BIBLIOTHECA INDICA ; COLLECTION OF ORIENTAL WORKS ASIATIC SOCIETY OF BENGAL. Nedas. ०५१०९०३ ~ १९५५८ ~~ an sa >. THE SANHITA OF THE BLACK YAJUR VEDA. WITH THE COMMENTARY OF MADHAVA ACHARYA EDITED BY MAHES’ACHANDRA NYAYARATNA, ©. I. E. Vou. IV. Kaypa IV. CALCUTTA : PRINTED BY J, W. THOMAS, BAPTIST MISSION PRESS. 1881, Digitized by Google INDEX TO THE FOURTH VOLUME OF THE TAITTTRiYA-SANHITA. FourtH KAnpa—AGNIKANDA. PrapaTHakaS—I—VITI, Prapktuaka [ I—XI. Anuvdkas.—Ukhésambharane mantraéh 1—151 I. Anuvéka. Abhry4dénam, ... 1—15 II. = Mridékr&ntih, ००, 15—37 Ill. ,, Mritkhananam, res we 57-4.9 IV. 3 Mriddbaranam, ‘as ००, 50—65 ^ Pf Ukhanirmapam, ६ ०० 66—78 Wis ' 4 Ukhasanskérah ie ०० 78—87 VIL. sa, Sémidhenyah, ... ... 87—98 VIII. ,, Aprirupa-Prayajay4jyah ove 94—113 IX. ,, Agnutpédanam, 118—126 X. - Agnidhdranam, 127—142 XI. ,, Vaisvadeve havishém yfjy4nuvékyféh, 142—151] PrapatHaka II I—XI. Anuvékas.—DevaYajanagrahah I. Anuvika, IJ 33 १11 1४. ;; V~ 39 VI. a, VII. s,, VIII. ,, TX ~ &; >. 5 +, ,, WO Cry x yy 0, (= 2 ५. ९ ए Ukhagneh upasthénan, ... Ukhagneh chayanadeéam prati nayanam, .. Gfrhapatyagneh chayanam, A’bavaniya-chayanartham bhubah karshanam Oshadhibépah, ... Loshtrakshepfdikam, Rukmadyupadhénam, Pas‘us‘irshopadhfnam, ,,, Varunapraghfése yAjyaénuvéky6h, , 152-808 A’sandyam ukhégneh sthépanam, ... ० 166—175 152—166 . 175—188 188—202 202—225 226—239 .. 239—252 (६ . 252—264 SvayamAtrinnddishtakopadhénam, ... .. 287—299 . 299—808 265—286 I—XITI. I. Anuvaka. II. III. IV. V. a3 +P 2 PrapAtuaka III. Chiti I. Anuvakas.—Chitis, ... se Apasyéh ishtakah, Pranabhritah ishtak4éh, Apénabhritah ishtak4h, Chiti IT. A’svinyah ishtakah, Vayashyéh ishtakah, Chiti ITI. Svayamftrinnédysh ishtak4h, Vrihatyfdyéh ishtakéh, Chiti IV. Akshnayfstomfy4h ishtakéh, 4 2 Avas‘ishtéh Akshnayastomlya kah, ५ bie Srisbtindmakéh ishtakah,... Vyushtinémakah ishtakah, Chiti V. Asapatnah Virajas cha ishtak4h, Yajyanuvakyah, sa PrapaTtHaKaH IV. Fifth chiti continued up to XI Anuvika. I—XII. Anuvakas, ... I. Anuvaka. Stomabhégéh ishtakéh, Nakésadah ishtakah, ८ (०१६1 ishtak4h, aie Chhandasah ishtakah, =... Sanyagady4h ishtakah, .. Viévajyotiradyah ishtakah, Bhiyaskridadayah ishtakah, Indratanvah ishtakéh, ०० Yajnatanvah ishtakéh, Nakshatreshtakah, Ritabyéh ishtakéh, Y4jyanuvakyah, see . 309—413 , 809—3814 , 814—321 , 821—328 328—337 338—343 .. 843—349 , 850—354 . 855—361 h ishta- 362—370 ,.. St1—376 . 376—389 ... 389—396 . 896 —4138 ,., 414—562 wee 414-—422 ,,, 422— 427 ,., 428—487 ,., 437—464 . 455—459 459—4.68 " 468- 478 ,,, 473-476 ,., 476—481 ,,, 481—486 ,,, 487—497 , 497—508 3 PrapdTHaka V. I—XI. Anuvikas.—Rudradhydya, ०,, 609--562 I. Anuvaka. Rudrasya tanoh prasidanam, . 509—518 11. 5 Ubhayato-namaskaraoi yajunshi, ... 518—521 III. ,, Ditto ... 522—526 IV. a Ditto, ,, 526—52Y V. a Namaskaropakraméni yajunshi, . 629—531 VI. ,, Ditto , 6582—534 VII. ,, Ditto,... ,.. 5384—5386 VIII. ,, Ditto .. 587—539 IX. ,, Ditto, ०, 040 — 542 X. क Richah mantrah ... O43-——551 ». ar S‘ishtah richah yajunshi cha, . 551—562 Prapktuaka VI, AGNISANSKARAH ASVAMEDHANGANI CHA. I—X. Anuvakas,... .. 568—673 I. Anuvaka. Parishechana-vikarshanddayah . 5683—579 i Vais'vakarmana-homah, ... , 579—593 Ill. _,, Agnipranayanam, ,,, 594—604 IV ४ Apratiratha-siktam, 604—615 V. र Agnisthapanam, eee 616—632 Vis. 4; Asvamedhangam kavachadi-sannahah, 633—646 VII. ,, Asvastomiya-mantrah 646—656 VIII. ,, Ditto, sis .. 657—663 > Cary Ditto,... ०, 664—673 Prapatuaka VII. I—XV. Anuvikas.—Vasudhérddayah sanskarah, ... 6174-7 4.4 Ito XI. Anuvakas. Vasudharahoma-mantrab, . 674—699 XIT. Anuvaka. Vajaprasaviyahomah . 699—708 XIII. > Agniyogah ,,, 109—721 XIV. os Vihabyah ishtakah , 122—733 XV. ss Asvamedhasambandhinyo yajya- nuvékbyah, ane wee 7858--744 Digitized by Google a | ओगणेशाय नमः | अथ वैलतिरीयसंडिताभाष्चै सतुर्काण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः | ॥ हरिः ॐ ॥ युश्ानुः प्रथमं मनस्तष्वाय सविता धियः। safe ज्योतिर्निचाय्यं एथिव्या Tani” | युक्ताय म- नसा देवान्‌त्सुवयेता धिया दिवं । इदञ्ञ्योति करिष्यतः सविता प्र सुवाति तान्‌ । युक्तेन मन॑सा वयं देवस्य सवितुः सवे। सुवर्गेथाय wea” | Bawa मन उत युश्ते धिये विप्रा विप्रस्य हृते विपशिर्तः। वि हाजा . र्वं ०. go ata | L €9 ते्िसेयसंडिताभाव्ये। [का०९।००१।यअ०५1 तज मखश्नब्दाथे द शंयति,--“मखस् भिर ऽषोत्याड यज्ञा व मखखस्वे तच्छिरो ager तसरादेवमाद' (१।९।६अअ०) इति | कल्यः, “यश्य पदे ख दति छष्णाजिनं पुष्करपण घाभि- auf’ इति पाठः, awe पदे खः(*२)'' eff 1 हे रष्णा- जिनपष्कर पणे, युवाम्‌ उमे ‘age’ पाद रूपे “स्थः हृष्णाजिनपुष्करपंयेय ्प्रािदेतुत्ा द्य न्न पदलवं प्रसिद्ध मिव्ये- agua(a— ‘any पदे श्य इत्याह awa Wa W अथा afafea” (५।९।६ अ ०) इति। | कल्पः, TUT BUY गायत्रेण छन्द सेति चतुभिंमं दयां करेति बङ्भा्॑स्याष्वरदुरोकभारख क्रियमाणामेतेरयजभिंरेव यजमानोऽनुमन्यते' इति | WSs, — aS HAY गाये छन्दसाऽङ्गिरसखत्‌ एयिव्यसि^\९ eT शण्वन्त agua ersietaenfraafal’?) ofzarar कृणन्त जागतेन ढन्दसा-ङ्गिरखर्‌ योारसि(\) विश्वे ला देवा वैश्वानराः रन्ता - yaaa इन्दसाऽङ्गिरख दिगाऽसि yarsfa धारया मयि प्रजा रायस्योषं गे पत्य सवीय सजातान्‌ यजमानाय(\९) इति | हे 8d, वखाख्या दवाः स्टकारिणा "गायचेण ear’ axe, अङ्गिरस देवानां त्वा पोः ॥ १॥ द्‌वीरविश्वदेव्या वतो एथिव्याः सथस्येऽङ्गिरस्वदधतू- खे धिषणस्वा देवीविश्वदेव्यावतोः परथिवयाः सथस्थेऽङ्किर सवद भोन्धतामुखे" sare देवीर्विशदे- व्यावतीः faa: सधस्थेऽङ्गिर ख च्छर॑पयन्त खे.) वरू- चया जनयसत्वा देवीविश्वदेव्यावतीः परथिवयाः सध- दयेऽङ्किर स्वत्‌ wade’, मिकेतामखां पचेषा ar afe | रतां ते परि ददाम्यभित्ये५५। अभो मां॥२॥ महिना fea भिचा बभूव सप्रथाः। उत अव॑सा vieat™ | मिचस्यं चर्षणीधृतः श्रव देवस्य । सा- afd wa चिचश्र॑वस्तमं*‹। देदस््वा सवितेदपतु सुपाणिः waft: । सवादर्‌त शत्या. | अपद्यमाना एेथिव्याशा दिश siya) slay weal भवोध्ना तिष्ठ war त्वं. वसवस्त्वाऽऽछन्दन्त्‌ गायके छन्दसा- feraq’ eZee, ALA छन्दसा ङ्गिर स्वत्‌" आदित्यारू्वाऽ न्दन्तु जागतेन छन्द साऽङ्गिर स्वत्‌. विश्वं त्वा देवा वैश्वानरा AW az TAA छन्दसाऽङ्गरस्वत्‌^॥ ₹॥ $ ce ते्िरोयसंडिताभाष्ये। [MT o BW (Gog | पनीः । इमा । UREA द न्दन्तु । रुकान्रविः- भरतिश्च ॥ € ॥ दति वैत्निरोयसंडितायां चतुधेकाण्डं प्रथम- प्रपाठके षष्ठाऽनुवाकंः ॥ ° ॥ पञ्चमेऽनवाकं उखानिमाणसुक्रम्‌ | wy we तल्ंस्कारेाऽभि- aa | कल्पः, ATT ward गायच्ण कन्द सेति सक्तभि- रश्वशकेनेाखां धूपयन्ति' इति weg, “वसवस्ता धुपयन्त गायनेण न्द साऽङ्गिरस्व्‌) A ya Ia कन्द सा- ऽङ्किरखत्‌(र) आदित्यास्त्रा धूपयन्तु जागतेन कन्द साऽङ्गिर खत्‌(र) विश्वे at देवा वैश्वानरा धूपयन्वादुभेन कन्दखाऽङ्गिरखत्‌(*) reer धुपयलङ्गिरख ५ विष्णुस्ला धृपयलङ्गिरसखत्‌(८) aque धूपयलङ्गिर खत्‌)" fai हे उखे, लाम्‌ wer "वसवः" ष कारिणा “गयच्रेण ear सह, oferta cq धूपयन्तु (अश्शकजन्येन धूमेन CA) | एवस॒त्तरेष्वपि षटसु येाज- नोयम्‌ | एतान्‌ war विनियुद्कः-“सकप्तभिधूपयति सप्त व ate wl: प्राणः गिर एतद्यज्ञस्य sear शोषेन्नेव awe प्राणां दधाति तस्मात्‌ सप्त Wet प्राणाः" (५।९)।७अ०) दति । जिरोवर्तिंषु aug द्िद्रेषु सञ्चरन्तः श्राणः सप्तरसद्याकाः | उखा च यज्ञभरिरःखथानोया, तस्मात्‌ सप्तभिधुपने सति ae [का०९।्०१। यअ ०६] वेदाप्रकाशे। ec faces प्राणामवखापयति; यस्मा देवं, "तस्मात्‌! प्रतिपूङ्षं निरि faxuer ‘aq’ ्राशा' aad | धूपसाधभं विधन्े,-“श्रश्चघरकेन धुपथति प्राजापत्यो वा au: सयेाजितवाय' (५।९।७अ०) दति । wae wed wat: | अश्वस्य प्राजा पत्यत्वमखदुक्रम्‌, Bathe प्रात्रा- पत्यः, प्रजापतिर्निमचिमुत' दति वणात्‌; wa Gwar: समानयेानित्वम्‌। | कल्पः, “दितिखवा रेवोत्ययेण गद्पत्थमवरं ara’ दति। usg.—“ufefrear देवो विश्वदेव्यावतो sfaan सधस्येऽङ्गिर- “q खनत्ववट=)'* इति । विश्वेषां carat याग्या उपचारा शिश्ये देग्याः,* ते wat कीति "विश्वदेव्यावतीः; तादृशो इयम्‌ श्रदितिः' “रेवोः एथिव्याः सध्ये Gra उपरि) हे "प्रवर" aa अङ्गिरस दव ‘aaa’ | Taq मन्ते खननकटेलमदितेदपपादयति,--“च्रदि तिष्ञे- aed वा श्रदितिरटि्थेशारित्यां emer wate गहि खः wy ferfa” (९।५।७अर०) tia ‘ce wfatara sizfaneen faafeat, श्रदटखमनं fe उम्यामेष; तता- ऽदितेः arava सति water भ भवति। ‘afe लाके afazta we खात्मानं “हिनस्ति'। तस्मत्‌ खननलच्ण- कूर - कायेकरणा भाव्राय इदम्‌ श्रदितिकरटलं सम्पा धते! | * विश्देव्या डति wist भवितुं aa: | +t सम्पद्यते इति B. ca J. we ara: 2 6 तेत्िसोवसंडिताभाष्छे। (का०४।्.९।यअ०द्‌] श्रथ रितौघामाहः-शरभोमां मदना दिवं मिज are सप्रथाः । उत अवसा ए्थिवोम्‌(*५)' cia ‘faa “दमाम्‌ (wara) “श्रमिः-.बण्डव' (भितः areata) | area निचः ?- प्राः” (सविष्ारः, प्रचुरकोजिरित्यथेः) । कोदृ शोमिमां ?- ‘afer दिवं" (afer युलोकसदृ शं “उतः (रपि च) अवसा vraat’ (श्रवणेन प्रयिषीखदूभोम्‌)। सथ ठतोया मार,-“"मिचस्य चषणोष्टतः Wat Taw! सा- मसिं। wa चित्रश्रवस्तमम्‌(*९) दति । “चषणीष्टतः' (मनुब्यार्णं धारयितुः' ‘fare ‘cae “खवः (ओतं योग्यं यशा मदद स्तोति शेषः), खानसि' (फलदानश्रोलं), ‘gw (द्र विशप्रद), ‘Taare (चितं चव: whee चिजश्रवाः, अतिश्रयेन ATM, तम्‌) एतादूञ्जमखारूपं स मिचः पचलिति we: | देवतान्तर परिव्यागेम मिषदेवताकमन््खोकारे कारणं दै अति,“ वारुणखाऽभोद्धा भवियापेति wre? (५।९।७अ ०) दति । शश्रभोद्धा (प्रज्वलिता) या दयम्‌ “खला, सेयं cei ववाङणोः, तस्या Hy War शान्तिभवति। कल्पः, Unt Cae सवितादपविल्यदधा स्य" इति । पाटस्त,- ‘eae सवितोद्वपतु सुपाणिः खङ्ुरिः । qareqa अत्रा (६०) ति । रे उखे, ‘afaar ‘Sav लां खकोयया ‘aw’ “उद्दपतु' (अवटादृडधंमानयत्) । कोदृशः सविता ?-“सुपािःः (rar _ पाठो यसामा) “सुपाणिः, (iran: अङ्गुलयो genet) “ay- ` fa’, इान्दसा रेफः । “उतः (श्रपि श) (ओाभने बाह gee) [का०७।प्र०९।अ.द्‌] - Fareaerwd )” इति । Gere भावः पूरुषल, पृरषलमेव -पुरवत्वता, सा “चः ‘aud (श्रतिबहल), रेदद्धियादिखङ्ातेषु पर्कोऽदमसनोत्धयादि तादाव्याभिमानस्रान्तिरत्यन्तं = TFA: । तथा सति, र “श्रचिन्लो, कर्तव्याकश्नययोारन्चामेन ‘saa,’ (विषबभ्पटतया रोनलं पापैः, खखब्यापारलशलेरिद्धियेः) ted तेततिसीयसंडिताभ्ये। [का०९।प्.२।अ ०६१] "देव्ये जने' (दे वतासम्नभ्धिनि wid) ‘aq wea’ (यत्‌ पापं वयं कृतवन्तः), हे “सवितः, ‘a’ Say’ मनययेषु “चः “aw (अस्मिन्‌ कमणि) “नः (wera) शश्रमागसः' (पापरहितः) यथा भवामः, तथा “सुवतात्‌' (प्रेरय) | श्रथ “सारखतं चरुम्‌ इत्यस्य पुरोनुवाक्यामाद,--““चोादयचौ खमृतानां Saat gata; ay दधे सरसी)” इति । ‘erat’? (्रियवा क्थार्ना) ‘refed? (प्रयि) ‘gaat शभनवद्धोना म्‌) श्रस्माकं Bel “Maat (जानन्ती) ‘ace’ ‘ane ta ‘cy (धारितवतो) | तत्रेव याव्यामाद्-^्पावीरवो कन्या चिचायः सरसखती वोरणन्नो धियं धात्‌ । प्राभिरच्छछ रणः सजोषा दुराधष nua शमं aed” इति । खर खतो' “धियं ura’ (rade कर्मणि सावधाना बद्धं धारयत्‌) । कड्‌ शो ?--पा-वोर-वी' ` (पाठन्‌ वोरांश्च वयति जन यतीति “पा-वी रवी), "कन्या" (कमनोया), ‘feng: (fated mat ger: सा), 'वोरपन्नी' ` (वौरणा धालयिचो); श्राभिःः (इन्दोभिः) amr, “खरखतो' “खजेाषाः' (थजमाभेन खमानप्रीतिः) सतौ seed’ (स्तवते) यजमानाय शम यंखत्‌' (सुखं प्रयच्छतु)। कौदृशं ‘wa’ ?-“च्रच्छिद्रम्‌' (अव्रिच्छिषत), शरणं" (Tea), ‘erred’ (अन्येधर्षयितु मशक्यम्‌ | श्रय Cray चरम्‌" इत्यस्य पुरोनुवाक्यामाह,-“पूष गा श्रन्ेतु मः पूषा रस्षववेतः। यूषा वाजः सनोतु a” इति। श्रयं “पूषा' नः" (aaa) "गा wg’ (रकणाय एष्ठता मच्छ तु) | [का०्ह।प्र०१।चअ ०१९] बेदा्थप्रकाशे। १७७ ङिच्च, अयं "षा" सवताऽखाम्‌ ‘aR’ । "पषा" नः (MA) 'वाजम' (aq) “सने तु" (सम्पादयतु) | तजेव MATA — “ws ते श्रन्यत्‌ यजतं ते श्रन्यदिषुरूपे wen दचारिवासि । faa fe माया अवि qurat भद्रा ते wafers रातिर स्तु(९९ cf हे ‘quay’, a? (तव) शकर" (्ररदखश्ूपम्‌) “श्रन्यत्‌ (अनेकप्रकारं), उद यकाले THAT रूपं “अन्यत्‌, मध्याक्कका ले Vaal रूपम्‌ “अन्दत्‌',-इल्येवमनेकप्रकार- ma ‘A? (तव) "यजनं" (पूजनमपि) “शरन्यत्‌- प्रातःकाले “fare चषंएणेघ तः” दत्यादि भिर्मन्लेः पुञ्यसे, AU तु “श्रा सद्येन इत्यादिभिः । तथा, ल्या निष्यादिते “श्रदनो' अपि "विषुरूपे" (नानारूपे) । अदःशब्द ग्ड चिन्यायेन राजिभप्येपलच्यति | श्रः प्रकाभ्रापेतं, राजिस्तमेयुक्रेति नानार्पलं । एवं विचिकर ` कायय॒क्राऽपि त्वं "यरिवाकिश्राकाश्रं यथा एकरूपं, तदत्‌ लमपि पकच्तपातरादित्यादेकरूपेाऽसि । (मोयन्ते पदाथा याभि- सिन्तटर्तिभिस्ताः चिन्तटत्तयो ‘ara’ । कव्यदानवाच्िना च. खधाशरब्देन रत्छमपन्नमुपलच्यते । रे ‘aura’ (्रन्नवत्‌), विश्वा fe (मायाः सवा श्रणन्यदोयचिन्तटन्तोः “श्रवसि (cafe) । ड ‘aga’ ‘cw (कमणि) तेः (तव) ‘afar भद्रा" ‘aay’ (फलप्रदान समोचोनं भवतु) | श्रय (भारतं सक्तकपालम्‌' इत्यस्य पुरेानृवाक्यामारः ते Sea Gara afeaat श्रा नाकं TUTE चक्रिरे सदः | विष्णुवंत्‌ ₹ श्राव्रहषणं मदच्यतं वयो. न बीदन्लधि. aféefa v2 श४८् तेत्तिसयसंहिताभाच्छे। [-का०६।्०२।यअ०१९] faa” इति। ‘nay’ we, ‘a (साधौ) तवो येवा, ते “दखतवसः,, area: "तेः (मरूतः) ‘afeam’ (area) was wager; “A (मरतः) "माकं (खगे) आ" -तच्टः (प्राप्तवन्तः); खरः "सदः" “चक्रिरे (खगं यजमानाय खानं wis: । ‘ae’ (का मानां वंक), "मद च्यतम्‌' (दवशारकम्‌) अत्य न ₹र्वकारणमिन्यर्थः, mee ae ale: (मरत्सम्बन्धि कमे) ‘fag.’ “e (fata) ‘aq’ “श्रावत्‌' (पालितवान्‌), afar ‘fry बर्हिषि" मरताऽधिष्टाथ ‘adr मः (ae इव) “चोदनः, यथा परशः सायंकाले हके aici, तदत्‌ श्रवति कीति | ` लजेव याज्या मा, a fewan wea gre माङ्ताय खतवसे भरध्वं । थे सष्ारसि खसा सरन्न रेजते अरे एथिवो मखेभ्यः(९०) दति । डे लिग्यजमानाः, ‘fawas’ (fafau- avd) “मारूताय' (मरूषमूहाय) ‘wate? (प्रक्ष ` सन्पादयत) | areata ‘arenra?’, ‘wer (दविदगाय WA), ‘Acta’ (भ्रौ रगा मिमे), ‘aaa’ (खा धीगवलाय)। शेः भवन्तः, lara, ‘sear (मरतां बलेन) वांसि" ` (वेरिवलानि) ‘aye? (शरभिभवन्ति) इति पए्वेवाच्वयः । रे “अदन, त्वमेव amare: । किनद्रटव्यमिति ?- तदुच्यते, इयं ‘sfuay "मखेभ्यः" (मार्तयन्चेभ्यः) “Sea (कन्यते),- कथं भाननेतदौया यज्ञा निर्दित्ेन समाणन्ते?- दति awe करोति, लदिदमिति। अथ वशदेवोमामिकाम्‌ दृत्यखिन्‌ इविवि वाच्यपुरोगु- [atosimeqimere] वेदाथप्रकरादचे। १४९ वाक्ययोः प्रतीके zeal, — “fay देवा विश्वे रेवा (५५ १९९)” इति | ‘faa रेवा ताटधः दति पुरेगुवाक्या ; ‘fed देवाः रणतः दूति चाख्या । एतओामयं “गजे war भवति" (रका०।४प्रम। ९४शअ०) श्त्येतस्िख्नु वाके व्याख्यातम्‌ | शधावाए्थिव्यमेककपालम्‌' Cae प्रानवाक्यामादभ- “द्यावा मः एथिवो cay foray fefrow aw Ziq बच्छताम्‌(९९)"” दति । शयावा ‘sfaay (uaa, एथिवीरेवता) चेति उभे we’ (ufarr दिने) नः (श्रखादोयम्‌) शमः यज्ञं शिवेवु' समपयेतां । कीदशं यज्ञं ?-- “सिप्र (wwe साधकं), “दिवि- ew (ait प्रातिः ?) सम्यगारित्थमुपतिष्ठते' इतिन्यायेन खगंस्प्यक्रम्‌ ) | तजेव याच्ामाहः-प्र पूर्वजे पितरा नव्यसोभिर्मीभिः wey सदने तस । रा मे द्यावाषटयिवो देव्ये जनेन धातं महि वां वरूयम्‌(\) इति । gaa? (्रथमेत्पनने) urarefaair, ‘fanw’ (मातापिदश्मामे) ‘tr: पिता एयथिवी माता इति अत्यनतरात्‌ । हे छत्विियिजमानाः, ‘wae’ ‘ae’ (यशस्य स्याने) 'नव्यलोजिः* (श्रतिश्चयेन नूतनाभिः) नमोभिः (नन्बरूपानि- वाग्भिः) ‘awed’ (urarefuar: afi कुरुष्व) । हे द्यावा- vfwait ‘aa जनेन (देवसम्नन्धिना पुरुषसमृडेन) सडह "गः" (अस्मान्‌) प्रति श्रा-यातं'। वां" (युवयोः) सम्बन्धि वरूथं" (awe) "महि" (पञ्चम्‌) | ay asa fauaa: पुरेनुवाक्धामाह,“श्रप्नि ९ स्तोमेन १५० तेत्तिसोयसंडिताभा्ये | [का०।प्र०९।अ ०१९] बधय efaurar waa) war देवेषु ना cua” इति । डे यजमान, त्वं खमिधानः “af Sue “श्रमर्ये' (मरण- रहितं) ‘afi’ खिष्टदरपं 'स्ामेन' (स्ताजेण) तेषयित्वा waa प्रकारेण “बोधयः । केन प्रकारेण ? इति-तदुच्यते, नः (श्रस्मरोयागि) हव्या (हवींषि) "देवेषु" “दधत्‌ (स्थापयति)। तचेव याच्यामार, “ख दव्यवाड़मल्यं उर्चिम्दू तश्चने दितः | sfafiar स्ध्ति(९-)* इति । खि्हृदरुपः “aft ‘fuer’ (करुणायक्रेन चेतसा) “खन्टएति' (सम्यगिड प्राप्नाति) । Arey: श्रग्निः' ?-(दवयं वरतोति) “इव्यवाद “saan (मरणर हितः), “उशिक, (्रनुयदपवंमसान्‌ कामयमानः), "दूतः" (देवानामाज्ञा- कारो) (चनादितः' (चना मनुव्याणां यजमानानां “ईडितः श्रभोष्टकारो) । श्रय "वाजिनो यजतिः शति विहिते कमणि याच्याम्‌ वाक्ययोः प्रतोके दशयति, “शनो भवन्तु वाजे-वाजे(९५ ९९) दूति । “न्ना wae वाजिनः" दति पुरोनुवाक्या ; "वाजे-वाओ वाजिनः' इति याज्या | Usa ““दे वस्या म वितु: प्रसवे" (९ का०।७प्र०। Ce) Tanah व्याख्यातम्‌ ॥ 34 विनियोगसङ्ुहः-- श्रय याज्या वैश्वदेवे चातुमास्ा चपदैणि | WA, सेमानृवाकस्ह श्रग्रोसेमाज्यभागयाः ॥ [का -9।प०१।अ ०१९] «= - Fareuanrae| १५९१ श्रग्रे" भुवस्तथा ग्रेये AT, या ते, च areas | तत्सेति युग्मः सावित्रे; चाद, aa तथा ॥ पृषा, Ue; मारुते ते, विश्वे इ श्वदे विके । द्यावा, warsfaa स्यादभिं, खिष्टछता यजिः॥ श, ara, वाजिना मन्ता दाविश्रतिरूदोरिताः॥ वेदाथस्य wana तमे we निवारयन्‌ । पुम्थां चतरे रेयादिद्यातोयेमरेश्वरः ॥ इति सायन चार्ययविरचिते माधवीये वेदार्थप्रकाभे रष्णयज्‌ः- HALA चतुर्थकाण्डे प्रथमप्रपाठके एकादभाऽनुवाकः ॥ ° ॥ समाप्तश्च प्रथमः प्रपाठकः ॥ ० il ~ tr eae eae + ऋअभिभुव इति पाठो भवितुं am: | MAGNA A: | a pe gq वैनिरोीयसंहिताभष्ये चतुथंकाण्डे दितोयप्रपाटके प्रथमे ऽनुबाकः। cee ae ॥ हरिः ॐ ॥ faa: कमेऽस्यभिमातिदहा गायं छन्द भरारा पथिवीमनविक्रमस frre: सः य fear विष्णोः कमेऽस्यसिश्स्तिडा Wer we श्रारादान्तरिष- मनविक्रमस्व fara: सयं दिष्मा. विष्णोः क्रमा ऽस्यरातीयते न्ता जागतं कन्द ATE दिवमनु- विक्रमस्व fata: स यं faa’ विष्णाः॥१॥ Haifa WIAA ₹हन्तानष्टुभं ढन्द WUT दिभराऽनुविक्रमस्व forte: स यं fo) अक्रन्दद्‌ भरिस्तनय॑न्निव चोः क्षामा रेरि हदीरुष॑ः समश्जन्‌ । सद्या smart विहीमिद्धा अख्यदा राद सी भानुना भात्यन्तः“ । अग्रेऽभ्यावत्तिन्रभि न wear वचसा सन्धा मेधया प्रजया Ta? | WAV [का०४।्,२व् ०२) VITA | १४५९ अङ्गिरः शतं ते सम्वाहतः AWS त उपाहतः। तासां पोषस्य पेषण पुननी aearafy gaat Cfaarafa | पुनंरूजा निरवर्तख gata दूषाऽऽयुषा। qaa: पाहि विश्वतः । सह रय्या निवर्तस्ाग्न पिन्व॑स्व धारया। विश्वप्लिया विश्वतस्परि | उदु्तमं वरूण पाशमस्मदवाधमं ॥ ३ ॥ वि मध्यमः थाय | अथा वयमादित्य व्रते तवा- नागसा अदितये स्याम"? । at त्वा हाषमन्तर॑मरू- भ्रवस्तिष्ठावि चा चलिः। विल्वा सथा वाज्छन्यस्मिन्‌ राष्टमधिश्रय^५। ah वहन्तषसामध्वा अस्थान्िज- म्मिवान्‌ तमसे ज्योतिषा$गात्‌। अग्िभानुना रुशता खङ्ग आ जाते विश्वा wena? | सीद्‌ त्वं मातु रस्याः ॥ ४॥ उपस्थे feared वयुनानि विदान । मेनामर्चिषा मा तपसाभिश्र शुचोऽन्तर स्याः शक्रज्येतिर्विभादि५५९। ACH सचा त्वमखायं सदने से area हरसा तप जात॑वेदः श्वि भ॑व“ शिषे भूत्वा मद्य ममनेऽथौ wie शिवत्वं । शिवाः रत्वा दिशः wat: खां यानिमिहाऽऽसदः५। इरसः शुचिषद्‌, वसुंर- न्तरिक्वसन्नोता वेदिषदतिथिदूरोखसत्‌ । quer १५९ ते्तिरीयसंडितामच्ये। [का०४प्र०२।अ ०९] सहतसदृव्मसदना AIM Bast अद्रिजा छतं बृहत्‌“ ॥ ५॥ दिवमन्‌विकरमस्व निभक्तः स यं दिष्मौा fared: | धनेन । WH ्रधमम्‌। अस्याः । शुचिषत्‌ । षोडश THQI इति वैलिरोयसंहितायां चतुधैकाण्डे दितोय- प्रपाठके प्रथमेाऽनुवाकः॥ ° ॥ ओरगणेश्णय AA: | श्रायप्रपाठके Wer asia: Boa प्रपञ्चितः । प्रपाठके fala तु खाटवयजनयडः ॥ अयनाथ चामुवाका एकादशेरिताः | श्राखन्द्यां arom gaara हयपश्थितिः॥ उखा प्रेनं यनं *, गार्हपत्यानि चयनं, भुवः। कर्षणं, चाषधावापः, लेष्टरेपादिकं तथ। ॥ रुक्मादेरुपधानं, सख-यमाद्लादिकस्य च । निधानं पद्ुशोषर्णं, याज्या श्रथ उदोरिताः ॥ तच प्रथमानुवाके श्रासन््याम्‌ उवाद्चिम्धापनं प्रतिपाद्यते। * उखान्नेखयममिति कचित्‌ पाठः साधुटिव प्रतिभति। [का०४।प्र०२। ०९ | वेदाथप्रकषाश् | १५५ कल्यः, “उपरि नामेधारयमाणा विष्णोः कमाऽसोति चतुरा विष्णुक्रमान्‌ प्राचः क्रामति' टति। wee,—“faa: ma- ऽखभिमातिदा was eq श्रारा ह एयिवोमनृविक्रमस faim: स यं fear’ विष्णोः क्रमेाऽखखनमिश्स्िा avi Ex श्रारोष्ान्तरिखमनृविक्रमस्न frm स a fear?) विष्णोः क्रमाऽस्छरातोयता WAT जागतं HQ We दिवमनुविक्रमख frm: खयं दिनार विष्णोः क्रमोऽसि waar इन्ता- wedi डन्द आरो दिशरोऽनुदिक्रमख frie ख यं few.” ट्ति । यज्ञप्रयोगं कृत्सं व्याप्नोतीति शविष्णः' यजमानः; यदा विष्णना (परमेश्वरेण) च्रभेदेपचारं war स विष्णरित्युच्यते | हे प्रथमपादविन्यास, a “विष्णोः ‘ofwarfaer (पाप- घातो) ‘matsfa’, ‘arm वा श्रभिमतिःः इति अव्य- नरम्‌ । तादृशस्ं “गायतं कन्द श्रारो₹' (अ्रमय्राहकल्वेन wae) । ततः “एथिवी मगुविक्रमख' (ग देवतारूपमिमं प्रदेश विषेण व्यात्रुहि) । ‘aw (afaarfi), वयं ‘few’, asa ‘fein’ (श्रस्मात्‌ प्रदेशराज्निःसारितः)। एवमुन्नरेष्वपि याज्यम्‌ । . (शरभिश्स्तिदहाः मिश्यापवादवात । श्ररातिरवश्छरातव्यस्व दामाभावः, तम्‌ श्राव्मन दच्छतीति ‘werden’, तस्य “इन्त fame: | प्रहारेण yas wed तदिच्छतोति अचूयनः, ae “दन्ता fatima: | श्रत्र wea यजमानः खात्मानं fanaa भावयेत्‌ । चतुणां प्रक्रमणं प्ररेशान्‌ एथिव्यादिलाकरूपत्येन v2 १४६ तेतिरीयघंडिताभष्ये। [का०७।.२।य.१९] भावयेत्‌ । गायश्धादिष्छन्दामिमागीरेवताः * तेषां प्रकरमाश- मनाहिकाः | wade: साध्यान्‌ विष्टक्रमान्‌ विधक्े-“"विष्णसश्वा वै दवाग्डन्दाभिरि मान्नो कागगयजग्यमग्यजयन्‌ alee कमते विष्णरव ग्ला यजमानग्डन्दाभिरिमाल्लोकाननपजगयमभि- जयति विष्याः marsefiarfaterey meat वे ए्चिवो चेटु- भम्‌ अन्तरिक्षं जागती चारागुदुभोदिं्ण्डन्दोभिरेवेमाज्ञोकान्‌ यथापुबेमभिनवति" (४।९।१अ ०) इति । देवाः पूरे शेषु विष्छमेव भुश्वं wet ठन्दाभिभानिदेषेः शिताः “arma (wane यथया न wed तथा) ‘cam? “लोकान्‌ pase, श्रता ‘aA पि रिष्डुकमेसथा 'जयतिः । मा यश्थादिश्छन्दादेवानां एथियादिखाकस्लामिलेन तेः ae Srarat जेतुं ware, HV "गाथक evr Were’ canis परितलमित्यमिप्रायः। कल्यः, “अक्रन्द दभ्रिरिष्टेताम्‌ श्रगुदृच्य' इति । पाग. "“अक्रन्टदद्निम्तमयश्िव चाः शामा रेरिडदोरुधः eSATA | TAT amiat fawifagr अख्यदा रोदसी भानुना भात्यन्तः) दति । awa "श्रतिः श्रकन्दत्‌' (शर्लदरिष्टनिवारशा थे aig) | fefaar—anufay “चाः (यथा शलाकस्वोा मेषः खख- भवभीति निवारयति तदत्‌ ) । कि कुवन्‌ ?--"खाम' (THR, † श्वमुदुखकिंनाश्यनृच्यदति wis भवितुं aa: | [Stes WoR wey | SITUA | १५० अस्मदि) ररित" (लेखिहानः) । वोरूधः' ‘area (पष्यफलसब्डद्धखलतावदर सद गुकूलानि सम्यगभिव्य ज्ज यन्‌ ) । ‘Fy (यस्मात्‌) ‘ama’ (उत्पद्यमानः) “सद्यः ईः (agra) ‘cg: (दीततः) सन्‌ जगत्‌ “वि'-श्रस्षत्‌ः (प्रकाश्रयति) | "रोदलोः (qrarefaar:) “wa aren (cha) खयम्‌ “च्वाः-'भाविः (समन्तात्‌ FATWA) | wre मन्तस्धामु वचनं fard.—amofatiqagsa सा- sarge: परारेतमेतयाऽन्वेदकन्ददिति तथा वै rw: परियं धानावारन्ध यरेनामन्वा दाग्रेरवेकया मियं धामाबङ्न्धे” (५। ९।९अ०) ta ‘wey ‘ay (श्रचिः) ‘wena (प्रजापतेः) ‘are’ (आरा हृत्तिरहितः) ‘wa (श्रगच्छत्‌ ); “अक्रन्ददिति' शक्या wer ‘ura’ (्भ्चिम) “श्रन्‌"-मम्य ‘ay (प्रजापतिः) ‘aay हव wer “aay ‘fae’ सानं प्राप्तवान्‌। त॒ एवास्या way ‘aa: fraw ere सम्पादनाय भवति | WW, “MH NUTATHfala Wage: s चदुम्बरासन्दा दति पठे भवितुं ae | w 2 | १.९९ ते्तिसीयसंश्िताभाष्ये । [कशा०४ | ०२।च ०९] डे ai, ‘aw (मदथे) “शिवः' (शान्तो) ‘war ‘War (श्रन न्तर) शिवः" “सोद” (सवान्‌ प्रति भ्रान्तः सन्नपविश्च) । wat: (दिशः श्रान्ताः ‘aa’ (हः (श्रस्यामुखायाम्‌) ‘at यानि" (खकोयं स्थानम्‌ ) ‘aay (श्रागव्योपविग्र | श्रय चतुर्थोमाहः “हसः पटविषद्रसुरनरिक्तसद्धाता वे दिषदतिथिदुराणएमत्‌ । नुषदरसदु तखट्‌ sree गेला तजा श्रद्रिजा ed qyaCO” दति। (हन्ति खय मादवनी- afeany गच्छलोति वा, वेरिणं हिनस्तीति वा) ‘eer श्रयमभिः (प्रचा यजने सोदतीति) ‘wre’, (यजमानं वासयतीति) "वसुः", (afta धमज्वालादूपेणए सोद तीति) श्रन्तरिक्षसत्‌, “हेता (देवानामाङ्ाता), Fat यश्चसम्बन्धिन्यां सीदतीति वेदिषत्‌, “श्रतिथिदुराएसत्‌' (श्रतिथिखमानः षन्‌, "दुरो णेषु" यजमानगेषु Hania “द्‌रोणएसत्‌), (APY apa जटराग्निरूपेरए सीदतोनि) aay, (av रेष्ठ, ज्रोचियग्ड दे षोदतोति) ‘area’, (wa? as तन्जिष्यादकलेन सौरतोति) ‘ear’, (व्यामनि' श्राकाओे खर्य॑खूपेण सोदतीति) ‘Araya, (wy टृषटिधारारूपा खु वेद्युत- रूपेण जायते प्रादुभवलोति) श्रनाः, गे कायं qt ज्वाला रूपेण जायते व्यज्यते शति) "गोजाः, (ताथ यन्नार्थमेव जातलात्‌) wast’, श्ट Wa दावानलषूपेण जायते हति) शद्वि जाः" Seite: ‘qe ‘wa (प्रोदमभ्रिचयनोपेतं as) निप्पाद यविति शेषः | एतनान्तसाध्यमभि खापनं विधत्ते,--““चतदभिः सादयति [का ०९।प्र०२।अ ०र] वेदाच॑प्रकाग्रो। १९५ चारि न्दाध्सि उन्दोभिरेव (५।२।९अअर०) इति, 'सादयति' इत्यनृवन्तते । “सोद लं मातुर्वा" दत्यादिभिः “चत- उभिः" श्रोदुम्बयामुख्याभ्निं स्था पयत्‌ । “ढन्दाभिरेव' खापि- तवान्‌ भवति | ‘evar दत्यादिकाया मृत्तमायाग्टवि च्छन्दोतििषं प्रं सति, ` “श्रतिन्द सेन्तमया ay at एषा कन्दसां यदतिन्दा वभ aay समानानां करोति" (५।२।९अ०) इति। श्रतिकन्द्सि TUS CIA वात्‌ सर्वेषा मन्येषां च्छन्दसामियम्‌ श्रतिढन्दा- am wa श्रतिङन्दाः wa) श्रत शेदृश्ात्तमाया* साद्‌- नेन ‘Ua? (यजमानं) समानानाम्‌ श्रन्येषां पुरुषाणं रोरखा- गीयमेव करोति। तस्मादनया “उत्तमया सादयन्ति | श्रचेान्तमार्यां ये बहवः सच्छब्दा ‘feud’ इत्यादयः, तान्‌ प्रशंसति,-“सद्धते भवति सत्वमेतरैनं गमयति”(५।२।९अ ०) दति। दंसः" दत्यादिकाया शचा ae: सच्छब्देहपतलात्‌ सेव "बदतोः। “एनं (यजमानं) सलः (चिरकालावस्था यिलवं प्रापयति ॥ | श्त विनियो गसक्गदःः- “विष्णः चतुभिर क्रामेत्‌, WHEAT । “श्न चतुर्भिराटेत्त उदु, पाश विमृञ्चति॥ # इटप्या उत्तमया इति J. go पाठः। Kewl उत्तमाया इति Wet afad युक्तः। ९६६ तेसतिरीय संशिताभाष्ये | [का० BWR We® | श्रा लाखयमाहरेद येऽभ्युपसथाय चतुषटयात्‌। सौदेत्यारेखसथासन््ां खादयेत्‌ षोड़ओादिताः॥ दति सायनाचार्यविरचिते माधवोये बेदार्थप्रकाओे छष्ण- यज्‌ःसंदितामाये चतुथंकाण्डे दितयप्रपाठके प्रथमेऽनुवाकः॥ ° ॥ दिवस्परि प्रथमं अन्ने अप्निरस्मददितीय परि जातवेदाः । दृतोयमप्षु नमणा श्रजलमिन्धान Wi जरते खाधीोः | faa a wa ta waa faa ते सद्म fad gear) विद्याते नाम परमं qer MM AAT यत BAA” | CAF AT AAU saree दधे feat aa ऊधन्‌ तृतीये त्वा ॥ १॥ रजसि तस्थिवार्समतस्य याने महिषा अदहिन्वन्‌९ अक्रन्दद्मिस्तनयन्निव्‌ द्याः छामा ररिददिरूधः सम- श्ञन्‌ । सद्या smart वि fefaat saat रेदसीो भानुना भात्यन्तः” । उशिकपवका अरतिः समधा मत्तभ्रिर्ता निधायि । इयर्ति धूममरुषं भरि षदु- च्छक्रेण गर चिषा दामिनश्षत्‌^५ | विश्व॑स्य केतुस्वनस्य गभ ATW Rh [का०९।प्र,२।अ द] बेदार्च॑प्रश्नाग्रे। १९० tem ्रषटशाज्ायमानः । वीड्श्विदद्विमभि- नत्परायन्‌ जना यदग्निमयजन्त wT) ओरोणामु- दारा धरुण रयोणां मंनीषाशां mew: साम AT | वसाः सुनुः ससा अषु राजा विभात्यगर उषसामिधानः | यस्ते WT कणव॑द्द्रशाचेऽपपं देव धृतवन्तमद्म । प्रतं नय प्रतरां वस्यो अच्छामि qa देवभक्तं Uae” BT ॥ ३ ॥ तं भज सै खदसेध्म्र उक्थ उक्थ अआ भज शस्यमाने । प्रियः aa प्रियो अम्मा भवात्युज्जातेन भिनददुज्न- नत्वे । त्वामग्रे यजमाना अन दयुन्विश्वा वदनि दधिरे वीर्याणि । त्वया सड द्रविणमिच्छमाना asi गामन्तमृशिजा faa’) em ना सुक उव्धा ane दमषमायः fea waar, अ्चभ्रिरणगता श्रभवदयामियदेन दद्यारजनयत्स्‌ TAT: yg ॥ ततीयें त्वा । गभं श्चा । यविष्ट आ । यत्‌। चत्वारिं THN इति वैत्तिरोयसंहितायां चतु्ंकाण्डे दितोयप्रपाठके दितीयाऽनुवाकः॥ ° ॥ प्रथमेऽनुवाके वदेरासन््ां Ba fea तस्याग्रे इपशानमच्यते। कर्प, “दि वस्रौव्येका द्‌ शभिदरादज्च भस्रयोा- १६८ तत्तिरोयसह्िताभष्ये। [का०४।प्र,२।खअ०२] दश्भिवा वाद्छप्रेशोपतिष्ठते पजं य॒विष्णक्रमान्‌ क्रामदुत्तरेदयुरुप- तिष्ठते एव सदा क्रयाद्यदहः Wa क्रोणोयात्तददरुभयर समस्येत प्रचक्रामेदुप च तिष्ठति' इति । तत्र प्रथमामाद- “दि वस्रि प्रथमं ay sfacafedtd परि जातवेदाः | हतोयमप् नुमणा श्रजसखमिन्धान एनं जरते wren)” दति। “्रभ्मिः' ‘naw “दिवस्परि” (arate) ‘ay (खयं रूपेण - त्पन्नः) श्रस्मत्‌'-“परि' (श्रस्रदोयस्य मनु्यलाकस्योापरि ) "जातवेदाः" 'डितोयं' ‘ay (प्रसिद्धवङ्किरूपेण दितोयं wa प्राप्तवान्‌) MG’ (समद्र) तय" HH’ (वडवा नल रूपणेत्पख्ः) ‘are’ (चिष्वपि जन्मसु) ('नुमणाः' नुषु यजमानेषु मने ऽनृग्रह- afgaeret) ‘amu अध्भिः ‘ut (ईदृ श्रमम्‌ ) ‘car (परोडाशादि भिर्दीपयन्‌) ‘ary (खायत्तचित्तः) “जरतेः (जरा पयन्तं परि चरतोत्यथंः | श्रय दितीयामाहः““विद्मातेश्रग्रे चधा याणि fag a सद्म fad gears विद्या ते नाम परमं गुदा यद्‌ विद्मा aaa यत ्राजगन्धा(९)* दूति । डे श्रेः यानि wafer मन्ते दिविस्यरि' दूत्यादिना केधाखरूपाणि उक्रानि श्रादित्याग्निवड़वानलदूपाखि, तानि याणि (चिवस्ह्ाकानि रूपाणि) वयं ‘faq’ (ज्ञातु- मिच्छाम)। किञ्च ते' (तव) पुरुचा' (Ey प्रदेषु गाद पत्यादवनोयान्वाडायपचनाद्नोभो यभामिचरूपेषु) ‘aq "विशत" (श्रवस्थापितं सम्पादितं), तदपि ‘faq’ किञ्च तेः (aa) "परमः (उत्कृष्ट) ‘AR’ (Te गायं) “देवेद्ध मन्विद्ध" इत्यादिमन्त प्रतिपा [का०8,प्र०२। अ ०२] बेदार्थप्रक्ादे | १९९ "नामः ‘ap safe, तदपि ‘faq 1 देषेद्धादोनां नामलं wart सम्बद्धिबलाद वगन्यते-श्रप्रे देवेद्ध मविङ्‌ weiss’ द्ति। किञ्च "यतः" (sara इशटिरूपात्‌ प्रवणा त्‌) ‹ श्राजगन्द' वद्यतरूपेण त्वमागतेऽजि), "तम्‌ श्रपि ‘sag’ “विद्यः | अथ उतोयामा इः “aay त्वा FAUT अखन्तनुं चखा TH दिवा au ऊधम्‌ । एतोये ला रजसि तख्छिषवा९सग्डतस्य योना मिषा च्रहिन्वम्‌(९)'› दूति । डे शर्म, लाम्‌ ‘Te यजमानेोऽड्‌ (रोपयामि) । कीदृशो यजमानः ?