| सङ्घरविजयः BIBLIOTHECA INDICA | COLLECTION OF ORIENTAL WORKS i PUBLISHED UNDER THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL. New Series, No. 138. ओ्रीञ्ानन्दगिरिविरचितः श्रोजयनार{यण-तकपच्चाननेन । परिगोधितः। i SANKARA-VIJAYA OR THE LIFE AND POLEMICS OF SANKARA ACHARYYA, BY ANANDA GIRI. EDITED BY JAYANARAYANA TARKAPANCHANANA, Professor of Nydya in the Sanskrit College of Calcutta, FASCICULUS IIL. CALCUTTA: PRINTED BY C. ४. LEWIS, AT THE BAPTIST MISSION PRESS. 1868. rete | | | SANSKRIT WORKS PUBLISHED, 1N THE NEW SERIES. The Vais’eshika Siitras, with commentaries, by Pandita Jaya- narayana Tarkapanchénana. Complete in 5 Fasc. Nos. 4, 5, 6, 8 ४० 10. =... asa * .. २३४ wa रडास्यपुरो भट्रदश्णनम्‌ ५ ,, .. ,. २९५ ag मणनमिच्रजयाभिधानारम्मः ,, ,. , „= Reo XS सरसवाणा सह यतिप्रसङ्गप्रपष्चः,., .. .„ शष्‌ us देदान्तरसच्वारारम्नः, ,. „, „ Ree ue शि्यागमनम्‌ .. ,, ,. tore = ४६ go सिंहसत्तात्वारः ,. ,. ,, .. ईर सरस्वागोविजवः .. ,. .. ,. „. Rec ईर गुरोः सरसवाणयाख श्टङ्गगिरिस्धाननिवासः .. २४९ ईर का्चीनगरनिन्नागारम्भः .. .. ,. .. २५१९ 49 शानाीपकरवम्‌; (= अ ae be २५8 ea await... „. „. २५५ qq ने्तमागकाशारमनः .. .. ,. ,. २५७ इ शैवमतस्ापनारम्नः .. „. „. ~. Ree qs वेषवमतस्यायनारन्मः =... ,, २९७ €< सरमतख्यापनम्‌ =. ,. .. ,. २६९ oe १8७ प्रकरणानि । विषयाः। Qo ७१ eR भद्‌ ७8 शक्तिमतस्धापनारम्भः. . गागपत्यमतस्ापनारम्भः कापालिकमतस्यापनम्‌. . खीरुरुलतु्यारम्मः .. गरदं ह्यागः .. .- मन्थसमात्निः , wee VOTE | Ree REX ९७४ Row २८० स्न Weng: € ष्र्‌ ts शङ्करविजयस्य शुद्धिपचम्‌। TSE! अष्एद्वानि। र Xo op सबात्मकोा.. मनुष्ेवमिति कुटीचका.. .. कुटीचका., स्तदाश्रमा.. कुटीचकः... ,, qfaefe.. बास, बास qferer wag. wa. धारयिता ,,, area .. Lit = २४ किचिद्‌. . निस्स्तान्तरन्नान वैव्णवादधिकर पाखपाता.. मक्त .. .. सर्व॑देवकारणः .., Reus „., Warts । सवौत्मका agqéa xfa कुटीचरा कुटीचसा स्तदा तदाञ्रमा कुटीचरः बुडिद्डि वाः वाघ बुदिगुहा away भवता धारयित saa ae किषिन्‌च faceracrara वैव्यवादधिकं पाशुपता are सवंदोवक्षारयं केखिन्यमुनेः Serge! पडकयकाः। अश्द्वानि। wert ५२ र किमप्रामाणय .. .. किम्‌ प्रामाण्य ae १० चैलोपनयन .. .. कैडापनयन ug १५ चन्रदया.. .. .. TRENT as इ वाध .. .. बाध १९ ९ मतोः पुनरन्यो .- ^ go ee ५" तपस्तप्ततनुरेव .. -- तपस्लप्ततनारेव ` ६१ ४ तदन्तः .. we ,.„ तदन्यत्‌ ६९ ६ तस्याप्यपज ~. तरूष्ययज ६९ .. १९ ब्रह्मविद .- .. “* ब्रह्मविद्‌ ६8 .. १४ सम्बन्धो .. ~. सम्ब goo. € तस्ाद्‌ -. -- तसात्‌ ¢s १६ नविना विद्यते .. .. a feat goo. ९७ मनेनैर्मल्य ... wat tae ७० १ पाच्वराच्रिषु .. .* पाञ्चराचेष॒ eo .. € द्यङ्विताद्रये .. .. क्कितादूरो र्‌ R पालनन्येनैव .. पालकववनैक र ~ Ys BMWA .. .. यद्युच्यते ७२ .. RR परदारा.. .. परदारान्‌ ७ .. १९१ FHT ... .-~ .. वक्तयम्‌ ८० „~ QQ WMA ... .. वनख्थः रतैः कोन ceo... 8 तन्मत्तापासनेन.. .. तन्मन्तोपासनेन so ee CR प्रयोजन .. waste ९२ ~=. & चतुखदां.. .. चतुष्पदां x ETE | és ARR aye ee, = oe g oe भरू oe र्‌ - इ oe | 3 - १६ . १७ ~ ५ ae द्‌ oe ¢ aie € - ६ = क्‌ . < ae ae ue q = न ट ~ Re OM ५ द्‌ द्‌ पडत्थङ्काः। अश्णडानि। ग्नम स्कत्वा oe Gt sr « afasa.. . जयेक्छया . . कोचिद्श्ु .. .. पि्छवाते .. . तदिव्यता.. . away... गुणयुताऽभव .. सदुपासवतां .. वेदामन्ना.. . वदन्ति .. .. at निगनैमाधयेवयं पताद्म्बपूवः. . तत्पटन ba. J aaa. ant. faett += >> asa. ख्व्‌ .. चिस्कालारभ्य .. पसङ्ात .. MMAR .. .. देतद्राद्य ha ek wah गुरं नमस्वुला afa अतिणत्‌ जयेच्छया कोचिच्छष्ु पिच्छवाते तच्छछव्यता tara गुणयुताभव सदुपासनावतां वेदाः विन्दन्ति मां ये fanaa खुताटृग्वपुव तत्यत्तन तात्य तन्मूल चिरा षडदल र्वं विरकालादारभ्ब प्रसङ्गात्‌ त्यागेनैके Tage षष्टाङ्काः। WRITE! अण्णद्वानि। exe ११७ ११७ are We १६९ १९ १२० ९२९ RR ARR se ties RRE १९९ RRR RR RRR WwW, ९३९ १९५ दद्‌ xe र्‌ सत्वामाच. . CC. > =^ र बुदिरितवा.. .. aqme .. .. तवनीत .. तद्यतिरेकेन वस्तततदूण. . विद्यता गर्‌ सहाविद्यया वाच्यस्य सर्वकारगः WANT... -. विशम Moc he, 0/3 इमि, er ee नवेदुः 1 क a Way. सात्तात्कर्तेवेति.. ,. वाग्रपा-.. परभावात्‌ तद्‌ जानकार किचिदिचास्णोयं .. माङाचिंताङ्कि.. .. श्एद्ानि। सत्तामाचव aay बुदिरीव्या तदव्यन्तदुटं नवनोत तद्यतिरेकेण तस्तत्तदरण विघ्नता ` मुरं माङ्गावचिताङ्धि avy विद्यया वाच्यत्वं सव॑कारयां परमगुसं विंशम्‌ स दिभि न विदुः mae ammniaate arqat पराभावात्‌ तदुभानकास्गं न किबिदिचास्णोयं ५ पडन्तयङ्धाः। अश्यद्वानि। श्ष्टाङ्काः। ९३७ ९२७ ARE ९४० १४० ९०१ ९४१ XBR eR १४६ ९४९ ९४६ १४८ १७० > ९५० १५० १५९ ९५९ १५७ ९५७ ९५७ aus १५७ Xo स्यात्‌ ग्खगु .. निवदइय.. .. प्रत्ामन्न .. .. मिस ane भच्ययिष्यती .. भवतछृतं és ब्राद्मणखाचरतां. . जटाजुटोा .. शम्भू भैरव .. fam .. .. तीतः TET. प॒नरागमने .. जलकावत्‌ .. GUTS दण्जलका .. म्टतापधि.. .. केचिन्म खेजना ,. arate. at tnd ५ धर्म्मेयेव .. '.. ne Ges ao “se Big’ “xe “8 श्रवलनामा .. खामिन.. .. सर्वेत्तिमि.. .. श्णद्धानि। स्यात्‌ विणाचडग्‌ निवद्धं प्र्यासन्न भैरव भत्तयिष्यती भवतछतं ब्राद्मणयाचारतां जटाजुटो शम्मुमैरव किमन्ञा लीतग्न्यात् पुनरागमनं जलेकावत्‌ दगजजेका म्टतापाधि केचिन्मूखैजना मेच्तसाधनं धर्म्मशेव सव कड श्रावरनामा खामिन्‌ Sarna किल कलिच्छवरनामालोके fae लोके Beer: ९९० १९६० १९१ २६१ wR पडः्यङ्गाः। Say ae +s १. ह ७, ~ ९९ द्‌ ss 8 ५ ४ . a ॥ (९) खभागतान्‌ । तै. पु. । (२) दुष्ाम्बिका ।वा.पु.।स.प्‌.। (३) उपासिता।स.पृ.। काप. ७) विश्िदधागभंगेलकात्‌। वा. पु.।स.पु.। aA प्रकरणं | 00: विचिचरूपतेजेगणगान्मीयीदियक्तः Basha प्राछृतमाग- घगीवाणदिसर्वभाषाङ्लः सरखतोषिलास दव anata । द- तीये वषे चोलकमे पञ्चमे वे जोज्ञोवन्धं विधुक्तितथकः (९) faire: (aca विद्यागरूसमीपे सरच्छ्रवणादेवावगतसर्वविद्या- प्रपञ्चातीत दव समन्नानवशाज्ञ (२) Taam टव किलानाल- स्छादभवद्गगवान्‌ ओमदाचाय्ः | षड़दभेनमल दतिदाषस्थाणः निगमशाखः षडङ्गपलवः TAIT: मन्तर्लाटः + WAT फलः ओ्ओशङ्रकल्पदटत्त WANT | सभे यथा कल्पतरस्तथा श्म हि शद्रः | सुराणां खराणां च वाञ्कितार्थपदो we: ॥ वरे ब्रह्मसमस्तदङ्गनिचये aca: तात्पथ्योरथविवेचने गुरसमसत्कसम्बरणने | ( ३ ) शआरसीज्जैमिनिरोव तदचनदपीदाधकन्दे ( ४ ) यमे व्यासेतरैव मदीयसद्गररसा ओगद्धराख्यः चति | (९) विधिवच्कगरिति। कापु. । स. य्‌. । ते. पु. वि्क्तितः कर्ववन्तौति | वा. पु. । (र) सम्यक्‌च्षानवश्तं । का. TT 1 (ड) संवरगने 13, a @) तदचनदगरोदधकन्दे । स. TFT *#* शलाटुः पक्वफलं | 42 wet विजये अदेताणेवपुणेचन्रमभिधापद्माटवीभाखरम्‌ विदत्कोटिखम्चिताहि्युगलं मदेषिकल्लानलं | दाव्यसमस्तवेदजनितप्रो्यदिवेकाङ्‌रं खिद्यदागब्डतं परात्परगरु (९ ) ओशङ्करं तं भजे । श्रद्धनुललाटः पेनदुमखः विभालवक्ता आाजानुबाडरुननि* तम्बः Wired ढगुरुफः(२) खल्पपादः शेणएनखः करपादमध्य- wag शज्युचक्रादिचिद्धितः भिरसि वामभागे विश्यूलचिङ दक्षिणभागे व्वद्धंचन्द्रचिह्कमेवमङ्ःदयेन (३) साक्षाचिदम्बरोश्चर va विराजमानः warmed: न्नोज्जिदण्डाजिनतिलक- धारणमिक्ाश्नादिभिः (४) शास्तविधिरोवमनुषटेयमिति सर्वम- ang बोधयत भिष्यबोधनाथेमुपाध्यायानुज्ञावशाट्‌ ब्रह्मासने च~ ुःषष्टिकलापरागके चतुरं शविद्यामणिपिराजिते सखेद प्रभा- दीपिते सुत्ेतिहासतन्तुविराजिते तापनीयागममन्यन्ततन्ता- दिषट्‌ चिंशदङ्गलोच्छिते रागेन बालभानुरिव, ब्रह्माण्डगेल- कीले Ya द्व,जनकरृतद्याद शवाषिंके सत्रे याज्ञवरुक्य द्व.परो- क्िन्नरेन्रख ज्ञानबोधसमये Wars Read तपश्चय्याङ्गोका- रोचितवयास दव, रामकथाप्रदाढलकाले वाल्मीकिरिव, भाण- (९) परापरगुड । वा. पु. । (२) पौनेर्गुडफरतिपाठन्त ` तै ल ङ्गपस्तवो | (a) खवमं एकदयेन । का, पु. । वा. पृ. । (8) तिलकभिन्षाश्नादिभिरिति। का. पु.। स.प.वा.पृ.। चिपषुधासयमभिच्ताश्नादिभिरिति । तै. पु. । FAG प्रकरणं ९३ षदेशकाले wu ca, (९) देवानां थिक्लासमये सुराचाय्यं दव, नारदोपदेशकाले AAI, TATA तत्रोपदेशकाले ओष्ण दव, (२) समासीनः ओगशङराचार्यगुरुरनेकशिव्याणां निगमादिसैश्रास्तप्रप्चस्य सदुपरे्माचक्रार। भोः fra लमेव ब्रह्म कसमाञ्चतन्यहिकरूपलात्‌ तरिं अरविद्यापरिकल्पि- तेषु रेहेच्धियादिषु विद्यमानेष्वपि चेतनस्वमेव भवसि । कथं गुरा सुखदुःखभाजे मे चेतनता, जनरान्तरकम्मेवशाज्जनिं म्राघ्त- स्य जलबुद् दवदग्राश्चतदेदस्य इद्दियादिभिरूपेतस्य जन्मयिति- मरणएप्रवाहली नखारिषद्धगेपोडितसम दारादीषणतरयय्रहग्रसत- स्य नहि नित्यानन्दरूपत्लं कल्प यितुमुचितं मद न्तवत्तिनोा जोवसेपति चेन्न verte किच्िजन्नलादिधमैख्रयलादिच्छामा- हादिपोडितव्ाच | किञ्च मेदवादिनस्तावदज्ञो जीवः ष्टभा- THT मायागेलगृटः परमेश्वराद्धिन्रूपः तस परिपकन्ञा- नेनापि ` सायुज्यभाव एव, किन्तु सुछृतकमेणा पुलोकम्रा्िः. कपुयादि +कमेणा नरकलाकम्राधिरोवमाद शस्तं (महतो अतिः ङान्दोग्यपच्छमाध्याये दशमखण्डे) श्रथ यदि तै रमणोय- चरणा रमणोयां योनिमापद्येरन्‌ त्रा ह्मणएयानिं aaah वा शश्योनिं वेति | अथ यदि ते कपुयचरणाः कपूयां योनिमापये- रनु अयानि वा शूकरथोानिं वा चाण्डालयोनिं वेति (३) त- (९) पतञ्जलिसिव | का. प्‌. । तै. पु. । (२ मेजसदसि कालिदासदवेव्यधिकः wee aT 71 वा. पृ (३)राखरसादह वमभ्रितयन्धे ते तच्छतेः पाठान्तरं छां, ऊं, प्न * कपृयं wma ated जगुधितं am इतिभावं | Ww wet विजये खात्‌ खु प्रलयेऽपि भिन्न एव जीवः प्रतिशरीरं विचिरकमाणि करोति, माक नाम सुखरूपस्थानप्रािमातरमेव Grea इति वदन्ति, तादे मयि सत्यज्ञानानन्दलक्षणएलक्तितशुद्धकेतन्यक- ल्पना कथमुचिता स्परादित्यालापिनं शिषे ware भगवान ओम- दाचाय्यैः यः aa: सन्पैषिद्‌ यस ज्ञानमयं तप दृत्यादि शाख- प्रसिद्धः परमात्मा जगदु पादानकारणं, स ईत लोकान्‌ नु जा दूति स दमील्लोकानजत | wa मरोचिमैरमापोाऽदोाऽ दति लोकष्टष्टं विधाय श्रतलादिसत्यान्तचतदं शलाकूप विराड्देहे शअन्यादिदेवात्‌ erg मुखादिच्छद्रषु यथा- यतनं भविशते्युक्रा किञ्चिदालोचितवानभृत्‌, एवम्भूतस्य साङ्ग- aq afxaat विराड्देदस्प नहि द्िकरमन्नं सम्पादयितु wa ॒तद्धमतिरिक्रवस्वभावात्‌ | तस्मादन्यदल्पशरीरं खष्टव्य- मिति fara गोदे हं सेद्दियाधिदेवचत्पिपासादिसंय॒तं रष्ट- वान्‌, ततस्वन्यादिदेवताः परमात्मानमन्र वन्‌ तावदयं देहः यददन्तः (९) wae वायदितश्च न व नोयमलमिति श्रतस्तीश्च रः खतन्तकरुणया FATS रमुलोत्पारनहेतुभूतम्‌भ- यतोदन्तमशररेदं षा ्रन्यादिदेवानत्‌ यथायतनं प्रविग्तेत्या- ह, ते तत्र गता ala सु खलेशमलन्धए Gat वै ोऽयमलमि- ३५८ | तद्य ङ रमनीयचर्णा STAT इ यत्ते Talat येोनि- मापयेसन्‌ ब्राह्मणयोनिं वा च्त्रिययोानिं वा ञेग्योनिंवाय य xe कपूयचरणा म्या इ यत्ते कपूयां योनिमापद्येरन्‌ aati वा शक रयेानिं वा चाणडालयोनिम्ब ति भाव्यसम्मतं | (९ रि ॐ, (९) खकदन्तदति।ते.ण.] तीयं प्रकरणं | ९५ ब्रुवन्‌, भगवान पुनरपि विचाय्यै नि्निंभेषकरणया विवेकवा- ` ऋव्यन्नं युरुषदे हं रुष्टा अन्दादिदेवात्‌ यथायतनं मविशते- त्या | ते तच गताः सुतं वतेति पुरुषा वाव सुछृतमिति सुख- मापुः पुनरेवं विचारमा चकार,मनःप्रखत्यनुकरूला किलेद्धियप्र- दत्तिः तस्य प्रेरकाभावे MARTA स्यात्‌ समनखकसद्धियगण- ख जड़लात्‌ जङ्ग्रेरकेण लजडतव भवितव्यं जडस्य चितन्यलात्‌ तदन्यस्य TSA, तस्मादा परमेश्वरः कथं चिदं महते सखमादि- ति। यदिदं देहेद्धियतदभिमानिदेवतावच्छरीरजातमस्ति तदि- दं सर्व महते भोगखामिनं जोवरूपधारिणं विना कथं नु नाम स्वात्‌ तस्माद्धोगखामिना मया जीवरूपधारिणा देहः प्रवे्टय Tae | ततः परमात्मा ख TIA कतरेण प्रपद्या इति तावदारपवेशमा- गादा पादाग्रं मद्धि ARI तयोमेष्ये कतरेण केन मागेण | अपदे मरविशामीत्यथेः ननु कथं चिदमिति वाक्येन श्रात्मनोा जीव- रूपेण yanmar देहेद्धियादिव्यापारपालनमेव (९) प्रयोजनं ना- न्यदिति चेन्न ्रात्मबोधखरूपसपःप्रयोजनान्रसा विद्यमानलात्‌, अविष्टसप देेद्धियादिग्रेरकख्प देचेद्धियातीतस्प ्वेशमातेशेव मायानु यदवशाव्जीवभावमापन्नखपं स्त्यन्नानानन्तलक्षएलक्तितस्प परमात्मनः सम्यगज्ञानादमेदाध्यवसायेन परमात्मनि (२) मनोा- qa जाति एकरेवादि तीयम्‌ त्र द्य नेह नानाऽसि किच्चनेत्यभेद- चा पसनन a (९) i [२] सम्यग्‌ ज्ानादमेदाध्यवसायमनःसिद्िप्रटक्तिनि टत्तिपर- मामनि । कापु. ते. पु.। वा. य्‌. । ९६ wet विजये सिद्धिभेवतीति सोहमिति सवात्मज्ञानवानिदहामुचव्यापकः परि- wat भवतीति urea तमेव विदिलाऽतिग्टलयुमेति नान्यः पन्था विद्यतेऽयनायेति च त्रह्मविदाप्राति परमित्यादि च। तदनु स परमेश्वरः एतमेव सोमानं विदातया दारा मरापद्य- त, एतमेव मूं मध्यभागमेव कपालसन्धिरूपं स्थानं विदा- यं fax छता aware करियाज्ञानण्क्तियक्तः (१) स्‌ दे. way प्राविशत्‌ यस्माद्धावनोपाधिकस मभि मघे yam: तस्रा- कूरं जञनेद्ियवाङलयं सम्भाव्यते क्रियागछुपाधिकसप पादाय WAM RVR कर्म ्ियवाव्य पराप्यते एतददिषयप्रप- च्चस्तु बहधा मदीयेषु way दर्भिंतः * cee fre: ओम- Rays नत्वा weed विदिता सुखमास । एवमनेक frat ओगुरूपदेशमदिन्ना सर्वविद्यासन्यन्ना बभूवुः | Wa: ee: सच्छिथससैः कोटिभिरेव च । वयाप्तमासीज्नगदिदं श्एद्धादितपरायणे : ॥ अुति्तोतिदासादिोदिताचारतत्परेः | पञ्चयन्नपररनित्य' पञ्चपूजाविारदैः ॥ श्रादित्यमजििकां विष्णं गणनाथं महेश्वरं | बाह्मणः THAT पच्यन्नपरायणः | करम ब्रह्माणं कु्यात्स्वदेवमयः परः | तन्निदिष्यासशक्तस्य सवभूतमयघय च ॥ [९) उच्छाकियाक्ान शक्तियुक्त । ते. पु. । इचापनिषद्वाव्यारै =, = * बङ्कचापनिषद्धाव्याद RTA | दतीयं प्रकरणं | ९७ waaay सरन्॑यापकतेजसः | (९) इएद्ादैतात्मनस्लस्् न वद्िःपूजनं विदुः ॥ न क्म लिप्यते afar ज्ञानवन्भयात्मकेऽदये ॥ रेहाैर विशेषेण देहिनो wed निजं | (२) माणिनां तदविधोत्यं तावत्कर्मविधिर्भवेत्‌ | काम्यकमाणि सन्त्यज्य नित्यकं समाचरत्‌ ॥ नित्येन कर्मणा za: परमेशः प्रयति | wea MaMa, तेन मुक्तो भवेन्नरः ॥ दहामुतैकरूपलात्‌ प्राणिनः (३) कदीसंच्ये । ' देहत्यागे विमुक्तिः स्मादिति वेदविदो fae: ॥ न तस राणा Ges समवलीयन्त दूति शरुते: | Seafacat aa स देशः पएण्यवर्ुनः | तदूर्भनपराये तु ते मुक्ताः स्न संशयः | अदितनिन्दां qatar घे मूढा दुःखभागिनः | ते सवे नरकं यान्ति माटनिन्दापरा यथा ॥ एवम्रनेकम्रकारेण बहुभिव्यात्‌ धन्यात्‌ छला AA वर्ष परि श्रमङ्गोविन्दयोगोद्धसम सदुपदेशात्यरमदंसाग्रमखोकारं छतव- न्तः ओओमच्छङ्करभगवत्पादाचार्यंसववज्ञाः । नन्‌ ब्राह्मणानां F- यच्धाद्या्रमचतुषटयमस्ि, तथा च श्रुतिः ब्रह्मचर्यं समाप्य ()सव्वेयापकरेतस इति। स. पु. ! का. पु. । वा. a | (र) afer ata (द) चजानिनः। तै.य.। vt Ce vw wet विजये "छी भवेत्‌ Wl भूला वनी भवेत वनो भूलाऽय म्रव्रजेदिति एतैरेवाग्रनैरेव यथोक्तकमानुष्तिमेक्निर्मवत्येव कममन्तरण TITAS: किम्थमङ्गोरता भग- वद्धिरिति तचापि कुटीचका-+-द्याख्रमाण्यतिक्रम्य परमहंसा मखोकारञ्ेति च प्रा ब्रूमः बरद्मचय्याद्या्रमेषु यत्र विराग उत्पन्नसदाञ्मादेव WARY तदुक्तं, यदीतरथा ब्रह्मचय्या- Za FATA दादा वनाद्वा BY पुनरब्रतो वा उत्सन्नाध्निको वा अद दरेव विरजेत aceta म्रबरजेदिति श्रुतेः, acreage माणां परमरंसाञ्रमाधिकारिविषचलाभावाद्गगवद्भिः yer दञानुखन्धानविचचयः मेदगन्धरहितान्तःकरणेः we पर- मदंसाश्रम एवाङ्गोरुत इति निरवद्यम्‌ | द्रत्यनन्तानन्दगिरि- Bal श्राचाय्यैविजरे श्रदेतखरूपकथनं नाम प्रकरणं ठती- wal» ॥ * कुटौ चकः य॒जाब्रजो वौ गस्य Ka | ——o*0—— चतुथे प्रकरणं | द रूपे वासुदेवस्य चरश्चाचरभेव च । चरं सन्नासिनां रूपमचर प्रतिमादिकं इति वचनवलादासुदेवरूपमास्याय प्रपव्छोपास्य टव THAT श्रथा- तो नद्जिन्नासत्यादिव्यासमू चराणां व्यासमनोटत्तितात्यय्ेम- काग्रकमदेतभाय्यं gag विश्चजिदिव दिम्िदिगर्तमानानाम- न्तरादिजयमारभमाणः (९) पद्मपादरस्तामलकसमित्पाणि- चिदिलासन्नानकन्द विष्णुगु्ष्द्धकीत्ति-( २ )-भानुमरोचिर- ष्णदर्भनवद्धिटद्धिषिरिश्विपादण्द्धानन्तानन्द गिरिमरमुखः fa wat: सेव्यमानः समवैन्नः ओ्रीद्करभगवत्यादाचाय्यैः विदम्ब- रस्थलात॒प्रदलिणमागेण ओमाध्यार्जनं नाम भिवाविभ्रैत- सथलविशेषं प्राप | मध्याच्छौनेभरानमदृपुव्व- (३) विद्यादिभिः पूजितपादपद्न | (२) Sant gaa स्वदे तवादिजयमारभमाय ति पाठान्तर । स. पए. । विच्जिदिवे दिभ्विदिग्बततेमाननानामव- बादिजयमार्ममाण इति । ते, यु. । (र) गुद्धकौ्िरिति पाठान्तरं । बा. पू. । (९) segue वि्ादिभिरिति | स. प। २४ wet विजये TAIT (१)रभजत्‌ परेशं निष्यायतां Araneae | त्र किल भगवान्‌ ओ्रोथङ्राचाययैः सदाधिवभेवमन्रवीत्‌ सखामित्‌ मध्याजमुन स्वोपनिषदथौ ऽसि सर््॑ञोऽसि यदि निगमा- दीनां aerate देतनिर्णयः Hafawa वा पारमार्थिकः पश्यतां सर्वेषां जनानां संणयनिढ्ति कुर्वि्येवं what मभ्या- च्ल नैशः लिङ्गाय्ात्‌ सावयवरू पेण निष्क्रम्य मेघवद्गश्नीरगिरा दक्षिणं इस्तमुदम्य सत्यमदेतमिति विरक्ता लिङ्गायेणनतरे पश्चतां नराणां महदद्भुतमासोत्‌ | ANY तदा समस्त- (२) मनुजास्तद्रामरे्यिताः श्एद्धादेतपरावणः श्रुतिकथासच्ोदिताचारगाः। छला सद्गुरुमेव शङ्करवर तद्धोधितप्राभव-(३) TAT ATTA UTA ATA IAT STIR: 1 WAAAY पञ्चयज्ञपरायणाः | नित्यकर्म wear ( ४ ) भगवतुभरोतयेऽनघाः | एवं तदेअस्याक्‌ AUT सन्वीनदेतवादिनः छवा अ- (९) बुद्धपच्ारोरिति । का. प्‌. वा. यृ. । बप्नापचारैरिति च पाठान्तर चिदस्ति ay: शिवः aed: उपचार; vata. कश्गसामग्रौभिरित्य्धैः | (र) शमस्थ-इति प!ठन्तरं । वा प | (३) तद्ाधितप्रामव इति। वा. a | (७) पकुवबन्ति । वा. प. । का, ण । way प्रकरणं २९ मेः शङ्कर दरव भिव्यसमेतः समुद्वन्धनरतुश्तसेतुखमोपे रार - शरं नाम प्रसिद्धख्लं प्रति जगाम | रामेश्वरं रामहृतप्रतिष्ठ कामेश्वरीग्षितवामभागम्‌ | मदेन्रनोलाज््वलदुत्किरीरं भीमेश्वरं लामिद पूजयामि \ इति गङ्गाजकः श्रद्धैरचेयामास WET | शङ्करः TES: पुषयेर येर्वन्यफलेसतथा | एवं मदहादेवमचैयिला मासद्वयं तत्र सुखमास | तदानीं किल समागताः, शरदेतद्रोहिणएः केविलिङ्गाद्धितभुजदयाः | केचित्‌ फाले विशूलज्व मरु भुजद्वये | केचित्‌ फाले लिङ्गचि्हं हदि wet तथाऽपरे | केचित्‌ फाले भुजदन्दरं डदि नाभ च लिङ्गिनः ॥ एवं महेशचिह्वानि धारयिला समागताः | तेषां भेदं aera षद्धिधानां परस्परम्‌ ॥ मुजदयलिङ्गाङ्धराः Fa, फाले चिश्रूलधारिणे Tren, सुजदथे डमरुधारिण उयाः, फाले लिङ्गविद्ृधारिणे भडाः, (९) दि Faget शिरसि पाषाणएलिङ्गच्व धारिणे ज- Far, ललाटे wet हनाभिषु लिङ्गधारिणः mga इत्युच्यन्ते ते as ओमच्छङ्रभगवत्पादाचाय्यमिदमव्र्‌ (९) मक्ताङ्षि। वाप. का.म। RR wet विजये fain सन्र्यासिन्‌ तव शिवतत्वमग्रेषदोषनिराकरण्रेतुभतमर्‌- च्यमासोत्‌ | शिवस्य जगत्कारणमत्तः (९) पच्चभतरूपाणि पच्च लिङ्गानि सन्ति, अ्िश्यूलडमरूगततेजउत्यननो रविचन्द्र लिङ्ग इयं, एवं लिङ्ाष्टकं भगवतोऽ् मूत्तेयः(२)च्रनलिंङ्गवदिलिंङ्ग संथाजनं wa चिद विरे क्यारूढ्वद्धिटत्तिः निन्यानिन्ादिदन्द- रदितः स्प शिवमयमिति गिवाङ्गधारो सन्‌ प्ति awa faa: तद्धारणमातरेए तन्मयः स एव मुक्तः तस ॒ज्ञानमयलात्‌ खमस्तजनरुपासनोयः, fara जगत्कारणता नि्वैचनीया wa किल | चतं सत्यं परं ब्रह्म पुरुषं छष्णपिङ्गलं | ऊद्ैरोतं fread विश्वरूपाय नमानमः ॥ (३) दृत्यादिना eal सनी त्तमलं USA । श्रसपार्थः, खतम- एखरूपं शव्यं ART परंब्रह्म एतदिशेषणएचतुष्टयय॒तं पुरुषं पुरोततिमे (४) इदयकमलकणिकायां वदिःपरदेशे वयाप- करूपलेन शायिनं रृष्णपिङ्गलं कण्टे छष्एवणे , जटासु पिङ्गलवणं ऊदैरेतम्‌ सुरेतसं विरूपां विरूपान्यकेुवद्िरूपाणि चो- fa भर्तोणि यख तं विश्वरूपाय चिव्या्ष्टमूत्तिलेन व्यापकेन ` (छ अनुचमासीत्‌ | शिवस्य सत्कारमूत्तेरिति। वा. यु. । का.पु.।स.य.। ॥ (९ रविचद्रो aquag fag णवं लिङ्गाटकं भगवतेऽरमू- Ma: लि्दयं । वा.प्‌.।स.पु.। का.पु.।ते.पु.। (द) विरूपायै नम स्ति।वा.पृ.। aT, oe (४) परान्तरजलमध्ये इति पाठान्तरं । वा प.। चतुथे प्रकरणं | 28 विश्वरूपः तक्षि तं नमो नम दति चहुधोदधितीययेरङ्गोकार- FETE: | तथा योम द्धनं यस वेदा वदन्ति खं वे नाभिश्चनद्रसय्था च नेते | feu: ओते वाग्िटताञ्च वेदा मुमुचे ्रणमहं परपदे ॥ इत्यस्यायमथः, चप परमेश्वर ag es भिर, चोः द्लोक, aq मेघमण्डलापरिग्रदेथात ब्रह्माण्डकपैरपय्येन्तं वेदा व- दन्ति thts परमेश्वरस्य ag Te: । तख नाभिः खं आकां वदन्तोत्यनुषङ्गः Taye ने चकारादिः | दिशः ara कणावित्य्थः वाज्बिदटताश्च वेदा यख ॒वारूमातेण विस्तता वेदाः चवसेन दतिहासपुराणदिकच्ेत्यथेः | तं पर- मात्मानं FATTY शरणं प्रप शरणं यामीत्य्ः ` विशब्देन शरणागतानां are: fag भवति, एतादृशं शररणागतमेोचप्रद, जन्ममरणार्छदावानलमाथित्य तदौयमद्राचारसम्पादितदृदृ भक्तिनिरताः शाश्वते शिवके वसन्ति | किच्च, त्रथव्श्रिखायां, जगत्कारणानुचिन्तनप्रकरणे, कारणन्तु Ge: wears: wat: शम्भुराकाशमध्य दति भिवस्र जगत्कारणता प्रति- qed | श्रथनविरसि 23: कलमिति प्रत्र ठते तदा पृष्टः पर- मेश्वरः साऽत्रवीदहमेकः प्रथममासं वत्तामि च भविव्यामि च नान्यः कञचिन्मत्तो व्यतिरिक्त zante, मन्ना यतिरिक्रः मदन्यः कञ्चनेति भगवदुक्तेः ततैव सन्दीत्तमलं घटते सदात्मत्रद्धीति २४ wet विजये सामान्यरब्दा श्रपि तत्परा एव तेषां जगदुपादानकारणपरलात्‌ MISA वा ददम श्रासीन्न ब्रह्मा न च शङ्कर दति वचनसपा- यमेः ददं setae Se: प्राक्तनकाले वसत्यसखिन्यप- च दति वासः वासवा देवश्च वासुदेवः उकारण्ान्दसः स परमेश्वरः, तस्य सवेप्रपच्चलयकत्ते वात्‌ स एक एवासीत्‌, जग- द्ये ख एक एव वर्तत TAS, न ब्रह्मा चतु खः, न च TE रो विष्णः, शं सुखं जीवनं करोतोति ब्युत्त्तेः तस्य खितिकनतु- लात्‌ स्बप्राणिरक्षणिदयोगकर्तेत्यरथः। प्रलये जगदभावाज्जग- इच्काभावलमथेतः सिद्धमेव, तयोः परभेश्वरेच्छाजातत्ात्‌ मकारादु कारस्य उकारादकारस्पर जनिदभेनात्‌ | aA AT रूपमागलादिव्णवं वपुः | आा्ोषोद्द्रमोणनन्तदगरे waa: शिवं ॥ इत्यादिना नरसिंदखरूपन्ञानेन शिवपरतच्नस्य रूढ्लात्‌ परमेश्वरस्य कलारूपाणमेकादशरद्राणं मधये शङ्करो विष्ण- रिति प्रसिद्धः रुद्राणं शङ्रश्चास्मोति ओहृष्णएवचनगोताद-` ware | शिवरदस्ये रुद्रयामले च दुवाखोमुनेरूपदेशकाले महादेववचनानि | श्रहमेकाक्षरः कत्त परात्परतरः शिवः | सदात्मा ब्रद्मविष्एश्च लोकानामादिकारणं ॥ पुराणः Ga: GAT TB: ओष्ट ऽहमदयः। मदिच्छारूपिणी शक्तिर्जगत्सं हारकारिणी ॥ लुप्ता मय्येव सा GE पुनः WEI मया ऽनघ | SY प्रकरणा | २५ सा apnea चिगुणाद्धुःरकारणं | श्रहङ्धारं समुत्पाद्य Sarg yet: | गुणएचयात्मकान्‌ रत्रा रुद्रानेकाद णाऽव्ययान्‌ | राजसं ृष्टिकन्तारं (९) कारयामास सादरं | सालिकान्यालनपरान्‌ तामसान्यृलयेश्चरान्‌ ॥ क्रमादवणात्‌ सश्ञातानुवष्शी्च मवणेतः | (२) तेषु मुख्यतमा ब्र्मविष्णरुद्रा दति चिधा ॥ अन्ये तदनुडत्तिस्था एवभेकादभेश्च राः | तेषां विभूतयः सद देवा लोकाश्चराचराः ॥ एक्‌ एयर्‌ नामय॒तास्तत्तत्कमेानुसारतः | ते सर्वे मलये ब्रह्मतेजसेपव लयं गताः ॥ राजसे THAT च ख ठु ब्रह्मा TART | ea नाराय णतपव तेजस्यस्ताऽभवत्पुरा ॥ रुद्रस्य WHY तु स्ता नारायणः खयं | स तु रुद्रः प्रशृत्यन्त्गतः Waa तेजसा । (३) मदिच्छा Naat सा मय्येव विलयं गता | अरताऽखप्रऽनन्तः सन्शर्धवेरेरपि न गाचरः॥ वेत्ति कञ्च न vara जन्मस्ितिलचावष्ां | श्रते areata cama: ॥ (९) राजसान्‌ खष्टिकन्तीरमिति | का. पु. । स, पु. । तै. पु. । पु. (र) नमाद ब्ंसन्नातमवयाख मवयेग इरति । का. णु. । स, Tian ary (3) wala चेतसेति । aT, प. 1 का.पु. eT २६ wet विजये पच्चा्षरोजपपरा रुद्ाक्ाभरणेयं ताः | मूतिभूषितसन्बङ्गाः सद्‌ा ध्यानपरायणः ॥ Sat Cea व्यक्तरूपं जगलये | येऽर्चयन्ति नरभरष्ालेषां मुक्तः करे feat aaa भूतिरुद्राचधारणं कुर सर्व्वदा | ‘ कुरु नित्ये मदादेवप्‌ जनं afar: ॥ दुर्वाससे मुनीन्द्राय Wana सदाशिवः | अन्तदेधे तदाचारसक्ताऽभून्ुनिसत्तमः | इति ॥ अतो दुब्डस-श्रादिभिस्तत्खरूपवि द्वि ented भ्रिवतलाचा- रकथनमिति निरवद्यं | ्रवर्वभिरमि, अरय पुरुषो हव श्रो- नारायणेऽकामयत प्रजाः ख्जेयेति नारायणात्‌ प्राणि जायते मनः सनैद्धियाणि च खं वायु; ज्योतिरापः पृथिवी विशस धारिणो नारायणाद्र द्या जायते नारायणात्‌ प्रजापतिः प्रजा- यते रुद्रा वसवः sala च छन्दांसि नारायणादेव समुत्पद्यन्ते नारायण्रवद्धनते नारायणात्‌ HATTA श्रय पुरूषो हवै at राये ब्रह्मा नारायणः श्वच नारायणः शक्रश्च नारायणः ऊख नारायणः Fag नारायरः च्रकाग्ख नारायणः अन्तव्दिश्च नारायणः नारायणादेगेदकं स्म यद्धतं यच भयं fameast निरज्ञना निविकल्यो निराख्यातः wei देवः एका नारायणः न दितीयोऽस्तीत्यादिरुसोपनिषद छायमथेः, नशे त्र्या प्रथमजोवः रुष्ट पुववेलेव जातलात्‌ ततता षटि- रिति प्रसिद्धैः राजसगणप्रधानो रुद्रः acca विष्ण चतुथे प्रकरणं | २७ दरादयश्चतुदं लोकवासिनः प्राणिनः तेषां समूद नार तदेवा- यनं स्थानं यस श्रात्माकारेण सर्वव्यापकः परमेश्वरः रषाभ्यां नोणः समानपद दति सुत्रेण wal wa कृते नारायण दति रूपं निष्यलं ततवा शाः सदे देवाः नमे रैभ्यो ये leat ये- ङन्तरीत्ते ये दिवि येषामन्नं वातोवषग्टषभस्तेभ्या दश प्राचो द्र grant दश प्रतोचीर्दशदीचोदंशोडधैवासतेभ्य नमस्ते नो ya: न्तित्यादि प्रमाणत | नमे च्येष्ठाय च कनिष्ठाय चेत्यादिना गुणातीतदत्तै परमेश्वरे ञ्ये्ठवमथैतः सिद्धं तस्य arate कारणल्ात्‌ कनिष्टलन्तु मकार विलक्षणे प्रतिजाति रूपे वन्तेते उकाराकारथोस्तञ्जन्यलात तदात्मकं सिद्धं। wat ब्रह्म विष्णरुद्रासे संप्रयन्त दति अ तेः। arcuate कनिष्टभावो यक्त एव । स नारायणः च्रकामयत Tat BATT किमिति प्रजाः जेयेति तसात्‌ खं वाय॒ब्यीतिरापः पृथिवी fa war धारिणो अजायन्त एथिवी कीट शोत्यक्ते fre प्रपच्चस्र धारिणीत्यरथः। तदनु नारायणात्राणा जायते मनः सर्बद्धि- याणि चेति पाठक्रममन्तरेण कथमिन्युकते तित्तिरोये! ware दात्मन श्राका्ः सम्भूतः ्ाकाशादायः AACA: अद्भयः थिवी एथिव्या श्रोषधयः श्रोषधीोभ्योऽनमन्नात्पुरुषमित्यादि wee विना प्राणादिषष्टेरभावात्‌ प्राणानां वायुषूपलाच आणदिरृष्टिः शतख्टपनन्तरभायेव भवितुमरति । यदा प्रकृते मदान्‌ महतोऽङ्घारः Bee तन्मात्राणोति खष्िक्रमदर्भनात्‌ stare तोत्यत्तिखं क्व भाति तख ac wet विजये मुएचयात्मकलाद्भूतानामपि तथालात्‌ | Wa: सगुणादुद्ाद्ूतपर- जाप्राएमनेोमुस्ृषटिरूषिता, Ma कार णानुरूपलातु ganfen घटादिवत्‌ । रद्रविष्णब्रह्मादि ददयपुण्डरो- केषु व्यापकरूपेण खितस्यात्मनः सकाशात्‌ तादिरषटि केचिदिच्छन्ति | सत्यं ज्ञानमनन्तं ब्रह्म या वेद निहितं ae थां परमे Stra सोऽश्रुते सव्यान्‌ कामान्‌ सद ब्रह्मणा विप्चि- तेति श्राकाशादायुरित्यादि एतच्छब्देन ॐ वा परमेश्वरः खय निगु णोऽपि ख्व्॑राणिवृद्धिगृहाविदहरणएश्ीलः खन्‌, तस्मात शतोत्पत्निरिति | ब्रह्मा watt खष्टिः करोनोति बड़कालं faa खान्तगेतमात्मतेजः खव्याकारेण Teast मन एव TR सत््रमङ्गारकं वाङ्मयं वधं न्नानसुखमयं गरं Rar we मयं शनिं चकार । खय्यादिगालकान्यपि परमेशवररेव प्रतिभान्ति | न त्र GaN भाति न चद्धतारकं नेमा विद्युतो भान्ति कुतोऽचमग्नि : | तमेवमान्तममुभाति सर्वव तस्य भाखा सब्यैमिदं विभाति 1 दति श्रतेः | तखान्नारायणद्र द्या जायते नारायणात्पुजापतिः प्रजा- परिपालनशोलः तिक्तो विष्एजायते wl नव रुद्रा वसवः wate छन्दांसि एतानि सव्वीणि नारायणा शेव AANA तस्य जगतकारणलात्‌ «aaa WaT सखिन्‌ लये लीयन्त दत्यथेः। अथ पुरुषो इ वै नारा- चलं प्रकरणं | २८ यण दूल्यादिना aa विश्वरूपलं प्रतिपादितं! निष्कलङ्का निर्जन निभ्िकख्ये निराख्यातः Kgl देवः एका नारा- यण दूति जगदतीतस्य परमात्मनो लक्षणमेतत्‌, FTE नाम पु्छपापबन्धः तदभावानिष्कलङ्धः, THT WAT AT भावान्निरश्ननः, श्रयमात्मा च्रन्यो वा श्रात्मेति संश्याभावा- ननिजिकल्पः, श्राख्यातं नाम रूपगुणकमादि लदभावात्‌ निरा- ख्यातः, श्रद्धः श्ररक्रतेजामयः, AEA AKG, कं Ae ब्रह्म श्राकाशशरीरं ब्रह्मेति | श्रचिन्यमव्यक्तमनन्तरूपं तथारषं नित्यमगन्धवच्च यत्‌ | अनाद्यनन्तं महतः पर भ्रुवं निषाख्य तं aaraera प्रमद्यते ॥ दूति श्रतिभ्वः। दिव्यत इति देवः तेजः तदन्यतवाभावात॒ एकः एकमेवादितीयं wa नेद नानालि किच्छनेति श्रुतेः श्रात्मा वा दृदमेक एवाय श्रासोदिति एक एव रद्र न दितीयोऽवतय् दरति च | स नारा- au: अ्रदितीयः प्रलये दितीयसत्ताना ताभावात्‌ एक एव भाति, एकमेव ag विभाति निन्बौणमिति aa: | महोपनिषदि | WATS नारायण Weta ब्रह्मा नेशानो aaa नेभे चावापुथिवीव्यादि शरतेरयमथेः, नारायण एक एव श्रासोद्यदा कार्याभावः ख तु प्रलयो न तत्र ब्रद्मविष्एभावः शानशन्द- aren विष्णः किमेतयोरभावसा fagera श्रग्रोषोमयोरभावः wetta: ? नेमे दावाष्टथिवोति सिद्धमेव | एवं, ३० wet विजये नासदासोन्नो सदासीत्तदानीं नासोद्रजा नो STATA यत्‌ । किमावरोर्वः कुहकस शर्मन्नम्भः किमासीद्दनं गभीरं | न quater न तहिं न रावा ग्रहन आसीत्पुकेतः॥(९) इत्यादि, were: ई अर एव जगल्लयादरोन प्रति- पादयन्ति। werd: | waz अदर्थनयोग्यशचतावाकाशवाचू तदादि area नासीत तदानी प्रलये न विद्यत Tare | (२) सत्‌ तेजोम्बुष्थियस्तदादि ae चनो श्राषोत्‌, रजःकारण एथिव्यपि ants यमकार णएमणरूपं श्रपरः कारणाम्नुदकवा- यवः नासुः, लिङ्ग यत्ययः छान्दसः | FERS ब्रह्यज्ञानसप(३) aac: श्रावरणनि मद दङ्गारादि सप्त WAT ब्रह्माण्ड किमासीत किञ्च नासीदित्य्ः। तदण्डापरि विलसितं गनं दुष्यविषटं गभोरं नमितप्रवेे खाद्रतया याप्तममसतायं किमासोत्‌ तदपि tare: | aq: सरव्वलोकवासप्राणिप्राणनत्ता नासीत्‌। (४) तरिं ्ल्युरदितसमये श्रग्टतं ग्टत्यु निवदेणरेतग्डतं waa ग्टत्योलेजस्तिमिरथारिव पर स्परतेषम्यदभेनात्‌ विपक्ताभावे स- पक्ताभावसपं॒अओयस्वादष्टतसपायभाव Tae Wea नासोत्‌ | aufaqa ई रव्यतिरिक्रसवं भावस ॒य॒क्तलात तदभाव (९) saat इति कोचित्‌ । (र) असन्‌ अद एनयेग्यभूताकाश्वाय्‌ न we: प्रागि- व्थेः। स. 019,701 (३) कुहक ब्रह्मणः इति । बा. पु. | (४) सव्वप्राणदक्ता इति | का. Tian चतुथं प्रकरणं | ३९ उचित Ware: राव्य; कारणाभावात्‌ arvana: fag wal ननु सवाभाव ईअरस्पराप्यभावो भवतु नाम, wafer काले खत एव जगद स्तं गतं भवति, अन्यस्मिन्‌ काले प॒ननि- जरूपेराल्थितं भवति | तथेदं (९) तद्यंयाछतमासोत TATA रूपाभ्यामन्वकाषीं दिति र तेः श्रशोकपुष्यविकासादिवत्कालतः maga | (२) जगदीजं तु जगत्कर्म | कर्णा जायते लोकः कष्मशिव दि लोयति | दूति जेभिनिराचाय्या मन्यते । पापकम्मैशोलसप नरस पुष्ठयोनिसम्भवलमीश्वरेण कथं न ad (३) कमनुक्रूलं जन्मेति aq कैव aaa जोवं वुद्यादिलिङ्गभरीरवन्धं नयति ABT घरटकलाघटकलयोम्दल्यसमर्थवात॒ अतः कणा जगल्यु- त्यद्यमाने किमन्तगेतेनेश्वरेसेति प्राप ब्रमः ay एकं सन्तं तदडधा कल्पयन्ति बहधा नानाप्रमाणिः सवभावे प्रलये सन्तं वसन्तं परमात्मानमेकमदितीयं कल्पयन्ति वेदाः खय- मेव जगच्जनादि कारणं ब्रह्म निरूपाधिकं (४) ava एवेत्यर्थः शाखान्तरे तैत्तिरीये | waa स भवति असद दति वेद चेत असि ब्रहेति चेदेद सन्तमेनन्तते विदुरिति। ब्रह्य असत ९ तदौदभिति का, पृ. । तदेवमिति।स. पु. । तै. पृ. । कालतः प्राप्यते xf स.पृ.। aT, we TI २ Tea सम्भवत्वं Anta विनेति कथं कुत इति । वा.प.। 8 ब्रहमविष्णरुपाधिवांस्ति।वा, पर. । ८ ३२ wet विजये way wana चदे सः श्रखनेव भवति श्रसन्नासिकोा भवति ब्रह्म TEMA व्यापकलाच तथा प्रसिद्धं शएद्धवुद्धसक्त- खरूपं wa श्रलीति वेद Sa वेदितुः फलमाह सन्तमेनं तता विदुरिति | एवमोश्चरसद्धावे प्रमाणएसदसूखित्या तस्म मनोा- वागतीतलेन दुःखाध्यलात॒ तदिकछासम्भृतमकारग्रधानसगुण- रद्रसयोपासनं तशिन्दाङ्न युक्तमेव | एवं प्रापने माडराचाय्था मोः तप्तलिङ्गाङ्कितभुजदइय विदधेषवोरनामक सत्यमुक्तं भवता तं सत्यं परं AMMA: भवदुक्राः WaT: श्रू तयः परमेश्वरं ब्रह्यांभेन ष्टं क्वाण विष्णवंभेन पालनं gat रुद्ांगेन लयं gat श्द्धमदेतरूपमव्ययमनादि ag प्रशंसन्ति ताः भवत- व्याख्याताः, मयापि च व्याख्याता एव तात्ययदिकरूपलात्‌, fanaa विरद्भमप्रमाएमस्ति तप्तलिङ्गा्ङ्नन्धारयिता व्यमिति तदसत्‌ धारणवीजश्र त्यादि प्रमाणाभावात्‌ निष्पृमाणए- Raa ब्ाद्योचितवेदोक्षगभोधानादिषदधशसंसकतसप शरीरस निमूलतप्तता कथं अ यःपरन्पराजनिका भविव्यति परन्तु प्रत्यवाचयधाव्येव | कथमिति wag ब्रह्मयामले | AMES सोमपास्तु नाग्यधस्तादसोमपाः | देवास्तष्टन्ति fare वेदवेदाङ्गपारगे | शिखां भिरि ललाटज्च करणी श्राणं कपालकम्‌ | (९) जि्ाया् तथा देष्टि चिवुकं कण्ठमेव च ॥ श्रशदयं YAS वाह ₹दस्तय॒गन्तथा | ९ तास्यकमिति । वा. पु. । चतुर्थं प्रकरणं | ३३ वशानाभिः कटिरलिङ्ग cad चोरुजानुकम्‌ | गुरुप पादि समाश्रित्य मदायाः सर्वदेवताः | पितर waada लानाचाह्िकमिशरितिः | (१९) निल्यादिकगभि्त्ता भवामो नाच संशयः | इति ब्रद्मारुणकेतुसम्बादः | fag! चावतीर्वि (२) दोवतास्ताः सवी वेदविदि ब्राह्मण वसन्ति तसात्‌ तथाविध- aa बनदशायां रते तापे देवाः पलायन्ते तप्तायःसान्नि- UATE टव | तथाविधतनोरसप तापनाङ करोति a: | एनं श्चा (३) पलायन्ते देवाः शोषादिवासिनः। पतितोऽयं भवत्येव weatefaaread | व्याधिं विना aan विग्राङ्गे festa च | लोकेश्वरं भानुनोक्तेदथवा इदमामिशेत्‌ | इत्यादि बहनि वचनानि प्रमाणनि सन्ति। भ्‌ तावपि, याऽ- न्यां देवतामुपास्ते अन्योऽहमस्मीति न स्वेद यथा ate ति। यः पुरुषः werent देवतामुपास्ते श्रवतो देवता अन्या सर्वज्ञा सचिदानन्दादिलच्षणसम्यन्ना देवतादारा किञ्चिद्‌ ज्ञला- ९ खानाघदरमिश्रितेः। aT a) स. पृ.। खानाद्य- x a eee: fat 1 ते. पु. | ae R यावतोय।वा. पृ. | र Si wal) aT, प. । aT प्र. | (५) ३४ | ust विजये feanfafadisenaisaifa न स वेद स पुन्ेदन्नानस- wal न स्यादित्यर्थः उक्ताथं दृष्टान्तेन द्रढयति यथा पष्टु- रिति aitraer वितरेकज्ञ नाभावः aves: परोच्य लोकान्‌ wate ae निवेद मायान्नास्यल्चतः छतेन ककरेत्यादि- ` मुण्डकापनिषदुपदे वणात्‌ (९) व्राह्मणः क्मचितान कमेसम्पा- fang अ्रनिल्यान्‌ लोकान्‌ इटा निववैदमायात्‌ | श्रो Are: gaa कर्मण (२ ) नासीति तस्मान्‌ भेकतप्राप्तये, तदिज्ना- नार्थ स गुरुमेवाभिगच्छेत्‌ समित्पाणिः Triad ब्रद्मानिष्ठमि- त्यादिना गुरुमभित्रजेत नेन सद्गुरूपदेभेनेव ब्रह्मललणाभिन्ञः स्वोप्रुभकमेनिमू लनपरः संसारालंवमतिक्रन्य सन्दादस्थाखा- त्मानं ध्याला aa भवति। न वद्ि्िद्धिततप्राङ्गादिना way, चरमदहानिमा वफलमस्ति लिङ्गिनः, मुक्निष्ठ ज्ञान- तेजोनिरस्तान्तरज्ञानान्धकारतियव भवति ( ३ ) । केवलं Se पासनायाः पुखलाकम्राक्षिरेव (४) फलं न ठु मुक्तिः AWTS जोिरेकयानुसन्धानभावनालखतात्‌ | तं दुद जी गुदादितङ्गङ्रें पुराणं | ९ MMII ATL TIA Taw R watt aaa) तै.पु.। a a afefafsaantgifeat प्रथाजनं चम्मदानियतिरिकति- मस्ति ्ानतेजएभिर्ानान्धकार्स्येव मुत्िद्रनात्‌। वा. य. दूोपासनया UGA TA | वा. TI _ पञ्चमं प्रकरणं | By श्रध्यात्मयोगाधिगमेन देवं (१) मला धीते देक जहाति । दति । नायमात्मा प्रवचनेन लभ्यो 4 न मेधया न FSA खर तेन | यमेतेष टणुते तेन लम्द- सैष आत्मा णते तनू खां । इति । श्रभरोरं wy saad ष्वऽवख्यितं | महान्तं विभुमात्मानं मला धोरो न ओचतीति ॥ तख्ाइुरकटाच्ागतण्एद्धप्वितवियामायित्य श्रमेदकल्प- तरूफलरसपानेन टतो भञेदिति ओीमद्धिराचाैरेवमक्तः विदेषवोरनामका लिङ्गभुदग्रणोरिदमाद, खामिन्‌ वमेव शरणं मम सवैदाऽसि स सारस्पविषदग्धतनुः wang | (२) माम युश्नदतिनिगलवेदवावये- wa भिदाऽसि शिव एव जगत्पिताऽसि | महादेवाचैनफलं गरो त्वमसि सत्तम | अदेता्तदादे (३) Se ततमोत्तमः ॥ दूति ्राचाय्यैशिरोमलिं स्तुतिपाच asa नैवा aa ९ अध्यात्मयेगानुमतेन दें । स. पृ. । अध्यामयेगान्‌- गतेन देवं । वा. प्‌. । २ नयाश्ं।स.प.।का.पृ.। a अदेतामुतशाटलं । का. पु.। वा.पु.।स.पृ.। ३६ wet विजये यचरणादकपानं तदुक्ाचारलक्षणं शिरसा परि््य खकुल. यामरेशस्थान्‌ सर्वीनप्यदेतटृत्तिनः खला श्रोमत्यरह साचार्यं- न्तानन्दगिरिहते dS गृरुमभिवाद्य सुखमास ॥ दृत्यन शेवमत- निवदंणं नाम चतुर्थं प्रकरणं | + ॥ पञ्चमं प्रकरणं | ३७ ०#०--- #। एवं लिङ्गादिधारणकारणे भिवमते (९ ) निरसेऽप्याः राध्याः केचन पोटाचेननिरताः प्राणएलिङ्गधारिण facaite- wear (२) we लिङ्गधारिणः प्टभविश्वतिश्रषितसव्याङ्गाः भिरःकण्ठवाषु सदखपरिमितसद्रात्तमालाग्टेषिताः प्रति- पचण्डभरवविपकतभूलभक्तायगण्ठपरमतकालानलादयः AIT इरायै दृष्टा दृदमूचुः ae water मायावेषधारीव समा- गत्य षद्धिधेवाचारं ८३ ) सकलबेद प्रमाणं परित्यज्य विदधेष- वीरादीन्‌ ana ला गन्तुमायति भवसि प्रतिपक्तचण्ड- भैरवमाराध्यमतपद्मभास्करं मां विद्धि, किं Baad नास्ति | (४ ) जाद्धणवादु त्तमं भक्तं वैष्णवं मुनिसत्तम । वेचणवादधिक शरैवमित्यादिना नारदं प्रति ब्रह्मोक्तेः ओेवमतसख Fed cha a) तादशमुत्तमोत्तममतं परि हत्य arava निपतनं car भारूद्स्य पुरुषस्याधःपतनमिव प्रतिभाति | जा दामूलादष्णव- भत्राखामवलम्बा (५ ) । शवाय गत्य रूढपतनं किमर्थं भव- =-= ९ शिवभक्त । वायु. । २ निरवशेष aga | कायु. ।वा.पु.। ३ षड्विध रवागमाचारः । स. पृ. । ४ fa जैवे जनताऽस्ति। स. यु. । का. पु. । तै.पृ. । ५ Jaga मतमवलम्बा | का, प. । स. पु. 1 eo au wet विजये द्धिः छतं । मताधिदेवस्य eee परमलं नाखलोति यदुच्यते तत्य- “रलं नमसे रुदर मन्यव इत्यादि अतद्रमन्तेषु सन्धजगदुपा- दानकारणमश्वत | वेदपुरूषोऽपि रद्र दत्यथेमुपक्रम्य ATT स्तिरेद्रलाछवौत्तमलाच वेपमानशरोरः चिरं तृष्ण feat खापराधनिटत्तये प्रतिपद नमश्कारपुरःसरमेव स्ठतिमकरोत्‌ हे रुद ते तव मन्यवे कोपाय WAS शभुवनलयदेतुश्चताय नमः उत तदनन्तरं ते तव लयदेतवे इषवे वाणाय नमः हे रुद्र ते तव धन्वने चापाय नमोऽस्तु ते वाभ्यां पाष्ुपतपिनाकधारि- भ्यां (९) नमः दत्यादिषु wag प्रतिपदे बधा देवं नता निद- ्तापराधोाऽत्‌ | उताग्टतवयखयेश्रान दति पुरुषस्‌क्तमध्ववर्तिना मन्तरवरेण धकाथकाममेकतेषु चतुर्व्विधपरुषारयेषु मघे मोच्त- रूप पुरुषार्थस्य Fears तस्य ईशानः रुद्रः कन्तेत्यनेन शिवस्य wanna | किच्च पुरुषसूक्तसपाधिदेवं रुद्रः तर्य खषिन- रायणः पुरुषो देवतेति पुरूषो रुद्र एव, तसम सदखभीर्पतं TE aaa ava सिद्धमेव नमः aera शतघन्न Ta feasafera: | विश्रतञ्क्तरुत विश्वतोमुखो विश्वतोबाडरुूत विश्वतस्पात्‌ सं awa धमति सं पतैरित्यादिभुतेः। * इदमिदानी (2) ९ पाखपतपिसाकघारण्येप्याग्यां। वा. पु. । = area । तै. ql पञ्चमं प्रकरणं | ३८ wean देवं तं fond वि्वसमवं | fay नाराय Sanat परमं पदं | ज दत्यादिना सदखशोषादिसाम्बासक्त नारायणपरमिति चेन्न उपसंहारपिरोधात्‌। उपक्रमसम Ba उपसंहार. वशादुपक्रमनयनसपर॒मीमांसासिद्धवात्‌। प्रथमशाखात्ाद्यकि तपे आओैताश्वतसोयनिषदि yeaa उपसंदार एवं किवते। ततो यदुत्तरतरं तदरूपमनामयं, च एतदिदु रण्तास्ते भवन्ति, च्रथेतरो दुःखमेवापि afer | सन्वोननभिरोग्रोवः सबचष्ठतगुदाश्यः | सर्ववव्यायो ख भगवान्‌ aaa: fara: ॥ दति | एवमुपक्रमपसंदारयेरोकवाक्यता Bia Veer पुरुष इत्यनेन सव्पननशिरोग्रीव दति प्रतिपादितस्परार्थस्पानु- Peas | तन्मे दोश ते लक्ख Adan Sera पाश्च दति वाक्यदयेनापि प्रतिपादितः faa एव । दीः गङ्गा लच्छोः. पाश्वैतोत्यधः | तत्यतिवं रूद्रस घटते | उक्तच्च स्कान्दे | दिमायादपतननोलि गङ्गा रुद्रस्य वेगतः | तदौयभारसम्भान्ता छ्यवादीत्तां सदाशिवः ॥ Frat भव ESTs संगराय मामि | पुरुषं पुरुषश्रेष्ठ ब्रह्मविद्यादि रणं | सा तं नला महादेवं तदाप्रभृति भक्तितः | 10477018 ४० wet विजये दिया जटास(९) मिलिता दोरिति Hea Te: ॥ रुद्रयामले | तसपराङ्मच्छमारूट्रा (९) भरक्तिमारेश्री परा | महालद्धीरिति स्थाता छामा सर्वमनादरा | तसमास्तेजःकणल्जाता ASTRA: परा | शिवतेजःसमुद्भता दरित्रद्मादिकारयः ॥ क्रियन्ते qataa तत्र तर लयानुगाः | दरति गङ्गालच्छोपतितवं शिवसप्रासाधारणमित्यविरद् | उत्तरवाक्ये WR पाशे श्रथ राचिद्च see तस्य द्विवचनान्तवात BRIT wa यख्य, ARTIS च रुद्रमेव । दकिणपा्रैष्प शएदरखटिकसङ्गावात are पपाय्यैलं। aural देवोभागवेन शवामवर्णलाद्राचिरूप- UMass रूद्रसपरासाधारणमेतत्‌ | शतः सूक्तस्य शिवपरलेन faadra जगकत्कारणत्वात स्य पेया तन्धतसं (२) wast प्राप्ते। च्रथव्वशिरसि॥ भगवता परमेश्वरेण देवान प्रति war स्दात्मकवं प्रतिपादितं | सोऽ नित्यानिव्योऽदं aad उपाङ्गः प्रत्यङ्ग (ऽहं TAT SITT ISS augiga ferg विदिशां पुमानपुमाट्‌ स्ियश्चाहं गाय- चहं साविकरादं सरखत्यदं चिद्टुपजगत्यन्‌ टवं sist ९ AEA TI ९ तल्ाकमण्लारुषा ST Sa २ तन्मात्रस्य । स.प्‌.।बा.य्‌.।का.प्‌.। it = ७ पञ्चमं प्रकरणं | ४९ गाश्पल्योऽहं दक्िणप्रिराहवनीयोऽदं सत्योऽहं F< शय्यं व्येशऽद Az वरिष्ठोऽहमापोऽदं Aas eT: सामाथव्धाङ्गिरसोाऽदमच्तरमदं BLAS AWISE AAs श्ररणोऽ दं पुष्करमहं पविचमहमगरन्च मध्यञ्च afeyq पुरस्ता- ug दिच्छवखितमनवस्ितच्च च्योतिरित्यदहमेवं wa च मामेव at at aq ware वेदेत्यादि (९) भगवतो faa रूपलं प्रदर्भितं व्यापकपैतन्यसः Weare, रुदत्या SMART लोकान्‌ दवावयतीति रुद्रः ब्रद्मादिप्रलयकन्ते्य्थः | त्रत एवोक्तं शिवरदसे | सयते तव साकिण मुनिगणाः ज्ञानमदले wat aaa निगमाः स्वभक्तविमताक्रान्तो (२) रतान्तादयः - नित्यले भगवाल पितामहभिरःखम्बन्दमायन्तयेः BAST वराददंसवपुप पद्मा्षपद्रासनै । दृत्यादिम्रमातैः शिवस सव्बात्मकलं ₹दरित्रद्मन्रादि- aus चटते तद्क्तानान्तप्तलिङ्गरुद्रविश्छत्यादिधारणात्‌ पौ- गचर्चनया रद्राध्यायजपेन च सन्धेपापविनिम्‌ क्तः भिवसा य॒ज्य॒प्रा्नोतीति निरवद्यं । BR स्कान्दे सुदरप्रशसाकाण्डे | स्तेयं कला TARY गला ६ सव्येन्देवान्‌ बेदेव्यादि । ते. य॒. । R खतःकविमतक्रानैः । वा.प्‌.। खतकंविमतक्रान इति कोचित्‌। (ई) धर ` wet विजये सुरां पीला ब्रह्महत्याञ्च छत्रा | भसच्छन्नो भसरशय्याश्यानो RRA मुच्यते TIT: ॥ कारिजन्मा्जितीः ge: भिवे भक्तिः परजायते | ब्नाऽच किमुक्तेन ae भक्तिः भिवे दृढा | मदहापापोघपपिव-(९)-कारियस्लाऽपि म॒च्यते ॥ दूति श्िवगोतादढ़ोक्तेः | पुनरपि श्विगीतासु मनोन्‌ भरति सूत इदमा | घश्माथेकाममेाक्लाणां पारं यास्यथ येन चै | waged म्रवच्छामि व्रतं पाप्रपाताभिधं ॥ छृला तु विरजां trai afaagreurca | aie, वेदसाराख्यं शरिवनामसदहखकं | सन्ज्य तेन ania TY तनुमवा्यथ | ततः प्रसन्नो भगवान्‌ THLE लोाकशङ्रः | भवतां दृ श्ठताभेव्य कैवल्यं वः प्रदास्प्तीत्यादिकं | aa विपच्रल इदमुवाच तैत्तिरीये नारायणिपनिषदि ayy भरतस मोढष्टमाय तवसे वोचेम शंतमं दे सब्ब Pa Gea रुद्राय नमे श्रस्ठ, पुरुषो पै रुद्रः TART नमे नमः विं शतं भवनं चित्रं teen जातं जायमानञ् यत, BAT छेष eee रुद्राय नमे we त्यादिना wre TAIRA १ महाधपिघपाश््यः। ते, प॒.। मदापपिचपापोऽपि । au! पञ्चमं प्रकरणं | BB नोन्तथामिलं सन्धीत्क टलच्च (९) घटते यत सदात्म्रहम- पुरूष-(२)-साधारणवचनात्मकदधक्तानि वर्तन्ते तानि स्वणि शिवपराण्छेव । ब्रद्माधिपतित्रह्मणाऽधिपतित्रह्या शिषो ass सदाश्िमित्यादिना तख ुसव्यौधिपतिलनियमात्‌। सद्राङ्ध- ना्चनादिना ध्ादिपुरुषारथष्य विद्यमानलात्‌ । नच रुद्राङ- घारणादिकं श्रयुक्तमिति भ्रमितव्यं (२) | कैवल्योपनिषदि दरोपासनामुपदिश्ति | eget विरजं fang विचिन्त्य मघ्ये विशदं विशोकं | अचिन्यमव्यक्रमनन्तरूपं शिवं प्रणान्तमग्टतं ब्रह्मयोनिं I तदादिमध्यान्तविदीनमेकं fay चिदानन्दमरूपमद्ुतं | उमासहायं परमेश्वरं प्रभु विलोचनं नीलकण्ड प्रशान्तं | भ्याला विनिगेच्छति शतयोानिं समस्तसाकठिं तमसः परस्तात्‌ | ९ सननपासखयतवषच। ते. पु. । २ इत्यादिना we सव्व(मकलत्वादिपतिपादनाद्यत्र यच सदात्मब्रद्मपुरष सत्यादि | स. प । ३ नच शब्राङ्कघार्गादिकं अयुक्तमिति भवद्भिः केन Sagat निवारितं । का.पृ.। वा. प. । नचेति faced समौ चौनं | ४४ wee विजये BRAG शिवः Te: सोऽच्तरः परमः VUE | सएव विष्णः स प्राणः ख कालोऽग्निः स wat: | स एव सं यद्भूतं यच भव्यं सनातनं | ज्ञाला तं equate नान्यः पन्या विमुक्तये ॥ दृत्यादिकृतसञोपनिषदा हृदयपुष्डरीकान्तवैन्तिनः उमा- aaa विलोचनस्मर नोलकण्टस्मर ब्रह्मादि सव्मैदेवमयश् ष्यानादपुनभ्वं तयोनिं गच्छन्ति, Aart पुनयीनिप्रापेरभा- वात । एवच्च ARs उमाषदायादिलक्षणा- far लयसामिनो रुद्रतिपवोपासनया are: fag इति फलिताथेः श्रुतिमन्यथाकत्तु amar, उपासकसा विग्धत्या- fefes युक्तमेव | arated विष्डतिधारणं कर्तव्यमिति कालाभिरुद्रोपनिषदि ana, अथ कालाग्निरुद्रं भगवन्तं स- amare: we धेहि भगवन्‌ चिपुष्डविधिं सत्यत्वं फिं यदर्य किं wert कति प्रमाणं का रेखाः कै wet: का शक्तिः कि Sa तं कः कत्तीःकिं फलमिति च तं होवाच भगवान्‌ कालाधिरुद्री य- दरव्यं तदाग्नेयं भख सद्याजातादिपच्त्र ममनः परिणद्य श्रभनि- रिति wa दत्यनेनाभिमन्त्य aman इति aay जलेन संमिश् सानो मदान्तमित्यालो द aaa व्ययुतमिति श्सिलला- रवक्तःस्कन्पेषु age: awa: चिशक्तिभिसखिदन्तिसा रेदाः ` masta तरतमेतच्छाम्वं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति तसमात्‌ तत॒चमाचारान्मरुचतः न पनभैवाय धन सनत्कुमार प्रमा- Sus = waa विपुण्डघारणस्य fafa रेखा आललाटादाचलरामूमरौ पञ्चमं प्रकरणं | ४५ मध्यतः याऽस प्रथमा रेखा खा गारईपत्यश्चकाशे रजे श्वलौक- gran क्रियाशक्तिः wae: प्रातः सवनं मेश्वरो देवतेति usa fata रेखा सा दक्तिणाग्निः छकारः सत्वमन्तरी्- मन्तरामोकाशक्तिः यजुर्वेदः मायं दिनं सवनं सदागिवे देवतेति याऽस sara रेख! सादवनोयो मकारस्तमेा Brea: पर- मात्मा ज्ञानशक्तिः सामवेदस्तु तीयं सवनं भिवे देवतेति चि- पुण्ड wa करोति यो विदान्‌ ब्रह्मचारी ही वानप्रस्थो यतिवे ख॒ समस्तमहापातकोपपातकेभ्यः पुतो भवति स way aay खातो भवति सु स्वन्‌ देवान्‌ ध्याता भवति स waa वेदान्‌ Wh भवति ख सन्ततं सकलरद्रमन्तजापे भवति स सकलभेगभुग्दे हं त्यक्ता शिवसाय॒ज्यमाप्नोति नस पुनरावन्तेते न ख पुनरावत्तेते इति यः भृणेत्यधोते वा शोाऽघयेवमेव waar सत्ये सत्यमित्युपनिषदरित्यखां aqgar- पनिषदि विपुष्डुखख सब्बदेववेदकालात्मकलं Feces प्रतिपादितं ८ सुगमलान्न व्याख्यातं ) श्रता वि्ठतिधारण- महिमानं aq न शक्यते केनापि, तसमात्‌ ब्रह्मचव्यदिभिरः- अभिभिः सर्वैरपि चिपुष्डुधारणमेवावग्य कर्तं । एवं सद्राचलिङ्गधारणस्यापि प्रमाणसद्धाओाऽ स्येव | We कण्ठे RUA TST रद्रा्धारणात्‌ | Pans HAA AAA परात्परः | via श्रगस््संहितायामुङ्ञ। श्रतप्नतनूनं तद! मोच श्रशनुत द्त्यादिप्रमारेन तप्ततनोारेव फलग्रवणालिङ्गाङ्नमवण्यं कर्त- ४० wet विजये ‘fam जटासु (९) मिलिता द्ीरिति परोच्यते बुधैः ॥ रुद्रयामले | तसाङ्मच्चमारट्ा (९) शक्तिमादे्री परा | मदालच्छीरिति स्थाता शामा सर्वमनादरा ॥ तस््रास्तेजःकणल्जाता ल्धोवाक्तोटयः FT | श्िवतेजःसमुद्धता रिग्रह्मादिकारयः॥ कियन्ते पुनरेते तत्र तच लयानुगाः | दति गङ्गालच्छोपतिलं शिवसप्राखाधारणमित्यविरुद्ध | उत्तरवाक्ये अहोरा पार्ये weg रात्रि ae तस्य द्विवचनान्तवात्‌ Bers wa यख्य, BBs च रुद्रमेव । दक्तिणपा््रष्म श्एद्धखटिकसङ्गाशलात ate. wad | arama देवोभागवेन श्वामवर्णलाद्राचिरूप- Waa खद्रसपाखाधारणएमेतत्‌ | wa सूक्तसप शिवपरलेन भिव जगत्कारणलात्‌ सन्धां Fear तन्मतस (२) प्राव्यं प्राप्ते। च्रथव्वशिरसि | भगवता परमेश्वरेण देवान प्रति war सव्वात्मकवं प्रतिपादितं | सोऽह नित्यानित्योऽदहंत्रह्याहं उपाङ्गः प्रत्यङ्ग ऽदं दक्तिणएच्चोदच्ाऽद audi ferg विदिशां पुमानपुमान्‌ स्िवश्चाहं गाय- चाहं सावित्रा सरखव्यरं चिषटुपजगत्यन्‌ वरं ees ९ तपम ।वा.प्‌.। ९ तत्षाकमण्डलारुा | का. प्‌. । स. R तन्मात्रसख।स. पृ. । बा. प. aT, am य्‌ i 2 ql Q पञ्चमं प्रकरणं | ४९ areaaisé दक्विणग्निरादवनोयाऽ दं सत्योऽहं शारदं जय्य Sosy Rss afer seme AAS TAT: सामाथन् ङ्गिरसोाऽहमक्षरमदं चरमं TWISE FASE अररणोऽदं पुष्करमहं पवि्रमहमयच्च मध्यच् वहश्च पुरस्ता- इसु दिच्छवस्यितमनवस्यित च्योतिरित्यदभेवं स्ये च मामेव at at वेद सन्वन्‌ वेदेत्यादि (९) भगवतो विश्व रूपलं॒प्रदर्भितं व्यापकरेतन्यस Waa, रुदत्या TAT लोकान द्रावयतीति रुद्रः तब्रद्धादिप्रलयकर्त्यर्थः ॥ अरत एवोक्तं भिवरदसेय | घेते तव सादि मुनिगणः ज्ञानमरदले प्रको age निगमा स्वभक्तविमताक्राना (२) रतान्तादयः - नित्यले भगवा पितामदभिरःखम्ुन्दमादन्तयेः Waa च वरादहंसवएुमो पद्मा्पप्रासने ॥ सत्यादि प्रमािः गिवस सव्धीत्मकलं दरित्रचोद्रादि- aye घटते तद्धक्तानान्तप्नलिङ्गरद्रव्श्वित्यादिधारणत्‌ पी- गाद्य्चनया रद्राध्यायजपेन च सन्ेपापविनिम्‌ं क्तः भिवसा य॒ज्य॒प्राग्नातीति निरवद्यं । उक्तञ्च स्कान्दे स्दरग्रशसाकाण्डे | स्तेयं ला गुरुदारांश्च गला ९ सव्वान्देवान्‌ बेरेत्यादि । ते. प. । २ खतःकविमतक्रानैः | वा.प्‌.। खतकविमलक्ानैा डति केचित्‌। ^~ > we ४२ ` wet विजये सुरां पीता ब्रद्यदत्याञ्च छवा | HAVA भस्रशय्याश्याना RRA मुच्यते सर्वपायिः ॥ कारिजन्ार्जितः पुः faa भक्तेः प्रजायति | बह्नाऽतर किमुक्तेन यख भक्तिः भिवे दृढ़ | मदहापायोघपपिव-(९)-कारियल्तोऽपि मुच्यति । दूति श्िवगोतादढ़ोक्तेः। पुनरपि शविगीताखु मनोन्‌ भरति सूत द्रदमाद | घश्माथेकाममेक्लाणां पारं यास्यथ येन ध | मुनयस्तत्‌ प्रवच्छामि व्रतं पा्रुपाताभिधं ॥ कृवा तु विरजां दों श्टतिर्रात्तधारणं | aie, वेदसाराख्यं शरिवनामसहखकं | सन्यज्य तेन ania TH तनुमवासखथ | ततः प्रसन्नो भगवान्‌ शङ्ू्रोः लोकशङ्रः | भवतां दृश्ठताभेव्य कैवल्यं वः प्रदासपरतीत्यादिकं ॥ तत्र विपकशरूल ददमुवाच तैत्तिरीये नारायणापनिषदि aga प्रचेतसे मोदुटमाय तवसे वोचम शंतमं दे TAT Pa Ga रुद्राय नमे TT, पुरुषो धे रुद्रः सन्महो TAT नमः विशं श्तं भवनं वित्रं बधा जातं जायमानच्च यत, Bat Ws रुद्रसतसषे रुद्राय नमे we दरत्यादिना TE सन्वात्मकत्व ९ मदहाप्परीचपाश्यष्यः। ते, य.। महहापधघपापेऽपि । स.पर.। पच्चमं प्रकरणं | ४३ warrants सन्योत्क ्टलच्च (१) घटते यव सदात्मत्रदम- पु रुष-(२)-साधार एवचनात्मकक्रानि ata तानि सब्णि franca । ब्रह्माधिपतित्रद्यणाऽधिपतित्रह्या fat ase सदाभिवोमिल्यादिना तस्वुखन्पधिपतिवनियमात्‌ | रुद्राद्ग- नार्जनादिना धकादिपुरुषार्थष्य विद्यमानलात्‌। नच रुद्राङ- धारणादिकं श्रयक्तमिति भ्वमितव्यं (३) | क्रैवस्योपनिषदि ₹दरोपासनामुपदिश्रति | हृत्पुण्डरीकं विरजं fang विचिन्य मधे विशदं विशोकं | अरचिन्यमव्यक्तमनन्तरूपं fad प्रथान्तमग्टतं Agate ॥ तदादिमध्यान्नविीनमेकं fay विदानन्दमरूपमद्ुतं | उमासहायं परमेश्वरं प्रभु चिललोचनं नोलकण्टः प्रशान्तं | ध्याला विनि्मेच्छति श्वतथानिं Baas तमसः परस्तात्‌ | ९ सन्बापाखत्वक्च। ते, पु । R इत्यादिना we सव्व(तमकत्वादिपतिपादनाद्यत्र ay सदात्मत्रह्मपएुरुष शत्यादि । स. पु । ९ नच शब्राङ्गघार्यादिकं अयुक्तमिति भवद्भिः केन Saat निवास्तिं। का. पृ. । वा, प. । नचेति विरदिते समौ चीनं | ४ wat विजये सब्रह्मास शिवः Te: सोऽक्षरः परमः खराट्‌। सएव विष्णः स प्राणः ख कालोऽग्निः स चन्द्रमाः | स एव सबं यद्रूतं यच भयं खनातनं। Weal तं ग्टव्युमल्येति नान्यः पन्धा विमुक्तये ॥ इत्यादिरत क्ञोपनिषदा हृदयपुष्डरीकान्तवर्तिनः उमा- सहायसम॒विलोचनस्र नोलकण्टसम ब्रह्मादि सव्यैदेवमयस्य श्यानादपुनश्व तयानिं गच्छन्ति, मुक्तनन्तर एनयीनिप्राेरभा- वात॒ । एवच्च ॒ महादेवसेयातछ््टवात्‌ उमाषदायादिलकण- for लयसखाभिनो wearer are: fag दति फलिताथेः श्रुतिमन्ययाकन्त मशक्यलात्‌, उपासका विण्टत्या- fefed युक्तमेव | त्रा ह्मणेनावश्छ ॒विष्ठतिधारणं कर्तव्यमिति कालाभिरद्रीपनिषदि खमानातं, we कालाग्निरुद्रं भगवन्तं स- amare: प्रद चेदि भगवन्‌ चिपुष्डविधिं सत्यत्वे फिं यदर्य किं wend कति प्रमाणं का रेखाः कै मन्त्राः का शक्तिः किं टैव- तं कः anita फलमिति च तं होवाच भगवान्‌ काला्निरुद्रौ य- दरव्यं तदाग्नेयं भख सदाजातादिपच्चव्र दामन्तैः परिष्ह्य श्रपनि- सित भक्त इत्यनेनाभिमन्त्य मानस्तोक दति समृदुत्य जलेन संमिश्रा सानो मदान्तमित्यालोदय aaa व्यय॒तमिति श्तिलला- रवक्तःस्कस्धेषु age: aaa: चिथक्तिभिखिटृन्तिख रेदाः ` श्रकव्वी त अतमेतच्छाम्भवं सर्वषु वेदेषु वेदवादिभिरुक्तं भवति तस्मात्‌ AIRS: न पुनभेवाय धन सनत्कुमार प्रमा- wu िपुष्डधारणस्य fafa tat AAMT RYT पञ्चमं प्रकरण | ४५ मध्यतः याऽस्य प्रथमा रेखा सा गारपत्यञ्चकाि रजो शलोक- खात्मा क्रियाशक्तिः wae: प्रातः सवनं मेश्वरो देवतेति asa दितीया रेखा मा दक्तिणभिः कारः सत्वमन्तरीच- मन्तरातीकाशक्तिः UTS: मायं दिनं सवनं सदाभिवे देवतेति याऽस तीया रेख! areata मकारस्तमे। FTAs: पर- मात्मा ज्ञानशक्तिः सामवेदस्तु तीयं सवनं भिवे देवतेति fa पुण्ड wa करोति यो विदान्‌ ब्रह्मचारी TA वानप्रयो यतिवौ स समस्तमहापातकोपपातकेभ्यः पूतो भवति स way faq wat भवति स सव्पीन्‌ देवान ध्याता भवति स wet वेदान्‌ Witt भवति ख सन्ततं सकलरद्रमन्लजापे भवति ख सकलभोगभु्दं हं त्यक्ता शिवसाय॒ज्यमाप्नोति नस पुनरावर्तते न ख पुनरावन्तेते इति यः शुणोत्यधोते वा सोऽयेवमेव भवतीतयन्तं सत्यमे सत्यमित्युपनिषदित्यखां रत्ला- पनिषदि विपुण्ड्य सर्व्वदेवषेदकालात्मकत्वं Freq प्रतिपादितं ( सुगमलान्न व्याख्यातं ) श्रता विग्तिधारण- महिमानं aq न शक्यते केनापि, तसात्‌ ब्रह्मचव्यदिभिरः- अभिभिः सर्वैरपि विपुष्ड्धारणमेवावग्य ate! एवं सुद्राचलिङ्गधारणस्थापि प्रमाणसद्धाताऽ सेव | WS कण्डे कर्णयो बाहो रद्रा्धारणणत्‌ | नीलकण्ठा WIAA ATTA परात्परः | इति श्रगस््संहितायामुक्त। ्रतप्ततनूनं तद। मोच AA दृत्यादिप्रमारेन तप्ततनोरेव फलश्रवणालिङ्गाङनमवश्व कन्त ve wet विजये व्यमिति प्राप्ते ओओोशङ्कराचार्यैरिदमुच्यते, तप्तलिङ्गादिधारणं दविजातिभिनं क्त्यम्‌ प्रमाणाभावात्‌, श्रतप्ततनू रित्यादि शतिर र्थसावदेवं any नाभिना तापो विवितः किन्तु तपतेव, ATU तपः छच्चाद्रायणणदिकं aia तपसा निर्दिष्ट it तापो : कच्छचाद्रायतेः an दति sma (९. ) श्राषंविरोधाचच | तदुक्त न्नारदीये | लिङ्गाङ्धिततनु get राजक चक्राङ्धितन्तथा | >. ae द स्थेमोचयेन खलानमेव तदा कांमथवा त ॥ पतितं तप्तलिङ्गाख चक्राद्धितमथापि at | वाङमात्रेणपि नार्देत पाषण्डाचारतत्परम्‌ | परद्र वत्स परित्याज्यो जीवज्छवसमारृतिः | तषे Treg Yara कव्यच्चापि था भवेत ॥ तदेनात्‌ परित्याज्यमनन मन्ताभिमन्तितं | श्रपि द्रे णहु्ञं त॒ लिङ्गचक्राङ्धिनं विना ॥ श्रपि चेन्निगमाचाररतो बेदाङ्गतत्परः | (२) लिङ्गचक्राद्धमात्रेण स सद्यः पतितो भवेत्‌ | et माकंण्डय पुराणे | ब्राह्मणानाञ्च WIA: सम्बादोऽगन्महान्य॒रा | अतस्तयाऽतिंश्र्ाः पाषण्डाञचेशदेवताः ॥ वेदोक्रकमनेरीनाञख तान्िकाचारतत्यराः। ९ aaa चाेविरोधाच। ते, पु. । र वेदान्ततल्यरः। का.पृ.। ते, पु. 1 { पञ्चमं vaca | ४७ यूयं कलो भवने वमिति तानाद सा रुषा ॥ अतः कलियुगे प्रापे भविष्यन्ति दिजाधमाः | Fart: पाषण्डा लिङ्गचक्रादि चिन्हिताः | MARIUS: कामक्रोधादिपीडिताः | दुरात्मानः सत्यधम्मेवजिताः शापमोगिनः ॥ कलो विंशतससान्दे पुरे नष्टा भवन्ति ते ॥ निःेषतां गताः पञ्चाददेता्ानु चिन्तकाः | सत्यधर्कापरा wat भविष्यन्ति न संशय । इति। तस्माद इनं न युक्तं | भवदुक्तोपनिषत्तात्पय्यन्तु स्यज्ञानम- नन्तं ब्रह्म यते वाचा निव्तनते sata मनसा सदेत्यादिना तस्य ॒दुराराध्यलादुमाखहयादिधरमसंय॒तस्प WATE मेोऽस्येव तस्य परत्रह्यावतारलात्‌ त्रीतये विग्ठतिरदरा- चधारणमवश् कन्तव्यभेव | किन्तु लिङ्गचिश्रलडमरुधारणं निभूललान्नाङ्गोकत्त्यमिति सिद्धान्तः | एवं परि तथोः ओैवमतिकरेशिनोः पनरन्यः भाखान्तरेण म्रत्यवतिष्ठते भक्ताग्रग्छ दूति" तेषामखुराणां तिखः पुर aT सन्नयस्मग्यय रजताऽय हरिणी ता देवा जेतु नाशक्नुवन ता उपसदेव जिगोषं ताराः aad षेद यश्च नोापसदा वे महा- परं जयन्तोति दषु संसवत्य अ्ग्निमनीष सोमं we विष्ण तेजनं तेऽब्रुवन्‌ क दूमामाभिय्यतोति रुद्र दत्यत्रुवन्‌ रुद्रो वे AT: a स्विति शोऽत्रवोत्‌ at ठरे श्रदमेव पश्यूनामधिपतिरसानो- ति तसाद दरः पश्रूलामधिपतिसतां रुद्रौ arene fre: पुरः ध शङ्कर विजये (~ अ" fat लोकेभ्योऽखरान्‌ MERA यदुपसद उपसद्यन्ते wT पराण नान्यामाङति पुरलाव्नुह्धयादिति। पुरा राचसानां मधय fora: पुर श्रासन्‌ श्रथोमयं रजतमयं दिरणए्मयच्च पुरनामकान्‌ We Users जेतुः देवा ayer बभूवुः, AAA देवा इणु dean कल्पयामासुः तरिदेवादििकामिषु sean मूले अमि देवात्मिकां मघे चन्रदेवात्मिकां श्रये विष्ण देवात्मिकामिलयथैः, ततस्ते देवा श्रत्व क दूमामाभिव्यति क एनान्धारयतिः यते श्रद्नीषोमविष्ए तेजःकूटात्मकलेनात्य न्तभारत्वात जगलछषय- तेजरूपतवाच | WATER पुरुषः VEGA धृला को वा WIA क्षीति feared रु दतयेवमन्‌ वन्‌ यतो रुरः क रः किल वि wa एनां UT ख एव समधेः, यते रद्रस्याम्यादितेजः wa खकी यमेतत्‌ | vata तावदप्रिचद्धो भगवतो नेते fas तदीयदे दात्ालिकां शासनभूतः Wa: TARTS भारो न भव- तीति रद्र areas: | सोाऽत्रवीदर Ta wag: ब्रह्मादि- भ्यो वरमिक्छामीत्यर्थः किमिति seta पशूनामधिपतिः प्रधान दति, एवं रद्रेणेक्ता waar, तसादरद्रः WAT धिपतिः प्रधान दरति asic wage तस्मात्‌ रुद्रः पश्ूनामधिपतिरिति वयं ब्रह्मादयः aa देवाः पशवः waa aaa एव पतिरित्युकता तदीयलिङ्गविश्ूलादिचिद्धा- नि सर्ववे धारयामासुः | पश्ूनां ब्रह्मादीनां पतिः खामो पष्र- पतिः aa नमो नम दति नमकऽपि प्रतिपादितलात्‌ | तसात्‌ जद्यनारायणदिभिः were: सखामीत्य धैः | wa सर्ववे पच्चम्‌ प्रकरणं ve देवा लिङ्गविष्ूलमुद्रध(रिणः विश्वतिरुद्राचालङ्कतदेडिनः प्ररद्धस्फरि काक्तमालिकावद्धकराः पञ्ञा्तरोमन्तराजाचार एचल- cutie ईषन्नत्रभिरस्काः परमेश्ररपादारविन्दयुगलं निज- किरोटर्चयन्तः waa aq: | wat निजलिङ्गविष्य- लविश्वतिरुदराचधारणपरात्‌ तब्रद्यारोन्‌ म्रमथोत्कृषटभक्ता- SEI तद्रणय पुरश्ित्तणाय च मेरुगिरि धनुः ज्यामटि- राजं uti रथं wees चक्र दयं वेदानश्चान्‌ ब्रह्माणं acta रला वन्द्ादिभिरिव 23: संलुयमानः परमेश्वरः (त्यादि पष्यदन्तोक्तम्रकारण ) तामिषुमणटजत tase सभाच aq: पुराणि शिवा खचयुञज्जयय निषङ्गान्तरं प्राप तस्मात्‌ फुरदरस् लिङ्गादिचिन्धानि देवैरपि धृतानि तेषां मुख्यतया fanaa प्रव्वाचच पष्एुपतिचिह्ृधारणं युक्रमेव लोके सेवयसेवकथोस्तथाद भेनाच तस्मात शिवभक्गैरस्माभिश्च तदङ्धा- रणमवश्वमङ्गोकन्तव्यमेवेति wa arcuate, चिपरसं. हारकाले र्द्रभक्तानामपि देवानां लिङ्गाय नमनु पपन्नं कुतस्त- थाविधप्रमाणाभावात्‌ नारदादिमुनिषु च विग्वतिरुद्राचस्फ- टिकधाररे विद्यमानेऽपि लिङ्गाङ्नाभाव एव, तस्मादेव मुन्या- दिषु कदाऽपि तप्तचिश्ूललिङ्गादिषिक्कं न विद्यते “ अ्द्धा- भक्तिध्यानयेगाद्तवैदि ” इति क्ेवल्योपनिषदचनालिङ्गाङ्कनसख ज्ञानाङ्गत्ाभावात्‌ | नान्यः पन्या विद्यते श्रयनाय दूति मनते दमवाप्न्यमिल्यादिभ्रतेञ्च Fee न्नानसाधवलमुपपन्नं तसा- निमलान्तःकर एप्राप्तसख ame वद्दिस्तापेन प्रधोजनाभावात (७) ५० शङ्कर विजये तप्तलिङ्गादेरनिंन्दादभेना खच लिङ्गाङ्नमयुक्तमेवेति सिद्धं | भवाति ऽपि देवायगण्छस्य fare च श्रंशांशिभावत्रेन ततापि ace व्थेमेव तयेभेदाभावात्‌, चदि राजाङ्नं wage ac सतं राज्ञः wrenches वत्ते तद्धुलस्य aaa) fryer द्ायुधविेष, देषो विभन्ति भक्तेनापि तथाय॒धधारणं arate ति किल भवद्भिरुक्त, तथा चेदयामयं चिष्रूलादिकं धारयतां भारमात्रमेव प्रयोजनं नलन्यत्‌ AAA तथाविधकाय्यैकारण्ता- यां | किञ्च नोलकण्डभुजगण्षणादिचिङक रेवस्यासि तदपि धारय टिकादिविषमात्रेण धियमाणस्य ane न कालक्रूट- . भक्ते शक्तिरसि रन्नुदर्शेनेन सपेभवान्या पलायमानस्य भूजग- wae कथं यज्यते | तस्मात्‌ पामरबृद्धिं विदाय fayra- इनं परित्यज्य Braver भगवति रवा Haat क्या गसन्धानं gaa वर्तयन्‌ we तजज्ञाने जममरण- प्रवादकारणमूलाज्ञाननिटृत्तै जातायां लिङ्ग्रीरभङ्ग- दारा सुक्ता भवसोति परमान्नापितः भक्तायगण्यसदनुसा- रिणश्च परमतकालानलादयः परमगुर ओशङ्कराचाय्थे नत्वा सव्धुपु्रमितरादिभिः सह त्यक्लिङ्गाङ्ाः सम्यगुपदिष्एद्दित- वादिना wag | दत्यनन्तानन्दगिरि खै भिवमतिकरे्- निवरेणं नाम Tae प्रकरणं | + ॥ षष्ठ प्रकरणं | ५९ 0 %O— तस्मादनन्तश्यनं (९) नाम भगवद चमुत्तिसन्निहित- wea संप्राप्तः agacay wet fasta मोसपय्यन्तमास aa, भक्ता भागवतास्चैव वैष्णवाः पाञ्चराचिणः। (2 ) Fare: wit: षद्धिधा वैष्णवा मताः ॥ . क्रियान्नानविभेदेन त एव दादशाभवन्‌ | ताना शङ्धराचा्यः किं वो लक्तणम॒च्यतां | आदो भक्ता CAG: | स्ामिर वासुरेवः परमपुरुषः VA जगदवनपरः THY: THTARICU: स एव रामरृग्णा- दवतारविभेदेन भारं निवन्तयितु शिष्टावनमभिष्टसंहारं च gaz पुण्छस्लेषु निजाविष्ठं तमूत्ति्रतिष्टामाचकार । मूढा वयं किल॒ तदोयपादपङ्कजसेवया विगतपापास्तज्ञाकवासं प्रास्या इति निश्चयबुद्धया कैष्डिन्यमुनेः प्रसन्नो विष्णएरनन्त- aval किलातव वत्तं ते, तदीयचरणमेवनमनुदिनं रुला तोधे- असादादिभिस्तमेत्य गोपुरपआराकारादिषु अकमाजेनमेचणादिकं SAA: सन्ता वसामः | aga रहितानेतान are वंशसमृद्धवान्‌ | BS YSIS भक्ताननन्ताङ्िदये नयेत्‌ ॥ ( ३ ) ९ रामे च्रादनन्तश्यनं । का. पु. । तै. पु. । वेष्यवाचारचक्रियः | वा. यु. । भवत।का.पृ. ।स.प्‌.।तै.पु. । ५२ wet विजये ्ञानमूलमिद्‌ त्राहप्रभित्याद्य द्िकचोदिता | नित्यकैष्छप्रामा खमिव प्रतिफलति वः किमप्रामाखमिति यतिवर्खय॑मदीयाचासे दिविधः (९) ज्ञानक्रियामेदात्‌। ज्ञानिनो वयं विष्ण .शब्धरादयः परे कीटः ब्रह्मगुप्तादयः ओ्रोम- दनन्तभक्ताः Waa वर्तन्त इति विष्णं वचनं निशम्य शङ्- राचार्ययस्तमषटच्छत्‌ भवतप्रमखा ज्ञानिनः किल ज्ञानस्य किं वा wad तेन फलमपि किमित्युक्ते विष्णग्रनाद, Maca भगवत्पाद कमलमेव शरणमिति तु णोमबसितिरोव ज्ञानं तद- नुज्ञां विना दणचलनम्‌पि न भवतीति, तमाचार््येऽत्रवीत्‌ ag विष्णुशकां न्‌ | “ जना जायति द्रः कर्मणा जायते fea: |? इत्याञ्रमधग्ानुकूलं करम TATA तदेव तपः शब्द- वाला, सन्यासिनामपि विहितं कमे कन्त यमेव ““ क दी ने तु पातित्यमिति cana ““ चरहरदः सन्ध्यामुपासोत, उदित aa प्रातुं होति, उद्यन्तमस्तं यन्तमादित्यमभिष्यायन्‌ Faz ब्राह्मणि विदान्‌ सकलं भटरमश्चतेऽसाबादित्यो ब्रहेति aaa सद्भद्यापयेति य एवं वेद ” इति च, सर्ववे वेदा त्राह्मणेचितं नित्यकं परशंसन्ति ओेएतसात्तादिकं, यतः कम्मारथेमेव खुतिपर- दत्तिः, sa: सनैरा्मिभिः वेदोक्तं ककं wae कत्तं व्यमेव | ९ नियक्रम्नपामाख्यभिव वः sare fa न प्रतिफलति | aa नित्यकम्नप्रामाण्यमिव प्रतिफलति वः किमुप्रामाणं | Sq का.प्‌.। षष्ठ FATT | ५३ जीवन्‌ कष्मपरित्यागं चः करोति नराधमः | स मढ़ा नरकं याति यावदाश्वतसंस्षवं | इति मनुउचनदरनत्‌ देगाच्चन लानभिकाचश्यादिकं कर्म यतीनाच्च विद्यत एव । भचाचमनस्ानसश्ध्यावन्दन- जपाभ्रिरेवस्ाध्य.चनाध्याद्धिकदेवातिचिपूजादिकं कर्म वान- अस्श्ृखखयेस्तुरखयभेव, वनस्थसेय.न्‌. किल विगरेषः, aa नानशनातत्परसिति, ब्र ह्यचारिणस्त॒ लानसन्ध्याखाध्या- येश्वरपुनागुरुकुलकासादिकं कमं उचितं अतः aaa wer भवतां ना हाण्यदानिग्रसक्तिः स्यात | कि ज्ञानमा्म- बन्ति नो वयमिति भवद्धिरुक्त तन्नाश्यधिक्राये area, यद्यस्ति नर्द खदसल्लरं न हानाडोविभेदनं {चत्परामर्भभावरं षटचक्र- मागे wierd (१), रवमराचाेरने विग्णशन्पदयः ददमूचुः, सअतिनाथ श्रय कर जानं चोभयमेवास्माभिजिदितं चिकाल- मनन्तदेवपाददशेनं विना न किञ्चिदिति (२), तदचः खुला सम्भूताय (३ ) wears इदमा, , farm, शर्त कतिप्रयेरब्र रेवं fafa: | स are, मतदः सप्तमः पुरुषः तत्पिता क्रिच्ित्क् शो दूति वाल्ये मया चुतं | तन्नि- ९ षट्‌चक्र मार्गवध्वं । वा. पृ. । २ आअद््माभिने विदितं चिकालमनन्हदेवपाश्द््नं विना। का. पु. | यद्माभिविंदि तमिद्यादि न किचिदितोति farted पाठान.रु । स. पृ. | ३२ तदइचोगुम्पनेन समन्ताद्वलाख्ः | वा. यृ. | ५४ शङ्कर विजये शम्य केपाश्चयौभयासरकमानसः सकलगुरुराद इ व्रात्य सकल धं वददिष्कत दूराद्च्छेति लतसंसर्गेणासाकं "दाम भवे- दिति विशश णमवादीत । सतु क्तेणपूरितमानखः सगणः समस्तापराधं चमखेति दण्डवत्युणम्य सम्ुटितकरदयः ख्ाणु- वत्समातिष्ठत | विष्ण शा भिधमेनं शरणागतं दुमागोदर लामो वयमिति धिया सगणस्य तस्य प्रायधित्तकरणे ₹दस्तामलकादो- निजभिव्यानाज्ञापयामास | ते विष्ण प्रमुखानां कानन्र- दाद ण्डसमपणमुष्डनसदखघट लानत प्राजापत्यर छ पराच्योदी = च्याङ्गगोदानश्शयन-(. ९ )-गोगर्भजन नजातकष्ं नामकरणे ल्लोपनयनविवादभमृखकमाणएि यथाविधि खमाचरन्त। विष्ण.्- arzaste विदितत्रा हयणानुष्टानतत्पराः ओपरमगुरूभिदम्‌- च:। wifi भवत्कषपया ब्रा द््णसिद्धिरासीत | भचसिद्धिः Sarda ने भविष्यतीति जल्पन्तं विष्ण wel णएमिदमन्रवोत्‌ | ˆ जराह्मणाचारदेवाः सुरभे विष्ण .दिनेशवरः | gar गणपतिचैव तेषां पूजापरा नराः ॥ ब्रह्मापणथिया कामान्‌ परित्यञ्याचर्ति ते | एवं छते नित्यकर्् छमले मनसि WHT ॥ Rae च भिद्‌ाभावो भवत्येव न संश्रयः | मूलाज्ञानसख तत्तस्य निदत्तिञ्जानकारणं | (२ ) ९ Seana | वा. पु. । २ मूलान्ञानस्छ निवुंत्तिज्ञानस्य कार्यं मतं । का, पु.। सप.। ते a षष्ठ प्रकरणं | ५१५ तेन भग्न लिङ्गदेह मुक्तिर्भवति नान्यथा | इत्यादिष्टो fou walt दण्डवत्पुणिपत्य तं ॥ सगणः कारयामास नित्यकमर TE सरन्‌ | सत्ता चारपरि्रान्तः पच्चपूजाविशारदः | तिपु्डुं wernt gaa चन्दनेन च सुव्रतः | काला खत्तिकया PSY” FAT मयन्नतः | एवं निरारतेषु विष्ण शमोदिभक्तेषु तदन्ये क्माभित- भक्ताः ARMINIA: समागत्य म॒नोद्धमिदमच:। afar MAA खानादिकमं Haat वयमपि कर्मफलं भगवत्पा- qe छा निवसामः, इति ब्रद्मगुपतरृष्णदासकमलाभक्तादि- भिर्विज्ञापितः ओशङ्कराचारययः तान्‌ प्रहसनिदमुवाच दतः परं पञ्चपूजाफलपरिलबचिन्तषएडधयः श्रदधदितविद्यविषदयनिरा- छृतमायारचितभेदवासनाः यूयं खात्मानन्दानुभवत्यक्तलिङ्ग- अरोराः सच्िदानन्दे कफलमनुभविव्ययेति गुरुवाक्यं Far नला खस्था बभूवुः । एवं भक्तमते निराङृते भागवतमतावलम्बो afgfauta: मत्यवतिष्ठते मन्तवखात्‌ | सर्ववेदेषु यत्पु्य सर्वतीर्थेषु यत्फलम्‌ | तत्फलं समवाप्नोति Gar देवं जनार्दनम्‌ | अनेन aay जगत्यतिस्तोचमातरशिव पेदपारायणतीर्थ- यात्रादिपरिलब्धफलस्य vata | श्रियःपतिकी त्तं नमनुदिनमा- चरन्‌ वसामि “ कले date केशवं दति वचनात मुक्तिः कर- सेव तसराग्मन्मतस्य निगमोक्तलात्‌ ware खूव्याचारानुकरूल- ५६ WHT विजये wave समन्तं खानादिसत्कम्ने तयुक्तोऽपि aaa म्बस्िभागवतः अियःपतिक्टाक्ताददमभवं रकिचिचारः क्तव्यः gata परिमलप्राभिरिव शद्रा द्मणसख विष्एस्तुतिः किल, तस्मात्‌ यीमन्नारायणभत्ता च ङं पण्ड शङ्कुचक्रगदापद्मा- दिविश्ितस्त्‌.लसोमःलिकावद्वगलः सार्व्वकालिकमुद्धः नितरां सौमि नारायणमेव शरणमिति वद न्तमा चा्यौ ऽजवोत्‌, भाग- वत भवन्मतमसमञ्जषं विरोधसद्धावान कथं चक्राद्यङ नस्य निन्दादर्भनात्‌। fag भगवते मुत्ति चतुधा भवति परवह विभवाच्चामेदात्‌ | Wear सखरूपाभावालिङ्गाभावः आकाश wot ब्रह्मेति यच्छक्तं तद्रद्य कं ब्रह्म संब्रह्मोद्यादि चुति- ग्यः, तदरुपं वक्तं वेदा afq श्रसम्था एव यतो वाचो निव- Wat TG मनसा सरत्यादि यतिभ्यः, अते मनोवाम्बत्य- गोचरं aga, तदेव परमृतति : । बुयहमूत्ति विराट्‌ चहु- इ श्लोकात्मकः तस्य तब्रह्माण्डकपरपर्य्यन्त माकाशः धिरः, चन्रखगयौ नेतरे, प्रागादिदिशः सते, अरन्त रीक्लोको we, Re win, गिखरचयं भुजकण्डाः, मरत्यन्तपर्वताः ष्पा वक्तासि, उपपर्वताः णाल्मल्यादोनि, समद्रा रक्त, लता स्तायूनि, ठाः रोमाणि, भूमिः of, दोपा वलयः, ater रोम- राजिः, मध्यप्रदेश वस्तिः, Be: भिन्नं, रिग्दन्तिपद्िनिंत- म्बोरुभागः, waenfcana कटिपादान्तरालः, कुर्मः पारा, एवं वन्तं मानस विराडदेहस्याङ्धेन तक्षमद्धाधारणं समर्थ्य त्क | शोषादिपादपर्यनतं faba फेनवचिदयोमयेन vz ae प्रकरणं | ५७ aa भरीरमङ्कय रेहना्ात्परं वेष्यव सिद्र्भविति। विभव- मृत्तः ARQ: चेतने मत्स्राद्यवतारात्मके नारायणे fag- साने अचेतनयाः शङ्कुचक्याशि्ध किम कत्तं वप । चेतन- परित्यागे श्रवेतनपरिग्रहणे मानाभावादषनाङल्यस्य रद AA SHAS | GT लोरमये श्रायुधरूपे श ्ुंचक्रगदापद्म- खदिते विदाय Grenada मल्ाद्याकाराणि sat Aza fax धारणं कुह तेन Weawars फलमस्ति | तथा छृतं चेत प्राणा- न स्थीयन्त दूति दूति la चक्रादि लोहमयं छा fata इस्ताभ्वां धारय बाङ्भारमाचं फलमस्ि। अमुनी नां शिला- waa तदरपेणए तैन AST | ABTS भगवचिद्धारणं क्तं व्यनिति पाषण्डबुद्धि त्यक्ता aan नित्यादि ययाथक्तया रुला तत्फलसमपं रं भगवत्येव विधाय श्रद्धदवितवादिनं गुरूमा- faa तदुपदेशवभादिनष्टकर्गवनयः मुक्ता. भविव्यसि । किच्छ सलुतिमारेलिव af: करस्थितेति भवद्धिरक्तं॒तदत्यन्तासम्बं ब्रह्मणो वागतोतलेन स्तुतेदाग्र पतेन मुक्तिः सुतरामेव -ज्ञानं तिना मुक्गिन स्येव नान्यः पन्था विद्यते श्रयनाथेति निषेधदर्भनात्‌। यद्राचाऽनभ्वुदितं येन वागभ्युद्यते त्व ब्रह्म लं विद्धि नदं यदिदमुपासते ware न मनुते येनाङर्मनो- मतं तदेव aq त्वं विद्धि नेदं यदिदम्‌, पाखत इत्यादि चुतिभ्यः Wat वाङमनोदत्यतोतलात्‌ tea खरूपं Wala वक्‌ A wa तदोयध्यानादिकं whet अनुपपन्नं जन्मान्तर षद खाभ्यासुपरिपकवुद्ः कखचित्‌ गरू पदेवशात्‌ श्रवगत- (=) yc wet विजये द्वय तवस्य म्‌ क्तर्भवति | waar वक्ता GTS] लब्धा. ह्या- Bar ज्ञाता कुशलानुशिष्टः, न नरोणावरेण परोक्त एष नु सुवि- Fa asm पिन्वमान इत्यादि कठच्ुतिभ्यः । ब्रह्मवधं स्थासाध्यलात्‌ ब्राह्मरेन कमनिष्टावता भवितव्यं तदनुष्ठानेन Panel जातायां बह्जनमतपःफलादाविर््धतत्रद्ध खरूप- Wag: सनु Hal भवति | उक्तच भगवद्गीतासु | , बहनां जन्मनामन्ते ज्ञानवान मां प्रपद्यत | दति वासुदेवः सर्वमिति ख महात्मा सुदु लभः | दति | यत्र जह्मणि प्रपच्दष्टिजायते (९) तदनन्तरज्ञानेन नेदं जगत्‌ फिन््ादमैव जायति तदा ख एवाहं भेदाभावे (२) भवलेव, स एव मुक्तिरिति | एवमुपदेशं ( २ ) कुर्वन्तं परमगर ओश- राच्यं विप्रदेवः खम्यमभिवाद्य खाभिन्‌ मदोयमतेनालं तस्य म्‌ क्रिजनकलाभावात तावद्धवत्पाददर्भनं मम सुरुतश्तेनैवा- Hal wa सदु पदेशेन मां कृतार्थ कुर्विति नमस्कारपुरःसर विज्ञापितः चोपरमगुरुशिदमवादोत , भो fanza चिह्धाद्ग- नादिकं परित्यज्य यथाकालोषितं नित्यकर्म Gaz सद रं त्रद्मा- समोति ara, सिद्धायां भावनायां मुक्तो भवसोति | दत्यनन्ता नन्दभिरिति भागवतमतनिवर्रणं नाम ष्ठं WATT ॥ #॥ ९ प्रपदवदष्टिलींयते। वा. पु. । २ तदालनासह HEN | बा, प. । द ed AAW | वाप. 2 स॒प्रमं प्रकरणं | ०#०-- एवं भक्तभागवतमतयाः पुनरन्ये Bena: शाङ्ग पापि रिति मत्यवतिषठते मन्नवणीत्‌ | मुक्ता मुचाते योगो जन््ममंखारबन्धनात॒ | Sr नमो नारायणायेति मन्तोपासकः स ATE | भगवद्धक्तन वैक प्ठलनोकवासार्थमवग् शङ्खुचकाद्यङ्नं AA al । नारायणमुदरा- दिघधरः (९) ATAU ETS चार मातरेशिव जब्मसंसारवन्ध- नाद्धिमुक्तः Squat गमिव्यति, wg ara fears: त~ Sram दरति तादम्बिधासल्लोकवासिनो मुक्ता इति प्रसिद्धः | तदुक्त पुराणाद | ये बाङधमूलपरिचिडितशङ्कुचका ये कष्डलग्रतुलसोनलिनाक्मालाः | ये वा ललाटफलके लसदूरष्वपुण्ड़ा- @ Bau भुवनमाग् पविच्यन्ति ॥ इति ९ मचवोपासकः वेकुर्डमु बनं गमिष्यतीति | अते नारायय सजादिषम्थरौना.पृ.॥ ae wet विजये waders पुराएपटितवाद anata भगविक्रलात्‌ । एवं प्राप्ने आ्रराचाय्यीः | म॒द्‌ तप्त शङ्ुचक्रधारणं पटिदनत्तवा करात्‌ तरोधकबुलभा- वात्‌ (१) | श्रतप्रतनूनं तदामे शरन्नत इति चतित भ~ = as ss < mufafada । तपस्तप्ततनुरेव AMATI cI नात्‌ | भृगुः ब्रद्मबोधार्थं पितरं वरगमासाद्य यथोचितं नत्वा त्रद्ीपदेशं कु्ियुक्ते तपसा aq विजिज्ञासस्व तपो afta किल वरुणेन क्त | तपःशनब्दार्थप्तु मदापातंकष्व सरेतुश्त-' छ क्चान््रायणादिः आ्राखमविदितकम्रानुष्टानं वा wae 3ेदवचनविदितस्य खाक्तिवितन्यस्य सन्यदेवमयस्य ध्यानं वा मविव्यति | एफ देवः waaay AT: सव्पव्यापो CATA | ६ सत्पश्रूताधिवासः काय्याध्यचः ४ साको केता केवलो निगुण | दति | चरतः UTA SUTRA तत्खरूप- [क c श्ञानेनेव मुक्रिदभेनात्‌, तपोम॒लमेव ब्रह्मज्ञानमिति प्राप तस्मात चक्रादि चिद्सानवका्रः कार््यमत्तविष्णाखक्रादया- ave विद्यमानात्‌ ! तचिहधारणेन तन्म चजपेन च वेकु- ष्म्रा्िरिति किलोक्तं नहि तदपि रमशोयं मेतयशङ्गेषु fag वत्तेमानेषु पञ्चिमधरङ्ग wer: मध्यशङ्गे ब्रह्म १. तदवक्ाशप्रन्यभावष ख. प्‌.) सप्तमं प्रकरणं | ईर लोकः way विष्णले।कः' तेषां ब्रह्मयावसानलया सकलात्‌ wamfacaea | तद्वारा चक्नादिधारणस् निर धेकलं wri ब्रह्मविदाग्राति परमिति ब्रह्मविद एव निभ्रेयघप्राैः तद- न्यतः चीरे we म्यं लोकं विगन्तोति संमारप्राप्षिकरमेवेति fag पुराणेषु दहनारदोयादिगु तप्तचक्रलिङ्ग नषेधद नात्‌ amare त्रा द्मणव्यतिरिक्रख तचिह्ृमषु AMAIA waa मक्रिदर्भनाद प्रयोजज्गत्ं चक्रायङनस्य प्राप्त । विष्ण fasta विण.स्माऽ हं भविव्य.नोति फलधिया चेदङ्धारणमातरेव fawanfe wee freed पवोतधारणएमतरण | atauntfafca भाति ब्रह्मभावन- चेव agama: ब्रह्मि ama भवतोति तेः) किच TT am चराचरग्रहणादित्यस्य.धिक्रणछत्रस्य विषयवाक्य- मेतत्‌ । यस्य ब्रह्म च चचच्चे(मे भवत ओदनं खडुपर्यखोाप- सेचने क दत्थ, वेद यत्र ख दति श्रसिन्नधिकरणे मया भाये सिद्धान्त एवं कृतः, अ्रत्ता परमात्मा कस्मात्‌ चराचर ग्रहण्ग्त यख च व्र द्व्त्राद्युपलक्तितं जगत्‌ चराचरं ओदनमनन war: सर््पप्राणिप्राणदन्ता उपसेचनं उपदंशः इत्य फा वापेद यत afer water: | वेदितुः फलमाह स एव परमाव भवतीति तस्मा तरदपरा्चिः निरुपाधिकब्रह्मवेदनेतैव भदति। सर्व्वेषां देवानामादमे क्ायनभिति उडदारयकशरुनेः। wae डेवसकूपोपःरनमा प्रन एवेति Val कथं कम्चातोतटत्तेरी- गस्य कगोचर aged देवानां थक्‌ खरूपाभावात ६२ wet विजये कारेकय सिद्धमेव (९) | wa एकायनं मख्यखानं। सष्टुमायान्त- WA वचनं बड़ स्थां प्रजायेयेत्यनेन सव्वदेवमयवं प्राप्त देवा- नां तदं रसम्भृतलात्‌ (२) । alee देवस्य उपामनामविद्धिनना करोति तक्लोकम्रा्षिमाचमेव फलं समधिगति gawd पन्यलोकम्राप्ेः | तदनन्तरप्रतिपततो रंहति . सम्परिष्वक्र- मरञ्ननिरूपणाभ्यामित्य सखिन्नधिकरणे जोवस्थ ट एजजिकान्या- येन परलेकगमनमक्ता ( ३ ) तत्र खकर्मसन्पादितफलमनु य fafacafad निजकमेणि पनमेत्येले(कप्राप्तये warts विद्यामाखयति जीवः | स ठ्‌ द्यु पञन्यष्टथिवपुरुषयोषित्छु अ- च्वासामदृच्चम्ब॒रेतारूपाः पच्डाङतीरवलम्बा पुरुषाकारो भव- तीति ga: संसारमागात॒ इढ तरज्च(नेन विना तप्तचक्रादि- धारणेन नष्टो भवतोति अन्‌ तवाद एव, TSE मायारूपलात्‌ अमायिकणदनुसन्धानेनैव तननिटत्तिः (४) । अतः wae नित्यग्ठद्ववुद्धमृक्रष्पं सव्यन्ानमनन्तमरमदत्वादि ल्त एलत्ति- तं ब्रह्मासमोत्यनुसन्धानं सदा FC! तदनुखन्धानेन भेदग- म्पे निरस्ते जोवस्य परमत्मेव, sag गिवगोतासु | ९ कार्ता fads | Fo R AC MATAATASTA | बा. प.। २ WSHAAT! AT TI ४ खमायारूपत्वादमायिकसद नु सचानैव त्निबत्तिः ॥ वा.प.। WHA RATT | a3 faa: faatsenanta वादिनं य्व कच्चन | श्रात्मना सह तादाव्यभागिनं क्रते भृ । दति | एवमुपदिष्टः शाङ्ग पाण्विष्णवः भ्रो्ङ्राचार्य परम- गरू नला खामिन॒ भवदुपदेगेन तार्थाऽस्ि। दतः परं प्रद्धा- Saem ओऽदंभावनापरिलब्यफलनिरस्तभिदागङ्गायां fz येन aaselafa दण्डवन्ननाम । Wee मुक्ता भवेत्य- वादोत्‌। तदनन्तरं facates: समात्ताचारपरिभ्रान्तगात्रः ` ज्वपजानैपश्यटप्तसकलदेवदत्तवरः खङ्लग्रामदे शस्यानगेषा- नेवमाचकार | इल्यनन्तानन्द गिरिके वेष्णवमतनिवदेशं नाम प्रकरणं सप्तमम्‌ ॥ #. ॥ अष्टमं प्रकरणं | ०6 एवं परि इते वरष्णवमते पुनरन्यः पा्चरारागमदीकितः प्रत्यवतिष्ठते | स्तु ओओशङ्धराचाव्यमिदमाह। afar भ- वानत्रागत्य भक्भागवतष्णवमतनिरसनं कला वन्ते ते er: किमु जातिमातोपजोविनः पुष्डादिधारणमात्ेण ace तन्मतं भवता निरस्तमेव शूदानोमगरेष विष्ण facta कारणं WSUS परम्त्ेष्णवमतमहमवलम्ब चिरादनन्तदेव- पादकमलाराधनं Bat भगवत्पियाऽभवं | पाच्छरात्रागमस्य निन्दां कत्तु मसमथं एव दरोऽपि wa: भगवद चामत्ति प्रति- टादिकमपि तदनुष्टानमलकलात क्तव | तस्मात्‌ ना ह्मणः सव्वेर- पि पाच्चरात्रागमाचार एव काय्य दूतिः प्रपते आचाग्यरिदम्‌- च्यते | भो वैष्णव समी चोनमुषटं भवता विचायमाशे वेदाविरू- दत्वमागमेऽस्ि चेव तदुक्राचारः परग्राह्यो भवति यदि विरूङगस्तदा ख एवाचारः परित्याच्छो भवति ¦! प्रथमं विष्ण. सम्बन्धा वैष्णवः विष्ठवेकदेवतानिरत cae: | ताद गिधस वैष्णवस्य विष्ण.मन््शतापदेभेनापि न age: खात । अष्टमं प्रकरणं ६५ किन्तु गाय्युपदेेनेव ब्राद्यण्वसिद्धिभेवतोति। अते मन्ता- न्तरपरिग्रहस्य दुर्निवार्यवात ब्रा ह्यानुयदाय गाचत्यङ्गोका- रः कतय श्रासीत्‌ गाय्ङ्गोकारोऽपि माऽग्दिति aaa afe मायव्यभावे पतित एव खात्‌ । तस्मान्तान्तरसद्धावात्‌ त्रैष्णवतदानिः स्यात्‌ । किैवमेव रविरग्मि्च सेवनीयः (९) तयोरपि त्रा ह्य णकमाधारल्ात्‌, तस्रादपरिहा्ेषु देवतान्त- रेषु ugg तत्परित्यागे ब्रा ह्मणविच्छिन्तिदभेनात्‌ Sous मतमनुततर मित्युक्ते स॒ aaa | भवदक्रमसमञ्जसं काथं गायत्या चपि विष्णग्रक्तिलात्‌ | तदपि कथं शङ्ुचक्रधार- we विद्यमानलाद्यत्रं यत्र विष्ण .