BIBLIOTHECA INDICA ; COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE SUPHRINTENDENOE OF THE ASIATIC SOCIETY OF BENGAL. THE SANHITA OF THE BLACK YAJUR VEDA, ' WITH THE COMMENTARY OF MADHAVA AOHARYA., EDITED BY DR. E. ROER AND E. B. COWELL, M. A. VOL. I. KANDA I. PRAPATHAKAS I,—VII. CALCUTTA : PRINTED BY C. B. LEWIS, AT THE BAPTIST MISSION PRESS. 1860. PREFACE. Tue present edition of the Taittirfya Sanhité was originally commenced by Dr. Réer in 1855, but its publication was stopped on the temporary suspension of the Bibliotheca Indica in 1857 and 1858. When the Bibliotheca recommenced, Dr. Réer found himself precluded by an increase of official duties from undertaking the sole editorship, and from p. 768 the work has been continued under the joint charge of the present editors. The following are the MSS. used in the preparation of this edition. For the text— A.—An old and accurate MS. belonging to the Benares College Library. B.—An accurate MS. containing the Pada text, also belong- ing to ditto. C.—A recent but correct MS. belonging to Dr. Réer. D.—An inferior MS. belonging to the Asiatic Society of Bengal. For the Commentary— A.—A MS. in the Tailinga character presented to Dr. Réer by W. Elliott, Esq. of the Madras Civil Service. This MS. was very correct in the earlier prapfithakas of the present volume, but has many omissions and corrupt readings in the latter part. B.—A MS. copied for the Asiatic Society from a MS, in the Benares College Library, ( ए ) C.—A MS. purchased by F. E. Hall, Esq. for the Asiatic Society. This wants the 5th and 6th prapéthakas of the present Kénda D.—A MS. of the first Kanda, in the Asiatic Society’s Library, (No. 765).* Of these MSS. A, when it is accurate, represents the best text. The others are all of one family, and frequently repeat the same errors ; but their occasional differences, in addition as well as omission, prove that they are not immediate copies of any one original. * Besides this MS. the Society possesses large fragments of an- other copy beginning with the second Kanda, and a badly written copy of the Commentary on the third and seventh Kandas. t+ The opening lines in p. 1, ascribe this Commentary to Madhavé- chdrya, which is the reading of the Tailinga MS.—but the Benares copies add, after the 8rd ‘sloka, the following lines | स दयार पतिं Cray सायनाया ममानञः। खयं sway येदानां qrenea नियन्ता ॥ CY माथवायर बीरव्क्षमरोपतिः PINT सायना चाय व दायस्य TAIT I In the 4th ‘sloka (as printed from the Tailinga MS.) these MSS. read खायनाचार्या for arwaretat. The same difference occurs in the epigraphs at the close of the different prapdthakas. ai BAVA Wa: | बागोजाद्याः सुमनसः सव्वाथानामुपक्रमे । VTA BABI: WAT गजा नमं ॥ ९ ॥ wa निशितं वेदा या वेरेभ्ाऽखिलं जगत्‌ । निगमे aay वन्दे विद्याती्॑मरेश्वरं ॥ २॥ चत्कटाचेख तद्भूपं दधद्ुद्षमहोपतिः। आदिश्माधवाचा् वेदार्थ प्रकाशने । ₹॥ ये पुन्व्रमीर्मांसे ते वयास्यायातिषङ्गहात्‌ | रपाखमाधवाचार्थ वेदाथ ayaa: ॥ ४॥ बराह्मणं कर्परे दे मीमांसां eras तथा । उदाष्त्याय तैः ward: खष्टमोर्यते ॥ ५॥ नन कोऽयं वेदा नाम, के वास्य विषयप्रयेोजनसम्बन्धाधि- कारिः, कथं वा तख प्रामाण्छं । म खस्वेतसिन्‌ सव्व॑सिसलरसति वेदो arena भवति। अत्रोच्यते दृष्टपा्यनिष्टपरि- हारयोारलेकिकम॒पायं यो यन्धा वेदयति स वेदः। श्रज्ञाकि- कपरन WSCA व्यावक््ते | अरनुभूयमा नस्य खक्‌ चन्दन- R तैततिसीवसंहिताभाव्ये। [का०१।४०१।अ०१] वनितारेरिष्टप्रातिरेतलं, ओषधसेवादेरनिष्टपरिहाररेतुलश्च waefeg । खेगामभविव्यमाणस् पुरुषान्त रगतस्व च तया- व्मगमानगम्यं | एवं aft भाविजश्मगतसुखादि कमपि श्रनु- मागगम्यभिति चेत्‌। म । तद्धिशेषस्यानवगमात्‌। म खल च्याति- ामादिरिष्टप्राभिरेतः कखश्चभच्णवजंगादि रनिषटपरिशार- ₹ेतरित्यमुमथं वेदव्यतिरेकंणानुमागखसरेणापि ताकिंकजि- रामणिरष्स्यावगण शक्राति। तस्मादलेकिकापायवेाधकोा वेद इति wwow afar । अत Wary | ““प्रल्यकेणागुभित्या वा SAIS न बुध्यते | एतं विदज्ति वेरेन तख्मादेदस्त वदता ॥ इति॥ सएवापासो aqw विषयः | ASIN एव प्रयाजनं । तदा- धार्थी च श्रधिकारी। तेन ee उपकार्ापकारकभावः सम्ब- न्थः। wed खति स्त्री द्र सहिताः wal वेदाधिकारिणः स्यः, ve मे स्वादजिष्टं माभूरिति आशिषः साग्वैजनीगल्वात्‌। मैवं । ABRAM: wae बाधाथिले Yate वेदाधिकारस्य मतिबद्धलात्‌। उपनीतस्येवाष्यथनाधिकारं जुवच्छास्मनुपनो- तयाः स्नीश्चद्रवेर्वे दाष्ययनमनि्प्रािदेत्रिति बेषयति। कथं तिं तयेाखदुपा्ावगमः, पुराष्ठादिभिरिति ब्रूमः । अत Tarn | “eyxfesaagat जयी भ अुतिगाचरा। tfa भारतमाख्यानं afer शेषया छतं" ॥ इति ॥ तस्मादु पनीतेरेव चेवशिकेरवंद ख waar: | aaa त [Tea reg ieee | eredveanit | श weer खत wa fag । पारुषेयवाक्यं त बधकमपि सत्‌ एरषगतथाज्तिस्यख त्वखम्एवनया तत्परिहाराय मूखप्रमाणम- पेषते, न तु aq: we नित्यलेन व्ुन्दाषश्द्धानेरयात्‌। wea जेमिणिमगए खचितं “amard बाद रायष्स्वामपेखि- लात्‌” इति । wa Gusta काखिदासारिवाक्यवत्‌ Weta एव ब्रह्म- काय्येलश्रवष्छात्‌ “we: सामानि जजिरे कन्दा शसि जञ्चिरे तद्त्‌ यजः तख्छाद्जायत'' इति Ba: । अत एव बादरा- we. “arararfrera” इति aie ब्रहि वेदकारण- ल्यमवेचत्‌ \ भवं । afawfrat नित्यलावगमात्‌। “वाजा विष्ूपभित्यया'” इति wast “श्रनादिभिधना नित्या बाग्‌- TSR Waar” इति खतेख । बादरायष्छाऽपि देवताभि- करणे सूचयामास । “wa एव च faa” इति। तर्हि परस्परविरोध दति चेत्‌ । म । नित्यस्य व्यावहारिकत्वात्‌, VUES संशारात्‌ प व्यवहारकाख रूसिघत्यन्तिविनाज्राद- अवात्‌) कालाकाशादया यथा नित्या एवं वेदाऽपि ग्यव- ware काणिद्‌ासादिवाक्येवत्‌परूषविरशितताभावाज्जि्यः । aifeger तु कालाकाश्रारिवरेव ब्रमणः सकाब्रादेरात्प- न्िरालायते wat विषयभेद्‌ान्न परस्यश्विरोाधः। wwer निरौषलेन वेदस्य वक़्दाषाभावात्‌ खतस्िद्धं ware az- Sl तस्मा खणशप्रमा सद्धा वादिषथप्रयाजमसब्नन्धाधिकारि- * कं इति ते| 82 . तैत्तिरीयसंडिताभाय्ये। [का०१।१०६।अ ०१] सद्भावात्‌ प्रामा्छस्य सुखताचख वेदो व्याख्यातव्य एव । AUT विषयादि बद्धावमभिपरेल्य खाध्यायोऽषेतवय रत्य्ययनं विधी- यते | पाठमाचस्याध्ययनशष्टवा लेना यावमाधस्याविहितला- देदव्याख्यानमयक्रमिति चेत्‌ । न । विधेवाधपग्यवसायिलात्‌। Taw भट गरुमतानुखारिभिबेधा प्रपञ्चितं । werat च ‘qewmafand निगदेनेव श्ब्धते। अनग्नाविव waar म तञ््चवलति कहिंचित्‌” ॥ ““स्वाणरयं भार दारः किलाभूत्‌ | अध्य वेदः म विजानाति येऽथ । योऽर्थ Cane aA माकमेति ज्ञानविधूतपाभ्मा ॥ ब्राह्मणेन निष्कारणो wel: Tee वेराऽधयेया Hey” इति। एवं afe were एयग्विधानाद- wat पाठमाचमिति चेत्‌। ws नाम वष्यग्धेव we T<- शनागुसारिणः। कत॒विधिभिरेवानष्टानान्यथानु पपत्या वेदाथ॑- wire प्रावितलान्ञेतदि पेयमिति चेत्‌, afe तदिधिबलाद- दनमाजेण खतन्तं किञ्चिद पुष्वमस्ठ । भूयते हनष्टानन्नागयाः eat एयक्‌ फलं । “we पाप्मानं तरति तरति ब्रह्महत्यां योाऽशमेभेम यजते य उ सेनमेवं ae” इति| अल्यप्रयाषसाध्येन वेदनेन तख्षिद्धे ब्टायाससाध्यमगष्टाने व्यर्थं स्यादिति चेत्‌। ग। तरणीयाया ब्रह्महत्याया मागखिककायिकत्वारिभेदेन तारत- म्यापपन्तेः । मनसा सद्ल्पिता वाचाभ्यगन्नाता वा TT way कारिता खयं कता पनः पनः Bat चेत्येवं तार तम्येमावख्िता ब्रह्मरत्या अनेकविधा, अतस्तरणमप्यमेकविधं यथा खगा बङ्- विधखदत्‌। ““अग्निराज जुङयात्‌ खग॑कामः' ^“दश्रपासंमाशा- (कारर।प्र०र.्च०र] werdvane | ५ wil खनकामा यजेत “च्यातिष्टामेन खर्गकामोा यजेत'' cat- दाव्ावचकब्धण्ठा मेकविधफलासम्भवात्‌ खये बडविधः। TH कष्यानष्टामकाखोभं वेदनं ane एवातिशयं दशंयति। cain कडतेः waned वेद चख न वेद” इति विदद विदष्म- खाने waa, “ada विद्यया atria तरेव वीर्ययवन्तरः भवतिः? द्त्वाानात्‌। अङ्गा पास्तिविषयमेतदाक्यमिति चेत्‌। ग । न्याय खमागल्वात्‌ | श्रस्ति इसा यस्यापोदलकं fay) प्रजापतिः किख वामवामेग्याऽव्वाचीनानग्रिरापाणंमास्यामावास्वनामकान्‌ प- रस्यरमच्वावचान्‌ VTA Gas । रामयार्गां्चाभरिराजादिभ्यः म्रोडागभ्ि्ोमोाकब्थातिराअगामकान्‌ परस्परमुखावचाम्‌ war प्रथमखषटेव्यग्निहजादिव्वभिमामविरेषेण वगदयं तुखयेदं मिमते । wags विजानतोऽग्रिराचादिभिरग्िष्टामादि- फलं भवति । तथा चख त्राद्यणमालायते। "प्रजापतिर्यंन्ान- waa) शरिद चन्चाग्रिरामशच्च। पाणंमासोञ्चाक्यञ्च। अ्रमा- वाख्ाञ्चातिराज्रच्च। तानद्मिमीत। चावदग्रिहाचमासोत्ता- बान्चिषटोमः। यावती पोर्णमासो तावानुक्च्यः। यावत्यमा- aren तावागतिराबः। च एवं विद्ानभ्निडहाचं जहाति या- acfadratrarsifa | तावदुपाप्नोति। य एवं विद्धान्‌ पाण- मागे ama | यावदुक्शोनेपाञ्नोति। तावदुपाप्रोति। थ एवं विद्धानमावास््ां asa यावदेतिराजणेापाञ्नाति। तावदुपा- ia” इति। तरेतदेदमगस्य waa खतम््रफस्वकल्वं fag किञ्च तश्तदिधिखमोपे य एवं वेदेति वचनानि वेदनादेव फलं ¦ तेतिरीयसंश्विताभाष्ये । [का०९।प्०१।अ ०१] waa | तान्यर्थवादरूपाणोति चेत्‌ । wera, सहेम Waaa- पराधं तेषां वचनानां विधेयार्थप्रश॑सापरलात्‌। afe "यत्परः शब्दः स श्रब्दाथः' दतिन्यायेन खां प्रामण्छं मासतीति चेत्‌ । म। aware विधेयविषयलतेऽप्यवा म्सरतात्प्थस्यखार्यविषय- वानिवारणात्‌, गरावाणः वन्त इत्यथवादस्यापि खार्थप्रामाष्टं प्रसच्येतेति चेत्‌। म । प्रमाणान्तरबाभि तलात्‌ । fe: सम्बत्छरख् VS पच्यत दत्या््थैवारख तु बाधाभावेऽणनुवादलान्न खार्यं Wares । वेदनफलवचनानि तु मागुवादकाजि। मापि बाध्या- जि । तस्माद यवाद लेऽष्ख्येषां QTd प्रामाण्यं । अन्यथा मन्तारं atarfand देवादीनां विय्रादिमक्वं ग सिध्येत्‌) अत एवाङ्गं । “विरोधे गृणवादः स्यादगुवादाऽवधारिते | भूतार्थवाद सिद्धानामर्थवादस्तरिधा मतः" ।॥दइति॥ किं बना । विद्यत vara वेदनमाजादपृष्ये । wit वेद- भाय वेरा व्याख्यायते याऽयं विषयरूप दष्टप्रा्यनिष्टपरि- इारापायः सामान्यता निर्दिष्टः ख faite स्यटीक्रियते। वेदस्तावत्‌ BSAA: | तच पभ्बैस्िन्‌ काण्डे गित्धनेमि- ज्िककाम्यनिषिद्धरूपं चतु विधं aw प्रतिपादं । “नयावश्णीवम- त्रिरात्रं जहाति" इत्यादिकं नित्यं ae नियतनिमिन्तलात्‌ । “qe TU द्रत्यग्रये चामवते परोडाश्रमष्टा कपालं भिवंपेत्‌” इत्यादिकं ेमित्तिकं तस्ाभियतनिमिन्तलात्‌ । “fewer अजेत aaa.” इत्यादिकं काम्यं । “'वस््माशलवडाससा म | भवडानादितिक्षा०। [का०र।घ०र९।च्छ० र] बेदार्थपका्च | e Wada न खडासोतः इत्यादिकं निषिद्धं । तेषु Hfafrare- छानादकरष्छे प्रत्यवायङूपमनजिषटं परिदीयते। सख प्रत्यवाथो WHS Waa । ““विहितस्ताननष्टानाज्जिन्दितिख च सेवनात्‌ । अनिग्रडाखेद्धियाण्षां गरः पतमन्टच्छति'°॥ दति ॥ यावव्जोवादिवाक्येव्वनुक्राऽणवजंमोयतया खाभीष्टः खगं राप्ते । तथा चा पस्तम्बः। "तद्यथा were fafaad च्छाया मन्ध care । एवं धश्यऽपि चब्धंमा ऽथा wera” ईति काम्बखेटप्रात्िरेपुलं तददिधिवाक्ष एव we. दविचातमनि- eure परिद्रौयते। निषिद्धवनंनेन रागम्राप्ननिषिद्धाग- Wawa नरकपातः परिङ्ौवते। न Rae नित्यनेमित्तिका- भ्वामागवङ्गिकसखगेपास्भिः, किन्त धी शटव्यादि विविदिषोत्पाद्‌- WAIT ज्रह्मश्चानरेतुलमपि तयोारख्ि। तथा च वाजसनेयिनः खमामनणज्ति “तमेतं वेदागृवचमेन ब्राह्मणा विविदिषन्ति egy दानेन तपसा नाशकनःः इति। एवं तिं THATS एवाजेवपर्वार्थसिद्धेः किमुलतरकाण्डेनेति चेत्‌ । ग । श्रपन- रानिखच्शस्या्य निकपुरुवाधंस्य तजासिद्धेः । अत एवाथर्व- feat: “afater दकिखमागेल waa great चाम- गन्ति, सामलाके विभूतिभगु मू पुगरावन्तं के" tii श्रत उष्रकाष्ड Weare: | श्रात्यन्तिकपरुवाथसिद्धिख दिविधा warafm: कममुक्िखेति। वन्तंमानरेदपातानम्तरमेव सिध्यति बथामुक्किः | क्रमाम ख ब्रह्मलोके चिरं भागागनुभूव तजा- < afuctudfeania | [ater प्र०।यअ०१] त्पन्नज्ञानस्य ब्रह्मलो कावसाने fafa क्रममक्रिः। TaHTTAT- काण्डे ब्रह्मोपरेभ्र ब्रह्मो पास्िञख्ेत्यभयं प्रतिपाद्यते, ब्रह्मोपास्ति- भसङ्गाद्रह्यदृष्चाप्रतोकमुपास्यलेन्सांबारिकफलकामिगमदिभ्व प्रतिपाद्यते । ब्रह्मोपाखकप्रतोकापासकयोः समानेऽयत्तर मागें प्रतीकोपासकस् ATE ब्रह्मलाकगमनाभावेन करम- मुक्रैरष्यभावाद्सि पमरादत्तिः। एतच प्रतीकालम्बर्नां मय- तीव्यधिकरणे Tai मग्वस्सेवं पव्वौस्तर काण्डयोस्तत् तजा- चितप्रयाजगं फलविशेषख, तथापि पृल्वैकाण्डस्यादौ कथ न्तरं परित्यञ्य दशपणंमासेष्ठिरेव कुतः प्रतिपाश्चत इति चेत्‌ । प्रह तिलाज्िरपेचलाशेति ब्रुमः । प्रकषण अङ्गापदेशेो यच क्रियते खा प्रकृतिः रृत्ाङ्गविषयत्मुपदेशख्य प्रकषेः । विङतिषु त॒ विभेषाक्माजस्यापदे शः क्रियते। श्र्गाम्तराणि त॒ प्रतेरति- दिश्यम्े, अत अतिदेजस् प्रकषाभावः। प्रतिस्तिविधा। अग्रिराजमिष्टिः सामसेति। जिष्व्येतेषु अ्न्यनेरपेच्येण ary जातं VATS । तच सामयागस्य सखरूपेणान्यने रपे च्छेऽप्यङ्गषु दोचशोयाप्रायएीयादिषु दभरपुणमासे्टिसापेशलान्न पब्वेभा- विलं aml CEQ मामयागनेरपेच्छात्‌ समात्‌ wera am | UTP चस्य खरूपेणाङ्गेषु च गास्लन्यापेच्चा तथाण- भिसिष्यपेललादा वनो वाद्प्रीगाञ्च पवमानेटटिसाध्यलात्‌, पाव- मागेष्टो्नां द्श्रपुएंमाखविकृतिलात्‌ परम्परयाऽप्निशजस्य THT शमाखपेख्ाखीति प्रथमभाविलं न युक्त द्शपूणमाखयेरत्रिषा- ध्यलादप्रिखाधकमाधानं प्रथमतो amafata चेत्‌ aa माधा- [Woe We Veer | SAITAMA | < जमातरेलाग्रचस्िद्धन्ति किन्तु पवमानेहिभिरपि । ary दृष्टया qiowarefaatrara साचादेव दर्रपुएमाखावण्शन्ते । तदद्य का०। Rit oO Oe, येदार्थ॑प्रकाष्। श तेति पदार्था बुध्यन्ते, व्येातिषटोमादि वाक्यस्य सत्यज्नानादि- THE च खाथाभ्यां wingeat सङ्गतेरण्रोतत्वादसख्ि एयक VEIT, तस्मा द नपेखत्ल खणं Ware मास्तीति चेत्‌, मेवं, ara तावद्भवादिषपदानामेव aia सङ्गतिग्टद्यते म तु गामा- मवेतिवाक्यानां, तथाऽपि वाक्याच बुष्यत एव, तददेदेऽपि बाषसवादर स्येव भे रपेक्षं | ठद्धव्यवशागे लीकिकयारेव पद्‌- पदार्थयोः शङ्तिग्डयते, ग तु चैदिकयारितिश्द्ं वारयित विषार्यते। दृद विचारितं, “Me acuzrer ar मतै उरे ऽथवाऽच Are खूपभेदात्‌ पदं भिशमृष्लानाद्यभिधा स्पुटा it वफ कलात्‌ wae क्ाचित्को रूपभिन्नता । प्रायिकेण पदैकेन पदार्ेक्यं तया wea” ॥ इति। वैदिक पदपदार्थौ लोकिकाभ्यां भिन्नो कुतः रूपभेदात्‌। wrwyer इति छोकिकपदख्य रूपं वेद ब्राह्मणासः पितर द्व्या खायते। शर्थमेदोाऽप्यस्ति अवाचि लोकिकागावेा वदन्ति वेदे तु “उन््ानाये देवगवा वदन्ति इति श्तं । ्रतराच्यते। थ एव छोकिकाः पदपदाथीस्त एव वेदिका । कतः । म्रह्यभिज्ञानात्‌ | यथा प्रयोक्ृण्णां पुरषाणां भेदेऽयेककपुरषस्ट बकल उच्ार- कमेरेऽपि त एवामी व्ण दत्यवाभितप्र्यमिजश्चामादर्णैकलं त- भित्यतवादिभिरभ्युपगतं तथा गवाश्चादि पदानां लोकवेदयो- रवाधितप्रत्यभिश्चानात्‌ परै कलं । काचित्का रूपमेरा बडङूत- गप्रा्भिश्चथा बाध्यते, उन्तागवदमाशयर्थभेदख wife: | २६ afactrdfeanns | [का०१,प्०२।अ०९ J fagqrarrezawmzaaquarg भेदे नासि age भेदादेरे एथग्बयत्यल्तिनापेकिता । तथा Baw । '"खेकावगतसाम्यः अब्दा वेदेऽपि वेधकः ॥ दति ॥ adarareurarel वारयितुमिदं विचारितं, “eda न वा वेदवाक्यं स्यात्‌ पोरुषेयता । काठकादेस्समाख्यागादाक्यला खान्यवाक्यवत्‌॥ समाख्यानं प्रवचनादाक्यत्वं ठु ITN | AAT स्या ताऽपोरुषेयता° ॥ दति । aerate वेयासिकोयमिव्यादिसमाख्यानाद्रामायणभा- रतादिकं यथा पेरुषेयं तथा काठकं Fred तेन्तिरीयमि- त्धादिसमाख्यानादेदः पीर्षेयः। किञ्च वेदवाश्चं धर्षय वा- wad कालिद्‌ासादिवाक्यवदिति चेत्‌, मैवं, सम्पदायप्रत्या समास्योपपत्तेः | वाक्यलरेतुख्मपलसि विरद्धकाखाव्यवाप- दिष्टः । यथा व्याखवास्लोकिप्रश्तयस्तद्रन्थनिश्जाणावसषरे के- खिद्पलमभाः, अन्येरष्यविच्छि ्रसम्दायेनापलभ्यन्ते, न तया वेदकन्ता परुषः कचिदुपखमभः | yaa aca नित्यलं afa- छरतिभ्यां पूव्वेमुदा इतं । परमात्मा तु वेदकन्ताऽपि न लकि- कपुरुषः, तस्मात्‌ कटदाषाभावान्नास्लप्रामाण्छग्रङ्ा तेब्येतेषु विचारेषु ब्रह्मणा मानान्तरागाचरलं वैयासिके शास्ते प्रथ- माध्याये प्रथमपा रे“ज्रास्तयोानित्वात्‌'' Tae बस दितीयव- wasfafed, अवभिषटन्त्‌ जेमिनोये। तजापि लोकवेदाधिकरणं [Blo R Tee Weg] वेदाथंपकाश्े। २७ भथमाथावख टतोचपादे, इतरत्‌ प्रथमपादे | ATS प्रमा- शभृतख FS भा गद्धयं HUTT We “Awargwar- वेदनामधेयं” दति । तयोर्म॑णे wearer मन्तविगेवाणा- खमादोनाञ्च wae द्धितोयाश्यायस् प्रथमपादे विचारितं, “we नृभिय मन्तरं ati ware लक्षं | were ase arate ararecfaarcena i याञ्चिकानां समास्यानलच्षणं दोाषवर्जितं। तेऽनष्टानखारकारौ AAMT weea” ॥ इति । ्राधानप्रकरख्दृदमा्रायते““श्रहे वजिय Bae a गोपाय एति । तच मन्त्रस्य लशं नाखि । कुतः | अव्याध्यति्याघ्यावी- रथितुमञ्रक्यलात्‌। विहितार्थस्याभिधायकोा मन्त Tam ““वस- न्तायकपिश्चलानाखमते'" tae were विधिरूपलादव्यात्निः। WTA इत्युक्तं ब्रा द्मणेऽतिव्याप्निरिति चेत्‌, मेवं, arf कषमास्ानबखान्‌ निदेरषलचणवाच समास्यानममष्टानसार- कादीनां मन्तरं गमयति। उर प्रथखेव्यादयोऽनुष्टामस्रार काः! श्रध्रिमीखे प॒रोहितमित्याद वस्हतिरूपाः। दषे सत्यादय ता Wa ware वीतय दव्यादय श्रामनग््णेपताः । एवमन्येऽुा- wat: । ैदृशरष्वत्यन्तविजातीयेषु षमास्याममरेण मान्यः क्िदनुमतो ध्मऽस्ति wa लल्णएलमुच्येत, तस्मात्‌ समा- स्यानं मन््लचणं | गादिखचणे TAT ATTSTATE | “चक्‌ सामयजरषा ल च्यसाद्धयादिति wfes | पादस गीतिः afwer पाद इव्यस्लसङ्करः"'॥ टति। E 2 Rc तेततिसोयसंडिताभाष्ये । [का५९।प्०९।अ०९ | द्दमाखायते। “we afwe aa a गापाय। waq- यच्छेविदा fag: 1 we: सामानि aayfe” दति । ओन्‌ वेदाण्‌ facenfa विविदः। जिविदां सम्बन्थिनेाऽध्येतारस्ते- विदाः ते च धं wear खगादिरूपेण जिविधं विर्ग्ति तं गेपायेति aren जिविधानाग्डक्सामयजषां व्यवखितं See मासि कुतः age दुव्यरिहारतवात्‌ | अध्यापक- प्रसिद्धेषु म्बेदादिषु परिता छगारिरूप इति fe वक्रय, तश्च सङ्करे । तथा fer “wre मश्यमानायानुरूहि । इवि- gant प्राद्ममाणाभ्यामनुब्रूदि"” दत्यादोनि यजुषि wast समाख्ातानि । “eat वश्वितेत्यनालच्छिद्रए पविजेण वशा- qae रभ्विभिः"” इत्ययं मन्तो wag सम्प्रतिपखः, चजुवा- we च पठितः। म च तख यजुषटुमस्ति खगृपत्येन तद्राहयणे qaqaara ।““सा विश्च खंति हि ब्राह्मणं । एतत्‌ arate are” दति afawra “ere a ere Fura gy” दत्यादिकंसाम यजु az गतं। wfeanaquafa wey wfaaafa’cia चीणि wife खामवेदे खमाखायन्ते। तस्ाल्लासि weefata चेत्‌, म, पादादौनामषङ्नीणंलकणलात्‌। पारेनाद्धचन चेापेता z- WIE मन्ता चः, गीतिरूपा मन््ाः सामानि, ठ नलगोति- वजिंतलेग प्रचिष्टपटिता wear यजुषि, इति ग्यवखितं लक्षणं | प्रथमाध्यायस्य दितोयपारे मग्छेव्वन्यदिषारितं। “amt उर्‌ nadia किमदृटेकरेतवः | यामेषु तु पुरोाडाभ्रप्रयनारेख भाख्काः॥ [श०९१०६।ख०१] Var | Re. myentte तद्धानाग्डन्लाः waa aa: | TITS CSAs TS परमदृष्टतः'ः॥ cia Ree कि ग्धग््रस्तस्यायमर्थः। भा yee लं छर्‌ विपुलं यथा भवतति aur कपालेषु प्रसरति tgwaan वागप्रयोगेषुषाय्यं माष्ठा अदू ष्टमेव जनयन्ति, न लर्थप्रकाञ्न- गाय ACUTE | UT STINT aCe ब्राद्मकवाक्येनापि मादइमानलात्‌। SE WHMla परोडाजं प्रथयतीति fe ब्राद्मण- वाक्यमिति चेत्‌ \ Rage. शर्थग्रत्यायनस दृ टप्रयाजगच्य wea सति केवस्लादृ ष्टस्य कणज्ययितमग्रक्यलात्‌, तस्माहदा्- WESTER यएमप्रयागे HAT TTS प्रयोजनं । मन्त्र- बराद्धखवाक्येनाप्ययानुस्मर सम्भवे मन्तेशेवामु सर णमिति चा निवमस्तख्ाड््ं पभ्रयोजनमद्ध न तु मन्ताणामनषेयार्थस्मार- wn कचिद्धाभिखरितं । तथा डि । “fear वा विष्डवत वा एचिष्यामहा वा विष्णवृतवाम्तरिचाद्धस्ते एल सख बहभिर्वस्े- Tea दिष्ठा दातसव्यात्‌""दत्यस्िकमन्ते घनमा शास्त दत्य- चमः प्रतोयते | WAY ्रकटखापनावाधारगतकाह- Sra तन्तु ager विधीयते“दिवोवा बिष्णवतवा yferen दव्याज्ीर्वंरणयसाद्जिषस्म इविधानस्य afi frefer” दति। नावं देवः, अद्छधाधिकरकसख्छ लिङ्गविभियेगविषयलात्‌, उदा- we मन्त्रः अत्या विनियुष्धते। दितोयाध्यायख् प्रथमपादे मनग्ेव्वन्बदिचारितं। “देवां्याभिचनत caren wa” | Re तित्तिरीयसंडिताभाव्ये। [का०१।१,१।अ०९] विधायकं न वाक्येन * a मन्त्ाल्दिधायकं॥ यच््छब्दादेःलोणशक्रिनं विधिख्तिविधस्ततः। श्रास्यातमभिघानञ्च प्रधानगणकशेणि”॥ दति, श्रयं मन्त आ्रश्नायते। “देवाश्खयाभि्यंजते ददाति चख च्या गिन्ताभिस्मखते गेापतिः ae” इति । श्रयमथंः । गेापति- यजमानो याभिभौभिरदैवान्‌ यजते ary गा ब्राह्मणेभ्य द- दाति चिरमेव afaae arasafava इति। aa aur ब्राह्मगतमाख्यातपदं प्रधानगुणककाणारन्यतरविधायकं तथा मन्त्रगतमपीति चेत्‌, मेवं, यच्छब्दादिना विधिधक्रेः चीणलयात्‌। सति fe यच्छब्दे तस्य वाक्यस्यानुवाद कलं प्रतीयते न तु fa धायकलं | यच्छब्दाद रित्यादि शब्देनामग्ल णोत्तमपुरुषाद यः । वायव स्थेत्यामग््णं | ्रग्रये जष्टं निवंपा मील्युलमपुरषः | तसा दाख्यातख्छ प्रधानकख्मविधायकलं गणकम विधायकल yard दावेव प्रकारा न मवतः किन््भिधायकत्मपीत्धस्ि ada: भकारः | तते मन्लतगतमास्यातं न विधा यकं प्रधानगणएकक- शास्त लक्षणं वच्यते | एवमेतैविंचारैरयं निणंयः प्रते wT दषे ATH ला, ब्रह्मविदाप्ाति पर, दति काष्डदयप्रतिपाद्यारा म मानाम्तरगम्यः। काष्डदयगतवाक्यस्य नालि एयक्वङ्ता- Tet | तजत्यै पदपदार्थौ सकिकावेव तद्वाक्यं च ग read अभियक्रसमाख्यानं wee wad) प्रचिष्टपाठो मनग्त्रविशरेषस्य * समवावादिति ate | [का ०११०९०२] चेखदप्य॑परकाश्र। RL चजषो ww! ftrearfefa ara खायानष्टानकाले GUTS प्रयेाजमं \ सनग्लगतश्च वायव ख सविता प्राप्यलि- afc न fauraafata 1 इत्यं मन््सामान्यं विचायं वि- war विषार्थंते \ “दषे त्वादि जग्छ war भिना वेकः कियापदं । FATA ACHAT ESS कल्पनात्‌ ॥ aca माने Sar विनियक्री क्रियापदं | अध्याते स्मारकलाक्मन्लभेदोाऽयंभेदतः'* i wht दषे aI Sars क्रियापदाभावेनार्‌ प्रथखेति मन्लवदर्थ- खआारकलाभावाददुष्टार्थत्वे सत्येकादृष्टस्य AWA खाघवादक एव मन्त इति चेत्‌ । मेवं । शाखा नरे दषे वेत्थाच्छिनत्युजेले- व्नमार्टीति विनियोागभेदखवणात्‌। तदनसारेणेषे लाच्छि- मद्धि। ऊजं लाऽनुमार्ज्ाति क्रियापदेऽध्या इते सत्य्थद्यस्मा- रकल्वा*द्विखाऽयं मन्तः । अरय ब्राह्मणविषया विचाराः aa- we दितीयाध्याये प्रथमपादे विचारितं । ""नाख्लेतद्रा हरटेऽत्यज waa विद्यते+यवा | मास्लीयन्ता वेदभागा इति HATTA: ॥ HAR ब्राह्मण्ञ्चेतिदोा भागे तेन मन्ता | ्रन्यद्राह्मणमित्येतद्धवेद्रादणएलक्षएं"” ॥ इति । WATS श्दमाल्रायते।.“एतद्राद्यणशान्येव Te wate fa” # क्रियाभेदात्‌ Ale | ३९ तेत्तिरीयसंडिताभव्ये। [का०१।प्०६अ ०९] tf तच argue wed afi कुतः । वेदभागानामिय- न्ानवधारणेन ब्राह्मणभागे ्वन्यभागेषु च खल्तणस्याव्या्यति- aren: चाधयितुमश्क्छलादिति चेत्‌। न। भागदयाङ्गोका- रेण मन्लव्यतिरिक्रा भागो ब्राह्मणमिति लक्षणस्य निदाष- लात्‌ । नन्‌ ब्रह्मयज्ञप्रकरणे मन्तत्राह्मणव्यतिरिक्रा इतिषासा- दयोाऽपि भागाश्राायन्ते।““यद्राह्मणागीतिहासान्‌ पराणानि कल्पान गाथानाराश्र्सोः'"दति । मैवं । विप्रपरि व्राजकन्यायेन ब्राह्मणाद्यवान्तरभेदागामेवेतिहासादीनां ए्यगभिधानात्‌ | “Za; सुराः संयन्ता रासन्‌” इत्यादय इतिशसाः। “es at श्रयेगेव किश्च नासीत्‌ न Greta” इृव्थादिकं जगतः प्रागव- स्थामुपक्रम्य सगंप्रतिपादकं वाक्यजातं GIT | कन्ाखवारुण- केठुकच्चयनप्रकरणे समाजायन्ते। “ईति WAT: HST ATS | यदि बि हरेत्‌”'दइति। अ्रभ्रिचयमे यमगाथाभिः परिगाय- तीति विदिता मन्वविशेषा गाथाः मनब्धटत्तान्तप्रतिपादिका चछचानाराश्स्यः। तस्माक्मन्लन्राह्यणएव्यतिरिक्रभागाभावान्नच्तणं Sei ae argu दिविधं। विधिरूपम्थवादरूपस्चेति | “aq पणशाखया वत्छानपा करोति" इति विधिः। “edtaer- भिता दिवि सोम रासीत्‌, इत्यादिकोाऽ्थवादः। तच विषः Waray प्रथमाध्यायस्य प्रथमपादे विकारितं। “MaTWRT बाधकोावान तावद्ाधके विधिः। धरकेरलेकिक ध्यं गणं edz यतः।॥ खमभिग्याइते wa शरक्तियदण सम्भवात्‌ | Rigi Ot Oe देदार्थप्रका्े | Rg बोधक विधे* मोगमनपेखतया fed” ॥ इति ॥ WH THERA ARTI वा तख्वाकेकि- way गवादर्थव हृ द्धव्यवदाराविषयलात्‌ wpfrawd af wa विधेरबोधकल्वादप्रामा्लमिति चेत्‌। मैवं । भ्रसिद्धार्थैः पबाखादिपदः समभिव्याहतस्यापाकरोतीति पद सतापुर्व्वप- खवदायिन्ब्े अक्रियहकस्ममवात्‌। यथा प्रभिन्नकमखादरे मधूनि मधकर: fortes मधुकरपदस्वायेमजानान इतर- VTS AGATA कमखमश्वगते मधु- पानं qefa wat मधुकरब्ब्दख्य सङ्गतिं ceria, axa, अते नोाधकल्वाग्मुखप्रमाणानपेचलाख विधिः खत एव प्रमाणं। ब च ““वव्छागपाकरोति"' tara विधायकानां लिडनलार्‌तवय- भव्ययानाममावाद्‌ विध्िलमिति wets करतवङ्गपनीतपदपू- aaa पञ्च मलकाराखयणे विधिसम्भवात्‌, way दरती- याणायच्वतुर्थपारे विचारितं। “"उपन्ासेग्डनवारा वा fafuatsser यतः War We मेवम Ysera mat खेटा विधीयते” * ॥ दति ॥ दजपुकमासप्रकरणे BAST वस्त्स्यापवोतलमेवषमाणा- बते “देवानामुपव्ययते दवखच्ममेव agen” इति । तरिर वाक्छमुपवीतवस्तानु वादकं वा विधायकं वेति सं शचः, निच्यो- दको निव्ययश्चपवोतीति war प्राह्तलात्‌ । विधायकानां *yalaafa wie) *+उपथ्याने डति का०। #वेदादिधीयत डति का०। ¥ Rs ेत्तिरीयसंडिताभाव्ये। [का ०९।१०९।यअ ०९१] किखगदौीनामभावाचानुवादकमिति प्राप्ते ब्रूमः। पुरुषार्थ Wat प्राप्तावपि wate प्राष्यभावात्‌ पञ्चमखकारेख द्र पणंमासाङ्गतया विधीयत दति राद्धाभ्तः। तेनैव न्यायेन वत्छानपाकरोतीत्ययं ग प्रथमलकारः किमत पञ्चमलकारः। तस्य च विधायकलं fast लेडिति qaw fag । मन्बेवमपि यत्‌ परश्राखयेत्यनुवाद कत्गमकन यच्छब्देन विधिशक्तिः प्र तिपादते ““देवाखयाभि्यंजते" इति वदिति Sai मैवं । रिधारशन्यायेन यच्छब्दस्छबाधितलात्‌ । स च न्यायसूस्िलेव पादेऽभिदितः। ““धारयन्धुपरिष्टाद्धि देवेभ्य इति संखवः। विधिव ऽधे्टतेः free मोक्रायाः पुव्वेवत्‌ हतिः ॥ was विधारणं ard समिधा मान्यमागतः। अते हिषब्द खन्या गार पव्वो्थौ विधोयते" ॥ इति et मतानि श्रुयते। “श्रधस्तात्‌ समिधं धारयनुदर वेदुपरि- टाद्धि gaa धारयति" इति) wa fast vfatra wa धारयम्‌ यदे द्रवति तदानीमुद्धूतख्याधस्तात्षमिधं धारयेदिति यद्विधीयते तदेतद विकमापरिधारणेन खयते। कुतः fF अब्देनामुवादलप्रतोतेः। waa waynes “्राचोनावीती रारयेच्न्नापवीतो fe देवेभ्य ददयति । ये पुरोदश्चादना- wreafeurat qatar” दत्यस्िन्ुदारणदये यज्ञापवीति- ल्ोदगग्रलवाक्ययो दिं्ब्द यच्छब्द यक्रयेविंधायकलमपे चार्थवा- (्रान्देका०।श्प्र०।श्अ०) fy | गृडोतदविष्कः किवादिग्ड यच्यतोष्यज्ञानालाकथेाभेषेन कन्य: प्राप्तः । दुःरदम्तामित्युक्के सल्येतदिनान्र sew न भवतोति भिखयाङ्केयं मवति। ae: “vaafteafavifa दर ति, दति। व्या चष्टे “ङब्बेन्तरि- तमण्विदीत्यार wal”? (त्रान्द्कार।र्प्र०।४अ०) Tha | HAT: “WHINE मापत्यमपसाद यत्यरित्यास्लो पसे wear” दूति) अदितिष्ब्दख्छ मिरथं care “्रदिल्यास््लापस्ये सा- दरयामोत्याद ) दयंवाश्रदितिः। wer एवैनदुपस्ये खादयति" (जाण्श्काण्श्प्र०।१अ०) इति । Hw “गादपत्यमभिमन्ल्- चते aa way cuefa” दति । अच इविषा रामां वि- वक्चितमिष्याद “wi रव्य रच्खेत्यार TA” (ब्रार्श्का०। शप्र ।भ्अ०) टति। अज fafrarraye: [का०र१अ०र।च्ध०४] येदार्खं प्रकाशे | € ‘age waar: श्रद्ध वप्रहपंपरियशः। भ्हयुटमिति खन्तपय धृस्पजैच्छकटे भुर ॥ त्वमोषां Saas wad वधिरोाहति | खमब्यैन्तधिं मपच्छायं fasfa हविरो लते ॥ देवेति निब्वपेद प्नोव्यपि पुष्वीनष्छनात्‌ । ददं भिर्प्रतच्छंधेा ia स्फात्याभिमन््णां ॥ खवव्विंहारवोकाथ Far gars | ड़ शहावर्द्मार गच्छेददिण्डमा fe सादयेत्‌ ॥ अद्नेऽभिमन्वणं मन्ता उक्रा एकोनविंशतिः” | अथ water) तच कचित्‌ सामान्यविषारा उच्यन्ते, य- BNE Sasa ते वक्रव्याः तथापि सञ्चा रव्यत्पत्तये तच्दनुवा- केषु awa दादशाध्यायस्य दतोयपादे विचारितं, "अनध्याये मन्त्रपाठः Ral ALS at TT: | तत्पाठटस्य fafagazfa तत्रानिषेधतः' *॥ दति। wife माध्येतव्यमिति निषिद्धलादरनगध्यायेषु क्रतुप्रयोगे wat नास्तीति was | निषेधस्य ग्ररणाथाशष्ययनविषयलयात्‌ ऋतु प्रयोामे तद भावात्‌। अन्यथा प्रतिप वेष्टेभ्विदितत्मेन मन्त- पाठाभावे तदध्ययममनर्थकं स्यात्‌, तस्मात्‌ प्रतिपदि कर्णे वा- नित्वादया ae: पटितव्याः। तच्रेवान्यदिचारितं। “att wat भाषिकः किं ara प्रावचनिकोऽय वा, * - तत्पाटस्यानिषेषः स्यादख्ि पाठनिषेघता इति Ate पाठः| €9 तेति रीयसंहिताभाये। [का०१।प०१।्० ] ब्राह्मणे क्रेरादिमेाऽन्यस्तदुक्रेलंषणलवतः'* ॥ द ति। त्तदे MATT भाषिक इत्युच्यते | तदुक्रमा TER | “Saal बहचाखेव तया aware laa: | BUMNIaAt ys: स वे भाषिक saa” ॥ टति। साऽयं UPAR क्रते HAY WATMA | कुतः। ब्राद्मणेनाक्र- ata * मन््रविनियेगस्याङ्गन सिद्धतया खर विगेषविधान7येव ब्राह्मणे मग्र उपादोयत दति ws ima नहि ब्राह्मणे मन्तः waa किन्त प्रवचनप्रसिद्धसखरा्युपेतं waar way म- न्मृपलक्यितुं तदुपलचणसमयानि मन्त्ोपक्रमसदृश्रानि का- निचिदकराष्यचायन्ते। तद्यथा ““द्मामर्ग्णवन्ननाग्डतस्येत्य- आभिधानोमादरन्ते” इति । सतमेवाभिप्रायं gqafadq कचित्‌ कचित्‌ शब्दान्तरणोपलच्धन्ते। तद्यथा “सावित्राणि जरावि waa” इति। यच fagfegr विनिथेगस्तच ब्राह्मणमन्‌- वादकमस्त | तस्मात्‌ प्रावचनिकः खरः क्रतो क्षणे वामिल्या- दिमन्ताणां प्रयाक्रव्यः। तचेवान्यशिभ्तितं। MPU ज ख्य" भाषिकोाऽयवा | आ द्याऽन्यमग्छवकीवं खरा न्तर विवजंमात्‌'” ॥ दति ॥ वामस्यत्यासोत्ययं AAT ब्राह्मण एवेत्यल्लः। तस्यान्यमन्छवत्‌ प्रावचनिकखर इति Gad) मन्त्रकाण्डे AIST तत्छरा- भावात्‌। तस्माद्धापिकस्रः । यद्यपि ane षनम्ततिरसीत्ययं * wee लिङ्षिनियोज्यतया इति ate } क\*२१७०९।य््‌ ०8} सेदार्च॑परकाषे | ey, APUG STAT मन्लस्ते सखये शेवा यते तथापि sare राच कताय AMATO AMAA TH TAT ETT wareret wa भाविकः खरः । अन्यदपि तत्रैव चिन्तितं, “यदा कद्‌ाचिग्मन््ान्ते वा कम्मानिक्माद्ववेत्‌। आद्या मेवं छक्छजन्यख्तेरक्रलतेऽन्तिमः'° ॥ इति ॥ दषे त्वेतिमग्धः warecate | दमामग्रभ्णल्निति रज्ज- Wes | तच तच Gwe: | किं weet ae AHS, उताग्ट- waned fare कर््छप्रकाश्रकमम्तस्याशारणकाखे, किम्ना ae कस्छथित्‌ पदस्छाशारककाखे, ्रहाखिकमन्तान्ते, अथवा तताऽपि कञ्चित्कालं विखम्बेनेति। तच faaraarararget कदाचिदिति प्राप्ते) ब्रुमः । शुत्छमन्त्रजन्यमयेख्मर णं BATTS । तख मन्तरसमास्ेः प नादरेति विखम्नेदढत्पश्नापि विमश्तीति ततः परिभ्रेषात्‌ ave वाभित्यादिमन्छान्ते ae सन्निपतेत्‌। कतीयाष्यायख्छ प्रथमपादे चिन्तितं। “eS दा ववनेनिक्रे सुणा्युलखपराजिकां । दभंस्तरश एवाङ्गंदस्तष्रद्धिरुताखिखा ॥ तक्मचाङ्गलमन्तस्यादाननम्तया्मकात्‌ क्रमात्‌ | लिङ्गप्रकरणाभ्यान्त्‌ सव्वानुष्टान रेवतः” ॥ दति ॥ दभपुष्यमासप्रकरणे श्रुयते WarTaaifay उलपराजो- खणातोति। वेद्यामास्तरितं सम्पादितः खन्न उखपराजी तत्र इसाशद्धि दभख्तर णवाक्ययोर्नर नतरथेण पाठात्‌ क्रमप्रमाणेन ¥- श्टद्भिरास्तरणमात्र्ताङ्गमिति चेत्‌ । मेवं । अवनेजनं इस्त- eq तेत्तिसीयसंहिताभ्ये। «= [wrerpreriezes |] संस्कारः | संते च WHT सव्बीनुष्टागधोम्यावित्येताड््ं खा- aufay दशपुणमासयाः WE wa wena सिङ्गप्रकर- णार्भ्यां कमबाधात्‌ सव्वेशेषो ₹इस्तश्एद्धिः | we न्याया वाग्य मेऽपि zea: 1 चतुथाध्यायस्य दितीयपादे विषिन्तितं। “waa प्रणयेत्‌ कामो निच्येऽणेतदु तेतरत | sate मज्निधिञ्चास्ति तस्मान्निव्येऽपि ख्यं | का मा्थलारये। ग्यत्वं सामान्यविदहते न च। आकांलाया frowarfaerifartgaa” ॥ दति ॥ अपः प्रणयति इति प्रत्य मरुते । ade प्रतिष्ठाकामस्य प्रणयेदिति । तजार्पां प्रणयनस्य भित्धप्रयागेऽपि aqaursaa साधनं । कुतः! नित्येऽपि पाच्रश्याकांकितलात्‌। न च लाकषिद्धं किचित्‌ wa उपादीयत इति वाच्यं । जराते क्ष्छश्रताच्छतस्स सन्निहितलादिति wre । ब्रमः, STAY wWeaarard | त सति ara ari a fe पालिकं कामं निभिन्तीष्य wari fafarre योग्यं भवरति। पाचाकाङ्कण तु सामान्यताऽविदितेन निवन्तते । अपः प्रणयतीति हि पाचमनुपन्यस्छ विहितं । तथा- न्यथानंपपन्नं खत्पा चं किञ्चित्‌ सासान्येन कर्पयति। तस््राज्नित्य- प्रयागे तत्काम्यं sare नान्वेति | किज्वितरत्‌ पाचं afafe- दुपारेयं। चमसेनापः प्रणयेदिति नित्ये पाजं विधीयत इति दत्‌ तर्दिला चिन्तासत्‌ । दितीयाध्यायस्छ प्रथमपादे चिन्तितं ‘tae लेतिमन््स्य भिख्रलमयतवेकता | एेक्यप्रयाजकस्या च दुर्बाधलेन भिन्लता ॥ सन्‌, e जायमानं .. .. बाद . निवार. . .. .. . faery .,. ,. .. व ee, hos She, . शाकल्यः .. ... पुष्पक देतवः .. . . ue षहा कारिबः „ 2 . बाधका „ श. Brat ५. ATTY द. .. छान. . ® . . बाजमानं eee . We.. : त 7a ; a ss ys A @ 4 @ MN @ ^ PH 6 ॥ = 46 so 7 i © (Wo Ud states} वेदाचप्रशञाग्न | ée विभामे खति खाकाङ्कु्देकार्थवं प्रयोजकं | तस्मादाक्येक्यमेतेन यजुर न्ताऽवघार्यते' ॥ दति । द्थेपकंमाखये राखायते “ere त्वा सवितुः wea she arirsat पण्या ₹दखाग्यामग्रये जष्टं निरवपामि'' इति । as वाक्यानि fafa भवितुमरन्ति। कुतः। एकलनियामकखछ Sareea । wee वाक्येक्ये प्रयोजकमिति चेत्‌ । न । एकस्िम्‌ Ug fred: । WAALS वाक्यत्वे समृदानामच बहनां Tay वार्‌ वाक्यभेद दृति प्राज्न ब्रूमः चददिभागे साकाङ्खमविभागे Sara तरेक वाक्यमिति नियामकं । विभागे ware faa sferanfa: शात्‌ “erat ते सदनं करोमि चुतस्य धारया gad कख्ययामि तेः", “'तख्िनक्छोदाग्टते प्रतितिष्ठ व्रीं मेध wares.” cars तस्िमक्छोरेत्यादिप्रदसमृषरख्य विभागे खति प्रतवाचितच्छब्दस्य निखयाय पृवेपद मृच्छ साका ज्ञ वनमस्ति । अतस्तद्रावच्छेन्त मेका यवमिल्युक्ं । ग fe तजरेका्यैल- मस्ति । पूव्वेखमूरस् सदनकरण मथः | उन्तरसमृूहस प्रोा- डाभप्रतिष्टापनम्थंः। VWs wits सुभ्वं ge सेवितं या- ग्यमिति प्रथमवाक्यस्याथः। ब्रीरीर्णां मेध ब्रोहिसारण्डतपरो- डान इत्यथः । WT उयोसममूदयावोाक्यदयत्वमुभयवादिषिद्धं तदेकाथंमिल्यनेन व्या वर्श्वते | एकाथंमिन्युक्रऽणतिव्या्िः ख्यात्‌। “a वां विभजत”, “पूवा at विभजतु” दत्यनयोभिश्ञमन्त- तेन Tava: पद समृदयासात्पग्यविषयख द्रव्यभागरूपस्यार्थ- * aad मावधायंवदति क्रा | €< तेत्तिरीयसंहिताभाष्ये। [का०१।१०६।अ. 8 ] Saar aan विभागे खाकाङ्खमिल्युक्ं । waa तु ware जष्टमित्यादि खम ए यक्षते war दे वंस लेति aay: UTR EET भवति। एकीषते त॒ शत््ञस्येक एव frararsd: । एतेनेकवा- क्थवनिर्थंयेनानियतपरिमाणख्य यजषोाऽवसानं frag अकयं । अरतरेवान्यखिभ्तितं | “Ql A WH रजेत्यष्याहारो यद्वाऽगषश्ननं | तम्रित्थष्ठ गेषल्वादध्याहारोाऽच खजीकिकः॥ ACTATHT पुरणीया वेदेनेत्यन्‌षच्चनं | we गेषाऽपि बुद्धिख्छा Sang ग Mew lea व्थतिष्टामे उपसद्भामेव्वेवमाश्नायते"“या ते NRcarwar त- नृवषिष्टा गङ्करषटायं वचा अपावधीं लेषं वचा श्रपावधोर्खाहा। याते WH रजाशया) याते ae इरा्या'' cf wea: | saa रजतेन हिरण्येन च fafatar श्रद्रेक्िखलस्तगवः, ताखा- द्या येयमक्ता सा अतिश्नयेन प्रबद्धा WET तीच्णद्रव्ये सारे च feat, तया तन्वा चुत्पिपासे गाबधाद्युपपातकं वीररत्धादि- कञ्च महापातकं दतवानस्मीति। तथा च ब्राह्मणं “उग्रं वचा quay लेषं वचा अपावधौ९ arefa | अन्रमयापिपाशेडवा उग्रं वचः। ure acearg at वचः" इति Wa a: खाहा- न्तः प्रथमे मन्तः ख पृरणवाक्यलानिराकाङ्घः। दितीयतीयमन्त- योाराकाङ्कं पूरथितुमुचिते लाक्रिको वाक्यरेषेऽध्या दन्तव्यः। म fe तम्वविंहेव्यादिभागसयारन्वेतुं याम्यः तख प्रथममन्- शेषलादिति माने. qa: वेदि कयो मन्लयेाराकाङ्घा वैदिकेनैव {९०९१८ ०९।च्ध्‌ ०४ | जेदार्थं प्रका | €€ वाक्यडेषेख पुरकोया । ततस्तनु॑विंेत्यादिभाग इतरथामंन्त- खारगवच्चते | eae: तथापि बद्ध खः सम्‌ कल्पनो- यादथथाहारात्‌ सिरत, तस्माद गुवङ्गः क्तः । एवश्च सति अहतेऽणद्नोचे माभ्यामिल्यस्जिम्‌ at देवस्य वेत्यादि पव्वेभागे जषटमिव्यादसरभागयानुषश्चनोयः.। मवमाध्यायच्छ प्रचम- are बिग्लितं। “arfaar erg wate ग वाऽर्थः सङ्गतसखतः। wer नाविरुतदधैव निब्वापाश्वथसम्भवात्‌"” ॥ इति । द्ंपुष्णमाबयोः अयते “aq ला सवितुः प्रसवे'` इत्य fawa we खवित्रश्चिपुवन्‌ यब्डाः wife vy रेवतारूप- म्मनमिधातमरंन्ति । तथा aff qararrenitsfiiry कन्चंञचमकेता रेवता । ततः कयाचिदपि व्युत्पत्या न सविन्रा- दिषरब्दैरग्रिरभिधीयतां। ्रयाच्यते। अभरि्नब्देनेव अर्रेरमि- धानात्‌ पनखदभिधानं wei किञ्च देवतान्भरेषु Vers ब्दा माधिमभिधड्युरिति। wa afe atfeer रेवता अग्निना बर aula विकख्यन्तां । ततः were ware विक्तिष्वति- za बति विचादिन्रब्यखाने तक्सहेवताबाचकः we उष मोद दति प्राते ब्रूमः। नाजेाहः weer कुतः। अरविशृतद्टेव awe निग्वापरधेवत्नाग्बयसम्भवात्‌। म हि प्रकतावभ्चिना we दविचादिदेवतानां विकष्पो वाक्यभेदादिदेव्रप्रषङ्गात्‌। तस्मान्निग्बी पस्तावकानां सविचादिशब्दानां क्म्समवेतार्य-. नान्नाख्युरः । तज्रवान्यचिन्तितं o 2 ९०. तेत्तिरीयसंहिताभय्ये। [का०९।प०९।यअ ०७ | ““तचाभ्निश्रन्दो नद्धः UTES बा खावकलतः। सविचादिवदाथा नो समवेतार्थवसेनात्‌› ॥ इूति। तस्मिन्‌ damm एव मन्ते श्रग्रये जुष्टमित्यचमभमिन्रष्दा fae fog areata: | कुतः | देवतान्तरवाचिसविचादिश्रब्दवदभभि- wera frearraragaa पाठादिति प्रापे qa: | विषमे दृष्टान्तः। क्ंपसमवेताथाः afaarfewser: | wfqwearane waite खमवेतमथं मरते । नन्वच अष्टशब्दाऽसमवेता्थंः निवा- पात्‌ ua दविषो जुष्टलाभावात्‌, तच्चागादभ्चिश्नष्डाऽपि तथा सादिति चेत्‌, मेवं जष्टं यथा भवति तथा निर्वपामीति farfarqwas भविय्यव्णेषटपरत्े सति समवेतार्थवात्‌ | तसमात्‌ खें यागे Gata oe निव्वपामल्येवमूहनोयं | एवञ्च सति प्रहतेऽपीष्धाय वेखधायेत्याचुः कर्तव्यः । दितीथाध्या- aa प्रथमपादे विज्तितं। ““दप्रवरनार्ां किं मग््ताऽस्खथवा न वा | मन्त्रास्तवेकवाक्यलात्‌ *न त्लक्लणवश्लंनात्‌ः ॥ दति । wae जुष्टं निब्ब॑पामोत्यस् शाग्येवरा ख्याय अष्टमित्येवं पदान्तरप्रखेप GE: | श्रदीखिष्टायं ब्राह्मण टत्यस्य मन्तस् way प्रयोगकाले दवदन्ताऽयमिति ब्राहमणमामसयविगेषं तरीयप्रवरञ्चैव पठन्ति। WaT दे वदन्ताऽमृख्य पुत्राऽमु्ख चाजा SAM मन्ना, HAST: पजाऽमुखाःपोजाऽमुष्या AAT रेवदन्ता * तदेकवाक्लत्वादिति का° We | {९९९५ ०९।्ध्‌ ०४) चेटार्च॑प्रकार्े। १०१ safafa ब्राह्ञशनमामधेय विषं पठन्ति । तथा वरखमन्छेषु आङ्ोरसवारस्यत्यभारदाजमोाचं ब्राह्मणं at टणोमर इति अवर wafer एतेवामृप्रवरनामधेयार्ना Waa! कुतः, waw सरेकवाक्यलादिति चेत्‌ । मेवं। याञ्िकप्रसिद्धिरूपस् मक्रखचष्स्या हादिव्वभावात्‌ । न छाष्येतार HUTT मन्- काष्टेऽमिधीोयन्ते, aqrafe मन्लत्वं । तया सतीद्धाय 4 मधाव कुष्टमित्धाययुरस्छ मग््नलाभावात्‌ खरवेकच्येऽपि wer era दत्यारिना उक्रटोाषो न ufaafa । aca मनग््रसम्भाविता विचारा दर्जिंताः। अथ याकरथं | कर्ये वामित्यारिश्गब्देषु गविषयच्येव्यादि (विको०२२९प०) फिट्‌खचे पूव्वीकखरादिकं यथायो- ममगसन्धेवं | वेवभब्दो ठषारिः | प्रथमदितीययेर्धववब्टया- व्वाक्यारिवेन पदात्‌ परं मास्तोति निघाताभावः। ढती- चख तु तं yaad परादु्तरत्वादख्ि भिघातः। येोख्रान्‌ qafa चं Waa दत्यनयोर्यश्छब्दयोा गाज्निघाता निषिद्धः । निपातेर््ं्यदि दन्त कुविलेजेणकश्चिद्यच युकं (पा०८।९।२)। हतेः यदादिभियक पदं fread सङ्िपप्रिश्रब्दयोाःकिम- neers निलादाद्युदान्तः। जष्टब्रब्दाऽदण्तः । वङ्किब्रब्दा wnfe: । देवानाहयतोति * eau fa Ble We | 2a 2 १८८ तेत्तिरोयसंडिताभण्व्ये। [काररपि०द।य्.६०] श्रदज्धाचिं स्विभिराञ्चस्य या जः दिके wan दन्नमे लनवाकेऽख्िन्‌ जयाविंश्तिरोरिताः*> इति। qa मीमांसा । डदितौीयाध्याथस् प्रथमपादे fier 1 “‘wafe सच vara किम्प्रधानास्धकर्वाता t weawaay वा Ter भावेऽदबातवत्‌ ॥ wad ग हि Garey प्राघान्यम्न्‌ प्रयाजवत्‌ । अदृष्टकल्पमेभापि wed. स्याह तीयया'” ॥ इति) दभपृलंमासयो्ह्टादीगां दर्भैः सश्मार्जनमाणायते av. wavetta | TT VATS प्रधागककं। कुतः | गश्कर््लचष- tferara प्रधागक््यखचशयक्रतवाख । तथा fe अवचातेव amet तषविभमोाकोा दष्टः sare: तया सकार्जगेन जु- sifeq afacfawd न ware: । Watsrenrag ewe: मास्ि। ae zufgatda गुफस्तज miter इति गृणकषो- खखरसराभावात्‌ प्रयाजादि वददृष्टार्थतवेल प्रभागकश्येत्वमस्ति) ag द्रव्यं femda तानि प्रधानण्डतानि tae प्रधा- मक्षालशणस सम्भवादिति प्राप्ते aa खु दति दितीया awarvafateat | कालञ्च ण्एिततमले सति भवति । कतु रोख्िततमं wal (पा०९।४।४८) दति) ककसंल्ज्ञादिधानात्‌ ऋतु साधनत्वेन च स्वां युक्रमोण्ठिततमलनं। wa: प्रधागण्ताः wu: | तथा सति स्ाजेगक्रियाया गणकक्लमवघालवद्धवि- खति। चदि सुख दृष्टाय म खात्‌ तश्चपभ्वे कश्पनोणं । दा- द त्राष्यायच्छ प्रथमपादे Fafa | [का०१।०१।यअ ०१२०] STUNTS | १८९ "पल वलस्नं are चोदकारिति चेन्न तत्‌। बन्धवासाधारंखयाचाक्षबन्धगसिद्धितः"॥ cf द्॑पुशंमासविकारेषु शोमिकेषु प्रायशोयादिषु चादका- fagura पलोख्ल डमं काय्थेनिति चेल । मैवं । प्रसङ्गखिद्धलात्‌। wayera बन्धः, यदिवा वासाधारणशं दृष्टप्रयाजनं, उ्भव- चापि सभिकेन ये क्मन्धनेनेव तत्‌ fous, trae wal wauain हि सामे विधोयते! aaned oeftwraest guy Ba | गकमाष्यायस्त एतीयपारे fated “wattfata दिषन्वादावुद्धं ना argasda: 1 arw2we wrarenrgfadera wefera:.” uefa रर्धेयु्ंमाखयेमन्त आखायते पलो; सज्ञद्धेति। ata- SSS AAAS प्रयागे कमवेतार्थ एकव चना गः पन्रोज्ब्दः। ख ख दविपवोकस्छ बडपनीकस च प्रथोमेऽ्थवशादूहनोय इति Wadd) किमपरेश्प्राप्नखा रः, अतिदेन्रप्राप्तख्य वा । are: 1 उपरे खम्बे्रयागषाघारणलात्‌। यथेकपनोकप्रयोगार्थ॑मे- We मन््ापद्‌ ब्रःखात्‌ तदानो मेकव चनं विवच्छेत, न लेवमस्ति। wom डिवङपत्ोकमप्रये गयोर्मन्त va नापदि शेत i तज कुतः ऊहानृड चिन्नावकाश्चः। साधारणापदेगरे सब्वैप्रयोगसमवेता- चतथा पल्नोमितिपरे प्रातिपदिकं wal arc afanfagaa- waa विवश्ितं । एकवचनं agerdaar खर्वप्रथोगेषु बया- वञ्ितमेव word | नाणतिरे्रप्रा्तस्यार इति द्वितोयः wey tee तेलिरोवसंडहिताभाव्ये | [ate च ०२।च्ध ०१९०] दिवङ्पन्ीकमप्र्ो गचारविङतिलेनातिरेजा यानात्‌ । तस्मादत्र मा ख्युषदः । तचेषान्यचिभ्तितं । “ष्या नो चैव faanragir पाठा भ पाजवत्‌ । META WS ङ्ान्दयता ग fe”? uefa इक्रवचनाग्ः wae faa दिबड्पन्नोकप्र यागयार- UST ऊदनोवः । कुतः । पाठाभावात्‌) प्रह्तावथोागु- VALE ATATSAT: सम्वेप्रमा गक्षाधारणेन मन्तपाटेण बाचि तः। विरते तु बाधक पाठटसखाभावेन WarTaw WaT अथानु सारोष्ठाहे UM: । अत एव THe दि प्रश्डयुक्रावां विह at “अदितिः षां प्रममेक्र अदितिः पानाम्‌ warare’’ ca RAV बडव्नाग्तख wae ales इति सेत्‌ । Aa पल्लो मित्येकवष्वनस्याविवस्ितलेनं waaagerdaal यथाव fean? सति विषशतावणदृ टाथ यथावखितस्येव ufsne- त्वात्‌) अयेष्येत। प्ररतो हा म्द सलेनेकवचगमेव, waxes दिलवडलयोरथयवं त इति । एवं तदं विटतावख दमनारे- Wa दविलबहलवाचिलाका age । न चेवं पागरऽणुहा मा ऋदिति जनोयं, प्रताषेकवचमबङवचनयारकस्िन्तेव पि वेदिकम्रयोगदन्नगात्‌, दिले तु तदभावात्‌ । तस्मात्‌ चाद्रे fewarafa ग तु wale) यद्यणयस्ि्ननवाक पीं श्ल Bae Hewat area: varie परष्कमुवाकब्राह्मके तदा- wrarfee omieqerepey faurced दिं चतुध- were प्रथमपादे चिन्तितं | [ateqwotiqers| ` Waredvanra | ९९१ ‘Eee yaaa wearey वा wafer | wetaufatearg wiq प्रयाजे fe area ॥ TATA AATH SY VTS माज्धकं । त्रावमन्बारदमिलयेवा aaa ayaa’? ॥ इति। “aaast ceria: अष्टावपद्डति। चतुभंवार्था ` दद्येतेषु खइथवाक्येवु एत दर्थमिति विग्रेवनियामकद्याञ्जवखात्‌ पाच mana द चेमिति ta मेवं । “यच्छा ceria प्रया- -येग्बखत्‌'' दत्वा दि भिवी्येवयवखावगमात्‌। तजरेवाग्बिन्तितं | “अष्टावपश् ates किमष्टेके विधिः। चतुडवग्रहा वाद्यः स्ादषञ्चुतिमुख्यता # चतु रंरोतं हामाङ्कफलवलाल wea: उतर्डिलवं खच्यतेऽतः Tertedaen” ॥ इति! सशर वाच्छे चत॒जंां Dery यथा चतुःबज्लावि्नि- मेक इवि दषं विवचितं । तथेव अावपद्तोत्य जापि wee- wifafaedwefrive विधातव्यं तथा सत्य्लमुतेर्मखलनला- भात्‌ ऋषटसह्वावयवभ्रतयाखतः सङ्खया विधाने खति श्रष्टलनज्नष्ड- ख्ात्रयव खया प्रखज्यतेति WH AA: मरश्च्यर्तां नाम सला | PAGAL रे मनवाकाविरोधापन्तेः। WHAT जराः APTN वाक्यं इाममाचेादेग्रेन चतु खंदीतं विदधाति, अद्यणेतत wa ₹रामपिषवतथया लामान्यरूपं, श्रापद्तन्त्‌ प्र- वाजान्‌का अविकयतखा विशेषरूपं, तथापि tae wee * ad इति ate We; PER aftectedfernna | [का ORT Vie ० | प्राधान्यात्‌ TENS Vasa अरधानाभुमारेश चतु गहोतमेव GH न ठपसजनानुसारेणाष्टशरीतं | तसा दप्ति चतुररुहोतदयं विधीयते । तजेकं चतुरहं दविच- तर्थ॑पञ्चमप्रयाजा्थं अवशिष्टं तनृयाजाथे । नन्वेवं खति इतु- werd म सिध्येत्‌ अथ तदपि वाक्यानरेष विधीयेत । तदा- Hana: प्रथमेन चतु हीतेनावरद्धलात्‌ fearae पा्ा- wcafaaa । यद्यपश्डति wae रीतं विधीयेत तदा चत- गरहीतद्यस्य एयगेवागुष्टानात्‌ उपशत्येक प्रयन्ञागयनं न fe WA । WA BAAS सहापष्डल्यागयनाथ अष्टावुपर्छतीष्ष्यते | तमात्‌ सादित्यार्थंमषशष्द प्रयोगेऽपि इविष्खिद्धये डे चतु गोते wa विधीयते। | : अथाज व्याकरणं | प्र्युषटभिव्धारिपु खरामताः । वाजिन- मित्य प्र्ययखरः | सपन्ञान्‌ सत इति VITAE Tape प्र्यथाम्तलात्‌ प्रल्ययखरः। सपनल्नेखारोमिव्य् serwia- afraty ङीप उदा लत्वं । आ्राज्रासानेत्यज ज्ागचिलाद- ग्तोादातले प्रापे लसाग्वेधातुकानदाश्ते (पा०६।१।\८६) थाथादि (Gro ६।२।९४४) सखररभरेषे WATS रतरः | शोमा- ग्य शब्दस्य ware जिल्छरः। बतमनुगता अनुतरते- UTA AB MAT: | सुहृतायेत्यज मतिरनन्तर (T° ६।९।४९ ) दति गतिखरल्े ae तदपवादः खपमानात हः (ATs ६।२।९४१५)। सु इत्येतस्मादुपमानात्‌ परं क्ाम्तमुकर- watz भवति । सुप्रजस ईत्यजासिचप्रत्ययाग्तख ft [ऋा०१।प्र.र।अ०११९) «= werduaret | ६९ ह Mt ware weet.) ओभनः पतिया्शं ताः सुपन्रीरि- PTA AAG (पा ० ६।२।९७२) द्त्यु्तरपदान्तेदालखा- पवादः | WATE RT (पार ६।९।९९८)। WT दान्तं UIE यद्सरपदं तदडब्रोदो घमामे सङलरमा- waren भवति | सकत दत्यवापि तदत महडीनामियचय्या ग्डन्दसि बलं (पा० ६।९।९ ७८) ख्वन्ताच्छन्दसि विषये wee गाम्‌ उदात्तो भवति । WTS WTS TAT अगेदात्तञ्च (पार ८।९।२) दत्थाघेडितमन दान्तं । स्ये तिरि त्यख अ्रद्धन्‌प्रत्यवा- ग्तत्वाल्ित्छरः ॥ इति माधवोये वेदार्थप्राग्ने मथमकाण्डे प्रथमप्रपाठके दद्माऽनवाकः ॥ wa sareteisnd त्वा स्वाहा वेदिरसि बिष तवा खवा afetfa खग्भ्यरूबा खा दिवे त्वान्तरि- षाय त्वा एथिव्ये त्वा स्वधा पिदभ्य ऊग्भेव बर्दिषद्धं उओ feat गच्छत विष्णोाःस्तपोऽस्यशम्बरदसं त्वा A णामि स्वासस्थं देवेभ्य गन्धन्वाऽसि विञ्रावसर्विशचसमा- दीषता यजमानस्य परिधिरिड ईडित इन्द्रस्य बाह- रसि ॥ १॥ | दधिखा यजमानस्य परिधिरिड xfer मिषाव 2 १९१ तेत्तिरीयसंडिताभण्ये। [का०।प्र१।च्ध ०११] रलौ areca: परिंधत्तां waa धर्मणा यजमानस्य परिधिरिड शंडितः qareat पुरस्तात्‌ पातु कस्या द्भिशस्या वीति त्वा कवे यमन्तः afar Gea at विश यन्त्रे स्या वसना र्द्राणामादित्या- . ax Uefa सोद जह रपषटद्वासिं FAM नामा पि येण ara पिये सद॑सि सीदता रसदन Bare ara ता freer पाडि पाहि यत्तं पाडि यच्रपलिं पाड मां यन्ननिय॥ २॥ ` बाहर्‌ सि पिये सदसि पष्बदश्च॥११॥ दति तेत्तिरीयसंहितायां प्रथमकाण्डे प्रथमप्रपाठके रकाद शाऽनुवाकः ॥ दश्रमेऽगवाके शआराज्यष्टविषागयडणमक्रं | एकाथ दथा बदिःपूल्वेकं वेद्यां हविरासादममुच्यते । तच छष्णाऽस्याखरे;ष दति श्राद्धा wea ततः Gaara देवोरित्यवमुदकाभिम- UA BAY Calan पृष्वेवद्या चष्टे “श्राप देवी- NG Yat wa गुव इत्याह । रूपमेवाखामेतन््हिमानं a षे । aa इमं ay गयताये चज्नपतिमित्धाह। wow aw नयति। wa यज्नपतिं। यद्मानिद्धा णोत cad युथमिख्मदणोधष्यं Cae Caw! TIX इ vfrufax BGT वन्रे। च्रापा Ux बजर, संज्ञामेवाणामेतन्धामानं ‘AT- [ कर ०९।४०१।अ ०१९] ` area: १९५ we 1 arfenraare + तेनापः ओदितः" त्रा०।दकौ०।३- meiewe) टति। we: “wow frau प्र चति; watsat- wrnssa at wie” इति| हे cw वह्किप्रियतमवात्‌ Beasts wer म्टमाऽसि । तथा arafaenss. acisaa fad at trwifa तरेतत्‌ कन्तंव्यमिति qatar शर खतो BA । सोऽयमर्थः Weary: | waTarfyere- Wwe ware: खकोयया वाचा wee संवादः Wanreran तं वागम्धवर ष्व ङषोति । मोऽत्रकोत्‌। कसल मखोेति | सेवते वा- जिर नवत्‌ । माऽजङत्‌ स्वा देति | करखादहाकारस wa” एति, थवा नागार्थवासी खाहाजरष्दाऽज WISE ब्रते, अयाङ्- लग्ताथे cwafa “afue aa मिखायत। wat र्यं रला । ख UGA TAWA छष्ाऽस्ाखरष्टाऽग्रये ला खा हेत्याह | अभ्व wat oe करोति । Wer श्रगरेरोव मेधमवरन्धे"” (जरा ०। २. का०।शअ्र०। ६०) इति। aw: “afe प्राखति, वेदिरसि q- रिषि बाखाराः'दति। 8 वेदे लं लमासि। ""तदिमामविन्दनक अरिनाभविन्दन तद्ये afea” इति wa Wer बरहि चारयितुं लां प्रालामि। रूपकेणाधाराघे यभावं दज्यति। “afecfe af€a त्वा खार्या ङ । ्रजा तरै बिः एथिवो वेदिः। अजा एव vfear ufasrqafa”’ (ज्रा०र्का०।शप्र०।६अ०) tia कष्य: “aft: प्राति, बर्दिंरसि ङग््यस्ला are” दति। Val लं वेदेष्टहशमसि। अतस्वयि ae: खापयितुं लां मला fa पूर्व्ववदाधारलं दयति “aferte खग्भ्यस्ला STRAW | 2B 2 १९६ तेनतिरीयसंश्दिताभण्यि। [का०द।१०१।य्ब ९९] प्रभावे बर्हिः । यजमानः GE | यथमानमेव WY प्र-तष्ा- पयति" (ज्रा०।देका०।श्प्र०।६अ०) इति। am: ““च्रम्लर्वडि परो गन्थि बहिंरासाद्य, दिवे at cad परोचति, च्रन्तरिच्छाय ष्वा शति मथ्यं, एथिये ला दति qe” दति । बर्दिंयेव लेक चयं भावयित्वा साकार्थता प्र्षणस्येव्याद “fea लान्तरिचाख ar wfaa लेति aftcrare मोक्ति। एभ्य एवैनं ले केभ्यः प्रोखति (ज्रा०रेका०।दप्र०।६अ०) इति । विधत्ते “are ततः खद स्तुष्व पुरस्तात्‌ प्रत्यञ्चं ग्रन्थिं waefa प्रजा बै बर्हिः यया aa काल wo: पुरस्ताद्यन्ति। तादृगेव तत्‌?” (त्रा०।१का०।९प्र०।६अ०१ ति अ्रप्रादिजयप्राचणाननमरः |: He प्र्णएरेषणादकम ay दस्तखितप्राखणपाजेख wy बर्चिवः पृरसाद्धसतं प्रसाय्यं उदकं थथा प्रत्यक सिच्यते तथा- स्किपेत्‌ । चथा मनु्याणां गवादीनाञ्च प्रद्धतिकाखे प्रथमत चापा निगच्छन्ति AMD * ताद्गेव भवति । क्प: “ata शिष्टाः भरचणीदंकिणाये sutracar: Ara: सन्ततं निम- यनि, खधा fae sida afteg ऊजा परथिवी aa” efi रे जल मया a foe दत्तमसि, अता बर्दिगब्य्रम्वितेभ्वः पिहभ्ये THEI भव । ेजलावयवा भवदोयेन रषद््पे एयि- वीं गच्छत । मन््रव्यास्यानपव्वेकं fara aur fre carey सखधाकारा fe पिद्रिणं। ऊग्भंव afeaq स्ति दक्िणा वै aratrace निनयति wnat मासा वै पितरो aftes: | * adres शति ate | [च्टारशच.१ ०११९] Pardue; ree आाखामेव प्रीराति । मासा वा त्राषधो्व॑द्धयन्ति। माषाः wefer waa | श्रनतिस्कन्दन्‌ इ पजन्य वर्षंति। यत्रैतदेवं कियते war प्रथि्वों गच्छतेव्यार ¦ एयिव्यामेवाजं दधा- ति। लस्ात्‌ एथिव्या ऊजा waa”? (रा ०।दका०।१प्र०।६अ०) लि 1 खधाकारः पिदखां प्रिय दत्ययसया वाजसनेयिश्ा- wrat ufag: “gat उपजोवन्ति खादाकारश्च वषट्‌का- US हन्तकारं मनुखाः खधाकारं foat:” दूति शतिः, qal- म॒दाइता वेददखिरब्रणोमारभ्याक्रभ्राणोपर्यन्तेन निन- अनेन यजमामस्य अविच्छिन्ला war भवति। ararfaarfaar देवा शव बर्दिषदः पितर इति। asta सव्यामभिमभ्भययः काखादक्मका मासा श्राषधोवंद्धयिला फलं सन्पादयन्ति। त- नाऽखण््द्धिः। afar ta निनयनमेवं क्रियते तश्मिन रेन waster सस्यमविनाज्नयन्‌ ययाकालं यथाचितं व्व fa) उदकख्खययोाः एथित्रोगतलात्‌ एूथिवोजन्येन waren भागं खन्यःदयम्ति। sfue विधत्ते “af विखश्सयति | प्रजनवत्छेव तत्‌” (ज्रा०।९का०।१प्र०।६अ०) टति। बन्धनङ्‌- and saferre afear विखंसममेवेात्पादनं | शियिखद्य fa- मोचनं विधते “ag weage प्रत्यञ्च मा यच्छति। a- जात्‌ प्रा चोन रेता धीयते। wit: प्रजाजायन्ते" (are; र्का ।रेम०।९अ०) दति। पञ्चात्‌ प्राञ्चमुपगुदतीति हि पू विहित भश्च Sse गन्देरयं लेमुत्टय्य Tay E- लेन. कर्ेत्‌ । we: ““ विष्यो: ्ुपोऽखि, cfr क्॑ज्निवा इवगो्ं tex afectad fee | [का०१।प्०२।्‌ १९] प्रतिप्रस्तरमुपादन्ते"" ti हे प्रस्तर लं व्यापिना awa w- हितरूपा धारकाऽसि | तदे तद्‌भरंयति “विष्णो सपाऽसोत्याह + यश्चो वे विष्णुः। wwe wal’? (ज्रा०)श्का०।दप्र० igo) ईति। विधत्ते “पुरस्तात प्रस्तरं auifa | मुल्यमेवेनं करोनि” (जा °।द्का०।द१्र०।६अ०) दति वेदेः Ta ब्रह्मा चज- मागो वा प्रकरं धारयेत्‌, तच खचऽभिरितं “ब्रह्मा wet wr Tafa यजमानो वा? इति। धारणाय मृखसमानेक्रत्यं इसेमा- भिनोय विधकते“दयनतं श्ङाति। प्रजापतिना awa ofa” (ा०।श्का०।दप्र०।६अ०) इति । देदिखनमवाक्य द्वाव मभिनयः प्रारे्रमाजपरत्रेन व्यास्येयः। तदेवानुद्च प्रशंखतिं “पयन्तं werfa | यश्परुषा सद्धितं। द्यन्ते गृह्णाति एतावद्ध eed ai ` वोग्य॑सन्ितं” (ना०,रका०।च्प्र०।६अन) cit परः पर्ब । तख यज्नपड्षस्य इरूकूपंरयारभयतः Ag waTA भवति, प्रखारितयोार ङ्ग्टकनिहिकयोर गुखो वावन्ध्यं ताव देष पर्ये सामथ्ये । ₹रानापादानादयग्रेषव्यापाराशां ata नि- qa पक्ान्तरं विधत्ते “परिमितं गशति। waft- भितस्यावर्प्मे', (त्रा०।शका०।शप्र०।६अ०) Ti यावरोक्नत्ये खस्य Hae तावदेव गृष्ोयात्‌ 1 तचापरिमितफलंसम्पलये भवति । ` उत्यवनषेलाः पविचयाः wat खापनं fart “a- fam पवित्रे afa खजति । यजमाने वै were: । प्राणापानेो gfat | यजमान एव प्राणापाना दधाति (त्रागर्का०। श्०।६अ०) इति । RITE यजमागव्यन्नरिद्धिरंतलात Lereumeqaent) Ferment; १८९ लददमेदापचचारः | wer: ““बिवंद्ारसणाति, देव बिः, weracd त्वा werfa area देवेभ्यः" दति । अर ्ाखान्त- Treaty देवश {ंरित्येतत्‌ पदं पुरितं। देव बिः ले कम्बल- वच्छद्‌रोमन्ूपः देवानां सुखे नासितुं Brad तव aut खणा- fa area “ऊ्लघदरसं a खकरामीत्यार | यथा यजरेवेनत्‌ । wee Tha TATE । टेवेभ्ब एवेगत्छासस्यं करोति" (wre) दका दप्र च) दूति । विधत्ते ““बिस्तणाति । प्रजा वै afer vfant वेदिः । प्रजा wa feat प्रतिष्ठापयन्ति" "(त्रा ०।९का °\ encigue) सति।तचेव faded विधन्ते “शअरनतिदृ स्र स्तृणाति अभेदेन पश्टभिरननिद्खं करोति"? (त्रा०।दका०।दत्र०।६अग) इति । भमिखद्ूपमत्मन्तं यचा ग द्‌ श्रतेतया बलं qe चात्‌ । ENT weed यजमानेऽपि वैदेजिकरदृश्णः अभभवति । कश्यः “wea प्रस्तरपाणिः प्रागमिढल्य परिधीन्‌ परिदधाति “गन्धव्वाऽसि विश्वावसुर्विश्वस्मादोषतेा यजमानस्य ufcfufes ईडित दति wad, (इस्त बाङ्रसि दश्िणा यमागच्छ परिधिरिड tfsa दति दक्षिणं, .मिजावर्णी नेत्रतः परिधज्नां wae weet anata परिधिरिड tira cant” इति। ह मध्यमपरिधे लं विश्चाव्रसुगामतोा wadisfa तदद्रककलात्‌। तेन सम्पेसाद्धिंसकाद्यजमानस्य बरिपोषकोऽन्नरूपय्ठता भव, एवमृल् रयायंञ्दं । yao wal- का.अनुष्टोयमा गनित्थकयां निमित्त | विधिपूर्वकं व्याचष्टे “ur car weet प्ररिभोम्‌ परिदधाति। amar वे war: | ied Rfactadfeerira) [का०२। प्र ०र।ष्ध ०२९] धजमान एव तत्‌ खयं परिधीन्‌ परिदधाति। गन्धव्वाऽसि विश्रावस्रिव्याद। विश्वमेवायर्वजमाने दधाति । oe नाज रमि ददश care: tfeada यजमाने दधाति । farat- वरुणा लेकलरतः परिधन्तामित्याङ। प्राणापानैः farara- श्रो प्राणापामावेवास्िन्‌ दधाति” (areiareiaweig gs) इति। बाधावनः “श्रय eau पुरस्तात्‌ परिदधाति, ख- यस्वा ured पातु कस्याश्िदभिधस्ये" दति। arava: Caryganaqafuag, कस्यादिदभिग्रस्ये'' दति । waar अपि f¥arar अगेगेवाभिप्रायेण व्याचष्टे “goer पुरस्तात्‌ पाविद्यार । रलसामपदत्ये, कस्यासिदभिग्रस्ला care । अपरिमितमेवेनं पाति'' (ज्रा०रका०श्प्रण ६) ofa । कन्य: “ag प्ाधारषमिधावादधाति, वोतिहाचं ला कवेद्युमन्तर सभिधोमह्यमरे ह रम्तमध्वरेः' ईति । डे feat त्ामध्वरं fa- भिन्तोशव्य समिधोमडि । ated at वोतये व्याप्ये saga Sia सामा यस्य तं Aaa एवमेवा्थे द्यति “afa- हाते त्वा कव care ्रप्निमेव erae षमद्धंवति। ga- न्त समिधौ मरोत्याइ समिध्यै wh हरन्तमध्वर tare ष्ये” (ब्रा०।श्का०।१्र०।९अ०) दति। करपः “रन्ते युदो- श्ोनागे fave facet श्राखादवति, विक्ना are.” इति। रे cee fava युवां प्रजाया निवामिके भवयः। एत- देव दर्भयति “fam यन्लेख care विधां प्ये (are दका ०,९प्र०।६अ०) thal विधन्े “उदोचोनाग्रे गिदधाति कार्द्र,१ख.११] वेदार्थ॑पश्चानचै। . ९०६ ufafea” (त्रा शका ।प्र०।६अर) इति। we: “वसना ख्द्राखामारित्धाना सदसि शोर, षति तथाः प्रसरमत्याद- wife’ tf विष्ठतिदयमेव ve दरव्धभिप्रेत्याह “agate “grerarearary सदसि सोटेव्याष्। Saaaraa सदमे Wate weafa’ (त्रागरका०।९प्र०।६ अ.) इति 1 कन्य “Tat जहर मादयति, ज्रसि चताचचौनाखा प्रियेण नादा भिये uefa शोदेति। wi sued उपष्दसि धताच्ोनाखा भिये नखा प्रिये vefe Wefai swti wat ध्रुवासि च- arétarar faaw arent faa सदसि aie” इति) प्रथमदि- Waa घृता रीत्यादिकमनुषञ्चते । व्याचष्टे “ogee घ्‌ ताशोमामेव्याह । wat वे जुः wafewaqey । एथिवो भवा । ताखामेगरेव भियं भाम । यद्भूताचोति। यद्ुताचो- ware) प्रिसेरेेना नाशा खादयति" (ज्रा०।दका०।रप्र*। ६अ०) tia कव्य: “away: मला अभिन्टशति, एता अस- [gars ara ता विष्णा पाहि afe ay पाहि यज्ञ पतिं पाड मां anfre” इति लाके अवश्वम्भाकिकलं स- दषेन भावोति wat खुचाऽव॑सखिताः । एतदेव रर्भयति “EH असद नडहृतस्य शोक CATS | Vai वे GaAs लोकः ` सत्यं vant: सुहतस्य Ba वादयति ता fae aw ave) अशनो वे विष्णुः, awe ya पादि ad पाहि awifd पादि at-unfaafaary ) यज्ञाय यजमानाया-ः कवे | तेभ्य एवानिषमान्रासे$गात्येः" (Are दका०।शप्र०।६अ०)- 2 ८ RoR ते्तिरीवसंदिताभाय्ये | [आा०९।०६।य्ध ०९९ J दति 1 धुतिर्यशचपुरुषकटक qui पो षणं । we विनियोगखङ्क्‌ ङः | “ou ww वेदिवेदिं बिविः समृकति। दिवे विभिरवर्दिषोऽमध्यमुखानि चाखति ॥ सधा ae चिपेद्धूमे विष्णोः प्रस्त रमन्नयेत्‌। ऊणा बरं सतिगन्धजिभिस्तोन्‌ परिधीन्‌ चिपेत्‌ # खगयाऽभिमच्य venti वीत्याचारखमित्खितिः | fart ्राधाय विधुती वष्ट प्ररखादनं॥ जहृपभ्रमिरासाद्च सुच CATS मन्त्रयेत्‌ | एकादन्नानुवाकरऽस्मिन्नोरिता मन्तविं्तिः' ॥ इति। BY मीमांसा | प्रथमाध्यायस्य चतुर्यपादे चिन्तितं “AHA: प्रस्तराऽच गृणा वा नाम वा WEA: 1 घामानाधिकरष्येन सधादकस्यान्यनामता ॥ गणे वा यजमानेाऽष््‌ कायं WATS CA | चंशांभरिवा भावेन पव्वेवज्ञाज Sayfa: ॥ अथमेदार मामल्वं गणसेत्‌ प्रद्धियेत सः। ` यागसाधकतादारा विधेयः प्रसरस्द्तिः"॥ cfs इदमाश्चायते awa: प्रस्तर tia! अच यजमानस्य VACUA नामेयं प्रस्तरस्य वा यजमामज्नब्दा ATAU कुलः । उद्धिद्ागेनेत्थाद्‌ाविव सामानाधिकरश्धादित्येकःपचः। गणविधिरेष raat: । तथापि अजमानकार्यें जपाद प्रर रख्छाचेतगस्य साम्याभावात्‌ प्रस्तरगणकप्थं स्लग्धारणादो Gaara अक्रलाद्चजमानरूपा wat विधौयते । एवं षति [कारर।प्र०र।ख्ध०९२] गेदार्चपरकाष्चे | Roe प्थाच्छर तस्व प्र्सरज्रम्ड्स्त srareqwwashy vaqwt यज- wee मुख्स्तिर्भविष्यति। न चाज पुम्वेन्दायेन सुतिः waafa । ऋष्टाकपाखदारज्रकपालयारिव प्रसरयजमानयेार- wifwararara\ “वायु Ufaer देवता ऊञाऽवङध्यै'' इत्या दिवत्‌ wfafefa चेत्‌ । ग । जिप्रलादिधश्मेवत्‌ कस्यचिदुत्कषं- ष्टाप्रतीतेः \ तस्माल्ामगृकया रन्बतरलमिति प्रापे A) गा- मद्टिवयेारिवार्थमेदखात्यन्लप्रसिद्धलाख भामलं चक्रं । गुणप wat अहरशख प्रस्तरविषयलाश्चजमाने प्रते चति क्म॑सापः Wa) aww: WATT यजमानन्नष्देन Waa यथा भिं रेवदन्त cara funda Brenfearaar रेवद funy Vad तथा यजमानमणेन यागसाधनत्वेन UM: WHT यजमानन्रन्देन Waa | एवं यजमानो वा एककपालं इत्धारिषु rea we Wate Bwana सेत (faeagre fie cate) इति wee wreera: | wate tae प्रातिपरिक- SCS वा समासखरेख वा छत्रेण वा हतप्मल्ययाम्तलेन या- wifeete वा अन्तोादाग्तलयं। वेदिष्रन्द दूमप्र्यान्तत्वेन नि- war: | विष्धुशब्दाऽमुप्रत्ययान्तः। सदरपन्नन्दा tafe: | ऊला- wae षादितवा दाया तले सति उपमागपुत्व॑पद प्रूतिखर- 41) खासस्यमित्यच ASG (पा ० ६।२।९०२)द्रत्यन्तदा सः, विश्वावसुरित्यज बङग्रीरे विशं surat (पा०६।२।९०६) इति पूर्मंपद्‌ा गोदा सलं । दैवता यजमागद्ुभषन WITS: 2 € 9 Roe तेति सौवसंडि ताभाव्ये। [का०९।४.१।य्द = २.२ ) धातुकस्छरः। सिजावङ्णाविल्यब रेवतादन्दखखरः। उन्छरल द्त्यज अतसुच प्रत्ययान्तत्वेन चित्खरः। wits मनिन्‌ भर्यया म्तलाज्नित्खरः । AAMT निपातलाद्‌ायदासः। WAT श्त्यव सावेकाच० (पा०६।९।९६८) दति विभक्रर्दात्सत्वे Wa न गेश्वन्खछाववणं° (पा०६।२।१.८२) एति प्रथमेकवन्वये साववस्ाम्तयेन निषिध्यते अभिशस्ला cara ताद च fafae (पा०६।२।५०) दति गतेः प्रजतिखरः | बोतिरहा मित्य मग खपेषपसममविदग्डवोरा उदा कः (पा०३।३।९ ६) इति । कविधा- लारदाकत्वे frame उति वङत्रोि et: चुताचोतथच Brae. । | | दति माधवोये AQIUIATH प्रथमकाण्डे प्रयमत्रपारण्े छकादषाऽनुवाकः ॥ ॥ भुषनममसि विप्रथ स्वाऽग्ने यष्टरिदं ममः। 7 इभिः स्वाक्चयति देवयज्याया wate Saar सविता दयति देवयज्याया श्रभाविष्णु मा वामवक्रमिषं वि- जिष्टाथां मा मा सन्ताप्तं लाकं A लाकरतो खतं विष्णोः स्थानमसोत इन्द्र अ्रकृणेादीय्याणि समार- VT अध्वरो दिविस्शमहते BA यत्चपतेरिन्रा- वान्त्ा बुद्धाः पाहि ATH. दुखंरितादामा BE {कारर।प ०२रय्ध्‌० २] जेदार्थप्रकाशे | ९०५ रिते भज wee श्रेाऽसि सं च्यातिषा श्यातिरङ्गं vt श्रहत रुकवि? शति ॥ १२ ॥ इति वैत्तिरीयसंहितायां प्रथमकाण्डे प्रथमप्रपा- SR दादशऽनुवाकः ॥ शकारङेऽगवाके इ प्रावदिखुवां प्रोशशादितन्भसक्रं | तजा- we इविषा पृखानां eet यद्‌ासादनमुक्ं तेन धुरोडान्र- wraraertha वेचामासादनमपख च्छते । aaa: eave zea: way इविष्ष्यासादितेव्यग्रावभ्या- हिलानामिश्नकाष्टानामुपरि Uaarartr दइादशेऽभिधीवते। Ber. “TGS SRW प्राञ्चमच्चलिं करोति, भुवनमसि विग्रथखाद्रे यष्टरिदं नमः" इति। जक्पश्छद्यां पुथ्वस्िन्‌ द रे ऋ इवनोयं प्रत्ययमञ्जछिः। हे यागभिष्यादकाम्मे लं भुवनमसि; WIM भुवन, अता भूतकारणलादिष्युता wT! छभ्यमिदमश्खिरूपं नमेाऽस्य । अद्य wae दितीवाचारबेषः स्वाद मग्छकखछ प्रथमाघारख TAA AAT a विधित्सुः ततः य॒मे tart प्रति व्रषमन्त्रमत्पादयति “after a kre Sar आदुरागमग्वमवम्‌ | श्रग्रय समिष्वमानायानुब्रूरीत्याइ भाद व्याभिखत्ये"* (ज्रा०।दका०देप्र थश्च). tft BF हेतरि- ware: उमिख्मानद्धाप्स्नुरूपान्‌ मन्तानं, ब्ुहिः। तमिमं Rog तेनिरोवसंडिताभाष्ये। [का०र।प्र०२।य्ध ०९२ |] प्रैषमध्वयं ्रुयात्‌। देवाः पुष्य खकीयेषु यागेषु वड हाना war तमुखेनासुरागजयन्‌ । अताऽध्ापि वैरितिरसख्ाराव समन्तकैः arectia: प्रज्वलितः aren venfafaefad fare “unfaeufafracrefe भर्वान्ति। wafayar 2 एरुषः। TTA” (ब्रा ०।दका०।दप्र०।७अ) एति । “Z- ACA WFAA दशपदा Wasa” इत्यन्य चाश्थातं। हाताग्रवा वाजा अभिद्यव दत्यादिषु खल्‌ सामिधेनोखं जका- खगुच्यमागासु काष्टानामग्नै WY ew “TECHwere- Gat दधाति। TYTH A WATTS Tray: अद्धंमायन्नः सेवत्छर waa’ (त्रा०देका०।श्प्र०।७शअ्र०) इति। किय व्यद्ेरङ्धमामेयतुविश्रतिसद्याकेरिव्यथः | wafeerat wel aterat विजियोागमाद “चम्‌ परिधोन्‌ परिदधाति) ae समिधावादधाति । शअ्रनुयाजेभ्यः समिधमतिर्निगहि। षड सम्पद्यन्ते षडा Waa) Wana प्रीणातिः' (aro lame! दप्र०।७अ०) efi गन्भर््वाऽसीत्यादरयः परिधिमन्लाः । वोति- हाभमिव्यादिरूड्धममिख्न्लः । ते च पुष्वानुवाकेऽभिडिताः.। अ्रिप्रश्वाखनाय वायृत्पादनं विन्ते “वेदेनापवाजयति | प्राजापल्यो वै वेदः | प्राजापत्यः प्राणः | यजमान BT KAT: | यजमान दव प्राणं दधातिः' (त्रा०र्का०।रप्र०।७अ०) इति। ace प्रजापतिष्षटलात्‌ प्राजापक्यलं । प्राणवायोः प्रजाप- तिखष्टतया प्राजापत्यत्वं । आहवनीयस्य प्रसरन्यायेन यज- माननं । mete विधन्ते ".जिदड्पवाजयति । जमाने त्राणाः, ‘Heyamermaere) येदाचेप्रकाद्धे | Ree wertatferr zurfa”’ (त्रा०।श्का०। दप्र० श्र) इति। प्राऽषानेा व्यानखेति भरारानां जित्वं । अभेकगशविशिष्टं प्रथमालारं विधन्ते ““वेदेनेपयत्य aay प्राजापत्यमाचारमा- घारख्ति\ खन्ना वे प्रजापतिः | यज्ञमेव प्रजापतिं मखत चारभते! अया प्रजापतिः खम्बादेवताः। war एव Zam: प्रोखातिः' (ना०।र्का०्श्प्र०।७पअ०) इति | उपयद्य वेदश्ा- परि खवमवस्ण्ठेव्धथः | आआहतोनामादिलादयमान्रारो च- we मखं afey मखे यज्ञरूषटलेन weed प्रजापतिमेवार- अवान्‌ भवति। प्रजापतेः स्वदेवतारूपलेपपादनं वाजसमे- किमि warranty ““तद्यदिद मा ङृरम्‌ं यजामुं ase रव- मेनष्येव wfaefets ख शेव सव्यं tar.” cf wi प्रति प्रेषमन्त्रमुत्याद बति “afranifafe: wager | MTSE WH: 1 श्रय रखसामपरत्ये" (ATO RSTO ETS, owe) tf 1 Safe: qe wag: तेरप्रिजाला्थां खब्छा्जंन ममिनेतव्यं । रे witfafa सम्बोध्य rarer waa | fafafcfa are परिधिष्ष्मा्लंनापेचा । तदिधन्ते “afer. खण्डां । पुमाल्येवेनान्‌" (जा०।दका०।रप्र०।९अ०) दति, प्रतिपरिथि faced fauw “fafer: warfe । श्याठदड्धि BU: । अया मेष्यलाय। war एते वे Tara: | देवाश्चागेव wees | Gata साकख्छ Tam” (wre pare aye; owe) Ufa रेवाश्लेन भाविताः @antna भवन्ति। इया- रए्चारथोः कमेव yeas विधते “जाशोनेऽन्वमाचारमा- २०८ तैत्तिरौयसंदि ताभ्य [का१।प्०९.अ ०१२२ ] चारयति | fase । Waser वा Ta वा युयात्‌ | Was तंरष्वययंे्ञं खगक्ि। सुवगेखख Sway” (We रेका = शप्र ०।ञअ०) इति) शकटस्य प्राथमिकं बलोवरदंयगमुपर चम्ने- नेन प्रयते दिती यढतीचादिकन्त शमे fear, तददाघा- ररयः सख्गंलाकमभिलच्छ वनाय भवति। एतद्र यवेदनं प्रभं- सति “quart area: awa) य एवं वेद (ज्ा०।दका०। दग्र०।७अ०) इति, बलोवहाश्वादयेा urea: | तिष्टक्नन्मिति विहितस दितीयाघारख्छ सम्बन्धिषु nag प्रचममन्छं व्याचष्टे “भुवनमसि विप्रथस्ेत्याइ | यश्चो वे भुवनं । यश्च एव य ज- मानं प्रजया पशुभिः प्रयति! wa यष्टरिदं va rare | अर्नव देवामां यष्टा। य एवदेवानां ष्टा) तंसा एव ममखकरोातिःः (न्रा०।श्का०।दप्र०। ७०) इति। पूर्वी करनि- ववचनेन श तेत्पन्तिकारणव्वादम्धभिनला यन्ना भवनं यष्टा दृव- पुकः अधिख इव्यवहनेन देवाम्‌ पृजयति । कर्य: “'शअया- दन्ते दक्चिणेन oe, we हग्रिस्बाहृयति देवयञ्छाये? इति | 'शष्येनापभ्टतं, suuafe caer सविताकयति रेवय- ज्याय" इति । अनयो्मग्लयेरग्निसविद्रव्यवखा युक्तेत्याह ‘we wirergafa देवयच्याथा उपभृरेहि fae षवि- areata रेवयञ्याया दव्याद। WM वे we खा- विश्ुपश्त्‌ । ताभ्यामेवेने प्रत WIE” (ऋऋर०।रका०। दप्र०।७अअ०) tia अग्निरुवितारो खक्षभुतोः खचारमि- मानि रवते । जधायनः “अत्यक्रासम्‌ जपति, अग्राविष्णुमा- [Mout श।च्छ ०२२] वेदाचंप्रकाने | Ree waaetad विजिहाथां मामा ward लाकं मे areetr ea” ति \ अत्थाकमणप्रकार woes शितः “अग्ना विष्डमावा मवक्रमिवमित्ययेख खुचाऽपरेण मध्यमं परिधिमन- तिक्रामम्‌ प्रस्तरं दखिष्ठेन पदा दरकिणातिक्रामल्युदक्सव्येन wea युरताऽवस्वितः श्रावनोयोाऽधिः, ततः पञ्चात्‌ खयामद्नभागेन ऋस्तंदुषच्छाऽवख्िता यश्ानिमागो विष्णुः । डे warfaeg ्रघाररामाये यवयामध्ये मच्छल पादेन wal मावक्रमिषं मम गमनावकाश्नाय युवां वियक्रा भवतं । मां प्रति बन्तापंमा कुरुते । किञ्च खानकारिश wat मम समगखानं छरुतं । यथाक्रम chats. “wor विष्णू मावामवक्रमिषमिद्याड । शद्धः प्रख्ात्‌ | fawey: प- WTA ताभ्यामेव प्रतिग्रोच्याल्याक्रामति। विजिहाथां ar ar खन्लाप्तमिव्याहाहिश्याये। लाकं मे लाका छणतमित्या- Wii wriwe मेवेतामाजास्तेः"(त्रा०दरका०।दमर०।७अअर०) Tf | areray: “wr कल्पयति, विष्णा arate’ टति ar wee: “fran सखानमसोत्यवतिहतेनर्विदि दिशः पादो भ- awa: सव्योष्वसिष्टन्‌ द चिं परिधिशन्धिमन्ववदत्य” इति। हे wien सं anv स्वानमसि। यज्ञपुरुष प्रय॒क्रमतिभ्रयं wwafa “विष्णोः सखानमसीत्याह। यश्चा वै विष्णुः। एतत्‌ खलवेदरेवानामपराजिनमायतनं । aay: | देवागामेवापरा- जित श्रायतने fasfa’(ate ।दका०।दप्र०।जअ०)दति। देवयज- गग्यतिरिक्रश्छमेर छराधोनतया तच देवानां पराजयेऽपि वच्च 2D are तित्तिरीयसंडिताभाष्ये। [का०१।प्०२।अ ०१२] प्रदं भाऽपराजितः। बाधायनः.“अ्न्वारसे यजमाने मध्यमे परिक aay पज तिष्ठ्‌ जमा घारयति सन्तं प्राञ्चमव्यवच्छिन्दन्‌, TA CRT श्रटशेदौीयाणि समारभ्याऽध्वा अध्वरा दिविस्यत्रम- Ear यश यश्पतेरिक्धावान्‌ ner chs ्ापखन्बः““समार- भ्याऽर्वी swat दति प्राञ्चमदश्च we, षन्तं ज्यातिश्मव्याऽऽघा- रमाचारयम्‌ sare wares शरस्यशयतिः'दइति। अरस्य मते श्त tx दति वाक्यं पुव्वेमन््गेषः। इता दवयजनखान- बलादिक्धाऽसरबधरूपाणि वीयाणि अकरोत्‌ | यश्चपेय॑म- मानस्य QW WANT: Swe देवताये दन्तः | AIT WT ww! इश्ररेवताकतेन CMT AAT Cred feaet समारभ्य दीधी अध्वरो दिंसाश्पेण विच्छेरेन रहितः Barat रैविकों feu quia अहूताऽकुरिलः। cameafad द्यति “दत TMT अशृणादोयाणौल्याद) इद्िथमेव यजमाने दभाति (ज्रा०।श्का०।दप्र०।७अ०) tia) उद्खशब्देन afy: खचि- तेश्याइ “समारण्याऽ्नौ Matt दिविस्यथमित्याद Ta” (wre दका०।२१्०।०अ०) दति । समारग्येति पददचित* द्यति “आधारमाचार्यमाणमनसमारभ्य। एतस्मिन्‌ काले देवाः सुवे लोकमायन्‌ । षाल्लादेव यजमानः सुवगें लोकमेति । अथा शष्टद्धेनेव यज्ञेन यजमानः Bau लाकमेति'' (त्रा०।श्का०। द१।७अ०) इति । रेवा; खयं यागं कुर्न्ताऽध्नर्थं मनु तमाचघारं ag विखम्बमण्तरेण aia: माक्लारेवा विखम्बेभेव । किञ्च # gaitucafad डति काग Ue | [Wee Rwore] वेदा्ंचकाद् | RRL ramet wate: खिता । अदुतबब्दाये ovate “OBERT यक्ना यज्चपतेरित्थाहानार्यै” (जा०।श्का०।३र०। owe) रति, दग्द्रश्ब्दार्थमाह दन्हावाग्त्छदेत्याइ। दढ वमेव यजमाने दधाति" (ा०।श्का०।रग्र०।ज्अ०) xfs, wer “र द्धा दति qeagerfa” रति) अनेनाचारेख जा- ered यथया eugain तयाचम्निमाखते तता ज्मारन्न- नामि्युद्धकाति । च्रधिकभाष्नेन खगं प्राणत इत्याह "डष्द्धा CATE | सुवमाचे लेका wear: gate खाक wy”: (WT VVST Ao ONe) इति। BA: “Qyrvus argu- करङबत्छाकऋ मम्‌ जपति, पाड ard दु्चरितादामा खुदरिते we? इति । भज खापय । जहपगताः परसरमस्यन्नेयम्‌ विजिष्टं भरसिनिदत्धागमनं विधत्ते ““यजमानदेवत्छा वै जुहूः | ग्नाढग्यदेवलयोापश्त्‌ | प्राणा WaT: | यन्छरै स्यश्नचेत्‌। भाठ- ase प्राशान cata) Wevadan प्रत्याक्रामति। as- wre दतर Te दघातिःः (त्रा०।र्‌का०।१प्र०।७अ०) दति। खजसागवद्यामे इ्यासललात्‌ अहः वजमानेाऽभिमन्वने । ऋगचब्तच्छास्यस्स ea tra दूति व्यवहितलमपषडतः। We अरायो रेवता | WaalermMe वा एतरेवद्रष्टव्यं। म- we पटार्थंवाक्यार्था द्यति “पादि मारे दु्रितादामा सुचरिते waares अभ्मिवंाव पवित्रं । ठृजिनमनतं दु रितं । जकर त्य सुचरितं । अध्िरेवेनं दजिनादनुताद्‌खःर- तात्पाति। Wane सत्ये ख चरिते भवति । तस्ादेवम् शाके, 2 ४ ८ ELE तेत्तिसीयसंडिताभाष्ये। [are y weraere] आमने Ardara” (ना ०।शका ०।१अ ०।७अ ०) दूति । काचिकं मिषिद्धाशरथं टेजिनं विरिताचरणम्टजकम्मं । वाचिकं wat- नुते । ae: “rer भ्रुवां समनक्ति, मखस्य भिरोखि सं ज्यातिवा च्यातिरद्भामितिजिः"" इति । देश्राघारश्रेष तवं awe fatra- दुकममङ्गमसि । भतसतद्रपेण तिषा प्रोवाञ्यरूपं च्यातिः स- agt संखव्यतां। स मञ्जनं विधत्ते “शिरो वा एतद्यज्ञस्य । यरा- चारः । श्रात्मा WAT । च्राचारमाचघग्यं wary समनक्ति रा तन्नेव wre fac: प्रतिदधाति" (ज्रा०।श्का०।एप्र ०७.) दति। योषादधसमा देश Brat पुन्वेपलवेन दिरार्टश्छिं fawtt “fe: समनक्ति । St हि प्राणापान" (WT RAT OW eo poo) दति fagreare “wars: fata सर्मश्यीत्‌। जिधातु fe fac इति भिर एवैतदन्ञस्य 1 war war 8 aren: प्राणागेवासिम्‌ zutfa” (ब्रा०श्का०दप्र०।७ऽअ०) इति। , श्वगण गखिङूपा विख्ष्टास्वयोा धातव यख्य स चिधातुः । मन्ले- गतश्येतिः शब्द विवक्तं दशंयति “मखस्य fatrfa सं श्ये तिषा च्यातिरडतामित्याह । च्योातिरेवास्मा waftercurfa | Gaia लेाकश्यानस्यात्यै” (जा ०।द्का०।९प्र०।७अ०) Thar we पो वाज्यशरेषस्सो परि स्थापितेना घार थि ्टाग्येनात्युजवलं खन्‌ प्रदोपेगेव खर्गलाकः प्रकाञजिता भवति। श्रच विनियोगमङ्कहः “भुवोऽभ्रिर जलिं रला जप द्ाभ्बां तये ग्रहः । अद्रा दल्िणदिग्गामि विष्णो feat समातिः ॥ evar wage पाड प्र्तिनव्तते। [Wexiweraqsee] Terduars | ९ we धवामगक्िचिनं वमन्ता दरेरिता'' इति॥ जथ मांखा । “ay वष्टरिर नमः ““श्रथिर्वे Zant यदा” दव्यमयो मंन्लन्नराङ्जणखयारग्रिदेवताया यागाधिकारः प्र- तोते । तदयक्रं | गवमाध्वाय प्रयमपारोाक्र रेवताधिकरण- बिराघप्रखङ्गात्‌। तज we चिन्तितं । “Sa. प्रचो जच्छ Wel वाञ्चोसू फलद वतः | म विधेयो मष्टा Wet प्स फलतेाचिता"” इति # आग्रेयाऽष्टाकवाख दृत्यादिषु कंस्‌ मन्त्रतस्रूपाखामन्‌- ठेगानामङ्कागामन्धादिरटवः प्रयाजकः । BA: याभेन पूवि- ताश देवतायाः फलप्रदल्वात सम्भवति फलप्रदं मन्लार्थवा- fear चिद्धादिपञ्चकावममात्‌ | वियद्ां दविः खोकारख- gre इश्चिः प्रणादजखेत्येतखेलनस्छाचितं पञ्चकं ‘averer मे जभिदखवाङरिति विद्यः, “शअभ्निरिद २ हविरजुषतेति दविः ख्छोकारः, अद्धारि्प्रखिते मा wants विभजनं, aa waaforg: अजया यपश्टभिस्तपंयतोति दस्ति प्रसादा, ततः खे वितराआदिवत्‌ एजितदे वतायाः फल प्रदलवेन अधान्यात्‌ तेने- aryrat अथोजकतेति प्राप्ते ब्रूमः । fa देवतायाः फलमप्रदतव- SOS प्राधान्यं अन्दादापाद्यते वस्हसामच्ादा । नाञ्च: | खगं कामा यजेतेति अब्दे विधेखख्य ada फशलप्रदत्वावममात्‌। दव्यरेवते तु fegaa fawafei तज यथा cae विधेयं प्रतिगखभाथः तथा देवताया अपि। खरि यामख कालान्तर- भाविफल्प्रति wafead aft तक्छाधनश्ता रेवता ततोऽपि ९१४ तेततिरीयंडिताभच्ये। [का०र।