BIBLIOTHECA INDICA A COLLECTION OF ORIENTAL WORK - PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL पृ Serizs, Nos 843 859 868 885 902 909, 937,942 & 9°2 THE SANHITA OF THE BLACK YAJUR VLDA WITH THF COMMENTARY OF MADHAVA ACHARYA EDITED BY PANDIT SATYAVRATA SAMASRAMYr A cewte M nler fth 1 (८७८ ty f Bengal Lito 4.7 £ m (८८ 4८५ tl £ 7 ler Tr nl to and Pibliler f ifr 1 he ks 4८ Se VOL VI KANDA VI ४ भा v CALCUTTA RINITED AT 1HE BAPTIST MISSION PRESS 18699 ` ॥ सम्यादकों क्ति" ॥ छ ©] Go aa तेत्तिरोपखद्ितेति व्याख्यास्याम । ““मन््रब्राद्यरयोर्वदनामधे यस्‌" -इत्याहापस्तम्व (य प्सू ३8)। तत्र मन्लग्रन्याना सेव afeafa नामान्तरम्‌ । तासां सह्िताना हि वहूप्राचोनत्वात कालभेद देश्ामेद व्यक्ति मेदाट्भिरध्ययनाध्यापनयो सच्चारणादिभेका पाठमेदाश्च सम्प्रा , पाठन्पूनाति रिक्तता च fafga सञ्जाता, शाचार्याणां प्रकतिकेषम्यात्‌ स्वस्यदेशक्ालादय नुरोधाचं श्रनुष्ठेयमेदा ततप्रयोगमेदाश्च खन्पन्ना , wa रुेकेकोऽपि वेदो ag शागखत्व मापन्न | तदेवोगद्ूत प्राचोनभापित चरणषट्क षड्गुरुशिष्यग-- ““रुकवि शत्यघ्व युक्त gia~ षयो चिदु | ष्स्ताध्वा सासवेनो यज्जुरेकशता Way । नवाध्वाथवणोऽन्ये तु प्राहू पञ्चन्श्ाध्वकमस्‌"?-इति । ‘wear, देवता, गति, शाखा इति पयांयवाचका ›-इति च तत्रोक्त तेनेव । wage महाभाष्येऽप्युक्त मेवमेव । anfe पस्पशाद्धिको--^“र्कश्चत सध्वयुशाखा , aveaat सामवेद › खकविश्रतिधा वा्लच्यम्‌, नवधाधवणो वेद '?-इति । wage तु किञ्चित wwe सपि । तद्यया-- च्ग्वेदस्य ००० शाखा वखविधा भवन्ति । श्राश्चलायनो आद्खुयनौ शाकला वाष्कला साण्डुक्रेया चेति” इति । " यज्ुवेदस्य षड्शोतिमेदा भवन्ति । at ara नाम द्रादशमेदा भवन्ति । चरका श्रा्रका कठा प्राच्यकठा कपिष्रुलक्षठाश्चारायशोया वारायणौया arataaa श्वेताश्चतरा reas पाताख््डिनौया Feral शेति । सत्र मेत्रायणौ नाम wade water । समनवा दुखदुभाश्चेकेया acres हारिद्वेथा शामा शामाधथणौयाश्चेति । ० ० 0) वाज्ञलनेया नाम AW भखन्ति | जावाला Maa जारवा माध्यन्दिना शओ्चापोयास्तापनौया क्रापाला पौण्डत्रत्सा wafrsr प्ररमाछटिका पराश्रया aaa वैनेया wens गालवा awa काल्यायनौयाश्चेति । ० ० ०। तेत्तिरोय्षा नाम द्िमेदा भवन्ति । aiken खाण्डिकेयाश्येति | खाख्ष्डिकेया ara weiar भवन्ति । wage alert खत्याघाठौ हिरण्यकेशो wren चेति इत्या । विष्णुपुराणादो तु शाणानां ag नामानि च gag प्रथमेव, तदल बिष्ट नसि प्राखौनाना wafaatqarn faq aay सवताग्यैन Oo खर्गव्यहाकावपि GH wadate + ( ख ) इत्य वङुश्ाग्वत्वेऽप्येकेकस्य Feu, रुकेकस्या gra श्ध्ययनेनेव भवेदेधाधौत want a= , सवाम्वेवेकवेन्नैयशारवासु सह्िताया प्रा कात्‌ | क्ि+ च॒न्मन््न्यूनातिरिक्तिन, किच्चित्माठव्यत्तिक्रमे णा, त किञ्ि+नुषानविधिप्रा्यक्यन च न भद्द्भस्तुता विभिन्रत्वम्‌, जागत्यव i ® न्याय -- रखुकदश्तिङ्गत मननवत्‌ (we सू १ १९ OR भा०)*इति)। भवत्यव हि किन्न एच्छे शुनि श्छ तित्यवदारो न्ता । श्रत ख्य सायशचाय ¶ भिरेकेकव mia व्यास्याता तथासानि च सवयट्व्याव्व्यानं gia कृत्तकरत्य तेति । रुव “a= ज्द्स्नोऽधिगन्तव्य (२ १६१५) -इति ‘usta चर्ये गुशो aafen त्रतम (३ १)? इति, प्वेनानधोत्य aet ar वल वापि यथाक्रमम (3 2) -=ति च मनवचनान AZ शाश्ाना wT प्रक्रतपा्यक्य हि कथ सम्मवन्रामा प्रयन द्भारशस्ववान्द्पु ALANA साम ava ततस्तादृश्रस््धतिवचनाना मृन्मत्तप्रलप्तित्व मव प्रसन्येतर्श्त । wat ऽत्रेवमवावधायम,-- वन्शाखरामे- न मन्वाद्यध्यायभत्तल्य , प्रत्न भिन्न काललिखिताना भिन्नुदशाधाना सेकमग्रन्योयाना सपि ब्रहुतराट्शपुस्तकाना यथा भवत्येव पाठान्भिर , प्रायस्सयेदति । वाना मनश्रवत्व, ब्ुप्राचचौनला शा खाप्रतत्तकाना प्रवचन किचित्‌ स्तात व्य चेह वौजानि i aura ana Qa कस्याप्यकस्य वेर्स्य ita गाखयारादान्तपाठसन्दश्रननेव तदुदूगेत्सारण सुकर सेवति भवेच ठत्त arava | परन्तवव॒ मपि यजवेतस्प्र वाजसनय Afanagt शाखया tau पायक्य मुपलभ्यतं, यत्तयाम्भयो शुक्तत्वक्रपात्वऽमसत प्राचौना | त्याच जावालान्नेना सपद गवाजमनयश्याखाना शक्रयज्नुरिति रयाति , wear afqdaarg wat यजु शाखाना छष्णयर्जरति समाख्या चेति । ददशा खदृश्रमेदक्ारशण ्रतपथश्नुत्यटितात्यतोऽवगन्तव्यम | तथाद्ि--श्राच्व्यानोमानि शुक्तानि यजुषि वाजसनेयेन ara वखक्येनाख्याधन्तेःः- इति शत० FTO १8 € ३द। (वाज्िशाखावच््रिन्नाना यजघा सूर्यणोप-ष्त्व याज्ञवस्ओ्येन waa च परार प्रसिद्धम्‌'-इति are तद्भाष्ये द्भिवेदगङ्ख । तथा चेमानि पुराणवचनानि- “वके शम्पायनशिष्या चे चरकाध्वयवाऽभवन | VHVAG EUS WIM स्त्रगुरौत्रतम ॥ EV यान्तलेल्क्य श्च तच्छिष्य ateret भगवन कियत्‌ | खीं तेन्शल्पखाराणा चरिष्ये सुदुश्वरस्‌ ॥ ६२॥ त्यक्तो ग सप्याह कुपितो याद्यल wa | वविप्रावमन्ला fra awa त्यज्ञारश्चिति ॥ ६२ ॥ ( ग ) देवशेतसुत सोऽपि छित्वा यजुषा गरम | तता गतोऽथ सुनया द्दृ श्युस्तान BAMA ॥ ६४ ॥ wate तित्तिरा भूत्वा तल्लालुर्प॑तयाल्दु । तेकिरोया इति यज शाखा शासन सुपेश्षला ॥ ६५ ॥ + यान्ञक्ल्क्यस्तता ब्र्धाज्छन्दास्परिगव घथन | गुरारविद्यमानानि ब्ूधितस्यऽकमोरुरम ॥ ६६ ॥ * % x 4 % » vq wa स भगवान वाजिरू्पधरा रति | यज्ष्ययातयामाान GATS प्रसादत ॥ 8३ ॥ --इति wie go १२ 91 मेघा कषायज्रवन्सहिता तित्तिरिनाममहटधिणा प्ाक्तति ahata सहि तव्युच्यत । ताद भगवान पारणनि — तन प्राक्तम्‌, तित्तिरिवर्तन्तु ग्वा ण्डकाग्वाच्छररा -इति (8 ३ १०१, १०२)। श्रत्रनदणि सेयम्‌-तित्तररिप्रमुखाना शाखाप्रोक्तत्वऽपि न त तत्तच्छा Wawa Wea, प्रतिमन्ता घ ानव्याकाघात्‌ । अन्ति fe सर्वेषा मेव मन्तारा प्रयक्रुप्रयसरापरक्तवाद.- श्य मन्त्राऽनन -शछुषिखा FE धात | च्धापरमपि-- तित्तिरिप्रा्तेषेव शाखा mam ufgua सापत्ना चरौ स्थाल्निामत पादा पसिद्धि गतति तासा पणा मव afaraasta श्रोष्य नामिका wera तत्िरौपति व्यर्पादग्यत 1वशघत , यथा चऋग्वेदशाखाना परञ्चानामव श्चाकलत्वऽपि viata शाखा शाक्लेति व्यपदिश्यते | ताहि यिशरृतिकोमुद्याम्‌-- Cone शत शिष्या ttynaqatra | पञ्च तेधा Tweed UAE कुटाम्बन ॥ शिशिरा arg ug वात्छश्वेवाश्वलायन | Ug. शाकला शिष्या wmanizqada ॥¶इति। aga sista, वाष्कलोया, aig], वात्या, शगराश्चलायनो Bares पञ्चाना मेव शाखाना छकलत्व wads wa wa STAs BinTarar साहतम्या यथाक्रमस्‌ । प्रमाण सलुवाकाना सूक्तं We शाकला ॥"-ऋति- शोनकीयानुकमणौ- व्याख्यानावसरे me षडगुरूुशिष्य — (ववधां०(गेचिङौ यादिपञ्चश्ग्बाध्येतुणाम्‌) ware भुंक्तमः-इति | ख्य रूपि र्चरणव्युहादो गेशिरोया maa आाकलेति बुध्यतेऽस्माभिस्त्ेक्वे कप्रसिद्ध ।, ` ( ध ) afeartan त पाषदसूत्रादौ sfaga—‘atear धैदप्क्रति (wo 4९१ २ १९ 7) -sfa, वर्णाना सेक्रप्रायायोग सहिता -इति (go aro प्रा० ¶ auc), ‘ax सत्रिकष afear (vo goa 8 vce) sta चैवमादि । ‘aa मननात्‌ -दति are । “Aw (सन्लेभ्य ) fe शरध्यात्मारि देवाधियण्तादिमन्तारो मन्यन्ते तदेषा मन्लल्वस्‌"-दति तत्र दौर त्ति । तथाच (सननहेतुमन्त --दत्येव सन्ल्रलक्तषण wig याखोयस्‌ | सिद्ध fag तित्तिरिनाममदहविप्राक्ता घा श्रोख्यापरप्यीया पन्प्रक्रतिभूता wen मन्त्रपेटिका सेषा कृष्णज्ञवेननेथा ‹ तेत्तिरोयसद्हिता ?-नामति ॥ श्रस्य खलु तेत्िरोयवेदस्य वान्तखूपत्व प्रवाके प्रत्यक्तहेत श्वाय समुपलभ्यते | यथाहि शाकमस्रूपाप्रूपादय प्रथक yum भक्तिता रपि वान्ताश्वेद्‌ मिश्रिता ण्व gua, wa सिद्ध पथक्‌ qua प्रिद्धयोरपि मन्लबाद्धाणक्षाण्डयोरेफत समावेश ware ,-- मन्लपेटिक्षारूपे खह्िताग्रन्ये हि वहूनि व्रा द्यणवाक्या न्ान्नातानि, तया ब्द्धयखयन्य च awa wa मन्ला समाश्नाता | वस्तुतो यथया Ward, शुक्तषजुष , खामवनस्य च सहिताब्राद्यणयोयन्ययो प्रायक्व ws मात्रत खवोपलमभ्यसे, न तथा श्रष्य । रतदौयखहिताब्राद्ध णग्रन्ययोन कोऽपि रचनागतचिभेदा गम्यते; ata नाम खद्िताययन्यारम्मे मन्लश्चुति , area ग्मन्यारम्मे तु बाद्यणवाक्यश्रतिरित्येवाच्र ग्रन्यपरिचयवोजस्‌, गुरुपरम्परागता चायव्यपदंश रव Zana । श्रत खव सोमासायाम्‌ श्र भियुक्ताना व्यवहारत र्व सन्लग्रन्योऽयसिति निर तच्य fafa सिद्धान्तितम्‌ (to Go azo १पा० argo ® श्रधि०)। कुश्ात्वप्रवादेऽपि ante भेव वोजस्‌ । wa ख्व ‹ श्रारित्यानोमानि शुक्तानि यज्ञुभधि-इत्यस्य व्याख्याने ‘garfa शुद्धानि यद्ध! ब्राद्धणेनाभिभधितमन्लात्मकानि इत्युक्त द्भिवेद गद्धन । ewe Raa ऽप्यवमवाह भगवता Wea । तेत्तिरोयारणकग्रन्यस्तु तेत्तिरोयसद्िताभागेकदश्च इति मन्तव्यस्‌ श्न्ययामन्लब्राद्ययथोकेदनामधेय मित्याप्रस्तम्बौयधचनानेना सुन्मत्तप्रलापत्व भेनदारग्णक्षस्यावेरलय वा Wass | तत्वतोऽर्ेऽध्येयव्वं भेवारणणकनामवोज्ञम्‌, aa भमन्लेष्वपि avdafa, सम्भवति बाद्धय यवाक्येष्व पि , तस्मात्‌ eat रटा IWATE समन्लबाद्धयणयोरनतरस्यांश्रविश्यषा tai तत्र कचित्‌ मन्लग्रन्यस्प- कवेश्च, यथा waar, faq बाद्यणय्यन्यस्य, यथा शक्तो यज्जुषि। प्यध्यायन्यायवि्ारमनुष्यहस्तिथिति वाच्यम्‌ (8 २ ९१२ We वा०)- eGeag fea ‘crew ऽध्याय~-इत्येकवचनान्तोदादहरयद्श्रानादेक्षाध्याय खतारण्य कः. श्वंत्रेति aufegrr , सति fe तथा गलेकुटठारन्यापेन तद्वारि ( उ ) कोक्ताना न्धाधाठीनामपि wna मेव स्पात्‌ स्व्ौक्षायस्‌, नच तरिषु क्षस्य चिन्पौति। aura यथा तच भाव्ये श्ग्राररखकोऽध्याय ` -इल्युकादृतम्र तेत्र श्रारण्यक FT weal न्याय, श्रारस्यक्रो fae, श्रारणको सनष्य , श्रारण्यको हस्तो'-इमन्यप्युदाहर्यानि भाषितानि । तत कि मेते मव्योकल्रके' श्रास्र््रक्षाना पथ न्याय fae aay हस्तिना tana Far guinea ? नो चैत्‌ इहापि a4fa yaaa ॥ सोऽय ज्रष्णयजुतंदीयो सन्त्भागग्रन्य १८१५४ष्गब्दे, Tro Tex सहोदपेन wangfag मारष्य । ५९ एटष्टान्दतस्तत्र इ fa क्वेल ४ ^ मोहय Bre सङ्गोक्घत । ६ १द्हृष्टान्गतस्तेन क्वेलमद्टोदयेनेव केनास्य ara सुररौक्रतम्‌ । तत ६ €ग्ट॒ष्ान्दे पण्षडितरामनारायगविद्यारत्रमद्ाश्यस्य स्तेऽप्येतत्म्प्रादनभाये न्धस्त । श्रागते तु ईटरूष्ाब्दे महामहोपाध्याय महेगचन्द्रन्यायरल्नम्याधिकार गत मेतत्सम्पादनम i तेन हि बहुकमशा तत श्रारभ्याष्ठाविश्चत्तिहायनेष्वष्य were खण्डा (२२-३६) सम्पादिता । ततो लश्ाधिक्रारेण aged समाप्ति सित्यलम्र्‌ ॥ सप्नकाण्डात्मकस्णस्य ग्रन्धस्पान्यकाण्डद्रय मया षघम्पादितम)। त मल्पवंषम्प्रानक सष्यादितानि पुस्तकानोवावलम्बनोकरतानथापरदधेक grad सुद्धित मूल मवलम्बितसिति | que प्रक्तेपाद्याशद्भूानिटृत्यधं प्र्नुवाकान्ते प्रतिप्रणटक्तान्त चेकेक परन्गणनवाक्य यथावतस्रसयुत Fanart तदपि मन्लाद्याग्नान faa प्रतिभाति । तद्या प्रथमकाण्डोय प्रथमप्रपाठके प्रयमानुवाकान्नानावखानं प्रयत इट वाक्यम्‌-- इषे त्रिच॑त्वारि.शत्‌' -इति। इषः- इत्यारभ्य त्रिचत्वारि शत्‌ (४३) पदानोदानुवाके श्ाग्नातानोति तत्थ । तथा हतौयाज्ु ताक्ान्नानावषा —“aggaam agita शच ?-इति । शतस्य द्ितौयानु aaa पञ्चाश्रत्तम पद "सष्टखवलशा'- इति नताऽनानयप्यष्ठात्रिशत्‌ versie सन्ति । ततश्चात्रानुवाके शष्टाश्ोतिप्दान्याघ्नातानौति बोधित मेतेन वाक्येन । am पश्चुमानुवाकाब्नानाववाने-- त्वा भाग warn ष्वः? -इति । स्तस्य Wega प्रथम wea पद त्वाः-इति ततो! द्वितौय पञ्चाश पल “भाग ?-इति, ततोऽन्यान्धप्यक्षादश पदानोह सन्ति । ततश्चात्राुवाक्ष रकाद श्रषधिक्षश्रत पदान्याश्नातानोति बोधित मेतेन वाक्येन । खव प्रथमप्रप(ठ काञ्नानातधाने पक्त इद वाकम्‌ -“डषे Me yaaegiias शति ~ इति । श्रन्‌ प्रपाठके (इषेः-दत्यारभ्य wert पर्दा, ततो ‘gee इत्यारभ्य थच wand पदानि, ततो भुवनम ध्यारभ्य ven vette, ( a) ततोऽन्पान्यपि श्रषएाविशति परनि सन्ति। aay मेततैप्रपाठकपन्सङ्ा वस्वक्तिवागेश्मित ति (१५२८) aifua मतन वाक्यन | प्रतिप्रपाठक्षावसानं तत्तत्प्रप्ाठकाम्रातानुनाकाना यथाक्रमेण प्रतौकपनभना qq परिगणना च विद्य तत्तननवाकपरिगशणन त्वमपि सस्वर सवाधौयः-। तद्यया-- (१) इष त्वा (२) were (३) WO (8) कमण वा ५) दवा, (€) ऽउत (3) छि (ख) nacre, (<) =-~ (१८) प्रत्र , (११) कषा ऽसि, (१२) भुवनमास (१३) वाज्म्पा (१४) माया चन्र --ति। र्व ॒प्रतिकारण्डान्त तत्तत्काण्डयप्रपाठकाना uate aqtqey परिगरना च सस्वर प्यरते। तव्या भप्रसकाग्टान्त--^“(९) प्रजनन (२) साध्या (ॐ) प्रज्त (४) रस्यत, (५) गात पद्ध "-ञ्ति। ANA काष्ठ पश्च पप्रारका मन्ति तत्र aur aumaratia waar सिल्ादोन प्रतौकपदानोति a=a । तथा ग्रन्यशणष काण्डप्रतोकपर्गिसनाताक्य च arr aztad agui— (a) इ प, (<) ama (3) umufar (४) युञ्चान (4) ata त्राणि (€) urtaaie (9) प्रजनन ल्ः?- इति । रुतन वाव्यनात्रतार रोयसादताया सप्र काण्डा सान्तं तपा च कार्डानाम इषं --त्याल्येनि सप्त प्रतोक्पनान)ति बाध्यत sta स 4नादनूानि तत्तिरोप्रम-चभागपत्यत्यनोत॥ परय सदितापाठ सम्पा हइप्रसूतसा्न्घाज्रिसपस्यानाय्यप्वं € भाण २१ प्र | टोप्पन्या सिङ्धि7न उाधतम, तथा प्मनवाकमयपर ॥ wu - र्वर्मा्साद्धुपणच्छचद्टन रवण्ड गाना वयानञ्धा>ट्कि Tafa € ure ae yo staat grad तचरतत्रवानारच्यमित ॥ त्प्तदःमाव्यकारक्िघधःऽप्यस्ति फिञ्िर aang कश्चिनाहय खलु माधत्राचाय सर्व waa इति | तदतन्मत माचार्सा वानयक्तपरिचय faeg सित्यथ्रदुय मव । तथा ह्याचारस्यधव, प्रायश्ित्तमाधव कालमाधव, च भ्ूमिकाया wy सयम स्ाकात्रिमा-- saath जनो यस्य सुकोत्तिमायन पिता । QUT सगनायश्च WAAAY सद्दाटरो ॥ ae बौधायन सूत्र शाखा यस्य च याञुषौ i? भागद्राज कुन घस्य सवस सख हि माधव ॥-दइति। waa -दधाष्णारा पुध्िकासु sana (साथणाचायंविरचिते माधवीये - afa लेखान्‌ weaned कथ wat चत्‌ .न तत्र तत्र तयैव faa ल्ितत्वाह् | war fe चादश्चकरस्ेन कपत्व awe स्वमस्तिष्कचालनन ( क ) तरिति द्िकतकत्वं न तिम्द्धम । रपि वा उभयोखदटसरखातिशय्यप्रकाशाप् स्पात्‌ तथ्या व्यवहार | कस्य faye माधत्राचाय ख वेग्भाष्यारा कच्चा. धे प्रवात्तरम"मासे व्याव्यायानिसङ्खुरात्‌ -उल्युक्तं । श्रतिषङ्हात प्रत्त Waragiataia हि awa wz नत मायशा 1 खुतन्मतन्वापाततरमरो gary न विचेषसरम , सवच पिग्कामु (सायराचायचिराचतं ?-इत्य्लखात्‌ यसे तन्लसुधानिध्यप्कमाक्तत्रस्शी-्शचतनगाद्याकःतगाधाच | त्ाहि-- त तपस्तनसा गशि Arata परमासन | सवर सायराचाय प्रयप्रच्छ- BUT ॥ प्र ।- सकला चान्त च ्एवगाचरा | त्वत्र ¡तन ag anata प्र्ायसा ॥ -डात। उस्त॒त रखगद्धाष्यापक्रमश्रा-तप afzacatagial-aar लिपिकरप्रमा aa म््पपस्धवय्वहदिगसाायपि स्त रमा न्नाको-- स तयार नपात राजन साया समानलज | सव WAT 1A व्याग्यातरत्व aA ॥ saat माधवाय वोरवबुवृ-महोपति | aM सायशाचा्यं वेनायस्प्र NET ॥ -इति। स्मो एात्रतो श्ाम्पायित्तिकपुस्तकालयोयेकस्मिन्‌ जोरतस ऽतिविशरद्ध पुस्तके सनितौ, तेत्तिरोयप्रथमभागस्य सम्पान्कौयलिपष्रोप्पनाञ्चोद्धतौ द्र र्यत | खुतच्राकटह्यात्परभ्रूतश्चघ्र शयोक Wi uy, योऽत्र सुदद्रितश्चतय — धे प्र वात्तरमोमास व्याव्यायातिमद्धुरात्‌ | छंपालसरधवाचायौ वनाथ वक्तु मृद्यत ॥ इति। रम्य का गतिरिति चेत उद्यत सन स्त्रमध्यमानुजेन साथणाचार्धेण वेचप्रकाश ` कारधतलयुद्य॒ मित्यसमाकरम्‌ । va fe सायणाचायक्घतान्येव सखतगि वेदभाष्याणौति fasq | । ख्व मपि मत्सम्माि 1ततखण्डानाञ्च मुखप्रघ्ासु यन्मद्वित (समाधवा * चाधविर्ावतवत्गयप्रकाग्ाक्यभाष्यस हिता -इति, तत्सुर्वे$पव पतवमम्पाद वलेखा wand रवति बोध्यम्‌ , waa हि ane ग्रन्यान्तरल्वत्रैतौोतिरिति । faq वदभाष्यघु तेत्तिरौयभाष्यस्येव waa स्यार्भ्युपगम्यस्‌ wa सदहिताभाष्याद्यपक्रमश्नो कान्पाठात्तथेवो पलम्धे । तयाहि- ~ शशश्राच्वयवस्य way पाधान्ादु ana पुरः । यर्वेदो, ST होत्राय way व्याकरिष्यरते ॥ डति ऋ WO UNIO YP ५, सो ° ( अ ) रुतेन uquiga uma विच््ातेऽपि न amet तति शुक्रस्य यजुष gq वेति । काणवखह्िताभाष्यो पकम्रणो पञ्चमेकाद ्लोकपाठात्त्‌ त wgifa भवति feqger | aurfe— "ऋग्‌ यज्ञ॒स्सामवे ये व्याख्यातास्तेष तदु AA । am शुक्त fafa gar aa gay तेत्तिरोयक्षस ५ ५॥ क * ॐ % नैः * व्यवस्व्यितप्रकग्या yg qa attra ॥ ९९ n’—sfa | रवश्च कगववेदाख्य शुक्त Iy ya न व्याख्यातस्‌, तेत्तिरौयाख्य कुष्ठ यज्ञुरेव va व्याख्यात सिति स्फुटम । तत्रापि बाद्धयणाररयकयोव्यरैख्यानात्‌ पुरेवेषा afea व्याख्यातेति च way | ताहि ब्राद्धयणभाष्यो पकमे-- ^षव्याख्याता सुखबोधाय तेत्तिरोयक्रसह्िता | data व्याकरिष्ये सुखेनायविद्खद्धये wv’ -इति ~ ayo । तथयाचारण्यकभाष्ये--^ व्याख्याता सुखबोधाय तेत्तिरोयकसह्िता | तद्‌ ब्राद्यमग च व्याख्यात fas array तत iW -दइति ५ aio | ‘qa बोधायन सूत्र शाखा यस्य च wag --दन्युक्तष्तस्याचायस्य तेत्तिरोयश्ाखराध्यतुकुलज्ञस्वमपि सुव्यक्त भिति शस्‌ ॥ कलकत्ता (TATA) | प्रोसत्यत्रतश्म्भं । सवत्‌ १९< ५६१८९ ९) । ( सामश्चमो ) सचोपच्रम ©< ९ तैत्तिरौयसंहिताया' षष्ठभागस्य | IE ee ( तत्र ) अथ MATH नाम षष्ठ काण्डम्‌ | दद प्रपाठका षट्‌ Fra प्रयमप्रपारकस्य- एण्त we RA VATA प्रायणोयेद्धित्राद्यणम (मन्लास्तु १का० रपर ०) TBR तच्र १, अनुवाक प्राग्वश्रकरणम त्तुरकर्मादिसस्कार , णालाप्रवेशख १-8 » दोच्ताद्तय, छव्णाजिनेन aaa मेखलया च दौच्ता ४-9 93 छष्णविषायया दोच्तणम (९का० Ryo रे० १-९२९ ) ॐ--१० » दण्डम्रहणम, सुद्टोक रणम्‌ वाग्यम , दौत्ितनियमा्च१०-१९ » प्रायणोयेद्धिविधानम (का० रप्र" gaye १-१९०) १३-१५ खरूणया CAFTA राजक्रय विधानुम (Bao १-१९ ) ११५-१७८ % राजक्रयप्रकारोपदेश्राए (Rate RTS Bayo १-११) १९२९ »» तत्रव पदसङ्खह (र९का० रप ५० (१-१०) RR-RB » सोमोग्मानम (कार षप्र geo १-२४१५ २४२१ कलादिभिश्व राजक्रय (रका Rye Ow १-९.) २९-२८ “ ५ क्रौतसोमस्व कटेन नयनम (रप ० SEM ६-१७ ) २८११ | इयमप्रपाटकस्यानुवाकाना प्रञ्चश्तकाना च प्रतीकपरानि „ ३६ @ A Om +< cw OA J® Sf yo 3 दितौयप्रपारकस्य- १--२९ अनुवाकेषु खाति्येष्धित्राद्यणम (AAMT WATER, VT ) २्८-भ७ तच ९ again अतिण्येष्टिविधानम (९का० Rie Voge १-,१७ } २२-५8 तानूनक्तुम, अवान्तस्दोच्ता च (२०,९९अ ० LAR) २४३० » उपसदिधानम (र्का रपर way ९-१९) Bo—ac. » वेदिविधानम (र्का RT १९अ० १-२९) BE-BY व्रतनिशय (र९का० BOUL १-२२) ९९-०३्‌ » काम्ययागभरूमिनिरूपणम (रप way wR) ४४-४५ » उनत्तरवेंदिविधानम्‌ (र्का रप्र रे ९-१९१) 9६-89 » व्याघास्णविधानम्‌ (र्का रष wey ९-९€ ) ४७-8€ » ख विरदानविधानम (९का० ago Vase १-२२) ५०-५९ » सदोमण्डपविधानम (१का० ate १ १९-२२) ५२-५७ उपरवविधि (र्का देप० रख ९-२५) ys—ud दिनौयप्रपाठटकस्यानुवाकाना प्रञ्चशतकाना च पतौकपदानि ud, 3७ > A © ~ = ® A A 0 दरतौयप्रपाठकस्य- १--१९ खनुवाकेषु पशुब्राद्यणम (AAT र्का० दपर) ५८-८इ्‌ तच १ 'यनुवाके धिष्णिया (र्का रप्र Bate १-२७) ५८- ध्‌ ८ „) अभिषीमप्रययनम (quite ame धख०१-२८) द -र्दद्‌ दै 4, युपषखद्डनम्‌ (र्का० Re ५व्> १-१९) ga ९५ So भुपस्प्रापनम्‌ (र्कार पर dae १-रद) gigs \ [a] ५ चमैनुवाके अर्मिमग्थनम (१काण० BT ऽ अ०१-१४) / 39 99 परश्ुनियोजनम (९का० ae ७,८<अ ०११६ ) सामिधेन्य (Vato इष < Bo १-२६ ) पश्रोद्धिसनम (र्का इपर cae १-९९) AUTETA (रक रेप Cae १-२०) aac विधि (श्का० देप B २-२५) अनुयाजानासुपदेश् (र्का AT ९ अ १-२७) तौयप्पारकस्यानुवाकाना परश्चुष्तकाना च प्रतोकपदानि चत यप्रपाटकस्य- AVAL नुवाकेषु ग्रदत्राद्यणम (HAT शका द,९प्र०) तच ९ अनुवाक शुदयागविधि (शका देप्र०१९अ० १२-२९) 32 वतु यं प्रपाठकस्यानु वाक्ाना पश्चशतकाना च प्नतैकषदानि वसतौवसणा विधानम (र्काण०्शेप QR १-२६) सोमोपावद्धर्गम (र्का प्रण शदऋअ०१-२४) सोमोन्मानम्‌ (शका aye Valo १-१५) उपाश्रय विधि (र्का धप र १-२४) चन्तयोमग्रह विधि (१का० ere इभ्य es) रेन्द्रवायवग्रष्ट विधि (wat शप्र शख ye) मेचावरूगय्मद्दरिधि (रका० शप्र : Uwe १-७ ) च्छाख्िनग्रहविधि (Vale ey ¢,9 Bo ९-१९ ) व९-6° ७ ० ~य 2-98 O8—sg ©€—9F & र< = @ = | द्य द = ८8-१०५. <४- र्‌ cq-> श्श्चचरितश्टोममन्लाख्त्वार्‌ २२५ Ro) साविचषोममन्ला सप्त २२९ - २३१ प्रथमपपाठर्कय विनियोगसङ्खरस्लोका २६ d प्रयमप्रपाठज्षस्यानुवाकाना पश्चशतकानाश्च प्रतौक्पदानि गदर दितौयप्रपाठकस्य- १-१,० अनुवाकेष बक़चादिदाद्राषान्ताना विधय २१६६-३ € तच र £ व्यनुवौके-- ws (wet ) २६२७ षङ्ाजयागस्य विध्यादि, चोदकप्ाप्ताना weet wet करणम खअतिदेश्यसारखतसचधर्म्मांणासुपदेशा , उत्थान- कालविधिश्ख २९२९-२४९ २ ्छनुवाके- anes (wer ) २४९ सप्तङ्ाचमागस्य विध्यादि, तचा विंगेषविधिश्व २०७२२४७ 2 वच्यनुवाके-- wears (ae ) २४५ azure विध्यादि, तच्राहविग्रेषविधिख २४५-२४९्‌ 8 ऋनुवाके-- नवराच (अद्धौन ) २४७ मवर(चयागस्य विध्यादि, aarefatefata, नवरा कतुपश्र सनम्‌, दौधेरोगनिटच्यये मपि तस्यानुानम्‌ २०७८२५९ ५ चनुवाके- ewer ( अदन ) २५९ दण्रा्रयागस्यादौ तदङ्क्ोमविधिः, परनापतिष्ट्तवेन द्राचक्रतो = UWA, WEEE चाशा विषेण प्रशसमम, तस्याभिचारनित्तिफलकथयनम्‌ शवुजयफल- कथनम्‌ ay कश्चिद्‌ विग्रोषविधि , तैस्तस्य प्रथमादौना amit Hartera विधानच्वेति 0 २५२९९ श ्नुवाके-- र्कादशरात्र (wet ) ° २९६० खकादश्रराचयागस्य विधानार्था ख्थायिका, ततस्तस्य -अयमादीनामेकाद TATA STAT faurry २९-२९१ [ wo | & ७--१० च्यनुपाकेषु-- दादश्रात्र (awl सचरूपच्च ) २६५१९०९ ' (9) दाद शाषटयागोयकाम्यय्रदानुखानप्रकारा, तेषा सोगनि ( ~ we” वत्तनत्वम, तत्चकाले क्लिद्‌ यजमाने za ग्र विग्रेषविधि, सपकषपरिद्धारकामस्य परक्ारान्तरम, पतिष्ाकौमस्य पकारान्तरम, ख भिचरत पकारान्तरम, खपि्ादिसमानौत्क्षप्राप्निकामस्य पकारान्तरम्‌ पर्‌ छ्वताभिचारनिरुत्यथे प्रकारान्तरम्‌, अच एरोरग्विशेषस्य विधि, तत्रसोरुड्न्लस्य व्याख्या, रोगपरिदाराथे वापि तच ग्र ग्रहे प्रकारान्तरताविधानश्च २९६७२७३ समूएव्यठ़तिदिविधस्य दादश्ाइस्य बुएप्रकाराभिधाकम्‌, तच प्रायणौयोदयनौयौ आद्यन्तावदनौ परित्यज्य मध्य वर्तौनि यानि दश्ाद्ानि, तेषु प्रथमेऽष्टनि रेन्रवायवाप्र त्वस्य, fale श्ुक्राग्रतवस्य, Zale चतुर्थँ च खाग्रयणाय त्वस्य, WEN पएनरेन््रवायवाग्रत्वस्य, WE सप्तमे च पुन MUNA, BA पएरायरययाग्रत्वस्य, नवमे द्मे च एनशिन्रवायवाग्रत्वस्य विधानम ROL २८० रेन्रवायवाग्रतवादिरूपस्य बयएप्रकारस्य लोक प्रसि डविचाष्- साम्येन पशसा २८१ रेन््रदायवाग्रयणयोरन्धौन्यस्थागविपर्यासविधि REY शुकरेनद्रवायवयो शुक्राययययोख् विवाद REL, २८२ च्च मौमासाधिकंरणानि sth (९० ५ RB, Ra, र्‌ ) AERA (€) दाद्‌ शाह विधीौनार्थाख्यायिका प्रश्नो्तरमुखेन दाद ग्राष्टस्य प्रयमस्या्ो विधानम दितौयादिदश्ाष्दाना पद्चरूपपरिकल्यनापृवेकविधि Re स्जश्पद्ाद ग्रासय स्तुति , तदिध्यादिकष्च RE ORE [ १९ | (१०) शद ्ाहस्य दाद शस्या विधानम्‌ 1 Re श दादशाष्टस्या होनरूपताविधानम्‌, विविध प्र्‌ सन्ध २९9 सचरू्ये दाद ग्रादप्रयोगे दच्तिणानिषेध २९५ च्यष्ोनरूपे es यजमानस्येकत्वम „ २९५ „ इादशत्स्य दोच्ताविेषून्निधि, उपसदिश्ेषविधिख red च्छद्ठौोनदादग्ये पशु वि tanga निन्दादिकम्‌ RES व्यच मौमासाधिकर्णानि चतुर्दश (९ द ९९,१४, ११५, २९ ५१९, गद्‌ € Tau ९ ४५ € १२,८, ६२१.) २९९८-३ ०€ १९--२ अनुवाकेषु खमेधगता हो ममन्ला (जरा ० इका ० सप्र *) By o—gRe तच १६ अनुवाके व्थत्यासदटोममन्लास्त्ि्यत (sto इ ८ ९९ ) ३९० १२९ , च्युम्मसक्षाहोममन्ला विशति (ना ३ ८९५) ger ९३ ,› युग्मसह्यण्ोममन्लसत्रयोदण् (Ato इ < ९६) RVs १ ,, चिसह्यादि विषमसह्यादोममन्ला रखकोनविश्ति ३९३ १५. ,, चतुस्नह्यादिचतुरुत्तरसदह्याद्टयोममन्ला wet ३९४ १६ , पञ्चादिसष््याह्ोममन्ला सप्त ३१५ १७ ,, दशादिसष्याह्ोममन्ला way १४ १९८ ;, विश्त्यादिसह्यादीममन्ला षट arte eg: पच्चाशदादिसह्या STAR दादश BLO Re, walragretana ऊनविश्ति (ate द ८ १६ ) ३९७ दितौगपरपराठकौयविभियोगसङुह स्लोकः ate facies च्यनुवाकाना पञ्चगशतकानाच्च प्रतौ कपदानि ६२० | ae । दतोयप्रपाठकस्य- १ --९* ऋनुवाकेषु अविवाक्याद्ये वि शतिराचान्ताना विधयः, ३२९ --दर्द्र तच ९ ऋअनुवाने-- दाद ्ाद्पेष (अविवाक्य नाम Tare ) १२१-३२९. aa विस्मताङ्स्मस्णायान्यस्य वचननिधैधादि RXR मानसग्रकाले स्तोचविशेषस्य विध्यादि ३२६ चचतुर्होटमन्लविधि (खान्का०दे ९ २) BRT व्यचर मोमासाधिकरयमेकम (१० € ९२२) BRE २ agaa— दां शाह कतुस्तुप्ति ( आतिविज्यनिन्दासुरखेन इ दश्ाह याजिनो यजमानस्य प्रशसा) ३३० द अनुवाके-- चयोद श्रा ( सचम ) ३२९ चयोदशराचस्य दादश्याष्त्वीपचार aq विद्रेषविधि, योद ए्नराचयागस्य विधानम, मध्यमस्यातिराचस्य रन्दो- मानासुपरि स्थानविधानम, तत्मश्यसा च 2 २२-२द४ 9 अनुवाके-- चतुद शरा (स्म्‌ ) RRs चतुदश राजयागस्य विधि, तचादहस्वह्यापगश्सा, प्राय यौयोदयनेययो मेध्यवत्तिना दार शानामनद्धा विधय , स्तोमानामासेदावरोद्प्रकारस्तत््रशसा च २९६४-३ दद ५ सनुवाके- दितभैयच्तुदेणराच (waa ) Bad दितौयचतुदंश्रराचयागविधानाय तन्स्तुति , तददिधानम, च्च! रोहरूपपैयमत्यद् विधि , षड विधानम्‌, तच विवध दृष्टान्त , वैरूपतै राजादिसामापवाद , प्रत्यव रूपरत्य्ट- विधि, खअशगेतसष्यापश्रसा च २९९-२४९ ५ अनुव्‌ने-- भच्चदश्रा् (सचम्‌ ) “gay ^ | xa] पचदग्रराचयागस्य विधि, तजेकव्यदविधि, चतु चटन्दोमाना एद्यषडहस्य च विधि ) ऋतुगताद स्बहयाया UWA, प्रायणौयोदयनौययो विधिचख २४२८२४३ € च्छनुवाके-- दितौयपश्वदश्रराच ( सचम ) ~ Ree ^ द्दितौमभच्वद णराचयागस्यश^्तिधि , रखुतत्क्रतुगताना पञ्चद ए नामा प्रशसा, असम्िरदाद्यद्वि्टेषारा विधानादि २४५-३४७ र< अनुवाके-- सप्तदप्राच ( सम ) २४८ सद श्रराच्रयागस्य fafa, न्योतिरादिपच्वाष्टस्य ए्यषड- षस्य चतुणा sear च विधानादि, प्रायणौकोदयनोय योविधिखं ३४८३१९६ € aqaa— विश्रतिरच ( सचम्‌ ) ३५० विश्चसिराचयागस्य विधि , करतुगतरातिसह्यापण्यसा, तदौ aaa क््िानम्‌, मौमासाधिकरणाश्ेकम (४ ३ ८ ) २५९-२५७ ९० ऋनुवाके — र्कविश्तिराच ( सचम ) ३५७ रुक व्रतिराचयागस्याह aft, रुकविश्रतिराच्नियागस्य fafu , aaa विधानम, दिवाक्ौौच्यस्योमयतोऽनुष्धेयाना पर सामाख्या विंश्रेषाणा व्यतिरेकमुखेन प्रसा, दिवा aia fatatafa, अवसद रूपस्य casera विधि , परतिखाद्यथ॑द्चास्य कतो विं धानम्‌, तच प्रायशौयोदयनौययो- विधानश्च t Rug—RgR ९९--२० WHAT अन्मेधगतग होम मन्ना (त्रा °देका७८्प्र०) २६२ दष्टे तच ॥ १९ अनुवाक खतिनामदोममनग्ना अष्टौ (जा ०३ ८१७ € ) 2९२ १२९ ;* पर्य्यातिनामशोममन्ला नव (बा० श ८१७९०) २६७ १द९ “~ आायूनामदोममन्लास््रय (Fro हे < १,७.९९ ) ade [ १९४ ] १७ equal अमुभूनामशोममनग्नाख्तुर्वि ग्रति (Ate ३ = १७ १२) ३७० १४ ad १७ 4 = VE Ro » वैगदेवाङतिमन्ल्ा दाविश्रति (ato R ८९७१९) —-BER „+ WAFEAAAT Tara (ब्रा इ ८ ९७२४) ६७५ » व्छवयवरूपद्ोममन्ला षडविग्रति (त्रा ३५८१७ १५) ROS » ऋपवयविशूपद्ोममन्लास्त्रयो विरति ( । ) ९८० „ ऋ्ोषधिद्ोममन्ला हाद (ब्रा० इ < १७ ९६) ase » वनस्यतिद्धोममन्लाख््रयोषिश्ति (aT इ ८ To ९७) BTR तौयपघ्पाठकौयविनियोगसङ् श्लोका ३८३-३८७ ढतौ यप्रपाठकस्यानुवाकाना पञ्चश्चतकाना च पतौकपदानि २८५ चततुयप्रपाटकस्य- १--९१ agaay चतुविश्रतिराचादिसवत्सरान्तसच्र॑ विधय ३९८६४६८ तच १ अुवाके चतुर्विग्रतिराचर सचस्य विध्यादि २०६१-३०९ x ,, दितौयचतुविग्रतिराचरलचस्य विध्यादि ३९०-३९७ द , तिश्रगात्रसचस्य विधि , तच्च प्रथमादिषु बोडग्रख wae रकविधस्तोमाना sae, सप्तदश्ादिदिनेष परस्पर्विलच्तपस्तोमाना विधिप्रशसे, क्रतुगताष्- agra, ऋन्तिमादष्देयविधानच्च ६९७०४०५ 8 ;; दाचिश्ज्रा्रसचस्य विधानादिकम्‌ 8 ०४.-४ ०९ ध. 4 श्रयस्ि्द्ाचसचस्य विधानादिकम्‌ ४ ०९-४२४ श्‌ , षट{िश्द्राचसचस्य विधानादिकम्‌ : ४१५४९१८ © , र्कोनपञ्चाष्भ्राथसचस्य विधानादिकम्‌ 8१ ८-8२९ eters अनुवाकेषु- स वत्यरसथाभिधानम्‌ 9 २९५-४द्‌८ ( ९५ ) (<) सवत्छरसचस्य दौच्ताकालनिगय , त्र मौमासाधि- करगाच्चु € ५९ र ४२२-8२८ (€) सवत्स॒रसचस्य दौच्ता, उप॑सदखख ४२९४० (९ ) सृवुत्सरसच्रस्य प्रायणोयविधानम्‌ ८२३०-४ द ( ) TAMA मासगत्व्॑भामह्ा विघधानादिकम 8 हे २-8३् १२-- रर खनुवाकेष अश्वमेधगताहोममन्ला (AT रका Se) ४२९-४७* तच १२ चनु वाके च्षपाव्यद्धोममन्ा नव (त्रा० ३ = VO ve ) eRe १९३ ,, अपा दोममन्ला विग्रति (at 2 = eS ve ) ४४९ १४ , -दादश् (रा इ © १८ 0-2) gar १५ ,; (१) श्प्रद्ारमन् (२) खश्स्याधस्पदो प्रासनामनग् , (a) Twat यजमागदस्तग्रद मन्त , (8) खध्वर्योयज मानवाचनमन्लशखेति चत्वासो मन्ता (ना ३८४) 88३-४४ब्‌ शद , ग्यह्टोममन्ला नव (जा० इ ८१८ इ ) ged १५७ 4 गथ्यहोममन्ला wet (त्रा ३ ८ १६८ 8 ) 889 CS 4, ब्द्योद्यमन्ला He(sie sé ५) ९५९-३५8 होतु पुवचित्यादिपस्ना› ब्रद्यस्तत्समाधाना BUR दोतुरेकाकौचरुणादिपषश्ना , नद्धगस्तत्समाधानानि ४५ इोतु एथिवौपरान्तादिपस्ना , बद्ध स्तत्समाधानानि ५५३ १९. ,, CMa म्टताश्वोपचाश्मन्ला अष्टादश ४१५५9९६ २० $ शाज^न्नोना जोविताश्रोपचार्मन्ल्ला Tale 8६९३-9 २९ , सन्ततिद्ोमग्रेषमन्लाश्वतुद्‌ण् (F oa ८ ९८ ध) ४६८ २२ ,, पमुक्षिद्टोममन्ला रखुकोनविश्रति (त्रा ह = १८ € ) ode चुथंधपाठकस्य विनियो गसङ्खन्ह grat ४७२१ चतुथं प्रपाठकस्यानुवाकाना पश्चश्रचतकानाच्च प्रतकपर्दानि 89% 3 ( र्द ) पञ्चमप्रपारकस्य-- Ct अनुवाकेष॒ सवत्सरुसचगोषविधय BOR—URL तच ९ ऋनुवाके--गवामयनम (सवत्परसनम) ४७द-४९९्‌ गवामयनसचस्य विधानम, eae प्सा च god -g09 प्रायणौयोदयनौययो विषरोर्षवधि , aatifacrsata sur पण्सनम, विग्रेषविधानच् ४७<-98७< अनन्त रुभाविनामहडा विधानम ४८० ज्योतिरादौनामभिशजवष्डद्तावि धानम gto सर्वेष्वद्ध स्प VST सामेक्यविधि ०८१ तस्य सान्न आधार भ्रतानाम्टचामेतेग्वद्स्म मेदविधानम ४८१ पाक्लतबाद्यनाय अमो वत्तमामविधि ४८२ ऋअभिजिन्नामाददरन्तरविधि विगखजिन्नामाद विधि ४८२ प्रतिमासमभिश्रवषडहेभ्य Sy एषषडद्स्यातिमग्राद्य नियमस्य च विधि PTR अच मोमासाधिकस्णदयम (9 ई 2 9 इ ) gta २ अनुवाके गवामयनसचायेवाद्‌ (भा सोमयागविवरणम) ४८४-४र्छ 2 , गवामयने एष्यषड्द् विकन्पाभिघानम BTS BEV 8 4 सवत्छरसचस्योत्तरे पच्तसि प्रकारवि्षाभिधानम्‌ ४६२-8९४ भर ,, Alay प्ररत्तयोदयोगवामयनयोविष्रषाभिधानम्‌ ४९५-४९€ श , अद्सत्स॒र्भिधानम (उत्सगिणामयनम) ee 8 © , अदसत्सगें विशेषाभिधानम (गवामयनिक्षति) ५ ६-५०य््‌ ८, €, ९. ऋनुवाकेषु गवामयने (Teal) मद्धात्रतपघयोग ५९९१२१९ (<) क्रो्साम्ः, सचस्यदिसान्न , प्रजापतेद् दयसाघ्न , ् Baars सास्नोविधानादिकम्‌ Uru ( ९७ ) तदोयानाग्टचामिन्धदेवताकत्वविधि ५९१७ तेष॒ सामसु परतिह्ारुभागाना fay ५९७ गानस्य परस्तात पञ्चद शस्तोमकस्य स्थन्तरस्य विधि ५९२७ गानस्य Wala सप्तद श्स्तोमकस्य sear fafa ५९७ रकवि श स्तोमकस्य भद्रम tat द्विपदासु विधानम yrs wag समोपे पल्लो गानविधि ५९८ गाजनसान्न पश्चविशस्तोमस्य च विधानम URS, Ure पञ्चविशस्तोमगानकाने उद्धयानादिप्रकारोपदेण्ा URE खदूातुरूर्‌ःगानविधि ४२० उदराढद्ले च्रध्वयंगा RAN आसन्दौमे् कूर्चा सन विधि ५२० Ba मे।मासाधिकर्णदयम (९\ ४ ६, €) ४२९. (<) ऋअक्यमाम्न इलान्दसान्नच्च विधि ५२४ VRC, प्रततन्तु यणवादनस्य, दुन्दुभ्यादननस्य, भूमि दुन्दभ्याद् ननस्य, अपघाटलिका तुम्बरु-वौ णा पिच्छला वादनादिसवविधवाचा च विधि ¶५२५-५२७ नाद्छ ण ूद्रयोखमनि मित्तकलष्स्य विधानम्‌ ५२७ मू तेच्छद्दृसान्ना गानविधानम ५२८ ब्रद्यचारिप॒खखस्योभिथनौभावविधि ५२८ (९ ) आन्नचमवेधनस्य कवचिष्वध्वरये¶॑श्रासनस्छ cele ५२९५६३१ ११--२७ अनुवाक्रेषु अछमेधाङ्दहोममन्लादि(ना इका ST )५२१-५१५९ तत # र १९. अनुवाके रा चावच्रद्ोममन्ता पञ्चाशत (ATR os Woe) ५९१ १२ «4, Weicetaaa wary त्रा इ ८९१८ ८) ५२४ शद «५ परिधिमन्लासत्रय (जरा ३ ८१८ €) ५२७ ९४ ,; दश्रहविषामुत्प्तिविधि ५२८ ( श्८ ) Ca ्यनुवाके दश विषामथयवादा १९ १७ Ys १९ Ro RX RR RQ २४ RY 9? udafeanena (जा० ₹ < ९८ १०) उत्तरमद्ि म्रद मन्त (बा इ © ९८ १०) नद्ध वचंसदोममन्ना दण (ना इ <= ९८ ९९) चश्वानु मन्नेणमन्ला (Ate zs € A २९) अनन्तरिव्ये अन्नह्छोममन्ला दश्च (३ <= ९८ १२) चअन्धरोगादि प्रायख्ित्तेषटय (द्‌ € २७ ९) दश्रद्धविषेष्छिविध्यादि (at २८६ १६ १२) सन्नतिद्ोममन्ता ea (at 2 = we १३) चअध्वयेायंजमान वाचनादिमन्चाश्वत्वार्‌ सवेजगदात्मकत्वेनाश्वस्तुति , विराड़पासन वा पञ्चमपपाटकौोयविनियोगसङ्खद्स्मोका पष्चमपपाठकस्यानुवाकाना GWAR च प्रतोकपदानि सन्नमका ्लोयप्रपाठकाना परतौोकपदानि a तंत्तिरीयस हिताया काग्डाना परतोकपदानि ॥ प्रसिति ॥ ॥ बषष्ठभागस्य aaa समाप्तम्‌ tt Re ABR usd ४५५ use + ४५५ ४५२९ ४५२ ५५४ ५५५ ५५९ 9६१ WER age hoy अओओगणशाय नभे tet 0 9 # कमि = भक अथ afacaafeaiat षष्ठकाण्डे प्रथमप्रपाठके प्रथमोऽनतुवाक | ~> ल= क~ इरि 31a! प्रा चौनंवःशद्कराति देवमनुष्या दिशो व्यभजन्त प्राचोन्देवा efaar पितर watt मनुष्या उद्‌ चौ: ERT TT प्राचौोनषः~-शङ्राति देवलोकमेव तद्यजमान उपावन्तते ° परि-श्रयत्यन्तहिता fe दै वलेकेा मनुष्य- लोकात्‌^ नास्माल्लोकात्‌ स्वेतव्यमिवेत्धादुः का fe तद्द्‌ यद्यमुष्मिललोकेऽ.€! वा न वेति दिच्लतौकाशणन्‌ काराति९॥१॥ उभयेलौकयेरभिजित्ये Frwy ant नखानि fara मृता वा रषा त्वग॑मेष्या यत केशश्मश्रु मुतानेव त्वचममेष्याम पधं य॒चचिय भूत्वा मेधमुपति^ र्‌ त faniazafearar | [का Tediqe Cie १] श्वङ्गिःरस सुवगं लोक यन्तोऽ्ब दीस्ातपसी प्रावेश्य- ay जाति साक्षादेव दोंश्षातपसमी अव-रुन्धे“ तीर्थे लाति तीर्थे हि ते ताम्प्ावेंश्यन्‌«' AT लाति ॥ २॥ तीर्थमेव समानाना भवति अपे.न्नात्यन्तरन शव मेध्ये भवति” वामसा दीष्यति सौम्य वे क्षौम देवतया सममेष दे वनासुैति या Sax” सम॑स्य तनूरसि तनुव मे पाहीत्याह स्वामेव देवलासुपैत्यथे ्राशिषिमेवतामा-शणस्ते' › अम्मस्तषाधान वायावात- पान foam नौविराषधौना प्रघात ॥३॥ छादित्याना प्राचौनतानेा विश्वेषा देवानामान- नेवाणामतोकाशस्तदा रतत waeaay यद्ासो यदाससा दौ छयति सवामिरेवैन देवताभिः 'शयति५९, बहि प्रणो वे मनुष्यस्तस्याशन प्राणेदऽन्नाति सप्रण खव daa” आर्ति भवति यावानेवास्यं प्रशस्तेन awe मेधसुपेति^र bya देवाना मन्तु पितृणा नि wa मनुष्याणा AS ॥ ४॥ तत्‌ सर्वदेवत्य यन्नव॑नौत यन्नतव॑नोतेनाभ्यडक्ते सा aq दवता प्रीणाति.” प्रच्युतो वा रपेाऽसाललोकाद्‌ अगते देवलोक ये दौकितेऽन्तरेव नवनीत तस्मा- aaa” अनुलोम यजषा व्यारत्यै५ का &।प्र०१।अ०१] तित्तिसेयसदितार्या | ३ rt 6 इन्द्रौ वृचम॑हन्‌ तस्यं कनौनिंका ITAA. ˆ भवद्‌ WISH VATA भाठ्व्यस्य ws afar CaS WY ॥ aa fe पूवं मनुष्या asad न नि-घावत्‌ नौव fe मन्‌ष्या धावन्ते पञ्चत्व आड क्तं पञ्चा कषरा पडक्ति Sa यन्नो य॒न्नमेवाव-रन्धे परिमितमाडक्तेऽपरि- मितः हि मनुष्या अाल्ते सतूलया अ्राड-क्रऽपत॒लया fe मनुष्या अन्ते aes” यदपत्रूलयाज््नौत वज इव स्यात मत्रलयाड क्तं मिचत्वाय५<) ॥ € ॥ इन्द्रा वृचमदन्‌ सेाऽपेाऽभ्यमियत तासां wary यज्ञिय सदेवमासौत्तदप उद कामत्‌ ते दभा अमवम्‌ anges पवयति या रुव मेध्या afear सदेवा अपस्ताभिरवेन पवयति. › दाभ्या पवयत्यहाराचा- waa पवयति विभि प॑वयति चयं इमे लोका रभिरेवैन लोकै पवयति waft voy पवयति पच्चाक्षरा पडक्ति weal यन्नो यन्ना वेन पवयति gefa प॑वयति षड्वा wat कतुभि- रवेन पवयति स्तभि पवयति सप्त छन्द्सि छन्दा , भिरोवेन पवयति नवमिं पवयति नव वै पुरषे प्राणा सप्र ख्मवन पवयन्येकवि “शत्या पवयति दशु हस्या afadaafeaar | [काण्द्‌प्र०२।च्०२] AVM दश पद्या आत्मेकविःओा यावंनेव yea स्तमपरिवर्ग ॥ ट ॥ पवयति." चित्पतिरत्वा पुनात्वित्थाह मने वै चित्प- तिम॑नसैवैन पवयति वाक्पतिरू्ा पुनात्वित्याद वाचे- qa पवयति gaat सविता प॒ नात्वित्याह afaa- yaa waa पवयति? त्स्य ते पविचपते पवितरंण यस्मै क पुने तच्छकेय॒मित्ादहाशिष मेवेतामा-शस्ते(र ॥ < we अतोकाशान्‌ करोति । अवेशयन्‌ तोये साति। प्रात । मनष्याणा तदे | SSA मिचत्वाय। पञ्चमि । अपरिवर्गम्‌ | अष्टा चत्वारि. ॥ १॥ इति वैत्तिरीयसदिताया षष्ठकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाक Ned यावन्तो वे देवा य॒न्नायापुनतत Carag य र्व विदान्‌ यन्नायं पुनौते भवत्येव afe प॑वयित्वान्त प्र-पादयति मनुष्यलोक रवेन पवयित्वा पत देवलोकं प्र णयति शरदौ शित रकयाइन्येत्याह सवेण Waa णि nt 1 — —_ व" * अस्यानुवएकस्य व्याख्यान परथमकाग्डस्य ददितोयप्रपाठदकप्रथमानु TMA RVAF | [क०६्‌।प १।य०२्‌] afatuafearar | जहाति Sheaars खुचा पंच्मौ पञ्चाक्षरा पडाक्ति पाडक्ते AM GATT रुन्धे आकरे प्रय॒जेऽपरये॥१॥ arama हि पुरुषो युन्नममि-प्रयुड-कत यजेयेति. मेधाय मनसेऽग्ये areas मेधया fe मनसा पुरुषो यन्नमभिगच्छति“ सर स्वत्ये पष्णेऽग्रये VIVA वाग्बे सर स्वतो wast पूषा वाचैव ध्रयिव्या यन्न प्र-युडक्त^ आपे Riven विश्वशम्भुव इत्याह या वे वर््यास्ता ॥ २ ॥ आपा देवौ इहतोविश्वशम्भृवो यदेतद्‌ यजन नयाद्‌ दिव्या आ्रापोऽशन्ता इम लोकमा-गच्छेय © आपा देवौडहतो MAA GANTT Wat लोकायं प्रमयति तस्माच्छान्ता इम सलोकमा-गच्छन्ति") द्यावा- ए्थिवौत्याइ चा वीष्थिव्योरि यन्न उव्धन्तरि समित्या हान्तरि षे हि यन्ना awafaat हविषा इधातु NWSI इत्याह ब्रह्म वै देवाना हस्यतिर्बह्यरोवास्म यन्नमव॑- रन्ध * यदब्रूयाद्िधरिति यन्नष्याणएच्येद्‌टधात्वित्य ह यन्नस्थाणुमेव परि-टणक्ति^" प्रजाप॑तिर्य्ञम॑खृजत सा.स्मात्सष्ट पराडत सप्र र्जरनोनमात्‌ प्रसाम THIS यद्गृदय च्छन्दा TSU leq EW aa ऋचा ॥ 8॥ ६ त्रैत्तसीयसदिताया | [का dig wie >] जहाति यन्नस्टोदयत्ये" अनष्टब्‌ छन्दसासुदय- चछदित्या दस्तस्मादनष्टभा जदो ति यज्ञस्योद्यत्यै“ द्‌ वात्सवन्धान्यदयच्छन्नित्याहस्तस्माट्‌ दाद्श्भिर्वात्स- बन्धविदा eteafa™ ar वा एषगंनष्ट्वागन्‌धगय- देतयचा etaafa वाचवेनः सवया दौक्यति(« विश्वे देवस्य नेतुरित्याइ साविच्येतेन मत्ता zuta सख्य ॥५॥ sae fuazqaaa विश्व राय इपृध्यसीन्याषह वैश्रदेव्येतेन Ba र णौत पष्यस इन्याह पौष्णेतेन सावा रषकं सवदेवत्या यदतय॒चौ दौशूयति सवाभिरे देवताभिर्दौकषयति सप्ताक्षर प्रथम्‌ पदमष्टाक्षराशि चीणि यानि चौणि तान्य्टावुप-यन्ति थानि चत्वारि तान्यष्टौ ACETAL तेन ॥ € ॥ गायचौ यदैकादश्णश्षरा तेन चिष्टग्‌ az दादश- छरा तेन जगतौ सा वा एषक्‌सवाणि छन्दासि यदेतयचा दौ श्यति सर्वेभिरोवैन कन्दौमिर्दीशयति(८ सप्ताषूर प्रथम पद्‌ सप्तपदा शकरी पशव॒ watt पश्रनेव अव-रन्धे ““ रुकस्मादक्षरादनात्त प्रथमं पदं तस्मायद्याचोऽनाप्त तन्मनुष्या उपं-जीवन्ति Guay जुहाति, पण इव दहि प्रजापति प्रजापतेराश्ये न्धनया [का०६।प्र०९।ब्ध ०३] तित्तिरीयसष्िताय। | जहाति warfe प्रजापति प्रजा wea प्रजाना Ale ) = क ख्व: ) ॥ ७ ॥ BAA | ता । दधातु । AT सख्य । तेन । जुहेति। ४ न्द्द्यच॥२॥ . इति afatuafeatar षष्ठकाण्डे प्रथमप्रपाटके दितौयोऽनुवाक et BE DAP NI EIEIO II ऋकसामे वे देवेभ्य य॒न्नायातिष्ठमाने कृष्णे रूप छत्वापकम्यातिष्ठता तेऽमन्यन्त्‌ य वा इमे उपावत्स्यैत स इद्‌ भविष्यतीति ते उपामन्लयन्त ते अ्र॑हाराचया- मडिमानमपनिधायं दृवानृपावत्तेतामेष वा कचो वेणा यच्छुल कष्णाजिनस्येष साम्नो यत्कुष्णम्‌० ऋकसामये शिल्पे स्थ इत्याहरक॑सामे खव अव॑-रन्धे २ रष ॥ १॥ वा अहो वणा aaa रष्णाजिमस्येष राया THU यदेवेनयोस्तच We तदे वाव॑-रन्धे कऊष्णा- जिनेन दौ क्षयति ब्रह्मणो वा wage यत्कुष्णाजिन * अस्यानुवाकस्य व्याख्यान प्रथमकारडीयदितोय प्रपाठक waafs तोयानुवाक्रमाष्ययोद््टव्यम्‌ | < तेत्तिरौयसदितायां | [का ६।प४०२१।अ 3] } | AAR seas दी शयति ” इमान्धियः शिष्च॑माणस्य देवे- are यथायज्ुरोवेतद्‌“ wat वा एष यदीं SS वास्‌ Mea तस्मात ॥ २॥ गभा USAT जायन्ते" › न पुरा मेम॑स्य क्रयरदपा- वीत यत्रा सोम॑स्य क्रयादपोर्वत ग्भ प्रजाना परापातुका स्य॒ RA सेमेऽपार्शते जायत रव तदथों यथा AM axa प्रत्यपोणते तादगेव तद्‌” अद्भिरम gat लोक यन्त ऊज व्यभजन्त ततो यदत्यशिष्यत ते शरा अभवन्तृग्व शरा यच्छरमयौ ॥ ३॥ मेख॑ला भवन्युजमेवाव-रन्धे^ मध्यत स-न॑द्यति मध्यत tara ऊजं दधाति तस्म) न्मध्यत ऊजा भञ्ते< ऊर्ध्व वै पुरुषस्य नाभ्यै मेध्यंमवाचीनमरेध्य we स॒न्नद्यति भेध्यश्चेवास्यामेध्यश्च व्यावर्त यति" › इन्द्रौ Fara aa प्राहरत्स चधा व्यभवत्‌ VAYAMA रथस्तृतीय' यूपस्तुतीयम्‌॥ 8 ॥ येऽन्त शरा अणशौर्यन्त ते शरा अभवन तच्छराणाः श्रत्व वज्रो वे शरा Aa We वे मनष्यस्य waaay यच्छरमयी मेखला भवति वज्रेणेव साक्षात्‌ wy भरादृव्य मध्यतेाऽप-इते^" चिदृहवति fase प्राणस्ति- तमेव प्राण मध्यत यजमाने दधाति, › पृथ्वी भवति [का०९।प्र०९।्ध'ग्द्‌] तेत्तिरीयसद्िताया। रज्जना Vea” मेखलया यजमान दौशयति ArHa पलो मिथनत्वाय(^" ॥ ५ ॥ यज्ञा दष्टिणामभ्यध्यायत्‌ ता समभवत्‌ तदिन्द्र Seat Asawa या वा इता जनिष्यते age भविष्यतीति ता प्राविशत्‌ तस्या इन्द्र खवाजायत स- ऽमन्यत येवे मदितेाऽपरा जनिष्यते स इद भवि- ष्यतीति तस्या अनुशय यानिमाच्छिनत्‌ सा सुत- वशाभवत्‌ तत्‌ AAAS जन्म ॥ sy ताः wa न्यवेष्टयत ता AAT न्यदधात्‌ सा संष्णविषाणाभवदिन्द्रस्य infacfa at मा fexat- रिति कष्णविषाणा प्र-यच्छति सयोनिमेव as करति सयेनि efaury सयानि्मिन्द्र सथानि- त्वाय कष्य त्वा सुसस्याया इत्याह तसादरष्ट- पच्या sya पच्यन्ते" सुपिप्यलाभ्यस्त्तौषधीभ्य इत्याह तस्मादाषधय We Tafa’ यस्तेन ॥७॥ कण्डयेत पामनम्भावका प्रजा Waq स्मयेत नद्रम्भावका छंष्णविषाणया कण्डयतेऽपिण्द्य स्मयते प्रजाना मोपौथाय"्न परा दश्िणाभ्यो नेता. छष्यी- विषाणामवं चुतद्‌ यत्पुरा दशिणाभ्यो नेता छष्णवि- घाणामवचतेद्‌ योनि प्रजाना परापातुका PIAA १ तेत्तिरीवसदिताया। [कां०६) प ०९।अ ०७] gama चात्वाले कष्णविषाणा प्रास््ति यौनिवें यन्नस्य चात्वाल योनि कष्णविषाणा योनावेव योनि दधाति यज्ञस्य सयोनित्वाय".* ॥ & ॥ रुन्ध VY | तस्मात | शर मयौ। यपस्तती य | मिशभ- त्वाय | जन्म । इस्तेन । अष्टाचत्वारि<शच ॥ ३ ॥ इति Afaduafeatar षष्ठकाण्डे प्रथमप्रपारके AMATI: ॥०॥ सरमय यनक ane देवेभ्योऽपाक्रामद्‌ यज्ञायातिष्ठमाना सा वन- स्तीन्‌ प्राविशत्‌ सेधा वाग्‌ वनस्पतिषु वदति या दुन्द्भौया तृणवे या वीणाया यद्‌ दीक्ितदृण्ड प्रयच्छति वाचमेवाव-रुन्धे, ओद्‌ म्बरो भवत्युग्ग VT ऊजमवाव-रुन्धे मुखेन सम्मिता भवति मुखत रवारा ऊज दधाति तस्मान्मखत ऊजा भजञ्जञते^॥ ९॥ करोते सोमे ARIUS दण्ड प्र-यच्छति मचावरूणो fe पुरस्ताद्त्विम्भ्यो वाच विभजति तामृत्विजा यजमाने प्रनत-छापयन्ति° खादा यन्न मनसेत्ाद् = 6 क श । — oe — =-= ee ee ees eee न — 0 [णक ४ * च्यस्यानुवाकस्य व्याख्यान प्रथमक्नाणडोयदितोधैप्रपाठकसय द्दितौयाव वांकभाय्ये AVA | [का ०्द्‌।प्र०२।अ०४| तेन्तिरीयसह्हिताया | १९ मन॑सा fe पुरुषो यत्नम॑भिगच्छति खाहा ावाथि- बौभ्यासमित्याह दयावाष्थिव्याहिं यन्न स्वाहोरोरन्त- रि'क्षादित्यादान्तरि से fe यन्न साहा यन्न वातादा- T° TRATES ॥ २॥ वावय पवते स यज्नस्तमेव साक्षादा-रभते“ मष्ट करोति वाच यच्छति ae ya adifaera नाद्यण इति faaqixare दौ वेभ्य एवन ure विरुचं रुभयेभ्य एवेन देवमनष्येभ्य प्राह“ न परा नकयभ्यो वाख वि-सजेट्‌ यन्परा नक्षचेभ्यो वाच विसजेदट यज्ञ वि छिन्द्यात्‌“ is ti उदितेषु wesy व्रतं awafa वाच fa-asfa aaaat च दींितो यन्नमेवाभि वाच वि-रूटंजलिः afe विसजेदेष्णवौश्चमनु-बयाद्‌ यन्नो वे विष्णर्यन्न- नेव यन्नः: सन्तनेति< देवीन्धिय' मनामह इत्याद यज्ञमेव तन्‌ Beata) सुपारा ना असद्‌ वश इत्याह व्धष्टिमेवाव-रुन्धे,५ ॥ ४ ॥ बह्यवादिनौ वृदन्ति होतव्य Afar गाश न दतव्याहमिति इविव दंशितो यज्जहयाद्‌ यजं मानस्यावद्‌ध्य HEIs यन्न BWEITS यज्ञपुररन्त- रियाद्‌ ये देवा मनाजाता मनोयुज इत्थ प्राणा वे १२ afafivafeatar | [का०९।०२।अ ०8] ( देषां मनाजाता मनोयजस्तेष्व परोक्ष seria तन्नेव ea नेवाह॑तः८९२ स्व पन्त वे दों धित Tarxfa जिधा४ away ॥ ५॥ खलु F THETA सु-जाख्हि वथः. FART मदौत्यादागप्रिमेवाधिपा रत्वा स्वपिति रश्षमाम पत्थे "२ ्त्रत्यमिव वा रष करोति यो दीशित खपिति त्वमग्न व्रतपा असीत्याद्ाभिवदेवाना aaufa स way ब्रत- areata” देव आ aagaire देव ॥ € ॥ देष सन्‌ aa त्व यन्नघोद Fated fe यन्नप्ीडते५, अप पै टक्ितात्‌ सुपपुषं इन्द्रिय देवता क्रामन्ति faa ca अभि मामावदचननित्यारन्द्रिये- waa दुंवताभि सन्रयति^ यद्तद्‌ यजनं त्रयाद्‌ यावत wa पश्रनभि-दोक्षत तावन्तोऽस्य पशवं ey रास्वेयत ॥ ७॥ सोमा war भरेन्याहापरिमितानेव पश्रनव-रुन्धे( चन्द्रमसि मम भोगाय भवेत्याह यथादेवतमेवेना प्रति-ह्ना तिः वायवे त्वा वरुणाय त्वेति वदेवमेता नानुदिशेद्‌ यथादेवतन्दकिण गमयेदा देवताभ्यो qa यदेवमेता अनुदिशति यथादेवतमेव xfer गमयति न्‌ रेवताभ्य ्रा ॥ ८ ॥ [का०६प ९।अ०५] तेततिरौयसद्हितायवा | १३ वृश्चते ‹ ›देवीरापो अपा नपादित्य।इ यद्‌ वे मेश य॒न्नियः. सदेव तद्‌ वो माव॑-क्रमिषमिति वाषैतदाद ९ अित्र तन्तु एथिव्या aq गेषमित्याह सेतुमेव कुत्बात्येति^९* ॥ € ॥. wat! अय। fee) wat अभिः । sire देव । इयत्‌ । देवताभ्य sr) चय॑स्ति<शच्च । 8 ॥ इति तेत्निरीयसदहिताया षष्ठकाण्डे प्रथमप्रपारक्र चतुथाऽनुवाक et देवा वै देवयजनमध्यवसाय दिशो नप्राजानन तेरऽन्याऽन्यमुपाधावन्‌ त्वया प्र-जानाम त्वयेति ते- Sfeank समभियन्त्‌ त्वया प्र-जानाभेति सात्रवौद्‌ at SU मतप्रायणा रव वे यन्ना मद्‌द्यना असन्नित तस्मादादित्य प्रायणौया यन्नानामादित्य उदयनीय ^ पञ्च Saar यजति पच्च द्विश दिश प्रन्नात्ये॥ १॥ अथो पञ्चाक्षरा पडिक्त पाडत यन्नो य॒न्नमेवाव- * Gagan व्याख्यान प्रथमकारयदितीयप्रपाठकस्य दितीय ढतीयानुसकभाव्ययोबेष्टयम | १४ तैन्तिरीयसदहितायां | [का०द्‌।प्०९।७०५ | रुन्धे ₹ पथ्याः स्व स्तिम॑यजन्‌ प्राचीमेव तया दिशं प्राजानन्नभ्निना दश्िणा सोमेन प्रती चों.सविचोदींचौ- मदिन्योध्वी र पथ्याः स्वस्ति यजति प्राचीमेव तया दिश प्र-जानाति पथ्याः स्ल्तिमिष्टाग्रीप्ोमे यजति wait वै रते यत्नस्य यद्प्नीषोमौ ताभ्यामेवानु- पश्यति ॥ २॥ अद्मीषोमाविष्टरा सवितारं यजति afaanea रवानु-पश्यति सवितारंमिष्टादिति चजतीय वा अदितिरस्यामेव प्रतिष्ठायानु-पश्यति अदितिमिष्टा मरुतश चमन्वाह मरुतो वै ठेवानां विशा देवविश खल्‌ वै कल्पमान मनुष्यविशमनु-कस्पते यन्मारतौ- सच॑मन्वाह विशा क्ये“) ब्रह्मवादिनि वदन्ति प्रयाज- वदनन्‌याज प्रायणौय कायमनयाजवत्‌ ॥ ३ ॥ अप्रयाजसुदयनौयमितीमे वे प्रयाजा अमी अन- याजा सव सा यन्नस्य सन्तति ^ तत्तथा न काय- मात्मा वे प्रयाजा प्रजान्‌याजा यतूप्रयाजानन्तरिया- दात्मानमन्तरियाट्‌ यद नूयाजानन्तरियात्‌ प्रजामन्त- रयाद्‌ यत्‌ खल्‌ वे ane विततस्य न क्रियते तदतु यत्न" परा भवति AM पराभवन्त॒ यज॑मानेाऽनुं ॥ ४ ॥ * परा -मृवति प्रयाजवंदेवानुयाजव॑त्‌ प्रायणीयं का०द।प्र०९।अग्द्‌] तेत्तिरीयसद्ितायां। १९५ काये प्रयाजवदन्‌याजव॑दुदयनौय नात्मान॑मन्तरेति न प्रजा न य॒न्न पराभवति न"यज॑मान © प्रायसौय॑स्य निष्कास उदयनीयममि निर्वपति सैव सा य॒न्नस्य सुन्तति © या प्रायणीयस्य याज्या यत्‌ ता उदयनौय- स्य याज् RAT पराडमु लोकमा-रपरेत्‌ प्रमा- GH स्याद्‌ या प्रायणौयस्य पुरोनुवाक्यास्ता , उ॑दय- नौयस्य याज्या करेात्यस्मिननेव लोके प्रति-तिष्ठति(^ * ॥ ५॥ Hae | पश्चति। अनूयाजवत्‌। यजमानोऽनु । पुरोनुवाक्यास्ता । अष्टौ च॥ ५॥ इति afadiaafearar षष्ठकाण्डे प्रथमप्रपारके पथ्चमोऽनुवाक ॥०॥ AS a सुपर्णी चात्मरूपयेर स्पत aT az सुपर्णोमजय॒त्‌ सात्रवौत तुतौयस्यामिते द्वि साम नन ---------~------- ET जा केक पमी * च्छस्यानु वाकस्य स्याम yardage चतुर्था नुबाकभाग्थे TTY | तत्तिमैग्रसह्िताया | [wt ६।प्०२।अ ¢] सतभा-हर्‌ तेनात्ान निष्ठींसोघरति" इयं वे कद्रुरसो सुपर्णौ छन्दासि dower? aden वे पितरा पचान्‌ व्ष्डितस्ततौयस्यामितेा दिवि सौमस्तमा-इर तेनात्मान निष्क्रींणोघ।॥ १॥ इति मा कंद्ररवोचदिति» जगतौमुद पतच्चतुदं श- AW सतौ AMT न्यवत्तन तस्ये दे अक्षरे अमौयेता सा पशुभिश्च दीक्षया चागच्छत तस्माज्जगतौ छन्दसा पशव्यतमा तस्मात्‌ पशमन्त दौक्षोप-नमति " चिष्ट- गुद पतत्‌ चयदशश्षरा सतौ ATA Mana तस्ये दे FAC अमौयेता८ सा दश्चिणामिश्च ॥ ₹२॥ तप्ता चागच्छत्‌ “ तस्मात चिष्टभ सोके माध्यन्दिने सवने SPU नोयन्त एतत्‌ खल्‌ वाव तप इत्याहयै स्व दद तौति गाय्॒युदपतचतुर क्षरा स॒त्यजया ज्योतिषा AHA अजाभ्यरुन्ध तदजाया अजत्वः सा सोमन्वा- हरचत्वारि' चाक्षराणि साणटक्षरा समपद्यत ब्रह्म वादिना वद्न्ति॥ ३े॥ कम्मात्छत्याट्‌ गायचो कनिष्ठा छन्दसा“ सतौ यन्नमख प॑रयायेति यदवाद सोममा-दरत्‌ तस्म(द यन्नमख पर्येत्‌ तस्मात्तेजस्विनीं तमा) wa दे सवने समश ज्ञान्मखेनकं यन्मुखेन WAVE तदःधयत्तस्माट्‌ दे [का ९प्र०र।अग्द्‌] तित्तिरौयसद्िता * | १७ सव॑ने शक्रवतौ प्रात सवनं च माध्यन्दिनं च तस्मत्‌ ठृतौयस्वन कजौषमभिषर्तैन्ति धीतमिव fe a न्धन्ते।( ॥ ४ ॥ , आरं शरमवं नयति सश॒क्रत्वायाथो सम्भ॑रत्येवै- aq’) ax सेममाहियमौण गन्धर्वौ विश्वाव॑स्‌ पर्थमुष्णात्स तिखो ust परि मुषितोऽवसत तस्मात faa tral कीत सामा aafa™ a ear aaa स्तौकामा वे गन्धवा स्तिया निष्छींशामेलि ते वाच स्त्रियभेक हायनो कत्वा तया निर क्रौणन्त्‌' "सा Ofes- रूप कुत्वा NAT WY A अपकम्यातिधत्तद्रोहितो जन्म९ते देवा अ॑नुवन्नपं थष्मदक्रमौ नास्मानुपाव्तते वि WATTS इति ब्रह्म॑ गन्धर्वा अवदन्रगायन्‌ देवा सा दवान्‌ गायत उपावर्तत तस्माद्ायन्त्‌,. faa कामयन्ते" कामुका रनः स्त्रिये [रि काक = क ~~ ~~ ~~ ~~~ ----~> ~ = * यद्यपि पथमादिभागचतुद्ध्ये ° ते तिरीयसष्िताभाव्ये ।- इति, खुतद्‌- भागे चेत प्राक ‹ तेत्तिरीयसद्धितायः -इति सप्तम्यन्त शसोनाम व्यवद्कत Hae सम्पादक, पर न तद्‌ युक्ततर भिव परतिभाति नान्ना प्रथमान्त- TTS शरूयोदशेनात, पाणिनेस्तयेव Wes (पाण्ख०्यर् Bad ) पुगंच्छेदेन बन्धनौरचिहेन च काण्डादङ्खाना मेतेनान्वयवाधपतौते सप्तम्या नेरर्थक्पेष्ध we भिति । इत प्राप्रसम्प्ादनाधिकार श्र्मश्रौ सत्यव्रत | 1 “मन्यन्ते-इति शरितादिपाठ ९८१० WANs मुम्बद- प्रमित एर्तके | 8 १८ तैत्तिसीयसद्धिता। (का०६।१०१।अ०६] £ भक्न्तिय रव वेदाथो य एव विद्ानपि say मवति तेभ्य शव Sea यदष्तया sh wane करौणति वाचेवेन“ स्या करौशाति तस्मारेकदायना मनुष्या वाच ae पन्त्य टया ऽकशेया ऽकाणया SATUAT ऽसतप्तशफया कौशा fa सर्वयेवेन कणैणाति^ यच्छेतया कौणोयाद- अरमा यजमान स्याद्यत्कष्णयानस्तर णौ स्यात प्रमायको यजमान wre दिरूपया वार्चघ्नौ स्यात्स वान्यज्ि- नोयात्त वान्यो जिनौयादरुणया fasten aura तदे सोमस्य रूपः: सखयेवेन देवतया क्रौणाति५०।७१॥ क्रोशो प्च ९। वद्न्त्‌.र 1 मन्यन्ते ५, गन्धवेभ्या *! ayaa? पिद्गाश्या दशं च 1 ॥ dy इति तै्तिरोयसदहिताया षष्ठकाण्डे प्रथमप्रपाठके ष्ठोऽनुवाक ॥ इम AGAR र्का रप श भाष्ये ऊनविश्ाश Faas याख्यत। रतच्छशाश्र मवलम्ब्य मोमासाया मधिकरगश्चेक मारवचितम (३ ९ ६ ।। 1 ^निष्कौणोषव दक्िणाभिश्व वरन्ति दति क ख genet पाठ | यद्यप्येतत्पव मिद क ख एल्तकानु सारो एव खग्हान्तसङ ह वाक्यपाठ SEE, पर मेतादृ्रेषु वाक्येषु खगडान्तपदेकमाच्राणा सङ्ग्टस्याभीरत्प्रतीते gag सुधित पाठ खव ज्यायानिति मत्वेहेत स रखवावलम्ब्यते | { दह ष्ानुवाके ‹क्रौयोग्न ”-दइादौनि षट खग्डान्तपदानि तत सक्नमखण्ड ˆ पिङ्ाच्या ”- दतिपदादनन्तरपटिवान्यपराणि च em पदाभि SMA | रव मपरवापि सवचेव खणडान्तसङ्गन्ड वाक्येष बोध्यम | [का०६।प५१।अ 9] atactrafeat | Re afelMANTAaTeE fete पुनन्ति ब्रह्म वादिना वदन्ति कस्मात्‌ waneafeaa प्रजाः प्रकौयन्ते+ ऽस्थन्वती जायन्त इति यद्धिर ण्य gas aeifa `तस्मादनस्थिकरेन प्रजा प्र वींयन्ते। ऽस्न्बती- जायन्त. wat अग्रे प्रिय धाम्‌ यद्‌ धुत तेजो दिर- ्यमियन्ते शुक्र तनूरिद वच॑ इत्याह TATA Alay सननुम ॥ १ ॥ करोत्यथो सम्भर त्येवेन'» यदब॑दमवद्ध्याद्‌ः गर्भ॑ प्रजानाम्परापातुका £ स्युबद्ञमवं दधाति गभीणा धत्य“ निष्टक्ये बभ्नाति प्रजाना प्रजननाय" वाग्वा रषा यत्यामक्रधणौ जर सौत्याह यद्धि मनसा जवते MATa वदति धुता मनसेत्याह मनसा हि वाग्‌ धृता जषा विष्णव इत्याह ॥ २॥ am वे विष्णु्य्नायेवेना जुष्टा करोति तस्यास्ते सत्यसवस प्रसव इत्याह सविदठप्रखतामेव वाचमवं रुन्धे काण्डेकाण्डे वै क्रियमाणे यन्न cafe जिधाः^सन्त्येष खलु वा अरक्षोहत्‌ पन्धा sista” eS ts Se ee # ‹पवौयन्त al 1 ‘gala? a ८प्रयन्ते'-श्रग्ेकपदम्‌ ge | पदकारस्तु परव परवीयन्त इत्येकपद Sinawule पद दयोक्व्यापरठत्‌ | { मव दध्याद्‌ इति पदच्चछेदयक्तो मु पाठ पदमनग्यविरड इत्य पेचित्‌, | < ‹ परातुका | R afactaafeat | [का०६प्र०२।१् ०७] १ खस्य च सयेस्य चक्ुरारुहमग्रेरष्ण" कनौनिकामि- त्याह य रवार शणेदत पन्धास्तः समारदति।॥ ३ ॥ वाग्वा एषा यत्सामक्रयणौ चिदसि मनासौत्यद शास्येवैनामेतत्तसाच्छिष्टा प्रजा जायन्ते चिदु्ति- are यद्धि मन॑सा चेतयते तदाचा वदति मनासौत्थाड यद्धि मनसाभिगच्छति तत्करोति धीरसीत्याह यदि मनसा ध्यायति तद्ाचा॥४॥ वदति दक्िणासौत्याह afer देषा यन्नियासौ- त्याह यक्नियामेवेना करोति सबियासौत्याह afaar ant दितिरस्यभयत श्रौत्या यद्वादित्य प्राय- War यन्नानामादित्य उदयनीयस्तस्मादेव माइ यद्बद्धा स्यादयता arama स्यात्‌ प्रमायको यजमान स्याद्‌ ॥५॥ यत्क णंखहीता ATS स्यात्स वान्य जिनौयात्त वान्यो जि नौयान्जिचरूवा पदि ब॑ध्रात्विन्धाह मिचो वै शिवो देवाना तेनैतैना पदि व॑भ्राति(^) पृषाध्वन पात्विन्याहेय वे पुषेमामेवास्या अधिपामक समश्ा इन्द्रायाध्यक्षायेत्याहेन्द्रमेवास्या अध्य करोति ves a अनु त्वा माता मन्यतामनु पितेत्याहानुमतयैवेनया क्रीणाति सा देवि देवमच्छेहौत्याह देवी Ga देव [का०्द्‌।प्०१।अ०७] तेत्तिरोयसद्धिता | २९ सोम इन्द्राय सोममित्यादेन्द्राय fe सोम आदिते यदेतदयजुनं ब्रयात्पराच्येव सभक्रयणौया दू द्र्वा TA यत्वित्याइ रुद्रो वै कुर ॥ ७॥ Rar तसवास्यै. परस्तादधात्यादन्ये करूरमिव वां तत्करोति यद्र द्रस्य कौत्तयति मिचस्यं पथेत्थाद शान्त्ये वाचावा खव fa aia a aaa स्वस्ति सोमसखा पुनरेहि ae Taane area विक्रीय पुन॑रात्मन्वाच॑॑धत्तेऽनुपदासुकास्य वाग्भवति य रव वेद्‌. ॥ ८* ॥ wage are’) समारोहति" वाचा” स्यात्‌*1 करोतिः) क्रुरो'° वेद 71 ॥ ON इति &faciaafeatar षष्ठकाण्डे प्रथमप्रपाठके सत्तमोऽनुवाक. ॥ 0 9 at nee “RH मनुवाक WAT रप्र श्य NTA THM FA_Eq व्या- ख्यत । तच मुनिता ^सत्यसवितु "इत्येवमादिका (e at eae ze ) खतदिर्द्धा पाठास्वेतदालो चनत "खव GAY स्ोध्या | † wag विष्णव इ्याद्ध समरो इ ति ध्यायति तद्वाचा यजमान स्यात" क,ख । t afearma ५दाना विमजन agra सद्धितात्वबाधात, पालि- भ्रौ ख्यविद्िताना ‰ आदि विधौना मपरत्ते , परपाठखरापत्तेश्च | अतोऽच मदूवेसम्पादकरौ तिर्नाचानुखटता पि वा न च तेनप्यनुदटताच तत्पुवे- सम्प्ादरकरौतिरिति तग्रौतेरेवानुसरग far aa मिति | ९२ तैत्िरीयसद्िता | [का०९।प्०१।अ०८] षट पदान्यन्‌ नि कामति षडहं वाड माति वदत्त सवत्स॒ रस्यायनं यावत्येव वाक्‌ तामव FAT THA एदे जु्ोति सप्तपदा शक्ररौ पश्व एकरौ पश्रनेवावं रुन्धे सत्त ग्राम्या पशव सप्तारण्ा स॒प्त च्छन्दा .स्यभयम्या- AR” वस्व्य॑सि रद्रासौत्याद रूपमेवास्या रतम्महि- मानम्‌ ॥ ९॥ व्याचष्ट erate सुम्ने र णए्वत्वित्या ह ब्रह्म वै देवाना ददस्यतिर््रह्य॑रीवासम पश्रनवं रुन्धे रुद्रो वसु भिरा चिकेत्वि्ााटत्ये" एथिव्यारूवा ween जिंधमिं देवयजन इत्या प्रथिव्या we मूर्खा यदेव यज॑नमि- STH पद्‌ इत्याहेडाये श्येतत्यद यत्सौमकय्ये धृत- वंति खादा॥२॥ इत्याह यदेवास्ये पदाद्‌ धुतमपींडयत्‌ तस्ू{7दव- माद“ य्द॑ष्वर्यरनम्रा वाति जह यादन्धेाऽध्व्यं स्थाद्र- fa asx न्यर्दिरण्यमपास्य जरोत्यभ्चिवनत्येव जोति नान्धाऽध्वयभवति न यन्न tarxfa घ्रन्ति काण्डकाण्डे वे क्रियमाणे यन्न रस्ा<सि जिधा.सन्ति परिलिखित ca परिलिखिता अरातय इत्याद THUTATEAT ॥ ३ ॥ इदमह, रक्षसो Tat अपि कछन्तामि येऽस्मान्‌ [का०्द्‌।प्र०१।अ ०६] नेत्तिरौयस feat | RQ दष्ट यश्च वय fan zane दौ वावपुरुषौ waa देष यैन देष्टि तयैारेवानन्तराय श्रवा. छन्तति पशवो वै सामकयश्ये पद्‌ यावत्‌ may स व॑पति पश्रनेवाव- ani cdi tia sia स वपत्यात्मानमेवाध्वय ॥४॥ पशुभ्यो aratia त्वे राय इति यजमानायमप्र यच्छति यजमान खव रयि दधाति तोते राय॒ इति पलिया AST वा रष च्रात्मनो यत्पनौ यथा wes निधत्ते meta तत त्वष्टौमतौ ते सपेथेत्याह त्वष्टा वे ugar मिथुनानाःः रूपरदरूपमेव पशुषु दधा aa वै लोकाय areal आ धीयते ऽमुष्पा ares नौयो यद्वाह पत्य उपवपेंदसिन्‌ लोके WYATT areaata sata लोके पशमान्त्स्यादभयोरूपं वप- TUNA लोक्या पणमन्त' करोति.) ॥५*॥ महिमान“ खाहा? sae) अध्वय “धी यते चतु विशतिश्च“) † ॥ ८ ॥ इति तेत्तिरोयसददिताया QVRW प्रथमप्रपाठके अषश्टमोऽनुवाक ॥ [क re ne ee _ a ee w = इम मनुवाक WaT रप ५० भाष्ये दद्ध विभज्येष्डय QI] | खत््रथमाश् मवलम्न्य मौमासाया मधिकरगश्चारचितम (४ ९ ९)। † पश्चमे खण्डे उपवपेदित्धेक पदम, उप वपति इति तु पदद्यम इतथ श्षौयते-इत्यनन्तरपठितानि पदानि चतुविश्तिर्मस्णन्परं। पदविभाग चाषे पदपात TAA मेक श्ररगाम | रुव मपराचायि बोध्यम्‌ | २९. तेत्तिसेयसद्िता | [का०६।प०१।७ ०९] agate वदन्ति विचित्य wate न विर्चित्याश इति, सोमो वा aa राजा तस्मिन्‌ यदापन्नं मसितमेवास्य तदि चिन्‌याद्‌ यथा स्याद्‌ यसित नि- feqefa arena तद्यन्न विचिन्‌या्यथाष्नरापत विधावति ताहगेव तत्‌ सोधुकोऽध्वयं स्यात शोधको यज॑मान॒ सोमंविकयिन्सोमः शोधयेत्येव wars लरम्‌॥ १॥ यदौतरमभयनेव सामविक्रयिशमपयति तस्मात्‌ सोमविक्रयो शोधुको sea इ स्माहोपवेशि सोम- क्रयण रवाह ठ तौयसवनमव रन्ध इति TWAT चमे- न्मिमीते पश्रनेवावं रन्ये पश्वो हि ठृतीयः waa” य कामयेतापशु स्यादित्यश्चतस्तस्यं मिमौतष्े वा अपशव्यम॑पशुरव भवति य कामयेत पशमान्स्यात्‌ ॥ २॥ इति लोमतस्त्स्य मिमौतैतदे प॑शना रूपः रू- Waa WAT रुन्धे एशमानेव भव.्त्य॒पामन्ते क्रौणति सरसमेवेन कौणा“न्यमात्योाऽसौत्यादामेषैन कुरुते WAM ग्रह इन्याह शक्रो चस्य ग्रहा“ ऽनसाष्छं याति महिमानमेवास्याच्छं या<^त्यनेन्ना ॥ ३॥ क्त ~ - er LE = क जना मामः # “विच्रायगाखानाम (ute = २ € )-xate स्ति | [क।०९।१५०१।७ ०९ | तेत्निरोयसदहिता। २१. > अच्छं याति तस्मादनोवाद्य* समे जघन * eq खलु वा रत Wat eth तस्माच्छौर्वहाथं गिरौ जौवन("ममि a eax सवितारमित्यतिच्छन्दसर्चा भिमौनेऽतिच्छन्दा वे इर्वाणि च्छन्दा.सि सर्वेभिरोवैन छन्दाभिमिंमौते वष्मं वा रषा छन्दसा यदतिच्छन्दा यदतिच्छन्दसचा मिमीते वष्पेवैनः समानाना करो.°त्येकयेकयेोत्सर्गम्‌ ॥ ४ ॥ मि सीतेऽयातयाश्नियायातयान्नियतरैन मिमीते त- स्मान्रानावोयी area) सवीस्वद्गष्टठमुप नि De ति तस्मात्‌ समावदीर्योऽन्याभिरङलिभिसतस्मात्‌ सर्वा अन्‌ aati’) यत्‌ स॒ह स्वाभिमिंमीत सःश्िष्टा BRIN जायेरन्रकयेकयोत्सगं मिमौते तस्मादि- भक्ता जायन्ते.» पच्च छत्वो यज॑षा मिमीते पश्चा क्षरा पडक्ति पाडक्ता यन्नो य॒न्नमेवाव रुन्धे पश्च छत्वस्तष्णोम्‌ ॥ ५ ॥ दश uaa surat facies विराड्‌ विराजे- ब्रान्नाद्यमव रुन्धे यद्यजषा मिमीते भूतमेवाव «az यत्तष्णो भ विष्यद्‌'** यद तावानेन सोम. स्याद्यावन्त मिमीते यजमानस्यैव स्यान्नापि aera प्रजाभ्यस्व- — 1 [1 — Re जनकानि { * alex क, ख | २4 तेत्तिसीयसद्िता। [का ०६।प०९।अ ०९०] युप समृति सदस्यानेवान्वाभेजति वास्सोपं aia सर्वटेवत्य वे ॥ € ॥ aa सवाभिरेवैन देवताभि समर्धयति पश्वो वे सोम प्राणाय aye नद्यति प्राणमेव TAY दधाति व्यानाय aaa न्धति व्यानमेव पशुपु दधाति तस्मात्‌ स्वपन्तं प्राणा न ज॑हति" ॥ oF | sat) स्या? cae tae) तृष्णौ* वे चय स्िः<शच् Tye ty इति तेत्तिरौयस हिताया षष्ठकाण्डे प्रथमप्रपाठके नवमोऽनुवाक ॥ a कक यत्कलया ते शफेन ते कौणानौोति परोतागौजअर्धं- सोम RIA यजमानमगाच्धमध्वयु गोस्तु महिमान नावं तिरेद्रवा ते कौोणानोत्येव बया ्नोअ्घे- * इम मनुवाकर्का रप fey भाष्ये चतुदग्रधा विमज्यो ड्य व्यास्यत्‌ †{ इद सप्तमे खण्डे पदपाठानुसारत सम, उप, अनु इति एयक प्ररि- गगनादेव चयस्त्िश्रत HgTe भवति | | “ इतस्म[१] पममान्त्या२] यालयन॑सौ [द]त्गन (४ ] तुष्णो.[४] संवदे र्य वैष चय्‌ स्िः-प्रच|७] ॥ € ॥'?-दति क, ख, ग | |का०६।प१।अ ९] तेसिरौयसद्धिता। RQ मेव सोम करोति tras यजमान area a गोमहिमानमवं तिर पत्यजया' क्रीणाति सतपसमेवेन करौणाति हिरण्येन कीणाति सशुक्रमेव॥ १॥ स्न क्रीणाति den manta साशिरमेवैन' कौर- त्यृषमेणं करणाति सेनद्रमेवैन कौणात्यनङडका कौणाति 1 | = | | afzal अन्‌ङ्गान्‌ afeaa afe यन्नस्य क्रीणाति मिथ्‌- | | A | ~ नाभ्या क्रौणाति मिथुनस्यावरुष्ये वाससा क्रीणाति q । | | = | सवदेवत्ध वै तरासु waha रवेन देवताभ्य क्रौणाति दण सम्प॑द्यन्ते दशाक्षरा विराडन्नं विराङ्िराजवान्नाद्य- मत्र GA” ॥ ₹२॥ तपसस्तनूरसि प्रजापते वणं इन्याह पशुभ्य खव तद्‌- aif हत आत्मनेऽनाव्रस्काय.? गच्छति fra प्र पश्नाप्रोति य रुव वेद॑“ शकन्ते शकेण HUTA TE यथायजुर्‌ वैतदेवा वै येन हिरण्येन सेाममकोंणन्‌ तदभौषदहा पुनरा ऽददत को fe तेजंसा विकरेष्यत इति येन हिरण्येन ॥ ३ ॥ सेम क्रौणौयात्तदभौषदा पुनरा ददौत तेज Tar त्मन्धत्ते“ om ज्योति सेामविक्रथयिणि तम्‌ इत्याद ज्योतिरेव यजमाने दधाति तमसा सामविक्रयिण- मर्षयति” aq इन्याइन्दश्रकास्तए८ TAK २८ तेत्तिगीयसद्धिता। [का०द।्०९।य०९९। सर्पा स्युरिदमह सर्पाणा दन्दश्रकानी ग्रीवो उप गध्रामौत्यादहादन्दश्रकास्ताः समाः सर्पा भवन्ति तमसा सामविक्रयिख विध्यति खान i 8 ॥ भाजन्याहते वा अमुषिन्‌ लोके AHarea तेभ्योऽधि सममा seca” wae Frama न्ानुदिगेद्क्रीताःस्य सेम wraradsafata लेके सामः रक्षे ययेदेतेभ्य सामक्रयणाननुदिश्ति क्रौ- तास सेमा भवत्येतऽस्यामुष्पमिन लेके साम॑ रन्ति. ॥ ५ * रव ५ न्धे ५ feta t खान्‌" चतुंशत्वारि+ शच्च.“ ॥ १० ॥ इति तैत्िसयोयसहिताया षष्ठकाण्डे प्रथमप्रपाठके द शमेऽनुवाक | वारणो वे ala साम saa fag न रहि सुमिकचधा इन्णह शान्त्या" इन्द्रस्यारमा विश efaq- 4 - ^. Bede RH AGH LATO Re SAY भाव्ये नवधा विमज्योडत् grea | t “sgaqala] wale) येन्‌ fro [3]"~xfe क, ख, | का ०६।प्र०९।अ ०२२] तेत्तिरौयसद्धिता | २६ > मित्याह देवा वे यः साममक्रींणन afazend afam आसादयन्ेष खल्‌ वा रतद्ीन्द्रो यो यजने तसा दवमा<. हादायषा WARTS देवता रवान्वा- THT 4 १॥ ; fae” qaaflaatadiaretafcazaane @afe सेमेा“ऽदित्या सदेऽस्यदित्या सद आ Wate यथायजुरोवैतद्‌^ वि वा रुनमेतदर्थयति यद्दारु णः. सन्त मच करेाति वारुण्यर्चा ऽ सादयति wala देवतया सम॑र्धयति. वास॑सा पर्यानंद्यति स्वदेवत्य वै वास सवाभिरेव॥ २॥ रन दवताभि समडयत्यथो रश्सामप इत्य“ वनेष fra ततानेत्याह aay fe व्यन्तरिक् ततान वाजमवे च्खछन्याह ASK Waa पया अघधियाखि- न्याह पयो wird त्सु कतुमिन्याहइ ea fe aq वर्णे विच्लंभिमिन्याह वरूणो हि विच्छ॑भ्मि दिवि ख्म॥ ३ ॥ इत्याह दिति fe wax समम ट्राविन्छह यावास वा ट्रयस्तेष वा रष साम दधार" At यज॑ते तस्मा- Saar Vie न्यं जातवेदसमिति Maal छष्णाजिनं प्रत्यानद्यति रश्च सामपदइत्या“ उस्लावेत yoterta- द तत्तिरौयमद्िता | [का द्‌प्र०।अ०११] त्याह यथायजरेवैतत" › प्र च्यवस्व भुवस्पत इत्याह भूताना दि ॥ ४ i एष पतिविश्वान्टमि धामानौत्याह विश्वानि श्यं १- J 1 | = | { | पाऽभि धामानि प्रच्यवते मात्वापरिपरो विददित्यःह wae सेममाहियमाण गन्धर्वा विश्वावसु waa ष्णात्तस्मादेवम हापरिमेषाय'^ यजमानस्य We An यन्यसीत्यादह यजमानस्येवैष य॒न्नस्यान्वारम्मोऽन॑व- R lw | EN Fea’? वरुणा वा रष यजमानमम्यति aa ny क्रीत साम उपना नमै faze वरूणस्य wae इत्याह wie’? च्चा साम वहन्त्य भिना प्रतिं तिष्ठते AT सम्भव॑न्ता यज॑मानम॒भि सम्भवत पुरा खल्‌ वावैष मेधायात्मानमारमभ्य चरति ये दीकिता.' qemay मीयम पशुमालभत अआत्मनिष्कुयण vara स" तस्मात्तस्य नाश्य पुरुषनिष्कुयण इव्‌!“ दथा खल्वा- हरग्मीषोमाभ्या वा इन्द्रौ Taaefafa यदभ्री- सामौय पशुमालभते वार्च॑घ्र एवास्य स तस्मादा- ee) वारुण्यर्चा परि चरति खयं न देवतया परिः चरति ॥ € * tt sates chakeSh yee Paes, 2 ote eile Ueki oe ee od iss, 1 is *श्का०रप्र ७ Se अनु भाष्ये सक्तरश्रधा विभज्यो दख sea | [का०६।प्र०१।अ ०९९] तेत्तिरौयसद्िता | Rt उट्‌^५। रव LR] wax fe" qe आह"-सत्तविः- श्रतिश्च.९ ॥ ११ * इति तैत्तिरोयसदहिताया TRUS VARA SA रकाद शाऽनुवाक ॥ ('प्राचौनवः-श ("यावन्त 'र्कक्छामे वै "वाग्वै Saar ear वे देवयजन Oars “तद्र ण्यः ("षटपदानि ब्रह्मवादिना ०-° विचित्य ५ aa- लया ते ("वारुणो वे क्रौत सोम रकादश।॥ १ th Coram Sears Ota शरा Ose सन्‌ ५ तपला च Samar ata लोमतो ("वारण परसप्तति' 1॥ १॥ इति तैत्तिरोयसदहिताया षष्ठकाण्डे प्रथम प्रपाठक ॥१॥ a(y cts -सप्तवि\श्र तिश्च ॥ ९१ ॥?-इति क, ख, ग | † प्रपाठकेऽच्र ये wary wast, carta तेषा प्रतौकानि | मु -एस्तके त्ेकेकपरदान्येवेति शेष । Pre sa, भए देप ; ष्ट wT WR EM, Wyo UT २ ट wae, Ve AUT, रष्ट wre | प्रपाठकेऽचये sat ugutaatta, इमानि तेषा प्रतीकानि | qo पुस्तके नास्त्येतद्वाक्सम | [ a | अथ Afacaatearat = वघ्काष्ड दिते यभपाठटक | ॥ इरि ओम्‌ ॥ gem विमच्यातिथ्य गह्लीयाद्यन्न वि च्छिन्दयाद्‌ यद्‌भावविमच्य यथानागतायातिथ्य क्रियत ताहगेव तदिमक्तोऽन्याऽनङड़ान भवत्यविमुक्तोऽन्योऽथातिथ्य ख- ज्ञाति य॒न्नस्य सन्तत्य." पन्युन्वार भते vat fe पारी- waar पन्नियं aaaa निर्वपति यदे wal cae करोति मिथन तदथो पल्निया एव (११ ) wy य॒न्नस्यान्वारम्भोऽनवच्छित्य? यावद्धि रा- जानुचरोरागच्छनि सवभ्यो वे तेभ्य आतिथ्य क्रियते दासि खल वे सोमस्य रान्नाऽनुचराश्य ग्ररातिथ्य- मसि विष्णवे त्वेत्याह गायचिया waa करोति सोम॑स्यातिथ्यमसि विष्णवे त्वेत्याइ चिष्टभं wae करोत्यतिथेरातिण्यम सि विष्णवे त्वेत्याह जग॑त्यै (२) ~~ ग~ ~ ---- २ --- ~ --~--- ~ ee * स वमादिक खग्डविभागो न क्ान्दसोऽतो बन्धनौचिडान्तोऽङ्गपानो न्याय्य | [का नि =-= ete as er ष गी * “वद्धि ?-इतौहेतत्पृवेचापम्त्र चान्त warts क पुस्तके । ye? afaitaafeat |) ।।का०द।प०२।अ ve] गच्छति यदा मुख गच्छत्यथोदरं गच्छति तस्माइवि- बने waafy य्रावभिरभिषुत्यादइवनौये हत्वा प्रत्य- व्यं परेत्य सद॑सि भश्यन्ति".) यो वै विराजा aaa देदह वेद्‌ दृद रुव (४) रनामिय वे विराट्‌ तस्य त्वक्‌ चमाधाऽधिषवणे स्तना उपरवा ग्रावा वत्सा त्वजा quia साम wal a wae वेद्‌ दह WaT ११॥ वपामि" नयति "* हविर्धान Aa”) sar विरश्तिश्च।॥११॥ इति तैत्तिरोयसदहिताया षष्ठकाण्डे दितोयप्रपाठके रखुकाद्‌गाऽनुवाकं ।॥ ("यद्‌ (रद्‌ वास्‌ रा.रस्तेषा ६ ( aay (५ aq र परो fafa तेभ्य “सा Mag ^“ cam “Vint रका दश1॥२८॥ ND SND: Ee [मो gen * ‹ यव॑ंमतीरव aafal(R|—sfa क, ख, 7 1 द्ममनुव्राक श्वा देप रनु भव्ये पञ्चदग्रधा विभज्योद्ुच्य व्याग्यत | { प्रपाठकेऽच MOR अनुवाका, तेषामेवेमानि प्रतोकानि। ५ (jae (२)दवामुरा सिथ(रे)स्तेषा५ (४)सुव ग (५ )यद्ा अनी- ma (दईणरोहविधि (9)तेभ्य॒ (<)सेात्तरव्‌दि(€)बद्ध \१ )>वस्याभ्वि (१९)श्रिभो वा र्कादण्र ॥ १९ W—afa क, ख, ग। ॥ का ९।प्र०२।अ०१९] afattrafeat | ५९ ध ("यद्भाशवित्याहइ देवाना Cad देवेभ्य Oa रथाय “यजमानाय (“परस्तादर्वाचौनवपश्वा- शात्‌ * ॥ २ ॥ इति afadaafearar षठ काण्ड दितोय प्रपाठक i 2 I चकम भ म नि = =-= rey — —_— , ५ शर्ट वपर, ade Po, 8 ए० ® 0, BBY TWow Bro श्रपण ४२९२० ae | प्रपाठकेऽचये षटं पश्चुशतकानि सन्ति, तेषामेवेमानि पतीकानि + रखुतदतिरिक्तान्यपौक arena पदाभि सेन्दरौति चानेन वाक्येन ्नापितम । मु ° सरके ATR | ५८ 1 अथ &factiaafearar ~ Genie तोय प्रपारक | नज ॥ हरि ओम्‌ ॥ चात्वालाद्धिष्णियानुपं वपति योनिर्वे यज्ञस्य चा- न्वा ल यज्ञस्य सयोनित्वाय. देवा वै यन्न पराजयन्त AMIN MIA पुनरपाजयनेतदे य॒न्नस्यापराजित यदा- wma यदाप्नौ ध्रादिष्णियान्‌ विहरति यदेव यन्नस्या- पराजित ad wa yaaa” पराजित्धैव खल वारतेयन्ति ये बहिष्पवमानः. * सर्पन्ति बदहिष्य- वमाने ea ( १) अदाप्नौद्प्नौन्‌ वि दर वदि ! स्तृणाहि पुरो emi अलङ्गविति यन्नमेवापजित्य्‌ पुनस्तन्वाना८? wants सव॑ने वि रति शलाकाभिस्तुतौय< सशुकत्वायायो सम्भरन्येवेनदट्‌“ धिष्णिया वा अमुष्मि- » वद्धिष्पवब्दान५ इतिक wa queaif | + ‘afe —xfa क | काण्व्‌।पन्दच्य०१] तंत्तिरोयसद्धिता। ye लोके सोममरश्षन्‌ तेभ्योऽधि सोममादरन्‌ aaa वायन्‌ त पयेविशन्‌* य रव वेद्‌ विन्दते ( 2) परिवेष्टार() ते सामपौथेन sna ते देवेषु नेमपौयमेच्छन्त तान्‌ देवा अत्रुवन्‌ देदे नामनौ कृरुष्वमथ प्र वापस्यथ न वेत्यम्मयो वा अथ धिष्णि- युपस्तस्माद्‌ दिनामा ब्राद्यणोऽङ्खकस्तेषा ये afer पय॑विशन्‌ ते Aaa प्राप्रवन्नाहवनौयं Aaa Bata मारन्नालोयस्तस्मात्तेषु ye afer az करोति fa fe (३) र्ते समपौयेनाध्यन्त sat a या प्राचौराहं- तौरजुदवुरये पुरस्तादसुरा आसन्‌ ताःस्तामि प्राणु- दन्त या. WAM पश्चादसंरा आसन्‌ ताःस्ताभिर- पानुदन्त WANT Bea ह्यन्ते प्रत्यङ्ासौनो पिष्ियान्‌ व्याघारयति cated पुरम्ताच्च यजमानो WAM प्र णंदते तस्मात्पराचौ प्रजा प्र वीयन्ते प्रनोचीं (४) जाय ८८ प्राणा वा एते यद्धिष्णिया यङुध्वर्यु प्रत्य पिष्णियानतिक्षपेत्‌ प्राणान्नरुङ्रषेत्‌ प्रमायक स्या- नामिव wal wae यद्खोनोभ्वे खल वें नाभ्ये प्राशऽर्वाडपानो asad uae दहोनारमैतिसपेद- तत्तिसौयसद्िता | [का०९प्र०द।अ०९] ura प्राप्य दष्यात्‌+ wares स्या. saad गा- येदाग्वीर्यो वा अध्वरयरयदध्वर्यरूपगायेदुङ्गाचे (५) वाच्‌ सम्‌ प्र य॑च्छेद्‌पदासुंकास्य वाक्‌ BITE” बरह्मवादिना वदन्ति नामःस्िते aad yeas सदोऽतौयादयं कथा द्‌ाकिणानि होतुमेति^» यामो हिस तेषा." कस्मा अह देवा याम' वायाम' वानु Maat '"व्युत्तरेणाग्नी भ परीत्य जुहोति दाक्षिणानि न प्राणान्त्सङ्क पयति" aay धिष्णिया उप्यन्ते ( ६) नान्ये यान्निवपंति तेन तान्‌ प्रौणाति^« यान्न निवपति यदनु दिशति तेन्‌ ata” ॥ १॥ wa’ विन्दते ° fe gat’ t ear उच्यन्ते ० चतुदश च ॥ १॥ इति कैँत्िरौयसहितायां षष्ठकाण्डे ठतौयप्रपारके प्रथमोऽनुवाक ` ॥ सवर्गाय वा रतानि लोकाय ह्यन्ते यदे सजंनानि५ दाभ्या mew जुहोति fanaa प्रतिंशित्या | Raw ॥ * ‘cana’ -ड्लि Fe | १.८ gatat [8 ]- द्रति क, ख, ग । { इममलुवाकष र्का देप्र Rago भाव्य सप्तदप्रधा विभव्योडु व्यास्यत्‌ | [का ०६।प ° द।स ०२. तत्िसौयसदह्िता । ९९ SHA जरोन्यन्तरि क्ष रवाकमत Beats Tey ति सुवर्गमेवेन लोक गमयति देवान्‌ वै सुवर्ग लोक यतो रष्छा\स्यजिघान्सनते सोमेन रान्ना THTX ग+चदत्यु्तमात्मान कृत्वा सुवग लोकमायन्‌ रशूसा- RAIMA A सोमा भवत्यथ (९) वसजनानि जदहोति * रक्षसामपदहत्य॒ Ory साम WAAR] इत्याद AAAs” दपाभ्योऽन्यन्तेभ्य इत्या- हान्यसतानि fe tatkxma यन्तासि वरूथमित्या- Sie णस्कधोति वावेतद्‌ाइ जषाणो Bas वेश्चित्यादहाप्तमेव यजमान कत्वा सुवगं लोक गमयति रक्ष सामनु पलाभाया साम ददते (२) अ ग्राव्ण आ वायव्यान्या द्राखकलश्सुत्पल्ीमा नयन्त्यन्वनंाःसि प्र व॑त्तयन्ति यावदेवास्यास्ति aa ae सुवगं लोकमेति नयवत्यर्चा sana जोति सुवर्गस्य लोकस्याभिनीत्यै< ब्रावा वायव्यानि द्रोण 9 A © कल्श्माग्री ध उप वासयति“ fe ga’ Ade व * सामासायान्त्वेतद्धिषधियौ वास गर इणस्मति wage मधिकरण मारचितम (१अ० दपा०४स्‌ देखधि )। तच लोभभूला fast परमाण मिति fagifaaa । भबाधाभावेऽपि (वेदविरोधामावेऽपि) मलवेदाभा- atta सदि प्रमाणम - इति ate तच न्धायमालादप्ने माधव | ६२ तेत्तिरोयसलह्िता | [का 219 दअ २| यत्सहोपवासयेदपुवायेत" सौम्यर्चा प्र पादयति सखथा ( ३) wan देवतया प्र पादय'त्यदित्या सदोस्य- दित्या सद al सौदेत्याह यथायजरेत्रेतद्‌ © यज- नो वा रतस्य परा गोप्ता भवन्धेपवे 2a सवित सोम इत्याह afaanea van देवताभ्य wy यच्छ" AA AX साम दवो देवानुपागा इत्याह देवो Wy सन ( 8 ) देवानपेनौदमह AAA मनष्यानित्याह AAT? aq सन्‌ मनष्यान्‌पति यदृतद्‌ यजन न्रयादप्रजा अपशुयेजमान स्यात्सह प्रजया सह रायस्यापेशे त्याह प्रजयेव पशुभि सहेम लोकमु पावत्ततेः नमे देवेभ्य इत्याद नमस्कारो हि देवाना. स्वधा fam इत्याह सखधाकारो हि (५) पिवृणा“मिदमह निवरुणस्य पाशादित्याह वरुण- पाशादेव निसुच्यते° sa व्रतपत श्चात्मन पर्व ननरादेयेत्याह को हि तदद्‌ यसौ यान्ते वर भते पुनव ददति न वेति ग्रावाणो वे सोमस्य रान्ना मलिम्बसेना य wa विदान्‌ sqm च्राग्रौभ्र उप- वा सयति नेन मलिल्यसेना विन्दति^“ ( & ) ॥ २॥ । का०दीप्र द।अ ०३] तित्तिसौयसदहिता। चद अथं १। ददते २। स्वया ९] सन्‌ “ fe*’ 4] विन्दति < || ₹॥ इति तेत्तिरीयसहिताया षष्ठकाण्डे ठतोयप्रपाठके दितौयोऽनुवाक †॥ [ण A NJ ny A AW i वष्णव्यचौ दत्वा यूपमच्छेति वेष्णवो वें देवतया aq स्वयवेन देवतयाच्छे रत्यत्यन्यानगा नान्यानुपागा मित्याहाति wanafa नान्यानुपेत्यवीक्‌ त्वा परै A =| a रविदम्‌ प्रोऽवररित्याहार्वाग्‌ sian परे विन्दतिं परोवरंस्त त्वा जपे (१) वेष्एव दे वय॒ञ्धाया इत्याह देवयज्यायै द्येन जुषते ~ | | | | ॐ | दवस्वा सविता मध्वानक्ित्याह तेजसवनमनक्तचो- | = | अ In =, | | पधे चायस्वेनः afud मनः दिःसौरित्यादह वजो वे स्वधिति wiv’ स्वधिते्स्य faa प्रथमेन Wawa सह तेज॒ परा पतति स्र daa शकल पर्‌ापतेत्तमष्या दरेत्सतेजस्‌म (२ ) रवेन॒गा हर“ तौमे वे लोका Baad बिभ्यति दिवमय्ण मा लेखौरन्तरिषर मध्येन alfexatfr — ~= ~ = — ee ~ + “सनु 8 ]-चछधाकासो हदि (५ ]-दरति क, ख, ग । 1 इममनुक्वाक Vale Ba ea भाष्ये ऊनविशाश णलो ड व्यख्यत | ०४ ` वेन्तिरौयसद्िता | [का ०६।प०३।अ ०३] Sire wa लोकेभ्य शमयति" वन॑स्पते शतवलश्रो वि रोदेत्यात्र्ने जोति तसणदाव्रश्चनाद qarar भूयास उल्ि्ठन्ति< सहस वल्‌शा वि वयः eeR- त्यादाशिष॑मेवैतामा शस्ते°ऽनषसङ्गम्‌ ( 3 ) वृश्चेद्‌” yuu FAC ईप यजमानस्य प्रमा- waxy स्याद्‌" य॒ कामयेताप्र॑तिठित स्यादित्यारीद तस्मै दश्चेदेष a वनस्पतीनामप्रतिष्ठितोऽप्रतिश्ित रव भवति, य कामयेंतापशयु स्यादित्यपणे तस्म qa gata वै वनुस्पतींनामपशव्योऽपश्ुरोव भ॑वति य कामयत पशमान्त्स्यादिति बहुपुणे तसं बहशाख टशेदेष वै ( ४ ) वनस्पतोना पशव्य पष्मानेव भवति"? प्रतिदिन saa प्रतिष्ठाकामस्यप वे वनस्यतना प्रतिशितो य समे yw arya रूढ प्रत्येव तिष्ठति य प्रत्यङ्प- नतस्त die fe मेध॑मभ्युप॑नत्‌ (९ पथ्वारलि aa दश्चेय कामयेतोपे नमुत्षते यन्नो नमेदिति पष्वाक्षरा ufg पाडनक्ता यन्न उचैनमुत्तरो यन्न (५) नमति -षडरनिं प्रतिष्ठाकामस्य षडा ऋतव॑ कतु- aq प्रतितिष्ठति ania पशुकामस्य सप्तपदा श- बरे aq wad पश्रनेवाव रुन्धे नवारनि तेज॑- [का०६।प ०२।अ ०8] तेत्तिसीयसद्दिता | ee ; mma fasat स्तोमेन सम्मित तेजस्तिटन्तेल- स्वयैव भ॑वत्येकादशरन्निमिद्धियकामस्यैकादशणशरा चिष्टुगिन्द्रियं विष्टगिन्दियाव्यैव भवति पश्च॑द्श्णरनि > "छव्यवैत पञ्चदशो वजो म्राठव्याभिभूत्ये wae श्रनि प्रजाकामस्य anew प्रजापति प्रजापने- र्थि ( €) रक वि. शत्यरनि प्रतिष्ठाकामस्यैकविःश स्तोमाना प्रतिा प्रतिशित्या अष्टाधिभवत्यष्टाक्षरा araat तेजा गायकौ गायनौ यज्नमुख तेजसैव गायच्धिया य॑न्नमुखन्‌ सम्मित ५५॥ ३ ॥ ` जघ ६] सतेजसं' र मन Aa [र] वै 8] यन्न ५] ॐ अश्या darafaxafas ॥ इ ॥ इति कैत्तिरौयसडहिताया धष्टकाण्डे ततौयप्रपाटके ठलौयोऽनुवाक 1 ॥ A | ~ | A ॐ । पथिव्यं त्वान्तरिक्षाय त्वा दिवि ear रवेन लोकेभ्य पोष्ठति परश्च प्रोश्च॑ति पराडिव fe न> ~ ~~~ ee ee क 1 त १ — 1 0) श eee * ‘ASUS खखेदेष ale ] Ta उपनमुत्तरो य्॒ञ।५] -क्‌, ख, ग । 1 इपसमनुकक १का० देप ५अनु°-भष्ये MISTI पिसज्यो तै Qa | 9 ed afanazateat | [का ६।प्०३।अ ०8 | = ष सुंवगी लोक» acfaa वा waq करोति यत्‌ खनत्यपोऽव नयति शान्त्य यवमतौरव aaa यवो यजमानेन यप सम्मितो यावानेव यजमानस्तावतो मेवास्मिनुज दधाति (१) पितृणा सद॑नमसीतिं बददिरवं * स्तृणाति पिल- देवत्य॑श८ दयेतद्यन्निखात यदर्दिरन॑वस्तीयै मिनुखात्‌ fuazaan निखात स्याद्‌ afecaata मिनो- क =, | | af त्यस्यामेवेन मिनोति. यूपशकलमवास्यति मतजस- aaa मिनोति” gaan सविता मध्वानक्ित्धाह तेज॑सत्रेनमनक्ति* सुपिप्यलाभ्यसूवौषधौभ्य इति च- ara प्रति(र) मच्चति तस्माच्छौपैत Aya फलं wa OR afa तेजो वा आज्य यजमानेना्ि्ठाशि सम्मिता qefawiafsaafa यजमानमेव तेजसानक्यान्त- मनक्तयान्तमेव यजमान तेजसानक्ति” asa परि खशत्यपरिवगंमेवास्मिन्‌ तेजा eu afeax स्तभा- 1 ~ | A | A. 2) zy नान्तरि शम्‌ पणत्यादषा लोकाना fave qay- aat ( 3.) A ~, 1 अहि, | An कल्ययति व॒ष्णवो वे देवतया qa aya देव [1 ee ey |, व « ‘ateta—sfa क | रवसुरुर्च्रापि। [का ०६।प०३।अ ०8 लेत्तिसीयसदहिता | KS dat कल्पयति दाभ्या कल्पयति) दि पाद्रजमान्‌' प्रतिित्ये^ य कामर्येत तेजसेन देवताभिरिन्दरि- au व्य॑ईयेयमित्यग्नि्ठा तस्यां मादवनोयादित्य वेत्य = क्ति नात्रयेनेज॑सेवेन देवताभिरिन्दियेख व्यङ्गय ति य कामयेत asada देवताभिरिद्द्रियेण सम- येयमिति (४) अञ्चिष्ठा तस्याभ्रि*माहवनोयेन सम्मिनुयात तेज- aaa देवताभिरिन्दरियेण समइंयति९२ ब्रह्मवनि त्वा कषचवनिमित्धाह यथायजुरोवेतत्‌ ” परिव्ययव्यु्गवे रशना यजमानेन aa सम्मितो यजमान Bars सम॑द्वयति” नाभिद्घ्रे परि व्ययति नाभिद्श्न wat खा ऊज॑ दधाति तस्मान्नाभिद्घ्र ऊर्जा vara) य कामयंतोर्जेनम्‌ (५) व्यद्गयेयमित्यध्वा वा तस्यावाची वावाहेदजंवेन व्यद्धंयति"° यदि कामयत qa पजन्य स्यादित्य- वाचौमवेेद्‌ दष्टिमेव नि यच्छति यदि कामयेता- qaqa wifemalggee दषटिमेगोचच्छति५^- पितृणा निख।त मनष्याणामध्वं निलातादा रशनाया ओष- war रशना विश्वेषाम्‌ ( € ) ~~ यी ० पाणिर [क क रणगिीषषयययकषपकषगयरणरीिििििम कह * (तद्ाभिय -दइति Fo ६८ तेत्तिरीयसद्िता। [का०६्‌।प०२।अ ०8] के ° टेवप्नामध्वः रश्नाया BW चषालाद्रिन्द्रस्य WATS साध्यानामतिरिक्तमः सवा रष सवदवत्या चद्‌ यपो यद्यप मिनोति aat र्व दवता प्रणति) यन्नेन वे देवा सुवग लोकमायन AAA मनष्या नोऽन्वाभविष्यन्तौति ते यूपन योपयित्वा सुवगं लोक- Hea AAT glassy प्राजानन्‌ तचुपस्य यूप- त्वम्‌ (9 ) ay सिनोति सुवर्गस्य लोकस्य maa’) पुरस्तान्‌ भिनोति पुरस्ताञ्ि यन्नस्य प्रज्ञायते प्रज्ञात हि तद्यदतिपन्र आओआहरिद कार्यमास्ये- दिति» साध्या वै देवा यन्नमत्यमन्यन्त तान्‌ यन्ना aaa यद्यत्नस्यातिरिक्रमसौत्तदस्यशदटनिरिक्त वा रतद्यन्नप्य यदग्रावम्ि मथित्वा प्रहरत्यतिरिक्तमे- ag (८ ) यूपस्य Ves चषालात्‌ तेषा तद्भागेयन्तानेव तेनं प्रीणाति देवा वे सःस्थिते सोमे प्र at इरन्‌ प्र य॒पन्तेऽमन्यन्त AHIMA बा इद कुम इति ते प्रस्तर“ aq निष्क्रयणमपश्यन्तखर्‌ यपस्य Axia सोमे प्र प्रस्तरः इर ति जदोति खरूमयन्नवेशसा य (९९ ॥ < ॥ ® (>> (at dia २।अ०५] वित्तिरीयसद्िता। ६ दधाति. mage चे ape 1 विश्चेष]'ई1 aaa! मेलट्‌ ¬ दिचत्वारि शच ॥ 8% इति तेत्तिरीयसदहिताया पठ काणश्डं ठतौयप्रपारके चतुथऽनुवाक | ॥ ara वै देवा अस्मिल्लोक आसन नान्यत्‌ कि- aa मिषत्‌ तेऽभिमेवाम्रये मेधायालभन्त न ear दालम्भ्यमविन्दन ततो वा इमा प्रजा प्राजायन्त यदुप्माव्भि मथित्वा प्रहरति प्रजाना प्रजननाय ax nt रय यदभ्रिर्यजमान waa पशुमालभ्याभ्रि मन्येद्रद्राय यजमानम्‌ (१) अपि दध्यात्‌ प्रमायक er eat werecfa सवा gaat इविरतद्यत पशुरिति यत पशुमालभ्यामि मन्य॑ति व्यायेवासन्नाय wat देवला जनय^ऽन्युपा- छत्येव मन्थ्यस्त ननेवालग्ध नेवानालन्ध"मग्रेजं निच॑म- सौन्यौ दाग्रे्यतव्ननिच ठषणो स्थ इत्याद Tal (2) दयता“ वुर्वश्यस्यायुर सौन्याह भिथुनत््रायं« ga- * 'दधाति[९] sigjeala] समधयेयमि{9] यजन्‌ [५] fram] यूपरत्व[७] सखतिरिक्तमेतद्‌[र] दिचत्वारिप्<ग्च ॥ 9 ॥ -इति चप ख, ग । f इममनु वाक wate aye ईखनु भाष्ये जयो वितथा छलै वाश्यत | ७० तत्तिमैयसदिता। [का द।प्०३।अ a] नक्ते उषण दधाथामित्याद षणः. Ba दधाते ये Sfa° way छन्दोऽन्‌ प्र जायस्वेत्याषह बन्दाभिरे- qa प्र sae ana मथ्यमानायानु aa साविचौग्चमन्व!ह afaanaad waa Rafa’? जातायान्‌ ब्रहि (३ ) प्रहियमाणयान ACIS काण्डकाण्ड रवेन क्रियमाणे समडयति^' ' गायकौ wal अन्वादइ गायत्र च्छन्दा वा अग्मि qaqa छन्दसा समद्धय'प्त्यभ्भि प्रा waafa मथित्वा प्र हरति at सम्भवन्तो यजमानममि wa भवतो भवतन्न समनसावि- are न्त्य" प्रहत्य जहोति जातायेवास्मा अन्नमपि (४) दधात्याज्यन Tease an परिय धाम्‌ यदाज्य प्रियेणवेन' धामा BAST तेजसा५५।५ ॥ यजमान प waa यत्र द्य *प्यष्टादश च॥ ५१ इति वैत्तिरौयसदहिताया पष्ठकार्डे तृतीयप्रपाठके पञ्चमोऽनुवाक 1 ॥ । । ५ व्यज॑मान [१] are sua?) जातायानु alR)—xfa a, ख, 11 † EMAAR ९का० BVO ऽअनु °-भाच्ये चतुद धा छल्वा sea | [काण०्६्‌।पर०दे।च्०्द्‌) तेत्तिगीयप्तद्िता | oR aa त्वेति afecuen cma इव Bie यो यजंत^ उपवौरसौत्याहोप Baraat aur देवान्‌ देवौ- fas प्राग्रित्याह देवौद्येता विश सतीदवालुपय- १.८२ qaefas इत्यादत्विजो वे वह य उशिज्‌- स्तस्मादेवमाह" इ हस्यते धारया वसुनौति (१) Se AG aT देवाना इहस्पतित्रद्यं णेवासमै पश्र नव॑ ta” व्या ते सखदन्तामित्याह स्व दयत्ये वेनान < देव॑त्वषटर्वसुरग्वेत्यादह त्वष्टा वे पशना मिथुनानाः रूपक्द्रपमेव पशुष दधाति tam रमध्वमित्याद पशवो बे रेवतीं पश्रनवास्म रमयति caw ar सवितु' प्रसव इति (2) रभ्रनामा द॑त्ते wea अखिनेर्बाहुभ्यामित्या- wif fe देवानामध्वयूं आस्ता TT इस्ताभ्या- faare यत्या< ऋतस्य त्वा देवहवि पाशेनारभ इत्याद सत्य वा WAX सत्येनेवेनम॒तेना Ta a”? ऽश्णया परि इरति वध्य. हि uaa प्रतिमुज्जति aa’ धर्षौमानुषानिति नि युनक्ति van? अद्धा. (8) त्वोषषौभ्य प्रोक्ामौत्यादाद्मो we ओषधौभ्य सम्भवति यत्‌ परशुर पाम्येरुरसौत्याहष दय पाम्याता ~र तेत्तिसैयसदिता | [ated Y इ।अ ७] at मेधाथारभ्यत५ ara चित्सदे व< इन्धमाप देवी सवद तेनमित्धाइ waded after saa रिष्टादवैन मेध्य करोति पायय॑त्यन्तरत waaay (४) मेध्य करोन्यधस्तादुपेश्टति सवेत wa मेध्य करोति ॥ & ॥ wag ' < * रन्‌ “ दश च ॥ ६1 ॥ इति तैत्िरोयसहिताया पष्टकाणडे ठृतोयप्रपाठके पष्ठोऽनुवाक 1॥ afaar वै Sa देवा Waa समिध्यमानायानु swears भाठव्याभिभूत्ये “ सत्त दंश सामिधेनीरन्वाह सप्तदश प्रजापति ward तेराघ्ये ? सत्तदशान्वाह दादश मासा Waa स संवत्सर संवत्स॒र प्रजा अन्‌ प्रजायन्ते प्रजाना प्रज- न॑नायदेवा वै साभिभेनौरनृच्य यन्न नान्व पश्यन्त्स प्रजाप तिस्तुष्णौमाघारम्‌ (१) * इति[९] + इति(२] + अद्धा ३] | t वस्‌ नैति[१ ] प्रसव [२] यद्या Sara waa [3] दश च॥ € il + kag a's इपर ७,८ चनु °-भाष्ये मोडश्चधा विभ्यो इय च्छस्य | | क" ६।प्र २।अ०७| तेत्तिशैयसह्दिता। 3 आऽघीारयन्‌ ततो वै देवा य॒क्नमन्व पश्यन्‌ ATA माधारमाघारयंति यन्ञस्यानु्यात्या“ असुरेषु वें यन्न आस्ेत a देवास्तप्णौः. Vaasa यत्‌ त्ष्णौ- > ~+ ए्रम्पाध्रारयति भराठव्यस्यव az यन्न ey”? परि Werle waaay fata सम्माष्टि anrafs यन्नोऽथो TAATAT EAT दादश सम्पद्यन्ते दाद्‌ श ( 2) मामा BIT संवत्सरमेव प्री णात्ये सवत्र Aaa wi दधाति सुवर्गस्य लोकस्य समश्च ५ शिरो वा waz ane यदाघारोाऽभ्ि स्वौ दवता यदधारम॑ घारयति Wa रव य॒ज्गस्य यजमान Bal दवत्‌! अर्व रुन्धे शिरो वा wag यज्ञस्य यद्‌ाधार त्मा पशुरपधारमाघाये पशुः समनक्तयात्मनेव यज्ञस्य ( ₹ ) शिर प्रति दधानि सन्ते प्राणा वायन्न गच्छ ताभित्याह वायदेवत्या वे प्राणे वायावेवास्य प्राण जदहोति. स यजचरद्गानिि स यन्नपतिराश्िषित्याद यज्नपतिरु 7ास्यारशििषद्गमयति") विश्वरूपो वें ais उपरिष्टात्‌ पशुमभ्यवमीत्तखद्परिष्टात्‌. waa यन्ति यद्‌ परि ष्टात्‌ पशु ममनक्ति मध्यमेव (४) र्नङ्क^ो." त्युत्विजेा sata छन्दार्स्येव णोति. oe afaviaafeat | [का ०द।प्र०३।अ ०८] सप्र GMA सप्त ग्राम्या पशव सप्तारण्या सत्त डन्दाःस्युभयस्या AAT’? रकाद श प्रयाजान्‌ यजति दश वै पशो प्राणा आत्मैकादशो यावानेव पशुस्त प्र यजति. वपामेक परि श्य area परि wa वज्रो वे स्वधितिवेज्ा यूपशकलो धुत खलु वै (५) । देवा AH कृत्वा सोममघ्रन्‌ घुतेनाक्तौ पशु चायेथा- fare वजेणवेन वश कत्वा ऽऽलमभते^९॥ ७ ॥ पधार. दाद्‌ श. यन्नः स्येव.“ वा,* अष्टादश च ॥ 9 ॥ इति तैन्निरीयसहिताया पष्ठकाण्डे ठतृतौयप्रपाठके सत्तमोऽनुवाकं 1॥ पयग्नि करोति सर्व॑हत मवेन ACTA STAHL हि तद्यडतस्य स्मन्द ति". fa. पयि करोति त्याव्‌- बि aaa Taare” बह्मवादिना वदन्त्य नारभ्य पृश्ररनान्वारभ्यार इति मृत्यव वा रष * raat] पद्यन्ते दाद शर [र्‌] मन्नेव यज्ञस्य [ड] मेष्ये ४] खलु वा-इति क, ख, ग | † इममनुव)क (alte Aye Sage भाव्ये मोड शघा विभज्यो त्य व्यास्यत्‌ । [का०९।प्र०३।चअ ०८] तेत्तिसैयसदिता i oy, नीयते यत्‌ पशुस्त यद्‌न्वारमेत प्रमायको यजमार्नः स्यादयो See सुवगौाय वा रष लोकाय नी- aa aq (१) पशुरिति यन्नान्वारभत सुवगाल्लोकाद्‌ यजमानो दयेत) वपाश्रप॑ं लीभ्यामन्वारभते तन्नेवान्वार॑न्य ने- वानन्वारन्ध^मुप प्रेष्य Pavan देवेभ्य इत्थाहेपित< fe aa कियते रेव तौय॑न्नपति प्रियधा ऽऽविशते- are यथायज्ञुरवैतदम्मिना परस्तादेति cea मपदत्यैः एथिव्या aay पाहौतिं वर्हि (2) उपास्यत्यस्कन्दायास्कन्न fe तद्यदर्दिंपि स्कन्द- त्यथ बहिषद मेवेन करोति“ पराडा वर्ततेऽध्वर्थ पशो BAMA पशुभ्य खव तनि इत अत्मनो- ऽनाव्रस्काय.“ गच्छति faa प्र agai awa वेद्‌". पश्चा्लाका वा रुषा प्राच्यदानेख्ते यत्‌ wat नमस्त आतानेत्याहादित्यस्य वे twa (३ ) अतानास्तेभ्य रव ag aq, teense aaa वा wat भराठ्व्यापनुत्ये yaa कर्यामनु सह प्रजया सद रायस्य.षणव्याहाश्िषिमेवेतामा We अपा देवौ Asya इत्याह यथायज्ञ- Tam” ॥ ८ ॥ Ye dfaclauteat | (RE ih BM ९) az’ * बद २ गश्मयं ` सप्ति. ॥ ८ ॥ इति तैत्तिरोयसहिताया षष्काण्ड तृलोयप्रपारके अषटमोऽनुवाक th eee eee 1 [पो awa आलंग्धस्य प्राणाज्छुखुच्छति। वाक्त अ प्ायता माणस्त आ प्यायतामित्याह प्राणेन्य रवा- स्य शुच मयति ‹ सा प्राणेभ्योऽपि yfany शुक्‌ प्र विशति शएमदाभ्यामिति fa नयत्यदहोराचाभ्यामेव afi शु च शमय, त्योपये चायस्वैन्‌ स्वधिते aay हिःसौरित्यादह वजयो वे afufa (१) शन्ते Ua BT दधति मध्यतो fe म॑न॒ष्या aT च्छन्ति तिरश्चौनमा च्त्यनुचौन्‌* fe मनुष्या आआाच्छयन्ति aia रक्षसा भागेाऽसौनि सखविमतो बरहिरक्रापास्यत्यसरैव Tafa निग्वदयत'" इदमः TRISHA TAT न्थामि यस्मान्‌ fe यञ्च वेय दिष्म इत्याह दो वाव पुरुषौ यच्चेव (२) देष्टि ada देष्टि तावभाव॑धमन्तमेा नथ नीपे * भ्लोकएयनौयतं यय [१] इति क, ख, ग। | दमच्चानुवाक रका० ATO SHY भाव्ये चतुद्‌शधा sate चास्य्‌ | | "प्राणानक्छनग्च्छतिः-दइतिख, मु | | क्रा gy २।अ <|] तततिसेयसद्छिता | 9, त्वेति वपामत्‌ feedtea za aa यजते. यदुःपदृन्द्याद्दरऽस्य WHT घातुक स्या्नोपदन्द्या- दयता स्याद्‌ चयैपतण्त्यन्यया न ध्यै yaa ,अप्रथिवौी प्रोख्षीथामित्'ह द्यानाण्रथिवौ va Tar wfea (३) Ta ANT इन्याह BaraRTaiq') aches वा रतत्करोति यदपामतम्विदत्युषैन्तरि शषमन्विहीन्या पन्त्य, ' प्रचा एपंःस्मानोकाचवत्‌ य पशु मत्यवें नियम॑7नसन्वारभते वपाश्रपणौ पुनरन्वारभतेऽसमि- aa ma प्रति fae afar पुरस्त देति carat AUST अथौ देवता Wa Salat ( ४) अन्व॑ति..२ नान्तममङ्गारमतिं दरयदन्तममङ्गार- afaeizan अति मन्येत" वायो aife स्तोका alfaure तस्मादिभक्ता स्तोका अव॑ aera sa वा एतत पशना यद्पायमोपधोना afecawarax समङयत्यथो अषधीषेव पश्चन्‌ प्रतिष्ठापयति" स्वाहारू तभ्य Weare (५) ॥ यन्नस्य समिष्ये" प्राणापानौ वा रुतौ प॑शना यत VACA वपा एषदाज्यमभिधाथं वपा- मभि घे{रियत्यात्मन्नेव प॑शना प्राणापानौ दधाति ( तेत्तिसैयसश्िता। [का०९।१०३।य ०१०] सवादहोर्ध्वल॑भस मारत ग॑च्छतमित्धाहोध्वनभा © a वै मारुतो देवाना वपाश्रपणो प्रहरति तेनेवेने प्र खर ति< faust प्र दरति amfeqsy प्राणा- प्रानो.) ॥ € ॥ स्वधिंति ^ gat fed) व्ये " नाह * षट्‌- चत्वारि. ॥ < ॥ इति तेत्निरौयसहिताया षष्ठकाण्डे दतोयप्रपाटके नवमोऽनुवाक 1 ॥ पशुमालभ्य पुरोडाश निवेपति समेधमेवैनमा लभते वपय प्रचयं पुरोडाशेन्‌ प्र च॑रव्यर््वे पुरो- डाश ऊजेमेव पशना मध्यतो दधात्यथ एशोरव च्छिद्रमपिं दधाति. एषद्‌ज्यस्या पत्यु चि च्छति wax wats आमितरिति चिषत्या fe देवार यो- ऽग्रतः WARTS स रसा" प्राणापानो वा vat पशनाम्‌ ( श ) qaueiss पशो खल वा Wears हद॑य- ES TT AS शी 2 षान्‌ = = «| * श्येन [९1 प्रष्येत्याद् (५ - इति कं, ख; ग। † इममभुवाच्र Cae देप्रण cag भव्ये विग्रतिधा विभज्य ala | [का ०६।प०३।ऋअ०१०] तेत्तिरौयसद्िता | of मात्माभि समेति यत्प षद्ाज्येन हदयमभिधारयत्या- त्मन्नेव पशना प्राणापानौ दधाति परशुना वेदेवा वभ लोकमायन तेऽमन्यन्त मन्‌ष्या नोऽन्वाभवि- ‹.श्तैति तस्य॒ facia मेध प्राक्षारयन्त् प्रसा- SHAM प्रक्षस्य Waa यत्‌ प्रछषशखो*^त्तर बहि भव- fa समधस्यव (२) am यति पशु वै faa caved सचन्तेऽन्तरा युप" चादवनौयं च इरति Tea इत्ये पशोर्वा आलब्धस्य मनोऽप कामति मनोलाय इतरिपाऽवदौीयमानस्याचु aware मन र्वास्यावं an रकादशवदानान्यवं यति दश वे पशो प्राणा अत्मैकादशो यावानेव पशुस्तस्यावं (३) द्यति. हद यस्यायरेऽवं waa जिन्नाया अथ वष्छ॑सो यदै ह्टयेनाभि गच्छति afer वदति afsrear वदति तदुर सोाऽधि निवेदन्येतदं पशोयेथापव° ) यस्यव- मवदाय यथाकाममुत्तरेष्पमव यति यथापुवमेवास्य पशोरव-> wafa’’ मध्यतो गदस्याव afa मध्यतो हि प्रमाण उत्तमस्याव दयति (४) ; उत्तमो fe mat adtat यदौनरमुभय॑मेवा- णगि Say eer =e र ‘gute’ —xfa an, Fo | ८ त त्िरौयसद्िता। [कार्द्‌प ३।अ २ | Sifa® जायमानो वै ब्राद्यणस्तिभिक्छणवा जायते ब्रह्मचर्येण पिभ्यो * ata देवेभ्य प्रजया विष्टभ्य रष वा अनणो य uM as ब्रद्यचारिवासमी तद॑व- दानरवावदायते तद्‌ वद्‌ानानामवद्‌ा नत्व ** SALT AIA असन्‌ ते sal अश्चिमन्रवन त्वया वौरेण- सुरानमि भवामेति (५) सं7ऽ्रवौदर दशे प्धोरुद्रारमुदरा इति स va- मुदारमुदहरत दो ूर्वार्जस्य गद मध्यत श्रोणि जघनास्य AAT देवा अभवन्‌ परा सुरा यत व्यङ्गा शाः समवद्यति MAMMA भवत्यात्मना परपस्य waa भवत्य mara दनि तस्मादंश्णया पश वोऽङ्गानि प्रहरन्ति प्रहिशित्ये५,॥ १०॥ नि पशना मेवा व ` द्य तौति" ' पञ्च॑चत्वारि+- शच्च ॥ १० ॥ इति Afanaafemar षष्ठकाण्डे वरतौयप्रपाटकरे दशमोऽनुवाक fh श्रद्यचय॒साथिभ्धाः- दति मु । | = ~ r pat aati] सम॑स्य वार्‌] तम्वा द।त्मस्याव ae jatfaly] — | SAATIA रकाण्ड्प ? Wy भाष्य पञ्चन्ण्रघधा विभज्योद्ु्य BTS | | का ई।प०२।अ २१९ तैत्तिमियसद्धिता | <) मेदक्ा aul waif मेदारूपा वै पश्वे रूषः मेव पशुषु दधाति य॒षन्नवधाय प्रणतिं रसो वा स्प पशना यद्य रसमेव पशुषु दधाति uaa rea प्रयाति मध्य वा रतत पशना यन्पाश्व रस णय UAT यदसा यत्पार्ेन वसाहोम प्र योतिं मध्यत रव पशना रस दधाति घ्रन्ति (१) वा एतत पशु यत्सञ्‌न्नपयन्त्यन्द्र खल्‌ वे देवतया प्रण रन्द्राःणन रन्द्र प्राणे अङ्गञ्ङ्गनि दध्यदि- are प्राणापानावेव पशुषु दधाति” देवं त्वष्ट भूरिं ते सःसमेत्वित्याह are हि देवतया पशवो" विषुरूपा यत्‌ waaay भवयेत्याह विषुरूपा wa सन्त सर्मा रतिं भवन्ति. › रेवा यन्तम्‌ (२) अवसे सखायोऽनु त्वा मातापितय मदन्त्ित्यादा- नुमतमेवेन माचा frat सुवगे लोकं गमय asa AEA जहेत्यसो वा Asay इयमडंचे इमे एव रस॑नानक्ति दिशे ज॒दोति दिशं wa रसेनानक्तथै दिग्भ्य ण्वोजं< रस॒मव रुन्धे प्रणापानौ वा रतौ Wai यत्‌ VSS वानस्यतण खल (३) वै देवतया पश्वो यत्पषदाज्यस्यापहत्यादह वन्‌- wane ब्रूहि वनस्पतय प्रेष्यति प्राणपानाङ्व पशुप्र cR afacirafeat) «= (atedivogia ९११] दधात्य ° ज्यस्यान्यस्य aan समवद्यति तस्मान्ना- नारूपा uma) यष्णोप सिशष्चति रसो वा एष पशना यद्यू रसमेव पशुषु euat say इयते पश्वो वा इडा waa इयते Waar waa (४) चतुष्यादो fe पश्वो य कामय॑तापशु स्यादि- त्यमेदस्क तस्मा अआ दध्यान्मेदरूपा वै पशवे रूपैण वैन पशुभ्यो निभेजत्यपशुरेव भ॑वति» य कामयेत पशमान््यादिति Agana श्रा दध्यान्मेदारूपा वै पवा रूपणवास्म TAA सन्ध पशमानेषव भवति) प्रजापतियन्नमदखजत स राज्यम्‌ (५) UWIAA पशु मध्यत एषदाज्य पथात्तरा- SISA प्रयाजा इज्यन्ते पशुना मध्यत शषदट्ाज्ये ना- नूयाजास्तस्मादेतन्मिश्रमि व पश्चात्‌ स्ट" दयेका- दशानयाजान्‌ यजति दृश वे पशो प्राणा च्रत्मका- दशो यावानेव पशुस्तमन यजति" घ्रन्ति वा रत- TY यत्सभन्नपयन्ति प्राणापानो खल्‌ वा एतौ पशना यत्पषद्टाज्य यत्पषदाज्येन ( € ) अनुयाजान्‌ यजति प्राणापानावेव पशुषु दधा- fy | ११॥ [का०६।प्र०१।अ ०२२९] afactre feat | | =p Bia’) यन्त (९ gel) यतः] + आज्य, यत्ध- षद्ज्येन्‌ < GS TH ११॥ इति Sfattaafearar HCAS ततोयप्रपाठके रकाद शोऽनुवाकः ty Omar Gare aya “पृथिव्यै “साध्या Oxy sfrart Ouest Oust: (way (.ेद्‌ सै काद्‌ ‡ ॥ ३ २ ॥ ("चात्वालाद्‌ (प्देवानुपैति aft “प्रह्िय- awa (“पयेभ्रि ५ पशुमालभ्य "चतुष्पादो दि- ufe "nan इति &fadaafearar षष्ठकाण्डे TANT प्रपारक 3 ti * Twa [द] चतुखपं यत्‌ [४] -दइति क, ख ग। † इममनुवाक र्का इष ९०अनु ° भाव्ये सप्तद शरधा विमज्योद्त्य ाख्यत्‌। { प्रपाठकेऽच य रकाद अनुवाकासतैषामेवेमात्यादिप्रतोकानि | ८(२९)नपत्वालाव (र)खवृरगे।य०-- °अदेसनेनानि (ई) षष्यर्चां (४)एथिये (Hana (द)दष(9)ऽभिन्‌ए (=, यमि (aut (६०)पृश्म्‌ालभ्यु (racer STATE ॥ ९९१ ॥"?-इति क, ख, ग | ¶ भर्षः दर €षर, दद्र शर्य Geko दपर, 9४ Leto, OST! Lowe, स्र श प | To Lara माख्छतद्‌ वानधम्‌ | पथ कैस्िरोयसहितार्थां षष्ठ काण्ड चतु प्रपाठक ; म त te क a ॥ हरि ओम्‌ ॥ यज्ञन वे प्रजापति प्रजा अखजत ना उपय दविरवारूटजत्‌ यदु पयज उपयजति प्रजा रव तद्य sata asa’ जघनाद्वीदवं यति जघनार्खाहि प्रजा प्रजायन्ते, खखविमतोऽवं चति waaay fe प्रजा प्रजायन्ते? ऽसंम्भिन्दन्रवं यति प्राणा- नामसम्भेदाय." न पर्यावत्तेयति यत्पर्यावर्तयैद्‌ दा- वत्तं प्रजा ग्राहक स्यात्‌“ समुद्र गच्छ खाहेत्याद रेत (१) wa तद्धा, afte गच्छ स्वाहेन्धाहान्तरि्े- wa प्रजा प्र जनयत्य॒न्तरि+ दनु प्रजा प्रजायन्ते” देवः सविनार गच्छ स्वाहेत्याह सवित प्रहत Va प्रजा प्र Aaa ATs ग॑च्छ सखादेत्यादादाराबाभ्यामेवास्मे प्रजा" प्र जनयत्यहे- करा दप्र०४।अ०] तेत्तिमैयसह्िता। Ly राते ware प्रजायन्ते feared गछ सखाष्टा (२) त्याह प्रजास्वेव प्रजातासु प्राखापानी दधाति ' We गच्छ स्वौरेत्याइ सौम्या fe देवतया प्रजा ह ग॑च्छ सखाहेन्यादह प्रजा रुव यज्ञिया] करोति।? च्छन्दसि गच्छ स्वाहेत्याह पशवो वे च्छन्दाःसि पश्रनेवावं रुन्ध द्ावा्रथिवौ ग॑च्छ स्वाहेत्याह प्रजा रव प्रजाता द्यावाप्रथिवौभ्यामुभयत्‌ परि aaifa’” नभ (३) दिय गच्छ स्वाहेत्याह प्रजाभ्य रव प्रजाताभ्यो afe नियच्छ “व्यभि वैश्वानर गच्छ सखाहेत्याद प्रजा रव प्रजाता अस्यां प्रति छापयति९. प्राणना वा रषीऽव यति याऽव्द्यति गदस्य मना मे दादि यच्छेत्याह प्राणानेव यथाष्थानमुप waa” पशो वा आलब्यस्य हदय शुषच्छति सा हंद्य- शलम्‌ (४) afi. समति यत्‌ एथिव्या ह दयश्रलमुडासयेत थित्रौ< शचापयेदयदपस्व श चापयेच्छुष्वस्य चादर स्य च सन्धावदहासयत्यभयस्य wey”? य दिष्यात्‌ a ध्यायेच्छचेवेनमपयति० ॥ १॥ he तेन्भिरौयसद्िता | [are¢igesig २] Ta ere * aa हदयश्चुलः दाचि WH ॥ १ ॥ ॥ इति तैत्तिरौयसंडितायां षष्ठकाण्डे चतुथेप्रपाटके प्रथमोऽनुवाक fe ee देवा चै यन्नमाम्नौभर व्यभजन्त तलो यदत्यशिष्यत तदब्रुवन्‌ वसंलृनुनंद्रदमिति तदसतीवरैणा वसतौ- बरित्व तस्मिन्‌ प्रातनंसमं शक्रवन्‌ acy प्रावेशयन्‌ ता वंसतौवरौं रभवन्‌ वसतौवरौ खह्वाति am वै व॑सतौवरो यज्ञमेवारभ्य wid वसति. यस्या- होता अभि निगोचेदनारन्योऽस्य शन्न स्यात्‌ (१) यन्न वि fear” अ्योतिष्या वा wattar- बिरण्य वाऽवधाय सश्ुकाणामेव verfa यो at ब्राह्मणो AWA तस्य कुम्भ्याना wettare fe awa” वसतौवरीखह्ञाति पशवो वै qaqa. पश्रनेवारभ्य खद्ौत्वोपं वसनि” यदन्बौप तिष्ठन्‌ श््ञौयान्‌ निर्मागुका अस्मात्‌ पशव स्यु तौपं तिष्ठन्‌ खल्ञाति प्रतिरुध्यवास्म पश्चन्‌ wa ate (२) * (स्वर निजावद॑यौ TW खाद्ा[ २] -दतिक, ख, ग। tT xqagns CAT ORT’ यनु ९-भाव्ये ऊमविश्धा fase Rag | rE EAT IEE ॥ १ [का०६।प्र०४।अ ०९] afaduafeat | of वृचम इन्त्स् ए्पारभ्ययियत तासा wa afae सदेवमासौत्तदत्यमुच्यन ता वर॑न्तीरभवन्‌ वहन्तीनां Zefa या खव मेध्या य॒ज्निया सदेवा ्ापस्तासा- रेव रल्ञानि नान्तमा वदन्तीरतौ यायद॑न्तमावद- न्तौरतौयाद्‌ य॒न्नमति मन्येत न MATT खह्लौ- यादैरुणण्कोता वै स्थावरा यत्‌ स्थावरां wet यात्‌ (३) वरणेनास्य ast ग्राहयेद्‌ यदै दिवा waar ufs प्र विशति तस्मात्ताख्रा रापो दिवा zest यन्नक्त waaay प्र विशति तस्माचन्द्रा आपो नक्त CER काषाय चातपतश्च सन्धौ छ ह्ञात्यदोराच- Stara वशं ह्ञाति इविष्॑तौरिमा आप इत्था हविष्कतानामेव ख ल्ञाति" › इविष्माः अस्तु (४) खय इत्याह सशुक्राणामेव Dal’ aqasa4r ग्लाति वाग्वा अनग्वाचवना सवया लाति aque ल्लाति चि सादयति an सम्पद्यन्ते मत्तप॑दः WH पशव Wart पश्रनेवाव ear” ऽस्मे वै लोकाय areca we aaa आहवनौयो यद्‌ गाद पत्य उप्रसादयेद्‌ सिन लोके WARN यदाहवनोयेऽमुष्िन (५) न तत्िसेयसद्दिता | [का प्र ०४।अ्‌० 3 | ९ लोके पशमान्त्याद्‌भयोरुपं HE Nata लोक्या पशमन्तं करोति” waa परिं दरति Tate” इन्द्रा्चियोभागयेयौ ware यथायजरेषैत ^" दाप्नौ श्र उपं वासयन्येदे यन्नस्याय- राजितः यदाप्रोध्र' यदेव यन्नस्यापराजित तदट्ेवैना उप॑ वासयति.» यत॒ खलु वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रियते ( & ) तदनु aay waned चरन्ति यददह॑न्तौना Tata क्रियमाणमेव तदन्नस्य शये रक्षमामनन्- वचाराय" न dat ईलयन्त्या ठंतीयसवनात्परि ओरे यज्ञस्य सन्तत्यै" ॥ २ ॥ स्या fees! ` water’ cea’ मुकिन्‌ * क्रियते | ufsyafay ॥ २ ॥ इति नैत्िरोयमटहिताया घषटकाणडे चतुथंप्रपाठके दितोयोऽनुवाकं * ॥ ब्रह्मवादिन वदन्ति सत्वा sea स्याद्‌ य सामंमुपावदरन्त्सवाभ्यो देवताभ्य उपावहरेदितिं ——— SHATAURCRTORT दर्नु ° मव्यऊनविश्तिधा Lassie 7 यास्यत। + Sa qar-sfa ग सम्मत | ¢ [ated Tog apoB] तित्तिेयसदिता | ह. हदे वेत्याह * मनुष्येभ्य waa करोति मनसे त्वे are fama waa करोति दिवे त्वा शर्याय ~ | दवे | & 1 अ 1 AO a 1 त्वेत्याह देवेभ्य vada करोत्धेतावतौव देवतास्ताभ्य gaa सर्वाभ्य उपावहरति प॒रा वाच (१) प्रदितो प्रातरनुवाकमुपाकरोति यावत्येव वाक्‌ ATS रुन्धे ऽपेाऽ्ेऽभिव्याहरति यन्नो वा आणा यन्नमेवाभि वाच वि जति ° सर्वाणि च्छन्दा५स्य- न्व [ह पशवो A च्छन्दसि पश्र नेवावं रुन्धे” गायचिया तेजस्कामस्य परि दध्यात्‌ विष्टमेंन्द्रियकामस्य जगत्या पश्ुकामस्यानुष्ुभा प्रतिष्ठाकामस्य wa यन्न- कामस्य विराजान्रकामस्य^ wires समिधा | i हवम्‌ (2) | 1 “~ | म इत्याद afaanad va देवताभ्धो निवेद्यापो- sega इष्य होतरित्याहेषितः fe कर्म करियते“ मेचावरुणस्य चमसाध्व्यैवा द्रवेत्धाङ सिचावरुणौ वा अपा नेतारो ताभ्यामेवैना अच्छैति देवीरापो | ॐ ॐ | रीय = अपान्प। दित्यादाहृत्येवेना निष्क्रीय खह्लरत्यथा इवि- ष्कतानामेवाभि छंताना गाति (३). (0 Low | काषिरसोत्यादइ शमलमेवासामप araafa® ) स- ae वोऽित्या Wa इत्याह तसाद यमाना. 12 ; हि ९० तेत्तिसैयसद्िता | [काण्द्‌।प०४।अ ०४] दीयमाना way न Maa योनिर्वे यत्नस्य चात्वाल यन्नो AAW Vata मैचावरशण- चमसश्च aw वसतीवरौव्यानयति यन्नस्य स- योनित्वायाथो खादेवेना योने प्र जनय्‌^'त्यभ्वया- ऽर पाड इत्याहोत ( 8) ईमनन्नम्‌रुतेमा. पश्येति aaaere’ aera STAT जहोति aq परिधौ नि arfe यद्य॑ति- UAT WHIT प्र प॑द्यते यन्नक्रत्‌ना MITA” ॥ इ । वाचो ५ इवं ₹ गल्ला त्युत ५“ पञ्च॑ वि<तिश्च ॥३॥ इति तेत्तिोयसहिताया षष्ठकाण्डे चतुय प्रपाठके ठतोयोऽनुवाक 1 ॥ | 1] देवस्यं त्वा सवितु" प्रसव इति म्रादाणमा दन्त naan अश्िनेोर्बाहभ्यामित्याहाश्िनौ fe देवान॑ा- Way आस्ताम्‌ पष्णा रस्ताभ्यामित्याह zy” पशवो वे सोमा व्यान उपाश्सवनो यदपा<्रसवनममि मिमते व्यानमेव पशुषु दधा.तीन्द्राय त्वेन्द्राय त्वेति + “इरव[र]म॒भि wart रहा दे ]दयुत[9|'-दति क, रख, र । † द्रमरबयुवाक ९का ° द्र ० ९द्अनु ०-माव्ये चतुदं श्रधा विमज्यो ङ्द व्यास्यत्‌ । [का odiy Bla ४ वेत्तिरीयसद्िता | ey } मिमीते इन्द्राय fe सोम आअदहियते पञ्च seat यज्घा मिमीते (१) प्रश्वाक्षरा ufs पाङ्धा यन्ना यन्नमेवाव रन्ध पश्च जन्बस्तष्णमें दश सम्पद्यन्त दश्णस्षरा विराडन्नं विरा- ङ्रिजेवान्नाद्यमव रुन्धे“ QT स्थ टचतुर इत्धादष वा अपाः Baan” य रव वेद्‌ नापख्वाति- माच्छति« यत्‌ a सोम द्वि ज्योतिरित्यादेभ्य wary (२) लोकेभ्य सम्भ॑रति“ सोमो वे राजा दिशोऽभ्य- ध्यायत्‌ स दिशोऽन्‌ प्राविशत्‌ प्रागपागुद गधरामि- ane दिग्भ्य vaax waiter दिशं एवास्मा अवं wa© ऽम्ब नि wiare® कासका way स्तिया भवन्ति य खव Ae) यत्‌ सोमादाभ्य नाम जागवौति (३) अङेष वे सोमस्य wate य शवं वेद्‌ न सौम्थामार्तिमा््छति^° च्नन्ति वा शतत्सोम यद्‌ भिषुग्दन््थः<श्रनपं wafa वायत TT!” प्राणा वा RT UAT सोमोऽश्रू> पुनरपि सजति प्राण- नेव पशुषु दधाति" दौदावपि सृजति तस्माद्‌ stat प्राणा.“ ॥ ४॥ ¥ 2 तेत्तिसेयसद्िता | [का €।प्र०४।य०४।] भिमौत" शन'९) fafa * चतुशचत्वारि५%ं ॥ ४ ॥ इति तेत्तिरौयसदहितायां षष्ठकाण्डे चतुयप्रपाठके चतुथाऽनुवाक 1 ॥ प्राणो वा एष यद्‌ पा-शुयेद्‌ TILA ग्रहा गृद्य- न्ते प्राणमेवान्‌ प्र य॑" न्त्यरणो ह स्मारौपवेशि प्रात - सवन VATE यज्ञ ax स्थापयामि तेन तत axfe- तेन चरामौत्यष्टौ छत्वोऽग्रेऽभि षणेत्यष्टाक्षरा गायचौ गायच प्रात सवन प्रात सवनमेव तेनाप्रोन्येकादश रवौ दितौयमेकादशाक्षरा faeq se माध्य न्दिनम्‌ (१) सव॑न॒ माध्यन्दिनिमेव सव॑न तेनाप्रोति दादश BAAN दाद शक्षरा जग॑तौ जागत ठतौयसवन ठुतोयसवनमेव तेन॑प्रोत्येता५ इ वाव स यज्ञस्य सखिंतिमुवाचास्कन्दायास्कन्र fe agar ax- स्थितस्य wear खसा हर्गायचौ वाव प्रात सवने नातिवाद्‌ इत्यन॑तिवादूकष रन भाढव्यो भवति य र्थं RE तस्मादष्टावष्टौ (२) [1 TS A SE a सिरो ee reine: कज * coat मिमौत[९] णन [२] जा्डवीति[द)- दरति क, ख, ग । † दममघुवाक शका ON Wye भाष्ये पश्चदश्धा विभज्धोद्धत्य अख्यत | [का ई।प्०४।अ ०५ | तेत्तिरौयसश्विता। < aah” ब्रह्मवादिने वदन्ति पविक॑वन्तो- sa ग्रहा गृद्यन्ते किम्पविच उधाः.शुरिति वाक्पविच इतिं व्रयादाचस्यत॑ये पवस्व वाजिन्नित्याड वा चैवैनं भवयति” gat अःशुभ्यामित्यादइ ष्णो दयंतावःशर यौ सोम॑स्य गभस्तिपूत इत्याह गभ॑स्तिना Slat पव- यतिं देवो देवाना पविचमसौत्याह देवो Be ( ३ ` सन्‌ देवानाम्‌ पविच येषा भागोऽसि Magers येषा We भागस्तेभ्य रन गृह्णाति" खाङ्कतोऽसौ- त्याह प्राणमेव BARA मधुमतौनं इषंस्कधौत्यी ड सभमेवास्मा इद्‌ weafa विश्वेभ्यस्वेन्दरयेभ्यौ दि ana पार्थिवेभ्य इत्याहोभयेषवेव देवमनुष्येषु प्राणान्‌ द धाति९ मन॑सूवा (४) afgare मनं vara उवैन्तरिं सषमन्विौत्या- हान्तरिक्षदेवत्ये दि प्राण खाहा त्वा सुभव सर्या- येत्याह प्राणा वै खभवसो Sarasa परोक्षं जुहोति देवेभ्यस्त्वा मरीचिपेभ्य इत्याहादित्यस्य वे रश्मय देवा म दतीचिपास्तेषां agra तानेव.तेन प्रीणा- ति" यदि कामयत्‌ व्क ५ज्नेन्य (५) स्यादिति ara waa नि ane उ्टिमेव नि य॑च्छति यदि कामयेताव॑षुक, स्यादित्यन्तौनेतत नि 2९ तेन्तिसेयसदह्िता। [का ई।प०९।अ ५] waz उष्टिमेवो्च्छति” यद्यभिचरेदमु' sweet त्वा देष्यामौति ब्रूयादादतिमेवैन Taq via यदि दूरे स्यादा तभितोस्िठेत्‌ प्राणमेवास्यानगत्यं हन्ति^ यद्यभिचरेदमुष्य ( ६ ) त्वा प्राणे सादयामौति सादयेदसननो वै प्राण प्राणमेवास्य सादयति षद्धिरःशुभि पवयति षडा कतव कतुभिरेवेन पवयति» fa प॑वयति चयं इमे लोका रभिरवैन लोके पवयति"? ब्रह्मवा- दिनं वदन्ति कस्मात्‌ सत्यात्‌ चयं पशना> इस्तादा- ना इति यत्‌ विरुपाः.शुदस्तेन fayanfa तस्मात्‌ चय पशना हस्तादाना पुरुष (७) हस्ती waz ny माध्यन्दिनि."मष्टाव॑ष्टा ९ वेष = ae gay sry पुरुषो" दे च ॥ ५॥ इति तैत्तिरौयसदहितायां षष्ठकाण्डे चतुथेप्रपाठके पशथ्चमोऽनुवाकः 1 ॥ ^ ‹ वृष[र्‌] Raat 8 |-इति कं, ख, ग I † €ममनुवाक ६का० OMe रनु ° भाग्ये चतुद ग्रा विभग्योङध्‌. स्यत | [का०६।प्०४।अन्द्‌] तेत्तिरौयसद्िवा। ev) देवा वे ययक्तेऽकुर्वत तदसुरा WHAT ASAT उपा शौ य्न स॒ःस्थाप्यमपश्यन्‌ तम॑पा,.शौ समस्थापयन्‌ तेऽसुरा THAT assy ते देवा विभ्य॑त र मुपाधावन्‌ तानिन्द्राऽन्तर्यामेखान्तरं धत्त aca यामस्यान्तर्याम॒त्व यद न्तयामो गद्यते भराढव्यानेव तद्‌ यजमानोऽन्तधत्ते"ऽन्तस्ते ( १ ) दधामि दयावाप्रथिवी अन्तस्वन्नरि छमित्याहभिरव लोकैयेजमानो भाठव्यानन्तर्धत्तेरे ते देवा अमन्यन्त द्धो ता इदमभृद्यदयः स्म इति नैनुवन्मधवन्रनु न अः भजेति सजोषा देवैर वरं waa चैव देवा परे ये चावरे तान्‌भयान्‌ (२) अन्वाभजत्सजोषा TIT ytaane ये चेव देवा परे येचावर्‌ तानुभयानन्वा AH" aa म॑घवन्मादयस्वेत्यादइ यन्नादेव यजमान नान्तरेत्य्‌ पथाम दोतोऽसोत्याहापानस्य va” यदभावपविचे गृद्ययाता प्राणमपानो नृन्य॒च्छेत्‌ प्रमायक. स्यात्‌ पविचल।नन्तर्यामो Vara ( ३ ) = प्रणापानयोर्विष्न्ये“ प्राणापानौ वाः रतौ यदु- अन्तर्यामो व्यान SALMA य कामयत प्रमा- यक स्मादित्यसः.स्यष्टो तस्य सादयेद्ानेनेवास्य Arair- ५९५ afattaafeat | [का०६।प्र०४।अ ऽ] tren दि च्छिनत्ति ताजक प्र waa य कामयेत स्व॑मायरियादिति aaa तस्यं सादयेद्यानेनेवास्यं प्राणापान सन्तनोति सव॑मायरेति *॥ € ॥ a उभयान्‌" aga चनुश्वत्वारि~<शख ॥ & ॥ इति नैत्तिरोयसहिताया षष्ठकाण्डे चतुथ प्रपाठके षष्ठोऽनुवाक' *॥ म्बा रुषा ASAT यदैनद्रवायवाग्रा यद्ध Tad वाच मवान्‌ प्र यन्ति" वाय दवा अनत्रवन्त्सो मः राजानः इनाभेति सात्रवौदर दण ae va वो ग्रहा ख्द्यान्ता इति तश्मादेनद्रवायवाग्रा ग्रहा द्यन्ते तमधर `न्त्सोऽपुयत्त दवा नो पाधृष्णुवन ते वायुम॑नुवन्निम न waza (१) दति सेऽत्रवौदरं रणे मदेवत्ान्येव व॒ प्राचारय्‌- च्यान्ता इति तस्मान्नानादेवत्यानि सन्ति वाय॒ब्यान्यु- च्यन्ते तमेभ्यो वायरेदाखदयत्‌ तस्मा्यत्‌ पुयति तत्‌ प्रवाते वि पजन्ति arafe तस्य पवयिता खदयिता? तस्य विग्रहण ना विन्दन्त्सादितिरनवौदरं em अथ मया वि teha ada wa व सोमा. (2 ) — pe न~ — ee | ny — es a ae to दममनुवाक Clo eyo श््यनु०-माष्ये सक्तधा विमन्यौडत्य urea | [काण्द्‌।प् ams) तेत्तिरौयसद्िता। ९७ g सन्ना असन्नित्युपयाम "छ हीतोऽसीत्याहादितिदेर्वः- area यानि fe दारुमयाणि पाचार्टस्ये तानि योन सम्भृतानि यानि anata साक्ात्तान्खै धद वमाह" BT पराच्यव्यासतावद्त्‌ ते दवा इन्द्रमन्रवच्िमा नो वाच व्याक्विति साऽ्रवौद्र au मद्यज्चवेष वायव च सह (8 ) weal इति casas सदह ख्यते तामि- द्रे भध्यताऽवृकम्य व्याकरोत्तस्मादिव व्यारखता वा- qa तस्मात सछदिन्द्राय मध्यतो waa दिर्वा- aa 2 हिस वरावदरगैत॥ ऽ ॥ wea! सोमा › सदा < टावि-शतिश्च ion इति तेत्तिरौयसहिताथा पष्टकाण्डे चतुथैप्रपाठके सत्तमेऽनुवाक | ॥ ~ | l fas gar अन्रुवन्तसोमःः राजानः हनामेति “AI Id | साऽत्रवौनाद सवस्य वा अह मिचमस्मीति aag- | A NI 1 4A ia ~ 1 वन्‌ इहनायवेति साऽ्रवौदर टश पयसव्‌ मे सोमर | ॐ | | Rota तस्मान्मेचावरुण। wer safe तस्मात्‌ * (qqata ’—xfa ख | | दयात "इति a | † इममनुवाक्र र्का BT 9खनु भाष्ये षो विभज्योदत्यश्यलणख्यत | $ (ब्रा ’—ata | । ॥ ˆ वरुण air क । ls Is afaetaafeat | lar diy gry <| i पशवोऽपाक्रामन मिच सन्‌ क्रूरमकरिति" क्रुरमिव खल AUT (९) करोति य सोमेन यजते तस्मात पश्वोऽप क्रामन्ति यन्मेचावरुण पयसा ओ्रीणानिं पशु भरेव \ ^ | © | (२) afaax समद्वयति पशुभियजमान^ प्रा खल्‌ वा- वैव मिचा`ऽवेद्प मत at wa पशव क्ररिष्य- न्तौति | तस्म्ादेवमटणीतर वरुण देवा aay त्वयाशभुवा साम राजानः चनामेति साऽन्रवौदर A दण HE च (२) wig मिचाय च सह vara इति तस्मान्मैचा- वरुण सह ग्यते तस्माद्राज्ञा राजान म^श्सुवा ~I = | ~ | - घ्रन्ति Aaa वेश्य eu we” a aT se feet a | ~ हः | त्‌ नक्तमासौदव्यात्त्त ते sat मिचावर्‌ णावब्रुवन्िदन्नो वि वासयतमिति तावन्रता वर॑ इणावदहा रक रवाव- पूर्वे ग्रहा Va इति तम्मादैन्द्रवायव (३) ~ aN | Su =| पर्व मेचावरुणाद द्यते“ प्राणापानौ wat यदु पारशन्त्यामो ` मिचोऽहरजनयदर्णो रारि ततो वा दद व्येच्छयन्मचावरूणा द्यते yer” ॥ ट ॥ * ‹ स्च दइतिमु । { " क्रमोष्यन्तोति ?- दति ख | [करा CIT 8।अ०९] तत्तिमेयकस्षद्धिता | ce! aq’ चै? ह्भवायवे र दाविः<एतिश्च ॥ ८ ॥ इति तेत्तिरीयसहिताया षष्ठ काण्डे चतुथेप्रपाठके अष्टमेऽनुवाक * ana शिरोाऽच्छियित ते देवा अश्चिनावन्रुवन्‌ funn वे स्यं डद यज्ञस्य शिर प्रति घत्तमिति ताव॑- TAT वर इरा वह ग्रह रुव नावचापि waaifafa ताभ्यामेतमाश्चिनमण्ह्नन ततो वै तौ यज्ञस्य शिर प्रन्धधत्ता asia waa aay faa” तो देवा अन्रवन्रपतौ वा TAT मनुष्यचरौ ( भिषजाविति त्मा ब्राह्मणेन मेषज न कायेमपृतो aie Orsay ये भिषक तौ बडहिष्यवमानेनं पवयित्वा ताभ्यामेतमाश्िनमणगह्नन तस्माददिष्यवमाने स्तत Safa गद्यते तस्मादेव विद्पा बदहिष्यवमान उपसद ¡ पवि वे बहिध्यवमान आत्मान मेव पवयते » aaa भेषज्छ विन्यद्धुरम्रौ ठतीयमष्स तौ ° ब्राह्मणे ठतौ य तस्माद्‌ दपाचम ( 2 ) इममनुवाक र्का BT ५अनु° भाष्ये सप्तधा विभज्योडन्य व्यास्यत्‌ | 1 S@qeat’—sta मु । | ^ उपसद्य ’—zfa qe ९ °F ate’ द्रति क। ९०० तित्तिरीयसद्िता | [का ६।प्र ere €] उपनिधाय ब्राह्मण efamat निषादं भेषज कुयाद्यावटव भषज तेन करोति समधकमस्य कत भवति“ ब्रह्यवादिना वदन्ति कस्मात सत्याटेकपाषा दिदेवन्या wae दि पाता इयन्त इति“) य॒रेकप।चा Tea तम्म्ादेकेाऽन्तरत प्राणा feast ह्यन्ते तस्म्रादोदा वदिष्टाल्माणा') प्राणा वा रते यद्‌ दिदेवत्या पश्व इडा ्यदिडा पूर्वी दिरवत्येभ्य उपह्वयेत ( ३ ) प॒शुभि प्राणानन्तरधौत प्रमायुकं स्याद्‌ दिरे- वत्यान्‌ भक्षयित्वेडामुपद्धयते प्राणानेवात्मन्‌ धित्वा पश्रनुप wad” वाग्वा न्द्रवायवश्चश्रमन्नावरूण श्रोचमाश्चिन प्रस्ताटेन्द्रवायथव waafa तस्मात परस्ताट्‌ वाचा वदति परग्स्तान्मेवावरूण तस्मात परस्ताच्ष्षा पश्यति सवत परिहारमाश्िन तस्मात सवत BSW खणोति? प्राणा at va यद्‌ दिद वत्या (8) अरिक्तानि पात्राणि सादयति तस्मादगरिक्ता अन्त रत प्राणा यत खल वे ane विततस्य न कियते तद्नुयज्न रक्षाःस्यवचरन्ति यदरिक्रानि पाचाणि सादुरुति करियमाणमेव तदन्नस्य शये रक्ष॑सा Fara [का०द्‌।प०४।अ te] तेत्तिरौयसदहिता। ९ ९, चाराय< दक्षिणस्य द्‌वि्धानस्योत्तरस्या वन्त्य सादयति aaa वाच दधत्या") aataqaara परि Tt यत्नस्य सन्त्ये!) ॥ € ॥ अनष्यचरा."वद्पाच * मुप waa ‹ दिदेवत्धा | षट्‌- चत्वारिःश्च॥ € ॥ दूति तेत्तिगैयसदहितायां पष्टकाण्डे चतुथैप्रपाठके नवमेऽनु वाक *। ददस्पतिदेवाना पृराहित आसीच्छण्डामरकीवसु- राशा ब्रह्मण्वन्तो ठेवा आसन ब्रह्म ्ठन्तोऽसु रास्ते ९- ऽन्यो 1ऽन्य नाशन्ुवन्नभिभवित्‌ ते देवा शण्डामरका- वपामन््यन्त तावब्रता at Uae ग्रावेव नाव- चापि शद्येतामिति ताभ्यामेतो शकामन्थिनाव- @ तता दवा अभवन परासुरा awa विदुष शक्रामन्िना TET भवत्यात्मना परा ( 2 ) छस्य waa भवति तो देवा अपनुद्यात्मन इन्द्राय ग वर पनुत्तै शण्डामकेग सदहास॒नेतिं sare दिष्याद्यमेव ef तेनेनो सहाप qea® स प्रथम मान न> ०-००-० क ~= * इममनुवाक ९का BT ¢,9 अनु -भष्ये vaca विभ्य area | † an sat’ —afa सु । “स्तद्‌ एन्यो "इतिक, ॥ afarizafeat | [का ६।प०४।अ ०९ | AC ON सतिर्विशकमेन्यिवेनावात्मन इन््ायाजखव्रिन्द्रो च्चे तानि रूपाणि करिक्रद्चरव्द्सौ वा आदित्य way मन्थ्यपि we ust fa (र) क्रामतस्तस्मात WS यन्तौ न पश्यन्ति" weasar- Tee जुहतस्तस्मात HIS यन्ता पश्यन्ति" way वा रुते ase यच्छका 'मन्धिनौ नासिकेत्तरर्जद- रमितं परिक्रम्य जहतस्तममादभितो नासिका wan तस्मान्रासिंकथा चष्टपौ fava सर्वत परि कामतो THAT मपहत्ये ' देवा वेया प्राचौराहतौ।- रजहवय परस्तादसुरा Blas तार्स्ताभि ध्र(३) अनदन्त या प्रतोचीर्ये पश्चादसुगा आमन्‌ ताः+ स्ताभिरपा नुदन्त प्राचोरन्या आह्‌तया दयन्त Val शक्रामन्धिना Tada परस्ताच्च यजमानो ्रादठृव्यान्‌ प्रणदत्‌ तस्मात पराची प्रजा प्रवौयन्ते प्रती चींर्जाीयन्ते शक्रामन्धिनो वा अनु प्रजा प्र aa VAI सवरा प्रजा प्रजनयन परीहि शक्र शक्रभाचिषा (४) सप्रजा प्रजा प्रजनयन परौहि मन्धो मन्यि ओच्षित्यादतावेसवौराया BATA सुप्रजाया ‘aaa '- इति क । T “ प्राचौराङ्तो --¶ति a | 7 [का०्द्‌।प्र०४।अ ११] तेत्तिरौयसद्िता, १० आद्या य॒ va वेदाव्यस्य प्रजा जायते are प्रजापनेरश्यश्वयत्‌ तत्प रापतत्तदिकङ्कन प्रात्िशत्त- दिकद्कते नारमत aga प्राविशत तद्यवेऽरमः "यवस्य ( ५) यवत्व॒यद्ैकङ्त afar भव॑ति waft श्रौणाति प्रजापतेरेव qaqa anitfa®) ब्रह्मवा- दिना वदन्ति कम्मात स॒त्यान्मन्धिपाच< सदो नाश्रुत दत्छार्तपाच हीति त्र याद्यद्‌श्नवौतान्धोःध्वर्य स्या- feria AMTATAA ॥ १० ॥ परा" fata? शक्रशेचिषा* यवस्य* सप्ति “एच ॥ ९० ॥ ॥ इति तेत्तिरौयमदिताया प्ठकाण्ड WMATA दशमेाऽनुवाक 1 ॥ देवा वै यद्‌ यक्गेऽकुवत तदसुगा अकृव॑त तेदेवा आग्रयणाग्रान्‌ AAW तान॑ख्ज्ञत ततो वं तेऽग्न पर्यौरन्‌ waa faze आय्यणाया wT गृह्यन्ते saa संमानाना पयति" wadaat भाठव्य- * Sarat ust [१९ ! इसि क,ख TI † शममङ्वाक रका शप्र ८, अनु भाव्ये Tae पिभेज्य area | ९० 8 तेत्तिरौयसद्िता। = [HT gi ४।अ २९१ वतत शल्लीयाद भराठव्यस्येव wary समानानां पयति ये देवा दिव्येकादश Ware ( १) रखतावतौवे' देवतास्ताभ्य॑ Waa सवाभ्यो TaT”- त्येष ते यानिविशेभ्यसत्वा देवेभ्य इत्याद वेशटदेवा we देवतया“ वाग्वै दवेभ्योऽपाक्रामयन्नायातिष- मानातेदेवा वाच्पकान्ताया AMY WMATA सामन्यत anata वै मेति साग्रयण प्रत्यागच्छेत्‌ तदाग्रयणस्यायधरणत्वम ( २) तस्मादाग्रयण वाग्वि रज्यते यत्तष्णोम्पूते ग्रहा Waa’ यथा त्सासैस्ति म आख इयति ara रात्स्यामीत्य पावक जल्यवमेव तद्व 4रपग्रयण VAT यन्नमारभ्य वाच वि aad? चिहिङ्रेत्यद्ातन्‌व तदणणैते*' प्रजापतिवी रुप yeaa यद्‌ाग्रयण गहीत्वा feqrifa प्रजापततिरव (३) तत्जा अभिजिग्रति तस्माद्‌ aeeata गौरभि fanaa वा रुष awe यद।ग्रयण सवने सवने ऽभि गृह्णात्परात्मदेव यन्नः सन्तना^त्युपरिष्टाद्‌ा नयतिरेतं va dew 'त्यधस्तादुप watfa प्र जनयत्येव az’) ब्रह्मवादिना षदन्ति कस्मात्‌ सत्याह्नायधौ कनिष्ठा axa सतौ स्वाणि. सव- [काण्द्‌।प्र ४।ख १९] नित्तिसैयसद्िता। १०५ नानि वहतौनि (४) रष वै arated वत्सो यदाग्र- यणस्तमेव तद भिनिवत्त सर्वाणि सव॑नानि वहति AMZ वत्समपाक्तत गौरभि न aaa” ॥ ११ ॥ are Tama नम ष्वेति * विशतिश्च ॥ ११॥ इति तैत्तिरौयसदिताया षष्ठकाण्डे चतुथेप्रपारके रकादभऽनुवाक | ॥ (")यन्नेन Vay .रब्रह्मवादिनि (“देवस्य (प्राणा षटवा Cant ८मिच Oana ८ 'दहस्पति(^°दवा एकाद ग 1 ॥ ४; ॥ agra (रत्नो पशमान्स्यात्‌ (सवन माध्यन्दिन Oana «अरिक्तानि ("तत्जा अभ्येकपञ्चा शत्‌। ॥४॥ इति तैत्तिरौयसदहिताया षष्ठकाण्डे चतुथे प्रपाठकं ॥४॥ ५५ त्व,र] प्र॒नापतिर[३)वेति।४] -इति क, ख, ग। † इममनुवाकर्का OT ९ ,९९अनु भ्ये SUT रत्वोडन् थाख्यत्‌। † प्रपराठकेऽच य VHT अनुवाकास्वेषा मेपेमालन प्रतोकपदानि। ९ “Wena — ता उपयदट्ट्ि Veg वं aaa घरे 8 नन््मवादिन्‌ --° सत्व ४'देवस्य — grata “aw - उपाख्या ‹ देवा -° suvut Oa Ofaa Cane शिरे (\ ध्टष्टस्पतिदवानं (Neral -ज्खाग्रयगाग्रागेकारण्र 1 ९१ ॥ ˆ - xf FH, ख, ग | | sew ft, STU पर, ERE श्रपण €दए० SUP, ९ प्प VOW , ९ ४९० uve | मु -पुस्तके तु नास्येतदाक्यम्‌ | ॥ lx [ ९६ | अथ तै्तिरोयस्हिताया षष्ठकाण्डे पञ्चम प्पाठकर | ॥ हरि aI इन्द्र वचाय वज्मुदं यच्छत्‌ स वचो वज्राद्‌ ख॑ताद- विभेत्साऽत्रवौन्मामे प्रहारस्तिवा इद मयि वौये तन्त प्रदाष्यामौति तसमा उक्था प्रायच्छत aw दितौयभुद- यच्छत्याऽ्रवौन्मामे प्रहारस्तिवा इद मयि ata तत्त प्र द्‌ास्यामोति ( 2) तसमा उकण्यमेव wena तृतौयमुद यच्छत विष्णुर न्वतिष्ठ जीति मौत्रवौन्मा मे प्रहारस्तिवा दरद मयि ala तन्ते प्र दास्यामौति तम्मा उक्थ्यमेव प्रायच्छत्त निर्मायम्‌ भूतमहन्‌ am हि तस्य माया सौद्यद्‌ कथ्ये। गद्यत इन्द्ियमेव (२) तदीयं यजमानो Baw टङ्क." इन्द्राय त्वा बह- दते वयस्वत इत्याहन्द्राय हि सत प्रायच्छत AH AT विष्णव त्वेत्याह यदेव विष्णदरन्बतिष्ठत जहति तस्मार [का Ig ५।अ ९ तात्तसैयसाश्ता | १५ 9 विष्णमन्वाभजति? चिनिणह्नाति विहि सत तस्म प्रा da ay a योनि पुन॑दविरमौत्याह पुन पुन (३) wafadetfa” weal रतयान्नस्य यद्कथ्य- २ पादुक इतः सोमा अन्वायन्ति तस्मादात्मा aera fa AMISH यन्त वहवोऽन्‌ यन्ति तस्मादेका बहनां भद्रो भवति तस्मादेका वह्वौर्जाया विन्दते यदि कामयेताध्वर्युरात्माम यज्नयशसेनापयेयमित्यन्त- राहवनौयच्च इविानच्च तिष्व नयेत्‌ ( ४) samara यज्ञयशसेनार्पयति यदि कामयेत यजमान यज्नयशसेनापयेयमित्यन्तरा सदो हविद्खगने fawaa नयेद्‌ यजमानमेव यज्ञयश्सेनापयति यदि कामयेत सदस्यान्‌ यन्नयशसेनापयेयमिति सद Bre MITA नयेत्‌ सदस्यानेव यन्न यशसेनार्पंयति") ॥ १॥ gga \* पुन पुनर नयेत." चय स्तिः शच ॥ १ ॥ इति तैत्तिरोयसहिताया षष्ठकाण्डे पच्चमप्रपारके प्रथमोऽनुवाक 1 ॥ * < द्तौर]च्रियमुरव[र] xfs कं, ख, ग | a † Ha gare ६का० ON RRATe भाव्ये TAT छतो डुत्य चात | १ १८ afartrafeat | [का dig परश्च 2 अवी VATA यद्‌ भव उत्तमो ग्रह Tat गद्यते तप्मदाय प्राणानामुत्तम ङ¶नन्दिवो अरति पृथिव्या इत्याह nginaaay सम्‌ानाना कलेति रैश्चानरम्ताय जातमःग्रमित्याद वश्वानर) fe देव- तयाय'गरभयते वैश्वानरो ख्यते तस्सादुभयत प्राणा अधस्ताचोपरि टाचा' हि alse गरहा Wel sat भरवस्तस्मात ( १ ) SEAS प्राणाऽन्येषा प्राणना मुणात्तन्य यहा साद्यन्ते नुपोप्े भवस्तस्मारस्प्रान्या प्रजा प्रतिं तिष्ठन्ति मान्सेनन्धा ' असुरा वा उत्तरत yfaat पयाचिकोषन ता देवा भरुवेणाह८हन्‌ तद्‌ भवस्य HI त्वं यद भव उत्तरत सादयत yar? आरवी एतद्‌ यत्नस्य यद्‌ भव आत्मा होता यजाठ्चमस WIRT नय॑न्यात्सन्नेव AAT (> ) अय॑र्धाति परस्तादक्ययस्थावनोय इत्याह पुर ISAT VSR मध्यतेाऽत्रनौय॒ इत्याहुमध्यमेन Sigal HA SATISANA इत्या हरन्मेन्‌ द्यायुषो अडः) Fazal मवि भस्यमानायामव नयति वेश्व्यी चै प्रजा प्रजाखेवायदधाति॥२॥ [का ६।्०५।अ ०३] तेत्तिरौयसदिता। ९ € । तस्माद्‌ \*. यन्न ART र च॑त्वा रिच ॥ २ ॥ दति तैत्िरौयमंहिताया षष्ठ काण्डे पञ्चम प्रपाठके दितोयोऽनुवाक 1 ॥ [1 aaa चै देवा स्वगे लोकमाय॒न तेऽमन्यन्त मनष्या नो न्वा भविष्यन्तीति ते सवत्सरेण योपयित्वा सुवं लोकम।य॒न्‌ तष्य कतुग्रहरर्वान्‌ प्राजामन यदतुग्रदह्म गच्यन्ते सुवगस्य लोकस्य Way” दादश QA दादणशमासा AAT सवत्सरस्य AWA सह प्रथमौ BAA सदेत्तमो तस्माद्‌ दौदावतू(* उभयते।मुखण्डतुपाच भवति क (१) fe det यत॑ AAT मुख * मतुना परष्येति षट्‌ कत्व अह्‌ UR wat wars भने णान्यतुभिरिति चतु- aque रव पशून्‌ प्रोणाति fe पुनकरतुनाह दि- पदं एव प्रौ णा ` त्युतुना प्रेष्येति षट्‌ छत्वं BET भि- रिति बनुस्तस्माचतुष्याद पशवं रतूनुपजौवन्ति दि (२) + ‹ अद्धो saree [९] खव ?-इति क; ख, ग। । ® †मस्भुवाक र्का शप्र २द्नु° भ्ये दशांश हं लो नय व्यस्थित्‌ । XQ afattre feat | (atogig ५।अ 2] पुन कतुनाह awe दिपादश्वतुष्द पशरूनुपं sila नन्तयुतुना प्रेष्येति uz रुत्व आ्ारत्तमिरिति चतुद पुनकतुन॑ा हारम णमेव तत्‌ at यजमान कुरुते qe लोकस्य समश्य” नान्यैऽन्यमन्‌ प्र॒ waa यदन्याऽन्यमनु प्र पदेंतर्तकतुमन्‌ प्र पदयेतर्तवो मो- हका स्यु" (३) प्रसिद्वमेवाध्वर्यदक्िणेन प्र पद्यते प्रसिद्ध प्रति- प्रस्थातोत्तरेण तस्मादादित्य पण्मासो दश्िरेनेति पडुक्तरेणो 'पयामख्हौतो+सि स^सर्पोस्यःहस्पत्याय तेत्यादास्तिं Went मास इत्याहस्तमेव तत प्रौ- wifa® ॥ इ ॥ । को") दि! * स्यु “खतुस्ति-शच॥ ३ ॥ दति नैत्तिरीयमसदिताया पष्टकार्डं पच्चमप्रपाटके ठृतोयोऽनु | ॥ सुवर्गाय वा एने लोकाय श्यन्ते यहतुग्रहा ज्यो- fafcarm atgraaquaw गृह्णाति ज्योतिर्‌ aan उपरि्टाद्‌ दधाति सुवग॑स्य लोकषस्यानुख्यात्या^ प्रोजाग्डतो वा रतो देवाना alert यदेन््रान्रो act * Cat ९, wafer fe |? ]’-afa a, ख, ग। 1 दममनुगक रका प १४अनु ° भाष्ये WMT Rate weer); * [का ६।प०५।अ ०५ | तेत्तिसैयत्तद्िता | UL TMI ओजं Wars wa” Jaray शुकरपाचेणं - wife वैश्वदेव्य वैप्रजा असावादित्य शक्रो यदैश्व- देव, शुंकपाचेणं गृह्णाति तस्माद्सावादित्य" ( १) स्त्र पजा प्रत्यडडदेति तस्मात्सर्वं रव मन्यते मा ्त्युद गादिनि° वैश्वदेवः शुक्रपाचेणं गृह्णाति वैश्व- देव्यो ते प्रजास्तेजं शक्रो यदैश्देवः शुंकपाें गृह्णाति प्रजास्वेव तेजा दधाति ॥ ४॥ आदित्य ' स्विःशच ' ॥ ४ ॥ दति तैत्तिरौयसदहिताया TWAS पञ्चमप्रपाठके चतुर्थोऽनुवाक ।॥ इन्द्र मरुद्भि साविद्येन माध्यन्दिने सव॑ने वचम्‌- इन्धन्माध्यन्दिनि सवने Beatty Wat वाचश्च ण्व ते यजमानस्य AWA AM वच HHA कतवा Gama was मरुत्वतो यानण्ह्ञात्ततो वै स तुन्‌ प्राजानाद्यहतुपाचेण मर्त्वतौया waar ऋतन UN” वज्ज वा एत यजमानो waaay हरति यन्मरत्वतीया उदेव प्रथमेन (१) — +~ —— ee —_ * ५ तस्माद्‌ सावादिव्य[र fava -इति क, ख, 7 † क्ममनुवाकर्क प्र १५,९६ अनु° भाव्ये चतुरश्र छत्वो ज्य व्याख्यत | ११० तत्तिरौयसद्िता | [का ६।प्र०५।् ५] यच्छति" प्र हरति दितोयेन स्तगते Fata श्नायध वा एनद्‌ यजमान सःस्कुरुते यन्मरत्वतौया धमुरेव प्रथमो ज्या दितौय इषुस्तुतौयु प्रत्येव प्रथमेन धत्ते वि सृजति दितीयेन विध्यति त॒तीयेने^"्ा वचः हत्वा परा परावत॑ंमगच्छदपाराधमिति मन्यमान स हरिताऽभवत्स रतान्मरुत्वतौयानाम््‌स्यर णानपश्रयत्‌ तानण्ह्नौत ( २) प्राशमेव प्रथमेनास्यणतापान दितीयेनात्मान ततोये.नात्मस्परणा वा Va यजमानस्य waar THRAMA प्राणमेव प्रथमेन स्यण्तेऽपान दितौ- येनात्मान तुतौयेने“ न्द्रा FARA त देवा अन्रुवन्म- | | f | = । इन्वा Baan वुत्रमवधौरदिति तन्महेन्द्रस्य महे- aX स रत मादन्द्रमुङ्ारमुददरत FAX इत्वा- { | 7 न्यासु टेवतासु (३) अधि यन्म्ाेन््रो गृह्यत उद्वारमेव त यजमान उद्वरतेऽन्यासु usaf”? शुकपातरेण गृह्णाति यज- मानदैवत्ये वै मादन्धस्तेज शक्रा यन्मादेन्द्रः शक- पाचेण ग्लाति यजमान खव तेजा दधाति ॥५॥ => --- “~~ were ष 1 त ' ) [ क कम कण, ॥ न्न —-—— ——- — poor ॥ ‘ यच्छति ›- द्रति क | [ar -।प्र wey ६] तत्तिरौयस्हिता | १९९ प्रथमम ' गृह्णीत `. दे वत रखष्टा विशतिश्च iyo इति तैत्तिरोयसदहिताया ब्रष्ठकारण्ड पन्चमप्रपारके पञ्चमोःनुवाक *॥ —— ——— अदिति पुचरश्ामा arena 2a ब्रह्मौद्नमं पचत्त्या उ च्छेय णमददस्तत्प्राञ्नात सा रेताऽधत्त तस्यै चत्वार आदित्या अजायन्त" सा हितौय॑मपचत्‌ सा- मन्यतो च्ष॑णान्म इभेऽज्नत यदम UT Wawa मे वमौ यामो जनिष्यन्त इति साग BATA सा WAIST तस्ये व्यु इमाण्डमजायत्‌ › सादि्येभ्य va ( १) TRAVIS म ex BAe iea Tt TAA at alae यातो जायाता अस्माक स VAT STASI प्रजायाषथ्याता अस्माक भागय भवदिति तता विवखानादित्याऽजायत्‌ तस्य वा इय प्रजा य- HAMMAR Vast यो यजते स देवाना भगाय भवति Jat वे य॒न्नात्‌ (२) रुद्रमन्तरायन््स अ दित्य नन्वाक्र॑मत ते दिदेव त्यान्‌ प्रापयन्त तान्न प्रति प्रायच्छन्‌ rete वध्य प्र -- —_— — —_ eer san ni + इममनुधाकर्का BF YO-RLB] भाव्ये AAT ५५ खाच्यत्‌ | le १९४ तेत्तिमैयसहिता। {71 diy ५।अ द| यन्न न प्रति प्र य॑च्छन्ति " तस्माद्‌ दिदेवत्येभ्य आदिन निगद्यते *' यद्‌ च्छेपगाद्‌ जायन्त तस्मादच्छेषंणाद्‌ Z- द्यते ` तिसछृभिकम्िखह्धाति माता पिता waza तम्मिधुनमुर गभा ATTA तदेव तत ( 8 ) मिथन“ पश्वो वा wa यदादित्य ऊरग्दधिं दभ्रा मध्यत Wma dwar मथ्यता द॑धाति" AAA मेध्यत्वाय तस्मादामा TH ee’ पशवो वाण्ते यदादित्य परिश्रित्य varia प्रतिरुध््वास्मे aga खह्ञाति ' पश्वो वा va यदादित्य wy रुद्रो यद्भि परिखित्यं ण्ह्नाति रद्रारेव पश्रनन्त धाति (8) रष वे विवस्वानादित्यो यद्‌ पाणसव॑न स रएत- मेव सोमपीथ परि श्य श्चा ठतीयमवनादिव॑स्व अआदित्येष ते tana इत्याह विवेखछन्तमेवादित्यः सामपौयेन समदयति^" यादिव्या sean त्वा -चैणामौति दष्टिकामस्य ओ्रोणौयाद्‌ रष्टिमेवावं रुन्धे यदि ताजक्‌ प्रस्कन्देदषुक पर्जन् स्याद्यदि चिरमव॑- gar’? न ( ५) मादरत्यसन्नाङ्ि प्रजा प्रजायन्ते नानु वष॑र करानि यदनुवपर्कर्याट्रद्र प्रजा Badass हत्वा- क] CT wy ऽ, afavtaatear | ११ न्वोक्षेत्‌ यदन्वीक्षत wire प्रमाय॑क~ QM sate) ॥ & ॥ wa’ asta”) तद्‌ द्पाति**न'"' सत्तविःश- fase € ॥ इति Afanaatearar पष्टकाण्ड पञ्चमप्रपाठके पष्ठोऽनुवाक ty नान्न een ee wnat अन्त्यो मपातेण साविचमग्रयणाद्‌ wari प्रजा- पतित एष यद्ायरयण प्रजाना प्रजननाय) साद्‌ यत्यसन्ाधि प्रजा प्र जायन्ते नान वषट करालि यद्‌तुवपटकृयाद्रुद्र प्रजा अन्ववस्जे "देष वै गायचो देवाना यत्सविनेष गायचिये लोके द्यते यद्‌ाग्रयणे यद न्तयामपात्रेण साविवमाग्रयणाद्‌ nef खार वेन योनेनिष्ह्नञातिः ` विश्वे ( १) SUMMA सवन्‌ नाद यच्छन्‌ ते स॑वितारं प्रात - AAI सन्त ठतोयसवनम्मि प्यणयम ततो 3 ते aalax सवनभुद्‌यच्छन यत्तुतौयपतवने सावि + Ogata २।.