-नुमणाः' (TY मनन्धेषु कमोमृष्टानपरेष लि मनः श्रनुसन्धागकारि fed wearer waa), Tar’ (सषु पुरुषेषु वेदपारक्रतेषु as चष्ट मन्त्रान्‌ विस्पष्टं वक्रोति भनुचक्ताः)। stew लाम्‌ ?--“समदर 'तखिर्वासं' (वड़वागलरूपेशावखितम्‌), ‘ay टषटिरूपासु, ‘wa, वेद्तरूपेण तख्छिवांसम्‌, तथा ‘fear (wera) अधस्थानोय "खम्‌ टष्यपे्तया ठतोयम्धाने THY’ (रञ्जन तमके तेज मण्डले) Gade ‘afeatey ।. “महिषाः (महान्तो) यजमानाः तदय ar (यश्चसम्बन्थिम्दाने) ‘afer at (प्रीणयन्ति) । अथय चतुर्थोमाद,-““शरकरन्दद ग्निस्तम यजि शोः शामा Crewe: समञ्जन । सद्या जज्ञानो वि हीमिद्धो अख्यदा treat भानुना arg)” दति । wea “aig” "अक्रन्दत्‌" * wind इति पाठो भवितुं om: | x Yee afuduefeanaa ; [का०९।प्र०२। अर] श्र्मदनिष्टगिवारणाये गतु) । किमिव 2—erafaa a’ (यथा wane Var गजम्‌ सस्यन्नोषभोतिं निवारयति तदत्‌) । किं इवम्‌ ?-*चाम' (दादकमसमदिरद्ध) ‘titer’ (रेलिामः); 'वोरूधः' ‘aay (पष्यख तावद्‌ सरद गुकूला नि सम्यगभिषि ge) 1 ‘fe (यस्मात्‌ ) “जश्ानः' (उत्पद्यमानः) सद्यः" ‘Fa’ (तदानीमेव) ‘ca: (दीप्तः) विविधं जगत्‌ vem’ (प्रश्यापयति) | rz? (्यावा्रथिष्योः) “अन्तः “भानुना (रश्छिना) खयम्‌ श्रा भाति" (वमन्तात्‌ sated) । अथ वञ्चमीमाइ,--“उभ्निक्‌ पावका अरतिः सुमेधा aa- भ्वद्निरन्टतो frafaa caf yaad भरिभ्वदुच्छुक्र श चिषा शामिनल्त्‌(*)” इति ‘ef (श्नुगरपुबेमस्माम्‌ कामयमानः), पावकः, (श्रधकः), श्रतिः" (यागरडितेषु प्रीति- रहितः), “सुमेधाः (lar मेधा सेवकाभिप्रायधारणशशक्ि- चैस्याता “सुमेधाः), ‘wan’ (मरणर हितः) ; तादृज्ञः “श्रभचिः' ‘aay (मनुखेषु) "निघायि' (निहितः) । 'श्ररुषम्‌' (श्ररोषं चशरा्यपद्र वरहित) “धूमं afta (रति श्येन धारयन्‌ ) “खत्‌'-'दयन्ति' (ag परषारयति) । ‘ayaa “ओ चिषा' (निर्मलेन तेसा प्रभारूपे) ‘ure’ (टन त्‌" (नचेति, व्याप्नोति) | अथ षषटीमाहः“बिश्वस्छ sayaws गभं श्रा. रोदसी अश्षठाव्लायमायः। वोडधिदद्विमभिनत्‌ परायन्‌ जमा यद्चि- मयजन्त पञ्च)” ci "विश्वस्य कंतुः' (जगता wa), ‘gare गभः (गभंवद्‌ मरवसख्ितः) । "जः यमा मः' (जातमाच (का०९। प्०२।य ०] वेदाथप्रकाे। ret एव) सम्‌ ‘Treay (दयावाण्थिष्टेा) ‘area’ (wan: खतेजसा पूरयति) । ‘aq’ (यदा) "पञ्च" यजमामसदिता खविगुपाः (पञ्चसद्याकाः) sat: ्रग्िमयजन्त', तदानों "परा यम्‌" (arefa- खूपेणादिल्यसमीपं गच्छन्‌) वोड़चित्‌' (श्दृदमेव) श्रद्धि' (पवंतस मानं मेघम्‌) “श्रभिनत्‌ः (विदारितवाम्‌) | HY सत्नमोमाह- श्रीणामुदारो घर्णा Talat मनोषार्णा प्रार्पणः सामगेोपाः। क्सः खनुः खसा श्रस॒ राजाः विभात्थग् उषसामिधानः)” इति । श्रोणा" (गवाश्वादोनां सम्पदाम्‌). "उदारः" (उत्कर्वेव प्र पयिता), स्यो" (धनानां) ‘wear (धारयिता), (मनोषाणाम्‌ः (aafeatat खगंदिफलार्ना) “प्रापण (आपयिता), ‘ria: (वजमामेनागुषटेयस्य सेाम- यागस्य रचिता), "वसाः (भिवाषहेताः) ‘aya’ (मथमवेगरूपस्छ बलस्य) "खनः" (पचः), WH (षटिरूपासखु) ‘War Gaeta दौष्यमानः), "उषसाम्‌" “श्रेः (seat प्रातःकाले) ‘cure’ (श्र्चिदहाजिभिर्दीष्वमामः) "विभाति (विशेषे भाषते) | अथाष्टमौ माडः “यसे अद्य छशणवद्धद्र गे चेऽपूपं देव धुत- wan । प्र तं नय प्रतरां वस्तो श्रच्छाभिद्यखं देवभक्तं यविष्ठ दूति । डे भद्रश्च" (कष्याणदीपे) ‘ad "देव, ‘a (तव). “ae (अस्मिन्‌ दिने) “घुतवन्तम्‌' “श्रपूषम्‌" (उप्तरणाभि- चारणेपेतं ate) “यः यजमानः ` "कृणवत्‌! (करोति). । रे “यविष्ठ (aaa), ‘aww’ (दवेषु भक्तियक्र) “तं एरोा- डाज्रकारिणं यजमानम्‌ ‘afraaa ‘qe’ (श्रभिमतं धमं 2x १०२ तेत्तिरोयसंडिताभ्ये। [का०५प्०२्‌।ख ०२] प्राप्नु) wage “भयः (रय) । कंद we ?-भ्रतरा" (प्रटष्टतरा) ‘ae: (श्रतिश्नयेन निवाख्का रणम्‌ ) | अथ गवमोमाष,““्रा तं भज SAA उक्थ-उक्य आभज शख्छमाने। प्रियः खयं frat श्रप्रा waaay भिनददुश्छनितः(८) दूति । शोभनं खवः wif: gaa, तच सम्बन्धीनि (तत्कारणानि) कमाणि सेश्रवमानि, तेषु कमसु ‘ou’ ({निष्वेवस्यप्रजगादि पे तन्त खछस्ते) ‘Waar’ सति “त (देवभक्तं यलमागम्‌ ) “जरा '-.भज' (सवतः सेवय, सम्प्रव) निर- न्तरं कमैनुष्टायिनं कुविं्ययः। aa’ द्तिदिरक्रवाक्य- इयमिदं aaa, तैश्रवसेषु कमसु प्रेरयेल्टेकं वाक्यम्‌ , AME WER वाक्यम्‌ । श्रयं यजमानः ‘we ‘fia: ‘warfa’ (भवतु), “wae (ब्कावपि) “प्रियाः भवतु । तथा may (उत्पन्नेन) wie “उत्‌'-'भिनदत्‌' (उद्भेद मिद्धं mata); तथा ‘afaay (जनिव्यमारेः) पाचादिभिश्च "उत्‌ ‘farce’ | श्रथ दश्रमौमादः-““लामद्रे यजमाना weer विश्वा vale दधिरे वायाणि। त्या सह द्र विशम्च्छमाना wi गामन्त- भिज frags)? दति । ह श्न", 'धजमानाः' सवे “MTEL (प्रतिदिनं) ‘ara श्रन्‌ (लामेवानुगच्छन्तः) "बायाणि' (वरण्ोयाजि) ‘fan’ ववद्धनि' (सवाणि धनानि) "दधिरे" (wa- वन्तः) । “त्वया aw श्रवस्वितास्ते यजमानाः (द्र विएमिच्छमानाः' (पुनरप्यधिकं द्रव्यं काचन्तः) उभि, (धगसष्यानि कमा [क्षार 8|ष्०२। च oR | Saryusrey | Lor aTaqarat:) Straw’ (asfamfran) owl (गोागिवास- खानं) ‘farm: (विशेषेण टतवन्तः) | रथ एकादभोमाहः-“दृज्ागा रका उना वयदचादुमेषं- मायुः fra रुचानः । श्रभ्भिरण्ता श्रभवदयोभियंरेनं चार- जनयत्‌ Beane!” इति। ‘guray’ (रश्रेनीयरूपः) ‘wan,’ (सुवणंखद्‌ अरूपः) “Bay (महत्या) दध्या ‘aya’ (विदयते छ)। fa क्वम्‌ eae (दतरेर तिरस्काये) ‘ara.’ (जवनं) ‘faa’ (afad) ‘wart? (वाञ्छन्‌) i तथाविधः ‘afar ‘aarfay (श्न *डविभिंः) “meat waaay’, ‘ay (aaa) ‘Ure’ (aia) “Sty (चलाकवासगे देवगणः) “gta सम्‌”, “श्रजनमयत्‌', तस्मा द ग्टतत्वं SMA | तदेतदे कादश्मन््ात्मकं क्रं विनियुक्रेः-““वात्सप्रेणेपतिष्त एतेन वै वत्छप्रोभाखन्दनाऽप्मेः प्रियं धामावाङन्धाप्रेरेयेतेन प्रियं धामावा स्न्ध,८५।२।९ अ ०) द ति। वस्प्रोनामक्ेन महर्षिणा श्रधोतं "दिवस्परि" इत्यादिकं aw ae, तेनाभ्निम्‌ उपतिष्ठेत । भाषख- न्दनख Ta वह्सप्रो-नामका महषः "एतेन" (खक्रेन) श्रमः "प्रियं" ara’ (खानं) प्राप्तवान्‌, ततो यजमानः च्रपि तथा aTstfa | त्य खक्रस्य एकादगशमन्तसमृहात्मकलं विधत्ते cate * wa: xfs ?. पुर पाठः| १७8 तेत्िसोवसंडहिवाभाच्ये। [RT o8WoR oR] भषतोकधेव यजमाने वोये दधाति (५।२।९१अ०) cfs ‘wala’ (युगपदेव) समूरस्य यगपतप्रट्षलात्‌ | तरिदं an विष्णुकर्मां च लेाकदयद्ेतुलेन प्रंखति, ““स्तमेन a रेवा श्रक्िम्‌ सेक श्रवच्छन्दाभिरमु्धिन्त्रामस्ेव खस वा एतद्रूपं यदात्सप्र यदाश्छप्रेणोपतिष्ठते इममेव तेन खाक मभिजयति afer क्रमतेऽममेव तेलाकमभि जयति" (५।९।९अअर०) दति, गोल्याञ्नयाणाम्‌ श्रा टत्तानाख्डचां समूहः सामः (स्ठतिदेत॒मेन्त समुदः) एतक्षाकषमग्टद्धि प्रा्भिषाधनं ; खमू- हाकारमन्तेण विशिष्टानि छन्दांसि खगेसब्डद्भिकारणानि | तया ख्ति ASEM समूरष्पतात्‌ एतशो कषष्डद्धिकर्‌, इन्द: शब्दापेता विष्णुक्रममन्तास्त्‌ Wwe खगेषग्टद्धिेतवः 1 उभयानुष्टानखछ कालविरेषं विधन्त “पूवः प्रकरा मल्युल्रे- ॒रपतिष्टते aarti न्यामां प्रजां मनः सेमे न्यासां तस्ना- द्या यावर; चेम्यस्सेथे तस्मा चाया वरः जेम्यमध्यवस्यति”(५।२।९ we} इति, AAAS लामा यागः, wary परिपालनं Ba, अजैन- wet aaa: कासित्‌ प्रजाः, योग एव daha मन्यन्ते, अतः परमजयितुमश्क्रा व्ययभोरवः काञित्‌ प्रजाः, Ga एव खयामिति मन्यन्ते, afer प्रजा्मां मनोवेखक्त्छं क्रमेणापस्थान- ` काण रेतुकं | BRT HME परुषस्ाजेयितुमपरकानरो मास्ति, तस्मात्‌" "यायावरः (्रयाणश्रोलः) wee “खेम्यस रगे (विघमानद्रव्यरलणष्धेव प्रभभवति) | यस्मादेवं सेके दष्ट, तसात्‌ ma दवयजगरेशं प्रति शवायावरो' (यजमानः) साधनान्तर- ~ e भ [ates woe स्य ०३] ACTUAL | १७१ न्यादने च्छं परित्यश्य विद्यमानान्येव उख्याग्धादिसाधनानि उपस्वानादिव्यापारेः परोचितुमध्यवस्यति | सामविङतित्वं wWafad तद क्गानुष्टानकालविशरेषं चावगम- यितुं drag किथ्चिदिधत्ते,-““मष्टोकरोति वाचं यच्छति awe wa” (४।२।२श्र °) दति। खारा ay मनसा" UAT MSG Baw, मानं वाग्यमः, तदुभयं aye पालनदाद्य भवति | wa विधियागसङ्गहः,--* दिव इत्थनवाकेन वाश्घप्रणा पतिष्ठते । दति सायनाचायंविर चिते माधवोये वेदां प्रकाशे सष्णयजः- रंडिताभाे चतुर्थकाण्डे द्वितीयप्रपाठके दि तोयोाऽमुवाकः ॥ ° ॥ na TWAS a ठदे्नमीवस्य शद्िशंः । प्र प्रदातारं तारिष Ger ना पेडि दिपदे चतुष्यदे^ | उद्‌ त्वा fad Sara भरन्तु चित्तिभिः। स ने भव शिवतमः सुप्रतीका विभावसुः । प्रेदग्ने ज्योति- - wranfe शिवेभिरचिभिसं बृद्धिभानुभिभासं * यं us eigen नास्ि। (og तिस्िसीयसंडिताभाव्ये [का०४।्०२।अ०९] मा fetter us) समिधाभिं दुवस्यत ध॒त्ैबौधयतातिथिं | HT WR अस्मिन्‌ war stiaa” प्रप्रायमभिभेरतस्य re वि यत्‌ सूर्ये न राते Gear भि यः पुरु तनासु तस्थे दीदाय दैव्यो अतिथिः शिषे a । श्राप देवोः प्रति ्ह्लीत भस्मैतत्‌ स्योने BAX सुरभावुं Ma aa नमन्तां जनयः सुपः मातेव qe विभृता a?) अपसम खधिष्टवा WRN सषधीरनु.रुध्यसे गभं संजायसे पुन॑ः*। war अस्याषधीनां गभं वनस्पतीं नां । गर्भे विश्व॑स्य भूत- Sia गभा अ्जपामसि। प्रसद्य भस्मना यानि- मपश्च एथिवीमम्रे | axed माठभिरवं ज्योतिष्मान्‌ पुनरासंद“ । पुन॑रासच्य सदं नम पश्च viata He मातुर्यथेपस्थेऽन्तरस्यार fran) | पुर्नरूजा ॥ ३ ॥ निवर्तस्व gata दषाऽऽयुधा । पुन॑र्नः पाहि fea) । सह रय्या निवत्त खाप्ने पिन्वस्व धारया विश्वप्लिया विश्वतस्परि ९९ | पन॑क्वादित्या र्द्रा वसवः समिन्धन्तां as WI वसुनी युक्तः धृतेन [का०श।प्र०र्ध.९] बेदायप्रकाे। १०७ त्वं तनुव वधयस्न सत्या WY यज॑मानस्य कामाः] au at ae वचसा यविष्ठ axfere प्रष्चतस्य सखधावः। पीयति al अनु, त्वो णाति वन्दारुस्ते तनु वन्दे aa) स वधि सुरिम घवा वसुदावा वसुपतिः | युयेध्यस्मद्देषाःसि^५॥ ४ ॥ श्रा। तव । GIT । BZ MST Tsk इति वैत्तिरीयसंडितायां चतुर्थकाण्डे दितोय- प्रपाठके दतीयथाऽनुवाकः ॥ ° ॥ दितोयेऽनु वाके weaved; दरतो ये चयनार्थं स्य देवयजनस्य परिग्राऽभिधोयते । कश्यः, "त्रतकालेऽज्ञपतेऽक्रख् भे रेशोत्योदुबरो समिधं ब्रतेत्कान्यादरधाति(?)' इति । बताये QU | पाटस्वु,--““श्रल्नयतेऽन्रस्य गा टेडनमोवस्त whoa: ्रप्रदातारं तारिष अभ ar afe दिषरे wae)” इति । ₹े wage’ श्र, .श्रनमीवस्' (अरामस्य) "प्ूटुभिरः' (बलरेताः), ‘qe’ प्राभि ‘a: (wend) "दहि" । भ्रदालार" (पमरकर्षेण शविषो दातार) वजमामं, श्रः -तारिषः' (nate द्‌रितात्‌ तारय) ‘a? (rere) ‘fare wae’ (मन्याय प्रवे च) aa’ (wa) ‘Whe (संपादय) । we awe प्रथमपारे श्रन्नपति- ware दर्बयति,-““श्रन्नपतेऽक्लसख Ar रेशोल्याहाभिव wa- पतिः ष एवास्मा wa प्रयच्छति" (५।२।२अअ्र०) इति। Y १७८ तेत्तियीयसंडिताभाष्ये। [का०४्र०२।व्०श] दितीयपादरे श्रनमोवशब्दाथे द श्ंयति,--““श्रनमोवस्य श्रञ्जिण इत्या रा यच्छस्येति वावेतद्‌ा₹'` (५।९।२अ ०) इति। उन्त राद्धं ‘alfca, afe इति पदयासात्पथे दर्भयति,- "प्र प्रदातारं तारिष wear सेटि दिपदे woe rarer शिषमेवेतामाशास्ते" (५।२।९२अ०) दति। कल्यः, “उदु ला faa रेवा इत्युख्य म॒द्यम्य' दति 1 weg,— “उदु त्वा विश्वे देवा wit भरन्तु चित्तिभिः। सना भव शिवतमः सुप्रतीका विभावसुः(९)' इति & ae, "विश्वे (aa) afa ‘ga’ प्राणरूपाः ‘fafafa’ (उद्यमनकुन्नलाभिः धो- afafa:) "उदु" (arava) लां ‘ata’ । ‘ew लं "नः" (रस्माकं) शिवतमः" (श्रान्ततमः) “grate: (छमृखः) "विभावसुः" (प्रभया वासिता) “भवः | BQ WA प्रथमपादे रेवश्नब्दाथें दभ्रयतिः- “उद्‌ ar विश्व देवा इत्था प्राणा वै fae देवाः प्राणेरेषेनमद्च्छते" (HIRI Rae) इति। दोव्यन्ति खखकार्येष व्यव्रररन्ति दति देवा; प्राणाः। दितोयपारे बद्यादिशन्दान्‌ परित्यज्य चि्िभ्दप्रयो गख तात्प दभयति,-““श्रगन भरन्त चित्तिभिरित्याह यस्मा wad विन्तायाद्यच्छते तेनेवेन समर्धयति” (५।९२।२अ०) इति। चिन्तिशब्देन* चित्ताभिप्रेतकायें Gua, तथा धति ae कायाय renwal, तेनेव कार्येण एनमभ्निं wagt करोति।. * fauna fa J. पु* uta: | t axfefafa J. qo wis a are} [का०९।प्र०२। द्धश] वेदाथंपकाशचे। १७९ यदुक्र ख चकारेण,-.सोद तवं भात्रस्या swe दति wiw- भिदोषि waz प्रउग उस्यमासादयति' दति; ईषाग्योामंखन- ख्यानं wet; तदेतत्‌ छचकारोाक्रमाषादनं fard,—“aag- भिरासाद्‌ यति watfe छन्दाश्सि इन्दोभिरेवातिच्छन्दयसा- तमया TW वाणएषा wat यदतिच्छन्दा aware समानानां करोति षदतौ भवति सत्व मेवेनं गमयति” (५।२।२अअ ०) fay शेद ल मित्यादय्चतख चसद हमणं चेत्येतत्‌ सवे प्रथमानुवाके वयास्यातम्‌ । ;, Sen anfawraretfa प्रयाति" ” इति। डे ‘fada’ (दसिण-पचि म-मध्यमख्ितावान्तरदिगभिमानिभो-* देवते), "विश्वरूपे" (बजविधरूपयक्त), ‘a (तुभ्यं) “नमः' BT । ‘wand (arefafad शटङ्खलावहदम्‌) ‘Ud’ "बन्धं" (खगे- ्रा्निप्रतिबन्धकम्‌ ) ‘ca (पामानं) ‘farsa’ (विनाग्रय)। ततः ‘a ‘aa’ (afm) "यम्याः (एयिब्या) ख ‘fara’ (एेकमत्यं गता) सती ca (यजमानम्‌) ‘sua’ "नाकः, ( सर्व॑सुखोपेतं दुःखमाचजर हिते खगम्‌ ) ्रधिरोादयः (प्रापय) | Biya छते या इष्टका श्रभिहितासा विधन्त * दिगभिमाजिजि डति पटो भवितुं यक्षः | 2c १९० तेत्तिरीयसंहिताभाय्ये। [का००।्,२खअ ०६] ‘Ten: शष्णासि खूस्तुषपक्षा भवन्ति fade वा vgn aya fada रूपं muy रूपेणेव frefi निरवदयते" (५।२।४अ ०) इति । ‘fami’ देवता arafavarat ता wa’, "तुषा" दूति “यत्‌” तत्‌ “एतत्‌' fada: (रा्सरेवता याः) भागधेयम्‌ । श्रत एवेष्टिप्रकरणे “र्सां भागोऽसि" इति हषेष- वापमन्त्र sata: । “Se ख निकछंतिदेवतायाः ‘ea’, अतस्दा- शुकूल्याय दषटकास्टषपक्षाः SUAAY FU, तथा सति अनुखूपेणेव भागेन ‘fad(a’® जिरवद यतेः (निःसारितव्राम्‌ भवति) | दक्तिणपञिमावाकरदिभमङ्गुख्या निदिश्ड विधन्त cat fei amar वे निरये दिक्‌ खायामेव दिशि fawft निरवदयते'" (५।२।४अ ०) eft कल्पः, "यन्ते रेव निष्ंतिराबवन्धेति चिक्यजालेनेमाः WETS Cla) “एनाः, (वच्यमाणमन्नेरपधेया दकाः) । श्र कमेणायं wer वच्छमाणेभ्यस्तिभ्य SATU, पाठक्रमे तु MTT | तत्पाटस्त,-“ यन्ते TT निदं तिरावबन्ध दाम योवा- खविच्ये । ददं ते तदिगयाम्यायुषो न मध्यादया जवः पित- मद्धि wan” दति । हे यजमान, ‘a (तव) “यवास (Graver: सम्बन्धिषु प्रदेशविगरेषेषु) ‘frei: “देवीः ‘aa’ ‘ary (खकोयं पाशम्‌) “अविश (विनाश्यितुम्क्यम्‌) “श्राववन्धः (दृढः बबन्ध), ‘aa’ द “A दाम (लदोय * सब्धैख्िन्‌ yet frafafefe पडा न युक्तः| [का०१प्र०२। Toy] बेदाचंप्रकाशे | RL dare ors) "विखामि' (विमृश्चामि)। तच्च विमोचनं लदोधस् “शआयुषः' "मध्यात" श्रारभ्ब न" भवति, किन्तु छृक्छेऽणायविः “श्रयः (पाशविमोकागम्तर) ल्व “जीवः (Face) खन्‌ श्रमः, (wi; प्रतिबन्मे विरहितः) ‘fag (असं) "अद्धि" (भ्य) | कल्यः, ABA: पा्रमभ्युपदधाति TATA GWT: क्रूर me जहामो्येताभिखिखभिः परा चोरसरसयुषटा ,--्वेनस् Tr ECTS gy’, उप स्ठतश्न्दा- ऽचाध्यादहन्तव्यः; यया श्येनाख्यस्य पाचणः पत्ता शोन्रात्पतम- Vaart सर्वरपस्ुतरी, यथा वा "हरिणस्य (are) ‘are’ (पाड) भ्ोघ्रगमनरेतलादुपम्हता, तद्दिव्यं; | उक्रमन्तरमाध्यमश्वाक्रमणं fard— sia बारेस्यत्यं मेघो [ा०४।प०रच्०र] ACTUOATR | २५५ नेापानमन्तोऽगनि प्राविद्त्‌ Vrs: ष्या रूपं शलोदायत साऽग प्रादिन्नत्‌ सेाऽखद्यावान्तरब्रफाऽभवद्चद शमाक्रमयति य एव मेधोऽखं प्राविन्नत्‌ तमेवावरन्धे'" (५।२।६अ०) chai पुरा कदाचित्‌ भरंयुना मानं टस्पतिपुतं केनापि fafatia “मधोः (यज्पुरङूषः) 'ने पागमत्‌” (ज प्राप्तवान) । घ पुनः युगा whe माणेाऽन्तधानात्‌ “अर्भ “प्राविशत्‌! । तचन्वेषणाय भ्रयावागते सति ‘@ ay: await war ag ‘eq’ शाक्येन ‘eer ‘aq! aaa “उदायत' (उद गच्छत्‌ ) ; उद्त्य च ‘ari प्राविज्जत्‌', प्रविश चा श्सम्बन्धिनः tren मध्ये याऽयम्‌ ‘MATTE: ART: अभवत्‌" । ततः श्रश्चम्‌' श्राक्रमयेत्‌; war सति ‘a: ay: ay प्राविश्चत्‌, ‘ada’ प्रात्नोवि। प्रकारान्तरेण प्रशसति,--““प्रजापतिनाभ्रिखेतव्य इत्याहः प्राजापत्योऽशवा यदश्वमाक्रमयति प्रजा पतिनेवाभ्भिं Fea” (५।९। amc) इति । श्रयम्‌ श्रद्निः' प्रजापतिना चेतु याग्यः- वृतिः श्रभिन्चा ‘ars: | wee प्राजापत्यलात्‌ तदाक्रमणे afa ्रजापतिनेवः चिता भवति | | कल्यः, “NT VERMA पदे पष्कर पणेमुत्तानमृपदधाति' दरति । पाटठस्तु,--श्रपां yeafe afc: समुद्रमभितः पिन्वभानं। वद्धंमानं महः श्रा च पुष्करं दिवे मात्रया वरिणा awe” इति । दे पष्करपणे, लम्‌ “aut एमसि" (पृष्टवत्‌ उपरिभागवनतो * श्रसि)। तथा 'श्रगनःः “योनिः! श्रसि, ‘ary wa * खन्न उपरिभागवत्ति डति पाठो भवितुं ga: | Rud तेतिरीयसंहिताभाष्ये। [wtesmegnqec] पष्करादध्यथवै निरमन्धत'दति मन््वणोात्‌ । तथा ‘aaafare:’ fora? (खमद्र षमानस्स तटाकजलस्व प्रीतिकरं), "वदमान" (ager दिने-दिने ठद्धियुक्त), ‘AY.’ (मिलंपला दयुहया पूजनोयं) , पुष्करम्‌” (श्रग्निनिष्यादमदारा पष्टिकर) ) तादृ शस्लं* (मात्या (परिमाणेन) “दिवः “वरिणाः (श्राकाश्रादष्याधिक्येन) श्रा (समन्तात्‌) ‘Hue’ (विस्तृतं भव) । way HAN साध्यं पदमपतरापधामं विधन्ते--““पुष्करपणा - मपदधाति arfadt wa: पष्करपण्येः सयेनिमेवाभ्निं चिनुते" (५।२।६ अ०)दति। तच ae विनियङ्क,-“श्रपां ष्टमसोत्यपदधाव्यपां वा एतत्‌ VS चत्‌ पुष्करपण रूपेएेवगदु पदधाति” (५।२।६अ °) दति । ‘Sette विद्यमानाथैवाचिलादगुरूपेलेव aa “एनत्‌' पथ्करपणेम्‌ उपरितवाम्‌ भवति | क्यः, ब्रद्या जश्नानमिति पुष्करपणे उपरिष्टानिबाध रका- HATA’ द्ति। sg.—“og जज्ञानं प्रथमं परसताद्िसीमतः सरुचा वेन wa) ष बुभ्चिया उपमा we विष्ठाः सतख ये मिमखतख faa cfs । ‘naa ‘OTe श्रादावत्पन्नम्‌) ददं qeraed "ब्रह्म" (परिटट़ं saa मरदिल्ययंः) । aw wang Tamar खयः प्रपच्यते । "पुरस्तात्‌" (एवस fafa) श्रवखितः ‘aq’ (कमनीयः खयः) ‘aaa’ (सर्वस्यां सन्नि) “सुरुचः (ओभनरस्सिविकेषेण) “श्रावः' (श्राटणात्‌) । श्रष्य' (Kane) उप~ ` * wen त्वमिति wis भवितुं युक्तः| [का०।प्र०९। Wer] बेदाचंप्रकार्चे | | Rye avnzat:) विष्ठाः" (fatderafenn:) ‘afer’ (mi qa एथिवोरूपे भवाः पदाथाः), arate स ‘aay’ ‘faay (विद्तवाम्‌, प्रकाितवानित्ययः) । ‘aay’ (वि्चमानश्च घरपटादेः) याजि (कारणं ग्टदादि रूप), ्षतख' (श्रविद्यमानय्य गरविषाणारेः) कारणं मनुग्यमूद्धादिकमपि विद्टतवान्‌, तथाविधेन qae शदूजऽयं ङ्कः प्रकाञ्जत इति तात्पयाथः। तमिमं मन्तं विनियुङ्कःशत्रह् जश्ञागमिति रष्छ्ममप- दधाति weer वे प्रजापतिः प्रजा SEM ब्रहममखा एव THM यजमानः TA” (५।२।७अ °) दति ‘my’ (नाद्मण- जातिः) "मुखम्‌" (उपक्रमे) यासां, ताः ‘AMAT: | afar wa ब्रह्मपदाभिषेय् प्रथमेोत्पज्िवर्णने ara wafa,— ब्रह्म जन्ञानमित्याह तस्मार्‌ ब्राह्मणा ae” (५। ९।७अअ ०) tf 1 aaa लचियादेजेकाप्रा थम्बमनृपन्यस ब्रह्म - WAYS प्रथमजग्म उपन्यस्यते, "तसात्‌" खो केऽपि ब्रह्मशब्दाया श्राह्मणः" एव A । | weet प्रभसति,-““मृख्या भवति य एवं वेद” (५।२। ome) टूति। ङक्छमापधानं प्रश्रं सति,--““ब्रह् वादिना वदन्ति न ष्रथि्व्यां aac न दिव्यग्निखेतव्य इति aq एयिर्व्यां चिन्वीत एथिवौष ्चार्पयेन्नो षधयो न वनस्पतयः प्रजायेरन्‌ यर करिक्षे चिग्वोता- मरिचः प्रटुचापंयेन्न वया सि प्रजायेरन्‌ afafa feena fray ष्चापयेन्न qa वषटू कमपद धात्थग्डतं वे दिरण्छमन्हत एवाग्निं 21 aye तत्तिरीवसंडितामाष्ये। [का०१।प्०२।अग्८] fend meme” (६।२।७अ०) इति । श्ररचापयेत्‌' (ete area), afar सन्तापे सति arava ये gravegrena qaururcan दक मपद ण्यात्‌; fecwerfirewasty विना्रा- भावात्‌ सस्मिन्‌ wae हिरण्ये ‘why चितवान्‌ भवति । अयमेव waa विदधातीति यदि खीक्रियते,° तदानोमेतदनुवारेज पूव मनूमाचविधिः; चडि ठु ख एव विशिष्टविधिः, तङानोम्‌ अथग दसम्बन्धाय स wages इति इष्टव्यम्‌ । ae, “दिर ख्मभंः समवन्लतागरे इति तस्िन्‌ fered ed mira दचिष्ठेनादणं पाख उपधाय! दति । wsy,— ““हिर गभः saranda ware जातः पतिरेक आसोत्‌ । ब दाधार एचि चामृतेमां को fare इविषा विधेम), efa ‘fere’ ब्रह्मा ष्डरूपे गभं रूपेणा वखिसः प्रजापतिः "दिरष्यमभः", @ wae’ (प्राखिजातख्य) “श्रये 'वमवन्तंत',-प्राखिजातेा- त्यक्तः Te खयं ्रोरधारी बभव, स च "जातः (उत्पन्नमाचः) ‘ua’ एवेत्पक्य मानस्य wae जगतः "पतिः, “चासीत्‌ । अत एव ‘ufaay ‘ai? (विख्ोणां fed) दाधार (तवाम्‌ ) | (उतः (afa च) ‘tal (afd) द्दाधार'। ताद्य ‘aq’ (मजापति)-'रेबाय' ‘“efaar’ ‘faa’ (परिचरेम) | एतष्डाग्छलाध्यं दिर ण्मययपु रुषोयधानं fare. —ferata पुरषमुपरधाति अमानस कर fara” (५।२।७अ ०) इति । * feta इति 3. 7° पाठ, | (Tesi TeR Ger) बेदाच॑प्रकाष्े | २५९ 'यजमागखेाकश्' (खकः शानं aw) धारणमनेना वधानेन भवति । दे्रविभेषं विधे, “यदिष्टकावा श्राव्मनूपरध्यात्‌ पश्रना ञ्च eae च weniger इचिच्तः प्रा मुप दधाति दाधार यलमागखाकं ग GENTE wera ख प्रा्मपिदधल्यथो Siena श्राटलमनूपदधाति प्रा्ानाम्‌ SER’ (४।२।७अ ०) दति । CAST रकाङ्पा, तचा “आर्थं गलबन्धगद्बाथे fex, यरि afexa wey, चर fexe पिधानेन ‘agi ‘anarre "च प्राः पिहिता waq,—arewerefeare पिडहितलेन शासा न निग॑च्छदिन्य्ः। rar तदोषपरिहाराय पञ्चिमदिगभाने तच्छिद्रमृपेच्छ इव्छारूणाथा cena xfewat दिति प्राक्जिरणं पुदवम्‌ श्रवश्ापयेत्‌ । wry सति आआइवनोषस्त दकचिष्देशद्पा चा यजमानस्य ओकः, उ fare भवति, तष््डिदर्छानाटृततवात्‌, 'यजमानस्य' “TMT Ey प्राणाऽणनादतोा भवति | “त्रयोः ङक" दति पश्ठान्तरेपन्धादः,-दक्छारूपाचा ‘Kenran.’ दधिद्र ननुप- च्छव पुदवमपदध्यात्‌। win डि fat राचागाम्‌ः उकारः (श्रा) भववि। an, ्र सखस्कन्देति wea दति । पाठद्,- caw एथिवो मन द्यामिमञ्च योनिमनु श्च पुव: । Bite dag सञ्चरं दरष्ठं जन्मन्‌ वप्त Br” इति । warner स्फटिता हिर प्छयु द वश्चाक्यवश्े्ः शषः" 212 २६०. बेनिरोयसंडिताभाव्ये। [का०५।प्र०२।अ ०८] ख च ्थिवोमग्‌" “चस्कन्द (एथि्यां पतित ca) स च ‘TV? छतः खन्‌ Bava “श्रन्‌ सञ्च रति", चलेकेऽन्तरिच- शोक लाके च । तदेतदभिप्रे्य waa,— “शरभो मरास्ताङतिः सम्यगादिश्यमपतिष्ठति । श्ादित्याष्लायते ठषटिेरन्नं ततः प्रजाः'॥ इति (are)! शाऽयमया ‘ae इत्यादि नाऽभिधीयते,--शचामिमश्च योनिमनु" (शरन्तरिलरूपम्‌ ‘ta’ खानम्‌ श्नु"-सञ्चरति); "यञ पुः, या हि ‘sfaatay चस्कन्द इति cate: खामविष्रेषः), तमपि “श्म"- खश्चरति; ‘adres योनिं" (शखाकमादित्यसखानम्‌) “श्रन्‌-स चरति, तम्‌ va fag खानेषु श्रन्‌'-“सञ्चरन्तं' ‘xq जष्ामि' (मनसा तमिव भावयामि) । कुच होमः ?- तद्‌ च्यते, “सप्त tre’ cfai wat fafa ‘xa पतितः, agfafcat रामयोभ्याः थाः an fem: सन्ति, तालामगक्रमेण “जुरामि'। चथाऽयं Ty: डत श्रादित्थादिश्वानचयेषु सञ्चरल्लपकरोाति, तथा भावया- मील्यर्थः । तमिमं मन्तं ॑विनिय॒ङ्क,-“द्रसचसन्देत्यमिष्ड्ति रेजा- खतेनं प्रतिष्ठापयति" (५।२।७अ०) दति । (डा नासु" (हाट- मेचावर्णादिषु ang, श्रवा दसस्कन्दगदिगव्यतिरिक्रासु हमयोग्यासु wag दिष्‌) | कश्यः, war we awe इति तिङभिरभिमन्त्पः इति । तच प्रथमाना, “नमे TT HTT ये कं च एयिवीमन्‌। ये अ्रम्भरिरे ये दिवि ta amar नमः” इति। शेः [का०8।य्र ०२ च्छ ०८ | बेदाथप्रकाशं ( Rd केचित्‌ war: "थिव मनु'"-गताः, Fay “सपेभ्यः' ray ‘rg’ | ‘gmafca’ (यन्षगन्धवै दिलाके) वन्त॑माना ‘a सपाः, ‘a न्च दिवि' (खाक) वतमाना रा प्रतयः, “Ae: ay नमः "अस्तु | ay fadrarare,—‘‘dset रोचने feat a वा gag efiag । Garg रुदः wi Ma: ee aa” इति । ‘fay (श्ररि चस्य) “Trem (भाषके) “aay (wafer) 'खयंस्य' मण्डले ‘a सपा वसन्ति, ‘a’ चान्ये ‘aie cfg’ (शर्माभिर दृ श्छमाना वतन्ते), येषाम्‌, (wat सपाणाम्‌ ) श्रु" (जलमध्ये) “खदः' (खानं) शतं, तिभ्यः पश्यः (gaa) नमः ` WS | श्रथ दतौयामाडः ‘ar इषवे यातुधानानां ये वा वनरएतोरमु । ये वाऽवरेषु HCA Ara: शपेभ्यो wa” दति । ‘ary सपंजातयः "यातुधानानां" (रसाम्‌ ) “दइ षवः' (वाणरूपाः) am, ये वा" wet "वनस्पतीन्‌" (weezer) “श्रन्‌'- वेश्च श्रवखिताः, ‘a चान्ये श्रवरेषुः (विलेषु) “शेरते, ‘ara’ ‘Gay "नमः Wl एते मन््ाः Versa ब्राह्मणे उपेखिताः | । यथा पुष्कर पणर काहिरण्म यपु रुषोखानामग्डन्मये्टका नामुप- धानं विहितं, तथेव खचारष्ट्मयेष्टकयारुपधानं विधन्ते,- “सचावुपद धाति" (५।२।७अ ०) Tha | तयोः खचयोरविंभ्ेषणं द श्रयति, “श्राज्यस्य gut ardd- RR तेत्तिरोयसंडिताभाण्छे। [का०९।प्०२।द्ध्‌० =| adt ew. पुणामेदुम्बरीम्‌” (५।२।७अ ०) इति । ओपशंस्ये हशविक्नेषः काश्यः, तेन निमिता काचित्‌ चक्‌ arma’ । खा चाण्येन पुणा; उदुम्बर निर्मिता काचित्‌, सा च दभा पुणा । एतहुणविशिष्टयोः aire विधानान्न amg: WHAT: | ते च fafed Ger खोकदयरूपेक प्रशंसति,-“"दवं वे काश्यमग्यसवादुन्नरोमे WATT” (५।२।७अ ०) दति । इृषटकाग्तरोपधागवनत्धमन्तलस्य WEit खे किकवाक्यं निवार्‌- चितं विधने,-“'छष्यीम॒पदधाति ग होमे वङुवा प्मरति" (४।९।७अ ०) दति । aera ae नास्ति, तस्माद्‌ यजा (मन्ते) एते उपधातुं "न" AULT | तयो दिं मिशेषं बिधक्तेऽ-“दक्किणां काश्च यंमयोसृत्तरामोद्‌- म्बरं तस्मादख्ा श्रषावश्लरा” (५।९।७अ०) Tia Aen GARE उदुम्बरौ सगु सरण्या दि ष्डुपडिता, aaa’ लोकेऽपि ‘aay (चाः) “त्रसाः (vfaar:) 'डन्तरा' (अङ्धभाषिनो) | छ च रिग्विष्रेषः छजकारेख स्यटमभिदहितः, area पुं erinnay दकिन पद्वमृपदयाति दभः पृणेमेदुग्बरोमुत्तरेष पुरुषम्‌ इति । अकारा करक सखुग्विेवं प्रसति,--“आाव्यष्ड gut ava म्यौ TST वा BTS वजः काश्या वखेष्ेव wae द चिते * cy शति आादद्ंपृरकषाठः। † सवमेव eae पाटः | Ura xls तु भविं क्तः [का००।प०्द।च्न्ट] वेदा्चप्रकाद्े। ९६द्‌ Tawa TH: पुणाभादुम्बरों पश्वो वे दधि कं उदुम्बरः पश्य्येवे अ दभाति" (gigiowe) एति । SS Ty तामूगपत त्रा हमे Tey, "चुतं खल्‌ मे देवा ay wear सेाममन्नन' टति। का अर्यस्व Tare?) हेतु वादखतं, तद प्यातिश्यब्राह्मणे समाकातम्‌, A काञ्चयंमयान्‌ परिधीनद््वत aaa रणा९- खपाप्नन्त' इति । सपे दध्याच्च ए॑लं प्रशंसति,-“पुं उपदधाति पूण एवेनम श्रमञ्जिंले।क उपतिष्ठेते" (५।२।७अ ०) इति , खगपधानं प्रशसति,“ विराण्यग्रिखेतयय tare: wa विरा यत्‌ ख चावुपदधाति विर च्येवाभ्निं चिनुते" (५।२।७शअ °) tia विविधे राजमामे प्रदेशे चेतव्याऽभ्रिरिव्यभिन्ना ‘ats:’ | ‘aa’ चाञ्छा दिपृष्वात्‌* विशेषेण राजते, तस्मात्‌ तज चयनाय "खच" उपदध्यात्‌ | OTA ATA SAAT व्याघारणं विधन्ते,-“यश्नमखे qaqa वे क्रियमाणे any रासि जिधा९सन्ति यज्ञमखर Ta यद्रुका व्याजारयति यज्नम॒खादेव रला स्सपन्ति”” (\५। २।७अ ०) दति | यश्चम्बन्धिग TARA ares "यन्नमृखम्‌' श्रतो रक्ापधा गश्चापि यश्चमृखलात्‌ ay wat Tay उपधाताय ग्याारयेत्‌ | * पुरात्‌ इति ्'दश्रपुरक्गपाठेा न aay | Rqs तत्तिसीयसंहिताभाष्ये | [का ०९० roc] 'हणव्वपाज(?) दति पञ्चभिः" इति awatte ये मन्त्रा उदाइतास्तानज विनियुकः--““प घचभिव्याघारयति inet ait यावानेव यन्ञस्तस्माद्रलार स्वपन्ति" (५।२।७अ०) दति) wrt: करम्भः" द्त्यादिभिरविभिंयः८?) पञ्चभिः, aqe पाङ्कनम्‌ खकारेण, “दक्तिणमसमन्रा fe दक्षिणां ओणम्‌ खन्तर मंसं मध्यमितिः इति पाग्रकोान्तरषेदिग्याघारणे येयं वक्र- रोतिर्क्रा, ताम ज विधत्ते--“अच्छएया व्याघारयति aang च्छया quatsetf wef oufafear’ (५।२।७अ०) दति | ‘gee (ANTI) । श्रत एवाचारस्य fafayara व्याचा- रण भिल्यच्यते, यस्माद चारणे वक्रक्र मः, “तस्मात्‌” ‘Awa’ गमन- काले खकोययागाङ्गानि वक्ररोत्या ‘neti’ (प्रवन्तंयन्ति),- परवन्तिनं दक्षिणं पाद पुरतः प्रक्तिख पाञ्चाल्यं वामपादं पुरतः प्रवन्तं यन्ति, तस्मात्‌ प्रतिष्ठाय तदिद वक्रत्वं सम्प द्यते* | au विनियेगसंग्रडः,- IY क्रमयेद भे, aerate: प्रद चिम्‌ | aut, दध्यात्‌ TTI, ब्रह्म, रुक्ोापधागकम्‌ ॥ हिर, खणंमयं दध्यात्‌, द्रप्,-रखाभिम्गम्‌ | नम,-स्तिभिमेन्तयेत arr अच मवेरिताः॥ इति सायमाचायंविरचिते areata Fre naz रष्णयजः- संहिताभाये चतुथंकाण्डे दितीवप्रपाटके अ्र्टमाऽनुवाकः ॥ ° ॥ * संपाद्यते xfs खादश्रपुस्तकपाठः। [are giteR aoe] वेदाचप्रश्ञाे | श्प भवासि धरुणाऽस्तृता विश्रकर्मणा सुरता | मा त्वा समद्र उदधीन्म्रा सुपण Bear एथिवों exe) प्रजापतिर्वा सादयतु wiser: ye awed प्रथस्वतीं प्रथोाऽसि एशचव्यसि atte भूमिर स्यदिति- रसि विश्वधाया विश्वस्य भुव॑नस्य waf yfaat य॑च्छ थिवी exw yfact मा fexdifaaa प्राणायापानाय व्यानायेाद्‌ानाय प्रतिष्ठाये ॥ १ ॥ चरिचायाभ्निरूवाभिपातु मद्या खल्या afer शन्तमेन तया देवतयाऽङ्किरखद्गवा ste” | काण्डात्‌ काण्डात्‌ प्ररो दन्नो परुषः परुषः परि । रवा ने Fa प्रतसु away waa च९। या शतेन प्रतनाषि avay fatiefa | cena देवोष्टके fata इविषा वयम.” | अषाढासि सहमाना सहस्वारातीः BE- MURA” | सहस्व प्रतनाः स्ख Vara सहखवीया ॥ २॥ रसि सामा faa) मधु वाता कतायते मधुं छरन्ति सिन्ध॑वः । माध्वींनः amare: । ay नक्तमुताषसि मधुमत्‌ पार्थिवः TH | मधु द्ोरसतु नः पिता | मधुमान्न वनस्पतिमधुमार We ख्यः माध्नोगावा भवन्तु a । wet at एथिवोचन K २९६९ तेतिरीयसंड्िताभाष्ये) [कार९।प्र०२।यअ०९] va यज्नं मिमिष्तां । पिष्रतां at avtafa: | aft परमं॥ ३ ॥ TEx UST पश्यन्ति सूरयः दिवीव चक्षरातंतं^९। भवाऽसि एथिवि सहस्व yaa) wat देवेभि रखते AIST” | यास्ते WH यं रुचं उद्यते fea मातन्वति रश्िभिः। ताभिः सवाभीरुचे जनाय नः wife’ | या वे देवाः ये रुचो AY या रुचः। इन्द्राग्नी ताभिः सवाभीरुषं ना धत्त इहस्यते९० | विराट्‌ ॥ ४ च्योतिरधारयत्‌ साट्‌ श्योतिरधारयत्‌ सरार श्यातिरधारयत्‌^५। wit yet हि ये area देव साधवः । शर वहन्त्याशवः९९। ue हि देव छतमा Wa wa Tafa, नि हेता प्यः wee” | द्रखंस्वन्द एथिवीमन्‌ दयामिमथ्च योनि- मनु यञ्च ua | aaa योनिमनु सब्बर॑न्तं द्रसं ~ | TAT सत्त ॥५॥ Va | अभूदिदं विश्वस्य भुवनस्य वाजिन- मम्रवैश्वानरस्य च । शभ्रिज्यौतिषा ज्योतिष्मान्‌ रुक्मा वचसा Tea’ | BY त्वा रुचे ar समित्शवन्ति सरिता न षेनाः। अ्रन्तहदा मन॑सा [आा०९।प्०२। चअ ०९ ] वेदाथंप्रकाचे | ace पुयमानाः। घृतस्य धारा अमि चाकशोमि हिर णये वेतसा मध्य sai’? | तस्मिन्‌ सुपणा avaq कुलायी wire मधं देवताभ्यः | तस्यासते हरयः सप्त तीरे, स्वधां दुहाना Wars धार†५॥ ॥ &॥ ufaera | सवया । परमं । विरार्‌ । सत्त । NU चत्वारि च॥ ९ ॥ इति वैतिरौयसंहितायां चलुधकार्डे हितोयगप्रपाटजे नवमेऽनुवाकः॥ ° ॥ अष्टमेऽनु वाके पुव्करपणाच्टण्म येष्ठकापधानमृकम्‌ । श्रथ मवमे खयमाटष्षादीष्टकापधानमुच्यते । करण्यः, श्रुवासि धरुणा- खतेति खयमाटसामभिग्डश्या शेनापत्र! य प्रजापतिस्ला सादयतु ष्रथिव्याः ve दत्य वदुषा ब्रह्मणेन सड मध्येऽग्ररुपदधाति' दति। तचाभिम्ेन मन्त्रपाटस्ह,- “भवासि धरुणाऽखता विश्रकमणा सुरता । मा ला sag sata ` सुपशाऽव्ययमाना एथिवों Tew” टति। डे खयमादखे, लं ‘yar (स्थिरा) ‘wf | कोद्र धरणः (भूमिरूपेण विश्वस धारयिचो), श्रत एव “प्रसुता” (केनाप्यददिखिता), "विश्वकमंणा' (जगत्कचा) ‘get’ (खुष्ट निमिता) ; ‘ea’ at माः ‘seve (खेार्रमथ्य ॐ & 2 ace Rfecteefwers | [कारशप्र०२।अ.९] भव्वगलख्णं बन्धं मा कार्ष); ‘gad: (परिराजः) शपि शप द्धरण्वेलायां stare ‘ar ‘sete (दरे परिव्याग- खरकं बन्धं मा कार्षोत्‌); एवं सति “श्रवययमाना' (भवरडित). लवं ‘sfyata’ cat ‘ew (दृडोक्कुङ्‌)। उपधान मुग्पाट स्तु,-“प्रजापतिख्वा सादयतु wf ve व्य चम्ततो wen प्रथाऽसि एथिव्यशि भरषि भरभिरसयदिति- दमि विश्वधाया विश्यस् भुवनस्य waf थिवी यच्छ vfaat दरद एथिवों मा हिर सो विश्वसन प्राणायापानाय - वयानायेदामाय प्रतिष्ठायै । चरिजायाभ्िख्खाभिपात मद्या wer इरदिवा WAT तया रेवतयाऽङ्गिरस्वर्‌प्रवा सोद(९)' इति । रे खयमाटष्े, शप्रजापतिः' ara अस्मिम्‌ प्रदेशे ए्थिव्याः उपरि “खादयतु* । कद्‌ भीं at ?- व्यचस्वती" (विस्तारय), भ्रयसर्ती' (एयुखा), ‘sans श्रस्याचितेः (प्रथनं विखाररूपमसि), त्या डि ` feafdentr भवति ; एथियामुत्पक्ञलात्‌ थिव्यसिः । "भूरसि" wart (भावयिव्यसि), भूमिरसि (ग्टप्सय ए्थिब्यभिमानो ° भूमिदेवताऽखि), श्रदि तिरसि (्रदधष्डनीयाऽसि) । विश्वधायाः" (विश्वस पाषयिश्चशि), तथा ‘fave ‘ware’ (सर्व खे कश) waif (धारयिभो) afar तादृशो लं "एयिर्वो" ‘awe’ (नियतां BU; चिवो दहः (दृदीह्कर), ‘via मा हिसीः * ग्टण्सययिद्नभिमामीनि इति ०. go ws: | ग्दरमयएटयिव्यमि- माजि-दति पाठे भविवुं ae: | [ate 8। प्र ०२। Gee } Varadan | Re (sfeen feet मा कुड) । ‘feaw (eda) पराणापनव्यागेा- दानास्थवाय॒टृन्िखाभाय, श्रतिष्टाये' (खग्टहसितिलाभाय), cefcara’ (जा चीयाखरश्लाभाय) । प्राणिनामेतख्य we सिद्यर्म्‌ श्रयम्‌ ‘afg:’ arafaa: ‘ata’: केन र्कम्‌ इति?- तद्‌ ते,-- AM Ge (महत्या योगे मसन्पक्या) “ज कमनः "¡द षाः (श्रत्यम्तसुखकारिण्ण दीत्तिविश्षेण) तव खामिभूता at देवता, "तयाः wravtar लं ‘war’ (खरा) सतो सोद" (दहे पविन्ग), “अङ्गिरग्डत्‌' (अरङ्खिरषां चयमानृष्टाने यथा a भ्रुवा (ख्िरा), तदत्‌ ) । एत्मन्छाध्यमृपधागं विधन्ते-“ख यमाहलाम्‌पद्‌धातीयं त्रै खयमादथेमामेवापधन्तेः (५।२।०अ०) इति । wart- wart खद्र्पाषाणानां मध्ये पुङ्षप्रयनमम्तरेण या खत एव fexqat, सेयं शकरा ‘quae’, wate) TS qaaniza एयिवोजन्यतात्‌ yfuaa, sa: vfastaarart t तस्याः खयमाटखाया श्रश्चेपधापणं विधत्ते“ शरश्वम्‌ उपघापयति प्राणमेवास्छां दधत्यया Asa वा श्रवः प्रजापतिनेवाभ्मिं चिमुते'” (४५।९२।७अ०) इति । Sarat इषटकायाः खतःखिद्ध च्छट प्रशसति, “प्रयसे- ठकेापधीयमागा «Geary यजमान च प्रारमपिदधाकि खयमादरला भवति प्राणानामसुष्चा श्रयो सुवगे च लाकस्या- गृख्यात्ये" (५।९।७अ ०) इति । पुष्कर पणोदि धृपधेयनसाम्येन दृ्टकालम॒पचरितं । खयमाढष'' तु यचपि पर्षेरमिमिता, Ree वै्तिरोवसंहिताभष्ये। [का०४।प्र०२।दअ०९] तथापि तद्या tenet मुस्यमित्यभिप्रेव्य मुस्याखिष्टकाखस्वाः प्राचम्बमच्यते | प्रथमा Teal उपघ्ोयमाना शती पभरनां amaze च श्वासं fag, श्रतः सस्य निगमनाय wafagfeazam काया ‘sar (aff च) afexa afa श्आवरणाभावात्‌ खगंलेकेाऽपि प्रकाशिता भवति। UGH छजक्रारेण, “श्रविदुषा ब्राह्मणेन षह मध्येऽग्रेरपदधाति' cia तदेतदिध ले,“ प्रावग्निखेतव्य दृत्या रेष प श्रधिर्वैशागरोा य्‌ ब्रा्मणस्तसमे प्रथमामि्टकां यजष्कुतां भयच्छे सां ब्राह्मणे पदध्यात्‌ तामद्रावेव agit fer” (५।२।७अ्र०) far श्रग्रिमेवाधारं wer तसन्‌ ‘sar एत्रायम्‌ 'श्रभ्निेतवय इति" अभिश्चा “श्राङ्ः' | तस क उपायः दति? तदुच्यते योऽयं ATS, ख एवाधारभूतो वेश्वागरनामकेाऽभ्मिः, श्रप्रेब्रेद्मणाभि- मानिरेवल्मार्‌ त्राह्मणच्छाग्निवम्‌ । श्रतोऽग्िरूपस्य aye हसते मन्तसंख्कतां खयमादसां दद्यात्‌। ततः ख ब्राह्मणे- say मिशिला “ताम्‌ः रपदध्यातां, तावता afafear wala | | Ign जकारे, “श्रविद्धान्‌ ब्राह्मणो at ददात्येकं दा war इति । तदेतदिधन्त-““ईशखरो वा एष अ्रतिंमान्ता याऽविद्धानिष्टकामुपदधाति चन्‌ वरान्‌ दद्यात्‌ यो वे प्राणः प्राणानार Wa इवेव देयो et डि प्राणावेक एव रेय एका हि प्राणः (५।२।७अअ०) इति। “यः सख्यम्‌ “श्रविदान्‌' खन्‌ खयमादलाम्‌ शरषटकामुपदधाति', ख "एषः" श्रा्तिम्‌ (ategimeewee | बेदार्चप्रकादरे | ९०२ चराम समखा भवति । अतस्तत्परिहारायाघ्ययवे वरदानं Baa) वरज्ब्देन Aware Area Wey, दा, एकः-दति पला विकल्यिताः । प्रणाऽपानो ary इति faa; ग्थानमन्त- wre प्राणापानाविति दितम्‌; श्रपानमन्तभाव्य प्राण दत्येकतवम्‌। कल्पः, "काण्डात्‌ काष्डात्‌ प्ररे दन्तीति दाश्वां दूव्टकाम्‌' इति। "उपदध्यात्‌ arate इति । तत्र प्रथमामाइ,-- “काण्डात्‌ काष्डात्‌ प्ररोरम्ती परुषः VEE: परि। एवा ना दृव पतन्‌ away wary” ofa) 'काण्ड-च्रष्दः स्तम्बगची | "पर्‌ः" waz: (पर्ववाचो)। यावम्तः काण्डाः (स्तम्बाः) सम्ति, तजेकेकस्मात्‌ स्तम्नात्‌ प्रकेश gat उत्पद्यते; एकस्िन्नपि स्तम्बे यावन्ति परूषि (पर्वाछि) सन्ति, तेवयेकेकस्य पर्वशः परितः प्रकषण दू वै उत्यते | Rea, लं तन्तत्काणष्डात्यवात्‌ तन्तत्यवखि प्रकवणोत्यद्यमाना ame) ‘ua (एवमनेन) प्रकारेण ‘a (श्रस्मद थे) wa: VERT TIAN च वदोयभेदेन aqaEd ‘naa’ (wate विरतं कूर) | श्रय fadtarare.—“art शतेन प्रत्नावि away facrefa| rare देवीष्टके विधेम इविषा aaa” दति & Za, ‘ar त्वं wasgrany खरूपे प्रतनेाषिः (saa विस्तारयसि)। तथा सदखसद्याकम श्रा कारेण “विरो सि" (विविधम्‌त्पद्यते) * | खे ‘cua’ ‘fa "तस्यास्ते" ‘av “दविषा' ‘fada’ (परि चरेम) | * विबिधमुत्पद्नसे इति भवितुं am | ROR तेत्तिदीयसंहिताभष्छे। [आ०९।०२।अ ०९ एतयन्लदय साध्यमपधानं विधन्ने- “पदवी एष यदभ्निनं खल ये पशव श्रा-यवसे रमन्ते दुवंषटकामुपद धाति पशूनां वधेः" (aig ome) इति । पष्एप्रा्रिेठलार परेः पष्लम्‌ । इवदथं वाची WTS | यवशब्द चासवाची | TITS we पन्ने भेव "रमन्ते" ; अतः Tat धारणाय घाषरूपां दूवं ्टकामृपदध्वात्‌ | Awe खरूपं खच्कारेणक्र, “साष्ट हरितं दवा म्बम्‌ च्रप्रख्छिलायम्‌' इति। waxed miafa,—‘anat afafem” (४।२।७अ ०) दति) WARS प्रथमपादाथंः प्रसिद्ध इति दश्ेयति,-“काष्डात्‌ काण्डात्‌ REA काण्डेन काण्डेन War प्रतितिष्ठति" (५।२।७अ ०) Tia दितीयेऽद्धं सदखूशनष्टतात्ययं द्यति,-“ एवा नो ga way सस्रे श्रतेन are सादः प्रजापतिः प्रजापतेराे" (५।२।७अ ०) दति षस्य कपराष्छत्पादकलात्‌ प्रजापतेः सार्खत्वम्‌ | | कश्यः, “्रषादासोति charaareracfrarwarera’ इति । उपदध्यादिति शेषः । तज प्रथमामा इ, ““अषादाऽ$सि सहमाना सरखारातीः स्खारातोयत.५)” इति । उथानि माषका एव येयमिष्टका निमिं ता, सेयम्‌ श्रषादाः; तथा ख छजकारेणोक्र, न्य eat करोति साऽकादामेतयस्या एव गदरसखरष्णीं चतुरं ्ाशिखितामिष्टकाम्‌ tit रे इष्टके, लम्‌ “श्रषादा' (कगापि अपरिण्ता), ‘ava’ (विराधिनः परिभवन्नो) श्रषि। [क०४।प्०२। ०९] वेदाचंप्रकारे। ROE Bead दातव्यं म परयच्छन्ति, तचाविधाम्‌ अरा तीम्‌ (waz) ‘awa’ (परिभव) । ये तु पूवेमरातयो न भवन्ति, इतः परम्‌ श्ररातित्वमिच्छन्ति, त्वपि अरातन्‌ (भजनम्‌) ‘aye (परिभव) । अय fadlarare,—“awa एतनः awa yaaa: । खडरूवीयामि खा मा कन्व) इति । डे yee, (तनाः, (वेरिखेमाः) ‘awe’ (परिभव) । ये त॒ पूव सेनारदिता श्र वैरिण टमः परं सेनामिच्छन्ि, तामपि तन्यतः' प्रैरिणः “खः (परि भव) । (षच सद्र Te Ger: खा) “खरस - arash ; ‘av’ (तादशो) ले at जिन्व (प्रीणय) | श्रन्षयव्यतिरेकाभ्यामवराडायाः ख्यापन प्रकार निङ्ञेषं विधन्ते,- “Gaal वे लिखिता तमुत्तरलच्छापं रेवा उपादधताधर्‌- SWIM यं कामयेत वसोयाग्ब्छारिव्युक्ञरलब्साणं agiq- दध्याइसौ यानेव भवति यं कएमरेत पाप्रोयाग्ब्छा दित्यधरल्ाण्ं तद्छोपदध्यादसुरयोानिमेवेममन्‌ पराभावयति प्रापोयान्‌ भवति" (१।२।८अ) टूति। याम्‌ MTA दका यां विपु wagers, सेयं लिखिता, तत्‌ ऋग शिखिकत्वं देवानां fess तते रेगरामषाढाम्‌ ऊङदेशवर्तिजिद्युक्राम्‌ उ पादधतः। “age त॒श्रधेदे्वन्तिचिद्कयक्षाम्‌ (“उपादधत | तस्माद्‌ देववत्‌ धनसखद्यचमूङ्ख भावि त्ियुक्तामेव "उपदध्यात्‌ ; Bea: | FHA श्रधाम॒खदिकले सति “एनं (यजमानम्‌) असुरजाद्मम- सरिणं war पर्त करेति। 2 ४ 2७9 ते्तिरीयसंडिताभाच्ये। [का ०४।प्०।च्ध्‌ ०2 | श्रथ zafex fara—‘arfafan भवतोमे वे लाका- ख्याखि खितेग्य एव Saar भाटरव्यमन्तरेतिः (५।९२।८अ ०) fai तिखभिरङ्रुखिभिलिखिता यालिखिता*, तथाविर्धां कुयात्‌; तथा खति बिवसाम्याक्षोकजयरूपा भवति । तेन लोाकश्रयार्‌ wize: निःसारितो भवति । कल्यः, मधु वाता तायते दति तिष्भिदं प्रा मधुभिच्रेश Ramey इति। तच प्रयमामाद,-“मघु वाता तायते मधु चरन्ति सिन्धवः । arate: arate” इति । छतं (यज्ञ) आत्मन इच्छतीति ‘Saray’, ag (यजमानाय) "वाताः" (वायवः) "मधु चरन्ति" (मधुर रसं स्ावयन्ति) । सिन्धवः" (Saat) ख म्र रसं सलावयन्ति | श्रोषधौः' (श्रोषधयः) रपि ‘ay (wa) "माध्वीः" (मधुररसेपेताः) “aA । अथ दितोयामा ,--“मधु गक्मुताषसि मधुमत्‌ पा्थिंवर रजः। मधु tree नः पिता)" इति ane (राजा) मधुः श्रस्माकम्‌ WG’ । “उतः Cafe च) ‘safe (प्रभाते) (मधुः ag । तथा यत्‌ "पार्थिवं रजः, तत्सव "मधुमत्‌, (aryd- रसापेतम्‌) ‘wea’ ‘a’ (wea) “पिताः (पिदिखानोया) "दयाः" ATG’ (मधररसापताऽष्ठ) | श्रय adlarare,—“ayarar वनगस्यतिर्मधुमा ws खयंः। माध्वौगावो भवन्त्‌ a” cf ‘areata (ze त्वादि ‘ay (RATA) "मधुमान्‌" WE’ (ATYATATAAT SD) । र्यः" श्रपि ‘agar (सन्तापराहिष्यलचणमाधुर्वरसोपेतो- [atesimeniqee] खेदाथंप्रकान्न। Rey SQ) तथा Saray ay (Tee) “माध्वोः' (मधरशोरापेताः) "भवन्तु" | we, "मो चोः एथिवो च म टति पुरस्तात्‌ खयमादणावाः प्रत्यञ्चं Mad xa sega उपदधाति" इति। पाटस्ह.- “मषी घोः wfaa च न टमं ay मिमिच्तां। पिष्तां at भरीमभिः(०) इति । “महो Gr’ येवं (महतो चेः) थिवी ‘yw (दयावाप्र्थिवी), ते उभे "नः (्रखदीयम्‌) श्मः ‘ay ‘fafarear’ (फल दष्यादि (?) infant); ततः भरोमभिः' (भरण््रक्रिभिः) ay (wate) ‘fagat (पूरयन्ताम्‌ ) | Urner fart—“afece: सुवे लेपकं यतः GUS: Fal शलवाऽम्‌ प्रापद्‌ यत्‌ कुमेमुपदधाति यथा खेजविदश्चसा मयव्येवभेवैनं a: सुवगं जाकमश्जसा wala” (५। eine) ईति । “श्रङ्गिरिषः' मरर्षया यदा खगे लाक” मताः, तदा ताम्‌ “ae May aia श्रन्वगच्छत्‌ । श्रत: खगेमा गाभिन्नः ‘gay Tay ca सम्यक नेतुं we दति तमत्रापदध्यात्‌। प्रकारान्तरेण कूम पधाने प्रबरंसति,-“सेधो वा एष पश्रनां यत्‌ Rat यत्‌ करूमंमुपदधाति खमेव मेधं gam: पश्व उपतिष्ठन्ेः" (५।२।८अ ०) दति । योऽयं "कमेः, ख एव ‘amt’ "मेधः (qwanrfata:), अतः कूमापधानेन “पञ्चवः' तं He सखरेतुश्ड तयश्नतेन ‘Qa BAS प्राप्ता भवन्ति। उपधेयस्य क्रमस्य जोवनेपेतलगृणं विधत्ते “भानं वा एतत्‌ क्रियते यकातानां पञ्ूनाः जोषा पधोयन्ते यश्जोवन् ॐ 2, 2 २०६ तेसिरीथसंहिताभाव्यै। [का०७।१०२।यअ ०९] कर्ममपदधाति तेना्शानचिदासलथोा वा एषं थत्‌ कूर्मः” (a ९।८्अअर०) tf श्छतारनां" ‘aa? (श्रश्वषेभटष्िवस्तार्ना facifa उपधेयानीत्युपरिष्टाद चवेति, ततः "एतत्‌" खाने “ञान एव ed भकति। जीवत्कुमे। पधा नेनांं यजमानः श्सन्नानचित्‌' भ भवति किञ्च यः कूमाऽस्ति, स एव "वास्तव्यः" (निवाषयेग्धः), Rave भमेरवस्यितल त, ततेाऽपि कूमापधारनमित्य्ैः | उपधानात्‌ cased fared. —‘ay वाता तायत इते दतरा मधुमिभ्रेएान्यगच्रि खदयच्येवेनम्‌ः' (५।९।्अ०) दति । शरभ्यच्नमेभेनं Fa सोदुकरेाति। RIA TTI ATS प्रशंसति, ae ar wage यद्‌ श्ष्यारष्यं ay ew मघमिभ्रेशाभ्वगकयभयस्थावस्‌ थे" (५।९। ayo) दति "उभयस्य" य।ग्वस्यारख्यस्य च मेग्यजातच्य | कूमापधानमन्ते tr. पुथिवी चेति भब्ददयस्त तात्प रभेयति,-“ महो चाः पुथिवो च म द्त्याहाग्यामेवेनमुभवतः परिग्रष्ातिः" (४५।२।८्अ०) इति। खयनाटष्षायाः wed कूर्मस्य विधन्ते,--“्राश्च aaa uri सुवर्गख शाकस्य wae’ (wieieas) इति । ‘ate wee वर्मं; anerarsfa प्राग्देशवर्तो। afer wad gee प्रत्यःम्‌ खलं विधक्ते--“पुरस्ता व्रश्यशच - मपदधाति तस्मात्‌ पुरस्तत्‌ प्रयश्च: पश्वा मेधमपतिष्टन्ते" (४ Rome) दति। खथमहष्षायाः परात्‌ Bawa: कूमेः, तं Ya wee eR, यस्म देवं, "तसमात्‌ WETS [wtesizegiqoe] बेदार्थंप्रकारे। ees ‘qrera’ यूपे बद्धा; ‘away प्रत्यडःमृखा ay सेवन्ते । AEM खचकारेण, ‘MEMATS चतुश्र-(?)-मेद्‌म्भर मृशृखलमत्तरऽ LT प्रयुनक्ति सं्वीषधस्य पुर यितवावहत्य परा युपेदं विष्णुविं चक्रम इति मथ्येऽग्ेरपदधाति' दति) तरेतदिधन्ते-“या वा श्रपनाभिम्निं चिनुते यजमानस्य नामिमनुपरविश्नति ख एनमोश्वरो दिर सितेखल्खलम्‌पदधात्थेषा वा sata: स नाभिमेवाशिं चिगृते हिर्सायाः” (५।२।य्अ२) इति । गाभिरडितत्वेन शीयमानोऽ्चिः "यजमानसख्य' नाभि अविश्छ f¥faq प्रभवति, श्रता नाभिखानोयम्‌ 'डलुवखलम्‌' उपदश्यात्‌ । तथा सति सनाभिलेनास् fear न मवति | खल्ल प्रतिद्रव्यं विधन्त “श दुम्बरं waar 1 SEAT अमे वावङन्धे” (५।२।८अ०) दति । देश विश्नषं faut.—‘awa उपदधाति waa एवास्मा ऊजे दधाति तस्नाकध्यत ऊजा yaa” (५।२।८अ ०) दति । इफेनाभिनोय eqara प्रादेन्रपरिमाणं विधन्त “cagata प्रजापतिना ages समितम्‌” (४।२।८अ ०) इति । उपधानात्‌ पवेभाविनं सवी षधाववघातं विघन्तेः--“श्रव- इनयल्मेवाकरोत्‌” (५।२।च्अर ०) Thal अन्यजाख्नातम्‌ ‘te विष्णः इति मम्तमृलूखलेपधाने विनियुङ्खे,-“तेष्णव्या चा उपदधाति विष्णुर्वै यत्नो वैष्णवा घनस्तयोा ay एव यज्ञं प्रतिष्ठापयति" (५।९२।८्अ् ०) इति। कल्पः, ‘Afgan परमं पदमिति qeen’ इति । Wsg,— Rec Afeaaudfeanna , [का०१।प्र०२। ०९ | “afeat: परमं पद खदा wef are: । feta we waaay)” इति । ‘ara’ (fasta, वेदान्तपारगताः); ‘fawn ‘av "परमं पदं सदा प््यन्ति'। arew — fafa’ (आकारे, निरावरणे) ‘ag: ‘ea’ ‘ara (rd) 1 arewe विष्णोरमुयददष्यववनस्पतिकाथे मृसमुपदधातोत्य्थः । एत- खन्त्रसाध्यमुखलेपधागविधितेन।पि पूवादाइतं वैष्णव्या चा, इत्यादि ब्राह्मणं योाजमोयम्‌। wen, “भ्रवासि ष्रथिवोति मध्येऽप्रेरुपदधातिः इति । तत म्रतलात्‌ उखामिल्यनुव सेते | पाठस्ह.--शभ्रुवासि was ख्ख तन्यत: । BAT देवेभिरम्तेनागाः ५५९) इति। & एचिवि' (कार्यतया तत्स्वरूपे), डे उखे, लं ‘warfa’, ‘gaa: (सङ्गमं avian) wen ‘aye’ (afawa) । “देवेभिः (दवेः) matey यूता" (्रग्डतखमानेन yar प्रिता) षती ्रागाः' (श्रागच्छः) | एतम््न्त्रसा ष्यम्‌ sears विधन्त,-““एषां वा एतक्ञाकानां व्योति: षम्भृतं यदुखा यद्खा मृपद धात्येभ्य एव लेकेभ्या च्योति- TAR” (५।२।९अ०) दति उखारूपं ‘ay वस्त, तदिदम्‌ ‘vat (एथिव्यादोा) "लोकानां" व्ये तिःसम्पादनाय* ‘vary उपदध्यात्‌ | देशविशेषं विधन्ते-“मध्यत उपदधाति मध्यत waa ग्यातिदंधाति तस्नान्मध्यतो च्थातिर्पास्मदे'' (wi zie अ °) एति। * अव "ज्योतिः", व्योतिःसन्पादनाव इति पठा भवितु क्कः) [का०७प्र०् ०] सेदायंप्रकारे। Ree ‘aay (setae) sscfred “ब्यातिः, ‘saree’ (प्रति- दिनमनुभवामः)। उपधेयायाः उखायाः विकतापु रणं विधत्ते “सिकताभिः पूरथत्येतदा श्र्व्ानरस्य रूप रूपेव वश्वानरमवर्धे" (५।२।९ श्र ०) Tht श्रन्वयव्यतिरेकार््यां पुरणं प्रश्एति.-“यं कामयेत arya: खादि्यूनां तस्येपदध्यात्‌ Bea एव भवति यं कामयेतान्‌- यदस्द ्नमद्यादिति gut तखापद ध्यादनृपदस्यदे वान्नम्ति" (५। ९।८अ०) wht सिकताभिः पूरिताया दरषन्युनाया उखाया ख पधाने सति ‘ryan.’ (श्रन्ञर दितः चधालोनः) भवेत्‌; Bsa व्यतिरेकः। सिकतापुणाया उपधाने त॒ शश्रनुपदस्देव' (श्रचौय- माणम्‌ एव) श्रल्मल्ति'; सेाऽयमन्वयः | कल्पःः--“प्वाङगिषटका या दहिरण्छशकलावध्यृष्य याशो we यावे देवाः खयं स्ख दति erat वामश्तम्‌' दति। त्र प्रथमामाद,ः-्यास्ते wt खयं रुच उद्यता रिवमातन्बन्ति रश्विभिः। ताभिः want रुचे जनाय गः कधि(*२)” इति | दे ‘aa’, "खयं" (खयै मण्डले) ‘seq’ (उदयं गच्छतः) तेः (तव) ‘aay (yaa) ‘Thay (रश्सिखरूपेण) “दिवमातन्वजिः (खवेते व्याश्नुवन्ति), रातो या आ्रेद्षथः ता एव खयदव- काले Gara भवन्ति। एता श्रदधिहेचत्राद्मखे sararaa, “उद्यन्तं वावादत्यमभ्चिरन्‌ समारोहति' इति । ताभिः खवैभिः' दी्िभिः "गः" ज्रसरदोयाय) ‘HATA’ (यजमानाय) HATH कुर्‌ । Ree ति्तिरीयसंहिताभाव्ये। [आा०४।प्र०२। ०2 | अरय दितीयामाद. चावे देवाः खयं रुचो मेोयवश्ेषु ar र्षः Car ताभिः स्वाभीरुष्वस्ना wa awe?) इति , डे ‘dar’, व॑ः" (awa) सम्नन्धिन्यः Waawe FART या ‘eq: (rae) सन्ति, तया ‘srg way’ च या दौप्रयः wire 1 दे ¶दनद्राग्री", हे ‘waa’, जयोऽपि यूयं, ‘a (WEES) EW ‘aw’ (प्रकाञ्चं सन्पादयत) | एतक्मन््षाध्यं वामष्टदाद्याया CERT खपधानमे पानुवाक्धकाण्डे TBA | wer, ‘facreefafefa faer tafaw’ दृति पाटमस्हु--““विराडग्धोतिरधारयत्‌ सन्ना डच्यातिर धारयत्‌ G1s- च्यातिरधारखत्‌(५५१९.५०)” दति । विशेषेण राजत दति "विराट्‌ एवंविधा tr: ferret HUSA अरप्मद न्‌ गाथे “च्छो तिरधारयत्‌ः सम्यक्‌ राजत इति ‘sare’, तादृज्ौ fadtar रेतःसिणिष्टका \ यमेव राजत दति 'खराट्‌", तादृशी स्लोचा रेतःशिगिष्टक्रा | ae, “wa चुच्छा टि ये तव ae fe देवह्तमागिति दभ्वाम॒ष्ठायारे डला" इति । तज प्रथ मामाह,“ यृचा fe य तवाशसा रेव साचवः। WT aera.” इति। रे ‘ag’, देवसम्बधिनमः “श्रश्नासा' २ के चिद्‌ (श्रशचाः) .घाधवः' (दान्ताः) am: ‘ana’ (श्रीच्रगामिनोा) रला ‘av’ (aed) "वदन्ति, GE ACA: ; ताम्‌ श्रश्वान्‌ ee’ याजय) । au दितोयामाहः“युच्छा हि देवहतमा श्रश्वा wit रथीरिव । निहता va eg” इति । दे a, लं “देव- तमान्‌" (दत्रानामतिग्येन siete) ‘ae’ (ध्ोाजय)। [का०१।प्०द।स ०९] बेदा्प्रकारे | Ro ‘fe-we. प्रसिद्धवायो। प्रसिद्धेऽसिन्‌ कर्मणोत्यर्थः। ara दृष्टान्तः रथीः ‘warty’ ‘eq’ दति, (रथी Seat यथया waa याजयति aga) किंञ्च त्वं ‘gay (पुरातनः); "हताः (हामेत्पादके) भूवा ‘free.’ (रसन्‌ यागखाने निषीद) । वामश्क्मग्तयारिव रेतःसिंडःमन््ाणां हाचमन्तयाख जाद्णमे। पानुवाक्यकाण्डे TENA! कल्यः, ‘Feuer हिर ्छश्रकलान्‌ प्रत्यस्यति इस खस्कन्दे- measifee विश्वस yarafa वचं afa दलिणािगाखके wa स्येति ea द्युते त्वेति कण्योभसे लेति द किणस्यां नासिकायां च्या तिषे लेद्यन्तरस्याम्‌' इति। उदाइतेषु aay प्रथमा न्टचमा, —xuaee एथिवीमन्‌ द्यामिमश्च यानिमनृ यख पृवंः। aaa यानिमनु wat द्रं Hea सप्त हाजा(९.) वरति, द्रव्यान्तर सदृद्रमेन स्फुरिता दिर्श्कलेा ष्णः", शएयिवींः oy “चस्कन्द, एथिरवयां पूरित इत्यथेः। ख च UT ङतः खम्‌ Ursa <मु"-खञ्चरति (Gara अन्तरिचलाकं श्लेके च) । तदतदभिपेव्य सयते, “mgt प्रास्ताङतिः सम्यगा,द चमुपतिष्ठते। आदिव्याव्नायते टष्टिटष्टेरनं ततः प्रजाः” दति (मन्‌ °), सेाऽयमया दाभित्यादिनाऽभिधोयते । द्यामिमश्च योानि- मनु (श्रनरिचरूपमिदं स्थानमनु सञ्चरति)। ‘aq प्वैः' (योऽपि एयिवोमनु चम्कन्देति पूवाक्रस्ानविगरेषः), तमणनु- watia तोयं afr (चुलाकखूपमारित्यखानम्‌) श्रन्‌ - 9 शस्व तेत्तिरधीयसंहिताभाष्ये। [का०९।प्र०२।अ ०९] ञ्चरति। तमिमं fay स्ानेषु “श्रन्‌ सच्च रन्तं' द्र “जामि (मनसा तमिव भावयामि) । कुच era: ?-दति-तदुच्यते- ‘aa सप्त होत्राः दति । य्स्छां fefa xa: पतितः, तद्मति- रिक्रा gradi: aq दिशे याः सन्ति, तासु श्रनुक्रमेष Hela यथा KUT BA आदित्यादिख्वानचयेषु सश्चरलुष- करोति, तथा भावयामीत्ययेः। sq विकण्षितां fadraraeare,—“mafer विश्वस्य भुवनस्य वाजिममग्र्वे वानरस च । श्निष्यौतिषा व्योतिश्रान्‌ रुक्मा वचैसा await’) दति । ‘ez’ (हिरण्छं) ‘fave’ “भुवनस्य' (sama) वाजिनम्‌! (न्नम्‌ ) WIA तया Quave नवः (विश्वां नराणं afar) ‘viv "च sana । श्रयम्‌ शश्रद्िः" हिरण्येन ‘arian ख्यं* शव्योति- wry श्रत्‌, तथा “खकः (राचमानेऽभ्मिः) वच॑सा (टिगप्यकाग्या) ‹वर्च॑खान्‌ः (खयमपि कान्तिमान्‌) mia । बाहगतप्रभा च्यातिः, शअरीरगतकान्तिवेचं दति । “चे ता, रुचे AUC” दूति aaa । दे हिर छश कल, येयम्‌ WH स्ताचद्प), तदथं at दक्षिणाकिगेलके प्रत्यस्यामि, तथा ₹े fecanna, याऽ रुक्‌ (दोः), तदथं at वामा- fanaa प्रत्यस्यामि | एतेरम॑न्तेयस्या वयवेषु हिरण्य शकलानि yeaa तस्य पुरुष- शोरष॑स्योपधानं faud—“aed वे प्रति परुषः asgat यच्छति * qafafa gag पाठा न सम्यक्‌ | [Mtoe To R Gee | वेदाचं प्राशने | ace खख मन्ये पश्वे मध्ये परषशोर्वमुपदधाति सवीयतलाय (५।२। eve) इति। wa हि परुषण्नोषा खषभटष्णिवस्तानां fact ख्छपधयानि । तेषां (मणये यः "परुषः" श एक एव ‘Tat! ‘aye’ यजमानाय प्रयच्छति, | ‘ga’ तु श्रश्र्षभट्ख्थिवस्ता- wart: ‘awa.’ मिलित्वा ‘aga’ सदखं' प्रयच्छन्ति | तथा सति अश्वादिग्बः पुरुष्या तिप्रशखललात्‌ तदीयं fatr मध्ये उप- दध्यात्‌। तखापधानं वौयैसादित्याय सम्पद्यते | तश्च परषभोषेस्ठाखासमो पदेजरं विधन्ते,-“उखायामपिदधाति प्रतिष्ठामेवेद्ग मयति” (५।२।९ श्र °) टति। “उखार्या' उखा षमोपे। Te पुरषज्नोषस्छ श्रास्वादिच्छटेषु हिरण्यक खप्रेपं विधन्ते, —ag वा एतत्‌ maa यत्‌ पुरुष्रोषेम्‌ wad खलु वे प्रष्ठा waaay हिरण्यं प्राणेषु दिरण्यश्रकलाम्‌ प्रत्यद्छति प्रतिष्ठामेवेनद्रमयितवा प्राणैः समद्धंयति” (५।९।९ श्र °) इति। सरेतत्‌ पुरुषस भिर; प्राणः fran चाज्ञान; प्राणस्तु मरणदोगलात्‌ “श्र्टतम्‌' इत्युच्यन्ते; लेके fe, प्राणएवियागे सति अरौरद्यैव मरणं, aq प्राणानां । “हिर्यं षामि sara सति विनाश्ञाभावात्‌ श्रन्टतम्‌' ; अतः प्राणस च्ारस्थानेषु ्रस्यादिषु हिरण्यशकलान्‌ प्रचिपेत्‌, तथा षति उखायां प्रति- छटापितं fac: ‘ney wag भवति। aa, “खमित्खवन्तीति wag दभ्रा मधुमिश्रेण पृरष- fac: पूरयति" दति । पाटमस्ह,-““समित्‌ खवन्ति सरिता न Gar: | WAR मनसा पूयमानाः । धृतस्य धारा अ्रनि- 2m 2 | २८४ तेत्िसोयसंडिताभ्ये। [कारभ।प्र,२।ख €] wawfa i रिर्यया वेतसा मध्य श्रासाम्‌(९०)” इति । वेगाः" (पानयेोग्याः) दधिमध्ववयवाः समित्‌खवन्ति' (खन्यक प्रवदग्येव)। तच दृ्टान्तः,-*सरिता a’ (सरित श्व), यथा wy: प्रवरुन्ति, तदत्‌। ते च श्रन्तः' (श्ररोरस्यग्िन्तर) “इदा? "मनसा" ( ददयपुण्डरीकवत्तिनाऽन्तःकरणेन ) धूयमानाः" (जेष्य मानाः) द्धिमध्ववयवाः “TAQ ATT.” सम्पद्यन्ते | ताञ्च धाराः” श्रभिचाकशोमि' (अभितः प्रकाशयामि) श्रनभव्रामोत्ययः । ‘carat चुतधाराणां ‘aa हिरण्यः" (gave इव तेजरूपः) URIS HST ‘Aaa: (जल प्रवा इमध्य गतवेतषट़न् Ca) अ्रवभासते । एतचन््रसाध्ठं पूरणं विधत्ते, '“दभरा मधुमिश्रेण पूरयति मधव्याऽखानोति"(५।९।९ श्र °) इति । श्रं 'मघव्याऽसानि'-(मधर- रसभोगयोग्यो भवानि)-दत्यमिप्रायेण तत्परुषतिरो मधु सम्पुक्रेन “दभा पूरयेत्‌ । aa दभो गृणविश्ेषं विधत्ते--श्ररतातद्यन aware” (५।२।९ श्र ०) दृति । दिविधं दधि तजेकं रजतप्रखेपादिनमा खयमेव धनोभवति, wera पक्र क्लोराद्यातञ्चनेन निष्यद्यते ; तज पक्षलीरातचचनाभ्यां fread चागयोग्यं, तस्मात्‌ तादूभेनेव पूरयेत्‌ । तदिदं दधिमधद्यं प्रशंखति,-याम्यं वा एतदन्नं चत्‌ दधि आ्रारणष्छं मधु चदृत्रा aula पुरवल्युभयस्छा वरू ” (५।२।९ अ ०) Tht कल्यः, ‘afer सुपशं aya कुलायौति Gala श्रादायः [का०।प्र०२ख-€] वेदायंप्रकाष्े। RCL इति । wee— afer ayaqy कुलायो भजन्नास्ते मधु देवताभ्यः | AMAA WA: प्त तोरे Qut ददाना wars धाराम्‌(९५)” दति । ‘afer’ (वेलषखानोये) पृरुषभिरसि ‘ayer’ aig (रधुकर्‌ः) श्रास्ते'। कोदृ अः?--सुपणंः' (्राभन- परापेतः) ; कलायो' (कुलायो मधुकराणां निवासस्थानं, सेा- ऽस्याखगेति कुलायी) । किं कुवम्‌ ?-“देवताभ्वः' (देवतार्थे) मधु" भजन्‌" (सन्पादयन्‌), ‘Ae’ (परुषभिरसः) “AMV (घम, पे) ‘era: (मधुहरणश्ोलाः) सप्तच्छद वत्तिलेन सप्तसद्याका मधु करा ‘area’ | किं कुर्वन्तः ?-खधा' (खधाकारोापलकलिति- भोग्यवष्ठरूपम्‌ °) “mae? (मधुनः) ‘UTC दुदानाः' (खाव- यन्तः) ते परुषिरसि प्राएसम्डद्धि षम्पादनाय हिरण्यशकलप्रक्ेपः qaafafen:, प्राणेषु सण्टद्धषु ag चेतनं जोधत्मानमासाद्य मधुकररूपतवं सम्याद्य तेम परुषिरः प्रशस्यते । यया लाके, मधुकरः कस्मिंश्चिद्‌ टचे खनिवासाय कुलायं wat मधु ख- ग्पाद्यति, तच मध्व यद पूवे Feed छतं, तस्य fExEns नाडोषु GRIT मधुकराः खसखश्हनुमारेण मधु सन्पादयन्ता वन्तन्ते, तदत्‌ । तदेतत्छन्भ्मज्र रूपकल्यनया सम्पादितम्‌, इत्यं प्रशसमिदं पुरुषथिरोऽनेन मन्ते Mga: यत्‌ पूवे विदितं पुरषज्नौषमपद धातोति, तदेतदु पधानं कतुमिदं परषशोषाद्‌ानं द्यम्‌ | * रू्पा्मिति पाठे भवितुं am: | शद्‌ तेत्तिरीवसंहिताभाष्ये। [का०१।्०२।अ ०€] wa विनियो गसंग्रहः+ wafa खयमाढणां स्पृशेत्‌, प्रेति दधाति att काण्डाद्‌, दृव््टकां, दाभ्या मषाद्‌†, मधुमन्निभिः॥ wate मधुमिश्रेण दध्ना aa, महोति च। qa दधोत, तदिष्णोमुसलं हि, धुवेत्युखाम्‌ ॥ यास्ते ated द्वाभ्यां, विराड्‌, ta: सिषस्तिमिः। श्रदर-दाभ्यामखाद्ामेो XG: पुरूषोषंके ॥ ara qu चिपेन्तच, मन्लाऽष्धदिति वा भवेत्‌। च्छते रपे TaN: सुवणंभ्रकले क्िपेत्‌ ॥ समिद्भरा च मधुना पुरयेन्नरभोषंकम्‌ । तस्मिन्‌, तच्छिर श्रादन्ते, पञ्च विशरतिरीरिताः॥ श्रथ मोर्मांषा-द्रतोयाध्यायस्छाष्टमे we दितौयाधिकरणे fafaaa,— “eat वरदानं fa खामिनः सादु तविंजः। सखामिनः पूर्ववननेवमध्वयेवंचनादिति ॥ ‘a एता मिष्टकामृपदध्यात्‌ ख चोन्‌ वरान्‌ दद्यात्‌ इत्याचा- पाष्वयागा-जयदानं वाचनिकं, न हस्ति वचनस्यातिभारः ॥” दति सायनाचार्यविरविते माधवोये वेदाथेप्रकाज्े कष्य यज्ञःसंडिताभा ये चतुथंकाण्डे द्वितयप्रपा ठके नव माऽनुवाकः॥ ° ॥ [ate aiTeR Bore | वेदार्थप्रक्राररे। Quad आदित्यं mi पयसा समश्न्त्सहखस्य प्रतिमां विश्वरूपं । परिंटधि हरसा माभिगक्षः शतायुषं wufe चीयमानः | दमं मा हिरसीर्दिपार्द पशुना सषखाक्ष मेध asters: | मयुमार ण्यमनु ते दि- शामि तेन चिन्वानस्तनुवो faite”) वात॑स्य भाजि वरुणस्य नाभिमश्ं जन्नान\ सरिरस्य मध्ये fra नदीना ९ इरिमद्विबञ्लमग्र मा हिध्सीः॥ १। परमे aaa” | gaa हिश्सीरेकशफं पशनां कनिक्रदं वाजिनं वाजिनेष। मौरमारणयमन्‌ ते दिशमि तेन चिन्वानस्तनुवेो निषोंद(। श्जख- मिन्दुमरुषं भुर ण्युमभिमोड पूर्वचितौ नमेभिः। स पवभिकछतुशः कल्य॑मानो गां मा हिध्सीरदितिं वि- TH | TAR समद्र एतधारसुत्सं व्यच्यमान सुवनस्य मध्ये । घृतं द्‌ हानामदिति' जनायाग्ने Ara ke fexdit: परमे व्योमन्‌ । गवयमार एयमनु ते दि- शामि तेन ॒चिन्वानस्तनुवो faite | वरचि त्वष्ट वरणस्य नाभिमविं जक्नाना६ रजसः पर स्मात्‌ महीर साषस्तरीमस॑रस्य मायामम्न मा हिसीः परमे वामन्‌, | इमामू शयुं वरणस्य मायां त्वचं पशनां ace तेतिरोयसंदिताभष्ये। [का०४।प्०२।ख०१९०| दिपदां चतुष्यदां । त्वष्ट प्रजानौं प्रथमं जनिचमग्न मा fexdt: परमे Baa | उष्रमारण्यमनु ॥ ३॥ ते दिशामि तेन चिग्वानस्तनुवो निषींद। ar अनिर प्रे स्तपसेऽधिजातः ओचात्‌ एथिव्या उत वा दिवस्परि येन प्रजा विश्वकमं व्यानट्‌ aad हेडः परि ते टणक्तु“ । अजा छग्रेरजनिष्ट गभात्‌ सा वा श्र पश्यलनितारमग्र । तया Mea मेभ्यासस्तया दवा देवतामग्र Way | शरभ,-मारण्यमनु ते दि- शामि तेन॑ चिन्वानस्तनुवोा निषीद ॥ ४॥ अप्र मादि्सीः। TH मा। उदष्टमारण्यमनु। शरभं | नव च ॥ १०॥ | इति Afedadfearat चतुथकाण्डे दितीय- प्रपाठके दशमेऽनुवाकः ॥ ° ॥ मवमेऽनुवाके खयमादठला दुपधा नमूक्तम्‌। Twa पश्ुजोषा- पधानं वक्तव्यम्‌ । कल्पः, श्रादित्यं गभंमित्युखायां परस्ता WAR प्राचोनमन्तानं प्राङ्मुख उपधाय' दृति 1 पुरुषभिर दत्यनुकन्तते | पाटस्ह,-“्रादित्यं गभे पयसा समश्जग्सहस ख प्रतिमां विश्वूपं। oftdfa हरसा माभिम्टक्तः भतायषं शणृहि aaa”? दति। Fad, तं 'चोयमानः' सन्‌ “mize [कान्ध।प्रण्श्‌।ख०१०] येदार्थप्राच्चे। श्ट nay (अदि तिशेवतायाः सम्बन्धि वत्कायरूपं ग्भसदूश्रम्‌) शद यङषजोधे “परिरंभि' (परिता वर्जितं कड्‌)। “रखा” (तेजसा) स्वदोयञ्याखाङरूपेर ‘astra’ (अभिमर्थनं al मा कुर्‌); ख्थाखया सवे द इश्ञथेतत्परवन्ोषे मा TRAE: । Wat राहा- भवेन तं गभे यजमानं वा gy ‘aufe (कुर) । कोद नभे 2—avee’ श्रतिमां (पष्रसदण्छेण ga, wean) ; wa एव ब्राह्मणेऽभिडहितम्‌ , ‘ave ३ प्रतिपुरुषः पशुनां यच्छति स्टखमन्ये wat मध्ये पुरुषन्नोषेमृपदधाति सवोयेलाय' इति । ae, ‘UNITE थं कामयेतापद्टः स्यादिति विषृक्ीगानि aaa, वातस भ्राजिमिति पुरस्त्‌ प्रतोचोगम्‌ wre, श्रजखमिन्दुमिति पश्चात्‌ aera, वहतं Bah iH दशिणत sere ठष्णेः, ये श्रग्रिरप्ररिद्यसरते fed बसल लाग्बब्यवायेनो सर्गेरपतिषटते मं at हिशसोरिं पादमिति yore द्मे मा हिरसीरेकश्फमित्यश्रख, cay warfare, cary शेऽयमिति ष्णोः, war ददर दति sere’ दति । तन्तच्छूरीपधान- मन्लेभ्वोाऽगन्तरमेवाखाता सत्तद्पसानमन्छाः, “Ty ते fener दत्यत्छमं खिक्रल।दुतसगे waa । ने सोमैन्लेलसच्छिरस उप- श्वानं HUTA | तज पुरूषश्नर्षस्योपस्थागमन्तरमादः “दमं मा ferafeare पञ्चमा? सहलाक्त मेध अर चोयमानः | मथ॒मार प्यमन्‌ ते दिशामि तेग चिन्वा गस्तनुवेा fase” इति । इ ‘aware’ (wye- सद्चाकश्याखारूपचक्षयेक्र), दे मेध (यन्ननिष्यादक), श्रा 2N Ree Sfaqwdfwanns) [का०१।०२द्०१०] Many (in पदमूद्धाभिरुपचयं mya), “पशनां ° (यान्बाणामारण्ाना श्च) मध्ये "दमः (परुषनोष-मूद्ंरूप) ‘fe- पारः (atragst) "मा fea (दाहरूपां feat मा कार्षः) | चरि तव wegqrigr, afe ‘a (तवं) wee ‘cH’ “TEP ‘wy (awa) “श्रन्‌-“दि रामः (Qenisay लद्च्छत्वेनागु- जामि) । “aa (मयुभक्षणन) उ्वाजाङूपाः (तगवः' (ल्दोय- बभुः) चिन्वामः' (पोाषयन ) ‘fare’ | अथाश्वश्िरस उपधान मन्त्रमाद,- “वातस्य भाजि वर्कस्य माभिमश्वं जच्वाग सरिरस्य मध्ये । fart adore इरि- afzggaa मा हिर्सोः परमे aaa)” इति । डे “अग्नेः, ‘ay’ ‘ar fear’ (ज्वालया at दर्‌), (विविधरोागरचलमरादः); खदस्तमश्वख् रागाः सन्ति, ae सर्वेभ्यः पाखगमित्यर्थः। त्च परमम्‌ (SME), TAMIR पुगङ्पदर वकदा* यथा न जायते तथा TSU, TUS Wad; तादृ बरखा परमे Wray’ र्गम्‌ we खापयेति aes! कोदृत्रमश्वं ?-- "वातस “भाजि (वाया- गंतिखरूप) वा यवच्छोश्रगतिभिल्यर्थः । तथा ‘awe "नाभिं (अपा रधिपतेवंरुणस्र नाभिखागोयं), यथा खादरमध्यव्तिंगो गाभिवस्ठप्रावरणादिना पाद्यते, तददत्यन्तप्रियत्ार्‌ वरेन पालन यमित्यथे. । अत एव प्रियलमभिपरव्य, श्रजापतिबरणाया- मनयत्‌" दत्यान्नायते | शअ्रश्चमेधकाण्डेऽपि, ‘AGT वा श्र्वः" * एुम्डपद्रवः कदापि डति mat भवितुं ga: | † ताण इति पाठो भवितुं aH: | [का. ४.