प.९।यअ.र२] व्यवहिता । का तिं फलस्य गतिः । -अपुवभिति वदामः तख अत्या अतायापत्या वा प्रतोयमानलाच्छाब्दमिति तस फलप्रद त्वमुचितं । न fe* वस्तुसामर्वीट वस waned | वि्र- हादिपञ्चकप्रतिपादकयो मन््ार्थवादयाः खाच तात्यव्याभा- वात्‌ । Baar "वनस्पतिभ्यः खा हा" awa, खा हा" । “Ae: खाहा' इत्यादि मन्तेव्वपि देवत्वं विग्रहा दियुक्षं ava । तख yeafacg 1 श्रता म राजादिवत्फलप्रदल्वं। fag faa- हादिमदेवताया श्रपि विना water फलखमन्युपगच्छति । ततः भराप्ताप्राप्नविधिकन उभयवादिसिद्धुस्य यागखेव फथप्रदल- we | किञ्च मातापिटगुवोदि बरुभरुषाथा देवतां विभेव फषम- दत्वमुभयवादि बिद्धं | तस्मात्‌ फलप्रदलमपूवेमेवाङ्गानुष्टाने भ्र- चाजकं। रवस्य प्रयाजकतवे सति श्राग्नेय यागे उपदिष्टानि yar- लाद्ङ्गानि सागौदियामेष्वम्धभावादमद्यानि। aqd@ भ्रयो- अकले तन्च्वादू wai fave: | तदिदं रेदताक्िकिरणमम्था- दिदेवानां कश्चाधिकारे विरुध्यते 1 अतएव वेयासिकरेवताचि- करखद्त्रेषु जेमिनिपच्च एवमुपन्वस्तः ““मध्वादि व्वसब्भवाद न- धिकार Sfafafcfa’ | श्रष्यायमर्थः। असतिहि arfeary- विद्या इन्देगेराख्लातलात्‌ | तस्यामादित्यो away ध्वात- व्यः। वस्वो र्द्रा श्रादित्या मर्तस्याष्यायेटोते Zane: | afta उपविश्य `तन्करधुपजौ वन्ति । trie warf<- महिमां प्राज्रुवन्तीति yaa wet faqrat arerera- * aia xfa ote | [Meme eR] «—- Fardaanw | ९१४ शिकारः weafa aenfeganrg कानन्यान्‌ वखादोगपा- चोरम्‌ कञ्चान्ये वखारि महिमानं प्रा्रुयः। ादिव्यस्च कम- म्बमादित्यं मधतयेभापाभौोत । तसाद वानाममधिकारं जेमिनि- vera इति । तहिं विद्याकरोऽधिकारोऽस्ि carr उन्र- मेवं खितं । “anrfafa ararefa’ i म खस्वारित्यो ara afquaar विद्वान्‌ देवाऽस्ति। किन््रस्मिन्‌ दृ षछमाने च्या- fade मवत्यादिव्यन्रष्द प्रयागः | एवमङ्कारेख््मिश्ब्दः यदि क्ग्चइवती देवता खा लदानोग्टति मारि वत्कमण्णपखम्येत | कि- Saxe rare यागे इवि: Waders तदानोभेव wast यानेषु मणौ न MEATY । चरत Vaasa | “SS वा इदेवा अन मामच्छन्तिकख्ठवा म बहनां यजमानानां" इति | fare | fareag देवेषु wag वेदिकागामध्रीद्रादि ब्ब्दानामभिेया भावः खात्‌ । भेर ख्ाप्रामा्छं Wes । तस्मान्‌ Baars काक्धेख्िव aware गोचभिदि त्यादिवाण्येषु कथिदिकश्यप्र- maa area wenger fan tf | WSS | a | ““ब्टमटब्लाासि खातः. खपष्यरृतश्े खरः | एव वण्ध्या सुते याति अञ्षटङ्गघनगर्धरः' दति ॥ अच fata वाद्वस्डना यथा कञिदाकारविष्नेषा मगसि अतिभाखते naa देवतावाक्येषु । तस्मादद्धिर्वे रेवानां यष्टेति वाककलाटेवानां चामाधिकारं वषु न way: | अचेच्यते | देवागामधिकाराभावः कुत इति वक्यं । रे हाद्यभावादा wale Rid तैत्तिरी थसंदिताभ्ये। [We wmey goer] देशाद वर्भिष्णलसामथविध्ारूपाणामधिकार रेदनामभाकत्‌। weaty तेषु uray मनिषिद्धलात्‌ । प्रथमपकलेऽपि देहाद्यभावः कुत इति are | प्रमाणाभावाद्राधकसद्भावादडा। नाद्यः t मन्ना्थवारेतिहासपुराण्योगिकप्रत्य खले कप्रसिद्धीनां तत्रमा- एलात्‌ “sar वः सविता प्रापयतु" “axe हेतिः परिव ड- णक्र''इत्यादयसखंतनेाचिता कवदहदाराभिधायिनो बद्वा HAT: पव्यंमदाइताः । MH यष्टरिदं नमः" । इत ERT WATS याणि" canza serfgam | “ser सपन्नानिद्धाग्न a fa- षुचोनान्‌ seat’ । “ai ay छजाष्टडि” targa ezTw- रिश्ते “तं गायश्या हरत्‌ । “पुरुषं षे देवाः Tare’ “SAU: SRT आसम्‌, इवयादयाऽयेवाराः | CASA भा- रतादिः। पुराणं ब्राह्मपाद्मवेच्णवादिः। Gtfanaye यो गजाख्प्र- मिद्ध ave ज्यातिषमिव्यादि खजेषु प्रसिद्धं । लेकप्रसिद्धिख चि- जकारादिषु त्तक्पूनिंलेखनादिभिद्र car: । न दितीयः। बाच- कस्याम्‌ पलम्भात्‌। वनस्यतितम्मुलादीनामपि विय हादि मल प्रस- FT बाधक दति चेत्‌ तन्न । तस्ये्टलात्‌ । प्र्य्विरोध दति चेत्‌। न। स्थावर पस प्रव्य्लेऽपि तदभि मागिदे वरताना मप्र्यशलात्‌। सन्ति fe way वस्हव्वभिमाजिदेवताः। अरत एव waa “अन्त- रिखरेवत्थाः खल्‌ वे awa.” “यजमान रेवत्या वै अङ्कः" UT- दव्यदेवन्यापण्टत्‌'ः इति । माच Gear अल्यरिशयजमान- भ्नादव्या afaafen: किन्त तदभि मानिदेवताः। एवश्च सत्यभि- मानिनीभिः aura विव्य “वाचवच्यो पावषख ' “अज्ञे मभि [मर | Wet oR ] WUT} -- ९७ स्लाङवति रेवयच्चाया sawefe Tawar सविता wala” द- ग्वाङोनि चेतने चितानि खम्नाथन ग्बृदपद्यनो | किन्निमि्ते(ऽ रेक्ताभश्षभि गिवे इति चेत्‌ । तव किं निभि avant ne wafwaw: । “ज्योतिषि arare’ दति जेमिनिनतख खजित- त्वादिति खेत । किं बादरायणस्य मतं न पश्बसि। ख gad Gre माक “श्रभिनानियपरे्स्ठ fatarrafnat’ cia) weraa- Vr वाकचवरादोख्ियाशां परखरकखहश्चतिषु “ana” carersmen”? tartan fry चाभिमागिदेवता व्थपरि शसन्ते स्खिवसम्पा तवा क्धस्सा दावेवारेता टे वता इति देवताञ्जब्डेन faa- -वितमात्‌ wars tafe मुखं भ्ावि्रत्‌, वायः ater अला नाखि राविशत्‌, आदित्य चसर्ंलाचिचो प्राविन्रत्‌"द्त्या- दिभः why इद्ियेषु रेवतायु गतिकवकादिति । काधकानरन्‌ बादरायक शवा द्य Urea | तदीयं ख चमेतत्‌विराधः कर्म wif Ga ai अनेक प्रतिपन्तिदभंगात्‌" इति! wager यः कमि fetre: साऽपि arf) एकल युगपद ङग इमेाजनाश- अविऽपि वङुकटकनमखारखोकारः स्धत्रतोत्यनेकप्रकारद्र नात 1 इद. TTR TM ARAN TERT HATA युगपरेकां देवता मुरि ग्य इर्वोषि त्यजेयुः। चय वाटेव- aret खगसामथ्याद्युगपरनेकशरोरप्राक्निः waaay मते ae WO GME, चायेषु. eRe | ग चान्‌भववि- राधः काखामन्तभानादिब्रक्िमलेन अयेग्यागुपलसेः। मापि विदहवतीषु रेवव्यक्रिवु खता वेदिकन्नब्दस्यायाभावः। जा? - 2£ ate तेत्तिसोयसंशिताभाच्ये | [का०९।प्र०९।यअ ०६२] Tameqruara | WaT ANU ATK TTY IAAT AY सरमैव्वभिमानिनोनां विद्वतीरनां चेतनानां देवतानामभ्वपन- मेऽपि न are | कञ्िच्छुगदष्ठिकाखपुष्यादिषस्वपि वनस्यत्था- दिष्विव दे वताभ्युपगमः प्रसञ्येतेति चेत्‌। यदा खपृष्याय खा हा गटष्णाचे खा हेति वेद वाक्यं दज्रंचिव्धसि तदाग्यपगभिबामः, अतः प्रमाणसद्धावादाघकाभावाचख aaa देवतानां faaer- दयः। माय्यर्थिलाद्यधिकारिकारणाभावादिति feta: पच्छा am: | श्रादित्यवद्ादोगां खस्पद स्य प्राप्तेन ahr ears पाखने यागे वाऽ्थिंलाभावेऽपि फलाम्तर हेती तत्सद्भावास्‌। सत्य सङ्क्यामां तेषां सङ्णर्पादेव फलसिद्धेः म यागादिप्रटज्तिरि- fa Sais ewe ca यागादावपि प्रायो बध्वभावेन प्रठन्ति- सर्मावात्‌। yaw fe asa वेदवाक्यानि ““श्रग्रषटमेन वै भजापतिः प्रजा WENA’, “aigerata पर्यब्टङात्‌' इति "“ङृडल्यतिरकामयत HHS वा दधीरन गच्छेयं प्रोधामिति ख -एनच्चहर्विःअतिराचमपश्छत तमाहशत्‌ तेना यजत तता वै ती अदेवा श्रदधतागच्छत्यरोधाः" cf इदानीं मख्यम णव खन्‌ भाविन्या सञ्ज्षया प्रजापतिषटरस्यत्थादिजब्देशच्यत इति चेत्‌। अस्येवं rete तज हि यजमाने रेवता चेत्युभयं एकेनेव ब्न- ब्देन maya ““श्रप्निवौ अकामयन्‌. अललारो रेवानाशस्लामिति। स एतमग्रये रृश्तिकाग्यः परोाडाज्रमष्टाकपालं नि्बपत्‌"› इति। इह तु बाधकाभावात्‌ मुख्या एव प्रजापतिषटरस्पत्यारयः | * wag ula We Ue [wreeimeeimere)] वेदार्थप्रादे | २९९ ae afugfated विरष्थेत । तथे वमाखायते “afeat | want कामयत fasta wai?’ इति तस्मादर्थिना देवा बाग्म- feq प्रवर्लंरग । वामच्यमयपि समवत्वं anaes उपनयनपर्- काष्ययगामावेऽपि खवम्भतवेदानामपीङषेथत्वमस्ये व | निषेधश्च ब पण्डामः। AGT RT THT AHH दतिवहवा WIS AT दत अवात्‌ प्रत्युत “SATA यदचज्ञेऽकुग्वत तदसुरा wesia’”’ cht TEs. शते । WTC Ese प्रदे्ाम्तर एवं शयते “रेवा वे सामिधेगोरन ay नाग्वपश्चन् प्रजापतिद्धन्लोमाघा- रमाजारयत्‌ तते वे रेवा ayaa” इति “agg 2 खश्च wey तं रेवाद्ठण्लोर रामेमाट्च्चतः इति सथ्वाऽप्व- अर्थवाद द्रति चेत्‌। वाढं । म खल्‌ वयमणेतममथेवादं ब्रमः । auras विधिं प्रजन श्वानरतात्पर्थेख खार्चेऽपि प्रा- arena सखताथंवादले का तव हानिः यदा प्रजापतिरभ- WH प्रथममाघार प्राजापत्यमनुतिष्ठति तदा कमम्बं प्रजापतिं मखा ष्याखेदिति चत्‌ watch ब्रह्माष्डान्तरे वकमा at Mag यथा देवरः खयममग्बद् पितापि सन्‌ विद्ा- wremifeia: खपिचराबमानाऽपि.सखम्‌ खपितरं नमस्करोति अथावा MYVAER WY तराह्मणवामरं माग्यते ava दि तच खख्मागख् पिठनषह्ाशामारसय च पूजया तुष्टः परमे- अरः फणं दशात्‌ तडि ख ₹ प्रजापतिः फलदाने विस््मरिग्यति fagiwefa ati “an waafae: परजया wofaadefa”’ इव्छचापोश[वग्ररेऽवग्छितेाऽन्तग्धाम्येव फलप्रदाता । अत एव 27 2 Ree तेनिसीोयसंङितामाग्ये। [कारर।प.र। व. र| बादरायणः “फलमत CII’ ईति सूचयामास | fave फरद्‌ाढलेऽपि नाऽपूवतरेयथे, wafers तत्तारतन्दे वा अ- पववदव नियामकलात्‌ | जेमिनिखापृष्वाङ्गोकारेख परितुष्टा म देवतां इदेषि तावतैव सखापेकिता weraercafas: । भ च प्रजापतिकर्टंक यागे खलिजामभावः, रेवामराशाग्ड- :लिकल्वात्‌ warfetey विप्रस्ेव। तथा च इादज्राथायखा- वसाने चिन्तितं । ` “carfaey fat Frawe विप्रगाग्येव नापिमः। विद्यावलान्न तथं argerea तत्‌ ea” ॥ टति। प्रतियहाधिकोा fait याजनाध्यापने तथेति तिः । नायं Sra तच लजियवेश्रयो रार्विच्यं नास्तील्येतावरेव faafed ग जु देवानां तज्निवाय्यते, मन्तत्राह्मणएयेसूदवगमात्‌ । ““एथिवो -शता। Orca: | रुद्राऽग्रीत्‌। ह स्यतिरुपवक्राः^.“धद्निीता। अञ्धिनाध्वयं । erate fara cramer” इति मन्ले ।““शरज्िने fe देवानामध्वय्यु आस्तां" दति ब्राह्मणं | चेवर्फिकानामेव वस- -म्तादि काखेष्वाधामविधागादेवामां वसाअ्माभावालास््याधाग- ‘fafa Sai तद्धिधामस मनुग्विषयलात्‌ । वखाअ्रमप्रयुक्ठा विधयो मनश्याणामेव सन्ति देवास्त ग aitqausiaafasten | किन्त काम्यकश्बंशि आआधानमपि रेवानामालातं “प्रजापती रोदिष्याम्मिमङ्धजत। तं रेवा रोर्खखिामादधत। तं पृषा- WW RENT तं ANTI तं rare” इति। देवां ागाधिकारे विज्नाभावात्‌ “afta Zarat यष्टा" caafee [ लन्दप्रनद न्ध्व) «= anivaret, RAY wheat । स्येव च ज्रन्तब्राज्ञणेतिराशपुराशादिवादाः सुतरा- खचव्योकिताः । awarare चतुर्थपादे चिन्तितं। “MATRA जुरात्याघारमाचःर यतीत्यम्‌ | विधे गसं खारावा ङ खित्‌ कमना मनी ॥ waa राचमचति बडत्रीरहिगताऽनलखः। wer दिधेथे मामले रूपं ग सात्‌ UT EA ॥ संङ्किवाधार माघारयतोल्य॒क्रा दितीयया | wratafaersta aia RTT ufwenfafcia भराक्ता. मन्वादेवस्तथया Fi | च ठुःग्येहोतवाक्मोाक्रं दितीवायाख्वियङ्गतिः ॥ atatfua हि .घालर्थे करशलनोतेाऽख्य at | | साष्यतां.वन्नि संस्कारो गेवाद्द्युः कियालतःः'॥ इति। - Site! `जहातीत्यचािहाजन्रन्दस्छ कष्यमामले द्रव्य ष्देवतथारभावाद्ामस् खरूपमेव -ग सिध्येत्‌ तत्ताऽग्मिरेवता- ऋपा गुकाऽनेन दविहामे विधीयते अघारणशब्दख घशर- करोघ्योरित्यस्माद्धातेरत्पश्नः सरहुतमाचषटे । तसिश्च धुते दिलोवाविभत्वा dares wired we dw घुतमुर्पां शट- यामे द्रव्यं भवति। तच्मादग्निहोचाचारब्रब्देा गणसंस्कारयोा- विंधायकाविति मरा बूमः ““अश्रिच्धोातिच्यीतिरभ्रिः arer’ इति ered aris “खयं च्यातिच्धौतिः Gal: खारा? दति प्रातरिति विखितेन ware प्राप्तलादटेवता न विधेवा। aatsfi- Tas Waynes क्ण RRQ तेत्तिरोयसंश्ितामाष्ये। [का०द।प्र१। य ०९२] ऽरिहा जमिति aria arated 1. यान wemfeer /_ NF AYA 7 = SS ee न~ ee भ म -न eae tian ee ieee २४० तैत्तिसीयसंहिताभाष्ये। [का०९।प्र०१।अ ०१३] तमस्तु | Was व्याख्यानपर्म्वकं दामं विधन्ते ““श्रगरेऽदथाये ऽशोततनो TATE! चथा यजुरे वेतत्‌ । पाहि arg दिवः पादि प्रसि पाड दुरिण्वे पादि cae पारि दु्रितादित्यारि- त्था । ्रञ्गिषमेकेतामाज्नासे। अविषं गः पितं we सुषदा या- fay लारेतोप्संत्रभान्यन्ाहायेपचमेभ्याधाय फलीकरण- Sra जहाति | अतिरिक्रानिवा ow संत्र्नानि। श्रतिरिक्राः फलोकरणाः | afaftmareredd | afafom एवातिरिक्र दधाति। अया अतिरिक्रनेवातिरिक्रमाश्चा satay "(व्रा ०।९का ०। श्प्र०।८अ०) इति दषो शास्ताक्रप्रमाणेन हिने सति तच््छेष- काष्टानि इ्मसंख्व्रनानि। तानि दक्षिणाग्नौ प्रिय तेषामुपरि waaay स्थापिताम्‌ फलीकरणान्‌ Kwara | यागेपयक्र- द्रव्ादधिकवमतिरिक्रलं अधिकट्र वयहामेनाधिकं फलं प्राण AMAT करोतीत्यर्थः | इत्थं फलीकरणरामे भिष्यन्ने aay- नन्तरं पल्याः BANG वेद प्रासनं विधातययं । तद्विधा बद्धे सति तक्मसञ्जगदेदस्य प्रशंसकः afar surgi खच प्रदेश्राम्रविषयतया विभियज्यते “वेदि देंवेभ्याऽभिलायत। at वदेनान्बविन्दन्‌ । वेदेन वेदिं विविदुः एथिवीं। सापप्रथे ्ट- थिवी पाथिंवाभि। गभे faufet qatar: । तता यज्ञो आयते विश्वदानिरिति पुरस्तात्‌ waanit वेदेन वेदि साश्यंनवित्ये। अरयो यद्वेदञ्च वेदिख भवतः। मिथनलाव Wate? (व्रा०।दका०।१्र०।९अ०) दूति केनापि कार- wa देवेभ्यस्तिरोाहितां वेद्यभिमानिटोवता वेदाभिमाभिदेवता- [Wreqimoeyaqore] वेदाचप्रकाशे। २८९१ मखेन देवा Wey) तमेतं Ace महिमानं वेदेनेत्यादिके we, भरकाज्यति। ward | असुरुदन्तां ष्थिवों Zar: UST UCase sey aeage । ary वेदिं देवाः पुन- रेगास्लम्भन्लस | सा च वेदिः एथिवोङूपा सतो पार्थिवानि त्रो- weit विस्तारितवती । किञ्च खा एथिवोदेवता wag भृव- Taree गमे विभक्तिं । carpi ade wee दाता SOVIET STG TA । WAT मन््ेखाषटमानुत्राकोक्रार परोाखाञ्जनिष्यादनादूद्धं गवमान॒वाके TAIT सम्बबजुं- Vara aang Tina वेदेग वेदि खानं खमज्यात्‌ तच्च वेदि- खदभाय। किञ्च वेदवेदिरूपं fret प्रजननाय भवति। प्रासङ्गिकं wars प्रूतमनगुखरति “्रजापतेवो एतानि wale) यदेद्‌: । यशिया उपख श्राख्ति। भिथनमेव करोति । विन्दते wat” (जा०दका०।दप्र०।<श०) इति। Walaa प्राप्नस्य acta पमरास्तरणं विधन्त “वेद ९ हाताऽऽइवनोयात्‌ quafa i च- अमेव AGATA FAIA | AY सन्ततम॒न्तरऽदड्ं- मास श्राखभते। A ATS काल MAA यजतेः" (Area दप्र०।८शअ०) tf वेदस्य बन्धनं fare गारपत्यमारग्बा- CHATS श्रा मामिप््वपर््यन्तं wy: सन्तते भव- fai पुमः परनव्छन्बाधानादिकं wet मरतिषदि तं सनतं ayy HATTA | एवं पुनः पुगस्तत्तत्काखे समागते खति यजत इव्यविरिक्ना wer भवति । गाधायनः “aurea दकिणे पडा वेदिमवकम्य भरुवया समिष्टयथजहाोत, मध्यमे. खयडहा- 2 ९४९ तेनिसीबसंहिताभाय्ये । [का०६।१०१।अ०१६] कार बर्िरमप्रहरति, Zar गातुविश गां विला गातु- मितमनसस्पत ta ने देवरेवेषु way खादा वाचि arer- वाते धाः rer” इति । श्रा पस्तम्बः “Sar गातुविद इत्थ म्तरव- यृ्धसिष्न्‌ भुवया समिष्टयगुजहाति, मध्यमे खाहाकारे वरि रनप्रहरति"" इति । श्रन्तेऽपि बोाधायनेन खाहाकारस्याध्याइ- तलात्‌ तेना्वभिष्टं सव्ये दातव्यमिति waa) जष्ादीनित यमानेन यावदायुः waranty । watfeatfirafifade- fa anaaafa area दे गातुविदा मार्गविरा Zar: Ty यं गातुं मागे Weyl समागताः पनः प्रतिभिद्य तं गातुं मागं गच्छत । Y मनमस्पते रेव भवतेक्रेषु देवेषु ca At ay निधेहि ददमाञ्छं wang | सर्म्वक्रिवाप्रधन्तंके वाये निधेहि टद्रदमाश्यं ङतमस्त॒ । वायुविषयेणानेन aie wy- शमात्िमृपपाद यति “ह्यवादिनोा वषदन्ति। षला weya lA यो wat ay प्रयुद्कै। age प्रतिष्टापयतीति। ar- तादा अध्ययनं way! देवा गातुविदो ard विल्ला मा- त मितेत्याह । यत एव uy waR तदेनं प्रतिष्टापयति। प्रतितिष्ठति प्रजया पष्ठभि्यंजमानः'” (ate शका ०।दप्र ०।<अ.) इति । याऽध्वयर्यस्माट्‌ वाथ्यश्चमपक्रमते तसिन्नेव देवे ay थदि समापयेत्‌ afe स एव aera: स्यादिति weaT- दिनामक्िः। श्राणष्नय्युः सब्क्रियाप्रव्कादायारोव यन्न मृपक्रमते “रेवा गातुविदो गातुं awa विन्दत) मगसख्य- तिना Zan वाताश्च: प्रयुज्यतां" इत्ये तखा च्छद्र काष्डगतख [WeumeqmeeR] «= Fara) २०३ waa अयसं जपितलात्‌ अतः कमाह्लावपि इवा गातुविद इत्येव वायुचिषवयोा WAT यक्तः। यद्यणेतावता चयेोद प्रानुवा- काकानां जन्लाकां व्याख्यानं ward तथापि दश्रमाभुवाके पलीख्लरखग प्रसक्तेन पत्रीषिषयेो डा मन्लावाखातेा | तदानो- मनुपयेगास्‌ ब्राह्मणेन तै त्र ग व्याख्यातौ उपवेषत्या गाथ मन्लात्यच्छिरपि कन्तव्येति । तदुभयमच्र याक्रियते । प्रथमं wears Wires याचे श्यो बा ज्यया रेवतं चञ्चमुपष्यरति। a Taare wa । पापीयान्‌ भवति। Qt aurea म Tanna श्रायते । वसीयान्‌ भवति | वर्ष्या घै पाशः, इमं faerie aqve पांशमित्यार । वड- वाज्चारेवेनं मुञ्चति सविद प्रता यथादेवसं । ग देवताभ्य अटठख्येते । वसीयान्‌ भवति” (ज्ा०।र्का०।देप्र०।९०अर०) इति । Grae वर्णा देवता agave च षवता देवता | तते “Alea पाशं यम्नबप्रीत सविता'इति पदाभ्यां यथारेवतं WRITES देवताभ्य च्राट्श्यते। न व्रिच्छिनना भवति मापि रिदा भवन्ति। सविदप्रता वयादेवतमुपचरतीति देवः. दतोयपारे पदार्थवाक्या्थीा द्यति “wag चाना ware सोक cae अभव धाता। पुण्यकं gaa चाकः अभ्रिरेवेणां war: va कर्बाणि सुरत लेके द- धातिःः (त्रा०।श्का०श्प्र०।९०्अ०) दति | दुःखनाशाय Ga- प्राप्ने चतुर्थेपादेाक्रिरित्थाद “art मे सह पत्या करोमौ- व्याह । VIMY SIA Vala wary’ (Ho ieHTo| 2H 2 Se ना ~ २४९ तेसिरीयसंडिताभाष्ये। [का०९।१०१।.२१द्‌] द्प्र।९०अ०) tial wat: पंपाचविमाकार्या या मन्त्रं व्याचष्टे “समायुषा सम्प्रजयेत्याइ । आशिषमेवेतामाशास्े पंपा” (ब्रा०।श्का०।९प्र०।१९०अ०) इति । समानोयमामे इति wa ward कन्दः प्रशंसति “च्रनताऽनष्ुभा। च- ठष्यदा एतच्छन्दः प्रतिषटितं पक्िये पुखेपाजे भवति। श्र सिम्‌ ara प्रतितिष्टामोति। श्रिस्व लाकं प्रतितिष्ठति" (त्रा ०।९का०।१प्र०।१०अ-) दति पल्लोकमश्ंव्यस्यावसामे विदितं यरिदं पुंपाज्राभिमग््णं अनुष्टुभा क्रियते तदिर कन्दः पादचतुष्टयोपेतल्वाद्धारिव प्रतिहटितं भवति। कस्िन्‌ विषये । vert खम्बस्धिनि पुखंपात्रे विषये मन्तं जपन्याः कोऽभिप्रायः । wera प्रतिषहितास्यामित्यभिप्रायः । तच मग्लसामथ्यात्‌ सा प्रतितिष्टद्येव । प्रकारेण प्रशंसति “war वाम्बा अनुष्टुक्‌ । वाक्िथगं । श्राप रतः प्रजमनं। एनसां मियमादिचातमा- मः स्तनयन्‌ वषंति। ta: सिञ्चन्‌ । प्रजाः प्रजगयन्‌”" (ज्ा०। द्का०।रप्र०।९०्अ०) Tit न Hawa: कन्दा रूपत्वं किन्तु वायुषत्वमप्यसि। सा च वाम्याषिष्छन्दारूपेख पुरुषेण सह मिथुनं सम्पद्यते । arg पृं पाजगता रपसा: अजात्य- ज्िखाधनं रेतः । एतस्मादेव यागानुष्ठानगता्िथुमादुत्पच्च आअआदिल्यपरेरितेा मेघा ट्िदारेण प्रजात्पन्ते पर्य्यवस्यति तया ख॒ Waa | | “mat प्रास्ताङतिः सम्यगारित्यमुपतिष्ठते । आरित्या्नायते इष्टिषष्टेरश्नं ततः प्रजाः” ॥ इति । ` [wroqrrenyerene] «= Fariuare | २९५ विमु्येः क्ख पुष्पातरोदकस्छ च सहकारः पन्या aay रत्या ङ “यद्धे WHS ब्रह्मणा युज्यते । ब्रह्मणा वै तर faar- कः । ऋद्धिः writ: विमुक्तं वा एतदहं Sra ब्रह्मणा । श्रादा- चेनत्‌ ल्ल सददाप SIDS भाग्ये, (त्रा ०।२कारदप्र०।९०अ०) दति \ यथया मग्धेणोपदितानां कपाखानां मन्लेणेव विमाकः क- 4a: तथा येाक्रस्यापि योागविमाकवत्था रष्वा छतसख्यापद्र वस्य af: जाजिर्य्षा । याक्रञ्चेदानों ate सुक्र । ware त- Swarts तेन सापे गृङ्ञोयात्‌ । तद्रहणएा यान यनं विधन्त “अच्छे पूरंपाचमागयति । रेत एवास्यां प्रजां दधाति । प्र- जया हि मनुयः Te” (बरा०।दका०)र्‌प्र०।९०अ०) इति। शोभत इति we) पुर्थंपाताद्कन पल्वा मुखप्रचालनं वि- we “ad fags अरवश्यसेव ed छलेा्तिठति (Atel देका०।रेप्र०।१०अ०) इति! उत्तिष्ठेदिति विधिः | wird चेषा waw परिग्यक्रव्यः। अतः प्रसौति '्परिषेषी वा एष VTA । ATTA”? (त्रा ०।६का०।दप्र०।२९अ०) Tat पलाञ्रश्ाखामृखे त्यक्तभाग उपवेषः | ख च सर्व्वां वनस्पतीनां परिता anata । वनस्यतिभिद्‌सयाध्यस्छाङ्गारवियोाजनतप्त- कपालापधानादेरनेन छतलात्‌। वेदनं wiafa “a wd ax विन्दते परिवेष्टार'' (त्रा०।दका०।९प्र०।१९अ०) दति । सेवक- जनमित्यथेः | मन्न्नात्पादनपुर सपर मृपवेषत्यागं विधन्ते ““तमु- त्करे । यं देवा मगुब्धेषु। उपवेषमधारयन्‌ । ये श्रस्भ्यमपचे- तसः । तानस्मभ्वमिहा कुङ्‌ । उपवेषो पविह्नः। प्रजां पषिमथे ee ee a = pip eee eee - ------ ------- ~ eae See Rag लेति रोयसंहिताभाव्ये। [का०९।०९।यअ ०९३] धनं । दिपदा न चतुष्यद्‌ः। भुवाननपगान्‌ ष्विति crea परत्यश्चमुपगुदति | तस्मात्‌ पुरस्तात्‌ प्रच्य ञ्चः WRT Waele ` (त्रा०।श्का०रप्र०।९९अ) Th | नमुत्करभुपगृहतीत्यन्बयः । चभित्यादि म॑न्लः। यं पलाश्थाखामूलभागं देवा मनुग्यसम्- न्थियश्चेषु क्पालापधागासयुयकम्मंकारिणमुपवेषमकल्पयन्‌ । रे उपवेष खलं ये पन्नभायंादयेोऽखन्ताऽपरक्रास्तामसादयैमि- हानीयानरकरान्‌ FTI दे ase wera समोपे प्रजादिकं fafe ani कुरु । wie ine चिरजोविने विधागर- feat कुर्‌ । waa wey उपवेषमत्करे ग्टष्छननादिरूपे surfers पृव्बभागे wage गूढं Hala | यस्मारेवं लस्माल्ञोकेऽपि उपवेषवत्‌ TANT: WaT: खाम्बभिमुखाः खामिनः पुरस्तात्‌ eater अवतिष्ठन्ते निःथेषेफ aw fa- ye ““स्थविमत उपगृहति । अप्रतिवादिन एवैनान्‌ कुरते (ना०।रका ०।दप्र०।९९अ०) दूति । श्यमुत्करे प्रवेश्य मूलं व~ दिम वगरेषयेत्‌ किन्तु विष्ठाम्‌ मूखाद्‌ारभ्य wal प्रवे्येत्‌ | तथा सत्यताम्‌ warm श्रप्रतिवादिनः उक्रकारिणः get अभिचाराय मन्लाग्तर मुत्पादयितुं प्रसति “ष्व उपषै- षः। श्एचर्ता वचो ब्रह्मणा सडुगरितः'ः (त्रा०।दका०।९्र०। ९९अ०) दृति । अयमुप्रपैवः wa एव wralem: | तत अद्ध वञ्जिखन्तापेन युक्रः। पुनरपि amy meter: aye: | अतेाऽभिषारयोग्यः। तच aera विभियद्ध “qa wa सा ऽमुण्टच्छतु यं few द्रति wae माम [का०र।प.०९। ०६९] बेदार्थप्रकाश्े | age WA प्रहरति, (त्रा०।दका०।१्र०।९२अ०) दति। WANT: अरसमित्यच या Se: ae नाम THAT तमुपवेवमध Wt रेत्‌। पनरणरथां जबमभिचाराथंमेवेत्पादयति “ary गुद rae: पन्नो यः एतम्बति । निबोध्येन दविषा । ox एणं पराच्रोत | रहि fare: परावतः । che पञ्चजना afar दि तिखाऽतिरो खना यावत्‌ । ख्य ्रबदिवि। परमां ला परावतं। TRI नयतु Sa यता न पमरायसि। ब्ाश्नतोभ्यः समा- va cf” (जार ।दका०।दप्र०।६९अ०) इति यः Medea अमुं aaa 4 निःसारय मिःशषेण जगहाध्यं येम तजिबाधयं MEW हविकूपवेषरूपं तेन द्र एनं we पराटत्य fefaa- वान्‌। USER दूररेशवाचि स््ौणिङ्गः। रे war लं frat Saar feria, जीन्‌ दूरदेजान्‌ त्राञ्मणादीमतिक्रम्ब चष्ड़ाखादिषु गच्छ । यावत्‌ छा दिव्यस्ति तावन्तं कालं श्रत्रि- खग्यं चर रूपास्िखा दीप्तोरतिक्रम्य मरत्यन्धकारे गच्छ । ठ चरे- सषामत्यम्तदूरदेत्रं ATT दूरदेशं THI! TTT AITARW: संवत्छरेभ्य agafa म पनरागमिग्यसि। wnfafeefa: warquad aera दूरता निरसेत्‌ + card विधिसावके- मार्थवारेनान्नयति “fager एष वजा ब्रह्मणा avfaa । wean विध्वा War raat frog । वज्ञे ब्रह्मणस्तृणते'" (व्रा०।दका०।१प्र०।९९०) इति। मग्छजयेण तीश्एीकत एष SUITS aaferner भवति । एतन्निष्टेग जकन एनं वैरिणं छाकचयात्‌ निःखायं मन््ा्मकेन aye अभिदिन, Fate Ras ते्तिरीयसंडिताभाष्ये | [का०९।१०९।अ ०१९] खाला तजेपवेषं wet यजुदयरूपं मन्बमुत्पादचयति “इते ऽखाववधिद्मामुमित्यादइ सख्ये (त्रा०।रका०।द्‌प्र०।६९अर०) दति । सृतिरिंसा । wa खतं “पञ्चभिर्निंररोक्तिखनेदधा” efi उपवेषश्याप्रो प्ररे दूरदेशे निरसने war खनने च ध्यानं विधन्े “ad दिथात्‌ तं ध्यायेत्‌ । इएचेवेनमर्पयति (जा०। शका ०।१प्र०।९१९अ०) ट्ति। अच विनियागसक्गहः॥ “वाजद्वाभ्वां aa yer वखड्यात्‌ परिधी स्िभिः। अक प्राऽस्याज्रिभिः ay प्रस्रायादिकाश्चनं॥ मर प्ररषामोाऽयम्नायुरन्धभिमन्लणं । vat afi ted wee परिधेङतिः ॥ यज्ञान्ययेर्दयोदामः sera araarsfa: | ai खच सादयिला धुरितो प्राशयेत्‌ eer ॥ अभ्रे फलोरतेामे देवा दषटयजङ्तिः | बाचि बडिंङतिवाते afatrarss faufa:” 0 ofa अथ mata cwargrae दतीयपादे fafa i “क्रियायाः ufaqa वा qaeerfeaey | क्रियायाः पु्वक्वं चागोये खत्ववजेनात्‌ i अक्रोत यजमागस्य भक्षसत्बाख तेन घा। प्रतिपन्तेः dafaara wag म निवर्तने दति ॥ अस्ति सामे चमस्भक्णं अखि चष्ट इडाप्राज्चिच्रादिभलः। सज wey Marat खाधीनलसम्भवात्‌ | दकिणेन क- ary भष्वणमिति qed: प्ः। यागदेवताये सुङश्पितेऽपि xa [ आा०र।प०९।अ ०१३९] बेदायप्रकाश्न।| Ree खलमलभमानो यजमाना म तेम क्रेतुं शक्राति। किञ्च यञज- मानपञ्चमाः खमृपष्टयेडां भकयन्तीत्यक्रो तस्यापि ware भकः शयते । तत्घारचय्व दृलिजामपि भक्षणं न क्रयायंमिति गम्बते । aera प्रतिपर्यथै we इति । तेन क्रयायंवाभावेन परिभिखमाणा ar प्रतिपत्तियागापयुकरद्रव्यसंस्कारलेन सवेषु | म area | ठतोयाध्यायश्च चतुर्यपारे* चिग्तितं। “चतु घा कां rite: परोाडाश्न इतोरितं। चतुधा करणं सव्व॑श्ेषोा वाऽऽग्रेयमाजगः॥ उपलचणताऽऽग्रेये य॒क्राऽतः TANT | अप्नोषामोय Very यताऽग्द्याग्रेयता ततः॥ नाप्रेथलं AAAS केवखाम्धगु पा्रयात्‌। aaa पुरोडाशे चतुधा करणखितिः*॥ इति। दभेपुणमाशयोः yaa “चाग्नेयं चतुधा करोतिः" दति 1 तजाग्रेयवरैनराद्राग्रोषोमीययोारपि परोाडाश्रयारग्निसन्बन्धात्‌ MRAM प॒रो ङडाश्रत्रयमपलच्छते। ततस्तया्णां जेष दति Sai मेवं। न छयाग्नेय श्त्ययं तद्धितः सम्बन्धमा ऽभिहितः fay देवतासन्बन्धे श्रग्निख कवलः । दिरेवत्ययाः परोाडाशया- मँकरेवतालं | war रेवतैकदे रेन रत्र देवतापखचणाभावादा- यत्वं तयोगे मुख्यमिति qe एवाप्रेये चतुधाकरणं व्यवति- Bai ada चतुयंपारे चिन्तितं | “xg ब्रह्मण Tate: क्रयाथे wears वा। * प्रथमपादे इति Fo ute | 21 २५५ ते्िशोयसंडिताभाव्ये। [का०१।प्र*१।अ ०१६] भक्ताश्ुतेः क्वाथो ऽते यथेष्टं नैर्निथश्यतां ॥ रेवताये समखस्य क्तत्वात्‌ arf म fe fre प्रतिपत्यथे weed तज यज्यते" ॥ इति । अतु घीहतस्य were भागान्‌ यजमान एव fate: Raed ब्रह्मणः, षदं रातः, ददमध्व्याः, cei cf Sra निर्देशो न भक्षणाथः भक्शस्याश्रुतलात्‌। तते खतिदा- नेन तानुलिजः परिक्रे त॒ मयं fate: । क्रयश्च तदङ्गोकाराग- सारेण खष्पेगाष्यपपद्यते। तस्मात्‌ खकोवभागसेरिच्छयेप- यात्रं शक्य दति प्राप भ्रमः “ara जष्टं निर्वपाभि""दति रतस हविषा श्वताथे सद्धख्पितसेम तच यजमानभस्य खाभिलाभा- ara am: afore: | भवन्तु प्रतिपस्यथलाशुकतं । wafw- ठस्य बः काऽणुपयेरगः प्रतिपलिः। utters भकणाडला- quan कर्थकराणामुत्साहजगमा चख तद्धल्णा्थौ agit a श्यते। तैजैवाष्टमपारे चिन्तितं “ATS मेत्यमुं ब्रयादेको शा वेष्यताऽ्य॑तः। एकः काष्डदये पाठादष्वय्यखाभिनावुभोा” ॥ दति । दशपुलंमाषयोवाजस्व मव्ययं मन्तऽध्वययुकाण्डे याजमाग- काण्डे Ware: | तजैकेन पठने सति aera बरितायलादित- रस्तं ग पठेदिति चेत्‌ मैषं। काष्डान्तरपाटवेयर्थप्रसङ्गात्‌। तसाद भाभ्यां पठनोयः। तयाः पठतो राशयभेदेाऽस्ति । water WAT IATA MRT TAY TET ATA Ta शत्र म प्रमदिव्यामौोति यजमानः, wade दितोवपादे चिन्तितं, [शा ०१।४०३। ७०६१] = वेदाचे्रका्न | दद्‌ “gat weer are प्रतिः wefaferd | ऋाखावामर्थकमं ara ्रतिपन्तिरयाकता॥ प्रतिः प्रस्तरे यागः ज्राखायाः सारवय्यतः | तथा ब्यारर्यकमले चते wret प्रयोजचेत्‌ ५ हरतिय्यागवा चौ गो प्रतिपश्तिखखते भवेत्‌। trentet तला गेव इतिः ऋाखां प्रयोजयेत्‌" ॥ दति द कपु माखयेाः श्रुयते “ख बाया प्रस्तर प्रदरति""हति, तच जाखा हरकमथेकर्फकः, प्रदरतिशब्टेन यागस्साजिधानात्‌ | कुतः। छक्रवाकन प्रसरं प्ररतोल्येतदाक्वभद्‌ा इत्य चिन्तित। प्र STALLS यामले ATC GSAS GC THY याम ए- वेग्य्थकमा Ve wre क्रतुलाकश्छप्रयोजना व क्रियमाण्मये- कर्यं । ततः अहरणेन पोषंमास्यामपि genet wee रकिः प्राते ब्रूनः) EMH wee प्ररतीत्यज्र इरतिधाताया- मवाचितवं Fri, fan मान्तवर्धिकदेवतामुपलभ्य इव्यरेक- anal यागः कल्पितः | भाखाप्रहरणे तु नास्ति रेवता । तते are aafaquemaa दर तिधातुर च खवाच्थायेपरि- व्यासमेवाचष्टे । तथा सति वष्छापाकरशणापयक्नायाः पलाश्र- ्राखाच्ा उपयोागान्तराभावाद्‌ यागदेब्ेऽवकाडलाभाय यत्र क्राप्यवश्छे परित्यामे प्राप्ते जशास्तेखादवनोये व्याग नियम्यते तेन च ब्राख्लोवल्यागेभ न्राखायाः प्रतिपत्ति भवति । प्रतिपत्ति- नम GVSITES दृष्टार्थः | यथा Tra रवितस्छ ताम्बूलस्य tad पतद्भरे म्रज्ेपस्तद्वत्‌। ततः were प्रतिप्रत्तिकमेतया 212 248 तैत्तिसोयसंहिताभाष्य | [Are Rie iwote | तदभावेऽपि कतुतैकष्यामावात्‌ trdarat efeqtaaat wet म प्रयोजयति, षष्ठाध्यायस्य प्रथमपारे चिन्तितं। “स्तिया नास्ति सखामिभावः पिङ्गेन तदौरणात्‌। प्रछटत्ययैतया लिङ्ग सड्यावन्ना विवक्तं ॥ अम्य शगतलेन सद्या VTA: | ag विभक्रिविकारादे*र्थस्तत्‌ seat a” ॥ इति । खगकामा यजेतेति पुलिक्गण्देनाधिकारिणा विधानात्‌ साऽधिकारः स्तियानास्ति। म च प्रहेकलवलिङ्गमविवकितमिति ave एकलवश्िङ्गस्य प्रत्ययायलाभावात्‌ म्रछत्यर्यतया तु avaafeated युलिक्गमिति ara ब्रूमः cafe जिया: क्- धिकारः । कुतः । पुलिङ्गस््ाविवकितलात्‌। न fe एकलख्य अव्ययायलमविवच्लायां fafa, किन्त stead इदापि अदीयखगकामः ख यजेतेति वचनव्यक्र पुदिङ्गसद श्वगतले- भकत्वसदूशत्ात्‌ नास्ति विवकितलं । म च प्रत्यर्थी लिङ्गं । wifeyare टावादिभिः स्तोप्रल्ययेरभिधीयते । पुशिङ्गः त इल्ानिच्यस्िन्‌ दितोया बङवचने विभक्रिविकारेण नकारा- द बलक्षणेनाभिव्यज्यते । एवं कुलमित्यस्िन्‌ प्रथमैकवचने न पुंसकाऽभिवयक्तिः । तस्राशिङ्गख प्रकृत्यर्थलाभावादुरेश्यमतलेना- विवकितलाख स्िया अ्रस्धिकारः। तज्रैवान्यचिन्तितं | “द्‌ म्यतीरभ्यां एयक्षाग्थं सह वाऽऽस्यातसञ्या | Viana करचेक्धा दे वतैक्यवत्‌” ॥ इति । * टाजिभक्िविकाराद इति ate ate | [ का०९।प०१।अ०१९] वेदा्प्रकाश्च। Rue यजेतेत्याख्यातगतप्र्यवगतायाः TBAT SE श्चगतत्वाभा- वेन विवदाया वारयितुमशक्यलात्‌ | एककट्रवाय दन्यतीन्यां शृथगेव कक्गष्टेयमिति चेत्‌ । मेवं । वेगण्छप्रसङ्गात्‌ | कर्णि तज तज ATS यजमानावेक्षणं CHAIR । तच यजमा- प्रयोगे TITY खष्येत, पन्नी प्रयागे यजमानावेणं खुषयेते- MATA इयोः सहाधिकारः। न च यजेतेव्धेकलं fag WMATA रेवतेल्यज यथा व्यासक्रयोादिंवादेवतेक्धं तथा <- MAHA कटंवमिल्यङ्गोकारात्‌ | ART TAA: सरा- धिकारः तथा eapistafem धीयाता इति वाक्येन कर्मणि उऊनाङ्गपुरषं wet क्रियत दरति age तत्‌ सुखितं । अथय व्याकरणं । वाजस्येत्य ज वजव्रजगतेा दत्येतस्माद्धातारू- mara: क्यंणि esr: तते जिलादाद्युदा्तः। प्रसवशब्दाऽप्रत्य- UH: | ततस्स थायारि VT: एवं सव्य यथायोग्यमनसनेयं । "दषे are andar: काचित्‌ काचिदृगोरिता। तान्ताग्डचं विविखाज्र वपि छन्दाऽवबुद्धये""॥ इति! fae WUT वेदे यदेति ब्राह्मणेन व्यास्थातलान्‌ सर्वयजषां मध्ये समाख्ाता चः । देवे वः खविता प्रापेयलिति' ददा विराट्‌ गायजो । आघ्णायध्वमिति मथे व्यातिचख्िष्टुष्‌ «xu हेतिरित्येकपदा faery wat श्रसिन्‌ इत्यपि तदत्‌ ।. प्रयमगादिति चिष्टृप्‌ । weaarat cancer चिष्टुप्‌ । ve- नरि लमित्येकपरा गायो) सम्पुच्यघ्वमिति गायजो। Tat वः खवितेत्पुमालिति गायत्री । अवधूतमिल्येकपदा गायत्रो ^ २४४ तेत्तिरोयसंदिवाभाग्ये, [ क्रा०१।०६।अ०९१] परापता cae दोघं मजच्िल्येकयद्रत्‌ freq) यानि घर्म targa ward श्रद्धिरिव्युपरिष्टाद्‌ wen । द्यः परौ- व्येकपदा माथी । अन्तरि तमि््येकपदा मायो । देवस्य ख- fag: षव इति दिपदा मायी । पुरा करूर खेग्येकपरा free \ उदाद्‌ायेति चिपदा चिष्टुप। शआ्राग्रासाना । खुप्रजसख्छेव्यन्‌- eat दमं विथामोति चिष्युप्‌ । खमाखवेत्यनुष्ुप्‌। Tar कः सवितोत्छनालिति गायची 1 वीतिहाजमिति गावची। एता अखद्चिष्येकपदा जिष्टुप। शप्र य्टरिल्येकपदा area + wife ara दति दिपदा गायत्री वाञ्छ atgrergurr- eats यं परिधिमिति पुरष्ताञ्ज्यातिच्िषुप्‌ | शरखावभागा दति freq) नन्वितरोषामपि मन्वाणाममेन न्यायेनाशदम्म वा सङ्का विश्ेवमुपजोव्य यत्‌ किश्चिच्छन्दः कस्यतामिति Wai vs यवां कन्दः sue अतिविरोधप्रशक्गात्‌। तथा च ब्राह्मणं पव्वमेबोदाइतं "तच्ाभयेोर्मीमाश्या। जामि थात्‌ यद्य WATS | GATT GUNMA! Bey उन्दुबाद्यजामि- लायः' इति । तच चजुगिषेष्य इन्दे विधीवते । ततो चणुर्षा कन्दो ग अ्तेरभिमतं। तथा ति खन्ना किञिखुतमं कन्दः कश्पयितं a शक्यते । किन्त पव्वसिद्ध बम्बदायामत- न्दा weet uy यजासि तसां त्याख्टचि छन्दा जामो- याक्च्टचामेव कन्डाविधानात्‌ | इति माधवीये वयेदा्ंप्रकारे प्रथमकाण्डे प्रथमप्रपारकेः चयादजाऽनुवाकः॥ [का०राप्र०१।अ०९७] वेदारथंप्रकाशरे। ॥ खमा AAA SERA उभा राधसः. स ATTA | उभा दातारा विषा रयीणामभा FHA सातये हषे at) setax fe भूरिदावत्तरा वां विजा- मातुरूत वा घा स्यालात्‌। अथा सोमस्य प्रयती युव- भ्यामिन्द्रान्री सतोमं जनयामि न्यं । इन्द्राप्री नवतिं पुरा दासपनीरधूनुतं | साकमेकेन HAT! शुचिं नु स्तोमं नव॑जातमयेन्द्र परी STC जुषां ॥ १॥ उभा डि ark सुवा जषवीमि ता वाज स्च उ- अते Tet) वयमु त्वा पथस्यते रषं न वाजसातये । धिये पूषन्न युञ्छहि | vrata: परि पतिं वचस्या का- मेन कृता TASH | स ने रासष्छरुधखन्द्राय्रा धियं धिय सीषधाति प्रपुषा । छेजस्य पतिना वयः हितेनेव जयामसि । गामश्वं पेषयित्वा स नः । ॥ २॥ | मृडातोहशे pata पते मधुमन्तम घेनुरिव पये WATE Yet मधुश्च्युतं gata सुपूतम्‌तस्य नः पतये BMY | AH नय सुपथा राये श्रस्मान्‌ विच्ानि देव वयुनानि विदाम्‌। युयोध्य॑स्ज्लुहराण- मेने भूर्िष्ठां ते नम॑ उक्तिं विधेम । आ देवानामपि Rud तेत्तिसीयसंहिसाभाष्ये। [का०१।प्र०९। अ ०९९] TATA यच्छक्रवाम ATA HATS | अभिरविंदान्तस- यजात्‌ ॥ ३ ॥ | सेद्‌ हाता सो MATA स ऋतून्‌ कस्ययाति | यः aifed तद्भयं gees विभावसो । महिषीव waz यिरू्वदाजा उदींरते। मने तवं पारया न्ये AAT न्स्लस्तिभिरतिद्गाणि विश्वा । पुं पृथ्वी बहुला न॑ उर्वी भवा तोकाय तन॑याय शंयोः | AH तपा श्॑- सि देव आरा मर्त्या ।त्वं RAS: यदे वयं प्रमिनाम anita विदुषां दवा ्रविदुष्टरासः। ्चभरिष्टदिश्वमा- णाति विद्यान्‌ येभिद््‌वा ऋतुभिः कल्पयाति ॥ ४ ॥ TIAMAT यजादात्‌ चये विःशतिख ॥ १४। दषे त्वा यत्नस्य शुन्धध्वं कम्मण वां देवाऽवधूतं धु- fe: संव॑पाम्यादंदे प्रत्युष्टं waste भुवनमसि वाज- WNT वां चतुदश ॥ १४ । | इषे SLE गुवनमष्टावि<शतिः ॥ र८ ॥ इति तैत्निरीयसंहितायां प्रथमकाण्डे प्रथमप्रपा. रके चतुदंशाऽनुवाकः ॥ इति तेन्निरीयसंडितायां प्रथमकाण्डे प्रथमप्रपा ठकः TATA: ॥ | [ ा०९।प०९।अ ०१९8४] बेदार्थप्रकारे | ९५७ अयोदज्रभिरनुवाकदं्पूखंमा समन्ताः समापिताः । अरय तदिषृतिमन्ता वक्रव्याः। faafag च आध्व््यवमन्त्ाणामतिरेशच बेधप्राप्नलाद्धाजा एवामुजि्बन्ते | ततः प्रपाठकामामन्धानुवा- केषु काम्ये्टोनां याज्यापुरोाऽनुवाक्याः क्रमेणे च्यन्ते | ATTA दितोयकाण्डस्य दितोयटतोयचतुथप्रपाटकेषु क्रमेए विधीचम्ते। त जासिन्नमवाकं दिती यकाण्डसदवितीयप्रपाठकख्य साद्धप्रय- मामुवाकोक्रकाग्येष्टीनां याच्याप्रोऽनुवाक्छे उ च्यन्ते | काम्ना- याज्या इति याज्चिकषमाख्याबलादिष्टिकाण्डस्य याज्याका- @e अच परस्यरं सम्बन्धः । इष्टिविश्चेवमग्तविशेषसम्बन्धस्तु खिङ्कमाभ्वामवगकव्यः | यद्यप्येकेक एव we: खसखरेवता- प्रकाशकः तथापि cafyrasarana प्रतीष्िमन्तदयं प्रया- We) एत वाराष्यतीयरामप्रस्तावे wararad “"यदेकया जुहयाद्‌ aera कुग्यात्‌ | प्रोाऽनुवाक्यामनुच्य याच्या जदा- ति a gaara’ cfs | एतयोाख खचणमाञ्यभागब्राह्मणे प- गिते “'वरस्ालच्छा परोाऽनुवाक्या भवति । जातानेव भा- दव्यान्‌ प्रणुदते। उपरिष्टालष््ना याञ्या। जनिब्यमाणानेव प्रति- waa’? दति । यस्या चः qed देवतालिङ्गं खा पुरोाऽन्‌- वाक्या । Swe तच्रिङ्गश्चेत्‌ सा याख्या भवति एतस्य aque senna) कचित्‌ क्रचित्‌ व्यभिचरति। तच सम्वत्राखागक्रम्ग नियामकः | पुरस्तादाखाता पुरोऽनुवाक्या । पादा खाता याज्या । तस्मादिष्िक्रमं wanag परोच्छकै- कस्यामिषट एकेकं WHT प्रयेच्यं | ममु यच युग्मा दधिक- 2k Rye तेन्तिरीयसंडिताभाष्ये। (का०।प्र०२।यअ ०९४] WPA Pa मन्त अद्यते तच कमानुसारेणक- User मन्त्योजने fay बाध्यते 1 Gar verre क्रमो बाधे- दितिचेत्‌। ब। बाध्यतां ara क्रमस्य ote. यदि ca Sat दतीयमन्तद्य एयक प्रयोजनाभावः तरिं तज area विकस्ष्यतां । यच ठु युम्मान्तर पृम्बेयुग्मेन समागलिङ्ग तज याव्यापुरोाऽमुवाक्वा wae विकश्याऽब्ह॒ । यदरिष्येक्ये मग्त- यग्माधिक्ये युग्मविकश्पः तदग्मग्लय॒ग्मसेकतवे शति तदीयरे- वताविषयाणामिष्टोनामाधिष्ये ता दृटयाऽपि fanart | तद्यथा । इडेव तावत्‌ तादृशमुपलभ्यते । उभा afar यादय इ्राग्मोखिङ्गकाखलारो मन्लाः। Barra श्एयस्तुफ- VASA वड़ालाताः। तच प्रथममन्युग्यविषये fare आथा wear विकस्ष्यन्ते । तासु तिष्षु प्रथमामिष्टं विधातुं भ्र- स्तोति “प्रजापतिः प्रजा GSMA ताः WET CRT अ्रपागु- डता शोऽचायत्‌ प्रजापतिरिष्रायो वेमे प्रजाऽपाच्युतामिति ख एतमेन्द्रा ग्रमेकाद ्रकपाख मपग्छत्‌ तं निरवपत्‌ तावस्मे प्रजाः प्रासाधयतां'” (खं०।र्कां०।र्प्र०।