जगायु तद्‌ त।२]द्‌न्तदधाति,9] --स्तिक at [ इममनुवाक र्का BY RRA भाष्ये चतुदशाग्‌ Haley प्रगत » arg afariaafeat | lat ¢i9 yao! aaa alae सवं नस्योदयत्य“ सविठृपातेणं वैश्वरेव Harz dati Fara वे प्रजा वेश्वनेव कलश सविता प्रसवानामौओे यत सविषाणं aya ATM alfa सवितप्रखत vara AST प्र( र) जनयति" सामे समममभि ves २त रव तद- धाति aunt fa qufasia इत्याह सेमे fe at vata गृह्नाति प्रत॑ष्ठित्या रुतस्मिन्‌ ar ofa ae मनर््येभ्यो Py fos क्रियते सुससि सुप्रतिष्ठा न इत्याह arena रुवैतेन aula sefeans द वेभ्य ग्वेतेन करे।ति नम इन्याह fuaw wad कराति (३) ग्तावतौ्वेँ देवतास्ताभ्य रतेन सर्वाभ्यो खत्ता °- टेप ते येनिर्विश्वभ्यर्वा देवेभ्य इत्याह 39331 द्यप nol विश्वे "प्रर att *earafa शनिश्च ॥ ७॥ इति तैत्िरोयसहिताया पष्ठकाण्डे पञ्चमप्रपाठके सप्तमाऽनुवाक 1 ॥ | 1 + ८ प्र, भ्य र्तन कमोड ?- इतिक ख। † इनमनुवाक र्का BY २२-ञ्९अअनु Ba नवार छत्वोडय grea [का dig ५।अ ८] afariaafeat | १९५ प्राणा वाप यदु पार्शुयद्‌ पाशुपते प्रय॒थ- AHA यदा रच्यते प्राणमेवानु प्र यन्ति प्राशमन्‌- द्यन्ति प्रजाप “नवौ रुप यदग्रयण प्राण उपाशु पत्नी, प्रज्ञा प्र जनयत्ति यद्‌ पारशुपचरेण uals माग्रयणाद्‌ गखह्लाति प्रजना प्रजननाय त्खाताण प्रजा अन्‌ प्र जायन्ते) Sat al इत इत पल्ली सवर्गम ( १) लो कम॑ जिगाःसन्‌ ते सुवर्गं लोक न प्राजान्नत va पाल्नोवतम पश्यन्‌ TATRA ततो वैतेसुनगे रोक प्राजानन यन्पाल्नौवता द्यत Fae लोकस्य प्र जात्यं "स साभो नातिष्ठत स्त्ौभ्यो ग्यमाणस्त घृत qa asada a निरिन्द्रिय भूनमंखन्नन्‌ तस्मात स्तियो निरिन्द्रिया अदायादौरपि पापात्‌ पुरस उप॑- स्तितिरम (२) । वदन्ति यद्‌ yaa orataax nfs aad वशं छत्ग CET '्युपयाम हौतोऽसीत्यादहेय वा उप- यामस्तस्मादिमा प्रजा अन्‌ ए जायन्ते हहस्यतिसुतस्य त इत्धाह ब्रह्म वै देवाना दहस्पतिबरह्ध^र् वासम प्रजा प्रजनयतो.न्दो इत्याह Wal aT Fe रेत रव तद्‌- धाश्तीन्रियाव षति (8 ) UE afadiaafeat | lat ६।प ५।अ स] SS प्रजा वा इन्द्रिय प्रजा र्वाभ्मर प्रजनय- ants इत्याहाभ्िवे रेतोधा wala इत्याह मिथन्‌- त्वाय सजदवेन त्वष्टा साम पिबेत्याह त्वष्टा वे पश्रना सिथुनानाः रूपरद्रपमेव पशुषु द्धानि९, देवा वै त्वष्टागमजिघाः<सन्त्सपन्नौ प्रापद्यत aa प्रति प्रा यच्छन्‌ तस्मादपि | ४ ) वध्य प्रपन्न न प्रति प्र य॑च्छन्ति तस्मात पाल्नौवते ania waa न सादयत्यमन्नाडि मगा प्रजा यन्ते, नानु वपट्‌ वरति यदनुवपटकर्याद्रद्र WaT अन्ववसूजेद्यन्नानु वपटकूर्यादशन्तमप्रीत सैम We येद्‌ पाश्ननु वपट्‌ कराति न रुदर प्र॒जा अन्ववरटजति Waa सम भक्षय 'त्यननोकेष्टरुपस्थमा We ( ५) नेष्ट पो मदानयेत्याहाभ्नौरेव नेष्टगि रेतो दधाति नेष्टा पलिया '* सुद्गाचा सश्यापयति प्रजापतिर्वा रुष यद्‌ ह्गाता प्रजाना THAT al उप प्र व्यति रेत एव तत्सिच्च' aed प्र व॑ तेयत्युरुणा fe रेत॑ मिच्यते" नम्र छत्योरमुप प्र वर्तयति yar fe an ऊरुभवत्यथं मिथुनौ ( € ) yet Ua सिच्यतेऽयं प्रजा gerade [का ६।प ५।अ € afaaaateat | ११९ सुर्वगं "मुपस्तितर “fa ata’ * सद्‌" fag + न्धष्टो च॑॥ ट। दति afaniaafeatar UTAH पञ्चम प्रपारकेऽष्टमेाऽनुवाक 1॥ Tel VATA तस्य शौर्षकपालमुदेजनत्स दरण कलश्ाऽभवत्तम्मात्‌ साम समखवत्स हारियाजन- ऽभवत्‌“ त व्यचिकित्सज्नचवानौड मा Warsfata साऽमन्यत यद्खोष्याम्यामः. हष्यामि यन्न होष्यामि यन्न- awe करिष्यामौति तमं द्गियत हात्‌“ सेऽश्निर॑त्रवौन्न aaa. हेष्यसौति a धानाभिरस्रीणात्‌ ( १ ) ax न भृतमजुहोचदानाभिर्हारियेजनः ओौ- णाति तत्वाय श्रतमेवैन भूत Atha’ awa श्रौ णात्येलावतौरवास्यामुषिन लोके! कामदुघा भव- न्यथो खल्वाहृरोता वा इन्द्रस्य VAT कामदुधा य- डारिथिजनौरिति तस्मादद्धौमि ओौणौयाःर्टक्सामे वा इन्द्र हरौ सामपानोा तया. परिधय आधान यद्प्र हत्य परि धौन्जहयाद्‌न्त ५ धानाभ्याम्‌ (2) * ‘gat gan [१।मुपस्तितिर्‌[२'मिन््ियाव s(sjafals, - इति क, ख। 1 इममनुवाक्‌. शका BT २७ अनु ° HVT ATED MIT | [ * सूर्शिलोके -इति ख। + १२ तेत्तिरीयसद्िता। का gig ५।अ €] धात nua परिभौज्जहाति निराधाना- भ्ये घास Was yaa जनाति खातयामेव Baad स्वगाछतो यदध्वर्यजद्याद यथा विमुक्त पुनर्युनक्रि meta a च्छौपनयि निधाय जहाति पेता fe समभव, fear जहाति {कम्य BST टचमदन्त्दश्टध्ये* पशग वै दारियाजनीोर्थत्सम्मिन्दया द्ल्पा ( इ) vq पशव waar उप तिष्ठेरन्‌ यन्न सम्मिन्दयादहवं रन पश्वेाऽभु खन्न उप तिष्ठेरन्‌ मन॑मा सम बाधत उभय करोति बहव एवे” पशवे भजन्त उप॑ तिष्ठन्त उन्नेतथ्रुपहवमिच्छन्त य रव ay सामणयस्तमेवावं रुन्धत ' उत्तावेद्या नि वपति पशवो वा उत्तावेदि पश्वा हारियोजनो पशुषेव पश्रन प्रति छाप्य- न्ति. (४)॥€॥ NU द्‌न्तराधानाभ्या र मलपा © स्थापयन्ति “ ॥ € ॥ इति तेत्तिरौयमङडिताया पष्ठकाश्ड पञ्चमप्रपाठके नवमेाऽमुवाक * | ¢^ = = == ८ * दूर्ममनुटाक Vale eve २८ नु ° भाष्ये द्रा सत्वो डव्य व्याख्यत [का ६।प् wat २०] तेत्तिसैयसदिता | १५९ ग्रहान्‌ वा अनु प्रजा पश्व प्र जायन्त उपा शरन्तर्यामावंजावय शक्रामन्धिनौ पुरुषा कऋतुय्हाने- कश आदित्यग्रह गाव॑. आ दित्या भूयि्टाभि- aired ARTETA पना भूयिष्ठा. यत्‌ fre- पाशु“ हस्तेन faranfa तस्माद्‌ दौ Tas जन- यत्य aaa भूयसी ५ पिता वा रष यद्‌ग्रयण पच कलशो यदाग्रयण उपदस्येत्‌ कलशाद्‌ wal याद्यथा पिता(१) ya faa उपधावति area तद्‌ यत्‌ कलशं उप- दस्यद्रा्रयणाद्‌ ख्ल्लौयाद्यथा एच पतिर छित उप- धाव॑ति arena तद्‌“ यद्ात्मा* वा रष य॒ज्ञस्य॒ यदा- TAN यद्भदा वा कलशा वेापदस्यैदाग्रयणाट्‌ ह्लौ- यादात्मन vay यन्न निष्करोत्यविन्नातो वा रष Bea यद्‌ाप्रयण स्थाल्या varia Tas जुहाति तस्मात्‌ ( २) गर्भेणाविन्नातेन ब्रह्महा. व॑भुथमवं यन्ति पर स्थालौर स्यन्तयुदायव्यानि इरन्ति तस्मात्‌ fae जाता परःस्यन्तयुनपुमा<सः. हरन्ति" › यत्पुरो रुचा यथा वस्य॑स sretfa तादगेव त्यद्‌ ग्रह zatfa यथा ie eee ia eae ——-———4,* ____ d ~ * ^ तद्गता —xfa ख, qo पुस्तकेऽपि, प्रर पदपाठटविरूद्ध^। 1G P १२२ तसिखैयसद्िता | [RTOLIT ५।अ ९९ वेस्यस आहत्य प्राहं Aleta तद्यत्‌ सादय॑ति यथा वस्य॑स उपनिधायापकामति ताहगेव तद्यत्‌ (3) वे यन्नस्य साम्ना यजुषा कियते श्थिल तद्यदचा तद्‌ हढ पुरस्तादुपयामा यजुषा ण्यन्त उपरिष्टाद्‌ प- यामा चा यज्ञस्य var ॥ १० ॥ पिता तस्माद्‌ AT अष्टादश Ti १०, ॥ इति तेत्तिरौयसहिताया ष छ काण्डे पच्चमप्रपारके दशमेाऽनुवाक | ॥ [कणि ("णि प्रान्यानि पाचाणि asad नान्यानि" यानि परा- चोनानि प्रयज्चन्तेऽमुमेव वैर्लाकमभि जयति पराडिव war लोका यानि पुन nasa इममेव Adta- ममि जयति पुन पुनरिव wa लोक प्रान्यानि पाज्राणि asa नान्यानि यानि पराचीनानि प्रय- जयन्ते तान्यन्वोषधय परा भवन्ति यानि पुन (१) ee ee मीरे पक eee | | | fi “, | * “यथा faa, | तस्मा(२]दपक्रामति तादृगेव तद्यन टादश च॥ १०॥- दनि ख, ग । 1 HATTA OT २८ अनु° भाष्ये CAM छत्वोडत्य wed | [का ९६।४५०५।अ ०११] तेत्तिम्भेयसदह्िता | RRR प्रय॒ज्यन्ते तान्यन्वोषधय पुनरा भवन्ति प्रान्यानि णि asa नान्यानि यानि पराचीनानि पम्रय- WIA तान्यन्वारण्या पशवेाऽण्यमप यन्ति यानि पुन प्रय॑ज्यन्तं तान्यनु याम्या पश्वो ग्राममुपाव- यन्ति“येा वे ग्रहाण निदान वेद्‌ निदानवान्‌ भवत्थाज्यमित्युक्ध तद्दे ग्रहण निदान यदूपार्शु श ~संति तन्‌ ( २) उपा~श्वन्तरयाीमयोयदच्स्तदितःरपा ग्रहाणाम्‌ तदं ग्रहारण निदान य रव वेद निदानवान्‌ vafa” Ar वै यहाणा मिथुन वेद्‌ प्र प्रजया पशुभिर्मिथ॒नेजायते स्थालौभिरन्ये ग्रहा TEAM वायव्यैरन्य waz वै ग्रहाण मिथन य र्व ae प्रप्रजया पशुभिमिंथनै- जायत. ` इन्द्ररत्वष्ट साममभौष ह पिवत्स विड (३) asa आत्मन्नारमण नाविन्दत्स शतानन सवन पुंरोडाशानपश्यत्तान्निरं वपत्तेवें स आत्मन्ना- रमणमकृरुत तस्मादनुसवन पुरोडाश्ण निरुप्यन्ते नस्मादनुसवन पुरोडाश्ना प्राञ्चौ यादात्मन्नेवारमण कुरुते नैन, सेामेाऽति पवते ब्रह्मवादिना वदन्ति नचो न यजुषा पङ्किराप्यतेऽथ किम्‌ (४) ate पाङ्गत्वमिति धाना करम्भ प्रस्विपं १२४ तेत्तिसयसद्िता। lar ६।प्र०५।७ ०१२९] पुरोडाशं पयस्या तेनं पङ्किरप्यते ATH पाङ त्वम ˆ ॥ ११॥ ya स्तद्‌ fame.’ कि “ चतुदश च ॥ ११५ ॥ इति तेन्निरोयसङड्ताया षष्ठकाण्डे पञ्चमप्रपाठके रकादशेाऽनुवाक 1 ॥ (इन्द्र Cary Casta ८ सुवर्गा “चेन्द्रो «५दिति- Oana “प्राण «इन्द्रा ^ "ग्रहान्‌ ORT amin ५२॥ १; | ( ) | a | (र) इन्द्रा aaa (पुनक्रतुनाह (मिथुन प॒श्वो C@g wal 'मुपा<न्तयेम यो दिं चत्वारि~छत्‌॥ ॥५॥ इति वैत्िसेयसदिताया पष काण्ड पञ्चम प्रपाठक wy it EE — * vate यानि पुन्‌ [2] qvafa qzlo|"—3fa क, ख, ग। | इममनुवाक्र र्का Oe RY भाव्ये अद्या पिभज्योडुत्य यास्यत | {get ढचाया Pad? य॒ज्ञेन gana! By nafg rte fa- (रन्तयोमपाचेण Naat a — घाचेगेरन््रो saved तस्य (१ ग्रहान व (\९प्रान्यानि पाचास्येकादश्र ॥ १९ ॥ इतिक, ख, ग । € प्रपाठक्रऽच्र य URE यनुवाकास्तेवा मेवेमानि प्रतौकपदानि | We eee प्न ;) CER WSTo, UBT Udo, MTU eq, १०द् ह प । मु -प॒स्तके तु नास्त्येतदाक्यभ्‌ | [ rey | sy तैत्तिरोयसहिताया षष्ठकाण्डे सद प्रपाटक् | ot ct} [वि ॥ इरि चम्‌ ॥ waaay ay एतानि लोकाय इयन्ते यदाक्िणानि५ दाभ्या गाहपत्य जुहाति दिपाद्यजमान प्रतिष्ठित्या आभ्रौभरे जहेात्वृन्तरि ष एवा क्रमते” सदेभ्येति सुवरगेमेवैन लोक गमयति? सौरोभ्यामुगभ्या गारपत्ये जदाव्य्नुमेवेन लोकः समारादयति नथवत्य्चा प्रौ जहाति qatar लोकस्याभिनौत्य” दिव गच्छ सुवं पतेति दिर णम्‌ ( १) इत्वोदगल्ञाति सुवेमेवैन लोक गमयति रूपणं वा रूभमभ्येमौत्याह रूपेण wlan रूपनभ्येति यद्धि- रणयेन तथे व विश्ववेदा वि warfare तथे = . सवै विश्ववेदा देवाना afar वि भजति तेनवैना वि. भज्ञ.त्येतत्त AA राध (२) २२९ तस्तरोयसद्िता। [का gig ६।अ 2] ` रेति सामच्यनमित्याह समचयत we राध dia तम्मिचस्य पथा नयेत्याह शान्त्या" ) कतस्य पथा fa चन्द्रदक्षिणा sare सत्य वा कतः सत्येन्वैना ऋतेन वि भजति ' ' ase पथा सुविता न॑यन्तौ- प्त्याह य॒ज्ञस्य wat पथा यन्ति यदधिणा > ब्राह्म WAY राध्यासम ( ३ ) कपिमा्पयमिग्याहप वै sae कपिगार्पेया य शुश्रुवान्‌ तस्मादरैवमाद^२ वि सुव पश्य॒ alice मित्या सुवगेभेवेन लोक गमयति. ' यत॑स्व सदस्य frare fasta’ wear रेवचा गच्छत मध॑मती प्रदातारमा विशतेत्याह वयमिह प्रदातार wrse- नमुच मधुमतोरा विशतेति ( ४ ) वावैतदाह“ हिर॑ण्य ददाति ज्योतिष हिर ज्योतिरेव qed सुवर्गस्य Naar aay ददात्यश््रिमुवानेवत्तन प्रीणाति» ब्रह्मश ददाति प्रहत्य हाते ददात्यात्मा वा Va Ter यज्ञो तात्मानमेव य॒ज्ञस्य eter aagafa’” ॥ १ ॥ अ [ 1 किष । fi Cater’? sft aq पराढोऽखुदध | [काण्द्‌।प् ६।अ २ तेत्िसयसष्िता | १२७ fete") राथा.) राथ्यास मित्य "ष्टाः. प्रच ue ॥ इति तैत्तिरयसहिताया पश्चकाण्डं पष्ठप्रपाटके प्रथमेऽनुवाक | | समिष्टयज्‌^पि जहाति य॒ज्ञस्य समि॑श्ये यदवे ane at afefue यदत्येति यन्नात्येति यदतिकराति य- alfa करोति ata a प्रीणानि". नव जहाति नव वे पुरुषे प्राणा पुरुषेण यन्न सम्मितो यावानेव awe प्रणति ” षड्ग्मियाणि जहाति षडा कृतव कत्रनेव प्रोणाति चौणि यजु fit (१) चैय इमे लोका इमानेव लोकान Waa? यन्न यन्न गच्छ यज्ञपति गच्छत्याह य॒न्नपतिमेवेन गमयति a यानि गच्छेत्याह ्वामेवेन यानि Taq ay a यज्ञो ANIA सहश क्षवाक AAT इत्याह यजमान व वौ दधाति" वासिष्ठो ह सात्यदव्यो देवभाग पप्रच्छ यत्सृज्ञयान्‌ बहयाजिनाऽयौयज्ञा TH (२) * ५ साध्यास [र| मधु मतौराविग त्‌[४ छि शरच ' -दइदि क, ख, ग । इभमूलधीक शका भम ४दअन॒भाषयऽादग्राश ललो सैव योसत । \ ARE afactrafeat | (का ०६।प्र०्द्‌ (oR | यन्न प्रत्यतिश्िपा३े यत्नपताशेविति स हावाच यज्ञपनाविति dane GAT पर बभूव्रिति हावाच यत्ने वाव यन्न प्रतिष्ठाप्यं आसौद्यजमानस्याप॑रासावा- येति देवा गातुविद गातु fae गार्तुमनेत्धाह यन्न खव यन्न प्रतिं wate यजमानस्यापराभावाय ॥ २ ॥ यज \पि ^" aa’ रक॑ चत्वारि. ॥२ ॥ इति Afacdauafearar UTA पथ्रप्रपाटके दितोयेऽनुवाक * [रि अवभृथ यज.पि जहाति यरेवावौचीनमेकहाय- नादेन करति तदेव aca यजते..ऽपाऽवभथमवेत्यप्प वं वरूण साक्षादेव वरुणमव asd”) agar वा ofa यन्न: रस्षा<सि fara सामा प्रस्तोता न्वेति साम वे TART रक्षसामपंदत्य° निर्निधन सुपेति चय इमे लोका रभ्य एव लोकेभ्यो cane ( १) * इममनुव(कर्का०ध्प्र ४४अनु भाष्ये HAT Bete “ख्यत | (ered (Nod iy २] afartreafeat | १०९ अप इन्ति” पुरुष पुरुषो निधनमुपेति पुरुष. पुरुषो fe स्वौ रक्ष सामपदहल्या^ ve हि राजा वरुणश्चकारेत्याह प्रतिष्ठित्यै ` शत नै रजन भिषजं मदहखमिष्याह मेपजमेवास्मे करा“ त्यभिषशितो वर We WIT इत्याह वरणपाशमेवाभि तिति बर्हि- रभि जुहोत्याहतौना प्रतिष्ठित्या अथौ अश्चिवत्येव जदो" '्यपबहिष प्रयाजान्‌ ( 2 ) यजति प्रजा वे afe प्रजारव वरूणपाशन्मञ्च* ? त्याज्यभागः यजति यन्नस्स्व wet नान्तरति.""' वरुण व्रजति वर्णपाशादरेवैन qa’ ्य॒ोवसरुशौ यजति साशछादे वेन्न वरूणपाशशन्मच्च'' *aqafeqraa- याजो यजति प्रजा वै बर्हि प्रजा ग्व वर्णपाशन्म- safa’” चतुर प्रयाजान यजति दावनयाजौ षट सम्पद्यन्त पडा तव (8 ) aqua प्रति तिश्ु"* त्यव श्य निचङ्गशेत्याह ययोा- दतमेव वर्णमव gad’ ans ते हदयमष्पन्त- रित्याद waz च्यन्तवेशूण " सन्त्वा विश्प्न्वोपधौर्‌- ताप इन्याद्ाद्भिरवेनमेषधौभि was. द्‌पाति^) देवोराप रुष वो गभ॑ इत्याद यथायजरे वैतत.) पश्वो वे (9). ९.३ तेत्तिरौयसद्िवा | [का cig doe] सेमा यद्धिन्दना भक्षयेत्‌ पशुमान्त्यादरूणस्चेन एल्लोयायन्न NAAT स्यान्नेन वरुणे श्ल माद्‌- पस्थृ्यमेव पशुमान्‌ भवति नैन वसश सृ्ञाति^ प्रति यतो वरुणस्य पाश इत्याह वरुणपाश्देव नि- मुच्यते प्रतौ छमा य॑न्ति वरु णस्यान्तरहित्या ^ रधा- व्येधिषौ महत्या ममिधैवाभि नमस्यन्त (५) उपायन्ति^र Bafa तेजो मथि dare तेजं Tama VA ॥ इ ॥ रष्छए८सि' * प्रयाजा रन्टतवेा ₹ वै.“ नमस्यन्तो ५ दादश च॥३॥ इति तैत्तिरौयसहिताया षष्ठकाण्डे पष्ठ प्रपाठके तृतौया, नुवाक ty स्पेन वेदिमुडरन्ति रथाक्ेण वि मिमते युप मिनाति चिदत॑मेव aay मम्भत्य भाठव्यायप्र ह॑रति aa” यदन्तवदि मिनुधादेवलोकमभि जयेद्‌ यददहि- वेदि मनुष्यलोक Fae सन्धो मिनेत्युभयेर्लोक- यारभिजिव्या^ उपरसम्मिता मिनुयात्‌ पिठलौोकका- te ere [9 1 9 is | * < लोकेशो, सत्ताभ्सि।र|”- इति क,ख ग। † इममव Wate BY ४१यअनु ° He Ala इत्वोदन वास्थत्‌ [का ६।प्०द।अअ०४] तेत्तिसेयसद्धिता। ९.३९. मस्य रशनमग्द्रिता मनुष्यलोककामस्य चषालसम्मि- ताभिन्दियकामस्य सर्वान्तसमान्‌ प्रतिष्ठाकामस्य ये चये म्रध्यमास्तान्तसमान्‌ पशुकाम*स्यतान्‌ वै (१) अनु una उप तिष्ठन्ते प्रमानेव भवति" व्यति- षजेदितगान्‌ प्रजयेवैन पशुभिव्यतिषजति* य काम- येत प्रमायुक स्यादिति गत्तमित तस्य मिनुयादुत्त- राद्ध वर्पिष्ठमथ इहमौया^समेषा 3 गत्तमिद्यस्यैव मिनेति ताजक्‌ प्र मौंयते दश्िणाद्य वर्पिंष्ठ मिनुयात सुवर्गकामस्याय हसौ या<समाकमणमेव तत्‌ सेतु यजमान कुरूते FAVA लोकस्थ समश्य") ( २ ) यदेकश्सिन युपे दे रशने परिव्ययति तस्मादेको दे जाये विन्दते यनेका रशना दयोयुपये। परि- व्ययति तस्मानेका दौ पतौ विन्दते य कामयेत we जायेतेत्युपान्ते तस्य व्यनि षजेत Ware जायते यं कामयेत पुमानस्य जायेतेत्यान्त तस्य प्र वेंटयेत्‌ पुमानेवाम्य (३ ) saa sg वै देवान्‌ दक्षिणत उप्णनयन तान्‌ देवा उपश्येनवापानुदन्त तद्‌ पशयस्याप्यत्व यद- faua उपशय उपशये राढ व्यापनुत्य.< सव वा aay यपौ पश्मन्तोऽथैपशय VATA zs. ९३२ atartrarear का 2G ey 8| aqua निरदिओेदार्निम च्छंट्‌ यजमानोऽमौ ते पशु- fifa निदिश्द्‌ य दिष्याद्यमेव (8) देष्टि तमस्मै पशु fafenfa ` यदिन दिष्णदा- wei पशुरिति gard ग्राम्यान पश्रून्‌ हिर्नास्त नर्‌ खान्‌. ° प्रजापति प्रजा असृजत साऽन्नाद्यन Bela स रनामेकाद शिनौमपश्यन तया वै साऽन्नाद्यमवार्‌- न्धत yew युपा भवन्ति दशाक्षरा विराडन विराड विगाजवानादमवं war ( ५) य रकादभ स्तन" Ta स दृह रुवैना तेन" . वजो वा रुपा सम्मौयते यद़रकादशिनौ सेश्वरा पुर- स्तात प्रत्यञ्च यन्न सम्मदितोय॑त पल्ौवत faarfa य॒ज्ञस्य प्रत्युलव्धये सयत्वाय" ॥ ४ | a A = वै, ane अस्य *व“ teat’ चिशच् ॥ ४।॥ दति तैन्तिगैयस्हिताया धपष्काण्ड पष्ठप्रपारके चतुयाऽन्‌ वाक | ॥ > । क. रुूकाटग्रा स्तन -इ्तम्‌ । ~ lw [ । “सम्ब [र२] प्मागवास्य्‌ २] waa! 8] '---इतिक र, ग। { वतै भाषि तत इममप्यनुवाक चयोर श्भा विश्ज्यो दध यास | | का 21g ६।अ ५] तत्तिभयसल्िा | १३२ प्रजापति प्र॒जा असृजत स रिरिचानेाऽमन्यत स wat मेकादशिनौ मपश्यत्तया वे स आयुरिन्दरिय वीयं मात्मनधत्त प्रजा इव्‌ खल्‌ al Uy Baa यो यजते, सं cafe रिरिचान इव यदेपेकादश्िनी भव- त्यायगरेव तयेद्द्रिय aa यजमान आत्मन्धत्त ' प्रेवाग्ने- येन वापयति मिथन सारस्वत्या करोति रेत (२) सौम्येन दधाति प्रजनयति deta area भवति aa वै दवाना इदहस्यतित्रह्मणवास्मै प्रजा प्रजनयति वेश्वद्रेवो भवति वैश्वदेव्यौ वे प्रजा प्रजा waa प्र जनयनोन्द्रियमनवैन्दरेणव सन्ये विश' मास्‌- तेनाज्मे aaa प्रसवाय सावि fadaw त्वाय वारणो"? मध्यत UAT लभते मध्य॒ एबेन्द्रिय यजमाने दधाति (2) प्रस्तादन्दरस्य वैश्वदेवमा लभते वैश्वर्ेव वा अन्न- खन्नमेव परस्ताद्‌ धत्ते तस्मात पर्स्तादन्नमद्यत रन्द्र मालभ्य मारुत मा लभते fags मरुतो विशमेवाष्मा aa duifa® यदि कामयत योऽवगत सोऽप रुध्यत। योऽपरन सोऽव गच्छत्वित्यृन्द्रस्य लोके ष्वारुण मा लभेत वारुणस्य लोकं रेन्द्रम्‌ (द) । , यु-रुवाकगत्‌ सोऽप रुष्यते योऽपरः; सोऽव BB तत्तिरयसद्दिता | fer dig gla र|] गच्छति," यदि कामयेत प्रजा सद्येय॒रिति पश्रन्‌ व्यति- षजेत प्रजा रव areata” यद्‌ भिवाहतेाऽपा TEM मा लभेत प्रजा वरुणो Delage cfawa Ges AT लभतेऽपवाहतेऽपा प्रजानामवरुणग्रादाय( ) ॥ ५ ॥ रेतो". द्धा त्यन्द्र * सप्तचि.शच ॥ ५ ॥ इति तै स्िरेयसदह्िताया पष्ठकाण्डे षष्ठप्रपाठके पच्चमोऽनुवाक 1 ॥ इन्द्रं पलिया मनुमयाजयत ता पथश्रिकतामद- BAT तया AAA पर्य॑मिकून पानौवतमुत्सु जति यामेव मनु डिमार्धोत्तामेव यजमान प्रीति यज्ञस्य वा अप्र॑तिशितायान्न परा भवति यन्न art भवन्त यजमानेाऽन्‌ परा भवति Besa पाल्नीवतः- स ्यापयति ane प्रतिष्ित्ये यन्न॒ प्रतितिष्ठन्त यजमानोऽन्‌ प्रति fae atte वपया (१) भवत्यनिष्ट वशयाथ पानौवतेन प्र चरति ate एव प्रचरत्यथ रतद्य वास्य ara’ earey भवति त्वष्टा वे — ता — ““वज माने इ धाति{२] लोक TRX's,"—afa क ख, ग। † इमभपि fata तत उत्तर षडश्र छत्वो त्य aA | ५, [का dm cites) तेतिरौयसषश्िता। १९२५ रेतस सिक्तस्य रूपाणि वि करोति तमेव care पल्लीष्पि खजति aise रूपाणि वि करोति" ॥ € ॥ वप्रया " षट्धिःशच ॥ € ॥ इति Afattaafearat षष्ठकाण्डे षष्ठप्रपाठके षषौनुवाक * घ्रन्ति वा रुत्त्सोम यदभिषृण्ठन्ति यत्सौम्यो wa- ति यथा मतायानुस्तरणौ घ्रन्ति aria agen US A मध्यै वा जदयादेवतभ्य waz दध्याद्‌ दक्िणार्थे ज॑दोत्येषा वे पिठणा। दिक्‌ स्वायामेव दिशि foqfaragaa” उन्नाठभ्या हरन्ति सामदेवत्या वें WA यदेव सानग्कम्बरक्वेन्ति तस्येव स शन्ति रव (१) ईषन्ते पविच' वै सौम्य आत्मानमेव पवयन्ते य आत्मान न परिपश्ेदितासु स्वादभिद्‌दि aaa Sa तस्मिन्‌ wana परिपश्यत्यये आत्मानमेव पवयते५« यो गतमना SIT "यन्मे मन परागत यदा मे अ्रपरागत रान्ना सामेन तदयमस्मासु धारयामसौति मन Walaa दाधार (2) कनन या नानयोः aye पि च्तुरुण कनो दत्य aaa ततोऽप्यत्तरम । † Sf तृणा १ ख । Vad ifataateat; far fm ६।अ 9] न गतमना Wa wT वै तुतीयसवने यन्न काम- तौजान दनी जानमम्यास्मावैष्णव्यचा घतस्य यजत्यभमि सवा ट्‌वता fanaa रेवताश्चव यक्ञञ्च दाधारो शु यजति मिथनत्वा्य > ब्रह्मवादिने वदन्ति fam यज्ञस्य स्विष्ट यवते वर्णो दुरिष्ट a afe यज्ञ॒ कं यजमानो भवतीति waaraemt au- मालभते “AA” (3) aig fae. शमयति aata afte नात्तिमा- च्छति यजमानो < यथा वे लाद्गलेनोर्वरा प्रभिन्दन्त्येव aaa यन्न प्र भिन्तो यन्म्चावरूणमे वश्ामालभते यन्नायेव प्रमिन्नाय मल्यमन्ववाम्यति शन्त्ये ' यात- यामानि वा रुतस्य छन्दासि य ईजानम्छन्दंसानेष रसो यदश यन्मचावरुणौ AN! मालभते TSK पुनरा tata (४) अयातयामत्वायाथो छन्द स्वेव रस दधाति") yon अव दाधार वर ' प्रौणाति घट्‌ die afi तैत्तिगेयमहिताया षष्ठकाण्डे पष्ठ प्रपाठके सत्तमोऽनुवाक fy a * दाध्रार्र्‌ fa ww a[s)’—sfa कै ख गर। ~ = ~ mm “, { aunaft aaa तत Bue मेकादश्राश प्रछ्यो्धन्येति दण्व्यमं , [ऋ ०६्‌।प् ई।अ०८) afartrafeat | १३७ देवा वा इन्द्रिय Tae व्यभजन्त * तत्तो ae व्यशिष्यत तद॑तिग्राद्या अभवन तद॑तिग्राद्याणास्नति- Ta यद तिग्राद्या ww इन्द्रिय मेव ala यज- माने Bary wa? तेज आघ्नेयेनेन्द्रियम न्द्रे ण ब्रह्म- वर्मः Wa umala वा wader यदं तिग्रा- aiaa पष्ठानि यत yaa wala प्राञ्च यन्न पष्ठानि सभग्णो य("यद कथ्य (2) गह्नौ यात्‌ vasa यज्ञमतिग्राद्या ax wala” विश्वजिति wage ग्रहौतव्या wae सवोयेत्वाय प्रजापतिद्‌वेभ्या waa व्यादिश्त् प्रियास्तन्‌रप न्य॑धत्त तद॑तिग्राच्या अभवन्वितनुस्तस्य॑ यन्न इत्यादय- स्यालिग्राद्या न गृद्यन्त इत्यप्य॑भिष्टोमे APA यज्ञस्य सतन॒त्वाथ« देवता बै सर्वा सहश रासन्‌ ता न व्यारतमगच्छनते देवा (र) रत एतान्‌ ग्रहमनपश्चन्‌ तानख्ह्तान्रेय मश्रिर्‌- न्रमिन्र सौर्यः Bama वै तेऽन्याभिंदेवताभिरव्या- टत॑मभच्छन्‌ यस्येव विदुष रुते यदा गृद्यन्तं AEA मेव पाश्रना waa waa लोका ज्योति- Wat AAA काया इत्याहूराग्रयेनासमिन लोके [ —_ +~ ee ee * caida a sana *—sfa क, “ Tat. ard -दरति ख। 18 4 Lar atutlaafeat | lat ६।प्र €।अ ej ज्योनि्धत्त रेन्दरेणान्तरि छ इन्द्रवायू fe सयजा सौर्ये wig faa लोके ( ३ ) ज्योतिधत्ते च्योतिष्मन्तोऽस्मा इमे लोका भवन्ति समावदौयैनेनान्‌ कुरुत? vated ग्रहान्‌ बभ्बाविश्च- वं यसाववित्ना ताभ्यामिमे लोका परच्चशावाश्टश्च पराभूयेस्येव विदुषं रुते ग्रहा गृद्यन्ते प्रास्मा इमे लोका पराच्चश्चा वाच्च भान्ति yc wae देवा ` लोक ९.“ रुका चत्वा रि. भाच ॥८ | afa वैत्तिरौयसहिताया पष्ठकाण्ड षष्ठप्रपाठकेऽष्टमेऽनुवाक 1 ॥ देवा वै यद्न्नेऽकुंवेत तदसुरा RIA ते दवा अद्‌भ्ये छन्दासि सवनानि समस्थापथन्‌ तते देवा अभ॑वन परासुरा यस्व faassen गृद्यते wa- त्यात्मना परास्य waar भवति यद्वै देवा असंरा- नद्‌भ्येनादम्बुवन्‌ तद्‌दाभ्यस्यादाभ्येत्वर य vq Ae Sales भाव्य नेन Baal earfa” (2 ) — ~~ = न — 1 * ‹ अमुष्धिन लोक, —afa क, एव ग। 1 इममनुवाक WHTo BY sya भाष्ये नवारं छत्वो दत्य QUT (ar diy दअ] तेत्तिरौयसद्िता | १६९ swage खह्लात्यतिमुक्तचा ” अति wats Tae मुच्यते य रव ae” घ्नन्ति वा रतत्सोम यद्‌ भिषुणठ- न्ति सेमे TIAA यन्नो हन्यते यन्न यजमानो ब्रह्म वादिन वदन्ति fa तद्यज्ञे यजमान कुरूते येन्‌ जौवन्त्सवग लोक मेतौलि जौवयरहो वा रष यद- दाभ्योऽनभिषुतस्य शह्नाति (2 ) जीवन्तमेवैन> सुवग लोक गमयति वि वा va- aa छिन्दन्ति ceed सःस्थापयन्त्यःश्रनपि खजति TAG सन्तत्ये VE ॥ दरमनाति wal? aarafaxnfag ॥ € ॥ इति तैत्तिरोयसदहिताया षष्ठकाण्डे पष्ठप्रपाटके नवमोऽनुवाक 1॥ देषा वै प्रनाहग्‌ ग्रहानण्ह्लत स एत प्रजापतियः. शुमपश्यत awed तेन्‌ वे स आघ्राद्यस्यव faz- पोश गद्यत wii’? सकृदभिषुतस्य warfa wafe a aaa मनसा wmifa मन इव्‌ fe प्रजापति usar” weata ल्लात्युग्बौ उदम्बर ऊजमेवाव्‌ aT’ चतु सक्तिं भवति दिष्‌ (श) — a chee क * afi, ।्यनभिषतस्य wee] - द्रति क, स ग। | दइममनि राक रका प्र ४५अग्‌° भाष्ये SA छत्वोडध् व्याख्यत। ९४ ससिमोयसह्िता। [का ६।प्र ६।अ १९१] „ रुव प्रतितिष्ठति“ यो वा अ~शोगायतन वेद्‌ाय- तनवान्‌ भवति वामदेव्यमिति साम तदा अ्रस्याय- da मनसा गायमानो गल्नात्यायतनवानेव भवति यदध्वर्युरशु गृह्णन्नाज्चयेद्भाभ्या नद्धोताध्वर्यवे च यज॑मानाय च यद्येदुभाभ्याखद्ोतान॑वान TaI- ति सेवास्यर्डि” रिर॑णखमभि व्यनिति (२) अष्धत वै fetwara mw आयुपवाद्धतममि धिनोति शतमान भवति शताय्‌ पुरुप शतेन्द्रिय आयुष्येवेन्द्रिये प्रतितिष्ठति.) ॥१०॥ fer ' निति र विशतिश्च ॥ १० ॥ इति dafanaafearar षष्ठ काण्डे षष्ठप्रपाठके दशमेऽनुवाक * it — 1 — — — प्रजापतिदेवेभ्या यक्नान्‌ व्यादिशत्स frfcerat- ऽमन्यत स GAIA पोडश्येन्द्रिय वौयमात्मानममि सम कव्विदत्तत पेाडश्यभवन्न वे Brest नाम यन्ा- ऽस्ति यद्वाव पाडः SISK पाड शस्त्र तेन षेाडश्म तत्‌ पैौडशिनं पाडशित्व यत्‌ पेड गृद्यतं इन्दरिय- र इममन्‌वाकर्का प्र ४५अनु भ्ये नवाश Halse ्ारेधत [का०द।प्र ६।अ १९] तेंत्िमीयसद्िता। १४१ मेव asa यज॑मान आत्मन्धत्त" देवेभ्यो वे सुवृ लोक (१) न प्राभवत्त एतः पाडश्िनिम पश्चन्‌ तमणह्नत ततो वै तेभ्य“ सवगा लोक प्राभवद्यत्‌ yew गद्यते सुवर्गस्य लोकस्यायिजित्या इन्द्रो वै देवानामानुजा- वर श्रासोत्स प्रजापति सुपाधावत्तस्मा रतः षाड शिनि प्राय॑च्छत्तम्॑ह्लौत ततो वै सोऽग देवताना waa विदुष पोडभ्ौ गुद्यते ( र ) sana समानाना wafa® प्रात सवने varia ast वै trem वज्रं प्रात सवन“ खादेषैन Tafa यह्नाति” सव॑नेसवमेऽभि saris सवनात्सवनादेवैनं प्रजनयति“ ठृतौयस्षवने पशुकामश्य ख्ह्लौयादज्नो वै Wem पश्वस्त॒तौयमवन वजेशवास ठतौयसव्‌- नात्‌ पश्रूनवं रुन्धे Tae wala प्रजा वै पश्व उकथ्यानि eRe ( ३ गृह्णीयात्‌ प्रजा wae fae द तिरे पशुका- मस्य शह्लोयादजो वे Veal वज्ेणवास्मं पश्रनवरुध्य राचियोपरि ्टाच्छमय^त्यप्यग्रिष्टोमे राजन्यस्य wR “ याट्‌ व्यारत्तामो fe राजन्य यजते समह एवास्मे १४२ afavtrafeat | [at प्र ६।अ १९] fayay स्तोच भ॑वति प्रतिष्ठिन्यः) इरिःवच्छस्यत इन्द्रस्य प्रिय धाम॑ ( ४) उपाप्नोति ५ कनी यासि वै देवेष्‌ छन्दाःस्यासन्‌ ज्यायाःस्यसुरंष्‌ ते देवा कनौ यसा छन्दसा ज्याय- ग्छन्दाभिव्यशम्सन ततावे ते सुगणा लोकमरच्ञत यत्कनौ यसा छन्दसा ज्यायब्छन्दोभिर्विंशन्सति yr ama aan ee? षडक्षराण्यति रचयन्ति पङ्का wat ऋतूनेव प्रीणाति चत्वारि vate कल्पयन्ति (४) aque रुव पश्रूनवं रुन्धे दे उत्तरे दिपदं vara ear ऽनृष्टुभमनि सम्पादयति वाग्वा अनष्टप्‌ तस्मात्‌ प्राणना वागत्तमा '“ समयाविपिते छ्य पोडश्िनि स्तोचमपाकरोत्येतम्मिन्वे लोक इन्द्रा FAA हन््साश्ा- दव वज्ञ Yaa WET त्यरुण्पिश्द्भोऽशो efa- Wag वज्रस्य SAX HA") ee ii लोको” गृह्यत्‌ 1 waa’ * धाम ” कल्पयन्ति “! स त्तच॑त्वारि<शच ॥ ११ ॥ इति वैत्िरौयसहिताया TERTIUS षष्ठप्रपाठके रकाद शोऽनुवाक 1 ॥ * विदुष घोरी च्यते [र] यदुकथ्थे,र्‌| '--इति क, ख, ग । + HAAR र्काण०्श्प्र ४५अनु भ्ये ASU लीत्वोद्धत्य चष्टूव्यन | [का ६।प्०६।अ ०९१ तेिरीयसद्िता | 183 (“सुवगायं (ऽस Orga astxfe xara ^ प्र॒जा- ufa frat ("ध्नन्ति "टवा («दवा (९ टवा ^''प्रजा- पति रेकाद्‌श * ॥ ११1 ॥ Vania Casi प्रजा «सौम्येन Orta प्रत्यच्च Ovetara प्रजा ya चिच्चत्वारि+आतः ॥& ॥ इति तैत्तिरौोयसदिताया षष्टकाण्ड षष्ठ प्रपाठक ॥ € । ओ्रगणफेग्राय नम | यस्य नि श्वसित वेदा यो वेदेभ्योऽखिल जगत | निम्ममे तमद वन्दे विद्यातौोयमदेश्रम्‌ nei चयनन्राद्ण काण्डे पञ्चमे स्फटमोरितम्‌ | षष्टे तु काण्ड सोमस्य AST त्राद्यण क्रमात | उक्तम मन््ास्वाद्यकाण्डे दितोयादिप्रपारके | चिभिरुक्रा ब्राह्मणञ्च व्याख्यात तच ते सद ॥ * ^ (सवर्गाय °-- यद्ात्तिणानि (रसमिद्यजः..र)व्यवग्टथयज८ सि (*)स्पयेन्‌ * धूजापति(९ fey पलिया Oufa Ofa a afer (<देवा वा mere (९ देवा वे gam ५९९ नापतिट्‌वेभ्यु o—oa रिरिचान स षाडश््येकादश्र । १९ ॥ "इतिक ख ग, ° t प्रपाठकेऽच् य रकाद प्रभनुवाकास्तेषा मेवेमानि प्रतैकपदानि | + १९२५० दपर, श्र ST, र्दद ऽप , एद्७ए स्प, १४१८ दप] सु Tes तु नैस्येत दाक्यम । १४४ (९ (र पेण कानि afactaafeat | [का ६।प्०६्‌।अ ०२२] षट्‌ श्य प्रपाठका षष्टे काण्डे प्रत्येकेषु च। एकाद श्ालुवाका स्यस्तद यान्‌ वचम्यनुक्रमात | maga चृरकमा दिस्त प्रविशेदिति) sq प्रोक्त fade acta दिता । क्ष्णा जिनेन aan दो चा मेखलया तया | gata हतौ ante तया कृष्णविषाणया | चतं दण्डमादाय सुष्टौकरणवाग्यमो | छलासौ दौचितो ग्ला नियमाननुतिष्ठति | पञ्चमे प्रायणणेया स्यात षष्टे तरुणएया क्रय | सत्तमे तत्प्रकार स्यादष्टमे wage | सोमोन्मानन्तु नवमे, द शरमेऽन्यश्च तत्क्रय । waren MAMA शकटेन नयेदिति | प्रपाटकेऽभ्सिन्‌ प्रथमेऽनुवाकार्था समोरिता ॥ प्रपाठके दितोयेऽच्ानुवाकार्थान्‌ क्रमाद नवे ॥ श्राति्ये्टिरिदाद्ये स्यात तानृनतर दितोयके | AMAA a च aata द्वपसद्धबेत | बेदिरक्रा चतूर्थऽय पञ्चमे नतनिणेय । षषे काम्या ania, सप्तमे बवेदिरुत्तरा। व्याघारण asa स्या विद्धानमनन्तरे | zat q खद प्रोक्त, भोक्ता उपरवा परे । प्रपाठकेऽनुवाकार्था दितोयेऽखिनरौरिता ॥ [क द्‌।प्र०६।स ०२१) तेत्तिगैयसहिता| (रे) ~~” {४ (५) इतौयस्यादिमे सवं धिष्णिया स्य॒ feared । शरप्रोषोमप्रणएयन तोये यूपखण्डनम | चतुय qaqa वद्धि मध्राति पञ्चमे । नियुनक्ति ws षष्ठे सासिधन्यस्त॒ सप्तमे | ्राघासे च प्रयाजाश्च, wea दिसन पशो | नवमे स्यादपारोमो अवदानानि लनन्तरे । CHS लनूयाजास्ततो योऽय प्रपाठक ॥ गुन्यागश्चृतर्या्ये वसतोवय ईरिता | दितौये ऽय ठतौये सोमोपावदरण श्रुतम्‌ | सोमोन्मान WU स्यात पञ्चमादिषु सप्तसु | suger श्राययणान्ता डि ग्रहा wat | उपाग्ररन्तर्यामश्च ठतौयजचैन्द्रवायव | मेचावरूणनामा स्यादाश्चिनाख्यग्रदस्तया | षक्र मन्धिग्रहा वाग्यणस्तुये प्रपाठक ॥ segue पञ्चमाये दितौये ध्रुव ईरित । चछतुग्रहास्ततोये स्य रन्रा्मसतु WA | भर्लतोया मादेनद्रशचष्येते पञ्चमे श्रुता । श्यादाटित्यग्रद षष्ठे, साविच सप्तमे तया | वेश्वदेवोऽयाष्टमे fe ya बानोवतां ae | हारियोजनसञ्ज्ञम्तु नवमे ae ईरित ¦ चये SITUS द्मे खात्‌ पुने | 19 १,४४५ १४६ तन्िरौयसदिता | | का ०६्‌।प्र od ye oR | aamTlaguermfafataren fea । प्रपाठके पश्चमेऽनुवाकार्यां एवमोरिता * ॥ ad षष्टाद्ये दचिणाहोम , समिष्टयजरत्तरे | तौ येऽवग्य,सतुर्धं यूपेकादभिनौ स्ता | प्रेकादशरिनो वद्धं षष्टे watz पश । सौम्यश्चर्‌ मप्तमे स्या,दतिग्राद्यास्तयाष्टमे ) श्रदाग्यो नवमे ASC दशमे श्रुत | षोडण्येकादगे प्रोक्त एव षष्ट समापित ॥ (६ बेदार्थेस्य प्रकाशेन तमो we निवारयन्‌ | पुमथाश्चतुरो देवाद्‌ विद्यातौयमद्ेश्वर ॥ दृति ओमद्राजाधिराज्नपरमेश्वरवेदिकमागप्रवत्तकथौ वौरवुक्त- ग्पालसाब्राज्यधरन्धरेण सायणाचार्य विरचिते माधवोये वेदा्यै- प्रकाग्रः-नामङृष्णयन्नस्ते्तिरौयमदिताभाये षष्ठ काण्ड PATH ॥ ॥ इति oe काण्ड सम्पुणेम्‌ ॥ य ज्यजसनजयय — Ee eo णि 8 "1 ~ 1 er te ere य * क पुस्तके तु सवनोयादिपद्यस्य at waa पद्याडं मस्ति- ‘ सोमपाचस्तुतिस्लन्त्ये पश्वमोऽय प्रपाठकं ॥ - ति | सक्ते १तदपि ay Afaciaafearat सप्नमकाण्ड श्यम्‌ धपादक्र | YO ॥ इरि ara प्रजनन ज्योतिरभ्रिर्देवताना ज्योतिर्विरार्‌ eat ज्योतिर्विराङ्चैऽप्नौ सन्तिष्ठते विराजममि सम्प॑द्यते तस्मात्‌ asses” दौ Ma प्रात सवन वहतो यथा प्राणश्चापानश्च दौ माध्यन्दिनि सवन यथा WAS Alas दौ ठतौयसवन यथा वाक्‌ च प्रतिष्ठा च पुरुषसम्मितो वा रष यज्नोऽस्थरि र (१) य काम कामयते तमेतेनाभ्यञ्जते सवः War ाभ्यञ्नतेऽभिष्टोमेन वे प्रजापति प्रजा gaa ar afanaaaq vagerar परि खृहोतानामश्वतरो- MAT तस्यानृहाय रेत Bien aRSN waz तस्माद्रदभो fatal अथा ऋदवेडवाया,+ न्यमाडिति तस्मादडवा दिरेता अथा आदहरोषधोषु (2 ) a व | * qe ख पुम्तके वर्ग्यादिवडवेति घ GRR तु वर्या पधो वडबेति | ~ TE म TT ee re ee ee, १४८ पैत्तिरौयसदधिता | [का०७।प्र०१।दअ र| न्यमाडिति तस्मादोषधयोऽनभ्यक्ता VARTA आह प्रजाम्‌ न्यमाडिति तस्माद्यमौ जायेते तस्मदश्चतरो न प्र जायत्‌ आ्रात्तरेता fe तस्मादर्दिष्यनवक्घप्त सर्वै वेदसे वा awa वाव्गपोःति द्यप्रवत” य र्व विद्दानगििष्टोभेन यजते प्राजाता प्रजा जनयति परि प्रजाता Velfa तस्मादा हर्ज्ये्ठयन्न इति ( ३ ) प्रजापतिबाव aie स द्येतेनाप्रेऽयजत प्रजापति- रकामयत प्र जायेयेति स मुखतस्विदत निर मिमौत ARMANI WANG रथन्तरः साम ब्रह्मणो मनुष्याणामज प॑शना तस्मात मुख्या सुखतो | (९). | 1 | Sara Ta sew पच्चद्भ facfaata त- fag दवतान्व रज्यत faust बृहत्‌ ( ४ ) साम राजन्धा मनष्याणामवि पशना तस्मात्ते वौया- वन्तो वौयीादारज्यन्त » मध्यत anew निरमिमीत त विश्वेदेवा देवता saa जगतीच्छन्दा वेरूपः साम वेश्या मनष्याणा गाव पशना तस्मात्त DMN अनधानाद्यरटज्यन्त तस्मादयाःसोऽन्येभ्यो F- यिषा fe देवता अन्वरज्यन्त पल रकवि~श निर- मिमौत तमनुष्टुप न्द (५) [ate ॐप्र०१।अ०१] तेत्तिसैयसह्िता | १४९ Sawa वैराजः साम WY म॑नष्यागामशचं पशना तस्मात्तौ HARE AUS श्रूद्रश्च ATS -न्ञेऽनवज्ञप्तो न दि देवता अन्वसज्यत तस्मात्पादा ay saa पत्तो द्यरज्येता"“ प्राणा वे चिद ड़मासा पञ्चदश प्रजापति सप्तदशस्य इमे लोका Bar वित्य रुकविःश रुतस्मिन्‌ वा रते खिता रतस्मिन्‌ प्रतिठिता (€) य॒ रुव ॒वेदृतस्मिन्नेव श्रयत रतस्मिन प्रति तिष्ठति ॥ १ ॥ अस्रिः" रोपधौ ` धिति ° वृद “च्छन्द ** प्रति- शिता^नवच।॥१॥ ओ्रोगणेशाय नम | यस्य नि श्वसित वेदा यो वेदेभ्योऽखिल जगत | निर्ममे तमद वन्दे विद्यात यमहेश्वरम ॥१॥ एकाद्ादहौनसचराणि सोममेदा इम चय । aga FHA काण्डे AA केऽप्यश्वमेधगा ॥ %्योतिष्टोम सोमयागप्ररुति सतु सप्रधा\ णी न Sie “sprhtgle] aera २ति।द] Sele, ATT कन्दर [yu] क, सव भि / é १५ तेत्िरौमसश्िता | [का०्ऽप्र १।अ ९] श्रगिष्टोनो व्यो तिभदेगूलप्रहृति रादिम । स्तोमा च्योतौषि यस्यासौ च्योतिष्टोम a tia | fagq acu सप्रदश स्तोमास््रयो मता | तथेकविश्र एतानि ज्योतो षोत्यभ्यधाच्छरेति । सोऽयमेताङ्गो ज्योतिष्टोम set विपौयते॥ तमेत ज्योतिष्टोम विधातु दृष्टान्तचयेण ज्यो तिष्ठ तावद्श्यति- “प्रजनन ज्योतिरब्निदैवताना च्योति्विरार्‌ कन्दा ज्योतिविराड वाचोऽप्मौ सन्तिष्ठते विराजमभि सम्पद्यते तस्मात तच्ज्यो तिरच्यते^९ दरति मनुष्याणा मध्ये प्रजोत्यादनत ज्योति श्रपत्यरदहिताख् स्लानमुखास्तम सदृशा भवन्ति देवताना म्ध्येज्योतिरभि श्रन्यासा रेवताना Wes यया दौपापेचा नेवमप्रेरन्यापेचास्ति | इन्दसा मध्ये विरार्न्दो ज्योति दौ्चिवाचकेन र जतिः-धातुना aa- ह्ियमाणएलात्‌ | तदेतत्‌ fafauafa लोकप्रसिद्ध ज्योति सोम- यागे सम्पादयितु wad | प्रजोत्पत्तिसाघधनरूपत तावदच्छयते- ‘afmmaa वे प्रजापति प्रजा श्र्टजतः-दति (१४७० gaye) श्रत्निरूपलर विराडरूपलश्चाचेव सम्पाद्यते | या ‘ara’ विरार्‌ तदुपलचिता eneg (दशाचरा विराट्‌ " - दतिश्रुते ^, सेय सद्या, ‘amt समाप्यते । तयादि प्रात सवने afeug- मानाख्यस्तोचस्य चिदत स्तोम । तन्न fay देषवेकेकस्िन्‌ faa ——a eee ~ ~= —— ~न eer ee [> अथ —— —aae — 1 र * Raquela ७ इ ५ बराद्ययेचर ८२१ ate Alo १५ ९५, ग्रतण्ना०८५ ९१५ । ˆ चिभश्दकच्तरा वराट(७ 8 8)" wate खतिवाक्य तु चिपदाभिप्रायम्‌। [का०७प्रण१।ष्ध १] तेत्तिरौयसद्िना। “ १५९१ छतत इत्येव नव स्तोचौया । तथा तस्मिन्नेव सवने चतुर्खाज्यस्तोमेषु पञ्चदस्तोमे सति षष्टि-स्तोचौोया सम्पद्यन्ते | तथा माध्यन्दिनसवने माध्यन्दिनिपवमानाख्यस्तो चस्य पञ्चद शस्तोमे सति पञ्चदश Baar wage) प्तयास्मिनच्धेव सवने चतुषु पृरष्टस्तोतेषु सप्नद शरस्तोमे सत्यष्ट- षष्टि स्तोक्या सम्पद्यन्ते । तथा ठतौयसवने श्राभेवपवमानाख्य- स्तो चस्य सप्रदश्स्तोमे सति सप्रदश् स्तोकोया सम्पद्यन्ते । यद्यपि माध्यन्दिनिपवमानाभेवपवमानयो सूक्रभेदाद्चोऽत्यन्त बद्व सन्ति, तथापि स्तोचगतस्तोमप्रयक्या गणएनेयमित्य विरोध *। तथा तसि- aq सवने यज्छयन्नियस्तो ्स्येक वि ग्रस्तोमे सति एकवि श्र तिषष्याका aaa सम्पद्यन्ते। तदेव प्रात सवने एकोनसक्रति , माध्यन्दिनि- सवने अगति, ठतो यसवनेऽष्टचिगशदिति मिलिला नवत्यधिका श्रतसद्याका स्तोचौोधा भवन्ति । ary दश्भि विभक्ता सत्य एकनविगश्रति-विराट्‌रूपा सम्पद्यन्ते, सेय सम्यद्यमाना स्तोचोयाख्या वाच सम्बन्धिनो विराडुपलकिता दश्सद्या sat समाप्यते श्रन्तिमस्य यज्ञायज्ञियस्तोचस्याग्रेयतलात | wfyfe तच प्रतिपाद्यते “यज्ञायज्ञा वो श्रग्रये'-दत्यान्नानात |) श्रतोऽभमिषूपल विराड्‌- रूपतश्च सोमयागस्य सिद्धम्‌ | यस्मादय सोमयागो विराड्‌-रूपमभि- सम्पद्यते, तस्माद्‌ ` विराड-रूपलात्‌ anata षोमयाग- सरूप च्छो ति रिद्युच्यते ॥ [रर * कामनाभेदादित सक्तभेदेऽमि aga zal समसछ्कात्वादिति भाव | † ete माम प्रगौत aaa, तस्यावयवा च एव स्तोचौया |’ | 6 छ t FY MLR VB MW ol, Wogeg ye Ci १.५२ | ते त्िरौयसष्हिता। [का०9।प्र०९।अ० १] तदेव विधेयस्य सोमयागस्य सम्नसिनि arfastaafa न्धो तिरित्ययमश्र प्रतिपादित श्रयावश्िष्टमग्र प्रतिपादयति - “at स्तोमो प्रात सवन वहतो यया प्राणएञ्ापान, द्यौ माध्यन्दिनि सवन यथा way stag, दौ दतौोयसवन ख्या वाक च प्रतिष्टा च॒ पुरुषसन्मितो वा एष यन्नोऽ्यूरि (` "- इति aa [चदत्‌ स्तोमो बददिष्पवमानास्य स्तोम (वहति निष्पादयति । पञ्चद्‌ श्र- स्तोम चलारि आरज्यम्तोजाणि वहति । एव दो स्तोमौ प्रात सवन निर्वहत - यया Sa पुरुषस्य प्राणापानौ जवन निवदहतस्तदत । तत wena माध्यन्दिनि waa वदते, सप्तदट्श्म्नोम चल्ारि प्रष्टस्तोचाणि वदति ¦ va द्रौ स्तोमौ माध्यन्दिनि सवन वहत॒ - यया पुरुषस्य चच MNF रूपदः गरन ्न्दश्रवणव्यदहार वदत तदत्‌ । सप्तदगस्तोम श्राभवपवमान वदति एकविश्स्तोमो यन्ना- यजियस्तोच वदति | एव दौ स्तोमौ ठतौयसवन वदत -थया पुर्षस्य वागिद्दिय पाद दियश्चामिवद्‌ नगमनव्य्दार वदतस्तदत्‌ | प्रतितिष्ठन्ति मागे यया पादेद्धियप्रटृत्या, सेय प्रतिष्ठा । तदेव स्तोमैनिष्यन्नोऽय सोमय ग पुरुषसदुगश, न तु Ble केनाणङ्गेन न्यून atid न त्यन्य्ून प्राणपानादिषटत्छपुरुषावयव- साम्यस्य प्रतिपादितलात | va स्तोमखूपतव सिद्धे सति anata स्तोमा aafa सत्तया ज्योतिष्टोम त्युच्यते । एतदेवाभिपरत्या- न्यवाश्नातम्‌ -“ तदाङ्क | कतमानि (वाव,) तानि न्योतीभषि। च एतस्य mat इति । चिद्त पञ्चदश anew एकविगश | एतानि AS 1 a sam me, ye `# ap@agq wwe at | ,a त्रा पुस्तक | [का ०७।प्र १।अख ०१] तत्तिशैयसष्िता। २.५६ वाव तानि च्योतौःषि। य एतस्य सोमा "इति (तेर ब्र १५१९१) स्लोमानाश्च खरूपविगरष प्रथमकाण्डे tHE ण्करणे “समिघमातिष्ट -दरत्यतुवाके (प्प्र०र९रश्र°) साम- न्रष्ह्युणएणोदादरणेन विस्यष्ट॒ प्रतिपादित (Rare ९२९ ९४२०) *॥ तरेव ° ज्यौ तिष्टोमनामनयुत्पादनसमुखेन विधेयायप्रश्रसा सम्पादिता ददानो afsfuquafa—“a काम कामयते तमेतेनाभ्यश्चते सवः. wafcuraqa®” -दूति । ‘Uda’ च्यो तिष्टोमेन सव- कामाना प्राक्षु गक्यलादिम ज्योतिष्टोम कुयादित्ययिप्राच 1 यस्मात्‌ लोकेऽपि भ्र्ूरिणा मर्वावयवमन्प्ंन साधनेन तत्फल सवमण्य- qa तस्म्ादचापि स्तोमसम्यरत॑नानेन सवकामप्रा्षियक्ता ॥ इत्य ज्योतिष्टोम सवसोमयागप्ररृतिष्त विधाय aztarg WIAD मध्ये प्रयमसस्थारूपमब्रिष्टोम विधातु satfa— afy- Baa वे प्रजापति प्रजा श्रष्टजत, ता श्रद्चिष्टोमेनैव पयग्टहात्‌, तासा परिग्टदोतानामश्वतरोऽत्यप्रवत तस्यानुहाय रेत श्रादन्त तद्रदभ WTS तसमाङ्नदभो द्िरेता श्रयो श्राङ्व॑डवाया न्यमाडिति तस्मादढवा ददिरेता, aut श्राहरोषधोषु न्यमाडिति तस्मादोषधयोऽनभ्यक्ता रेभन्ति, श्रयो श्राह प्रजासु न्यमाडिंति _ — — — —— * त~ ‘fret feyctia—xerifa feaafeatreenufaqr दकवचनानि Bawa ताण्डममद्ान्राद्यणौय दितौय टतौयप्रपाठकयो zz- व्यानि, “उपाके गायता म ?--इत्यादय चिददादिपतिपादिका स्तोचोया way उत्तराचिंकस्य प्रथमे wa प्रपाठके खादितो ग्र्या सायगप्रद- धितानिश$खभितवामूनकरयन्तरपनग्तोनि तु ऊद्दाद्यप्रपाठक्े रव प्राप्यागरति सङ्गुप! 20) ९५७ तत्तिरौयसद्धिता | [का०्ञ)प्र २.अ ९] ange जायेते नम्मादश्वतरो न प्र जायत आत्तरेता fe तस्ाङ्गदिव्यनवननुप्त सववेद्से वा सदसत वावक्लन्नीऽति waaa'’)’ --द्ति। पुरा शिष्ट प्रजापति श्रग्मिष्टोमेन साधनेन प्रजा wel तेनेव खासोनतया परिग्टहोतवान्‌ । तासा परिग्टहोताना प्रजाना मघ्ये गदभाश्वाग्यासुत्पादित सद्रीणएजाति र्र्‌ ° aise प्रजापतिपरि यदमुन्नर्‌त्यन्तदूरद्त । मच प्रनापति तस्य श्यस्य पृष्ठतो गला तदौय श्ररोरगत शारश्रत रेत wea गद्भ- श्ररौरे wae नितरा wea) श्रत एव गदहभो दिविधरेतो- am -गदभजातेरश्चनरज.तेश्वात्पादने दिविधर्लम । रपि चान्य के चिद्‌ भिन्ना wats - वडवायाम › श्रश्वयोषिति नितरा ष्ट वानिति। तस््मादिय वडवा गेतोद्ययुक्ता) साष्यश्रजातिमश्रतर जातिञ्चोत्पादयति । श्रपि चान्ये afin wars -श्रोषधौषु नितरा aeafafa । श्रत एवौषधयो मनुखाणामिव एततेलाश्यङ्गा- भावेऽपि साराधिक्येन age, खिग्धवद्‌ दृश्यन्त इत्यथ । ate चान्ये अभिज्ञा एवमा ~ प्रजासु मनूय्यादिजातिषु नितरा श्ष्टवा- निति। श्रत एव कचिदेक स्मिन्‌ गभं शरोरदयसुत्पद्यते । यस्ना- दयमश्चतर प्रजापत्यपद्तरेतस्छ तस्मात नपुखकवदय प्रजामुत्पाद- यितुमसमय | यसमाचाय नि सारस्तस्प्राददव यज्ञेऽयोग्य | यस्तु यज्ञ विग्रेष सवेस्वदचिणाक मरसदच्िणएणको वा तताय नियमेन दानयोग्य | ` रेतोरारित्येऽय तिलद्ा गन्तु समयलार्‌तिलब्वितप्रा- Biches यन्न योग्यो भवति “saat arya waaza च eee श ~, | \* वडबायाम -दइतिषघ तथा खनाममूलपुस्तफेऽपि। wa स्र | [RT 9।प्र०१।अ र तेत्तिरौयसद्धिता | ९५५ ददाति "दति (श्रापण श्रौ०९्२ ५ ₹)-खनकारप्रचनात ^ ददानो विधत्ते य एव विद्ानशष्टोमेन यजते प्राजाता प्रजा जनयति परि प्रजाता ग्ण्लांतं तस्मादाङच्यं्टयन्न दति प्रजापतिर्वा ज्येष्ठ मः Seana” - इति । भरभिष्टोमयाजौ, पूवरेमशचैत्यन्ना प्रजा उत्पाद यितुम उत्पन्नाश्च खाधौनलन परिग्यरोतु समर्थौ भवति | wana सैषा zara मध्य ays प्रजापति ्ष्टि- साधनलनाग्र एतेनायजत तस्मात ज्येठनेष्टलात प्रथममिष्टवाचाय- मच्िष्टोमो seas सवंषासुक््यादोना मरलप्रृक्ण्डित caw) अभिविषयण यज्ञायज्ञा वो saga -द्तिमन्तेण सम्पाद्यमानो योऽय प्रेकविग्रस्तोम । तेन समप्यमानलादयमभ्मिष्टोम इत्युच्यते ॥ तस्य च प्रजोत्पादनसाघधनल यत्युवमुक्त श्रथिष्टोमेन वे प्रजापति प्रजा Sw’ इति (९४७ प्र) तदिद मुखादिस्थानचतुष्टथन प्रप- afaa मुखजन्या शष्ट enafa— प्रजापतिरकामयत प्र जायेयेति स guafaaa निरमिमोत तमयिर्दैवतान्वश्ज्यत गायकचोच्छन्दो रथन्तर साम ब्राह्मणो मनुव्याणमन पशना तस्मात्ते मुख्या सुखतो wean? -इति। fees प्रजापति तसाघनवेना- शरष्टोममनुष्ठाय तत्साम्येन सत्यसइन्य सन्‌ सकौयान्मखात चिदा उत्पाद्यन्तामिति ageq तथेव निमित सन्‌ श्रादौ [ # “argust वा ua यदभिष्टोम ›-दइति ताण्डयत्राद्मणेऽश्च ई २ ८। + ^ कविश्च पुच्छ भवति | रखकविष्श्रो कै ata प्रतिष्ठा wae वय पुच्छेन प्रतिष्टायोत्यतति war परतिष्ाय निषौदति* wen र ait पुच्छ कायम^?-दइरतिता त्रा ५ १ १६-२८। sl’ rad afartaa feat | [ar ऽप्र०१।अ ९] न्तिदस्तोम, BE । तमन्‌ देवताना मष्छेग्नि । तमप्यनु च्छन्दसा मध्ये Maat BW) तामप्यनु सास्ना मध्ये रथन्तर Wea + तद- पन्‌ मनुग्याणा मध्ये AB WE | तमप्यतु पश्मना मध्येऽज we! यस्मादेते FAI ष्टा AMAT वच्छमाणभ्य Bet ॥ श्रय दितोयख्ानाद्‌त्पत्ति दशश्यति- उरसो areal Gye निरमिमोत तमिच्धो देवतान्वद्टज्यत ष्टुप्‌ छन्दो रदत्साम राजन्यो मनुव्ाणमवि पशना anna नेयावन्तो वौयोद्यर- ज्यन्त ofa i परवज्द्या्येयम । वौययक्राद्वाङ्कटे शादुत्पन्नला- तेषामपि साम्यां धिक्यम ti अय उतोयस्थानाद्‌त्पत्ति दगयति-- मध्यत waen निरभि- मोत a विश्चेदवा देवता श्रन्व्छज्यन्त जगतोच्छन्दो वरूप साम वेश्यो मनुख्याण गाव WIA तस्मात त श्राद्या श्रन्नधानाद्यख- व्यन्त तस्माद्‌ खवाः-मोऽन्येभ्यो wfasr हि देवता wasn” -दति। मध्यत उद्रप्रदेश्रात। यस्मादन्नाधारादुदरादख्ज्यन्त ame “AI भोग्या । वेश्या वाणिज्येन धनसम्पाद्कलाद्भोग्या गावश्च चौरादिसन्यादनेन भोग्या । यस्मादत्ति aga विश्वान्‌ देवानन्वते वेश्या Wel तसाद वाणिच्यकर््तारो लोके यास ॥ श्रय चतुयस्थानादुत्यत्ति दश्यति-- पत्त एकविः निर मि- मौत तमनुषटुप्‌ Eales वैराजः. साम शद्धो मनु्याणाम्च पशना तस्मात तौ ग्डतसङ्कामिएण वश्वश्च wey तस्माच्छूद्र यभनवक्तपनो न डि देवता श्रन्वद्ज्यत तस्मात पादावुप Naa पन्लो en, x) * तचिर्ल्न्तमसवर्पम ar at २ १-३ Bea [का OI LIT १] तत्तिसीयसद्िता | १५० द्यड्न्येताम(<)› - दरति i पत्त waza) गताना ware ब्राह्यणदौनाो सद्धाम सम्यगाक्रमण तदधो नवेनावम्धानमित्यथ | मोऽयमूातसङ्कामो ययोरशग्रद्रयोस्तावुभौ श्रतसद्कामिणौः। ग्रद्राणा वणएश्रयपरि चर्यामुख्यत्ेन तदघोनलम्‌ saclay वदनेन तद्‌- Wasa) wa gare इव पादतो न काविदहवता war, तस्मादेवतामनु्ज्यवाभावाच्छरद्रो यज्ञे Hay न योग्य । य- समादश्वशूदरौ Wea उत्पन्नौ तसात्‌ पादाव तयोर्जौवनमाधनम्‌ | wat हि न्नाह्मणद्याज्ञया पद्या यच कापि गमनागमने Faq जोवति aay agufere wees कापि गच्छन्‌ खाद्य लभते ॥ ए ख्षिसाघन afagia प्रग्रसितु षि प्रपद्य तच प्रकतो- पयुक्तीन स्तोमान्‌ विशेषत प्र्रसति- प्राणा 4 चिददङ्ेमासा पञ्चदश प्रजापति सप्रदग्रस्लय इमे लोका श्रसावादित्य एक- faxy एतस्मिन्‌ वा एते भिता एतस्मिन्‌ प्रतिष्ठिता य एव बेदै- तस्मिन्नेव अयत एतस्मिन्‌ प्रति fasta’ इति । बदिष्यवमान- स्तोत्रे aunt निलवादेकंकस्मिन्‌ सक्ते atta fare तदीयस्य स्लोमस्य faa प्राणापानयानाना चार्घ्वाधोमध्यवतिना faar- WMA श्रघधमासगताना राचौोणण Vey पञ्चरगस्तोमसाम्यम्‌ प्रजापातरूपाणामाश्रावयेत्यादोनाम्चराणण ABW , सप्रदशस्तोम- साम्यम्‌* | श्रादित्यस्य सद्छयेकविपग्रस्तो मसाम्य वहु चय द्मे „~~~ ES TY NS LL + ^“ ऋअ्ावयेति चतुरुच्तष्म Way sity डति चतुर च्तरं यजेति द्य्तिर , ये यजामह इति पश्चाच्तर gaat ae, wa F सदशन श्जापति "दति तै स ९१५ RR १५८ पत्तिरौयसद्धिता। (का OM १।अ २| Ra --दत्यनेन ब्राह्मणान्तर प्रत्यभिन्नाप्यते। तच्च ब्राह्मणणन्तर मेव मान्नातम- दादग्रमासा waa इमे लोका श्रसावादित्य एकविध्ग्र -दति (at ato gy ६ ४) । एतस्मिन्नेकविग्रस्तोमे wiatfageiza श्राभिता । श्रयिकमद्याया मन्पसद्धय'न्तभावःत | fagafaaa स्तोमा प्रतिष्ठिता ear न दयेकविग्रादूष्व- afasta afyefun स्तोमो विद्यते। य एव मेतस्य महिमान वेद oa एतेसिन्नाश्िते प्रतिषिता भवटि। श्रद्धिष्टोममनुषटातु पाल प्राप्नु च योग्यो Halas ॥ ९॥ दूति ओ्रोमायनाचायविर विते माधवौय वेदायप्रकाशर तेनिरीयसहिताभाये सप्नमक्राण्ड प्रथमप्रपाठके प्रथमोऽनुवाक ॥ TA Tis a 1 त्‌ { ५५ i प्रात daa वे गायत्रेण च्छन्दसा चिरत सोमाय ञ्योतिदंधदेति fen ब्रह्मव च॑सेनं पञ्चदशाय ज्योति- cutis पच्चदशेनोज॑सा daw सत्तदशय ज्योति- ^ | | ~ | aa az दधदेति सप्तदशेन प्राजापत्येन प्रजननेनेकविणाय॒ ज्योनिदेधदेनि स्तोम एव तत स्तोमाय ज्योतिर्दध॑दे- त्ययो स्तोम खव स्तोमममि प्र णयति. याव॑न्तो वै म्तोमास्तावन्त कामासावन्तो लोक्रा (१) 6 = प्न ~ ‘a af १ 0 अस््यतरापि तथेव afuzfanag | [का O17 १।अ०२्‌] afataateat | १५९ तावन्ति ज्योतौ ःष्येतावत wa ॒स्तोमानेताव॑त कामानेतावतो लोकानेताव॑न्ि ज्योतौःष्यव ero ॥ २॥ लोक} WATT च> ॥ २॥ प्रयमेऽनुवाके समयागानामादयो च्योतिष्टाम †, तरीय सन्नसम्या- नामाद्यसस्ारूपे ऽग्रिष्टामश्चे्यभय विहितम i श्रय तच सोमानां gar enfag रितौयेऽनुवाके स्लोमाना सम्भूयकारिल तावदादौ दशयति -“प्रात सवने वे गायत्रेण च्छन्दमा feat सोमाय ज्यो तिदधदेति चिद्ता ब्रद्मवचसेन पञ्चदशाय च्योतिदधदेति, पञ्चद्‌ गनौ जमा adie सक्तद्‌ शाय ज्योतिदधदे ति, म्तदणेन प्राजा- पत्येन प्रजननेनेकविभशाय च्योतिदधदेति स्तोम एव तत्‌ स्तोमाय ज्योिदधटेति श्रयो era एव प्तामममि प्र णयति, दूति, slat प्रजापतिरब्रिष्टममलुतिष्ठन्‌ प्रात सवनकाल्ले “उपास्ते गायता नर "-दइत्येतसिन्‌ (So ate १ १९ १-२) मन्लतगतेन Tada eae युक्त तावता परितेाष we चिदेत-स्ताम-सिद्यथ ज्योति- दधतः तदिषयप्रसारिता atta धारयन्‌ “एति yada जित स्ताम इत्य yarns दति विचारयन्नेवास्ते zat) स च * ५ लृावन्तो लोका[र९]सतरयादण्‌ च ?"-द्रतिक खग | † दिनौयां meta, ठतौय आयुष्टोम | de ate ७ ४ १९१ ता AT २४ ९ अ ८। { afueta, अद्यभिष्टोम › उक्था , षोडशो वाजपेय , आप्तोर्याम ^ अतिराचशेति सप्त सस्था | व्ाश्रर Bite ९ १९ ९। [ 9 अ. rd atualwafeat | [का अप्र ९।अ >] सतीमो ब्रह्मवचसप्रद्त्वात तद्रूप | तेन भरद्धवचसरूपेणए चिदत्‌-स्तोमेन assy waftay पञ्चदग्रस्तामाय anata धारयन्नास्ते | सच agen शारौरवलस्येद्ियमामथ्यस्य च हेतुलात्‌ तदुभयात्मकं । तेनापि युक्त पुन सप्तदग्रस्तामानुठानाय HATS ay धारयन्‌ प्रव तते खच सताम BA श्राञ्चवयेन्याद्यचरसाम्यात" तदच्रात्मकप्रजा- पतिसम्नन्धि प्रजात्त्तिरेतशच । तादृ गेन स्तोमेन यक्राऽपि पुनरेक- विश्ग्रस्तामानुष्टानाय मनेादटत्ति धारयन्‌ प्रवत्तते तदेव स्तोम एव पूररौक्रस्तामरूप एउ मन उत्तरस्तामाय तज्ज्यो तिमनेाटत्तिरूप धारयन्‌ प्रवत्तते। अपिच तया प्रत्त सन्‌ उत्तरे म माभिमुख्येन प्रणयति | इत्थ स्तामाना सकूयकारिल द शितम्‌ ॥ अय स्तामान्‌ प्रशसति- यावन्तो a Garam कामा- स्तावन्ता लाकास्तावन्ति ज्योतोः-षि(\ इति । सामा यावन्त यावन्सद्याका तावन्त एव कामा काम्यानि फलानि तैर्भिव्या- द्यानि । तच्च प्रवमेव afaaa—faaat नद्यवचमन्निष्याद्यते, पञ्च- दश्रनोजावौयश्च, सप्चदगेन प्रजास्नामित् waa | एतत चयमचेव सूचितम्‌ । एकविगरेन प्रतिष्टोत्याद्यते । तच्च प्र्वानुवाक्ते (९४९ ०) एतस्िन्‌ प्रतितिष्ठतिः-ति खचितम्‌। एव सति यावन्त स्तामा तावन्त कामा सम्पन्ना । तत्फलमोागाधारश्चता देहा लोका , तेऽपि तावन्त एव । तेषु देषु तत्फलानुभवा एव sqtatfa तान्यपि तावन्त्येव ॥ न —— = णी) ष) १५७ WE प्र्टयम | सामन्राद्यग तु ‘HAT खव सप्तदणशस्यायतनम - दादश मासा, WENA Wate सप्तदश्रस्यायतनमेषाखय वन्धु पा इत्धादिता त्रा १ ९ 9। [का०७।प्र०२।अ 3] तेत्तिरौयस्ष्धिता | LER दत्थ स्तोमान्‌ प्रशस्य योऽग्निष्टोमेन यजते, तस्य फल WALA -“एत्तावत एव स्तोमानेतावत कामानेतावतो लाकानेतीवन्ति त्योतोः.व्यवरन्धे(२-दरति ॥२॥ tf श्रौसायनाचारविरचिते माधवौये बेदार्थपरकागे तेततिरौयसहिताभाये सप्तमकाण्डे प्रयमप्र पाठक दितोयेऽनुवाक ॥ ब्रह्मवादिना वदन्ति सत्वे axa ^ येाऽिष्टोमेन यजभानोऽथ सर्वस्तोमेन यजेतेति यस्य चिदटतमन्त- य॑न्ति प्राणःस्तस्यान्तयेन्ति प्राणेष्‌ मेऽप्यसदिति खल वे यनेन थजमानो यजने यस्य पच्चदशमन्तर्यन्ति ais तस्यान्तयन्ति ata मेऽप्यसदिति खलु वे ata यजमानो ATA” यस्य सप्तद शएमन्तर्यन्ति ( १ ) प्रजा तस्यान्तयन्ति प्रजाया मेऽप्यंसदिति खल्‌ वै aka यज॑मानो यजते” यस्येकविः<शमन्तर्यन्ति प्रतिष्ठा तस्यान्तयन्ति प्रतिष्ाया मेऽप्यसदिति खल वै यत्तेन यजमानो Bsa” यस्य चिणवम तयन्त्यत५ तस्य नक्षचियाच्च विराजमन्तयन्त्यतुष्‌ मेऽण्य सन सुचि- यायाश्च विराजौति (२) | , * ^वर्द्तिसतु वै asa’ —sfa कं, पदपाटृ। १६. Afas Lake iT [at vy UH al ` खल त्रै यन्नेन यज॑मानो यजते यम्य चयस्वि<श मनतर्यन्ति देवतास्तस्यान्तयन्ति देवतासु मेऽप्य॑सदिति खल्‌ वै यज्ञेन यज॑मानो यजते यो वै स्तोमानामव- मम्प॑रमता गच्छन्त वेद॑ परमनामेव ग॑च्छति faed सतोमानामवमस्विटृत्परमो य va वेदं परमता मेव ग॑च्छति ॥ ३ ॥ अन्तर्यन्तौ ' तिः चतुश्चत्वारि “एच ॥ ३ ॥ प्रयमाकुवाकविदिते ज्योतिष्टोमे पुरुष प्रराचयितु दितोयेऽन्‌- वाके स्तोमप्रशसा स्ता | च्रग्िष्टोमस्य प्रयम्य (तत्सामध्यै) तस्मा ziesean ` - द तिवाक्येनोक्रम (Qacy )} तत प्रायम्यमति- राच्स्यापि वकन्पिकमस्ति। श्रतएव सूवकारेणोक्रम- शरद्मिषठोम प्रयमयन्नोऽतिरातरमेके wa समामनन्ति -दति (आप ste y २२ ४)। तखेतस्यातिराचस्य ठतौयातुवाके विधिसुन्नयति- ' ब्रह्मवादिनो वद्‌ न्ति - धन्वे यजेत atsfastaa यजमानोऽय सवेस्तोमेन यजेतेति -द्ति4 य पुरुषोऽग्निष्टोममनुतिष्टति स पुन wala चेद यजेत तदा स्न एव मुख्यो यष्टेति ag- वादिन्‌ WIBel तस्मात्‌ वस्तो ममनुतिष्ठेदिति विधिरक्तेख । afy- नीम a "वर्प ee eee 1 nine गो च “ “deem ately] विराजौति [र्‌]' -दति क, ख, ग ¦ THEA? ख पुस्तकारन्धेच | |का०ञप्०१।अ०२्‌] तेत्तिसेयस्िता। एद्‌ gia चलार एव स्तोमास्तिट्रतादय, श्रतिराते तु चिणवत्रयं- famrafa स्तोमौ विद्येते । तस्प्ादय मवस्तोम ॥ तचान्यव्यतिरेकाभ्या प्रयम स्तोम प्रशरसति-““चस्य चिदतमन्त- यन्ति, प्राणणभस्तस्यान्तयन्ति प्राणेषु मेऽप्यसदिति खल्‌ वे यज्ञेन य- Sarat यजते८९- दति श्वस्य यजमानस्य यागे वत्तमाना ऋविज चिन स्तोममन्तरित Go, तस्य स्तोमस्य प्राणएरूपलात्‌ न विज तस्य यजमानस्य प्राणानेवान्तरितान्‌ रुवन्ति । न लेतदयुक्तम । श्रय यजमानो fe प्राणेव्वपि मे भागिवमस्लित्यभिप्रेत्य यन्नमनुतिष्ठति। तस्मात विदतं स्तोमोऽवश्यम्भावौ । श्रय दितौय स्तोम प्रशरसति- “यस्य wean वौय तस्यान्तयन्ति बयं मेऽप्यसदिति खल्‌ वे यन यजमानो यजते२इ ति । पञ्चद शरस्य वौ यसाघधनलान्त- दन्तराये वोयस्यान्तराय । श्रन्यत yaaa | देतौय स्तोम प्रश्सति- “यस्य सक्नद श्मन्तयन्ति, प्रजा तखान्तयन्ति प्रजाया मेऽप्यसदिति खल वै यज्ञेन यजमानो यजते) --दति । पूववत्‌ । श्रथ चतुथे स्तोम॒ प्र्रसति- यस्येक विः ग्मन्तयेन्ति प्रतिष्टा तस्यान्तयन्ति प्रतिष्टाया मेऽप्यसदिति खल्‌ वे यज्ञेन यजमानो यजते) "इति । yaaa | श्रय पञ्चम स्तोम प्रगश्रसति-“यस्य Fauna xg, qe नच्चिवाञ्च विराजमन्तरन््युतुषु मेऽप्यसन्प्वचियाया च ffi खलु वै यज्ञेन यजमानो यजते(९)- दरति । शतुतवेन [क कक EE i श ति । । 1 ee ere ee [9 *Coq वाव यज्ञो यदयिषोम ° fasa पवद सप्तदश » pataa ~ waqutat भवति! -दतिता ato dg ₹। | 4५ .तर्वस्तोमेनालिशाचेण ' -इन्यानि ता ato २ 229 | १६४ तातच्मयस{शत।। [का 97 अ ३] {एवस्य स्तुति शाखान्तरे gear) श्रतस्िणवस्यान्तराये सति चटतूमगमेवान्तरायो भवति । विणवस्तोमे सप्नविश्रतिस्याका aaa नच्तचाणि च afaaetfa सप्रविश्रतिषष्याकानि विराट्‌-छन्दोऽपि विविधरान्यवाचो नचचरेष्टिषु श्रूयमाण HAZE मुपलचयति ti लया सति विणवान्तरायेणए नच्जसम्नन्धिन्या विराजो SATA । शेष पूवेवत्‌ । श्रय षष्ठ स्तोम प्रशषति-“यम्य चय- स्वि<ग्रमन्तयन्ति देवतास्तस्यान्तयन्ति cag मेप्यसदिति खल्‌ वे यज्ञेन यजमानो यजते) दति । चिष्वपि लोकेषु प्रत्येकमेका- द्‌ शस्ह्याका देवता । ताश्च ‘a रेवा दिखेकाद्‌ग श्च-दतिमन्ते ( ० स०९ Lad ९९ ) समास्नाता | तया सति चयश्तिण- स्तोमान्तराये चयस्त्िश्स्तोमाख्यसाम्यात्‌ तासा देवतानामन्तरायो भवति | सोऽयमन्तरायोजनुपपन्न देवतासु यत फल तदपिमे ग्यादित्यमिप्ेत्य यजमानेन यष्टु प्रटृत्तलात्‌ । तदेवमतिराञ विव- या सवं स्तोमा ume. सन्ति fe afafaefaua aa स्तोमा । श्रतएव द्युपरिष्टाद (९६१५० ९४प ०) fawrafa— “मवस्तोमोऽतिराच उत्तरम -दइति॥ तथान्यमतिराचगत fang विधित्सया प्रश्खति--“यो वे स्तोमा- नामवमन्परमतुा गच्छन्त वेद, परमतामेव गच्छति चिदे खो (- नामवमस्तिृत्परमो य एव वेद्‌ परमतामेव गच्छति(र) --षति। स्लौमाना मध्ये raga जियो पेतसित्‌ स्तोमीऽवम, (ख # न= FO BV १०। CZ त्रा LUV BU १-९। का०७।प् १।अ०४] तेत्तिसयसदिता) ९६१५ एवौत्तम )* तष्य चं परमलादन्ते अयोग । श्रतिरातचे fe तवा प्रयच्छते जद्राथन्तरसस्धिरिति चरमे सन्पि्लोचे faadt विधा- wat) य एव वेदः दति पुनवचनसु पसद्द।रायम्‌ wel « इति श्रौसायनाचायंविर पिते माधवोये वेदाथप्रकागे तेत्तिरौयसदितामाये सप्तमकाण्डे प्रथमप्रपाठके दतोयोऽतुवाक ॥ छद्धिरसो वे सचमासत ते सुवग लोकमायन तेषा. इ विषमा“ हविष्कचाहौयेता तावकामयेताः gar लोकमियावेति तावेत दिराचमपश्यता तमादइरता तेनायजेता ततो वै ती सुवर्गं Wada य vw विद्यान्‌ दिर ए यजते सुवं मेव लोकमेति aaa पूर्वेणाहाग॑च्छतामुत्तरेण ( १ ) अभिषव पृवैमहभवलति गतिरुतच्त॑र © ्योतिष्टो- Wiser पूवेमहभवति तेजस्तेनाव॑रन्धे east मोऽतिराच उत्तर, सर्व॑स्याश्ये सर्वस्यावरुध्ये* गाय पवेऽहन्साम भवति तेजो वे गायचौ गायनौ se वचस तेज रव AMAWUAIA धत्ते चेष्टभमुत्तर aint वे ata बिष्टगोज wa वौयमात्मन धत्ते रथन्तर पूवे (२) 1 भ्म ———— ¢-- ^ नाखयेतद्ाक ख-एस्तकादन्यतच्र | † ate aTo € ९२८०२ । म १६६ तेत्तिरीयसद्िता। [का०७।४०१।अ 8] ger भवतीय वे रयन्तरमस्यामेव प्रति तिष्टति बृहदुत्तरऽसो वे बहद्मुष्यामेव प्रति तिष्टति तदाद क जगतो Wavy चेति वेखानस पवऽहन्त्साम भवति aa जगत्य नेति पोडश्यत्तर तेल्नष्ठभो.२ ऽयायेत्समानेऽद्वमासे स्यातामन्यत्रस्याहय ate मनु ( ३ ) पयोतेत्यमावास्याया पवमहभवत्यत्तरस्मिनत्तर नानवाडमास्याभवतो नानावौये भवतो. wfa- प्मत्निधन पूवेमहभवति ह विष्कन्ि धनमुत्तर प्रति- faa? vet sate! पूर्वे Ut Pataca ve ॥ दतौयालुवाके waeitatsfacia उक्र । a चेका दति सवर saater एतेनोपलदिता । श्रयादौना दिराज्ादय क्रमेणो- च्यन्ते। चलारो fe दिराचभेद्‌ा , aa afefecrst राज्ञा विदित अयाद्धिरषा faust विधौयते- “द्गिरसो वे सच- मासत, ते खुवग लोकमायन्‌, तेषा vlan दविष्कृ्वारौयेः,, तावकामयेता ya लोकमियावेति ताबेत दिराचमपण्यता तमादरता, तेनायजेता, ततो वे तौ सुवश लोकमेता य एव — — rr sete + ° स्यन्तुर va [र्‌] न्वे [इ] -द्रति क, ख, ग । |` ‹ शानर वान्ति इग) [ण , — [का०ञपर०९।अ 8] तैन्तिसीयसदिता। १९७ विदान्‌ द्दिराचेण यजते सुवगेमेव लोकमेति(-इति। श्रङ्गिररं मदषयो यदा wa मनुष्टाय स्वगं प्रान्ना ` तदान तेषा मध्ये ₹वि- प्रान्‌-हविष्कुदित्येनौ पुरुषावनुष्टानेन खगतौ च हनौ, स्याताम । at पुन waits कामयमानो fase याग तत्साघनवेन नित्य तदौया सामो सम्पाद्य तदनुष्ठानेन खग प्राप्तौ श्रतो- <न्मपि खगप्राप्रये दिराचेण यजेत ॥ aq खविविंगरेष विधक्ते-^तावेताः पूर्ंणदङ्ागच्छतामुत्तरे- णाभिभ्रव पूवमदभवति गतिरत्तरम(र-दति । ‘al दविग्रद्ध- विष्कृन्नामानौ wat दिरात्रगतेन पूर्वणन्धा खगे प्रविष्टौ । wa सवनाद्‌ शब्देन णकदिनसाध्य सोमप्रयोग उपलच्छते । afar वास्य कथित षडहयागविगेष । तस्य च प्रथमदिने ज्योति- टो मप्रयमसस्यारूपोऽश्रिष्टोमो fafeaisfa ख vwararfaqanee- नो पलच्छते। सोऽत पवेमहभवति। प्ूवदिनेऽचेय इत्यथ । गम्यते खगौ येनातिराचणए सोऽयमतिराचविगेषी गति । स च गतिरूत्तर- मदभवति | दितौोयरिने सोऽतिरात्ाऽनुष्टेय cas ॥ उक्रायसपष्टोकरणद्वारेण स्तो मविशेष।न्‌ विधत्ते “ज्यो तिष्टोमो- sista पूवमरभेवति तेजस्तेनावरून्धे सवस्तोमोऽतिराच THTY weg सवेस्यावरुष्येर- दूति । श्रमिश्चव दत्यस्य व्याख्यान ज्योतिष्टोम दति | aa fe ज्यातिष्टामेन निरूपितास्िरतादव, चत्वार सामा जियन्ते तदनुष्ठानेन तेज प्राप्रोति | सवस्तामे- - — ee ~_ eee — een ee यं * ^ खगतौ cfeat !-द्भति ख, ‘ खगतावपि चनो -इति ग | १६८ तेत्तिरयसह्हिता | [का ०७।प्र ०९।अ ०४ eau इत्यनेन चिणव-चयस्ि८ग्र-स्तोमाभ्या सहिता श्रशेष- सामा Bat | तेन च सवेमघयप्रा प्राते, खाघौनञ्च भवति। दवादश्रभि स्ेतैरुपेतोऽगनिष्टोम , एकोनचिगरद्धि स्ताचैरुपेतोऽतिराज afa तयोभंद ॥ श्रय होतार प्रति प्रयोक्तव्ये स्तोचे दिनभेदेन सामविगरेष तिधत्ते-“गायच yasee साम भवति तेजौ ३ गायकौ, wrest रह्मवचस तेज एव ब्रद्मवचसमात्मन्‌ धत्ते चेष्टुभसुत्तर wet वे ae fasts vada मात्मन्‌ धत्त दति। गायचोच्छन्द्‌- स्काया Bea गायचम्‌' एतन्नामेक साम 1 तदेतद्धोतुरभि- मुख्येन पठनौोये स्तोत्रे गायेत । तदेतत्‌ washes द्रष्टयम्‌ । area श्रग्निना सङेात्पन्नलान तेजसम न्ाद्धणिर नुष्ेयलाद्‌ नद्य वचेषल्म्‌ तदुभयमनेन सास्ना खस्िन्‌ समापथन्ति । यद्यपि Sg- we किच्ित्छाम ata, तथापि चिष्टुपृह्न्दस्कायासुत्यन्नलात चेष्ठभभित्युच्यते ] | तदेतदुत्तरदिने गायेत्‌ । तेन श्रारौर बल- मिद्धियसामथ्ेञ्च प्राप्रोति ॥ अरय प्रष्टस्तोचसामविगेष : चोद्‌कप्राप्रविकन््यवारणणय नियम- यति-“रयन्तर Waseda साम भवतौय वे रथयन्तरमस्यामेव प्रति तिष्ठति . खद त्तरोऽखौ वे wecqen मेव प्रति तिष्ठति^“- —_——— ~न [1 [0 [पौ [री oe ee — * «° द्वाद श्रस्तो्ाखन्िष्छोम "-sfa at at ४३ ३। Tat mes ९ Ray । सामखरू्प तु एयक अल्मस्ति | { alo ato © 8 <= A भाग दद्ब्यम। ate Ft OO] HH गा म्न्तस्मर ? ९ नहत ९ ५। [करा ७।प्र्८।अ 8] तेत्तिसेयसद्दितः। ede द्रति i म्रशतौ* त्‌ शदद्रथन्तरयोरेच्छिको विकन्य t wea feaaza व्यवस्था ॥ पुन्नरपि दिनभेदेन वयवखिते मामाम्तर विधत्ते-- तदाहन क्र जगतो चानुष्टुप्‌ चेति वेखानस पूर्वऽन्‌ साम भवति तेन जगत्य नेति ` घोडश्यन्तरे तेनानुष्टुभ (<. “इति । wa agatfeagie- यन्ति wa विद्यमाने दे एवाहनौ तयो yafaa गायव्या- qua साम गोतम्‌ तदु त्रस्िम्बु faery साम गौतम न wa ठतौयचतुथं went विद्येते ततो जगव्यत्ुभौ द्ाववतिषठेते दति। तत्राभिजा मामान्तरविधानमुखेनोत्तरमाड् | यद रदत्या- aya वेखानसास्य साम} तन्पूवदिने गायेत । दहतो च षटिश्द्चरा मतौ चतुवारमातरव्यमाना जगतोचय सम्पद्यते श्र्टाचलारिग्दच्राण जगतोना तिष्णणमच्तरमद्यया रदतौ- चतुष्टयसमानलात । तेन वेखानससान्नाय दिराच्रयागो जगत्या सकाशान्नापेति। षोडगोग्रब्देन tenes गोयमान मौरिको- ताख्य 9 सामोच्यते। तच्चो त्तरोऽदनि गायेत्‌ । तदाधारग्धताग्ड्च + ज्योतिष्टोमस्याद्यसस्थारूपेऽभिष्टोमे | ¡ «^“रद्न्स (म्ना खद्दत्सान्नोमयसाम्ना GI प्रथम यजत । न रथन्तम्सामान Raa खदत्सामानमादरेदिवेके ' ईति खाप खौ २९७। fe wee २९ २ अचोत्पन्नमभे ग ६२२ .,उयखा४२८ द्चेतदेवऊ गा ४९ € ।विद्धितिचता ना yee १८१९१। $ “खनि प्र गोपति गिर?-इत्यत्र (चं खा०२२३४) उत्पन्न zalaa (गे गा०२ ५.९ २२ ) अन्यचन्यवचऊ गा ९१ < २२ २, रे xanfe | fafed wate at ५७। 22 १५० afuslaufeat | [का sigowia 8) मवलर्व्य एनवदनुष्ुभ सनाद्येत । तेन षोडश्नोखान्ना श्रय दिरा- atsagu सकाग्रान्नापेति॥ श्रय दिनदइवस्य पक्वयवस्था विधत्ते -“च्रयाङयत्समानेऽद्धेमासे स्यातामन्यरस्यान्ो NAAT पदेतेत्यमावास्याया प्रवेम हभवव्यु ्तर- सिन्नत्तर नानेवाद्धंमासयोभवतो नानावोयं भवत (*)-दति। परक कृष्णो वा एक एव पच्च ममानोऽद्धमास । तस्मिन्नेव यद्युभे weal स्याता तदानौमेकपच्चगतत्वादेकस्यान्भा यावदधौय तावदेव भवेत | दतरस्य* वौोय तु लुप्येत श्रत कृष्णपच्चस्यान्तिमदिने प्रथमम aia wane प्रथमदिने दितौयमद । एव सति भिनाद्ध- मासव्तिलरा द्विन्नवोर्चं भवत ॥ ay दिनभदेम निघनविगेष faud—“efanfaua पूव- मदभवति, रविष्कृन्निधनसुत्तर प्रतिष्टिवये«) "दति ) पञ्चधा विभक्तस्य सान्न पञ्चमभागो निधनम 1 । दतिश्रच्छन्दरूप नधन यस्मिन्लदनि तद्ध विश्मन्निधनम पूवेदिने ufanfefanse vata इत्यथे । एव मितरचापि । निधनयो दिलात्याद सदु शतेन प्रति- fea सम्पद्यते † ॥ re eee er Ser ee श 1 1 णी 9 * ददितौयाष्स्यः- दति क । † “प्रस्तावो द्रपयपरतिद्ासेपदवनिधनानि भक्तय '?-द्रति प्धविधसचम 2 YL gle उप R ₹-। रे AT ३२९१२, | हविष्मतिधन etfaqa at yo at ९९ ९६ ९-र२ अचर गोतम ऊ गा०९९ २ < इकव्वातप्निधेन हविष्कुतवा उ अआ०९९ १४ ९ च गोतम्‌ ऊ गा० १९५ ९ 91 विद्धिते चरे TAT ता० ATe २० १९२ BI | का०७।प १।अ०४] रतत्तिसेयसदिता। ९७१ श्रत्र मोमासु । दशमाध्यायस्य पञ्चमपादे (Rowe ve १२ श्रधि०४ ) चिन्तितिम- ° दिराचादौ दादशाहे प्रायणौयादिक क्रम | च्रंन्ता वजयिला वा विगरेषाभावतोऽयिम ॥ द्वादशे दितोयस्य दिराचे प्रयमतत | जागतस्यान्तरायाच्च विध्यन्तो TUT ॥ रदोनरूपस्य दाद शादस्य विकृतयो दिराच्-चिरा्ादय | तेषु कि दादग्रादस्य प्रथमम प्रायणोयमज्त्रकम्रारभ्य क्रमेण विध्य sava fa वा प्रायणौयोदयनौयावाचन्ता वजंयिला awa विध्यन्त sana दति ana । दैद्‌गशमदरूपाटेय ateh वजनोयमिति विगशेषनियामकाभावात्‌ श्रादित area प्रवतत इति पूरवेपच्च । दरा प्रहृत्थेवमान्नायते- ‘aaa az दितौच यद्‌ दितोय तत दतो यमः-दरति। श्रयमय — दिराज्रस्य यत्रयममदरनुष्टयम तर्‌ द्वाद श्रादस्य दितोयमिति । एवमुत्तर- जापि योज्यम । तदेतत्मायणोयवजेने fega । तया “जगतौ- मन्तयन्ति *- दति जागतस्याङ्धोऽन्तराय श्राक्नायते aq वजने लिङ्गम । णवमादिभिलिङ्गेरभय वजयिला श्रनशिष्टा विध्यन्त aa यावानपेकिति , aa तावान्‌ प्रवत्तयितव्य इत्यवगन्तदुम "दूति ॥ तत्रेव ^जे ° ख्‌ ५२५४ Bile १२) श्रन्यचिन्तितिमि- “ दिराजेऽद्धिरसा षोडश्यप्राप्न कि विधोयते | परिसद्यायते वाद्य चोदकाच्छरोप्रनृद्धित ॥ श्रनारभ्यविधे प्राप्तौ परिमह्यातिरेग्त | १७२ ततिरीयसद्दिता | [का००प्र १।०४] विकन्पोन्यद्‌ दिरानेषु भोक्त ठत्तिङृतो मतम ॥ सन्ति बहवो दिरात्रा ay श््गिरसा दिर शरूयते -“वेग्वान- समपेऽचनतसाम भवति ° - ° घोइषयृत्तरे “द्रति (९६६ ९०) सोऽय घोडश्यप्राप्न सन्‌ विधोयते। न च चोदकात्रात्भि weatar WMI Wagan waafanaa विलम्बित इति प्रा बूम — मा ग्द्धादकं श्रस्ति द्यनारन्धाघौन yaa विध्य- नरम-- उन्तमेऽदन्‌ दिराचस्य गद्यते - दति ag aay दिराच्ेषु प्राप्न सन्नङ्गिरणा दिराच ua नान्येषु faurafafa परि सद्या यते | ततोऽङ्गिरमां fac नियमेन षोडश waa इतरेष्वतिराच विङृतिलेना तिदे गा दि कस्प्यते । तदेतद्‌ ठत्तिकारमतम्‌ -टति ॥ तन्नैव * भाव्यकारमतेनारचयति - “परिम्ह्या wre न सा यक्ता era | प्राप्तस्यान्यासुवादेन विधेय सान waa | इत्तिकारस्य सिद्धान्तरूपा य परिमह्धया स्व weaned पूवं पत्त । सिद्धान्तस्तु नेव - emt दत्यय विधिरेव न भवति | विधिस्सितवेखानससामवाक्यगरेषलेनार्थवत्वात । श्रत परि- ख्या दोौषचयोपेता ara कल्पनौोया । ame विध्य्थस्य परि- त्याग, sane निषेधायेम्य alate, waa प्राप्तस्य बाघ दति दरोषचयम'*- दति ॥४॥ दूति सायणाचायेषिरिते माधवोये वेदाचप्रकाओ तैत्तिरौोयनदिताभाये सप्तमकाण्डे प्रथमप्रपाठके चतूयाऽनुवाक ॥ * Geafunca’—sfa क। [का०७।प्र०१।अ ०५] तंत्तिरोयसदिता | १७द्‌ STG वा इदमग्रे सलिलम्‌ सौत्तस्मिन्‌ प्रजाप॑ति- वौोयभत्वाचरत्स इमामपश्यत्ता वराहो भत्वाहरत्ता विश्वकर्मां भत्वा व्यमाटे. साप्रथत सा एथिव्यभवत्तत भ्रथिव्ये yfafaa” तस्यामश्राम्यत्‌ प्रजापति स द वानस्टजत Tasers तेदेवा प्राणति मनत्रुवन्‌ प्र जायामहा इति साऽ्रवौत ( १) यथाह TUNA तप॑सि प्रजन नमिच्छ- ध्वमिति तेभ्योऽभिमायतन प्राय॑च्छदेतेनायतनेन आराम्यतेति तेऽभ्रिनायतनेनाश्राम्यन्‌ ते संवत्सर रका THAT ता वसुभ्यो रदरेभ्य आदित्येभ्य प्रायच्छ aan रछषध्वमिति ता वसवो रद्रा आदित्या sic शन्त सा वसुभ्यो रुद्रेभ्य आदित्येभ्य प्राजायत चौणि च (२) शतानि चय स्ि<शतच्चाथ सेव संहसतम्य॑भ वत्‌” ते देवा प्रजापतिमन्रवन्त्सददेण नो याजयेति सेाऽभ्रि- Vai वदनयाजयत्त इ म्र लोकमजयन्तच्चादद स BRUT सद्रानयाजयत्तऽन्तरि ्षमजयन्तच्चादद सा- ऽतिराचेणादित्यानयाजयत्तमु लोकमजयन्तचादद्‌.र. - स्तदन्तरि छम्‌ (३) व्यवेत AMA घातुका अनायतना हि तस्मा १७४ नत्तिसोयक्षद्िता | [ar प ue ५] ze भ्रिथिल वै मध्यममहस्तिराकचम्य fa हि तद- वेयतेति चष्टभ मध्यमस्याह आज्य भवति सयानानि सक्तानि <सति षोडशिनः. wae ध्या मशि- यथिलम्भावाय“ तस्मालिराचस्याथिष्टोम रव प्रथम मद स्यादयोकथ्येाऽथातिराच Tar लोकाना fava” Ria शतान्यनचौनाह मव्यवच्छिनानि ददाति (2 ) रषा लोकानामन्‌सन्तन्येर्दश्त a fa fear दि राजन्नेदिच्छिनिदानौ" त्यथ या सहखनम्यासौत्तस्या मिन्द्रश्च fay व्याय॑च्ेता<ः स इन्द्रीऽमन्यतानया arze विष्णं सहस्र ana इति तस्ामकल्पयेता दिभाग इन्द्रस्ततौये विष्णस्तदा रष॑मभ्यनच्छत उभा जिग्यथरिति~ at at एता मच्छावाक (५) ख्व wa’ त्यथ या संहस्तमो सा होवे देयेति हतार वा च्रभ्यतिरिच्यते यदतिरिच्यते हेातानात्त- स्थापयिता" याहरुनेचे देयेत्यतिरिक्त( वा var ae- खस्यातिरिक्त उन्नेतत्विजा HITE सर्वेभ्य aera देये” ःत्यथाहृरुदाङुत्या सा व शब्दरदि^ र त्यथ ाहब्रह्मसे चाग्नये च देयेति ( ६ ) दिभरग ब्रह्मणे तौ यमग्र रन्द्रो तै बरह्मा Jee asa तावकल्पेतामि' qaredt aera [काण्डप्र ९।अ भ] तत्तिसीयसदिता। Voy व॑हृरूपा aT Fa qarear दिरूपोभयत wit सा देयेति सखस्य परि हीत्यै" aa wad सहसस्या- यनः महख,. स्तोचौया aera efam avaafaa सुव॒ग MIT Gate लोकस्याभिजित्ये ॥ ५ ॥ अन्रवौ "चा ° न्तरि घ ` ददा” त्यच्छावाक इति + सप्तचत्वारिः<पच ॥ ५॥ चतय द्दिरातजोऽभिदित श्रय fara त्रिधातु काचि- दास्यायिकोच्यने | तस्या चाख्यायिकायामारौ एयिबयत्यत्ति दग्- यति-श्रापो वा ददम सलिलमासोत afar प्रजापतिर्वाय्‌- WAIT स इमामपण्यत ता वराही warera, ता विश्वकर्मा शला Bae, साध्यत, सा yuma, aq wfwa एथि- विलेम५९ ?-द्ति। ददम्‌ः-द्रति ददानो दृश्यमान गिरिनदौ- समुद्रादिक जगत, ष्रयिव्त्पत्ते ya सलिलमासोत्‌ । ‘alae एव सलिले केवला श्राप एव, न तु श्तान्तरम्‌ तत्कायै वा किञ्चिदपि नासोत । तदानौ प्रजापतिमूचतंसख शरौरस्यावस्ातु सखानाभावात्‌ वायुषूपो wet afaaa सलिले सवच श्रचरत्‌ । चरिता च सलिले fram भ्मि ger खय वराद्यो गला CMG AT शमि जलस्येपयां हरत । श्रादत्य च वरादरू पमुदृज्य विश्वकमां wer विशेषेण माजन wat aaa इवमपनोय ता. — — — eee eee — | ~ ^ अून्रवौ[र]च्‌[र] तरन्ति [र] ददा[४ ]्च्छाव्‌ाक [५] देयेति' fe ] -इति कं, ख, 7 | १७६ नेततिगोयसदहित। | का०ञप्र १।अ ५] विस्तारितवान्‌ | तत इय दृण्यमाना स्वेप्राण्याधारणश्ता एयिव्य- भवत , प्रथनादेव एयिकीनाम सम्पन्नम्‌ ॥ ay 2aufe wtefs च क्रमेण द्यति तस्छमशओआम्यत प्रजापति सं देवानष्जत FEA र्द्रानादरित्यान्‌ ते दवा प्रजापतिमनत्रुवन्‌ प्र जायामहा इति मोऽन्वोद्ययाह युष्र<म्तपमा- waa तपसि प्रजनन मिकच्छष्वमिति तेभ्याऽभि मायतन प्राय- च्छदे तेनायतनेन श्राम्यतति ते ऽभ्रिना्यननेनाभ्राम्यन्‌ ते मवत्मर एका WHAT ता वसुभ्यो रुद्रेभ्य श्रादिन्येभ्य म्रायक्छन्नेता< रचध्वभमिति ता वसवो र्द्रा ्रादित्या aca मा वसुभ्या रद्र श्रादित्येभ्य प्राजायत stfu च शतानि चयस्विःशत चाय जेव सहखतम्यभवत(र -इति। तस्या wat, स प्रजापति खेनैव॒ शरौरेणावस्याय fags awa तप aaa) तस्माच तप सामर््यात चौन्सखादिदेवगणणनद्जत | ते च aes प्रजापति प्रति प्रजोत्पादनोपाय पप्रच्छ । स" च प्रजापति मदत्तपसि छते सति पश्चादूयसुत्यादन मिच्छतेत्युरका होमा ख्यस्य तपस श्राधारश्रतम्ग्मि car तेनाग्निना होमलचण तप कुरते त्यक्तवान्‌ । ते च सवत्छर तत छना तदन्ते SAAT गामष्जन्त । av च गा स प्रजापति वसुभ्यो cau दत्तवान) साच रचिता सतौ, aay गवा श्रतज्रय जयस्तिग्रत चोत्पाटयामास | तत प्रजापतिस्तामेव गा रदरेभ्यो दन्तवान्‌ -द्राथेमपि सा, तचै- बोत्पादयामासं | एव afar मणत्पादयामास। तमिम पर्यायचय azyg खतिरेकेनेव वाक्येनोटाजदार । तच बेधा वाक्य [का ०।प्र०१।अ ०५] तेत्तिरीयसद्धिता | २७७ विभज्य योजयितच्रम । एव सत्येकोनसदस्त गवा aay) यर्थ सरस्तमौो गौ सेय सदमसद्यापररण्यभवत ॥ aq सदहस्रदचिणाकेन भिराच्यागेन याजन enafa— a देवा प्रजापृतिमन्रुवग्सदसंए नो याजयेति सोऽच्चिष्टोमेन ag- नयाजयत न TH लोकमजयन्‌ AMC म GRAY रद्रानया- जयत तेऽन्तरिच्मजयन्‌ aqme: सोऽतिराचणादित्यानया- जयत तेऽसु लोकमजयन्‌ तच्वादद्‌ (*दइति। वसुरुद्रादित्या सव मिलिला गोसखदखरदचिणाकयज्ञाय प्रजापति आययामासु | a’ च प्रजापति देवगणच्रय विभज्य विषु दिनेषु क्रमारयि- ष्टो मोक्श्यातिराचरैयाजितवान्‌ । दाद्‌ ग्स्तोचोऽथ्िष्टोम । पञ्चदण्- aia उक्थ्य । एकोनचरिग्रतस्तोचोऽतिराच * । ते च तेर्लतीकचय- मजयन्‌ | स्वकौय (खकीय) anghvry दकविणायग्दलिग्भ्यो द्‌ त्वन्त ॥ श्रयो कच्यरूपे मध्यसेऽदनि काञ्चिच्छमन विशेषान्‌ विधत्ते- ˆ तद्‌- न्तरिच व्यवेयत, तस्माद्रुद्रा घातुका श्रनायतना fe तस्माद्‌ाड् शिथिल वै मध्यममहस्तिराचस्य वि दि तदवेयतेति Agu मध्यम- aie ary भवति सयानानि क्तानि श्भसति षोडशिन * सर्वस्तोचाणा मेष कल्पय | उत्तर que स्तोममागाना दधाति। दादश्रान्निष्टोमे, पञ्चदश्योक्ये, षोड वोडशिनि, ate वाजपेये, रखुकाञ्नविश्रतमति राते, चयस्तिश्रतमपोर्यामे ' -इति ate aft ९.४ Qo, 3-8 सूजाणि | + नास्त्येतद्‌ पून प्रद ख ग पुस्तकयो । Ju १७८ तित्तिसियसह्िता | [का ७।प्०९।यअ a] श्र सत्यक्तो त्या अरभशियिन भावाय'* -इति। यदन्तरि्त ag- जित तदृन्तरिच asaya farina wee लोवरुस्थान भग्रमन्डदित्यय | यस्मा दद्राणामायतनमन्तरिचलोकमस्यान विभौण- aud तस्मात ्रातनषभावात «et stufagl सन्त सवेत प्राणिघातिनोऽभवन | aid फलग्चतमन्तरिच्च fava तस्मात्तत्छाघनमात्र Gane मध्यममद केनापि बेकन्येन ग्ियिलभमित्येवमभिन्ञा as । तस्मान्मध्वमस्यान्धो दान Tha परिहाराय कानिविच्छम्ताणि श्रनष्टेयानि। िष्ठुप्कन्दस्काया- ayy AH होतराज्यग््छ श्रसनै यम । तथा सयानाख्यानि दाण्नय्या प्रसिद्धानि anita ग्सेत। तया षोडण्याख्यमयपि veal waa ॥ दत्यमास्यायिका waa मध्यमे fanetq विधाय facra- यागस्यादविगेषान्‌ विधत्त-- aarfarraatfasta एव प्रथम- ae स्यारयोक्थ्योऽयातिराच एषा लो ग्ना fava -दति। यम्प्रादखाद भिर दस्तयेण लो कच्रयजया यान्त यसद्गातरूपमनुटि- तम तस्मात्‌ जिरात्यागमनुतिष्ठदित्यय | यदुक्त खूजक।रेणए-- aey दक्तिणाश्लौणि nara aafaxnay प्रयमेऽदनि ददात्येव feata ata च सादहस््मतिरिच्यते -इति॥ — — —— —— —— ~ _— - et er ~~~ कक क * ‹ तस्मान्मध्यमस्याद्दयोऽथदा्याय,सग्रयिल्यपरिकाराय?- इति क | tf अथ धोडण्यौ। ++ + । उ त्वा वदन्तु हरय इति (ऋ स ९ १९ 1-8) तिखो गायव्य `-स्व्यादोनि (आश श्रौ इ २) axifa रण्यानि [का०७।प्र०१।अ ५] तत्तिरौयसद्दिता। wee तदिद विधत्ते- “ऋणि प्रतान्यनू चौ नादम्यवच्छिन्नानि ददा- त्येषा लोकानामनुमन्तत्ये'९) -इति । श्रनुक्रमेणाच्चति wea $त्यनचोनम agny तदच चअनृदोनादम प्रतिरिनमित्यथं प्रतिष्धिनिमविक्छिनाभि यथा भवन्ति तया stfu aife श्तानि दराति | चथस्विशक्छह्याया श्रषयेतदुपलक्तणम | तथा सद्यकंकस्मिन्‌ fea नर्याश्तिशदधिक गवा vasa दद्याररिव्यथो भवति । vag लोकाना aU सन्त्ये भवति) यदुक्तं द्ूचरकारेण- ‘zfa- णानयने न्यूना दश्रघा नयत --इति ॥ तत तद्विधक्त-- ena न वि छन्द्यादिराजनेदिच्छिनिदानो- ति?) -दइति। दशाना वग दशतः | तस्य वगस्य विच्छेद न कुर्यात | Fecteuer दिशि श्वस्थिता गा प्राग्बग्रसदसोमध्येन यरोत्तरस्या दिशि दक्षिणाय नर्यात तदानौमेकेक cua asa aa नतु द्ग्रतो न्यून नयेत द्श्रसद्याया विराङ्रूपत्वात | विराज नेव fa- feat करोमोति नेतुरमिप्राय । aq faa उपरि ्रयमधिक तदपि चरमेण दग्रकेन सह नयेत न्यृनलस्यैवा् विधानात। ~ एब्रभेको नसदसरे fay दिनेषु दत्ते सति सदसतमो परिशिष्यते ॥ तद्धानन्तु बहधा विकल्पित प्रदशयितु प्रस्तौति--^श्रय ar सहस म्यासो तत्तस्या मिन्रश्च विष्णुश्च Baar स. दन्द्रोऽमन्य- तानयावा इद विष्णु सहसत वच्छेत इति तस्यामकन्ेता द्विभाग इनदरस्ततौये विष्णस्तदया एषाभ्यनूच्यत उभा जिग्य रिति -इति । पि कन्पनम्‌ तयेव ger तस्या सदस्रतम्या गवि fafa पि भि Meme, # “gee cat aa वा"?-दतिपा ५९ de | १८० तेत्तिरौयसद्िता) [का०७।प्र०१।अ ५] ताया ममेबेय श्या दिव्येवमिनद्रञ्च विष्णश्च पर यर कलह कुरुत | तदानोभिद्रो मनख्येवमचिन्तयत । ता गा wetar विष्णु श्रनया गवा सहस्रम दद सव॒ मा वजयिला खाधौीन करिति तस्मा- चयेवाधिकेन भागेन afiaafafa । ततस्तावुभौ तस्या गवि श्रकन्पेता व्यवसा eat - sat fant safea विष wate भागे व्यवश्ित । तत णतदयमभिलच्य arferae खछगनूच्यते मा च भागव्रयप्रतिपादिका । तस्याञ्च प्रतौ कम-- उभा जिग्यथुरिति एतत (we ae eg ce ८); दयञ्चोपरितनेऽनुवाके समाज्नास्यते (१८४ goo )॥ श्रयेतस्या खच गसननियम विधत्ते ता वा एतामच्छावाक एव शसति <) -इति॥ विकन्पितेषु द्‌ानपत्तेषु प्रथम पच्माद- श्रय या मदखतमौ, सा होते देयेति होतार वा अ्रभ्यतिरिच्यते यदतिरिच्यते दोता- नाप्तस्यापयिता^ ) --दति। प्रतिदिन चयस्तिशद्‌ धिकश्रतजये साम्येन दत्ते सति सेय सहस्रतम्यतिरिच्यते, यत्तु द्रव्य यागेऽतिरिक्त भवति awa दोतारभमिलच्येवा तिरिच्यते -दोता ware सवस्य फलस्य प्रापयिता । तस्माद्धोज्ने सदम्रतमौ Zadar पच | दितौय wa दश्रयति-- श्रथाङ्कर्नेते दयेत्यतिरिक्ता वा एषा सदसरस्यातिरिक्र उन्नेतविजाम ९९, —sf i एषाः ग्ने सखस्य मध्यऽतिरिक्रवोयां उन्नेताप्येलिजा मध्येऽप्यपिरिक्रमीय | श्रतणएव fe हा(र्‌यीजनभचे श्रूयते “उन्नेतयुपदवमिच्छन्ते दति (Ae स° ६५८१९) तस्मादियसुन्नेच aga केचिदा 1 तीय [at ७।प०९।अ ५। सत्तिसोरसदिता | WV ug @rafa—“auTs Wa सदस्येभ्यो देयेति^२- इति | श्रचोपपत्तिवहिरेव द्रष्टव्या याबन्ता व सदस्यास्ते स्वँ द्चि्ा दत्यन्यचाख्नातम (तेन्मन्दे०य८र)। तस्मात सदस्येभ्यो देवा) चतुथ ug gnafa— श्रयाह्नरूदार्त्या सा वग्रञ्चरेदिति(१) — sta । श्रचाप्युपपत्तिवदिरेव द्रष्टव्या । दिनत्रये भागसाम्येन afam दन्ता, Taga भागवेषम्यञ्च न युक्तम wat यन्नग्मे- र्टरता कना स्वग्वेन यथया चरति तया Fala) पञ्चम पत्त enafa— ^ च्रथाङ्कन्रह्मणे way च देयेति faa ब्रह्मणे anuagiy tat वे ब्रह्मा केष्णवोऽयो दयेव तावकन्पेतामिति(*) -दइति। wee fawty या umafa तदत तदौययो' AGMA | षष्ठ पच्च दगश्यति-- श्रयाह्ृ्यां कल्याणौ बह्रूपा सा ठेयेति `- दति । द्य वे सदस्रतमो न कस्रचिदेया कि aaq प्रतिनिधिरूपा या काचित कन्याणो बहचोरादिगृणवतौ fafaaaur सा aaa सत्तम पत्त ट्यति- श्रयाद्धर्यां दिरूपो- भयतएनौो सा देयेति सहस्रस्य परि खरील्ये.९) -द्रति। ‘ar गौ बूएक्ररुष्णवर्णाग्यासुपेतवेन दिरूपा । wad इएक्रकेशो पेतलात 'उभयत-एनो | सहसमद्धा पूत्यथ तादृशौ aifazar ॥ तदिद सदखदानोपेत कम प्रशसति- “तद्धा एतत्‌ सहस- स्यायनः सदसः. स्तोचोया wea दिए weaafaa सुवगा लोक सुवगेस्य लोकस्याभिजित्ये.^, -दति। fara aq * (oom विष्णोख भागयोग्ययो › -इति ख, “saw Fouts या aaa, तयेव क्रया तदोययो "द्रति ग । ९८ तत्तिरैयसष्िता। [का०७।प०९।अ ०६] aa AAPA प्रित यस्माद fay दिनेषु भिलिला स्तोचोया wy wes विद्यन्ते दचिणाश्चोक्त- रोत्या महख गाव॒ सखगलो कथ सुखा धिक्याद्भूलो कसदसेण समान तादृग्रस्य खगस्याभिजयाय दद कम योग्यम yy i तिं भ्रौमायणाचायपिर चिते माघतोये वेदाथप्रकाग्र तैत्तिरोयरूहिताभाये मप्तमकाण्ड प्रथमप्रपाठके पञ्चमोऽत्राय ॥ ॥ रि eee सोमो वे सहखमयिन्दत्तमिन्द्रोऽन्वं विन्दन्तो यमो न्यागच्छत्तावन्रकीदस्त्‌ Asawa होड TUAAK स यम wat ata प्यपष्यदिय वा स्य सहस्रस्य aa बिभत्तौति तावत्रवौदिय ममास्ू्वेतद्यवसोरिति तावन्रूता< सवे वा एतटरेतस्या वौयम ( १) परि पश्यामोऽर्शमा हरामदा इति तस्याम<श Aleta" तामष्पु॒प्रवेश्यन्त्सोमायोरेदौति सा रोचिणौ पिज्जलेकहायनौ रूप कत्वा चयस्ति-शता च fafaa शने सहोदैत तस्माद्रोदिग्या पिद्लयैव।- हायन्या सोम क्रौणौयाद wa विदान्‌ रोहिरा पिङ्गलयैकहायन्या सोम क्रीणाति चय॑स्िःशता ware चिभिश्च (२) ते सोम क्रौतो भवति सुक्रौंतेन यजति तामप्च प्राविश्य निन्द्रायोरेहौति सा feat लणा का०्ञप्र १।अ ई] तेसिरौयसद्धिता। Asa पष्ठौही ATH SU कत्वा चयस्तिशता च fafa Wh Aiea तस्माद्रोहिणे रशणा पष्ठौरी वाचश्च aaa रव विद्वान्‌ रोहिणी waa ust वाप्रौ ददाति चयस्तिःश्चैवास्य चौणि च शतानि सादत्ता(२) भवति"? तामु प्रावेशयन्‌ य॒मायोदेदीति सा जरतो म॒खा ARTA EU छत्वा चयस्तिःरता च fafua शते मलोदंत्तमाज्नरतमै मखा ATA मनस्तरणौ Hala य va fasta जर्तौ मखी तज्नघन्यामन्‌स्तरणणे कुरूते चय स्विःश्चवास्य चौणि च तानि सामुण्मिन्‌ लोके भवति'” वागेव सदख- तममे तस्माद्‌ (४) वरो 2a सा हि at महखमस्य सा दत्ता भ॑वति तस्मादरो न प्रतिय सा हि वरः ae खमस्य ufazeta भवतोय वर इति ब्रयादथान्या त्रयाल्यि ममेति तथास्य" तत्‌ सदखमप्रतिखहैत भवभत्युभयतरनो स्यात, तदाहुरन्यतरनौ स्यात्‌ सदस परस्तारेतमिति^* येव वर (५) : कल्याणो SIV सा स्यात्सा fe वर्‌. wag” ता मत्त॑रेणम्नौश्र पर्यासौयाहवनौयस्यान्ते द्वोखक- १८.४ तेत्तिमैयसद्िता। [का०७ प Vig €| स्‌शमवे BUT, जिघ्र AAT मच्यरुधारा WAT त्वा fanfeaza समद्रमिव सिन्धव सामा सख a1 भज प्रजया पशुभि सह पनमा विश्ताद्रयि- रिति" › प्रजयेवैन पशुभो रय्या सम ( € ) चर्यति" प्रजातान पशुमान रयिमान्‌ भ॑वति यरुव AT) तयी सहाग्री भ्र परेत्य परस्तात्‌ Data तिष्ठन्त्या swan Year जिग्यथुने परा जयेथे न परध जिग्ये कतरश््नेनेा इन्द्र विष्णो यद्ण्स्य॒थेथा चेधा सहस वि तदैरयेथामिति'"* an विभक्त वै fara सख सादहसीमेवेना करोति सदसस्यवैना मा- चाम्‌ (७) करोति“ ख्पाणि जुहोति रूपैरोपेना- समज यति" तस्या उपोत्थाय कर्णमा जपे ' fee रन्तेऽदिते सरस्वति प्रिये प्रेयसि महि विश्र्॑येतानिते अध्रिये नामानि सुकृत मा देवेषु ब्रूतादिति? देवेभ्य रुवेनमा AIGA दे वा च॑ध्यन्ते^' ॥ € ॥ वौय ५ चः दत्ता तस्माद्‌ ar) सम्‌ ASA? * रक। नर चत्वा रिश्च ॥ € ॥ । । 1 । ` ^ तदेतस्या वोच [१.नम्य चिभि (२, नत्र] सहसतमो awe [४ | येव qt [५| सम] माचाम!9।) -इति क,ख, ग। [RT OIF Vmod) लेत्तिमैयसदिता। १८५ पञ्चमेऽनुवाके चिरात्रोऽभिहित श्रथ ae तचत्या सदखतमौ प्रपञ्चयितुसुपाख्यान erafa—“atat वे सदस्रमविन्दत तभिनद्धो- suffer तो यमो न्यागच्छत तावत्रवौदस्तु मेऽचापोत्यस्त्‌ Be दत्यत्रता५ स यम एकस्या ata पयपण्यटिय वा Ww मदखम्य Da निभनत्तौति तावत्रवौदिय ममास््ेतदुवयोरिति तावन्नता< aa at एतदेत्स्या aa परि पण्यामोऽ<गमा दरामहा दति तस्यामा-श- मादरन्त * -दति। पुरा कदाचित्‌ मोमो गोमदहसखमननभत। तदनुगग्येन््रोऽपि तदेव गोसदस्रमलभत तोः wax एति यमोऽपि भाग निक।(मथमान श्रागच्छत। श्रागत्य चात्र Maes ममापि कञथिद्धागोऽस्तित्यत्रवोत । तावपि तयास्विव्यत्नौङरुूत । श्रादराय भुत - । तत सयम परोच्छ तस्मिन्‌ सहस्रे एकस्याम उन्तमाया गवि सामथ्यमपश्यत | तत दूयमेकेवाम्य गोषदस्स्य aay विभत्तोति मनसा fafga cada ममास्तु युवयो रितरन सदखरमित्यत्रवोत | ततस्तै सोमेच्धावेवमुक्रवन्तौ सवंऽपि वय मिलिला एतस्याम्‌" उन्त- माया गवि Ra ww तस्यामग्रमकेक सौक्तुम दति विचाय तथेव aaa ॥ तच्च नमस्य प्रथममग्रहरणप्रकार दग््यति-तामष्यु प्राविश यक्छोमायोरेदौति सा रोदि पिङ्गलेकदायनेे रूप रला waftavrat च त्रिभिश्च wa सदोरेत तस्माद्रोदिष्पा पिद्गलयेक- tan सोम क्रौणोयार्‌ -य एव विदान्‌ Ufa पिङ्गलयेक- हायन्या मोम mtufa चजयस्ति<श्रता dare चिभिंख wa [ ` ष , किष | mr ee eee * WUT ८२९१७ oR 24 १८६ afaniaatear | [का०७।प् ९।अ | सोम क्रौतो भवति, amide यजते -दति। ते चयोऽपि भिलिवा ताम उत्तमा गा सोमायोदेदल्येत बरुवन्तोऽप्रप्रावेभ- यन्‌। सोमस्य चद्‌ यावद्रूप योग्य तत्ताव्द्रूप Zell जनादुङ्गच्छ- दित्यय । तत सा गोरष्प्र प्रविष्टा जलादुद्रमनवेलाया ania रूप रुलोद्‌ गच्छत | तदेवशरूप स्पष्टौक्रियते-“रोदिरे wt लोदितवर्णण, पिङ्गला यपिङ्गलाक्तौ एकदायनौ एकम्बत्र- वयस्का «tent सतौ लावण्योपेत रूपञ्च छवा गवामन्यामा चयस्लिग्रतमह्येया ग्तनयमद्यया च मह जलाद्‌ ढ गच्छत | BATA सोमाय रोदिष्यादिरूप yaadt तस्माद्रोह्िण्या एकहायन्या पिद्गलाच्छया सोम क्रौणयात । तया करोत म{मस्त्रयस्तिशरदधिकेन श्रतच्येणए क्रीतो भति । da सुक्रोतेन सोभेनामौ यजते ॥ wage तदौयाग्रहरणग्रकार द ग्यति-- aay ॒प्रावेशय- निच्धायोदेदौति सा रोहिणो लन्मणा wtel want = wear चयस्तिःग्रता च तचिभिश्च प्रते सदोरेत तस्माद्रोदिणे HAUT GY वाचप्नौ eye य एव विद्धान्‌ रोददिणी waar geste ars ददाति vafayngare ओणि च शतानि व सा दत्ता भवति'२-दति। प्रत्रवद्याष्येयम । लच्मणा श्टञ्च- पुच्छाद्यवयवस्तेष्ठवयोग्यलख्षणोपेता gle! चतुवर्षां ‘arsat द्श्नमातेए मानसक्नो गापदन्नो यस्मादि द्र्येद्‌ गौ भिय, तस्मात्‌ Semlaa दकिणालन ददात्‌ ॥ श्रयं यमस्य तदोयाशरहरणप्रकार ट ग्रयति-“ताम॒ प्रावेशयन्‌ यमायोदेदोति सा जरतो मूर्खा, तन्नघन्यौ रूप कला aaftay- [क्ष 919 १।अ €] तेंत्तिसीयसद्िता | १८७ श्रता च चिभिश्च शते aviea तस्माज्नरतो मखा तज्नघन्या- मनम्तरणो कुवोत च एव विद्धान्‌ जरतो मूर्खां तज्नघन्यामनु- श्नरणो कुर्ते तयस्तिःगचेवास्य चौणि च रतानि सासुभभिन्‌ लोके, भवति“) -न्द्ति) जरतो agt मूर्खा रोषणण़ीला नैव जघन्या ASIN दयमेवात्यन्तकुरूपा नान्येत्यथ । श्रतुस्तरणो wa पुरुषम्नन या गा हवा तदवयवान्‌ मेतपुरुषावयवेष्वाम्तणन्ति सेय- मनुस्तरणो। सा च जरादिगुणयुक्रा कार्या। तस्यास्तरणेन परलोके नयस्तिग्रलधिकगोप्रतचय सम्पद्यते । शेष yaad! Wa क्यदा- नानुसूरणोिधय प्रासदङ्धिका ॥ एवमास्यायिकया सहस्रतम प्रशस्याथ प्रकारान्तरेण yy afa— वागेव सदस्रतमो तस्मादरोदेय सादि वर सहखमस्य सा दत्ता भवति तस्माद वरो न प्रतिग्ण्द्य सा feat सरहख- मस ufazeta भवतोय वर्‌ दति नूयादान्या त्रूयादिव ममेति तयास्य तव्दसरमप्रतिग्टदहौत भवति५ - दति । येय सहखतमो सोमाद्ययं पत्रय Bay जलादुङ्गता, सा वाग्देवतीव गस्माट्‌ वाग्टेवतेव रूप तस्मात सादखद्‌चिणे यागे वाग्देवताल- सन्पाद्नास श्रेष्ठ एव गो विशेषो देय 1 । यसात सदखतमौ Het गोग7िश्रषष तस्माच्छ्रष्ठे दत्ते सत्यरू यजमानस्य सदञूलखरूपा सा? सदसतमो दत्ता भवति । यस्मा्ेष्ठो गो विगेष , सहससदृग् , तस्मच्छरष्ठ गौ विशेष न प्रतिग्ल्यो यात्‌ | anfaae सति गोसदस- ~ ee य eee # “सामुद्मिनोके”-दतिमू a, a, et क ग। | “aa वर्‌ "sare aime site | ar ४। yee atuvizafeat | [का oorimed] प्तेग्रहदौषो wad श्रथ कथञ्धिन प्रतिग्ह्लीयात, तद्‌ तामेव निदि त्रेत -योऽय वर, मेय सदहखतमोति । एव निदिभ्यारन्या Wea waa -“द्य acafatca aafa i एव निदे सति वरप्रतिगरद्ेऽपि सदखप्रतिग्रहदोषो न भवति ॥ TA सहखतमौ ARNT प्ररस्य तस्या दातवयाया लक्षण fa धत्ते - “उभयतएनौ स्यात ९) इति । उभयो पाश्रेयो water यस्या , सेयम उभयतएनो ॥ अय प्रकातान्तरेण wan विधन्ने- 'तदाडरन्यतएनो स्यात ava परस्तादे तमिति --इति । तस्मिन्‌ सदखतमो विषये श्र- भिन्ना एवमाङ् ,- श्रन्यतर स्मिन्नेव पार्थं water पयात्ना । ततोप- पत्तिन्चेवमाड - एत परम्नात waa एतस्य गो विशेषस्य परभागे maga तिष्टति, wat न तच इएक्ररेखापेश्ितेति ti श्रय सदहसखतमोप्रतिनिधिलेन पषान्तर विधत्त येव वर Ret रूपम्ब्टद्धा सास्यात सादि वर aay" द्रति) श्या" मौ "कल्याणो बहृचौ रादि गुणवतो, eae समोचोन- र्ग पुच्छाययुपेता, HATS al’ दातो गो विशेष स्यात्‌ । तदानेनेव सम्दद्धिभेवति ॥ दातव्यायास्तस्या गोराघ्रापण विधत्ते-- तासुत्तरेण्णद्नोप्र पर्या- एोयादवनोयस्यान्ते दोणएकलग्रमव घध्रापयेर ८” इति । ata TUNA MMW, तस्योत्तरभागे ताः say गा प्रद्किएलेना- मौोयादवमौयस्य समोपे द्रौएकलगश्सित सोममवघ्रापयेत्‌ ॥ तस्िननाघ्रापर मन््रमुत्पादयति- “mn faa कलग्र मद्यर- [का०७।प्र०९।अ ०९] तेल्सियसद्दिता। १८९ धारा wear at विशन्िन्दवे समुद्रमिव faa सामा सदस श्रा भज प्रजया uta सद gaa favarefafcfar® fai महहौति mate waa!) हे मदि) त्व stuns मवनो जिधर Wet लम्‌ >? ‘sen रौचकषीरधारोपेता, ‘qaqal बहनच्तौरोपेतौ । तादृशौ त्वाम न्यव मोमविन्द्व श्राविश्न्तु --यया समुद्र सिन्धव प्रविग्रन्ति, तदत्‌ । सः ल माम्‌ अस्मिन्‌ mage श्रा भज सवत प्रापय । तथा रयि धनम, प्रजया परमि सद मा पन शआ्राविग्तु। श्रप्रापणस्य फल दभर्यान-- प्रजरैवेन पश्छभौ रय्या wagafa™) —= ज रव विद्वान्‌ पञ्चराचण यजते प्रवदितेव बाचो भव- त्यथ रन वचस्छतिरित्यादह” र नाप्तशचनूराचोऽति श्रत घड़्ाचोऽथवा रुष सम्प्रति यन्नो यत्‌ पञ्छगाचा य रव विद्वान पच्चराचेण यजते aaa waka aa” पच्छराचो भवति पञ्च वा तवं सवत्स॒र ( ३ ) कातुष्ेव संवत्सरे प्रति तिष्टठत्यथो पञ्चाक्षरा af पाङ्का यन्नो यज्नमेवावं «al › चिददग्िष्टोमो भवति तेज Vd रुन्धे पच्चदशो भवतीन्द्रिय मेवावं wal AHEM भवत्यन्नाद्यस्यावरुध्या अथो प्रैव तेन जायते पच्वविःशाऽप्रिष्टोमो भवति प्रजापतेराछ्यं महावबत- | | = IN aw { वानन्नाद्यस्यावरुध्ये विश्वजित्सवष्रष्ठोऽतिराचो भवति In IAS, सवस्याभिजित्धं (28) 1 Rn व्याव्तन्ता" U* सवत्सरे ऽभि जित्ये 2 १०॥ नवमेऽनुवाके जामदग्यचह्वराच उक्त -्य TAR पञ्चराच्नो- ST fadat 1, तमिम विधत्ते- " सवत्सरो वा इदमेकं aaa <~ J । ^ “> द्ावन्तन्त[१९] प्रवदिता स्यामिति स रुत ugeraan[a]” इति क ख, ग। f [क।०्अप्र।अ १०] तेत्िमेयसद्िता। 22 ¢ सोऽकामयतद्रँजेयेति, स एत पञ्चरात्रमपण्यत्तमादरज्नेनाथजतं , ततो वे स खटूनष्टजत य एव विदान्‌ पञ्चरात्रेण यजते परेव sad”) -द्रति । दद" वसन्तादयतुभदोपेत कालखरूपग्डदधत्प त्ते परव मवत्सरयत्मक एकत एव प्रजापतिरासोन । स ठन्‌ fey MAL पञ्चरा्रयागमनुष्टठाय Weary — एवमन्योऽपि प्रना- क्रामसेन यागेन प्रजासुत्पादयति ॥ ay व्याटृत्तिखामस्य तमेव विधत्ते- “त खतव wera याव- AM त एत पञ्चरात्र AVA तमाहरन्‌ तेनायजनन ततो वैते व्यावन्तन्त थ एव विदान्‌ पञ्चराच्रण यजते वि पाप्रना area aad’) -दूति | प्रजापतिना ष्टा वसन्तायुत्देवास्तत्तदृ तलिङ्ग- विग्रेषेष्ध ठत्तिमलभमानास्तत्साघननेन पञ्चरात्मनुष्टाय तत्तदृतु- fasaqiafa प्रात्र -एवमन्यऽयनुष्टाय waar wea च वियोग प्राप्नोति ॥ प्रथ ugg त मेव विधत्ते 'सावसेनि गो चेयोऽकाम- यत पश्मान्दछाभिति स एत पञ्चराचमादरत तेनायजत, ततो वै wee ages प्राप्रोद्‌ य एव विद्वान्‌ WAITS यजते ग्र सस पशूनाप्रो (२८ द्रति | सवसेनासख्यस्य पुरुषस्यापत्य (सावसेनि शएच्यास्याया स्तिया AI “ग्रो चेय ॥ : AT Ae ul ama faiig काभयमानस्य तमेव पञ्चरात्र विधत्ते- ‹ बबर प्रावाहणिरकामयत वाच प्रवदिता स्यामिति a ua पञ्च-* सात्रमाहरत तेनायजत ततो वेस वाच प्रवदिताभषद्‌+ य एव विद्वान्‌ पञ्चरात्रेण ana प्रवदितेव वार भवत्यथो एने वाचस्य॑नि- २०४ तेप्सिरैःयसद्धिता | [का ०७[प्र०१।अ Ve | ars —sfa ववरो नामत, warewearaa भ्रावादशणि ’* | बबरत्दन्योऽपि पञ्चरात्रेण सभाया प्रकषंण वक्ता भवति,- बदौय वक्गृलमनुमोद माना सवं सभ्याम्त वचस्यति रित्येव ववदरन्ति | एव बहविधफलखाधनवेन Vata विधाय न्य॒नानिरोकाम।बेन त प्रग्रसति- श्रनाघ्तश्ल्लरातेाऽतिरिक्र षड़्ाताऽथवा एष सम्मति यन्नो यत पञ्चरात्र यणएव विद्धान्‌ पञ्चरात्रेण यजते सम्मरत्येव यज्ञेन यजते." दूति । एकेना न्यनलाच्चत्व्रा्रा नोक्रभ्य HAN पर्याप्त पञ्चभिरेवा दो भिम्तत्फलनिटत्तेरे केनाङ्ा षड़ाताऽतिरिक्र “एष ` पञ्चराच शसम््रति समोचोन न्यूनानिरेकाभवेन योग्य । श्रत एतदतुष्टायौ योग्येनेव यज्ञनेष्टवान्‌ भवति ॥ AMBIT yas प्रशण्सति-- ‘Aquat भवति -पञ्चवा ऋतव सवत्छर waa सवत्सरे प्रति तिष्ठत्ययो पञ्चाचरा पङ्क UEt यन्नो यज्ञमेवाव wa) “द्रति । हेमन्तशिशिरयोः स- मासादुल्लूना पञ्चलम । ॥ श्रय प्रञ्चराचावयवश्तानि पञ्चादानि विघत्ते- “चिद्टदच्चि- षोमौ भवति, तेज एवाव रुन्धे पञ्चदशो भवतोद्धिव मेवाव qa णी रिरे एवा अ ee — cre rere ee ey, a ee ee ee * (oe प्रावादहणिरिति, तत्र पवाद णस्य पुरूषस्यासिद्धत्वात न प्रवा que प्रावाहणि । wee पकं सि वद्ध स्पे (न त्वस्य समदाय afar सिद्ध), इकारस्तु यथेवापत्ये सिद्ध, तथा क्रियायामपि क्तरि तस्मात य प्रवाद्यति a प्रावद्धशि | ‘aar ›- दति शब्दानु कति न्या मो मासामाय्यक्त श्वरखाम (जेण्स् २९ ३९) + रेतण्ब्रा० ९ ९ १ । Waomt ४५५ १२। faxes ४ ६। [का०७।प्०९।अ ०९०] तित्तिसीयसद्िता | २०५ सप्तदशो भवत्यन्नाद्यस्यावरध्या , श्रयो प्रेव तेन जायते, पञ्चविण- ऽग्रिडामो भवति, प्रजापतेराप्ये , महाव्र॑तवाननाद्यस्छावर्ष्ये , “विश्व जित्छवप्र्ठोऽतिरात्रो भवति, सवस्याभिजित्ये.५)- द्रति । प्रतौ fe चिदन्‌-पञ्चदश-सप्तदगरकविभगेश्तुभि स्तेभैर ग्ि्टोमगतानि दार्दग्रस्तोत्ाणि निष्याद्यन्ते+ । wa वेकेनेव faq स्तोमेन सर्व- स्तो चनिष्यत्ति । aguisfasta प्रयममद | चिद्दग्योरभयो- सुखेन सहोत्पन्नलात। चिता तेज -प्रात्नि | पञ्चद्‌ गरनेकेनेव स्तोमेन युक्त geal ददितौयमद | पञ्चद शस्तोमखेन््रख! चोरौ arsy सदोत्पलवान? धञ्चदेनेद्धियप्रा्ि | areata स्तोमेन युक्त SPQ Bane | सक्तदशस्यान्नाघारे मध्यप्रदेभे उत्पन्नतात्‌¶ तेनाज्नप्रात्चि । श्रपि च सप्रदशस्य प्राजापत्यलात्तेन प्रजोत्पादनव- मपि भवति | धद्यप्यत्रोभयतरक्ष्यो न श्रुत तयाणयदौनानामेतेषा द्वाद ्राद- faafaatz,— दादशाहे च प्रायणोयानन्तशभाविन पृरष्टम-षडदस्य पञ्चराचप्रटृन्तलात,- wI-Ws च दितौ यदतौ ययो रुभयो सुक्ण्य- तात्‌ तद्िद्घतिरूपयोरनयोरष्यङ्धोरूक्थ्थत लभ्यते । एतदेवामिप्रत्य बौधायनेनोक्तम्‌ | “Tarifa चिद्दभिराम , पञ्चदग्र eee, षि गक — at em ene [2 +. दादश॒रूो- -्यभिद्धोम "इति ता AT € ९ RVI † ते wee ९९ Bl ताण्त्राण्द्‌ ९ ६। : { “गस्येच्िवस्य द्रति क | ९ Ao Ho © VX wi ate log १ =] ¶ de Hos Tegel ate at ई % Qo} ( oe. => २६ afunaateat | [का०्ञप्र १।अ ९०] प्रद्‌ र Sey, पञ्चांवग्रोऽग्िष्टामो मदाव्रतवान विश्वजित्छवण्र्ठो- ऽतिर च -ईइति। चोदकप्राप्तानामपि चयाणणमेतेषामङ्धा विखाष्टायं पुन विधानम | पञ्चविगरेनेकेनेव स्तोमेन युक्रोऽग्निष्टोम wae | यद्यपि चिददादिस्तोमवत्ामनत्राह्यणे पञ्चविश्रस्तोमो नान्नात ^+ तथापि सखचकारोक्तप्रकारेण स स्तोम saa) श्वस्य च स्तोमस्य प्रजापतिदेवताकलान्तेन antfa । स चाथिष्टामो मदाव्रतधम- वान्‌ । गवामयने मदात्रताख्यमेक मह । । तस्मिन्नहनि यानि स्तोचाणि aaa प्रयोक्तवयानोत्यथ | मदात्रतस्यान्नसाघमलात्‌। तेनान्नप्रामि | विश्वजिन्नामाच्िष्टयमविकार कथिदेकाद सोऽजा- तिराचविङुनिलमापादित पञ्चममदहभवति । स पुन ways रयन्तर- दद -देष्टप वेराज-शाक्षर-रेवतास्यानि प्ष्स्तोच्गतानि सामानि सर्वाण्यपि qerat wage स च सत्रस्य फलगस्याभिजि्यै सम्पद्यते ॥ —— नन 1 तागद्चनामक सामवेनोये amare दिनोयदटतोयाध्याययो तित, पञ्चदश्च, Haz, wafin, fama, wafer, चतु 9, चत्वारि, अषटचत्वारि ग्रखेति नप्रैव स्तोमा समाभ्नाता | तच facta षट ष्टस्य षडष्स्य ततोऽन्य चयन्डन्दोम (नामिति वअव्िति | 1 “ दशमस्याद्ध उद्धम मह त्रताख्य गवामयनम्योपानत्यमह › -डति ता AT ९९१० ९ सा भा । चेव ४ १ ९ भाष्यच्च RETA | | ५ पघजापतिर्वा र मद्धाभ८रूस्येतद्‌ व्रतमन्चमेव इत्यदि ता AT ४९ २। ९ LUA BE गा २९ RY तत्ल्तोचौयम Sry TT VCR! awa—gice गा०९ ९ २७ स्तो FAM ९ i 3 । तैरूपम~ SL गा ९९१५ स्तो SMA ९९ ot वैर्‌(नम-आर० गा ३२ ऊ्यगा०९ १९ ९ | Wala Mawar त मदा नाट्मसप्म | श्वतम-अ' गा २१ १२७ BUAT २२ ७9। [का०७।प्र र।अ०९०] ेत्तिरोयसदह्िता। २०७ aq मोमासा । अष्टमाध्यायस्य प्रथमपादे (ae | ९७ safe ९० ) विन्तितिम-- “्रहगणेषु सोमस्य दादशादस्य af | पररवदिनसन्या दि विगेषैर न्तिमो भवेत्‌ ॥ -दिराचमारभ्य शरतराचपर्यन्तेषु अदगेणेषु, गवामयने! च पूववदव्यक्रलिङ्गन सोमस्य wal दरति चेत, न विग्रेषलिद्गसद्‌- भावात । दादण्न्हपद्‌ान्तगतादइ शब्द षषटिघरिकात्मकदिनपर | दिराचादिपदान्तगतो राजिश्ब्दश्च aren | एतदेक विशेषलिङ्गम। च्रह सनो fanaa. aren दौक्षास्ततौ यम । तदेतत गवामयने विद्यते। तच fe “ श्रभोन्धेत एव दौचाभि -इत्युक्ता दौचायग्मानि षठपन्यस्तानि-- “दाभ्या लोमाव्द्यन्ति, दाभ्या वच दाभ्यामष्ड्‌ दाभ्या ava, इाग्यामख्ि, दाभ्या मन्नानमात्मद चिण वे सचम”- दति (तै° wo ye ९ ){। तस्माददगणेषु दादशादस्य धमां afar ॥ प्रथमाध्यायस्य SAAN (Hower < श्रधि £ चिन्तितिम- न as ones a a "= ~~ ~= —— ~ -- कक णी * ^" अङ्गिरसो वै सच मासत (१६५ ou) -इ्यारभ्य Raya | ‘quit -दइव्यारम्य “शतसा मायव्कामा! 1x x x! इति राचि- सचा ~ इत्यन्त अश्च श्री । का 4, SE १९ | † “गाधो वा खत aa मासत/-इत्यादिक मिद्देवोप्रटात ७ ५. Vt), ता Ale ४ ९ अख st १९ ७ द्रद्टयम। ° † angared च ^“ आत्मदल्तिणम sada मेव (४ < get ee )| § पश्चमाधिकरगस्यष्ठन्तिमे वये विचारित | Rot तेत्तिसैयसद्धिता। [का ०७।प्र ०२।अ ०१०] "लु किको वाक्यगो वाथस्विटरारे समलत | उभौ विध्यर्यवादेकवाक्यला दस्विहान्तिम ॥ ““चिदददिष्यवमानम-दतिश्रतौ (ate ate २० ८ ९) fae ब्दस्य चेगुण्य लोके प्रमिद्धोऽयं ›, वाक्यगेषादूक्चयात्पमकेषु BAY त्रवख्थिताना बदिष्यवमानस्ताचनिष्यादनर्चमाणएणम ° उपास्ते गायता नर “-दत्यादोनाग्टचा (3° श्रा०९ ९ ९-< ) नवकमय, तच धमनिणये वेदस्य प्रनलनल्वेऽपि पटपद्‌ाथंनिएये लोक्वेद यो समान- बललात Sugar विकल्पेन गरौ तव्याविति चेत मैवम लौकि कायस्वौकारपच्वे विधिवाक्ये अरय चेगृण्णम श्र्थवादर्वाक्ये। waaay नवकमित्येव विष्ययवाद्वाक्ययोवय्यधिकरण्यारेक- वाक्चत्व न स्यादत एक वाक्यलाय स्तोत्रियाएण नवकमेव विधिवाक्ये नियतोऽयं इति ॥ दशमाध्यायस्य TUS (SoHo २२ २२ अ्रधि०७ ) विन्तिदिम- “चद म्मष्टुदिलत्येतत waa स्तम ए वा । ्राद्यस्तेगुण्यवा चिलादन्य wise रूटित ॥ एव fe भ्रूयते- चचिददग्रिष्ुदण्ष्टोम “दति (७१५५) fa जिदटल्लममिष्टुति क्रतौ aay क्रतुसाधनेषु मम्पद्यते कि वा स्तोममाजसम्बन्भौ ? az चिदद्रव्नुरित्यादौ Peewee चेगाण्- वाचित्वदश्नाद्‌चापि करतुसाधनेषु ह्वा स्या श्रूयते; 5 सर्वां चितेन — eee ee er ES i re eee _~ _ee ae [ गी नता ated €-- १ Ut xz | † ' नर्वाभि स्तुवन्ति'?-इत्यादिता ar ¢ ८। a } ^ खथ cet (ता ates ye) afaeat विधि ’-xfa ate at | lar ७।प्रर।अ ६०] afadtvafeat | ९ € क्रियत इति क्षे ज्रम - यद्यपि चरिदच्छब्दोऽवयवपरसिद्या ata aw ad, तथापि वेदे ear सतोमवचौ = ‘faeafeusaraa” Tat (AT aT २० २९) स्ताजियाण्ण नवानाण्टचामनुक्रमण्णत्‌ aa स्तोमविषयमेव faaaa’ -दति ॥ . सप्तमाध्यायस्य दतोयपादे (HA ६-१९ Aho ) चिन्तितिम- विश्रजित संवष्रष्ट किमदुवादो रयन्तरम | रहता वा समुच्चय, यद्वा षाडडिकानि षर्‌ । श्रतिदटेश्यानि तचायो महेन्द्रादि चतुष्टये ! घ गरब्दाचोदकेन सर्वेषामिह सम्भवात्‌ | समुचयो वा विधये सवत्व aruda | न तु sara षणा ysraafacnaa ॥ ˆ विश्वजित्सनष्ष्ठा भवतिः द्रति श्रूयते ( २०२ ए° ९२ प) । तत्र सवघ्रटश्रब्दोऽतुवाद । क्रुत ? Aaa तथाहि- ज्योतिष्टोमे माध्यन्न्टनपवमानानन्तरभवौनि माद्ेन्द्रादरोनि चलारि ararfa सन्ति। श्रमि ला शर नोनुम , ‘war निच श्रा yaa’, “a वौ दस्म ग्टतौषदम , ‘atifaar विददखुम "-द्त्येतेषु चतुषु aay (= श्रा०९ ९ 20-28) तानि स्ताचाणि सप्रदगशस्तामता- amg Mea. एकस्िन्‌ ai विद्यमानाना fava न्राह्यणर्तविधानेनः" सप्तदग्रधाश्थास सप्तदग्रसोम । 'तादृगेषु IAL genes प्रयते- “anenifa पानि - = ~ तरणि —qeq eta प्रष्ठ वेराज न्रद्यमाम Wear मेचावरूण- म॒ रेवतमच्छावाकमाम -दि"ः वचन हि न्यायादलौय | तस्माद्‌ ग्र विषेषे व्वम्थिति -इति nie इति ओसायणाचाय्यविर विते areata बेदायप्रकाग तेत्तिरीयमषदिताभाय्ये सप्तमकाण्डे प्रथमप्रपाठके द्गमोऽनुनाक ॥ द्रस्य त्वा सवितु प्रसवेऽश्िनार्बहभ्या mat हस्ताभ्यामा दद्‌ इमामण्ग्णन्‌ रश्नामतस्य पवे arafa विदथष्ु कव्या तथा देवा RAAT बभुव- ऋतस्य सामन्सदमारपन्तो sata असि सुवन- मसि यन्तासि unifa साऽग्नि वेश्वानरः< सप्रथसङ्गच्छ सवा हारुत परथिव्या यन्ता राड यन्तासि यमनो पृर्तासिं धरुणं ( १) HY A AA a Ta al पोषाय त्वा पृथिव्ये त्वान्तरिप्णय त्वा fetal सते त्वास्ते त्वाद्भासत्वौ- पधौभ्यल्वा वि ूभ्यल्वा भूतेभ्य ^ ॥ ११॥ धरूण 1" asfaxnfay ॥ ११ ॥ दप्रमेऽसुवाके पञ्चराचो वणित श्रयात्रादोनविगरषान्रश्याप्य ———$ a ee । ज _ —— ae, Re qq waata -इत्यादिचताण्न्ना X¢ ५ XR । २९य्‌ afavtaafeat | [का०७।प्र०१।य ०९१] एकादश भारभ्य प्रपाटकसमाक्चिपयन्त मश्चमेधमन्ता उच्यन्ते | तेषा यथासम्भव ब्राह्मणएग्रन्धोक्ता विनियोगा उढादङ्ियन्ते) तच ब्राद्यणवाश्च मेव पन्यते- देवस्य ला सवितु प्रसव दूति रण्ना- wea wag -इति (₹८२२९))। wae देवस्य त्वा सवितु प्रसवेऽश्िनोर्वाङ्कभ्या gout दस्ताभ्यामा ददै“ -द्ति 12 cna सवितुवस्य प्रेरणे सति शच्र्िसम्बन्धिभ्या बाङमलाभ्या, पूषसम्बन्धिभ्या हस्ताग्राभ्या लामादर्‌ |) त्रय AAW way रग्रनारतस्यत्ययिवरद्ति यजु व्ये दरति (रेम्र्‌२)। पारस्हु- द्मा AIA रग्ना- रतस्य va श्रायुषि विदथेषु कव्या तया देवा सुतमा aqua माम त्मरमार पन्त, -रति। पिद्येषु esq श्रायुषि यजमा- नायृनिमित्ते पूवं कव्या कवयो faa विज wae यज्ञस्य सम्बन्धिनौम (दमा रग्रनाम wey Maat । तया" रप्रनया देवा ' सवं “सुतमा aq शअश्ववन्धनदारा तसन्‌ ayaa प्रधानश्छत Tae सोमयागमभित प्राप्ता । atest Ura > ade’ यज्ञस्य सामन्‌ सामनि समाप्तौ निमित्तश्तायां सत्या सर' सरण प्रत्तम्‌ श्रारयन्तौ कथयन्तौ । हे ऋविग्‌- यजमाना ! गोघ्न यन्न समापयतेति वदन्तो चेय रशना लच्छते सखव यदाच्यर्नः श्रश्चवन्धनयोग्कदग्नाता ॥ ` — * ^ स्वकं वदौघ्त्वेन इति क। + ‹ awartal ) ROM दति ओसायणाचायविर्‌ चिते माधवोये वेदाथंप्रकागे तेत्तिरौयमभ्िभायये सप्रमकाण्ड प्रथमप्रपाठके सप्तद्‌ प्रोऽनुवाक ॥ भुवं देवाना कमंणापसत्तस्य पणथ्यासि वसुभि्देवे- भि्ेवतथा aaa त्वा छन्दसा gafsa वसन्तेन त््तना हविषा दौश्यामि ° रुद्रेभिर्दवेमिदेवत॑या चेष्टमेन a छन्दसा युनज्मि aia त्वर्तना इविषा दी शयाम्या.दिन्येभिदवेभिदेवतया जागतेन त्वा aa युनज्मि वपाभिर््वर्तना इविषा दीक्षयामि विश्ैभि्दुवतयानुष्टुभेन त्वा छन्द॑सा युनज्मि ( १ ) शरदा त्वत्तना हविषा दौश्याम् fa ोभिदवेभि- देवतया Wea त्वा छन्दसा yatsa देमन्तशिशि- राभ्या त्वत्तना हविषा staan" ह दौश्ामरुूहम- तस्य Val WIN छन्दसा ब्रह्मणा चतः सत्येऽधाः सत्यमतऽधा^ ata षृ सचै।पाणमिदह ya खाद विषति खादेह रन्ति aes रमति Set ee (आनुष्टभेन त्वा छन्दसा, यन्‌रम्येकानपश्चा- WE ॥ १८ ॥ न बन्धनौ चिह्ान्त प।टोऽप्िक क खग WHE | २२४ त। ररम! | [RT ०५ FIT १८] कत्य ~~ भुवो देताना कमणत्यतदोच्वामि छष्णाजिनम'मो- हन्तमभिमन्तयते दलति । न प्रयस मन्तसर- ait देयाना कमणापमत्तस्य पश्यासि aafarifasaa masa ना yaar यनज्मि वसन्तेन ada afin प्तषेयामि। ) -दटि। छे alas a देवाना सम्बन्धिना कमणा wae यज्नमभ्वन्धौ AH, यापार भुव aa wa ल पथ्यामि Sara यज्ञस्य नतानि ( अद ~ - 'वसुभि देवमभि verona“ -¬वतया स्ोाभिभ्यनि-या गायत्रेण छन्दसा च ला य॒नज्ि त्रा चत करोमि) तथा उमन्न- तुना afeatse ar efant गेच्यासि मस्ता avtifa a प्रयोत्तराखतुरो मन्ानाद- स्द्रभिर<पेमिरदवतया चमन at छन्दसा युनज्मि गौण aqua efit प्ये चयरमि | त्रार्दित्येभिलवभिलवनया जाग dy ला छन्दसा युतम्मि वषाभि- स्वतूना दनिषा aaa? न वभिवभितवतयानुषमन ar कन्दमा युनज्मि veel aaa ufaw टोचवामि श्रद्भिरोमि- ढेपेभिदेवतया पादन at wea eats, ेमन्तर्भिशराभ्या लतुना विषा दौप्यामि* -इति। vay wate aay भुवो देवानामित्यादिभागमनषज्यं प्रञत्द्रार्य प्रम ॥ अथय षष्ठः aay As द]ोनातर्र्स्स्य wat गायतच्रण HA ब्रा चतभ भव्यऽचा?^ agedura) -इति। we यन्नमानो WAIT Baga ager इन्दोरश्तिन wan wa- zeta खन्‌ wae wat यज्ञस्य पालितो रोका नियम- विगषश्टेपाम श्रा च्ररहम्‌ श्रारूढोऽसि । मदयण्टन सव्ये यापयामि [का अप्र २।अ १६) ततिसेयसद्िता। | २२५ aqaa सखछापयामि । चिन्यमान वस्तुतत्वम्‌ (तमः उच्यमान वस्तुत "सत्यम | WE सवदा मनमा वस्तुतत्त विचाय पश्चादच्छर्मम णपि वम्नतच्सुचाय wicaaqay चिन्तयामौत्यय ॥ प्रथ महमाषटमयोमन्लयो vata दग्रयति- ˆ महोमू प्रु सुच्रा- aaa) -दति। asta षु मातरम" -दत्येको मन्त ॒सुचा- माण पथिकौ द्याम -दत्यपरो awa) at च मन्तो ' वैश्वानरी न॒ दृत्यनुत्राके (२५१९५ ) ब्ाष्यातो (९भा० ayy ge) ॥ कन्य — (साय टतिषु न्यमानासु राजन्यो बौणएणाथो गाय- ति दति । mia टतिमन्लानाद-- इद टेति खाडेष् faufa स्वादेद् रन्ति स्वादे रमति are’. -दति। एतच्चतैष्टय पववद ( २१६४ ) व्यास्येयम ny sil दरति ओौमाथणाचायंविर चिते arate वेदाथप्रकागे तेन्तिरौयसदिताभायये सप्तमकाण्डे प्रयमप्रपाटकेऽटाद गोऽनुवाक ॥ ee et ee ईङाराय BIVRAY स्वाहा कन्दते स्वाह्ावक्र- न्दते RS प्रोयने BSL WEA स्वाहा गन्धाय सादा घाताय खाद प्राणाय TET व्यानाय खाहा- पानाय GIST BRIANA SIE Beara खादहाः विचत्यमानाय aret fagara खाहा-पलायिष्टम्ध- शाय खाद्य पलयिताय ख्ादापरस्यते खास्ेपर- 3 २२६ ेत्तिरोयसदहिता। [का ome ria re | ताय खान निवेश्यते स्वाहा निविशमानाय Set निविष्टाय खाद निषत्स्यते सादा निपौद॑ते सादा निषखाय स्वाहा ( १) iy 1 | असिष्यते सवाहासोनाय waretfaaa स्वण्ा निपत्स्यते सादा निपद्यमानाय स्वाहा निपन्नाय स्वाहा प्रयिष्यते साहा यानाय स्वारा शयिताय स्वाहा 7 | low | सम्मीलिष्यते स्वाद aaa म्वाहा warfare खादय BUA स्वान WIA साह्य सुप्ताय खाद | | प्रभोम्यते खदा परद्ध्यमानाय खाद HASTA खाद जागरिष्यते Met आाग्रते TET जागरिताय साद्य शुश्रूषमाणाय ला VA Hes मताय खा वौश्ष्यते खाद्य (२) वौक्षमाणाय॒ स्वादया वौशताय TST सःदास्थ्ते waist सज्जिहानाय खार जिदहानाय सवाद विव- तस्यते खाहा विवत्नमानाय aret वित्ताय art त्धास्यते खादहोतिष्ठते साहोल्िताय aret विध- विष्यते स्वाहा विधृन्वानाय खाहा विधतण्य खाह- AIR खादोत्कामते BISA खाद SEAR SET चङ्गम्यमणाय्‌ BET चद्घमिताय SET कण्डयिष्यते म्वादा कंण्डयमानाय Set lat om १।अ०१९] तै्त्सियसलिता। | २२७ qusfaata सवाहा निकपिष्यते खहा निकष माणा खाद्य ( ३ ) । निकपिताय ater uefa aa खाहा यत्पिबति त्म er यन्मेहनि तस्मै खाहा यच्छत्करोति AG खाहा रेतसे खारा प्रजाभ्य खाहा प्रजननाय खाद AA साहा.) ॥ १६ ॥ fauera ater’! atfaea खा दहा" निकष- माणाय स्वासा २ सप्तवि"शएतिश्च re ॥ कन्य - Tela ayaa स्व इेत्यश्चचरितानि -इति। पाटस्नु- दारय Ger ` उुताय lel क्रदते TAT Samed खादहा पोते खादहा प्रप्मेयते सादा गन्धाय wz, घ्राताय ATSC प्राणाय खाद्‌ व्यानाय QTR ऽपानाय खाहा सन्दोयमानाय खाद्ा मन्दिताय खाद्ा वच्यमाना खादा विचत्ताय Te, पलापिय्यमातय rer पलायिताय Aree उपर स्यते खाद, उपरताय are fatwa «arer निवि- प्रमान।य wre, निविष्टाय खाश निष्यते «ara, निषौदते सराहा, निषलाय साहा, ऽऽभिखत खादहा ऽमोत्नाय सादा ssfaara खादा निपव्यते खाद्ा निपद्यमानाय arer, निपन्नाय ` खाहा, श्यिय्यते खादा श्यानाय खारा \+गरयिताय रष्डा, सभ्मो लिखते खादहा watad खादा, सम्मो सिताय aie, @wa RAE तप्तिरौयसदिता। [का 9प् १।अ०१९। QTE, GIA स्वाहा सुप्ताय साहा, प्रभोव्यते ATA, प्रनृष्यमा- नाय "खाहा प्रवृद्धाय rer जागरिष्यते ATE, जायते सादा जागरिताय साहा WAAAY स्वाहा पर्वते खाद्ा wars सादा दोिव्यते सखादा वोच्माणाय खादा, वौचित"य साहा सः दास्यते wre, afserara खाहा उज्निहानाय खादहा, विवव्छते खाहा विवत्तमानाय खाद्ा विदृत्ताय खाददा उत्टास्यत wer उत्तिष्ठते arer उश्थिताय खारा चघविखते खदा विधूचानाय श्वाहा विधूताय Tel GRA स्वाहा उत्करा मन खादहा उत्करान्ताय स्वाहा चद्खमिबग्यते Bie चद्धुम्यमाणाय सादा चङ्कभिताय साहा कण्डयिष्यते खाद कण्डयमानाय खादा कण्ड्यिताय स्वाहा निकषिष्यने सखादहा निकषमाणाय खादा निकषिताय खादा azfa aa are: यत्पिबति aa az यन्मेहति तस्म wel यच्छत करोति तमै खादा रेतसे खाहा प्रजाभ्य ATS’ प्रजननाय खादा BA rer” —afa area दृष्टा पातु य AM करोति तदनुकरण तत $a -दत्यनेनोच्यते। म र ग्रब्दो aaa fet श्रतोतस्वौ- इत । वडवा दृषदो घोषेण उत्सा हजनित कन्दनम्‌ विरो धिनमश्च दृष्टा क्रोधनो घाषणमवक्रन्दनम | गमनकाले नासापुरयो श्वास- mez प्रोयनम स एवानुवन्तेमान प्रप्रोयनम sued वा “same प्रप्रोयनम । शश्वान्तरप्राण गन्ध स एवातौतो Bee प्राणपानध्याना ऊर्ध्वाधो मध्यटृत्तय | सन्दोयमानो वध्य मान सन्दितो ag । विद्त्यमानो gaara विदन्तो सुक्र । [का०्।प्रर।अ २] ररेिसतसद्धिता। २२९ पला चितुमुद्यत पलायिव्यमाण निवतितपलनायन पलायित पनायनपरित्याग उपरम स्च भागौ तश्च । शालाश्रशो न्व्ेग्रनम aq भावि वत्तमान मतौतञ्चेति चिविधम । प्रविभ्य ग्रालाया सितिजिष्वद्नम तदपि yaaa निविधम। एतच्च त्रैविध्य सवच द्रषटव्यम । चणमाच पादमद्भो च असनम | WE भमि निपतनम । पादरप्रशारण गश़रयनम्‌ | want निमोलन wala | सखायो निद्रा तत्परित्याग vata । वाद्यावलो- कन AAU | श्रश्यपालकानामृत्यापनग्रन्दानुस धान BWA | auger atqua) mia वदिनिगमन सद्‌ानम | निगत्य भमौ विनुष्टन विवरत्तनम । तटनन्तर मध्व स्ितिर्त्थानम | उत्थित व घूलिमपनेतु TOCA aa fayaaa | पादस्योन्नमनसुत््र- मण्म मन्दगमन च कमणम। दन्तपद्िभ्या प्रष्ठभागे दशन कणड्यनम | कृद्यम्तम्भारो mica निकषणम । श्रदनादय प्रसिद्धा । प्रजा श्रश्वस्यापत्यानि । प्रजनन तदृत्पादनम। सवश्रब्द- नावज्िष्टान्यद्चचरितानि सङ्गु्यन्त ॥ ९९ ॥ दति ओ्रौसायपाचायविर्‌ विते माधवोये वेद्‌ायंप्रकाग तित्तिर +सदितामाये FAA AS प्रथमप्रपाठके एकोन विशोऽनुवाक ॥ [मीर ग्ब SAI स्वाहा वायवे खाहा Bala re aae स्यतस्यतमसि सत्यमसि सत्यस्य aaa wae ण्या असि देवाना Sass नाम तत्सत्य यच्च प्रनापनि- नर तस्िश्चैयस{६ता) [का ७,प५०२।खअ २०) cata यद॑ग्िन्‌ वाजिनीव शुभ waa दिव eau fatist ema पवते कव्यन्‌ पशुन गोपा ट्य परिज्मा, ॥ २०॥ ana *{ष्टा च॑त्वारिः9त्‌ ॥ २० ॥ कल्प -“श्ग्रये सादया Way खादेष्यतं Far -इति। एत- स्मिन्ननवाके नौन्यन्तर नाह-- अग्रषे कलाप ताये स्वाहा सूयाय are ofa श्रय व्लूयवनममन्ल' NE - खतमम्बतरूतम सं सत्यमसि सत्यस्य agafa’’ —rfq) 3 eq! त्वम छत यन्म्ानम सत्य तन्मि यामर्तिना Ararat aga तस्यापृन्तम aa सत्यमसि तव शगमायन्चान। एव agar सपि वादक- विषयलेन aaa | श्रय Way waa पथा रसि देवाना काया ऽख्तस्य नाम तत्सत्यं यत त प्रजापानर्‌मि(र दति) तस्यः aa पन्या artista yertu स यागो निवत्यते। तया देवाना athe यया घभजाते --्य काया सुखप्रदा तथा ल सुखप्रदोऽभमि चत एव्र लम श्रष्ठतस्य नामामि देश fe त्दौय इवि पौयषमित्येव सौ दवत । त प्रजापत पोऽसि -इति यत्तत्सत्यम नात्र किदुपचारेास्ति प्रजापते रतव हि लदा- कारेण निष्यन्ना[। श्रय सप्तममाद-- afu यदस्मिन वाजिनौ a aya aaa —sft HW ख म। 4 wa स्ये वाच्यमपि' -sfaa a) । ‹ प्रनापतेर्ष्येव ९ acta fraqa’—sfa क ख। [का०७।प्र०१।अ २०] तेत्तिम्गेयसद्िता। २२९ my aga दिव सूयेण fants णान पवते कयन्‌ aT न गोपा दय परिज्मा —sfa यरः यस्मात कारणात वाजिनि + दन्‌ Te प्रणस गओोभनो गणमद्व “aah टेवेभ्योऽयधिक Ta इश्यते तस्यात arog (दिव सम्यन्धिनो fam मर्द्रणा aan सखूयममानेना>न सा$ सस्पद्धन्ते - वय गुणाधिका wt Tynan गोपा खलिग्यममानाना tan | दय कम- दारान्नदेतु । परिज्मा परित स्वगलोकाे गन्तु समध । एतै सप्तभिर्मन्ेीमो बोघायनेनापि रग्रित - सावित्राणि जुोत्यप्नये खादहा वायवे खादेति an -इति॥ aq fafaataze — उच्यन्ते दयनवाकाया सप्रमादप्रपाठेके | श्र्मिष्टोमविधिषू्लाद्ये दित ये स्तोमसस्तव | सर्वस्तो मस्ततोये aga तु fran । चिरा पञ्चमे षष्ठस्य सदसरतमौगता | Sarg सप्तमे दान चन्रूरानोऽयिभोऽष्टमे। द्वितीयो नमे पञ्चराचो दशम ईरित ¡ (१-९०) 232 त (तरोयसल्िता। (Al OT ९।अ Re] अन aS वश्यमेधमन्लाणा fafaataaa | उच्यते cwiaaa weler मन्लयटिमाम्‌ | परभिघत्यश्वमावध्य चयो मन्ता इदेरिता । (22) fa कं वाचयौत BY प्रव्रहोरुकान। पञ्चद पत्सु जह्गयाच्रतभिग्वरसौत्यत | श्रग्मुत्सजते carats प्रयच्छति | ्रनुवाके दाद्‌ ़ेऽस्िन्‌ Aart gen वन्शिना | (22) Raz away तच मन्त्रास्त्रयोढश् । (९३) च्र्रये YASTA WAAL एकाद WAT | (२४) ufuat eta a Wat सन्ता aeafanfa । (११५) aqa प्रवदौनायो सोमा Wales wat । (६) घ्य्पोत्यपि aut दामा «र्ग ए़तिरूढ) रिता 1 (? ~) भुव इत्यत्ुलेखाख्यमन्लञ्माधिरोदण्म | मन्तयेदटमिं way जुक्यािह yaad | WeISM Aaa ay Awa sea afuat | ( ठ) Saqafcamiaaagac $रिता । (१९) aqa सप्नमिमन्नेदाम atfaa ईरिति ॥(२) बेदायस्य प्रकाशेन तमो ere निवारयन्‌ | - पुमयाश्वत्रा gaa विद्यातोयमदेश्वर ॥७॥१॥ ~~ रति प्रीसाख्याचाययविरचिते arate बेदायप्रकागर तेत्तिरौ मन्नदिताभाये सप्रमकाष्डे प्रथमप्रपाठके विग्रोऽनुताक ॥ [का०७।प्र ०१।अ०२०] तेत्तिरौयसदह्िता | , रेदं द्रति श्रौमद्राजाधिराजपरमेश्वरवेदिकमागेप्रवत्तकश्रौवोरनक्ष- श्रपालमा त्र ज्यधुरन्धरेण सायण्णचार्यण किरि चिते माधवोये वेदस्य AT - नासषृष्णयजन्तेन्तिरौयसदिताभायये सप्तमकाण्डोयव्यास्याने प्रथम प्रपाठक BATA ॥ (प्रजनन Oma “श््रह्मवादिनो “ऽङ्गिरस ata (“सोम (“सदसतम्या (ऽवि“जंमरदमि ५ )सवत्सरो (द वस्य रविभू(ररायनाया na Crear Waa yfaa age (< ङ्का- Tiar’® wa विशति * ॥ १1 ॥ (“प्रजनन Cafata Mat वै “प्रतिगृह्णाति “fay at समाय दिप॑च्वाश्त्‌ et ॥ ` इति afadaafearar सप्तमकाण्डे प्रथम प्रपाठक ॥१॥ — - rere eters = te ~~ जन — * प्रपाठकेऽच ये विशतिरनुवाकास्तेषामेवेमानि प्रतोकभदानि | † ^“ (४परजनन (रेप्रातस्वने वरौ (२ ब्रह्मवादिन — सत्वा Oafere (“आग वे (सोमो वे OargaraC fascia (^ laa at Stag (*भविभू(रररायनाया “ae (\५,एथिव्या (\<अम्नय Seta (९-)भुव (१९)डङ्गराय्‌ा^)प्रय वायव सूर्याय विशति ey” -इति कं, ख, ग | ९४७ ue, रदृध्रषट OT, URE SH, १९९४८ प २१४ ऽपर ररर्दृष्टण्द्‌प०। मु Ta तु नास्त्येतद्वाक्यम्‌ | » » 80 न्नः अथ afanaafearar क सत्तमक्रा षड द्वितोय पपारठन्षं | ------- > - ॥ हरि san साध्या वै देवा सुवगकामा wx पंडराचमप- 1 ~ | 1 © i प्रयन्तमाहरन्तेनायजन्त तनो वैते सुवगं लोकमा- यन्य va faq षडराचमासते सुवर्गमेव लोक य॑न्ति" देवसच वै घडराच vaey warfa पुष्टानि य रव feed षडराचमास्ते साक्षादेव Baar अभ्यारोहन्ति Tear भवति षड्‌ वा ऋतव षट्‌ पृष्ठानि (१९) पुोरोवत्रं नन्वारोदन्त्यृतुभि सवत्र ते संवत्स॒र wa प्रति तिष्टन्ति टनहद्रथन्तराभ्या यन्ती वाव रथन्तरमसो वदहदाभ्यामेव यन्त्यथ अनयोरेव प्रतिं तिष्ठन्त्येते वै यज्नस्याज्ज्रसायनौ खलती ताभ्या मेव संवमी नलोपः य॑न्ति“ द िषटोमो भ॑वति तेज॑ ward रुन्धते पञ्चको भवतौन्द्रियमेवाव रुन्धते सप्तदश ( २) [7 ७। प २।अ ९] तेत्तिरीयसद्िता | २२५ भवत्य॒नादस्यावरुध्या अथो प्रेव तेन जाग्रन्त रक- विशो भवति प्रतिष्ठिया अथो रुच॑मेवात्मन्‌ द्‌ धते चणवो भवति विजित्यं चयस्ि-शो भवति प्रतिशिनत्ये“ सदुोहविश्वीनिन रतेन पडरावेण यजेरन्नीश्वत्थौ efadia चाद्रौीभच्च भवतस्तद्धि dara”) चक्योव॑तो भवत सुवगस्य लोकस्य aA” उलखलवप्नौ यपा भवति प्रतिशित्य> प्राच्वा यान्ति प्राड़िव हिसुवगं (3 लोक “ सर स्त्या यान्त्येष वै देवयान पन्धास्त- मेवान्वारे1द^ नन्त्याक्रोशन्तो यान्त्यव॑त्तिं मेवान्यस्िंन्‌ प्रतिषज्य प्रतिष्ठा ग॑च्छन्ति" यदा en शत ada मत्धौनः< शताय पुरुष शतेन्द्रिय आयष्येवेन्द्िये प्रति तिष्ठन्ति“ य॒दा शतः awe कवन्त्यथेक मत्या- ax सहससम्मितो वा असो लोकेाऽमुमेव लोकमभि जयन्ति.° य॒दा ( ४ ) ~! NU SK र्या प्रमोयेत य॒दा वा नौयरस्रयेकमत्थान्‌ तद्धि ata ॥ १॥ पृष्ठानि," सप्तदश ° सुवगी'९ यदै * कादश+ च॥१॥. ध ~= = Fe neg a ^ भमो ~= --- ----- ~ ----~-- * ^ सुवे [द] ज॑यन्ति यद[०] कादश ""-इति क, ख, ग । RR afaniaafeat | [का०७।प्र०२।अ ०१] श्रौ गणेश्राय नम | यस्य निश्वसिति वेदा यो वेदेभ्योऽखि्ल जगत | faa, तमद वन्दे विद्यातौ थमदेणरम्‌ ॥१॥ श्ररोना पञ्चराचान्ता प्रथमे ममुदौरिता | षठ्राचाद्या fantasy वच्छन्तेऽस्मिन्‌ प्रपाठके ॥२॥ तत्र प्रथमेऽनुवाके षड्राच विधत्ते- “साध्या वेदेवा सुवगे- कामा एतः षडराचमपण्यन्‌ तमादरन्‌, तेनायजन्त ततौ वैते सुवग लोकमायन्‌ य एव्र fagiva षडरात्रमासते सुवगमेव लोकं यन्ति(\) -इ ति साध्यण्न्दो रेवगणविग्रेषवाचो | wa सवच द्‌गन ग्रास््लोयनिश्चुय | श्रादरणा सामयोमम्पादनम | यजनमनृष्टानम | ayaa षडरा चोऽदौनलाद्यजतिचोदनाया विषय तथाप्यत्र कंषा- faq सारखतसवधर्मांण सद्धावमभिप्रेत्य विद्धाम श्रासते -दत्यसि- चोदनया विहित । ते च घमां “ara इविद्धानच्च' -उत्या- fear वच्यन्ते" ॥ एत मेव सच्रलोपचार मभिप्रेत्य प्ररसति-- देवस वे षठ्राच , maax ह्येतानि seria २ एव fagiwa षडरात्रमासते साचादेव देवता श्रभ्यारोदन्ति९ -दति । देवाना सच्रवम्मियलादिद देव- सचम्‌ । तदेव संजवन्मियत्व स्पष्टोक्रियते | wae ewe य vey use तस्मिन्‌ षरसु दिनेषु यानि एष्टस्तोज्ाणि, रयन्तर- ररद्‌-वेष्टप-वेराज-शाक्रर-रवतास्ये ! सामभिनष्या्यानि । एता- न - -* ऋस्मित्रैवानुवाक्े २३८ए० Wado द्रद्टद्यम | Treg ट ८९ डद्व्यम। ननः ~~~ ee ~ | का०७।प्र०२।चअ ९] तैत्तिरौयसद्दिता | ; 229 न्युचरापि षटसु दिनेषु कमेण विशिष्ट*सुपलभ्यन्ते। wayea awe देवाना सत्रवभ्मियलसुचितम । एव॒ देवप्रियल $ fafearasraa उड काल्व्यवघधानमन्तरेशेव देवता प्राप्रोति ॥ अ्रचारगता षरम्रद्या प्रशसखति- “षङ्राचो भवति war waa, षट्‌ प्र्ठानि, taste सवत्सर ते सवत्सर एव प्रति तिष्टन्ति२-दति। तवो वथा षर्सद्याका › एव ष्ष्ठान्यपि षट्‌- सद्याकानि wa ys खतुदारा सवत्सर प्राप्य तच प्रतितिश्न्ति॥ एतेषु षट्सु प्रष्टस्तोतरषु प्रयमदितोययोरकोरन्रष्टेये रयन्तर- इृदहत-ग्ष्ठे य ata ते विशेषेण प्रशसति- ‘suger यन्तोय वाव रथयन्तरमसो छृदद्‌ाग्यामेव aqul watts प्रति तिष्ठज्त्यते वै यन्ञस्याज्रसायनो सृतो, ताभ्यामेव सुवग लोक यन्ति“ ›- द्रति । शरन्दशास्तप्रोक्त एवान रदच्छब्दस्य पूवेनिपात † श्रनुष्टानन्तु रथ- न्तरव्येव प्रथमम्‌ । (यन्ति स्तो मनुतिष्ेयरित्यथं । श्रनयो साम्नोनीकदयरूपलाल्लोकाभ्यामेव तरनुषठित भवति । afa चानु- छातारो लोकयोदयो प्रतितिष्ठन्तयेव । feat सामनो यज्ञस्या- जवेन समा्षिप्रापकौौ मागौ wares खगं agate ॥ श्रय भर्‌सद्याकान्यद्दानि went विष्ट दश्यति- ““चिद्टंदचचिष्टामो भवति, तेज एदा Tut पञ्चदश्रो भवतोन्दरिय Raa रुन्धते सप्तदशो भवत्यन्ाद्यस्यावरष्या wat प्रैव तेन जायन्त एकवि<श्रो भवति प्रतिष्ठित्या श्रयो रूचभेवात्मन्‌ दधते चिंएवो भोभा ००० ७ न्क * “vera `इति कं | 1 ^ अल्पाचतरमः "—xfa ute Go 2 २ Be AMY =-= ——\- Boe ls eo zac afaataa frat | [aT OF २।अ०१। भवति fafea wafaymt भवति प्रतिष्ठित्यै“ -इति । fager- दय शब्दा पूवोक्तपञ्चराचागुवाकद्वाचापि Brea । तच aa- धर्मां तिदे श्ाभावेन बहयजमानकलनियमाभावारेकवचनेन निश दृह तु dfaanegraiguayaa fata | vafaet प्रष्टयषडद्ध fazefaerat रथन्तरसामा प्रथमम, पञ्चदरग़्र उक्थ्यो sea- सामा द्ितोय, सप्तदश उक्थ्यो वैरूपसामा aaa usfan षोडश वेराजसामा चतुय चिणव उक्थ्य ग्ाक्तरसामा पञ्चम चयस्तिशर उक्थो रेवतसामा षष्ठ । तदिद दादगशादान्तगतस्य ध्श्षडरस्य खरूपम्‌। । तदिरुतिलाद चापि तथाविधान्येव श्रदानि द्रष्टव्यानि ti श्रय सारस्ततसचधर्माननुवाकममातिपयन्तमतिदि दि चुम्तीव- देक धम विधत्ते ' सरोदविद्धानिन एतेन षड्रात्रेण यजेर- arent ददविर्द्धानञ्चाप्नौप्रञ्च भवतस्तद्धि सुवग्येम(^) — ~~ * पश्चुराचानुवाक ७ ९९ | तचर ५-२९१ए द्वयम | tat ate. € उख्य | faq दादशाहस्य आद्यन्तावतिराचौ, तौ च न्योतिष्धोमौयातिराचान्न fafusia) मध्ये दगशाद्दानि,-- एष wey, चयन्डन्दोमा अविवाक्यश्चेनि । तेष पथमेऽदनि -अभिद्योमसस्ये aqaty witty fasta स्तोम, दितोयारौयष्टौ अदानि cee - तद गेकविश्तचिणवचयस्त्रिशचतुस्तिणचतुखत्वारि we aah ्रस्तोमकानि बच चतुधं मद॒ योड़शिसस्थमन्यान्युक्धसस्याि रग्रममद्दतस्तु चतुर्वि स्तामंकमभिोमससश्थम | तदेतत्वे Alo AT ११-११५ अ०-ण्यालोच नतोऽवग तव्यम | का ०अप्०२।चअ 2] वैत्तिसैयसद्िता | । २३९ वेषा दविद्धानमाप्नौघरञ्चेति मण्डपदयम ‘ame? AAA, अरश्वत्ष- काष्टनिमिते उभे कार्थं । तचाश्वत्थकाष्ठ स्रगेसाघनम्‌ ॥ धर्मा-तर विधत्ते- चक्रीवतौ भवन सुवगस्य लोकस्य ea” -दइति। मथा tam श्राकटस्य वा चक्रम्‌ तथा चक्र यसेराद्नौघध्- इ विद्धौनमष्डपयी ते श्वक्रीवतौ | अयमय -- चक्रयो रय प्रच्य शरकटाकार Bar तस्योपरि फलकान्यास्तोय तेषामुपरि शमाविव मण्डप faataafafa । Sen च aang भवति रयेनेव चक्र युक्रन ASIA गन्तु WATT ॥ warn पिधत्ते. उलूखलबुध्नो यूपो भवति म्रतिष्िद्यै)- afta) यया काष्टमयम्योलूखलस्य मूलमतिस्थूल समतल भवति, तथां wae कन्तव्यम | एतच्च यत्र यत्र यूपो नोयते, aa तच wal खननमन्तरेखेव प्रतिष्ठापनायम ॥ धमान्तर विधत्ते प्राञ्चो यान्ति प्राडिव हि खुवौ लोक ©” -दति। चक्रयुक्ताप्नौपादिभि सद प्राञ्युखा गच्छेय । खगेलोकस्य mata प्रतिभानात | एतच्चोक्त खचकारेण-- तस्मिन्‌ सस्थिते- ऽध्वय रम्या प्राच प्रास्यति म यत्र निपतति तद्नादपत्यम । तस्मिन्‌ qefara प्राच प्रक्रमान्‌ प्रक्रामति तद्‌ादवनौोय । चक्रौवन्ति सदो दविद्धानान्याग्नोप्रञ्चाश्चत्ौ दशिद्धानमाभ्मोप्रञ्चोलूष्वलनृध्रो यूप waaay एव नोपरवान्‌ खनन्ति "दति | एकस्भिन्नङ्कि समाप्त सति परेद्य प्रात गशम्याचचेपमाञच गला, तचादरन्तरमनुषेयम्‌+, तस्मिन्नपि ward तत परेद्यरपि तथेत्यथ i * “तच्रादइरन्तमनुषा्चः?-दइति क, “ तचषद्धरन्त LATS Ke ग | Pp २४० तत्तिसेयसदिता | [का 97 BIH र| धर्मान्तर विधत्ते- “सरखत्या यान्त्येष वे देवयान पन्धास्तमे- वान्नहरोदन्ति ) "दति | या सुरखन्याख्ण नदौ, तया सह त- Nt प्रतिदिन गच्छेय । एष सरखतोतोरगतो मागे देवयान देवान्‌ प्रप्यितु चम Hamas प्राप्नुवन्ति | धर्मान्तर विधत्ते- श्राक्रो गन्ता यान्त्यवत्तिमेवान्यस्मिन्‌ प्रति- षज्य प्रतिष्ठा गच्छन्ति) “दति । उनत्सादा तिश्रयन क्रियमाण उच- तमो ध्वनि श्राक्रोगः त gal गच्छयु | धनसद्धोचमन्तरेणा जोवन "वत्ति तद्वेपरोत्येन दारिद्म श्रवत्ति 1 च्रवत्तिरेवा- वत्ति । ताञ्चाव्तिम wate वैरिणि ्रतिषन्य प्रतिष्ठितेन सयक्ता कत्वा खय धनसम्पन्ना प्रतिष्टा गच्छन्ति ॥ एव aafasa कालावधिरूप धर्मान्तर विधत्ते- यदा दग्र श्रत कुवन्त्यथेकमुत्थानः. गतायु पुर्ष wifey श्रायु्धतेद्धिये प्रति तिष्ठन्ति) -दूति। एकेन दृषभेण सहिता दशः गावो यावति काले श्रपत्यप्रसवेन गवा श्रत सम्पादयन्ति, तावन्त काल पौन पुन्येनानुष्टाय AAA उत्थानः WHI अनुष्ठान समा- पयेदित्यय | Maan समा्धिकाल 1 गोग्ते सति पुरुषस्य श्रत- सवत्छरायुषोऽनाग्रकलात शतकसञ्चारेणा शतेद्धियलादायुषोद्धिये च प्रति तिष्टन्ति ॥ ॥ कालावधौ पचान्तर पिधत्ते- "यद्‌ ग्रतः wee दुर्वन्ययेकसु- gray qeaufaat वा श्रसौ लोकं gaa लोकममिजयन्ति(१९) *- # + वि )१-द्रलि पाटभ्वमेगेव वा व्ाख्यान स्याद्‌ भाष्यकारस्य ? † “qua श्रतसवत्सगयष्ान्ना<ोग्रतकसनच्वारेण ?-इति क, ग | [का 9|प्र०२।अ र] ते्तिसेयक्तह्िता | २४१ —tfa श्त गावो यदा परवंवत्‌ सहस्र सम्पादयन्ति, सोऽयमेकः उत्यानकल | न qaqa साद्य भ्रद्नौोयम्‌ प्रसवे चिश्येण , ना श्चककालसम्भवात्‌ | गवा सदस्रसभ्यत्तौ सत्या सदससद्याके- भौग्यजाते श्रद्ध wa grat भवति ॥ ^ क्रा स्ावधावेवापर wate विधत्ते- “यदेषा प्रमोयत, यदा वा जोयेरन्नधेकमुत्थान तद्धि Tea) ~-* दति। च्योगामयावो' चिरकालोनरोगयुक्त । तस्य पुरुषस्य प्रण यदा घातुवेषग्याद्‌ “svat धारयितुमगशत्या भवन्ति तदानौमे- तथ्य पुरुषस्य चज्योगामयति दोघरोग उत्पद्यते | नवरात्रा शष्टानेन भाणौन्‌ श्रिन्‌ धारवल्येवे। श्रपि च रोगाधि्ानूच्छया पूवे Gena याममाच् वा गतप्राणो भवति तदप्येतत्कतुसामथ्यादय पुनजो वत्येव ॥ ४ ॥ इति ओरौमामणाचाय्यविरचिते माधवोये वेदाथप्रकाग्र तेत्िरो यस<ह1भायये सप्तमकाण्डे प्रथमप्रपाठके चतुयौऽनुवाक ॥ ee प्रजापतिरकामयत प्र जायेयेति स रत दश॑ होतारमपश्यत्तम जुोत्तेन दशराचमसटजत तेनं द्‌श- राण प्राजायत दशर चाय दौकिष्यमाणो द्‌श्होतार जयाद शो चव SUCK BHA तेनं दरा चण प्र जायते" वैराजो वा रष यन्नो यदशराचोय va विद्यान्‌ द॑ शरातेण यज॑ते विराजमेव गच्छति प्राजा- पत्या वा 4 यन्ना यदशराच ( १) य wa विद्वान्‌ दशराचैण यजते प्रव जायत्‌^र इन्द्रो वे सड देवताभिरासीत्स न Mea "म गच्छतस 1 ‘se खट सवचेव व्यारत्त -इतिक टौ क। २५२ afacizeateat | [का अ।प्र०२।अ ०५ | प्रजापतिसुपाधावत्तस्मा णत द॑शराच प्रायच्छत्तमाद- रम्ट्नायजन्‌ ततो वे साऽन्याभिदंवताभिर्व्यारतंमग- च्छद्य रव विद्धान्‌ द शराचेण यजते व्याटतमेव पाप्र- ना aidan गच्छति" frage ( 2 ) Uy यन्नो यद श्एराच AHA USM ककुदेकविश ककुत्तयस्तिःणो य एव विदान्‌ द शरावेण यजते चिक- कुदेव AAA भवति यजमान VATA यजमान रकविः शो यज मानस्त्रयस्तिण पुर इतरा“ अभि- चर्यमाणो SUNITA णं aaa देवपुरा रण्व पयृहते तस्य न कुतश्चनोपाव्याधो भ॑वति नेनमभिचरंनतस्तुणते,९' देवासुरा सयत्ता आसन्‌ते Bar Wat ( ३) देवपरा अपश्यन्यदभराचम्ता Wie तेषा न कुतश्चनो पाव्याधेाऽभवत्तते देवा अभवन्‌ परास॑राथो शराठ्व्यवान्तस्यात्स द एरा चेशं यज्ञेत दे वपुरा रव पर्यु इते तस्य॒ न कुतश्चनोपाव्याधो भवति भवत्यात्मना परास्य waa भवति स्तोम स्तोमस्योप॑स्तिभवति भाठव्यमेवोापस्ति कुरूते जामि वै ( ४) VARS fel ASMA TAA Tal कनौ!या<स- quifa यदभ्रिष्टोमसामान्यवस्ताच cei भव- न्त्यजामित्वायं^ favefabtastavenay भवति |का०७।प्र RI ५ afadaafeat | २५९ तेज एवाव रुन्धे“ पञ्चदश Tae रेन्द्रौधि द्धियमवाव ५) चिषृद्िष्टामो aacaia पुशिमिवावरन्धे." तद श्ाऽध्ि्टोम प्राजापत्यासु तोत्रसोमाऽनाद्यस्याव- रथ्या अथो प्रेव त्तेन जायते"? (५) vafaxm var atte प्रतिष्ठित्या अथो रुच- ayaa: सप्तद शाऽभ्िष्टोम प्राजापत्यासपदव्य उपहवमेव गच्छति विणवावद्िष्टोमावमितं iste विजित्य" चयस्वि,-श उक्थ्या वेश्वरे वौष ufafea विश्वजित्सवेप्षए्रोऽतिराचो भवति सवस्याभिजित्ये"% ॥ ५ ॥ द्र चो" ATU" var? वे जायत“ wafax- श्ाच्च ॥५॥ च॑तुतऽनुवाके नवराच्रोऽभिदित श्रय पञ्चमे दशराचोऽभिधौ- यते। तमेत विधि्छुरादौ तदङ्गश्त va विधत्ते “प्रजापति- रकामयत प्र जायेयेति, स एत दश्रहोतारमपण्यतां तमजुहोत्‌ तेन SUTIN तेन SULTAN प्रजायत ट्शराच्राय aifamarat दगशरहौतार aware — Wes दशरात्रः जते, तेन दशराजेए प्र जायते. — इति। प्रजा fawa प्रजावति — क -----~ ~~ — — ९ * “प्राजापत्यो वा खष यज्ञो यद्‌ग्राच[९।