BIBLIOTHECA INDICA: COLLECTION OF ORIENTAL WORKS wb . ^ £ 2८ d / 3 } / / ASIATIC SOCIETY OF BENGAL: 072 Series, Nos. 219, 221, 224, AND 228. vy ९ ८. । gc “aA ee <~ । vt ध SANHITA OF THE BLACK YAJUR VEDA, WITH THE ^ 43 Qn~atlre.. ध fms COMMENTARY OF sab HAVA ACHARYA. EDITED BY MAHES’ACHANDRA NYAYARATNA. Vou. ITI. = ~ * 7 Owe ’ u wie re “ye + CALCUTTA : PRINTED BY C. 2, LEWIS, AT THE BAPTIST MISSION PRESS. 1872, द (र a x । 2४740. The present edition of the 3rd Kanda of the Taittiriya Sanhité was originally commenced by Pandit R&émanfrdyana Vidyadratna, whose untimely death stopped the work, when it had reached the 8th Anuvaka of the 2nd Prapdthaka. From that point the work has been continued by the present editor. His plan has been the same as that followed by his predecessors, the only novel feature being a larger employment, in the Commentary, of punctuation to facilitate its comprehension. For the Tezt, the MSS. used have been all the same as those used in the preparation of the editions of the preceding Kandas. For the Commentary, the MSS. used have been the follow- ing :-- B.—copied for the Asiatic Society from a codex in the Benares College Library. C.—purchased by F’. E. Hall, Esq. for the Asiatic Society. This has been made the basis of the present edition. E.—belonging to the Asiatic Society. This is full of errors and omissions. ‘The readings again frequently differ from those of the other MSS. This MS. is entirely free, how- ever, from errors that occur in B., C., and J., which are all traceable to the same source, for the very same errors and omissions are found in all. MS. K., therefore, has been of use in the correction of those errors. J. A very accurate MS. procured by the editor from a private gentleman of Benares. 4 The MSS. named here B., C., &., retain the names given them by the preceding editors. J, is, of course, a new name. The delay that has occurred in bringing out the work is owing partly to the interval of time that elapsed before the editor could obtain the MSS. necessary to enable him to take the work in hand, and partly to the want of punctuality, for a time, on the part of the Press where the work is being printed. The editor, therefore, hopes the public will not blame him for the delay. | M. C. N: INDEX TO THE THIRD VOLUME OF THE TAITTIRIYA-SANHITA. ' THIRD KANDA—AUPANUVAKYA. PRAPATHAKAS.—I—XT. PRAPATHAKA I. J.—XI. Anuvika.—Diksh4édi vahishpavamanantam, ... 1—67 4. 3 Dfkshita-mantrah tadbidhayas’- CHA 5 er ]—2 II. 3 Somopasth4pana-mantrah, ...... 9—11 Til. _ Somakrayapi-padanjanadi-vidha- Vals 1 cas ae 17—18 IV. 53 Pas’ipikarana-mantrah, ......00. 21—23 V. ™ Pas’ipakarana-brahmanam, ...... 30—31 VI. ‘4 Abhimars’ana-vidhayah agnidhra- spars‘anadyartha-mantras’cha, 338—34 VII. " Sparddhdyuktasya _vis’esha-vi- वा 4 88 —39 णा. ष Upiéiis‘ugraha-sanyukta-mantré4h, 45—46 IX. Aghara-saiis'‘rava-mantrau, ...... 50—52 X. i Vahishpavamananga-mantrah, ... 58—59 XI. 1 Kas ‘chit puronuvakyéh, ...... 64—67 PRAPATHAKA II. J.—XI. Anuvaka.—Pavamana-grahadi pratinirgrahya- PATYANtAM, 0... crses ०००००००.००००९ Pavaména-grahah, .......0.scessseee Savanani, .... Somavekshanam 11 Sphadyupasth4pana-mantrah Bhaksha-mantrah ०७००००७० Prishaddjyam, ......ssssceee १ ‘Stuta-s’astrayoh prasritih, ........ Prasthita-yajya, ...... प 1/1 Pratinirgrahya-mantréh, Traidhataviyeshti-mantrah, ...... PRAPATHAKA If. Anuvaka.—Avasishta-mantréh vaikrita-vidh- AYAS CA, wistecivecsviveues ४ Atigrahya-mantrah, ‘Upakritih pratigara-japas’cha, ... Adabhydajis’u-mantrah, Adabhyaitsu-mantré-vyakhyénam, Pras ‘nigrahah, Gavamayanikah atigrahyah, ...... Soméfigagrdyana-mantréh, ...... Vedi-dahah, १११०००१००१०११००००००००००० Vrishalambhah, ...,.,.00.0 Pésikam garbha-prayas ‘chittam, ए, 81—162 81—82 86—87 92—93 98—99 104—107 125—126 129—130 136—138 146—149 156—157 161—162 168—225 168—169 173 176—177 182—183 188—189 194—195 199—200 204—206 213 217—218 223—225 ध PRAPATHAKA IV. L—XI. Awevaka.—Kinchinnaimittakam, pas wishtih darvi-homas‘cha kamyah, ...... Vas’4garbha-nimitto homah,...... Kamyapasor-mantrah, ............ Kamysjé-vas’é-vidhih, Jayakhya-mantra-taddhoméh, ... Abbyatdnakhya-mantrah, ......... Abhyaténa-vidhih, Rushtra-bhrinmantrah, ........... ह Rashtra-bhritim kamy4h prayo- ga h 9०० @@@@@@@०० of Devikakhyani havifishi, ......... Vastospatiyuto homah, .........00 Yajy4h, ree ey ee CECE 2) PRAPATHAKA V. Anuvika.—Someshtoh s’éshah, ........0.06 ००००७ Anwarambhaniya ishtih, ......... Saumika-brahmatwa-vidhih,,...... Vishnwatikramane mantrah, 39 Atimoksha-mantrah, .. Aditya-graha-mantrah,.........06 Patni-mantrah ba dhadi-mantrah, ..... yoktravan- ote088e8 eeeee Ishtyanga-srug-mantrah, ......... Dabhigraha-mantrah, Dabhigraha-vidhih, .. Atigrahya-prana-grahah, Pasuka-hotropayogi-mantrah, ... 234—297 234— 236 240—241 245—248 254 256 259 262—263 268 —270 277—279 285—286 294—297 307—368 307—309 317—319 3825—326 329—330 335--336 340—341 346—347 350—351 3538—354 358 362—364 गयि किन WUE | NTA | षष्ठा । | | CATES chcesgete ees fafe F ...... ९९९ .. १8 गिस्स्िशंन ...... .. भिसिस्पशिनि ...-. ०९ .. १ पाषागमयदारं (रखवमेव E, quai feat सर्वच पाठः) } पाषागमयद्दार- .. BR .. २० | wee च्यक्नाला ........ ९ .. १३ WG, ०. वि ERS Sa द प्चदशेषु ....-°*..... पञ्चदशः ० ..... BRB .. US दत 4 ee Hees 46 श्रद्‌ .. ४ व व ४ “SNE we °t घातिना ,,......... ~ चातिनः..... wee ३२७ .. ७ 1 ^ } (अस्मान Ua) .... ९२८ .. ९२ पुश्लक विना Has पाठः) BEN. sspcccieagieics BISA 20... „ BRE .. ९७ SATA? १०००००००... तरतः ०.०... oo BRR. १५ ‘MAT? ,...००००.. "समभरः ...... श२६९ .. र "लोके ,......-... oo न्लाकेषु?........ ३३६ .. ९० WAT ......-.--.. BHAT ...... RAE .. ६ यजमाना.०...००..... जमना.....--.. इद .. १८ "SE ४. SNM ०. 8९. aa Ss (पेस्यतुः) ,........, (प्रेस्यतु)...... ,. ३8३ .. ९७ च्यरिखद्ा .......... aa fart .„ ३५९ .. ६ WEG. sicseciink सख ........ श६द्‌ ॐ मापा) ,.,,....., WUT)” Efe .. इद .. र्‌ ऋग्चरयम्‌ ,.,........ ऋकचयम्‌ ...... BE .. RR * या या च (यन्त्र्तश-दाषादिसङ्कटिता) ween woe, whee पाठ- माजादटेव विना आयासम्‌ प्रतीयते, नसा सा अन प्रदशिता। यथा, ९९८ VETS ९२ VET भियसाजे इृत्यश्णदम्‌ प्रियसजा इति Wea! ९०० ष््ठायाम्‌ ५ पद्ध aR’ इत्यश्टडम्‌ WH इति एम्‌ । णवमन्यदपि । TNT AA: | | | अथ तै्तिरीयसंडहिताभाष्ये दतौयकाण्डे प्रथमप्रपाठके प्रथमेऽनुवाकः । 0 Ec te ॥ दरिः ॐ ॥ भरजाषतिरकामयत प्रजाः सूभेयेति स तपोऽतप्यत स स्पानरुजत सेऽकामयत प्राः संजेयेति स हिती- AIA स वयारस्यरजत सेऽकामयत प्रजाः स्ंजे- येति स ठतीयमतथ्यत स रतं दींितवादम॑पश्यत्‌ तम॑वदत्‌ तते वै स प्रजा WIA यत्‌ तप॑सा दौ धितवादं वदति प्रजा रव तद्यजमानः ॥ १॥ aaa यदे दींरिताभमेध्यं पश्यत्यपास्मादीक्षा का- मति नीलमस्व इरे व्येत्यबहं मने दरिद्रं चकुः खय श्यातिषाः ओष्ठो Sa मा माहासीरित्याह नासा दीक्षाप॑क्रामति नास्य नीलं न इरे व्यति यदै She B | तेतिरीयसंडिताभाव्ये। [regen wee] तमभिवषंति दिव्या ्ापाऽशन्ता आजे बलं दीक्षां ॥ neu तपेऽस्य निघ्रन्त्यन्दतीबरलं WHIT धतत बलं धन मा a दीक्षां मा तपा निबेधिषटत्याहेतदेव स्वैमा- Marl AIT बलं न दीक्षां न तपे निघ्न्त्यभिर् दींशितस्य॑ देवता सऽस्मादेतशं तिर ईव ate याति तमी खचरः THTNAT इन्ताः ॥ ३॥ | भद्रादमि Ba: परेहि इस्तिः पुर रता ते अ- स्वित्याड ब्रह्म वै देवानां इइस्यतिस्तमेवाग्धारंभते स Wax सम्पारयन्येद मगन देवयजनं yea इत्था हेवयजनः we एथिव्धा श्चा इ गच्छंति था यजंति विश देवा यदजुषन्त पूर्व इत्यह विश्वे Pasar भा- षयन्ते यद्राह्मणा छक्यामाभ्यां यजुषा MATT इत्याह कक्सामाभ्याः We यज्ञेवा सन्तरति ओ यज॑- ते रायस्येषेंण समिषा मदेभेत्धाहाशिषभेवेतामाशा- स्ते॥ ४॥ यजमाने दीश इन्तत्राह्यशाशतरवि्शतिख ॥१॥ इति वैत्तिरीयसंहितायां दतीयक्षार्डे प्रथमप्रपा- Sh प्रथमेऽनुवाकः ॥ * I [का०द।प०१।अ ०१] वेदा्थंपरकाशे | | श्रीगखेशाय AA: | यस्य frefed वेदा यो वेदेभ्धाऽखिलं अगत्‌। निमंमे तमं वन्दे विदधातोचमहेशरम्‌॥ ९ ॥ warden: काम्या विधिरेवखथटिकः | भक्ताः काण्डे दितोयेऽथ सेामशेषाऽच TIT ne एस एतीयकाष्डमोपानुवाकयमिति *काण्डागुक्रमण्छामृकं । ्रनुवाकानां समौपसुपानमुवाकं, तचान्वेतुं Baraat प्रति- धादकल्वादिदं काण्डमोपागृवाक्धं | यद्ण्येतत्छवं मनारणभ्याष्ययते, तथापि तेन तेन प्रमाणेन तत्र तचानुवाकेष्वग्य उस्मेणोयः। भामप्रकरशाश्ातेषु तेव्वन्वयं तच TATE ग्रदर्थयियामः। META: TAY उच्यमाना मन्ता वाकः, त्चास्यानरूं ब्राह्मण WIR | Aa मन््रमाल्ञाय तस्य तस्य समीपे पटितञ्ुपान- वाक्ये | repay काष्डमोपागुवाक्यमुश्यते। all दीकायाः प्रथम- भाक््ात्‌ दौक्षितेन are मन्त्रासदिधयसाख प्रथमप्रपारकस्छ प्रथमानुवाके प्रतिपाद्यन्ते । तच दीकितवादं विधित्सुः प्रसति, `श्रजापतिरकामयत प्रजाः छलजेयेति स तपोऽतप्यत स सपानङ्- अत सेाऽकामयत प्रजाः wea स दितीयमतष्यत स बया£- wer सेाऽकामयत प्रजाः जयेति स ॒उतोयमतप्यत स एतं ps ee * काण्डे्यादेः खाने सस्मदायविद्‌ urefcte Sto 2 Yours: | † आन्नावत xermetafafa Ste x Tos: | ‡ वेन dias arenfenate xf Ste eas WTS! | 9. यडा मन््मनुच्यमानं agreed areas इति सोाणरपुग्पाठः। ॥ साम्केषु are इति Se e पु पाठः| ॐ 2 , तेशिसीयसंडिताभाव्ये। [का०द।प्०१।अ०६] , दौक्षितवादमपश्यत्‌ तंमवदत्‌ तते भै ख प्रजा seem” इति । पुरा प्रजापतिः प्रजां कामयमाने मियमविश्रेषरूपं. तप एव दिवारमनृष्टितवान्‌, म तु दौकितिवादं। श्रतस्तदिकले तपसि नोचानां खपोणां पकिणाभेव च रुषटिमकरेात्‌ म तृत्तमानां मनु- याद्वा । श्रग्रि्टोमोाऽच प्रजापतेस्तपः, शश्रग्नि्टोमेन वे प्रजापतिः प्रजा Fe ता श्रग्निष्टामेनेवापयग्टज्ञात्‌' इति सप्तमकाण्डे TATU | तस्य च तपसः दरतोये पयाये दौकितवादवेकल्या- भावात्‌ apna wr *अय नियमविगरेष- ूपतपेयुक्षख safaaa कतिषु xfa Gok go WIS, - D ‘ , सेति दीोथसंहितवाभाच्ये | ` [ का०ट।प ot Ao ह| प्रजां पश्चन्‌ यज॑मानस्य शम॑यितेर्यददिं पशुमाप्रीत wes नयन्ति afe तस्यं पुशुश्रपणः रेत्‌ watt भागिनं करेति यजमाने वा आहवनीये यज॑मानं वा रतदिकर्षन्ते यद्‌ावनोयात्‌ पशश्रप॑णःः इरन्ति स वेव स्याननिर्मन्थ्य वा कुया यज॑मानस्य सात्मत्वाय afe पञ्चारंवदानं नश्येदाज्यस्य प्रत्यास्यायमव॑दयत्‌ सैव ततः प्रायशित्ति्ये पशुं विमथीरन्‌ यस्तान्‌ काम- येतार्तिमा्छैयुरितिं कुविदङ्गेति नमेटक्तिवत्यच्चा- swt जुहयान्रमेदक्तिमेवेषां eR ताजगार्तिमा- च्छन्ति UR भूत्वा ततः षडवि\तिश्च ॥ ३ ॥ - इति वैत्तिरीयसंडितायां ठतीयकार्ड प्रथमप्रपा- SH AMAA: ॥ ° ॥ fate खामिने मन्ाञ्चाध्वयविंधयः शताः | रच द्रतीये साभक्रयणोपदा नादि विधयः श्रूयन्ते | तच षष्ट- काण्डे यदिदितं varie wat fe सर्वस्य मिचम्‌' द्रति afer दविधानयोः THM पुवे dG स्ापितस्य सेामक्रयणोपद्पाशि; ana विधत्ते । “यज्नं वा एतत्‌ सम्भरन्ति यत्‌ सोमक्रयण पदं [कषा०३।प्०१।यअध ०] वेदार्थप्रकाशे| re ungay विधाने यदि efadta प्राचो प्रवतैयेय॒लेडि तेगा सुपाञ्यात्‌ wage एष यन्नमनसन्तमाति” इति। Hanae षट पदान्यनुनि म्य सप्तमे पदे डला तेनाञ्येनाकस्य were सम्भरणं छतं तत्‌ यञ श्टेव सम्भरणं शृतं, तस्य पांसेर्यज्ञोपका रितवात्‌ । ये au हविषोधोरके wae यन्नमुखस्थामोये, प्रधानहविषः सोमस धारकलेन मुख्यत्वात्‌ । एवं खति यदा गाष्पव्यसमोपस्ये ते उभे कटे WPS प्रवतेयेय॒ः तदा तेन पदर्पासुमा धुता करना waa तथा सति दविधानाकन्येव wwe पदपां सुरूपे यश्चमगृसम्तलं कलवान्‌ भवति। wa waza पञिमदेन्न- खितात्‌ पुरातनगारेपत्थादद्नीषोमोयपश्ररअपकायेस्याग्रः अपणदे प्रतिमयनं विधन्ते। “प्राञ्चमग्निं ्रहरग्धुत्पतोमानयग्धन्वमा६सि परवर्तयनधथवा wag धिष्णिया शोयते साऽनृध्यायति ख ईरा Cal भत्वा प्रजां प्रम्‌ यजमानस्य शमयितायेदि प्रमाभ्रोत्तमुद च॑ नयन्ति afe तस्य पद्ररश्रपश हरेत्‌ तेनेवेनं भागिनं करोति” fa) षष्ठकाण्डे यदाज्ञातं श्रासोामन्ददत श्रा UAT श्रा वायव्या नाद्र षकलशमुत्पन्नोमानयन्धन्वना fe प्रक्तेयन्ति' इति। ae पि quarter, श्रयं ar श्रभ्निवेरिवः रणावित्यग्निप्रथमाः सोमप्रयमा वा प्रं चोऽभिप्रबरजन्ति' दति । तच पुवेपश्चिमदिगवस्थिते गार्हपत्ये खितेऽभ्निः शालामुखीये पुरातनदवनोये प्रथमं नोत: श्रनन्तरं तताऽपि meet तदिदमुच्यते प्राञ्चमगमिं प्रररम्ति Wai परश्चिमदिगवख्िता्यां पनोश्ालायामवख्ितां waa ालामुलोयं पुरातनादवनोयं seca म्रतोचोनगादपत्द- ॐ 2 ee तेश्तिसीयसंडिताभाष्ये। [arog orien] समोपखितानि शअकटान्यपि प्राग्देजेऽमक्रमेख प्रवतितामि। यदे- rea सन्पद्यते तदागोमेवास्य पुरातमगारश्पत्स्य भिष्णियः स्वान- विशेषो Sree weit भवति। स चाध्मिः पुमः पुनः मनसि चिन्तयति, चिन्तयमाग्ासे रद्र करूरा ला यजमाभस्य प्रजां TA शम- विता्विंनाशयितुं समथा भवति। ae कः प्रतौकार इति त- eat आभ्रीसं्चकाभिः प्रयाजयाज्याभिराप्रीतन्तोषितं पशु यदोद्मुखं नयन्ति तदा ae म्रतौचीनगारेपत्थस् सम्बन्धिनं qa wa हरेत्‌ तेनेव ₹इरणेनेनं प्रतोचोनगादेप- त्थाभिं भागयुक्र करोाति। ततः प्रजाद्यविनाज् इति द्रष्टव्य | मन्वारवनोयादेव यपश्ररश्रपणमभनिं कुता न इरेयुरित्याशद्य a दषं दथेयत्ि। “यजमाने वा श्राहवनीयो यजमानं वा Uae विकर्षन्ते यदादवनीयात्‌ waaay ` रन्ति स वेव स्यात्‌ नि- Aral वा कुयात्‌ यजमानस्य सात्मलाय" दूति । श्रावनोयादभनिं faa equ यजमानस्यायं विकरः स्यात्‌ । श्राङवनौवसख्य प्रधानत्वेन यजमानरूपलात्‌ | तात्‌ Ta: सोऽप्रिरिव वा aT अथवा निमेथनेन लोकिकेन कञश्चिदभ्भं अपण्णथमत्यादयेत्‌ । एवं aff यजमाने विकषेरहितः सन्युणंखरूपा भवति। श्रथ पग्एप्रसङ्गेन किञ्चिप्रायसिन्तं विधन्ते। “यदि पशारवदानं नश्येदाञ्यख अल्थाख्यायमवद्येत्‌ सेव ततः प्राययि न्तिः” इति । प्रत्याख्याय प्रत्येकं गणयित्वा यावन्धवडानामि मष्टाभि arama ्राञ्यमवद्येत्‌ सेय- मवदानक्रियेव तते रोषात्‌ विमेषनाय प्रायसिन्तिर्भवति | श्र मासङ्गिकं काम्यं विधत्ते । “ये प्रं faa यस्तान्‌ कामयेता- [का०३।प्०९। अ ०४] वेदाचंप्रकषागने | RR तिमाच्छंयुरिति कुविदङ्गेति नमेटक्रिवल्धचऽऽग्नीभे जह्यात्‌ नमे- टकरिमेवेषां ae ताजगातिंमच्च्छंन्तिः दति। ये वैरिणः पश्टमदिश्व franc कल gaia sada mmf यरि दरेयुस्तदानोमपढेन्‌ प्रति यो यजमान आतिमाश्रयु- रिति कामयेत सोऽयं कुविदङ्गव्युवाऽऽग्रीप्रधिष्णिय्वक्ा sea | तस्या चः सामथन्योतयितुं नमेदक्रिवव्ये्युक्क ये बरिषा warefa न जम्मरिल्येवं । ममेटक्रिशब्दाऽस्यामस्तीति नमे- इक्रिमती | एषामपश्टंणं ममेदटरक्रिमेव ae नमस्कार्यल- वजेनमेव करोति । बन्पृमिजादयः शिष्टाद याऽन्यजना श्रपि यथा तान्न नमख्कुवेन्ति तथा वदिष्करोतील्यथेः। ते मानहानिं प्राप्ता स्तदानौमेव वियन्ते ॥ दरति सायनाचायविरचिते माधवीये वेदाथैप्रकाभे हष्णयजः- सदिताभाय्थे एतोयकाण्डे प्रथमप्रपाठके ठतो याऽनुवाकः ॥०॥ ` प्रजापतेजोय॑मानाः प्रजा जाताश्च या इमाः। तस्मै प्रतिप्रवेदय चिकित्वा अनुमन्यतां । दमं oy प॑शु- पते ते अद्य वध्राम्यग्ने Yeas मध्य ्रन॑मन्यस्व सु- यजा यजाम FE देवानामिदम॑सतु इव्यं । प्रजानन्तः प्रतिथ्खान पूं मराणमङ्गभ्यः पी च॑रन्तं। gaa’ या- BR तैननिखेयसंश्िताभाश्ये। [का०३।प्१।अ०४] fe पथिभिर्देवयानेराषधीषु प्रतितिष्ठा wae: । ये- षामीशे ॥ १॥ पशपतिः wat चतुष्यदामुत च॑ fret निष्क ते यं afd भागमेतु रायस्पोषाय यज॑मानस्य सन्तु । ये बध्यमानमनुबध्यमाना अभ्येक्षन्त मन॑सा चश्रुषा च । अभ्निस्ता६ अगर प्रमुमेक्त देवः प्रजापतिः प्रजया संविदानः। य अरण्याः पश्व विश्वरूपा विरूपाः सन्ता बहधेकरूपाः। वायुस्तार अगे प्रमुमेक्तु देवः जापतिः प्रजया संविदानः । प्रमृष्चमानाः॥ २॥ ` सुवनस्य रेत गातुं धत्त यजमानाय देवाः उपा॑त शशमानं यदस्थाज्ीवं देवानामप्येतु पा्थः। नानौ प्राणो यजमानस्य पशुना यन्ना देवेभिः सह देवयानः, जीवं देवानामण्ठेतु पाथः सत्याः संन्तु यज॑मानस्य कामाः। यत्‌ पशुमोयुमकृताया वा पद्विरारते । ्- भिम तस्मादेनसो विश्रन्मुष्चत्वश्डसः। शमितार उपेत न यन्नं ॥ ३ । देवेभिरन्वितं। पाशत्‌ पु प्रसुश्चत बन्धायन्न- पतिं aft. अदितिः पाशं प्रमुमोक्तेतं नम॑ः पशुभ्यः पशुपतये करोमि | अरातीयं तमधरं Baila य॑दि- [काद ०९।अ ०४] बेदाथंप्रकार्े | RR स्तस्मिन्‌ प्रतिम॒च्वामि पार | त्वाम्‌ ते दधिरे इव्यवा- हः तं क्तीरं सुत Alay | HT दषः स तनु भृत्वा इव्या जातवेदा जुषस्व | जातवेदा वपया गच्छ देवान्‌ त्वर हि हाता प्रथमो बभू्ं | घृतेन त्वं ततुवौ wre स्वादारूत इविरदन्तु देवाः | खाहा देवे- भ्या देवेभ्यः खाहा ॥ 8 ॥ ईशे प्रमृच्चमाना यन्न त्वर पाडश च ॥ ४॥ इति वैतिरीयसंहितायां ठतीयकाण्डे प्रथमप्रपा- TH चतुथाऽनुवाकः ॥ ° ॥ पदाश्चनं पथोः WHA RINT SAAR | श्रथ चतुथं WAHT श्राख्नायन्ते। कल्पः | वरि शशाखया च पुरात्‌ प्र्यच्चं॑पश्रसुपाकरोत्युपदेवान्दैवो- विः प्रजापतेजयमाना दति चैताग्धामुपस्युशन्निति'। प्रजापते- रित्यादिके इ चा AI प्रथमा । “प्रजापतेजायमामाः प्रजा जाताश्च या दमाः aa प्रतिप्रवेदय चिकिला श्रनमन्यतां” इति । चाः मरणाः इदानीं जायमानाः area: ys आताः ताः WaT: प्रजापतेरेव GHP: wa: aM प्रजापतये प्रति प्रत्येकं रसि गला प्रवेदय । डे पा als SATA कथय । स च प्रजापति- RB तेत्तिरी यसंहिताभाष्ये। [का०६।प्र०र।ख ०७] शिकिलान्‌ लदो्यां खगे प्राभि जामन्ननुमन्यतां । अथय fara । ‘wa aad aw Gwe सुतस्य मध्ये । wave सुयजा यजाम जष्टं देवानामिदमस्त॒ ea” tf) डे पश्रुपते AA यस्मिन्दिने सुरतस्य मध्ये सम्यगमृष्टितस्य च्यातिष्टामेख्य कर्मणे मध्ये दमं पदं बभ्रामि श्रतस्तमनमन्यख | वयं सुयजा शोभनेन यज्ञेन यजाम । ददं द्यं देवानां जष्टं प्रियमस्तु । कश्यः । श्रजानम्तः प्रति- ग्टहन्ति va इति पञ्च sar इति । तत्रेयं प्रथमा । “प्रजानन्तः मतिगटन्ति पुव प्राणमङ्गेभ्वः wires! gai यादि पथिभि- देवयानेरोषधौषु प्रतितिष्ठा शरोर” इति । डे पथे Gaga: त्वदीयं Sara जानन्तः WE: परि लदौयावयवेभ्य ऊध्व च्रा- चरन्ते ते त्वदौयं प्राण प्रतिग्टजन्ति, श्रस्माकमधोनोऽयमिति खौी- करुवन्ति। लं तु देवाः येषु पथिषु यान्ति तैः पथिभिः खगे arte प्राणरूपेण ai गला श्रवश्िठैः शरोरावयवैरोषधीषु प्रतितिष्ट पुरोडाशादिवद्ध विभषेत्यथः। we fete “येषामोे पशुपतिः पश्एनां चतुष्यदामृत च दविपदां नि क्रीताऽयं यज्ञियं भागमेतु राय स्याषाय यजमामस्य सन्त्‌" दति । award रुद्रो दिपदां चतु- zt च येषां agai खामिलेन ata तेषां पश्रूलां मध्य खामिनः सकाशाद स्माभिर्निष््री तोऽयं aaa भागमेतु भागलं प्ाभ्रोत | SHAT रायस्पोषा; WATTS: सन्त। श्रथ तीया | “2 बध्यमानमनुबध्यमाना Wee मनसा WaT च । श्रिता wa प्रमृमोक्र देवः प्रजापतिः प्रजया संविदानः” दति । we पशोः पिद्रमादम्गरटसगग्धसयुश्यरूपा ये पशव एतदोबलेडेन सखयमवि [शा'ईप्रण ९०४] बेदाथंप्रकाश्चे। रष बध्यमागमेनं पष्रममुबध्यमानाः सन्ता मनसा चवा चाभितः tea तान्‌ wefan प्रकषण माचयतु । ततः प्रजापतिरेव खकौयया प्रजया संविदान Baal गतस्ताम्‌ WT मोचयतु # श्रय चतुर्थो । “य श्रारखाः पश्वा fageut विरूपाः सन्ता ay- धैकरूपाः। वायुस्ता£ श्रये AAA देवः प्रजापतिः प्रजया संवि- दानः” sf जातिभेरेर्विशचरूपाः वणेभेदेनाखनोचलादिमेदेख बहधा विविधरूपाः सन्तोऽपि पश्एलेनेकरूपाः। गेषं पुव॑वत्‌। श्रथ पञ्चमो “प्रमृञ्चमाना भुवन रेता गातुं WA यजमानाय देवाः । उपारत Wart यद स्थाशणोवं देवागामण्येतु पाथः” ca डे देवा भुवनस्य रेतः यागदारेणोत्पज्निेतुमिमं पशं प्रमुञ्चमागाः प्रकर्षेण प्राणं माटपिजादिन्या aye Breen यजमानस् गातुं धन्त UNS HAA धन्त । उपारतं उपाकरणक्रियया संस्कतं चथ मानं इवि । देवेषु व्याप्रियमाणं यदसखाद्यदङ्गजातमस्िन्‌ पशा खितं तत्‌ पाथोऽन्नं तला देवामां Haag जीवनाथेमुपाकरोतु | श्रपिशब्टात्‌ यजमामस्व स्वगे ददालिति गम्यते। कल्पः। नाना प्राणो यजमानस्य पद्ने्यध्वयजेपति' दति । पारस्तु । “नाना प्राणे यजमानस्य WAT यशो देवेभिः सडह देवयानः | Wa देवानाम त॒ पाथः सत्याः ay यजमानस्य कामाः” इति । यजमानस्य प्राणः प्रमा VE नाना प्रथक्‌ भवतु | च्रयमनृष्टोयमानो यज्ञो वेभिदे वमन्गीलेः पश्ररप्राणेः सद देवयानो भवतु इविरशुकेतं देवान्‌ प्रति गच्छतु । पायः werd देवानां जीवमप्येतु जोवनदेतुलं प्राज्नातु । तेम यजमानस्य कामाः सत्याः सन्तु 1 शद तेतिरीयसीहिताभ्ये। [का०द।प्र०१।अ०४] we) यत्‌ पश्टमाधमहतेति waar serie इति । पा- oo) “यत्‌ परमायमशलोरेा वा पद्विरारते। अ्रभ्निमा तसाद जो विश्वान्‌ qyaywe:” दति । we पदमारण्बेखायां मायं द्ःखरेतकशम्द मङ्ुदत । अथवा यतसखूत खाख्यमाभेः पादेर्ररा- wafa । तच aca fra तस्मादेनसाऽभ्रिमां मोचयतु | कि- चान्येनापि बन्धनादुपद्रवेश यद्यदा fae तस्मात्‌ सर्वख्ञा- TWAT मां मेाचयतु । Her 'शनितार उपेतनेति वपाञ्पणीर्भ्या बष्एसुपेताऽष्वयं्यजमानसख' इति । पाठस्तु । “शमितार उपेतष as रेवेभिरिष्वितं। oa at wea बन्धाद्यश्चपतिं परिः" tfai डे ्रमितारोा faware कतार देवा देवेभमिरिनितं ` Saad यश्चमुपेतन प्राभ्रुत। प्रवतयतेत्यथः। टमं पदं ate न्धमरज्वाः UH TATA Maly बन्धनजन्यादषात्‌ परि सश्चत । WaT HAUT वपाख्पणदे तुभ्यं काष्टनि- मिंताग्वां एकश्एूलाभ्यां यक्त emt शामित्रदेशं समागच्छतः। कल्पः. "पथाः पाशं प्रसुञ्च्यदितिः ww प्रमुमोक्तेतम्‌' cat पाटस्त॒ । “श्रदितिः पाशं प्रञ्चमाक्ततं भमः ase: IR करामि" tf अ्रदितिः एथिवो पशारेतत्पाग्रं प्रमुञ्चतु । शरदश्च GI: Wud च मदपराधनिद्त्यथे नगमसकरेामि | कल्यः | “यद्यभिचरेदरातोयम्‌ तमधरं शफेमि थं दिश्नस्तस्मिन्‌ प्रतिः मुञ्चामि wate तया क्तं ery स्तम्भं वरापिदध्यास्‌' दति । weg) “श्ररातोयम्तमधरं हृणोमि यं fewafer प्रतिसु- आमि पाश्रम्‌" इति । यः वद्षोऽस्माकमरातिलं wafer [क्षी o8 To’ |e 8] वेदाथ ORT i Re च्छति तमधरं मन्तोऽवरं करामि। afezritaciad भे- च्छति तथापि कालान्तरे amare वयमिदा्नो तं few. afer ced पाश्मिमं प्रतिमुञ्चामि अनया र्रगथा तं बभ्रामोत्य्थैः। wen! “लाम्‌ ते दधिरे इव्यवारमिति स्वे वपामभिजदामि' शति। weg “लाम ते दधिरे waarey प्तं कत्तारमृत यश्जियञ्च we दः सतनृहि wary यया जातवेदो Bre” इति । हे श्रप्र देवेभिरिन्ितमिति garw ये VTE at दधिरे वामेव का्यैकरव्ेन निसितवन्तः। कीदृशं at द्यवा Saray प्रति दविषो वेढार | रतं क्रं wea हविः पक gad । रपि च यञ्चियं amare’ | डे जातवेदः fe care TAT. दृ ढश्ररीरो गत्वा सदशः सोत्छाहः, अरय तस्मात्‌ कारणात्‌ wen wae हवींषि वेदं प्रौतियुक्षा भव । कर्प: । जातवेदो वपया wee देवानिति वषट्ते Bar इति । पारस्त॒ । “जातवेदो वपया गच्छ देवाम्‌ ल fe हाता प्रथमे बन्धय । चुतेन लं तनु- वा aaa aremay waceq दवाः” इति । हे जातवेदः ल वपया we Saray गच्छ । हि यस्माच पथमे हेता बिथ मनुय Wa: पू्वेभावो बबिथ तस्मात्‌ लव gaa देवानां aT । ते च देवाः खाहाकारेण खमपिंतमिदं ₹विभ॑कयन्तु। we: | “साहा tha इति qa aftay war दति Sha खाद्े्युत्तर ` परिवप्यं war दति च । se “खाहा far देवेभ्यः wren” दति । ये देवाः परस्तात्‌ खाहाकारास्तभ्य TEATS] बपा- हेमात्‌ पूरवे Sree । मख्य च हम वपाहमाङ्गलान्‌ ४2 R तेत्तिरीयसंडितप्भ्ये। [का०६।