९अ०) इति। “चअपागृह- तामाच्छादितवनौ | अरचयत्‌ अचिन्तयत्‌ | प्रासाधयतां प्रक- टीङतवन्ता । प्रस्हतामिदि fark “cert वा एत्य प्रजा- सुपगृहता याऽलं प्रजाये खन्‌ प्रजां न विन्दत रेशराग्रमेका- द्रकपालं निब्येपेत्‌ प्रजाकाम cant एव खेन भागषेयेगोा- quiafa ataara प्रजां प्रसाधयते विन्दते प्रजाः, (ae! एकां०।९प्र०।९अ०) इति । यः परषे योवनादिगा प्रजात्या [का०९।प्र०१।अ ०१४] बेदार्थप्रकाष्। २५९ दमसमर्चीऽपि सम्‌ प्रजां ग wad veel प्रतिबन्धके । त- rata om: Utrera at खेवते । दितीवामिषटि विधन्त ‹“हेषा व्रमेकादशकपालं निष्यैयेत्‌ स्यर्धमानः SF वा सजातेषु Tent एव खेन भागपेयेनापधावति ताभ्वामेवे्ियं are wieee ष्क पिपाप्रना भाठयेण जवतेः (सं०।२कां०। ९प्र०।९अ०) इति, खजाताः समानजन्मानो बन्धुगट्यारयः । seat खेषविषयं चेतनं त्यविषयञ्च षैरिणा यल्घामर्थे त- द्भयमिक्राप्नो बखादिना्रयतः ary पाणिष्टिनेव भ्ैरिषा विदडध्यमानोा अथं ब्रा्ाति। दतीयाभिष्टिं fara “wa ar एतस्मारिश्छियं वीये क्रामति यः सङ्गाममुषप्रयाटयैषराग्ममेका- दभ्रकपालं निवपेत्‌ बक्ाममुपप्रयाखल्निक्धाग्नी एव खेन भाग- waarqurafa ताथेवास्मिजिखणियं वीये we: सरेशियेख वोचं शपप्रयाति जयति ay egret” (सं०।२्का०।२अ०। ९अ०) दति । agra परशैन्यखमोपं प्रयाखते भयावेाद्ध- इपादादोशियगता afacanrafa cari तसय सर््मृत्पाश् thxanf waren: एतासु faefafeq परोाऽगरवा- कामा “sur वामिद्धाग्नी areal खभा राधसः TE मादयध्यै । उभा दातारा विषा रयोणामुभा वाजस्छ सातये wa at” इति । ड cant यवामुभो wa श्रयामि । किमथे । आङवध्ये were रातु । ग चाजाश्रमेधपदवमेधा- दावश्वादेरिव थबयारहामद्रग्यलं अङ्गीय) अखि इच राधः WIA पुरोडाबद्रव्यरूपमनं। AMT VATA परस्पर 2x 2 २९० तेत्तिसोयसंहिताभाग्ये। [का०१।्०९।यअ ०९४] यक्त भाजयितुं wifad आङ्यामि । इष्टाभ्यामावाभ्यां किं तवेति चेत्‌ । युवा मभावन्नानां धनानाश्च दातारो | WATSAS ware युवासुभावाङयामि | श्रय याज्यामार “श्रञ्रव९ हि रिद्‌ावन्तरा वां विजामातुरुत वा घा स्यालात्‌। WaT WAT vam युवनभ्यामिष्धाग्रनौ aa जनयामि म्यं" cf लाके fe खदुदितुरत्यन्तप्रियविश्िष्टा जामाता दोहिषूपाबङ्ोः प्रजाः प्रददाति weg खयं car भगिनीखेरेन गरदधनर्- णाय दासदासोखूपा बहीः प्रजाः प्रददाति anarafy at भूरिदावन्तरो अ्रतिश्येन बडप्रजाप्रदो युवाभित्यश्टणवं। WET अते VCR यवभ्धां यवाग्वां शमस्य प्रयती sawys- Bre wives प्रदानेन भवदीये fer नृतनं दषं रूप- चिग्सट्न्तीर्नां सामं सारं सम्यादयामि। अ्रजादाहतयाराया मन्त्रः पुरोऽगुवाक्या | यागात्‌ परस्ताटवताहानाय अध्वग्य- भेषमनु Wat वक्षव्यलात्‌ । दृन्द्ार्निभ्यामनुम्ररीत्येतादृशा saaie: । दितीयो wer याज्या, cat अनयेति agra जिः wa vars यजति प्रेषः पञ्चते उत्तरासु frefafeg प्रथमां विधन्ते““वि वा एव इद्धि येण वीर्चैणध्येते यः सङ्गमं ज- यत्थेद्राग्र ARTE HITS निव्वपेत्‌ सङ्गा मं जिलेख्राग्री एव खेन भागधेयेनोपधावति तावेवाक्षिन्निद्धिवं Te wat trae वीयण व्यष्यते(खं ०।२कां ०।२१्र०।९६अ ०) ईति यद्धखरमेणेडधिय- गतस tae इद्धः । दितीयामिष्टिं विधन्ते “a वा एत- ादिन्छियं वीयं क्रामति च एति जनतामेश्राग्रमेकादशकपाखं [का०९।प०९।अ ०९४] «=—|-TEreranrst | २९९. निर्ग्वपेष्जनतामेव्यल्िन्द्राप्नो एव खेन भा गधेयेनापधावति ता- aarfafafed ara घन्तः wifeae वीर्येण जनता मेति" (सं०।२कां०।२ग्र०।९अ०) दति। विजिगोषुः कथासु खविद्या- प्रकरटनाय वा wat जिगनमिषोर्धर्यंभ्नेशरूपं वीययापक्रमणं भव- fa तीया लैगराग्ष्ठिः पोष्णचरुकैचपत्य चर्या मध्वे विधा- wa तासु तिखष्विष्टिषु पराऽनुवाक्यामा₹ “carat नवतिं पुरो दाखपन्ीरधुनुतं | साकमेकन waar” इति दासाः प्रजा नामपल्तपयितारः तस्कर प्रभवाः, ते पतया यासां ना- रीणां प्रोण्णांवा ता दासपल्यः। दे are तादृभोनंवतिं नवतिख्याकाः परा युगपदेकनेव प्रहारेण क्रषांणा यवां श्र धृभुतं चपयतं । याच्यामा₹ “एति नु Gra नवनातमश्े- RIM TAWA Ait उभा fe are gwar जेाषवोमि ता वाज wy उश्रते usr” इति इ टचदणे cari wy सामं seat सेवतां । कीदशं चिं । निद षं नवजात नवः अन्ञविेषेर्जननं HH यस्य तत्‌ AANA | सुवा रोषगव्वीदिर- हिततया Gan हातुं शक्यो य॒वाम॒भो यस्मात्‌ जाडवीमि w- यामि aa at sat युवां कामयमानाय चजमानाय वाजं सद्या धनं दन्तं तदिदमुत्तराचाक्ं नूतनं अन्नं गस्ताचं। ययोाक्रककाप्रयोा गान्तःपातिनमपरं यागं fara “Ura चर्‌- मनु farang पषा वा दद्ियस्य वीर्स्यानुप्रदाता पृषशमेव खेन भागधेयेनोपधावति स एवास्मा thee वोग्यमनुप्रय- च्छति" (सं०२।्का०।२्०।९अ०) इति। वीये प्रदद्ागा- २९ Shaded fears | [का०९।प०१।ख ०९१] feat wr पुषा प्रयच्छति । तत्र पुरोऽमुवाक्यामाइ “वथम्‌ ल्वा पथस्यते रथं न वाजसातये । धिये Tae asafe” tfat ह खन्द म॑पते पूषन्‌ वयमेव at रथमिव योजयामः । किमथे । धिषे धोयतेऽमुष्टोयत इति धीः कम्मं । कोड षे धिये । वाज- RTT सातिलामा war: सा वाजसातिः aay याच्यामाद् “quay: परिपतिं वशस््ा कामेग Bal अभ्यागरखकं। घना राषग्डरधद््राया fad धिव सौषधाति waar” इति । कामेम छतः फलकामेन प्रेरिताऽं तस्य तस्य are परिपतिं परिपाखकं पुषापर प्या यमके वचस्या स्तो रूपेण वचसा श्रभ्या- मट्‌ अभिव्याप्नवागख्ि। सः नाऽसखभ्वे wee: भरौकनिरोधिका रासत्‌ प्रयच्छतु । कास्ताः। GATT: WALT HTT AAT UAT aret at च्रोषधीः। किच्च पूषा धियं धियं auferat wat परसीषधाति प्रकर्वण साधयहु cant fare ““सै जपत चलं जिष्वपेष्णगतामा गव्येयं वे शे चस्य पतिरस्यामेव प्रतितिष्ठति.*(सं ०। र्कां०।२य्र०।९अ०) इति) Surat भागलाद्गूमेः सेजयतिलं अथेवादगतप्रतिष्टाकामेोऽचाधिकारी । तच पुरोाऽगुवाक्यामाइ “ewa पतिना aay feata जयामसि । गामश्वं पाषयिला wat aerate” इति। तेन पजादिना यथा गवादिजय- स्तथा Gwe पतिना गामश्वं पाषकमलादिकच्च वयं आ्आसमन्ता- SIA: शे बस्य पतिः few गवारा मः at avr सुखय- च । वाश्यामार “Que पते मधुमन मूं घेनुरिव पयो अस्मासु yeaa चुतमिव wea मः पतये avec [आ०१।०१।अ०१४] बेदार्थप्रकाणे। शद डे Gwe पते धेनुः पथ टूव तमस्मासु मधुमन्तं माधब्यं रसापे- लमू्िंवत्‌ पनः पुगराडन्युेतं द्रव्या सरेग्वपि खमाधुग्ध्ला विषं | wafer पथ्य षितलदेवाभावेन सुतं नारिकेखफलेचलुदष्डगडा- दिभोम्यपदा्थेषमृं VS | IWS WAST टड्यन्तु ख- यन्तु । wafastaxtafe ford ““रेश्राप्रमेकादन्रकपालम्‌- uftarfadazeras प्रतिष्टायेच्छियं वीयं मुपरि्टारात्रयत्ते"* (स= एकां०।२प्र०।९अ०) इति | छेजपत्यचरोरूड मेवेयमिष्टिः। अन्रापिक्वोयकामेाऽधिकारी 1 अजनतामागत्येति शेजपत्यस्य are: उपरिष्टादित्स्छ कालः। चच याच्छानुवाक्ये पूर्वमे ami. want fawe “ova पयिषते treme ure निर्वपे्ो दभ॑पृकमासयाजो सन्नमावास्यां वा वर्णमासों. वाऽतिपादयेत्‌ पथे वा एषो ऽध्यपथेनेति ये दशेपुखंमासचाजी eqararet वा पीर्चमासों वाऽतिपादयल्यभ्निमेव पयित सखेन भा गपेयेना पधावति ख एवेनमपथात्‌ पन्धामपि नयत्यन- दाम्‌ दकिणा वहो दोष ame” (सं०रका०।रप्र०।२अर) इति, wafe पव्बै्यप्रमादेन तदिष्टेरगुष्टानं विद्यमानः पन्वा कङ्धिंखित्‌ पव्बणि ममारेनागुष्टानाभावोऽपयः। तसन्‌ वि- वये yrafquecafafe: यस््ारेषाऽमद्धान्‌ भारं बहति awa waa भवति, तच पुरोऽनुवाक्यामाहइ “aT नय सुपथा राये wary विश्वानि देव वयुनानि विद्रान्‌। qers- खच्वुङराणमेने wfast ते नम उक्ति fain” cfa डे aa a qdadarafeneenta राये धनाय BT अविपारदोा- २९४ | तैत्ति सीयसंडहिताभाष्ये | [का०९।प् ०१।च्ध ०९४] वरतेन सुपथा सुमार्गिण नय । रे देव लं विश्वाम्‌ वयुनानि airy विद्धान्‌ वेष्छि। मरकडेत॒लेन ज॒ङराणं कुटिखमतिपा- TSI एनः पापं wa wa युयुधि वियोजय ufast asaat मम उक्तिं ममस्कारोक्रिं ते तव विधेम करवाम। तन याच्यामाडह “sar देवानामपि पन्धामगग््म यच्छक्रवाम तदम vag अभिर्विदार्सयजाष्छेदु हतासो wares war seria” दति । यसमात्‌ पयो वयं पू wet: तमपि देवानां wat ward इदानीं अगन्म आगताः किं eT यत्‌ कथागुष्टातु WHITH अक्तवामः तरम क्रमेण WATS विच्छेदे माजुष्टानं प्रवारः यद्यष्यदं म जानामि aa पथिषटदभ्भिर- - पराधं समाधातं विदान्‌ वेन्ति। अतःऽसदथे यजात्‌ यच्छति BAT खएव हेता देवामामाह्वाता। स एवातिपन्लान्‌ अर MITT VAT घ waa क्रलादिकाांख्च कच्ययाति कस्य चिश्ति । carat विधत्ते “aad त्रततपये परोडाशमष्टाक- पालं निवंपेश्च आआारिता्थिः सन्ञब्र्यमिव चरेदभ्चिमेव ब्रतपति खेन भा गयेन पधावति स एवेमं व्रतमालम्भयति त्र्या भव- fa” इति । ana यागत्रतविरोष्यनृतवदनारिकं शोऽभ्रिरेवे- Nanas wa प्रापयति । तत उत्तरेषु यागत्रतेषु योग्या भवति । अज्र मन्त्रकाण्डे पथिकलिङ्गकं aaa पुम्बमाका- Wawa | बतखिङ्गकमुपय्यदादरिब्यते । मध्यव्िंनं त॒ aa विश्रेविङ्गाभावेऽणभयसाधारणाचङ्गदश्रनात्‌ कचित्‌ 7a विकश्पितमिर मत्याः) अपरे तु sats faafea- [आा०श।प्र०९।द्ध ०१४] बेदार्थंप्रका्ने | Ra: fafa wart आ चाग्यीस्ठ पूर्वत्रैव खिष्टकतः dare दति. मन्वन्ते । AT पुरोऽमुवाक्यामा₹ “यदादिष्टं ATTA THCY विभावा । मरिषोव बद्रयिस्वदाजा उदोरतेःः इति। चत्‌ प्रापदोयं रविः; तदग्रये Cegaa i & विभावम फलप्रदा-. गेन मां पूजय, यथा महिषौ मया दन्तं कापासवोजं तिलपि- ufea खादित्वा बहलोरादिना पूजयति तदत्‌। तथा सति लदनग्राद्धनं खभ्यते। अन्नानि चाम्कवेण eae) याञ्या- माह “at लं पारया wat अ्रस्मार्त्छरिभिरति cafe विश्वा। Ty vet eset न उर्वीं भवा तोकाय तनयाय yar.” द्ति। & wa मदोयापराधपरिहारायेदानीं प्रटृललात्‌ गयो ग तमस्व मस्मान्‌ BAIA कर्मणां पारया पारं नय। किं wm । सखस्लिभिर्यथान्रास्तागुष्ानेरतिपादरूपाष्यत्रत्यरूपाणि वादुगंशिपापानि विश्वान्यति अ्रतिक्रमय। किञ्चास्नाकं निवा- साथे Te नगर थिवी fag भवतु सखनिष्यत्ययेमुवीं ब- wer भवतु | किञ्च लमस्मदोयाय तनयाय gare Arata <- हिदरूपापद्याय च्याः सुखप्रदा UI! WY त्रातपत्ययाग- स्याखाधारणे WH पुरोऽनु वाक्यामा इ “aay रतपा श्रसिदेव wate | लं away.” इति। ₹े wi aaa मनुयेषु अतपा व्रतपालकोा देवाऽसि। आसमन्ताद्यश्चेषु a qarsfa याञ्यामाडइ “adr वयं प्रमिमाम व्रतानि विदर्षांरेवा ्र- विदुषटरासः। अभचिष्टदधिश्वमाष्णाति विद्धान्‌ afutary w- वभिः awarfa” इति । & देवा विदुर्षां य्न कं. सनम्बन्धी- 1. Re : तेतिसीयसंडिताभास्ये। [का०१।०२।अ.-१२७] न्यस्मदनेयत्र सानि अविदुष्टरासः अत्थ ममविदांसा वयं प्रमि- नाम प्रकर्षेण विनाञ्रयाम इति चत्‌ afed age विदानभिः आष्णाति ्रापरयतु। येभिः थैः खतु भिः तपलशितकाल- विजेषेर्देवान्‌ vfatiin कच्ययाति कल्पयति a: काखविश्रेषे- wa UTIs | wa fafrarraze: ““अनग्यानवाके याञ्याऽगवाक्याः BTS IyAT: | काण्डस्य तु faatae दितोये प्रखर tea: i sagas यग्ममिगद्रेश्रा प्रचये तथा । वयं पौष्णे चरौ रे quad चरा तथा ॥ wa पाथिष्टते यदा व्रातपतये दियुग्मकं । विकणष्येगेति gat: श्यरनुवाकं wade” u | अथ date | दतीयाष्यायस्य डदितीयपारे बिन्ितं। ` ““शिष्राप्रादोष्टयः काम्या याज्या अ्रणुदिताः क्रमात्‌। काणर्डयास्ता यथालिङ्क सञ्चाय्य नियमेऽखवा॥ fay क्रमसमास्याभ्यां प्रबलं तदश्ादम्‌ः | अकाम्याखाप स्या याण्याः Vas ar Via: tt VASAT काष्डयागःकमादिष्टिषु योजनं । पेते देवमा चश्रक्रिः कान्येकतास्ततः” ॥ इति । कार्टेटयसत्‌काण्डक्रमेणाखाताः “^रेष्धाग्रमेकादश्रकपाखं fadawe सजाता faa” इत्यादिनां । षजाता waa: | वियुविमता विप्रतिपन्ना care: | इष्राग्नोरोषमेत्याङ्कि मन््- काण्डे याच्यानवाक्याः क्रमेषालाताः | AAS काम्पयाच्यामुबा- ॥ रर ~ बर शः = -------~ -- -- [wtegrmsqiwene] वेडांप्रकान्ने। २६७ wrarefafa atfsarat ware अवमस्यते । तयोारि- छिकाच्छमन्तकाष्छयोाः waarafaer प्रथमपरिते area वाक्ये Yair | क््मखसूपमाचप्रकाच्जनं fey 1 म च तावन्तरेण मनक्नकन्षारङ्गाङ्गोभावः | ततः TATATTATAN- ग्लकाष्डकश्यकाष्डयाः सम्बन्धा वगमेन सामान्येन मन्लकर्दाणाः सम्बन्धो ऽवनावते | विेवतस्छद्धिन्‌ प्रथमे. asad प्रथमे मन्त दति कमार वमम्बते। रेषा Darra वश्वानर धेश्वा- करमन इत्येतद्‌ भा fawar लिङ्गेत्रैव अवमम्बत इति चेत्‌। न।. खिङ्गाशधारण्ये कमापेत्तष्यात्‌ ।““रेाग्नमेकादश्रकपाखं नि्वणड्‌ अाटव्यवाम्‌?* इति दितोयेष्िरपि । तमेग्राप्नौी परितं । मनग्धकाष्डे ऽपि दन््राद्ोनवत्तिभित्यादिकमपरमेन्राप्नं चाग्धाऽनुवाक्यायग- खमाखातं। ज डि तच nace fda wed i म चक्रमे शेव तज्धिद्धेखिंङ्ग मप्रयाजकमिति are, afefeyaa व्यवस्था - षकत्वात्‌ । एश वारष्यव्येष्टिरेकेवाश्ाता “यं का मघेव राज- wayulat जायेत ठवात्ररखरडिति तसा एतमेषा बाद. we चदं निवपेत्‌" इति । चं राजपुरं saat, Ure: परो- डिवख वा काम एवं भवति, we arena रेवल्नतविन्नेम को- वाप्यज्रलिवद्धा जाबतां जात WW मारयन्‌ सद्यरदिति तद्भाजयुवार्येऽयमिष्ठिः । aware. तदिष्िक्रमे यच्यापरो ऽवा शिश्रय बारंखत्ये दिविध wera “ददवा are efa:” Cee यमलं । “eat car ewer” दत्यादिकमपरं | तयाः म्मयुगखख wae निनियोजेपि दितो यमखं लिङ्गेनेव fa ॐ ४, 2 कई तेत्तिसीयसंदिताभायये। [का०२।०१।अ०७ नियोक्रव्यं। तस्मात्‌ कमसमास्थासरषृतेन लिङ्गेन काग्येषटिष्वेवेता an नगियम्यन्ते। इादश्राध्यायस्य च दितोययारे * चिन्तितं। “eg ar yaar: far ara साहित्यं वा विकश्पभं। afeal qsiagia देवतावेधनैक्यतः° ॥ xfa | शष्धाबारस्पत्ये कमणि “ct a are vfa:frafaere- waal” दति याज्धाऽनुवाक्ये दिविधे areas तयाः सार- खल्यादिवत्‌ समृ खयः । यथा सारखतोमन्‌च्य वाग्यग्तष्या धष्छवी ममच्य ॒वाग्यन्त येत्य श्रद्ष्टाथलात्‌ सम्वयर्णडदिति चेत्‌ । मेवं । Terre रेवताबेाधनस्ेकलात्‌ awfe- ae: । तजरेवान्यचिन्तितं। ““पुरोाऽनुवाक्धया याज्या विकखष्या वा समशिता | ` पुरे वाञ््पमाख्था नार्‌ वचनात्‌ त॒ समयः ॥ इति । ` देवताप्रकाशनगरूपका यखेकलाद्युयेो्यंथा ग खमुखयः किन्तु fawn एव तर्थेवेकयुग्मग तयोरिति चेत्‌। मेवं ।पुरोऽनुवा- क्येति समाख्याया उत्षरकालोगवाच्यामनरेणामुपपन्तेः किञ्च ““पुराऽनुवाक्छः मनच्य याच्या जुहाति" दति प्रत्यव चनेन दे वतापखचणं विः प्रदागका्यभदेक्िपुरस्छर साहित्यं वि- धीयते। तस्मात्‌ Taw: | दश्माध्यायस्य चतुर्थपारे चिन्तितं। “qaraetta रेवाक्रिर्वेषेमेव पदेन वा । .. शरथामेदादादिमेाऽगधः ब्द प्या वचिलतः ० ॥ इति । दशपृषंमास्यायं निगमालेव्वन्ादिदेवताः किं पावक- * चटु चपाद डति Mle पुश्शषान्तर° | [mregimeqmees] वेदार्थप्रकाष्े | Ree wafer येन कनापि पययायेणाभिधातव्याः, किं वा aw- fratenda यागेन अम्धादिपदेनेवेति संश्रयः । त श्रब्दा्थ- भ्रत्याचमा्थलात्‌ प्याथाणां खरूपे भेरेऽप्यथाभेदाद्धेन कना- भिधागमिति पुर्वः पशः । यच We कायथंमासाद्चते तज WERT suinarerarar भवति | ज्र पुगः weg एव काय्ये तजर कायंस- ware wee एव प्रत्यायितः, तद्यया। Tacs शारवातिश्- यमापादयिहुं राजसभायामाचायापाध्यायादिब्रब्देस्तं वथवदर- ज्तिपिदमारमाठलादवख त्त्छम्बन्धविद्नेषवाचिद्नब्देन यथां वन्ति तथा तन्लामयहेन wT कुणग््येव । तद्द चापि अम्बा- feauwez एव कायमा सक्कं, विधिं विना यागदेवतयोाः सम्बन्धा- भावात्‌ । fafwea तु agar वेध्रब्दस् प्रयाककलं दु वैरं | अरत एव श्रयार्‌ खाहाकारोष्विल्यादिनिगमेषु नियमेन वेधा एवाग्धादिजब्दाः weal ““अयाड्ग्नः प्रिया धामानि. चाट खामख प्रिया धामानिः",“खाहाभिं @rer साम॑" ““रगने- रदइमुष्वितिमनच्णेषं",““लोमस्या इमुष्विविमनु्णेषं" इत्थारि- गा । तस्माद्‌ वेधपरेरेव तन्ते वताभिधानं | तज्रैवान्यखिन्तितं । “faaa aaa: faafg: खादथवेाभयं। अद्धिचारकते मेवं वेभाऽच्चिः सगणा यतः" ॥ दति ।: आधाने भ्यते .“श्रग्मये पवमाना परोडाज्रमष्टाकपाशं जिर्वपेद प्रये पावकावाग्रये wea”? एति । क्व गश्वगणिनेः पावकान्धो मंश्येऽभ्निष्रष्द एव निगमेषु nara: | कुतः । nwa Srqanrawofsrar, । मेवं । . पावकगक्यक्दायोरवेधलेन Ree तेति रोयसंङ्िताभाकं। [का०श।प०१।अ ०१४] सन्वप्रयोमेषु ALT आत्तमात्‌ । तखा च्छन्द दयं पठितव्यं । अनेय न्धायेन प्रङृतेऽपैन्ाप्न यागे दृष्राप्नोकष्देनेव निणरेषु रेवताऽभि- धत्तव्या, पाबिक्लतयामे लभ्रिपयिशच्छन्द इयेगेति cea अथ व्याकरणं CHAT STC HATA | CRT mufaarafenfrara: | आ्रहवश्वा caw तुमं विहितस कच्येप्रत्ययस्यादिरकार VET: ततः समासे BRAT: | UA Wee aaa aia प्रथमप्रपाठके MATH ia Sy: प्रिता, साकस्येन तु ग्रतिप्रत्यकविकरखतन्लरादनाटिपरिश्ावमम्त- रक.दुषे भलात्‌ तम्ब च सर्वस्यास्य भिदि कद्मम्दप्रकाचे णिर्‌ पिबल्लादजापि तज्िरूपण्े गन्धगेरवप्रसङ्गात तचेव सबव्व॑मवम- mrad तदिदं याच्याकाष्छं वेरं | तथा चागकमकलिकावाम। ;. COMTI ब्राहणः पण्टुबन्धः. wees: 1. CUTTS UTE अश्वमेधः सत्राह्मखः ॥ ख चायणश्च रामा सक्राजि च wefefar: | सोजामणो सद्ाच्छिदरः wae ey Grew? दतिः. | MRR Verve मख्काष्डसोऽषटमप्रपाठट- RT TIER: 1 च्रनुमत्या catfem fafwarear: ys- VAATSANIMTSHTMAIST TWIAGs: सत्राहणं वायव्य शतमा सभेतेत्यादि प्रपाठकाक्राः woes: 1 त्रलापतिः प्रजा अनत ताः Wer इत्यादिमपाठकवयाक्रा vee: 1 प्रजा प्रतिर का त्रत WH: खलेयेत्यारि कमृफागवाक्ं । ख माव भिक्वापौ. career वाच्याः ।. जोमूतष्ेतयादि कखन . तजा ष [ का०।प०९।् ०९७] वेदां प्रकाशने | Rey Say: | STW caries तर्‌ ब्राह्मणं | प्रजननं ज्याति- रिद्यादिप्रपाटकपश्चकः सचायणं। जष्टादमूगा दत्यादिप्रपा- ठकडयाक्रा HAT रामाः, पगार theese: सुमेधा दव्या- दिषाद्धप्रपाठकोक्रानि खक्राजि। अभ्रिवौ अ्रकामयतेव्याद्- ङम्रपाठटकोक्रा दृष्टयः) खादों ला खादुनेत्यारिः शेजा- मिः । सव्वम्‌ वा एषेाऽ्ा कामान्‌ प्रवेश्यतोत्या दौन्यच्छि- दाणि) श्रश्चन्ति त्वामित्धादिकः पष्टः ब्रह्मणे ब्राह्मणमा- arena टत्थादिनंरमेध इति। wa याश्यानां faa Zar षयः । उभा वामिति इ जिष्ुभोा। carat नवतिमिति गायतो, श्चि wgratafa freq । वयम्‌ लेति araw.t. पथस्य दति freq Swe पतिनेत्यमषुप्‌ । eae पत दति fae: च्िष्टुभः। यदादिष्टमित्यनषटुप्‌ । wit लमिति जिद्‌ । त्वमग्ने व्रतपा इति met यदा वयमिति freq । fanny तन्तगमन्ठव्याख्यानेनेव प्रकाशिताः। ता एता खषि- चं न्देरेवता अनष्ागकाल HTH IST: | इति माधवोये वेदा- प्रका प्रथमकाण्डे प्रथमप्रपाठके चतुदंशाऽगवाकः॥ ade warty तमेाहादैः निव्रारयन्‌ । पमर्थाख्तुरो दयादिद्यातो्ंमरेश्रः ॥ दूति ओविद्यातो्य॑मदेश्चरापरावतारस ओ्रीमद्राजाधिरा- जपरमेश्वरख्य श्रोवीरवुङ्घमहाराजखाश्नापरिपालकेन माधवा- weiw विरचिते मेदाधंप्रका शष्लयजःसंहिताभाग्ये प्रथम- काष्छे प्रथमप्रपाठकः Tee: to ॥ अीवेदब्ासाय नमः॥ श्रय तेत्िरीयसंहिताभाष्ये प्रथमकाण्डे दितोयप्रपाठकः। We ॐ ॥ आपं उन्दन्तु stead दीधायुत्वाय वर्चस ओषधे जायस्वेनः स्वधिते मेन fexdigery रतानि प्रवपे स्स्यु्तराणयशीयाऽ'पे। AAT मातरः शुन्धन्तु घृतेन न vaya: पुनन्तु ferred wey रिग्रसुदभ्यः शुचिरा पूत रमि सोम॑स्य तनूरसि तनुर मे पाड महोनां पयेाऽसि vere ifs वचः ॥ ९॥ मयि if qwel कनोनिकाऽसि wae असि च- aa ute चित्पति्वा पुनातु वाकपतिक्वा पुनातु देवल्वा सविता पुनात्वच्छिद्रेण पवि वसोः que रश्मिभिस्तस्य ते पविचपते oferta wate पने तच्छै- RAAT देवास ईमहे TAIT अध्वरे यदे देवास BAT यच्नियासा हवामह LATA चावा- थिवी श्राप ज्राषधीरबं दीक्षाथामधिपतिर सीह मा सन्तं पाहि ॥ २॥ [ का ०९। ०२।यअ ०६] केदाचप्रकाद्ने | ` ROR TG RITNRTHY च॥ १॥ दति afectrdfearat प्रजमकार्डे दितीयप्रपा- SH प्रजमेऽनुवाकः | ग्रीगशाधिपतये नमः ॥ ॐ ॥ - we निश्वसितं वेदा या वेदेभ्वाऽखिलं जगत्‌। निमे ant वन्दे विद्यातो्थंमरेखरं ॥९॥ आश्चप्रषाठकं दभंपुलंमाश्षटिरीरिता । प्रपाठकजरयेशाय ओामयागः प्रवच्छते ॥ २॥ तरिदं शोम्यकाष्छं। तयाचागुक्रमष्िकायामुक्तं | “च्रध्वरप्रश्टतिचोणि तददिधिवौजपेयके | सवा; अ्ुक्रियकाण्डे च नवेन्दारिति धारणा" ti दति, रप उन्दन्तित्यादिकमध्वरकाण्डं। Wes ग्रावासोत्या- दिकं यदकाण्डं) उदुत्यं जातवेद समित्यादिकं दकिणाकाण्ड। तान्येतानि Whe) भराचीनवश्शं करोातीत्यादिकं चयाणमे- तेषां fafa: 2a सवितः प्रसुवेत्यादिकं वाजपेयस्य मन्त्र काण्ड | देवा 2 यथाद्भे यज्ञानादरन्तेत्यादिकं वाजपेयस् विधिका- Gi चित्‌ erat भवतोत्यादिकाः war: । TAT ATS aT चादितेत्यादिकं श्टक्रियमन्काण्डं। देवा वे सत्रमासतेत्या- दिकं तदिधिकाणष्डं। तान्येतानि नव सह्याकानि wee का- ण्ड़ानि । श्रतस्तेषु चन्द्र खषिरिति ध्यायेत्‌ । ‘Gare Satya: दशमन्लातिदेशनात्‌। aiiga तस्य amafaeraisa qua” | 2M fog तेततिसैवसंडिताभय्ये। [का०१।१.९ ७०१ । जिविधः. सामयागः। रएेकारारीगसननामकः। एकसि- सेवारनि सवमजरयेण fury एकारः | दिराज्मारमग्व एका- दश्रराजपर्यंन्ता WHAT: | जयोादशराचमारभ्य षरसखसंवत्- रपय्यंन्तानि शचा crew दिरूपः तच ्रहीगद््‌- पेण fecrarerst प्रतिः, सचरूपेण जयादश्राजादौगां। तस्य च दइादशारख् एकारषरूपा स्यातिष्टामः प्रतिः । श्त एवाच्ायते “Ua वाव प्रथमा Ut यज्ञानां where: tfai यद्यपि wader च्यातिष्टामः, अद्िष्टामेाऽव्यत्रिरोाम sey: चाङश्तिराच भायामा वाजपेयसेति aurafyEra छत्छाङ्गग जातस्य पदि ष्टलात्‌ स एवेतरेषां प्रतिः । wa: प्रथ स एवाभिधीयते । तज मपाठकचयस्याभुवाकाननां चार्थमेरेा विनियोागखङ्ुरहे विधत्ते ““दक्चिणं wang way दि cH aver wea न gece तेततिरीवशदितीभाक्चे। [का०१।अ०द।अ ०६] जिधावते नोव fe aren wie Tee अद्ध Teer uf: पाकर यजा यश्चमेवावर्न्पे ऽपरिनितमाङ्गे sufcfaay fe मन्या area षदूलयाङ्गे svawar हि aver ज्ा- Ga area” (सं०।६का ०।९्,।९अ ०) इति । wag चा- विक्त अञ्जने बामभामपूम्ेलं भषिद्धं। Wwe: we वि ewer पुनः पुनः पय्योवन्लेनं निधावनं। aw aren: कु- afr धनच खवनोयपरोडाग्रद्रग्याशां खवनो वसम्बन्धिनां प- सञ्जाकनात्‌ पद््िष्डन्दा नताचरसान्याद्यश्चस्पाङ्कलं | तथा च पञ्चमप्रपाठके वच्छते “ब्रह्मवादिना वदन्ति wer a च जषा पद्िराणते ऽय किं यज्जखपाङ्कलमिति धानाः करकः परिवापः प्रोडाः weer तेन afer aways वा- Ha” (सं०।६का०।५प्र०।९०अ०) इति wc wy- wef qatar । न ad नियमो मनुगयेग्बकि | waefear अरषोका eer मनुखाणामिषीकानिवम wa नासि कुतः exanfran: | fare arama aad निगमयति “च- दपदलमा Say Ta Cs खलात्‌ aware मिलाय," (do) ६का०।९१्र०।९अ०)। BaCieawceawe Alegre शमलं । कर्प: ^ अयेनमेकविश््त्या cages: weft Feaftren पनात बाक्पतिख्ला पनात्‌ देवा बविता ष्‌- मालच्छिद्रेक पविचेण वसाः ख्ख रश्िभिः"” इति प्रचम- दितीचमब्लयो रच्छ द्र शेत्थगुषण्वते । रे यजमान feat wr गानां पतिर्मना रेवां भ्र धवत्‌ । वाचां अब्दानां पतिः खर- ८ [शा०१घ०९। ०२] वेदा्ंप्रशार्े | act wit war वा wizarsfex पिशं तद्भपाऽयं THAT: | aafaaratar: gee रभ्िरूपा दभाः ciarafafae मार्जनं faut “CRT ठजरमरन््षारे Grarew जियत aret ware यश्विय सदे वमासोत्‌ तदपोदक्रामन्ते इभा अभवन्‌ अदर्भपश्चोखेः पवयति या एव मेथा afar: ष देवा आआपस्ासिरेवेनं पवयति” (सं०दका०।१्प्र०।९अ०) दति, ae sg यश्चियं यज्नाके etd रेवताप्रियं। ore We दभंत्य्तिव्याख्याता । wierae wepfaware fe wt “anet पवयत्यराराजाग्वामेवेनं पवयति निभिः qe अति चथ ca साका एभिरेषैनं Gre: पवयति पञ्चभिः षव- यति पञ्चाखरा fg: पाङ यजने चज्चायेवेनं पवयति aly: वयति wer waa छतु भिरेवैनं पवयति सप्तभिः पवयति शप्नकन्दाश्सि कन्दाभिरेवेनं पवयति नवभिः पवयति. नव वै परुषे प्राणाः स प्राणमेवेनं पवयत्येकवि एत्या पवयति दश हस्या अङ्कलया दशप्रद्या आ्रात्मेकविध्णेो यावानेव परूषस्तम- परिवगे पवयति (मं०ईका०।९प्र०।९अ०)। गायत्रो ष्टुप्‌ WHATS VAI सडह इ हत्युष्णिदा ककुप्‌ ख चोभिः शम्यन्तु खा दत्यश्चमेधे किन्न आख्नायते | तचाष्णिकिकुभारवा- न्तरभेदपरित्यागेन सप्तङन्दा९्सि सुचारस्थानग्डतक्िद्राभि- आयेण पअआणानाञ्च wad) ्रपरिवगें निःशेषं wafay- श्त्या दभेपञ्ञीलेः पवयतोति वह्ग चत्राह्यणे ्राच्रातलात्‌ प्रशं खार्थेमितरे पक्ता च्रवयुत्यान्‌वादाः। मन्त्रं are ““चित्प- 2N Rick तेत्तिसीषसंडिताभा्ये। [का०९।०२। अ ०१] तिला पुभालित्याड wat वे चित्यतिर्भगदेवैनं पवयति वाक्‌- पतिख्ला पावित्थार areas पवयति द वस्वा खविता यना- fete afaznga एवैनं पवयति" (Ho ६ का०।९प्र०।१अ ०) fai ae: “asad वाचयति awa ते पविब्पते पविजेषठ खद a पने तच्छकेयं" दति । आदित्य रूपस्धाच्छिद्र पविभस्छ | पतिः मरेरकोाऽश्यामी। रे पविचेपति तादृ्रस्य ते पवित्रेण we अभनिटोमकर्णे कं mami डोधयामि तेत्‌ कन्तः WHT भ चासं | wefan दशयति “तस्य ते पविजपते पविजेण यथौ कौ पने तच्छकयमित्याहाभ्निषमेवेतामाशासे"' (सं०६का०, शप्र ०।६९अ०) tf) Maram: “wad षये पाणावभिपाथ शा- खामागवति ar ar gare पमे सत्यधश्चाणा wat यद्ध देवास wat थश्चियामा हवामहे" इति। weve: “mar Zara tae इति पन्वा दारा are afew’ cir, रेरे eure सम्बसिविन्वस्षिन्नध्यरे वयं emquararsag भाव्यनष्टा- WITT श्रागच्छामः। रहे यश्चरुनबन्पिने देवा wary अग्र .कर्चाद्यमे य॒भ्नानाकास्यामः तस्ाइवमचागच्छामः | बोधायनः "पवया दारा शालां अषादयति want ्ावाएथिवौ आप Sad.” इति wre: “curt चावाएटथिवो जराप ज वधीः इत्यपरेणारवनीयं दचिएातिकरम्बः' इति! दे wxrce urate fa: । वेाधायनः “श्रचेनमयेशारवभों पव्याशोयदचिषत उदर.मुखमपवेद्य अ रवनोवमीखयति* tf. लं दीकाणामधिप्रतिरसोद मा सन्तं afer दति 3 [ शा०९।्०२। अ ०९] बेदाचंप्रकाशे | RER आपस्तम्बः “a दोखाशामधिपतिरसि careattaqarafs जरति" इति। डे areata लं दौलारूपार्णां नियमानां पा- काऽसि अतखछत्छमोपण्चितं मां पाव । पृव्वाक्रपतलम्रज्ंसा- gee प्राोगवंअपरवेश्नं fart “यावन्तो वे देवा यज्चायापु- जत त एवाभवन्‌ य एटविद्धान यज्ञाय पुनीते भवत्येव afe: पवचिलाग्तःप्रपार यति मनग्यखाक wast पवचिला पूतं शेव- खाक प्रणयति'" (सं०६का०।१प्र०।२्अ०) इति । अभवन शय Wat भक्द्येव रेणे प्राज्नोल्येव । अच विनियागसङ्गङः | “^ शापः जिर उनन्याव दमाऽजान्दर्ितः खधि। gt निधाय देवशरूवंपेत्‌ afer तदा जपेत्‌ ॥ अपः खावादूदा ज्ये लाम वश्तपरिग्रहः। मरीति मवनोतख्च गा wife Soe i इजेत्याद्धे जित्यतिख्ला चिभिदं भंण पावयेत्‌ । लष्यति वाचनं खामो Wal प्राग्बंशवेन्नमं ॥ ware २९१ -- Req ` „ ३६९ . - व REV eho on ace .. RRIRR " १ ५ ° / ~ 9 „+ = = a el [का०९।प्०२। ७०११] वेदायप्रकाश। ३८५ fet TYG वचा चरपावधों त्वेषं वचा अपाव- धीर खाहा ॥ २॥ त्वयि चत्वारि रशं ॥ ११ ॥ इति तेत्तिरीयसंहितायां प्रथमकार्डे दितीयप्रपा- SH रकाद शाऽनुवाकः | दश्रमेऽनुवाके श्रातिथ्येष्टिहक्रा। aaa सोमः प्राग्व शापतः तेन सामेन करिव्यमाण्स्य ame fayarfror ऽसुराः waa जेतव्या इति । तदधिजयायेमृपसद एकाद व- स्यन्ते, waret तावदतिथेः समस्य बन्धनोापद्रवपरिदारणा- ग्यायमाश्युपचाराः क्रियन्ते । बाधायनः “श्रथ मद्‌ न्तीरुपस्यु- armaara बिख्स्य टिरष्मवधाय राजानमााययति, अ WINS देव सेमाऽऽप्यायताभिन््रायेकध्मविद श्रा तुभ्ब- farx: यायतामा afaxra यायस््ेति यजमानममिवाचयति, waa सखीन्सन्या मेधया afa a देव साम सुव्यामभी- येति" इति । आपस्तम्बस्य तु एक एव मन्तः । मद न्तौस्तप्ता पः ye: च्छाऽवयवः | रे सामदेवते Aion: Wafa या इः चीयते यजमानेन सरववाऽपयंइर्वद्ंतां। किमथे care BTU CRT UH AS Was सोमरूपं धनं वेत्ति Ta कधनवित्‌ तद्ये । इहे tra ga aca rx श्राायर्तां। लां पातुमुन्घहतां लमपोन््राथं ्राप्यायख वद्धंख । सखीन्‌ खलिजः खन्या धनलाभेन मेधया WHAT च Aa ara Fa A ala 3 0 Reg तैत्तिरीयसंडिताभव्ये। [का०१।प्०९।४ ०९१ | प्भमस्ह॒ लश्रसादेनाहं सुत्याभिषवतन्त्रमशोव agar | एत- नमन्तं Brag प्रस्तोति “घतं वै रेवा वै war माममन्नन- जिकमिव खल्‌ वा अस्ये तरन्ति धत्‌ तानुगम्रेण प्रचरन्ति" (सं°€का०।२प्र०।२अ०) दति प॒रा कदाचित्‌ सखसामथ्यात्‌ वज्जीङतेन घतेन सामस्य देतैस्ताडितवात्‌ मामा चुताद्धिभेति । wfany वेद्यां तानुनम्रेए wea प्रचरन्तीति यत्‌ तदस्य शमस्य श्रभ्तिकं यथाचरंज्ति श्राहवनीयदकतिणभागे मामस्य स्थितल्ादतो भीतः भाम श्रायाययितव्यः। ्राणायनश्य प्रसदः द शयिता तन्मन्त्रं ares “श्रशव्एरशष्दस्ते देव Srararaar- मित्या यदे वाश्छाऽपवायते चश्मीजते तरेजाख्येतेनाणाथयत्यां aufax: प्यायतामा afaxra चायसखेत्यारामभावेवेन्रश्च सेमश्चा्याययत्या्ायय aay सन्या मेधयेत्यारलविंजा वा TQ सखायस्तानेवाप्याययति खस्ति ते देव साम सुत्यामशीष इत्याहारिषमेवेतामाशास्ते (सं०्६का०।२प्र०।२अ०) इति, we wae यद्‌क्रमपुवायते षटुव्यति qe मोचते। कल्पः “न प्रष्णरा्यां्रा वयति न बहिंरनुप्रहरति तं दक्षिणाय वेदय निधाय तस्मिन्‌ दक्िणिन्तरोण fsa wer रायः प्रेषे भगायर्त्तग्टतवादिभ्या नमे दिवे नमः एयिवेःः दति । श्रा- fragt चः प्रस्तरः aw तत्रत्यं aftercare न प्रडर- wre, किन्तु wat वेद्या ee AION ~! वीरो ~ 1 i e es! - Nic देवेघ्ाघेषेथामा AT वीरो जायतां करम्म॑ण्याऽयः सबं ऽनुजीवाम्‌ या बषटनामसं दशी | इदं विष्णुर्विचक्रमे चेधा निदधे पदं। सम्ढमस्य पाधसुर इरावती धेनु- ~ = मती हि भूतः सूयवसिनी मनवे यशस्य | THAT. ४२२ । तेत्तिसीयसंडहिताभाष्ये। [का०१।प्.२।अ ०१९] दसी विष्णुरेते दाधार एथिवीमभितें wae: | प्राचो Ramat कल्पयन्ती HE यज्नं न॑ यतं AIH रतम रमेथां वमन्‌ एथिव्या दिवि वा विष्णवुत वा एथिव्या महो वा विष्णवुत वान्तरि क्षा स्तै Wea TEE. ॐ. । सव्यैराप्रयच्छः ॥ २॥ दक्िणादात wane विष्णोर्नुकं वीय्थाखणि wars यः पार्थिवानि विममे रजासि या अस्कभायदृत्त- र< we विश्वक्रमाणस्तधारुगाये विष्णारराटमसि विष्णोः श्न्यप्रखयो विष्णोः स्युर सि विष्णशभ्रवमसि q- ष्णवमसि विष्णवे त्वा ॥ ₹॥ अस्य यच्छैकान्र CARTS ॥ १२ ॥ इति तेत्तिरोयसंहितायां प्रथमकाण्डे दितीयप्रपा- SR चयादशाऽनुवाकः॥ दादभरेऽनुवाके उन्तरवेदिरभिहिता। तत्समौ पवन्तिंरवि- धानं जयेाद्‌श्रेऽनुवाकंऽभिधीयति । कर्प: “age श्रा विलाष्योत्पूय सुचि चतुग्टेदीतं डोला शालामुखीये सावित्रं जदात्यन्वारमे यमाने, युते मन उत waa धियो विप्रा विप्रस्य रता faufea: । वि Wat द्धे वय॒माविदेकं दन्‌- मदी gaa सवित; परिष्टुतिः खारति'? दति। हमारे ला- [ का०२।प०२।अ०१९द] बेदाथंप्रकाणे। ९९४ इहा कारोऽध्यादन्तंव्यः । fare ब्राह्मणस्य यजमानस्य सम्बन्धिना विप्रा arqert खविजे मने awa लेाकिकचिन्ताभ्यो मना निवाययं यश्जचिन्तायां, तत्‌ प्रथनं युञ्जते मियमयन्ति। तता भियः दड्ियाण्यपि andy खखव्यापारेषु नियमयन्ति। को- दशस्य fava हरता विपञ्वितः अ्रधोतवेद लाद्‌ ह इलं ्रथा- farwarfaafar । कीदून्ना विप्राः Ban हामकन्तारः तदिदं विप्राणां मनानियमनादिषामथ्य। एक ट्दिदधे एक एव ससजं। age | वथुगावित्‌ arity वेत्ति weary cae न चैकस्य स्वश विस्मायितव्यं यतः खवितुः मरेरकस्ान्य्ा- मिणो देवस परिष्टुतिः सब्ववेदोक्रद्धतिः महोमहइतो । तया शाथर्वणिका अभिधोयन्ते “न्यः way: स सम्वंवित्‌ यसय ज्चा- waa au” इति । वाजसमयथिनख “a एष स्थस्य वशो we खटा सब्वेस्याधिपतिः wafac प्र्ाख्ति यदिदं किञ्च" दति, शेताञ्चतराख “are शक्तेविंविधेव श्रयते खाभाविकी ज्ञाम्‌- बखक्रिया च टति। एवं सर्ग्बजादाहायं। एतं wet विनि- arm उपोाहातलेनानुष्ेयं विधत्ते “बद्ध मवस्यति वररपाश्ा- देवने मुञ्चति wean मेध्ये एवेमे करोतिः" (Go aT RTO! emo) इति । दविधौननामक्याः भ्रकटयोर्यदकतं gi बड़ मासोत्‌ तदवति मुञ्चेत्‌ । प्रणेगेक्रि प्रकालयेत्‌ । अच नर “रयुक्रपृब्वं शकटे नद्ध य गेऽप्रतिडहितशग्ये प्रसाद्य तयोः प्रथमय्- यितान्प्न्ीज्विस्तस्य नवान्‌ प्रज्ञाताम्‌ BAT BAG प्राम्न॑श्नम- भितः एष्या मव्यवमयन्‌ परिजिते सत्‌ कदिषो श्रवखापयति”” ४२९ तेत्तिसीयसंहिताभाय्ये। [का१।०२।ख ०११] इति vat वेदि मध्ये प्राक्‌ प्रतीच्याः शङ्खाः बद्धां रष्न मध्ये श्र- व्यवयन्‌ व्यवधानमङुन्वेन्‌ | मन्त्रविनियोगपुष्येकं श्रकटमपरेरणं वि- धत्ते““खाविचियचा डला ₹विर्धाने प्रवन्तंयति सविदरप्रद्त एवेने प्रवन्तयतिः' (सं०६का०।र्प्र०।९अ०) इति । we: “are- दे शब्दः खुवागित्यन्‌ुमन्तयते'' thal स च मन्त एवमाखातः ““सुवाग्देव galty आवद Zagat रेवेष्वाघेषेरथां” इति, Vong रेव cary गृहान्‌ प्रति BANAT समन्ताच्छरेयखरीं amd वद्‌ । हे देव श्रुता प्र्यातावशी यजमानोाऽयं युश्नाम्‌ यजतीति देवेव्वाघेषेथां | सुवाक्कब्स्य उपयोगं दशयति “वरुणा वा एष दुव्वागुभयतेा बद्धा yey: स यदुत्सजद्यज- मानस्य गटहानभ्यत्जत्‌ सुवाग्देव Tale ्रवदेत्यादग्डहा F Sat: MTA? (सं*्का०।२्प्र०।८अ०) दूति। WIA बन्धन- हेठपाशापेतलात्‌ ACTS ARTY TAT TAR SING शब्दं HAA | कल्पः “It gat पदटठतीयेणाज्यमिभ्रेणापानक्ति, tat वीरा जायतां" cfa i स Saarara: “at At Aer जायतां कमश्याऽयष्सवे ऽनुजीवाम या बह्नामसदभीः" इति, wate साधुः कुला वीरः श्रालस्छरहितः प्राऽस्ाकमाजा- यतां asrara यञ वहूनां awl नियमनशक्रिमान्‌ भ्रमत्‌ भ- वेत्‌ तादृशो जायतां । wa कल्ये पदटढतीयश्रब्देन सेमक्रयणो- पदरजष्सतुतीयांः पूव्यं aya विवक्ितः। श्रक्तापाञ्जनं वि- wa “पल्य पानक्ति पल्ली fe vie fad भिच्रलाय यदे पत्नी ane करोति faut तद्यो पत्निया एवेष यज्ञखान्ारक्मा [का०६।प्र०द। ०१६९] बदार्थप्कषा्े | rt wafea’’ (सं°६्का०।शप्र०।८अ०) tft we: “cfewa विधानस्य पश्चादचमुपण्ष्य (घं०ईका०।४१्र०६अ०) इति। सजाषेव्यादेः प्रयोजनमाह “A देवा अ्रमन्यन्तेका वा इईदमग्ड्यदयः सम दति तेऽन्नवम्‌ मघवन्‌ भनु म आभजेति सजषा रेवेरवरैः प्रर ओेत्यत्रवीद्‌ ये चेव देवाः परेये शावरे तालभयागन्वाभजत्‌ सजोषा TATAT: परै्ेत्याङ ये चैव देवाः परेये erat तानभयागन्वाभजति'*(सं°९का०। ४्र।६अ०) दति । यरे ये प्रां वयमिक्छावन्तः खः एदं सव- fax एवाण्डत्‌ प्रा्तवाभिति wat a देवा aaa हे मघवन्‌ लाम्‌ warafa भागिमः कुर्विति तत इन््रःसजेाषेव्यादि- वाक्येनानुजक्नो । तथानुश्ञया ये Sree देवाः ये च नि हास्तार्वाम्‌ भागिनेाऽकरोत्‌। अताऽजापि THAT GT waa भागिनः atti मादयख्वेत्यत्र यथा भागलाभेन zarat दरष॑स्तथा यश्चविघ्राभावेन यजमानदश्यापि द° Gra अति “wade मघवन मादयस्ेव्याड ames यजमानं ना मरेतिः' (सं०६का०।४प्र०।६अ०) thal मन्त्ापक्रमगतस्य. WHAM प्रयाजनमाद “उपयामग्टशोताऽसोव्यारापानस्छ wa” (सं०.६का०।४प्र०।६अ०) tf. ऋपामदेवताया w मर्यामाभिमानितया afer weld प्राङिनामपानेा war भवति [ -नाजेपांशारिवाञ्जजिना aye किन्‌ दश्ापविच्र- [का०६।प्र०३।अन्श] वदार्चपकषान्चे) ` . १.३ माभिखतया धारयेत्यमिप्रेव्याइ “वदुभावपविश गश्ेधीर्ता माकमपानेऽनुन्युच्छेत्‌ प्रमायुकः स्तात्‌ Ufa ware AT गाते आलापानयेारवविं्टदयै'" (सं०्दका०।४प्र०।६अ०) इति। प्रा efa: खभावता वरिगच्छत्यतः srweqaraiat: पविते निंथमनं नापेकितं। चद्न्त्य मेऽपि तददपविचः खात्‌ wefan यमिसलात्‌ तद्रयोऽपानेऽपि जिगेच्छम्तं area निगेच्छेत्‌ ततः श्राणापानयारभावात्‌ सियेत। afate नियमिते लपाने श्रय तद विनाग्तः aver निर्गच्छस्रपि ara रें परित्यजेत्‌ । तस््ादुभयेाधारष्ठाय दब्रापवितरेणाग्तयामं WAT । तत्‌बप्र- कारः Ga safer: ““शअरदाज्वाशश्रमुपाष्रडुपावनो चापि व्य viswdar दिग्भ्यो महाभिषवमभिषुष्ठनि अभिषुतमध्वच्यर- लिना axfrgia तमुकेतान्तरेषेणेद्धत्यो लरत आधवनियय अवनयन्युद्रातारो द्रोणकखभं प्रतिष्टा ager दशा पविचं वितग्वम्ति पविजस् 4 यजमाने aif wet तसन्‌ ₹ा- waaay धारा खावय्यति उदचमेमाश्ञेता चघवनीखाद्भा- दमस ्रानयति बन्तता धारा खावचितव्या धाराया अरन्त यामं खडाति सवाते यरहानाभरुवात्‌ दति। “awurged- मन्त यामे पाअ वत्छाङकन्तादि मन्ध प्रयो गः HAA | खा ङ्क तेाऽसि मधुमतोनं crate विश्ेन्वस्लेदियेभ्ये fees: पार्थि- बेग्या मनसा दवेन्नरिखमनिहि खडा ला सुभवः Waray 23- wer ached एष तेयागिरपागायला'' xfa एते मन्ता उपेकिताः । उर्पाशन्लधामपाचयोरासादने मध्यगतेनेा पर - 4०2 | {oe तेतिरीयसंडिताभाष्ये। [आ०१।प०९।अ०8]' सवनेन we we विधन्ते “प्राणापाना वा TAT aay wa drat यान उपारश्टुमवनेा यं कामयेत प्रमायुकःस्यादि त्यख- wel सस सादयेद्यामेभेवाख् प्राणापान विच्छिगन्ति ताजक्‌ प्रमीयते चं कामयेत रुष्वैमा्युरियादिति खरस्पुषटो तस साद- येद्यानेगैवाख्य wera सन्तनोति सब्बमायरोति” (संर ६का०।४प्र०।६अ०) tf wa at "'सव्वमाग्रयणस्वाल्यां सन्पातमानीय एष ते योमिरपानाय afa रिकं पाचमायतने सादचिलाव्यानाय लेति ते ्रन्तरेण यावाणएमपा ब्रुसवनं द- fourad खरस्य want” दति । wa विनियागसङ्गुहः । . ““डपान्तथामकष्ठज BHM त ws” । इति WT MATa Secs A TM: | | इति माधवो वेदारथप्रकारे छष्णयजुःसंदिताभाये प्रथम- काण्डे चतुथेप्रपाठकं दतीयोऽनुवाकः ॥ *॥ | श्चा वायो भूष शुधिपा उप॑ नः सहस॑न्ते नियुते वि- अवार | उपे ते अन्धा मद्यमयामि यस्यं टेव दधिषे पूर्व्वपेयं। उपयामण्ीताऽसि वायवे way इमे सताः। उप प्रयाभिरागतमिन्द वो वामुशन्ति डि । उ- पयामख्होतेाऽसीन्द्र वायुभ्यां त्वेष ते योनिः सजाषा- wat TAT UR ्रावायो चिषंत्वारि\शत्‌ ॥ ४ । [wteqwosiqes) Farivarty . १०५. इति तेत्तिरीयसंडितायां प्रथमकाण्डे चलुथप्रपाठके चतुर्थाऽनुवाकः ॥ ° ॥ कश्यः “Qearad wera वायो ष ब्रएचिपा उपमः सहन्ते नियत दत्यनहत्यपयाममग्टदहीताऽखि वाचवे लेति गीला उपयन्येद्धवाय CH GAT. CTE ATTA ATH AT Sa गद्रवायभ्यां लेति गोला पविचदशाभिः परिषच्यैव ते यानिः शजेषाग्यां त्वेति सादयति" दति were पन्ते “ay वाये we fear पनः waa नियुतो विश्ववार उपा ते अन्धे मद्यमयामि we रेव दधिषे पुष्वेपेधं । उपथामग्टहोता sfa वाथवे बेष्रवाय्‌ दमे ताः। उप प्रयोभिरागतमिन्दवोा वामुज्ज्ति fe उपयामन्टहीताऽसीष्वांथुन्यां aa ते योनिः सजेाषाग्वां ला? cf) Barat लमागत्य ग्रहान्‌ we अशं खुर । Ufo: WE सोमपासख्लं नो असान्‌ पगच्छ । हे विश्च- वार विश्वव्यापक ते खलं नियतः afer नियुच्छष्देन वायुवा- हनण्ता WAT SAR | तत अन्धः सोामरसर्पमन्तं मद्यं इषकरं तस्मादपो समोपे लामयामि waif रयति तस्य सुवितुदे वस्य वर णीयं तद्धगेः तेजः ध्यायेमहि । श्रथ दितीया “सामान खरणं ङणदि ब्रह्मणस्ते । कच्लोवन्तं य ria? इति (ऋग्‌०९मं °, LCM) | ब्रह्मणः परिटढस्य कममणः पते afar aa यस्तं श्राश्िजं उभरिजच्छपेः पचं ada eft कश्च॑प्रवत्तकं कत- वानसीत्यध्यादार्‌ः। ATI सामानं सामयागानां arta उपदेष्टारं wufe कुरु । “ “मित्रस्य ““प्र स faw’ दइृति इयमच ATATA (ष्छगन्द्मं०।५८ ०) अय पञ्चमी “कदाचन स्तरो- रसि नेन्द्र सथसि TING! Gite मघवन्‌ श्वय Ty a दानं Zaw waa” त्रि (यजुर्‌ ० CHOIR) दे द्र परमे अययुक्राप्ने कदाचन कदाचिदपि we: र्ििमका नासि किन्त [का०१।प्र५अ०६] वदाथंप्रकाशे। cog aime “fad तवते यजमानाथे SIGE अत्यन्तं समोप एव सञ्चसि ममवेताऽसि। ह मघवसन्निद्धसदृश्राप्रे भ्य दल पनरपि Caw ते तव दानं च्यते फलदानमसमाभिः saya | “करा- चन प्रयच्छसि" इत्येषा AVATAT (यजुर्‌ ° ८श्च०।द।) | WY सप्तमो “aft त्वाग्न ot वयं विप्र सरस्य draft षणे दिवे दिवे भेत्तारं भङ्खुरावतः' दति (खग्‌०१९०मं०।८७८्‌०)। सरसि भवः सदस्यः । रे सहस्य बलवन्नद्म वयं लां प्रतिदिनं परिधीमदि परिता धारयामः, ates लां । प्रं अ्रभिमतानां ava | विप्रं ब्राह्मणजात्यभिमानिनं। vase वैरिणं षन्‌ अभिभवन्‌ वणं श्राकारो यद्य तादृशं । भङ्गुरावता भञ्जन- MAHATMA रचसे भेत्तारं । कर्प: “ag aay fy पवस दृत्याग्निपावमानोग्यां गांपत्यम॒पतिष्ठतेऽग्र weaa दृति पच्स्य नाम गह्णाति तामाशिषमाशासे तन्तव इत्यजातस्य sant दूति जातस्य" दति । आराप्निपावमान्यो नातरान्नाने, मन्त्ान्तरपाठमस्तु “AT Dead सुग्टषटपतिरद्ं त्या गद पतिना भ्यास सुग्रदपतिमेया लं गरटदपतिना war: way हिमास्तामाग्िषमाशासे तन्तवे च्यातिद्मतीं .तामाश्िषिमा- शासेऽमृश्चे ज्यातिञ्नतीं" इति । इहे ग्टहपालकाप्ने गहपतिना त्वया सुग्टश्ोताऽदं शाभनग्दपतिर््रयासं। तया wzeufaar मया पूजितस्तं खरदखामी war: । कियन्तं कालं । शतं fears दिमश्रन्दापलच्तितदमन्ततु सितान्‌ श्रत मंवत्छरान्‌ । श्रं तन्तव उत्पत्छमामपचमन्तानाय -व्योतिम्मतों ब्रह्मवच॑सय॒क्तां ou 2 cop तैक्तिरीयसंडिताभाष्ये। [का ०१।प्०५।यअ ०७] लामाभिषं श्रायराचैशवरयटद्धिरूपां आशासे WAAR जाताच रेवदन्तादिनान्ने। a4 विजियो गसङ्गः । सं प्रेते VITAE गाष्टमुपतिष्ते। रेवान्तराद्मी जपति संहिता vee UIT ॥ उपला पिमं afe षण्मग्छेरपतिष्ठते | ऊजो मे च्य weterg च तुभिंः पृवैपावकं i उपस्थायाग्र इत्यस्मात्यञ्िमं चापतिष्ठते। दति माधवीये वेदार्थप्रकाशे UAT feats प्रथम- काण्डे पञ्चमप्रपाठके षटाऽनवाकः॥ * ॥ अयन्त वा रष यऽसामेोपप्रयन्ते अध्वरमि- Qe स्ताम॑मेवास्म युनक्तयुपेत्याइ प्रजा वे प्व उपेमं लाकं प्रजामेव पश्रनिमं लाकमुपेत्यस्य प्रना- मनुद्यतमित्याह सुवा वे लाकः प्रः सुवर्गमेव ला- क MATT Wea दिवः ककुदित्या ह मूथानं ॥१॥ रवैन\ समानानां करोत्यथ देवलोकादेव म॑नु- ष्यलोाके प्रतितिष्त्ययमिह प्रथमा धायि धाठभिरि- ae मुख्यमेवैनं करोत्युभा fergie ्राषुवध्या इत्याहाजे बलंमेवाव॑रन्धेऽयं ते यानिकत्विय TAN [का०र।प्र०५।यअ oy वेदा्थंप्रकारे | ८०५ पश्वा वै रयिः पश्रनेवावरन्धे षडभिरुपतिष्ठते षड TURN ऋतव waa प्रतितिष्ठति षडभिरुत्तराभिरुप- तिष्ठते दाद श सम्पद्यन्ते दाद श मासः संवत्सरः संव- त्सर va प्रतितिष्ठति यथा वै yates गोर्जीर्थत्ये- वमभ्रिरार्हिते जीर्यति संवत्सरस्य परस्तादाभरिपाव- मानोभिरूुपतिष्टठते पुननवमेवनमजरं करोत्यथ प्‌- नात्धेवापतिष्ते योग रुवास्यंष उपतिष्ठते ॥ ३॥ दम रवास्यष उपतिष्ठते याञ्जेवास्येषोप॑तिष्ठते यथा पापींयाद्रेयस श्राहत्यं * नमस्यति ताहगेव तद्‌ा- य॒दा अगनेऽस्यायुमे SHAAN AST दंव व॑चादा श्रमे ऽसि वचा मे दृहीत्याइ वचादा We तनूपा ashe तनुव मे UTNE ॥ ४ ॥ तनूपा शेषो यन्मे तनुवा ऊनं तक्म आपशे- त्याह यन्न प्रजायं पशनामूनं तमम च्चापूरयेति वावे- aere वचिचावसोा स्वस्ति a पारमशीयेत्या हइ राजिव चिचावसुरब्यु्चं वा एतस्यै पुरा नाह्मणा अभेपुर शिमेवावरुन्ध इन्धानाल्वा शतं WY * पापोवाद्रेयसाषद् इति पाठान्तरः। cog Aferdadfeanng ; [का०१।प्र०५।ख०७| हिमा इत्याद ware: पुवः रतेनदिय मुक fxd प्रतितिष्ठत्येषा वे सूर्मीं करकावत्येतवा इ ख वै देवा MYT शततदाशस्त\इन्ति यदेतया समिधमादधाति वज॑मेवेतच्छतध्रीं यज॑माना UTE व्याय प्रहरति स्तृत्या अच्छम्बटकार£ सं त्वमग्रे स- यस्य वर्चसागथा इत्याहेत्वमसीद महं भूयासमिति MAE त्वमग्ने BIT श्चसोत्याहाशिषमेवेता- माशास्ते ॥ ६ । मुधान WaT रष उपतिष्ठते पादीत्याह एतमहः TSH च ॥ ७। दति वैत्तिरीयसंहितायां प्रथमकाण्डे पश्चमप्रपा- ठकं सप्तमोऽनुवाकः ॥ * ॥ सम्नमानुवाकं पञ्चमानुवाकाक्रा WAT व्याख्यायन्ते | उप- प्रेत्यादिमन्तसषह्ापम्धानेन च्यातिष्टामे चिदत्पञ्चदधादिसाम- वद्‌ ्मिदातेऽपि स्ताम्याग उपच्यत tare “श्रयन्ना वा एष याऽसामोापप्रयन्ता watfaare ada युनक्ति" इति। यः सामरितः स यज्ञ एव न भवति। खग्भेदा- दाटत्तिभेदाशख निष्यन्नः waar: स्तामः। agrfa- fuera मन््तसह्ठन सम्पादयति उपशन्ददधवचितं दशयति [का ०२।०५।अ ०७] वेदार्थप्रकाङे | ह “gaaqre प्रजा वे पशव उपेमं लाकं प्रजामेव पश्यूनिमं लोाकमुपेति'" इति। प्रजाः wag शलाकमुपगच्छन्ति। त्ा्यजमानेऽ्यप्ब्दमामयीत्‌ प्रजां पष्रटंखापेत्य ae ग्रलाकमपेति। प्रशब्द खचितमा इ ^ शरद्य प्रत्ना मनुद्युतमित्या इ सुवभा प लाकः प्रः सुवर्गमेव लाक wartrefa” cfa | सखर्गलाकस्य चिरम्तनतवेन प्रलशब्ददधवितत्वात्तेन शब्देन खमी- tre भवति। मूधशब्दषटयिवीशब्दान्यां खचितं दशयति ्रभिमूधा दिवः agfeare मृधौनमेैन समानानां करोात्यया देवलाकादेव ममव्यलाकं प्रतितिष्ठति इति। मृधानं ओष्ठं एनं यजमानं करोतीव्यथेः | प्रयमशब्द ख चितं दशंयति “श्रयमिह प्रथमा धायि धाढभिरित्याह मख्यमे- वेनं करोति” दति। taxa बलाभिमानिलादग्रेख तजा- ऽभिमानिलाच्छब्ददयेनाभयप्राभ्भिः waa द्याह “sar वामिन्द्राग्नी श्राङवध्या दव्याराजा बलमेवावरन्धे'' दति। रयिशब्दं व्याचष्टे “wa ते यानिश्छलिय care पश्वा 3 रयिः पश्ूमेवावरन्धेःः इति । उपस्थानं विधत्ते ““षड्धि- रुपतिष्टते षड्धा waa wasa प्रतितिष्ठति ufgenc- भिरूपतिष्ठते दादश्र सम्पद्यन्ते दादश्र माषाः संवत्छरः संवत्छर एव प्रतितिष्ठति" इति । उपप्रयन्त इत्यादिकं पुषं । अग्र आयुरषीत्यादि कमुत्तरषद्धं | wega यथा प्रतिदिनमुप- स्यानं तददुत्तरेणापि प्रात्री कालविगेषं विधन्ते। “यथा 3 परुषोशखा गर्जं यल्येवमश्निराहिते जोयति संबल्छरस्य पर- coc ते्िरीयसंहिताभा्ये। [का०र।प्र०५।अ ०७] स्ताद्‌ाग्रिपावमानोभिरुपतिष्ठते युन्वमेवेनमजरं करोत्ययेा पमात्येव" दति । परूषादगेनां चिरकाखे fer यथा जोयति तथाग्ने: sagt प्राप्तां जरां निवाय्यं नूतगश्रीरं srafag संवक्छरादूष्वेमृपस्वानं । श्रप्निदेवतायाः पवमानमदेवतायाख् सम्बन्धिन्य च शआ्राद्भिपावमान्यः। यद्यष्यद्चिरेव ओघधकलत्वा- त्यवमानः तथापि शोधकत्रापारन्यत्मभिप्रेत्य fas wi: | विदितमपर्थानं चतुवारमनुद्य प्रशंसति “उपतिष्ठते ara एवा ष उपतिष्ठते दम एवास्यैष उपतिष्ठते याञ्खैवारषापति- छते । यथा पापोर्वांङ्रेयस wy नमस्यति तादूगेव aq” इति। उपतिष्ठत इति यत्‌ एष एव GAGA यजमानेन सहा- मग्राद्यागु्ाहकङूपः सम्बन्धः । तथा दमा दाहादिषखन्- णापद्रवभिवारणं । तथा धनादियाञ्ञा। यथा लाकं कञि- दरिद्रो धनिकाय क्िञ्चिदुपायनमानौय नमस्कारं करोति तादृ गिदमुपखानं । wafay प्रथमा धायि धाटढभिरिति याग उक्रः। WIT ata दुच्छनामिति ्रनिष्टनिवारणं। sur ना बधया tfafafa ars) मन्तं वाचेमाग्रय दति उपायनं | जयाणां यजुषाम्ंप्रसिद्धिं दशयति “श्राय॒दा aisared रे हीत्याहायुदा Gy atiar अग्नेऽसि वची मे aware व्चादा ष तनपा waste तनुवं मे पारी- व्यार तनूपा WS” दति । तनुशरब्देन प्रजाः पश्चवञ्ोपलकिता दत्यभिप्रेत्य व्याचष्ठे “श्रे aH तनुवा ऊनं waa आष्णे- त्याह UA प्रजाये WATT त आपूरयति वावैतद्‌ र्‌” ]का०२।१०४।अ ०७] वेदा्थंप्रकाच्न | col, tf fesragucarn वाक्यतात्पर्यञ्च द्यति “fea- qat afe ते पारमशोयेव्यार cif चिवावसुरबयश्च वा WAS पुरा ब्राह्मणा अ्रभेषुब्यष्टिमेवावरन्धे'* दति, नलजादि- eq चित्रमभिव्यक्रतया वसद्यस्यानिति राजिचिज्ावसुः wafe: *प्रभाताभावः। Sawa राजीवेन प्रभातं भ भविय्यत्येवेति कदाचित ब्राह्यणा भोताः अतः पारमन्नीयेति प्रायनया प्रभातं खभते। च्रतषद्यां प्रशंसति “cararenr way feat care ware: wee: अ्रतद्धिय श्रायुय्ेवेन्दिये प्रतितिष्ठति” इति। wa wearer शमिदाधाने चं विभियोागदयं नकार उदाजहार ““दन्धानाख्ला way हिमा दल्युपस्यायेन्धानास्वा way fear wk: wfacufiawar मा ufe trae समिदसि 1परखा मा पाहि यमस्य समिदसि wala wvifa «re: समिध एकं कम्मिन्लाधायः'' दति। तजे पस्ानाङ्गतप्रस्तावेन Wal व्याख्यातः | wa तदेव षमि- दाधानाक्लं fara “vat वे gat कणंकावत्छेतयारस्नवै रेवा अरावा अततहारसृरइन्ति यरेतया समिधमाद- धाति वञ्जमेवेतच्छतन्नीं यजमाने भादव्याय प्रइरति खल्या weg” दति । ्वलन्तो लेोदमयो Gat wif साच कणएकावती fezadl अतएव ्वखन्तोल्यथैः। aware, * प्रभावान्त इति ate | प्रभातभाव शति Ae | + year a रख्धिडति ate | t as adartaea_xfa ae | 5 7 ९१० तेसिरीयसंहिताभाण्छे। [का०१।०५।यअ०८]] एकेन प्रहारेण गतसद्याकाश्मारयन्तः WAT: अततडडाः, असुराणां मध्ये तादृशाम्‌ एतया रेवा fea नया समि- दाधानेन watered ay wer वैरिणं wa’ प्रहरति, अच्छम्बह्धारं सखस्य विनाथा यथा न भवति ada सं aay दत्यधंमाम्रेगशकथनं सखस्यापि त््रार्थमायेत्याह “सं Man ख्यस्य व्च॑सागया द्या डहेतच्वमसोदमदं warafafa aaaere” दति । fata सं मामायुषेति प्रायैनमिति दरयति “त्वमग्ने ख्यंवचा असीत्याशा्जिषमेवेतामाशासते श्ति। इति माधवोये वेदायप्रकारचे छष्णयजः संहिताभाये प्रयम- काण्डे पञ्चमप्रपाठके सप्तमाऽनुवाकः॥ ° ॥ TUR प्रजा ्रहमित्याह याव॑न्त खव याम्याः पश्वस्तानेवावरन्धेऽम्भस्थाम्भ वे भक्ोयेत्याहाम्मो War मख मदा वा भस्ीयेत्याइ महो Wat: सस सदा वा भक्षीयेत्याह सहा श्येता Siw वे भक्षीयेति ue a STR देता रेवतीरमध्वमित्याह पश्वा वै रेवतीः पश्रूनेवात्मन्‌ रमयत इहेव स्तते मापगाते- are भुवा रवेना Bau: कुरुत॑दष्टकचिदा [ आा०१।०५।यअ ०८] वेदाचंप्रकारे | ८१९ waht: प॑शिद्न्धः सरहितासिं विश्वरूपीरिति wears UA पशथितमेनं कुरुते TAR वा VASHTATAT AAS य खं इवनीरयमुपतिशते गाहपत्यमुपतिष्ठतेऽस्मिन्नेव लेके प्रतितिष्ठत्यथे गा- हपत्यायेव निहते गायचीभिरुप॑तिष्ठते तेजा वे गा- यची तेजं रवात्मन्धक्तेऽथो यदेतं तृचमन्बाइ सन्तत्य गाेपत्धं वा aay feral. वीराः प्रजायन्ते य वं विदान्‌ दिपदाभिगारईपत्यसुपतिष्टते ॥ 8 ॥ STS वीरा जायत ऊजा व॑ः पश्याम्यूजा मा पश्च- तेत्याहाशिष॑मेवैतामाशास्ते तत्सं वितुर्वरंख्यमित्धाह Tee सामानः खरं मित्याह सामपीयमेवाव॑रुन्धे wate ब्रह्मणस्पत दत्थाइ ब्रह्य व्च॑समेवाव॑रन्पे कदा चन स्तरीरसीत्थाइ न स्तरः राजिं वसति ॥४५ य vd विदानभ्निसुपतिषटते परिं art पुरं वयमि- त्याह परिधिमेवेतं परि दधात्यस्कन्दायाम्न wri इत्याह यथायजुरेबेतच्छतः हिमा इत्याह शतं त्वा हेमन्तानिन्धिषीयेति वावेतदाइ TTS नाम॑ रल्ञा- AACA करोति तामाशिषमाशासे तन्तवे च्यो- ति्मतीमिति बरूया्स्यं पचोऽनातः स्यात्तेजस्च्ैवास्व 512 ८१९ तैलिसोयसंश्िताभाव्ये। [का०९.१्र०५ ०८] AGATA पुज जायते तामाशिषमाशासेऽमुषमे ज्यो- ति्मतोमितिं qareet Tat आतः स्याततेजं रवासन ब्रह्मवर्चसं दधाति wy GH वे भक्षीयेति प्र गारपत्यमुपतिष्टते वसति च्यातिष्मतीमेकान्नचिःशच ॥ ८ ॥ इति वैत्तिरीयसंहितायां प्रथमकाण्डे पच्चमप्रपा- SH अष्टमोऽनुवाकः ॥ ° ॥ अथाष्टमेऽमुवाके षष्टानुवाकाक्रा मन्ता BATA | तच इडग्रजस aaa पटेन गवाश्रादयेा विविता दृत्यभिपर- are “सन्पश्वामि प्रजा अहमित्याह यावन्त एव ara: पश्रवस्तानेवा रन्ध” Cia GT मरः सह ऊ्जंशब्दे गेवा म॒प- Way यक्रमित्यार “MATE वा भचोयेत्याहामनो War ACY मरा वा भकच्षोयेव्यार मरा Wat: सदस Fer ar भरीयेत्याह सदा हेता ARASH वा भकलोयेत्याराजजी हताः” इति, रेवतीश्रब्देन विवचितं चीरादिधनममासामसखोति खत्व- faahita व्याचष्टे ^“रेवतोरमष्वमित्यार्‌ पश्वे वे रेवतीः पश्रूगेवातान्‌ रमयते" इति । आद्यम्‌ खकोयग्टडे इत्यथः | स्तेव्यनेन भरुवजोवनं मापगातेत्यनेन योागविभागाभावः भ्रत्य यत इत्याद “CRT Gal मापगातेत्थाह war एवैना अन- पगाः aaa” दति, awan विधत्ते ““दषटकचिदा war- [का १।प्र०५।अ ०८|| वे दाथप्रकाच्नं। ९८१९ sfa: anfera: सश्डितासि विश्वदूपीरिति aeafires- quad wt पश्ुचितमेमं कुरुते tf इष्टकामुपधाय यथा कञचिदग्रिख्चोयते तथा पद्रुमुपधायान्याऽग्नि ख्चोयत Tar Wea i तथा सति ages पड्टम॒पधायाग्रिखिता मवति | aaa विधन्त “शर वा एषोाऽखाक्ञाकाच्यवते य आदवनोयमपतिष्ठते गांपत्य मुपतिहतेऽस्िन्लेव लाके प्रति- favarat गारंपत्थायेव faxa” इति । gaat लाक. ्रा- waite इति अत्यन्तरात्‌। तदुपस्यागादेतश्लाकप्रद्युतिः। सा च गारपत्यापस्यानेन समाघोयते faqreatty एव तात्व- यापेतगारंपत्थम्‌पतिष्टमानः खप्रतिष्टासिद्यथे केवलं तमप- खपति। saa carafe wa विधत्ते “गायचीभि- eufasa तेजा वै गायची तेज एवा्मन्धन्तेऽया यदेतं ठन- मन्वा समत्थे" इति । प्रजापतिमुखादश्रिगा सहात्यन्नला- RASTA | ठचानुवचनमविच्छेदाथें। अपरे लंनदत्या- wifeer दविपदा विधत्ते “areca वा ae दिपारा वीराः प्रजायन्ते य एवं विद्धान्‌ दिपदाभिगोष्पत्यमुपतिष्ठत sre बीरा जायते इति पश्यतेति लाडाशीरर्थलं दशयति “aot वः CRATE मा पश्छत इृत्याहागिषमेवेतामाग्रारः" इति । सविदरसामनब्रह्मशब्दानामभिप्रायमाइ “aafaqaz- मित्याह waa सोमान खरण्मित्यार शामपीयमेवाव- खन्धे हृणि ब्रह्मणस्पत TATE ब्रह्मव्चंसमेवावरन्पे'" इति | सूरीन शति निषेधस्य्ाभिप्रायमाड “Heres सरोरसोल्याश ste तैत्तिरोयसंशिताभाव्ये। [का०९।१०५।य्०८] न सरो राजिं वसति थ एवं विद्धानभ्निमुपतिष्टते"” इति, अन्धकारयुक्ता रात्रिसारटखिकादिबाधयुक्तया रूरीरिद्यु- wa विद्धान्‌ उपसवाता argu रां नाधिवख्ति। किन्त सुखकरीभित्य्थः | परिधौमशोति लिङ्गा न्त एवाग्नेर स्कन्द- मायः परिधिरिव्याद “aft arf पुरं वयभित्याद परिधि- aad परिद धात्यस्कन्दा यः, दति । मनस्य स्यष्टार्थतां दर्शयति “ai ग्टहपत tare यथायजुरेत्ैतत्‌,, इति । feat हेमन्तवाचीत्याड “say feat tare wa ला देमन्ानि- ज्धिषीयेति artacre’ इति । तन्तवे waWT Tare नाम- ग्रहणं विधन्ते “rae माम ख्ञात्यन्नाद मेवेनं atria” cf एमं पुवं । श्रनत्यन्नपुचविषय लन्भुजन्दः 'त्पन्नपु जविषयाऽदः- अन्द इति व्यवस्थां दशयति “तामाशिषमाशासे तन्तवे च्या- तिञ्नतोमिति ब्रूयाद्य पुतराऽजातः स्यात्तेजस्व्येवाख ब्रद्मवचंषी पुज जायते तामाभरिषमाशासेऽमुभे च्योति्मतोमिति ब्रया- द्यस्य पतो wa: eras wafer ब्रह्मवचंसं दधाति” दति। अथय मोमांसा | ठतीयाध्यायस्छ दतौयपारे चिन्तितं । “हिन्व्योपश्योयतां वद्धिरितीष्राम्बे विकल्पनं | VASAT वेत शक्र एकाग्निः कवलाऽथवा ॥ विकलः श्रतिखिङ्गार््या Tere समु्चयः। अतिः *अ्ममुसारति शक्र एकऽप्रिलिङ्गतः ॥ * सज्वानुवादेति डति ae | ` [का०१।प्०५।ख ०८] वेदां प्रकाशर | ८१५ afmamr afa: ihr fey श्रुत्यन्‌ मापकं। RUA aA वापे sara Kae fafa.” इति ॥ Gar गारंपत्यमुपतिष्ठत इति श्रुयते । कदाचन ररी- रसि axe wafe zie दृत्यसा wast) तचे प्रका- war भो we त्वै कदाचिदपि चातका न भवि। किन्वा- सतिं दत्तवते यजमानाय प्रोयस tat: | तचेन्द्प्रकाञ्नन- सामथ्य॑ङूपालिङ्गा गमन्लस्य इन्द्र विषयकक्रियासाधनलवं गम्यते | यद्या मन्व इग््रप्रधामकक्रियायाः साधनं न भवेत्‌ तदानी- मनेन HAY इद्र प्रकाशनं GU WA) तस्माद तस्मग्लकर एक - feat अति दृषदः प्रधागमिच्येतादृश्बुद्युत्यादमं लिङ्गविनि- यागः। at at क्रियेति वि्रेषजिन्ञासायां श्ग्द्रोपतिष्टत इत्यनेन अविर्द्धपददयसरूपेण वाक्येनापस्छानक्रियायां पय- aera क्रियते । तया सति रेष मन्त्ेणे्र मुपतिष्ठत इत्यथमथंः पर्यवस्यति। तया गादंपत्यमिव्यनया दितीयाम्तपदररूपया ख्या MVS WU गम्यते | तच्च गणन्धतां afafya- करणक्रियाममरेण म सम्मवति। ततसादृ्ीं काञ्चित्‌ क्रियां भरति गापत्यः प्रधानमिन्येतादृ शनुद्युत्पादनं श्रुतिविनि- ara.) रेन्द्रोपतिष्ठत दति पददयेन (मन््रविशेदक्रियाविशे- षयाः पर्यवसानं भवति तथा सत्येद्रेण aw गारप- व्यमुपतिष्टत इत्या भवति ।. तदेवं श्रुतिखिङ्गयोर्विरोपे सति म्रमाणलवाविशेषात्‌ ीहियववदिकन्प, इत्येकः -पूवेपकः। द्ग पत्ययो: प्रधानलाविगरेषात्‌ उपस्थान च WaT ८१९ तेत्तिरोयसंडिताभाष्ये । [का०९।प्०५।अ०८] प्रतिप्रधानं werefafci न्यायेन crevice अतिखि- ya: wawe दति faite: पूरवपः। afafafrearn वस्हुखामर््थमन त्येव fafrag । अन्यथा afeat सिश्चेदा- रिणा दरेदित्यपि विनियञ्येत। ततः उपजीग्यलेन faye प्रबलत्वात्‌ CX एव मन्त्रेण sree इति ate: wae | Rena ANI Hee wearashy Frere ufacenta निवेश्रन cafaeerece adda प्रदर्भितं। तथा fa सामव्थाभावकतप्रतिबन्धाभावान्निवित्ना श्रुतिः जत fafrag fara विलम्बते । मन््रपदान्बुरो खाभिधेव- ay प्रतिपादषम्ति। तत ws wea सामथ्यै निङूणते। पञचाल्छामथ्यवश्ात्‌ साधनलवाचिनी प्राधान्यवाविमो च अरतिः कल्यते । सा च Bawa टृख्रम॒पतिष्टत इति विमियुङ्क तथा सति TTA खाभिसेयप्रतिपादनविभियोागयार्मध्- वर्तिने सामर्थ्निरूपणश्रुतिकल्यगव्यापारौा न स्त दूति प्राव arava fay बाध्यते। न च रत्य चश्ुतिविनिया गवेखावां अलभात्मकतेन BAN ae कयं बाध्यत दति wear 1 भवि- व्यदप्ार्भिप्रतिबन्धस्येवा् बाधलात्‌। श्त्या fafrawa ae एमविगियोागाकाङ्कानुदयाद्धिनियाजकं fay कथं प्राख्यति। तसमा ङ्ापल्या पसामे मन्तः wea विभियच्यते | दति माधवीये वेदाप्रका् रृष्णयजःसंडिताभाये प्रथम काण्डे पञ्चमप्रपाठके अष्टमेऽनुवाकः ॥ * ॥ Rite oe बेदाथ॑प्रकाशे। ero sfrert sivifa यदेव किश्च यजमानस्य खं तस्येव तद्रेतः सिश्चति प्रजनने प्रजनन्डिवा शअभ्रिरथोषधीरन्तगता दहति aera भूयसी प्रज - यन्ते यत्सायं जुहाति ta wa तत्सिंश्यति प्रव प्रात्‌- स्तनेन जनयति तद्रेतः सिक्तं न त्वप्राविंरृतं प्रजायते यावच्छा वे रेत॑सः सिक्तस्य ॥ १ ॥ त्वष्टा रूपाणि विकरोति तावच्छा वे तव््रजायत रष वे SUE MT यजते बह्वीभिरुपतिष्ठते रेतस र सिक्तस्य zeit रूपाणि विकरोति स प्रेव जायते शशरो भूयान्‌ भवति य णवं विदानभ्रिसुपतिषतेऽ- वानामासोद्राचिरसुराणं तेऽसुरा यदहेवानां वित्तं वेद्यमासीतनेन सद ॥ २॥ रां प्राविशन्‌ ते देवा हीना Haar तेऽपश्य- Man राचिराग्रेयाः पशव इममेवाभ्रिश्स्तवाम स न॑ः स्तृतः पश्चन्‌ पुन दास्यतीति तेऽभ्रिम॑सतुवन्त्स Wy: सतुता राचिया अध्यहरभि whats देवाः ष- Where कामाः अकुवेत य रवं विदानभ्निसुपतिष्ठते पशमान्‌ भवति॥ ३ ॥ आदित्यो वा च्रसाज्ञाकादमुं VHA Is लाकं 6 1 ८१८ लैत्तिरोयसंडिताभय्ये। [का०१।१०६।अ -€ ] गत्वा पुनरिमं Samara इमं छाकमागत्यं खत्योरविभेगत्यु्सयुत इव we लोकः सेंऽमन्यतेम- मेवाभिस्तंवानि स मी स्तुतः सवग लाकं ग॑मयिष्य- लीति सैऽभ्रिमस्लात्स रमः स्तुतः सवग लाकमगम- Wa ॥ ॥ रवं विदानभरिसुपतिष्टते सुवर्गमेव लोकमेति सर्वमायुरेत्यभि वा Wish श्रारोइति य रंनावुप- free यथा खलु वै श्रेयानभ्यारूढः कामय॑ते तथी करोति नक्तमुपतिष्ठते न प्रातः स हि नक्तं त्रतानिं सृश्यन्तं सइ RAKE पापींया६श्रासाते wafers श्चप्िस्तमे राचियंत्‌ ॥ ५॥ नक्तमुपतिष्टते ज्यातिषेव तमस्तरत्य॒पस्येयेऽद्री₹- नापस्येयाश TATYANA’ योऽदर इराहत्या- येनं याचति स इन्न्वै तमुपाच्छैत्यथ को देवानहरङ- व्रीचिष्यतोति तस्मान्नापस्थेयोऽथ खल्व हराशिषे वे कं यजमानो यजत्‌ इत्येषा खलु वै ॥ gh आिताप्रेराशीयद्भ्भिसुपतिष्टते तस्मादपस्येवः प्रजापतिः WATT ते TET चहाराचे प्राविशन्‌ * away) इत्‌ । मु | बे। इति पदपाढः। [आा०६।प्र०५।अ ०९ | बेदारथप्रकाशे | Cte ताज्छन्देाभिरग्बविन्द यच्छन्दाभिरुपतिष्टते खमेव त- द्म्विच्छति न at जाम्यस्तोत्या हुयाऽहरहरुपतिषटत इति या वा अभि प्रत्यङङ्पतिष्टते प्रत्ये नमेषति यः wire fate प्रजया पशभिरेति कवातिर्यङ्िवपं- fata नैनं प्रत्याषंति न विघडः प्रजया पशभिरेति a von सिक्तस्य सह भवति यो यत्‌ wy वे पशुभिस्त्रये- ema इति तैत्तिरीयसंहितायां प्रथमकाण्डे पथ्वमप्रपा- SH मवमेऽनुवाकः॥ * ॥ मवमेऽमुवाके पूरव क्रापसानस्धाग्निहाचाङ्गता WEA | तच तावदग्मिराजं विधत्ते “अग्निरेकं wef ata किञ्च aware खं तेव ay” इति । वाक्धान्तर विदितेन पया- दध्ियवाग्वादिद्र्‌ येशािङाचनामकं हेमं gata यंज॑मा- we शोरप्र तिक थत्‌ खमभ्रो ङतं न॒ तदिनश्छति। किन्न तरेव यजमानख्छ तत्‌ खं लावतिष्ठते | तद वखानं दृष्टान्ते नेापपादयति “ta: सिद्धति प्रजनने प्रजन हि वा अद्धि” इति। यथा प्रजेत्पादके यानो faa रतेऽवतिष्टते तयो we प्रजनगर्पतवात्‌ तस्मिन्‌ जतमवतिष्ठते । aa वद्धिं 9 £ ‰ cro afadiuafearira , [काश।प्०द।ख ०९] प्राप्तानां द्रव्याणां दाहः waretrawaad carrey "“अथयोाषधोरम्तगता दरति तास्ता भ्यसो प्रजायन्ते" chat यद्यपि udare दावाग्निः खसमोपं wrat ओषधोदहति तथापि दग्धा Sawa: टष्टिकाखे wae: प्रजायन्ते। त- सात्‌ प्रजगनोऽभ्रिः। कालदयं विधते “यद्धायं जहाति Ta एव afeufa प्रैव प्रातसूनेन जनयति aa” इति । प्रातः- कालोगहामेनोत्पादमं। faferenfatrwergarers वि- we “ta: fas म तवहा वितं प्रजायते चावच्छावे tas: fenw aor ख्पाणि विकरोति तावच्छा वै तक्मजायत एष वे देव्यसलष्टा या यजते बङ्ोभिरूपतिष्ठते रेतस एव fawe बङ्ध्ा रूपाणि विकरोति" इति। ara योनो चिक्र रेता विश्वकर्मणा यदि a विक्रियेत तदा नेव प्रजेत्पत्तिरस्ति। सच ववष्टा यावन्ति रूपाश्छदिश् रेता विविधं करोति ताव- mae | अचापि यजमाने Tater तते विविधदरूपकर एाय बह्कोभिरूपतिष्ठते | अ्रयमुपश्वागकम्नेविधिः। तदनवादेन afgeufaen इत्यादि मन््विधिः | उपस्थानं wi सति “a प्रेव जायते war षान्‌ भवति य एवं विद्वान भिमुपतिष्ठते" इति । उपस्ाता प्रजामुत्पाद्च प्रतिदिनम॒न- treat घनादि भिरवंधंते । प्रकारामरेख प्रशसति “qegar- मामासीद्राचिरसखुराण्णां तेऽसुरा यद्वां fad वेद्यमासो- कोन ae राजनि fama ते देवा होना अमन्यन्त Aste maa वे राजिराग्रेयाः qa cadafaeqwara समः [का०९।प्०५।्ध ०९ ] वदाथंप्रका्े | cet Ga: पञ्चम्‌ पनदारुतीति ashragara Ua: Bat राजिया श्र्यदरभि पश्क्निरा्जत्‌ ते देवाः पशून्वि्वा arate WRIA य एवं विद्धानभ्रिमृपतिष्ठते पष्रमाम्‌ भवतिः इति। fav wea wed धनं वेद्यमितःपरं खु याग्यं तदुभयं Za- द्रव्यं ्रपइत्य तेन wy श्रसुरा ule प्राविश्चम्‌ अन्धकारे क्षापि wat: ततः woth वयमिति few देवाः ते TST खपाथमपणश्ठम्‌ राजावद्नेः ्रकाजाधिक्धरब्रगाद्राजि- Trad GR: पष्खानिलात्यन्रवाऽषणाद्रेयाः | wa: साऽ्चि- Var Tay राचेरध्याइत्य अरभिलच्छ तान्‌ पथूभिरा- Sa निरगमयत्‌ कामान्‌ भोगान्‌ पनः प्रकारान्तरेण wets “श्रादिल्यो वा अरस्माञ्चाकादमु Greasy लाकं गल्ला पनरिमं लोकमभ्यष्याचष्छ दमं साकमागत्य सटल्धोर- बिभेग््रद्धसंय॒त श्व दयं लाकः साऽमन्यतेममेवा्निरस्तवानि aa Ba: सुवे लाकं गमयिथतीति सोऽग्रिमस्तात् way सहतः सुवे लोकमगमयद्च एवं विद्धामग्निमुपतिष्ठते सुवभ- मेव लेाकमेति सवेमायरेतिः" इति । पुमः प्रकारान्तरेण प्रशंसति “mf वा uitsat आरोहति य एनावुपतिष्ठते यथा खल वे भ्रेयागभ्यारूढः कामयते तथा करोति" इति, एमावा दवनीयमार्हपत्यो य उपतिष्ठत 'एषोाऽग्नो उभावभ्वा- रोहति want करोति। wer कञ्चित्‌ पृवंमधमः wed कामयते अहं विद्यादिना ओष्ठ swe पदमभ्यारूढा भवि- wera asd यजमान उपस्थागेन खयाजमं पदः करो- TR तेत्तिरीयसंहिताभाष्य | [tee woni aoe | ति। aarquerad प्रशखमित्ययः। wa afenracfair- Vey CaS: । wl ठु ग कदाचिदणुपस्येव दति। fegrns स्वंदाण्युपस्धेथ दति । तच प्रथमं पुरवंपकं द्रं यति “amacfasa न प्रातः ay fe गकरं wait ware सह अयारख weary area enfadr sfgear राजि- यंश्लक्रमपतिष्ठते च्योतिषेव aaacfa” दति war त्रता- न्बनु्टेयानि कम्माणि deat सङ्धोणानि भवन्ति । श्रन्ध- कारे केन कथमनु्टितमिति न ated । यथाशास्तमन्‌- fear जतविशेकः श्रेयान्‌ तद्विपरीतः पापीयान्‌ उभा सहेव तिष्ठतः । तचाभ्मावुपश्छिते सत्प्निना जओतिषा राभिग्रयुक् वमेादोषं तरति । तस््नान्नक्मृपस्ेयः। weft तु तमेदेा- घाभावान्नापसेय इत्येकः vag: । दवितीयं yaad विचार- पुरःखरं द श्यति “ख पस्छेवेाऽग्नोरनं पेया द दत्याङमंनुब्या- Grd योऽहर्राइत्याथेनं याचति स दन्न तम॒पाच्छंल्यय का देवानररष्याचिद्यतोति तदखान्नेपद्येय'” दति । अति- विंवारा्था। लाकं मनब्यायेव तावत्‌ we यः काऽपि दरिद्रो यत्किर्चित्‌ जम्बोरफलादिकमफायनमाइत्य ततः प्रतिदिगमेनं राजानं प्रति बङकरेक्धनादिकं यदि याचति तदा स याचकः तं राजानं पोडयत्येव तथा सतिकोा नाम म्धाप्रभावाम्‌ देवान्‌ प्रतिदिनं याचितुमरंति याञ्जारूपं चेद नपञखानं | WUT श्रप्नेऽखायुमें रे हीत्यादि मन्लेषु (सं VAT Wea We AMMA: | AAR: कदाचिदपि गोफः [का ०९।्,५। अ ०€ | वेदां प्रकाशे | खर aa इति farta: पूरवपक्तः | fagrai द शयति “wut खस्वाञ्ज- राशिषे 8 कं यजमाना यजत इत्येषा खल वा श्राडिताग्नेरा- भोर्थर प्रिमुपतिष्ठते तस्मा दुपस्येयः” इति । wire: yiqe- व्यादटत्य्थः । आशिषे वे खापेकितं सव॑माश्रासितुमेव कं प्रजा- वतिसष्भरं सर्वद वाद्मकमभभिं प्रति यजमाना यजत इत्यभिज्ञा राः । लाकऽपि राश्नशिष्सदठस्तिमविश्चाय sare देदो- त्यक्तं सव्युपरोधा भवति। यदा तु प्रभंखया विनोदेन वा परिताषमत्पाद्य याचते तदानोमुक्छादयक्रा याचितादप्ल्य- न्तमधिकमेव ददाति। तददादितापने्मग्धेरुपस्याममेव याञ्जा। षा च बज्जविधप्रधसापर्वकलात्‌ aire भवति किन्ब- त्यम्तपरिताषायेव | aged wag अद्मिरुपस्येय -एव । wfarvera प्रशंसति “प्रजापतिः wea ते ष्टा serie प्राविशन्‌ तान्‌ उन्दोाभिरन्वविन्दद्यच्छन्दाभिरुप- तिष्ठते खमेव तदबिच्छति,' इति। अशाराबदवताग्यामन्त- धौपिताः पश्चवः इन्दाखक्रमन्नेरन्िष्टाः सन्ता लभाः । तस्मात्‌ कन्टाभिरपस्थानं विनष्टख्ाश्वेषणाय भवति । wera प्रतिदिनकतव्यतामुन्लधति “न तच जाग्बस्तोव्या ङ्य ऽदरदर- पतिष्टत दतिः" दति। उपस्वातुरभोष्टप्रायेनासद्धावादुपस्येय- स्ततिसद्धावाख ase कस्यापि mares माखोति। उपखामवेलायामोषत्तिरञोनमखलं विधत्ते “ar वा afi प्रत्यङन्डुःफकिष्ठते प्रव्येनमेषति यः पराङः fare प्रजया wgfatia कवातिर्चङ्किवे पतिष्टेत मेमं ्रत्वोषति न fae ८२8 तेत्तिरोयसंहिताभाख्े। [का०१।१०५।य्०९०]] प्रजया पष्भिरोति"" tf ware स्मखः। तया सति अ्रग्नि- ta यजमानं प्रव्याषति प्रातिकूख्येन द हति | WTS: तथा सति यजमागः प्रजया पद्रुभिश्च विव्बङकति विचक्रे भवति । कवातिर्चङ्किव ईैषश्िरयोन इव इति। दति माधवीये वेदाथंप्रकाजे रष्णवजःखंडिताभाखे प्रथम- काण्डे पञ्चमप्रपाठके गवमोऽनुवाकः॥ w ॥ ee ere मम नाम प्रथमं जातवेदः पिता माता च॑ दधतुर्यदगरं | ae विष्टि पुनरा मदेतस्तवाषं नामं farted | मम नाम तव च जातवेदा वाससी इव विवसानौ ये चरावः। aaa त्वं जीवसे वयं यथायथं विपरि दधाव पुनस्ते। नमेोऽग्रयेऽप्रति- विद्धाय नमेोऽनाष््टाय नम॑ः TAH | अषाढः ॥ ११ अभिर्हडया विश्रजित्सदेन्त्यः शरेष्ठा गन्धर्वैः | त्व- त्पितारा अभ्रे दवारू्वामा हतयसूबदि वा चनाः | सं मामायुषा सं गौपत्येन सुहिते मा धाः। श्रयमग्निः शरेष्ठतमोऽयं ATAMAISA संहखसातमः। ` असमा अस्तु सुवोये। मने ज्यातिजुषतामाज्यं fates [काण्र।प्.६।अ ०१०] वेदाचप्रकाभे। ७२५ aay समिमं दधातु। या इष्टा उषसा नियु्श्च ताः संन्दधामि इविषा धृतेन । पयखतौराषधयः॥ २॥ पयस दीरूधां पयः। श्रां पयसो यत्पयस्तेन मा- मिन्द्र सर्ज | AN व्रतपते ad चरिष्यामि तच्छं कयं तमं राध्यतां। अभिर हातारमिड ax Ys <- वान्‌ यन्नियानि यान्‌ इवामह्े | खायन्तु देवाः सुमनस्यमाना वियन्तु दवा इविषा मे अस्य । करवा य॒म॑क्ति स त्वा Yaa | यानि धमे कपालान्युपि- न्वन्ति ॥ ३ ॥ Sure: | पष्यस्तान्धपिं व्रत इन्द्रवायू विसुंष्चतां । अभिन्ना घमा जोरदानुयत श्रात्तस्तदगन्‌ पुनः इषया afé: परिभय॑ख we यच्स्यायुरनु स्वरन्ति । अय॑स्विःअन्तवेा ये faafat य इमं यत्च स्वधया ददन्ते तेषां चिं परत्येतद॑धामि TET घमा देवाः wag ॥ ४ ॥ rare Bray उपचिन्वन्ति TATTLE ween । दूति नैन्तिरोयसंडितायां प्रथमकाण्डे पञ्चमप्रपा- SH दक्रमोऽमुवाकः॥ * ॥ 9 ४ cag तेचिरीयसंह्दिताभाधे। [का०१।१०५।अ०२०] दथमानुवाकस्य पुवैभागे परवत्ता यजमानस्य चरम्युप- Baa: \ उत्तरभागे कंचिदश्पणमासाङ्गमन्त्राञ्चाभिधीः- यन्ते । कल्पः “प्रवख्यमेयन्ना दा प्रीन्त्छ माधेडि । ज्वलत खउप- तिष्ठत दत्युपक्रम्याक्त । OIA शस्य पाहि तान्‌ मे गेापाया- साकं पुनरागमादित्यादवनोयं मम नाम प्रथमं जातवेद दति चः" दति। तच पद्चुनित्यादिमन््ाः शाखान्तरगताः। मन्त्रान्तरपारटस्तु “AA नाम प्रथमं जातवेदः पिता माता ख दधतुयंदग्रे। तत्वं fawfe पुनरा मदैतास्तवादं नाम fa- amen”? इति। ब्राह्यणस्य arace विद्यते देवद त्तयन्ञ- दन्तादिकमेकं। उपाध्यायरोकितादिकमपरं अतएव गूयते “"तस््ाद्धिनामा ब्राद्यणाऽधुक” दति । तत्राध्यापनादे रू we- न्तत्वादुपाध्यायादिकं चरमं। श्रये जन्मकाले मातापिदरभ्वां ad देवदत्तादिकं प्रथमं। & Wade: मम aqua ara ae धारय कियन्तं कालं, पुनरा मदैताः श्रा मदोयपृनरा- गमनात्‌ ्रहमपि तेव नाम धारचाणि। तमत वैकं हरन मदीयं कायें कुर्‌ । वन्नामधारिण मम. गन्तव्यरशने वेकस्य मेव न सम्भवतीव्ययेः । कन्यः “'श्रन्येव्याहाप्मोन्तमापेद्ोति। aa उपतिष्ठते इत्युपक्रम्योक्रं । मम नाम तव च जातवेद्‌ दति चतदभिराइवनोयंः' इति। तच प्रथमा “aa नाम तव च जातवेदा वाखसी ca विवसखानो ये चरावः । आयुषे ` त्वं जीवसे वयं यथायथं विपरिदधावरहे are” इति । र तवेदः मम देवदत्तादि माम तव च वज्भादि नामेत्येवं ये [का०१।प्र०१।अ ०१०] वैदाथंप्रकाङ़ | ९८२७ नामनो fauftaa ware वाससो विपर्ययेण वसानाविवे- दानोमावां चरावः इत BE ते नामनो ल are च पुनरपि यथायथं acta बह्भादि ara तवेव, मदीयं च देवदत्तादि नाम uaa यथा भवति तथा विपरिदत्य परिरधावदहे) एवं सति श्रायरभिटद्धिधनादिसम्पत्या प्रश्सजोवनं भवति। अय दित्मेया “नमेऽञ्नयेऽप्रतिविद्धाय नमाऽनाष्ष्टाय नमः सब्ा- जे। ware अग्मिंरदया विश्वजिव्छदन्यः Bet गन्धर्वः इति। sufafagta केनखिदताडिताय, warvata कना्यतिर- GAA, GATS सेहतदीप्तये | wars: शचृणां साटमश्रकयः; qecat: श्रपरिमितान्तः, विश्वजित्‌ wae Sar, wey: स्तयं सदिष्णः, 381 गन्धर्वः सङ्गोतादिकलाविद्याखतिकुशलः। अरय aaa “afqattr श्रम्रे देवाख्वामाडङतयस्वदिवाचनाः, सं मामायुषा सं गोपत्येन सुहिते मा धाः” thi aaa पिता पालको aut देवार्नांते ल्त्ितारः। लां मन्ना ्रा- तया येषां देवानां ते atarsaa: 1 afa ताः war देवां स्तप॑यन्तीव्यथंः । त्वमेव विश्रेषेण वाचः प्रख्यापयिता येषां ते तलद्धिवाचनाः। रे wa मां दीधादषासं धाः संयाजय। गे पत्येन गर्वा खामिलेन संयोजय ulead ys fea पुरुषां मा धाः मां स्थापय ! श्रय चतुर्थीं “aeafy: ओेष्ठतमाऽयं भम- वन्तमाऽय९ सरसा तमः। अस्मा स्त॒ Bare” cia प्रशस्ानां सध्ये श्रतिश्र येन प्रशस्यः ओष्टः । पनरपि तादृशानां शरष्टानां मधये अतिशयेन भरष्टः Sean: । भगवच्छब्दः पो राणिकव्यख्यातः, ॐ 4 exe Sfaaadfeanns | [काररप्०५।अ ०१०] “Orig समयस्य "see awe: fara: wrraqimaraa wat wea carrer” oo इति, suf werga warrarafa aft | afe विद्यामविद्यां ew arait waatfafa” i afaway भ गवाम्‌ भगवत्तमः Tee_aAy wre छे समितारो रात्ारस्तेम्यऽप्यतिश्येन दाता wwaaraa: | qrewerh wwe wears ay सभन वों eTadag | कर्वः “waat Vefa प्रवसेन्ितरोा अनान्‌ वा- vafa भ्रजागन्निति नेश्थेचखाय मने च्योतिजंवतामित्या- afi wea’ दति । निगंमतिचिमारग्य नवमीं तिचि- अतिक्रम्य प्रवासे धत्येतदक्गम्तयं। ay निचा जमाजिति RATATAT: | मन्ाकरपाटठस्त्‌ ~ मनेय व्यातिजषतामाख्वं fated any खमिमं दधातु । या इष्टा उषका firgeeq ताः शन्दधाभि हविषा waa” इति । युध गमिं MAT (सं्र्का१।६प्र२दअ०) Srey: | या sew: WaaTerrafedt आ त्यः ay जि युचोऽमवकासखेप- खदित अआङतवः Cal इतरर्धजमाभेरणष्ठिताः मया AA रिताः कः स्वा rst: अनेन भृतेन इविषा सष्टधामि अविच्छिन्नाः कराभि। अन्दुपस्कानमन्ादिदिषयः wares गतः 1 अथ -दा्धिंक्यानमानमन्वादिक्बिय उन्रारधथाग SUA Se ““बचच्लतोरोवधच इत्यप आखश्भुपस्पद्नति * wee इति ate | [काणश]पर०५।ख ०२०] वेटा्ंपक्षाङ्धे | cee a” टति। wise “पयखतोरोाषधयः पयश्छदोरधां पथः1 अपां पयसा यत्पयस्तेन afax सरल" दति। सारवाच्वी wa:- weg: यावघवः waaay: । योङ्धां शतानां wafer यत्पयः fata att तदपि प्स्वत्‌ शारवत्‌ । Bat we चत्र aS qaa ware: Sry पथः सारं तेल सारण way रे wx ai खंखज dasa, au: ““दङ्िपेनाइवमोयमव- Sm wtaegug wet ध्यायति wi तपते वतं ष्दरिष्धानि ईति ange’ इति) amivg “awed तके treat? xf वद्रतमनुष्टातुं अक्तो wars) मदं तद्रतं wag NAG ae: “अमि trarcfae त wa इति विनिंशष्यमाख्ममिमन््रयते इविभिंवंपणं वा पात्र ममिख्धग्राथमिमन्त्यते'ः tf) मन्त्रेषस्त “देवान्‌ यञ्चिधा- fre यान्‌ इदमह i श्रायन्त देवाः Barware वियन्त en दवष मे wa” इति ce क्मंखि देवानामाड्ातारं तमश्रिमरमाङयामि । इड wife याम्‌ देवागडिष् जङम- खायपि ufger देवान आडयामि । श्राह्ताख्च ते देवाः Sars AT आगच्छन! रागत समे we विषः मदोयमिदं दविः वियु wea) कश्यः “श्रय यश्च युगक्ति क्छ aie घ त्वा युनङ्ि fai ad विहारमभुवीखते दति। दे च्च कः प्रजापतिः सर्व लां aris योग्यं करोत्ति ABTA © एव लां aH । कश्यः “उभ कपाखविमाकगं waa: दति । Garena) मन्त्रपाटस्तु “यानि ९८३०. तेत्तिसीयसंडि ताभाखे। [का०र।प्र०१५।अ०१०] घरमे कपालान्य॒पचिनग्वन्ति वेधसः । पूष्णस्तान्यपि wa इन्द्रवायू विमश्चतां” दति। श्रयं मन्त्नाऽपध्वयुकाण्डे अ्राक्ातवात्‌ प्रथमप्रपाठके (सं०९का०।९प्र०ऽग्र०) व्याख्यातः) वेधसा ग्रह्मसमानाः पृष्णः पोषकाः विजा यानि कपालानि वहा उपस्थापयन्ति तानि सवाण्यपि wa ward सति इृन््रवाय्‌ विमञ्चर्तां । wu प्राय्िन्तं। कल्यः “यदि कपालं भिद्येत गायच्या ला शताचरया सन्दधामीति तल्छन्धाय उपरि aaa धार्यमाणएमभिजङयात्‌ मना च्याति्जषतां इति। अरथैनमयेोऽभ्यवदरेत्‌ अभिनता war arate” इति, AALS “Aa शआ्रात्तस्तदगन्‌ पनः 1 THT वेदिः परिधयश्च aq यज्ञस्यायुरनसश्चरन्ति टति। walt ta: सन्तराऽयं कपाल विरेषः खयं भिन्नत्वेन प्रतीयमानोऽपि मनग्लसामश्ा- दभिन्न एव भिन्नत्वदषं नावति! यस्मादयं जोरदानुः। जीरं जीवनं परोाडाश्रदारेण awa ददातीति जोरदानुः। यो wa जीवयति स कथं खयं भिन्न भवेत्‌। आअभिन्नवे तदाकारः BAT न AMAIA | यता यस्मा YRC STS पुनसत्कारणं WA प्रात्नात्‌। अतः कारणरट्पब्टदाकार्‌ एव प्रतोयते। नतु कायाकारः। तदप्रतीतल्ादपि SMITA: खखाकारण प्रतीयमाना यज्ञ परषस्यायुरनु कत्य सञ्चर न्ति | कल्यः “यान्य AY कपा ले- व्वपि जेत्‌ चयस £ गन्तन्तवः'” इति wang “ये faa निरय दमं यश्च: खधया ददन्ते तेषां fad प्रत्यतद्धामि [आदअ०५।यअ०६०] = वेदाै.कारे। a खादा घर्मा देवा waq”’ दति । चतुर्थकाण्डे प्रजापतिमं- नखाग्धाऽच्छेत TAKARA दृष्टकापधानाया यज्ञतनुनामका- स्वयस्तिशन्मन्ता च्राल्लाताः। तन्बन््तप्रतिपाद्या यज्ञतनव Te तन्तुम्धानोयाः । यथा तन्तुभिः पटो निष्पाद्यते तथा ता- waar ast विस्तार्यन्ति। ते च तन्तवा यन्ञनिष्यादरकाः। ये लिगाद यः खधया इविषा टमं यज्नं ददन्ते श्रनतिष्टन्ति तेषां प्रजापत्यारीनां यन्नाभिमानिदेवानां शछलिगादि- यस्ञाङ्गानाञ्च मध्ये यत्छरूपं विच्छिन्नं तदेतक्रतिखन्दधामि ततः @rer ge प्रतिसंहते चमा दीप्त यज्चाङ्गविशरेषोा देवानप्येतु प्राभ्रातु। Ba विनियोगसङ्गः । | “मम प्रवत्यन्‌ पृवोग्निं मन्त्रयेत्‌ GATT: | ममेत्याचैख तम॑न्तमनस्तच जहाति fev गतमग्रेरुपस्थानं मन्ता: प्रासङ्किका श्रय | पयेत्याचामति खामी दश्पूणिमयोारपः ॥ अद्रे म्रागग्निपाश्वसोा जपेदभि' दविस्तया | निर्ष्यमाणं ware ae ay qafm दि॥ यानीति मच्यमानानि कपालान्यनुमन्लयेत्‌ | अभिन्नोऽघ् चिपेद्धिननं कपालं यत इत्यतः ॥ कपालान्तरमादध्यादिति प्रासङ्धिका war fa | दति माधवीये वेदारथप्रकाथे तेन्तिरोयसंहिताभाखे प्रथम- काण्डे पञ्चमप्रपाठकं दशमोाऽनुवाकः॥ * ॥ | CR तेत्तिरीयसंहिवाभाष्ये। [का०१.१०१५।अ ०६१] TAU न ऊत्या प्रयातु परावतः। afte wea वासा। कतावानं वैश्वानरमृतस्य अ्या- तिंषस्यर्तिं। sore घम॑मों महे । वैश्वानरस्य द्‌्स- anat बृहद्रिणादेकः स्वपस्यया कविः । उभा पि- तरा महय॑न्रजायताभिद्याव॑ाष्थिवी भूरिरेतसा | wet दिवि पृष्टा अभिः एथिव्यां पृष्टा विश्वा चोषधी- राविवेश। वेश्रानरः सहसा Fat Af: w AT दिवा सः॥१। रिषः पातु नक्तं। जाते BSH सुव॑ना व्यख्यः पशु न गोपा इर्यः परिञ्मा। वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः सद्‌ा नः। aT भाचिषा भाश चान आ रोदसी प्रणा जायमानः। त्वं दवा अभिशस्तेरमुभ्बा वैश्वानर जातवेदा महित्वा । श्र- स्माकमग्रे मघवत्सु धारयानामि कछषषमअरः TAA | वयं जयेम शतिन\ सहलिणं वैश्वानर ॥ २। वाजमभ्ने तवेतिभिः। वश्वानरस्यं सुमतो स्याम राजा fea भुव॑नानामभिश्रीः। दता जाते विश्वमिदं विचष्टे वैश्वानरो यतते BAG अव ते डा wee नमेभिरवयक्तेभिरोमहे इविभिरः । क्षय॑न्रसभ्य मसुर [wrod roy Re] वेदार्थप्रकाशे | 1 ATCA ATS सामिधेन्वमुवचनकालौ गलं विधते “अनुच्यमाम श्राखादयति fawaaren अरनवत्मानं करोति” (We Rater शप्र०।१अ०) द्ति। प्रजां यजमानानुगामिनों करोतील्यचैः । Wa मारुतयागे प्रोाऽनुवाक्थामाइ ““मङ्ता ag वा दिवः सुल्ायन्ता Caray 1 Baa sana” इति। डे aqar यद्यस्मात्कारणादयं Garam: सुखमिच्छन्तः fear qer- STAT य॒ञ्नान्‌ ₹दवामरे श्राङ्कयामः AGB TA ATs- WATT UTA! चाच्चामाइ “या वः शमं अरन्रमानाय सन्ति चिधादनि crt यच्छताधि) sere तानि मरते विधन्त रयिं ना चन्त sre: gat” इति। = aaa: वे gw WMATA भजमानाव दातं चा ज्रम यारि सुखानि af खन्पादितानि विद्यन्ते चिधाठनि जिखा- नानि लाकक्यवर्तीनि यानि सुखानि दाश्टषे दविरंकवते afuaeea अधिकं यथा भवति तथा भवन्तः प्रयच्छन्ति ताजि खवाण्यसमभ्वे वियन्त प्रयच्छत । fags अय caer श्रमिमतस्य awe व्षितारः रयिं चने ना wana चन्त खन्पादयत BAC ज्ाभगपचजच्च सन्पादयत। CIMT faut mfg wt faateyraquarefad वा sfefar- स्यामेव पव प्रतितिष्ठन्ति” (संग्रकां०।२प्र०।९अ०) tia खपप्रयाद्धम्‌ जिगमिषुः अनवेश्या जितशक्गामाः पूवे पुरषाः waraa प्रतितिष्ठन्ति तददयमपोत्यथेः। अज युग्मदयमा- खातं | तच प्रथमयुम्मे पुरोऽनुवाक्यामाइ “nfefat उर्व्य- $ ब 2 ८88 तत्तिरोयसंहिताभाय्ये। [कारर।प्०५।ख ०१९ afefa: wa यच्छतु | दितिः qayee.”’ इति उरूखतु WIT रतु | USAMA! याज्यामाइ “AWA घु मातरर सुत्रतानाण्तस्व पल्लोमवसे saa) तु विचचामजरकोम्‌ खसो सुश्रमाणमदिति सृप्रणोतिं इति । अदिति अदितिदेवतामेव wat श्रखाद्रणाये gua सुष्टु आरा यामः। कीदृशो मों महनोथां सुत्रतानां मातरं भ्आभग- कर्मणां परुषाणां मादरवद्धितकारिणणीं तस्य wal wae पालयिचीं तुविक््नां *बशराजपालयिों अजरम्नों wet रारहितां Bet विखोरंगतिं सुश्रमाणं समोचोनसुखा- Gat सुप्रणीतिं सुखेन कमणां wea) ferret पुरोाऽन्‌- वाक्यामाड “सुज्रामाणं एथिवीं चामनेरस quarwafe- fay सुप्रणीति। रवीं नाव्‌ खरिचामनागसमसखवन्तोमाङर- भा awa” इति खस्तये dara afefa meta m- Waa AGM सुजामाणं ye writ एथिवों विकोणं si ‘qraartt अनेदसं arenfaat चिरखायिनीमित्यथः। aH नावं यथा arafafiar ar. समुद्रख्यापरि तिष्ठति aut zafafaat मिमंदाजलस्यापरि ada द्व्यर्थः ख- frat सुष्टु aa: पालयिचीं श्रनागसरं पापरदहितां ्रख्वीं faxcfeat) याञ्यामाहइ “cary सु araareyy अता- fray waewt) अष्ट्रां षारचिष्णु" दति । cat मिं नावं TUE सृष्ट आरं प्राप्नवानि, कोद धलसञ्चा- * बङरजपाजिवामिवि ate । [का०र।प्र०४।अ०२९] वेदार्थप्रकाे। Sey, arafcatfe wfter cearereurfs eat a war- frat at *तादृक्पालकेः ufeatfaaed: | अतस्छ्याकाः उपधसद्ध्राखरणद ण्डा यस्याः खा waenrs at! अच्छिद्रा राषरदितां। पारयिष्णु श्रमीषटफलदछ पारं Ag समथा- faa: | ugufa प्राप्तस्य बलाथिन cent विधन्त camat दादरशकपाखं निर्वपेदायतनं war संवत्षरो वा अगर्वश्वानरः संवत्सरः खल वै रेवामामायतनमेतस्नादा WANT अरुरागजयन्‌ चदे श्चागरं दादश्रकपाखं fad- पति देवागामेवायतमे यतते जयति ay ayTa” (सं०एकांर। श्प्र०।६अ०) ट्ति। यद्जिश्नायतने यद्धं भविग्यति त्राण afar प्रदेशे निवपेत्‌ संवन्छरदरेवताया मिबलखाभि- arwat पालिते 28 carat जयः। तददयमपि प्रयतते तस्मात्‌ जयति। मारणादिपापायं प्रलयः परस्परत्ैरिणा- रलंयोा अङ्गः ae प्रायखिन्तरूपामि्टिं विधन्त “vafarat vat ama a विददिषाश्यारनलमत्ति बेशख्ागर दादरशकपाखं निर्व॑पेदिदिषाण्योारन्नं जग्ध्वा dager वा अ्निर्ैश्चामरः खंवक्छरखदितमेवास्ि मास्िग्परजाते"” (खं ° २ कां०।९्र ०।६अ०) इति। ्रमिशारादिना परस्परं arcarenr विद्ेषिणै aaa खकोयाज्भृजि खकीयं पापं खेपयतः संवत्छरदेवेन खदितं निदे1वोरलमेवान्नमसावज्ि अतस्ता नास्मिन्‌ खेप- * दिकपादकेरिति ate | † तां मब्ूककरूमादिभिजेशस्योपरि धारितामिद्यचे इति ate | ‡ afwext खधाभाम जलस्य sinfexcteafafa ate | 58 तेत्तिरीयसंडिताभाग्ये। [का०१।प०५।यअ ०१९] QM: | यावो वरखरमद्रोदाय शपे कुरतः तये थमं दरुदयतः प्रायचिन्तायेष्टिं विधन्ते “dagera at एतै सममाते यो सममाते तयोर्यः याऽमिद्रुद्चति तं क्रे werfa Surat दादश्कषाखं निर्वपेत्‌ खममागयेः पवी sag संबत्धरो वा अभमर्वेशचानरः संवत्सरमेवाप्रा जि्व॑शषं परसादमिद्रुहति नेमं वरणा werfa”’ (do Rate Rael ६अ०) एति। संवत्छराच संवत्छरदेवं arfead qawe: | षम माते ब्यक शपथं कुरतः । वर्णग्रहणं माम रोमेत्यश्िः! faden रागभिवारकं | संबत्छरदे वमेव प्रथमतः प्राण TET ्दखेन यका SIE रतवान्‌ भवति। तता नाशय वक्ष aeu भवति) wa प्रतिखहोतवतः पापपरिषशिराय दृष्टि fara “are वा एष ufazerfa याऽविं प्रतिगति वश्वानर दाद्श्कपयलं जिवंपेदविं प्रतिग्टद्य संवल्छरे ar श्रि Sarat: संवत्धरस्दितामेव प्रतिख्ृहाति aret प्रतिष्ट- काति" (संन्र्कां०।२प्र०।६अ०) शति शवत्यस्मारित्याबं wd gut दति केचित्‌। संवत्छरेख afeat जिराषो- wat) अरधस्तादुपरिष्टाचाभयतेा cman प्राणिखरूपं प्रतिः ग्यद्ेतवतः पापपरिशारायष्टिं विधत्ते “श्राद्मनावा एष मा- च्रामाप्नोाति य उभयादस्रतिण्ह्ात्यश्चं वा Ee वा वेशचानरं द्ादशकपालं निवपेदुभयादत्‌ प्रतिरटद्य संवत्सरा वा why Waar: सं वत्छरखदटितमेव ufazwertfa मात्मना माजामा- aifa” (सं०्२कां०।९प्र०६अ०)दति। arat feat उभयतो [का ०।प्०५। अ ०६१] = योदाशधरका । cee दन्ता यस्य तत्छरूपमभयादत्‌। घधगलाभनिमित्तं दादढसमोपे गमित इष्टिं fart “Sarat दाद्श्कपाखं निवंपेत्ठनि- मेग्यन्त्व्छरो वा wf यदा खल्‌ वै संवार जन- तायां चरत्यय Sowa भवति यदेश्वानरं दादगकपालं निर्वपति संवन्छरसातामनेव सनिनमभिप्रयवते दासकाभा wa प्रजा भवन्तिः" (सं०्२कां०।२प्र०।६अ०) दटति। खनिं घन- खाभं। लेके या याचका दाढजनसमृर संकर चरति ACIMART UAV भवति! संवब्धरदेवेन शतां दन्ता मेव aff धमलसिमनिप्राप्राति। wa प्रजाश्च दानशीला भवन्ति ।' तयेश्चा दादषमोपे घनं Wat WE समागत्य नेमित्तिकोमिष्टिं विधन्त “ar वै det प्रयुज्य न बिमचत्य- अतिष्टाना वै ख भवल्येतमेव वैश्धागरं पनरा ग्य निवेपेद्यमेव wap तं भागधेयेन विमश्चति प्रतिषि्ये' (do २कां०)रप्र,। ame) tit संषत्छरर्ूपं damit yew धगखराभार्थमिष्या fawa Um मुद्धेत्‌ सोाऽग्रतिहिते भवति । पमरिशटया तदीयं भागं दला विमुञ्चति विसर्जितबान्‌ भवति । तचेतिकर्तयतां काञ्चिदिधन्ते “aa रण्ञ्वान्तमां गामाजेन्तां भादव्याष अदिशयान्निष्छेतिमेवाद्ये म्हिशाति'ः (qo र्का o1R Mele We) sf ॥ दितीयानुवाकं warren | दतोयानुवाक भच्छ- स्येडादिभागस्याममन््रणमृच्यते | कल्यः । प्रा्चिभेऽवदोयमाने जपति “श्रभ्निमा दुरिष्टात्‌ wa खविताऽघश्शर्सात्‌'' दति। भभ्तवैकस्येन क्रियातरैकश्येन वा यदरिष्टं तहुरिषटं तस्मादुरि- टात्‌ अभ्रिर्मां way) wawara पापर्चेरसुरारेः खविता भां पातु RUT | यजमानभागे “यो मेऽज्तिदूरोऽरातीवति [आ०६।प्०६।अग्श] बेदार्चप्रकागने | TOR तमेतेन जेषं” इति। wadlaart जपतीति wa) ar qreurfe: ममान्तिकं gt a श्ररातीयति अ्चलवमि्छति तं राचलादिमेतेन थजमानभागेन जेषं जयेयं । कल्यः | दडा- मवदोयमानामनमन्यते | सुरूपववोादि म॑चोनोत्यन्तः | खुरू- पेति were: 1) मचामोति aera: 1 weg “सुरूपवषं- ad Ua भद्रान्दुयार अन्वि मामनुत्रतान्य्‌ Wife ayfaze रएद्धदित एहि acaafe रम्तिरसि cafarfa खगयंलि we जष्टं तेऽजोये पडत उयद्वं तेऽज्ोयका मे स्या SMITA यज्ञस्य श्यादरोडता मनसा away wey fray trea am दिवं गच्छतु at देवयानः wane यज्ञा देवार अष्पलसाखिष tied दधालस्मान्‌ राय उत TET: सचन्तामस्नासु wafer: सा नः frat सुप्रदर्तिम॑चोनो' इति गेश्ररोरधारिष्या दडास्याया दवतायाः सम्दाधनं सुरूषव्ंवषं दूति | इरक्गपच्छादिकं रूपं, वषे afe: 1 वणः श्एकरष्णक पिललयादिः | जाभना Saar wer: श तया- क्रा। इबएङ्गादीनामतिदोघंत्ववक्रलादिपरिशहारेण citar सूपस्य शाभगव्वं ae दिविधं उदकरूषं घतरूपञ्च । तज्डा खकोयात्यरात्‌ घृतं वषंति। तथा च मन्त आलाने “Te चा; पदे धुतवति खाहा"' दति “मागवी चतपदी मेचा- aeey’ दनि “दृडायाः वदं चुतवच्रा चरं इति च। तथा ब्राह्मणम्यान्ञायते “खा यत्र ay न्यक्रामन्तता चृतम- area तसमाद्धुतपदयुश्यते” दूति “षिव cer we वे fama’ TOR तेत्तिरोयसंशितिभाष्ये। [का०१प्०६।अ ०३] घतं प्रजाः संजोवन्तोः पिवन्ति दूति च। तदिदं qagud वर्षस्य Rad कबंरादिषडीर्थतपरिहारेण विस्पष्टं wa- छृष्णकपिललवादिकं we ward | तथाविधे ¥ ts carr WANA भद्राम्‌ भ्रास्ताक्रयन्ञसाधनसन्पृणोान्‌ दुयान्‌ यच्च हान्‌ WATT Wer वे gar tia fe yaa किञ्च मामभिलच्य wnat afar aad श्रनुकूला सती एषि आगच्छ । TW: TAWA | ₹े दडाविश्रषा युयं अरख्मदौयानि शिरांसि निष्टद्ं नितरां केपृवकाघुणादिना नघयष्वं। त एवेडा वि्रेषाः इडादिभिः खन्यते; षदड्धिनिमविशेषेः स्यष्टी- (mara | इड़ादीनां गोानामविशेषतं सप्तमकाण्डे समाक्ञातं^“दडे रन्तेऽदिते avafa fad प्रेयसि मदि विश्रुत्येतानि ते win नामानि" (सं°ऽका०।९्र०।६ अ.) इति | एतेषां प्रद शनायलात्‌ रमत्यादिकमपि द्रष्टं रे we fre Sa ara जुष्टं बदीयां प्रीतिं wits प्राभ्यां । हे vrs ee एदोत्येवमागमना- यास्माभिरनुन्नाते sweaty त उपवं त्दौयामगुज्ञां wera प्रभ्रयां | we awa येयमाथोः फलप्रार्थना at A war Wala | WEA WNTTAQAA मनसा तत्फलं साधयितुं TRA लत््मरसादाच्छक्ता Wars | मयानष्टिताऽयं यञ्चः निः- Sfufaa क्रमेण दिवमारोादतु। कंनापि वेकल्यप्रतिबन्धेन air यज्ञस्यामारोदणं भेशाभावे तु यन्न आरोल्येव। आर्द्च यस्यां दिवि यश्जहविभाजेा रेवा निवसन्तिरतां दिवं खर्गप्ररे्रविश्ेषं गच्छतु । afar प्रश्रे गत्वा सभायामुप- [का ०९।०६।अ ०द] TATA | TOR विष्टा* रेवा येन मार्गेण दविभंाजनशाखां गच्छन्ति तेनेव मार्गेणायं यज्ञा यश्चसम्बन्धं हविर्देवानप्येतु प्राग्नातु । तेन यशेन तष्ट tx: अरस्राखिद्धियं यज्नान्तरानुष्टानाय चचरा- दिपारटवं दघाठ खापयतु। तादृज्नानस्म्मान्‌ राया यश्च साधनानि घनानि am उत aftaaru यन्ना रपि सचन्तां saat | afte: तद्यन्नफलान्यस्मासु सन्त॒। मा तादृशो लवं aise प्रति सुप्रदढतिः qe प्रकर्षेण wat fefaat मघोनी धनवतो च भव। कल्पः अरवान्तरेडां प्रा- श्वमानामनमम्नयते “जष्टिरसि wae ना जुष्टा asf अष्ट ते wae” दति । ₹े आ्रवान्तरोडे लं जष्टिरसि प्रीतिरूपासि। ना wae yee wa) ने अस्माभिचुष्टासि सेवितासि। ते जष्टं लदीर्यां प्रोतिं गमेयं प्राज्नुयां। कल्यः। अन्तवद्य- farted “मगो च्यातिजुषतामाव्यं विच्छिन्नं any स- fad cara रस्परतिस्तनुतामिमं नो विश्वे देवा दृह मादयर्म्ता" दति। मनो ज्योतिः मननीयोाऽयमभिः तत्तदा- खतिष्वाश्यं सेवतां । केनापि वेकल्येन विच्छिन्नमिमं ay वैकद्छपरिष्ारेण acura! इरस्पतिः खयमेव ना waH- दौयमिमं यज्ञं तनुतां । विश्वेदेवा ce यज्ञे मादयन्तां wera ae | बर्िषदं पुरोडाग्रमनुमन्तयते “ay frase ददता a ar wifa gaat मे मापदसत्‌' टूति। यश्नपरुषवारो ब्रपन- अब्दः । यज्ञो वे WW दति श्रुतेः हे नप्र fore vez * सभावामुपरिखादिति ae | ® 2 coe तेत्तिरोवसंशिताभाष्ये। [wre greg weg] ufary प्रीश्य । ददता धनं प्रयच्छते aa fe ws a लषीयतां। अपितु खपचोयतां। यागं कुर्वता मम शभे arazeq मेापचीयर्तां। रपि तु पनः पगवंधतां । wet Surarere पचति तमन्तर्वचीसक्चमभिमन्यते ““अरजापते- भागेऽश्यज॑सखान्‌ पयस्वान्‌ प्राणापानौ मे पाहि समानव्याने भे पाष्ाडानव्याने मे wafsasafad लामा a Ser अमुचामृभ्रिन्‌ लाक” tii यद्यणन्वाहार्यं विजां are स्थापि तेनं प्रजापतेः परिताषात्षद्धागत्मविश्द्धं। ख चं भाग Sia बखवान्‌ तद्धाजिर्नां बखभ्रदत्मात्‌। पथष्ठान्‌ सोर वत्छादट्‌ तमः, VET चीर पच्थमानलात्थयसखत्वं | wa एव धीरे भवतीण्येके एति चकार आर । F warera a 4 भरोरगतान्‌ प्राणादिवायभेदान्‌ पाडि। एक एव वायुः शरोर गतथ्यानभेदात्‌ कार्यभेदाच प्राणादिनामभिर्भिंचतं। wing: कंिदुकः। “इरि प्राणो गदेऽपानः समाने माभिरंखितः। SETH कण्ठरेशय्या व्यानः wanriem” ॥ cha SBS Aral प्राणएवययापारः। मलभूजथारधःपातनम- पानव्यापारः। भक्रष्याक्रधथ्य ATT साम्येन भयनं समान. qe: | उद्वारहिक्षादिरुदानवयापारः। waaqrg शरोर नाडोषु वाथ प्राणापानषटत्याः efyare श्योरस्य wens व्याभव्यापारः। अतं एव erat श्रामनन्ति “ae प्राणति सख प्राणा यदपानिति सओऽभाबः। अय थः प्रालापामयोाः ----~--न्- > (जिय शा —— ~ नोक [कारर।प्,द।अनद] वेदा्थंप्रकाश्न। ८७५ खन्िःसब्यागायोव्यागःखा वाक्‌ तस्मादप्राशुलनपानन्‌ वाच- afaarecfa । wat यान्यन्यानि वीयंबन्ति कमाणि यथाग्न- मन्धगमाजेः BUG Te धनुष श्रायमनमप्राणख्नपान- साजि करोति" (कान्श्प्र*।रेख०) दति। एवं बङविध- व्यापारदेतुलात्‌ प्राधान्यं द्यातयितुं व्यानस्य दिङक्तिः। यदा मागकुर्मकृकरादिवायदिशेषाणामवा AAA TA tim: 1 रे अन्वाहायं aafeasfe woftfaatsfa शति ब्राह्मणं = 1 परि ० = ति कल्पते या वं दवेभ्यः प्रतिप्रोच्य यत्तेन यजते जुषन्त ऽस्य देवा wax इविनिंरुष्यमाणमभिमन््येताभभिर दातारसिषश 1 | दति ह 7 7 ह AX BA इति ॥ ३ ॥ देवेभ्य एव प्रतिप्रोच्य यज्ञेन यजते अषन्तेऽस्य देवा इव्यमेष वे यत्नस्य WT Wis यत्नेन यजते तदु- feat वाचं यच्छति यत्नस्य त्या अथा मनसा a प्रजापतिर्यन्नम॑तनुत AAT ATH तनुते रक्षं साम- न॑न्ववचाराय यो वै यज्नं योग आगते युनक्ति युद 1 युश्जानेषु करवा युनक्ति स त्वा युनक्तित्याइ प्रजाप॑- te ~ aay fat कः प्रजापतिनेवेनं युनक्ति aR TAG ॥ ४॥ [का ०१।्०१।अ०८] वेदार्थप्रकाे | Eo वे मनः स्फ्य शति युनक्तेकाद्‌श च ॥ ८ । दूति वैत्तिरीयसंहितायां प्रथमकाण्डे षष्ठप्रपाठके अष्ट माऽनुवाकः ॥ ° ॥ ana देवतापरियहादिरुक्रः। wea यज्ञायुधसम्भृतिर- च्यते aa प्रथमं तावदपां प्रणयनं विधातु प्रति “ara खअद्धामनारभ्य AYA यजते Asta weua” इति। या यजमाना मगसि देवतादिविषयां अद्धामशनिधाष्य यष्टुं प्र यङ्ग तदौयमिष्टं देवा लिजख न विशसन्ति । विधत्ते “ae: प्रणयति ्द्धावा WIG: अद्धामेवारभ्य yaya यजत उभये sa देवमनुव्या इष्टाय weua” इति । wat अ्रद्धाहेतुलमे- तरयिणः समामनन्ति) ara स्मे श्रद्धां संनमन्ते पृष्ठाय कर्मण दति । waegaa चखानाचमनादिथक्रख रेव *पृजादावेकाग्यातिशयद्रनात्‌ । श्रताऽपां प्रणयनेनेव अरदधाया उपसखापितत्वा द वामाग्टविजाश्चेतदी ययनज्ने विश्वासो am: । यद्यपि पोरोाडा्रौयककाण्डे अध्वर्यकर्ढकमिदं प्रणयनमभि- हितं तथापि भाखामेदादपनरुकिः। शाखामेदखापसम्बेन तजत्यमन्ताणां साकल्येन अनुवाद्‌ाद्विधिपनरुक्रिबाङखाचा- army: | wfaat ममा ध्यायतोति खत्रकारण प्रणयन- काले ्णनमुक्कं। तदिदं विधातुं wetfa “तर्‌ाङ्रति वा एता वे मेद मयति ard मनो वावैता मातिनेदन्तीति cia * पजादावधिकारादेवाविश्यदशंमादिति ae | ९०8 वैत्तिसीदंडिताभाष्ये। [कार१।प०९। अ ०८] तजार्पां प्रणयने कचिदभिश्ना द्व्याङः। किमिति। car जापो वभे WCE टभ्तिमतिगेद न्ति अतिक्रामन्ति वाचमपि wh maf, न खलु प्रवहन्तोनां मद्याद्गतानाम्पां निवारक ्ररोरेण वाचावा कतु wal मम एवेकमेता wear ना- तिक्नामन्तीति । तदेतदुलरज स्यष्टोकरियते। fart “मनसा nueafa”’ इति । waa ष्यायतीति जेषः । ब्राह्मशान्तरम- गुखत्य इजकारणोक्रल्वात्‌ | अगतिक्रमणमुपपादरयति “ce वे ममः । wraaat: प्रणयति” cf. मनसः एथिवीवद्माप्ं भक्यत्यात एयिवीत्व । न हि नद्यादिगता area: एथिष्या ति- WAG WHT. | भनसा प्रशयगस्य वेदनं प्रभ्र॑सति ““च्रख्कण्- विभवति य शवं aq” टति। विधन्ते “यन्नाचधानि war- दति यन्ना वै यश्चायधानि ania तच्छम्भरति” cf वच्छमाखानि स्फ्यकपालादीनि awe साधमलादायधानौ- WIR | AME: सम्पादयेत्‌ । साश्चखाधनयोारभेदोापचा- गात्‌ यजसव तरायुधलं तन्तेमायुधसम्पादनेन यज्नमेव सन्या- दयति । waraarat प्रथोगस्तिविधः। एकैकस्य प्रयामः, waat सदप्रयागः, दयायाः प्रथागखेति। तज eared विधातमितरपश निन्दति ““वरेकमेक ९ स्भरोत्पिदटरेवत्यानि wdey सवि arate” इति। रदृ पेटकमानुव- पाचप्रयानोा वद्यकारोख दिता । दनं zafe पाजाकि vente रेवसंयुक्ताजि wags मगुवयसंयुक्ान्येकं कञः पिट- संयुक्कानोति । विधन्त “दे warcfa बाञ्यामुवाक्ययारोव [ MT! Wed or] बेदाथंप्रकाशे | ९०५ रूपं करोत्यया मिथनमेव दति । दिलखान्धेन याच्यामुवा- क्याङूपलं स््ोपरषाव्मकमिथुनत्ञ्च | सम्यादनौयानां यन्ना यधामां खश्ूपविगरेषं विधातुं ated प्रशंसति “ar वे दभ्र amauta वेद मुखताऽख यज्ञः कल्यते" इति ar यज- माना मुखता यश्चारम्मे दभरैतानि सम्पादनीयानीत्यनुसन्धन्त श्र यज्ञो निर्वित्नेम श्रन्टानक्तमा भवति। श्रायुधविेष- asufe faust “ong कपालानि चाद्निराचष्वणणे च Wy रृष्णाजिनश्च शम्या चालुखलश्च मुखखञ्च दृषचापला Safe वे दन्न यज्ञायुधानि य ud वेद मुखतेोऽस्य यज्जः awa’? इति। eat गाम बाङ्माचः खद्वाकारः काष्ठवि- we. कपालानि भप्रमुतनग्ट्धाष्डलेशानि*। अग्रिहाज- इवणेलच्णं जकार आह, Jagafreravawt ars- माची अ्ररत्निमाची वा प्रङूतारतिरिति। wear argarar गदति; काष्ठविशेषः । शिष्टानि शृणादीनि eranfegria vata द शराय॒धवेद नप्रश्सनमृपनंहाराथे, चकाराः परस्यर- समु्चयाया श्रनुक्रदशायुधसमृच्चयाथा वा । तानि खवीण्छाप- war दशंयति “उत्तरेण गादंपत्थाशवनोयो cama Ta इन्दं न्यञ्चि पाचाणि प्रयगक्रि दक्नापराणि दशपू, erg कपालानि चेति यथा समाश्नातम्‌ च्रपराणि प्रयुज्य, aq sRqued भुवां वेदं पाचीमाच्यस्धालों प्रागिजहरण- [००० ०" पिपिष ररर * कपालानि भाप्फलेगसटशानि डति ate | ox ९०६ तैसिरोयसंडिताभाष्ये। [कार९।प्०९१।अ ०] fawrard प्रणोताप्रणटयममिति cafe, arapaterafe- SITUA हार्यखालोमफ्षानमुपवेषं प्रातददपाजाङि'? (To शप्र०।११्ख०) इति, यजमानस्छाभिमनग््रषं विधातुं प्रस्तौति “न्यो वे देवेभ्यः प्रतिप्रोच्य यज्ञेन यजते जषन्तेऽस्छ ठेवा eal” fa. प्रतिप्रोच्य teria प्रतिश्रत्य । विधत्ते “efafa- इप्पमाणएमभिमन््रयेताश्चि£ दतारमिर ay wa दति Taw एव प्रतिप्रोच्य यजनेन यज्ते ese देवा द्यं“ दति। afay हातारभित्यादिमनग््ः पूर्वप्रपाठकं मम नामेत्यनुवाके (खं०्प्र०५प्र०।९०अ०) Bala वयाख्यातञ्च। देवाना- माद्ातारं तमभ्भिं दह यज्नेऽदमाङ्यामि। श्रायन्त देवाः सुमनस्यमाना वियन्त देवा इविषा मे ऽखेव्यस्िन्न्तरारधं देवेभ्यः प्रतिश्रवं विस्पष्टं । we दविषो वियन्त xe दविर- खअन्वित्यथः। इद मभिमन्तणं पनः प्रशंसति “एष वै aga यदा गटद्ीवेव यज्ञेन यजते" इति। एष मन्प्रयोगेा यज्ज Maver । दविषो वियन्तित्यनेन रेवतामुदिश्च द्रव्य त्यागस्य छचितलात्‌। यजमागस्य am विधत्ते ““तदुदिला वाचं यच्छति awe va” tf तद्भिमन्णएवाक्यमृक्ता मेनेन यशो वहिरप्रकाग्रितलात्‌ war भवति। पनरपि मेनं प्रंखति “war aver वे प्रजापतिचंञ्चमतनुत मनैव तद्यक्चं तनुते रसामनन्वचाराय' दति । सति वाग्ब्यापारे विवक्कितश्रब्द विशेषतद यचिन्तया त्प्रसक्रानुप्रसक्रचिन्तया ख विषितं मनः प्ररूताद्यन्चात्‌ wea अतः प्रापतिरविके- [कारर।प्र०द्‌। or] वेदाथैपकार्। | ₹०७ पाय मनसैव BHATIA तदद्यजमानेाऽपि तत्‌ तेन मनेन मगसेव ay तनुते। तथा सुति स्खलनाभावात्‌ रच्चसामजर प्रचारो न भवति। यन्ञयोागविधिमनतेतं प्रस्तौति “are यज्नं योग aaa युनक्ति qe युञ्जानेषु" दति। at यजमानो यश्ञयागकाल समागते शत्यप्रमत्ता यज्ञं युनक्ति @ wa य श्नानेधु यजमानेषु uy tfa व्यपरेग्रमति। ware तु योगः कृतेाऽ्यशृत एव स्यात्‌ । योगविध्येन्नयनमभिप्रे्य aa करण्डतं मन्तमदाइत्य व्याचष्टे “AI य॒नक्रिखत्वा युन- fare प्रजापतिरेकः प्रजापतिकैवेनं यन्ति Oe यञ्ञानेपु' इति waafa मन्तः पुवप्रपाठटकं समान्नातः। यः प्रजापतिः e Lo $ e दीयं सवेदा सवषां यजमानानां यज्ञं यमक्रि स एवाद्य म as om । Tasufaa मयि as wang 1 ्रनेन मन्ल्ेण यज्नं य॒ञ्यादिव्युन्नोता विधिः। HY मीर्मांसा। दतोयाध्यायस्य प्रथमपादे चिन्तितं। “Tag स्फ्कपालादेः साद्भयें वा वयवस्ितिः ¦ यज्ञायघलं सवाङ्गसमं तेना VET: I ~ ~ . क वाक्यस्याद्धननारेः Wars wet षति। wager द्यायधाक्रिव्यवस्थानेन पूववत्‌" ॥ दशपुणमासचोः श्रयते “ary कपालानि चाग्निडहाच- We च शपंञ्च छष्णाजिनञ्च शम्या दोलखलश्च म॒सलश्च ० zy हि~ a . ~ ङुषशपला चंतानि वे दश यज्ञायुधानि" इति । स्फ्यश्ब्देन खद्ाकारं काष्टमच्यते। श्रग्रिहाजहवणो विभिंवौपसाधनं 5 इ 2 go तेत्तिरीयसंडि ताभाष्ये। [wtorimegiaes] प्रखताकार काष्टपाचं। शम्या गदराकार ars) aw त्रोश्ादि- द्रवेषु श्रवचघातादिसंख्काराणां aed निराषतेऽपि रुख- कपालादिद्रवयाणामुद्धननपुरोडाश्रञपणादयङ्गक्रियासु सादये निराकतुंमघ्रक्यं। येन केनापि द्रेण yet कस्याश्चित्‌ क्रियायां हृतायामपि ज्रयमाणसय यज्ञायुघलसछाविरोधात्‌। न च व्यवस्यामाजेण यज्जसाघनलमुपैतीति प्राते HA: | स्फ. aigfai कपालेषु अपयति । afaeravaur © ॥ € | ` ~ ॥ अदि ष्णं यन्तं ठषणे श्रकमचानिन््र ग्रावाणो श्रदितिः aaa: । अनश्वासो ये पवयेऽरथा इन्द्रेषिता ( । MIA दस्यून्‌ ॥ ६ ॥ वृषत्येऽनुं गायचिणेऽध्वराणां TTA SATA चत्वारि LTT ॥ १२ ॥ सं त्वा सिश्ामि धुवेाऽस्यभ्रिमा बर्दिषोऽहमाष्या- यतामग॑न्म यथा वै यो वै wat प्रजापतिर्यत्तां zwar ऽसीत्धाह यो वै संप्तद्शमिर्रं वे दादश॥ १२॥ सं त्वा बरहिषेाऽद्ं यथा वा रवं विदान्‌ sez सहसावनरेकपञ्चा शत्‌ ॥ ५१ ॥ दूति वैत्तिरीयसंहितायां प्रथमकाण्डे षष्ठप्रपाठके दाद्‌ शाऽनुवाकः॥>॥ Nol षष्प्रपाठकः TAM: ॥०॥ भ्न मादयष्वेकाद शान्तेव्वनवाकेषु याजमाननब्राद्यमणप्रषङ्गा- दाध्वर्यवब्राह्यणएमपि कियद्‌भिदितं। दवादशेऽनुवाके याज्या उच्यन्ते। काग्येष्टिकाण्डे (सं०२कां०।९प्र०।७अ०) सप्तमानु- वाकं काविदिष्टिरेवमाश्नावते “tx we निवपेत्‌ प्डकाम @82 तेत्तिरोयसंहिताभष्ये | [का०र।प०६।ख ०९९२] Zz घे पशव ceaa खेन भागधेयेनोपधावति स ware ame प्रयच्छति पष्टमानेव भवति'' (खंरर्कां०।२्प्र०।७अ०) दइति। पश्एूनामेद्धलमर्यवादान्तरे द्रष्टव्ं। परोडान्रादि- परित्यागेन चर्विधानं दशयति ^ चरूभंवति areata Ata: amy प्रजनयति (सं०रए्कां०।९प्र०।७अ०) Tia वाअपेयें fe नैवारं चरुमश्रानवचापयेत्‌ | श्रश्रमेधेऽपि लाजानित्यादि- मन्त्ेणाश्चायास्रमुपावदहरति। तख भक्ितमन्नमुत्पव्यमानाना- aaa रेतारूपेण बोजमित्यभिग्रेव्य qr: पग्रःयानित्वम- जाभिधोयते। तस्या VRB पुरोाऽमवाक्यामाह “Te वा विश्वतस्परि हवामहे जनन्यः । श्समाकमस्त॒ केवलः इति। डे ऋलिग्यजमानाः at gw जनेभ्यः यमग्छत्यादिजनसि- qu विश्वतस्यरि सर्व॑स्य जगत उपरिस्ितमृक्छष्टतवेन वतमानं SE हवामहे अङ्यामः। सचेन्द्राऽस्ाकं कवलेाऽस्तु श्रसा- धारणेाऽस्तु, इतरयजमानेभ्याऽधिकमनुयदमस्ासु करोवित्य- Ul याज्यामाह “axe नरा नेमधिता waa यत्पाया य॒नजते धियस्ताः LT नृषाता ज्वखखकान आरा गोमति AR भजा तं मः दूति) श्रम्मिचयनमन्‌तिष्ठन्तो नर ox नमधिता ‘agifefaga: ae Faw ate हविषा धिता धारणाय हवन्ते अयन्ति Ga एव चयनब्राद्मणमान्नायते | WH ग्द्राणि जद्ातीति | त्मन््राखेवमान्नायन्ते। afag atxy मे मामख म दद्र म CUTTS: | यत्‌ यस्मात्‌ कारणात्‌ me ~ ~ * ब्रःहयादिभिर्रयेः aw इति ae | [ का०१।प्र०६|ख ०१२ | बदा्च॑प्रकाश | € 8 पायाः faasar afgeranfeurcata यजमानास्त धिया यनजते तान्यद्निष्टोमादौन्यनुगच्छन्ति। aT Y TR A शूरा रच्वाभिरनभिण्छतः नषाता aaa: मनिता धनस्य दाता श्रवसा श्रस्मदीयबलस्य चकानः *खम्बक्प्रकाग्रका war ना- sara भामति बङ्गवादिपश्रुयुक्रे व्रजे सङ्घ श्राभजश्राभि- Way स्थापय । इष्यन्तरं विधन्तं “omrafgarad परोाडा- श्रमेकादभकपालं निवपेत्‌ पश्ररुकाम thee वे पशव इन्द्रमेवेन्दि- यावन्त सेन भागसेयेनेापधावति स एवास्मा cies परन्‌ प्रयच्छति, पत्रएमानेव भवतिः' (संर्कां०।२्र०।७अअ०)द्‌ति। tiga बलं प्रण्डतमश््ास्तीतीद्धियावान्‌ चौरघतादिदारेण दृद्ियदटद्धिरेत॒त्वात्‌ पथूनामिद्धियलं। इद्धियं पश्ंखेति समखये1ऽध्या तव्यः | awifaar पराऽनुवाक्यामा₹ ““दद्धि- याणि ज्नतक्रता याते जनेषु पञ्चसु । cx तानि त ्रादटणे? दति । & wanat पञ्चसु say निषादपञ्चमेषु ब्राद्यमणादि- वर्षु यानि ते तवानुग्रहात्‌ श्द्धियाणि सामथ्यानि सन्ति हे इन्दर तानि सवाणि ते तवानुग्रडादाट्णे समन्ताद्हामि। याञ्धामाह “श्नुते दायि ay इद्धियाय सखचाते विश्वम्‌ VIVE | अनु BAHT VET यजते देवेभिरनु ते ATE” दति। ana usa Sox मदे मरते Baw Taearsfy- काय ते तुभ्यं war aay fay ad हविर्‌ देवेभिः wear दिभिः अनुदायि अनुक्रमेण दोयते। feay । cae च- * agar भूत्वेति ate | eee ते्तरोयसंडिताभाव्ये । [चलर।प्ण्द)च्व २] away ते* तब thera बलसिष्यथे «sad ठ चवध- ayuq fag waar त्वदोयं खचियलजात्यभिमानमम्‌- त्य, atin लदोयं बलमनुङत्य, TIS वेरि मम्‌ग्यतिर ख्कार्‌- Weare, af यथाक्तान्‌ गृणागवेच्छ ते तुभ्यं पुनः यन- दयत रति रवः warfafe विधन्तं “दृ्धाख चर्म॑वते परोाडाश्रमेकारश्रकपालं निर्वपेद्रह्मवचेखकामेा were वे aa cxaq चमेवन् सखेन भामघेयेनापधावति ख wa- स्न्‌ wugadd दधाति ब्रह्मवचखछेव भवति" (संरर्‌कां०, शग्र०।७अ०) दति चर्मवते वेदशा प्रयुकरब्रहमतेओविभजि- ata । विदत्भासु वेदभास्तादिरूपेण ब्रह्मवर्चसेन cia cfa अद्ाव्॑सस was । -एतस्ामिटि परोाऽन्‌वाक्यामाह “ar afaran वाख्वासिष्टन्ति खारा यया । विदं Stas कम इष्द्रस्य चर्मा अतिथिः" इ्ति। वाख्यन्ति रथयच्तापया- दिव्यमिति वाखवा श्रादित्याश्वाः तं च सप्तष्ड्याकाः। aw wef रथमेकचक्रमिति मण्ववणात्‌ । न चेवं सति war sat बहति सप्तनामेत्यनेन विरोधः) वश्दनदवबलन विक- च्पस्याङ्गोलतत्यात्‌। ते च PATA: खारहा यथा चादितः परतन्ा श्रपि खयमेवारोरष्त इव वण्येन्ते, gfafwaaa मरं विनैव प्रटसलात्‌) तादृशा; aura ufearfea atfasta श्राज्जिष्य वर्तन्ते स आ्रदिद्य wat attire ्ानेन सवेदा वेद ्रथोापेतलात्‌, अतश्वाक्ायते “वेदे र जरुव्य- * बधमनुसर्ते डति ao} [का०६।प्०्द्‌।अ०६९] बेदार्थप्रकादे | ९४१ स्तिभिरेति aa इति। दीधघंश्लमः चेखोाक्प्रकाश्रनेन प्रथितकीन्तितमः । tetr att दौष्यमान आदित्य rx aisfafa: खाभीषटं याचितुं यदा कदाचिदागच्छति, त्ये xw महिमा faa away दृत्यभिप्रायः। याज्यामाइ “श्रा मासु WATE आ aay rear दिवि। wa म सामं तपता सुटक्तिभिर्जष्टं faawa fat.” इति फलपाकरदि- ताखाषधोषु पक्त सम्यक्पाक्युक्रं फलं हे cx त्रमैरयः afearet सम्ादितवानसि। aa चिरन्तनपरिवर्तमसामर्थं- प्रदानेन way दिवि ्रारोदयसि। “देतुभिर्वजमानाः जष्टमिन््रस्य प्रियं विः gtrenmed तपत gE ङतं acai किमिव चमे न प्रवग्यमिव। gefafa: दिद्ारप्र- स्तावादिशेाभनभक्तियुक्रैः सामन्‌ सामभिः aa यथा तपन्ति । गिवंणसे गोभिः स्तव्यायद्धाय गिरः afer: प्रयुङ्कति Ta) दृष्यन्तरं विधन्त “ृन्रायाकवते परोडाशमेकादश- कपालं निर्वपेदन्नकामेऽकौ वे देवानामन्नमिन्रमेवार्कवन्त स्वेन भागसेयेनापधावति स एवास्ना अन्नं प्रयच्छत्यन्नाद एव भवति” (खंग्र्का०।२प्र०।७अ०) इति। बुभुचभिर- थ्यमानलादाद्रेण स्ीक्रियमाणवात्‌ अन्नस्य wads aa परोाऽन्‌वाक्यामाद “दनदमिङ्गायिना इददिद्रमकेभिरकिंणः। wR वाणोरमुषतः'* cia गाथिनः सामगाः बुत्‌ quar ae टृन््रमेव WIA Wal we स्द॒तावित्यस्माद्धाते- * efafufcfa ate | 6 o end वैत्तिरीयसंहिताभाष्ये। [at-gigeg were] CUS saw WHATS | शरकेमिष्छंम्भिरकिंशा weew TRAQIA | वाणः Nar afa avai यजरूया ceagas याच्यामाडह “arafa at arafaw श्रचंब्धकंमकिंकः। wel- CET wamaareatad afat”’ दति । रदे wawar माच- जिणा गायचसामयुक्रा SRrart: लां गायन्ति। अकिंला बह्कचाः arate Gala) ब्रह्माणसदु पलिता waar ऽपि aratfat उत्थापयन्ति वधंयन्तात्यथेः। किमिव dw- faa, यथया कुलाचारादिभिः ward वं्रम॒न्नयन्ति gad gata तदत्‌ । दणष्टयन्तरं चि ₹विष्कं विधन्तं “cate चमवरते परोडाग्रमेकादश्रकपालं निवपेदिन्द्रायदधियावत दद्धायाकं- वते भूतिकामा यदिद्धाय waaa निर्व॑पति fat एवाख तेन करोति यरिद्धाये्ियावत श्रात्मानमेवास् तेन करोति चदिद्धायाकंवते wa एवान्नाद्ये प्रतितिष्ठति भवल्येव'” (we एकां०।९प्र०।७अ०) दति। तेन धघमेवते निवोपेणाष्वयुंरस् यजमानस्य fat: करोाति। wa विद्येश्चयादिभिः सभाया- Haat Si करोति तेनेद्धियावते निवापेखास्य यजमानख श्रात्मानमेव करोति, पृष्टश्ररौरमेव करेति) अकचते निर्व पेष यजमानो Wa एव शश्यये ATH एव सन्नदमयेोग्ये VTE प्रति- तिष्ठनि, भवत्येव पुनर्धिकमशवये प्राजञोत्येव । अच घर्मवते हविषि ‘at यस्मिन्‌” इत्यादिकं याज्यानुवाक्ये, thxaradr हविषि (द्ण्ियाणि श्तक्रताः दत्यादिकं, श्रकषता द्विवि "द द्र मङ्ग थिन que’ इत्यादिकं carat विधन्त “cat [का०९।१०द्‌खअ०१८] वेदा्थंप्रकाष्ी | ése था६रामुचे यरोडाज्रमेकादन्रकपालं निर्वपेद्यः पाञ्मना wea: स्यात पाप्मा वा ALE दमेवाररामृचः खेन भागसेयेना- पधावति स एवेनं पाश्ननाऽश दसा wala” (सं०२कां०।रप्र। ७०) tii Seger आगः, अच मरकरेतुभिंषिद्धा- खरणादिखूपः WITT | पाम्मनो Bea: अल्यधिकात्‌ पा- पादित्यर्थः | तच परोाऽनवाक्यामा₹ “ay eTae प्रभरेमा मनीषामेाषिष्ठदावन्ने सुमतिं शानाः । tefax प्रति wai सभाय सत्याः सन्त्‌ AMAT कामाः'' इति Sarat: waet वयं आओषिष्ठदाव॒क्ते dtware दावाग्निना च्रद्यन्त- द ग्बभ्चप्देचेभ्यो adat टष्टिं दाते, शररामुत्ते पापाक्मोचयितर amet बुद्धिं प्रभरेम खोकुमे। ate सुमति, at तोष- खेमेत्येवमादिन्ामममगसा्पेतां । खे दद्ध ददं दीयमानं व्यं प्रतिग्टह्ाक, AT GHATS कामाः सत्याः Gai याच्या- are “faag यशा धिषणा जजान wa पुरा पायारि aE: | WLS यच पोपरद्ययानोा गावेव यान्तमुभये Lam” chal यद्‌ aaa कारणात्‌ धिषणा garmt बुद्धिमां विवेष व्याप्तवतौ तस्नादरं सुबुद्धिः जजान जातवागस्ि। wa एवं WUT: पारभवात्‌ मरणदिवसात्‌ पुरा लां Wa भ्रामरं waa: | यजत्र यसां धिषशायां स्यां दद्धाऽखान wes: पापात्‌ पीपरत्‌ उच्ारितवान्‌ सा fawer कित्रषेव्यकवयः। यवा चजाइन्यस्मानं दसः पारयति तस्मात्‌ WAIT: पुरा स्तवा दत्यन्वयः। यथा लाके नाव wut Ga नाषिकमुभये 6c 2 atc तेत्तिरोयसंडिवाभाच्ये। (Aretqiweg aera] कूद यवतः wor भा मामुन्लारयेत्याषयन्ति तथयेवां दण AWM उभयकूलम्रभवा seas: | अजेव विक- स्पितामन्यां खाञ्यामाड श BATH प्रथममषघ्वराष्ामरदडा- ae gad यञ्चियानां । अरां गपातमञिना दयन्तमस्मिखलदर दियं wears.” tf ह भरो मन्या efas: अ्रक- घ॑ «x भजतति शेषः Steet सघाजं सम्वग्टोप्यमानं, अध्वराणां रग्रिरामादीनां प्रथमं म॒स्यदेवं, werd पापा- श्यो चयितार, यजियानां यश्चषम्बन्धिफलानां cad वविंतार, अपां उदकामां नपातं अ्रविनाश्रयितार, यन्तं रै श्यंसङ्मवि- तारं @ अशिना श्रस्मिन्‌ यजमान thea चलराद्पाटवं TH By we wos) want विधन्ते ““दब्द्राच वैन्टधाय परोडान्नमेकादश्कपालं निवेद्यं सधाऽभिम्रवेपेरम्‌ रा्टाणि वाभिममियुरिश्हमेव व्ेग्टघर खेन भागसेयेनोा पधावति स एवास्माक्मृधाऽपडन्ति'' (संरर्कां०।२अ्र०।७अ०) xa am afcur थं यजमानमभितः प्रवेपेरन्‌ प्रकवेख कम्य येयः भोतिमत्पादयेचः saat राष्टराणि टेशानभिता विना- शयितुं समियः सक्गता भवेयुः तस यजमानख Tae वैग्ट- धाय प्रचविमाश्कायेखधाय एकादश्रकपाखं TCV निर्व॑पेत्‌ स चेन्राऽस्माद्‌ aay Bu: अचुगपरन्ति। तच चरा- ऽनुवाक्छामाह “fa 4 ox aur ate गीचा यच्छ एतन्वतः। quad तमीं शधि ar wary अभिदासति" ति © we aisare wu: war fare ae किञ्च एतन्वतः अख्या- [काण्दप्ण्दीच० १२] «=—- Farduarw | ९१९ सख्ारयितु सेमामिष्छतः wer नीचा न्यग्डतान्‌ यच्छ उप- रताम्‌ FC) यखान्याऽस्मान्‌ अ्रभिद्‌ास्ति उपक्तपयति तमीं तमपि वैरिणं suas श्रस्मत्पादयोाः प्रणतश्िरखं कृवित्यर्थः। तच याञ्यामाह “ca qaafa वाममेाजाऽजायथा उषम चषंणोनां। श्रपानुदेा जनममित्रयन्तमृरं देवेभ्यो अहृणेर्‌ aia” दति । दे इन्द्र ard वननोयं ws चताद्रच्णं चाजा saad बखमभिलच्य अजायथाः wad सम्पादयितुं जातोऽसि । चषंणीनां मनुख्ाणां हे gaa कामानां वर्षयितः अमिच्रयन्तं शरचुभावर्मिष्डन्तं जमं अपानुद; निराङृतवानसि। देवेभ्यो विःप्रदानादिव्यवहारिभ्या यजमानेभ्यः उरं fa- GRAIG लाकं भागस्थानं sade छतवानेवासि। qaraasr विकल्पितां परोऽनुवाक्यामाह “war न भोमः कुचरोा fa- fret: परावत श्राजगामा परस्याः खक sews पवि्मिद्ध faut fa waa ताडिविष्टघोनुदख''दति। हदन्द्र भीमा VIET: कुचरः प्राणिभक्तणादिखूपकुल्छिताचरणशोला गि- रिष्टाः पवतनिष्ठा win न सिंव्याचारिष्टग श्व परशः परावता महता दू रादाजगाम श्रस्रद्धिरोधिनं दन्तमागतेा- $धि। आ्आजगन्धेति ज्नाखान्तरो मध्यमपरूषः ofea wa पर्ररोरादिवु acum तियं तोदं पविं aq dara सम्बक्‌ तों war faite wat awa) wu यदम्‌ war विभ्रधेण waq गिराकुस्‌। विकल्ितां याच्यामाइ ` ज बामं वसनीय जं प्रविदयमितितिर खअच्डपाठः। ९५१ तेत्तिरीयसंडतिभाष्ये। [का०१।४.९७०१२] “fa wan वि war नुद वि owe wee वि मन्वमिद भामिताऽमिनष्ठाभिङामतः'" इति । ₹े OR अचम्‌ विद्वेषे नुद निराकुस्‌ । war योद्ृनपि विशषेख मुद्‌ । चर शमु विशेषेण भप्रोकुरु। तवं भामितः ag: बन्लमिद्‌ा सतोाऽखान- quan: अमितस्य वैरिणो मन्यं विक्नेषेक ad gui एव मारं faut “दृन्द्राय चाच Wremaare ware faa- पेडद्धा वा परियन्ता वेद्धमेव warty खेन waa धावति स एवैनं Waa”? (सैन्रका०।२प्र०।७अ०) Tia | बदरः ष्टङ्खखया निगडित: परियन्तः श्टङ्खखामन्तरेण परितो NSTC: | तत्र पुरोऽमुवाक्यामाइ “चातारमिद्धमवितार- मिद्ध इवे wa सुव शरमिन््रं। Ba नु अकरं रहत faxy wa at मघवा wfax:” इति। wart शङ्क खाबन्धाद्रशितारं) afaart भटावरोाधाद्खितार। शुर बन्धकानामवरोाधकामाञ्च तिरस्कारे wai वे va gt सव॑स्िं रामे सुखेन wWsEld WH शक्रं स्वेषु कार्येषु अहि य॒त । Wei बहभिर्यजमानेराह्ृतमिचरं Sa न॒ asa म्येव प्रति विभ्रेषणमिश्शब्दाषन्तिवोाक्यमेदाथे। चातारमिष Ba afaacfasx wai cad वाक्यभेदः | ag wef MMH eAfawa: wea) दन्रागच्छ हरिव जराम त्यादौ agin arasta अतिबाखम्‌प्रलाखयितुं पितः रागच्छ भ्रातरागच्छेत्यादेा तह श्छते। मचवानिष्धा Freer खस्ति धातु ्रविनाशं दधातु। asa याच्यामाद “a a [का०१।प,६।अ०१२] वेदाथंप्रकाे। | ९१५९ अस्यां सहसावन्परिष्टावघायगण्डम हरिवः परादे। चायखनो $ केभिर्व॑ङूयेस्तव प्रियासः खरिषु ara” दति। दे सहसातन्‌ awafag wet परिष परिचाणा्यं क्रियमाणायामिष्ां अघाय वैकखाय मा wa, अरस्मदनुष्ठिते कर्मणि Jae मा म्ठदित्यर्थः। इ रिवः दरया ऽशवाः तदः परादे परादातुं त्वा मवज्ञातु वयं मा भ्रम, कदाचिदष्यवन्ञां मा करवामे व्यैः । a नोऽस्मान्‌ श्रटकभिः fearcfed: वरूथग्डदेस्ता- थस, तादुश्रान्‌ प्रयच्छ) दरिषु fasy यजमानेषु मध्ये वयं तव प्रिया भवेम wat विधन्ते “दद्रायाकाश्चमेध- वते प्रोडाशमेकादश्रकपालं निर्वपेद्यं महायन्ञो नोपनमेदेते वै मरायन्नस्ाण्ये तभु यद्काश्चमेधाविद्धमेवाकाश्चमेधवन्त वेन भागधेयेनोपधावति स एवास्मा waar array च्या वय्युपेनं महायज्ञा ममति” (सं°र्का०।२प्र,।७अ०) fai अरश्वमेधयश्चस्य साधन्ता asfa: माऽकः। ay तत्फलग्डत ्रादिव्यः साऽश्रमेधः। WA एव पञ्चमकाण्डे पञ्चा- arsfafafumatyare समाखायते “sar वा एष यदभ्भि- रसावादिद्टाऽखमेधा यरेता श्राङती्जुरेत्यकश्चमेघयोारोव च्यातोश्ट्षि सन्दधाति” इति। अश्वमेधत्राह्मणे ऽषेवमाणायते ‘afgat श्रश्वमेधस्य चानिरायतनं ख्थऽप्रयाभिरायतनं यद खअमेधःऽप्रो चित्य gute चनेति तावकौश्चमेभी" cfai वाजसन यिनेाऽपि चित्यस्याप्रेडपाखने खमामनन्ति “एष वा ्रञ्चमेधा य एष तपति ae संवत्छर आत्माखमग्निरक- EUR , तैतिरीयसंडिताभव्े। [का०१।