BIBLIOTHECA INDICA ; COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL. NEW SERIES Nos. 218, 224, 235, 244, 251, 270, 280, 285, 286, and 293. | Nedas, Samaveda Sama Veda Sauhita. WITH THE COMMENTARY OF SA°YANA A‘CHA‘RYA. प्राना) BY SATYAVRATA SA’MAS‘RAMI. EDITOR OF THE HINDU COMMENTATOR, VOL. I. CALCUTTA. PRINTED AT THE GANES A PRESS, 1874. सामवेदसंहिता aa ॥ कन्दभा्िं कः ॥ तवापि भराम्नेयेन्द्रेति पवहयामकः अष्यायचतुष्कः प्रथमोभागः भगवकायणाचाय्ये बिरविित-भाष्य-सदहितः खरौली वङ्गदेशीयासियाटीक-समाजाभ्यथेनया रधोतवेद-“प्र्रकम्बरनग्दिनौः-सम्परादकेन MIATA AAAS AAT बङ्गसामगेन रोकितो यथावसरं श्योधितख | गणेशयन्त्रे सुदित; BTS १९२४५ Digitized by Google ॥ कन्दभाचिंकस्य परिष्ेद-खचौ ॥ --->«°@-- चरिष्छदः पष्ट परिच्छदः पष्ठ We Wy यम Te ee ९१ | ४यं १०, a8 to, दितीवादः-प्रथमे श्मे१०, CH १०, ९े १०, १०म to) ९९ ऋचः | खथ चतुथे; प्रपाठक; .., ५९७ = ९ WET १० दरतः = (रमे द्रति १० WH, रयं १० शये १०, 8H ९, UH २०; दितोषा ईं-परथमे वा Tle, of ८, cH ९, श्मे ११११० to) ec ऋचः | अथ पञ्चमः प्रपाठकः ,., अथं प्रणमः प्रपाठकः ee et | वा (षं te, = २ खद ate दतः = (मे wuts १, We, र्ये ११०, श्ये ९७, भ्यं ९०, uate; fedterenrea बा 4.2 G, ow १०, SHS, शमे १०; CoH ९) ९९ WE „ we दितोयः vores: ९४५८ = ९ अदो = १० दषत; =( ta दलति १० थवः, WC = सङकरगवा Ger WUT WT GY 8- Ts AAT, WUT:— 2G to, भ्यं to, vt १०; दितोय। इं -प्रथमे वा ९८ १०, CHL, न्स १० €मे१० १०मे९ ऋचो facta Ox wife परिन- शिताः) ९० We: 1 ( इति खाभ्बं षम्‌ पवं- शवर प्रथम- wan ९९ कमाद्मकः + दितौय- प्रपाकस्यादिमाः १८ HVE रमया =X डो = १० UMA: = (रे दलति ८ चः, रये १०, देये १०, ध्ये ८, ae १०; दितोयाई-प्रथमे WT ET to, OF १० CH १० =सह- कनया ९ we: ए न्द्रधवेकमेता,, अपराः मवम-द्ग्न-दष्दयात्मकाः Yo ऋच सतवे पावमाने fe ufc मकिताः) ९९ WY! (cfr tq पव-अथ fate ५४ प्रपाठटकोथाः शेवा WET ९९4 ४ ऋचः oe | ततोय-प्रपाठकः TAU e+ UAE: » अण रेन्दम्‌ Oi नी न्म | अषाढः GUN ९८५ ९ अथ ततीयः प्रपाठकः ,.. ४२९९ ee , we wey = १० cr = (एमे ठकस्यादिमाः, 24 I ; ~ anfrre ww, दये te, He, १५९ ऋचः) | Pere वि ५ ध. iG peer, WH 606981. Ai ay [ ख 1 ॥ ॥ गेयगानस्य परिच्छद-सुचो ॥ पि । ete परिक्छेदः प परिष्डेदः पृष्ठ चच प्रथन. AUIS: ee €४ | SU Qua: TSS: 1 ace = २ खदु = (३४ = RE) ७० । wy fare: भ्रपाठकः ०० १९९१ == WEY = ( ४०--९१ ) ०१। wy wits, प्रपाठकः a fre = २ Gal = (९९ [इमान्दे व... १८० सामानि द्रव -पवाकमेतानि ] —&t) eo | अथ चतुथः प्रपाठकः vee ११४ = ३ Wel = (१९-१९५ ) ०० | अथ नवमः TSH: - ९९१ = २ wet = ( ११६१५) ९९। चथ दद्मः प्रादयः ॥ %& ॐ = ? way = ( २४--१५) ९९। अथ रकादनः NSH: ,,, ८१९ = २ Wey = (१९-- १८) O81 अथ दादयः, प्रपाठकः cte cues 1 deeb अय पञ्चमः प्रपाठकः HE] तव read ergs equi = १९ अहौ" = (२५--२५)००। | arf Gy TE: प्रपाठकः vee BBR [ एति रे म्‌ पकं ] at अदो = ( ३०--१५ ) ०९। ना चथ SHR प्रपाठकः . ४१९ = २ WAT = ( १९--१९ ) ९९। अथ सायणभाव्यस्य परिच्छेद-सूची । =< परिष्डेदः पु-पं ufcve <: पपं qu भाष्यावतरक्िका ८, १४ ( अथ दिषडि विकाराः ) ` वथ दोण डात्‌-जद्य-कतेय्रति- ९ भन््रवेदयोः वि्ेष-विजार-प्रक्रमे पादकमन््रायं -बोजनम्‌ ,, २१ सन्तरूचषम ०, ४-९ [ a J vitae: पृ-पं CATE TEC ,., ९.९ ९-४-४५ मन-विरवाशामुग्बकःखाम- wuret ewerfs „ ots ९ “airy grave (२ ख रपा १५ Ye Se)” fragt रथन्तरद्रब्दनिङूपणम्‌ = ,,, © Wang मानमाज-वाकिन- fade: ८ अद्चरविकारादोौनां सामनिष्या- स्कल वख नम्‌... vow ११-११ ९ ष्डोमरुशण-वलंनम्‌ १९-६ १० नने वं -रशोपादि-विषयको विचारः sy os १९ इराशब्दजाग-विधानम्‌ oo RARE १९ शां tergia-wge ` aa. ,,„ ६९-१५ १९ ure we प्रति Garca- QI ose ००० ९४ खद्प्रन्धद्छ पौडमेयापौखवेथल - विचारः त ss १४५ “शकं साम तृचे ज्ियतेखोचि- यम्‌-इति विषान-मरको fa- चारः, FF करखप्कारख ,. २०९ १९ अर-रेष्-विषयको विचारः... २१-२ १० शन्दःखयो दलराख्धयोवा ऋचो wewarata विचारः wee URE १८ जेग्तोक-खामीदन-विचारः ,,, २४-८ ९-९ १०-९ १४-४ ०१ १८८ परिच्छदः पपं १९ विषमद्न्डकयोरजरयीष्ं चो Wargame... tee २० Cul fasrcawt: sea. Fonte gate walt: सम्पादवम्‌ ९९२ ९१ Sfewaredifafeuet axtint सम्पादनादिकम्‌ ... ६१-१९५ १२ पादश्रद्थनविचारः ,. ३७-१ ९१ “az योग्यां तदुभरथो मयति" “che विागमूङको विचारः कवबाकरशप्रकारख ००० हट श्छ उशरथोः छोभातिदे्कथवम्‌ ४०-१ ९५ सामवेदिनां साजेवादुष्टाबकच अता-निरूपयम्‌ ०, ७१. ९९ शडत्श्डा दिषु weer है चिकवम्‌ ... ० BRB ९० रदद्रथन्तरयथो चेमं ससुखयकथगस ज्ञ at-z ९८ UE वेदिकनामघेवन- कथनम्‌ oe ०, BRR २९ जिषच्छब्दविचारः woe BRE १० चिनाद्ब्दस् araqawa- fade: ०० BUR -बदिष्यवमानश्नब्दादौनां गाम- धेयलनिरखय, . , ७९-८ -जिष्टदादिखोमानां खखप- कवनम्‌ = vee BOK ११ ४छादि्लोवाणां प्रकानक्मतव- fadz: - vee ५०६ [ च | * परिषदः पपं RR THe ऋष्‌ वारवनौय-साम- जान-प्रकार-बोषमनम्‌ .. ५११४ a निषनविगेवाणां काम्बलः कथनम्‌ oe oo. KQE US सामगान SS ख्व -गौचेखव -धणे विचारो LN ° १५.११ QL आणाने वामदेवादौनामपांयु ee .. ` wee REL ३९ wafturfcetafaere ... ४०५ RO खावापोडापविचारः ,,, १८-१० ३८ Wawacg सरं fara. कयनम्‌ ‘ee oo ४९-१० ae walguifneafirea: ,,, ९०-११ eo शरसामविकारचिनागम्‌ .. ९९-१ ७१ Warfurer rey urfx- wiva समृदवनिरयः ... ६४-६ ०९ कोत्ादिसाखः renege fowe: ,,, ,,, (५.६ ४९ wae विर्ेषथवख्या ,., ९९-१९ ५४ खोम-डगयोः प्रशटत-वाध- maT: .,, ,, UB ०४ दन्दोविग्रोषत खावापकयनम्‌ (0-4 ४९ कण्ठरथनर खयीनावेवति निद्ारयम्‌ ५ | ४ Wufin तु freer ९९-१ ४८ तिङखित्यपिमद््वां अवशा... 0-9 ९ धनानखकद्ादचि कतेयन- , Ufcwee: पृषं मिति fads ... soo ७२-११ ४० STAT शो स-बन-प्रकार- निदणः ६ ORO ५९ afqurrarreat we qa: ०४-८ ५२ THT सासः तजे मेवमनि्यः ७५१ ४२ SUERTE मौशनावधिल- कथनम्‌ a ४४* इषद्रथन्तरथोदिंममेदेन प्रथोज- निरयः र. ॥ ४५ प्रायरोयोदमयारःकश य ` विचारः ,, te ८०-८ ४९ खषंयर् einen विडितब- निखंयः oe ‘ yo वेरूपबेराजयीः उकथवोङ्धि- quara-fade: sae GOR ४८ frecfrefa freee सोमन-निदारकल्‌ र ४९ Peas: पहल-गिरेयः a qo ewqarurfacret नियतल- wats ४ eer “ERE ११ ग्रद्यसालोविकरिपितल-कथनम्‌ ८९-१५ ९ पयग्िकरख ब्रह्यसामकाल खत्‌कष विधानम्‌ e¢-8 ॐ८,१ cot. ८१-६ SURE GB-8 @ we wet (५४) रवम CME तद्‌ जममरकम्‌? रवचु्षरजापि | [ छ | परिच्छेदः धप WS सामवेद शाख्छान-प्रयःजन- कथगोपक्रमः ae wa सामाङनाक्रयत्वादिन-जियः ८९-३ WS मन््ेरथाददमरवन-निखंयः coy we पवरुदिता-सृरूकूप-शन्दोनामा. चिकमाचसख wrererrarciest ८९-१ we तच च्रातयविषवाशं freq, ०.५ SUB Qe echettqrecent wee: ,०, ९१-8 वथ प्रथनोऽष्यायः ०, ERR = १२२ Gar: = / I— to, ₹-- १० R—2S, 8-१० ५--१०, ९--८, o—"to, G—t, ९ --१ ०, १०-- 4, ११--९०, १२-८)११४ ऋचः = खाग्रेवम्‌ पवं । we दितोयोऽष्यायः = १९ WUT = (१--१० eee ९२८८-१ परिण्डेदः ९--१०,१--१०, ४- १०,५- १० €-?०१५- १० ८- ९, ९- १०. १६०--९० १?-९ १९-१० ) ११८ इषः | अथ ततौयोऽष्याबः = १९ खष्डाः = ( १--१०,२- Lo, ९--१० 8--१०, ४--१०; ८--१०, Oto, ८-- ९०, €- १०, १० - ९, १९१९ - १०, १२-१०) ११९ We अथ चतुथो sare: .. ९०१९-१ = १९ खष्ठाः = (१--८, R40 R— LL, ४--१०,५- 5, १-- १०, ०१०, ८--८५९--६०,१०-- १०) प-~-पं । coe VOOR ११-९०, १२- १० ) ११५ wey [ रे षयं = ( Figo teeta. ११९-ख ०१११५ सद्धरनया ) Wwe ऋचः । | ॥ कन्दः-सुचौ ॥ ~~ — परिच्छदः पृष्ठतः-पुष्ाकम्‌ | परिस्शद्‌ः प्ठतः-बृ्ाकम्‌ €४--?९९ लज बद्माना-९८प्‌* | १४०७--- १९५ | इ - Ufcwee: 1 वथ जिदुवधिकारः ( १८ we: )- १९९-१९९ लव RAMI—LES, २०६। विराट्‌-९९५। अथ अतद्‌ वधिकारः (१९अवः) — ११४२५०९ wey ofegatqarc: (रव्य) R158 २८७ लज ककुप्‌ २९१, VOU NEY , (cargo पवं = चाप्र लाष्ठम्‌ TET SMITE: = इदम कषाः = हितोय- प्रपाठकोय-प्रथमादंस दितोवं ददत्‌) अथ माथबाविक्ारः (११८ we:) = डिनौयोऽष्यायः.., = र०्८----४9९ अथ ररत्यथिकारः ( ८० we: )- ४ॐ---ई २९ "अव परखा-बतोय-पद्डि-टोप्पन्वां किद्‌ भमोषिग्यते - पुलति wew fern wa, प्रसं येत्यादि wee wifear: सप्र आवः, car Gel we: कहकभः, Wa: Ex Siege: इति | न्दथाभिङपबिलात्‌ । परिषदः qeta:- प्ानभ्‌ we चिद्‌ वधिकारः (२९ we: )— qRS—— EER we चिपदा विराट्‌-६९५। अथ WAU विकारः ( २८ we: )— ९९२४-9 १४ अथ जमत्यथि इरः ( १९ we: )- ९०#४----७१ तब मङापदङ्िः-०*७। अथ उब्धिनधिकारः ( द८ ऋवः)- QTR——_ER [ae विराड-८१४। ककुप्‌... ८१९५-१ अथ Weer: (१८ we )— ८१९. -{@ तज उपरिष्टाद्‌ दतो-८4९। we ferarfaarc: ( omg :)— ८९५८-९ ०© wa पङ्कः fever ८९८ cor, cox, ८७६, COE, ८९०, ८९१, Tey, ८९३, ८९४, CEL, ८९९, ८९९, ९०२, CORT, ९०४, ९०४, COST | waey = विपदा= पिपीङिकामध्या ८११९, coo | पद्पद्धिः ८८० | पुरखग्धिकै ८८२। जायज = पचचद्रा्रा ८० °च ०,९०१ Woy Freq = FEET corde, <०५अ० ९०९० | | छ | uit we: qura:-gerng | परिच्छेदः णडातः-पहान्लने जावो = CHIT ९०७ । अतिखनतौ ९११ | अथातिष्छन्दोऽचिकारः (१० we: ) WUT: ९१४, ELS, ९२३, CRE I fot ——enq | अतिखमती ९१९, १२१ सव QTE: ९०९। अतिश््धरो ९२९, ean! ॥ कन्दभा्चिंकस्य देवता-सुचौ ॥ mee @ © 3 Oe WH, ९७, १००, १०९, १.४, १११, | २८९, २८३, २८४, २८४, ॥ * ॥ २८९२, २१९, १९९, UUM, ११६० १२०, १२२, १२३, १२९ | २०, ARB, QRS, REE, ४२२, ४१२९, १९२, LAB, LAM, १९९, CNS, USL, १४४, | ४४१) ४५२, ४८९, ४९०, UIA, Reo, १९४, १४९) UNL, १५३, १५५, १५९०१९० १९२, | ६९२, COE, ४१, OCR, ०९४, ७९५, १९२० १९५१ LCS, LOO, १७१, १७४ १९६) | ८००, ८१२००४४) Sug, CEs, ०९९; CEE, ROO, १८०; LEY, १८४, १८७, (ar, ९०७, CRE | १८९, १९१, LER NUH, LEG LEE, ९०३, | GAM (TaTME) ९४, ९९, ९८, १०४, १००, १०८, ११२, १२८, ९९० VAR, १३८ २०४) २११, २१९, ९२८ ॥ ® ॥ ८८० । Roe, २१५, २१८, ९२०, २२४, ९२५, ९२०, RRL, RWB, VRE, URE, २३८,२४ ०, २४९१, २७, २४४, २४८, २४० २४९, firmed tre २५१, २५९, २५२, २५५, १५८, २५८, २९१, WEA, VEL VEC, VEE, २८९, २०१, | @, 0 eT a पर्वशि दमाः समशः, ९७२९, VOR, २७४ ९०९, ९०८, २८०, | अधधिमाख्ंन्ं पवंशोति fare) ` [ ज अदितिः २९८, ete | WTA CRU, OnE | आयना ४०९ | अख्िनो १९४, १९८, ४५९, ४१२, BRL, ४६४; ४८ ६१०११ Ere, yeu, ९१४, ९११९, CW, CUR! wife 8४९, ८९०, KLE | आपः १४१ UH ९२४७० ९९८ yoo We Ti श८्ट tI CHTHT Led | इन्द्रापवेते ९८४, CEE! BUT १५८, ९११, ४, SUG, cer, ८९दय्द ०, ८९४ ख्‌, ८९५अ ०, Loz | ऋक्सामे अर्सा०। WAT sor | WUT: ४२९ लाश्छं : Eek | efumrer ०३० | ष्यावापथिवौ ००६ | पवमानः VCCI { waa पवखि catfow: U7: | ‡ wunttgrcfgrqerr TUT T- cw, am विनेषतोऽनिर्दि्टदेवताः खवा रव Gar इति चुगमम्‌। J पूषा २९९, ४११। WET: १०८४, ere | भन: ९०० Go ॥ सरतः NVQ, ३९२; ४६०; ४९९, OLA Go, ०१४ Woy SYS Glo, Ete, GRR, Coc | मिषः ४०९, ४५९, ५२९, URE | षः (SegTo | QR: २०९ | WEY: ४०९, ४४९, ४२०९, ४९६९, WEI वाजिनः ८८२ | बायः ४०७ | FARTAT, १९९, VOL, २७२, १९० BLY, ९०४, CUR, OBE, ८४९, ८९९, ८४९; ९०३अ ०. LOB, ९०९ ELE, <२१। Fama: ४९२। वमः ९४५। सद ख्यतिः १८८ | विता ११२, EC! OCHA ४९५। सूदः १२४ Ve, १९९, ५४०५ सा० WEE | सोमः ९६९४ ३७०, ROC, ४८९, ५७८, qed, ८९६ ०; SE, Got, COR, ८०४; ८९६» COO, EGR, RQ | [ क ] ॥ इन्दा कर कषि-सुचौ ॥ ee OC ——— wafer: ( लापसः ) ९४८ । | १९९, 8०९, ४९०1 अभ्रिः [ पावकः ] ( वां स्पत्यः) Ute We, | peg: ( BIE: ) ४८९०, ५९०। १२२ We, ९२० Go | WaTweer ( रेशवरथः ) ८९८, ८८६ । स्कोः ( कात्यः ) ६८१ | fw: ( भोमः ) deg, ९४३ | नामतः ( wT विन्दद्राख (४, ९, ४, Raa MS, २, २४-२५ mw? ) विभो न्द्र (४,२, ९, ऽ == म ९.२, ३०. १ ) विष्तेविष्तेवो (१, ९, ४,०=मे२,२,९० ==? ) विखतोद्‌ावम्‌ (४,२, १, १ न्ग UU, WB aD). विश्वस्यपरस्तःभ (४२, २,४ तन्म १९, ११८ १८०२)... बिश्वाःपुतना० (४, २, ४,१८्गे < २,२५ oot) विश्वानरद्य ( ४, २,३,४ ग र, ९,२६- २७.०२) Faw तयोयथा ( ४,२,२, ० च्न्ग १२, १,२९.१) CAMA (४, १, ४, २न््म ८,२,२२- १९३०२) ,,, वेत्थाहिनिष्ट तीनां (५,१,१, €= मे१०,२,२९०१) ... WNT (१, १, ३, १९ ग्ग १,२,१८- १९ न्र्‌) ,,, आम्पदमघ (५,२,१,५ =मे१२१,४,=१) * “ अग्ध्यदेष्‌ (६, २,२, १ = ग १,२, १०--१२ = ३) WH fry ATT ( ३, UW wa मे ८,१,४=१) WHT WAZ ( १,२, ३, ९ = गे २, २, १९१) WH BIA (४, t, 9, O=AS, 2 ९९ =?) 4 भेषेवमेष (१,१५) २=मं २,१,१२=१) ves शरततेदघानि (BRB VHA १०३१, १ न्य) ` ,,, ATI (२४ २,३,५य्ग्म ®, २,५.९१) | श ] चनवोष्टबरगमम्‌ (९.१,२. ५न्ग ५.२.३४ १९) अ,धिव्ररकण (१. १.५.६९ =गे २.१.१०१) च्रधोषवजभिरख्या (४.२,१,१ =मे<.२,१- २२)... चाग्रं (२,१९.१, १० मे १,१.२५ १) सखायद्चागिषामद (४,२.५, १० ग १०२, १५-१०-३९) FHT ( १,२. १, SHH, YA) | OMA BIT (४२.४.६९ =गे१९,२,८्२) 4 सघायस्त (४,२,३.९=ज र, Roe =?) aes wa fara (३,२,३ = t, 2 ९६ =?) ५ सत्रादश ४.१.१४न=गे९,१,५.८-२) BUTANE A (२.२.३१० F ४,१.९८ = 2) सद्‌गावः(४,२.१.९६ =H A १२,१,५-~-१,.. eee BOATS (३, १, १, 2 HV. PR =) सनादश्र 1, २,.६,८- म२,३.१८--१. सणएयोमद.नां(४,९.२.४-ग ९.२, १० == १) a रमस््रमन्यवे (9. YU R= A ४,१.१७ --१) समतविश्वा (४, ९,४,३ = Ate, १.९-९१ = 3) सौदन्तच्चं (५,१,२,८ नग LysU, te—taae) oi पुनमथोघास (2, 3,2, R= गं 4, &, ae = 2) ss GATTI He (2,8 W TH AZUL २) GRISAA (2, २, ९.६ ग ४; २, 3s — = 4) श GATTI CF (८, १,२.८० = AR, --; =) si WAT ATS (२,२,१, १० गे, २,५-१) सःमबालामः (१,२५.१ ग ३, १,९१९-६) | कमारंम्बरणशं (२, १, ४,५ ~ग ४, १९१ रेरे = १) सादा व्या ५,१,२.१्ग १६.९.१५) ee [ CeYo —ty o” ] ॥ क्रोडपचम्‌ ॥ ( श्रशोतिःृष्टस्येऽषटमेपरक्तो निवेश्यम्‌ ) चतुयाधिकरणमारचथति-** “स्यरेकाद्शिना किं प्राप- णोयोदयनौययोः। प्रत्येकमखिलाः fa वा विभनज्याः स्यस्तयो, रपि॥ उद्ेश्ययोः प्रधानत्वात्‌ प्रत्येक पश्यवोऽखिलाः। नोदृश्यो शतवद्धागः गिष्टस्वा सत्तितोऽन्तिमे ॥ हादशाह अयते-- “एका दशिना प्रायखोयोदयनौययोरतिराच्रसंख्थयोरतिरादव्रयोरालभेर- fafa” तरते पश्चवएकादशापि प्रायणोयेऽहनि BUA: तथो- दयनोयेऽपि wa कन्तव्याः। कुतः? प्रायणीयोद्‌यनौयये शदे - Naat प्राधान्यात्‌-प्रतिप्रधानं चाङ्गात्तेयुक्षत्वादिति प्व UE । वचनान्तरेण विहितानाभेकादशानां प्रकरणेन हाद Tera सिददेशाकाष्कायां तान्‌ पशनुदिस्य प्रायणौय)दय- नोयौ देशत्वेन विधौयेते। तत्र क्रुत उद्‌ श्यत्वम्‌ ? कुतस्तरां प्राधान्यम्‌ १ कुतस्तमां warafa:! एव सति यथा--शयत देवदत्तयन्नदत्तयोविविधौयताम्‌'-इत्यत्र देवदत्ते पञच्चाशददिधौयते यज्ञदत्ते पञ्चाशदिति विभागस्तथा प्रायणोये wy पशव उदनौये पञ्चेति विभागो gai amafae एकः पश्रन्तिमः स ्रत्यासन्रत्वा दन्तिभेऽहन्युदवसानौये कत्तव्य Y's fA ॥ * मटाम्धादित इचिद पि gaa नेतद्धिकरषणोद्रणशमिद् cad, ae खक-प्राण्डित्य- मेवाव मूलमित्यलुमीयतेऽख खामविचारेप्रतला्च तथा पाण्डित्यम्‌ ; परमेतस्येव भमवतीभाष्यदछत खपसदहूतिवचने (-५--ई) ईइिषष्टोति परिगणनश्रतःसखाप्यधकरग्स् VATS HAT च यह AH ख CIM लोकाय भितोस्थं करोडौ कतम्‌ | स°। ‘ Ha: सामवदाय। सामवेदसंहिता | भाष्यावतरशिका | वामोशयाः सुमनसः सवाधौनासुपक्रमे | यं नत्वा MART: Wet ममामि मजाननम्‌ ॥ १ ॥ यस्य निश्वसितं वेदायोवेेभ्योऽखिल जगत्‌ | निर्ममे तमहं वन्दे विव्यातौ्धंमद्ेष्वरम्‌ ॥ २॥ तत्‌कटाचेण AZT CHET AACA: | श्रादिश्यत्‌ सायणाचाथ' Tavera प्रकाशने ॥ ३। ये पूर्वोत्तरमोमांे (५) ते व्याख्यायातिसखग्रहात्‌ (९१ । कपालुः सायणचार्यो वेदां AMAIA: ॥ ४ ॥ सामवेदार्घमेषोऽत प्रकाशयति सादरम्‌ | (९) waa हि अमिनि-रुत-पुषं -मोमांसा-सृजामुखारोश वेयास्कि्र-शारोरिक नामोभरमोमांखा-सूचामु मारो च (विषय-संग्रय-पुवपचोलरपचच-सङ्गत्याक-पच्चा- वयवदाभि) न्यायापरपयायाधिकरशानि निभितानि, खयमेव ख्यानेन विस्तसानि च; तद्‌ दइयोरोव प्रन्धयोरभिधानमध्करकमाखा म्य.यमाल्ला न्यायविद्लरो बा | (२) Waeatey तज तज, “मोमांसा-सायरणठेन करीर -पुष्करिशो मबेत्‌'। खति- संधिप्नन्रादिति ara: | द्‌ सामवेदसंहिता । उद्टातुस्तत्जिन्नासोरपि तेन छतार्घता (awe THA च Wy हावर्धौ कार्डयोर्दयोः (२) | TAY मुख्ये करतिग्मिवतुरभिरयिन्न-सम्पदः ॥ ६ ५, निमि मीते क्रिया-सद् रध्वरयर्य्नियं वपुः । तदलंङुवंते होता ब्रह्मोदातेरथमी अयः ॥ ७ ॥ WHAT AAT AT ASAT AT aA TT आ्आज्य-एष्ठादिभिः Srl सद्रातालङ्करोत्यसुम्‌ ॥ ८ ॥ व्रयाणामपराधन्तु ब्रह्मा परिश्रेत्‌ सदा | warns मन््ेऽसावयः सर्वोऽभिधौयते ॥ ८ ॥ यज्नं यजल॒भिं रष्वयुं निर्मिमोते ततो यजुः | व्याख्यातं प्रथमं, THEME व्याख्या नमोरितम्‌ ॥ १०॥ सामराख्गासितत्वेन सम्म-व्याख्या I THA । भरनुतिष्टासु-जिन्नाद्नाःवशाद्‌ व्याख्या-क्रमो हयम्‌ ॥.११ ॥ जाते Se भवत्यस्य कटकादि-विभूषणम्‌ | आआज्रितम्‌ मरिमुक्षादि कटकादौ gar तथा ॥ १२॥ यजु्जाते we स्यारम्मिस्तदिभूषशम्‌ | VATA ALAM ATA तासु समायिताः॥ १२॥ (१) उद्ा-ना कः ऋलिगविेषः; तस सामवेद ये-न्ञाममत्यावश्यकस, यशे WEST TTS सखामवेदोय-काये-कलापाधिकारितवात्‌, तथाच राग्यरायन-सूचम्‌ “उद्गाता सामवेदेन (४१,० ख)-रति। (मन्त्रान्‌ STNG WE. कदम. डरे (VT १ ख )-ट्तिच। (२) तच अधिकाः कम्काखः, fafecu: प्पम्बव्रभकः Baw wy प्राभाकरादि-मते ज्नानकाष्डो ATSIS | श सामवेदसंहिता | डे नन्वध्वर्यु-हो जु हाट -तरह्म-कर्तव्य-प्रतिपादको यो qaqa योजनीथः-इ्तिचेत्‌, योन्यते-- “sat लः पोषमास्ते पुपुष्वान्‌ गायत्रं ल्लो गायति क्षरोषु। ae ले वदति जातविद्यां awe सातां विभमिमोत उ त्वः""-दत्येष मन्वः(\) | तस्म्रावमर्धः-त्-शष्टः सवं नामसु पठितः एक-गष्ट-पयौयः, एकोहोढ-नामकः ऋलिक्‌ तत्र तत्र विप्रक्रोर्णलेनाधोलानासचां यन्नालुष्टान-काले arta arate पुष्टिं gaat; एकउद्राष्ट-नामकः गक्षथुं पलचित- च्छन्द. fategaray गायतेादि-नामकं साम गायति; एको ब्रद्र-नामङ्ा होचादोनां बैद-चथ-विषधे यस्मिन्‌कस्िंधिदपराधे जत तत्पृतोजारङूपां विद्यां वदति(९) श्रत एव च्छन्दोगा भ्रामनन्ति “ang Salary यद्‌ ब्रह्मा यन्नायैव तद्‌ भेषजं कत्वा इरति" श्रतिः, “यदि यंक ध्रात्तिभवति भूरिति ब्रह्मा area जु इथात्‌"-दवयादिप॑"च ; एकस््ध्वयुयंन्न ल्य मातराभियत्तां विमि wa विशेषेख परिच्छिनत्ति इति| * aya विरिष्टं सन्दधाति मेषजक्षतोह वा एष यन्नो aaa fag ब्रह्मा भवेति (४प्र०?७ त°) -दति कोधृम-याखौ-यद्छान्दोम्य पाटः | t शययङ्गरिथेद्‌ भूःखाङेति गां पतये जु इयात्‌ (४प्र०१७- ख०)”- इति को० शा० Bro पाठः | wa nofa “ag anata स्वांखलिगोऽमि रशति"-दति प्रकरणशोपषररश- यचनाज्ञध्यते ~~~ ~~~ ~~~ ~~~ (१) WAI द म-मष्डल।टमाटक-दिितोयष्यायौया मिमाऋ्क्‌। (र) विश्छतो खद्धानं निङङ्ग-प्रथमाध्याय-द्दितोय-पाद्‌-दादण्खड तद्राष्ये व द्रष्टम्‌ | 8 सामवेदसंहिता | नशु षैदाथ-प्रकाशकेऽस्िन्‌ wa वेदानां areaa सति तत्परित्यज्य यज्ुरादिकं व्यास्थेयव्वेनोपन्धसितुमयुक्षम्‌-इतिचेत्‌- नायंदोषः, मन्त-विशेष-वाचके्थं शुरादि-शब्देस्तन्तच्न्तोपे तानां वेदानासुपलचितत्वात्‌ ॥ ननु मन््र-ेदयोः को fate: शति चेत्‌, उच्यते-मन्- ब्राह्मण-समष्टि्वदः । तथाचापस्तम्बः सरति ^“ मन्-त्राह्मणयो वेद-नामधेयम्‌ ”-दति (\)। वेदैकदेणयो्मन््राह्मणयोः Tat खरूपं जेमिनिर्न्यायेन निर्णीतवान्‌, (९) तश्र मन्-खरूप-निशंयं हितोग्राध्यायस्य प्रथमपाद सप्तमाधिकरणे न्धाय-विस्तर-कार (९) दस्य मुदाजष्टार--'“श्रहेबभ्रिय मन्त भेदति मन्वस्य लक्षणम्‌ | [ (६) उपनिषदु-भागस्त्मनयो Cad तः,वथाच काचिदुपनिषत्‌ aaah दबेत्यवमादिः काचिद्‌ ब्राद्यगद्मिका केनेत्यादिः। मोमांखुक-मत-विषेषे तु ““खाखायस्य श्रियाये- ताद्‌ मथक्यमत दथामाम्‌ (१।९।९)".इति जे मिनि-सृात्‌ क्रियापरातिरिक्रानामुपमिष- दिनि भ्रसिदहानां वेदत्वमेव मास्ति। तत एव “परा म्द यजबे दः सामबेद्‌ः इ्यादि-कथन-पूबकम्‌ “अथ पणा यया तद चरमधिगम्यते'-दति मुष्डको पनिषद्‌ (1-1-2) वाक्यम्‌, “दः रत्‌ स्लोऽचिमन्ग्यः सररस्योदिजम्मना'-रति मनु-वाक्छ खररस्य-पदम्‌, "दष्टवदानुश्रविकः' इति सां जोत्‌ यितिख सङ्गच्छते । तदेतत्‌ स्पष्ठमेवाभ्यधायि प्राभाकरः श्र्टत्ति-जिष्टसि विधि-तच्छेष-यतिरकश केवल-वल्ल-वाद वेदभागो नालि' | CAAT मन््रभागाग्तःश्रतानामीगेत्यादौनां क्रियापर एवाथ पाद्यः, WHAT काल्पनिकः, केनेत्या लु ब्राह्मण-पन्थानाभिवाद्राद्‌ ब्राह्यशल-थमः, तथादरख बेदवेशभिः भििष्यमुपदेष्र ततुप्रशोतत्वात्‌, ब्रा्श-गरन्य-बाङ खा द्रवना-सःम्य A AT IS तथा समः, यथा ACT MATT RY MARAT CTSA: | (२) तथाच द्वितेःयाष्याय-पथम-पाद्‌ अष्ट विश्त्युनचिशरमे सूज ^तचचोद्‌केषु waren xfer पे are इति च । तच तेषां मन््राशां चोदकेषु खध्यापकेषु मन्त्र इति षा प्रविद्धा, तत Fr Te न्चयमित्याय-म्‌ जाथ ेष-नन्‌ MATA | (द) खयं म्याय-विखर-कारः, अन्यपशष-निद्देणष्णो लेख .शेलो | समवेदसद्िता । ५ नाख्यस्ति A नाख्येतदव्याप्तयारेरवारणात्‌॥ यान्निकानां समाख्यानं लक्षणं दोष-वजिंतम्‌। तेऽुष्टान-स्मारकादौ मन्त- शब्द्‌ प्रयुच्ते ॥ Wea ददमारायते--“अरहेवुभिय aa भे गोपाय -दति ; तच मनस्य लक्षणं नास्ति, भ्रव्याप्तातिव्यास्यो- वौरयितुमशक्लात्‌--विदहिताधाभिधायकोमन्तः तयकष 'वस- न्ताय कपिश्चलानालभते इत्यस्य मनस्य विधिरूपत्वादव्या्िः, मनन-हेतुमेग्वः-द्यक्ञे ब्ाद्रारेऽतिव्यािः, एवम्‌ अ्रसि-पदान्सो मन्ः “उत्तमपुरुषान्तो मन्ः' इत्यादि-लक्षणानां पर खरमव्यातिः ; इतिचेत्‌-- मेवम्‌, यान्निक-समाख्यानस्य निदौष-ल छणत्वात्‌ # तञ्च समाख्यानमनुष्टान-स्मारकारोनाम्‌ मन्तं गमयति- उरुप्रय खेव्यादयोऽलुष्टान-स्मारकाः [१] अग्निमोले पुरोह्ितमित्यादयः स्ततिरूपाः [२] ईषे वेव्यादयस््न्ताः [२] अग्नश्रायाहि वोतये- दूत्यादयश्रामन्तणोपेताः [४] अम्नोदग्नोन्‌ विद्रेत्यादयः Teen: Lu श्रधःखिदास)दुपरिंखि दासोदित्यादयो विचाररूपाः [ ९ ] अम्ब ऽभ्बिकेऽम्बालिके न मानयति कश्चनेत्यादयः परिदेवनरूपाः [७] wera त्वा परमन्तं एथिव्याद्रत्यादयः wren: [८] Sear: परमन्तं धिव्यादरत्यादय saved: [< ] एवमन्यदप्यदाहार्यम्‌ | ईदशेष्वत्य न्त. विजातोयेषु समाख्यानमन्तरेण नान्य: कशिदनुगतो धर्मोऽस्ति, यस्य लक्षणत्वमुच्येत ; लचणस्योपय,गञ्च vale देथिंतः-- ऋषयोऽपि पदार्थानां नान्तं यान्ति wana: 1 । लच्णेन तु सिद्ानामन्तं यान्ति विप्रितः-दति; तस्मादभि- * factrare-sfa गोडखखामि-पुस्तक-पाठः | † weren:-xfa ate पुस्त -पाठः। | सामवेदसंहिता | garat मन्तेःऽधमिति समाश्यानं लल्षखम्‌” ९॥ ब्राह्मण-खरूप- मपि तज्ैवाटमाधिकरसे vet निर्थीतम्‌-\“नास्येतद्‌ ब्राद्भखे- त्व way विद्यतेऽथवा। नास्तोयन्तो वेदभागादति केर भावतः॥ मन््रञ्च ब्राहमणं Sf et भागौ तेन मन्तः | अन्यद्‌ व्राह्मणमिखेतद्‌ भवेद्‌ ब्राह्मण-लक्षणम्‌ ॥ चातुमौस्येष्विद्‌ मानरायते-"एतद्‌ ब्राह्मणान्येव we शवींषे'-दति, aa ब्राह्मणस्य लक्षणं नास्ति, Hare बेदभागानामियन्तानवधारणेन ब्राह्मसभागेष्वन्यभागेषु च लक्षणस्याव्याप्ातिव्याप्गोः शोधयितु मगश्यतवात्‌ ; wit, भागान्तराणि च कानि चित्‌ पूर्वेरदाहतत सङ्‌ग्टङ्ोतानि "हेतुर्न चनं निन्दा प्रयसा wag विधिः। परक्तः + पुराङशखोयव्रधारण-शखनां~ द्ति-- तेन wa क्रियतद्रति रेटुः [१] एतदक्रोदधित्व- fafa निवेचनम्‌ [२] अमेध्या वै माषा aft निन्दा [२] वायु व चेपिष्ठेति प्रथंसा [४] तद्‌ यचिकत्रिखन्‌ जुह्वानो arerat मिति aaa: [५] यजमनेन सम्मितोदृश्वरी भवतोति विधिः Le] माषानेव मद्यं पचते-द्रति पर क्षतिः [७] पुरा arma अयेषु रिति पुराकल्पः [८] यावतोश्वान्‌ प्रतिग्छ्लौयात्‌ तलावतेवारूां खतुष्कपा लान्निवं पे दिति विशेषावधारणकल्यना [<] एवमन्यद्यु- दाहम्‌ । न च हेत्वादौनामन्यतमदुत्राद्मणएम्‌'- इति लत्त- णम्‌, मन्तेष्वपि हेलारि-सहवात्‌। । तयाहि-- इन्दवोवामु- शन्ति होति हेतुः--उदानिषु्म॑द्टोरिति तस्मादुदकसुष्यतद्ति * परक्रिया-द्ति रामगास्ति-पुस्तक-पाटः | 1 wararfefa गो० पुस्तञ्-पाठः। wraaeafear | ॐ निवे चनम्‌-मोघमव्र विन्दतं ्रप्रचेताद्ति निन्दा--श्रम्निमश्ा- दिवः कङ्कदिति प्रशंसा--श्रधःखिदत्सौदुपरिखिदासौदिति सं शयः--कपिष्लामाखभतदति विधिः-सहस्रमयुताददददिति परक्ततिः--यच्रेन away देवाष्ति पुराकल्यः। शइति- करण बहलं ॒त्राह्यणम्‌'-इति चेत्‌ न, cael इत्ययजथा » श्त्यपच द्रति ब्राह्मणो गायेदित्यस्मिन्‌ area गातब्ये मनग्तेऽति- व्याभेः । शशत्याहेत्यनेन वाक्येनोपनिवदं ब्राह्मणमिति चेत्‌- न, राजा fra भगं भक्तौत्याह- योवा राः शचिरस्मोत्याह' camara: | श्राख्यायिकारूपं ब्राह्मणम्‌" इति चेत्‌ -- न, यमथमो-संवाद-सूक्ादावतिनग्यापेः तस्माव्रास्ि ब्राह्मख-लक्तणम्‌-दति प्रापे, ब्रूमः-- मन्वन्राद्भणरूपौ eae देदभागावित्यङ्गोकारात्‌ मन््र-लक्षणंस्य पूवं मभिहितत्वात्‌ श्रव fart वेदभागो ब्राह्मणम्‌ -दइत्येतज्ञ क्षणं भवतौ ति" ॥ मन्धविशेषाणामम्यजुःसामरूपाणां waufa तस्िन्रेवाधि- कारे feafracry (९) जेभिनिः सुववामास--“तेषाख्ग्‌ यवार्थवशेन पाद-व्यवस्था"” [२१)].गोतिषु सामाख्या” [३४] “शेषं यजुःयब्दः” [२२]-इति(९) । तदे तच्यायविस्तरे सखष्टाकतम्‌- „ दूत्यपचया-दति सामखमि-पुस्तकेऽधिकः पाठः। (१) द्रमेकाद्द्वादेध्विति बोध्यम्‌ | (२) wat चिन्यम-खथग-ल चं कर्थं न छतमिति, दश्यते छयेवमनेकचाथवेना- MATCH | तथाच वद्वि श-जःदरु-चतुथे-पपाठकोय-प्रथमख्ण्ड--“ कम्ब दः एथिव्या यञ्‌- वदोकारिचाम्‌ सामददोरख्मात्‌^इति, मन्तर-त्राद्यर-ष-प्रपाटकौय-सप्नद गर खष्ड | WT चो वायो पि सामान्यःदित्याह्‌” इति, मनो प्रथमेऽध्याये अप्रि-वायु-रविग्यलु.जय a araadeatear | ९.५.५८.नक्‌ -साम-यलुषां ल ढा सकयोदिति शङ्किते । पाद गोतिः प्रश्चि्ट-पाठदरत्य स्यसङ्करः ॥ इदमान्नायते-्र्ेवभ्िय मन्व भे गोपाय य खृषयसतैविदा विदुः। ऋचः सामानि यजुषि" ()-afa; चौन्‌ वेदान्‌ विदन्सोति तरिविदः, जिविदां सम्बन्धिनोऽध्ये- तारस्तैविदा स्ते च यं मन्वभागस्गादि-रूपेण चिषिधमाडः तं गोपायेति योजना । तजर चिविधानाख्क्‌साम-यलुषां व्यव- fad लक्षणं नास्ति, कुतः ? साङ्ग्थस्य दुष्यरिहरत्वात्‌ ; श्रध्या- पक-प्रसिशेष्वगेदादिषु पठितौ मन्तः'-दति fe aaa * ama, तच्च सङ्ीणंम्‌--““देवोवः सवितोत्पुनात्वच््छिदरेण wi: aa रश्मिभिः'-शत्ययं मन्त्रो युवे दे सम्यतिपत्रो यजुषां मध्ये पठितः, नच तस्य यजुषूयु मस्ति, तद्‌ ब्राह्मे Mears त्यक्तेन TTA त्वात्‌ ; एतत्‌ साम गायत्रा स्ते-इति प्रतिन्नाय किञ्चित्‌ साम यलु- ae इने कतम्‌;“श्र्तितमसि"(२)^अरच्यतमसि" प्राणसंशितमसि"-दति तोरि यजूषि wade समान्नातानि, (९) तथा गौवमानस्य साख ‰% तल्लच्षणमिति ae Bo पुस्तकयोः पाठः । बरह्म सनातनम्‌ | दुदोद यत्न-सिष्टयथे रग्‌-यजुः-खाम-त्तशम्‌" एति; खमरगोपि“दतिवेदा- खयस्वयो"दति | अथवा नायं चिन्ता-विषयः--रभ्यएवद् वेदेभ्य श्ाङ्धिरसेनाथवेशा पुरा wae: प्रथितच्तुथावेद इनि, अतरवो पप्र गन्वशन्नामानुरूपमभिधानम्थवेति ““खथवेङ्किरसः पुच्छ प्रतिष्ठा” इति तेतिरोय।दि-त्र ताङ्किरसेति विषु | (९) रग्णयञुवंदस्य त्रा्चणभागोष-प्रथमाष्टक-ददितोयाध्यायस्य षदिंश्तितमं मन्त्रम्‌ | (९) रुग्णयजुःखुंडितःयाः प्रथमारटक-षषाध्याय.पश्चमानुवाकार्े। (९) तागोमाति er hemp” ठतीय-परप.ठक सुद ग् खण्डं द्रष्टव्यानि । सामवेदसंहिता | € WRT ऋचः सामवेदे समाम्रायन्ते ; तस्मातरास्ति लक्षण मिति चेत्‌--न, पादादौनामसंकौण-लच्षणत्वात्‌ ; “पादवबन्धेनार्थेन चोपता: ठत्तबहाः मन्ता; ऋचः" “गोतिरूपाः मन्त्राः सामानि @त्त-गीति-वजिततेन प्र्िष्टपठिताः मन्ता यजु षि'-दूतयुक्े न क्वापि सङरः'*-२-५५-दूति (र) ॥ aga way सामास्येति तदेव विशदौकर््तं सप्तमाध्यायसख दितोयपादे रघन्तरब्टो निरूपितः-‹“अतिदेश्यं विनिशेतु' कवतोषु रथन्तरम्‌ । गायतौत्यग्‌ गानयुक्ञा शब्दार्घोगानमेव वा॥ इति चिन्ता गानयुक्ञा त्भिलित्यक्‌ प्रसिद्धितः । लाघवा दतिदेशस्य योग्यल्ाचान्तिमोभवेत्‌ (१अ०)॥ इटमामायते- कवतौषु रथन्तरं गायति'-दति, “कया नञ्चिवश्राभुवदित्याद्या- स्िसरक् च; aaa ©), तास वामदेव्यं सामाध्ययनतः प्राषम्‌ (,तद्ाधितुं रथन्तरं साम ताखतिदिश्यते, ततरातिदेस्य स्वरूपं निशेतुं रथन्तर-शष्टायचिन्त्यते | गानविशेषयुक्ाभिलवाशूरनो- नुमदूतौयस्ग्‌ (*) रघन्तरमित्यु्यते, कुतः १ अध्येढ-प्रसिङ्धि- (१) ‘fewer: बद्ुविधात्‌ अरातेः ६ नास्तोयमु्तराशचि के | (४)--श्रतिषेधार्थयः पुरस्तात्‌ # @ # उपमा्थीयड्परिष्टात्‌ = t,8,¢,-tf नखङ्कश्ासनाद्व TARAS न अन्दः द्वायः। | Hee, eww] दन्दभा्िंकः। १०३ ‘\ | ४ र एर्‌ WR श्र श्र ररर ,. / ¦ । 41 1 तवज्नोया प्र AS | TE ET! स्या अरातेः । ९ ९. र उतादयाऽ९्यिषा ₹:। AVA! दडार्दभार४२। अओ३४३। डा॥ १२॥ — 17 area BE ATE! | TTR वोश्वा। SST रा HR । आरातिः | उतादा९ Hare मनतरयार४ `¦ - UT द २ PULL AVS | स्या९३४५ ॥ १२॥ ६ श्रदातुः सकाशात्‌ अदानादा (\) पाहि । ata मनं दत्वा ्रदातुरदानाद्ा सकाशादेत्य: । यहा महोभिः (र) युकस्व- fafa योज्यम्‌ । ‘ea’ अपिच । ‘fea.’ देष्टः “मत्यंस्व' aula काशात्‌ पाहि अस्मभ्यं बलं Tala भावः। अधवा मरस्य हिषो- हेषाद्रसेति सम्बन्धः। शअ्ररातेरित्यस्य ्रदानादितिपक्े तत्रापि मत्वस्यादानादिति सम्बन्धनोयम्‌(९) ॥ gue I साकमण्वऋ्छषिः, साभ्बगम्‌ | Il स एव ऋषिः, ava ay | (९) अरातिः वुः, खोरिक्गनिरभो जात्यप्रचः, THAT Wasa: सकाभात्‌- दूति वि A (९)--केः ! सामथ्यौत्‌ area:-xfa fare | ()— faa cea लखमात्‌ प्राक्‌ “अप्निमु डा (क ०९,१,१,०-उ००,१,१९१९)-दतयेषा a 7 / 4 " ‘ ॥ {+ ~ १०४ सामवेदसंहिता | [शम wo, १म अण एश्मुिलेषा भरदाजेन दृष्टा, छन्दोदेवते पूववत्‌ | Ser सानौ | ९९९२९ TTR ९१९ ९२१९९१९ २९२ १९२ शु षु ब्रवाणि तेऽप्र इत्थेतरा गिरः | एमिर्ीस १९ Usa इन्दमिः॥ ७ HO रद र ४ द | 7 शदयुषुरे wares तायि। अ्रदत्थेतरागा ? यिराः। एभारयिवं्ा। सयारेदेचार४यि । zeae. चायि॥ १४॥ Il TOY Ha eration | अघ इलयेतराऽश्गोक्रा। रमिवीररश | सयाशार४३यि | दूररशमोरशामि १५॥ ७ हे “अग्ने “एहि sree ते" तुभ्यं aed "गिरः aan: © TART उत्तराल्चिंकस्य १, १, २१, १। I Il अनयोवव्स ऋषिः, शौनःशेपम्‌ नाम । SQUAT, दला च तते THATS WHEE परापररूपेक afer et. चि wit: ल.यते | wfuqer fea इति नन्तः qaat म भवति, amt wa avifufcanfccas:, अथयमित्यभिनयेन दब्रंयतिः- इनि । ५७ Hao cal we] छन्ट्‌प्रा्चिंकः। १०५ श्रा ते वल्षदत्येषा कणुगोतरेण IAA दृष्टा | छन्दोदेवते पूववत्‌ | सेवा eum | रर्‌ RX २६९ ९ आरा ते वह्योमनोयमत्यरमाशिद्यधस्थान्‌ | a र. ४१ नः र्‌ अग्रे ate कामये मिरा॥८॥ ८ ‘car (९) senate प्रकारेण (९) सु' (२) सुष्टु त्रवाणि' शत्या भास्वते । ताः स्ततौः खृणित्य्धः ¦ ‘a’ (५) cera: “दतराः(५) असुरैः कताः, eat शणितिशेषः। [तघाच तब्राह्मणम्‌-- ''शअम्निरिष्येतरागिरदत्यसुव्धाह वा इतरागिरः'” इति] afa a आगतस्त्वं "एभिः" एतेः शरन्दुभिः" सोमैः ‘aire’ वस ॥७॥७ ‘am. एतव्राना ऋषि; ‘a’ तव ‘wa.’ परमाश्चित्‌' उत्‌- £ इयमेव SAHARA ४,२,१२,१ | (९)- "इत्था: सत्यादत्यथः,-षति वि०। दृत्थत्यादम्त एव निष्क. -सतोये aay नामसु पठितः| | (3) इत्भित्यग्थयस्य कान्दमभललोठे 'जिपातख् च ९, २, १६१'-१ति Steere | (९) मन्त “वु दति ^ सुः ८, २, १२१-दति ET रूपम्‌। एतच पादपुर- wrens प्रयुडक्रमिति विवररूमतम्‌ | (४)--"उ'-दृत्येतद च पादपु रक्ल-इति वि०-मतम्‌। (४)-द्वैराः, सत्यतोऽन्याः असत्याः'-षति fare | १४क, १०६ सामबेदसहिता। [ew wo, eH Wo ४र र ९ दर ₹ ९ at RR To AD TAREE | मनोयमत्‌ | परमात्‌। चित्सधाररखात्‌ । १ अग्रायित्वाडङःका३। मयो वा । गाऽ५विरोश्हायि ॥ १६ ॥ ४र४ैद Bt AT O47 11 aatararrad | Tareas | परमाशितसधया J ^ ) ~ + ` -- < देयारेश््ोदया। अप्र त्वाङ्‌ कामय ॒रेयाररेदोदया । १ ९ १ | गिरा। इडार्दभा३४३। ओआर३४५द्‌ । डा । १७॥ ८ कछष्टादपि “सधस्थात्‌ सशखानात्‌ satay (at यमत्‌ (र) a यमयति। केन साधनेन! शिराः qari शिष्टं (र) प्रत्यत्चक्लतम्‌ (५) । ह “अग्ने ‘at कामये ade मनो मय्येव fararaifa wea | “lS कामये"-दति छन्दोगाः। “MTA कामये"-इति बह्व चाः, TAMA asf ८॥ द्द III इथोरेवानयोः काणुक्छषिः, अभिधानन्तु ऋषिनामारुगतमेव कल्यम्‌ | (९)- “सह तिष्ठनि यव देवाः सः ower खर्म उच्यते'-दइति वि. । सरसो wal raat | (९२)-दन्दसि we ae लिढः'-इति ततोयाध्यायोयवचनाम्‌ इ UTE Se | (3) — wa ateagq | (४)- विविधाः qwetuafn, परोषशताः t, vaweat: ९२, खाध्यास्िकाख द। 27 Wo, eat Zo | Senta: 209 ~ ~ ~ © त्वामम्नद्त्येषा भरद्ाजन THT, छन्दोदेवते TIA | Sur weal | PTT LT RL WV LE त्वामग्ने पुष्करादध्यथर्वा निरमन्थत | शर रर ९२९ मुद्ध विश्वस वाघतः ॥ < ॥ ९ ट र {र र LRT © rh 1 STA पुष्काईरादधो | आथव्बा । नायिः। अमा ˆ, ˆ “ ध aaa । मूर | वारष्श्यिश्वा। स्वो att वाऽपरनोरचायि ॥१८॥ 6 हे अग्नेः ‘saa? एतसन्‌ न्नकऋषिः ‘al पुष्करादधि' पुष्करे @ नास्तोयमुन्तरार्धिंके | I वाधुगश्िः सुमित्र क्षिः | तच प्रजमपुखषादि निर्देशेन परोखयेष fram पुव, यथा-खम्नि्टं ताकि ogee’ दूति पुरखाद्रता, रेव “खाते वतसोममो यमत्‌'-दति प्वंदल् ¦ खम्बुदयादि- fata यच देवः प्रत्य्ीरतोगुदधयते सा fatter, यथा--“अम्नच्यायाद्हि वोतये एति प्रथमा, TRAPS | Maas खोतव्यमधिषत्य खमियक्का सृतीया, यथा-- “अङमिदिपितुष्यरि धाम तद्य अग्र । ow सूथड्वाजनि । WORK LE Frere त्‌ CASA ACH तद्भाष्ये च सप्नम-पथम-प्रथमादि बये | tr १०८ सामबेदसहिता। [१मप्र०, १अ० सेषा दशमी | १९ ९. as ae ay विवखदाभरास्मभ्यम्‌तये मदे | RAT र्द ठेवो हसि नो इशे ॥ १०॥ १० यष्कर-पण निरमन्यतं weet: सकाशादजनयत्‌। atten: व्यष्करात्‌? “Ae! सू्ैवचारकात्‌। 'विश्वस्य' wee जगतः 'वाघतः' वाहकात्‌ [“पुष्करपणं हि प्रजापतिभूमिमप्रयत्‌ तत्‌ Fence प्रथयत्‌-""इति अतेः । भूमि सर्व्वजगतभाधा ङ्-भूलेति प॒ष्करपणेस्य सर्वं -जगहारकलत्वम्‌। अच पुष्कर-शब्ेन य॒ष्कर- पणंमभिधोयति, इत्येतच्च तेस्िरोयके विषखष्टमामातवम्‌-“त्वामम्ने प॒ष्करारधौोत्बाह, युष्करपण छे नसुपत्ुतमविन्दत्‌"-दति(\) ॥ < ae ee - --- ~~ ---~---~---~---=-----~~--~ ~ ~~ ~ -=---~ ~~ Ba gg ae प्र Qo इयमेव safes कस्य ९,१,६,१ | (९)--विवरशकारस्त्वं षान्धयेव SER, सथा डि-““अजे तिहासमाखच्ते- सव भिदमन्धतमसमासोत्‌, खथ मातरिज्चा वायुः शाका सृकमग्रिमपश्त्‌ ख तम्‌ AY Te | waa ऋषिः तदेतदुश्यते- रे खघ्नं ! लाम्‌ पुष्करसित्यन्लरि कनाम ( नि०१,९६द)- लसत्‌, अधि श्ब्द ख “शधिषरो अमथको १,४,९द'-इति कखप्रवयनोयः पाद्पृररः। “निरमन्डत' विकरां सथितवाम्‌ । कोडमादन्तरिकात्‌ ? उ्यते-“मु पाकृत्‌ | कस ¦ उश्यते-- “विशस sae “बुाषतः' ऋत्विङ्जामेतस्‌ ( मि ०२,१८,९ ) wae- ew = 3 Wawa द र्यम्‌ -अलि्छायजमानस च, ष्ठोनिर्देषात्‌ खथायेति TATE इति | e / Ao (+ «१ > RH खण, (owl we] ^^ छन्द्श्रा्धिकः | १०९ BIT ४५ TRA 8 ५ 1 ने विख्दाभरो। वादामि। असभ्यमूताऽसेयामि HS) ओऽ । Tea! ओ ६ । वादेष्दायि। दागिवोऽ१ पूर्वोक्तास चु बह्ुचानामसुद्रमशिका-म्नन्यं watery atte छषिद्न्दोटेवता योजिताः । एव सुत्तराखखपि योज- नौोयाः५४ अग्ने विवखदिलेषा तु बह्वचेनौक्ाता, तथधाष्यस्याः छन्दोदेवते पूवेवदिखष्टे, ऋषिस्त॒ वामदेवदति म्नन्याग्तरादव- गतः (*) ॥ हे aa’ त्वम्‌ “श्रस्मभ्यम्‌' अस्माकं (९) ae aad’ ava रथाय [अव रक्षणे-दति धातोः जति-युति-जुतोति (९) सत्रेण निपातितं रूपम्‌] “विवस्वत्‌ (र) खर्गादि-लोकेषु विशेषेण निवा- सस्य हेतुभूतमिदं कमं “श्राभर' सम्पादय । [ऋ-ग्रहोभग्डन्दसौ ति भतम्‌] fe यस्मात्‌ त्वं SAY अस्माकं ‘EH देना “देवः योतमानः ‘“afe’i [उन्द्रादयोनास्माभिदृश्यन्ते, त्व तु गाप —~—— णि I वधुयश्वक्षिः अनूपो aT | (०)-नेगेयादिग्रन्बात्‌ । (Q—ware चलुर्थो २, २, ९९'-दसि कात्यायबदचनम्‌ | (3) —eafwaftrarfrarfaefaain ae’ २, ए, ९७ | (२)--“विवासनव त, तमसां विवासनकरम्‌, किमत्‌ ? सासथ्याम्‌ ज्यो fer: -c fates 1 rd 1 4 #5 es / ११० सामषेदसहिता | [श्म Wo, eH We fen RI ais वाउदायि । “its वाव । सापि र र्‌ र्‌ नार ओदो वा। इथे SQ ll ee Qe दूति प्रथमा दशति *। त्वादिदैशेऽतिद्योतमानः ure दृश्यसे aarei विशेषेण प्रार्थयामहे -दत्यभिप्रायः ॥१ ०॥१० ॥५. facfar araaty ५ प्रकाल ~ इति सायशा्ाय्य Awa सामबदा Waa ara भ्रथमस्प्ाध्यायस् प्रथमः GS: || ~ ~ faaqaa Cm ’ x @ He मह्‌.टषु षडधिकपुस्तकष vase (द्ति-र्त्येव पाठः ot afsasfa a, विवरश्ग्रन्धे ’ ain ~ ~ म तथेव | विवरशगन्धं “शत्य CUTE । सायश-मते WETS OE! षड सृरनुरोष रवाभितः। 29 Bo, car we] |= wefan: | १११ wa हितोयसर्डे सेयं प्रथमा | (आयुर्च्चाहिक्छेषिः) * न Rt ब ९ र ९ ९ नमस्ते अग्म्रोजसे Daft देव Hea: | WV ९२९९६९६९ अगीरमिचमर्दंय ॥ १॥ ११ ४४ द uu ९ २ १९ , 8 1 नमस्तौ ' ₹ोप्रायि। ओजसाहयि । एणारन्ता२३४ 7, “ ˆ ` ४ ९ © 4 R UT T fae | THEA ₹। WAAR: | आर्मा९३४ ओष्दोवा | ९ द? ९१९१९१९ चमदंयार३४५॥ १॥१९ क्षि ह ‘mer! Sa! “ते (\) तुभ्यं "नमोग्णन्ति" नमस्कार-शब्द- 00 ११ Carafe कस्य ८,१,१२११ | : ee we l ऋषिरविदितः संवगानाम | # - दूत Ww खष्ठदये warm weed मोक्षिखितम्‌। तज wre देवताया प्रथमखष्डतो व्रैलचष्छाभावादकोत्तमं सगवस्ितम्‌, परमषिनामा परक्डने केतुन परम्धते ; प्रत्युत तत्‌प्रका एव जचचितः इति विबरशगरन्यःद्‌ इतये सवव वेषटन-णिद्धाकाजतः कतः | (१) षटेयकबचनमिदं दितोयेकब चनस् स्याने इड यस्‌'-रति वि ° | ११२ सार्भवेदसंहिता।. (शमप्र०, La He ea ददिकीया। (वामटेवक्छषिः ।) RN SX OR १. ९९ 2९९ AY दूतं वो विश्ववेदसधदव्यवाङममच्यं म्‌ | १९ RR यजिष्ठ्श्ञसे गिर ॥ २॥ ९९ ofr thalak, porwr 4 we २ Y A रश ६ 7, # 1.1 1 दूताडण्वोरे विश्ववेदसाम्‌। ₹व्यवादाम । WATE 1 a ५ न 9 ~ गिरा viees थाम्‌। याजिष्ठम्‌। शं । असेषृायि। गिरा। 1 A A र्‌ १ ५ | MTT | VST! डा ॥ We मु्ारयन्ति। किमधंम्‌ १ “श्रोजसे' बलाय (र) 1 के१ “area? मनुष्याः (२) यजमानाः [ अतोऽहमपि ग्टणामोत्यथेः] त्वं च ‘aa: बलेः (५) afr’ शतम्‌ Tea नाशय ॥ ११ १९ हे भग्ने! विष्ठवेदसं fant समस्तं वेदोधनं यस्यासौ fw वेदाः तम्‌, सवंविदं वा । “हव्यवाई (*) देषेभ्योषदिषां वोढारम्‌ | ee १९ area के । (3) —ehsixfa बराम्‌ पठितम्‌-जनि० २४९, ९। (द)-कं्ठिरिति areata, fae ९ २, ८। (४)--*सेनेभयैर्वा'-दति fare । (९)--«"वख् द, २, ९४-र्तिखिव : | रये Wo, श्या Wo | छन्द राजिकः | - ११३ सषा तोया | (प्रयोगजऋषिः) | YR २९२९८९२ उप त्वा जामयोगिरोदेदे शोडविष्कलः। 78 श र्द शर TATA अस्थिरन्‌ ॥ २॥ ९१ "पमर्स्यम्‌' अमरख-ध्ायं "यजिष्ठम्‌ अतिशयेन यष्टारं । दूतं" देवानाम्‌ । ‘ay लां गिरा स्त॒ति-रूपया वाचा ‘wae’ (९) यज मानीऽष्ं प्रसाघयामि वश्यामोत्यधः [ ऋच्छति; प्रसाधन-कब्धा (६,२,४)-इति यास्कः (९)।२॥ १९ ` रे अम्ने! “इविष्कुतः'(*)यजमानायं गिरः" (स्तुतयः जामयः” (र) aac देदिशतोः" (*) तव गुशान्‌ दिशनः ‘ar त्वाम्‌ WB द्यमुत्तराञ्िं कस्य ©, २, १४, १। (र₹)--"मष्यमपुदवेकवचनमिदमृतम gare स्थाने दहस्‌-रति fae | (९)--यास्को निदह्नकारः | निषष्डो बैगमकाष्ड च पत्र तिः। (१) “हविषा याः क्रियन्त ताः दवि व्कृतः, कथम्पुमदविषा ताः न्यन्ते 1 wre fy प्रशिप्यमाशो बङ्धोमवन्ति प्रत्य चमेतत्‌-द्ति fate | (2)—facfan भ यन्ति walfe ताः fac awfaan’-cfa fae | (Q—arae: alam, ac Face मेमिन्यः! व्वाखाः-दति fate | (५)-“खत्ययै ददत्यः, कि caer? साम्याद्‌ षनम्‌'-दति वि० | (५) --ना"-दत्येतदु दितौ tae wale cere साने द्दढम्‌, तव"-द्ति वि. | १५क ११४ सामकैदसहिता। «= [ea mo, cw we 1 उपत्वाजा । मवोर्गि। CaS: | दाविदो् RT रद ए र्‌ तिशविब्कु। raise ₹:। बाबोराररे नो। BATE ९ २ धर १९९६९६९ खाऽ५यिरा९५९न्‌। अश्रारेगावारदे४५; ॥ RR AR # द॒ द्‌ |, R |, > Tl उपत्वाजामाश्योगिराः। दाऽयिदिश। ताऽथिः। रर रश ४५ खवोरेव्कार३४ः। वायोरनादायिकाया। | WPA BSBA | ई डा ॥ AWW उपतिष्ठन्ते । वायोः (९ ‘sata’ (°) समोपे at ate: “भरखिरन्‌' (=) अरतिष्टब ॥ 2 0 १३ | 1 भम्‌ । Il ओरौष्टौयम्‌ । (६)--वाति मच्छतिः (क्वापाजिमिखदिसा्यद्मम्बडस (ख० t,t, ९) We! STEAM, सवंथकखानन्टदाम्‌ प्रति AAT Chet वि०.। (°)-.अगोक-ब्रब्दोसष्छ-ववतः-एति विण | (c)—‘waafy ae we fee: (२,५, ९) इति काश-सामान्द रख, ८परकाल्व ख वायो (९, द, २९)-इति Gr पद्‌ यत्ययन द्य रम्‌ | 24 Zo, sal wo] छन्दमार्चिंकः। ११५ Ser erat | (मधष्छन्दकटषिः) RR ९.९९ र ९९९ उप ary fae fea दोषा aes arse 4 ९९९९९१९२ नमोभर न्शमसि ॥ ४ ॥ १४ ut १ I उपात्वारेक्ेदिबेदिवायि। दोषारवास्तारः। TH AMAT तय भा TRRTTRVesa | eee UTI SRR H १४ श्र ^ ई ‘wer वयम्‌" भरुष्ातारः "दिवे दिः प्रतिदिनं “Stet Te: (९) राज्रावहनि च fear’ वध्या नमोभरन्तः नमस्कार aaa: ‘oy समौपे ‘at एमसि' त्रामागदामः ॥ [उप- wee निपात-खरः ९] । “त्वाम हितौयायाः (८,१,२ १)'-दइति १४ नास्तोयसु्तरा चि के । ४ I बेश्ामिचम्‌ | (Q— atte राणे जान (fe 2, 6, द) wer खाच्छादकिता, रातो यः aa Siret तमांखाच्छाद्यति सदोषावण्ठा, we watere रे ‹दोषावशः ! ' दूति fixe | (९)- ‘forwrer खाय दाशाः (६, १६) एति RTE | ११६ सामवेदसंहिता । १मप्र०, १म Bo अथ पञ्चमो | (शनः toate?) | +; VLR २ ९ 1 जराबोध तद्धिविडिढ fast fast afeyara | १९ ९६९ ₹९ RR सामधशद्राय SMA ॥ ५१५ युभच्छब्दस्यागुदासस्ादेणः । दोषा-णब्टोरावि-वाचौ (नि०- । ,७,€) । ` वस्तः-इत्यषवाष्वौ (नि ० १,९,१)। इन्दसमासे | RTA RATATAT दात्तः (९) । सावैकाचद्रति धियोवि- afareeren (५) । नमः-इति निपातः, (५) ; यदा, नविषयसखे- त्याद्युदासषः (। भरन्तदत्यव शपः पित्वात्‌ () शतुलंसावंधा तुकल्वाश्च (*) अ्रनुदासत्वे सति धातु-स्वरः (<) शिष्यते (\*) । QU इयसुत्तराच्चि कस्य ८, २,२, १ । ` (९) का कोजपादयख (६, २, ए०)-इति पाडिनिखवम्‌ | (8) —‘araarag तीयादि विमक्किः (९, १, (ce) -इति Ute | (४)- तथाच निपातखर QTE दालः | (¢)—‘afen षयस््मानिसन्नस्य (२, द)'-ष् ति wre | (र}-“हषितावलदाको (९, ९, ४) -दति पा | (८) ्ताश्चुदाभे त किददपदेश्ाछसावधातकमतुदातमञिशोः (९, ९, १८१)". दति qe | (€)--शधातोः (4, ९, १९१२)'-इ्ति पा०। अकोदा खात | (९०)-सतिशिखरबशोयस्त्वमन्यत चिकररभ्यः'-दति नियमादिति भावः। र्य We, wat we] ङन्दश्राखिंकः। ११७ | ee ae 1 जारा । बोधा बोधार्‌। तदिविद्ायि। fata at द ९ श्ट fate । यश्चा९। TSA! स्तोमऽ° रुद्राय द ९ SMAA ॥२५॥ ४ द र ४४ Il जराबोधोवा। नारिविहय। मिशायिवाप्‌ ^, # देर fast) यन्नियाया। सोमाऽ स द्रारद्याऽ। हशोको३४५ Tl डा।२९॥ ९५ एमसौोति इदन्तोमसि (७,१,४६) -दत्यनेन इकारः; तिरः इति CY निघातः] ॥ ४॥।१४ हे (जराबोध जरया स्त्या बोध्यमानाम्ने ! “fat fa तत्तद्यज- मान-रूप-प्रजानुश्रहायैः ˆ यच्चियाय * यज्न-सम्बन्धयनुष्ठानसिष्यथ' ‘aq देवयजनं 'विविष्ढि प्रविश । यजमानोपि “र्द्राय' क्रुरा- वाग्नये तुभ्यं EMH SUA समोचोनं स्तोत्रं करोतीति Qa: | eS I, Il ex&® जराबोधोये । ( x) —* Fare fare: (ठ १, ९८)'-द्ति पाऽ | Ih ~~ a ११२८ सामवेदसहिता। [शमप्र०ः १म Wo अब्र, याखएवं व्याख्यातवान्‌-“जरास्तुतिः, अरतेः स्तति- MAU, agiaaar बोधथितरिति वा वहिविर्टिं तत्कर मनुष्वस्य यजमानाय स्तोमं Tara दथेनौयम्‌ इति? (१०,१८) | जराबोध, “जुष वयोहानो' भ्र तु सुत्यं; (९) | ““पिद्धिदारिम्बे- ऽङ्‌ (२,३,१० ४)" इत्यः प्रत्ययः, TASTY (४,१,४) , जरया स्तुत्या बोधोयस्यासो अराबोधः; Ter, जरया बोध्यते इति अरा- बोधः, कणि (र) भ्रामन्विताष्य्‌ दा्त्वम्‌ (९) । fafrefe ‘fay प्रवेशने' लोटोहिः (१,४,८,७), बहलं छन्दसि (२,४,७६)'- इति शपः चुः, अ्रभ्यास-इलादिशेषो (६, १,४।७,४,९०) (हइ कल्‌भ्यो- VE: (६,४,८०) इति हिरादेशः, wa-Ta (८,२,२६।८,४,४१); यदा, विधु, व्यापावित्यस्य लो मध्यमेकवचने भ्रभ्यासस्य गुखा- भावः। विरे विपे, खवेकाचद्ति (६,१,१९९) चतुर्दा way! “अनुदात्तश्च (८, १,२,)-इत्या सरेडितागुदा्तत्वम्‌ (५) । afsrara, “यश्रलििगभ्यां ब-खजो (४५,१,१ १)"-इति घः । दथौकम्‌, ufaentatafa कोकान्‌ प्रत्ययः, निलादाद्यदात्तः (४)(०)५५ WY (१)-निषष्टो तृतीयस् चतुद ev fren बडनकारपाढात | (9)—"earw रिचकारक सथश्चामाम्‌ (९, ९, ९९) इति सूवात्‌। (९) “खामग्न्ितख च (ई, ९ ६९८) -दति सूत श | (*)-- तख परमाम्‌ डितस्‌'-इति ८ ९, २। (uy —‘er Ferre fat are (६, ९, ९१०)'-दति gare | (*)--“अन firersarewi—efe: gat vare—ex wife, ch fe पथवः; स तं प्रत्युवाच--माडं जानामि CE छोतुम्‌, लमेव चेनं ख. होति । तरेबद- तथा WY SUT! ॐ # रे Arey qa awee fates’ वेत्य RI Go, estate] «=o weanfa a: | We Vw | (मेधातिचिक्छ षिः) । ९९ र ष्र्‌ २१९ २९ ९९१९९ ९९ ् प्रति Sata Hest मोपोथाय प्रच यसे | Nb ९ Rr BLU र्‌ मर्द्धिरग्र आ यहि ॥ ९ ॥१९ केर § RT TUE 1 प्रतित्याररे्‌ चारूमध्वराम्‌ | गोपीया । याऽ । | MIRA 7. £. ९६९९ ६ Peseta | FRA | आग्रा आगदा। रोवा । होऽ५ TH SH ROH VE १९ नास्त्ौयसुत्तराचि के । ५ I मारतम्‌ | आानासि, नाहम ; विविङिढः विष्णबा्नाणित्येतस्ये दं रूपम, wey धातः बेषदूति कसतामसु पाठात्‌ भाजां were, walfe च aca wants करोत्यथ पि याप्यं cafe अम्बते, तत्‌ aidan: |. fara? ewa—fantan समुब्पद्छाथाय, ‘aware यश्रसम्पादिगोऽथाय “tre Stara wae “qwe7 MATE | अथवा रोदन frerejara अध्िरेवाव दद Sua, जराबोध इत्यपि WHC सम्कोधगम्‌। TTR! रे मदीयानराक्मन्‌ ! कुष किनात) of मनुष्धाक। यश्चसम्पादिनः wary जोम५"-दइति fae | 1] १२० सामवषेदसहिता। [मप्र ca we अथ SHAT | (शनःशेपक्छषिः)। ९ ₹ २ ? LR Re ₹९ ९९ अशः न त्वा वारवन्तं वन्दध्या्प्मिनमोभिः॥ Rv ९ Rr 8 VYTHTAACRTYTA ॥ © ॥ १७ [त्वच्छब्टः सवं नामस्तच्छब्द-पयायः] डे wae’ Taw ae: अङ्ग-वेकस्थ-र डितः ^त्यम्‌' तधा .वधं “चारम्‌ अध्वर ‘afer’ लच्छ(९) “योपोथाय' सोम-पानाय “प्र wae’ प्रकषण त्वं wae! तस्मा- दसिव्र्वरे तं मरुहिदंवथेषेः ae “आ गहि भ्रागण्छ ॥ [सेय- सग्यास्केनेवं व्याख्याता -““तं प्रति चासमध्वरं सोमं पानाय प्रणयसे सोऽग्नर्म aie: सहा गच्छ-दति (१०,२,१२) ॥ ९ ५१६ अध्वराणां यश्चानां ‘wast तं" सम्नाट्‌ खरूपं खामिनमनिनि wi “नमोभिः स्ततिभिः "वन्दध्यै वन्दितुम्‌ (९) are इति ee ee १७ द्वसुत्तराचि कस्य ८, १, 9, १। (र)--श्रतोत्पेष See कम rete: cha वि ० | eee mang waters sfeqayare:’ १, ४, ९० । (९)--'तुमय-ख, स्म, अस, सम्‌ कर, कखन्‌, ध्य, TWA, BW, awa WW, इष्य म्‌, तव, ATS, AAA: (९, ४, ¢)-TfA We 28 Bo, जमौ wo] छन्दश्रा्धि^कः। १२१ १ २ Rt १९ र Lis । ९ [pat | TERRE नाता । शओौरोरहेश्वा। 7; ie | ४ १९९ श्र | ४ Ut वारवन्तंवन्दध्या। WAT! शओोदहो९३४्वा। नमोभिः र ४ ४ श्वम ध सखाजन्ताम्‌। ATU! ओरङ््दोवा। | Wye डा॥ रर ॥ - ४४ ४४द्‌ ४२४ 8 ९ र्‌ 1 अश्चन्नत्वावारवन्ताम्‌। वन्दध्या श्रग्नन्नमोभायिः।7 : . . ९ श्ट र - ₹? RE Vth LR vf बम्‌षाजम्‌। तमाध्वरादेओद्ोवा। TWTR RB ETE । at र ओडो३९२। यारर४अद्ोवा | णा३४५म्‌ ॥ २८ ॥ 7 अजता PTET वारावार९४न्‌ताम्‌ , बन्दा- , ` wit ५ ry ध्यारे३े४ दायि | श्ग्रायिन्नमा९४ | area TUT २३४ र्‌ । । २ शर र ९ ॐ Wl! उद्कवारेश्शमोः। BATH! म्ताऽमध्वरा३े४ | रै श (य्‌ ater ददार दायि जौरो२९९२४ । णाम्‌ WT एियारहा। BISUTST । Rou QO ee ene ee 9 eee Seen न> I, 7, 101 याशमेवषां भगःशनःगेषोवा ऋषिः वारवन्तोय नाभ | १६क, १२२ सामषेदसद्िता । «= [ea wo, cH अथाष्टौ | (wararaefa:) | श ९६ रर ओवभुगुवच्छविमप्रवानवद्‌ाशवे। ९ ९ ९९९२९ अग्निरटसमुद्रवाससम्‌ ॥ ८ ॥ १८ ओषः (९) । भन्नेटं्टान्तंः 'वारवन्त› वालयुक्तम्‌ or a we भिव । watt यथा वालैव्यधकान्‌ मशक-म्तिकादौन्‌ परि हरति तथा त्वमपि उ्वालाभिरसखमहिरोधिनः परिष्रसौ- त्यथः ॥ ॐ ॥ YO ‘aqua समुद्रमध्य-वतिनं वाडवं (९) “शिं wey अग्निम्‌ “Saga यथा Weary “अप्रवानवत्‌' यवा श्रप्रवानः, तधा “area (२) अ्रहमादयामि ॥ ८ ॥ १८ ———w ९८ नास्तौयसुसराचचि के । ६ (२)--“दच्छामर्ति बाक्वष्ेषः-द्ति Fate | (१) खमुदद्त्य करिचच-माम (Faro १० द, १४) ततर निवाखोयस्यर ख खसुद्वाा, तं समद्‌ वाससम्‌, चकारिसनिगासमित्यथः; aq aTaT मसो wa निवसति । खवा @ ॐ '-र्ति fae) (२)- "बदल दन्दसि (€, ९, २४) -K fr ङः सम्यसारशम्‌ | 24 Go, tat wo] रन्दभ्ाशिकः। १२३ UT R ४ है रर “ 1 Seater ओ्ायि। शूररेटचोम्‌। आन्नवान 7“. ' ॥ _ ५९१ ६ _ १ . ५९६ LL TERMI वि । STM) अग्रार्‌ यिश्टसमूरेससुत्रो। ९९ ।९ ९१९९९ दवाससारे९अबा२९४५ ॥ २१ ॥ | he ४ ॥ ४ ४ ६९ kt 1 ओरवग्डगुवच्छचिम्‌ । ए५५। श्एचोम्‌ । आम्नवान 7; “ 2 ;. {९ RRR 7 ९ RRR १ ९२ ९ rh rs TRIM | RASA! SU! अग्रायिरसादेम्‌। १९ RRR TARR | VAR । द्रापवारर४अरोदोवा। ससाक्मेर९- ४५॥ २२ ॥ १८ | + Cs ei wee et ewe nee wR OOO ROO MRO Om ५*०*०*०.*०..-.*--.०-०.*.*००*०*१*ननन्न्क् ००००५००० ०.०.*.*०.०.००.००००० ००००... (प्रयोगऋषिः 1) ट ९ RR ९६ WR VL etn अभ्िभिन्धानोमनसा fravaaa Ae: | 19 2 ९ रे अग्निमिन्धे विवसखभिः ॥ < ॥ १८ I wa ऋषिः,सामुद्र समुद्रस्य वासो वा। It Saree ऋषिः, सासुद्रः TAS वासोवा। १९ नास्तोयमुत्तराचि के । ॐ ---~ y> pee १२४ सामषेदसिता। [शभप्र०,१मगअन, अगिमिन्धानोमनसौ STATUTE । Werews | तमो । | WRN रदोरदश्ियाः। आअग्ायम्‌। ut र २९९ द १११९ fates awa | विवखभो९३४५;॥ २३॥ ९९ “मत्य :' मनु्योऽभ्निमिन्धानः are! प्रज्वलयन्‌ मभेसा रव खदधानः धियं कर्म (१) सचेत' काले भजेत । ‘faery’ ऋत्विम्मिख ()aftaq एव इन्धे" व्रञ्वलयति ॥ बह.चानाम्‌ Py इति पाठः we ॥ १८ ५ ५५५.५.*०***-*-****५.*.*.~*न**.***५~**.****~ ५००००००० **५*.**-५५*००००००५५१०१*५५०५*-५*.***०.५०*०५००००५०.*.०..*...५...--... (qaraefa: ।) ख ९६२९ १९१९६ १ २ आआदित्प्रल्स्य रोतसोज्योतिः पश्यम्ति वासरम | 25 FB ९ रे ९ 2 परोयदिष्यने दिवि ॥ २० ॥ eo 1 अभिच्छषिः, ्रसङ्कम्‌ | ९० नास्तौयसु्तरा्ि के । ८ (९)-घौरिति निषण्णो दितौय-~ग्रथैसे weary fdumamt srg, Batt मवसे प्रच्चानामसु च षडभनरः षित्‌ | Ce चोरिति प क्रानाम, मम्‌, सेत TU: छेत खमेतद्त्यथः"-द्ति वि | (९)- तमसां विवासधितृभिशं विभिः. दति fae | २वख०, १०मौक०] शन्दभाचिकः। १२५ र द 8 र्द - x 1 आदित्‌प्रन्नाभस्् tae | ज्योतिः पश्यन्ति वासा 7 , श्श्द ९ राम्‌ | पराया दिष्यताद। दिषि। Ge ae i‘ RT UCT. शद ८९ f ओदो ओरहोवारे३४५दा उ । वा ॥ २४॥ २० दति दितीया दशति ॥ ` परो दिविं' (५) दिवः परस्तात्‌ [ व्यत्ययेन सप्तमो (३,४,८८) | बहचानां दिवेति ठतौयान्तेन व्यत्ययः, दिवि खलोकस्योपरि] “यदः यदा श्रयं वैश्वानरोऽग्निः «| Galera इष्यते" ahaa “ग्रादित्‌' अनन्तरमेव (९) ‘cae’ विरन्तनस्य ‘tae गन्तुः [सेः गति-रेषणयोः, अ्रस्मात्‌ सुरौभ्यां qe वेत्यतुस॒न्‌ Gera यदा, रेतसदत्युदटकनाम (नि० १,१२,१६) रेतखिनउद कव तः, साम प्या कत्वर्घाोलश्यते] nares dataset "वासर" (द) नियामकं I प्रजापतिक्छ षिः, निधनकामम्‌। (९)-- अत्ययेन dfews, गप सकरिङ्क कत अम्‌; परम्‌ दृष्यते hea fafa खशोके-द्तिविर (₹)--“खात्‌-द्त्‌-दवावपि पादप्रश-ईंति विर ()—‘areee: विविध्यं वशत ते, सर इति स्तम त्यथ रूपम्‌, विविधं यदु weft soa tee र न न 9०१. के के © + Sf रामे गेय-गाने VAAN: WITS: ॥ १२६ सामषेदसंहिता। [शम प्र०,१म अ. वासरस्य निवास-तु भूत वा “व्योति ओोतमानं तेजः "पश्यन्ति' सवं जनाः । [यदा वासरमित्यत्यन्तसंयोगे हितौया (२,३,५), WARE: उदयप्रशत्यास्तमयात्‌ ज्योतिः cates: “ससो; सामथ्यं (८,२,४४) इति विसं नौयस्व षत्वम्‌॥१०॥ Ro इति सायां गिर शिते माधवोये स।मबेदार्थप्रकारे चन्दोग्याख्याने serge Fare: wa: 4 तद्‌ वासरम्‌ ; किम्पनस्तत्‌ १ तदेव सूयां व्धोतिः, तदि दिवा उन्श न मच्छति urat BAT) ॐ ॐ अथवा वासर ana aq करोतोति शिच्‌, वाखरयति बासरथते, अथ वासरः ममथितु इत्यथः ; वै तं डि श्धोतिः मेषात्‌ बत्‌ eft प्रति उदकं नमति नयति ।--ये Tain जनाः, यच्च वासरम्‌, यच परम्‌ Tae दिनि, गतं पराश्खोद्- we सष्डन्धो'-ईति fae | वख ta wo] छन्द्शाचि कः। १२७ अरघ sald Te चेषा प्रथमा । (watraraz fas) श ९ ९९९ ९२ र ९९ अग्नं वोवृधम्तमध्वराणां पुरूतमम्‌ ॥ LY RR र = ९२ HRT AY सदस्वते ॥ ९ ॥ २९ # .र ४ & १ शद द श श्र I अपि वोव्रधान्ताम्‌। अआध्वराणाम्‌। Gea | | § र्‌ र श ध श ध र ९ ४ TAT! आच्छारेना्र २९। SRA खा- । । ९ पतोश्डाई्‌ ॥ १ ॥ च १ दर द्‌ bg TL अग्नि वाईए। वृधन्ताम्‌ |. अध्वराणाम्‌ । पुरनम- ८ १ मच्छारे ENT! नारदे । सदाखा९४५ता९५९द्‌ | धतो ॥ २॥ ४ & च | १ र द 17 safe: | ओद्‌ | वृधारेदृन्ताम्‌। अध्वराणाम्‌ 7 ९९ इवमु्तराचि कस्य ३, १, २०, १। I, IL, 1 इमानि areata सेन्धुकषितानि । १२८ सामवेदसंहिता | [ca Wo Caw अथ fraret | भरदाजक्छषिः | १ २ ए किकी ९९ ₹ ९२ २ £ १९ अभ्रिसिग्म न शोचिषा यसदिश्वन्यऽबरिणम । श ९ रे अग्न्नौवपसते रथिं ॥ २ ॥ ९९ ९. द. र श च ९ रे रे पुरूर्ताहमाम्‌। अच्छानपत)रद३४चाद्‌। | STURT ART WT डा॥ १२॥ ९९ श्रष्वराणाम्‌' अहिस्यानां बलिनां "नपृ at area’ बल- वन्तं [ विभक्ञि-व्यत्ययः (१,४,९र) धन्त” ल्वालाभिरवंहेमानम्‌ “qeraa श्रतिशयेन agafa हे ऋलिलः वः युयम. wet (१) श्रभिगङ्कत,९) ॥ १।॥ ९१ san’ “afi तिग्मे न' ahaa शोचिषा तेजसा ‘fam’ । 2। ON be नास्तोयसुत्तराशि के । € (१)-^निषातश्य च (१, द, १९२६) -१्ति दोष (3}—Sqeqcrata’ ayrat (टव कल्‌' वथ्यम्तम्‌ न्वः' त्वाम्‌ अग्निस ‘qwaa an जखवत्पुच-लाभाय QS’ आप्तम्‌ टृ च्छामि-दत्यथः बिन-सम्परतः + र्यं खण, रथा ०] छन्दश्रा्चिकः। १२९ १२, १ ४ 2S १ wk 1 आग्माओ्रोरहे्वा। तिग्मेनादेशा। चादषाश्रोारद 7, ४ \ २. ४ ९ रर्‌ rh वा। यारसाच्रोरेरेधवा। वा दूश्ानिया | AUTRE Se ५ २ ९र TR R (00 वा। अगमिनीर्वधसतेरयोरम्‌ ॥ ४ ॥ art | ४ ५४ ४ ह R ॥ २ १. STE! ST) तार्‌३४दग्मे' नाओोचा३९४ ^ ४ १. , ५ २ ५ TH! यरःसारेदारर४द्श्ाम्‌। नियचारेइ४दणाम । rT we र SAMAR । ARGATRATRRS ओचीवा। रारेह्थोम्‌ ॥ ५॥ सवम्‌ विणम्‌" ग्रत्तार॒राच्सादिकं नियंसत्‌' (९) निन्त RT ्रतुसतरार-स्थाने राकारं कला “ATA” इति पठन्ति] श्रपिच "नः, अस्मभ्यमग्निः “रयि wa’ (२) aa’ ददातु + “वंसते"-इति डन्दोगाः । “वनते” इति वर चाः ॥ २ ARE 1, 11 अनयोष्टंर-इति नाम, ऋषिरविदितः | (र) यच्डतेशंटि पश | (९)-निषष्टो दमौ य-दशमे -धमभामम पठितमष्टमल्‌ | ROR, ८. ८ ५/ श्रय सामवेदसंहिता [मप्र Ca He अथ इतोषा | भरद्ाजक्छषिः | Bre १ २१९ ९९८ ₹? ररे रे २ अद्मिस्तिमम न शोचिषा य्सदिश्चन्यऽचिणम | श ९ र अग्िर्नीवसते रयिं ॥ २॥ ९९ ५ ९ R । १९ र र १ २ र Gera | श्रच्छानप्तगर९४चाद्‌। सादाङडा | ओकोव दोष । STH २॥ ९९१ 6 ~) (अध्वराणाम्‌ ufgaratafeat aq’ बन्धं ‘aged’ बल- वन्तं [ विभक्षि-व्यत्ययः (१,४,९८) धन्त ' ज्वालाभिवशमानम्‌ -शुरतमम्‌' अ्रतिश्रयेन agate हे ऋविजः! वः युयम. ‘TET (९) श्रभिगद्त,) ॥ १५२९१ “प्रयम्‌ ्रभनि "तिग्मे a तोच्छेन श्योविषाः तेजसा ‘fae ~~ ~~~ ¢ ९ नास्तौयसुत्तराच्चि के | < (१)--‹निपातस्थ ख (६१ २, १२६)-दति दोव । (2}— चआष्वरालात ayrat 4 तमन वशेयन्तम Ca: त्वमि । ३ ‘aqaa 48 SAAT ज-लाभाय ‘WS WH A दच्छा(म-दत्य्थ जिर्नसग्यतः # श्य ख०, रथा we] | eee a: १२९ १२.९१ ४ ` x [Tras | निग्मेनादेशा। चादषाश्रोारेद्‌४ ५ \ UR ५ . 4 वा। यार्साञ्रोरदे५वा | वा इश्वानिया | चादणाञ्ा २३४ ४५४ २ १ र TVR वा। अभ्निनार्वरसलेरयोरम्‌ ॥ ४ ॥ ie | ४ ५ ४ चै ।, rt २ १.१ ( 7 ज्रोशा। ST तार३४दग्मे' नाशोचाहे४ ^, : ५ १. , R ५ २ ५ Tl! यटसारेदारद४्शाम्‌। नियचार३४द णाम । RUT wt र R ARATE । वारेदसारतारदओदोवा। TRA ॥ ५॥ सवम्‌ विणम्‌ अत्तार राच्चसादिक "नियंसत्‌' (१) fare [eT अ्रनुखार-स्थाने राकारं कलवा “ATA” इति पठन्ति] afte ‘a,’ अस्मभ्यमम्निः “रयिं धन (२) ‘aa’ ददातु ॥ “वंसुने"-इ्ति छन्दोगाः | “वनने ति ART WR NRE 1, 11 saarecafa नाम, ऋषिरविदितः | (१) यच्डतेखं टि शप्‌ | (९)-निषष्टो दितौय-दश्मे -धमभाभम्‌ पठितमषटम्‌ | १७क, /5 ofr, Aha ८८५, ° १३० सामवेदसंहिता [मप्र La Wo wu water (araeaaett:) १२ रे २ २८१५ १९ श्र रर अग्ने ड ALT AATM देव युश्छनम्‌ | BUI VPUVL R TAY बद्िरासदम्‌ ॥ २ ॥ २९ 8 ४ WATT UT 8 an | " ...¢ गा अध्नि्तिग्मेनशोचिषा। cet यःऽरसदिश् न्यत्रिणारे म्‌। TAT अध्निनावधसतारेदर। इाहरार SUAS RTE ॥ ६ ॥ २ ६ , a R ४ . ९ । MASS? | मद्ार आरेद४सो। अयं RR र ५ । १ MART! वयुच्ञारेर४नाम्‌। TAT | दि सा५दा९५६म्‌॥ ot २३ नास्तोयमुत्तरािके | १० Ill इहवद्वामदैव्यम्‌ | I यामन्‌ । श्य Go, श्या] | |= weife a: | १२१ SS Reet ४ ४ श्र र ४ चै pata es 11 अप्र॑मुडमचाऽ° असि | BTCA) STATS: 7, <. ९४ ४ ट्र २ ४ ५ OT ०९९ २९ ४ वयुनम्‌ | ARB! दयेथारहव । दरा एसा दा९५९म्‌ ॥ ८ ५ ९६ १ र्‌ २८ ४र४र ४ ४ , TRL ९ 1 STRATE अरइसाः। ` प्रतिसदेवरिषारहताः | 7 -. . ; ९ ९ ५१ र १९ ९ तपादृष्ारेद्दरा। जरौदारदशा३४९। ओ२९४१द६ । डा॥९॥ ey हे ww) we’ अस्मान्‌ geal स a मान्‌ भ्रसि' प्रभूतो भवसि । ‘ay त्वम्‌ श्रयः" गन्ता "देवयु" (\)देवानौ कामयितारं ‘aa’ यजमानं बदिः दर्भम्‌ (९)“असदम्‌' aw भासत्तुम्‌ (२) भ्रा wae’ (४) आगसि ॥ ८ 9१. न ८८ 9 ‘ ea” afer छन्दोगाः । “ययोम्‌”-इति THAT: ॥ २ wR Il इदमपियामम्‌ । I रात्रम्‌ | (१) रेवाम्‌ we मिच्छतोति wef "वधाच्छन्दसि (र, ए, १००-दति खः (९), (९)--“बद्डिः--दितौयेकव्गमिदं स्म्य Sree साने दष्ट खम्‌, बद्दिषि। (वासदण्‌-रदमपि हितोयेकययनं चतुष्ये कवचगख सामे दम्‌, आसदे आसदम बमित्यके,-इति Faro | (9)-“शम्दसि we we णिढः (8, ४, ६) -रति fer १ १३२ araacafear | [pH Wo, १म We अथ wel (afasacfa: ) RR १९ रे २ शै अग्रे रशा णोञअधचसः प्रति G देव रोषतः | RR तपिषटेरजरोद ष ॥ ४ ॥२४ owe! त "नः अस्मान्‌ ‘Sea: पापात्‌ ‘car’ पाहि [संहितायां (१) दोषंन्कान्दसः(२)] अपिच र ‘Sa’ दोतमानाम्ने ' श्रजरः' (९) जरा-रितरूव' "रोषतः हिंसतः py [संहितायां दौ्घंन्डादसः |] "तपिष्टे(*)' अतिशयेन तापकैस्तेजोभिः प्रति ' (५) wartye ॥ सेति सकारस्य संहितायां ‘ofa a -sfa षत्व (9 वद्धा: कुवन्ति ॥ ४ Woy er epee gn ee crc ee Pet "िष्वाय' fred (°) स्ख भवनाय भे Fel यथा wa जनाः सूयं -पश्चन्ति aN वहन्तोत्य्थः | कौदृशं सूर्यम्‌ ? ‘a’ तं प्रसिदम्‌, "जातवेदसं" जातानां प्राणिनां वेदितारं, जात-प्रजन, जात-घनं वा, “देवं योतमानम्‌ [wa निरुक्षम्‌-'उदरन्ति जातवेदसं SAMA: केतवोरश्मयोवा सवषां भूतानां wears सुम्‌ (१२, २, ४)-इति ॥ ११॥ (८) BY ae नास्तोयसश्षराश्चि के | १६ (४)- प्रन्ना-नामसु कतुरिति ईितोयम्‌ fate ३, ९। (€)- खव मे दह्क-प्रथमाध्याय-डितीवपाद्‌-चतुदं श-खस्ड । भिताचचरोषु vay BY, रम्‌, इत्‌, उत्‌-दति चलारः पद्‌ पुरशाः-दति AE: | (5)-- ब्धे स्वा चतुथो दति fate | (८.-'एकरबेद्‌ eta: विधा विभक्रभित्येवग्न -धल्वमविप्रतिकिडस'-इति वि० | १४२ साभवेदसंहिता। [श्म wo, tam अथ watext| (Fa यदोपोऽम्बरोषो कवाटठतश्राप्तोवा ऋषिः) ९२ ट २९१९२९९२ 23 शन्नोटेबोरभिष्टयं WaT पोतये। रख श १ र शंयोरमिसखरवंन्तनः॥ ९३ ॥ दद iN । ee ¢ ४ R ष । श R awa द्‌, ,*,८4८ 1 कविमग्नोम । उपा२३। सुरदा ररे | Wap RRURT १ र ह. श्र सत्यधर्माणमध्वरे। SATA । अभमोवचाताररना२४२म। ABUT । STN १७॥ हृ in ५ ९ शे स्तोटठसङ्क ! (९) ‘mare’ क्रतो अग्निम्‌ “उपस्तहि' उपेख, स्तुति र कोटटशम्‌? कवि" मेधाविनं सत्य -ध्मौणम्‌' सत्य-वचन- रूपेण धमेणोपेतं (९) “देवः द्योतमानम्‌ “श्रमोवचातनम्‌ अरमोवानां हिंसकानां शत्रुणां वा घातकम्‌ ॥ २॥ हेर ३९ नास्तौयसुत्तरा्िं के ।१७ 1 वसुरोचिक्छ षिः, कावम्‌ | (१)--“खअकरादनञ्चायं SU: | द मदोयाकराह्मम्‌ |e fey faze 1 (९-- “सत्य कमारम'-द्ति fao | CH Bo, eam we] छन्टश्मा्चिंकः। १४३ # र द्‌ र्‌ | Re 1 श्न्नादेवीः | अभिष्टारेदेया३४द । शन्नोाभवा । AM 7, : / Ft तारेरेयादेष्टर। शंयोारमो। खव। तूरे। नारदे४। हैर द्‌ R STRAT | ऊरेषश्पा ॥ १८ ॥ © धरर 8 11 दवारा ३४द्‌ | शन्नोदवोः | अमिष्टयाद्‌ | Tate 7. ¥ ४ र ५ रारद४द६ । WAR! ANAT । इ वादेदा २३४६ । र॒ ५ a ५ १२ १ R र र 1४ MITC | सखवन्तनाः। WATS ATs | वारेदेशरोरावा | rt GRIT ॥ १८ BB “नः” अस्माकं पापापनोद-हारे ण “शं' सुखं (९) भवन्तु Sa देव्यः आपः “श्रभिष्टये' (२) श्रस्मद्यन्नाय भवन्तु, यजन्नाङ्कभावाय च भवन्तित्यर्धंः | श्रपिच, "नः" अस्प्रस्सम्बन्धिमे "पौतये' (₹ पानायच ee ० I, 1] अनयोः पाराबतिक्छेषिः, काशोतं कापोतं AT AAS वानाम | (₹)--निषष्डो चुखनाममु अं दाद्‌ (र, ९)। (९)-.अमषटये अभिनमाय, अपां हि किमभितोमनम्‌! सखा नादिमि गतपुमराठेबनम्‌ तदथम्‌ इति वि । (2,--“स्लामापापचोभागे (९, द, १४),-दति किमि रूपम्‌। । । + १४४ सामवेदसंहिता | [१मप्र०,१अ० अथ AER | (उशनाक्छषिः) ` कख नूनं पतेणसि घोयीजिन्सि सतयत । १ २ ९९९२९९२ गोषाता यस्य ते गिरः ॥ Qe ॥8४ र २ R „¢< 1 कसयानूरनार्म्‌। परीषारदेध्सो | भोजिना! Re र च र्रर र ९ ut द सिसत्यारश्धनाद्‌ । गेषातायार२९। स्ाश्ताररश्याश- | ४ QT SLL MITT: ॥ २०॥ इहे “शं सुखंभवन्त्‌। तथा, शम्‌ (*) उत्पन्नानां रोगाणां शमनम्‌ ‘av यापनम्‌ अरुत्यत्रानां एधक्षरणं च कुन्तु । अपि, "न": श्रस्माकम्‌ “af उपरि खवन्तु अत्यं सिश्चन्तु ॥ “शत्रोभवन्त्‌," इति छन्दोगाः। ्रापोभवन्त्‌ "इति बहवाः तेलिरोयाञ्च ॥३॥ २२ BB नास्तोयसुत्तराचचि के ।१८ (४)-- शमनं अम्‌, यापमं यः अपनयनमित्यथेः, Fwaa प्रथतेक वयमे चतुरक WETS WF दषे; शमनाय, HA? साम्यात्‌ रोनाकाम्‌ ; Weary, wa? साम्याद्‌ भयानाम्‌ अभिचरन्‌" इति Fire | RA Go, cat wo] छन्दश्रा्ि कः। १४१ RRR ४ रर Srarcypatee । Wael कस्छनूना ठम्‌पाहेतोण- | ९ रर र २ ९ सि। ओदागदुऽकेवारशद। wel धियोजिन्वादेसी हे सत्पते" सतां पते ! श्रम्ने ! Hay इदानीं कस्य "कौट शस्व मस्व "्परोशसि ब्रह्मणि (\) ‘faa’ watfe (९) “जिन्धसिः प्रोशयसि । ae “ते तव॒ wafer: ‘fire’ waa: “मोषाता' गोसातौ (र) गवां लाभे भवन्तु खलु । तस्मा तिष्ठसि ! अस्माकमिदारनौ गवेक्का प्र aaa ॥ at! हे रग्न ! त्भिदानौं कस्य कमणि प्रीशयसि ९ न कस्वापौत्यर्धः। शअ्रस्माकभेवं कमणि प्रोशये तिभाव (५) ॥ I, 1 नयोः गीराङ्किरसोगोतमोवा ऋषिः, ममाञ्य नाम I (९)--परीकसोलि बनाम fires सृतो य-प्रथमेऽहमम्‌। (₹)--घीरिति कशनामख्‌ एकविं ्रतितमम्‌ भि २, १। (२)--"कलियृलोत्यादिना (९५ ९, १९) foam) “सनोतेरनः (८, ९, १०८)-इति बलम्‌ | (४)- “कमिति सुष्नाम (नि ९, ९, 0) तख सृखस्येत्यथः | “Ae निखषव | “पदी- शंसिः साम्येक वचनमिदं दितोथाशङवयनस्य स्थाने व्रह्म, TCE: TIC: | ‘faq: ser "जिन्वसि" प्रीशूथसि परयसि, पश्रा-सखाभ्ां acum efen: करौ Tae: । “सत्‌ प्रतेः सतां wefan!) कख एनः प्रन्रा-सखेन पृरयसि। गोषाता यख्य ते fax’ गो-शब्देनाव सोमखश्थते, सातादत्सपि खनोतेः wus १८ क, ध ry १४६ सामषेदसषह्िता [मप्र ea qo रे ९५ र्र्‌ RRR x tt रेसत्पतादइ। शशाद द्‌? । Wael गाषाताय। | खानादेदगा पहरा ९५६ ॥ २१ ॥३४ इति ढतोया दशति | (पररोणसि"-दइति "सत्पते" -दति च छन्दोगाः ; “'परिणसः” ईति “ca” इति च awa: ॥१४॥२४ इति सायणाचार्य -विरचिते माधवीये सामबेदा्थं प्रकार शन्दोगाख्ाने प्रथमस््याध्यायद्य तृतीयः we: ii रूपम, समाम याः सम्भजन्ते ताः मोषाताः, सोमानां समभख्न्यः, ete: सड थाः चनो cee: | “यद्य' यजमानस्य ‘A’ तव aaah ‘fac: ख तयः सौभेन सद, ताभिः स्त्वां सखलोतीत्यथ १.दति fae | श्यं qe, we] | eeafes: | १४७ यजच्नायश्चेति-खण्डेषु विकेष्व्टौ च विंशतिः | ऋचोहहत्य (र) wet ग्यस्यक्ता तिखद्माकऋऋचः ॥ १ wise Wael प्र वित्यग्‌ ABTA: | अध्वजव्िति यपस्य त स्ततिरम्नेरपोतराः (९) ॥ र waren प्राणशव्रायादिति पृवमुदोरितम्‌ (२) | तदा तदा ऽभिधास्वन्ते ऋषयः FRAT क्रमात्‌ ॥ २ अथ चतुर्थं -खर्डे-- | Se प्रथमा | शंयुक्ंषिः। ९९१९ VL ९ |, यन्ना यज्ञा वो ऋअग्रये गिरागिरा च TAA! 24 ९९९१९१९९ Vere” श्र । ् प्र वयमग्छतं जातवेदसं प्रियं मिन्रं न शरसिषम्‌ ॥.२॥ २५ ay outa कस्य १) १, २०, १। (awh ofcaterey- रतिः Fo ०, ९, ८। wR पुरखात “मायवीसेव विषदां खतो चतुथेन पदेनाठ्‌ मोभवति' तथाच पर्ाङ्का अन वेव परिबदिष्ता ब इतो भवतौति तद्वेः | | (8) Saree वोख्म्नये-इत्याये क Gay, सच समि ऋचयोदण ; रनावोष्ध्धि- मित्यादि fatten, तवापि ew, दवोवोद्रविष्णीदादति तोयम्‌, तनाष्ौ; एवं fafwar अावि्रत्ययो ewa:, बडतीच्छन्दस्काः । तज एमेति we-am ‘erent: Wise अक्‌, देवोवोद्विशोदेति-खष्व-गता प्रेलिति द्वितीया, टि afte, १४८ सामबेदसंहिता। [शमप्रन (a wo # र श्र :. ५६ 1 यश्चायन्ना। वो rated! गिरार्गिरा३४। दा co १९ २.१ ४ rt { ९ श्र १ ` शादद। चाद सारेदे्साद्‌ | «MATRA STAT ता १ रद वेशदासा र्म.। प्रियम्मिजाम.। नशरसिषाम । oft ९, श्र र या। ओदारा९९९५द्‌। डा ॥ २२ ॥ ६ दर yur RR { RT २९१ :., 2 2 TLS । हाद । वेदेप्रयणदश्डिया । गिरागिरा। १९.९२१ र श्रर९ २ १ R चारेद तसाद । प्रप्रावयाम। अग्डतश्ञाई३े। तवेरेदा देर OR ४ ९ र ९१ रेदधसाम। fafa) नश्सिषाम । रएडिया , श्र ATETRRVYT | STH RA हे स्तीतारः! “a” युयं ‘am am’) ai ay स्वेषु I, 11 अनयोः भरदाजक्षिः, उपहवम्‌ | एताशिलोवखं यित्वा अवजिषटाः war, तास च fast प्रथमा र मो, fatter व्रह्यरुस्ति-रवताका, न्त्या यपस्य ख त्याक्िकति-सफ गार्थः | (द)- पवस खलुत्यमित्येकच्ि ' शतम याण््यानावसर | (१)- सुपां सशकप्वसव UTS BUTTS: (©, १, 2९)'-इति VHB | «$ ww “w “भित्यवीष्ष्योः (८, १; ४)-ति वीप्सायां दिवेवनम्‌ | ध्यै Go, wat wo] छन्द्माचिःकः। १४९ or ९ १९ र ITT याज्चायाच्नारे | बो अ्रायारेद्‌ | गाद्रागादूरार। 7." ` ९ ॐ | श R चादखासारेर्‌। परप्राबायारेम्‌। अष्टन भूजाइ। १ 9 १, 8 ४ ९ तवेरेदारदे४साम्‌। MARTE EA] नाशरसारेर्‌ र x । इ षा४दम्‌ । ओर९४५द्‌। डा ॥ २४५ यागेषु eae प्रहाय sera’ ५९) गिरा गिरा' स्त॒तिरूपया वाचा स्तां कुरतेतिगेषः [“च-गब्टोभिवक्रमोवर्त्यञ्मात्परोद्र- टव्यः(ध) युयं च स्तोत्रं कुरुत, वयमपि तमग्निं श्र प्र॒ शंसिषम्‌ [प्रसमुपोदः पादपूरणे (८,१,६०)'-इति प्रशब्दस्य हिरुक्तिः पाद- पूरलार्धा । व्यत्ययेनेकवचनं (२,४,८८)। छान्दसोलुट्‌ (*) प्रथंसामः] कौदटशम्‌ १ ‘wad मरणरष्ितम्‌ । 'जातषेदस जातानां वेदितारं जात-प्रभ्नानं जात-धनवा। ‘faa a सखि- II] भरदाजचक्छषिः, श्रोषटौ गवम्‌ | (९)-“क्रिया्थापपदस्य च wife स्थानिनः (२, २, te) cfr कर्मश चतुथी ताचाप्रिमनुकृषयितु भित्यथः । (द)--“व-अम्दः समुशयादेरथेखासम्भवात्‌ UTR TEC hi वि० | 9 ९ ~ ~ AQ (v)—‘wefe oe ae fae: (द, ४, ९) धातव थानां सम्बन्ध सवकारृष्बेते। १५० सामवेदसंहिता | [श्मप्र०,१म अर ४ रे 8 र 8 reuters १ र र :..2~ IV यज्ञाऽभय। नषिवोह्प्रायाद। गादरागिरा। चा ₹ र १ र § ९ < ९ र उदासषाेसाद। प्रप्रार्वयमग्डनम । जातारहवा। ड- २ ९ १ , ९९ ML! Tea! प्रायन्धिचन्नशारएसिषा उ । वा ९१९१. ३४५॥ २५॥ २५ भूतमिव प्रियमनुकूुलम्‌ । [यदा व्यत्ययेन त्वमित्यस्य वसादेशः (३२,४,.९ ८) । श्रम्नयदति च कमणि चतुर्धी, क्रिया-ग्रहखमपि- waar, इति wee: सम्प्दानल्वात्‌ । च mee शिति (१) निपातचेदथे वर्तते | qua दचेदेहि-कब्धखः भ्रन्तर्भावित- स्यधौजञटि रूपम्‌ । “चण्‌-योगा्निपातेयं ददिषन्त दति निघात- प्रतिषेधः (91 तन्रायम्थेः-- र draw an इममम्िन गिरा want दक्षसे च atafe चैत्‌ वयमपि भ्रखुतलादि-गुशकं तं प्रथसामः() ॥१॥ ३५ ॥ IV भरदाजक्षिः, यन्नायन्नौयम्‌ । (४)-शूकारामुवन्धोपेतोयः खरवा जम द्यते इतिभावः | (q)—*ferefere: (८, ९, र८)-इति निवाते srw “निपानयदयदिककविष दण कचिद्यवयक्कस्‌ (८, १, २०)-दइति निषेध दत्यथः | (o)—*qua’, “जातवदस ', ‘ewe’ aga ‘eo: लाम ‘aya’ खथ्धिम यश्च यथ भ्रि्भिजभिव ‘fac प्रशं सिषम्‌' ख त्याभित्याणाहे'-षति नि °-सक्छतोऽः | © © श्य स्व॒०, २ aw] wets a: | १५१ अथ दितोया | भगेक्छषिः | = ११९ ९२९ ९२९९९ पाडि ना अग्रएकया UT sea दिनोयया | २ RU ९ ९ १९६१२ पादि गोमिंसिखमिर्र्जाम्पनेपाडि चतद्धमिर्वसो॥२।३६ < ठ ४ थर ४ 1 पाडिनोरे्ग्रएकया | पाडियुत। हितायार्यार। पादिगोभिस्लिखभिः! DAMA । पाडिचतो ३। रचोरेवा। भिर्वारेरेसा३४९८ । आ२२४५६ | डा ARAN Sra? "नः" vara “एकया (९) ऋचा गिरा “पाह्ि'रच । ‘ea अपिच । ‘fatter’ (र) ऋचा पाहि पालय । (तिभिः ७ ` ` १६ Say कस्य 9, २, ४, १। 1 भरदाजकऋषिः, कात्तेयश्म्‌ । (\i—eneewar, सृतीयामिदेभात्‌ खु तः एद्चिति वाकशेषः -दति Fae | ,९)--“यजञुलंचलया'-द्ति fit । 4.८ १५ सामवेदसदिता। [१मप्र०,१म अ रद्‌ श R श्‌ पाचिनोज्मणकया ईर | पा । xl St ता। ९१९२९ ध ४५४ \\ र दितायादेया | पारासगापर४ a | ATES! अ जौम्पाता | Srattreeet aTeeefeere | SATSAT ओदोरारेदेवा । AURRVAT उ " एदियाईदा ary डा ॥ २७॥ ; erfeat Rect ५४ noe पानि अप्र । कया३। Tees | दियुतदिमी । ux ट et रटे ४ रे BUTT grat: पाडिगोरमिंलिटमिरूजाम्‌। पादेताद्‌ । पादो wg ४ र १९९९९११ हचादेताई४। डा ओवा । मिवसो । STTRRSYIRARE cafe: (©) स्ततिभिः ऊम्‌" शरजनानां (४) वलानां ¢) at Il भरदाजक्रषिः, मामंधम्‌ | 117 भरदाजकऋषिः, कान्तीवे शम्‌ । (द)- ऋग -यलेः-साम-लखलाभिः-टति Fao | (2)-निषष्टो २, 0, सप्तद्श्ानगरः पठितम्‌ ऊके इति । --निषण्टौ द्दितोय-मवमे वैक विंष्रतितमनूमिति। 8G ख०, देया we] «|= wreatfa ar: | १५३ अथ ततोया । wate: * । Ree ट ft १२ १९२ कृद्भिरपरे अविभिः aw देव शाचिषा । भरदाजे रर र २१९९ समिधानायविंष्ठ रोवल्पावक टोदिडि ॥१॥ ३७ हे "पते! स्वामिन्‌ ! तथा ‘afe रे वसो !' (9 वासक ! wat! (चतभिः' (*) गोभिः धारि" ॥ २ wae डे "देव !' दानादि-गुण-युक्त ! "यविष्ठ" युवतम ! “पावकः wan! अग्न ! शुक्रेण निमलेन ‘afar तेजसा 'भरदाजे po नास्तौयसृत्तराचचि के । १८ . ` (₹)-“लप्तमलथ्च तद्‌ दुम्‌ - “वसो रे warns xf Fite | ()--ऋम्‌-यलः-साम-निमद्‌- श्चराभिः'-रतिवि०। oq निमदेन“डपांशु Tere’, दनि धर्म-पाथकद-अवरान्‌ निगदखलुर्थैः। गेदागां यिने साषनोये तु ween तमलमेव gare fafa तस्यापि cere a! सशवविचारौ ख मिनीय-दिगीषाध्याय-प्रथमः पाद-जत-पञ्चति धदादि-सप्न-मव्रामधिकरकमालारो च ददितोय-प्रयम-योदभाधि" awe सुपरिस्फटः। श्रोचकशोरासादय''दष्मबद्दिदपरुदय'.खअग्रोदग्रोन्‌ विडर'- WHINY, पर-सब्बोध नाथामन्त्राः निमदाः॥ \ + -त॒णपाे राषेम्‌-दइति वि० । र 0 क्कः ४ १५४ सामबेदसहिता। [tA Wo, La अ श्र र UR ~: 0 ` बाङ्गोेरप्र अचिंभिा उ। श्रुक्रादणदेवशोचिषा श ९ ACTS | दावाहृाद्‌। समिधानः। याविभि- we २ ९ द ९ ३ | शिया९३। दावादृाद्‌ । रोवाल्पो १वार९। STATUTE का Safe | इडार्देभा३४३। अर३४५इ । डा ॥२९॥ ९ श्र र < र , ,:2 1 gerard | qaceweainfear । भर- ९ Sse RAT समिधानः। . याविष्टिया९२। २ र २ ९. ९ TLR Seat! रोवात्पार्वार2े। ओदेवा। कादोदिदि । दडार्श्भा३४३। अरदद । डा ॥ २० WO srargtate (र) (समिधानः (९) समिष्यमानस्व हहहिः' nef: सजोभिः ‘a? wee “रवत्‌ (९ wage यथा भवति तां (दौदिदि' (°) sree I, 11 अनयोः भरदाजच्छषिः, एत्रिनाम । (१९)- "भि द्जतिः-दूति वि, । (२)--.ताच्छिोऽयं चानस-इति fare | (२)- “रयेमतो बलम (६, ९, ६४)-दति कात्यायन-बचनात्‌ सिद्धम्‌ | (४)- रोधिड्च्छान्टस-घातोः रूपमिदम्‌ | ध्व खण, sulwe] छन्दश्राशचिंकः। १५५ we weet । afasafa: | Rr र RVR RR RR त्व अग्रे खानः प्रियासः सन्तु सूरयः। यन्तारोये RV २ ८९ २ श श्ट श्र १ २ मघवानो जनानामूवं' दयन्त गोनाम्‌॥ ५ ॥ शट “रेवत्‌ पावक" ति न्दोगाः। “वन्नः शुक दोदिदि द्युमत्‌ पावकं दति awa) ॥ ३॥ ३७ दे “war? “खाडइत' यजमानेः gets इत ! शत" (९) तव खरयः' Wear, स्तोतारः (९) श्रियासः' (२) प्रियाः “सन्तु भवन्तु । किश्च |S मघवानः' घनवन्तः "यन्तारः" (५) प्रदातारः जनानाम्‌ ्रद्मदौयानाम्‌ "जवम्‌ सब्धूहम्‌ । -गोनां' (५) गवां हट नास्तौयसुत्तराि कषे । २० (१)-यु्मदः Tw षषटेकवचनद् “eat सृ-लक्‌-प्वसवणच्छ -याडाडपाषाजाष्डः (७, १ ९)"-इति भे-भावे “च्छन्दसि wewa ({, ९, ऽ०)"-इति ला-रेरे परस्पर रूपम्‌ । (₹)--ठोतृ-ामदु frre -तृतोय-गोडगे षम्‌ | ()--खाङगरुर युक्‌ (०, १,४५०)-रत्य सुकि रूपम्‌ । (४). विथिहेविभिखोदुबोद्धारः"-दति वि० | Re पादाने (०, ९, RO} efi ठकि स्पम्‌। 42 १५६ सामवेदसंहिता । [ra we, ta Ho शद धर र « Rr र्‌ TLR श - : ,८/ 1 लेारद्येखातद्दाउ। प्रियासः सन्तुसूरयः। यन्ता nid R ut = BUT x ९ त रोाश्या९३४द । मघवानाजना। नाम। अवं दयार ₹ St ९ र्‌ श Wl तगोानार्म। दडारेदभा४६। आर९५५द्‌ । डा ॥ २९॥ BE | | च जवं (९) समूहं ‘cam’ प्रयछन्ति, ते च तव प्रियाः सन्ति ति पूषणानग्वयः() ॥ ‘Kaa ”-इति छन्दोगाः | “अर्वान्‌” बति-वद्न चाः ॥ ४॥ ३८ ~~~ - ~ ककण 9 यपि भारद्ाजक्षिः | ९ ९२ Bye २ BWR BRR अपे जरितर्विं शपतिस्तपानोदेव Tae | प्रोषि ९९९ १२ BR वान्‌ पते AUT MS दिवस्पायुदु रोणयुः॥ ५॥९८ I उरोराङ्किरसस्य साम | ३९ नास्तौयसुत्तराचि के । २१ (१)--ऊयमिति नित्य-बडववनानतस्य TETRA कान्दसेक व चमेऽभि ^वाष्डन्दसि (६, २, १०६)'-दति सुब्बन्धात्‌ पूरवेरूपाभावे सांडित-दौवं च रूपम्‌ । (९)--अस्मदीयानां गवां सरम्‌ -एवमग्बयेनाथः fae Gare | su ख०, ut we] छन्दग्राचिकः। १५७ र BY 1 अधैजरिलरविंश्यतिः। ओहदावा। एडिया। चाउ। 7. ररर Ts १९ , तपानेदेर्वरक्षसः। अप्राषाश दवा रन्‌। ATH TATA | ४ ष पराता R 1 2 ATRL ARR | AAT: | TESA! शा R 8 8 aE! दुरोभणयुः। दोधह्‌ । डा ॥ २२ ॥ 8 ४र ४४ रए ड TUX ४ भ ofc Cha (OK 11 अग्रजसितरविश्पतो;8। तारेद४पानोदेवर । रसाः 17> १९ १ तापानोदेवर्तसो। अप्रोषोहवान्‌। एदपताद । मादा ४ RR Bo श्र ११९१९१९१ 2. रएंश्रारेरे्सो। ओदा । Tare दिवस्यायुरद९५ः। २ च RR ९९ ९२१६९१९९९९ Rk ५ ९ ९ WUT WHE! दुरोणयु?२४५:। AVA! ददा ३४३द्‌। ATRRBYT । डा ॥ २२॥ ३८ हे “अग्ने ! देव !' ‘afta’ aa! (\)स्तुसेत्यघः | fasafa:’ प्रजानां (९) पालकः ‘cae’ राक्षसानां ‘aura: सन्तापकः I, Il अनयोः गोतमच्छषिः, पौरूमहम्‌ नाम | (९)--निषष्ट्‌तृतौय-चु tase fering ‘arcta'-xfa सक्तमम्‌ | (2 — fate २, 8, ममुष्य-नामङु fart farsa | / ir १५८ सामवदसहिता। [मप्र CH Wo अथ Tet | WAT | २१९२ १२९ WT ९२ श १९२ अग्रे विवसखदुषसशिबरःराधो अमर्श | आदाशुषे R RRR BV VRVUR जातवेदोवदा त्वमद्या देवाटडषब धः ॥ ९॥ ४० cafe’ । हे ग्ढहपते' यजमान-खस्य पालकाम्ने | त्वम्‌ “अप्रो- भिवान्‌' यजमानस्य ब्टहमत्यजन्‌ ‘ae’ अतिशये न पूज्योऽसि । ‘fea.’ लोकस्य चायुः पाता । दुरोणयुः' (४ यलमान- zee भिज्रयिता सव॑दा वर्तमानः vee! area महानसोत्यन्वयः (*) ॥ सपान" “नपान"-द्तिपाटो । “Tea” “गद्दपतिः”-इति च ॥ ५॥ ३९ ~ esa! त्वम्‌ ‘saa: उपोदैवतायाः (९) सकाशात्‌, ४० उन्नराचि कस्य ९, १, ६, LI (द) दुरो शः-दति मुङ-नाम (Fite ९, ४, ८), तद्‌ यद्‌ षति खदुरोश्थुः (The द, २, १९०'-दति fae | (2) —‘ae विष्यतिः रा्चसाम्‌ नपानः महानसि, यञ्च खप्रोषिवाम्‌; यञ्च दिवष्यायुः, यञ्च दुरोश्यः, तं लां ewe! जरितः! देव! aqua! खोमोति we'-fre छतोऽन्बयः | (१)--खषा-गामके च इ देवते या भेघादुदकादि विवासयति सा वायवो wie रक्दिदेवतादु चतुःषष्ठिवमा ; यातु se: कानिकनणोरूपमिति निदक्रभणिदा, ध्य Bo, धटो we] कन्दग्रा्चि'कः। १५९ ९ १९९ ९ श R ९ 1 अग्रेविवादाउ। खादेदूषाङ्साः। -चादवारहडा ", . ~` ९ ९ ९ चै ९ ९ Xl राधोरेदादेद । अमारलार्देश्या । आदारशषे ९। १ रर ११५२ जातवेदः। वदातूर्वारम्‌ | आयार | alearaty ac र २९९९१९१६ ११९९१९१ ` उषः। बूरधाररे४अचोवा। दुधेवस्‌९९४५॥ २४॥ # र्‌ ९९ र र्रर दर $ II चपेविवखदुषालाः चिचर्राधोञ्मार्तिय । 7. : १ ९ ९ दर अदा रशुषेरे। जातवेदः। वद्ात्‌र्वा RAL अदाद र्ा९। 2 apeTRRB TTT । free १९१९९९१ २३४५ ॥ २५॥ ४० ‘ora: (९) धनं ‘erage’ (२) हविर्दं ्तवते यजमानाय श्रावः (*) I, Il अनयोः जामदम्नकऋ्षिः, मारव नाम | सा सूय 1, श्य -स्य्रान-देषतासु सतौया ( Seve निदश्रपय्यालेःखनादनयः ; तवाया टकारष-यतु्थं -दादके; दितीया दाद्‌ ्र-प्रथम-पञ्चमे ) | (२)-षननामनु खटादश्षमस्‌-नि० ₹, Yo | (९)-निषष्डु-सृतीय-विषरे दाशति mang दितौयम्‌। दाश्चाभिति (९, १, ९२) सिषम्‌ खगम्‌, Te cael रूपमिदं दा्षे दति । (४) वद्ाद्ति मन्त्र 'खचवोतसिडः (२, द, १६५) दति are: | HA १.६. सामवेदसंहिता ॥ lea Wo, १अ We अथ GAA | णपा सिक्रंषिः | १९९२ ९२९ BW R र Asal अलया वसोराधारसि चोदय । अख BW रर RLU 2 RR RB Fk R WUE Be रायसू्वमग्रेरथोरसि विदा गाधन्तु चे तु A: how Bo श्रानोयप्रापय । सोऽग्निविभिष्यते। wae’ मरण-रहित ! = (जातवेदः जातानां Sfea: ! aren राधः ? “विवखत्‌ fafare- निवासोपेतम्‌ । ‘Fea’ मानाविधम्‌। fare Sra’ afar दिने उषर्बुधः" उषःकाले प्रबुहान्‌ देवानाव् (९ ॥ ९ ॥ ४० डे ‘aa’ वासक ! श्रम्ने ! ‘Row’ दशनौयस्बं “अत्या (९) रक्षया ae ‹राधांसि' घनानि ‘a. अस्मभ्यं “चोदयः प्रेरय । ‘ce लोके परिटृश्यमानस्य “राधः' धनस्य त्वं “रघोः (र) ४९ उतराचचिं कस्य ८, १, ३, १ । (४)--खया-दइति (निपातस्य च (ई, ३, ९४१)'-इति मन्त्र She: | (QS Wr, mate, WT! राधः खरूपं विवखत्‌ तमां विवाखबकरम्‌ उषसः aud चित्र विचित्र पुण्य वा व्धोतिः, ख्यां ख उषबुषोदेवान्‌ engi eer. भामाय अद्ध लम्‌ WTEC था fae सुखतः | (१)-- अवतेः रूपम्‌ ऊतियनोत्यादिमा सिद्धस्‌ | sere तृतोया (९, १, ९९) | (९) रथीरिति twa: रूपम्‌, ररतिख गतिकमेसु पश्चविंभतितमः- भि° २, १४। ध्यं ख०, ऽमो ऋ०] कन्द्ार्चिंकः। १६१ |, ९ भर i ९ ९ - 1 त्वन्नारेदेि्र ऊत्या। वसोराधा। सिचोदाश्यार्द / ..' ` ९ ९, ९ ४ ६ रर १ ९ १९, ९ आखखारार्देश्याः। AL: रथाइरासादेद । बोदागा % २९ र्‌ र३४४ाम्‌। तचारेहेहाद। तना । ओहशोवा । शो Xl डा ॥२६।४९१ असिः रहिता नेता भवसि । भतः कारात्‌ wana धनानि waar | श्रपिच “नः ware “तुचे [अपत्यनामेतत्‌ (नै०२,२,१) अपत्याय अपतन-रेतु-मूताय पुत्रान “गाधं प्रतिष्ठां (९) ‘a Few (र) "विदाः" ल्य () ॥ € ॥ ४१ रिरि 1 भारदाजक्षिः, गाधम्‌ | षं विष्ररशकारः-“रथो-षष्दः सारथि-वाचौ, स इ प्ररकलत्बसामान्धात्‌ ari} we, प्रेरयिर्वाखि crargtaye:” | (₹)-“नाष-भब्दोऽथ्मगायमद कमित्येवमादिष प्रथोजेष seq या भमिःपाद थोराश्रयल प्रतिप्चते, तदाः वाचकः; दद तु सनानसामान्यादा्रबखनाने TER इति Fae (२)-““त-इति पाद्पुरशः"-दति वि०। (४)--«“विदाः वेल्थ जागोदि, ज्रागेनाव दानं सच्छे, रेरोत्य्थः"-दति वि० | © दूति ग्रामे गेय गाने प्रथमःप्रपाठकः ५१॥ RUHR १६२ सामवेदसह्िता। {शम प्रण १म अ अथान | -; (विरूपश्छषिः) रख BLUR १ र १२ ९ २ {/ त्वमित्सप्रथा अस्यग्र ATA: कविः। त्वां विप्रास ९१९२ समिधान ददिव अ विवासन्ति वेधसः ॥ ८॥ ४२ VT रेद्‌ श “ad 1 हाउत्वमित्सप्रथाश्चसिद्ाउ। STAT | कताः | ® र २ र्र॒ रूर १ mae! शदादोद। त्वांविप्रासः समिधा! RT र नादोदिवा३8ः। दादोद। आविवासादेद्धाद्ोर। तिवो Seva | UTYRTE ETE ॥ ९॥ ५ र ४ ९ ९, ४ oy 7 wage इशप्रादेथायासाद्‌। आरेे४सो | - 1 ' १९ ररर R ४ लाविप्रास र्र्‌ SAAT | छताःकवा१द्‌ः। कारेरे््वोः। त्वाविप्रासः a Cpe Ye डे “श्रम्ने'! ‘ara’ र्षक ! ‘sa’ (५) सत्यभूतः “कविः I, 11 अनयोः गौतमम्‌ नाम | Be नास्तोयमुत्तराि के । २२ (\)- ऋतमिति सत्यनाससु षष्ठम--नि° Bho | श्येख०, स्मो्०] छन्दश्रार्धिंकः। १६२ अथ नवमो | (शनःगेपक्छषिः | RRR ९९२ BL र १ रे आ नो अग्रवयोढधररयिम्पावकशरस्यम्‌। राखा रा ५ रर १९ समिधा। नादोदिवो। दारेदेद्रवाः। आविवासारेर्‌ z चा । तिवेधारेरसादे९३ः। RBS YT । डा ॥२॥ ४२ क्रान्तप्र्ञः (९) शत्वमित्‌' (र) ata ‘ane’ (*) सवतः परः “श्रसि' भवसि । & ‘ समिधानः समिध्यमान! ₹हे 'दोदिवः' erate: (*) ‘at? न्विप्रासः' («विप्राः मेधाविनः (°) विधातारः स्तोतारः “श्राविवासन्ति' () विचरन्ति ५४४१ (₹)- कविरिति सेंथावि-नामचु दशमम-- निर ₹, ९४ | (द)-“ददिति पादपुरशः"वि० | (९)-प्रथतेरपनि रूपम्‌ gfadte cae: । «सप्रथाः ` स्वेतः पथः"-इति wo ९) Rg, क 1 (४)--रोदिदामं तद्‌ fea caf मतुपि "शन्दसोरः (८, २, १९) -दति बन दोदिवत्‌, सख सम्बोधने “अलुवखो दःसब्वुदो शण्टसि (८, ९, १)दइति दलन रूपम्‌ ! “दानवम्‌ "-रति वि०। (ई)-विभ्र इति सेधावि-नामच् प्रथमम्‌- नि ए, १४। Wafe (०, १, ४०) रूपम्‌ | (6)- वेषः-अम्दो विधातु-पयायः प्रसिद्धः, विधातु-पद्‌ं च मेधावि-गामसु व्रयोदषम्‌; इड ्ठोजथ-प्रविपादकः। “वेधसः मेधाविनः ऋलिलः".दूति fae | (८)-आाविबाखतौति प रिचरश-कर सु अगयम्‌-नि० ए, ५। 3 १६४ सामवेदसंहिता | |१मप्र०, (Ho ९ २ Be १६२ २९६२ चन नुपमते पुरूष्पुदपसूनोतो सुयशस्तरम्‌ ॥८॥४९्‌ RT eee र४५ ९ ९२, ११९ ` #‡ 1 आनोश्रदरैवयोवृधम्‌। ए३४। Taree ua र्र्‌ १९ © र शद्‌ खाचनउपमाते ९ श्र = “ 2 9 पावाककाशारसारेठयाम्‌। राशाचनउपमाते। Te ₹ ९ ९ २९ QU! सुनादूतादकरेषाद। यशस्तराम्‌। Ty ST WUT! STH ३॥४३ ष रम्ब ' ‘Grea’ शोधक' ‘agraw wee ata Te स्सवन्तं ‘Ta’ धनं ‘a’ अस्मभ्यम्‌ भ्राभरेति शेषः । aTWaT ` च रे “उपमाते ! उपाश्माक्मोपे मातिषटतमित्यपमातिः, डे ताश ! sre! (९) ‘a’ अस्मभ्यं “सुनोतो ” gata भोभन- नयमेन (९) पुरुस्छष्ट' agit aerate “सुयश्स्तरम्‌' भ्रत्यन्त- सखभूतं कौतिं-धनं ‘tra’ (९) देहि + us नास्तोयसुष्तराचिं के । २३ I अम्निक्छषिः, श्रायुः | (१)--“खपमातिः खपमाता निमाता, तख सम्डोधमम्‌ , दह खपमाते ! श्ट! इत्यथैः | CASH भवति- Mae सदा, मेवा खभ्वं श रो रस्ित्यथेः धनं रेरोत्यथ".इति fro | (₹)--“नीतिशब्दोमामे वचनः, लादि सुतया, सुनीत्या दुमाजेंर प्रतिप्रहादिमे- त्यर्थः" -इ्ति fare | (९)--रातिद्‌ाम-कर्मसु चतुथः नि, २०। ध्वस्व०, com wo] छन्दादिंकः। १६५ अथ Cura | atufieta: | WN २ १२९९९ १९ २ RC हि RU योविश्वादयमेवर्हातार्मन्राजनानाम । AITS bY श्ट १ ९६१२ RT ट ९९११९ OAT FIAT प्रस्तामाय न्तग्रये ॥ १० ॥ ४४ २ staat ४ 1 योविश्वारेदायतेवसू। होना दमद्रोर्‌। जना- नाम्‌। माधोर््नापार। )जापरयमानयदम। प्रस्तो माया९९। त्बोरेश्श्वा। भ्राधयोश्दार ॥५॥ il योवि्ादयनेमसूराउ। BAT? | मादे, ॥ शब्द्‌ . x जनानाम्‌। AAT ओवा। aTaTeatae चाप्र WATT! BAT ओवा । प्रास्तोर्माया९३। तुवो a 8 ¥ Sagat | य्माधयार ete as Nae “सुयग्रस्तर"-खयश्स्तरम्‌"-दइति पाठौ ४ ९।॥४३ ४४ suf कस्य ॐ, ३, ५१। 1, 1 अनयोः अष्निक्छषिः, इरोनाम। १६६ सामषेदसंहिता। Lew Wo, (a अण x र श र ४ इ os Xs 1711 यविश्वादयतेवखोषदाश्रादा९ए। दातारमद्राजना RF RR ९ & र्नाम्‌। ओआदद्धा। आरामो जाप्रथ र $ ^) ९९ र र मानायसमाई । ATS AT अदेदाईे३४। प्र्ारेश्माया ३। त्बोरदश्वा। प्राधयो्दाद्‌ ॥ ९॥ र ४ १दट श॒ र र॒र १ ५ “ “{ 1४ यविश्वादयतेवसु९ए। दातामंद्राजनानाम्‌। मा Teale । Teel चाप्रथमान्यल्ञे। «Mae वा३९। ATT | दडारेदेभाद४२। अर९४१ द । ST Hol ष्डाता' देवानामाद्ावा ‘ae,’ मादनः (५)यः safer विश्वा (र) सर्वाणि ‘ag’ (९) aafa धनानि जनानां (५) जनेभ्यः (दयते Ill, 1V waa: अरग्नि्छषिः, देघेखवसंम्‌ | ()—afe’ छ वि-मोद-मद-खम्र-कान्ति-मतिष-दत्यद्य रूपम्‌। “मन्द्रः सत्यः < fa fae | (2)—gut ख शजित्यादिमा (७, ९, ९) शस खाल रूपम्‌। (₹)--“रकवयननिदं बङवचमस्य स्ाने"-इति fa । पर, “aut TEfata (७, ९१ ee) शसी क्यपि सिद्धयति | (४) "वत्य बलं डन्दसि (६, ९, ९६) इति ष्टो | fae मते त जनानां खत्यः- Caray: | aH Wo, tar we] | weiter १६७ इति चतुर्थी दशति ॥ प्रयङ्ति। aa ‘wa waa मधोः (५) a मद्करस्य सोमस्म्ेव प्रथमानि मुख्यानि ‘ar’ पात्राणि स्तोमाः स्तोत्राणि “प्रयन्ति wafer neon ४४ ¢ facfea वये ~ AY ~ aera दति सावणशाचाय्य- माध वौये सामवेदाथप्रकारे शब्द ॥ ५, प्रथमद्याध्यायख चतुथः कणडः ॥ ४ ॥ अध पञ्चम-खर्- सेयं प्रथमा | (वामदेवऋषिः) ९ १९२ श्र रर शश्र WTR LV z श्र Waal अग्मिन्नमसाजंनपातमाद्वे । प्रियं 4S रर्‌ ट १ २ ष्ष्र रेर ९२९२१६९ चेतिष्ठमरति्खध्वर विश्वस्य दूतमन्डतम.॥१॥ ४५ ४५ उत्तराश्विकस्य १, २, १२ १। (४) “दुष तिङ पपडलिङ्ग ति (२. ४, ९८) भाष्य-व वननान्‌, दद शिक्न-अत्ययेन सपम्‌ | १६८ सामवेदसंहिता । [मप्र tH We ut र Ag ४ ४ ९. — र्‌ “र र 1.6 1 रनावोश्रभिन्नामसा। ` ऊज्जानपा। तामा | १२ है ९ t Ae प्रायच्छ तिष्ठमरतिम | स॒बाध्वाश्रा रम । विशा _ — र 1 स्याश्द्‌रे। । एूखारेदभा२४३। च१२५५ द। डा॥८॥ , ररर ९ र ९ र RR ^ a A] Tl एनावोश्रद्मिन्नमसाशाउ। अजञ्जानपा। तामा Bae शाउ। प्रायश्च तिष्ठमरतिम । सुवाघ्वा९ र्‌ १ श्‌ g रार्देम । VTS! TETeges! Wl ताम a ९ ६ ९ a 3 खतम्‌। टडार्दभार४२। A TeRBYT डा Wek | धरभ्रश्र ५. ४५४ ४ श्र श्ट श्र र शर (fo गा एनावोञअभ्निमेभनमसा। अज्जानपातमाशवे। र १९ ₹ प्ररेश्याम.। चादतिष्ठम.। आरतिम. । सुवाध्वा९ x X रार्म.। विश्वाख्याशद्‌र। ताममुतम.। दखतदभा ३४३। आर्द४५ Tl डा ॥ १०॥ I, Il अनयोः मोतमकऋ्षिः, श्रागम्नेयं ara | ध्म Mo, एमा ऋ०] छन्दश्रािंकः। १६९ UX aT UC ४ ४ & ९ ङ श्र ए्ष्नावोअग्मिन्नमसोा। जानपोवा। तामाश्वे। १ श्‌ प्रारेशेयाम । चादतिष्ठम। ceeds । खध्वरम्‌ | विश्वसार लासमतम । — | चओ९०५६ । डा ॥११॥४५ | ‘aay (९) बलस्य “नपात ' gw “प्रियम्‌ अस्माक, “चेतिष्ठम्‌ (९) अतिश्रयेन wart प्रन्नातारं were वा। “रतिं मन्तारं स्वामिनं वा ee’ gay, fare’ सर्व॑ स्व यजमानस्व दूतम्‌" खतं नित्यम्‌ “afer ‘oar (९) एमेन "नमसा सरोत्रेण [ य्प्यव्ान्वादेणोनास्ि तथापि छान्दसलतवादिदं शब्दस्मैनादेणः |e स्तोतारः! "वः युषदधंम्‌ “arga’ (५) आद्रयामि ५१४१ III, [ए अनयोः मोतमच्ऋछषिः, wares ara (१)- “कक्‌ ware, लख नपाल ` पौ वस्‌ ; कथं पुनरसौ अब्र पौनः! waite बं जायते, बशान््यनानरष जायते, वमग रद पो बलस्‌"-इति fre । (रो--चेतदति प्रज्ा-गामस्‌ तृतीयस्‌, fire २, ९। अथवा "चितौ स्‌ ge खद, तचि (तृज्छन्दसि (४ ए, १११) -द्तीष्नि रूपम्‌ | (९)- सुपां सुखुमित्यादिना तृ तोयया खाल सूपस्‌ | (४)-सभ््रसारण्ं वाङूरकात्‌ ९; ९ Bu! २२क, ५ Yoo araaeafent! [eawe, (a Be we featet | weet: । | १९९२९९२९ ९ १९९ Al, MI वनेषु माढषु VAN मन्तासदून्धत | अतचरा । ष र ट W न्धं वसि दविव्कृत आदिद्देवेषु राजसि ॥२।४९ st Tt १ श्र UAT श -- 7 /‡ ` 1 शेषेवनाधरूषु मातुषू। साल्वामन्तासः। TITRE ९ ew ९ 8 R AE | आतंदरोशव्यवद । सादर । खवोरेष्कारे्श्लाः। RT ९ XX अआदिद्‌षाद। षुराजार्दसादेश्देद। आर३९द्‌ । ST ॥१२।४६ से “अग्ने “aay “माह्षु च “सखपिषि' व्त॑से। तधा भूतं ‘ar at मर्तासः ATM? श्रध्व््वादयः मन्नेनोत्पाद्य “सभिन्धते'। ware awed “oer. भरनलसः सन्‌ “हविष्क तः' यजमानस्य ‘gar विः वषटलि' देवाम्‌ प्रति । “aries” अन- wna "देवेषु" मध्ये “राजसि' gra (५) ॥ ४९ नाम्तोयसु्तराचिं छे ।२४ I गोतमच्छषिः, टेवराजम्‌। (१(-ह (ग्रे ! यस्स “Was: अबलसः देवाम्‌ प्रति ew vie, "इविष्क तः UR Ge, awe] | o wef a | १७१ qq waren सोभरिऋषठिः। श १२१ र र्‌ १९ ₹ BR weft गातु वित्तम यसन ब्रतान्यादधुः। stg ^ शश्र श्र HA TAY नकन्तुनेागिरः ॥ २॥ ४७ Ru र्द ९ I अदर्चिं गातुविल्तमा६ए। यासिन्‌ व्रतानि यादधः। 7 / र्द R SNF Hel WEAN । तमारि यस्य वद्गनम्‌। अग्रा R र ९ | इ्या। शचा। दुनोगिरः। (खारशेमा९९२९ चोर BUX lt डा॥ १२॥४७ BET”, “माजः"-द्ति पाठो । “इव्यं”, “qa” इति च ॥ २।४६ यस्मिन्‌” श्रग्नो “व्रतानि watfe (९) श्रादधुः' यजमानाः BO SUIS कख ॐ, १, ११, १। I कश्रिकच्छषिः, माबि | विषा सड क्िवमाकाः श लोख "वदसि, देवेष राजसि q—anie’ मं “लाम्‌ नेव" खपत्थाय, “ATTY maa fara मतेषु ‘aay खदकेष खदकाथश्च सम्रिध्यते इति वि०-सकातोऽः। भ्टेष-दति अपत्य-मामसु ष्टम्‌, नि < २, ९; बमेत्युदकनामसु ~ नवमम्‌, Fo १,१२। (९)--त्र्मिति कमं -नामसु सतमम्‌, Fite २, ९। १७२ सामबेदसहिता। [१मप्र०, em Mo अथ चथथो । मनुः प्राधेयते | १२९८ ९ ९१९ र १९२ ६१२९९२९ VN अगिरुकथे पुरोदितोग्रावाणाबर्दिरष्वरे | कचा द ९९९९१९९ यामि मर्तो ब्रह्मणस्पते ठेवाञ्रवोवरेण्यम sive ्राहितवन्तः | ` "गातुवित्तमः" (२) भरतिथयेन मागाणां sar सोम्निः “weft प्रादुरभूत्‌ । किञ्च । "सुजातं सम्यक्‌ प्रादुभतं अस्य ‘sae’ उन्तम-वणस्य ‘ata’ वयितार ‘afer ‘a’ अस्माकं ‘fay’ स्त्ति-रूपाः वाचः “उपो (९) very’ उप गच्छन्तु [नत्त गतावितिधातुः (५) # “नकत्‌ नोगिरः”-इति छन्दोगाः “TAM नागिरः' -इति THAT ॥ १ WBS ————— Orr ae ण) Uo aretiquerfe के । २५ (₹)- मातुरिति पुथिवो-नामस्‌ षोडशम्‌, fret, ९। cw सात्स्ग्यात्‌- ATES aed भाष्यषटता | | feacwarce -“केमेरे शब्दे -इत्यश्य रूपम्‌, मातः wefan aia उषषारयिता, नं थो वेत्ति समातुवित, खअतिश्रयेन arafay मातुविक्तसः, सत.तीनामबारयितुरतिश्वेन वेश त्यये "| ()—“sy, उ, सु जयोपि पादपूरकाः"-दति fate | (४)-- “नतिः याभिकमा"-दति वि०। तच्च याभिकमेसु दियोवम्‌, fae २, १८ ५मख० wl we | wefan: | १७१ 8 । 6 रर ९र श्र ? र र्‌ 1 अद्चिरुक्थाद्‌ | पुरोदेदादताः। भ्रावाणोब । fete 7 <, “. ४ ४ शश्र < CAE | ऋचायामिमर्तोब्रह्माणसाता Sz | | STRAT? SAAS: | वरोरेहश्वा। णाभयो दाद्‌ ॥ ९४॥ । =< ४ । 4 RR पुरीव R । ॥ 8 1 अ्रिर्क्थाच्रौोरोषाः्‌ | रद्वा । हि 7 “ RT र्रररर ताः। ब्रावाणणोब | हिरोवाओ्रौरेद्वा। जरा । Wiest यामिमरूतोब्रह्माणस्पातां रद । AAT RATS: । वरो PRGA TUTTE ATT ॥ १५॥४८ उक्थे स्त च-शस््ामके “श्रष्वरे' हिसा-रहिते अ्रस्मिन्‌ यन्न “अ्ग्निः' पुरोहितः' यन्नात्यरतः satay शतिम्भिनिहितो- , ऽभूत्‌ । तथा ग्रावाणः" सोमाभिषवाये पुरतोनिहिताः । बहिः श पुरतोनिद्ितम्‌ ्रासादितम्‌ | एवं सामग्रगं सत्या हे मरूतः एकोानप्ाशब्धरुदइखाः ! हे ब्रह्मणस्ते स्तोत्रस्य पालक! एतन्रामक ! टेव ! ₹ Sar’ द्ोतनादि-गुण-युक्षाडन्द्रादयः ! tq” वरथोयं भजनोयम्‌ “Wa र्षणम्‌ “WA सक्ष -ङूपया 1, 11 अनयोः वादु क्ध्य' नाम । १७४ सामवेदसंहिता | [ra Wo, CA Wo चथ TET | सुदोतिक्छषिः प॒रुमोढोवाष्कश्मोवा | ९१९२९६९ २९२९९६२ अग्रिमोडिष्रावसे गाथाभिः टशाचिषम्‌ । अग्मि Re R Re Be ९९६९६९९२ राये FRAS BAA BETA किः ॥५॥४९ wan ‘a qua ‘afw मुरं याचामि (९) [याचतेलंटि र्पम्‌ । वणलोपन्डादटसः (*] ॥ “मर्तोाब्रह्मणस्यते देषाः”-इति त्रौ खामं तरिततेन छन्दोगाः पठन्ति | मर्तोवब्रह्मणस्यति देवान्‌"-दइति हितीयान्तत्वेन वद्ध चाः॥ ५ WS हे पुरूमौढ ” त्वम्‌ (४) श्मिनिम्‌' ‘waa’ Tatra “Efe स्तुहि 'गाघाभिः' [गायेति-वाङू्नाम (१,११.२६). मन्ष्पा ऋ रोण भणण ययया ४८ नास्तोयसु्तराश्चि के ।२६ (₹)-यामीनि याश्चकमेचु हितोयमख्डि पठितम्‌ (नि° द, ९९), तददद eT यायतेरापायासः कथं लीरतट्ति चिग्नीधम्‌ | (₹)- षड उकथे खध्वरे पुरोडितमपधि, प्रावार, बर, मरतः, बद्यशस्पतिः। अत TEST: खोकायेः | (९)--^हे quite! aatarncrat ! -दति fare | दम ख०, भमो wo] |= wreufe a: | १७१५ ४ हर दष शरा १ श्र WAC । WS) गाथाभिः । ^ˆ ‹ . श्र श्‌ |. THAT | आभ्निररायाद। GRATER TST | १ १ ९ १ AAA Wwe) तयादच्छा२९४५टो९५६। १२९ ९६९९९११ दाह्य २९४५ ॥ १६॥४९ भि्बाम्भिः] tea? “शोरभोचिषं' अयन-खभाव-रोचिषं (९) तक्षा राये' घनाय शडिष्व । gaa’ (द)एन नरः wart यजमानाः (१) wafer way! तस्मात्‌ ‘getaa (४) मद्यम्‌ “afer” (१ त्वयाभिष्टतः सन्‌ “कर्दः” ae () प्रयच्छ लि्येवं gift: Wate ब्रूते ॥ ¢ LY) 1 greater | (र)- “भीरः anfa, aifedt fir ; यापिनौ Sirians} भोरण्टोचिः, सं शीर. गोचिषम्‌, व्वापि-दौरभभिभित्यथे : | अथवा लठराकममा ा्रयकरोया दौभ्रियंख-रति frei “अतंशायिनमिति या wrthtfate वा" दति न° 8, २, ९४। atte wan- तेदेतिं मावः - (९) -*अ त क्च्दातम-इति fire | | ४) नरद्ति Wee asTeaTH चतुथ पदम, नि० २, द "नरः GUEST वचनंभिदं (Fire २, ९, ९) हितोयेकषचनस स्ने द्यम्‌, गर गराकारण्‌,-इति fee | (४) - "मनस दानस्ाथाय'-दति Faro | (ई)--“खष्निः प्रथसेकवचगमिदः दितोरैकवनस् स्माने'-रनि fire | (®)- किरति गम्टनामसु मवि शतिलमम्‌ face, 81 शदिः प्रथमैकवचम- भिदं चतु््यं कवचनस्य साने द्यम्‌, अदि षे रटश्खाथायेति याव॑त्‌'-द्ति fate | १७६ सामवेदसहिता। [मप्र १म we wy wt! प्रसकशकषिः। ` Reet र ae a, a | रथि अरत्‌कणे वद्किभिदे बेरग्रे सयावभिः। आ सो श १९२ १९ ९ २ ४९ रे दतुबददिषिमिचेा अयं माप्रातर्यावभिरष्वरे ॥६॥ दशर # a अ Wiel श्र २९४ | firs reat fete: | देषै- प्रं मयावाभकमी | आसीदतुङिपिमिजोर्यापदेा धद द ्रातर्यार्इवा३े। भरद रारदेश्रोोवा | र । ST ॥१अप० “अगिः सदोतये इर्दिति कन्दोगाः। अग्नि सुदीतये करदिति AWA ॥ ५१४८ रे शुत्‌कर्' अवण-समर्धौभ्यां webat ga! wa! श्रसमदौ यं वचनं afr (१) शृणु । यः fara: Gee wel?’ श्रातयौवभिः' प्रातःकाल देव-यज नं गच्छदिः “देवैः सर्वेःसयावभिः' yo नास्तौयसुत्तराचचि के । २७ I काणे्रवसम्‌, प्रास्कण्वं वा | (९)- “श were were दण्ट सि (९, ४, १०२) -एति WEE | ८ ° ¢ Wa खर, ज्मो wo] छन्दश्राञ्चिकः। १७७ अथं सभ्नमो | सोभरिक्छषि | AT RT RRL ९९९२ १ २ प्ररैवीदासे Mea TRA मन्मना «| अतु RXR RT रद RR रररे LR मातरं एथिवो वि वाढते तस्थौनाकस्य शमंणि ॥०॥५९१ हैर र दर ४ ४ ररर 1 प्रदेवोदासोग्ोः। देवद द्रोनमननना †। अनुमारे ्रवनोयाम्निना त्वया समान-गतिभिः wa: बहिमिः' देवः ae अध्वरे क्रतु-निमिन्ते "बर्हिषि दभ ‘arated’ उपविशतु ॥ “असोत ae मिचोअरय॑मा पातर्यावभिरध्वरे"- ति छन्दोगा, “आसोदन्तु बददिषि मिचोञर्य॑मा प्रातया- वाणो अध्वरम्‌"-इति AWA ॥ € ५५० द्वः, दयोतमानः इन्द्रः परमेष्वरय -युक्षः (१) “देवोटासः' दिवो- ५९उतस्राचिंकस्य ©, १, ११, 2! I देवोदासम्‌। * ““मयमना-इति भ्रश्य खमध्य-पाटो ब पुस्तके † गानग्रम्ये WARS प्रायः"मयाना"-दइति WAAAY एव पाटः। i —‘afefa वोढभिः देवैः अन्दं; खन्निभिः-दइति fre । (१)- शरदि" परभै श्यं त्मा दौशादि केर भ्रत्यये रूपम | २३क. <6 \ १७८ सामवेद सिता | [ra Wo, 2H Be अथाष्टमी | मेधातिधिमेष्यातिथिचोभादषौ । [xatgteomta] | Rk श्र श्र श १९९९१ २ VRE र्द अध al अधवा^दिवोब्रदतोरोचनादधि। ९ RAT ता। रं्रथिवींविवाव्रताद्‌। तस्ौनार्श्का। are मंणि। इडारेठभाद४२। आर३४५६्‌ । डा ॥ c= YQ दासेनाहयमानः “af (मातरः सवस्य लोकस्य धारलात्‌ पृथिवी माता, ताम्‌, एथिवोम्‌ ‘ary (प)प्र वि वाहते" देवान्‌ प्रति efaaic विषे प्रवतयति | यस्मारेनमम्नि दिवोदासः “मज्मना बलेन (₹ आजुहाव तस्मादयम्‌ अग्निः "नाकस्य' स्वगस्य मेरि ze () खायतन एव ‘ae तिष्ठत्‌ (५) “अग््देव इन्रः"इति, “नाकस्य शर्मणः"-इति च छन्दोगाः | “अथ्मिदे वार्ति “नाकस्य सामवि"-दइति च वह चाः Uae “अधयमो"-इति अन्स्थ-मध्य-पाटो TEGAN | (२)-- "अन्विति पाद्पृरकः-श्ति fao | (दे)-मङ्मन ति atten बलनामतु पञश्च'बंशतितमम्‌ fae ९, ९। (४)- अमति erry षोङगनमम्‌, free, ४। ww वि०-बेश्तीदधभ्नि सखन बलेन मेघान्‌ ध्रम्‌ पुथिवों an यति, waar प्रतिष्ठते च, ख जैव बेन गच्छती- q e १ ए ~ e { ~ त्यथः, कपुनमेच्छति ! उच्यते- नाक nae quia safafs VY, श्लोक यदु wy तिन्‌ गच्छतोत्य थः” | aia भरतो ar ae: पाद्पूरण्ःचर्वेतीड न ATTA: | WA Ge cal wo] छन्दग्राच्चिकः। १७९ ए ९ रे क रर शे WwW क. ध. 4 = अया FHS तन्वा गिरा ममा जाता सुक्रतो एण ॥८॥५२ है द ४ ४ र र्‌ २ ङ्‌ 1 PRATT | धवादाश्दरवारः। बृदतोरो- ` TAMAR | आ। Ati Tee ।ता। वाडंखन- द्‌ १ र AU गाहूरार्ममा२। अआजातासी । रौदोरेवा३४ । RT टे १९९१९ चा हाउवारे। कनोएणा २३४५ ॥ ९८ Wye डे न्द्र! अध अधुना (*)। जमः जमन्ति गच्छन्त्यस्या- भिति उमा एथिवो, (९) तस्याः सकाशात्‌ । श्रधषवाः अपिवा व भ्रन्तरिचात्‌ “हहतः, महतः रोचनात्‌ नशनैरदप्यमानाखूवगादा श्रागत्य । अधि" पञ्चम्यधंनुवादो (९) ‘sar (*) अनया ye नास्तौयमुष्तराशचि के ।२८ I सोक्रतवम्‌ । % गान-ग्रन्े प्रायः सवतरैव 'अधया"-द्ति | waren एव पाठः | (१)- बे प्रायः च-घयो रकाम्‌, प्रय ष्यते च धरटव वडव, TTA अथेत्ययें चष, यथमेत्यये अ घर्ति। ख ध अगन्लरम्‌, अधुगेत्य यश. पफररब्भः | (₹)--डमेति पथिबी-नामसु ततोयम fo x, 2 | (९)- “कथां अपरो अमथेको (१, 8, € )\# दूति कनप्रवयनोय मतिषथ w- भावात्‌ “जनिमन (८, १, ७० )*-दूति निघातो न | (४)-शाबष्दसव्नादनादरेश्ाभाव रूपस्‌ | १८० araacafear | [cH Wo, LH Ho अथ नवमो | विष्वामिज्रऋषिः | Ce a Oe. BASSE RS १्र॒ श्र ry कायमानोावना त्वं AATSTHTAT: | न तत्ते ज छते निवर्तनं यरं Ret 8 अग्र प् षे निवत्तनं TET सन्निदा भुवः ॥ < WR छट र र ४ FU र्रर १ २ द {~ १ I rad rf £.““ 1 कायमानोभवनातुवाम्‌। यन्माहुरा। जागन्ना । र र १ ₹? २ श R yA ह 4 Seed: | नतन्तेश्नप्रे३। प्रमुषेदेददारद। निवा सार२४ "तन्वाः (*) तथा, विस्ततया “ममा मदोयया गिरा war ‘ate’ वदे भव। हे सुक्रतो! शोभनव्रकमेवन्द्रि! ‘oar (9 जातानख्मदौयान्‌ जनान्‌ भ्रभिलधितैः फलेरापूरय (°) ॥ ८ Wye (न 9 हे ‘ua’! ‘aa (\) वनानि काननानि ufaq काय- ys नास्तौयसुत्तरा्चि के । २< (४)- .तन्बा woreufa fao | (९)- जातेति सुर्पाषलुनित्यादिना (७, ९ ६९) RUGS रूपम्‌ । “जाता areata ममापत्यानिः-दति वि ० | ()- “ख प्रौरूयत्यथैः"-द्ति fae | (९)-खुपामित्यात्वे (0, ९, Re) रूपम्‌ | aa aa वना वयवकाष्टामि- < fa fae | ua खम, <्मो wo] इन्दआआि ae | १८१ 4 ९९१ब्‌ र्‌ RT २९ ATH | ASMA! द दाभुवा। आओङदोवा । दोभट्‌। डा॥२०॥ ४ । । RRR ९ र 7 एकाया। मानो। वनाललरेदेश्वाम । ओह । ^ ˆ :. ` Rg ४ २ श्र RT तूरेदेश्वाम्‌। उद्वादाद्‌। ओडद्ो३१द। यन्माद्टरा । ९ RR ४ ५ ४ ₹ ऽ२ SAARI: | आरदेश्पाः। उश्वादाई। अदष्दो २९९ १ र्‌ १ २ SUX ATMA! य्ाददरप्रटषादेद । निवार्तार३४ a R ४ ४ ५ नाम्‌। तारदेध्नाम । उद्वादाई। ओदेदो३१द्‌। VAT AT १ {२ ५ R ४५४ ४ क 5 MELATA । इ दाभूरेरेध्वाः। ARRVAT | उद््वादा #र र ई । Mery | AREA | BRT ॥२२।९६ मानः (९) कामयमानः त ‘aq यस्म(कारणात्‌ तानि विहाय मादुः (र) मढभूता अपः" अजगन्‌' (°) भगम; गतवानसि | I, Il अनयोः काण्वं नाम | (र)-श्वायु पूजा निश्ामनयोरित्यस्य चकार ककारापत्या रूपम्‌-दति fae | «कायमान Wana: कामयमान इति वा” -दति Fo ४, २, १४। (₹,-“मातरदति भ्रथमा-वबवनान्तं नदौ-नामसु द्‌ ऋते, मि० ९, १६.९० । द मातृरिति सुपां ठुख्नित्यादिना (9, १, २९)-सि पुवं सवणदौं रूपम्‌ | (*)--बक् माने लुङ (२, ४, ९). QVM, प्रथम पुरषो बङवचन च्च यत्य येन | १८२ सामवेदसंहिता | [ea wo, ta Wo अथ zat | ware: | दर २२९६९ २ ९ #१ ९२ RRR नि त्वामग्न मनुदंे ज्योतिर्जनाय शश्वते। दोदेथ TR टे Bet WTA १९ ९ च १२ कणक्छतजातउक्ितियं नमस्यन्ति MSA: ॥१ ०॥५९४ रसम प्रविष्टलाच्छान्तोवन्ं से । तत्‌ः तस्मात्‌ ते तव निवतनं नितरां ava aaa, तेन च विनाभोलश्छते। सो ‘a we’ [त्यां केन्‌ प्रत्ययः (*] न प्रच्छते म स्यते । कुतः? इत्यत आह | यत्‌ यस्यत्का रणात्‌ "दूरे (९) सन्‌' दूरे WEA वतेमा- मानस ‘Ce भसतम्बज्धिष्वरणोरूपषु wey “aya (%) समन्तात्‌ भवेः [ मवनत्‌ चषण-माज् णास्माकं समोपे भवसि, तस्मात्तव दृ रतोवत्तनम्‌ अस्मभ्यं न रोचते ]॥ ई हाभुवः'"-इति 'खभवं"-इति च पाठो ॥ < ys ष ‘saa!’ "ज्योतिः" प्रकाशरूपं “शश्वते (र) बडविधाय यज- ४४ नास्तोयसुत्तराचि के 120 (x)—“and षवे केन्‌ केन्यत्वनः ६, ४, १४१-दति खव ख । (₹)-पदकारास्ति “दुः ९ -दत्येवं पठन्ति । (७)--य्ं माने Ge (९, ४, ०)। (९)--भञ्रम्‌-दति weary ष्ठम्‌ निर, ९। WA Wo, Coal We | न्द्‌ ्रा्चिंकः | १८९१ aga ४ द्‌ २ श | श I नित्वामथाई्‌ | नुदरस्धा! व्यातिजंना।, `` १९ ® ९ 9 याशश्चाताद। Stl STK यक णाक तजा | श ५ R | १२ |. तजरक्तारेदृ४दताः। AMARA! तरेद्‌ क्रेर्श्ी ॥ १ R i! WAT 1 टारेञ्थ्याः॥ २२॥ Tc ४ द ४ ४ I] खोवाद्‌ । नित्वामग्रमनुष्टधे। era sare र { २ १ ७ २ + Le, जनायशश्चते। दाद्रदेश्थक। णाक्नजा९३। तज- मानाय ‘aa?’ प्रजापतिः (र) fare देव-यजन-देशे स्थापितवान्‌ | रे aa’! त्वम्‌ ऋतजात" ऋतेन awa निमित्त-भूते नोत्पव shen हविभिंस्तपितः सन्‌ (९) कणु एतव्रामके weet मयि (दौदेध' (५) दौप्वानसि । “यम्‌” अमिन ‘area: मनुष्याः arate नमस्क वन्ति स त्वमिति पूर्व्रान्वथः ॥१ ०॥५९ 44. ^ fe set 4 “14 I, 17 अनयोः मानवम्‌ । ^ (र)-भयामथवा च aay पिता'-द्त्यादि मेदक्गम्‌ (र, १, १५) । ` ()—<‘sfer महानुपचचितः'- दति वि०। (४)- दोषिन्नोदपम्‌ | य्य सामषेदसंहिता। [ea We, ta We चथ रश्मी | aera: | श २२९९२ =z q श ९ २ च्‌ । : नि त्वामग्न मनुदंधे ज्योतिर्जनाय wat दोदेथ १२ टे श१्दर WR १ ९ १२ कणक्छतजातउक्ितायं नमस्यन्ति HSA: ॥१०॥५४ रसय परविष्टतवाच्छान्तोवन्तं से । "तत्‌ तस्मात्‌ ^ते तव निवतेनं नितरां ava वर्तनं, तेन च विनाशोलश्यते। सो “न wae’ [त्यां केन्‌ प्रत्ययः (५] awed न awd! कुतः? इत्यत आ । यत्‌" यस्मात्कारणात्‌ Ft (९) सन्‌' दरे ्रदृश्यतया वतेमा- ate ‘TY असास्तम्बस्धिष्वरणोरूपषु कारेषु “mya? (°) समन्तात्‌ भवेः [ मवनात्‌ चषण-माज णाखाकं समोपे भवसि, TAA दृ रतोव्तंनम्‌ अस्मभ्यं न रोचते Jn “इहाभुवः"'-इति “अभव "इति च पाठो ॥ < ।५्‌ | हे ‘saa! “ज्योतिः प्रकाशरूपं “शण्वते' (र) बहुविधाय यज- ys नास्तौयसुत्तराशचि के 12° (४)-“छन्याथ तवे केम्‌ Saye: द, ४, १४१-दति खव च । (१)--पद कारास्लिष दुः ९-दत्येवं पठन्ति | (o)—aH मामे लं (8,8, ©) | (१)--श्चत्‌-दति बङनामसु wou नि० १, ९। म ख०, १०्मोक्०] दन्टश्रा्चिंकः | १८३ I नित्वामग्ाद। नुर्दाह४४द। श्याति्भिना । ae, १ 9 ९ ® र्‌ याशश्वाताद्। Stl दाद्‌, य| णाङतजाद | . R | २ तजरलारेदेदताः। यन्नमस्याद। ATRT ARAVA R WAT STRSsAT ॥ २२ ॥ se द॒ uty ४ Il are fraraqayed | eta ज्योाति- ` र र t १ ७ २ ५ |. 4, WAIT | दाद्रदेश्थक। णाषनज९े। तऊ- मानाय ‘ag? प्रजापतिः (र) निदघे' टेब-यजन-देशे स्थापितवान्‌ | हे wa’! त्वम्‌ wane ऋतेन aaa fafa yaaa उत्तितः इविर्भिंस्तपितः सन्‌ (९) कणौ 'एतव्रामके weet मयि 'दौदेध' (५) दौप्तवानसि ! “यम्‌ अग्निं कषटयः' मनुष्याः 'नमस्वन्ति' नम्क वन्ति स त्वमिति पू््रान्वयः ॥१ nye ¢ प eT ey Pe 4८" # go I, 11 waar. मानवम्‌ । 1. (र)--"यामथवा च aay पिताः-दत्यादि नेवह्नम्‌ (र, ९, ६५) । ` (३)- "उष्ठितः मानुपचितः- दति वि०। (४)- दौ चिशोोदपम्‌ | १८४ समिबेदसडहिता | [म Wo, १म Bo | २ ९ र्‌ Rg हर ब्‌ य॒ RATATAT | बत्नामारइस्या३े। तारदलर३४अहो + । R ^ वा। ार्याः॥ २२ tye इति पश्चमौ दश्रति। ९ विरचिते arg ~ @ ~ दूति errerera- माध वौये सामवेद्ाथप्रकारे शन्दोग्याष्याने भ्रथमश्याध्या यद पञ्चमः खण्डः ॥ ६ ॥ प 1 क 07111 । न Ee OO क न क न 9 न See) ele न न ae न Oe क न OO न Si Oe न 9 श्रध षष्टे Zw सेयं प्रथमा | वसिष्ट्रषिः | र R र र देवेवोद्रविणादाः पणां विवष्टासिचम । उद्या RR १९ रर WRU र सिच्ध्वसुप वा पणध्वमादिदोटेव sired heyy a a» ९. yy SAU fs कस्य ©, १, १०। © eB खभ, raw] रन्द््ा्िकः। १८१५ qe feria: | TATSAUTSTS कणऋषिः। RFR CER र २ करर ३१९ १ रे RE रतु ब्रह्मणस्यतिः प्र दव्येत्‌ सुनृता । अच्छा वीरं UT B 3 श्ररश्र. ®IT १२ 46 I देवोदेवोदेद्रिषोदाः। पूर्णो विवद्वासिचम.। weary “ ` श्सिच्छा २। ष्वसुपवाएणष्वम । wee! वश्यो. शद श. . Al इ डारेदभा३४३। ओरद४५ह्‌। डा ॥ २४॥ धू ‘afaerer’ धनानां टाता (*) देवः afer’ “a? युभदौर्यां पर्षा हविष्रा आसि चम्‌ असिह्ां च सुखं ‘frre’ कामयताम्‌ सतः ‘sews वाः सोमेन पात्रं । ‘arm ar सोम [ वा- ब्दो CAMA! HAUT होढ-चमसं पूरयत च, भ्नये- सोमं प्रयद्धत Yaa] ‘ates श्रनृत्तरमेव ‘ea: ufea:. वः' garg ‘aed (*) वदति । ~ “frag” विवष्टो-इ्ति पाठौ ५ १ wy US नास्तोयस॒त्तराचि के ।११ I अरग्निक्छषिः, द्रषिणम्‌ | (९)- द्‌ विकंमिति धन-मासङु पञ्चर्विंतितमम्‌ ; fire २, ९०। (९)- “ओते ग्ड य ते'-टति fro । श्योरते-एति साथश-मते weaeqa, frace- अते AVA दत्य ख, परभ भथ.नयं रव शान्दसलं ACTH | 28H, RTE सामभैदसंहिता। [ta we, ta We श्रेर BL २ १२ BU र ५र २ ४ ५४ २ र Rg श श्‌ 4.5 1 प्रतृब्रह्मणस्पतिः । mera fat । तुसूनुताह्‌ ॥ MCA Lesa नवं प। द्विराधा ९ सारेरेम.। देवा र र्‌ SATRRBATA | नार्याश्श्दोवा। तूरद४ नाः WR ५॥५६ "्रह्मणस्मतिः'(१)देवः Wy भस्मानप्राप्रोतु | सृता" देवौ प्रिय-सत्य-भूता वाग्देवता प्रतु अस्मान्‌ ATG । देवाः" aware त्यादयोदेवताः aC श्र निन्येषेण “द्रः प्रेरयन्तु। तं “aay” मनुधेभ्योहितं | "पडक्षिराधस'ब्राह्मणोक्ष-हदिषा पर्क्धा- दिभिः समद (९) aw प्रति न अस्मान्‌ ‘wer अभिसमुख्य न (२) "नयन्तु" प्रापयन्तु ॥ २ ॥५६ 1 अग्निच्छषिः बाह स्मत्यम्‌ | (९)- शत्रद् खन्न, तस्य पतिः खामो-दति fae | (₹)--दिनारासं प्रातःखवनम्‌, feared माध्यन्दिनं सवनम्‌, veered HAR सवनम; रषा नाराश सषडक्तिः Uy रूपवसथ्यः, Thy सवनानि पश्‌रठुबन्धयः ; खषा gaaqqete: | रताभिः परूक्िभि, यः साध्यते तं परनह-राधैसम- दति सावः + (द)- “खन्द ara म॒श्मावयितुम्‌'-इति वि. €USe, देया wo] टन्दश्ा्ि'कः। pte: WS AT | (ऋषिः स एव ) ९८ ९१२१६२९ VL VT VUE श्र श्र me द ॐ षु Wa तिष्ठा देवोन सविता। wT ४ श्र रट १९ ९ २९ १२ VR १२९ १२ वाजस् सनिता यदख्जिभिवाचद्धिविं इयाम ॥२॥५७ श्र र श ¥ १९ द रर I उर्ध्वं ऊषुणादेजतार३४याद्‌। तिष्ठादेवोनस्ि-?. “ : ` << र्‌ श र र्‌ ९ ॐ | ता। | GRRE! afr! यादश्जिभोर॥ a १ £ vx ९ | वाघाद्की ९ | TAR ङयामारेदेषादे४ेद | ओ२३४५ Xl Wire nyo = यूप! [ यदा, युपा्मक-दास-निष्ठाम्ने ! “नः” अस्माकम्‌ ‘aaa’ crag ‘ag: (*) उव्रतः ‘fret (र) yo नास्तौयसुसरा्चि के ।३२ I विष्ट ऋषिः thea: (१)-डषुकः-इति Ww षल WHS, १, १०९ |ˆ ८, ४, ९९७ । कछ, चु- दमौ Wee पादपूरशाथावित्यत्र न arent | | (₹)-मन्त्र निष्ठा दत्यादकपाटः, तव qelafee: (९, ९, १२४)-पतयतो Shee ॥ १९ ~ 11 श्त्८ सामवेदसदहिता। [श१मप्र०, cm He अथ aga । सोभरिक्टंषिः। ख शश्र रर BR ए ९२ प्र योाराये निनौषति मन्नायस्त वसो दाशत्‌ | AAT २ ९९६ ९ ९ VR अग्रउषवशरसिनं त्मना Aware ॥४।५८ तिष्ठ | सविता (१) 2a: “a यधा सूर्योदिवउक्रतस्तिष्ठति, तहत्‌ wa: उन्नतः सन्‌ "वाजस्य ware "सनिता" (*) दाता भवि ष्यसि । ‘ae’ यस्मात्‌ कारणात्‌ “अच्छिभिः' ४) यज्ञेन युपमण्दि carafe: ag वहद्धिः wafer. oe fawarae’) wre दानाय at विरेभेणाद्रयामः, तस्मादब्रस्य दाता भवेति aT: न्वयः ॥ ३ ॥५७ डे वसो" (र) वासकाम्न ! at ये" तव स्तोता शराय yc नास्तौयसुश्षराि को ।२२ (र) -“यादित्योऽपि रुषितेतयुश्यते, तथाच--'देरषछस.पे ख्‌ लोवंम्‌ ददिर्यश.प ऋषिरिदं aw प्रोवाच तदभिवादिन्येषमे भवति"-इत्यादि Fo Xo, 8, ८ | (४)--“खनितिखाभः, तस्मादियं area T शा श्वादेः (७, ९, ee समितयं छामायेत्यथः-दति fare | | (५)-“लदु-मश-प्रकाश् केज्छम्दोभिः'-दति वि० | (१)--^इ वसो ¦ प्र्मशधनवम्‌ !-इति चि ° | QB Go, भ्मौक०] ` छन्दभ्राचिकः। १८८. चथ पद्मो | कणकऋ्षिः। १९९९ RVR RL? प्रवय पुश्णां fant देवयतोनाम.। अग्निर £9 aa. tT I प्रयोरायाभइनिनोषताई्‌। §«6atirrdadreta ?- ` ९ २ | सवोरार्श्न्धा। ताञअ्ग्रड। क्थशारसिनम । त्मनासा RVUT | सुपोषारद्दणार४दम्‌। ओर्‌ । डा ॥२७॥१८ (1 ware ‘a निनोषति' प्रणतुमिच्छति(९) । ‘a: aa. ae a तुभ्य ‘aug (२) watf प्रयष्टति। सः मनुष्यः 'उक्धथंसिनम्‌' उक्धानां (* शसा शंसितारम्‌ ‘ara’ (५) saat “सदख्रपोषिण' वद-धनम्‌ ‘ak’ yt a’ ae () ॥ “प्र योराये निनोषति'"~.प्रयं राये निनोषसति" पाठो wenye I आद्भिरसक्छषिः, वंस्पथैसम | (₹)“प्रकदर warert दिशि आवनोये ware नेतुमिच्छति'-इ ति fae । (द)- दा्तोति array feataq fate ९. १० (४- “उक्थानि atari तेषाम्‌"-द्ति वि ° | (५) मन्त area trae: (९, ४, ९४१)'-द्त्यान अदि-लोपः | (९)--^तख्य पुंज बदासीत्यथः-इति fae | १९० सामबेदसंहिता। «= [ea Wo tt He Rr RL TMM ATR TS यपसमिदन्य दन्ते ॥५॥५० ४ 8 ९ १९ र षश र९९ Tie 1 पवाः। यह्‌ पुदर्देणाम । विदन यतारेहेयि र्‌ R नाम.। अगिरसृक्तभिवंचाभिणीमारेशडाई्‌ । यासा हे ऋलिम्यजमानाः | द्देवयतौनाः देवान्‌ कामवमानानां (९) "पुरूणां" बहनां (र) "विशां (२) प्रजारूपाणां (५) वः" बुाकमनुग्र- चाय aw’ महान्तम्‌ (*) अग्निं सक्त भिः" सङ्षरूपेः "वचोभिः aren: प्र ठणो-मह” ५) । रन्धं इत्‌ (६) भन्धेष्यषयः "यम्‌" एनमम्नि समिन्धते" सम्यग्दौपयन्ति तमभ्निभिति genres ५ “TUPI xfer, “waged च छन्दोगाः । Taare af “अन्यद च्छते"-इति च THT: ५११५० ye उत्तरां कस्य १, २, ५ १ । I शेतवाध्यम्‌ | (\)-- देवान्‌ ve fawwatter: प्रलाखाखाभित्यथः | "न WRT TA ©, ४, २६ इति इव्ाद्यभाकः | (२)-पुर-ब-प्यव-णन्दो निर (२,९,४) Weta! (2) यद्यपि बिदः'-इति मदुष्य-साधारर-गाचकः (नि ०२,२,९), परमि देवयतो- मामिति जौल-वडन-निरद भात्‌ fires प्रलारूपाकाभित्यथः | (४)--श्यकः'-इति weary जयोदद्मम्‌ fare द, ९ (X)— ‘TETANY —arerae, किम्युगयाचामद् ! साम्थंदइमम्‌' एति fre ¦ (९)--शाबक-मते दच्छब्योऽयर्थः, निवरक-मये पाद्-पुरशायः। Wye, ei wo] = wemfa'a: | १८१ अथ षष्टो | अमेनातकोलः स्तोति। ९९ ९९ श्र र | ८८ Ree z waa: TaN हि सोभगस्य । Tar १९१९ २९ ९११२९ श ९ र खपत्यस्य गेामतदै शे व चदथानाम्‌ ॥६॥९० ॥. ९ १ RATES RT| य Ta | ra रदभाद४श्मोरद५५द्‌ | | ९ STH २८ We ५ श ९ रेर_ र (\ | 4 I अयमगिः gens) शआादूगेदिसौभगस्य । :. ` - £ र TAT ATU दवाङृद्दाद्‌। रायरैशखपत्य। स्यागा९मातारेहः। र रिश ९ † can. 4 WAR UT । दैगेदारेर्दवृदे। दावारेशा। चादथा- नाम्‌ । दडारेरेभारे४३। ओरेदेषर्‌ । डा ॥ Re ॥६० ‘way यजनोयत्वेनाङ्क श्या निदिं श्यमानोग्निः “इवीय स्य" शोभन-सामर्थोपे तस्य सो भगस्य' त्वम्‌ शथे fe’ ईषे wa (१) । do न।स्तियसु्रा्िंके | २४ I मनाचऋ्छषिः, ere: | (१) Sift पादपुरकः दति fae | १९२ , सामवेदसदिता। [श्मप्र०, (aa | चथ Byatt | afa sata: | ९१ VBUTV UC त्बमग्‌ एपतिरूबःदाता ATES | TAT ९९१९२९९ २९२९९ RR ९९ र विश्ववार प्रचेता यसि यासि ष वायंम Nosy ४४ र ४५४ ९ र्‌ र | 1 AM णदपताद्‌ः |. त्वरद्धतानाअध्वराद TY शर रोभवसि [waa बलारोग्य-हेतुतया-सौभाग्ब-कारित्वात्‌] तथा "गोमतः गवादि-पश-युक्ञस्य खपत्यस्व' पोभनापत्पस्व qa! धनस्य ER LE, युचर-पश्व ब्युहेगेन क्रियभ(-कमं-फल- सम्पादकत्वेन AH fay | तथा एवम्‌ waren ठत्रहधानां [हननं हथः (९) ] शदरु-मूत-पाप-विनाथानामपि दरे" [त्वयि खम- पित-कर्मणामस्माकं लल्पुसादात्पप्र-शयोभवतोति तस्वापिखामो ॥ श्शदि"-इति “TAY, xfer च पाठो ॥ ६ ॥६० [ऋ दे 'अम्ने ! ‘ay भ्रस्माकम्‌ अध्वरे" aya “ग्डहपतिः' यज मानोसिं। ‘a’ होता टेवानामाहतासि | @ विश्ववार सर्य €Q नास्तोयमुत्तराचि के । 24 1 अग्निबिसिष्टो वा ऋषिः, समन्तम्‌ | (२)--"मपुंसके भावे करः (द, २, १९४)'-दति के, "तप -तमप्‌-तन-वनाञ्च (9, ९, १५५४१. इति तस्य नादे रूपम्‌! ९ ख०,ऽमोक् ° | कन्दभ्रा्िकः | १९३ ९ ९ रर ९ रर, देर्‌ ९ श्र ९ र्ठेता । वाद्‌ खवा। रप्रचाद्रताः। ऋ्हाह्वाददर | १ ९ श्र ९ य। लाद्यारदसोदे। CATS ETT | चवारारेर्या₹े ४३म्‌ | ओर३४५द्‌ । डा ॥ २० ॥ १ 8 च 8 8 ९ र श्‌ R Ll Raa) चाधपतोः। त्वरदोरेदश्ता। ATA {ˆ ८ - ४ ९ , ९ ४ (4 R 1 रर राई । त्वारम्पोररे४ता | २३४रा । TACT: | ४र द RAT ९११९९ ARTS | यारसा२६४अओदोवा। चवारियारे९४५म्‌ ॥२९॥ वरशोयाम्ने ! ‘a “पोताः एतन्रामकक्त्िगसि (१) । श्रतः प्रचेताः" unafier ‘ama’ वरणोय हवि; ‘af यज । वासि (र) च' रस्माकं धन प्रापय | "यत्ति यासि च"-द्ति छन्दोगाः। “यत्ति वेषि च” इति वद्चाः ॥ ॐ ॥ ६१॥ Il वरुणक्छषिः,समन्तम्‌ | (x) —‘srpafarat वा-इति fae | (र)--“यामोति याच्‌जा-कमेचु पटितलात्‌ (नि° २, १९ २) यातिरब्र याच्‌जा- ककि, लेट Tiss (२, 4,0, We He), याड याचल प्राथेयेत्यथेः-दति Fare | २५क, १८४ सामषेदसंहिता। [मप्र रबर Urea | faarfaa: स्तोति। १ र रद ९२९ Rt ay, TSA WAS देवं AMA ऊतये। अपा न्न- र्‌ ९२९ RU र २१९२९ Rw र पातर सुभगः सुदरसस सुप्रतूसतिमनेखसम्‌ ॥०॥९९ ४ ₹२ ४र ४४ ४ ९ TRE र १२ र 7, ॥,‰८ TO त्वमादेप्रे्टदापतोः। त्वद्ोतानोज्ध्वरे। त्वा तर, FT भर श्र र ` ढेन्योता। Sheree । A) वादहाई। वाद्रश्ववा । \o १ शद, dit र #र धर श्र २ रप्रचादताः | ४द। ओदो वाष्ाद्‌। यक्षा ies: दर्‌ र STAT WTR इयासा। चओ दो३९द्र । BAT । वादाद्‌ । चवारार्ट्या- BBVA! ARSVYT | डा ॥ २२॥९९ Sua! "सखायः सोमाज्यादि-शविः-प्रदानेनोपकारक- त्वात्‌ भिवाणि मत्तौसः' agen: ऋतिजोवयम्‌ “रपां नपातम्‌" ९ qe नास्तौयमुत्तरा्िके । २१ 111 अस्यापि वरुणक्षिः, समन्तम्‌ । (१)- पां नपातल, पां ayaa | कथं पुनरग्रे रपां पो बलम! waw Wee टचा ख aan, cea सकाशात्‌ निमे्यते ; रवबमप्र रणां utes । दह सख ०, स्मो we] ङन्दश्रालिकः | १९८५ R ¥ # र्‌ ब्‌ इ $ ४ र्‌ 1 सखायसत्वा्रोद्ोदोदाई्‌। FTL मारद४दाद्‌ 17. “ . श्र ₹. ९ ९ „ए ५ ॥ २ देव TUES | सऊरतारे४याद्‌ | ३। 8 ४ RR र्‌ ९२९ ® १ MYL भगौ । AR MTRT! सूदरसाररेश्साम्‌ । २९ र ११२ ९ १ मुप्रतूरर्तोम्‌। अनेदाररेसाद५२म्‌ | ABB | डा॥२२॥ ER a दूति प्रथमा रशति | got नप्तारं शुभग शोभन-धनयुक्कम्‌ | “सुद्‌ ससं' सुक- are (९) quate” (र) श्रोभन-प्रतर : सुखेन गन्तव्यम्‌ “रने हसम्‌' (*) उपद्रव-रदहितम्‌। एतादशन्छाम्‌ gaa’ (५) र्चणाय "वहमंहे' (९) THAT ॥ ८ ॥ ९२ ष विष्वं ल्ाधविये ~ @ ~ a ~ दति ओोसायशाचाय्य- WUT VAIS VATA भ्रथमस्याध्यायस्य TESS: ॥ ९ ॥ | Le L वाखख-वेखानस ऋषिः, भ्राष््िग-दानवो वा | (२)- दंसः कले-गामसु TATA मि * २१९ | (द)-तूवेति Feats: ( नि०२,९०,६९ ) BE प्रकर fefeard ‘aa aH इतति fate | | (४)-“अमेदसम्‌ watery cha वि०। रः-दति ऋोधनामसु TEA नि०२,६९ | (५)--.तुकबचनमिददं दितयेकवयनसख ena ब्रहट्यम्‌-इति वि० | ag: व्यं wad छन्दसि (२, द, ६द)-दति Ga तय साधकम्‌ । (ई) --श्राथेयामः-इति वि ० | ^ ८ % ॐ १ ६ सामवेदसंहिता Le AWorq Wo खण्योराणुोतेति विष्टुभोद शपश्च च । अग्नित्ररोविराट्‌, चित्र-ष्मं स्तोममितिद्‌यचः | जागतोऽग्नेक्षः सर्वाः, पूष्णः शक्रन्तद्त्यसौ (*) ॥ अथ सप्तम-खण्डे- सेयं प्रथमा । श्यावा्वक्षिः वामदेवो वा। ९२ अआ TATA विषा मजंयध्वं रर्‌ २९९ नि Brave गृपतिं दधिध्वम्‌ | RR ६९ र्द ९ १२९ इडस्यदे नमसा रातव्यरः (*)-खाखखशोता इविषामजयष्यमित्यास कः सम्नमः खण्डः, अवोध्यग्िः समिथे त्याद्यपरः ; बव प्रथमे WHEN, द्वितीये wel ; तदित्‌ यमुभयोः eeatcern ऋचः सन्ति । तजाड-- खाज डोता-दत्वाखोः इयोः खष्डयोः खग्नि्ररो-दति या सप्तमखष्ड- सान्ति wa,— सा विराट्‌-कन्दस्छा ; ये दमे चिव wight सप्नमखष्डख दितौय-चतुथ-- तं जगतौ-च्छन्दस्क , खथावभिषटाः पञ्चरष्र eq: निष्ट प्‌ -कन्दस्का: | किख; शक्र मेख्मन्यदिति खषहम-खण्डस्य तोया ऋक सोरी तदितराः समस्ताः शआा्रे्य दति Gere: | en Bo, tat we] हछन्दभ्ाचचिकः, १९७ RX? RR RH RT सपयंता यजत ARTA ॥ १ ॥६३ ४र ४ द 9 २९१९ र 1 आ जुददोता। विषामजञ्जेया रेध्वावार। नि- 7 ट र ₹ 8 चो तारङ्पतिन्दधा र्दध्वाउवा९९४। इडा३४स्यटाट्‌ | ९ र र २१ x र २ ९ नमसारातद्दाव्या LA | सापयंता। याजतम्पा २३ | स्ति योवा। आभ्नो्ादर ॥ २४ ॥६२ डे ऋत्विजः ! (१) “अआ gata’ (९) अग्निमाद्यत । fara ८ विषाः «¬> S re । “(8 ध हविषा ‘ast aera gaara (२) (डकारस्य जकार saree: (५) afta इडः इलायाः (*) ae’ उत्तरषेद्याम्‌ ९ नास्तौयमुत्त राशिंक । ३७ I श्यावाश्वम्‌ i (१)--“ड wefan: ! मत्‌पुजादयोवा'-इ्ति fae | (3) —arwtafer सम्परसाररे(४,६४,९४) रूपम्‌, ‘wie तुनु-दत्यादिमा (42,022) uta ara | (र)--"मलंयध्वम्‌, श्योधयष्वस्‌; wana qe: Farry - अश्वाः वादाः “आजिनब्र dara यथा win जयन्ति तहदित्यथेः ¦ ॥ ६ ॥ ee ६८ नास्तीयमुत्तराचि"कं | ४१ (₹)-खद्यामरदाजष््टलात्‌ | (0) -मि०९,८,३ । (८) -नि ०२,०.२। २ अक, os SQ २१० सामवैदसहिता। [शमप्र०, 2a To ec ४र दर ४ BR ® oes ४ १ 3x 1 श्रावोराजा। न॑मध्व। ` । खोता । २ ४ ४ TH स। त्ययजादम्‌। रोदसोयोः। Wig रा २९ ए ९२.९४ ५ ९ श R र ९ लनयि। त्रोरचिन्ात्‌। fT! Sl पाद्मव। सा ३४३द्‌। कादणुभध्ना ९५६्‌म्‌ ॥ २॥ ९९ हे ऋति म्यजमानाः ! “nace awe “राजानम्‌' चधि- पतिं “होतार देवानामाद्ातारं ‘ee’ (५) रोरूयमारं द्वन्त, शतून्‌ रोदयन्तं वा। यदा, “एषा वा घोरातनुयेहुदरशति रद्रामकम्‌। "रोदस्योः" वावा-एधिव्योः (र) “सत्ययल' सत्य- स्याब्रस्य (२) दातारम्‌। यहा सत्ययजं सत्येन हदिषा (*) 1 वामदेव्य Ue at | (९)-खद्र इति निषण्टोख तोय-काष्कीय-तृतीथ -खष्डद्छ तुतीयं पदम्‌ । “श्रो सतीति, खतो रोरूयमाणा त्रवतीति वा, Gears, यदरदन्‌ दख्छ॒सुग्रलभिति काठकम, यदरोदौक्तद्र द्र्य «xafata शारिग्रयिकभ"-दति Tews २०,१,६ । “इद्र रोदनखभावकरम्‌। पाथिवोग्निः sehr awn करोति, मेख तोपि गजित-खक्शम्‌, ayat oe @ | अतोऽसो रोदन-क्रिया-योगात्‌ we saa दति fa | (र)--नि०६,२०,४। 'दखावा-एयिवो-प्रदरु्चाज VENTS सवरेवामां यद्धारमः -tfa fae | , (र)-- नि ०९,७,२४। (४)- विलं weary mare: | अमसख०, caw] छन्दभ्राचिकः। २११ अथाहमो | वसिष्टच्छषिः | RW . ९२ RWW WT द गन्धे राजा सम्येनमोभिः FR CR Bee ९२ यस्य प्रनोकमाड्नं घतेन | १९९६९ र नरोदव्येभिरीडते सबाध श्र WTR UR अथिरग्रमुषसामश्रोचि ॥ ८ ॥ ७० देवान्‌ यलजन्तम्‌ । यदा, सत्यस्यानन्द-लक्षशस्य संङ्मयितारं रोदस्योव्यौप्य वर्तमानम्‌ । “हिरण्य-रूपं" सुवर्म-प्रभम्‌ । णवं विधम्‌ “afer” "वः गुभाकम्‌ “श्रवसे रक्षणाय (तमयित्रः' aafaqeata: (*) सद्ाकस्मिकः, तत्‌ weme अचित्तात्‌" म विच्यते चित्तं यस्िन्‌ तदचित्तम्‌, (चित्नोपलक्तित-सर्वन्द्रियोप- सष्टारो मरणमिति यावत्‌) तस्माख्मरणात्‌ ‘go’ प्रागेव “आ awe” यूयं समन्तादविभिरग्निं भजध्वम्‌ lho I ६८ Oo नास्तौयमु्तरा्धिंके | ४२ (४)-खमयिबरमघ-वाचकः प्रसिद्धः सच्छब्द-परोऽभमि-परद्ौपथारिकल्‌ यः | तथा च विवरश-मये “शचिकात्‌' खखेतनात्‌ तनयिक्ोः मजित-लचलाच्छब्दात्‌ पुरा" were ferred’ वेदय बाकानमग्निम्‌-दत्याखथेः | २१२ सामबेदसंहिता। [शमप्र०,२य श्र ₹ रे Xt द्‌ ङ्‌ BT AUT ४४ द `, 2.,५ 1 दन्धादे९२३४द्‌ | UTSRTSETS | राजासमयान | ४ & ५ 8 ४. WX मोमीरोमोः। ओमोः। यद्या३१२३४। Ws Ws र BUT WT ४ ४ ४ SIS प्रमोकमोषतङ्खः। तादनाश्नादना। आदना। र्‌ ct < sc ४ इर र ४ & नरा ३९१९३४:। दाउचाउदाउ | व्येभिरोडतेस । बाधा ४ ५ RT २ Lo द्‌ ब्‌ बाधाः। बाधाः। आग्मा३१२३४द्‌। दाउचाउष्ाउ। ९९२९९१९ अग्यमुषसाररमशाउ। वा३े। चो३४५॥ ४॥ 2,2 ग Sree दोरोर। Shere नतकी -' १ र र ` नादमो्भोरः। ओभोर्‌ः। A यस्यप्रतिकमोडव FTN २। आदूनारे। आदना९। नरोशव्येभि < t x र रोडतेसारवाधारेः। बाधारः। बाधारः। दोरोर। tt रर्‌ , र Sac! आग्रिरयमसुषसार्दमशाउ। वार। चो १९९९ २२४५॥ ५॥ ७० 117 इभे वेश्वज्यो तिषे | ज्मख०,<मो्०] कन्द्ञ्राचिषकः। २१३ अथ नवमो रिभिरास्त्वाष्ऋषिः | ह्‌ ९ र ९१ २ RUT प्र कतुना TWAT या्यि रद Rt ९ रा रोदसी वृषभोरोरवोनि । ‘cr’ दोषः (°) “श्रथः arnt (९) हविषां पेरकोवा अग्निः" नमोभिः स्ततिभिः ae समिन्धे समिध्यते। "स्यः wa: प्रतीकं" रूपं (९) ‘gaa area’ भवति। ॐ च "नरः" अस्मटोयाः "सबाधः" dfwer: सक््नात-वाधाः(*) “हव्येभिः' wal: साम्‌ डते स्त॒वन्ति। "सः" अग्नि “उषसाम्‌ श्रग्रम्‌' श्रा अभोचिः आ Stara ॥ ८ ॥७० । अग्निः ‘away केतुना" प्रन्नानेन (९) ge सन्‌ श्रा इदान ‘trea’ द्यावाण्धिव्यौ श्रयातिः प्रकर्षेण गच्छरति। (९)--यञ्चपि राजति राजतोत्येखय्यकम शो रूपम्‌ (नि०२,२१,४) भवितुं यक्त, परमिदो्रमोश्चर-वाचकापराय्य-म्द-व ARTA प्रसिद्धैव Ques | (२)-नि०२,२९,९। खामिनः प्रेरकत्व' सम्भवत्येव | (९)-श्रतीक, नाम सच वाः-दसि fire | (४)--खबाथः ऋलिजः-इति वि०। य्न चेतत Ae निषष्ट-ततीया्टादब्- पञ्चम-पद लात्‌ | (१) -जि०९,९,२ २१४ सामवेदसंहिता | [शमप्र० २ेयश्र० २ ९२ RUT रर दिवश्चिदन्तादुपमासुदान ट२ ९६९२ ९२९ SATA ASAT ॥ < ५ ७९ RTL २ « 1 प्रकतुना | ब्ताया। तियघ्रादः । दोददोवादेदोद्‌ । ररर Ff ९९२ BUSA | TNA रवोताद । react दिवश्चिदा | तादुपमाम । उदानाय । दोददोगाररोद । रर्‌ अपामुा खेमददिषो। aati शट्‌ दोवादा२१७। १९६९९९१ qa) Sal दिवार३४५म्‌ ॥ ६ ॥ fry, देवानामाद्वान-काले षभः” (र) xa “रोरवौतिः अत्यथं we करोति । "दिवित्‌ अरन्तरिक्ष-लोकस्यापि अन्तात्‌ पथन्तात्‌ उपमाम्‌ ( उपभेत्यन्तिक-नाम २) fea समोपम्‌ उदानट' उदश्रते उ्वलनामनादित्यामनावखितः सन्‌ AE ७१ नास्तौयसुन्तराचि के । ४२ (द)-'षभः वभिता- ईति fae | (४)--मि ०२,९६,९९ | SN Bo, १०्मोऋ०] = wearer a २१५ qq zwar ॥ वसिष्ठचऋ्छषिः। भनि नरोदोधितिभिररण्यो ९९२९ Ty 11 दा। Wratrara | प्रारश््के | तना। Te । ^ Rad MAM: | चा। दाओओदोद्र। Tee) दसाट्‌ । ९९२ ९९४५४ THe | रोरवोति। RTL दाओदोद्‌ । दीरेदध्वाः | , २ १ ~ श ₹ By र चिदा। तादद्प। मामुदानर्‌। etl ware R . २ २४५ Resa | उपा। खेरमदि। पोवव्वा । दा । चा १९१९९१९९ अदो | वार्द्रीदोवा। Vel दिवार३४५म्‌ ॥०॥७१ ब्याप्तोति। भअय्रोतेव्यत्ययेन ware! तिपोहल्ड्यादि- लोपः । ‘sa? दष्िलक्षणानामुदकानाम्‌ ‘ore’ उपस्थाने श्रन्तरि्े (°) वेद्यताकना महिषः, महान्‌ "ववै" वैते ॥८॥७१ I, ll इमे यामे, इन्द्रस्य । (४) -“आापरपगम्ध यत॒ तिष्ठन्ति, तदपामुपस्मन्तरिचम्‌, तसित्नित्य्ः-- ति Fae | YT दाउष्ाउद्धाउ २१६ सामबेदसहिता | [१मप्र०, २यश्र° ९. २ R र ₹स्तथ्युतं जनयत प्रशस्तम्‌ । ९ ९२ ९९१२ र र STEN गरपतिमथव्युम्‌ ॥ १० ॥ ७४ ध्र द ४ ५ Rt ९९ ओ, (आघ्नोम्‌। नराः। नराः। AT | ४५४ र्‌ द ४ ४ ₹ 2 दोरधिति। भिररण्योः। ATS RTS TS | STRAT! युताम्‌ । ^~ २ ९ ₹२ २९९१ २९४ ४ x x x च्यूताम्‌। च्यूताम्‌। जनय। तप्रशस्तम्‌। ATSRTSETS | ४४ ₹ ९ ९९ ९९ ९९ २९६४५ SUE | दशाम्‌ दशाम्‌ । ENT TET तिमथब्युम्‌ । $ § $ हे १९१९९ खाउच्ाउद्दाउ। वा। ई९२४५॥ ८ ॥ (नरः नेतारकऋ तिजः cn प्रकषण wa ‘gt ew’ दूरे दश्यमानं दूरे पश्यन्तं वा “गणपतिं werat पालकम्‌ “अथव्यु ( श्रर्वतिगेत्यधेः \ ) अ्रगमम्‌ अ्रतनवन्तवा ‘wera’ हस्तेन गतम्‌ हस्तेन जातम्‌, WT विद्यमानम vita: 'दौधितिभिः OP SATA कस्य ६,१,१०,१। # यदुक्तं पुरलात्‌ सप्तमख ढ-भाष्यरशमे (खभ्नित्ररोविरार' cfa तदि सात्‌ FER प्रमाशोकाय्यम्‌ | (९) -अथयेति-दति गति-कमसु मि०९,९४,९०। quatata Han are ४,२,५६। SHAT यकार-वकाराककः पराठ-भदः। OF Jo, ? ° मो | छन्देश्राचिकः । २ १.ॐ @ र र ४ ५ २९ RR १ ' ५. Il दाउशाउदाउ। WMA! नराः। दोरधिति।ः, ˆ : RF Re UE ब र्‌ ९९६१९ २ BR VBL R परति धेनुमिवायलोमुषासम्‌ । R ९९२ BRR १६२ रे TST इव प्र AAS ETAT: ₹२ ट ९२ =. % a प्र भानवः सखते नाकमच्छ ॥ १ ॥ 08 © ७३ TATRA ८,२,१३०१ | धस्‌ -परत्ययो धातोः खथरादेश, रकार इत्संञ्कः । अतनं गममं Wem wa) मन्थी यख लुक्‌, ममनवनामित्यध : | ~ SHY, eat we] | wie a २१९ चद्‌ ९ १ र्र Ye द 1 अबोधिमा | ्राटःसमिधा | जनारनाम्‌ । aris 7, ; Le Cw र ९ Son AA इवायतोमुषासम्‌। «Beka | RAT ९ रेर र श्र र ९२९९१६२ १ ञ्जिदानाः। प्रभानार्दवाः। ससृतेनाकमङ्क । Tz र्‌ भा२४३। BWV | डा ॥१०॥ OB श्रयम्‌ श्रम्निः' जनानाम्‌ अध्वयुदौनां समिधा'(९) समिधि “अबोधि' wath । Safa’ श्रम्निहोजराघ धेत प्रति यथा ्रातबृध्यते तदद्‌ -आयतौम्‌' seat “उषासम्‌ (र) प्रति उषः काले Tae) रथ प्रबुदख्वाग्नेः “भानवः' रश्मयोञ्वालाः ‘am: महान्तः (९ वयां (*) शाखां प्रोजलिहानाः प्रोद्मयन्तोहच्चाद्व। यद्भामहान्तः प्रोखिषहानाः खाधिष्ठानं I श्येनः प्रजापतिर्वा ऋषिः, श्येतं वा ययनं वा शायनं वा दौघौयुष्यं वा नाम। (१)--.सनिग्धनेन'-दति Faro | (3)— "ar ष-पूवेसम निगमे (९१५,९)-इति Gat अनख्मरुदतिमते तेनेव दीष (९)--"पञ्चिकः१-दत्यधिकोभावाथेः परिटश्ते विवर ख-्रन्ं | (४)- वर्यां, दितौ कवच्नमिदं पञ्चम्येकवयगसख खाने FUME; बयायाः- इत्यथेः-दति वि ० | ॥, २२० सामवेदसंहिताः। «= _- [Ra Wo, RA Te अथ दितोया । वतृसप्रिक्छषिः | २११९ द १. २ ट प्र भूजयन्तं मदां विपोधां ह्र रेट RRR १२१ मरेरमूरं पुरान्दर्माणम | ९२ Bw श्र रश्र RW र नयम्तङ्गोभिवनां धिय धां र्द रेष SCRA न वर्मणा WAAR NAN ७४ तल्जन्तोभानवः नाकम्‌ अन्तरिक्षम्‌ (५) ‘we’ आआभिसुख्येन शप्र सस्रते" प्रसरन्ति ॥ "“सुखते"-“सिखतेः"-इति पाठौ en ७ हे स्तोतः ! त्म्‌ (जयन्तम्‌'(\) अरसुर-सेनानां जेतारं माः ७४ नास्तोयमुत्तराचिके | ४४ (४)-“नाकं सुलोकम्‌'-ईति वि०। arafufa fawet ferwrfere च साथा- रखश-नामचु तोयम्‌ | “मृव्यायु-खयानः इति नैदह्नाटम-ाखनाद्‌ WATT Tash ख-सोक-परः सुभम्‌, अन्तरोच-परण्‌ रच्छ -रम्यम्‌ । (१)--श्रत्यवं जयन्तमित्यनेन cater, मूः प्रथजेकवचममिदम्‌ fetta अनस्य Wa द्रष्टयस्‌, भवं श्थिरोकं अगाम्‌, मूर परदद्मनायेम्‌ ata शोकान्‌ srang’-tfar fe | © Cage, 2g wel = wearin: | २२९१ ४४२४५ टे र XRT UT RT AT र 1 प्रभूजयन्ताम्‌। महादेथद०कपोधाम्‌। मूरेरमूर पुरां ` र RR २ देर ४ ₹ र्‌ TBAT दर्मम्‌ | नयार४२न्तङ्गोर्भिः। वनारेशधियन्धाः | ९१६९१९९१ SCA ATHUTE | दाउवा | warawfess yy ॥१९॥७४ महान्तं "विपोर्धाः (र) मेधाविनः (₹) walt ‘ae: मृटेरधि- हितानां परां शरौराशां ‘cate’ आदरेण र्तकम्‌ मू रम्‌ असूढमग्नि' “प्रभूः स्तोतु' प्रभव समर्घोभव गोभिः" स्ततिभिः “वनाः वननोयं सम्भजमोयं (नयन्त धनानि प्राप- यन्तं aaa कवच-स्थानोय-ज्वालयोपेतं “हरिग्मखं नः (५) हरित-वर-केशमयमिव “धनि” धार्यमाणं क्रियमाणं स्तोत्र यस्य तम्‌, प्रोशनकर-स्तोज्रं वा अ्रग्निसुदिश्य ‘fra’ परिचरण wi कर्म ‘ur विधेहि ॥ "मरे." "मूरा "इति च पाठौ॥ “नयन्तं गोर्भि्वना frat efter] न॒ वमेणा धनर्चिम्‌”-इति छन्दोगा, नयन्तोगभं वनां धियं धुेरि्सत्र नार्वाणं धनश्च॑म्‌”-इति बदह्वाः ॥२॥७४ I पोषम | (२)-बेपदति waaay (Faro 2, t, ९) तस्येदमादि-खत्भ, स-कलसंशः इविवद््‌ नादेषारयितारमः- इति वि०। (३)-जिपदति निषदटो मेधावि-गामनु चतुदे्तमम | (४)--इरिवुम्‌, अभु स््ामौय-इरित-वज-ग्वारा-समेतम्‌ । न शब्दः पाद्‌-पुररे दति Fao quate: | २२२ सामवेदसंहिता | [१मप्र०, 2a Wo wy दतोषा | भरदाजक्षिः। RF ९ २ ९१९१९ २ Bree TWA ते अन्यद्यजतं ते अन्यद्‌ रर द १९२ ९ ९ विषु So अद्नो द्योरिवासि | RFR ₹ RUE RU feat fe माया अवसि खधावन्‌ २२ ९२१ भद्रा ते पूषन्नि रातिरस्तु ॥ २॥ ७५ ङे “पूषन्‌” ! a तव “शक्र शूक्तवणं म्‌ Ta एकमष्हभेवति बासरामकम्‌, तथा a तव सम्बन्धि यजतं [यजिरर सङ्गति करणे (९) ada] जनोयं प्रकाशेन सक्तमनौयं खतः we वशेम्‌ wary एकमहभंवति ware) इत्थं "विषु रूपे शक्त-छष्णतया नानारूपं “श्रमो तव महिना निष्यद्यते | यदा । हे पूषन्‌ ! तदौयमन्यटूपं ‘ga निमंलं दिवसस्योत्या- दकम्‌, त्दरौयमन्यदेकं रूपं यजत" केवलं यजनोयं न प्रकाशकं गाव्रेरूत्मादकम्‌। अतएव ‘fay ea’ विषम-रूपे हनो अष Ufa भवतः। अरोराश्रयोनिर्माे सृञचएव act ७५ नास्तोयसुसराचिके | ४५ (९)-- "वज, दवपरभा-सद्तिकरर-दानेष्‌'-दति wo उभक्पदिष्‌ | FR Mo, रेया Wo] छन्दग्राचिकः। २२३ ४ 8 9 8 ४ ४ रर 1 भुर । PARA । विषुरूपे ae ९ ङ र द | अचनिसौ । इवा्रसो। वादृश्रादहिमायाञ्रवसाद्‌ | AT द . Ry Rey खधारवान्‌। भद्राते। पू। were रानिरस्‌ । तिराधसतुद्ाउवा ॥ १२॥ ७१ कथमस्य प्रसक्िरिति ? तत्राह, “योरिवासि' यघा arate: प्रकाशयिता तथा ल प्रकाशकीऽसि। कुतः? इत्यतग्राह,.- हे खधावन्‌ ray! (°) पुषन्‌ ! “विश्वा” सर्व्वाः ara: wm: fe यस्मात्‌ कारणाद्‌ श्रवसि' cafe, अतः कारणात्‌ लवं aay ष्व भवसौोत्यधंः । तादृशस्व ‘A’ तव wer कल्याण "रातिः" दानम्‌ शह ware ‘re’ भवतु(९) | यास्कखूषार- “शक्रं तेऽन्यन्नोहितं तेऽन्ययजतं तेऽन्यद्यञ्नियं तेन्यहिषमङूपे ति wet are दोरिव चासि सर्व्वाशि प्रन्नानान्धवस्यन्रब्रवम्‌ (१२,२,६)" दूति a “खधावन्‌"-“खधावः”(*) इति च पाठौ ॥ २ ॥ ७ I क्रम्‌ | (र२)-खधेत्यत्र-नामच्ु विंशतितमम्‌ (fate 2, ©, २०) | (द)- धि ‘a खन्यत्‌"-दति पाठः, भ्रत्यागःपादमब्परे (६, ९, ११४)-द१ति शाधनोयः | aed} सु सब्बो बन्दसि (८, द, ९) .त्यादिमा सिद्धम्‌ | Vb २२४ सामवेदसंहिता | [ta Wo, रय Wo अथ चलुधों | विश्वामिवच्छषिः | १ रे me ९९ २ RR द्डामप्रं पुरूदधसर सनि गोः रर ट ९्द्‌ शद्‌ श्र्चत्तमध खवमानाय साधः। ९ ₹ श श्ट KE रे रेख स्यान्नः समु सनयो विजावा ९ Rk ९६२९ २ TM मे TAA AG ॥ ४ ॥ oF Wie 1 दूडामग्राद्‌ | पुरुद्‌ा३ । सपनो | PEA ut र R ४ ष्ट द माना। यसार२४४ा। स्यान्नसृनुस्तनयः। विनाऽ्वार | ४ ४ ४ च RX र ४र ४ आग्रसाताई्‌। सुमा३४२। तोरः। भृतुषाउवा। स्मा ९११९ ` २२४५६ ॥ १३ ॥ ७६ =e ‘sa ! पुरुदं सस' [ "दसः वेषः-- दति ( नि ० १२,१,३) क्म-नामसु पठितत्ताहसः-शब्दः कश्-वाचौ ] gefa बहनि ७६ नास्तोयमु्तरा्चिंके । ४६ 1 aera | न्ञजस्त०, ual we] |= eeafaal २२५ qu पञ्चमो; वक्प्रिक्रषिः# | Ka RX 2 २ २९ २९८ र प्र शाता जाता महान्नभाविन्‌ Rw’ २ Rt २१८२ TIM सीदद्पां विवन्त t दं सांसि कब्मंशि यस्याः सा, तां बह-कर्म्माणं “गोः सनिं (\) गवादि-पशूनां सम्पादयित्रीं ‘cere’ (९) एतव्रामिकां गो -रूपां देवतां शशश्व्तमं' निरन्तरं “हवमानाय' यजमानाय aw साधः साधय | किञ्च । "नः" अस्माकं सुगु" पुतः तनयः" पोः “सख्यात्‌ भवतु- दति a’ तव या शुमतिः' शोभना बुद्दिः सा "विजावा(र) अवन्ध्या सतो “श्रस्म '(*) अस्माकं भूतु") भवतु ॥ ४ ॥ ७६ ‘a: afta, पाम्‌" [ भ्रन्तरिक्ष-नामेतत्‌ ( fat १,२.८) ] * ‘aaah -इति fao पाठः! (१)-“कन्दसि वम-सन-रश्िमथामस्‌ (8,2,%0)"- ङङकात्‌ (2,4,0%) | २९क, 7 २२६ सामधषेदसंहिता। [१मप्र०रेयअ. २९२ VV Ve रर SNe धायीः सुते वयांसि शश्र रर RT २९९ यन्ता वसूनि विधे तनूपाः ॥ ५॥ ७७ अन्तरिक्षस्य ‘ferry’ (\)विवत्तंनउसङ्ग वेद्यत-रूपे श निषसोऽ- aq, सद्दा होताः यजमानानां होम-निष्यादकोजातः mga: wer, गुखः पुज्यः। “नभोवित्‌' wafers श्राता यतस्त त्रोत्पन्रः TANS TAT waa’ कषु सौदन्‌ [wea fara, नित्खरः (६,१,११७) ] श्रसोदत्‌' Fait प्रसोदति। “अपा- Ae मदिषा अणभ्‌णत'-दति हि निगमः(९) । यदा, अपा- मयसाभित्यघः, कब्चणासुपस्य (१) उपस्थाने समौपे बेद्यासुक्ष- लक्षशः सन्‌ । अधवा, way उदका नां(* fare मध्ये योऽ- भ्मि्ेविर्वोदुमसहमानो निगूढः सन स 24: पुनः प्रार्थितः, उक्षविधः सन्‌ वेद्यां प्रसोदतिः सोऽग्निः (दधत्‌ eaifa धारयन्‌ सुधायो'(*) वेद्यां निदितोऽभूत्‌ । हे स्तोतः। सोऽग्निः © प्रतोखमुद्धितपुस्तके, भाव्ये च धायि'-दति इखान्तपाठः। ७७ नास्तीयसु्षराचिं के । ४७ (९) खाप यज विविध ama Pout fart: खकारिचलोकः- इति fare | (र२)-जेरहन-स्नमा्यायोय-सक्नमपादस्य सृतीये wa रतदिरेषो द्रवः | (द)--अपः-दति fato २,१,९ कञ-मामसु | (४)-खापः-टति Foto ९,१२,५१ ठदक-नामसु | (Wrage card पाढोमम्त्र | सज "म्द सि परोऽपि (१,४,८१)' इति भासन प्मख०, भमो wel] छन्दश्रा्चिकः। २२७ BTU दर ४ ९१२ र्‌ 1 प्रहोताजाताः। मददान्नभोविनरुषद्मारदसोदात्‌ ।7., 2 , “ - © र्र्‌ अपांविवन्तौदर | दधद्योरेदधा । याद्‌ । सुतेवयारसि- १ द रे LTT यन्ताउ। वा। वासुनिविध tl तार। यारेदेश्ओओदोवा | ङ्‌ ११११९९१ तन्‌ पा र३४५; ॥१४॥ avatar र्शर रद ४ ४ ४ t II THT | उद्वा । माहा रेन्नाभोर 7) : १ < ot e | वादृन्गषद्यासोददपांविवारेर्नद | weet इदा । विधते परिचरते ते' तुभ्यं "वर्यासि' श्रब्रानि ५) 'वसनि' धना- faa वन्ता नियमयिता wags किच, तनूपाः, (तन्वः"(९) पाता च भवलितिशेषः ॥ “FART” “AUST xfer च पाटो । “दधद्यो धायो सुते" इति छन्दोगाः, “द्धियो धायो सनते"-दति बह्नचा॥ ५॥ ७७ 111 इमे काश्वपे | षात्‌ qe cet स्वापनं शकव-परम्‌ । वि ०-सते तु “वायो' घारयिता इविबेश- नादि-कमंख.-इत्येकं दरमप्मि-चिभरेषशम्‌, सुते इत्येकं पदमभिषमे-दति तदथेः। पद्‌- कारलत “धाय, “तुते -दत्येवमेव fre द्‌ | (४)--बधः-दति नि० 2,0,¢ | | (१)-“तन्बादोनां छन्दसि बङकम्‌'-इति wee (६,४,८९) | AAS araaedfeat | |= [tA Wo, 2a He Gy al! वसिष्ठऋषिः। २ ९२ BUR र र प्र सम्प्राजमसुरस्य प्रशस्त ९ ९ ९९९९९ ९२ पुप्सः छष्टोनाममु ATT | १९ ९२९९२ we १९ २ THAI प्र तवसस्कंतानि ९ २ ट ९ र FREI वन्दमाना faa ॥ € ॥ ७८ १ Re as १ र्‌ र र ९ १ STA RATS | ALTA वयाटसियन्तावसुरेरनो। आ ददं SAT TAT! विधतायेे। तनृर्पारेशश्यौोवा | Gt ९९५११९१ विकते २२४५ ॥१५॥७७ “शरसुरस्य' बलवतः(*) Gay वौरस्य [पस्यमिति वयं मुच्यते(९) तथाच यास्कः “पुमान्‌ पुरुमना भवति पुंसतेवति] कष्टौनां इद्र नास्सोयसुत्तरा्चिंके। ४८ (१)-श्राकवतः-इति वचि०। “खपुरिति प्राशूमाम" इति H08,8,¢ । तेज AGH असुरः । WATT रकाथेता प्रायः प्रसिद्धा | (₹)-पौखाजि-दति fate २,९१९९। ` cH Wo, est we] छन्दश्राधिंकः। २२८ ४ र २, २ ४५४ ९ १ 1 FARIA | WIT | स्याप्रशस्ताम्‌। पसः? 2 र्‌ १ २ ट ४४ HSE । नादेमनु। मादियस्या । ई्रस्येवा३४रप्तव | ९२४ ४ ४ RUT ATU रेरर ; ut र Well । वन्ददाराबन्दमाना | विवाम४ STRAT | ष ४ वोरेश्ट्शाः ॥ १६ ॥ ७८ जनानाम्‌ रमु मा्यस्य' Were तवसः(९) बलवतः शरद्रस्येव'(२) aera: प्रशस्तम्‌ (*) उत्क्रष्टं समाजं सम्यग्राजमानं खरूपं wets |) तथा ‘aera’ (") वन्दनं ae: सतिः, agate ति-प्रसुखानि "वन्दमाना सव : waaratfa ‘ania’ कर्मासि प्र विवष्ट' प्रकषण कामयताम्‌ ५ | प्रसम्प्राज्जमदरस्य प्रशस्तमः-इति छन्दोगाः ; प्रस- WA असुरस्य प्रशस्तिम्‌ -इ्ति aga) “वन्ददारा वन्दमानां विवष्टु”-इति दारं वन्दमानो विवक्मि बति च पाठी॥ ६॥७८ I छताचेराङ्किरसस्य साम | (र)-सवः-दति भि ° ९,८,५ | पदमेतत्‌ “इम्दख-दत्यख्व विष्टेवकस्‌ | (र)--.यथा wae रतानि दटव-वथदोनि waiie कश्चिद्‌ वदति, तददग्ररपि हतानि ante रविवेडमादौनि श्र वदत" sade सोति ईनि fre | (४)--विवरक-शकतेऽसों दितौया ere, मथाचेदमपि पद जिन्दर-बभरेषणशम्‌ | (५)-विवरब्-मते “बदद्वारा'-ष्ति पाठः। प्रत्यनेन च वददित्यश्छ सम्बन्धः | २१० सामषेदसंहिता। [ea te, RAW अथ सङमो | विश्वाभिक्रखषिः | श्र ₹ LR अरण्योमिंडितो जातवेदा १२२९१ Xe ₹९९ गर्भद्वेत्सुभतो गभिणोभिः। wed ९९८६९२९ ९ र दिवे दिबद्रयोजाग्रवह्धि- HRT र शविकाद्धि HATCH: ito ti ७९ २.6, 1 शरणाः | निजाः र ग। निारशद्मोः। fear cab irarvareadt ॥ "जातवेदाः सवं-विषय-ज्नानवान्‌ “श्रयम्‌ afr: “श्ररख्योनिं fea दर्यज्ञाये नितरां खापितः। तज हृष्टान्तः-- "गभः इव - Od नास्तोयमुत्तराचिंके । ve 1 भरदाजस्य, प्रासाम्‌ | तथाच, THEY प्रकर्षे खलोति स्वारा art बरकोयं (वन्दमाना वन्दमानं ख चन ’ रि e ~ e ‘fare विविधं कामये-इत्यथः | ES Bo, cal we | इन्द्रा्िकः। २३१ अथाहमो | areata: | ₹ ९ र oR शे सनादग्ने खणसि यातुधानान्‌ SO २९ २ VR श ९२ नत्वा रक्षारसि पृतनासु जिग्युः | R ।। R 4 ut ४ धर दार्‌ट्थ्वो। कादरेरशद्नोः। मनुष्येपमिरपनिः। efeare STI दोपृद्‌। Throne इति, यथा गर्भोगभिणौभिः सरोभिः Gua: ge waa तव्‌ | स ताद शोऽभ्निः !हविषह्िः' सम्‌श्त-हविष्कः अतएव (जाग्यवन्धिः wate जागरूकः (मनुष्येभिः मनुष्यैरस्माभिः “दिवे दिवे प्रत्यहं स्तव्यम्‌ ‘ca: स्तति-रूपाभिर्गीभिः स्तोतव्यः(\) ॥ सुग्डतोगभिंणोभिः"-इति, “चुधितोगर्मिणोषु"-इति च पाठौ Wo oe हे श्रम्ने' la ‘war चिरादेवारभ्य “यातुधानान्‌ कु-व्या- पारेण Jay HATS? क्रव्यादोमांस-भककान्‌ TTA ("eee (१)- इड मन्त्र eee पाद्‌.पुरकाधेरवेति न थाष्यातः। (o)—xw किचित्‌ पाठोगदृग्ति ama, खखसोत्यारेर्यष्मानादग्येनात्‌। fae |£ २३२ सामवेदसंहिता । [मप्र रयम. १२ RL रे २ द अनु द्र सड AUT कयादो R ५९ माते रत्या मुक्षत टेग्यायाः॥ ८ ॥ ८० (a 1 अदा। वोरा । वोरा । सनाद | मसि । २,९२४ ५ २९द्‌ १ २ २ Re यातुभानान्‌। नल्वारक्षा। सीरएत। नासुजिग्यः। Rt २१९२ VR ३४ ५ ९ २ र्‌ HATA | TUL रान्‌कयादाः | WT! वोरा । ‘ew तेजसा walget किञ्च! तव सम्बन्धिनो Saran’ ८० AMAA | ५० ~ अतव I अग्नेवश्वानरस्य , राक्षोघ्नम्‌ । रशकारस्लसयेवं आाष्डामं तम्‌--हे wy” लं "करसि मारयसि “वातुषामाम्‌, रासन्‌ [ware प्रतिषेधो जिग्य cia सम्बन्धयितयः] ‘ar त्वां ‘cwife तमास" away (नि०२,११,९) “न fea? म जयनतोत्यर्थः, सर्वदा खअपराखेता श्व, wat watfa—wyee’ | “स cra’ सह भताम्‌ मढान्‌ adie: | ‘ame’ कय HEM रफवकारयोन्कन्दमि THR कयूत्येतद्‌ भवति, तानि ये दन्ति ते कयादः, तान, मासस्य भग्ितृनित्यथः। किच्च ‘ar a “an: ₹ेतिर्वधः aq मांसम ‘aya अभच्यत दत्यथः ear: देवानां खभतायाः; सर्वदा देवैरन्वमामि- त्यथः"-द्ति। CH yo, cat wo] ङन्दश्राचिकः। २३३ र x तादा रष ९९ र्‌ २ ४ NST | मा :। मुक्तत । दा२४द६्‌ । वोद्या धूया९५९॥ १८॥ ८० दति ठलोय-द शति i देव्यात्‌ “Sar (*) “श्रायुघात्‌' ते बातुधानाः “मा सु्चत' Fat सा भूवन्‌ ॥ “कयादः”-“क्रव्यादः”-द्ति च पाठौ = ॥ Go इति चोसबशाचयाय्यं-विरखिते माधवोये सामवेदाथप्रकादे शन्टोग्धाष्डाने WANT ष्टम खण्डः ॥ & ॥ ००५०५७०० .५००..०..-* ene te er we * ** ** *५*५**न* ०५०५८००० ५*५.*०..००*०००..** ~न *५*-=**-*~** ~~~**** १० ** घोडशागुष्ट भोद्यग्नश्रोजिष्ठमिति खण्डयोः | सोमंराजाममिवेषा वेश्वदेवी ततः परा | स्त॒तिरङ्गिरसां शिष्टाः अागेग्यस्तं चतुदं थ (°) | (₹)-देतिः--नि०९,२०,१। ऊनि-बुतोत्यादिना (९,९.८०) सिद्म्‌ | (०)- खम्बो लिमाभरोत्यादि-नवेम-दशम-खष्डयोः TIA TWH, खजर षट-दतिं 6 uta faaza ~ षोडश we ofr) aa दगम-खष्ठारम्मक सोमंराजाममिति,. wer: जिश्ेदेवा देवताः, aceafea-aat रूतरेति, सा तु अङ्किरसां शतिः, तदितराः wares wife विग कः | र ° क्क, २१४ साभवेदसषिता। [rawe,7a te Tq नवमे खण्ड -- सेयं प्रथमा | गयविज्शेषिः | १९९ १ ९९१६१ २ ९९१९२९१९ २९ अप्र ओजिष्ठमाभर दयुन्नमस्भ्यमश्निगो | VR शश्र W VT २९१९ ९९ १२ प्रनो राये पनोयसे रत्सि वाजाय पन्थाम्‌ ॥ १ ॥ ८१ डे भर्ने । “Mfrs (') बलबत्तमं ‘qe दोतते कटक-मुकु- टादि-रूपेख सर्व न काशतेदति qa) धनम्‌ भरस्मभ्यम्‌ “पाभ आहर । = “श्रभिगो ! अ्र्टत-गमन ! [अष्टतमप्रतिहतं गमनं यस्येति, wear अनिवारित गावोरष्मयोषस्येति वा, अध्िगुः(र), तस्य सम्बोधनं ₹े अध्रिगो] “पनौयसे' पनौयसा स्तोतव्येन “राये राया धनेन । [सुपां सु शुगिति (०,१,३८) शे wea] ‘a? अस्मान्‌ प्रकषे ख योजय | 'वाजाय' अन्नस्य लाभाय “Taney” ८१ नाखीयसुत्तरार्चिं के । ५९ (१)--खोजः-इति निषश्डो दितीय-गभमे weary sere पदम्‌ | (२)-- खुम्‌ '-टति निषब्टो इिनौय-नबमे waaay व्ोदब्रतमम्‌। शसा- साख जनिजेत्यादिना खत-दोप्तावित्यश्ात्‌ गण TMT मकाराकादे च निपात्यते । (२)-.अशटत-अन्दस्ातिभावः, जननं AY? xfer जिषद्ट,-भग्थिल्‌ । रद्ि-नानसखकिं मो-षष्दः परिरूच्छयते, तथाददि-“गांयः'-दति fate १,४,९। eng, एमा ०] छन्दश्राचिकः। २३२५ १९, द ध रर १ २, ९ 1 चआग्माश्रोरेदेछ्वा। अओजिष्ठारमा। भाराजओ्रोर्द४-. ह २ १ र्‌ श्‌ क ४ वा। युखमख्भ्यमधिगोरे। WLI प्रानाश्रोरेर९वा। WUT ऽर्‌ | । WRT ९ दे रामेषनो PAI ओद | THAT ARAVA । वाजायपन्धा CUAL PVBYRH ४ १८ il च श्र ॐ र्‌ ९, | 94 Il ARTS) श्रोजि। छामार्भारा। शओररदोर२४7 ‹ ॥ शर 9 6 oe श्र च re gaa भ्यामध्रीगा। ओदोर्दध्वा। प्रनोः CT र्‌ ९, द ४ श १. रामे। पानोश्यासा। ओोरेर्वां । रातयो सेवाजा ₹। यतेव १ iat = rt | । ओआरेरेशवा | ५वर्शाद्‌ ॥ २० ॥ ८१ pas पन्वानम्‌ Tae, मनव्समोप-प्राति-खधनं मागं, ‘cfa’(*) वि- लिख कुवि त्वषः ॥ “प्र नो रायै पनोयसे"-दइति छन्दोगाः; "प्र णो राया VGA xf awa ॥ १॥ ८२ 1 इमे qe इ । (Wee freed म्थादिः, दितो UTE THEE २२६ सामवेदसंहिता [१मप्रण्रद Ho | fr ह A, ~ > ¢ af we faatar | वामदेवऋषिः, भरदाजोवाहे स्यत्योवा । १२ VAS ९ २ ट ६२ २ १९ रे यदि वोरो अनु ष्यादग्निमिन्धोत म्यः | १ ९२११२९२२ ९ आ जुङढन्यमानुषक्‌ शक्रं भकीत देव्यम्‌ ॥ २ WER श २ रश्दर - ४ a न R a 3 शि 1 अदिवोरो अनब्यात्‌। ४रैद्४्या। आपि 8 र्‌ ., । १ मिन्धोनमौ । रोरेा३। चोरेरश्तियाः। आजर ; ५ १ ९ STA! व्यमारेनृरेदध्षाक्‌। WHA! खाद्‌ । तदा ₹२ १ | ॥ श ९१९९१९९१ WAT | वारश्रोरेदश्वा | ग्धा२२४५म्‌ ॥ २१॥ ८ afe’ वदा ‘aw’ मनुष्यस्य Are?’ पुः “स्यात्‌ भवति, तदा सः ‘aa’ “अम्निमिन्धौतः श्राधानमादधौत gata किच्च | आगुषक्‌' अविच्छिन्नं यथा भवति तथा ‘wary’ “भा oR ८२ नास्तीयमुत्तरा्िं के | ५२ I बत्‌, श्राग्नेयम्‌ | त्मख०, दया] कन्द्रा्िंकः। २२७ चथ water | इयोभरदाजचऋषिः | RUT ९९५९ र्ठ VW रर | त्वेषस्ते धूम ऋण्वति दिवि Aue श्रा ततः $2 R रेख र रख Ree F BL २ Fa fe ger त्वं छपा पावकं रोचसे ॥ २॥ ८३ are १ rei श १ Wich ae aa I RAAT \ दिषिसंच्छुक्रारञ्ाताता (2 ufitqera जहोति। अपिच। ‘ea? देव-सम्बन्धि द्धे UE TS वा Weta’ भजेत सेवेतेत्यधे(५) ॥ २५ ८ Sowa! ‘aw’ dee तेः तव (शक्रः शुक्गोनिर्मलः एभ्-वर्णोवा ‘wa: दिवि' अन्तरि श्रा ततः विस्तौणः “सन्‌ ऋष्ति' भधाना परिणतोगच्छति । अपिच, रे पावक !' नास्तोयसुत्तरा्चि © ८३ के । ५२ I यामम्‌ । (१)--'यदि' "मत्ये" श्यम्‌" area’ wages 'अआखङत्‌' खम्निस्‌ ‘catia’, तदि "गीर “सात्‌, कि Sal aay भ्षोत' रभेतेत्यथेः ; अन्विति पाद-प्रशः-- दति बि०-सम्मतोथः। २२८ सामवेदसंहिता । [शमप्र०) RA TO अथ चलुयो । WIT श्र BLT त्वर fe सेतवद्यशोप्रे frat न Tare | ९ VR RU XC af विचर्षणे अमो वसो gfe न पुष्यसि ॥ ४ vce sett र्‌ vt 21 सृरोनशोशाड। बुमाटवाहेम्‌। कपापवाश्ाउ। करो चारदसादेदेद । WRRBYT । डा ॥ २२॥ ८३ शोधक ¦ ्रम्बे ! acre’ सूथं दव ‘aor () स्तोतव्बाभिसुखोकरख- समर्धेया Wat स्तयमानसख्वं ‘gay’ दौष्या (रोचसे fe प्रकाश्से खल्‌ । “दिवि सन्‌-दइति, “दिवि षन्‌-ति च पाठो(९)॥३॥८द्‌ Sasa’ G@ fe aw खल “चैतवत्‌' fafa: सयोऽप चयः तक्लम्बन्धि चैतं यु्क-काष्ट, तदयक् AN: Wa (नि०२,) विल शणं ‘aad’ अभिपतसि गसि । तव इष्टान्तः-- भिः ८४ नास्तोयमुलरािं के । ५४ (९)-शछपा-इति frre -ततोय-चगुगे खथति-कमेतु दादश पदम्‌, ततः शुपाित्यादिना (२,९.२९) तृतोयायाशुक्‌ | (९)-“पुवपदात्‌ (८९०९०९१) -दति षल वेकस्पा्च सिददजेय | en Sogw we] =o wentiee: | २१८ Te ४१ ४४8 | ९ र्‌ I त्वदडिकैतवद्यशः। दयद्यादाद। शअप्रादमि ।7- ; : - २ 8 । ॥ 8 च Tl नापल्यार्दशसाई। आश्रौरशडो। इयादाट्‌ । छ, ey bad । चा। षणेंस्रारेरश्वाः। आशरौर्दो । (इया > च ९ र श्‌ ६, | २ शे ४ WE! ASSN! Fl VIKA! नापुष्यारेदे्सो । ek ¥ ४ rT eo TMV | दयाशा। रोधूद्‌। डा॥ २३॥ ८४ aa अषटरभिमानौ मितोदेवः(*) asa [ यदा । चयद्ति गटह-माम (नि०३,४) केतवत्‌ a निवासकं हविलचणमन्रं तद्यक्षम्‌ यज- मान-ग्डश्ं feng युरुधाभिपतसि । यदा । पत्यतिरेय-कमौ, (नि०२,२१) शटणमन्र ‘ware’ - $थिषे ] अतः कारणात्‌ हे fae’ विशिषेण सवस्य get: "वसो" aware! a शवः" खवखोयमब्रम्‌ (नि ०२,७) अन्र-कायं-भूतां ‘gfe’ च पुष्यसि व्ेयसि ॥ ४॥ ८9४ 1 बैवाग्नेयम्‌ | (९)-स च खनरि्स्ः, Fem (१०,२,८-९) वायादिषु परिगकिलिलात्‌ | ‘Firat जमान्वागदति शरुवाशोमिबोदाधार श्थिकोसतसाम्‌ । मिवः रटौरनिभिषाभिचह मिजापडयं धतव rey (१)- प्राणोवायः, तदेकस्छानतया द्वन्त प्रानम्‌ श्ाकाश्रापरपयेरायं प्रजा- पति-देवमित्यथेः। «“बायुवेनद्रोयानरि ख्यः" दति fe Fama (०,२,१) ; प्रलापे जानतरिचद्यामेषु परिनरूनश्च we निषदट,-गष-क।ष्ठ-त तोष-खष्य ; आकाशो fe प्रजापतिरिति च शवरख्ामिना Gama (१,२,१०)। Ware ऋचि वखारोनां सब खामेव देवगजानासृल्ञखः परिदते, प्रजापतेरद्नखएवाबणिष्टः उतेत्यनेन सरग दोत्यते। wud wads वयद ्रस्स्खपाकानां देवतामां यजन fafa wea | (२)--चतमिन्बुदकख्य नाम, free प्रथम दादे तस्य MATA । उद्क- सेचनच्च वायोः कभे,-तदुङ्क भगवता निरुक्ककारोण-“खयाख्य -कमं-रसालुप्रदामं, इव-वधः१-दत्या दि (0,2,8) “टज-वधो मेघ-वधः"-दूति च तद्भा्यम्‌ | वायुरिन्दरञ्चाभिच्रः “वायेन्द्रोवेति SPST : ०,२,१)। वाधुरिग्द्रसेक एव यथा रलः करद्ति" तदना या । (द)-^शददं तत्वम्‌ -“वयच्िं्रहेवताः”-द्ति fe ाष्डयादि-,तिः, तव च ----"-~ - -- - ---~ ---~ ५ दूति RAPS प्रथम प्रपाठकः ॥ ९ ॥ 22H, 1/ RAs सामवेदसहिता। [र्यप्रर्श्मन्र, wwaregquafa ककभोऽष्टौ दश्रोश्णिहः | जन्नानः पावमानौ ख्ादुतस्येत्यदितेः स्ततिः। शिष्टाः षोडश चाम्नेय्यः समाख्या छत्रिणोति बत्‌(०) ve अरथेकादग-खकष्छ-- सेयं प्रथमा | दौषतमाऋषिः | RXR Rt १ शे र२ १२ RR पुर्‌ त्वा दाशिषबाङ्‌* वाचे रिरप्रं तव खिदा | R RR Le a | ९२ ASST शरण आ मद्स्य ॥ १॥ <७ me *“दाश्वान्‌"-दतिपाटो awet faea-waaa(,2,75) | —_—— 1 ce — a ८७ नास्तोयमु्चरा्िं को । ६६ “अष्टो वसवः, रकाद दद्राः, TEM आदित्याः, इन्द्रि दात्नि शत, serra frerafer भत्‌-सद्धया-पूरकः” त्यादि भाष्यम्‌ । तेच सवं मह-लाताः, Toe — “इति खल नाशो आसथा faut ent ये स्ख way fawe | मनोरदवा यश्चियासः"१-इ्ति wacter चरतिः (८,४,९०,२)। तत्‌ सव षज | ०)-पुर त्ना'-द्त्यादिरकादध्र-खष्ठः, TH Watan; “प्र लंरिष्टाय,-इत्यादि इर्‌ ण्ड तव weasel; WANT Wat: weyers अष्टादश ऋचः श्र यन्तं । HIG दादथ-खष्डातमकाटो ककुप कम्दस्काः, एकाद ष्-खण्डाकाकास द Shae ET किञ्च एकादश-खष्डोय-जज्ञानदूत्याद्या पञ्चमी क पवमान-दवताका, acaeiea तर ता CASA ष्टो अदिति-देवताका, WATTS, खवः WTAE | TTT य- मन्त-सं ्रवेऽपि कथमद्याग्रं य-पवत्वः न॒ मच्यति ? इति श्डूगमपमोदयितुमाह,.- ‘eure कवि णोति oa’ एकत्र व प्रधाने कविर cfs याने यथा, WHIT ११ सख०, १माऋ०] रुन्टभ्राचिकः। RUE. as श्रश् र र ट ५४ ४ ५ 1 Wei त्वदाश्वार्वोचायेडह। आरोराग्माइ 7 / रर र र्रर afar) तोदस्येवशरणञ्ारश्डोद्र। मदाररदोयं २९९१९९१ + ३। स्यो यारेरशरोदोवा। दै२३४५॥ ८॥ WENT T ४र AT $ ® ¥ 7 पुर्त्वादाश्िवारवो। चे। आरोरारहश्ाद 77 , ह a et Racy शः नावखवार२४दटा। तोदश्येवशर | णयोररश्डाई्‌। मा asl Was! Atl यार्ह stare | २९ ४५॥ <॥ डे “अम्ब ' ! ‘ar त्वा ‘qe बह वोचे [यहा ब दाश्वानि- तिसम्बन्धः] पुत्र देहि, विन्त देहि- दत्याद्याशासनानि ब्रबोमौ- are: | किन्हष्णोम्‌ ? नेत्याह --यतः 'दाशिवान्‌ ' दाण्वान्‌(\) अभि- मतं विदं त्तवानस्ि, अलो वोचे, इतर-साधाग्येन gan: कथं ` दातब्यम्‌-दति न मन्तव्यम्‌ । यतः हे अग्नेः “तव स्विदा (र) 1,11 इमे तौदे, द षतमसे ar | Wey सेनासु कजित्वारोंपेर efret यागोति समाश्यानम्‌, तददित्यर्थः । प्राधा- Watters नाग्रं योऽपि अचः जाग्र य्यः-इति aged -दति भावः| (ए) -“दाश्कश्साङान्‌ Wary (६,१,१२)''-स्ति कसो भाङस्येन SIR! (*) “सित्‌, अ-इयेनो रव-शम्दये रर्यो । २९० सामबेदसंहिता। {रर्यप्रग ca TO ४४४२ द st 4,4) 7 पुशूत्नादाशिवार्वो। चे। चं। अराईरार ३४ ५ रर WX | तावखारदष्दरदा। वोदास्यारर४दवा। शारा | १ णारेदश्या । मादेाभस्या९५६। Wi १० ॥ # र छर ust र ५ Rt "Ot Ed 77 पुर्त्वाइदाशिवार्वोचे | अरिर। OTE! नवा ४ R , ४ ₹ , द A R ५ ४ स्खाररण्ददा। तोरद्श्दा। स्यारेरेशद्रवा। राणा | र्‌ ४ R रेष्ध्या | माराभस्या ९५६ ॥ १९ ॥ २९१ he =< द = | र, श्र ऽ पर॒पुरुत्वारशदाशिवाप्वोचेःओा। खा । TRE 2% WW AE aeeeat | अरिरप्रेतवखिदा। wl ओदो | ९ WT LU RT eet) ओरद््वा | ATMA | डा । WHA “ २ ९ २९५९ ९११९९ 2 ओरेरथ्वा। Tl मदस्यार९४५॥ १२॥ co betes areara ° $ # व्र ° पस्तके पञ्चेषु सामसु “वाङ्बोचे-दति स-ङूकारः पाठः ` LLIY,Y इमानि रैवतमसानि तौदानिवा। १ गस्व०,रयाऋ०] - wenthsw | २६१ अथ डिमोया। विश्ामिवक्छषिः i SS. रद pees ष्‌ = ट रे प्र दाते Val वचोग्नयं भरता TET I IS द श्र रर RUTH २११९ विपां ज्यातोपषि frat न वेधसे ॥ २॥ <८ “अरिः'(२) तवेव wat सेवको (५) ‘age महतः “areq शित्त- कस्व सखामिनः(५) शशरणश्रा"(९) [“दव'--दत्यपमाये] तदा ko ze am गभ-दास(दिनियतोवन्तते तददशमपि। यस्मादेवं तस्मात्‌ श्रभिमतं बहु वोचे। त्वमपि तत्‌ wa Sele: ॥ अचर निसक्रम्‌- “वड दाण्वांस्षामभिद्रयाम्यरि रमित्रगच्छते- रोश्वरोप्यरिरेतस्माटेव यदन्धटैवत्या श्रम्नावाहुतयोहयन्दूत्येत- ह दरैवमवद्यस्तोदस्येव UCT ATA तुदस्येव शरणेधि aes: (५,१.८)''- इति ॥ १॥ «७ ' ot नास्तोयसुत्तरा्चिं क | ६७ (द)-मिषष्ट,-तृतौय-पञ्चम-पटितस परिथरकश-क्भशः कव्डतरूपम्‌ । उक्तच निख्क्रकारख -ऋच्छतेः'-दति ५४,९,८। (s)\—aft: two wa’-cfa fae) war-xfar fawel forte-aafan दञ्र-पथापे हितों wae | निक्र-शतापुगक्नम्‌- रखरोष्यरिदति (४,१,८) | (४५)- न्तोद-शग्दनाव ewe उच्यते इति Fate | (९) रके, आरति We: WET तथेव दमात्‌ । WIKRE पाद्‌-पूरये कदिन्नपि wea तदथाद्ंनात्‌ ; frum गये तयमा अष्यथः | २६२ सामवेदसंहिता । [रयप्र०,१्मश्रन चर द शद 43 ` प्रहयोतेपू। वयं वचो। अ्मयारदेदभाः। रतानु- र द इत्‌ । विपाजज्योरहेती | षिबाये१। भारतारेद४अोद्ो ९ रर १९२११९९९ ४ वा। न वेरधसेररे५५॥ १२ ५ ४ दर्‌ uty ४ ४ ₹२ र्रर ९ र ४रर र ४ ५ ९९ रविश्पतायेर४। रदीदाउदावा। निमायिनाः। तप दर ९ रर द्‌ ४ ४ रर द सारार२४। रएशेष्दाउष्दावा। क्षासार२४:। TETRTs- a | § र्‌ ४ | 6 Me १४. WaT | ददण्दे४ | PHATE RT | हापद्‌ । डा ॥२५॥ १०६ दूति प्रथम-द शनि tt वोर' waui विनाशयितः ¦ बौयवन्‌ ! वा "विश्पते" विशांपाल यितः! हे अग्ने! ‘are’ इदानीं क्रियमाणलान्रूतनं मे' मदौयं ९०६ नास्तोयमुत्तरा्ं के | ७४ 1 अगस्यक्षिः, राक्ोन्नम्‌ | सम्बरराशिः श्यात स स्वेसाधारणनाद्‌ बङ़-द वतो asa: स्यात्‌"इति देवराजयज्वा (७,१९,५) । श्याग्र यत्मप्यस्याग्या दतम्‌, अग्ना वव सवे-द्‌वताभिवाद्‌ात्‌ ; Wa उक्त निदङ्कभाष्य-कारोश- “ग्निव सवादेवता द्तिह₹ विज्ञायते, खभ्रिवदवतानां मृचिष्ठ afafa च, खपरिप्डं च प्रधानमामौति न्यायः; तक्ादाग्रयः स मन्तः स्यात इति (5५१४) | RAR, २७४ सामवेदसंहिता । [श्मत्र० Ra Ho ‘are स्तोव्र-शस््रादिकं “wey wat भमायिनः' मायाविनः रक्षसः कम-विन्न-कारिशः, राक्षसान्‌ "तपसा तापकन तेजसा ‘face नितरां भस्मोकुर(९)। [गुष्टोति “जात्‌व्यादयञख(9,१, 2¢)-afa निपातितः(?); वकार-लोपज्डांदसः(२] ॥ “तपसा” -तपुषा-दति च पाठी ॥१०॥ १०६ दति सायशाश्ाग्यं -विरथिमे areata सामवे दाथप्रकाष्े अन्दोयाष्छाने प्रथमखाभ्यायद्छय CATE SS: ॥२९। ^ ५५५ १५५ * ~> ~ ५१ ५ १५०१५००५ ०न १५५५५५५५. ०५५००००१ ५.०.५०१... ५१५५१ नन ^ न र = . ^= ००५०५ अघ दादश-खण्े-- सेयं प्रथमा | प्रयोगोभागव्छषिः # । ok रर ₹ ९ = * R ९ रे eo प्र मरदिष्ठाय गायत Ward TEA ्रुकरशो चिषे । R १९ २ R रे उप सतुतासो अग्मये ॥ १॥ १०७ # “सोमरोराषेम्‌'^ दति वि० । ९०७ SUT कस्य २,२,१७११ | (१)-"मे' array ater बलेन “वोर!” "विशते ! wap! “मायिनः “cee: “तपसा “wey Fase नि दर टति वि°-निष्यब्रोऽम्बयः ; ce मते म विभद्धि-बत्ययः| (२)- अनन हि सूत्रेण खकार Leary विधोयते | (९)- षकाराजमख तथेव | WAM Go, Lal Wo | BUR! | २७१ श्र ४ ९६८... १ र ; I प्र Qoetaz छाय गायता। ऋतान्बेरे। ब्दते ` र्‌ ५ ₹ ९ र र्‌ ४ शृक्रारशे३। चाररथ्दषाद्‌। उपाशओौरशा। साता र्‌ ४ र ध % र्‌ सारश्ारे। - WMIRBYATE TT ॥२६॥ 8 | द्‌ ४ 8 र श 7 प्रसर दिष्टाय । माधरयता | WAT RY २। बुदा; ^ . ९ 1 तादश र२। क। शोचारेद्दषाद। उप। Ware ९ $ २ ९९ ५ ४ ४ र वाद्‌ | VU । TATRA | प्राभयाईादर ॥ Ro R 8 UX ) ॥ “उपवदावरे"-इति warm: “उपावतावतम्‌ ”-दइति ABT URN (४),- (ई) -- सधां सु-शं मित्यादिना (9,8,e¢) जालम्‌ | (°)--"ऋत्य-वास्वप-वास्त्व-माष्यो-डिरणष्णयानि कन्दसि"' | ९१४,९७४ | (=)—‘ata:’ < azlyt बाः! ‘waz waz भषम्‌ “ae CAT q qraryferat ‘sq’ उपमम्य ‘ae’ वदत | alex मेषम्‌ ? ‘sat wer दिरष्छया' उभौ करे हिरषमयो यख । कोड्‌ दो खावादथियो ! "अश्वसा रप चदा ' सश्चसय रूपदे। चष मर्थ बिवरख-छत्‌सन्मतः | RTR,2,8] STE कः । २९५ अथ चतुथो | इयोः Wanaara रषिः | BUR २१९२ २९ ९२९ hy yr । अरमश्वाय गायत BARA | ~ RY २९२९} ९ a अरमिन्रस्य धासन ॥ ४॥ ४ RR < धर्‌ ४ ९ र 1 अरारे४म्‌ । अश्वाय । गायाईदता। अ्ूतक । ^, ` र ९ र्‌ R ४ र्‌ र ९ A WATT HFT | आरषदेध्याम्‌। शारद | Zl द्राख्या- ₹ | ९ र, R XZ =. R ररधा। SMTA! सी। यारङ्श्श्रौदवा। २२ | 6 तौ ॥ ८ ॥ ४४ ४४र ठ र ४ ४ ९ र र्‌ १९ 11 अरमश्चायगायता। रमश्चोवा। यागायत | AA ' . श श २ ` श R । ९ ९ क। WR! WRN आरारङ्गाररध्वाद्‌। आ श्ुतकचच ऋषि रामानभेव सम्बो धयति,*)- हे श्चुतकच्च' आत्मन्‌ | 111 straare । (९)- मेदं वि०-समतम्‌, ततर हि “ह quae र तकचस्य सम पुज "इति । २९६ सामषेदसह्िता। | २प्र० १,३,५ अथ पञ्चमी | TAHT: | श श र शर श्१्२ M9 तमिन्द्र वाजयामसि ae TAT इन्तवे । YT रे दे स वृषा वृषभो भुवत्‌ ॥ LY, र्‌ १ रर ९ र ४ च (1 रमिन््रा२। दारा स्याधान्ना। ओदेदोवा। हा ut! Whee “अरम्‌” wea “गायत [वचन-व्यत्ययः (३,१,८५] गाय गोतिं कुर्‌ । किमयमिन्दरोदे येनस्तुतिस्तव्राङ--^“अष्ञाय" wee दौयमानायाश्वाय तदधम्‌ “श्रम्‌ wa गाय शन्द्र-विषयं स्तोत्र कुर्‌, तथा “गे” wat गाय. “see” इन्द्रकतंकाय “are” wera तदथच् “अरम्‌” vata wie; ग्टहादिकमिन्द्रः प्रय- च्छति, तस्मे गायेति [यदा इन्द्रस्येति कमणि ast, गवादि- लाभाधमिन्द्र स्तहि ॥ “श्रुतकक्ता--श्रुतकश्चः"-दति च पाठो ॥ ४॥४ यजमानाग्राइुः-- “तम्‌ पूर्वोक्तलत्षणम्‌ “इन्द्रम्‌” वाजया- ५ SHUT AA ५,१,१०,१ । ३ २१०२,१,५] छन्दश्राचिं कः | २९७ २१ ०8र भर १९ रश्र ९ २ तमिन्राररवाजयामसि। aregat) यद्ान्ता- “ˆ १ ९ २९ ४ ४ ४ ARI सवार्षाश्वारइ। षभोरदश्वा। मृभरवाईा Theo at र्‌ ¥ २ र श्र t ll तमिन्राररवाजयामसिष्ाउ माद्ेव्रचा। यदा ,/-~ . स ९ र R 2 ९ न्ता९वेर३। दावाद्‌ | सवार्षाश्वार३े। Waa र श ९, R ur द्‌ र्‌ शश १९ UW) TAT! भूरवारदशरदावा। Wl TTA १९६१ २२४५ ॥ ११॥ मसि'(\) सौभेन स्तुतिभिवौजयामः वाजवन्त' gat, किमर्थम्‌ 2 “महे "(र) महान्तम्‌ “ware ®) अपावरकं Target ““हन्तवे"(*) इन्तुम्‌, सोमपानेन मत्तः स्त॒तिभिवा qa: सन्‌, ठवहत्यायाश्च, 1 तन्वः पार्थऋऋषिः। Il तन्वः पार्थो वा दावसुराद्विरसो वा ऋषिः। (९) --“वाजयति"-दति निष्ट, तुतीय-चतु हंग पञ्चच मरमं पदम्‌। “ent मसि (७,१ ४६)”-दति मसदूमाममे रूपम्‌ | (२),--(द)-दितोयाथं agen” (९,४,९८)। (४)- “तुमर्थ से Ga (द,४,९)१ -र्ति तवेन्‌ प्रत्ययः | र्कः, २८८ सामवेदसंहिता | | २प्र०१,२१५ < र Ft To tte TIL तमिन्ध वाजयामसोईए। मदारचाद्र । इचार- १ यन्तवे | TR TRV! ओमोवा। सदे १ १ १६५ र ९ ९ at arate | ओरे। Kesar) शओ्रोमोवा। इष । Are! | | uxt द्‌ R ABH | ARVWATTW १२॥ र्द र्‌ x ४४. co, ए ओचोद्डवारशोद। तमिन्द्र वाजयाश्मसो । श्र द ४ ९४ चओोदडवार्ोद। मेव ्ारयारदन्तवे। TRC ट, ९९ ४ XAT x BUA । सवार्षाररधनव्र॒ । षभोभुवत्‌। इडारदभा ३। THT! शो५द। डा॥१२॥५ [वाजयामसि वाजवन्तं करोतोत्यधं तत्‌ करोतौति(*)णिच्‌“णावि- छवत्‌(९)'-इति शेरिष्ठवद्भावात्‌ “टेः (६,४,१५५)-इति टिलोपः, rn een nn ge A TT AT Ill वसिष्टक्छषिः, fast नाम । TY afasazrfa: इडा वा ऋषयः, निवेष्वःसं्षारो ara! (५)--“तत्‌ करोति तदाचष्ट "एति गरुष्छव्रम्‌ (६,१,२५४) | (९)- “प्रातिपदि काद्ानथं वलमि ह वश"-टएति म०(२,१,९५)। २प०२,१,६ ] न्दभ्राचिकः | २९९ अथ षो | इन्द्र मातरोदेवजामवचऋ्षिकाः | १२९९९२९९ UR षर श्र त्वमिन्द्र बलादभि सदसो STATA: | M9 ८ श्र शरदे बपेदसि रद्‌ त्वरसन्‌ वुषन्‌ TIAA ॥ ९ Ue ९ र्‌ 2 श I खहाउत्वमिन्धा ।` बलादधि । चखारखउषश्ाउ। ayer रर र्‌ x R R ष र्‌ सोजा। ताश्रोर्जसादः। दारेखद्ाउ। त्वारसन्बृषा र्‌ R R चर द्‌ २न्‌। डाठेउदाउ। इषायेरत्‌। शआररसारदश्ओष्ो र वा। TH ॥ १४॥ "विकतोलुक्‌(५,३,६१५)'-दइति वचनान्मतुपो लक्‌] “ae” warat Gar दाता “सः इन्द्रः “aaa.” Wars स्तोढणां सोमस्य दाढशां घनादि-सेचको दाता(*) “भुवद्‌"(९) भवतु ॥ ५॥ धू हे “om” “त्वम्‌” ^“सहसः"(९) परेषामभिभावकाद्‌ (४)-- "वषं शादु षमः'-दति भे०२,६,१। (!)-रेगेरूपम्‌। (१)-- "बड भवे, बन्दस््रभिभवायः, खतुम्‌'-एति Secreted | २०० सामवेदसंहिता | (२प्र०१,२,६ ४५ ९ रद र ६ र्‌ ८.17 11 त्वमिन्रबलादधो९ए। सदसोजा । ताज्राशजसः। RR ९ RR ४ RR TAAL । इयायोरेरश्वा | AMAA | दयारो RRR ४ RL २ R at द्‌ Zl दइयायोरदध्वा। वृषायेरत्‌। आरसाररेथोदो R वा। ALU १५॥ ४ ४ ४५र४ ४ ४४ ४ १ र्द “oo 7 त्वमिद्धबलादधिसदसाः। जातारः। ओजसा ४४र ४ १ ९ ४४र ४ रेदछः। THER! त्वारसन्वृषादेश्न्‌। THIET I २९२९ Xt र बृषायेत्‌। आरसारदरओदोवा। १९३४ ॥ ce ॥ ६ 9 ८८ "बलात्‌" “safe जातः" अ्रसि(९) [अधिः पञ्चम्य्थीनुवादकः | ह्रादि वध हेतु भूताद्‌ बलादेतोस््वं wart भवसौत्यथेः| अपिच “strre:” ओरोजोनाम बल-हेतुः हदय-गतं 8a, तस्मा- 1.17 शायातानि atta | Q)—wee लयि दश्छमानलात्‌ कारणालुपिघायिवद्य कायाशामिष्यमाश- ल्नात्‌'-द्ति fae | २प०२१,७] न्टश्रािकः । ` २०१ अथ सप्तमो | गोषङ्गयण्वसक्तिनो षो ह चस्य(*) | Ret र्द at रख aad न यज्ञ द द्रमवद्धयद्भमिं व्यवत्षयत्‌ | fat R ९ ₹? BR ९ ९ चक्राण अपश्रम्दिवि to ॥ ७ I WU १ >] | १ ¥ 1 यश्चदृन्रमव्बा्यात्‌। यद्गूमिम्‌। व्या। a7 . ।। R ५ R ४ ९ ९ श हर्ता र२४यात्‌। चारद४क्रा | णारर४ अ । पाशम्दिवि। दर २ ९ uxt द्‌ R चक्राणञओओरर | पारेशारेद्थोदोवा | DLV lle oll ७ दपि त्वं oratsfa(®) 1 हे “षन्‌” afer) “सन्‌” यष्ठः “aq” “षा इत्‌ असि" कामानां वषितेव भवसि(*) ॥ ९६ ॥ ६ “यन्नः” यजमानेरुष्टोयमानो यागः “इन्द्र” देवम्‌ “अरवथै- (°)-अखाक्छवः, उशर ख्या Gay: | दुगचसयेति स-यक्षारपांठोयुक्गः। ७ उत्तरा्चिं कस्य ८,१,९,१ । 8 1 इन्द्राण्या साम | (६)--खोलजसद्ति were arena विवरशछता । aaura—‘wisre: we Hee see ‘awe: अभिभावकात्‌ ‘aera’ “afesa:’-८ थ नवमो | मेधातिथिराङ्धिरसऋ्षिः | र र ट ९ ट ९ र्‌ ट ९९ पन्धं पन्धमिद्यातार अ धावत मद्याय | ९ ₹? ९२९ द १२ सोमं वोराय शूराय We We ४४ ४ Ac | ९ श „८“ 1 पन्यम्बन्यमित्‌। सोताईराः। पन्यम्पन्यमित्लोश्ता र्‌ , रर ए २९४५ १ BU | आ। धावत । मदियाया। सोमं वो । रार२। श २ ४ यप्र रा५या६५६ ॥२०॥९ हे “Mare.” श्रभिषोतारोऽध्वथं वः! “मद्याय मादयितव्याय “aera” विक्रान्ताय “शूराय” शोय वते इन्द्राय ^पन्धम्‌ पन्धम्‌() दत्‌” सवत्र wate “सोमम्‌” “श्रा धावत” भ्रमि गमयत प्र “~ ©, र यच्छतेत्यथः(र) ॥ € ॥ © त उत्तराञ्च कस्य ८,२,१,१ । ६ I गोरोवौतम्‌ | (१)-“पमति are (नि° ३,१४.१६) ‘farareafawre च (८,९१२)'-इति कात्यायमवलनाद्‌ दिव चनम्‌ | (२)--नवतेत्यर्थे'-दति fae | २प०२,१,१०] छन्दश्राजचिकः | २०५ अथ दन्नमो। काशः प्रियमेधकऋ्छषिः# | १ रे Rew श २ शे ९ २ RLU र ददं वसो सुतमन्धः पिना सु पृणमुद्रम | 14 # १ र अनाभयिन्‌ ररिमा ते ॥ १०॥ १० ४ ९९ ० १५र र I इरदंवसाउ। सुनमारदधाः। पिवारसुपू। ण ८ द र RR RR 8 ५ ४ मुदारररा२४म्‌। WATKAT ररोवा। मा- 9 UNITS ॥ २१॥ हे “aa” वासयितः! (र) इन्द्र! “दम्‌” पुरोवसमानं सुतम्‌” अभिषुतम्‌ “शरः अ्रन्रम्‌(र) सोमलक्षणम्‌ “पिबा (२), यथा “उदरम्‌” त्वदौयं जठर “g पणम्‌” अतिशयेन सम्मृणम्‌ भवति aware | हे “श्रनाभथिन्‌ !" [आ समन्ताद्‌ विभेत्याभयो, विभेतेरोणादिक इनिः, न saat अनाभयौ तादश |] शे न्द्र! # श्िधातिये राषम्‌-दइति वि ० | १० उन्तरािंकस्य १,२,८,१ 19 (१)--प्रश कधन वम्‌ दूति Fao | रे)-खन्धद्ति अन्रनामसु प्रथमम्‌ नि० 2,9 | (१)-'इचोतः (६,९.,१६५) इति Ste: । २९ क Rog | सामवेदसहिता | | 3H १,२,१ ० Keer ets ४ २९ब्‌ र्‌ R , ५. ,‰१ 7 इदारवसोसुतमन्धाः। पिबाख्रडप३े। णमरदा- | ९ |. र्‌ © र्‌ ₹ह४राम्‌। ATR भा रयाद्रन्‌ । TUR | चा. १्र ९१६९१९९ वा३। ATARBBY ॥ २२ ॥ sty 9 2,49 1 इदंवसोखतमन्धा९ए। पिबासपूर्णामुदरौ । रवा । पिवाचुूणौसुदरौ । BAT | अनाभादेयोन्‌। ९ RT ९ ९ ४ ४ ररोमाता। ओआह्ोवा। TUT डा ॥ २३ ॥ १० ॥ इति ठनोय-द्‌ शति ॥ ते” तुभ्य wee “ररिमा"(५) उक्षगुणं सोमं दद्यः [रा दाने, छान्दसो faz (*)॥ १० ॥ १० इति सायथशच्याय्यं -वरचिते माधवोये सामवेदाथप्रकारे Eales दितौयाध्यायद्य प्रथमः खण्डः ॥ ९ ॥ LILI गाराखि। (४)-- "तिरः (६,१,१द४)'- ति योगभागाद्‌ दौषः । ४)-^कम्दसि लि्‌ ३, ९, १०४ | २प०२,२.,१] छन्दश्रा्चिकः | ३०७ श्रध हितोये खण्ड- सयं प्रथमा | इयोः सूतक; Yaar वा ऋषिः | रच Rt & र्शर RT BAIN अ्रतामघं वषभन्नर्यापसम । अस्तारमेषि सयं ॥ १॥ ९१ “A = ४ ४ १९९. दे ४ ९९ २ ९ (~ 1 उद्धेदभ्योवा। श्रूतामाररश्वाम्‌ । वृषाभन्ना । ; .- ® ष ¥ श र्‌ ९ र्द | रियारपारश्शसाम्‌। आरसा । राररेमं । षादररूरिया। ४ 4 आओरद्ोवा। WT! डा॥२४॥ अस्मिन्‌ इच सूव्थरूप शन्द्रस्य स्तुतिः क्रियते----श्रसो वा रादित्य इन्द्रः"-इति हारिद्रविकम्‌ । हे “aa!” [(\)दादशसु भानुषु इन्द्रोऽपि aaa पठितः, तस्मात्‌] ara, stil | QQ उत्तरा्िकस्य ६,२,४,१ ।८ aoa शसप्रवेतसे LIl Maw Wantage ar | (१।- नतु ‘araaest वा खअन्रिच-स््रानः खय खच स्थः (०,२,९)-दति ATH fears कथमिन्द्रमययोरकाग्म्यमिति wai निराकुवन्रइ-दरादशखित्यादि। wifentg दादश, तव मानम--“अष्टो वसवः, CHIE रद्राः, दाद्ष खादित्या- ष्यारि ताण्ड -त्राह्मशादिकम्‌ २,१२। ३०८ सामवेदसंहिता | [२प्र०१,४,१ ४ € ४ $ श ~“o 7 ~ 7 उद्ंदमिग्रुतामाघाम्‌। इषभन्नयां । डम्‌ । । । १९ ९ र्‌ र ९ ९ “ पारषथसाम्‌। आसतादेडवा। रामाद्‌ । वषिद्रदृश्वा | 8 |, TANS RTE ॥ BY It | 8 Le ee ४४ 8 | ९ ४ चे Bake 9 of गा उद्षेदभिन्रुतामचम्‌। इयदयाषाट्‌ | इषभन्नर्या। ₹९ रे : | ९ 8 र श R चारद्ादेद्र। पारदे्साम्‌। ATSATRSATS | रारमा ux द र्द ९९१९९९९ रदथअ्ओाद्ोवा। षिखरियार२४५॥ २६ ॥ ११ सुवो, Fee! “ुतामघम्‌""(र) सव्वदां देवलेन विख्यात- धनम्‌, अतएव “aunty” याचमानानां धन-विंतारं “नर्या way” [नर-हितं नयम्‌] नर-हित-कर्माणम्‌ “oar (९) दानशोण्डम्‌ ओदायवबन्तं एतादृशम्‌ “उदेषि” अरभितखदेषि । “eqq” अवधारणे, त्वमेव तस्य यन्न Gras उदतोऽसि । eh प्रसिदो(*) ॥ १ ॥१९१ Ul विलम्बसोपणै शसप्रबेतस ar (₹)-““खथो ऽतः (GURU) Ce बोनमामाद्‌ दोषः | (३)-.खलार, चेप्रार. शचूलाम्‌"दूति Fae | (3)—at’, ‘ta’ arate पादप्रशो'-रनि वि०। Ro 2,22] छन्द श्रां कः | २०९ we हिलोषा | TRAE RC ३१२ द \ २ यदद्य कञ्च वु चदन्तुदगा अभि सूय | 24 ४ सवन्तदिन्र ते वशं ॥ २॥ ९९ ९९ दर RU र 1 यदद्यका५अबृबदहान्‌। उदगाअनिरार्दया 7, ` ष श ₹ LR र ५ सावरम्‌। तादिन्द्रतायेर। BAL वा४५गो९दा दर ॥ २७ ॥ १२ श्र wae.) “यद दयकश्चत्यदिते रवो Cal पुरन्दरम्‌ | ग्टशब्रपाषते for वश्य वा कुरुपे जगत्‌"-दति(९) ॥ डे ““ठ व्रन्‌” हरस्य श्रपामावरकस्य मेघस्य दन्तः ! (१) हे I शाकलम्‌ | (x) —arerd warretert शौनकः, सूतिकारोऽप्यल्ि, alarm: ;सश्वस दृत्यबाल्लि URE ; इड तु कथ्यमानमिदं छतिवचनम्‌ | (२)--चिडितमेतत सामविधानत्राद्यशे तथाशि-““'उदिते यदखकञअ एबरत्रित्या- कारं खस्य यनम” -द्ति Yo Aro Who wwe | (3 —eaxfa fare} प्रथम-दशमे भेष-नामसु अष्टाविंशतितमम्‌ | ‘ea टरोतराच्छारमाथात्‌ "अमि-चमि-मिदि fer aa’ खसमाद्‌ बाडङलकादु भवति ३१० सामषेदसंहिता | [रप्र० १,४.३२ खथ ततीवा | भरष्ाजकऋषिः। Re cre द. ९२९ १२ (27 य आ नयत्परावतः सुनोती Gaal यदुम्‌ | ९ ९ B २१९ VR TK सनो युवा AST HH YW “qar” सृव्या केन्द्र ! (९) “say” अस्मिन्‌ दिने(र) “aq कञ्च" यत्‌ किञ्चित्‌ पदाथेजातम्‌ “अभि अभिमुखौल्लत्य “sem.” [इण्‌ गतो erat, तस्य लुङ्‌ गादेशः] उदयं प्रा्वानसि “तत्‌ wa” ugar “ते” तव॒ “an” वशवत्तिं खायत्त- मस्ति ॥२॥ ९२ | a.” इन्द्रः “तुवं शं ag” च एततसंज्नो राजानौ waa: [1 च्छादयति सो wre aa) waa मति-कमैखः, corfe-afe-, १, 17 शन्द्रसानसादूम। रयारद्म्‌। सजित्वानर्सदा- ९ च साररशाम्‌। वाषोरिषामूरेर। तयोररध्वा। भाभ्रो । ९ EWTE ॥ २॥ ९५ = ८८ we!” "ऊतये" भ्रस्मद्रत्षाथ म्‌(*) “रयिम्‌” घनम्‌ ““श्रा- भरा?८९) आ्राहर, कौटश रयिम्‌ ? “सानसिम्‌, सम्भलनोयम्‌ “सजित्वानम्‌” समान-शत्र-जय-गौोलम्‌(*) [धनेन हि शूरान्‌ जयन्ते ८ 9१ © त्यान्‌ सम्पाद्य शचवो 1 “सदासहम्‌” सववेदा शद्‌ शामभिभवन-डेतुम्‌ “वषिष्ठम्‌” श्रतिशणयेन हदम्‌ प्रभूत- मित्यधः ॥ ५॥ १५ LIL इन्द्रो विश्ठाभित्रो वा ऋषिः ; रोहिकुलौय नाम । (१) - “ऊतये, तपखायः-ष्ति Fate | (२)-भरा नि ““दअचोतखिडः (९,९,१२५)"-दत्यन्तदौषः। (द) --वम-षर Tam (rote) TTS रूपम्‌ | (४) - सडभतानां शवर रां rach fare | २प०२,२,६| छन्द श्राचिकः | ३१५ अथ षष्टो । १९ R : र्‌ Rw Br रि इद्र वयं AW TAA AAS | 43 १९२९ ९९१९२ ९९१२ युजं Tay वज्जिणम्‌ ॥ ६॥ १६ १ ® १ र 1 इन्दराम्‌ । इन्र वाया रम. । AT मदाधानारद्र। “८ ` R 7 8 TRA इन्द्रमर्भा सद्र | दवा | WATAT RT RE | य॒जाम्‌। श ॥>। युजं TARE । षुवा । षुवञ्चिणारर४्रम । ओ२२२४५६। डा॥३॥ श ot १९ IL मदा। महाधानारर्द। आ ओ्रीरदो। इद" “वयम्‌” अनुष्टातारः “महाधने""(९) प्रभूत-घन-निमित्तम्‌(र) “इन्द्रम्‌” “हवामद्े”(२) ब्राह्यामः, “Ta” अभ के स्वस - 11 ere: सामन | (१९)-“मदति सङ्का'रति वि° । "मदाघमे-दति' fang -तृतोय-बोडञ सुङम- मामसु उनचलारि त्मम्‌ पद्म्‌ | (२)--निसिन्त सप्तम्यर्थः, aafe दिपिम[मतिबदित्याणयः | (RW: सम्प्रसारणे (५,१,९४) रुपम्‌ । At } २१६ सामवेदसंहिता | | २प्र०१,४,७ अथ सप्रमी। जिभोकऋषिः। १ र ९९२ ९२९ RE २९२ अपिवत्‌ कद्रुवः सुतमिन्द्रः Teas | १५२ तज्राददिष्ट पौटस्यम. ॥ ऽ ॥ १७ 9 र्‌ इङिवाला। Breese । इन्द्रमभोद । वा । दवामा- र WAT । AT MAN CEL waren चओरर ४ 1 ९ १९ २ ` वा। युजंवृचाद्‌ । षृवा। षुवज्चिणारदम | आ भी ९ ९१९ ९ ९, ४ ट ५४ SET इ । इदिवाला | ओरेरथ्वा । दरा ॥५॥ १६ ऽपि घने निमित्त-भूते सति(५) इन्द्र॑ wares । कोटम्‌ cea? “युजं ”(५) सहकारिण [समाहितं वा] “sag” wry धन-लाभ- विरोधिषु uray तज्निवारणाय “विणं” वजोपेतम्‌ [महा- धन-शब्टो यद्यपि सङ्काम-वाचौ ama aewana faa- चितम्‌(९ ॥ ६ 0 ९६ (४)--“खमेकः'-इति निषद्छ्‌, -तृतोय Fema दशमम्‌ । (५)--“यच्चत दति यक्‌ सायः तम्‌ दत्यथेः'-दूति Fare | (ई) -दड विनिगमकं चिन्त्यम्‌ | २प०२,२,७] छन्द प्रार्धिकः | २१७ ४ र ४ ९ १ 1 अपिबत्‌ काद्रूदवःसुताम्‌ । इन्द्रादो RT| सदारो २1... ^... ९ र्‌ | श द र्‌ श सखाबाशड्वेर। TARA WT । शो र। इवा $ र₹ ९ ४ ५ 8 2x1 fear सियाम। ओररदोवा। er डा॥५॥ १७ “ag.” “aga.” कटू नामकस्य ऋषेः सम्बधिनं(९) “सुतम्‌” अभिषुतं सोमम्‌ “पिबत्‌” पौतवान्‌ “avaare” सख बाद्भाख्यं waa’) wefafa शेषः । “aa” तस्मित्रवसरे (°) “पौंस्यम्‌” इन्द्रस ater “श्रा efee” आ दोप्यत(५) ॥ 'तचाददिष्ट-दति छन्दोगाः, “अचाददिष्ट-दति बहचाः ॥ 3 ॥ ९७ I इन्द्रऋषिः, सहस्रवाहवोयम्‌ | (९)- लन्बादिनात रूपस्‌ | OR नाम कश्चपस् भाया, तखाः खभुतम्‌-दति ० | (२,-स्खमिति बङनाम (fro २,१११९) sexta अवयव न समदायख सम्बन्धात्‌ कशे उच्यते| BS FET: कारां यव तत्‌ eee सुव, तिम्‌ पोतवाम्‌ दत्यथेः-इति वि० | (2) - "तज सज `इति वि ° | (४)--खत्यथे curd aera card: ; केन ! सामर्थ्य ग्मन्त: -दति बि ° | २१८ सामवेदसंहिता t [aqo १,४.८८ wu weal । वसिष्टऋ्छषिः | २ RR UE शद yy वयमिन्द्र त्ायवबोमि प्रनोनुमो वृषन्‌ | $ ९१९ २ विद्वो त्वार्य नो वसो ॥८॥ ९८ _ ¦ ९१ ४ १ शे श्र र , #; ८ 1 वयमा नदरा | TRA | यात्वाररश््रौद्ोवा । १ ईद अभिप्रनोरनुमोवषन्‌। विद्वादत्वारे। स्यार्नार्टध्यो R BAT | ATHRVAT ॥ ९ ॥ ध्र ् १ र IL दाउवयमिन्द्रा । त्वार यावारेः। अभिप्रनोनुमोर्‌ - ४ १ X १ १ य॒ वार्षारेन्‌। ae eae । WRI! वारे सारद ut र्‌ २ CRT ९९१९ १११९ ASAT | असभ्यङ्गातुवि्तमा२२४५्‌ ॥ ऽ ॥ ह i `को र्‌ 49 771 वयमिन्द्र । त्वायाइवाः। अभिप्रनोनुमोश्वार- I छषतो मारुतस्य साम | Il भारदाजक्छषिः, अ्रदारङत्‌ | Ill yoefe:, दार त्‌ | २प०२,२,९ | SETA: | २१९ र R । ९ R |, ४ ४ nf षोन्‌। विब्लोढरेर्वा। ७रदश्डादई्‌। स्यनोवा५सो€ 3 | खाद्‌ ॥ ८॥ Ut UT ४ चच IV बयामौदो। इन्द्रा। ल्वायारवाः। बऋभिप्रनो-77 ‹ , R TART | विद्ञोतररथ्चाद्‌। स्यानोरदाद्‌ | ४ च वसा। ओरदोवा। WT! डा॥<॥ Rk BT ४ | § 9 च्चै R ददर ¢ । ॥ ए वयामोौदोवादाद । इन्द्रा । त्वाओदोवादाद्‌ । 7; “ ४8 ४ R र यावाः। आररेभो। प्रार्रनो । आओआइन्‌मोवार्रषान्‌ । १ २ १ ९,. ६ भर र वारङदद्धो। तूररवारे। AURA ४्रौदोवा। वा | 8 रथसो ॥ १० ॥ शट हे षन्‌" कामानां वितः! “oe!” “त्वायवः” (१) त्वत्‌कामाः “aq” वासिष्ठाः लाम्‌ “ata नोमुमः'”(९) प्रकर्धेण waa) हे “वसो” वासयितः we! “अस्य"(र) इद्म्‌ “नः” 1४, ४ मारुतस्य भरदाजस्य इभे अदारख्ती | ()— लां यष्ट मिच्छन्तदूति fang, कधचि, “न च्छन्दस्यपुजस्य (३,४.९५)-दतोतामाये, “मा च्छन्दसि (२,२,९७०)'-इति उ-प्रत्यये रूपम्‌ | (२)- “खमि प्रमोठमः, wha प्रेति इावपि पाद-परशो त्यथ समः"-इूति fae | (द)-- “खस्य सुतखख'-इति वि” 123 २२० सामधैद सहिता | [ २प्र०१,४९ अथ नवमो | इयोख्िभोकज्छषिः। २ =R aff र्‌ १९ ९९ ९ RB LR RR aa ये fafa सुणन्तिः बङिरानुषक्‌ | येषामि FB २९ UR द्रो युवा सखा We lite अखटोयं स्तोत्र “नु” Fat) ““विहौ"() अवधारय ॥ ८ QS "ये" ऋषयः “श्रा घा"(९) भ्राभिमुख्येन खल “uf” can” Staaf “येषां” च “gar” नित्य-तरुणः “न्द्रः “सचा” भवति(९) ते “भालुषक्‌" आनुपूय्यण(९) “वरटि” “ere far” ॥ € ॥ १८ # “पस्लिणन्ति?-दति ख०ग ° पुस्तकयोः पाठः | “द्णएन्ति"-दति ए० पाटः | १८ SUMS कस्य ५,२,२१,१ । ^ (४)--चिप्रमिति निशक्र-दितोय-पश्चदभ भ्रथमम्‌ | “नु tfa पादपरक^एति fa * | (४) -“दचोतस्तिखः (९,१,९१४)'-दति दोषैः | (९) -श्वा'-इति “निपातस्य च (६,२,१द६२)''-इति दीचेः। “खा दत्येषमयेादायाम्‌ घ-द्ति पाद-परणः'दति fae (२)--*लत्य-लोत-रशरेग wean सखिः, Tag त्यर्त्यथः'-दति वि | (द)-्यानुषगिति नामानुपयस्य-दत्यादि म द्रम्‌ ९१६,९९ | २प०२.२,९। छन्द प्रिंकः | ३२१ VT < 8 | § र | < I आघाये अधिमिन्धाताई। सुणन्तिबहिरानुषाक्‌।!} “ श्र श्र x । ॥ 1 यंषामि द्रोयवादइदा | Wate! ऊवोर२४। ati Ary, ERE । ११॥ VW र्‌ ४ ₹े ९ र ४ R % Il अआआघायद्रद्ा। थिमाद्‌। धाताभ्मोररध्वा।ः. R ४५४ ९ १ ९, 8 ड ५ १२र४दा। खुणन्तिवर्डोररा। नूषाओररथ्वा । Kew रर ९ ¥ R ५ १ येषाम | आद न्द्राञ्रार्‌र९्वा | TRAV! युवा | युवार सा२२४५खा९५६। दै ररणा ॥ ez #र॒ र र द 111 जओदी्राघायाईए। Paar । ओौदोरैरय - | ४ RT ९१ वा। स्तर्णन्तिवरदररानषा। ओदोररथ्वा। येषामा ४ ई ५ र इनद्रा। MMA युवारे। सार्र्खा । Fear a €UTsl वा॥१२॥ १८ 111, 11 रेष्पवादानि Gaerafa ar ४१क 17 ३२२ # सामषेदसद्िता | [२प्र० %,8,%° अथ दन्रमो | RB २८६२१८६ RRL ₹ RU श्र fafaa fat अप दिषः परिबाधो THe wu: | १९९ RAC रर बसु WAST भर ॥ १० ॥ २० | 8 ९ ॥१ र्‌ : नै 1 मि। RTE वादश्राञ्रपा। RTA ATR ५ १९ ९ R ४. श्र र्‌ वा। पाराश्रोरदध्वा। बाधोजशाद्‌ | ATS TATRA | CIT ९ TRRVTCUUL वसुस्यारंन्तदाभरारं२४५ ॥ १४ ॥ २० ॥ इति चलु्े-द्‌शति ॥ ~ ८८ ०9) ee 186 = Dare =m? = Seer!” “fra.” wat: “feu” दष्टो; शन्रु-सेनाः caa(’) भिन्धि" विदारय “are” हिसितौः “aw” सकामान्‌ i ~~~ बब --~-~~~~~~- « “'ज्ूद्ि'”-द्ति क-पाठः। ~ AN 23 I अहः tee सामारेभा वा tee Gere वा । २० उत्तरा्िकस्य ४,१,९,१। १० (९) Square तेः क्रियापदमध्याश्ियते, अपेत्य Wan: wate: «fa fae | २प०२,३,१] SRT: । ३२१ [सखधः” 'खधः- इति सङ्काम-नामसु पठितलवात्‌^९)] “परि ae) feenit ततः तासां “are” weatd “aq” प्रसि “ag? “श्रा aC अस्मभ्यम्‌ WT ETH Ro Qo दूति सायखाचाये-विरचिते माधवोये सामवेदार्थ प्रकारे दन्दोग्याश्डयाने दितौयाध्यायस् fetta: खष्ठेः ॥ २॥ ५१५१०११ = ७५५५ ५५५५५५१. ~ ~ +न ५,०५१.५ ~ १५०१ *५**** ~ ~= .^ ~~ *** „^^ +~ *****५**~**५५*५* ५५५५००५ ००००००० अध ठतीय-खण्डे- सेयं प्रथमा | RON fer: । RVR ९ ९९ १६२९९ श्र र्र द्र डेव WE एषां कशा Way यददान्‌। ५8 RT श्र RL र नियामच्चिच्टश्ञते । १ ॥ २९ (2) — fan} दितीय-सप्दभे eae: -a fat उनविंष्एतितमं पदम, तत्‌ परसा auta । (द) -इचोत बति (१,१,१३४) दौषः | “५ 228 सामवेदसंहिता | [रप्र १,५.२ अथ दितोया | दयो स्तिगोकऋ्छषिः | ६९२९ दे ९ २ २९६२ 13 za उ त्वा fa Wad सखाय इन्द्र सोमिनः। १२ र VR BR पुष्टावन्तो यथा TWA ॥ २ ॥ रर रद्‌ ४ ४र्‌ १ र्‌ दर RR र ` ~; 0, + & 1 दूदेवारेदष्टणवणएषाम.। कशादस्त षुयार दा रदान्‌। ४ २ ट ५४ $ श्र ₹ १ 8 R नियामच्खारचारण्टष्ञनाद । नियामच्ादई्‌ । चमारेश्ा र ४र ४ रर श्र २३४ताद्‌ । ण्डियारे्दोवा। रएियोदोर्‌। एदि AMT । एरर्धो ॥ १५॥ र! “oat” मरतां “हस्तेषु स्थिताः “कशाः” स-ख-वाहन- ताडन-ह तवः “यद्‌ वदान्‌"(९) यद्‌ वदन्ति ध्वनिं कुव्वेन्ति, तं ध्वनिम्‌ “sea” अत्रेव fear “णु (९) खृणोमि। स ध्वनिविशेषः “यामम्‌”(र) सङ्काभे “faa” विविधं शौर्यं I शेषम्‌ | | (९) aa बदा -दनि fac । वदाम्‌-इ्ति शेटोरूपम्‌ | (2) 38a दे ९ ९ ६.१ RF BUR उप इरे fCuy सङ्गमे च नदीनाम । AS #र र्‌ र्‌ २२९९१९१ ब्रह्मार२। कारस्तार२४अ होवा । सपर््यतीर३४५ ॥२७॥ र्द TT ट द 11 gaa Hawa THI a7 as द रर्‌ < ( वि्योबोश्रनानताः। रेदोयेद्ो। ब्रह्माकस्तदसम्य- र ररर १ uc Ai feast आरद। दियारश्रादोवा। R | 4 ATLBVTB ॥२८॥ RS HI वर्तंते ?-इति की जानातीव्यर्धः | “कः” “aw” स्तोता “तम्‌” इन्द्रः “सपय्यति"(९) पूजयति 2८९) ॥ ८ nee ee [का LILI भारहाजानि आषंभारि वा सेन्धक्ितानि वा । (x) —farray परिषरण-कमसु तीयम्‌ द,५। (द)-- अस्यासि खषटवमदति ““खग्डन्द्सि बङुलम्‌(९,९,१६९)*-दइति ल्‌ परकतां निभिकलोषशत्य Ste: 1 oferty अनानत इति यपर (१,१,११४)दति प्रहटतिभावः। करेर्ति “अदात प्रञान्तामिपूजितयोः (८९,१९००)'.दति ए्तिर्लरा्य | ३२६ सामवेदसंहिता | [२प्र०१,५,९ Re VRE भिया विप्रो अजायत ॥ < ॥ २८ ९ २ १ kT र +, 1५4 1 उपष्राद्‌। गिराह्दणाम। सङ्ामचा। न श दारदनाम.। भियाविप्रो। अजायता। अयाम । र्‌ A । ॥ MART वा२३। ऊं३४पा ॥ re ॥ १९ ४ १९ ९४९२ ९२९, ९ 7, 4, 8 ¢ 17 इदामीरदश्दाम । ददामिदकम। . इदामोर | ` ४१ २९, ४ दाम । उपशरगोदरादणाम । ददामोरदश्दाम । ९.२ ९२९१ Rk R ¥ Rg x ९. दरदामिदकम.। इदामोरदश्दाम्‌। सङ्गम चनारदाद ९, RR ५ PU VV २९, नाम । इृदामोरदथ्दाम। इदामिदकम। इदामोर | 4 ५ ध । दाम । भियाविप्रो खाहजायाता। ददामाभरददा६५ श्र र र्द TTS प्रद्‌ ॥ ३०॥ २८ ““मिरौणां” पर्व्व॑तानाम्‌(*) “samt” carder प्रान्ते TIL शाश्च araat | (९)-"मिरोशम मेषामाम.'-द्ति fare निरिरिति मेष-नाम् Kate नि०९,१० | २प०२,२,१ ०] छन्द भाविकः | ३३७ अथ ANA} | दूरिमिठऋ्षिः# | २२ १ ९ RU रर्‌ ट १२ ट र प्र स॒म्म्राजच्छषणोनामिद्रर सोता नव्यं TPA: | NY ९२ २२९ st १ ९ नर FITS ALATA Wt १०॥ ३० “aerat’ सरितां “aga” सङ्गमने च ईटग्विधे 22 क्रियमा- णया “धिया” सतत्या(२) “विप्रः” मेधावौ९) इन्द्रः “अजायत (५) प्रादुभंवति, स्ततिं चोतुमिति शेषः(*) [गिरौणामित्य्र “नामन्य- तरस्याम्‌ (६, १.१७७)-इति नाम उदात्वम्‌(५) ॥ "सङमे -.सङ्गथेः च इ्तिपाटो॥€॥ २८ “उषं गोनां” मनुष्याणं wey’) “सम्बाजं” सम्यग्‌ राजमा- (२)-- धिया प्रञ्नय-इ्ति fare | घीौरिति प्रज्ञा-नामस्‌ सप्नमम्‌ Wea fae २,९। (दे)-- विप्रति मेधावि-नामप्‌ प्रथमम्‌ Fao १,९१ | (४- कालसामान्ये प्रत्ययः (९,४,९)) मन्त्रे -विप्रोष्व्ायत दति प्रद्धति- भावो ऽपरे इति ।९,१,१९५४) | (५)-“रतदुक्स्‌ भवति--यज प्रदे बरवो मेषाः, यज बह्ृद्कं, तच तेषां चोद्‌- we पानाथम्‌ इत्यादि. fae | (१)-“चषश्यः'-दूति महुष्य-नामसु गवमम्‌ नि ०२,६। BQH ९३८ सामवेदसंहिता | [२प्र०१,५,१० ४ द १ १ , ` + 46 1 प्रसम्ाजाम.। चाषा रणादूना रम | TERT रद | १ १९१ , RT १ १९ स्तोतारे। नव्यारङ्गारदेष्टूर्भौः। नारा RATA | | १ 8 8 । ॥ SAAT | शा५द्ष्ठोईदाद्‌ ॥ ze tl vuct ४ A 21 1 RSET । चार्षाणोरेनाम। अदरद्रारस्तो र्‌ x ₹ ९ RATS र a इता२। नव्यारङ्गारदध्टूरभः। नारमोई | ANT RATE । मर्दहा५दष्ठाम | BYE डा॥२२॥ नम्‌(र) [यदा मनुष्याणा मधौ श्रम्‌(*] “इन्द्रम्‌” हे स्तोतारः ! “प्र स्तोत (*) प्रकषण wa ॥ RETA ema.” स्ततिभिः“नव्ये ५५) LIL वाषेन्धरे | (3)—‘tisra’-xfat जलति-कमंम्‌ नि० २,९५ | (द)-"राअति'-रति Urey -कमंस चलुथेम्‌ मि० ९,२२। (४)- मुखभावो बाङलकान्‌। शचि दीघाको arate लिङ (६,२,१द४,) इति | (४)- “नव्य नवतरम्‌ इति fae इह नये नोतेरूपम्‌। नौतीति अकं ति-कर्थम्‌ अटाद््मम्‌ Fao Bru | २प०२,२,१०] कन्द ्राचिंकः | २२९ Vue ४५ ६२ ५ RX F 111 PORTS | षणादेरध्नाम.। TATRA ` ‹ R ४ ४५ swt ४ ताहे। नव्यारङ्गारश्षर्भीः। नरनुषाडम्मराभरडि । १ RB १११९ प्रा दाउवा। छाररश्पम. ॥ ३३ ॥ ४४ at ५ रर << 8 LV प्रसम्भाजच्छषेणोनामिन्द्रपस्तोतान। व्यङ्गाददर्भोः 7’ १९ र॒र ४ ४ ४ 8 दन्द्ररसीतानव्यक्गारहदभीं 28: | नरन्न षाम | माधद- R ४दर द दिष्ठाम । स्मे देरद्ोर। याररथ्योद्ोवा। Av- ९२.१९१ दोरष्ठाररधभ५म. ॥ २४॥ २०५ ॥ इति पश्चम-दशति ॥ we ee eee eee er 9 —— ~ -- ~ = --------- ~~~ - -- -*=- -~ ----- ~= ~~~ ~ == ~, ILIV कुलस्य प्रस्तोको | ५५ BMS के दितीयस्याद्ः प्रपारकः। # दति ग्रामे गेय-गाने VTS: प्रपाटकः। २ 89 सामवेदसंहिता | [रप्र 0 २,१११ wa “नर” aa) “ृषाहम्‌ (9) णां शच -मनुव्या शाम्‌ श्रभिभवितारम्‌ “मंडिष्टम्‌"() दाठटतमम्‌ ॥१ ०॥३० इति सायलाचार्य -विरचिते माधवोये सामवेदाथप्रकारे कन्दो ्ाष्याने दितोयाध्यायस्य शतोयःख्ष्डः ॥ २ ॥ ५५५०५०५० ०५०००५०१५*५१५०५१-१५५५.*५१५५०५००*०*१५५~- ~~“ ^~» १५५५५०१५ ५५१५१५.१०१०.***०*५.*-.*५.......,.. अध-चतुध खण्डे — सयं प्रथमा | TART: । ९९ ट ९ २ श १९ र ट १९ २ Adi अपाद्‌ श््यन्धसःसुटसस्य प्र WAU: | २ टर इृन्दोरिन्द्रौ यवाशिरः ॥ १॥ २९ “भिप्रौ"(*) (“fat इन्‌ नासिके वा(९)'] शोभन-हुः ~+ (q)—‘at नराकारम्‌ दति fae | (७) “छन्दसि Te (२,२,९द)'.रति फो ^पुवेषदात्‌ (८,२,९०९)-दति षले कूपमिदम्‌ | (८)-मंडत-द्ति दान-कमेस्‌ अन्त्यम्‌ । मस्य चि “तुज्छम्दसि (४,२,४६)-दती- छनि रूपम्‌ | (र) - प्रस्त fers wea fast | (९) -श्तेतत्‌ TENA gear (Gee! कए गतो, wife-afe ate २प०२,२,१] छन्द प्राखिकः। २४१ ax २१ : < 1 अपादुशो। प्रियन्धसाः। सुदन्ताररस्या। WaT? x < र श्र R < x fou: | इन्दोरारड्न्द्राः। यवाश्राररदराः। रं। fe. gx ४र र्‌ र ६९ २९ ९१११ ATT | डियाड४श्रौदोवा | ए२। ऊपा३१२२४५॥ १॥ # र्‌ २ 8 171 अपादृदशिप्रियन्धसाः। खुद कस्यप्रडोषिणाः। इन्दौ ८८ | र्‌ ४ 4 21 SYR BARAT आरषदरन्द्रो। यवाशादराः। र छर रद्‌ र्‌ । ओ, Tl Beal दियारेऽअष्दोवा। Ys ऊपारे१- १९९६१९९ २२४५ ॥ २ ॥२१ [यदा शिप्राः शोषस्याः(र), सुशिरस्त्ाणः] सः “इन्द्रः एव “Tet 99 न्ड ~ रि ” fire:”(*) प्रकषण देवान्‌ efaftren: “सुदक्षस्य ' एतव्रामकस्य ऋभिः(५) सम्बन्धि “यवाशिरः” [ज्‌ पाके (क्रया ०उ०)ग्राङ्‌-पुबे- LIL ओपगवे, सौखवसे वा अथमथे वा AEE वा सौमित्रे वा शेखर्डिने वा | कि-खयि-स्यपि-तुपोति-रक्‌, बाङूलकात्‌ स -शएब्दख भि-भावः; अन्न मन्भनं प्रतिवा सृप्र भवतः'-दूति देवर अयलु | | (२) XW मामं यत्न-रुभ्यम्‌ भवितु मदति | (४)-“जुरोतेदानार्थख दं रूपम्‌'-इति वि” | (५)--“सु्, उन्याडितस् त्यथः'-द्ति Fae | ३४२ सामेदसहिता। [२प्र०२,१,२ wy fener | मेधा तिथि्छषिः। । RX aS ९.११ AY bo द्मा उ त्वा पुरूवसो मि प्र नोनवगिंरः। १ २ RIT BUR गावो ATA धेनवः ॥ २॥ रर कस्य “श्रपस्फृधेधामादृच्‌ः -इ्यादिना(९) धातोः शिरादेशः)" यवे- ह्यमिितं() यवैः we umq “oat” सवत्र पात्रेषु ac न्तम्‌ “अन्धसः (-) सोमलत्षखमत्रम्‌ “sag” अ्रपिवत्‌ “यहा- © 9 Rata सोमस्य भागम्‌ इन्द्राधम्‌ परिकख्पितं सं अपिवत्‌। “उ"-दत्यवधारणे Ue ३१ हे “Guam |” agua: “यदा वसवो यज्नाः.९) बडयच्च | a ------- ~ “पुरूवसो -ष्ति Go To एण पुस्तकानां पाठः। २२ उत्तराचचिं कस्य 9, ३, १८, eI i - ~ ~~~ ~~~ --~--~---~ ~~~ ^ 9 कक (९)- “अपस्य धेयामानुचुरानृङख्ष्युयतित्याजत्रात-खितमाशि राभीक्ः”,(२११.९६ | (७) --*यव-ब्द मा ज यव-विकाराः ona owe, Afr यख स यवा किरः | प्रथमा च षष्टगथे द्रया । aaah त्यर्थः | मन्धो च माम ग्रहः स सक्त. भिदं ते “सन्धिं सक्गमिरिति वचनाग्तरमवेचिलेत दुष्यते यवाभिरदति-दति fae | (८)--.सोमख्'-र्ति Fao | (९)--द्ड माम यतम-खभ्यस्‌ | २प०२,२,२,२] कन्द भाविकः | १४२ we तृतीया | गोतम्षिः*# | र्ठ ट ९ २ ९ ९ २ १ २ करर अचा ह गोरमन्वत नाम ASTI TA, । 4¢ 7 Ry. 8 UR र दूत्या चन्द्रमसो गरे ॥ २॥२३ ४ द र 1 दूमाउत्वा । पु रवासा ₹उ। अभिप्रनोनव्‌ र्गा रर र ९ इरारः। श्रद्‌! गावोवात्सारइम.। नाररेपे३। नारे४५ बो द्‌ ॥ २ ॥ हेर इन्द्र ! “av” लाम्‌ “अभि” “car” अस्मदोयाः “गिरः” सततय प्रनोनवः” प्रकषण पुनः पुनः wafer प्राप्न वन्तोत्यर्धः। नौति रत व्यासिकमी"?। तत्र दृष्टातः “गावो aa a Waa” यथा धेनवः गावः We aaa aw शघ्रमभिगच्छन्ति तदत । यद्वा, WHAT वाचः त्वाम्‌ श्रभिनोनवुः seater aaafea, यथा गावो बन्ममभिलच्य इहम्भा-रवं कुर्वन्ति तद्‌ ॥ २ ॥ २३ #--'गौतमस्याषम्‌ -xfa fae | I aret ara | ७ २४४ सामवेदसंहिता) [२प्र०२,१,३ ४ ५४ रर UT ९ x 4 1 आता । दागोरमन्वताउवारर। BTATR CTT । ना ९ ९ र मल्व्टरपोचियाऽवार२। दोवाररदोद। इत्या चन्द्रमसो R uc द DETSARA | शोवारङ््ोर। वाररध्ओदोवा | ऊर ४ रेषा ॥४॥ 8 | RT AUC श ¬, 1 इावात्रा। इागोरमन्वताउवार३े। दोदया२३ | |, छा रऊवादू। नामत्वष्टरपोचियामियाउवाररचोवारर-, ,५. २१ब्‌ 71 दा रई्या। शत्थाचन्द्रमसोग्द्ाउवारर। VATA | R ४र र R , 8 खा रऊवार। यारर्थादोवा | ऊरडथ्पा ॥५॥२२ “अतरा(र) ह" अस्ित्रेव “at.” गन्तुः (९) “चन्द्रमसः” “ae” मण्डले “लषटः"*(*) एन सच्‌ त्रकस्य आदित्य सम्बन्ध “sate” ® ना लवष्टुरातिष्ये। (२)--«निपातद्य च (६,२.१९२)''-र्ति era: | (द)-"गो-शन्येनेद VIA नाम आओआदित्य-रण्मिः, चन्द्रमसं प्रति मतः, Wequr चन्द्रमण्डलस्य, रग्छि प्रति गतः, ततः coed उथियां व्योत्ल्ञःरूषेख Saat सोऽव मो-भन्दं नोच्यत -द्ति fae (४) -लष्ट दति पथि -ष्यान-द्‌वतासु अनरिस-स्थान-दवतास, ख -ख्यान-र्‌ बताम श्च Raw काः sacha मेरुक्रञ्च जिषपलच्यत, तद्यथा---““व्ष्टा WAH A स्ति २प१०२,४,३] Senha कः |. २४५ रात्रो wafed gala यत “नाम'"(*) तदादिन्यरश्मयः “reat way अनेन प्रकारेण “waa” अ्रजानन्‌(७)। उदकमये we चन्द्र विम्बं सूथकिरणशाः प्रतिफलन्ति, तच प्रतिफलिताः किरणाः सथ्य यादशं wast लभन्ते, ता भीं चन्दरऽपि वत्त मानां लभन्त इत्यथः ॥ एतदुक्रम्‌ भवति- यद्रातावन्तर्ितं सोर तेजः तच्न्द्रमण्डलं प्रविश्याघ ने शं तमो निवा सव्वं प्रका- शयति; $ग्भूततेजसा युक्तः सव्य इन्द्रएव, दादशसादिल्येषु इन्द्रस्यापि परिगणितत्वात्‌। शतोऽष्टोरात्रयोः प्रकाशक इन्द्र एवेति maa: प्रतोयमानलवात्‌ इन्द्रो देवतेत्युपपन्रं भवति, शग्‌भूतस्य तेजस; तदाखयत्वेन चन्द्रमसः प्राधान्य-विवश्चया चान्द्रमस्यामिष्टो विनिघोगोऽप्यपपय्यते ॥ wa निर्क्तम्‌-- “स्रघाप्यस्ये कोरश्मिखन्द्रमसं प्रति daa तदतेनोपितव्य श्रादित्यतोस्य दोिभवतोति सुषुप्तः सूधरश्मिशन्द्रमा गन्धव दूत्यपि निगमोभवति सोऽपि mead अत्राह गोरमन्वतेति" (२,३,९) ; Mae गोः सममंषता दित्यरश्मयः ख-नामापोच्- ———— wan, लिष्येवा दोि-कर्मलः, सतवा स्यात करोति-कर्मलः eo अद्मिरिति शाक- परलिः"-दत्याटि प्रथमम्‌ (Fo ८,१,१९- १२) MT Bea षा भवतिः रत्यादि दितौयम (मै०१०,६,९- १०) | “त्वा Semel दुर्िलुन्डनं करोतोमानि ष waite भतान्यभि समागच्छन्ति यमस्य माता पय्यं Waal मतो जाया विवखतीं बना राव्रिरादित्यस्थादित्यदयेन्तद यते”-दति अन्त्यम्‌ (ने १२,१,६९) । इड चान्त्य-याद्यात एव व्बष्टा Wye । (४)- "नाम नमन प्रब्होभावम' tfa Fao | (६)- “शप्रशनप -विश्चमाम्थाल्‌ wate (५,९,१९९)'-द्ति इदमो विहवादि बा विहितोऽपि ara यत्ययेन प्र।तभतादिद्‌-शब्दाद्मि | (*)- “अमन्वत, अतु मन्यन्त -द्ति Fao | VSR ४ x x ६२ ^` 4. 7 यदिद्धोया। नायारेरेत्‌। उमोढेम्‌। उवा । ३४६ सामवेटसहिता। [२प्र०२,१,४ अथ aye | भरदाजकऋषिः | ९२९९८६९२ BRAT श्र यदिन्द्रो अनयद्रितो TACT वृषन्तमः | ९२९९९ ९९९६२ तच पूषा HATA ॥ ४ ॥ ३४ ४ च ४ ¥ रितोमद्ोरापाररः। SARA BAT वृषाड़षार। RR धरर ९२९२१२२ ९११९१९१ 2 तमा देशश डोवा । तचपूषाभुवसचा२२४५ ॥ ९ ॥ ९ द `. 7 यदिन्रोञ्नयद्रि्ाईए। मद्दोरापारः। मरो मपचितमपगतमपहितमन्तदि तं a) (४,४,२ ५)“-इति॥२॥ ३२ “यद्‌” afe(’) “इनदरः” “aaa.” अतिशयेन वर्षिता इन्द्र रति?” गच्छतोः(९) Cogy:” weat: “sq: हच्यदकानि “अन्‌- [Il पौषे। (८)-निरक्पाटल,--“खमु ज चन्द्रमसो ZY -दत्यं्ेनाधिको Se | (१)--'यम्‌, मवस्यानस्‌'-दति वि ° | (९)- “रितः, मतः STH: सम्‌" दति fae | रुप ०२,४,५] wena: | ३४७ अथ पञ्चमी । विन्दुः पूतदक्चोर वा ऋषिः | ५ॐ १९९ ९९ २९ ९१९२ गोद्धंयति मरूतार श्रवस्यर्माता मघोनाम । As) ९.९ RB ९ र युक्ता बी रथानाम ॥ ५॥ रध ५२. ५ १ ९ ९, ए रापारदः। वाषे'ताररधमाः। तच्रापूषा३। परार ae र २ ९५२११११ BAT | भुवतचा२२४५॥ ७ ॥ ३४ श © $ र 1 गौडंयाईए। तिमरूताइम्‌। अवाय्यर्मा३। ता यत्‌**(२) इमं लोकं प्रापयति । “aa” तदानौ(*) “gar? पोषको देवः(५) “सचा भुवत्‌ (९) इन्द्रस्य सष्टायो भवति ॥ ४ ॥ हट # “पूतद्त्षणः-द्ति fac ats: | (र)--कारखामान्यं Se (६,४,१ | (s)—‘aa तत्‌ ख्ानः-दति Fao | (४)--असौ ख स््ामदेवतासु दशमो देवः, “ats पुष्यति तत्‌ पूणा भवति इत्यादि च TAMA (१९,२,७ | (६)-- चेति साथःन्ययस्‌, भवदिति लेटोरूपम्‌। ३१४८ सामषेदसंश्िता | [२प्र०२,१,५ द ५ १ 9 RR १, र मघोररथ्नाम्‌। यक्तावह्छादः। रथा३। नारमार४ act द्‌ R SYST | WHRBVAT ॥ = ॥ १९ st श्ट TK , 2, # 7 गौह्वयतिमरुताकमे । भ्रवसयुमारतामधोनारम्‌ । २१ र्‌ ष्र्‌ x र्‌ उड्वाररदाई | युक्तावारेरन्होः। TEARS UTE | ९२२९ ४ ४ रथानाम्‌। अआरर्ोषा। HUT The ३५ “aera” धनवतां “मरूतां”(९)“माता'” निमौतौ “गौः१८२) एञ्चिरूपा [ahaa पयसो weal जाता इति खतः; गौमाष्य- भिका वाक्‌(र), तत्रैव मध्यमस्थाने मरुतामपि वत्तंनात्‌(५), तेषां भन न ee a --~- ~= ~~~ - LIl श्यावाश्व | (९)- मतो watle-ara-aefate: | तथा च नेरक्स-““खथातोमभ्यसामा देवमशास्तषां मरतः प्रथमागामिनो भवन्ति, मर्तो भितराविष्णो वा मितरोचिनो वा ASAT As वा^-इत्यादि १९१,२,१९- २ | २)- “गौय ष्याता aaa भवति 9 ® wae विधोयते, ख्ान्माध्यमिकां वाचं मन्यत” -रति TAMA ९९,६३,९। (द) व्वतुधा हि वाचो वदन्ति परा पश्छको मध्यमा वेखरोति शाब्दिक-सिदधाक तव मोरिति माध्यभिक-वाचोऽभिधामम। वाकपरख्च न्भरिसभागित्बन परिगशितं fant, TEMG स¦ट्‌ादरणशं बशितम्‌ तद्यथा--“वागथषु विधौयते, तसखान्माध्य- भिकां we मन्यते, वार्‌ arena तद्या रषा भवति । ‘agra बदेन्त्यविष्देत - नानि cet carat मिषसाद wari चतलोनदि क्ण ` ङुदुे wife afe- CUT परं जगाम (कक्‌ ९०,०,१०)'यद्‌ गाग वद्य विेतनानि अविन्नातानि"-इत्यादि ११.९.०७ । “वागेषा माध्यजिका" -दत्यवमादि च ९१,४,८। (४)- नमो इति निघष्ट-र्‌वतकःष्ट मध्यमस्थानभागिष उनषटितमम पदम, ‘aan: -tfa aa qa aula quae | ‘ 2702,8,¢ | SUI: | ३४८ अथ Wt | इयोः JAHRA एव सुकक्षो वा ऋषिः | VR ट १९९ RRR ९ २ उप नो खरिभिः सुतं यादि मदार्नांपते। ~ १२ ट ९२ उप नो हरिभिः सुतम. ॥ ९ ॥३६ ४ ४ 8 ४ र्र्‌ ९ ₹? र र श I उपनोररदरिभिःसुनोवा। यादिमटारनाम्प । at” तत्‌ पुव्रत्वसुपचथते(५), सा] “धयति” सोमं पिवति [पषयति वा ख-पुतान्‌ मर्तः] किमिच्छन्तो १ “वस्यः” (६) रत्र कामय- wat! went? “रथानां मर्तां(ऽ) “afe:” एषतोभि वंडवाभिर्वोदढौ संयोजयिन्रौ सा “युक्ता” waa Waal TEM भवति ॥ ५॥ Ry हे “मदानां aa” “माद्यन्छनेनेति मदः सोमः [.मदटोऽमुप- २९ उत्तराचिं कस्य<,१,१०,१ । १४ (५) -वेदिकाष्डायिकाट शतागान्वा्छानख अयथालात्‌ कल्पनावीोजलाद्ा | तदुक्रम तकंपादाभ्तिमे-'अखदु्कानताग्वा््यानम्‌ इत्यादि शवर स्वामिना भगवता ` मौभांसाचाय्य विष्टेषे तथान्बान्यरपि | (ई) श्रवःशन्द म कोत्तिर्यते तार्मिच्छति शरवद्यति, श्रवस्यमेः उप्रत्ययः ; (२,२,- १००) कोलिकाम दत्यर्थः,-इति वि० | (*)-'कोद्‌भ्रानां पनमेरुताम वादौ ? उयते--'रथानां' रथसभावकानामित्यथेः- ३५० सामवेदसंहिता | [२प्र०२,१,६ ९२२ ९ ९ ४ ® च रद । उपनोरे। दार्रोररेश्वा। राररेष्ट्भोः | ९९ % ४ सुताम। अरङ्दोवा। BT! डा॥१२॥ ४ र र 8४ ५ ४ ५४ ९ =k -, ५,11 TL उपनेदादादा । रादरमोः। RAAT याचि x श्र ९ ee ५ १, मदा। नाम्पाररताद्‌। उपानारदेशडछा। रारदभा धरर २९ २१९११११ VATA | सुतरुरयिष्ठार २४५; ॥ ११॥ ३६ सगे १.दति करणे qo प्रत्ययः] सोमानां स्वामिन्‌! इन्द्र! “eft fa.” [=n शतेन हरिभिरित्यादिषु बहनामण्वानां ya: अतापि WATTS META: | अश्ेः(\) सह “नः” अस्माकं यजने “सुतम्‌” अभिषुतम्‌ सोमम्‌ “उप याहि” तत्पानाधे शोपघ्रमागच्छ। युनः “उप नः“इत्यादुक्तिरादराथो ॥ g ॥ २६ 171 प्रजापतेः सुत fasta सशोरयोष्ठोये वा । दूति feo, “रयो रडतेगति-कर्मशः-एति मै ०९,०,१९| तथाच मनराभित्यर्थो निष्यद्यते | (९) -इन्द्राञचाः इरि-सञ्‌ काः, TETAS निषण्ड,:-‹डरिः इन्द्रख(९,१४११)'-इति । 202, 8,9] Seu: | २५१ अथ BHAT | Re RT ४ क Re = दष्टा STA MSTA वुधन्तो AT | ^+ १ २ ewe x अच्छरावन्टथमोजसा ॥ ७ ॥ २७ य्‌ = ४ ९ ₹ R ४ ९९ a _ 1 इष्टादवाः। आख्क्ताररेध्ता। TAT AT. .: ] ४ ५ ९ ४ ५ er ४ ररधवारर्धराद्र। आच्छादवाभू । थमेरेजा५सा६५६ | २ ९ श र Wal उदधिर्निधो: ॥ १२॥ ३७ (क्‌ “अध्वरे sata यन्न “sua” हविभिरिन्द्रं व्यन्तः शाः इष्टवन्तः याग aaa सप्सङख्याकाः “होताः” Wan “saraq’() सुत्याभिवसम्‌ “nee” ofa प्रति “strat” ख-तेजसा सदिताः “इन्द्रम्‌” “श्रख्क्तत'' arasra,®); यावदवग्छथ-समापि होत्रका यजन्तोति 19 139 I इष्टाहोत्रोयम्‌ ware वा श्रपांनिधि at (१) प्रधानाङ्तिषु BATE अवभय-सञ जं कम करष्यते, तमित्यथः। (२)-- “ऋषिः श्वाकरोयाम्‌ ऋलत्ििजच्यार- दृष्टाः प्रियाः 'दानाः wan दति ₹ोताः WIBAY Tae, ताः “अम च aa’ विजत ZULU: cha (ae | १५२ सामषेदसंहिता। [२प्र०२,४८ Gaza | वसः काणुक्छषिः। Rg रेख शश्र phe a i AQS अद्दभिड्धि पितुस्यरि Tare जय्य | १ RT अदधखय्यंदूवाजनि ॥ ८ ॥ इटः ४ ४ रर AT ., 2, 1; 7 अदमिद्रा५दपितुष्यराई। मेधाग्ठतस्यजय्रद्दा । २९ द © RT R x = WEEE | इवार२४। दादोद्र। जनि। दादर । & RT UT रर = १९९११ हाई । ओदाओद्ेावा२३४५दाउ। वा ॥ १२ lee “पितुः” (*) पालकस्य “ऋतस्य सत्यस्यापि तस्येन्द्रस्य ^“मे- धाम्‌” अनुश्रहालिकां विम्‌ “श्रम्‌ इत्‌" (९) अहमेव “परिज- यह” परिग्टहोतवानस्मि नान्यः “हि (९) यस्मात्‌ एव॒ तसात्‌ “re” “qa. दव अजनि" सूर्य्यो यथा प्रकाशमानः सन्‌ प्रादु- भवति तथा अ्रहमजनिषम्‌ प्रादुरभूवम्‌ ॥ = We ~~ ------ ~ - ~~ eee रट उत्तराचिकस्य 9,2,4,2 1 १५ I प्रजापतेः निधनकामम्‌ सिन्धषाम att (९)--'पितः, कणस्य सकाशात्‌" दूति fare | (२), (२) - “दत्‌ fe द्वावपि पाद एरणौ -इति fa दप०२,४,९ |] exufaa | ३५३ अथ नवमो | नः ओेपक्छषिः | ९ र्‌े RXR 1 रेवतोन्नैः सधमादशइन्द्र सन्तु तुविबाजाः। २ रे AMAA ॥ < ॥ ३९ ४ र : ५ ९ १ ४ रेवतोरनाः। सधारमाररध्द्‌द्‌ । शद्रान्द्सार 1,“ ¥ र ९ श el तुविवांरजाः। शूररमा। aT RAT भिमा- | ॥ 8 रद्वा । दा५दमाईदाद॥ १४॥ ३९ “सुमन्तः (२९) अच्रवन्तः वयं “याभिः” गोभिः “ata” gaa we” “सधमादे” अस्माभिः सह wage सति “नः” अस्माकं ता गावः “रेवतौः"(९) क्षोराज्यादि-धनवत्यः “तुविवाजाः” प्रभूतबलाञ्च(२) सन्तु” ॥ ९ ॥ २८ © २८ उत्तराच कस्य ४,१,१४,१ 1 १६ I रेवत्यः वाजटावर्बो at | (१)--चुरिति wa-arag wane नि०२,० | farcwarca “च्‌ अब्दं (Weds) wage कपम्‌ ; ब्दवन्तः, कौत्तिं वनाः दूत्या | (२,-“्येर्मतो SGA ; ({,९,द४)'-द्ति वचनादि Cure ‘ ‘qui g शम्‌ (०,९.९९) ” tfa are: g | (९)-'तुषि-शब्द्‌ा es-aTH (नि ०,९१.६); THM TE वर-या्वौ (नि ०२,९,१)| ४५क, २५४ सामवेदसंहिता | | २प्र०२,१,१० अथ eum | Waray वामदेवो at aia: | ९ २ BLU २ १ ९ रे ८ सोमः पषा च चेततर्विंश्वासार सुक्ितोनाम । 2 F WRT BR देवचा रण्योरिता ॥ १० ॥ Be = Xt र ९९ र्‌ ee शे ४ . oe FS 7 सोमःपूषा। Taree) अयायेरेदश्वा । वा ब॒ Ax श RR . ९ 9 दूश्रासा्रसुङिती। नाम | श्रयायोररध्वा। दादव- “aay” (९) देषु “इष्यः ” रथाः “अहिं ता०(९) परोढा “सोमः"(र) तादृशः “पुषा सृथच(*) “विश्लासां' सव्वीसां ^“सुतध्ितौर्ना” [कियन्ति निवसन्तोति चितयः wer] शोभन- 1 सोमापोषम्‌ areata वा । (९)--देव-मक-पुरुष-पुर-मरभेभ्यो हितीयासम्नम्योर्व ङरसः-इति जा | (२,--“रष्यः, अड्िता- एति शेदसतु पद्ग्रन्ध-विक द्वो विवर ख-विसङख | पदकारस्त्‌ रण्यो, fear-xad चिच्छेद । ““रथ्योः, care नात यन्न उचते, रतम सि- कः, रव्योः रथस्य यच्रख यो बोढारो तो पस्मोयजमामावव रण्यावश्यते, तयोः, aae देवाम्‌ प्रति प्रापयिजोः परनौयभमामयोः ‘feat ददिवचनस्यायमाकारः fear” इवि fae | (र)-अनरिच-स्थरो देवः, चन्द्रमाः ब्रटयमेतन्न SMA (११,१,४) | (*--ख.-स्यान देवः, पोषं एष्यति war भवतिदत्यादि नै ०९२.२,५-७। VT R40] weutaa: | ३५५ श्ट ईर ९ श ११ R 8 चारा२२1 यियोर्ाभदता ९५६) गावोरेश्श्वारद- Re BY: ॥ १५॥ ४० ॥ इति प्रथम-दश्ति ॥ चितौनां मनुष्धाशां सम्बन्योनि wtf were कतानि “चेततः” जानौतः ॥ १०॥ Bo शति साश्चर्यं -[वरचिते माधवोये साभवेदा चेप्रकारे रन्दोगाष्डयाने = दिनौयाष्यायख चतुथेः we: ॥ ४ ॥ ~= ^ eS ~. ५**.**,५*****.५.*.*..०....१.०..* अध पञ्चमे खणर्े-- ख यं प्रथमा | खुतकशक्रषधिः | द ट १ ९१२१२२९२ BUC RW पान्तमावोश्न्धसदन्द्रमभिप्रगायत । ₹ ९ र BRR VL R विश्वासादरशतक्रत्‌मरडिष्टश्चषं णोनाम ॥ el ४१ हे तिजः ! “वः” युयम्‌ “श्रन्धसः” सोमलच्षणम्‌ । अन्नम्‌ ४९ SUC AA १,२,१,१ १७ २५६ सामवेदसंहिता | [२प्र०२,२,१ | , ४र ४ ४२र५द 8 ५४ ९९ ` ₹. र. र्‌ oO, /* 7 पान्तमावोञ्न्धसाः। इन्धामामि। प्रगायाता ९ ९ 1 ९ ९ ९ । 8: २। शारद । विश्वासाष्डम्‌। शताक्राठरम्‌। डा ९ ९ श ९ २९ 2 R दाद्‌ । ALVIS! WI! TART! नारेरं दर द ` श ४ ४श्रोषावा। उदेरद्पा ॥ १९ ॥ “श्रा पान्तम्‌” अाभिसुख्येन पिबन्तं [पा पाने (म्वा०्प०) area: शपोल्क्‌,(५)। “सब्बे विधयच्छन्दसि विकल्पान्ते"-दति ‘a लोकाव्यय" (२,२,६८पा०)-ग्ति षष्टो-प्रतिषधाभावः। ततो- ऽन्धसश्त्यत्र कक्षेकमंशोः" (२,३,६५पा०) इति षष्ठौ] सोम- माभिमुस्थेन पिवन्तम्‌ एताम्‌ “इन्द्रम्‌” “प्र गायत” प्रक- बणाभिष्टुत। कौषटशम्‌ ? “विश्वासाहम्‌” सर्वषां शभुष्ा- मभिभवितारम्‌ “स्वेषां भूतजातानां बा wares “शतक्रतुम्‌” - (र) बडइविधः-प्रन्नानं ^“बडविध-कर्माणं वा” “चषंणोनाम्‌""(र) 1 अध्य -वेतहव्यम्‌ | (t} न्‌ खक गित्परकलामाबात्‌ पिवारेशाभावः। (र)-"तस्‌'-दति wear द्मम्‌ front | “ऋतुः-दति ware Te- जश्‌ (नि ०,९)-कमे-नामस़ च एकादशम्‌ नि ०२,९। (२)--.चषेरूयो ager (नि ०२,९,९)। वो-वञवचनं चतुथ -बडवचनाय्‌, यजमान-सतुष्न्य इत्ये -दति fae | RFR WL] छन्द्श्रा्चिकः | ३५७ Bt ४ ४्र र ४ ५ 8 २ ९ द्‌ 1पान्तमावोच्रन्धसः। TST) TAME We! १२ ९ र द 4 यतार। इदा। विश्वासाषरश्तारेक्रतूम। Te १५. श २१९१ ALERTS| LAT षणारदनाम। दशारे १९ BY ॥ १७॥ ४ र ४ च | ९ R TIT पाऽपन्तम.। अरवोरअन्धसाः। आद्द्राम-, , ` ^ ५ ९ र ४ . २ भाई । प्रगारेयारेर४ता। विश्रारसाररश्दाम। श र |. ९२ १ २ १ दताक्रादतूम.। मध्चिष्ट्षं। WAR) नारमार२४- बः २ १९९१९१९९ अोदोवा। ओरकार२४५; ॥ १८ ॥ ४१ मनुष्याणाम्‌ “मररदिष्ठम्‌ wre दाटठतम यषा यजमानानां यटव्यतवेन पूजनोयमिन्दर प्र गायतेति समन्वयः ॥ १॥ ४१ Il इहवद्दामदेव्यम्‌ | Ill जोकोनिधनं वेतषव्यम्‌ | a २५६ सामवेदसहिता | [२प्र०२,२.,१ # ut ४ ४र४र ४ ५४ RR ~ र. # , ९.,८* 1 पान्तमावोच्न्धसाः। इन्द्रामामि। प्रगायाता ९ र्‌ १ : १ ९ ॥ १ - २। Wee | क्श्वासाष्म्‌। शताक्राठरम्‌। डा ९ १ र ९ र ह BUTE | मर्डहादृष्ठचा३। CSW! TART! नार हैदर र्‌ ys OR ४ BATSTAT | उररद््पा ॥ १९ ॥ “श्रा पान्तम्‌" भराभिमुख्येन पिबन्तं [पा पाने (sates) छान्दसः शपोलुक्‌,(९)। सव्वं विधयच्छन्दसि विकल्पयन्ते"-द्ति “न लोकाव्यय" (२,३,६८ पा०)-इति षष्टोः-प्रतिषेधाभावः। ततो- ऽन्धसद्त्यत्र "कक्निकमं शोः” (२,३,६५पा०) दति षष्ठौ] सोम- माभिमुख्येम पिवन्तम्‌ एतादथम्‌ “इन्द्रम्‌” “प्र गायत” प्रक- wafer! कौदृशम्‌ १ “विग्वासाहम्‌" सर्वषां weer मभिभवितारम्‌ “सव्वं भूतजातानां वा” wares “egy” (९) बहविधःप्रन्नानं “बहविध-कमौशं वा" “चषंसौनाम्‌”(२) 1 भध्यंड-वेतहव्यम्‌ | (र)- भव्‌ कि शिित्परकलामावात्‌ Frere scree: | (र)--“रतम्‌-इति बनाम दशमम्‌ fron, | “ऋतुः-इति sea पच्च- लश्‌ (गि ०३,९)-कमे-नामङ्‌ च एकादशम्‌ नि०९,१। (२) .चषंर्यो ager: (जि ०२,९,९) । ब्टो-बज्वचनं चतुचो.-बडवचनाय, यजमान-सतुष्ये्य Tare: -दति fae | | २य०२.,५,१] Baan: | ३५० et ४ 8र धर ४ ४ ४ २ ९ र्र्‌ 11पान्तमावोश्रन्धसः। इ्ा। इन्रमभाद। WI. श ९२ ९ र्‌ र्‌ यतार। LET विश्वासाषष्शतार्करतूम.। इदा । १. श BLL मरुडारेदष्ठश्चा। इदा। षणारदनाम। ददार ११९ ४५॥ १७॥ ४ र ४ ¥ र R TIT पाऽ५न्तम । भरवोरभन्धसाः। आदद्राम-;, 9 „ष । 6 १ „ च | र्‌ भाई । प्रगारयारेदश्ता। विश्ारसारेशश्दाम । श र्‌ ट ९ ९२ १९ 8 a रताकराइतूम.। मरदिष्ट्षं। णायेर। ATLATRR- दर द २ १९६९१९९ अोदावा। ओरकार२४५ः ॥ c= ॥ ४१ मनुष्याणाम्‌ “मरशहिष्ठम्‌ धनस्य दाठतमं यदा यजमानानां यव्यत्वेन पुजनोयमिन्द्र प्र गायतेति समन्वयः ॥ १॥ ४९ 1 इहवद्दामदेव्यम्‌ । III जओकोनिधनं वेतहव्यम्‌ । न्फ. ३, we च्‌ २५८ सामवेदसंहिता | [रप्र०२,२,२ अथ fetter वसिष्ठक्षिः | jf aa ९४ a ; | 4.2 TATRA TAY CAAA | ९९ Rr mad सखायःस ॥ २॥ ४२ ९ } BTR ५ ९ ९ 4.14 1 cate | यमादारेरथनाम.। प्रवारदन््रा। ९. २९, द ५ ९ ९ £ ९ SS | ARAVA दार्नाम्‌। रा AT ie R ५ र र्‌ ९२ २९, १९ THRE | यारदश्गा। याइता। WAT RATA र ९ श । ४ । रद्र मापोररश्वा। भापवो्ाद्‌ ॥ १८ ॥ | ९ ॥ |, ष्ट R g # र श , : , 0 1 प्रवा रदृन्द्रा। भोरद्ो। यारदश्मा । TATA ९ ९ ९ २, द्‌ ४ ९ ९ ९ रार्अश्वा। अरदो । यारदधगा। याइता। सखा ४२ उत्तराशिकस्य १,२,२,१ । १८ 1 area सामनो। ATR, WR] Buia a | ३५८ 8 ९ र्‌ र । 6 ४ Rata! भरो । मापोरेरथ्वा। आभ्वोई ¥ Bz ॥२०॥ $ 8 ९ र ऽ $ ९ 77 प्रवईैस्या। fear इन्रोईैर्या। इख्या । या. ।, र $ ९ R SQUAT! टदारनाम्‌। दरदेद्या। FRAT आश्चो ९ ९ २, द ४ १ ९ 5 ९ $ श्यया। दैरया। यारदश्गा। यारता। सखटैरेया । $ र्‌ ९ र $ | fem) याःसोद्ैश्या। शैरया२। मापोरदश्वा। भा- Yale STE ॥ २१॥ an १ र दः ् ५४ ९ . LV प्रवोद्ोवार। TREC! यारेरश्मा। दा ९ र ९ ९ र्‌ ९, र ५ नाम्‌ । शरौद्दोवार। आश्रौदोवा। यारर्गा | र्‌ ॥: qx {ot र्‌ श्‌ % याइता। सखीदोवा | याःसीोवार। मापोर्देध्वा | ४ ४ WMTUATT RTT ॥ २२॥ र्र्‌ र इ १ र्‌ | ९, ए प्रबोदारदा। aati इन्रोददा। अरदो: 11 रमौरौषिते। ४ शात्धसाम । २६० सामबेदसहिता। [२प्र०२,२,२ R ४ र र्‌ । X ९ र यारेदेध्मा। दाइनाम्‌। शरिदारदा। भरो । ९ र २ २, 8 ५ २ ९ BANAT! MIN! यारदश्गा। यारता । सखि . ९2 र ९ र र द्‌ 4 दाद्दा। Wael! याःसोददा। भरोरे। मापो- रर्वा। WATYSTS RTE ॥२२॥ ४१५, 8 RT TT र. र्‌ , £, 4 VICE प्रवाः। CRT यमादार्नारम्‌। x श र १ र्‌ र श. दराददयश्वा। यगायाश्ना २। सखायाररःसोर। मा- x 8 | १ पोरडश्वा। MYATT UTE ॥ २४॥ ४२ © “सखायः |” “वः” युयं “हययग्वाय '(९) हरि-नामकाश्वाय “array (९) सोमानां पात्र “न्द्रा “मादनं” मदकरं स्तो शप्र गायत प्र पठत WR WBE VI गोरोवोतम्‌। सवाणि गाक्धसामानि, watfa वा गोरौषौतानि। (१)-- इरी इ.रतयसा अश्वो यस्यसः, Ta, tf fee, "इरी दन्द इति Ho १,१५, RI (₹२)--“खतो ममिनकनिब्बनिपरखच' (२,२.७४) | २प०२,५,२] Seu कः | २६१ थ तोया | मेधातिथिः ऋषिः प्रियमेध | २२९२९ ९९९९ १२१९९ १९२ वयमुत्वातदिदर्थाटन्द्रत्वायन्तःसखायः। Any ९ ₹? 2 ९ २ bats कणएवाउक्ये ॥ २ ॥ ४३ 1 वयवायाम.। | RRB! तादोदारदे्याः 1“; ` ˆ . ` ठ ४४द ४ ४ R ¥ ९ ए र्‌ इरत्वायन्तः। सखार्दहध्याः। कणएवा२१२२४ः। उक्ये- भिजरन्त। रडियाशा। दोप्द्‌। डा ॥ २५॥ ४ २ र 17 वयमृरत्वातदिदर्थाः। रदिदारद् | वयमुत्वातदि- र २१ ९, R ५ १ दथडइन्रत्वायन्तः सखार्हेयाः। काररश्णवाः। उ । ` a १११९१ . क्धाद। भिजीरदध्वा । रन्तारया२२४५॥ २९ ॥ ४३ € “न्द्र! “त्वायन्तः” त्वामामनद्च्छन्तः “सखायः” e श ८८ 99 ८८ 099 दूविषयं [| समानख्यानाः(९) “वयम्‌” “afegut:” यत्‌ a स्तो ४३ उत्तरां कस्य १,२,२,१ । १९ ना काणो । १ र ९ + : भा। तुनोरदेाद | गादूरारः। परिष्टोभा। BAe र्‌ र श £, -2 XT RUE) गादररारः। अर्कारेरेम । भर्वाररेण्मी- र्‌ र ९ ९ १९९१ Wa! Ul तुकाररवारइ्४ः॥ २८॥ ४५र ४४ र्‌ ४ ut ४ ५ २ ९ २ IL] दृद्धायमदनेसुतम | इन्द्रायमोवा। STRATE ९ १ रर श्‌ दताम्‌। परिष्टो । भारर२। शखारदारे। तनोरगारर ४ g ९ र्‌ शर्‌ २ ध्राः। TRAST! दारदा । तुकारारेरवा२४ः। x WAU! डा ॥ २८ ॥ ४४ परितः सोमं स्त्वन्तु । ततः “कारवः” स्ततिकारिणः स्तोता- पाम 1.1 areata दमे । नि इदं waaay | 1 २६४ सामबेदसंडिता। [२१्र०२,२,५ अथ पञ्चमी | दूरिभिठचक्छषिः | ९१९२९ २ ९१९२ ष १९ २२८१ अयन्तदन्द्रसोमोनिपतोश्धिबद्दिषि । ९ २? द श्ख र RW एदोमस्यद्रवापिव ॥ ५॥ ४५ RUT +, 4, ~~ 1 अयन्तभ्ना। द्रसोमो। | erase Faget Tze q श्र it श TS! धोवरदाररश्दषो । . आदू चोमस्यार३े। द्राप््वा at र्‌ इ४्अद्ोवा। पोरहेट्वा ॥ २०॥ ४ CTT :., ^ † 17 अयन्तद्रन्द्रसोमाः। निपृतोअधिवाराद्षोर t रे ta’) “श्रकम्‌"(२) सव रचनोय सोमम्‌ “चन्त” पजयन्तु ॥४॥४४ ` ₹े “इन्द्र!” “aA” तुभ्यं aay “श्रयं सोमः” “बर्हिषि अधि" By उत्रा्चिकस्य १,२,५,१। २ १ ना इमे डेसोमितरे। (२) "कारः" दति सलोतुनामसु तृतोयभ्‌ fro, eu | (६)- “खक देवं सोमम्‌" दति वि० “qar देवो भवति, वरेनमशं न्यक मन्धो मवति, यद तेना न्यकंमन्नम्‌ भवत्यश्चति भतान्यका चो भवति स-टतः कटकिन््ा” इत्यादि Fo ५,१,५-९। २प०२०५५| ढन्टआचिकः | २६१५ २ र ९ १ र्‌ र चो रेदमास्या। RATATAT २। आद दोमस्याद्रवार९८वा २२। परेर्वा ॥ २१॥ ४ श ४ श ४ |, द४२ ४ ४ ४ Ill ware सोध्मः। नारद्‌ । पतो्धिवर्दि-.. ˆ ९ र्‌ २९ R एर षो। निपूतोभधिबद्दारददषो। Cee! द्रवा पाररे्धदवा€५९। रैररष्डा ॥ ३२४५ ` वेद्यामास्तो zal’) “जिषतः” नितरां दशापवित्रेण बोधितः अभिषवादि-संस्कारेः daa इत्यर्थः “xq” इदानोम्‌(र) “आस्य'"(९) इम सोम प्रति “एहि sere, श्रागत्य च यत CHAR: सोमो इयते तं देश प्रति “za’’(") site गच्छ, तदन- न्तर तं सोमं “पिब” ॥ ५४५ III इहवदेवोदासम्‌ | (९) (खधथिवद्दिषि qfga: उपरि'इति fare | | (₹)-श्रेम्‌'-इति पद्‌-प्रश-दति वि०। निर्षकारोऽणाड -“पद-पूरणाख ` मिताच्रष्वनथेकाः कमोभिददिति' ९,१,१४ | (द)- “अख सोमख ष्टो-निं मात्‌ खङ्गम्‌ -इति fee | (४)- रुधि, उव- इति arafa गत्यये, ware घ भूयांसोयं 1: प्रतोयन्ते'- «fer fae | २६६ सामभेदस हिता | [२प्र०२,२,६ अथ बष्ो | मधुच्छन्दा ऋषिः | R ₹२ ९१ र ९१९९ RX = ae सुदपत्नुमूतयसुदुघामिवगोदु | ९२१ २ जुङमसिद्यविद्यवि ॥ ६ it ४६ (~ ॥ ~-४ च RX TRA TL RT श = , , 1133 11 षडर । पकृत्नुमूतयादू। सुदुघाम्‌। इवगा २ । १ र्‌ र्‌ ४ RUT 2 दुष्या३१वार२। ऊडश्पा | ARATESAT | faafaarar ९, ¥ उवार३। TBAT ॥ २३ lt “PRIA गोभन-रूपोपेतस्य करमशः कर्तारम्‌ इन्द्रम्‌ “sag” भ्रस्मद्रक्षायथं “दखयविदयवि” प्रतिदिनं “जुहमसि"(र) श्राह्यामः । आद्वाने दृष्टान्तः--“गोदुे"" eye “सुदुघाम्‌ दव" सुष्टु Day गामिव, यथा लोके गोर्यो दोग्धा तदथं तस्याभि मुख्येन दोदनोयां ararwafer तदत्‌(९) ॥ वस्तोरित्यादिषु ४६ उ्तरा्चिंकस्य ४,१,१५,१। २२ I शाक्षरवणम्‌ | (१)--मसष्गागमं (७,१,४९स्‌०) STH | (a) “erga भवति,- यथा मो-दोद-कमाथ' We रव मोद्‌ खनाथम We अति, तद्रत्‌-इति fao | रेप ° २,५.६] हन्दभ्रा्िंकः। ३९७ # र द २१ a Ure 11 सुषचदादचाउ। पङ्त्तुम्‌ रताया श । सदुघाम्‌ ^, ˆ . १्२द्‌ TT RT र्द रे र इवगोरे। TIL WHIRL TTR Saree ara । UAT! PARAL He ङ ¥ र < र्‌ IT] सुद्पकछलत्न्डम्‌ताररथ्याद्‌ | ओदसुरूपलत्नम्‌ १ता-८. , : -“ ^ 1 कयानञ्चो। चश्राशवरेवात्‌। ऊताद्रस। दा। } ‘a R ४ t २ ९ श 8 2 वाः सारदश्खा। कयाशार्चोरे। BTRAATR वा | SBUMTE RTE ॥ २२॥ Ut र्‌ ब र्र्‌ x 2 ९ ९ ९ #्र र्‌ ` , .. ~ 7 era । दोवादकयानिक्राभ्वरवार४्‌। WaT 0 ६८ e? # ६ सथा “सदा धः" सर्वदा वदमान “चित्रः” चायनौोयः() “ fa ५५ उत्तराचचिकस्य GURL | RE LIL वाचः araat | wim: यानि खवोषि gam area यक्मात्‌, तस्मात्‌ सत्य सनु: । अथवा सत्यमन्र' दविरचणं तेन VHGA प्यायते वा, AHA VIS समुः'-द्ि fare | (\—‘faa: fataa: TT av इति far 2702,¢,4] wesfaai: | ३७५ दर द्‌ इ र्‌ २९ २ र र द रद्‌ दोवाजतोसदा | वधाः सारखा३४। Warr! Sars | x R tx ax ष कयाशचाद । छया। वारेोरेरश्रोोवा | ऊर३- ४ BUT ॥ २४॥ हे 8 ४ ९ ut ९ CRU TIT काऽभया । AORTA ATA | ऊ । तीसदाठर- { २ १ ९, ह Wel खा। Be दो wT! कयारेरशचाद। ठ र्‌ र्‌ | § 7 श a श यौ Wi) BATS | ASV त्तार५दाई्‌ ॥ २५॥ ५५ ¢ ११ fray इन्द्रः “कया ' “aat’(®) ऊत्या तपणन “a.” अस्मान्‌ ॥ १$ , ण ~ “श्रा waq’(*) श्राभिमुख्यन भवेत्‌ "“शविष्टया” प्रन्नावत्तमवा(*) ११ प्र्नासहित मनुष्टौोयमानेन “कया ठता" केन वर्तनेन RAAT अ्रभिमुखो wag yyy + ai Il] महावामदैव्य वामदेव्ब at | (9)—“qut सुलुगित्यादिना (९,९,१९) पु सवं Ae | (र) खेटो रूपम्‌ । (४) —‘way-tfa निचच्छ] परञचानामसु अष्टमम्‌ पदम्‌ २,९ | शगचोति Wa Aa SER, {rq सामवेदसंहिता | {रप्र०२,१,६ अथ बही | Jaane ऋषिः। 8, ९ ९ rarefeareitatané १९ ₹ द ९ ९ त्यसुबःसचासारंविश्वा सुगोर्ग्वायतर | १ 8 श ९९ आश्यावयस्यूतये ॥ ६ ॥ ५६ ९ र १ le 1 दयनरुवाः। सचासादारेम्‌। farang आश्या- R Ag र तारम । ATEN! वार्याररथ्यौ। tar सि ९ १९१९९९१ FRA! येर२४५॥ २६॥ यजमानः स्तोतारं सम्बोध्याड(९)- हे -स्तोतः ! “सतासाह” [सत्रा शब्दो बह-वाचौ(९) | बह्कनामभिभवितारं [यहा wy ख- ५६ उत्तराचिकस्य८,१,१०,१- ऋभ्व दस्य ६,६,१६,२- ऊष्टगानस्य १२,२,४ | (जि०२,१,२२) अतिशयेन wel, fest, तया अविहया, अतिश्य-कमेबत्या बान-जिय येत्यथेः,-द्ति fae | | (९)--च्रतकसः पुव गोतमादड'-दति fao | (₹)--निषष्टौ दादश पदनि बहवचकानि पठितानि (३,१) | न तत्र सुबेव Vena | २प०२,६,६] इन्दअ्चिंकः। ८७ ¥ Ct र ४ | (< Il ल्यारध्म । उवःसचासाष्म । Wear! ferar- र द र र x १५.१९ र्द सुगीर्घायारेताम । अर्या । वारय । सियीद्ो । शेर रे , । ५ वार्‌ । ताररध्योश दाद्‌ ॥ २७॥ ५६ बलेन सङ्गत्य जेतार (र) “aq.” युषदोयेषु “विश्वासु गोषु (५) सर्वेषु wig “अआआयतं'८५) विस्त तं [wae एव स्त ae तस्मात्‌ तेषु विततम्‌] “त्यम्‌ उ" [“ड'-इत्यवधार णे] ating “तये” Tercera ““आच्यावयसि” [re, we, ¥e- मतौ (्वार्रा०)] लदौयेः Ba: aw aft श्राभिसुख्येन गमय ॥ & ५५६ [मम 17 see सत्रासाहौये, अजितस्य ्राजिन्तौ वा । (द)- “सवा ब्दः सत्य-वचनः (नि०३,६०द)सद्‌ा शब्दपय्यायो बा । खडि अभिभवे संखे Tato wie), खन सड अभिभवा्थः। सत्येन सर्वदा बा we ,शासभि भवितारस्‌'-दति fae | (s)—‘aywl-asaqatag नृतोया-बङक्वभस्य खाने द्रव्यम्‌ | विश्वाभि नभिः सवाभिः ऋग्बजुःसाम-रूचखामि बागभिरित्यथैः'-- इति वि०। (४)--“खायतं निवड खृतमित्य यः" -इति fae । ti “ ¡ श्८् सामवेदस हिता | [रप्र०२,३०० अथ GHA | मेधातिथि ऋषिः । १२२०९९२ BMT KTVU ९ सदसस्यतिमङ्खतम्मियमिन्द्रस्यकाम्यम्‌ | ere ९ ह सनिंमेधामयासिषम ॥ ७ ॥ ५७ ४ ४ x © र R LT ४ 2 8 , 4, ४ 1 सादा। सस्यताद्रमङ्गता ।. ओररेध्वा । प्रायाश्चो-. वः me ९९२ रेदथ्वा। TGR T | स्याकामार४५या९५दम | सनिग्मे SUT WW ९९५११९१ रधामयासिषार३४५म्‌ ॥ २८ ॥ ५७ “Sui” लब्धं “सदसस्यति (र) एतन्रामक देवम्‌(९) “sar सिषम्‌” प्रास्वानसि। कौदृशम्‌ १ “अह्ूतम्‌' अखयंकरम्‌ “इन्द्रस्य प्रियम्‌” [सोम-पानें सहचारित्वात्‌] “काम्यम्‌” कम नौयं “afa’(®) धनस्य दातारम्‌(*) ॥ ऽ ॥ ५७ WO ऋग्ब दस्य १,१,२५.१ | I वामदेव्यम्‌ । (९)--"“बष्ठ्ाः पति-पुब त्यादिना (८,२,५२) Tare | (२)--नेषष्ड, क -देवस-काष्ठ अ-परिगशितम्‌ | (२)--““डन्टसि वनेत्यादिना (2,2,29) इन । (४)- खुद सस्पतिं' खदोनाम-यश्नग्टद-खामिगम्‌ ‘waa’ मडाकम्‌ "काम्यं ' कमनीय र्प०२,६.८| wenifa कः | ३८९ अथास्यै | बामदेव ऋषिः | ९६९९ ९४२ रय येतेपन्धाश्रधोदिवोयेभिर्श् | WE ९२ RXR उतश्रोषन्तुनोभवः ॥ ८॥ ५८ र ak ५ ९ ^ र ५ | 1 खाद्‌ । आप्खदारेरण्साः। आआषदाररथ्काः। ८, ८. RECT र १९० , ११९१९ ४: १ । येतेषन्धाअदेधोदिवार३४५:। शाद्‌ । भाय STRAT: 6 ge’! “गव्योषु"(\) गव्या उ सु(र)-दति निपात-इय- e “वरिवस्य ACTA -xfa ऋम्बदोय-पाठः | 7 मघोनाम्‌'-गइति fao UTS: | OF WATA €,8,2,4 | LII श्यावाश्व । (१)--‹सुअषः'(८,९,९०७)-दति we | (Q—s’ ‘gy द्वावपि पादपुरणो'-द्ति fae । सायश-मते लु उ wae, दहि - त्यथा वरिवस्यति farina | २प०२,८,२] छन्द्रा्चिंकः। ४११ समुदायस्व एकवड्ावेन निपातवद्भावात्‌(२) wafaacarar भावः(*) “नः'(*) अस्माक गवामिच्छया अस्माक गां दातु यथा परा” पूवम्‌ अस्मकं सम्बन्धि-यागे गवादि-दानाय(९) वरिव- स्वसि तदद्यापि qs “वरिवस्य"(°) afta) wae: | न केवलं गविश्छथा किन्तु “अश्वया (<) अश्व-प्रदानेष्छया “sa” अपिच “रथया” रथेच्छया “awat’\’’) धनानां [कमणि षष्टो ],(\९) aerfa पूजाकराणि धनानि दानाय वरिवस्य परि- षर BHAT ॥ २॥ ७२ -------- ~ ~ -~ ~ ~ +~ = (९)--दुमदाय Uae इति खोकारादिति मावः, यथा तथा चेत्यादि । (४)--जिपात एकाजना (१,१,१४)-दति प्राप्तः रकाललाभावाच्र रुत इत्यथः | (४)-“नः--दितौयाबजवखनमिद्‌ प्रथमाबङवचना्यं EMH | वय लां समरति बाक्व-ढ षः" -द्ति fae | (€)-गोष्‌ सच्छा, मया ; TTY तृतौयेकवचने, तख gui सुलुगिति पवेखवस- She: | मया, waar मबिच्छयेत्यथेः | (9)- चि ‘afcaen’-xfa farararey चेति (९,३,१३९) She: | (}—afewafe: परिचरशौोयः, स्मात्‌ Mere TET, तस खाने gsi सुमति आकारः, afore | परिखरशीयेत्यथः-द्ति वि० | (<)-खश्वबन्दात्‌ “@xfa परोष्छायामपि arg (२,१,८)'-ईति वचनात ककि, «ब च्छन्दखलपुवस्यं (0,8, 24)”-tfa taety योरभावे रूपम्‌ | । (१०)- "मघं Wa इविंणं तदयेषा afe ते मघवानः इविद्मको यजमानाः, तषाभमित्यधःः-इति fao 1 (१९-- अत्यये गेति (8,058) बोध्यम | ४१२ सामवेदसंहिता | [२प्र०२,५,२ अथ कतया | aa ऋषिः | १ १९ BR ६१२ ३९१९९ ३ ९५२ TATRAL RAM घुतन्दु UT ATTA । RR ३९१६९२९ ३१९२ एन'ग्टतस्यपिष्णुषोः ॥ २ ॥ Oy र्‌ श्र 6 2 ¦; Legare! द्रष्श्रयीघतन्दर्दा। भोरोरेार। 2 श र च RT र RR २९९१ WAT) ताआ्ारश्राररश्टूराम्‌। एनारध््डता३े। Tt ¥ ४ ४ रद्वा । प्यभरषोईहाद्‌ ॥ १२॥ ७३. ~ cnr’) ङे “ome: “A” तलदोयाः “sar” “पृश्रयः (प) we वशौ(र) गावः(९) “छतं” acestray(’) “एनाम्‌” “राशिः ees OF Wea दस्य ५,८,१२,४ | 1 शेखण्डिनम्‌ । (१)- छन्न यः स Ta: -षटति fae | २)- नाना वादत्यथः | Satie क दितोय-प्रपाठक-दितोयाह-पञ्चदग खकीयं द्दितोयग्‌ arena सायसनेवानेन स्यष्टाभिड्ितलात्‌। (द) -निषग्ौ तं ‘aha: -cfr दिव ्ारित्यखच साधारणं नाम ( नि०१,४,२ ) । निसक्गेऽपि तथैव । तथाङडि-“एञ्जिरादिन्यो मवति प्राश्चत एनं aw दूति fem संखष्टारसान तमस टा भासं ज्योतिषां सस्य टा भासेति; बाय दौः wa a ज्यातिभिं पुष्यष्टद्धिख'-दूति २,१८। (४)-- हतमिति free) प्रथमद्रादण्टे उद्क-नामरसु दश्मम्‌। २प०२,८,४] कन्टग्राचिकः | ४१३ अथ चतुथो । खुतकक्त+ ऋषिः । ३२ 8 VR ३११ RE अयाधियाचगव्ययापुरूणामन्पुशूषटत | Aes WT Re यत्सोमेसोमस्राभवः ॥ ४ ॥ ७४ ४ द्‌ । | श र्‌ wo 1 warhrarereteat । पुरूणारे। मन्पूर३४८्‌ । ~ रम्‌”(*) आआशयणद्रव्य पयः(५) “दुत” gefe acafe कोटृष्यः पश्रयः? “ऋतस्य” सत्यस्य अरवितथस्य(*) इन्द्रस्य [यन्नस्य वा(*) ] “पिय्युषौः”(<) वधयिश्राः ॥ २ 008 , # 'सुकक्त'-दति fao पाठः। ७8 WTA ६,९,२४,२ | वेतदव्यम्‌ । (४)-“खपस्प घयामामुचृरामङशिष्युर्तित्याग्रातातरितमाश्र राण तः (६१९,द६) a ग्रो पाके इत्यख निष्ठायां रूपम्‌ । ““खाशिराव्रयणादाश्रपशाद्राःदति व नेरक्गम्‌ ९,८। - (₹)-खोममिनश्र यद्‌ दधि,तत्‌ असिरम्‌'-दति Pye | (5)--“निषण्ट्‌ -ततोय-द मम-खष्डमिड मानम्‌ | (८) -- निचण्ड -प्रथम-द्वाद्‌ ए-खष्डमिद मानम्‌ | (₹)--“दितीया-प्रथमेकवचनारयैः-दति fae | |£ {१४ सामवेदसंहिता | [रप्र० २०५०४ श ऽक WR २ श ब॒ ईद रद्‌ ar Bat ARR RATATAT | ATTA त्र ५ AMLVAT | AYRE ॥ १३॥ ७४ + ड “पुरुणामन्‌""(९)बद्विध-शक्र-दबहादि-नामोपे त(९)! [यदा बडु-स्ततिमन्‌ ! नमयति ae देवं वशं नयतौति नाम स्तोत्रम्‌ । अत एव “पुरुष्टत” बहुभिरभिष्टतेन्दर ! “सौभे WA” Tel येषु सवषु सोमेषु लं “यद्‌ यदा(र) “श्रावः (*) तेषां पाना समन्तादभवः तदा वयं “war” waar") fem "“गव्ययाः गा भान शृच्छत्या(९) “धिा”(२) quer ger भवेम । त्वयि सोमं पिबति सति aa गवादिगुक्ला भवेभेत्यषेः # “आभुवः” “Ta -इति च पाठौ ॥ ४ ॥ ७४ (९) पुश्न्देा बवन: मिषष्ड्-ततोय-प्रथम-खष्ड तृलोय इति दशनात्‌ ‘qauaifafa :८,४,९) Faq । (९)--'पुरूलामन्‌ । बङ्कन[ भजर wt ata: ! इत्यथः । खथवा बडवा यजमाना परब्होभताः'-इति वि०। (द)-“यत्‌- पर्चम्णा अज शुक्‌. THA’ Tha Fae | (x) —‘ wrfuqra 4 मवसि'-दति faze (५)--““खया'- अनया 5 'धिया-धौरिति प्रज्ञानम, swat लां aa tia ards: | अयवा Sicha कर्मनाम, अमेन aT कमला ; लां यजाम स्ति व) कपरेषः"-एति feo | ({) --“किमर् पुनः खम: ? उच्यते — Tee मविच्छया इति ०। (७)--घोरिति प्रज्जा-नामचु सप्त मस्‌(नि०२९८)कर-नामच रकविधतिमम्‌(नि०२,१) | २प०२,८,५। wets: ४१५ अथ पञ्चमो | मधुच्छन्दा ऋषिः । ₹२ ३ १९ 2 t 2 ARTA ATAM ATA AAT TAT | ARG 2९२ FUR THIS धियावसुः ॥ ५॥ ७५ ax रद्‌ ४ २९१९ र g वाजञेभिव 7 र्‌ 7 7 पावकान्रैया | सराखाश्तोरे। Tl जि-; ˆ. ह्‌ रैर द नाईवाश्तोर। यन्ञारङ्म्‌। वारष्टरदे४रोषोवा । भिया 2११११ वन्द ?२४४५; ॥ १४ ॥ ७५ “qoaat’(') देवी “वाजेभिः” हविर्लस्षणेः wa िमित्त- aa. [wer यजमानेभ्यो दातव्य wa निमित्तभूतः] “नः” wala fay” “qe” कामयताम्‌ [कामयित्वा च faaefa- AG) तथाचेतरोयारण्यकाग्डे WaT व्याख्यातम्‌-- यज्नं वद्दिति ७५ ऋम्बे दस्य १,१,६.३। I भारद्ाजम्‌ । (९)--रखतीः-दति निषास्ट,-प्रथमख्य WEE मदौ नामचु-ण्कादरे वाङामदु च Uwe) Ce मीदङ्गस--“सरसखलो wae weve देवतावख निगमा भवनि (९,२९)'-इत्वादि, खरखलो माध्यमिका aretha fae । "बाम्थेष बिधीयते, तस्माम माध्यमिका वाचं सन्यनते-इति HEM (11,29) मानम्‌। ११६ सामवेदसंहिता | [-२प्र०२,५,६ अथ षष्टो | वामदेव ऋषिः | २९१ ९१दर रेर 2 WW ३ श कट्मन्नाडषोघादन््र सोमस्यतपयात्‌ । २९ २९३ १ र सनोवदन्याभरान्‌ ॥ € ॥ ७६ यदाह, aw avfaaa तदाहेति] कौटभौ सरस्वतौ १ “पावका"(र) शोधयित्रौ “वाजिनोवतौ” अब्रवत्‌-क्रिगवतो “शिया वसुः” कमं-प्राप्य-धन-निमित्त-भूता [वाग्दे वतायास्तवा- विध-धन-निभिन्तत्वमे तरेयारख्य कार्ड शत्या व्याख्या तम्‌-“वन्न वष्ट धियावसुरिति ara धियावसुरिति] । श्येनः, सोमः इत्यादिषु पञ्चविशति-सल्याकेषु देवता-विशेष-वाचिषु wey (सरमा, ‘acadt-sfa पठितम्‌ (९) ॥ una? यास्क एवं व्याचष्ट (ने०११,२६)--पावकानः सरस्तो AW वष्ट धियावसुः कग्रवसुरितिः॥ ५।७५ (२)-“पावकादोनां शम्दसि (७,२,९८)'-दति वचनादि cara: | (३)- निषण्टो रेवतकाण्ड चतुथंखष्डाममारः ws इत्यारीमि षटजिशपदानि पठितानि, बव सरमेति सप्ररशं सरखमोत रादशम। तानि चपटदानि wufcws दरवता-वाचकानि, तथाहि नेरक्रम-- "अथातो मध्यख्याना रबताः'-षत्सादि-*सथा मरुद्धिः सदरोदलो-दत्यन्तम्‌ (१,१--१९,४०) | २प०२,८,७] कन्दश्राञ्िकः। ४१७ अथ aya | sfcfas™ ऋषिः | ३ रेषु ३२३ २ ३ २३ र न भायादहिनुषुमादितदृन्रसोर्मपिबादमम्‌ | 144 ४५ ४ ५४ ५ रर १. . ~ 1 कदमम्‌ । SRAM! ARAFAT RAT} र्‌ १ र १.ऽर्‌ श्र १ र दन्द्ररसोम । स्यतार्पाश्यारत्‌। सनोरवष्ड। नियाभा- ` १ र Frat श ॐ 8 १रा२त्‌। सानोरवशनि। आर२। भराउवा। A ₹२ xt afeafwatzae ॥ १५॥ ७६ “नादुषोषु” [agasfa मनुष्यनाम नि०२,३,८] aee- सम्बन्धिनोषु प्रजासु,९) “कः” “द्मम्‌ इन्द्रम्‌” “सोमस्य सोमेन “may” तर्पयति प्रौखाति (९), “सः” नाइषौभिस्तपयितु मथक्छ इन्द्रः "नः" श्रस्माकं सम्बज्धि-यन्न am सन्‌ “aafa” धनानि “ary” श्राष्रत्‌ श्राहरत्वित्थः ॥ € ॥ ७€ ॥ # ‘sfcfufc-sfa वि०-पाठः। -------------~----= ~ a — es, I अरुषस्व वेतहव्यस्य साम सौभर वा । (१,--'जङप्र इति मनुष्यनाम, तेषु भवाः awiifastara: ज्याः नाष्य: | ताद ATBTTT अयराविष्टोमादिष क्रियाशित्यथेः। , (RS: मा मुक्ता न्वः पथति खमेव तपयामि इत्यभिप्रायः" -रति वि ° | ५२ का, BUG ARASA SAT | [२प्र०२,५,७ ९७ ९ RRR LR एदंबहिःसदोमम ॥ ७ ॥ ७७ att ₹ र १ रे ५, 1 अायादिष्ड। पुमादाश्टतेर। षुमादाश्दतेर। १ + १ रे १ ९ । alread | पिबादमम्‌। पिबाभ्ारदमारेम्‌। RT २ १ र र्ब र्‌ एदम्बदादूः | सदोमाररमा३४३ | ओ९२४५द डा ॥१६॥७७ eum) त्वम्‌ “श्राया आगच्छ, वयं “A” aaa “सुषुमा दि "(९) सोममभि षतवन्तः खल्‌, तम्‌ “इमम्‌” अभिष्त “ori” त्व “पिव,” aca “ममः” मदौयम्‌ “cea” “बहिः "(९) वेयामास्तौणं' दभम्‌ “a(®) सदः" arate श्रभि निषौद्‌ 19199 । ७७ उत्तराच कश्य १,२,६,१- ऋग्वे दस्य ६,१,२२,१ | I सोभरम्‌ । (९)- दषा इति ष स्पं शान्दपम्‌ अभिषलम care) डि न्दे रेतो. Qa ष्णम: तद्मादामच्छे ते वि°-सण्मतोऽथः। bs ५) ९} ~ nas ~ ~ ~ ~ ~ © ()—“xe’, fe’ इं was सप्तम्य कवष्वमाक seq) सिम्‌ sivit! „© ee सि सि क ran बिः! उच्यते- 'सदः' इत्यपि साम्ये ase , एव्यम्‌ सर्सिममल भते वाद्य स्याने Taye”
) (८) WET: ति भ्न्नामलु द्रम्‌ नि०३,३ | (८) -“ऋमुविभूवाजर्ति सुधन्वन आङ्किरमख्य वयः GT: wae: | तेषां gent नमाम्धां awafgaar भवन्ति, म मध्यमेनः-दति >०११,१९ | (७! ऋभरिति मेधावि-नामसु अष्टमं पदम्‌ जि०३,१५ । देवतकाष्धेऽपि frrey GH CORN WAY दमम्‌ पदम्‌, तच बङुव्वनानम्‌ | तव चाचि मेदक्रल--“वटभवखरमान्तोति वेन भागोति वर्ते म भवन्लोति बा” -दत्वादि -^“तद्‌- लहभोख बडङग्यनगेन चमसस्य च data बहनि दकतयौष सक्नानि भवन्ति-- इत्यपि-““खादित्य-रमरयोऽप्भवजच्यन्त "इति च rte | (३)--"पुज-लचणं धनम्‌'-इति fas | “दरयिरिति धघन-नान, रातेदान-क्लः”- दति मे,४,१७। (१)--रषरवाथा वि °-सुग्मतः | (२) -ऋभम्‌ मधाविनम'-द्ति रथिभित्यस् farrey वि ° | (४) -तदि मान खन्बे दोयो मन्त्ोऽयम्‌ “विद्धौ रमो तरक्षिलेन arent aire: सको ्वखलत्यमा नशः | सो धन्ना ऋभवः खरयचसः संवत्सरे समपब्यक सेतिभिः | (१,१०५४,५)१-इति | यार मेयमेव थाण्याता (शला कमाकि चिपुलेन बोडासो नेषा- feat गा HUTS: सन्तो ऽग्टतत्वमा गधिरे सौधन्वना ऋभवः SOWA वा स्रपु्ना बा स्बत्सरे wage धोतिभिः wufe:’ इति | (©)—‘aqua-aqe दितीयार् द्र्टयम्‌ टषमच्रस-इ्ति feo) ` २प०२,९,७]| — | ४२१ अथ सप्रमो। ग्टत्समद्‌ ऋ षिः(\) | ९ र ३२३ २३२२३२१९ VT दन्द्रोभङ्गमदद्यममोषदपच वत्‌ | रेख 2 WT AT सरहिस्थिरोविचषंणिः ॥ ऽ ॥ ८६ mara (<) “ददातु प्रयच्छतु । तथा “aril” वलवान्‌,\.) इन्द्रः “'वाजिनं” बलवन्त(*९) [वाज-नामानं,२) कनोयांसं वा- स्रातर सौधन्बनम्‌] भ्रस्माकमव्रलाभाय ददातु ॥६। TY CC. 99 इन्द्रः” “aeq’ अधिकम्‌ “भय” साध्वसं [भय-कारगां (मा या eee + Cé ऋग्बदस्य २,८,८,२ | न ee, ~~ = ~-- ~ -- -- -~-~ ---न (<) --द्षमित्यन्र-मामसु चतुद म्‌ नि०२,९। (१०)-भ्वाजोषे जवान्‌'-द्ति fate | वाजो इति निषण्डौ अश्च-नामसु FUR, १४। “पिस वाजो वेजनवान्‌ चपलमत तृखूंमण्तुतऽष्वानम्‌ इति तव मेबक्नम्‌ RR | (११)-“वाखिनमञ्चनिति fac) बाजश्ग्यद्‌का.व्रनामसु ( नि०२,७ )-agra- नामनु च ( नि०२,१७ ema | वाजिन दूति माग्तोऽखमामसु (नि०१,१४)-- Barry ( मे०२,२८ । Tela । वाजिन इति मोप्रधोऽदन्नः खुस्थ-देवतानामसु च उपागम्‌ पदम, तच च Hem -“"वाजिन" रत्यादि ^दवाञ्ा इति वा"-द्त्यन्तम्‌ १२,४४ | (१२)- असन्‌ ve वाजदति नाम विद्यतेऽस्येति विप्रः परः माय रचिरतमम | (१)-्टनमदोबहनुस्पातान्‌ दष्टा दृनद्रमनया कचा लोति'-दति Fao | u ff fr BRR स।मवेदसहि-ा | [शप्र०१,१.८ अयम | भरद्ाज wae | ३ १ रे १९ ९३१२ aef दूमाउत्वासुमेसुतेनसम्नेगिर्बोगिरः। ९ रे ३श् ९२ गाबोवह्यन्नधेनवः ॥ ८ ॥ ८9 १.३ £ ne 1 I इन्द्रोञ्ङ्गा। मशद्वारर्याम । Bie! पच श्यार्रवारत्‌। सडारेश्यिखखिरारः। विचोवा । षाध च Mews ॥२७॥ SE cat] “ay” Fang “Saataq’” अभिनवति,(९) “श्रपचखवत्‌" श्रपच्यावयति च [यहा श्रभोषद्‌ अभिभवद्‌ भय-कारसम्‌ अपश्या वेत्‌] “fe” wary arcarg “a fac.” केनापि चालयितु- amen: “विचषं णिः”०.२) विश्वस्य get ॥ ७ ॥ CE ण्न ~ ~~~ ज * (संयोरा्षम्‌-दति fare | I इन्द्रस्य ्रभयङ्करम्‌ | (र) -“खाभिम qa सोदत्‌, पल्‌प्ितम्‌'-इति fare | (९) -श्लत्‌ पदं चिकव दत्यादिष्यष्टसु पथ्यतिकमसु बम नि०३२,१९। २प०२,९,९] कन्द प्राचिकः । ४२३ अथं Aaa | wcerat ऋषिः | २ ३ २३२१९ RRR AT ९.९.९१ इन्द्रानुपूषणावयरसख्यायखस्तय | ory २ २९१ र इवेमवाजसातये ॥ < WE द्‌ र . र्‌ I इमाउत्वा। सुतायिनुतायि। नसन्तान्दयिगो ˆ ` ` ॥ र र tz र्‌ र २ % 38:1 वनः। गारेयिराः। गावोवार्च्छारम । नधो 8 a y रध्वा । नाभवो्डायि॥२८॥ ८७ हे “गिर्व॑णः” मौभिवंननौयेन्द्र ! “शते सुते” Wa sfaga सति “sar.” अस्मटोयाः "गिरः" स्तुतयः “त्वा?” at “नन्त नते"(९) व्याघ्र वन्ति। “धेनवः(२) grey: “मावः न” गाव- इव, वच्छ यधा शोघ्रं(र) व्याघ्र, वन्ति तहत्‌(*) ॥ ८॥ ८७ i CO MATH ४,८,२३,१ | I argtara | (१) —wefa’- १ २ ३ ५ २ श्र २ ४ स्यागोमारदृध्ताः। समानारदम्‌। प्रशाभरसिषाम । | WAZST War do छे अस्मदरौयाजनाः! “a” युष्माकं “जनानां पव्रपोत्रादौनां “तरिं (९) तारकम्‌ “ae” शत्रा तद fart “गोमतः” पश्ठमतः “वाजस्य” sare दातारं च wey “समानम्‌ उ” साधारणमेव “शप्रशसिषम्‌ ८९) प्रका स्तौभि॥१॥८० ८० ऋग्वेदस्य ६,२,४७,२ | I श्यावाश्चं तारण AT | (\)\—acfe’ शिप्रम्‌ दातार वा वि०-मतम्‌ | acfafcfa fans} सिप्रनामसु . उपाध पद्म्‌ RUM । (र)--निषष्ड ततोय-चतु भे "शं सति'-षति खच तिकमतु पञ्चवि 'शतितमम्‌। ४३८ सामबेदसंहिताः। [रेप्र०१,२,२ ey fear ayer ऋषिः | १ २ २२३ २२ १दर रर 2.८4 अद्टग्रभिन्द्रतेगिरःप्रतित्वामुटदासत | ३ १२ ३१ श्र सजोषा+ उषभम्मतिम्‌ ॥ २ ॥ ८९ धि 4 5: ph १ et Oo oe 1 अखय्माटृन्द्राईतेगिराः। MARAT २त्‌। अहा। १ ९ १ र्‌ ९ २ श ) BAT | साश्जोरषावा २। षभार्म्यतिम । बोर४५ च Zl डा॥२२॥ ८५१ € “ag! “a गिरः” त्वदीयाः aah: “wea” wear नस्मि। ता गिरः qasafad “at प्रति" “oeeraa’(’) SRG प्राप्न वन्‌ | तादशौर्भिंरस्त्रं “स जोषाः" (९) सेवितवानसि। ee, ॥ — * “SSG -sfa ऋ्न्वेदौयः पाठः | ८९ WATT ११,१०,४ | I बेरूपम्‌ । (१)--“खोराङ्‌ गतावित्यख रूपम्‌'-इति fae | (२)-'जषो प्रौति-सेबनयोरित्यस्यदं रूपम्‌ -इ्ति fio | २१०२,१०,३| कन्दश्राशिंकः। ४३९ थ earar | वक्त Efe: । 2 R 8 aa ae aa a: सुनोयोघासमल्यायंमरूतोयमयेमा | ^ ¢ R रख १ ९ क्‌ मिचास्याशन््यदरुद्ः ॥ २ ॥ ९६ ४ दरद Tsk रेश्र I सुनोथोघाभ्समर्तियाः। यग्मर्तोरथमर्यमा । मि- १र र्‌ २९२ श श Re WATE: | ऊ। Wl वादादेशउवारे। अति- ९ ९११८१९९ दिषार२४५: ॥ २२ ॥ ८२ aed त्वाम्‌ १ “ami” कामानां वषितारं “afi” सोमस्य Wat, यजमानानां पालयितार वा, पाता वा पालयिता वेति" (१०,११) यास्केनोक्तलात्‌ ॥ २ ॥ ५९१ “सः “म्यः” मनुष्यः यजमानः “gare” सुयज्ञः (र) + “मिचःपा”-दति wea दौयः पाठः | ८२ Wa दस्य ६,४,१४। I सोमित्रम ater at (१)- etre: gowe:- ----- eee १०८ SUC कस्य ८,२,५,१ = ऋम्ब दस्य १,२,७,२ = यजुवंदस्य ५,१५ = अ्रथव-ब्राह्म शस्य १,१७ = जगा नस्व १४,७ । I विष्णोः साम i (६) - जातुन श्चः (४,५,१.३०) । (७)-- “तुम स सन्‌ (३,४,९) Canta wae । (<)—ay ते ‘were’ खग्रद्य आपत्यभता “मङ्तः ‘fac’ मिं तश्चा are: "काष्टा टष्ट-लदणा अपः ‘aya’ निमित्-भतछ ‘Sara’ ag faarcafe । lew wea? (वालाः' वासन-खभावकाः | कथ लिपि? 'अभिसु' खअभिनिपात्य- जानुनो मरुतो awe: | किमथ ! maa’ पथिको प्रति ममनाय। caer विवरण-निष्यत्रः। २प०२,११,९] छन्दश्मा्चिं फः | ४६३ र R , धानि। दधाद्पाश्दारम। BALAI! ढाररमा। , ड्‌ दर द्‌ र्‌ स्यारपारर्श्योद्ोवा। WIL PAN १४॥ १०८ ‘fagy:” जिविक्रमावतारधारो “ee” प्रतीयमान wa जगत्‌ उदिश्छ “Sur” fafa: ware: “पदं निदधे” खकौयं are प्रल्िप्तवान । “se” विष्णोः “arga”’ पांसुरे ufaqa wears “समूढम्‌” इद जगत्‌ सम्पगन्तभरूतम्‌(*)। सेयमृरः यास्केनेवं व्याख्याता--^“# « विष्णु विशते atwa वी *# * यदिदं किञ्च तदिक्रमते विष्णुः, तिधा fara पदं जधाभावाय पृथिव्यामन्तरि्च दिबोति शाकपूणिः। समारोष्टणे विष्णुपदे गयशिरसीत्यौणवाभः। समूढमस्य पांसुरेप्यायमेन्तरिकै पदं न ह श्यते। “श्रपिवोपमा्थेस्या पांसुल इव पदं न दृश्यत इति | पांसवः पादः सूयन्त इति वा । पत्राः गेरत इति ari पंसनौया भवन्तोति वा.(११,१८-१९)"इ्ति॥<। १०८ दूति मायशखाथाय्ये-विरचिते माधवोये सामवटाथप्रकाशे weaved दिलौोयाध्यायद्येकादशमखण्डः ॥ १९ ॥ (९) “we पादवयमपि “मभ्‌ढमद्य" वहेरिदं रूपरम मम्यक शापितम। "व्पांसुरे" watvatae दरव्यम, पांसुरद्व av). wan पांसुखत्व योगात vines siya! तेषां चया एथियां यत पद्‌ तत संमढम | २ थवा विब्कशरादित्यः। axe frame चधा भिदषे पदम्‌ safe’) मध्ये नमसः, अलङ्धिरो G12) चथवा चषा faa पटम--एथियामग्म1द्मना, wu- fre वंद्यतात्मना, fefo ्वादित्यारमना, ay पदवयमस्य समटढस् पांसुर Ta eH let Guar vacfata ay माहनाथेद्य रूपम । ane स च्छन्न यदद्य क्यनता- taal पदम तत Gas सच््छिन्रम ॥^-दति fao | * + <च्यथ ufefaat भवति तदिग्ण मवति"-दृत्यादिभामेमाधिकलव | @ © @ दूदव aa मन्त्र SEU: पठतः| ४६४ सामवेदसंहिता | [३प्र० १,४,१। अरघ Tena सेषा प्रथमा | मेधातिथि ऋषिः | २९ शश्र र्द १९८ अतोहिमन्युवाविणधसुषुवारुसमुपेरय,+ | ९२ ९ २ VU २ WAT TSA ॥ २ ॥ १०८ ४ ङ्‌ र्‌ xR श .;+ 11 1 अतोदिमा। न्युषारवादणारम। सुषुवारसा इन्द्र! “मन्धषाविणं” क्रोधेन सोमं gaara’) “wt fe” अतिगच्छ, तथासिन्‌ देथे “सुषुव सं” सोमं सुन्वन्तम्‌(२) » “SQW xfs, † “ae रातम्‌”-इति च ऋग्वे. दीय ar: | १०८ ऋग्बे दस्य ६,२५.१ | I area (\)— ane सोमख अभिषोतारम्‌ मेधातिथि ara प्रति दृति वि०। “मन्‌, -दति क्रोध-नामचु उपान्त्य पदम्‌ २,१३ मि” | aaa cha कान्ि-क्ेु नयोदष २,६ नि०। २)-खअङ्किः-पभतिमन्यमषिम्‌' -दूति fae | २प०२,१२,२] कन्दश्च कः | ४६१५ अथ डितोया। वामदेव ऋषिः | २३१२ प वचोदेवायग्छते कदुप्रचेतसेमदेवचोद | ४ श्ट रर ३९ ९ तदिष्यस्यवङ्गनम्‌ ॥ २ ॥ ११० R RT ९ . WIE | BUTTE | अस्यरातारर्उ। FE at fx ATRAVBVAAT | पोरद्वा ॥ १५॥ १०८ ९४९४१४५२ ९२ १ ६ धरर . 1 कदुप्रचेनसे। ABET! वार्दध्चो । देवादाउ iy, ८ ४ ut २ १ ३२ ट र २१९ वचोदेवा। यशस्याररनार५द । ATTSvTfeats | Gay ४. 8 रध्वा । UTYATE RTE ॥ १६॥ ११० “'उपेरय'" समौपे प्रेरय । “we” यजमानस्य “रातौ awe दाने “सुतम्‌” अभिषुतं सोमं “पिव” ५१॥ ९०८ “ae” wea “waa (’) vae- mara "देवाय" दयोत- 1 काश्यपम्‌ areca att (?) --"चतः'-दूति भ्रज्ञ--नामसु लृतोयम्‌ ३,९ fi “^श्रचेताः ्रषटह-चेताः" इति ॐ. ने ° ८.५ | ५८क, ४६६ सामवेदसदिताः। [रप्र ° १,४,२ Gy श्तोया | भेधातिथि-प्रियमेधाहषो# | 2 र aes Re २३ १द Xe नानिरिदसिनेत oe उकथश्चनशस्यमानंनागोरयिराचिकत। TR Rah RR VR नग॑श्थनेङ्गोयमानम ॥ २॥ ११९ ४ 8 ४ ४ श्‌ द॒ र्‌ नः Tit? 1 उक्छश्चनोषश्ाद्‌। श्ख्यमानम । नागोरारर्योः। नादि-गुण-युक्तायेन्द्राय “कदु (९) कुत्सितम्‌ अस्मदौयं “वचः' स्तोच-र्पं सुतं “शस्यते” यथा प्रशस्त भवति(९) देव स्तथधानुग्ट- हा तोत्यधः | “तदित्‌” तदव “we” यजमानस्य ˆ वदनं हि”(* प्रहठत्ति-साधनं WA ॥ २ v ११० # भमेभातिथे राषम्‌ -दइत्येव fae । | . _ १११ उन्तराञिकस्य <,१,१५,२ = CATT 9,28 | I वाडंदुक्‌थम | ५ छ, (२)- “कत्‌, किम उरस्यः पञ्चम्यः खत्‌ Wea, HHA ara’) "उ" एति पाद-परशः, Tha fae | (2)- "द्यते sera इत्यथः'-इति fac | “सति'-दति wafaady पठत ३,१४ fae | (9 — Fe aera ‘aa’ उच्वा रितम्‌ वचनम्‌ ‘we! faq वनम्‌ efeacs तस्मादुशषारयेति वि० -स्न््सोऽथेः! waar fy ara ae वदते.द्ति aftr दाम्नः | | २प०२,१२,२] कन्द श्चिकः। ४६७ ष्ट र २१२ ९ र १ ,३ MPRA नगायारडेवाम्‌। गो। यमार्नार२४ ५द्‌ द्‌ र ४ ओदोवा। ऊररध्पा ॥ १७॥ ९९९ गायते WE) “श्रगोः”\९) श्रस्तेतुः,२) “अविः” अरिः [व्यत्ययेन यक्ारः(३,१,८५पा०) | चरः -बनद्र “Tana” ert पठयमानम्‌ “sae च" qaata “a चिकेत भ्रभिजा- नाति [faanra, छान्दसो लिट्‌ (2,8,00T¢) । नेति सम्प्रत्यय] “a” सम्प्रति प्रस्तोत्रादिभि गीयमानं ` “गायत्रम्‌” गातव्यं साम(*) [यदा गायत्रा ख्यम्‌(५)] अचिकतित्येव | wa: कारणात्‌ वयमपि तमिन्द्रं Waray: ॥ ““नागोः-“अगोः"-दति, “रयिः"-“अरिः"-दइति च पाठो॥ ३» १११ et ~ न (t)—awarfe-araa ard नाम-करकः" दति ने०२.५। मोरिति निषष्टा- ` वपि ata नामसु दश्यते, ve! (२)-“अमोः'-्ति asa, कट वेदोयस्ततोऽज न om, ce पुननागोरिति प्रतो- कम्‌ इतं युव्यते । ( ३२)--“ना मः" कुर्म WAH शब्द ; गुः खगयक्कभाषो 5 FH गुः = खम्‌: = यक्कभावी, न आनुः--म SHAT = नामुः। AT मामोः खन्धक्र-भाषिरू दूत्यथेः-द्ति fate | (3) —“area’ मायतेः ल.ति कमलः" -द्ति ने° १,८ | ४}- तश्च मानं चतुष्‌, मान-गप्न्यषु नोपलभ्यते, परमधष्ययनारा गुङ-मुखादठु- श < द रर र र्दद aaa | तदिदम्‌ oe ial, धोपाशो-२ | धिथोयोगः 9 | धो २९५२२५२ | BHI GTR | दायो । Bey ncn War waza तु ख तराबिंकस्य av त. AT SMA EM प्रथमेति पठयते ॥ ४६८ सामवेदसंहिता | [३्र०१,४,४ अथ चतुथ । विश्वामित्र ऋषिः | १९९६२ ३१२३ १५२ 4 ~ ८ दृनरउकथमिमन्दिष्टठोवाजानाच्चवाजपतिः। ९ र 2 र ३ चरिर्बान्सुतानारसखा ॥ » ॥ ९९२ ५ १९ ३ -7,4,18 1 इन्द्र उक्थादू। भिमन्दाइष्ो२। asa ५ र २ १ , १ ५ श्र ऽर ! च्वा। वाजपरतिः। UTR RAR ABFA । तानारपस। weer | दोद्‌। डा॥१८॥ ९१२ वाजानाम्‌"(९) श्रत्रानां मध्ये “वाजपतिः” उत्छषष्टाव्र-पतिः “हरिवान्‌” इरि नामकाण्ववान्‌ “इन्द्रः “उक्थेभिः” होढः Wa: (उक्ध-नामके at शस्त्रः) “मन्दि ठः” अतिशयेन ठकः सन्‌ ““सुलानाम्‌" अभिषृतानां Marat सखा" सखिवत्‌ प्रौति-करः सोमैः प्रौयत इत्यथेः(९) ॥ ४ ॥ १९१९ # (वामदेवस्याषम्‌ इति वि ०. । ¢ I वाहदुक्धम्‌ | (.)—‘arafa araqers:’- गकं . (2) —faracwarcfeqes gern चरयति--“ख यथा तर्षा भाच याः सोकऽप ~ ~ a = e ? रासे fe a wate, wear रोषोरित्यथः-दइ्ति। (i— aera —tfa fa | र्प०२,१२,६| छन्द ग्रा्चिंकः | BO? RT R ३ ४ रर र ४ भो रदोशद्। टीघयसुनम । वाता२४२। Msaryar BUA Qe] ई२३४५॥ Re I RR aT ety ॥ TL कदारध्चौदोवा। वसो। `स्तो वादम । दर्यता | /, 24 ५ ९ 8 Rr ४्र ५ र ९. ९ आ । अवा४। अद्ोवा। सशार। रुधादूर२४ ध ठर २ ar et ५ र २ वाः। टोरारेऽ्योदोवा। सुतारदम । वाता२४३ । ₹ ४ पोरया५या६५६ ॥ re ॥ ११४ “ह्यते” कामयमानाय(९) कामयमानं at [क्रिया-ग्रहरं कर्त aL HAT waaay) “कदा कस्मिन्‌ काले `श्रवारुघत्‌* अवरोक्यति, अवरुध्य च कदा “वाः” वारयिष्छति, ATEN: कालः कदास्माक सन्धविथतीत्याणास्तं, त्र दृष्टान्तः — wre wafafa “srar’(®) कुल्या [लघो पमभेलत्‌] यथा करस्था तत उदकान्यवरुणदि wang च वारयति ava | जिमुदिगश्यावरोध दति तज्राह- “दौर” मवन-चय-रूपेणायतं सुतम्‌” भ्रभिषतं सीमं प्रति किमर्धमिति तदाड--- वाता - = ना इमे इ कौनते । (२)--श्यति'-दति कान्ति-कतु पाठात्‌ fro २,६ | (र) पा श्ए waar इति वा WIE A दृति वा"ष्त्यादि मै० ५,१२। os ४७२ सामवेदसहिता | [प्र १,४,७ थ सभ्रमो। मेधातिथि ऋषिः e १२ ट १२३१६ २ ६१ BRUT RC , ब्राह्मणादिन््रराधसःपिबासोममतृररनु | ३२ ३ श्र श्र TATU ATA ॥ ७ ॥ १९५ At र द १९ द ब, १ t ~ 1.2 1 ब्राह्मणादो। द्रराधसाः। पिवासोमा रम । छत्‌ १ RT 4 1 एरन्‌। तवेदाप्सारइ। ख्यारदमा३। सारश्भ्ती- | 6 ६दाद्‌ ॥ २२॥ १९५ प्याय” [वातिनाप्यते अरघस्ता्निपात्यत इति] वाताप्य सुदकं तख प्रदानायेत्यथंः ॥ ६ ॥ YW ese! “ब्राह्मणात्‌ शंतिसम्ब धात्‌ “राधसः” धनः भूतात्‌ पात्रात्‌ ^ “सोमं “Fra”? । किं कत्वा १ “कत्‌ रनु") « “तवेद्धि तख्य-दति ऋषेदोयः पाठः | ११५ ऋभ्व दस्य १,१,२८,५ | 1 अरैसद्मनम | (९) —“Ad rats समान-पट्‌ (८)२,९ नकारस्य ख्व साप्रमिक-क्डागम च ( १.८) रूपम्‌ | २१०२.१२.८] छन्दग्राचिंकः। 11 अथषहटभो | मेधातिषि ऋषिः | ९२ ३ VR वयं घातेञ्रपिस्मसिभस्तोनारदन्द्रगिवेणः | त्वन्नोजिन्बसोमपाः ॥ ८ ॥ १९६ ५४५द्‌ द्‌ ४ ५ ४ रर र्र्‌ 1 वयंचानेअपिखखार्‌। सतारदन्द्रगिर्वणाः। ववा प्र + क डं ~ अर्य WAC! TAM TART! AAI मा श्च ध्र x २ ९९१९१९१९ a रपारदशचौदोवा | ए९। उपार२४५॥ २२११९ ` देवाननुङत्य ऋलतवोऽपि(९) पिबग्तित्यधः । यस्मात्‌ “तव ve 3 सख्यम्‌ भ्रस्त॒तम्‌' ऋतुना मविच्छिन्रं तख्ाहतुभिः पानैः qarq(®) OW १११५ रे “fate.” गौभि्वेननौय ! “we! “ते” तवापि “वव चः ——— +“पिकाजि"-दइति wa टोयः पाठः | ~ ११६ WA TA ६,२०२.२ | 1 अंसग्रनम्‌ । (Rear "नेद्‌ लप्ड' यष्-बद्य-शचकम्‌ चल तस्‌ क अमाव न्यः सवेदा यदवः wea पिबेत्यथेः-रति fae | ६०्क, ——__— ४७४ सामषेदसं हिता | [रप्र०१,४,९ खथ नवमो | विष्वाभिन्ोगाथिनोभोपाद sear वा ऋषिः | १९ RVBlT VW ९? २? 8 १२ णनद्रपुक्तकासुचिन्नम्यम्तनूषुषेद्धिनः। ६२ ३९ २ । सचाजिदुगपोरस्यम्‌ ॥ < ॥ ९१७ Xt ब्‌ < १ र ५ २ ,1,44 1 एद्रए्रसकासुचोईदे। SFMT | तनृषुरधादृूहाः 7 १ र 4 ९ श्नार। साचाजिदु। अपौररेरएसियाउ। वा३। ९ ४ अरण्या ॥ २४ WLS वयं खल्‌ “स्तोतारः” “स्मसि” खः भवामः। ह “सोमपाः” ०29 66 ०११ wae पातरिग्द्र! “लं” “मः” अस्मान्‌ “fora” प्रौश्यसि ॥ ८ ॥ ९९१६ ६६ 99 हे “इन्द्र”! “््ु"(९) ware “arg faq” कारूपि © Comp 9 9? = ¢6 99 es ae 6 ८ ५.२ ८८ सहि 9११ नः" rere “तनूषु” अङ्ग “म्‌ श(*) बलम्‌ “शा Wig” “~ ¢ $ # 'वामदेवस्याघम्‌"-इति fae | I अरभोपादस्य ओदलस्य ara! (९)--श्पुखौ सन्पके -पत्यस्येदं रूपम्‌, Swe यद्धं याग-कियायां TATA देवः ससा पुक्‌, ATS TY साग-श्रियाखित्यथेः-दनि fae | २प०२,१२,१०] न्दभ्राशिकः। me अथ TAT | खुतकक्त ऋषिः । PR १२ २३९३१ WW ३२ एवाद्यसिवोरयुरोवाश्रउतस्थिरः। | 32, PRRTR EC र एवानेराध्यम्मनः ॥ १० ॥ ११८ ॥ इति चतु्थ-द्शति ॥ चैर द र ४ श्र १ र 1 खारोदश्रसिवोरयः। शवाशूश्या रः। उतारकर 7 समन्तात्‌ स्थापय । हे “उग्र” उद्ुल-बल ! इन्द्र! “सवा- लित्‌"(२) हादशाहादिभिः ga: जौयमानो वभीक्रियमाणः सन्‌ “Tieng (“aa हितं. फलम्‌ “or धेहि" प्रयच्छत्यथ; ves ९१७ ९१८ उन्तरार्थिंक्षस्य २,१,१८,१ = BATS ६,९२०.२ = अगा मस्य 2,2 | I श्रामदौयवम्‌ । (2)\—‘avaaa चनम-इति fac: मङ्शमिति लिचण्टो बल-नामसतु (२,९) चन- नामसु (२,१०) उभयव वब दशत । (२)- खडा wa wt org रूत्यथेः"-दति fare | (४) -“वोखल्‌ वरम्‌ इति वि० ‘Ttenfa-) ag-eaar | उषस्या na’) इत्येषा ब्रह्म बट्‌,”) सूये -संस्तवः | दूत्येकादश(*९) ताभ्योऽन्धा te कोनसप्ततिः ॥ ()— इन्दर ग्रोचपादियम्‌'-इत्यादि थोराजेति-पषम-खष्ड-मता भवस । (९)-- अवोभिः चोयस्‌ इत्यादि रतखलोति बट -खष्ड-गता पञ्चमो । (कृषः कोवाः-दइत्यादि प्रत्य्द गत्यष्टम-खष्ड गता तृतोया । “दमाखवान्दिविद्धये रत्यादि aaa we दितीषा | खासादकवयाशणं fea देवता sar कथिता वेदविद्धिरि त्यथः | (9) --“बद्‌ाकदाचमोडव-दूत्यादि इतखतौति बह -खष्ड-मना बटौ | (c)—warntee वचः- रत्यादि इमद्न्द्राये ति सप्नम-कष्ड-गता स्मौ | (९) -प्रत्यश्चद च्च Cafe खटम-खष्छोषाद्या। (po) —‘ngasitecacs-tatfe “गकिटमिम्यादि-दितोय-कष्डोव-ततोवा ¦ वख मदां सि cane "योरालेति-पश्चम-खष्ड-गत चतुखो ; त्र्य व्यथं मनः aft: त्ययं च मनः एुये-सञ्ञवः सथर संख.तिः सूये-देवताक Tae: | | (११९)--'नडिगोः-इत्छादि कथिता waren यथा-कयथित.दवताकाः, ane रकाद. म्बः WA अन्याः रकोगसप्रतिः Ca केवलेन्ध-देवताकाः इति इसदध्याये खरतानामभितिसङ्द्याकानारवां देवत-षड = ॥ | ] erate ©. RT ३,१,१ कः | oe १ र ३ xt रर दै १ २ ९ २ दशानमस्यजगतःखडहं शमीशानमिन्द्र तस्यः ॥ १ ॥ १ । Rt ७ ४. ९ ९ 1 अभित्वाशू। रनोनुमा रः | भोईनृरेमाः। आदु- ;;, । श्र १ 5 १ ₹२ २ ` ९ ङ ९ MATS । वधादनवारः। ओडनारेवाः। WITT ATT १ २ १२ 4 १९ रर ‘4 जगतः। सुवादु श्म्‌। आदुरेशाम। अदशानमि । १ च WT RAG | भाररे। BRI TRV! WRATH र १९ ९ ९१११ सुषःसथुषार२४५;॥ २९ ॥ धर 2 र शर ५४ ‹ IL अभित्वारशुरनोनुमाः। आदुग्धादव । धाना ए, 1, 2“: र ट CR १ रउवाः। भ्ादूशनमस्याजग। ताः। सुवर्‌ २२५- । र्‌ स्तरा्चिकस्य १११५१ १.१ = ऋग्ब दस्य ५३२,२१,१- WTC TS २,२१- २८ ४,२,२-१५- ५१० = ऊडगा- नस्य १२,१८-२२,१-१२ == उद्यगानस्य १,१-३,५--५, १५॥ | LI] भरदाजस्याकों हौ ¢ ४८० सामवेदसंहिता | [ २प्र० १,५,१ ५ रर UC र R र्‌ शाम्‌। शशानाररमो। द्रातस्छुषः। इडाररभा४२ | २२४४५द्‌। डा ॥ २७॥ ! ~ mz (१) Cpa ” “grey” “sara.” जक्मस्य(२) “शशा १9 & ० ¢6 ,११ चे © : ~ नम्‌” teat “ree.” खावरस्य चेशानम्‌ [इगानपदस्वा हत्तिरादराघौ(९)] “खद गं" सर्वश *) “त्वा त्वां “agar ~ म “~ en ca waa” यथा अदुग्ध( धेनवः aC qa वत्तन्त- तत्‌ सोम-पूशं-चमसत्वेन वत्तमाना वयम्‌) “aft नोनुमः ेशमभिष्टमः॥१।१ [क Ee (१) शुर ! विक्रान !-दति Fate | (x) —farcwerce “खस जनतः" र्यं शख विरेष-याष्छाग कुवन्‌ "तच्छेषः Wace इति यख्य ANTICS TENN APTN GIG: त्या | (९--विवरक-गये रकसेष्ान-पद स अस्त्यनेन सम्बन्धः WITS तु TAIT अरमित्यथः | (४)- खः चादित्यः तमिव यः पश्यति सः खद्‌ क| खादित्समिव ote naa ब्टारमित्यथैः इति fre । “खरादित्यो भवति ; चु खरः, ULE: खतो रसां re at are च्योति्षां ख, तो भासेति er’ — इति ने ०२.१४ | fare} fea wife. त्यख ख साधारणरनामसु ‘a:’-tfa प्रथमं Tea | (५)--“अचिर.प्रसृता मावः VEE नो चन्त ; ताः बथा WTA Tee @wURe मनसा अद्कारादि्भिरभिनन्दनि तदत्‌ छ मरत्यथेः'-इति वि° | २प०२.१,२ | छन्द प्राशिंकः | 8८ अथ डदितोया | भरदहाज ऋषि * | YT रद्‌ श्र श्र 2 १ श त्वामिद्धिदवामदसात्मै+वाजस्यकारवः। | १२ २१२९६२९ रेख ९ १२ त्वाव चेधिन्द्रसत्यतिन्नररूवाङ्ाष्टाख्व॑तः ॥ २ ॥ २ qt Vet श र्द ₹ ` I लामिद्धो। खारमदे। Bri ओ्रौरशावाषाउ-ष्ा : 7४ % श्र द द्‌ १९२ 4 वा३। BVI | सातोवाज। RAT RTS: | आ । दर र र श्र ओरदोवादाउवारे। ऊरे्पा। त्वाड़वादषुद्र। द्रसा = Tt र रेत्यतिम्‌। atl ओर्दोवादाउवारे। ऊर्पा | १९ द at a र॒र रए नरर्ांकाष्ठा | Sansa: | आ । ओीरदोवादाउवार | श्‌ ५ ९ ऊहेरेदृश्पा ॥ २८॥ % “संयोराषम्‌~इति वि० । ¶ (साता-इ्ति ऋम्बदोयः पाठः। र उत्तरािंकस्य२,१,१२,१ = ऋमेदस्य९,०,२०,१ = आर - , ९१क, BTR | सामवेदसंहहता। [३प्र०१,५,२ ब॒ र र्‌ ४ ५ 71,29 7 त्वामिदिदवामद्े। सातीवाजोवा। स्याकाश्रा , र Te त्वाव जाट्‌ षुट्‌न्रसत्‌। पातिन्नाारः। वत्वा श्‌ |. श्‌ ° RAB । सुञर्वाररतारे४दः। शओओ२२४५द्‌ | डा WEN? “कारवः स्तोतारो वयं “arse” sere “सातो सम्‌ भजने निमित्तभूते afa(’) “ce” ! “arfafe” त्वाभेव हवामहे” सतिभि शरयामहे । & इन्द्र ! “सत्पतिं सतां पाल- यितार ओष्ठः at “नरो नेतारोऽन्येऽपि मनुष्याः “aay आवरकेषु way सक्र) “हवन्ते” आद्यन्ति भजनाधम्‌ । श्रपि ख “श्रवंतः'" अश्वस्य (२) सम्बन्धि नोषु “काष्ठासु” TAT: WT तिष्ठति arg काष्ठासु संग्रामेषु (*) युख-कामा ख त्वा मेवाद्यन्ति अतो वयं त्ाभेवाहयाम CAA WRN Wa प्र०२७-हि०२र्‌ =-ऊरे हा०१२-१७--ऊद्चे प्०५- द ° ६-ठ०्डि०१-प०१६९--१७ 1 इन्द्रस्य, भारदाजेद्े। (१९)- “साति लाभः, तस्मादियं निभिक-सप्नमो-दत्यादि fare | (२)-- यख च भावेन भावरच्कस'-दइति चव सप्तमो। THAT BUA Gtafmarce मध्य स्तव्यम्‌ । तथा TAT इनयेष इत्यथः | (२;--“खव'-इति frre} खश्चमामसु TAT (१,१४) | "वं तः च अतावित्यख जननर्वत्यादि बि^। (४)--“काहाद्लब्दयन tfeawy ्ापठच्यन्त, तस्मादियं निभित्न-सप्नमी, 8 च मिभिन-भूतादु। तदथं" तामाङ यकोत्यथेः । अथव" -एव्याडि fae | २प०२,१,२] इन्दग्मा्चिंकः | ४८३ अथ हतोया | वालखिव्या ऋषयः # | VW MTVU २२१२१ १? ३१२ VR । अभिप्रवःसुराधसमिन्द्रमच॑यथाविदे। : १२३९२ १९२ श १९२२ २२ ३१ २ योजरिढभ्यो मघवापुङ्‌क्सुःस्खेणेवशि क्ति ॥ २ ॥ 8 १द्‌ र x R al y I अभिप्रवाः। सुराधारदसाम। द्रम याथा-7.।,36 शद्‌ ट १विदा रः द्‌ | योजार४रित्‌ | भ्योमघवापर्१बाङ्र ly yee, AT Tt १ TRL 2 TUS | खारद्ण्ण र२४भी CAT । वशिसतीर४५॥२०॥ > . क: 3 Rr ४ TI अभाट्प्रवारेः। सुराधाररध्साम्‌। इद्रा-ण,/, ~ # "वामदेवस्याषम'-इ्ति वि | दे SMUT HA २,१,१२,१ = कम्ब दस्य ६,४,१४,१ ~ अष-गानेऽतर चत्वारि सामानि ; दिण०्१-स०्हा०११-१५ अद्य गाने wee दितौय।इ.ज चत्वरि सामानि 9-१० ११-१२दइति। III eraa 1 ६८४ सामवेदसंहिता | [रप्र०१,५,२ ५द् द्‌ ४ मर्चार३। यारथारश्मौशोवा। बोरथ्दे। योजरि VI UC ९२ दर्‌ १ रे R उभ्योमघवारपुदूवसुः। TAT । खेएेवा देशाय) क्षार ४२ दर र्‌ श्‌ १९ ६९१९१ तारहेश्मी्ोवा। सुभूरेतयेरर४५ ॥ २१ ॥ ४ ५४ द्‌ 2 र RT BT ४ R (.2% ILL अभिप्रवःसुरा। waredrera! आद्द्मशवं | ४ श्ट २९१९ ९ R यथाविदार३४द्‌। Meet) योजरिटभ्यः। माघारर A श R ४ १९१९ द x 8 १ र a वा। पुरुर। वारेष्सूः। सदसत णादषादेशा | Sa र द्‌ ३। क्वारेतारेश्ीदोवा । वारदधसू ॥ २९॥ ३ “पुरूवसुः” पश्डादि-धनोपेतः यज्रादि-वाषुस्वाहद्-निवासको वा “मघवान्‌” “यः” इन्द्रः “जरिदढभ्यः"' स्तोतुभ्चः(९) Tea AN 99 qeaqua’ awea-aeenaa धनेनेव(९) “शिचति"(र) {भभ | । । स्यतम्‌ | (९)-जरितेति लो तुगामसु हितीयं परम्‌ नि ०२११९ | (२)-^वरलेखेव प्रकाररवेति वाक्वयेषः, बङभिः प्रकारेरित्यथः' -दृूति fae! (३)--भिचतीति दान-कलमु WTA पदम्‌ fog, ze |: 270 8, 2,8] छन्दथ्रा्चिकः | | ४८१ अथ Set | नोधा ce स्तोति। १२ ६३१९३२९९ TR RUT श्र तं SMITE वसोर्मन्दानमन्धसः। | | 4-6 R श श श्ट ₹ २९१२ र अभिवल्संनखसरेषुधेनवदृन्द्र गौभिनेवामद्े ॥ ४ ॥ ४ ४४ 8 % रर UR ट 1 तंवः। एदास्नाम्‌। ऋतीषदम। दारद। आ 7,/.32. पष्वादि-वहु-धनमस्मभ्य प्रयच्छतोत्यधः । स इन्द्रः “यधा fae” यथा श्रस्माभिविन्नायते तथा हे ऋविजः ! “वो” यूय (५) “सुरा धसं" शोभन-घनोपेतम्‌ “xm” परमे ष्यं युक्ञं॒टेवम्‌(*) “रभि” अआमिमुख्येन “ara” प्रकर्चे गार्चत(?॥ २॥ २ ४ SUCH १,१,१२,१ = ऋभ्व दस्य ६,६.११,१ = HET नव सामानिप्र०्९-षणन्डिण्१४-त०५-ट्- चतु १०- सप ° ४-८--१७-ष्रष्टा ०१४ = ANIA चतुर्ध- दितौये नवममित्येकमस्याम्‌ | I प्रजापतेः, नाविकम्‌ | (४)-- वः त्वामिन्द्रमिति वि०-समतौऽथेः | (५)--“हमल्तजाः परमेश्व रत्व-नि मिनतन्द्र-गरग्द-वाश्थाः-ष्ति वरः | ()—sre-arw retteren वि०-सम्मतः। ४८६ सामबेदसंदिता | [३प्र०१,५,४ ; १९९ १ र श र्‌ र र्‌ . अरा | इदा । वासोर्मन्दानमन्धसादः। ETRE भा RT TU Se SHAT | इडा । अभिवल्सन्रखसरषुभेनवा रः | दा रद्‌ । ९ र र्‌ १९ LR ९ र ९ STH | TAT) TRA! दारद। BTW १२ श्र २ ड द द्‌ त ददा! MAT! | नारर४अरौदोवा । ATT SLY he zi vs र 8 चै ९ ब र द 71, 3% IL तंवोरदारेस्ाख्टतौषडोवा । बासोमन्दा । न- भ 2 Bat ९९ मान्धाश्सा रः। आभिवत्ता२१२२४म्‌। नखसरे। षुधा- १ र इनाश्वारः। इन्द्राङ्गाशदभारिः। नवा३। मार२४५। 2 १९९६९९६९ दा २२४५द्‌ ॥ २४॥ 2 ut B Bt RR ३ ¥ |. , ई IIL तंवोदस्मष्ठती । षद्दाश्रारद्धवा | वासोमन्दा- नमन्धासा रः। भाभिवल्सन्रखसरेषुधेशनावा Vi | भोदवा | © Il अभीवर्सस्य इन्द्रस्य वा, श्रभोवत्तम्‌ Ill silane, भागम्‌ । २प०३१,४] कन्दश्रािकः | ४८७ ५ 2 AC R १९९१ इन्द्र ङ्गा रर०द्र्भीः | नवामा२२४५ दा६५६ई । भगारेयारर By ॥ २५॥ | 9 R ४५द्‌ RR १ र्‌ सोरम IV तंबोदसूष्टती। षष्दाहम्‌। वार२४। - | 1d be ५ ५ ९ र्‌ न्दानम | धासाः। अभिवल्सन्नरखसरषरधादर | ATRIA: इद्र क्गी्भादनीरेवा | शदम्‌। इदम्‌ । RAH! नवा- R |, ४ ४ नवोरदृवा। ATURE RTT ॥ २९॥ veut V ताररम्‌। वोादस्नष्ठती। sre) | aara-V7,/,37 २ 2 ₹ R । र्‌ १ २ १२ न्दा। नाइेमान्धारसाः। भाररभी । वाद्सन्न। सखस । १ cs « र १ गामिव । UE] षृधनाररध्वाः। आरडदन्राम । नवो च श ४ रेरश्वा । -ATRRVT ॥ *॥ oi ४ IV श्रभोवक्षः। ` ४ नोधसम्‌ । ol दूति Ta गेय गने षषश्या्ं प्रपाठकः | ha सामवषेदसद्िता ॥ [प्र १,५,४ हे ऋत्विग्यजमानाः ! “ea” दशं नोयम्‌(९) ““ऋतीषहम्‌" Waal वाधकाः Waa: तषा मभिभवितार (९) । पुनः कौदृशं ! “वसोः” वासयितुदुः खस्य विवासयितुः (यहा, वसेः ort प्रति वसतः(२), ताष्टथस्य “अन्धसः” सोम-ल क्च णस्याव्रस्य(*) पानेन “मन्दान” मोद्मानं “वः” यष्टव्यत्ेन युखन्सम्बन्धिन तं तादे afar गोभिः स्तति-लक्षणामि afin: “रमि नवाम” (नु स्तवने, नु शब्दे) अभिष्टमः । कुत्र १ “स्वसरेषु” ॥ [रर याखः (५,४)--“सखसराण्यषहानि wafer खयं सारोख्यपि वा स्वरादि. त्यो भवति स एनानि सारयतोति सय-नेत॒केषु feaey,") वय मभिष्टुमः भ्रभितः शब्दथामः] त्र दष्टान्तः- "वत्ष a” यधा धेनवो ATTRA गावः खसरेषु (सृष्ट, श्रस्यन्ते प्रे धन्ते गावो- safa waufa गीोष्ठानि वेषु) aa मभिलश्य wate तदहत्‌॥ ४ ॥ ४ (१)- तु TE उपशये -दत्यस्येदं रूपम्‌ ; उपदयितार जलाम्‌ -दति fae । (२ -- “ऋतयः सेनाः, मकल्वात्‌'-द्ति वि०। (2) वि०-मते कचि rat मम्दामः-इति रोफ-शून्यः पाढः। Ware त्वे "वसो ! ्रष्सठधनवच्धिन्यथः। ‘a: त्वामिति are: तदभिमतः। (४)-“अन्धः एतान्च-नाम, Warne मवति,-इत्यादि Foyt | (४)- शखसरोषु यागग्टदषुः-द्ति fae) खसराशौति उटह-नाभमु द्मम्‌ नि०३,४। ATOR, 2,4] wSeate a: | ` ८६ अथ Tua! कलिः प्रगाक्षिः*# | १९३ १९ २ २९६९ ९१२ तरोमिर्वाबिददसुमिन्द्रपसबाधतये | | शश्र शेर १२ २९२१७२९ ३ १२ बृद्धद्गायन्तःसुतसोममध्यरड्वेभरनक्नकारिफम ॥ ५॥५ + § ४ | १९ र र 1 Wa) तरो । भादवाविद्‌३१उबा२३। ARABS) «Lj | (st ष्ट र र १ > XR र्‌ इनदारदरसबाधतयरे। TUT! YRTSYS! वा २। एर द्‌ श्रद्‌ श्‌ RUT x गायतःचुतसोमे WAC | ङवभाररराम्‌ | नाकारिशम । दडारदेभा२४२। WAT! डा ॥ १॥ ४५ श स ९ , IT तारो। भादूवाविद्‌ार१वा२३। वार३४सुम्‌। ए 4., % LSS § WMT LK १ र CRIT AAA | ब्रषाङ्गाश्या २। ताःखतसोर | # ‘arama -sfa बि० । ५ SUTRA १,१,१४,१ = WT दस्य ६,४,४७(२०)१ ""'उ्ेऽस्यामषि इ सामनी प्र०ऽ--द्‌०१५। 1 लोशेदे। ९२्क, ४९० सामषेदसं{इता | [३१्र०१,५,५ ब॒ र ररर र ९ इ Rk x मे्ध्वराद्‌ । वेभार्रराम । नाकारिणम । Tete र्‌ “ .¢ भा२४२। ओर२४५द। डा ॥ २ ॥ ४ ५ | र्‌ 2% गा तरोभिवाविददासुम। cara! इद्रप्स < १२ बाधादेऊताश्याश्ड | THT बद्रायन्तःसुतसोमाः १ ९ ब. ब माध्ना्रारद। BAK छवेभरन्नकारिणम.। WT ९ ‹ रदभा२४२। ओर३४५द । STH २॥ ४ब्‌ ब्‌ - , ५ र्‌ ट :,4# IV तरोभिर्वोविदा्दासुम । teva! ध R ४ २१ श्र र उ रतारेदेध्याद्‌ | TTA TETAS! AH गायन्त १ रेर द श्र R xt ९ र २ सुतसोमेञ्ध्वर। वे दोदभारर्राम । नाकारिणम्‌। श ५९ श दइडाररभा२। ओर ३४५ । डा ॥ ४॥ a ee TIT धानाकम्‌। IV धानाकं च्क्ञककालेय वा। 2 प०२,१, 4 | कन्दभ्राचिकः । =£ | श ae set र V तरोरदेभिवा। विदाभदसम्‌। दध्सबारधाऊ- FT, 2, 5 R र $ र ५ श्तायाइद । ओरध्वा। भोरर४वा। बद्गायन्तःतुत- ऽर ९ ७ प ५ रे | श + x सोरमाअध्वारा३दई्‌ | WV | WieVsay | डव दइभराम्‌। २ दे ५ |. ४ नाकारार२९दणाम । WRAVAT | अार२४५२द्‌ | डा ॥५॥ 4 र ऽर ९ VI तरोभिवार। विदद्यार२४सुम्‌। TRVAFIZUTVT, 2, © क्‌ ^) HATA eT । WANA | WAIT । बृत्रायन्तः st % 9 GAAATHEAT UT ez | ओररोरवा। अीरदोरवा। |. ९ : डवाद्रभार्रारम | ओीरेदोरवा। ओरदोरेवा। नाका र x रिणम्‌। इडाररभा२४२। ओरद९५द्‌ । डा ॥ ६ ॥ 9 र र ध्र ५ 8 ५ २ रश २ ९ RAT र शा तरोभारदबाविददतुम्‌। इन्द्रारसवा। waa-V7,2. | V,VLVII कालेयानि Ria ८) +» ~ „^< Aust Nes eee Ae १. "१०...८ <>} ~; baad, ८, ~‡+ (1 ~ ४९२ araceafear | [शप्र०१,५,५ g श श द र | $ Bat = श याररद । ब्रदद्गायार। ताररः। सुतसोमे । घ्वा- ९ x ९.२ ९ ¥ 8 RUT | ङवाद्रभरो । वा्भीरध्वा | नकाप्रिणाम । 8 Sur! We ny ङ ऋत्विजः ! “वः” यूयं “तरोभिः'” वेगवद्धिरण्ेरुपेतं वेगे- रेव a) “विददसु ” वेदय्दसु धन-वेदकम्‌ “sm” “सवाध” बाधा-सहिताः(र) “aay” रथाय “हत्‌” सामे तव्चसश्चकं “गायन्तः सन्तः परिचरतेति fe: । कुचेत्य ते ? “सुतसोमे श्रभिषुत-सोमक्षे “Mat” ay सोम-यागे। we च ace “ea” areata । कमिव १ “भरं a” watt कुटुम्ब-पोषकं “कारिणं” ख-हित-करण-गीलं यथा, ख-हित-करणशायाद्रयन्ति षश्रादयः, तदत्‌) तथाभृतमिनद्र इवे इति ॥ ५११ (९)-'तरोभिः खआवोयेवं शेति वि० | तरति weary पञ्चमम्‌ | (२)--'खबाधः acter: ऋलिजः-एति fae) सवाभ इति कटविद््‌-गामतु सामं पदम्‌ नि०१,१८। | (द)--वि०-मये (भरेकारिवमिति पाठः। किच्च भरद्त्यख सङ्कामे इति, कारिकमित्यद्छ oyra-aifed, प्रतियोद्ारमित्यथेः। ऊवे-एति उतषम-पुडषेकवदमष प्रथम-पुरुषवबङवचनस्य्ा्यै | तथायोह्ः- "यथा सङ्गमे ster प्रतिहारं मता यन्न खादयति, ARTE यकीत्यथेः-दति । भरेति free} सङ्गाम-मामणु ॥ ॥ पद्चमनम्‌ TREX, १७ | २प० २,१,६] wefan: | ४९३ अथ बटो | वसिष्ठ ऋषिः | ३९ 8 १ रे रहिषासतिवाजपुर 2 र तरणिरिच्विषासतिवाजंपुरन्ध्यायुजा | “ 4४. ३९१२ १२ BR RM eT ३१९० AACR RRA नमेगिरानेमिन्तष्टेवसुदूवम्‌* ॥९॥ € 6 8 VTL VL I acfada.| सिषारसाती। वाजांपुराम । धि-7.1..४ र १९ +९ ४ ५ २१२२१ रर्‌ ९ ¬+ (4 यायुजा। AAW । FERIA! नमगा- ऊ. ९ ४ ५ र्ट ६\ ११११ + 2,६.८८ 7 दरा। नादमोरन्ताष्ट | वासुद्रुवारदश्धम ॥८॥ + Ted ३ ५ R १ २ IL तरादाउ। पिरितौरषासति। ware RL वा, ५, १ द q ब जम्पुरम । भियायुजी । दोवारेदाद्‌ । आवद पुरुड- % “सुद्धम्‌ दति क कपाटः | € उस्षरार्चिंकस्य २,२,१२,१ = ऋम्बे दस्य ५,३,२०१५= ऊहे feata उनविशतितममेकमिदह गानम्‌ | 1 tfax = ४९४ सामवेदसंहिता | [रप्र १,५,६ x द र ङ्‌ द्‌ तम । नमादगादइरी। दोवार्दाद। नेमिन्तशेवाइ र इ र सि 8 सा। ओरेदोवादा३४अौदोवा | उप्‌ । TREAT Het ४2 ४ ३ But "र 8 क॒ ४ ४४ ct 8 1119 Il तरणिरिल्सिषा। सारतो । वाज्य रन्ध्यायुजा । शद्‌ द्‌ < र्‌ र ट = वाजम्बुरन्ध्यायुजा । वभा रटे न्दार२४म । पुरूडतन्नम | र र र्‌ ९ | र १९ ट र WAT | AMIENS । वसुद्ुबम्‌। इडारदभा- ३४३। ओर३४५द्‌ । STH १०॥ ४२ ४ ३५ UT ह र 1४तरणिरिल्सिषा । तोर । areas! जम्य रन्धिया | ४ ४ श्र x x bs र युजा । TAY रन्ध्यायुजावः म्प रुतन्नमा रद गादरा २। ए ह श a Rk x 8 हा रऊऊवाद्‌। नेमिन्तष्ट वसोवा््ोरहेध्वा | TuarE ४ RTE ॥ १९॥ ९ “तरणिरि १८९) युादौ कमणि त्वरित एव पुमान्‌ “पुर- ~~~ IIL, IV were et (१)-तरशिरिति चिप्र-नामसु प्र्षविंश्तितमम्‌ नि०२,१५। ६ cared: | fae- सतत्‌ इत्‌ पादपूरणे । RT 2,29] छन्दश्राचि कः। ४९५ चथ सप्तमी | मेधातिधि ऋषिः। १२ ८१२३ २३ ९ २९ द्‌ र पिबासुतस्यरसिनोमत्खानदन्द्रगोमतः। ८२ १२९२३ k र ३९२ ‘2 आपिर गोधिसधमायेवधेरस्मारमवन्तुतेधियः ॥७॥७ ४४ २ ३ ४ 1 पिबादेसुतस्यरसिनाः। मत्खानदरद्रगोमतारेरदोद्‌ {` ˆ, न्ध्या" महत्या धिया(९) “युजा सषाय-भूतया “वाजम्‌” vat “सिषासति” aaa “gega” बहुभि राइतम्‌ “og” “गिरा” स्त्या हे यजमानाः ! ` वः” गुदम्‌ “श्रा नमे” तम- faq gai तत्र दृष्टान्तः-“नेमिंः चक्रस्य वलयं “aga ओभन-दारु' “ava” यथा वदकिः दारु-नेमि मानमयते तददित्यथंः ॥ ६ ॥ ६ ७ SHURA ६,२,१६,१ = ऋग्वे दस्य ५,७,२५,६ = ्रस्याखुथार ण्यक प्रथमे चोखि सामानि १०--१५-- जहे च पञ्च Wot — ०१५ १६ षोन्डि०१२ ््टाण्डिण्१६॥ 1 ष्ठम्‌ । (१)--"पुरन्धा qagr- १० उत्तराक्िंकस्य ६,१,५,१ = ऋग्वेदस्य ५,७,१ ०,१= HE ष०१५। (२) -प्रथमपुखषेकवचनस्तमपुरुषसकषचनार्ये"-रति fre | (३)--/कामवन्तः ्रहावग्नो भूत्वा पिवन्त, इत्यथे; -इति fae) ------ -- - - ~+ ~ -~ ~~ ~ ---- * ॥ दूत ठतोयसय प्रयमाद्धं; ॥. २प०३,१,१ ०] छन्द्प्राचचि कः | ५०१ a 4 ४ च ९ र 1 माचिटन्यदोडाई | विशादसाता। सखाया रेद्दो ए! 2 ,/7 श र ९ रे श Xl ATM रादषाउवा। Wrarsat) इन्द्र १ २ ९ र मित्‌स्तोतावृषणण Wee! साचाउवा। सताउवा। श्र र R TRAIT WA! चशा। ओदो । वारोरदे्वा । ~ खे “सखायः समानख्यानाः स्तोतारः(\) ! इन्द्र-स्तोत्राद्‌ "अन्यत्‌" स्ताः “at fafesaa” मेवोश्चारयत। “मा रिष- ख्यत” मा fefaarct waa! अन्यदौोय-स्तोतव.चारणेन aa चोणा मा भवत । “सुते अभिषुते सामे “aqua” कामानां ८८ 9? वषिंतारम्‌ ““इन्द्रमित्‌” इन्द्रमेव हे प्रस्तोच्रादयः! “am 9 9 सह awh “ain” WT “उक्था a” Tafa शस्त्रा- fa चेन्द्रःविषयाणि यूयं “मुहुः” पुगः पुनः “शंसत vere यत ॥ १०॥ १० दूति ब्रोसाय शचा -विर-चते माधवोये सामवेदा्थप्रकारे इन्पयोयाव्यानं इदितोयाध्यायस्य प्रथमः Se: ॥ ATAATE RTT ॥ ve ॥१० = ~ Se We See it eg ee ee, ———— -- ee ~~ ~~~ ~ ~~~ A ¢ - 9 1 म 7तिध, दबातिथवः। (१) -`प्रमःथ खदोवान्‌ षटप्िज wre ° ° ° हेमखायः whan: — ५०२ aaa (ear! [ ३प्र०२,२,१ aq दितीय खर्ड-- Sur Weat | wiffia: yazan रषिः | १ WUT FE ₹९ २४१२१६१२ नकिष्ट कर्मणानशद्य्चकारसदावधम्‌ | श २३ २ 8१९२३१९ २९१९२ ट बद र्द दन्द्र AAG (AAA MARITAL S धष्णमोजसा ede र्‌ gust ¥ २ ९ रर ए रर ९ 2,20 I नक्जिष्टा*कमंणानशात्‌। यश्चाकारा। सदावु र RRC ९ ९ RL श्र द ₹ ४ धाररम्‌। सदावुधाम । इन्रान्नया। WT त क्र x र ए ४: श २ ३द्‌ मारर््बसारदेम । तद्धम्वसाम । Tela) wat २ At HATLS | ष्णमोजसार४२। ओर२४५द्‌। डा ॥ २०॥ 3 4B sic ¥ R ४ of Il नकिष्टंकग्मणानशत्‌। sex! यश्चकारेण a ----- nn न नाा ामाः ९९ उन्तरा {च सस्य ४,२,८,१ = ऋग्वद स्य ६,५.८,२ = Ae Woe | a I बखानसम्‌ | I Qeewaa way वा। २प०३,२,१1 छन्ट्श्राचिकः। ५०२ wer ४ श , र सदावृधाम | भदनदरा रन्नायार। शो वेखगृर्तडश्वासा ठेर ४ ५ र्‌ रेम.। अधा रेो१, WRU] दाभ्नोवा*। ष्ण एर २१११९ मोजसा२२४५॥ २१॥ ११ “a” यजमान “कमणा” इननादि-व्यापारेण(९) ““नाकर्म- aq’ नेव(र) व्याप्नोति,२) । यः “oe” “चकार” इन्द्रभेवानु- 9 (८. ॐ 99 A ८८ कुल “aw.” साधनः छतवान्‌ | कौटगमिन्दरम्‌ १ “सदाहधम्‌” “सर्वदा ata “fread” सर्वेः स्तत्यम्‌(*) । “ऋम्बसः” were") “ओजसा” बलेन “age” अन्धे धषितु मकम्‌ | “gay” जत्र शां धषकम्‌ ॥ “धब्णमोज ता'-“धष्वोजसम्‌”-इति चपाठो॥१॥ ११ "षिण eee (१)--"रत्याश्मकमन' इति fare | (२)-- "न wfaxe: पिद्ाचादिः'-द्ति Fao | (९) श्वो ऽप्ययं मनिर्विं-पूगो द्रष्टः अना यीं त-स, foray’ इति feo, *नञ्जत्‌-दति ाति-कमेसु खषटमम पदश्च 3,15 | (४)--“खब्वकरणं वधाय wera’ इति वि° । (५)-ऋभक्ाः-दति मन्नाम दशमं पदम्‌ मिं०३,२। दर ४ * “OTM Ba’ -xfet sears: | ee ५०४ सामवेदसषहिता.। Roane अथ feta Haram मेध्यतिधि cer:(’) परस्याथ wat | ae RB १९२९२ ९१९२ ३ ९२ क) यज्तेचिद्मिथिषःपु राजकवभ्यश्राठदः | १९ Rk १ २३१९२ ९ २१.१९ २ १ १९९९२ सन्धातासस्तिमघवापुषवसुर्निष्कत्ता*व्ितंपुनः ॥२। १२ २ ४४ 8 । ॥ t 124% T यक्रताइदचिदभिश्िषाः। पुरा रेजात्र 2 | aa १९९ १ २ र श x ९ २१ ठदारेः। WATS SIT । सान्धारेतासार्म.। UAT ऽर TUR ९ Rk 8 श ASAT: | दवारा । ATRL Ua eA act द्‌ R दो । ATS | दा९२४। ओदोवा | ऊरश्४पा ॥ २२॥ १ “a? इन्द्रः “Cafafaa.” अभिञ्जिषः अरभि्चेषणात्‌ सन्धान # “TRA