प०१।यअ ०९] aaa येतु देवा उपरिष्टात्‌ खाहाकारास्तेभ्या वधादूष्वमिद माच्च तमस्तु । वपाया उभयपा्रखितानां खादाकारेण वपासामोख- विच्छेद मन्दिति खाहाकारस्य पुरस्तादुपरिषटा प्रथोमः। श्च विनियोागसंयदः। प्रजापतिरिति दाग्ां सखादुपाकरणं पथाः! प्रजा पञ्च जत्य नानातन्रयने जपेत्‌ ॥ , यत्यश्खेतहामः खाच्छमिता गच्छतः WW श््वयुयजमाने Sale पाश प्रमोचनम्‌ ॥ श्ररा टक्तादिषु saa लां जाति वपोपरि। या वपाडङतिरेतस्याः ere दत्यभितेा ङतिः ॥ । श्रनवाके चतुथऽखिन्‌ मन्त्राः Gren विता: अन मोर्मांण । नवमाध्यायख ठतीयपादे चिन्तितम्‌ । West पाशं पाशान्‌ इयाः पश्चारेकेा मन्लाऽयवा इय । waa च दइ यले किं दयेकष्याडाऽथवा इयोः ॥ एकेनैव शताथलादेकेा मन्वस्तदापि च । श्रविकारेण बहृथे एकाथासमवायतः | भाहृततवादु भावद्यावेकाथाऽच विवक्तया ॥ बहथाऽयूहनीयोऽच इयोः शकतेरकघितः । व्योतिशेमेऽग्रीषोमोयपशावेकवचनान्तब वचनान्त दा पाश्च wat भिन्नयोः शाखयोाराच्नाता। श्वदितिः पाशं waaay THAI WMI प्रमुमेक्रेतानित्यपरच। ताबुभो TITRA पेतायां विकृते चोादकेनातिदि। सा च faafataareraat [का०३।प्०१।यअ ०९] बेदाणा) Re ye ऋेतमालमेतं ARE छनष्ठमपाञ्धेवधोनाच्च खन्धावखकामः' fai तपरकेनेव HME चरि तायलाल इयारतिरे गत्याः पशः | Tafa प्रया WHAT ASTI ABT शक्रः | ्तावेकस्मिन्‌ पञ्चावखमवेलाथेतया Tere विरुतावनुदनोथ- algae. पचः ताद्‌ गबहवचनेपेतत्वारेव मनग्लोऽपसावसम- FAT: प्रतो भवति, एकवचभान्तस्ठ॒ मन्तः Wal समबेताथत्नात विहृतावतिदिश्छतां । स च दिवचनान्तत्वेनाहनमोय इति पशान्तर । अटतो विद्यमानयोरुभयोा्न्यारविंहृतावतिरेशष्छ वारयि ठ are लादेकमन्तपचखावा रलेनोपन्यस्तेः उभावपि पकावनुपदकरा । मन्तरदयातिरेपक्ते त॒ एकवचमाम्तः प्रतो समवेता्थैतया fau- तावृहनीयः | बडवचनान्तो यथावद्धितएटव पटनोय दति पृवं- पचः। लेके वेदे. वा बडवचनख दयारथयारक्कप्शक्तिलात्‌ दि- वचनान्ततया सेाऽणूदनोय दति Weta it तचैवान्यचिन्तितं | अ०१। SANTA म वा मन्तो बया सङ्गतत्वतः। उत्को न विकल्येाऽस गुणे तन्याप्यकश्पमा ॥ योऽयं पूवेचोदाइता बड वचनान्तः WMA: तस्व प्रकरणा- दुत्कषा बहपाशयुक्रेषु प्रुगणेषु कर्तव्यः । कुतः, Uae पञ्च we तच्यानन्ितल्ादिति चेत्‌ । नासावुक्रष्टव्यः, किन्तेकवचना- नेन WAU ay विकर्पनोयः। नदि पाशं afer प्रधानर्सया- श्ानन्ितलमेस्ि । प्रातिपदिकविभक्थः प्रातिपदिकं प्रधानं, धमिवाचकलात्‌ । विभक्तिश्च कर्मलकरणलादिधमवाचकलास्‌ as Ahrctrdferras, [का०६।६०६।७ ०१ wert । तथा विभद्धिवचन याविभक्तेः कमरिक्षारकवाचिलात्‌ प्राधान्यं। क्नस्य कारकगतस्ह्याभिधायिलात्‌ ses । कथा सि वडवखनान्े पाशश्ब्टे प्रातिपदिकं कर्मकारविभकि्ेकस्मिर्जपि था सङ्गच्छेते । गण्ण्डते तु बहुवचने लकणाटत्तिः कश्यनौया | याश्रावयवगतं THe लच्यत इति, तस्मात्‌ गृणन्तं वचममाच्र- WY SAU HVS प्रकरणपाठा न बाधनौयः। किन्तु भ्रधा- नानृसारे मन्त याः समानबललात्‌ विकश्पः कर्तव्यः | * इति सायनाखयंविरचिते माधवीय बेरार्थप्रकारे छष्णयजजः- संडिताभाये ठतीयकाण्डे अथमप्रपाठक्रे चतु याऽमुवाकः. ॥ ०॥ PEE Ce “area वे पशवस्तेषा रद्रोऽधिपतिर्यदेताभ्या- मुपाकरेाति ताभ्यामेषैनं प्रतिपरोच्यालंभत आत्मने नौ- ART दाभ्यामपाकरेाति दिपाद्जमानः प्रतिष्ठित्या उपारत्य प्च जुहाति पाङ्खाः पशवः पश्र नेवावंरन्धे त्यये वा एष नीयते यत्‌ पशुस्तं यद॑न्वारभेत प्रमायु- AT यजमानः ATA प्राणा यजमानस्य पशुनेत्याह QS Wel यत्‌ पश्चुमायुमरूतेति जरेति शन्तये शमितार उपेतः नेत्थाइ यथ्रायजुरेषेतदपायां वा - जाहियमाणया- [का०द।१.१।अ०५] बेदार्थप्रकारे। | at मम्र्मधोषकतामति त्वाम॒ते ईधिरे इव्यवाहमिति वपा- मभिजुरेत्यभेरेव मेषमर्वरन्धेऽथ शृतत्वाय पुरस्तात्‌ खवाहारूतथो वा wal देवा उपरिष्टात्‌ स्वाहाङृत- येऽन्ये स्वाहा देवेभ्य देवेभ्यः स्वाहेत्यभिते वपां श हति तानेवेभयान्‌ प्रोणाति ॥ २ ॥ Sree अभित वपां पश्च च ॥ ५। दूति नैत्तिरोयसंदिताथां ठृतोयकाण्डे प्रथमप्रपा- SH पथ्चमेऽनुवाकः ॥*॥ चतु ये विता Fer: पश्ूपाकरणादिगाः। चरथ पञ्चमे तेषां मन्लाणं ब्राह्मणमभिधीयते। तचादावुः पाकंरणं विध्न । श्राजापत्या वे पश्रवसेषा श्द्रोऽपिपतियैर- तान्वासुपाकरोाति anata प्रतिपरोच्यालभत wma ना- मखाय” दति । प्रजापतिः पशूनां जनकः, afre सद्र श्ब्याभि- GTS WAN, ्रतस्तद्भयप्रतिपादकाभ्धां श्रजापतेजीयमानाः, इम पश्ररम्‌" इत्येताभ्यां मन्ताग्यासुपाङ्कयात्‌। तथा सति anat दवाभ्यां प्रतिप्राद्यायं पश्टुरालबवान्‌ भवति । ae कथनं खक सानपराधलाय भवति मन्लदिलं प्रशसति! 'दग्यासुपाकराति द्विपाद्यजमानः परिहिते" दति । उपाकरणादूभ्पै genre Ti: पश्चमनणेहामं fart) “sure पञ्च ऊष्ाति ईश्‌ तेतिरीयसंडिताभाशे [ATR [Toy oy | OTT: पशवः पद्एुनेवावरन्धे" इति। TRAY पारेषु TE सद्यायागात्‌ पश्यूलां as सं्चपनाय पदएनयगकालेऽध्व्थी- VAAN नानाशब्दस्य तात्पये दर्भयति । “श्डल्यवे वा एष नोयते यत्‌ प्रस्तं यदग्ारभेत प्रमायुका यजमानः स्यान्नाना प्राणे यजमानस्य waare wae” इति | पणाः year wa- TWAS | व्यादत्तिवाचकसय aT प्रयोगा यज- मानप्राणस्य नियमाणत्वात्‌ पशाव्याटृत्त्ये भवति! संज्पत्ामं fa- wal “यत्‌ पश्टमादूमङृतेति शाति शान्धे” दति । WERT सुश्च विव्यनया मनग््रगतप्रार्थनया पापस्य शान्तिभेवति। अध्यय - यजमानयेोवंपाञ्रपणीव्यवधानेन पश्ररप्राभिमन्तस्य werd द यति । “शमितार उपेतनेत्याष qaragtaaq” दति। ae पयसो मन्तः पादबद्धलादू गेव तथापि यज्ञवंदाश्नातलात्‌ कमेण विनियोच्यमानलादा यजुरित्युच्यते । वपाया उपरि हेमं विधत्ते, “वपायां वा श्राहियमाणयामग्रेभेपापक्रामति लासुते दधिरे ₹व्यवाहमिति वपामभिजहेव्यग्रेरेव मेधमवरन्धेऽथो श्टतलाय? इति। यदा वपा हेतुमादियते तदानोमदनेः सकाशात्‌ यज्चा- ऽपक्रामति ae च यन्ञस्यानेन शेमेनापक्रमणं निवारितं भवति | अत एव मन्ते द्धिर दति प्रयुज्यते । अत्रिं awe धारकं छत- वन्त॒ cam भवति । faq sad कन्तारमिति विशेषितलादयं Bar वपायाः पक्रवाय सम्पद्यते । परिवप्यहामे fara “परस्तात्‌ स्वाहाकृतयो वा wal देवा उपरिष्टात्‌ खारारतयो- ऽन्ये खाहा देवेभ्यो देवेभ्यः खाेल्यभिते sat wef तानेषेा- [का०द।प०१।अ०द्‌] वेदाचप्रकाशे | RR भयान्‌ प्रीणति" xi) वपासामोप्यं arseat arerarcaa- धागाद्‌ बिभ्यतासुभयविधानां देवान्मं wa Sree मन्त योत्यासेन प्रयोग. इत्यथः ॥ इति सायनाचायविरदिते माधवीये बेदायेप्रकाशे ष्णयजः- सहिताभाय्ये SAGAS प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ०॥ या वा ्रयथादेवतं यन्नमुंपचरत्या देवताभ्यो दृष्यते पापीयान्‌ भवति या यथादेवतं न देवताभ्य आदं च्यते वसीयान्‌ भवत्याप्रेययचीग्मोंधमभिगटभेद्‌ वैष्णव्या ₹विधान॑मानेग्या सुतौ वायव्या वायव्धा- न्येन्द्रिया सदा यथादेवतमेव यच्नमुपचरति न ठेव- तभ्य आ डंश्यते वसीयान्‌ भवति युनच्धि ते viet ज्योतिषा सह युनञ्मि वायुमन्तरि श्ण ॥ १॥ ते सह युनच्मिं वाच स aay तेः युनज्मि frat fara: ख्यस्य ते। afaean Mat छन्द उपाःशाः पाचमसि सेमं देवता Fer बन्दाऽन्तयी- मस्य USAMA देवता जग॑ती चन्द इनद्रवायुवेः पाचमसि इडस्पतिर्दृवताऽनृषटुप्‌ eat मिचावरणयाः र ४8 तैतियीयसंडिताभाये। [काण्डप्र०१।अ.६] पाच॑मस्यञ्िनौ देवता पद्किग्डन्दाऽश्िनेः पाचमसि खया देवता THAT ॥ २॥ ae: शक्रस्य पाच॑मसि चन्द्रमा देवता सताद- इती छन्दा मन्थिनः पाच॑मसि विश्वेदेवा देवते- ष्णा छन्द शआ्राग्रयशस्य पाचमसीन्द्रा देवता ककु- च्छन्द VATA पाचमसि एथिवी देवता विराट्‌ द- न्दे भवस्य पाचमसि ॥ ३॥ अन्तरि घेण हती चय॑स्तिःशचच ॥ ६ ॥ इति क्ैत्तिरोयसंडितायां दृतीयकाण्डे प्रथमप्रपा- SH षष्ठोऽनुवाकः ॥०॥ पुवैनुवाकमन्ाणं पञ्चमे ब्राह्मणं भुतं | चरथ षषठेऽभिमशनविधया म न्तविशेषाञ्च केविदान्नायन्ते | तच सुत्यादिना aman श्रभिमशरनं विधत्ते। “at वा श्रयथादेवतं यश्नमुपचरत्या देवताग्धो saa पापोयान्‌ भति St यथादेवतं न देवताभ्व wesw वसीयान्‌ waa ऽजओोभममिग्टगेद्‌ वैष्णव्या दविधीानमाप्ेष्या सुक वाययया वाय- व्याैद्धिया सदा यथादेवतमेव यन्नमृपचरति न देवताभ्य श्रा- दश्यते वसीयान्‌ भवति" afar शआराप्नीप्रहविधनादीनां भव्ये चस्य या देवता तां रेवतामभिक्रम्य तस्योपचारे सति देवताग्धा- [का०३।प्०१।अ ०६] बेदायप्रकाशे | |ॐ Re ateua दरिद्रश्च भवति, श्रतसन्तदेवताप्रतिपादकमन््ेरेव तस्या- strana सति मोाक्रदोषो भवति । तांश्च मन्विशेषामापस्छम्ब उदा- जार | "महाराओ ब्धान गयेत्याग्मोभमभिग्टशतोदं विष्युविंचकम दृति इविधौानमग्न sarge पि पवस दति सुच श्रा वायो शष aT दरति वायव्यान्याद्या ये श्रभ्निमिन्धत इति खद इति । तेषु चलारो मन्ता प्रथमकाण्ड Vata व्याख्याताञ्च। wel ये शि मिति मन्त्रस्तु ब्राह्मणन्ये दितोयकाष्डस्य चतुथेप्रपाठकं षास श्र्रएः' [त्रा ° २।४।५] इत्यसिन्ननुवाके श्राकञास्यमानलात्‌ aaa gered) aa ‘gia ते एथिवीं afar weft दकिएस्य विधान स्याधस्तात्‌ sarc द्रोएकलश्न सद भापविख gaia. वायुमन्तरिेण ते weave ₹विधानस्यापरिष्टाननोड श्राधवनोयं STS. वाचः सड FAW त Tier MYC पृतभ्टतम्‌' इति । श्र सर्वच युनञ्कीति पदममुवतेते । हे द्रोणएकलश ते तव WaT wat एरथिवीं व्योतिषाऽग्निना seater स्थाने युनज्छि सादयामि । हे श्राधवनगेय ते Gerd वायुं तदाधारेणान्तरिचेण सदहासिन्‌ खाने युनज्ि। उच्यते नानाविधे मन्तः प्रतिपाद्यते इति ger को वाक्‌। हे पूतश्छत्‌ तव ख्पश्वतां वाचं BAU द्यलोकस्येन welfare, स्थाने safer । कल्यः। orien frat विष्चः खय ते' दति। we सन्ना श्रमिमन्वयते। generated याः aa ता fare: परस्यरसन्पकरहिता यथा भवन्ति तथा यस्य तव प्रकाशेन परीच्छ युनज्छि। कल्यः । “थेतानि वाययान्य- framafueat मायौ इन्द उपांशाः पातरमसोति दभमिदश्' FE 2 R¢ तेत्तियीयसंश्िताभाष्ये। [का ०३।प्०१।अ०६] efi & ऊध्यपाज श्र्निदेवता at wag गायत्रो ढन्द- शां रक्षतु | त्वसुर्पां ग्एनामकस्य सामरसय्रदणस्य पा्रमसि । एव AMY नवसु मन्तेषु याच्यं । तेषां wsqi “सामे देवता freq इन्देाऽन्तयोमस्य पाचमसीन्धो देवता जगतौ इन्द इन्र agar, पाचमसि हृस्पतिदेवताऽनुषटुप्‌ न्दो . भिचावरुण्यो; पाचमस्यश्िनेा देवता पङ्किग्ढन्दाऽश्विनाः पाचमसि war श्वता हृतो कन्दः wae पाचमसि चन्रमा देवता सताहटहती न्दो मन्थिनः पाचमसि विश्वेदेवा दवतोष्णिदा कन्द oe GUY पाचमसीन््रो देवता कक्‌ च्छ न्र्‌ उक्थानां पाच्रमसि परथिवी देवता facie, इन्दा yaw पामि" दति । इन्रवायवोरित्या- दिभिरदेवतावाचकैः शब्दे लदीयं सोमरसहणमुपलच्छते । *श्रागरव- णादिषु डे स्धालीति सम्बोधनोयं | शस्तवाचकेनेक्थानाभितिशव्देन त त्तच्छ स्तसम्बन्धि सामरसग्रदृणएमुपल च्यते | श्रसिनननुवाके परोक्ता सवं WT इदे ला मनसे लेत्यनवाकात्‌ पागेव द्रष्टव्याः । श्र विनियोागसंयदः। MHI नयेतोदं विष्णरित्येव वैष्णवी | अग्र arate चाग्रेयो श्रा वाया दति वायवो ॥ आचा चे share खाद्यनञ््ीति विभिः waa साद्यन्ते द्रोएकल शाधवनोयो च TAT ॥ यनति Haw कुयात्‌ सवनीयसुवसखचां। ष * साय्रयणादिषिव्यारभ्य wea cag: पाठ § MUTT aha ञ्जमपरतितल्वादित्यनुमौयते | [का०३ प०१।अ ०९] वदायचेप्रकारे | ge श्रध्िरित्यादिदशभियेदपाजाणि संस्यगेत्‌ ॥ वष्टाऽनुवाक संप्रोका मन्ता एकोनविंशतिः । श्रथ wate) दतोयाध्यायस्य दितोयपादे चिन्तितम्‌ woz श्राग्रेव्याग्रौभ्रमित्यभ्मिद वताका शचाऽखिलाः। उपस्थाने TAHA: प्रकृता एव ता उत ॥ साधारण्येन Weare: सवाभिस्तद्पखितिः | | विशेषविधिसद्घाक्या प्रङताभिरितीय्यताम्‌ ॥ ज्योतिषटेमे भूयते श्ाप्रव्ाद्नोधरमुपतिष्ठते' इति । aay मामकस्य मण्डपस्य que तद्या कयाचिदहाश्तयौगत- याग्निरेवतया सम्बन्धिन्या कर्तव्यं । श्रभि्देवता यस्या we: साग्रे योति साधारणेाक्राटरग्िेषस्याप्रतोतेरितिचेत्‌। मेवं । करतु प्रकरण- पठितानामाग्मेवीमाग्टचां कठुप्रयुक्रव्यापारसाधनल्वं प्रकरण्णदेवाव- गतं। Bisa व्यापार दति विशेष्बुभुतायामाग्नीपोपशखानरूपेऽ- यमिति बेचधयन्नयं विधिर्विशेवभाजं सङ्कामयतीति लाघवम्‌ । श्प्रकतानां तु कतुम्रयुक्रवयापारसाधनलं तद्मापारविश्षश्चल्युभयं बध्यत दति area । तस्मात्‌ प्रकताभिराग्रेयीभिसूद्पस्थानं | एव- मन्दा war Tuan दविधानमित्यज सदोादविधाननामकयोर्म- Waa wares वेष्णवीनां च प्रयोग इति द्रषटयम्‌। दृति सायनाचायंविरचिते माधवीये बेदारथप्रकाशरे छृष्णयजः- सदिताभायये START प्रथमप्रपाठके षष्ठाऽनुवाकः ॥ °॥ ac तेत्िरीयसंहिताभस्ये। [का०३।प०१।अ ०७] LEM वा ्रध्वयुर्यजमानस्येषटगः we वे पवा ह्यत आसन्यान्मा मन्त्रात्‌ पाहि कस्याशिद्भि- शस्या इति पुरा प्रातरनुवाकाच्हयाद्‌ात्मन रव तद्‌ध्वयुंः पुरस्ताच्छमै AMAT संवेशाय त्वोप- वेशाय त्वा गायचियाच्विष्टुमा जग॑त्या अभिभृत्ये स्वाहा प्राणापानौ AATAT पातं प्राणापानौ मा मा- हासिष्टं देवतासु वा रते WATT ATT: ॥ १॥ व्यायच्छन्ते येषा सम॑ समृच्छते संवेशयं त्वो- पवेशाय त्वेत्याह Heeixfa वै संवेश उपवेशग्छन्द- भिरेवास्य छन्दारसि oF प्रेतिवन्त्याज्ानि भवन्त्य- भिजित्थे मरत्वतीः प्रतिपदा विजित्या उमे दंदद्रथ- न्तरे भवत इयं वाव रंयन्तरमतै बुदद्‌भ्यामेवैनम- AAT वाव रं यन्तर शो बहदं ाशरादेवैन॑मन्त- Ufa Ba we वाव tant भ॑विष्यदहत्‌ भताचैवैनं भविष्यत- आन्तरं ति परिमितं वाव रथन्तरमपरिमित बडइत्- रि मिताच्ेवैनमपरिमिताचान्तरे ति . विश्रामिचजम- ait वसिंठेनास्परथताः स रतज्जनमरदमिरविंहव्यमपश्यत्‌ तेन वै स वसिंष्टसयेन्दरियं वीर्यमङ्क afewex शस्य- [का०द।प्र०१।अ ००] वेदाथंप्रकाे। Re a इन्द्रियमेव तद्दीये' यज॑माना भाठंव्यस्य TR यस्य भूयास यन्नक्रतव इत्याहुः स देवता इङ्क इति य- चभ्ष्टामः ATH: परस्तात्‌ स्याद्कर््ं कुर्वीत्‌ ATA: स्यादतिराकं कुर्वत यन्नक्रतुभिरेवास्यं देवता we वसीयान्‌ भवति ॥ ३ ॥ प्राणापानयभतं -टेङगेऽ्टाविरशतिख ॥ ७ ॥ इति वैत्निरीयसंडितायां ater प्रथमप्रपा- टके सत्तमेाऽनुवाकः ॥ ° ॥ श्राग्रीभस्यभ्रनाद्यथमग्ताः TS STAT: | श्रथ सक्नमे परस्यरमात्छ्येण wena: afyata- तिकः प्रयोगे awa! aural तावदेकं मित्यप्रयागं fara | ‘ Afudiadfearad; [का.श।प्रन्देख.५] aTatfa प्राणा नाम सवितुराधिपत्येऽपानं मे दाः" च्ुरसि ओजं नामं धातुराधिपत्य आयुरमे ST रूपमसि वशा नाम दस्यतेराधिंपत्ये प्रजां मे दा ऋतमसि सत्यं नाभेनद्रस्याधिपत्ये ae मे दा” we मसि भव्यं नामं पिठृणामाधिपत्येऽपामाषधीनां गभ धा" कतस्य त्वा SAA ऋतस्य ॥ १॥ त्वा विभूमन तस्यं त्वा विध्मण) कतस्य त्वा सत्थाय छलस्य त्वा ज्योतिषे". प्रजाप॑तिविराज॑म- पश्यत्तया भूतञ्च भव्यञ्चारूटजत ता्डषिन्यस्तिराद- धात्तां जमद॑म्निस्तपसापश्यत्तया वै स Wate कामी- नरटजत तत्‌ Talat Bia * यत्‌ VAM द्यन्ते walaa तैः कामान्‌ यजमानेाऽवरुन्धे वायुरसि प्राणः ॥ २॥ नामेत्याह प्राणापानावेवावरन्ये^९ चक्षुरसि BTS नामेत्याषहायुरेवाव॑रन्धे^? रूपम॑सि वणौ नामेत्याह प्रजामेवावरुन्धे^” ऋतमसि सत्य नामेत्याह शषच- * मन्लस्ततिलूपा रते न AAA: | [कादप्र०३।अ०५] वेदायपरका्ने। १८९ भेवाव॑रुन्धे५ भूतमसि wel नामेत्याह पश्वा वा अपमाषधीनां गभेः UAT ॥ ३ ॥ अवरुन्धे रतावददे पुरुषं परितस्तदेवाव रुन्धे WAG त्वा व्यै मन LAV वा कतस्य व्यामेमामेवा- fusrafa’? कतस्य त्वा विभूमन इत्याहान्तरिष्षं वा ऋतस्य विभूमान्तरि ्षमेवाभिजयति. कतस्य त्वा विधरमण इत्याह द्यावा कतस्य विधम दि वमेवाभिज- यति" कतस्य ॥ ४ ॥ त्वा सत्यायेत्याह दिशा वा waet aay दिश रवाभिजयति^५ कतस्य त्वा ज्योतिष इत्याह सुव वै लाक कतस्य ज्योतिः सुवगमेव लाकमभिजंयति^ तावन्तो वे देव लाकास्तानेवाभि्जयति^९ दश सम्प॑द्यन्ते दशाक्षरा विराडन्नं विराडविराज्धेवा नाद्य प्रतितिष्टति^५।॥ ५॥ वामन Wa । प्राणः। पश्रूनेव । विधम दिव॑मे- वाभिज॑यत्युतस्य | षट्‌ च॑त्वारि च ॥ ५ ॥ इति afatiadfearat ततीयकाण्डे ठ तीय- प्रपाठके पश्चमेाऽनुवाकः eI १९० तेत्तिरोयसंहिताभाष्ये। —«- [rea eR Toy] चतुर्यऽ ओशारदाभ्यस्य मन््व्याखयाममोरितम्‌ । श्रय पञ्चमेऽग्रि्टमशेषं परित्यज्य विक्ृतिरूपस्य cee VST: VATE उच्यन्ते । कल्पः, श्रातं यजमानमनुदरुत्य वायु- शसि mar मामेति दश्रभिः एभ्ियदहाणं azn मानानि faa इति । न्द्राय ल्वा wan इत्यादीनि प्राकृतानि यजुषि सेभेन््ानकारणानि, तदेतत्‌ यज॒जोतमुखाय, वायरसीत्यादिभि- ae, सेमस्योन््ानं कुयात्‌ । Was, “वायुरसि प्राणि नाम सवि तुराधिपष्येऽपानं मे an) चरसि Bri नाम धातुराधिपत्ये आयम a) रूपमपि वणा नाम बृदस्पतेराधिपल्ये प्रजां मे दाः(९ तमसि सत्यं नामेन्द्रस्याधिपत्ये कत्र मे दाः“) श्तमसि भव्यं नाम पिदणामाधिपल्येऽपामेषधौनां गभं a तसय त्रा eraa® wae त्वा विग्ड मने) wae ला विधमंण.= wag at सल्याय(€) तस्य त्वा च्यातिषे"८९० दति । हे सोम, लं चज्नमानेन पोतः सन्‌ शरोरमध्ये धारणादि वायोराष्णायनकारि- लात्‌ 'वायुरसि'। सामान्या कारेण वायुभ्यैला विशेषाकारेण श्रा नाम' श्रसि, (बदिनि्मनशोलस्वसुच्छरासरूपाऽसि) । तादृशस्तं सवितुः" (प्ेरकस् परमेश्वरस्य) “श्राधिपत्येः खित्वा मे" (मद्यम्‌) श्रपानमः (श्रन्तःप्रवेश्वन्तं वायविशेषं) (दाः (दहि) । तथा चन्तःमाचयेराष्यायन कारिलात्‌ तदुभयरूपो"ऽसि' । WaT "धात (देद्धियादिखष्टः) “श्राधिपत्ये' खिला मद्यम्‌ श्रायुः' ददि । तथा शरेरावयवतो एवल च्षणस्य रूपस्य, कान्तिल णस्य वणेस्य च डतु- लवात्‌ तदुभयद्ूपेा "ऽसि" च । अ्रतसदुभयकारिणा बृस्पतेराधिषपल्यः [का०३।प्र.द। ०५] बेदार्च॑प्रकाश्रे | Cer feat ay qurafect ‘wat देहि । तथा मनसा चिनय- मानस्य वाचा उच्चायैमाणएस्य च सत्यस्य च हटवा त्द्‌ भयङूपा- ‘Sf । श्रतस्तद्‌भयपालकस्य “दृन््स्याधिपत्ये' fear मद्यं बलं देहि । तथा शरोरमध्ये यत्‌ a (Wa fag) धातुवैषम्ये, ae भव्यम्‌" (दतः परं भविग्यत्‌), तदुभयसमाधानडे तुतात्‌ तदुभय. रूपे ऽसि' । अ्रतस्तद्‌ भयसमाधादृण्णं fagura 'श्राधिपत्ये' fear 'अपामाषधीोर्नांः च सम्बन्धो यो गभः पष्रूपः तं "धाः' (सम्पा- दय) । डे सेम, “शतस्य व्योमने' (सत्यस्य विशेषेण रकणाय) at faa ‘wae’ (सत्यस्य) ‘fara’ (विशेषेण बाङल्याय) at मिमे । तया ‘eae fauna’ (सत्यस्य विशेषेण धारणाय) at भिमे। तथा ‘were’ ‘aera’ (सत्यस्य सत्याय प्रमाद रूपानुत- शादित्याय) at fats तथा eae “ज्योतिषः (सत्यस्य प्रका- शाय) त्वां faa i तेरेतेदेशभिमेन्वेः सेमोन्मानरूपा ये vise, तान्‌ विधातुं mena, “श्रजापतिर्विराजमपश्यत्तया तञ्च भव्यश्चारटजत ताण्ड- षिभ्यस्िरोदधान्तां जभदिस्तपसापश्यत्तया वै स BT कामा- Tem att ebay Uefa । प्रजापतिः" ga विचायै, we: साधनन्छतां “विराजमपश्त्‌' । वायुरसोत्यादिमन्तसमष्टिः TMEV दशा कतरयक्रच्छन्द : साम्येन ` विरार्‌* इत्युच्यते । "तया" “च विराजा ora भवि जगत्‌ ‘eR Bee जगत्‌ षरा तच fafaga किञश्चिद्धवि्दिति भागमकरोादिद्ययः | तः ‘at’ विराजम्‌ afar’ न प्रकाशितवान्‌ । तद्‌ जमदि; १९२ तित्तिरी यसंडिताभाष्ये। [का०३।१०३।अ ०५ तपः छवा प्रजापत्यनृग्रहेए ‘ai’ (विराजम्‌) “saa, (तयाः (विराजा) “स' (जमदभ्निः) ग्रीन" (धेनृखरूपान्‌) "कामान्‌" (भागान्‌) “Tew यस्ाद्राय॒रसीत्यादिभिदंशमिमन्तैः wR शब्दाभिधेयान्‌ धेनुरूपान्‌ भोागानष्जत, तस्मात्‌ कारणात्‌ Biz नामकार्नां वायुरसोत्यादर्नां ञ्नि" नाम सम्पन्नम्‌, BAe: (काम- घेनवः) ष्टा येम॑न््ेः, ते "मन्त्राः" wae दति fray शक्वलात्‌। श्रथ विधत्ते, “यत्‌ erat werd, ष्रस्रीनेव तैः कामान्‌ यज- मानेऽवर्न्धे, वायरसि प्राणि नामेत्याड प्राणापानावेवावरन्धे१८९९) दति । गणं नाम न पात्रेषु मोमरसस्य धारणं, किन्त TZU सोम- ara, एनिशब्दाभिघेयेवैय॒रसीत्यादिभिमेन्तेयदीतवयाः माम- भागाः प्रश्रयः, ते च “द्यन्ते, wean इत्यथैः । तेः उन्ानलचरीय हेः "यजमानः" कामधेनुसदू शान्‌ भोगान्‌ प्राज्नोति। तच प्रथममन्ेण प्राणापानपोषणएलक्षणं कामं दशेयति, “वायु- रसि प्राणा नामेद्याह प्राणपानावेवावरून्धे' दति | fatten चचुःखचस्थेथ-हेतोरायषः प्राप्तिं दयति, “चच्तरसि ओरं नामेत्याहायुरेवावर्‌न्धे(\२) इति । हतोयमन्तेणवयवसे वकान्तिभ्यामुपेतायाः प्रजायाः सम्पत्ति दरयति, “खूपमसि वणा नामेत्याद प्रजामे वावरूपे,*(९५) दूति | चतुथ मन्तेण मानसवाचिकसत्यसाधनस्य सम्पत्तिं दभ्यति, ““इतमसि सत्यं नामेत्या चचमेवावरुन्धे'"(\५) इति | पञ्चममन्लेण गतभवि यदखाग्च्यपरिहारहेदनां wat प्राचि दशेयति, “तमसि भवयं नामेत्याह पश्वो वा श्रपामेषधोर्नां ---@क--- Wat | Wea! ष्ठा | UTE 1 उपयाम = ee ee उपयाम- ee ae १९.५४ ae २५ ^त्वाम्‌' ee $ @ @ ॐ so ® त्वान्‌ ee ee १९९. ee श कु्व्वन्ती .. .. .-. कुव्वती .. .. श््दे .. € वेना... ..- .. we बेन .. .. -.- २ .. १ पायेति(१९४).. .. .. पायेति .. .-. ९०५ ..- १८ दपनोयषए .. .. .. दयनीया .. -. २०७ .. १७ Crh. | र. =. -. षण्सन्ा ..- .-. २१६२ .. र्‌ विगभे .. .-. .-. विगमे .. .. १८ .. ९ गभ. .-. .. .-. गभम्‌. .. .. ९१८ .. ३ wiufwar.. -. .. श्पिहिताम्‌.. .. ere .. € दायः .. -. =. दायः .. -. श्श्शट .. | USA WF... .-. सषताङवं .. .-. २२९ .. ke भूयास =. ** °°. भूयास्म oe se RRO... द्‌ AMMA .. ww oe मुक्ण्यम्‌ (रवं परच) श्दे० .. २९ अावन्तम .. .. .. TAM .. .. २९६४ .. १९ Fafact(qoqa za uta:) किक्किटा ('' दति । द्वं" स्ादुलम्‌ । | पश्यमानस्य ज्रादनस्यापक्षवपरिरराथे car vere विधन्त, —“egtfa श्टतल्ाय(\९) इति । “शटवलायः पक्रलाय | wae gare विधन्ते-“खप्िव्वान्‌ भवति Haare (९) दूति । | कतयेषस्य खविसमानेरेवान्येः प्रानं विधन्ते,--““चलार आर्षेयाः प्राप्नन्ति, दिज्ामेव व्यातिषि जुदेति(९९) इति । चत दि.क्सम्बम्िवदङ्िखानोयाखलारो ब्राह्मणाः, अतसः भाजितम्‌ श्रद्नावेव ङतं भवति । इति ओषायनाचार्ग्यविरयिते माधवीये वेदाथंप्रकान छष्णयजुःसंडि ताभाग्ये दतीयकाण्डे चतुर्थप्रपाठके अष्टमे- ऽन॒वाकः ॥ ° ॥ [ता * “चतु रयत्वात्‌' इति पाढा भवितुं युज्यते | [आ०३।प्र०७।अ ०] वेदाथंप्रकाऱे। Ree देविका निर्वपेत्‌ प्रजाकामग्छन्दाःसि वे देविका- गन्दाः्सीव खल वं प्रजाग्कन्दाभिरवास्मे प्रजाः प्रजनयति. प्रथमं धातार करति मिथुनी रव तेन करात्यन्बेवास्मा अनमतिमन्धते रते राका प्र सिनीवाली जनयति पृजास्वेव प्रजातासु AUT वार्चं दधाति? रता va निवपेत्‌ पशुकामग्डछन्दारसि वै देविकाग्छन्दारसि ॥ १॥ दरव खलु वे पशवग्डन्दाभिरेवास्मे पश्रन्‌ प्रजन- यति प्रथमं धातारं करेति प्रव तेनं वापयत्यन्बे- वास्मा अनमतिमन्यते रति राकाप्र सिनीवाली जन- यति पश्रनेव प्रजातान्‌ कुद्धा प्रतिष्ठापयति wat रव निर्वपेद्‌ ग्रामकामग्डन्दारसि वै देविकाग्डन्दा४सीव खल वे ग्रामग्छन्दाभिरवास्म WA ॥२॥ अवरुन्धे मध्यत धातार करति मध्यत waa mae दधाति रता va निवपेत्‌ श्योागामयावी बन्दा सि बे देविंकाग्डन्दारसि खलु वा रतमभिम॑- न्यन्ते यस्य ज्यागामयति इन्दाभिरेवेनमगद्‌ं करोति मध्यत धातारं करति मध्यता वा रतस्याक्तप्त यस्य ज्यागामयति मध्यत रवास्य तेन कल्प यति ५५ एता रव निः ॥ ₹॥ Rec सेत्तिरोयसंडिताभाधये। [का०द।प्र००।अ ०९] वपेद्यं यन्ना नापनमेश्छन्दा<सि वैं देविंकाग्ड- सि खल्‌ वा रतं नाप॑नमन्ति यं यत्ना नापनम॑ति प्रथमं धातारं करेति मुख vara ढन्दासि दधात्य- पनं यन्ना नमति रता रव निषैपेदीजानग्डन्दा fa a देविका यातयामानीव खल्‌ वा रतस्य छन्दासि य इजान Baa धातारं कराति॥४। उपरि ्टादवास्मै छन्दास्ययातयामान्यव॑रन्पे उपे नमु्तरा यत्नो नमति रता रव नि्पद्यं मेधा भापनमेच्छन्दाःसि वे देविकाग्डन्दासि खल वा रतं नेापनमन्ति यं मेधा नापनमति प्रथमं धातार करोति मुखत wae छन्दासि दधात्युपैनं मेधा नमति रता wa निवपेत्‌ ॥ ५ ॥ UH SRT देविकाग्छन्दाश्सीव खल वै wa छन्दाभिरवास्मिन्‌ रुच दधाति क्षीरे भवन्ति रुचमेवास्मिन्‌ दधति मध्यत धातारं करोति मध्यत रवेन सचे दधाति Mat वा ्रनुंमतिस्विष्टयाका जगतो सिनीवाल्यन्‌ष्टप्‌ कड्कर्धाता saz) aq पक्षा राका परपक्षः ARTE सिनोवाली प गोमास्यनुमतिश्चन्द्रमा धाता" vd ॥ वसवोऽषटाक्चरा गायत्येकाद्‌श रद्रा रकादशश्चरा [का०द।प्०९।अ०€] वेदार्चप्रकाजे | २७९. freq दादशदित्था दादंशक्चरा अग॑ती पृजापति- THEY धाता वषरकारः^ wae देविकाः सवाणि च छन्दासि स्वाश्च दवता वषटकारः^* ता यत्‌ aT सवा निवपेंदीश्वरा रन Jeet इ प्रथमे निरुप्य धातुस्ततीय' निर्वपेत्तये want निर्वंपेत्तयेन' न प्रदहन्ति, अथो यस्मे कामाय निरुप्यन्ते तमेवाभि रपाप्राति.." won पशकामण्डन्दा सि वै देषिकाग्डन्दाधसि | ग्रामं । कल्पयति रता खव fa: | Sara धातारं कराति। मेधा नमति रता खव निर्वपेत्‌। अष्ट । द्‌ हन्ति। नव The देविकाः, पुजा मः, मियुनो, पशुकाम ;, प्रेव, ग्रामकामः, ज्यागामयावो, यं यन्ना, य ईजानः, यं मेधा, रुक्कामः, ्रष्टौ* WE ॥ इति कैत्तिरीयसंहितायां दतीयकाण्डे चतुथ प्रपाठके नवमेऽनुवाकः ॥ ° ॥ ‘wea राद्धा मा स्तन्तन्का माय वणिताः | श्रथ नवमे देविक्रास्यारनां राजद्धयप्रकरएात्पन्नानां "धात्रे पुरोडाशम्‌ इत्यादोनां पञ्चदविषामुत्कषं छता बड विधकाम्य- प्रयागा fread | * wa च सन्दभेः ^. afeaqea atta | Rce Sfactadheania 1; [का०६।४०8।७०९] wae प्रयोगं विधके,--“रेविका निर्वपेत्‌ weranre- wixfa वे रेविकाग्डन्दाश्सोव खल वे प्रजाग्डन्देभिरेः we प्रजाः प्रजनयति.) इति । दीयन्ति, श्रपेचितं फल- विशेषं प्रकाशयन्ति दति धाचजादयः पञ्चे्टयो देविकाः, । श्रनु- AQITS, स्तीरूपलारेव्यः, तदौीयलारेता देविकाः" । “गायतो वा श्रनुमतिः' इत्यादिच्छन्दारूपल मनुव्यादौनासुच्यते, तद्दारा देविकाः" रपि छन्दांषि' एव । यथा कन्दांसि फलद्ेतुलात्‌ सुखकराणि; एवं प्रजाः" श्रपि Gata वाच्छन्दःखमानाः, श्रता रेविकारूपैः “हन्द भिरेव" यजमाना “प्रजाः उत्याद यति | धाचादीनां पञ्चानां प्रजोत्यत्त दृश्वगणयोगं प्रशंसति- “प्रथमं धातारं करोति भिथुनो एव तेन atte एव wa अरनुमतिम॑न्यते, राते राका, प्र सिनोवालो जनयति, प्रजास्व प्रजातासु कुदा वाच दधाति एति पञ्चानां carat मधे, धातारं” ‘qua’ करोतिः दति यत्‌, तेन यजमानं खपल्या ay ‘faury—atifa “एवः । “त्रनुमतिः “aa यजमानाय afa- थुनोकरणम्‌ “श्रनु"-“ मन्यतेः ‘vai “राका प्रजां ददाति; “सिनोवाली' mirai ‘ana’ उत्पादयति । उत्यन्नासु प्रजासु "कुद्ध"-देवत।द्वारेण ‘ard दधाति, सम्भाषणाभ्यासं करोति TATU: | | | | श्रय फलान्तराय fard.— ‘un एवं निवपेत्यप्रकामः, न्दा्खि वै देविकग्छन्दाः्सौव खल वे पशवम्डन्दोमि- | रेवा पशून्‌ प्रजनयति प्रथमं घात।रं करोति Ha aa वाप [क्षा०डे।प०७।ख ०६ ] TATU | ९८९ यति अनु एव wa श्रभुमतिर्मन्यते, राते राका प्र धिगौवाखो जनयति, ayaa प्रजाताम्‌ क्का प्रतिष्टापयति(र)'” इति। way धाना गवादिषु बीजावापः aga; प्रजातानां wyatt दशोदकादिपोषणेन प्रतिष्ठापनं कुहका क्रियते। शेषं पुब॑वत्‌ । फलान्राय विधन्त,-““एता एव निर्वपेद्भा मका मग्डन्द1६सि वे देविकाच्छन्दासोव we वे यामन्न्देभिरेवादी याममव- खन्धे मध्यतो धातारं करोति मध्यत Vat ore दधाति(५)” दृति । अनुमतिराकान्यामूद्ध, सिनीवालो-ङञक्कभ्यामघस्तात्‌, मथ्य, तज धातारं" खापयेत्‌ । तेनेव यजमानं “यामस्ः मध्य एवः श्राधिपल्ये स्थापयति | । फलान्तराय विधन्ते-*“एता एव निर्वपेत्‌ च्येक्‌ श्रामयावी इन्दा सि वे Zane खख वा afar थस व्योक्‌ waa, कन्दोभिरेत्रेनमगदं करोति, मध्यता धातारं करोति मध्यतो वा एतख WHA यख rq भ्रामयति भध्यत एवाद्य तेन कल्पयति)” इति ।. we परुषस्य ‘are (चिरम्‌) श्रामयति' (व्याधिबा्ा भवति), एनं परुषं, "इन्दं सि' “्रभि- मन्यन्ते (श्रभिक्र्यन्ति), wear देविकानिवपतषटैः 'डन्दाभिरेप्ेन' रोगरदितं “करोतिः। श्रत्रापि qdagrart मध्यतः gata ‘ww दीधंव्याधिः तस्योदरमध्ये यत्किित्‌ ङप्तम्‌' (vara) भवति । श्रत: तेन (धातुमेध्यस्थापनेन) “we (रागिणः) उदर. मध्ये ‘Ua “कल्पयति (सामथ्ये जनयति) | 2N RER Afadadfeaara | [का०द]प्र०९।अ ०६ | अथय व्योतिशामारियन्नपराप्तये विधन्ते- “एता एव निवेपेदयं यन्ना नापनमेच्छन्दारसि वे रेविकाण्डन्दार्सि खु वा एतं नापनमग्ति थं awit नापममति, प्रथमं धातारं करोति मुखत vara इन्दा सि द धाल्यपेगं यज्ञा vai” इति । “य॑' पुरुषं aarfa fant ‘omy म प्राप्नोति, एनं परुषं यश्चषाघनानि न्दासि' एव प्रथमं म प्रानुवन्ति,* तच धातुः ‘Tea खापने सति अनुकृललेन प्रथमत एव जमानाथे ‘ete तानि भवन्ति ; कन्दःखनकूणेषु। ag ‘aw’ “एनं” प्राग्नोति । भाप्तयश्नखन्तरयश्चसिद्धय थै विधन्तेः--“एता एव निवेपेदो जामण्डन्दासि वे देविका यातयामानोव खल वा wae कन्दाश्सि य जाम उत्तमं धातारं करोति, उपरिष्टादेवाख erry fa श्रयातयामानि WAR उपेनमत्तरोा यश्चो नमति.” दति । "यः पुरुषः जा नः” पुबेमिष्टवान्‌ भवति, “एतस्य |The पूवयज्ञे व्याष्टतला EAT भवन्ति, तच WHAT धातः करणेन, उपरिष्टात्‌ करिग्यमाणयश्ने ‘acti श्रगतसाराणि सम्पादयति ; ततः ‘SAT यश्च, "एनम्‌" “उप'-'नमति', पुनरपि प्रतिष्टां गच्छ तोत्यथः श्रथ aurea विधत्ते-“एता एव निव्पेद्‌ यं मेधा नोप- नमेच्छन्दा सि प्र देविकाग्डन्दा भसि खल्‌ वा एतं नेपनमन्ति * खव च पाठः -केवलं 2. पुस्तकोऽ सि । न्ध सन्वेव ‘orate’ XAGAAT: UTS | + रुव च कवलं 7. ume पाठोाऽल्ति | अन्यन्न सव्व चव, "छन्दा स्यनक्ूलेषु' शत्य समीचीनः UTS | [का०३।प्र०९।यअ ०९] वेदाचेप्रकारे। RR वं मेधा नापनमति, प्रथमं धातारं करोति मुखत एवास्मे डन्दा९घि दधात्यपैनं मेधा नमति” दूति । यन्यधारणशक्तिमधा । UAT यश्चप्रात्चिवाक्यवर्‌ व्याश्थेयम्‌ | श्रय कान्तिप्राप्रये विधन्ते-““एता एव frag रक्षाम- गहन्दा८सि वे देविकाग्डन्दारसौव खल वे सक्‌ इन्दोभिरेवा- सिन रष्वं दधाति Set भवन्ति रुचमेवास्िन्‌ दधति मध्यतो धातारं करोति मध्यत एवैन? wer दधाति<)” श्ति। arm: feat कन्दःसाम्यम्‌ । रज चरूणां चतुणां पाकसाधनं सीरम्‌ | ` धातुः "मध्यतः" ATA, कान्तेः aa? “एव यजमानं स्वापयति । गायश्यादिच्छन्दाखूपेणानुमल्या दि देवताः प्रशं सति,-“गायचौ वा श्रन्‌ मतिस्तिषुग्राका अगतो सिमीवाल्यन्‌षटुप्‌ eRe वषट्‌- are)? इति । गायज्यादिच्छन्दांसि यथा mile साधयन्ति, एवमनमत्यादौना मभीष्टसाधनलार्‌ गा यश्ादिरूपत्म्‌ | श्ननेमेव न्यायेन पुबेपच्ादिरूपलं दशंयति,--पूबेपच्छा राका ae: gaara feta पणेमास्यनुमतिखन्रमा धाता(५९) दूति । “पृं राका निश्राकरे” (FAT ०) श््यकषवात्‌ पणेचद्रमण्डलपेता “राका, सा च शएक्तपक्तखरूपा । “नषेन्दु- कला He” LeMay चद्धकलालेशेनापि दीना ‘|x’, साच छष्णपच्चसखरूपा | “सा दृष्टेन्दुः सिनोवालो"' इत्यक्रवात्‌ चतदंशो- मिता छृष्णा पश्च दशी सिनीवाली", सा च श्र श्रमावास्याखदरूप- लेन विवक्तिता । “aga साऽनृमतिः"” anata चतुद ्ो- मिश्रा श्एक्षपञ्चदशो श्रनमतिः'। सा चात्र पाण्मसोतिधिर्प- । 2Nn 2 acs Afadadfwarara | [का ०हे।प्र०१।ख ०९] am faafear । ower: qear: fairy निष्यादका यः “चन माः", साऽज wreege frafea: | vel पुबंपचारिरूपेश we, पमव॑खादिरूपेण प्रं सति,- “MOT वसवेाऽा्षरा गायश्येकादशरद्रा एकादभाच्रा चिदटष्‌ दइादशादित्या दादश्रा्रा जगती प्रजापतिरनुष्टुथाता वषय्‌- कारः(९) इति । या श्रनुमल्यादया गाया दिभावमापा- दिताः, तासां सद्खासान्यादखा दिरूपलम्‌ । या कुह्वरनुषटपलेन निरूपिता, at प्रजापतिरूपा,-्रनृष्ुमो वा दमानि तानि जायने" इति ज्राखान्तरे प्रजापतिवत्‌ अनुष्टुभः सवाल्यादकल- अवात्‌ । वषटकारवत्‌ Hat धाठुसखद्रुपलम्‌ | uvat निगमयति,-“एतदढे frat: स्वाणि च छन्दार- सि wirg रेवता वषटकारः(\२ इति । यद्मशंसाथें गायत्री वा अनुमतिः" दत्थादिमिर्ूपणम्‌, एतदेव रेविकानां श्वं = areas सवदे विकाङूपत्वं वषटकारद्ूपलं च | ` श्रय पञ्चानामेतेषां ger निवापं faad—‘at aay स्वी निर्व॑पेदौश्वरा एनं प्रदरा इ प्रथमे निरू धात्सतृतोयं निव पश्यो रएषेा्तरे निवैपत्तयेनं न TEMA यस्मे कामाय निरुप्यन्ते तमेवाभिरुपाप्नाति(\५)”' द ति। ‘ary (देषिका;) पञ्चापि खद निरप्ताः सत्यः, “एनं यजमानं प्रद ग्धमोश्वराः, तस्मादनभुमत्याः राकायाख्च Wes “निरुप, तत खुतोयलेन "धातुः पुरोडाश निवपेत्‌ । तत wg षिनीवाख्ाः कुङ्ाः* weed निवैपे त्तथा * gera इति पठा भवितुं युक्तः। [का०्ड]प्०४।अ०१२०] वेदाथप्रकाशे। acy सति ‘uv यजमानं देविका न श्रदरम्ति | चरथ ‘aq कामायं मिरुष्यन्तेः, ‘a’ "कामम्‌ “afar देवताभिः ‘orsirfa’ ‘va’ । दूति श्रीसायनाचा्यविरचिते माधवोये वेदार्थप्रकागरे रष्ण- GRACIAS दतोयकाण्डे चतु प्रपाठके नवमोऽनवाकः ॥ ०॥ ina | वास्तपष्यते प्रतिजानोद्यस्मान्तखावेश अनमीवा भवा a) aeae प्रति तन्नौ जुषस्व शन रथि दिपदे शं चतुष्यदे८। वास्ताष्यते शग्मया स्सदा ते सक्षीमष्ि TSU गातुमत्या । आरावः Ba उत योगे at ने aa पात खस्तिभिः सदा a | यत्‌ सायं- प्रातरभिाचं जहेत्याहतीष्टका रव ता SIVAN eh यजंमानेऽहाराचाणि वा एतस्येष्टका य sife- ATTA सायम्प्रातजुङहात्यहाराचाश्येवापते्टकाः छ- त्वापथत्तेर* दथ समानत जुहाति दशाक्षरा विराड्‌ विराजमेवापतेष्टकां कत्वापधन्तेऽथो विराज्छेव यन्नम- प्राति चित्यश्चित्याऽस्य भवति“ तस्माद्य द शाषित्वा प्रयाति तदत्नवास्ववास्येव तद्यत्तताऽवा चीनं ॥ २ ॥ शद्रः खल्‌ वे वीस्तेष्यतिर्यद्‌ हत्वा वास्तोष्यतीर्य प्रयायाद्‌ शुद्र VA YAS ह॑न्धादास्तेष्य- # इतः vata न मन्तः, किन्तु aoe: | RM तेन्िरीयसंडिताभाष्ये | [का०श।प०९।य् ०९० ] तीयं qeifa भागधेयेनैवेन ८ शमयति नार्तिमार्देति यजमाना“ यद्युक्तं FEMA प्रयाते वास्तावाहंति जहाति ताहगेव तद्यद युक्तं Aras aa आहृतिं जुहाति ताहगेव तदहं तमस्य वास्तेष्यतोयः स्यात्‌ ॥ ॥ ३ ॥ दकि युक्ता भवति सव्धाऽयुक्ताथं aera जहेत्यभयमेवाकर परि वगंमवेनः भ्रमयति यदेकया जुरयादविदामं कुयात्‌ पुरेनुवाकधयामन्‌च्य याज्यया जुहाति स देवत्वाय aga seers रुद्रं TET- नन्वारादयेदयदवक्षाशान्यसंप्रकछषायख प्रयायाद्यथा यन्न- awd वा ददनं वा तादृगेव तदयं ते यानिर्कत्विय इत्यर ण्याः समारोहयति ॥ ४ ॥ रष वा Baas ख रवेन याने समारेाडय- ति अथा खख्वाहयेद्‌रण्याः समारूढा नश्येदुद॑स्या- fa: सीदेत्‌ पुनराधेयः स्यादिति या a अम्र यक्निया तनुसतयेद्यारोेत्यात्मन्त्मारेाइयते यजमानो वा WAM स्वायामेवेन यान्या समायाहयते।५॥ धत्ते | WaT | स्यात्‌ | समायाडयति । पञ्च- चत्वारि रच ॥ १० ॥ इति वैत्तिरीयसंहितायां दतीयकाण्डे चतुथे- प्रपाठके द्शमेाऽनुवाकंः ॥ ° ॥ [का.३।प्र-४।