१०६ब१द्‌] BIR लाका श्त्मानसरावेतावकाश्चमेध दति" दति, इदु तयारन्ादित्ययोाः खामिलादकाश्मेधवानिनल्युच्यते | चं चब- मानं प्रत्यश्चमेध्राजदखयादिमहायस्ञा नापनमेख WTA, स यजमाना saruawatfat नमिवेपेत्‌। यावेतावकाड- मेधघरब्टवाच्यावम्ादित्यौ तावभौ महायश्चस्याश्वमेधखाश तन, प्रारम्भसमारत्निकेग्योर्वतंमाने wat) चत्याग्निः श धनत्वेन प्रारग्भमकाटो वतते। श्रादित्यः फलरूपतेन ठमा- सिकारटिगामो स एवेद्धा यजमानख समोपे away प्ररयति। स चं महायज्ञ एनं यजमानं उपनमति प्राञ्राति। तज परोऽनुवाक्यामाह “MAE TURNS तक्वन्‌ Aer वषु एरुह्लत द्युमन्तं । ब्रह्माण TX महयन्त शर्वे र वर्ध॑यन्नदये wate” दति दे पर्षत्‌ बहभिर्यंजमानेराह्छते ख ते तव रथं रनवे मनुग्याः तचम्‌ Aa संखवन्त॒ | किमथे । waa रशवं CaM | तष्टा द्‌वभ्रिच्पो wari दो्तिमन्तं ag तचत्‌ । ब्रह्मा ब्राह्मणा whan शर्केरचंनखाधनेर्मन्ेः ava पूजयन्तः CRAG Get वर्धयन्त्‌। wea श्रदिमधं महायज्प्रा्पिप्रतिबन्धकपापं ₹न्तवा उ Way इन्त ्रवर्धय- निव्यन्वयः। याञ्यामाड “gd यत्ते षणा अर्कनचानित् ararar श्रदितिः सजेाषाः। wearer ये पव्याऽरयाद्द पिता wari cam” cia ₹े wx यद्‌ यदा Te ते कामामिवविंशस्तव खम्बन्धिनमकंमचनोयं Seat बषंणं फला- भिवष॑कं यागं rary: साधनश्रता दूषद्पलादयः पदाचः [wroqimed mote] वेदार्पकारे। ९५३ अचाम्‌ अचंयज्ति अखङ्कुवंन्ि। ace अदितिर्विदिषूपा प्रथिवो सजाषास्वया समानप्रीतिभंवतु । दष्रषिताः इक्धप्रे रिताः ये पवथः aan: सन्ति तेऽरया शनश्वाषा रथाश्च निरपे्ा एव दस्यन्‌ मरायश्नप्रा्निप्रतिबन्धकानसुराम्‌ अन्य au श्भिखच्य न्तः प्रवन्त॑न्तां । अच विनियोगसङ्गदः । “ox वे विश्वताऽमभ्रिंखरावेग््रं चोदंयं ॥ इन्रोद्धियावद्यागे स्याट्‌ श्रा यिनम्‌ घ्मवश्चजै | द्रं ारकवद्यागे तिखोऽडहामुग्यजाटचः॥ विने au wre: wart जाद मजे | WATT BGT: wATAcar:” u इति। इति माधवीये वेदाथप्रकारे हष्ययज; संडिताभाये प्रथम- BTS षष्टप्रपाढके इादशाऽनुवाकः ॥ * ॥ tf ओओोमद्राजाधिराजपरमेश्वरवेदिकमार्मप्रवर्तकश्रीवोर- बुद्धग्दपाखसालाञ्यधुरन्धरेण सायनाचार्येण विरचिते माध- ` वोये वेदार्थप्रकाञ्ननामकतेन्तितीययजः संडहिताभाय्ये प्रयम- काण्डे षष्ठः प्रपाठकः सम्पुाः Rad ॐ ABA ॥ sy Sfactadfearnea प्रथमकाण्ड सप्रमप्रपाठकः। व्यौ ओं कीं हरिः ॐ । UHRA वा ्न्वाहिंताम्नः पव उपतिष्ठन्त इडा खल वै पाकयन्नः संषान्तरा प्रयाजानूयाजान्‌ यज मानस्य जेकेऽवंडिता तामाहियमाणामभिम॑न्तयेत सुरूपवर्षवणं रुडीति पश्वा वा इडा पश्र नेवोपहयते यन्तं वै देवा BEER यन्नाऽसुरा अदुतेऽसुरा ANH: पराभवन्‌ A वे यत्तस्य देर विद्दान्‌॥१। यजतेऽप्यन्यं यजमानं दुहे सा मे सत्धाशीरख यसं मुादिधारेय व यसय दानै दर WAT वै गद्‌ NAST यज॑मानाय दुह TA वा VT स्तना इडप॑ड्ृतेति ayaa यिं हेतेडामु प्ये तर्हि यज॑माने होतारमीक्षमाणे वायु मन॑सा ध्या- येत्‌ ॥२॥ are वत्सम्‌पावंरूटजति सर्वेण वे ata देवाः सुवर्ग चाकमायन्‌ पाकयन्तेन मनुरश्राम्यत्सोडा मनु मुपाव॑त्तत्‌ तां देवासुरा व्यह्वयन्त प्रतीची देवाः [aror Woe oy] वेदायंप्रकाशे। ९४१ पराचीमसुराः सा देवानुपाव॑तेत पश्वा वें तदेवा- ACA पशवाऽसुरानजहये कामयेतापशुः स्यादिति यराचीं तस्येडामुप॑ंयेतापश्युरेव भवति यं ॥ ३॥ कामयेत पशमान्त्यादिति प्रतीचीं तस्येडामुप॑द्च- येत पशमानेव भवति ब्रह्मवादिने वदन्ति स त्वा TAI Waa य दडामुपहयात्मानमिडायामुपषये- तेति सा नैः प्रिया सुप्रतूर्तिर्मधोानीत्याहेडामेषोपंह्- यात्मानमिडायासमुपद्यते व्यस्तमिव वा रतद्यन्नस्य यदिडा सामि प्राञ्जन्ति॥४॥ सामि माजंयन्त रुतत्प्रति वा च्चसुराणां यन्ना य॑- च्छित ब्रह्मणा देवाः सम॑दभुरं हस्यतिस्तनुतामिमं न इत्याह ब्रह्म वै देवानां ददस्यति््रह्मणेव यन्न सन्दधाति विच्छ यच्च समिमं द॑धात्वित्याहइ सन्तत्यै fad दवा इह माद्‌ यन्तामित्याइ सन्त्येव यन्तं देवे- भ्योऽनुदिश्ति यां वै ॥ ५1 aa efaut ददाति तामस्य पश्वाऽन सङ्गामन्ति स रष इजानाऽपशभावुकोा यजमानेन खल्‌ वै तत्का- यमित्याहयथा देवचा दन्तं कुर्वीतात्मन्‌ wa रम- [गर S191 के। इति पदपाठः। 6 ) 2 ९४१ तेत्िसोयसंद्दिवाभाव्छे। [का०रप्र-०ष्०१] येतेति ma पिन्बस्वेत्याइ ait वै mit awa तन्म यत्यते Sata दत्तं कुरुत say पश्चन्‌ रमयते ददता मे मा शछायीत्याहाशितिमेषोैति कुर्वता मे मोप॑दसदित्धाइ भमान॑मेवोपैति ॥ & ॥ विदान्‌ ध्यायेद्ञवति यं प्राञ्जन्ति यां वे म रकान्र- आतिश्च ॥ १ ॥ इति तै्तिरीयसंडितायां प्रथमकार्डे सत्तमप्रपा- SH प्रथमोऽनुवाकः ॥ * ॥ ओगणेशय नमः। थस्य faufed वेदा या वेदेग्याऽखिखं जगत्‌ । निर्ममे तमद वन्दे विद्याती्यमरश्र ॥ प्रपाठके सप्तमेऽसिन्‌ श्रनुवाकास्तयेादभ्र | खाजमानन्राह्यणस् va: षर्‌खादिमेषु हि ॥ वाजपेयस्छ WAY षर खन्येव्वय याज्यकाः | इ्डानुमन््रणं तस्या इडाया प्रशंसनं ॥ अन्धारायाऽय मन्तानु वाकव्यास्याच्िषु WaT: | CURT धावनश्च राणं वाजदामकः॥ उश्जित्यतिग्राद्ययाज्या दत्य श्रनुवाकगाः। इति। अच प्रथमानुवाक रडानुमन्लर्मुच्यते। agafeurg nerfa “arses ar wafean: wa उपतिष्ठन्त cer [ateqimceraen] वेदायप्रकारे। ९१७ we वे पाकयज्ञः Sern प्रयाजानूयाजान्‌ यजमागखं खा कऽवदिता'” दति। पाक्यश्स् खूपमापल्म्बदवव्याश्था- दभिरकं “Sroventrat वैश्वदेवं पारवणमष्टका मासि arg खपेबखिरोश्ा मबखिरिति aa wrayer” दति बोधायन प्यार “SA: WEA आतः णुलगवीबलिररणं प्रत्यवरोण- मष्टका Wa इति an पाकयश्नसंस्याः'' दति। wa ary: Samay: पाकयज्ञाः” दति । आआश्रलायनोाऽप्याद “यः पाकयज्ञा KAT GAT इयमाना WATT WHat ब्राद्याणमेाजने ब्रह्मणि इताः" tfai एतेषां aw यं कञ्चिदपि आहिताग्नेः पाकयश्मनु गवाद्याः पञ्वाऽवख्छिता भवन्ति पाकयज्ेन खण्यन्त cay: | wa विडामक्षणमेव पाकयन्ञः। ब्रह्मणि तलात्‌। अताऽनेनापोडाभच्णेग पश्वा लभ्यन्ते। सेयमिडा यजमागख लाक फलसाघने wy प्रयाजानुयाजमध्ये व्व- feat) प्रयाजाज्यभामप्रधानखिषटल्द्य ऊद्धंमन्‌याजेभ्यञ्च प्रा- fastar अनुषटेयल्वात्‌। wae हाचकाण्डे खि्टकद्ाज्याया अनुयाजयाज्छायाखु मध्ये CST STAI Seana | विधन्ते “'तामाद्धियमाणामभिमन्रेत Gevaqad एरीति ष्वा वा Cel पूनेवेापङयते'' दूति । तामिडामादह्धियमा- WAITS शाद्रशषमीपमानोयमानां | तद्मकारमापस्तम्न AY ““दडापाचमृपस्तोयं waver uf दृडा समवद्यति चतुर- वक्छां पञ्चावक्ाञ्च' दति “अभिघा्यंडार हात्र wera” दति Wl दडारेवनमाकाः Beta Weare मन्तगतेने- ९६८ तैलिसीयसंडिताभाष्ये । [का०१।००७११) होतिपदेन पशूनवापङ्ृयते। सा मे षल्याजोरित्येतं aaa व्याख्यातुं waria “ayy 2 Zar sews यज्ञोऽखुरा शद VHSB यज्ञदुग्धाः पराभवम्‌ ये प aye दाहं fa यजतेऽ्न्यं यजमानं दुरे ति । रोदनं रिक्रोकरणं गां VIA तथा THAT | देवाः प्रथमं यश्चमद्‌ हन्‌ तदत सारफखसखोकारेण रिक्रीचकुः। स च यश्ञाऽसुरानदुह्‌ तदौयसारापद्दारेण रिक्रीचकार। ततस्ते पराश्ताः। a यजमानो देवकटंकं यज्ञरिक्रीकरणं यश्चकटंकमसुररिष्ोकर- शश्च विद्धान्‌ यजते सेऽन्यमपि यजमानं दुहे रिक्रोकरोति, UWA वाक्यस्य मन्लप्रश्ंसार्टपत्वादन्यस्य यजमानस्य न कारि Rift व्याचष्टे “सा मे सत्याशोरस्छ awa warfare वै यशस दोरस्तेनेवेनं ee” इति। उपल्ताऽयं यजमान उन्तरस्यां द्‌ वयज्यायां, उपहृत इत्येवमादिका येयमा़्ौरपा ानमन्लगता सेयमस्य wae सम्बन्धिन्यान्रोमंम सत्या भूवा दिल्येवंरूपोा यन्नरादस्तेनैवान्यं यजमानं रोाग्धि । वायुथानं विधातं प्रस्तोति “प्रत्ता गोदुहे VST यजमानाय gE UA वा CBG सना दृड़ापह्लतेति avade:” इति । war ae UAT TAA MSS पयः क्षारयति तद्दचेडा प्रतता सतौ यजमानस्य फलं दाग्धि । तखा दडाया दडापह्तेत्या- दिमन्भागाः स्तनाः वायु ञ्च वत्सः। feat “यदि eraser येत तदं यजमाने हतार मीच्षमाणणा are मगसा ध्यायेत्‌ ara वत्छम्‌पावष्जतिः' cfs यष्टिं afar are । द्रा. [का०१।प्रअच्च०१] वेदार्थप्रकाशे। ९५० पड्तेत्यादि मनग्तभागप्रयागे खेयपारे यपनक्ता विधातुं warfa ‘aay व यज्ञेन देवाः सुवे लाकमायन्‌ पाकयन्नेन मग्‌- THUMP मनसपावतत तां देवाखुरा awa प्रतीर्चीं देवाः पराचीमसुराः खा देवानुपावर्तत azar वे तदेवान- awa पश्रवेाऽखुरानजडः' दति । मनुखदहिताः सवं देवाः BAT दशपृषामासयागेन खगंलाकं प्रानुमुदयताः तच मनुः पाकयज्ञेन AM! इडा खल्‌ वे पाकयन्न CHM, GAT मनदहाता सन्िडापाकान एव तात्प्वागश्छदिन्युक्तं भवति। सा चेडा देवता तात्पर्यवन्तं मनुमुपगतवती। तां दद्रा देवा- खासुराख परस्परव्यत्ययेन Crass | ते देवाः प्रतीचीं सुखमुपाङयन्त। HHT: पराचीनमुखमुपाङयनम्। CSITH- तेव्येवमाद्‌ाविडाशरब्दप्रयागः सास्य, उपह्ृतेडेति पखादिडा- रब्दप्रयोगेा विम॒खत्वं । तच स्मखत्ेन तष्टा Val खा देवान्‌- पावर्तत । पश्वा वा इडत्यजाशातलादिडारूपाः THA: तन्तदा रेवानट्श्त टेतवन्तः प्राक्नवन्तः। विमखत्वेम दृडाया ज्- परिताषाकद्रुपाः पश्चवाऽखुरानजडस्यवनतः। तज ह्य- पं faust “d कामयेतापण्रडः स्यादिति पराचीं तखेडा- म॒पड्येतापदश्ुरेव भवतिः इति । wargaqy fare “चं कामयेत पष्टमान््छादिति प्रतीचीं तस्ेडा मुपडयेत पग्रु- arta भवति” दइति। सानः प्रियेति मन्वभागं व्याख्यात प्रस्तोति “mgafeat वद्न्तिख ला इङामुपडङ्येत च द्डा- मुपया त्मानमिडायामुपड येतेति इति । वेदार्थविचारका Efe afactadfeanwa | [का०र।प०-०ख ०१) facta: accurfars:| किमिति। चो बुद्धिमान्‌ मनग्तेमेड एद्यदित ररीष्यादिनेडामृपषय तस््ामिडायामात्मान मृप- कयते याजयति ख wast यथयाब्राख््रमपडयेतेति । मकं area “ar मः प्रिया सुप्रठतिंमंचानोल्यारेडामेनापडवा- mrafavrararsaa” दति । येयमिडास्माभिरिङ शरो- त्यादिगोापह्ृता सेथमिडा नेोऽस्नाकं frat कमेव खात्मानमिडायां योजितवान्‌ भवति । माजेनाये मने च्या- fafcanfeatad व्याख्यातुं werfa ““व्यस्तमिव वा एत- que atest सामिप्रा्रन्ति सामि arias waafa a असुराणां यश्चा व्यच्छिद्यत ब्रह्मणा देवाः समदधुः इति, इडेति यदेतेन anery व्यस्तं fafeafaa भवति तत्कथ- मिल्यु्यते । सामि पुरोडाशस्य खे्रमिङाभामरूपब्टलिजः arate | साम्यदकखेभं arta facia fafa acrat प्रथानयायाः पुर्वमेव wat श्रनुचाजादियाया इत Ig as- व्याः aaa लेतदिडाभच्षशं माजंनञ्च करियते। तयारयाम- खपत्वाद्याग विच्छेद कत्वं | तचा सत्यसुरा य्टयानन्‌ याजारौीन विद्धतवन्तः, अताऽखराणणं यश्च एतत्‌ प्रति भक्माजंग- इयं प्त्येतदौये काशे विच्छिनाऽ्त्‌। रदेवाख्लप्रमन्ताः wait ब्रह्मणा परिषटेख केम चित्पृहषेण समदधुः, तयाविच्छिश्रयेएः पूर्वा न्तरयाः यद्वभा गयोः सन्धानं BAIA! तस्या खचस्तुतोय- पादं awe “qvefrenafad care ब्रह्म वै रेवानां रच्छ तिन्नहयखेव any सन्दधाति" इति । दे वगर्त्ादख्यतेः [ का०९।प्०७अ ०९] वदार्थ॑प्रकाश्च। edt uftasa सन्धादप्रतिपादकः ठतीयपादं व्याद्याय सन्धान- प्रतिपादकं दितीयपाद्‌ व्याचष्टे “विच्छिन्नं any समिमंदधा- faare ama’ दशति । ्रविष्छदायेत्यथैः। तस्य सन्ततस्य UNA देवखमपंणप्रतिपादकं चतुंपादं ares “विश्वे रेवा इह मादयन्तामित्याह aaa यज्ञं देवेभ्योऽन॒दिश्ति' cha wy पिन्धखेत्यादिकं पुरोाड़ा्राभिमन्वणमन्त्ं qed प्रज fa “at 8 यज्ञे efaut ददाति तामस्य UMA Sa खा मन्ति स एष ई्जानोाऽपश्रुभावको यजमाने खख वे तत्कार्य fagrsdar gaat दन्तं कुर्वीतात्मन्‌ पशुन रमयतेति'° इति । anamafana रोयमानां गवाग्वादायादिखूपां cieut तरोयाः पश्वः स्वेऽणयनुगच्छन्ति, तदा यज्ञानष्ठाता ज untfear भवति । अतस्तेन दन्तं दक्षिणाद्रव्यं यया देवा aay wfawafed भवति, way यथा खस्िन्नेव रमन्ते तथा यजमामेन कत्तव्यमिति बुद्धिमन्तं ws: | wae भ्रथमभागं व्याचष्टे “way पिन्वखेत्याद ae a ww ayaa त्मदयत्ययो देवचैव दन्तं कुरुत WAL THT रमयते द्ति। शे यन्प्रीणीहोत्यनेन यज्ञस्य पृजाखूपेण म्रात्छा इनेन यथोक्तं प्रयाजनदयं सम्पद्यते! दितोयभागं व्याचष्टे ५ददता मे मा ल्षायोत्याहाङितिमेवेपेति'” ईति । दानप्रयुक्रा दव्य चया मा ल्षायोति प्राथनेन निवारिता भवति। दतोयभागं व्याचष्टे “adat मे मापदख्दित्याह डमानमेवापेति'' इति। उपश्यनिवारणखछ yaaa प्रायितला कोपदसदित्यगेनाभि- © 2 ९९२ तेत्तिरोयसंहिताभाष्ये। [काः०र।प्रथखअ ०२] AA DT afgwed बाञ्जखमेव wea, अमानमेवारैतीति॥ ° ॥ इति anda वेदाथंप्रकाश् छष्ययजः सं हिताभाये प्रचम- BIW सप्तमप्रपाठके प्रथमेाऽनुवाकः ॥ * ॥ ~~~ ~ - --~~-- ee ee धवा इ सवर्चनसस्तुमिश्जमैपेादितिसुवाच यत्सविणाः ean: कामिडामुपाष्था इति ता- quiw इति हावाच या mia देवान्‌ enn aaa मन्‌ष्यानपानेन पितनिति feafa सान दिनत्ती₹ इति धिनत्तीति trae शरीरं वा sid ACU WaT इति Stara गीर्वैः ॥ १॥ स्य शरीरं गां वाव ती तत्पयेवद्तां या यन्न दीयते सा प्राणेन देवान्‌ दाधार यया मनष्या ज वन्ति सा व्यानेनं मनुष्यान्‌ यां feed घ्रन्ति सा- पानेन पितन्‌ य रवं वेदं पशमान्‌ भवत्यथ वै तासु पाच्च इति STATS या प्रजाः प्रभवन्तः प्रत्याभवती- et वा HS तत्‌ ॥ ₹२। [ertey yw08/ ee | वेदार्थप्रकाशर । श्श्श्‌ wuTwar इति शोवाचोषधयेा वा श्चस्या अन्- Arava वै प्रजाः प्रभव॑न्तीः प्रत्याभवन्ति य रवं वेदान्नादा भवत्यथ वे तासुप॑ाद् इति होवाच या प्रजाः प॑राभवन्तीरनुगृह्णाति प्रत्याभवन्तो णज्ञाती- ति प्रतिष्ठां वा अस्ये तद्पाह्वथा इति हावाचेयं घा अस्य प्रतिष्ठा ॥ ३॥ | इयं वै प्रजाः dceaaaenfa प्रत्याभव॑- wigs रवं वेद्‌ प्रत्येव तिष्ठत्यथ वै तासुपाञ्च इति हवा यस्यै . निक्रमणे घृतं प्रजाः संजीव॑न्तीः पिबन्तीति fafa सा न feats इति न fea- कोति होवाच प्रतु जनयतीत्येष वा इडामुपाञ्चथा द्रति होवाच दष्टिवी इडा eet वे निकमणे घतं प्रजाः संजीवन्तीः पिबन्ति य रवं वेद्‌ प्रेव जायते ऽन्नादा भवति ॥ ४ ॥ गवी sea तत्परतिष्ठाऽद्धथा इति विशतिश्च ॥२॥ इति वैतिरीयसंहितायां प्रथमकाण्डे सप्तमप्रपा- टके दितीयोऽनुवाकः ॥ ° ॥ इड़ाद्यनुमन््रणमन्ताः प्रथमे व्याख्याताः, afast fema waa: प्रनाक्तराभ्यां प्रशंसति। ay प्रञ्नमवतारयति 6 ४ 2 eqs तेत्तिरीयसंडिवाभाष्ये। [का०१।प५०७अ ०२] "सश अ्रवा इ सावचैनसम्हभिश्मेापादितिमुवाच' दति । संवा दत्युषेनं मधयं, ख च सुवचचमसः पचः, त॒मिश्च Tyee नामधेयं ख चापोदितस्य यवः संश्रवः we दयति “qefaaty ears: कामिङ़ामुपाहया tfa” tia यत्‌ यदा तदेत्यध्याहारः, कां fayuat, त॒मभिश्चखात्तरं ot यति “araurg दति rare या प्राणेन देवाम्‌ दाधार व्यानेन मनुव्यानपानेन fogfata” «fai प्राणादिटन्तिभि- रिडाचा देवादिधारणमृलरच स्यष्टोकरिग्यते, तां श्वादि- धारणगुणकामिडामुपद्कतवानसि । पनः प्रजनं aiefa “ङि- मन्ति सा म ferwie इतिः इति। त्रयोापड्ता dafaer area ait दचिणाल्ेन प्रतिग्टदीदठन्‌ किं faafa प्रति- यषदाषेण विनाशयति, श्रयवा न feat) विचाराः gaz wut द्यति ““ङिनन्तोति trare”’ टति। wa afe नेयं मुख्येडेति waxaricar दूषणं द्यति शरीरं वा we तदुपा्कया दति हावाच'' cia | War दडादेवतायाः ्रो- रमेव व्याप्तं A a Saati इदानोमाख्याविकां नाप- wa अरतिः खयमेवाड “गावा WS aCe गां ata GT तत्प- वदतां” «fai नगारेवास्या इडायाः रीर, Tae मानवो चृतपदौ मैचावरूएीत्येतद्य हे जेडापाहानमन््स wwe मनुः एयिव्या दत्याद्यनुवाके प्रसिद्धं । अत इडायाः भरोर- wat गामेव ज्ञातवन्त । तदानीं डिनन्तोल्येतादृन्राभ्यां y- खश्तराभ्यामनमिन्दतां। cary दवादिधारणं स्पष्टीकरोति (ettegiqoeeror] बेदाथप्रकषाे । ९९५ ‘ar ay दीयते खा प्राणे देवान दाधार यया मना वन्ति सा व्यानेन मनव्यान्‌ यां पिद्रभ्यो प्रमति खापानेन faga” इति। ah दकिणारूपेण ewer गवा देवाखनष्णो- मेव तथ्यन्ति, गतु at दुदन्ति मापि wf अतः प्राणेन भ्रशृ्टचेष्टया TAG Tear देवान्‌ धारयति। ararg at दुग्ध्वा जोवन्ति। तदा नात्यन्तमहानिः चोरस्य Waa, माप्यद्यन्तं हानिः अरोरस्य बाधाभावात्‌ । Aa: प्राणपानम- waft व्यानसमानया awa apart धारयति t अष्टकाश्राद्धे गां far uf तथा चापस्तम्बः खा wa दर्भेण गामुपाकरोति, freer ज॒ष्टामुपाकरोमीति। सेयं गेारपानेनाघमद्त्या मारणङूपया fers धारयति | उक्रस्य रेवादिधारणस्छ वेदनं प्रशसति “य एवं वेद पद्रुमान्‌ भव- fa’ इति । wa तुमिश्चः खेनापह्ृताया दृडाया qa सम्पादयितु गुणाकरेणेडां विभरिनद्टोति cwafa “wa वैं तामुरपांक इति Brae aT प्रजाः प्रभवन्तोः प्रत्याभवतोति इति। पचान्तरद्यातमायाय at इति पददयं। येयमिडा परभुतापेताः प्रजाः प्रत्याभिमुख्येन वतेते तादृ ्रीमिडामृष- इतवानञख्ि। संञ्जवा एतस्या ्रपौीडाया मख्यत्वे वारयतोति द्यति “we वा we तदुपाया इति rare” इति, war इडायाः wafer यदन्नं तदेवेापद्कतवामसि न तु मख्यामिडां । agate उपपारयति “ज्राषधया वा war ९ अ्रलमाषधया वे प्रजाः प्रभवन्तो; प्रव्याभवन्ति” cfa, ९६१ तेतिरीयसंडिताभाव्ये। [का.१।१.०१ श्रावधोनां गव्रामनललं प्रसिद्धं | प्रभृत्ोपेतानाञ्च प्रजानां ररे बङजनभोाजनाय तब्रोद्याद्याषधय श्रागत्य qaqa) wie प्रभसति “य एवं वेदाक्नादोा भवतिः इति। पनरपि af स्य गणाम्तरोक्रिमिडाया मृस्यतलसम्यादि कामदा हरति “व वे तामृपाङ ईति डावाच था प्रजाः पराभवन्तोरनगडी प्रत्यामवन्तोग्टेहातीतिः इति । येयमिडा arenfefe: पराग्यमानाः प्रजाः खस्यामवस्वाप्यानग्रह्णाति, पराश्ववमा- माः: प्रा सन्तर पेशितस्ानप्रदानेन Vata | Wet Wi डया मुख्यलनिराकरणेोकतिं दशयति “ufast वा भरे तदुपाङया इति Ware” टति। प्रतितिष्टत्यस्यामिडा गेरिति प्रतिष्ठा wa: तामेव पह्कतवागसि म मुख्याभिडां । तदेतदे उपपादयति “cad ar we प्रतिष्टा ca 3 प्रजाः परा waitazeria waraaniteerfa” इति । वेदनं पर सति “a एवं वेद प्रत्येव तिष्ठति" इति मख्थतवशम्पादना गणान्तरोक्तिं दशयति “श्रथवेतामुपाङ् दूति grave चरै निक्रमणे चतं प्रजाः संजोवन्तोः पिबन्तीति” इति । चला ठष्िरूपाया इडाया निक्रमणे न्यग्भावेन पतने खति यद्‌ घां चरद्‌दकं तञ्जीवनार्थिन्यः प्रजा उपजोवन्ति। तादृभीमि- डामपह्नतवानस्ि । संश्रवा श्रस्यामिडार्यां पुरववेषभावाभावे प्रष्छति “ङिमन्ति सा न हिनत्तीरे दति” इति, दृष्टेव नण्धमोनामिव प्रतिग्राद्यद्रवयलाभावात्‌। तुमिश्स्य प्रतिगर रोषाभावेक्तिं aerating दभंयति “न ह्गिक्लोति श [षशा०र।्.गखन्शे] वेदायंप्रकाे | ९4७ वाचप्रतु जनयतोतिः' इति । दृष्टिङूपेयमिडा कमपि परुषं ग feafa न दूषयति, किन्न wade सस्यादिकं जनयति। खं्चवसे म॒स्थेडालाङ्गोकारोक्तिं दशयति “एष वा दडामुषा- wat tia Fras” fai एष ठष्टिरूपेंडावादी वमेव मुख्या- सिडामुपह्ृतवागसि । एतस्या मुक्रायामिडायां पुवंक्रखलचणं वेदा दशयति “afedt इडा ष्ये वे निक्रमणे qa प्रजाः सं- जोवन्तीः पिबन्तिय एवंवेद प्रेव जायतेऽन्नादरा भवति" cia तदेवमस्मिन्ननवाकं खर्व॑प्राणपकारिभिगंवान्नन्डमिदषटिरूपैरि- यमिडा प्र्रस्ता॥ ° ॥ दति माधवीये वेदायप्रकाभरे छष्णयजुःसंडिताभाये प्रथम- काण्डे सप्नमप्रपाठकं इितोयोाऽनुवाकः॥ ° ॥ परोक्षं वा अन्ये देवा इज्यन्ते परत्यक्षमन्धे यद्यजते य रव देवाः परोक्षमिश्यन्ते तानेव तद्यजति यद॑न्वा- हायेमाहरत्येते वे देवाः प्रत्यक्षं यद्वाद्यणास्तानेव तेन प्रीणात्यथ दश्िशेवास्यैषाथे यन्नस्वैव चिद्र- मपि दधाति यदं यत्नस्य at यदिष्टं तदं न्वाहा- =. 7 ~ येण ॥ ९॥ ९१० तैत्तिरीयसंड्िताभाग्ये। [आ ०१।प्*०।अ ३ अन्वाहरति ASAT CATA STA ea Vag T रते यहत्विजा यदग्बाहायमाइर ति देवदतानेव प्रं णाति प्रजापति्दवेभ्येा यज्नान्‌ व्यादिशत्‌ स रिरिचा- ने ऽमन्यत स रतमन्वाहायमभक्तमपश्यत्‌ AAS धत्त स वा रष प्राजापत्यो यद॑न्वाहा्य यस्यैवं विद्‌- वौऽन्वाहायं आहियतें साक्षादेव प्रजापतिखमरात्य परिमिते निरुष्योऽपरिमितः प्रजापतिः प्रजापतेः॥ २। श्राय देवा वे TIS कुवत तद्‌ सुरा अकुर्वत ते देवा रतं प्राजापत्यमन्वाहायमपश्यन्‌ ARTETA तते देवा अभवन्‌ परासुरा यस्यैवं विदुषेपऽन्वाहा् sifgaa भवत्यात्मना परास्य Alaa भवति यत्तेन वा दृष्टी waa gat wed factisarera खाहि यते स त्वेवेष्टापूर्तो प्रजाप॑तेभागेऽसि ॥ ३ ॥ इत्याह प्रजापतिमेव भागधेयेन समंर्धयत्यूजेस्वान्‌ पयस्वानित्याहोजमेवास्मिन्‌ पये दधाति प्राणापाना a पादि समानव्यानो मे पाडीत्यादाशिषमेवेतामा- णास्तेऽधिताऽस्यधित्ये त्वा मा में Aer ्रमुचामुध्मिन लाक Tare सीयते वा wafer लकेऽल॑मितः प्र॑- दानः. अमुभ्मिन्‌ शाके प्रजा उपजीवन्ति यदे वमभि- JET ०९।प्०७। ख ०३ | TAUGHT | ९१९ मु शत्यिंतिमेवेन॑ङ्गमयति नास्यामुष्पिन्‌ केऽ छीयते॥ 8 ॥ अन्वारर्येख प्रजापंतेरसि ware जके पञ्चः दंशच॥३॥ इति वैत्निरीयसंदितायां प्रथमकाण्डे सप्तमप्रपा- SH दतीयोऽनुवाकः ॥ * ॥ दितीय श्डायाः प्र्ंशाक्रा। कतोयेऽन्वारायं उच्यते। तश दानं विधातं प्रज्ोति “पराकं वा अरन्ये देवा copa भर्य्चमन्ये यद्यजते च एव देवाः परोाचमिञन्ते तानेव- तद्य अति" इति। परोाशमिति क्रियाविशेषणं अ्रीद्धादरोनामदू- मानत्वात्‌ त्यागः परोत, want दृ ्यमामलात्‌ त्यागः WIS: । ware विघन्ते ““यदणग्वादहार्यमाररत्येते बे दवाः wad यद्राङ्खणास्तानेव तेन प्रीणाति xf अन्वाहायेः पक्त Wee: तमाररत्यलिग्भ्बा दद्यात्‌ प्रत्य वते इति wa: । अन्धाहायंखख <«fwerquaa anfex- पिधायकत्वेन च तं प्रशंखति “श्रयो दचिशेवास्येवाथा ay- @a fezafa दधाति" दति । श्रग्वाहार्यब्रब्दं fran “यदध une at यदिलिष्टं तरन्वारर्येण अन्वाररति तदन्वा- इा्यस्यान्धाहार्यलं" दति । आअतिरिक्रं कमणा यख रोनमि- ater प्रायञ्धिन्लाङतिमन्ते परोक्तं, अधिकं anya भूर 6 F €< ० सेचिरोयसंडिताभाष्ये | [का om ।प ० QGog ea fafed | तदुभयमनेना काहायंदाननानुक्रूखं खया भवति तथाऽऽहरति समादधाति, तस्मादश्वाहा्यते ऋअगुकूल्येन + माधोयतेऽनेनेत्यन्धा हार्यः | खतिकग्री तिरेतुलेन पमः भश्जखति Sagal WT एते यदृलिजे यदण्वादायंमादरति Cazares प्रीणाति" cfr प्रजापतिमागलवेन ore अशंखनि “प्रजा पतिदवेभ्ये यज्ञान्‌ व्यादि्नन्‌ स रिरि चानोऽमन्यत स एत मन्धारायमभक्रमपश्यत्‌ तमाद्मस्नघन्त सवा एष प्राजापत्या यदन्वाहार्या aad विदुषोाऽन्वाहा्यं आद्धियते area प्रजापतिष्डन्राति" इति; आ्भेयाद्मीषोामीयपरोाडाज्ञान्‌ चामा- नम्धादिदवेभ्याः fay car खकोययागरादित्येन रिक माद्यां मन्यमानः प्रजापतिरभक्रं caer विभञ्यासमपिंतं Ter तमात्मनि स्थापितवान्‌, तताऽग्वाहा्चः प्राजापत्यः। लस्याग्वा र्यस्य बाङल्यसम्पादरनं faust “waftfaar fa- श्प्योाऽपरिमितः प्रजापतिः warvatra”’ इति । wage खामिलेन व्याभिबाडङ्ख्यात्‌ प्रजायतेरपरिमितत्वं \ खविजय- aaa धैरिपराजयरेतुलेन च पमः प्रशंसति “देवा BURSA तदसुरा HAA ते रेवा एतं प्राजावव्यमन्वा- RIAA तमन्धाररम्त तता देवा अभवम्‌ परासुरा aed facdisererd ्राद्धियते ware परास आा- war भवति” इति, इटापूतकारिलपरशेन च धनः viele “aaa वा cal vain पूर्तं aed विदुषोऽन्वाहायं राद्ध अते ख लेवे्टापुर्ताः" इति इठमाग्रेवादि्रातकम, पूतं वापो- [आा०९।्०। oR] SATIVA €OR कूपादिस्मातंकमं। तजाप्नेयादिवागेनेष्टसन्यजिः, पक्षेनान्धा- wie पतेसभ्यन्तिः । तस्याभिसगंनमन्ते प्रथमभागं व्याचष्टे “प्रजा पतेभगाऽसोल्याइ प्रजापतिमेव भागधेयेन समधयतिः? इति दितोयभागं व्याचष्टे ““ऊजंखाम्‌ पयस्ानित्याराजंमे- चास्मिन्‌ पये दधाति इति । दतीयभागं व्याचष्टे प्राणा- पाम मे पाडि समानव्याभे मे पारोत्याडदाजिषमेवेतरमाशास्ते, इति । खविम्भिरन्धा हार्यख् नोयमानत्वा सेन खक यप्रशादि- पालनमाभ्नोवोद एव । Wea व्याकुवख्भिमभ्र॑नं विधन्त “‘afedtsefed at at a चेष्ठा भ्रम्‌ जामुन्धिन. लोक इत्याह चोयते वा wafwy लाकेऽल्ञमितः प्रदाय wafwy लाकं रजा उपजोवन्ति यदेवमभिग्डश्रत्यसितिमेवेनद्रमयति नास्या- afay लाकंऽन्नं aaa” इति । ate कमष्डमिलाभावात्‌ म तस्घाघनानुष्टागेनास्नं सम्पादयितुं wei, किन्तु खमेप्राप्ताः प्रजा दतः प्रदानं एतक्षाकामुषितक्मसम्पादितमेवानं wa खाक उपणोवन्ति, तस्माज च मुज्यमानमिदः dad afew ऽसोति agg यद्भिम्नं तेमाश्चस्याच्यलप्रापणादलं ब खगं लयते ॥ ° ॥ दति माधवीये arena शष्णयज्‌ःमंडिताभाये प्रयम- काण्डे सप्रमप्रपाटके द तीयेाऽमृवाकः ॥ ॐ ॥ € afaxt adfeararay | [का o€ (Teo es ] व्टिषोऽष्ं दे वयज्यया प्रजावान्‌ भूयासमित्धाङ वर्षा वै प्रजाप॑तिः प्रजा sas तेनैव प्रजाः ख - जते ATTY देवयज्यया पशमान्‌ भूंयास- fade नराशर्सेन वे प्रजापतिः पश्रूनरूटजत तेनैव पश्र न्‌ रूं जतेऽभेः खिष्टङतेऽह देवयज्ययायुष्मान्‌ यत्तेन प्रतिष्ठां ग॑मेयमित्याहायुरेवात्मन्ध॑ते प्रति aia ति- ति दशपुशेमासयेाः ॥ १॥ वे देवा उज्जितिमनुद जयन्‌ दशपूर्णमा साभ्यामसु- रानपानुदन्ताम्नेरइमुज्नितिमनूज्ने षमित्या हइ दरभपुखै- areata देवतानां यजमान eisai दशपखंमासाभ्यां खाढंव्यानप॑नुदते वाजवतीभ्यां व्यू इत्यलं वै वाजेऽन्नं मेवावंरन्धे दाभ्यां प्रतिष्ित्ये यो वै यत्नस्य द दै विद्यान्‌ यजत उभयतः ॥ २ ॥ रुव Ue दुहे पुरस्ताच्चोपरि ETSY वा न्धा यत्नस्य दोह दडायामन्धा यिं हाता यजमानस्य नामं गृह्णीयात्तं ब्रूयादेमा safer दोहकामा इति exer रव दवता द्‌ ऽथे उभयत रव aw दुहे परस्ता्चोपरिष्टा्च राशितेन त्वाध्िर्देवतां गम- यति्वित्याडते वे देवाश्वाः ॥ ३ ॥ [ खा०९।प्र०० we 8 | SaTUUATT | € दह यज॑मानः प्रस्तरो यदेकः प्रस्तरं प्रहरति देवाश रेव यजमानः सुवं लाकं गमयति वि तें सुश्वामि रशना वि रश्मीनित्याेष वा श्रम्रेविमोाकस्तेनेवेन्‌ं विमुश्ति विष्णः शंयोरहं देवयज्यया यत्तेन प्रतिष्ठा ग॑मेयमित्याह यन्ना व विष्णुरयन्न रवान्ततः प्रतिति- ति सोमस्याहं देवयज्यया PAT: ॥ ४ I रेता भिषीयेत्याहइ सोमा वे रेताधास्तेनेव रेत BATH ALTE देवयज्यया पशना? रूपं पुषेय- मित्याह त्वष्टा वे पशनां मिंथनाना\ रूपशन्तेनेव पना रूपमात्मन्धत्ते देवानां पलों रप्रिेडपतिय- wel मिथुनं तयार देवयज्यया मिथुनेन प्रभूया- afaantaare मिथनात्‌ प्रजाप तिर्मियनेन uy i प्राजायत तस्मादेव यजमाने मिथनेन प्रजायते वेदेऽसि वित्तिरसि विदेयेत्थाहइ वेदेन वं देवा sry राणां वित्तं वेद्यमविन्दन्त तदद्‌ स्यं वेदत्वं TEI a स्याभिध्यायेत्तस्य नामं गृह्भीयात्‌ तदेवास्य सवं VR ध॒तवन्तं कुलायिन£ रायस्पोष wefad वेदा द- दातु वाजिनमित्याह प्र सहं WARIS प्र- आयां वाजो जायते य रवं वेद्‌ ॥ ६ ॥ € 98 तेत्तिसोयसंडिताभष्छे। [का०२।प०भ.४] द्शूशमासयारुभयता SATAN: सुरेताः प्रजाप तिर्मिथुनेनीप्तोत्यषटो च॑ ॥ ४ । इति वैत्तिरीयसंहितायां प्रथमकाण्डे सप्तमप्रपा- SH चतुर्थाऽनुवाकः ॥ * ॥ दतोयेऽन्वा इायाऽभिहितः। चतुर्थ शेषाङतीमामन्‌ मन््रण- मन्ता व्याख्यायन्ते। तज्रामुधाजमन्तरान्‌ व्याचष्टे ““वर्हिंवा₹ देवयञ्यया प्रजावाम्‌ गयासमित्या वर्षा रै प्रजापतिः प्रजा ्रङजत तेनेव प्रजाः जते नराश्रसस्यादं Taga पश्टुमान्‌ wWarsfaare Aaya वे प्रजापतिः पशुनङजत तेनेव पशुम्‌ wise: खिष्टकताऽदं द्‌ वयच्ययायद्मान्‌ THT प्रतिष्ठां गमेयमित्याहायुरवात्मन्धत्ते प्रति aaa तिष्ठति" द्ति। विषा वर्दिया गानुमन््णेन, एवमितरत्राभयच | खन्न वाकानुमन्लणएमन्त्ं व्याचष्ट “qiqdaraara रेवा उख्िति- मनद जयम्‌ दश्पृणंमाखाग्यामसुरानपानुद्नाग्नेररमुञ्जिति- मनूज्लेषमित्याद्‌ दशर॑पूणंमासयोारेव देवतानां यजमान उच्ि- तिमनृब्नयति दशपृंमासाभ्या भ्नादव्यानपनद्ते दति | अरनष्टि तयादर॑पूणएमासयार न ना ल्लितिमन््पाठेन उव्जितिर- aed: सम्पृता भवति । ताञ्च यज्ञाञ्नितिमनु देवा श्रुत्व ंणाजयम्‌ ताभ्याञ्च सम्पृणान्धां द््रपृणंमासाग्धामसुरान्निरा- चकतुः सुग््यृमामुमन्तणं विधे “वाजवतीर्धां aa [का०१।प्००।ख ०९] FzTUAA | ९७१ वै वाजोऽस्रमेवा वन्धे” इति । व्युरति अरध्वयु्टा क्रियमाण- मनमन्लयेदित्यथेः । पाददयेनेव प्रकर्घेण fea मन्वदधिल- faare “दाभ्या प्रतिषटित्येः' इति। कालविशिष्टमेमा श्रम्म- fafa मग्ह्पाठें विधातुं प्रज्तति “adr वै awe Sr दोरा बिद्धाम्‌ यजत उभयत एव यज्नं दुहे प्रस्ताक्चापरिष्टाशेष वा रन्यो UWE दार दडायामन्यः' इति। एष इदानीमेव amare एमा श्रद्छक्नितिमन्लपाटः var दाहः, पृरव॑निडा- खाम्‌क्रः खा मे सत्या्रोरितिमन्लपाठः vary: | विधत्ते “यदहिं होता यजमानस्य नाम avtarnfe ब्रूयारेमा अम्मललाथिषो दोहकामा ईति wwart एव रेवता Test भयत एव यशनं दुहे पुरस्ताचोपरिष्टाख''ष्ति। हाता दक्षवाकं पठन्‌ शश्रागासतेऽयं यजमानोऽसाः शति यदा माम awifa तदागोमेमा wafafa मन्तं पठेत्‌। या रेवता अभ्रिमद्म जराव" ‘“ufaft< इविरजषतः इत्यादिना हाजा Tew: संस्ठुताः सवा Wat Wass यजमानो दुग्धे, किश्चेडकालोनेा दाइ टूदानोन्ना दाइ दत्युभयमपि स- न्पादितं भवति। प्र्तरानुमन््रण मन्तं व्याचष्टे “Chea ला- fagaant गमयलित्याहेते वे Sarat यजमानः VET यरः प्रसरं प्रहरति देवाञ्ैरेव यजमान सुवे लाकं गमयति tf) यजमानवद्यागसाघमलतवात्‌ प्रसर यजमानलेपचारः। परिधिविमाकाममग््रणमन्तं व्याचष्टे “विते मञ्चामि crt fa रथफीनित्यारेष वा अधरविंमाकस्तेनेवेनं विमुञ्चति इति ६०६ तेसिरोयसंडितामण्ये। [atewimesi aes) rn ते wat मञ्चामोत्यञ्निमदिश्लाभिधानादयमद्मेविमोाकः | शंयवाकाभुमश्लकमन्लं व्याचष्टे “faa: भरंयोाररं Lage ana प्रतिष्टां गमेयमिल्यार अन्ना वे विष्णार्य्च wares: प्रतितिष्ठतिः' इति। uwea awargr विष्णुत्वं, अन्ततः समा्चिकाले। प्रचमस्व पत्रीसंयाजस्यागमग्छणमन्लं व्याच '“शामस्याडं रेवयच्यया सुरेता रता धिषोयेत्याह सोमो वे रताधासेनेव ta wares” इति । मभाशये Tara मे मस्ागगरहाद्धवति, ततः सेमा Taran । इदितीवपवो- SAMARIA व्याचष्ठे ““लटुर रं रवयञ्यवा यञ्जनार रूपं पपेयमित्थाह aut वै vast भिथृणागा रूपरृन्तेमेव पशूना SATAN” दति । wae “यावच्छा वे Taw: fama लष्टा safe विकरोति” दथाखानात्‌ मन ग्यमवा- खादिपभगां स््ोपरुषमिथुनात्मकानां रूपं लटा करेति कतीय चतु यंपन्नी संयाजयारेकोकारेणा AAT व्याचष्टे “gaat पन्नोरभ्निग्डेहपतियन्नश्य मिथनं airy देवयज्यया मिथुनेन प्रग्यासमिल्याहेतस्नारे सिथ॒नात्‌ प्रजापतिभिंथनेन प्राजायत तस्मादेव यमानो मिथ॒मेन प्रजायते दति वेदाभिमभेनमन्तं व्याचष्टे “adisfa विभ्तिरख्ि विदेयेत्थाह वेदेन बे देवा श्रसुराणां fan वेद्यमविन्दन्त तदेदखं वेदत्वं, ति । वित्तं qaea धनं, वेद्यं इतःपरं ware | तदुभयमसुरसम्बस्ि यत्र क्रापि निकिक्त, तदुभयं Zar: कद्ाचिदेदेन भमिं संग्टवन्ताऽखभन्त। तता विद्यते faw- [आआन्य।१००अ०्५] वेदाथंपक्षाश्चै) ` € अछ मनेनेति mom ace food) विधत्ते “augree- स्याभिध्यायेकलस्छ ara z¥rarq तदेवाख सवै ae” cfr afte: wafer agesafea यजमानो aarferafrer- येत्‌ लस्य ade नामधेयं aaa गटहोला विदे येत्येतत्पद. पटठेत्‌। Uae मन््रस्याग्यभागे सदखिणमिति were uefa “चृतवन्तं कुखायिनः\ रायस्पोष सदसिशं वेदो ददातु वाजिगमित्याइ प्र awe पशनाभ्नोति'" cf मन्तायवेदनं प्रभ्खति “श्राऽख्य प्रजायां वाजी जायते च एवं वेद” टति। प्रजायां सन्तत स्वेतः प॒च्राऽन्नबष्डद्धाः चायते ॥ ० ॥ । इति माधवोये वेदायंप्रकागे were dear प्रथम काण्डे सप्तमप्रपाठके चतुयाऽनुवाकः॥ * ॥ | vat बे रिच्थमानां ait ऽनुरिच्यते यत्नं यजमाने यजमानं प्रजा भ्रुवामाप्यायमानां य्नाऽन्बाप्यायते यत्तं यजमाने यमानं प्रजा च्चाप्यायतां भुवा घते- नेत्याह भुवामेवाप्याययति तामाप्यायमानां यत्रो HUAI यत्तं यजमाना यजमानं प्रणाः प्रजाप॑ते- 6a Pr ते्तिरीयसंड्िताभाये। [का०१।प.-अअ०१] fared लाकस्तस्मिरर्वा दधामि we यज॑माने मेतिः॥ १ ॥ Sere वै प्रजाप॑तेर्विभाव्रामं लाकस्तस्मिन्नेवेनं दधाति सह यजमानेन रिच्यंत दव वा रुतद्यद्यज॑ते यद्यजमानभागं प्राजात्यात्मानमेव प्रीखात्धेतावान्‌ वे यन्नो यावान्‌ यजमानभागेो यन्ना यजमाने यद्यज- मानभागं प्राञ्जाति यन्न रव यनं प्रति्ठापयत्धेतद FATTY साद्‌ कं यदषिापखेतत्‌ WR यजंमानस्वायत॑नं यदेदिय॑त्पुशेपाचमन्त्वेदि निन- यंति ख रवायत॑ने सृयवस Trea कुरुते सदसि WH भूया इत्याहापा ये यत्न Mais यजच्चमेवाख- AAA सवाणि ब मतानि व्रतसुपयन्तमनप॑य- न्ति प्राश्यं दिशि देवा त्विजे माजंयन्तामित्धाेष वे द्‌ शपुणमासयरवभुथः ॥ ₹ ॥ यान्येवेनं भूतानि व्रतमुपयन्तमनुपयन्ति तैरेव सहाव॑भथम्ँति विष्णुमुखा व देवाम्डन्दोभिरि मान्‌ शाकाननपजग्यमभ्यजयन्‌ यदिष्णुकमान्‌ कमते वि- ष्ुरेव भूत्वा यज॑मानन्डन्देभिरिमान्‌ जाकान॑न- पञय्यमभिजयति विष्णोः कमे ऽस्यभिमातिेत्याद ae a on SSS) ण्ट —_— —— CY ee eee [का०६।प०७ अ ०५|| बेदार्थप्रकाश्चै | eee गायो बै थिवी चेष्टभमन्तरि शं जगती चारानु- षुभीदिं श््डन्देभिरेषेमान्‌ Bary य॑थापूव॑मभि- अयति ॥ 8 ॥ यज॑मानेनेति चेतद वभृथेा दिशः सत्त च ॥ ५ ॥ इति तैत्तिरोयसंडितायां प्रथमकाण्डे सप्तमप्रपा- ठके TMAH: ॥ * ॥ चतुर्थे शेषाङत्यनमग्तणमन््ा व्याख्याताः | पञ्चमे ला- प्यायनादि मन्ता याख्यायन्ते | तचरायायनमन्ं व्याख्या तु मगव- यव्यतिरेकाभ्यां wera "श्रवा वे रिश्मानां यज्ञाऽनरि- च्यते यज्ञं यजमाने यजमानं प्रजा भ्रुवामाणायमानां यश्चा ऽग्वाप्यायते ay यजमाने यजमानं प्रजाः” cf) warat रिक्रार्यां “area यजमानस्व फलाभावात्‌ -तदीयप्र- जाया अन्ञाद्यभाव दति व्यतिरेकः | एवमन्वये याख्ं। ari व्याचष्टे “श्राप्यायतां भ्रुवा चुतनेत्याइ धरुवामेवाप्याययति तामा्यायमानां यक्नोऽन्बा्यायते यज्ञं यजमामोा यजमानं प्रजाः इति । यजमानमागप्राज्ननमन्तं व्याचष्टे “प्रजापते faurara लाकस्तसिश्स्वा दधामि षड यज्रमामेनत्या- दायं प्रि प्रजापतर्विंभान्ञाम खाकस्तख्िन्नेवेनं दधाति ae यजमानेन!" tfai विशेषेण aadaufaaa भातीति विभानयं 9७०2 ६ exe Shedtadfernne | Caton meeiaet] WAI: | एनं Gara | यजमानगख्छ रिक्रोकरश्विवार्‌ Sq ured प्रञंषति “fcwa ca वा ठतश्चद्यजते वषे Bara प्रा्जाल्याद्मानमेव प्रीणाति, cfs. यजत एति Ul एतेन परोङाशाग्यसालराग्यद्रव्यहाेर्यजमाने* रिष द भवति, aaa तु Mad aw जह्ाति। awit ` हारेतुसेगापि तदेव प्रशंसति ““एलावाम्‌ चै यजो at यलमानभागोा यज्ञा यजमाने यद्यजमानभागं आति ष एव यज्ञं प्रतिष्ठापयति. इति । यजमानस्य भामो ararafe एतावाभेवेह SF यजमानस्योपयक्ता यश्चो ऽवज्रषख दर विम्मिख भच्छमाण्लात्‌, way यज्चलामितेव बदा काकः, तया सति यजमानेन भागे प्राङ्धिते wy एव बद प्रतिष्ठापिता मवति । aware गिनयनं विधातुं well ""एतद्रे waaay size यद््दिञख्ापदेतद्चजमाभद्वा वत uafe:” tf. ac¥fath tea यजमागखानलं, एत खानं oafearetdara घमोचोनदणोपेतं म्रशोतानामः स्वापितलात्‌ उद कोपेतश्च | fart “यत्पृ्पाजमनमरविदि निः गमयति ख दवायतने waaay Wea कुरूते इति । ववं euaafg! सोदकं उरकसण्टद्धिश्च कुरूते। fara wares “uzfa wa wat cared, ३ यश्च wie anaaaaaaan” इति । sat यज्ञसाधनलादयद्वतं + पराडाश्न RIVA यजमएन इति Ae | + cawufala Ae | [का०९।प्,९।खअ ०५] वेदां प्रकाशर | Ect लीवनरेतुलाचाग्टतलं, तस्मादपोाऽभिलच्छ TH गया Law अति यश्चरूपमग्डतं सखस्िन्‌ धारयति । व्यत्षेचनमग्तं या चष्टे “sdifa पे watfa त्रतसुपयन्तमनुपयन्ति प्राश्यं fafa देवा wisi माजंयन्तामित्यारेष वे दंपूणंमासयोरवब्या यान्येवैनं waft ज्रतमुपयन्तमनुपयन्ति तेरेव सदावष्धय- मवति" इति। यो यजमाने यज्ञव्रतमुपैति ana देवपि्ा- fifa सवाछि तामि ad प्रारभन्ते। श्रता देवपिचादि- माजंमप्रतिषादकमानेन aaa तेः wha: wearazy प्रा- भोति बिष्धुक्रमान्‌ विधन्ते “विष्णुमुखा वै देवाच्डन्दभिरि- मान्‌ खेाकाननपजग्यमनभ्यजयन्‌ यदिष्णुक्रमाम्‌ क्रमते विष्ारेव wat यजमानण्डन्दाभिरिमान्‌ लकानमपजय् मभिजयतिः” दूति । देवाः पुवं खेषु विष्एमेव म्यं शला कन्दाऽभिमाजिरेतैः खदिता अन्येजतुं यया न wad तथा लाकानजयन्‌। अतो यजमानोाऽपि विष्छकमेखथा जयति । तचल्यान्त्ताम्‌ व्याचष्ट “विच्छा; क्रमोाऽस्यभिमातिरेव्याइ गायनौ वे एथिवी चेषटभ- मन्तरिकं जागती ेरानुष्ुभोदिंथज्डन्दोभिरेवेमान्‌ लाकान्‌ ययापुर्वमभिजयति > दति । गायच्रादिकन्दादेवागां एयथिव्या- दिलाकखामिलेन तेः ay Sarat जेतुं शक्यतया aay गायत्रेण arcuate पटितमित्यभिप्रायः ॥ ° ॥ दति माधवोये वेदायप्रका्ने रृष्णयजःसंडहिताभाये प्रयम- काण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः ॥ * | ९८२ तेत्तिरीयसंडिताभाव्ये। [आार१।०७।अ ०६] अगन्म सुवः सुवरगन्मेत्याह सुवर्गमेव जाकमेति wae मा चित्स यन्ते तपस्तर्मै ते मा वृ्षीत्या यथायजुरेवैतत्‌ Maha We रश्मीनामायुधौ च्च aga पेहीत्याहाशिषमेवैतामाशास्ते प्र वा रषं ऽख्माल्ञोकाच्यवते यः ॥ १। विष्णकमान्‌ aaa सुवगीय fe लोकाय विष्णु- RAT ऋम्यन्ते ब्रह्मवादिना वदन्ति स त्वे विंष्णक्रमान्‌ कमेत य इमान्‌ लाकान्‌ Uae संविद्य पुनरिमं लाकं प्र॑त्यवरेाहेदित्येष वा श्चस्य शाकस्य प्रत्यवरा यदादेदमहममुं खाठंव्यमाभ्यो fenaiseat fea दती. मानेव लाकान्‌ भाढंब्यस्य संविद्य पुनरिमं कं परत्यवरेाहति सं ॥२॥ च्यातिषाऽभूवमित्या हासमिन्नेव लके प्रतितित्ये- न्रीमाटतमन्ावैर्त इत्याहासो वा श्रादित्य इन्द्र स्तस्यैवातमनु पयीवव॑र्तते SANT पयाव तंते स्वमेव वीर्थमनुं पयीवर्तते तस्मादक्िखाऽ्ं रात्ने वीयीव- तराय आदित्यस्यैवाहतमनु' TATA समदं मज- या सं मया प्रजेत्याहाशिषषं ॥ २ A रवैतामाशस्ते समिधा अग्ने मे दीदिदि समदा ते [का ० ९। प्र ०<| चख ० १] चे दाचप्रक्षाद्च | ecg SH दी यासमित्धाङ यथायजुरेवेतद सुमान्‌ यन्ना वसींयान्‌ भूयासमित्थाहाशिषमेवेतामाशस्ते बह वं गारपत्यस्यान्ते मिश्रमिव चयेत श्राभरिपावमानीभ्यां गाहपत्यसुपतिष्टठते पुनात्धेवाभ्रि पुनीत Mana दाभ्यां प्रतिष्ठित्या अमरे णहपत EATS ॥ 8 ॥ यथायजुरेवेतच्छतः हिमा इत्याह शतं त्वा हेम- म्तानिन्धिषीयेति वावेतद्‌ाह पुचस्य नाम॑ शह्ात्य- Meare करेति तामाशिषमाशासे तन्तवे ज्याति- ष्मतीमिति FATS पुचो ऽजातः स्यात्तेजस्व्येवास्व ्र- वर्चसी पचा जायते तामाशिषमाशासेऽमुष्ये ज्योा- तिष्मतीमिति बूया्स्य TH WY ॥ जातः TT रवान्‌ ब्रह्मवर्चसं द॑धाति यो वै यत्तं प्रयुज्य न विमश्बत्धप्रतिष्ठानेो बे स भ॑वति कलवा युनक्ति स त्वा विमुश्वत्वित्धाह प्रजापति कः प्रजा पतिनेवेनं युनक्ति प्रजापतिना विमुंश्बति प्रतिशटित्या tat वे व्रतमविरूष्टं प्र द हाऽ त्रतपते व्रतम बारि- षमित्याह व्रतमेव ॥ € । frat शान्त्या अप्रदाहाय पराडः वाव यच्च रति न निवैतेते पुनर्य बे awet पुनरालम्भं विदान्‌ ace तेत्तिरीयसंडिताभाव्ये। [का०१।प००।य् ०६] यजते तमभिमिवंतेते यत्ता बभूव स आर्बभवेत्याेव वै यत्तस्य पुमराशम्भस्तनेवेनं पुनराखंभतेऽन॑वरुहा वा रतस्य विरा ्राहिताभिः were: पशवः खख वै ब्राह्मणस्य AAT प्राङल्कम्य ब्ूयाङ्ञामाः श्रे ऽविमाः अश्वौ यन्न Cas सभाः Tat प्र ससं TT नाप्नोत्यास्यं प्रजायां वाजो जायते ॥ ७ ॥ यः Mawes Tea दत्याहामुष्य ज्यातिष्मती- मितिं बूया्स्यं पु व्रतमेव खल्‌ वे चतुर्वि शतिख ॥ La इति afertiadfemat प्रथमकाण्डे सत्तमप्रपा- SH षषाऽनुवाकः ॥ * ॥ आप्याथनादिमन्लाः पश्चमे व्याख्याताः उपखानादि- HM: षष्टे व्याख्यायन्ते । तचा इवनीयो पसा नमन्तरू Wars व्याचष्टे “ANT सुवः सुवरगम्परेव्याषह सुवग॑मेव खाकमेतिः इति। fear श्रादरस्य ्रतोतेः सवया प्राप्नो्येव उक्र भागं व्याचष्टे “सन्दुश्स्ते मा दिति यत्ते तपस्सी ते मा ठचीव्या ययायजुरेवेतत्‌”” इति । wha यजजषि तपः अष्द- दभनान्तपस्ख विच्छिन्ना मा वमिति undated एतद्ज- रनतिक्रम्य तथेव aida आदिच्छापखागमन्ं ard [का ०९।प्र०९। ०६] TAIT ATT | ect 'सुग्धरसि ser रश्ोनगामाय॒धा श्रस्यायुमं a arenfis- मेवेतामाश्नास्ते" इति! आयम भेरोल्यनेनाशोः witea ्दमहमित्यादिकं वेरिनिःषारणमन्त्रं व्याख्यातुं प्रसौति “a वा एषाऽसाह्लाकाच्यवते या विष्णक्रमाम्‌ क्रमते सुवगाच fe लोकाय विष्णुक्रमा: क्रम्यन्ते ब्रह्मवादिने वदन्ति सवै विष्णुक्रमान्‌ क्रमेत य दमान्‌ लोकान्‌ wear संविद्य पुन- fra शाकं प्र्थवरोहेदिति” इति। विष्ण॒क्रमाणां खगाय ल्वा दिष्णाक्रमेरस्माल्लोकात्‌ प्रश्युतिभंवति, तखाः प्रश्युतेः परि- षहाराधायं ब्रह्मवादिनः परस्परमेवमाङ्ः, या यजमाना वरिण द्मा्षाकाम्‌ तेन सन्पादितान्‌ वेरिनिःसारणेन लन्धा विष्ण॒क्रमैः खभारोरणादू्धं घृगरिमं मभुव्यलाकं eat हेत्‌ ख एव यजमानो विष्णक्रमेषु चतुर cf) मन्तं व्याचष्ट “एष वा GU शाकस्य प्रत्यवरा यदाहेदमहमम्‌ भ्रादव्य- ana दिग्भ्धाऽसै दिव दतोमानेव खाकान्‌ भादव्यख सं- faq पमरिमं लाकं प्रत्यवरोहति" दति द्दमहमिव्यादि मन्माति यदेष एव USSU Waray सम्बन्धो प्रव्यव- रोहः | atanfuataad ares “a च्यातिषाडऽग्धवमि- व्याहासिन्नेव लाके प्रतितिष्ठति ७| ०८] बेदा्ैप्रकाने | ६०२५ मेव शाकं afer” (जा >) एति। रि शिश विधातं प्रीति gat वा एते लाकं afar य arf धावन्ति (are) एति विधन्त "प्राञ्चो धावन्ति) urfea fe सुव्ी सलाकः"* (are) टंति। wre: पृवौभिमुंखाः, शद्रलात्‌ ale प्राग्दिगवर्तिलं । कश्यः । श्रय रथान्‌ धावतोाऽनुमन््रयते "वाजे वांजऽवतं वाजिने मः' ठति चतदटभिंरगङन्दषमिति। तत्रेयन्डक प्रथमा “वर्जे वाजे ऽवत वर्जिना at way विप्रा अर्टता Wann: | We aw: पिबत arzat ठता यात पयिभिदेवयामैः" tf ेवा- fron: वाजे वाजे ancafafad धनंनिमिन्तञ्च at ऽम्मानवत, विप्रां ब्राह्मणवत्‌ खानेन श्रद्धाः, WaT भरण- tfear: sacfeat:, तज्ञाः Wa सत्यं aw amas जानन्तः। तांदृगश्वाभिमानभिनेा रे Zar: we मध्वः fied धावनात्ु पञ्चाचावघ्राण्यमाणं मसमार्म अँवारवर्हरर्थ पिबत, पीला च मादयध्वं इष्टा wad ततस्ताः सन्ता देव- ata: पथिभिराजिं प्रति यात । wa दितीया “a tH अवन्ता Wargat wi विश्वे श्रटष्ठन्तु वाजिनः" दति a war अर्व॑न्तो गतिकुशलाः, दवनच्ताऽस्मदाङ्कार्नश्रोतारों वाजिनऽश्नवन्तो fad सर्वेऽपि इवमाङानमसमदुर्चर्ग eR | अयं ema “मितद्रवः संदस्षा मेधसाता सर्गि्यवः। wer ये tay समिथेषु जश्विरे ज्रं ना भवन्त्‌ वाजिने इ- aq” ट्तिं । मदा मपि पन्धानं fadaufea द्रवन्ति गच्छ- नोति मितद्रवः, सखस aka मदतऽत्रराकेः सनि- GN २०९९ | a faxtudfearerra | [०१००६ तारो दातारः। मेधसाता यज्ञस प्रदातारः, ठनि | खनिं ्व्यदागमस्माखिच्छन्तः। Coat Gow: समिथेषु णु मेषु मरा ta अत्यधिकं wards जथरे इतवन्तः, ते वा जिने गेऽख्माकं भ्रं भवन्त्‌ सुखकरा भवन्त्‌। wa we “"देवताता मितद्रवः wat: | जम्भयन्तोऽहिं टेक रषा खनेम्यस्मद्ययवन्नमीवाः'' tii देवताता रेवामर॑नौि देवतातयः, मितद्रवः aaa, Gat: श्ोच्रधावनेन BE र नीयाः, ते वाजिनः afe ca cwife सर्पवदरण्यश्ववरष- कान्‌ राच्चसाम्‌ जम्भयम्तः, वंव्यत्ययः। सनेमि fare अमवा रोगानस्मद्युयवम wat वियोाजितवन्तः। तदे मध्थापकसम्प्रदरायमनर्त्य aaqgqed fae बोधावनाः VU ते ar waa इत्धादिवजिनेा wafaam चक षव मन्त्र इत्यभिप्रेलय चतुर्थीमिष स्य वाजोत्यादिकाग्टचं शत॒ ऽन्तभावयामाक | तदरोयपारस्तु “us w ara विपरि at श्यति Marat wer wfaaqy wef । क्रतुं दपि अनु खन्तवीलत्पथामङ्ारस््न्वापनोफणत्‌?› इति । योवा क्वे अरो च तत्तदुचितरव्णुविशेधे्बद्धः खन्‌ एषः खः वाजे | watse: feufe ठुरण्छति ant लरयति। awut बडूवात्‌ ` रथं भश्चयितुमितस्तता म गच्छति, swrareer: शी धावतील्ययः | दधिक्राः धारकम्‌ मागेावरोधकाम्‌ पाषा दोनपि अतिक्रामन्‌ कठं खाङिनिऽभिप्रायमनु waa सम्यगनुसन्द्धागः। पथां मगाण मद्ांखि खकणानि कुटि. | [का०९ Toe Mec] बेदा्थंप्रकाश्े। १०२७ खानि निखेख्तानि च वाजो ्रवापनोफणत्‌ sama waa समलं चापादयन्‌ तुरष्यतीति पूतचावयः। कच्पः। स यथौ रथयम्रेषमाचचते श्राद्नोप एतान्‌ Wa TE द्रवनस्तुरण्यत tial wes “ea are द्रवतस्तरष्यतः पथे a ava वाति प्रगधिंनः। were घ्रजते wee aft दधि- क्वणः were afcaa:” दति। उतस्म पि « gaat गच्छतः तुरष्यतसलरयतः प्रगर्धिनः gall wre, कांचताऽस्या- स्य WES wets वस्त्रचामरादिकं परि स्वैस्मिश्रपिरे वतेमानमयु वाति गच्छन्तमश्मनु Sanat दृश्यमानं गच्छ- fa: wa किमिव । वेः पिः परे न पच्च cai यथा लरया गच्छतः Ufeu: प्च ofan गच्डन्नरवलेक्यते तया धावता $श्स्वाखङूारङरूप वस्तरचामरारिकं विस्पष्टम वलाक्यते । afe- are waxes दृष्टान्तलेनाभिडहितं। Meat wa- दृष्टान्त उच्यते। wwar गच्छतः श्चेमखेव दधिक्रावा घा- रकपव॑ताद्यतिक्रामिण ऊजा सहात्धन्तबलेन wy तरिचता अभ्रं तरते ऽश्स्येति May) श्रापस्तम्बख्े वमाह "वाजिना वाजं धावतेति चतखभिधो वलेाऽनु मग््रयतेऽग्रिरेकाक्लरेणेति धावस्सू- सजितीर्यजमानं वाचयति wad प्राघ्यारश्च आद्त्य yzfau- मावतेन्ते मितद्रव इति चतदमिः प्रत्याघधावताऽनु मन्यतेः tia ‘afer ‘fa याजना" "वाजे वाजे' "तेना श्र्वन्तः' दति wae) प्रधावताऽन्‌ मन्त्रणं विधत्ते “चतदभिरनुम- न्लयते। wate इन्दारसि ङन्दाभिरेप्रेनां gai लाकं 68 2 AeRg तेन्तिसीयसंडिताभाखे 1 — [atermeqe-e] waafa (ate) इति । गायची faow जगत्यनषुविति कन्दं । “aed! उद सूमुखलेना ठन्ति विधत्ते “प्र वा एतऽद्धाक्ञेग- waa य राजिं धावम्ति। उदश्च आक्तेन्ते। wr तेन साकाखरयन्तिः, (are) इति। way र्चव्रिमोचनोवं WaT AT वाजस्य प्रसवे जमम्यादिति। wey “wT वाजश्छ प्रस्वो अगम्यादा द्यावाष्टयिदो faawa wa यन्तां पितरा मातरा Wat ar waaara गवात्‌" इति aaa प्रसव उत्पत्तिर्मा प्रत्याजगम्बादागच्छत्‌। ावाषटयिगधा च विश्वशम्भू were गतः सुखं भाववनो मां आ्आगच्डता। पितरा मातरा ्रस्मदोयः पिता माता १ at xara शिरं जीविताय समागच्छतां। किञ्च सामः तत्वाय मम SARI मां WMATA! WA Tawa अभ्रमेति was अतं । विधन्त “रथविभेनीं लाति प्रतिष्ित्येः (are) इति, रथविमेाकेनाशानामायार परिशत्य खयं प्रतिष्ठिता भवति। मन्ते वाञप्रसवाक्रभि प्रायमाद “Ql aT वाज प्रसवे जगम्यादित्याइ) शरे वाजः | अरन्लमेवावरन्धे (wre) दति। cat: Treat wag: wuwer विधातुः seria “quar वा. एत उष्जयश्ति । य श्राजिं धावन्ति" (ate) इसि। से carat वर्तिन राजिं धावभ्ति एते aurea Tq TAA afer यस्मिन्‌ ea यो या धावति weradr aware wma: । विधन “eae age वाजङ्द्मः प्रयच्छति, [का०१।प्०७। अन्य] वेरदाचरप्रकाद्े। ६५२९ मेव ते वालं छाकमष्जवन्ति। तं परिक्रीयावङन्धेः' (ate) इति। यवजचपरिमितं gad awe । वाचमचखमुदिष्ठ सरक्त धावन्सोति वालद्ता रथयाकारवर्तिंवः। त एवापस्लम्बः SHAG यजमान ACU वाजख्त इतरान्‌ रथान्‌! इति। एकेकखमो WIA एकेकं wwe दद्यान्तेन तेः बम्पारदितमम्ं गिचाख्स्वानञ्च परिक्रीय खाधोनं atria तान्‌ ates VAI यनरादायेकोहृत्य ब्रह्मणे तामं विधन्त “एकधा Woe उयदरति | एकभेव खजमाने He Turfa’(are) cfar चरं विष्यतु werfe “Sav वा ओषधीष्वाजिमयुः] ar हृरस्यतिरूदख्यत्‌ । स नोवाराज्िरदरएणीत तन्लीवारर्णा Wars” (ato) ti) यथा qa प्रथमता वाजण्ययागा्थ- wis धावता बृहरपतेजंयसददजाण्याषधोषु बारखोकारा- अजिप्राततेो बरस्पति्जयं प्राोषधीषु सारलेन नोकारा- aan अाषधीोन्या निष्कृखाटणोत, fawae ठतलात्‌ नी- ave waa विषक्ते ““मेवारञ्जरभंवति। एतद रेवार्भां परमम । GPS: । परमेणेवाख्या अन्ायेनावरमन्नाश्च- way” (ate) इति। जाखादिग्याऽत्यन्तपुतलेन नोकाराणां देवान्नलं। चरोः परिमाणं विधते “auzawcrar wafer बप्नदब्ःः प्रजापतिः। प्रजापतेराघ्ये (are) chat चराः उत्तरअन्नरावपरिभिशलं पूवे तप्मरचारविधि Bred) चर- frerzarren द्रष्यविग्ेषं विधन्त “WT waft. Taw: ata दधाति, (are) इति रुचं area fama चरो YeRo Afaxiadfeanwa j [का श प ००८] geared विधन्त ““ खपिव्वान भवति मेध्यत्वाय" (are) fai एतदेवाभिप्रे्याश्चदे वानि शास मध्वः fara मादवध्व- fame मन््स्यार्या arena, witaat विधन्त “"वार- ष्पता वा एव रेवतया | या वाजपेयेन unas aréwa एष WE.” (ate) इति । कर्तव्य इत्यध्याहारः | वाअजपेयया- जिने बृहस्पतिदे वतेति तचत्यवरोरपि सा देवता enti BA तमेताम्‌ यजुर्यजाऽखा गवच्रापयति "वाजिनो वाज- जिते बाज सरिव्यन्ता वाजं Seat बुरस्यतेभौाममवजि- wa? tf वाजजितेऽन्नं जेतुमु्ता वाजिना हे अश्वा वा- mae जेतुमाजिमदिग्ठ शरि्यन्ता धावनं after वाज- ag जेष्यन्तो यूयं बुरस्पतेभागमिमं चरुमवजिच्रत । ऋष्यः, यजयुजोऽखान्‌ प्रत्या घा वताऽवच्रापयति “वाजिना वाजजिता वाजः Beaver वाजं fafa at बरस्पतेभागे frag” vit) amare रये यजुर्भमग््ेयाजनोया wa यजुयेजः | सख्वांसः धावनं aaa) जिगिवांखः जयं छत- वन्तः | frag war waa श्रापस्तम्बमते तु जिगिवारष द्यन्त मन्त्रः, तदथेपूरणाय बृरस्यतेभा गमवजिघ्रतेति ud- सन्मन््ादनुवतंमीयं | अवशिषटभागेा मग््राकरं । aw fafa- योगं ष vary ‘queda’ fragfafa परभोयेषु च Sar- fare’ इति aster आओष्टाप्राणि। आजिधावनात्‌ पगा पञचाखावच्रापणं विधत्ते “waa सरिव्यतः सरूषञखावघ्ा- पथति । यमेव ते वाजं खाकमुष्णयसि | समेवावर्न्पे” (ar) [का०९।प्र,भचन्ट] बेदार्चंप्रकाश्च | १०३१. इति। we) wa रथान्‌ विमुच्यमानाननमन््रयते “re वः सा सत्या सन्यण्डद्यामिन््रेण waud” दति रसेरया वा युश्माकभियं wat आरजिधावनप्रतिन्ञा सा सत्याष्डत्‌, यां प्रतिन्नामिग्धेणेश्रानग्रदेख gawd सम्बग्धारितवन्तः। TRATES BASS Taw waa: | कयः दुन्दुभी वस्छतेऽन्‌ मन्यते ““श्रजीजिपत वनस्यतय ox वाजं विमुच्य” इति । हे वनस्पतये वनस्पतिविकारा दुन्दुभय re थागस््नामिनं वाजमन्नमुदिश्वाजोजिपत्‌ यथा जितवान्‌ भवति तथा जितवन्तः, aTgaT यूयं पूर्वै यच बद्धाखतेा fared faut भवत। बन्धगप्ररेस्लापस्तम्बेन दर्भिंतः 'दचिणस्ां afesrat wage दुन्दुभीन्‌ प्रबक्तातिः cf t विधन्ते ““श्रजीजिपत वनस्पतय ot वाजं fanenafafa दुन्दभोन्‌ विमुञ्चति। यमेव ते वाजं लाकमिष्ियं दुन्दुभय उष्लयन्ति । तमेवावङ्न्धे"” (ate) इति। we विनियोगसङ्गुहः। “ValTINTaY खामो ब्ह्मारोाषण मन्तं | Sattar दुन्दुभीनां चेषोऽखाज ATE: i अवाखोति जिभिमंन््रयंनल्वश्चचयं रये । वाजीयेतेमन्नयेत चतु्भिंधावते रथान्‌ ॥ भितेत्याभिखतदमिस्तान्‌ प्र्याधावतो रथान्‌ । wT at रथविमृष्ाख्यं ज्‌डयात्‌, वाजिमद्यात्‌ ॥ गतेः परापरिष्टाख प्रापयेषरमश्वकाम्‌। ९०१९ तेसिरीयसंश्वितामोष्ं। [का०र१्र*भषे०८] ब हारि जिच्रतेत्यन्ता दितोयेऽनुषव्यते ॥ वृरेति मारि arerarfad तु रथभग्छश | WH टु न्दुभिमन्नः खात्‌, एकरविर्धतिरोरिताः१११ दति, अथ mater) ewererce earaae fefera | “यजयेक्राऽप्यथंमागे बाधते WIAA । बाधः प्राकाश्रवशवं परे प्र्षि नियम्यते'* ॥ वाजपेये Yad ‘aren रथमध्वर्थवे देदाति' इति। aw aa! रथज्रकटदासोभिष्कादीनि धप्रदश्रद्रव्याखि पाहत गवाश्वादिदरिणद्रव्यवाधकन्थि्ै विहितानि, तेषु च प्रति- xe unewegn विहिता । ततो श्या: शप्र) तेष wel रथं यजैमामारोरषायेखख THATS hase ew: eetiatiia, सेाऽयं यजुर्यक्ता रथः, तश्च cheaters ua दद्यादिति। प्राकाजावष्ययवे ददातीत्यत्र aut चांदक- भराप्तस्याध्वयेभागस्य Wy Way! मनुः सप्तरे ब्द व्यविधा- नेनेव प्रातद्रव्यबाधः सिद्धः। वाढं। aurafia: पादि दत्यादिसमास्थाप्रापिता * farafeurnfateafet दया- न्तरमाचेण बाधितुं शक्या, विरोधिन विधाम्तरश्चाविधा- मात्‌। अतञोदकग्राप्ा येयमध्वर्थाभोागविशेषक्तै्निः खा as रथरूपभागविग्नेषविधिना बाध्यत, aad रथा- मरभानेाऽख्ति मापि अकटदाश्वारदिभाभे इति पुवः we: = विवमविभार्गविगेवभ्ौतित्रशान्तरविधिमचिव न बतु wen, विरोधि भागाग्तरस्व किधानादितितै० | -*+ [का ०१।प्०७।अ ०८] वेदार्थं प्रकाश | LoRR Fag प्राकाञ्जद ्टान्तवेषम्यात्‌। श्रयन्तमप्रा्री Fe प्राकान्न तच विधेये । यजरयक्ररथस्तु पके प्राप्तः। तथा fe सप्रदश्र- रथान्‌ TATA कस्य को रथ दृति वीतायां यजमाने- च्छाया नियामकलाद्यदाष्वयवे तं दातुमिख्छति तदा प्रा जाति, यदा नेच्छति तदा न प्राश्नातोति wa प्रा्भिः। तता यजयक्रा या रथः सेऽध्वयंवेऽवश्यं देय दूति नियम्यते , अता न कस्यायनेन ary: | aaa दितीयपादे बिन्तितं। “करावेः सप्तदथभिर्ययरुस्तच AeA: | wart: शन्तिगेाषात स्यादेक सरिषद्ययोाः॥ तत्किमाद्यचादितलाच्छरावापृरणानन सः | दितीयोऽस्िति wad दिलेपे बाधभारवात्‌॥ इतोयोऽस्तेकखपेऽच धर्मः सद्व saat | क्रियायोागान्न age: प्रायम्यात्सानुग्डह्मर्ता? ॥ प्रते चतुर्‌ wars निर्वंपतोति afeawg रते, तथा वाजपेये विषृतिरूपः सप्तदशश्ररावद्यरः चतः, तच चरा किं मष्िस्चे दे श्रपि विद्येते fa ars रपि a विद्येते। ा- दाखिदुभयोरेकमस्ति अन्यन्नास्ति। यदेकं तदपि किं मृष्टि- ta किंवा egafa संज्रयः। चादकप्राप्नमभवमसील्या्ः पशः प्रा्रोति। चतुभिमष्टिभिः सप्तद्श्ररावपुरणएसमथस्य चरोारनिष्यन्तेः श प्ता मग am: तरिं मुष्टि दे रपि बाध्येते इति दितीयः पराऽस्लिति चेत्‌, भैवभेकतरबाधेनेव 6 0 १०३8 तेत्तिसीयसंहिताभाये | [कार१प्र५बण्द्‌ पुरणाभावपरिष्ारे fag सति इया बाघे गेरवप्रणकरत्‌। मन्वच्रोपदरिष्टेन भररावद्रव्ेणातिदिष्टं afexal बाते, तषा सप्तद्षश्चया VAR बाध्यत दत्युभयनाधोऽवण्षन्नागी। मेवं । भिन्नविषयत्वेन काधासम्भवात्‌। शरावसपत्तदरष्धो at wag म॒ष्टिचतःख्छ्ये a निवापसम्नद्के इति विषवभेरः। कथं awe बाधप्रसङ्गः | अन्वथानु पपत्येति वदामः, WT fee पुरणासम्भवेन दर्भिता। प्रणश्चोकनाधेनाणुपपप मृष्टिनासे याचितं चतःसङ्चोापेतैः कुङवादिभिः पतिः श्‌ चतुःसञ्ावाघे यथाच्वितिमधिकस्योपेतेमुटटिभिः पूर्तिभदि ग्यति। wa atiaera इति दतोः षल्ोाऽस्तु, 741 @ wat afer, तथा सति मृष्ट सुते सति निराश्रवस धरम स्यारिद्धेः सष्यालापाऽणवग्म्भावो, सञ्खा्ां तु खप्रावां ae wR, awa waa ल्यतामिति प्राप्ते Te! चतुःखद्धया तावन्न afearissfa कर्मकारकवाचिदितीषाः विभशवन्तस्य wae शदइकर्मकारकेण नि्वंपतिधाहुष सदान्वयात्‌। अतः स्या न मुष्धिधर्मः। पाण्ठिकानषष । मुष्टिविरशेषधं भविष्यति) सह्या मुच्च क्रिया सम्बन्धे सममे सत्यपि प्रथमभ्रुतत्वात्‌ सान्ते, चरमञ्जतलेन दुबल मृष बष्यत दति राद्धान्तः ॥ ° ॥ दूति माधवीये बेदार्थप्रकाे रष्णबज्‌ः सं दिताभाये प्रथमः काण्डे VARNISH ऽषटमाऽनुवाकः ॥ # ॥ | [lee Hoe Wee | WATW OWT | ; Sa ३ १ avarenfa ave योनिरसि जाय रुहि सुवा Utrera Utrera हि सुवरषटं नावुभयोः Gar राष्यामि वाज॑श्च प्रसवश्चापिजश्च aE सुव॑श्च मधा च व्यञ्जि- यथ्ान्त्यायनान्त्यं च भवनश्च भुवनखाधिपतिश्च। आयुर्य्तेनं HAA प्राणो यत्तेन कसर्पतामपानः॥ १ ॥ aaa कल्यतां eat aia कल्यतां weasel RAT BY ANA कल्पतां मना यत्नेन कल्यतां वाग्यन्नेन कस्पतामात्मा AAA कल्पतां यन्ना यन्नेन कल्पता सुवद्वा BTA MTA प्रजापतेः प्रजा अभूम WAY प्रजया सं मया प्रजा समद र.- यस्याषेण सं मया रायस्पाषोऽनराय ATAU त्वा वाजाय त्वा asa त्वातमसि पुष्टिरसि पर जननमसि ॥ २॥ अपाने वाजाय नवं च ॥ € | ` इति वैन्निरोयसंहितायां प्रथमकाण्डे सप्तमप्रपा- SH नवमोऽनुवाकः ॥ * ॥ अष्टमे रचधावनमक्रं । गवमे ANTEC HAYA | कषपः | अथ यजमानं ता परिधा पथति ““लजरखा ष्वमसि” दति “wre 602 १.१८ तेचिरी यसंहिताभाष्ये। [का०१्००अ०५| यानिरसि"" दति दर्भमयं पलीमिति। gars वत्तं ताणे। चत्र मसि । sweat wa tfa कन्दागा श्रामनन्ति। ₹े दभमवप्ट awe राजमद्दिषोख्यानोयस्य पन्नोशरोरस्य योनिरसि tals विधन्तं ^“ @. + वारणकारणमसि । तद तत्परिधानद् यं विघन्तं “ary यजमा राजस्छानोयस्य यजमानस्य गर्भवनगापचयंमाणसयाखमावरह- | परिधापयति । यज्ञा धे तापं । aqeaaay समर्धयति । TA परिधापयति। पवित्रं वे दभाः । पनात्येवेनं । वाजं वा एषो ऽवररतछते | At वाजयेयेन यजते । ऽषधयः खल वे वाज यदू भमयं परिधापयति । वाजस्यावरुष्ये” (ब्रा ° का ०५११ qo) टूति। तार्णस्य यजश्चसाधनलयाद्यज्ञत्वं। एनं Tat वाजपेययाजिनाऽन्ञावराधकामिन ओषधिरूपदर्भमयेनावर wang भवति। कच्यः। श्रय जायामामन्तयते “जाय Uz सुवो trea” इति “trera fe सुवः, ट्तोतरा Ware श मावभयोाः सुते रोाच्यामि?दतियजमानदति। खषा मन एदोत्याङ्ानसय arquary “ara ufe सुवा रोादावला। पत्निया एष यज्स्धान्वारस्माऽनवच्छित्येः, (ate) ईति आधानेन यजमानस्य यन्नारम्भमनु पन्या श्रपि agit सति यज्ञाऽनवच्छिन्नो भवति। पुवमन्न्ेः ख गेलवेन मिरूपितश रा दणोयस्य Ye चादकप्राप्तं परिमाणएमपवदितु प्‌ माणान्तरं विधत्ते “सप्नदश्रारलिर्यपा भवति। ot प्रजापतिः! प्रजापतेराष्येः" (ate) इति | सतु fasag* परिमिताऽर्निः, सप्तदग्रसञ्याका रनयः परिमाएं 7 [का०।प्र०९] ख ०€ |] बेदाथप्रकार | VeRO यृपरेति विग्रहः । अन्यहुणदयं aie विधत्ते “दूपरञ्चतु- रत्रिभवति'' (ave) इति । दतरेषां युषामामगरे इ्ङ्खानोयः काषटडेषाऽणोयाम्‌ चषालप्रतिमाकायावशेब्यते साऽस्य ना- स्तौति AIT अष्टा्िलमपवदितु चतुरञ्रिलं। चषाखनाम- कस यृपकटकष्य दाङूमयलापवादाय विधन्त “गोधमं चषालं । नवा एते WIWAT न यवाः | यद्गधूमाः। एवमिव fe प्रजापतिः wag) Wet अम॒मेवासमर लाकमन्नवन्तं करो- fa” (are) इति । arya क्रुयादिति शेषः । aur Mier यवेभ्य गेधूमानां लाकं प्रश्रखलमे वमेवान्येग्या देवेभ्यः wwe: प्रजापतिः। किञ्च गाधुमसम्पत्या खगाऽन्नवाम्‌ भवति | यूपश्च वेष्टनं विधत्ते “वासाभिर्वष्टयति । एष वै यजमानः | UqU: | सवंदवल्यं वामः। aaifatar देवताभिः समर्धयति | श्या आक्रमणमेव ASA यजमानः कुरुते । Gata लाकस्य wan’? (ate) tfa i वाससां सद्ामापसम्ब श्राह °रश्नना- काले सप्तद ्रभिवसाभियूपं वेष्टयति? दति । वाखा सर्वद वत्थलं oT ATH? (Se का०।११्र९अगदत्याडरे सामिकदौीचा- प्रकरणे विख्यषटं। away खगारोादणं सापानसदूशं कल्पः। आहवनीये जरेत्यन्वारमे यजमाने वाजख प्रसवति दा- दन्न सुवाङतोरिति। weg “ary प्रसवखापिनखक्रतुख सवख मूधा च व्यस्रियञ्चाश्धायनखाग्यस भावन भृवमखा- धिपतिखः' इति । वाजादयः qd मम सन्त्विति aq: । वाजा Si) प्रसवस्तद्धात्प्तिः। अरपिजससतेव पुमः पनर्त्पभिः । करतुः ५ तेततिरीवसंडितामास्ये। [आा०१।१.५ब६] eee भागादिविषया चाग ari सुवस्तखेवोत्यत्ता हेतुः रादित्थः। यवा वाजादयः चेचादिमासानां गामवि्रषाः। तदानों स्वं ते प्रोणश्लिति वाक्यशेषः । चकाराः Wet समृयाथाः, अनुक्रकालादिदेवतासम्‌श्यार्था वा। विषते “aigm वाजप्रसवोयानि eri | दादश माबा; VAT | संवत्छरमेव Weis) war vagraarear उपदधाति, quia Gree wan” (त्रा०) इति। वाजशरष्परशवादो येषु aay aaa wad तानि कमा वाअप्रसवीयाबर | अन्नात्यन्िरेतुलाद्ा वाजप्रसवोयतवं। + कोवलमनेन हे संवत्छरदेवतायाः प्रोतिः किन्बस्य यजमामस्य खमा संवत्छरदेवतां भिःभश्रेणिवदुपधानमाशछारमपि करोति। क तं दद्भिः कच्येरोदत्याय॒र्यन्नेन कल्पतामिति तं यप, oat कष्यननब्दपेतेः। पाढठस्ह ““श्रायुर्यञ्चेन Heat We वे कर्पतामपानेाः यज्ञेन कल्यतां व्याने यज्ञेन इसा चलर्यशञेन करता ओ चं यज्ञेन कष्यतां मना aH | at वाग्यज्ञेन कच्यतामात्मा ase awat च्ञ शध कर्पा" tft | STMT जवः, awe अश्चसम्बन्थिना दपा TING | अ्युरादयः खखभ्रयाजनसमथा भवन्‌ । क सेरा ~ fa. “qufa: कष्पेरोहति। मव वै पुरषे प्राणाः। मामि at) प्राणानेव यथास्थाभं कल्पयित्वा gear सोकमति। एतावद TRIS Gl चाक्त्राणाः। यावदेवाख्याक्ि) * | सद सुवे areata” (are) इति wary ay FHS [का ogre eee | TETUUAT | ९०६९ भाष्छा दाववाञ्चाविति अ्जतलादिहापि छट्राभिप्रायः प्राण- अब्दः WAM कल्यमन्त्रपाटठेन WITTE AAT प्रा- WIT BAe खापचिला तेखदोयस्ानैः खड खगे प्राप्त भवति । wet aE उद्भाति “सुवदे वार अगश्माण्टता WIA प्रजापतेः प्रजा wea” टति। उङृहोताभ्वां ary- ai खगेप्राक्षिमभिनयता यजमानेने द म॒च्यते । वयं खग॑व- feagara प्रति ware प्राप्ताः शः अर्य चण्डता रेवा WAL अतः प्रजापतेः प्रोतिविषयाः प्रजा असन्‌ wera यजन्ञानुष्टागपरा WA! HAS जम्‌ भागान्‌ एयग््याचष्ट “gagay wae सुवर्गमेव लाकमेति। wear wage | waafaa fe gait @ra:) प्रजापतेः प्रजा WTAE | प्राजापत्या वा श्रयं StH) Warea तेभ Srarafa” (are) दइति। तेन द्रतीयभागपाठेन गलाकात्‌ सवात्मना निगेतान भवति। कश्यः) अयमं लाकं प्रत्यवे अते “wae प्रजया सं मया प्रजा सम रायस्याषेण सं मया Treare:” इति | सङ्गताऽदख्ि सङ्गम्यतामिति यथया- यो गमध्यारतव्यं | श्राभिःपरतेन व्याचष्टे “aay प्रजया सं मया प्रजेत्याद | आरिषमेवेतामाजासतेः (are) इति। कच्यः। तमे- बमारपे Hier “Rata ला ट्ति पुरस्तादध्वयैः ““श्रभ्ाद्याब ल्वा दति द्किणतेा ब्रह्मा “वाजाय ar” cfs पञ्चाद्धाता'वा- जजित्याये ला” दत्युष्तरत उद्भातेति। ऊषखननपांसव शषाः, mr: पुरीक्षत्य ॒तैराख्पुटर्युपादवरो शन्तं यजमानं १०७० ते्तिरीयसंहिताभाष्ये। [का०१।्०७।अ ०९ VD | श्रतं एवापस्तम्न WY ‘AAT Tae रूषपटेरुभयै- at aur: प्रतिदिभ्रमपयन्ति aefear वा दीर्धवंशेवु wang’ इति । सामान्येन प्राणिभिभाज्यमन्नं, राजामाल्यादिभि- भाज्यमननाद्यं, तचण्यपूपादिविशरेषा वाजः, aa were सन्यादनं वाजजित्या। fafad हननं क्रमेण विधन्तं “are- पुटे प्र॑न्ति । Wa वा श्यं । श्रल्लाद्येनैवेन समर्धयन्ति अवै- Bhai एते fe areca यदूषाः साखादेवैनमन्नाद्येन सम्यन्ति" (ato) इति। ऊषाणामाधानादिसाधनलतेन पारलाकिकान्लं प्रति aramgraa 1) wrt प्रकारविशेषं विधन्ते “परस्तात्‌ ward wi पुरस्ताद्धि प्रतीचौनमन्नम- wa” (ate) इति ₹इन्यमानस् पुरस्तादवखिता दन्ता प्रत्यञ्चं सखाभिमखं न्यात्‌, लाकऽपि fe प्रताऽवखितात्पाचात्‌ समादाय खाभिमृखं तदन्नमद्यते | एतदापस्तम्बेन स्पष्टीकृतं “मुखतेऽभिन्नन्ति eat इन्तारमभिपयावतंते' एति। ता- मानं yeu विधत्ते “dat wi wear waaga” (ato) tfa safes eat विधत्ते ““दिग्भ्यो uf frre एवास्मा अन्नाश्चमवरन्धतेः' (ate) chai ww) ware प्रह्यवरोहत आषन्दों निदधाति तसां बस्ाजिनमास्तणाति बस्ताजिने शतमान हिरण्यं दक्षिणं पाद हिरण्य उपावरोा- यति “श्रण्टतमसि"* इति “पुष्टिरसि प्रजननमसि” इति va अस्लाजिन इति। = fecea a विगाश्ररहितमसि न wat ufenafa fete काष्टादिवङ्‌ विनश्ति। इ बस्ताजिन a [क्षा०।प्र०९।ख० €| बेदा्थ॑प्रकाशे। १०४९ पष्टिरसि संवत्छरे बहृपत्येत्पादकलात्‌। एतदेवाभिप्रेत्य प्रज- ननमसील्युच्यते। fecasatte विधातं प्रसतोति “ईश्वरो वा एष पराङ्‌ प्रदघः। Ar aay Trefa”’ (wre) xfs युपमारूढा यजमानः VUES ्लाकादिमुखः प्रदघः प्रदग्ध arma विनाश्रयितमीश्वरः समर्था भवति। waat प्रदः प्रकरेण WHAT । न पमरावत॑त Tare: । faaw ““हि- र प्छमध्यवरोरति | wad वे हिरण्यं । waay gaat Sra: | waa एव gaa खोक्रे प्रतितिष्ठति” (are) इति fexuwa परिमाणं faut “श्रतमानं भवति । शतायः cee: wafer: sraaafxa प्रतितिष्ठति” (ato) इति। मानशरब्देन पणत विग भागोाऽभिधीयते, ततः पञ्चप्परिमितमिल्युक्ं भवति। ब्रतस्ड्याकाः संवल्छराः परवस्यायः। carat ज्ञागकर्मंश्ि- याणां मध्ये चलरादोश्ियस्य utes ery नाडोषु af मदेन प्तद्धियलं। बस्ताजिने वामपादप्रखेपं विधातुं werfa “पुष्ये वा एतद्रुपं। ae) चिःखंव्छरस्यान्धान्‌ aE परि प्रजायते" (ate) दति। संवत्छरे सरृर्मखवेपेतानन्यान गवादिपून परित्थ्य daget भिरपत्यानि waa) श्रता sar. पष्टिरूपलं विधन्त “बस्ताजिन मध्यवरो हति । पश्या मेव प्रजनने प्रतितिष्ठति (are) xfa 1 अज विनियोगसङ्गदः | wey ताथ चच दाभ्यं परिधन्नाऽच दम्पती | जाये खान्याहृयेद्धायां रोदा तं प्रतिविषा 6 १०४२ तेन्तिरीयसंडिताभाष्ये। [का०१।प्०अयअ ०९] BE GATE वाजख जङयद्रादशङतीः | अखदश्भिरारोारहेत्‌ खयं IRE: Ga: ॥ सं wi प्रेशतेऽन्नाय चतुभिस्ह मरदविंजः | fener प्रग्धासपटकेर्‌, अग्टपष्टिदयात्यरे ॥ खणवस्तवचेादद्यात्‌ पञ्चतिंशत्िहादिताः"” i fas श्रय मीर्मांषा। दशमाध्यायस्य श्वतुयैपारे चिन्तितं) "तायं मडतवस्त्रस्छ बाधकं स्यान्न वायिमः। गद्याश्छादनगकार्येक्यादयोग्यलात्‌ TATA” ॥ महाव्रते श्रुयते "ताणं यजमानः परिधन्ते दभ मयं Tay cfr प्रते awa वासः परिधिः ` xfer care वस्तं ता्णमिन्यच्य- ते। ताग्यां ता्यंदभंमयाभ्यां दम्प्योारदतं वस्तं बाध्यते। कुतः। परिधत्त ceva प्रकतिखिङ्घेन गद्याच्छादगखचणस्य कार्यस्येक- त्वावगमात्‌। जैवं, ता पदभ मयये गुंद्यमा च्छारचितु मयोग्यलात्‌, परिधानं लज परितनं प्रावरणं, तत्कायंभेदात्‌ समयः । दतोयाध्यायख्य प्रयमपारे fafa | “भवेत्‌ सप्तदभ्नारलिवाजपेयस्य युपकः । SMA द्रव्यगं वाजपेयस्छाङ्ख WTA ॥ आमन्तयात्‌ प्रकरणात्‌ BATH, पोाडञ्चिन्यदः। wears खादिरोऽये संयच्ान्वेति कमंणा ॥ युपदारा TAITH WATT च कमणः। सामिकल्वादाजपेये gor माख्ि पश्ररं विना” ॥ ° दरतोयपाद इति काश्योख्येकपस्रकपाठः। [का०१।प्र०।अ ०९] वेदार्थप्रकारे | | १०३ वाजपेयप्रकरणे श्रयते, सप्रदश्रारविरवाजपेयख युपा भवतीत्य युपद्रव्यगतं स्प्तदथारन्निशन्दादितं यदूष्वेमानं तद्याजपेयकर्मणाऽङ्ग सप्तदश्ारतिश्रब्दवाजपेयश्रब्दयारानम्त- aq प्रकरणश्चेवमग्ग्द्यते। यदि कर्मणः साचादूष्वेमानं न सम्भवेत्‌ तदं वाजपेयगतं खादिरमृष्वे यत्‌ षेाडशिपां afaag Galt सम्बध्य तद्धारा BHU ATH BA: | सप्तद्रारनि्युप दति शमानाधिकरण्टाचुयेन साक्षात्‌ सम्बध्यते | तस्य च यपस्य WIAA Tas BIRT पा- wy भवति। तसख्छापि परर्वाजपेयाङ्गलात्‌ पश्डुद्ारा कमं- णोऽङ्ग। यद्यपि वाजपेययुपश्नब्दयेरागन्तयमस्ति तथापि वाजपेयस्य सामयागतया साचाद्युपसन्बन्धाभावात्‌ पष्टव्य- वधाममभ्युपेयं | वाजपेयस्येति षष्ठयाः सम्बन्धमाचवाचिल्ेन व्यवहितखम्बन्धम्यख्षावभिधन्ते । देवदत्तस्य नेति प्रयोगवत्‌। यत्‌ सप्तदभ्रारत्निवाजपेयश्ब्दयोारानन्तये य प्रकरणं az भयं म विद्धं पश्वङ्गवेऽष्यन्तता वाजपेयाङ्गलाङ्गोकारात्‌। किञ्च पुवेपक् युपश्ष्देन षेडत्रिपातरे खचणोयं, सिद्धान्ते तु मासा Sra: | तजेवाष्टमपादे चिन्तितं। “वाचयेत्‌ खामिनं ज्ञाज्ञौ वाचनोयोश्ञषएववा। अविग्ेषादुभो, wa खामिला दा चयेदम्‌ं"* ॥ वाजपेये श्रूयते, क्ुतीर्यजमानं वाचयतीति, आयर्यञेन कण्पतामित्याद्या HAT HAG | तत्र मन्ततदयोाभिन्नम- 6 Pp 2 १०8९ | तेत्तिणेयसंहिताभाष्ये। [का०९।प्र०ञख ०२१२०] afangrnafa वाचयेत्‌, fay वा areafead संयः। विग्रेषस्याश्रवण्णाद्‌ नभिश्जं, तदेव fawfaarfa वाचयितुं wa- त्वादिति चेत, aa) अध्ययमविधिबखाद्‌ धी तवेदवेदार्थस्छेव यजमागलात्‌ । तस््ादभिज्ञमेव वाचयेत्‌॥ ° ॥ इति माधवीये वेदार्थप्रकाश्चे रष्णयजःमंदिताभाय प्रयम- काण्डे सप्तमप्रपाठके नवमोऽनुवाकः ॥ x ॥ वाजस्येमं प्रसवः सुषुवे गरे साम राजानमेोर्ष- Wey) ता Rens मधुमतोर्भवन्तु वय TP जा- भियाम Tufte: | AHA प्रसव श्रावभूवेमा च विश्वा सुर्वनानि सर्वतः। स विराजं पर्येति प्रजानन्‌ प्रजां पुटं वर्धयमाने sat वाज॑स्येमां प्रसवः fafad . दिवमिमा च विश्वा भुवनानि want शरदि त्सन्तं दापयतु प्रजानन्‌ रयिं ॥ १॥ च नः सर्ववीरां नियच्छतु | AH अच्छा वदेह नः प्रति नः सुमना भव। म्र शे यच्छ भुवस्यते धनदा श्रंसि aed) प्र शे यच्छत्वयमा प्र भगः प्र ड इस्यतिः [का०१।प्रञच्य०१९०] वेदार्थप्रकाण्े | १०६५ प्र देवाः प्रात सुता प्र वाग्देवी द॑दातु नः श्रय मणं ररस्यतिमिन्दरं दानाय Bes! वाचं विष्ण सरस्वती? सविता ॥ २। च वाजिर्म। सामः राजानं वरशमभिमन्वारंभा- महे । श्रादित्यान्‌ विष्णुः छं ABT द हस्परतिं। देवस्य त्वा सवितुः प्रस्वेऽश्िनेबाहभ्यां TUT इस्ता- भ्या सर सत्ये वाचा यन्तर्यन््ेणागेल्वा साखाज्ये- नाभिषिश्ामीन्द्रस्य इहस्यतेर्वा सालाज्येनाभिषि- च्चामि॥३॥ रयिः सवितार £ षट॒चिंःशच ॥ १० ॥ इति वैत्तिरोयसंहितायां प्रथमकाण्डे सप्तमप्रपा- TH दशमोऽनुवाकः ॥ * ॥ नवमे युपारोदण्मृक्र, दशमेऽन्ररामा Taya | RAW: | अथाखतत्पुर स्तारोदुम्बरे IY सर्वावधमाज्येन समदायतं भवति wergaty सखुवेणोापचातं सक्तान्नदामान्‌ जहति वाजस्येमं प्रसवः सुषुवे wa साममिति। तचेयण्डक्‌ प्रथमा "वाजस्येमं प्रसवः सुषुवे श्रये साम राजाममेाषधीववष्ठ। ता असभ्यं मधुमतोभवन्त वय Te लायियाम पराहताः"? via वाजस्यान्नस्तत्पादकः परमेश्वर श्रेषधीषु श्रष्य च १०३९ तेत्तिरीयसंडिताभष्ये । [का०द।प्००।्ध ०९०] सारण्डतमिमं शमं ames राजानं दीभ्िमन्तं पदां wi Bret सुषुवे उत्ादयामास। are Bawa: श्राप- खासदथे मधमतीः माधुयापेता भवन्तु । वयमष्यञ्िन्‌ Te प्रोडिताः यागानष्टामादोा पृरोगाभिने जागरियाम जाग- स्का ware श्रय दितीया “armas प्रसव श्राषग्डवेमा च विश्वा भवनानि eda: सख विराजं पर्येति प्रजानन्‌ प्रजां पष्ट वधंयमाने We” इति । वाजस्य प्रसवः परमेश्वर दद- मनष्टोयमानं कमे wena भावितवान्‌ उत्पादितवान्‌, varia वाणि शुवनानि eda उत्पादितवान्‌ । स परमेश्वरः Sa अख्मद्थ प्रजां ufg च वधेयमानः, WAT श्रस्मद- भिप्रायं प्रकर्ंण जानाना विराजं इयमानमन्नं प्यति सर्वतः WHIT । श्नं वे विराडिति af. wa ater “वाज- wat waa: शिश्रिये दिवमिमा च विश्वा भवनानि सघराट्‌ | अदित्छन्तं दापयतु प्रजानम्‌ रयिं च न: सवैवीरां नियच्ड- a” इति। वाजस्य प्रसव tat cai दिव्भिमानि चा- न्धानि खवाखि wantfa fafa आभ्चितवान्‌। wary भवनानां राजा wat sigan दविदंतुमनिच्छन्तं मां प्रजानम्‌ मदोयबृद्धिप्रेरणेन दविद्‌ापयतु। ततो aise सववोरां प्तरशत्यादयः स्वं वीराः यस्याः सा सवंवीरा, तादृशीं रयिं धनं च गिचच्छतु नियमेन ददातु) श्रय चतुर्था “wq श्रष्छा वरेहनः प्रतिनः सुमना wai प्रा यच्छ भुवस्पते धनदा श्रसि ae’ दति। इ अद्रे दह [क्ा०९।प्र* | च०० | वेदाथैप्रकषाष | Xo ४७ sfaq कर्मणि ने ऽस्राकमच्छा श्राभिमुस्येन वद्‌ fea क्थय। at cara प्रति सुमनाः कर्णाद चिन्ता भव। डे भुवस्पते श्मिपते ना sa wate यच्छ धनं दरि, GHAR खम्‌ AT sad धनदा श्रसि। श्रय पञ्चमो “प्रणा यच्छतयंमा प्र भगः प्र ewafa: 1 म्र देवाः मरत नृता प्र वाग्देवो ददातु मः cfs षड्धिः प्रशब्दः प्रयच्छ लिति प्रददालित्यन्वये षति एतानि वषड्धाक्यानि भव- fa श्र्यमभगदरस्पतया देवेषुत्तमलात्‌ विप्रपरि त्रा्रकन्या- येन wan निर्दिश्यन्ते । तेभ्याऽन्ये लज देवशब्देनोष्यन्ते। ते सवं ना send धनं प्रयच्छन्त्‌। उत रपि च दछनुता प्रिय- वागभिमाभिनी रेवता या चान्यवाद्याचाभिमामिनी देवता ते उभे धनं प्रयच्छतां श्रय षष्टी “श्र्यमणं euufafag दानाय चादय। ard विष्णु सरखतो सवितारं च वाजिनं रः | 6 . aa! | प्रा स्म पुरारथमिनद्राय श्रषमचंत। sla चिद्‌ लाकरुत्सङ्ग समत्सु टचा | भ्रस्माकं बेभि चोदिता नभन्तामन्यकेषां । ज्याका APY धन्वसु ॥५॥ जरसा माते दयश्च सुवीर्यस्याथ्येकश्च ॥ १३ । पाकयत्नः सवाः Wise बहिषोऽहं भुवामग्‌- HATE देवं सवितर्देवस्यादं AIMS वाजस्येमम- भ्रिरकाक्षरेणोपयामणख्दोतेाऽस्यन्बह मा सास्त्रयोद श" ॥ १३ । | पाकयन्नं ute भुवां विरूअते च नः सवेवीरां पतयः स्यामेकं पञ्चाशत्‌ ॥ ५१ ॥ इति तैत्तिरीयसंहितायां प्रथमकाण्डे सप्तमप्रपा- SH चयाद शाऽनुवाकः ॥ * ॥ Wel सप्तमप्रपाटकः TAA ॥०॥ * ° दोताऽसि CACHE AAMT AMAA AAI: | १०९२ तेल्षिरोवसंडिताभाय्ये। [का०र।प्००।यअ ०१९] दादश वाजपेयमणग्ाः समापिताः। जयादय काभ्ययाञ्या saa काभ्ये्टिकाष्डे काचिदिष्टिरेवमाश्ञायते '“दन्द्राचान्- अवे पुरोडाश्रमेकादञ्नकपालं निर्वपेद्नामकाम दन्दरमेवाग्ुजर सवेन भागेन पघावति ख एवास्मै स्जाताननुकाम्‌ करोति ग्राम्येव भवति (संन्र्का०।रप्र०।स्श्र०) Thal WARAATT जखेान्व॒जुः | सादाय्यकरणमानुङ्रलं विरोधानाचरण्न्डज्‌- लं। स Age CRI यजमानाय सजातान्‌ ज्ञातिप्रटति- बन्धून्‌ waar एतसिन्नमुक्ूलाम्‌ करोति। तताऽयं ATA खामी भवत्येव तत्र प्रोाऽनुवाक्यामाह “्रन्वद मासा श्रभ्विद्नान्यन्वोषपोरम पवतासः। अण्विष्रर रोदसी वावशाने sarar श्रजिरत जायमानं" इति। wen दष्छब्दय समुखये। चेचादयोा मासाः, ते च जायमानमिग्रं ्रनुखत्य अजित AAMT पआराप्तवम्तः। एवं वनान्योषधयः पवता वावशाने श्रस्नान्‌ कामयमाने Tree चयावाएटविवे आपञ्चाजिदतेति याजना | चोढा वाक्यानि at षड़नुब्रव्टाः, सचमेद आदरार्थः अय याञ्यामाइ “अनु ते दायि मह इद्धिथाय सचा ते विश्वमनु Tawa | अनु VARA सहा यजचेनद्र देवेभिरनु ते नुषद्य, इति । यजत यष्ट ईहे दक मरे मरते सर्व॑भ्याऽपि देवेश्याऽधिकाय ते qe सचा सजेषु विशं wa विः रेवेभिरन्धादिभिरनुदाचि अनुक्रमेण दोयते। feat, crea ठचबधमनु, ते तवेदियाय खषलसिद्यथे | है * agufa ao; [का०६।प्०७ ०१९] बेदायप्रकाद्य | Lode न कवलं टबबधमणुखत्य wan लदोयं लतियलजात्यभि- ATES, UST ald बलमनुङत्य, way वैरि- मनुव्यतिरस्कारशोखलमनङत्य, लयि यथोाक्रान्‌ गुागवेच्छं ते तुभ्य यनः पुनर्दोयत इति वेशः carat fare “cara a निर्वपेद्यस्य सेनाऽमरग्रितेव afew वे aaa रेवतेग्डाएणेमेव Ga yrawsearqurafa चैवास्य सेना ष wifa” (derate) tfai wayfaat aie म भवति खकार्यकमा नेव भवतीव्ययंः। aeafaer afacgfare विघन्ते “'बल्वजानपोध्े सलदाद्धे यं जाधिष्कन्ना न्यमेदष्लतोा बल्बजा उदतिष्ठन्‌ गवामेवेनं न्यायमपिनोय गा वेदयति (सं°्रका०) इति। बरूबजास्तृणविश्रेषाः तागपि चोाद्कप्राप्त ष्पे सम्यक्‌ बध्रीयात्‌। आअधिष्कन्ञा अधिकं परीषं प्रा waa देधे न्यमेदत्‌ नितरां मूं करोति, तता देशाद्‌ बरू्बजा GRIM, तेषाञ्च बल्बजानां बन्धलेम यजमानं गवामेव न्यायमपिनीय प्रापय्य गा वेदयति खम्भयति। गवां न्यायः खाधीनतया ज्िखितलं। यथया waa: fafear: प्रतिदिनमरष्छे नत्वा aw क्रापि पलायनलच्णं चापलं परित्धञ्य काले खग्रदमेवायाग्धनायासेन THM, यथावा amadi: शिकिताः समता रथाद्न arian दच्छानुखारेण वदन्ति, तया मेनायाः @awaa का्यकारिलं गान्यायः। मा वेदयति गेावद्भितां खाधोनां कायकारिल्वेन प्रापयतो- व्यथ; । तच परोऽनुवाक्यामाहइ “दद्राणौमास नारिषु खु १०६४ तेत्तिरीयसंशिताभाव्ये। [का०१।००अ ०१३] UMAGA | न हास्या अपरद्यग जरसा मरते पतिः" द्ति। आसु नारिषु देवस्तोषु ae सेनाखामिश्डतामिद्धार्णो gual पतित्रतामदमश्रवं | अपरश्चन न्यदप्येकमस्ि, Wear carer: पति्जरसा म हि मरते मेव चियते। त्रैव array “नाइमिद्धाफि रारण सस्यटेषाकपेष्छते। aa- दमप्य विः प्रियं दवेषु गच्छति दति। रे cared amended लस्मियमिन्ं विना यं wana देवंन रारण नैव कीतेयामि । यस्य मम wa wawafad हविः शाम- परोडाभादिकं भियमिष्टं war देवेषु गच्छति सवान्‌ देवान्‌ प्रान्नाति। तादृशाऽदमिति पुवंचान्वयः । द्व्यन्तरं faut ““दृद्राय मन्युमते मनखते पुरोडाश्रमेकादश्रकपालं निर्वपेत्‌ agra dan इदधियेण वे मन्युना मनसा agra जवतीग्ध- मेव ayaa मनसखन्त स्वेन भागधेयेन पधघावति स एवा- fafafcd मन्युं मने दधाति जयति ay सङ्गामे'?(सं्र्‌का) दति) मनस्ते Waitara agra युद्धे संयत्ते सम्यक्‌ प्रत्त सति दृद्ियेण पाणिपादादीद्धियपाटवेन, मन्येना वेरिविष- यकापाधिक्येन, मनसा पलायनभोत्यादिव्जनङूपेण धैर्येण | तच पुरोऽन॒वाक्यामाह “AT जात एव प्रयमोा मनखाम्‌ Tat देवाम्‌ करतुना VN! यख WR wedai नृम्णस्य ABT सो जनास THE” Cia यो