स्तिककुदा[२] -इति क, ख, भ | Fe त्रा ९२ ९ ६ । MMe Mt Gere wwe ai २५४ तेत्तिरीयसश्िता | [का OY Bey] ऋदौ तत्साधनग्त द शराचक्रतुसुत्पादयितुम तस्यापि साघनभ्रत द शन्दो चाख्य चित्ति aq चित्तमाज्यम --दरत्यादिक मन््रमारण्य- काण्डोक्त (3 ९ ९) निशित्य तेन मन्लेण इता क्रतुञ्च wer प्रजा श्रष्टजत । तस्मिन्‌ मन्ते वित्तिसरगित्यारभ्य सामाभ्वयुरित्य- न्तेवाक्येहौ मनिष्यादकाना सरगादौना दभशानामभिधानादय मन्त्रो anetat*) wat तस्िन्मत्ाभिमानो पुरूष 1 टग्रवारमाङ्कत Wa तस्प्मादरय Turtal | तथाच ोठ्नाद्य। warar- यते- श्रात्मन्नात्मन्ित्यामन्तयत at दग्रम Ba प्रत्यग्रणोत्‌ स दग्रष्टतोऽभवेत दग्रह्तोद् वै नामेष तवा एत zTuRAY सन्त द शरडोतेत्या चचते पराण परोचभ्रिया दव fe देवा - दति पतेण्न्ना ९३९९१) | तमेत मन्त्र द्शराचरौचार्थं जद यात। तेन रोमन दश्राचक्रतु दृष्टा नन दरग़रराच्रण प्रजा मुत्पादर्‌यति ॥ * चित्ति खक्र । चित्तमाज्यम । वाग्‌ त्रेदि | arta af । केतो ata | विक्ञातमभि | वाकपतिद्धाता | मन उपवक्ता | पाणो इवि । सा- ११ a € १ न माध्वयु "—sfa त आर ३ ? ९। “यादौ fara पजापति eee केन विधानेन अआथ्यात्मिनेष्टवान तद्यागवतिनि गादय cae wae प्रतिपाद्यन्ते —xeife तत्सा मा । 1 “argu wastat — अभिदिद्धोता — , एथिवी चिद्धोता० -- अन्तरित चतुद्धाता — › वायु पञ्चहोता -- चन्द्रमा षडएोता } , अन्नः<सप्तदयोवा-- , द्यीरष्टद्ोता -- , sifeat agetar ‘=. प्रजपतिद शद्छोता०--°' -sfa ते° To द ७ १-९ | { canes wate ध्येयम्‌ | का ऽपर २।ख ५] afudtaafeat | २५५. श्रय द श्सद्यूमुपजौव्य क्रम प्ररमति-“वेराजो 7 एष यन्न यद्‌ शराचो य एव विद्धान्‌ द शररात्रेण यजते विराजमेव गच्छति(र” न्त | दश्रसद्याया विरारूमम्बसिलार्‌ विरार्‌ च्छन्द साध्यमन्न ्राप्रातौत्यय ॥ म्रजापतिषष्टलेन्‌ क्रतोस्तत्सम्बन्धमुपजोयख Anafa— प्राजापत्यो वा UN यज्ञो यद्श्ररात्रा य एव विद्धान्‌ eur यजत प्रेव जायते.) - दति ॥ प्रजोत्पादनलच्ण फलनमभिधाय पापच्यलच्णा फलमभिधत्ते- Tel प age देवताभिरामौत & न व्याटत- मगच्छत स प्रजापति सुपाघधावत तस्मा एत दशरात्र प्रायच्छत तमादरत तनायजत ततो वे सोभ्याभिदेवताभिर्यादतमगच्छट्‌ य एव विद्वान्‌ रशराचणए यजते व्याटेतमेव waar भरादरव्येए गच्छ ति“, -द्ति। पुरा कदावचिरिग्धोऽन्याभिद्धवतामि समान एवामौीत नतु व्या्त्ति प्राप्तवान्‌ - भो cx) गच्छगच्छ -दृत्येव- सेव सवं देवा वयवदरन्ति न तु कञ्चित राजन्‌! स्वामिन्‌! दरति व्यवहरति । तत॒ प्रजापतिमुपमेद्य तन्भमवाद्‌ शरान्न क्रतुमवगत्य तदनुष्टानेन Bela प्राप्रवान्‌ । एव मन्येऽयेतदनुष्टाय पाग्रना भ्राद््येण च वियोग गच्छन्ति ॥ विधाथ्यमानेषु sree सु चयाणमड्धा टषमभसभ्बस्िकञ्घुत्सा- ग्येनौन्नत्य सम्पाद्य प्रश्सति- fryer एष यज्ञो went — कङ्कत्पञ्चदश्च, ककुदेकविभश कङुत्रयस्तिधशश्र य va विदानः दशरात्रेण यजते जिकक्ुदेव समानाना भवति यजमान पञ्चदशा यजमान एकविशणो waaay पुर इतरा «+इति, aud तेत्तिरौयसहिता | [का sig २।थ 4] Rife aqgagnfs उन्नतम्नो मयुक्तान्यदहानि यस्य दश्रराचस्छ सोय faaga । fa तदुन्नतमदस्लयमिति तद्‌च्ते- य पञ्चद्ग् उक्थ्यो द्ितोयमद्‌ , तदेक कङत-स्थानोयम प्रयमहतौययो- स्ति ष्टो मयोर कोनो चस्तोमयुक्तलात । यधा टदषमम्बसिककुद्‌ पुरोवतौं गलभाग पञ्चादन्तो एष्ठभागञत्यभौ निन्नौ, तदत 1 तथा एकविश् उक्थ पञ्चममदे तदेक ककरुस-स्यानोयम waz षष्टयो सप्नद्‌ गो क्थ्यरू पयोर ङ्त) निन्नस्यानो यत्नात । तया चयस्विग्र उकृथ्योऽष्टमम र ततदप्येक FRA स्यानौयम्‌ fawarfyta- रूपयो मप्तमनवमयोर द्धो निनस्यानोयत्ात । एतं भमदिमान- मभिज्ञायान्टाने यजमान समानाना मध्ये चिगृणेनौन्नत्येन प्रजा- पश्घनादि कृतेन युक्तो भवति। य एते पञ्चद्गशकविश्चयस्तिशा तत स्यानोयो यजमान इतरादस्थानोया प्रजा यजमानस्य पुरम्यानौया भवन्ति यथा पुरा स्वासा राजा खामौ एव- मन्यामा प्रजाना यजमान स्वामो भततोत्यय ॥ पूवे दग्रराचस्यान्नप्रात्चि पापयाटत्तिखति wae दशितम्‌ ्रयाभिचारवाघधनिदटन्तिरूप फल ट्‌ शयितु विधत्ते- श्रमिचयमणोा द श्रराचेण aaa, देवपुरा एव पय हते तस्य न कुतश्च॒नोपा- व्याधो भवति नेनमभिचरन्तम्तए (९) -दनि ) यमुदिश्च शरचरभि- चार करोति, सोऽयम्‌ श्रभिचयंमाणः। स चाभिचारनाघपरि- हागाय दश्राचेण यजेत । तस्मिन अनुष्ठिते afa देवाना यानि ucfu बहविधभ्रभरग्छत्यपरिपूर्णानि, तानि सर्वाणि खरचाथ परित श्धापयति। a ग्रच॒रभि चरति सोऽप्येन न दिनस्ति [का ०७।प्०२।अ ०५] तेन्निसैयमद्िता | २५७ am ॒इहिसितुमचखमत्रात । न कुतोऽप्यभिचारारेर्वाध wae यज मानस्य सम्भवति ti श्रमिचारबाधनिदटत्ति फलसुरका wwe फनममिधातु विधन्त श्देवासुरा सयत्ता श्रासन्‌ ते देवा एता देवपुरा ayaa — यद्‌ गराचस्ता पयादन्त तेषा न कुतञ्चनोपायाघोऽभवत ततो car श्रभवन्‌ परासुरा यो भ्रादव्यवान्स्यात्स दशरात्रेण यजेत देवपुरा एव aged तस्य न कुतश्चन पाव्याघो भवति भवत्यात्मना परास्य भरादव्यो भवति स्तोम स्तोमस्योपस्तिभवति भराटव्यमेवोप- fagea’ -इति। देग्चासुराश्च वदा यद्धोद्ता तदानौ देवा विजप्रोपाय विचाय at द शराचस्तद्रुपाणि देवपुराण्णुपाय- लेन निश्चित्य परितस्तानि स्थापितवन्त । तेषा वैरिण कुतोऽपि दव्याभिवाघो न भवति । ततो देवा विजय प्राप्ता, असुर।श् पराजिता | ततो भाटव्यवान्‌ यजमानोऽपि दशराचेण विजयो भवति) तदोयो भ्राटव्यश्च परा भवति किञ्चात्र TILT पञ्चद श्स्तामस्य समो पवत्नो faserfeata उपस्तिः चौणो भवति तेन भ्रादव्यमेव stu करोति ॥ suifaa zu कञ्चिदिग्रेष विधत्ते-“जामि वा एत- त्कवेन्ति चज्ज्यायाम्न<८ स्तोममुपेव्य कनोयाः<ससुपवन्ति azfi- छटोमसामान्य॑वस्ताच परस्ताच्च भव्रन्यजामिलाय(-' -दति । यथया लोके कञिद्रानामात्यादि मतौ सम्पदमनुश्चय पञ्चादारिद्र- aqua, चरत्यन्तृमलस fast भवति तथाचापि दितीयेऽद्नि arg पञ्चदग्रस्तोम कङुद्रूपमनुटाय ततस्तृतौयेऽन्हि कनौ - 3४ ४.५ तेत्तिरौयस धिता [क०७।प्र ०२।च ०५। ae fanaa चिदटत्‌स्तोममनुतिष्ठन्तोति ‘aq’, तत ‘wey जामि qa’ श्रालस्ययक्त वेन्तोत्यथ । wa श्रालस्य- परिहाराय पञ्चद शोकश्यरूपादर दितो यस्माद “श्रवस्तातः प्रथमेऽदनि 'उपरिष्टाच' ठ तौोयेऽदनि श्रभिष्टोमसामानिः यन्ञायन्नोयास्यानि* कूर्यात्‌ तेनालस्य परि दत भवति । एवमेकवि णोक्च्यरूपात्‌ पञ्च- मादक पू्ौत्तरद्दिनियो safiamegqeqesaies Wart दिनयोरष्यग्निष्टोमसष्याप्रयो जिकानि यन्ञायजोय्रमामानि gate तेन ॒स्वालस्य. परित भवति! ॥ sue द्‌ श्रराचस्य प्रयममहविधने- चिट्दधिष्टोमोऽभिष्टु- दाप्रेयौषु भवति तेज एवाव रन्ध -दति । श्रभ्िविषयो यज्ञा- यन्ञौ यसामसाध्योऽन्तिमस्तो चगतस्तोमो यस्य सोऽयम्‌ ‘afysta’ | तस्येवावान्तर विशेष कश्चिद भिष्ुदित्युच्यते। ay wala स्तोतरव्वभ्नि- रेव wad, स॒ च संवाऽपि facade युक्त , सवचाभ्रेरेव सत्यलाद ्रयोव्वृच्‌ ख॒ श्रग्रिष्टुत्‌" भवति । तदिद प्रथममद्‌ तेन तेज प्राप्रोति ॥ ay दितोयमदर्विधत्त- “पञ्चदश seq रन्द्रो ल्िदधियमेवाव ea’ )"- दति | सर्वामाण्डचा मिन्ध विषयत्वादिद्ियप्रात्नि ॥ * “भ्यननायदनोयमन्िशेमसाम कायम ?-दइति ता ato y इ € तथा C,O € ५ १९ ५ । तचसामगे गा०१ २२५ तदौया योन्धुक wo met ९ ४ १। तत्स्तोचतोया प्रगाथमृ नास्तिख टच RE BM ९९१२० ९-२। are Aaa Hom \ ९ 2 1 ~~ † सामन्राद्यणे ward दश्राचा fafeat | तच Frazee प्रथम कुखरुविद्काख्यो fadia, प्ुसाधनस्ततौय , देवपुर ख्यखतुथ । ते च Ato FT ART ९४-२७ WAST दर्व्या | [का प्रणा ५] तैत्तिरेयसद्िता। २५६ श्रथ ठतौयम्‌दविधत्ते-“चिदद गिष्टोमो वेगश्वदेवोष पुष्टिमेवाअ रुन्धे इति सर्वासाश्टचा वेश्वदेवत्ेन पुष्टिप्रा्भि ॥ य चतुयेमहविंधत्ते- सप्तद गोऽग्रिष्टोम प्राजापत्यासु तोत्रषो- मोऽन्नाचस्यव्ररुध्या यो प्रैव तेन जायते“. -दति। तोत्रसोम नाम कश्चिद्‌ कव्यावान्तर विगेष यस्मिन्नाशिराथ गवा श्रत दुहन्ति तमुक्च्यमग्मिष्टोमरूपतामापाद्यानु तिष्टन्ति Tyg स्तोचेस्वन्तिमि- स्तोज-जय परित्यक्ते सति दाद्‌ शस्तो चत्वेनाग्मिष्टोमता सम्पद्यते | स्तोत्राणि च सर्वाणि प्राजापत्याखच प्रयोक्तव्यानि ^ तोत्रसोमला- eats चा प्राजापत्यलात्मजोत्पत्तिश्च भवति i त्रय प ्रममदविधत्ते- “एकविः उक्य सौरीषु प्रतिश्या श्रयो रुचमेवात्मन्‌ धत्ते५५२० दति । स्तोमसेकविग्रलेन प्रतिष्ठा- प्रात्नि, war सौरौलाद्‌ दौ्चिधारणएम ॥ रथ षष्ठम विधन्ते- सप्तद शोऽब्रि्टोम प्राजापत्याद्ुपदव्य उपदवमेव गच्छति ५५ दति । ‘suse नाम कञ्चिदेकादविश्ेष तदनुष्टानेनाच उपव स्वेषामनुज्ञा प्रजा विषया प्राप्नोति ॥ ay waa seal विधत्ते--“चिणवावग्निष्टोमावमित tay fafa —. सर्व॑पेनमिद्धियेणाति vag”) -दति। arate मोमपाचाणि मन्ति तेषा wa चदुकश्यपाचम तदिद्धियमामथ्यीपेतम्‌ शअत- स्तस्याग्रवे शत्यभिचारकर्तारम “एन स्वंणपि सामर्थ्ेनातिकरम्य स्वयमनुल्टिति ॥ रच मन्लरविशेष विधत्ते “सरसखत्यभि नो नेषि यस्य दरति पुरोरूच gale ang सरसखतौ वाचेगेनमति wae -दति। सोमरसगदणात्पू१ पठितव्या श्ुरोरुक्‌ ताञ्च पुरोरुचम् सर- खतौत्यादिका पठेत । मन्त्रोक्ता सरखतो वाक्‌ देवता wat वाचैव एनम श्रभिचरितारम्‌ श्रति क्रम्यानुतिष्ठति । cara agra तोयकाण्डे उपहोमष्ये प्रपाठके एवमान्राता- “सरखन्यभि नो नेषि वस्य । भा प्स्फरो पयसा भा न श्राधक्‌। जषसखन सख्या Va च। मू लत्‌ saracuiy aa - दूति (तेन्त्रा०२४ य २)॥ ( oe EE म १४ किप ति * चतुध उप्होम नाम्‌ fat aT Rey सा मा प २७९ तेत्तिरीयसदिता। [का अप्र Rou] श्रस्यायमय - हे सरस्वति न sara वस्य वरिष्ठ प्राए्धारणरूप जोवनम श्रमि नेषि श्राभिसुल्यन प्रापय मा पस्फरो › ward मा हसो भमान अधक्‌ sara ural रपि तु सख्य ana वेश्या च प्रमेशयाया च न WATT aq श्रस्मासु प्रविण्य मस्य कूप्ित्यय । किञ्च॒ व्रसादात्‌ श्ररणानि चन्र श्ररमणोयानि स्यलानि ‘ar गनद मा प्राप्रयामेति ॥ afan चहुयपादमन्दय व्याच््टे-- मा लतचेचाष्यरणानि THe - aga चचाण्फररणानि aq सत्यो चेवासि न mela’) - इति । तेन wanes श्डन्युमम्बन्योनि श्ररणानि यानि स्थानानि तानि न प्राप्रोति न प्रमोयत इत्यथ ॥ श्रय रोगपरिदहाराय प्रकारान्तर विधत्तं- पूर्णान्‌ ग्रहान्‌ ग्होयादामयापिन प्राणन्‌ वा एतस्य एएग्टच्छति यस्याम्यति प्राण यदा प्राणानेवास्य Wat सुञ्चत्युत यदोतासुभवति जौव- त्येव(९२)' --दति। यानिः रेदरवायवादौनि पाचाणि तानि सोमरमेन पर्णानि यया भवति तया रोगनिटृत्यय wzelara | यस्य रोगो वन्ते तख प्राणन wa शोक उपद्रव प्राप्नोति! तत gular Feral प्राणएरूपलादस्य यजमानस्य प्राणण्न्‌ पूणम mar मोचयति । तथा सति चद्यपि मुहत्तमान्न गत्राणएस्तथापि पुनज वतव ॥ _ 4 oe. eas. wel. ees pee छै ~ ^ व्वीयद्वधवालोऽयच ब्र द्णेन व्याख्यात gale ते ar २९४९ सा AT | [का०७।घ् ०२।अ ०८] तित्तिसौयसद्धिता। ROR एतमेव wary पुनरपि टष्यय विधत्ते- “quia ग्रहान्‌ गल्ञोयार्‌, afe पजन्यो न ana प्राणन्‌ वा एतदहं प्रजाना; दुर "कनि यदि पजन्यो न वषति प्राणा यदा , प्राणानेव प्रजाना mat मुञ्चति ताजक प्र वष fa’) -दइति । यदा खकाले दष्टिनं भवेत्‌ ˆ तद! टषटवयसेन्रवायवादिपा्राणि सोमरसेन पूरणौयानि। यदा टदृष्टयभावस्तदा प्रजाना प्राण अन्नाभावाच्डछोकेन Bua, यदप्ररणेन शोको भिवत्तते तदानौमेव waa वषणात्‌ ॥७॥ नि श्रौसाचण्णचाय्यविरविति arate बेदा्थैप्रकाभे तेत्तिरौयसदितै।भाष्ये सप्तमकाण्डे दितौयप्रपाठके सप्तमोऽनुवाक ॥ गायो वा रेन्द्रवायवो Was प्रयणोय मदस्त- स्मात्‌ प्रायणोयेऽचनैन्द्रवायवो Waa स्व रवेन मायतने लाति Fear वे waar दितौयमहस्तस्माट्‌ दितौयेऽरञ्च्छकरो+ रद्धते सख रवैनमायतने wanfa” जागतो वा आग्रयणो जागत ततोयमहस्तस्मात्‌ aat येऽदन्नाग्रयणो waa स रवेनमायतने शह्ला.र्व्येतद्‌ (१) यन्नम॑प्पयच्छन्दाःस्याप्रोति यदाग्रयण 1 श्वो गद्यते यचव यन्नमदटशन्‌ तत रवेन पुन प्र य ङ" ज्ण्न्मखो यणि) ण्ये > xe aida ““द्धगच्छो' सु , “sweat”? क, “Summa ख | + ee wana विस लोपो दृश्यते क पुस्तके, मु पस्तकेऽपि क्षर्चत | ५ २.७४ ते्तिरीयसद्िता | [का ७।ध०२।च्ध्‌ ०९|| वे दितौग्रस्िराचो जागत आययणो यचचतर्थेऽद न्नाम यणो गद्यते ख॒ रवेनमायतने रह्लात्यथो स्वमवच्चछ- न्दाऽनु Tala” राथन्तरो वा रेन्द्रवायवो राथ- न्तर पश्चममहस्तस्मात्‌ पञ्चमेऽहन्‌ (२ ) रेन्द्रवायवो WHA सख एवेनमायनने wWerfa®e ASAT वै शक्रो वाह तः. पषएठम दस्तस्मात्‌ ष षेऽटञच्छका Waa सर रवेनमायनने गल्ला °त्येतद्च दितौय uz मापद्यच्छन्द *स्याप्रोति यच्छक्र श्रो गद्यते यचव यत्नमदंण्न्‌ तत Waa पुन प्र यड क्र“ चिषट्डमुखो वै तृतौोयस्िराचस्तेष्टभ (३) WHT यत्स प्तमेऽदञ्च्छक्रा WA स्व शवेनमायतने WHIM स्वमवच्छन्दोऽनु पर्यावन्तन्ते) वाग्वा आग्र- यणो वागषटममदहस्तस्मादष्टमेऽदनाग्रयणो Baa स्व रवेनमायतने खृह्लाति^ › प्राणे वा रेनद्रवायव प्राणो नवममहस्तस्मान्रवमेऽ्न्नेन्द्रवायवो WEA ख VIA मायतने TETAS ( 8 ) वे ततौय यन्नमापद्यच्छन्दाःस्याप्रोति यदैन््रवायव Wd WT यन्न महशन्‌ तत, रवेन पुन प्र यड कऽथो GAT पयावन्नन्ते' \) पथो-वा रते ऽध्यप॑शज्न यन्ति Asana (परतिपचन्तेऽनत [का ७।प्र०२।अ ८] तेत्तिरोयसदहिता। २७५ BL A रष VA यद्‌ दश्ममहद शमेऽदनरेन्रवायवो waa यज्ञस्य (५) वान्त गृत्वापथात्यन्धामपि यन्त्यथो यथा ae} यसा प्रतिसार्‌ वहन्ति ताहगेव त५२ च्छन्दाःस्यनम्धा- ऽन्यस्य लोकमम्यध्यायन्‌ तान्येतेनेव टेवा व्थ॑वादय(९५ नन्दवायवस्य वा Wedd यच्च॑तथं महस्तस्सि- ATI QA तस्मादाग्रयणस्यायतने नव॒मेऽद- नन्द्रवायवो BAIA) wes वा रतदायत॑न यत्य sana (& ) Wawasan waa तस्मादेन््रवायवस्या- यतने AAAS SA द्यत“) आययणस्य वारतदा यवन्‌ यत्‌ पष्ठमहस्तस्मिञ्च्छको गद्यते तस्माच्छकरस्या यतनेऽटमेऽद ननाग्रयणे WEA” छन्द्‌]\स्येव तदिवा- इयति प्र वस्यसो विवाहमाप्नोति य रुव वेदाथा देवताभ्य रव यन्ते सविद दधाति तस्मादिदमन्यो SIH ( © ) ददाति yc ॥ वाध seul azar waz ४] यन्नस्य५# पश्चम्‌९ मन्यस्म्ाः ~ TAT ॥ ८ ॥ 4 rn er pene ing a ॐ | by .. tee i a. = Say WYATT ASH Caq गद्यते यक्स्यति पत ख, ग। ——_ । 1 छ २७६ afactaafeat | [का ७।प्०२।चअ =] AAA HR ISU काम्यदयदप्रकारा उक्ता) सवव दाद्‌ णाहो दिविध -समृढौ Beg । तत्र समूढपरकार सूचकारेण द्शरित -यनौका याष्यास्याम | रेद्रवायवामगरौ प्रायणौयोद यनोयौ द्ग्मश्चाह श्रयेतरेषा नवानामेन्द्रवायवागर WAY, श्रध WATT मथाग्रयणायमेव विहिता चिख्यनौका परिवन्तते aque "इति, एव समूदप्कारमुक्ता यृदप्रकारोऽपि तेनेव दभ्रित — ढे तेद्र- वायवायौ प्रायणोयोदयनौोयावयेतरेषा द श्रानामेन्वायवाग्र प्रयम- He, अय प्रटक्राग्रमयद श्राग्रयणग्र श्रयेनद्रवायवाग्रमथदधे WATT श्रधाय्यणाग्रमयदधेरेनद्रवायवाये दरति | तत्रास्िनर्टमेऽनुवाके Ye- प्रकाराऽभिपोयते। तत्र प्रायणणैयोदयनोयौ परित्यज्य यानोत- राखहानि मध्यव््तौनि द ग्रसद्याकानि तेषु प्रयमेऽदन्यन्द्रवायवाय्ल विधत्ते-“गायत्ो वा रेद्रवायवो गायत्र प्रायणोयमरस्तस्मात्‌ प्रा्णौयेऽदननेद्रवायव गद्यते ख एैन मायतने werfay’—e fa | धानि सुख्यानि दन्दासि गायत्रो -ष्ुब्‌-जगतौषरूपाणि, तेषा मध्ये गायकौ प्रथमा श्रयलेन चाजेनद्रवायवद्रक्रारयणा विकल्प्यन्ते । तेषां q मध्ये हेद्धवायव प्रायम्येन प्ररतावान्नात । तत प्राथम्यसाम्या- azarae area निरूपणोयाना द णनाम्ा मध्ये यत्मायणोय wae तदपि प्रायम्यस्य पाम्याट्‌ गायत्रम्‌ । एव च सति तकिन्‌ प्रायणोये द्‌ग्राना मथ प्रयमेऽदनयेन्रवायव श्रादौ "रौतय tearaay गायत्रलमाम्यात्‌ । एवञ्च सति सूसम्बसिन्येवायतने प्रथमा (लष्हपम्थाने तमेन््रवायव ग्रक्ञाति ॥ i अथय १६गखर सु दितोयेऽदनि शएएक्राग्रल विधत्ते -“चष्भो a [का०७।प्र ०२।दअ्‌ ०८] तेत्तिरीयसष्िता। २७७ एकस्वेषुभ दितोयमरस्तसमात्‌ दितोयेऽदुकरो ग हाते इब एवेनमा- यतने गटहाति- दरति । चिष्टुप्‌-कन्दश्च शक्रस्य दितौयस्याङ्कश्च qq fanaa योजयिता यास्येयम्‌ ॥ श्रय ठतोयेऽदन्पय्रयणणयल विधत्ते- “जागतो वा श्राययणो नागतं aaa तोयेऽदननाययप्ण wed, ख एवेनमाय- तने ग््ञाति(२-दति । पूव्रवद्योजनौयम्‌ ॥ एतदेवाग्रयणाग्रल प्रश्सति-- ‘was यज्नमापद्यच्छन्दाःस्याप्नोति यदाग्रयण शो गद्यते , यत्रैव यज्ञमदृशरन्‌ तत एवैन पुन Wage” -द्ति। ‘ag श््राग्रयणाग्रन छन्दास्याप्नोति गायच्चादिच्छन्दा- eufu चोदानि व्याप्नोति, चयाणणमद्हामनेनाग्रयणण ग्रलेनं समाप्तलात्‌ । एतरेवाययणयतल यन्ञमापत्‌ः प्रयमञ्यनौकारूप चिरा यन्न प्राप्रोति | चोण्नौ कान्यग्रलानि रेन्रवायवाग्रलश्टका- गरलाथयणायलषश्ट्पाणि चस्या क्रियाया सा त्रिया नौका तद्रूप चिराचयश्चोऽनेनाययण्ण लेन ward । किञ्च उत्तरस्मिन्‌ चतु ऽहन्याययष्ण एवादौ गह्यते । यस्मादेव aaa ‘qqaguy चिरात्रसमाकति दृष्टवन्त, तत एवाग्रयणाग्रलात्‌ एन wa युन प्रयुक्तवान्‌ भवति) तस्मार्दिद प्रशस्तम ॥ श्रय चनूर्यऽहन्या ग्रयणाद्यलमेव विधत्त-“जगन्मुणो वे feta स्िराजो भागत श्रावणो यच्चतुथंऽदन्नाययणणो wan, ख एवैन- मायतने ग्ह्ात्ययो सख मेवच्छन्दालु valerian -दि । wae aizure, qatar निराटन्ता। तचेकाटत्ति प्रयमस्छिराच् faatuafafattafiacs । घ ख यद्यपि समृद्धे ) AITAUTS २७७ तेत्तिसेयस feat | [का ०७।१०य।स्‌ ० =} हेन्रवायवोपक्रमलादेन्द्रवायवस्य च गायचताद्रायचौसमुखो भवति, PUTA HANS जगत्युपक्रम कत्तेय । श्राग्रयणाग्रञ्च जागत दरति पूवमेवोपपएादितम्‌ (२७७ ० ४प०)। तस्मात चहुं ऽदन्याग्रयणणाग्रले wala सति खकौोय एव खाने तद्‌ wela भवति। श्वि चाग्र- qua खकौोयमेव जगतोच्छन्दोऽनुखत्य पुनराटत्त भवति ॥ श्रय पञ्चमेऽहयैन््रवायवाग्रव विधत्ते- ‘creat वा रेन वायवो रायन्तर पञ्चममरस्तसान पञ्चमेऽदनेन््रवायो गद्यते, ख एवेनमायतने zea” -दति i प्ररुतिषूपे च्यो तिष्टोमे यदि रथन्तरसामा सोम VSIA BWA -द्‌ चैद्रवायवाग्रल प्रति रथन्तर साख्नो निमित्तलश्रवण्णत्‌ (श्राप stor? Vy ९) BR वायवस्य रायन्तरलम पञ्चमस्याद्धो रथन्तर सम्नन्धस्य श्राखान्तरे* प्रसिद्धलाद्रायन्तरलम्‌ | तस्माटेन्धवायवस्याङ्धश्च राथन्तरत्वसाम्यात्‌ पञ्चमेऽदन्छेन्रवायव प्रथम सह्यते | तथा सति एनम्‌ Bxaraa सखकौय एव स्याने warts ॥ श्रथ षष्टेःदनि शएक्रायत विधत्ते- “वाेतो वै wat aTeay षष्टमदस्तसप्मात षष्ेऽदच्छ्क्रो WEA, ख एवेनमायतने werfa -दूति। श्एक्रयदस्य वषष्टस्याक्ृश्च रदत्छामसम्बन्ध शाखान्तरे प्रसिद्ध † । we पूववैद्यास्येयम्‌ ॥ तदेतच्छरकाग्रल प्रप्रसति-- ‘uae दितौय यन्नमाप्च्डन्दा\- प्नोति wen श्वो Ved, यत्रैव यन्नमदू शन्‌ तत एवेन पुन — (न le ——— 0 गै १ ~~~ ( —~ — ) : ॐ ate ato (A QE WE खण्डेषु FAA | At ale Alo १२ O—2R Wz BRA | — —— re [का ०७।प्र ०२।अ ˆ<] तेतन्तिरीयसह्िता | २७९ aa — द्त्युक्रलार्‌ (का०४ $९ ) वागिदधियस्ध च प्राण- वाम्तरभेदल्ार्‌न्धवायवस्य प्राएत्म्‌ नवमग्याक्रोऽपि प्राणएवेन स्ुतिरन्यम दष्टा । श्रत ॒प्राएलसामाम्यान्नवमेऽदनचेद्धेवायव प्रथम यरोतव्य it 4 Rte तेत्तिरौयसद्धिता | [का०७।प्र०९।अ ०८] तदेतटैच्वायवाग्रल प्रश्रमति-- “एतद्वै दतौय यन्ञमापय च्कन्दाःस्याभ्नोति, यदैन्रवायव श्वो रुद्यते aia यज्ञमदग्नन्‌ तत Uda पुन Taw ऽयो खमेवच्छन्दोऽनु salsa” ?-द्‌ति । नो कायास्तुतो याटत्निरूपस्तिरारस्ततोयो Fa) गेष॑माग्रयण- वाक्यवद्ाष्येयम्‌ (२७७१० OF ) ॥ ay दशमेऽदन्येन्द्रवायवायवायत् विघन्ते- ‹ पयो वा एते.ष्य- पयेन यन्ति येऽन्यनेन्द्रवायवा्रतिपद्यन्ते ऽन्त शल्‌ वा एष यज्ञस्य यह्‌ शरममदद्‌ ग्रमेऽदननेनद्रवायवो गद्यते, UVa गलापथात्पन्धा- मपि यन्धयौ यथा aetaar प्रतिसार वदन्ति तादृगेव aq’? ~ tifa) द्ादगश्रादख्य प्रायणोयोद्‌ यनोययो मध्यवन्तौ योऽय दशराचस्त दशरात्र य यजमाना रे्रवायवाग्रवान्‌ waa प्ररक्राग्लादिना श्रतिपदयन्तेः प्रारभन्ते, ते “एतेः यजमाना पथ › सकाशाद्‌ भ्रष्टा “श्रधिकेनापथाः कुमारेण गच्छन्ति। तस्मा टे वायवायलेनेव दशराच उपक्रान्तव्य | तथेव द्तुवा कादौ वणितिम्‌ (९७६ ० १९प०)। यदेत- crane, स एष रेन्रवायवाययलेनोपक्रान्तस्य दशराज्ाख्यस्य यज्ञस्य श्रन्त खल्‌ वे" समाग भिरेव । तत प्रथमदिनवदन्तिमि- दिनेऽपि शेन्रवायव एव प्रथम ग्रदौतवय । तथा सति age परिसषमःपिपयैन्त gat afta सम्यड़ मागेमेव प्राभरुवन्ति | अपिच यथ लोके ‘alae परढभारवादिना qetacaqea युक्ता afar भ्रतिखार वहन्ति" पाशवदयगतान्‌ चुद्रमार्गान्‌ परित्यन्य, प्रखिद्ध एव Usa बल्लोवदं पडक्याकागो यथा भवति गथा नयन्ति | तददचाधैनद्रवायवोपकमोपसदारौ द्रष्टव्यो ॥ | का ०७। प्र ०२।अ स | तेत्तिसेयसह्िता | २८१ तमिममेन््रमायवाय्लादिरूप ब्ढप्रकार लोकम्रसिद्धविवाह- साम्यन प्रश्रसति-- कन्दा{.स्यन्योऽन्यस्य लो कमभ्यध्यायन्‌ तान्येतेनेवे देवा eee) --दरति। यथया लोके काश्यपगो चोत्पन्ना पुरुषा faarera भारदाज्मगोचोत्पन्ना कन्यकामभिता विचारयन्ति, भार दजिगोत्रोत्पन्नास्ेतरा विचाय तद्वदेव विवाह कुवन्ति एवमनापि कन्दोऽभिमानिनो देवा खकौयानामैन्रवायवाग्रता- दौनामन्योऽन्यस्य gana तानि सर्वा्येन्धवायवलादौनि एतेनैव पूवौक्तप्रकारेण विवादयन्ति विवाद कारख्न्ति म्थान विपर्यासेन प्रापय-गौत्यय ॥ तयेन््रवा य शग्रयणएयोरन्यो ऽन्यस्थान विपर्यास द श्यति - ‹ ट्र वायवस्य वा गतद्‌ायतन यच्चतुथमदस्तस्मिन्नाययणे wad तस्मा- दाययणस्यायतने नवमेऽदनननद्रत्रा यवो wea) -दूति । समूढो fe दादश्ीदो ब्यूढस्य प्ररुति (aye fe प्रायणोयोद यनोयद्‌ शरमादानि परित्यज्यावग्िष्टेषु नवसु दिनेषु ्यनोका चिरादत्ता । aq दितौयायाख्यनोकाया मध्यवत्ति-नवरा चस्य * चतुयऽहन्युपक्रान्त- व्यलात्तद दरैनद्रवा यवस्यायतनम तस्मिन्नहनि पू्वक्तयढप्रकारेण द्वितीय श्राययणे ग्टदोत | नतरमद्याह HAT श्राग्रयणएस्यायतनम तच ब्यढप्रक,रेण fadia शेनद्रवायवो ग्टरौत | सोऽपरमेन्रवायवा- ग्रयणयो परस्पर विवाद ॥ + श्रय श्रनद्रवायवयो परस्परः {विवाद द्शयति-- एकस्य "वा एतदायतन यत्पञ्चममरस्तस्मिननैन्द्रवा यवो ग्यते तखा RATA * (नमध्यवन्यैतिराचस्य ?-डइलि क | b SR तत्तिरोयसष्िता। [का०७।प २।य्ध०८] स्यायतने शप्तमेऽदश्छकरो ग्टद्यते५९) - दति । समृढगते नवत्र यत पञ्चमम , तदेतद्धितौ याचास्यनोकायां मध्यवत्तिला च्छक स्यायतनम्‌ तस्मिन्नि यढप्रकारेगेनद्रवाययो wala | यत्त सप्नममद तदेतत salaraleqaiaa ywafeaaievaraa- स्यायतनम तस्मिन्नदनि दितौयवारमावत्यमात mat weld । सोऽय श्रकरन्रवायवयो विवाद ॥ अय प्ररक्राग्रयणाग्रयो परस्पर विदाहं दयति--* ्राग्रयणस्य वा एतटायतन यत षष्ठमहरम्तसिद्टुको Wad तस्माच्छक्र स्यायतनेऽषटमऽदन्नाग्रयणो wad?) - दति । यरेतत षष्टमरम्त- देतद्दितौयायाच्व्यनोकाया अ्रन्तिमिलादाग्रयणस्यायतनम तस्मिन्न इनि यढम्रकारेणावत्यमान प्रयम श्रो wea । यक्चष्टम- मदस्तदेतत ठतोयायाच्यनोकाया मध्यवत्िवा च्छुक्र्यायतनम तस्िन्ननि yous रेणाग्रयणो wela । सोऽय दएक्राययंरयो- विवाद ॥ एतदेदन wnafa—‘ कन्दा स्येव तद्धिवादयति प्र वस्यसो faare- माप्नोति य एव वेद्‌ायो नेवताभ्य एव्र यज्ञे सविढ दधाति तस्मा दिदमन्योऽन्यस्मने ददाति(१८ --इति। य पुमानेवमेन््रवायवायला- fiat विक्रार जानाति स तेव वेदनेन दन्दोदेवतानामेत्र विवाह कृतवान्‌ भत्नति । wag घधनिकतमात कुलाददिवाह प्राप्नोति । श्रपि च यज्ञानष्टानक्राले देवता विषवमभिन्नान दधाति धारयति | agiza qua विवाह saa तस्मान लोकेऽपि इद कन्यका- sang aa पिता अन्यस oad ददाति ॥ [का SIF २।अ ०८|| afaaaateat | २८४ श्रय AAT | टश्माध्यायस्य पञ्चमपादे (T° Woo, oc, afy रर) विन्तितिमि- i BANKS वायवदूकायानुवादता | परिप्रह्या कयवादो वा विधिवांन fe way षेव्यन सिष्दषलाल्नच्णापन्तितस्तथा | विधिराग्रयणाग्रच इवानेमित्तिको दिस ॥ श्रस्ति दादशाहे Bata | शैन्रवायवाययो प्रायणोयोदयनोयौ दगमञ्चाइ श्रयेतरेषा नवानामद्कामैन्द्रवायवाग्र प्रणममह श्रय गएक्राग्मयाय प्रणा सयेन््धवायवाग्रमय प्रएकराग्रमयाग्रयणग्रमयेन््वाय- वाग्रमथ प्ररक्रा प्रमयाय्रयणाग्रसिति' | तत्र दाद्‌ शादगतेषु feata- दतो यचतूचषु॒चिष्वह सु क्रमणेन्द्रवायवाग्रलदक्राग्रलाग्रयणणग्रतलामि विदितानि। dara रथन्तर निमित्तम ददितौय रदन्निभिन्तम्‌ । एतच्च प्रतो व्वस्थितम । तदुभयमच चोदकेन प्राप्तम । तच चतुर्धां awa । श्रनुवादो वा, परिसा वा श्रथेवादौो वा, fafuafa । aa प्राप्नलाद्नुवाद इति चत न परैयर्थ्थापिन्ते | तरिं गणान्तरपरिसद्या सिति चेत न दोषच्रयापन्ते । चतर्यं- ऽन्यप्रा प्रस्याग्यए पलस्य विधित्सित प्र्रसायाऽयमथवाद्‌ इति [ ० भा सि यी * galas -इति a | 1 चौ अनैकानि र्न््रवायवाग्रयमश्रुकाग्ररूपाणि यस्या शाव्यनीक्ञा। तथाच चि परिरन्तया दादश्रादहाद्यन्तयो प्रायणैयोदयनोययोरुद्धोमध्ये वत्तमानेध्‌ दश्रसु अष्ट सु दग्रमव्यतिरिक्तानि नवसश्याकाष् पन, a पूरि तानि भवन्ति | Rod VU देप RTAIY| \ † खचकार्क्चनतो लम्धमिदम्‌ | २७६ ए° द्यम्‌ | । २८४ तेतिरौयसष्िता | [का शप्र राच्च स चत्‌ a लक्वण्णटरन्तिप्रसङ्गातल । तस्मादाययणायरवे ययाविधि- सौयेतरयोरपि gua । नच प्राप्तलादविधिरिति वाच्यम्‌ तस्व विधेरनेमित्तिकल्वाभ्युपगमात्‌ । रथन्तरादिनिमित्तकयोरेव हि चोट्केन प्राचि म्रयोजनन्तु दाद गशादहविङतिषु aa क्रापि रयन्त- रादि निभित्तवाभावेऽचेन्द्रवायवाग्रल् सिद्धि ' - र्ति ॥ तत्रैवान्यचचिन्तितिम (Feo we ऽ<- र श्रधि२४)- ‘aetsfa प्रति कि वा faafa ane द्धिष्ष्ठवत्‌ | विशिसाम्यादादिमोऽन्त्यो लिद्गात्कामविघरपि ॥ दिविधौ fe इातग्रादह समूढो य्यृट्श्च। ay ws परव मुदादत श्रय as उदाह्ियते - रेन्द्रवायवायौ प्रायणणौयोदय नोयो श्रयेतरेषा दशानामङ्भामेन्द्रवायवाय WAAR श्रथ Raga दे श्राययणाये, श्रयेन्रवायवायमय दरे maa श्रथा- ग्रयणायमय दं रेन्द्रवायव्राये दति (२७६० ६प०)। aa मूढस्य तावतप्ररृतितलमविवाद्म | age ब्यूटोऽपि fa म्रकति, किवा विकृतिरिति ana प्रतिरिति प्राप्तम कुत >? fafa — यथा समढप्रकार Maur विहित, तया व्यूढप्रकारोऽपि नचात्र किटि षोऽस्ति, येन तयो प्रकतिविकतिभावो निश्ौयेत । न च प्रकारद्वयस्यं प्रसतिलमदृष्टचरम रथन्त्ररदतप्र्ठयोर्ज्योतिशम- प्रकारयोग्शद्‌श्नारि{त YaGs, ॥ = ae vase विकृति ga > fagenaa) देन््रवायवस्य चा एतदायतन TAME’ -इति YF Bat (Rows eye) | एचः वितिले। सति भवति नान्यया । तयाहि ) as प्रायण [क(०७।प्र०२।अ <] तैत्तिरौोयसहहिता। २८५ येद यनो यच्यतिरिक्रेषु Twas सु यचतयेम, तद्‌ाययण्णग्रलारेन्- वायवस्यायतनम समे तु तददनवानासन्छा मध्ये दितौ यच्िको- दि sara । तच wee विकृतिताया चोद्‌केन प्रा्यमाणण विधिक्छिता्यणाग्रलम्तुतयेऽनूद्त दरति युक्रम । किञ्च oa कामयेत (बह्स्या) प्र sey “दति (९८०्०२प०) कामाय बयूढो विधौ- यते तथा च सम्‌ढवत क्लं विध्यभावाद्रयन्तरहटदतप्रष्टवेषम्येण faafuanafaa मास्ति। तत समृटस्य द्वादशाहस्य faafag श्रह- गणेष्वनयोरन्यतरस्यातिदेश wufau म्रयोजनम समूटसेवा- तिरश सिद्धान्ते -इति॥ तच्ैवान्यचिन्तितम्‌ जेण्खु०८्८ च्रचि०२६)- “ale भचचादिमन्लाणमर्यानाञ्च व्यतिक्रम । मन्लाणामेव वाद्य स्याद विशेषेण कौत्तनात ॥ छन्दसा व्यत्यय प्रोक्तौ ना्याना तेनं मन्लगा | maga विपर्यास्या wef प्रशस्तये ॥ ZS evs भक्तपवमानतदुभयमन्लपरिधिकपालानि चो- दकप्राप्तानि | तत्न भचमन्तेषु सवनत्रयगतेषु गायत्रौच्छन्दसस्तिषटुप्‌- eat rule दूति पदत्रय श्रुतम । तथा पवमानचय- विषयेव्वन्वारो दमने गा यनो च्छन्द, स्त््ुपढन्दा जगतो च्छन्दा दति श्रुतम्‌ । तथा परिषिस्तावक्ते sare पथते-- गायत्रो मध्यम परिधिस्वेष्ुभो दकिणणो जागत उत्तर ?“दरति। तथा कपाल वेषय वाक्य प्यते--“ ्रष्टाकपाल प्रातस्स॒वनोय, एकादश्र- कपालो माध्यन्दिनोयो दाद ्कपाल्तोयखवनिक ”-४ति। अरजा- / gud नेत्तिसौयसद्धिता। [का अप्र रच्च र] एला टदिमिस्तिभि सद्धाशिगायश्यादिच्छन्दा सि तन्तत्पाद्‌ाचरसछनि- दीरेणोपस्यप्यन्ते | ण्व स्थिते सति ब्यूढप्रकरणे छन्देव्यतिक्रम पद्यते--" कन्दा <समि वा अन्योऽन्यस्य लोकमभ्यध्यायन्‌ ( गायचौ- विष्ुभख्निष्टुव्‌ जगत्या जगतौ गा प्रया) -इति ( २७५४० Bae) | तच सप्रय | सोभ्य ऋन्दाव्यतिक्रमो भकचपवमा्नधररि धिकपालरूपा- णामर्थानासुभयविघधमन्तगत-छन्दावा विग्रन्दाना aay वि वा तेषा शब्दानामेव > इति ॥ तच मन्क्रगतानामेवेति तिगेषाश्जवणात्सथच यतिक्रम इत्याद्य पच्च तेन गायचगरब्दनिर्ष्ट भ्रात सवनोयो भच fay प्रज्दितस्य माध्यन्दिनो यस्य भचस्य स्थाने माध्यन्दिने जागतस्य दतो सवनो यस्य स्याने ज गतो गायनस्य Wawa स्थाने | तथा बदिष्यतरमानो माध्यन्दिनिपवमाने माध्यन्दिनिपव्रमानम्ततौय- सवने आआभवपवमान प्रतस्सवने। तया मध्यम स्थविष्ठ परिधि दचिएत श्रणोयान्‌ द्रापौयानत्तरत ्रणिष्ठो सिष्ठो मध्यत | तयाष्टाकपालो माध्यन्दिनि सवने एकरादशकपालस्ततौोयसवने, दादश्कपाल प्रातस्सवने। सोऽरमयव्यतिक्रम | मन्द यश्ब्देष्व- पेव॒योजनौयम्‌) दृति प्राप्त ब्रूम --दन्दासोति वाक्चार्थाना व्यतिक्रमो Ta श्रवो मन्सगताना गायन्यादिगश्ब्दयानामेव व्यतिक्रम | aequy गायब्याद्धिगन्दप्रयोग, waver भक्ता qual भुखष्यच्छन्द स््ञाभावादिति राद्धान्त ' --दइति ॥ दति ओखयणाचायेविर चिते माधवोये वेदायेप्रकाशचे तै न्तिरोर्खसदिताभा सप्तमकाण्डे दितौयप्रपारकेऽष्टमोऽनुवाक ॥ \ see tots [का ०७।प्र०२।अ €] तेत्तिमोयसद्िता | २८ प्रजापतिरकामयत प्र जायेयेति स रत द॑7दशराच म पश्यत्तमाहरनेनायजत ततो वैस प्राजायत a कुश्येत प्र जायेयेति स दाद्‌शरावेणं यजेत परैव आयते) amafeat वदन््यऽिष्टोमग्रायणा यन्ना अथ कम्मादतिर्‌ाच पूर्वं प्रयुज्यत इति wat वा रते यज्ञस्य यद.तिराचो कनौनिके faery यत्‌ (2) afaeia पूवं प्रयु्जौरन afeut कनीनिके दध्यु स्तस्माद्तिरा७ पूवं प्र युज्यते चश्चपौ रव यज्ञे धित्वा मध्यत कनौनिके प्रति दधति यो वै गायकौ ज्योति पक्षा वेद ज्योतिषा भासा aan लोकमेति याव्रग्ष्टोमौ तौ पक्षौ येऽन्तरेष्टावुकथ्या स sata वै गायकौ ज्योति पश्चा य ea वेद ज्योतिषा भासा सवं लोकम्‌ (२) रति? प्रजापतिवी wa दाद्‌शधा विहितो az राता यावतिरचो तो पक्षो येऽन्तर्टावक्श्या स आत्मा प्रजापतिवौवेष सन्त्सद्व वै aaa स्यणोति प्राणा वे सत प्राणानेव श्यणोति'" सर्वास; वा रते प्रजाना प्राणरासते ये सचमासते तस्मात्‌ प्रच्छन्ति किमते सत्रिण इति“ परिय प्रजानाम्‌ (इ ) QUT atattaa feat | [ATOSIY Vayqod ] उत्थितो भवति य॒ खव Fe ॥ € ॥ : य ' ल्लोक? प्रजाना ? * पच्च च ॥ < ॥ शरमेऽनुवाके BMG genet निरूपित शय नवमे दाद ग्रादस्यादविग्रषा उच्यन्त । तनन दरथाद विधन्त - प्रजापतिरकामयत प्रजायेयेति स॒ एत दारग्राच्र Arvada, तमादरत तेनायजत ततोवेस प्राजायत य कामयेत प्र जायेयति म द्ादशरात्रेण यजेत प्रव जायते? दूति ॥ श्रय प्रश्नोत्तरसुखेन प्रयममरविधत्ते- ब्रह्मवादिनो वदन्त्य प्रिष्टोमप्रायणा यन्ना अरय कम्म्ादतिराच पूव प्रयुज्यत इति Waa} वा एते यज्ञस्य यनतिराचर) कनौ निक्त श्र्िष्टोमौ चद्‌ fasta पूव प्रयुत्नौरन्‌ afeut कनौनिके CARMA ALTA पूव प्र युज्यते want एत यज्ञे fra मध्यत कनौोनिके प्रति दधति? --इति । sfasta प्रायण प्रयमभावि येषा सोम- यागानाम्‌ ते श्र्िष्टोमप्रायण । श्रत एवास्य काण्डस्याद्यानु- वाकैऽभिदितम-- तस्मादाङ्ज्यंखयन्न दति -दति (५४८प्र०्६प)) एव सति aafagta परित्यज्य दाद्‌गादस्य प्रयमेऽङ्खि कस्मात कारणदतितच प्रयुज्यते > इति ब्रह्मवादिना प्रश्न । तचाभिन्ना उन्तरमेव AE | पुरूषस्थानो यस्य दाद्‌ शादयन्ञस्य TIN MRT नोय।वर्तिरौ चो aatfaareataafqstat 1 कछष्णमण्डलस्य मध्ये यदवान्तर एयड रष्डलमतिङृष्णम तद्‌ गनग्रक्रिस्थानम सेय ५५ ¢ न _ * “aragtat यन।९| gaa तोक(२) faa oon’ -दमि a, a, a | \ [का ०७।प्र ०२।अ € ] तेत्तिरौयसषह्िता | २८९ "कनो निकेत्युच्यते | एव सति यदि यजमाना प्रथममिष्टोम A alas गोलक विना बहिरेवाकागशप्रटेशर कने नके GAY । तस्मात्कारण्णद्‌ तिरा एव प्रथमेऽह्कि प्रयो- त्रव्य | तया सति पुरूषरूपे दाद्‌ प्रादयन्ञे waa प्रथम स्यापथिला तन्मे +“कनो निकाद्य स्थापयन्ति ॥ ल्देव प्रथममदहविधायानन्तरभावोनि दशाहानि पच्चरूप परि- aay विधत्ते - यो वे गायचौ ज्योति aa ae ज्योतिषा भाषा gai लोकमेति alacfastal at wat, येऽन्तरेष्टावुक्च्या स Raat वै गय >¦ ज्योति war य एव az ज्योतिषा भासा सुवग खो कमेति(२) - दति । श्रष्टाच्रपादा गायनोमष्टमद्योपेतसुक्श्य- रूपमदरष्टक Users परिकरय तद्रूपा गायक्रो्युच्यते | ज्योत - रूपो पचो यस्या गायया सा ज्योति पक्ता | तादृभौ यो यज- मानोवेद स यजमान पच्चरूप ज्योतिरेव सखगमागण्दग्नाय भासक Awa छना, तेनानुितन्यो तिराष्येन vay खगे प्राप्नोति, at तौ gat? कि तस्या पचिष्पाया maar qaqa? दति तदुभयमुच्यते — दाद ग्राहस्य प्रायो योदयनो यास्ये प्रथमोत्तमे sen fag मध्यव्िनो दग्राचस्याद्यन्तयोरङ्धोरनुषेयो याव- ग्िष्टोमौ at पच्चच्यानौोयौ ये ष तर)रचिष्टोमय'रग्यन्तरेष्वष्ट- सद्या केस्वदशट्वनुषटेया श्रष्टाबुक्व्या, disaqegay पचिरूपाया गायच्या “ata शरौोरम्‌ । एतादृशानि दशादहानि कुर्यादित्ययं | एषा वै इत्यादि प्रतिपादितस्यायस्योपसदार ॥ सोऽय दाद्‌श्राचो दिविध ,- सषच्हपोऽदोनरूपश्च | wy सच- 34 २९० तेत्तिरौयसद्िता [का०प्र०२।०€ | eu तावददिधातु प्रसौति - प्रजापतिर्वा एष दादण्धा विरहितो ag arena यार्वातराचौ तौ पो येऽन्तरेष्टाबुक्व्या स sat प्रजापतिवविष wag वे स्तरण स्यणोति प्राण वे सत्माणानेव सपो ति“) - दति । योऽय द्वादगश्ररात्ीऽस्ि सोऽय giznfa प्रकारैराविश्वेत प्रजापतिरेव । “तस्य न्न प्रजापते पचिरूपल परिकल्प्यते । प्रवपचतवेन निरूपितयोर ग्रिष्टोम्रयो समो पवन्तिनौ प्रथमदादग्रयोरङ्ोरनुष्टयो प्रायणोयोदस्नौयास्यौ धावतिराचौ * तावपि पल्ताग्र्थानौ यतवात्पचचावेव । श्रग्रिषटोमसदडि- तयोरतिराचयो पचयो मध्ये येऽष्टावुक््या सोऽधमुक्यसद्न पकि- ene प्रजापते शरौरम।। एष एविधो द्वाद्रराचो यथोक्र- कल्पनया दाद्‌ प्रविध!। प्रजापतिरेव खकोयेन रुचरूपप्रयोगेए ag स्पृणोति सच्छन्दवाच्य यदस्ति तत्मौएयत्यव । कि तदाच्य- मिति तदुच्यते — प्रजाना प्राण एव सच्छब्दवाच्या जर्मान्तरे- ऽ्नपायेन ARIAT | BA सच्छन्दवाच्यान्‌ प्राणानेव प्रणयति ॥ श्रय प्रस्तुत सचरूप विधत्त —‘ सर्वासा वा एते प्रजाना प्रारै- राषते, ये सचमासते तस्मात seein किमेते षविण इ ति(५, -दूति। (यः यजमाना द्ाद्रशादरूप aay शरास्ते श्रनु- तिष्टन्ति । श्रासिधातु सत्रविषयेऽनुष्टानमुपलक्तयति | ते यज- माना amar प्रजाना प्राणेदेव निमिन्तश्वतेरनुतिष्टन्ति। एत- * {उभयतो ऽतिराचम -इति कण्या श्र १२१ cy † {रे त्रा ४९६९ (खसो सु रभा Ae TS दृटयम। § “grad उपरयन्तोति सचलिङ़म -दति काद्या श्रौ १२ १ ५। (५ een [MTS Vo] तैत्तिरीयस हिता | REL zastaaa जगन्निर्वाददेतुना प्राणा Wat भवन्तौत्ययं । यस्मात्‌ सचानुष्टान प्राणना मरौतिदहेतु, तस्मात सवं जना श्रतुष्टाह्न ६ किमेते सिए > दत्येवमादरेण साशुर्यां एच्छन्ति। wa प्रश्रस्तमिद्‌ सत्रमनुषेरार्भित्यय ॥ ` श्रय वेदन प्रभ्रणनि — प्रिय प्रजानासुत्यितो भवति य एव qa) ›- इति । aa वेदिता सर्वासा प्रजाना प्रियौ ग्ला जगत्युत्छष्टोऽवतिष्टते ॥ < ॥ दति श्रौमायणाचायविर विते माधवोये वेदायभ्रकाशे तेत्तिरौयरषहिताभाये सप्नमक्राण्डे दितो यप्रपारके नवमोऽनुवाक ॥ न वा रपेऽन्यतावैश्वानर सुवगौाय लोकाय प्राभ- वदुरो हवारुप आतत आसौत्ते देवा एत वेश्वान॒र्‌ पर्यादन्त्सुव्स्यं लोकस्य ve” ऋतवो वा एतेन प्रजाप॑तिमयाजयन्‌ तेष्ार्थोदधि तदभ्रोति हवा ऋत्विक्ष य रव विदान्‌ दादशारेन यजने नेऽसि- नैच्छन्त म रसम वसन्ताय प्रायच्छद्‌ ( १) यव ग्रीष्मायोषधीवर्षाभ्ये ्रौहीञ्च्छरदे माषतिलौ दंमन्तिंशराभ्या तेनेन्द प्रजाप तिर याजयत्ततो वा Gag इनद्रऽभवत्तस्मादाहरानुजावरस्य aN इति स द्येतेनागरेऽयंजते.“ष इ वै कुणपमन्त a सचे प्रति- RER तत्तिरौयसद्धिता। [काण्डप्र ai ९०] 1 q \ नय = गृह्णाति पुरुषकुणपम क्रय गोवा अन्‌ येन पात्रे wa बिभ्रति awa निर्योनिजति ततेाऽधिं (२) | (4) | ons मल जायत“ wa wa asaay fe प्रजापति- ate | धो * „| uate’ द्ादशराचोदौ्िति * स्याद्‌ दःद्‌शमासा सवत्छर सवत्सर प्रजापति प्रजापतिर्वाचैप ow ¥ त्वै जायते यस्तपसाऽधि जाय॑ते चतुधा वा रता- स्तिखस्तिखा राचयो यद्‌ दादशओापस्दोा या प्र॑थ॒मा यज्ञ तामि सम्भरति या दितौया यन्न ताभिरा रभते (२) यास्तुतौया पाणि ताभिनिर्ँनिक्रे याश्चत्यौं- रपि ताभिरात्मानमन्तरत qa at वा ste पशुमत्ति मासः asfa य पुरोडाशं मस्तिष्क स य परिवाप पुरषः सय आ्राज्य Asay सयः सामः खेदः avfa = वा चस्य Maw fame परति varia ar दादश प्र॑ति गृह्णाति तस्माद्‌ दादशादहेन ( ४) | च्छ न याज्य पाप्मनो BST”) go | असु, द्धि. रभते दाद्‌शा हेन रत्वारि चच ॥ १० ॥ ~ ‘a Ae RS ARE ney * ¢ दौत््ित > - इति निविसगपराट क ख पुस्तकयोः | » 5 far ion Ry] तेत्तिरौयसद्िता। RER * नवमेऽनुवाके द्ाद्‌शादगतान्येकादश्रादानि विदितानि श्रय ana दादश्मदविधत्ते- न वा एषोऽन्यतोवेश्वानर सुवगाय लोकाय प्राभवदृध्ौ इवा VY श्रातत श्रामैत्ते देवा एत चेश्वानर पयोह wae ata प्रत्ये )- इति । वैश्वानरास्येनाभ्भिना दृषटनादमिरा रे परेश्धानर । aad wafeaa भागे Sqrax- ग्रब्दवाच्योऽतिराचो यस्य द्वादशादस्य सोऽयम्‌ “अन्यत (वेश्वानर्‌ › | श्राद्‌ावेवातिरा=युन्ती न Baerga दत्यय | एतादृग्र एष दाद- We सखगलोक सम्पादयितु न समय | कुतो न समय इति, तदु व्यते - एष seme ऊष्वाभिमृख शआअतिविस्तत श्रासौत तस्यानसाननिवामकाभावात | श्रतोऽयमपयवसित सन्‌ खगस्य प्रञु- नामोत्‌। तदानो देवा एत वश्वानर णन्दवाच्यमतिराच्र पर्थीदन्‌ परितोऽरस्ानश्याने नियामकलेन waa । श्रतोऽतिरा तेण नियमितलादेतावानय gene इति तत्परिमाणस्य पयवसित- ललात खगेलोक सम्पादयितुमय प्रभुभक्ति । तस्मादुपरिष्टादति- राच कत्तव्य दरति fawn ॥ श्रयेतस्य दाद शादस्यादौनण्पता विधत्ते —‘ तवो वा एतेन प्रजापतिमयाजयन्‌ तेष्वार््रौद्धि तदृध्रोति इवा विच्‌ य एव विद्वार्‌ दादशादेन यजते? - दति। at कदािदरसन्ताद्युतवो देवा त्विजो war प्रजापति यजमानम एतेन दादग्राडेन श्रयाजयन्‌। तेन इादशादेन स प्रजापति aq way मध्येऽधिका wafg ata) तद्वदन्योऽष्येलिचु मध्ये दाद ग्रादयागेन wef; प्राप्नोति। gaa (age ge १५१०) यजमानबह्लाद्‌ाक्िचोदनया २९४ afattaafeat | [TOOT ORB ०१०] विधानाच्च दाद्शारम्य aR दह तु यजमानेकलाद्यजलि- aera विघधानाच्वादोनचभिति तिगेष* ॥ तमिम द्वादशाह प्रणसितु पर्वोक्तासेव प्रजापते सण्डद्धि प्रपञ्चयाते — Aiwa स रसम वसन्ताय प्रायच्छद्‌ यव Tarawa ब्रोहो-च्छरद mafaat हेमन्तगिभिरा- wa? "-दृति। ते ang waa श्रस्मि eee प्रजापत भागमेच्छन्‌। स च प्रजापतिभन्ताय “रमम च्रद स्वमपि भोग्य- वम्तुगत मार दत्तान्‌ वसन्तकाल fe भोगातिगशरय प्रसिद्ध । तया यवारौन्‌ धान्यविशेषान्‌ योप्मादिभ्य प्रायच्चन त fe तन्तत्काले HAT भवन्ति) एवमुत्कषद्ेतुतलेन दाद ग्राद प्रशस्त ॥ अरयापकषनिवारकन sense प्रणसति — तनेन्र प्रजापति- रयाजयत ततोवा इन्द्र इन्द्रोऽभवत तस्मादाङ्रात्ुजावरम्य यज्ञ दति स दयतेनाग्रऽयजत५ -दति। दन उत्तमलनायजभ्नाटवत gansta सन्‌ पुरा कदाचित अ्रनुजवद्वर मवं दवेस्तिरस्किय- माणे waeat तत्परिदहारोपाय afea प्रजापतिमुपसेवितवानित्ये- तावदट्ज afeta द्रषटव्यम । श्रत एवान्यचाम्नातम्‌ - इद्धो वे देवानामानुजावर wala म प्रजापतिमुपाघावरत?द्ति (६ & १९ २) प्रः च प्रजापति तेन दाद ग्राडेनेन्द्रमयाजयत्‌। ततो दाद्‌ शादप्रभाव।दयमिन्द्रम्तदानौस दन््रोऽभवत्‌ खकोय- परमभेश्वयेलक्तए मिन््रत्न प्राप्रवान्‌ । तस्माद्‌ याज्ञिका श्रानुजा- जनयन — ee ee — * ‹ यजत cowie "—sfa काया Tt eR wa . feat a3 द (v at | Rate ४७२ ) द्व्यम। [क्ाग्अप्र०२।ख०१०] तेत्तिरौयसदिता। २९५ वरस्य यन्न ›-दूति दादशादमाचच्ते५+ aarfex भ्रानुजावरौ wat तनिदृत्तये प्रयममेतेन दाद्‌ गारहेनायजत तस्ममादानुजा- वर यन्ञलमस्योपपन्नम | दढा मृचरूपे दाद शादप्रयोगे द्च्विणानिषेध निन्दयोन्नरयति - एष ह प कुणपमत्ति य सते प्रतिगति पुरुषङ्कणएप- ayguq mal aq येन पाचेणान्न faafa aaa fat fanfa, ततोऽधि मल जायते, - दति as fs ये यज- मानास्त wan taza यजमानलव्यवहारवद्‌ विक्वव्यवन्दा रो ,प्यस्ति | श्रत्‌ ए शाखान्तरे - अध्व .गरदपति ठौचयिला agra रौच्य- ति -- इत्थादावध्वयन्रद्या दि ग्देव्यनद्ियन्ते li एव सति खलिक्त- qqt यागान्तरवद्त्र यो efaur प्रतिगति स प्रतियददौता ग्रवभच्णन य प्रत्यवायस्त प्राप्नोति। नाच पञ्चनखग्रवो faa- चित किन्तु पुरुषाश्वादिग्व । किञ्चानेन यदन्न भच्छते, तद्गौरेव भवति गोमामभक्तणसम प्रत्यवायो भवतौत्यय | किञ्चन प्रतिगरदोतारमुदिण्य यस्मिन्‌ areas भाण्डे ara धार- यन्ति aura यदि miata शोधित न भवेत्‌ ‘aa श्रोधनाभावात्तयुकग्देऽधिक मल जायते तन पात्रेण व्यवदटण्ण- afua प्रत्यवायो wate ॥ एव दै्रिणानिषेधेन सचरप्रयोग glee यजमीनेक्तेना दौ न- प्रयोगमपि दृटौीकरोति -- एक एव॒ यजेनेको fe प्रजापति- कायाज ज्‌ तमा SY a ज त SLD ककः [1290 ee रिरि od * i,t परस्तात -cé षष्टे दर्शयानि | ९ सचशन्दस्य सत्तेति दित कारमध्यमपि रूप दृषननतेऽन्यचरफिकच | २९६ पेत्तिरीयसदिता | [का ०७।प् ०२।अ ०९०] ua’? इति। प्रजापल्रेकम्येव सण्टद्धिरश्चन न तु याजकान,- AANA! तस्मादेकस्य कटत्वात फलभाक्वाचा हौनल सिद्धम ॥ श्रय दौचाविग्रष विधन-- ‘rental far खात दादश मासा BIT, Vaart प्रजापति प्रजापतिर्बावेष एष इ तै जायत यत्तपमोऽपि जायते -दति। दाद्‌ग्रसद्योचेताना मानानां सवत्सररूपल्ात मवत्सरस्य च प्रजापपिद्टृष्टलन प्रजापतिरूपल्गन्‌ एष ' यजमानो दाद गदोचायोगात प्रजापतिरेय भवति । किच्च यत्‌ ya मालापिरभ्या जनन न aaa, faq य॒ यजमानो दोचारूपात तपस अधिजायते एष ua fe जायते मुष्य- जग्धवा नित्यय ॥ श्रयोपसदिभेष विधत्ते - ‘aqut वा एतालिखम्तिस्रो cat, यद्‌ दादशोपमदो या प्रथमा यन्न ताभि सम्भरति या falter यत्न ताभिरा रभते यास्ततोया पात्राणि ताभिनि्ण॑निक्ते, या- खतयोरपि ताभिरात्मानमन्तरत शन्ते” -sf । श्रचानुषटेया द्वाद ग्दिनसाध्या उपसदो या सन्ति, तास्िखस्तिस एकैक रागिषूपेण चतुधा विभज्यन्ते । तच प्रथमराशिगताभिस्तिटभि- यज्ञसाघधनमभ्यादन भवति दितोयरागिगताभिम्ति्भि्यन्नमुप- क्रमते दतोयसलागिगताभि स्ति भियज्ञपा्राणि शोधयति, चतुय- राभ्रिगताभि^्तष्टमि खात्मनोऽन्त द्धि करोति॥ पुनरपि सत्रे द्किणप्रतिग्रहलोभातिग्रयेन प्रसक्ति निन्दति २ at वा weamata AKA ahh य पुरोडाश [र ae en — भ मयय Se भनन्‌ ५ \ 1ठदशनादव्रगम्यतेऽन तु कै `~ इत्यव काय इति | [का ००।प्०२।अ०१०] तेत्तिसोथसद्िता। RE may स, य परिवाप पुरोष & य श्राज्य मव्मानः८ स, q way सवेदः सोऽपि = वा श्रस्य whee निष्यद ota wala यो द्वादशाहे प्रतिग्ण्ल्ाति तस्माद दाद्‌शादेन न याज्य await new’ -दरूति। य पुमान्‌ दाद्गराहसधै द्चिणा प्रतिगटल्लाति सोऽय यदा खय सोमयाग करोति, तदा तदौय- याग योऽन्य wefan wer तस्य प्रतिग्ररौत्‌ सम्बन्िनमप्नौषोमौ- afeamefa man रत्ति, स wan पुरूषादिमासभचणसम ्रत्यवाय प्राप्रुयात | चस्तदौ ययागे पुरो डा शग्रेषमन्ति स॒ मसिष्क पुरूष'दि{गरोगतमाम भक्तितवान्‌ भवति । य “परिवाप लाजरूप- vanaf स॒ पुरौषसेव भकतितवान्‌ भवति। यस्तदौययागे ‘aa? द्डाभाग भक्तयति, स मन्नान भक्षितवान्‌ भवति। यस्तदो ययागे aan भक्तयति, स खेद ufaaaa भवति। किञ्च सः प्रतिग्रहोता सखयमपि “we द्वादग्रादकतु ‘tear भिरस्यत्यन्ना “निष्यद `“ दरे निगच्छन्तो मलिनजातौ प्रतिग्णाति ॥ BY AAT सवमरहौनद्वाद गा दविषय वयाख्येयम | तदानी "यो वरा अस्य पद्ररमः'- दत्यारैरयमय — ‘a’ afygfanrar श्रहौोन- रू पद्ाद एदे ela Wala, Waa “Wey? यजमानस्यैव मास- मन्ति । एवसुत्तरत्नापि थोज्यम्‌ । सस्मादरौनदादशाडहे दकिणप्रति- ग्रहोऽनिषिद्ध , तस्मात्कारणादु विग््धूला Zenza यलुमान न यायेत तदेतदयाजन पा्रनो Mea aay याजने तु ° fron निगच्छन्त ?- इति HZ स ९ १०२९ Ato ao | निष्पत निषखतम?-द्रनिते०्खा०४ ३९ सा भू" । / | “fata? इति a | ) २९८ रत्तिरौयसद्िता। [का०७।१०२।सय ०१ ०] शास्लोक्र प्रयञ्चित्त कत्तयम्‌। सत्रादोनयोरेतावान्‌ fade — सजे तु खयमपि यजमानवात प्रतिग्रह एव नास्ति, wera तु विद्य मानस्य प्रतियदस्य दूष्टलात uf प्राय्धित्त ana मिति ॥ wa मोमासा। देग्रमाध्यायस्य qed ( Fem ye, ६ श्रधि० १६) fafaaa— ““च्रहोनसतच्रयोलेच्मभेदो नास्यस्ि वा> न दि । अआरहत्तिमाम्यादाद्य स्यादिज्याभिभ्या परयोभिदा॥ afa siemeareiaa सचत च । aaa चिन््ते- किमरौनसच्रयोलक्षणभदो नास्ति उतास्ति? दति) तच नास्तोति तावत प्राप्तम । कुत › ज्योतिष्टामादत्तिरूपस्य समानलात यथा दिराचादरौनामेकादशराच्रान्तानामहोनानामां श्राढन्तौ ज्यो तिष्टोम- खकरूपम तया चयोदग्रराचादोना। सचाणामिति प्राप्न, नरम - त्रासौरन्‌' “say दति चोदनाद्रय यजमानवङ्वच्च wae wa? यजतिचोदना यजमानवड्लनियमाभावश्‌। श्रो नलच्णएम१ वेदि कप्रयोगेषु तयोरव्यभिचारादिति राद्धान्त दति ॥ अथ द्वादश्राहा wae सचाण्यदहौनावा —xfa आच ग्नौ १० ५ ९,२। sane सचमहोनखख'- इत्यादि कात्या खरौ १२ ९ gl { तानि चाफौनानौद् १५९५ - २८५ vee विदह्ितानि चद्छयानि | | तानि चेद्ोपरिष्टात्ततौयचतुथंप्रपाठकयो विधास्यमान।नि | ९ तदहा-““चयदशगचमासतः', “ चतुरश्रा मासतः - इत्यादि au इ ४। “द्ादश्चादम्टदिकामा उपेयरिति तथा चयोदशराच ञर्न्वरति सन्नलिङ्गम ?- दति काल्या खौ १९२१९१५ Zea | रे 9 यशमानबद्धुत्वचोदन Hae’ - इति ग पाठ | {इण यजते" “अभमिष्ोमेन वद्धनयाजयत (“चिराचस्याभिष्योम र?) — इत्यारि १६१५, ९७३ (९७९) To | [का०७।प्र०२।अ ०१०] तेत्तिरौयसष्िता। REE aaa (जे° a ४५-५० श्रि ०१४. ) च्रन्यचिन्तितिम्‌- “aaa attaret aeq > प्ररताविव | एक र्यादि हासोरज्नित्यक्तया बदवो मता ॥ _ बादश्ादःदि्तरसय ज्योतिष्टोम प्रकृतिः“ aa कैक्यात चोद्‌ केन waste कचैक्य प्रान, प्रत्यच्छवचनाता बवोऽग्युपेया -दरति॥ लतेव (जे०ख०५९- पर श्रयि०९५ ) अरन्यचिन्तिनिम्‌- “afasiiaiss यष्ट स्युस्त एवोत › चोदका | ae यष्टार एव स्य॒ प्रत्य्तवचनादिभमि ॥ aq सत्र fa यजमानेभ्यो व्यतिरिक्ता खलिज ane, कि वा यमाना एवविज ? ज्योतिष्टोमे यजमानादन्येषाग्ड विक्राद- चाप्यन्ये स्यरिति माके aA‘ ये यजमानास्त ऋविज ’- दति प्रत्यच्वचनात।, “श्रद्च्िणानि सचाणोत्याङ्ः-दति दचिण- रादित्यश्रवणात¢ “श्रष्वयुग्टदर्पत दौचयिला ब्रह्माण दौ चयति तत उद्भातारम्‌?- इत्यादिना॥ ब्रह्माद्नाचारिसमाख्यासयोगदौोचा- सयो गयोरार्विज्ययजमानद्योतकयो प्रतिभानाच्च, यजमाना एव विज “दति ॥ —_— ---- ~= --=~~-- ee — * ज्यं etre yafa मौ जे ख ८१ इ-१० अधि RB दित; वक्ते वणितम्‌ उद्धेत्च तत प स्तादि हेव (रभा० २४५, २५३ Be) | { “efstert वै सच मासतः?, “ये aq भासते? १६१५ , ९९७ ए० | { “यजमाना सव way’ zft कात्या ओरौ १२१९७ = त्रा 8 ४ ४ Blo ut (रभा० २८७ ) | $ “getaatta च खाभियोगात ?- इति arate ato CF ९ ८। ay da दे ४२९५ Aw | || Wao WTO RR ९१९ ६१०, Wale Bho ९२ Qh | ३ ° ते(त्रीयसद्िता। [का ०अप्र०२।अ ०९१९० | aaa दितो यपादे (Ao सू° २४ श्रधि० १० ) विन्तितम-> “afaat वरण सचे काय at वा ? sa सोमवत। कार्यम्‌ मैव स्वकमलात HAM प्ररतो ति ॥ “श्रद्निभमें दोता”- tarfeaa | सोमे खलिजा दरणमानातम सोमवत ease तत्कायम श्रन्यया वरणरह्ितानामलिक्कामा- qiqa न लस्ष्येल । श्रत एवं तल्िद्धय सनप्रकरण ‘a atari नास्त खलिज ` - दरति सवत प्रदृत्तानपिं यजमानाननृद्य॒वरणरद्दि तानाण्टलिक्ता तेष्वा घषतव्यसिति व्दिधाति। नस्मादुलिम्बरण मच कायम्‌! मैवम मच WARTS स्वेषा खकम, न fe qaafer HIN वरणमपेच्छते mara’ fe wad वरणम्‌ । टानसेवे RUA वरण वदृष्टायमिति wa वरणस्य भविय्यद्‌ानस्लुचनेना त्सादजननायत्वान । अन्यया वरणकल कचन कल्याण्यो दङ्िणा -दति" want प्रश्न कय सह्गच्छत | न चं wham fafe श्नोया । aa वक्तवयम-- विक्त नाम fa कम- कंरत्वसुत यागकटत्वमिति । आद्ये कमकराणा स्वामिलाभावेन्‌ य यजमानास्त wha - इति कवचन विरुध्येत fala a wa एव faratay -— कि ख + am श्रो ९९१९४ सा षड ण्य १ | | " वर्गासाध्यम्यत्विक्रम — शति ष) . “क्रियाय *- इति ख | | “a एच्छति क ऋत्विज > कं याज - न्ति " कचित्नादौन > afar न्यस्त भात्विज्य " कलित कल्यारणो दलत्तिणा › - इति are sto ९ २ BI ¶ ‘asafafe "+ इलि ग, ध, [का०ञ।प्रभ्यखअ २ }] तत्तिसेयसद्डिता। ३२ याग कतुं waa वरणमन्तरेण्णण्युविक्र सिध्यतोति ईदृ प्रमेवा- fasy वचनेन विधोयते । तस्माद्‌ानवद्‌ वरण सत्त लप्यते ?- दति तत्रैव (जे०सू० २५२८ श्रधि०२१२ ) अन्यचिन्तितिमि- क्रय कायान वा स॒त्रे? निषेधात्‌ क्रोतिकल्पनम^ | नित्यानुवादे aaa! क्रयो वरण तथा ॥ यसामत्कारपुरस्सरम्‌ श्रप्रिद्यता - दव्यादिमन्त्ेण' प्रायना- उरणएम । तच वरल चिकोषयजमानो वरणणेयेग्यो नाद्यणेय मोम aaa * तेभ्य मोम प्राह - इत्यापसम्नवचनात (alec ९ २)। सोमाभि्ानंप्रकरश्चाच au gf — ज्योतिष्टोमेनािष्टोम- VAT (यन्तरप्रषन गवा द्वादगशशतद्‌ चिणेनाद aay तच मे लमु zat भव -दति। aa रंयदसिणाद्रवयनिश्चयन ब्राह्यणा खकोया कमविगषे नियोक्तुं योग्या भवन्ति। मोऽय क्रय । सच yaatfaa सन्न काय । न च दक्िणाद्‌ानस्य निरारतलेन दय- द्रव्यनिश्चय wi सति, aera क्योऽपि लुष्यतेति शङ्नोयम निषेघमसुपजौोवय क्रयानुष्टानस्य कन्ययितु शक्यलात । तथाहि -“ न aa गोदौंयते, न वासो, न fecwa -द्ति सन्न गवादिदान निषिध्यते स च निषेध wat प्रसक्तौ मम्भवति तत सोमे देयद्रयाण सत्रे द्‌ातप्रसक्तिरभ्युपेया। सोमे च दयद्र्याण्येव श्रयन्ते -“गोखाशवच्चाश्वतर श्च गकभश्चाजाञ्चावयश्च alee यवाश्च ^ ^"कछतिकल्पनमः?- इति ख, ग, घ। 1 “ata ?-- इति ग । ‘arate’ — इति ध। tam ओ ९ इ१। सा षडण्न्रा Re ९ “स च निषेधोऽसन्या भुसक्तो न सम्भवति"”-- इति क | २२ तत्तिरोयसद्िता | [का ०७।प्र०२।चअ ०९० | तिलाश्च माषाश्च -°तखय gem wa दचिणा”-द्नि (ते. are २६९ १०) aa गोदहिरण्यादौना विशेषतो निषेधनं द्रयान्तराण चोदकप्राप्नानामश्यनुज्ञा प्रतोयते ततो Zaza सद्धावात क्रय कत्तव्य दूति पूव qa "न छावर गौदौयते"- दूत्यनेन निषेधो न विधौयते किन्तु warns निणंयेन प्राप्त एव दानाभावोऽनृद्यते । “श्रद्किणानि waar, न qa गोदो यते "~ दतिश्रृतौ परोक्वुपन्यामस्य प्रसिद्धवा चक-दि-्ब्दस्य प्रातिगमसकला | Tae कन्पकत्वाभावाट्‌ वरण- वन्तद्‌ विनाश्रत क्योऽपि न ana -दति। तत्रैव (So स ६९५ afar? ) ज्रयच्चिन्तितिमि- “श्राचेयदानत्तथाज्याटृत्तौ सत्रेषु नाचरेत | qatar ऽऽनतिलोपान्नो घर्माय faa इयम ॥ प्रतौ ‘fecwaraara ददाति ’- ofa शतम, WMA वरण wi, तदुभय सत्रेषु न कन्तयम | aITAATaT श्रानते- सु्लात | यद्णात्रय कमकरेभ्यो बहिरभूतस्तथापि तदानेन यज- मानस्यौ दाय पश्यन्तो धनकामा छलिज आनता भवन्ति वरणश्य चानत्ययेलष्टलिग्बरणे प्रारम्रकालोने प्रसिद्धम्‌ तस्मादानत्यथसुभय नाचरेदिति ya पच्च । प्रथम॑वरणेनेवानतिसिद्धे कालान्तरे वरणमदृष्ट्ेमं । धनकामानामपि कमकराणा प्रारभकाले खय- ayiaarar तेरधिक धन न लभ्यत Tas नान- तिकरम्‌ । तस्मादटृष्टाथंसुभय कत्तयम्‌ - दति ॥ न ककि ण क ee ——_ ies = श्र HH ४ ९.४ २९ Hate at १० २२९। [का००।प्र०२।अ २०] तेत्तिरौयस Arar RoR षष्ठाध्यायस्य षष्ठपादे (Fo Bore-va श्रधि° २ ) विन्तितिम्‌- सच वणेत्रयस्योत विप्रस्येवा विशषत | चयस्य मेव, खामित्व विप्राणग्टविजा यत ॥ agp waaay? - दरत्यतः विप्रा इति विशेषो न श्रूयते तस्मा दएत्रयस्य सच्ाधिकार इति चे मेवम विप्राणा aafanfafa set वच्छति' - विक्का्धं यजमाना सत्रे ममान्नाता - य थजमानास्त ऋविज ` - दति! तस्मादिप्राणामेव aaa? - इति ॥ तत्रैव । जै wot २५९ afte, ) श्रन्यचचिन्तितम्‌- भिन्नप्रयाजादिकल्पा चपि सत्रेऽधिकारिण | तुच्यकन्पा एव वा > ऽद्यो afastfefauraa ॥ नरा ्रमाद्यङ्गतया खामिलाटेशप्रवकम | नाराग्रसविधौ मननिकर्षात खाङ्ुण्यतोऽन्तिम ॥ प्रयाजेषु पुरूषभेदेनानृष्ठानप्रकारो भिद्यते — राजन्यवसिष्टारौोना नराग्रसो दितोय प्रयाज, तननपादन्येषाम। | aa वसिष्टाति- ‘a सर्वां गदि मांभ्रैवन सर्वा ग्ट ग्टपुर्वाश्ति, य wat Saat” sfa त॒ त्रा २२९ ५। “ऋद्धिकामा उपेय - इत्यादि प aa SUT (रर ९ )। + ने @ श्रय ७ पा० ४१-४द्‌ अधि १५ ब्दम्‌ । | “तस्मान्न वर्णभग्गनिमित्तम्रतिक्रम, किन्तु छतुयजननिमितरम | अत सच्रेऽपि सन््युत्विजस्तदिष्र वाश्वाध्वस्वादय सन्येव तेत्‌ यजमाना रव नन्येश-दतिकाचा शख १द रय्या ड । ५ ५ सत्राणि ब्राद्यणाना ग्टतिकन्पृते - ति काव्याण्श्रौ०१९ ९ १३। | are श्रो०१ ५ RR, RR इ २ १.८। २ ४ त्तिसैयसदिता। [का अप्०य।्०र | वध्य नक पव कश््पसद् निगो चोत्पन्ना ये नराग्रसप्रयाजवन्त, ये चान्य तनूनपाप्रयाजका त एते भिन्नकल्पा श्रपि मिलित्वा मप्तटग्राव्ररा मनेऽधिकारिण स्यु । कुत › नराग़्रसमुदिश्च तदङ्ग- aq वमिष्ठादि विधानात । तया मति afaw मध्ये केषाञ्चित वसिष्ठादिगोचनवेऽपि तदङ्गल मिध्यतौति ata, aa — वामिष्टा- दोन्‌ यजमानानुदिण्य नराग्रमो fanaa तथा सति faur- यक्रपद गतस्य ware fargaa मनिकष , वमिष्टारिविघधौ a पदान्तरोपान्तवान तिप्रकष । चरतो वभिष्ठाद्युदेशन नराग्रसविधौ नराग्रमा ष्ठाने वमिष्ठादौना साद्गुण्य भितरेषा त्‌ Ay | तनू नपादनुष्टाने तु वेपरोत्यम्‌ । सवथा भिन्नकन्याना सैषा सादधुष्य न सिध्यति । aa सादुण्याय तु्यकल्पा एत्राधिकारिण -इति॥ तत्नैव (जै @ ९४-२६ अधि ४) अन्यच्चिन्तितम- विप्रस्य सच wae वाभिष्ठस्येवे वा भवेत | वेश्वा मिचस्येव वा > ssa छ दरौच्छलेन मध्यम । agar दयवामिष्टो ver वा स्तोमभागत । तश्चा मिचममानानामेव रोटत्रमिद्धये ॥ =ऋद्भिकामस्य सच विर्तिमि ब्राह्मणञ्च सवं द्धि वाञ्छन्ति तस्माधिप्रम्य सवस्य सचाधिकार इत्याद्य wa) ‘arfast ब्रह्मा भवति - तितचनान , श्र गारिष्ठस्य ब्ह्मलासम्भवात, ब्रद्मलाय गामिदटस्याधिकारो वच्य तथा सनि भिन्नकल्पतवारणय awe कन्पा णवौधिक्रियन्त दरति दितोय ay. वासि rar — = ~~ oe none! ., e Fa स १५२९ We AT १२ द॑ ९ sry [का SIT राख Xo] वेत्तिरौयसद्िता | २ ५. द्निवाक्यान्न वसिष्टस्य ब्रह्मता रश्मिरसि aaa ला“ इत्यादयो मन्ता स्तोमभागा तानधोयान सखयमवासिष्टठाऽपि ब्रह्मता - देति दति स्तोमभागप्रश्रसारूपेऽथेवादे वासिष्ठो न्येति परित ara!) तरटप्लः वेन्छाभिता होता इतिविहितस्य चोलस्य lazy वेश्ामिच्रस्य तसमानक्रन्यानाञ्चाधिक्रारो नान्येषाम -द्ति॥ qaq (जे° | २७३२ शधि” ५ ) अन्यचिन्तितम- अनाघातश्च तत कि aruratatfaat यत | एकस्यायिषु afatsa स्वाथिव्वात्मनेपदात a aa सनमन्याधानरददितस्यापि सम्भवति । कत > afsu मध्य करछबिदादिताग्रिवे acleafay तेन ae प्रटृत्तेरनाहिता- fafacta तस्य सचस्य साधयितु शक्यतादिति चेत मैवम श्रा aga ~ इत्यात्मनेपद माघानफलस्य कदगामिता दशयति?) तत- पल चाप्नोना कमयोग्यता | ततो य sarfeatgat न ते श्रधि- कारिण ay afeafeaea कमयोग्यता, aaa किञ्च सोमविकतौनाभिष्टिपूवकलर निणौतम दषश्ि्ाधानपूविका, तस्मा दाघातुरेव स्नाधिकार -इति॥ [मी tee ते स 8 ९ १-२९ ता mee wks at १५१ sy | ar] al ee प्रयतत aa, 4 वसिण प्रत्यत मरप्ैश्यत - तस्मा वसिष्छो aa काय प्रव नायते स्भरसरग्सु waa त्वा च्य fadenre’~—sar Aw ३५ २। “qu वान्सिष्ठन्व ral भवति zaman अप्येतद्धि य ख्व कश्वाधौते°---न्सष्ह वै aa भवितु महति”-दइति wae बरा०१२ ६ १ ar | [ Fomt इ 81 कात्या Bt २ ¢ ९४ दत्तिदिष्ट्या (याऽ Fo) | , पा० ९ इ ७२। “ड धाज धारणपोषणयो ' —xfa ज० १४ | 39 ९०६ तैत्तिरीयसद्धिता | [का०७।प्र ०र। प ०१०] aaa { जे० ० ३2-2५ श्रधि०ई ) जन्यच्विन्तितम्‌- “जुह्ादयो यस्य कस्य कायां साधारणा Tq? | श्रविरोघधादयिभोऽन्यो waere विरोचतं ॥ afam मध्ये यस्य कस्य चित सम्बन्धिरििचज्मदिपात्नै सत्र प्रयोक्रष्यम । कुत > विरोधात । श्रन्यदौयेव्वशिष्वात्नेपद यथा विध्यति नेव मन््रविरध् कंञ्चिदुपलभ्यत दरति प्राप्रे न्म - aw जृद्धादय स चत aay fad तदा ada सदह जादयो ददन्ते “श्रदिताग्रिमभ्रिमिद्‌दति ag द चिणद्दस्त ज॒ह- भासादरयतिः-दत्या दिवचनेस्षदवगमात* | पाचदाहे चावशिष्ट सचप्रयोगो विगुण स्यात । तस्मात्‌ साधारणा ' भिन्ना एव जङा- दय सचे सम्पादनौया -इति॥ एकाद्‌ श्ाध्यायस्य चतुयेपादे ( जे" | ९६-रर sfycy ) चिन्तितिम- दादश्राडे सदौ्ोपमद दत्‌ दिनानि किम | WIAA, द्वादश वा Gefanar ऽयिमो यत | एकै ककर्मणेऽक्छोऽम्ट ज्यातिष्टोमविकारता | एकेक तदनुष्टान (za at पञ्चविश्रति | met दादग्रता श्रुत्या मध्यपचस्तदापि किम | areal दादग्र साध्स्काथतुष्काणमुत निकम्‌ > | waned यागस्य विशृतिलादिहन्दिम | ary we 8 ३ १२९ स्तराणि बरब्यानि। Ble १० इ । | feaahyaa”— str प्त। | का ०७।प् २।अ ०९ | तत्तिरौयसदह्दिता | ३०७ अमुख्यकालाघ्र बाघाच्चतुष् fired त्रिधा । दौ उपसद्‌ सुत्या प्रत्येक दादश सता | साङ्गस्य दादशादस्य षट्‌ चिगशरह्िविसा मता ॥ दाद शादे गमद पएयक्‌ Ta! तसिश्च मदौचस्य सोप- aa ससुत्यस्य ज्योतिष्टोमस्य विध्यन्तोऽतिदिष्ट । afafeern ANU सुपसटाञ्च प्रारतसद्याबाधनाय I द्वाद्‌्रत् शतम्‌ | ततो दौच्लोपसदये चतुविध्ग्रतिदिनानि, सुत्याथमेक दिनमिति पञ्चविश्रति । ईदृशस्य कमविशेषस्य set aenficefata TATA स्याादत्याद्च TE | तथा सत्यका TMA श्रूयमाण arsa, तस्माद्‌ arena दिवसा दूति मध्यम पच्च । तापि टीकोपसश्चामङ्गाभ्यामुपेतस्येकेकस्याक्र साङ्गज्यो तिष्टोमविकारता- “तत्सव सद्य एव कन्तव्यभित्येक प्च प्रशतो दौचोपसदोमुस्य- कालात्प्रागेवानुषठितलादिद्ापि तयेवानुष्टान प्राप्तम्‌, तच्च Faas तदनुष्ठाने बाध्येत, तस्मादङ्गदयस्य प्रधानस्य च दारश्दिनानि विभज्यानुष्ठानमिति पक्चान्तरम्‌ । दादगादस्य दादश Flat दा- दगोपसद दादश सुत्या इत्यज्गयोमुख्य च यग्‌ दाद्‌ श्रलश्रुत्या षट्ज्जिग्रदिति राद्धान्त इति ॥ नवम, ध्यायस्य प्रथमे पदे (जेण *२०-३? fuer ¡ चिन्तितम्‌- "पत्नौ सयाजसस्था कि aay वा> | शरविशेषादादिमो cent ऽसख्ितलो करिलिङ्गत ॥ ee a een * द्वादर्भ्‌ दौच्ता दादश्ोपसदो दादश प्रसत षटविश्रदेला रा्रथो भवन्ति “~ -जायते वाव दौच्तया, एनीत उपस , देवलोकमेव सुत्या प्येतिः- इति ताण त्रा० १५० BI ) तत्िरोयसद्धिता। |का०ऽ।प्र०२।अ०९ | दादे शूयते- पन्नौखयाजान्तान्यहानि सन्तिष्ठन्ते - दति ।, तेउ दाद ग्रष्ेष Wage पनोसयाजान्त कर्मानु्ठायावगिष्ट हारियोजनादिक त्याज्यम। | eae एतावल्छु पन्नौसयाजसमाि- नँतर्येव्वति विगेषनिवामकाभावादिात चत aay श्रमस्थिततल- वाक्योक्तलिद्गन प्राग॒त्तमादन्हौ यानौतराण्यदहानि, तेषु पन्नो सयाजान्तल व्यवतिष्ठते । तथाहि पन्नो मवाजान्तान्यदहानि सन्ति छन्त - इत्यस्य विधे To एव मान्नायते - न वदिरनुप्रदरत्य- afer fe तदहि यज्ञ॒ -द्ति।। aa पननौस्याजे daar समाप्नावस्सितल व्यादन्यत तस्मात्छन्तिष्ठन्त दात wel न समातिवचन ¬ तदि > सत्यवे तद दम्सम्बन्धिकन्तव्यविगरषे व्यापारापरममाच् त्रेत ) अयञ्च कन्तव्यग्रषश्र मेऽदन्यनुष्ातय | तया सति दादशानामक्छा विहित aevatatsazetat भ्रति, aufe— द्वादरग्ाहेन यजते - इति सद्प्रयोगो विहित ¢। श्रत एव दौच्तोपसद्‌ादिक तन््ेणशष्ठीयते aa प्रयममद पत्ली- सयाजान्तमनुष्टाय दारियोजनादिक। afe प्रदरण्णन्त कन्तेव्यलेना वस्थाप्य दितौ यमद प्रक्रमते। एव सुन्तरच्ापि । ay सवचावश्िष्ट " कात्या ख १२ २ २२) Bra आर ७९१५ 7 fasauifen न कायम -क्तिग। | अत सप्रैतरेयक्र वानसनेयक्र च अन्यकमाग्यमिह्िताजि (To ब्रा०५ 8 दे Wa at ४ € € )। wate श्रौ “opm ~ इत्यारभ्य ay उपस्पमश्चनाद्येतव्छच्ौव्यानम — इयन्तो Ty (१३ २, ४) RST | ५ (as wat वाक्येन बहूनि प्रधानानि waaay विधोरन्ते-- तच Fat सद्पयोगो भवति ’—sfa arate ste ९ © २८ पदति “| ‘twagatfea '-दरति a | [का०७।प्र०२।अ०१९ | तेत्तिसैयसद्िता | > € कन्त्यमुत्तमेऽदन्यनुष्टातयम, तथा सत्युपक्रमेक्यवदु पषद्यरस्याथेक- arg विहित सद्प्रयोग सिध्यति wae ola समाप्तौ भिन्ना प्रयोगा प्रसन्येरन्‌ । यन्त॒ दणमस्ाद्धा मानस- ग्रहेण समापन तदाचनिकम । तस््ादुत्तमव्यतिरिक्तानाभेवाङ्धा पल }मयाजानन्तरं व्यापारोपरम ` दति ॥ षष्ठाध्यायस्य द्वितो यपादे (Sear २ श्रध १) चिन्तिनम्‌- सच GAN प्रत्येक स्वे वा, ऽद्य BARR | कटठलाटन््य एक कस्यापि तत्वादह्लत ॥ इदमान्रायते- wigan सचमासोरन्‌ - इति । ततर सत बहना समुदायस्य केलमवगतम्‌ सप्तदशावरा सत्नमासोरन्‌' - इ[तश्रवएणत। | कदत्वेन ममुद्‌ायस्येव फलिलात gaye प्रत्येक RAN एव न तु सवे फलमेकेकस्येति चेत मवम एकेकस्यापि समुदायान्त पातिन कटेलसद्धावाप श्रन्यथा समुदायदधैकतेन समासो रन्निति श्त aE नोपपद्येत । तस्मादेकौकसश्य कत सवेफणसद्धावात सवेफलकामिनामेवाचाधिकारो न लग्रफलका- मिनाम्‌-दइति ॥१०॥ afa ओ्रोसायणाचायविरविनते arate वेदायप्रकाभे तेत्तिरीयसडिताभाव्य सप्तमकाण्डे द्वितोयप्रपाठके दशमोऽनुवाक ॥ * र्ब्दितस्य सोययोग इति a | † “सप्तद श्रावराश्वतुविश्रतिपरमा सज्नमासौर्निति\- इति arate पो १ २ १०, १२ To या०। are नैत्तिसोयसदिता। [का०७।प् २।अ ११] THA BTS दाभ्या स्वाहा चिभ्य Bret चतुभ्ौ खा TT स्वाहां षड्भ्यः खाहा AM TET SRI WTET ATA BET TM TVR TMI साहा दादशभ्य खाद AMTMwW स्वन्दा चतुद- MI स्वाहा पच्चदश्भ्य खादहा पोडश्भ्य खादी सप्तद्भ्रभ्य स्वाहाष्टादश्रभ्य «alsa = favwal Sel aafama Bara daria ret ATAAUCENA स्वाहे कान्न ( 2 ) पध स्वाहा नवषष्यं स्वाहेकान्नाणीन्ये खादहा AIM सखाहेकान्र शताय स्वाहा शताय Mer दाभ्या, शताभ्या- खाहा RAM STST ॥ ११॥ नेकवि,^शतिश्च+ ॥ ११ ॥ द्‌ शमेऽनूवाके द्वाद ग्रादस्यान्तिमिमददौंचाविगेषश्चोक्त श्रय गरिष्टेषु ट गस्वनुवाकेव्वश्वमेधगता मन्ता उच्यन्ते । कन्प — मस्थिति- ऽदन्यभित श्रादवनोय षट्‌चिश्रतमाश्वत्थानुपतस्ग्यान्‌ विमिन्वन्यस्त- मित श्रादित्ये षट्‌च्िग्रतमश्चयव उपतच््यानधिरुद्य खादिरे स्त aay राचिमन्नदोम।न्‌ FA AY तण्डुलान्‌ एथुकान्‌ लाजान्‌ करम्गन्‌ नना सक्तून्‌ मस्रस्यानि प्रियह्भुतण्डुला नित्येकसे खा- हेत्यतेषामनुवा कानामयुज श्राञ्येन यजोऽन्ेनाच्येनान्तत -द्ति ¦ ~ ~ | * waatad weaqataufae —rfa a, ख 7 | toga खाष्ठाः FAIA मा QUTSHSATRS MON मनुवाकाना का०ञ।प् ०२। ०९१ | तैत्तिसीयसद्िता । २२९ तप्नादौ युनामयूजाञ्च मिभिताना ware -““एकसते खाद, दाभ्या arer fea arer wad arer, पञ्चभ्य ard, षड्धा स्वाहा BAN खादा Sela UTE, Aa खाहा दग्रभ्य MSRM गदा slew खाहा चयोदर्ग्भ्य wWrer वतूर्ब सादा GRIN खाहा षोडग्रभ्य GV सप्तद्ग्भ्य साहा ऽ्टादगशभ्य खाडेकान्न favna खाद्धा aafawa सखाहेकान्न चत्वा रिभ्.