२ ०१०] «= - Farvaur® | CER ceraragy | ‘afece’ ‘aay’ ‘gr’ (खमद्रजलस्छ ay) वड्वाङूपेणोत्पज्म्‌), शरत एव TAs श्र श्वः LTA शतं । "नदना “जिश्' (यया मदौनां पतिः समुद्रः पृवक्रन्यायेन पिता, तथा गदीनां मादलादयं afar); ‘eft (उपग्यारूढश् एर्व हकार नेतारम्‌) ; “afxag’ (मार्गमे etadfaar ये अद्रयः चुद्रपाषााः, तवद्ध argery पाषाणान्‌ दृहा भगेऽश्िम्‌ wat गत दति Brg’ waa) | अथाश्चजि रस ङपस्वानमन्तरमाह,- “दमं भा हिशर्षोरेकशप पश्यनां कमिक्दं वाजिनं वाजिनेषु । भारमारष्यमन्‌ ते दिध्ामि तेन चिन्वान खनु निषोद(*)'' इति । पश्र्नां' (चतुष्यद्‌ा) ae uaa? ‘cay wa ‘ar हिसीः" । कोदूच्रमश्चं ?- कनिक्रदं" (देषाखरूपे णात्यनतक्रन्द ने नेपेतं) । "वाजिनेषु" "वाजिनं" (जोच्‌- गलियुक्रेषु प्राणिषु श्रयमभोधुगतियुक्ं) । “are सिंहः । गेषं er श्रय wafers उपधानमन्लमाश,-“अजसमिन्दुमहषं मुर्टमभरि मोड़ पव॑चिता नमोभिः स परव॑भिष्टेतुज्ः कल्पमाना at ar हिरसीरदितिं विराजम्‌)” इति । vast मर्षणं fefagfg:, 'पुवैचितिः; पुच्यमानमिति शेषः; Aten एतम्‌ “aft "नमोभिः (ममस्कारेः) om we ङः (कामि) । कोदृ रमनं -श्रजरूमिन्दु* (निरन्तरं परमेश्वयापेतम्‌) । WE: WRT ममेवाचो, AHO HA” YTS’ (भर नतं TTA, — * addurafafa ०,.१्‌* ara: | 2x32 Ree Afuctedfwarrat, [करअ रर।०र०] थथा यजमागस्त भमो वैरिणो ने द्वाटवन्ति तथा gir fame) ‘a: श्रभ्निः) आरादित्यरूपेख खिला "पवेभिः' (श्रमा- वाख्छादिभिसिथिभिः) wa (तस्मिन तखिन्‌ war) कल्पमानः” (कमणि सम्णादयन ava); argu ₹े wg, ‘ai’ (waw- agra) एतं ‘ar feat: | Hr wafs ?- अदितिः (च्खष्ड- aya) ‘facrs’ (विजेषेण राजमानम्‌ ) | अथ खषभजिरस ywowraamary—“cay ware ्रतधारसुष्ठं Gwar Yara मध्ये । चुतं दुहानामदितिं जगायप्रे मा fext: परमे योमन । गवयभारश्छमम ते famfa aa चिन्बानसनवेा निषीद)” cf । (नावः (अवमा नाथम्‌) ‘KH गाम्‌ ऋवभमूद्धानं) "मा fea’, किन्त परमे व्योमन्‌" (owe विविधरशशे) खितं ge ated ?— दमं "मद्रः (aera) शतधारः च (खजातोचधेनुद्धारा ्रतसश्चाकशोरधारेपेतं); श्रत एव "उदं (जलप्रवारषदू तं) । ‘yaa मध्ये" ‘aware’ (विद्यमानं °, सेव्यमानं वा) ; “चुतं दुहाना" (खजा तोवधेनुलोरादि दारा चुत दा हनयुकका), “श्ररितिः (अख ष्डनोर्यां?)। गवयो" triage श्रारश्छब्दगविशेषः। शेषं प्वंवत्‌ । अथ टृष्विजिरश्च उपधागमन्धमाहः “वर्तनिं लषटवंरुषस्य नाभिमविं जश्चाना रजसः WET! मदो सादो मसुरस्व araiag at fexat: परमे योामन्‌(°)” ofa इ ‘wa’, “अविः * वाखमानं डति J. पु° Ws: | [का०९।प्.द्‌।खअ०१०] बेदाथप्र्रान्ने। २८ (खृष्किज्निरः) ‘ar रोः कीदृ ज्ोमवि eae. “वर्जि (कूपा निमाता यष्टा, तमटानग्रदादरणोयरूपय करं) । "वरुण अ जामिं" (अरिष्टनिवारकम्याग्रेनाभिखा गोरख), 'पर खात्‌" रजवः. cae? (उक्ल्टाग्नगद्रश्जनात्‌ प्रजापल्युरषः “जक्वानाम्‌" उत्पा) | BARTS, “चरमा बाडन्धाम्‌' दव्यादि वक्षे “श्रविः uaa’ एति अतं । ‘are (महती) सदसमृखां “wgTe मार्या" (सुवभंनेारसुर ख सम्बन्धेन गिमितां)। अत एव दितोयकाष्छे "सुक्भागुः द्रव्यादि वाक्येनाभिदहिता । ठष्णिभिरख उपस्धागमग््र माइ “दमामुणायु वर्णस्य मार्गा वचं unat facet दतुष्यदा | we: प्रजानां प्रथनं जनिष- wa मा हिरशोः परमे व्योमन्‌ । उद्रमारण्छमन्‌ a दिज्ामि तेन चिन्वागच्छनुवे frat” इति । डे “ww, ‘cargurea’, (अविं) efafatreqra ‘ar fea.’ । area ?--"वङ्णस्छः मार्या" (अनिष्टनिवारकस्याग्नेः सम्बन्धित्वेन fafaat); ‘feaet (मनुगाशा) "चतुष्पद्‌ (गवादीनां) च ‘ae (तक्सदृ शी), यथा त्ववा ज्ररोरमादतं, तथा faae: ममुष्याः wafaarcerea श्रविजन्येन कम्बलेनाच्छादििा भवनि ; चतुष्यादाऽथश्व AGATE. भारवा इमे मादंवाय एषे कन्बखेनाच्छादिता भवन्ति, तथा "लः (प्रजापतेः) सकानना दुत्पद्यमानानां प्रजाना" मध ‘ua’ (जनिः (प्रधानलनेोत्पन्न), प्राघान्यञ्च वोयेवत्वात्‌ ; aay awa सवंवामावातं, तस्मात्‌ ते वोयावन्ता Tere इति । ‘ee.’ प्रसिद्धः | ९.४ तेति सोयसं{दि ताभाष्मे | [का०्४प्र ०२० ° | अथ Qa उपघानमन्तमाह- "या अग्निरग्रे षठपसा- $धिनावः नखात्‌ एयिव्या खत वा टिवस्णरि। येन yor विश्कमा श्वागर्‌ तमग्ने रेड: परि ते con’! दति owe पञ्चन्डन्ताऽप्निबब्दाऽयकोलयेगेन प्रजापतिवाचो । va च wfe- शङ्क्परूपं यत्‌ तपः, तस्मात्‌ ‘age? “चः अवस्‌ “aff: ोवद्ार ए्तजातः, तपायुकादग्रिजेतः-इत्येतद्धाढब्राज्चणे षमा- Wa, — तद्भूयोऽतप्यत, तस्मात्‌ तेऽपागादभ्निरजायतः दति । प्रजापतेः "तपसः, च्रधिजातः' ‘a “afa:? शएथिग्याः' "वरि (वदि मेरप्ररि) ‘area’ (जा चेति, वपतील्य्थं:) । ‘oa वा दिवस्परि” (कपि च खर्गसपरि) भ दति। किञ्च ‘ar (बरूपेण) ‘fae कमा" (जत्‌ खषा प्रजापतिः) “ग्वानट' (विविधाः प्रजाः, TET Svat) । wee प्रजापश्टुङषटिसाधनगलं ATTA BAMA, —AASWBIT: समभवत २* खाये रेवताये Waar war ae प्रजाः ogres’ tit) हे र्न, तपा चः अभिजातः तथाविषे,1 ‘Se: (कोपः), ‘Gar (वस्तेन) 'विश्वकमी' ससज, तं" ag पर '-टयक्र' (परिवजितं करोतु), मा fa- ग1न्रयवित्यथंः | nwa wafata उपस्थानमग्तमाद.-““श्रला शूग्रेरजनिष्ट awa सा वा अपष्ठव्ननितारमये । तया TATA BBVA Tal Talay श्रायम्‌ | शरभ मारख्छमन ते feria * Saray: J. Te पाटः) + wurfan, इति.प्राठोा मवितुयङ्कः। . - (wreeywogete] «= - Farduarw | २९४. तेन feqrrerat fade” इति । ‘fe (असमात्‌) र्यम्‌ अजा" “ER? ' मभा त्‌' (उदरात्‌) (अजनिष्ट । अत एव WN, “ङ जऋत्मना वपाम्‌द च्छिदत्‌ तामग्ने STATA तताऽजस्टपरः समभवत्‌ रति । ‘er एव BH: प्रजापतेचात्पनल (?)-- जनिताः (खेत्या दक) प्रजापतिम्‌ ‘No (उत्पस्यनन्तरमेव दूषटवती); धमाद वम्‌ अरजा प्रस्ता, तस्मात्‌ लया" (अजया) .मेष्याखः' (थागयेग्याः) यजमाना Uae (खमेम्‌ ) "उपायम्‌ (areata प्राप्ताः) किखम्नमन्तरेश प्राप्ता ca: । किञ्च ददानीं व्तनाना “रेवा we: Tey जक्मनि “तथाः एव (श्रजया( कम खगृष्टाय gaa श्रायम्‌" (देवलं प्राप्ताः) । शदूश्ख् बणनिरसेा महिमेति तात्पयाथेः । शरभः, fewer aE । eka: साध्यं ब्रोचापधानं विधने--व्दुीषाकामुप- दधःति पश्वे वे qatar पशूनेवावरन्षेः" (४।९।८ चअ °) fay | शरन्वयन्यतिरोकाभ्वां wet पड्षश्नोषामिम्‌्यं विधके,-- “चं कामयेतापद्टः खादिति विषुचोमानि तखपदध्वादिषुची UNS TET दधात्यपश्एरेव भवति यं कामयेत पश्ठुकाग्खा- दिति समोचीनानि तश्ोपदध्यात्‌ मोच ware परन्‌ रधाति पश्डमानेव भवति” (५।२।९ श्र०) Tal वविषूचोनानि' बह सुखानि, gestae: प्रति विरखानोत्यथः), सोऽयं afta: 1 “खमोचौनानि' (पुरुभनिरः प्रत्यभिमुखा नोत्यथः), खाऽयमन्वयः। waren विदितं gafatearte विध्ते-परस्तात्‌ wed ते्तिसोवसंशिताभष्ये। [wreswoeseege] प्रती रेनमग्खापदधाति Tera प्राचोनम्टषभस्वापञ्चवो वा wa Trae, पश्वा Fras समोचा दधाति" (aie ewe) इति । wafer: qaat दि merge उपदभ्थात्‌ , चटवभत्रिरः प्रतीच्यां fefe arqe coger “aire खये ‘una’, ते जातितः wa तु श्रमशस्तयात्‌ श्रपश्रवःः एव; तसात्‌ प्रभ्रखयोगंवाश्वतरिरसोराभिम्‌स्योपधानेन यजमाना wary ‘uaa’ शभिमुखाम्‌ ‘ea करोति । अरथापस्वानमन्नेववा र श्ठानामनु रेन य arqe 2 ९४९६ तेत्तिरोयसंड्िताभाष्ये। [का०४।१०द। ख ०८] mint, पश्च विर ब्रः(१९) ओजख्धिख वः (१९) कऋतुरेकजिश्शः(९२) प्रतिष्टा जधस्ति्ः९०) wee विटपं चतुल्तिअः(१५ नाकः षट्‌- जिशअः(९९ विवक्ाऽटाचतारि रअः(\० धं खतुरोमः(\८)' इति। ae fsarnrgewenentgieunaemifenset स्ामविैव- बाचिनः। @rarg eefase साख शआरटन्तिभेदान्िष्यद्यन्ते। आट्न्तिप्रकारस्तु चिद्त्पद्चदश्रसप्रदश्रानां ‘afawarfasfa’ श्त्यस्िन्नमुवाके सामनत्राह्मणादाहरणेनास्नाभिव्यास्यातः; एक- विर क्र-जिएव-जयस्तिश्शाश्या श्रपि grat; wang निरूपिताः; ्ष्टादश्च-गवदजादयस्तु न्यारनेाखेयाः उपसामाः, ते त बराह्मणे ्राख्ञाताः, तद्‌ न्नयनाय॑स्लाटेज्तिप्रकारः साम- खजादवगम्तथ्यः ; wy जिददादयखतुशमान्ता शटा द शसञ्ाका- सो मविग्रेषा श्रान्ताः “्राग्ठुः' .भाग्तः-इ्व्यारोनि साम विश्चषाकि, तच कानिचिह्ुशवाचोनि कामिचिद्रृष्यवाचोनि, तया शति quasar सो मेषुपचयं तनत्‌स्तामरूपतव तन्लदिषटकायाः प्र्सार्थम॒पन्यस्यते। तजेवमजरयेजमा,-श्च ब्रह" भष्यगणोपेतः) ‘fvery-aa:; डे ces, ag लमसि । WRT याच्यं । ‘warn? (भासमानः), ‘ara’ प्रसिद्धं Tei) | (wor aie: [खरा] यस्स) ग्रहति; शोघरकारिणोत्र्थः। ‘aq? प्रिद, भिवत, सामविन्नेवः । (ae fanart agar ada दति) ‘efaw’ सामविशेषः । “धरुवः धारकः । ‘ad: wate: । “सम्भरणः' सम्बक पेषकः । चोानिः'। न्रजत्पादकः। "गभः प्रसिद्धाः । “जः «WaT धातुः । (atesizegiwoe}] = Farvigarw | we ऋतुः" व्यो तिष्टामारिः। प्रतिष्ठाः fafata: । ‘ower शआररित्य- च्च; "विष्टपं निवासखानं ‘var वा आदिष्यो we’ tf अत्यन्तरात्‌ | शाकः" Gren मोगग्डमिः। विपरोतवेन वर्नं ` यच्छा “विवन्तंः' । चि टत्य श्चद श-सप्तर पैक विश्न-चिणव-चय भा अनेनेवावातक्रमेख कचिदगुष्टोयन्ते, कचित्त॒ विपरोतक्रमेय ; अत एव जकारे कचिदुक,--*चयस्तिशारम्भणास्तिटद्‌त्तमाः' दति ‘wa: धारकः! "चतुष्ट मः" जिटत्प ञ्च द शसप्तरते कविना समूहः । एतेः स्तामवाचिभिरष्टाद्मिमन्लेः रोम रूपलमापा- दिता च्रष्टारण्ष्टका उपदध्यात्‌ | Uae: साध्वम्पधामं विधत्ते,-“देवा वै यद्यश्च अरकुवेत तदसुरा Baia ते देवा एता अएयास्ता मीया wees ता श्न्यथाऽनृ्ान्यथापादधत तदसरा ATI तता देवा अभवन्‌ परासुरा यद त्तया से मोया श्रन्ययानूच्थान्ययापरधाति भ्राढव्याभिग्रत्ये भवद्याद्मना परास्य arear भवति" (vies awe) इति । परा कदाचित्‌ -देवसाम्यं प्राप च्रसरा' देवखमोपे गूढ़ चारिणं पुरूषमवखाणय तव्पमखेनावगत्य रेवा" “वनने ‘ay (यत्‌ ay) Wada, ‘ad सवे ख यमपि तथैवानुष्टित- वन्तः | तताऽसुरान वञ्चयितुं ‘ear “अ्रत्णयास्तेमोयाख्ा "एता" दृ्टका “WA । स्ता मवा चिश्ब्डोपेते्मन्लेर पधेय वात्‌ ‘rita’, तापि मन््रपाठक्रमम्‌क्लदुु वक्रलेनानृष्टे aan, ‘MUON aa: । कथं वक्रवमिति ?-सद्‌्यतेः--“अन्यथाः मन्लागुवचमम्‌, चन्यथा" दृकापधानमिति वक्रलं । (भान्तः १५ तेत्तिसयीयसंहिताभ्ये। [का००्०९। ०८] पञ्चदशः" इत्ययम्‌ अ्रनवचने द्वितोया मन्ड: ; उपधागे तुरयः । ध्याम TARY दत्धगुवचने SAAT मन्तः, डपधाने ठु दितौचः | एवं uaa ane द्रष्टव्यं । तदानीं गूढवारौ विभाग्तः, ayer दनवगतश्नब्दा “TAY अपि देवान्‌ WAY माच्रक्तवन्‌ । तता- Satret पराभवो देवानां waaay तस्मात्‌ यजमा नेाऽपि तथेव उपदध्यात्‌, तदुपधानं भाद्यसाभिश्वत्ये WI जयाय च सम्पद्यते | तदेवं क्षामान्याकारेण विधाय विग्रेषाकारेख प्रथमं मन्तं विनियद्धेः--“शरागएस्िटदिति पुरस्तादुपदधाति यच्चम्खं व fase यश्चमुखमेव परस्तादियातयति” (४।द।दश्र ०) xfer समानां मध्ये प्रथमभाविलात्‌ feed यन्नमुखलं । aaa पधानेन पूवां fafa यश्चमुखं प्रसारयति । aura aid मन्तं विनियुङ्केः-“व्योम anew इति efauarsd ३ Sraray सप्रदभरऽक्नमेव यावानां भगेऽस्ययावानामाधिंपत्यं प्रजा स्फृता- BINT स्तोम॑ः कऋभणां भागेऽसि विश्वेषां देवानामार्धिपत्यं भूतं निशान्तः स्मृतं चयस्तिशः स्तोमः^॥२॥ ` वदनां VASA | षटचत्वारि शश्च ॥ € | इति वै्तिरीयसंडितायां चतुर्थकाण्डे तृतीयप्रपाटके नवमेाऽनुवाकः We [कार 8।प्र oR Woe | बेदाथप्रकाशे ॥ ९९९ अष्टमेऽन्‌वाके काथिदरणयास्तामोयास्या CAAT उकाः | Sy नवमेऽवशिष्टास्ता उच्यन्ते i तासामवजिष्टानामिष्टकानां wag प्रथमं मन्तमाह,“रग्रेभागोाऽसि Creare श्राधिपन्यं ब्रह्म ga जिदत्सामः(१) दति । डे इष्टके, योऽयम्‌ श्रग्रेभागः' (दविखंकणः), aw ‘rarer’ श्राधिपल्ं (खाभिनं), ‘ae’ ‘oe (रेवानां what aed ब्राह्मणएजातिव), योऽपि जिडदास्यः स्तामविग्रेषः; aga लवम्‌ “असिः । अथ fara मन्तमाह,-“दद खस्य भागोऽसि विष्णेराधि- wa Way YA पञ्चदशः Ba” cfr ₹ इष्टके, योऽयम्‌ ‘are भागः (दविविंशेषः), we ‘faa’ (परमेश्वरस्य) “श्राधिपत्यं', यदपि “ya (प्रोतिरेतु) ‘ad? (बलं रूचियजाति- वा), योऽपि पञ्च दभ्रास्यः “सामः; aga लम्‌ श्रसिः । अथ ams मन््माह,--“नु चक्तसां भागेाऽधि धा तु राधिपल्यं जनिच Gay sree: Wa” इति । ये aren: सन्तः "क्ते (वेदं व्यक्रमृशारयन्ति), ते नुषः (खविगादयः) ; aat "भागः द्तिणारूपोा गवादिः, "धातुः" asada “श्राधि- पत्यं, यख ‘aa’ (प्रोतिकरं) “जनिजं (जननश्ोखम्‌ wa) यो fe सक्तदभ्राख्यः सेमविशरेषः; तत्‌ स्वै लम्‌ “श्रसि'। श्रय चतुथे weare,— fara भागोऽसि वरणस्याधि- पत्ये दिवे इष्टिवोताः war एकविधज्ः qa!” दति । प्रोतिदहेतवः वाताः (वायुविशेषाः) “दिवः सकाश्रादागताः; ^ ष्टिः" a £ श 2 2६8 तैत्तिरोयसंडिताभाचे। [का०९।प्र०द।अ०€) श्रथ पञ्चमं मन्तमाहः“्ररिल्ये urine qe अआधि- पत्थमोजः wa fama: सामः)” शति । Gre’ (बलम्‌ CANN Aa) | | अय षष्ठं मन्तमार,-“वद्धर्मां भागोऽसि रद्राणामाधिपल्यं चतुष्यात्‌ स्यतं चतर्विश्रः Va” cfs, “बतुष्यात्‌" (गवा- शादिः)। श्रय सप्तमं मन्तम्‌, "करादिद्यानं भागोऽसि मरूता- माधिपत्यं गभा स्युताः पञ्च वर्जः ras)” दति । गभः दविपदां चतुष्यदां चादरगताः। श्रथाष्टमं मन्तम्‌, “देवस्य सवितुभागेऽसि स्पतेराधि- पत्थर समीचोदिंशः स्यताखतुामः Sra” cf यास few- वस्िताः प्राणिनेाऽगुकरलाः ता “दि श्रः are ता एव “स्पृताः, | SY नवमं मन्तमाड,-्यावानां भागोऽखयावानामाधि- wa wet: स्पृताचतुञख्चलारि शः wr” दति। युता (मिथ्रोभवतः) श्क्तरष्णपचे wafa ‘ara: मासाः अतया- विधल्रात्‌ “श्रयावाः' श्रद्धमासाः | RY INH AWMAY— azat मागाऽसि विश्वेषां zar- नामाधिपत्धं wa निभ्ान्तः qa चयस्तिर्थः स्तामः(५.)' इति । श्छभुशब्दा देवस मान्यवाचो। गणविशेषोाविश्चे-र्‌वाः। Ta frog । "निशान्तः गदं । | एतेम॑न्छेरुपधेया सु श्रच्णयास्तामोया सु इष्टकासु मन्त विध्ेषेषु देश्रविशरेषेषु ख षहापधानं विधोयते । [का०९।प्र.द।अ.€] वेदार्थप्रकाग्र। ३९५ तज प्रथममश््ं विनियुङ्के-““श्रगरेभागाऽसोति पृरस्तादुप- दधाति awa वा श्रप्नियं मखं दीका यश्नमृखं ब्रह्म यज्ञ eq free यश्नमखमेव परस्तादियातयति" (५।३।२३अ०) दति। प्रथमम्‌ श्राडितेऽप्ना varawe प्रटृेरभरिः ‘aad | Maas दोक्तोपक्रमलाद्‌ दीक्षाया wana । aE विम्बरणयवेकल्वात्‌ श्राविञ्यस्य च ॒त्राह्मणधश्मलात्‌ ब्राह्मण- जाति; "यज्ञमुखं" । सोजार्णां मध्ये प्रथमो चध्य वहिष्यवमामस् चिटतस्तेमेन निष्याद्यमामलात्‌ चिदतो यज्नमखलं । अनेन मन्त्ेणो पधाने "यज्ञमुखं" सवे “परस्तात्‌ प्रसारयति । wy aad ae ॒विनियदङ्क,--“नचक्ष्सां भागाऽसोति दशितः wager वे नुचक्सेाऽस्नं धाता areas श्रज्नमपि दधाति तस्माव्याताऽन्नमल्ति अनिच Vay सप्तदशः स्ताम TOTES वे जनिजमन्न सप्तदशाऽन्नमेव cfaad wat तस्मात्‌ द च्फिनालमद्यते'" (५।३।२अअ०) दइति। वेदभ्रात््पारं- मताः ‘spyate:’ एव नुचक्लाः'-अब्देनाभिधोयन्ते, wad व्यक ब्रवते दति ‘awe’, ATY ते wee दति "नु चच्तसः'; यदा गणु Way मध्ये Vee (व्यक MATT) | धा तरन्नात्पादकला- दन्नवं, श्रता AM धाटश्नब्यपःठेनेत्पन्लाय यजमानाय qe’ सम्पादयति । तस्मिन्‌ ae जजिज्रम्‌ः शत्या युष्तरभागमपि भूयात्‌ । जायत दूति seq जनिवभरब्दाऽखव्राचो । सप्रदब्- स्तामस्य श्रज्ञकारण्लादन्नलं। एवं षति छत्घ्लमपि ‘ne’ दकिणर्य्या १९९ तेत्तिखीयसंडिताभाण्ये। [का०४।प्र०द।अ०€] fafa सम्पादयति। यस्मात्‌ दक्िणिदिगाऽन्नभागिलं, तस्मात्‌" दचिणस्सेमान्नं YE | श्रथ चतुथं मन्त विनियक्र-- “मित्रस्य भागेाऽसोति पथात्‌ प्राणि वे भिजाऽपाना वरणः प्राणापानावेवास्िम्‌ दधाति fear टृष्टिवैताः wat एकविश्शसताम tare प्रतिष्टा वा एकविशजः प्रतिषठिव्ये" (५।३।दश्र०) tf. faaraquar: प्राणापाना- भिमानिलात्‌ तद्ुपलवं । तस्य मन्तस्ये ATTA सवेक्छा मप्रतिष्टा- सूपस्य एकविं्स्धाभिधानं ्रतिरटित्येः सम्पद्यते | रय fated aa विनियुङ्कः-दद्स्य भागाऽसोल्युत्तरत ओजे वा ce भ्राजो विष्णुरोजः eat: पञ्चदन्र By एवेन्लरता धन्ते तस्मा दुन्तरताऽभिप्रयायो यजति" (५।३।३अ ०) दति । wardrat बलवत्वात्‌ श्रजारूपलं। ततः स्वमपि ‘sta’ उदीच्यां fate स्थापितं भवति । श्राजायुक्रलादरेव उन्तरदिग्गामो तीथेयाचादि पृष्ठेन aa .जयतिः। श्रय षष्ठं मन्त विनियु्क,--““वनां भागेऽसोति परस्ता- दुपदधाति यज्ञमुखं वे वसवो यश्नमुखः रद्रा यश्नमखं चतु- fait यश्नमुखमेव पुरस्तादिया तयति” (५।३।दअ०) इति ‘agat प्रातःसवनाभिमानित्वात्‌ यश्नमृखलवं । प्रतःखवनाभि- मानितश्च छन्दोगा मनन्ति, ब्रह्मवादिने वदन्ति ag वद्धनां प्रातःषवनम्‌' दति । ‘aa’ (wee मन्रूप) द्र वयन्ति * दावयन्ति डति ato We Yo Uta: | [का०९।प्०३।अ ०९ |] वेदाथंप्रकाशे | RES दति ‘er’, तथा सति रद्र परवत्तितमन्तपूवंकल्वात्‌ यज्ञस्येति द्राणां unaware: । “चतुविश्रःः* चतुद्धलारित्राषटठा- चत्वारिश्रूपेषु सोमेषु प्रथमल्वा तुवि शरस्य यश्चस्य यश्ञमृखत्म्‌ | श्रथ सप्तमं मन्त विनियङ्कः-“श्रादिव्यानां भागाऽमीति द किशताऽल्लं वा दिल्या अन्नं Ata गभा श्नं पञ्च विर्जाऽश्रमेव रिता धत्ते तस्मात्‌ द शिणेनान्नमद्यते” (५। ३।दश्र०) इति। “श्रादिल्याद्जायते tfegeta ततः प्रजाः” । (मम्‌ °) casa fanaa । मरतां वेग्यरूपले नाज्नसम्पादक- त्वादन्नलवं। गभाणामन्नकायेलाद न्नं | पञ्चविंश्रस्तामस् wra- सिद्ध लश्तुतवाद न्नम्‌ | श्रथ पञ्चमं मन्ध विनियाङ्कः-“श्रदित्ये भागोऽसोति पात्‌ प्रतिष्ठा बा अदितिः प्रतिष्ठा पूषा प्रतिष्टा जिवः पतिष्ये" (५।२।२अ०) दति । ्रदितिः मिः, साख निवासदेतुलात्‌ प्रतिष्ठा" । पृष्णः पोषकत्वेन प्रतिष्टालवं । जिएव- ख्छामस्छ न्रास्तसिद्धं प्रतिष्ठावम्‌ | अथाष्टमं मन्त विमियुक्र-- “देवस वितुभा गेऽसौन्युलनरतेा ay वे देवः. सविता ag awafaiy चतुमा ब्रह्यवचैष- मेवोन्तरते wR तसमा दुन्तराऽद्धा ब्रद्मवचंसितरः सात्रि्रवतो भवति प्रत्ये तस्माद्‌ ब्राह्मणानामृरौचो खनिः प्रता” (५३, * शवसेव aes पाठः| wafaa-xfa पाठो भवितुं युक्तः। ३६८ तेत्तियोयसंडिताभाय्ये | [कार९।प्र०३,अ०९ | ewe) इति । weer ब्राह्मणेरपाख्यत्वात्‌ सवितः wea) दस्यतेत्राद्मणलात्यमिमाभिलाद्‌ awa तच्च, ‘AY a देवानां दशस्यति: इति भरु्यन्भरादवगम्यते । चतुटमस ज्ास्तसिद्धं age. सविद्रप्रतिपादकेा मन्तः घाविच्रः, तेन मन्ते एापडितेष्ठका "माविचवतो', श्रतः सा प्रसवाय सम्पद्यते | यस्माद्‌ ब्रह्मरूपस विटरप्रतिपादकमन्त्त ख साध्या इका उन्तरस्यां fafa उपडिता, 'तस्मात्‌' ब्राह्मणानां" “छ रोचौ' "खनिः ‘near (उत्तरस्यां दिगि यज्ञनि्षादिषरूपा थाचजा शात्तेणाग्यन ज्ञाता) | विण्ध्यस्योन्तरभागे fe पुखणमेा श्एद्धा ब्राह्मणा aa, तस्मात्‌ तच प्रतिग्रहः WW! | एवीर्वाकाकातो सप्रदशाष्टादभरन्लावितः पूवे म fee ent! ated मन्छं॒॑विनियुकरे--““ध्॑चताम दृति परस्तादुपदधाति ange वे धा यश्नमुखं चतुष्टोमो यज्ञमखमेव पुरस्ताद्धियातयति” (५।३।दश्र०) दूति । “ww (धारयिता) श्रग्रि्ठामः, ष॒ च सेमयागानां प्रथमभावितवात्‌ यज्ञमखं' । “चतुष्टोमः, तस यश्ञश्टतजिददाद्यात्मकलात्‌ “वश्च म्खत्वम्‌' | श्रथ प्रटतामुवाकगतं नवमं मग्र विनियुंक्र,---“यावागां भागोऽसीति zwar माबा वे यावा wearer श्रवावाः agrefaurgat मासा we वे यावा अन्नं प्रजा अन्नमेव दचिणते wat तस्मात्‌ द चिणेनान्नमच्यते" (५.३।२अ ०) टति। गेलोकख्छ प्रादचिष्येण agen wer wget (wteemegiwee] ` वेदांप्रकाचे' aie xfowra) चावच्छन्दवाच्यानां माषार्नां काखद्पाणामन्पाक- RAAT द न्नलं | प्रजानामन्नभाक्ूवारल्लवम्‌ | अथ cua मन्त्रं faftagR—waet भामेऽसोति पञ्चात्‌ भतिषिष्ये" (५।९।देश्र०) दति । देवानामनया दकेन प्रतिष्ठा- हेहन्रम | | श्रय पवीगुवाकगतं sae मन्तं विनियुद्धे,-“विव्ता* $ष्टाचलारि ९ Tapa Aare Ha, स्वोयैलाय तस्नादिमेा शाका समावदो्या"" (५।२।र्अ०) शति । स्तामानां wa शष्टाचलारि ज्रः सोमः षवोशमः, ततेऽग्यधिकखामस्तामावात्‌, मनग्यखेके fort मध्ये विन्ध्यादुकलरा दिक्‌ उत्तमा; श्रत छन्तमदचमेलनेन मनुद्खाकोा Ta सम्पन्नः । Be ae zafafsaara fear प्रसिदम्‌। wag सति उभये “लोकयोः, खमानवीयैवं भवति । यस्मारेवं aware वौयंवन्नं सम्पादितं, "तस्मात्‌ ‘car “लोके 'वमावदो्येा" ; मनगृग्यलेकः एुष्छानुष्टान निष्यादनेन वोयवानिति waa | श्रगुवाकडयेम वक्कलेगेपदितानाम्‌ teat मध्ये एकेक्यां fafa या उपदितास्ताः wat दिजिद्ठेवोपायधिना aq भं सति, “यख Feat: पुरस्लादुपधीयन्ते मुख्य एव भवति श्रा श्रख्य AS जायते यद्याक्रवतीदंचिणतेाऽत्ति WA श्रा WAT- MIST जायते ae प्रतिष्ठाक्तोः पञ्चात्‌ प्रेव तिष्ठति यच्छा - जच्रतोरत्तरत श्राजस्तेयव भवति श्रा wert जायते" (५।३।३अ०) इति । सख्यलेन FAM अथेवादेषु Gat इका 22 Ree Afedadfernras, [का०४।०३।अ ०९] ‘germ: | तारां पूर्वस्यां दिष्यपधागेन ad "मुख्यो" भवति, WIG "मस्थो" जायते | Wey Gal Coat WT: | weary xfewet रिष्डुपधानेन खयं qwarqaalr erat । प्रतिष्टालेन Gat इष्टकाः ufaerag: । aret afearet दिष्छपधागेन प्रतिहते भवति । tran Gat cea are- qq: तासा मुरां दिष्य धानेन wel geerafetr भवतः | awe याऽयसमृपधानप्रकारोाऽभिहितः तमेतं स्तोजव्वरूप- लेन niefa,— “wat वा एष थदधिस्तस्येतरेव स्ताजमे तश्छस्तं यरेषा विधा विधोथतेऽकं एव तदक्थेमन्‌ विधीयते" (५।३।९अ ०) इति । यः “रभिः, अस्ति, स ‘uy ‘we’ (weete:), तख श्रसंगाङ्गलेन स्ताचश्नस्ते श्रपेचिते, तथा सति याऽयं वक्रलेगाप- धानप्रकाराऽभिडितः, AVATAR “VAG, इतरेशान- याकेनाक्रं “ब्रस्तं"। एवं सति Teta वका एवारेनयेग्यमन्‌ हानं way सम्पादितं भवति) एतदनृष्टामं तदेदन च प्रशरुति,-“अरत्यलम्‌ श्रा TATATST जायते यथ्येषा विधा विधीयते य उ सेगामेवं वेद” (wie ewe) xf एनां" विधाम्‌ | ay विनियोागसं गडः, wi, जिष्टा दज्ादध्यादर्शया सोमखव्त्रका इति । इति सायमाचाय्यविरशिते माधवीये वेदार्थप्रकाभे छष्णयजः - fears चतुर्थकाष्डे इतो यप्रपाठके गवमेऽमुवाकः॥ ० ॥ [Tosi TeR Were] वेदा चं प्रकाश्ये | Ror VRAIS प्रजा अधीयन्त प्रजापतिरधिपति- रासीत्‌" तिखूभिरसतुवत ब्रह्मा रज्यत ब्रह्मरस्पति- रधिंपतिरासीत्‌,» पष्चभिर स्तुवत wrens भूतानां पतिरिधिपतिरासीत्‌* सप्तभिंरलतुवत AAT Tse धाताऽधिपतिरासीत्‌“ नवभिरल्तुवत पितयऽसखज्यन्तादितिरधिपव्यासीत्‌" रकादशभिर- स्तुवत तवेऽरज्यन्तारतवेऽधिपतिरा सीत्‌ चयेद श- भिरस्तुवत मासा ese संवत्सराऽधिपतिः ॥ १ ॥ आसीत्‌. पथच्चद्‌ छभिरस्तुवत क्षम सज्यन्तेन्द्रो- ऽधिपतिरासीत्‌ सप्तद शभिंरस्तुवत dsr इृषस्यतिरधिपतिरासीत्‌ . नवद्‌ शभिरस्तुवत WRT याव॑रज्येतामहाराचे अधिपननो BAT”) Ta fae श्त्यासतुवतैकंशफाः TMA वरुणोाऽधिपति- रासीत्‌ यौविःशत्यासतुवत FAT TATA पुषाधिपतिरासों त्‌ पश्च॑विःशत्यासतुवतारख्याः पश- वेाऽरज्यन्त वायुरधिपतिरासीत्‌^* सप्तवि <शत्यास्तुवत दयावाषथिवो fa uu vat वसंवा रद्रा आदित्या श्रन्‌ व्थायन्‌ तेषामा- भिपत्यमासीत्‌^* नववि रशत्यास्तुवत्‌ वनस्यत॑याऽखट- saat समेऽधिपतिरासीत्‌^“ रकविरशतास्तुवत प्रजा 222 RSE तेसियीवसंश्िताभाय्ये। [का०४।०३।अ ०९०] अरूश्यन्तयावानाच्वायावानाश्वाधिपत्यमासीत्‌९५ चर्यस्विर्शतास्तुवत भुतान्धशाम्यन्‌ प्रजापतिः परमे- शधिपतिरासीत्‌^५।॥३॥ स॒वत्सरेाऽधि पतिः । वि । पष्चचिःशच । १० ॥ इति तैत्निरोयसंहितायां चतुथेकाण्डे ठ तीयप्रपाटके द्‌ शमेऽनुवाकः Wen , भवमेऽनुवाके श्रवशिष्टा serait उक्राः। अय qua खषिञ्रन्दाभिधेया cant उच्यन्ते । कन्य, एकया ऽस्तुवतेलि ayen eet.’ दति । पाठस्हु,-“एकयाऽस्ठवत प्रजा शअ्रघोवन्त प्रजापतिरधिपतिराशोत्‌ तिद्भिरस्हवत ब्रह्मा खञ्यत ब्रह्मण्खति- रधिपतिरासोत्‌ पञ्चभिरस्तुव्रत wage शतानां पति रधिपतिरासोत्‌ सप्तभिर स्ठवत सपर्वयाऽखच्यन्त धाताऽधिपति- रासीन्नवभिरस्तवत पितरोाऽखज्यन्तादितिरधिपन्यासोदेकादन्न- भिरस्ठवत च्छतवेऽञ्यन्ता तं वाऽधिपतिरासोत्‌ बयादशभिरस्तवत माषा wey संवत्छराऽधिपतिरासोत्‌ पञ्चदभभिर स्तुवत खजमडञ्यन्तेश्रोऽधिपतिरासीत्‌ सप्तदशभिरस्तवत maser टृहस्यतिरधिपतिरासोन्न दशभिर प्ठवत ye श्रडव्येतामहा- रात श्रधिपन्नी श्रास्तामेकविर्रत्यास्तुवतेकश्फाः पञ्नवेऽखञ्यन्त बरूणाऽधिपतिरासोत्‌ जयो विः्ब्रत्यास्ठवत कुद्रा; पश्वाऽरव्वम्त (wtesiregreens) «= Qerivetit; RR पूषाऽधिषतिरासोत्‌ पञ्चविः अत्या स्वत आरणा पश्रवाऽखग्य मत वाय॒रधिपतिरासीत्‌ स्तवि त्यास्तक्त द्यावाषटयिवी वि unt क्सवा Wat Wigan मु वि रायम्‌ तेषामाधिपत्यमासोलवः अत्या अस्तुवत वनसएतथेऽखव्यन्त सामे ऽधिपतिरासौोरेक- fay श्तास्तवत प्रजा Wes यावानाश्चायावानाश्चाधिपत्ममा- चोत्‌ जयस्तिर अतास्तुवत ग्डतान्यन्नाम्यम्‌ प्रजापतिः परमेष्टो धि पतिरासोत्‌(**५०)दति। पूवं aude: काचित्‌ यागकाले "एकया" साजियया wa स्दुतिमक्वेन्‌, तत्सामथ्यात्‌ ‘wr: “श्रधोयन्त' तेः महषिभिः उदपद्यन्त) ; तदानीं “प्रजापतिः' तासां, प्रजानां “श्रधिपतिरासीत्‌'। श्रय कदाचित्‌ "तिभिः स्ताचियाभिः ‘agar’, तत्धामथात्‌ ‘ag’ (बाद्मएजातिः) तैः “nea, gguafa:’ इति प्रसिद्धा रवः, स mya: शश्रभिपति- दासीत्‌" । एवं Vas योज्यम्‌ । “तानां पतिः" कथि दवविशेषः। अत एवान्यजाश्नातम्‌, ग्लानां पतये arer दति । Breas Sarat पतिः श्धिपतिः' (खामो) “arate i "धाता" जगत्‌- खषा । “दितिः, afin “aia? खतुपालकः कञथिर्रेव- विशेषः । we कसषचियगातिः। भद्रः वेश्वखेति जातिदयम्‌ । ayaa शाजिरेवता चेत्येते जातिदयद्य “श्रधिपनो' (खानि- पे) “आस्ता । सप्तविंशतिस्तोजखामथ्यात्‌ पृवेमेकोग्धते शयावा- एथिबयो' wat वियुक्ते mati तयेोवियोगम्‌ “aq” षखा- दयस्तयो गण्णाः परस्परं वियुक्ता श्रभवन्‌ । तर्षा (खादीनां) Jaafar. मरति शश्राधिपल्यम्‌ श्राषोत्‌'। “वावाः' (are- Ree Sfactrdfwania ; [wreeiwegiwore] Qam:) । ‘warar:’ (wgarecam:), उभवविधदे वतानां अनाः प्रति शश्राधिपव्यमासत्‌"। भतान्वन्नाम्बन्‌, (atfea: ara, उपद्रवरड्िताम WEA) । परमे aera faerie "परमेहटी' ATER: प्रजापतिः खामो श्रत्‌ । waa, साध्यमृपधानं विधते “डष्टोरपदधाति यथा- खष्टमेवा वरते" (५।२। दशर ०) इति । च विनियागसंग्रडः,- एक, सप्तद थादध्यादिष्टकाः खटिसल्न्निकाः | au arate, प्रथमाष्यायस्छ ways चिन्तितम्‌ (aye) | “'इष्ोर्पदधातोति ये ae: खषटिखिदङ्गिकाः | fadara गणवेन वादो वाज गणा fate श्राखयातेनाभिषम्बन्धादविध्यम्तरयोागतः | लिङ्गप्रकरणप्ा सेमं ्लाण्ठां विष्यसम्भवात्‌ ॥ तागगुदयेष्टकाधानं विदध्यात्‌ ara यतः । यथा ख्षटेत्यनेनातः PETIT ATA: ॥ एकयाऽष्डवतेत्यादे मन्तषङ्गः क चिन्नहि | खषटिबष्टस्लयाणक्तिः खषटि्ब्देन waa: ॥ श्रग्निचयने gaa, खटोरपरधाति' इति । खषिशन्दोपेता मना यासामिष्टकामाम्‌ उपधाने faut, ता इष्टकाः gaa पच्यन्ते, उच्िमान्‌ आसामुपधाने wa: इति fear “ARTA [का०१।०दअ०१०] §«=—- arene) १०५ श्राखामुपधानः"” (४।४।९२५ ख °) दत्यादिथाकरणसिद्धप्रक्रियया तज्जिष्यादनात्‌। रूषटिश्रब्टोपेताख्ोपधानमन्ता “एकथाऽस्तुवत' TAA समाखाताः, ब्रहयाखञ्यत गताग्बङव्यन्त इत्या- दिना छजतिधातेाशषु weg प्रयक्षलात्‌। ते च सन्ता शव खष्टिजम्दन डपधाने awaa विधीयन्ते । ङतः ? । उपरधातो- व्यनेनाख्यातेन WANT! A चाथंवादत्मसख्य सम्भवति, विध्य- मोन सद्ेकवाक्यलाभावात्‌ | दति wet ब्रूमःः-श्रभ्रिचयनप्रकरणे पठिततात्‌ तेषां amet सामान्यतञ्चयनसम्नन्धा गम्यते; विर्ेषसम्बन्धस्त छखजति- लिक्गाद वगन्तव्यः)। तथा सति प्राप्तवान्न ते मन्ता अच विधोयन्ते, किन्त तान्‌ मन्त्राननृद्च इटकापधानं विधोयते | खषटिज्रब्टेगागवादस्तु वच्छमाशाथेवादे पपत्च्थः । चथा र्ट- मेवावदन्धे' इति fe वच्छमाशोऽथंवाद्‌ः । थदि विधिवाक्ये मन्ताणामनुवादः खषटि्ष्टेन खात्‌, तदागोमथैवारे wferz- अयोगार्‌ विष्यथंवा दयेोर्वेयभिकरष्छश्नमः * स्यात्‌ | तसमाकन््ाग्‌ - वारी रषटिजष्टा ग गृणविधायकः कि ्वथवादः । नगु प्रथममन्ने खजतिधातमं प्रयक्नः,"एकयाऽस्हवत प्रजा wire’ इति पाटात्‌। बादु । तथापि दितीयदतोयादिषु ङजतिधातुप्रयोगात्‌ अमरूप- सादृश्यमस्ति, यज खवाणि वाक्यानि खष्टिश्रष्दापेतानि तज ` # व्यधिकरण इति ads पाठो न eas, वैयधिकर ग्नम ~ EMA वेवधिकरश्मेव स्यात्‌ शति Ble We Go Ws! | शद तेन्तियोयसंडहिताभाण्ये | [कार$चि१र।यअ०६०] थथा wean, तथाजापि भरमगृणयोा गेन षयिस उष्ठि- MHA: ॥'* ` ` दति सायनाचायं विरचिते माधवीये बेदार्थप्रकाशच ways संडिताभाय्ये चतुथंकाण्डे ढतीयप्रपाठके THAT MATA: ॥०॥ व्ययो 6 = ASLO © पनन 0 ८ फ कण तनक % हन्य - इयमेव सा या प्रथमा व्योष्छद्न्तरस्यां च॑रति परविष्टा । वधूजंजान Aad चयं Tat महि मानः सचन्ते | छन्दस्वती उषसा Bawa समानं यानिमन्‌ं wat । BATE विचरतः प्रजानती केतुं wer get भूरिरेतसा । ऋतस्य पन्धा- aa faa seat धमासा अनु ्यातिषागुः। प्रजामेका रक्षत्यूजमेका ॥ १। 7 व्रतमेका रक्षति tagai® | चतष्टोमे ` shar GUAM यत्नस्य पकछषाृषया भवन्ती । गायों fred जगतीमनष्टभ टद्‌ कं BNA सुवराभरब्िद*। पथ्चभिधाता विद॑धाविदं ama सखद रजनयत्‌ पश्च पञ्च | तासाम यन्ति प्रयवेण पश्च नानारूपारि कतवा वसानाः“ | चिरशत्छसार उपयन्ति निष्कृत समानं केतु प्रतिमब्डमानाः ६ ₹२॥ [का००।०द ११] «= Farina | Ree ऋतुस्तन्बते कवयः प्रजानतीमध्ये बन्दसः परि यन्ति भासती । ज्योतिष्मती प्रतिमुष्वते नभे राच देवो खयस्य वतानि । वि पश्यन्ति पश्वा जाय- माना नानारूपा मातुग्स्या उपस्थ“ | रक्षाष्टका तपसा तप्यमाना जजान गमे महिमानमिन््र । तेन्‌ दस्यन्‌ व्यसहन्त देवा CAST UAT SN a | श्नानुजामनजां मामकं सत्यं वदन्त्यन्विच्छं रतत्‌ भयास ॥ ३ ॥ TA समतौ यथा Zara वा च्रन्यामति मा vam) अभ्रम सुमत विश्ववेदा आष्ट प्रतिष्ठा- afaefa and) भयासमस्य सुमती यथ॑ युयमन्धा या श्चन्यामति मा Wa | पश्च व्यष्टौरन्‌ पश्च दाहा गां पच्चनागनीखतवेऽन्‌ wa) पच्च दिशः WET छ ताः समानम्‌ च्खांरभिलाकमेकं(\॥ 8 ॥ ऋतस्य गभः प्रथमा व्यषुष्यपामेका मिमान बि- afi) waar चरति निष्कृतेषु घ्मस्येका सवि- वैकां नियच्छति या प्रथमा व्येष्छत्‌ सा धनुर भवद्यमे। सा नः पयस्लतो धच्लात्तरासुत्तरा९ SAL yaar नभसा ज्यातिषाऽऽगाद्‌ fread शवलो- रभ्रिकेतुः। समानम खपस्यम्नाना विभ ती जरा- 3A get तिलतिधीयसंडिताभाष्ये | [wresimegiwenn) मजर उष ara’ | कतमां call, प्रथमेयमागा- ext मलो sft प्रजान | रका सतो बहुषेाषो व्य॑च्छस्यजीला त्वं जरयसि aaa’! ॥५॥ उजमेका | प्रतिमश्वमाना । भयासम्‌। रक | पत्री | रकानवि रशतिश्च ॥ ११॥ दति व्ैनिरीयसंडहितायां चतुथेकाण्डे तृतीय- प्रपाठके रकादगाऽनुवाकः ॥ ° ॥ दणरमेऽगुवाके खषटिनामका इष्टका wer: ww: | श्रथैका- qa श्युहिभामका Sw! कषपः, ‘aaa सावा प्रयना Srufefa tren wet दति । तज प्रथमा माद,-““दयमे ज वाया प्रथमा areracat चरति प्रवि्ठा। वधूजजान नवगव्लनि चो चय एनां महिमानः weal)” इति। च्रनाप- Haart ‘ar दृटकास्ति, ‘cada’ ‘ar (तथा विधबुष्टिरूपा, तच्छब्देन पराण्टश्यमाना पुनविविच्यते), सेयं व्यषटिरूपा कालानां yaaa सतो यच्छत्‌ (faveq प्रका्ररूपाऽग्डत्‌ ) । ्आदिखरूटटिकाले प्रथमे यः प्रभातकाखः aware tare: | ‘er (खष्टिकालोना) श्रथमा' wfeuitearaufaer’ at rai (sfuat) रेनन्दिमप्रमातरूपेख ‘cfr तच Tere, myer भवगव्वनिजो' (गवं बर गच्छतीति) "नवभन (are [का०३।