चि्भधारणत्ं युज्यते तत्र तच ayaa र्यते इति afe स्दरक्तिरोवेति वक्तव्या, कथं पञ्च वदने न्दु गेखरत्वादयपमानाद्र zea ॒ प्रागादिमुखसद्धा्ी यथा तथैव maa अपि चन्रमृकुटलं सद्रयासाधारणा धः | तददख्ाश्ेत्यतः MIN स्द्रशक्तिरोषेत्यविरुद्वं | किञ्च शरो- रापेक्लया श्रायुधानां faery पच्चवक्तसद्धावात्‌ Taha we वान वेति खन्देदलेगराभावात्‌ was गायचरोति निरवद्यं। खामिन्‌ गाय ब्रोशब्दारथसतु न परमेश्वरो arate वक्ति किन्तु खवतुरदेवस्य ata ओष्ठं भर्गः तेजः धोमरीत्यादि- ना खग्तेज.प्राधान्यात्‌ तन्मण्डलालयख नारायणसबेय- शक्तिमिति रोचते तखा वड्रूपसद्धावात्‌ पञ्चम्‌खादिकमवि- €E | ननु अमृते परमेश्चरयैव शक्तिरोदशो कथं र्यस्य ९. marta) का.पय्‌.।स.य्‌.। त. aI (८५) द्‌ WET विजये वनमन्निलात्‌ शनो रुद्मूर्ति्तिपादिता maa विष्एक्ति- रिति वक्तु aris मायचोददये गायब्युत्य्तिप्रकारोऽपि नितरां म्रतिपादितशद्रारा प्रणवात्‌ व्या दत्परत्यत्तिः areata: गाचन्युत्पत्तिः aaa: साविव्युत्यत्तिः मावित्याः सरखतु- त्यत्तिः aan वदोत्यत्तिः वेदेभ्यः ब्रह्मोत्यत्तिः ब्रह्मण लाकोत्यत्तिः एवं स्विति प्रतिकाय किं चिन्त्यं । एततसर्नव- स्यापि प्रखवजन्यलं सिद्धं भवति। प्रणवस्व ठु श्रोमित्येतदये अरजायतेति जन्यव दर्शयति युतिः | प्रणवं प्रथमं परनेश्चरा- दजायतेति भायेऽपयक्त | परसादात्मन एव प्रणवोत्पत्तिः faga | चो बेदार खरः प्राक्तो वेदान्ते च प्रतिष्टितः। ag ग्र्लतलोनसय यः परः र मद्रः | दति । नाराययोपनिषदचनान्मदेरस्य जगत्कारणएलाच | तस्मादेव गायत्रो जाता जगदत्पत्तितये । खमायाप्रविष्टख तख पञ्यक्त चद्धरमुङ्ुटविग्रेषर्स्य क्तिरेव गायद्ोति समाधानं दृददारण्वफे चअरन्तयामित्रा द्ये, aaiea ति्ठनादित्यादन्त- रो यमादित्यो नवेद यसादित्यः wat य च्रादित्मन्तरो यमयव्येष त चअन्तयाग्बग्टत दति । यख परनात्मनः दिव्यः wat भवति शरषटमूर्न्तःपालिलेनादित्यः शिवस्य शरीर- मेव | एवच्चादित्यश्रररस Saray तेजोरूपा गायनो तखाः TA चन्र च डलादुपपन्नं । अतः आकारित रुद्रस्याग्युपपन्नमेव । तसमादेवतान्तरलान्नेव मायत्यृपासनीवा अष्टमं प्रकरणं | ई Qua । तथेवाभ्रिरपि ofa: तस्य रुद्रात्‌ अष्टम्‌ चन्तःपातिवात यो रुद्रो Sat येऽखय Saf चा रुद्रो विश्वा भवना विवेश तकवे रुद्राय नमेऽस्िति WA: | रि- स्लोशानमत्तिरिति प्रतिपादित एव । तस्मात गायव्याऽन्यपा- सनं वेष्णवः कत्तु ` नादेसि ल | णवं ब्रा द्यण्यनिटन्तावपि जा- नायां वेष्णवोऽस्गीति azraia तरिं मार अस्यातितविदित्रलात्‌ कोवा भवान्नासराकन्दुपयोगः जातिभंगस्यामय्यादकवात्‌ श्ानमतवत॒ भक्तादिषु नानामतावलम्बिनां (9) faa मातिक्रमदृत्तिमितां यथा जातिभं शस्तयेषेत्यधैः | तस्माद्‌ ज्ञाने .जाते संसारनिटन्तरेव फलं लभ्यते नित्यमंसारिणाम- स्माकं ज्ञानमतमिति वदतां जात्या्रमविदितकमीभरष्टानां किम्‌ वक्तव्य तददित्य्ः । नित्यनैमिन्तिककर््परित्याओे ज्ञानमतावलम्बः तदन्यत्रानियमान्नितम्बिनीपरिसेवने कस्य मतसावलम्बो वा्माभिवे दितयः च.तिखतयक्ननियमदिनां ज्ञानकम्ममागे दयभ्च्टानां मतं किमस्तोति । उक्तञ्च Maa after यः करोति नराधमः। wast नरके FF यावदाश्चतमंभवं । इत्यादिना | एवं त्ैषएवमतस्व Bea mT माधवास्यो तरष्णव ez माइ । खामिन्पाच्वराचागमे तप्तशङ्कुचक्रे feast धार्ये तेन परमं लोकं यातीति सम्बगागमदीक्षितस्य फलं प्रतिपादितं | AMAIA च्रागमस्य सुतरामप्रामाणप्रटन्तिः खात । ९ ज्ञानमतावलग्विनां। वा. प॒. । éc wet विजये तसमदिष्एवमतमवण्यमङ्गोकत्तेयमिलत्रोच्यते । श्रागमेक्ततप्त- शङ्ुचक्रधारणमयुक्तं ॒वेदविरुद्धलात्‌ बद्यादुरत्यत्तेः yer विनो Gzar विरद्धवे परोच्यमाने महानेव दोषः प्रसज्येत तदिरुद्धाचारे तदेव (९ ) ख्यप्रतेतागमविरुदधतापि तंथेवे- ति चेन्न च्रागमेतिदारुप राणेक्ताचारस्त वेदानुकरूलटत्या गराद्यः, wang एव anager: | उक्तच चरतीद्दिथाथविज्ञाने प्रमाणं खुतिरेव दि | खुत्युक्ताचारते याद्या MATA प्रसज्यता । दति । अतः सनवस्यापि arena निगममूलतेन तदिरुद्धलेन शैष्एवस्यायाद्यलं प्रसङ्गं भवति श्रतः परित्यक्तचक्रादिविद्क+ तमद प्रतिहतं argent fade ययाशक्तिकर्ाचरणेनापि भ्त्यवायाभावातु । अयान्‌ खधर् विगुणः परधमौ।त्‌ wate तादिल्यक्तेः। तस्मात्‌ ब्राह्यणस्य यथोक्तकरंचरणमेव तपः | तेन तपसा यस्तप्नतनु्भवति ख एव ॒त्ततनुः तस॒ श्रत- प्रतः पुरुषस्य तदाम तद्धामेत्यथेः | तस्र भगवता धाम तेजः orga न विना विद्यत इत्यरथः । ज्ञानम॒ते भोक्त न भव- ति तख aaa rere निर्मलेन मनसा मंसारकारणस्य ice निढत्तेः। ततः परमहमसि agfa महावाक्यस्य निष्यन्नलात्‌ परं मोत्तमाप्नोति दति सिद्धान्तः। सब्व्चतेषु चात्मानं सन्वग्धतानि चात्मनि | wag ब्रह्य परमं याति नान्येन हेतुना । दति A: | ६ तनैव संप्रयोतागम विरुदापि । ते. प. 1 ४ = AEA प्रकरण | ge एवं भावनया तत्सत्यज्ञानानन्तलक्षणलक्तितं ag safe नतु पाञ्चराचागमदीक्ितिा area: | यः परं ब्रह्य सव्वोत्मा विश्यस्परायतनं महत्‌ | wala खच्छतरं नित्यं त्वमेव लमेव तत्‌ | दति तेः । तसात्‌ मायाकर्पितचक्रा्यङ्कनादिकं परित्यज्य श्एद्रा- देतटत्या Hawa कुर मुक्ते भवसोति.वाधितः तयक्तचिद्हः परि- वजितागमाचारः wana माधवः खक्रुलयामदेशवासि- भिः ae प्रद्भादेतटत्ति प्राप्य रानसन्ध्यागरिहो रखाध्याय- चैशवदेवातिधिपूजापरायणः सन्बेजगदधपे सवगतं तब्रद्मेति ध्याला .तयेवादमखीति मुक्तोऽभवत्‌ | दत्यनन्तानन्दगिरिर्ते पाच्चरात्रागमनिवरणं नामाषटमं प्रकरणं ॥ + ॥ नवमं प्रकरणं | ०#०--- एवं परि तेषु भक्तभागवतवष्णवपाज्रातिषु पुन~ रन्यो तरैखानसमताचारः व्यास दति मरत्यवतिष्ठते मन्त्रवणात्‌ स्वामिन्‌ भवता निरस्ताः भक्तादयः WATT: तज्ञन्नानमागवत्ति- ay ददानोमदमागताऽसि व्यासदासः वैखानसमताचाराग्रणीः नच ब्रह्मापि aud निवारयतु कुशलः मटोयमतेशस्य नारायण WAT भ ङ्कुचकराद्यदङधिताङ्गरोरुपदि टोऽ fam: सव्वीत्तम इति aaa चुःतरूढलच्छेति तथा wag । तदिष्णः परमं पट्‌ सदा पश्वन्ति ace: feta चत्तराततं | afemat विपन्यवो जावा रससमिन्धते | चरस्या- ैः। ave: विदांखः विष्णः नारायणस् ॒तत्यृसिद्धं परम पदं उत्कृष्टं स्थानं Qeure ; सदा ` साव्यैकालिकं afar तथाविधस्थानं कदा वयं प्राप्याम दति प्न्तत्यधैः तत्पदं किम्निधं दिवि uaa आततं fred welts वत्तं मानं AAA. TAT | ७९ चसतुपोाऽधिदेवतं य्य दव म्रकामानमित्यर्थः विप्रासः a au विगतं पन्य पापं येषां ते विपन्यवः जाणवांसः विगतनिद्राः निद्रालख्यादिनिन्यगखरदिता दृत्यथैः वि- WT नारायणस्य परमं सव्दापेचया qa पदं खानं ama तत्‌ समिन्धते ध्यायन्तोत्यर्थः | तस्मात्‌ सन्वदेवस्थानापेचया fauuze Sea | अनेन दि नारायणस्य सन्दीत्तमलं सिद्धमेव | नारायणद्र ह्या जायते रद्रा वसव॒ दत्यादिना नारायणोपनिषदुक्नप्रकारेण सब्वेदेवकारणतं नारायरे yea | श्रन्तवेदिथ तत्‌ सव्वं व्याप्य नारायणः खित cation नारयण एव परं ब्रह्म॒ नराणं समूहा नारं तत्रायनं खानं यस नारायणः रोफात्पर नकारस्य णएत्विधानात्‌ सरन्वराणि- बुद्धगुदानिवासाच्छद्चेतन्यभित्य्थः। तस्रान्नारायणभक्तानां तदङ्कधारणमुचितमेव । वैखानसो विष्णभक्तेः विरचितोङपुष्डः शङ्कचकरान्यां पविचगाच दूति | अतः गरङ्ुचकर ङ्ंपुण्डायङ्कितः विष्ण. भक्त दति प्राप्ते रतच्यते। भा व्याखदास भवदुक्तमन्त- दये विष्एलोकर तेओरूपत्ं वदत्यां neti | माया- तोत परमात्मनः सकाशात्‌ च्रजा गणत्रयमयो किल श्रजा- aa ततः मदन्तं तस्माद ददारस्तिगुण उत्पन्नः | विष्णपु- ue | : तैकारिकस्तामस् ग्धतादि यौव प्ाजसः। पिविधाऽयमदङ्गारो महत्तवादजावत ॥ इति वचनबलात्‌ तख ब्रद्मविष्ण शिवात्मकं ord । ` ७२ wat विजये ते ष्टिखितिलयकन्तारः aang पालनकन्ता विष्ण रित्युच्यते | व्यापकस्य पालनलेनव fag सन्यैश्रतवददिर न्तःस्विततेन नारा- चण दति नाम तख माप्त | चरतः पालनकत्तु विष्णः पदं सखान खदा gata रच दत्यक्ते का TAT दानिः। पालनकत्ता वा परब्रह्म या दिव्णभवतु न चास्माकं तत्‌ क्लेशः स्वेषां देवाना- मात्मेकायनमिति टदददारण्यकच् तेः परब्रह्मणः स्व्वदेवमय- लात्‌ तस्माद इर उत्पन्नो गणतरयसमारृतिरिति। स मायायतन एव । उत्यच्नसख प्रणवस्छाणाः च्रकारोकारमकाराः परे विन्दुः तसात्‌ मकारः तस्मादुकारः THAT इति प्रत्तिक्रमः नि- shana रकार उकारे लीयते उकारस्त॒ मकारे मकारो विन्दो विन्दुरजायां सा परत्रह्मणि दति व्यवस्थितिः | एवम्भूत म्रणवेऽथय रूद्विष्ण ब्रह्माणः लयस्यितिष्टष्टिकत्तारः तेषां मेरुश्रिखरेषु लाका वतन्ते ते तु तत्तदुपासकानां प्राणाः सगृणला- दनित्यलाच यः साऽहं ब्रह्म ीत्यात्मानमदितीयं वेद तख पनः संसारप्राधिर्नेति किल सिद्धान्तः | भवान्‌ ,विष्एभक्तः तत्वी- ये fama कुर्‌ ब्राह्मणानां कर्मप्राधान्यात्‌, नदि तप्त चक्रादिधारणं कुर्‌ तच प्रमाणाभावात्‌ ्रागम एव मानमिति यद्यु चते तथा न वक्त | BATA खश्डदयात्मकत्वात्‌ ग्राद्यखण्डाऽयाह.खण्ड्ेति । कोवा याद्यखण्डः निगमा- नुकरूलखण्डस्तावत्‌ We | अरग्राद्यस्तदिरुद्धः। विरुढधेाऽप्या- गमस्य॒प्रामा्यागान्च दति quad तरदं ब्राह्यखद्ानिः सपात्‌ न सुरां पिवेत न कलं भक्येत॒ न परदारां गच्छेत्‌ नवमं प्रकरणं | ७द नाम्रोनु इासयेदित्यादिनिगमनिषरेेषु श्रागमय्ाह्मलन्वाचा- रोपरेगे वर्तते निगमविरोघोऽ्यस्तु च्रागमबलात्तदाचारनिष्ां atifa यदि तत्पुतियादो भवति तदा स पतिते भवति, तस्मा- निगमद्ङेदिने गतिरिामुापि न विद्यते च्रतस्तप्तचक्रादि- धारणं न युक्रभिति vase: प्रतिपादिते areata ददम्‌- वाच स्वामिन्‌ यथागमाचारः प्रमाणं qatar युगे दत्तात्रेयः परमयेगविदपि पच्चमुद्रामुदितः कथमासोत्‌ तस्मात्‌ मदद्धिः परिष्दोती a शरहभुचक्रादिवारणपरः खोकन्तेय एव किच्च quay च aia) यत्र यच व्रष्णवधममौ उक्ताः तत्र ततर VAY HA पुरःसरमेव वर्तते तद्राराऽपि तदङ्गोकारः fog दति भगवचिह्वाभावे वेष्णवतदानेः | तसात्‌ भगवचि्- arama कत्तं चिति yas we तचाचाय्येरिद मुच्यते | erage भवदवितरैकः किमु aaa, मुद्राङ्किततनुः दत्तात्रेय दति केन चुतं, तख ages किम्‌ प्रयोजनं परमयेोगविद- we तजयदत्तिनिष्टस् नियमाभावात॒ खगाचनिष्ठपच्छी- छतपच्चश्छतानि चअपच्वोरुतभ्दतेतरु संयोज्यते कस्मिन्नाकिपे रहम cant जल्प नासि तख महहायोगिनः वदिरङ़ेन fa मयोजनमसतं (९) बाला त्रपि जानन्ति | faq सवेष्टता- नि खान्तः wana: खं च ध्यायतः Tage दन्तातरेयख ९ afecga प्रमेजनमल्तिनवेति। स.पु.। का. TI aa sigs (९०) ७४ wet विजये किमद्धन प्रयोजनं | किच्च खावि्ं त कालारेकाद णब्दभितं (९) ब्रह्मादीनां काद्य दादश्दलपश्नदललिखितवीजमन्ताचै- दि- २ }-विर्दितष्ड रानि णे क्ालसङकर्षणोदिद्याकाविदस्य परमयेगिनः भिं वदहिरद्धेन | शिच कक्पुटिमचराज- पिदितषकलजगन्नाथस्य वदिःप्रपच्छेन सायारुतविद्ेन a fe fates | अष्टलसमग्पन्नस्य (३) TETAS किं afex- देन, wareaganad कामिति मन्दवुद्धं दुराचारम्‌- ` gai परिज्य निगतचिद्धः सुखेन वर्तय । Guy भगवद्ध- कानां भगव्रचिहथाररं गुतमियुक्रं न हितदेष्यद्यं | we Rat WEIS TST कारवामाख ahaha विष्ण.- मक्तिरस्तीति faq दक्तयः | गजैन्रः केन चक्राङ्कितः werhs- परिहाराय दक्ररस्तेः विष्ण, कदमागतः | विभोषण्सय की वा वदि्िह्माचकार (४) रामः शख्तलङ्ाधिपत्यं कथमरदात | wa: न fama ख amma fefa: aaa सोत | Sadi फेन FaPafeat तस्याः सरणमाप्रेण वस्त- चयराताऽ्त्‌ । BU वयासद्‌ मूढबुद्धिं weary afefay ९ खाविभुःतकालरेशदश्राब्दनितं। aa) ato " ते प. २ इादणश्दलपद्चदलवीजम्चाटिविदित। वा, प.।सप. का. WI ३ अजस्येयधिकः। वा. पृ. । ९ 8 वद्िचिह्माचकार। वा. प.। \ नवम प्रकरणं | ॥ > 1 त्यक्ता waned मेाऽदंभातैन त्यक्तमेदादिकल्मषः परमेत्तमत्रा सोति भगवचिह् धारणोयभियुक्त सत्य भगव- द दनिष्ट fas वा उत भगवद्भुतचिद्धं वा नाद्यः भगव वक्तःखजे लक्माकाम्दभव्ध उदरे «qos पादादिनाभिषवय ्मघोलोकचिह्नमत ऊं इंचिधमच्लोः खय्येचन््र चिह्न जिद्धायामनन्तवेदचिह्क एवमनेव द्द्धानि भगवद्‌ हे वर्तन्ते समर्थ तदक्धारलम्बनं कुर्‌। यख कखापि मनुय भगवद्‌ etapa waa gia) न इतीयः। भगवतकरनिष्ठायधदिन्धस्वात्यन्तालभ्लात्‌। तदाका- राङ्रारिततप्नलादभिति (९) Fal यख कस्टापि विष्ण.चक्रदभ- नाभावात्‌ WHER च तयालात्‌ यचेच्छालोदतााऽत्र विवि भवति न डि तेन किञ्चित vat चमेहानिग्डते चक्रस्य वन्तु - खत्वं | शज्खुसख च एथ॒बघ्राकारलं (२) Ta परिकस्पख कणा- Fez (३) aN Ba aA भूजयोरङ्नं कारयामोति चेन म वैजनवतयतोनिः (४) aia! तथा चट्‌ fared प्रेष दूति दि- ष्ण.वादनं ALT दति च SIVA तदरूपं च दला ताभ्यां दाङ्कनी्यं qa ग्र्ुचक्राभ्यशिदधितं एतद्र Taga वपोरयुगले aa किला भजापेत्तया ऊ इ कायस्य eae, तच न्ञाने- ९ तत्ल(हचि्मिति।ने.पृ.। तथात्वादिव्यधिकः। का.पु.।स.प्‌.।वा.पु.। = ह| Tifa: RIT का.पृ. ।वा.पृ.।स.प्‌. = Rg ९ व्यङ्गेषु ।स.यु.।वा.य्‌.।का.ष््‌.। 8 ७३ wet विजय fase कर्मे धियप्राचुयः arsed विद्धिते जञाने- द्वियषान्निष्य क्पोलय॒गले च तप्त ज्ञानकर्मभ्यां विना प्टयद्रन्तुमुचिता भवति | विपिनिषेधात्मकरल्नुदये भग्र व्धनि्टत्िः खात | त्नात्‌ ज्ञानकर्मखरूपवन्धनिरतति जातायां ययेच्छरापिहरण्ोललं युक्तम परव यमादिभ्या जितभवलोकल्य तव fa भयं विदयते । वेष्णत्ोपाधिना a कमपरित्यागं छुर्जतप्तव प्ररभरवस्तधारणमाततेवार्वशियते aafatraica aa | अतः ्एदवतेष्णयटतन्तिमाश्रिय त्वं Sa wage: व्यासदासः ओओोमच्छङ्राचार्यमिदमत्रवोत्‌। खा- मिन्‌ यतिवव्यं भवतुरपया जातविवेकाऽसि नाहं चक्राद्यद्धितः faq मह्रुस्तदङ्गाङ्कित दति भुतं, बेखानसमतमथलम्बा कि fagua वत्तिंनं (१) मां seargaafad कुर्विति विज्ञाप्य द- ण्डवदभिवाद्य सुष्युटितकर दयमीषन्नघथिरस्क व्यासदासं द्यु करणासमुद्रः च्रीङ्धराचाय्यः प्रद्‌ तं TATE TY व्यास- दास भदतस्वनायासेन मृक्तिकारणं | ब्रहवोगाहं न Gara मुक्तोऽरमिति भावय | तस्सिचिघावगरक्रस्त वाक्यमेतङशोरय ॥ इत्यभ्यास-(२)-परिव्यक्तइन्द षणपडमिकः। विर्दिला परमात्मानं मुक्ता भवसि नान्यथा ९ किच्चित्तब्वत्तिनं । ति. पृ. । २९ wane ata) स.प.।तै.प्‌.। नवमं प्रकरणं | ७७ द्रति सम्बोधितः शिष्यः छृतार्थीऽदमितीरयत्‌ | ब्रह्माहमिति संजल्पत्‌ यथे खङ्कलसंयुतः | दृत्यनन्तानन्दगिरि क्त वैखानसमतनिवररणं नान नवमः अकरणम ॥ # ॥ wet विजये QU FATT | o%o——— एवं परि हते भक्तभागवततरैष्णवपाचरात्रवैखानसेषु पुनर्यः HAA: प्रतिपकतः समागता ऽभवत्‌ TARY via सतु चोग्ङ्राचागये हृष्टा ददमुवाच। भोः खामिन्‌ विर करालनिष्टाभ्यासपचिष्टा (९) भक्तादयः श्रोमद्धिनिरृत्ताः खल्‌ दतःपरमागतं दणीरुतकर्माणं विष्ण, दाचाग्रगणं नामतो at विद्धिः भिन्खरेव गतिरिदि निति वता मया साधनान्तरं मच्नात्तरं TAAL देवतास्‌ पर- मयिन दृष्ट सर्ज famad जगदिति गुल्पदेण्‌ at रोव मोदः तदानो भगव न्तमेवं प्रार्थयेन्‌ दमं माव्य निज पद(रचिन्द प्रापयेति | एवं महू.रमि हक्ते( (२) भगवानपि तथा करोति तस्मान्मम पुनजेननदेवभावात्‌ WALA एव॒ मन््त- मन्यथा कन्तु मसमर्थैः ओेषोऽपि चरतः स ब्राह्मणः TW. ९ निष्टाग्यासपदोराङ्। वायु. 1 का, प.।स.पु.। R मद्ररुमिस्तो । वा. पु. ।स.पृ.। का. य॒. । THA TACT | ७९. नेति सुलभमनन्यदेवं fa area भ नोऽपि मुक्ता भषिग्य- न्तीति wane Hage: परमयतिः ओमच्छङ्कराचाये TT माह Gt रामतो्ं मढतोऽसि कि दपि वाच्ये गुले वामं Bal भवता मन्दवृद्धिना नाधीतं | MHA भवतः Magia रेष ख्यमुक्तं तावत्‌, ज्ञानिनः प्र्टात्तवेलोन्म पिशाचवत्‌ शिल लो भवितव्या ऋ भवहृत्तिरपि निन्वानिन्दं भिना fares दभ (१) | WR मार्मदयं वर्तते कममार्गः ज्ञानमागे- सति, तव्ाद्यः सखगेदिक्रामनया युतिषम्युककमेकरणं | Waa नाम वेदे क्तन्धकर्ापि ae तत्फलसमर्पयं भग- वति परमेश्वरे वन्ते व्यभिति पमुक्ं। कभफरपरित्याग एव ज्ञानमार्गह्ुमागेः | THAT TAS at दण्डिनं कर्तं | WMT: कमम कुन्वो तेत्यादिप्रमारव चनानां सद्भावात्‌ । एक दिनसन्ध्यातिक्रमरेषपरिहारः प्राजापत्यरृच्छचये भ- वेति, बह्व गपु wagwe भिमु ama) कर्मवददि- mane विष्ण. भक्तावपि त्रधिवःरो नाव । रच्च भाग्दते भगवद्धक्तस्य लशं | न चलति निजवपघर्मता यः सममतिरात्मसु ह दिपकपके । न जति न चन्ति faze: सततमम्‌ तमे fama | दति ॥ तस्माज्निजर्धमे चलितस्य तव त्राह्यघाभावात्‌ सुतरां ९ वरान पिश्राचवदभवत्‌। तै, पु. । co wet विजये विष्णुभक्तिनाच्येव | कम॑परतिपादकानां भगवदायपाणां बेदाना- मुलङ्गनात्‌ | य॒ तिखछतिसदाचारा आज्ञारूपा हि मे मताः | श्राज्नाच्छेदो ममद्रोरीस याति नरकं सदा । दति ॥ भगवद चनात्‌ सखुतिस्मतो भगवदान्ञे अतो भगवदा- ज्ञाव्छरे(दनस्तव तद्धक्ताधिकारमावं च न । mea Wl AMAA मच्चान्तरमवश्वमङ्गोकत्तं व्यं साधनान्तरं manages mamta देवतान्तरं श्रध्दा fear तोनामितिवचनात्‌ श्रभ्िपरस्त्यागे aa पतिता भवति एवं वतं विद्यमानात्‌ तदनुष्टानाभ।वे मदापातकदर्भनाच | बरह्मचारी Wl नखः केन Yale wae: कत्तं शक्यते परमरंससन्न1सं पिना तेषां विधिरभेनात | “न BATT न प्रज- या धनेन gaan ्रष्टतलमानग्रुरि ति |” तसमाद्ववान्‌ सभां गत्वा दादश प्रदक्तिएनमष्कारान्‌ Bal समत्तापराधं मध्व मिति femagsa सन्या ्रह्मदण्डं aay AWA सम्पाद्य उतारी भव दति ओ्रोशङ्कराचा्दक्तः नामतीर्थः प्रणामश्रतेन श्रीगुरु प्रोतं छा ब्राद्मणकमेशोलः सगणाऽभवत्‌ | AAT नवादिनञ्च खष्ठसिद्धा ्निरसनमा चार्ययकतं (५ स BAVA. चित्ताः तिपुष्डुधारिसः पधवज्ञप चछपूजापराय्णः शएद्भादित- मतावलस्विनो निगमाचारपरतन्त्रा बभूवुः | इत्यनन्तानन्दगिरि- Sal कौदोन्वरष्णवमतनिवर्ईणं नाम दशमं प्रहरणं > I एकाद्‌ शं प्रकरणं | O% 0: सिममार्गेणए a» तदनन्तरमनन्तश्यनात्य पञ्चदश्दिनेः सुत्र- We नान garcia सकलदेशिकशिथिः सेवितः सखीशङ्धराचाय्यः परमंसगरुः भाप | ४ लाता कुमारधारायां नयां ग्व्यसमचितः। भ्या संपूजयामास षण्मुखं गेषरूपिणं | काषायवस्तद ण्डा्छः कमण्डलुलसत्करः | os 29 i श्रतिश्रषितखव्वङ्गे( बभो रद्र ट्व खय | नानादेशख क्परिघाः JAMA समागताः | = c वसिता दष्टा तं शङ राचाव्येमिदमुचुः सुविसखिताः ॥ afar ब्राह्यणा वयं तब्र्मकुलजाः किल मनादिख्यु- state: दिरण्यगभौपासनपरिलधमनसेच्ाः स्य ब्रह्म निरतं जगदिति ब्रह्मण एव ष्टिखितिलयकन्तं लं निचय Bal वसामः (९) हिर ण्वगभेस्ख,जगत्कार णतं तजज्ञानान्मे च्च syfafag: | तथादि | ९. ब्राह्मण वयं मन्वादिस्ुक्ताचार्रीलाः दिरण्णगभे ca x जगतः ङषिखितिलयकत्तति fafau तदुपासनपरिलब्धमनः- ॐ < at स्थाः सन्तोाऽच TAT: | स. प॒. । कचिच । (९९) = wet विजये fecal: समवन्तैताे शतस्य जातः पतिरेक रासीत्‌ | सदा धार एथिवीन्द्ामुतेमा- wai देवाय इविषा विघेमः॥ इति । wen दिरगभेः aqua ब्रह्मा at जगद समवर्तत | wae श्राफ्राणादि प्रपञ्चस्य पतिः खामी ame श्ाक्राशादुत्पत्तिरित्य्थः। अचं हिरण्गभैः एक एव जातः पर- ब्रह्मणः निगु णात्‌ स्यज्नानानन्तलचणादाव्भिं तः एकएव fe CaM TA | स UIA Vas tela WAR: TALIA माचनिटत्तिकररः। स ufaar va at दिविद्रमांखद्‌ा धारस- ततं भृतवानित्यथेः | ताद ब्रद्याणमुते कश्ि देवाय इविषा षिध. मः | अतः सभक ठर विभैक्ताल ब्रह्म एव घरति | कि सर देवापै्तया ब्रह्मण एव परमलं च्‌ यते | “बह्मा ब्रह्मा fe az परो feaafay दिरुक्ता एतदयेया परं नालीत्यथैः। किच वरुणापनिपरदि | तेषानन्दस्य मोमांसा भवतीत्युपक्रम्य स एका Agu आनन्द इत्यन्तेन waa wallea ब्रह्मानन्दस्य Rea दर्भितं तत्यरानन्दस्वाभावात्‌ । स चतुमुंखः तत्‌ SIT तदेषात्नुमा विशत्‌ तदनुमदिश्व सच त्य चाभवदिति चुतरयमथः | तत्कार्यरूपं जगत्‌ SAI उत्पाद्य तदेव खड्टनेव च्रचमेव wana देनो दोपन्यायेन तथानुपर(विशदित्यनेन सम्बध्यते अनुकार रुष्टिमन्‌ प्रथष्टाऽपि aay तत्‌प्रपच्चमनुमविग्ब सच्च qa jaa वायाज्ञाशद्टपं SALT पच्चश्रनदूपगरी- Soke eee ESE ES ९ तेजावन्नर्पं | बा. यु. । एकादशं प्रकरणं | स रात्तगतवुद्यादिगपरेरकजीवरूपष श्रभवत्‌ | awe waa दिवचनेभ्वञच aay त्रद्मख पलं agacaay fas- fazmiai aga@a waa fag भगति। अतः सबैरेत- ग्रतिपाद्यमानषा Szarne farsa विरद त्यत्तिद्भनात्‌ तद्धक्ताञ्च ततम्बन्थिकमण्डनङ्कवादिविद्छिताः कमज्ञानमार् दयावलम्बिनः क्रमात्‌ कमण्डलुकरूचौदिधारिणे! वा जगदिधिहेमविधिकरविप्रयिधि- (९) ए्रनधत्रह्मवम- ण्डलुकोन्तियाग-(२) कर्त्र देदि तकलिषिमतमिधितेदपा- | fofanmaa-(3) अ्र.