ग्रते खादा, नवचतारिण्ते खारेकान्न wey Qe ANH Beara खादा नवाग्नौल्ये खारेकान्न प्रताय खान, WATA QT, द्वाभ्या ग्रताभ्या खादा, ada सखादाः इति) श्रच लेकग्रब्देन सर्वात्मक प्रनापतिर्च्यति। श्रत va Ae समान्नास्यन्ते -“एकसे स्वाहेत्याद, प्रनापति्वा एक, तमेवाप्नोति” दति (are ८१६९) शरस्य च सर्वात्मकलाद्‌ ये दितलादिस्याविश््ा पदार्था, ते स्वैऽपि प्रजापतिशूपा | तस्मात प्रजापतिरूपानेतान्‌ सर्वान्‌ पदार्यानुदि- mz खाडतमस्लित्येव यथान्नात भिग्दाड्तौजह्यात । श्रनुक्र- पदायसद्गदाय सवश्ब्द ॥ ९९ ॥ इति ओ्रौसाघणाचायेविर विते माधवोये वेदायप्रकागर तेत्तिरेयखद्दिताभाय्ये सप्रमकाण्डे टितो प्रपाठके एकौद्‌ प्रोऽनुवाक ॥ प्रथमटतौयपच्चमसप्तमनवमा अयुज तानाज्येन ass दितयचतुर्थ षष्ाष्टमदश्रमा युज, तानैच्चेन जुडधयादिव्यथ | way सत्याज्य ya पुन सप्याज्युमर््ं fafa चअयश्थस्य त भवतौति भाव । त इमा अयास्यो ब्राद्यरो (२ ८ १९४ अनु०) RST | तवैव भाष्ये एधकादौना सप्तानां माश्च वक्त मभिद्िता | २१२ तेत्तिरौयमद्िता | [ar org र १२ waa खाहा चिभ्य स्वाहा TPT TET सप्तभ्य साहा AVY WSSU स्वाहा arenas स्वाहा पञ्चदशभ्य STS] सप्तदशषभ्य wears वित्य स्वाहा नवं वि<शत्य TRH a चत्वारि KUT स्वाहा नव VATS STATA Ve स्वाहा नव॑षश्य स्वाह कान्नाशोत्ये स्वाहा नव॑णौत्ये ata शताय स्वाहा शताय स्वाहा AIA स्वाहा ॥ १२॥ THR पञ्चाशत ॥ १२॥ च्रयाय॒जामेकाधिकाना सद्नमाद- “WH खादहा fay खाहा पञ्चभ्य साहा aT खाहा नवभ्य खाहैकाद्‌शग्य स्वाहा योद्‌ प्रभ्य खाहा GM खादा wey साङ्कान्न fan खादा, नत्रविःग्त्ये खारैकान्न warn खाद, नवचलारि एते AAA षष्ठमे स्वाहा नवषष्ये खारकान्नाश्नोदयै QI नवा गोत्ये SSAA शताय खाहा शताय खादहा सपद स्तादा -दति। एतेरयक्म दर्मन्तेविशत्याह्तोजंहयात | न चाच पर्यानुताकेन सह पुनरुक्ति wear ययावचनमनुष्टयलात | Bway श्रनन्तेवु प्रजापत्यवयतरेषु यथामति विषयभेद कल्यमोय ^ | १२॥ दरति ओ्रोसायणाचायविरचिते माधवोये वेदार्थ्रकागे नेत्तिर यसहिताभ.यख सप्तमकाण्डे दितोयप्रपाठके दाद गोऽनुवाक ॥ — ~~ ee [1 नाट अस्या्तृवाकस्य «ख्याना कत्रा इ ८ ty xeaza | |क OID २।अ VB] afartrafeat | SUB दाभ्या: ATE चतुभ्यं BETTS BEEN साहा TW साहा दादशभ्य Mel चतुदशभ्यु Wel demas सवाह।टादशभ्य साहा faxwa QA, MIST शताय BTS! स्वस खा ॥ १३। दभ्या.+ yefaxafa ॥ १३॥ अय fan] भारभ्य BWANA महमा -- दभ्या खादहा J WS AZ खहा शएराभ्य MET ema खाद्य हा-प्रभ्य AB चतुद्‌ग्रभ्य Ber iy! lel टार श्य लाद्‌। final खादा sBlaaa) सादा गताय खाद्या सवस खादा ~ इति ! तेरेतेमन्तेस््रयो द्‌ प्राज्या ज्यात 02 31 दति श्रौमायणाचायत्रिरविति areata वेदायप्रकागरे तत्निरोयसदिताभाख सत्तमकाण्ड दितोयप्रपाठके उथोद्‌ गोऽनुवाक ॥ चिभ्य स्वाहा पच्चभ्य STS सप्तभ्य स्वाहा नवभ्य खारक।दशभ्य स्वाहा चयोदशभ्य स्वाहा पच्चद शभ्य Wel रप्तदशभ्य wits वि^शत्ये स्वगदा नव- fang Bitar च॑त्वा रिश्ते स्वाहा नव॑ चत्वारि m 6 ee te fi erqagidqa —sfa a, ख; a | १९४ तत्तिरोयसद्धिता | [का OIF २।चऋ०९५। पते स्वाह कानन पष्ट स्वाहा नवपदे arama WE ATMA खाहैकान्न शताय खादय शताय TET AAG स्वाहा ॥ १४॥ चिभ्येाऽष्टाचत्वा रि\शत्‌॥ १४॥ य चिखद्यामारभ्य विषमसद्धयामा सद्रमाद- fara aret, पञ्चभ्य WE, सप्तभ्य Ql नवभ्य खादेकाद्‌ ग्भ्य rer, चयो- द्ग्भ्य QE WHET सखादहा सप्तद्ग्भ्य खाटेकान्न वित्य are aafana खाद्ेकान्न चलारिःशते खाद" नवचलारि श्रते सखाहेकान्न GY AI, AWA खारेकान्नाश्रोत्ये खादहा aia खादेकान्न शताय GTS, Wars साहा मवसे wrer भे, कथ An -द्रति। तेरेतेमन्लेर कोनवि ग्रतिसह्याका arediawara ॥१४॥ इति श्रौसायणाचायविरचिते माधवोये वेदायप्रकागरे तेत्तिरौ यसदहिताभाय्ये सप्रमकाण्डे दितोयप्रपाठकरे चतुद शोऽनुवाक ॥ TGV खादाष्टाभ्य AIST SIs STE पोड- भ्य TST कि.शत्ये स्वाद षण॑वत्य खाद शताय TET HAR खाद ॥ १५॥ apa Tem ॥ १५। 1 i + Cape Read षोडश्र'"- द्रति क, ख, ग । [का om २।अ १७] तेत्तिसैयस्िता | ३११५. रय चतु सह्धयामारभ्य चतुरत्तरषणा BAIA स्माह --“चतुभ्य खदा Sera Ale, दादगश्भ्य ATU, षोडभभ्य नादा faunal Wel षष्षवत्ये GET Wala GTI, सवस ™ A LN areal -afa) र^मन्त्ररष्टावाङ्तोजु्यान ॥११५॥ दतिः ओमायणणाचायविरचिते माधवोये वेदाथप्रकाप्र तेक्तिरोयसद्हिताभाये सप्तमकाण्डे दितौयप्रपाठके पञ्चद शोऽनुवाक ॥ पच्चभ्य स्वाहा दश्भ्य BET VAN स्वाहा favmat खाद्ा WEAF STS शताय सवाहा Wa स खाद ॥१६॥ पञ्चभ्यश्चतुदं श* ॥ १६ रय पञ्चमह्यामारभ्य wT ममविषमसद्याना सहमा “पञ्चभ्य खादा दग्भ्य |e, Wem are favna WM, पञ्चनवत्ये AB शताय खादा waa खादा - “प्रजा प्रति -- स — दादश्ररात(१)ग वा Cama —sta a ख, ग | =पाठकेऽच ये निग्रतिरनुवाकास्तन भेत्रेमानि तोकपदानि। “RoE dy २४०५९ अप deg CT R98U १७ abu श्प 1 मु पुस्तक neice । अथ afanaafearar मप्नमक्राणष्ड edly quan | ॥ हरि ओम्‌ ॥ प्रजव वा रतेन यन्ति यद॑शममह पापान्हीय वा रतेमं भवन्ति यदश्ममहये तै प्रजवे यतामप॑येन प्रतिपदतेय, aim दन्तियो स्पन्येत aaa a थो वै दशमेचन्विवाक्य उपह्न््ते स vlad aa य उपहताय व्याह तमेवान्वारभ्य समस्नुतेऽथ यो व्या- wa (१) हीयते त्म्छादभशमेऽहन्रविवाक्व उपहताय a व्युच्छ "मथो ख ल्वाहथेन्नस्थं वे aaa देवा Wait लोकम -न्यज्ञस्य व्यद्धेनासुरान्‌ पराभावयन्निति यत्‌ खलु वै. awe ase तद्य मानस्य यदा ASIA व्यस्यसयो वे द्‌णशमेऽहनविवाक्य उपहन्यते स रवा- ति रेचश्तितेये वाद्या दशौकव (र) ~~ rt eet — -—-——_——— ये — प्ण ` ` क क-म @ — * य? -ईतिमु Uys । २०२ ते्तिरीयसदहिता। (Atos ३।अ १] a वि aavife तच न विन्देयरन्तस्सदस्ा- ga? यद् तच न विन्दयु गृहपतिना aa?) aga Fata वा रतत्सपराक्िया ग्मि स्तुव्न्तौय वै सपतो राज्ञो यदा अस्या किश्चा्षन्ति व्रदानचुते- नेयः सप॑रान्नौ ते यदेव किच्च वाचानचुयद्तो- इच्यवचितार * (3) तद्भयम्‌ाल्लावरुध्यात्तिष्ठामेति, › ताभिमनसा | वतेनवा TABATA नाश्तरोरय सद्य पय्याप्त- मदति मनो वा इमास प्रथोप्महति मन्‌ परि- भवित्‌मथ ब्रह्मं वदन्ति परिमिता वाक्च परि मितानि सामानि परिमितानि यज्‌» ष्ययतस्येवान्तो नास्ति aga तत्प्रतिटणशत आ delice. (४) प्रतिगर TO ne al’ emtaa) ऽचितार्‌ "© स.” waa १ ॥ ॥ ओरोगणेशाय नम ॥ यस्य नि श्चसित gat, यो बेदेग्योऽखिल जगत्‌ | लिममे तमद वन्दे विद्यातोयमदेश्यरम ॥ 2 * ५ ट्तोऽध्यत्नितार ` -इ्ति क, qo | in ( { e j “are स[१-दइतिक ख, ग। | का ०७।प् २।अ ०९] afartaafeat | : BRB Geary दाद ग्रा हपयन्ता afiar क्रमात । दितो येऽय ठतो येऽस्मिन्‌ मत्रजातैमुदौयते ॥ २॥ तच प्रथमेनानुवाकेन पूर्वोक्तदादग्रादगरेषलन द शमेऽङ्कि किया- नपि विगेषोऽभिधो यते । प्रथम तावत प्रमाद्‌ादिखतस्य कश्यचि- aq स्मारणायान्यन aw प्रतिषेधति- श्रजव वा एतेन यन्ति, यद्‌ श्रममद पापावरोय वा एतेन भवन्ति यदशममहर्यो वै प्रजव यतामपथेन प्रतिपदते य any दन्ति यो भ्नेष न्येति, स दयते स्यो वे enaseafana उपहन्यते a vlad aa य उपहताय are तसेवाश्वारन्य aya sy यो याह सं waa तस्मा- द्‌ गशसेऽदनविवाक्य उपदताय न way’ -दरति । यदिद दग्रम- मदरस्ति एतेन ‘ana यन्ति अ्रचानुषटयाङ्गबाडल्यात्तस्मिनेवाङ्कि रत्छसमा्रये HART जवो वेगो यथा भवति तथयेवानुतिष्ठन्ति । दयता प्रयासेन तदनुष्ठाने कारणमुच्यते - यद्‌ शममदरस्ति एतेन पापावहोय भवन्ति पापस्यावदहोय हानि पापत्तयमेतेनाद्का भवन्ति प्राभ्रुवन्ति। तस्मात्‌ प्रयास सोद्गापि लरया तद्‌दरदु्टेयम्‌ | ata श्रनुष्टातु waa लौ किको दृष्टान्त saa) चोरव्याप्रादि- भयाङकुलमदहारण्ये “HHA यता प्रकघंण वेगो यया भवति तथा गच्छतः पुरुषाणा मध्ये य॒ कोऽणि मन्दनुद्धिपुरुष पण्डितश्मन्य सन्‌ सवषा पु्तस्रया गच्छन्‌ बुद्यपराधाद्राजमाग पद्धिव्युज्य केना- Way गच्छति, यश्चान्य पुरूष सदसा गच्छन्‌ पुरोवल्तिन स्याण agar पदिन त aru दन्ति योऽप्यन्य Gee कण्ट काटिना'रोगेण वा पौड़्ति+ सन्‌ भेष न्येति गन्तुमश्रक्रो wanda नितरा प्रा १२४ | तेत्तिभोयमद्धिना | [का०७।प्र०द्‌।अ | प्नोति स चिविधोऽपि cant दोयते। carsat सहायश्डतार्‌ » गच्छतो जनमत 'द्धौनो भवरनि। यथाय fafay पुरूषो दोन तथा द ग्रमेऽदन्यपि विम्छताद्गानुष्टान पुरूष -efaqaytatgi- यते। मोऽय दार्टान्तिक इ हाभिधोयते। शस सो वेः एतेषा मध्ये य कोऽपयविम्‌ द गमेऽहन्यपदन्य ते अ्रस्मिननदन्य्ग नुष्ठा नविसपर तिल ्ण- मुपघात भ्राप्रोति। स श्रयब्डविक्‌ सम्यगनुष्ठाहभ्य खछषिग्भ्यो रनौ भवति | fasta इत्यनेन दण्ममदहवि? व्यते अन्येषु यागेषु यत प्रमाटादेकेन fawaaya तटरन्यन स्मारयतु वक्तव्य भवति) वि- aay तदाक्य॒वक्तव्यञ्चेति विवाक्यम्‌ न विद्यते ग्वाक्यमस्िन- हनि ace अविवाक्यम * एकेन fawany जानताष्यन्येना- स्मिन्नदनि न वक्रव्यमित्यय | एव सति उपहताय स्खलितानु छानाय तस्मे खलिजे य न्य कञ्चिदृविक्‌ ae fawa लयेद्‌मिति qa तमेव वकरारम श्रवारभ्य अवनम्य स्ललिता- नुष्ठान स छलिक्‌ समभ्रुते सम्यगनुतिष्ठति। श्रयः RAAT य" रन्यो व्याह विकल at ‘a’ श्रय विवचनेनापराधेन सम्यगतुष्टाटनभ्य खछविग्भ्यो रदौ यते। तस्मात कारणणद भ्रविवाक्ये- ऽस्मिन द शमेऽदनि उपरताय र्तरितानुानाय न वयुच्यम विकलमङ्ग न वक्तव्यम्‌ ॥ Uae श्रयो खल्वा यज्ञस्य वे सष्टद्धेन दे ग॒ war लोकमायन्‌ TAU युद्धेन सुरान पराभावयन्निति यत खल्‌ वे "~ SS =, = [# ख ना ५ ३ चादर मो ८१२ ? -२२। [aT 9।प २।अ ९] तेसिरौयसतश्छिता | । ३२५ यज्ञ्य सश्द्ध॒तद्यज्नमानम्य यद व्य्‌ तद्‌ भाव्व्यम्य मयोवै द शरमेऽन्नविवाक्य sara a एवारेचयति ते ये बायी “Trea स्यस्ते a) -इति। श्ररिन्नास्लेवमा । यज्ञस्य यत WMATA य तेन देता wrtgat यनस्य यद॑नुष्टान fanaa तेन AQUA पराभावयन्‌ पराभत प्रायितव्रन्त । ways यजमानगामि faa areunfal एव मति anasefa य यजमान उपदयते स्वलितानुष्टानो भवति स॒ एव यजमान श्रतिरेचयति शास्त्ोयमनुष्ठानमुतिलक्षयति। तया «ana विकलल न्यूनफलवात तत्फल भ्रादव्यगाभमि स्यात श्रतस्तत्परिदाराय fanz anwar: तद्‌ाष्यलिजो वक्ते पूवक्तरोत्या प्रत्यवायो भविष्यतीति तत्परिहाराय यज्नाङ्ग- तेभ्य चविग्भ्यो afeqar यन्न द्रषुमागता ये केचित पुरुषा सन्ति asa faawas नरूयु । घ्व सत्यविज प्रत्यवायो न भविति, विकलमङ्गञ्च समाहित भवति ॥ अथय पच्वान्तरमादह- afe aaa विन्देयुरन्तससद साद्यच्यम(२ -इति। तत्र तेषु द्रष्टुमागतेषु पुरुषेषु स्वलितप्रयोगाभिन्ञा wfaranarat यदि न लभेरन तद्‌ानोम अन्तस्स॒द्‌मात' सदसो यज्ञभ्मे< न्तमये वत्तमानैरेव Bran तदिकलमङ्ग वक्तव्यम ॥ qaifa पचान्तरमाद- यदि aaa विन्दयुग्हपतिना aga” -दति । aa तेष्यलिक्त वेक घाभिज्ञान्‌ पुरुषान्‌ यदि न लभर? तदानो यजमानेन तददिकलाद्ग वक्तव्यम ॥ \ सर्पेषा परचाणा तात्य निगमयति - तङ्च्मब५ -दइति। ३२६ तेत्तिरयसद्धिता | [का om aia र| कि बहनाद्रषुमागने परेवा aaa wfanfaal, यजमानेन वा मवयापि तददिकलमद्ग वक्रव्यमव। एव तदहि विकन्नस्यावश्य- वक्व्यवार्‌ विवा शचेल विशेषणमयक्रमिति चेत मेवम श्रन्यथा योजयतु waa {वाक्य विकलाद्घवन यथा प्रसक्त न भवति तया सातघानेरनुछयत्वादिद्मदर विवाक्यम | इ तर्य दस्म कयल्चिदेकन्येऽप्यनायामेन समाधातु शक्यम श्र तु समाधान दु शरकमित्यवश्यमप्रमत्तेमगितव्यसित्यय । afaarfa मानसग्रहकाले स्तोचविग्रोष विधत्ते “रय ar एतत मपराज्िया wea arate वै सपनो ust यदा ser कि दचाचन्ति यद्‌ानवुस्तनेय५. सपराज्ञो ते यदेव किञ्च वा- नृचयदतोऽष्यचितारम्तद्‌भयमाघावरूष्योन्तिष्ठामेति ^° -द़ति । श्रय वे ्रनन्तरमेव मानसग्रदकाले इत्यय | एतत एतस्मिन्नहनि 'मपराजिया ayaa wa सम्बन्धिनोमि wefan ofa क्यु । का मा सपरान्ञो? कथ वा तस्या मपराज्नोलम्‌? दति तद्‌भयमुच्यते | “दयम्‌ wa श्रमि स्पत सञ्चार कुवत सवस्य प्राणिनो रान्नौ। एतेन क सा, TAMA waa wT कथय सपरान्ञोवमित्यस्योत्तरमच्यते- प्राणिना मध्ये परस्परोपका्थाप- aaa egria केचिदचका aa यत्किञ्चित्माणिजातमन्ये पुरुषा श्रनन्ति, aay ये पुरुषा श्रचयितार तदुभयम- चनो य'चयिदढप्राणिखरूपम ‘ge, एयिवयामेत्र॒वन्तते तस्मात्‌ सत्‌] ऽचन्‌- द्व्धवहार aaq प्राणिजातस्याधार इति afar संपैराज्ञोत्युच्यते तस्या सपराज्िया सम्बधिन्या खच श्ूमि- [का०७।प्र०३।अ ०२] केत्तिरौयसद्हिता | : २२७ ^ श्दल्ा"-दत्यादय *। एते च मन्त्रा प्रथमकाण्डे पुनराधानप्रकरणे समान्नाता (तै ०११ रे)। ताश aaa नराद्यणे एतन्मा -वदता -- 'सखपराज्जिया खग्मिगादपत्यमादधाति -दति (त° म ५ ४) । तस्माद्‌भिगन्नत्यादिभिरत्र afa ga । स्तोदेषणामच कोऽभिप्राय > दति सोऽधमुच्यते- aeq किञ्चित प्राणिजातमन्ये पुरुप्रा War wat वाचा पूजितवन्त ये चास्या भरमेरूपरि श्रवयि- तार तदुभयसखरूप्रमपि स्तोतारो व्य पाप्य तच्च खाधौन हता पश्चादु्तिष्टाम दूति एवम्‌ एताभिखम्मि स्तोटणामयमभिप्राय ॥ स्तो च। न्तरेभ्य कि्चिदिगेष विधत्त- ताभिमनमा स्तुवते न वा दूमामश्वरयो न।अतरौरय सद्य पयाप्नमहति मनो वा दमाः मद्य पर्यापुमहंति मन परिभवितुमः ° -दरति । eat म्तोररवा- fant स्तुति क्रियते (ताभि सपैरान्नौभिरत् मानसग्रहस्य प्रवन्त मानलात मनसा स्तुति Fa । त +य Vawsa — वल्नवद्धिर े- amt रथ श्रश्वरयः श्रश्वतयम्तु॒ सङ्गणजातयोऽत्यन्तवलयुक्रा , ताभियेक्र श्रश्वतरौरथ तयोरन्यतरोऽपि एकस्मिन्नेव दिने मिम्‌ इमाः शतसा aly नाति मनस्त्वे कस्मिन्नेव wi मवा afa याप्तमहति, श्रनिष्टञ्च सवं निरख्छन्तमदति तस्ाद्भूमि- विषय्‌,भिष्छम्भिमनसेव स्तोतव्यम ॥ *“G Sam ate सम्बन्धिनोषु aa “ यङ्ग ^“इन्ादिषु स्तो Fa sqaure सायण (एसो मृ रमा १४५ ट )। aaa मदीये Suan च पयवेच्ये । रुतत्सद्िताया तु ““fayar ›श्रयेयेव साप्‌- uate प्रथमा, 'आग्रङ्गौ RACAL AT (९ ५. २)। २२८ । afaniaafeat | [का ७।प०द्‌ख २] GEM सूचकारेए- देता चतुर्हाढन्‌ व्याचष्टे - -दरति। प्रवाक्ताभिच्छग्भि शमन- काले यत्र यत्चाध्वयु प्रतिगर vex त्र तत्र एतिगरकाले Brat ब्रह्यशन्दाभिघेय चत्‌ हठ मन्त जरूयान। ब्रह वे चलुर्हातार = द तिश्रुत्यन्तरात (alee २ ९) तस्य मन्त्रस्ट ब्रह्मवम। परथिवो Brat | योरष्वय दत्याटिक (>? ) श्रारण्यकाण्डान्नातश्च- aviana । एतेन मर्वेऽपि डहटमन्ता उपलसिता | श्रत एव सवषा हाटठमन््ाएण एयक्‌ प्रतिगर चकारो दग्यति- श्रोमिति दश्डातु प्रतिगरम्नथेति चतुरधातुरोभिति पञ्चदेतुम्तयेति षड्टोतुररान्स होतरिति aavta दति। ग्रसित ware जनन प्रतिगर › । तत्मिगर विवयवेनारष्यकाण्डोक्ता सवं द्‌ होचादिमन्लला (ते श्रा 2 १९ 9 ) Brat वक्तव्या । तत्सवमन्त् aga aq वदन्ति -दत्यनेन वाक्येन विधौयते। मन्त्रान्तर- परित्यागेन ब्राह्मण एव उद्ने VARMA । चे यूपा मन्तास्त परिमिता कचित्‌ कचिदेव प्रगेज्यलात एर wae सान्नाञ्च परि- मितलम्‌ यन त्‌ नद्धयगन्दाभिभेय दाटमन्रजातम एतस्यैव “am परिमितल ज्ञास्ति बहप Weg प्रयोक्यलात । तस्मान तद्‌ हृद्गन्दाभिधेय होटमन्तजातम्‌ प्रति्टणएते प्रतिगरायमसुदुक्ताया- wad WaT भूयात । स श्रय दोदमन्तरमह्न प्रतिगौयतद्ति ‘afant seal ठक्राया प्रतिगरणक्रियाया aera Tay 1 का ०७।प्०२।य ०९ | तेत्तिरौयसद्िता | ' ३२८ Wa AAA | दशमाध्यायस्य years (31° सु° २४-४४ Aiur ९३ ) fafaaa— ° मानस कि महभिन्न ay वा द्रमेऽदनि?। भिन्न स्तुत्यादिना ऽङ्ग तद विसगौक्यादिभिभनेत ॥ धाद्‌गराडे were शरूयते-“श्रनया at एटयिव्या waa vagy Tat प्रजापतये ae ग््ामोति मानम आराजापव्य गाति दति। away । प्रथयिवौ aaa समुद्र सोम तद्रस प्रजापतिर्त्रता एवपिश्िष्टस्य ग्रहस्य ग्रहणे मन ara तदिद्‌ मानस{प्िति ! एतच्च दार ग्र्या भिन्नमद चयोद्‌ गरेऽदनि कन्तयो यागविग्रेष | कुत > स्तु्याटिभ्य । मानसेन arene स्तुति- रेवमाक्यते- द्वादशादस्य इतरसानि च्छन्दामि तानि मानसे- नाप्याययन्ति दरति स्वतिसाधनञ्च मानम स्तोतव्यार्‌ भिन्न भवितु युक्तम । तथा व्यपे गभेदीऽपि शूयते-- वाग्‌ वे दाद- QTV मनो मानसम -दति। एवमाद्यपपत्तिभिभिन्नमररिति प्राप्न नूम - दगरमस्याक्होऽङ्ग च्छाद विमग्चारिभ्य । एष वे दग्रम- erat विसगौ यन्ानसम -दति विसशक्ति। cay दग्रमादाङ्गत्न गमयति | श्रदरन्तरते दादश्ादमप्नाख्या च विरुध्येत । श्रङ्गगश्रते- नापि मानसेन स्तुतिव्यपदेश्भदारिकमुपपद्यते । तस्माद ङ्गम्‌" - दति॥ १॥ दरति ओ्रौसायणा्ेविर विते माधवोये वेदायप्रकागे तेत्तिरोयसहिताभाय्ये सप्तमकाण्ड ठतोयमपाटके प्रयमौऽनुबाक्‌ ॥ ee ३३० । afatiaafeat | latte oie graye | ब्रह्मवादिना वदन्ति fa दादश्ादस्यं प्रथमेनाद्भ- त्विना यज॑मामो टङ्क इति तेज इन्द्रियमिति कि दितौयेनेति प्राणनन्नायुन्ति fa ततौयेनेति चौ निमालोकानिति कि चरथ ति aque पशूनिति कि पच्चमेनेति पच्चा्ग परमिति fax पष्ठनति षडतरूनिति कि<सत्तमेनेति सप्तपदाःऽ्करोमिति (१) किमष्टमेनेत्यष्टाशर गायच्ोमिति कि नवमेन तिं fazax स्तोममिति fa दशमेनेति corert चिगज- मिति किमकादञेनेत्येकाद्श्णछषरा facufata कि दादगेनेति द्ादश्णक्षरा जगतोभित्येतावद्ा अस्ति यावदेतयावठेवास्ति azar gz २। wa ` मित्येकचत्वा रि,.शच ॥ २ ॥ प्रथमेऽनुवाके दाद्‌ शादगतमविवाक्यमद प्रपञ्चितम, श्रय दि- aa प्रश्नोत्तराग्यामरोनदादरणार श्रालिज्यनिन्दामुखेन तद्ाजिन यजमान avefa—‘ जद्यवादि ना वद्‌ ति - कि arenes प्रथमे- नाङ्कलिजा यजमानो ङ्क दति > तेज दद्ियमिति कि दितीये- नेतिः आणानन्ना्मिति fa wataata > चोनिगा्नोकानति कि चतुथनेति? चतुष्पद wufaia कि पञ्चमेनेति?. पञ्चाचरा « †चौनिमान ल कानिति' मु , (चागिमा लोकानिति" क ख, ग AT OT ३।अ ३] ताप श्मयमह्हिता | , ३९ प. सिति fay षष्ठनेति ? षड़त्ननित्रि fay समेनेति ? सप्त- पदा wa drefa फिसष्टननेव्यशाचरा madfafa कि भनति Feeg alafia fa र्ग्रमतेति? दशाक्तरा “faa । \ 1 त्र न््नव्थकाटरप्रापरा चिषममिति कि द्द-नति 2 TEP et) We (Taga iat अस्ति यावदंतदयार्द्‌- We aa aR -दइति। Teta aleNISalasral यजमान (तेजा ear asesfa aaa aafaa यथा aata तया खय खनमादत्त इत्यतमय fegaqag केनादविग्रषप a फलवि- प्रेय मद्र Ta नह्मनाडिन पप्रच्छ । तचाभिन्न कश्थित्तेज- afen क्रमेणारत्त इततर ad! पञ्चाक्तरपादाच्ित यत्पङ्भि- च्छन्द तेन साध्य फल TF | एव aa aa ययायोगसुन्नेयम । एतेस केद्‌।-ग़मिरपाि २1वदरेतच्छेय उकम एतावद वलिजा विद्यमान Hq Bat यार्दधामस्ति agi aan श्रादत्ते॥ २ ॥ दरति ओौसायणावायविरतिते arena वेदटायप्रकाशे तैन्तिरोयसदिताभाये सवमकाण्ड ठते यप्रपाठटके दितोयोऽनुवाक tt ee ण NE wo वा आपो alestrer va चयोदशराच संमानः दंतददयत्‌ प्र॑यलोयश्योदयनोयश्ु" यति- रचा भवति चय इभे लोका रषा लोकानामीश्ये प्राणो 3३ प्रयमेाऽतिराते व्यानो दितौ याऽपानुस्तुतौय् पराणापानाद्ानेष्वान्नायचे प्रतिं तिष्ठन्ति सर्वैमाथुयन्ति २३० तेत्िरौयसद्िता) | का" प्र Bi al य रव ॒विद्दा<संस्तररोद शरावमा संते तदाद्वाणा aut वितता ( १ ) यद्‌ दादशादस्ता विच्छिन्यु्यन्मध्यैऽतिर्‌ाच क्यु UGA गृदपतेवाक स्यादुपरि्टाच्छन्टोपाना रदः व्रत कुर्वन्ति सन्ततामेव वाचमवं रुन्धतेऽनपदासुका गृदपतेवेग्‌ भ॑वति" पशवो वे छन्दोमा अन्न महाव्रत यदु परिष्टाच्छन्दोमाना महाव्रत कुवन्ति पशुषु चेवा- ala च प्रति तिष्टन्ति" ॥ ३॥ वितता" चिचत्वारि.शच ॥ ३ ॥ facta दाद्‌ शादयाजिन प्रश्रसाभिहिता अय ठतीय चयो द शरराचौऽभिघौ यते- एष वा art दादशणदो यत चयोद्‌ शरा समान द्येतद दयम्रायण्णेयश्चोदयनोयश्च(-द ति i योऽय चयोद- mrt विधास्मान एष एव स्यू द्वादग्राद । पूवस्माद्‌ दाद शादादेकदिनापिक्येन फलाधिक्याटिनाधिक्ये सति केन aaa द्वाद श्रादतमिति चेत तदुच्यते प्रायणौय उदयनोयश्चत्युभय दा- amie agua तादृश्र मेवाचापौति fefawers सखमानलाद दाद्‌ ्ादवोपचार | aa विगरेष विधत्ते “्यतिराचो भवन्ति चय दमे लोका एषा लो.कानामाघ्येर२) -दति । दादशाहे प्रायणोधौदयनौयौ दईीबेवा{तराचो' aa तु मध्येऽपि कञिदतिराच्, तेन लोक्चय- [arom दअ द्‌] तेत्तिरौयसदिता। RRR uefa । श्रजार क्रति चकारो enafas श्रतिराच wey षडह सवस्तो मोऽतिरानखलारण्डन्दोमा अतिराच इति यद्यपि षतु ` गचतुश्यलारि शराष्टा चलारि शास्यास्त्रय एव कन्दोमा विद्यमाना तयाष्यन्ताप्नोपा ठर . दति न्यासेना टा चला रि शस्याटत्या चतु सह्या प्रणीया ॥ अय चयोद्‌प्ररात्र विधत्त प्राणे वे प्रथमोऽतिराग यानौ द्धितौ योऽपानस्ततौव प्राणपानोद्‌नेष्वेवान्नाये प्रति तिष्ठन्ति भमाययन्ति य va विद्धा ~सस्तरयोद्‌ शरात्रमासतेर)› जडति । वाने- नोद्‌ान।लो '"भ्यधलदतच्वादुदानेनो पसद्दारो न विरुद्ध ॥ योऽप्र मध्यमोऽतिराच तस्य छन्दोमानामधघस्तात सूचकार शाखान्तरानुसारेण स्थान निदिदेश तदिद दूषयिला qatar नामुपरि स्थान विधन्न-- तदाङ्वाग्‌ वा एषा वितता az दा- द्‌ शास्ता विच्छिन्दयन्मष्येऽतिराज् कुयरुपदासुका गटदपतेर्वाक्‌ स्याद्परि ्टाच्छन्दोमाना मदात्रत कुवन्ति, सन्ततामेव वाचमव रुन्धतेऽनुपद्‌ासुका ग्टहपतेवाम्‌ भवति“ द्रति । योऽय दादश्रा- दोऽस्ति सोऽय विस्तौणएवाक्सरूप ततव्यव्वदस्म॒ विद्यमानाना सो चशस्त्ाणामविच्छेदस्य waft तकिन्‌ दादशाहे ayaa | एव च सति षडदस्य उन्दोमानाञ्च मध्ये यदि कश्चिदन्य सवेस्तो- मोऽतिखंचोऽनष्टोयेत, तदानो द्रादग्रारगता जरत षन्ता वाच- मनुष्ठातारो विच्छिन्द् । तथा सति यजमानस्य वाक्‌ उपच्य- Wear aia) श्रतस्तत्परिदाराय छन्दां मानामुपरि यद्‌ विवाक्यमनह ०, ex * wa मव विदितं साम्वेदे$पि (ato AT RB १)। 238 तेत्तिभ्भेयसषिता | | क{०७,प०३।अ ० | दादा तद्रा स-ग्पेमात्िर।चरूप gala! afay रद्य aaquatfa mM ता पल मद्यात्रतग्रन्दपयाग | एवमुपरिष्टाद {दने भात: त रः जपो तदु TAIT वागमृुपतौ रते ॥ Weis जयन म्र गरान्तरे1 प्रश्रमत्- पश्यो |} कन्दाय MI de इ यय्‌ € Tee Staal AeA ङ्‌ । 1 ae aa गि fase - ति) सगु nwa a oq QT eae = पन्‌ शय Te तपादन पस्य महाततधम RAAT AN UCB UAMA न्याखम ॥ ₹ ॥ दति alu सा-दष्यपिरायपे aaa उगायपत्ताग्र afatiaaieditigd सप्तमङाष्ड ठोयपरपाठके दता योऽनवतस्क tl ae ष ति 9 अदित्या अका रयन्तोभवानीकयाङश्चयामेति त रत चतुदंशराचमपण्यन्‌ त मादर त्तनायजन्त ततो वै त उभयानीकयारावेवनच्छिरचामुष्पि श य रव विदासं घददंश्या रसस 1 Gata लोकयेाकश्रव- न्त्य रेमधखामु “ख, चतुर्ण रात्रा भवति सतत ग्राम्या KITA ATTA उभयो वानवंरुदयं २ यत्यराची- नानि पश्रानि (९) भव्न्त्यभरुमेव तेलो¶क्मसि जयन्त यत्‌ प्र॑तौचीनानि guia aaiaagq aataafa जयन्ति. चय- > * एष्‌ ( Wat, lL ति सामक (aT FT रद्‌ 2 ) jareoiy ३।अ 8] ते्तिसेयस्डिता | २६५ fan मध्यत सोमप waa सामान्य मेव ग॑च्छन्त्य- धिराजौ भवतोऽधिराजा रव सम (नाना भवन्त्या - राचावभिता भवत परिसेये"'॥४॥ TU: Sys ॥ 8 ॥ ह तयेऽ ata चसोटश्नराचोऽ{भत्ति श्य चतु रलुदग- सानोऽभिधौ यते ada विधत्त “ अरि्त्घा सक्रासयन् #ीभयो- लि कयोक्ृयान नि तप्त चन दग्ररा=मपण्यन्‌ त मादन ते- नायजन्त ततो a त उभय, रमकस्ोरापचक्सि" wala, a एव f <मदत्लशरातमासत उभयोरेव लो कयो SYA PAX qiyfava) -इति ॥ aatet सर प्रणएसति- रतुदगराचो भवति सत्त ग्राम्या प्रचय WHIT उभयोषामवरुद। ) इति । ग्राम्याश्चारणा- यामर्ड्ाख्याता ॥ qua) योदयनो ययोभेध्यवतो नि दार मह्या कान्यहा नि विघत्त- यत्यराचोनानि sath भवन्यसुमेव तला कमि जयन्ति यत्रतो- सोनानि yea मवन्तौममेव तेनाकममि जयन्ति. -इति | रथन्तर श्यरूपतरेर।जग्राक्ररोवतस्पममाध्ये पएठम्नोतररत्गन्यदा गि एष्ट नोत्युच्यन्ते | awash Wana fata yaaa, तेन afawa areata ॥ एतमेवासेहावसेदभक्ार पुन प्रणसति-- safayant मध्यत मा OB रप | ABW पच्यत eA -इतिग्र qT ५ ५. १ | २३६ तत्ति्भेयसद्धिता | [का ०७।०३। अ y | सामो भवरत साब्राज्यसेव गच्छन्त्यधिराजौ भवतोऽधिराजा एव quan भवन्ति“ -दति ' चित पञ्चदश सप्तदश एकविगश्र fauq चयस्िशर -दत्येष स्तामाना षर्‌ खिद्दारोचक्रम चय fan चिणएव एकविश, मप्तद्ग्र पञ्चदश्र faafequaa- रो क्रम | एवञ्च सति एषु चाद गरस्वद्ससु मध्ये षष्ठसप्नमयोर को - नैरन्तय॑ण चयस्तिग्स्लमो सम्पद्येते तन च यजमाना FAIS गच्छन्ति fanaa स्तामातामयिराजो sara तचा- न्तभावात । Bat यजमाना मर्वधामन्येषा ्रधिराजा भवन्ति॥ ay प्रायणोयौद्‌ यनो यावद्दविग्रषो fara - afatrarafaat भवत परिगनोत्य५ -दति ॥ ४॥ दृति भ्रौमाप्रणाचायविरचिते areata वेलायप्रकागे तेत्तिरोयमदह्िताभाय्ये BAAAIS ठतौयप्रपा<कं चतु्थीऽनुनाक ॥ प्रजापति सुवगे Wan Far अन्वायन्‌ AAT दित्याश्चं पशवश्वान्वायनते देवा अत्रवन यान्‌ पश्रून- पाजी'विष्य त इमेऽन्ाग्मन्निलि तेभ्य एल च॑तुदंशराच प्रत्यौहन्‌ त आदित्या पृष्टे aan लोकमारादन्‌ व्यहाभ्यामस्मिललोके । पश्चन्‌ प्रतयेाहन्‌ पुषठेरादित्या अगुध्िललोक AM वन्‌ त्यदाभ्यामस्मिन ( ६) ^ सामवेद ऽप्यय प्रयमखतुदप्राराच (ता AT RRB) | wt मवमस्म्नि wa -उनतिमु ‹' afa sta -द्रतिकर,ख ग। oq सिद्धरेत्तसरचापि सवच | [का०७।प ३।अ 4) तेत्तिसीयसद्धिता | २९२७ लोके पशवो" य रव विद्ाःसश्वतुर्दंशरावमासत sata लोकयेकशचुवन्त्यस्मिःशामुष्पि-ख पष्ठेरोवा- {ल्लोक कुवन्ति त्यहाभ्यामस्मिलोके ज्योति- ak re) 1 ~ गृष्नायुरिि wet भवतौय वाव saifatafta ~ ~ ~~ गोरसावायुरिमानेव लोकानभ्यारेादन्ति» यद्न्यत ¢ ^| a “I | qeifa स्युविविवध<* ara पृष्ठानि भवन्ति सवि- वधृत्वाय (र) अजो वे वीयं पुष्ठान्योज रव वौये मध्यतो दथ- ते द हद्रथन्तराभ्या यन्तीय वाव रथन्तरमसौ वह- दाभ्यामेव यन्त्यथ अनयेरेव प्रति तिष्ठन्त्येते वै यन्न- Ramat सृतौ ताभ्यामेव सुवग लोक यन्ति) पराञ्चो वा रुते संवग लोकमभ्यारोदन्ति ये प॑राचौ- नानि पृष्ान्यंपयन्ति प्रत्यङ्‌ यहो भवति प्रत्यव॑रूक्छा अथो प्रतिरित्ये (३) उभये लो कयं कंड्धोत्तिष्ठन्ति | चतुंदं श तास्तासा या am दशाक्षरा विराडन्न fue विराजेवात्रा्यमवं रुन्धते याश्चत॑सश्चतसो fear feaa प्रति fae a तिराचावृभिता भवत परि श्हौत्ये ॥ ५॥ > fafaqygX क है 4५ 33° तेत्तिगेयसष्िता। (का०ञ।प्र०३।अ ० ra afar न्त्सविवधत्वायर * प्रतिष्ठित्या. wala. Ta ॥५॥ Wala एकश्चतुदे शराताज्मिहित शय पञ्चमेऽन्यश्चतू- दशराचोऽभिचघौयते तमव विधातु प्रस्लोति प्रजापति a7 लोकमेत्‌ त देवा श्रन्ायन्‌ तानादित्याश्च पग्रवश्चान्ायन्‌ ते देवा aa यान्‌ पशरनुपाजोविद्म त इमेऽन्वाग्म्निति तेभ्य एत चतुद शरा प्रत्यौ दन्‌ त श्रारित्या we सुवे लोकमारोदन्‌ व्यदाभ्यामस्मित्नोके wey vate प््ेरादित्या श्रमुस्िनोक ्रान्रुवन्‌ च्यदाभ्यामस्मिक्लोके wna’ -दति। यदा प्रजापति म्बगे गत॒ तदा प्रजापतिमनतु सर्वऽपि देवा गता । तान रवान्‌ अनु पञथ्चादार्त्या पश्र गता । तान्‌ श्रादित्यान्‌ पश्यन्‌ उभयविधान्‌ दृष्टा ते देवा परस्परमिद्‌मन्रुवन्‌ — यान्‌ पशनुपेत्य waa सहिता सवं वेयमजोविश्र ते पश्व स्वऽयस्माकं yea एव समागता । श्रागतानामारित्याना पण्नाश्च मध्ये ्रादित्या खगेमारोदन्तु पश्व प्रतिनिचृत्य wat गच्छन्तु तच क उपाय ? दरति fama एत च^््द्शराच्र प्रत्याहृत्तिगुणएयुक्तमनुषठितवन्त | तत्रयमद Aa ~ श्रादावकोऽनिराच , ततो च्योतिगौरायुरित्या- रोदरूपस्तरिराच् तत wy षड, तत श्रायुी्छातिरित्यव- रोदरूप्रस्विराच ततोऽतिरात्र दरति तस्मिन्ननुषटिते सति ye- अ घ्चुवन व्यद भ्याम समिर न्त्स विवघत्वाय|२]”- इति =, ख, ग। * † सामवेदे चयश्तुद्‌ शराचयागा शता -- सवंफलसाधन , खगेसाधन , प्रतिषटासाधनश्ति, तचार दितौय (ate aT २९३ 2 ) | IAT oly २।अ 4] तेत्िरौयसदिता | ३९९ शब्दाभिधेये षडभिरहोभिरादित्या खगमारोहन्‌ भत्याटत्ति ganar अदाभ्या देवा anf लोके प्रतिनिवन्तितवन्तः । , श्रादित्या ve खगे प्राप्य aa सण्डद्धि गता , पग्वस्तु अदहा- भपमस्मिजोके -श्ग्टद्धि गता ॥ ` तैत carat fawa—‘a एव विद्धामश्चतुदश्ररा मामत उभयरेव लो कयो कभुवन्यसिखामुश्रिख एर वासुश्मिलोक भ्रुवन्ति श्य हाभ्यामस्मिजोके^, - दति ॥ श्रयारोदरूप प्रथम अह विधन्ते- व्यो तिगौरायुररिति set wade वाव च्योतिरन्तरिच् गौरसावाय॒रिमानेव लोकानभ्यारोर- fa® - इति । ज्योतिष्टोमगोष्टो मायृष्टोमरूपा श्रदविगेषा मिलित्वा ‘ae तेन च चितसाम्या्ीकचयप्रात्तिभवति ॥ ay षडदगतान्यद्ानि विधन्ते- ˆ यदन्यत षष्ठानि afafa- वधः. स्यान््मध्ये प्रष्टानि भवन्ति सविवधलाय sitet वै ata ger- aia va tte मध्यतो दधते ?- इति । विवध ग््देनोभयत शिक्यापेत Dusarfearet काष्ठविगेष उच्यते | aw चोभयतो भार समान | एव BAA प्रष्टं ASE श्राद्‌ावन्ते वा यद्येक- *y gos 8 rol ‘faa Aaa Barats स्कन्धवा ये ale वत्तते'-दइति तच fa at । तच्च tausfa कखानिग्तच्छाखापाठ वौवध aff दौर्घादिस्तु शाखान्तरौय | तद्यया-- पुनरचवस्सप्रीमे$नु वाक (३४४ ए ) ‘fafaaux -इति ताग््ेतरेयाटिषितु atau sfa (ता ना ४ ५,९९ ९४१९ रे त्रा ८९१९ च्च ग्ट ९९२ RI fragut विवध्रौ ‘fafaau , विवधसदृश सविध इति च विरेक | विबध इति प्रकग्यमध्यपादोऽपि क्राचित्क | २९ afudaateat | | का०७।प्र०३।अ ५, faa wae भवेत, तदा भारद्यमाम्याभावाद्‌ चिविवध लच्रण्भिदं aa स्यात च्रतो विवधसदृगशलाय परष्टाख्यानि श्रहानि मध्ये anata । किञ्चैतानि प्रष्ठानि गश्रोरबन्नरछेट्दियसामर्यस्य चर देतुलान्तद्रुपाणि तस्मात्तेषा मध्यतोऽनुष्टाने सत्योजो sayz मर्म va भवति ti ay wae चोद्‌कम्राप्तानि वेरूपवेराजाटिमामान्यवदितु विधत्ते wezaatTear aata ara रयन्तरममो रदटाग्या- मेव यन्त्ययो अनयोरेव प्रति तिष्ठन्ते वै यनस्वाञ्नमायनो सतौ ताभ्यामेव सुवग लोक यन्ति -द्ति। प्रथम-टतोय-पञ्चमेष्वदस रथन्तरसान्ना wees निष्यादनोयम facta चतुथ-षष्टेव्वदस्‌ aearafa विवेक । श्रवण्ष्टि वाक्य साध्या 4 देवा सुवग- कामा दृत्यस्मिन्‌ श्रनुवाके (९२७ प) व्याख्यातम ॥ परय प्रत्यवरोदरूप we विधनत्त- ‘ पराञ्चो वा एते सुवगे लोक- मभ्यारोदन्ति, ये पराचौनानि प्रष्ठान्युपयन्ति wae अदो भव्रति, प्रत्यवरूद्छा श्रयो प्रतिष्ठित्या उभयोला कयो द्धो ष्ठ न्ति(२)*-द ति। ध्ये यजमाना श्रनुकरमग^ानि प्राख्यान्यदान्यन्तुतिष्टन्ति, एते यज- माना प्रत्यादृत्तिरदिता श्वगसारोदन्ति ! श्रत खगत प्रत्यवरो- हाय yaaa श्रायुगेज्यौतिर्त्येवविध ae ata । श्रपि चाय qe श्रस्मिन्‌ लोके प्रतिष्टाये aqua) तस्मादुभयोरपि wan safe प्राण्यौ त्कर्ष तिष्ठन्ति ॥ रदगेता सद्या प्रगमति- “चतुरंगेतास्तासा या दश दशाक्षरा विराडन्न विराड्‌ वपिराजेवान्नाद्यमवरन्धते याश्तखखतखा दिशो [का om ३।अ ¢] तेत्तिरीयसद्िता। ३४१ fzaa प्रति तिष्टन्ति. -दति। चतुर्श्रराचक्रतुगता या waa एताश्वतद शसद्धाका तामा मध्ये या राचयो दशमद्धयाक , तामि ig, माम्यादिराइदारान्नप्राि याम्दपरिष्टाचतस्र राचय त्राभि सह माग्याञ्चतुदरिच प्रति तिष्ठन्ति॥ qq प्रायण्णेयोदयनोयां विधत्ते श्रतिरात्रावभिनो भवत पररिग्टदोतयेर -इति॥५॥ इति ्रोमायणाचायविरविते माधय बेदायप्रकागरे afadaafearra सप्तमकाण्डे ठतौ यप्रपाठके पञ्चमीऽनुवाक ॥ इन्द्रो वै wee देवलाभिरासोत्‌ स न saa मगच्छत्‌ स प्रजापतिमुपाधावत्तस्मा एत पच्चद्‌शराच प्रायच्छत्तमादहरत्तेनायजत तनो वै सऽन्याभि्देवता- भिर्व्यारतमगच्छय va विद्वासं पच्दद्‌शरावमासंते व्यारत॑मेव पाप्मना wiaaw गच्छन्ति” ज्योनिर्े- रायरिति qe भवतौय वाव ज्योतिरन्तरि क्षम्‌ (१) सावायर्ेव लोकेष प्रति fase वा रतद्यदच्छन्दोम weal भवन्ति तेन सच रेवता रव पुष्ठेरव रुन्धते TAA छन्दोम+रोजो वे वौयं पष्ठानि- पशवब्छन्दोमा Bisa वीये पशुष प्रतिं —_—— --- “~~ ल way छन्दोमेरित्च रुत्वाभावण्कान्दस (पा fF RS ) | BR तत्तिरौयमद्िता | [ का ०७।१०३।अ०६ | fagfa® पञ्चद्‌शराचो भवति पन्चदशओा वजो asx मवं भराट्व्येभ् प्र हरणन्त्यतिराचावभिता भवत इन्द्रियस्य ( २ ) परि हत्ये. ॥ ६ ॥ अन्तरि श “मिन्दरिय ` easy ॥ & । पञ्चमे दिनौोयश्चुतुद्‌ ररा चोऽभिद्िति श्रथ षष्ठे पञ्चद्‌ श्राचो- ऽभिघौयते तमेत विधत्ते इन्द्रो वे age देवताभिरामौत स न ख ठेतमगच्छत स प्रजापतिमुपाघावत तस्मा एत watts प्रायच्छन्तमादरत्तेनायजत ततो वै सोऽयाभिर्दैवताभिर््यातमग See य एव विदाम पञ्चटग्ररात्रमामते व्यानमेव पाप्मना wiagu गच्छन्ति) ति) देवखामिलादाऽपोन्र खामिलम- लभमानोञन्याभिद्‌वतामि समान एवासोत नतु atafa प्राप्त वान तत॒ प्रजापति गल्ला प्रनापन्युपदेग्रात पञ्चद्‌शराचमनुष्टाय व्याट्रे्ति प्राप्रोत तददन्येऽपि तमनुष्ठाय agar भराद्व्येण च व्यादन्ता भवन्ति ॥ aaa ae विधत्ते“ च्योतिर्गोरायरिति यदो भनतौय वाव व्यो तिरन्तरिच गोरमावायरेग्वेवं लोकेषु भ्रति तिष्ठन्ति दरति ॥ परय चतर ण्डन्दो मान्‌ wy wey विघत्ते- श्रसच वा एत- द्यदन्कन्पोम यच्छन्दोमा भवन्ति तेन सच्च Zaqt wa yETaE- * सामवेदे चत्वार GATT तेषु देवववप्राक्षिसाधन प्रम त्रद्य- दज्रससाघनो दिनो 7 अद्टोनसनोभयफनसाघनस्ततय , परजा्फपनमाधन खनु (ता at Faq €| [का०७।प्र द्‌।अ ६] तेत्तिरैयसद्िता | 288 ma wa दन्दोमैरोजो वे वोये vatfa पशवग्कन्वोमा, च्रोज- wa ata any प्रति तिष्टन्ति -दति। नाच छन्दोमर दतस्य fay तात्पयम्‌ किन्तु कन्दोमवत प्रश्माया aqua | श्रतए तस्य. कन्द, मवत मति wie मच भवति । किञ्च प्र्टठसजञ्जरके- cetfadaar nats, छन्दोमेश्वतूमि पन्‌ प्राप्नुवन्ति) किच्च UP WAAR जोक यरूपवाच्छन्दो मानां चतुणामनद्धा प्रारूप- aq तरनुष्ठानेनोभे ओजश्रादिषु प्रतितिष्टन्ति) तस्मात पष्य षडद श॒त्वारण्दन्दोमा इत्येतानि दगशादानि अनुषठेयानोत्यय ॥ qq sauder प्रगमति- ‘agent भवति पञ्चदशो वच्चो वच्रमेतरे भादष्येभ्य प्र दरन्ति.") -sfa । पञ्चट श- स्तोमस्य दिसाद्ेतुकादच्लम । तद्भतुलञ्च Weare aqarar- तम-*त पञ्चद्‌शस्तोमो मध्यत उन्ढणन -दरति (ते ब्रा ९ इ ९ )। एतत्द्यामाम्येन पञ्चद्‌शर स्यापि वच्चरूपलात aza- छातारो भ्ादययेभ्यो ay Harry ॥ श्रय प्रायणोयोदयनोयौ विधत्त श्रतिरात्रावभितो भवत दन्दरियस्य परिग्टरोद्ये५ दति। wa क्रतोरिन्रेणानुषटितवात aq दन्टिगपरिग्रद ॥६॥ दति ओ्रौोसायणाचायविरकविे माधवोये वेद्‌ष्यप्रकागे तेत्तिरभेयमद्दिताभाये सप्नमकाण्ड़ ठतौयप्रपाठके ष्मोऽसुवाक ti यद्यर्चि खेदब्रष्धणमिति ऋग्वेदोयन्राद्मगस्यव म मास्य्तरम पम fag होट कार्डत्मक ब्राद्यणमिव्ययोऽधिगन्तदय तत्तिरो यन्नाच्छे खवा स्या Bad समान्नानात) ९४४ तेसिरौयसदिता | [का OF RI 9| इन्द्रो वै शिथिल दूवाप्रतिष्ित आसौत्सोऽसुरेभ्यो- ऽबिमेत्स प्रजापति सुपाधावत्तस्मा खत पञ्च॑द्‌शराच वज प्रायच्छत्तेनासुरान्‌ पराभाव्य विजित्य ियमग- च्दग्मष्टता पाप्मान निरदहत पञ्चदशराचेणौजो बलनमिन्दरिय वौयमात्मनधत्त५ य एव विद्ाःस पच्च- दशराच मासते भ्राठव्यानेव पराभाव्य विजित्य श्रिय॑द्ग च्छन्त्ययिष्टता पाप्मान नि (१) द हन्ते पच्वद शराचेणोजो वल मिन्दरिय कोयमात्मन दधतः रखता एव पश्व्या पच्चदशवा अदमास्षस्य चयोऽइमास श सवत्छर आप्यते सवत्सर पशवोऽन प्र जायन्ते तस्मात war” Tal र्व सुवग्या पच्च॑- दश्वा अदमासस्य राचयोऽडमासश सवत्छर आप्यते सवत्सर सुवगा लोकस्तस्मात्‌ qa” ज्योतिगागाय रिति यदहो भवतीय वाव ज्योतिरन्तरं छम्‌ ( २) गौरसावायुरिमानव लोकानभ्याराहन्ति* यद्‌- wa पठानि स्यविंविवधः स्यान्मध्ये पष्ठानि भवन्ति सविवधत्वुयोजो वें वौय पष्ठान्योज रव ala मध्यतो दधति 'हदद्रथन्तराभ्या Bala वाव रयन्तरमसौ बह- द्ाभ्यामेव TAIT अनयारव प्रति तिष्ठन्त्येते वे य॒न्न- स्याश्रसायनौ सृतौ ताभ्यामेव सुवगे ल.कम ( ३ ) [ का ०७।प्र ०९।अ ० ऽ] afavtra feat | ३४४ यन्ति.) OTIS वा रते सुवगं लोकममभ्यारादन्ति ये पराचौनानि पष्ठान्य॑पयन्ति प्रत्यड यहो भवति 1aaea अथो प्रतिशित्या उभयेार्नाकयेाक्छद्धो- तिष्ठन्ति % पच्चद्शेतास्तासा या दंश दश्णक्षा विरा- la a ~, wa विराड्‌ विराजवान्नाद्यमव रुन्धते या पञ्च पञ्च दिश feaa प्रति तिष्ठ“ न्त्यतिराचावभिता भवत | IQ NY इन्द्रियस्य वौयस्य ware ( ४) fr =} पशना uftzetay ) ॥ ७॥ नि." रन्तरिष्ष * लोक २ प्रजायं ” दे च ॥ ७॥ धष्टऽन शके प्रथम पञ्चद्‌शराचोऽभिदित श्रय सप्तमे faata पञ्चदट्‌ शराचोऽभिघधोयते तमेत विधत्ते — इन्द्रो वै गियिल दवा- ufafea miata मोऽसुरेभ्योऽविभत स प्रजापनिञ्रुपाघावत्तस्मा एत पञ्चद शरा वज्ज प्रायच्छत्तनासुरान्‌ wre विजित्य भिय aneaefagat war निरदहत पञ्चद्ररातरेणौजो बलमिन्दिय वो येमात्मन्नघत्त' ९” -दति। इनदर कद्‌ाचित रियल योद्धमम- मय सेनारह्ित एकाक दरिद्र इवेकत्ावस्थातुमसुरोपद्रवरदित स्थानमलभमान श्रासौत्‌ । सोऽसुरेग्यो भौत सन्‌ प्रनापत्युपदेगा- चञ्जखमान वच्छमाण पञ्च्‌ शरा चक्रतुमनुष्टाय तन तानक्रुरान्‌ परा- ama शला खय विजित्य भियमाप्रोत । तस्िन्‌ क्रतौ यदिद- afagara दितौयमदइ तेन खगेयिन्यदेतु पाधान निदंग्धवान्‌ | “+ regqafqea aga नि|९] रन्तरिच्त[२] —afa क, द, a | Ay as Red तेत्िमैयसदिता | [का 917 BI ७] श्रवग्िष्टेन WQSUU ARAMA बलद्ेतुमोजोरूप BAYA WUT बैलमिद्ियपारख a3 विनयोत्सादश्च खस्मिन्‌ सम्पादितवान॥ aga प्र्रसति-- ‘a एव विद्रापसं पञ्चद्शराचमासते भराद- व्यानेव ara विजित्य fea गच्छन्त्यद्मिष्टूता पामान निद्‌दन्ते पञ्चदग्ररातरेणौजो बलनमिन्िय gama cua” -दृति। इन्र वदन्येऽपि यजमाना फल प्राभ्र्वात्ति ॥ vafaa क्रतौ विद्यमाना wena wR प्रप्रमति- ता Ua UNA पञ्चदश वा अद्धमासस्य राचयोऽद्धमासभ्र सवत्सर ्राप्यते सव्र UNA प्रजायन्ते aa?) इति, श्रस्मिन्‌ mal याराच्य एता पश्रग्यो दिता तत्प्राञ्जिडेतुलान। aufafa तद्‌च्यते- एकस्याद्धमासस्य पञ्चदश waa सन्ति स agar क्रमेण वतमान सवत्र मापद्यते way agar गभं far पञ्चात्‌ प्र जायन्ते तस्मात WAN BRIT wea ॥ पनरपि प्रकारान्तरेण प्रग्रसति- एता एव सुवरग्यां पञ्चदश वा BZA राचयो{द्धमासश्र RABI श्राष्यते सवत्र सुवगी लो कस्तस्मात Baal’ -इति। प्त्राक्रोत्या agra सवत्सर- सम्पत्तौ सत्यां स॒ मवत्सते वमन्तकालोनज्योतिष्टोमानुष्टानदारा खग, ्षिदेत्‌, | तस्मात एना tray खगाय हिता tt श्रयपुविगरेषा विधानव्या त्रागमष्ुदास्यमेकमदस्वुकेवोन्नोत- विधिकमिति द्रष्टम्‌ श्रग्िष्ूता पाप्मान निददन्तेः -दति स्तुति पूवसुदादता (४प०) तत ag ae विघत्त- ज्योति- गौरायरिति अदो Haale वाव ज्योतिरन्तरिच गौरशावायरिमा- | का०७।प्र ३।अ ७] तेत्तिरौयसदहिता | २४७ नैव marae” - दति । gaa (२२९ * ) व्याख्येयम्‌ ॥ च्य एष्टवषडदगतान्यहानि विधत्ते-- "वदन्यत प्रष्ठानि स्यवि- गिरधर स्यान्म्ये vetfa भवन्ति सविवध्चायौजो वै ata ger- न्याज ए ज्ञो मध्यतो दधते खदद्रयन्तराभ्यां यन्तोध वाव रथन्तरमसौ wena यन्त्ययो waatta प्रति तिष्ठन्येते प यज्न्याच्जसायनो सतौ ताभ्यामव सुवगे लोकं यन्ति) -दति) एतद पि प्रवद्‌ (२३६ घ्र°) वयास्येयम्‌ ॥ श्रारोदरूपस्व्यह प्रवे विदित इदानोमवरोदरूप ae विधते पराञ्चो वा एते सुवग सोकमभ्ारोदन्ति यं पराचोनानि yr- न्युपयन्ति owas यदहो भवति प्रत्यवरूद्छा wut प्रतिषित्या चभयोलाकयो ऋद्धो asf”) -एति। एतद पि पववद्‌ (२४ ° र) व्यास्येयम्‌ | श्रय क्रतुगता राचिसद्धयां suafa— “पञ्चदगेताम्तासा या an दश्राचरा विराडन्न विरा पिराजेवानाद्यमवरुन्धते,या पञ्च पञ्च दिगो दिच्छेव प्रति तिष्टन्ति -दति। ऊद्धया ae दिशा ayaa | श्रन्यत्‌ wae (३४ प्र ) व्याख्येयम्‌ ॥ प्रायणणीयोदयनोयौ विधत्ते “श्रतिरात्नावभितो भवत ददि- यस्य Peru प्रजायै qa परिग्टडोत्ये< -दूति । इन्दरेणनुषठित- लाटि दवियदेतुलम्‌ वञ्रूपलाच वौ हेत्‌लम्‌ पश्रव्यतलस्य च पूव- FATTY चो पलच्तएत्वात प्रजा पद्रेतुलम्‌ ॥ ॐ ॥ दति मरौसायणाचायविरचिते माधवोये वेदाथप्रकागर तेात्तलोयमदहिताभाय्ये सक्तमकाण्डे टतौोयप्रपाठके BARISTA ॥ Ree \fartaafeat | [air og RIG स| प्रजापतिरकामयतानाद *स्यामिति a wax ae द्रा चम पश्चत्तमाहरत्तेनायजत्‌ ततो वै सेाऽनादा- saad wa विद्दास सप्तद्‌शराचमासतेऽन्नादा एन भवन्ति" wardt भग्ति पञ्च वा wad सवत्सर्‌ ऋलुघव सवत्सरे प्रति तिष्न्त्यथो पञ्चाक्षरा पद्ि Ulg_l TA यज्नञमेवावं रुन्धते? ऽसंच वा Tag ( १) यद च्छन्दोम यच्छन्दोमा भवन्ति तेन सच Saat र्व पुष्ठेरवं रुन्धते TA न्दोमेरोजो वै Ra पुष्ठा- fa पशवम्ढन्दोमा अओजस्येव वौये पशुषु प्रतिं तिष्ठ- न्ति सत्तदृशराचेा भवति सप्तदश प्रजापति प्रजा- aati’ अतिराचावभिता भवताऽनाद्यस्य परि- शत्य) ॥ ८ ॥ तत्‌ ९ aaa” ॥ ८ ॥ aaa दितौय पञ्चदग़्रर( बोऽभिदडित saga स्तद्‌ शराचो- saad तमेत वि त्ते प्रजापतिरकामयतान्नाद्‌ स्वा fafa स एतः सषटद्‌शर'चमपन्यत्‌ तमाडरम्‌ तेनायजत ततो a सोऽन्नारोऽभवद्‌ य एव fase सक्नदगशराचमासतेऽन्नादा एव भवन्ति. ^ -दति ॥ —— — wee rete ee ज en ed * इष्टे विसर्गंभाव कं पुस्तके | | सच मेतत ताग्डोऽपि (२३ १९ )। ama परस्तात परमविजय साधन alert a 1 सन्न मप्येक विदितम्‌ (द १९ )। | ऋ OTT ३।अ०८] तेन्तिरीयसष्िता | ave + श्रचेतदो येव्वहस्स्‌ ज्यो तिगे रायुरिव्येकविधमङ्धाग्यञ्चक विधत्ते- ' पञ्चाद्धो भवति wey वा तव सवत्सर wae wat प्रति तिष्यो प्रश्चाचरा पद्ध पाडू ant anata रन्धते(९ “eit दिगाटत्ते we दितोयज्यो तिवनजितोऽवग्िष्ट ware । हेमन्तैशिग्िरयो रेकोभावादृत्रनां पश्चलम्‌ ^ ॥ अय Wy षडह चतुरण्डन्दोमाश्च विधत्ते- waa वा एतद्य- रच्छन्दोम यच्छन्दोमा भवन्ति तेन aa टैवता एव vera रुन्धते पश्यन्‌ छन्दोभेरोजो वै वोय verfa पश्वच्डन्दोमा श्रोज- स्येव ala पशुषु ति तिष्ट न्त्र) -दृ ति । पववदर्‌(२४१९घ ) याख्येयम ॥ mana राचिमद्यां प्रगश्रसति- " सप्तट्‌प्ररातो भवति सप्तदश प्रजापति , waaay” -एति। श्राज्नावयेत्यादिसप्तद श्ाचरात्म- कलान्‌ t प्रजापने स्तद्‌ शतम्‌ ॥ प्रायप्तीयोदयनोयौ विधन्ते- ‹ श्रतिराचावभितो भवतोऽन्ना्स्य परि दो्ये५ -दति । श्रन्नाद्यस्य wae विधिवाक्ये wean ८॥ दति ओओसषायणाचायविरचिते माधवोये वेदायप्रकाशे ते्तिरौयसदिताभाव्ये सप्तमकाण्डे ठतो यप्रपाठकेऽष्टमोऽनुवाक ॥ * ‹ पश्चत्तवौ हेमन्तशिशिरयी समासे —xfaF ar ve 21 † (श्रावयेति aqua मस्तु खौषडिति चतुर्च्तर, vata gar, ये यजामह इति पर्वाच्तर द्यच्तसो वषटकार रघवे सप्तनग्र्‌ प्रजापति? -ति शभा exe | Satay तु “सक्तदश्यो वै प्रनापतिद्ादश् मासा पश्चत्तवो हेमन्तशि श्रयो समासेन तावान्त्सक्त्र , सवत्र प्रजापति ” —sfaw a FT रमा WE, र्भा र्भ | २५० ते्िसयसद्िता | [का SIT ३।दअ०९ | सा fang विकरम्धातिष्ठद्‌ ब्रह्म॑णा देवे घन्नेनासुस्पु ते देवा अकामयन्लोभयर स टंजौमहि बद्य चान्ष्ेति a wat विशति" राचौरपश्यन्‌ ततो वै त उभय सम॑टच््त ब्रह्म Wag नद्यवचसिनाऽनारा च्र॑मवन्न य wa विद्वान्स Vat आसत उभयमव स टेञ््रने + AR चानश्व (९ बरह्मयवचसिनेऽन्नादा भवन्ति" दे वा va विरजौ तयारव नाना प्र fa fasfa विश्वे पुर्‌ पो दश हस्तया अङ्ग लयो SW UM यानानेव पुरुपस्तमाधोत्ति- षन्ति › ज्योगिगारायुरिति यहा भवन्तीय वाव ज्यो- facafca गौरसावायुरिमानेव saree न्यभिपूवं ser भवन्त्यमिप वमेव सुवर्गम्‌ ( २ ) लोकमभ्यारे दन्ति ' यद्न्यत पुष्टानि स्यविंविवधः- स्यान्मध्ये पष्ठानिं भवन्ति सविवधत्वायौजो तै वीयं पष्ठान्योज Va ala मध्यतो दधते हहद्रथन्लराभ्या यन्तौय वाव रथन्तरममो वददाभ्धासेव यन्त्यथ gaara प्रति तिष्ठन्त्येते वे यन्नस्याज्ञसाय॑नौ aat anda सुवगे लोक यन्ति” acral वा रते सुवर्ग लोकम्‌ ( २) * स ठ्जते & | अभ्यारादन्ति ये पराचीनानि प्ृष्ठान्युपयन्ति gas 2A भ॑वति प्रत्यवरूक्या अथो प्रतिशित्या क] 0 ~ ©^ ॐ. | ~! F ग्रालाकयाक्द्रोत्तिएठ“न्त्यतिराचावभिता भवतो द्स्यवचैसस्यान्ना्॑स्य ufcastal Sue ॥ qi सुबग ९, लोकं aaifaxafay ॥ ८ ॥ aga मप्नटग्ररात्तीऽभिदिति श्रय नवमे fanfacratsa- Naa! तमेत विधत्ते मा {राड्‌ विक्रम्यातिष्ठद ब्रह्मण दंवेग्वन्ननासुर+ ते क्वा श्रकामयन्तोभयः. स ग्रजौमदि aa aaafa त एता विशति, calcd ततो वे त उभय. Wasa नद्य Way नद्यव चभिनोञन्नादा waza यण्ववि- दाभ्म णता Ala उभयमव स aaa ay way नद्धुवरचमिनो- ऽन्नादा भव्ति. -दति। ढ्रात्राभिसामिनो काचिद्‌ fats देवता रूपद्दयेन विभज्या तिष्टत - देवेषु ब्रह्मुवचमरूपेण श्रसुरेषु चान्नरूपेण। तदानो देवा श्रसुरेभ्योऽन्नमपनोय तदेतदुभय वयमेव लभेमरोत्यक्रामयन्त | ततस्तत्साधनवेन्‌ वच्यमाणण विग्रतिमद्धाका राच्रौनिथित्य तदनुष्टानेनासुरेभ्यगनदपनौय खयमवाधिकेन ब्रह्म वच्चसेनामेन च सम्पन्ना श्रभवन्‌। एवरन्यऽपि तदनुष्टानेन तत फन प्रभ्रुवर्तिं। YARRA सप्तद शरराचपञ्चदगैराच्रुटोना- —— ----~---~ --- ~> > Zag बद्ध चाश्चा९।- दति क,ख ग। 1 सुच मेतद्‌ विष्ठित ताण्ड्येऽपि (रद १५४ ) | अद्ानश्ररन मेकोन विश्रतिराच्र चेति सत्य मपि तचैतत्युरस्तात (२२ १२, ९३ ) | ३५२ तत्तिशभेयसद्धिता | [का ७।प्र ३।अ०९ | मेकवचनेन faen श्रतु क्रववयवश्रूतराचिप्राघान्येन बङ्वच्न- farm ॥ ~ sana विग्रतिराचिमह्या प्रग्रसति- देवा एते विराजौ तयोरेवं नाना प्रति ‘asf faymt बे पुरूषो दश स्था ayant दशर पद्या यावानेव पुरूष॑न्तमाघोत्तिष्ठन्ति.र) “द्रति | zmagat विभन्यमाने दे एते विराजौ सम्पद्येते । aaty aE वचसान्नसाघधनभ्रनयो waa प्रति तिष्टन्ति एकक फलमितर- factaada neq लभत Tay । श्रय वा विद्रत्सभायासुपयक्त न्द्धावचसम्‌ धनिकसभायासुपयक्ा अरन्नसम्टद्धि, एव नानाविधा प्रतिष्ठा । क्रि च पुरुषस्य हस्तपाद गताङ्गु लिसद्यासाम्याद यावान्‌ quay पुरूष सम्भावित सवे प्राप्नोति ॥ sara नवादहानि विधत्ते च्योतिगेोराय॒रिति श्या भव- wa वाव ज्योनिरन्तरिच् गौरसावरायरिमानेव लोकानभ्यारो- हन्यभिप्रच अदा मवन्त्यभिपूवमव aa लोकमभ्यारो हन्ति - fai यया aaa ज्योतिरादिकि एव fadtaedtarafa त्योतिरादिकौ न aa कश्चिदप्यायुरादिकोऽस्ति। एव सत्यनु- HAT खगमज्यार। दन्ति | एतेषा ARNT वच्छमाणच्यदस्य च मध्ये प्रष्ठ विधत्ते - यद- न्यत velfa स्यु वि विवधः. स्यान््ध्ये ष्ष्टानि भवन्ति सविवधवायौ - at वे aa प्ष्ठान्योज एव वौय मध्यतो दधते इदद्रयन्तराभ्या gata वाव रथन्तरमसौ खददाभ्यामेव wet श्रनयोरेव प्रति तिष्ठन्नेते वे यन्ञस्याज्सायनौ खतो ताभ्यामेव gan wa [का om ३।अ €| afeaaafeat | ३५३ वयन्ति." -द्ति 1 Way अदेषु योऽथमन्यस्यदह ay भावौ द तयोरुभयो मध्यवत्तिवेन विवधसामभ्यम्‌ । waa पूववैट्‌ (; * de) व्याख्येयम्‌ ॥ , श्रय भ्रत्यवरोदरूप ae विधत्ते "पराञ्चो वा एते gar लोकमभ्यारोदन्ति ये पराचोनानि ष्ष्ठान्यृप यन्ति प्रत्यड यहो wife प्रत्यवरूच्छा श्रयो प्रतिष्ित्या उभयोलौकयोख इालिष्ट- fa) -दूति । प्ूववदह (३४० प ) व्याख्येयम्‌ i प्रायण्णैयोदयनोयौ विधत्ते ‘ ्रतिरात्रावभिलो भवतो agia- चसस्यान्नाद्यस्य ufwela €) -दति । फलद्वय विधिवाक्ये एव विस्पष्टम्‌ ॥ श्रच मौमामा । चतुर्याध्यायस्य दतोयपादे (5° खु" ९७-१९ श्रधि° रु ) चिन्तितम्‌- खर्गांय वा प्रतिष्ठाये राजिसतमिहायिम | पूववद्यात प्रतिष्टा yar तेनाञ्चताद्‌ * वरम ॥ सचकाष्डे yad— प्रति तिष्टन्ति दवा एता Tater यन्ति इति, तब्रह्यमचसिनोऽन्नादा भवन्ति -sfa (२१५००) च| दाद शरादहादूद्धभा विनस््रयोद शरा चचतुदश्गाचादय सवं सत्रविगरेषा | योद शसह्याका रात्रयो यस्मिन्‌ सचविगरेषे सोऽय चैयोद्‌ शरा दति समुटायप्राधान्येनेकवचनान्ततघ्रा प्रायेण निर्दशे भवति, कचित्‌ ससुदायिना राजरिविगरेषाणण प्रत्येकां प्राधान्यमभ्धृपेत्यैक = te 0) — — ~~ [ — eee 1 LS cy * ““श्वतादेद्ाश्चताद्‌ ` का, ख | { नुस्येतत्यद क ख पस्त्रकयो | » 45 ३५४ नेसिगयस्हिम।। [का अप्र Rr vel एत्र wafer बड्कपचनान्तेन रातिश्ब्देनान्नायने तद्यथा- “a vat विशति? राचोरपण्यन्‌ दति (gue प्०)। तादृशे राचिसनर विश्च जिद्यायेन खगे saa कन्पनोय दति प्रासने, qa --- अस्य राचिसच विघेस्तावकेभ्यवादे प्रतिष्ठा श्रुता सा चास्मिन्‌ वाक्येऽत्यन्त- HAA खगात प्रत्यासन्ना तस्मात प्रतिष्ठाकामो रात्रिसत्र ङ्ुय्या- दिव्येव प्रतिष्ठेव फलत्वेन कन््नोया -दति॥५ ॥ zfa भ्रौमायणाचायतिरचिते arate aera तै त्िरोयमद्दिताभाय्ये सप्तमकाण्डे ठतो यप्रपाटके नृवमोऽनुवाक ॥ i I) salatfeasfaraia® stata देवा पष्ठे परि गद्य सुवग लोकमगमयन्‌ पररवस्तात्पयणग्ह्नन्‌ दि AMAT FIT लेके प्रत्यश्यापयन परं परस्तात्पय- खन्नन्‌ पुष्ठेरपावारोहन्स वा असावादिनयैऽमुभ्भिल्लोके पररभयत परिणीतो यत पृष्ठानि भव॑न्ति सुवगं मेव तैर्लोक यज॑माना यन्ति परर वस्तात्परि' wai दिवाकौत्येन (१) सवर्गे लोके प्रति तिरन्ति ut परस्तात्परि खनन्ति पश्ठ्दपावरोहन्तिः' यत्पर परस्तान्न स्य॒ पराच्चः सुव्‌- गाल्लोकान्निष्यदयेरन्‌ BAMA स्य प्रजा निदहेय्‌- ~~~ _— a ~~ ~ ~ — भ # ‹ (दिन नीक दनि क, ख, qe | रुवमिद्ोत्तरचापि। [का om Ree | तेतिमयरसदिता। ३५५ ङूभितै feat परस्सामानो भवन्ति gaat रवे- नाल्ञोक उभयत परि गल्ल न्ति.र यजमाना वै दिवा- कुर ये सवत्सर पर॑स्ामानोऽभितेा दिवाकीत्ये पर- aaa भवन्ति सवत्सर श्वोभयत ( २ ) प्रति तिष्टन्ति” पष्ठ वै दिवाकौत्ये aed परस्सा- मानोऽभित दिवाकौत्ये परस्सामानो भवन्ति तस्माद्‌- भितं पष्ठ uid भयिषा ग्रहा werd भूयिष्ठः शस्यते य॒न्नस्यैव तन्मध्यतो यन्यि ग्रघरन्यविखःसाय सत्त aaa सत्त twa प्राणा प्राणानेव यजमानेषु दधनि यत्प राचौनानि पुष्टानि भवन्त्यमुमेव ने्लौ- AMAT eit यदिम लोकन (3 ) प्रत्यवेरोहयरुदा माद्ेययजमाना प्रवा मौयेरन यत प्रतौचौनानि पष्ानि भवन्तीममेव aaa प्रत्य वरोदन्त्यथा afaeq लोके प्रति तिष्टन्त्यनुन्मादा'* येन्द्रो वा sufafea आसीत्स प्रजाप तिमुपाधावन्तस्मा एतमेकवि. तिराच प्राय॑च्छत्तमादगुत्तेनायजत्‌ ततो वे स प्रत्यतिष्ठद्‌ ये बहयाजिनो प्रतिष्ठिता (४) स्यस्त॒रकविः^तिराच ATA दादश म्स Haws इमे लोका असावादित्य रकविःश एता- वन्तो बै देवलोकास्तेघेव यथापृवं प्रति तिष्ठ "न्यसा- aud atatiaateat | [at om aie | वादिन्यो न व्य॑रोचत स प्रजापतिमुपाधावत्तस्मा we मकविःशतिराच प्राय॑च्छ्तमादरत्तनायज्त तनो वै [त्‌ | | साऽरोचत य रव fag एकवि<शतिराच मासते (५) | ॐ | ~ | ! os, रोचन्त Tanfarafaciat भवति eat wafaxsy रुच॑मेव wee प्रतिष्ठामेव प्रतिष्ठा wafax- शष £ऽतिराचावभितेा भवतो ब्रह्मवर्चसस्य परि णौ- त्ये") ॥ १० ॥ दिवाक्ये 'नोभयतो * ना रप्रतिषठिता" आ- संतः“ रकवि\.शतिश्च ॥ १० ॥ नवमेऽनुवाके विग्रतिराचोऽभिहित, श्रय ana एकविग्रति- राचोऽभिप्ौयते aa तावदियमद् लेति - श्रादावतिरात्न तत पृष्ट्यं षडह तत सखरसामानस्रयोऽदविगरेषा , ततो दिवाकौत्य- मेकमह पुनरपि चय खरमामान पुनरपि gy षड, ततो sfacra दूति} । afaa विधातु प्रस्तौति- श्रसावादिल्योऽसि- [0 — wee et ——— ane | el + ww fearata [? ] नेवोभ॒यतो[२] › -दतिक,ख ग। † सामवेदे दौ र्कविश्रतिराचौ (ता at २३ ११५, १६) तच WUT प्रथम , ब्रद्धवचसफलसाधनो fedta, रु wae तदी याद agra त। j वतिरच, EY षडष्स्‌ चय खरसामानो, Zina मस, य खरसामन, एष्य षडहस, चयच्िशारम्मणोऽतिरा्रो तद्छवचेस कामा उपेय "*-इति ताण ब्रा RB xv | (atom इअ १] तेत्तिरैयमददिता। २५०9 ल्लोक ata त देवा oe परिग्टद्य' gan लोकमगमयन्‌ परै- र वस्तात्पयेग्टदन्‌ दिवाकर्त्ैन सुवर्गे लोके प्रत्यम्थापयन एर "म्तात्पयग्रहन्‌ प्रटरुपावारोदत्स वा श्रसावादित्योऽसुभिन्लोके पररभयत परिग्टदौत ५ -दति। श्रमो at दृश्यमान श्रारित्य पुरै श्लोक एव तिष्ठति स्म तम श्रादित्य देवा परिग््य wel षड्भिर दोभि खगे प्रापितव्र-तत | तत्र च परशब्देन खरसामग्रब्देन च तच तच व्यव्रह्धियमाणे तिभिरदहोरि “nama पयग्छहन्‌ प्रादित्यो ययाधस्तान्नागच्छति तथा Vala कतवन्नर | परणन्दटा- fade fafuata तेन ava निष्पाद्यमाना श्रदविग्रेषा पराः caer) तथा दिवेव कौत्तनोय fafgaral, तेन च निष्पा- यमददरपि दिवाकौव्यम्‌ इत्युच्यते 1 तेन चाद्धा तमादित्यं खगं प्रतिष्टा पितवन्त | पुनरष्यनुष्टौ यमाने पर ण्न्दाभिधेयेरदोभि पर- स्तात्‌ श्रादिव्य पयग्टहात यथा तत ऊद्धमादित्यो न गच्छति तया प्रतिबन्ध ada | एव कवा पुनरनुष्ठौ यमाने प्ष्टास्ये * तच्च (यज्जायथा say? -दइयस्या (अर या २७ +) योनावत्य ब्रम (च्मार्‌ गा इ २९८) आष त्रा इ १९ RIA! खराख्य चतदेव at at ४ ५ ९-४ Reais | शखराख्यानि योनिसामानि चत्वारि (आर गा द २ €-१९२ ), तोचसामानि तु अष्टो ऊद (र १ इ३-२ ) neath { अचत्थसायगभाष्यदश्रं नाद वगम्यते अत किञ्चिद्‌ दिवाकौद्य नाम साम, ताग्डयमाश्यदश्रनात्त (8 € ९२ ) बुध्यते श्ाजाभ्नानादौनामेव स्ना दिवाकौ्यत्रमिति | तानि च ऊ्यसवत्छरुपवगतानि (३ ९ ११९१-२ )। २५८ तेत्तिरौयसदिता | [का OT ६।अ०र | षडभिरदहोभि खर्गादुपावरोन | सोऽमौ दिवि cara wife ar लोके परास्येर हो भिरूभयतो नियमितवान्नोद्ध गच्छति ना- प्यघस्ताटागच्छ्ति ॥ तान्येतान्यदानि तिघत्ते- शयत vetfa wif सुवगमेत data यजमाना यन्ति परैरवस्तात्परि गलन्ति franca सवे लोके प्रति तिष्ठन्ति at परस्तात्यरि ग्टहन्ति प्रष्ठेरूपावर! दन्ति › -इति। श्रादित्यवाक्यवद यजमानवाक्य SHEA ॥ वाको ्म्यीभयतोञनुटयान्‌ परास्यानहदिगेषान्‌ afata- सुखेन प्रगसति- यत्परे परम्नान स्य॒ पराञ्च खुवगान्नोकानिष्य- द्रन्‌ azar स्य॒ प्रजा निरडेयुरभितो दिवाक्ये परस्सा- मानो भवन्ति aan एेनात्ोक उभयत परि ग्टल्नन्ति -दति। यदयुपरितना पराख्या श्रदविगरेषा नस्य तदानो स्वगर्जता यजमानास्ततो ऽय्‌ बवगमनस्य निवार काभावात्छर्गादू द्ध निगच्छेयु । यदि चाघस्तना पराख्या नानुष्टोयेरन्‌ तदानो व्यवधायकाभावान आरदित्यात्मका सवरं यजमाना wfaafaa प्रजा सर्वां निमिषेण दडेयु । तस्माद दिवाकयस्य पुरस्ताच्चोपरिष्टाच्च परस्सामानो- sea ते च एनान यजमानान्‌ खगमिवाधस्तादुपरिष्टाच निरुष्य स्थापयन्ति a प्रकारन्ह्रेण दिवाकौत्ये परसामास्यान्यदानि च प्रप्रसति- यजमाना वै दिवाकौत्यः स्वत्छर परश्ामानोऽभितो दिवाकोत्य परस्सामानो भवन्ति, मवव्छर एवोभयत प्रति तिष्टन्ति - पिता va Wat वपट्‌ खाहा नमो" WAT (१) | सुववेषट साहा AA ॥ १२॥ सुव \ श्चत्वारि च॥ १२॥ एकादगे WAS मन्ता उक्ता श्रय ey पर्याघ्याख्या मन्ता उच्यन्ते । तथा च त्राद्धणे विनियोग yad— श्त भव्य भविष्य- दिति पर्वा्नोजेदोति afar तच प्रयममन्लमाह- “श्ल भव्य भविष्यद्‌ वषर्‌ QTE नम (५ fa वषटर्‌कारादौनि चौणि ब्रह्मणो नामानि एभिश्च सत्यव- मास्यायते | तथा सति कालच्रयवन्तोनि सत्यानौोति वाक्यार्थ भवति। श्रादरायमेकायवाचिना वषडादौना याणा प्रयोग | एतेभ्य खादेति शेष । एव मुत्तर॑ष्वपि योजनम ॥ ATA? मन्लानाद- खत ATH यजवषर WTR ~~~ ---- -- ------ —_—— ~~ ~ अ qqcaqrel’—sale सवचवसु पाठ | Tt “qa भव्य भविष्यदिति पय्याप्रौजुद्धोति | सुवगस्य लोकस्य पर्य्य ~ र्ति ३ < १७ १० । (लगेपृत्तिर्याभिराङ्तिभिभवति ता पर्याप्य -इति तक्र सा० मार। age तेत्तिमीयसदिता | [का ०७।प्०३।अ २३] नमो matt faeq जगतौ वषर्‌ खाहा aa, प्रयिव्यन्तरिर qa खादा नमो ऽच्चिर्वायु खयो वषट्‌ खादा नम, प्राणे व्यानोऽपानो वषर्‌ Qe नमो ऽन्न कुषिदृष्टिविषर्‌ rer नम पिता ga पौनो वषट्‌ खाद्ा नमो ada सुववषर्‌ खादा नम (९ <, -दरति । वेद-ष्छन्टो-लोक देव-प्राणा-ऽन-पिढ-व्ादति विषया एते- ऽष्टौ मन्त्रा WAU मन्लेण सरहेतमेन््ेनवमि Wage श्राङनयो होतव्या ॥ १२॥ इति ओ्रौश्ायणाचायविरचिते माधवोये वेदायप्रकाशर तेत्तिरौयसहिताभाय्ये सप्नमकाण्डे तो यप्रपाठके दाद्‌ शोऽलुवाक ॥ Al ATR भ॑वन्वा प्रजाम्‌ AT AT यन्नो विशतु वौयावान्‌। आपे देवीर्यन्निया मा विशन्तु ava मा BAT मा प्र हासौत्‌५। आ मे ग्रहौ भवत्वा पुरो- रुक्‌ स्तुतशस्त्रे म! विशता५. समोचौ | श्चादित्या Ter वसवो मेसदस्या सदखस्यमाभमा मा प्र Stata” | aq मा्रि्टोमो विशतु (१) उकाण्यश्चातिरण्बो मा विश्त्वापिश्वैर । तिरो- अह्धियामा सुहता आ विशन्तु सदखस्य मा भमा ATG erata® y 3 i faa ‘aelem Wh es * Cafgarat वि[६]थलतवदादश च?-द्रतिक खः ग। न कर 1०७।प् ०३।अ ०९२३] तेत्तिसेयसां हता | ade पर्याक्चिनामका मन्वा दाद शेऽभिदित , श्रयाश्रनामका दोम- मन्ल्ास्योद गेऽभिधौयन्ते। तया च ब्राह्मे विनियोग-श्श्रामेः ae भवन्तित्याश्वजुहांति -दति ॥ iq प्रयमामाद-- “श्रा मेग्टदा VARA NST A AW AT यन्नो fang वीर्यावान्‌ art galafsar मा विग्रन्तु सखस्य मा wat ary हासौत^ -दति। मे मदथ गरदा ममोतचोना श्रा भवन्तु" सवंत सम्पद्यन्ताम । तथा ‘ait पुचादिरूपा श्रपि मे मद्थम्‌ श्रा भवन्तु aur वोर्यावान्‌ फलोपेतो aq माम्‌ atfana | तया यज्ञिया यन्ञादां श्रापो टेव ` जलदेवता माम श्रा विग्रन्तु। सदस््रस्य Wal सदस्रमद्धयाकस्य धनस्य FHS मा कदराविदपि ary ata मा परित्यजतु ॥ ay दितौयामाद- “श्रा मे यदो भवता पुरोरूक्‌ wana मा fanary समोचो। आ्रादित्या रुद्रा वसवो मे सदस्या awaw at wat ary दासौत५)-दति। मे मदथ रह श्रपौद्रवाय- वादिक, @ श्रा भवतु waa सम्पद्यताम । तथा पुरोर्‌क्‌' ग्रह weld पुरत Waal मन््लोऽप्या भवतु । तया स्तोचग््े ्रपि .खमोचो' sane मामा विग्रताम्‌ । तथा श्रादिव्याद्या देवा सदस्या ब्राद्धणाश्च मामा विगश्नन्त्॒‌। मदस्स्येत्यारि yaad ॥ श्र aatarare— “at माचिष्टोनी fananeperfaust « “a | wet भवन्त्वियाशरजुद्ोति | सुवगस्य ली कस्या भयेः?-इति इ < es १९। भ्यामि खगं खा समन्ताद्‌ भवति ता अषुतथ सुव - इति तच aye ate | 47 ३७ तंत्तिरौयसदिता। [का Smog १९४) मा विश्रलापिशरवर । तिरोश्रद्धिया मा सुदता श्रा विशन्तु ae सस्य Al Wal माप्रदासोत.र)-दति। सोमयागेषु प्रथमसम्थरारूपो योऽयम afgeta स मामा विश्रतु।! aq दितौयसस्थारूप उक्थ्य ` सोऽय मामा विशतु । यश्तुयमस्थारूग्र श्रतिखचे ` सोञपि मामा विश्रतु। कोद्शोऽतिरात्र > श्च्रापिश्चवेर श्रपि गतानि प्राप्नानि वया पठितव्यानि स्तोत्राणि यस्याखावापिगशरवर * aur "तिरोश्रज्छिया ` agfatea wat प्रयोरव्या श्रतिराचगता wafara | तेच qe छता सन्तो मामा fang | सहससथे त्यादि yaad i १२ ॥ दति ओरौसायणाचायविर विते माधकौये वेदायप्रकाभे तेन्तिरीयमद्दिताभाय्ये सप्तमकाण्डे ठतो यप्रपाठके चयोद गो ऽनुवाक ॥ ग्निना तपोऽन्वभवद्‌ वाचा ब्रह्मं मणिना रूपाणौ- QU टेवान्‌ वातेन प्राणान्त्सयेण या चन्द्रमसा नक््‌- चाणि यमेन पितुन रान्ना मनुष्यान्‌ फलेन नादेयान॑- AAU सर्पान्‌ व्याप्रेणारण्यान पश्रून छेयनेन | पत्‌- रे त्रा र्सोमु र्भा ९६९, २७५ ए द्यम | t ‘fads रव्यन्तदिनेऽदहनि भवा सोमास्तिसोऽद्या । आभ्िन- श्रस्तकयागसम्बन्धिनि चमसस्या सोमा पवेदिननिष्यन्नत्वात तिरोअद्ला द अच्यन्त -क्लि काष्या श्रौ Bo Rs ३ ४२ Wala) तथा we स ९ ४४५९ SB भाः अपिता at १५६ ea भा -द््यम। °प्रमृश्येनेनः -ति ख पाठ | ज OI २।अ०९१४| तेत्तिरौयसद्दिता | SOR त्रिणो दष्णाश्वाद्टषमेश गा वस्तेन्नाजा* वष्णिनावी - व्री हिणणन्नानि यवेनोपधीन्धमोधेन वनस्पती नुदम्बर्‌-- णोजं गायकिया छन्दासि विता स्तोमान्‌ बाह्य wa १) वाचम्‌ ॥ १४ ॥ ्रद्मणेनेकञ्च ॥ १४ ॥ आश्रनामका मन्लास्तरयो दगेऽभिदष्दिता अयानुश्रनामकाथत द ओेऽभिघोयन्त । तया च arg विनियोग - sfgar तपो- ऽन्वभवदित्य गज्‌ घेति “दूति 1 । पाठस्तु-- श्रग्निना तपोऽन्वभवद्‌ वाचा AG, AWA SUMS रेवान्‌ वातेन प्राणान्‌ Ae च्या चन्द्रमसा नच रणि, यमेन fist राज्ञा मनुष्यान्‌ फलेन नादेयान अजगरेण सर्पान्‌ व्याप्रेणारण्यान्‌ wy gaa पलतरिएो surqay खछषमेण गा ain, uma तौ हिणन्नानि यषेनौषधौर्‌ aaa aay उदुम्बरेणणेज, गायत्रिया कन्दा.८सि चिद्ता स्तोमान्‌, ब्राह्मणेन वाचम्‌ '-द्ति। श्रय यजमानं “aft तपौ- saya’ श्रविरूपो war तत्सा मर्थ्ैन सव तपो व्याप्नोति । एव- मुत्तरेष्वपि चस्ते विग्रतिमन्तेषु व्यास्येयम्‌। त्तौ यान्तेस्त्तदात्मकल यजमानसखेव्य॒च्यते दितौयानेर्याष्य वर श्रन्वभवदिति सवैन्ना- _ —_—-——— — — ~~ ~~ ~~ * “'वस्तेनाज। ramets पाठ कं+सु,टो ग | † “aft, तपोऽन्वमवदित्यनु गृजैहोति | gate नोकस्यानु भवे ›- ति ९ ८ १७ १२। साभि खगऽनुभूयते —xfa तत्र Ale are | १०२ नेत्तिरौयसद्धिता। [का०७।प्र०द।अ ०१५) नुधज्यते । ag Wasa । शूपाणिः प्रतिविन्नात्मकानि.) HAT SANA VHA! नादेयान नदौवत्‌ सन्पर्णन्‌ रसान्‌ । मण्ड्कादौनानिव vara निगरणे समय प्रौढ aa “श्रजगर्‌ ` । षा प्रौढोऽश्च । वाच वेदात्मिमाम्‌ । स्पष्टमन्यत ॥ २४ ॥ दृति ओमायण्णचायविर चिते ana वेदार्थप्रफाओ तैत्तिरोयसद्िताभायये सप्तमकाण्डे दतोयपपाठके चतुद ग्रोऽनुवाका ॥ व प | खवाहाधिमाधौ ताय Be खादाधौत मनसे साहा BET मन प्रजापतये स्वाहा" काय॒ खाहा कर GE TAA स्वाद ण्दिन्ये arerfea मदे waivifea सुख्डौकाये स्वाहा atea स्वाहा सर स्वव्यहृदत्य AST ALAA Wala खाहा'" Wai TST TAU प्रपथ्याय Bret पष्णे नरन्िषाय खादहा५) maz स्वाहा व्वप्र aaa Set त्वष्ट पुरुरूपाय स्वाहा^ ( १) विष्णवे स्वाह" विष्णवे निखुर्यपाय सवाहा विष्णवे निभूयपाय SITET”? VIM स्वाद? ॥ १५॥ TET * दश TN १५॥ — — शि 0 — पिरे -------> en =-= ree | * ‘qaqa खाद्चा। २।?-दइति क, ख, ग | का क उः Ace peter क णि [ऋ ७प्रण्दअ wal तेत्तिगैयसदिता। १५४ अरनुश्चनामका मन्ताश्चत्‌दगेऽभिदितः, wy पञ्चदशे वेश्वदेवाख्या aera श्यन्ते । AI wR प्रयुजेऽप्रये area चलायदग्रदणानि जुदीति खादाधिमाधौताय खादेति कचौणि कै alfa मोऽयद्धैकाङ्कतिकालो faze सप्नादमन्वदमोरयदर- वदे वशचोत्तरोन्तरे प्रचरति षदुन्तमेऽदन्यौदग्रहणानि जरोति aa asta quisfaguara -दइति । तचौदग्दणएमन््ा प्रयम- काण्डे ममाश्नाता * वेश्वदेवमन्ला seared | ॥ तेषु प्रयमदिनमन्लानाद- सखादाधिमाघोताय खादा, खा- wld मनसे WTS खादहा मन प्रजापतय arer’) -दरति। एते च मन्ता उभयत खादाकारा तचान्तिमि खादाकारो दवि - Vari ada प्रचमस्तु खादहाकारो निपाता श्रनेकार्थां-दति- न्यायेन उचिता योजनोय । श्रा समन्ताद्धौयते aaa मन्ा- दयतुष्टाननिण्योऽखया बुद्धापिति च्राधि बुद्धि ता बुद्धि खदा स्याद यामौत्यच्रौचिताय श्राघोताय तस्या बुद्धौ सखापिताय मन्ल्लाभिमाजिने दैवाय खादा खाङ्तमिदमस्तु i तथा arta बुद्धौ agela खदा विस्मरणमन्तरेए धारयामि मनस तद्धारणसमर्यायान्त करणाय सखाहतमिदर्‌मस्तु। तया मन॒ तया- विधमन्त ae खादा सम्पादितवानसि प्रजापत्तखे तस्य मन yaa खाड्तमिदमस्तु॥ — ~ a er eee ० * gute Rud धप , एन eat ५६५ स्प | रौद्रया मन्लनाद्धयणन्तु WAT .<्षट त्प | † ‹ शछाद्ाधिमाधीताय खादेति समस्तानि वैश्वदेवानि जुद्धोति | समस्त मेव दिषन्त ्नाटब्यमतिक्रामति"-दरतित्रा 2 ८१७ १३। २७४ तेत्तिसोयसहिता | [ का०७।१०२।अ०११] श्रय दितौयदिनगतान्मन्लानाद- ' काय खाहा, HA खादा aA खादा(र)'^ दरति । प्रथममन्लगत क शब्द प्रजापति- वाचक , “Hl Ea नाम प्रजापति `-दतिश्रष्यन्तरात (त्रा० २ २ ९० a + )। द्धितौयमन्तगतस्तु कशब्द सवनामनात पश्रस्तवाचौ तेन Was aad इद्‌ णोऽयभिति केनापि ज्ञातु ana दत्य | कतम-ग्रब्दो azat मध्ये निद्धारणप्रश्रे ana तेन च aay देवेषु मध्ये शरास्लविचारेणए निद्धारणो सरूप दत्युक्त भवति ॥ ay ठतोयदिनगतान््न्लानाद- afza खादा sfea मद arr ऽदित्यै gavin are? - ७८०९२ प० ) पारस्तु - BUY Qe Bay खादा fanyra खादा सारङ्गाय खादा, ऽरुणाय QVM, गौराय QM RWI खादा नकुलाय खादा, रोदिताय खाहा ग़ोणाय स्वाहा श्यावाय Are, श्यामाय US पाकलाय GTB, सुरूपाय खादा seq खाद, विरूपाय खाडा, सरूपाय खहा प्रतिरूपाय खाहा श्वलाय खाहा कमलाय aie wa खाहा पष्र्िष्क्थाय are, सवस्मै खदा" दति । हृत्त्रेपि wt काष्णयुक्त aw । एव श्वेताद्य । fang गोरोचनावणे i सारङ्ग चातकवणे | दषद्रक्तो श्ररुण । गौर: श्रत्यन्तशयेत । चभ कपिल । ‘age aguaw | रोहित ' श्रत्यन्तरक्र । शोण ` पौतलोडहिन | |का प्र ३।अ०१९ | तेत्तिगोयसिता। इ पयाव ae) श्याम ` नोल । श्रत्यन्तरुष्ण “OTH । शो भक्तरू्प सुरहपः। श्रनुकृलशूप श्रनुरूुप । विविधषश्प विरूप ` । समानरूप श्खूप नात्यन्त सुरूपो नात्यन्त कुरूप ईय । $तिक्रूलष्हप॒ प्रतिरूप › । मिश्रघणए naa’) कमलेवणो कन्न › ! विनवण ofa?) तथाविंघाभ्या सक्थिभ्यासुपेत ofa । श्रनुक्तसद्धदाथं सवेश्रब्द । पूर्वानुवाकोक्रै षड्िगश्रति- मन्ते रेतद नुवाको aa विग्र तिमन्चेश्ेव्यवमे को नपञ्चा श्नमन्ते श्रश्व- रूपाणि जृखयात ॥ ye i दर्तिं श्रौमौयणाचायविरचिते माधवोये बेदायप्रकाग्र तेत्तिरोयसदिताभायये WARIS ठतोयप्रपाठकेऽष्टादभोऽनबाक ॥ MURA स्वाहा AI BET तूलेभ्य खाहा AIS खादय TAU ^ सादा पुष्पेभ्य साहा Wa Bel WMI areas खादहा- व॑पन्नभ्य GIST शयानेभ्य स्वाहा AI STET ॥१९॥ ओओषधौभ्यश्चतु विति ॥ १९ ॥ श्रवयविरूपमन््ा श्रष्टादगे प्रोक्ता, श्रयोषधिमन््ा एकौन- विशरेऽभिध | तया च ब्राह्मणम्‌- श्रोषधोभ्य खादा मृलेभ्य सा हेयोषधिद्ोमान्‌ जोति *ष््रति।। पारस्तु * श्रोषधोभ्य 6 1 त * gama — -रति। दतो निगता नामाज्ञपूर्थणेव खर्गारोदणम^ ॥ प्रय--ग्रठय षडदश्लारमग्कन्दोमा cea दादप्रादगतानि रशा- ह (न favd— ‘Raa वा एतद्यद्‌ च्छन्दोम यच्छन्दोमा मवन्ति तैन मच देवता एव yeTa रुन्धते पशन छन्दोभेरोजो प भोय प्ष्ठानि पशव््न्दोमा शओ्रोजस्येव ata ay प्रि तिष्ठन्ति, we द्रयन्तराभ्या यन्तौय वाव रयन्तरमसो खदद्‌ाभ्यामेव यन्त्यथो अनयोरेव प्रति तिष्ठन्ते वे यज्ञस्याज्जमायनौ सतौ ताभ्यामेव सुवग लोर थन्नि५)-दरति 1 प्रववद्ाष्येयम्‌ (a gece) a अथेतत्कतुगतामदस्सद्यां anafa— चतुवि५.शतिरात्रो भवति चतुषिभग्रतिरद्धमासा सवत्र सवत्सर्‌ सुवर्गो लोक, waar एव सुवं लोके प्रति तिष्टन्ययो चतु िःग्रत्यचरा गायकौ, गायकौ agaaa गायचियेव ब्रह्मवचसमव aaa” -इ ति । सद्यासाम्या- ददधमाखदारा सवत्र प्राप्य तत्कालोनकर्मानुष्ठानद्ारा खगं प्रति तिष्टन्ति । तया गायचोद्धारा ब्रह्मवचस प्राप्नुवन्ति ॥ श्रय प्रायषणौयोदयनोयौ विधत्ते श्रतिराचावभितो भवतौ ब्रह्मवचसस्य afew” -दति । areata ब्रह्यनचमप्रा्े- शक्रात्‌ ATA ॥ १ ॥ इति श्रोसायणाचाचेविरचिते माधवोये वेदाथुप्रकाग्र तेन्तिरौयसहिताभाय्ये सप्नमकाण्डे चतुयप्रपाठके प्रथमोऽनुवाक ॥ * “'खवुगलो कारणम —sfa a ९९० तेत्तिभीयसदह्िता | [का OF ४।अ ९| यथा वै मनुष्या श्व देवा AT आसन्‌ नेऽकामय न्तीवर्ति पाप्मान मृन्युमपहत्य दैवी. ससद गच्छेभेति ava चतुविशतिराचमपश्चन्‌ तमाह रन्‌ तेनायजन ततो वै Asafa पाश्नान ARIE रै वीं सःसद- मगच्छन्‌ य रव ॒विदा.मश्चतुवि्श्तिराचमासते- ऽव्तिमेव पाप्मानमपदत्य॒ धिय गच्छन्ति Ais म॑न्‌- यस्य ( १) aq ava जज्योतिरतिराचो भ॑वति सुवर्भस्य लोकस्यानुल्यात्यं ' ष्यं षडहो भ॑वति षड वा कतवं VAR मासा ASAT कतव प्रविश्य दैवी तसदमगच्छन्‌ य रव विदाःसश्वतुवि~शतिराचमा- संते सवत्सरमेव प्रविश्य away ससद गच्छन्ति? घयस्त्रयस्वि-शा अवस्ताद्ववन्ति चयस््रयस्ति.ष्ण पर- स्तात्‌ चयच्तिःरेरवोभयतोऽवत्ति पाप्मानमपदत्य Salty ससद मध्यत (२) गच्छन्ति पुष्टानि हि देवौ axe sfa वा रुतत्‌ कुर्वन्ति यन्नयस््रयस्वि.श7 seas मध्येऽनिरक्तो भवनि Bars Ria पृष्ठानि भवन्तयधाग्छन्दोमा उभाभ्या रूपाभ्याः सुवगं लोक युन्त्यसंच at wa यद च्छन्दोम यच्छन्दोमा भवन्ति तेन॑ सच Saat एव [का Si BITCR| afarlaafeat | ६८ भरव रुन्धते, श्रन्‌ AMAT वै वौयै' पठानि पशव॑ ( २ ) । “zal aes Ta पशुष प्रतिं तिष्ठन्ति चुयस्त्रयस्वि-श] अवस्ताद्ववन्ति चयस््रयस्ति9ण पर स्तान्मध्ये पुष्ठान्युरो वै safer आत्मा पृष्टान्या- AA रव तद्यजमाना शम APT” खदद्रय- न्तराभ्या BAT वाव रथन्तरमसौ वहदाभ्यामेव य wat अनयारेव प्रतिं तिष्ठन्त्येते वै यन्नस्याच्ञमाय॑नो सृतौ ताम्यामव (४ ) aan लोक यन्ति wis a wa सुवर्ग लोक- मभ्यारोाहन्ति ये पगाचौनानि पटान्युपयन्ति प्रत्यड पडो मवति प्रत्यवरूव्या अरयो प्रतिित्या उभया- लीकयकीभ्ोनि न्ति चिदतोऽधि चिडतमुपं यन्ति स्तोमान्‌. BUA प्रभवाय च्यातिरग्रिष्टोमो waa वाव स Waser तेन wara यन्ति" › चतुर्वि तिरा safa चतुविःतिरदेमासा सवत्स॒र ८५) संवत्सर 1 सुवर्ग लोक 'संवत्सर रव सुवर्गे ओके wat —afa ग । । T “शस वत्र ˆ-भति aw २५६२ वेत्िसेयसहहिता | [का ७।प्र०४१्य 2 प्रतिं तिष्ठन्त्यो चतुविःश्त्यषरा गायचौ ara न्रह्मवचस गायचियैव * ब्रह्मवच॑समवं रुन्धते^ऽति राचावभिने भवतो ब्रह्मवच॑सस्य परि'रुहोत्यैः.॥ २। मनुष्यस्य" मध्य॒त (२ पश्वा र शवे'“। सवत्सुरशवत विशतिश्च ॥ २ ॥ प्रयसेऽनुवाके कथिञतू।वि शतिराचोऽर्भिरत श्रय दितौये ऽन्यञ्चतु वि शतिराच्ोऽभिघो यते । तमेत विघत्ते- "यया वे aaa एव देवा श्रय श्रासन्‌, ते ऽकामयन्तावत्ति पापान BHR दवौ eae गच्छेति त एत चतुविभ<श्तिराचमपग्यन्‌ तम SA, तेनायजन्त ततो वे तेऽवत्ति पाप्मान खत्युमपहत्य दैवो. सः.सषद्मगच्छन्‌, य एव विदा मश्वतु विः< गश तिराचमासते safaaa पाप्रानमपदत्य faa गच्छन्ति Wife मनुय्यस्य द्वौ ayaa” दति । यया agar दरिद्रा दारिश्चहेतुश्रतपापयुक्ता एव देवा रपि पुरा दारिद्रहेत्ग्धतपापयुक्रा श्रासन्‌। तेच देवा कदाचि देवमकामयन्त - वत्ति त्ति जोवनोपायो धनमम्पत्‌ तदभाव अवति तत्र डतु पाप्मा दारिद्चदेतुजन्म्रान्तरङत पापविगेष ! स एव लेग्रडेतुलान्मत्यु तमेतादुश्रमवन्ति पापान way केनापि garter, देवसम्वन्पिनो सम्पत्ति प्राभ्रुयाम. इति ^ Carrara -दइति क । { quale |सताभ्यामे4| 8] sfa a, ख, ग। , «क्खतु"?-इति ग। AT OY ४।अ २] तित्तिरौयसदित। ER विचाय चतुविश्रतिराच्र तदुपाय wndyarfafyey, तदनुष्ठानेन तत्फल Wat | एव मनुष्या ata तद्‌नुष्ठानेन दारिद्यहेतुपाप- fare देवसम्नन्विनो ससर प्ाभुतन्ति। देवा सम्यक्‌ were सुलेनाघतिषटन्त यस्या frat सो Ata SH waa । a tut fe भयमेव टेवसभा मन्यन्ते ॥ aa प्रथमम विधन्त ज्योतिरतिराचो भवति सुवगस्य नो कस्या नुरूव्यै( * -दति । ज्योतिष्टोमविगरेषो योऽयमतिराच घ एय प्रयममदह तेन ज्योतिषा खग प्रकाश्यत ॥ wean षडदानि पिधत्त "प्रष्ठ weet भवति पदधा ऋतव सवत्सरम्त मास। श्रद्धमासा ऋतव प्रविश्य रको. auger य एवि विद्धारमख्यतुतिध्ग्रतिराच्रमामते सवत्सर- मेव ufam वस्यमोः समद्‌ गच्छन्तिर)" -दरति। afga प्रह- ष्ोतरेन्ष्पिण््य yey षडह मोऽचातुषेय | षर्‌मद्याका waa ते च aye सवत्सरौभवत्ति। त च स्वत्छर दादग्रमाखा चतु तिगतिरद्नासा asada प्रविभ्यातिगयेन धनसण्टद्धां सभा प्राभरुवन्ति ager च्रपि तथेव एृष्वषडदयुकेन चतु विफ़्ति- रात्रेण फल प्राप्नुवन्ति | तथान्यान्धपि षडदानि विधन-- areata श्रवस्ताद्व न्ति ज्रयस्लयस्तिः्रा परस्तात चयस्तिगेरे बोभयतोऽवरसि waa मपदत्य देवौ ससद मन्यतो गच्छन्ति seria fe Sat मसत!) fa waaay afta सूचरकारेण दशरिता- सना चतुविग्रति- अजाने क रचस्भा'"-इलि ख | °टरेवससद —xfa 7 | 268 वंत्तिरोचसदिता । [का अप्र अ २ Trae खगं लोके सोदन्यतिराचश्चतुविग्र उक्थ श्रारम्ण्णोयस्ति ai प्रश्चम्तोम षडदस्यस्तिश्र महर निरुक्र जयस्तिश fauna = vafan fauna चयस्तिशमदनिंसक्र चयस्तिश्रमनिरक् धहयस्तोम ase vast भिखदररमिरुक्र ज्योतिष्टोमो वैश्वानरोऽतिराने ' दलि) afezafatrasa sunny दुजेऽभिहिततम्‌ तेन ञ्योतिरतिरात्रौ भवति -दति (३९०प्र० ऽपर) वाक्येनान्नात्म)। यल्लारम्भणोयरूप दितोयमङमस्तच्छाखान्तरगतम्‌? | दतोयमदरा रभ्याष्टमान्त WII yey षडह | तत्न षष्ठमदस्तरयस्तिग्ररूपम्‌ ayer MW गण्मायामष्टममरह | ततो ननममह श्रनि अयस्तिश स्यष्टलिद्धं मन्तरगान निर्‌क्रम्‌ तदिपरौतमनिरुक्तम्‌ | ततो दश्रममंह faan च्रयस्तिश्म्‌ | त एतेऽष्टमनवमदश्मा श्रद- fanart चय? श्रवस्तात श्रघोभागं वत्तमाना चथयस्तिश्रा । तत॒ एकाद श्रदादप्रत्तयोद्‌ ग्रचतुदगशराश्यान्यदहानि निएन॑कविशदय- वरिणएवरूपाणि मध्यवत्तोनि vera । तत पञ्चद ग्षोडश्र- सप्तदशा श्रदविगरेषास्तिशद्याका परस्तात Asa वन्तमाना- स््रयस्तिशरा । तेधु faq मध्यममनिरुके चयस्तिग्रम्‌ । तस्मादुप- रितन चयस्तिग्रस्तोमयक्र fren सप्नदशसह्यापूरक दिनमारभ्य दाविग्रदिनपयम्तमाटृन्त By प्रडह श्रतणएवाय प्रत्यइ्‌ -दति निदिग्यते । , तत ऊद्धसुपान्तिमिमदस्तिदटदनिरुक्र ग्योतिरग्रिणेम- रूपम्‌ | तत ऊद्धमतिराचौऽन्त्मि । एव fea सत्यकादश्दि- ra ~~~ ज्र a — a a कम नान Te ae 0 * चत्‌विश्र मेतदद्धरुपयन्यारम्भौयम्‌ -द्रव्यादिरे त्रा ४२१६। WOOT Be र] तेत्तिरौयसद्िता | ३९ ५ नुद श्रान्तान्‌ मध्यवत्तिनोऽदश्चत्ष्टयादधं उपरिष्टाच चे चिसद्या- काम्यस्तिशा , तैरुभयतोऽवखिते दारिद्यदहेतु प्राप्रानमपश्त्य zat ५ मध्यवज्तिनो गच्छन्ति) यानि मध्यवत्तौनि चलारि ष्ठ 'व्थान्यद्दानि, एतान्येवा च देवौ ससत इत्युच्यते | तस्मादुभयत- सतय्वर्क्ान्यदा नि quifefa विष्यन्नय ॥ अथाघोवल्तिषु fay satay यो मध्यम aqigatay चिषु मध्यम तस्योभयबिधस्य मध्यमस्यानिर्क्रता विधत्त- “जामि वा एतत्कुवन्ति aaa श्रन्वञ्चो मध्येऽनिरक्तो भवति, तेना- नामि) दृति। यद्यनुक्रमवल्तिन सवंऽपि चयस्तिश्रा एकविधा स्यम्तदानोमनुष्टातार श्रालस्य कुवन्ति ARIA वन्तमानमद- विग्रेषमनिर्क्रलनेतरस्पाल्निरुकरादिलच्ण क्रु तेन aaa “aa परिहत भवेत ॥ उभयतोऽत्रस्यिताना चयस्तिगाना मध्यवत्तिषु चतुष्वदम्सु कच्चि दिगेष विधत्ते - ‘agli एष्ठानि भवन्दुर्खान्डन्दोमा उभा- भ्या; SY सुवग लोक uta) -इति । रयन्तररददा- दयनुक्रमगतानि पृरष्ठस्तोवाणि निष्पादनौोयानि, । तथा चतुविश्- सतुखलतारि गाद्यनुक्रमगताग्डन्दयोमा निष्पादनोया ti यद्यपि feu- वैक वि शदयचि शवस्तोभेस्तान्यदानि निष्यादनौवानौति शाखान्तरा- नुसारेण eal श्रभिहितम तथाप्य वचनबलात प्रवभानादिषु a a ह 1 nn ~ re eee ee ere — * २ ष्ट oy , ऽ टोष्यन्याञ्च, पन rase eq agents | † रद्र ay, रे त्रा ५२१९साु भा, एन ५४ at { इश्धष् रप ‘fauna दे cafat चिणव^-द्रति। Red dfeaiaafer | [Hr O19 ४।अ२ केषुचित way चतुविभशादयन्कन्दोमा अनुक्रमेण प्रयोक्तव्या ^ Ua HAUT, परष्टवच्छन्दामरूपाभ्या सखम प्राप्रुनन्ति॥ तमन प्र्टठच्छन्दोमविधि प्रण्रसति -“ असच वा एतद्यन्न्डन्दोम aerial wafer तेन मच दैवता एव VeTA रुन्धते प्रन च्छन्दोमेरोजो वे कोय प्ष्ठानि प्रन्छन्दोमा श्रोजस्येव बोर any प्रति तिष्ठन्ति दति । प्रववद्माख्येयम (aged ) | तान्येतानि मध्यतरत्तोनि प्रष्टान्युभयतोऽनस्थितास्तयस्तिशाय॒ प्रकारालरेण प्रश्मति- चयस््रयस्लि. णा रस्ताद्धयन्ति यस्तव स्तिरा Wada मथ्य षष्टान्युरो वे चरयस्तिग्रग sxe परषठान्या- (©) त्मन एव॒ तद्यजमाना Wa awa” -दरति। य vast वत्तिनभ्लरयस्लिग्रा ये चोपरिवत्तिनि ते सवेऽपि पुरुषगरररूप- स्योरोदेशस्थानोया यानि त्‌ मध्यवत्तोनि zetia तानि Par त्मम्यानोयानि। aq तेनोभयविधानृष्ठानेन यजमाना सखाय va नदयन्त सुख ayfa सम्पाद्‌ यन्तोत्यथ | aq warm दुख- faainra भनति ॥ amy पष्ठम्तो वेषु पयायेण सामदयमेव यिघत्ते- 'डदद्र यन्त- राभ्या यन्तोय वाव रयन्तरममौ रदद्‌ाभ्यामेव यन्त्यथो श्रनयोरेव परति fase वे यन्नस्यान्मायनोा खतो ताभ्यामेव सुवग लोक यन्ति प्राञ्चोवा एते सुग लोकमभ्यारोदन्ति ये प्रराचतोनानि एष्टान्युपयन्ति प्रत्यङ्‌ षडहो भरति प्रत्यवरूच्छा श्रयो प्रतिषित्या उभ- याने कयो खृड्धोत्तिष्ठन्ति ˆ -इति । waz (३ ४००) व्यास्येयम्‌ ॥ अथो पान्त चयो वि शमह विंधत्ते- ‹ चिदतोऽचधि विद्टतमुप यन्ति ‘at 9 ४।अ >| तेत्तिभेयसद्िता । २६9 |, दनो माना am प्रभवाय च्योतिरश्िष्टोमो भवत्यय वाव म नयोऽसार्व तेन चयान यन्ति. › -दइति। waa yey षडद- wate + 1टि स्तिरृदन्त | तया मति afar fea faaenita wifi) aaa विदत्स्तोमयुक्ताठन्होऽप्यणृद्ध aatfanfer jwanaafasa | aut सति चिन्न^स्तोमस्य सान्तत्यादेषा म्तो- माना aafmaafa । सा च सम्परत्ियजमास्य उचादिप्रभवेय waa | स च अिदनस्तोमयक्तादविश्रषो च्योकिष्टोम ara सपभम्थारूपेऽग्रिष्टोमे प्रयमसम्यारूप कुया टित्यय । यमेव मन्‌ख- dia मोर्गरशष्टोमरू्प च्यव निवामार्यां ग्टहविगेष । तेनाभि ग्गमानृष्टानेन Bae ग्लो कवत्तिनि ware wea न यन्ति ण तिनश्यन्तोत्यय ॥ अथय क्रतुगतामद सद्या प्रगमति- wafavufarrat भवति चनु विभ्गरिरद्धमामा सत्सर म्वत्सर qa लोक Haar एव gaa लोके प्रति तिष्ठन्त्यथो चतुचिप्रत्यवरा गायै, गा- यत्रो agaw गायत्रियेव ब्रह्मवचसमव waa -दइति । qaaz Bada (aces) ॥ अ्रयोदयनोयमदविधत्त-- ^ afaqrarafaat भवतो aga परिग्णडौत्ये* -इति। पूव विदितेन च्यौतिरतिरात्ो wafa ~ दूत्यनेन (₹<०४० OF ) प्रायणोयेन सह fafes द्विवश्वनम | AURA गायचोौसाम्याद बद्यवचसफलवतेन तत्परिग्रह ॥ > ॥ दति ओसायणाचायविर चिते माधवोये serra तेत्तिरोयमरहिताभाय्ये सप्तमकाण्डे चतुथप्रपाठके द्ितौयोऽनुवाक ॥ २९८ नेत्तिरौयसद्िता | [का०७प् BIT इ] कषा AT इयम लोमकासौत्साकामयतौपधौभिवन | | = ॐ, | स्पतिभि प्रजायेयेति सेतास्िरप्रतःः राच रपश्यत्त- तो वा इयमोपघौभिर्वनस्पतिभि प्राजायत्य प्रजा कामा पशुकामा स्युस्त रता आसीरन्‌ प्रैव जायन्ते प्रजया ayia fra वा अश््यत्सेता विराजमपश्य त्ामात्मन्धित्वान्नाद्यमवारुन्धोपधौ ( ९) वनस्पतीन्‌ प्रजा पशरून्तेनावच्वत्‌ सा जेमान महि- मानमगच्छद्य खव वदास रता आसते किराज॑मेवा- त्मन्धित्वान्नाद्यमव रुन्धते+ वदन्ते प्र॒जया पश भिनेमानं afeata गच्छन्ति ज्योतिरतिराचो भवति सुवर्गस्य लोकस्यानुसात्य? पश्य पडो भवति पङ्का कतव uz पृष्ठानि पुषठेरेवत्रनन्वारदन्दतुभि सवत्स॒र ते संवत्सर एव ( २ ) प्रति तिष्टन्ति“ चयस्तरि.शत्‌ चयस्विशसुपं यन्ति TAA सन्तत्या अथा प्रनापतिवे चयस्िश् प्रजाप तिमवा रभन्ते प्रलिष्ठित्ये" चिणवो भ॑वति विजित्या«) रकविःप्री भवति प्रतिष्ठिन्धया अथो रुचरेवात्मन्द॑धने ° fazefasgafa पाप्मानमेव तेन निर हन्तेऽथो तेजो » ““स्न्धेते ' इति मु°-प्राठ। क1०<।प०९।अ 3 | तेत्तिरीयसद्दिता | acd 4 चिदत्तेजं रवात्मन्दधते पञ्चदश इन्द्रस्तोमो Wa- तीन्दरियमेवाव ( ₹ ) Rud) सप्तदशो भवन्यन्नादस्यावरुद्धा अथो पैव तिन जायन्त ) रक विशो भवति ufafear अथो म्चमेवात्मन्दधते '“ चतुविःश्टो भवति wafaxntia- ग्ड॑मासा संवत्सर संवत्सर सुवगी लोक संवत्स॒र ण्व सुवर्गे लोके प्रतिं तिष्न्त्यथे रप वै विषृवान्विपुवन्तै भवन्ति य रव विद्वान्स रता आसते चतुविःणात्‌ पष्ठान्युपं यन्ति संवत्स॒र एव प्रतिष्ठाय (४ ) Saat अभ्यारादन्ति' © चयम्ति^शान्च यस्ति. भसुप न्ति चयस्ति.शदे देवता देवनास्वेव प्रति तिष्ठन्ति '“ विश्वो waa वै रोकरास्तिणव wa लोकेषु प्रतं तिए्न्ति ५) दावेक(वप्र भवत्‌ प्रतिश्ित्या अथो रुचमवात्मन्दधते^ ) बद्व पोडश्िनौ भवन्ति तस्मा- Seq प्रजासु उषाणो यदेते स्तोमा व्यतिषक्ता भवन्ति तस्मादियमोषधौशिवनस्यतिभव्यं ति पक्ता (५) व्यतिषञ्यन्ते प्रजया पशुभिय एव fagike VAT रासते") sMAT वा रते Wat लोके यन्त्यचावचानं fe स्तीमानुपयन्ति यदेत अङ्का AAT स्तोमा भवन्ति ध dfastaafedt | [का ७|प् ४।यअ <| ART रव सुवग लोक ARIAT VA THA कल्पः ते" ' चिभशदतास्तिणद क्षरा विराडन्ते fatifgera वान्नाद्यमव रुन्धते र" ऽतिराच्रावभिता भवतोऽनाद्यस्य परि श्होन्येः ) ॥ ३ ॥ Sag ‘Tara २२ प्रतिष्ठाय" यतिपक्तै" कान ५अ्द्‌ शचं ॥ ३ ॥ faata {दितो यश्चन -ग्रनिरातोऽभिदित श्रय aalya fan zlatsfautad! । तस्त धक खना वा ६यमत्नोमङ्ासोत मा कामयतापष्यो [मिञनस्यातमि प्रजायति satfeacna गन पथ्य तनो ता र्यमाषघो ए-नर्पातमि प्राजायत प्रजाकाम UWA Be एता WAIT! प्रव जायते प्रजया पद्मम - दति । atuuar उनस्यतयश्य पथिवा stata agsfeaate कदापित्‌ इयम Wat पर्षा श्रामोन्‌ । नत भोषधिवनस्यत्युत्पा दन कामयल्ला जिषद्राचयागानषछठानेनोत्पाल्यामाम । णएवमन्यऽपि तर talaa प्रजा पण्नशोत्पान्य्रन्त । समुदायप्राचान्यं परित्यज्य व्यक्तप्राधान्यत्निवच्या रानौरिति asta ॥ परयान्नप्राप्यय तमेव क्रन्‌ जिघत्त- द्यवा च्रचुष्यत्तेता वि- caw तामात्मन्िलाना्यमवारुन्धौ षधो areata प्रजा पश्चन्‌ situ i (९ |सअत्सर्‌ Tay २] -—sfa ङं ख ग। | naar त्‌ु aafa पए्रतिराचश्वरादनन्तर पच्चविश्तिराचाद्यभि द्या च पश सचाि खयन्ते (ता त्रा RAW ¬९-२५ ख )। aet Alay साचन्मेर्ता शद्‌ चरुच मप्यान्नातम (रद्‌ ख ) | [करा 914 8।ऋअ ३] afactaafe ar | Be aqaga सा जेमान मडिमानमगच्छद्य एव विद्राभम एता sad, [{विराजमवात्मस्पिलान्नाद्यमव रुन्धते, वद्धन्ते प्रजया परएमिजंभान मृदिमान गच्छन्ति.) ` दरति। दय ग्मि अन्नाभावात्कराचित्‌ afar ee । तत्म्तन्परिदार विचाय vat fangfaedt वि Haga । जिग्रद्दरमाम्यादधिरारल। ता च विराज खमनमि ग्याप्यिला ततननुष्टानेनान्न भाप्तवतो । तच्चान्नसुट क tegen qsfaya । तेनौषध्यादौनवद्कयत । agfaal च सवच प्रज्यत्ल्तणा afeay प्राप्नात्‌ | एवमन्यऽपि तदनुष्टानेन तत्फलञ्च प्राप्रुवन्ति ॥ aq प्रथभमंरत्रिधन्त- ज्योतिरतिराचौो भवति सुवगस्य "नो कस्यानुख्या८९ ईति ॥ च्रयानन्तरभावोनि षट्मद्धय कान्यद्ानि पिधत्ते - ‘eq षडहो भवति षड्धा छतत्र षट्‌ श्ष्टानि प्रष्टरेवत्रनन्वारो दन्त्युतुमि सवत्र मे wage एव प्रति तिष्ठ न्ति“ -इति । गतग (seey 299 )॥ श्रयाष्टममद विधत्त -- चयस्तिग्ा्यस्ति-गसुप यन्ति यज्ञस्य मन्तत्या श्रयो प्रजापतिवे चयस्तिःग्र प्रजापनिमेवा रभन्ते प्रति्ठित्ये५) -इति । प्रष्टषडडे यदन्तिमिमह तदेदच्रयस्ति- रम । awe पु7म्त्रयस्तरिशानुष्ठानेन सजातोयलेन यज्ञस्य मान्तत्य भवति श्रपि च aafane प्रजापतिना BEAT AI लम . तेन तदनुष्टायिन प्रजापतिमेवानुतिष्ठन्ति तच प्रतिष्ठाय भवति ॥ श्रय नवममह विधत्त- चिणवो भवति, विजित्यै | - द ति। अन्यत्र“ ते त्रा रन्य्प्र $ (ई)। 1 ४०२ भेततिरीयस हिता । [का ०७।प्र०४।अ०३। ° चिणवेन wat Matsa प्राणदतः-दति वणान्‌ त्रिणवो Tas ॥# श्रय दश्रममदविधन्त- “एकतविग्रो भवति प्रतिष्ठित्या श्रध) रचमेवात्यन्द धत.) इति । wa “afesr वा wafaen” “eat एकविप श्र * इतिश्रवणदुभयप्रात्नि ॥ श्रथेकाद श्रमदहविंधत्त- “ चिदरभिषटद्गवति पाभ्रानमे३ तन निद दन्ते ऽथो तेजो वे fans एवात्मन्‌ cud” › -दूति । श्रक्भिरंवं यत्र श्यते ष॒ श्रग्रिष्टुतः । श्तोऽभ्निमामर्थ्यात्पपद्‌ाद चिः? व्छामर््यान्‌ कान्तिप्रात्ति tt QY दादग्रमदविधत्त- wen इन्द्रस्तोमो wartfea- aan waa -sfa इन्ध एव यत्र स्यते सोऽयम्‌ Te स्तोम >) तेनेख्ियप्रापि ॥ अय चयोद श्रम विधत्त - प्र गो मवलत्यन्नाद्यस्यावरदा श्रयो Ve तेन जायन्ते ” -दति। मप्तदग्रस्तोमव्यान्नप्रजादेतुवादुभयप्रा्नि ॥ श्रय चतुद्‌शमद विधत्त- “एकविश्टशो भवति प्रतिष्ठित्या अरयो रुचमेवान्मन्‌ zu इति । पूषवद्‌ (३ प०) याख्येयम ॥ रय पञ्चुद ग्रमरविघन्त- waft भवति, wafaoufa Tearar saat मवत्सर gail लोक मवत्छर एव gan wt? प्रति निठभृधथो एष वे विषृवानृ विषवन्तो भवन्ति य एव fare एता शरास्ते.) दति । सद्ामाम्बादद्धमामसव्रतससरद्धारा खर अतिष्ठा । aft चायमहविशेषो विषृवान्‌ विविधा स्तुति फलोत्प aaa - प्रतिदा दकविश् -इति ade vo, का ON 8 3] तत्तिभैयसदह्िता। 8 ङ न्मिरिति faq तदानयम । तस्मादेव विदिलानुष्ठातारोऽपि विविधफलोत्प्तिमन्तो भवन्ति ॥ av षोडग्रमारभ्येकविशरतिपयन्तानि षट॒स्ड्याकान्यद्यनि वि- ध॑त्ते चतुविभभात्‌ प्रष्ठान्युप यन्ति सवशर एव प्रतिष्टाच देवता श्रभ्यारो दन्ति?) -९ ति । प्रतिष्टाडेतुसवत्सरात्मकचत्‌ वि शस्लोम- दक HE प्रष्टयपडहानुष्ठाने सति प्रथमसवससरे तिष्ठं राय पश्चात षडभिरहोभिरारभ्य देवता प्राप्रोति a श्रय द्वाविश्न दिन विधत्त- तयस्त्िशाच्यस्तिभशमुप यन्ति जय स्त्ि<ग्दे स्वता देवतेव प्रति तिष्टन्ति -दति । प्रये षडहे अ्रन्तिमि अरयस्तिग्रमद aay पुनरपि चयस्तिश्ानुष्टाने ये देवा fequien स्य -दत्याटिमन्तोक्रासु* जयख्िश्नसद्याकास देवतास्व प्रतिष्ठिता भवन्ति ॥ श्रय जयोविगश्र fea विधत्त faust भवतोमे वै लोका- स्िएव एष्वेव लोकेषु प्रति तिष्टन्ति" ›-दइ ति । नवसद्ा विषयया fag समानलाज्ञोकन्ये प्रतिष्टा ॥ aq aafandafanfen दे विधत्ते दावेकविध्शौ भवत , प्रतिष्ठित्या श्रयो रुचमेवात्मन्‌ qua’) -इति । पववद (४०९१०९प , व्याख्येयम ॥ 7a पञ्चविश्रदिनिमारभ्येकोनचिगश्पयन्तानि wei विघन्ते- । ल a (ऋ स v a १२ )- ध्ये tual दिव्येकादश स्य एथि्यामध्येकादश् ख | अथय feral मदिनकादश्र स्य, त देवासो aa मिम जुषख॥› दति | ४१४ रेत्तिरोयसंदिता। [का 9 Bim द| “बहव षोडग्रिनो भवन्ति, तस्मादत्र प्रजासु gare ५०)-द तिल षो ईग्रस्तो चरयक्ता श्रदविग्रेषा “षोडशिन । ते च बहव नेरन्त्विणा् पञ्चेवानुेया तावतेनापे चितमद्याया प्रितलात्‌ | aaa प्रजो- ufasaa षोडग्िनोऽच qaeatsafear, तस्मात लोके प्रजासु मध्ये ‘gaa’ पुम्बधम्मयक्ता बहवो दृश्यन्त ॥ एतेभ्य पोडभिभ्य ऊद्धदिनेष्वनुषठितान्‌ परस्पर विलच्चणान्‌ स्तोमान्‌ प्रशसति - “aga स्तोमा यतिषक्ता गवन्ति तस्मादिय मोषो भिवनस्यतिभिवयतिषक्रा'*८ -दति । यस्मादेते स्तोमा न्यनाधिकभावेन vetat तस्माद्‌ ग्छमिरपि यवस्यामन्रे णौष- सो भिवनस्पतिभिशच wa apie इश्यते ॥ स्तोमवयतिषङ्गवेदन प्रशसति-- व्यतिषज्यन्ते प्रजया anf य एव विद्ाभ्म एता श्रामते दति। एता विग्रद्राजौधंऽनु- तिष्ठन्ति तेषा मध्ये एकस्य प्रजा, अपरस्य ana एवेति व्यवस्था नास्ति न्तु aasfa प्रजया पष्रडभिश्च सद्धोर्णां भवन्ति ॥ अथय षो डपेष्वहस्प एकविधस्तोमान्‌ प्रश्रसति-- शङ्गा वा एते सुवगे लोक eam fe स्तोमानुपयन्ति यदेत ast कपा सोमा भवन्ति HAT एव Bat लोक AUT लोकयो aaa’ )*-दरति। ये यजमाना wy दिनेषु “उच्चावचान्‌ परस्पर विशणन्‌ स्तोमाननुतिष्टन्ति ते यजमाना “RAAT वे ददमेतावन्तव भोग्यमित्येव निश्चयरदिता एव, खग प्राभ्ुवन्ति । तस्मात्‌ क्ता कं स्ोभयविघस्तोमानुष्टानादेतद्यजमानायसुभयो- लौकयोर्भोग्य ga भवति ॥ [का०७प्र ० ४।ऋ्‌ ०४ | तेत्तिरीयसन्इता | ६ ५ श्रय क्रतुगतामदस्यद्या प्रश्रसति- चिशदेतास्ति-गदचरा fuss विरांद्विराजेवान्नाचमव qua - amaze तु सप्तछिश्रदात्रम अदटाचिशद्राचरम रकोनचन्वारिग्रद्वा चम्‌ चैत्वारिणडाचद्धेति चत्वारि सत्राणयभिधाय, सप्तविधफलानि कतकम्‌ पश्चाप्रमाजिसचाग्रमिष्ितानि (ता ना RB 9-29 ) | pre afacrrafeat | [का अप्र०४।चअ 9] gmafa deem भवेयमिति स एतमेकस्माश्नपञ्चाश्रमपश्यत्‌; तमाररत्‌ तेनायजत ततो वै सोऽविन्दत प्रजाममि सौदाक्षान- भवद्‌ य एव विद्धाभस एका न्नपश्चा मासते विन्दते प्रजामभिः azar भवन्ति(९)"'-द्ति । विश्वामिचश्ापेन wig पुरेषु परजां शरचुखयञ्च कामयमानो वसिष्ठस्तद्‌ पायलेनेकसमान्नपञ्चाश्र निित्य तदनुष्टानेन प्रजा लन्धा सोदासानभ्यभवत्‌ | सुदासस्य पुत्रा न- दासा पतै षव वसिष्ठस्य waa) वधिष्ठवद्यजमाना afa तदनुष्टानेन प्रजां waar मादव्यानमिभवन्ति ॥ surefa विधन्ते- चयस्लिटतोऽच्िष्टोमा भवन्ति वञ्जस्येव gay wy शन्ति. -द्ति । चिदत्स्तोमयुक्ता श्रद्नष्टोमरूपा श्रद- विगेषास्तय aver । चिदतमेव वञ्च. wag भादव्याय प्रद- रति -दतिभ्यन्तरात्‌ * चिद्रूपस्य aqe सुखमनेन att कुवन्ति i श्रयान्यानि कानिविददहानि विधन्ते- ‘en पञ्चदशा भवन्ति पञ्च रशो वो ayaa weary प्र दरन्तिर-इति। पञ्चदश्स्ताम- यक्ता अर विगरेषा टद शसद्याका ART । “aA पञ्चद श्रस्तोमो म॑ध्यत szaua’-caanaa दिख'डहेतलश्रवणत्‌† पञ्च टर शस्य वञ्जत्म्‌ ॥ अथान्यददरविधत्ते — ‘atefrngnaagaafa aq एव वौय zufa®-cfa | षोडशिस्ताचयुक्र are दग्रमम्‌विवाक्धभेक- मर कायम्‌ । तेन yates वज्रे ata स्थापयन्ति ॥ अयान्यानि कानिबरिदहानि विधत्ते “दादश सप्तदशा भवनय *a स ष्‌ु २१५। † ते at २२३९ [का Sin oe | वेत्तिसैयसद्िता | 9२१९ भराद्यस्टावरद्या श्रयो प्रेव asta” -दति । सप्तदशरास्तोमय॒क्रा अहतिग्रेषा दादरश्सद्याका कायां । सप्तदश्रस्तामस्योद्रभागजंन्य- चादन्नद्ेतुत्वम्‌ सप्तद॑णाचरस्य प्रजापतिरूपलाच्च प्रजा हेतुलम्‌ ॥ श्रय षटूसद्धयाकागयदानि विचत्ते —‘ ष्यं षडहो भवति षडा waa, षट्‌ varia षठेरेव्धनन्वा रोदन्द्यतुभि सवत्र ते सवत्र एव प्रति तिष्ठन्ति) - 4 aq भवा ovat’) वषनेरपेच्छेण श्ूमाववश्िता श्रवा) प्रवादध्वनिसदिता “prea? । श्रवश्वायजन्या व्वा ` । प्रवाह- शपा स्यन्दमाना '। एकत्रावस्थिता स्थावरा,” । नद्यां भवा नादेष्य । सिन्धौ gaz भवा daa’) समुद्रे भवा “समुद्धि- या | MAMA ETT Base ॥१३२॥ इति ओ्रौधायणाचायविर विते माधवोये वेदा्थप्रकाशरे ते न्तिरौयसदिताभाये सक्रमकाण्डे चतुरच॑प्रपाटके चयोद शोऽनुवाक ॥ Sq Set वहन्तौभ्य Mer परिवदन्तौभ्य स्वाहा समन्त वहन्तीभ्य सखाहा why वदन्तौभ्य स्वाद्ा Wh वहन्तीभ्य aT वन्तीभ्य खाद भोम वहन्तोभ्य ASA खाहा AANA खादहा AST खाहा AAS BST ॥ १४॥ BR] VATA ॥ १४॥ dfaaa saree दितौयानुवाकगताग्मन्तानाद- “रह्म STU, वदन्तोभ्य AE, परिवदन्तोग्य खाहा, समन्त वदन्तोग्य UB, WI TVA साहा, Why वदन्तोभ्य म्दाहोय वह- [at om 8।अ०१९५] तेत्तिरौयसद्िता। ४४३ wea खाहा, भोम वदन्तोभ्य खाहा, witha साहा, नभोभ्य खाद्य Ate Ge, wa खादा""-द्रति। उदकजाति- माचधुक्ता श्राप ' । प्रवादा "वदन्त्य" । परिमण्डलर्ूपा WAT मतां ‘afqawe’ | शमे समतलत्वेन सवतो गच्छन्ध “शमन्त dere?) जिन्ना धिक्येन wis वहन्त्य ` । ईषनिन्नतेन शोभ ग्रोभन ययु भवति तथा वदन्त्य ` | पवतायादध उग्र वदन्य | कृश्यमान- मकरादिजोवोपेता, भौम वन्य ` । श्रम्भो-नभो-मद -श्ब्दे लोक- चयगता श्राप उच्यन्ते श्रय वै लोकोऽमा५८सि०- ° Raita वे नभाः.मि०-° रसो वे लोको महा\.खि०-०”-दति ब्राह्मएे- नोक्रलात्‌ * | पूर्वानुवाकोक्रे विं शतिमन्त्ेरेतद नुवा कोक्ता द गमन्तेख राच्रवन्नहोमा क्त्या | तेषामेव मन्तरविगेषप्रयक्तोऽय होम दति WANT ॥ १४॥ दति ओसायणचायविरचिते माधवोये वेद्‌ाथप्रकाे तैत्तिरोवक्षदिताभाय्ये सप्तमकाण्डे चतुयप्रपाठके चतुद शोऽनुवाक ॥ यो waa जिघासति तमभ्यमौति वरुण (*। परो मन्ते पर a) अश्च त्वश्व ठचहन्त्सम्बभूव सनिभ्य ati श्ररातौवा चिदद्विवोऽतु नौ oar सतै भद्रा इन्द्रम्य रातय ^ । safe करत्वेन्द्र भूरध # a ब्रा ९ ८९८ UB! age तेत्तिरौयसषह्िता। [का०७।प१०९।यअ ९२१] ज्मन्न तें विव्यद्धदहिमानः रजासि । Sat fe वृष शव॑सा जघन्ध॒ न शचुरन्ते विविदद्‌ ( १ ) यथा ते ॥ १५॥ विविदद्‌ ५ दे चं॥ १५॥ पृवेथोर नुवा कयोरपां होममन्त्रा उक्ता श्रयाखिन्‌ श्वप्रहारौ- ऽभिधोयते । कल्य - “यो श्रवन्तमिति Quan सुषलेन * पौः-ख- wat ga म्रहरति-दइति। weg— “यो san जिचा८सति तमभ्यमोति वरूण (दति । “a? श्रय श्वा, जले खप्यमानम्‌ ‘saa सखयमपि जले प्रविश्य रन्तुमिष्छति, ‘a’ श्वान, जला- धिपति वरूण श्रभ्यमोति सवतो रोगयरस्त करोति | कल्य - “तमश्वस्याघस्दसुपास्यति परो मत्त पर श्येति”-दति। पाटमस्तु- “परो मत्तं पर श्वा^)-दति। "पर श्वाः प्रबलोऽय खवा, "परो wWalsy’ परस्ताद्कला wat भवतु ॥ करूप - ““श्रञ्च aq ॒टृजहन्निति agr यजमानस्य दसं ग्टह्ञाति-दति। weg— “sey लश्च टचदगम्बग्धव सनिभ्य > ‘Gunt महासारो sy यस्य दत्तस्य मध्ये लोहसमान सारं छष्णारयादिवगरयुक्त frat, ala मुसल साधनम्‌"-द्रति ति त्रा इ ८ ४ सा० ate | † "षु wats चलति, न त्वेकख्िन wife नियता ata दति युके दासौ , Taq शुनो wat दति a ०न्रा*३ SY Re ayo | [का०ऽ|प्र०४।अ ०१५] तेत्तिरौयसदहिता। ४४५ श्रा । श्ररातोवु चिदद्धिवोऽलु नौ शूर मसते भद्रा THe रात (२-दूति ) ‘saer वैरिरन्तृलेनेषमान यजमनि | त्व च शह त्र्या च सनिभ्यः agar लाभेभ्य, agfauxze लाभसिद्धये श्रा सम्बढव' सवंत सयुक्तौ भ॑वाव । डे “afga’ पवेत- wom त्रञ्ोऽखास्त्यद्विमानिद्र, स एवार्विवान्‌ः तदुप ् यजमान! श्रः mata) ‘sxe देवाधिपते भद्रा रातं” कल्याणानि फलदानानि नोः च्रावासुभौ ‘aq’ श्रनुमन्यन्ताम्‌, श्रङ्गोङवेन्तु। algut नौ? श्रातोवाः रातिरविद्रान, तयुक्तौ राण्मिन्तौ तद्रदहितावरातिमन्ते, तावेव अरातौवा* । “चित्‌? यद्यपि श्रावा दविर्दानर दितौ, तयापोनद्धदन्तानि फलान्यावा प्रत्या- गच्छन्तित्ययं ॥ ” कंच्प- “afl ae श्रध ज्मनित्यष्नयुयंजमान वाच- यतिः-द ति । weg— “sf sae श्रध ज्मन्न ते विव्यश्- हिमानः< रजासि । Gat fe Tax शवसा जघन्थ न शचुरन्त विविदचुधा @°- fay faerie ze दय 2 । fay खिद्‌ासोत्पिश्रङ्गिला 7 fax खिदासोत्पिलिग्पि- ला >९०१-दूति । 3 age! प्रूवचित्ति कि सखिदासोत ? चित्ति- ज्ञान पूतचित्ति जन्प्प्र्टतिज्ञानमुत्यन्नाना यस्या विदिते सा gafafa तादृश ज्ञान कि नामासोदित्य । सोऽयमेको रोतु प्रश्न । कान्तर्थाद्‌ वा -घातोवंयशब्दनिष्यत्ति । श्रत्यन्त कमनोय ag fa नामासोदिति fata प्रश्न । पिशङ्गिला faxaut fa नामासौोदिति दतोय प्रश्न । पिलिप्पिला' waar प्रकाशमाना Bat किं नामासोदिति चतुथं प्रश्न । सामान्याभि- प्रायेण किमिति नपुसकनिर्दगश ॥ श्रय दितौयामाद- “चौ रासौत्पूवेचित्तिरश् श्रासोद्‌ Bees । राचिरामोत्पिश्रद्गिलाविरासोत्पिलिण्िला९ ef । तान्येतानि ब्रह्मण उत्तराणि । येय द्यौ तेव ूववित्ति पृवप्रटत्त fe ज्ञान aaa तचत्थाना देवाना डन्मप्रतिन्ञानोपेतलात्‌ । तदिद प्रयममुत्तरम्‌ ti अश्वोऽत्यन्त RATE वस्त॒ श्रत एव हि राजान [2 — ES ST en en + Tete क , खव मिश्लोत्तसचापि | † “aie afe पुवंचित्ति दिव मेव द्धि मव रन्धे-द्रति शा ३ € ५। [क 9।प्र०९।अ ११८] तत्तिरोयसददिता। Tt) "“सवप्रयन्नेनायश्चान्‌ सन्पारयन्ति। तदिद दितौयमुत्तरम्‌ + 1 रातिरभि ्रवक्षं अन्धकारस्य नचचचन््रप्रकाश्स्य च विद्यमानात्‌ afer दरतौयमुत्तरम्‌ † । श्रवति स्वै प्राणिजातभिति mt श्रवि, सेवातिप्रकाश्चा + जरत एव ब्राह्मणे-ओर्वे पिलिप्पिला -दत्या- “स्यातम्‌ (१९१५२) il अय ठतोयामाद- “a ख्िदेकाकौ चरति? क उ खिन्ना- यते पुन 21 किः खिद्धिमस्य भेषज › fay खिदावपन महत्‌ > &” fa । त एते होतु wat) को नामानन लोके सदायान्तर- भिर पेच श्रा लेस्यरुहित सवदा घरति >, को नाम पुन पुन शक्रपके जायते? , कि नाम ay गेत्यकृतस्योपद्रवसय श्रोषधम्‌ ? , कि नाम स्थान बहना बौजानामावापायोपयुक्त विशालम्‌ > ॥ अय चतुयो माद- “सूयं एकाकौ चरति चन्द्रमा जायते पुम । श्रभ्निडिमस्य भेषज, afta महत) -दति। तान्येतानि ब्रह्मण उत्तराणि सपष्टार्यानि fu अरय पञ्चमो माद--““्ष्डामि ला परमन्त wien, vert ar ञुवनस्य नाभिम्‌ । प्ष्छछाभि ला out श्रवस्य ta, च्छामि वाच परम ग्मेम(५-दति । होतु प्रश्ना । डे ब्रह्मन्‌! तला एयिव्या पर मन्त एच्छरमि । यत परसुत्छश्प्रदेणोऽन्यो नास्ति, सोऽय “परो- ऽन्त ' । तथा चक्रस्य नाभिरिव wae yaa नाभिद्ानौय aq “~ —— hn rar ra ee #-------~ + “shat पै aeea, खश्वमेवावरन्धे"-दरति ate ३ € ५। + “साचि धिशङ्किला, राचरिमेवावरन्धे “द्रति fre $ < १। { त्रागद्‌ € ५ 8 रतानि areata | ४५९ तेत्तिरोयसष्िता। [का०्प्र०४।व्य०९९] ष्च्छामि। तथा ‘am’ पुस्ाधिकस्याश्वस्य रेत arate मार्‌ ae पर्छामि! तयेवाच्तरात्मिकाया ara’ "परमव्योम विगरेषेण cea स्वरूप वस्त॒ पच्छछाभि॥ श्रथ षष्ठोमाद-- " वेदि माङ परमन्त ष्रथि्ा, यज्ञमाह्कम्‌ नस्य नाभिम्‌ । सोममाङ्दटष्णो श्रवस्य रेतो, aga ave परम द्मोम९१ tfai तान्येतानि age उत्तराणि। सेय amafe, तामेव sfuaqr परमन्त याजिका श्राह नड Aer श्रधिक कथित शरदे गरोऽस्ति। श्रत एव fe सोमप्रकरणे च्रूतम्‌- “एतावतो a ufuat यावतौ वेदि ` -दति (are? ¢€ ९२ 8,1 तया यज्ञ सवस्य लोकस्य नाभिस्थानौोयमाड् । यया नाभिमा शत्य सवे चकर परिवन्तते, तथा यज्ञाघधोन स्रंषा प्राणिनामिदलोकपरलोक- सञ्चारम्‌ | तयाश्वस्य रेतोवदत्यन्त ava सोम श्रश्वमेधेन fe चिरा वेण यागेन ब्रह्महत्या दि क सव निवत्तते। यदेतन्बन्त्षद्रात- रूप ब्रह्म" तदेतदच्रात्यिकाया वाच aH ata’, aa fe मन्लजातेन प्राणिनो विशेषेण रच्छन्ते † ॥ ९८ ॥ दति ओौमा्यणाचायंविरचिते माधवोये बेदायेप्रकाशे नैत्तिरसोयसदिताभाय्ये सप्तद श्रकाण्डे चतुथंप्रपाठकेऽष्टाद शोऽनुवाक ॥ “gat वा आर्दि्यो ठवाश्व' -द्रतिच्ा ५२ १८। त्राग्दे € ५४ रतानि व्याख्यातानि | [का०७।प् ०४।अ ११९ | तंत्तिरौयसदहिता | ४११ अम्बे अम्बाल्यम्बिके न मा नयति कश्चन। waa) | सुभगे काम्पौलवासिनि भुवे लोके नम््ौर्वीथाम्‌। आहमजानि गर्भधमा त्वम॑जासि गभम्‌" । तौ स॒ह चतुरं पद्‌ सम्प्र सारयावहे२। zat वा रेतोधा रेत sa quan Ter ज्जिमुदच्िमन्वज। य + ata जोवभोजनो य sirat (2 ) विलधावन । परिय | Awaits । य are कृष्णे wate सरिटदि परावधौत्‌^ | अम्बे अम्बा- ल्यभ्बिके न मा यभति कश्चन । ससस्यंश्चक,^ | HE AAT RAAT STAT easy | अथास्या मध्थ॑- मेधताः Wa वाने wafaa® | अम्बे अम्बाल्यम्बिके न मा यभति aaa संसल्यश्चक ^| agicat यवमत्ति न (2 ) पष्ट पशु मन्यते श्रूद्रा यदयजारा न पोषाय धनायति<। अम्बे अम्बाल्यम्बिके न मा यभति कश्चन । ससस्त्यश्वक) इय यका शएकुन्तिकाहल - fafa सर्पति। area गभे पसो नि अस्गुलति धाखिंकौ\०। अम्बे अम्बास्यम्निके न मा यभति %, | “a’ दूति, “fow’ -दति चाच विसगाभाव कं पुसतक्रे । end तत्तिरीयसद्िता। [का००।प्र०४।अ ०१९] aaa) wae | माता चं ते पिता चतेऽ qaw रोहत (३) प्र सुलामोति ते पिता गभे मटिमितःसयत्‌५^र | द्धिक्राग्णा अकारिष जिष्णोरश्वस्य वाजिन | स्रः fa a मुखा करत्‌ प्रण॒ araxfa तारिषत्‌.५। arn fe wt मयोभुवस्ता न ऊज दधातन । महे रणाय Waa”! यो व॑, शिवतमो रसस्तस्य भाजय- तेद न॑ । उशतौरिव मातर ५९५ | तस्मा अरङ्गमाम वो यस्य waa जिन्वथ (४) अपा जनयथा च न ५ ॥ १९ ॥ रासा नर+ रातो जिन्व थः". चत्वारि च ॥ १९॥ mean aya श्रथेकोनविगे राजपन्नौना विलाप रूपो सताश्चोपचारोऽभिधौयते | कश्य -““श्रम्ने श्रम्नाल्यम्निक दति प्रतिप्रस्ाता पन्नौरुटानथतिः-इति । तच पाटस्तु- “sd ्रमनाख- faa: न मा नयति aga) ससस्त्यश्वक -cfa उत्तमा मध्यमा श्रधमा चेत्येव चिविघा राजपल्य । तास्िखस्लिभिर्माह- वाचक पटे प्रतिप्रश्थाचा wate । एव सम्बोध्य श्राहताला तिन मध्ये aura "महिषो" उन्तर वक्ति । कचिद्‌ पुमान्‌ % “Carai(e lata न।२|-द्रति क, खः; a | का०७।प्र०४।अ ०६६ | तेत्तिरौयसदिता। ४५ॐ माभोगाथ रहसि नेव नयति, एषोऽश्चक “सस्स्ति' निद्रा करोति, भो गरभावदु सेन एषैन गदते । गर्हा्योऽय क-प्रत्यय *, कुत्षितोऽश्च दत्यथ ॥ कन्य - सुभगे कान्धौलवासिनौति atta वासषा श्रध्वयु- Het aay प्रच्छाद्य -cfa । पारटस्-““सुभगे काम्पोल्वासिनि सुतगे लोके सम्म्रोर्ण्वायाम्‌ । श्रादमजानि गभधमा लमजासि गभघम(र)-द्नि pS "सुभगे गओ्नोभनभगे afefar हे कान्वौल- वासिनि काम्पोलश्ब्देन art वस्तविश्रेष उच्यते तेन वस्त्रेण प्राच्छादयतोति काश्पौलवासिनो। ag लम श्रयमश्वञ्च, उभौ सुवं लोके wquagisfay स्थाने ‘aster इद्‌ qa वस्त सम्यगाच्छादयेताम्‌ । श्राच्छाद्यमाना च तेनाश्वेन सदेव ate: डे श्रव । गभघ गभधारिण लाम ae मद्िषौ आजानि भिमुख्येन प्रा्नवानि। वमपि गभघ गभमधानौ माम्‌ भ्राजासि' श्राभिसुख्येन प्राप्ुहि ॥ कल्य - ‘at खद चतुर पद्‌ aM सारयावद्ा इति पद्‌ प्रसारयेते -दति । पाटस्त॒-“तौ सद चत्र पद aH सारय- ae -दति । Sag: ae, या चाद मदिषो, तावावा- मुभ wala पाददय तदौय पश्चाद्धागवल्तिषाददयस्मित्येव “चतुर ’ पादान्‌ 'सम्प्रसारया वरहे" सञ्जता परस्पर शिष्टा यथा भवति, तथा प्रतान्‌ करवाव ॥ कच्य -““टषा वामित्यभिमन्लरयते”-द ति । पाटमस्तु- “हषा * कुं्सित -xfaut ५ २ ऽ Fl v8 १, ays तेत्तिरौयसष्िता। [काण्ञप्र ४।अ०९९ | ary Vater रेतो दधात्‌ु““-द्ति। वा युवयोभध्ये ‘gar. awaits, सिञ्चवित्यध्यादहार , रेतोधा वोयधारिणणे ae तदौय रेतो धारयतु ॥ कल्प --“उत्छक्थ्योग्रंश धेदो ति प्रजनने प्रजननः सन्निधाय + दति । weq— “उत्सक्ण्योग्टद धेद्य्िभुदन्िमन्वज ! य स्तौ लोवभोजनो य श्रासा बिलघावन | fra स्लौणमपौच्य । य star au wafy शटिग्टदि परावधौत्‌"५ दति । दे श्रश्व। ‘ne व्दौयगुदसमोपवल्तिन पाश्चात्य भाग सक्थ्यो मदिषौ- सम्बन्धिनो wat "उद्धदि' ag स्थापय । waa स्तोवमभि- व्यज्यतेऽनेनेति sf योनि तथा पुखखमभिव्यज्यतेऽनेनेति मेदढो- ऽप्यन्ि | सर्वोन्नतश्चासावन्जि्चेति sch । Bags afeat- सम्बन्धमश्िम्‌ “aq ay acy ‘ar प्रेरय । कौदृग्र उदञ्जि > नोवात्मना भुज्यते प्रोतिपूवकमनुग्धयत इति जोव- भोजन ` य seh Au जौवभोजन स्तोजोवो दसिन्रदन्नौ म्रोतिमनुभवति ) यश्चोदच्ि श्रासां wiu, “बिलधावन fra योनि प्रति धावति सदसा प्रविगश्तोति बिलघावन । किञ्चाय- मुदञ्जि atu प्रिय ` सन्‌ श्रपौच्य भवति । atte श्रत्या- दरेण प्राप्यते cada । यश्चौदलिरासा alot ‘ea wate यक्छष्णवण्मसाधारणए GaN स्तोव्यञ्नन तस्मिन्‌ ‘afewfe’ दकरपातस्यान विग्रेष परावधोत्‌' वेगेन तण्डयामास येन ताडनेन बुक्षपातो भवति, तत्करोति । श्रन्तवेदि प्रदेशभेदेन | यान्य सखलोव्यश््मन विद्यते श्रत एवान्यचान्नातम-“चिद्टक्रजननम्‌ ser [का ७।प०४।अ ०९९] तैत्तिरौयसदिता | ४५९ पो निमेध्यमा-दति (त्रा०्द ९९९८ ६ *)। तच पेय मध्यमा गभक्मरिण्णे सा शसदरिग्दि '॥ कन्य -- ‘sa श्रम्बान्यम्विक दति मरिश्यश्च गते -दति। पाटस्तु- “wa अन्बाल्यभ्निके न मा यभति कथन | ससख्यश्चक्‌ (२) “द्रति । सा महिषो भोग।भावदु खेन विलपन्तो, खद्‌ खस्प्रापनाय aaa मातर चि सम्नोध्य खद्‌ ख कथयति । लोके हसन्नि- feat माता खकौयापदेलाया सम्बाध्यते बाल्ये मातुरेव सर्वाप- निवार कत्वेन तत्सम्बो घनस्य पटितवादन्यदापि तत्सम्ना धनमेव सहसा जिक"यामायाःति । ता सन्बेष्येञ न्रूते- रिसु मा कोऽपि न यभति श्रयमश्वकस्तु निद्राति ॥ कल्य -- ऊद्धामेनासुच्छरयतारि ति पन्रयोऽभिमेधन्ते -cfa | Wsyg— ' ऊंद्धामेनासुच्छ्रयताद्रेणभार गिराविव । श्रयास्या मध्य- away wa वाते gafaa® -दइति। az खख्यापनायमन्नादि- शन्दर्मातर सम्बोधयन्तोम्‌ एना मदिषो प्रति वस्लाच्छछादनार्‌ बहिरेव खिता इतरा user बुद्धिप्रदान कुरवैन्ति। डे महिषि। war’ व्रदौया योनिम्‌ Bela उच्छ्रयतात्‌ः ऊद्धांभिसुख aat- ्तामवस्यापय | तच दृष्टान्त - यथा लोके करििद्गिरौ Inq खण्डयला ane नेतु प्रौढभारमाबष्य प्रथम शमौ ऊड्धसुच्छ्रयति | ACTA ZBI] | MYT’ उच्छरयणनन्तरम्‌ श्रस्या ' योनेर्मभ्यस्यानम्‌ « “ah प्रजोत्पादनसामश्यलच्तण प्रजननमपि तिगुणम्‌ -- उपस ° दन्द्रियश्र क्ति, ‘att’ स्रीलिङ्गम्‌, (मध्यमाः गभंघारगस्थावम्‌»- द्रति त्श lo भार) ade तेतन्तिरौयसदिता। [का ७प०९।०९९] ‘uual’ खाभिमतप्र्याभिवद्भताम्‌ | fers दष विशेष । तच ew दृष्टान्त - “ओते वाते gafaa । यथा लोके कथित खलपूरुहूतेन शूपंण धान्य पुनन्‌ यापारबाड्च्येन आन्त खिन्नगा् श्रोते वाते प्रहृत्तं सति इष्यति तर्दत ॥ ॥ कल्य - ‘faafeagq गदते fa पनयोऽभिमेधन्त उन्तरयो- नरयर्चा-दति। तज प्रथमा गर्हर्याग्टचमाद - “a Baqi न मा यभति कश्चन । ससस्त्यश्वक (*” -दरति ! श्रय प्रयमामभिमेधनार्याष्चमाद- agit यवमत्ति न पुष्ट पष मन्यते। Us यदस्जारा न पोषाय waa -दति। ‘aq यदा कदाचित श्दरि्णे at cat समागत्य 39 फलित ‘aq भचयति, aa aa भखयिला पुनरप्यरण्ये गत पश पुष्टमाप न मन्यतेः न जानाति । हे मदिषि। तया वमपि देवताष्ूपेष लामनुश्डयान्तदितमश्च न जानासि wag तव जात एवेति पन्नौनामभिप्राय । किञ्च "यर्‌ यदा “शद्रा काविदहासौ कदाचित्‌ अयं खकौय सखामो जारो यस्या सेयम श्रयजाराः भवति तदानौ सा दासौ ामिखलौकारमान्रेणत्यन्त इव्यति न a सको यकुटुम्बपोषाय श्वनायति धनमात्मन cafe न fe खाभिखोकाएद्‌ धर्ममधिक aad) तथा मनुव्यश्रोरात्‌ वमपि देवताश्पस्याश्वस्य खोकारादेव परितुष्टा भव, न तु तुच्छमिम मानुष भोगमपेचस्ेत्यभिप्राय ॥ । अय fata गरार्याख्टवमार-- “aa श्रम्नाद्यन्निक्ि न मा यभति कश्चन । सषर्लयश्वक (२९ )"-दति ॥ [का०७।प्र०४।ख ०१९] तेन्िरौयसद्िता | ade „ श्रयाभिमेधनाया fadtarare— “ca यका श्कुन्तिका- हस्मिति सपति । श्रादत गमे पसो नि जख्यलोति धारिका) ” -द्रति । “द्यः प्रत्च्तो दृश्यमाना यक्रा ग्कुन्तिका या काचित ufaat स्तौ frat: ‘ares -गरन्द परिष्वनेरनुकरणम | इत्ये तादृग wee कुर्वन्तो, at शकुन्तिका सपति पुमास पत्रिण पृष्ठतो गच्छति न en afacafasa । हे मद्िषि। एवं लमपिन ष्यसि तदेतकयुक्रमित्यभिप्राय | faq शधाणिका ame धारयिकचौ योषित गभे area पसो निनष्णुलोति । mame gris च वणन्यत्ययो द्रष्टव्य तथा सति योनि सपजन्य रेतश्च श्रब्ददयेनाभिधौोयते। निजद्णुलोति निगिरति । यथा लोके गभभारिणो wt योनावाहित रेतो निगिरति aaeturavar सन्तुष्यति एव ल्मपि देवतादूपाश्वखो कारेण सनोष्टुमसौत्य- भिप्राय ॥ श्रय wey ठतोयाशटवमाद- “aq श्रन्ना्यम्निके नमा यभति कञ्चन । ससस्त्यश्वक ८९२).-दति ॥ ्रथाभिमेधनाया ठनोयाग्टचमाद- "माता च ते पिता च aq न्चस्य रोहत । प्र सुलामोति ते पिता गमे सु्टिमतस- aq’) “-दूति। डे मददिषि। ते तव, चा माता तथा तव य पिता, तावुभावपि टच श्रगर' tee कस्यचिच्छाखया निन्धरित aw गभेदत ` wag शयाते । तदान ते पिता warty परबे्रयामि दत्येवसुक्वा wi योनौ gfe सुष्टिबदृश्र मेढ ४4२ तेत्तिरोयसद्िता। [काऽ ०।अ०१९)] श्रतसयतः ए्वेशयत्‌ एवमयमप्यश्चथकार । sat हे afefa: त्वमु ्तिष्ठेत्यभिप्राय * ॥ “द्‌ धिक्रान्णो श्रकारिषमिति सर्वां सुरसिमतौर्खच- समन्ततो जपिता -) ›-दूति । ‘ae’ रसस्य थाय चयेए निवासेन “जिन्वथः यूय ओता भवथ, ae रसाय व ॒युश्रान्‌, रल शश्र माग्रुम । किञ्च हे भाप) यूय न श्रस्मान्‌ “जन यथा प्रजोत्पादकान्‌ FRI Ve ॥ दरति भओ्रौसायणाचायेविरवचिते माधवोये, वेदाथप्रकागर Afar थसहदिताभाय्े सप्तमकाण्ड चतुथ प्रपाठके एकोन वि गश्ौऽनुवाकं ॥ waa qa dea गायचेश छन्दसा axieag Seka बन्द नादि्याल्व॑ाच्ञन्तु जाग॑तेन न्दं ता aera wn अग॑मदिनद्रस्य तनुव प्रियाभे। ade तित्तिरौ यसदिता | [काण्डप्र slayer ] रत, स्तातरतेन पथा पुनरश्चमावैयासि न स।, लाओरन्दान्ौइन्‌ AUTAATS * । यव्याये AAT weal अनन॑मन्तेतदनं मद्वि प्रजापते“ । य॒च््न्ति sum ( १ ) अरुषं चरन्त परि ae । रोच॑न्ते रोचना fefa”) | युच्छन्त्यस्य काम्या दरो विपक्षसा TH TUT धृष्ण Areal? | aq कृण्व॑न्नकतवे WIT मया Bawa | समषद्धिरजायथा © ॥ २०॥ aa! qsafaxafag ॥ २० ॥ एकोनविगेऽश्वस्य मरणादुत्तरकालोन उपचारोऽभिद्दित विशे तु gaara उपचारोऽभिघौयते । ae - “पनयोऽश्वमल- gata मददिषो वावाता परि्क्तौति, way श्रतसेकेकस्या सचिवा राजपुचोदाराशोग्राणणं wat gama इति wa qa मण्य सुवणेरजतसासुद्रान्‌ वाकेषु मणोनावयन्ति रिति सौवर्ण्णन्‌ मददिषौ प्राग्बादाद्‌ भुव दति राजतान्‌ वावाता प्रत्यग्वादात्‌ प्रकूओे सुवरिति agg परिटक्रौ प्रत्यकश्रोणे -दति। aan श भुव, सुव -दृ्येतास्िस्त व्यादइतयो लोकनय- वाचिन्य । त्रया खति सौवणर जतश्ङ्खमण्य क्रमेण न्ढम्यादि- * “न्लाजौ दष्क चौन्‌ ata’ —sfa क, “लाजौरन च्छाचोश्न यश्चोम्माद?-दइति ख, “atten ऋाचौदेन alana’ द्रति । fat omeem 2, afattrafeat | ९९५ श्लो कचयूपा दति खूत्राण मय | पाठस्तु- “भसु वसुव Oe Fe । तैरेलैमेन्त्ेमुखमध्येपाश्चात्यभागेषु मददिषौ वावाता-परिदटल्याख्या उत्तममध्यमाधमा राजण््योऽश्वस्य केशेषु मणोन्‌ योजयेयु ॥ कन्प - श्रयाश्चस्य दे हानाज्येनाभ्य्नन्ति ATI गाय- "aa छन्दसेति गौ सम्मलवेन मददिषौ र्द्रा दति कौसु्मन वावाता ऽऽद्धित्या इति सुस्ताकतेन परिद्टक्तौ `इति । पाटसतु- वसवस्त्वा Sq गायत्रेण छन्दसा रद्रास्ला्नन्तु वैष्ुभेन छन्दसा जदित्या- स्वा्न्त॒ जागतेन कन्दसा(र) "द्रति। हे wa श्रष्टौ वसवो गायत्र कन्दसा यक्ता TIE’ तेलेन सुखभागे TAB एकादग रुद्रा कुसुम्भवोजजन्येन 1 तेलेन ला मध्यभागे fagy- उन्दोयुक्रा श्रच्नन्तु दाद्‌ शरादित्या जागतच्छन्दोयुक्ता सुम्नामूल- waa AWA पाश्चात्यभागे was एतदेव तैल ql श्राज्य- Wey वयवद्धतम्‌ ॥ कन्य - यद्ातो श्रपो श्रगमदिति प्रद्‌ चिणमावत्तेयते यत प्रयाति तदवतिष्ठते -दति। रययुक्रोऽयमश्चो यतो रथग्रालाया प्रयात, पुन प्रादचिष्छनादरत्तस्तम्यामेव रयग्रालायामवतिष्ठते। पाटस्व- “यद्वातो saat श्रगमदिद्धस्य तनुव प्रियाम्‌ । vay स्तोतरेतेन पथा पुनरश्वमावत्तेयामि न्‌ २ ?-दरति) ay’ येन पया एरा ‘aa’? ara ‘ag? जलानि Tae प्रिया तनुव” पजैन्य- . Cqeyquaa’—cf& ख, ग । वस्तुतो मूले अलस्य मौन्मृलवेने्सय व्याख्यान Naas गुम्गलुजन्येनेति | ° कुसम्भनन्येन??-द्रति क, ख । # ~ तुथपह्ने query zeman -दति च स्यम | 59 add तत्तिगोयसदिता। [का ऽपर ४।अ र | रूपाम्‌ श्रगमेत प्रापयत | हे ‘ata? स्तुतिकन्त | लमश्वप्ररण्णय mez कुवन्‌ एतिन पूवसिद्धेन पथा मार्गेण WAAAY न TA प्रत्यावत्तयासि शरारत कुर्‌ ॥ कन्य ~ “लाजो रच्च चोन्‌> यग्ोममारदति पन्योऽ्ायान्न- परिगेषारुपवपन्ति -दति । पाठम्नु- लाजोरजञ्कछाचोरन्‌ यश्मे-' Hate! aa Ayla एतद्वा श्रन्नमन्तेतदन्नमद्धि प्रजापते) -दइति । राचौ येदगश्भिरन्नेदीमा स्ता तदन्नरेषेषु लाजा श्रपि विद्यन्ते तानयमश्चो भक्तयति sat लाजा ae सन्तोति लाजो भक्यितु शक्या श्रन्नविगेषा शाचा ता ae calfa शाचौ an दिखामिनो an afd सम्पादयति तदिवच्तया यशोमम -इति वाक्यमेतन्नामलेन प्रयुज्यते | तेरेतेर्लाज्या दिभिस्त्िभिर्नाम भिरश्च सम्बोध्य fra पल्य श्राङयन्ति। दूरादाङ्णातु मेते सृता एव सम्बोध्याश्चश्ररौरगतान्‌ देवान्‌ प्रत्येव was) हे देवा । एतत "श्रन्नम्‌ श्रस्माभिदौंयमानमश्वरूपेण श्रत्त भक्तयत । हे प्रजापते देव ! afar त्वम्येतदन्नम safe wea कन्य - “asf ayfafa द्तिणस्या युगधुं तमश्च युनक्ति “दति । weg— यश्जन्ति ayaa चरन्त परि तश्थुष । रोचन्ते रोचना दिवि) -~ ~~~ [ [ मीर we oes * यन्ति(९ ofa | षडरस्याद्न्तयो व्य तिष्टोम काद । तदेतशादौ च्योतिष्टोममतुष्ठाय, पुनरष्यन्ते च्योतिष्टोम- स्वाुष्टानम उपक्रमे निरूदस्य विमोचनसमान भवति । तेन ज्यो तिगधराय॒रिल्येतच्चयष्टपाएि न्दासि' गायश्चादौन्येव विमोक gif श्रपि च पीश्वदयं atfaata दौपद्यसमानेन षडे मकाशित खगे सुखेन प्राप्नुवन्ति ॥ [का ऽ।प्०५।अ्‌ | तेत्तिरौयसदिता। धर्‌ श्रय प्रश्नोश्तराभ्या ज्योतिरादिकं प्रश्रसति- ब्रह्मवादिनो वद्‌ च्ासते केन anit fa, देवयानेन पथेति ब्रूयाच्छन्दारसि वे वरथान wat Tan जिषठुब्‌ जगतो व्योति गायत्री गौस्तिष्ु- nasa चरेते स्तोमा भवन्ति, देवयानेनेव तृत पथा ‘afa’?)- इति चेत श्रूयताम -- wage छन्दस्येव मागसाघनलाद्‌ देवयान पन्था aw दह तु ज्योतिष्टोमादौन्येव गायच्यादौनि। तस्मादेतेषामनुष्टानेन तेनेव पथा गच्छन्ति ॥ wa सरवेष्वदसु रष्ठस्तोते सामेक्य विधत्ते “समानः साम भवति देवलोको वे साम देवलोके न यन्ति(*२-दति। BUSA वा रयन्तरमेव वा स्वेख्वदम्खेकमेव साम परष्टस्तोचे गायेत्‌ | देवलोको fe पच्चप,तरादित्थेन सवसमलत्वात सामरूप ^ । श्रत एक- fata ara कदाचिदपि देवलोकान्न निगच्छन्ति ॥ तस्य मान्न AUT LITA AA HAA EY भेद विधत्ते- ‘azar नन्या चो भवन्ति मनुव्यलोको वा षो मनु्रलो काटेवान्य- मन्य देवलो कमभ्यारोदन्तो afa’ -इति । wat fe मनुय शत्कखदूपा सान्न आधारश्वतवात्‌ । यथया कमनुष्टानडारा a bed * निरु oad Tt त्रा 2R PF FG Fert wa त्रा ¢ ०9 ९,२४,ता AT BR Ol एत्वप्येव ABA | 01 ७८२ तेत्तिसीयसदिता। [का०७।प ५।अ ९, SAMA मनु खलो कस्तदत्‌ | आअन्यमन्यमिति wad fatter) खछचामन्यवे स्यूपादन्यस्मादन्यस्त मनु्यलो कार्‌ देवलोकमभ्धारोदन्तो यजमाना सख प्राप्रवन्ति | नानाविधकमां- धारलात्‌ मनुख्लो कस्य नाना विधतम । यडा “श्रन्यमन्य Sata कमै जिग्येण watauga ॥ waa साम बाधितु सामान्तर विघत्ते- “च्रभिवर्ता ब्रह्ममाम भवति सुवगस्य लो कस्याभिटच्ये५५) -दति। age मम्नन्धि यत साम तदमिवत्तनामक कायम्‌, । तच्च सखगलोकम्याभित प्राप्ये मवति ॥ अदरन्तर विधत्त-- श्रभिजिद्‌ भवति सुवगस्य लोकस्यामि जिर.) -दति । विषुवद्याख्य यत प्रयममद तस्मात्‌ प्रवं खर- सामाख्यास््रयोऽदविश्रषषा तेभ्योऽपि पूजमभिजिदास्यमेकमद कन्ैव्यम तच्च स्वर्गाभिजयाय भवति ॥ पुनरप्यन्यद दवि घत्ते- विश्वजिद्‌ भवति, विश्वस्य faa’) दति । विषुवदाख्यारन्ह ऊद्धभाषिनो ये चय स्वरमामानोऽद- fanned ag विश्वजिदाख्यमद कन्तव्यम्‌ तच्च विश्वस्य जयाय भवति॥ भतिमासमभिश्रवषडरहेभ्य ऊध्व प्रषठट्य॒षडदमतिग्ाद्यनियमच्च विधत्ते- ' मएसिमासिं gorau यन्ति मासिमास्यतियाद्या द्यन्ते, तेत्तिरयाणामभिवत्त न्त SARI र्व पाठ सच अन्येषान्तु दोररकारमध्योऽमौवत्त इति । faq ्रह्मसामप्म्ति टजन्तस्यव रूप तैत्ति Farm are (४३३४ ) नान्येषाम | तथाहि-- “खभीवर्तो ब्रद्यसम भवति "इता ता ales & २। [का Sieur ९] तेत्तिसौयसष्िता | sR arfaaraa aa दधति, मामा ufafea’®- इत्याश्रद्खौ पपाद यति- ‹ पदेन ~ खल व! एते यन्नि, भिन्दन्ति, खल्‌ वे पदेन aq”) -द्रति) एते टग्रभासानु- ४८८ तेत्तिरीयसहिता | [का ०५।०५।अ० sift यजमाना कालाल्यलेऽपि "पदेन खलु वे यन्तिः malay भागेणानुतिष्टन्नि लोकेऽपि “पदे न^यन्‌ राजम्र्शेण गच्छन्‌ पुरुष ॒स्वन्परूलनेऽपि ग्रामप्रात्ति लभत एव । तद्दचापि फलप्रात्िरुक्ता ॥ उपपादित पच्दयभुपसदर ति- तद्‌ वा एतदृद्धमयन तस्म देतद्‌ गोसनि(*'-दति | यत्‌ एतद गवामयन, तद यदि ary मासेषु ममायते यदिवा दाद्शसु ख्वथापि कद्ध फनप्रदमेव । यस्माद यनस्य म्रदिमा यान्‌ तस्मात एतद्‌ Baa गेमनि गवा ति्येगजातौनामप्यभिमतलाभद्ेतु किमु वक्तव्य विशिष्ट ब्राह्मणनामित्यभिप्राय ॥ २॥ दति ओसायणाचायविर विते माधवोये वेदायप्रकागे तैत्ति यसदहिताभाये म्रमकाण्ड पञ्चमप्रपाठके दितोयोऽनुवाक ॥ ' प्रथमे मासि पुष्ठान्युप यन्ति मध्यम उप यन्तयुत्तम उप यन्ति" तदादयी वै पिरेकस्याट्ं उपसद न्ति ce वै सापराभ्या दोह्या दृच्ेऽथ कुत॒ सा Trea या दादश कत्वं उपसौदन्तौ ति सवत्सरः सम्यादयोत्तमे मासि AAT पष्ठान्युपेयुस्तद यजमाना AN UAT रुन्धते? समुद्र वे (१) VASAAITHWT प्र Maa ये सवत्सरमुपयन्ति यद SEU’ अन्वजेय॒येथा AW समुद्रम्यं लवमन्वजंख- का OLD ५।अ इ] तेत्तिरौयस दिता | are azn तदश्रुत्सग रखदद्रथन्तराभ्यामिच्वा प्रतिष्ठा ग॑च्छन्ति Tas AA सन्धिददहे तद्‌ यजमाना ३न्‌ कामानवं रुन्धते ?॥ इ ॥ कै, > बुस ॥ ३ ॥ faala दगश्मामद्ादशमासविकन्पोऽभिदित श्रय aata मष इ दविषयो {क न्यो ऽभिधोयते ॥ यत प्रपर fafea afaarte ष्रष्ठान्युप यन्ति" -दति (gouge éy>) तत्र vant विधत्त प्रथमे मामि प्रष्ठान्युप यन्ति मम उप यन्दृत्तम उप यन्ति) -दइति। मेषु मासेषु yey षडर नानुष्टेय किन्तु प्रथममध्यमोन्तमेषु faq मासेवित्यय- मेक पच्च ॥ पुनरपि पच्चान्तर विधत्ते- acrear वे fataere उप- सौदन्ति दह वे सापराग्या दोद्ाभ्या देऽथ कुत मा धोच्छयते या aienae उप सोदन्तौति way सम्पाद्योत्तमे मासि मेत परष्ठान्युपेय॒म्तद्यजमाना यज्ञ Waa रुन्धते -इति । लोके दोग्धार पुरुषा एकस्यन्हो मध्ये या गा दग्ध त्रिवार प्राभ्रुवन्ति ar गो प्रथमपयाये waa चौर प्रयच्छति श्रपराभ्या दितोव- दतौयदो दनपयायाभ्या† ‘ep वे दुडे wea चौर दोग्धि | Us सति धया गामेकस्मिन्‌ दिनि alquaat दोग्धृसुपयन्ति * ‘ar ह) ॥ sme ———_—- ee ——— gs — ae च्‌ waza’) —sfa a wai + fg aazitaeteaninia —sfa ai ee तेत्तिसीयसदिता। (का०ऽप्र ५।अ ३ गौ कुतो धोच्छते >» न fe Send दोदनसुवितम्‌ । तस्मा गोसमानस्य wea मासत्रयानुष्टानङ्शुचितम्‌ fag वक्रय दाद्‌ ग्रमामानुषटानेऽयनुचितलमित्येव | ‘as’ तस्मिन्‌ प्रष्ठवेषडद विषये अ्रभिज्ञा कथयन्ति । तस्मात स्वत्सरमनुष्टायान्त मासि waza ध्य षडदोऽनुषेय इतरेषु तु मासेषु पञ्चमेना- | भिश्नवषडदहेनेव मासपूरण कन्तव्यम । तथा सति यजमाना प्थ्य- GSES समारलाद्‌ यन्न समणो प्राभुवन्ति ॥ aqua fafea समानः. ara भवति -दति (४७५ प ave) तदेवा विशेषाकारेण विधत्ते समुद्र वा एतेऽनवार- मपार प्र वन्ते ये सवत्सरसुप यन्ति यद्‌ VERTAAL श्रन्जयुयथा मध्ये समुद्रस्य सवमनचजंयुस्तादक ata दद्र यन्तराभ्यामित्वा प्रतिष्टा गच्छन्ति, स्वेभ्यो वे कामेभ्य सन्पिदुदे तद्‌ यजमाना aaa कामानव रुन्धते) -दति। पारावारे परार्वाचौ तौरे*। ये यजमाना सवत्सरसच्रमनुतिष्ठन्ति एते तौरदयरद्दित समुद्र qs तरितुमिद्डन्ति i तच्चुश्क्यम । यदि तत्र द्द्रयन्तरे सामनो अनुक्रमेण प्रष्टग्नोत्ने सम्पादयेयु तदानौ यथा समुद्रस्य मध्ये तरणसाधन ्षव॒सम्पादयेयुस्तादूक तद भवति । तस्मात्‌ aay कदाचिदष्यपरित्यन्य TEVA Ta wa पराप्य प्रतिष्ठ" यन्ञसमत्ति गच्छन्ति श्रन्यदौयेनापि ada dy रक्वा गो “सन्धि -दूत्यच्यते। साच सन्धि स्वेभ्य कामेभ्यो ° परावरे परार्वाचो तौरे' इति azo HT १९९ TI [का Om ५।अ्ष०४] तेत्तिरौयसदह्िता | ४९१ ae यथा-यथा क्षौर मपेकित तथा तथा य afye वत्समादाय दोश शक्यते । {तत॒ तथा सति श्रत्रापि यजमाना “भर्न्वदो- भ्या प्रकतिगताभ्या हदद्र थन्तराभ्या तत्तदिनि प्रयुज्यमानाग्या पर्वन्‌ कामान्‌ प्राभरुवेन्ति॥ २॥ द्रति ओ्रौसायणाचायविरचिते areata बेदायेप्रकाश तेन्तिरौ यसदिताभायये सप्तमकाण्डे पञ्चमप्रपाठके ठउतौयोऽनुवाक ॥ सम्गन्यं Wal भवन्ति मनुष्यनोको वा WAT मनु- ष्यलोकारेव न ATTA भवति देवलोको A । ~ | वे साम टेवलोकादेवान्यमन्य मनुष्यलोक WHAT हन्तो यन्ति जगतौमग्र उप यन्ति जगतौ वै छन्दासि प्रत्यव॑रो दन्त्या ग्रयण ग्रहा हत्‌ ए्र्टानिं चयस्ति.श< स्तोमास्तस्माज्ज्यायाःस॒ कनौ यान्‌ प्रत्यवरोहति A ¢ | ०५ tow ~ 16 | नेश्वकमणो Dea विश्ान्येव तेन कमाशि यजमाना अव्‌ रुन्धत आदित्य (१) Td Fa AT अदितिरष्यामेव प्रति तिष^न्त्यन्या- ~ | ९) ॐ | ऽन्यो waa मिथनत्वाय प्रज (त्या « श्रवान्तर वे द श- राचेण प्रनापति प्रजा dasa यदशराश्चो भक्ति परजा एव तद्‌ यजमाना BAA TAK इ वा VSS दत्बायुम सन्रस्य्डिमुवाच यड शरानो ATucray ag? तत्तिरौयसद्िता | [का प्र०५।अ | भव॑ति सवस्यद्य अथो यदेव प्वेहस्सु freA क्रियते तस्येव ( २) रपा शन्ति © ॥ ४ ॥ आदित्य val! + दे च॑ ॥ ४ ॥ तोये प्रष्टयषडद वषयप्रकार विप्रोषोऽमिदिति श्रय चलं उत्तरे पन्वमि प्रकार तिग्रषोऽभिधोौयते। द fe सकरसरमचस्य पवमो। एतचान्यच ममान्नातम्‌- यथा wears gaat way मव्र्सरस्य पक्खो -इति (ते त्रा ९२ रे 2 )। तच प्रथमषणएमामात्मके पूवस्मिन्‌ पचमि alia aur नानात्व प्रव मभिद्ितिम इरानो दितोयषण्सामा्के उत्तरस्मिन्‌ qefe प्र+ेपरोत्यन उउगक्य सामनानालञ्चाभिघोयते ॥ aaa विधत्ते - समान्य wat भवन्ति मनुव्यनोको वा चो मनुष्यलनोकरादेव न यन्ति -दति। मनुखलोके fe कम छवा पञ्चाद्‌ देवलो पराभवन्ति एनमाधारग्डतारूचमभ्यस्ट पश्चात तस्या साम Waa! तस्मादखो मनुष्यलोकखशरूपा | Ty wy एकरूपा कत्तया एक स्मिन्नर्दा या खचम्ता एवान्यस्मिन्‌ प्रयोक्तव्या । UI सति खगात्मकात सनुख्यलोकात कद्‌ चिद्‌ पि नापगच्छन्ति अरपत्यादिसन्ताना विच्छेदात ॥ “ Cafe: waar? इति क ख ग। + sae साम Maa -इतिक्छा त्रा इ © १-४। |का अप्र WA 8| मै त्तिसयसदलिता | hea ay मामनानाल् fard— “waza साम भवति देवलोको वे षषम देवलोक र्देवान्यमन्य areata प्रत्यवरोदन्तो यन्ति?) - न । मान्न पश्चाद्भाविलमाम्येन देवलोकत्वम्‌ aren ay साम पवस्मिन fea az भ्रति, ततोऽन्यदत्तरस्मिन्नहनि aaa | Hayy रैवलोकाल्िगच्छत पुरुषा अन्यमन्य मनूव्यनोक्रप्रदेश गन्छन्ति। यद्वा श्रन्यमन्यमिति पञ्चम्य्ं दितोया श्न्स्स्माद्‌न्य- स्माद देयलोकातं ऋमफलाना तारतम्यापेतच्चेन पिविधलान्‌ तदा तटा विलच्षणार द्वलाङकान प्रन्युवर} दन्ती BAAR मनुष्यलोक प्राज्ुव तत्य 4 विगरेषान्तर विघत्त- जगतोमग्र उप यन्ति जगतो तै कन्दा म प्रत्यवरोदन्ति इति) पृ-स्मिन्‌ wafa गायकौ प्रयममनुिता उनत्तरस्मिम्तु्‌ जगतो प्रथममनुषटया। तया मति जगतो प्रत्यन्यानि aati न्दाम्यवरोद प्राप्तानि भवन्ति ॥ पुनरपि विगरषचय क्रमेण विधत्ते श्राग्रयण यदा चत परष्ठानि यस्ति स्तोमाम्तस्माज्ज्याया+<म कनौ यान्‌ प्रत्यवरो- दति“ -दति। यथया गायच्यारिच्छन्दस्स yaaa wast विप- ययेणोत्त "प्य ॒पत्तमोऽनुष्टानम्‌ एव ग्रहमामम्नोमेव्वपि sua | तचाग्रयणणोऽन्ते wea दृद लादौ तया ति Her प्रत्यवरूढा भवन्ति | तथा aa रथन्तर प्रष्ठ प्व्रडिनेभनुषठितम दह तु रतः ष्ठ पूनैमनुषेयम तुया सति सर्वाणि ए्ष्ठम्तोचाणि प्रत्यवरूटानि भवन्ति) तथा aa चयज्ति शस्तोमोऽन्तऽनुठिभि इड साद्‌ावनुेय ay सन्तिं स्वं what प्रत्यवरूडा भवन्ति, यस्माद्‌ ewe ४९. तित्तिरीयसद्िता।, [का५ऽप् ५।अ ४] fan प्रयभभावो श्र्वाञ्चस्तिएवेकविगशादय "पञ्चादभाविन * तस्सान्नोकेऽपि ज्यायाम पितर पितामह वा» प्रति कनोयीान्‌ पुत्र ast वा वादनाद्श्वादेरवरोहति ! श्रयातियाद्यदय क्रमेण विधत्त वेश्वकमण्णे wae, विग्यान्येवं तन कर्मा कि यजमाना श्रव रुन्धत श्रादित्यो waa, इय at afe- facenaa प्रति तिष्टन्ति) '-दति। ‘areata विश्वकमाणमः - दूत्यनेन शद्यमा णोऽतिग्ाद्यो वेश्वकमण | तेन' श्रतियाद्येण सवां wfa कर्माणि यजमाना प्राप्रुवन्ति। मोम घु मातरम -त्य- नेन गद्यमाण्णेऽतिग्राद्य रादित्य ग्छमेरदितिलात। तेनाति- maa wait प्रतितिष्ठन्ति । wa सूत्रकार | ‹ वेश्वकमंणमत- याद्याणामष्टम watfa वाचस्पति विश्वकर्माण्मृतय दति at wa श्रादित्य ada घु मातरमिति तावेवमेव व्यत्यास गटहात्या महाव्रतात्‌ -इति॥ afaa व्यत्यास विधत्ते ‹ श्रन्योऽन्यो wad मिथनलाय प्रजाये)" दलि । aah wan यस्िन्‌ दिने वेश्वकमणो सह्यते aa परेद्युरादित्थ ततोऽपि परेचुवश्चकमेण , पुनरपि परेद्यरादित्य । एव सति दितेन मिध॒नरूपलात प्रजोत्पत्तये सम्पद्यते ॥ श्रय द्ारश्रादौय entra निधत्ते “श्रवान्तर वै दश्ररा चरेण प्रजापति प्रजा श्रष्टजत यद्‌ दशरात्रो भवति WAT एव तद्‌ awa शजन्त VAY इ वा उदड गशौरुषायन सच्रसद्धिं मुवाच, यर दशरात्रो यद्‌ द्शराच्नौ भवति सचस्यद्यां श्रयो [का om ५।यअ ५] तेत्तिरौयमद्दिता | ४६५ यदेव पूर्वव विलोम क्रियते तस्थेवेषा शान्ति %""-द्रति । एतच्च वाक्य “द्रे लाव देवसर -दत्यच व्याख्यातम्‌ ॥ ४ ॥ दति श्रोसायणचायविरचिते माघवोये Ferns तेन्तिरोयसदिताभायये सष्मकाण्डे पञ्चमप्रपाठके चतूर्थीऽन्वाक ॥ यदि सोमौ ससुतो स्याता महति राय प्रातरतु- वाकम्‌पाकुर्यात्‌ पूव वाच Wat देवता पूर्व्डन्दा <सि ag टषंर्ठतौ प्रतिपदं कुर्यात्‌ प्रातस्तवनादे वेषा- मिन्द्र द्ग sa GE सवनमसे संवनसुबे कायति सवनमुखात्‌ संवनमुखादेवेषामिन्दर रङ्गे सवेशा- arama गायचियास्तिषटुभो जग॑त्या AAA VET अभिभूत्ये arer” छन्दासि वै सवेश उपवेशग्न्दा- भिरोरेषाम्‌ ( १) छन्दासि र द्“' सजनौयः शस्य विहव्यः शस्यमग- ख्यस्य कयाणभोयः शस्य मेत।(वद्ा अस्ति araza- द्यावरैवास्ति तदेषा ae यदि प्रातस्पुवने कशो दीर्येत वैष्एवौप शिपिविष्टवती स्तुवौरन यद्व यज्न- स्भाटिरिच्यते विष्ण तच्छिपिविश्टमभ्यति रिच्यते तद्धि- पुरकनाते © 9 ५--४१४ ए र-श्ट्प व्रङ्व्यम। vad वेचिरौयसदिता | [का०ऽप ys y | wu शिपिविष्टोऽतिरिक्त रवातिरिक्त erat afi fraaarfafcaarara (२) ~fg | rs “Ie 1 रुन्धते यदि मध्यन्दिने clan वषटकरनिधन साम FAIA वे BAA प्रतिष्ठा प्रतिष्ठामवेन॑द्‌, गमयन्ति यदि तृतीयसवन एतदेव ॥ ५॥ एषा " *मवे ९ कान्रवि“शतिश्चं ॥ ५॥ चनु ऽनुव,के उत्तरे पक्तमि faraifafea श्रय पञ्चमे मात्स्ंण प्रहृत्तयोदयोगवामयनयो विग़षोऽभिपोयत ॥ तभिम विधत्ते यदि मोमो मसुतो खाता मरति रात्रियै प्रातरनुवाकसुपाघुर्यात प्रत्र वाच प्या देवता पृवन्डन्दा८सि as’ -द्ति। afe कदाचिर यजमानमद्नयोरुभयो परस्यर- again गवामयनगतो सोमो aya afagat स्याता तदानौ महारात्रे Pa प्रातरलुवाकनामकस्य शस्त्रस्योपाकरण gata प्रातयोवभ्यो देवेभ्य -दत्यारिसनमेषमष्वय पटेदित्यय । या यजमानसन्न | पूव प्रत्त सन्पाकरोति स wae ATE वागारौन्‌ ZR श्रादत्ते॥ तस्मिश्च प्रातरनुव।के खग्िप्रष विधत्ते amaat प्रतिपद्‌ "“छन्दाभिम्प्रेषा | -इति क, @ ग। सेध 'सषाम्टत्सिनामेत यजमानत्वमिति नियमादुक्तं यनमानमंद sta तशा यनमाा सञ स्तेषु इतिकाया at १२६ og [का 9 ५।य ०५] तेत्तिरोयसष्िता | ato gaia, प्रातस्छवनादेत्रेषामिन्ध a3!) -दति। meat “art रेवक्षे चयथा fe ae -दत्येषा waa, इहतु ता परिटचञ्य ANIA मन्याण्टच प्रयमा Hala । तथा सति (स एव*) अन्येषा यजमानाना देवलारूपम “इन्द्र प्रातस्स्वनादपनयति ॥ पदान्तरमाद-- ^ श्रयो खल्वाङ — सवनमरुखे सवनमुखे कार्थंति सदनसुखात्सवनमुखादेवेषा सिन्ध ae -sfe । चयाणमपि wa- नाना भारम्भे सेच छषण्वतो पठनोयेत्येव Afacts । तथा सति परेषा खव सवनारम्भा दिन्द्र मपसारयति ॥ ay तचामिग्डतिदहोममन्लान्‌ पञ्च पठति- मवेशरायोपवेशराय Tafa जगत्या se UR af खा हा“ - दूति। स्वेग्राय गायच्यादौना eat खकोययन्ञे मम्यक्‌ प्रवेशाय उपवेश्राय प्रविष्टाना ara स्थिरावखितये गायव्या afin) पर- के यस्य गायचोच्छन्दसोऽभिभवाय खाङतसिद मम्ब । विष्टु दत्या- दिभिश्वतुभि gent चलारो wat भिन्ते तेषु स्वेशायोपवेशा- येत्येतद नुसच््रनोयम । प्रथममन्त्ं after खा इत्येत नुषज्यति ॥ WAU तात्पर्यं याचष्टे- कन्दा५८सि वे सवे उपवे ग्रग्डन्दो- भिरेवेषा ङन्दाभसि ag” "-दति। योऽय ख्वेशो यश्चोपवेश तावुभो कन्दरो विषयताच्छन्दास्येव तथा सति खकौ येग्कन्दोभिरि- तरेषा छन्दासि विनाशयति ॥ aq श्रस्लविगेषान्‌ विधत्ते- सजनो ८ we विहव्यः. भस्य- are HUTA श्स्यमेतावद्‌ वा अस्ति यावदेतद याव- * संषोऽ प्रो ग ren नास्ति | 63 ४८६८ तेत्तिसियमष्दित। | [का oO ५।अ uy देवास्ि तदेषा gx) -इति। यो जात एवं प्रयमो मन स्वानः -tfa HA स जनाम oe - Tea मज-ग्रन्दम्य विद्यमा- लात awa सजनोयम निष्वव्यश्स्ते caw नु Hata Tay स्थाने सजनोय Ba गमनोयन । Bag वरा Ae स्वस्तु "इति un faeanseagrad तद दप्यम तच मदो वेग्देवग्रष्ते श्रा नो भद्रा -इत्यम्य म्दाने ए़मनोयम । "वया Hat AA -इत्यतत स्रकमगग्येन eva BNE कया mwlaa मरुलनतोयश्रते जनिष्ठा उय -इष्यतस्य म्धाने श्रम नोयम । यदा तत्तच्छस्त्रारी शस्त्रात पुरा Wwila सूकजात परनौोयम। vad उक्‌ aa यावदस्ति एना >तसारम्‌। va न्पाठ त्‌ परेषा यात सारमस्ति तन्‌ सव॒ निनागय।नत॥ ay afafan mafod पिघष्- afe प्रानस्स॒वने mam दोयंत amaty fafufasadg wate यद्‌ व यज्ञस्यातिरि च्यते विष्णु तच्छिपिविष्टमभ्यति रिच्यते तद {ष्ण fufafactsfatca एनारिरिक्र cura अ्रतिरिक्तनेवातिरिक्र- माश्चावरन्धते > fai यदि प्रातस्युवनकाले द्रोण्कल्नण्ो ठत fair भवेत तदान स्तोतार मामगा विष्णदेवताकासु शिपिगिष्टशब्द युक्राखनच््‌ ofa कुय । यज्ञस्य सम्बन्धि यद्‌ श्रङ्गम्‌ प्रतिरिच्यते mala wequgy awa तद्‌ ay भिपिविष्टगरणविशिष्ट॒विष्णमभिलच्छातिरिक्न भवति। पश्र fafa -दतिश्रत्यन्तर्‌ च्छिपिग्रब्द पण्डवात्तौ* तेषु wrfasn * पम्स्तातरे 3 २-र मा० ५५८५८ | ङा Oly ५।