ख ०१५०] वेदायप्रकाश्रे। २८७ मवमे देविकाख्यानि इवोँश्यक्रानि विस्तरात्‌ | रथ दशमे प्रयाणं करिष्यताऽग्मिहाकिणाऽग्रिसमारापणमभि- धौयते | RE, —“STE: प्रयास्यन्‌ वारोष्यतोयं जाति, वास्ता- wa Teeter गाद्ेपत्ये serfs दति । प्रथममन्त- पाटस्त,--““वा स्तोष्यते प्रतिजानोद्यस्ान्त्छावेशा waalat भवा नः । anne प्रति तन्नो जषख शं न एधि fare श्रं चतु- wz)? इति। श्रब्िहाचणि arevanfata wearer, तेन ae यदा प्रयाखति, तदानों watafeatsfi ग्डोला प्ाख्यन्ुत्तरेण मन्तेण हातुमिमां पुरोनुवाक्या मनत्रूयात्‌। त्ख मन्तस्यायमथंः। ‘ae (श्रग्मिडाजनिवाशस्थानस्य wee) डे ‘an’ (पालक), गापत्य, “wary श्रतिजानीदि' (ग्रामान्तरे वियाद्धन्‌ प्रतिबुध्यख)। ततोऽस्माकं, 'खातरे शः” (सुखेनावेशयिता, वासयिता) “भवः । श्रनमोवो" (रागनिवारकशच) (भवः । ‘aa’ कायेमुदिश्य at वयम्‌ “ईमः (प्राप्रुमः), माययामड इत्यथे । नः (SET); “aa? (काथ) ‘sae’ (परीतिपूबेकं सेवस्व) | ततोऽस्माकं ‘faae’ (मनुव्याथ) “age? (पश्वे) च शमः ‘ufy (सुखेदेतुभव) । द्विपदे शं भव, चतुष्पदे व शं भवेति वाक्यभेदाय शमिल्यस्य ददिः-पाटः | दितीयमन्पारस्त्‌,-'वासताष्यते शग्मया. स्सदा ते षक्तो- मडि रण्वया गातुमत्या | श्रावः Ga उत Ara at A युयं पात fafa: सदा a” इति । ₹े ववास्ताष्यतेः, ‘deer (त्दीयया सभया), ‘agiafe’ वयं संसक्ता ware)! कीदृश्या षसदा?- शट ते्िसीयसंडिताभाव्ये। [कारद्‌।प्र०४।अ०१०] ‘amar (सव यसाधमभ्रक्रया), ‘Tear (रमणोयया), “गातु- मत्याः (गातुगेतिरवगतिः, agar सवेश्चयेत्ययैः । लं नः (METS) “UW? (यागगिभिन्नं), "वरम्‌ ora: (सम्यक्‌ र) | ‘sa (श्रपि च), ‘ae (से मनिमिन्तं) सम्यक्‌ ta) अ्रलमथखा- Ufera लाभे यागः, wary स्वीयस्य परिपालनं केमः। यूयमिति cri बहवचगम्‌ । नतेः “युयं नः" (शरान्‌) 'खस्िभिः (नानाविधञ्चेयोभिः) "पातः (रक्षत) | waa Rr विधातं प्रकाति,-- ““यत्सायंप्रातरगनिदावं खरा व्याङ्तीष्टका एव AT उप्रधन्सते यजमानोऽशाराजाणिवा एतद्ेष्टका य ्राहितात्रिर्यत्षायंप्रातजंङा ति श्रहाराचाण्छेवापेष्टकाः Barrera” इति । श्रिहोचौ कालद्येन “रभि करोति दति ‘ae’, ‘at’ ` खवा श्राङतिरूपा ‘cast’ “एवः "यजमानः" ‘SIUM’ | यद्यप्यच ब्डक्मया इष्टका न सन्ति, तथापि, a’ पुरुषः ‘atfeafa: भवति, ‘wae’ श्रहारात्राणि' एव दृष्टकाः' aa- यन्ते । wat यदि शषायंप्रातः' नियमेन जद्े'ति' तद्‌ानौमन्‌- छागेन “श्रहाराचाण्येवः प्राप्रकालरूपा “दष्टकाः कला” उपधानं एतवान्‌ भवति। पनः प्रकारान्तरेण प्रसतोति,-““द श्र समागच जहाति दशा- ततरा विराट्‌ विराजमेवाभेष्टकां aarquasar विराच्येव यश्च arstfa बि्यशिद्धाऽख भवति“) ति । समानज' (एकज), ‘eu’ दिनानि feat agisfaerd जातिः, तदा द सद्ासामान्यात्‌ “विराटः सम्पद्यते; ऋताऽग्मिडाजो “विराजमेव' [का०द।पण्४।ख०१०] वेदा्ंप्रकाने। ९८९ प्राय तां विराजम्‌ एकाष्टकां कछला" उपधानं छतवाम्‌ भवति | afa च “विराजि लभायाम्‌ श्रग्रि्टामयन्नं प्राञ्चति । श्रत एव सप्तमकाण्डेऽचिष्टमप्रस्तावे “वि राजमभिसम्पद्यते' दति aaa तद्‌ वम्‌ “शस्य (श्रद्मिे चिणः) “चिव्यधिव्यो' भवतिः (चिविधाशि- ama: सम्पद्यन्ते, (सायंप्रातदामाङतिरूपाभिरिष्टकाभिखधित एकाऽभ्चिः, श्रहाराचकालसरू्पाभिरिषटकाभिखिते fadtarste:, तिरा डरूपेष्टकया वितसतुतोयोऽप्भिः) । एवमस्य fafaufearta- सम्पत्तिः* | carat विधन्ते-““तस्माद्यच दशोषित्वा प्रयाति aan वा स्वा स्वव तत्‌ यत्‌ तताऽवा चनं UX: खल्‌ वे वाल्ताष्यतियं- दडत्वा वास्तष्यतोयं प्रयायादरुद्र एनं ल्वाऽभ्िरनून्याय इन्या- दास्तोष्यतीयं होति भागघेयेनेवेन £ शमयति नार्तिमाच्छंति aaa.” इति । यसममादेक ज दश्राचदहामेन विरारयसन्पत्तिः, "तस्मा यच ew दिनानि “उपषिलवा'पश्चादभनिदात्रो भ्रयाति', 3 eat यन्नभूमिः, aaah? कालं यत्र वसति सेयमयज्ञभुमिः “एव, श्रता za राचौरेकवोषिला यत्यश्चाप्रवाणन्तद्धामनिमित्तम्‌। afar Sra रद्र शब्दाभिधेयो गादेपत्या्निरंवता, तस्य वा षप - तिलात्‌ । एवं सति चदि वास्ताष्यतोयराममक्ृवा प्रयाणं कुयात्‌, तते ATTA: क्रूरो ला यजमानम्‌ “Wa? “ITA EAT t श्रतस्तत्परिददाराय प्रयाणकाले वाल्ताष्यतीयं' HSA, तेन दाम- भागं दला aafa णन्तं करोति, तते यजमाने न भियते। * “विविधा चिन्ताभिसम्परत्तिः' इति ण To पाठः| 5 0 eee तेन्िरीयसंडिताभाष्ये। —_ [arreay tre aitqoge] प्रयाणा्ैस्य waze दचिशबलोवदं योजनादूष्यै सव्यवली- वरं योजनात्‌ प्रागेव हामावसर श््येतदिधन्ते-““य दक्र शड़- urea प्रयाते वास्तावाङतिं अंहति तादृगेव तद्द्र छु saga सेमे wef जाति तादृ गेव तदज्तमस्य aera तीयः खाद शिण युक्ता भवति स्योऽयुक्राऽय वास्तोष्यतोयं ुरे- हयुभयमेव we: %परिवगेमेवेन £ मथति)” इति । यदि बलौ- वदं दये ‘om’ सति पञ्चात्‌ “जुङयात्‌', तदा तावतेव ATG: (यज्ञ- देशः) प्रयाते भवति । तस्मिन्‌ ‘vera’ षति way? लाकिके 'यथा' Waser । तद्युक्ते बलोवरदं दये अरालिति चेत्‌! तदण्यसङ्गतं, "यया Sa’ सति प्रयाणसङ्गमन्तरेण “जद्ाति' Ae ANA | उभयथापि तमस्य Waa भवेत्‌। प्रयास्यता fe वास्ताष्यतीयं trae, उभययोगे fe saree निष्यन्नलात्‌ न श्रयं प्रयास्छन्‌ भवति। तयारूभयोार्ययोागे yarmera श्रभावान्नेव Were भवतिं । द शिणबलोवदं एकस्िनेव यक्ते त WaT प्रसक्तलात्‌ श्रननीतलाचायं प्रयास्यन्‌ भवति । श्त स्तदा वास्ाष्यतीयं जयात्‌ तथा सति "उभयमेव" कृतवान्‌ भवति, प्रयाणस्य प्रसक्ततवमेकेम्‌, अ्रनिष्य नलं दितो यमिल्युभयम्‌। ‘qa? (Arata) तथाविधेन wan श्रपरिवगेमेवः शमयति (शमनौोयसख श्रशस्य कवचिदपि वजेनमङला स्वात्मना शान्तमेनं छतवान्‌ भवति) | _ "वास्ते!ष्यते प्रतिजानीौदि, वास्ताण्यते शग्मया' care मन््- इयख ेमाङ्गतां विधत्त-“"वदेकया जुङव।हूविहामं कुयंत्‌ [काण्ट्‌]प्र०३।द्ध०१०] वेदाथैप्रकाणो | REL पुरोनुवाक्या मनुष्य याच्यथा जाति सदेवा” xfer आभ्रावयेत्यादिरवीषदित्यन्तो | HART याञ्यापुरोनुवाक्ययोः पाये वन्ते, STAT TAT तु प्रधानश्ते; तत्पूबेका रामा देवानां भियः; axfeaa दर्विंरोामः, “ava खाहा' इत्येवं मन्म खाय श्राञ्रावणादिभिर्विंना कवलथा दव्या छयमानलात्‌ तादृशा garage प्रिया म भवति; एवं सति wa यदि एकया' एव दव्या 'जङ्जयात्‌', तदानो मा्रावणादि मनन्त एामव- काशाभावेन दविंरामः ख्यात्‌, wat दर्विंदामलं मा दिव्यभिपरत्य, वा स्तोष्यते प्रतिजानीहि" wat "पु रोगृवाक्या मनुब्य', "वासताष्यते WHI इत्यनया “arya Hwa) तथा सति देवानाम व्न्तमियलात्‌ देवत्वं भवति | अरय क्रमेण WHS भाष्डस्थापनमरष्यारग्निसमारोषणं ख विधत्ते,--“यद्धुते श्र दध्यदरदरं Vere, श्रग्वारो शयेत्‌ यद्‌ wa- त्ाणानि Wasa प्रयायाद्यथया यज्चवेश्रसं वा Tea al तादृगेव तत्‌ श्रयन्ते यानिः लिय दत्यरण्याः समारोहयत्येव्र वा श्रगरे- यामिः Q@ एवैनं चनो समारो श्यति)” इति । यद्यभ्निरोज ‘sa ति vargretfa शकटे स्थापयेन्‌, तदानीं गस्दापकर- खानि भाण्डादोनि च्रनुरद्रनामक्रमप्निमपि wae स्थापयेत्‌ | ततः अकरं cea, म हि दामादूष्वमग्िः gia तिष्ठति, gay wary favala; vara श्रङतेऽग्रिडाचे तद्धोमास्मागेव भाण्डानि wee स्छापयेदिति विधिर्न्नौयते। ज्वलितानि काष्टानि श्रङ्ग- रद्पाणि श्रवकच्तशब्दाभिधेयानि, यदि तानि श्रसम््रचायः 502 RER वेत्िसीयसंडिताभाष्य | [का ०३।प०९।अ ०१० | (afaufea यथा म भवति तथा शान्तानि saat) प्रयाणं कुयात्‌, तदा केनचित्‌ यञ्नविघातः कृतः, यथा वा गृद दनं कृतं, तादुशमेव तदङ्गाराणमशमनं स्यात्‌, श्रतस्तत्यरि हाराय म्‌ “श्रयन्ते यानि: हतिमन्लेए तमभ्रिम्‌ “रर ष्ठाः" समारोष्येत्‌। एषोऽरण्याः सष TH: कारणं, ताभ्यामृत्न्नलात्‌, TAMA SATA “येने षमारूढड्रोति, मन्त्रस्तु “उप प्रयन्ता MATH” Tas (रका ०।१्र ०।१५अअ ०) समान्नातलान्तजरेव व्याख्यातः | श्ररणिसमाराषहणं पाञिकदेषग्रस्तवान्तदु पच्य स्वात्मनि समा रो दणं विधत्ते, श्रयो खल्वाङ्येदरण्टाः समारूढा नश्से- दुदस्याग्निः सीदेत्पुनराधेयः स्यादिति याते aq यज्या ay स्तया एद्यारारेत्‌ खात्मन्‌ समारो दयते यजमाने वा श्रग्रेयानिः सखायामेवेनं योन्या समारोादयते(<)" दति । श्रय केचित्‌ "खल्व इः", “अरण्याः समारूढः यदि श्ररणिदा दापदहारादिना aq तदा यजमानस्य पबेमाहिताऽप्निः उत्‌" ‘see’, Val- sfa: पनराधातवयः शखादिति' ae दोषस्य परिदाराय यज- माना ‘ara aa’ दरति मन्लेण सात्मनि aff समारोदयेत्‌ | यथेवारण्छोा र ग्रपत्पादकलम्‌, एवं "यजमा ने"ऽपि wetaae त्पादकलात्‌ ‘af भवति, aggre समारोहति स्कीयायामेव “योन्यां खमारोादिता भवति । श्रयन्तु मन्ता ब्राह्यणएग्रन्ये दितीयकाण्डे पञ्चमप्रपाठके समान्नास्य मानत्वात्तैव व्याख्यास्यते | [कान्द्‌प्र०४।०१०] वेदायप्रकाष्र। RER श्र विनियो गसक्गदः- BTA F WE प्रयास्यन्‌ TRAST इयम्‌ | वास्तोः, परान वाक्येका BT चान्येति तद्‌ दयम्‌ ॥ श्रय मो्मांसा--च्र्टमाध्यायस्य चतुथेपादे (९ श्र °) चिन्तितिम्‌- “दव्द्िमा wat नाम वाऽगणो दधिरामवत्‌ । गुणा सम्भवत लेाकवेदयोनेाम तद्भवेत्‌ ॥ द्दमास्नायते--यदेकया जह्याद्‌ विंडामं क्यात्‌ इति | तच दव्य rar दविरेम दूति ढतीयासमासे सति, "दभ्रा जोति" इत्यादाविव हामानुवादेन गृणएविधितवसम्नवादव्यीस्यो गणा विधीयते इति चेत्‌ । मेवं, न तावक्लाकिद्धे खालीपाकाट- कादिदहामे दर्विंगणा विधातुं शक्यः, लाकिकशिष्टाचारादेव तच साधनप्रापनः। मापि वेदसिद्धेऽभिदे च-नारिष्टादिद्ामे, fafea- जङ्ादिबाधप्रसङ्गात्‌ । तस्मात्‌ दवि ामः' इति क्मेनामघेयम्‌”॥ aa (२ श्र °) श्रन्यिन्तितम्‌,- “MAHA सवस्य नामाद्याऽम्ब्टवाक्यतः । निमिन्तसाम्यादेरेऽपि तदुक्तेः, स्वनाम तत्‌॥ श्म्बष्ठानाम्‌ श्रदाविंदामिकोा ब्राह्मणः, इति ओताग्बष्टखा- fad साताम तत्य गाक्ोकिकसव होमस्य तत्‌ नामेति चेत्‌। मेवं, दव्य राम इति प्रत्तिनिमिन्तस्य लाकिक्तरैदिकयोाः समा- नत्वात्‌ "दर्विंरामं कुयात्‌ इतिश्रुयक्ेः, वेदिकदामनामलिङ्क- लाख ade हाम्येतन्नाम'' ॥ तत्रैव (श्र °) अ्न्य्िन्तितम्‌,- ““तद्यजेरपि नाम सखाच्जदतेरेव वाऽभरिमः । Ree तेत्तिसोयसंङिताभष्ये। [काण्दप्र०४।यअ ०९९ अविशेषेण मख्यतया च्छरतेलंक्षणाऽन्यया ॥ waa जहातिचादनानां यजतिचादनानाश्च भवितुमरंति | कुतः ? । अविरेव वणा दिति चेत्‌। मेवं, जातिचोादनासु दाम- श्रब्दस्य मृस्यलात्‌ यजतिचोदनागां तन्नामल्वे waa ara तस्रख्छरातिचादमानामेवः?। ata (४ श्र ०) अन्यरिन्तितिम्‌,-- “afagra समधम अपू्वलमतायिमः | अव्यक्र यच्यभावाख स्ताराश्वादेरपएवेता ॥ जयाग्यातानमारिष्टादिषु दविंहामेषु उत्पत्तिवाक्ये देवताया श्रश्रवणादव्यक्रिलिङ्गेन Braud: wader दति चेत्‌ । मेषं, मामे अनस asfafage अभावात्‌ । किञ्च “एथियय सखादाऽन्तरि- जाय warer शति दृविंहेमेषु खाहाकार arama, स च खा मविध्यन्तातिदे थे विष्ध्येत ? तेन खाराकारविरोाभधिनेा वषर्‌- कारस्य प्रायमाणलात्‌ 1 किञ्चादाखतेम॑न्मतचतुश्यन्तेः पदेदेव- ताखमपेणान्ना लय भ्र्यक्लं। तस्मात्‌ द्विंडहमानाभ्‌ अरपवंकमला- लास्ति तज कश्यापि विध्यम्स्यातिदेशः ॥ इति सायनाचायंविरखिते माधवोये वेदाथेप्रकाशे छष्ण- यजःसंहिताभाय्ये ठतीयका ण्डे चतुयेप्रपाठके दगमेऽनुवाकः ॥ ०॥ aan बृषृदयेो दधासि देव दाशुषे। कवि इ- यतिर्युवा५। इव्यवाडध्रिरनरः पिता ने विभुविभा- बा Remar असमे । सुगाषपल्याः समिषा दिदी- [का ०१।प्र०९।अ ०९९] वेदाथप्रकाशे | Rew ह्सद्रियक्संमिमहि safe” | त्वश्चसाम ना नश जीवातु न म॑रामहे । प्रि यस्त च वनस्यतिः.९ । ब्रह्मा देवानां पदवीः कवीनाद्पिर्विप्राणां afe- पो मुगाणां। wat waa खधितिर्वनानारः सामः ॥१॥ पतिच्रमलत्येति रेभन्‌" | रा विश्वद्‌व £ सत्पति६ स्‌- SCI टेणोमडहे | सत्यसव सवितारं.“ । श्रा सत्येन रजसा वत्त॑माना faa aa हिरः ययेन सविता रथेना देवा याति भवना faraway | war at अदितिः करत्पश्वे MAT यथा गवे | यथा ताकाय afea® | मा नस्तोके तनये मान ्रायपि मानो गेषुमा॥२॥ ना way रोरिषः। वीरान्मा at रुद्र भामितेा वंधीषविष्प॑न्ता नम॑सा विधेम AO | Tena न वयो रक्षमाणा वावदतेा असियस्येव घोषाः! गिरिय- भो नोर्मयो मदन्ता हहस्यतिमभ्यं क्ता अनावन्‌ t Raha सखिभिवाव॑ददधिरष्मन्मयानि नदना व्य- सन्‌ । इषटस्यतिरभिकनिक्रदङ्ना उत MATS वि- दार चअगायत्‌^“। we सानसिः रयिं॥ ३॥ स॒ जितवान सदुासंद्ं। वषिष्ठमृतयें भर । प्र Reg तेत्तिरीयसंडिताभाव्ये। [का०६।प०8। ०९१] संसाहिषे पुरुषत LIA MGA Tel इह रातिरस्तु | इन्द्रा भर दक्षिणेना वदनि पतिः सिन्ध नामसि रेव- Tat’? | त्वं £ सतस्य पीतये सदया sai अजायथाः | इन्द्र MMT GRA” | भवसत्वमिन्दर ब्रह्म॑णा महान्‌ भुवा विश्वेषु सवनेषु य॒न्नियः। भुवे नुरखपना वि- आस्मिन्‌ भरे rey मन्तः ॥ ४ ॥ विश्चचषं णे^५। मि षस्य चर्पणीश्तः अवे देवस्य सानसिं। सत्यं चिचश्रवस्तमं९५। frat जनान्यातयति प्रजानन्ित्ा दाधार एथिवीमुत यां । सिचः FEI निमिषाभिचष्टे सत्याय wal धुतवदिधेम%। प्र स मिच मत्ता अत्तु प्रयस्वान्‌ यस्तं अदिव्य शिक्षति त्र तेनं। न इन्यते न जींयते त्वोता नेनमध्डा BAT त्यन्तिता न दरात्‌^ यत्‌ ॥५॥ . चिते विशौ यथा प्रदेव वरुण वृतं । मिनीमसि द्यविद्यवि.) | यत्कश्चेद व॑रुण ea जनेभिद्रोदं मनु- ष्याश्चरामसि। अचित्ती यत्तव धमा युयोपिम मा नस्त स्मादेनसा देव रीरिषः^८। कितवासो यद्विरिपर्न दीवि यदा धा सत्यमत यन्न fra सवा ता विष्य शिथिरेव देवाथाते स्याम वरुण foarte) ॥ € ॥ ara: | Ary मा। रयिं। मन्त्ः। यत्‌ । श्थिरा। [काद घ०४। ०९१] वेदाचंप्रकारे। Ree सत्त wi fa a1 armani aaa चित्तं च। afmerarat) देवा वै। ऋताषार्‌। राष्टकामाय। देविका | aA TEA | त्वमग्रे THETA | रकाद श ॥ ११॥ वि वा शतस्य | इत्याह यथायजुरेवतत्‌ । मृत्युग- aya: | अवरुन्धे | त्वमग्न । बहस्यतयः | षटचत्वारिः- भत्‌ ॥ ४६ ॥ wht: tran इति वैत्तिरीयसंहितायां adiaarw adta- प्रपाठके रकाद थाऽनुवाकः ॥. ° ॥ इति संहितायां ठ्‌ तीयाष्टके चतु्थाऽध्यायः # ararafagar हमा दमे परिकोत्तितः | Wiares wen, तच “दव सु वामेतानि वेपि wafer” fa थानि fafenfs, तेषु “awa खदपतये परोडाश्मष्टा- कपालं निवपति हृष्णगं ब्रोदो णाम्‌” Tepe पुरोानुवाक्यामा द, —‘aat हदये दधासि देव and कविगदपतियुवा(१)१ पत । डे aa Sa “तं ‘any (दविद तवते) यजमानाय हृद्या दधासि" (aca दीधेमायवे प्रयच्छति)* are- wej?—afa:’ विद्धान्‌, ग्रहपतिः Gree) पालयिता, यकाः (नित्यतरुूणः) | # एवमेव wag पाठः| प्रयद्छसिदरतितु भवितुं युक्कः। 22८ eee तेततिरोवसंडिताभग्ये। [का ०द।प्०१।अ ०२९] ` तज्ेव या्यामार “CaS ufacac: पिता भे विभु- विभावा सुदुभ्रोको wa । सुगारईपत्थाः समिषो fete ae free सख्धिमो{डि अवा fa” इति । श्रयम्‌ ‘afiy vai वदति इति ‘euare’, “wat? (जरार डितः), ‘a.’ (अस्माक) पिता" (उत्पादकः पालयता वा), ‘fay: (ere), "विभावाः (विषेण waite), "सुद्‌ शोकः" (सुखदशमः), Feat योऽघ्चिः, स लम्‌ ma (ata) ‘Ta (श्रन्नानि) खम्‌'-दि दीदि" (सम्यक्‌ प्रयच्छ) | कथम्भूता दषः ?--“सुगा पत्या (शेभनगद्पतिलरेतुग्धताः) । किञ्च ्रस्मद्रियक्‌ः (श्रसरदामिसुष्ेनागतः), सं-श्रवांसि' च्रात- व्यानि awifa) .सम्मिमोदहि' (सम्यक्र्‌ निष्यादय) | | अथ “समाय वनस्पतये श्वामाकश्चडम्‌ इत्यख परोन्‌- वाक्यामाद्‌ः- a च साम नो वनो जौवातुं न Arras | परियसछाजे बगस्परतिः(९)' इति । हे सामः aw (लवमपि) न ` स्मान्‌) (जीवातुं वश्चः' (जोवयितुं कामयमानाऽडि)। श्रते ‘sa मरामद्े' (amare धियाम) कीद्‌शस्वं गवि Gra? (सामा वा saat राजाः दग्थादिखतिप्रिषः, वनस्यतिः' (वनानां पालकः) | तव याख्यामाहःब्रह्मा zat परवीः कवीौनाद्षि- विप्राशां afyar amet श्येना मुभा खधितिर्वगानार ara पविचमल्येति Care’)? ofa । "दवाः wa ne (A8:); पदं वेति अवगच्छति इति पदवीः", कवीर्मांः (विदुषा) मध्ये पदवीः (पदवाक्यप्रमाणभिन्नः ओष्ठः); ‘fart मधे [आा०३०४ख०१९] वेदाथप्रकार्धे। — Ree ‘efa: (श्रनष्टानसामय्येनातो द्वियवन्द्रष्टा ओहः); ‘aaet’ (चतुष्पदा) मध्ये शक्याधिक्यात्‌ (मददिठः (3e:); तयेव “गक्रार्णा" (afwet) मघ्ये गरत्णा धिक्धात्‌ “wer (शेः) ; "वनानां" ‘aq ‘afufay’ (अष्टः); खधितिश्रन्देन करवाखादि बहदखषश््पः माखान्‌ fy sea! यया ब्रह्मादयः खजातिषु ser: एवं सेामाऽपि । "पविचं* (श्रद्धितं) कुशादिकम्‌ ‘wafer (अतिक्रामति), कोशः सामः ?--रेभन्‌ः (अब्दभाक्‌) सय- माम वृत्यथैः । | अय ““सविचे सत्छप्रसवाय प्राडाश्रं दादश्रकपालमाप्एनां ब्रीहोणाम्‌'" tape प॒रोनवाक्या मा दः--“श्रा विश्चदेवः सत्यति wate टणोमद्े। ससव सवितारम्‌५) टति। “ae श्रस्मिन्‌ कमणि) ‘afaaty ‘amy (श्ोभनवाक्येः) श्रा'-'टृणणैमरेः (फषलसाधनाय प्राथेयामष्े) । कोदुभ्ं सवितारं ?-विश्वदेवं' (विश्वे श्वं देवा ae an वन्तं ने, सोऽयं) विश्वदेवस्तं, "सत्पतिं" (खन्प्ा गवर्निरनां पालकम्‌) “सल्धसवं' (्रमोघान श्नम्‌) | aaa याच्यामाद,-“श्रा सत्येन रजसा वतमनि निवेशयन्‌ wa aay हिर्रयेन सविता रथेना दवो याति भुवना विप- श्यन्‌(९)* इति । “सविता ' cafe) इरणष्ययनः “र येन" श्रा" "यातिः (सुवणंनिमितं रयमारद्य प्रतिदिनं geet दभि श्रग- -च्छति)। कि कुवन्‌ ?--सत्येन रजसा" ‹श्रा-वत्तं मानः" (श्रमोघेन रश्कात्मकेन मण्डलेन उदयासमययोधोम्यन्‌), “Wad AAA’ {गवेश्रयन्‌' (TaN AIT. श्लकाले मरकाशेन तत्त ८2 Yoo तेत्ति सीवसंडिताभाष्ये। [का०द।प०५।अ ०१९] Ge ग्थवदारचमं शर्वम्‌), ‘gan fara (सवेलाकानव- WRI) | | अथ “EATS पशुपतये गावोधकञ्चरम्‌”' इत्येतस्य पुरोानमुवा- कपामाहः-“यथा न अदितिः away मुग्धो यया गवे, यथा तोकाय tigen)” श्ति। “अदितिः (श्रखण्डनौयः) ‘ax? यथा “ae (Ue) “PA Fray, "यया" तेकाय' (श्रप- चाय) यया ‘afza’ (सद्रपभतिपादितं रकणादि) यथा “करत्‌” (पश्चारिभ्वः पुजा द्यपत्याय च येन प्रकारेण रणं करोति), तथा लम्‌ श्रमेन हविषा राधयाम दति wa: | तच्च याच्यामाहः--“मा TAH तगयेमा म श्रायषिमा ना ag ar at wag Vics: | वोरद्माने ax भामितो वधीष्ेविश्मन्ता नमसा विधेम a” cf Bax’ लवे मामितः (कुद्धः सन्‌) "नः" (wera) Ara’ (Geren) ‘ave’ (तदोयपे, असत्यो) ‘ar ‘Cita,’ (Feareat कथाः) तया "नः" (Tea) carafe’ ‘ar "रीरिषः । तचा “ay रस्माकं) गेषु" ‘ar री रिषः" । तथा, (नः. (अस्माकम्‌) Swag मा रौरिषः, तया ‘ay (रस्माकं) वीरानः (aera) “मा att’ वयं ‘ewer (दवियुक्ताः) सन्तः तेः (तुभ्यं) “नमसा विधेम (नमस्कारेष् परि चयाङःरवाम) | अथ “हरस्पतये Tas नेवारञ्च रम्‌” इत्यस्य पराग वाक्यामा्‌.-““उदप्रतो म वये रक्षमाणा वावदता अ्रभियस्वेव सोषा; गिरिभजे भामयोः मदन्ता. हदसतिमभ्वका शअ्रना- [ना०३;प्र०४।अ ०९९] वेदाचप्रकार्े। ९०१ aa” इति ud बुदसएतिम्‌" afew “war: (श्रचेन- हेतवः) sacra वाग्विषाः “way (gaan), कीिदूज्राः वाग्विषाः ?--उद ङतो न वयो रकमाणः,--उदकं wraafea शमे प्रवन्तयन्तील्युद इते मेघाः, ते यथा अन्नोदकनिष्पादन- दारेण मदोयं ‘ay.’ (Tae) पालयन्ति, तदक्मदोया स्तति- पा वाम्िेषाखचपग्डत्यु परिहारेण श्रायु व्यस्य रकाः, तथा श्रषियस्य घोषा दव "वावदतः'--ज्रभराणां washer तस्स श्व धाः" (गजेनशब्दाः) यथो खध्वनयः, एवमखदीया afar शशं वदन्ता भवन्ति । तया ‘fafa नामय मदन्तः, यथया नदोतोरस्वा गिरिखिेग ऊम्या नदीपरणप्रकाशनेन wy जनयन्ति, एवमसमदोयवाम्निगरेषा ब दस्यतिमदहिमप्रकाशनेन दष॑- . यन्ता भवन्ति | तचेव UMA —“evatta सखिभिवीवर द्विरछन््यानि नदना व्यस्यन्‌ । बुरस्पतिरभिकनिक्रदद्गा उत प्रास्तोत्‌ उत्‌ च विदा श्रगात्‌(\^) दति we नुदस्पतिः' अ्भिकनिक्रदन्‌' (्रभिताऽसदीयदविः खीकारपरिताषद्या तकम्‌ Se ss frat TA) | ‘ea "गाः" “प्रा स्तोत्‌ः (श्रपि च परिताषद्योतकानि वाक्यानि उचा- रितवाम्‌), ' विद्धान्‌” “उत्‌'-'अगायत्‌' “च, श्रसखदौयपरि चया मभि. जानन्‌ परितुष्ट उत्कघंण गानमप्यकरोत्‌) | किं कुवन्‌ ?--श्र्ग्- यानि नदना व्यस्यन्‌ (पाषाणमयद्वारं पिधानख्दृशानि फल- प्रतिबन्धकानि दरितानि श्रपाङ्वन्‌), यथा ‘wa: (चत थाश्रम- वादिभिः) श्रभिष्ट्तः परमेश्वरः पुरुषायप्रतिबन्धकमपाकरोति, Bou तेत्तिरीयसंशिताभाष्छे। [का०९।प्०१।यअ ०१९] एवं "वावरद्धिः (अविश्येन स्त॒वद्धिः) ‘afefa:’ (efafar) परिताषितिा बुरस्मतिः प्रतिबन्धकमपाकरोतोति । | wate भेषमा इत्य व्याख्येयम्‌| अथ “दद्य श्ये्ठाय UTTAR THAIS मडात्रोरो- शाम्‌" THe परोागवाक्यामादः-“एष्ध wafer रयिं a जिलानर सदासदहं वषिष्ठमूतये we” इति । डे दद्र" "रचिं (धनं) ae (Tare) “श्रा-भर' (आनय) | कोदृन्रन्धमं ?-- “सागसि (amet रानस्य सम्बन्धि) amar दातुम्पयोान्नबि- are: । afer (जिल्भिजेयश्नोलेः पु चादि भिरुपेतं) ‘azs- uw’ (azar विरोधिनां सदारं) तन्तिरस्छार सम मित्य | sa (शतिन्रखन प्रटृदड्धम)। ततैव याज्थामाइः-भ्र TAT FRA TTT BEA LW we रातिरस्तु cx श्राभर दचिणेना बदूनमि पतिः सिम्भून- मसि रोवतोनाम्‌(*९) इति । ह पुरहत' (पुरुषु assy यजनेग्वा - यमान *) way प्रक्ंण “ससाहिषे ' (बवदा wea) तिरखछगा- MAG: । "तेः वरर समः" ‘Bey (तव ae प्रश खम), ‘cw (श्रस्िन्‌) कमणि “रातिर स्त" (फलद म मस्तु) । डे “दन्द ‘afade इस्तन ‘aafa’ (धनानि) “श्रादर्‌ 1" (षमानय)। ‘fast (समृद्रखमा- नानां) ^रेवतोगांः (प्रजान) "पतिः “श्रसिः। श्रथ aaa वेकख्छितामन्णं पुरोनुवाक्यामार्‌+ “त्व qe * -eguata’ इति J. To ata | † खच ‘alae’ इति पडा भवितुं gar) [at oRive 81 ख ०९९] वेदाचप्रभाग्े ॥ ण्ट यतये षया Tel अजायथाः ce वच्येषट्याय सुक्रते(\९) दति । चे ‘quar’ (जाभनकममंम्‌) दक्र" ‘A “सुतस्य (अरभिषुतस्य) 'पौतये' (चानाय) ‘ayy (तदागोमेव) “ठद्धा अजाययाः' (HIRT नता- ऽशि) । wae सवेषां रेवानां मध्ये लव च्येष्यायः सम्पधते | लतेव विकचितामन्यां areqrare,—‘ arene ब्रह्मणा जान्‌ भुवो विश्वेषु सवनेषु यज्ञियः भवे मुर ख्याना विश्स्िम्‌ भरे wey मन्ता विश्चषषंणे(९४)› इति । डे ‘cg ‘ae’ ब्रह्मणा महाम्‌" ‘aay (स्ुतिरूपेण वेदवाक्येनाभिष दधा भवसि), "विषु wary’ (fafa प्रातः खवनादिष) ‘afsar भवः (यज्ञयोग्य भवसि) । pr (परतिकूषान्‌ waa) “चाना, भुवः (प्र्यावयम्‌ विनाशयन्‌) ‘aid । हे “विश्च चषणे' (faa सवं Wawa agar aura विश्वचषेशिः स्व ममुव्यखामोत्यथंः, ares) व्वं "विश्- स्मिन्‌ भरे" (खवेस्िन्‌ यागे) “मन्तः (मननोयः) ‘ee: (प्र्रख्व्च भवसि). | | श्रथ “fase शल्धायानानाञ्चरम्‌ः' Tera परोनुवाक्या- भार,“ मिजस्य चर्षणी्टतः wat दवस सानसिं सत्थं चिच- अवस्तमम्‌(९४) दूति । “चषेणीष्टतः' (aqerat धारयितुः) ‘fare ae’ ‘may जातुं योग्यं) wat महरस्तोति we: | ‘arate (फलदान शौक) ‘way’ (सत्यवादिनं) । far श्रवः (कोति- wearer चिजशथ्रनाः, श्रतिश्रयेन तादशं यजामहे इति aa । . aaa areqrary,— “fast अगान्‌ यातयति प्रजानम्धि्रा दाधार एयिवीमृत ot मिचः छष्टीरनिमिषाऽभिषष्टे सत्याय इय Ros ते्तिरोयसंश्िताभाष्छे। [का०१।१०५।अ, १९] धृतवदि धेम(५९)” इति । श्रयं ‘fate देवा “अनान्‌, सवम्‌ "यातयति (खस्व्यापारेषु ware करोति); प्रजानम्‌' (तल रधिकारं विदाम्‌) । किञ्च ‘faa "एथिर्वो' 'दाधारः (एत- वान्‌) ‘sa’ (श्रपि च) Ut (श्राधार) दाधार । किञ्च ‘fas: wet’ (मरयखान्‌) “श्रनिमिषा" (gatq) “श्रभिचषटः (सवतः weft, ‘aera’ (अभेधफलाय) तस्मे मिजाय “vey (दहल चण) घृतवत्‌ (चुतयक्त) ‘fade’ (कमेः) | तजेव विकसख््ितामन्यां याच्यामारः-शप्र स मिज am wy प्रयस््ान्‌ यस्ते रादित्य शिक्षति ब्रतेन न इन्यतेन जवते लोता नेनमश्ा अ्रन्नोत्यन्तिते न दूरात्‌(*°) cfs ar waaay सम्बन्धिना क्रतेन कमणा “शिलति' (श्रगष्ाहं अक्ता. भवितमिच्छति), हे “मिज, “सः. "मन्तः" (स मनुयः [यजमागः) ‘Ter? (कम्फलयुक्रः TRY) AE’ । ‘Ara’ (mar रितिः) स यजमानो "ग इन्यते' (रोगादिना न Tre), ‘a जोयते (वेरिभिमःभिण्डयते) । अपिच स्या रचितम्‌ “एनं अज मानं “sey? (ara) ्रन्तितः' (समीपे) "नः “marti (म व्याज्नाति), दूरात्‌ (दूरेऽपि) “a” प्रा्नोति। अथ “वर्णाय धमंपतये यवमयं चरम्‌” Taye पुरोमृवा श्या माह, “चखिद्धि ते विश्रि यथा a za वर्श AA । मसि वि-द्यवि(\८) इति । डे वरङ्णदेवते लदोयं "यित्‌ ‘av’ (यत्किञ्चिदपि कमै) “वि-्वि' (दिमे-रिमे) प्रकषण “मिनीमसि (तकैग्रामद्) । तच दृष्टान्तः, “वि चथा, सवा; अजाः खख Lo a [कान्द प्र०४। ०११] वेदाथेप्रकाश। ३०४ यापारं यथ तकयन्ति agai ‘fe (यस्मात्‌) लदौीयमेवः कम सर्वंदा तकयामस्तस्मात्‌ at परि चरेमेति we: तत्रेव याज्यामाह,--“यत्किश्चेदं वरुण देव्ये जनेऽभिद्रं मनव्याश्चराभसि । अचित्ती यत्तव धमा युयोपिम मा नस्तः खादेनसेाः देव रोरिषः(५८ इति । हें व॑रुण ‘arena ‘Say (रवलेोःक वर्तिनि) “जनेः "यत्किद्ेदम्‌' श्रभिद्धो षं (खर्प मधिकं वा द) श्रचिन्तीः (श्रन्ञानेन) ‘acrafe’ (कुमः) । fare i wey श्रपि ‘aa war (acta कमं) शययापिम' (विनाश्याम)। ह ‘eq "तस्मादेनसः (ZTeTA HRAATITD). “A? (BHATIA) “AT? "रीरिषः" (feat मा wer) । 