०३।अ७०६९] वेदायंपरकान्ने। Ree विकाइवती) ‘ay.’ ‘afeay (उक रान्तर प्रजात्पारिका) ‘sar’ (जाता), तददिवमपि ग्यषटिरम्तरा्तरप्रभातनिष्यादिकेत्यधः | "चयः" (fragrant: “महि मागः, (महिमापेताः) अधिखयैचग्ररूपा देव्ता “एनां” (व्यष्टि) "सचन्ते" (समवयन्ति) । देवतात्रयप्रका्- कानुयदादखाः प्रभातरूपल्मि्ययः । णवविर्धां* व्यटिरूपा- मिष्टकामपरधामीत्यभिप्रायः | अथ दितोयामा इ,“ न्द तौ उषसा पेपिद्ठाने ware योनिम सञ्चरन्तो । खर्यपन्नो विचरतः प्रजानतो केतुं wart wat ग्ड रिरेतखा"९) इति । इ दावमेाः-एका ङटिकालीना, ‘waar Ca gaara; wart प्रतिदिगखश्चारिणो; खापि ‘wet चरति प्रविष्टाः इति पुमन्छक्ा। एवं खतो ‘oar’ "विचरतः" (द अर्यष fafad करतः) ; राजावपि प्रलयकाले तिरादितजगत wiaraawegfeqd खतो दिक्वसादृष्ड- मापादयति, तदिदमेकस्ां चरणम्‌, च्ावंरतमेनिवर्शंकल मपर श्यां चरणं | Mew उवते ?- बन्द खतो' (कन्देयुकर्मन्लेः wa- मामतया Sea); "पेपिश्लाने' (शं प्रकाश्रयन्य); "मारः ‘af “अग्ष खरकलो', waar कालैविनेवलात्‌ कालसा मान्यमेव याजिः शतः), सष चाभयोाः वमामःः- महाप्रभावं gees करपप्रभाते tafe Yaar कालकि्िषी, तौ च खकोयं * शवंविधमिति eae पाठ। न सम्यक्‌। † Sawsara खष्टिरूपक्ल्पप्रभातम्‌" इति ate We Yo र्वं ए. Te पाठः| वशतः .मह प्रभातं SVE, खल्यप्रभावम्‌ ' इवि अठ भवितु am: । 3A 2 १८० Afeoudfwarara, [का०४।प्र०द।अ०९२] कालसाभान्यम्‌ “श्रगः-रत्य वल्लते दति “श्रन'-सश्चरं मशो उवे ; ते ख ‘guia’ (ख्यस्य जाये) ; श्रजानतोः (खयं देवता- Sway nya; "केतु ‘wera’ (qt wae), प्रकाश्चप्रदागेन fe प्राणिनां Sort अनगयन्तः); “nat (कदाविदपि जरारहित); “रिरेतखाः (waata@) ay- व्यापारकारण्डडते इत्यर्थः | अथ दतोया मार. 'लस्त पन्धामन्‌ तिख ws धमासा wy च्योतिषाऽऽगुः। प्रजामेका रखत्थुजेमेका त्रतमेका र सति देवयूगाम्‌(₹”” दति । ‘fray उषसः wae’ (aye) wat? (भागम्‌) “waar (अनुप्राप्ताः) यश्चरक्कलेन wet व्यवसिता care: | “war चमासः' (दौतिरूपाः) a चन्द्रादित्याः ‘entire (प्रकाशदानेन agate) '्न्‌›-श्रा- “अगः, ्नुप्राप्राः)। तिषणामुष्ां देवीनां मध्ये यजमानख cana ‘wef; यजमानस्य ‘as’? (बलम्‌) "एकाः ‘Tele ; देवान्‌ sary इच्छतां यजमानानां wea? (कमेभुष्टा गम्‌) ‘yar ‘Tafa’ | अय wqufare,—“eqaiar श्रभवद्‌ या atta une क्ताटृषये भवन्तो । गायनं feed जगतोमनुषटुभं zece ear: सुवराभरल्िदम्‌(*)” इति, ada उषा, तथापि जगद्रलणाय धोगेश्वयादनेकश्रोरस्लीकारे सति बव उषसा भवन्ति । तच ‘ar ‘atrar (चतूर्यो), सा च उषा ‘sagt’ (चिददारि्तामचतुएययुक्राग्निटमक्रतुरूपः, अभवत्‌" । at ew — (stesimogimegt) वेदा्चप्रकादने। a ८१ ‘aye "पचा (प्राश्यप्रतोच्याङ्गरूपे . पशमद्तो इाववथतरे) "भवन्तो" (भावयन्तो) सम्भा वयन्तीत्यथेः, तथा “waa, (WATT यन्न निष्यादकाम्‌ लिजः) अनयन्ती ; तथा ‘eeca’ (ie मचनारूपं Vw) 'यच्नागाः' (बम्पाद यन्तो) ; गायश्चादि देवता- तसखः, "सुवः" (Her खगम्‌), ‘ce कमं च भरम्‌, (सवे इर ब्त) ATTA: अथ पञ्चमीम, "पञ्चमिधाता विरधाविदं यन्लाषाश खश्रजगयत्‌ पञ्च-पश्च । तासाम्‌ यन्ति nate पञ्च नाना- Safe करतत sea)” दति । "यत्‌" “द दं" रस्ति aes "धाता (खषा प्रजापतिः) "पञ्चभिः उषेाभिर्दवोभिः “विदधे (निभिंत- वान्‌ )। ‘aval? (पञ्चानामृषर्षा) wie ‘were “खख CTT |) UAE सति पञ्चसद्धाका Aer उषसः, तासां खसारः पञ्चवि्रतिसद्याका शत्थेकस्िन्‌ मासि प्रतिपदादि रूपासि ्द्षसः सम्पद्यन्ते | “तासा मू" (तासामपि) gaat ‘sate’ (प्रष्टरूपेश मित्रेन) ‘vy wer उषसः (क्रतवः (क्रत॒मिष्पादिकाः), “वामाः (aera, marifa vearfa व्याक बन्धः) , “नानारूपा कि" (बहविधसरूपारि) ‘afin’ (atgafin) 1 तैका दिनं दिनम्‌ श्रग्निदहाचं गिचव्यादयति; तते इडे दभेपफमाचा निष्यादयतः; ओपवसश्यदिनहत्यम एका निष्याद यति ; सुन्या- feared पञ्चानामपयेगात vagfanuaat® wig कारित, क्रत्वान्तरभेदमिष्यादकलेन। arateqaa i * onefadurajfate कचित्‌ पाठः। † बान्तस्निष्पादकत्वेन इति B. Te HTe We Yo WIS: | QSe तैत्तिरोवलंरिकभाणे 1 [ काभ .द।ख ०१९] We वटोमाह,-“चिरअत्‌ सलार उपयन्ति निष्कल? wari कठं भिम मानाः। खटा सन्यते कवयः TAT HATH eee: परि afer areO” इति । चित्‌" (नावतियिरूपेख जिबकद्याकाः) "दारः, (भगिन्यः) ead रथो निष्कुतम्‌ः (रजं शतम्‌) अथिदहाजादिकमं (उपथन्तिः (argafer) । कोरु ष्तः ?- “समानं केतुः (ze चिक्र) प्रका्रङ्पं “प्रवि- Sear: (कचु र्बदधा रयन्वः) ; are कवयः" (fear) ; Rarer. (तत्तहिनसम्वादनोयं परजानन) ; “खदु शश्वते (खय मेव पमःपगरावन्नेन वसनादौन लम्‌ सन्पादथन्ति) ; इन्दरसां twat ae तिष्टतीति ‘weer: सयः; तथा चान्यजाखाथते, ‘war पवद दिवि ta tua: यज्व निषटति wile) म्ामवेदेनाखमये भरोयते। agua स्तिभिरेति gd: दति ave ‘meee: (wee) "परि? (QT) “wre: (array: ARIMATAT:) “afin? (मश्नन्ति) ana Tay: | भ्रव सततमोमारः-“ज्योतिश्नतो प्रतिम॒द्चते नमे TH TL wie बतानि । वि qin gear जायमाना ATT मातु रखा STR” दति। चेयमुषा “च्छो तिद्मतौ" (Arie यक्रलात्‌) ; "राजो चयं, खवादयात्‌ पूवभाविलात्‌; ‘ear दप्यमाना ; तादृ गुषा "नभः, (नभद्य[?]) Eder "तानि (ख य॑सम्नस्विलेन अतवन्नियतानि) cherie भतिः-.मृश्चतेः * ame छतमिवि पाठः करार इ, Ma नाचि । [का०७।१०शअ १९] वेदारधपकाभे। RER (aqafaa aatifa) mersate “नानारूपाः” (गो महिषादि- जातिभेरभिनलाः) ‘awa: "नाधमानाः (aHage निद्रायाः ward प्राभ्रवन्धः) ; मातुः" (माद्रषमानायाः) “wel: waar ‘eva’ (say) waft? (विविध मरश्यगमना दिष्यव हारमव- खोकथन्ति) | SURAT "एकाष्टका तपसा तप्यमाना जजाभ मैं महिमानमिनरं। तेन TE TEM देवाः रन्ताऽस॒राणामभव- wea” दति । “एकाष्टका इति areal कष्यते, तथा Woe, "या माध्याः पोारएमा्ा उपरिष्टात्‌ gear तख्वामष्टमो व्ये्ठया सम्पद्यते तामेवेषटरे्धाचश्ते' दति । चेयम्‌ एकाष्टका “तपसा त्यमागा" (पुजा तपञचरण्ती) “महिमानः (भहिमेपेतं) ‘mi? (सा दरवर््िनं) ‘oe’ "जजान (उत्पाद वामा), ‘Aw (देश) ‘Tar’ स्वं “Ter (MATHEW. राखसाम्‌) खस को (fakderfirsrae:) । स Vx: ‘werfa:’ (खक यज्नक्रिभिः) श्रसुरार्ण" “इन्ता' ‘maa’ । | अथ मवमोमाह,--^श्रनानुजामगजां मामकन्तं सत्यं वद- wpe एतत्‌ । श्थावमस्य सुमते यथा yaaa वे अन्यामति मा wan” इति । हे एकाष्टका रेष्यो, ‘at’ waa way “त्रनानुर्जा" सन्तम्‌ CET अनुजां" “oN (शतवल्धः)। श्रा (खमन्तात्‌) कमे नष्टाभस्वानुक्रलत्वेन जायते दरति “श्रमजा, तदिपरोतस्ु ‘arya; अनृष्टानरहितं ‘af’ श्रनु- * एवमेव aay पाठः। वि-पष्मन्ति डति wise भवितुं ga: RSE तैत्तिरीय संहिताभाखे | [ाग्भप मद्‌ ०१९] अथ वह्टोमाह,-“चिरअत्‌ कलार उपयन्ति fray: सभाग केतुं पतिम मानाः। Waxed wee: प्रजानतोमेष्येकन्दधः परि यन्ति भादख्छतीः()* इति । “चिन्त्‌ (भासतियिरूपेश जिन्रसङ्याकाः) "खारः (भगिन्यः) उषसा Sar निव्कुतम्‌ (जलं waa’) अद्चिाजादिकमं “उपयन्ति (argafer) । Brg: 7- समानं कंतु (ocd fas) waned “प्रति- RGA.” (कञचु कबद्धारघन्वः) ; ताश्च कववः" (विद्रससमानाः) ; ‘net: (तन्लहिनसन्पादनोयं अजागनगधः) ; “द शन्ते वय मेव पभःपृनरावन्तनेन TAT Way, खन्पादयनति) ; wat वेदानां मध्ये तिष्टतीति मथेशब्दाः' सयः; तया जान्वचाखाथते, ‘war gine रिषि रेव tats age तिष्ठति मध्येश्रह्कः। शामवेरेनाखमये मरोधते। au fafatfa सर्वः, इति । ae ‘wae: (eee) "परि" (पाञचंषु) .भाखतोः' (भाखलयः भ्रकाब्रमानाः) "यन्तिः (मष्डन्ति) qual Care: | अय खत्तमोमारः““ज्यो तिश्मती प्रतिमुञ्चते नभे aH Sat waw व्रतानि । वि पश्छन्ति पश्वा जायमाना नानाहूण माहु- रखा उपदधे)" इति। चेयम्‌षा “व्छोतिद्मतौ' (व्ये तोरूपेनंचने- यक्रलात्‌) ; UY चेयं, उयारयात्‌ पूेभाविनात्‌ ; “देवो दीप्यमागा ; तादृगुषा (नभः (गभख्(?]) ‘ater जतानि' (ख यसम्बन्विलवेन अतवज्िवतानि) र श्विजाखानि भ्रतिः-मृच्चते' * axe जतनमिपि पाठः ate इर युके afer | * जसं watifa पाठः कार इ. पुशकेगाक्ि। [का०७।५०९यअ ०१६] वेदापकान्न। AER (aqafira Batis) तस्छासृवि "नानारूपाः गे महिषारि- आतिमेरभिलाः) ‘away जावमानाः' (wage निद्रायाः war प्राभ्रवन्ः) ; "मातुः" (मादसमानायाः) “TEM” wear ‘era (see) wafn® (विविध मरश्यगमनारिष्धवडहारमव- खेकथन्ति) | | MUSA —“URTSHT तपसा तप्यमाना जजान A afearafarg । तेन Tey व्यसहन्त देवाः इन्ताऽसुराणएामभव- wevifac®” cfr. (एकाष्टका इति माचशष्णाहमो कष्यते, तथा चापस्तम्बः, ‘ar माध्याः Grearer उपरिष्टात्‌ gear TAR BSA सम्पद्यते तामेवेष्टसेत्याचशते" इति । सेयम्‌ “एकाटकाः “तपसा ATA (पुजा areca) "महिमां" (मददिमेपेतं) “गर्भ” (सखो द रबर्िगं) “दकः ‘ee (उत्पाद- वामा), ‘Aw (दनेश) देवाः" स्वं “TE (MATH TWAT) “सह नो" (विच्ैषेखानभिग्तवन्तः) । स Sx: ‘weyfay.” (खको यज्क्रिभिः) श्रसुरार्णा" “ea ‘maa’ | अथ मवमोमार,-^श्रनागुजामनजां AAR सत्यं वद- गदन्विच्छ एतत्‌ । अथालमख् समते यथा यूयमन्वा का अन्यामति मा wan)” दति । हे एकाष्टका रेषे, ‘at’ यजमानं way “अरनानुजां' सन्तम्‌ ददनों “श्रनुजां" Saw (रूतवल्यः)। MT (समन्तात्‌) कमे नष्टाभस्वानुकूललेन जायत दूति “नजा, तद्धिपरोतस्ठ “श्रनानुजाः* ; अमृष्टामर हितं ‘at’ श्रम्‌ - * एवमेव aay पाठः| fa-qafa डति पाठक भवितुं Ta axe Sfucqadfwarera : [का०३।प.०३।अ०१९ | SATA छतवव्य इव्यथः | RITW एकाषटकाः — aay acai.’ (fare wa वदगयः) दे यजमान, एवमेतं धर्ममनतिषेयेवं वे धयन्ध wey: । अतस्वतसादात्‌ सम्पा गंदन्तिरहम्‌ “एतत्‌ “अन्विच्छ (वच्छयमा शमेतत्‌ sa शितं sre) | किम्तदपेकितमिति?- तदु श्यते, ह एकाष्टका, Ya We’ (युद्मत्पुजष्ट) TRA ‘guar (कश्याकबदधो) ‘aur खिताः, एवमडहमपि re’ (exe) ‘guar azaefed ward’) ‘ay (gu) aa ‘meat’ (cari) “afa’- egy “मा प्रयुक्त (परयोगव्यवहारं न करोति) किन्तु acacia व्यवहरन्ति °; तदददमणुलिजामनगक्रल- ग्धवदहारटक्रा शया सम्‌" । अथ witNy—“wiaa gaat विश्ववेदा we प्रतिष्टामविदद्धि गाधं। यासमख् सुमते थथा Gea aT अन्यामति मा nq’)? इति । ‘aa’ यजमानख ‘guar’ (afwemrat बुद्धेः) विश्ववेदाः" (सवंजगदभिन्ना) दथमुषा Ta’ (ख्ितवतो) । सा च रति" cae’ (रनु Se are amt; ‘fe’ (aera) दयमुषा ‘are’ (प्रतिष्टानिनिन्तभूतं) यजमानम्‌ “श्रविदत्‌' (लभवती), तस्मान्मद न्‌ रदे सवेयंवतोत्यथेः । भूयासमित्यादि yaar * वमेव eat wis: | aaa —qar’ (Katt) 'खन्धाम्‌' ( इतराम्‌) 'खति"ः- लङ्घ्य "यथा" ‘al प्रयुक्त' (प्रयेमव्यवहारः न करेति) किन्तु परस्परानृवृूख्येनेव waycia इति wei भवितुं वुष्कः। {का ०9प्र०६।अ ०९६] वेदार्थप्रकाध्े। Rey ` श्रथेकादगोमाद,-“पञ्च ्यषटोरन पश्च राहा गां TE- गाख्ीग्टतवेऽनु पञ्च । पञ्च दिभः पञ्चदग्रेन wat: समान- TR रमि खोकमेकम्‌(५९)० दूति । श्रभ्रिहाच-रभपुंमासपवसथ्य- सुत्थास्यकमनिष्यादिकाः पञ्च मुख्याः उषसा याः aM, mA) Te Bare पञ्चा त्मकं खवेमिदमत्पज्नमिति । तदुखते- "पञ्च दाहा" उत्पन्नाः,-तमिखा व्थात्छ्ञा सन्ध्यादयम्‌ ्रहरिव्येते पश्च Ter! ते Wray, शद वा ag नेव fags आसोत्‌" इत्यनुवाके, याद खा तनूरासीत्‌। तामपाइत। सा तमिखाऽभवत्‌' इत्यादिना समाल्राताः। aaa, "तेभ्य wera पावेऽन्नमदशहत' इत्यादिना दोहा श्राल्नाताः । श्राश्राय चान्त तदुपरं इतम्‌, एते वे प्रजापतेदेहाः'शति। एते "पञ्च Ser’ पञ्च व्य टौ रनु' उत्पन्नाः । येयं गोः (षथिवो), ‘agar’ (पञ्च- विधनामेषेताम्‌) aft पञ्च व्यष्टोरनत्यन्नां विद्यात्‌, वसमार्ती पष्यवतीति नाम, Ww तापवतोति गाम, वर्षती इषटिवतीति नाम, अ्ररदत्ता* जलग्रसादवतोति माम, रेमम्तथिशिरयाः Tay- वतोति नाम, सेव पञ्चनान्नो wit । तथा ta भरिथिरयोरेक्येन ‘ow ‘waar adh शन्‌" उत्पन्नाः । तथा MATA सदादया "पञ्च" PEA’ FATA: | पञ्चदशस्य स्तोमेन ‘Hay (सम्पादिताः), पञ्चविधटत्युपेताः Bisa: पञ्च *ष्ार दर्ता दति GaAs पाठः, Wega इति MCSA डति वापाठे भवितुं wa: | रवं ठ्ट्िवतीग्यच रट्िमतीति पठे भवितुं zai | † afecamat डति सवयत्र पाठा न सम्ब | 3 2 ३५८८ Slactufwarara ; [का०१।५४०३।अ ०९९] eit: । ae समख विधायक त्राह ‘oer डिद््रा(त' cad जिवाशमाशातं। at ua: पञ्च wees) “एकं ‘Srey ‘afr "समाभमूहीः"- "लाकः' अलोकः प्रकाशः, तमेकं प्रति सभानख्भाषाः । मूड शब्द छनलमाङ्गवाचो सन्‌ मुख्यै खभावमुपल्यति । मश्यसखभावख wert wre । एवं- विधर्टिरूपेयमिष्टकेति saa | श्रथ इादश्ोमाद,-“"शतख्च गभः प्रथमा व्यवु्यपामेका afeart fauf । खर्यस्येका चरति निष्कृतेषु चमखेका शवितैकां नियच्छति(९९) दति । चा एताः पूतीकाः पंञ्चोषसा ser, तासां wa प्रथमा, या ययषिरूषःकाखरूपाऽस्ति, सा ene (सत्यस्य) “गर्भः (adem) aa wieder ata aria । “एकाः काविषुषाः रंशमिषदकारिणौ ‘sat ' महिमान" ‘faufe? (quate रञ्िहारा जलमानय मेचोादरे गभ eu aed पषयति) । ‘unr काचिदन्या उषाः ‘wae’ सम्बन्धिवु ‘fray’ प्रदेशेषु “चरति, (ware कुर्वतो THA) | ‘yar काचिदन्याषाः ‘ade’ (दीप्यमानस्य) sy: सम्बन्धिषु ‘ati (ware करोाति)। ‘wat? का्िदन्यामुषसं “खविता' "नियच्छति' (रेगन्दिमं प्रकाश्कारित्ेन नियतां करेति) | अथय चयोादन्ोभारः या प्रथमा Arega सा धेनुरभवर्‌ UH! सा भः TIA धुच्ठात्तरासन्तरा समाम्‌(* २ इति । FNS पञ्चसु Seg ‘ar ‘Aaa उषा ‘ART’ (तमे व्यवाख्यत्‌) प्रकाओात्पादनेन war निराकरातोत्यथेः । ‘ar [का०७।प्०३।ख०११९] बेदा्ंप्रकाद्ने। ase (are मषाः) ‘er Wary (व मम्नामिके लोके प्रका प्रदानेन भेनवत्‌ प्रोतिडेतरभवत्‌)। तथाविधे उषः, ‘ar तव wae (Hay लतो) “नः (WETS) SATAY सर्वेष्वपि dagty निरन्तरं ‘wa’ (ied gq) यथा धेनुः Wt प्रयच्छति, तदत्‌ लं ale warwe® प्रयच्छत्यथ; । अथ चतुदश माह,-““ब्रकषंभा नभसा व्यातिषाऽऽगादिश्च- ख्या अबशोरप्रिकेतुः। शमाममर्थर खपष्यमाना fart अरामजर खव TT) इति । येयमृवा कषवं भा" (VAT WME नशवा दिषु मध्ये ष्ठा), सेयमुषाः “rae “ग्येतिषा' (srarwaftinnra eat) रागात्‌ (दृह समागता) । कोदु ब्रो?--“विश्वरूपा' (सर्वाणि प्रकाश्वानि ager: at 'विश्वरूपा") “वलो, (्ादया पूवम्‌ अ्रनकारलेशानुटतनेमिं णा); अभर. कतुः (श्द्रिहाजिभिरूषःकाले वित्य प्रज्वलिता ature waar ष्वनथानोया war खा ्रव्रिकेतुःः । “समानमथे “बिध्वतो,-सखर्यस् antral श्रन्धकारनिवारण खूप, तदेवे- waste प्रयोजनं, wr र्येख सद समागप्रयोजनेपेता; ‘equa Grimes कमाणि तानि war canta IATA’ | डे “WHY ‘ga’, लं ‘acy ‘ara.’ (बलो- afenfeqanccfeata garfearca प्रन्तलात्‌ विर- काललचणां जरां प्रापताऽसि। तादृगृषाङ्परा दयमिष्टकत्यथेः | † अतयोजनम्‌ इति ate We Te पाठः। 3B 2 ace ले्तिसीयसंहिताभाष्ये। (का०९।्०द।अ ०९९] अथ पञ्चदभ्ोमाहः-खदरू्नां wit प्रथमेयमागादशां भेजो जनिनो प्रजार्मां। एका तो बभाष वयुच्छस्यजोष्ा लं जरथसि eda” इति, शयं" श्रयमाः उवा “रागात्‌ (दह कम्ागता) । कीदृ श्यै — wart (वसन्तादो्ा) "पन्नो (पालयिचौ), उषःकालस्यासषटदाटस्या was सम्पद्यन्ते । “व्रः ‘Tey (नयनस्य रेतुः, प्रकाश्प्रदानेन निष्यादिकेत्यथः) | श्रजार्ना' ‘afew ( उत्पादयिनी) smatager fe नगवमासगभै- धारणादिना प्रा उत्पद्यते । & (उषः, लं were “एकाः तीः ‘ayer (दिगभेदेन वडप्रकारा) ग्ला ्यच्छषिः (तमा वासयसि) निष्कासयसोल्यथैः । arew लवं ?-्रजोशा' (बलोपलिता दिजरा र रिता) । “सर्व॑म्‌ अन्यत्‌ (मनृयश्नरोरादिकः) "जरयसि" (जीणे करोसि) । इत्यं पञ्चदशाक्ाताः, षोडशो लन्यज द्रष्टव्या | | wade: साध्यमुपधामं fard— ‘a वा ददं दिवा भ गक्रमासोदव्याटन्तं ते देवा एता व्य्टीरपश्जन्‌ ता उपादधत तते वा ददं वच्छ्यस्येताः उपधीयन्ते Baran उच्छलत्ययोन्तम एवापडते” (५।२।४अ ०) शति । दः कालखरूपं aq दि वाराजयेोव्याटृन्तिकया उषसा रदितलात्‌ ‘satan’ “रासीत्‌, तथा खति ‘fear श्रपि “मः रासीत्‌, ama श्रपि a श्रासोत्‌' व्या ठन्त खरूपस्य निखत॒मशक्यलात्‌ , acl देवाः" व्याटन्ि- कारिणोयष्टिशञ्त्रका "एता" इष्टका aaa’ | (विभरेषेण) “उच्छति तमे विनाश्यतीति ‘afer उषःकालः, तद्वा चकशब्देनेापेतेमन्लेडप- [का०४।प्.१।ख one] बेदार्थप्रकाशे। १८९ धेया teat wea) "ताः" ब्य्टोरिष्छो * उपादधत । "ततः" Bea “द्द” कालखरूपं 'वयाच्छत्‌' (व्याटृन्तिकया युष्या दिवा- WMATA MSHA) | AH व्यष्टोरपदध्यात्‌। तदु पधाने fe यजमानाथे ध्युच्छति' एव । शपि च बुद्धिगतभान्तिरूपं तमाः farraata । अज्र विभियोागसंग्रहः,- द्यं व्यषटिरूपादध्यात्‌ मन्त्राः Tea fear: ॥ इति सायमाचायंविरविते माधवोये बेदायेप्रकाजे छष्णयजः- संहिताभाय्ये चतुथंकाण्डे दरतोयप्रपा ठके एकादशोऽनुवाकः ° ॥ BA जातान्‌ प्रणदा मः सपत्नान्‌ प्रत्यजातां जात- वेदे नुदस्व । अमे दीदिहि समन अरे डन्तव स्यार शर्म चिवरूय उद्धित्‌ | ससा जातान्‌ प्रणुदा नः quay प्रत्यजातां जातवेदा नुदस्व । अधि ने ब्रूहि सुमनस्यमाना वयः स्थाम AUST नः AIA” | खतुशचत्वारि शः स्तोमे TAT ZAR” षोडशः स्तोम ओजे द्रवि" एथिव्याः पुरौषमसि ॥ ९ ।॥ * age रति सन्नतर पराठा न सम्यक्‌ Reo तैन्तिसीयसंहिताभाष्ये | [ato9)a eRimqoerR | असा ATA” | CEERI वरिंवग्न्दः शम्मृग्डन्दः परि मूग्न्दं भाच्छच्छन्देा मनग्डन्दा eee: सिन्धु- EE: समुद्र छन्दः सखिलं छन्दः सयच्छन्दा विय- WHT SU रथन्तरं छन्दा निकायग्डन्दा विवध- ग्डन्दा fare सजग्छन्दः ACTA CIA Ta: ककुच्छन्दस्ति ककुश्छन्दः काव्य छन्दाऽकप छन्दः We Uitte विष्टारपक्चि्कन्द Aiwa छन्द प्रखच्छन्दः aa: Wa वरि वग्न्दा areal वयस्कच्छन्दा विशालं छन्दा विष्यङगीमग्डरन्दग्कदिष्डन्दा दूराइशं छन्दस्तन्दरं डन्दा- sate छन्दः(९"५ ॥ ३ ॥ असि WaT दन्दः । चयस्तिरशच ॥ १२॥ इति तैत्तिरीयसंडितायां चतुथेकाण्डे ठृतीय- प्रपाठके दादशेाऽनुवाकंः॥ ° ॥ एकादश्रानुवाकं aren दृषटका श्रमिहिताः, तावता agufet: समाप्ता। wu दादे पञ्चम्यां चिद्यामसपनास्या SUH । HU, Ar wa पेवाद्िकोर््थां wee पश्चमों चितिं चिने्यप्रे जाताम्‌ प्रणदा नः सपन्लानिति परस्तादुपदधाति' इति । पाठस्द,-“शग्रे जातान्‌ TORT नः खपव्रान्‌ प्रत्यजातान्‌ (ateewogigett} = Rarvinart | १९१९ भातवेरा Fea we दीदिहि मना wees शा? रमेन्‌ Fare sig)” दति । हे wg’, गः" (अस्माक) ‘arate’ सपन्ञान' (ये पव॑ मृत्पन्लाः waa: ताम्‌ ) प्रणुद" (प्रक माञ्जय) | दे ‘qratz’, ये पूव॑मगुत्यन्ला दतः परमत्प्तिप्रसक्रियुक्राखतान्‌ “भरजाताम्‌' way श्रति'-गदस्न' (उत्पन्तिप्रतिबन्भेन निराङ्ुङ्‌) । ‘quar, (खाणु्रहचिषलः) लवं शरहेडम्‌' (श्वम्‌) “चिवरूयः ( जिवशूथः प्राम्बं ्-सदो-इविद्धानरूपग्टह बयापेतः) “उद्भित्‌ (अनेय कमात्यारकः) खम्‌ अस्मे दोदि हि" (श्रसदारीन्‌ प्रकाशय) | "तवे प्रादात्‌ "अमम्‌" खाम्‌" आसुखवान्‌ भवेयम्‌। एतैकान्तसाध्वमृपधानं विधन्ते,--““शरप्रे जातान्‌ प्रणदा नः खपन्नानिति पुरस्ञादुपदधाति जातानेव weary प्रणते" (५।२।१अ०) इति। WU, ° “खदा AAT प्रषुदा गः सपन्नान्‌ RAAT जातवेदा yee wie ने ब्रूहि सुमनस्यमाना वय GTA प्रणादा नः eu” इति । “awar’ (बलेन) (जातान्‌ ईति पूवैवत्‌ । “सुमगस्यमानः' (सोममस्यं प्राप्तः) सम्‌ नः' (शर्याम्‌) “भधि'-श्रूरि", ‘ava’ अपि त्वदनुयहादधिकाः ‘ea’, "नः" श्रस्मदीयान्‌ ) “सपत्नान्‌! (wg) ‘Tg | एतश्मन््तसाध्यमृपधानं विधत्ते “खषा जातानिति vat- ष्णनिग्यमाचामेव weza” † (५।२।५अ०) इति । "पदात्‌" 'उप- *ख्नतु सहसा जातान्‌ CERI मः सुपत्नानिति पञ्ादुपदधाति इति | woe’ इत्धधिकः पाठो मवितुं aa: | + प्रतिनुदते" शति area years: | ३९९ तेतिरीवसंडिताभाष्छे। [आा००।प्.१।अ ०१२] रधाति' इव्यमुवन्तंते । waar उत्पश्लविना प्राधान्यम्‌ दृद त उत्पव्यमामप्रतिबन्धप्राधान्यम्‌ ,--अनेनाभिप्रायेण भयच एवकार- प्रयागः | कश्यः, “चतुखलवारिश्् इति दशिणतः' दति । weg— “चठुखलारि रजः Bar वचा द्रविणम्‌(२)” दति । याऽयं “खामः' चतुखला रि शदाट्स्या सम्पलः, "वर्चः (qaed wi); ₹ cee तदुभयरूपा लमसि | ane विनि युक, “चतुखलारिश्चः साम इति ददतः, ब्रह्मवर्चसं वे चतुख्लारिश्मा ब्रह्मवर्चसमेव (अनारिकाखप्रहन्ताभिः) srarfe- सनयू्ंतया महनोयाभिः अरद्धिः" (sagt: “चषणोनां' (मन्‌- wut विरजा) मध्ये खायोभिः यस्मात्‌ "द दाञ्िमः (द विदंदेम), तस्माद्‌ थयम्‌ दइ ATT ET । aia विकखितां areqrare,—n afwer ta वे महाशि प्रणामानि प्र omafard | wef दम्यं भागमेतं Wadia सर्ता जुषध्वम्‌(*९” cfs दे मरतः", ‘afr Ga at भवानि बुजरियानि कालप्रटन्नानोत्यर्थः), “at महांसि" (य॒श्नाकं तेजांशि) ‘wea’ (mary गच्छन्ति) aerate: | श्र -"यष्ल वः” (परृष्टयागदुकाः) यूयं नामानि" (ग्टइमेधिगः मरता वयमिव्या- iit भवदोयनामधे यानि) “प्र-“तिरष्वं' (nage लाके स्थायत) । 'सखिथं' (सखसमादे) ‘Zee (टदे धिनो युप्मानदिष्ड दीयमानमेतं भागं पराडाश्रूपं) “जुषध्वं (सेवध्वम्‌ ) । अथय ata खिष्टकृतः प्रोऽनुवाक्यामाद “उप चमेति युवतिः Bee दषा aarefawi घृताची । उप सखेनमरमति- * मा गच्छतः इति Glo Yo To पाठः) † यजमान xfs Gay रकब्चनानः. पाडा न सभ्यक्‌ [WrosimeR eee) बेदाचंप्रकाद्े | god dee” दति । ‘afar (ee fetter) ‘fawn (सम्यरंदवि्यक्षा) HTN (धते पुष्टा) एयमाङतिः ‘rev’ (राज) दिवसे च दं (कुञ्जं) श्यं (खिष्ट्तमग्रिम) "उप-“एति (arsifa) 1 येन खिष्टद्टतमभ्रिम्‌ श्वरमतिः (कदाचिदुप रमतिरहितः), "वद्य" (धनमि च्छन्‌) यज मानः, सखा" (खकोयेम) इविषा 'डपः-'एतिः (प्राप्नाति), सेवत care: । तजेव याच्यामाइ,-““दमे A वीततमानि शव्याऽजखो वि दवतातिमच्छं। प्रति म ई सुरभोणि faa” इति। हे ‘ay’, ‘car’ (इमानि), वीततमानि" (अरतिश्रयेन कान्तानि), ‘war (walfa) “देवतातिमच्छ' (देवानभिप्राप्ुम्‌) “ara, (श्रनुपरतः), ‘afew (awrngaatia), “खरभोपि' (g- गन्धौनि) wate श्रति न fe? (पत्येकमेव) "वियन्तु" (rea) । अथ मर्धः करौडिभ्यः प्ररोडान्नरः anna निवपति साक Gaara’ ware विषः पुरोऽनुवाक्यामाइ,-- क्रीड्‌ वः शसा मार्तमनवाए TU कण्वा श्रभिप्रगायत(९९)' इति । हे कण्वाः (कणप्रतयेा वेदाचाराः), शर्धः (वलम्‌) शश्रभि- प्रगायत (श्रभितेा भ्ेदिकैः Sra: प्रकषण गानं कुरुत) | कीदशं we ay "क्रोड (gure क्रोड़ाकारणं), (मार्तं' (मस्ता aafe), शनवैणं' (areacfacend), “भाद्रे वा अवा दति satay ‘TH? (र यप्ररणे THA) | तेव याच्यामार्‌,--““श्रत्याओो न ये मरुत GAT AVERe *<‘geq’ इति पराठा भवतु ae | 8 ॐ ge Afudiwafeanna,; [का०४।्०द।यअ०१द्‌] गे wa मथाः। ते इयाः fawar न gat aerar यै प्रक्रोडिनः पयेधाः(९९) इति । हे ‘axa’, डमयन्तः (भयन्ते) खसश्चारेण सवे जगद लंकुवन्तोत्य्ः। ततेऽसाम्‌ अभग्ठज्ज्त्िति शेषः। कीडदु त्रा मरतः 7-शत्धासे न" (सतत- गमनन्नोला अश्वादय दव), ‘VAY (शाभनगतयः), ‘ATA ज ‘aay’ (यागदशंमार्थिंनेा aan इव) Wawra समागता इति चेवः। रे ‘emer: fawar म एधाः (मरासादमारूढा राजबालका इव Wag श्रदधाः) सखश्चरकेति Wess ‘agrar न प्रक्रीडिनः' (यथा wearer: भशोत्रमितसतः पलायमानः क्वण क्रोदम्ि, वथा ow सञ्चरन्तः RATT), “पयोधाः (मे चामत्पाद्य जलधारिणः) | लचेव विकण्वितामन्यां परोाऽनवाश्चामा र,-“प्रषामञ्मेषु विथुरेव tat ग्डमियामेवु यद्ध aaa Wa ते क्रौड्या धुय भ्नाजदृषटयः खयं मरित पनयन्त weet)” इति । wal (मरतां) ‘aig’ (गमनेषु) ‘afar प्रकर्वण ‘TAA (कष्यते), we wana मरतां ममभागोव्यथेः । तकं Tara: —fagta’ (वथा भद्ैरहिता योषित्पा खकाभावाद्‌- we कम्यते तदत्‌ )। war येभिम्नहतः* "यामेषु" (जलस्व भियामकेषु मेधेषु) ‘qaqa’ (जलं योजयन्ति), “a (मरतः) महितं" (ead मरिमानं) “खयं” "पनयन्त" (खयमेव व्यव - wifey स्तवस्ति वा), कोटश्राखे?-"क्रीडयःः (क्रोडापराः), * येऽमी मदतःशन्ेव wat भवितु वुक्तः। ॥ (atesimegreorg)] «= Rerauar®) ` ७६९. धनयः" (कम्पयक्राः ` सवेदा बलवन्त इत्ययः), "भाजद्‌ टयः" (जे दी्िविदुदरण येषां ते भाजदृषटयः),। धूतयः" (weet कम्पे तवः) | त्चेव विकल्पितामर्न्वा, याञ्यामाहः“'उपडङरेषु यदचिध्वं ययिं वयः ta मर्तः केनचित पथा । द्योतन्ति Arar उपवा Taal चुतमृ्तता मधवथमवेते(९४)” दति । हे "महतः", ‘aa’ (थद) वयं ‘eat पथा (केनापि मागण) "डपड्रेषु (उपेत्य wade metry ag) “यचिम्‌" -श्रचिध्वं' (गति शन्पादितवनम्तः), यथया HAY US TART लयन्ति भवन्त CTE: | तदार्नो STAT.’ (धनपूणेग्हड्‌ राः जलपुषमेघाः०) “वः (TTS) “र येषु" ‘sy (खमोपम्‌) श्रागतेषु ay “ख तन्ति' (लावयन्ति) । यूयमपि (यजमानाय) “aya (AYE) "चुतं" (चुतखषमागमृदकम्‌ ) “श्रा (समन्तात्‌ ) “wea (सिञ्चत) | श्रथ aaa खिष्टकतः पुराऽनुवाक्यामा दः श्रध्िमभ्रि दवोमभिः सदा वन्त विश्यति । weary पुर्प्रियम्‌(९९"' इति ्रभ्निमभ्निं (तत्तद्यागगतखिष्टरतं) “दवौ मभिः' (श्र इानपरैः) “खदा दवम्त' (सवेदा यजमामा श्राङयन्ति) | arowafy ?--विखति (प्रजानां पालकं), 'दव्यवाद' (देवाम्‌ प्रति दविषो argrt), पुप्रिय' (पुरूणां बहनां यजमानार्गां प्रो तिद्ेतुम्‌ ) | ; * मेघ इति as पाठो न सम्बक्‌। 3 E 2 8९२ तेतिरीवसंडिताभण्े। [का००।०द६।०९द्‌] तशरेव ereqrare,—“ay fe wan {ते eer रेवं चत- शृता । श्रभ्निर ware वोदुवे(९०)” इति । अशचन्तः' (निरन्तर- मनुतिष्ठमः) विजः “grea (qa रखता) ‘een’ gat: तः “रभि “रवम्‌ ‘ten’ (waa): किमथे ?--“इव्याय area’ (इविवीदुम्‌) । | अथय थान्यन्यानि wife ₹रवींब्याखातानि, ‘teraaar- HHA चरं पर वक्मणमेककपालम्‌' इति । ततेग्रा ग्र mera: प्रतीके wuafa,— cart रोचना दिवः अयदजम्‌(\=- ९८) दति । ‘oR रोचना दिवः" इति पुरोऽनुवाक्या । “अथड़बम्‌" इति याञ्चा । एतचखाभयं. पूव भ्रपाठकख्याश्यागुवाके व्याख्यातम्‌ | wage waa: प्रतीके दब्रयति,- “टं ar विश्चतस्एरौष्डं walle’ इति । गरं at विश्वतस्परि इति पुरोाऽगुवाक्या ; “Ke नरः' इति याथ्या । एतशाभयम्‌ ‘om वो विश्वतस्परि वामदे जनेभ्यः" (९।६।९२शअ ०) इत्यन्‌- वाके व्याख्यातम्‌ | अथ dundee याज्यानुवाक्याः प्रतीके cafa,— "विश्वकर्मन्‌ हविषा वाटृधामे विश्वकर्मन्‌ इविषा वद्धं नेन(१९र२) दति । त्र "विश्वकमंन्‌ हविषा वाटधानः' इति पुरोऽनुवाक्या, “विश्वकम्‌ ₹विषा agaa’ इति याञ्छा। एतचाभयं ‘car’ विश्वा भृवनानि seq इत्यनृवाकं (४।६।२अ °) Berea ॥ * अच ‘axa इति पठा भवितु ga | Laregmeqmeng)] वेदा्थप्रकाे। 8X we fafrarrdae: ,— अथ याञ्था साकमेधेऽग्धनोक इति aay | आच्यभागागुवाक्ये दे श्ग्निरेणेतिं विते ॥ भद्रा, तिखः प्रधामे i, afa, fesnfa इयम्‌, Sf, सान्तपनोयाञ्यभागयोदं, प्रधानके ॥ साति तिखः, पिप्रोहिः-इयं खिष्टङृतोरितम्‌। द्धिना, गदमेधोये दे स्दातामज्यभागयोः॥ zy, प्रधाने तिखः wey, खिष्टति इयम्‌ । करगे waged क्रोड, wef वमिति* इयम्‌ ॥ संयाच्ये MAIN, अरथशेग््रा प्रयागके | cxanfat चेश्यागे, विश्व, तरेश्वकमेणि ॥ जयस्तिं्रदू चः प्रोक्ता waar इदान्तिमे॥ वेदार्थ प्रकाशेन तमे we निवारयन्‌ ॥ एमर्था चतरा रेथादिदातो थेमदेश्वरः ॥ ति सायना चाय्यंविर चिते माधवीये वेदार्थप्रका्े छष्णयङुः- संडिताभाग्ये चतुर्थकाण्डे एतो यप्रपाठके जयेद णाऽनवाकः॥ ° ॥ दति ओ्रोमद्राजाधिराजपरमेश्वरवेदिकमागेप्रवतंकश्रीवोरबक्ष- पालसाबराञ्यधरन्धरेण खायनाचायेण विरचिते माधवोये वेदाथंप्रकाशना aR PACA संडिताभाये चतुर्थकाण्डे ठतोयः भपाठकः TW: ॥ ०॥ * aa “afafa” इति पाठो भवितुं Ta | 1 खज ‘asfam’? इति पाठे भवितुं ae | श्रोगणेशाय AA: | 08 000 9 6.9 @-@-9) 9 @ OO क-9 9 9 @ @ ७.@ 9 SES कक OSes 9 @-@ क ७999. अथ वैन्तिरीयसंहिताभाष्ये चतुथकाण्डे चतुथप्रपाटके प्रथमेऽनवाकषः। —NI oe रश्मिरसि aura त्वा aa जिन्व परेतिरसि ware त्वा धर्मः जिम्बान्वितिरसि fea त्वा fea fara सन्धिरस्यन्तरिक्षाय त्वान्तरिक्षं जिन्व प्रतिभिरसि ष्रथिव्यं त्वा ufeat जिन्व विष्टम्माऽसि cea त्वा efe fora प्रवास्य त्वाहजिन्व\-“ अनुवासि राचिये त्वा राजिं जिन्वाशिगसि ॥ १॥ वसुभ्यल्वा वख faa प्रकतेाऽसि weet ext जिन्व सुदीतिर स्यादि त्येभ्य सूवाऽऽदि त्यां जिन्वोजंऽसि पितृभ्य ल्वा faq’ जिन्व तन्तुरसि प्रजाभ्यस्त्वा प्रजा fora प्रतनाषाङ्सि पशयभ्यस्वा oy जिन्व“ रेव- दस्याषधीम्यरत्वोषधीर्जिन्वाभिजिदं सि युक्तग्रायेन्द्राय ag जिम्बाधिपतिरसि प्राणाय ॥ २॥ {ग०१।प०३ 4अ०९| वेदां प्रकाशर | | 8९ त्वा प्राणं जिन्व यन्तास्य॑पानायं arta जिन्ब सर्सपौऽसि Wat त्वा चक्षुजिन्व व्याधा wife ओचाय त्वा Be जिन्व विदद सि९५-९" प्रटदसि सद सि विद सि सररोहाऽसि नीरोषेाऽसि प्ररो- हऽस्यनुरोहाऽसि (^ © aqaisfa वेषथिरसि वस्य- शिरसि^८-\५ ॥ ३ ॥ उशिगसि । प्राणाय । चिचचत्वारि शच्च ॥ ९ ॥ इति तैत्तिरोयसंहितायां चतुथेकाण्डे चतुथग्रपाठके प्रथमेऽनुवाकः॥०॥ | Woy ओगखेश्णय नमः yoy यद्य निश्वसितं वेरा यो वेरेभ्योऽखिं जगत्‌ । fast aad बन्दे विध्ातो्मदेश्वरम्‌ ॥ प्रपाटकं ठतोये fe चितयः पच्च विता; way पञ्चमवितेः we: सवौ विधोयते ॥ तच प्रयमागुवाके सोमभागा उच्यन्ते। कल्पः, ‘chars याय त्वा खयं जिन्वेति स्तोमभागाः शक्त सक्त प्रतिदिशमवशिष्टा we दति । तच gaat दिश्वपधेयानामिष्टकानां सप्त मन्ता नाह,-“रश्छिरसि ख्याय ला wy faa’) प्रेतिरसि धमय ला ard तैचिरीयसंडिताभाव्ये। [का०भप्र०१।यअ ०९] धमे ford?) श्रन्विनिरसि दिवे ला दिवं जिन्व afsrcern- रिलाय त्वाऽकरिक्तं जिन्व(*) प्रतिधिरसि एथिये ar एथिवों जिन्व) विष्टग्भोऽसि we ला eff जिन्वा) waree are- faa” eft ₹े चटके, लमारित्यरश्छिरूपासि। शतः ‘eae (निवाखसिद्यथे) लाम्‌ उपदधामि, लं च ware ‘ee (निवासं) “जिन्व' (twa, सन्यादयेव्ययंः) | एवं सर्वच . याजगोयं । प्रहृष्टा गतिर्य॑स्याः सा ‘tf’ । ‘wa: fafea- कमेगृष्टानं । ware गति्ेख्यासा “अनितिः । धाः खगं; । शावाएटविव्यामेध्यवतिदे्ः ‘afar । “श्रन्तरि चं" गन्धव दिलाक- भागः, अन्तरिलश्रब्देन wean उपल च्छते । * favaq स्तभ्यते wane वार्यते इति विष्टम्भः" wai प्रथमं वाति गच्छति, प्रवन्तेत दत्युषःकाखः। उषा fe ware पूवे प्रवर्तते, शरताषासिष्य्थे। लाम्‌ उपदधामि i. श्रथ दक्षिण्यां दिश्यपध्या गामिष्टकाननां a मन्तानाहइ,- ‘masta राभिये त्वा राजि जिन्व) उञ्निगसि वसुन्बस्ला ag जिन्व(<) प्रकेताऽखि eter र्द्रा जिन्व) gafa- र खादित्येग्यस्ा दित्या जिध(९९) श्राजेाऽसि पिहभ्बसला faa’ fra’) तन्त्र सि smart प्रजा fra’) yaarterefa पश्भ्वस्वा WG जिन्ध(\५)'* टति। “wep adie पञ्चार्‌ वाति चरति प्रयातीति “agar सायघन्ध्या । “उञ्जिगसि' * ay प्रतिधिष्रनब्दाचप्रकागरकेाऽ"्ः ufaa xa प्रतिभावि। † as ‘aa उवासिद्यथंम्‌' इति mast भवितुं ge: | [का००्र००।अ.