अ०५] तेत्तिरौयस्द्िता। Bee fax fufafas’*: तत्‌ च afatrany शिपिविष्टो विष्ण- रेव , तत्छामिकलात | ततो वेष्णवौषु स्तुतौ सत्याम श्रतिरिक्र- faaa विष्णौ afafca स्थापयति । श्रपि चश्रतिरिक्रखामिनेव cent श्रतिरिक्रम श्रययाग्रालमङ्गम IAT Wale छवा ‘want लभते Il ax दितो वहतोयमव्रनयो विगरेष विधत्ते यदि मध्यन्दिने दौचंत वषड्रार निधनः माम क्ुखैवषद्भारो वे यज्ञस्य प्रतिष्ठा प्रति- Baad गमयन्ति यट ठतो यसवन एतद व -दइति । दितौव- दतयमग्नखनणकसगरो few मति वषट्रार निधन साम कये मातव्यम्‌ । निधन मान पञ्चमोभाग वषट्‌-ग्रब्दो निघन मान्नो ufafanst यस्य साभ्न oaf.7 वषट्ारघनम । वष्ट्रारो fe इवि प्रदानमाधनलाद यजस्य ममार्तिस्यानम तदयक्तमामगानेनेव प्रतिष्टामेव एनत wa गमयन्ति श्रवेकन्येन समापयन्ति। यदि ठतो यसवने कलशो भिद्येत तटाणेतदेव। aa यत साम तम्य एतदेव वषद्भारनिधनमेव माम qa ॥ ५॥ दूति श्रौमायणाचायविरविते माधवोय वेरायप्रकाे तेन्तिरोख्मन्दृनाभाये AAAS पञ्चमप्रपाठके पञ्चमोऽनवाक ॥ 4 * याम्कक्तन निवचनन्त fawo g 2 2, ३ वग्ड¬1दद््यम। : † तद्यक्तसाभेन्यादिकृयुसित्यन्तस्य स्थाने TAH त्वेष पार प्रदृष्यत-- ८ ट ¢ a Za ल्थुक्तसामगानेन wad वपिकलमङ्ग ate प्राचर्यान्ति | तस्मात दतोभ सथनेऽपि कृल्तश्रविनारणे सति श्तदव' साम गातव्यम्‌ -दइलि 1 ५०० तैत्तिरौयसदिता। [का^७पघ्र०५।अ | षडहेमासान्त्सम्याद्या दरुत्संजन्ति weefe मास न्तससम्पश्य MAA TAA HAA SRST aS Meafe मासान्त्सम्पश्य. न्त्यमावास्यया मासान्त्सम्पाः द्याह रख जन्त्यमावास्यया fe मासान्त्सम्पश्यन्ति* पोमास्या मासान्त्सम्पाद्याह रत्छजन्ति पौणमास्या हि मासान्त्सम्पश्छन्ति“ यो वे प्ण ज्रासिञ्छति परा स fafa य पुरणददचति ( १) प्राणमस्मिन्तस दधाति यत पाणमास्या मासान्त्स म्पाद्याहरुत्सजन्ति CIA AT तत्‌ प्राण दनि तदनु afau प्राणन्ति" यद चर्ने¶त्सजेययथा हतिरूपनद्खो विपतत्येव सवत्सरो वि पतदात्तिमच्छययत पाण मास्या मासान्त्सम्पाद्यादरुत्फजन्ति सवत्सरायव तदु - दान दधति तदनु सचिणं उत्‌ (र) अनन्ति नार्तिमाच्छन्ति aad वे देवाना सुतो यत्‌ पाशमास्या मासान्त्सम्पायादरु्खुजन्ति देवानामेव AIHA यन्न प्रत्यवरोहन्ति वि वा रतद्यन्न छिन्दन्ति यत षंडदसंन्तत्‌ः सन्तमथादरुत्स जन्ति प्रा- जाप्रत्य पशुमा ल॑भन्ते प्रजापति wal देवता देवत भिरेव यन्न सन्त॑न्वन्ति यन्ति वा va सवन्द्‌ ये- ह (8) [का ०७।प०१।अ ¢] तत्तिभैयसह्िता। ५०१ उत्सुजन्ति तुरीय खल्‌ वा तत्‌ सवन यत्सान्नाय्य यक्साद्ाय्य भत्ति तेनेव सव॑नान्र य॑न्ति समुपंह्यं ARIAT सेामपौथा देतह." › यथायतनं वा रते- UTX सवनभांज SAAT गच्छन्ति यै\दरुत्सुजन्त्यतु सवन प॑राडणान्निवेपन्ति यथायतनाददेव संवनभाजे। देवता अव्‌ RTT CATA प्रातस्तवन रकादश्कपा- लान्‌ माध्यन्दिनि सवने दाद्‌ शएकपाला\स्ततौयसवने छन्द॑ !५स्येवाघ्ला ( ४ ) अत रुन्धते ° वैश्वदेव चरू ठ्‌तौयसवने निवपन्ति वैश्वदेव वे ठंतौयस्वन तेनेव ठृतौयसवनान्न य॑न्ति ॥ & ॥ ९ र्ट ९४ ५। च्च उद्च | ae “राला VE FT पश्चमेऽनुवाके गवामयनप्रसङ्गन cafaqa मात्सय विगेषोऽभि- feq श्रय षष्टे गवामयनस्य गुणविकाररूप उन्छर्गोऽभिधौो यते | तदेतद f धत्ते “षड़हेरमासान्सन्पाद्यादरत्सृजन्ति षड़हेर्मासान्स- ata) ofa । येऽभिश्चववड ग ते पञ्च श्रान्ते एक मासमनुष्ठाय, श्रनन्तरे मासे wafer कत्त च्योतिरास्यमर- रजेथु । यदा चत्ुभिरभिश्चवेरेकंन waa च माम ममाप्या त्तर- aldsels]’—sfa an ख, ग। ५२ तेत्तिरौयसदिता। [का Om ५।अ द| मररु्सष्टव्यम । यस्मालोकेऽपि पञ्चमि asefianfearfa गण्य, खिला सावनमासोऽयमिति fafgata ॥ पच्ान्तर विधत्त *- अ द्धमाेमांसागसम्पाच,हरसजन्तदंमामे- fe मासा gaia’? -इति। प्रवस्मिन्‌ पत्त प्रायष्योयारम्भण्णै+ यावदविररेषौ at परित्यज्य दतोयादने षडद्दम्यारम्म तदारभ्य tanfgarar’a मावनमासे गते मति तत ऊद्महरु^्ष्टव्यम इदान प्राय्तीयदिनमारभ्य पञ्चदशदिनात्मकाग्या दाभ्यामद्धमामाभ्यामेक माम समाप्य तदनन्तरभायदरुन्‌स्ष्टव्यम | लोके दि द्ाग्यामद्भ- मामाभ्यामेको मामो faugqa त्यवमद्धमाञेरेव मामखरूप नि- faafta । तदि waa स।वनम(रामिप्ायम्‌ | AY WAAL aa TIZAT adh पनमाद-- अभा- वास्यया मासा GAG eeeja VRAIM [द मगसान्सम्पकन्तिर -दरति । चादधमसदरग्मनि के विदमावाम्यया माममसमा्मि fafa न्वते श्रतोऽचापि तथेव माम vary प्एकषप्रतिपरि azeraga तत्‌ परित्याज्यम्‌ ॥ चान्रमसमाितव्य प-न्तरमार- पोणमास्या मामा त्हम्पा- द्या दरुत्छजन्ति पोणमास्या दि मासान्तसम्परण्या नि" -दति । ग्ना प्रतिपदमारणभ्यामरावास्यातश्चानद्धो मास इत्यतौत पत्त छष्णप्रति- पद मारभ्य- पौणोमास्यन्त इत्यय च पच्च एतस्मिन्‌ पक्ते हृष्णप्रतिपदि यदद प्राप्न तदुत्सष्टव्यम ॥ एतमेव पच्च प्रप्रसति-्यो वे yu श्रासिञ्चति रा स -- ~= ~~ * "प्रत्तान्तस्माद् —sfa a | [AT ON YH & | त्रेभिरीयसद्धिता। ५ २ faafa a auiecefa प्राणमम्मिस दधाति यत्पौणेमास्या माभ्ना-सम्पादयादुरुष्सृजन्ति, सवत्सरायेव तत प्राण दधति तदनु vam प्राणन्ति) -दति । लोके fe य कोऽपि पुरुषौ श्नकीरादिना प्रं पात्रे पुनरप्येपरि तद्यगामिञ्चति म भ्रमौ qataat aga बिनाग्रयति। य agqfgara प्रणते पाचात sed ख पमुद्धरति स ai WH प्राणरूपर वायु न्धाति माई यवका वाय॒ agai एव मति यदि यजमानाम्न्न्धौप्मोम्ल त त माम प्रयिवा कष्णप्रतिपदि HAG lean VA तदान सवत्सरसत्ररूपपुरुषाथ प्राणवायु तस्मिन्‌ fda सयाया व) da स रङरप्राणम्ब'पनमनु afau यजमाना ata yafadturnda fata ॥ aa व्यतिरेवासुखेनेतसेव पच प्रग्रमनि-- ar eare qa द्‌ निरूपनद्धो faye ५ at सरो fa भवे (तम च्छंयुयत्पो मास्या मासा शषम्पाद्यारर््धजल्ति Wiytldd age दधति तदनु afau उदनन्ति नातिभाच्म्न्तिः -दृति। उक्रन्यायेनादन्य- yas vara दृरतिदढ वध्यमानोऽपि यथा ease नश्यति Ww सवत्मगात्मक ऋतुविनण्येत यजमानाश्च मरण ्राघ्रुयु तश्परि हाराथमदन्यकषटे मति तेनो सगेण सवन्सरसत्रस्य श्रविना- श्राय प्राणएसञ्चारम्यानोयसुदान म्रन्पादयन्ति। तत्सम्पाद्रनमनु सचि- Wise उदनन्ति उच्छमन्ति ततो नात्ति गच्छन्ति ॥ पुन प्रकारान्तरेणेतमेव पच प्ररमति~ ‹ पृणमाे वे Bray Sit watvara मामा-त्म्पाद्यारर्पजन्ति, देवानाक्षैव तद ५०४ तेत्तिरौयसङ्िता। [का००१५०५।क्‌ः ६] यजनेन यज्ञ प्रत्यवरोहन्ति ५)- इति! पौणेमाश्यामेव प्रतौ देवाना anal सोमोऽभिषुतो भवति, श्रत पौणएमास्या मास afar पश्चाद दरुत्छगं खति देवाना सम्बन्धिना तेन yaaa eats वितुमिम यन्न यजमाना प्रत्यवरोदन्ति॥ यस्मिन्‌ दिने कत्ते्यमदरतसज्यते, तस्मिन्‌ दिने कं तेयमन्यर्‌ विधत्ते- “fa वा एतद्यज्न छिन्दन्ति, यत्‌ षडदषन्ततः. सन्त- मयादरुदुजन्ति प्राजापत्य "Waa, प्रजापनि wal देवता, देवताभिरेव gay सन्तन्वन्ति(८) दति) षडरैरभिश्षवप्रष्टयरूपै सातत्येन IATA यन्नमुपेत्य यद्यदरत्सृजेयु एतेन यज्ञ वि- च्छिन्दन्येव तत्परिदाराय प्राजापत्य पणश्मालभेरन्‌ प्रज पतिख॒ स्वात्‌ सवदेवतात्मक wat देवताभिरेव यन्न सन्तत gated ॥ श्रथ तच कत्तवयान्तर fard— “यन्ति वा एते सवनाद्‌ येऽदरत्सृजन्ति तुरौय खलु वा एतत्‌ सवन, यत MAA यत्‌ सान्नाय्य भवति, तेनेव खवनान्न यन्ति<)"-दति। ये यजमाना श्रदरुद्मजन्ति ते सवना दपगच्छन्ति प्रातस्यवनादेरनुष्टानाभा- वात्‌ । aaa उपाय इति, तद्च्यते-यत सान्नाय्यमस्ति aq म्रातस्स॒वना दिग्यस्तिभ्यो वयतिरिक्रथ्रतयस्थानोय श्त साना- aafea सवनान्ञापगच्छन्ति ॥ तस॒ waa सोमवदुपाहानपूवं wan पिधत्ते ° समुषह्वय नच्यन्त्ेतत्छौमरोया दछयेतदि^ -।ख >| Sim [म[{९4।। ५ 9 SU यकि" प्राजापल पशुना लभन्ते यन्नो वे प्रज्ञाप॑तिर्यन्नस्णननुसगौया, Aaa इत award? व्रह्यसाम vata बरह्म वा अभिवक्ता awn तत सवग लोकम भिवत्तयन्तो afa प्रतिकुन्नमिंव हीत सुतगे लोक" es aq a at मर पिता gaat यथौ fact नो ` अस्मिन aga arate जगा satfdt भ्रगेमहीति (४) अमृत चआय्रला पण्यामौ माम Hawa वे लोको sit पजा onfafrada तला प्यन्ता ऽनिवद्न्न अआ यन्तिः one) आदिष्ट | कृषन्ति, ददादणमि रिति” fa श तिश्च 19 | ष्टभनुव्राकेऽदर्त्सग उक्र भगम तत्व िग्योऽनिप्ययति। aa निणयाय afaz पचार enafa— उनछ्ज्यारे area fafa मोमा aa ब्रह्मता नस्तदा ज्र सृज्यसेवति ' | Tid) उत्मका- पत्ते यज्ञ च्छट श्रनुत्सृगपत्त ग्रामन्रोध्ं दरति .tuza मनमि निधाय ब्रह्मरादिनो विचारयनि । भृतिविचारायो | तत्रामिज्ञ। Visa. मिविच्छटस्य समाधातु गक्यलान श्वामनिराधपर साराय त्सजेनपचमेवाच निञश्चितवन्त ॥ “nt - fa पपार । | ना) ई ज प्व ay ५०८ तत्तिरौयसद्िता। [का०ड।प्र° grog | aaa दिन विग्रेष aiafa— शश्रमावास्यायाञ्च पोणएमास्याञ्चो-+ कज्यमित्या्रेते दि aa वदत दरति. -दति ५*एतयोरमावाद्या- पौणमास्योयज्ञवाहिल प्रमिद्धम्‌ । तथा Wea स्यष्टमान्नायते- ते श्रत्रूता वर TUABT श्राव देवाना भागधे श्रसाव -द्रति^, श्रतस्तयो स्तिथ्यो यदद प्राप, तदुत्सृज्यमित्येषं( fawa 4 श्रयान्येषा पच्तमादइ-- “ते लाव Atay द्रत्याङूधं श्रवान्मर यज्ञ asa इति८र ~ २ निरु 9३२९३ ४। [avo ४।अ ७] नत्तिरौयसद्धिता। ५१९ ठतो यसवनकेकालाद्वगन्तवयम्‌ | aq ठतौयमत्रनस्य सुमतो विमत -दत्या"ढमन््लाद्‌ वगम्यते । ताथ देत्रता अनेन हविषा भागिन्य ' कपाललगतद्ादश्मद्यया जगतोद्धारा सवनप्रास्चि ti श्रय परवोनुवाकौक्त प्राजापत्य प्रण्रसति- प्राजाप्रत्य पण्रुमा aaa यन्नो वे प्रजापलियन्नस्य.ननुमर्गाय' रः दूति) यज्ञस्य प्रनापतिद्ष्टवात agua | श्रननुमग श्रपरित्याग 3 ख्ष्टे- ऽप्यद्नि प्राजाप्त्यन यनज्ञोऽपरित्यक्रो भवति ti श्रय पत्रस्मिन्‌ पक्तमि agama faun— afar इत षएमामो agua भवति ag वा श्रभिवर््ता agua aaa लो कमभिवत्तयन्तो यन्ति प्रतिक्रनमिव नोत सवर्गा लोक (१), -इति। ग्रामयनत्रिरुतिल।दम्याप्युसगिणामयनम्य द्वे पच्छो । तच प्रयमन पमा स्वगप्रार्चि दितोयन qaar पुन्लोक्प्रा्चि । एव व्यवस्याया मत्याम दत श्लोक्ानिगत्य स्वगं गच्छता यज- मानानामानुकरल्यन प्रवं पक्तमि षडपि मासान नेरन्तस्ण प्रति- टिनमभिवत्ताष्य ब्रदह्यमास भवेत । त्रा सत्यभिवत्तमाम्नो aged az ब्रह्ममामथ्येन च खगाभिसुख्य गच्छन्त स्वग प्रा्रुवन्ति ॥ रयो = (faa पत्तस्यन्यद ब्रद्यमाम विधत्त- इन्र acl a AT भर पिता पुत्रेभ्यो यया। ग्नो श्रम्मिन्‌ पुरुहूत यामनि नोत्रा +" त्वो न्स्म म्टतौषहम -इग्यच (कछ अ ३९५ ४ ¡योना वत्यन्न सभोवत्तं कदोगनाम, तन्त्र तत्तिरोयागध ममिवप्मिति। तच्च सामे गा € ९ agi ततव टचे गौत स्तो भवति | TTY मक्त 3 चरा. 2 ® १९ । ^+चमोत सामतु्गा दई २ १९४ AVA | ४९२ afadaafeat i [का०ञ।पर ay 9] च्योतिरगोमरौत्यसुत श्रायताः wart again भवत्यय वै लोषो ज्योति प्रजा ज्योतिरिममेव तल्लोक पण्यन्तोऽभिवदन्त Fr यन्ति -दति । aga खगलोकात्‌ श्रायता शलोक प्रत्या- गच्छता सजलमानानामानुकुन्येनोत्तर स्मिन way षडपि मासान्‌ नेर न्तथ॑ण प्रतिदिनम्‌ oR क्रतुन श्रा भर-दत्थस्याश्टचि' यदुत्पन्नं तर aaa भवेत | । तस्या खचोऽयमयं । दे दन्द! न Aa द्‌यमिम क्रतुमा हर । तच दृष्टान्त | यया लोके पिता पुत्रेभ्यो भागमादत्य प्रयच्छति तदत्‌ । हे पुरूदत' we! श्रस्मिन्‌ श्रनु- ट यमाने यामनि क्रतुविग्रोषरूपे नियमे fay हितोँपरे कुर्‌ । व्य त्ग्म्रसादात sta’ stant ज्योति प्रकाग्ररूपं मनुव्य- लोकम श्रणोमरि प्राक्रुयामेति । श्रस्वाग्टचि ज्योति शब्देन श्च लोकस्ततच्त्या प्रजाश्च faafaat । तया सत्येतदोयमामप्रयोगेए द्रम wate ज्योतिषा पश्यन्त प्राश्रुयामेति वाचा वदन्तश्चाग- च्छन्ति ॥ © ॥ दति ओ्रौमायणाचार्धविरकिते माधवोये वेद्‌ाथप्रकाग्े तेत्तिसोयसदिताभाध्ये सप्तमकाण्डे पञ्चमप्रपाठके सप्नमोऽनुवाक | * er स० © 32 रई~क आ ३२२ Hl तखोरूभयोरेव efecat ग्रित्ता णो -इति पाद | tag afa age सामानि मोयन्ते तच्च थरः faa नाम aza न्य साम (ता त्रा ४९६ ६५५ )। AM BA ग Be १७ दरव्यम । HOT ५।अ ८] वेत्तिरीयसद्िता | ५१३ टेवाना वा अन्त जग्मृषामिन्दरिय वौयेमपाकाम- तत्को ओेनावाशन्धत AWA AWS IAAT चात्वालस्यान्त स्तुवन्ति यन्नस्येवान्तं गत्वेद्दिय Tawa रुन्धते सचस्थद्याहवनौ यस्यान्नं स्तुवन्त्य म्रिमेवोप॑- द्रष्टारं छत्व्चिमुप यन्ति प्रजापतेरहदयेन ह तिराने- ऽन्त \ स्तवन्त प्रेमाणंमेवास्य गच्छन्ति? श्लोकेन पुर- स्तात सदस (१) MAHAR AA TATRA गत्वा ATH भवन्ति" नवभिरभ्व्यरह्नायति नव वै पुरुषे प्राणा प्रणानेव यजमानेषु दधाति" aal feat भवन्ति प्राेप्रेवेन्द्रिय द॑ध त्यप्रतिहताभिरह्ायति तस्मात पुरुष सवेाण्यन्यानि शौैष्णीऽङ्गानि प्रत्य चति far रव न° पञ्चद्‌ भ्रा रथन्तर भवेतीन्दरियमेवाव ata सप्त- Ewa ( 2 ) FUCAIAARY अथो प्रेव तेन जायन्त. रक विश भद्र fauera ufafsa uaa उप गायन्ति मिथुनत्वाय site) प्रजापति प्रजा Ww सा- पकामयतासामहः राज्य परौ यामिनि तासा साज- नेनैव राज्य पयत्तद्राजनस्य राज्ञनुत्वं यद्राज्ञन भवति नितिसंगपाठ क ख पुस्तकयो । ण्व मिह्योत्तरनामि। 65 १२४ afunjaafeat | [क Oy alge प्रजानामेव aaa राज्य परि af’? पञ्च- {विप्रा भवति प्रजापते (३) ata? पच्चभिस्ति्टन्त स्तुवन्ति Qatari ज॑यन्ति पच्चभिगासौना मनुष्यसलोकमेवामि जयन्ति दभा सम्प॑द्यन्ते ewe तिराडन्न विराड्राज्बान्ना- qua aaa? पच्चधा वि निपद्य स्तुवन्ति पच्च दिशा दिच्तैव प्रति तिष्ट '*न्त्येकेकयास्तुतया समा यन्ति feng एवान्राद्यः सम्भ॑रन्ति ताभिरुहातोद्ायति दिग्भ्य र्वान्ना्म्‌ ( 8 ) Hwa AT आत्मन्‌ दधते तस्मादेक प्राण सर्वाणयङ्1न्यवत्यथो यथा सुपण उत्यतिष्यन्किर' उत्तम FRA VARI तद्यजमाना प्र॒जानासुत्तमा भ व^९न्त्या- सन्दोमुह्ाता रहति साभ्नाज्यमेव गच्छन्ति शङ्खः. होता नाकस्यैव wer Uefa क्रर्चौ वभ्वरत्रध्रस्येव विष्टपं गच्छन्त्येतावन्ता वै देवलकास्तेघेव य॑था पूर्व प्रति (५) । तिषठन््यथो च्राकमणमेव तत्सेतु यज॑माना कुवते सुवर्णस्य लौकस्य VA us| सद॑स ५ सत्तदश २) प्रजापते ररन्नाद्य “^ प्रये" HSU Tish —_—_ — ~~ Lx ठ ° प्रनापते। द .गपलति feng रखवान्नाद्य।४] —xfa क,ख, ग। [क om ५।अ ८] तेत्तिरौयमदिता | ४१५ उत्सगिणामयन waa Alara निणोतम तावता faafa BMA प्रृताद्धव गवामयने यन््दात्रेतमस्ि तभ्सिन्ननेनानुवघ्क- पयण विग्रेषा केविदुच्यन्ते। तचास्िन्नष्टमे मामविग़रषा केचि zara प्रयन्न तावत atime साम विधत्त देवाना वा श्रन्त जन्णषामिद्धिय वौोयमपाक्रमत तत्रो ओेनावारुन्धेत तत्रो ग्रस्य क्रो शर तव॒ Gla Walaa स्तुवन्ति यज्ञम्यवान्त गलेद्दिय वोयमव रुन्धते.“ -दति। पुरा कदाचिद देवाना मचसमास्चि प्राप्रवता- fafza तेत्छाप्रश्यञ्चापक्रान्तम aq देवा क्रोशास्येन मानना, पुन HAI | AW META -इत्यस्माद्धातोर्त्यन्न क्रोगरगरन्द WPA VARIA | तस्मादपमतत्रौयम्याङानसाधनत्वादेतस्य साम्न atm दूति नामधेयम्‌ । तेन क्रोश्राख्येन wear चात्ालसमोपे स्ति gy । तेन यज्नसमास्ि प्राेद्धियसामथ्य प्राभुवन्ति ॥ श्रय सचस्यद्भिनामक सामान्तर विधत्ते मवचस्यद्यां दवनो य- wim स्तुवन्त्यभ्मिमेवोपद्रष्टार aafgay यन्ति -दति | यल सत्रस्यद्धिनामक साम, तेनादवनोयसमोपे म्दति ga । तथा ^ इने oda alae इति (कु आ ४२५९) योनीवत्यन्नम गे गा ९ ९ Wala कोशम । त मनंम--यान्ता २ १३९। तदेव ° प्राणा शिमदोनाम इति (उ चा द २ १८ २) टचे विहित स्तोचौोयम 1AM Ss गा Be wi “AM भवति" -इथा~क कदि yan ब्रह्यणंम (ता HT ९३२३ ५ ) 1 7 तत्ते स्लोभाधितमः, खा गा ४९ aaa मानमः- आ त्रा ३१२ तश्विधायकम~ता ता०५ 8 ७ | ५११ तत्तिरौयसदहिता | [का oy wh ८] मत्यश्निसेव तु ते साच्चिण हला सण्टद्धिमेव प्राप्रुवन्ति ॥ मामान्तर विधत्ते प्रजापतेददयेन हविङ्निऽन्त wary Taare गच्छन्ति. -दूति। प्रजापतेंदयमिति कस्यचित सानो नासरधेयम* । तेन ₹विद्धानस्यान्त fear gia ga. तेन च स्तोत्रेणस्य प्रजापते प्रति गच्छन्ति ॥ श्रन्यत्‌ मामद्य विधत्ते aaa पुरस्तात सद्म स्तुवन्यनु- स्नोकरेन पश्चाद यज्ञस्येवान्त गला staan भवन्ति“ -दति 1 स्लोकानुश्नोकशब्दो सामतिगरोषनामनो। ताभ्या सदस उभयत स्तुति Su । तेन च यज्ञममात्ि प्रा कौत्तिभाजो भवन्ति ॥ तचानुश्नोके किञ्चिदिगरेष विधत्ते नवभिरष्वयर्गायति 4a वै पुर्षे प्राणा प्राणानेव यजमानेषु दधाति. -दति। we सान्न smear स्तोचिया wat नवसद्याका [ गानकर््ता UI FRAT. | पुरूषश्ररोरे नवच््छिट्रवत्तिलेन प्राणना नव- मद्याकलात्‌ तान्‌ सर्वान यजमानेषु स्थापयति ॥ aves कञ्चिदि शेष विधत्ते सवां एेद्धियो भवन्ति ade _— oe — — [री [0 1 — ore ane ~ ——— * तच्च etufsaq खा गा ५२ १५। तच्र मानम-खा त्रा ३ xi तद्विधायकम-ता त्रा ५ ४ 8 fe आ ५२९१९५,६ wales, गे गा १२ ९९१, ३। तत्र मानम — UT त्रा XR २९। खनयाविधायक ब्राह्मणम्‌ -ता WB UI { ‘aay शिस्सोदरायेत'-द्यादि ता त्रा ५९ र दष्यम। $ “अयो tary कड मप्वयुब चश्च साम गायेत ›- र्यादि ग्य wig ae पर्ालोखय (भ ¢ ई, ७)। [का अप्र ५।अ र| तेत्तिरौयम दिता | ५१७ बेद्धिय दधति. -दति। दद्धो देवता यासा ता टेद्धिय | तुथा्विधा एव ननसदह्याका सवां fa कार्या । तेत प्राणएषु aay aria ॥ aay प्रंतिद्धरभाग निषधति-- श्रप्रतिदताभिरन्नायति तस्मात पुरुष सवाचन्यानि WWisgifa प्रत्यचति गिर एव ae” -tfai खि गोयमानस्य सान्न पञ्च भागा — दिङ्ारप्रस्तावो- डोयप्रतिहारन्प्धिनाख्या * । तेषु प्रतिहारभाग वजेयिला, azte- ताभिरेव प्र्वोक्ताभिनवभिर्गायेत । यस्माद्च afar afsa तसमाल्लो केऽपि प्रुरष शिरोव्यतिरिक्रानि हम्तपादादोन्यङ्गानि प्रत्य चति प्रत्याइतानि सहुचितात्ति करोति fat एव लक सुवित न करोति) न हि इम्तपाद्‌वदङ्गुलौवच्च शिर प्रतिहत शक्यते | तस्माच्छिरस्थानोयाध्वयेगाने प्रतिहारो aaa ॥ श्रय तस्य गानस्याभित स्तोमद्रयविगिष्ट मामद्य विधत्ते- पञ्चदश रथन्तर भवतोद्दियमेवाव रुन्धते waew रददन्नाद्य- स्यावर््या श्रयो प्रेव तेन जायन्ते -दति । पञ्चद शस्तीमक रथय- न्तरं साभमेकतो गाययु | तेन पञ्चद्‌ शखयेनरेण सदोत्पन्नलादि दिय- भ्रा्तिभवति तया सप्तद गस्तो मयुक्त ¦ रदद्‌न्यतो गायेयु ¦ waz स्यान्नप्रजा देतुलात्‌ amis 1 यथा afaut द्धौ पक्तौ एवमेतद्‌ त ee —_— — * sofavead ९ t ९ दद्व्यम ऋान्दोग्यव्राद्यमणेऽपि २ २-८<ख | Tat ater ४ दख । Sw ९ YI fat gt २ र्दे | FAA ११ RI ५२ तेत्तिगौयसद्िता। [का अप्र wet ८ गानद्य ZUR! श्रत णवान्यचान्नातम- पञ्चुट्शोऽन्य पचो भक्ति सप्तदगशोऽन्य -दति। ay स्तोममामविगरेषष्टज्विगेषेषु विधत्ते- (एकत्रिषश भद्र दिपद्‌ासु प्रतिष्ित्ये<' *-दति। एकविग्र ` स्लोमविगरेव | age मामविगरेषस्य नामघयम । पादय्योपता wat faye । तेभ पाददिलेन प्रतिष्टा भवति ॥ Uae भद्रान समोपे पन्नोगान विघक- yaa उप गायन्ति सिथुनृलाय प्रजातये ° , - स्तुवत दति प्रर्तिलिड्दग्नान प्रकता- वाज्येन स्तुवते षष्टे wad इति fe श्रुतम्‌ । नेतत ava | fans स्ठतिमनुद्य देश्सामगणौ विधोयेते कि वा गुण्दयग्रिश्िष्टा + “सर्वासु खक्तिष ganar वरत्ति -श्यादतात्रा ५५१८ LEI गोधावोणा क्राण्डवोगाख्च पन्यो वानयन्र्पगायन्ति -इति च कात्या शौ ९ २ १७ । ८ पल्योऽपघाल्लानिरूपशार्य ति —satfe ता at ५६ el ` प्र्िमेनोपगातनदेदे रुकंका पनो कार्डनाणा पिच्छोरा(ला) च त्यास वाच्येदुपमुख पिच्छोगा(ना) वाननन काग्डमयी ता maf इष्ाचच्तते ता प्रतिमन््तयेत या vague wer बाद्‌(यष्यति !- दद्यादि लादया ४ २ ५-८। , १्पतस्नादनिशतेरुपगानयो समुचय ?-दइति ग पाठ | §“q’a at fa पए पाठ | [का om ५।अ०६ | तत्तिसेयस हिता | यद्‌ स्तुति > नाद्य, वाश्चभेदापत्ते, fata तु areata बाध्या भूलत समुच्चर स्यात -दति ॥८॥ दुरति श्रोमायणाच।(यविर चिते arama वेटायप्रकागर भे “ nN afat aafaqralal AAAS पञ्चभप्रपाठटकेऽष्टमोऽनवाक ॥ अवयेश वै सहस्रश प्रजापति प्रजा Sasa ताभ्य SAAT ACHAEA यद्क्ये भवति प्रजा रुव तद्यजमाना सजन्त इलान्द भवति प्रजाभ्य va SVN दगा MATA रुन्धते तस्माद्या समाः सच. समध शोधुकास्ताः सम॑ प्रजा इषः द्या सामूजमाद्‌- Za AL समाः चयं दृमष्ठाधुकास्ता< समा प्रजा (१) न च्यामामिषमू जमादद्‌त उत्करोद्‌ कुवते यथी वन्धान्मसुचाना SHS Fad Vaasa तद्यजमाना देत्रबन्धान्मुमुचाना उत्कोदः FIT इषमूजेमात्मन्‌ द्धाना ' वाण प्रतंतन्तुवति गतायु परप प्राते figa अाथष्येवेद्िये प्रतिं तिष्ठ. mata धं।वन्त्यन॑- प्मिजितस्याभिजिन्ये ` दृन्दभौन्तसमा घ्रन्ति परमः-वा रपा वाग्या दुन्दुभौ प॑र मामेव | २) areas रुन्धते. भूमिदुन्द्भिमा घ्रन्ति यैवेमा ४२४ तसि सोयसहित।। | का 915 were | वाक्‌ प्रविष्ट तामेवावं रन्धतेऽथा इमामेव ज यन्ति). स्थ वाचा वदन्ति सवासा वाचामदरद्मा अर्द ¢ Low | ८ | चमन्‌ व्य यच्छते इन्द्रियस्यावरूद्या. अन्य क्रोशति प्राश्य शंश्मति य अाक्रोशति पनात्येवेनान्तस य प्र सति पतेषवान्नाद्य eats च (३ ) वा रते दवछूतश्च पुवेमास्‌रव रन्धते aga सामानि भवन्त्यभयस्यावरूडया" ` यन्ति वा va fag- नाद्ये सवत्सरमपयन्त्यन्तवे दि सिथनौ सम्भवतस्तेनेव मिथुनान्न यन्ति*५॥€॥ प्रजा“ खवर * च॑ fame et mea करोग्रमामादौन्युक्रानि नवमे श्ततन्तुवौणादि्मुच्यते। तचादौ तावत सामदय विधत्ते श्रक्येण वे महखग्र प्रजापति प्रजा BAA ATW Tale ITT लूतामवारन्ध॒यदक्य भवति प्रजा एव तद्यभैमाना BAM Tareas भवति प्रजाभ्य एनख्ृष्टाग्यद्रा WATT रुन्धते तस्माद्‌ या! सगा! WAX FAY रोधुक्रास्ता,. समा. प्रजा TAX द्यासाम्‌नमाददते याः समा ययद्धमचोधुकाप्ता\ war प्रजा a ह्यासामिषम्‌जमाददते^ -दति । श्रक्यम-द्ति ow. ~ १, STA TTR TTX aargst १) uxaraae) -उतिःव ख ae का ७।प्र०४।यअ «| afaciaatedi | ५४ कस्यचित्‌ सान्न नामघेयम* तेन प्रजापति पुरा ब॑ड़विधा aye- Arent प्रजा Basa) इलान्दम्‌ -दति सामान्तरस्य नामधेयम्‌! 1 तेन साकरः खष्ष्टप्रजाय लूतामिरा wa विच्छिनिमनम्‌ श्रवारन्ध पूनरप्यविच्छदेन सम्पादितवान। तदर यजमाना श्रपि. मामद्रयेन प्रजा wer तद्‌यभन्न मन्पाद्यन्ति। यस्मान स्मिन्‌ म ware BUT तस्माद या ममा सच सम्टद्ध यस्मिन wart मेरन्त्थैण सत्र सण्डद्ध Hea ता समा प्रजा शोधृका तस्िन्‌ सवरस भेरन्तयंण चृधिता प्रजा सिषा walt aafera, समागच्छन्ति। afaut fe नामा प्रजाना नानाषिघमन Tay ग्माद्‌ाय प्रय- wef | यस्िम्तु wat सन्न ag न प्रदत्त तस्मिन्‌ सवरत्सरे प्रजा अरषोधुका नुधिता काञ्चिदपि नागच्छन्ति। यस्माद्‌ श्रासा प्रजाना त्रौच्याद्यन च्ोराट्रिसन्च नेवादाय प्रयच्छन्ति तस््ादनागमनम ॥ namie विधत्ते उत्कारं gad यथा बन्धान्मबु- * ^ अयम्पषा रिभग -द्रयम्याम (ए शा भर ९ 2) उत्पन्नम, अ गा २ ८ श्रतम्प्कसाम a aeintafa | ala Ae आ न्रा २२ | † ““अनिर्सि waa (आ चअ २ १२) उत्पन्नम्‌ दा ग Ut र साम । तच मनम--अआ त्रा २ २४। श्तदेव ‘am तव श्रव" ति षद्चे aa (उ ae eS १-ई ) "गोत fame नाम स्तोचौयम | इनान्द मभिद्टोमसाम कायम -ध्यौदि च तैद्रद्ाण्म (ता at ५ द)। तत सामच्द्यगा र > २९ अद्ध्यम। 1 a urd afanjaafeat | [का०ञ।प् ५।अ €| चाना FRAT HAA एवमेव तद यजमाना देवबन्धान््रमु चाना Fats aia दषम्‌जमात्मन्‌ दधाना (र -दति। दषनिर्चो waaay उत्करोढ | मव यजमाना सच ममाप्य Bq उत्करोर कये | यथा लोके तिर प्ररद्खलाबद्धा पुरूषाम्तस्माद बन्धाद विमोक गच्छन्तो stents ga नन्त एवमेव यजम(नाञ्चिरकात्नानष्टय- सवररूपाद देववन्धाद विमोक my मनमामर्धनान्न Tay खात्मनि सम्पादयन्ति श्रत उत्करौद्‌ कुवते ॥ यद्‌क नकारेण Meare वोणाटष्डस्य दशातिमथिता- = नै कस्मिन्तिमयिते ठर ata तन्न्‌ परतयति मवाण ग्रत- aq इति तदेतद विधत्त- तण waaquafa sara पुरुषे श्रतद्धिय आय्य प्रति तिष्ठन्तिर -दति+। दगे- fearay दग्रमद्यफासु नाडोषु waa प्रतमद्धया॥ उत्सा दापेताना यजमानाना Bly HAV? कला तत्ययन्त धावन विधत्ते आजि धाव्रन्यनभिनतितस्याभिजित्ये“ -रति। यत yaa श्रनभिजितम श्रमम्प{~त फल तस्य सम्पाटनायं र्‌ धातवनम्‌॥ उत्सादयोतकमन्यद्‌ विधत्त - ° दुन्दुभोन्तसमा घ्रन्ति परमाव एषा वाग्‌ Se दुन्दुभौ पर मामेव वाचमव रुन्धते) इति । fea स्थापिता ये eee तान्‌ BRUTE । सोऽय द्न्दुभिष्वनि सवध्वनोर्नासुन्म , ्रव्युचलात। तद्वादनेन सभारच्ननक्तमा "परमा वाच प्ाभ्रवन्ति ॥ [गी se —_— — — (तुर वितन्व o— शनतन्त्ोक्पे भवति safe at ब्रा ५ द AWS] MM Tb १-१९। का शप्र ५।अ <€] तत्तिसैयसद्िता। Wap यदृक्त QTR श्रपरेणाप्नोप्रमण्डप भ्वूमिद्ग्दुमिमवर खन- न्थ मन्तव्य बृचिवं दितमाद्रंए चमणे त्तरलोन्ना कितित्य neha पारनिदत्यातरेतत पुच्छकाण्डमादननाथ निदधाति दति तत्र तन पुच्छ काण्डभा इन्रेन विधत्ते श मिदुन्दुभिमा घ्रन्ति यत्रेमा कक्‌ ufter तासेषाव रून्धतऽयो caraa जयन्तिः दृति। गकमिद्‌न्दृग्याघधातेन पायिवेषु RU परस्पर सद इनेन जया शब्द्‌ विगरेषा स्वाघोना भवन्ति ॥ दक द्धूवकारेण उपारत मारस्य wpa wal वाचो aegis यजमाना कुवत ऽपघा ट लिक्रस्दम्बुसतो प्प पिच्छोना दति पन्नयो वारयन्ति atm ग्र्ुवलोौरूपहहिता -दइति तदे तदधे war वाचो वद्‌,न्त| भवामा वाचामवरूद्यो > -दति। श्रपघारलिकादिवाद्यतिगेषनन्या मनुख्यगवाश्रादिगश्नन्दजन्याश्च & शरब्द्‌ विग्रषास्ते मवंऽपि प्रान्त इत्यथ ॥ sy त्राह्यमणश्रद्रयोश्मनिमित्त aay विधत्त we चमन व्यायच्छते इद्दरियम्यावरुद्धो.= -इति। तनाद्र चम निमित्तेन कलडेन रू मण्यसम्पन्तिमिवति | कलदप्रकारम्तु द्वे विस्पष्टसुक्न - गद्रार्यौं चमकत र यच्छते - WE Ad परिमण्डलेऽन्तवंदि ब्ाद्यणणो afe- वंदि भद्र श्राक्रोश्रति wz प्रशस्ति ब्राह्यण इमे cata त AT ५५ १८ । लदा द ३९ १५,२९ १-४। TW त्राण ई sim द ४ र ॐ | Lagat १४ र्‌ । ५८९ त ्तिस्पेय्सदहता। का ०७ प्र ०५।अ cy सुश्रतमक्रन्निति ब्राह्मण दम उद्वासोकारिण दमे दुश्तमक्रन्निति. Wee ब्राह्मण सन्जित्याग्रोघ्र चर्माध्यस्यति -cfa ॥ तचाक्रो्र प्रण्रमाच्च क्रमण विधत्ते श्रान्य क्रोशति प्रान्य wafa च श्राक्राग़रति पुनाल्येवेनात्स य प्रशसति पूतेखेवानाद्य दधाति) - quai तचरदौ तावच्चमवेधन विधत्त “wala मिन्दभ्ति पाप्रानमेवैषामव fafa’) -इति । wa वेध्यं चमं खत्रकारेणा विश्यष्टमृक्म- ˆ उत्तरेणाग्रोध्र कटस्नाते तेज्ञनमङ्गाते We चम qua! वितत्यो च्छरयन्ति -इति i बेधनप्रक\रश्च॒ तेनैव स्पष्टम — विपरियन्तयेलच्चभ कव चिनस्तेषामेकेकश्र anti माप रात्से- माति व्याव्छौरिति तत्ते विद्धानातिपादयन्ति -इनि। तेन चम- बेधनेनेषा यजमानाना पाभ्ानमेव भिन्दन्ति ॥ श्रय वेघनात ya क्व चिष्वध्वर्यां शासन विधत्त- माप रात्सो- माति -वात्सोरित्याद मस्मल्येवेषा पाग्रानमव भिन्दन्ति? fa , दे कवचिन WUT प्रत्तस्य वाणस्य सतेन पमपराध मा काषो श्रसूबलननपि चम भिल्ला परतो वाणएगमनरूपमातव्धनमा a8} Raa ATA । एव सति एषा यजमानाना पाग्रान सम्यगव भिन्दन्ति ॥ श्रय नत्य fard— ˆ उदकुम्भानधिनिधाय दास्यो मार्जालोय परि नत्यन्ति पदो निप्रतौ \दग्मधृ aren मधु वे देवाना परम- मन्नाद्य परममेवान्नाद्यमव रुन्धते परो नि घ्रन्ति, भरोयामेवेषु दधति > '-दूति।। aa दामौमद्या gaan दग्यति- माजा- RAIMA Wega उदक्य विकन्यन्ते -दति। ता एता दासोखत्त ग । $ BT t भेद्य श। | तात्रा ard qu 1 "धनाय क। [HOM ५१अ ०१९ तेत्तिरौयसदिता | ५ तान कुम्भान्‌ “शिरसि टला मार्जालौचस्य धिष्ण्यस्य, परितो नूधिन्ति नत्य1 श्वन्ति। कोदृश्यो दाख >? ष्टो निघ्नतो ` द्सि- । णान पादान wal नाड्यन््य ददनम्‌ इत्येत शब्द गायन्त , श्रय इदमेव सारघ मधित्यादि मन्न गायन्त्य । ABW देवा- नामत्यन प्रियमन्नम्‌ श्रतस्तद्गानेन परममन्न प्रा्रुव्रन्ति 1 योऽय पादघात तन “एषु यजमानेषु महोया yar! भन्वादयन्ति ॥ ॥ १० ॥ न्ति ओ्रौसायण चायात्रर चिति माधवोये वेद्‌ wari तेत्तिरीयमहहिताभायये AAAS पञ्चमप्रपाठके द्‌गमोऽनुवाक ॥ षथिव्ये खाहान्तरि छाय खाहा दिवे खाद्य स- म्ल्ोष्यते खाहा AEAAATA खाहा सम्न्ुताय खाद मेधायिष्यते खाहा मेधायति खाद्य मेधिताय खाद मेघाय खाहा नौद्ाराय खछाहा निहाकाये खादय प्राप्तचाय॒ BET प्रचलावायै खाहा विद्योतिष्यते Ser विद्योतमानाय खाय सविन्रोतमानाय खादी स्तनयिष्यते खाद स्तनयते खादोग्रः स्तनयते खाद दपिष्यते खाहा वर्षते खादाभिव्ते खाद परिवर्ते सखाहए BATA ( १ ) * falas ग'। t Saar ग । { wera) ५९२ तेत्िरीयसद्दिता | [AT ७।ध.५।ष्ध ee | खादानुवषते खहा भौकायिष्यते खण्डा भौका-- यते खाद शौकिताय खाद प्रो पिष्यते स्वाहा प्रषण- ते खाहा परि प्रष्णते खाहाद्‌ ग्रदोष्यते स्याहाट्णल्नते, सवाहोटश्हौताय स्वादा विक्षो्ते खाद्ा faga- मानाय wret विक्षताय स्वादातष्छते खाहातपन RATA ATE BET WR BT सामभ्य सखाद्धिरोभ्य Bel ASW Bet गा याभ्य सखादहा नाराशम्सोभ्य स्वाहा रमीभ्य खादा(र२) in A { GAH स्वाहा ॥ ११॥ सवते ‹ स्वाहा * दं च॥ ee I que दासोनुत्य। भुक्तम तावता महात्रत समापम्‌ श्रयोत्त- रेष्वनतुवाकेव्वश्वमे धाञ्ज मन्ता उच्यन्ते ॥ तत्रापि दयोरनुवाकयोगन्नदोममन्ा तन्ये प्रथमानुवाक- गतान्‌ मन्त्ानाद- ‹ wfua खाहा, ऽन्तरिचाय खादा दिवे खादा, BERGA खारा सम्लवमानाय खादा सम्ब्ुताय arer मेघा- चिव्यते are मेघायते खाहा मेधिताय खादा मेधाय are मोदाराय arer निदहाकाये खादा प्रासचाय खाहा, प्रचनाकायै wiel, विद्यो तिव्यते ख दाः विद्योतमानाय खाडइा सविष्योतमा- ~न ee — ००२ सौम्य aig] इति क, रख, ग | ee दासे ग। [का००।प१५।अ १२|| तेत्तिरौयसदिता | SAR नाय खाहा मूमयिययते खादा स्तनयते खारोयः. सनयते Arey, वृष ते खाद, वषते arer ऽभिवष्रते qrer पररिवषते aren,” मवषते सादा, ऽनुवषते rer गशोकाविष्यते are, wrearad साहा, शो किताय खादा प्रोषिष्यते खदा wena तादा परि- HUG खादहोद्‌यदैःश्यते खाहोरग्टहते खारोद्ग्टौताच rer, Fated खाडा, विश्चवमानाय arer, fayara are, saa Qe OAT खादोग्रमातपते खादग्भ्य खाहा यजभ्य TET, सामभ्य खादा shy tha खाद्य वेदेभ्य GMA गायाभ्य खादा नाराश सोभ्य rer aha खादा सवसरे खादा इति। एयिचाद्‌ यस्तयो लोका | मेघोत्पादनाय धूमज्यो तिस्लिलमरता सन्निपात सम्भव सच fafay— श्रागामो वत्तमानो aay) aq एव सर्वत्मिकप्रजापत्यभिन्नलात तत्तद्रूपेण निदिश्यते । धूमा- दिसम्प्रवादृद्ध भविष्यदत्तमानातौतदश्ापन्ना मेघोत्प्तिस्तिविधा चिख्वप्यनुगताकारो ‘aa | मेघनिष्यत्तेरू द्रष्छपतन नोहार्‌ › Tula बाड्न्येन दषदन्धकारापादन निदाका तदौयगेव्येनाव- यतसद्धोच भासच ` सद्धोचादृद्ध पलायन प्रचलाका | तत HE भवि्यदारिरूपेण चि विधा विद्यत । तया गजनस्याणवरद्या च्यम्‌ | aarti तद्रदवस्ा चयम्‌ | तच हतौ 1खामवस्याया चारो भेदा - वायुवश्रादा भिमुख्येन वषम श्रभिवषेणम्‌ परितो प्रण्डलाकारेण ‘aru परिवषणएम्‌ , खजृधाराषूप सवषणम्‌ गच्छत ॒पुङूषस्य Twat वषणम्‌ श्रनुवषणः चेति । रश्टिकिन्नभ्य qeae fafayr Gara “ग्नौ कायनम्‌ | धमकाले BAHT wal प्रयमदरष्टेरव Te तेत्िरौयसदिता। = [ATeomoyiay १२] साने समुत्थितं HAT प्रोष? सोऽपि दशाचयापन्न | दष्टेरूपरम उद्गदणएम्‌ तदपि fafa aq ag मेशनेशानामपगर्म विक्चव॒ सोऽपि चिवि । मेघलंगेव्वपगतेषु खूयप्रकय्रसञ्चार श्रातपः सोऽपि चिविध | पादबद्धा मन्त्रा च प्रञ्जिष्ट- पटितानि यजुषि गौत्यात्मकानि सामानि, श्रङ्गिरोभिशुनिभि- दुष्टाश्चतुयवेदोत्यन्ना श्रद्धिरम । विधिभागे सहितास्ते सत्रं बदा. । देवताविधयास्यानपरा मन्ता गाया । मनुययतिषयाख्यानपरा चो नाराग्स्य्‌ ?। रेभ weary तदिषथाश्वो रेभ्य ¦ श्रनुक्तसन्गदाय WAM | एतै WAIN गन।वन्नहोमा कार्यां Fu ee ti दति ओ्रोसायणाचायविरचिते माधवोये वेदायप्रकागओे तैत्तिरीयसदिताभाय्ये मप्तमकाण्डे पञ्चमप्रपाठके एकार प्योऽनुवाक ॥ दत्वते स्वादहादन्तक।(य खादा प्राणिनि खादाप्रा- UWA BIS मुखंवते खाहामुखाय्‌ खादा नासिक वते खादहानासिकाय ख.दहाक्षणते स्वाहानकि- qa ET कर्णिने स्वाहाकशणेकाय arer शौर्ष॑र्ठते > “Sat wafer -श्द्यादिरे त्रा ७५ दद्रद््यम। 1 ‘efay arevatcaa खाहेद्ाद, ययायजुरे परैत ''- इनि त्रा क, < १८ ७ | नास्त्य fafefaas तात्य वषव्यमिति भ्व । । |का००।प्र९५।अ ९२] तेत्तिरौयसदिता। TRV खादहाश्टषक्गाय खादा पदते खादहापादकायथ TET NIWA ख्वाद॑प्राणते स्वाहा वदते सखाहाव॑दते खाहा पश्यने स्वाहापश्यते खादा wad स्वादहश्रण्वते Se मनखिनै स्मदा ( १) | BAA Brel रेतस्िने खादारोतस्वाय खाद प्रजाभ्य साहा प्रजननाय SIT लोमवते खादा- MARA AB त्वचे स्वाहात्वक्षाय खाहा Wawa खादहएचर्यकाय स्वाहा लोहितवते खादालोहिताय सराहा AMARA स्वादामा-सकाय BET Baw साहाखावकाय BSAA स्वादहानस्िकाय See मज्नन्वते खादामज्नकाय खाहाङ्िने BEAT SAA खादानान्मने खाद्ा (२) सवस खाहा ॥ १२॥ साहा खाहा? * दे च।॥१२॥ श्रय ITAA BOA! तयाच ब्राद्मणम्‌- “zaa Mesa खादेति श्रोरदयोमन जददोति -दति। पारस्तु- “cad STS ऽदन्तकाय खादा प्राणिनि खादा, प्राणाय weer ~~~ == ~ —_ - -- -- ee ~ -- Oc न ` न, (न 8... = 1 ~ “qafat खाहा — samt aret —xfa क, ख, ग । ~ ~~ = ~ fi † ३ १८४ १८ cy)‘ पिटटन्ोक मेव तयनम्नानो व रुन्धे”-इपि apa । ५२६ तैत्तिरौयसष्दिता। [का०ऽ।५०५।अ ०९२] मुखवते Ae Fars QU नासिकवते Ae {नासिकायसखारा, ऽच्षते खादः ऽनचिकाय खाडा, कणिने Get HCHTA खपरी, भ ष्ठते MTV, SMITHS खादहा पद्वते ATR, ऽपादकाय खाद, प्राणते QW प्राणते खारा वदते खादहा ऽ्रदते खादा पश्यते खादहा STA स्वाहा Wad स्वाहा, swt are, Aafaa स्वादा ऽमनसे खादहा रेतख्िने खाद्ा ऽरेतस्काय Ale प्रजाभ्य सादा, प्रजननाय QTE लोमवते खादा ऽलोमका सखाद्ा लचे WB SARA QR चमण्वते QTV ऽचमकाय खादा, लोडित वते wrer ऽलोदिताय सखराहा मासन्वते GTS, ऽमाभ-मकाय IB GAY TST SAMAR खादा saa IRI ऽ सिकाय सादा AVA Qe sHBATA Ter ऽङ््गिनेखादा ऽनङ्गाय खादा SSAA ATCT, ऽनात्मने TET स्वदत स्वाहा -दति। दन्ता श्रस्य सन्तोति care’) न विद्यन्ते दन्ता यस्यासौ “sem । एव aay विधिनिषेधौ योजनौयौ । जगति fe जौवा दिविधा - तत्तदवयवोपेतास्तत्तदिकला सखेति । श्रवस्य प्राजापत्यलेन सर्वात्मकता- मभिपरत्येतानि विगेषणणन्युच्यन्ते । aa दन्तयुक्ता star प्रसिद्धा अत्यन्त वाला agiasfea । प्राण्नि जङ्गमा ‘surat’ स्थावरा । ayaa निषधा तत्तद्‌वयवरा दित्येन वा सत्यप्यवयवे तदसौकर्ंण नोदादहरण्णैयम ॥ १९॥ दति शओ्रौक्षायएणचायविरचिते areata Fergani ते न्िसियसहिताभाये सप्रभकाण्ड पञ्चमप्रपाठके दादशोऽनुवाक ॥ | का ०७।प्र१५।अ १३] तेत्तिसौयसह्िता। ५९७ क्वा युनक्ति स स्वा युनक्तु fawea युन क्षस्य ARE PEK VAT AAW कामापायुषे व्वा प्राणायं AAT त्वा व्ानायं Bl Be aT Ta त्वा राधसे त्वा घोषाय त्वा Waa त्वाराहोषायं त्वा WAS त्वा ॥ १३ ॥ कोऽ्टाचिःत्‌ ॥ १३ ॥ श्रतोतयोरनुवा "यो पसाग्रन्मन्नेरेकपञ्चा ग्न्मन्त्ेख महान्नहोमा उक्ता, श्रय परिधिमन्ता उच्यन्ते। कन्य -- कस्त्वा यनक्ति सला युगक्िति परिधौ र्‌ aime anwel मद्य; aaa इति aa च।नुषज ति -दरनि । पाटस्तु- कस्वा युनक्रिस wr युनक्त वि- ष्णसा GARG WAGE] HTL सन्नत्या WER कामायायुषे ला, प्राणाय त्वापानाय ला व्यानाय वा BY AT TA al राधसे ला घोषाय ar पोषाय agra ला waa alfa डे मध्यमपरिधे | क › प्रजापति ला aafm वद्किममौपे योजयति, ह दचिणपरिधे। श प्रजापतिश्ला यन्तु । ड उत्तरपरिषधै। fawet ean । किमयम्‌ ? we यज्ञस्य aA तथा ay waa मा प्रति सवषा प्राणिना सकूभनाय “aga प्रजारिरहपाय “कस्त्वा युनक्ति सत्वा युनविति परधन युनक्ति। इमे वै tat प्रर्धघिय?-दधादिना २८ ९८ EI | † रखुतस्माद्योजनादेवेतदनुवाकौयमन््राया योममन्त इति नामधेयम्‌ | त्व द = ६८ <€ HBT | ७8 क afarizateat | [Too Hows ve | कामाय ade श्रायदद्धय are युज्जि। एव षवत्राध्याद्ार = प्राणापानव्यात्ता प्रसिद्धा i ‘ate प्रभातम । रयिः घनम्‌| ay अनस) घोष alfa पोष warfeuqfe । श्रारादोष श्राराच्छष्दह FUT | प्रयति सव्रदु खनिरृसि ॥ ९२ ॥ दूति ओोमायणाचायपिर विते माधवोये वेदाथप्रकागि ते्िसो यसहितिाभाय्ये सप्रमकाण्डे पञ्चमप्रपाठके चयोद्‌ श्ोऽनुवाक ॥ ~= ~~ प्रय गायवायं चिते रायन्तराय वासन्तायाष्टा- कपाल इन्द्राय चेष्टभाय पच्चदशाय॒ BLATT FUT यैकादशकपालो विश्वेभ्यो देवेभ्यो जाग॑तेभ्य aT भ्या वैरूपेभ्यो वार्धिकेभ्यो दादंशकपालो मिचावरु- शाभ्यामानुष्टभाभ्यामेकविषणाभ्या वेराजान्याः श- रदाभ्या पयस्या हस्यतये urea विणवाय शाक्- राय देमन्तिकाय चरु सविच अातिच्छन्दसाय चय | > | x | | Aa स्ति.शाय tana शशिराय दाद शकपालोऽदित्य | & at | { A विष्ण पत्ये । चस्र्रये वेश्वान॒राय दाट्शकपालोऽनुमत्यं चर्‌ काय THAI ॥ १४ ॥ Baad सप्तचत्वारि^शत्‌ ॥ १४ ॥ । दृश्प्रब्दवाषौ टो क | दृर््न्दय्रादित्म टौ we | | 1 fama इतिक, ख। | ia t ‘mar गायक्रायादित्य अयुमरये a ग॒ ° अभ्य ate ख । का०्ञ्य ५अ १५] तेत्तिरपेयर्महिता। ५३९ यदुक्त सूचरकारेणए-- “aged गायत्रायेति दग्र इपौः.षि सव- न्‌ निवपति इति तदिद विधन्त saa mana चिते > यन्तराय वासन्तायाष्टाकपाल इन्द्राय चेष्टभाय पञ्चदग्राय बाहताय मे्रायेकाद्श्रकपाल्लो विनेभ्यो देवेभ्यो ae aan बेरुपेभ्यो वाषिकेभ्यो दादप्रकपालः भिचारकणाभ्या- मा ृष्टूभाभ्याम एकरविप्गराभ्या ATAPI ग्रार राम्या पयस्या टरहस्पतय ae य चिण्वाय waa, रेमल्तिकाय चर भवि ऋ तिच्छन्दमाय चय स्वि गय रैवताय गरग्रिराय दादग्रकपालो ऽरित्ये विष्णंपतते चरुर्‌ Te वैश्वानराय द्वादशकपालो ऽनुमत्यै चर वेय एककपाल -दति। wa षट्सु दविषु न्दमा स्तोमेन शाना खतना च ददता farat । पयसि war श्राभिचा पयस्या ॥१४॥ दृति श्रोसायणाचायविर्‌चिते माधवोय बवेदार्थप्रकाे रौयसहिताभाये AAAS पञ्चमप्रपाठके चतु~ग्रोऽनुवाक ॥ योवा sarafa प्र feat यश्च सोमो राजा तयेरेप् आतिथ्य यद्रोपोमौयोखप रुद्रो यश्चोयते यन्सच्चितेऽग्रावेतानि दवौःपि न निवपद्यरव सद्र Mia Taya प्रजा पश्रून्‌ यजमानस्यानि aya यत्सच्चितेःग्रावेतानि हवौःपि निवपति मागधेयन- SAY श्रमयति नास्य रुद्राऽशन्त ( १ ) ५४९ तत्तिरौीौयसद्िता | [का ०७।१९५।अ ०२५॥ # उपोत्थाय प्रजा wate मन्यते दशं हवीषि. भवन्ति नत्र वै पुरषे प्राणा aes प्राणानेत्र यजमाने द्धात्यथो दशक्षरा farrea विराड विगज्यैवानाद्ये प्रति तिठर्त्यतुभिवं गवन्छन्दाभि स्तोमं waa उत्यादयद््‌तानि satxfa निवपन्य- तुभिरेवेन चन्दभि* स्तोमे पष्टेञ्चिनुतेर दिश पुवाखेन ( २) अभिजित्या इत्यादयदेतानि हवौःपि निर्वपति दिशमभिजित्या" रतया वा इन्द्र देवा अयाजयन्‌ तस्म दिन्द्रसव रतया मनु मनप्यास्तस्मान्‌ मनुसवो 1 यथेन्द्र देवाना यथा मनुमनष्याणामेव भ॑वति य स्व॒ विद्ानेतयेश्या यजते" feat पुरोनुवाक्या भवन्ति सवासा द्शाममिजित्ये, ॥ १५ ॥ पन्त ' : 1 सुषुवे नेक चत्वा रिच १५॥ एतेषा दविषासुत्पतिमाभघाय प्रयोग fari— यो ar श्रग्रावभि प्र हियते aq ate राजा तयोरेष तिश्य यद्‌ MMAR येष रुद्रो यश्चोयते, यत्सञ्धिते;प्रावेतानि दवोः.षि न ~~ न्न eee # क ख ग waafae विसर्गो afer | † { मनुषकी › ग । ¡ च्छस्य र्योऽश्र न्त ९।१-दइति क, ख, ग | [काणछप्र१५।अ ९२५] तेत्तिरौयसष्िता। ५४१ निवपेदेष एव रट्रोऽशन्त उपोत्थाय प्रजा पशून यजमानस्याभि मन्येत यत्सद्धतिऽप्रावेतानि खवोः<पि निवपति, भागघेयेनकरेनः मयति नास्य स्ट्रोऽशान्त उपोत्थाय प्रजा qafa मन्यते.“ - दति | ्रघानसिद्धे amt योऽन्योऽभिमयिता प्रर्यि# योऽपि सोमो राजा वक्तोरूप स्धापित तयोर्भयोयाऽयमशभौषोमोय qnty एवातिश्यम तेन मत्कारेण तावुभौ तुष्टौ । श्रय at- ऽयमयिणृयनेन निष्पाद्यते स एष az ait aud. यदि तस्मिन्‌ afgaat एतानि यथोक्तानि इतोपि न निवपेत तदानौमे- AUS, सन्‌ ममो पमागत्य यजमानस्य प्रजा WTA faq afin तु खकरौोयभागन तुष्टो न हिनस्ति ॥ पारगप्राक्ना दपिस्युद्धया पशसति- en दवोः-षि भवन्ति नव वे पुरुषे प्राणा नाभिद्श्नमो प्राणानेव यजमाने दघात्यथो दशा- तरा विराडन्न विराड्‌ विराज्येवान्नाये प्रति तिष्ठति -दति॥ देवताविशेषणानि anafa— खतुभिवा एषच्छन्दोभि स्तोमे yvegay दत्याङ्यदेतानि इवोषि निवपत्यतुभिरेवेन दन्दोभि स्तोमे पष्ठेशिनुतेर -दति) waa वसन्ताद्या | कैन्दासिः गायन्यादौनि। स्तोमाः चिषदादय i प्रटानि रय- म्तरालोनि । एतेषा देवतार्विश्ेषणत्ेनोषात्तवावृलादिभिरेवामि- faat भध्रति ॥ , श्रय दवो-षि प्रग्रसति- ^ दिग्न सुषुव्राणेनाभिजित्या दत्या- यदेतानि eaixfa निर्व॑पति दिशमभि दति । 'सुषु- ante ऽ भोम सुघुवाणेन fant जेतव्या । प्रा्ादरौना चतुदश. ५४२ तेत्तिरभैयसद्िता। [का ।प्५५।अ १९| माग्रव्यादरौना च॑तुदिग्रामद्ाधोरिग्राश्च मिलिवा दशसद्धो पेत- « तादमिदविभिंसामाममिजय ॥ ay ट्‌ग्रदविद्ब्रातषूपामेता सवप्रष्टेष्टि unafa- एनया वा am Year श्रयाजयन्‌ तस्मादिन्द्रसमव एतया मनु मनय्या- स्तस्मा-मनुमवौो यथेन्द्रो दवाना यथया मवुमनस्मणामव भवति यं एत विद्रानेतयश्चा ana”) दति । सूयते रेश्यय प्राप्यते येना सो सव॒ दनद्रस्येयदेतु इन्द्रमत्र । एव BANA -श्रष्य यज्ञ, तेन यजमानस्ताभ्यामुभ भ्या सदुप्रमेश्चय प ,नि॥ एतेषु ang विषु समिदिशामाण्या न दत्यनुवाकोक्ता रिकूग्न्दयुका याज्यानुवाक्या (gat geor ) विधन्ने- ^ fe म्बतौ पुरोनुवाक्याभवन्ति सवामा fentafafa ) -दति॥११॥ दूति ओरौमायणाचायविरविते arava वेद्‌ायप्र षे तेत्तिरीयखडिताभायये सप्रमकाण्डे पञ्चमप्रपाठके पञ्च्‌ एगो ^नुवाक ॥ य प्रणतो निमिषतो मदहिन्वेकं इद्राजा जगतो aaa य ईं अस्य दिपदश्तुष्पद्‌ wa देवाय हवि- घा विधेम । उपयाम Wats प्रजापतये त्वा जुष्ट Data तस्य ते चौमंहिमा awaifa waa । दित्यस्ते ATH त्वा मह्िनरे प्रजापतये STET 1 १६। ar * surfaxiad ॥ १६ ॥ । । * Oa dwat — ae ¬, व्मादिव्याऽषाकिपश्रत —sfa aye me [ROT WH १६) तसिरोयसदिता। ५४६, कन्य -- य प्राणतो a sae दरति मदहिभानौ जोति राजतेन प्रव सोवनोत्तरम इति) नच पवस्य महिमाख्यः ग्रस्यं wa द गंयति- य प्राणतो निमिषतो मदिवेक दद्राजा जगतो aaa य दर we दिपदश्चत्ष्यद्‌ कस्म देव(थ इविषा विधम्‌ ' उपयामण्टदोताऽमि प्रजापतये ला ae ग्टमभि तस्य ते द्यामदिमा नच्चारि रूपम श्रादित्यस्त तेजम्‌ तसे ला ated प्रजापत. खादहा -इति। य प्रजापति एक इत खथमेक एव प्राणत श्वासयनस्य निमिषत चपनिमेषयुक्तस्य च जगतो afeat wafeat Ua ara य च प्रजापति ae fare -नुव्यादे aq’ naey fn खामो भवति aa देवाय aa नखोचित प्रारृतपरारि भिरनिञश्ितरूपाय ताद्‌ शाय प्रजापति- रूपाय दैवाय waa इविषा परिचरेम | हे प्रजापते, तस्यतं तादृशस्य तव॒ at afea gata एवाय मदिमाख्यग्रह दुश्यमानानि नचचाणि तव रूपम श्रादित्यसवनोयन्तेज दे ग्रह! त्वा aa तादृशग्य ated मदिमयुक्राय प्रजापतये खादा जदोमि * ॥१६॥ [ति ओ्रौोसायणाचायविरचिन माधवोय बवेनायप्रकाग्र तेन्तिरोयखडिताभायये सप्तमकण्ड पञ्चमप्रपाठके प्रोडशोऽनुवाक ॥ eee # * रतद्‌वाकस्य मद्िमसन्त इति नैमयेथम। एूनत्तात्पयव्थाख्यान प इ ८१९८९ AVA | ५४४ तेत्तिरौयसद्िता। [का०ञ।१५५।ख ९७] य आत्मद saat यस्य विश्वं उपासते प्रशिष यस्यं देवा \ VARMA AWAY HH Say हविषा विधेम । उपयामण्दीतोऽसि प्रजापतय त्वा qe vata तस्यं ते एथिवौ मदिमौषभयो वनस्य- तयो रूपमभ्मिस्ते तेजस्तस्मे त्वा महिने प्रजापतये TET १७ ॥ य vara * चत्वारि<शत 1 १७॥ श्रय दितौयग्रदमन्तर ! पठति- य श्रात्मदा बरदा यस्य विश्व उपासते प्रशिष यस्य देवा । यस्यच्छायाष्टत यस्य Aq कस देवाय हविषा विधेम । उपयामग्टदोतोऽसि प्रजापतये at जुष्ट zafa तस्य ते एयिवो महिमौषधयो वनसतयो रूपम्िस्ते तेजम्तम्मे ला afea प्रजापतये खादा -दति। भय प्रजापति श्रात्मदा wae यश्च तस्मिन्‌ wt बलप्रर्‌ ‘qe’ प्रजापते भ्रगिष nae शासन “aq waste 'उपामते सेवन्ते, देवा श्रपि यस्य प्रभिषमुपासमे, यस्य aaa छायेव प्रविघेम तष्य मराणिना खल्युरपि यस्य द्यधोन नादृ ग्राय ‘aa केनायविज्नात- खषूपाय देवार प्रजापतये wa परिचरेम । दे गदर) aa उपयामेन पायिवपाचेण षदोतोऽसि प्रजापत्यं ला खडामि । । [6 — —_—— ~= — ~ [ ~~~ et ee ee नभा \ +“ are Ufuafatata’ इति क, ख, ग । † मद्िममष ग्रदयाविध्यादिकमत्रा < ९ ९ दे ब्रर्ब्धम | | का ०७।प्र ० ५।अ ०१८] लेत्तिरौयसइता | ५४५ डे प्रजापते, weve तेः तव एयिवौरूफो मदिमास्यो ग्र ओषधयो वनस्पतय तव fafas शूपम्‌ श्रधिस््वदौग् तेज 1 हे ‘aw ला ‘aa मददिमयुक्ताय प्रजापतय जुदोमि * eon इति ओोम्रा्यणावचार्यविर चिते माप्रमोये वेदायगप्रका =~ ~~ [न्‌ तेन्तिरौधसदिताभायेः सप्तमकाण्डे पञ्चमप्रपाठके सप्तरग्रोऽनूवाक | ~ -~~ i SO WM ब्रह्मन्‌ बाद्यणो gay जायतामास्मिन्‌ UE राजन्य TY WUT महारथो जाथता Sey घेततवेढानङ्खानाश्ु सन्ति पुरन्धियौषाजिष्णु रथेष्ठा समेयो युवास्य यजमानस्य AT जायता निकामे निकामे न पर्जन्यौ वर्षतु फलिन्यौ a ओषधय पच्यन्ता योगक्षेमो न कल्पताम्‌ ॥ १८ ॥ रेक चत्वारि५त्‌ 1 ॥ १८ ॥ ्रयान्नदोममन्त्ा | तया च ब्राद्यणेन्‌-- श्रा ABA arent ब्रह्मवचसो जायतामिति समस्तानि agawifa जहोति। - | ~~ ~ षः [क _ —_ [ अस्यापि मद्िममन्र eta नांमधेभम्‌ | र्तस्यापि तात्पयेवथाख्यान qo BS Us ९ Rew) Con ब्रह्मे क चत्वारि शत "Efe क ग॒ “करा ARTA चत्वा सिशत”? -द्रति ख | १ ८।६८ १९ । “(्रद्मवचसमेव तेयश्रमानोऽव wal -द्रनि तच्छेष | GJ ५.४८ तत्तिम्भेयसद्दित। | [का ०७१ ०५।अ eel दति । प।टसु-- श्रा ब्रद्धन्‌ ब्रादह्भणो ब्रह्यकचसो जायतामास्मिनू UE राजन्य इप्रय शरोमदा रयो जायता fatal घेनुवाढानद्खा- aig सत्नि पुरस्विधाषा fam रथेष्ठा सभेयो युवा्य.यज॒मानस्य, वोरो ‘waa, निकासे-निकामे न पजन्यो वषतु फलिन्यो न ‘aga ्राद्यण्जातौ APIA श्रुताध्ययनसम्यन्नो ब्राह्मण शश्राजायताम्‌ श्रोषघधय gaat योगसेमो न कन्पत्म -दूति सवेत उत्पद्यताम्‌ | एतदे क वाक्यमेको मन्त * ण्वसुन्तरतच्ापि। ‘saa’ वाणाद्यायुधषु gre | धेनुरित्यादिषु ्राजायतामित्ट सुवत्तते । ‘afa शश्व om ग्ोघ्रगामो । पुरवा(मेभिर््यायत दति पुरन्धि रूपवतोत्यय | we यजमानस्य जिष्णवा दिगुख- विशिष्ट Ga श्राजायताम । न अस्माक यदायदा AIST तदा-तद्‌ा पजन्यो वतु शओरोष्धयश्च बङफलयुक्रा पच्यन्ताम्‌ | अ्रलमस्य लाभो योग ware परिपालन चेम योगसटित तमो योगक्ेम सोऽम्पराक aaa । एतेद शभिमन्त्न्रह्मवचस- नामक दोम gatas ue si दरति ओ्रौमार्यणाचायनिरविते माधवोये बेदायप्रकाशे नैन्तिरोयसटिताभायये सप्रमकाण्ड पञ्चमप्रपाठके Bessa ॥ ~~~ = ~ ~~~ ~ = EE A १0 यिं जकन मायि चानवि * शतदनुवाकौ याना वाक्याना ब्रद्मवचससन्ल द्रति नामधेयम । रुपा टिशेषतो याख्यान त्रः ३ < १४ अनुवाक कश्व्यम | का प्र WH ee] atdatiaf zat ५४७ sare vfaatafe THAR वाज्धरवाक्रा- "व ज्यन्तरि a वाय य॒जमरूत वाज्यव या वाज्य।क्रस्वं धय यजमक्रत asaiifaa वाजिन्यजङ्नं त्वा रम सस्ति मा BATA Wael वाजिन्यङ्न्‌ त्वा TA afar मासम्‌ (१) पारयादित्यस्ते वाजिन्युडन्‌ त्वा रमे स्वस्तिमा सम्यारय ATTA प्रणमे exe Mavala ara मं इनहवापानष्टग॑स्यपान मेटः wirfe चक्मयिं Afe areata da मयि येद्यायुंरस्यायुर्मयि पेहि । २९ ५ स ,.*चिचत्वारिशच ॥ १८ ॥ ्रयाश्चानुमन््णम | तया च ब्राह्मम- श्राक्राचाजौ केर व्यक्रमोदाजो दोस्त ys एथितौ मधम्यमित्यश्रमनुमन्लयते -cfat | एतेषु fay मन्त्रेषु प्रथम मन्त्र पठनि- श्राक्रान्ाजनौ परयिभौ- afi युजमङूत वाज्यवाक्रानाज्यन्तरिच वायु aaa वान्वा द्यां वाज्याक्षमस्त खये युजमहरत॒ asaya वाजिन्यहृनु ला रमे afta मा मन्पारय वायुस्ते वौज्िन्यृडृनु ar wa खसम्तिमा सम्या रयार्दित्यस्ते वाजिन्यहृलु त्वा रभे खस्ति मासम्पाय प्राणष्टगमि =| ~ ¬ “quae afstaga at ce afer at ey) sia we च | ye ४ २९। रख्षा-लोकानामनिनिच ति नष | ५४९ तेत्तिसेयसद्धिता | [का अप्रं WIS र | प्राण मे sxe व्यान्टमसि aa A दूः<रापान्टगसूूपानमे दूद्‌, शवर सि चचम्थि धेहि श्रोचमसि ate मयि धेद्यायुरस्यायुभयि सेदि -इति । वाजौः बेगवानयमश्च ofits श्राक्राम्‌ आर क्रान्तवाक। सोऽवां तस्या एथियाम्‌ श्रभ्नि "युजः योजयित्रष्र व्यवहार निर्वादकम wad एवमुत्तरत्रापि ata । चे evi + श्रग्नि ते यड तव योजयिता खदायग्डत तस्मात लाम्‌ श्रन्ारमभ aq स्वस्तिः विनाग्रादिव्येन मां सम्पारय सम्यक कमसमाति प्रापय । एवमुत्तरत्रापि योज्यम्‌ । प्राण दृति दृटढोकरोतौति प्राण्टक्‌ । दे रश्च! त्व तादृशोऽसि, wat मे प्राण getgq | एवमुत्तरत्रापि । डे रश्व a चचुरसि, wat मयि wa स्थापय एवसुत्तरचापि ॥ ९८ ti इति ओरौसायणणचायविरचिते माधवोये बेदायंभ्रकागर ते त्िरोयसदिताभाये सप्तमकाण्डे पञ्चमप्रपाठके एकोनवि शां ऽनुव्राक ॥ जननि बौज ast पर्जन्य पक्ता सस्य सुपिष्यलला sua सधिचर शेयः ख पसदनेंाऽभि ख॑प्यक्षमन्त- रिक्ष qua पवमान Buea द्यौ शिवमसौ } ¢ | ~ } AJ © तपन्‌ यथ॑पुवमहोराे पशथ्चद्शिनाऽदइ मासास्तरिः- शिनो मासा क्ता कतव शान्त सवस्सर ॥ २० ॥ जश्येकजिः<्त्‌ ॥ २० ॥ [का 9 yer | afaniaafen | ५४६ श्रयान्येऽन्ो ममन्ा उच्यन्ते ¡ तथा च ब्राह्मणम्‌- “she बौन भिति जदोत्यनन्नरित्ये -दति(र्‌ र ९८ १२) weg “ज्जि भेज ब्य पजन्य पक्ता स्यः. सुपिप्पला श्रोषधय , खधिचरणे- ध सूपमदनोऽयि. सखध्यचमन्तरि चः सुषाव पवमान Area qt गिवममौ तप्रन्‌ यथापूवमरोरात्रे aqefnatggaraa faxfaat मामा, नप्ता waa शान्त स्वसर -द्रति। यद्‌ az aieifestva तन्‌ जन्ि जननखभावमम्तु। श्रस्तिति न्वतच्ध्याहार | wrt apt टष्टिकारोऽस्त॒ । मस्य पक्ता gant, ! श्रोषधयशथ सुपिप्पला › गशोभनफला । दय प्रथयवो प्धिचर्णा सुखेनाधिष्टाय afta शक्या । श्रि सूपषदनः saan परिचरिदु va! अन्तरि “ख्य सुखेनाध्य- चितव्यम्‌ पूमक्ेलादयुत्यातर हितमित्यय । पवमान वाय ga श्रलुपद्रवकारौ सश्चारयुक्र | द्यौ YAMA gaara शक्या देविकोपद्भवरदितेत्यय । wit afee शिवम्‌ उपद्रवरादित्य यया भवति तथा तपन्‌ वन्तताम्‌ । WETS यथापूव कन्पादे- aye येन क्रमेण nea तथेवाद्यापि प्रवर्तताम्‌ | श्रद्धमासा युना धिक fei पशदगदिनयक्रा । तया मासा तरिशदिन- युक्षा ¦ तव क्लृप्ता AMAIA | सवत्सर श्रान्त प्रजा- पोडारदित । एते agenfaparadta AABN 1२० ॥ । इति ओखायणणचायेविर्‌ चिते माधवोये बेदायप्रकागे , तेन्िरोयषडिताभायये anaes पञ्चमप्रपाठके विगशोऽनुवौक ॥ ५५५ तष्सियसन्हता। [का ऽपर ५।अ २९) DHA सौम्धश्चर साविकऽ्टाकपाल -पौष्णश्चरू -रौद्रश्षरर प्रये वैश्वानराय दादंशकप्लो खगाखरे यदि नागच्छेद प्रयेऽहोमु चेऽ्टाकपाल सौधं Wal RAM आज्यभाग ॥ २१॥ छाम्रेयश्चतु विशति ॥ २९ ॥ श्रयग्श्वस्य रोगादिनिभिते प्राप्ते प्रायित्तेष्टय उच्यन्ते। तया च ब्राह्मणम्‌ - ` यदयश्वमुपतदिन्देत श्राग्रेयमष्टाकपाल निवपेत - दत्याटि * 1 दष्टौना पाटमस्तु- श्राग्मेयोऽष्टाकपाल, मोम्यश्चर्‌ साविन्रोऽष्टाकपाल पौष्एश्वरू रौद्रशरूर श्रग्रये agracta दादशकपालो wart यदि नागच्छेदग्रयेऽभदोमुच्ऽ्ाकपाल सोय प्रयो, वायव्य श्राच्यभाग -दरति। शटगाखरे श्रश्चनिवास- स्थाने यदि नागच्छत तचानागमनमेक निमित्तम्‌ निभित्ता- न्तराणि तु age दष्टवयानि। तान्येतानि नव हवौषि प्राय- सित्तरूपाणि yee i दति sareuqafecfad माधवौये वेदाथेप्रकाभे नरात्तरौयसहिताभायये WARS पञ्चमप्रपाठके एक विग्रोऽतुवाक ti een 2 हणी, , "णी ~ ooo er -- -- -- ~ ee *इ € ९७ VU) उपतपत उपताप - सन्तापक्रशे सोगविशरोष॑ | fa उपतापं, र्‌ त्वगदोष+, इउपद्रवकारिदेवताग्एद्धौतत्वम्‌, 8 म्टमाखके ऽनागमनम ५ वडवादिध्थानमिति पञ्चनिसित्तानि। त्रा २ < १७ ९२--१९) Sr -नकाः a ee — —_ [का OF ४।अ 22] तैत्तिसेयसद्धिता | ५५६ अभये ऽ<होमुचेष्टाकपाल इनद्रायाऽ-होसुच रकाद, tauren जिवावरूणाभ्यामागोमुग्भ्यां पयस्या कयो साविचआगोमुगभ्या चरुरश्िभ्यामागोमुगभ्ण धान neg रनोभुगभ्यं सप्तकपालो विश्वेभ्यो देषैभ् रनो- arent दाद्‌ शकपालोऽनु मत्ये चरुर प्रये वैश्वानराय दाद कपत्लो द्यावाषथिवौभ्यामःदोमुगभ्या- दिक- पाल ॥ २२॥ ana" faxuaq ॥ zz ॥ यदुक्त BIA “श्रप्रयेःहोसुचेऽष्टाकपाल दति enefag म्टगारे्िमनु निवेपति -दति तदेतदिधत्ते- “श्रग्रयेऽ<दोमुचे | {ष्टाकपाल, दन्राया\रोमुच एकादशकपालो मिचावरूणाभ्यामा- गोसुग्या पयस्या वायोसावितरं श्रागोसुग्भ्या चरुर्‌ ्रभिभ्यामा- Wy धाना मरद्ध एनोष्युगभ्य सप्तकपालो fapat देवेभ्य A ANA एगोसुग्भ्यो दाद श्रकपालो, STAG BWC BAA वेश्वानराय दादश्न- कपालो द्यावाए्यिवोभ्वामःदोमुगभ्या दिकपाल दति । ata मोचयतोति श्रदोमुक' । atte मोचयत इति शश्रागोभुचौ' | “ mae थ ~= ~~ -- — ~न ee —_—» a ५ १० oes * “onsen इति क ख, ग। 1 (“ऋम्रये RT १८ WRI ५ पुव मस्य लोकस्य सद्रये"?-इति तच्छेष | इत CUT ब्राद्ध,बग्रये भूतभव्य होमयोविधानम eT चाम्रातौ | 70 ५५४ तेत्तिरौयसदिता। [का०प्१५।अ०२४] इति ्रोसायणाचायत्िरविते माधवोये वेदाथप्रकाश af ` यसदित्राभाये सप्तमकाण्डे पञ्चमप्रपाठके चयोल्ग्रोऽनुवाम 4 ये ते यन्धान सवित पूर्व्यासौऽरेणत्रो वितता अन्तरिक्ष । तेभिनी अद्य पथिभि wht रक्षा चनी अयि च देव ब्रूहि" । नमोभ्नये vfafafad लोक- स्यते लोकमस्मे यजमानाय देहि नमे वायवेऽन्तरि- =| =| A | afad लोक्यते लोकमस्म यजमानाय देहि नम | =| ~ A ॥ ख्याय fefafad लोकस्पतः लोकम्रस्मे यजमानाय ददि ॥ २४ ॥ ये » चतुश्चत्वारिःशत्‌ ॥ २४ ॥ कन्प-- येते पन्थान सवित yale दरत्यष्वयुयजमान वाच- यतिः इति । पारस्तु- “ये ते पन्थान सवित galatstuat वितता श्रन्तरिखे। तेभि शरद्य पथिभि सुगेभोरचाचनो श्रधि च देव afe” -द्ति। ड afadza! ते तव स॒म्बस्मिन ‘gale पूव सिद्धा , भ्रन्तरिचे वितता इस्ता, ataa’ yfacfear शे मागां सन्ति सुगेमि se aq शको तेभि" तेभागेरा- गत्य wy श्रसिन्‌ कमपि न wea “रच, तयान श्रन्‌, afyafe च श्रधिकोऽय यजमान इति देवानामये कथय at “Ca a’ इतिक ख, ग। [का०७।१०५।अ २५] तेत्तिरौयसद्िता। ५५१ कन्य ~ “नमोऽप्रये एयिविकित ईत्येतेख यथालिङ्गम्‌ “~ दमि उभ्चिष्ठते दत्यनुवत्तेते । पाटसु- ‘aatra wf" fad लोकश्युर लो कमद यजमानाय देदि, नमो वेयवे,न्तरिकचिति लोकस्पृते लोकमस्मै यजमानाय देहि नम wala दि विचि Hand Kaas यजमानाय ete -दति। यथिविकिते प्रनिवासिने, नोकस्यते लोकस्य परोणयितरे, wa नम Wye qa यजमानाय लोकम्‌ उन्तमस्थान ef) एवरुत्तरयोरपि योज्यम ॥२४॥ दति भौमायणाचायर्रिचिते awa वेदाथैप्रकागे तैन्तिरौयसहिताभाय्ये सप्नरमकाण्ड पञ्चमप्रपाठके चतु विग्रोऽनुवाक ॥ योवा अश्वस्य मेध्यस्य शिरो वेदं Meera Waa वा अश्वस्य मेध्यस्य fac waraaia Tuga wa दिश mer अवान्तरदिश पश्रवोऽदोराचे निमषाऽडइमामा datfa मासा स- WMATA सब्त्सर आत्मा रश्मय केशा नक्षचाणि रूप तारका अष्थानि नभा मा.सान्योष- धयो लोमानि वनस्पतयो वला Alay! वेश्व(नरो व्यानम्‌ (१) ane उदरमन्तरिक्ष पायुर्यावाष्थिव आण्डौ gud तेतन्तिरीयसहिता | [का 9पप्र५५।७०२५] ग्रावा शेप सोमो रेतो रल्नज्भ्यते तदि sHaa afeu- नते.तत्‌ waa यन्मेहति तदषति वारस्य वषग. eal अश्वस्य जाय॑मानस्य महिमा पुरस्तनजायते | i | राचिरेने महिमा पश्चादनु जायत रतो वै महिमाना- वश्च॑मभित सम्बभूवत्ये देवानवहद्‌ ( २) HUAI गन्धर्वानश्ा मनध्यान्त्समद्रो वा अश्वस्य योनि समद्रो बन्ध्‌ *॥२५॥ are Vaaeg © दादश र ॥ २५॥ ्रथान्तिमेऽनुवा के सवजगदात्मकलेनाश्च Gad श्रय वा विरा- ूपेणाश्वोपासनम्रतिपादकोऽयमलुवाक प्रकरणणदुक्छव्योपनिषदादौ द्रष्टव्य | श्रत एव वाजसनेयिन एतदयंप्रतिपादक ब्राह्मणसुपनिष- दादावामनन्ति1†) wsag—“at a श्रश्वस्य मेध्यस्य भिरो az MIE भवत्युषा वा wre मेध्यस्य भिर , दर्यश्चचुर्वात म्राणखन्द्रमा ओ्रोच, fem पादा, श्रवान्तरदिशा पश्रेवो setts निमेषो, sgarer पर्वाणि, मासा सन्धानान्येतवोऽङ्गानि, सवत्छर श्रात्मा, THA केशा, न्चचाणि eq तारका श्रस्यानि, नभो माः सान्योषध्सेः लोमानि वस्पतस्नो वाला, श्रि ख, वेश्वानसो यान्त gy Rea ean eae * “nq ’-afa पदसमनुवाकप्रनोकवाक्वोक्तद agra, उपनिष न्सम्मनम्‌ (ख ९ शत्रा ) भाव्यसम्मतनच्चकगघरं पुस्तकेषु रास्ति। ! Te छप र रत्रा RATA | का००प्र०५।अ०२५१] तेत्तिरौयसद्िता। २५९ समुद्र खदटमरन्तरिच पायदवाश्रधिकरौ मण्डो, 'यावा रेप, सोमो रेतो, यत्न ऽते तद्व द्योतते, यदधिूनते-ततनथति यरति तद्वति, वावास्य arial age जाधमानस्य मदिरा पुरस्ता- sqraa, रार्रिन मदमा पश्चादनु जात एतो वे मदिमामावश्- dae wee देवानवददर्वासुरान्वानो गन्धवानश्चो मनु- चान्त्समुद्रो at wae योनि, समुद्रो बन्धु ` दति 1 ख, uA मेध्यस्य य गयोग्यस्य wre ‘fact वेद्‌ भिर प्रतौ नवयवान्‌ विराडवयवग्डतोष काला रिरूण्णोपास्ते सोऽयम्‌ weary उष - कालादिूपै भिर म्रशर्ति{ विराडवयवेक्रो मेध्य * यागफल- Gat भवति | क्रलनुष्टानस्य चोपाखनस्य च समान HHA | तया च पञ्चमकाण्डे समाश्नातम्‌ - ° सव पाप्मान तरति तरति ब्रह्महत्या योऽश्वमेधेन यजते य उ चेनमेव वेद*” दति) aa कस्िन्नश्चावयवे को विराडवयवो ध्यातव्य इति तत्छवसुच्यते | मेध्यस्याश्चम्य यच्छिर , तत्‌ ‘SA? उष कालद्ूपम्‌ । द <धस्य VW, age । यस्तदोय प्राण , सोऽय वाद्यो वायु । प्रत्तदोय ate सोऽय चन्द्रमा । यें तदौया पादा ता प्राच्यादिदि*। ये पश्व पार््ाखिविगेषा ता दमा न्राग्रेष्याद्यदान्तरदिग्रा । यक्तदोयो निमेष varafea, त उभे BUTI) याप तदौ दरछपादगतपर्वाणि, ते wa- 1 cers aE er ee! श व 1 चि 3 । * rpg दित्धिम,-- rife, उप्रासनन्च । तच्राथनिणय पद वाक्चप्रमाणपर्यालो चनया सम्प धते उपासन्‌ प्रकट्रस्छु सप्तम काण्डस्यानुवाके न्यो वा sae मेध्यस्य श्रो वेद'-डर्स्मित्नभ्भधास्यतेः-इति eee aT | † ५का० रेप WRB Vasey (१भा० sew )। अ~ afadaafeat | [का अप्र०३।अ०२५] हष्णयक्तरटथा rena) यानि व पवणा aaa, ते daar मासा । यानि गटठकविगरेषाणि सखुरादङ्गानि ~ रसन्ताद्युल्व य श्रात्मः मध्यदेह, उ सवत्छरकाल | ये तदौखण तष त Wal भय । यदश्वस्य भार eq तानि रुतिकारिनिचचाशि | यान्यक्रान्यखखोनि तानि ररदस्पतिग्रक्रनरुवाद्या म्राढतारका । यनि तज नतर स्थितान मासखण्डानि तरेतन्नभ | यानि चुद्रलोमाि ता श्रोषधय | य वाला पुच्छगता रोघकशा ठे वनस्पतय । यदेतन्मख सम्पद्यते श्रय लोकप्रसिदरोऽग्रि । यद ard मुख- विदारण, सोऽय वेश्वानरनामको देषताविग्रेष । यदुद्र सोऽयं समुद्र । य पायु, तद॒न्तरिचम्‌। यावाण्ड़ौ, ते द्यावाष्ययौ | य शेप सोऽयमभिषवायों ग्रावा । aga स सोमरस । यत sawed गात्राणि विनामयति सेय विद्युत । यद्‌ विधूनुते सशब्द शरोर कम्पयति तदेतद्गजनम | यदेतन्मेदन सेय दृष्टि | BQ हेषा WET या वाक्‌ Va वेदरूपा वागेव ¦ जायमा- नस्य क्रतौ प्रयुज्यमानष्याश्रर य सञ्ज्ञपनात पुरस्तान्महिमाख्यो राजत , तदिद्‌मन्रेव। एन पचात एतस्ाश्वख्य सञ्ज्रपनादृद्ध यो सहिमाष्य सौवणग्रह सेय राचि। एतौ एवोभो afe- मानौ यदौ श्रश्वमभिते aI श्रवस्य खजञ्ज्ञुपनः!त्‌ पूवे पञ्चा, Natal ! हयात्रैवाश्यश्चा श्रवान्तःजातिविगेषाखन्त्रू- aw Raza वन्ति! ए विध्य वेराङ्धपस्य श्वस्य aE एव योनि कारणम्‌ | र्म्यगुद्रवत्यत्पद्यरे जगदस्मादि ‘ayz परमत्र न Waa विराडत्पनुमदति। स एवा ay’ [का०ञ।प्र०८।अ ०२५] तेत्तिरौयसद्धिता | ५४ 4 wa fafataftes । एवमपाद्भित ^ पापरुयदारा धराड़प प्रप्नोति ¬ यथायथोपासते, तयेव भवति'इति arena ac तिर रप्रारिश्च करममुक्तिेतु! aq जानो सत्या तेन ATTA सद सुच्यमानवात। तया च wih - ‘agar सह ते dd सम्मापरे प्रतिसच्चरे। परस्यान्ते कृतात्मान ए शन्ति पर पदम ॥ -दति॥ aay भगवान्‌ मास॒" कार्यात्यये तदध्यचेए ति -गनभिघा- नात -दत्यस्मिन्नपि. रणे ८४ ३ ७-१४ a ५ श्रि) महता प्रबन्धन प्रतिपादयामासेत्यगेषर तिमद्गलम ॥ २५॥ aura प्रपाठकस्य fata trae — विदित पञ्चमस्य गवामयनसचकम्‌ । तद्दैविष्य दितौये स्यात दतौये प्ष्टनिणय । चतुथं यत्यथ पूवपक्चखान्यस्य पच्चसि | पञ्चमे Aaa, षष्ठ भवेद्‌ र परचरकम | AMAA VHA स्याद्‌ ष्टम तु महात्रतम | ‘ + Sgaggraa xfs क, ग | 1 (क्रसगुक्किरनाटन्यादिश्चनमि नेभ्यो aya’ इति ब्र 9 2 श्चा भा | t यदातु caat tfa लय fay fhe गत | aztea परा sa ef saagr’-7fi भ्मक पु ४६ Ql “uftaga”-afa Ly मग पु › १६ Ral प्रल+ इति तदं रय Ruta | ५ {तर F 9 ^ Le Whe Te ब्रद्व्यम। सेत्तिरौोयसहिता | [a ०७०५] मर. नवमे Mt TET दशमे पुन + दासन ^-८१-? ०)९ aay मन्त्रश्चैव" AT TI प्रण्यरसरोमा पजाभ्रदेकपञ्चाश्दोरिता | द -ने, परिधोनान्तु we मन्लच्रय भयेत्‌ | “ये सवेष › प्रय गोऽनन्तरे श्रुत । च प्राप्नो च श्रात्मेति पवृभौ मदिमयरहे | अ! ब्रह्मा दश्रभिम्नन्तेत्रद्धावचमद्धामय, । mats मन्लयेत, जज्ञौ तिद शमिति । sia! नैमित्तिका यागा इइमारे्टिरयाग्मये । श्रग्रा सन्नतिहेमा Bey, थे ते सवाच्यता ट । ( नमस्तिभिरूपस्थान यो वे विधिरूपाखने ॥ (१९-२५) कतुराडश्वमेधोऽय विराङ्ध्यानञ्ुपास्तिरार्‌ tll) ताश्यामुत्पद्यते ज्ञान शत्टत्यो भवत्यत ii a= qe प्रकाशेन तमो हद निवारयन्‌, Gaga देवाद्‌ तरद्यातोथेमदेश्वर ॥ * Caratea”—afa ग † “qaaryig nt war? aa, “तत्तद मश्वमेधू -"ल ~ (१-- इन्त ग | t न्ग्थ दि क| ९ ^ तरे खामिवाचनम ?'- इति कर ।। ( ./ | बन्धनो छ्नद्दान्न fat ण्यस्य स्थाने क पु Wa त्वेवभम-- ‘at वा अश्रोपाल्िर ( --५), दत्थ कमेविद्य पपल्चिते"-इ&?। [का ।प्र०५॥ सैत्िसियसद्िता। wer दति ओमायणाचायंश्छिचिते MAN, aaa तश्तिोयर -ताभाये सप्तमकाण्डे पद्धेभपृपाद्रके Te faa „1 ala जौ शद्राजाधिराजपर भेश्वर दिवं गप्रव-कश्रो ~ स्न ATIVAN उऋधधरन्धरेण साच्छणचाय {cheat ara a देरत्य- VRID -नामरुष्णयनुसलेत्तिरो यसदिता नाय्ये भप्तमकाण्डोययास्याते^\ पञ्चम, प्रपा क समाप्त ॥ ("गावो "गाव ore "संमान्य "यदि @qe- चे. सत्सज्य ३ <टेवानी] nam my Oygfyay र दत्वते ^२९वो1(\५९ग्रये षयो Cay «भ्य (नक्रा Oey ८ aaa saa ९२ ऽग्रये Wa Wy * qsafaxafa tiny Cag Saar Os. नमष्टाभि्वी रते देव- — प र्य ४ = SSS Sa ~ * ^ (रगावौ (aa famaant \*पथमे aha (*समान्यो Yate साम , यडदे.ऽ,रुत्छ्ज्या 3 Feat aaa (२ )चम{५ ८" ष्शिव्यं QU gq ररक. स्वाप्मये भ्यो वै Cle get (\ gama (१८,न्ण- ge, aa? ,ञ्जट्ि न्मम नृ १९ > TAS ST- GT BAPTA सुस °c पन्थानौ (* धरयो व ~ रस्य मेध्यस्य शर यञ्चंविण् दनम, ख ग। [ प्रः ist ये पञ्चावश नुवाका नत > Taal धरतोकप्ररानि। 71 gto तेत्तिसेयसद्धिता। (का०ञ।प् ५ am futsg दन्यारणवरंसुः-द्धि' सादे चतुं पञ्च Ler £ ॥ > | ५ दति वैत्तिरौयसदिताया भ्र्तमकाण्डे WIA प्रपाठक ॥ ५॥ प्रजनन.” साध्या ~ (जव ° ₹हस्यतिर्‌“ aa” पन्य * ॥ ४) इति तैत्तिरोयसहिगया सत्तम कार्ड | इष. वायव्य प्रजाप c® gna” साविका fw प्राचौनवः<श< प्रजनन.» ant |} ॥ इति वैत्तिरोयसहिता aarer iS Te en _ | er ree cr ee 0 ere ae — ~~ “~~~ १ न [रि * 8७द्‌ छ CU, Bits cy, धू GZ श४प , ५२९० R799 EST, we. १२प । सुनितएस्तके नास्येतद्‌ वाक्यम | ˆ स। मकाग^यपरपाठके ata ।नि Rad, २९४, ॐ ९, = ८, ८ RRA RST । TO ‹न्धचे द्‌ वाक्व [स्ति stay कपे Mata er