तिपारोर-(४) निगमम्‌निखाध्यायधर्- बहाकर््ेवकममुनिकमेयगपितामहग रपरमेष्िदिजपितामहा ` दयः वयं भवन्तं सर्जज्ञं यतिपतिमोच्छ aaa सः। कि च्विदस्माभिषिज्ञापितमवधारव किमदितेन प्रयोजनं | प्रथमजोष(- चिरगभात्‌ सर्वे जोगाः जाताः। पुनः पुनश्कर्गोविकरिः Ta मरणप्रवाहनोनानपि WAT लये एतान्‌ (५) Vat aa तानु ब्रह्याण्डादितरे (2) खोदरे fim खयमेक एव THT ९ कामंविधिविपविधि।ते,पु.। र कौत्तिंमागे।वा.पृ.। ३ निगमसुनि । ते. प. । ४ श्रतिपारोणां। वाय. ।स.पृ.। कापु. । ५ प्रवाइलौना खपि प्रमत्या लये तात्‌। वा. पु.। का. Tam ९ ब्रह्याणान्रे।वा.प.। = wet विजये खट पुनस्तान्‌ warmed निजग्रहत्या (९) संयुज्य जनममरणप्रवादसक्तानक्ोदिति मदर.रुभिरूपदिष्टः परमार्थः | ब्रद्यकुसिप्राप्रकाला Ara एव तथा च (२) ब्रह्मविदाप्नोति परमिति भरत्या चतुम्‌ खलरूपन्नानेन तम्मत्तोपासनेन च aataq ब्रह्मखरूपन्ञ Tae (3) परं माक्तमवाप्नोति ब्रह्म- लोके विष्एरूडादि देवग चरे चतुम्‌ खकमण्डलकरचादिषिन्- घो मुक्तः क्रोडति तस्मात्‌ भवान्‌ कमण्डलद्‌ण्डपाणिः ब्रह्म लोकयोग्य एव मदोयजलेदात विगेषांत भवसोति हेर ्गर्भोरक्तः परमगुरः ओभङ्राचार्यः पठति | यते वा दमानि रलानि जायन्ते येन जातानि sata | चतु प्रयन्वभिसंविशन्ति तद्‌ विजिनज्नञासख axa ॥ एति ॥ ज्ञानार्थिनं भृगुमुदिश्च नित्रावरुणेनेवम्‌क्ं । cara काशादोनि पच्च महाश्वतानि भनोतिकरेदपेतदिरण्ठगभा- feast: स्व प्राणिनः यतो aga: जायन्ते । शब्दः स दमान्‌ लाकानख्जतित्यादि च त्यन्तरप्रसिद्ियोतनार्थः। उत्यन्नानि च शतानि येन aga जोवन्ति खितिं लभ- wi प्रयन्ति विनां प्रतिपद्यन्ते catia शतानि चदस्वभिसंवि- दा पनलावतं Ss ९ Stl पुन्लावत्‌ खकम्मगालान्तसनिजप्रत्या। वा. प. । स.पृ.। काप. | २ इतसरथापि।वा.प्‌.। का. प॒.।स.पृ.। र ब्रह्मखरूपवित्‌व्रह्मखरूप स्यथः । वा. यु.। स. पृ. | aw ae . एकादशं प्रकरणं | cy शन्ति साकल्येन प्रविशन्ति यथा फनतर ङ्गवुर्‌.दानाम्‌त्पत्तिखि- तिलयाः समुद्रं भवन्ति तदञ्जगद्‌ त्यत्तिखितिलयकारणं ag वि- चारय तदेव वस्तु लया * WS ब्रह्मतख Tay ‘aay ज्ञान- मनन्त Agta? सव्यं सव्वेविकाराथेविल्णं (९) afe भावरूपं जडमित्यत are ज्ञानं जडविलक्षणं यद्यभावविलक्तण भाव- विशेषस्तरिं घटादिकमपि तथेत्यत श्राह waa देशकालवस्त्‌- परिच्छेद शून्य एतावत्यु्यमाने भावः स्वात्‌ । चतत व्यवच्छेदा- ware खत्यमिति सत्यमनन्तमिल्यु्यमाने जडमपि स्यात तद्राट्- त्यर्थ ज्ञानमित्याह यद्यपि ज्ञानमनन्तमित्यु माने सत्यपदख न aa ज्ञानस्यासदिलक्षएलात तथापि ज्ञानमखदिति सनाखदा- दिनः सङ्गिरन्ते तत्पक्लाधिक्तेपार्थं सत्यमित्याद (२) | त्रयं भावः येनाऽपि सव्वासत्यलमङ्गोक्रियते तेनायङ्गोज्ियत एव सच्- मन्यथासये सलस्यानुपपत्तेः | aa निस्येत्तवादितिहेहुग्वः AHORA ets जड्वैलक्तणच्च wis काशमानानन्दातमन एव विद्यया सङलदुःखनाग्द्भनादेषन्चेत्‌ ज्ञानमिद्येवास्तु छतमनन्तपरेनापोति न मन्तय च्रत्तःकरण- विद्याटत्तेरपि (३) ज्ञानभज्दाभिधेयलात्‌ तरेव ज्ञानमिदम- भ्यल्तुत्वा।वां.य्‌.। काप. ।स.पृ.। ते. प्‌. । ९ नकारार्थविलत्तणं । वा.पृ.। स, पु. 1 aT wl २ सव्वासदादिनाऽसत्मत्ताधिक्तेपा्थ सत्यमित्याह | वायु. । ३ अयं भावः येनापि सव्बसव्यतवमङ्गौ भ्रियते Farag क्रियत खव सलमन्यया सलस्ानुपयत्त: | तते निर्पेच्चत्वादिग्ये स्ह शङ्कर विजये पीति वुद्धिनिवारणाथेमनन्त पदस्योपयागात्‌ पद ्रयश्चमिं BET लक्षणमखष्डेकरसं नहा ट हतेधालवथेश्वतं (१) सर्गम मु्भिरुपा- सनीयं तदिच्छामरकतिप्रखष्ट (२) मददादिस न्प जगत, aT मायागभीन्तर्गतस्छ ददर खगर्भस्य उपासनया मेको area aw किचित्पलदलात्‌ तरिं परब्रह्मणोऽपि मे aaa तददिचारस्याग्क्यलान wa प्राप्तमविचार्वयमेव asta उच्यति | एतदिचारकर्तयता च भावये प्रथमाध्यायख प्रथमपादे TEUT चिन्तिता | aflame विचार्य्य वात्र द्माध्याषानिरपणात्‌ | अरसन्दे हफलतवाभ्यां न विचारं तदररति | श्रध्यामोाऽदत्रद्मण्ब्दो TFA Bite | weurginnare विचार्यं ब्रह्मते ततः॥ इति ॥ आमा वा Ae gaa ई्यवात्मरभेनफलमुटिश्व तसा- घनलेन wat विधोयते | aad नाम वेदान्तवाक्यानां safe हतुभ्यः सत्वा ङ्गीकास्करणीये न सत्वस्य ति जडवेलक ग्टद सथं पकाश्रनानानन्दा्न ta विद्यया सकायेया जाते सति दुःखानासल्वदनारेवन्चेत्‌ च्तानमिवेवात्त छः मनन्तपदे नापीति न मन्तय' अन्तःकरणमिद्याटत्योरपि। स.पु.। का, WI ते. ष. y Saif > न ९ weary hfs | a, 7) का.प्र.।ते.य्‌.। बद | प वु ते घौतेःस्येभूतमिति | वा. पु. 1 र तदिच्छाषष्टः।वा, प.। एकादशं प्रकरणं ८७ तात्यय्यै fatquage न्यायपिचारः तदेतदिचारविधायक वाक्यं विषयः श्लोकयान संग्रीतः। सन्दे संयरेशेवार्धात्‌ संग्रह. ग्रतोतेः | ज द्यविचारात्मकं शस्तमारभ्यमनारभ्य वेति सन्दे दः] पूौत्तरपक्तयक्तिदयं Bay खन्देहवीजमुननेयं | तत्रा- नारभ्यमिति aad षिषयप्रयोजनये(रभावात्‌ सन्दिग्ध. fate तस्याविषयो भवति ब्रद्मलं सन्दिग्धं | तथाहि aa किं ब्रह्माकारेण सन्दि द्यते (९) आत्माकारेण वा | सत्य ज्ञानमनन्तं ब्रह्मेति वाक्येन ब्रह्माकारस्य fagqara | न दितोयः अदम्पत्य- येनात्माकार स्वापि निश्चयात्‌ अध्यस्तात्सविषयलेन भ्वान्तोऽद- waa दूतिचेन्न श्रष्यासनिरूपणात्‌ तमःप्रकागशवदिरद्धखभा- वयेर्देहात्मनोाः पटक्तिरजतवदन्योन्यताद।व्याध्यारो, न निर्‌ पयतु शक्यते । तस्नादभान्ताभ्यां श्रुदन्यत्ययाभ्यां नि्चित- खात्मनः श्रसन्दिग्धलानविचारसख्य विषयोऽसि नापि प्रयोजन्‌ पश्चामः उक्तप्रकारेण ब्रह्मानि निद्धितेऽपि मुक्तादर्भनात तसात्‌ तद्भद्य न विचारमर्दतीति शासखमनारमरणीयमिति पूरपक्षिभिराक्वते चरत्रोच्यते। Tans विषयप्रयोजनसद्धावात्‌ अत्य इन्यत्यययोविप्रतिपत्या सन्दिग्धं (२) APH त्रयमात्मा aqta चुतिरसङ्गपदा्थं त्रह्मात्मलेनेपदिशति | ae मनुय इयाद्यद्वदचरददादितादाव्याध्यासेनात्मानं रा ९ सङ््यते।वा.प.। > विप्रतिपत्यसन्दिग्धं । का. पृ. । वा. पृ. । स.पु.। ua wet विजये fa | ्रधासस्य च दुनि ट यलमलङ्काराय तस्मात्‌ सन्दिग्धं वस्त विषयः तन्निश्चयेन च मुक्तिलक्षणं प्रयोजनं यत्यादिविदंदनु- भवेन प्रसिद्धं | तस्मादेदान्तवाक्यविचारम्‌खेन ब्रह्मणि विचा- Tears शस््मारम्मणोयमिति सिद्धान्तः | विचारस्त॒ लक्तण- प्रमाणाभ्यामम्त॒ त्वनिणयावधिकः निर्पवानन्तरमखण्डं AW स्वयमेव भवतोति निश्चवः। परत्र शजातसद विष्एत्रह्मणां परम्प राक लात्तदु पास नायाः फलमप्युक्तमेव | श्रता मो ब्राह्मणाः कमण्डल्वादि चिद्कधारणं परिहर्तव्य | छृदन्नारदीयादिवचनविरोधात्‌। afer Wy खलादेः चिदस्य aise! दिरण्वगभं एव॒ परममूलकारणनि- त्यप्यसङ्गतं | चे ward विदधाति पू ये तें वेदां य प्रदिणाति तक्ष । तमात्मदेवं शरणं सनातनं मुमुचे शरणमहं परपदे ॥ दृत्यादिगुत्या ब्रह्मणः उत्पत्यादिश्रवणात्‌ | जगतः पर- my ~ अतिप्रतिपाचं क > ES ममू लं wel ज्ञानमनन्तं ब्रहोव्यादि | fara aa व । यतो वेलादिश्॒तयश्च तत्परा val चरत एव fecal दति शुत जात दति पदं सङ्गच्छते | सत्यादिखरूपत्रहाणः सकाशा- दुत्यन्न इति तदथः । किञ्च wad खलादि साकाशेपाखनायाः भेदघटिततेन मुक्ताभावम्रसङ्गात्‌ | तथा दि सूयते | “उदमन्तर कुरुतेऽय तस्य भयं भवतीति ।› जीवत्र द्यणि यो ऽरमोषत्‌ अनन्तर एकादशं प्रकरण | ce भेदं कुरते wa qe भयं संसारो भवतील्थः | तसात तत््वमस्यहं ब्रह्मास्ति ईैगिकोक्तमागेण जोवव्रह्मणिभेदं परितज्य अभेदभावनया qa भवेति श्राचार्ये बेधि- तास्ते दिर्ग्भवादिनः safer: ब्राह्मणाः श्रौ तयेव्युक्ता BATA ,नला तथा चक्रः । (९) द्नन्तानन्द गिरिछतै देरण्ठगर्भमतनिवर्ईणं नामेका- ZW प्रकरणम्‌ | * ॥ ९ फलमप्य॒ त्तमे व | ते ब्रह्य कमण्डल कुचं दि धारयं पाव a £ गम्‌ लकं मस्प्यज्य खुदधादेतपराययाः शव्या बभूवुः | aT, Ty (९२) wer विजये BSH प्रकरणं। ०#०--- एवं परि हतेषु Seay पनरन्ये सुदतवोतिदहच- कथात्रादयः ्रग्निमतानुवर्तिनः म्त्यवतिषठन्ते | ते ओमन्तम- देतमतसिद्धान्तकत्तीरं सर्वज्ञं गरीशङ्राचाय्येमिदम्‌ चुः | खा- मिन्‌ परमेश्वर श्रध्रिरोवास्माकं देवता कथं मन्तवणात्‌ | afaxa प्रथमे देवतानां संजाताना-( ९ ) aaa विष्णरासोत्‌ | यजमानाय परि्ह्य देवान्‌ दीक्तेतद्ध विरागच्छतं a: ॥ (२ ) इति। श्रये रुषः पूर्वकाले सेषं देवानां थमे Ae: शरभ्िरेक एवासोत्‌ तस्मात्‌ संजातानां सम्बगग्मिमन त्य जातानां (3) देवा- ९ संयातानां।स.पृ.। व र dade दवियागच्छतं नः स्ति। ते, पु.। टे च्तये तडविस्तितु। वा.प्‌.।स.यु.। R We सर्ब संयातानां सम्बगभिमनुत्ययातानां। a5 दादश प्रकरणं | ८१ at मध्ये विष्णरत्तम wate | यता दौक्तया यजमानाच रेवान्‌ परिणद्य नाऽसमाकं दविः श्रागङ्तं ae दविः ङतं भवति तस्व तत॒ प्रापयतीत्यर्थः (९) । च्रभ्निमुखा पर देवा दति मन्तान्तरात अग्निर्देवो दिजातोनामिति वचनाच्च तस्य waged आप्तं ्राहणिसतद्‌पासनायां क्रियमाणायान्ि- ङानां विष्युलिङ्गरूपमणिशलाकानां (२ ) धारणं कर्तव्यमेव | ब्र द्यणाचितस्य कमे एः Sacred तत्कारणलात्‌ ( ३ ) । ब्राह्मणानामस्माकं चरधिरेव देव दति fag तेव ay qe नारायणापनिवदि aaa । setae जातवेदो wane निं तिं मम | पष्‌ श्च मद्यमावद Haag दिशे दश।॥ दूति (४) च्रयमर्थः | हे जातवेदः setae मम fad तिं पापदेव- १९ यते दील्िताय यजमानाय देवान wang नाःखाकं येन आगच्छन्तं यस्येत्यादि । वा, पु. । यले दे ह्वये यजमानाय देवान्‌ परिणद्ध aera इविरागच्छतं प्रापयतोत्ययः इति तु । a3 m1 र म्णिश्लिकानां। at प्‌. ।का.पृ.।स.पृ. ea र्वं wast श्लिका पाठाल्ि। ३ सव्व, za प्रापनं | तत्मादिस्फलिङ्करूपमणिश्लाकां त्वा कताथा mat भविष्यन्ति । त्रादागेचितस्य a rae - रूपस्य तत्कस्णादिति।वा.प.। 8 दिशरांदश्र।वा.प्‌. ।स.पृ.। ata: ८ wet विजये तामपप्नन्‌॒॒संहरननित्य्थः | मह्यमेव wee | पशून चतुस्पदा घेनु मुखानां दानं कुव्वितयथैः | “ जीवनं द्व्य धान्यच्च चियमिच्छेड ताशनादिति |” वचनात्‌ दिशः प्रागादिदिक्तु मम यत्र सुखवसतिभवति तदि शे दण Zee: | wa: सर्वैः क्पिरग्रिरेक एषोपास- नोयः। तसराद्ववन्तोऽप्यम्बु पासनया saat भवत दति ma | श्राचार्यरिदमुच्यते | नायमप्निः परो Za: | ख्गेद- wae अ्नोरवमल दभरनात्‌ , श्रव देवानामवमे पिष्णः परनस्तद न्तरेण सव्व देवता दूति | (९) देवानां मघे अग्ने रवमलं, विष्णाव्या पके न्यस्य ब्रह्मणः परमत्वं तदन्तरे agaag अन्याः war: देवता cia, wa वेदार्थे स्थिते कथमग्रे परमतं aq शक्यते किन्तु देवानामवम दूति देवानां पुरोहितः हविभागित्यर्थः। aaa एवाधिर्देवता न तुुज्ञानसख | तथा दि waar ज्ञानकारणमपोति चेत तस्य waa (२) जन्यलश्रवणात्‌ dee ओतादिकेणि प्राप्त सल्युपाखदेवतामन्त्रं FAs! श्रध्चिम!डे पुरोहित भित्यादि अुतेः। aa यवाध्िकारणवाक्यानि वर्तन्ते तानि सन्पौष्छपि शताप्निपरण्येबेति योजनोयं । तस्मात्‌ कर्मण Ex ~ ars १ इागसाहेव प्रकाशित मुम्बयि मुद्धितेत्वेय aaa Ue केतु तदन्तरेण सव्वा अन्या रेवता इति। २ खरूयेण। वा. पु. । द्वादशं प्रकरण | 23 wafazaat ब्रद्यशेंऽग््टता | तदुपासनया ata तल्लोक- वासादि फललामेपि मुक्तसम्भवात्‌। TATA TTT सनं छवा ‹ जोपनं ga way भरियमिन्छेदधताश्नादिति- वचनवोधितं फलं प्राप्य AA सव्वं व्यापकरितन्यसयोपासनां (९) ्रद्धार तदत्तिमाधि्य मुक्ता भविग्यथ afasuxd च 'परिदन्तेवयं प्रमाणाभावादिव्येवमा चार्येरक्राः eras: ओ- शङ्ःरा चार्यय॑गुरु प्रणम्य तत्कटाच्तखोछताद्वैतटत्तिनः तयोक्तं चक्र, | # इत्यनन्तानन्दगिरिरत अध्चिवादिमतनिवर्ईणं नाम दाद प्रकरणम ॥ * ॥ ९ उ.लनाय।वापु. ।का.प.।स.प्‌.।ते.प.। q Wea Tag wat विजये चयोादशं प्रकरणं | 2% 0: षै ततः परिपू्णमण्डलतिलकाः रक्ङु घुमधारिणः ख्य भक्ताः दिवाकरादयः चोशङ्कगाचार्मदेतमतसिद्ा न्तगुरु नमस्कलिद मूः | भोः सामिन्‌ ख्यं एव परमात्मा जगत्कारणं वर्तने | स एत्रासाकं कुलदेवतमुपास्योऽस्ति तस जगत्कारणएलं तेय was: । तथा हि ^ खयं त्रात्मा जगतसस्युपञच |? ^ असावादि ब्रद्येति च | ” ्राभ्यां हि ख्यस्य earn wea च परब्रह्मलं च प्रतिपादितं भवति । aga च स जगत्कारणं यता वा दमानि wef जायन्त इत्यादिशुतैः। स्ति | नमः सविते जगदेकचक्तुषे जगतप्रखतिख्ि तिनाशदेते | चयोमयाय चिगुणत्मधारिणे “ विरिच्िनारायणशङ्करात्मने | इति | amare घिः ga आरादित्यमिलष्टाचरमन्त्ोपासकाः चयादभं प्रकरणं ey रकतचन्दनपुष्डमालाधारिणः afger भक्ता वर्तन्तं (2) | केचिद्‌ दयमण्डलं agranta रृष्टिकारणएभिति भजन्ति | केचित्त, खमध्यवन्तिं नं ख्ये ईशर रूपेण सत्वेजगक्ञयकारण- मिति wafa उपसं हारवलादुपक्रमोऽपि तेनैव भवतोति निश्चयज्ञानेन भजन्ति | केचित्त च्रस्तमयकालविम्बं विष्एरात्म- aaa (२) सव्वैजगत्परिपालनकारणं तदेव खष्टिलयदेद्श्लं परत्वमिति भजन्ति | केचिचविमूलयात्मकले न चिकालमण्डले- विनः केचिन्मण्डले्तएत्रतानुष्ठायि नः तन्मथवत्तिनं परमात्मान ९ ततपरः पुशंमग्डलतिलका; रलञकुखमधारिणः सूयं मताः दिवकरादयः Shara मिदमुचः। खामिन्रद्मन्मतमनन्यमे- दयं यतः aa: सव्वेलाकचच्तुः किल । अत ख्व ब्रह्मादिखरूपः तद्त्‌ षटिस्ितिलयदेतुमृतः स ख्व रमाता भवितुमदेति सुय आत्मा जगतन्तस््‌ safer: | किच्च परन्रह्मतवं तस्यैव घटते | असावादित्यो wel ति गतेः । सयैव भगवतः परमवोऽदात्तरः घुणिः gel यादिव्या न प्रभावात्‌ चक्र AMAT मघति त्रसं सल्यदचैजसमापेा व्येतिरसेाऽम॒तं aw भूभौ वखरोमिति ऋगन्त- वेत्ति भगवतेाऽाक्तस्मचः तमेव व्याकरोति रतिः घृणिरिति Sage Tr aed इति चौणि आटिव्यदति Ha रतदे सावित्र स्याद्टाच्ररः पद्‌ च्रियाभिषिक्तः feat अभिषिच्यते इति can. aurea: सु्यंमवानुवत्तिंनः रक्तचन्दनपूे प्टमालाधारििणः घड्विधा भक्ता ada । वायु. | २. बिश्वात्मकत्वेन | वाय॒. | ८६& wet विजये fecama, हिरण्य के्मिव्यादि खरूपं भजन्ति | (१) aa देशिनस्तु भगवदोत्तणमाचत्रतपराः सम्यङमण्डलं zal are: शेपचारपूजां aay कर्मपलं भगवदर्पणं तला वसम्ति न दभेनं famsata | पुनः कैचित्तप्नलादेन फाल भुजवक्तखलेषु मण्ड~ लचिद्भानि धवा खमनस्वं व (२) देवमनुत्तणं ध्यायन्तः सन्ति | तेषां षष्ठामयमेक एव मन्त उपाषनीयः धृणिः ख्य श्रादिल्य- मिति तचानुखारलोप्छान्दसः तस्मादेतन्मन््सख अष्टवादय- मेव सर्नैरुपासनोयः तन्मण्डलस्तुतिपरा चरूतयः यख सन्ति तथादि | “ga: श्रएचिपदसुरतरित्तरदिति |” ^“ श्रादिलो वा एषएतन््ण्डलं तपती » त्युपक्रम्य « य एवं वेदे » त्युपनि- षदन्तेन गन्धेन ^ agacen एष पुरुष ” दति सखर्यसेव AGS WIA घटते | ALAM पुरुषः TESTS: सदस , पादित्यादि qerannfang: ea एव कथं मण्डलादुपरि. तमोनिटत्तये sea: रश्मयः शोषाणि awe सन्तीति सहखशीरषा स एवात्मवेन पुरीषु अन्तः शेते दूति पुरुषः शस्य षः पुरूषः | पुरूसंञ्चे शरोरोऽसिन्‌ .श्यानात्‌ पुरुषो हरिः | शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते | TAF ॥ a दिरण्यश्सम्र ferme are aa ख्व सुव wey यघाकाप्यासं युण्डरौकमेवमच्ि गीमित्यादि रूपं भज - न्तौत्यधिकः । तै पु. । 8 स्विं मनस्व।वापू.। चयादशं WATT ७ तस्य सर्ववप्राणिकमीसाक्तिलात्‌ षदसखाक्तः। We: प्रता, रश्मयः सहखपादाः TS ते सन्तोति सहसपात्‌। स एव नि विश्वतः समन्तात्‌ ला व्याप्य ब्रह्ममानेन ग्म्युपरि BAIA AT, काशस्य दभराङ्गलपरिमाणतात्‌ द शाङ्गलभिति अतिक्रम्य अरति. त सित tare: | इद्‌ परिदृश्यमानं जगत सनव पुरुष एष(९) ख्यं एवेत्यथैः। aga THR यद्गतं तदपि यच भवं वर्तमा- नकल्पापेक्तया भाविके यज्जगदन्तं ते तद्धानुरि्युच्यते (२) तदपि Pua | उताग्टतवख Arse तत्कारणस्य च दै शानः ad ara: | इत्यादिमन्त्ः ( ३ ) ख्यं लेव स्वीत्तमलमङ्गोक- aa । चरतः पुरुषो stata चरचर बह्वारपटितपुरूष शब्दन एष पुरूष दति wear सवयैवेदप्रतिपार्दितः wa एव (४) पुरुषं रुष्णपिङ्गलमित्यादि रद प्रतिपादकमन्नस्थ-(५) पुरुषश्दऽपि भगवत्यर एव॒ भगवत्युरुषणब्दावुभावपि खय्यैपरावेव कथं दन्ति सर्व्वदा गच्छतीति Ye: fay RFI अदेषु सोदतोति श्रुचिषत्‌ वसुः वसुदेवः सएव वासुदेवः तखिन्‌ भगवत्य रयश्दावनु पाधिकतो वर्तेते | ६ यरूषणख्वस्ति। का.प.। स.प.। तै. प.। परुष र J q gol 3 ख्व खवेति क्रचित्‌ । त्यादिभवे। का. य. । स. २ तद्भयमिव्यच्यते । का.य्‌.। ते. प a प. 8 सुब्यैखकख्वद्ति।तै.पु.। a x । ते.प.1 ७ पु मबस्येति । स. प. ।का.य.। ते. य. । प पु तम (९३) es wat विजये भगवानितिशब्दोाऽयं तथा पुरुष इत्यपि | निरुपाधी प्रवन्त ते वासुदेवे सनातने ॥ इति ॥ (१) भारतवचनात । नन्‌ नेन Bafana भगव- ara किन्तु नारायणग्रतिषादङै | तथा हि । वसुदेव wired वासुदेवः ष्ण इत्यधेः । afar पूरणह्मरूपे ae सगयत्युरुषशब्द निरुपाधिक्षि वत्ते ते । प्रकरणएवलादित्या- teu | पलव॑पचावलम्बो पनराह भगवत्पुरषश्व्दौ MITT कैव (२) तेव विष्एलात्‌ कथं भगवतः BE दादश्मेदात्म- कलेन विष्ण.नानरस्तदन्तःपातिलेन च तदिरोधोा ate | aU: Bal मानुस्तपनश्न्रो रविगेभस्तिश्चाय्यमा दिरणय- रेता दिवाकरो मिज विष्ण.ञति वचनात्‌ | श्रादित्यानांमरं fan: ज्योतिषां रषिर्मानिति छष्एवचनगोतादगरेनात्‌ | कृष्ण एव र्य; वासुदेवणब्द साम्या च Ga: सदा सविटमण्डल- aaa नारायण दति वचनात्तयोभेदाभावः। दरतोति स एव दरिः खासमयकाले सबप्राणिप्राणरलं (३) yea अरणदये भगवतः प्रसिद्धमेव लोक तथायवस्थादभेनात्‌ रुद्रा पि ख एव aman सोकक्रावण् (४) विद्यमानलात aa एव ९ वाकनाद्ा सनातन डति।वा.पु.। का. पु.।स.यु.। R ade ख्यधिकः। का. पर. । स. यु. । २ सव्वे्राणिहसत्वः | वा. य. | 8 Sanaa fa | aT WaT! aa चयादशं प्रकरण | ee ana सद्रमन्यव दत्यादिश्रतमन्लप्रतिपादतः wt एक एव । तस्य॒ खयं यक्तासख सर्वदेवात्मकलात्‌ | किच्छ ज्रद्यविष्णसट्राः खृष्टयादिकारणत्‌ खय्यारेव जाताः सव्वं लाकोद्वरश देत्‌ तख ख्ैतेजसः प्रक्ववरवेन तदणोदु त्यत्तिः तेषां युक्तैव बच्छ तद्ध ोलुपनिष (१). त्युमाणात्‌ | अतः ख्य एव सर्वमु मुचु- भिरूपाखः | तस्य लिङ्गपुणेमण्डलधारणादिभिरलङ्कतगाचा- ख्मन्तजपध्यानासक्गा ञ्च यूं सक्ता भविच्यधेति पुक्पत्ते we | सीशङ्कराचाययरिदमच्यते म दिवाकरमूद किमुक्तं भजता तदसमज्ञसं वेद विरोधात्‌ । तथा fe “चन्द्रमा मनसा जात- राः खव्ये१ऽजायतेति ” च तेः । ख्यं स्यापि sama च- च्जन्यं तदनित्यमिति तकंसिद्धान्तसखय विद्यमानत्वात्‌ घटादि वदश- तस्य Bae कथं परब्रह्मवं (२) सिथेत किन्तु area ख्‌ तितात्प्यंन्तु ख्थेनिष्टपरमात्मपरमिः्युमेयं जगदीखरान्ना- वशादेव war ` भमतोति तित्तिरीयक्े warard | Tarawa: पवते भोषोदेति war: | भोषासादभिञ्चेद्रशख्च टलुधावति पच्चमः ॥ इति ॥ तसात्‌ ware पारतन्तिकलतवं (२) प्राप्तं । किच्च ait दिषु प्रभा (४) जगदीखरवैव | तथोक्तं व्यन्तरे उपनिषदः ञ्ति।वा.पु.। न कथं wae । वा. पु. । पार्तव्ध्।