१] वेदार्यप्क्रा्े। Bre (arearnfe), अतः ‘aga: (वखनां Naw) ara उप- दधामि, लवं ‘ag’ ‘fore’ (प्रणय) | UIRATT याञ्ये । पृष्टः केतः प्रकेतः, रुद्राणां यः प्रकेतः", axa लवम्‌ gfe | ann fefadtie* ‘gaa’, सा aa ‘wie, ‘Stee ad, faget यद्दख मम गहसमथं agat लम्‌ “श्रसिः। तन्तुः, पजपाचादिसान्तव्ये । खकोयान्‌ गवादिपभरुम्‌ श्रपहन्नंम्‌ waar था परकोयसेना सा एतना, तां सहते अभिभवतोति एतमाषाट्‌” | | श्य पञ्िमा्यां दिश्ुपधेयामामिष्टकानां a मन्वानाड,- “रे वदश्चोषधोग्यस्ते षधो जिंग्व(९४), अभिजिदसि युक्गराबेग््राय ag जिन्व(^९), श्रधिपतिरसि प्राणाय ला प्राणं जिष्व(\९), यन्ताद्धपानाय ल्वापामं fara’), edit wed ला चदुजिन्व( ९९), वयोधा रसि Brera ला ओजं जिन्व(९०), जिटठदसि(९\) दति रा अस्टाशोति ‘Vay Grofwarsi यङ्कनं तदत्‌ नौवनं, तद्रूपा लम्‌ “शि । श्रभिता जयसि way, अभिभवसीति “श्रभिजित्‌'। पाषाणएषदू ता वमिष चक्रः" (va जहतः) यावा चद्धासा “यु्षयावा" । “द दरः" weer ष्ठधिष्टाय पालयिता। चः weed वायः स “श्रभिपतिः", तद्रूपा aq श्रषि'। बहिनि गतवतः wee पगरप्यनःपरवेभाय नियामके यो वायविगरेषः ख "यन्ता, तदपा aa रषि धम्यक्‌ खप यति बलेनेति ‘daar श्रो धन दृ िप्रसारण्या धनम्‌ * अच दीतिदंतिरिति पाठो भवितुं aw: | 3 F are तैत्ति सीयसंहिताभाष्ये। [का००।्र०९१।ख ०१] श्रवति एवं मामवतु धने दृष्टि प्रषारय* । "वय." पको तदत्‌ दधातीति "वयोधाः पलो, तज तथ गता Bare साघयति- तया ओजेद्दियथ्रक्तिः तचः wee प्राण निखिनेति, तच्छक्तिरूपग त्म्‌ “श्रसि'। fre. “्राठतः' (अवयव विश्चे्ाः) we fauat- भावस्य साऽय "जहत्‌" पुमान्‌ ये षित सङ्गेव्यव यवय, तथा- विधमियनिभावदूपा लम्‌ fe’ | wareret fefa उपधेयानगमिष्टकानां सप्त AATATE,— “ggafat?), संटदसि(९९), faeefa”), Bvtrarsfay, गोरदहाऽसि(९९), werersfat”, wMatryrsfal” इति । ख्तगेपङ वयाः संस्मानमरभाविनो at wate: सा ‘asa’, तद्रूपा लम ‘ofa’ । प्रदत्यनन्तरभावो यः सम्यगृव्यापारः Visa “सदत्‌, azar aa "श्रसि'। agra या निठत्तिः षा "विदत्‌", ara लम्‌ “श्रषिः। सन्मोगादृद्धं वीजस्य SF यः समारोपः साऽय “खरः”, तद्रूपा लम्‌ afa 1 83 fare वीजस्य gq miata: ‘MTB’, aa लम्‌ “afa’ 1 गभा- QA BAA शरीराकारः परिणामः प्राहः, तद्रूपा तवम्‌ श्रसि' ae च परिणतस्य श रोरस्यानुक्रलः पजादिषूपेण wera: “नरो, ALT लम्‌ असिः | * च्छच ‘qu cas afefefa रवं (मामवतु cam मामवितु मिति पाडा भवितुं यक्तः। aaa सपंयति बक्नानिवाहीति ay मां वति waefeuatcara efe स्ति ate we Jo Ta B. पु, पाडः | † तदत्‌ धावतीति ादशंपु* Us! | ‡ तत्तत्‌ इति खादश्पु° UTS | (का०९।प्र०४।यअ ०९ | बेदाथंप्रकाश्चे | ate sy wan उपधयानामि्टकानां बोन्‌ मन्तानाह,- "वसु ऽसि(९<), वेषभिरसि(९.), वस्छषटिरसि (९९) इति । ‘ag (धमम्‌) Wareifa ‘aga’ (घनोपुचः*) तदूपा लम्‌ ‘gfe’ | ‘aay व्याप्तं धनं, वेषं अयति सेवत इति 'वेष्िः' (प्राप्तश्याभिषद्धि- कारौव्ययः), aga लम्‌ 'श्रसि' । "वरुनः" (श्रभिदद्धसख धन) ‘ofa.’ (भोजनं) यस्वा ‘awfe:t (धनं सन्या तदभिदद्भि श Bar तयाऽभिद्या wane), तद्रूपा लम्‌ श्रि" | wae: साध्यम पधानं विधन्त--“थ शेन वे प्रजापतिः प्रजा श्रङ्जत ता सामभागेरेवाषज्त यतस्लोमभागा उप्दघाति प्रज एव तद्‌ यजमानः छते" (५।द।६ we) इति । प्रजापतिः" यदा ‘aay ‘Quy ‘sea’, तदामो यज्चमध्यवत्तिमः साम. भागमन््ा एव दद्धिरेतवः, चिटदादिस्तामयुक्रानि यानि वदिष्यवमामादिस्तो्ाणि, तानि भजन्ते दति, रश्धिरिव्यादयो मन्ना स्ामभागाः। ब्रह्मा तु सोचा्डभ्यनु ज्ञाता fra fregr- दिकमेककं मन्लमुचायं श्रभ्यनु्ानाति। एतच werfa: gq "षयो वा इनदरं WIA” (३।५।९) इत्यनुवाके TAMA | sal रक्षिरिव्यादया मनाः सतामभागाः। तदुपघानेन 'यज- मागः" श्रजाः' "रजते ‘Ta’ । ताः एता सामभागास्था cear यन्ञप्रतिष्टावेन च क्रमेण ` अ्रधंसति,-ठदसूतिव एतद्‌ ane तेजः समभरद्‌ VARA, * धनिपुचः किंवा घनो gs इति पाठो भवितुं am | † वकार स्थाने aac: कमिति चिन्तनीयम्‌ । _ 3F 2 gee तेन्िरोयसंश्िताभ्ये। [atoeueeiwer] भागा चतसामभागा उपदधाति शतेजसमेवा्चिं fer ठड- eafaat एतां awe प्रति्ामपण्ठत्‌ यत्‌समभागा यत्‌साम- भागा उपदधाति ane प्रतिषटिल्ये"' (५।३।६अअ ०) इति । सामान्येन विदितं पुमर्विेषा कारक प्रणयति, “सप्त सप्ताप- दधाति eterna तिखो मध्ये प्रतिरित्ये” (५।२।६शअ °) इति। vanet दि जि सप्त धरपधानेन धवोर्थलं * रम्बा दुला निंतनिर घय॑न्ती मेष्यन्ती वर्षयन्ती चुपुणीका नामासि प्रजापतिना त्वा fast भिर्धोभिरूपंद धामि ५५ एथिव्यु दपुरमन्नेन विष्टा मनुष्यास्ते गोप्तारोऽभिवियत्ताऽस्यां तामहं प्रपद्ये BTN मे शम च वर्म Seg’? safe Scale ब्रह्म॑णा विष्टा मरुतस्ते Tet वायुविंय॑त्तोऽस्यां तामहं प्रप्य सा मे शमे च वमं चास्तु^* द्यारपराजिताऽद्तेन विष्टादित्याल्ते गोप्तारः war वियत्ताऽस्वां तामं प्रपद्य सा मे शमे च वभे चास्तु ॥ २॥ सा । अष्टाचत्वारि धश ॥५॥ . इति ्रततिरोयरमदितार्या चतुधैकाण्डे चतुथप्रपाटके पच्चमेऽनुवाकः॥ ° ॥ न कन्दा वतु यऽनवाके भधाना TERT उक्राः। श्रय पञ्चमे संयगाद्य Cea उच्यन्ते, HW, “दन्दराभिर्यां त्वा सयुजा युना युनज्ीत्य्टा सयुजः इति। पाटस्ठ--“दन्राभ्िन्यां ला ०५९ तेत्तिरीयसंडिताभाष्ये। [का००प्०९।यअ ०१] सयजा थजा Tat तेजसा व्चंसोक्येभिः सामेभि- ग्न्देाभी Ta पोषाय सजातानां मथ्यमख्छेयाय मया ला खयुजा युजा चमज्ि (* ८)" इति। ay योजयतीति खय क , उत्तरे यकब्ब्देन सम्बन्धोऽजिधौयते । डे इष्टके, ‘cxrfinat? सह योजयिता यः सम्बन्धः, तेन खमबन्धेनारं लां "यनश्छि' (द ea amt करोमि)। श्राषारण्वाम्‌' श्त्यादिभिः सप्रभिस्‌- mara: ख प्रत्येकं “त्वा wa’ इत्या दिगेषस्सागुषद्गे सति षण्छन्ताः TIGA) “Uae (श्रा ती), ‘aw’ (कान्तिः), "वर्च॑ः, (घमं), 'उक्यानि' (अस्ताणि), ‘ara (rufa), "इन्दा सि" (गायश्यारोनि)। "रय्या" दत्यादिरष्टमा मन्व: | र्ये" (धनाथ), ‘Grate’ (were) | "सजातानां मध्यमस्येयाय' (श्चा तीनां मध्ये मृखलेन वस्थानाथे, हे ces, ‘war सद्‌ तव योजना चः सम्बन्धस्तेन सम्बन्धेन लां दृह Se युक्तां करोमि | एते मन्ते: साध्यमृपधानं विधन्ते,-““खवैन्या वे रेवताग्धा- Sfayred यत्‌ सयुजा मोपदध्यादेवता wai cits aqua उपदधात्या तमेवेन £ सयुजं चिनुते नाग्निना ग्युष्यतेऽथेा यथा परुषः खावभिः घन्तत एवमेवेताभिरभ्भिः सन्तः” (५।३। exe) इति। याऽयं चोयमानः “्रभ्निः' ख सर्वदेवताथः। तया खति सटगाख्यानामिष्टकागा मनुपधामे सति “रसला एकरा न्धाघारादिदेवताः परित्यजेयुः। देवताभिः awit याजय- म्तोति सयजा मन्ता: । तैर्मन्तेदपधेया दृष्टका रपि “सयुजः, । तासामुपधाने सति चजमानः खेन खड योजयित्वाऽभिं कितवाम्‌ [Htogivesgierey] बेदा्थप्रकषाे | eye भवति । ततो नाभ्रिनाः far भवति । श्रपि च यथा लाकं yea: खावभिः ait सवते व्याप्तः तदरेताभिरिष्टकाभिरद्चिः wdat व्याने भवति, तस्मादेता उपदध्यात्‌ | कच्यः, “श्रमना मामासीति सप्त afar दति । पाठस्ह्‌,- “म्ना दुला मितन्निरभरयन्ती मेघयन्ती व्षयम्ती चुपणोका नामासि प्रजापतिगा ला विश्वाभिर्धीजिरपदधाभमि(९-५५)" दूति। अम्वादि चपुणीकान्तानि aa पदानि सप्तानां शन्निकारेवीनां नामानि । नामासि' इत्यादिचेषः स्वववपि परेव्वमुषञ्यते, ततः समेते wat: हे eek, या इष्टका ‘waar तद्रूपा त्म्‌ Safe, तादृशौ लं प्रजापतिना" देवेन After, या श्रसमद्‌- age. ताभिः स्वाभिः उपदधामि, (धावधानेऽड बद्धि- वेचिच्येण सम्यगृपद धामोत्य्थः) | एवं “दुला "नामासि! इत्यादिकं याजनोयम्‌ । शतमन्लेः साध्यमृपधानं विधे,-“श्रभनिना वै देवाः gaat लोकमायन्‌ ता श्रमः afar श्रभवन्‌ waat उपधीयन्ते सखवगेमेव लोकमेति गच्छति प्रकाशं चि भेव भवति" (५।३।९) दति । पूवेमेताभिरिष्टकाभिितेन “श्रग्निना" देवाः" खगे प्राप्ताः, ताः” CERT: तेः सह नला तच AA? (दृ ष्बमानाः छन्तिकाः) ‘may श्रतस्तदु पधानेन wins: भवति । किञ्च wa खगे ‘vari’ प्रापनोति, ‘fw (श्राभरणादिकं) च. we भवतिः कण्यः, “एचिद्यदपरमन्नेनेति मण्डलेष्टकाम्‌ दति । पारस, 31 eye Rfaxqedfeartra, [का०३।प्र०४।अ ०४] “एचिग्युदषु रसन्नेन विष्टा aera गेततारोऽप्रिवियन्ताऽया तामं प्रपद्ये सामे अमं च वम चाष्ठु(\९) इति। “ww विषाः (wan अयौ) या एथिवो, हे cee, सा शयथिवी' “उदयपुर (उद सण्े(?) । "मगुखाः' ति" (तव) भोक्तारः" (Chere), wa?’ (एचिष्याम्‌) “श्रभ्रिविधन्तः' (रक्षणाय विषेण प्रय वाम्‌), तादी sfuarect ‘at’? (canta) “ae are’ (पआान्नोमि)। ‘er (तथा विेष्टक१) “मे (मम) यजमानख्ड ‘ay (wed, WET) ‘ag’, ‘ay “चः रखणाय (कवचखानौोयम्‌ ) श्रपि "अस्तु" | an, "अधिथारिति मण्डलेष्टकाम्‌ एति । weg— “अभिद्योरम्तरिशं ब्रह्मणा विष्टा महतस्ते Frater वायुविंयत्तो- sat तामं प्रपथे at Awa च वम WE” cfs) ‘ager विष्टा" (da अनेन विष्टा om) “afeer दिवेाऽच्यधिका चा* पूः, सा “अन्तरि (श्रकारिशनगामरकं) हे दके, तव पुर्‌ मरतः” (वायवः), TERT मस्थो वायुः । षं पूववत्‌ । wen, 'यआारपराजितेति मण्डलेष्टकाम्‌" दति । पारस्ठ,~- “Qreacifsaret विष्टादिल्याखे गन्तारः खया वियत्ताऽखां तामं प्रयये खा मे ज्म ख वमे चास्तु(\८)* इति । “mada विष्टा" (पीयूषश पूण) "चोः" (gararen) हे cea, तव पूः तेनापि "अपराजिताः । श्रारित्या इादश्ष्ड्याकाः तेष्वेक मख्य; Ba: । शेषं पुववत्‌ | | * आधिकायाः इति सव्व पाठा न सम्यक्‌ | [We oegiwey} Serius | 9९९ एतेर्मन्तेः साध्यमुपधानं विधक्ते-“मण्डलेटका उपदधाति CHa लोका मण्डलेष्टका इमे खल वै लोका रेवपुरा देवपुरा एव प्रविक्षति मातिंमा््छत्यभभिं चिक्यानः" (४।२।९ अ) इति । मण्डलास्या इष्टका खिखखः प्रथममध्यमेन्त मचितिषूपदध्यात्‌ । तारा चटकानां लोकचयरूपलात्‌ लोकय देवपुरलात्‌ टेवपुरा एवः afafeq श्रविश्नति' ॥ अतर fafrarardae: ,— eafa wane, श्रावारादिषदेव्यपि | STAT तथा Ta’ LSAT मतः ॥ शरम्बेति रुकिकाः स्त, नामासीत्यनुषण्यतेन एथिः--जिभिमेष्डलास्या मन्ता wercafcar: |i दति खायनाचायं विरचिते माधवोये वेदाथंप्रकाओे छष्णयज्‌ः- खंडितामाये चतुर्थकाण्डे चतुर्थप्रपाठके पश्चमाऽनुवाकः॥ °॥ इरस्यतिरूबा सादयतु एथिष्याः ve ज्यातिष्मतीं विश्वसे प्राणायापानाय विश्व ज्यातिंयच्छाभिस्तेऽधि- पतिः" fora त्वा सादयत्वन्तरि छस्य प्रे ज्योति- wat fader प्राणायापानाय विश्व ज्योतिरयष्छ वायुस्तेऽधिपतिः प्रजापतिर्वा सादयतु दिवः ve 31, ७९० ते्तिरोयसंडिताभष्ये। [का०४।प्००।यअन्द्‌ ष्यातिष्मतीं विश्वसे प्राखायापानाय faa’ च्याति- यच्छ परमेष्ठ Asha” पुरावातसनिरस्ययसनि- रसि विद्यत्सनिः ॥ १॥ ` श्मसि स्तनयिबुसनिरसि दष्टिसनिंरसि*= अप्र यान्धसि देवानामग्रेयान्धसि <" वायायान्यसि देवा- at वायेायान्धसि..२ श्रन्तरि कस्य॒ यान्यसि दे- वानामन्तरि यान्यसि, अन्तरि्षमस्यन्तरि छाय त्वा५९५ सलिलाय त्वा सर्णीकाय त्वा सतोकाय त्वा HATA त्वा प्रचेतसे त्वा विवस्वते त्वा feawar ज्यातिंष आआदित्येभ्यल्वा^०९, अचे त्वा रचे त्वा Ua a, भासे त्वा ज्योतिषे त्वा यशोदां त्वा यशसि तेजादां त्वा तेजसि caret त्वा पयसि Test त्वा व्व॑सि द्रविणोदा त्वा द्रविशे सादयामि तेनपिंशा तेन ब्रह्मणा तया दृवतयाञ्जिर्‌ खद्रुवा B®” wy विद्यत्सनिः | wa त्वा | रकान्नचि श्च ॥ ई ॥ इति वैल्िरोयसंडितायां qq चतुधप्रपाटके षष्ठाऽनुवाकः॥ ° ॥ पञ्चमेऽभुवाके GIA Coat Gat: । we षष्टे विश्च war दका उच्यन्ते । कल्यः, ‘seals weag [का०४।प्०४।यअ.द्‌] ` बेदार्थप्रकाच्न। 9६श एयिव्याः v2 च्यातिद्मतोमिति विश्वच्यातिषाम्‌।* इति । arse, --““टरस्यतिखा सादयतु एयिव्याः ve च्योतिश्रतीं fara प्राशायापानाय fag व्थातिर्यच्छाभ्चिस्तेऽधिपतिः ९ इति । हे cea, लां ‘swofa: “एथिव्याःः ‘ye’ (उपरि) खापयतु । area लां ?--च्योतिभ्रतीं' (भकाश्वर्ती) । किमयं विश्वसे प्राणायापानाय | :, fauna ला साद यलम्तरिकलस्य ve व्येतिश्रतीभितिं विश्वच्योतिश्रतोमिति। विश्वष्छातिषम्‌" दति । पाटस्ठ--“विश्व- कमी ला खादयलन्तरिश्षष्य we व्यो तिश्नतीं विश्वसे प्राणाया- पानाय विश्वं व्यातियच्छ वायस्तेऽधिपतिः९ दति) पववद व्याख्येयम्‌ | कल्यः, श्रजापतिख्ा aca दिवः एषे च्यातिभ्रतोमिति विश्वव्यो तिषम्‌ः इति । पाटस्त,-“श्रजापतिखा सादयत दिवः ve च्छातिश्मतीं fara प्राणायापानाय विश्वं च्योतियच्छ परमेष्टौ { तेऽधिपतिः(९ ति । एतदपि पुवेवद्या स्थेयम्‌ । Wane: साध्यमपधानं विधन्ते,--“विश्वश्यातिष उपदधाती- मानेवेताभिलाकाम्‌ ब्यातिश्रतः EASA प्राणनेवैता यजमामसख दाभल्येता वे देवताः Bawa एवान्वारभ्य सुवे लोकमेति" (४।३।९ ज्र °)दति । विश्वग्रब्दापेतेख मन्तेरुपसेया “विश्व्या तिषः,” * रख्वभेव सर्व ute: | बिखव्योातिषमिति पाठा भषितुं अक्तः} - ` † अधिक इव प्राठः प्रतिभावि। ‡ wa परमेति टकास्युक्तः Garg भाय्येषु पाडा न सम्क्‌। ४९९ Shaded fear | [क्ञा०१।्०३ ॥ ॥1 8 arg fae: प्रथमम्मेन्लमचितिषु उपदध्यात्‌ , तदुपधानेन लोकान्‌ प्रकाशवतः करति। किञ्च एता cea ‘aware’. प्राणाम्‌ दृं धारयन्ति | एतेषु aay प्रतीयमाना ठ दखत्धा- दयः; “एताः ‘Saat’ खगयोग्याः “ताः “एव अगुखत्ये्टका उपधाय wai प्राप्नोति । ae, “पुरोवातखनिरसोति we इषटिषनोरनपरिष्ारम्‌' इति। पाटस्ठ,-“परोवातसखनिरश्श्समिरसि विदयुस्धनिरसि खनयिन्ु सनिरसि ठष्टिखनिरधि(*>)' cfr. परो वातं सनोति ददातीति (पुरावातसनिः, हे caw तथाविधा लम्‌ “afa’ s एवमादिषु योग्यम्‌ | एतश्मन्त षाध्यमृपधानं ° विधम्ते,-““टष्टिषनीद्पदधाति afe- मेवा वदन्धे"" (५।१।९ ° अ ०) इति । “ठटिषनिशब्दथुके मन्तेडप- Ger vest ठिषगथः । तदुपधानेन दष्ट प्राप्नाति । एकप्रयन्नोपधानं वारयितुमनुकमे परिता इला इला तदुपधानं विधन्े-““यरेकषे पदध्यारेकग्टतुं ववैदगपरिषार सादयति तस्मात्‌ सवान्‌ दन्‌ वर्षति" (५।३।९ ०अ०) इति । एकामिष्टर्का† इसरो wer wardw प्रदशिद्ोहत्योपदष्यात्‌ एवमनुक्रमेणो पधाने eft ध्वेष्णयुतषु इष्टिमंवति । मन्नु प्रोवातादिशरब्डानां तात्पये cHaft,—“gtrara- खनि रसोत्याहेतदे eh रूप “dea टटिमवरन्धे'" (vie * ^विधानं' इत्यधिकः पाठः ato we पएखकेऽसिि | † अज czar दति facaare: wet न सभ्यक्‌ [ का०४।प्०१।अ०६्‌]} वेदार्चप्रशारे | ४ ९०अ०) इति । पुरोवाता भविद्यतृष्तगयिनुवषंणानि fafa. पञ्च se: खरूपम , Wat ठष्टिवाचिना wads ठटं प्रजेति । करण्यः, “्गनेवान्यसेति दे daar इति । wes,— शरपरेयान्यसि रेवानामग्रेयान्वचि(८९)" इति । हे cet, लम्‌ ag: (चोयमागस्य वङ्कः) ‘ary (प्रापिका) असिः । अनेन eau यजमानस्यापि प्रा्चिङूक्ा। दितोये रेवानामथिप्रात्ति- इच्यते, हे ag’ (लं) ‘arty (प्राज्नातीव्येतादृगृखारणं) aera दकाया सेयम्‌ “श्ग्रेयागो" । Taw दे वानां षम्नन्धिनो तथाविधाः त्वम्‌ “त्रसि' | : कल्यः, “वायो यान्यधीति द संयान्यो" इति । wWss,—“arar- यान्यसि carat वायायान्य्सि(\९-१९)* इति पवेवद्य स्थेयं ॥ ` aU: “अन्तरिचख्य घान्यसोति दे daar’ दति । पाट, “श्रम्तरिस यान्यपि देवानामन्तरिचयान्यसि(\२५४)' इति। एतदपि पव॑वर्व्थाख्येयं | | कश्यः, “श्रनरिकमस्यकरिलाय aff = dara श्ति। पाटस्त,-““त्रम्नरिखमस्यम्सरिलाय ला(५५-५८०१ इति । डे cea, लवं अ्रन्तरिच्षङूपासि। & दितोयेष्टके, अन्तरिशप्रो्ययथं लाम्‌. उपदधामोति Wa: | रतै मैनतः षाध्यमुपधानं ferd,—“darifnd देवा इमा- जोकाम्समय रुत्संयागोगा £ saree यष्छं यानो हपदधाति tary नावा संयल्येवमेवेताभियैजमान द्मान्ञाकान्क्ं यानो (WIV ९० अ ०) दति । संयामोषब्दापेतेर्मन््े पघेथा cent: sary: ४९४ तेततिरीयसंहिताभय्ये। [का००।प००अ०द ] ताभिः देवाः ‘cary ‘Aare’ सम्यक्‌ प्राप्ताः । ततः सम्यङ्‌ uf लोकानाभिरिति saree ययत्यन्नः, तदु पधाने सति यथा लोके गद्यादिजलेषु भावा परतोरं सम्यग्‌ याति, एवम एताभिः" (लोकाम्‌' सम्यक्‌ प्राप्नाति । ua नेदृष्टान्तेन प्रशंसा. रता, श्रय अवरूपत्वमारेाष्य भरं सति,- “ञ्जा वा एषाऽद्नेयंस्ठंयागीरवत्सं यागोरपद धाति उव- मेवेतमग्रय उपदधाति" (५।३।१९०अ °) दति । चोयमानस्याग्नि- WAG संयामौसमूहाऽयं WRT, श्रतस्तदुपधानेन।म्यथे अवरूपमेवेापदधाति | | भकारा करेण पुमः म्र्र॑घति,--““उत यद्ेताद्धपरिताखापेा- Sfax waya एवास्याभ्भिः" (५।३।९ न्च) tf श्रपिच तदुपधानादृ्धां यदि कथञ्चित्‌ «seats सम्पादि तप्रवादेष्ठ* Wearat wat भवेत्‌ तथापि. ‘qe’ (यजमानस्य) “afq: ‘aya: ‘ua’ भवति | | a कर्पः, ‘afwara लेद्यष्टावादिव्येष्टका' इति । wsg,— “सलिलाय त्वा सर्णीकाय ला खतोकायला केताय ला भ्रचेतसे a विवख्ते ला दिवसा च्यातिष श्रादिद्येग्यस्ला(*०-९५, इति । सलिल-सर्णी क-सतीकश्रष्टा अलावान्तरविग्रेषवा चिगः-- यिन्‌ asa जले पतितं ag लीनं भवति, तद ख नलं .सलिखं' । हे tee, तयाविधजखसिद्यथे लाम्‌ उपदधामि। एवमु लरचापि [णाग अ 2 -* वमेव aay पाठः। तदुपधानाद्े यदि कथित्‌ बडब- ङ{्सम्परादितप्रवाद्े इति पाठस्त भवितुं am । (का०४।प०४१।अग्द्‌] वेदाथेप्रकाचे | 8६१५ Arey | प्रवादकूपेख UTES जलं ‘adhe । तेव agra जलं ‘ada’ । "केता" ज्ानमाजं । ‘wea’ wager । विज्ेषेण arata:® छयप्रकाजरो fe "विवस्ाम्‌' । लाकवरन्लौ गशजारि- warar “दिवेः “च्थोतिः' । श्रादिश्याः प्रसिद्धाः | एतेमेन्तेः सा्यमुपधानं विधन्ते,--“श्रारि येका उपद धा- afer वा एतं wel प्रतिनृदके Std way सन्‌ तिं न Mirae एनं भतिं wager वा waar ङच- mea asf चित्वा ग trea यदादिव्येष्टका उपरधात्यसा- बेवाकिन्ञारित्ये श्चं दधाति यथात रेवाभा राखत एवमेवेष ममु्ाणा Wea” (५।३।१०अ ०) इति आ्रआदित्यश्ब्दोपेते- ंग््ेरपसेथा “श्रा रि यष्टकाः" ‘ar राजा अ्रमाल्यादि पलेन न्त्ये खमयाऽपि भूतिं म mari, ‘wry रादित्य" एव भूतेर- पनयन्ति, श्रतस्त्ादित्येटकापधानेन ्रादिद्या एष भूतेः प्राप- यितारे भवन्ति। ‘ay (यजमानः) छक्रकरमेण ‘afd चिताः अपि मनृय्येभ्या न ‘tree’ । अ्रयमभ्निचिदित्थेव aver बह़मानं म कुवंजि, तदानौमस्धाग्रिचिते “श्च (प्रीतिम्‌) “शरादित्थ' उप - ‘me । तस्यादिल्येष्टकापधामे सति wife एव तस्िन्‌ खाप- यति 1 ततः शास्त्ीयवशनेन यथा देवामां प्रियः “एवमेवः "मनुयार्णा" प्रिया भवति । ततः- “शप्निचित्‌ कपिला सजी राजा भिक्महादधिः। * बस्ष्टेतुरिति ate Go Wo | 3M ७९१ तेतिरीयसंडिताभष्ये। [का०९।प०१।अ द] Tear: Wada तसात्‌ awa fae.” ॥ calfemfafaranats aren गणयन्ति ॥ करण्यः, SS ला सचे त्वेति पञ्च चुतेष्टकाः' इति । TSS — “चसे त्वा सते ला युते ला भाते ला च्धोतिषे ला(र२५-९९)” इति । हे cet, पादबद्कं * मन््रसाध्यस्तत्यथे लाम्‌ उपदधामि | एवमुष्तरजापि ated । प्रकाश्रवाचिनो रक्‌ । ‘gaan waufa-wer wfcaenifareifafaarar we व्यास्येथाः ॥ ` एतकान्तसाध्यमुपधानं विध के “चुतेष्टका उपर धा्येतदया wa. भियं धाम aya परियेखतेनं wret षमद्धंयल्यये तेजसा” (५।३।९०अअ०) इति, चृतपिष्डा एव श्धुतेष्टकाः' । weet इष्टकासु खकारेण परिगणितलात्‌ चुतख्छप्रिमियद्रव्यलात्‌ तेनाग्निः eager भवति । किञ्च तेजसाः रपि युक्ता भवति । तजापि पूवैवदेकेकच्छा दृष्टकायाः पररकषिणण ठतिपूवेकलवं वि- धन्ते,-“श्रमुपरि हार सारद यल्धपरिवगेमेवास्िम्‌ tar दधाति” (५।३।९०अ०) दूति । परितः कापि ast wert सवते यजमाने "तेजः" खापयति। करण्यः, ‘aquat लेति पञ्च यशोदा दति । पारस्तः यतद ला anfe तेजादां ला तेजि पयोदां ला पयसि वचारा ला aaa द्रविष्णदां ला द्विषे घादयामि तेनषिंणा तेन * पादबड-दति पाठो भवितुं oe | † suet xfs पाठा भवितुं Tee I [का०१।प्र०१।यअग्द्‌] वेदार्थ प्रकाशे | age Byer तया रेवतयाङ्गिरिखद्रु वा सोद(९०-९०)०' इति । “aw? amie: । तेजः" कान्तिः । ‘ads क्लं । “पयः चौरं । द्विषं" धनं । हे एके, यत्रःप्रदां लां anfafad "सादयामि केन ख ?-यस्वर भिश्च खषिः, यख ब्रहमलप्रतिषादरकं aay, याच लदभिमामिनी देवता; तैः सवः TE लाम्‌ BY .सादयामि"। यथा श्रङ्गिरसः सादयन्ति तदत्‌ । एवं ^तेजादां ar इत्यादिषु चतुषु ay सादया मोल्धारिकं are व्या स्थेयम्‌ | एतमन्तेः साध्यम्पधानं विधे, “प्रजापतिरभ्रिमचिनुत स GWST BIA स एता ART Wray ता उपाधन्त ताभि स यन्न चत्मलधन्त यद्यादां उपरधानि an एव ताभिर्यजमान Mima” (५।२।९०अ ०) tia afd चिलाण्येतासा मनुप- धानात्‌ प्रजापतिः" awat वियुक्त wala तत एता TET ता उपधाय यश्चा भवाम्‌ । एवं यजमानेाऽपि तदुपधानेन GNI खमते | दषटकासद्यां विधन्ते,--“"पञ्चापदधाति ae: पर्षा यावा- नेव पुङ्षस्तस्मिम्‌ यथा दधाति (५।३।९०अ ०) rit इस्त- पाद श्रिरोभिः पञ्चभिरवयवेः पुरुषस्य पाङ्कुचम्‌ ॥ aa विनियागसंद्षः,- इह, विश्व,-प्रजेत्येता विश्च्योतिष रिताः पुरा, seat: पञ्च, wa:, संयानिका टकम्‌ ॥ सद्य दिव्ेष्टका श्र्टाट्च पञ्च घृतेष्टका | 3u 2 ४९८ तै्ोरियसंडिताभाव्ये। [आ्रा०४।प्र००।यअ०७] धः, पञ्च यादाः खः खादयाम्बनृषच्यते | वष्टागवाके संप्राक्रासतुस्तिं्न्त्‌ AMAT: | इति सायभा चाय विरचिते माधवोये वेदाथ प्रका्चे छष्णयजः- संडिताभाय्ये चतुथकाण्डे चतुथेप्रपाठके वष्टाऽनु वाकः ॥ ot a) भयल्क्दं सि वरिवस्क्दंसि प्राच्यसयुद्धास्वन्तरिछ- RATA सोद^५ अप्तुषदंसि श्येनसदेसि एभस- दसि सुपलंसदसि नाकसद सि, पएथिव्याख्वा fae सादयाम्यन्तरिष्षस्य त्वा द्रविखे सादयामि दिवर््वा द्रविशे सादयामि दिशां त्वा xfae सादयामि दरवि- aret स्वा द्रविशे सादयामि. प्राशं मं पाद्यपानं A पाहि art aves पाद्यायुरमे पाहि विशायुरमे पाडि सवायंमे पाहि^९९ अग्ने यक्ते परर न्नाम तावेहि सर भावहै पाश्च- जन्येषण्यंधयग्र^९ यावा AAT खवा ऊमा सन्नः सग॑रः सुमेकः^९९९८ ॥ २॥ व्यानं मे । athe ॥ ७ ॥ इति लैत्तिरीयसंडितायां चतु्थ॑कार्डे चुशप्रपाटके सप्तमेऽनुवाक्तः॥ ° ॥ [का०४९।्०8। ख ००] वेदा प्रकारे | ७९ वष्टेऽगवाके विश्यञ्छोतिरारय teat GAT: श्रय सप्तमे Wawa TEA उच्यन्ते | करण्यः, Tape पञ्च wae: tai weg— wana वरिवक्रदसि प्राश्य ख ङास्टकारिश्सदद्यम्तरि च ae” दति । हे cae, ल, ‘yar’ (बाङच्धयं) करोतोति Tae, तथाविधा “श्रखि'। एवमश्षरजापि arej । 'वरिवेा' ( भूमेः geet) करोतीति (वरिवस््त्‌" । स्य्टमन्यत्‌ | एतिर्मन्तेः खाध्यमपधानं विध न्ते,-“रेवासुराः saa wer, कमोयाश्सा रेवा Way, शयारसाऽखुरस्ते देवा एता Cat WIR, ता उपादधत ग्यर्‌ सत्येव भूया र साऽभवन्‌ , वन- स्य तिभिराषधौभिवेरिवक्छद सोतो मामजयम्‌ , प्राच्यसोति प्राचीं दि ्रमजयलु्धसव्यममनयन्नभ्तरि चद ख्मरिणे घोदेत्यन्तरि च- मजयन्‌ तते रेवा AIT, पराऽखुरा ARIAT उपधोयन्ते भूयानेव भवत्यमोमाज्ञाकाम्‌ जयति भवत्यात्मना पराश waa भवति" (५।२।९९अ ०) इति । देवाञ WETS यदा युद्धायोयक्ताः, तदा देवाः पुरूषघद्यया दव्यसम्पत्या* च श्ररूपा yar तत्परि- हाराय “एता TA दुहा "ताः उपधाय WARM वमस्पत्या- षधिद्रव्यसम्पत्या तदुपल कित परुषखम्पज्या च अतिबला अभवम्‌ | एपरितने म॑कतेशठंम्यादिजयं प्राप्ताः, तते देवा विजयिनेाऽभवन्‌ , राख पराभूताः | यजमानेाऽथेताखा मुपधानेन तथा मवति | कपः, “अरुषरसोति पञ्चाद्धिरूपाणि' tai पारस्त- * गससह्यया चेति we wo we als: | gee Afaddfearnay, [का०४प्०४१।ख००] “aquefe भ्सेगसदसि ग्टभरसद सि सुप्णसदरसि भाकसर सि९९०)”* cin योऽप्िरषु Safa, हे cet, तद्रूपा लम्‌ Safe अआदणकेतुकचयने, जानु दभीमृन्तरवेदि मद्धिः पूरयिला ताख्भ्चि- सोयते । श्येनग्प्रसुपण्णः परिविश्रेषाः, anararte fearstz: प्येनसदादिब्रब्देरच्यते । नाके (aa) वन्तमानेऽप्मिः "माकषत्‌' ; तद्रूपा इष्टके लम्‌ “afe’ इति येश्थम्‌ | मनतेग्बसुषद दि पदागा मन्या कारवल्वं दशंयति,-“श्रष्ुषदि श्येमषद सोत्या हेतदा Wey रूपेरेवाग्निमवरन्धे” (vias ९९अ०) इति। अन्धाकारवाबिनां पदानां पाठेन योग्रूपेश awafaaa प्राप्रोति । श्रभचिरूपवाविभिमन्त्ेडपसेयलाटिष्टका शअ्यग्मिरूपाणील्यवेाच्यन्ते | | कश्यः, ‘ufuarer दविणे सादयामोति पञ्च xfaerer ति पाटस्ट-“एथिवयास्लला द्रविणे सादयाम्यम्सरिकशस्य a xfae सादयामि fare xfat सादयामि दिशां ला दविक सादयामि xfaaret वा दइविषे सादयामि", टति। 'एथिग्याः' सम्बन्धि यत्‌ दइविणं (धमं), तस्मिन्‌ द्र विणे' रत्वा" 'सादयामि'। एवमुन्तरजापि योज्यं इविणप्रदां लाम्‌ श्रनृक्- विशेषेऽपि wife ्भविणे' ‘arzarfa | | मन्त्रणा aad द श्यति,-“एयिव्याख्ा xfaq सादया- मोल्याहेमानेवेताभिलाकाम्‌ दविणावतः कुरते” (५।३।९ ९अ °) इति “एताभिः एतक्मन्लघाध्याभिः, दरविणोदाख्याभिद्रविशदा- भब्द यक्ते मन्त्रपधेयलात्‌ KAGE caret नाम | [का ०४।प्र० 8।ख ०७] वेदाचेप्रकाे | BOR कल्पः, श्राणं मे aretia षडायुथाः' इति । weg,— “are मे पाद्मपानं मे पाडि व्यानं मे awa पाहि विश्वायमं पाडि सवाय पादि(५९२९) इति । हे cet, मदोयां areal पालय । एव waa) खकोयायषः साकं विश्जनब्देनेा च्यते | स्व खम्बस्धिषु पुजादायु्यं* सवंबब्देने च्यते | wae: साध्यमृपधामं faut,— ager उपदधाव्धाय- रेवाम्‌ दधाति" (५।३।९१अ ०) इति । श्रायुःअब्दोपेतेम॑न्ते- ङपपेयलादेता Taal “Waa: | कलः, ‘IT UH ITY इक्तामेत्यप्नेदयम' tf । पाटमस्त, —‘ay यन्ते ITY इल्लाम तावेहि स रमभावदे पाञ्चजन्येष्वपये- wae)” इति । हे ‘an’, ‘we इति "यन्ते "परम्‌ (sae) ‘ara’, अनिष्टपापं दरतोति ‘ey तेन aren यक्रस्वम्‌ “एदि (मक्छमोपमागच्छ)। "ते ' (लश्च TCS द्यम) श्रावां “संरम्मावहे" (सङ्गता कुमः† कुर्वः) । पेञ्चजनश्ब्दः सठ्न्ना्थां समस्तवादच वितिपञ्चकमाच््े। हे ‘az’, लं "पाञ्चजन्येष्वपि' (पञ्चविति- सम्बन्धेषु सर्वेष्वपि शयानेषु) "एधि" (श्रवखिते भव) | AMY प्रथमपादे Was तात्पयं दशैयति,-“श्रग्ने यन्त पर इलामेत्याहेतडा we: परियं धाम परियमेवाख् धामा- पाप्नाति' (६।३।१९अअ०) इति । इच्छब्दवाच्थं पापहारि खरूपं ‘ay, तरेव way ‘fre? श्ामम्‌ । मध्यभागे danas cae तात्पयै दज्रंयति,-““तावेहि * खसम्बन्धिपुजाद्यायव्यमिति पाठो भवितुं cal + “ge? इति अधिक इव प्रतिभाति। BOR तेति रीयसंश्िताभ्ये। [का०९।प्र०५।अ०७] स९रम्भावद्ा इत्याह Baan परिधत्ते” (५।३।११अ ०) दति । ख्ागृष्टागप्राेने सति ‘ata’ श्र्रिना खस परिधानं प्रावरणं विशेषेण aa भवति | दतो यभागे पाञ्चजन्यनब्दाथे र शेयति,--““पा चच जन्येव्वणेष्यद्न इत्यष्ेव वा ay: पाञ्चजन्य यः पञ्चचितीकस्लस्मादरेवमार"” (५।३।९९अ०) इति, कल्पः, “यावा अयावा दति awnar’ इति पाठस्तु, "द्यावा श्यावा एवा ऊमाः सन्नः सगरः Qae CeO rg ति । SATU: षट्‌ शब्दा वषन्ता॒तुवाचिनः । सुमेकच्ब्दः रुवत्सर्‌- वाशी । हे षष्टे लं तद्रूपासोति योग्यम्‌ | एतन्छन्लघाध्यमुपधानं विधनञे,-“खतव्या उपदधात्येतदा want प्रियं धाम यदूतव्या wana प्रियं धामावर्न्धे । सुमेक CATE eager वे सुमेकः संवत्छरद्येष प्रियं धामा. पाञ्राति" (५।३।९९अ०) दति । रएतद्यावादिग्ब्टागाग्डतु- सम्बन्निलात्‌ तेरपधेया caer श्रपि ‘ace cay ॥ au विनियोगतः, ग्या, wae: पञ्च, पञ्चाप्छिव्यग्मिरूपकाः | एयथिः- पञ्च द्रविणादाः, प्राण्मायष्यकास्त॒ षट्‌ ॥ अग्रे ऽपे इदयं प्राक्त, .यावाः सक्त Waa: । श्रम्‌ वाके सप्तमेऽस्निननेकागन्ि्िदोरिताः tt tf शायनाचाय्येविरचिते माधवीये वेदार्थप्रकाज् ways. CARATS चतुयकाष्छे चतुथं प्रपाठके सप्तमोऽनुवाकः ten [ aTssiweaseaec) बेद एच प्रकाशे | SOR ऋअभरिना, fear” eae ane ऋत्वा शआश्वीपतिंःर ऋषभेण ae ata agar” दधिंणया qa wen won” arrest सनूधा^ अन्नेन गयः एथिव्यासंनेद्‌^") win रारे" वषट्कारेण. सामा तनुपा^० विराजा Saray’ ब्रह्मणा Ata”) गाभिंयन्नं दा- धार ^ gid मनुष्यान्‌“ अश्वेन च रथेन च ast” तमिः nay: संवत्सरेशं परिभूः") तपसानाशष्ट५९" द्यं; Sara ॥ १ । श्मग्निना | रकान्नपञ्चा्रात्‌ ॥ ८ ॥ इति व्रैत्तिरोयसंहितायां चतुथैकाण्डे चतुथप्रपाटके ऋअष्टमेाऽनुवाकः ॥०॥ सक्तमेऽनुवाके AVA TAT SMT: | WNBA TH- तन्वास्या Laat say । wer, ‘afgar विश्वाषाडिति wifanfafagay’ इति । weg,— ‘afar विश्ववाट्‌) wae सखराट्‌(९ कतवा wie खषमेण aa’) ate aware) दिशया gam) wat ewer) Sree aaa) was गयः(<) एचिव्याऽसनेद्‌ (५. म्भिरन्नादे (१९ 3 N ges तेत्तिरीयसंडिताभाष्ये। [आा०७।प०१।य ०८] वषदकारेषधंः(५९) साका amar’) विराजा न्योतिद्मान्‌(९०) ब्रह्मणा Baa) गे भियं TATTOO wae मभव्याम्‌(९०) अश्वेन च रथेन च वज्ज") wafer my) संवन्छरेक परिभूः(९) तपखाऽगाषटष्टः(९९) we: सम्‌ aT” इति । विं Bead तत्पाखनप्रयासमङ्गीकरोतीति ‘faut’ । “श्रभिना' ae "विश्वाषाड्‌' थ we, हे Kew aga वम्‌ असि । एवं र्वष Gre । खर्वः सह खता राजत fa ‘are’ ष्कः | ‘wer (च्यातिष्टाभारििदकम॑णा) सदितः। wer: gar: “पतिः wx । “खषभेः (after wae) ay ‹लष्टा' (Sowa) दण्डः “Ue Cae पाकयश्चेम) सहितो ‘sate’ (waa) we: । ‘efawar (गवारिरूपया) “सुवः, (खगंलेाकातका यः) शषः । “Aa (कोषेम aE) ‘Awe (भजघाती) इशः । सुरे भावः ‘Arere’ खेहातिक्नयः, तेन सहितः ‘aqui (्ररीरधारौ) we: we’ सहितः are: (ग्ट विशेषरूपः) tax: “एयिव्या षइ “श्रसनेत्‌' (द्रव्यादिदानं हतवान्‌) we) ‘afar मन्तरविगरेषेः सहितः, ‘seer (दविशेकरूणस्या ख मोक्रा) cr: 'वषटकारेण' (दविःप्रदागदेतुना) ae “छदः, (सम्डद्धः) TE) ‘ate’ (गीयमागमनग्लेण) सद तमूपाः' (रोरपालकः) इन्द्रः । "विराजा" (दथा चरच्छन्दसा) सह व्यातिञ्मान्‌" (प्रकाशवान्‌) इषः । (ब्रह्मणः (मख्थेन विजा, WRG वा) BE 'सामपाः' (चामपानस्य कन्तो) CK गोभिः (दचिणारूपाभिः) षडह ‘ay दाधार" (यश्चधारकः) [are sizesiqoc] वेदाथ प्रकारे | 8 9 CE) “GIy (राज्ञा) सह “मनुव्यान्‌, दाधारेत्यगवन्तंते* । योऽयम्‌ TY: यञ्च रयः, anagurat खड ‘ayy’ (वखयुक्रः) दण्डः । “शतुभिः' (वषम्तादिभिः) ae ‘aq.’ (फलदागसमथः) wx । ‘daetw (कालरूपेण) ay ‘afte’ (परित च्याप्तवाग्‌ ) शकः । (तपसा (श्रन्रगव्जेमधनदागादिरूपेण) “अगाष्ष्टः” केनाप्वतिर क्तः) tx । ‘afar’ (दा दब्मूनतिभिः) सद खयः घम्‌, (GUEIT भूतया) wR THA! डे cea तद्रूपा safe । एतेर्मन्तेः साच्वमृपधानं विधन्षे,-““देवासुराः Faw wer, ते ग व्यजयन्त स एता इक्रस्तनुरपश्वत्‌ ता उपाधत्त तारभिरवे ख तनुवमिख्छियं वीयंमात्म्धत्त तते देवा श्रभवन्‌ पराऽसुरा यदिद्तनुडपदधाति तमुवमेव ताभिरिख्छियं वीये यजमान आत्मन्धन्तेऽया सेगष््रमेवाप्रि way fara भवल्यात्मना परास waar भवति" (५।४।९अ०) इतिं रेवागामसुराणाञ्च sma wa gaat रेवा विजयं न प्राप्ताः, तदानीं विजयाय ‘a “em? "एताः" (तभू'-नामिका इष्टका दृषा तदुपधानेन अरौरपष्टिम्‌ «feared भो येपाटवश्च तवान्‌ । तते देवां जयोऽखुराणां waaay) तता यजमानेऽपि teas उपधानेन तथाविधो भवति । विश्वाषाङित्यादिण्ब्दा इच्रतम्‌- विश्ेषवाचकाः । तथ्क्रमन्तेदपधेया इष्टका at ॥ * “तथा मनुव्यधारक इन्द्रः, cafe: पाठ SITU T SH carte | † ama xf का We Jo पाठः| तगुव डति खददश्रपु्तकषपाठः। 2 त 2 ५२६ तेलिरोवसंशिवाभष्ये [का०९।्र०९। ०९) अज विनियोागसंयदः,- अद्वीद्धतनामाने दािकतिरितीरिताः ¢ दति aranrerafacfad माधवोखे वेदार्थप्रकाशे रछष्डयजः- संडिताभागेे चतुर्थकाण्डे चलुधेप्रपाटकेऽटमेऽनुबाकः ॥ °॥ प्रजापतिमनसान्धोऽच्डेता^ धाता दीक्षायाः सविता भूत्या पुषा सेसक्षयख्या“ वरुण॒ उपने SAT: कोयमाओो मिणः कीतः शिपिविष्ट रा सादिता नरंधिषः प्राद्यमाका< चअधिपतिरागतः(९) प्रजापतिः प्रणीयमाने अभ्रिराद्रीभेर eweafa- Tahar प्रणीयमान्‌^* इन्द्रौ इविद्खोने.” अदिति- रासादिता" विष्णुरुपाव्कियमाणे (© seater” aatfrgan’” अपूतपा आधूयमानेा(० वायुः पूय- माने) मिः पीरश्रीः^ मन्धी aaa वदेव THAT? ER, आह ता" वयौ राता." areas: प्रतिखयाता^ wa gure पितृणां नाराशशसा(र ऽसुरात्तः< सिन्धुरवद्धयमवप्र मन्‌“) समूद्रोऽवगतः(९ सथिखः gaa: OSS गतः ॥ १॥ [ Wrea) Wes ख ०९ | वेदां प्रकाश्य | 9 ॐ शद्रः । रकविशतिश्च ॥ ९ ॥ इति वैत्तिरीयसंहितायां चतुर्थकाण्डे चतुर्थप्रपाठके मवभेाऽनुवाकः ॥०॥ शअरटमेऽमुवाके दण्दतन्वाख्या CHAT SAT: | अरय नवमे यन्न- TAT दका उच्यन्ते | कश्यः, ्रजापतिमंमवान्भाऽच्छेत दति अथयस्तिः शतं away’ इति । पाटस्तु.-“त्रजापतिम॑नसान्धा- sear’) धाता रीश्ाया८९) सविता ग्धर्व्या१ पवा साम- क्रय्य age garg: sgt: क्रीयमाणा() निचः क्रीतः(*) fafafas श्रासादिता= भमरुधिषः Brera) अधिपतिरागतः(\*) प्रजापतिः प्रणीयमानः(१९) eft) छष्टस्यतिराद्मीघात्‌ प्रणीयमानः (१२) दण्द ₹विद्धाने(९५) श्रदिति- राखादिते(\५) विष्णरुपावद्धिव माणः(५९) ्रयवीपेो ना (१) यज्ा- भिषुतः(^= श्रपूतपा शआ्राधूयमानेो(९९ वायुः पयमानेा(९५ भिचः BUCY मन्यो UTP वैश्वदेव उन्नीता(९९) सुप्र श्राङतोा(९५) वाथुराटतो(९४) wear: प्रतिख्थाता(९९) भक्त च्रागतः(९°) fagat नाशा श्र ९ aC") श्रसुरा्तः(९९) faarcarg- मवप्रयम्‌(९*) शमुद्रोऽवग तः(९९) सलिलः wen’) सुवरदू चं mer!) दूति । wa agar समातिपर्यन्तं ये साम- यागाः, ते य शपुरषस्य तनुविभेषाः । तद्रुपलमिष्टकाभा मुच्यते | ये यजमानेऽस्ि wer, "मनसा, “श्रन्थः (wa) तेन तङ्कतर्यज्च उपलच्छते, यं ्रच्छेतः' (प्राप्न मतः); मनसा यशं afters sec तैत्तिरोयसंडिताभव्ये। [का०४प०९।ख०९] इति सदूख्पितवानित्यथं; । चाऽयं सङख्पदन्रा मापला awa विदः श्रजापति-गामकः । डे Tea, तद्धुपा aafa । 'दोचार्या? योऽयं विरहो यश्चखम्बन्धो, ख धाता" (धाद्रबदृब्रमूत्तिः)। हे cee, agar wafe एवं सवं Grey) ‘way agfeer, तश्छां सविद ममानमूततिरय्नतगुः । *शामक्यषी' (एकहायनो गोः), wet एषमानेा* anfiae: | ‘surg (वस्तेण बद्धः) थः सामः, ख AQAA TFET: | "कोयमाणडः' यः, aaa “WET!” शदसमानविग्रहः। धचरनखूति चिपतोति असुरः, श्रद्धन (प्राणाम्‌) राति (ददाति) इति वा श्रसुरः। यः ‘Ma,’ सामः, साऽय मिजसमानविग्रहा ay: "आसादितः यजमानस्त श्रो यः afar: सामः, Arse ‘fufafae:’ (विष्णसमा गविप्रहा) aw: । प्रोद्यमाणःः waza maa प्रति नोयमानेा यः सामः, साऽथं नरंधिषः, (शरप्मिसमामवियहेा) श्च: | गरेयनमानेर्धोयते श्राधोयते इति "नरंधिषः (श्रद्चिः)। ‘arm. saa श्राषन्दीं प्रति समागता यः सामः, साऽयम्‌ "अधिपतिः (श्रधिकं पाखकः) य आहवनोयः, agara- विग्रहः । प्रणोयमानः' प्राम्बंन्राराद्मीप्ीयं प्रति नयमाना यः सामः, साऽयं प्रजापतिधमामविग्रहः । “any waferar थः सामः, साऽयमभ्निसमानविग्रहः। “ofr रविधा प्रति गोयमाने यः सामः, सः टृरस्यतिसमान वियः । “इ विधौनेः * पुषं समान इति सब्बे पाठा न सम्बकष्‌ | [का ०९।प्र०३।ख ० €] वेदार्थं प्रकाशे | gee भ्रविष्टः ‘wx’ -aarafane: । शश्रासारितः' (श्रा्षर्ग्यां यापितः) ओामः “अदिति -समागविग्रहः। “उपावद्धियमाणः' (waet- दधिव्ववणफखकखयावसखवरोाष्यमाणः) सामः वविष्णु"-षमान- विग्रहः ‘sata (वख्तीवरोभिरद्धिः क्तेदितः) Bra: ‘waar’ (श्रयव॑महपिंसमागविग्रहः) । श्राधूयमानः' (agree सामां- श्टमिखाखमानः) । wa मूजाद्यपरतं भप्रदे्ं पाति भोषयतीति* विशेषे wpg करोतीति “श्रपृतपाःः (afer) । “gaara? (qurafata शष्यमानः) सामः "वाय'-षमागविग्रहः। “WET (मेजावरशग्रहे veer मिश्रितः) सामः “मिज'-समागवियदहः | ‘ema: (मन्धिग्रहे सक्रमिमिभ्रितः) सामा ‘aay (मन्धि- डटेवतारूपेश्रषमागविगरहः) । “Sela (चमसेषु पूरितः सामः) ‘Quzay (विशदः समागविग्रहः) । “awa: (बद्ध प्रशिक्नः) सामः “इद्र"-समागविग्रहः। “araay’ (भाथे सदसि अनेतुं प्रतिनिटतः) सामः ‘arg’-warafaae: 1 श्रतिख्यातः' (भचार्थमपे चितः) सामः ‘awa’ (मनुब्यदू हिसमानविग्रः) | “श्रा गतः (are प्रवेजितः) सामः way वे श्ानरस मानविग्रहः) | भच्यन्तौति MT भक्च्नब्दसदा चो | (माराशंसः' भकितशेवः खम्‌ पमवघतोवशोभिराप्यायितः) सामः पिदसमाग वियः wet (श्रवग्डयगममा थे सीरतः) सा मः, “Wey प्राणदेवतासमानविग्रहः। ` + (्ाघयतोति"” इति पाठो भवितुं TR | + ‘area’ इति पाठा भवितुं qe: | eo तेत्तिरीवसंहिताभाण्ये। (aresiwos Gee] (अवखयमवप्रयनः (श्व थक मायं ATH TR) सामः ‘fear’ adtizamearafane: । ‘wana: (saree प्राप्तः) कामः समद्र रेवताखमागविग्रहः। ‘nga: (wa afer) साना we- देवताधमागत्रियरः । “उद चम्‌" (उन्त मान्दं समािरूपं नतः) wa: स्वग निवा बिरेवतासमागविद् डः । wae: साष्यमृपधागं fark —‘agr eran NAAT मानरह्कुवन्‌ त एता HARTI ता उपादरघत afd ते यज्ञमवाङन्धत यद्श्नतनूरुपदधाति यश्चमेव तामि - धं जमानेऽबर्न्धे”” (४।४।९अअ०) इति। केनापि fafa "देवेभ्यः" GC यश्नोऽन्यजापगच्छत्‌। “तेः (ayy) देवा wW- Uy “aw, तदवरोधे पाथलेन यश्नतनाखा दृठका द्रा ता उपधाय “यश्चमवाडन्धत' । तता यजमानेाऽपि षच्च- तूभिर्यन्ं प्राप्नोति । यज्ञतनुप्रतिपादकञब्द यकतेमेन्तेदपधेया CERT THAN: | cenegit विधन “जवस्तिशतम॒पदधाति जयस्तिश अदे देवता रेवता एवावरन्धेऽया खाक्मागमेवाग्नि £ wey fra” (५।४।९अअ०) इति । विभाजं रेवता गामिचं aa जिश्- wWugia मन्ले समाखाता | श्रतः BET तावति रेवताः प्राप्नाति i श्रपि चख तभुपधानेन सन्नरोरमेवा्चिं तवान्‌ भवति | एतरेदनं प्शंसति,-““शात्मामु भमन्ञाके भवति य एवं He” (४।४।९अ०) cfr [शि०्।प्र०४।अ ०१०] वेदार्थ॑प्रकाश्े | BCR Um Waste, Wiawat at शादयामोति दादश व्योतिश्मतोः' इति । तदिदं विधम्ते,-“ज्यातिश्मतोरुपदधाति ग्योतिरेवास्मिन्‌ दधाद्येताभिवौ अरग्रिखितेा svat ताभिरेवेन £ समिन्ध उभयेा- TH लाकयोव्यीतिर्भवति'" (५।४।९अ ०) इति । व्योतिश्रती- अन्द युर मेन्तेडपधेया इष्टका व्यातिभ्रत्यः। ते च मन्ता ्रारण्छ- काण्डे समाश्राताः। तदुपधानेन satin: खापयतोति। किञ्च एताभिः ‘fea: ‘afg: प्र-व्वलति,, aa: 'ताभिरेवेनम्‌' afi दीपितवान भवति । तत यजमा गाय "उभयोः" "लकये “व्योतिः' सम्पद्यते ॥ aq विनियोागसयहः,- प्रजेति यश्ञतमवस्यस्तिंशतमोरिताः ॥ इति सायगाचा्यंविरचिते माधवोये बेदाथप्रकाभे छष्णयञः- संडिताभा खे चतु थकाण्डे चतुथप्रपाठके गवमेोऽनृवाकः ol छत्तिका नघ्वमभिदेवताग्रेरुचः स्थ प्रजापतेधातुः सम॑स्य त्वा रुचे त्वा युते त्वा भासे त्वा श्यातिषे त्वा रोहिणी नक्ष प्रजापतिर्देवता wwe नक्षच x, © | ध ~ N ia { a Sat देवताद्रौ नश्च ERT देवता पुनवसू AST 390 च्य तै्तिरीयसंडितामच्ये ; [कार*।प्र*१।अ०१०] जदि तिदेवता तिष्ये न्च रहस्यतिंदेवताञ्ञेषा मघ॑- WX सपा दवता मधा नकं पितर दैवता फर्गुनी ween ९ । WIA देवता फरगुनी नच भगे देवता Wait vax सविता देवता few न्चमिन्द्र देवता स्वाती aay वायुर्देवता विशाखे नक्षचमिन्द्राम्री देव- सानुराधा wae मिनो देवता रिणी vases देवता विशते aes पितरे देवता अषढा नक्षचमापे देवताऽषाढा नक्ष॑चं विश्वेदेवा देवता ओथा न्च विष्णुद्वता अर्विष्ठा नष्टं वसवः ॥ २॥ देवता शतमिंषङ्गदचमिन्द्रौ देवता प्रा्टपदा Ae WAR रकपारेवता प्रोष्ठपदा नषूचमदहिवधरियेा देव- ता रवती नकं पुषा देवताश्रयुजओ नक्षचमश्चिनेा देवतापभरणीर्मक्षषं यमे देवता ^° पणा पथात्‌ यत्त दवा अदधुः“ WB WMA AAT | वसंवः | चय॑स्वि£शच ॥ १० ॥ ` दति नैत्तिरोयसंडितायां squares चतुथप्रपाटके द्‌ शमेऽनुवाकः॥०॥ [आा०४।प०७।यअ०९०] = -- Ferdinere | ग्द बक्मेऽन वाके यज्चतन्वारला CSR GA: | अय TWA ATI का खच्छन्ते। कल्यः, ‘at पसादिति qdardy पृरसादुपधाकं छन्तिका weafafa मच्चटकाः पुरस्तात्‌ प्रतोचोरसरस्पष्टाः qat पुबारपधायाप्रामपरामाविन्राखाभ्यां दचिणेन waaay रोतिं प्रतिपादयति यने देक ्रदधुरित्यमावासां पञादुपधाया- afezrat प्रवामापभरणीभ्व उन्तरेण waaay रोतिं प्रतिपादयति पेशंमासोमन्ततः। we a दति । "अनु नोऽद्यानुमतिः" दति पुरोऽनुवाक्या, “अन्विदजुमते लम्‌" दति याच्या । WSR, “दं are इविः” (२।२।९९) TRAITS व्याख्यातम्‌ । अय कषाय URNS.” इत्यस्य चाग्धामवाक्षयोः प्रतीके दै अति, “कया चिच आभुत्‌ सा अद्य GHC” इति । कवा fan आभुवत" इति पुराऽशवाक्या, का wa युद्धे" इति याज्या । चतच्ामयम्‌,--““दकाप्री रचना” (४।९।९९) दूत्यस्मष्लगवाके STAT | we विनियोमसंगहः,- अधाशमेपे या लिरटिरैविभिदेशमिथेता । विधीयते ऽग्रे मायेत्यमभाकेन (०।५।९०अ °) तंच ख ॥ ड रे arenes कामित वि्तिष्लि ॥ Sarde प्रकाशनेन तसे हादे ferret | gadget रेधादविालीर्मरे्वरः ४ दूति आायनाचायेविरविते माधवीये बेदाथप्रकाजे टष्यायु- अंडिताभरवे शतुथेकाष्छे च्तुथेपरपाठके द्वादभाऽनुवाकः ॥°॥ दति आओमद्राजाधिराजपरमेश्यरजैदिकमागेपरवतेकशरीवीरश् ऋूपाखयाचाग्वधुरन्धरोण सायगाचार्येण विरचिते anata Fert प्रकाञ्नामवतैन्तिरीययजःसंहिताभावे MANATEE शख्तुथेपरषाठकः erga: Well ॥०॥ ॐ तत्सत्‌ ned ॥०॥ MTOM नमः ॥ °॥ aq वैचिरीयसंहिताभाष्ये चतुथैकाण्डे पञ्चमप्रपाठके प्रथमे ऽनुवाकः | न्न @अ---- नम॑स्ते सद्र AWM उता त दषते नमः। नम॑स्ते अस्त UNA बा हभ्यामुत ते ae | या त॒ इषुः शिव- तमा शिवं waa ते धतु :। शिवा शरव्या या तव तया ना ax wea? 1 चा ते इद्र शिवा तन्‌रधोरापाप- काशिनो | तया मस्तमुवा शंतमया गिरिशंताभि चाकशीहि" | यामिषुं गिरिशंत wel ॥ १ ॥ fare’ | frat गिरिजतांकुर मा हिध्सी पुरषं जगत्‌.“ | fata वचसा न्वा गिरिशाच्छा agate | wat नः सवमिच्चग॑दय्छ€ सुमना असत्‌.“ । अध्या चदधिवक्ता प्रथमे दैव्या भिषक्‌ । WELZ सवान्‌ जम्भयनत्सवाशच याहुधाग्यः । Vat TATA WAT उत बभुः सुमङ्गलः | ये चमार TAT afuat faq en are तेलिरोयसंडहिताभष्ये। [का०४।प्र०६।यअ०९] चिताः awaaat हेडं ईमहे “^ । शतै Ar ऽवसपंति नीलग्रीवा विलेहितः | sit गोपा अह- शन्रहशमुदशायैः उक्ैनं विशौ भतानि सः इष्टा खड- याति a | नमा अस्तु नीलग्रीवाय सहलाक्षाय मौ- gel अथो ये अस्य सत्वा नाऽहं तेभ्येऽकरब्रमः९) | प्र सुष्ड धन्वनसर्वमुभयारानियेाज्यीं । याते इस्त wear ॥ ३ ॥ परा ता भगवा वप.) । रवतत्य धनुरूवः सदं - are wage | fasta शल्यानां मुखा शिषो नः सुमना wa’) | fast धनुः कपर्दिनो fase वारंवार उत | अनेशख्रस्येषव अ्चाभुर स्य frrefa:’ | या ते डेतिर्मी दृष्टम हस्ते बभूव ते धनु : | तयास्मान्‌ विश्व- aware परि qe’ । नमस्ते श्चल्वायधाया- मातताय धृष्णवे । उभाभ्याम्‌, उत ते नमे बाहभ्यां तव धन्वने, | परि ते धन्वना ₹रेतिरस्मान्‌ cae विशतः | wat य दषुधिस्तवारे श्चस्मन्नि धेहि aay ॥ 8 ॥ wal! दिषु wea: | उभाभ्यां । दाविंशतिशच॥ ९४ इति वैत्तिरोयसंहितायां square पथ्चमप्रपाटके प्रथमेऽसुवाकः ॥ ० ॥ [०४०५७०६] बेदांप्रकाहन। ULL शरीगखेश्राय नमः । —_— eae — यस्य निश्वसितं बेदा या Agwtsfae जगत्‌ । feria तमहं वन्दे विदातीचैमहेग्रम्‌ ॥९॥ इृष्टकाचितयः sarqau fe समापिताः | इद्राध्याये पञ्चमे ह feet हम उच्यते ॥२॥ कर्मप्रकरणे पाठात्‌ कमीङ्गलमपीव्यते | छ्लामेतुतमष्यस्य तथोापनिषदीरितम्‌ ॥ ३॥ किं जेनाग्टत्ं मे बदीत्युक्े सुनिजंगौ । ्रतरद्रौयकेणति जाबाला staat तत्‌॥४॥ खत्यागमपुराण्षु रद्राध्यायप्र्सनम्‌ । बहृस्ि तदविख्तरेण सद्रकच्येऽमिधास्यते ॥५॥ इह Raya याद्म्बण्ता ब्राह्मणेन ताम्‌ | arg ब्दाथेमाचस वितः क्रियते स्फुटा ॥६॥ कश्यःः--्रतरद्रीयं जहाति, जज्िखयवाम्बा गवीधुकयवाग्वा जडयात्‌। अर्तिखेगैवीधकखक्तभिवै कुश्यवसर्पिषा श्रलाशीरेण ग्टगी- Gite वाकंपरनादङःतिष्ठन्‌, VHT Tee उन्तरापरस्या सकरा विकर्णं खयमाद्रशायामनु परिचारं वा नमस्ते सद्रमन्यव इत्येताम्‌ अमवाकारस्तेधा विभञ्य, श्रपि वा प्रयमादुपक्रम्य, मस्त्य इति TAA धारयमाणः, रथकारेग्यः अव इत्युपक्रम्य, नमः खायुधाय चेति नाभिदन्ने शेषेण प्रागवसामेभ्य श्रास्यद न्ने Bar, aes ससचर aR Afucjaafeanna, [वा००।प.५।अ ०९ दूति दश्नावदाना ङलाऽन्वारोाषहां जहाति, नमे GET चो एथिव्यामिति जानदन्न धारयमाणः, गमे eat येऽम्तरिख दति नाभिरत्र, गमे eget ये दिवीव्यास्यदन्नं डला, एतानेव यजमानं वाचयिलेतानेव विपरीतान्‌ प्रत्धवराहाम्‌ डला, सञ्चरे पश्यूनामकं- पणमुदस्डति य॑ fear we wee’ इति । तज प्रथमानुवाके प्रथमान्दशमाईइ,- “नमसते रद्र मन्यवे उता ते cae ममः । नमसे स्त॒ धन्वने बाङग्वासुत ते ma)” एति । हे ‘ER’, acter या "मन्युः" (कापः) तदध "नमः “अस्तु, स मन्यरसमरदैरिष्वेव प्रसरतु न wary । ‘sar’ (अपि ख) ^ते' ‘caw ‘aa’ (mature वाणाय ममः) “weg”, तथा ते" धन्वने" (लदीयाव धनुषे) भमः" “srg”, उत" (रपि च) ति" “बाङन्वां" (वदीयाभ्वां धनुकणोपेताभ्वां रस्ता) "नमः श्रस्तु । एतत्सव aftaa प्रवन्तैतां न तु मयीत्यमिप्रायः | दितीयाण्टवमाहः-“या त दषुः शिवतमा fad ब्व ते wer । निवा श्रव्या या तव तथा AT इद्र टडय(९)*” दति । हे aq’, “A (लदीया) ‘ar इयम्‌ “दषुः” ‘fae’ (ज्रान्ततमा) ‘ara’, तथा लदीयं यत्‌ (धनुः ्रान्ततमं ब्व, ‘ar’ च रव्या" ‘aa’ (दषुधिः) "तया शान्तया TT तेन च छाकेन ATC, NTT धनवा, वथा ब्रान्तथा WERT "भः" (Ra) “ग्डडय' (Gea) way प्रटत्यभावस्तेषां wre | wa दतीयाब्दवमाह,-“खा ते इद्र शिवा तनूरचाराऽपापका- frat । तथा नस्तनुवा शंतमया गिरिज्तामि साकश्चीहि९)” इति, इं हि Ge तनु, तथा चापरिष्टादाशायते, ‘Gt वा एव wefredia तगवौ Gren शिवान्या" इति। हिचिका चारा । [का०७।१०४।अ ०१] वेदा्चंप्रकारे | ४९३ अरमुयाहिका श्रिवा। हे ‘ax’, ते" (तव) “या ‘am’ ‘fear’ (warg अनुग्रशकारिी), wa एवारसिका भवति । अधोरत्वमेव खष्टीक्रियते,--“्रपापकाजिगी' (पापं हिसारूपममिष्टं कारयतीति पापकाश्रिनी, तादृशी ग भवतीत्यपापकाश्िनी)। (fat were खिला faa mfmar यः श्नं सुखं ताति, agare) डे “गिरिजर॑तः । तथाविध हे इद्र, ‘saan’ (शअतिश्रयेन षुखकारिण्या) लया" "तनुवा ‘afr चाकशीहि" (मामभिखच्छ wart कुड) । तादृशं त्वदीयां aq प्रकाशयन्‌ at सुदिनं ुव्त्धिथैः । रय चतुर्थोमाहः“याभिषु गिरिक॑त शस्ते fared । जवां गिरि तां कङ्‌ मा दिष्सीः पुरुषं जगत्‌(*)” दति । हे “गिरिशंत, “याम्‌"दषु " (वाणं) ‘aera’ (वैरिषु way’) “eel “बिभि, (गिरिं कैलासं चायते पालयति इति ‘faite’, तत्सम्बोधनं ) तथाविध हे az, ‘at ‘ee’ ताम्‌ दषु ' “शरिवां' ware (आनतां) “डः । "पुरुषम्‌" (wate मनुं) .जगत्‌' मनुव्यव्यतिरिक्रमपि (जगत्‌ जङ्गमं) गवादिकं “मा feat: । रथ पञ्चमीमाहः““भ्िवेन वचसा at गिरिशाच्छा वदामसि | यथा नः wifey समना we” इति । (गिरौ कैलासे fa तिष्ठतीति गिरिशः) हे “गिरिः, लाम्‌ “we (परापरं) ‘fate’ (मङ्गलेन) स्ततिरूपेण "वचसा" "वदामसि" (वयं प्राथेयामरे),- "यथाः (येन प्रकारेण) “मः (श्रस्मदीयं), “सवेमित्‌' “अजगत्‌ (यथा स्वमपि मनुव्यपश्वादिकं भङ्गमजातं) “meray 38 wre Sfactedfenrira ; [aoe (tes pared} (mtrai*) ‘qa’ ‘EL (श्भवत्‌ ),- सौ मनस्ेपेत यथा safe तथा कुष्‌ । रथ वष्टीमार,-“च्रध्यवेाष्वदधिवक्षा प्रयज Sait भिवक्‌। entry wir अम्मवन्त्छवाख यातधान्यः(९)” इति । धा eR: 'पधिवक्राः (अधिकाऽयगि्येवं सरवेवां wa at xfvae, कमः), am सति मम शवीापिक्यं तदानीमेव शिष्यति । श्रतस्तादशो Tz: “mearey (at watfea वकि) । कौदुणाऽधिवक्षा ? प्रथमः" (देवानो wa सुस्थः) ‘Za’ (खवैन्‌ देवान्‌ अरति), स्वयं रेवान्‌ पालयितुं लम दत्यथैः । “भिषक्‌' (एतस्य ध्यानमाचेण सवेराभाप- अमभादयं fafa) । किं gaa 2 “राख ‘adta "(खववयाच्रादीन्‌ aivafa), ‘adre’ "यातुधान्यः (स्वानपि weer) ‘oma’ (faery) । श्रथ सप्नमीमार, “MEY SETA अरूण उतं MY: GAYS । ध चेमाः सद्रा अनिता faq भिताः सदसतशाऽवेषां हेड THRO” इति । ‘a’. ex, “रसो, (नर्टलस्वारित्यरूयः), ख च “ATH” (उदयकालखे wan), “seu” (उदयाद्‌ डेमीषद्रक्षः) । “wa” (अषि च) "बभुः" (लने णु पिङ्गलः) । श्यमन्येऽपि वषो खल्काखगता SST: | GRR (नानावर्णः खम्‌ तदा तदा अन्धकारादिनिवशै- म्दग्यन्तवक्गखः) । Ay we रण्िरूपा ‘Ext’ इमाम्‌ “afer” (अच्छा am परितः) fee” जितः" (प्राच्यादिरिचु wafer), * atta: इति सर्वं पाले ग सम्यक्‌ | [खा *४।घ ०६।अ ०९] Vcruwer® । are wrret saat रदा) “Bo: (teers, तीरं) “अव "दमे" भिकरिभमस्कारादिना निवारयाम) । अथाठटमीमार,- “सौ योऽवसर्पति atwatar faerfen: । aaa गपा अदृक्दृकलुदहायेः | उतेनं विशा ऋतानि सः दृटा aaa 2” इति + "यः इद्धः, ‘wheter (काखकूटदिष- चारणे नीखवणं ग्रीवा qe wet stwute:), ख एव "विलोहितः" (विशेषे लोरितिः a) ‘wat ager ला “अवस्यति (eqarenrd खन्पादयिततुं प्रवर्तते) । कय च ee मष्डलवस्तिंतव- QIU प्रयोजनसुच्यते,--"उतः (शपि च), ‘ara’ (चेदसंस्कार- रदा मापालाः) शपि ‘wi (मख्डखवन्तिंममादित्यरूपं «xa ) ‘mew (wafer): “खर्हार्थः" (sane हारिष्छा चेएषिनः) अपि "शनम्‌" “श्रद्‌” (कतम्ति) । "डतः (श्रपि च) "एनं ' (मणष्डखवन्तिन- मादित्यरूपिषं रद्र ) ‘fear ami’ (गामरिषादथः सऽपि wife) wafer) सवेषां दज्ेनार्थेलेव हि शद्रस्यारित्यमनिधारण, केलासादिवन्तिं ara ed मेदश्ास्तराभिननेरेव दृष्यते भान्यैः। तादृशे द्रः “दुष्टः, सम्‌ “नः (ware) “्टडयाति' (aftrafes: करोह) । अथ नवमीमाह,--““नम्ना अस्त नीलयीनाय सदखाशाय HET | wa ये श सलानेऽषं aise)” .इति 1. यः पुन्न रीत्या नीलग्रीवः, = एव regia aware, ख पुनः पजन्यमन्तिधारणेन atgra (सेचकः) टचिकितते त्ययः | तादृ ष्य ARTS * ate alo cea "पन्ति खः. बति WS:| प्रसन्त पर पश्चन्ति Xaa UIs: | 382 १९९१ तेततिरोवसंहिताभाष्ये। [का०९्०६।यअ०९] नमः “Tg । ‘war (रपि च) ‘a afer रसस" (इदस्य) ‘meray (-गत्थरूपाः प्राणिनः) तेभ्यः (वेभ्यः) “ae? “गमः “अकरम्‌ (नमस्करोमि) | अथ दज्रमीमारः--प्र सुश्च जन्वनस्वसुभयारानियोा््यैं । are ते इस्त इषवः परा ता भगवः वप\ °) दति । हे भगवः" (भगवाम्‌, पूजावान्‌ [?] महरेश्यंसम्पल) स्यात्‌, तेन uate दर्मा मतिं" (शटीं बिं मानस care) “प्र, भरामहे", GALT CHUM CITA KAU | कीटग्राब axra? रति कन We To पाठः| [का००।प्०४।अ०१०] बेदाथप्राद्े। ase ‘rer ‘mete (प्रणये, Surfin) सति श्रष्वाम' (पराप्नचाम) | अय पञ्चमीमाहः^मा At महान्तमुत मा AT mia aT a wamgqa मा म खउचितं। at at वधीः पितरं ara मातरं प्रिया मा नसमुवे रद्र रीरिषः(५)'इति। हे “सद्र, ‘a’ (श्रसररीयं ) ‘aera’ पुरुषं (स्वविर पुरुषं *), “मा रीरिषः" (मा हिंसीः) । “उतः (श्रपि च) ‘a’ (शअ्रस्मदीयं ) “sia? (वाखकं ) "मा" "रीरिषः" । fag ‘ay? (श्रसदीयं) ‘oar? (Berar) sari परुषं “मा” "रीरिषः" । ‘eer (श्रपि च) मः" (श्रसदीयं) "उक्तं (गभस) “मा रीरिषः" । ‘a? (श्रसदीयं) “पितरं” “मा वधीः" । ‘er (श्रपि च) "मातर “मा वधीः”, नः" (rater) प्रियाः" च तनुवः" (रीरा) मा" रीरिषः | अथ qetare,—“ar मस्तके तनये मा न श्रायुषिमाने गेषु माना sea रीरिषः। atc ना रद्र भामिता वधी- हंविश्न्ता नमसा विम)” cf) हे ‘ag’, ‘a’ (श्रसदीये) “ताके (श्रपत्धमाजे) ‘are’ (विशेषतः पचे) ‘ar ^रौरिषः' (मा feat डुर) । "मः ्र्मदीये ) श्रायुषि' “मा “रीरिषः, । नः" (श्रसदीयासु) ‘site? ‘ar’ "रीरिषः" । नः" (श्रसदीयेषु) श्ग्ेषु" ‘ar’ रीरिषः" । ante’ (wg: खम्‌) "नः Grater) "वीरान्‌" त्यान्‌ “माः "वधीः । वयं “इविग्नन्तःः (इवियेक्षाः) ते (a) मसा" (नमस्कारेण) "विधेम" (परिचरेम) | * इदः पदषपदं we Se UMF नास्ति| t उच्चन्तमिति qa पाठा न सम्यक्‌ । 8 ४ 2 ase तेततिरोवसंडिताभाष्ये। [का०प्र०६।अ०२०] अय सप्तमीमाहः-“आआारान्ते गोत्र उत TEN च्यदौराय सुमख Fw) रखा च ने आधि च Za aw च भः अम weg ford” इति । ara गात्तः" तश्च, ‘Teen’ (पजपो नादि- पुखूवन्रख्), “चयदीराथ' (शचितत्यसख), “तेः (लव) उग्ष्छरूपम्‌ शवारात्‌" ‘weg’ (दूरे तिष्टत) । ay ‘gw (लदीयसङूपं सुखकरं) तत्‌ ae’ (ware) “श्रय घाराऽन्धा fers षच्छरीरदवम्‌ OM, AUTH चत्‌ चोरं रीर, तत्‌ दूरे मच्छल । किञ्च “नः” (merry) ‘cw (सकेतः पाल्य) । किञ्च हे “दव, “धि ब्रुहि" (अद्मन्‌ इतरेभ्यो यजमानेग्डाऽधिकाम्‌ देषेषु we) । "उतः (अपि च्‌) "दिवदः" (इया कयोवेद्धखिता) ववं ‘wy ‘owe’ (रुख रहि) | श्रथाषटमीमाद,-श्हदहि श्रुतं rag युवानं सगं न भौमसुप्व्‌- wi ag जरिजे इद्र खवाने अन्यं ते wee avg Ba” इति । हे* मदीयं वचः शुत", मदीयमात्मन्‌, रद्र ‘aie! कोद 2—atag’? (गन्लसद शे इदयपष्छरोके संदा तिष्ठन), “हरः सर्वश्तानां इरेकेऽजंन तिष्ठति” इति ga: । युवानं" (frees) "उपर" (प्रलयकाले सवे जगत्‌ सुहन्तु) sea, तज दृष्टान्तः, भीमं" टमं" "न" (भयङ्करं सिंहमिव),--वथा गजं विदारणायायः सिषा भवति तदत्‌ । हे रद्र, ‘ware’ (werewar स्यमानः) जरित्रे" (अरण ले देहे) दिने दिने लीषमाणे अशाच्छरोरे ‘ay’ (सुखं कुर) । ^ते' (acter) “सेनाः ‘wary ‘wer Siw “नि"--'वपन्तु' (विंनाश्यनम्तु) । * an हे ‘an’ दति च्यादन्नपुरूकपाठो न सम्यक्‌ | [आा०९।६०५।यअ ०६०] ACTUATE | use we गवमीमारः “परि णो ae हेति परि ल्वेषस्य दुमतिरघायोः । अव सिरा मधवद्भारूणव् मीडुस्तोकाय तमया aye” इति । wad अनयेति हेतिः" आयुधं । ‘ae Pfr’ ‘a? (aaa) ‘afte’ (परिता जितान्‌ करोतु), कदाचित्‌ मा बिशवित्धथैः | “लेषस्स' (क्राघोाष्बलितस्य) ‘gear’ (aw पापं प्रहारङरूपमिच्छतः) exe था "दुमतिः (उयबद्धिः) aie ware परिणत । ‘fer’ (विराधिनाग्राय या get दुमेतिः) श्रि, तां awa (दविलंशशावयकरभ्या यनमानेभ्यः) सकाशात्‌ अव ‘are’ (अरवततां श्रपनीतां कुर्‌) । हे ‘aig: (कामानामभिवर्घक), तकायः (श्रर्त्पुजाय) ‘arava’ (तदीयपु बाय) च ‘age (ae दहि) । अथ द्रमीमाह,-“मौीदुष्टम भ्रिवतम भिवे मः सुमा भव । परमे ठ श्रायुधं निधाय कन्ति वसान श्रा चर्‌ पिनाकं मिभदा- महि. इति । हे मोडुठम' (श्रतिश्येन सेदक, कामानाममि- वक), हे "जिवतम' (अतिशयेन शाकसखरूप), "मः" (wer) प्रति “जिवः (आन्तः) समनाः (hada खेन युक्तः) च 'भव' । ‘argu’ (जिश्रूलादिकं) परमे (aged) ‘ee’ (वराशत्यादिरूपे)* “निधाय यथाऽखयाभिनं दृष्यते, तथा अवस्थाप्य, ‘afd वसानः” (व्याच्रचमेमाचं परिदधानः) “श्रा"-“चर' श्रस्मदाभिमुख्येमा गच्छ) | श्रागच्छकञपि "पिनाकं" ‘fray Garrard धनुमोजं स्ते धारयन्‌ ) स्यावाशादिक परिव्यग्य श्रागहि' (श्रागच्छ) | * ^वटाखव्वादेखू्पे › इवि सब्बेव पाठो न सभ्बक्‌ | ae तैत्ति धीय संड्िताभाष्ये। [का००।१०५।अ ०१०] अरयैकादशी माह,“ विकिरिद faarfer नमस्ते eg भगवः । ara सस्त हेतयाऽन्बमसमन्नि वपन्तु ताः(५९) दति । ates भक्षां सन्निधौ बहधा ufeern इति विकिरयो ध्मानि, तानि ददातीति “विकिरिद” ‘faarfen’ (लो रित्थरदितः) खेत इत्थथैः । अरत wa afar पश्चालरध्याने सरन्ि,-शध्येया सुक्रापरागा- ष्तरसकखिताद्धिप्रभवः' इति । ver विशरेषेण लोहिते ‘faerie: दूति, Ra एवा्टा्रध्याने स्मरन्ति, “काञ्चनाभो ध्येयः पद्मा- ere: effi भगवान्‌ TESTE, भगग्रम्दस्य षड्गुषणवा चित्य स्थते, “yah समग्रस्य धममस्य ane: भियः | च्ानतरराग्यया्ैव vat भग cater” ॥ इति । प्रकारान्तरेणापि सय्येते,- "“छत्पत्तिञ्च fanny उतानामागतिं गतिं | वेन्ति विद्यामविद्याश्च स वाच्या भगवानिति" ॥ यथोक्रविशेषणणययुक् हे रद्र, “ते (qr) “नमः “Wy?! ते" (तव) ‘aud? (सषससद्कयाका) हेतयः" यानि श्रायुधानि सन्ति “ताः? wat “wary न्यः विराधिनं “नि"- वपन्तु (विनाशयन्त्‌) । अय दादभ्रीमारः“सदस्लाणि सदसखधा बाडबेास्तव हेतयः | तासामीच्चानेा भगवः परावीना सुखा ata’) इति । हे सद्र, ‘aa “बाड (इस्तयोः) ‘aa’ ‘axeer’ (सरखप्रकाराः) "सराणि" (सहखसञ्चाकाः) विद्यन्ते ; धनुः खद्स््ि्एलमित्थेव * विकीययन्ते डति पाठो भवितुं oa | [का००।प्र०५।अ०९६] बेदाचेप्रकाशे। १४१ आातिभेरेन सदसप्रकारं, एकैकस्यां जातौ ava: सरससद्लाकाः | दे भगवः" (षड्गुणापेत), लं श्रानः' समर्थैः सम्‌ , तासां हेतीनां ‘eer (सुखानि) बद्धानि पराचीमाः “af (wera: ergata कुड) ॥ दूति सायमाचार्णविरचिते माधवीये बेदाथप्रकाश्े शष्णयजः- सं हिताभाय्ये चतुथेकाण्डे पञ्चमप्रपाठके दश्रमऽनुवाकः ॥ ° ॥ averfa avant ये शद्रा अधि भूम्यां । तेषा सहस्येजनेऽव पेन्व॑नि तम्मसि। सिन्‌ मत्य शवेऽन्तरिंघ्े भवा अधि» नील॑ग्रीवाः शितिकण्ठाः wat अधः ware” | नीलग्रीवाः शितिकण्ठा दिवः ext उप॑श्रिताः ये wag afesact ate ग्रीवा faeifea | ये भतानामधिपतया विशि- wre: wufea: | ये अन्नेषु विविध्यन्ति awe विबता जनान्‌। ये पथां पथिरक्षय रेलषटदा यव्युधः । ये तीथानि ॥ १॥ प्रचरन्ति wart निषङ्गिणः | य एतावन्तश्च भूयासश्च दिश रद्रा विं तस्थिरे। तेषा? सस्थाजनेऽव 1 {| तेति रीयसंडिताभाष्ये। [आा००।प्०५।यअ ०१९] धन्वानि तमसि" | नमे amar ये एचिष्यां चं अन्तरे. ये दिवि येषामन्न वाते वर्षमिष॑वस्तेभ्यो दश प्राचोदंशं दक्षिणा देश प्रतीचीदभेादींचीदंशोद्धौ- स्तेभ्यो नमस्ते न खडयन्त॒ ते यं हिष्मो यथ, नो ee तं वो जम्भं दधामि. ॥ २॥ तीधानि। यश्च । षद्‌ च॥ १९१॥ ufa वैलिरीयसंडितायां wqdarw पथ्वमप्रपाटके रकाद जेाऽनुवाकः ॥०॥ नम॑स्ते | नमो feces | नमः सहमानाय । नम॑ आब्याधिर्नभ्यः | ममे भवाय च | AAT ज्येष्ठाय च । नमे दुन्द्भ्याय च । नमः समाय WI नमं इरिण्याय च, द्रापे | सदखाखणि ॥ एकादश Wee AA | नमे भवाय WEY | ZT | सप्तविःशतिः। ॥ २७ ॥ ॥०॥ wit: ओम्‌ won * इद्‌ Uma | ॥ † प्रथमे ९, दितीये २, तीये २, ATR, THe, Fe GHAR, UTA &, मवमे ९, दशमे ५, THIN Te, इति xe | [का०७।४०५।अ ०११] वेदार्चप्रकाच्चे। ` १५४९ दमेऽनुवाके पाः केचिग्मन्ता उकाः, श्रथेकादङे शिष्टा we. श्नि च यजूंषि उच्यन्ते । तादौ दजसड्लाका कसः, तासु जरयमामाहः“खद्स्लाणि Beant ये रद्रा अधि aati तेषा खदस्तयोजनेऽव धन्वानि anata)” इति । शम्याम्‌ शधिः Qe) ‘a रद्राः ‘aweaw’ (सहखप्रकाराः) ‘aeerfe’ (weeagrat:) सन्ति ewan दति जान्युक्रिः ; विमायकप्रयम- केखादयोा जातिभेदाः, ते asta रद्र विशेषाः, तषायेकर्यां जतौ बहभिः ae: ag afifaien, तेषां" स्वेषां ‘wf (धनूषि) “सहलयाजने' (warn: सदखयेाजनव्यवददिते रेभे) “श्रवः- ‘wate (श्रवततज्याकानि स्थापयामः) | श्रथ दितीयामार+““श्रस्मिन्‌ मत्य एबेऽन्तरिक्ते भवा श्रधि(९)”१ दति । ‘afer दृश्यमाने “महति woe (महासमुद्रसदृ्े) de ‘waite’ ‘afer वन्तमाना “भवाः (रुद्रमन्निविण्षाः) चे सन्ति; "तेषां सदसयोजने" cag दितीयादिषु भवमान्तासु लु Wad, तदनुषङ्गद्यातनायेव दशम्याम्टचि पुनः पठितम्‌ | अरथ्॒उतीयामार,“नीलयीवाः शितिकण्ठाः wat wer खमाचराः(२)*' इति । गीवायामेकस्िन्‌ प्रदेशे नीलवणा नीलयोवाः° | प्रदेशान्तरे शेतवणाः “गितिकण्डाः" । कीदृशाः ‘wat’ (axz- मून्तिविशेषाः) | wa ^लमाचराः' (ग्डमेरधस्तात्‌ पातालेषु सश्चरम्ति)। तेषामित्यादि पूत्वैवत्‌ | रथ चतुर्थमाह, “नीलग्रीवाः शितिकण्ठा दिवश र्द्रा sats)” दति । “दिवम्‌ “उपिताः' (खगे वन्तेमानाः) | 32 248 afactedfearara | (Wteg\w ०४।सअ ०९९१ अथे पञ्चमीमाहः श्ये टरेषु सखिश्चरा ated दि लादिताः(*)” इति । यथा लेोकेग्बवखिता er, तथा ‘aeq’ wife: । तेषु केदित्‌ “वखि्राः' (weaq वाखटखवत्‌ frac बाः), नीखग्रीवाः' (fey श्ीवारेने गीखवौपेताः), wat पमः ‘faarfen’ (faate रक्रवण्णाः), tom ये सन्ति। तेषामित्धादि। अथ वहीमाह,.-“ये तानामधिपतयो fafrere: कपटिनः(९) दति । भलक्र्देन अन्तडितश्ररीराः सन्तो मनुब्योपद्रवकारिणा गण्य- विक्ेषा उच्यन्ते, तेवाम्‌ “श्रभिपतयः' "ये" (खदा), तेषु केचित्‌ "विशिखाः" (मुष्डितमूद्धानः), अपरे “कपरिंगः' (अटाजुरवन्धनेः- पेताः) । तेषाभिन्यारि । अथ शप्तमीमार,ः- “ये wey विविध्यन्ति aig पिवतेा जनाम्‌(°)* इति। a? (ar) न्नेषु" भुज्यमानेषु गूट़त्वनावखिताः शमो "जनान्‌" “विविष्यग्ति (विषषेख धाहुपैषम्यादिना वाधन्ते)। तथा “पाचेषु" (aay attreatiey) गुढत्वेनावख्विताः ‘fea “जनाम्‌” विविध्यन्ति । तेषाभित्यारि | अधाष्टमौमाहः-“ये पथां पथिरक्षय fewer we” द्ति। ‘a इद्धाः "पथिरलयः' (शकिकवैदिकमागी्ां wenn) | नाष केषाञ्चिरेव मागां faq स्वेषां ‘qui? ते च र्का: | शलदा (इडं अरं, तस्य समूह ty, टैडभेवेलं, तदितीति team, Qewa एव “शेलहदाः”) श्रलप्रदानेन raat qa: | ते ‘ag’ (यौति fairl विरोधं करातीति युः we: युभिः wafer: ay युष्यम्तीति ‘wg.’ ? ) श्रक्मदनिष्टनिवारका week । तेषामित्यादि | [आा०४।प्र०५।८,११] वेदाय प्रका | ४१४ अथ गवमीमाहइ,-“ये तीथानि प्रचरन्ति खकावन्तो नि- चङ्गिः(९)” दति । ‘a war तीयानिः (काश्ीप्रबागादीभि) र्तुं प्रचरन्ति" । atgat रद्राः ?-खकावन्तः' (इका सुरिका* इते भरियमाणा atewrn, श्रायुधविभ्रेवः) aunt: केचित्‌ । परे ह “मिषङ्गिणःः (ayer) । तेषामित्यादि | अथ दश्रमीमार,“य एतावन्त watyeg fast eat वि afet । तेषा सरखयाजनेऽव warts aanfal’”)” इति । ‘a द्राः “एतावन्तख्च" (‘averfe सरसः" दत्थादयगिपयीवनम्त उक्षा- स्ावन्ताऽपि) “oratey’ (दताऽप्यधिका sea क्वाऽपि) ‘fem’ “वितस्थिरे (सवै fa: प्रविश्य खिताः) । तेषामित्यादि पुत्रवत्‌ । Tei दथसश्चाका ष उकाः । श्रथ भीणि थजंषि उच्यमे,- “नना aE ये एथिव्यां चे अश्रि ये दिवि येषामन्नं वाता व्षैमिषवसेभ्या दज प्राचीदश् दिशा रज प्रतीलीदश्ोदीवीरदन्ो- द्खास्तेभ्यो नमस्ते Ar डयम ते यं दद्मो ay A | 1 श्रादित्या उपरिस्य श" मोग्रं चेत्तारमधिराजमक्रन्‌^<। श्वाचमिन्द्रममतेा हवामहे या गेजिडनजिद्‌ शजिद्‌ al gaa ad विवे जंषस्वास्य कुमा इरिवा मेदिनं त्वा^॥ ४॥ वनिषन्त । पुरस्तात्‌ | मा । चिचत्वारि रश्च ॥१४॥ इति क्रैततिरोयसंदितायां चतुथैकार्डे सप्तमप्रपाठके चतुदंभाऽनुवाकः ॥ + ॥ waren पुनितिरक्रा । wa cade विद्यास्था इष्टका उच्यन्ते । कल्यः, "ममाग्रे aa विच्वेव्वस्ित्यनुवाकेन प्रतिमन्त्- मिष्टकाभिर्भिष्ियांिनेत्यश्मनवमा शरारी प्रीय उपदधाति, दादश दोडश्ेक विश्रतिखतविगतिवा Beta, एकादश ब्राह्मणाच्छःसीये, षट्‌ माजालीयेऽषटावष्टावन्येषु धिष्णियेषुपदधातीति विज्नायते" इति । तचाद्यामाद,- “ममाग्ने वचौ विदेष्वस्त॒ वयं वा इन्धानास्सनृवं पुषेम । मद्यं नमन्तां प्रदिशखचतसखस्वया श्रयण एतना wea)” एति । हे ‘aa’, ‘faeay (यज्ञेषु) यत्‌ "वचेः" (फलं) तत्‌ “मम' ्रस्तु' । "वयं (चटविग्यजमानाः) ata श्रग्निम्‌ “इन्धानाः (प्रज्वलयन्तः) तनुवं" (तदीयं शरं) ‘Uda’ (पुष्टं कमः)। “मद्य यजमानाय प्राच्याद्याः tera, “प्रदिशः” "नमन्तां" (वश्या भवन्तु), - तन्त्या जना मदधीना 4 ए 2 ere तेतिरीयसंदिताभाष्ये। = [Te si oer] भवच्‌ । “अध्ये (खामिना) लया" afent ‘ae षताः, (विराधिन्यः सेनाः) "जयेम 7 अदय factarare,—“aa रेवा fara aq CRA मर्ता विष्णरग्निः। aaraftage गेपमस्त AY वात्‌; पवता कान्ते श्रद्िन(९)'” दति ‘aa’ “देवाः” ‘aa’ ‘fae (actress) amy’ (fem) । रेवा एव विश्ष्न्ते,-दनद्रावन्तः" (cea), (मरुद्रणाः), ‘faq? ‘afi’ च- दृ्धेवमाश्चाः। इदम्‌ उङ्‌ विस्तीर्णम्‌ “ante ‘ard’ (रकम्‌) “wa वं * । शयं वात (वायुः) “ayy (acd) “श्रसिम्‌' ‘ara’ (यन्नफले निमित्तत) सति “पवता (wera), मदीयं कामं साधयलिल्थथः । श्रथ ठतीयामार,-“मयि देवा द्रविणम्‌ आ यजन्तां मययाश्चीरब्त अमि Zanfa: । San तारा वविषन्त पुचेऽरिष्ा शाम तनुवा gate” इति । एते “देवाः, (मयि' यजमाने द्रविणं" (धनम्‌ )} “श्-यजन्तां' (सर्वतः शम्पादयन्े) । att’ (चाश्ास्वमानं फ) ‘ofa ‘wa’ (यजमाने fag भवतु) । तथा 'देव्ृतिः' (देकनाम्‌ आह्ानन्च) (मयिः भक्तु । देव्याः ra (देवशम्बस्धिन्‌ चलिः) ‘qa’ (अनादिषिद्धाः) ‘afar (शरसनं सम्भजन्तु) । बधं च ‘ava’ (श्रयैरेण) ‘after’ (दिंसारहिताः) “सुवीराः” (ओभनप चयक्राः) ‘ara’ (भवाम) | अथ चतुर्यामाद,- “मद्य यजन्त्‌ मम यानि व्या श्रावूतिः सत्या मनसा Awa) एने at नि गां कतमत्‌ चन Be विश्वे देवास श्रधि * wag सर्म Us| WaT इति पाठे भवितुं se | [ना०भप्र"अख०१४] AAT AT | 9२५ बाता a” इति । ‘aa ‘arf ‘ear’ (मरोयानि eatfa) सन्ति, तानि wate ‘ag’ (मदथ) रव्या शविजः "यजन्तु" । मेः “ममः “मनसः ‘orafa’ (मदौयस्य मनसः सम्बन्धी याऽयं ager, स श्राकूतिः) “सत्था श्रस्तु,-सङ्च्िताथेः सिष्यविव्यथं | शर" “कतमत्‌ ‘aa’ “एनः (किमपि पापं) ‘an’ “नि-गांः (नितं मा प्राप्नवानि) | ‘fad देवासः (हे विश्वे देवाः), मेः (मदथेम्‌) ‘afy—trer (fae ब्रूत, यजमानानां मध्ये we श्रधिक दति -देवानामये कथयत) | अरय पञ्चमीमार,-“रेवीः षडर्वीरुङ एः रणात विश्वे रेवास दृह वीरयध्वं । मा हास्महि प्रजया मा तनूभिमे रधाम दषते Sra” इति । “देवीः “agaty (उर्वीनामकाः षट्स्ाका डे देव्यः) ; श्रत एव भराखान्तराम्बुपस्थाने समान्नातम्‌,--'षण्णोर्वी- रंहशसान्तु* tg एथिकी च wg श्रोषधयश्च ऊक च खनुता च' इति। तादृश्यो हे देव्यः, मः (wate) टद कमम ‘oe’ शृणात† fate कुरत) । ‘faa देवाः ‘ce कर्मणि ‘ate (वीरा भवत), विन्नं परिहरतेत्यथः । वयं ‘arr (पचादिरूपया) ‘at हास्महि" -(विपरित्यक्रा मा श्म) । तथा "तनुभिः, (पुषटशरररेः) ‘ar eranfe’ | हे “सामराअन्‌?, “डिषतेः (वैरि) “मा cara’ (कायेसिद्धिं मा करवाम) | * रवमेव स्वैव पाठः। ‘Cwen ay’ इतेवं किः कश्चिदन्यः पाठोऽच सम्भाव्यते | † Sata’ इति सव्वेव पाठो न सम्यक्‌ | t "बेरिमांये' इति aan पाठो न समीचीग इव प्रतिभाति | erg तेन्तिरीयसंहिताभाव्ये। [का००।प्र०अ)ख ०१४] श्रथ वष्टीमाह,-““श्रमिमेन्य्‌' प्रतिनुदन्‌ प्रस्ताददथा Arar: परि पाहि मसं । प्रत्यञ्चो यन्तु निगुतः gaa war एषां चित्त प्रधा वि tan” इति। श्रयम्‌ “शरभः “मन्य (रिं कोप) प्रतिगदन्‌' (निराकुवैन्‌ ) पुरस्तात्‌ (श्रस्माक पुरतः) गच्छविति He: । डे ag, ‘aa’ “sear केनाप्यहिसितः) "गोपाः" (रत्तणएसमर्थः) aq ‘a: (श्रस्मान्‌) "परि पारि' (सवेत: पालय) । तव पाने सति तिः (वैरिणः) ‘rere: (परतिमुखाः) सन्तः “निगुतः (नितरां गमनश्ीलाः, पलायनपराः) पनः" “यन्तु (या war यकच्-क्तापि गच्छन्तु) । ‘wal’ (वैरिणा) "चित्तम्‌" (अन्तःकरणं) श्रबुधा' “श्रमाः “वि-नेश्रत्‌' (प्रबोधेन सद विनश्यतु) | अथ सप्तमीमाह.“धाता धाटर्णं भुवनस्य यस्यति वः सवितारमभिमातिषादं । दमं यज्चमश्रिनेभा हदस्पतिदवाः पान्त यजमानं ada” इति । शधादणाम्‌' (जगत्कदणणं दच्तप्रजापत्या- atat) श्रपि श्धाताः शयः" (खष्टा), ‘yaw’ (लाकस्य) "पतिः" (पालकः) च । तथा“अश्रिना' 'उभा' (यौ उभौ ae), 'हरस्यतिः" wad देवाः ‘a’ (anata) दमं ‘as’ “यजमानं च न्यथात्‌' (फलगुष्यलकणात्‌ ्रेयथ्यात्‌ ) "पान्तः (Taq) । कीदृशं यज्नं ?-“देवंः (तत्तन्मन्तव्यवहारय॒क्र), “सवितारं (फलस्य अनक), -श्रभिमातिषार' (पापलक्षणस्य श्रभिमातेः श्वरः श्रभिभवितारम्‌)। श्रथाषटमी माद. “उस्व्यवा At afer: wa य८सदस्िग वे TRA: FUT । ख नः प्रजाये eae: asa मा ने रीरिषो मा परा दाः. दति । पुरुभिः (बहभि्जमानैः) हृतः ‘TER’ | [का०४।प्र०अख ०९९] वेदाचप्रकाशर | ere श्राहत wx: इयते afafafa eat यञ्चः, तस्मिन्‌ ay ‘a’ इद्रः ‘a’ (waa) ‘aa? (सुखं) ‘day (यच्छतु) । कीदृश द्रः ?- ‘sera’ (aaa व्याप्तः), बड्देश्ाधिपतिरित्यथैः, ‘afer: (मदान्‌ भेयादिगएसम्पन्नः), "पुरलु" (पुरुषु बहषु मन्तेषु श्रूयते श्रब्धयते प्रतिपा्त दरति gegta पुरुक), हरिनामानौ wit यस्य श्रता ‘eam’ । teu रे ‘ex’, श्रजायेः (पुजादिप्रजासिद्यय) ‘gy (त्वं) ‘a’ (अस्मान्‌) ‘aye’ (सुखय), “नः (wat) “मा? ‘afta’ (मा हिसीः), ‘ar “परा-दाः" (मा च तिरस्कर) | ay मवमीमाद,. “ये नः सपत्ना श्रप ते भवन्तिन्द्राग्निभ्यामव बाधामद्े तान्‌ । वसवे रद्रा श्रादित्या उपरिस्युश्र मा उग्र FATT मधिराजमक्रम्‌(<) दति । ‘a-afeq ‘a? (श्रस्माकं) ‘aga’ (श्र्वः) सन्ति, "ते" “श्रप'-- भवन्तु" (श्रपनययुक्रा भवन्त्‌) । वयं ‘avy (aaa) ृद्राभिभ्या' च्रनुग्रयकाग्यां सहिताः “श्रव-बाधामद्धे' (घ्या बाधितान्‌ कुमः) वसुरुद्रादित्या देवता ‘ar’ (मां) एतादृशम्‌ ‘amr (कुवैन्तु) । कीडदु शम्‌ ?-दति, तदुच्यते,- उपरितनं सगे सपृशतीन्युपरिस्पक्‌ तं, “उरग (अ चुतिरस्कार्षमं), "चेत्तारं" (श्रभिन्चातारं) श्रधिराजं' (श्रनयेषां संव॑षामधिपतिम्‌) । ay दथ्मीमादः-“श्रवाचमिनद्रमसुतेा वामदे at aria धनजिदश्चजिद्यः । दमं ना यश्चं॑विदवे अषसास्य gar eftar # aa त्यते इति पाठः, किं वा परत ‘quate पुरच्तु' xa पुर- रेव YAY इत्येव पाठः सम्भाव्यते | † “वद्वसादि्यादेवतानामेतादृशम्‌' इति wert पाठो म सम्यक्‌ । ‡ खचर उपरिस्पुश्टम्‌' इति पदं पतितमिव प्रतिभाति | exc तेत्निरीयसंडिताभ्ये। — [wreemoerqere] मेदिनं a)” इति । ‘ave, 'नोाजित्‌ (परकीयग्वां* Ben), तथा ‘a? “चनजित्‌' (परकीयधनस्य जेता), ‘a’. “wats? परकीथाश्वानां जेता) असि । वाचम्‌" (warefityd) तं ‘eR’ "हवामद्े' wa यश्च॑ निमिन्लीरत्य श्रसुतः' (आहयामः) । हे ‘om’ "विषे" (विविधाहृने) सति "नः" (wertea) ‘ee’ ‘erat’ ‘owe’ (सेवख) । इरिनामकाव्रश्वौ va सन्ति, स ₹इरिवान्‌ , डे ‘uta’ (ex), लाम्‌ “wer (यजमानस्य) मेरि" (Gear ‘aa’ | waa: साध्यमुपधानं विधिसुरादौ कानिचित्‌ काम्यचयनानि दगेयति, eam खणकारेश,-*ङन्दचितं चिन्वीत पश्टुकामः" दति विश्वायते, सव्डन्दो भिचिनुया दित्ये, पराशतीरिथपरम्‌-इति | तदिदं विधे,“ डन्दसितं चिन्वीत anata: पश्वा 4 न्दा शसि पश्युमानेव भवति" (५।४।९९ अअ °) ईति “aft मूधा दिवः aga” इत्यनुवाकेक्षानि नानाच्छन्दोयुकमन्ताकि, तेरेव चिता ग ठु यजभिरिति न्दञ्धितः, तादु्मभनिं ‘aspera’ चिन्यात्‌ | ae सजकारेणोक्ं,-श्येगवितं चिन्वीत qian’ दति विच्रायते, amar ग्यसपुष्छा भवति, पञ्चात्‌ प्राक्‌ उदूहति # “परकीयमवानाम्‌' शेव पाठो भवितु युक्तः | † खचर पाठस्य वेपरोत्यमिव प्रतिभाति | “्वसुता way’ (we aw fafariter area) शग्येवंक्रम कात्र पाठो भवितु यक्षः | { ‘afer शति सम्बेण पाठो नाग्विहतः; ‘en’ इवेव भवितुं ame | [का०४।प्र०ख०१४] वेदाथेप्रकाण् | | Bre पुरस्तात्‌ mae szefa एवमिव fe वयसां मध्ये पत्तनिणामेा भवति इति विज्नायतेः--इति । तदिदं विधसे,-“्येगचितं चिन्वीतं सुवगकामः श्येना a वयर्घा पतिष्ठः श्येन एव war सुवे लाकं पतति” (५।४।९९अ०) इति । 'वयर्सा मध्ये ‘da’ afautd पतितुं समर्थं; । श्येन ya’ श्येनवच्छीप्रगाम्येव | aan खकारेण, कङूचिदलजवित्‌ दति भश्येनचिता व्याख्यातो" दति । तदिदसुभयं क्रमेण विधत्ते, “कद्ूचितं चिन्वोत चः कामयेत श्रौर्षणठान्‌ श्रमुग्मिह्लाके स्यामिति श्रीर्षणवानेवा- मुभ्रि्ाके भवति । wesfed चिन्वीत चतुःखीतं प्रतिष्टाकामश्चतसा दिशो fawa प्रति तिष्ठति” (५।४।९९श्र ०) दति werent Mra श्वान्नरजातिभेदा, तच कदस्य भिरा मण्डलाकारम्‌, wa तु पादयोाविशेषः। अत एव पादस्थानीयासु dare द्वादशसद्चामपोद्य wat ब्रूते । aw कङ्कचिता खगं लेके शक्षैएवाम्‌' (सवर्षां मध्ये उन्नतज्जिरस्कः) प्रभुभवतीत्य्थः । श्रथ अलजविता सौताचतुष्टयदिगदारा प्रतिष्ठां प्राप्रोति। यदण्युक्रं ख चकारेण, प्रञगचितं चिन्वीत भादव्यवानिति विज्नायते यावानभिः सारनिप्रारेणा दिस्तावतीं afi चतुरं डवा wer: ae श्रधाच्छणीं प्रत्यालिखेत्‌'-दति । तदिदं विधन्तेः-“प्रउगचितं चिन्वीत॒ भादव्यवान्‌ प्रैव भादव्याज्ुदते” (४।४।९ ९ श्र °) इति । ्रउगं' श्ननामुखं, यथा करस्य Gare वि्तृतः, पुवभागः सङ्कुचितः, तदत्‌ । एतेन भ्वाढव्यान्‌ प्रणदते । aq चकारेण,--“उभयतःप्रउगं चिन्वात यः कामयेत प्र 4 भ्र eRe | तेत्तिरीयसंडिताभ्ये। [का०प्र०भद्य०९९] जातान्‌ भादव्याल्ुरेय प्रति अनिव्यमाणान्‌ इति विश्ञायते wafage wae’ इति । तदिदं विधकसे,-“उभयतःप्रगं चिन्वीत थः कामयेत प्र जातान्‌ श्ादव्यासदेय प्रति जनिय्यमाणएानिति प्रैव जातान्‌ भरादव्याजुदते प्रति जनिव्यमाणाम्‌"" (५।४।९२९अ ०। इति। प्राक पञ्चाश प्रउगाख्यश्रकटसुखसदुब्रम्‌ “उभयतःप्रउगं” | तेन saa weary विनाश्रयति, उत्पद्यमानानासुत्पन्तिं प्रतिबभ्राति । Um चकारेण, रथचक्रचितं रचिण्वीत wresar इति विश्चायते यावामप्निः सारनिप्रादेश्रस्तावतीं मिं परिमण्डलां wen’ इति । तदिदं विधन्त “रयचक्रचितं चिन्वीत भ्नाठव्यवाम्‌ वशो तै रया वखमेव urea: प्र इरति (४।४।९ ९अ०) इति। रथचक्रवत्‌ aqeaa dea इति रथचक्रचित्‌ | यदपरं खकारेण, द्रोणएवितं चिन्वीत अन्नकाम इति विज्नायते इथानि ठु खल्‌ द्रोणानि चतुरश्राणि परिमण्डलानि च॒ aa यथाकामी tai adafua—‘sufed चिन्वीत अल्नकासे द्रो रे प्र wal भियते षयेोन्येवान्नमवरू-पे"०(५।४।९ cae) efai दोणो fe धान्य भरन्ति, श्रता धान्यस्थानसहितमन्न प्राप्नाति | acm षकारेण, समृद्धं चिन्वीत पण्टकाम इति विश्वायते समृषन्निवेष्टका उपदधाति" इति। तदिदं faut. aay चिन्वीत gaara: पद्मानेव भवति” (५।४।९९अ०) इति । wae श्रंतीति समृद्धः । [का०९।प्र०अख ०१४] ATTA | ORL ae सूजकारेण,-“परिचाय्यं चिन्वीत ग्रामकाम दति विश्चायते मध्यमा खयमादर्था प्रदक्तिणमिष्टकागणैः परिचिनेाति स परिचाय्यः" इति । तदेतदिधन्ते,- “परिचाय्यं चिन्वीत गामकामे aaa भवति” (५।४।९९अ ०) दति । यदप्यक्तं सखजकारेण,-श्यन्नानचितं चिन्वीत यः कामयेत पिढलाक ऋश्रुयामिति विज्ञायते waft तु खलु maria चतुरश्राणि परिमण्डलामि च तजर याथाकामम्‌ इति । तदेतदिधन्से, —amated चित यः कामयेत पिदढलाके ऋभ्रुयामिति पिटलाक एवश्नति (५।४८(९९अ ०) दति । तदेवं काम्बचयनानि समापितामि । अथ प्रहतैः ममाये वचेः, इत्यादिभिर्मन्तेः साध्यसुपधानं विधन्ते,- “पविश्वामिज-जमदग्री वसिष्ठेन weary ख एता जमदग्निविशव्या श्रपश्चत्‌ ता उपाधन्त aha स वसिषठस्येश्िय वीय्यमदङ्क यदिव्या उपदधातीन्ियमेव ताभिर्वीय्ये यजमाना wires aR” (५।४। ९९अ ०) इति । विद्वश्ब्दापेतेमेन्धेरुपधेया cant विषव्याः। उपधानदेश्॑ विधन्मे,-“हातुधिंष्णिय उपदधाति यजमानायतनं व हाता @ एवास्मा श्रायतने cfd वीय्मवरन्धे” (५।४।९ ९ अ ०) दति । देवाह्ानादिकस्य यजमानकाय्येख हाजा गिष्याद्यताद्धाता यजमानस्यायतनम्‌ | तच wat विध्ते,-““दादशापदधाति xem जगती जागताः WAL जगत्यैवास्मै पप्एूलवरन्धे"” (५।४।९९अ ०) इति । TIT मन्त्राणां दग्रलान्मन््कम्मसश्चा Geta । तत्‌प्रकारखच 4 7 2 ORR तेत्िरीयसंहिताभाव्ये। [का०श।प्र००ख ०९४] सूजकारेक दर्चितः+-“्रण्पीयाश्सा मन्धाः, यासि कव्माणि तच warm, प्रतिविभ्य os: पूवीणि कारयेदुरेरन्तराणि ; weitere सि काणि, waar मन्त्राः; तच प्रतिमन्छं कुयात्‌ , अवशिष्टा विकल्पाथाः, यथायपद्रव्ाणीत्थन्ताक्लोपो विदद्धिवा" इति watss परवेभागस्य wird पञ्चम, उन्तरभागस्यान्तिमं दन्रमश्च ATT वधेयिला सद्या acuta | स्वानान्तरेषु स्यां विधरे,--“श्र्टावष्टाजन्येषु धिष्णियेषुपदधाति अष्टाश्रफाः पशः पश्ूलेवावरन्धे” (५।४।९ ९ श्र °) दति। प्र्ास्वीयं- पेजीय-नेद्ीयाणच्छावाकीयादीमि serfs धिष्णियानि, aw नवम- दश्ममग्वयारंपेनाष्टसद्या RATA | काचित्‌ सश्यान्तरं विधे,“ वए्माजखीये, vat waa, Gas: खल वै देवाः पितरः, mata देवाम्‌ पिम्‌ प्रीणाति" (wig ewe) इति । डेविकस्य Gene च afaifan eat कतैव्यत्वादृद्वनां देवलं पिदतलश्च । we सप्तमादौर्नां चतुणां मग््ाणणं लेपः | श्रज विनियागग्रहः,- ममाग्रे द्रभिर्मन्धेरधिंष्णियेषु यथाययम्‌। eat उपधतेऽच वह्किकाण्डः समापितः ॥ अथ मीमांसा, द्रतीयाध्यायस्याष्टमपादे(९४अ °) चिन्तितम्‌, ममाग्न दति wera फलं ? fara ama | त्या खामिनि, म क्रते, fay तज्रापचय्यैताम्‌ ॥ ममाग्ने Ta विदवेव्वस्ठ' इत्ययं मन्त दष्टकाचयनाङ्गण्डते *ऽष्वर्य॑णा * इत्ययम्‌ आ वनोयस्याधाने करणमूतेा wee: इति न्धायमालापाठः | [का०५।१्०७ख ०९१५] AUT | ERR पडते | विशिष्टं wat यषां यश्चानां ते fava) तेषु वचैः तेजसा उपखखितं यत्‌ फलं तग्ममा स्लित्यनेन लिङ्गेन मन्तमुखखारयितुरष्वर्या- सतत्फलमिति चेत्‌। मेवं । afi चिनुते* इत्यात्मनेपदभुल्ा साङ्ग प्रधानफलस्य यजमानगामितं प्रतीयते, न चख falar fe णातिरिक्ः फलसम्बन्धा न्याय्यः | तसराच्छरतिन्यायार््वा faxg त्षिङ्ख यजमानपरतेनेापवरणीयं,--मदीययजमानय्छेव तदच ऽस्ति हि उपचारः | तस्राद्यजमानेन Way “weet श्रग्रेऽस्यायु्भ देहिः दत्यादिषु क्रियमाणनृवादिषु प्रत्यगाशी्मन्लेषु श्रुतं फलं यथा याजमानं, तथेवाष्वय॑णा wey aay तमपि फलं याजमानमेवः' ॥ दति सायनाचाय्यविरचिते माधवीये वेदाथप्रकाे छष्णयजः- संहिताभाग्ये चतुथेकाण्डे सप्तमप्रपाठके चतुद शाऽनुवाकः ॥ ° ॥ चम्रमन्वे प्रथमस्य प्रचेतसो य॑ asa बहवः समिन्धते । विश्व॑स्यां विशि प्रं वि विशिवा्समीमष्े सना मुष्डत्वरह सः. \ यस्येदं प्राणन्‌निमिषद्यदे- जति यस्य॑ जातं जन॑मानश्व केव॑लं । wats नाथिता जषवीमि स ने qe” | इन्द्र॑स्य मन्वे! प्रथमस्य प्रचेतसे उबघ्रस्तामा उप मामुपागुः। यो दाशुषः THAT WANT गन्ता ॥ १ । * “दशय खमासाभ्यां ख गकामेा aaa’ इति न्यायमालपाठः। † खओादररपुस्तकादौ मन्ये इति खचर पाठः | exe तेतिरीयसंहिताभाव्ये। [का०9प्र"शच्य०९४] स ने सुष्वत्वरइसः९। यः ward नयति सं वशी युधे यः पुष्टानि सरसजतिं carter स्तैमीनदरं नाथितो जाहवोमि स नो मुष्बत्वरहसः५ | मन्वे वां मिषा- वरुणा तस्यं चित्तः AAA हरणा FAVA! या राजनः सरथं AF VA Al al सुष्वतमागसः५। यो Aly TH BALE: सत्यधमा मिथुश्चर न्तसुप याति द षयन्‌' | स्तमि॥ २॥ fawraeat नाथिता जाहवीमि तै ना मुष्वत- ae | वायोः सवितुविदथानि मन्महे यावात्म न्वहिभतोा यो च Tat: | यो विश्वस्य परिगू बभवतुसती ने मुष्बतमाग॑ सः | उप श्रेष्ठं न श्चाश्षि देवयोधमें अस्थिरन्‌। स्तोमि वायुर सवितारं नाधिते जँहवीमि त नौ मुष्वतमागसः। रथीत॑मैौ citar ऊतये शुभ' गमिष्ठा स्‌ यमेभिरश्वैययेः ॥ ३॥ at देवै देवेघनिशितमोजस्तै नं सुऽ्तमाग॑सः९)। यदयात वदतुर स॒यायाखिचक्रश सरसदमिच्छमाने। स्तौमि carafe नाथिता जंषवीमि ती ar मुष्वतमागं सः | मरुतां मन्वे शधि नो gag प्रेमां ary’ विश्वामवन्तु fad आश्रन्‌ इवे सुयमानुतये ते ना सुष्वन्त्सेनसः(९। तिग्ममायधं वोडित? सहस्वहिव्य WT WB ॥ [का०४।प्र०अख ०११] ACTUAL | ७2५ waaTg जिष्णु स्तामि देवाग्रतः नाथिता जे1दवीमि ते ने सुश्चन्त्वेनसः(५२। देवानां मन्वे अधि ने ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे । aa वे | ते नें are) a. सुयमानुतये ते ने मुच्बन्वेनसः यदिदं माऽभि शोचति पोरूषयेण देव्येन। स्तामि विश्वान्देवान्नाथिते जंषवीमि ते ar मुष्ठन्वेन॑सः^५। श्रन्‌ Asa मतिः५५ अन्‌ ॥ ५॥ इ द॑नुमते त्वं“ वैश्वानरो न॑ ऊत्या“ ष्टा दिवि ये ्रप्रयेताममितेभिरेजेाभिर्यै प्रतिषे श्रभ॑वतां वदनां । स्तौमि द्यावाष्थिवी नाथिता जाहवोमि ते ने मुष्चतमःहसः^ | उर्वीं रोदसी वरि वः aaa ave पल्ली अधि ने ब्रुयातं। स्तोमि दावीप्रथिवी नाथिता जहवीमि ते ने मुष्वतमः£इसः(९" | ae वयं परुषचा य॑विष्ठाविदार्सश्चकुमा कञ्चन ॥ ६ ॥ गः कृधी da अदितेरनागा व्येनाध्सि शिरये विधगम्ने^५। यथा ड तदसवे Tar चित्‌ पदि सिता^ममुंष्डता AAT: | रवा त्वमस्मत्‌ प्र सुश्च व्यधः MTG प्रतरान्न BA) vod गन्ता | दूषयन्तस्तोमि ययोः | We: । santa: अनु । चन । चतुस्त्िरशच ॥ ११५॥ | # धितामिति ANAT T ATS: | ९१ तेत्तिरीयसंडिताभाव्ये। [का००प्र००ख् ०११] इति वैत्तिरीयसंहितायां चतुथेकषाणडे सप्तमप्रपाठके पष्चद्‌ गेऽनुवाकः ॥ * ॥ HAA | यस्येदम्‌ । इन्द्रस्य । यः BALI स मो मुश्वत्वःदतः। मन्वे वाम्‌ | ता AT सुष्वतमाग॑सः। या at । वायेाः। उप॑ । रथोतमै | यदयातं त्न मुष्चतमर्दसः। मरुतां । aay! देवानां । यदिद | अनु Al ऊर्वी । यत्ते । ने मुष्वतमरदसः | यत्ते ॥ चतुर द सः। षड़ागं सः। चतुरेनंसः। दिरः्डसः*॥ अद्म विष्णु | SICAL | शच्च । ऊक्‌ च | अश्मा च । अम्िश्च | अशुश्च । wes अभरिश्च मे धमे । गरमा | एका च । वाजँ नः। WAT यन्म । HATH! म्र मन्वे । TH ॥ १५ ॥ THT TET ye) | प्रि ्च(६।१)। वाजं ने(१२।१)। दन्यो गेापाः(१४।३)। रकान्रच्वत्वारि £शत्‌† ॥ ३९ ॥ ॥ * ॥ समाप्तः सत्तमः प्रपाठकः ॥ * ॥ समाप्तश्च चतुथेः कारण्डः ॥ हरिः ॥ ॐ ॥ * खयमंग्रः ^ प्रभ्रतिपुसतके मास्ति | † wafer इति ^ ge पाठः| प्राथमिकेषु eng खनुवाकेषु was दिरिति ९8, खद्टमे १, नवमे › , द्मे २, रकादग्रं ३, IW, चये (दष 8, WITH २ णवं TESTA © इति मिलित्वा रकेनचत्वारिःशत्‌। Re | [का०9प०अख ०१५] वेदा्थ॑प्रकारे | eRe चतदेगरऽनुवाके विशव्याख्था eat उक्राः। श्रय पञ्चदशेऽग्रमेध- सम्बन्धिन्या याञ्यानवाक्या उच्यन्ते । ्रयश्चागुवाजाऽसात्‌ काण्डात्‌ CMT: | कर्पः, “Te श्र£हेमुषेऽष्टाकपालः दति द्हविर्वयै ख्गारेष्टिमगुनिकेपति समानन्तु सिदष्टहृदिडमग्े मनवे प्रथमस्य प्रचेतस दति यथालिङ्गं याच्यानुवाक्या' इति। तचादाइतस्य प्रथमदटविषः परा- ऽमुवाक्या मार, “aa प्रथमस्य प्रचेतसा यं पाञ्चजन्यं बरवः समिन्धते । विश्वस्यां fafan वि विशिवाशसमीमहे स ना मुञ्चतु अशर'हसः(९)* इति । पञ्चजना निषादपञ्चमा वणाः, तेभ्या fea. “पा श्वजन्यः', तादुश्रं ‘aw afi “बहवः यजमानाः, समिन्धते (परदीपयन्ति), श्रथमस्य' (ष्चादावत्यन्नस्य), ्रचेतषः' (परष्ट- श्ागवतः), we “sa: aft मन्वे (मनसा चिन्तयामि) । ‘fever ‘fafw (खवा प्रजायां) “प्र वि विभिषारमं' (जाटराभि- wig ॒प्रविष्टवन्ते) तमप्निम्‌ ईमहे" (वयं orga) । सः" (शरध्निः) ‘ay (rat) “्रंहसः' (पापात्‌) “मुञ्चतु" (gery करतु) | तचेव याञ्यामाद,-““यस्येदं प्राणत्‌ निमिषद्यदेजति we जातं marry केवल । स्तोम्यप्निं नाथिता anata स ना मुञ्च तलरदसः(९, द्रति । भ्राशत' (शवासापेतं) निभिषत्‌' (निमेषोपेतं) ‘ary “दद” जगत्‌ "एजति" (कम्यते) चेष्टत इत्यथः, तत्सवं ‘ae’ श्रपरेरधीनं “जातं” (gages), “जनमानम्‌' (दतः परं जनिव्यमारं) a’ sigs "केवलं" परमिरपेन्लं aq यस्याधीनं, तम्‌ “श्रभ्नि' “सोमिः, नायितः' फलया जयुक्राऽहं “जाष्वीमि' (पुगःपनशे हामि) । we पुवैवत्‌ | * हविधमिति खादणशपुस्तकपाठः | 4x ३८ तेततिरोयसंडिताभाव्ये। [का००।प्र०अख ०९१] अथ 'दन्रायारहामुषे एकादश्रकपाखः'दत्यसख्य पु राऽनुवाक्यामाद,- “eG मन्वे प्रथमस्य प्रचेतसा IWR. स्तोमा उप मासुपागुः | यो ae: Gaal हवसमुपगम्ता स ना सुश्त्वरदसः(९)” दति । ‘were (रष्यादवुत्यन्नस्य), ‘wae.’ (प्रशृ्टज्ञानवतः), “इन्द्रस्य मूं “मन्वे (श्रं मनसा चिन्तयामि) । ‘awn’ (अजुघातिनः) ‘gq’ "उप" (समीपं) प्राप्ताः सामा (स्तोजाणि) ‘af’ (यजमानम्‌) “उपागुः" (प्राप्ताः), दृगुणएकथनपराणि स्लोषाणि मण्विङकायाम्‌ अवख्वितानौत्ध्ः। "यः" we, ‘age (दवि नलवतः), * qe कम श्रमुतिषठतेा यजमानस्य ‘waa (श्राह्वानं ayy वा) 'उपगन्ता" (areqfa) | aaa याव्धामाह,-“यः dare मयति खं वशी aw यः प॒ष्टानि सजति ware स्तौमीन््रं भायिता जाद्वीमि स ना मुञ्चत्‌ श्रदसः(*)दति erga: “युधे येद ) ‘aut (खाधीगपरिवारेपेतः) “संयामः (agaw) प्रति “सं'-“नयतिः (स्वकीयां सेनां सम्यक्‌ भरापयति)। “वः च we: “सं'†-पुषटानि' (aati) “जयाणि' (गवाश्वपरूषरूपाणि) ˆ सजति' (यजमानेन यो जयति) । येषं पुवैवत्‌। अथ भमिजावरूणाग्यामागेोसुग्भ्यां पयस्यः'-दत्यस्य पुरोाऽभवाक्या- मार. “मन्वे at भिजावरूणा तस्य चित्त sare tye यं HIG । या राजान खरथं याथ उग्रा ता मे सुञ्चतमागसः(५० eft) “मिचावरूणाः हे मिनावरुणो, ‘ai’ (य॒वयोः) ata’ ‘ae * am ‘Gua’ इव्यय we: पतित इव प्रतिभाति। † ‘a पुद्धाजि' इति स्वैव पाठो म सम्यक्‌ | [का०७।्०अख ०१५] वेदा्थप्रकाे | ७दे९ (मनसा ध्यायामि) ‘aa (safsaqet), ‘gear (स्तभयन्तौ) aat ‘a श्रसदै रिणं ‘Aza? (मिराकुरुतः), तस्य चैरिणः ‘fer? (ष्टबुद्धि) जानीत, य॒वासुभौ “राजानः (दी्निमन्त) ‘ace? (रथसरितम्‌) श्रादिल्यं "याथः (लेकापकाराय दषटिमुत्यादयितुं दृष्टं पर्यायः) । ‘gar (श्रमिष्टनिवारणेऽत्यन्तं तीच्छौ), ar’ (ती) युवां ‘a’ (wart) शश्रागषः' (पापात ) मुञ्चत" (qm कुरुत) | तचैव याञ्यामाद-“यो वा रथ waite: सत्यधर्मा मिथु- चरन्तसुपयाति दूषयन्‌ । सौमि मिचावरूणा नाथिता Arete at ने सुश्चतमागसः(९)” हति । हे मिचरावरुषणा, वा" (युवयोः) ‘ay “रयः” “ऋजुरग्मिः" (श्रङुरिलप्रयरः) “eer (श्रवितथा- धारण) भवति, स रथयः* मिथुश्रन्ते' (मिथ्याचारिणं श्रन्यायकारिणं wa’) “दूषयन्‌"“उपयाति' (बाधमानः प्राप्नाति) । से मीत्थारि पुवैवत्‌। अथ 'वाया-षाविच श्रागोमुगृभ्यां चरः" इत्यस्य पुरोाऽन॒वाक्या- मार, “वायोः सविदविंदथानि ane यावात्मन्बर्‌ बिष्ठतो यौ च रक्तः । at विश्वस परिग्ड बग्डवतुस्ता ने सुञ्चतमागसः(°)"* दति, यो aad सविता तयोरुभयोः “विदथानि (वेदनानि) श्रमिप्राय- विशेषान्‌ ‘ane’ (जानीमः) । ‘ar (वायुसवितारौ) श्रात्मन्त्‌' (ख्ररीरमिव) ‘frre’ (सवे जगद्धारयतः) । किञ्च योः (वायु- सविता) “रक्ततः (जगत्‌ पालयतः) । किञ्च "य" (वायुसवितारो) ‘fue (sae) जगतः ‘afer’ (परिता व्यापक बण्वतुः) | तावित्यादि पुव॑वत्‌ | * सरथंडति स्वे पाठो न सम्यक्‌ । 4x2 58 °. तेत्तिरीयसंडिताभाष्ये। [का००।प्र*अख ०९५ | तेव याच्यामाद,- “उप AST म आशिषा रेवयेधंम ATA सीमि वायु सवितारं माथिता Areata न ने मुश्चतमागसः(८)'” दति । ‘ser’ (awe) "नः" (श्रस्मदीयाः) “आशिषः (फलविश्ेषाः) देवयोः" (वायसवित्रोः) सम्बन्धिनि उपः कमेणि ‘fara* (उपास्थीयत) तदधीना इत्यथैः । शोमीत्यादि yaa श्रथ “श्रञिभ्यामागोसुगर्या घाना इत्यस्य पुराऽनवाक्यामाद - "रथीतरो रथीनामङे ऊतये Wei गमि gaa: | aatat 231 Zaafafanarrer At qerarra:” दति | ‘zatat’ "रथीतन्नी' (ये रथिने देवाः सम्ति, तेषां मध्ये अतिश्रयेन रथिनो). "सुयमेभिः' (सृष्ट नियन्तु wer) “Way ‘ai (Gately देश) ‘ofaay (अतिश्रयेन गच्छन) अश्विना “ae (शरदं श्राहयामि)। Sap afuar "देवेषु" सर्वषु मध्ये ययोः" वां” (युवयोः) “ate (बलं) “अनिञ्ितं' (aaa केनापि न तौत््णीरुतं), किन्तु खभावत एव ती रूएमिल्यर्थः । तावित्यादि पतैवत्‌ । | qaqa याश्यामार,“यदयातं वदतु सयायास्तिचक्रण ay- सदमिच्छमाजै | शमि देवाव नाथिता Areatfa at ना मुद्चतमागसः(१०० दति । यस्मात्‌ कारणात्‌ "खयायाः' (खयैपन्याः) खमा 'खंषदमिष्छमाज' (सद्धावस्यामं दच्ड न्त) "देवौ" श्रशचिना' युवां "जिशक्रण' (चक्रतरययाकरेन) रथेन "वत" (वादयितु) ‘ware’ (रथय्थेएपरि गतव्रन्तौ), तसात्‌ कारणात्‌ तथाविध Zari सेमीत्थारि yaar | * aa ‘ual (कर्म्मणि) ‘sw ‘afer xaden पाठो भवितु युक्तः। + खचर ‘Hay इति पदस्य व्याख्या पतितेव प्रतिभाति | t gat इति aera पाठः प्रमादिकः। [का*९।प्र०अख ०९१५] बेदार्थप्रकार | 282 अथ “ACA एनेमु PA: सप्तकपालः' CATA पुरोाऽनवाक्यामाद, - “मरतां we अधि at ब्रुवन्तु प्रमां are fourm faa TIT शवे सुयमानतये ते ने सुञ्चग्वेनसः(१९) इति। "मर्ताः (मरत्ञ््नकार्मा) देवानां मून्तिं मन्वे" (ae मनसा ध्यायामि) । तेन च मरतः "नः" (waa) “अरधि' 'मृवन्त्‌' (अधिकान्‌ aa) ते च ‘fra’ (स्व) श्रपि शर्मा" ‘ard (मदीयां प्राथ) ‘faut (सवम्‌) श्रपि श्र' ‘spre’ (Ree cam) । “श्राश्ुन्‌' (जरीचगामिनः) सुयमान्‌" ` (qa मियामकान्‌ मरूदाख्यान्‌ देवान्‌ ) “ऊतये (रक्षणाय) ‘sa’ (श्राङ्कयामि)। ^ते नः" इत्यादि पुवेवत्‌ | तचेव याञ्यामाह-““तिग्ममायुधं वीडितः सदखहिव्य बद्ध एतनासु जिष्णु । शमि रेवान्‌ मरता नाथितो जाद्वीमि ते Ar gaa ae” दति । मरूदाख्थानां देवानाम्‌ “त्रायुधं' तिग्मादि- विशेषणविशिषटं ‘faa (ती नए), वीडितं' (दृढं) । किञ्च मरतां ‘wey’ (बलं) ‘auead (परेषामभमिभविटः), " दिव्य॑'(यथोचितव्यवहारयोग्य).अत Ul ware’ (परकीयसेनासु) ‘foray’ (जयग्रीलं)। सौमीत्यादि पुत्रवत्‌ | अथ "विश्रभ्य देवेभ्य एनेामुगन्य दादशक्पाखः इत्यस्य पुराऽन्‌- वाक्यामाद,““देवानां मन्वे श्रधि ना gay प्रमां वाचं विश्वा- मवन्तु विश्वे । aga वे सयमानुतये ते भे मुञ्चन्वं नसः(१९० दति । qaret मरर्तां पुरेाऽनुवाक्या,* तथेयं विश्वां देवानां प॒ रोाऽनुवाक्या योजमीया । * अव यथा इति पद्‌ भवितुं युज्यते | 8२ ते्तिरोयसंडिताभाष्ये। [का०१।प्०लवअ ०१५] aaa याज्याम।₹,-"“यदिदं माभिश्नोचग्ति पौरूषेयेश Faia | स्तौमि विश्वाम्‌ देवान्‌ गायित जादवीमि ते ने Terra)” दति । “पौरुषेयेण (मनब्यापारेण), ‘Fae’ (Zante) च सन्पादितं ‘ay “इदं” (दुःखं) ‘ar “श्रभिश्ोचति' (श्रिता at ्ेणयति), तस्य दुःखस्य WA | सौमीत्यारि गेषं पूवेवत्‌ । अरय STR चरः इत्यस्य याच्यागुवाक्ययोः प्रतीके ` दश्यति,- “श्रम नाऽद्यामुमतिः”०५५) ““श्रन्विदनुमते लम्‌ ५९९) इति । “wa timate” इति पुरेाऽगवाक्या । “श्रन्विदनुमते a मन्यासै” इति areas एतशोभयम्‌ “et वामास्ये” (देका ० शप्र ° CUMS) इत्यनुवाके Saag | श्रथ प्रये वैश्वानराय दादथ्कपालः"-दत्यस्य ATT ऽनुवाक्धयोः प्रतीके दण्यति,-“शवैश्वानरोा म ऊत्या५९०) “get fafa’ इति । “वैश्वानरो ग ऊत्या प्रयातु" इति पुरोऽनुवाक्या । “get दिवि vet aff.” इति याज्या । एतचोभयं “वैश्वानरो म ऊत्या” (रका ° ye LUM) दृत्यसिन्ननुवाके व्याख्यातम्‌ | sy 'दावाण्थिवौग्यामरहेामुगभ्यां दिकपाखः' इत्यस्य परा- ऽमवाक्यामाह,--“ये श्रप्रयेताममितेभिरोजाभिधं प्रतिष्ठे श्रभवतां agat । श्षोमि चावाण्थिवी नाथिता जेष्वीमि ते ना मु श्चतमदषः(\८)'* इति । ‘a ararefean शश्रमितेभिरोजाभिः' (परिच्छन॒मथक्येबखेः) “शरप्रयेता (wend spat) । किञ्च येः द्यावाषथिवयौ ‘agai? (धनार्ना) श्रतिष्े" (श्राञ्रयग्डते) “श्रभवतां ते चावाषटथिये । स्तेमौत्यादि gaa | [का०९।प्०७ख ०१५] वेदाथंप्रकाशे | ९७8३ aaa याज्यामाह,“उर्ी treet वरिवः ward Sweq पन्न श्रधिने ब्रूयातं। समि धावाएथिवी माथितेा जेाष्वीमि ते नो सुश्चतम दसः(९” ef! “उर्वो, (उ, श्रयन्तं वितते), ‘treet’ (treat) डे द्यावाष्टथिवा, वरिवः (धनं gat वा) ‘eur (कुरुत) । ‘Swe ‘cal’? (Gent) हे ावाए्थिदैा, “नः “war श्रधि' ‘ger? (श्रधिकान्‌ कथयतं) । स्तामीत्धादि qaaq | अथ खिष्टतः पुरा ऽनृवाक्यामादः “यत्ते वयं पुरुषज्रा यविष्ठ अरविदाशसखलमा wear: | कधी खसमा? श्रदितेरनागा व्येना शसि शिश्रथो fea” दति । हे "यविष्ठ" (युवतम) ‘an’, वयम्‌! “श्रविदासः' (श्ञानरहिताः) सन्तः “a? (तदीयेषु) ‘vee’ (पुरुषेषु) ‘aaa ata.” (द-कमप्यपराधं) "चकम (कृतवन्तः) । “श्रदितेः' (श्रखणष्डमीयस्य) तव waa ‘warm: (पराधरहितान्‌) “सु-* ‘afy (ag ge)! हे ‘ae’, ‘unife (श्रसरदीयानि पापानि) ‘fea’ (aden) “वि-'गि्रथः' (विशेषेण अयथितानमि कुर) । aaa याज्यामाह,-“यथा ह तदसवो नेयं चित्‌ पदि सिताममुञ्चता यजाः । एवा लम्‌ प्र सुश्च व्यः Mara भ्रतरल् aa” इति । arm’ (यष्टव्याः), ` वसवः” (जगन्निवासद्ेतवः) श्रग्निना सहिताः & देवाः, “पदि faa’ (बन्धनस्थाने खकीयस्य पाशस्य आक्रमणेन पादे बद्धां) नेयं "-“चित्‌' (जरीमपि) यांका्चित्‌ गेरवणाङ्गाम्‌ “wegen (बन्धागूुक्तौरतवन्तः) | हे ‘sg, ‘ay "यथा & (येमैव प्रकारेण तदन्धमेाचन छत), * शसु" इति पाठो aaa पतित इव प्रतिभाति | ७88 ते्तिरीयसंहिताभाष्ये। [का०9।प्र०७]ख ०११] एवा लवम्‌" (एवमेव aafa) ‘wer’ (शस्मत्सकान्नात्‌) ‘aie: (विविधं पापं) श्र-मुश्च' (प्रकर्षेण सुकरं कुर्‌) । ‘a’ (श्रस्मदीयम्‌ ) ‘ara,’ ‘act? (श्रव्यधिक) यथा* '्रातारि' (तर सम्पादय) ॥ अच विनियोगसंग्रहः,- अग्रयेऽशडामुचेऽष्टाक-पाखां दत्यादिनेरिताः | दटयाप्रमन्वयक्रा चाय्धाख्लासु क्रमादिमाः ॥ अयराग्रेयके, REN, HA We | HAMAqae, वायेवायोा-खाविचके, रथी ॥ आश्विने, मदां माङ्‌-ते, रेवा वैश्वदेविके | अन्‌ इयाखागमते, Fat वैश्वानरे तथा ॥ ्ावाएटयिव्यक्े ये तु, यन्ते खिष्टर्तीयते । अनवाके TER मन्ला इार्वि्तिमतः ॥ वेदार्थ प्रकाशेन तमा Ure निवारयन्‌ । पुमर्थाखतरो gare विद्यात यमहेश्वरः ॥ दति शायनाचाय्थेविरचिते माधवीये वेदाथप्रकाश्रे छष्णयजः- संहिताभाव्ये चतुर्थकाण्डे सप्तमप्रपाठके पञ्चदशोऽनुवाकः ॥ ° ॥ दति ओ्रीमद्राजाधिराजपरमेश्वरवेदिकमागप्वन्नैकश्रीवीरवक्ष- VTA ETAT सायनाचार्यंए विग्चिते माधवीये वेदाथ- प्रकाश्ननामकतैत्तिरीययजुःसंडिताभाग्ये चतुथेकाण्डे सप्तमः प्रपाठकः सम्पुणेः ॥०॥ * अव ‘aur’ इति पदं पतितमिव प्रतिभाति। † खम्रये$हेमचेद्धाकपाल इति सव्व पाठो न सम्यक्‌ | अद्यम्‌ | awia:”? इति पल्ला. ,......... प्राशरुयुः(णुवमेव ase पाठः) दच्छेम(८),,०..०००.... aca) att = 6<2e-oe इडम्‌ । TET I व्याम इति ...... © Wawa ...... १४ लः ^ १५ APA) ........ १४ samfoy ...... १५ चिकौवते ...... - १९ forafa.... ..... १९ प्रापुः च००१.०००.. । GWA ......... „ ९४ दस्व्याम(८) ...... २४ waft: .......... RY wafm.......... द्‌ चवा cestcaeeees रद्‌ वचखती ....... ।! तजः-प्रा्नि ...... gc co. | ....... ५० वाजि .......... कमणां. ......... e प. dd MS tdeinkoss ° 88 उखा-कषचं et ee Oc धारयितुः)........ ८8 म वधा ar eee a cy वेध्ये Seer a ee cc वथ ee €R qfeqaa | अशम्‌ | परषश्ीषं .. .. यस्मादवम्‌ .. mas सपेम .. ,, ,, खासन्निषन्‌ .. ao, HAW... ,. ,.,. चत्त ,,. ,, , चाच्तषषा?ि मन्त ee स उ वेकं (ATS UMA) | ,. aifafa .. .. सा्न्यादोद्टका .. परग्रति ,, ,, faa .. 6 & 9 HE... ,.. ae AR @ ® ee oe कुव्वेन्ती .. खचयल्िशा .. र. वचऽसा oo... सदहापधाबं .. .., eh) ,. ,., जजित्म्‌ .. .., प्राद्विणेख .. ,, CAAT -. ,. धाता Ga: Hs शम्‌ | पुरुषशौषं AMRIT AA aya aafaaa ‘a कम्मयां wey चात्तषायि मन्ते सवेकडति पाठो वितु युक्तः (माद्पच्रादयः) afufa qi faaetear ywvafa सद्ापधामं Zag: ननिचम्‌ प्रादश्तिण्येन्‌ Taq जं धाता शुदि पचम्‌। शायां । - प्क; । QUA | Wea REB .. € .. पङ्क .. . पदप 29 ०, » «ee दद्ध oo oe) च्छर्‌ ३९७ -. ९५ .. तपिष्टेन Cw. .. fe ६६८ .. 9 .. यवि ०, ..„ यवि A A 99 ae ge ee Wat ee ee Wale ०२ .. १९ .. CC) | Sr पस्स्पा a e . A on eve... १९ .. वेश्यकम्मणि.. .. वेश्यकम्मणे इति भवितु यक्तं ४३ .. ७ .. ल्तेमी .. .. स्तोमे ४२५ ww ७ .,. अूरा os =, रूर रद्‌ .. १९४ .. नानुमा .. .. नोनुमो ७०५ .. QA. 9०० । os संभमिख्यसि (संमिखयसि) ४84 ०» CE .., TE =. .-* BWEITA WLS ४४८ =. ९ .. डः" ०. 6. (उषसः Sse .. १९ .-. GUM .. ww HA gio ww ७ .-. ्मिष्े .. .. श्यामि ६५२ ws १२ ० त्ित्परषस्य .. Ww कस्यचित्‌ qua 8९० ,. ९० .. ष्च ., .. .. च्चे