7 aaa विकल्यितामन्यां याज्यामाह-“कितवासे यत्‌ रिरिपि- दौवि ear धा सत्थमत यन्न विद्य । सवा. ता faa fafata याते स्यम aga प्रियासः(र९.) दूति । “क्रितवासः" (qa प श्मानाः खार्थन्नाधनपराः) wast (यत्‌: ain ररिरिणः' at (नाशितवन्तः). "न दौवि' (जतु देवने सम्यभ्व्यवहति) प्रावत्तन्त,। रः "वाः (श्रय. वा) "यत्‌" पापं सत्यं (Sa छते) ज्ञाचेव छतित्य्थैः। धशब्दः पा दपुरणे,. पापवाचका. वा निपातः चत्‌ "चः सत्यमि- त्ययः । "उतः (श्रपि च) “यन्न fay यत्पापमश्चानेनः छतमि- Ae: ede ताः (छतिग्भिरविनाशितमङ्ग,. Mal कतम्‌, ्रश्चा- ११नेन anata यानि सन्ति, तानि. खवाणि) ‘fafata’ (श्रिथिला- गी मीव) ‘Gey fairs: ।. “श्रथ' (श्रनन्तरं) रे "वरूण "ते" 1 (तव) ‘frare:’ ‘wera’ (प्रिया भवेम). | * पापवाचिके निपतितः इव्यादग्रपुस्तकषपाठः। % ५ Rog Afeciadfearana, [नाग्राप्र*१।ख११६] aa विनिये (TERE: । Tea रेवसुवामिष्ट qe इमाः WATTLE BAG Bw; लश्च सामेति srs tt आ fauca साविजे; यथान दति राट्रके। वारुष्यर्धं उदेत्येतरेष््रत्येष्े चतटयम्‌ ॥ favafa wa मजे; aed afefa जयम्‌ । waren srarastery मन्ता उक्ता fe विशतिः ॥ बेदाथस्य प्रकाथ्ेन तमे हाद निवारयन्‌ । TAU चतुरो Tae विचातो यमरेश्वरः ॥ दति steranrerdfacfea माधवोये वेदारथप्रकाशे छष्- यजुःसंडितार्यां दतोयकाण्डे चत येप्रपाठकं एकाद्रोऽनुकाकः॥ ott षमाप्तख WAG: WSK: ॥ सियाम * एवमेव was पुस्तकेषु पाठः) केचित्‌ अच “इति खोमदाजा- धिराजपरमेश्छरवदिकमागंप्रवतकश्ो वीरबक्षभ्‌पालसाग्दाज्यधरन्दरेय सायनाक्चायकं विरचिते माधवीये वेदाथेप्रका्रनामकतेत्तिसेय्यज छ SUIS चतुथः Wise arpa” ate पाठ a web अथ वैत्तिरीय-संहिताभाष्ये STUARTS पञ्चमप्रपाठके प्रथमेाऽनवाकः। इरिः ॐ । पश पश्चादुत पुणा पुरस्तादुर्बध्यतः पौरै मासी जिगाय । तस्वान्देवा अधि संवसन्त waa नाक दूह मादयन्तां । यत्ते देवा अदधृभागघेय- ममावास्ये संवसन्तो महित्वा । साने aw पिपृहि विश्ववारे रयिन्नौ पेहि सुभगे सुवीर ५ | निवेशनी सङ्गमनी वद्धनां विश्वा रूपाणि वखन्यावेशयन्ती । ` सहख्पोाष सुभगा रराणा सा न आगन्बच॑सा ॥ १॥ संविदाना | अग्मोंषोमो प्रथमो वीरेण वरन्‌ रद्रानादित्यानिदह जिन्बतं। माध्यः fe पेाशंमा- Wat ब्रह्म॑णा वदो सुकतेम सातावथास्मभ्यंर away रयिन्नियच्छतं*,। अदित्या्चाङ्गिरसश्ा- Wasa ते दश्पुणमासो परेसन्तेषामङ्किरसां नि- * इतःपरं न aa | Qou तेतिरोयसंश्दिताभाष्ये। [का०द६।प्०१५। ०१] । र्त इविरासीदथादित्या रतत हामावयश्यन्तावं शुवुसततो वेते द्‌ शपशंमासो ॥ २। पूवं wera” द्‌शेपुणेमासावालभमान रती हेमे परस्तात्‌ ज्यात्‌ साक्षादेव द्‌ श्पशेमासा- वालभते” ब्रह्मवादिने वदन्ति स त्वै दशपरमासा- वालंमेत य र॑नयेारनुलोामश्चं प्रतिलोमश्च विद्या दित्यमावास्याया अर्ध्वन्तद नुलामं Taare gat चीनन्तत्‌ प्रतिलोमं यत्‌ पौरमासीं पथामालमेत प्रतिलोममेनावालभेतामुमपक्षीयमाणमन्वप ॥ ३ ॥ aaa” सार खत होमे पुरस्तात्‌ जुहयादमा- वास्या वे सर स्वत्यनुलाममेवेनावालभतेमुमाप्याय- मान्‌मन्वाप्यायत आग्रावेष्णवमेकादश्कपालं पर- स्ताच्िवपेत्सर खत्यं चङ सरस्वते इदाद्‌श्कपालं° घद्‌ग्रयेा भवत्य॒भ्भिव यन्नमुखं यन्नमुखमेव्ि" पर wea Beat भवति य॒न्ता वै विष्णर्यन्नमेवा- रभ्य प्र-तनुत्‌ सर स्वत्ये, चरुभवति सर सवते दाद्‌ श- कषएालामावास्या वै सरसखती WATE: सरसखान्ताकेव साक्षादार भत ऋषघ्रात्याभ्या< द्वादशकपालः सरस्वते भवति मिथुन॒त्वाय प्रजात्ये^" मिथुनौ mat दश्िणा wag 8॥ {का०।प०४।अ०१) वेदाथेप्रकाशे। ३०९ वर्च॑सा । वैते segue) अप॑ । तनुते सर- स्वत्ये | प्चविंशतिश्च ॥ १॥ इति वै्तिरोयसंहितायां दतीयकाण्डे पष्म- VASA प्रथमेाऽनुवाकंः॥ ° ॥ ओ्रीगणेग्राय नमः | यस्य निश्वसितं वेदा यो बेदेभ्याऽखिलं जगत्‌ । भि्मेमे तमं वन्दे विद्यातीथेमशश्ररम्‌ ॥ प्रपाठके चतुय fe काम्या नैमित्तिकाः श्रता: । प्रपाठके पञ्चमे g Baa: शेष saa tt सज प्रथमामुवाके द्पुणेमासेश्यङ्गग्डतान्वारम्भकोयेटिवि- धातव्या। कश्पः, “पा पञ्चात्‌ यत्ते देवा श्रदधुरिति खारख्ते होमे त्वा श्रा र म्मणणयासिषटि्ञिवेपति' इति | weeg,— ‘aut पञ्चा- Sa qa wean: Gary जिगाय । .तस्ां देवा afy dagen उन्तमे नाक दह मादयन्तां । यत्ते देवा श्रदधु- भगधेयममावास्ये खंवसन्ता महिला। साना aq fagfe विश्ववारे रयिन्नो afe wat gat” इति । ger (पाणमास्यभिमानिदेवता), ‘wary (यश्नग्डमेः पशिमार्यां दिभि) 'उत्‌"-“जिगायः (उत्कर्वेण जयं प्राप्तवती); अपि च qaet fata, तयादिशोम॑ध्यदेशेऽपि उव्निगाय । ‘wat पेणेमास्याम्‌) “afy- ae तेत्तिरीयसंडिताभाग्ये। [का ०श।प्र०५। ०९] हाय “दह, यज्ञे सम्यम्वसम्भः, सवं देवा" ‘owa ata’ (मोग- कले स) (मादयन्ताम्‌, wert They) ऊ यावास, ‘ay (यस्मात्कारणात्‌) ‘a’ ‘afear (महिला) सम्यक्‌ निव- खन्ना देवा “भागधेयम्‌ wey.’ (विभागं प्राप्तवन्तः) ; तस्मात्‌ कारणात्‌ ३ ‘fawart’ (स्वीनिष्टगिवारिकं) श्रमावाखाभि- मा मिरेवते, ‘ar त्वं ‘ay (ज्रस्मदोयम्‌) ‘aH frets’ (qu B® । डे ‘gay (rn) “ay (wand) ‘The (धनं) "सुवीर (ओभनपच श्च) “धेडि' (सम्पादय) | श्रय aaa विकल्पितावन्यो मन्त्रावाद,-“मिवेश्ननौ सङ्गमनी वसनां विश्वा Safe वद्न्यावेश्यगी । सरखपेाष सुभगा रराणा सा म आगन्वचेसा संविदाना । श्रप्रीषेमेा प्रथमे Ray sar खद्रानादित्ानिद जिन्वतं । माध्य fe पेष्ठेमासं saat ब्रह्मणा दद्ध सुतेन घातावधाखमभ्यः सदवौरा यिं नियच्छतम्‌(र)"*द्ति। ‘ar (are wy रेवता) नः" (wert) अरति.“श्रागन्‌' (TTA) | ATE ?-तदुच्यतेः--निवेञ्नी' (खमोचोनेषु रेषु नितरामस्माम्‌ प्रवे शचन्ती) ; ‘aarti’ “ay- मनोः (धनार्मा प्रापयिषी) । Sard मणिमुक्तादिभिवेडभिः प्रकारे. निरूप्यन्ते इति ‘cafe setae: ; तानि वद्छनि' (घनानि) "विश्वा" (सर्वाणि) रपि शश्रावेभ्रयन्तो' CHANTRY पश्यन्ती) ; 'खडखपाषं' "रराणा" घसलसादिध पुष्टि प्रयच्छन्तो) ; “TAA (सो भाग्ययक्ता) ; “वसा संविदाना" (बलेन संयाजयन्ती) । ₹ camara, यवां ‘near (देवानां मध्ये ae), अते [का०द।प्र०१५।अ ०६] TINT | | Rit ‘Raw (अतो wacrearaay) ‘Tw’ (कमणि) वसखादीन्‌ ‘faa’ (्ीणथयतम्‌) । ‘are’ (पात्‌ प्रस्ता पाणएमासोदेवतया cfaa मध्यदेशे क्रियमाणमिदं), ‘citar (चाणंमासौमन्बस्धि), दविः ‘aura कद्‌ भे युरवां ?--ब्रह्मणा द्धा" (स्हतिरूपेण सन्ते सन्त); “सुरतेन साता" (सम्यगनुष्ठितेगामेन कमेणा Wee दातार) | ₹विःसेवनानन्तरम्‌ ‘sq’ “स्वो” (quafeat) "रयिं नियच्छतं' (नितरां प्रयच्छतम्‌) । रथ ta विधातुं प्रराति.-“्रादिल्याखाङ्गिरसखाप्रोन्‌ आदधत ते द्ेुमामे प्रन्तेषामङ्गिरसां rene दविरासो- दथादित्या wat हामावपश्न्तावशुवुस्तता वेते igen ya seam” दूति । श्रादिल्या' देवा “अङ्गिरषः' ere: Cy ्राधानादूद्धे यदा 'दर्पुरमाति' maw, तदा "तवाम्‌" (डमभयेरषा) मध्ये येऽङ्गिरस Wass खारखतदहामे अन्ता प्रयम- arava दविर्निदापरं ठतवन्तः, श्रय तदानोन्‌ “श्रा दित्याः देवा "एतेः (अरन्वारम्रणोयेच्छङ्गष्डती) सारखतद्मे कन्ेव्याविति निञित्य ते “श्रवः | ततेाऽन्वार ्णोयेषटे; ary लादङ्गिरोभ्यः पूवेभाविन एव सन्तो दशं एंमासेो उपक्रान्तवन्तः । ददनों विधत्त-““दशपृषमासावालभमान एता हेमा परस्तात्‌ Beara सा्छादेव दशरेपुणमासावालभत(५)" इति । 'दशणेमास' श्रारसमिच्छन्‌* पुरुष areas सपक्रमे,--“पुष पञ्चात्‌" इति मन्त्राभ्यां जुङ्यात्‌ । तेन Bata feats दध्पूणंमासावारभुः योग्यो भवति | म fi ५ * ष्यारडमेच्छन्‌ इति 2. पुस्तकं विना सन्वं्ैव पठितम्‌ | BLE Afaviadfeanirs | (atog og rot f खक्रयारौ मयेर्देवताविशेवं विधातु warfa,—“agafear afm ख लि दभेपुणमासावासभेत य एमयारनलमश्च प्रति- सोमञ्च विद्यादिल्यमावाख्ाया we तदनुलेमं Taare miata प्रतिलोमं यत weal प्वामालभेत प्रति खा ममेनावालभताममपसीयमाणमन्वपचीयेत*)'” ci az लिग्धते,-किं Ardara प्रथमा ्रालमव्या श्राराखिदमावास्या? इति, तद थैमन्यदप्येतत्‌ चिन्तनोयं,-कालस्य स्वरूपं कोद्‌ज्रमन्‌ Gra, किद्‌ शश्च प्रतिलोमम्‌ ? इति; न त्ेयमप्र्ठता fat i at यजमान एतयेदेशेपुणमाससम्बन्धिकालयोः “श्रनृलामं म्रति- wae aed वेद, स एव दशपुणेमासारम्मे मुस्ाऽधिकारीं भान्य दति ब्रह्मवादिनः" परस्परम ङः, तचरं कञचिर्बुद्धिमान्‌ श्रनुलतोमप्रतिलामभागसेवं ब्रूते प्रमावाखाया we इक्र प्रतिपदमारभ्यानलामं काल खरूपम्‌, दिने-दिने wre ॒वर्ध- मानलात्‌। पेणेमाखाः प्रतौचोनमुपरितनं शष्छप्रतिपदमी- रभ्य कालस्य ‘Uy Per, ‘aa प्रतिलेामं' दिने-दिने चन्रस्या- प्चौयमाणलात्‌। एवं सति यदि Urearat पूर्वभाविर्नी wat यागारम्भं क्यात्‌, तदा प्रतिलोमखदूपेणेव तो दर्भपणे- मासावारब्वान भव्ति। त्याः सति पाणमाखमारग्धायां स्यां समनन्तरमेव चन्द्रऽपस्षोयते | तञ्च श्रपल्लोयमाणम्‌' श्न" यजमानोऽपि “Araya | sa. प्रातिलोाम्यरेषपरिदारते रेवताविरेषा विधत्ते,- “'वारखता BAT पुरस्तात्‌ जुयाद माका वे सरसत्यनुलेा म~ [का०दे।प्र५।अ ०९] बेदायप्रकाश्े | ३९९ सेत्ैनावा लभतेऽमुमाप्यायमान मन्ाप्यायते ^) इति । TTA MAB: पुरस्तात्‌ या रामे, ते सारखता'; सरखतो च wag ययेोद्दामयेोस्ता wear; एतदीयरामेन प्रातिल- area परिइतनादानृलोम्येनेव ते दजेपणेमासयागावारवान्‌ भवति । तया वधंमानं wea रनु" यजमामे वर्धते | आच्याङ्गद्टपौ रामे विधाय श्रङ्गिरूपामान्वारम्णोयेष्टि चिदविष्कां विधन्त.“ आग्न वेष्णवमेका द कपा लं पुरस्ताज्िवेपेत्‌ Wag WY सरस्वते दादशकपा लम्‌)” xf | uaa अमा- वास्यायाः AAA सति wee दोषाभावेऽपि तत्‌- प्राथम्य मपे च्छ प्रातिलोम्यदोषपरिहार प्रयल्लो विहितः, च्रतस्त- न्यथानुपपत्या पोरणमास्मे एव प्रथममालभ्येति गम्यते | तादृशपाणमाखारम्भात्‌ “परस्तात्‌' cs elses निवपेत्‌ | तचाग्मवरैष्णवं प्रशंसति,-““यदा प्रेयो भवल्यरधि यश्चमृखमेवद्धि Wage यदेष्णवेा भवति यन्ना प fawdwaarca प्र तनुते)” दति। श्रमिमन्तरेण यन्नस्यानिष्यत्तेरप्िरेव यशस्य मुखम्‌ । अत way हविषा यजन्नमृुखमेवे दश्च प्रथमतः सब्डद्धि सत्पादयति । awe स्वैङ्गव्या पिता दिष्णत्वम्‌ । wa: वेष्णवेम हविषा यज्ज मेवेएपक्रम्य प्रकषण विस्तुतवान्‌ भवति | उत्तरं दविदैयं प्रशंसति, area चरुभवति aaa दादशकपालाऽमावास्ा वे धरखती पूणेमासः घर खान्‌ तावेव शाक्तादारभत खन्नोत्याभ्याम्‌(<” दति । स्तौलिङ्गनिदं शात्‌ अमावास्यायाः aaa; तथा पुंलिङ्गगभ्दनिरंशात्‌ "पृणेमासः 228 RVs Safad ears | [का नदे।प०५।खन्रे ] सरस्वान्‌ | तया सति श्रनेन देवतादयेम तदात्मक दभेपुणेमासे था गावेव व्यवधानमनम्तरेणे पक्रान्तवान्‌ भवति | किञ्च Sarat’ देवताभ्यां यजमानः wate प्राज्ञोति । तोये ₹विषि सारस्वतीं परित्यज्य सरखत्छीकारं प्रशंसति, "दादशकपाणलः सरस्ते भवति भिथुगलाय wera’) इति । दितोयशटविषः स्तीदेवताकलात्‌ LATS पु देवताकलं यजमानस्य “मिथनलाय' सन्पद्ते ; तच प्रभेत्पत्यथे भवति । तज द चिणां fara,—‘“fagar mar