~> -न~ ~= ~~~ — ~~~ oe ~~ ~ ॐ watfafaftfa faco-ate: | —_ ee ee ~~~ ~न eo = ek - ~ ~ ~ ---~ ~ + (₹)- वाणि wagarfa, avexifa वार्ति fae) श्वद्ति संघनःमसु च्छषटाःवशतितस्ञ नि०१.१०। (9)--"अन सः wafisa:’ ofa Fae | (c)-—4u खयः -द{ति मनुष्यनामसु ष्टम wae नि० २, 2 | me ~ = ॥ ~ ~ = ee ॥ # \ दति याम गेध-गान षष्टः प्रपाठकः ॥ ६ ॥ ११६ सामबैदसह्िता | [ शप्र ० २,९१.७ १ ९ ३ ₹ BUR श र ₹ TR RR TERT वनिनोषवामशद्न्द्र धनस्य YTAA ॥०॥१७ ४४ ठैर ४ Ri इन्द्रमिह्‌वता। aac इन्द्रपयतिवध्वार श्‌ र रद्‌ र २९्द्‌ ह्राद । श्राद्धा रम। समीकोवनिनोदवामारददादर । श , ९ ४ आद्न्दरारम। धानस्य्सोरेरध्वा। तारर४ये ॥ १॥१७ ‘Sanaa’ 22: स्तोढभिः तायते विस्तायते इति देवता- तिवश्नः(९) तदबम्‌ ““इन्द्रमित्‌"” ^देेषु"” मध्ये इन्द्र मेव “ear ae’ शआदयामदहे । “sna” यश्च॒ “प्रयतिः” प्रगच्छति उप- ~ |, क ८६ ~99 के “en क्रान्ते सति इन्द्र ददामहे । तथा “समोके” सम्यग्जाते wert च यागे “वनिनः” स्मजमानाः(९) वयम्‌ इन्दरमेवाद्यामहे [यदा । समोकमिति सङ्ग्राम नाम-(नि०२,१७,११) । wate ~ WEVA ॥ ॐ il १७ ९७ उत्तरा्िंकस्य ०,२,८,१ = CATT ५,०,२५,५ == ae एका ०दि०१२- वरयोविन्ढ०५ = जद दि०१५। I यातसुचम्‌ । (९)-देवताता-दति frre} array SHAH पदम्‌ 8,22 | (२) - “वनम उदकं TASTE, तेन तदकः सोमवनम्त.शत्यक्षःदति fae । 70 ३,२,८] SUT e | ५१७ थ ware १ र दमाउत्वापु्वसोगिरोवड MATA | ४०२४ र्‌ दर र ४५ 1 दमाउत्वापुदवसोगिरः। २५। गिराः। apy १्र२ ९ WTR Vg ठुयाममारेरे। पावकवणाः। प्रएचयोवीरेपा । रम । AL चाररश्दरताः। अभिसोमैरना २। sare $ र्‌ श २ ४ | ४ WRAL षता। भौददहावा। दापुर डा। २॥ 9 र x = द 11 इमाउत्वापुरूवसादाड । ftrag’ । TATE, र्द ee ९ श्ट WR) LAMENT! ददारटेश्वा। पावकवणाःप्रु- र्‌ २ र .श्दरर a TEL इद्ादाचाद्‌। इदारेर्वा। विपञि। att RU rt भमित्तामः। ददादारोाद्‌। ददाररश्वा। अन२३। „ र र पारतारद्अौदेवा। ऊररथ्पा ॥ ३॥ ४३द ४ ४रट र ट शे il इमाउत्वापुष्ध। वसारउ। गार३४द । रोः ता ना वाव्राणि चीरि, वासिष्ठानि वां। ५१८ सामवेदसंहिता | [३प्र०२,१,८ ट > ४4 ३ ₹९ 8 शद पावकवणाःप्रचयोनिपञ्चितोऽभिस्तोमेरनृषत ॥ cee टर ¦ 4 ब ष्र्‌ ६ र्द Saat: | ममा। ana wWaarfaafy t ता। A x र्‌ । tt इ र ओङदा। भा्रीरदा। अभिस्ता्मरनारे। वाद्‌ । S र श्‌ ड्‌ ४ ४ eee दाहेवा। GAT) MWA! Burl डा॥४॥ ९८ हे “qeam”’ aguag! “मम मदौयाः “sar” “fre? शस्त-रूपा ara’) “av at “वरन्तु” बर्हयन्तु । तथा “पावकवर्णाः” अग्नि-समान-तेजस्काः अतएव “र चय.” wer “विपश्चितो” विदांसः उद्गातारश्च(र) “ata.” स्तोतव - दिष्यवमानाद्भिः(९) “श्रभ्यन्‌षत” त्वामभिष्टवन्ति (नु eat कुटादिः ॥ ८॥ ९८ . a ~ ee et wee --~---~---~- ^ een a -~ - ^ --~ -te १८ उत्तराचिकस्य ७,३,१८,१ = ऋग्वेदस्य ५,७,२५,२ = ऊह दा०१०-ग्रष्टा०हि०५। (१)-खअप्रगोन मन्त्रा Tae: | (२)-विएश्ित्‌-दति निघण्टौ षोडशं Tees, ९५ । (द, - प्रभोतमन्त्रैः ` "उपास्मै मायता नरः" -दत्येवमादिष we ताण््योक-प्कार- ग। यमाने: HVAT एव चरपेरित्य्थः। बद्िष्यवमानाद्भि रित्यादपदात्‌ “wT Laat (माध्यन्दिनिप्रवमानः'-दृत्यादयो BAA | 703,26] छन्दश्राशिंकः। .. ५१९ थ aaa | २९३१८ र्द 2 2B x उदुल्येमधुमत्तमागिरःस्तीमासईरते। ^ TS रे सचाजितोधनस।अक्िततयोवाजयन्तोरथादव ॥९॥ Ve > र्रर र R ¥ 1 उदुत्येमा। धृमत्तमारर४। | TET TRREAT IV :. RT UT र ४ र R ५ साद्रैरताये। साचाजारेद५दताः। धानासार९४अ । RT रर ५ RR ४ कोतोतयारदः। वाजायारड्छताः। TATE TYRATE- ५६ ॥ ५॥ ४ द 8 १ र द R 11 उदुल्येमाभधुमत्तमाः। fircararrareece र द्‌ श्र २ Tv रद । सचाजिताधना रसा | fra 2:1 बा जयन्तारथा३१बा२३। दैरश्श्वा ॥ ६॥ ३९९११९९ ९8 इर ४५ 111 चष्२३४५। उदुत्ये मधुम। तमोर४दाद्‌ । ग! -\. १९ उत्तराशिकस्य ६,१३६.१ 0 गा वासिषटयनि tf, रात्राणि वा। ५२० सामवेदसदहिटा। [३प्र०२,१,९. a RR R ५ ˆ २ TL दूरा रःसोमार। सश्र । Tessa सचाजि- श्र WT ९९१९९११ 2 ९९१११ टर 2 र्‌ तोरेधनसाश्रकषितोतयार२४५ः। इ ८२२४५ | वाजयन्तोर- र्‌ श्‌ ९ श्‌ RT ररर श थाः। दूवोर४ दाद्‌ । वाजयन्तोरथादू। वा। ओ- ४ च. 8 रडोवा।. ST डा॥७॥ ९८ “a” ते प्रसहाः “मधमन्तमाः'* अतिशयेन मधरा: “fare” अप्रगोताः शस््र-रूपा are | “स्तोमासः” प्रगोतानि afea- वमानादौनि स्तोत्राणि च “eer” we! arafeare- च्छन्ति oer प्रसरन्ति शर गतौ भादादिकः) तत्र दृष्टान्तः- “सज्राजितः” सदेव waq जयन्तः saya “धनसा” धनानि- सम्भजन्तः [वनु षणु सम्भता। “जन-सन-खन-क्रम-गमो विर्‌ (२२,९०)। “विड्‌ नोरनुनासिकः स्यात्‌ (५५५१) -दत्यात्वम्‌ “afer तोतयः' [चियो भावै निष्ठाया weed (९,५,९०)'-इति पर्यु दासादोषौभावः श्रतएव “fear state (=,९,५९)"-इति निष्टा नत्वाभावघ्च रचिताः ल्षयरहिताः जतयो रक्ता येषां ते तथोक्षाः] “वाजयन्तः” वाजमन्रमिच्छन्तः(*) [क्धचि-'नच्न्दस्य पुजस्येति(°,- ४.२) ¶ूत्व-दौर्घयोः प्रतिषेधः] एवं गुण्ण-विशिष्ट-रथाद्व, ते यथा विविध मितस्तत उत्तिष्ठन्ति तददुदौरत इत्यधेः ।॥ < ॥ १५ (१)-वाजयनाः Geren: ; अथवा वाजद््दो Fane: बेजवकः-दूति fre | 240 2,200] eeaifa कः | १२१ | अथं दशमो | देवातिथिः काण्व ऋषि; | १२९ १ र BV VWF VLC ४ रेद्‌ यथामी रोभपाछृतं SIA त्यवेरिणम्‌ । ae ४२ १९२ CIM ३१ २३९ २ शरे Bi ९२ आ पित्वेनंप्रपित्वेत्‌यमा गडिकणएवेषुसु सचापिब॥१०॥ २० ॥ इति प्रथम-द शति ॥ ९॥ 2 wT ४दर AT र्‌ २ ९द्‌ I यथागीररयो्पाक्षताम। दष्यन्न नियवैरारइ्द-7 ¦ ` र्‌ द्‌ श्र र दरे Ut णाम्‌। आपित्वे नःप्रपित्व तृयमागार्दडी। कणवे रषु- ट ५द द्‌ Spel सारचारद्थअनौ डोवा । पीरहेश्वा ॥ ८ ॥ v ४ ५४ RTT १९ 9 Il Srarareszat | याया। गौरो्रादपाकतम्‌, ` शद्‌ र १ 9 3381 दादोद्‌। दष्यन्ने तियाइवादरिणम्‌। Wes! ह री २० उत्तराश्चिंकस्य ८,२,४,१ = WAT ५,७,२०,२ = WE श्रष्टा०हि०१८। ना मौराङ्किरसस्य समनो दे; गौतमस्य aa ar | € qi, BRR सामवेद सं feat | | रप्र २,११० रर र < 5 8 STS AWRaadt । त्व नःप्रपित्व तूयामा ९गदि | a द॒ २ श Gs ४र॒ द २४। दारो | कणवे रषुस२२। सारचारड्अदावा | र १९१९१९१९ पिबा २२४५ ॥ < ॥९० “गौरः” गौर-ख्गः(९) “ढष्यन्‌” पिपासितः सन्‌ “om” श्रदिरुद्‌ काः (व्यत्ययेनेकव चनम्‌ | ऊटिद्मित्या दि ना(६, १,१७१) विभक्ते सदात्तत्रम्‌) “aa” सम्पगत्व क्तम्‌ इरिणं" निस्तसं तटाक-देश “वथा” येन प्रकारेण “श्रवेति'' ्रभिगच्छति (a शब्टोऽभिशब्द्स्याध) अभिमुखः सन्‌ शोघ्र गच्छति। तधा “srfaa’ बन्धत्व (९) “प्रपित्व” प्रापे सति, हे “इन्द्र oT त्व “a.” भ्रस्मान्‌ “ag” (ल्तिप्र-नारःतत्‌) शोघ्रम “श्रा गहि" आगच्छ । श्रागत्य च कण्वेषु कणव-पुचष्वस्मामु “सचा” सह एकःप्रयत्रेनेव विव्यमानं wa सोमं “सु” gx “faq’(®) ॥ १०॥ Qo दति श्रोखायणाचाय्यं विरचिते माधवोये साम्बेदार्थप्रकारे शन्दोव्याष्याने ततोधाध्यायद्य feria: wa: | ( १९)- गौरः गोर ग्मः faw: घो at’-tfa fae | (3)—‘wifat श्चापानकाल्ते'-द्ति fac | (Q) “कष्‌ GAT बङवचन मिदम्‌. तृतोया- WWIII WA, कष मघा- fafa cada ऋत्विग्‌ भिः सचा ae पिब सोमम्‌ ति fae | we cia fart सेधाविनामसु सप्रम ITA द,१६५। 2To2,2,2] wees: | ४२३ अथ ठतौये खण्डे सेषा — भग ऋषिः । ₹ २ SVR २२३९ ९ २ शम्ध्यरषुशचोपतदृ x fatter fate: | x द २ र ५ २ द्‌ (41 Le, 1 शग्ध्यषु। शगचादपताद । feaveat! विश्रामो. ५ ब्‌ रेरूतिभादः। भारटे्गाम्‌। नदित्वायशारसांवस्‌ं | । श ९ रद्‌ CX र MVS | अनू२३। शृर्रारश्मोदावा। चरारम- सोर२४५ ॥ १०॥ 8 © ई ९ २ २९. fA. | भगान्नारदो | त्वायशसाम्‌। वसूरदादूवादइद्‌ RA | १५ र 4 ५ ४ ५ अनुशरचरोवारच्रोर्दध्वा । ATYRTT ATT lle ig ex ४भर ३ र द्‌ श्र ५ २ ९ रर्‌ ll शग्ध्यषुंशचो । पताद्‌ । शग्च्यषु। श्राचादूपते — ~~~ LILI इन्द्रस्य; इहारयणानि, हासावणानिवातोनि। ts. र ४ . र्‌ र्‌ IL शग्धयुष्वौदापहशचोपताई | आदन्द्रविश्वामि ` ४२४ सामटेदसंहिता। [रेप्र०२,२,१ ट १९ ररर १९१२ ३२३९२ ९६१२ भगंनदहित्वायशसंबसुविदमनुशूरचरामसि ॥ १ ॥ ९१ । ५: ४ , च. ट र श्रारदहिमारेरश्डाः। aT feat | feta: | आर १ ३ ५ ९ र र्‌ १ 8 श ददिमाररडाः। भागज्ञदित्वा यश्सम्‌। वसूविदम। आा- R 2 ¥ श्‌ R श्दहिमारेदे४चाः। अनुशु TRI | भार२द दिमाररथ्दाः। Ure ९ श चरामाररसा२९दद्‌ । ARABAT 1 डा ॥ १२ ॥ ९१ डे ““शसोघते",९) ! “we” ! “शग्धि” (र) देश्नभिमतं । “विश्वाभिः” सर्वाभिः ae ई “शूर ! “भगं a”(°) भाग्बमिव वथसं" anfad “वसुविदं” धनस्य wart “लवा” लाम्‌ “भ्रनुचरा मसि" परिचराम इत्यथः ॥ १॥ २१ २१ उत्तराशि कस्य ७,२,२,१ = WATT ६,४,२५,१८,५ = HS एका०१८ एका० हि ६ अष्टा०्डि० ११॥ (१)--अचोति ware (fre २,१.२२) ® सर्वकमणां ष्योतिषोमादोना- सधिपतिभूत !-इति fare | (₹)-म्धौति याच्‌माकमनु पञ्चमम्‌ fire ३, te | (द)-- "न ष््द्‌ ठपरिष्टादुपमाथो'यः, खशुपमायथेख TING wala दति TE: Gee | पारम-सुदितं षमसित्य्थः-इति वि०। २प०३,२,२] weenie x: | १२५ ph we fata | रेभः काश्यप ऋषि रिन्द्रं प्राथेयते | १२३ २९९ ९ रेकरेरह३ १९. | WMERAAA AC Tale WIL: | ify RT ङे र ९ र — I are देर्दथद्रा | ` म॒जारच्राभार्रा रः 1४. +. १ _ १.२ ९ DUM | बीर्रसृररादूभाश्या रः WATT | |, © श R र x श रमिन्मघवन्नस्याव््ाया२। याद्चारद्ाद्‌। त्वेव॒त्ताब- R १ WATTS | ओओ९२४५१। डा ॥ १२॥ ut र ५ र शर २ ६. ,३ 11 यादन्द्रभुजभाभाश्राः। सुववार्य। Bsa । इर दर र १ ररश्याः। दा। भीषोरेददा । स्तोतारमादइत्‌। मा- घवन्ना। स्यवारर्ारेरण्या। चा ओदौररशद्दा |: RT र Rt यचत्वारेददत। UT) चओदो?३५दा। क्तवर्हार३- दषा ३४दः। ओर ३४५द्‌ । डा ॥ १४॥ ४र ५ ४ XBT ४ ४ ५ १ श्र श IIL यादन्द्रभुजश्राभरः। THAR | सुवर्वार्च्-+, ` ~~~ 111 avarfa atfa १२६ सामबेदसं{इता | [३प्र४२,२,२ 2 ४ रे त र र २.९.९९ MATT AAA AAA यये TAT MHA eS ॥ २ ॥ र? र्र्‌ ९ c र 4 GI: | उद्वाररदाई्‌। सोताररमिमघवन्न। स्या- |, रर र t aqefare | उडवारराद्‌। येचत्वारइदव । उडवा- र्दा । क्तबर्दादरेदषा२४२ः। ोर२९५द | डा ॥११५॥ २ डे “am”! “asiq” सुखवान्‌ स्गेवान्वा(९) (raat eine: सब -पर्यायः(२) सवं भत-जातम्‌ WAT रएवोत्पत्रत्वात्‌ तद्ान्‌(र) ) एवं गुणसत्व' “an” यानि “भुजो भोक्तव्यानि धना- नि “agian” वलवङ्धयो wate: “ane” ्राहरः तान्‌ इत्वा आद्भतवानसि (ग्रष्टोरिति भकाराटेशः) wauwa ददे “मघवन्‌” ! धनवत्रिन्द्र ! “श्रस्य'' (श्रन्वादेशे रशादेशः) एतस्य Twas घनस्य दानेन “स्तोतारभित्‌'' तव स्तोचकारिणमभेव “aga” afanat कुर्‌ । “ये च” wear यष्टारः “a” तदथ (*) amafes:” स्तोण-बह्िषो भवन्ति ata “aaa वध- य॥२॥ ९२ PY ऋग्वेदस्य ६,६,२६१। (१ )-खःशण्ड निषरटे) प्रथम-खतुथं दिवश्याटित्यख च साधारश-नामसु प्रथमं पठितम्‌ । खः सुखमिति तु प्रसिदम्‌ | (२--खद्‌ श,-दृत्सव ThA तथव याष्यानात्‌ | (द)-“खःशष्द चन-वष्वनः, तद्‌ यस्यासि स way प्रथमक वचनमिर्‌ पञ्चमी बडवचनस्यान दण्यम ; खवद्य्यः धनवद्लः। aw पुनः खवदट्भ्यः! weqa— अतुरभ्यः सकाशटित्यथः-दृति fae | (५)-ले.द्ति “यस्य च मन भाव च खम्‌ (२,६.६०)'-इति सप्तमो । 2702,2,2 | न्द्रा कः | ११७ ।/ खय qatar जमद्‌म्निकेषिः | २३२ ९२३२ १ VRRT प्रमिचायप्रायंएमे सचथ्यब्टतावसो | ~ ¥ 2 द्‌ 7 Ne _ a __ I प्रमित्रायप्रादाउ। आेर्यम्णाई्‌ | सचारदो ।;' . ` रर UT ९ fatto | Bar! आत्तावसाउ। .वरार्दडो। यि ६ रर ९ Hel BAK TOMI DITA: | सोचा २५- | ९ RTRLT २ र 4 QL) राज । छवा | षुगायताई१उबा२२। ऊर्पा ॥१९॥ वेर र Il प्रमिवायप्रौदोवा। आर्यमण। ओीदोा३४३ र्द ऽ २ र्‌ SST! साचथ्यम्‌। तावासा। . ची रोद । VTS र्‌ ९ ररर aT र ौदीरवा। वार्थ्यवरूणेच्छ । दियांवाचा। aie श्र $ र्‌ ३दर्‌ 2 हइष्ट्र। अदोरवा। स्तोचर्राजा। ओीदो२४्‌। दी र्‌ द्‌ ९ रे aT $ श्र ऽ चोरवा। षगायाता। ओरदोर४इ । ओ दीरेवा३४३ | अओआर३४५। डा ॥ १॥ धू र ४ ५ ४ ५ ९ र न प्रभिचायप्रायमणेवा। ओवा। साचथ्यम्‌ |+“. ` LILI वरूणस।(मानि तोखि। १२८ सामवेदस षिता | [शप्र ०२,२,३ 2 RF ९२२२ ३ VR PLE रर वङ्थ्येरवरुणेक्कन्द्य' वचःसो चरराजसुगायत ॥ २ URI + क. ट र्‌ श R श = |, ऋतावाश्सा LS । ATRRE! थारेरयाद्‌। FATS । ts श दर ९ ब रद्‌ श्‌ दायारडशादर । वचोडश्रा। स्तोत्‌र्पराजतसुगायत | १ ९ ९ २4 ९ ४ ४ स्तोररचाम्‌। राजसुगोर। Beye | वा। यापतो- ९ TVIT ॥ १८ WR “~ रे “ऋतावसो'"(९) यन्न-धन ! “fara” “awa” सेवा “ea” यन्न-ग्ट हइ-भवम्‌ (र) अभिप्रायानुसारं वा “वचः” erat N99 “se क 3 प्रगायत" wart पठत । “श्यस्य” च प्रगायत । “wea” a “वद्श्यं१-दति ऋक्पाठः भत्राप्येव मेव वि ° सम्मतः | २२ WATT ६,६,२६,१। (१) -ऋचि तु ऋ तावको-द्ति पद्यं । तो aw, ge बहुभूतो अद्य ख शत- पुः; ( ऋटतवसुरेव WATT: दान्दसं दोषं लम्‌ ) तख सम्बोषनम्‌ ऋनतावसो !-दइति । (९)--कर्दिति ग्टह-नामखु ऊनविंद्रतिमस्‌ पदम्‌ मि०ए,४) कन्दा ER: शब्देन खतिदच्यते, तस्यां wat भवमित्यथै!। fa पुनस्तत्‌ !. वयः वथनम्‌ सला ज-लच् णम्‌! -tfa वि०। Wa मानं-दन्दतर्षति कर्मसु पाठः (३,१४); `लोदट-नामसु शब्द. तिच (३,१९)। © Fo 2,2,8 | छन्द राच्च कः | ५२९ अथ चतुथो | मेधातिथिक्छविः | २ ९ र ३ pe ३२ २ १ maa ट १२ अभित्वापवंपौ NCTA: | ९ ९३२२१ २ ट १ र ३२ र समोचोनासकूभवःसमखरन्तद्राश्णन्तपर्न्यम्‌ Nell २४ BR Bet ररर र्‌ र ५. BT ४ I अभित्वापुवेषोतये। अभित्वारपवपीतयाई । इन्द्र- {` x XT § सोमेभोदरायवारः। भिरायाश्वारर्‌ः। ओमोहवा । यन्न-ब्डहा वसख्यिते(र) वरुणे च प्रगायत (प्रगायतेति बहुवचनं पूजाम्‌) एतदेव दशेति “राजसु” राजमानेषु मित्रादिषु स्तोत्र गायत पठत । faaety sty रान्नः स्ततेति समुदाया धः ॥ २ ॥ ९३ हे “इन्द्रः ! “ायवो"(९) मनुष्याः स्तोतारः “स्तोमेभिः” २४ SUPT कस्य ७,२,१,१ = ऋग्वे दस्य ५,७,२६,२ = MTR प्र०१३२--१४--ऊहे एका०१६-दहाविं vet 1 प्रजापतेः; वषट्‌ काररिघनम्‌। (३)--वर्य्यमिति ग्टह-नामद्ु सप्तदशम्‌ पदम्‌ (नि०३.४) तदेवद्यँ नियामकम्‌ | विवरख.मते तु वरूथ्यं दति सप्तमो द्दितीयाथ, वरूथ्य' वरलोयम्‌। (१)-श्वायव दूति मरुष्य नामसु GHANA परदरमनि० ६, ६। gon, ४५३० सामषेदसहिता | [२प्र०२,२.,8 र॒र द ९ ₹ सभोचोनासछभवःसादमाखरा र्न । समाखाश्रारइन । RTS R TART! रद्राए्णन्तरेपृिं या रम्‌ | तपूर्वाश्यारदम्‌ । द द हे श्रोम्‌। भोर। वार२४। PAT ऊररध्पा ॥१८॥ १४ zara: “त्वामभि wafer किमथ ? “पूवपोतये'" सवभ्यो टे- वेभ्यः पूवे" प्रथमतणव सोमस्य पानाय (सवन-मुखे हि चमस- श्रन्द्रस्येव — ८ १ गणः शन्द्रस्यैव सोमो Baal तथा “aatdlara:” सङ्गताः “ऋभवः(९) प्रथम-वाचकेन शब्देन जयोऽप्यपल शन्ते ऋभुरवि- भ्बावाजत्येते च (९) “समस्वरन्‌ ” त्वाभेव सम्यग्‌ Way (स्त WRT (र₹)- ऋभवो सधाविन दति fac । खव मानम्‌-जिषष्ो सधावि-नामद्ु ऋभ्‌- रिति पद-पाठः; (९,१५,८) | । (द)- ऋभव इनि पटे खलति fafed ने सङ्गम्‌ - प्रति -प्रत्यय-्ग्धम्‌, रेतिासिकम्‌, योगरूढिकशच | तथाहि “ऋभव उरमान्तोति वा, ऋतेन भाग्लोति वा, तेम भव- मीति वा (२,५,१५)१-दग्ये कम्‌ । ("दभ्‌ विभ्वा वाङ इति सुधन्बग wires जयः पुजा बभूवु सेषां प्रथमोत्तमाभ्यां बङव्निगमा asf न मध्यमेन, तदेतद मोख बङ- वचनन चमसस्य च VSIA वह्नि दब्तयोषु Twila भवन्ति (२,४.१९ PTT ; Te माममयं Waa — “fe am तरणित्वेन वाघतो Hae: सन्तो WIAs AAT: | सोधन्वना ऋभवः सूरचक्षसः संवत्स॒रे सम पन्त धोतिभिः 0 (MoCo (eGo ५सू° ४मन्त्रः) ‘eat aife fesaa Hert सधाविनो a'awie: eat अग्टतनम्‌ खान- _ 20 2,2,4] छन्दश्राचि कः | 3 ५२१ अथ पञ्चभी | अस्याः परस्याख ZAA-JEART हापो(९) | ३९ २ ट्र ररर ९ प्रवद न्रायवदतिमरूतोब्रह्माचंत | पतापयोः) “रुद्रा” (*) रुद्र-पुश्रा मरुतच(५) “पूव्यं ' पुरातनं ae त्वामेव “weer” श्रभ्यष्ट वन्‌ (ठत्र-वध-समये प्रर भगवो जङ्धि- AMSAT रूपया वाचा तवां AIA इत्यथः ॥ ४ ॥ BB - fat सोधन्बमा wae: LSTA वा FTAA! A संवत्मरो Taran घोतिभिः'-षति च यच्छ -शृतं ACHAT | “ख दित्य-र्मयोऽप्य मव Sut (२,५,१९)".दति तु लनौयं Tema) अवापि मान-मस्तय मन्त्र ८५ | | ~ अगो WA यदसस्तना WE azazawal नानु गच्छत |” (ऋ०९म०९२अ०५ ०११ मन्त्राः) “गोद खादित्योऽगृहनोयण्तख्य यदखपय Ve gery भवथ न तागदिड भव- येति"-द्ति च याखछ-छत -मतद्‌-ग्ाष्डयानम्‌ | तदन सायन भगवता रेतिद्धासिक नेसत्धमेयावलम्बगोक्ञ मेमस- प्रथस-वाचमेने त्यादि ॥ (४)-*रोदन-खभावकाः लुत्यश्ारश-शीलार्यथः- रति fae | (४)--- "मखतो मितराविखः'-दूति Fo 24,02 | (2) —“qaaur खाकरीया ऋलतिख खड" रत्येकस्येकषं ce खो विवरण दश्यते, ५२२ araaeateat | [३प्र०२,२,५ २१ र २९ २१९९८१२९ ९१९२ वु चरदनतिचृचदा श तक्रूतुव च्च णशतपवेणा ॥-५॥ २५ ४५४ ५४बद्‌ छर्‌ ४ ४ रद्‌ १ र 1, ।, 10 1 प्रव न्धायज़दते। प्रवाः। इन्द्रायाड़द्धार्नेर३ | wT 5 ९ १२ $ र्‌ AAMT | मरूतोन्रह्मार्मार्चा ९तारर। भमोरेका । ् र R i 9 २ g वृ चरूडाना । fags चादार२। भमोरवा। शता ९, १ ५ RR २ ९ ४ तूः । वारदशञ्च । णशा२। दादा । तपाभरनणा । SUZ! डा॥२०॥ २५ “39 षे “मर्तः” ! मितराविणः erare(’)! “wea” महते “वः स्त॒ल्य-स्तोढलत्व-लक्षणेन सम्बन्धेन युख्रदोयायेन्द्राय “aw” २५ ऋग्वे दस्य ६,६,१२,२ = प्रारण्यके प्रथम-हितौये५-६ -ठतोये च VYoO-2ez F I I षतो मारुतस्य साम। (२)- मरतां भितराविष्णे वा मशद्रवकोति वा'-द्ति नै २,४,१३ | “डे अस्तः! मदोया ऋत्विजः -दति fae रह च मानस fang -त॒तौया्टादमे कतिविङ्नामसु मरुतद्ति पद wea a Gis: | २प० १,२,६] SEU: | ५२३ wayyy | श ९२ 8 2 १ रे २ १२ वृदिद्दधायगायतमरूतोढ़चदन्तमम्‌ | 45¥ ९ १ र ९१९ २२९२ BLUR येनज्यीतिरजनयन्‌नृताव्रधोदेवन्देवायजायवि Ug ॥९६ १९ ब । R I साल्वादहिन्व। तिधादतादभीरः। नारद्‌ ' भार}; दरदं १ र 2 ३४। ओओदेावा। सरश्रवसेर। सत्वारिण। तिधा- साम-लत्तषण स्तोत्र “प्राचत'" प्रोच्वारयत(र) । ततौ “aaer हचस्य मेघस्य (*) पापस्य वा हन्ता । “शतक्रतुः” शत-विध-कमौ बहु-विघ-प्रन्नो वा TC MATT” शत-सषः ल्याक-धारेण THT एतन्रामकेनायधेन वा “ठतम्‌” अपामावरकं ठचाख्य मसुर(*) “हनति” यु्राभिरभिष्टतः सन्‌ wg (इन्तेलटग्ड़ागमः(९) । ey २६ CATA GE ,5°2 २,१ = आरण्यके Yo १६- fo fox | संखवसः, विखवसः, सत्यखवसः, खवसो aT | (९)-- त्र्य सोमरूशषरमन्म्‌ TST ENE SA दत्यथः'-इ्ति वि०। ब्रह्मति- नानाथ, श्धन्रनामसु च quai (faqo 8,0, 24) | (s)\—eanfa farey सेघनामरु अष्टाविं्रतितसम्‌ पदम्‌ १,१०। ()—wacefa च fare} aang ऊनविं शमम पद्म २,१० | (९)-.लगोऽडायौ (३,४,९४)”-इति पा” | ५२४ सामवेदसंहिता | [शप्र०२,२,६ #दर र १ २ TATA: | तार । भारर४। ओहावा। विश्वव- se १ द श Sei सात्वातत। क्तदरईतादभोरः। तार । भार- 4c द्‌ 381 SURAT! सत्यश्च वसेर ॥२१॥ १ र र ; ,1, ot 7 सत्वा । तिधादूताश्दमोषः। तादमों ₹। x १ र a बददिन्द्रायारगायाश्तार। याता २। मर्तोव चारा र्‌ न्ता्मारम्‌। तामा रम्‌। येनज् तिरजनयननृहेतावा- ९ दर रद्‌ ९ र १५ र र १ २ १, इ सात्वाशिश। तिघादूतादमोरः। तारद्र। ATR । र र १९ १९१११९९ ओ दोवा। श्रवसेर२५५॥२२॥ Ve हे “मरुतः! रु शब्दे, मितं रुवन्तोति मरुतः इह मितभाषि- शः(\) स्तोतारः! “aaa” अतिशयेन पापविनाशन “a- 1 वाप्यानाम्‌, इन्द्रस्य वा | (१)- "सस्तो मितराविणो वा, मितसोचिनो वा, महद्रवमीति वा'इ्ति नै ९,४.१२ 270 2,2,9] Seals कः | ५२५ अथ eyai | वसिष्ठ कह षि* | १९९२९२१६ VB ३६२९९६२३ LR इन्दकतुन्नञ्राभरपितापुचभ्योयथा | १ ९ १९ २ २९ २ ६ शर RT frararafaaqexaaafinarsantacmare ॥०॥*७ eq” साम न्द्राय” इन्द्राध “aa” waste ay गानं ८८ 9) © बशेदेवा कुरत । “ऋताहधः” ऋतस्य.सत्यस्य वा वधका विश्वेदेवाः श्रह्किरसो वा ऋषयः “देवाय'' योतमानायेन्द्राय “देवं” टेवन- भोल(र) “जाग्टवि” सर्वेषां जागरण-गौोलं(र) “ज्योतिः” सूर्यः "श्येन ॐ येन” सान््राम्‌ “श्रजनयन्‌(र)* इृन्द्रायसुदपादयन्‌ TATA गाय- तेति ॥ ६ u २६ # “जक्तिरिन्द्रमाह'-दति fae | VO उन्तरा्चिंकस्य ६,२,६,१ = WAT ५,२,२१,६ = ऊ LO | o (१९)--"कौदण पुनः ल तिरूपम्‌ उश्चारयामः !. उच्यत- देवं featar टतोयायं द्रया, दवन सोमेन Taw | | (₹)-“अतिप्रोतिकरत्वे न जागररूकरम्‌, अत्यन्तप्रोति करमित्यथः'-दति fae | (३)- (जनितवान्‌, आरोपितबानित्यथे?-इति Fao | # ^~ 3 # aa ५२६ सामवेदसंहिता | [३प्र०२,२,७ [त रे९ र ध. ५ ९ द ९ 17 1.49 ` SRT RT कतुन्नारे्ाभाश्या २। पिताः र x ९ र १ ₹ र . र sar पुतरैमरयोयाश्या । firerttest! ay. र ९ ० एर १ ,३ ४र सिन पुर्डतयामाध्नी २। MATRA | ज्योर्ताररश्ओरौः PWT ट? १५११९ SAT अशोमदो ३४५ ॥२३॥ R UC R Vt [2% 1 इन््रक्रतुन्नञ्नाभरा। पितापुमियोयथा। शि १ श्र १ ATA! स्माशन पुर्ड। तयामाश्नोर। ओ रर ९ 2] दोर। वाद्‌, ओरेदोरेहे४्वा। sara र्‌ tT र SoM: | अशोमाररदा ३४३द्‌ | ओ २२४५द्‌ | डा ॥ rs ll ४ २४ ४५ र १९. © २ र ५ , “* गा इन्रकतुन्न्रा। भरा्नोर३४्वा । पितापृरेचेभि ध्र ४ R ११६९९ ४ ३र४ रर ४४ १ योयथा । द२३९५। पितापुचेभियः। याथाररशदा — a ee ~~ Se LILI वाप्यानाम्‌, इन्दस्यवा; संशानानि, ararfe, वासिष्टानि वा | २प० 2,2,9] छन्द श्राखिकः । ५२७ ४ ५ ४ ५ श BUT र १ sc Tl WAT! WMITAZFSRAAT! मानोर३४- 83a 8 ४ ५ a RX ४ a खाद्‌ । जोवाज्योतीः। अशोररथ्वा। AYRE RIE ॥ Waal Vo —_ कि, छे “scm” “नः” gaa “क्रतु” कम at ward aT “sraq’ sareci श्रपिच। “यथा पिता gaz.” धनं प्रय च्छति तथा “नः” wana “faq” धनं देहि । इ पुरत! बद्ुभिराहइतेन्द्र ! “यामनि” यच्च (र) “जोवा" वयं (९) “ज्योतिः” सूयम्‌(९) “श्रभौमदहि” प्रतिदिनं प्राप्रयामः। [यहा हे , 1 sta यच्छक्रारसोपरावती। areata | faarat- । RR 5 २ ९ श्र र मि शदारन । अतादः। भोददोरवा। त्वागोनिदयुग- ar द्‌ R t दिनद्राकेश्थिभिरः। सखुतारद। वारुर्रार्दश्मोदो VTS. १९ ६९१९११९१ We | विवारसतीर३४५॥ १॥ ४ ४ श्र HR र ४ ४ 8B ` ^; TL यच्छकरामिपरावतियदोषाद्‌। रवावारेतादवृचाद्ा ३२ ऋम्य दस्य ६,९,२६,४ = WITH ठ०१-रद्तिदे। LIl दति, sae वा । २प०३,४,२ |] हन्दश्राचिकः । ५४७ रे RT २ x र श > Seva । अतादेस्त्वागाई । भादद्यगदि। द्राकेश | XT द्‌ ९ दऽ शिभारः। TNR वारश््ासदेऽनौदहोवा । विवा- १ ९१११९ रसति२३४५॥ २५ इर = “qm” wa-waa-qaa ! “ae” यदा “परावति” विप्रक्ष्टे दूरे दखलोक-देे ““श्रसि” विद्यसे । रे “asawa” aa- स्य हन्तरिनद्र ! “ag” यदि an “्रवीवति” भ्रवाचोनें तखाद- स्तात्‌ fad तदपे चया समोपे देणेऽम्तरिज्चै भवसि तस्मादपि । “ग्रतः” अस्माडलोकादा हे “इनदर! “युगत्‌'"(९) TTS, Sy, गतौ । fafa “गमः क्षा” विति भ्रनुनासिक-लोपः। तुक्‌ । “सुपां qafafa” भिसो लुक्‌ । द्युलोकं प्रति गच्छद्भिः खभासा- सर्वतो गच्छद्धिः “केशिभिः” केशवदहिः हरिभिरिवखिताभिः hi.” “ला” at “सुतवान्‌ ` अभिषुत-सोम-वान्‌ यजमानः “afaatafa’ arate aw प्रति श्रागमयति। त्वामेते; स्त्रः परिचरति वा(९)५२॥ हेर (१)--ख मत्‌ दिप्रम्‌ दति वि०। मत्‌^दूति निषस्छमौ चिप्रनामसु वबोवि- ब्रतितमम्‌ पदम्‌ (₹२, १४। (२)--^रेभष्वाद्मानमेव परोचरूपेरू प्रतिनिदिः शति । रेभोनामाय्षिः परि- चरतीत्यथः-इति [व° | ४५४८ समषेदसंशिता। [३१्र०२,२,२ थ waver | वच्छक्छषिः # | श ९२२ १द WRC ९ २ र्द रर 2८९ अभिवोवौरमन्धसोमदेषुगायगिरामश्ाविचेतसम्‌। २३२९ २ १ २२२९६ CR इद्रनामश्रूल्यशाकिनंवचोयथा ॥ ३ ॥ देर ५ ४ रर ४ ५ ७ ष्र्‌ १ १ 74.3 7 अभिबोवीरमन्धसाः। मदेषूरमायार। गिरा- | t १२.९६ र ४५ र ४ १ श्र ATS | बीोचंतारेदश्साम्‌। इद्धन्नामा। AAMT |. PT १९१९११११ MIR | नारः ओडोबा। वचोऽपार३४५ ॥ २॥ दर दूयं पिपोलिकमध्या(९) avatfa बहवाः WTR पादो ANEMIA, AAAseracafa Facer । [हे उद्वात्रादयः, “व युयम्‌ (अधवा हे यजमानाः वो युष्माक) “हिताय “wares” [णर # ‘agata ऋषिः'-इति fao | २२ Wa दस्य ६,४,२,४ | I कात्तयशं, कात्तवेणं वा | (र२)--'पिपील्लिकमयत्योपमिकम्‌, पिपीलिका dea मेतिकरणः.-इति are: व द्०१;, १९२। © २प० 2,8,8| न्द प्राचिकः | ५४९ अथ aye । भ रहाजजऋ्छषिः* | ९ ₹ ९९२ RW RL श ९ इन्द्रचिधातुशरर्णन्तिवङ्थरखस्तये † । | ओ. ह ९ र RL २ 2 ९२ ट ९ र कदि यं च्छमघवद्भयबमदाश्चयावयादिदय मेभ्यः ॥४॥२९ ९९१९ द्‌ २९ ९ I इन्द्रचिधा५तुशरणाम्‌। जिवदथरसुवस्तयाद्‌ । ` , सोमस्य “मदेषु” उत्पाद्यमानेषु wa “बौर” शत्रणां वौरथि- तारं । “नाम Wat नामकं । “विचेतसं * विगिष्ट-प्रन्नः ““शु- तयं” way Rae Wa’) | “शाकिनं थक्तिमन्तम्‌(*) Ley “ee? ! ^“महा”०८५) महत्या “गिरा” स्तत्या “वचो” arere- # (सयुराषहट-द्ति fac | † “खस्तिमत्‌”-दति wae पाठः | २४ ऋम्ब दस्य ४,७,१८,४ | I इन्द्रस्य शरणम्‌ | (द)--किबरणकार स्तवं वं याचट -- कमिव लद्ि ? उच्यते--“चत्यं व्यो वथाः लो भवं त्यं, वज्ञ; वचनम्‌। यथा कडित्‌ रलौ मवं वचनं सत्यायैलन सोति FEY ख ₹होत्यथः। (४)--गकनं wre: क्तिः, सा varia, तम्‌। (४५)--“मद्धः' इति faael AWMAZ प्रथमं पद्म्‌ २,२; सुपां सुलु भिन्यात्वं - पम्‌ | ४५५० सामबेदसंहिता। [३प्र०२,३,४ श 1 १ 9 ९ c R efeaieaet | माघवङ्धपः। चामद्यारश्वा। या- ट र श श र ४ | ४ TMV! दुमेरभिया। Wawati WT STH ४॥ ३४ - 2 ~ ~ दौया “यथा” aa प्रकारेण प्रवत्तते गायत्रा विष्टभा at तवा “aya” गायत स्तति कुरुत ॥२॥ ददे हे “नदर” ! “विधातु तिप्रकारं जिमूमिकं(९) । “fra- sy” तरयाणां शोतातपवषौणां वारक(९) । “ama” अविना- शाय “छदिः” efewq भआच्छादनःयुक्षम्‌ | एवं-गुख-विशिष्टं ‘grey’ we’). “aaayta’ मघं effaced धनं तद्डय- खास्मदोयेभ्यो यजमानेभ्यः “aw” wera “चः “प्रयच्छ afer भपिच। “एभ्यः सकाशात्‌ “fed” शन्रप्ररितं द्योतमान मायुधं (*) “यवय एधक्तुर ॥ ४ ॥ २४ (२)-“धातुष्ब्देन रसा उद्यन्तं, अयो रसाः, देव-पित्‌-मनुष्योपभोम्धाः | अथवा धातवः, काम-क्रोष लोभादय सं ्विसक्घम्‌। अथवा सुवलं-रजत-माशिकैः fafa: धातुभिः aa यत भ्धिलु-शरणं ग्टडम'-द्ति Fao | ` (₹)- तश TY वब -इममष चन्दनागशकुद्सादिरूपम्‌ विवरण -सकालम्‌ । (४)- कदि रिति यथपि weatad (fae ३,५४,१८) पठितम्‌, तथापि wee मित्यनेम पोनरल्नय प्रसङ्गात fRafaien eta, efeel freer frame CIS TAR! समृ, दोक्भिव्य्थ दति fae | (४) “fea नइति बग-नामसु प्रथमं पदम्‌ (नि०२, २०) "दिष्दथ wonge’- दति fae | २प०२,४,५] छन्दश्रालि कः | ५५१ ` अथ पञ्चमो | कुमेधङ्छषिः# | १ रे R ९ ध र्र्‌ खआयन्तद्ूवखयं विश्वदिन्द्रस्यभक्तन | १८) १९ RW WAY ९ २१६१२ aee रर वसूनिजातोजनिमान्योजसाप्रतिभागन्नदोधिमः) ॥५॥२५ ` {Ut आयन्तोयम्‌। ्रायन्तदर वसु्रायाम्‌। fre © श्रस्मरोयाजनाः ! “ara सूर्य” यथा समािता “aa” भजन्ते तथा “gare” “विश्वत्‌” विश्ठान्येव धनानि भक्षत” भजत । स च यानि “वसनि” धनानि "जाते" saa “जनिमानि जायमाने जनिष्यमाणे च “stem” बलेन करोति wat भागं न पित्र भागमिव तानि धनानि “प्रति द्टौधिमः” प्रतिधार्येभेति [यदा । “यायन्तदूव खय ` यथा समा- * 'ठमेधसभ्राषंम्‌-दति fae | † “दोधिम"-द्यपि पाठः कचिदटन्पे दोय-पुस्तक out , eee २५ SHUT ५,२१४.१ = ऋग्वे दस्य ६,७,२,१ HE प° दि०--१्द्‌'्दि०र~जच्ये दि०१६- १८ ठ. हि० ॐ | I खायन्तौयम्‌ | ५५२ सामवेदसंहिता | [awe 22,4 ट श |. र २ र श्र दृदिन्द्रा९। स्यभा रशत । वासूनिजातोजनिमा । र्द ९ 6 र्‌ नियोजाश्सार। प्रतिभागन्नदीरेधिमः। प्राररती । र ₹ RK श्र २ श ४. Ret भागान्नारदा। SA fears) Weevart Fez ९११९ ४५॥ ५॥ रषु चिता रश्मयः सुर्य मुपतिष्ठन्ते तथा “see” “fina” विश्वानि धनानि विभक्तमिच्छन्तः समाचिता मरूतः इन्द्रसुपतिष्ठत इति शेषः । उपस्थाय W मरुतो ‘aafa’ उटक-लछ्खानि धनानि “na” जायमानाय “जनिमानि जनिष्यमाणशाय(१) aqera ‘sree’ वलेन “मश्षत(२)” fared | तत्र चास्माकंयो भागः तं “भागं” (नेति सम्ब्त्र्थे) प्रतो व्येषः श्रशुद्येतस्य स्थानि । “Te: दौधिमः' वयमनुध्यायेम(₹) । [तथाच यासकः- (ने ९८) “a- माचिताः सूयंमुपतिष्ठन्तेऽपिवोपमा्े wraa fut सुपतिष्ठन्त (१)--“जासे -"जनिमानि' दे ऽप्य ते प्रथत कवभ अतुय्यं कवचनदख्य खाने द्र्य | जाताय, जनिष्यमाशाय च मूतप्रामख्ाथाय दति fae | (₹२)-ष्योऽपययं मि विं -पुवो ere: | (९)-- "यथा कञ्चित्‌ पिस चार्थ साधारणस्य भानं ध्यायति, तददय सानि विभज्यमानानि उदकानि aque: -tfa fac | © 29° 2,8,¢2 | छन्दश्राचि a: | ५५२ अथ षो | पुरुदम्मा ऋषिः | RUC श्र नसोमदेवच्मापतदिषन्दोर्घायोमच्यः। 24 १२ ट श्र रेर ३ ९२३२ १२ ९६ ९२ एतम्बाचिद्यएतशोययोज तन्‌ द्रौ दरी श्य योजते ॥९॥२६ २४२ २४२५२ र र श 1 ANASTAL | WIRTZ | पारेरे४। तत्यनो fo | § श द्‌ ९ 9 वा। इषरदोरद। दीर्घादोर। योमन्तायारः। इति सर्वाणोन्द्रस्य धनानि विभच्यमाणशाः स यथा घनानि विभ- जति जाते जनिष्यमाणे चतं वय भ.गमनुध्यायामौजसा बले- नति ॥ "जनिमानि" “जनिमानः”इति च पाठौ ॥ ५॥ By © “दरोटृन्द्र"-दति व्यतिक्रमपाठघ ऋन्वेदोयः | ३६ ऋम्बेदस्य ६, ५,९,२ | I area, arate at | ॐ ० का, ४४४ सामवेदसदहिता [रप्र° २१२, € श रद श र द र्‌ अदूतम्वाचित्‌। AMET AMSAT! ऊद. ४ . १ श्‌ ए ॥ श पा। जतारद्‌। आद्न्द्रोर्डारौर। FARA जा #ैर॒ द्‌ ५१ ९, ५ स्तारेद्शअदोवा । GRRAVAT ॥ ९ ॥ Be ~ हे “दोघायो”! faa a. “ada” इन्द्राख्य-देव-रहि- तः “aa.” मरण-धमौ मनुष्यः “et” सवे (र) “tay”? अव “नापतत्‌” न प्राप्रोति | "योमत्यः” यस्येन्द्रस्य “एतम्बाचित्‌” एत- qatar भवतोऽभिमत-देण-गमनाय सः “एतः” एतगो(र) ““बुजो जते” योजयति रथे, यज्न' गन्तुम्‌ । (raat हरो युजो- जते न स्तोतिस न प्राप्रातोति समन्वयः। “maa ata च पाठो। “शतशः “एत शाः-इति पाठौ ॥ € ॥ BF । भ (१)--सौभिति पदपूरशः-दूति fate | (२)-र्षभिति निषष्टो अच्रनामणु चतुद म॒ पदम्‌ (२, ०) | (१)--“ carer दृति निष्ट वश्वमामसु मवमस पटम्‌; “रतष्र-इमि च दश्मम | 2702 8,9] See 1 ५१५५ अय onal | कुभेध-पुरुमेधाठषो । TR TR १९६२९ १२ VLR अनोविश्वासुषव्यमिन्र५*समसुभरषत | BT &§ ४ ५ २१ “८ ^^ , 1 आआनः। रएविश्वा। सुषाव्यारम। WeeRW 1, ^ र्‌ VR ९, ३ ४ ९ R VR सम । GATA । ऊरदध्पा। दाहाद्‌ । ART- १ रर ₹ २ ९ २१ ९ १ २९ [र णिसवना। निवृचदान्‌ । परमारेज्याः। आचार दाद्‌ । षमा। ओरद्ोवा। Burl sie: ४ैर॒ द्‌ < द ४ ४ | 8 II अआनोविश्वातुषटादाव्याम । इन्द्रसमव्छभषतो | ९ र । . qaTesq | णिसवना। निवृचष्धान्‌ | परमाररज्याः ९ र ४ ५ ४ Waar । षमा। ओरदोवा। WTI डा॥र॥ Qt (द्‌ ४ ४ < Ill आनोविश्वासुदाव्याम्‌। इन्द्राम्‌। समद्यभूषतः जा क GD [पि नव * “व्यदून्द्र"-दइति च wea eta: पाठः | LILIII शाक्राणि वा, वासिष्ठानि वा, वेयण्वानि वा, रा a ५५६ सामवेद संहिता | | ३प्र०२,२, 9 ६९ २९ x उपब्रह्या णिसवनानिव चदनपरमज्याकसचोषम+ ॥ liso १ २ 8 ९ र STALE | शिस्वनानिव चद्न्‌। परामाश्ज्या रः | र्‌ ऋचोषाररेमा२४२। ओर२४५द्‌। डा ॥८॥ Bo हे स्तोतारः; | “विश्वासु” walg श्रसुर-युदधेषु “हव्य” wa- दवे राम-रत्ताघ माद्वातव्यम्‌। एतादृशम्‌ “इन्द्रम्‌” खदिश्य “नः” रस्माकं यन्न “ब्रह्माणि स्तोत्राणि इवोरूपाख्त्रानि वा ‘sna waged Waal ह “हव्रहन्‌” हत्रस्यासुरस्य पापस्य वा हन्तः ! “परमन्यः” Fey शच्र-हननाधं परमा अविनश्वरा ज्या मौर्वं यस्य aaa | यदा परमान्‌ वलेन प्रक टान्‌ शज्रन्‌ जिनाति हिनस्तोति परमज्चाः हे “ऋ चोषम?(९) | स्ततिभि रभिसुखौकरणोयेन्द्र | एताट शसत्व' सवनानि प्रातः सव- नादौनि कणि ब्रह्माणि" स्तोचाणि च ““डपभषतः'' waged! “भृशतः "भु शतु"-दति पाठी । “वु चद्न्‌ ""-“वुचद्ः" tfa च ॥ ७ ॥ ३७ - 'ऋचोषमः"-द्तयत्तराचचि क-व्याख्यायां सायणाचायः। ao SUA HA ७,१,२,१ = ऋम्ब दस्य ६,६,१२,१ = HS द्‌०९-हा०२०। श्वानि वा, शौलकानि वा, garfa at, qantas वा, ष्ष्ठा- निवा, योक्रा्वानिवा, सोमसामानिवा इमानि atfe | (१) eaten इति डि इच म्ब तावित्यद्छ रूपम्‌ | २प०२,४.८् छन्ट्‌ रचि कः | ५५७ अथयाष्टमो। वसिष्ट रषिः * | ध रर्‌ ०८.९६ १९ २ tities ३२ तवेदिन्‌द्रावमं वसुतवंपुश्यसिमध्यमम्‌ | LI ९ र्द रद ३९ र ३ १९ ₹?२ टद UF सचाविश्वस्यपरमस्यराजसिनकिष्टा गोषुवृणवने uci ४ a 8 श र्‌ १ र्‌ 4 I तबेदिन्द्राधरवमंवसु। त्वपुव्यसिमध्यमम । aa! ` द्‌ ।। ९ ९९ UT ९२३ ae वारदृष्द्रश्वा। स्यापरमस््राजसि। नक्िष्टारेट्ध्गो । १. 2. ` षृवुणवाररेतादू। शावादेदाद्‌। चदा। वादारश्डवा १९१९९ | २२४५ ॥ १०॥ रट “ag?! “अवमम्‌” sua ag सौसादिकं “ag” wail C679 यदा । भौमं वसु waa “Ada” तवेव । “त्वं "त्वमेव “Waa” ॐ ‘dara: इन्द्रमाहः-दति fae | QO ऋग्वेदस्य ५,२,२०१ = आरण्यके प्र०२०--२१- दि” ४--- भ | 1 प्रजापतेः, निधनकामम्‌ | ५५८ सामबेदसहिता।' [शप्र०२,२,^ अथ नवमो | भेधातिथिमध्यातिथिख ऋषिः | १९२ ३ क रे RR ३ २ Xt g ^ HATH दसिपुरूताचिदितेमनः। १९ ६९९३१ २ अलधियुधखजकछृत पुरन्दरप्रगायचाञअ्गासिषुः ॥८॥३८ | धर ९२१ ९ ४ ए दाद ^ ,4../4 1 कयथा। कुबेदसा रद्‌ । २। । R श्र शद BAVA | Fara! हितेमनार:। Wet श्र ९ अदो । ओरेदोररध्वा। we! ध्माख ? SHRM BNR! Bee! अरदोरेरश्वा । वसु रजतहिरण्यादिकम्‌ श्रान्तरित्तं वा ““पुष्यसि'* । “विश्ठस्व'' सर्वस्य परमस्येत्तमस्यापि ware दिव्यस्य वा वसुनो “राजसि” ईशिषे “स्रा” सत्यमेव(\)। afta “at” लां “गोषु” नि- भित्तेषु “न कितव ष्वते" केऽपि न वारयन्ति ॥ ८ ॥ दष्ट २८ ऋग्वेदस्य ५,७,११,२ | 1 इन्द्रस्य । (१)--सवा-ट्ति निषष्डो म॒त्यनामनतु तलोयं पद्म्‌ (६,१०) | “खवा सवंदटा'- द्तिवि०। 2408,8,¢] SAT कः । ५५९ ₹२ १ २२१ | ९ ._ श् ९ पुरन्दरा । प्रगायाचारः। MarR! Were) ओौ- ९२९१९११४ 2 ९ WET रदोररे४वा | WM! ARTY ANAT | Ty १९१९२९१ सारदे: ॥ ११॥ ४४ 8 9 श र्रर 11 कुवाङ्वा। यथा । कुवेदसाद । ऊवादर । ओद-¡/,? ` ९१६९९ २ श्र RTL दोर२४५। पुरुत्राचादून्‌। दितेमनाः। wares wt ११९११ र श रर रदो २२४५। अलर्षिंयू। ध्माखजकृत्‌। Bare चरौ ९६९१ र र्रर रेोर२४५। पुरन्दरा । प्रगायाचाः। war! ची- १९१९ RR at < रो२२४५। भगाई। सार्दरषरर४्मीदोवा। सुशा १९ १९१९९१९९ दसा २२४५; ॥ १२॥ ४ रर TIL क्रं यथकूरवाद्ूदारेरध्सो । Gearhart दितः- 111 वसिष्टस्य वा ; प्रियाणि श्रीणि। ५६० स।मवेदसहिता | [३प्र०२,२,१० अथ दद्ममो | कलिक्छेषिः । Rue र र्र्‌ meat वयमेनमिदाद्योपौ णम्‌। र र ‘3 g र र TATRA: | आलषिं । युष्मराखजकृेत्‌ । दाउवा। , र्‌ र ९ , x ९ पुरन्दारररा। प्रगायाचारः। WATER | aera र- १९११९१९ र र रओष्ावा। सुर२४५ । ea ll Be हे “न्द्रः! “क्व कुत्र 22 “caw” गतवानसि पुरा १ “sq? कुत्र व! “alfa” भवसि verat cua? “qeatfafe” बहुषु fe “a” ada “aa.” सख्चरति । ह “quraq’”’ ae- कुशल! । “खजक्लत्‌” qea क्तः.) दे “पुरन्दर भ्रसुरा- wi पुरां दारथितर्हदनद्र! “Cafe” आगच्छ(९) । “गायत्राः”*(९) गान-कुशला श्रस्रदौयाः स्तोतारः “प्रगासिषुः"" प्रगायन्ति स्तव- न्ति । (श्रलर्षौँतये तत्‌ दाधल्य दौ(*निषात्यते ॥ < ॥ ३५ (१)- खजेः-दति निषष्टो मङ्जामनामसु ऊनचल्ारिश्रत्‌ पदम्‌ (२,१०)। (र)--“खअलपंति'-द्ति निषन्त| गति-कमसु Twas (२,१४)। (द)-*मन्त्राः-दति Fae | (४,- दधिं दधति दर्बंषि वोमूतु afar ऽशष्ये ऽऽपमोफखात्‌ सं सनिष्यदत्‌ करिकरत्‌ कनिक्रदत्‌ भरिभत्‌ दविध्वतो दविद्धता तरिबतः सरोसृपतं alee मरव्यागनोननोति च ( पा० Seige lt २प०३,४,१०। SCT eT: | ५६९१ १ र ate a a ९.९.९१. नः तस्माउश्द्यसवनेसुत *भरानृन ITAA ॥ १ ° ॥ Be ॥ दति दतोय-दशति ॥ ३॥ AT द्‌ ४ द्‌ I बयमेनाम्‌। आरददार्द४्मीष्ोवा ! दोर च १९ र र्रदर : t याः। अपोपेमेदवजि णम्‌। averewnare| waa 8 र शर 8 श र्द श नाद । सृतम्भारा र। आनूनारदभू। षातश्रुते। इई- डाररभा२४२। भआर२४५द्‌ । डा ॥ १४॥ ५ क . 7 t Rw RT Il वयमेनाम | इदारद्ायाः। wWatele |B R र १ RT ९ ४, Marri cl दावञ्चिणाम। नस्नाउवा। waa “वय” यजमानाः “ua” वखिणं वच्व-यक्लमिन्द्र “rer” द्दटानीं। “ह्मः” श्वः अतोतेऽङ्कि। “ae” यत्राहगंे “qua” — * “-समनासुतम्‌ "दति छभ्वदौयः पाठः | Qo उस्तराञ्िंकस्य ८,२,१३,७ = म्ब दस्य ४,४८(२१), R= ऊदे ao हि०५। | LIl seq, वसिष्ठस्य वा aaa | Oa, ५६२ मामवेदसहता। | ३प्र०२,५,१० RT र RT UC ष्र्‌ र्र्‌ र नाद्‌ । सृतम्भरा। आनौद्यो। ART । षातश्रता र ५ ३९उवा२२। ऊदेश्पा ॥ १५॥ ४३४२ ४५ र | ४ ५ a 2.4% TIL वयमेनमिदा | दिय । चरेरध्वा। इयाद्ाट्‌ । र दर ° एङ्‌ ४. वेरो रइ । अधीपेम दावजिणा रम । Aqsa ॐ ऽ ९ र शर्‌ ५ सवनाद्‌ । सूतम्भारार। रैद्या। भनुनाररथ्मू | RA र्‌ १९१९१९९१ घताश्र २२९५ ता६५६इ । शरवारसार२४५द्‌ ॥ १६॥ Bo ्ाप्यथयाम(र) सोमेन । “तस्माउ"तस्म!देव “qa aq “सवने “सुतम्‌” अभिषुतं सोमं भर” हर ह अध्वयो! | “ननम | ~ ON cera “सखुते"(९) सति “MUMIA अ्रलङ्रुल ॥ १० ॥ Yo tia त्रोसायणाचाय्ं -विरचिते माधवीये सामवदार्थप्रकारे eared ततोयाध्यायख चतुथः खण्डः ॥ ४ ॥ % fi A 111 इदच्चन्द्रस्य वसिष्ठस्य वा वरूपम्‌। (२)-पयायौषखोप्पाया vat विन्यस्य रूपम (२)-- “रत सप्तम्येकवचनभनिदं वतुण्यकवचनद्य साने ces, रतःय faqary त्यथः-द्ति fae | - RHO 24,2] छन्दभ्रा्चिंकः | ५६३ अथ पञ्चमे खर्ड- zw खषा THAT | परुषन्म्रा ऋटषिः# | iS रर्‌ ३ रड ९९२ ट १२ योराजाचषंणोनांयातारथेभिरधिगुः | < ^: १ 2 RIC रब ॥. नाजयेषटयोडच च विश्वासान्तरूतापरतना नांज्ेष्ठंयोडचष्ागरणे ॥ १ ॥ ४१ रर २ ४¶{४ ५ १ ररर v5 1 योराजादेचषणादूनाम.। यातारथे। भिराभ्रा-? “ :` | _ ट र १ र RTS WITS | वाद्रश्रासाहेम। RATS १ २ ९२ ३ । , ९ र १ तर्तार। पात्तानारदध्नाम । ज्यादरद्रयोवा। चा- £ + ५ 8 दागाररश्णाद्‌ | चचाभरगणाई | BUT डा॥ १७॥ * ‘Gara श्राषम्‌'-इति fae । iia, 9) ~ † “SP BY-xfa ऋम्बे दौयः पाठः । ४९ उत्तरार्चिंकस्य ३,१,१५,१ = ऋन्बे दस्य ६,५,८,१ = we हि ° दि०१४-स०दि०9-श्र्०दि०१३। I पोर्द्मनम्‌ i ५६४ सामवेदसंहिता | |दप्र०२,४.२ we दितोया ¦ भगंकऋषिः | १२९२ ३ १२९ ६१२९ ९ १२ यतदृन्रभयामदेततोनोज्रभयं Tile | श्र TUT ४. ३ & ५. a द रष 1 TL योराजाच । षणाररद९्दनाम । यातारथेभिर- र्‌ १ रर रश दर र र्‌ ९ WIA: | विश्रासान्तहताएतनारदनाम । SATRAE- द... । ९ छाम | योव जोवाहे्नोर२४वा | गाणां दाद ॥१८॥४१ "विश्वासाः" watat ““एतनानां सेनानां “तस्ता, तारकः । न: Ao ने ८८.०१? ८6 ११ ° यख was: गुण गंरोयान्‌ । “यः” च “sae ga हतवान्‌ | C6 ११ + Ae अभिकं . a “wae” सव रतिशयेन प्रशस्यम्‌ wit ae वा महाभाग मिन्द्रं “गरे स्तामि५१॥ BY Il प्राकषंम्‌ | (१) —“afea-w Fara -eafirartn fern Fora-farrear fare g-@ -जाल,-तरूत्‌-तरूत बसतु-वरूत्‌-बरव)-सुआङटिति-चरिति-वमित्यभिति च (पा००।९।९४)"-इति सिद्धम्‌ । AT, 42] weufaa: | ५६१५ १२ ३ श्छ ९५९१९९९२ रेख ट एर Re HAIN चग्धितवतंनऊतयेशविदिषोविग्टधोजदि ॥२॥४२ ¥ र्‌ ४ UST ५ ९ द्‌ र्‌ 1 यतच्ाडदद्राभयामद्दाद। ततोनोभभयङ्गा रदी LS र wt र्‌ मघवं दग्धितवतन्नजतारद्यादइ । विद्ादषोररवो। मा श्‌ । ५ STS इडारदृभार२४२। ओर२४५द्‌ । डा ॥१८।४२ Sam’! “यतः” हिसकात्‌ “भयामहे” वयं “ततः” “a” अस्मभ्यम्‌ “अभय” “ata” gee “मघवन्‌” ! “शज्धि'”(\) wat भवसि “a.” अ्रस्मभ्यमभयं कन्तु । “तव” “aaa” रक्त शाय “विजहि” “fea” sag टन्‌ । “सथः” अस्महिंसकान्‌(*) “fa” afe(®) ॥२॥ ४२ “तिभिः” -दति ऋन्वेदौयः पाठः । उत्तरा्चिकभाये स।(यण-सख््मतञ्च | ४२ उत्षराचिकस्य ५,२,१५,१ = ऋम्ब SAH ६,१,२४,४ = Ae Wo हि०१० | | 1 इन्द्रस्य ; अभयङ्करम्‌ | (१)--अग्‌धि याम तव खभृतं तत्‌ अभयम'-एति fac | शम्‌धि'-इति faa} याचखाकमसु TYR WA (३,१९) | (₹२)-मध इति सङ्गम-माम (नि०२,१७,२)) aw करोति, “aa करोति" इलि fea, मधयति-ष्यन्तात्‌ fafa रूपं साध्यम | (९)--वत्यपसमनच्र तं ज होत्याण्याताभ्थासः | ५६६ सामवेदसं {इता | [२प्र०२,४,३ अथ तुतोया। द्रिभिटक्षि.#। ¢ ९ ९ र रर्‌ ३ १९ र ea वास्तोष्यते ध्रु वास्थुणा CA AAT | ३२ ९२३९ श्र ३ २ ९२९ ९६ र र द्र सुःपुराभेत्ताशश्वतोनामिन्द्रोमुनोनारसखा ॥ २ NE र र २१९ २ श ५ र . ५.,१६ 1 वास्तोष्यताद्‌ । धरुवा । स्थृणाभोरेरध्वा । अध RF र श्र ऽर \ ब Ses ९ AAA ALA । द्रप्सः पुराममेत्ताशश्वताररदनाम । 8 ४, ४ शू ऽर आर३९द्राः। मुनौर। ना३१उबा२३। सार | ९ खा॥२०॥ दर र ४र र देर र १ ET वासतोष्यतेध्र वा | स्थुणारे। आर ४। Aaya | x “द्रिभिरि इति विन्-पाठः † “भत्तापुरा”-इति व्यतिक्रभेण पाठः ऋग्वे दौयः । ४२ ऋग्वेदस्य ६, १,२४.२ | 1 कावष दह । Al» ८ २प०२,५.२। न्द्रा a: | ५ Bx & २ १ र र द र १ म्यानाम । द्रपसःपुरामभेत्ताशश्चतारददनाम । अरर रे द्‌ १ ५ R ५ SRT मुनीर। नोरदेश्वा | सारहे्खा We ४३ हे “वास्तोष्यते"”(९) ग्टहपते ! “ara” रट हाधारभूतस्तन्ः “शत्रवा(२) स्थिरा भवतु ' “सोम्यानां” drarera सोम-सम्पादिः- ॐ नां वास्माम्‌ ^श्रसत्रम्‌”(२) saad भ्रसोपलत्ितस्य Beas WUT ्रायक बलं भवतु। अपिच । “ew.” दूवश-जौलः © fi 66 9.१ ara: तद्ान्‌ [्रगप्रादिव्ादच्‌ era.) “शश्वतीनां ८५) बह्खोनां “gua” श्रषुरपुणणां “भत्ता विदारयिता एव- wa: “oe.” “qatar” ऋषोणामस्माक “ag” भितरभूती Hag i 2 0 ४३ Q)—arg ain qe वसते मिवारुकमं tae पाता वा पालयिता a-< fa fate Sore, rg | (२, श्र.वा BA लुपोपममतत्‌ CAA | MAT WT ee ae WE WaT Wa WIA ATT त्वमात्रयभूत दूत्यथः'-दति fae | ° (३)--"शंखुजम्‌' एतदपि लुप्ोपमस्‌ । शसवरमिव Wet धनुः कवचं at) यथा शव. wt ag पार्यत वातद्भत्‌ ल जेता पालयिता रेत्यथेः-दूति fa | (४) --““अग्ादिग्य खच्‌ (५,२,.२७) "इति पा०। (४)--"गरत्‌"-इति निषष्टौ बह्नामस पचमम पद्म्‌ (२११) | yet araezafeat | [३प्र०२,४,४ अथ aga | जमदग्िक्छेषिः । ट ९ २ ३ १२ १९ 2 Ah बए्मदारअभिस्‌य बडादित्यमशाए AAT | SNR 4.१. ९९१९ AVG तोमदिमापनिष्टममडाः, SAA ST ey Ball ses 8 र्‌ रे । र्‌ ., 4, 0% 1 बण्मदाररअसिसूरया। बाडादित्य। मशापभा- R = at ४ श्र ४ ४ १सार३४्द्‌। मदस्तेसतोमदिमापनि। टारमा। म र २९ ५ ४ दार वा२। मशोररध्वा। अा५सोईडाद्‌ ॥२२।8४ (wa शोनकः-“बरमहमिति टृष्टाकमुपतिशे् चौ जपन्‌ | वदब्रप्यकतां वाशोचाढृतेन स लिप्यत”-इति) हे “सू” ! (ae ----=- et ee # “SS. -cfa च wea Sta: पाठः। en ~~ “~ 88 SATUS HA ९€,१,८,९ = Wa दस्य €,9,5,2 = आरष्क्े हि०१२ = AE एका०्ठ० ५- तयो० Bod = HH हि०१४। I aaara | OQ (१) qa: aw वा gaa ar सौते a” xfer निग्द०१२,१४ ‘ae दरथिता नाश्मयिता wai na’ -इति fao | [ R703,4,4] न्द ्राचिकः | wee अथ पञ्चमो। टेवातिधिच्छपिः। ९२ ९१२ २२ SY १ २ विकि अश्वोरथोरुङ्पदद्‌ गोमा्*यदिद्रतेसखा | ४ २ २ wR RXV. Reet २ RT et AT चभाजावयसा A AAS AAT ATT ॥५॥ ४५ केन्द्र ! त्व “Caer” तेजसाधिको “afe” । “ae” सत्य(९) । नै- लम्भिथ्येत्यथंः । हे “arfea” रदिते; ga! (९)तवं “मान्‌” बले- नाप्यधिकः “safe” “ae” सत्यमेव । “महो” महतः “सतो” भवतः “a” तव “महिमा” ava “पनिषटम'” area’) स्तोढठ- भिः स्तयते । हे “देव” योतनादि-गुण-युक्ष ! खयं ! तं “महा” महत्वेन वोये णाप्यधिको “असि” भवसि न संशयद्न्यर्धः | “पनिष्टम"-“पनस्यत-इति पाठौ ॥ ४ ॥ ४४ % “गोमार्ददिन्र"-दति, “चन्द्रो -दति च ऋग्वेदीयः पाटः | BY WTA ५,७,३१,४ | (१)--“वट्‌^-इति सप्यनामसु प्रथमं पदम मै ०३,१०। (₹)-“श्ादिन्यः कमादादक्नेरसानादत्त मासं व्योतिषा मादोप्नो भासेति वादितेः Qa इतिवा east वद्धेतदषाभ्याननाये aera सूयं मादितेयमदितेः Wa) श्व मन्यासामपि देवतानासादित्यप्रवादा; श्ल तयो भवन्ति नद्‌ यथा" इत्यादि fae | (९)-पनस्यति दति fae ; पणते प्रगते वा त्रो वांति--कर्मसु tifa ard पदम | । ऽर्क, Lyy — —_ | + fa t* 2 Os । ५७० alaazafeat | [रप्र ° २,४,५. ४ § ४ ४ I wag! Grasses २त्‌। गोमारयदिं | इ ब: 2A द्रातेश्साखा२। आरात रभाजा २। वयसासचतसारर- ४ ` दा।. चन्द्रादर्यारतीरे। सार्दभादम । ऊरश्भ्पो- | 4 Biz WR tt 4 द्‌ ब॒ र ¥ AT रद्‌ = : ^ 7 अश्वौरथोसुरूपा ददेत्‌ । गोमायदिन्रतेसखाउ- ॥ रर द र द x ARISTA SRT LEAT । आाचाभाजावयसासचतैसदा- satesdtare aereiar | चददाूर्याश्ती २ | साभा- र्‌ |, र्‌ श मुप। इडाररभा२४३। ओर२४१५द्‌ । डा ॥ Rs Ww By र “इन्द्र” ! “ते” तव “सखा” मिन्रभूतः पुरुषः सश्वाादि- गुण-विशिषटएव भवति (cee: प्रत्येक मभिसग्वध्यते) “अशो इत्‌” वह भिरण्वेरपे तएव भवति न कदाचिदश्वैविंयुण्यते । “रथौ” waarq भवति । “geq:” शोभन-ङरूपः गोभनाक्यवणव स LIT वैश्वदेवे, भानुपे, aren वा द्मे Fi गर्प०्२,५.,६ ] wefan: ॥ YS? अथ wet) परुषन्मा wee: | र्ठ रर व. रर WRF यद्यावदद् तशत्ंशत MAA: | Lye भवति । “गोमानित्‌'” बद्वौभिर्गोभियक्तषएव स भवति न कदा- विदेते्वयुन्धतद््य्धंः। अपिच “खा भाजा” (arafafa धन- नाम(५) श(२) आरम्‌ wate whe प्राप्तव्यं शोभन धनं सम्भजता tena संयुक्तेन “वयसा” (अब्रनामैतत्‌(९) | अन्नेन सदा सवेदा “सचते” समेति सङ्ग च्छते | अतएव “चन्द्रः” सदैषामा्हाद्केः(*) स्तोत्र gat सन्‌ “aut” जन-सं सदम्‌ उपयाति" उपगच्छति ॥ ५॥ ४५ (x) —arafafe free} षन-नामतु we पदम (९,९०)। “श्वाजति'-दति मति कंस च पठते (२,९४)। ्वादभिति fear) चिप्र यत्‌ सममजते तत्‌ Wears, तेन श्वावभाजा, चिप्र सम्मजतत्यथः-द्ति वि०। wy बयसत्यख विद्ेषखम्‌ | (२)--श्ए-दति धिप्रनामसु पञ्चदशम्‌ ( नि ०२,१५ ) | (द)--निषण्डो Waray "वयः", सुतः; छुतम्‌"-द्ति पद्वयं पाठ्मदेन सप्तमम्‌ पदम्‌ (२१०) | (s)\— qaqa: कानिकमं यखम्दमनित्वख् भवति । चासद्रमति, चिर रमति, qear पूवम्‌। चादरुचेभिपरोतस्य इति (Mo Kets) | YOR सामबेदसंडिता। [शप्र ०२,४, € २ २१९ २९ २६९२६ १२२३६१२ नत्वावजि सदखरुसूर्याभनुनजातमष्टरोद सो ॥ ahve रद्‌ ४ ५ RL TR a * ~ 1 ROTATE RAAT MAMA: | न- ₹२ ९ त्वावजि Wa र्या नू २। नाजा हतामार३। रो- ४ 8 रद्वा | STURT UTE H २५॥ ४९ ~ “ae”! “ते” तव प्रतिमानां “az” यदि “दयावः यलोकाः “aa” शत-सरख्याकाः स्यः तथापि नाञ्वन्ति(*) | उत” श्रपिच “भूमौ'' भूभ्यः तव मन्ति-प्रतिविम्बाय तं स्य तथापि नाय्रवन्वि। हे “विन्‌” ! “ar लां सखम्‌” अग- णिता श्रपि सूर्याः नागमुभवग्ति न प्रकाशयन्तौत्यधः (न त्र सूर्यो भातौति अतेः) कि बना “जातम्‌ gages’ किश्िदनु “a अष्ट (९) नागते । तथा “eal” खावाणथिव्यौ" ara a सवभ्योऽतिरिच्यतदत्यथः (“ज्यायान्‌ प्रधिष्या ज्यायानन्तरिक्ा- व्जयायान्दिवोज्यायाने ATA AT: -दइति श्रुतेः ॥ & ॥ ४६ ४९ SUAS २१२१११११ = ऋग्वेदस्य ६,५,८,५- आरण्यक प्र०,१-२-२-६-५--६-ऽ- ८ = ऊदे UTfao १८ =प्र-ऽ--प०१८-पर्डि०१-१८। I वैरूपम्‌ । (१)-अनुपदमव arerqararefa qe गेति wey मनखागीयोष्यते ara - वकोति। (२)-- “चाटः, ‘we’, ‘ate’, “are:’-° ३०९, to) vale ay (२)- “उषाः WHT fl सत्यारावं रपरः BTS: (Fo He २,१९८)* vf) (QQ)— fae आदित्यं विना, आदित्यादपि ca सु दितेत्यथेः' इति चि° | (४)--“जिङ्ति वाङ्नाम ( fre ९, ११) लया, जिर्या बाचेत्येः' इति बि०। - (४)--यदप्रे swe उद्यबेलायां ufwe: qe कुवन्ति तदुषस्परपचच्छंतेः दति fae | e (₹)- "चरत, canta लोलिङ़ प्रति दष्टभ, qcay aifzated प्रति मच्छ नोत्यथे"- इति नि०। ७३कं, yor सामषेदस feat | [२प्र०२,४,१० अथ ZA बालखिष्या्षयः# | 2... a द १. ९ ॥ दद्रनेदोयणएदिदिभितमेधामिरूतिभिः। ४ ४ BTUT दर ४ ४ But ब Rw ~ ~ ५ a vet) 1 इ्द्रने दोयरदि । ect fara धा। fire x R श x २९ र्‌ fafa: आशन्तारदमा। शन्तमाभिरभिष्टिमिः। आखा र्‌ १९ र 8 र्‌ द्‌ Raq खा ओर्ो२। पिभिरोर३४५द । डा ॥ २१ ॥ सन्‌ “न्यक्रमोत्‌” एकेन दिवक्षेनातिक्रामति (एतच्च युवयोः कमति स्ततिः), “feat शिरा", “हित्वा शिर” इति पाठौ । “रार- पत्‌", “वाबद्द्‌ दति च ॥ < ॥ Ve शे “इन्द्र! “Aah.” “श्रन्तिकतममस्माकं यज्ञस्थानं “प- दिहि” आगच्छेव। काभिः साकमिति १? saa “मित मघाभिः परिमित-प्रस्षाभिः(*) “उतिभिः” cafe wet निभित-यन्नाभिमरुद्धिः awl हे “शन्तम” सुखतम ! “पन्तमाभिः"” # मेधातिथेराषम्‌-इति fae | e [ना ara, ana a ch =) (.)—Sfaa: प्रचिक्नो मेधो ant org रृतिष ताः मितमेषाः, ताभिः awefer पालन मिभितभतः, यज्ञान्‌ पालमानि च were सम्पाद्‌[यतुमित्यथेः- स्ति वि०। RT02,4,2 ० | eenifan: | YSf YR BK R १.९५. RR £. OR OES अशन्तमश्न्तमाभिरमिष्टिभिराखापेखापिभिः॥ १० tye ॥ ईति चतुर्थ -द्‌ शति i ४४ यर ४द्‌ ८५ 8 ४.४ ५द्‌ र्‌ IL इन्द्रन दोयशदि | eta) मितमे । धा । भिदति-; ..“ RT ९ \9 भाद्रः। आशन्तमशन्तमा रभादईः। आभिष्टिभिः। . आ z 3 रे ड्‌ खा रपाईखार२। UTS । पिभिरोर२४५द्‌ । डा ॥ २२ ॥५० सुखतमाभिः “अभिष्टिभिः” atfafa: अरभिमताभिर्वा(र) भाग- च्छेति te (उपसगे चते ्योग्ब-क्रियाष्वादहारः) तथा हे “ara” | WATS बन्धु-भूत-सुख्डस् श्रापयितवां । “सखापिभिः” बन्धभ्रूताभिः मुख्य प्रापयित्रिभिः “शअरभिष्टिभिः" अआ गच्छेति शेषः ॥ १० ॥ yo fa साथशाचायय-विरचिते माधवोये सामवेदाथप्रकारे कन्दोग्याष्टयाने | तनोयाध्यासद्छ पञ्चमः SS ॥ ५४ ॥ YO WUT, €,8,2 2,8 | (२)-"अआभिमष्छयन cert arg द्यताम्ता्रणिष्टयः tea इत्यथः, ताभिश्च निमि ततमनाभिः are म॒म्पाद्यितु मित्यथःः.द्ति विर | yoo araazafeat | [शप्र ०२,५., 2 प्रघषष्टे QE rn सषा प्रथन्ना। aaa fa: BR ३१९ RR oe Sie 8९ इतजकोवोश्जर प्रशेतारमप्रडितम । १ शर रेर३ ६ र १२९२९९२ ङ्‌ र्‌ आश्एच्जेतारप दतारपरयोतममत्‌ ज न्तुथियाञ्धम्‌०॥ १५१५ ‘3 ४५ र ९ ९२ र ९ ९ २ र्‌ 5,33 1 इतऊती । Sessa अौरेदोरवा । प्रचे- र RF रे $ र्‌ र्‌ ब्‌ ब ` तारमप्राशोरताम। ओौररोदवा। भग्र तारारध- र ९ ः . LS च १ र R हादतारराम.। ओरद्ोरेवा। रथादतममत्‌र्ता२२४न््‌ । ९ र १ , ९ ue र ९ यिया३। वार्डाररश्ीदोवा । AQ tart. ४ रइ द र्‌ ४. रदशर 11 इतऊतीवोभजाईराम्‌ । प्रहतारमप्रितमुद्वारङे- # तुग्राहधम्‌ -इति We पाठः । ४५१ ऋग्वेदस्य € ०9, २७ | LI] मोरौवोतेः प्रहितौहा। वासुके at cae 2992, €,2] sense: | yee ay इितोया | वसिषछठक्टषिः | WT RT 2 १२२८२ RUE Ve मोषुत्वावाघतखनारेअसन्निरी रमन्‌ | २ १९ र र २ र WE भप्च्ेताररदादतारसुदवारश्डो | रथी । त ¥ #र॒ र्‌ मारम्‌ । भत्‌त्तारे३४न्त्‌। faa! वारे्र्द्मौदा TURE वा। सतोदेषार२४५द्‌ ॥ २४॥ ५९ E wargtar जनाः! “वो यूयम्‌ “mat” जरा-रहितं “Wan” navi प्रेरकं “anfea” केनाप्यपरेषितं “ang” वेगवन्तं “जेतारं” MAT “rat ” गन्तारं । “cata” रथिनां Se “wat” केनाप्यहि सितं । “Gerry” उद कस्य(*) ध € 9) बधयितारमिन्द्रम्‌ “ऊती” जन्ये cama “sa.” कुरत पुस सतेति यावत्‌ ॥ १। ५९ । ac A, Ss (\)—quirefa खदकभाम eafanfaae नेषरट कम्‌ ( १,१२ ) बरषकपाठ- सकूपमवखम्नाह प्रसोकमङ़ोरतम्‌, साम्मेदोयपटे त qfaar tf wae | 2 Uy. ५८२ मामवेदसद्िता । [२प्र०२, ४, श, ~, ~ ३१ RB १ २३ रेद्‌ VF आरान्नाद्रासधमादन्नभ्रागरोदवासन्नुपश्चधि ॥ २ ॥५२ bf ५ RAT 1 मोषुत्वावा। घातारर४५;। ATRRVAT | आरे्- १ २ १ 9 R सन्निरीरेरमन.। आराश्ताद्वा | साधमादारम । ना- दर २ x र R आगदहि। arrwararea_| ऊपश्र धि। इडाररभार- del WaT! डा ॥ २५॥ #ैदर दर्‌ चै RT UT 11 मोषुत्वावाघतश्चनाईए | भरोअसमन्निरौरमा रन. |. ., रेरश्र शर र र VT OHM LT | अ। आरान्नादासधमादारम । दा डे इन्द्र ! “ar लां “araaaa’ यजमाना(*) afa “sae” दर(९) “at निरौरमत्‌” नितरां मा रमयम्तु । ™ 99 अस्मत्तः “ATT YR STUART ८,२,६,१ = ऋग्वेदस्य ५,२,१०,१ = ऊहे १५०१८ | LIT जाते इ । [न = [+ (७ ५ = ())--वाघत इति मधाननामसु GAA नघण्ठक्म्‌ ए.२४। (२) - खार qa दति fae | 2H 0 2,¢,8] eeaifan: | yr AD We eaiar | afasain: | ९१२ ९२ ३ ९३१९ २ ३ VR सुनोतसोमपावनेसोममिन्द्ायवजिणे। १९ द श्र. रर २२१ ३१९२ RAT AULT र्य पचतापक्तोरवसे कछणुध्येमित्‌ एएन्नित्‌ पणते मयः Ways १ ९. रः R ४५ श PARAS! Bel AMARWwa! WT Re ध ४ RX र्‌ वासौवाच्रोरदेध्वा। उपभ्रूररधा२४३द । भर २४५६ | डा॥२६॥* YR ्रतस्त्वम्‌ “चारात्तादा" द्रऽपि aware: “न” अस्मरौयं “aware” ana) “safe” आगच्छ । “इह वा" यत्रापि वा “aq” विद्यमानः “orate” अरस्मदौयं स्तोत्र सुपण | “आआरान्तादा', “ATTA” इति च पाठौ ॥२।६५२ ~~ -~-“ ५३ WT दस्य ५,२,१८,२ | (९)-- "खड मान्ति यत देवताः स सधमादो यज्ञः तं प्रति"द्ति fae | ee ~ ~ ei ee ee * दूति ग्रामे गेये सप्तमः प्रपाठकः ॥ म म क) f — foe, ५८४ सामवेदसंहिता । [रप्र०२,५,२ ४ द र र ४ शर १ र 44 । ओं सुनोतसोमपावनाई१। सोममिन्द्रार२। डोवा र R र १ र्र १ रब रदा । यवज्ारदणणद | पचतापक्ताई रवसे | ण । ध्वा रे र x AAT! पु। णान्‌। आद्रतयरदा । णताईमा- र \ ररया२४दः। भार२४५द्‌ । डा ॥ २ ॥ ४३द्‌ sat द दर et १ 8 ४ oft, 1 सुमेतसोमपा। आवनाभोाररध्वा । rarer शद्‌ = x हि ट . 9 _ सोममिन्द्रार। BIL SILA यावजिणा रद । १ द रर श र ९ पचतापक्तादरवसछ। णए्‌। ध्वार्मोरस्डाईर्‌। पु। २ ९ ट R g ९ णान्‌। अहृल्पृरेदा | णतादरमारंरयारण्दः। ओर३४५द} STH RUS डे मदौवाः पुरषाः ! “विणे” ववत “सोमपान्वे" सोमस्य पाते “इन्द्राय “ata” “सुनोत” अभिंषुणत । “श्रवसे""-इन्द्र- ~न ~ छ =-=, ~~~ ne नकन ee LIl नीसैवोतेदे। ५ २प०२.१,४| छन्दश्राचिकः। १८५ अथ चतुथो | acersrafa: | १९ २३ WW eT २२ ६९ २ २२ यः सचादाविचषणिरिद्धन्तशरङमददेवयम | 2496 ३१२२९१६ RB 2 र सदखमन्योतुविनृम्णसत्पतेभवासमल्सुनोवुधे ॥ ४ ॥ ५४ 2 ४ इ देर 8 ४ र ४२४ ध्र ५ I यःसचाहदाविचषंणिः। इन्द्र ताररहमदेवयाम्‌ । 7 न्तपयितु “amt.” amar एरोडाशारीन्‌ पचति । “क्ष ` wfaq’ इन्दरप्रियकराणि कर्माणि च कुरतेव | cat हि “मयः” wal’) “quiag” यजमानाय प्रयच्छन्रव “पणते” दवीषोति- ` Te ॥ २ ॥ ५३ यः ware “सवाहा महतां शत्रणां war ^विचर्षसोः? विग्रेषेण सबस्य द्रष्टा तमिन्द्रं वयं “इमहे” स्तति-पद twats ( उत्तराधः प्रत्यक्न-क्रतः(९) हे “सहस्रमन्योः' बहुविधं शत्र - a ५४ WATT ४,७,२७,३ | I qrataq । (१)--मयद्ति सुखनामसु ‘ond Haw कम्‌ ३,९ | (\)--“ताल्िविधा we: परोच रताः प्रत्य चताः खाध्या्विक्यख | तज परो च- Bat खवाभिनेामविभक्तिभि यन्त प्रथमपुरुष aaa * * * खथ प्रत्यचषछता मध्यमपुरुषयोगास्तलमिति Gat स्वनाम्ना #¢ * थापि प्रयचहनारोतागो ७ ष्क, ute र aranazafear | [१र०२,६,५ Sq पञ्चमी पर्‌ च्छेप ऋषिः । R RVR १.४ waa wise दिवानक्तन्दिशस्यतम्‌ | | श ५९१३. र्‌ < an TX AGRA Mesa | सदखमन्धोतुविनम्णसत्पारर- र्‌ र्द र १९ दर Re । ताद । भवासार्दमा। ANTAL इडारेदेभार४९्‌ | x ओर२४५द्‌। STH २॥ ५४ नाशाय AEA TEMA MTR! यदा । मन्युः क्रतुः, खस्र-सङख्याकेः ऋतुभिः gare: । = “तुविष्टमर ay wa’) ! “सत्पते” सतां पालयितरिन्दरे ! “समत” सङग्रामेषु(र) “नः ` sara “aw वदनाय “भवः ॥ “सदसमन्धा", “सशसुमुष्क-दति च पाठो ॥ ४ ॥ ४8 'पुरच्पः-इति facutz: | --- ~ -~ re rete mr ee ee ee मन --- कमणो कक भवन्ति परोचषछतानि खोतयानि * * * qunafge उश्मपुरुषयःमा अहमिति क ” ॐ ओ वेतन सर्वं नाम्रा" इत्यादि To द०६,१--३। (र)--'तक्नििक' were दूति वि°-रुखतोऽथः | तुकोति asmag faite पद्म्‌ (fae ३११) । (३)-- समत्सु —tfa oF taarag द्वाविंशतितमम्‌ पदभ । नि१२,१९०) | 4 २प०३.६,५] ऋन्दश्रा्चि कः | ४५८७ ९ ₹ ३ ९ शेर २३ श्ड ३ २ ९२९२ मावाररानिरूपदसन्‌कदाचनासमद्रातिःकदाचन ॥५॥ Vy 1 शचोनिन्नाः५ शचोवस्‌। दिवानक्तन्दिशस्यताम्‌। ¡7 , '. र॒र ब्‌ मावारेम्‌। रातिर्पदसत्‌ कदा चना। आसना रत्‌। ९. क ५ 8 रातिःकदोरञध्वा । चाधरनोहदाद॥४॥ yy ड “gataa” ! (ofa कमं-नाम(९) भस्मदनुहितश्योति- छोमादि-कम-धनो ! (र) युवां “rdf.” wage: कमभि वागादिभिनिंमित्तमृतेः “fara” अहनि ual च “दिश- स्यतं” विनतं अभिमतं दत्तमित्यथंः(२) । sara हविः सर्वदा मस्यन्तं वा । “at” gaat: “रातिः” दानं “areraa” ager याग-कालेऽपि श्र-याग-कालेऽपि “मोपदसत्‌” मोपक्षौणं भत्‌ (दमु उपश्षये। afe पुषादि-द्यतादौति चेर) न केवलं qualaa, श्रपितु “sae” श्रस्माकमपि “ofa” eta इविरादि -- ~~ pe -- ---- ~~ ee a —— ee न" ५५ ऋग्ब TA RW! अश्विनोः साम। (१,- आची इति कमनामनु दाविं्तितमं पदम्‌ (नि०द,९) | (२)-<च्श्विनो fer fae | = feats ~A (३)- व्दति" दति दामकमतु Feta wee ( freee) | तद्यतद्र.्पस्‌ दिम खन्तसिति | i aaaeafeat | [२प्र०२,५,६ we ast बामदेवक्छषिः । १२३२ १२२६१६२९ १ ९ ९१ र 2.४४ यदाकदाचमीदषेस्तोताजरेतमर्च्यः। WW RT ६३१२९ RR ९९९६२ VLR आदि दन्देतवर्णंविपागिराधर््तार विव्रतानाम्‌ ॥ ६॥ ५६ , र at र्‌ R + ; `; 1८ 7 यदाकदा। चार्मारेइओदोवा | दूरर४े। सो RC WT १९ ९ ९ © ताजरेतमत्तियारः | आदिद न्दे। तावर्णार२४म्‌ । वि र्‌ ९ २ १ श्र wc द्‌ पारश्गिरा। धार्तारांवौर३। त्रासतारद४अ होवा | ९९.१९१ नारम्‌ ॥ ५ ॥ प्रदाने सव-विषयं era वा, च्रथिभ्यः “कदाचनः स्व्वीवस्थाया- मपि “मोपदसत्‌” उपक्लोण माभूत्‌ सवदा वत्तंताम्‌ । Teale सवदा quate दद्याम्‌ । युवामपि मदभिमतं सवंदादन्त faara: | ^दिशस्यत "द शस्यतम "-इति च पटौ । ५।५५ “मोड षे" -दति wea दौरोचारणम्‌ | SE ee 1111 बसिष्ठस्य वासिष्ठस्यवा सफस्यवा, पाजस्यवा, पज wart; पजाणि alfa ye | रपण २,६,६। हन्द आश्विक. | धट ५ द द॒ Ff ए t 11 यदाकदाचमादाउ। दूषा दद्स्तोता २। SHUT ।;- ^ । रर $ ९ . aafaa: | आदिहन्दा। भी दीदा३। Beri ता- २ द्‌ ९ RT $ वारष्ररथ्णाम्‌। विपागिरा। धर््तारव्या। ओदीर- र्‌ रे YT रेद्‌ , र STs | VTL | व्रातानाम्‌। इडाररभा२४२। ओ २२४५६ | ‘sT il tt ४ ट ५ ड्‌ ४ द २ र ४ ५ TI यदा४क। दाश्चमौ। दूषारइ। स्तोता । ५, श ९ १ र |: „ ९ HTL | तमात्तायारः। आद्‌ाददन्दाददइ । तावार- ५. < Re Aira = ५ < 2 र रद्णाम्‌। विपा। factaraireavat | धर्त्ता । र्य a रै ट । : qTareseat | व्रताधनाम्‌ | WT! डा॥ ७ ॥ ys “यदा कदा च" यस्मिन्‌ काले “alten” सेक्ते हविः-प्रदात्र यजमानाय तस्य वागा “Aa मरग-घम “atta” सतति ५९ ° सामवेदसंहिता | [शप्र०२,५७ अथ aR) मेष्यादियि ऋषिः*# | ९ रद ९९३ २१९१२ ८“ १, 1 पादिगाअन्धसोमददन्रायमेध्यातिये। MAHA “जरेत ary “शरादित्‌” भ्रनन्तरमेव afar: - काले cae “वरुणं” पापस्य arca(’) ““विव्रतानां विवि धानां anu’) “aah” धारकं वस्ण-नामानं देवं “fa” विशेषेण रचिकया “निरा” wat “aga” स्त.यात्‌। यदा यजमानाय FRAT स्तौति तदा वरुणमेव Bias: । भवा “मोदे” भ्रभिमत-वभिन्रे aqua तत्‌ प्रोतये “यदा कदा च” यस्मिन्‌ किंचित्‌ काले स्त. त्वह “ams” rarer “ata” स्त्यात्‌) 1 “श्रादिदनन्तरमेव' यजमानोऽपि 39 उ्-लखणं wants “विपा गिरा” “वन्देत” नमस्कुग्बोत्‌ स्त याहा ॥ NYE # “वत्सद्न्द्रमाद्' दति fae | (९)- "वणः टशोतौति सतः त्यादि Feo १०, ३। (२)--श्रतम्‌-स{त कमं-मामनु SHH पदम्‌ (नि०२,१) | (a) जरतेः tft अचंति-कमेु सप्रमं पदम्‌ (नि०,१४)। २प०३,६.७] SUA: | ५८९१ श्र रेरे २२ १ २९ ९९१९२ ३१ २१९२ TAHA SATA दिरण्ययद्‌ द्रो वजोदिरण्ययः ॥ ७ ॥५७ टेर # र 8 WAT र ट र शद 1 पाडिमाशा। धसोमारश्दाद्‌ । अद्रद्रायमे।;` / Sal RT १ RTL : भियातारेदेदयाद | यःसम्बिक्लोरियोयः। दादरण्या- ट र र x ९ ५ ४ यारः। आदृनद्रोवाहजौ। दिरोरेद्वा। ण्याप AERTS ४ ५ र्द श्र र ट ङ्‌ IT पा। BOTS गाभन्धसोमारेददादई्‌ | TERT Pe श्ट os श्र र st १९ = यमे। भिवातारश्थाद। यःसश्िञ्लाररियोयः : बन्द्रायेति चतुर्येकवचन fae सम्बधेपकवचनस्व स्थाने द्रष्टव्यम्‌ । हे “gay”! “भेष्थाति्थे ! मेधो ag तस्मिन्‌ मवी भेष्वः भेध्यच्ासो sfafwafa मेध्यातिथिः, तस्य सम्बोधनं भेष्यातिथे ! यज्ञे भव अतिथि-भूत इन्द्र ! “श्रन्धसः” पौतस्य कस ~ -- ~~ ~~~ ----~-~--- ~ YO ऋम्ब दस्य ६,३,७,४ | 1.11 सौभरे दे। ५८२ सामवेदसंहिता, [ २प्र ०२५. थाश | भगक्षिः। ९२ द १२ ३१९ २ ३२९ PRT दद | ~ {गिदव Vo Loy उभयदश्णव्चनद द्र ञ्रवागिदं वचः | / । 4 ३ ९ २ ३२३१ २ ए १२ ATV १२ सचाच्यामघवात्सोमपतये धियाशविष्टआगमत्‌॥ २॥ ५८ rd ष १ २ र २ १ ५ १ दादूरष्यायारः। आटृनद्रोवारजौर। दिरोरदध्वा । ४ ५ | WTYAME STE ॥ < ॥ ५७ सोमस्य “ae” सति तमस्मदोयाः “प्रजाः” “arfe” ware "यः" इन्द्रः “gay” अवयो: (९) “afira:” ख-रथे संमिखयिता “sal वजो fecwa.” हित-रमणोयः यस्य रथो fect हिरगमवः। “eat at fecwa इन्द्रो वजो दिरण्ययः”-दति ८ ~ ta ~ sit = 9> छन्दोगाः “eae: सुते सचा वजौ रथो दिरण्ययः”- इति awa ॥ ७ ॥ ५७ ५८ उत्तराश्िंकस्य ५,१,१४,१ = ऋभ्बदस्य ६,४,२५(१८) १ = ऊदे ४,२,१ €-१ ८ ,२,अ i (\)- इरी इन्द्रस्य -इ्तिनि०९,९२५४,१। २प ० २,६,८| Seas | ५९२ 4 % ट St tT I उभयर्श्णवच्चना€ए। आदनो रभ्वा गिदंवचा २ श {x RT १ ऽद Wai] दोवाङेषाद । सचाचियामघवारन्‌। सो। मा ९ 8, 2 ४ श्र पारदाद्‌। तारेरथ्यादर। भियाशविष्ठाररेच्ोद । च ४ भ e गमात्‌। ओरर्ोवा। HUT डा॥१०॥ प्ट “उभय” ware शस्रामक चोभय-विधम्‌(९) “ce aa’ “wan” waefaqe “om” “गूखवत्‌” शरोतु । Jar च “Aare” wara aw पूजयनग्या(र) “धिया” युक्तः सन्‌ “मघवान्‌ घनवानिन्द्रः “गविष्ठः” श्रतिशयेन बलवान्‌ “सोमपोतये” सोम-पानाय “आगमत्‌ भ्रागच्छतु \ “Haat sy’, “AAT xf च पाठो usw ye 1 इन्द्रस्य, dana 9 ति 0 4 (२,--उभथंसत fa प्राथनाच्च-इतिवि°। (२)-.सदामत्या -दति fae | ७५ क, + ५ ५९४ सामवेदसंहिता | [३प्र०२,१५,९ “uy नवमो | अस्याः wary मेधातिधि-मध्यातिधौ Waly | ३९ ९१ २ २१९२ ६ LR yes मदेचनलत्वाद्धि†वःपराप्रर्कायदोयस ९४१२३ एर रर २२९१२ नसखायनायुतायवजिबोनशतायशतामघ ॥ < Wye ५२ ४ ४ र्‌ डे ५ शद्‌ र : 4.41 1 महहेचनोवा। त्वा्द्रारङष्दवाः। पराश्एु्वा । श +< ४४ BR १९ दर रे x यारदायासाइद। नस । दसा३। यानायुला । यवा- र ४४ BTR श ARAN | नश। ताया३। शाररता३। मादे४भघो ५ EWE ॥ ११॥ ४र र WUT 9 । ॥ १ र श र्‌ १ श IL मङ्चादेनत्वाञ्नद्धिवाः। पाराप्रक्छा । ARTA # पप्रगायद्न्द्माष्ः-ष्ति fac | ।“त्वामद्धि-दति, "त्वाअद्ि"-दति,;“देयाम्‌“-दति q wea eta: Yd We दस्य ¶,७,१०,५। LIL सदस्रयुतोये ; प्रजापतेः aerfatta वा । २प०२,६,९ | न्द ्राचिकः। ५९५ ङ ष्‌ @ TRE! नसदश्ला ₹। यनायुतायावजिवारः। नशा x Ce तारे्या। शतार३। मारघारद्श्ौडोवा। मदो २ विरे ९॥ १२॥ ५० = “श्रद्िवः"(९) .वजुबनचरिन्द्र ! (च नेति निपात-इय-समु- दायो विभज्च योजनौयः) “ae च” महतेऽपि “शुकाय weary नादं ai परादौयसे” न विक्रौशमि ( ददातेरुत्तम- Gere करत्तंयव व्यत्ययेन रूपम्‌ । 6 a, परा श्रदरकाय दयाम्‌" इति बचा भ्रामनन्ति। ह “वजिवः"(”) cree) “सहस्राय सष्सर-सरख्या- काय धनाय “च न “quretaa” ““श्रयुताय” दशसहस्राय Wena न परादीयस्षे। हे “शतामघव'* aguas ! “शताय” A (agataaq) ्रपरिमिताय घनायचन परादौोवसेन विक्रौ- wig! उक्ग-सङूख्याकादनादपि ai न परित्यजामि किन्तु बदुभिद्धं fafa: परिचरामोत्यधः venue i ~> ++ >» ~ = (१)--'अटि बः' | न्वजिवः.इति -ख सतुवमोमःसम्बनो त्वे रूपम्‌ | ५९ ६ सामबेदसहिता। [प्र०२,५,१० अथ दशमो | ३१३२ ३९२ ORs स्याद न्द्रासिमपितुरूतवभात्रभश्ञतः १९ २ ११९ ३ २९१९२ माताचमंक्दयथःसमावसोवसुत्वनाय राधसे ॥ १० ॥ ६ ॥ दति पश्चम-दशति ॥* | BAT < - 8 । R J 3 | (> 1 वस्यारडन्द्रासिमे। शाडपितः। उताभाररभ्तः। २१ च रद्‌ श MAMTA | वाश्रोरश्ट्वा। माताचामो। वाभोरर४ 9 ५ च वा। EAU] साहेमावासौ । वा्रोरेर्वा। वसू हे न्द्र") त्व “मेः मदौयाव्‌ “पितुः जनक्षादपि “qaqa” वसौवान्‌ वसुमन्षरोऽसि। “sa” afaq अभुच्रतः” श्रपालयतो मम “arg: afta वसौयानधिकोऽसि। श “वसो ! aware “मे” मदौया “माता च" तवं च “ears मो" समानो सन्तो (पुमान्‌ च्ियेति घु सः शेषः) “agar” go Wa दस्य ५,७,१ १.१ | I were: aa! « ॥ दूति ठतोयः प्रपाठकः ॥ 2702,9,2] eeaifae: | ५९८७ ध ₹२ ९ ५ र्‌ ५ 8 ठ तानौ। वाभ्ओोरेदध्वा। यरोरदध्वा। धाधसोई- ५ TZ ॥ १२ Neo 29 (अचतिकमौयं)(*) मां पूजितं gee: किमथ ? “वसुत्वनाय व्यापनाय ““राधसे*(९) धनाय च उभयोह्वाभायेत्यथधः ॥ १०॥ ६० इति ऋखायराचाय्थं विरचिते साधये सामवेदाथं-प्रकारे रन्दोयान्डयाने कतौयस्याध्यायदखछ षः खष्डः ॥ ९ ॥ -- OO ee eee अध सप्तमे खण्डे- ear प्रथमा | afasata: । RT श्र Re ९ ३९१९ र दमदन्द्रायस॒न्बिरेसोमारोदध्याशिरः। र्द ३२३ ९ २ 2 ₹ BR २ तारभामदायवन HHA NAT CAAT SAAT ॥१।६१ ६१ ऋम्ब दस्य ५,३,१०,४ | (१)- ^ शदयति', .कदयत' वा We fanny vafinfaad पदम्‌ fares ts | (२) अतर्भेकवचनमिदं ततोपेक वचनस् खान दृटयम्‌ इति fae NA # १ ९८ सामवेदसंहिता | [BH १,९१.२ अथ हदितोया | वामटेवक्छषिः। ए श्र ३१६२ ३ ९२ दम न्द्रमदायतेसोमा्िकिचत्किथनः १ २ RUT ररर १२९ ९ १९ २ मधोःपपानडउपनोगिरःश्रणएराखस्तो चायगिवंणः॥२॥ ६र २ र i Ke 4% दर ब “> 1 द्रमारष्ड। Far द्रावसुन्वाईदराद। सोमा < रर र्द x सोदध्याशिराः। तारुञ्ामद्‌ायवजदस्तपीतायाद्‌। द- श्‌ TREC | भ्यांयारर्शो । Fae) कार्ारदश्दरौ- x ९ ५, STAT | BRETT ॥ १४॥ श्र र्‌ I मदृद्धापमदायताद्‌। सोमाशिकिन्रउक्थिनाः। क षे “Sarge! “दध्याशिरः दधि-मिखशाः “ch” “सोमासः सोमाः “इन्द्राय तुभ्य “aft” सुताबवभूवः। “तान्‌” सोमान्‌ “मदाय” aera “dtaa” पानाय “say” as -सदनम्‌ “श्रा” अभि “हरिभ्याम्‌” wana “श्राया श्रा गच्छ ॥ १॥ ६१ ee ee ee "~~ ee ee ee, , सौभरम्‌ 1 aaaza २प० ३,७.१] हन्दभ्रािं कः | ५९९ GU eater | aufafa-aarfan wate | wai वि्ठामित्र care: | ९९ $2 १२३९९ ११९२९८९२ आ त्वारे1कसवर्दुधारङ्वेगायच्वेपसम्‌। be de “SD | मारो RATT । नउपनोगिराःाण ? । राखो र्‌ |, ४: र । रदेचा। यगिवररणा३४३ः। भर२४५द। डा ॥ १५॥९२ हे “इन्द्र” ¦ “a” तव “मदाय” मदाधंम्‌ “उक्चिनः * स्तो्-युक्राः “sa” सोमाः “fafaa” शरायन्ते दृश्यन्ते (कित wit कमखि लिट्‌। शरयोरे-दति रेदत्यादेशः) fare “मधोः” मद्करस्य (कमणि wet) मदटकर सोमं “पपानः” अत्यथं पिवन्‌ अस्माक “भिर” aire SUT are “surg” सम्यक्‌ खण । “fad” गोभिर्वननोय हे “इन्द्र” ! स्तोत्राय स्तो क्र मद्यं “राख” wits Se) + २। ६९ # “सोमाषम्‌"-इति वि ० । न ^त्व१"-इति ऋग्वदीयः पाठः | LR, ४ (१)-“राति'.दति दानकमंसु चतुर्थ पदम्‌ । भे०द.२० | 4 १ 1 er * goo araaea feat | [smo १,१,२ re 3. ~क. NR ORR RAR ३९१ र नर धेनु सुदुघा मन्धामिषमुरूधरामर क्षतम्‌ ॥ २ les ४र र ४ २९ १ ऽर ऽष I भात्बद्यासा६बद्‌ घाम्‌। वाद्‌ गारय चवेरपसम्‌। १ र र र ९ WER SAA! सदुघाम्‌। Wl नियारेमार३९द्‌ ५ % R श षाम्‌। SAMRAT | अरङ्ग ररा र४२म्‌ । eRe UTI BTN een es Wade धेनमु-खूपेण हष्टिरूपेख च निरूपयन्‌ स्तोति । अव्य" इ्टानों “aq” धेमुरूपमिन्द्र मु" सिप्र “arg?” आये । कीटं घेत" ? ““सबदुंघां” पयसोदोगपं “arent: पसं प्रशस्वबेगां । “सुदुघां” esac want । “ari” उक्ष विलक्षणां “उरुधारा” बहृद्कधारां “इषम्‌” एषशोवां ate (लिङ्गव्यत्ययः) एतद्ूपेण वत्तं मानं | “अर ङतं” sete पर्थ पसकारिकशं वेन्द्र चाह्वय ॥ २॥ ६२ | ee ee = भे a eS = EN re ele ts ~~~ ~~ ~~~ ~ + -= ~= -- —— ne ee ९२ WATT 459,204 | 1 ara: ara | 27° २,७,४] न्द मालिकः | ६०१ अथ चतुर्थो | नोधाक्छषिः। १ २? २३ VR २ १२ ११२ , न त्वा बदन्तोञद्रयोवरन्त इन्द्र बीडवः*। tT र्र्‌ RUT RTH ABR’ 3 UC र्द यच्छिकसिखवतिमावतेवसुनकिष्टदामिनातिते ॥ ४ ॥ ६९ हर्‌ धे R tx र्‌ I नल्वाब्द । तोपैद्रया | वरन्तदद्रवीडाररवाः। ` र AAA | सतुवतादमा २। वतेवस्‌ । नक्ष्टाररदा । ` मिनातारइद तार४३द्‌ । अरे । डा ॥ १७॥ es डे इन्द्र! “षन्तो, बलेन महान्तः Gaus “वोडवः”(९) । “यच्छि ्षखि" “स्तवते” “मावते” सवेतो eer अपि “श्रद्रयः” पवता; “a at “a वरन्ते” बकेन न निवारयन्ति(र)। अनिवारशमेवोत्तराेन विहठशोति--स्तवतेः afer, स्तोच * “वोलव-इति च ऋम्बे Sta: एठः | ~ C8 Wa दस्य ६,६,११,२। I बादुक्‌चम्‌ । (१)- वोडवष्त्यद्येगार्थ मठुपदं वच्यति cercfa | (र₹)-'डोऽपययं दणोलिवोरशथा दयः -इति fae ६ क rt | ६.२ सामवेदसंहिता [४प्र०१,१,५ अथ qe | मेधातिथिक्छषिः। wore “2 R ९२९ १्दर॒ wz सचापिषणादहयोदषे ae | कट्‌ वेदल्लतेसचापिबम्तद्भदयोदकषे | ३ र्द श्र श श्र रद्‌ B 2 8 १ र अयं थःपुरोविभिनत्योजसामन्दानः TATA: ॥ ५॥ ey ६रद् ९९ श ee १९ ९ 4.४ 1 कदैवेदा। सुतादसाश्चारे। पिवन्तहदायो! gaa ‘aad’ waema मादाय aa aq “ag” घनं ““चिच्चसि” ददासि() । ते aa’) ataea “नकि? a कित्‌ “श्रा मिनाति" भ्राभिसुख्येन हिनस्ति | [मौल हिंखावां | भोनातेनिं गमे (७, २,८१) इति wea | मावते | युखदस्मदोः GES बतुब वाश्थ(५,१,६९) दति वतुप्‌ s “शिक्षसि” “दित्धसि-इति च पाठो ॥ ४॥ ६£ €Y SHURA ८,२,१५,१ = कम्पे दस्य ९२८,१= HS १६,२,२०-१८,२,९ । I वाशम्‌ । (९)-“शिलति'इति दागक्भंसु Wat पदम्‌ भे०९,९० । > -्रसादनेति शषः-इति Fao | 490 3,9, 4] कन्दश्राधिंकः। ६०३ श्र R र्‌ र्‌ दाधा ₹। भयंयःपुरोविभिनन्नाच्रोश्जासा २₹। मन्दाना UC द ररःओोहे। प्रार्यारहे४्भोदोवा। धाररधसाः॥ १८॥ ६५ ते”(९) श्रभिषुते सोमे “सचा? ऋत्विग्भिः सष्ट(९) सोमं “पिबन्तम्‌” uafa “atte” afa a कोपि Sutera: ` “कत्‌” farat(®) “वयः” अब्र (५) “ew” arcafa(*) | “योऽयम्‌” we: “fam” हनुमान्‌(¶) “aaa.” सोमेन “मन्दान” मन्द मानः) “श्रोजसा” बलेन “पुरो(र)विभिन्नत्ति" ॥ ५॥ ey (\} ‘Sa, सप्नन्येकवन मिदं दितोयेक वचनख स्थाने दवम्‌, सुतस्‌ अभि. तं सोमं, Gar मश्द्धिः सष, पिवक्स'-दति पवि०। (२)- "मरुद्भिः सष" इति वि०। (३)-- "कत्‌, प्रथमाया खयर, TAlaw: कोवा, WH इन्द्राय सनोऽन्यः'-इति fae | (४)--'वथः दत्यन्रनामसु पाठाकरेण सप्नमं पदम्‌ Fo 2,01 (५)-- दषे ददा तोत्यथेः'-इ्ति वि०। (ड) --“भिपी, इन्‌ मासिके वा, तद्वान्‌ निप्र रति Fao “fed शभू नाधिकेवा".दति fro ने०९,१७ | (9) -मदो तुप्ताविव्यस्येदं रूपम्‌, तुष्यत्चित्यथेः। (स) "पुरः, अरसुग्पुरः खमसुरदुगाकोत्यथेः-दति fae | ६०४ सामषेदसंइता | [४प्र०१,१,६ wy षष्टो | WU परस्याख aTaeawia: | # १२ ९ १ २ RRR २९१२३६१२ oy यदिन्द्र WAT aad श्थावयासदसस्यरि। दे ९२ १ रे ३९२ ८२९ १ २ असमा कमार्प्एग््रघवन्‌पुर्स्पुदं Teal BT TAM ie he ५४ रद्‌ x of ig 1 यदिन्राररशासो अव्रताम्‌। श्यावयास। दार ` ` | ATA । AVS | अस्नाकामो । वा३२। UTA श Rg श. र ₹ ९ GRE । ATRL वसाव्यायौ । वार२३। धिवोरेर४ ५ ४ | वा। BTyA STE ॥ १८॥ ६६ षे “न्द्र” ! “ae” यस्मात्‌ कारणात्‌ “ata:”(*) चिक्चणो- यानां यन्नविरोधिनां fran तस्मात्‌ कारणात्‌ “सदसः” भरस्मद्याग-ग्ट स्य “परि” परितो वत्तंमानम्‌ “श्रत्रतम्‌” waate यागविरोधिनमित्यथः । “यावय” qt निःसारय। sf + “तौर त्रवस्‌ अषम्‌"-द्ति Fao | &€& आरण्यके 2,4—2,5,t0] छन्द भाषिकाः | ६२१ अथ टमो | AAT aE fae 1 ` TPT A AT र्ब छ श्ट र्द ३ ९ २ ; प्रयोरिरिक्भओ्रजसादिवःसदोभ्यस्यरि | - INL १ २ २१२ BY ९३१२३ नत्वाविव्याचरजदन्रपाथिवमतिविश्व॑वव्िथ[ ॥ १० Woe ॥ इति दितोय-द्शति। जनयिता चासिं। “श्ववरतुः"() we wane हसिता चासि। “तरुष्यतः बाघकांख(*) बाधमानोसि ne 1 ७८ a = == Be = ~न ~: ~~ ~ - ^~ मे घसश्राघषमः ¢ ॐ # “मेधसग्राघम्‌”-दइति fae | « “प्रिरिरिक्ष"-ग्ति | † “दिवोजन्तभ्यस्यरि"-दति कं पाटाः। & “पा्थिवमनुखधांवव्िथ"-इति च | A ना क न `~ ~~~ ~~~ ar rennet ८० ऋग्वेदस्य ६,६,११,५। (द)-तुरिति त॒यतेहि sree रूपम्‌ | (४) -तर्ष्यतिबेधकमेा wae रूपम, तथाहि - ““बुष्यनि र न्निकमा" ष्त्यारि “तदष्यतिरप्येव कमे ति Wem दु्यम्‌ ५,९। विवरककारश 'तरुषति्वं धक, नदषेतु fawefer दान्‌ त्यतः (Gat दम भिश्छन्ति तान) प्रतिशिसेत्यथेः,टति awe | € क, ६२६ सामषेदसङहिता | [४प्र० १,२,१० ऽर्‌ | Atos 7 प्रयोरिरिक्षोजसाईए। दिवः सदोरभ्यस्यरि। न श्र OS ९ रर § त्वाविव्या। ओहोर्वा। चा। रजः। भौदोरवाद्‌ । R emt र ६ ९ दपाथिवाम.। अतिवारददश्चाम । वावक्तिथ। इडार- ३भा४३। अोर२४५६ । डा ॥ २४।८० हे “se!” यस्व “दिवो द्यलोकस्व “agra” खा- नेभ्यः(९) परिपर्य नतेभ्यः “्रोजसा"बलेनेव “प्र रिरिचे" प्रका - तिरिक्षो भवसि(र) (रिचेलटि बहइलब्डन्दसोति ख: । प्रत्यय खरः) किच्च । इन्दर ! “पार्थिवं एथिव्यां भवं “रजो” लोकः “त्वा” at महता ख-शरीरेण “a विव्याच" न व्याप्नोति (arat- एधिवोभ्यामपि स्वतः स त्वं वलेन समर्घोऽसौव्यथः) एवम्भूतः स त्वम्‌ अस्मान्‌ “विश्वम्‌” “शति अतिक्रम्य “ववि | a > I पुरोषम्‌। (१)-- "दि व-खवयवभूूतानि सुदःस्थानानि तेभ्यः पञ्चमोनिह्‌ भात्‌ waite बाक्पष्ेषः'-दति fae | (२)-“रिष डि खाथामित्यस्य मध्यमपुरष कवचने एतद्र.प, GY प्रकषर FYeet- त्यथः, कान eras नः-इ्ति feo | न “ शेय०२,८,१ ० | छन्दभ्राचिंकः । & २ वोढमिच्छ(*) (वरः सवन्तस्व छान्दसेलिंटि रूपं मन्वत्वादाम- - भादः ॥ इति त्रौसायशाचाय्यं -विरचिते माधवोये सामवदार्थःप्रकारे दन्दोयाश्चाने रतौयस्याभ्यावखाषटमः SG: ॥ ८ ॥ ॥ इति वाष्ं तमेन्द्रम्‌ (५) a असाविदटेवभेकोनकरिगन्तासु Waray । व्रिपदोक्षविराडन्याच्तरिष्टुभो ्टोध्व विं तिः(१) । Dalry तासु ताश्छस्य स्तति रोषा त्यसुष्विति | aaa सहेन्द्रस्य गौ रिन्द्रापवंतेत्यपि(९) u (९)--"ववधिथ-दति मशब्रामसु चतुद Tau कम्‌ (२,२) अतएव (महान्‌ भवसो त्यथः-इ्ति fae | (१) -दन्दररेवता क। eeriqe» ष “qe! तव “सदने ११ ^सदनाथं “Fay” स्थानम्‌ "अकारि" ₹े “पुरत” बदहुभिराडतेन्द्र ! “afi.” aafi- मङहिः(र) ara” योनिम्‌ “or प्रयाहि” “नोऽस्माकं “यथा TY ऋग्बेदस्य ५,३२.८११ | Ill यमिनो इे। (९)- जननिः wfafan: दति fae | ^ ६३२ सामवेदसंहिता | | प्र ०१,३.३ अथ Salat | गातु षिः# | १२९ २२६२ 8 8 2 १२ २९२ BR रे अट्‌ इंरु्षमष्टजोविखानित्वमणवान्बद्धानारुअरमृणः। १३९ ९ ९१२१] VWF 8 २११२९ Az मद्दान्तमिद््रपवतंवियदःजद्भारा अवयदानवान्दन्‌ ॥९॥८र ४ च १ रेर ३ 2 at ४ १ ४ ४ Slat | आसोयथा । नोअ्रविता। शोवा। वाररः। २, र्शर ५ ४ ५ १ ९१९२ Rue ५ ४ चादूददोवष। BAT! नादममदः। चसोमेः। रो ५ ¥ वा। Wert डा॥२॥ ८र “असः''भवसि। नोऽस्माकं “aufaq”’ दधे atara area: (“वु धेच इति बहवाः) तथा “aafa “eet” say देहि । "सोमैः saree “Aaa” मादय च॥२॥ दरे # “्टत्‌समटदो नाम ऋषिः इति fae | ~~~, ~~~ ~~ ~~ -~-~-~ ८२ ऋनेदस्य४,१,२२,१! २प ० ३,९.२३] इन्दश्याचिकः | ९२३ 8५ ४ श र ९ ₹ $ ४ ₹ ब र ९ र द ५ र SAT बदधानारश्नराम्णः। मदान्तार्दध्मी। द्रप र्‌ R च PRU Ret । वंतंवियादः। खजाडाररे्राः। WATT वारम्‌ श्‌ : चा३४३न्‌। ओरर४५दइ । डा ॥ २ ॥ ११ € eam)” “aq” “उम्‌” उब्छन्द्मानं मेव' “ददः” बिदारितवानसि । तदनन्तर “खानि” मेघय्थोद्कनिगेमनहा- राि(\) “argent” विशेषण खट वानसि । fare) “बदधानान्‌" “aya” उदकवतो मेषान्‌ “श्वरम्‌ शाः" ““विस्जयसि'" चारय- atad: (wa रम्‌णातिर्विंस्जनफम(९) ) ₹े इन्दर ! “यत्‌” यस्छं (यदिति लिङ्कव्यत्ययः) “महान्तः प्रभूतं “ata” मेघं(₹) विठत- (१)- आनि wrarsrfa खद्‌ काजिनमनजो खानोन्यथेः | (₹)--अन्यवर GARISH माधवः | (३)--पवेतभिति भेष-नामसु वमभ | nog, ६२४ सामवेशसंडिता | [प्र०१,२.,३ ४५ ४ ५ ४५४ 8 ९द्‌ Il, अदह्‌ रुक्मदजाः। विखानि। त्वमणवान्‌बद्ध- र र्‌ २९ र्‌ Los Rh र्‌ धानारभरारदमष्ाः। मडशान्तमिद्रपवतंवियाररदयाः | ९ रद VST र्रर X Cg SASS: | अवार्यदान। वार। Aseahey- 2९९१९ वा। दारद४५न्‌ ॥ ४॥ ८३ वानसि। “धारा” अपां “fa खजत्‌” wea विसजिंतवा- नसि | “यद्‌” यदा ““दानवान्‌'' दनोः gary । यहा । उदकस्य दान्‌ मेषान्‌ “श्रवन्‌” भ्रभिहतवानसि । [अवर निरुक्तम्‌ - “SEN उत्ससुत्तडस्षर शादोतसद नाहोव्छन्दनादोनत्ते TATA सानि त्वमणवानर्णस्वत एतानित्यादि(*) ] 1 “वियद: SHR अवयहानवान "-“वियदः जो विधारा अवदानवं इन - इति ष पाठौ ॥१२।८२ 17 ओरुक्तये इ । (४)-- इत्यादि षदेनाख्यापरां शो पाद्यः, तथाहि-(रतागित्यस्यागन्तरम्‌) “anafe- कानसस्लयायान वाबध्यमानानरमणशाः। रमशातिः संयमनकम विसजेनकमलोा वा | मङाकसिन्द्र पवतं में यद्‌ यव शोयसजो sy धारा GaN दानवं दानः कमाकरूम"-दति। र प०३,८,४. कन्द ग्रा्चिकः । &२५ अथ चतूर्थो | wut EN aware: | ९ १ 8 S28 = 8 RL. २ सुध्राणासदृ्रस्तुमसित्वा सनिव्यन्तशित्सुविनृम्णवाजम्‌। 2८ ९ ९ RR र्रर WW ३१ २ ९ ९६ २ MAAC Ad यश्यकोनातनात्मनासद्यामात्वोताः Ig les ४४ 8 228 RF ३ ४ ४ R 1 खष्वाणासाः। दन्रस्त्‌। मसित्वा। सनिष्पः: ,. 8 ब्‌ ब्‌ द, न्तञिनच्तवि | Al म्णवाररथ्जाम्‌। Ba: | भरा 8 a द्‌ 8 ४ 8 | 1 र Reza! सुवितं यस्यको। ना! तानात्माना । सहि या। मा३४२। तूरेवोभता ६५६; ॥ ५॥ ५ द्‌ ३२ 8 IT ओरदोडद्ोद्‌। SWAT! णासाः। GY “ ` we!” “सुष्वा शासः" सोममभिषुतवन्तो वयं at “ममत मसि" स्तमः। हे ^तुविद्म्‌ण बहबल TENA वा इन्द्र! “ara” चरु-पुरोडाशादि-लच्षणमन्रः “सनिष्यन्तः' दत्तवन्तः सम्‌भक्तवन्तो वा वयं at स्तमः। यत एवं Wat हेतोः “नो cana’ “सुवितं” सृष्ट प्राप्तव्य शोभनं धनम्‌ “AAT” ्राहर प्रयच्छ | “ae” यद नमतिप्रियत्ेन “कोन” (कनेः कान्तिकमंणा —~ ~~~ + -- -- ---~-~-~- ~--- ~~~ ~ = न ज ८४ ऋग्वेदस्य ८,८,८,१ । LIL पाइ । ६३१ araaee feat | [४प्र*१,३,४ RR भ द ९ ९; ३ ४ मसित्वा। भौकदोदष्ोद्‌। साररथ्नो। व्यन्ता । ९ १ २ ae ५ र्‌ € ९, ९ Sea! नुम्‌णवाजाम्‌। ओदोरेरोद । WRB । 6 Fee ४ नाः। भरा। सुवितारम्‌। यस्यकोना। आरो + | र्‌ शद ४ २ ४ दोर्‌ । ताररेना | त्मना । सदया । ATVs | FRAY. argue: Wen ८४ CZ रूपं । पचादयच। WHITE Bada श्रोकारः | प्रथमेक- वचमस्याकारः) कामयमानो भवसि तदहनमाभरत्यथः(९) । वयं ऋ “त्वोताः” त्वया रचिताः सन्तः । “am” (घननामेतत्‌(९) विस्ततानि धनानि “कना”(९) रामना खयभेव अन्ध-नेरपच्छे- रेव “agra” (ay अभिभवे | धात॒नामनेकायं त्वात्‌) स्वतैप्रसा- दान्नभेमहि | “सनिष्यन्तशितुविनम्फवाजम्‌”-दइति छन्दोगाः । “सस्‌ वांसश्च"-दति बद्चाः। “कोनातनात्मनासद्यामः-“.चाकम्त्मनातनासनुयामः afa पाटो us nay (t)--fa पुनरमि waa? ata, gfreare ते कनाख कोना; | erece- त्वात FUT क_-भावः। TA कवचनद्य कन्दसलात्राद्‌देषः। कोनात्‌ | कुट्सिताद ऊनाच्च शजो रित्यथेः'-श्ति fa २)- तनेति धननामसु ऊनवि शतितलं Taw कम्‌ २,१०। (९)--" "मन्त SISTA | € ४ CBr i दत्याद्ममखाकारलोपः। रच ० ३,८,१ | eeuifaa: | €29 अथ Wea | SAYRE । श ९ २ ३ १ 2 ere ४ २४ जग्र्याभ्तेदक्तिणमिन्र दत्तं बद यवोवसु पतेवशनाम्‌। विद्या श ९ २ ३१९ २ € श्रे ९९२ दित्वांगोपतिर्पश्रगोनामस्मभ्य चिचंवुषणधरयिन्दाः॥५॥ ८५ "} ७ 7 1 जग्रह्मातेदकिणमोहाशओनोष्ाशए। दद्रशाररस्ता-{ `; . द श र्‌ २ ९५ ९ | म्‌। वसूयवो । वसृपार। AIT! नाम्‌। ओ । ९ ९ २ र्द क॒ र Tl Stel हारए। विद्यादित्वा। गोपतौरम्‌। २३५ र a र र WN | नाम्‌। श्रोर। Ml च्रे, शारेए। अ १. र a २ ३ ४. र्‌ MABE! चार ० वृष । णधरयिम्‌। al stat ^ क; १. $ g र्‌ ५ Wel Well रयादन्दारंडवा | WRIT! RT UT रेर UT १९१९१ ४९९१६९९ ओ रोरी दोवार२५। वा । १९२४५ ol [क पि ककि पी ee ----- 07 क » “सहगो राम्‌" -दति बि०। * “WW -sfa warts: पाठः | ८५ ऋग्वेदस्य ८,१,२११। ६२८ सामदसहिता ॥ [४प्र० १,३२.१ 5 4 जगृद्धानिदक्िणम्‌ | चोद दोवादार्‌ | द T दारङध्ताम्‌ । वड्यवो। वसुपार। ATE! नौ । पाओरर्धवा । हाराद्‌ | विद्याद्दत्वा। गोपतीरं Hi WEAN नो! arateseat । दाङ्दाड | असभ्य चखाद | चा३०द्‌ ष, णपरयिम्‌। a वाच्ोरर्वा। ITT २९९९१९९१ Steel BRAT! ई२२४५॥ ८ ॥ श्र २९८१२ og गा SER BS! Weel जग्रह्यातेदक्तिणम्‌ | १ | TUS SRST RA | शास्तारम्‌! दास्तारम्‌। वसूयवोर द॒ ९ वसुप। नवसूना रम्‌। सुना रम. । सुना ea | fa- WRT UT २ द्ादित्रागोपतिम्‌। इरगोनारम्‌। गोनारम्‌। गो- श ना रम्‌। असम्यच्िचद्ष। णधरयाद्न्दा २। चार १ १ १ १ सया 1 न्दारः। अटृन्दारे। होई२। WER! WAR! ३ UT र ३९१६९१९ वाररश्भौदोवा। ई२२४५॥ < ॥ Ill das । RYo ३,९,५] Seaiia a: | eRe 8 भर॑द्‌ ४ ४ैब 2 धर्‌ | $ TV arate writes आच्ौदोध्वा। भौ `: र्‌ ६ ९ श॒ R XT २ रोद | MACE ओओररोवा | जण्द्या ताइ | दक्लिणारेम । ९३ ४४ ४ ५ ४ ५ VTL इन्द्र स्तम | ARMA । द्रस्ताम । वसूयवो | TIT | ९९, २४५ ४ ४ ५ Rw तादरवसूनाम्‌। वसुनाम । वसु नाम्‌ । विद्याित्वा । गो २३४ ४ पतौङम्‌। anal रगोनाम्‌। रगोनाम्‌। ₹२ १ २ ९ २ ३४ ५ 8 | ९ अस्मभ्यच्ाद। चाे०दष । णररयिन्दाः। रयिन्दाः। 8 | § 8 UT 3 az 8 ut | ९ रथिन्दाः। ATA! WANT! अज्रीदोदवा। Meet! Mette अीरेरेषशोवा२४। ater १२२५ ९.॥ XT V शाउदाउदाउ। Mi weal Ws ¥ “agaa”’! वसूनां धनानां arfafare ! “a” तव रए aramfa afi ^ ६३८ सामदसहिता । [४प्र० १,३२,४ + ^ aie ar a3 = “1.8 11 जगद्यातिदक्तिणम्‌। sheterarerc) इन्द्रा ह ५ VTL SIRI | ASAI! वसुपा३। AAI नौ arareseat | दारदहाद्‌ । faatfear) गोपतीरं x. 4 म्‌। श्एरगो । नौ! वा्रोर३४वा । दारेदाद्‌ । असभ्य ९ १ ९ SME) चाद०्बृष। Werther) Sti IAAT ध्वर्‌ २९५९१९९१ Steel STRTAT! ६२२५५॥ ८ ॥ wT RCL? TIE RER) WER! VIR जण्ह्मातेदक्तिणम्‌ | TUS इृन्रदालारम्‌। शदासारम्‌। दास्तारम्‌। वस्‌ यवोर ब॒ ९ वसुप। तेवसूुना रम्‌ । सूना रम । सुनारम्‌। वि- ्ादिलागोपतिम्‌ GAARA गोनारम्‌! गो- नांरम्‌। असभ्य दष । णएररयादन्दा २। आदू न्दयारः। अन्दर TT दोर । दयार | ३ uxt < ३९९१९ वाररश्मौदोवा। २२४५ ॥ < ॥ 1 aang | ० 2,¢,4| Senife a: | ६२८ छै भद्‌ 8 द (1 WT ध ९ TV आग्रौदोद। arte) आभौदोष्वा। भो: र्‌ ई ९ = र र्र्‌ र रोद | WSBT | WLS | जग्रद्याताई | दक्तिणारम । ९३ ४५ ४ ५ 8 च 9 x इन्द्र स्तम | KAMA । द्रशस्ताम | वसुयवो | TIT | ९ ४५ ४ ४ ५ ९९द्‌ तादवसुनाम्‌। वसुनाम_। वसुनाम्‌ । विद्याहित्वा । गो २ ३४ ५४ पतौङम्‌। श्यरगोनाम्‌। रगोनाम्‌। रगोनाम्‌। ₹२ १ २ १ २९ ३४ ५ 8 ¥ WHRAQTE! चादे०वरष । णएररयिन्दाः। रयिन्दाः। ४ ५ ४ ४र ४ out । ४ भर ५ रथिन्दाः। आच्रौदोर्‌। WAT । WT STAT It र द ओरदोद। भौश्चोई। भीरेशदोवा३४। भदोवा । ४८२४५। ९. ॥ V QS! Wi wear Nis ~ ¥ “aqua”! वसूनां धनानां arfafae ! “a” aa पातर, बाशप्राकिबौणि। ^ Exo | araazafec | [४प्र० १,२,१ रे श्र र्‌ र ३ ४५ Wat) अग्रद्याताई। दिणारम्‌। ewe ४ च ४ ४ RTL Zea | द्रदस्ताम । Teal! वतुपा३। ताद ३४ ४ ४ भ ४ ४ र्र्‌ वनाम । बहलाम। वदनाम्‌ । विद्यादहिला। २३ ४ ५ ४ ४ ४ he र ४. गोपतीड्म | शएूरगोनाम। रगोनाम्‌। रगोनाम । २ र्‌ 4 २ श ४ ५ 8 | स्मभ्यच्छाद। चार० वृष । णररथिंन्दाः। cheer: | द | 8 र्‌ श ॥ श R STSUTSUTS | ओ। दोषवा ओ। दोषोबा। द च्‌ ३ ९ १११ STI WL SARL बारदे४। आओश्ोवा। ३९६०५॥ ॥ ११॥ त्प “eferaq” इस्त (र) “वसूयवो " धनकामा वयं “TM” wT: (१)- ब टि चखन्द्रख तजोरूपल्वात्‌ ₹स्ताद्यमाव eq सिद्धाकः वथाप्व चारोषि- तत्व न समःचेयम पावादोनामखेतन-प्रसिद्धानामपि तथा सशति-दद्धेनात। तवाक are:—“eurfa पौडववनिषिदेरङगोः संख यना — ऋष्वात Ce Waray बाह | el | काशिरिते 9? यत स ग्टभणा मघवन्‌ काशिरित्त wv . eee यथो रतत्‌ पौरभविधिकतेरङनेः संश्‌ यन्त दत्यचेतनेगष्यपयेतर्‌ भवति "खमि" meter इरितेमि रामिः,'.दति “area तिः" इत्यादि Re Soro | २० ३,८,६] न्दमाचिकः। ६४१ अथषष्ो | वसिष्ठऋ्षिः | ३१५२३१९२ ३ ध्र २ र्दरश१९ २९ zx दनद्रंनरोनेमधिताश्वनीयत्पार्यायनजनधियस्ताः। 3/2 ११२९१२१२ र रषषर रर ९११९११९२ ष्रोन्‌षा ताश्चवमश्कामभ्ागोमतिव्रजेभजात्वनः॥ ९॥८६ Rey. 7 % त _ ४ ९१९ ॥ दरन्द्रन्नार३४यो | नमाघधारदृश्टता। दवन्ता-; ; ; . : र ।, 4 २ 4 ^... 2 र२इद्‌। यत्यारारदेश्याः। AaTaNegvatz । भिया- (यथा ague अ्र्थिनोऽस्मभ्यमद्त्वा म गन्तव्यमिति wei we न्ति तदत्‌) हे “शुर” विक्रान्तेन्द्र" ! त्वां “गोपति” (अत्र ठत्यह- frat स्वामित्वं बहुत्व च प्रतिपाद्यते) agtat गवां गोपतिं “aq जानौोम । अ्रतोऽखभ्य' “faa” gate “are” वेकं ~ “रयि(र)""धनः “ay.” ufe ॥ ५॥ cy ee 9 = कन ~ ~ न we ~ म» = - ~~ ~ = ~ "~ CE WT दस्य ५.३,११,१ = यजव दस्य २८,१ = WTR १,२,१- २-१४-१५ २,२,१-२-३--४--५-€--9 स ४,१४--४,२,१-१४-१६--१९-२०-५,४-- ४७२,१९। ` 1 मीरोवितम्‌ । (२)- "रयिं गो-खललकं धनम्‌ इति वि०। ८्१की, é र araazafear ५ (en 9 १, ३ १६ र हे R R x २ 2% स्तारदः। शूरोनारदेशर्षा । ताश्रावारद्साः। चका- क ४ २ , र % Rs मार । आगोमारदेश्नो | ब्रजादूभारेरथ्जा । लन्ना- र्‌ र्‌ १३ ११११ रेउवाङे। शएरे। उपार३४५* ॥ १२ ॥ SE “ae” aa’) “arat.()” ga भरण-निमिष्भूतास्ताः ufaer: “far.” कमारि “युनजते” waerat । तदा “aay” मेतारो “यज्ञानां” weararat वा “नेमधिता” नेमधितौ ay सङ्कामे वा (र) यमिन्द्र “eat” इयन्ति । डे “इन्द्र !"सल “gre” ““गरषाता” कणां सम्भक्ता(*) । “aad” बलस्य श्रवस्य (*) = 99 वा “कामे ama काम्यमाने सति “गोमति” maa "व्रजे" गोष्ठ “नो” अस्मान्‌ “as” भागिनः कुर्‌ । “अवसञ्चकाम ` ' -“शवसद्चकाने ”- इति पाठौ ॥ ९।८६ ए, = -- tee ch = ~~~ न्क ~ £ ~ er ee ee (१)- -"यत्‌ यसात -द्ति बि०। (२)--"पाया. पालयितन्याः प्राक्नखाः'-द्ति fae, (३)--नेमभितिः' सङ्ग म-मामद्ध बयो Tew कस्‌ (२,१९), Cw तु दश्छते ' विवरणकारस््‌, सङ्ग TATE रव SET | (४)--(मुषाता--भरो weer, ऋलिमप्तरणाण wat सव्यक अवति aura oa) वन वक सकाक्गावित्यद्यदं रूपस्‌ । AUT परख साम्ये कवचन WIZraw’ | मृषाता- नृषाता ay इृत्यथेः'-दतिबिर। (#“-दविरंच णम्य थं; | R792,2,2] न्दधराधिंकः। | ६४२ अथ aya | गोरिबोतक्षिः। PR श्य RT रट१२ FPR ११२९ १२ वयःसुपर्णाउपसेद्रिद्म्मियमेधाशषयोनाधमानाः। ~" ११९३ १२९२ Venue रेर ३२ $ F ९१९१९ RR अपध्वान्तमृणुदिपृदिन्वततुमुमुग्धारस्मान्निधयेवनद्धान्‌॥<॥८७ ४ द दं 7c 1 qayerers | BIT उपरेदुरादन्दम | प्रियमे- --- ` x द - ॐ रे १ “बः ब Te र धाङक्षयोनाधमाररनाः | अपध्वान्तमृणदिपिं चा२्ञः। वयो” गन्तारः() “gran.” सुपतना; आदित्य-र्रमयः “न्द्रम्‌” “sqae:” उपसब्राञ्रभवन्‌। कोशाः ? “प्रियमेषाः” प्रिययस्ाः(९) ऋषयो” दष्टारः (२) "नाथमानाः" प्रज्ञां वाच- CQO Wass ८;२,४१५ | A 1 qeqaa | (?२)--"वयः पञ्िसटशाष्त्यथंः'-इति fae | (२,-सधद्ति यश्च-मासणु चतुर्थः मेघ कम्‌ tt91 प्रियमेधवद्चिषदित्यख Srerara st तु “प्रियमेधः प्रिया we Aw CATE यास्कः BUS) | (३)- कविरिति दवेकपमिति जैषण्ड-भाष्यादो;ः। "“साखस्हतधमाण wat ११ ~ a बभूवुः" -दृत्यादि नि० नं०१,२०। ६४४ सामषेदसदहिता) [४प्र०१,३,9 ट Ss र । ® । ° aaa) wteslar! आ २९। समाउन्निध। येद- ९ 8 .„ ४३२। वादबाभद्वा६५६न ॥ ce ८9 कन मानाः(*) (याचनप्रकारखच्यते)- इन्द्र ¦ “ध्वान्तम्‌” अन्धकारम्‌ “अपोणंहि” परिहर (“श्रपध्वान्तमूरंोति येन तमसा प्राढतो मन्येत तख्मनसा गच्छेदपहेवास््रासदनप्यत १-द्त्येतरेयत्राह्म र- मवानुसन्धेयम्‌) “gfe” पूरय(*) “aye” तेजच(९) । ““सुमुग्वि” मोचय च “mary निधयेव garg? “निधा पाश्चा भवति पाश्या पाश-समृष्ः%)। पाश-समृहेन वहान्‌ यथा मुञ्चन्ति तदत्‌ (wa “वयो वैवइवचन मित्यादि निसक्त (८) दर्व्यम्‌ ॥ ॥ ॐ ॥ ह e ~A RK (४।- नाधमानाः इत्यस्य याचमानाः इत्यथ Wat यासमेव मे ०४,१ | (५) -“पृद्धिपुग्यद्ति fare मे०४,६३। ध ~ १ a ९ ११ ~ z (९) -“चचः Gla वा खष्ट वा"इति निनने०४द। (3, -' विधा पाश्चाभवति, य्विध.यत। पश्चा पाशरुमरः| पाशः WEA 9१ ॐ faqraara’-tfa fae ने०४,२। ~ a (८) -भेगमकान्डोय ततो यखष्डम्‌ | | - २प०३,९,८] छन्द्श्राचिकः। ` ६४१ पथाम | Crick AL Ae ९ ॐ VIG BIT रेद्‌ R रट IMT ३ १ Re नाकेतुप्रणंमुपयत्यतन्तरड द्‌ बनन्ता अभ्यचक्ततत्वा | र ९ १९२ pia a ea i, ३९२९ र चिर ण्थपन्ं वरुणस्यदुर्तयमस्ययोनो शकुनं भरण्यम्‌ ॥८॥ ८८ श श शरश ८2 = prt vo. # 7 भा्याम्‌। अयायम्‌। व्ीरदोडद। आदद्‌ । ;: . ३१२९. at ९ WR | नाकेसुपाणंमुपयात्यतन्ताम्‌। पतन्तम्‌। MST | 2 श्र १ § श्‌ Me! Bel श्रारयाम। भयायम। अरदो १ र ig द 8 २ $ el आर्द्‌। Wel इद्‌वेनान्तो ्रभ्यचा स्षतत्वा | 9 २ 9 १ ततत्वौर। He! WR! Wei आरयाम । 2 रद ९ R ्रयायम | ओौङ्दोड्द। आरद wei fer SE -काा a ee ट्ट sata wea <,२,१२,१ = ऋग्वेदस्य ८,9,८, ३ = TTI ३,८,३ | 1 यामम्‌ । ९४६ सामवेदसहिता। [प्र०१,२, ८ ९ रर १ द श्र१९ २ ण्यपाक्तवरुणास्यदृताम | स्यदूनम.। भौर्ोडद । ३ इद SARE! Wel Wears अयायम्‌ । Weer 4 < २ १ al WTEC! WR TAMARA gaye म्‌ | २? भेरण्यम । Weal Wee! Wel भारः १ Reet याम। अयायम । Baer! आरद । ॐऽ२। R श र ङ्‌ वाार१८बा२३। ए२। [दिवम । ए३ । दिवम । ए३। १ ९ ९१११ दिवम। wal दिवार३४५॥ es noe षे “वेन !**(५) “a” at “wer हृदयेन मनसा “वेनन्तः” कामयमानाः स्तोतारः “नाके अन्तरिक्षे श्रभ्यचक्षत' अमि पश्यन्ति तदानीं त्वम्‌ उपगच्छसौति Re) कथं भूतं ! “gre” ओभन-पतनं “पतन्तं” अ्रन्सरिच्' गच्छन्तं। ".हिरस्यपश्च” हिर याभ्यां wa मुपेतम्‌। “वरुणस्य” जलाभिमानिनो (९)--वेमति'-दति काकिकमेप चतुये Tez कल, (2,4) अष तिके चदि. warfcsrnaa (8,02) | पण ३,९,९] छन्द भाशिकः | ६४७ अथ नवमो | awafa नकुलो वा ऋषिः | १९ ३१२९२ ३२३१९ २२२९१३१२ ३६२ ब्रह्मजन्नान प्रथमं पुरस्तादिसीमतःसुरुचावेनञ्रावः। क We ९१२ ९ २ ३२९६ २ ९१९. २९ Br २ सबुभ्रंपाउपमाभस्यविष्ठाःसतश्चयेोनिमसतस्चविवः॥८॥८० देवस्य(९) “ga” चारम्‌ । “यमस्य” नियामकस्य वै्यताग्नेः, १) “योनो” स्थाने waite waftea “nga” पल्तिङ्पेण वर्त मानम्‌(*)। “arg” भतार हष्टि-दानादिना सवस्य जगतः urea") (सुरण धारण-पोषगयोः करादि: । अरस्मादौणादिक उ प्रत्ययः ॥ ८॥ टः : ee eee ee -- ~ ~~ ~ ~ ee ~ -~ line ~ - ee ~ -- € अथववेद स्य ५,४,१। (२)-- वर्षो सघ-वषंश-ेतु-मुनो वायु fate: ““वरुशो शलासोति सतः” -द्त्यारभ्य “efeaain भमिम्‌"-रव्यक्तन याखोङ्तः। (३)--यमशब्दस्छ तु मियामकल ` योगाय -लभ्बम्‌ '"अग्रिरपि यमउश्धते fark oy, Ro)”- ~ ~~ ~ ~ + ~~ -= ~ जन es ~ ~~ me ee ee we mw oe ~ ---- eee eee आ ८० Wa ST ४,७,४,१ | 1 वारवन्तोयम्‌ | २प० १,१०| हन्दमा्चिकः । aut र Rev 2 8 Ut ९ वि। रायतक्तुः। खविरायतक्तुः। स्थवि। रा३४२। १९९१ यारेता५क्त५६;। स्थविरायतक्तर२४५: ॥ १७॥ ८० मदे” महते । “वौराय'' विविध-त्रणां मारयित्रे । “aaa” तवखिने बलवते(९) । “तुराय त्वरमाणाय ““विरष्छिनि" विशेषे स्तत्याय “afar वजुवते । “सख्विराय' प्रहाय । दति गरीसायकाचाये-विरचिते माधवोये साममेदार्थ प्रकारे रन्दीग्याष्छयाने AMIS ATH: WS: ॥ < |; (meee er ee oe ee ee ee ee Qe Ta दशमे Gwe — सेषा ART: | रस्याः परस्या Barwa: * | १९३ ९१९२ RvR तष्टदौयान १९ र १४९ वद्र धश्दम तोम ¶छष्णाद्‌ शभिःसदसु RWW BRR १२९२१२३६ ११ ₹ ९२ ₹ २ सावत्तमिद्रःशच्याधमन्तमपस्लोडितिंन्‌ AUT TT TH eee a» तिरेफतानस्याषंम्‌'-इति fae | । | † “इयानः"इति, १ “कलेदितीनमणाञ्धत्त-दइति च ऋ वेदीव पाठः | | CQ म्ब दस्य €,6,238,2 | ’ eo A (१)-- लवः ति बद्लनाममु चतुथ ATS HH २३९. ६.५२ सामबेदसदिता। [ewe १,४.९१ z EY | x gis ५ । g oe 1 आवद्राररष्पसाः। बाशश्एमाररष्तौम । आ १९९१ ४. ॥: तीर। छार२४५त । शयानारदे४छ । ` शोदाशा २३४ a ९ र्‌ ११ \९१ र्‌ द ध्र भोः साद्ारे। खार३४५द्‌ः। अवत्ताररश्मो । ४ १ २ ११९ ९ र द्रःशाचोरदे्या। भामा३। तारदश्रम । भापःखोरह- | 4 ९ २ ATC ण्डो । तिनुमारडछणाः। = भधारदरारर४ओडोवा । र्‌ ९ ११९९ अधादेद्रार२४५; ॥ १८॥ rages = oe he ९९ र्‌ + Il अवद्रषसाईए। भारशूमतौमतिक्कारेडत । ई्या- 1S द ४ ४ १.९ १९ २ ९ २ २ ९४ ५ TAM! द्‌ाशभिःसदखाररद। Taw: I ९ RRE RU ३९. et ४ ५ शाचियाधमन्तारेदम.। अपाल्ञोहितीम। नमणार३। अधाभ्ट्राद्ाधद। BT eee 1 शुरपविणो हइ । रप, ३,१०.१] wena: | ६५२ रे ८) श्र ४ ध 1 अवद्रदध्ररश्टमतोम । ओीषशोरष्टर। ओदो 7 ध डर डद ४ 3< वा। -श्ातीरष्ठात.। ओरदोरष्ड। भीदोवा। ई २.२४ ५४ ३र र्‌ ५ यानःलछष्णाः। Wawa | अीदोवा। दाश। भा 2 8 $ IR डर र ५ शद रे द ४ ४ दःसदखेः। च रेो४द्‌ । Weta! आवत्तमिन्द्रः शर 8४र ५ 8 4 ओरदोशष्द्र। च्ौदावा। शाचि। याधमन्ताम । RT BT १२, रर ४ ४ ओर दा२४द । भौवा | warenfedta_ | भौरदा२४द्‌ | RT णर ४ . ष UT द्‌ ४: PUTA ओदावा | नमारणारदशश्री दावा | अधारेद्रार२४५ः॥२०॥ ३४ RT ४ ४४ at र. TL अवद्रस॒ञ्रधप्टुमतोम । ए२। ओश्दाधवा। 7 7 र्ब र RAT RU रर भातार२४५दछा९१५९त । दैयानःछष्णोद्‌ शभिःसद्सं ; | र्‌ श RF २३४ ५ ४ ५ WIAA! Mi "द्रा ईेशचि। याधमन्ताम । अप ध्र ५ BUT ४९.१९.१९६ खलोदितिनृमणाः। ओवा । अधद्रारेश्रा २२४५ ॥ २१ ॥८१ on a ee -~ ae ~ = ~ ~~~ ~~~ ~. +~. ~~ ~~ ~ ~ ह--- + oe a fo (0 ` + । ®+ ^ = ’ 1 qaqa = | ere ee ; ; ; "pao a । , ॥ Le {~^ ~ : 1 a! A ra ¢ (५ : ^ ॥ ध oa i 1 7 wot =i 1 4 ` @ 1 ^ : ae 4, so ‘ ^ + ~ च . ‘ - ६५५ araazatear | [४प्र०१,४.१ (श्रत तहास माचक्तते--पुरा किल Al नामासुरः दश- सस्र-संख्याक THe: परितः सन्‌ अंशूमतीनामधेयाया नद्या स्तोरे श्रतिष्ठत्‌। तत्र तं aw सुदक-मध्ये सितम्‌ इन्द्रो हहस्पति-सहागच्छत्‌ । Wits त कष्ण तस्यानु चरा ae ष््ति-सहायो जघानेति क चिदन्यधा वद्‌ न्ति | तेषां कथा-देतुः- दरष्सदत्येदक-कणोऽभिधोयते। सतु सोमः (द्रस्करेत्यादिषु- सोमपरवेनोक्गत्वात्‌(*) | एतत्पदमाचित्याष्ुः- “ame तु देवेभ्यः सोमो ह्रभयादितः। नदो मंशमतो नाम अभ्यतिष्ठत कुरु प्रति | तं हस्तिने केन सोभ्ययासस्तत्र sar | योद्छमामः FIRS Wale विविधायुपैः। दृषा तानागतान्‌ सोमः ख-वलेन व्यवखितः। मन्वानो saga जिघांसु मरिसेनया। ` व्यवसित धनुष्मन्तं a qara avafa: | मरुत्पतिं रयिं सोम प्रेहि देवान्‌ पुनविभो ! । सोऽव्रवोन्रति तं शक्रः GE एव बलादइलो | Cela देवानादायतं पुन विधिवव्पुरा । Tt “A 4 क, © ae: पौत्वा च दंत्यानां समरे नवतोनव | ee ee ee ee a : ; A = (१)-- मि ङ्क्रा वित्यथ्‌ । तथाहि -"्रपस Sy ब्रह्मश ewe, पसः सभात.प्डानोखो २८०२,१०,१। छन्दश्रा खकः |. ६५५ ATIC A AAS wa निगयति। एतद्नाषलेऽनाद्र. Wig भवति, wha: क्रमेण ऋचि वच्यते | तथाचास्य ऋचो- ऽवमथंः-- ew ga सरति गच्छतोति “द्रष्ठः"(ए्षोदरादिः) दुतं गच्छन्‌ “द्‌ शभिः Wee!” दशसहस-सङ्ख्याके रसुरेः “Tara.” यमानः “Ay” एतन्नामकोऽसुरः अशमतों नाम नदो मनु “w- वातिष्ठत्‌" ्रवतिष्ठते । ततः “ren? ख-कमगा प्रज्ञाने न षा(र) “धमम्‌” उद कस्यान्तरच्छसन्तम्‌ | यदा । जगङ्गोतिकरं शब्द्‌ qari “a” कब्थासुर“मिन्द्रो"' मसड्धिः ae “श्रावत्‌” प्राप्नोत्‌ । “अघः अनन्तर पञ्चात्‌ “A” RWI तस्यानुचरां च हतवान्‌ ति वदति। “saw: sy मनो यस्व सः। यष्ा। कमं- “ay ऋलिच्च एकविं मनो यस्य स awe. | तादयो भूत्वा “चोदति” (ज्ोहितिर्वधकर्मसु पठितः (नि Ho ३,१९) हिसित्रोः तस्य सेनाम्‌ “sae” (वरातिः afea-afa-aal | स इन्द्रः ““अ्रपगमयत्‌” श्रवधीदित्ययथंः। तस्यानुचरान्‌ इत्वा तम्‌ असुर इतवानित्यभिप्रायः॥ १॥ ८९ भवत | सवै देवा पुष्करो त्वाधारयन। पुरछरमन्तरोच्त पोषति भृतानि। ` खदकं पुष्करं प्रजाकरं पुजयितब्यम! र्दमपीतरत पुष्करमेतस्मादव पुष्कर वा पुष्य पुष्यतः" दति fate मै०४,१४॥ (₹२)-्योति कमामसु द्ाविंश्तितमं पद्म्‌ 'मे०२,१) प्रज्ञानामसु च मव- मम्‌ (ने ०१,९)। | ६५१ सामवेदसंहिता | [श्प्र०१,४.२ अथ द्वितौया। 2 १ 2 228 १९ २ द ९२ द ९ २ श्य RT 24 वृ चस्यत्वाश्चसथादौषमाणाविश्व देवा अज्य सखायः | Bey 2 १ २ BR VW Bi १२ मरश्द्धिरिन्द्रसख्यन्ते मरू्वथेमाविश्वाःपृतनाजयासि ॥ २ Nee ९ र $ ९ $ X ट “2,20 Tera) Steere | ओरेदार। हाई । व चस्यत्वा | Re m2 ४ ५ ९ र २, ° आअसथात्‌। दैषमाणणः। विश दवाः। Wee: | येस- ४ | ३द्‌ ४ ४ gt < खायाः। waar द्रारसखि। यन्ते्स्त्‌। we श ९ ट ४ च र्‌ र्‌ ATL | आ्रारपुन। नाजयासी। दा३। RETR । र द र १९१९९ BOUTS | शा३४। भोदोवा। भा भौरदोरर४५॥२२॥ ९११९ र 1 8 7 दो्येडे। ऋयायेद। चया। theresa । र्‌ १. ~ ९२४ ६ RUE दाद्‌ । व चस्यत्वा। waa! ईषमाणः। विश्व —— ——— न — ~~ th, A pete te तस ऋग्वेदस्य €,€, 22,2 l LI 8षतो मारुतस्य सामनौ इदे । RW ३,१०.२] छन्द श्रा शं कः | ६५७ श ९,३४ ५ Rk रे Z 2a: | WRI: | येमखायाः। मर्द्धिराई । द्वार 2 वरय yy RUT x २ ३ श सखि | Bate | अथमावाई । SIA! नाज- ९ र Re २ 5c ४ ४ यासो । MARI दयायेर। इया । शओौदोरङेवा | र्‌ रभ ब 4 १९१९१९११ चा२८। भदावा। अश्रौरदो, आभीरदो२४५॥ ॥ २२ ॥ AY डे इन्द्र ! तव ये “fata.” प्राक्‌ सखायः ama सखित्व कि प 1 ङुयौभेति भिबाण्यभवन्‌ । सव देवाः “तत्रस्य ठवासुरस्य “aaa (उवसेरोशादिकोऽथप्रल्ययः ( , , )। सर्वान्‌ आग. च्छलो दृटा तेषां भौव्यतूपादनाय SAC: श्वास मकार्षोत्‌) होता ८ 09? 9 e WAKA: सन्तः अतएव “देषमाणशाः”' aaa: waraarar: “av” त्वाम्‌ “Tag: सङ्गमे त्यक्शवन्तः | एवं सति हे इन्द्र | “मरुः स “सख्य ' सखिभावः “a” तवास्तु । 2 ae A ~~ awit न परित्यजन्ति तः सहति । “अध अनन्तरम्‌ “दमाः” विष्ठाः सवः “aaa.” शत्रसेनाः “जयासि ख-बलेनाभि- ८्रकाः + 4, 1 sai १ ~ {Xe सामवेदसहिता। [धैप्र०१,४,दे अथ SAT | हद्‌ कथक्छषिः | BR RPL RT ह श्ट ROB १२ श ९ र विधुन्दद्राणएधसमने बह्ृनांयु aT ACTA पलिताजगार | ३१२ ३१२९ VW] ३२९९ रर टेवस्यपश्यकाव्यंमहित्ाद्याममारसद्यःसमान्‌ ॥ ३॥ eB ४ ४ दः. र ए २, ट ४ wie I वोधूम.। दद्रादद्रा। णारेधसम। नादबहू- ५ ४ ४. | ॐ श र ह नाम। युवा। न्सानधसा। ATR पलि । ats ४ ५ ४५ ॥ © र र्‌ ₹३ ४ गारा। देवा। Barat! श्यारकावि। aafe भवसि(\) (अनेन aan तमिन्द्रमाह(९)। अत्र मन्त्र “इन्द्रो aaa हनिष्यन्‌दत्यादि एितरेय-ब्राह्मण मनुसन्धयम्‌ WRU CR ८२ उन्तराशिकस्म <,१,७.१ = करम्बदस्य ८,१,१९,५ अधवंवेदस्य १४,२६,९ | (१)--'हचश्य' awe (क) Weary’ अमषरात्‌ मखत शब्दादे वत्यथेः "द्‌ बमा खाः” qeremn: ‘fade: स्वं देवाः “खणड; त्यक्ञवनाः, के ! उच्यतेऽप--.सख्ाखः ये लब सख्ोभृता खाखन्‌ ; केवले मं रद्धिः (ख) TOK! CM’ A तब WE’ TET रथ द्यः) -र्त्याद्.वि ० | ~ (क)- टचः इति मे्ट-नामप watfinfa पदम्‌ Fer, to | (ख)- "सरतः faacifaat वा faactfeat बाः मडदबग्तोति बा"-द्त्यारि निग्डे०५,१३ | (९)-- एष एव मन्त्रः प्रौराण्किवोपाद्याने बीजमिति ara: | २पं०२,१०,२। इन्द श्रा्िकः। ६५९ ५ ४ ५ श ® २ t 4 aT! आद्या ममाममा। रारसङि। arsys: | २ ¥ । साउमा५ना६५९॥ २४ ॥ 8 ११११ ९४. 4. R > 1 ysl Weyl Bel द्रदे४५। fay- र्‌ 4 ९4 ३ ४ 4 ऋ 3३ दद्रा। णादेरसम। नादबह्ृनाम्‌। युवान्सा। ९ १ २, ३ ४५ १९१ ९ श ताईे°पलि। तीजगारा। देवश्यपा। श्यारकावि। ₹२ ३.४ ५ ४, ४. 2 CRU wafer! द८४। Weyl wel eeeses Vc ४ 2 8 र अद्याममा | Treaty: Tress! सारमाभना६५६॥ ॥२५॥ ds अनया कालात्मक इन्द्रः स्तृयते--““विधु" विधातारं सवस्य qere: कन्तीर (९) (fa-qat दधाति: करोत्यधं) तथा “समने (श्रनन मनः प्राणनं । सम्य गनोपेते) सङ्गामे(९) “बहनां” शचं LIl सोमसामनौ इ । (१,--'दि-प्रदानादिना उपरकरषेन सूवजमतः धारयितारम्‌) -दति fae | ^ ८ | „ & (२)--'समनम्‌' इति सङ्गम MAT NSH Aes कम्‌२,१० | , अ! ८ ^ va ६९० सामबेदसहिता। [४य्र० १,४,४ अथ चतुर्थो | दयता नक्षि. | ९ > ९2९. 8: १. ९ ३ ? र ९ १२ Tey TET MAST AAAs AMAA: शच (THE । Rw RT ३ Ue रेर २३ VR 2 RR गृढेद्यावापुथिवीज्चन्वविन्दोविभमङ्गयोभेवनेभ्योर णन्धा,५८४ ८ . $ ५ “tN ‘ 9? दद्राण' द्रावकम्‌। इटकसामघ्यापेतमपि “युवान Gaz पलितोजगार'"(९) निगिर तन्द्र-क्षपया | एव सुक्ल-लकलषग वद्य माग-लल्षणं च “Zam” कालामकस्येन्द्रस्य “afear’ age- नोपेतं "काव्य" सामथ्ये (*) पश्य हे बहदुकथ | (ऋषिःखामान मामन्ा वदति-) तायो जरां प्रापोऽदख “ममार” स्रियते “aq? “muta: “समान” सम्यग्‌ जौवति ganas प्रादुभवतौत्यथः(*) ॥ २॥ ८२ - ------* ------- eS ee ooo ८४ ऋम्बद स्य ६,६,२५,१ | (९) -भ्पललितः, Tiana दइत्यस्) पलखणम. एः खम जभार, गट स तावित्र खख उसमपुरुषस्येकवचनभिदम्‌ सौ मीत्यथ. दति fao | (3) 'कविमधादगे. तस्य भावः are कवित्व भित्यथः. Mew पुमः कचित्वम्‌ ? ख्यते मद्िन्वा मतम खमा डात्मानेत्ययेः'-टति fae | (४)-याम्कस््विम मवं याचष्ट--“ “विधं ' विधमन. 'दद्‌ाख' दममश्श,स्तं यवां चन्द्रमस Waa areata fa fa a gt भिथतेस दिवा समदते a fur qa; wuraia—fay fawaaned ‘ear’ zaarlad ‘Qala महान्तः ‘araa, carat गिग्ति uray सिन राजिः सम्‌ दितत्याक्कमतिमाचष्ट “दनि न° पु ०२०६८ | रप ० 2,0 2,8] eeaifaa: | ६६९ ५र ड 8 १ १९२२... शद्‌ .९ I ओओदोद्‌त्वाम । दत्यत्सप्तभ्योजायमानारड्धः | चौ ( 8 द्‌ < ब 8 „ "^ Ss! aaa: शचरिद्रार२४। aha? | श्र र रे र्द द॒द 3 १९ रर खावापुथिवो अन्वविन्दार३४ः। ओदोदविभ्‌। मद्भयो- x CTU ₹ ११११ मृवनेभ्योरणन्धा ९२४५; ॥ २६॥ PUM श्र रर ~ ~ 11 @YRIZ| दल्मी व।ओरड४्व(। सप्रभ्योजायमा। TR ११९९ नोवा३। ओवा२२४५। rarer | चभ्योवाउररध्वा | ९९२ १ र 2 २ VU अभवःग्रचरि। द्रोवार२। ओवा३४५। गगोदाट्‌ । १ २. UU द्यावाच्रोरेदश्वा। परथिवीजन्ववि । state । श्रोवा२५। ६ र्र्‌ १ रे विभहाद्‌। मद्भयोवाश्नोररध्वा। Waa) भ्योवारे। १ २. १९१ ४ ४ ्रोवा३४५। रणपन्धाः। BT) STURN ८४ ----~ "~ ~ -~ ~~~ --- - as ee —— ~ ना sear हे । ६९२ सामवेदसहिटा। [emo १,४.४५ अथ Tua | वामदेवऋषिः | ९ श्ट WE १२ ९९२ १२ ३१ १ ९२ मेडिन्नत्वावजिणन्भुषटिमन्तम्पुरुधसार्नबुषभरसख्विरप्सुम्‌। RMT BUR RIT AT ९१६२९९९२ करोष्ययंस्तरुषोदवस्युरिनदर युव ACHAT ॥ ५।९५ चे “न्द्र!” “ae a खलु “aq” तदेतत्‌ कम कतवानसिं | fa agua १ “जायमानः” लव प्रादुभवचेव ““अश्चभ्यः” थत्र - रहितेभ्यः “aa.” कष्णा-ह च्र-नमुचि-वराष्टारादिभ्यः सप्तभ्यो aaa, प्राणिभ्यः “aa: “रभवः” सप्तभ्यः पूयः थत्र शातधिता दारयिता waa: (सप्त यत्पुरःशमं-शार-दौदे्त इति fe निगमः) Waal सप्तभ्यःसप्त शोाट.प्रशतयवो Fras, तद्भे यज्ञेषु प्रादुमेवध्रैव कर्म-विश्क्षारिभ्यः शज रभवः। किञ्च, @un!a “ag संहते दयावापधिव्यौ qaterat ware ्रनुक्रमेण a “afae:” अलभथाः तथा “fayaqn’ महल युक्ेभ्यः “भुवनेभ्यो” लो केभ्यः “रशं” caw “ar” धारयसि विदधासोत्यधः॥ ४॥ ८8 २प० ३,१०,५। कन्दश्राचिकः। ९६२ ४४ ts. २९ र [ asta नत्वावजिणममष्टिमारेरन्ताम । gern श्र ९ र्‌ चद्‌ R धस्ानंवृषभरख्धिराररण्लम.। करोष्ययस्तरुषादू्दवारर- र्‌ . ९९ ४, at र्‌ Ql भङन््रययुक्तम। Tel चारणार्दश्यौरो- र्‌ ६९.१९१ वा। गरृणोरषेर२४५॥ २८ ॥ 4 छर ५ ४ ~ 4. ॥ 4 OF 8 IL म डिन्नत्वा | वाहे । जाद्‌ । णम्मार्छद्‌ १२९ | ‰ र मौ। वा३२२४। ताम । पुरादथ्ौो। धसां ₹ १ ₹ २ वु। wage) areas) प्ल्म । करा३४ Whe विश्र्यसत। रषादरदुवो। areas! et ९२ २९ ९, ष दनदराद्श्ोहा। YAR) वचारर। दारणाररे४ wx श्‌ ९ द३१९१९१९ MRT | गणोषेर३४५॥ २८ ॥ ८५ LI afewa: सूथवचसः सामनौ दे । ६६४ सामवेदसंहिता | | ४प्र०१,४,५ हे “न्द्र!” “दुवस्य: दुवः परिचरणं स्त॒त्यादि-लक्ल्(\) तदिच्छस्व' यतः “श्रयः” wily अ्रस्महिरोधिनः(९) “ae षो." (२) तारकान्‌ जेटनस्मान्‌ करोषि (get! weal: तरश स्वभावात्‌ | पच् हयेऽपि लिङ्ग-व्यत्ययः। ` अयः अरीनखाकं शचन्‌ करोषि उपत्तोणानिति शेषः) भरतः “मेडन” (भहिरिति- बड नाम) [ने०१,११,१८] माध्यमिकीं ह्टि-प्रदां वाचमिव तां यथाहच्चये' wafer तहत्‌(*) “त्वा” at “awe” wa मुच्चारयामि स्तोमि(*) कोटं त्वां ? "ह चदश" छ चस्यासुरस्य मेघस्य वडहन्तार | “व्यक्त (Oz, लोके वत्तंमानम्‌। “Qawali” Te ना मुदकानां धारकं(*) (ग्रहा वण-व्यत्ययः.)। पुरूणां बहनां दासयितार शत्रशां छषपयितार) षभ कामानां वषंञ्म्‌(<) । “face” faced) म शोन्द्रस्य रूपं कदा- चिदपि प्रतं भवति (wet! खराणां शत्रणां waa विघातिन (१)--“दु नद त'-ट्ति परिचरख-कमेतु पषमं भवष्छकम २,५। (२)-“अर्य'.इति इंश्वर-मामणु दवितीयं नषण्ण्‌ कम्‌ ९,९२। अतरव "अद. द्व र"-द{त वि०। (२)--“तस्षमिति बधकम बघन सङ्गम) सतच्यत, सङ्ग मभित्यर्थः'-दति fae | (५)- “खन्न को 7.- त्वथ द्यम्‌, वाग्मिन भित्यथेः'-इति Fao | (५) QT मध्यमपुरुषेकवभमिदस उशमपुङवैषदथनेकस सदाने दसम tia fae | - = (€)- दिवि ख.लोकं दिति faaafa इतिदः, aa | (o)—‘qatfa धननाम, ware मिति धसे war इत्यद्यद्‌ रूपम्‌'-इति fae | (८)--दसमानमित्येवं दकार्ब प्र{ठतय्ये चख्मानम्ति waive grey बत्य (€)— "ae WE हषभः'-इत्य'दि ACHR ३०२,४२ | 4 २प०३,१०.६| areata कः | ६६५ अथ षष्टो वसिष्ठऋषिः | १.२.२३. १.९.२९. ९.२ TTR BL VW १२ प्रवोमचदेमचेव्रधे भरध्वं प्रचेतसेप्रसुमनिंक्लणध्वं | 32 १२ 2 श्रद्द विशःपूवौःप्रचरचषणिप्राः† ॥ € ॥ ८६ ५ ४ १ ररे र १ २ ९ = 1 प्रवाः। मादेमद्ेवुधे। भराधृह्वाम । प्रचाद- क, रे ३ ४ ट MATT! प्रासुमारद्ध्तीभ । ATA । द दाभ्वारर- fara: ।) “वचि शं" वजवन्तम्‌ “रमन्त” अत्र णं भर्जन- वन्त (<) ॥ ५॥ dey o “afery’-sfa, “चरा चषंणि प्राः" -दति च at eta पाठः | | ८६ SUS HA <»१.०११.१ = अरण्ये दस्य ५,२१६.१ VITA ४,२,१२। । (-“जरिष्णष्द व निरामं, तामि चान बङननिखर रि परिग्रद्मक्त , तेः इनम्‌ "दूति fae | CBR, 7 fy १९ 4 + र 1 ine at ६६९ araaca feat | [४प्र० १,४.६ ५ : र ट र्‌ ‹ BENT: | पुरदवौं :। प्रचा। रारशे्चा। षणाद्‌ । ४ ५ प्रा। ओ्रीरष्दावा। BUT! डा॥२२॥ ३ ९१९९ ९ र्‌ ५ ३ र IT दर८२४५ 1 प्रवामशादरमारेदणड । बुधा२४२९। RR ४ 2 ११९११ र्‌ च ५ भरारष्ेध्वाम । HARRY प्रचतसाट्रप्रारद४८। 2 र २ र ५ ३ ९११९ z र्‌ मतार्ददम । कणूररशध्वाम्‌। इ ्२२४५। विपु ५ १ र xR 4 ट 8 रवाद्‌ प्राररध्चा। रचा३४३। षणा रद्शदप्राः। परे १९६१९ < १२११९९१ २३५। दाउदौ हवा | UTS! १२९४५ ॥ २९ ॥ ९९ वधेः" शे श्रस्मदौयाः पुरुषाः! “वो” युयं “मह महतां “99 धनानां atfya “ae” aga wera “प्रभरष्व ” सोमान्‌ प्रण यत । “प्रचेतसे” प्रक्षटकन्नानाय इन्द्राय “सुमति” सष्टति च(र) “ame” प्रकुरुत | Lf अहे ड ! (U) —wart इत्यवेति wae: (मे ०२,१४.९०) Me: GT; शोभनां शति- भित्यथैः-दति fae | VTo ZL 09] weafe कः | ६६७ अथ सत्नमो | विश्वामितषिः। ₹ १ र RVR २६१२८ We ञ१२२ १२ 224 Awa AA aa afer मकिन्नरेनृतमं वाजसातौ । <“; PTER_R र १ र्‌ र a ae न्न। तंवारह्चीरे। दवारा णिसच्जितम्‌ । श ९ र २ ९ | १ धनारेरनो३े। ₹रावारष्टार४दद्‌। ओर२४५द्‌। डा ॥ ॥ ३२ ॥ ८७ हे “se!” “array” वाजस्याब्रस्य साति लाभो यस्मिन्‌ सोऽयं वाजसातिः तस्मिन्‌ “रे” (विभ्रति अय-लच्छो मनेन Met इति भरः संग्रामः तस्मिन्‌) सङ्ग्रामे “qa” शूनम्‌ उक्षादेन प्रव.) “Aaa घनवन्तम्‌ अतएव “TR” निर- तिशये श्व सम्प “नु तमं" सवस्य जगलतोऽतिशयेन नेतार at “ean” कुशिकावयं यन्नाथे मावटयेमा । तथा “ख सन्तम्‌” अस्माभिः क्रिघमाशां ofa ख णकन्तम्‌ । “ou” शव ामुद्ु शे | “समल ' सङ्गामेष(\) “वज्राणि वुज्रोपलकितानि सर्वाणि र्षांसि “प्रनत ` हिसम्त । “धनानि शत्र -सम्बन्धौनि सच्छितं सम्यग्ज- तारं लाम्‌ “HAG” रक्षणाय वय मावृदयेम ॥ ऽ ॥ LO 9 ci ` ~~~ --- -- -- ~ -- - --~-~ eee (१)-'श्एन सुखं (ने०२,९,११), सुखकरमिन्द्र भिति वि°| (₹)-सुमर] एति aw मनामसु द्वाविंशनिदमं नैषर्ट कम्‌ २.१७ | २प०३,१ ०.८] SQM: | ९९८ अथाषटमी | वसिष्ठ ऋषिः | ३९१९९ Rr ९९ १ २ STATE ATA AH मदयावसिष्ट । 339° Yt द्द्‌ श ६९ 9.१९ Rie ey ek अयोविश्वानिश्रवसाध्ततानोपश्रोतामदैवतोवचाधसि॥८॥८८ . र्द ९ 2 $ र्‌ र X र्‌ ee Ge eo 7 दिया । Wart ओरडोरेवा। उदुब्रह्मा। we २ ३४ ४ ₹९ Xe. ठे ४ ५ श Stl आयाविश्चा। नोदृश्रव। सातताना। दिव- र्र्‌ १ ९ $ ₹९ २ © 2 bn oS या। War) ओीरदारेवा। उपश्राता। «aa > 8 र्‌ ता३४। वाइचाभदसा६५६द्‌ ॥ २२ ॥ ९८ Se ~ ete _—- eee > --- --- ~ ~ * “Waqal’-afa wala: as! ८८ MUTT ५,३,७,१ = आरणक 8,2%,6-2e | 2. > I वश्वद वम्‌ | 334 De सामवेदसं हिता) [शप्र १,४८ थ मवमो। गौरि वौ तिक [षिः। ठे दर VTA UW रर ३ LT ATA UE RT चक्र यदस्याश्वा ATA AAS ACT | ‘sae श्रन्रच्छया(९) ब्रह्माणि" स्तोताखि हवींषि च इन्द्राथेम्‌ “ween” सव ऋषय इति ओषः(उद्रतिपूरशः(९) हे वसिष्ठ ! त्वमपि “समय” an) “इन्द्र” “aya” gas हविषा च पूजवय। अपिच “यद्रो “विश्वानि” भुवनानि “वसा” waa कौत्य वा ्राततानः सः `!ईवतः"(*) उपगमनवतो “a” मम “वचांसि स्त ति-रूपाणि areata उपश्रोता" भवतु ॥ ८॥ ds (६)--त्रवोऽञ्नमिति ama । TIT श्रवशोयाखि उतरुष्टानीत्यर्थः'-दति fae | (र)- थ ये प्रत ऽय मिताखरषु Way वाक्यपू रखा गच्छन्ति, पदप्रकाशं भिताक्षरेष्बनर्थकाः कमोमि दितिः-दति Fox, | (३)--'खमय wT Tawa यज्ज "-इ्ति faci ‘awa’ दति स्गार्नामडु जयोविंभ्तितमं Taw कम्‌ २,१९०७ | (3 वलः Sera क्षि कर्मणः, एतद्रपः याक्निमतः, WTAE कदल्य quatre, उपत्रोता ! उच्यते-वखांसि, प्रथमा बज्जवचममिद्‌ं ष कवचन ख्याने FTG, वचसः वचनस्मत्यथः। यो विश्ानोति पुरष्ठायन्डन्दमध् इत्येव - वाक्षता योजयतव्या-्ति °| ‘tafe’ ‘cafe’ च पाठभदेन आतषिकमह प्रथमं AAW कम्‌ २,९८। © २प०३,१०,९ ] SUAS कः | ६७१ क्‌ WRT BRT ९२ रश१्र WTB १! ९ पृथिव्यामतिषितं यदृधःपयोगोघदधा ओषधोषु॥ elle ॥ चतथ -दशति ॥ ५ ५४ - ४ र 8 र ४ ठं Rr UC bg So! cine चक्र यदस्यापसुवानिषन्ताम । उनातदस्नेमध्वि्च- र R ४: द्‌ २९१ १ र काररद्यात । परथिव्यामतिषितंयदृूररधाः। पयोगोररः “अस्य” इन्द्रस्य “ang? sre’) sag” अन्तरि “oy” £ $ ~ © सवतो “निषत्त” निषखामासोखषहननाथम्‌ | “डतो” तत्‌ Ars अपिच “aa” इन्द्राय “afaq” semafa(?) “चच्छयात्‌" <€ WATT ८,२,४,२। I प॒रोषम्‌ । (©) “न्न चकते वौ चरते बा mae वा"-दति Fite त्रै ४,९७। (₹)-*खापः-दूति अकरौ्नामतु अष्टमं Fee aT १,४। (२)- श्ष्छन्दोप्य्थं। ‘aw इति उदकनामतु रकाद Fema १,९२। at: दिति चि दीचेष्ठ कान्दसः। 334 ६७. सामबेदसंहिता। [भप्र०१,४,९ wy मवमो। गौरिवौतिक्षिः। 2 १द WV UT रर ३ र AT AUT श्र चक्र यदस्याश्रा निषनसुतोतद स्मै ASE | वस्या” श्रब्र च्छया(९) “ante maf इर्वींषि च इन्द्रायम्‌ “उदरत' सव ऋषय इति शेषः(उद्तिपूरणः(९) ¥ वसिष्ठ ! त्वमपि “समय” an’) “इन्द्र” “aga” स्तोत्रं ख इविषा च पूजय। श्रपिच “axa” “विश्वानि” भुवनानि “अवसा” waa कौत्यौ वा “व्राततानः सः “tam कष उपगमनवतो “a” मम वचांसि स्त. ति-रूपाणि वाक्ानि “satay भवतु ॥८॥ és ()--त्रवोऽन्रभिति म दक्घम्‌ । TAT श्रवकोयाखि उतृानीत्यर्थः'-इति fae | (२)-'थ य प्रहत ऽये मिताश्षरेषु TAT बाक्यपरखा आगच्छन्ति, TET भिताशरष्बनर्थकाः कमोमि दिति'-द्ति ने०६,९। (३)--'खमये सद्ग गमस््ानोय यज्ज '-र्ति fae. ‘aaa’ दति सङ्ग THING जयोविंश्रतितमं Taw कम्‌ 7,00 | (3) Cae: Saadifa कर्मणः, रतद्रपं यात्िमतः, WAT ETT TTT | कस्य qaaifaaa, उपश्राता ! उच्यते- वचांसि, प्रथमा बङवचममिद्‌ षह STITT साने द्रर्म्‌, वचसः वचनत यः । यो awh पुरलायच्छन्दमध्ाहत्ेक- वाक्षता योजयतव्या-इ्ति °| ‘tute “fe च पाठभदेन बातिकमदु प्रथमं नेघग्ट कम्‌ २,१८। © । २प०३,१०,८ | Berita कः | ६७१ ङ्‌ प्र श्र BRT APRA श्र दे १९ ९ पुथिव्यामतिषितंयदधःपयोगोषदधा चओषधौषु॥ <॥८८ ॥ चतुर्थं -द शति ॥ ५४६४ .५ र ४ र ५ ४ an १ | चक्र यदस्यापसुवानिषत्ताम । उनोतदङमैमध्वि्च- ट र्‌ द्‌ ९६१ र १ द कारेरद्यात । परथिव्यामतिषिनंयदूररधाः। ga Tes. “अस्य इन्द्रस्य “ey? श्रायुधं(९) wag” अन्तरिते “शरा £ ५ सवतो “निषत्त” निषखामासो्े घ.हनना्घम्‌ । “डतो तत 6% Ay 9 अपिच “wa” इन्द्राय “मध्वित्‌"” उद्कमपि(९) “चच्छयात्‌' <€ WA दस्य ८,२,४,२। 1 परौषम्‌ । (--““चक्र चकते वो चरते व क्रामते वा"इति Fito मै,४,९७। (t)—‘aTa’-tfa अकरौखनामनतु अष्टमं aoe कम्‌ ९,४। (२) इ्छम्दोप्यथः । (धु दति उद्कनामदु caren तरङ्गम्‌ १,१९। मध्यो दिति वि Sida कान्दसः | ,४ : 1 ९.७ irs & OR सामवेदसंहिता | [#प्र०१,५,१ र श Re AX. RS \ षू। अद्धाओमोषधोषु । इडाररभा२४२। ओर २४५६ । STF Qe ide वशं नयति। “qfesrra” ufafaa” अतिमित” fagqa qey.” उदकमस्ति तत्‌ “पये गोष्वोषधोषुच “area” ag धांति ॥ < ॥ &€ xfa श्रौसाथणाचाय्यं -विरचिते areata सामषेदाथ-प्रकारे TAB SMITA दद्मः GS ॥ ९२० ॥ अथधकादशण GE— सैषा प्रथमा | तायं पुतोऽरि्टनेमिक्छषिः | ६९९२३१२९ २९६२९ RLV ₹ ९९ १२ ‰/ त्यमूषुवाजिनन्देवजु त्सवा नं तस्तार रथानाम्‌ | ११२२ २ RRL र अरिर्धमिनोपृतनाजमाश्एपखस्तये AT ATT STAY I» नि Ne दूतिग्याम गेयं अष्टमः प्रपाठकः i + “सुद्ावानम्‌”-दति ऋन्बेदोयः पाठः | १०० ऋम्ब दस्य ८,८,२६.१ | २प०३,११,१] छन्दभ्रा्चिकः | ९9२ धर रप ११९५ र्रर I भम्‌ । त्यमूषु । वाजि। ना२४५म्‌ । देवजृतारे९- ५ र एरर र्‌ ₹२ RB ५ र BH सदोवानन्ता। RATS) र्रथानाम्‌। अरि हे ५ 2 Ret ५ र ९ BATRA! पएतनार४३जमाप्रएम्‌। BR याद्‌ । ब॒ Fk ₹ र २ ४ ताच्छयमिदा३४२। डरवापद्मा९५६॥ ॥९॥ 0; ~ ¢ र॒र ४ १२३२५ re Ut. Il यद यारदाद्‌ । ल्यमषुवाजिनाे०देरवजुतम 1’ > ४ ४४द्‌ श्‌ RT BTR A र द्यदया। शारटष्ट्‌। सश्ोवानन्ता। WATS I श ३४४ रर्‌ R Tela । Taratewte | भरिष्टा३! नाद । मो ; RF ३ ४ 2 3 ४४५द्‌ R ११९९९ 2004 | नाजमाशूम। दैध्यदया। दारे । २१ क Fo x २ 8 SA! याद्‌ । ताच्छ मिार४२। डदेवभदर मा६५९॥ WRU १०० 1 ताच्यसामनौ = | cum, ६9४ सामवेदसष्िता। [४प्र०१,१५., १ “aq (१) त प्रसिहभेव “ara” aga “que” (ठ च- षो walfe:(*) “सखस्तये” Gara “se” अस्मिन्‌ कर्मख्ि yaa’ भश माद्येमहि (“aga छन्दसौति (६,१,२४) ह्वयते सप्रसारण । “लिदयाशिष्यद (२,१,८६)। यदा । प्रथनाय fafe व्यत्ययेन शः(२,१.,८५) । कोश १ “वाजिनम्‌” अद्रवन्त बलवन्त वा “देवज तं" देवे: deca प्रेरितं मज्‌ दति TAU, MAY धातुः; TAT ङ्घ पूवपद-प्रकषति-ख रत्वम्‌) [ यहा । देवे: प्रोयमाणं तर्प्यमाणं । यदाह यासकः-“जतिर्गतिः प्रोति- वो (र)देबजतं देवप्रौतं वैति] “सद्ोवानं” सषखन्त' (सहश शब्दा- इनिप्‌ मत्वर्धविः) बलवन्त वा। अतएव “रथानाम्‌” भ्रन्धदौ- यानां “तरुतार ” सङ्गामे तारकं यदहा। रहणगौला wat ष्म लोका रषाः(*) तान्‌ सोमाहरण-समये Me तरौ तार (यते हि- “एष शोमान्‌ लोकान्‌ सद्यस्तरतोति"" । तरते स्तचि ““य्रसित-स्कभितेत्बादौ (9,2,28) serra निपात्यते) रिटनेमि" श्रहिंसित-रथं (यद्ा। नेमि नंमन-शौोल मायु धम्‌(५) अरि सितायुघम्‌। अधवा ऽपचारा स्ने जम्यशब्दः | (१)- टचि ““त्यमूष्‌"-इति ““ frame च (९,२,१२९) "इति दौषः)” सखः (=,2,0 ० ७)'*-दूति Wai च । (₹)-तथाख ममादित्वात यख (४,१,१०४, ) | (३)-तथाहि,- तद्‌ाखकसमदितमिद “तौर ऽन्तरि चे कियति, णम्य रख त्यश्णेतेवा aan भवति ‘way वाजिनं तं मशमन्रवम्त जतिम तिः प्रोतिव, देवतं देवम canta वा खडखम्न तारयितार रथाना मरिष्टममि पतनाजितमाश्म wea are fae इय मति”-इति द्‌ ०४,२८। (४)--«“रथो tea तिकमखः fara वा स््याद्धिपरौतख्य रममाणो ऽसि fawaifa al Cad वा रसते वा"इति नि ०२.११ | (४) -- "नेमिः". इति asrarag द्वितय नेषग्ट कस्‌ ९,९०। e RT 3,282] weniger: | ६७१५ अथ दितीया | भरदाज ऋषि. | ३ ₹? दट१६ २ ३२ ३६ २३ es 9 ॐ ie Os, चातारमिनद्रमवितारमिद्धधदवेदवेसुदवर्एरमिद्रम । 752 हे रें ३ RP BRE WVBR २२२३१२२ १ ९ वेनु शक्र ! पु रुडतमिनद्रमिद पदविम घवावे त्विन्द्र: ॥२॥१०१ RT रर्‌ ९ र र I चातारमिन्द्रमविता। रमीर३ण्द्राम। दवे दवे- "^ ,. श GAN | रमोर्दण्द्राम। डवादनुशक्रपुरूड | afcena मेम जनकं) ““पुतनाजं' पतनाननां यजुतेनाना माजि- तारं प्रगमयितारं Sara (अरज गति-चेषणयोः। अस्मात्‌ किप्‌ | “'वलादावारधातुकेविकल्यद्ष्यते'* (२,४,५६वा ०) इति वतच्तनात्‌ वौ-भावाभावः। यजते at डिप्रत्ययः) आश शोघ्रगामिनम्‌॥ १॥ १०० # “गगस्याषंम्‌"“इति fae | + “यामि शक्रम्‌"-इति ऋन्वेदौयः पाठः | [0 QoQ ऋग्वेदस्य 8,9,2V | I eau च तातम्‌। 7 ६७६ सामषेदसहिता। [्प्र० १,४५.२ अथ zara | वसुक्रो विमदो at ऋषिः। १२ ३२ ३९९ R ररे टे २९ १९ र AMAR TAAL Ay CUT yTeys- efaqaTaTal १२ RTT VU २ ३१९९ s- BRE A ९१९२९ र्ट रेर TAA Avie YAS डधामुवदविसेनाभिभयमानोविराधेसा) ९१०२ © ९ १ २ ९ „ RUE ९ तमीरडगद्राम्‌। Weel AMT! मघवा। वार्‌ २ ४ Bar| तरव ५दन््रा ९५६; ॥ २। १०९ NN)? “्रातार” wpa: पालयितारम्‌ “ame” “हुवे” श्राह यामि। तथा “रविता” कामेस्तर्पयितार मिन्द्र arwarfa “आ दवे wa” सवेष्वाहवनेषु “सुवं” Taare war! “शुर” भौयवन्तं “शक्र” स्व॑कायषु ua “gaya” एुरुभि- बंहभिः पालनार्थं argaqi णवंविध मन्द्रम्‌ “orga” आ्आद्यामि। एव माहतो (मघवा धनवान्‌ स “इन्द्रः” “xe” ८८ > खरोवत्ति हविः “aq” भक्षयतु ॥ २॥ १०९१ x “रणष्यम्‌ -दति ऋन्वदौयः पाठः | १०२ ऋग्वेदस्य ७,७,९,१ | 270 2,222] न्दप्रा्िकः। . ६७७ ५ द्‌ ४ R र ` R ४: I यजामदोवा। अद्रद्रवज्च। दस्ाररदणाम्‌। ˆ “ ` ट्र Re ४: १ र श्ट ९ SOMA | «FARAH प्रश्मश्चुमिदेधवत्‌। र ९५, ३ ५ श २९ ९ Bl ध्वाधाभुरदेश्वात्‌। faa) ना। भिभयमा- ९ ५ र ५ ATS: | वारददरारे। धाद४५सोहदाद्‌ ॥४॥ QoQ ०2) (८ वयं “ge” “यनाम” सोमलक्षणहेविभिः gaara: | कोशं > “वजदकिणं" शभर-बधाय सततं “ae दत्तिणे हस्ते यस्य॒ तम्‌ । “faaarat” रथ-वाहनादि-विविध-कमणां,९) “"हरोण(म्‌'” CAAT Hal मश्ठानां(र) “Tay”? श्रानेतारम्‌। See. सःमपानानन्तरं “्मश्रुमिः(?) खकोयेः ““दोधवत्‌ पुनः पनः ware: सन्‌ “ऊष्वेधाः” “fa yaq(’)” विशेषेण प्रादुभवति । faa “सेनाभिः” मर्दादिभिः aaa: सेन्यः “भयमानः” way कम्बयन्‌ “राधसा” [हितोयाधं ata (द,१,८५) ]राधो धनं (वौत्युपसग-्ुते ्योग्ब.क्रियाष्याहारः) विदिध स्तोस्तुभ्यो ददाति ॥ 2 028 I वार्जातुरम्‌। (१)- वि वं विष्य्य । व्रतमिति कर्म WTAE SRA मेषगट,कम्‌ २,१ | (२)--“शरो इन्द्रस्य"-इति नेचण्ड कम्‌ LU, | (३)-- शसन्र भिः ततोया-बङवचनमिद्‌ दितोया-वङत्रचनख स्थाने FeV, W4- प्रडल" घात प्रददेनायेम, Vattaife aa खांदोधवतः'.दति fao | (3) भवदिति सेयोरूपम (२,४,० Faw २,५,९४)। & अर सामवेदसंहिता [४प्र० १,५१.४ ` अथ चतुथ । एत दादि-तिस्‌ शां वामदटेवक्षिः। R vienna ९८९९९९२ VBL सचादणंदाधुषितुमरमिन्द्र मदामपारवषभरसवनम्‌। BRUM WW ९ १२ ९१ ९९१९२३९१ z SATA चशसनिनोतवाजन्दातामघानिमधवासुराधापधा १०२ ४ द्‌ ३ र RT BTR र I gat) दणारेश्मौददोवा। दाधषिन्त। समि- र्‌ । १ RU श्र १ VR २ १ 4 न्रा भोरेर्वा | मदामपारवृषभरसुषजाररम्‌। AT रेयोररेध्‌। चारसनि। तोद। ताहेवाधजा९५ ५१५ ` ` ` ५८.८८“ रर र्ट श्र ११८२ ऽर १२९६१११९ 4) aa दातामधानिमधघवारसुराधार २४५: ॥ ५॥ ४ र ३४ श्र ४ ४ श्‌ २ ९ ५ ९ श्र Il सचादणंदाधृषिम्‌' तइ४देवमिन्रम्‌ । मदा- RTL ९१ ९९१ ४ श मपारवृषभरस॒वज्ाररम्‌। खन्तायोररथ्व्‌ | ा्दसति। १०२ WaT २३५१२२२ ना एषतो areca सामनी इ | >प०,११.,४ | छन्दश्रा्धिंकः । ९७६. र्द रर शर RU st . | तो२४३। तारवाधूजा९५९म्‌ । दातामघानिमघवार श्र 2९९९१ सुराधार३४५;॥ ९॥ ९.२ “सत्राहणं” बहनां ज्रां इन्तार(") “दाघुषिः' अतिशयेन घषं कम्‌ । “ga” (qf प्रेरण-कम) शत्रणां प्रेरकं । “महां” म्ान्तम्‌ । “शरपारम्‌”” परिमाणं विनाश-रहितमित्यधः। “aaa” कामानां वषितारं | “gay”? शोभनेन वलं शोपेत- मिन्द्र ववं स्तोतारः स्तम इति गेषः। यः" इन्द्रो “aa” छव-नामान wget “हन्ता” हिंसिता भवति । उतापिच। यः इनदरो “वाजम्‌” wa “सनिता? दाता भवति। “सुराधाः श्रोभन-धन-युक्तो यो wate: “मघानि” धनानि?) दाता भवति तमिन्द्र॑ wa इति पूवण सबन्धः । (wa सवत्र ठत्न्त- लात्‌ “a लोकाव्ययेत्यादिना(२,२,६९) षष्टो-प्रतिषेधे सति दितौयेव भवति ॥ 8 0 ९०३ (१)-- "वा-शब्दः सदा-शब्द-पयेायः'-इति वि°। ‘ear इति सत्य-मामन्ु ख तृतौयं TUS कम्‌ १,१०। (२)-*भषस्‌"-दइति धन-नामसु प्रथमं नेषग्ट.कम्‌ २,१० eT aradeafear | [४प्र ० १,५,५ अथ पञ्चमो । ९ २ १२ २२ २९१६२ ट १९ रे ३ र योनोवनुव्यन्नभिद्‌ातिमन्नउगणावामन्यमानस्तरोवा | २ 8 र RE 2 १ २ BU र ०९ क्िधोयधाशवसावातमिन्द्राभीव्यामवषमणसत्वोताः ॥५॥ १०४ ect ut Re ५ द I यनीवनुष्यन्नभिदा। तिमादेर्दथ्तौः। उगणा | 8 ब्‌ र % र्‌ र्ट रद र Tre वामन्यमानसुरोर्वा। किधोयुधाशव सावातमारइद श र श्‌ श द. द श श र्‌ Rl अभादरव्यादमा। इृषामारेणादेः। ARRAY | प 8:। शओओर२४५द्‌ । डा ॥ ० ॥ १०४ Sue! “यो “wal? मनुष्यः “मः” अस्मान्‌ “वनुष्न्‌' हन्तुमि च्छन्‌(९) “अभि दाति" चाभिमुख्येनागच्छति(९) । योवा “मन्यमानः” भासमानं TE मन्यमानो मत्तः “उगणा वा” उतृन्नष्ट- ९०४ आरण्यकं ५,२,१४। I wraq i (१)--“वनदुष्यन्‌ इकि-कमे-इति Fao | (3) 'अमिदाति wifragi a ददाति योऽप्ाकमदला अन्येभ्यो ददानोत्यषः. दति fae, ‘arfa-cfa erat gy प्रथमं Hae Ha ९,२०। २प० २,११.६] emule कः | ६८१ अथ qe TASTE TS sa ९९९ क एत्रयन्भी हवन्ते यंव बेषुकितयस्यडमानाययु क्र षुतुर यन्तो वर्त । XC VT 2 ९९ र्दरेरश् UT AC RRR TUT RC Reg TACIT TAIT TH ae षिप्रासोबाजयन्तेसदद्रः॥६॥ १०५ Tat: उद्खगखाः (९) “तुरो (*)” हिसिव्रौ रस्मदौयाः प्रजाः श्रभि- गच्छति । केन साधनेन हिसिष्यन्‌ ? “fowl” [चिः चयो waa क्रियते अनेनेति सिधिः ठतौयेकव चनस्य पूवेसवख- (५)] चयकरणेन युधा” आ्रायुधेन (९) “शवसा” aia बलेन वा ्ायाति। “atat.” त्वया रस्तिताः(७) “दषमणः” sar vara रन्तो वयं “aa” ““श्रभिष्याम” अभिभवेम(-)॥ ५॥ १०४ * “जुपज्‌म-इति सुद्वितपुस्तकपाठः सायणा चायधादि-छतख। ()--“उड AVAIL, उदगखाः GACT उच्यन्ते , aay भवति- योःऽ- खभ्यमरूपं द्त्वा बड मखबति जनेभ्यः कथयति aa मन्यमानः वाचा पृजयन्‌”-इति वि०। “खडि बङ-गामसु TH TEM (न° 2,2) | (४)--“तुवतेवं कर्मर ( Fo २, १९ ) रतद्रपम्‌ ; वाच्वा पुन्‌ इदयेन fee समोत्यथः.दति fae । (५--“ छपा तु-लुक्‌-पुवं वणाच्छेमङाडपावाजालः (०,१,१९)। (९) - य॒था UE waht faze | (5)- (त्वषा उताः'-दति त्बोताः । sar: रचिताः | (८) -दत्येतदा राख इति भाव । “निपातस्य (६,३,१ १६)"-दति मन्त रीरधः अभोष्याम «fa | Sh, 337 gcR सामवेदसंहिता | [४१० १०५०६ भर्‌ ४ १९२४ ५ १९ रं I हाउयंञ्चेष्‌। स्तितियारः। स्यद्मानाः। धमा- ९ १ र aT र र नारेः। ` इरेद्थ्यदया। शाउययुक्तषु। तुरयार्‌े। २५ द४ ५ १ र t र ax तोवन्ताद । दवन्तादेद। TVAVATAT «BISA र ४ २३ २ ९०४ ४ ६ र TAT! तारेडयम। TATA! उपयरा३न्‌ | UT ४ R88 र्‌ Rs दरइ४यद्या। दाउयंविप्रासाः। वारेजय। «ATTA ४ iy र ९ 5 ¥ न्राः। ख Tes. | इररध्य। दयाई्‌। | OUTST १११९१ | | ZPosy ॥ ८ ॥ 4 र र्‌ < २ ३ धै Il यंयंया। दाउयंवृचेषु\ क्तितयादैः। Wear ५ rc रर्‌ Vs श ४ र्‌ < mee नाः । धमानाः। यंयंवर०याम्‌ | यंयंया । VTSIAMG | ९ ९,९४५ ९ श्र १६ १ त्रया३े। तोदवन्ताद। चवन्ते। यंय॑यर याम्‌ । ED LIl गात्तमदे = 1 न्प २,११,६। छन्द्श्राचिकः 1 gta a2 द्‌ < x 8 R 8 ४ ह ४४ SAA | दाउयर्रसा। तारउयम। पासुपव्मान्‌। ९ R श । $ x x द्‌ र्‌ < उपय्छन्‌। यंयं यर०्याम्‌। यंयया। wersafaarar: 8 2 R ९, Ree १ ९ १९ § ९ वारजय। तादरसद्द्धाः। ATR: यंयंयरणग्याम्‌। PAULL | य॑यचाई। चाउवा। ई२२४५॥ < ॥ १०५ (o)“aaq” वरकेषु युदेषु (र) “स्यैमानाः'' क्रोधयुक्लाः “सि तयोः मनुथाः(९) (क्षयन्ति निवसन्यत्रेति चितयो मनुष्याः) “99 “qa” इन्द्रः “eat” श्राह्वयन्ति “युक्तेषु” wang आयुधेर्यक्ेषु सङ्कामेषु “qua” परस्परं हिसन्तो जनाः(९) यमाहयन्ति | “शूरसातौ शूराणां सन्जने(*) यमाह यन्ति । युदजयाथंमिति fe) किख “sag” उदकानां “सातो” लाभे “यम्‌” “s- (>)- वामदेव इन्द्रस्या तिमक्रतया इन्द्ररूप माख्ितः, अनरे wet इन्यमान wiv—y 2a fafa-xfa fae | (Q)—eay way, रुकयेष्विति areg-ae:” cha fae | (र२)-दितयद्ति मनुष्य-गामसु षष्ठ Fae wa २,२। (३)- “तुरयनः त्वरमाशाः' दूति वि०। “afe:”-x 8,t,é] Senha: | ७२९ अथ बो | WRT yy । १२९२ UR Rw WTI १ र त्यमुवो अप्रदणंश्णोषेशवसस्यतिम्‌ | १ रे RF २३ VU २ ९ ९९ इद्र विश्वासा इंनरपःशचिष्ठ विश्ववेदसम्‌ † ॥९॥२९५ 2 ४५र्‌ ge डे § २ र. Tega Tet! हाररेणाम्‌ । गृणौषेश्रव- ;: ` र श र ४ १२ सः। TATA WER RAAT! सहार्य ४ 2२ २ ५ १९९ ९ २४। नारमोरद । शविष्ठा ९२९०बौ । शआवाइदोरर४। y 8 4 वा। STURT RTE Wve Rey ee a a ny a ee ee eee % संधुरिति दन्ल्यादि-पाठो विवरणे । + cat aufes विश्रचषंणिम्‌'-शत ऋबेेदौय-पाटः | me ee eae et eee ९२५ WAT 8,9,04,8 | 1 भार्द्ाजम्‌ | ET, O20 araacafeat | [४ प्र०२,२,७ qu sya | वामदेव ऋषिः | श्र रेर ३ 248 दधिक्रावणो्कारिषजिष्णोरश्स्सरवाजिनः । ४ र्‌ Ut ) “पुरन्‌ध्वा ` बड्ु-प्रज्न- या(<) “धिया कमणा(**) श्रा विवासति" परिचरति(*१)। भ्रभिमत-फल-योजनेन सत्‌करोतौत्यथः ॥ १ ॥ शर्ट a -~ ~ -~~-~----- सवजव aay, प्रायः सवं -सासष्बवेग्यङ्केपि नान्युङ्किः wea ऋचि गतं aa aa लजापि त्र यते । तथादि-- VLR ३ र २ २ ९ मेधसातये'-प्व मेधसा ९ ता BATE -प्वादि | (२)-““दइषम्‌”-द्यत्रनामस्‌ TARAS ने वषट कम्‌ २,७ । ˆ (४)--श्रसमपोदः पादपरर'-दति कम्दःशासना दित्यभिप्रायः। (५)-“बौरो बौरयत्यभिवान्‌ saat स्याद मति-कर्मशो वौरयते वे इति थाख्छः(९,९)। (q)—‘xfq परमश्य (भा० qe) | (९)--“इम्द : xf उद्क-मामस चतुरण्टोतितमं He कम (१,१२)--यञ्च-मामस च वयोदमतमम्‌ (२,१७)-देवतकाष्ड FEW चाविर्भाच देवतामाभ.घेष WeATG खान्तिमम्‌.तथाडि याचकः -“इन्द feared वौ ".इत्यारम्ध ^तेषासेलान्वडविभाञ् गनां ६ सुनो तिच re :"-द्ति ४,४१--४२। | (<)-“सेधः" दति ay-arrg qa नेषरट्‌ काम 2,10) विवरश्कारख्वे व माड-- मेधसातये अपठितमपि यज्ञ-नामेतद्‌ जनम, चतु्यं क वचमभिदं सप्तस्य कवचन ख- साने ब्रटयम्‌, मेधसालौ यशनं इत्यके.रति । (९)--“पुरस्धिः ast aaa: पुरन्विममः पुरखात्‌ खाने टूत्येकमिन्दर दत्व परम्‌, सवङकर्मतमः, पुरांच दारथिततमो वरूशरत्यपरम्‌, तं प्रश्रय छोलि -दति नि° नं ° gtk । ॥ (to)—° Wi”. WAT: पाठाः | १२४ WE ४,२,८११ | I वरशान्याः aa | २प० ४,२,८ | eaten: । ९-१.7.) अथाष्टमी | TRY ऋषिः । २९१९ ₹ € र्द र वयश्चित्तेपनविणोदिपाचतष्यादज fate | 367 हे “शतक्रतो” aga fers ! “विभोः” wegen “राधसो” ~ धनस्य “a” तव “afa.” दानं “fan” महतौ “aa” अतः ~ = € । कारणात्‌ हे ^विश्वचघंणे !"(\) सवस्य द्रष्टः “सुद्र कल्याण- दानेन्द्र (९) “नो” sana “aa”? धनं “aga” प्रयच्छ(२) ॥ © ॥ ९३२४ et ee ^ “दविपश्चतुष्यदजनि"-इति ऋ्वेरोय-पाठटः | ~~ -~ ~~~ -~----- ER ---~ -~-~---~----~- ~+ [ रि emeneal (९)-“विश्वषं खिः०-ति पश्छति-कर्मतु श्र ,१,५,:; 1 विश्चोदाद्‌। पएतनाअभिभ्‌। तरन्नराः। सज्‌ ~ ९ १९ २ ९ २ ९१२ स्ततकुराद द्रं ATT | चराजासो२३४दद््‌ | HATE | ^ “ढशोकस्यार्षम्‌"-इति Fao | + “ad” sfa ऋम्बेदीयः पाठः | ‡ “क्रत्वा वरिष वर भासुर”--दति ऋन्वेदोयः, arae- MAUL भाष्ये च । 1 “श्रासुरिम्‌"-इ्ति ऋन्वेदौय-पाठः | § “"तवसु-इ्ति च ग्ब दोवः पाठः | © ~ : aa उत्तरा्चिकस्य २१११ 8,0 = ऋग्वद स्य &,६,२०१५ = HF २,२,१३ । I बेगोकम्‌। २प०४,२,१] कैन्दभ्राधिकः | ॥ ७५५ RT ACUTE | स्येमन्धारमृरइ४्योम । Taree । उय्- २ , 8 ५ ॥ २२ मोररध्जौ। छन्तारारर्साम । WIE तरा३४। | 4 | 4 क्‌ श ¥ खिनम्‌। MEAT श्ोददोरर४वा ॥ २५॥ श३८ “विश्डाः"सव्वः व्याप्ता बा'दतमाः” [ष्‌ व्यायामे (qoute) व्याप्रियन्त इति तनाः सेनाः(९) “नरो नेषा: “सल्‌” परस्पर सक्ताः सत्यः ^ अभिभूतरं ” aya मत्बधंमभिभवितारम्‌ “ca” “ततक्षुः” भ्ायुधादिभि सोश्वौ चक्रः भ्रायुधवन्तं चक्र्‌- रित्यथः [यदा एतना इति सङ्कामनाम (नि०२,१७.) व्याप्रियन्त अत्रेति “gaan.” aya: स्वानेव संग्रामानभिभावुक भिन्द “नरो” नेतारोऽन्ये स्तोतारः अन्योन्यं सङ्ताः स्तिमि shew म- ङर्बन्‌, [यदा । aera दविः-प्रदानेन वीर्यवन्तं gaaitfa ।| किञ्च स्तोतारः“राजसे" [राजते स्तमथ Te प्रत्ययः(९)] ्रामनो विराजनाथ सास नमिन्द्रजजनु.(*) जनयामासु स्तोत्र-शस्तेः (१)--““चतमाः"-ट्ति निषद्ौ मरुष्य-नामलु(२,६) SH TAHT G(R, Co) द ऋते | (₹)--““'तुमथं सं-सन-ऽसन-कस-कसन-ऽध्य -GTW न्‌-कथच्य -कथ्यन्‌-ध्य -द्ष्यम्‌ तबे ATS -तवेमः (द,४,९)''-ए्ति Te | (३)--“ शम्दस्यन यथा (२,४,१९७)१-दति सिद्धम | ‰ ॥ इति ग्रामे गेये नवमः प्रपा ठकः ॥ 1 ७५६ araazateat | [४प्र०२,४,२ अथ fratar | gaz: गेलषि्छषिः# | ११६२९२८ VW १२ ९९२ अक्तेदधामिप्रथमायमन्यबेदन्यदृषयन्नयं विवेरपः ॥ RPT ए १२२२९. ६२८१ ३१९ उभेयत्वारोदसोधावतामनुभ्यसान्तेश्रष मा त्यथिवीचि दद्विवः॥ २॥ १३८ Sas प्रादुरभावयत्धित्यथः। afta “ma” सखकौय- ठत्र-वधादि-कमंणे “at” ae “ख्ये मनि” (खिर-शब्दादिमनिच ४,१,१२२) स्थेय -युक्त स्थानि स्थितम्‌ “आसुरि यत्रणां मार यितारमिन्द्रम्‌ भ्रामनां घन-लभार्व' स्तोतारः waiter: | कोटटशम्‌ > “उग्रम्‌” उद्णवलम्‌ अतएव ““ग्रोजिष्ठम्‌” भ्रोज- खितमं “तरो” बलं तहन्तं “तरसि” सङ्कामे weary बलवन्त देगवन्त वा॥२॥ श्त # “Beara आषेम्‌”-इति Fre । † “यद्र चं नयं "इति ऋग्व दोयः UIs: | ‡ “यत्त्वा भवती रोदसौ अनु रजते शरटष्‌ म°”-इति ~ ऋभ्व दोयः WS: | १२५८ WAT दस्य 65,42 । 270 8,2,2 | कन्दश्रा्चिकः | ७५७ टर्‌ ५ I ओं ॥ अरत्तेरदोह्‌ | दधारदोर२४। मिप्रथमायम । \, / . ४ ५ ४ भर Hes १. VACHE । अद्ादन्होदर । यदाइदो?२४ | Was ५ ४ . ३ 2 विवेः। worst: | उभेरद्दोदः। य्वारद्ीर२४। दर ५ र शर ५र ४५४४ ५ ट र RTR 2 रोदसीधावताम | अनअन । ware! तेशरदो- ४दर ५ ४ ५ ४ ५ ४ ४ ठ २३४। कान्पुथिषोचिद्‌। द्विवोद्िवाः। द्विवच्रा। ५र र: ३९१११९९ अद्ोवा€। शाउवा। १२३४५ ॥ १ i ३२ 2 8 ४५ र ५ ४४ Il अत्ता३१द्‌ | दधा३१२२४। मिप्रथमायम | Wars - By ३ 2 9 ४ | § WAL | ASTRA । यदहा२१२२४। BAITS | अपा- ४४ ३ 8 RR Te र BT भद WIT: | उभा ३ष१द्र। यत्वा३१२२४। रोद सौधावताम्‌। ४४४ ५ 2 2 श्र २ र ४ रभ AVA भ्यसा३९त्‌ । तेए२१२३४। आत्युथिवोचिद । ४ ५ ४ ४. ४ featfzar: | fears दिया्दछा। BUT! डा॥२॥ ४. ४ ४ : TL] अयोरहेश्वा । अयायोरेरध्वा | TATE । दा ४.५ ४ & रेदेश्धा। मिप्रथमायम । न्यवाटृन्यवादई्‌ । अयोरर४- गा qafesh ई । ७१८ सामधैदसहिता। [ 8प्र०२,४,२ ¥ ¥ ४ भ ४ ४ ५ र्‌ बा। अधायोरडध्वा | श्राष्ठाने। यारर४द्‌ । स्युन्नर्य विव ५ ४ ५ | १ 2 8 8 ५ au अपाञ्रपाः। अयोाररध्वा। अयायोररध्वा | ऊभाद्‌ | र 8 रं ४ र छर भ ४९०४५ | Apel । रोादसोधावताम । अनूअन्‌। अयैारद४ ९ Re 8 a ४ ५ et वा। अयाधोरदध्वा । भ्यासात.1 ATRFBTIY | ष्मा्पु ४४ ४ च ४ ४ 9 यिवोचिद। द्विषोद्रिवाः। fas arate | चा उवा । द्विवई दार३द८९ ॥ २.॥ re ४ Re & ४ ४ ५ LV दूथोरेदश्वा। दयायेरदे्वा । THT श x % णर्‌ ठ दारर्था । मिप्रथमायम । न्यवाृन्यवाद । दयोरेद % carat 2 ४ ४ ४ \ वा। दध्वा। आदान । याररष्द्‌। YA र्‌ ४५ ४ ४ ५ ३२ टे ॥ FR: | WATT! TATRARAT । इयायोरदश्वा | र ४ र गर ४५४ ५ ४ ४ HAE! Areas | रादसोधावताम.। WITT! ¥ ड ९ TATLEBA । TAATRRVAT | भ्यासात्‌ । तारदे१६१द्‌ a a Ree ea --------~~----- ~ LILIV safaact a २प०४,३,२] छन्द्‌ भ्राञ्चिकः। ७१५९ द ४ ४ ४ ४ र द मात्य यिबोचिद | दविवाद्धिवा feast | अआ दावा | esa | द्रिवद दार९८२९ ॥ ४॥ ४ ४ र ब्‌ ४ ए आरर्यादेम्‌। ares! दारड््धा। fag 1; द ५ ४ 9 ४ ५ |: र ४ ५ थमायम। न्यवाटन्यवाद । आर्र्यारम.। भान्‌ | ४४५ र ५ 8५ १ र मआरथ्ट्‌ । स्यन्नय विवेः। अपाश्रपाः। आरदयारम्‌। ४ | . र ५ द BT द ४ ४ ४ ५ BTL) यारशे४्लवा। रोदसौधावताम । अन अन श र ४ ४. , आररेयादम.। भ्यासात्‌। ताररे४यिश्‌.। कात्पुथि णर | ४ ४ ४ ४ ४ # 9४ fee) द्विषेद्धिवाः। द्विवभा। Wend: दा. g १११९ उवा। द्विवेटेद्रिवार२४५: ॥ ५॥ ४ ५ १ २ ४ ॥ VI waar: | arate! दधार१२३४। मिप्र ` ४र ५. थमायम। न्यवादून्यवाद्‌। अययारः। WT BTA १९ ४ 4 ४ ५ र , यदारे१२२४। Baa विवेः। भपाञ्रपाः। भयंयाहेः। ४ च CUT र ५ र्‌ ४४ Bu भाद । यत्वा१२२४। रोदसौधावताम्‌ | अन्‌ अन्‌ । V,VI महासावैतसे = , , ८५८०८८५ न्त ७९० सामवेदसं{हता | [84° 2,8,2 र ४ १ ९ x 4 अयं यारः। भ्यासात। तादूश्२१२२४। आत्पुथि- BT ५ ४५ ४ ५ ४ ५४ ४ र्‌ द्‌ बीचिद। द्विवोद्धिवाः। द्विवच्ा। whee: दा ४: ११२१९१९ उवा । द्विवाख२२५५॥ ९ ॥ ५र ४ ४ ४ R ५ VIL ओचोदोहाद्र। आत्ताद। दारर्धा। ९ x ९ र मिप्राथारेदृष्मा । यमन्यार३४्व। यमन्या रदेश्वाद्‌ । a8 ४ ४, ९ अद्ा२१२न्‌ | यार२४दा । स्युन्नारोरदरे%्याम्‌। विवेरा- 22801 | विरा९ह४्ाः। उभा यार्‌र४ा । रोदासीरेडश्धा । वलीमारन । व॑तामारश्धन्‌ | भ्यसा३६१्ता२३४ १ | कात्पुथोरद्ध्वो। विदद्रौरर- धवः | विदद्राररश्टवा । faa | तदवा! खा- उवा । Wel द्विव हा२२४५ ॥ ० ॥ VILL अत्ता्रोदोदोदादई्‌ | दधा३१२३४। मिप्रयमा- ¥ ४ ५. ४ ५ = र ४ ५ यम । न्यवादून्यवाद्‌ | अदाओ्रोदोदाई । यदा२१२३२४ | a can ema, — an, VIL VIL, agrreig = | २४०४,३,२ 1 कन्द््रार्धिकः। Cat ४ र ५ इ ४ द ४ १२ खुन्नयेविवेः। अपाञ्पाः। उभाच्रौदोदोदाद्‌ । यत्वा- द॒ ५ र stat ४४ ४ ३१२४४ । रोदसोधावताम । अम्‌ अन । म्यसाचो र्‌ ५ ४ब ४ 8 WaTers | ताद४३९२३४। arwfsdfaci द्वि- ४ ४५ ४५ ४ uct { बोद्रिवाः। द्विवभ्रा। ओदोवाई। शाउवा। frae १९१९२१९ रद्विवार५५; ॥ ८ ॥१३८ ~ 92) ‘afea.” वखवनव्रिन्द्र! “ते तव“मन्यषे"कीपाय तेजसे वा “प्रथमाय मुख्याय “खदधामि" खदहामादराति शयन्तदिषय- करोभि८९) । “यत्‌” येन मन्धना “ew” क्मौण्यप्तपयितारम्‌ श्रसुरम्‌ “श्रन्‌” अवधो; (नयमिति क्रिया-विपेषणम्‌) नरहित यथा भवति तथा तेन हत्वा च मघेनाठताः ““श्रपः' उदकानि च “faa. इमं लोकं प्रत्यागमयः (ad सन्यवद्त्यन्बयः) “यद्‌” ( ₹)- रत्‌ त्यं, ते तुभ्य, दधामि ददाभि-द्ति fas । “रत्‌” -दूति सत्य-मामनु दितीयं Hae कम्‌ २,१० | cea, OER सामवेदसदहिता। [४प्र ० २,४,१ थ तृतौया | वामटेव wie | १२३ ९३ UL २३ १२ रउ हैर १९२२९९२ समेतविश्वाभोजसापतिंदिवोयणएकटङ्ध ;रतिथिजंनानाम्‌ RMT RW ट ९ २ ९१२३ Ul Re ३२ RR AA AAA NT TACT AT TACHA ॥२।१४. ४ ५ १ =< र ९ ९ ९ 7 समाष्ाउ। आद्रतविश्वाग्ोजसा२। पतिमादः। ९ शद र |, र ए दिवाररधः। BTR! यथ्राटूका्ट्ैरत । भूर यदा “उभे” “Great” द्यावाण्यिव्यौ “av लाम्‌ “aqua ताम्‌” गच्छतां त्वदधौने भवत शइत्यथः। तदानीं “पथिवो चित्‌” थिवोत्यन्तरित्षनाम (नि० १,३,९) प्रथितं धिस्तौषं मन्तरिक्षमपि(र) ^“ शपात्‌ ” त्वदौयाइलात्‌(२) “ sara” विभेति [are भये (caro ute) पश्चम-लकारे(*) रूपम्‌] विभोः यात्‌ भयेन कम्पतष्त्यथ; ॥ २ ॥ १३५ (२)- खण्यथदिष्डष्दः) विवरशे त॒ पादपुरशाथेः । किच "सखनरोो्-पषक् NEN- ada, जयोऽपि लोका इव्यर्थः" -रति विवरणे fasts: । (९)- “खम्‌ "दति बर-गामहु रकाद नेष्ट कम्‌ २,९। (8) —@ahfa भावः। ware “लियं सेट (२,४,०)*- “सेये ऽडागो(३,४,९१) - “इतश्च शोपः TITY (२,४,८०)०-इति सूज-जयं विभेषेख सतं म्‌ | रप० 8,2,2 | 7 Senta: | ७६ RT ९ तिथिः। जनारशनारषम्‌। ETSI! सपूवियारः। र र द | ट न तनमा। जिगार्ददषारेश्न । दाद । तंवात्ता १ रर र ९ २ र्‌ प्न रः। अनुवाठृते। अये३। कयाउवा३ । TW ॥ < ॥ ५ ४२५ ४५४२४२५ र ४ ५ १ श्र Il सुमेतविश्वा्रोजसापतिम । एपातोम्‌। दिवया । ष्र्‌ SWI दोरचोरवाईदया। यश्मादका१$रत्‌।. भर तिथिः। जनारद्ेनाम। दी र। ₹दीरेदोडवाईैरेया | WwW रे द R र्‌ सपूविंषारः। नतनमा। जिगारेददषान्‌। शीर। दौरदोरेवा। रैरया। तवार्ताश्नोरः। Weasel १ र्‌ र Was! HABA! मदे १॥ ee ॥ ४ ०४२५४ ४५४दर४दर४र्‌ wy < 111 सुमेतविश्वाम्रोजसापतिम । warata| दाद्‌ ." 2 $ 2 8 १ २ १ वाश्यारे। WRI दोरेदोरवा। ओमोवा । TAT: a ee ci a ~ I, 17 11 इन्द्रस्य प्रियाणि afa | ०६४ सामवेदस हता | [४प्र०२,१४.,२ tc रे जाश रत | भूरतिथिः। जनारदनाम । भौर। शो द रे द र्टोरा। ओमोवा। सपर्वार्यार्‌ः। नूतनमा। श र्‌ जिगारददषान। अगर। दोररोरवा। ओमोवा । ९ र श रर ब १ र्‌ 2 AaTANA | BAM! Wisi कयाउवा३ | १. RUUUA धर्म णेर२४५ ॥ ११॥ १४. हे “विश्वाः” wat: प्रजाः ! “दिवः” खगस्य “street” बलेन- “ofa” खामिन मिन्द्र (\) “ata” स्तोत्रेख हविषा वा सम्यक्‌ प्राप्रत । इन्द्रः “Ua” एक एव सन्‌ “जनानां यजमा- नामां “तिथिः” अतिथिवत्‌ प्रियो “ae” भवति । “पष्य ; (र) षरातनः “a” इन्द्रः “श्राजिगोषन्त ” arta जेतु भिच्छन्त “नूतनम्‌” अद्यतनं स्तो तारं प्रति “एकदत्‌” cava वर्तनिम सम्‌ ^श्रनुवाहते”() अनुवन्तेयति ॥ २॥ १४० (१)--“ख लोक-परहथं चाव प्रदद्टन जम, बयाशा मपि शोकानां खामिन नित्यः, इति बि०। | (र) “पविः छत मिनि-वौ च (४,४,१९३)५-दति यप्रत्यये रूपम्‌ | (९)- सावं कालिको fare (९,४,६)-“तूजाङोमादौनां Aarwrga (¢,t,9)"- | दति AVS fa fans: | प०४,२,४] wena: | ७६ धथ चतुथ | सव्यश्राङ्धिरसक्टषिः* | ३१ र ९ ९३ ररे २३ ९९ १२ दमतद्रद्तवयपुरुष्टतयेत्वारभ्यचरामसिप्रभ्‌वसो | 373 र्ठ 8 द १२१२२ र ९९१२६१९२ ३ रर नदित्वद्न्योगिवणोगिरःसघत्क्तोणीरिवप्रतितङ््यंनोव चः ॥४॥ १४१ र्‌ g og x 1 दूमेतभ्रा । द्रतेववंपूड रृष्टूता २। येत्वारभ्यचरा- मरसिप्रभ्‌ र्वासा रड। नहित्यदन्योगिर्वणोमिरा रःसा- र शद घारत.। क्षोणीरिवप्रतितद््य॑नो रवाचारः। व्चाश्रो ¥ 3 रध्वा । HT डा॥१२॥ Rt र श रे 1. इमतच्रा। द्रत वर्ंपूर। BAT यालाः. राभ्यार। चारामसिप्रभू। वसाउ। नाशौ हत्वादा # “सत्यस्याषम्‌-इ्ति fao | t “far ar य्य तद्वचः“इति wa दोयः पाठः! १४९१ ऋग्वेद श्य १,४.१२२,४ । LILI तैरूपाणित्रीणि। ७६ & सामकेदसहिता। [४ प्र ०,२,४,8. १ रर ९ र _ ९ AMMA: | TAAL Va ररादवा- १९९२ र्र्‌ र ` । Ri प्रतितद्ध। र्यनीवारदचाररः। भो २२४४ । डा ॥ १३२॥ र्र्‌ ४५ ४४ ०४ ४ ५ रद्‌ ष्‌ / i ~ r~ e ~ ~ „^ {४ TIL RATE RERAATTZTAR AT । येत्वाराभ्या | wz ४ २९३ ४ चरामसौररप्रारभूवसाड । नदित्वादा रन । यगि ४ RRA एद द्‌ ट णेरेरेगीदरःसघत । कोणोरिवा २। aftr ates । y 8 यंनोभवचाः। दोद। STW es NBR “प्रभूवसो” myaua Fw) अतएव “पुरुष त" gefaag- faraara wa! “यः वयं “लाः लाम्‌ “area” भ्राखयतया &८ > 66 बल” “apatrafa’(’) चरामः यागे वत्तीमहे। “a? द्मे वयन्ते तव waar = “fram” गौभिवंननौयेनद्र ! “agen” ada. afaefa “गिरः wat: “a fe aaa’ a fe (९)-“इदन्तोमखि (0, 0,36) af मस इमागमः। ‘2 To 8,3,4,] BCAA: । ‘9g9 wy TEN | विशखामिचस्तौति। १२९३२२९ 2 ₹ PR VR RW RHR चधेणोधुतंमघवानमुक्थ्या२५मिन्रगिरोब्‌ डती रभ्यनषत | ३ ९२३१९ BWR २२१२३ VR वावृधानपुर्हतरसुव्रक्तिभिरमत्य जरमाणन्दिषे दिवे ॥५॥ १४२ RUT २१ र्‌ R 1 चषणोधुतरु्ाउ | मघवानमुक्थाररयाम्‌। इन्र ब्‌ RUT रे १९ 9 १० ङ्गिरोनुदतोरभ्यनूषाररता । वाद्रधाना रम्‌ । परहा प्राप्रोति । अतस्तव “नोः ऽस्माकं aa” स्तति-लक्षणं “प्रति- इय ”(९) कामयस “क्षो गौरिव” यथा abit एयिवौ खकोयानि भूतजा तानि कामयते ॥ ४॥ १४१ , * “उक्थे इति Wear दयः पाटः । — OE I वाहंदुकघम्‌ । १४२ म्ब दस्य ३,२,१५,१ = रार ख २,१-२-२ | (९)-“इयति"-दति वषटि-पयाये दमं नेष्ट कस्‌ २;९ | 2 / 1 3. araazafeat | [8ब्र०२,४, Rk ररम । सुवारक्तारर्ष्दमीः। अमा रुक्तियाम्‌। जर- माणारदम्‌। दारददवे२। TTRVYTATS काद ॥१५॥१४९ “छदतोः” प्रथूताः “भिर,” ब्रसदोयाः स्तुति-लचच्षणा वाचः “चषणो्टतं" चकघणोनां मनुष्याणा(९) मभिमत-फल-प्रदानेन धारकं पोषकं [यहा आक्तषत्यनेन सर्वमिति चषंणि बलं(९) ° 9 ८८ rm) ba] aa waata R तहारक “मघवानम्‌” “sme” sae. शसः (ए) "वाहधानं” बल-घनादि-सम्पत्या ufaad ata “qesa” बदुभिः wrafa राहकतम्‌ Copa” मरण-धर्भ-रहितं “सु- हतिभिः" भोभन-स्त॒ति-वाकछैः “दिके दि“) uae “जर are” स्तयमाणं तम्‌(५) इमम्‌ “इन्द्रम्‌” “अभ्यनूषत” (९) भ्रभितः सवं WIG ॥ ५॥ १४२ ——_ ~~ (१,- "“चषलयः"- इति भदुष्य-मामसु अष्टम FASTA 2,8 | (२)-वोभिकाथं रष न तु fas भ्यः, afe: “afar आादित्यः-द्ति श्च नु ०४.२४) (२)--“उकथ्यः- इति प्रद्य-मामसतु UNA पदम्‌ BT | (४)--“"ददिवे fea ceed मसृपाग्य Here कस्‌ ११९ | (५)- "जगते" दत्य ंति-कमेसु सपनम TRE कम्‌ । (<) -“नीति''दव्यण्यष तिक wate बमं नेष्ट कम्‌ Bre | २प० 8,3,¢] इन्दग्रा्चिकः। ७६९. अथ षषे | कष्ण आ्राङ्धिरस Wise | VR ३ १९१९१९२३ १२ BR ३ VR ९१ २ WHATS AA SIT LAA Aa ATS MATA वत । 2 २ १ १२२२३ ९३२१३६२९ ९१९ २२१६२ २९१६२ परिघजम्तजनयोयथापतिंमयं नप्टुध्यंमघवानम्‌ तये ॥६।१४३ # द्‌ २ दर 1 अच्छावटनरग्मनयःसुवयुवारए। सप्रीचोविंश्वाउ- : श श । Lg शतीरन्‌रषाता२। परिघ्जन्ततजनयोयथा रपाती रम्‌ । र १ ₹ 2 २ र्‌ a म्यं न्नाररःष्रए | Val = Fa | नमृङ्ध्ओ्रीदोवा | 8 १ wUerc_r तयार २२४५ ॥ १६॥ ‰ “HY ब्रामोयान्‌ ऋत्विज we—-sfa षि ° | + '्राच्छामः . । दूति च ऋवददौयौ पाटो । t “सविद: १ १४२ ऋग्वेद श्य ७,८,२४.१ | LOM, 3७० सामवेदसंहिता | [४प्र०२,४, ई र ४.४१ ४७ रद्‌? IT sea | Tar! तयाः। सूवयु वारैः । र AX ४ ५ WUT श सार३४। SATS) शतीः। आन्‌घता२२। ४ ५ श्र श्य | 1 १ पार२४। रिषजन्तज। नयाः। याथापतारे्ेद्रम्‌ । ४8 ५४ ४ RT श्र र मार२४। Va | घवा। नामृतयारेश् । वा १९१९१९१ २३४५ ॥ १७॥ १४३ wor ’ ~< ‘ 9 “स्वयुव”(९) सगण मिखयिव्राः “ard.” सङ्गताः विश्वा व्याप्ताः “उशतो.” कामयमानाः “मतयः” स्ततखेः(र) “इन्द्रम्‌” ईैष्वरम्‌ “अच्छानषत अभिष्वन्ति(र) । किच । ना srazea इ । (९)-ु मिश्रणेन योते रूपम्‌ ( अदा०प०) | विवरे तु खरम ' याः जन्‌ - भिच्छन्ि ताः waa: खम-गमम-ण्टोल्ला Cae: । रतम्‌ सते इच्छत्ययं कयि “ववा च्छ- vefg (8,2,t0°)-xfa उ प्रत्यय खयः, तद्य WIHT रूपम्‌ | (x) aera इति ^मन्यते"-इति सुतिकमेशो रूपम्‌ (fare ३, १४, BC) | (९)-“अच्छ अभेः, चामुमिति भाकपिः" (Fe ५, २८ । “निपान ज (९,३,१९९)"-द्ति ऋचि दौषः, २प्र०४,२,७] कन्द श्राशिकः। | ७७१ चथ sya | | सव्यक्छषिः* | RW ३१० ९६२३ ९३१९ २ 2 रे अभित्यं मेषंपुरशतग्डम्मियमिन्द्र गौभिंमंद तावखोअणवम्‌। 376 २९ २९१२ Ber ९ ९ tt श्र ३ श्र रर यस्यद्यावोनविचरम्ति मानुषं! भजेमधदिष्ठमभिविप्र WAT ॥७॥ १४४ 4 २ ४र४४ & I ममित्यारमोषंपुरह | तग्डग्मायास्म । gaat “जनयो › जायाः यथापति” watt “मय a” यथाच “gar we दोष-रडितं “मघवानं” धनवन्तम्‌ “जतये'” Tama “परिष्वजन्त wari [छान्दसो लोट(*)) तददिन््रः भे स्ततयः परिष्वजते । ““परिष्रजन्त”-“परि्जते”-इति च पाठौ ॥ ६ ॥ १४२ « “afec नाम ऋषिः -इति fae | † “Arqgar’-sfa weaeta: ars: । ९८४४ WATT ११४०८०१ । I सोमसाम। (४) त्ययेनेति (३,१,८५) भावः । “पूवेपदात्‌ ८,२,१०६)'-इ्ति Sag । DOR araazafeat | [ ४ प्र०२,४,ॐ ब्‌ १९ ॐ ददर ९ ७ र भादः मदतावखारभाणवम्‌। ओोरे४। | UTNE << १९ 9 र्‌ az र यस्ययाबोनविचरन्तोदेमानुषम । ANB! दारो । र । Re ९ भयर भृजेमधदिष्ठमभिविप्रम्च॑त | दुरार। तिनादे्मौ होवा | R । ॥ BRBBAT ॥ १८॥ ९४४ Cae तं प्रसि “मेषं” waft: ata: [यहा yyy मेधातिथिं यजमानमिन्द्रो मेषरूपे शा गत्य तररीयं सोमं पपौ । स ऋषिस्सं मेष इत्यवोचत्‌ अरत vert मपि मेष इर विधोयते । मेधातियेमेषे ति qe मन्पैकदेशस्व arene. रूप ब्राह्मणमेव माच्रायते-“मेधातिधिं इ ary मेषो भूला लष्टारेति” । आगत्य सोमं ्रप्हटतवानित्य्थः ।] “qed” ae भिर्यजमाने राषद्ुतम्‌ “ऋग्मियम्‌ ८१) ऋर्मिविक्रियमाशं wea मानमिलधः । war fe देवता विक्रियते ( यदा ऋगभिर्मीयते ऋम्मोः a) “वस्वो waa” धनाना मावासभूमिम्‌। एं wera इति गुणविशिष्ट fax हे स्तोतारः) “afar” स्सतिभिः “श्रभिमदत'” श्राभिसुख्येन इषं प्रापयत । “यस्य a a (१) वः Se, arf: यः लयते स ऋम्‌मियः, तम्‌ कम्‌ भिदं @ fren सत्य भित्यथः'-द्ति fae | २प०४,३,८ | कन्दश्रा्चिं कः । 992 अथाहमी | सब्यऋषिः# । रख ९२ PRI श श्रः VE ९९९ ३ र wx त्र तु्मेषंमयाखविंदरशतंयस्यतुभुवः+साकमोरने । ष्ट श्र २३ २९९ २ ष. 2 et र WAAAY CATS TIA ववृत्यामवसेसुव क्तिभिः lhe १४१५ ।, २ ४र४ ४ ५ ९ १ 0 I त्यरडरमषम्महया। qaaizereal शतंयस्य ; ८ axa “कमश” मानुषं [जाव्येकवचनं(र)] "मानुषाणि" मनुष्याणां हितानि “ विचरन्ति” विशेषेण ana we दृटान्तः- “द्यावो न” यथा सुय स्य(र) रश्मयः सवषां हितकराः “भुजे भोगाय “afesq अतिथयेन wae “fad” मेषा- विनं()। तथाविघभिन्द्रम्‌ “श्रभ्यचत” भ्रभिपूजयत ॥ ७ ॥ ९४४ # “सत्यस्याषेम्‌ । अन्तरामन एवायं प्रेषः"इति वि ० | t “Qiq:-sfa waste: पाठः । १४५ WATS १,४,१२,१। 1 सोभरम्‌ | (₹२)-“जत्याष्ायामेकस्तिन्‌ बङवचनमन्यतर स्वाम (१,९.५८). पा०। (९)- षा ‹““खः”-टति दिवः watiwa च माम (१,४,१९)- सौ रपि वथा अथवा द्य खलादादित्योऽपि सो रुते | (४)--“विपः" दति मेषाभिमामद प्रथमं Te कम्‌ ate ७७४ सामवेदसहिता। [४प्र०२,४द र्‌ ९ र र्‌ सुभृवःसाकारमादराश्ता VE । अत्यन्नवाजरुदवनस्यारः ९ शेर ९ ४८१ १ दा्यश्थारम । BER ATTA! वसायर। र 2 Vt द GRAVATT | MALIA ॥ ce ॥ १४१५ a” तं प्रसिद्ठं “ag” gait ae स्मधैमानं “स्विद्‌” स्वरादित्यो ata’) तस्य “afeart” wand वा। [यहा age अरणौयं धन तस्य लख्रयितारम्‌ |] एवं qufafaefirs षे waat ! “qaea” सम्यक्‌ पूजय । “ae” इन्द्रस्य “तं” शतसंख्याकाः (९) “श्राव्या” प्रति श्रावत्तयामि। कौशं! “ay” ““हवनस्यद” हवन समाह्वानं यागं वा प्रति वैगेन गच्छ. (१)--निचष्डो साधारक मामु पठितत्वात्‌ (,8,%) | (₹)- तः पर fare wraqaa किञ्चित्‌ (सुभवः साकमीरते Cae arent) afer इश्यते । विवरणे त्वस्या रवं ग्याष्यामम- त्यम" वम इण्टर , मेष मेषरू्पम्‌ aww we gern a तिभिः, ₹े मदौया ऋत्विजः! कोद शम्‌ इन्द्रम ? उभ्यते-- स्ववि दम (खःशब्दः खम पयाय विदल STATS: NTATST BT) way want चान वा ge | ¦ किम्‌ ! cea— na’ ae (तमिति बनाम (३,१,९) ‘gu: qufsaafa मददरा मैदुद्रहटयम्‌ बरवो VS] AEA, कं ! सामथ्यौत लोतारः, are’ सुमनः, ‘Ta प्रेरयन्ति, किञ्‌! साम्य्यात्‌ स्त तोः समृतोऽयं सत वनीत्यथेः। swat “अम्य अश्वमिव "वाजं हविर waaga, ‘Cree’ स्यन्दति मतिकम ्यारामं प्रति जकार, केन ? cowie’ हितोभेकवथममिदं तलौयेकवचनख् स्याने FET, परेव इन्द्रम “खाव्यम्‌, आवेयेधरित्येतदा्या सदे, किमथम्‌ ; उच्यते--' अवसे Trey, सोमेन “सुक्किभिः' gy, वजित-द]षाभिः | तिभिः"-षति | 4 2708, 2,2] छन्द म्रा चिकः | ७७१ अथ नवमो | भरदाज ऋषिः । ११२३ १२ ६९९ ३२९२ ९२११२६१२ | घुतवतीमुवनानामभिभियोवो प्रथोमधुदुधेसुपेशसा | Be ९ २ द॒ RE ६९१९९ ए? १९ र ८२९६१९२ द्यावापुथिवीवरूणएस्यधमणाविष्कमिते्रजरभरि CAAT ॥ < ॥ १४६ ४ ३ ५. 8 RR wt ut २१९२ 1 चतव। ताइदभुवनानाम्‌। अभिभरिया। उर्वी; : : ङ्‌ bg xt र. ct र्‌ रर्‌ एनो मधुदुधेकुपे TMT । द्यावाए़थिवोवरूणा | स्या |, श र्र्‌ श्र ,. धमणार३। खोड । विष्काभाररते। आजर । भूरि। R र र्‌ ‹ 2 शद राये३। तसाउवारे। wl इन्दुःसमुद्रमुविंयाविभा- RUE तीर३४५॥ Re ॥ ५४५ र्‌ 9५ र्‌ द्‌ ४ २ श्र र्‌ Il चतवतीभूवनानाम | भ(पदरश्रिया। उर्बाप्र्वौ न्तम्‌ । गमने दृष्टान्तः ““श्रत्यत्रवाज गमन-साघन मश्वमिव “मदय ' पूजय ॥ = ॥१४प्‌ १४९ ऋम्बेदस्य ५,१,१४,१। 11 वरूणशसामनौ दे । ७.9९ सामवेदसंहिता | [४प्र०२४,९ र॒र WT ९ मधुदुषेसुपेशा रसा। द्यावापएथिवीवरूणा। स्याधर्मणा ॥) RUST श्र र बादरव्कमिताद्‌ । अजरो रभूरि। राये३। तसाउवा३े । २९ ९ VW श्र ४ ११११ इन्द्‌ःससुद्र मुविं याविभातीर३४५॥ २१ १४६॥ “ararafaar’(*) ararefwan “gaaat’(’) दौषि- मत्यौ(र) उदकवल्यी(*) at भवत इति येषः (शुवनानां” भूतानाम्‌ “भरभिचिये" अमिशथ्रयण्णौये भवत इति सर्व बानु- सन्धेयम्‌, ““ठर्वी""(९) विस्तौशं' “एधो” बदूकाथशूपे ख प्रथिते च, “naga” मधन उदकस्व दोगध्यौ(), “सुपे शसा”"(>) सुरूपे, (९), (९) -पू्सबर्ं रूपम्‌ 0,2, 2¢ | (१)--^तेजो वे तम्‌ "इत्यादि -शुति रेवे वमर्थ निषामकम्‌ | (४)--*वतम्‌"-पत्युदकनामत्‌ ददम HTS कम १,९२। (४)- खाल रूपम्‌ ७,९,९९ | (९)- 'ऊविं ति बनाम (8, 0,2) अवयवभुततवा्च THAT, ब्‌ वयवे Cher Fate | (©)—‘eheree BTTa उदकं चरति, ufeafa उदकख इतुमूताया चाङति- लतुप्रदान-इारोक-रति गि०। “मध” -रत्य॒दक-नामनु रकाद तमं HTT कश्‌ (१,१२)। (=)-“वेशः"दति सूप्रनामसु दमं AN कम्‌ (२,९) ¦ जौ -परत्वषस्या तव चू षम्‌ ७,१,१९ | २प०४,२,१ ०] छन्दभ्रा्चिकः। 299 अथ दलमो। भमेधातिधि ऋषिः। WETS fase: | ( षडव्रा्टास्तराः पादा, हौ चारं चां बधौमहे ) QU WVU १ ₹ € १९ र उभेयदिद्ररोद सौञ्पप्राथोषादव। et 8 ९९ र Re २ RR AUTMA AVA AAT TAMA ॥ R श्र Rk 2 र kt देवोजनिच्रपजोजनद्खद्राजनिचयजौजनत्‌॥ १० ॥ १४७ & ठर ४ sts र g र 1 उभैयदिन्द्ररोदसाद। आर्दपा। प्राथडषा३श “aque” सवनियामकस्य(<)” धम शा” धारणे “विष्कभिते” पधक धारिते “ane” faa भरि रेतसा” बहु-रेतस्के ay- काय्य वा aaa: (Ta ATTY यावाष्धिव्योः स्तिः, प्रसङ्गाद्‌ वरुशस्सेति द्रष्टव्यम्‌ ॥ < ॥ ९४६ I नम्‌ । ९४७ उक्षराधिकस्य ४,१,१८.१ ~ ८,७,२२,१ = WIT RRL = ऊश्च १,१८ | (<)--वरशो मेष-खुचारुक-वायु-विरेष cafe देवत-काष्ठीय-नेसक्त-पयलोचमया मम्यते | विवरखहता तु "वरूणो मध्यमाः, सलि द्ध रव! -दत्यक्क स । EUR, | क oy) et सामवेद संहिता | [४प्र०२,४,१० RRR श द ? वार३। FTA! मद्ान्तत्वामशादनाम्‌। watea । र र रे TUE श जश्णादे१उवाये२। नारेमा। देवीजनिजियाजी ts २ १ र 7 र जानारत्‌। ARIAT | Rae! TI ९ FATTY ॥ २२॥ WON शे “xm!” “ou” “Creat” श्चावापुथिव्यो “aq’ यस्बम्‌ “at ana” ख-तेजसा भा पूरयसि [at ace series: (qo) । छान्दसो fae(’)] “oat xa” यथा उषाः खभासखा aa जगङा पूरयति तदत्‌ “a” “महोनां” महतां देवानामपि महा न्तम्‌" नायकम्‌ । “eae” मनु्याणामपि “ara” दश्वश्म्‌ “gea’”’ “त्वा” at “देवो 2aaaten(*) afaay’ साध- जनयिव्रौ (९ afefaC) “setter” अजनयत्‌ (जनेश्यन्तात्‌ गन याक (१)-^शन्दसि fare (३,२,१०४)"-इति OTe | (x) —‘enatfe-ae-amr-tft fro) बाखछल्वाद-- “देवो crear Ararat Q-earat भवतीति at at Va: er देवता-इति ७,१५। | (१)-साधुकारिखि qettin (९,२,१६४)भावः। (४)-“अदितिरदरोना रेवभाता०-दत्वादि नेरङ्गोक्ञ: (४,२२-११)। २प०४,३,११1 eemifas: | e0e WUsTEe | एषा गभंस्ाविश्यपनिषत्‌* | र ९२ RLV ९२३२२ १२ ३१५२३ UR परमम्दिनेषितुमद्च॑तावचोयःछष्णगर्मानिरदन्नंजिश्वना। 2 ८; | RB २३१२३६२ ३९ २ 2 UR अवस्यवोवृषणंवज्‌ दञ्निणंमरत्वन्तरसख्यायड्कवे- महि 1 ॥११। १४८ ॥ इति चतुर्थ-द शति ॥ ty श्‌ ¥ z ४ oe १ 8 | 1 प्रमन्दाररेष्दने। पितुमदार्चारेतावचः। aa {` ^ : शकि चङि रूप मेतत्‌) यस्मादेषा जनयिन tea ya मनो- जनत्‌ WA कारणात्‌ सा “भद्राः werd प्रशस्ता जता [जनेख्छन्तात्‌ साधुकारिणि तृन्‌ (२,२,१३५) । “जनिता मन्ते (६,४,५२')-इति इडादो शि-लोपो निपात्यते। “say (४.१५) "दति ङोप्‌ ॥ १० ॥ १४७ 9 Oe #* कु ्रामोयान्‌ प॒तान्‌ पोतरांशाह--”-इति वि० | † “वामेति ऋश्ेदौयः पाठः । ~ [ १४८ ऋग्वेदस्य १,७,१२,१ | 1 बेरूपम्‌ । Ste aragzateat | [8 प्र०२,४,१९१ ९ RT VR t र eae । ष्णगभोनिर ननु जिना! अवस्यारद- च १२ श RR % श ४्वाः। इषणंवा। जाद शारशध््रणाम्‌ । मारौवा्ोर ५ ४ , दश्वा । त्वन्तपसख्यायद्वापदमशाउ । वा । २३ ॥ १८ हे ऋतिजः ! “मन्दिने” स्ततिमते(*) स्तोतव्यायेश्राय “fag: aq’ हविलं्षशेनान्नेनोपेतं(९) “वचः” स्त॒तिलक्षणं वचनं “grea” प्रक सोश्चारयत । “यः” इन्द्रः “ऋजिश्वना ' एतत्‌ संन्नकेन राजर्षिणा सख्या सहितः सन्‌ “क्ष्ण गभः" हृष्योनाम कथिदसुरः, तेन fafanaat agar ara: "निरन्‌ "नितरा मवधोत्‌ [कष्ण RUTH ATAU मनुत्पत्यधं गभि शो सतस्य भार्या अपि अ्वधौदित्यर्थः(९) । ““श्रवस्यवः(*)” रचसे च्छवो वयं “हषण "कामानां afaart anefad anges दस्िण-हस्तेन (१९)--“मन्दते"-इ्ति STATE GEMM पदम्‌ ete! खच Te gaat मन्दतेः q ति-क्मणः # ® @ प्रांत मन्दिने faqage:”-tfa ४,९४। (२)-पित्रित्यव्रनामसु षष्ठ पदम्‌ २,७ | (३)--अन विवरख-कार-गा्यान qawercq, तथाहि-कब्नमंः- ष्डो. मेघः, तश्च मभभृता खापः, निरडद्विति (गत्यथाऽन्तखों त-षय्थेख cum: ) निनेभितवाम्‌ पातितवानित्यथः'-द्ति | (४)-रचणाथावशशब्दात्‌ whe ' कपाच्छन्दसि (२,९,१००)'-दइति उ-प्तयद 9 पम | 270 8,8,2 | BRAG: | ८१ ~~ 9 9 a $ Ca ~ ४ उपेत “मरत्वन्तम्‌' इन्द्र “Wea” सख्यः may") “eaafe’”’ पअाद्यामः | ~ १ 6° my “‘saate’-warae’-xfa च पाठौ ॥ ११ ॥ १४८ इति त्रौसायलाचा्य -विरचिते माधवोये सामबदा्थ-प्रकाडे ec tarena चतुथस्याध्यायस्य तोयः Ges ॥ ९ ॥ a ॥ इति जागतम्‌ ॥ —) o(— अष्टा विंश्तिरिन्द्रेति सुख्याः(श्र) सप्दशोश्शिदहः | भद्या(क) SAT: कङ्भः(च) पिबेव्य्टादभौ विराट्‌(ट)॥ (४)-““सण्छुयं : (५,२,१३९)' दति कर्मक यः। (ख)- रन्ति '“दनद्रतुतेष्‌१-द्त्यारभ्य “ATER MAM: CAVA अष्टाद्‌ष् WG HW: साम्पतं याण्यातु wae न प्रधानाः | (क)-- तत्र खाद्याः Gran “दृ न्द्रसुतव्नित्या रभ्य ““खपामवेत्याः sfany: yf Sql: | (च) - ग्धाः दभ्‌ “OA TARY” ATC “वयमृत्व OAT: अन्तिमदशदा- WS दश WY: ककुप-कन्दस्क।ः| (ट)- पिवेति “पिबा ata मिन्द्र दति दितोय-द्शद्न्तिमा ऋक तु विराट- exer) दरति ex: ag a OR araaedfent | [ymox ue तुच Arar waratarfaearfgeratce fer:(a) | आगन्त MA इत्येते मरुता (प) मिन्द्रदेवताः 1 wat ऋचो(य) ऽभिधोयन्ते wearers तत्र हि (श) ॥ ~ ५ ५५५५५५११ ०५५०५५५ ०५५०५.*००००००.५.*.***०*०.०..*.**.*.*-.०.-*.-***.*.*०*.*.*.******.^*.**.---.-.--*.*^** (+ ~“~ aa चतुथ ey — Sut प्रथमा | नारद ऋषिः | १९ ९६२११६२२ १२ BHT ag] TX सुनेषुसोमेषुकरत्‌म्प NAT THAT । (त)-- “तुचे qare’-tfa पदी, “वर्था fe fa atat’-xfa Stent, ““अपामोगामपस्तिव'-इति च ere wa—wfeae tre परिष्ेतिः सवतः WIA यथा MEM, खादित्य-देवताका care: | (प)--““खामन्ता मा रिषण्यत -र्त्येक रि तिता ऋक. ““जावखिदवा"-एति चतु- विं मतितमा शक च cad = मर्ह वतां कत त्यथा दूति शेषः | (य),-- अन्याः अविद: वबोवि्ति कटवः इन्द्रदेवताः Her दृति यावत्‌ । दृति देवत सङ्क तः। ()--आसामहाभिश्ययूचासृषयन्‌, लव लजेव या्छानमुेगेव अमिधोमनो कथित्‌ सारम्यते इत्यथः | ‰ “ER” इमो ऋम्बदौोयो पादौ, † “पुनौत' सायण-क्तोत्तर-भाषे F | 276 8,8,2 | eeufen: । ecg ५.२ २..९.१२.२.९ ९२ PASTAS रष्यभमदारहिंषः ॥ १ ॥ १४८ शश्र र द 1 इद्धा । सुनेषुशोमे। षु । MER Mi वादोई। ऋतुम्युनोषउक्वियाम्‌। विद्वा दइर | सारदा शा- र्‌ ९ ९ १ | रस्या। मदारशेदिषा२४३ः। भर२४५द६्‌। डा ॥ २४॥ RAT द eRe! WRN! सुतेषुसोमेषुकतपपु- नोषञकथियाम्‌। विदादवाश्बार२। स्यदशस्या। ar. ४द ५ १९९१९१९१ रशा्ि। षा९३४५॥ २५॥ se ^दसषसो” इमो च ऋन्वेदोदौ पाठौ । ` † aaa? bak ms १४९ SHUT कस्व १,२,१२,१ = VACHE L, 9,2 = अरे १,२,१०--१९.,२ I 1 क्रोशम्‌ । Il अनुक्रो्म्‌ | Ory aradea feat! [ ४प्र०२,५.१ 4 ag, र र ४५ wk ९ Ill इनद्रसुनेषुसोमषू। क्रतु र°पुनाद। Tale RTL $ Rx R याम्‌। facarete | Beat! मदारादषांरः। g र + मदा ररेददिषा३४३:। अ२४४५द्‌ । डा ॥ २६ ॥ १४९॥ rn हे “इन्द्र!” “Stig” सृतेष्वभिषुतेषु aa तान्‌ पौला mg”? कर्म-कन्षारं “om” स्तोतार उ(\) “gale” शोध- यसि(९) । [यदा सोभेष्वभिषतेष caer (५) क्रतुः यागं ते: सोमे पुमे यजमानः पूतहारयसि] किमथ > “aaa” वहकख eae’ बलस्य (*) “fae” लाभाय । स ताश “इन्द्रः” “महान्‌ fe” महान्‌ we (श्रत एवं कन्तु शक्रोतौति भावः ॥ १ ॥ १४९ III कौसम्‌। (१)-ऋतुरिति कमनाम (२,१,९९)- उकश्यमिति स्त्रो वविष्टषख नाम, गोषा eu इड तक्ततकर्भरि wae इति भावः| (२)-चिवर खकारख््यवे वं ग्या्ातम-- ऋतु प्रति पगोषे, पुबातिरव aaet sea: न च्छतोत्यथेः। Wen प्रति गच्छेति ! उच्यते- उक्थ्यम्‌ प्रशख्यमधिजखमित्वः दति । Carma तं पुमोषे-द्ति ““पव ते" care मति-कमंसु पठितस्य (जे०२,१४,१००) विकर ण-अत्ययेनरे,१,८८ रूपम्‌ । fay उकष्यमिति प्रशस्य -नामसु (२,८,६)पडितद्ेति। (2)- खत we उक्ष्यमिति कऋतुमित्यस्य वि्रेषखम्‌ ; उकथख सक्तानां सोम- सं म्यामामन्यतमम्‌, wah लागायन-सूजम्‌ “खथ सोमसंस्थाः, wfretatt) ऽय प्रिष्टोमो(र) उक्‌थः(९) षोड़श्च(४) तिरावो(५) वाजपे या(६) प्ोयोमः(७/'.एति (५१० 8@o) | (५)-- दः" दति बल-नाममु जयोट्‌शतमं srg कमम्‌ ( ९,९ ) | 27° 8,9,2,] कन्दप्राचिं कः | ety थ featary दयो गोषू हयश्वस्‌ क्त ATTA | ~ १२३ श्र रद ९ ९९ BR तसुञ्जमिप्रगायतपुरङ्ते पुरुष तम्‌ | Xz र्‌ RT ९ Ut क 2. ९ 1 दाडतमूवभो | प्रगायता। दाउ। पुूर२४- + कि, ४५१ ४, ् Ry ५ ९ ATA पुरष्ट ताम्‌। Wel इद्रङ्गारद्श्र्भः। त र २ ` धर 3 ९२ 8 R वादषाररमाडे४। दाउ । faareetyateug दी- | Raval ॥ २७॥ 2st ४ ५ २९ ९ ५र MY II ताध्मूबमि | WT प्रगायताईट। पुषरूड३- ` ^. 4 = Ghgat वाश्वसकौ वा waa waa श्राह इति fae | ना Satara इ । ९९क, ~ क # 4 OtE ATARTa LEAT | [४्र०२,५.२ १२९ ३ UC VRC र्द इन्द्रकीरभिस्तविषमाविवासत ॥ २ ॥ ९५० १ ९ र ९१ र ATA पुष्ट दतारम्‌। FEE Sway! दद्राङ्गौ ₹ ॥. &; 2 ९, ३ gate तवाद्ूषारमा । विवासारतार२। विवारसा- शर ९ “ |, र्‌ ट aya | भाद्रद्रादशम्‌। गोर्भाडदः। तविषम्‌। १९ kB 8 र १२१९९ विवारेरा३। AAT RABAT | Rey wR # 8 ९ Rate २९ र्‌ १ TIL तमूङ्अभिप्रगायता | Gel तम्प र्ट _ ट श ध |. o os Rt तारेम्‌। इन्द्रारग्गादर्भो रः afsareagar । विवा- छश चद २२। सारतारश्थ्ौ दोवा। ओरङ्धकाः ॥ २८ ॥ १५० ऋग्वेदस्य ९,१,१७,१ | Ill प्रहितः संयोजनम्‌ । qo 8,8,2] कन्द्थ्रा्चिंकः | SL an] ४8 2% शेर धर R 2 र्‌ IV तमृद्भिप्रगायतेदाम्‌। Fel तम्प रेता- : _ १. श्र टर्म द्‌ १९ श श RH अदृन््रङ्गीमिंसविषमा। विवासाश्तार। भा- \ र २ ९१९९६१९९ २१ श इन्र क्रा र४५द्‌ । भार२४१५दः। तवाद्षारदेमा३े। वा र्‌ र र्‌ RF १३१९११९ रवारर्ओदोवा। सतश्र२४५ ॥ २० ॥ १५० “gaya”? बहभिराहतं “qeea” agit: wa “aq” तमेव we हे स्तोतारः! “afimaraa’ अभिसुखं wate स्त्वम्‌ । एतदेव ॒ सखष्टयति--“'तविषः wera’) इद्र “गोभिः” वाग्भिः “श्राविवासत'' परिचरत (९) ॥ २ ॥ १५० IV ओकोनिधनम्‌। (९)- “तविषः” -इति मदन्रामनतु सप्तमं ने घण्ट कम्‌ ३,१। (२)--“{[ववासति'' -इति परिचरश-कमसु निम प्रदम्‌३,५। | Qc arnadzafeat | [४प्र०,२,५.२ अथ ठतोया | ९३ १ २ ९६२ 2 १ र एर तन्तेमद ङ्क NAAT FATA ea | रै १ रे ee २ | | उलोकरब्ममद्विवोदरि श्रियम्‌ ॥ २ ॥१५१ ४ ४ २१ र 1 तन्तेपूमदम्‌। गरणोभमसि। इषा । एष्य कुसा 2 RU x र ALATA! उलोका। कछत्‌न्‌्मद्राई । वोदारेदरोे। श र ९ आआर४हेया२४३म्‌। आर ३४५द्‌ । डा ॥ २१॥ ४ ब ४ ४ Il ate | BE) मदङ्गणोमसोईए। Tae?! रे | चद द ck णम्प्तुसाश्सादो रम्‌। उलोककृतनुमद्रिवोदाररौरः। i: ४ ५ ४ रिवाम्‌। भौरर्दीवा। SMT डा॥ २२॥ 1 oeel # “द्यु ' -दति wea दोय-पाठः, सायणक्ततोत्तरभाषे घ। १५९१ उत्तराच्चिकस्य २,२,१८.,१ = Wa TA 6, १,१७.४ = अडर,२,६-८,१२-१९,१८। [Fo 8,8,2 | कन्द्भ्रा्िकः | ote. ९१९२ ५र्‌ ब ५ ILL तन्तमदङ्कुणीमसौरेए। वृषाअरौरदो। ण- ४ ४ ats 8 ४ 8 8 8 WL ुसासदौम्‌। GArMaeee | कर्तुमद्विवाः। २ १ ४ 8 चरोरेरध्वा। BTYRTT STS ॥ २२॥ र ४ र र॒ ४ १ २ १ ९ IV तन्तेमदाभङ्णोमसाद्‌ | वाषण | चुसासादेदो- \, ^ ˆ ` र रे र \ र 2 ह- श SHI दोवारदाद्‌ । उलोकाइकंरे। दोवारदा । त्नुमा- ३ ५वब र्‌ WTA २२। द्रारशूवाररध्ओी होवा। ₹इरिश्रिया२३४५म्‌ ॥ २४॥ १५९१ Mle हे “afea:” वच्ववनब्रिन्द्र! “a” लदौयं “a” “ae” सोम- पान-जनितं इष ““ग्टणोमसि” wala प्रशसामः (ग शब्दे च्यादिः “arelat ङसः (०,४,८ ०)" | द द म्तोमसि (७, १,४६)'- 9) ¢ afa मस दइकारागमः।) alten? “agw”’ व:षतार कामानां) 1.11, ए हारिवर्णीनि चत्वारि) ee mS eens N,N i --- --- - #) इ ति BB: प्रपाठकः ॥ G0 सामवेदसंहिता | [४प्र०२,५.,४ अथ चतथ । पवंतऋषिः | श्र श्र ९ १२९१९१२, RVI’? 4४4 | aaa faz विष्ण वियद7घचिताप्रेय | १२९१९ ९६१२९९१२ रर यद्वामरुतयुमन्दसेसमिन्दुभिः ॥ ४ ॥ १५२ ४ ४ । laa यत्लोममिन्रविष्णवो। यद्वाघचितञ्मापियाः्‌ | र्द् | 6 ४ैदर रद्‌ यदामरस्‌ मारन्दासोर्दण्डाद । सारमारद्थ्च्र होवा | श्‌ ९३१११९९ ए२। दूभोरर४५: ite i वरि सम्बक-जनितेष स ग्रामष(*) | (श्रतएव azar: एत्‌ fafa पण्डन्ति। पत्सु समत्‌स्िति संग्रामनामसु (नि ०२,१७,.- २९-२ग)पठितम्‌। “सासहिं? (९) शच्रणामभिभवितार “ata aa” लोकस्य wares wet “eta” हरिभ्याम matte सेव्यम्‌। “उ” me: सवां समुचये grey वा॥२॥ १५९ १५२ WATT ६,१,४,१ | (१ ““प्र्च"-दू त्यस्य सङ्क मेष इत्यव मथ॑श्चत्‌ कथं तत॒ पभायेष भ पठितं निषर्टो ? qaqa विनिममकमावश्छकमित्याश-तर्षत्यारि । wy पाडः मनाम “Tey” chet TEST (२,१०.९१) चरते च तथा पाठो बण्डूचि, तदेव frewrafy ‘qa ’- एतदादि तिद्धणां वि्ठमना बर्य॑श्वक्छषिः | Re १ र १ ३ ९ ९ ॐ २९ एदुमधो*मेदिन्तर धसिच्वाध्र्थो अन्धसः | 8S ९ दर RT RLU २ रवाददिवौरस्तवतिसदाव्रधः ॥ ५॥ १५३ डे “ga!” ““विष्णवि"(९) fast सोमपानाथ मागत सति अन्यटोये यागे “az” यदि तेन faa are’ पिबसि “an” यदिवा “meat” sora’ “far” एतस्संश्नके राजो यल. माने सोमं पिबसि (ष तिपरणं) “यदा” यदि च “मरु” च सोमपानायागतेषु wa यन्न “मन्दसे” arafe तथाप्य मेये + 4 9 स रोयरेव “CH” सोमेः सम्बक माद ॥ ४ ॥ १५२ * “Bear” । नेद ५१ सिच्च वाध्वयाः द{त-बेटोय-पाठो । १५३ उत्तराचि'कस्य ८,२,१०,१ = WA दख ६,२,१८, = ऊ्टे १५,२,९ 1 (१)-- “खस्य मशः (0,2,% ०८)-* जसि च (१ ०९)*-द्ति सूज Caaf wate वा aaa re शौ चद्पथायाः-इति कात्यायनोक्क fee ge: | farce तु af कवलनमिदं तृतयेकवचनद्य स्थाने Rea, स्योने च qatar, Faogat Te ele QA AA | Ro 8,8,4] | Seas: ७८ Ite Yt १ २ र श्र र्‌ 1 शदुमधोः। मदाररइन्तारदथराम्‌। सिच्ाध्वर्यो- , ; “ ॥: # . श्ररश्दय र अन्धसारः। धारदेश्साः। एवादिवीरसतवयारडई्‌ । वा- ररे४्ताद्‌ । सदारवा ५६४६; ॥ ५॥ धर र्‌ ४ ₹ १ : I षदुमधो शोप्मदिम्तराम्‌ | सिवा दोर्‌ । अध्वर्यो. ^, :. ९ १ २ अन्धासारेः। आद्ूवाश्द्रहिवोर। रारलवनाई्‌। R UT % ata धा। MARAT! TUT डा॥ ६५९५२॥ हे “saat sace नेतः ऋतिक! “ad” () मदकरस्य “शअन्धसः"सोमलक्षणस्याब्रस्य “afeac” way are fraaa(*) सोमरसमेव “ आसिद्ध” शन्द्राथमभिशवैर(२)) [षद्‌ -षत्यव- घारणे(*] “ate.” समये: “सदाहधः” सर्वदा vfafiaé- ना सुराधसे इ । (९-लिङ्गअत्ययन रूपम्‌ (३,१,८५) | (२)- मदं कशत न यद्यालि स मदी खतिश्येन मदो, मदितरश्मस । wfe- waa मदकरमित्यथः। we मते “मदिनर'"-द्ति नकार्ीन-दकाराज्वित-प्राठ शव बुध्यत | (2)--प्रडथमसाद्‌ाविति aa: | (3)—“ta’’-“e” इावपि पदपुरशौ tfa fae | CAG Th faareca weet: कमोमिद्दिति"-दति fare Fore | १०० a, DER सामबेदसहिता। [४प्र०२,५,६ चथ षष्टो। RF २ ३ CR ३ र रर एन्दमिन्द्रायस््छितपिबातिसोम्यंमध्‌ | tT रर सिचोदयति ३९ प्रराधारसिचोदयते*मदित्वना ॥ € ॥ १५९ R 8 र ४ ५ LESS र ९ I रन्दुधऽमि । द्राद्यारसिच्चता । पिवारतिसोग्य- र्द ९ र । ९ tz र । AT) प्रराधारररसौ। चोदयतादमारदो । लना । ९ ४ ४ ४ छीरदोवा। दो४द। Shon १५४॥ नोयः । यदा । सर्वदा सबलस्य वेको ऽयभेषेन्द्रः “स्तवते (*हि" स्तोतरशस्रादिभिः स्तयते खल (स्ततायेन्द्राय सोमो दातव्यः तस्मादासिञ्चेति समन्वयः ॥ ५॥ १५३ शे ऋतििजः! “न्दु” स्यन्द नशीलं() सोमम्‌ “इन्द्राय * “राधसा चोदयाते"-दति ऋन्वेदौय-पाठः, सायशोयो- तरभाष्यं च। ९५४ उत्तराच कस्य ७,१,८,१ = ६,२,१०,२ = ऊहं १०,२,९। I मारुतम्‌ (४)--विकरश-गत्यये रूपम्‌ (8, 0,54) | (९)- यदद याखः-““दृन्टरिन्धे समभ वे ति(१०,५९,"-तदिरोनतत रूपमिष्टमिति भावः। “उन्दौ क्लेदने (Ko प°) । क दमश्वादमावः सुतरां सखन्दनष्ोखमित्यचा भावाल्वभ्यन | | 3708, 89 wenfea: | ७९१ खथ UH | २९ २ ८ १२ ९६१२९३२ २ BLUR एतोन्विद्र्पस्तवामसखायःस्तोम्यन्नरम्‌ | 297 श द RT 2 WT ' भ रट विचामम्यककदत ॥ ७ ॥ ९५५ : ग्न्य ure ४ Yee ९ ` 1 एतोन्विद्धशस्तवाश्मा। साखायस्तोर। मियार४- | 4 श्र र RT १९२ UR! नरमारृषटोर्योबिश्वाञ्रमि। आ । स्तियाये । र द्‌ 2 १११९ कारईरदारदण्यीद्ोवा। WAVY ॥ ८॥ १५५॥ cara ““अआआसिच्चत' श्राभिमुख्येन प्रत्याक्षारयत (आयण द्रव्येण सेचनं कुरत तमभिषुणतेत्यघः) ततः “सोम्य (२) सोम- मयं “मध” मदकरं सोमरसं “पिबाति"(२) पिबतु । what च ava. “महित्वना” स्व-महतेनेव "राधांसि" अन्नानि स्तो- ‡ “प्रचोदयत” प्रकषण चोदयतु ॥ ६ ॥ १५४ | १५५ ATH ६,२,१८,४। 1 वेश्वमनसम्‌ । (२₹)--“सोममदति यः (*,४,९९०)”--“म्ये च (४,४,१ ए८)"- दूति मयड्यं यः। (३)--खेटि (३,४,९)- बाङलकात्‌(३,१.२४) सिबभवे--स्तोलो पद्यापि वेक FeTRATA (३,४.९०) --अआड़ा गमे (३.,४,९४) SGA | S22 सामवेदसंहिता | | ४प्र०२,५.८ अथाहमी । saul: = Sa GO श १२ ९२३२ oe इनद्रायसामगायतविप्रा्य THATS । श LR ट CR ९१ २ बरह्मछृते*विषशितेपनस्यवे ॥ ८ ॥ १५६ 7 : ९ द र १९ a 9,9 Lege मागायत। amas! हा र्‌ ९ 9 .. ९ ह. - र धर तेबु चत्‌। ब्राह्मे ₹। विपार्हः। Were ब्‌ २ | श १६१९९ डोवा । पनस्यवेर३४५॥ ८ ॥ हे “aera.” समानख्याना ferret ऋलिजः ! “नु” चिरम्‌ “ठतो” ` आगच्छतेव । किमर्थ; तदाश- ““स्तोम्य'” gray “av” सर्वस्य नेतारं “तम्‌” इन्द्रः “सवांम” स्तोत्रं करवाम । य इन्द्रः “UREA” एकाक असहायएव सम्‌ “विश्वाः” सर्वा; क "धमकन ते"-दति ऋग्वेदस्य, साय शोयोच्तरभाष्षः च। १५६ SUAS २,२,२२; १ == WSS ६,अ११११ ~ We 2,20! | oe a रपण ४,४,८ | Senta: ॐ€ ॐ २२ | 8 17 ५ श RT 1 इद्धा३२४। यसाम। गायाईता। वाद्रप्राय- ^{.: . 9९ २९ १९ र ऽ > hae इता२६५६ | FRQAVRTA । बह्मकृत रविपञ्चि $< डे दर द्‌ TV Was) पारनारड्शीच्ोवा। Mews leet oe द्‌ २ र र्‌ IIL चौरोषोद। ओदषोऽद | ओद२२४५बा६५९। \; ˆ १ ऽर श्र र्द XR sx श्र ९१ र्‌ (4 इनददारयसामगायत। विप्रारयबश्त कदत । ब्द्युङ्- सेरविपश्चिने२ | द रौद | भोरषोरद | ओ२९२४ ५वा६५६। RRL पनस्यवेरे२४५ । ११॥ १५६ ॥ eer’) wate: “श्रम्यस्ति” अभिभवति तं स्तवामेति ओषः ॥ 3 ५ १५१ डे setae: “विप्राय मेधाविने() “रहते” awa क्षः 9) “~e ्ह्मकते" ब्रह्मणः wre") कजं ^ विपथिते” िदुभे “area” (ता सोमिश्ाशि atte | (१)--“हटयः"-इति मनुष्य-नामसु सप्र ने घर्ट कम्‌ (2,2) | (१)- “विप्रः-द्ति मेधावि-मामर्‌ प्रथमं ने वष्ट कम्‌ (३,१५)। (९)--“ग्रद्य -रत्यत्रनामसु चतुर्विं भतितमं ने घर कम्‌ (२,९) | O65 सामवेदमद्िता। [४प्र०२,५,६ अथ नवमो | गोतमक्छबषिः। र्ुञ३२३९१६\२ ३२३१२ ट र र 2.4 यणएकट्‌दिदयनेवसुमन्तौयदाप्रएषे | १२ € २ Rr ईैषानोञ्प्रतिष्क्लदृ द्रोभङ्ग ॥ < ॥ १५७ 9४ द्‌ द्‌ Ceo 1 यर्कदरदिदाद्दाउ। विद्यनाद । वतुमाररेतता शि ४ 0 TETAS । दै शानोररा। प्रातिष्कुता३१उवा९३। ४ 8 TLIVRT | अङ्गा। अीरदावा। MT! डा॥१२। ३ "T 2 rT २, ए ४ IT याररष्ए। कारेदृष्ैत | वौदायारदश्ताई । १२ १९ ९ १५२, ९ ५ ९ र्रर! वासुमत्त ररेदारं। ATTY RAT । भदशानोच। 9) (८ स्ततिमिच्छत (र) “इन्द्राय “aa” हद्त्रामक साम “नायत पठत ॥८॥ १५६ en € ~ १५७ SUUMAS ५,२२२.१ = ऋन्वेदस्य १,६,६१२.= आ रण्यं २,१४ == ऊदे ६,७ | (द) --“पनस्यति "ति wifa-aag पश्चविंशतितमं Sew कं, तशा परत्य (३,२,१००) रूपस्‌ | २प०४,४,९] न्द श्राचिकः। ७९८ र, `? ५ ६. ९३ a परतारेरद्ाद। व्क्रदश्ताः। अआडृद्धोभ्न। गार। र र्‌ यारेद््द्ोवा । ई२३४ब्दराः ॥ १३ ॥ 4 < ५ श ९ र र ILI वणर्कददिद्‌ायाक्ताद्‌ । वासुमरत्तायारदा । SALT 2 ५ ॥ दर र ९ २ ९ रर्‌ RT TWN | अदशानोञरप्रतिम्कृतः। TTT! नो ९९ R ५ १ रर १ - अप्रताद्‌। ARAVA | RTA गार्‌। या- र द २२४अोष्टोवा। १रडशन्द्राः ॥ १४ ॥ १५७॥ ८६.9११ क, 2.9 इन्द्रः “mea” एकणव “्दाशषे"(\) हविद्‌ तवति “aaa” मनुष्याय यजमानाय “वसु” धनं “बिद्यते” विभे- we ददाति [अङ्गेति लिप्र-नाम(र)] “श्रप्रतिष्कतः” परेरप्रति- शब्दितः [प्रति-क्ल-शब्द-रद्दित इत्यथः (र) ] Taya: स “इन्द्रः” fang “शानः” ate जगतः rat भवति ॥ < ॥ १५७ ~~~ cn a a Rn RE a LILI] tagafa wf | (१)--'"दाञच्चान्‌ TBI] मौदांख (६,१,१९) | (२)-“खङ्गति चिप्रमामाशितमेवादितं भवति"-टति fae तै ०५,१७। (३) , वरणे (खूा०उ०)-द्ति SATA VTA | Toe araazafear | [ ४प्र०२,५,१० अथ टदज्मो। विश्लमना ऋषिः | १२ ९६१६ रे ट र र्ट ३१६२ 390 VATA ATHY. ABARAT | ३ 2RRW ९२ ९९२ MT AGUA ॥ १० ॥ १५८ ॥ पदचम-दशति i. ,;, 4“ 1 सखायाश्चाउ । शिषारमरेदाउ । ब्ह्मारेदन्द्रा । कि १९२९ x र्‌ र्‌ १ 9 | WIS | यवजिणाद। सूषजषूरेादर। वोनृतमार- र रद्‌ ९ श १५, ३ रधा । यधारदे। ष्णयार्वारेदशयौष्ोवा । अर्द ५ BOT Weal gut stu र 8 ees cu. 7 सखायञ्राशिषाम। wi बद्यद्रयवजि- e “अआाशिषामदधि"-दति wea दख । = ------- - ~~~ ----~- --- ~~~ 1 , १५८ We दस्य &१२१ १ 4,2 | © * ॥ इति चतुः प्रपाठकः ॥ २प०५,१,१] कम्दश्राहिकः। ` ८०१ ट ४ ? 2 णोवा। आदैतोरवा३। दावाइद्ार। ms ma रर १ ५ १९ ९ BARA बोरोदाद। नार्तारमारे। दोवारेदा३े। र a 4c र २ १५९११ Sl ANTES णण्यारवारेदे४ओओदोवा। ६२२९५।१६॥ 2 Ut at ४ र २ ४ TI] साश्खायः। अआशिषा। मारदादर। ब्रह्मे 7: + र र ईर्‌ ९ न R Saya | BE! स्तुषऊषवोरेनात्तामा। यार ४ २ २ बर १ ३ ५ र. BBY दाङदाद्‌। बानात्तौमा। यारदेष्ध। दा ४: १ 4 र इदा । ष्एवारद। Well ओदोवा। त्मघारेद । IT ब > a द्‌ Tet sree श्रीदोवा। ऊ२२२४पा ॥ १७॥ १५८ ॥ “qa” मित्रभूता हे wasn ! “विशे वज हम्ताये न्द्राय “ब्रह्म स्तोत्रम्‌ “अ शिषामद्” वयमःशास्रहे च [यददा। ब्रह्म अस्माभि दायमानं हवोरूपमन्रम्‌ आशासः WT अनुः -~ -~--~~-~ --- -- ~ ee ee ee — ~ a 1, U1, ना teat नियानानिचौोणि। CoRR, ८० । सामवेदसंहिता । [भप्र° १,१,१ शिष्टौ (अदाग्प०)। व्यत्ययेनामनेपदम्‌(२,१,८५) । अतएव 'स्आशिषामदिः-इति Tw श्रामनन्ति ) तत्र “a” सवषा भेव युाकमर्थाय “gaara” सवषां नेत तमाय । यदा TES आयुधानां नेढतमाय “waa” saat धष्ण-शोलाय sa CATA WERT “BAA” YS स्तोमि(र) ॥ १० ॥ १४८ fa ब्रोखायलावाय्थैविरचिते माधवोये सामवेदाथै-प्रकारे कन्दो याष्याने चतुथस्याध्यायस्य TAS: Gs: ॥ ४ ॥ क ५ = 9५५५५०५५ १५५००५१० ११०५१५५० ०००००० ०००००००५ ०५००००००० ०५००००० - „.„-,*,.-... („न= ,„,„,,(,(,,(,(,(,(,(,(,,(..(..- .. . अघ पञ्चमे खण्ड- ॐ खषा प्रथना। ware ऋषिः | = र्र्‌ त Rr तदिको्वख्पमान्देवताते 4 गणतदि्तेशवउपमान्देवतातये* | RT ररर रैर यद्करसिव्रचमोजसाशचो पते ॥ ९ ॥ १५० * “उपम भद्रा TRU रातयः” इति wastes: | (!)-- चि “उषु"-द्ति “सुखः (८,२,९०७)'दूति षल EUG | १५९८ WT दस्य ६,४,४०(२३).२ | RTO 42,2 | छन्द ्राचिकः | ८० ४ ¥ १ र ४ ४ , 1 दाउग्रणार्‌। तद्‌ाखद्न्दानाद्‌। शवारर१रदः। ` , - ₹२ ४ RUT ९, र उपारमान्दे वतातयाद्‌। यद्खरसारेश्रवा। AAT 8 ४ - ४ ४ aS ९ #र द्‌ STAT! शची । पते। अीरश्दोवारे४। Wear & | दय रदश्ोः ॥ १८॥ क ३ र at ४ श Il gat तदा२४। ओदो५दइन्दतेशवाः। उप- ^ ब ब ९.६९ ९ ९ र RR र्‌ मान्दं बतातार्ट्या३५द । यद्वारेश८सिवा। चमोजसा | २ रभ ९९११ NTSMNI | तार२३४५द्‌ ॥ १९ ॥ १ र ऽर्‌ ऽर्‌ ड्‌ र र ४ ILL श्ेतदी दोदन्दतेशवाः। उपमान्दं रवतार- ', < १ रेर॒ र श्र र्‌ १ र्‌ R तये । उ पमान्द वतातारश्याद्‌ | यद्रसिव्‌ । चमो 1, प्रयखखत्‌, Il, श्रात्तारम्‌, IT प्रयखत्‌। ८०४ सामवेदसंहिता | | ५प्र०१,१,२ we faarar | भरवाज ऋषि. | VIRB rxaTWrae ९२ Be? यस्यत्च्छम्नर मदेदिवोदासायरन्धमन्‌+। हि, rt 3 v ३ रुरेजसाउ । वा३। शार२४चो। पार्डध्लार्‌। दो २२४५द्‌। डा ॥२० ॥ १५९ 99 (८ ~? १ a ह “we! aa “‘awpan’ बलं “उपमाः afarai') + ~ €, ८४ = 9१ ^ 4्टेवतातये(")” यजमानाय ana वा(९) “wa स्तवे | “ae” यस्मात्‌ < “न्रा चोपते ।(*) “शत चम्‌(५)*› “श्रो सा" qua “हसि [तस्मात्‌ ते wat wou दति सम्बन्धः ॥ १। १५९ ---- ~~~ ~ - ~~ Se ‰ “रन्धयः” दति wea Fa: ws: म (१)- “उपमा -इत्यन्तिक-नामततु अनथ (नेयण्ट्‌ कस्‌ २,९९) ।--“सवं बललानारुपमा- iam खत्यन्तो त्ृष्टमित्यथः-द्ति fae | (3) —“aagaray तातिल (8,8,(29)-- ७ र्‌ रे र्‌ ट Gal Wl वेरारेशदारद। gears । —— ey [चवे ay ee ene re a ne Se # “यादोमदन्दवो "दति ऋ वेदौ व-पाटः १७० WMATA ६,२,९१२ | रद 11 rate याङेमादृन्दारेवे। अश्वपतेगोः ARAVA ee nl २प०४,९५ | कन्द ाचिंकाः। ८२१ अथ पञ्चमो । सोभरिऋषिः# | ५५ र १ २ ३ २. BUT ररर १२ त्वया दखिद्य जावयं प्रतिश्चसन्तेवृषभन्रवोमरि | 402 a g . 9 YT WE! सो। Al Beeler! पारद्शद्वा। एदि च याईदा। MYT! TUN ४ र द ५ 2% ९ 717 आयारद्ययमिन्दा्वाई्‌ | अश्वापाश्ता रद्‌ | गो ; ९ ध. 4 8 १ र ति पाताऊरे। वंरारपारदेधताद। सोमरसोमा२१। प- . ४ रे ५ ४ ४ ATE पिबाहग्रोररध्वा । ऊररध्पा। ऊपा ॥ ५ ॥ १७० N99 “saga” अश्वानां खामिन्‌ ! “गोपते” मवां पालयित; “sa- waa” सव-शस्याढया भूमिरुवरा तस्या; पते हे इन्द्र ! “TRA” दोप्राय तुभ्यम्‌ (aa सोमोभिषुत इति शेषः) तस्माद्‌ “त्रायाहि” सोमं प्रत्यागच्छ, sia “सोमपते हे इन्द्र! “सोमः “faq? ॥ ४ ॥ १७० aT ॐ “प्रयोगोनाम azfa.”-sfa fac | TILT सौयवसानि afar. TR सामवेदसंहिता | [amet १२०१ R श्ट WVU र सरस्येजनस्यगोमतः ॥ ५॥ YOR ४ द ९ श Xk ९ 9 1; 1 त्वयाहखीत्‌। यूजावयम्‌। ` प्रातिश्रासार। १ र | ओ; ९ र्‌ ATTH । ब्रुवोरमा हार४द। ALB! जानस््र- + ५ 2 ५ गोरदे्वा । ATRBBAT: ॥५॥१७१ “gan” afaa: ! हे इन्द्र ! “गोमतः” गवादि-युक्लस्य जनस्व संख्ये” खाने यु (\) “श्वसन्तम्‌” wang प्रति क्रोधातिश- येन श्वास-कारिण wa “युजा”८९) weraa “aa ह खित्‌” त्वयेव खल(र) वयं “प्रति qatafe” प्रतिवचनं aa: निराकरि- च्ामष्ूत्यधः ॥ ५॥ YOR [ ) वि . [दि क वि वि भो मिम पीवर me — १७१ ऋ भ्रेदस्य ६,२,२,१ = यजुवेदस्य VL | I घनुसाम। (९) -'सुन्िष्ठन षव योडारः स संख्यः सङ्गमः, afer संख "इति fre | (२₹)-यश्यत एति यक्‌ सहायः, तेन यजा | (३२)--शखिदयः oferta | 'खिदिति पदप्रशः' इति fae | २प० ४,६,६| - न्द प्राज्चिकः | ८२३ खथ ष्टे | १ २ BRUT RTE १२ गाविद्रासमन्यवःसजाल्येनमङ्तः+सबन्धवः। “OF 2१९२ ३१९ BR रिदने%ककुभोमिथः ॥ ९ ॥ १७१ < ५ RT UE ४द्‌ 1 गावशिट्धासादमन्यवाः। सजाल्येनमर्ूवःसवन्ध- } :. “ . श २९ ह ₹ ९ x र ४ & | वारदेषोद। रिश्नेकाकृदेभो। भिथा। Weer! 8 WaT! डा॥ ६॥ १७२ “समन्धवः” समान-तेजस्काः समान-क्रोधा वा हे मरुतः | “arafaa” गाव यु्रस्मातुभुताः(२) “सजात्ये न'” समान-जाति- # ‘areata । सौभरेराषम्‌-इति fre | 3 i रिश्ते ¶ “मर्‌ तः"-इति । t “रि शते"-दति च ऋभ्व रे.सरभेदटेन TST | १७२ WT दस्य ६,१४०.१ | I सवेशोयम्‌ | QR wanda afer उच्थन्भ | frase उपमायाम्‌ । आदित्य- CRIT, © © ® च्ादित्यरष्मय इव सपे सदोक्नादत्यर्थ^-टति वि ¦ Care”-x far रभशििभनामद् TALS मे षष्ट. कर (2,4) | 7 es ed ८२४ सामवेदसंहिता) [ ५प्र०१,२;७ wa सत्रमौ। waa मेधऋषिः | ९२९६१२३९ २९ ९९१ AATEC AAU UAH ATT | °”? aa एकस््राद्रजत इति(९) एवं “सबन्धवः” समाम-बन्धकाः सत्यः “ककुभो” दिशः(२) प्रा्यादि-दिगभागान्‌ प्राप्य “भिः” परसरं "रिते" लिदन्ति (घति पूरकः ॥ € ॥ LOR “कृमेधस श्राषम्‌”-इति fare | t “भर्नोजो"-दति ग्ब दोय-पाठः, सायणौवोत्तर- भाष्ये च। (२)-"सवे षां कथं समागजातिनम्‌ ? CHUA पभ: सकाश्टाष्लायमानलात्‌ दति fae | | (३)--ककुमः प्रधामसृताः, आदित्यरश्मयः, * ०.०, अथवा ककुमो fer, दिक्‌ near दिन्बासिनो यजमाम।शच्यक, ताम ओखादयन्ति उपञौवनीत्यद। कथमु पजोवन्ति ? उश्यते - मिथः सुदभृतादतयर्थः। अथवा भाव रब gaat VA, सजात्यः सपचाः पुव-पोज-भागादि-खदिताः'-दति fae | (४)--खज विवरक्रूत्‌--“खा-रत्युपसरम श्रते भरेत्याश्मात मगुरूष्यते, चामर । बौर पुजम्‌ , Bet gaa? पृलनासं पृतना इति oe Taare, तदिन बव मभिभवितार भित्यर्थः-इति | रय ०४,९;७] छन्दप्राचिकः। ८२५ 2 ९ २ 2 १ रे आवोरपतनासदम्‌+ ॥ ०॥ १७९ ui ४ र शद 1 लन्ञदै। द्रश्नाभारररा। आजोनम्णम्‌। शात- ^, ८. १२९ ¥ AUS! वोचर्षाररट्णाद्र । भावोरपारेशारे। तारः ड्‌ भर॒ रद | । । । » APRA TAT । सारदेश्डाम्‌॥ ॥ ४ ५ 8 शर्‌ R र॒रे 1 MARR । अभारदेरा। श्राजोनुम्णम । शात R १२९३ ४ WT UC ac AAS वीचणारदश्णाद। शआवौरार्रम्या। तना- (न. ४ ५ ४ TAA! MRNA! MT! डा ॥ ८ ॥ १७९ डे “शतक्रतो” बहु-कमेन्‌ ! “विच णे” विविध-द्रष्टरिन््र “a” “नो” ऽस्मभ्यम्‌ “sara” बल “ave” wag “श्रा भरः * .“पतनाषदम्‌”-इति sera दौयः पाटः । १७द उश्रा्चि कस्य ४,२,११,१ = BA दस्य ६,७,२,४ = HE ४,१८ | Ll srt । १०४क, TRE maazafear | [ 4m02,2,5 अथा्टमो | क रेर २९२९ १२१९२ BRR 66 अधादोद्रगिर्वणडपत्वाकामश्मरेसद्ग्मद् २९९१९ २ ३९ २ उदेवग्मन्त† उदभिः ॥ ८॥ १७४ ४५२ ¥ XY रेरर श्र 1, ; 1 अधाहिया। द्रगिरवारेरणाः। उपत्वाका। मै. र ९ । श र २ । „ AVC! स्टग्मा रराद । ऊद २। TATRA: श ` ४ ४ BERANE! | इडाभ्मौः। Ty! Wied # दर र्‌ < १२९ .. 7 मधादोन्द्रगिर्वारणाः। उपत्वाका। मारमा wet) “att” वर्यो पेतं “एतनाखदह'” सेनानामभिभवितार arg “ar? इया मष्ट इति भेषः(*) ॥ ऽ ॥ १७३ ॥, ग क्ष्यसि * “कामाग्मश्चःसष्ज्‌ मद्धे”इति wat दौय-फठः। ग†"“उदेबयन्त"-इति wea दौय-सायणोयोत्तरभाभे च । १७४ SUIS HHT १,१,२२,१ = RAC ६,७,२,१ = अद १,१., = १ ०५२१८ | २प०४,९.८] न्द्‌ ्राखधिकः | . ८२ अ १ 9 १९ ५ BTR सादटग्मादा HT | ऊदृर्वाम्मार२। तथ्ावा। ४ | ZYME STE ॥ ve a oe १ ररर ९ र III अधाद्ोन्द्रगिवणाईए। उपत्वाका। माद्‌श्मा-\! ˆ. र १ २ ३ ५ WAT! साखटम्मारेरे४दाद। उदौरेष्ो। asada | १ ३२ धरर २ १११११ WIR | तजरश्मौद्ोवा। दभौररे२३४५॥ ११ ॥१७४ डे “Haq” गोर्भिवंननौोयेन्द्र ! “अधा हि"). सम्प्रति “av at “ara” काम्य निमित्ते। [यद्वा। काम इति सुपां सु(०,१,२९) कामान्‌(र)] “Kae” या चामह (२) । किच्च । याचमानाः सन्तः “उपसखग्महे"” उप waa स्त्‌,तिभि wit संयोजयाम इत्यथः ॥ तवर दष्टान्तमाह--““उदेव' यथो- ` 11. ₹रेषिराणि तौरि। (१)- "खघ इत्ययं प्द्पूरलः। waa way «fa fao | (९)--“कामः-परयेकवचम fad दितोयेकवचनसख स््ाने दयम्‌, कामं काम- शब्दनाव काम्यमानलात्‌ VARGA कामं धनम्‌'-- दूति वि०। । (२)-- "डमर" -इति यादा-कमेसु प्रथमं Tae कम्‌ १,१९ | ae | TART सामवेदसंहिता | [ume et 2,2 शष aaa | ; इयोः सोभरिः! र्‌ श ९९२९ ९ २ १ 2 8२ 8 tk VMSA वयोयथाश्गोाश्रीनमधौमदिरविवक्षणे। XLT अभित्वामिद्रनोनुमः ie ॥ १७५ ५ र्‌ 9 र्‌ ४ श्र RT A Te 1 सादृष्ट्र। cada, योया्था। गेश्रा दूतेम । Rt | ४९ ४४ RB ९९९१ द्‌ धौमदिराद। वाडवक्ञ। णार२४५द । अभिल्ामाः र ४ र्‌ 2 ११२१९१९ द नद्रारन1३। न्‌३४५। मार२५४५;॥ २२ ॥ दकेन “raat (*) गच्छतः पुरषाः “उदभिः श्रश्छलिना उत्‌- facies: समोपख्धान्‌ ater deaf cefea | WSHAY”-xfa Tea: पठन्ति ter १७४. EN Ee nea et « “aSy’-sfa wea eta: 5 स्वरे We: | १७५ ऋग्बे दस्य 252,254 | (५) --^न्दस्यभयथा (२.५,१९०)१-इति सिद्धम्‌| 27° 8,é,¢] छन्द ्रािकः । ८२९ aT ४५ र ४५ १ २ ट | ब ४ TB Uz Il सीदन्तस्ते वयः। यथा२। Tegel ओरीनेमधौम- ९; „ .“. ४५ ४ RR र 4 ९. 2 2 दिराद्र। विवा३। agi क्तार्रश्णाद्‌। अभो । ट a ® २ ट $ ४ 2 शारद Alesvali द्रनेार। नूरर४माः। उ. % RATERS | वा ॥ ez Noy हे “इनदर!” “APRA” (खो पाके। Whaat दधि पय गोशब्देनोच्यते। तिन) दक्ना पयसा च Na भिखिति “मदिरे” मदकरे “विवच्ते""(९) सखर्ग-प्रापण-शीक्ते त्वदीये “मधौ सोभ “alee” निवसन्तः। सदने ृष्टान्तः--“वयो- यधा पत्तिणो यधा एकत्र सङ्कोभय तिष्ठन्ति तदत्‌ सौदन्तो वयं ‘ary “श्रभि" श्राभिसमुख्येन “नोनुमः” पुनः पुनः wat at स्त॒ मः॥ < ॥ १७१५ 17 सोदन्तोये दे । (९)-वक्रमिच्छते-दति fate | +98 TP. alaaza feat | [प्र १,९०१० अथ दश्मो। ९२२ १९ २ २ रख ९२ Re रे | © रनकञशिद्चरन्तावस्य भ वयमुत्वामपूव्य स्थ.रनकशचिद्धरन्तेावस्यवः। १ २ श र र वजिच्चित्र+ दवाम्े ॥ १० ॥ १७६ ॥ दवितोय-द शति ॥ ५ र रर ३ BTL रर ९ 4, 1 वयमुत्वामपूनिया। स्थूरन्नकचिद्धरन्तअावस्यावा ५ RR x 8 रे vee: | बजिन्‌। चिचारेम । हारेरेवारे। मा३४५ % BIC CTT it es i ४४५४०४२५ र ब. ४ 7 वयमुल्वामपून्यस्धरन्नकञचिद्धरन्तः। ओवा । डट्‌ र्‌ RRR १९९९ र र र्‌ दाद अवस्यावारद४५;। दारद्ादर। वजि च्िचारः « “@sifaa’—sfa we सायणौोयोत्तर-भाष्ये च । १७६ उत्तराश्चि कस्य १,१,२२०१ = WA TA ६,२.११ = ऊदे १,१८-२१,१०। I पकथसाम। II aaa २प०४,६,१०| कन्दभप्रा्चिंकः। ८२१ १९९१ २९ ९ र्‌ ए ५ ३४५म्‌। दाददाद । वादे! मारदृष्डाद। उड्‌ | 4 ANTS | वा॥ १५।१७६ ~ दे “वजिन्‌” वय-युक्त ! “quar” fay सवनेषु प्रादुभूत- त्वादभिनव ! “भरन्तः” daa cae पोषयन्तो वयं “Fay” चायनोयं fafawed वा “त्वामु” त्वामेव “श्रवस्यवः” अवो रक्तणमाकमनग्च्छन्तः सन्तः “वामहे” त्वामादयामः तत्र दृष्टान्तः--“खधृरं (९) यथा भरन्तो ब्रीद्यादिभिग्यहं परयन्तो जनाः “ख र" स्थलं गुणाधिकं “कञ्चित्‌” कचिन्प्रानवं यथा water तहत्‌ ॥ १० ॥ Oe दति श्रौसायखाचाय्य-विरचिते माधवोये सामवेदाथप्रकारे कन्दोग्याष्डयानं चतुथस्याध्यायस्य षष्ठः खण्डः ॥ ९ ॥ ॥ दत्यो णिह काकुभम्‌॥ व नषि णगि वायक a ASS सखादोर्टादशख क्षु चरमा नतमित्यसो ! उपरिष्टादहत्यान्नाताः सप्तदश Temas) ॥ a --~~ (९)- ख, र ज्छन्दर्‌ श्तरवचनः" स्ति विवरश्कारः। आज समते “्यृरत्र"र्ति पाठः | (क)-“खादोरिरथा"-दति ततौयदष्दारभ्य “नतमंडो"-दति चतुथंद त्यन्ि- मानता WHR छवः, तव ““नतम्‌" इति असौ अनिमा ऋक्‌ उपरिष्टाद्‌ च्डतो- ८३२ सामवेदसहिता। [ume १,२,१ चन्दरमानतमित्ये ते वेश्वदेव्यो(ख) प्रतोत्यसो | श्राश्िनो(ग) तिखभ्रागनेय्य श्रातेश्रम्नदधौ महि ॥ आगन नाम्नोन्ततमित्येता(घ) मरे नोरथ चौषसो। सोमो भद्रव्रदत्येषा(च) frertereetfcar(e) ॥ तजर सप्तमे खण्ड - Sur प्रथमा | अआदितोगोतमोनामच्छषिः सम्परिकोत्ति a: | ३ २ ₹ ९ ₹२ १ ९९ १६२ + 040 खादोरित्याविषूवतोमधीःपिबन्तिगोयंः । % “मध्वः”-इति wea टरौय-पाठः | SST | अपराः SHAN वः THT Tig च्छन्दस्काः। रति दन्दः-सहतः। (ख)- “खन्दरमा?-इति नवमौ, ५'नतम्‌” ति खष्टादण्यौ शते wet शरवो. अनयोः fay देवा देवताः | (अ)--““परतिभ्रियतमं"- असौ दशमो ऋक्‌ आश्विनो अध्ि-देवताका | (a) — “snare dtafe’-xfa caret, “याग्नि म^-ति erent, चाद्रि माम"?-द्ति BASH रताः तिख ष्यः GY य्यः) (ङ) “मदनो अय०-दति watt ऋक्‌ Whe उषोदेवताका | (व)-“मद्‌' मो'-र्ति चतह शौ Kaya सोमौ सोम-रेवसाका | (क)-जिष्टाः दम्‌ इवः ए न्द्राः इन्द्र-देवताकाः खदोरिताः मन्त्रदष्टिभिरित्यषः। -इ्तिदवत-सङकतः। | २प०४,०,१)] दन्द भ्राचिकः। ८३३ श्र रेट ३१९३ २९२ 3 २३९२३ ९ २९ यादइन्दरेणसयावरौवष्णमदन्तिशोभथा^वसखौरनुखराज्य- म्‌ ॥ १ ॥ १७७ ४ैर ञ्य ४ टेद BUNT RR धर I खादोरित्थाविषू। वताहेः। मार३४। ofa `. ४ ५ श्ट दर २ र्र्‌ R र्र्‌ बन्तिगो । रियाः। यादन्दरण सयावारदरौः। इष्णा र tz र १ र र मद । तिशोभाररथा। वखाद राश्‌ २। खाराजियम्‌ | श्‌ र इडाररभा२४३। ओरर४५इ६्‌। डा ॥ १९॥ १७७ “argh” खादुभूतस्य Taga “दधा विषूवतः” इत्थमनेन प्रकारेण सवषु यत्तेषु व्याियुक्नस्य(\) “मधोः” मधुर-रसस्य सोमस्य (‘feared कर्तव्यमिति" कमणः wera aqua ष्टी) एवं विधं सोमं “गौर्यो गौरवर्ण गावः He “श्ोभसे"-दति Go! १७० SAU कस्य २,२,१५,१ = WAT CGE = आरण्य १,२,२१--२,८,१ ०--२,१५-- LONE I यामम्‌ । । (१)--जिष्वत एति बिष्‌लृयाप्तावित्यद्य ( श्वा० Se) | Fea, (न्नः ह #410 ८३४ सामवेदसाता | [भप्र०१,३,२ अथ दितोया | ३श्ठ 8 Ss १२ ३ 2 ११५९ दूत्थाशिसोमदन्मदोानब्रह्मश्चकारवडनम्‌ | ३ tt श्र २३६२११२२ षविष्टवजिन्नाज साप्रथिव्यानिःशशासदिमचन्ननुख- १ र राज्यम्‌ ॥ २॥ १७८ र १९ शद रदनाम । शविष्ठव । चिन्नोजाररसा । एथिव्यानिः “पिबन्ति” । या गावः “au” कामाभिवषंकणेन्दरेण “सया- वरो ae aww: सत्यः “मदन्तिः इष्टा भवन्ति। ताः “इन्द्रो तस्य" सोमस्य (वेषं पिबन्तोत्यधः । ““ओोभधाः'” [वचन- व्यत्ययः (२,१,८५)] इन्द्रेण सद शोभन्ते । “Tah” पयः-प्रदानेन निषास-कारिष्यः(र) ता ara: “aur” स्वस्य ware TET राजल्वन्तद्‌ “Tq” ae अ्रवखिता इत्यथः ॥ १॥ YOO ere ~> * “मदोन्रह्मा-दति we | १७८ उन्तराखि कस्य १,५,२९,१ | ()}—‘afeafa धन-नाम (नि०२,१९०,१५) धनवक्यः'- ति Fare | RU ४,७,२] छन्दश्रा्चिकः। ८३५ x र ९ शशाञअदिम्‌। अ्चानाश्न्‌र। खरोदोर। जियमो- २२४५द्‌ । STU १७॥ १ rR ट्र ₹९ १ Il इन्धादिसोपधरमदग्मदाः। ब्ह्मचका । Tagtes-\° २ ५ । ५ नाम्‌। शाकिष्ठाररेध्वा। जिन्नोजार२४सा। परथिव्या- भ ९ र ९ र १२९ R 8 ट र २ निःशश्रा्दिम्‌। अर्चारडोद । अन्‌रडदो। खाराजिः श र R यम्‌। इडारदेभा₹४३। भओर३४५इ । डा ॥ १८॥१७८ हे “शविढ' अतिगयेन बलवन्‌ ! “वचिन्‌” anaferg ! “त्था हि” दृत्यम्‌ एव Waa श।सतरक्प्रकारेणेव(९) “सोमे” त्वथा wela सति “मदः” [मदेः स्तति-कमेणः(९)] स्तोता(*) “aga” तव ठडिकरं “am” era (५) “चकार । अनेन कत- वान्‌ (इदिव्येतत्‌ पद-पूर णम्‌) ्रतस्वम्‌' ्रोजसा''बलेनपयिव्याः ct LIl waage aet | (९ —fe शब्दो यस्मादयं ‘cen eae दति fac) “xrar’-cfa सत्य- नामसु पञ्चमं AAW कम्‌ (३,१०) | (२)-“"मदति''-द्ति खच्चति-क्मसु ऊनचत्वारि शततम TAS HH २११४) | (2: —“az सप्रमो चयं “ay च भावेन waeawufafa, *** सोमे sqafeq- a -tfa fao | (५) -- बह WRT माश्य-शरब्द-पयेायः | गःनम्ख परोच-स्पेण GANA aan ८३६ सामवेदसंष्टता 1 14792, 2,2 अथ aatar | द 8k 3 ९२ ३ Ve श्र ar दद्र मदायवावृधेश्वसेव्रचद्ान भिः। रेड ह २ द BVT रद RIT ATRL? तमिनदत्खाजिषूनि1मभेदवामदेसवाजेषुप्रनो- विषत्‌ ॥ २ ॥ १७८ सकाशात्‌(*) “अहिम्‌” आगत्य हन्तारं aa(9 “निःशशाः'” निःशेषेण शशाः(०) मा बध्वेति शासनं कत्वा पृथिव्याः सका- शात्रिरगमयग्त्यथः fa कुवन्‌ ९ “खराज्य”” स्वस राज्य राजत्वम्‌ “aq” ल्य “भषन्‌” पूजयत्‌ स्ल-स्वाभित्वं प्रकटय- तरित्यथः ॥ २ ॥ १७८ # “गोतमस्याषम्‌"-दति वि०। mn i “वतेति RANI पाठः, उत्तराग्रग्ोय-सायसश- waz | © ~ १७८ SHUT कस्य २,२,१४,१- कम्ब दस्य १,६१.१ = श्रार णय कं ३,१९ = ऊहे १९,२,४ = HW १,१२--१३। निदिशसि-गोतम-नामा ange: चकार करोति; किं! सामथ्यात्‌ शोच दति fae | (५)-- प थिवोौत्यन्रिस्-नाम, wafcara’. इति fao | °पथिवी"-दति qaa- रिच-नामसु Way मेषण्टकम (१,३) | ()—wfea मेषम्‌. दष्टिमित्यथः'द्ति स्यष्टठसर fac) “अहिः इति मघ- मामसु रकविंतितमं saw कम्‌ (१,१०)। (७) “भ्ण TATA ate Te) दूत्य रूपस्‌, Wael तख च्यः । RGo 8,9,2 | छन्दश्राचिकः | ८३२७ २ र्‌ ४ ५ Eg x 8 र्‌ नभीः। तमिम्मदत्छवार। Stee ऊतिमभे दवा३ | ४ ५ ४ ५ श २९ ४ ४ माषद्र। सावा। जादूषुप्रनोररश्वा। ATTA BIE ॥ १८ ॥ ut १ रर श ४४ र ब्‌ 1 इन्द्रोमदायवारे। वाद्राद। अवसेबत्रदा२।.. | 2 Il दद्रोमदाधयवाड़धाद। शवसेत्र । चद्दान्‌भो-\ . ˆ ˆ ५ ९ , ९ ५ ५ ४ ५ ३४: \ ताम. । LATRTR ROTATE । छाउ । SIRT | tt र २ ९२ र ५ १ Rt ऊतिमर्भेचवा१। मार्डाद । सावा। जादषुप्रनोरर- y 8 चै BAT | वा५इषोद VTE ॥ २० ॥ ४ ङ्‌ र्‌ 8 १ श्र १ 2 111 दृदद्धोमङाधयवाव्रधाद | WIT | चदा नृभिः : १४९१ ₹ ११९१ २ ९ STM | शओदोवार२४५। द८९२२४५। तमिन्म a त पी ——— 1.1 आभौकेदे। ८२८ सामवैदसंहिता। [प्र १,२,३ ११९११ इ) त्सुवा रजिषु। आभ्रौर्ो। ओ दोवा २२४५ । RF ११९९१ र्रर रेर ९२२ 5 इ९२२४५। ऊनिमभं। दवा रमदे। आओोरदो । च. ११९९ ६३ १९११ २ र्द २ 8 an अद्ोवार२४५।. द९२२४५। सवाजेषूप्रारनोरे। वा- | 4 ३४५दषो& दाद्‌ ॥२१। ४५र ४५र दर दथ ५ र ₹ १९ २ Lo TV इन्द्रोमदायवाबुधे शवसेव | चद्ान्‌शभी रः । तामि २ # 4 ae! त्तुाशजिपू३। ऊतीमारर्भार्‌ । इवा रमा र र्‌ 8 खाद्‌ । सवाजेषप्रारनोर२। ATSBYTATE ETT ॥ २२॥ Ys र्‌ . RR V qaleqees | मदा। यवावुधेशवारसार३४ ५ २5 $ R ९ ध द्रञर। ara) Bret! आर। ओद्धोररश्वा | रर्‌ र $ नु भादः! तमिनरदत्खाजिपषूतिमारेदर्भोद्र | इवा । चौ LLLIV आभोशवे € | qe ४,७, ३ | Beas: | BRE ५ ` CCT Wa) WI! Wreessatl मदाद्‌ । सवाजेषु ४ प्रना२। MYST अ३। भोदोरदध्वा । वाभ + § TTT ॥ २२ ॥ "x ४1 इन्द्रो । मदाय । वावादुदरीद्‌। शवसेव्‌ । : , ^ र र्‌ ५द्‌ BT ९ १९ चदानृभोद्‌ः। eset 'होवा। तामिन्मद। न्मु ut र्‌ २ भ्रारजिष्‌र। दाउदो। gat; ऊतिमभं। चवा- र ONT दद्‌ र CC TR ९ Mel चाउदो । BA! सवाजेषुप्रारेनोरे। वा३४ UTA STE ॥ Vs ACT VIL ओडाद। इन्रोर४) मदाय। arareatz श्‌ रद्‌ ट ध्र ४ब RT RX J शवसन | चदान भीरः। भआउदी। दोवा। तामि ~ V, VL VII वाहदविराणि त्रीणि | ™ Tyo aaAazafeat | [uno १,३,३ ^ RT रे. द॒श सुभा ९जिषू२। आउदौ । रोवा । ऊतिम $ ९ र श ९ रे भाद्‌ | wat) दोरवा। माद्ारद्‌। सवाजेषप्रारनो ॥ विषात्‌। भीररदोवा। Wu! डा ॥ २५॥ १७ ‘qag” हचस्यावरकस्य afefatuag भेघस्यासुरस्य वा हन्ता) [यहा। भ्रावरकाणां (९) गजना हन्ता इन्द्रः मदाय eae "शवसे" बलाधच्च “तृभिः” awe नेतृभिः ऋत्विग्भिः “वाहे” स्तोज-शस््-रूपाभिः स्ततिभिः wafer बभृव स्तुता हि देवता प्रा्वला सतौ प्रवते । ““तमित्‌'” तमेव इन्द्रं “महक” प्रभूतेषु “राजिषु” सङ्गामेष “ऊतोम्‌" अस्माकं रचकम्‌(२) “हवामहे” wrwarae । तथा “तम्‌” इन्द्रम्‌ “शरभ” We 9 सङ्गमे “हवामहे” । अ्रस्माभिराइतः “a” चेन्द्रः “वाजेषु” स्का मेषु “ar” ऽस्मान्‌ “प्राविषत्‌””(*) प्रावतु प्रकषण रछतु URW १७८ (१)-- "खनो मेष-एति Fear, बा्टोऽशुरदत्येतिराखिकाः; wat च whee भि्रौभावकमंखो वषं कल जायत, तबोपसायेन Uxaes भवन्ि"-टति ere: (बि. Rte) | (२)--५बिष्लं भर भवति विभतहवः आद्चिवानपववार। तद, वो ्योतेवा awa वा वर्धतेव। यदटणोत्‌ ay ewe टमलमिति विज्जायते"-(नि ०२.१७) ति यास्को दकि तरैरिध्यात्‌ | (३) कतिम्‌, दितौवेकवखममिदं aa area साने रष्टय ; ar पालनाय'-द्ति वि०। (४)-खअवते @ fe Saat २प० 49,8] SRA कः। TBR थ चतुयो * | २९२२२९२ LR ‘. र क ^ । इनद्रतभ्यमिद दिवो नुत्तंवजिन्वोयम्‌। “८/4. श्र ३रेरद १२२८२ द२ B UT RTS R ४. 2 3 यद्धत्यं मायिनं ग्टगन्तवत्यन्मायया। वधोरचन्ननुख- १ र राज्यम्‌ ॥४॥ ९८० wae ४ ४ 1 इनद््रतुभ्यमिदद्विवाईए। भनुन्तंवजिन्वीरियम्‌ id) ^.“ ` > J र १ र्‌ यद्ाल्याश्म्ारे। «= ATTA BNA] तवा्याश्न्मार। ९ र रर र ह. ९ र यायावधोः। अ्चानाश्न २। खाराजियम। इडारः र्‌ x , रेभा२४३। ओ२२४५द्‌। डा ॥ २६॥ १८० ५ “मौत मस्याषम्‌-इति fae | ‘ANAT मायया”-दइति ऋ° । ९८० Wa द्स्य १,५,२०,२ | I खाराज्यम्‌ । १०६क v e a +~ 6 ह i TBR सामवेदसंहिता | [५१्०१,३,५ wa पञ्चमो ® | १९ F ३ रेख ३ १ दिमतवजोनियरसते Gefen ~ [अद्विरिति मेषनाम (ने०१,१०,१)] । हे “afgara” वाहन- रूप-मेष-युक(^) “वजिन्‌” वजवचिन्द्र ! “तुभ्यमित्‌”" तवेव [wera चतुधौ (र) | “वो” ening “अनुत्त ” श्‌ - भिरतिरस्क तम्‌ । “ae’() येन वौग्यण wa “मायिनं' मायाविनं “an” ग-रूपमापव्र (*) “a” त “वचम्‌” असुरं ^ त्वमपि areas “अवधौ” हतवानसि । भतः कारणात्‌ तव aa’ “यत्‌” तत्‌ ufaw भवति । “चन्र सखराज्धमिति" पादोव्याख्यातः(९) ॥ ४॥ १८० a # "गौतमस्याषम्‌"-इति fae | ()—wre: अभिषवः प्ावाखः, तः aay; अथवा whee, तेम इनायेन तद्धान्‌ ; थवा अदि वंलुखेग तद्धान्‌^-इति fae | (Sree चतुथो ति area (२,९,९२)०-इति कात्यायनीयोक्केरिति ATT | (a) —featar चाज तृतीयाथे दृटा, यत्ययेन (९१.८५) | (*)--“मगो मा्ट.्तिकम॑खो"-दति यास्कः(१,९०)। आतणव निरव मामेकोरं वेत्यक्घम्‌ | (४)-्छसुरर्त्य पि मेष-मामभ Tew कं TM ६११००२९ । (€)-खयदित-पुवद्यामचोति भावः | £ २प०५,७,५,] छन्द श्राचिकः | च्रे ९२१९ २३ १२ BLUE RTE z V RR १ इद्रनुर्ण्दितेशबोदनो वर चश्जयाश्रपोर्चन्ननुखरा- ज्यम्‌ ॥ ५॥ १८९१ ९ ष्ट २, रे १ 1 प्रादयो २। अभीहिधुष्णदाओओर्दो। नाता रद्‌ । ! , ब्‌ ₹ र. ट र. < वजोनियध्सयाओओरदो। भादन्रार। न्‌ म्‌णएरदिते- र्‌ र ट श ब्‌ ९ MAAN | WAT: | वुत्रश्ञयाभपाभौरेददो | आ- ९ द्‌ 2 . चा रनान्‌२। खाराजियम । इडारेरभा२४३। ओर UT | डा ॥ RON १८१ डे “am!” “Sie”? प्रकषंण गच्छ । “nif” शन्त ara wea आभिसुस्येन प्राप्रहि। प्राप्य च “शि तान्‌ waa अभिभवति तव “वजो” “न fared” गचैभिः “99 a नियम्यते sufaeanfafcarn: | तथा “A” तव “ae aaa बलं “नुम्‌ण” aat पुरुषाणां नामकम्‌ भ्रभिभाषकम्‌ | १८१ शमये दस्य १,५,२९,३ | I सबरेगोयम्‌। ee | ८४४ सामवैदसहिता। | ५ प्र०१,३,६ अथ षष्टो * | ६१९ Rr BPR २६२९ ३ १२ wa: यदुदौरतञ्ाजयधुष्णवेधोयते TAHT | R १ ९२ ₹?२३ रेख Rew ee ९ २ १२ यच्वाःमटच्यतादरीकश्चनःकंबसौदघोसखरा९दन्र वसी दधः॥ ९॥ १८९ - ४ र द॒ 9 २ र्‌ 4 र्‌ “AOS 1 यदुदौरापतञ्राजयाः। धुष्णवेरधो । arene: “हि” यस्मादेवं तस्मात्‌ “त्रम्‌” wat मेघं वा “ea” जहि। तदनन्तर तेन निरङ्डा “अपः” उदकानि “जयाः” जय, ठव इत्वा तनाहत Ara लभसत्यथः() | शिष्ट Wey ॥ yn १८९१ * “गोतमस्याषेम्‌'-इति fae | † “श्ना"-इति, # “युच्वा"इति च ऋम्ब दोयो। १८२ उत्तराच्च कस्य २,२,१४,३ = ऋम्ब दस्य १,६,१.२¦ == ऊहे १९.२,४ HM १,१,१--१२,२०-- LV । I सवेश्रोयम्‌ । (६)-केचिदिदानौन्तना ऋगेषा पूवतनानां सेच-जल-इरखाय THRATAMT | वस्त तस्तद सत्‌, “ware व्यो तिषञ्च मिश्ोभावकमेयो वषं कम जायते, तनोपमा्येन यद्वा भवन्ति (fae २,१९)'-इत्यादिना शवमादौनां कलद्पिताथेलस्य स्यत्‌; ““खअसदुटलान्ताग्वाष्यानम' इत्यादि मौमांसा-सिद्धान्ताचे ति दिके | २प०५,७, ६] ङन्द्ाचचिकः। TRY Xz र्‌ ४ ४ र्‌ ।, र्‌ नारम । युच्वामद खुता३। VM! कर्पदनःकवसा- ४ ४ २ श्र र श्र र्‌ देउ । STH | Wee ATRATRT । वसोदारेदधार श ४२:। ओआर३४५द । डा ॥ २८ ॥ १८२ अत्रेदमाख्यानम्‌-रहगण-पुत्ो गोतमः कुरु-ख्च्नयानां cat पुरोहित ्रासौत्‌ | तेषां रान्नाम्यरे; सह युद्धे सति स ऋषिरनेन TZ स्त त्वा स्रकोयानां जय प्राथेयामासेति। तस्व च तत्‌ पुरोदितत्व वाजसनेथिभिरान्नातम्‌-- “गोतमो डवे राहगणः उभयेषां कुरु-ख्च्छयानां पुरोहित भ्रासोत्‌"-दति। “यद्‌ यदा “arta” agar. “उदोरते" उद्रब्कन्ति उत्पद्यन्ते तदानीं “wa”? “wera” यो धृष्णुः धषयिता शत्र णां जेता भवति aa धौयते निधौयते । जयतो घनं भवतीव्यर्घः। हे न्द्र)” त्वां ताद्येषु yey प्रहत्तेषु “मदच्य ता” शत्रणां "मदस्य" गवस्य चयावथितारो “हरो” लदोयावश्वौ(१) “qr” रथे लदौये योजय । योजयित्वा च “a” चिद्राजान aa परि- चरणमक्वंन्त' “हनः” न्याः । “a” चन ait पररिचरन्त “वसौ धने “द्धः” खापयसि (श्रतो जयाजयौ तमेव ATT यितासि । तस्मात्‌ रे इन्द्र! अस्मान्‌ अ्रस्मदोयान्‌ Ue: वसो धने “aay” खापय ॥ ६ ॥ १८२ (९)- (इसे इन्द्र्य' इति नेषर्ट कम्‌ १,१५.१ । ८४६ सामवेदसंहिता) [uwot, 2,90 अथ सप्तमो ° | २९१९ २ 2 ९२ ९१९ २ ८/5 अक्षन्नमोमदन्त दयवप्रिया्धषत | 2 २९ ९ र ३२८ क रर अलोषतसखभानवोविप्रानविष्ठधामतीयोजाग्विनद्ध- TET ॥०॥ ९८२ ९४२४५ RR १ Ta र 4,09 1 अक्तन्नमोमद । तद्ौे। आर२४। वप्रियाभधू । ४ ५४ ्२९र्‌ ९२द्‌ द्‌ र्‌ घता | अस्ताषतखभानवः। विप्रानारेहवौ। छाया- शद्‌ २ र र र्‌ रद्‌ ', मतौ। योजान्‌ देवाईइ्₹। द्रारतारडशैमी रावा । ह ३ ५ ह APA ॥ Re ॥ १८३ हे “इन्द्र !” त्वया द सान्यत्रानि “rey” यजमाना waren: war च “श्रमोमदन्त fe” ear waa खलु “fran” aa: “sarge अ्रकम्पयन्‌ ्रतिशयित-रसाखादेन वक्ष aaa: शरोराणकम्पमयन । तदनन्तर “खभानवः” खायन्तदौप्रयः # ‘Wawa xfer fae | (Ss ऋम्ब दस्य १,६,२.२ | 1 यामम्‌ । रपण 49,5 | ङन्दश्रािकः। ८४७ SMTA? | ४१९ R<_RW ३ १२३९ २ उपोषुश्टणुदो गिरोमघवन््ातथादव | Alb ९२९ २१६९ २ ९ ९१२९२११२ ट्रेड क WT zB कद्‌ा!नःसूत्‌, तावतः ACTA LAT ALAM AKA १९ हरो ॥ ८ ॥ १८४ ०४३ ४ देर ४४ 1 उपोषुश्टणुदीगिरः। wel ओीरेदापवाऽ। मा- \,. ˆ “विप्राः” मेधाविनः ऋतिजः “नविष्ठया” अतिशयेन न्‌ृतनया “मतौ"(९) wat स्तत्या “wean? ्रस्तुवन्‌। अतः डे ee!” ते त्वदौयौ “हरो” एतत्‌सचन्नावश्वो “नु” सिप्र (९) “योज” र्थे योजय ॥ ७ ॥ १८३ # “गोततमस्याषंम्‌-इति fae । † “यदा-दति,{“आदू्थ"-इति च ऋन्वेदौय-पादो । १८४ ऋग्वेदस्य १,६,३,२ | (१)-मतिः-इति “मन्यते-दति ख ति-कमनु पठितस्य रूपस्‌ (द,१४१२८ He) | AAU, “याडियाजौकारा खामुपपश्च्छानम्‌”-दति (७,१,२९) कातोय-वचना रोकारः। (२)-“न्‌"दति चिप्रमामद खख नेषष्ट्‌.कम्‌ (2,04) | cyt सामवेद्सहिता | [भप्र०१,८,२ र शब २ १२९ RR १ र BATA! तथाच्राएट्टवारर४। कदाडधनःख.। नात्ता र १ रे १ २ Rc २ RR वतः। करदद । ` थायाश्साई९२९त्‌। योजारथनुवा A ge 8 ५र द र ४ दद। द्रारतारेरण्ओौशवा। BTR ABT ॥ २० ॥ १८४ हे “Haag” waaay) “गिरः” ्रस्मदौोयाः स्ततौः “उपो उपव “quafe” उपगम्य सम्यक्‌ aq “aarsa’(’) पूर्वं यथाविधस्व' तददिपरोतो माभूः (अस्मासु पूवं यथा अनुग्रह वहि यक्त तधाविधएव भवेत्यथः) श्रपिच “नो” sara “सुटृता- aa.” (प्रियसत्यालिकावाक्‌ सुकृता) तया स्तति-रूपया वाचा- युकान्‌ “करः” करोषि। त्वमपि “RIAL अधयास एव नतदास्मे। भ्रस्माभिः प्रयुक्ताः स्ततौसूमपिस्तौकरोषौ यवः | अतो ह “इन्द्र”! “ते “ea” त्वदौयावण्वौ “नु” चिर ‘Na’ रथे योजय । “कदा"यदेतिकर इत्यथः | "करददथे"-दति, "करञआआदर्थ"इति च पाठो ५८॥ १८४ (१)--'तथा, “ay विल्लारे (त ०,प०)"-द्त्ययेदं रूपम्‌, मा fant काषीः, मा विल्लम्बि्ठाः, Winnie त्यथः । वेत्ययमुपमाथंः, अल्त्‌ Tae सम्य प्रयोग दति पद्परणः'-इ्ति fae | 240 8,9,¢,] Seas करः । ८४९ खथ मवमो | चितच्छषिः। ३१२९ ३ ९ SUE een ees चन्र माञ्ष्वारन्तरा*सुपणाधावमेदिषि। 4AIY १९२ नवो दिरण्यनेमयःपदविन्दन्तिबिद्य तोविक्त॑मे्स्य - रोदसी ॥ < ॥ १८५ RUT २ ९ रे RT र ae 1 चन्द्रमाअाउवा | WaraTasat | सुपर्णोधाछ- . ` , र. १्द्‌ < 2 atl वतेदिवि। नवोादिराउवा। एटनादमायाउवा । शद्‌ पदःविन्दाउवा। निविद्य ताः। विन्तम््रा्आउवा । स्यरादा ररसा२४२द्‌। ओञ्४५इ्‌ । डा ॥ २१॥ ४५ रद ४ २ १९ २ र्‌ १९ र्रर गा चन््रमाभ्रा। सुरच्रान्ताररा। खपर्णोधाव । : ` :' स पः «© “अषप शतरा”--इति ऋन्वेदौय-पाठः। eee ee a eee oe १८५ ऋग्वेदस्य (9,208 | १ ० OG) a भ य ~ .* tid oe! Tye सामवेदसंहिता । | ५्र०१,३२,९ श ९ ३२ १. sc तारडद। दिविया। नवेारद्िर्यन मयःपदविन्द | १. z ‹ । 1 तिविद्यूता ररध्दार | विन्तटशाद। मभार्डदा। स्य शद्‌ र र. रादारदेसारश्सा३४२द्‌। भ९२४५द । डा ॥ २२ ॥ ४ $ ठ धै | रर र्‌. श 11 SAUTE TAT | | BUTT! वताद्‌ ९ र दाश्दबो२। नवेर्िरस्छने मयः पदं विन्द । तिवि- र्‌ Rt र्‌ द्य ताररः। MMC! मश्चाररशो। स्यरादारदसा- २४द्‌। भरदे४५द्‌ । डा ॥ २३ ॥ ४ BUT र र RA IV चदद्रमाअष्तुवा। तरा। सुपर्णोधावतेदारशः Ti नवारदशोद्‌। डिरण्यनेमयःपदः विन्द । तिवि १. २९ a रो | ओ, घतारदः। AACR! मश्रारेददूशा। स्यरोर३। १ 8 XT र्‌ र % SARWAN शावा । ऊरेरदण्पा ॥ २४॥ 11 नेतानि ओणि, २प०४,७,९ ] weuifen: | ८५१ चन्र दमेपेदमेनो 8 ५ तेरा ₹ शरद a _ arava | भओ्वा। सुपर्णोधावते- ¦ ९२.९१६ १ र्‌ दादवायेरे | VAULT डवा३४५द्‌ । नवेारखागूरण्य- १ ₹ ९ ९ २,११९.९ २१ नादमायाररः। ख वारदारदई। ऊवाहे४भ्द्‌। पद BR ९१९५१ बिन्दन्तिवादद्य.ताररेः। दोवाददोरद्र। ङवा९४५६। ze र र्र्‌ १ २ १ ३ २ ^ ४ वि्गरो अस्यरोदासाये३। शोवारशोर। वारो ९। a : ४वा६५६। अरररेध्पा ॥ २५१८५ “se” प्रान्तरिश्वास(*) उदटकमये age “sar? मध्ये वर्षमानः “सुपर्थः” शोभन-पतनः [यदा सुप्शद्ति रश्मि नाम(न १,१., ५) ]सुषुम्णास्येन सयरश्मिना Tai. "चन्द्रमा (९) “fafa” द्युलोके “श्राघावते" srqaterary | एकेनव प्रकारेशं धावतेशौघ्र गच्छति ताष्शस्य चन्द्रमसः सम्बधिनः। F SS IV,V daw 1 a (१)-““खापः"-दति अकरो -नाभसु अष्टमं Faw कम्‌ ( १,९) ॥ (२--“चन्द्रमाश्चायन्द्रमति wat माता चान्द्र मानमस्ति ar; चन््रशन्बतेः - कान्ति-कसणखन्दनमित्यप्यस भवति चाव द्रमति चिर द्रति चेवं! पृवेम्‌। चाद चे विंपरोतद्य"-रति नि०दे०५.४। ८५२ सामबेदसंहिता | am १,२.१० अथ दशमो | © अवस्यक्षिः । १९४९१२९ २१९९१६९ ९१९२ ` प्रतिप्रियतमधरथंवुषणवसुवादनम्‌ | RRR ३ ९६२ र स्ोतावामञ्िनाठ़षिस्तोमेभिभषतिश्प्रतिमाध्योममशरतध १२. दवम्‌ ॥ १०।१८६ ॥ ठतोय-द शति ॥ “हिर ्यनेमयः" सुवण-सदटटण-पयन्ताः ! [यदा । हित-रमणोय-(र) रान्ताः “विद्युतो” विद्योतमाना रश्मयः “al? Gara “पद्‌” पदस्थानोयम्‌ “au” “विन्दन्ति” मदौयानौन्द्रिथाणि quar हतत्वात्‌ न Gua | Tacs नोचित तस्मात्‌ कूपात्‌ ATY AT तेल्यथः। aftr दहे “ed” द्यावापृथिव्यौ ! “मे” मदौ Coa (*) इद्‌ स्तोत्र “aa” जानीतम्‌ ne ॥ १८५ # “स्लोमेनप्रतिभ्‌ षति ofa ऋग्वेदो य-पाठः | १८६ उत्तरािकस्य ८,२,१२,१ = WT दस्य ४,४,१५.१= ऊहे ११,१,३६ == A ४,१८। | | ()—“feca कस्मात शियितख्ायम्यमागमिति वा हियते जनाच्नमिति बा हित-रमकषं भवतोति वा इदय.रमणं भवतौति वा दय॑तर्वा ख्यात्‌ प्रेपसा कणेः -इति नि०२,९। (४)--“दितौयाय ष्टो-दति fae | र्प०४,७,१०| SCT: | ८५२ g ४५४१५ , ४ भ | > 1 प्रार२४। तिप्रियतमम। राथोम्‌। वार्षणव। ^: : - ` शद्‌ र. र्द दे. २. १ |: ४ सुवादारेरेनाम्‌। सोतावादमा३े । श्विनारवाररश्षोः | शद्‌ २ 2 १ RR ४ श्र र ~ STATE 21 षातिप्रारङ्तो। माध्वादमा- ४ ९ ४ र्‌ ४ मारे। ख ररताम्‌। WTRBYATE TT ॥ २६ ॥ ९८९५ दे “अश्विनौ!” (\)(एकः प्रति-शब्दोऽनुवाद्‌ः) “ai” युवयोः ५, a ; ४ स्तोमे ॥ =, प्रियतम ` “ca” “स्तोता “ऋषिः "(“) ‘ भिः” स्तोमः I लोम्‌ । (९)-““अखिनो यद्‌ ayaa wa रस्नन्यो श्योतिषान्यः। wy cfaatfa- sate ater: लतकावखिनो सखावाश्यिन्यापित्यकेऽषशोराबावित्येके खया चन्द्रमसा वि- ae राजानो qwemfeafrefear: | सयोः कारृकध्वं सधेराचात्‌ प्रकाशौ भावदखछाुविकषमनुतमोमानो हि मध्यमो श्योतिभाग ओादित्यः'-दूति fac So ९; ९। (२)--“ऋषि; अवस्य॒गान, आत्मानमेव परोच्रूपेण प्रथमपुरपेश-मिहि गति दूति fae | al Tf WE: प्रपाठकः ॥ ८५४ सामवेदसहिता। [¶प्०१,४,१ “gfayufa” अलङ्करोति । alten wie “are” फलानां __^~6 ध ८ “99 ह * । ष्टश्च ध वषितार। “quatea”(*) धनानां ares (Sew रघमागम नाय स्तोतोत्यथः) तस्मात्‌ रे “माध्वी ! मधुविय्ावेदितारौ(*) “ma?” WYAA ॥ Qo i १८९ «fa ओओरायसशाचाम्येविरचिते माधवोये graded ser extern चतु लद्छाध्यायस्य CH: GS: ॥ ऽ ॥ अधाषटमे Ge — SU प्रथमा | aeqaata:* | ९ ९ ९६१ Safer ९१९२ 4/9 WAT SHEN AeA SATSITT । २ RX २ श ९२९२९२१२ शेर 2 शरै यद्वस्यातेपनोयसौ समिदहोदयतिद्यवोषरस्तोढभ्य अभिर ॥ १॥१८७ # “वकस्याषंम्‌"-इति fae | 6 “A १८७ SUT कस्य 2,2,22,% = WA TSA ३,८,२२१४ == ऊष ३,१ ६-- १७,६। (९)- “बलु wae CA प्रापयते नौयत येग स ग्ुवाइनल्लः बदुवानं षन marca tia fac | । (४)-"मधपुका-इ्तिवि०' '"दकारोमल्योवः-दति 9 fae २प०४,८,१] कन्द प्राजिकः | ८५५ < ४ ५ र Wa ॥ भार२४। TATA | मादाइ। द्य मन्त x ट २३ 2 श र्‌ र ध द SATS WIR | अरमा । ASTRA । पानीरया- २९ 5र १ २ द्रे श रश्ट्सौ। समिदहोरदय। ane! दयविया । wate र र ९ ४ ९ ५ स्तोश्तर । भ्यारेर्रा२। भा३२४५रोटडाट्‌ ॥ १॥ द्द ४द ४ x २ ४ ४ ९ eM ४ ५४ TT WUE | मारदादर | सुमन्तारेदेव्रजरम्‌ । ^,“ १४९२४२९ seTy द्‌ ४ ३ BTR ४५ रऽ र्‌ यद्वस्यातं पनोयसो। समिदहौदयताद्‌। देम्‌ चुम्‌। R ४ ९ x र र $ र्‌ TAWA! इषरस्तोतुभ्यारआआ। श्‌ दम्‌ ₹ ९७३म्‌। 2 ५ WTRBYTIE ATE ॥ २ ॥ ९८७ डे “mat” देव ! “द्युमन्तम्‌” afr “अजरम्‌” TT cS © a’ “भ्रा” सवतः (शघोमहि""(*) दौपयामः। “यद” खलं ना aaa ह 1 (1)- भरो दो care रूपप्‌ । ` ८५६ सामवेदसहिता। | ४प्र ०,१४.२ wy हितीया | विमद््षिः। य ४ LP आप्निनखवृक्तिमिष्ा तारत्वावणोमदे | ३६९२९९६२ १२ षट १२३ १९ € VF भरौ रभ्यावकशोचिषंविवोमदेयज्न षुस्तीणवदिषं ९२ विवश्षसे*॥ २ ॥ ८८ व | ९ श्रो R ४ २३१९१ ५.4 दडा। geval! आथिन्नखव्रक्तिमीरः रद द gurl दाउ । शीदोर्‌दवा। होतारन्ताव णौमर Ca? तदोया “स्या” सा ““पनोयसौ" स्तव्यहो(९) “समिद्‌” दतिः ““दौदयति' दोप्यते “दयवि” यलोके । किच्च । “etree” sara “षम्‌? अन्रम्‌(९) “ATT आहर ॥ १॥ १८७ त „, 'यन्नायस्तोणबर्दिं षेविवोमदे शोरम्पावकथो चिषं faqua’-» aten(") “say अयोमयं वच्च “Pag”? सम्मदथं “निदधे निदधाति यापयति (सोम-पानेन we: प्रवलदन्द्रः त्र ai इन- नाय TRIN र्हा तीत्यर्थः ॥ ५॥ १८१ * “गोतम -दति वि° पाठः| ९१८२ WATT ६,२.४। I लोशम्‌ । (४)-“उपाक"-दूति खन्िक-नामसु aya पदम्‌ (२,६\९).। ८६४ सामषेदसंहिता। | भप्र० १,४,७ खथ aga | agyawta: | ३ द व १ RT १९ अर्चितंमन्येयोवसुरस्तयं यन्तिभेनव्‌ः | चै १ रे ट रख TAA ATT TAA STAT CT Sea १ ९ आभर ॥ ऽ ॥ १९२ ५ र्रर नाम्‌। Gufs! द्रा। चौकेतारदश्ती। योजानू र्‌ at द वा३४। द्रारतारद४भौ्ोवा। TARBALL ८ ॥ १९९॥ “सघ।?(९) स खखविन्दरः “aaw” कामाभिवषक “गोविदं गवां लग्भयितार(९) “रथम्‌” “अधितिष्ठाति" शथे रभे भ्रधि- तिष्टतु wed भवतु । हे इन्द्र ! “यो” रध: ““हारियोखनं' एतकलन्नं धाना-मिचितं “qa” सोमेन ge “na” “fea तति” ज्ञापयति (तं waafafaefa पवंज्रान्वथः) भधितिष्ठाय "ते" ade “ea? wet धनु" fad “योज रषे योजय ॥ ६ ॥ WLR १९८३ उत्तराञ्च कस्य ८,२,१०,१ = ऋम्ब दस्य BTV ऊष BV ! (gear afer दो पाठः । लव “निषा च (९,२,१९९)".इति दोषे (२)-- मोविदं माः बन छम्यन्त दति Fare | २० ४,८,७] कन्दश्रादिंकः। ८६ २ ४ ४रथट ५ २ | र्‌ १२२ शे अ्प्रिन्तारश्बरन्येयोवद्धः। अस्तंयंया२। तीधेना- \ : ` t 4. र ६ रे ट ४२ ४ ₹ | २३४वाः। अस्तमर्वारे। ताआ्मारशारेद४वाः। भसतन्नि ९ श्र ५ ९ र षर त्या३। सोवारजार२४१नाः। TAT SAN ASS UT- ५ १ 8 र ५ षारदश्दा । भ्याररभार२। ATAVYTIE TT < AYER “aq” aft “मन्यं” स्तोमि। “यः af “ag.” वासकः। ध्यम्‌" “nei” सवषां स्टदवदटाखयभूत(*) “waa गावः “यन्ति” गच्छन्ति प्रौ णयितुम्‌। “aera” carrey “waza.” अर णवन्तोऽष्वाः “अआआश्वः'(९) गोघ्रगामिनः after t तथा "नित्यास" नित्यप्रठत्ताः “वाजिनः” (₹) विलं ल्षणान्न- वन्तो यजमानाः “aad” ‘afer तम्‌ मन्य । “ईषम्‌” wa “स्तं Sw.” अस्मभ्यम्‌ “aA” आष्टर एति ॥ 9 ॥ १८३ I निषेधः ara | (९--““खस्तम"-रति WATE पञ्चम नेघण्ट्‌ कम्‌ (2,8) | (२) —owray:” “ung’-xfa दि लङ्गतेव पदं पाठमेदेन fare} इश्मते (२,१५.२९) (३) -- "वेगवन्तः, -इ्ति fae | ioc, Ts ८६६ सामवेदसंहिता । [५प्र०१०४,८ WUT | अष्टोमुग्वामदेव्यऋषिः | श TPN UT RC र १२ % 1. ATA AS Cea AAA A | १९९ र श्र we रश ९ ९ १ ₹ QAI TARA मामिचेानयतिश्वसणाश्चतिदिषः ॥८॥ १८४ ॥ चतुथ-दशति ॥ a wsk 8 `, £, /2 1 नेतमरु्ोनदुरितम्‌ । शैयदयादाद्‌ । दादइवारेसो १२ < WT श्र १ रेष्टर अष्टमर्तियमौ । यदयारकाद। TATA TAA ATE 8? ९ यदूयारंरडाद्‌। मादबोनाया३। तिवारर२०५ण- १९ ९१९९ VTL ६५६:। भतिदिषार२४५; ॥ १० ॥ १८४ डे “देवासः” देवाः ! [भाव्जसेरसुक्‌ (७,१,५०)] “A” मं e ““नृयन्तिः--इति ऋन्वेदौयपाठः | १८४ ऋम्बदस्य ८,०,१३२१ । L गोराद्धिरसस्य साम। २प०४,८,८] छन्द श्रावकः | ८९७ मनुष्यम्‌ “se.” पापं दुरितं ततृफलङूपं दुगं मनश्च “are’(’) न प्राप्नोति (श्रग्रोतेलंकि, कलोभरगीति सिचोलोपः, अभावन्डा- ai) “saat? wey नियच्छति इति एतत्सन्नकोदैवः | (नयन्ति wary एते) “मिवः” (प्रमोतेः) वाता Sara मयति t “eau.” पापानां निवारको 24. “a” “नयति"। पते जयो देवाः “सजोषसः” सङ्गताः समानाः प्रोयमाणा वा भवन्तः “fea.” देष्टन्‌ अतिक्रम्य “य” स्तोतारं नयन्ति (प्रत्येक- विवक्षया एकवचनम्‌) तन्नाष्टेत्यन्वयः ॥८ ॥ १८४ इति भो सायशाचाय्यैविरचिते माधवीये सामयेदार्थं प्रकारे न च चतुर्थद्याध्यायस्ाटमः Ws: ॥ ८ ॥ ॥ दूति पाडनक्तम्‌ ॥ PPPS .9.१ 1.17.1.1.1.1.11.11.11.111.1.1.1.1.1.11.11.1.111775577771757777751111177111111.1.1.1104.4/11911111111.1117177177771/1 पयसा ययय कायाज परिप्रधन्वप्रभतिक्चवस्तिगद्ववम्ति(क) हि | एतासान्तु ऋषिच्छन्दोदेवतास्त TAR एथक्‌। AER सायशाय श(ख) त्र तत्र परिस्फटम्‌ ५. (१)-““ अटः “ere”, “-दाद्" इति वा free) याधिकर्म च पमं पदः पाढठमेदेन पठते (२,१८) | (क)- तव, “परि प्रधन्बे ्द्रायेत्यादि ary’ प्रथमं दशत्‌, “विञ्तोंदावम्‌विञ्चतो" इत्यादि दशं द्वितीयस्‌, ““खचेत्यग्निः"-दत्यादि “न्दरो वि्वष्यराजतौत्य न ' दण वुमीयभिति विवेकः | (ख)--रणा पूवाचार्य-रेख-केरो serra परोचेख निर्दिषति सायकावाय खति। wget साम्बेदसंडिता \ L4mor,ae अथ नवमखर्टे- ङे सषा प्रथमा) भ्राद्यानां षां ऋश-्रसदस्य सहिताठषो, पवमानो देवता । ततादििपदा,*) | २९१२९१९ a ae ee ३ १र श्र 427 परिप्धन् न्धायसोमखादर्मिच्रायधष्णेभगाय ॥१॥ १५१ ४४४६४ १र R oy // 7 परिप्रधन्वा। इन्द्रायरोमाखा१दूर२४ः। दाद्‌ । षर REI ५ | मिचाया। पृष्णेभार्दशडाद । गारदृ्योई दाद्‌ ॥ ११॥ ४४०४५ a र र $ 8 I] परिप्रधन्वा | इन्द्रायसोमा। ओर | ओददधा। १९५ उत्तराचिंकस्य ९,१,८,१ = WATT ७,५,२०,१= ऊहे ६,२०-१,५,१,५,१,९.,२,१ ०-- १ ०,<--१२,७--१४,४ १७,२,६--२१,१८ = AW ३,२,१४। LIl इन्द्रस्य सङ्क्रमे इ । (o)—“afg: पचिनौ पश्चपदा"-र्ति देवतन्राह्मरानुश्ासनस्‌ (2,32) ॥ “पङ्क पञ्चपदा”-इति Hema (७५१२)! स्व Hay अाचरपदाभिप्रायेक, मायवा- Sea ay! TEAS ““गायवगरावसवः, wake ऋ मात्‌ व्बनो "रति freer quran चलारिंशद रा पड्भिः, CATT च AGM पादमेकम्‌। साच बन्द wreraursata (ew) विविधा vercufg:, विष्टारपद्धिः, सुखारपड्भूः quis, पदपद्भिरिति गामरुचरूणोभे दान्‌ । सेयं fer, पङ्‌ पङ्को नखे । रप ० ४,९,१] न्द्श्रा्िकः । ८६९ र्‌ शर्‌ रे भर खादुर्मिंचाया | Wee रदा । पूष्णारऽदोवा । 2 १११११ भगारयार?४५ ॥ १२॥ ट ५ ३ २ ३२ गा परौरदोद । प्रधार३४न्वा। इन्दराडेदो। य- % RT २ ५ RT R सोरदधमा। खादुरे्दोद्‌ । भिचारडश्या । पृष्णेरे्ोद्‌ । 3 y het ठैर भ aT रे भगारेहेघ्या । पृष्णेभगाय। पूष्णे२४२। दा२४२ेद । र १ २९१११११ र ॐ ह भा रगाधया९५६। ए२। सुववनेर २४५ ॥ १२॥ ४, ४ र २ २ १२, IV दाहाद्‌ । परिप्रारधान्वा | एररष्दिया । द . < १९, 2 र्‌ र्‌ भ्र BUTE | WERE! इन्द्रायारसोमा। एररेङिया । र र्‌ र x ९ १२, ९ ५ WENT WA Aga ara | एरिया । lll खनिंधनरएसौहविषम्‌ । IV सोहविषम्‌ | 4 ^~ , ^^ beg ८७० सामधेदसं हिता | [Uo १,५१ श्र र्‌ र cx १ र श हाराद्‌ । हारदाद्‌। पृष्एभादगावा। ररर । ॥ शे t Feat! दारशदा२४२द्‌। ओर२४५१ । डा ॥ १४॥ | § १९ ९ | Val ्यँपाते। पधन्वा। शवारशद। इद्धा ष्‌ ‹ RT ९ ष्‌ VATA | Wael खादुमिंचाया । Wares श्‌ इर ९ eters श 4 8 थ२। पृष्णीवाभ्रोरदेवा। भगाष्याड । वा ॥१५।१८५ ` हे “सोम !” “सादु” खादुरसख्व' “waa” ““पूष्े"(\) “भगाय'"९) एतेभ्यो देवेभ्यः “afore” परितः may प्रसर ॥ १५९१८५१५ V वारूनिधनश्सोषविषम्‌ | ()—“quy’’-xfr frrerenctweaarg wire we अकितम्‌ (४,९)। STATES याखः--अद्रश्जिपोषं एष्यति तत gar भवति^इति | (९)-“भमभा दित्यः” -दति मे०२,१९ | “मगोवा्ातः (२,१९) TH कारः प्राग्‌ सपंशात्‌'-इति च ने०९.११। ९प०४,८.२1 छन्द ्ा्चिकः | ८७१ qu fatter | जिपदा श्रगुष्टपपिपोलिकमध्या(*) | RUT २९१९६९९ र ३१२९१ १९ २९१ र पयं धुप्रधन्बवाजसा तये ACT ATT IA: | ALS १२९ ९ Rt दिषस्तरध्याञ्जष्षयानदैरसे ॥ २॥ १८६ द रब 1 पयु षुप॒धन्बावाजारसा। ताया । WT) पारो । : `. . श wie | बृ जाणि। VA: | दादषस्तारा २। धि- १ शद १ यारद्‌। भर्णायारः। नारः। ईैरासारद। ओ र्‌ र १ Gel रसा३४दद्‌ । HTT! डा ॥ १६॥ PUT १९, ९ ५ | § Tl gyi प्रधन्वावा३। जासाताररश्याद्‌ धरिव्‌ जाणिसल्षणिः। दिषास्तारेरा। भियाक्णयार्ना- इई। इम । Wasa ys ॥ १७॥ १९६ उत्तरां कस्य ९,१,०.१ = WATT ०,५,२२,१ = दहे २,१,७ | (०)-““पिपोखिका-पेखतेनतिकमेखः, पिपीडिकमष्येत्पोपमिकस्‌^-इति देवत -ततमैयशष्ड | रतदव पाठमेदेन निङङ्कावपि, तद्यथा ."पिपीलिकमध्ये- त्वौपमिकं, पिपोखिका-पेङतेर्ग तिक वः"-इति (Ke 2,22) | ८७२ साम्बेदसंहिता। [ume eur शर्‌ र॒र < x ९ 4.8 गा प। aot) अघुपधन्वावाजसातयेपरिवचा \ द्‌ c र श णिसक्षणिर्वारडदषाः। तार्दरा। धियाद्णयानभः शे ९ । ॥ 8 ¥ ATS ATRRVAT ॥ TTURTA UTE ॥ १८ ॥१८९॥ हे “ara” सृष्ट “वाजसातये” अखभ्यमन्रदानायैव “aft wae” परितः wares । [यहा । “वाजसातये” ्रव्रलाभाय() wea प्रगच्छ ।] fare | “oafa.” सहन शौोलस्त्व “ratte” Way “ofe”’ गच्छ | azaraa—“a” अस्माकं “ऋ war’ (’) ऋणानां यापयिता विनाशयिता त्वं “few” शवुन्‌ “acy (*) avg waa “$रसे(*) परिगच्छसि। "इूरसे”- “दूयसे "इति पाठो ॥ २॥ १८६ — LILI aranfa af | (१)--“अन्रसभ्भजनाय -~ व्यक्ताः" कान्तियुक्ाः “ac.” नेतारः “.सनौषाः'” BATA ~ दनशौलस्य “es नाकसः “द्रस्य” रोदनशौलस्य(९) एतश्चश्रकस्य “aa” wa- It विक साम । HIT faa साम। (१)-“स्गो सेतोति खत रौख्यमारो दवतीति वा Cada | यशददता तभ्‌ दृद दद्लमिति कार्दम्‌ | वदरोदोत्‌ ARTE दद्लमिति हइारिबुविकम्‌ wate निर द०४१९ } ute सामवेदसंहिता | [ ५प्र०१,५८ अथयाषएमो | पदपङकिः(*) । आम्नेयौ । वामदेवऋषिः । ६२९९ RY २३२३२ RB ३१ २ -८ 2 4 अग्रेतमद्याश्रनस्तोमैःकतुन्नभद्रटददिस्पुशम्‌। । 2१ २२१२ | ै्यामातच्रो हः ॥ ८ ॥ ९०२ प Pea ee ९ श्र ९ १ £, 2६ 1 अप्रेतमाद्या। अश्वन्नस्तोमादः। कतुन्नारेभा- ; ` १ ₹२ १ AT र्‌ BRA) शादिस्यशाम्‌। ऋडयारमारमाररश्ओ्रौदोवा | VAT ९११११ तस्मौदार२४दः ॥ २८ ॥ भ्यो हिताः(?%। श्रधापि च “खश्वाः'' शोभनवादः “दमम्‌ एवश्र ताः(२) “a” भवन्ति? eatfamara ऋषिः(*) area शाहेति ॥ ७ ।॥ २०९१ २०९ उत्तराशि कस्य ८,१,५,१ = कम्बो दस्य ३,५,१०.१ UYATH १५,४४--१७,७७ = HF २१,२,७ u (*)--गायवो पादस सरैरसालयः पादाः RTA पद्‌ पङ UT (२)--““सया- दूति मनुष्यनाम, मयादाभिधानं स्यात्‌"इति नि ०४,२। (३)--“मिताचरेष्वनथकाः कमीमिद्धिति"-दूति (९,९) निङक्तवचचनादचे्‌ एमि ख्नथेकम विवरकमतम | * (3) —“nefagatara’’—xfr Fite २,६१। २ष० ४,९.८८] wefan: | ८८१ २३९ ५४ : शर 1 ऋ्ने। Wieser! समद्य। अश्वन्नस्तोमाद्ः । ; : ९ १ १२९. १ ९ t | कतुब्नारेभाद्रा eH | दादारओद्‌। WAR) WRT श द र्‌ VW A ११११ माररधओरोवा | तश्रोहा२२४५॥ २८ ॥ २०२ हे “om!” “qe” अस्िचरहनि, aaafaarea: ne) werfe-araat “स्तोमः” स्तोच-समृहेः(र) “तं” ufaw त्वाम्‌ “ऋध्या म"(र) समद्ैयामः। ated त्वाम्‌ ? “ag a” वोढारमणश्बमिव तथा “हविषः” वाहइकम्‌। “क्रतु a” कर््तौरमिव उपकारिणमित्यधं;। तथा “भद्र” भजनौयम्‌(*) । “दिष्य” weara(’) भरतिशयेन प्रियमित्यधः # ८ ॥ ९०२ IIL आणि ह i (९)-खोरेरिति अतेः कमानो येरित्यथेशु eH: पर are WITT, सकामतः, RANG TATE योनिमानमूरुकलेानादिव्ाभावात्‌ | (२)--वदिष्यव माबादिभिरित्यथः। (र)-मिषय्टौ परिषरक-कमेचु पठित कथो तौत्वस्छ रूपम्‌ (24,0) | (४) - भद्‌ दौक्स्‌'-दइति Fate | (५)- इदयं afer, Yea बा सुते"दूति वि० | TUG, TTR सामवेदसंहिता | [५प्र° १,५,९ अथ मवमी | परखश्णिक । वाजिनां afar । १ १९२९९ शद १९ १ श्र १ १२ ९२ RR ८25 भराविभमर्याश्रावाजंवाभिनोभम्मम्द बस्यसबितुःसवम्‌। १ र ९ खरगेरभर्वम्तोजयत ॥ < ॥ Row शेर श 4 श्रद्‌ ङ्‌ | 8 io gn 1 चआविम्मरदध््याः। भावाजंवाजिनो्नम्मान्‌। शर १ ९ शरश १ o देवस्यस। वितुःसाररेध्वाम्‌। खर्गर्वाीर२४५न्ता- t १११९१ ९५६: । जयतार२४५ ॥ Re ॥ २०३ “wor” मनुष्येभ्यो हिताः “safe” ˆ प्रकाशमाना: “वाजिनः” 2a-fastar:(*) वाजिम-भालज'(९) “सवितुः” प्रे रकस देवस्य(९) “सवम्‌” अ्रभिषोतव्यं “वाजम्‌” भरत्ररूपं सोमं ““म्मन्‌ अगमन्‌। ततो दे यजमानाः! “an” ” तधा “अर्व म्तः" भवं तोऽश्ान्‌ जयत ॥ < ॥ २०३ 66 जयत I वाजिनां ara | — ()—anrferr इति frre} ख -देवत-थिभाने जि अमो ere: (4, ¢) Sqarraray’’ दति च तश्च Wwe ( ९, २८। १०, BR) I (xan पथसि दधानति खा बञखदेयाभिचा, खअमिश्ा-निःखतं च ag वाजिनम्‌ | (९)-““सविता सवद्य प्रपयिता"शत्यादि च He १०, ATARI RFe8,¢,00] wean: | ace थ दमो | रेष्वरयोधिं ष्णया ऋषयः । दिपदा ॥ RRR LU RVI १२९२ पवखसोमद्य MINNA YT ASIA ॥१०॥ २०४ 43 ८ ॥ पष्छम-दशति ut ४४ श ४ 2 रे द्‌ ५ १: द ९ I पवखसोमा। द्य जाररतसधारः। मादारषवौ ! : ` १९ रर नाम्‌। WAT) विंथोरर्भरद। डा॥ २१॥ २०४ हे “सोम!” “दको” [gat द्योतते, am ara वैति यास्कः (नि० मे०५,५)] waar यश्खौ att “सुधार” शोभन-घधारा-युज्घः “qe” पुरातनः “महान्‌” लम्‌ “aatat” “रोम्णा रोमभ्यः सकाशात्‌ “श्रु क्रमेश्च “पवस खर ॥ १० NH इति श्रीसायराचाय्य-विरचिते माधवोये सामबवेदा्थं-पकाङे रन्दो बाश्याने STRATEN TY नवमः GS ॥ ९ ॥ + “मद्ामवोना"-दइति wala: | २०४ ऋग्वेदस्य ७,५,२० | I पवित्रम्‌ । ग" ॥ दूति GATE: प्रपाटकः॥ tcg सामवेदसंहिता | [amo २,११ श्रध ema qa — a सवा प्रथमा Tet ९१६२९१६ १२६१२ / 4 विश्वतोदावन्बिश्वतोनभाभरयंताविष्ठमीमरे ॥ १॥ २०१ 1, 21. 1 विञश्रतोचाउ। दावन्विश्वतोनाः। wet हा! र्‌ श ङ्‌ ट R रर TVET! भा। भरा। भारेदरा। पील्वाशवि १ श्र % RTT शब्द 2 छमायि। Arar! Whereware रए दोये दौऽ१॥ २२॥ ४५४ र द्‌ veut 8 २ र्‌ ।, र 11 विश्वतोदावन्विश्वतोनश्चा। भरा। भारटेरा। १ २४ १ १ १२. ४ UR यांत्वाशविष्ठमायिम। wi stewart! शोऽ१ह्‌ । डा ॥ २२ ॥ २०१ हे “विष्ठतोदावन्‌” सवं तन्डेद नवन्‌(\) सर्वं दानवन्‌ वा(र) cx! सत्वः “fawn” सवतः “नः” अस्मभ्यम्‌ अरमीषटम्‌“राभर" LII आभरे = (१)-शावन्धिति ‘at खवखण्डने'-द्त्यख सखूपमिति Shea इति urs: | (रो-दावचधिति ददातेरिति लकारे इति ara: | VTe ९,१०,२] weufaant TCR wey इता । Tet | PWW २१६११ १ २ ९२९ ९९. एषब्रह्मायङ्छत्वियद्‌ द्रोनामश्रुतो खणे ॥ २॥ २०९ 437 ४५ १ र २ R ९३२ 1 एषाः। ब्राह्मयाया३९उवार३। ual त्वियश्ा । \: ˆ : ` ट र्‌ श र र्‌ ३ २ भाररयिद्राः। नामश्रुतादेरउवाररे। ए३। AOA ॥ २४॥ ४५ ४५ t 4 ९ १ र्‌ TL एषाएषाः। ब्राह्मा RATER | यच्छलियोवां , . १ ९ a _ श ध ष्र्‌ र ४ रे MAT । आयिन्द्रा रभायिन्द्रा रः। नामश्रुतोवा | AAT 2 8 ११ र DUT Besar i शोऽधद। Whar arec: faq “afasa’ अतिशयेन बलवन्त “यं” त्वाम्‌" fae” waite ararag(®) ॥ १।२०५ २०६ उन्तरा्चिंकस्य ९८,१,१,१ == ऊहे २१,१,८ | LII argue हे। (2)-““देमदे"-दति STS wa प्रथमं HU कम्‌ (2,24) | tcg सामवेदसंहिता [ume २,१.१ अथ दशमे Gay मि सषा TAHT | Ter । ९९२९९ ९६९११२९९ १२९१ २ 7 विश्वतोदावन्बिश्वलोनभाभरयंत्वाश्रविष्ठमोमश ॥ १॥ Rey , ‡ 1 विश्रतोहाउ। द्‌ावन्विश्वतोनाः। ait हा, | रर श्‌ १ रर 4 ओरदश्डायि। TW भरा। भारेदरा। पौत्वाशवि श्र शद र छमायि। ATH! STRATE ए दये डोऽ१॥ २२॥ ४५ र € Burt ४ रे द्‌ श र 11 बिश्चतोदावन्विश्वतोनश्चा। भरा। भारहेरा। शक १ र १ १. ४ याँलाशविष्ठमायिम। etl भोरदोवा। दोऽधट । डा॥२२॥ २०५ डे “विश्वतोदावन्‌” सर्व तन्ङेद नवन्‌(\) way दानवम्‌ षा(? बन्दर! सत्व “विश्वतः” सर्वतः “a.” अस्मभ्यम्‌ अमौषटम्‌^्रामर' ce ee ee ना आभरे दे। (२) दावच्रिति "दो खवखष्ठने रत्य रूपमिति Stes इति wis: | (र)--दाबच्धिति ददातेरिति alert एति माबः। ATo <,१०,२] weenie att ८८४ we fader | tart RWW ३२११९१६ १ २६२ ३२९ एषव्रह्मायक्छत्वियदृन्रोनामश्रुतो एण ॥ २॥ २.९ 439 ४५ tc र र 2 VR TU | तब्राह्मायश्रा३१उबा९२। ए२। व्वियभ्रा । ; ˆ - र र्‌ श र्‌ र्‌ RRR भार्रयिद्राः। नामश्रुतारेश्उवार१। ए२। एणा Has ll ४५ ४५ श श २ | र्‌ TT एषाएषाः। ब्राह्मा खब्राह्मार२। यच्छल्ियोवा . १ र्‌ |. _ x . LES र्‌ १ र ओवा | आयिन्द्रा eaters: | नामश्रुतोवा | ओषा । २९१ र्‌ ४ ५ 8 DOT! अङ्दोवा। शहोऽपद। Weare अरहर! किच्च । “शविष्ठम्‌"' अतिशयेन बलवन्त “यं” लाम्‌” ‘fae’ waite araag(®) ॥ १।२०५ २०६ उत्तराचिंकस्य ९,१,१,१ == ऊहे २१,१,८। LII वास्मन्दे दं । । (३)-“"दंमहे"- दति याच णा-कमद् प्रथमं Hee कम्‌ (२१९) | babar | araazafear | [ume 22,2 8 ४४ १२९ १ on gy TILE भ्रोवा। ब्रह्मायाः। रत्विया रः । ` ॥ २ ९ R २ र र र्‌ श र्‌ BRU! नादमा। अररेतो। ्णा। २ ४ ५ 9 भोरद्दोवा। दोऽप BTU ace ४ र्शर १ 2 : ५, ५ TV अोदृाद४३। Waser | एषाब्राह्मा४३। वा- 4 १ as: | ऋतियाः। Baez | Bevel | इन्द्रोनामा 8 ५८ $ २४२अ्‌ ३४। तोषटणायि | भोरचा३४९। अ ४५६५९ | र्‌ १ २९११११९ ए३। सुववं तं २२४५॥ २७॥ २८ UT RT UT V wearer! arent इदद्धोनामौषो। ररर र श्रूलोगणादश्डवा९३ । अर्ध्पा ॥ २८॥ * २०६ TILIV,V कावष्याणि ati: # ॥ दूति यामे गेये एकादश प्रपाठकः ॥ प° ४,१०,३] न्द शिकः | cts | थ aaa । चसदस्मर्छषिः I ६२११९ १९११९ १९२ श्ट ९११९१२३ १२ रह्माणदन्रःमशयन्तोर्करवडंयननयेदन्तवा ॥२। ९०७ 27 ५ र Vz ९. I SHAN दाउखरता । ब्रह्माण रः | TRAIL BW 7 . : ए ६ र २ र 4 Be Seah Gunite मदयारेन्तार२९केः। अवा रद्यान्‌। WHIZ | तवार३- v a ° = = — i ध रर १ CUR ४ ४५यि। ६५६ । शोकयता२२४५॥ ९ ॥ we ४, i 1 ङाउ। भभो। खरता । ब्रह्माणञ्नायिद्धा रम्‌ 99 ^“ त्वियः'" ऋतो वसन्तादि-समये भवः “ai” we: £"नाम- शतः” विश्रुतः “एषः” “ब्रह्मा” स्तोढणामभौषटस्य वद्यिता(१) तमष्ं “WG” स्तौमि ॥ २ ॥ Hoe , २०७ WATT ४,१२८.४ | 1 ज्रोके षदे । (१)- ब्रह्य ति efe-earfrae रूपमित्यमिप्र त्याक्घमेवम्‌। ^ ^ ccc araaed feat | [ute 2, 2,8 अथ चतुथं | Vet | १२९९९१९ ९ २९१२३ ९१९१ TATA CTIA YH CTIA ASAT AA tell २०८ ₹ १ ९१ ९ र्‌ १ मद्या VAN | कैः, अव्या S| अयेन्तवार- र१५य९५६। द्ोरशध्काः ॥ २.॥ २०७ “aga” ठज्राय(९) [क्रियाग्रहणं कल्तव्यमिति wae: wa दानत्वात्‌ इनन-क्रियायां ere. सम्प्रदानसंज्ञा] “saga” [qua शेऽेनिति (३,४,९) wa’) प्रत्ययः] हन्तुम्‌ “अर्के” अर्च. जोयैः स्तोभः मन्व इविर्लचषणेरज्रैवा ˆ महयन्तः" पूजयन्तः (*) “ogra.” ब्राह्म णाः “इन्द्रम्‌” wataq” atafa प्रोतं कुव्- AAG: ॥ २ ॥ २०७ « “Aa त्व"-इति ऋम्ब दस्य । (१)-“डय-दानवाय'-षति fae | निष्य्टो aang अद्िरिति रकविंष्ति- लम पदस, दवदति तु खहाविं रतितमम्‌ (१,१०) | | (₹)- ऋचि "तवं", “ख'-दति Ga: | (द)-- “ख रदेवोभवति यदेनमश्न्ति। war wet भवति वदनेगाशं च्लि अलम भवत्यद्ति भतानि। wat दचचोभवति स टतः कटकिन्ा+-इति नि० ४, ४| (*)--“मडयति^-रत्यवं ति-कमस पर्चति प्रशम Awe कम्‌ (९१४) २प०४,१०,४] weenie a: 1 cue, धर २5 १ ए ९ २? र I हाउखरता। खरतखरारडता। आनवस्ते ; “ : Cz श्र १ २ rhs ws t रथम । ायाताऽ१्‌ RRB: | हाउखरता | खरतखरा र eS १? . \ र g i Lg रेरता। ASTI दुरु 1 ताद्य मान्ताररेम्‌। डा- Rsk । Q XT उखखरता | खरतख। रा रतारदशषष्टोवा | खराऽरेता ११९१ २२४५॥ १॥ २०८ हदन्द्र! “aaa.” बबुष्या(र) "ऋभवः" (२) “ते” तक्सभ्बन्धिमे “sara” वाहनाय(*) age “रथं (*) “aerg:” क्तवन्तः (५) 1 आनुज्ञोकम्‌ । ( १ )-खनवः-दति मलुष्ठ-नामसनवि अतितसमं नेष्ट कम्‌ ( ९१ ) | (₹)--“ भ विभ्वावाजए्ति सुधन्वन खाङ्धिरसख्य तयः पुजा बभूवखोषां प्रथमोलमाभ्यां asafguar मवन्ति म मध्यमन । तदेतहभो ख बडवचमे न चमसस्य च खुखवेन इति may सृक्नानि भवन्ति| आदिन्यरजयोऽप्यभवख्यनो"-इति fro १९, ray ( ९ )-“अ्लोगोडा (ऋ, €स, OWS, <स्‌, UN) ” इत्यादित तेर याङ्बनम्‌ | (४)--“रथो र इतेनेतिकमेशः farcatt खाष्िपरोतसख रममाखेऽखिखितोनि बा, रपते वा, रसते वा" इति fate ete | (५ “awa ere करोति-कमखः”.इति भि०८, १९ | सादं काश्िक-खिरि STH (द,४,९ ) | ११२क; Gee VARTA EAT | [४प्र०२,१, थ Guat! रन्द्रो | ९११२९१३९ २९ २९१९ W ९ र RRR YH शव्यदंमधरयौपिशेनकाममभतोदिनोतिनस्पृश- १ र द्रविम्‌ #५॥२०९ . र > “+ ` भनौषोयि। शाम्पदाम.। मघ्रयाऽ१९९४ि। feta | RTARTA रविमोरद०५, ` डा॥४॥२०८ हे “qeya’ बडइभिराइतेन्द्र ! “त्वष्टा” fawaat «9 त्वदौयं “वथ ” “श्धमन्त '” दौपिमम्तमकरोत्‌ ५ ४॥ २०८ I अआरुञ्ञोकम्‌ | ( ¢)— “farm स्ख कतो इति fare २०,२४। तथाच watery तिः- ara दावापुथिवो जनि चो ङ पेरपि शद्‌ भुव नानि fr नम्‌ द्य द(तरिषितेायजोयान्‌ दे वं लष्टारमि ख यसि विद्वान्‌” (We to We to अहुर Yo WE) 4 RT08,2 0,6] eurfe कः Gar अथ Tet | श्यं वेश्वदैवौ | १९ २१९ UE २९ १६९२१ ९१९२१ ६९६९ TLR सदटागावःप्एचयोविश्चधायसःसदादेवाभरोपसः ॥६॥ २९० ४ ४ र शश्र ९ R 1 सादा। गावःश्चयोविश्वधायाररसाः। | ate ~... ९ श २ ९ 9 R 4 २४दा। SAAT ATRVBAT | पारेद्श्साः॥ ५॥ २९ ““रयोषिशः”” रयिं धनं हविर चणं प्रेषयनम्तो जनाः श्चं" सुखं “पट"(९) सथानं “मधं” wa ख शभन्ते इति ita: | “अव्रतः” इन्द्-विषय-यागादि-कमं-रहितः(९) पुरुषः श Zar दिकं “न हिनोति" न प्राप्नोति, दातु सभा ग भवतीत्य; | meat “कामम्‌” भरभौषट “रयिं” रमणीयं घनं “न eae”) न स्मृति ॥ ५॥२.८ “गावः” गन्तारः स्तोतारो ar(') “aera पर-रणादिभि- I, ara ara! ( १)--“ज Ge, तख पदम्‌.-पम्यदम्‌' इति वि° । ( २ )-भतसिति wei-areng owe Ree कम्‌ (२,१)। (₹)-ष्छभदिति रेो रूपस्‌ | (१) -म्छन्ति, मतेाकारीनामकरशः"-एत्यादि दविविष-तदक्ति-दर्भन।दित्यमि- FEL ८९२ | सामबेदसहिता | [४प्र०२,१,९ अथ सप्तमी | सम्यातच्षिः । दिपात्‌। उषस्या | १ २ १९ RR रर 4 ८2 भायादिवनसासशगावःसचन्तवत्तेनिंयदूधमिः ॥ 5 ॥ २११ |. शर्‌ “८८ 1 जओ्ौडहोरयि। wartti बनारसासद्दा। १९ १ १९० १ Cs ₹ ४ गावःसच। तावर््ानौ र्म । यात्‌। BWV धभिरोररः ४५द्‌ । ST i |e Ul २११ रुपगच्छम्ति ते “wea” fare: “सदा” सवदा “fae: यदः” far धारयण्ति पुष्णन्तोति बिश्वधायसः awa: भवन्तो- व्यर्थः । “eer” सर्वदा “देवाः” दानादि-गुश-युक्नः “अरेपसः” पाप-रहिताख(९) भवन्ति ॥ ६ ॥ २९० २९१ WATA ८,८,३०.१। I ars: साम। gra: २,४ | अथवा मायः स्था दित्य-र वः ( Ho ९, ५, ९) अमेध्य ऽपि पतमानाः डाः | सधवा मावः खाचः, भूमि-गताः (ने © ९,९१.९, ) WAST बावः वाकः ( ने०१,११,४ ) ।- MTSE CAST: -Ciat वि | ( १ )--“अरोपखः- अ-रेपिताः अपापाः; रोपर्ति पाप-नाम' एति fae । न्दश्राखिं २प०४,१ ०.२] काः । CER अथाहमी | ४९३ १द रर १२२९ १ रे ३२ ३ १९ उपप्र्मधुमतिक्षियम्तःवुष्येमशरयिन्धीमद्ेतद द्र ॥८॥ २१२ 4H 8 ४४ ect चै 1. अरावा । . उपप्रक्तमधुमतिकतियन्तः। atari a TC TRL १ पुष्येमरयिन्धामदतश्माररयिन्द्रा | GIT) वाश्रावा | BAT RT र्‌ | ATRTRYSATRE | अदष्पा॥ © ॥ २१२ हे “om” “वनसा” वननौयेन टे जसा “aw साम्‌ ^ भ्रायाहि” भ्रागच्छ। उषसो वाहनभूताः “ गावः (९) “वत्तं नौं" रथं “सचन्त सेवन्त(*) wae न रथेनायाहोलर्यः , “यत्‌ ` याः गावः “ऊधभिः” उपलत्तिताः प्रभूताः पौना gerd: | ताः गावः इति सम्बन्धः ॥ ७ ॥ २१९१ # "पुष्यन्ताः'-दति ऋब्वेदौयपाठः । २९९ उ्षराश्चि कस्य ४,१,२,४। I माधच्छन्दसम्‌ । ( १ )--खच arent रब्‌मय Cae: ( मे ag) उपसखदयान्प रेव EWE ` लषु ATCT नोपचंयते | ( ३ }- “भच See रेवमे च ( भा० We)” ८८४ सामवेदलदङ्िता | [१्र०२,१,९ we weet | १९२ ९२ TL 2 VLC शद शरे ९ १९ शर “८८ RTA AEA RTARTA AUNT: ॥९॥२९२ | ४ ४ ४ |: ९ श्‌ १ र्द |. ८, & 1 अरञ्चन्तिया। कम्मतःतुवारर्ाः। भसोभता- शष्ट र यि! BATA | येन्ाश्डवा३। अदश्पा ॥ ८ ॥२१३ “ड इन्द्र" canadian! (९) त्वं “ayafa” माधर्योपेते Ce” रा-क क-न्यग्रोध-चमसे “ते” wee “eran” समोपे खिताः वयं “रयिं” रमलौयमज' “gan” पोषयेम । किच्च । at “aw? वयमनुध्वायेम ॥ ८ ॥ ९१२ “खकः” शोभन-सोवाः(९ शोभनाव्रावा(९) “मरुतः” ee २९६ SUS aH ४,१,२४ = ae २,२,१ 1 I माङतम्‌। ( १ )-“"दन्दतेै थ्य कं वः” इत्यादि नि ४,८। “ameter WATCH जिमितेन्-प्द-वाच्यः इति Tate ATT वरः । ( १ )-* बद्धौ सनो मवति, azarae न्ति" इनि नि० ate ४, ४। (२ )--“अकंमन्रं भवति, अदंति भतानि"' इति fate ने ४,४। ( ३ “अथातो मध्यस्य्ाना देवनकाः--- तेषां सतः प्रजमाभामिनो भवनि" त्यादि नि०६९.१३। age ४,१०,१०] | wreurfea: | ८९१ | अथ Cua | १९१२ ९१९ ९९ श ३ Ce Lo VAL RIATAG MATa TAT ANTE MIMS sil र्‌ Wate roll २९४ ॥ प्रथम-द शति ॥ ४8 t x | र्‌ R I प्रवाः। waegrmgaeraarezat! वायि- ^ शर दर 8 २ ₹ ६ २९ २ ९ TAMAS LAT AT | याश्ञजोवा३। उप्‌ । षाऽरतो४५- श्‌ चायि॥ < ॥ २९४ “अकम्‌” अ्ंनोय(*)मिन्द्रम्‌ “र्वन्ति” eae fafa: । “युवा? नित्य-तङूणः “aa.” विख्यातः “oe.” “श्रास्तोभति" तेषां सम्बन्धोनि शज्रजातान्ाभिमुख्येन हिनस्ति) ॥ < ॥ २९३ * “SATA fa fao ats | २९४ Tua ४,१,२५- TAT BR Ro , I suit ara | ( ४ )--* “का देवोभकति agree‘ fin” इति नि० Foy, 8 1 ( ४ freee aerate area) नस्पथा--““अर्चेति । पणबन्ति। ad? देवम्‌ , wee’ लियः, 'खकाः' ater । “Grelafa’ wee ; जतः काष्छातः । ear mee: | Stet? इन्दः"-एति। ‰# ‰^८ eS / i ८९६ सामवेदसहिता। [५प्र०२,२११ भथ चतुधखर्छ -- सेवा प्रथमा | १४३ १ र्र्‌ ९ रेड “yt अच्ेत्यग्रिशिकिति*व्यवाड्‌ नसु†'मद्रथः 1१॥२९१ दे “विप्राः” मेधाविनः! (५) “ठच्रहन्तमाय'" अतिशयेन see emai, तस्म इन्द्राय “a” “ara”? स्तोत्र(*) “प्रगायतः ' प्रक- GQ पठत । & eer! are: “a” स्तोत्र “qaqa Baa 1 oN २१४ ति सायशाथाय्यं-विरचिते माधवोये सामवेदाय vant etarenet अपुधस्याध्या यस्य दमः wae: ॥ १०५ a“ ofa शिकत" इति ऋग्बेदौ यपरे | + “इव्यवार्‌ स सु”-इति २१५ WATT ६,४,२७०५ | (१ “विप्रः” इति मेषापि-माभक प्रथमं नैयक्कम्‌ ( ३,१५ ) | (२ )- “माथा” इति बाङ्ताम Wafer त षष्ठ कल्‌ ( १,१९ ; + 3.9, ४, १ १, १. छन्दश्राचिकः | cé9S ४ ५र ४ र I अचेती। afq:: विकाररयितीरः। दारख्व्या; UT र र RB RU ३। APSARA दोवा। सुमद्रथा २२४५; ॥ १० ॥ Burt ४ Il मचेतिया। भ्रायिश्चाद्रकायितीर्दः। दो। दोपि ` १९१९९६९ x R र र्‌ ओरदोर२४५। ₹व्याररे। वारडार२९ अीद्ोवा I र र RB ११९११ ए२। सुमद्रथार२५५;: ॥ ११ ॥ २१ दव्यवाट'” हविषां वोढारं “fafata:” विशिष्ट-प्रज्नः(\) “सुमद्रतः' सृष्ट-हवियुं कञ-रघोऽग्निः “श्रचेति” Far सरवै. सयते । यहा । [व्यत्ययेन wate प्रत्ययः (२,१,८१५)] हविः- प्रदातारं यजमानं जानाति॥ १।॥ २९१५ TIl शाम्य इ। ( १ ) -““चिक्यत्‌'' इति पण्यति-क्मसु प्रथमं taza, तद्य रूपं चिकितिरिति, अथवा प्रञ्ना-नामसु पठितं “कतः"-दइ्ति तस्यैवेति | ११९२क, Ger सामवेद संहिता | [५प्र०२,२,२ wa दितौया | वन्धक्छषिः | आ्राम्नेयौ | TS RR RR RRR ५ ९ र्‌ करर 4८4४ अद्म लन्नो न्तमउतचाताशिवोभुवोभवद्च्यः ॥२॥ RE sf fi ८ 1 शओओोग्रायि । तन्नोरदेशा। इम्मार। तार्रे$्माः। Vy ९२९९२ ९१२२ ¶ 8 & 9 उतचाताथिवोभुवः। शिवोभवारदः। वरोवा। थाऽ१५ यो्शायि॥१२॥ ४र ५ ट ५ श्र ९२९२ TL wat) दोयि। ANA नोभन्तमा ३९ उवा R % RT २ श | % २२। Bees ati arat Vt 232 8 at VWI १ ११२९ शिवोभुवा २३४५॥१३॥ © “Wal’- भ शल न + क) / £og सामबेदसहिता | [५प्र०२१,२,९ अथ नवमो | भ इ श्वटेवौ पआज्रेयक्षिः। इय बश्वदटेवो। R > RUE रद्‌ अजामि जोवर्णःपिन्वनिडो २ 8 RF & १ र पोवरौमिषङण॒द्ोनदन्र॥ < ॥ RRR ४ च द xt 1.24 1 ऊर्ज्ना । मिचोवरूणःपिन्वतारदयिडाः। पौवरौी- my र ऽ र 2 ५ मिषह्कणद्ोनभायिन्द्रार्डवा३। ऊरध्पा ॥ २४ ॥ ररर ष “ag! “fawn”, “वर्श, तच्च सवं ययं “(ऊजा रसेन बलेन oar’) सद्िताः “eer” श्रव्रानि(९) “पिन्वत sana सिश्चत प्रयच्छतेत्यथः। | पिन्व सेचने (sate Go ) धातूनामनेका्थंत्वादत्र waaay: ] fag: “aac” प्रहहम्‌(र) “इषम्‌,” wa (४) “नः अस्माकं “argte(*)” कुङ्‌ देषटोत्यथः(९) le ररर I शेषम्‌ । (१)- .ऊव्वं। wy ृ्टिवा'-द्ति fare | (२)- "द्रा, दला, CYT AT "षत पाठमेदेनाद्व-मामनु Tema नेषष्ड- wa(toy) . (३)- पीवरौ -ख्य खलाम्‌-दइति Fao | (४)-इषमिति खब्र-नामसु चतुदश Faw कम्‌ (२, ©) | (५-५“वाच्छन्दसि (3, ४, ८८)"-द्ति देरपित्व-वेकष्िपकम्‌ | (€- “शद्ध कुर"-द्त्येव fate | ९प०४,११,१० weuife am: | 209 अथ दशमो यमे कपदाष्टाक्तरा गायनो | वसिष्कषिः। र्‌ ₹ र इ न्दोविश्रस्यराजति ॥ १० ॥ २२४ 456 ॥ इति दितौय-दशति ॥ ३ र Res at I इन्द्रो४ । विश्वस्यरा । जनतिचोर२४५द्‌ । डा ॥२५॥.? Il इन्द्रा रदोऽश्यि। वारयिश्वा। स्यरारेजति। ^. , / होवारेरदो२२४५द्‌ । डा ॥ २६॥ रर४ यतः कारणात्‌ “न्द्रः” “fare” ware “राजति tad भवति, अतः कारणात्‌ इन्द्र प्राधान्धेनाभिमुखोक्षत्यो- च्यते-इति पूवं णान्वयः(९) ty of २२४ ca ोसखायशाचार्ययं विरचिते सामबेदार्थप्रकागे शब्दोकाश्छामे SANITY काद शः खण्डः | ॥ इति दपदमन्द्र समाप्तम्‌ ॥ 117 बैराज et (२)-५ इद्र” परमे्रः “विश्वस्य सर्वस्य ८ राजति" Sort” Fite | ९० सामवेषटसङह्िता | [५प्र०२,३,१ विकद्रकेषु मुख्याः augue ्रारिरादिमा | AMAA सष्टसेतयथेन्द्रयाश्च पनस्तथा ॥ भम्निहोतारमिव्येषा भस्तख्रोषडयाङचा | खतस्नोऽत्यष्टयोऽभित्य तवल्यच्यमित्येषौ ॥ मे दे भरतिशक्रयावष्टौ इत्येकजचिर । प्रवोमदेऽतिजगतौ तमिन्द्रमिति ताष्टशो(क) ॥ सौरौ शयं सषस्रेति पावमानौ Barz | WANE AVA मारतो तु WAT ॥ अभियमिति सावित्रो स्वादाम्मेखम्निभित्यसौ। शिन्द्रोऽवथिष्टाशत्येव छन्द देवतनि ययः (ख) ॥ (क)--'जिकदुकषु'-रति मुषा प्रथम यातु, तासु we, खव-खादिमा ऋक. “जिकटरकेषु"-दति fe: अदिच्छन्दछा | ‘ अय सक cfr fetter wa तु जनतो | अथ आनकारम्‌ ¦ “CRIT chr तोया ऋक तथा ‘ely etarce ch रषा मवमो ऋक, wa Shee’ रति Teal ऋक्‌, “अथार्य रति oA ऋक,-रति ETE we, wee ष्टिच्छन्दस्काः। 'चभित्यस'-दति wet vagy मयम्‌ -दइति eat च चाविने ¢ farmed) यतिप्रहरोखन्दस्दे ; एके ware छ, wel weaned शव दमे caret) "वोम एति षो we अतिखगतो अतिलमतोच्छन्खा ; सतमिन्दरल्‌'-इति चतुथ we रवमपि ताडभ्तो खतिखमयेवेत्यथः | (ख)---अयंरुहल'.रति fetter ऋङ्‌, सौरो सृ*.दवताका। 'अयारचा-एति VAM WE, रयन्‌ पावमानो पवमान देवताका। “तु श्रोषट्‌"-दति पञ्चमो कटक, । amet षि देवाः war देवताः। श्रवोमहे-ए्तित vet क्‌, माङ्तो सङतो- ख्या: रवताः (अभियम्‌.टति अष्टमो ee, ofan सविढ-रेवताङा। Safad षति मवमे wa, असो WT et अध्रि-देवताका। स्यादिति सर्व सम्बध्यम्‌ ॥ २प०४,१२,१] SEAS कः | bod TA हादशखग्ड- लद AUT | WHAT Wl: | ९. १. चिकद्ुकेषुमददिषोयवाशिरन्तुविश्एव्मः 11 श्र र्र्‌ ह ९२ RX RR 2 स्तिम्प† सो ममपिनदिष्युनासुतं यथावशम | १ ९ १ २९ ९२३६१ २९२ VLE सदम्ममादमदहिकमंकन्तषेमदासुरध nee es RIT श्र 3३ श्र ९ | सेनरसश्वदे बादेवधसत्यदन्दःसत्यमिनद्रम ¶ ॥१।९२५ १२२९२ ९ ५ सोयिचिक | इकायि। पूरमदिषो। यवागिरम्‌ 2 श भ तुबिश्टकः। भोयितुम्पा ररे्यात्‌ | सोमाम.। अपिवाहे ` # “Aa "-दइति ऋभ्व दौय-खर-पाठः। ग “an —sfa wa Sta: सायणोयोन्तरभाष्य्ठतख। ¢ “quyayqa’-cfa wea दोय-ब चिह्कित-पाठः | q “सत्यमिन््र सत्यदन्दः”--इति ऋग्वे Staats: | २२५ उत्तराच्चिकस्य ६,२,१८,१ = WATT २,६,२८,१ = उष २,२,१२--५,१,५--५,२,५। I वाजिन्‌ | E20 | सामवेदसंहिता । [uwe २५१११ Vee ९५. श ९द १५४ श्‌ fel ष्णुनातुतम्‌। यथावशम । अयिसारैम । । 1 १ ?९१ १९९४द्‌ Ree ५४ ममा। दादेमहिक । aad | wegen.) विसा २२१२१२१ 8 द४यिनाम । सञश्चात | देवोदेवाम । सल्यदरन्दःसत्याऽ- पमिन्दाउ। ATH RO Ney “महिषः awry’) gan “तुविश.” वदु-वलः(र) “awarq(®)” ठ यत्िद््रः “faaqay’ enfaatagfaanaayg wfity- विकेष्व हः सु(*) “सुतम्‌” श्रभि षतं “यवाशिरः” यवमयेः सक्कभिभि- चितम्‌ [sreqae खोल धातोः क्किपि “श्रास्मधेधामित्या- दिना,५) faa: शिरदत्यादेशः] तं सोमं “fagar’ सद(९) ““श्रपिबत्‌” । “यथावशं .*)' gear यथा तं सोम मकामयत तधा अपिबत्‌ [वश कान्तो (so, पण) 1 “aga छन्दसौति (२,४,७३) शपोल्गभावः] “a.” ata: ara: “महाम्‌” महान्तम्‌ “seq” (१)--^“मद्दिषः"-द्ति मदव्रामसु Gee Tee कस (2,2) | (२)--तबौति ब-नामसु fadtd मेघष्टकम्‌ (२,१;) | शद्ममिति we-aay रकादग्रतमं HIS कम्‌ (२,९) | (१) -विकरक-ग्त्यये रूपम्‌ | ‘wr प्रवान्‌ '- ति वि° । (४)-ख्टस्ति णदस्पष्चनौ टीप्‌ पनो दया (नपु ° use) | (५)-““अपस्धेथामानचुरानृरु खिष्यपेतित्याजत्रा साधित मा शौरेः (६,९,१९ )” इति go! (१)-विबरणं तु ^“विब्छे ना" कष्वयणा ख.भपतमित्सन्बधः। (९-यथावङं यथः त्याम्‌ '-इ्ति fae रप०४,१२,२] न्ट श्राचिकः | £22 अथ द्वितोया । गोराङ्िरसचऋ्छषिः। ९२ ट२ ११ २ २१९ २१९२ १ रेख अयरसष्सख्रमानवेहशःकवोनामातिर्ज्योतिविंधम्‌ | १९९ RL शष्२३ ९२ ९२९ ९२ 3 ब्रननःसमौचोरुषसःसमेरयदरोपस.सचेतसः RRR VR खसरोमन्यमन्तश्ितागेः ॥ २ ॥ २२६ विस्तौणम्‌ “ty” एनम्‌ “न्द्रम्‌” “ame” अमाद्यत्‌,”) | किमथेम्‌ १ “मद्दि” महत्‌ हत्र-हननादि-लक्षणम्‌ “ah” कत्त” area’) | “सत्यः” न्द्र." ९०) खवम्‌ । “ea.” दोप्यमानः “aaa: “aa” यथाघभूत' “टेव ” सोमं कामय- मानम्‌ “एनम्‌” “ae” “सत्‌, [ सशतिव्याि-क्मा(*९) ] SATAY ॥ १॥ REY (८)--“न्दसि faz (९,२,१०४)-दति भूतसामान्ये fefe ममादेति भावः | (९)-५तुमथ ससेन Sq कूमे (३,४.९)"इत्यादिमा सिद्धम्‌ | (१०-इन्दुः सोमः। (११)- “उद्माम द्‌ागवः ; सः OH, रम दामवं war eee हिखार्थः, crag दिखितव म्‌ ।--अथवा safe: सेवाथः सेवते'-द्ति fae | मिषग्टौ त सश्चतिभेति- way दश्यते (२,१४) नतु या्षि-कगमु we बतिरेव ाभ्भिलेन पर्यवसलोत्य fare शोक्तमित्यबुनोवते | 4593 ९१२ Mo Cx श शषस्तः। ४ 8 Ut सःस॒चे | BAIT (VAT | [५प्र०२,२२ x ९ १९ २ -8 I qaquaqerefal e@arateseat:| इथाःक- ₹२ ? वोनामतिर्ज्यो । तिविंधारदध््मा। ब्रघ्राःसमायि। चो- 8 र्‌ १ ₹ 8 AAAACTSVATLA | ATS! शोवा३। पा । ९ र १ oS १९ १ श्‌ Tae: | खासरे। मन्यमाररन्ताः। FAA ९ १११ या९३९ ऋ होवा । गोरर: ॥ २८ ॥ च ९१९ रर ९ Il अयरसदखमाना्वाः। हशाःकवौनाग्मतिर्ज्यो । Rt श्र ९ तिर्विधारक्मा। ब्रन्नाःसमायिचीर्षसः। समाविराऽ९- र्‌ RT LR VRE श रर्‌ g ALVA । भरेवा | BCAA Aaae: | खासर। म at द्‌ न्युमारडन्ताः। RAT । चिताईे। गोररारदश्मीरो- ` ९११९१९१ वार२४५ ॥ RE ॥ २२९ LIl गोराङ्किरसख् सामनोद। २प०४,१२,२ | | exaifea: 1 | €१ ३० सशखमानवः' सहस्र-सरःख्याका मनुष्याः(९) यस्य स, सहख-सङूख्या केर्मनुष्येरिवावस्यि तैर श्िभियु क्षः “en:” wat दशंनोयः(९) «“कवौनां” भेधाविनां स्वर्षां "मतिः" Wa: मननोयोवा “ford? fora ““ज्वोतिः' तेजः “aa” “ae.” aa:(*) “adr.” wee निखलाः(*) “saa” तमः-पाप- ०9) € [ 1 2 bf रहिताः । “awae” समान-वित्ताः इमाः “उषसः” “समग्यत्‌। सम्बक प्रेरयति । ततः “स्वसरे” [दिवसमामेतत्‌ (नि, He १०९] दिवसे “aman.” a: mantst(¥)agreaa तेजखिनखन्द्र मः- प्रतयः" गोः ्रादित्यस्य तेजसा “चिताः” ्रपचिताः भवन्छिति विगव-तेजस्का भवन्तोत्यधः । [“afeansia गौर्च्यते (२,६) -द्ति निदश्नम्‌ ॥ २॥ २२६ १) “अगव इति मतुष्यमासम्‌ ऊनविंशं Tae कम्‌ (९०२), (२)-- "दशः द्ष्टा-रति Fae | (३) -श्रध्रः महान्‌ wy सविता-द्वि Fao) “ay:”-) “way” fi 99 नन्ति ~ fi fi cs उपयन्ति" › प्रकर्षेण quraaer ग च्छन्ति। किच्च, “देवानच्छान (४) --“विबखते दिदासमक्षते'.इति fae. विवस्ल दति निषष्डो मरुष्प-गामख W TMA (2,2) 1 (४)-खलरमेदो-नासक-वश्चाः मधयं भू-भाजे द्त्यथः। (९)-- करारा कुवालाः१-इति नि ४,१९ , (o)—“qrnaafa agree, खम, alufefa दतुर्चरम, यजति दरस रेयजासदरति TSH, इ इर. ववटकारः, रषये सतदमाचगच्छन्दखः-एति सिर को qe ४; 8, Revel (c)—“Wae:- chy fart अष शि-नामसु twa (२,५) । “अहन रयः. ware? खप्रमामिन्यो भवकोति षाप्रकारिष्छो भवनति बाप्रसारिष्यो भगन्ोति area भवन्तोति anwar सवन्तोति वापि बाञ्यशनादेव सः" -इति fre २, ८। २प० ४,१२.६] छन्दभ्राश्चि कः । ९२१ चथ षष | एवयामर्हषिः। ‘Ss 4s. 83 8 द च प्रवामशमतयायन्तुविष्णवमर्त्वते ` ‰८.८. १ ९ ९१९२ गिरिजारवयामर्न्‌ | YT WR ९५५६. ees R र OSA. सुखादये तवसेभन्ददिष्टये- १ रे ह ९ र धुनित्रतायशवसे ॥ ९ ॥ २३० t हैर UST ५४ YT ४ रै ४ - 8 I प्रार३४। वोमरेमतयोयन्तुषिष्णवो। दायि. R १ ९ श्र रर मरुत्वतारेयि। गिरिजा४ः। wreifa शवाया२े। अम्यादि-देवान्‌ अरभिसुख्येन पापतमिव “धौ तयः” अस्रदौयानि कर्माणि “उपयन्ति” तेषां समोपं प्रापयन्ति | “MGA”, “AAS “इति “नव्यसे "",“नवसि if, “OP” प्रसुनम“-इति च कमेण साख्राचख पाठर WYN VLE (द 2 ~ « “Qasad’-cfa wea दौय-सखर-पाठटः | २२० WAT दस्य B82 I I एवयामङतः सामः | ११९क, ZR सामबैदसरहिता। [ute 2,2,8 श्‌ | १ ९ % १२ & ATRIBVSGA_| ATMA २ । प्रायज्नयावारएरयि | Saray ९ RT ९ र्द र्‌ र्‌ र र्दश्यायि। तवसेभन्ददिष्टयं । धुनायित्रारताईे | यार द र्‌ रद्‌ र आररे४भोचोवा । वाररध्से ॥ २१।२३० प्रयन्तु" प्रगच्छन्तु" “गिरिजाः” गिरो atfa(’) निष्यत्राः “मतयः” स्ततयः। “ag” महते “au तुभ्य [वचनव्यत्ययः (२,१,८५)| “विष्णवे” व्याप्तायाम्‌(?) इन्द्राय विष्णवे वा(ग) “मसत्वते” मरुहिस्तदते । कस्य स्ततयः ? दत्य खते--“एवया- मदत्‌" एतव्रामकस्य कषेः [षध्यालुक्‌ (७,१,२८) अधवाऽयम्षिः गिरिजाः स्ततेजंनयिता भवति] । किञ्च, “प्रयन्तु” स्ततयः। कश? “अर्हाय” बलाय मारुताय (इतरकव' बल-विशेषखम्‌) ९ $ ८६ 5) ae ४ nasa” प्रकषण यष्टव्याय। “सुखादये शोभनाभरणाय(*) (१)-५मोः"-इति frre वाङ्नामसु (१,९१) दृश्मते; तद्य URE “जिरि? xa waa म तु जिराविति, तदबत्यपाटोिपिकरप्रमाद्‌रव च्छते | farce त॒ मिरिजा--इदय जाता, यज्जाता वा'-दृत्य॒क्तम्‌। (२)- “खश यद्‌ विषितो भवति मद्‌ विग्य भवति। चिय्डविषने वौ बन्नोने वा९-दृत्यादि fare १२,९८। fara mraifaaei< पदं fare fefa, खत उच्ते-- विब्धवे ararafa | ` | ()-विव्थ्‌,-नासकेन्दराय-इति jaw; इन्द्रः विब्णा.रिति पयायेति are शह a मानं निष्ट fen guere च ह्वादभरादित्येषु उभयोरेव परिगखनम्‌ | (४}- सुखादये सदाय सुखप्रदाय -इ्ति fee | २प० ४,१२,७] कन्द्श्राञजिक' | €22 चथ सप्तमो। ्आनांनतः पारच्छेपिक्षिः। १२ ३ श्ट रे १ रख ९ R . अयारचादरिषयापुनानोविश्वादेषाध्सि YEE - ९१ € ३ २९१२ तरतिसयुम्बमिः*सूरोनसयुम्बभिः | ९२ ९ र ३ ९ २९ शद Ww धाराप्रष्ठस्य†राचतेपनानोञ्रूषेाष्दरिः | २३ १२९१र॒रर २ ३९ र विश्वायद्र.पापरियास्युक् {भिःसप्तास्येमिच्छ कमिः॥<॥२६९१ [सखादिराभरश-विशेषः । “हस्तेषु खादिख ace aeu”-sfa, “सेषु च ऋषयः पततु खादयति च श्रुतेः] । “तवसे” बल- वते। “भन्ददिष्टये” स्ततिरूपा(५) xfede तत्‌ भन्ददिष्टिः, > € 99 ( e तस्मे । “धनित्रताय” मेघानां चालनं कश्च यस्य, ताद थाय(९) “शवे” गमनर्वते ॥ ९ ॥ २६० % “खयुम्बभिः"-दति, † “सुतस्य "-इति, ऋग्वे दौोय-पाठाः | ४ “यात्युक्तं'-इति च, २२१ उत्तराचिंकस्य ७,२,१०,१ = ऋग्ब दस्य ७,५,२४,१ WITH २,२०--६,२ = HF १ ,२,३ = अद्यं २,१२। (x) “rei” निषण्ो @ लिकमसु (३,१४) दभ्रं नादित्यभिप्रायः | (€) -“कर्िपतकमं।यम्‌दति वि०। “धनि # # मेषम्‌"-इति fate Ze ४,९२ ९२४ सामवेदसंडिता। [ute २,२,७ 1 * ६. २ २४ ५ १्र र ,““: 1 भरायाः। SAT इरि। प्यापुनानाः। विश्वा ४ ९३४ श्र २ षाएसितरतीरेरेसादयुग्भिः। करोररनार। TRA WX र श ४अओहोवा | म्बार९४मोः ॥ २४॥ # द RR ४ UT र | 1028 TD अयार्चाषरिण्या। ara: विश्वादारेरयिषा। श्र द aT सायितर। SR वारद्ारयि। सायुरम्बारश्ध्मीः। शद ९ श ₹ ॐ सृराररना। सयुरग्वाऽभभा९५६यिः॥ २५॥ & देर ४ देर ४ UT STU Tey 117 wareereftean । पुडेर४। नानोविश्चा्ईषा। सायितरति। सायुम्बामो रेः | \ छरोनारे। सायूरः g ¥ छर्‌ UT ४ R श ~ ₹९ ९१ TRV: | धारापूष्ठा। स्यारो रचतायि। पुना $ रः ४ नो्रारे। ङषोहारेरध्रौः। विश्वायदू 1. पापरिवा । 1. विषमाणानि atfe : रप ४, १२, ७] कन्दश्राल्किः। - ERY १ 9 ९ १. । - ४ `, R साककाभोरः। सप्रासोदये । भाररयिराे। का २४५ मोईायि ॥ २९॥ २३९ “gara:” पुयमानः सोमः “efcer” इरितवणंया “aa” अनया “ear” रोचमानया धारया “विश्वा” सवाणि"” “दे ष्रांसि" tafe रक्तांसि “acfa” विनाशयति। aa टष्टान्तः- “सूरीन” यथा सूः “सयु वभिः we युक्ते रश्मिभिः तमांसि हिनस्ति तहत्‌ (सयुम्बभिरिति हदिरुक्तिरादराधा)। aati’ धारया YR सोमो युकषेस्तेजोभिः we रशथांसि तरति । aa ` “पृष्ठस्य” (षह इति धारक उच्यते) जगतो धारकस्य सोमस्य पतन्तौ धारा “रोचते” दौप्यते | gata,” gaara: “हरिः” इरितवणंः सोमः “wea.” भ्रारोचमानो aafa(’) 1 “ae”? यः सोमः “aarefa:” रसाहरणण्ौलास्येः(र) “ऋक्षभिः” (९)-“अरुवम्‌"-एति सूप-गामसु THEN Hew कल (३,९)। ^अदवः'१-एति अश्च-मामस्‌ च cea (नि १,६४,१७) | (२)--“सप्तामादित्यरश्‌ मोनथमादित्योभिरति"-षत्यादि fate ett) स्न च्छन्दांसि खास्यमूतानि येषागलिनां ते सक्नाख्छाः तेः सप्नाख्येभिः। थवा सप्त वषट- कारिं होतारः सप्राख्यानि on षोमसंख्ाः सप्नास्यानि ताभिः! -एति fae | ९२६ सामबेदसदहिता। [awe 22,5 थाम | मक्षुलऋषिः। VF ३ २११ VW AT hPa, ८८ ८ 4 अभित्यन्देवरसवितारमोण्याःकविक्रत्‌ १९ श ९२ ९२ Bz २ ९२९२ मर्चामिसत्यसवररल्नधामभिप्रिवम्मतिम्‌+। र्ठ ३ २ VT रर 8 उद्भुयस्यामतिर्भाभरदिद्युतत्सवौमनि ९२ BLUR दिरण्यपाणिरमिमो तसुक्रतुःछपाखः ॥ ८ ॥ २३२ ४ ४ txt ४ ५ ४९८१५ | Lei g „ . /, 2 ¢ 1 अभिल्यन्देवरसवितारम्‌। theteraretfa । भोणा | ९११९ रदश्योः। कविक्राररध्तूम.। भार्ामोरेदध्सा । TT स्ततिमडिः, ऋक्ष भिस्तेनोभिः,९) “विश्वा” faenfa सवखि “earfa” “परियाति? परितोव्याप्नोति(*) । “प्रस्य “सुतस्य इति सान ऋचः पाठो © ॥९३१ « “सतिं कबिम"-दति यजः-प्रातिशाख्य-पाठः । VRP AYATS ४,२५.= ग्रथवं वेदस्य १ १,४२ | सवितुः ata | (९)-“चटकमिः छलिम्‌भिः'-दति वि०। “चा'-दूति रू न-नाससु च दषते (नि° ३१ २४, ४) I (४)--यश्चपि यातिः प्रति तोगत्यथः, पर परिसाङचय्ात्‌ परितो ममनं कथयति सतरामिड व्यारयथेः। RTo ४,१२.८] हन्दश्राचचि कः। ९२७ R | २ श्र 2 2 u ATARAVOTT | त्रधामारडथमो | प्रियम्मार्द्तीम | TUT रर ९ २ ९ श ५ ATTRA VETS । ऊर््वाया९३४स्य | भमातीर- रर UT RT peat: | अदिद्यूतान्‌। सवोमार्रनो । BATT बारेशदाउ । खाटूरण्यारेषट्या | णोरामीररथमो | २१ ५ श्व श्र र्र्‌ ९ UWL VY र AMARA: | भदा शेवार९४५दाउ | वा । एत । RUC कपासुवा९२४५:॥ २७ ॥ २३२ सवितार” Trai’) “2a” वाग्व्यापारेर “रमि भ्र्चामि" (१)--““खविता सवस्य प्रखविता" इति fae १०, ३१। “(तख कारौ यदा दयौर परततमस्छाकोरंरश्जिमंवति"इति नि दे° ९, १२। “afam यन्त्रः ए थिवोम.रम्णा दस्कम्मनेस विताद्यामदश्‌दत्‌ । अश्वमिवाधुक्षद्कनि मन्तरि HAM बद्ध सवितासमुद्रम्‌ 1” tft ea दीयदध्रभमष्डलेकादशसे aR प्रथमा । WTS याख-छतं are. भम्‌-^“सविता यन्त्रः पयवीमरमथदमारभरेऽकरिके, सविता द्या मदद श्ब- €2c सामवैदसंहिता। [uwo २,३,८ सवतः पूजयामि | atte? “afar” क्रान्त-परभ्न(र९) “war a अवितवःरेरम्‌ । “र्मा” रमणोयानां धनानां दाता- रम्‌(९) । ““श्रभिप्रियं ” ada: प्रोति-युक्ञम्‌। “मति?” मननौयं स्तत्यम्‌ “ae” सवितुः “भा” sft: “onal”? saat सतौ “erate” ावापुथिष्योः(*)। “अदि तत्‌” अतिशयेन faa! यस्व सवितुः “सवोमनि" waa सति(*) “mafa:” स्वेषां कान्तिः,९) भदिष्यतत्‌ अशं प्रकाग्ते। सः “सुक्रतुः शभनकम “feceufe:” हिरण्य-इस्तः सविता देवः Caa(’)” कपया “ae”? खगे fafa सति “मिमीत '' “ca? सोमम्‌ इयत्तया मितवान्‌ | यहा । सखः स्वस्या कपया awe निरमिमोत ॥ ८ रहर अिवाधदनिमण्लरिचे मेषं wena weaqd रति बा त्वरमारूदति ग विता खमदितारमिति | say मध्यमा देवमव्चत | खादित्योऽपि सवितं अते इत्यादि | (२)--“कविः ऋगकदद्नोभवति कवते वाति निर १२.,६९३। कविरिति निषष्डो मेध।विमामतुच दशमं पदम्‌ (३,१५४) ऋतुरिति ware (मै०२,९) प्रञ्जागाम च (ने०९,९)। तरव भमेधावि-कनकम्‌' इति fae | (र) carrer रमशोषानां धनानां दाततमम्‌"-रति ऋनवेदोव प्रथमं arent UTS: Torr | (४) -“योष्ो०-रति खावापुथिवोबामतु THIN AOE BH 8,20 | (५)--“खबोमनि प्रे" रति जि ०९, | (९)--“खमतिरमामवो भतिराद्षमयौ"-दत्थादि fo ९,१२। विवर खेऽप्येवमेव | (9)-- ततौया विभ शकि ,७,१,३९) कूपमिदं wafer | ९० ४,१ २,९ | केन्दमाचि कः | ERE | अथ नवमो | पर्च्छेपकऋषिः। षर „ शुर ९ १२.९.१२ दष्र । अगरिशदातारमन्येदाखन्तंवसाःजषनु ` AOS ae R AR १९९९१ vine सदसाजालवेद्‌ स॒ विप्र नजा तबे दसम । १९९१९२९ ९२१३२६१९ २ ३९३२ यऊडयाखध्वरादेषदेवाच्याक्छपा | ३२९३१ २ ९१२९१६२ चुतस्यविाष्टिमनु शुक्रशोचिष्राजु्ानस्य। सपिंषः॥<॥ २२४ St १ ॐ I अभ्निरदोता। रग्मन्धेरदाखन्तम्‌। चओौेवार १२. १९ 1 २२ र $ १२ वासेःसृरर४न्‌म्‌। सदसोजादेतावेऽश्दासा रम्‌। विप्र र ४ २९९२ BAT BRAT तवेरदारेछसाम्‌। यजर््खाऽश्यार। TLV, ररर रर २ २ । सुवाध्वाऽ१राऽरः । केवोदेवा । Weatal चियात्कापा । रः e “वसुः ""-दति, † “मनुवष्टिशोचिषाज्ह्ानस्य-दति च ऋग्वदोय-पाठटः | २३२ GUTH <,१,१८,१ = ऋग्वेदस्य २,१,१२,१ = यजवंदस्य १५,४७० = ऊद ६,२,४ । ११७क, 22 : सामबेद्सहिता i [ude 2,2,2 १ ९ श्ट 2 चतोवा | स्यविभारेष्टिम्‌। असुश्ु्रशा | ओर्वाचिषः। शद्‌ र्‌ द्‌ OTLB । TAT 1. भरवार । पारयिषारश्थ्ौदो अरेहध्पा ॥ ३८॥ se दर str द ४ ५ ४५द्‌ र ४ ,।, २१ 7 अप्रिददोतारग्बन्ये। दा२२४। खन्तंवसोःसूनुम्‌। श ऽर VR र्‌ $ र्‌ ससोजारेतावेऽश्दासा रम्‌ । विप्रन्नजास्तावेऽश्दासा रे र oe TUT ST LR : म्‌1 यजं यारसुवध्वारारः। SASATSATATSLAT २। ९१९ र रद घु तास्यिथाष्टिमनु्ए। क्रथोऽश्चिषारः। भाजृह्ारं ना३। साररसारं। पा४५यिषोश्दायि ॥ २९ ॥ ३ २३९४४ TIT अद्ावोदारदश्वाः। 31 भष्टपती । प्रतिददती | रद्‌ , ४ रेर ३ ४ रर Ufa | तारम्मादेन्यशेदाखन्तम्‌ | वसोः। सूनुर x 8 शरश ५ x ९ | 8 ९९४ सद सो HAs बेदसम्‌। विप्राम्‌। नजाहता३ वेदसम्‌। 17 भारदाजे ह | TIT wang साम । 2To ४,१२,९। Senha कः ERC ९ १५९. ४ १९४ २२१ श्र ४ र्द RUT य ऊर्ध्वयार्धदेवध्वरः। देवा । देवारचौष्या क्षपा । ४ रेर ९५ WT ९ श्र Fa स्यविथाष्टि मनृशूरक्रारेशोचिषः। भाज्‌ | कानार 8 २९ २ ५ स्यारसपिंषः । अदावोद्दार३ वाः। vl BEM २९ §४ प्रतिददाऽ५ता९५६यि। ws) विश्वरसमत्रिण cq! २। १२ ९९ ११९९ २ | विश्वर्समचिषं ददारप४५ sell IV ्यग्रथिः। afaeedt) खाउद्ोर४दाउ। afq रश a or oe | र १ रद्‌ < डो । तारग्माउन्येरदाखन्तम्‌। वसोः। SALTASH ४ रेर्‌ RX र्‌ ४ RT TU ₹ १ + ओ तारवेदसम्‌। विप्राम्‌। नजारेतादवेदसम्‌। य | ध्वया ४ २ 8४४ रर श्र ४ ९९३ ४ RN रख रेवध्वरः। दवो । देवारचोरयाङ्ृपा | घता । wale 8 wT ४ ५ रर १ रर ४ श BY भाष्टिमतुशूरक्रारशोचिषः। भाज्‌ | इानादस्यारेसर्पिंषः। २ ९१९८०४७ ५ R ल्यग्रायिः | प्रतिददतो। Srseisyetst ati ए३। IV waa साम। ८.94 €३२ ` सामवेदसहिता। [umo २,३,९ १९ ९५. र र fray समविणन्देच । शदे । विश्वःव्यतनिणन्द च्च । ए३। x १ RR १११९ विश्च न्धन्रिन्डंडा २३४५ ॥ ४१॥ २३३ “afa” स्वासां देवसेनानामयख्यम्‌ यन्ेष्वय्र' नोयमानं वा(५) । “होतारं?,२) warara प्रति देवानामाद्कातांरम्‌। यहा । षाम -निष्यादकं(र) होतार ['“लुहोतेश्छातितयौर्यवाभः (७,१५)-दइति यास्क-वचनात्‌। “श्रग्निमद्य होतारमहणशोतेति श्ुतेः। “अम्निमिम्नश्रावेति च wat रादाठत्व प्रसिदम्‌ i afd Wat मन्ध waa प्रतिविशेषणं मन्ये इति सम्बन्धः । यदा याग-निष्यत्तेर बोपलस्तितत्वादेतदैव विधेय-विथेषसखम्‌। इतराखि वच्यमाश-विेषणानि स्तति-पराणि] “दास्वन्तम्‌” अतिशयेन # ® ¢ | =, ॐ ह ~ e दानवन्त,.) “war: प्रशस्यस्य (*) सवां “सहसः सनुम्‌” बलस्य (१) “अश्रिः कसमात्‌ ? खग्रशोभवति खगं oxy प्रशये"-इति नि०९,१४। (२)-सम्यखारणं ABTA (१,१,द४)। (९)-- हो मनिष्यादकलवरूपकत त्ख्य Ty रपि खन्यथातपपततेः अतएव मामा “काठः पचति xara दाङतमिति दिक्‌ | (४)--दामकमनु दासुतेदे् नात्‌ (ने०२,२०,२) | (५)-"वखोः षनख दाखन्तम्‌^टति Fite | २प०४,१२.९] छन्दश्राशि कः । . £22 qaafer (9) [मन्यन-काले बलेन मध्यमान उत्ययत इति तत्‌- | qaaquaaa “जा तवेद्सः› जातानां afeart जातप्रन्न जात- wa at [जातकेदः शब्दो यास्केन बहुधा निरङक्घः.°)] अग्नर्जात- वेदसे दृष्टान्तः “विप्र a” जातबेदसच््नातविद्य awa ब्राद्यणमिष, तं यथा ag मन्यते aut त्वामपि स्तौमोत्ययः। उल्ल-गुण-विशिष्टो यो देवः “Uae.” शोभन-यक्नवान्‌ यन्न सस्यक्‌ faaeq “ऊध्वं या” sana उनल्‌क्तष्टया “देवाच्या” देवान्‌ पूजयन्त्या देवान्‌ प्रत्यक्तया वा (क्षपा) छया सामध्य-ल्तणया [“देवान्‌ प्रत्यक्षया कपे ति(६,२८) यास्कः] तेभ्यो हविवंहन-वुध्या युक्तः सन्‌ “शक्रशोचिषः” दीप्त-तेजस्कस्य “श्रालुद्वानस्य' ५ भ्रा समन्ताद्‌ हयमानस्य “सपिषः सरणश-गौोलस्य छतस्य,<) (९)--“सद्धः"-दइति Sema सप्रदभं Faw कम्‌ (२,९) । ““स्नुः"-द्ति तु पत्यमामस्‌ FH AIL कम्‌ (२,९) | ()-“'जातवेदाः कस्मात्‌ ! सातानि वेद, जातानि वैनं विदुः, जाते जाते fagacfa वा, जातविको वा, जातधनो, जातविद्यो वा, sangre यत्तव्जातः पशूनविन्दतेति तच्ातवेदसो जातवेदसमिति ब्राह्मणम्‌ तसात्‌ खव नुतून्‌ पश्वो- ऽग्रिममि सपन्नोति च-इत्यादि नि००,९। “यल्‌ Sm भजते यक्त हविनिं रूपे ऽयमेव . सोऽप्रिजतवेदा निपातमेवेत उन्नरे व्योतिषो wa नामधेयेन भञते१-इत्यादि श मि०,२० | ““जातवद्सम्‌ *** कमन्यमादित्यादेवमवच्छत्‌"-द्त्यादि च नि०१२,१५ । (८)--रूपेनि पाक्य शबित्यद्य ततीयेकं खाकारान्त-रूपम्‌, छप शब्दोऽपि छपायेः। अतरवोक्' यछ न~“ छप्‌ छपतेवेा कङ्पतेवो"-दूति (¢,5) | (€)--““सृपरः सपंरादिदमपीतरत्‌ सूप्रम्‌, रतक्तादेव सपिवा तें वा"दनि नि०६,१७। ९३४ सामवेदसदहिता। [प्र 2,3, 20 अथ aay | ग्टत्षमदऋषिः। PWT WTI Ue २ २२९ F ९ २९९ २ श x 466 ara रुपो तदन्रपथमम् न्यन्दिविप्रवाच्,तम्‌ । १२१२९९१९ २३ १२ २९१९ ९१९२९११३ योदेवस्यशंवसाप्रारिणा्चसुरिणन्नपः*। र 8 १९९९९९१२ ट्र श्र भुवो†विश्वमभ्थदेवमोजसाविदेद्‌ए Rr र Rt रर्‌ शतक्ुविदेदिषम्‌# ॥ १ ° ॥ २३४ ॥ दति इतौय--द शति ॥ विलापनेन दोषस्याज्थस्य “frarfe” विशेषे भ्राजमगु खय- मपि agra “afe”\**) कामयते खौकरोतीत्यर्ः। “वसोाः"-“वसुम्‌”-दति UI We: urat ॥ € ॥ २२३ * ‘ असुरिणन्नपः"-इति, | p “भवद्‌ दति, | ` ऋम्बदटोय-पाठाः। ‡ “विदादिषम्‌” एति च | प २९४ WATT २,९,२८,४। Rosia fe कानि-असु थलं नेष्टम्‌ (२,९) mae सगु बहोति। ° , | १ २प० ४,१२,१०] went a. | ९३५ XR ~ aS _ १ ध 1 तारद्वल्यन्नाऽप्ररियं FATS अप इन्रारे। प्रथमं; . 2 चै रर्‌ Re ३४ रर रद get वियन्दिवि । प्रवा । चियं छतम्‌ । यो देवास्या | ge ९५ १२ ३ ५ ४: शवसाप्रारे। रिणा wet रिणन्नपः। भुवो विश्रारम्‌। दरर्र ,४दर र्रर ५ ९२, Ff ५ अभ्यदारयि । वमोजसा विदेदूजंम्‌। शताकराररेध्तुः। विद्‌ाऽ५यिदिषाड। वा ॥ ४२ ॥* २९९ “sa.” सर्वेषां नतंयितः प्रबत्तयितः हे “न्द्र ! “aq” aca हितकरम्‌ । “प्रथम” प्रसमं (“प्रथमं प्रतमम्‌'“-इ्ति (९) बास्कः) “पूव्य ” पूव्व॑-काल-भवं त्वथा छतं “aa” “ae” तदपः- दिवि" खगलोके “ware” 24: प्रकषण ब्व्य स्राधनौय- भित्यथः । किन्तत्‌ ? “देवस्य” विजि मोषो “असुरस्य” “