वा.पु.। सव्धादिनिदप्रमेमि। तै. य॒. । स्ादिनिज परमेति । का. प. । स. प. । sw A YS ९०० शङ्कर fae न aa यौ भाति न चनद्रत(रकं नेमा fagat भान्ति कुतोऽयमग्निः | तमेव भान्तमनुभाति सव्वं तख भासा सव्वमिदं विभाति 1 रति । aa एवादिव्यान्तःपुरुषसख (१) दरण, दिरण्यके श~ - मित्यादि ्रतिपादितसेव परमात्मनः सन्वौत्कृष्टख स्तुतिपराः aaa: कथमादिलयं faa atafa| च्यातिःशसरे तद~ fan बिता | खष्टिः सरोजासनवासराडो वियच्चराणां विलयस्तद न्ते | श्राद्यन्तकालः स च कल्प उक्तः कल्पदयं स्यादि वसो fac: | दति । पियत्याकाशरे चरन्तोति षिय्राः ग्रहाः waza: तेषां शणोजासनस्य ABA qatar fener रृष्टिरत्यन्तिः तदन्ते दिनान्ते विलयः एवमाद्यन्तकल्पः सदखय॒गम्रमाणः विरिच्चं - अतम खस्य (२) दिनं दिवाकालः रात्रिरपि तादी कल्प- इयमितो ब्रह्मादिवस cau: एवं ब्रह्य feaad: खयेत्‌ (३) बर्मायुत्पत्तिभेवदुक्ता तस्मादेव विदिता भवदधिकारः | जह्यायुःशतान्दमघे एकस्मिन्‌ दिने जमरादिटत्ति (४) माप्तख ९. ऋत Var पुरुषस्य | वा, पु. । २ विरि्चिचतुमुखस्तसयं ति । वा. यु. । का, R र्वं ब्राह्मणः oo सुग्यात्‌ | aT, TI 8 जन्मनिरत्ति | त.पु.। .।स.प.। ५ चयादशं WATT | १०९ ख्यस्य त्रद्यपुरूषशव्द wan सम्पादितं किमु वक्तव्यं भवदिदयपिषदय | सहसो पुरषः सहसाक्ः सदखपादित्या- दिना भगवतो विश्वरूप प्रद थितं नित्यस परमात्मनो लाक- वद्दिरन्तगतस् यद्‌ दिशेषणमुक्तं तत्तत्‌ खब्येति भ्रान्तो वक्ति खय्यं गतः परमात्मा व्यं मण्डलवदहिरन्तःस्यित एव तद्वारा तमोनिर्ईरणं स एव करोति जगदोशरादन्यसख ताह- म्विधशक्तयभावात्‌ eae: (१) देवमनुव्यतिर््यगजन्तष्वपि परमात्मा FAA: सत॒ वर्ततएव दीः तदरूपवात्‌ य एषो- sfeu पुरुषो ead यश्चासावादित्ये स एक दति गुते एकोऽ प्ात्मा सन्वैजगद न्तर्गतः | म्रतिपादि तच्तेतत्‌ ओं अन्तसद्ध- मौपदेशादिति व्याखखतरेऽसाभिः | तस्मात्तचिद्भधारणं (२) पाषण्डादाधकं लक्ता सखमात्ताचारपरिलब्धग्रद्वारैतविद्यावला- नक्ता भवथ । एवमाज्नप्रा दिवाकरादयः नराः परमगुरु नला तत्कटाचचलब्धश्टद्वादितवादिनः गव्या बभूवुः | दूत्यनन्तानन्द गिरि ङ्त चरमतनिवर्ईणं नाम चयादभं WATE ॥ # ॥ ९ सय्यादन्यद्‌व। वा. प.। सयादन्यदेवका.प.। ५. ७ र स.प.।ते.प्‌.। a g . ^ ; रि (1 अ) x = fi २ eannefecata: यां यन्तक्तडमापट्‌ शादिति (3 श ~ ~ EN ware तदधिकरणे ग्रौमद्भिराचाय्यरक्लः mata चेतद श्िकरणमिति तद्मात्‌ सन्वेगते ब्रद्यगप्रावत्ते य भानम॑तविच्टम्भं व्यज तच धारणं | वा. प. । WH विजये WAT प्रकरणं | OKO: ततस्त गतिरविः सर्वैरपि यतीरः | समाथिते यथे त्मादाघाराथां जयेकूया ॥ (१) fag विसदसेषु केचिङ्परपूरणेः। केचिदाद्यविशेषैशच Read: श्रमो क्रिभिः ॥ (२) केचिदरण्टानिनादेश्च करदीपेश्च केचन | केचिद्राजनवातिख पिूवति्तथापरे | andata संन्यस्तसुखदुःखं यतीखरं | (३ ). तत्तदरगता fam दष्टा तङ्ियतां गताः ॥ एवं प्रतिदिनं गला aa तत्र गतान्‌ fasts | GAA परानन्दभाजः कला Vaal: ॥ पुरङ्गणवरं प्राप AUTH प्रभम्‌ | aa avai हि Stat साला विप्नेशमव्ययम्‌ ॥ ९ समानीत var तस्मात्‌ बाभ्राराश्णं जसेशवादिति। वा. 71 २ सखेक्तिभिः। तै. प. । २ सन्यत्तासखदुःख यतौश्रमिपि कचित। Wes प्रकरणं | ९०३ संपूज्य यतिराङ्‌ तत्र मासमाख सहानुगैः | पद्मपादमुखाः fren: पच्चपूजापरायणाः ॥ दिग्गजा इति विख्याताः परविद्याप्रभेदिनः | परपक्दशोय AIT: प्रोढृवादि नः | तदाक्यं शिरसा घवा श्खिऽन्यः प्रजिदलः | (१) नियन्ता सन्बैशिव्याणं पाकादिषु च as | समर्च्य च गुरु faci द्वा तक्ष परात्मने | पद्मपादस्तदन्येषां शिवयाणं षड्मर्युतं ॥ ^ अरदद द्धोजनं निलयं ब्रह्मापेणमिति सरन्‌ | सायन्तने aire: परमगुरुमाचाय्यैशिरोमणिं दादण . वारं प्रदक्तिणनमस्कारान्‌ Bal बधा सुला ठक्षातालकराः प्ररमेवं स्तवन्त नुर्वयान्ति परिपृशौऽद ब्रह्मसत्यं waar चिदानन्दाऽद प्रका रजतवदाभातीदं मयि (२) विशं fafa faata सयूलकारणलिङ्गदेहेः चराकाशादिवदस्यष्टाऽहं (२) तादङ्मयि वन्धः के वा दारादिनाम भविष्यति तत्‌ च्रभःकण- meaty तामरसकरदमिव न सं भवं मत्तो जाता प्रतिरन- न्ता agiraegga fe तस्राञ्जातेऽदङ्ारास्यख्िगणयुतिऽ भवस्तसमाव्नाताः र्गो fat या तेभ्यः रष्टिखितिलयमभव- ४ युस्जिदलिरिति।का.यु.। स. प॒. । परुजिदलमिति । वा. पृ. । परजदलमिति कचित्‌ । २ मयीव्यस्याभावः। वा. प्‌. । ९ Fh asses Te | वा, पु. । ९०४ wet विजये नितरां का्याधिभिरतैः छतमपि तद्धदयगतिऽदं BTS परमः स्पताऽदहं वद्दिरन्तःस्थः सम्यकज्ञानफलप्रद एव सत्यं ज्ञानमनन्तं AW TSU सव्मेमयोऽहं Badia: sant कारणमेकः भानुमण्डलमध्यवततिपुरुषः साक्षी गतपरमदन्दोऽदं = Far नित्यः शख्तविभवः स््बमुक्तिदः सदुपासवतां wad वेदा मन्ता मामद्धितमजं न वदन्ति किं मनसाऽहं स्पष्टः किमा कर्शै- दूरतरेरपि वेद्यः Man ब्रह्य सद दयमेकः सचितसुखरूपोऽहं सकलं मामिति ये मनुजा विदन्ति मायामेतां दि तरन्तिते fact मां निगनिमैवेद्ं सत्यं मनसा धारयन्ति हि ये मुक्ति- सेषामनुतुलिता सखाद्धक्तिमतां किमसाध्यं लेके मम सम्ित्‌- ग्रदमह्ुतरूपं सममखिलेष्वपि mead यमनियमादिय॒तः खारति fe चेत सममखिलात्मा समुपास्थः स्वात्‌ नुत्यन्तो जल्पन्त चैवं सलगुरुमभि नला ase शान्ता रुरसन्निधिविभ्रान्ताः दान्ताः पद्मपादाद्याः faat: एवं प्रतिदिनभावं प्राप्ाः खरी शङ्करगरुपद गतचित्ताः | (९) ५ तादरनबपुषः के वा श्ररीरादिनौमन भविष्यति द गजासैरुद- कमिवाङननेएऽविद्यया रे च्यदमभवं मन्ते TATA EAR a जगन्मृलं तस््माच्नातेाऽदङ्ासस्यः चिगु णयेताःभवस्तद्रात्‌ रूर विग्र छया तेभ्यः दद्टिस्यितिलया अभवब्रितरां कायायिंभिरेतैः छतमे तन्नाश्वभावात्तं साच्तौ परमः सन्वत्राइन्ब दिरन्तस्थः TAG SARIS Aas: पराग च्ञाः सत्यं चानमनन्तं ब्रम सव्वधा रः सन्बनयेाऽदं सव्वातीतः GATE: TBA a TIA ata ATT प्रकरणं | ९० इयनन्तानन्दगिरिषटतै ग॒रुस्ुतिनाम प्रकरणं चतुरश । + ॥ मण्डलमध्यवत्तो पुरषास्तिजातः परमा दन्दः Lara: युरुषः शाखतविभवः सन्बमुक्तिदख सन््ेवेते वेदा मामदैतमजं न वि- afr किं मनसां सः किम्वा कर्णैः Etat वेदाः आला बरद्यपद दयमे कः सचितखखलूपेाऽ हं सकलं मामिति ये मन॒जा विटन्ति मायामेतां तर्तिते नित्यं मां ये निगमावेद्यः ये स्यं मनसा ध्यायन्ति तेषां म्या तुलिता स्यात मृक्तिस्तेवां किप्रसाध्यं लावो मम सजिित्रदमद्‌,तरूपं सममखिलेष्वपि गुरुूमदतं यमनियमादियुतः स्मरति चेत्‌ मामखिलासानं न सब्बन्धभाक्‌ स्यात्‌ नुव्यन्ते जल्पन्तः सव्यः गरमाच्रिता बहधा भ्रान्ता गुरुसन्चि feat: शान्ताः दान्ताः पञ्चपादाद्याः शिष्याः wd कतिदिनभावं met: गरी शडरगुमुदं चिताः सं ॥ इत्यनन्ते्यादि यसम चीनं पाञान्तरमेतत्‌ Vata (९४) wae विजये पञ्चदशं WATT | ७ *9) एवमानन्दसन्तुष्टमाचाखं सेवकानपि | तत्यट्टनददिजाः प्रच्य किमेतदिति चात्र. वन्‌ ॥ (९ ) न हि य्॒नन्मतं सम्यगिव भाति हि पश्वताम्‌ | आ्राकाशवन्निरालम्बमदयं ब्रह्म केवलम्‌ ॥ मनोवागादिटन्तोनामगे चरतरं परम्‌ | कथमज्ञापवबाधाय योग्यं BAA ॥ AMAT सम्यगाचरन्तु प्ररभाक्तये | गाणपल्यमितिव्यातं पडभिभेद fated | (२) समस्तवेद तात्यव्यस्तदेव fe समीरितस | तदाचरध्वमत्यन्तशान्तिदं मेोक्तदनृणाम्‌ ॥ तुण्डेकद न्तचिद्धाभ्यां fafed शक्तिसंय॒तम्‌ | महागणपतिं ag सद्‌ा ध्यायत्यनन्यधीः ॥ ९ तत्पदं न feat प्रच्य किमेतदितिचात्रूवन्‌। स. त्त्‌. a) fem sia बह्ृधेादि वा. पु. । ततुपत्तनदिजाः इत्यादि कचि । २ षडमिर्भदेविवर्जितं | वा. यु. । ages विराजितं । त.क््‌.प्‌.। पञ्चदशं प्रकरणं ९०७ तन््रलमन्तपठन-परः सनु AT AUT AA: | यो ava ख एवाव मेक्तभाग्भवति 4 दति ॥ aq, TITAS Ay कलसचक्रा पाओात्यल- ब्रीद्यय्रखविपाणएकाञज्वनघरोद्धाखत्कराम्मोरुदः | सेये वल्लभया च पद्मकरया शिष्टञ्चलद्भूषया विश्चोत्पन्तिविपन्तिसंस्थितिकरो विघ्नो विशिष्टा्थद : ॥ इति विश्चोत्त्तिविपत्तिसंखितिकर इत्यनेन ख्ष्टयादि Raq गणेशस्य घटते | त्रद्मादिलयेऽपि unas गण- पतेविद्यमानलात्‌ | गणानां रुद्रविष्एत्रह्मगणानां पतिः स एक एव प्रथम Baa | अदमेक एव गणपतिरासमिति qa: aarguafata सन्बातीतः परमात्मा तन्मायारचिता ब्रह्मादय दति wa श्रः ओमदाचाय्याः | (१) मओ गाणपत्य सत्यमुक्तं भवता गणपतेः AAAS, तन्मा- यावलाद्द्रादुग्पत्तिशचेति भवद्भिः प्रतिपादितं किल तदसमन्ञ- afaa प्रतिभाति (२) कथं सगुणस्य गजमुखस्य गणपतेः रुद्र- ae: सह लयानुगस्य जगत्कार एलं कल्पयितुमुचितं | किच्च रुद्रसुत दति लोके प्रसिद्धिरस्ति तख awe कल्पिते fon ९ श्तेः Psat गणपतेः सव्यातौतस्य परमात्मन ख्व जग- aaa fag तन्नायारचिता ब्रद्यादय इति तरणख्व तस्य गणपतित्वं रवं पठन्तं गाणपयनिदमा BATTAL | वाप. । २ प्रतिपादितं तदसमञ्जसं विप्रतिभाति | बा, पर. । ९०८ wet विजये दिकारणलं सुत्यानु चितमेव अते रूढादिकारणं परत्रद्ैव | रूदेव aracay श्रासोत | Aaa ददेमय च्रासोदिलयादिवाक्या- zeae एव गणपतिरासमिति वाक्याथ उन्नेयः तस्य विश्चो- त्यत्तिविपन्तिसं सखितिकरत fay भवतोति निराकते मदा- गणपतिमते gare स्वामिन्‌ asa भवदनुक्रलं भवद्धिरुततं senna: पुरषः निरावलम्ब एव भवति तव्यापि देवस्याभिमा- नाभावात्‌ | अतः साङ्गेन पुसा भवितय | यघाङ्क धारयति पुरषः तस्याभिमानं afar वर्तते भरायेणापि तद्गकिसक्ञोकी गद्यते चरतः सालोक्यस्य मुक्रिरूपवान्ततप्रापिर्निरङस्य कथं भविखति मम गिरिजापुच्रसखय मटोयानां (९) गणन।थ- गणपल्यादोनां चेति जल्पन्तं गिरिजापु्राभिधं महागाण- पत्यवरं NAT TATE | Ty जडमते गिरिजापुच arama किमङ्ग वक्तय प्रथमं जहमङलजलमेकमद्ू fete पु सवनादिवेदोक्रक् द टतोयं तह्यचय्याद्याखमाद्ध एवम इ चयषिराजमानसख्य सद्र हमणख Brat कथं ब्राह्म्वाद्ेन way न विद्यते ! ब्राह्म UHI yg सखानाचमनम्राणायाममाव्जैनगायचीजपापिरहोचंे- द्ाभ्याले्वरपुजादिषु वेदोक्तस्य fi न देवा विद्यन्त सर्ग॑देवट्याख्यदस्य त्रा णस देवा द्ध. कथं न विद्यते ताहग्वि- UIST वर्तमाने पुनरङ्धारणं पशिरिव fas भवति। किञ्च area fa वा लचणएमिन्युक्ते शिखाय ज्ञापवोत- ९ मद्ोद्यानामिनि।स. पृ. । महौयानामिति।वा. प. । पच्चद्‌शं प्रकरणं | Yok: धारण्वेदोक्ङ्ग् चरणं लचरं तिं तत॒ चियेऽपि विद्यमान- aa तत्रातियात्भिरिलयुकते angus विगरेषलक्तणं | एतन्मा- रेव arate wien aged पाषण्डताजनकं परिहर श्रदःङ्गोकारे महापातकनस्तोति पुराणश्रवणत्‌ वेदविरुटलाच | किच्च सदु पासकानां मूलाधारखाधिष्टानमणि- पूरकानाइतविष्एद्ा्ञासदखारेषु चतुर्दलषड़द लद णदलदाद दलबोडग्दलदिदलसहसरदसेषु खर्पविदुमनोलपि ङ्गलधूतेजः- कपःरवर्णेषु खिता गणपतित्र द्वि णरुद्रजीवात्मपरमात्मानः तदुपरि श्रोपरमगुररिति खतचचदेवताः ania दैरधारिणः श्रते गणपतम्‌ लाधारगतसखय Varta लं Tia | तदुपरि गतानां चक्राणां तद धिकारिणां ब्रह्मादिदेवतानां च तदाधारक- वादतस्तथाविधे गणपतावन्तखे तुण्डद न्तचिद्ध भुजयोः कत्तव्य भिति निरर्थकं | fers मूलाधारस्ये गणपति garam परमात्मनि सम्ब गाज्ञाचक्रगते श्ननयोारधिकारे भवन्मते विशेषलं चिन्तय दिसप्ततिखदसखनाडीनां सलाधाराचितानां नियामकलमाचं गणपतेरधिकारः । तञ्ननितनाड़ोभिरूद्व धःग्र्ताभिदे द~ सितिकारण्रताभिहपरि चक्राधार्ताभिगेणपतेः कारणत We परमात्मा सव्वगतिऽग्याज्ञाचक्रयासी भूला STH वरट्‌ विष्ठ व्रह्मग णपतीन्‌ तत्तदिनियेगेषु मेरयिला खयं साची निगणः सचिदानन्दमयः सव्वातोतः TRAE दति सम्य- सवेदेषु भरतिपादितः | aa: परमात्ानमाज्ञाचक्रगतं चिन्तय ९९० पञ्चदशं प्रकरणं | मुक्त भवसोल्युपदिष्टः गिरिजापुचः सगणः त्यक्गलिङ्गः परम गुरोः भशिषाऽभवत | पच्चप्‌ जापरो नित्यं पच्यज्ञपरायणः। गुरुशुख॒षणासक्तः समग्द्गिरिजाखतः | दत्यनन्तानन्दगिरिषतै महागणएपतिमतनिवदेएं नाम पञ्चदशं प्रकरणं ॥ # ॥ WET विजय षोडशं प्रकरणं | —_— 0 o—. एव fava महागणपतिवादिनि गिरिजापते पुनरन्यो इरिद्रागणपतिमतवादो मल्यवतिष्ठते waa । स ATE | स्वामिन्मदीयं मतं AY | इहरिद्रागणपतिरेव सर्वजगत्कारणं | न च तत्वे प्रमाणाभावः श्रुतेरेव म्माणत्रात | तयादि i गणानां ला गणपतिं वामहे कविं कवोनामुपमखवस्तमं | ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पतिम्‌ श्रा नः शखनुतिभिः सोद साधनं ॥ दति । (९) मओ यतिवव्य गाणपल्यमतमयक्रमिध प्रतिपाद्य चिरकालारभ्य रूढमतपदविनं गिरिजापुतं तदाभितां ञ्च भष्टान्‌ war aie (२) fafacafad तहिं ददानीमागतं प्रतिपक्तविघ्रद्‌.ण्डिराज- गणपतिकुमारनामाने मां विद्धि । fa गेशमते न्युनताऽलि ततुप्रतिपादकमन््रस्यायमथेः | गणानां रुद्रविष्ण ब्रचीन्रादि- गणानां गणपतिमध्यत्तं लां हवामहे ध्यानं कुमनहे । किं वि- ष्टं कवोनां भृगुगुरुशेषमरभृतीनां कविमुपदेष्टारमिवय्थः | पुनः कोहं उपमश्रवस्तमं उपमश्रवसां सशच्रवणसव्वं - विद्याविदां मध्ये तममत्यन्तं Se | पुनः कोशं ब्रह्मणां प्रपञ्च ९ सादनमिति सव्वजपाठः। २ वदसि।वा.पु.। ९९२ UIST प्रकरण | aye ews तद्रारा व्येष्टप्रमुमित्य्थः ब्रह्मादिभिरपि wenfey वित्नेणः पृजनोच इत्यथः । आरभितका्ेषु सर्वेष्वपि देवमनु वयादिभिः सरवर्दितरेयः पूजनोच दति पुरा- Tq wasn वर्तते तंत्रद्मणएस्यतिं ब्रह्मणामपि पतिमि- ard: | चरा नः श्रा समनात्‌ नः नुतिभिः Ga: mere साधनं नि्वि्र प्रभं सोद ददावित्यथेः। अतः BRITT AT गण- पतिरेव | ध्यानन््‌, | पीताम्बरधरं देवं पौतयज्ञोपवोतिनं | चतुभं जं त्रिनयनं दरि द्रालदाननं | पाशाः WUC देवं दण्डाभयक्राम्जम्‌ | एवं यः पूजयेद्‌ वं स मुक्तो नाच ame: | दति ॥ स्वन्दपुराणव वनति | जगदादिकारणं गणपतिरोक एव तत्कटा्ताच्याताः तदंगण्ठताः सदै ब्रह्मादयः Ga: स्देवपिता- मदं विप शं भवन्नोपि भजन्त, | त चिक दयन्त कद न्ता यकं तदाकारतप्तलेहा द्ितभूजदयसद्धक्तायगण्ठस्तयेव मुक्तिः करस्था भवतीति पूवप प्रापने श्रोमद्भिराचार्येरिदमुखते | किं गणकुमार भवद्‌ द्विवेकल्यमम्रतिदतं जगत्कारण वादैः, सदेव सेन्येदमय आसोदित्यादिभिः प्रतिपादितं aga गण्पतिरिति agin ब्रह्मादयः खृष्टमादिकल्तीर दूति भूम्बादोनामपि सन्पेविदयागुरूगेणपतिरिति च प्रसङ्गात किञ्छिदन्यच सम्यक्‌ प्रतिपादितं भवता । प्एद्धवद्धमुक्तखद्ूपं सत्यं ज्ञानमनन्त AW गणपतिरेवास्तु सन्पवायख ब्रह्मणः ९९द्‌ सोडशं प्रकरणं | गणपतिशब्दन RITE | Wa: परमात्मनः सकाशातं ब्रह्मादयो जाता इत्यविरुद्धं । ब्रद्यादोनां तदं शसम्भूतलात्‌ Ty पुत्रो गणपतिरिति तत्राप्यविरोधः | अरंशांशिनोरभेदात्‌ wat देवकाया्ों (९) जगनिन्नाणादिषु fasta: । संसारिणा- मपि सव्वैविघ्रनिटत्तये ताटम्गणपतिरूपास्य एव | अतः सर्वमु मुक्तभिरोशविष्णएगणपतिशक्तिखग्याः पञ्च॒ तत्तत्पुरुषनुद्धि- | भेदेन शांश्भावमापना उपास्या एव । किन्तु तुण्डेकद नचिन्ध- धारणमाचमेव विरुद्ध लिङ्गिनः पाषण्डलखवणादेदविरो- ue | wane कदन्तचि्ध परित्यज्य द्धादितटन्तिमा- चित्य पच्चपूजां लानादिनित्यकर्या च giz मायानिटततो जातायां तद्रारा भग्रलिङ्गश्योरः सन्‌ मुक्ता (२) भवसोलेव- मुपदिष्टो गणकुमारस्तथाङ्गोरुतय गुरुवरं (३) ध्यायन्‌ पच्च पूजापरायणः सुखमाप | दृत्यनन्तानन्दगिरिछतै गाणपयिकदेशिमतनिवर्ईणं नाम सोड्भं प्रकरणम्‌ ॥ # ॥ = ति ९ देवतार्धोः।वा.पृ.। तद्वायाद्धमलि्गशरो राङ्कमुक्तः त्वं । वा. पु. । ₹ गगकुमारा धुतत्नियु्ुः सद रवर । वा, पु. । [र (९५) THT विजये BATT प्रकरणं | —— 9 #9. एवं परि इते गाणपदयेकदेभिमति (९) vaca: उच्छिष्ट गणपलयुपासकः दक्षिणेतर मागेनुवत्तीं Puasa दति प्रसि- दभः प्रत्यवतिष्ठते | स तु चीमदाचाय्यैमिदमुवाच। भाः खामिन॒ हेरम्बस्तोाऽ दमागतोाऽसि कैन विधिना गणपतिमतमय॒क्तमि- ति ओमद्भिभेवद्भिरक्तं । gaara Tama दादशग- एपतिप्रकरणे मदागणएपतिमतमेकं दरि द्रागणपतिमतमेक उच्छष्टगणपतिमतमेकं नवनोतगणएपतिमतमेकं खणे. गणपतिमतमेकं सन्तानगणपतिमतमेकं एवं षद्धिधगणप- तिमतानि भवन्ति | एते मत प्रवर्तकाः षण्मदहामन्त्राः उपमन्तष- इच्च तन्तन्मतावा ्तगाणि ज्ञानमतानि वामावलम्बकानि। उ- च्छिष्टगणपतेम तख ज्ञानमतं हेरम्बभि्युच्यते | उभयारपि प्रधा- नाङ्गयावाममामावलम्बकतेनोच्छष्टगणएपतिरिति नाम WTA | तदीयध्यानन्तु | चतभु जं त्रिनयनं MITE, WAT | ९ गणप्रतिमतेकरेश्रिति। वा. पु. । सप्तदशं प्रकरणं | ९९१ तण्डायपीतमधकं (९) गणनाथमदहं भजे | इति ॥ तदङ्गेरम्बस्य तु ध्यानमेतत्‌ | मदापोठनिषणन्तं arate rate (२) संखितां | देवमालिद्ध चम्बन्तं सुण्डेन पे भगं । क Oo ५ Walaa प्रकरणं | CRB दविलमृत्पन्नं तद्वारा ब्रह्मादय त्यन्तिखच्छकतत्यत्ति् सिद्धा भवति तस्याः मनोवाग्बृ्यतोतलात्‌ तदंशायाः. भवान्याञ्च- रणारविन्दसेवापरासद ङकुङःमादिधारिणस्तत्पादाकाराकारि- तखरंपादवद्धगलबादवो वयं जीवन्मुक्ता एव विदयोपासकानाञ्च फलखवणात्‌ सैव च ग्रङतिः प्रधानमिति च व्यवद्धियति तदुक्तं सांस्थसिद्धान्ते | मूलम्रहृनिरविृतिमेहदा्याः ्रकतिविक्तयः सप्त | चोडषकस्त विकारो न प्रह तिनं विरतिः पुरूषः ॥ इति। faq च्रजामेकां Shea श्क्तकृष्णां वङ्ोः प्रजाः खजमानां नमामः दति.। मरकृतिपुरुषयोाः शिवशततोप खनद्र चद्धिकान्यायेना- मेदः । तथा च ata | मायान्तु प्रतिं विद्यान्मायिनन्त्‌ मदेश्वरमिति | एतद्‌ पासनयेव मुक्ते भरुतिराह | विद्याज्वाविद्ाच्च चस्त ea सदाविद्यया aq तोलै विद्ययाऽग्टतमस्रुत दति | adder मुमुचभिरपासनोया (१) तस्याः कटाचलेशेनैव ata दभैनात्‌ म्ररतिश्चेश्वरशचत्यनेन चुतिवचसा मरृतिपुरुषधेो- रभेदात सदेव Sac आसोदित्यादि जगदुपादानका- रणवाक्यानि म्रकृतिपराण्येव | wa: मत्य्‌ पासका दति (२) निरवद्यं किञ्च प्रणवनिष्टावणादुवणादुयत्यत्तियेया तथैव तच्छ- स १ अत उमाढकैव aang भिरु्पासनोया | ते. प. । क्‌, My २ प्रर पासका HAT RFA 1 Av WET विजये करेभवान्या लब्पादि श्तु त्यत्तिः faga | अतः सर्वैशेवकारणस्य ary या शक्तिः चन्द्रचन्िकान्यायेन age धरूपिणो खाधोन- वक्ञमेति असिद्धा शैव भवानोति निखयज्ञानवतामखाकं न कञिदिचारः । ` परमपुर्वरभवद्धिरपि तदङ्कधारणपुरसरं श्ेवोपासनीयेति wa ओमदाचायस्वामिन tars: | ननु भवदुक्ता भवानी संसारभयहा रिणो जगत्कारणमिति परन्तु (९) पुरुषस अओरषटलादीशज्ञानेनेव मुक्तिरिति स्वापि म्रतिपादितलाच | आत्मानमात्मना ध्याला मुक्तो भवति नान्य- येतिमुक्तिवचनदरभनात्‌ (२) श्रजातीतस्य परमात्मन एव ज्ञानेन afm: ब्रह्मविद शैव भवतोति चुतः | णंस्यषिद्धान्तेऽपि भरत्यपेचया मायातीतस् ज्ञानादेव ae: | तेत्तिरीयापनिषदि श्रजाखूपमुक्ता तदितरलमोश्वरस्य दथितं | अ्रजामेकां लोदितश्एक्तछष्णां ae भ्रजां जनयन्तीं सरूपां | रजे Bar जुषमा छाऽनुभेते जहात्येनां भुक्तमगा मजेन्यः ॥ दति चुतेः। विद्ययाऽतमद्रत इति विद्यापदा्ञ्चात्मभिन्नं सव्दमनि- aaa च शएद्धव्मुक्तसचिदानन्दरूप इति ज्ञानमेव | अरृतेरजालन्तु ्जनादिमरवाह्ूपण खगादेर्टत लवदापेचचिकम्‌ | अन्यथा एकमेवादितीयं ब्रद्धीति्रुतिविरो घापत्तेः | ज्ञानख ९ भयदहारि्येव तथापि । वा. पु. । र मक्तिदश्नाच्च।बा.य्‌. । कापु. । Sati प्रकरणं | १२१ मोच्तसाधनते मुक्तिदशायां न हि weg: भङ्नीवः | यतः तच्चज्ानमपि जले कतकरोणवत्‌ श्रविद्यामप दत्य खयमपि नग्ड- तीति नादितीयलविरोघः (१) | am परखिनदितोये ब्रद्म- शि भवान्यासदाधकारणं wea | श्रतो विद्याशब्दवाच्या भवा- नो तदुपासनेन fear जातायां लिङ्गश्रोरभङ्गदारा ९ परमात्मनण्व चानेन मुक्तिः तैत्तिरौयेपनि षटि अजा खरूपमृक्वा तदि तरत्वमौ खरस्य दर्भिंतं | अजामेकां लादितखक्ररष्णां बह्णीप्रजां जनयन्ती" went) STE का जवबमाशेाऽनुषेते जद्येनां मृत्तभागामजेऽन्यः ॥ इति खतः परमात्रनः मायातौतस्या च्नानानमुक्तिः | किष सि vf पुरुषलच् णमुक्त' | मूलप्ररतिसविष्टतिमेहदाद्याः पठतिविद्धतयः सप्त । घडश्कखच विकारो न wafer वृतिः पुरूषः । इति प्रृत्ययेच्वया firme परमान खब च्नानान्म्‌ क्तिरिति निर वद्यः। ज्ञानस्य मेत्तसाघधनत्वन मुक्तिदशायां न दि तत्सह भवः write: र चअरव्यतिरिक्तस्य सव्वस्यानित्यत्वात्‌ किन्त जोव fauna’ परि दत्य खयं नद्धा मवति समङ्क जलं कतकरोन्‌- वत्‌ कतकरोगजंलनिष्ठ पङ्कमपदत्य खयमपि agi भवति रवं विद्यावतां बरद व्यमुक्त । ब्रहमविद्द्धौव भवतीति तेः aay २ तदेधघकारः। ते. पु. aad wet विजये are: fag: | sat भवानोभक्ता भवन्तोपि सववाणि aaa पाखनानि wanda परित्यज्य प्रमाणरहितं .वेदविरदध- कुड मपुण्ड-(९)-खण्पादादिचिद्धानि परित्यज्य wee विद्यया (२) ब्रह्माहमस्मीति निश्चयज्ञानेन मुक्ता भवथ | एतत्‌- प्राप्ये भिदादिषष्टमागौ न साधनमिति सम्यक्ताः विपुरक्मारविन्दुभक्तपुणानन्दपुंभगवद्ध र Oe THERA TA varia: परमगुरु (३ ) यतिभिरोमणिं नला त्यक्त लिङ्गाः छताज्नलयः Wee तटत्याचिताचाराः लानसन्धा- , वन्दनपच्चपजादिनिरताः सच्छा बभूवुः | ५ दूत्यनन्तानन्दगिरि छतो शक्तिमतनिवरणं नामिकोानविभ् FACT * ॥ ९ सगुणापासनानि after gan त्यादि । वा. पु. । २८ खुदादेतविद्यायां। वा, 21 ९ परमपरुषं । वा. 7 भु 3 met विजये विशं प्रकरणं | OO: Wa परं (१) तत्समोपदेशस्याः कुवलयपुरादिपत्तना- शिता; समागत्य परमपुरुषमाचाय्यं खामिनं Azza: (२) खाम्‌ मदालच्छीमोतिव सर्व्वफलदा जगतां उत्पत्तिखिति- लयकारणं भगवता विष्णोः माणथक्तिः। तद्वारा पाव्वैती- बाादिशक्तयश्च बहधा उत्पन्ना | किञ्च॒ चिमन्तीनां मूलकारणमपि तच्छक्तिरपि सेवेका waa परमपरुषस्य सच्छब्दवाच्यस्य तत्का रणस्य अरतेरसच्छन्दवाच्यलच्च तेत्तिरी- योपनिषदि ware | weet ददमय आसोत्‌ तते वै सद- जायत इति wat qavata: परमशक्तिः ब्रह्मादि प्रलये सव्वानपि मंभच्छ॒गणातीतदत्या श्रसद्र पेणाये श्रासोत्‌ पुनः खष्टिकाले तदशादेव ब्रह्मादयो जायन्त दति जगदुपादान- कारणं सेवेकेव | wT प्यसोति यद्युच्यते तदन्तवत्येव ६ र्वं श्रीमशाचार्यैः छतं शक्तिमतनिरासं टला aug! चलेति सत्वा भरवितुमुचितं | २ नत्वा किलेदमूचः।वा.यु.। aac शङ्कर विजये सापीति विचारय तदादीनां (९) तच्जन्यलात्‌। श्रतः TTR प सविमश्ता कल्पनीया | तथोः साव्वैकालिकनित्यलाच- द्चद्धिकान्यायेन च भवदभेदस्वापि विरद्धलाभावात्‌ परग्र- लयुपासनं भवर्भिरपि ana मुक्तिकाङ्खिभिरिति | wa: कम- लायाः सब्दत्कृ्टलात्‌ तदु पासनं तचिक्धानां कमलपद्माचमाला- कुद्ध.मानां भुजकण्डतलादिषु धारणं ge भवद्धिरपि तथेवा- नष्टं मृकतार्थमिति (२) शिष्टभूषणगङ्गाकीन्तिलच्तीविलास- रमाभक्तादिभिः सर्बविंज्ञापितः ओीगङ्राचार्गुरुरिदमाद | च्ुतमहुतं भवद्भिः प्रतिपादितं मतं | मोः कमलाभक्राः weed न सम्यगाभाति | यतः स ईशः wee स श्रात्मा awata ओतकेते ata तिम्येदमय waa! यः we: सन्वंविदित्यादिब डस्‌ तिप्रपञ्चसाये विचारितः परमात्मा श्रप- CATH सन्ततः स्यकारणः WATT: सरव्वमयः स 'एकाऽदितीयः परानन्दमयः सदा Ta | 'तदिच्छारूपाया,ः अरहृतेस्तदाधारवेन तस्मिन्‌ परमात्मनि अटति गुं णनयी नि- ong परियञ्य न्ट सव्वं विकारा es oT समभवत्‌ | पराघीन- छत्तिप्र्यासन्तिशक्तेः सखतन्त्रलेशाभावात्‌ कर्थं aN खख aan कथं मुक्तिप्रदा भवति | विद्यारूपायास्तस्यासथावि- ९ सेापौति वियदादौनां। वा. प. । २ अतः कमलायाः A खलात्‌ भक्तानां मुजदयोः कम- स्ाङ्धारिणां पप्रा्चमालापरिश्राभितगसक्रख्ठानां बुद्गमा- {ङ्ितभक्तानां मुक्तिः करखेति। वा. प. । faa प्रकरण | ९२९. धसमर्थतास्तोति चेत्‌ | ज्ञानस्यापोश्वरजोवभिदारूपमुलाश्चान- निदटत्तिमाचमेव area | wat मुक्तिसमवाधिकारणख विद्या- eves whats वक्तं न शक्यते । aati बरह्म प्रसिद अहमि त्रद्वाहमस्मोति यो वा ध्याता तरीव afm | अन्य घामनित्योपारकानामनिललोकम्रा्िः | AT Te पुनम्यरो- autfatcfa fag | wat aa कमलङ्ुङकमपुष्ड़ा् ध परि द्य Ree तविद्यामाित्य मुक्ता भवथ । इतयुपदिषटास्े परमगर am शएद्ादै तविद्यानिरतीः खानपच्चुजादिसत्कर्िणः भव्या aaa: | ; x क्तिमतिं देग्रनिराकर = दूत्यनन्तानन्दगिरि कतो शक्तिमतेकदेशनिराकरणं नाम Wace विश्रम ॥ * ॥ ( ९७ ) शङ्कर विजये एकविंशं प्रकरणं | = क एवं निरतेषु दुमालच्लीमतसिद्धान्तिषु एनरन्य gE aT: कमलपाणयः निगनसावित्रपरागमसुवागादयः शारदोपाख्काः सखामिनं नतेदमूच्‌ः (१) । मोः खाभिन 1 वचिक्वेषधारिलं सम्पाद्य दुर्गाकमलादिभक्ताट्‌ मतभष्टान्‌ छवा सव्वसम दव वर्तसे इदानोमागतान विद्धि नः णारदा- भक्तान्‌ निगमादीन्‌ परमतभेदनपदूत्‌ | किलाखन्मतं निगम- fag वेदानां agers तेषां नित्यलाच वेदानां नित्यल- मक्षि ARTA: शारदायाः नित्यलमस्ति न ofa weer भावात्‌ सेव THA, नित्या वाखेद इति Ba: वाचा विरूप- नित्येति yaq । अतः परात्यरतरा WITS जगदुपादान कारणं या नित्यग्रभा (२) saaesfa सेव वाक्‌ स व्रह्मात्मा ९ WAT शार्दापाश्काः पुस्तकपुण्टाः कमलपाणयः पत्यवतिषन्त । त किल निगनसाविक्रपरागमखवागक्त- सव्व बागिादयः परमगुरुमिद मुचः | वा, यु. 1 R यथानियप्रभा।स. प. | WHat प्रकरणं | ९३९ श्रिवनारायणादि ण्न्दवाच्यगुणतीतटत्तिः तद्रारा परब्रद्मादुय- त्यत्तिरि्यविरु्ं | aa स्वन्‌ मुकभिः तेव निरन्तरम्‌पास नोया। war भवन्तोऽपि came परित्यज्य पुस्तका- दभििद्धिताः वागुयावनं कुरष्वं वाक्ख्पज्ञानेनैव मुक्ता भवथ । अेदारथवित्युहपाः तं परमं वागूपं न वेदुः । नावेद- ` विन्मनुते तं दत्तमिति aa: | चरतः सदर द्यादिशब्दवाच्य परं वायुं TRA पुरुषो मुक्तः । ब्राह्मण्य तद्धतिरेकेण म॒क्राभावात्‌। साङ्गो वेदो ऽध्येतयः ओतयोमत्तयो निदि- ध्यासितयः साक्तात्कततैवेति Ya: | wa: सवदा निश्चयेन वाग पानुखन्धानं कुरुत | एवं प्राप्रे | ओमराचार्थेरिदम्‌च्यते किं निगममुढ aaifa भवद्‌ ज्ञानं केन वारयितुः शत्व | ओः सारखताः भवन््तमसमज्ञमं कमात्‌ श्रूयतां | aime निल्यलमभिमनमुतवेदादि रूप - award: | नाद्यः उत्पन्नो गकारः नो गकार दत्यादि प्रती- तेबेणमाचम्यानित्यतरात्‌ | मेऽयं गकार दत्यादिप्रततेस्त तेयं दोपज्वालेतिवत्साहग्यावलम्बनलात्‌ | सनप्राणिप्रलये स व्वस्य वणेस्यापि प्रलयसम्भवाच | न fafa: | यस्य faatad Fer दूति जन्यलदभेनात्‌ asa acfeafafa marta ्रनित्य- व्वावगते, | वाचा निरूपनियया cartegiang प्रवादहानादि- तया ख्दिवदापि चिक नित्यलं प्रतिपादयति नात्यन्तिकं (३) ३ ua कन fans सत्ये वाङ्गित्यता स्यात करटता- ल्व एदिसङ्गमरूानश्व्दरूप्वा्ः कथं नि्यताटरकयः ABR wet विजये aa षडङ्गपरिशोभितस् Fert: मडायुगान्ते प्रलयदर्भनात्‌ तदनुम्रदत्ते Awa gat fae कालयगादिकन्ता महर्षिभ्यो य- च्छरास्त प्राह तदेव वेदादिकभिति | उक्र व्यं सिद्धान्ते | युगे युगे महो णां wana विवखतेति | aa प्रतियुगप्रलयटत्ति- सम्पत्तिखुतिप्रत्यासत्तिशकरेः ween कथं शक्यं नित्यतां cafe. तुः देवानामनित्यलेऽपि (१) ब्रह्मणे वक्तखायाःसरखत्या नितय- लवं तद्रा चक जगत्‌-(२)-खष्टिलसख ब्रद्माशक्तिलादिति यद च्यते न fe तदपि रमणोयं | quae प्रथमजोवस्यानित्यते तच्छ- क्ैरनित्यलमस्ि वा न वेति सन्देहाभावात्‌ परब्रह्मशक्तिः पर- म्ररतिमेददादि खर कारणं सरसखतीति यदुपते न हि तदपि समन्ञसं | ई्रव्यतिरि क्स्य सब्मैखापि म्रलयदर्भनात्‌ वाङ्मन ठत्तिदयाततयेव परमात्मनः सद्र द्यादि शब्दवाच्य नतु war: | च्रतः रुगणनिगम मूढबुद्धिं परित्यज्य सम्पैशब्द वाच्यस्य तदृत्यतीतस्य परमात्मनः सम्यक्‌ज्ञानेनैव मृक्तिरन्यथा न छ वं (३) सम्पादयितु अनिन्यपपश्चस्य वायम पस्य सदादि शरब्दवाचखत्व" कथमुक्त भवता fay वशंमातचस्य नित्यत्वा सन्ततेनित्यत्वं at नाद्यः स्ववप्रायिप्रलये व॑स्यापि प्रलयसम्भवात न fetta: "यस्य निखखसितं वेदा इति जन्यवदरनात gaia’ तदनित्यमिति प्रमाणञ्च | वा. पृ. | ९ वेदानामनित्यत्वेपि। त aI २ तद्वारा जगत। तै. a २ ayes 1 वा.पु.। एकविं प्रकरणं | ९३३ = = अतः इएद्ादेतट ्तिमाथिल स्रानादिसत्कम कुवन्‌ पञ्चपूजा परायणः लवं कर्मफलं ब्रह्ार्पणमिति छ ला अनुष्ठिते aaa णि अनेक दुरितक्तयकारणे mazar जातायां लिङ्गग्री- ~ पि = HPA मुक्ता भवसीति सम्बगुपदिष्टः निगमः सन्नः खकोयेः hay oe ह - खह लयक्तलिङ्गः रतायोऽदम सीति परमगुरमाचाय्यैखामिन नला एएद्ेतदत्याचितोऽभवत्‌ | दलयनन्तानन्दगिरित शक्तिमति कदेशनिवर॑एं नाम एकविं प्रकरणं ॥ # ॥ wet विजये दाविंश प्रकरणं | ©#9' एवं परि तेषु दुगाकमलावाणोमतसिद्धान्तिषु पुनरन्ये शक्तिवादिनः राजगश्धामलोपासकाः शक्तिविलास चिदानन्दा द्यः वामाचारिणः प्रत्यवतिष्ठन्ते। ते समागत्या चार्यस्वामिन मिंदमुच्‌ः(९)। मोः खामिन्‌ सम्वित्छदूपमविदित्वा यतिवेषधारो मतवद्छिरिव (२) समाग्य.दु द्यु पासकानां टत्ति मन्यथासि्धा (३)रता करतलोरतत्रह्मतल दृव वर्तसे | fa तव mame तेन तस्य॒ शशविषाणवदन्धगपुत्रवद्गगनारविन्दवदवय May wor प्रलयेऽपि च भेदखेव fagara | ईखरोऽपि विमर्भः एथ- गेव यथा Hale भाव्यान्या तचैबेलथैः। तथे अन््ादिविरुद्ला उतना शक्तिः। शिवस्यापि वलक्रारिणो। तया विनातख- ९ vary शरक्तिवादिनः किल वामाचारतत्वसः रुमागव्य चअाचाव्यैलामिनमिदमच्‌ः | वा, प॒. । । २ यतिवेशधासी afefes | वा, प. ।का.पृ. | ३ अन्यथा सिदान्तः । तै. प. । दाविंशं प्रकरणं ९३५ दणचलनक्रियायामप्यसमथलात्‌ । aa: शक्तिरेव भिवस्यापि कारणं | ARI जगतुग्रत्तिदर्भेनात्‌ | sag विम्वादिना- awa मतनेव योयष्कर, निर्विंमशवादिनां तु भवतां afa- रपि नासि | कथमिदयुक्ते मुक्तिकारणामातात्‌, म॒क्तिकारणं हि विद्या faa, अतश्चापि विद्यावादिनां afm: करस्था विमभे. aitata मुक्तिरिति। एते राजगण्वामलोपासकाः मणोन्रसदा- चरवोतूपपराद्टनभृम्बाद्यः पच्छदश्च.पासकाः शक्तिविलास- चिदानन्दविदङ्‌.रविचरणपासकायन्रादयदच सङ्गिरन्ते | a व्यक्तरूपविमभे एव ब्रह्म तदततं वाड मनोदत्यतिरि कत ब्रह्मा- सनोति यदुच्यते तत्तदपि (१) तदाश्रितं शिवशब्दवाच्ये तदम तिरिक्तपरभावात्‌ तयानित्यलं (२) चुव्यागमसिद्धं निव्यपदाथे- ` arg शक्तोरधिक्रव तद्‌ज्ञानकारणं रदखेष्टादिकं कर्म कुर्ता ज्ञानसिद्धिदभेनात्‌। शतो वयं सोडग्द.पासकाः पुणाभिषिक्ताः रत्याः छतरुत्याः समाः किल | तस्मात्‌ त्रिप्रिधानामस्माकं निस्य गु पथि विचरतां किमवङुष्ठनं लोकचये विद्यते | fa हिता्िहितमागदयष्टतरवद्धानां खर्गनरकग्रत्तिः। ज्ञानिनां मन्तगजवन्निरवद्ुष्डनगतिमरत्तेवि यनानलात्‌ yagi भग्बग. सूय भुनिदाघजड़भरतविश्चामिचरामादिषुवानेपासकेषु (३) १ यद्यु्ेत | तदपि।वा. प॒. । > तयेार्भित्यत्र । ते. Tw j द्‌ पृन्वेयुगेष्‌ भ्टम्बगल्ताक्च्भनिदाघजडभरतविश्वामित्र रामदश्रथपर रामार यग्रीरष्णादिष्‌ दक्िणेतराचार प्रव waa a wi १२६ wet विजये Sarasa: way (१) czar तेषां मुक्तिः ates | तसाच तदाचारभरोलवतां नः जवदशायामपि मुक्ति रेव । यदि ना पञ्िमं जन्म यदि वा शङ्करः खयं । तेनैव लभ्यते बिद्या योमत्यञ्चद णाक्तरो । इतिं | देव्यागमव चनस्य सत्यलात्‌ (२) अतो विद्यावतां नः किच्चिदिचारणीयं | भवन्तोपि स्वे परित्यज्य विद्योपासका भवयेति प्रापे योमदाचाय्ः vata | मोः पुणाभिषिक्त भवन्मतमसत्यं | कथमनित्यलात्‌ तथा fe अतिः यत्र लख सव्वमातीवात्‌ ag केन कं पश्य दित्यादिना . सिद्धज्ञानिनः पुरुषस्य श्रात्मातिरेकादभं- नात्‌। तदानीं विमभः कुर कल्पनोयः। ईषदपि तदति- रेके जगदभावात॒ जगत॒सत्यले हेतुः wats: wens किं प्ररत्यभावः wea: | ्रनित्यप्ररुतिज्ञानेन fa फलं चर च तस्याः बधरूपतोकि इन्द्रो मायाभिः पुरुरूप ईयते दलयादि- Fat गुणमयी गुणकारणच्च सा भवति | wat नित्यायाः प्रर- तेरूपासनापेक्तया सत्यादि लक्तणलक्तितस्य परमात्मनो विशरेष- ज्ञानेन सुक्तिदभेनात्‌ | स एक एव सर्वम्‌ मुभिरूपासनीयः तस्य॒ सत्यसङ्धल्पलादि च्छामात्रेशिव महदादिजगदुत्यत्तिका- ९ ऋानेन्नतस्य च डइति। ल. पृ. । का, पृ. । ज्ञानस्य चेति ते. यु. । ees R सत्यात। ते, य । दाविंशं प्रकरणं ९३७ रणलात्‌ SAC एक एव सर्रुपाखः। ee एृदिणीजात- सुखानुभो wequrfa देवे तदभावात्‌ (९) | किञ्च ई्र- स्यापि किञ्चित्करलमुक्तं तदपि न सम्भवति सव्बेशक्तिः ae मयः सन्पेकषंणमिति aire: वाङ्मनोटत्यतोतसख aq स्तदाभरितलमुक्तं भवदिवेकस्य न लच्षणं किम्‌ वक्तं कलद्जभक्त ण्रोलस्य ana fa सालतम॒ (२) च्रभच्छभक्तणग्ोलख सुतरां प्रामाणिकल्वाभावात्‌ बेदविरोधाच | चरतो वामाचारवतां ब्राद्दा- विच्छित्तिदननात्‌ भवतां प्रायथित्तं ana भृग्बादिवदयं Baal Ta Haga Sas भृम्बादिसमता कथं स्यात भुगुपादताडिते न्रद्यादिधियमेव चकार | श्रगस्ादिषु समुद पानादिसादसकमाणि वन्तन्ते भवतां ताहक्शक्तिः कथं नास्ति | marae ty परित्यज्य ATMUgs wats: प्राय- शित्त कन्त यमिति सम्बगुपदिष्टास्े परमग॒र aat सच्छियाः छृतप्रायित्ताः hele तवादिनः सत्कर्मभोलाः पच्चपूजापराः बभूवुः | दत्यनन्तानन्दगिरितै शरक्तिमंतेकदेभिचितयनिवरेण नाम दाविंशं प्रकरणं ॥ * 4 \ Raa ग्टदिणौवदिमग्रे saw तदप्यसल्यः णदिणो जातसुखानभवे WERE तथा टेव तदभावात्‌ । ते, पु. | २ किं स्यतं । वा. पु. । (र) (aa) mat विजये चयोविंशं प्रकरणं | "----०9#9 तस्मात्पुरादुत्तरमार्गगानो श्रीशङ्राचारवयगरः सभिव्यः | स उन्नयिन्यास्थपुरं ददे कापालिकाचारपरेः समेतं | खिला ददि मासं तत्रैव तचस्थानाद wat । (९) आचारः प्रौच्यतां युशमत्क्‌लागतविधिश्च कः | दति ver चतोशन्तमू चुः कापालिकाः परे ॥ स्फटिकेर द्व चदे जटाभिः परिशे(भिताः। खाभिन्नस्मदाचारः स्व॑मराणिसन्तोषकरः क्मेहीनः, कर्मणा न मुक्तिरिति वचनात्‌ | मदुपारे भरव एक एव जग- HAT | ततः प्रलये भवतोति यो वा प्रलयकन्ता सएव figs त्यल्योरपोति | ( उपसंहारवलैतैव नोयतां स उपक्रम दति श्ास्तटत्तेः। दत्यधिकः। स. पु. । ) उपसंहारवलाननिद्धारित = Se ९ तच्रख्यानातिसत्ररः। स. पु. । वा. प. । चयो विंशं प्रकरणं | ९३८. प्ठपक्रमोपि चेति mast: तदं भा एव सर्वै देवाः तत्तद- धिकारसन्यन्नाः यओमद्धेरवाज्ञां शिर षा war तदुततिप्रत्यामन्नश्- क्षयः तत्ततकाव्यंपराः बभूवुः । किञ्च मद्रभिरेवमुक्तं। एकोपि मरतो चषटमू्तिधरः असिताङ्ग Reqs: क्राधसयोन््त्तेरवः | कापाली भोषणदचैव संहारश्चाष्ट Heat: | दूति ॥ वचनात्‌ | श्रसिताङ्गी famed: | cea WET: | चण्डः खय्यः | क्रो - घो Res | उन््रत्तः इनदरः कापाली चन्द्रः। भोषणा यमः। संहारः खयम्‌ | एतद्ययतिरिक्ररेवा लत्तदं एः wear: wal fe र~ द्राणः | खितिकन्तारः सर्वेऽपि श्रसिताङ्गांभाः | संहारकन्तपरः सर्वेऽपि क्रोधांणा दति । एवं जगतख्टयादिकं छा मलया- नन्तरं निजप्मृत्तिं सङो चं छवा एकः भाद्यतः संदारमेरवः परमातमा वर्तते WA: सवयदा श्रस्मदमतख Foard eet चारः परिग्राद्यः सर्व्वदा बेधोल्वणनित्यानन्दोऽदं वटुकना- थनामतः मच्छष्धोऽस्ति विश्वरूपविदि तेषविश्वरूपविदित-- रवादयः ata सदा दरव्यजनितवोधपरवशाः (९) कापालि- कशस्तपलिङ्गेन तु्टान्तरङ्गाः (२) सङ्गमेद्धूतपराग्डतपान- ` परा; पश्जनकल्पितखाराज्यादि खखं aia देहान्ते HT: ९ सदासख्विद्‌ बयभच्तणमधु सेवाजनितबेाधपस्वश्राः Efe | ते. ण. । £ fi 2 र कापालिकशक्तपालिङ्गनतुषान्तरङ्काः। ते, य.। ९४० aE विजये पदमस्तोति निर्भयाः सन्तो वर्तन्ते | एवमत्यन्तसन्तोषजनकम- तममलकीर्तिविस्त.तं परितज्य मु खेजनाः yaa: प्रमाण- भिति पुबेपक्षसिद्धान्तं नन्दिकेशविखकम्मादिदन्तशायाधिभ- MIATA घटीयन्तघटवन्निरनतर््यजन्ममरणम्वादप- तिताः कथं बोधं वहन्ति तस्मात भवान ward दण्ड- कमण्डलुधारी किल करमेहोनः कापालिकयोग्य एव श्रता भवता wea कापालिकमताचारे भवच्छिव्याः सव्वौपि तथेव भवियन्तीति प्राप्ने | frat खामिभिरिदमु यते fa मूढतम जल्पसि सा ते afa: (९) भगवन्ुलगृदाविण्ठ त wares विधि- रददितमत्तमातङ्गजशिक्तादत्ता किलातः श्रुतिविरुद्भाचार- तत्परान्‌ य॒श्रान्निकतेष्ुमागमं । मद्मांसाथिनां ब्राह्म हानिदर्भनातत मद्यपायिनस्तव जनैरवपरषचनेन किमागतं असम्बद्वप्रलापिनं कापालिकमतगृर बडस्तपुरुषमय्यादा- wT स््वस्वपुरुषसम्ब्कषच्नातपापभागिनं दणीरूत- तेद शास्ादि प्रपञ्च त्राद्यष्वसमिद्‌ादानलं ताडयिव्यामीति भिस्त सगणं ताडयामास इतः कापालिकगृरः खभिव्यान परिताडितान्‌ घु सक्रोधमिल चैः Sage ata एता- वत्याप्तपञ्चिकेरवध्यः were भवता ताडितो aque संहारभैरवं मन्त्राविश्वतं करोमि स तु लामचिरेण सगणं भच्य- चितोल्युक्वा ys faa वामदस्तेन नरकंपालं धृता तेव af 3 ९ मातेव खतिः।ते.प.। es याविंशं प्रकरणं | १४९१ aqua मन्ते ण विधाय wang पोता अवभिष्ट fire - WI दला टत्तारुणलोाचनः BAY प्य्निदमाह यः संहार- काला ATA: प्रभुरीखरः ख एवागत्य aqnfempalg भय सलरमिल च्वेस्तिहक्रमा्रण खड गकपालवष्टाप्लपाणिर्दि- matt जटाकिघनाम्बरः संहारभेरवः किलाविवश्यव | संहारभैरवं नत्वा सन्परासीति किलात्रवोत्‌ | wifey वेदेषु may पराणेषु च कर यत॒ ॥ प्रतिपादितमस्तोद तत कर्तव्यं हि घर््तः। विप्राणां कणा wa साधं स्थादिति मे मतं॥ ` धरेण waa नष्टं याति प्रडचित्रतात्‌। पापसष्क तथा नष्टो vaste: प्रजायते ॥ We मनसि VASAT भवत्यलं | स एवमुक्तः सर्वदेवा ब्राद्यणानां पुरःखितः॥ aga: सहसावादि (२९) दुष्टय॒क्तिपरम्प रां | एतननोवितभिवुग्रं मच्छिरेलाडितः स तु ॥ MAU लान्त्‌ मन्त्वीजपरायणः | दूतः परं लमेतैतत्‌ Fatwa कुरु प्रम | दतय.्तो ATA: प्राह विप्रदण्डार्थमागतः | शङ्करस्त सदा पूज्यः सव्वेवेदपदाथेभाक्‌ ॥ भवतत दि यत॒ कर्म मयापि च छतं हि तत | तेषां कापालिकानान्त्‌ ब्रा द्यप्याचरतां कुरू ॥ १९ सद्सापादि ।स.प्‌.।का.प.।वा.प्‌.। a ७ 3 १४२ शद्ुःर विजये विकले तु कलै wre तेषां इत्तर्यरथे fear । बश्टव WATS ऽह WAST न AA: I इत्युकतान्तदंधे देवः कापालिकमतानुगाः | तदाक्यश्रवणाद्धोताः परिव्राट्‌ कुलेखरं ॥ नला दादशधा सर्ब वटुकाद्याः सुविस्मिताः | खामिन्मूढा वयं यस्मात्‌ पालयासमांख्च सादर | एवमालापिनो दष्टा करुणापुरंविगहः । श्राज्ञापयामास यतिः शि्यांस्तेषां विशोधने | पद्मपादम॒खाः शिययाशवक्र स्तान्‌ ब्रा द्मणाष्व गान्‌ | भातःकञानरतान्नि्यं सन्धपराकर्णेटढत्रतान्‌ | पञ्चपूजापञ्छयज्ञपरानिञ्चलमानसान्‌ ॥ ward सर्नज्ञुत्ति cota सच्छा awa: | इत्यनन्तानन्दगिरिङ्ती कापालिकमतनिवदेणं नाम जयोविशं प्रकरणं ॥ + ॥ शङ्ःरविजये चतुविंश प्रकरणं | एवं faced पुरन्ये नानावणाः कापालिकचागाक- सोगतक्तपणकजेनवेोद्धाः प्रत्यवतिष्ठन्ते तत्र तावच्छटदरजातिः उन््त्तभेरवनामा कञ्चन कापालिकः वितिभस्मपुेकलेवरः नरकपालमालाटतगलः फालदे शरचितकज्नलरोखः सकलके श- रदितजटाज॒टो वयाघ्रचर्खरितकटिदवकपीनः कपालण- भितवामकरः सनाद च्टाधतदक्षिणकरः अरूमिरव चहो कालीश दति मृङ्गमु जल्पन्‌ च्राचारययखामि- नमिदमत्रयीत॒ खामिन्‌ fa कापालिकमते न्युनतासि तदन्य fa फलमस्ति वटुकनाथादिका भवद्धिसिरस्कताः कापालिकमतभष्टा ववुः तद्‌ दूषणं त्रा ह्यएजातितरं (९) न मे जात्या प्रथाजनं वर्तते अरविवेकयेव जातिः कारणं ब्रह्यादिपिषी- लिकान्तर्हस्य भतिकलात कसय जातिर्वक्तव्या श्रनङ्गमयशरो- रस्य ॒चम्ममां णस्यपादिसप्तधातुमयस्य समलतवेनेव सव्व॑प्राणिषु १ तेतु जात्याग्रयेण दरूषिताः। सप. | का. यप. । तै, प.। ९४४ wet विजये वत्तेमानस्य विशेषाविगेषल्ं भवद्धिः कल्पितं भेरवाज्ञया माट- येोनेरुत्यन्नस्य redhat मन्दा अपि नाङ्गोङुववेन्ति श्रताऽस्माकं न fe प्रमाणं जातिः faa, जातिदयं ema स्तलोलं पुस wag anf: Fe कथमिलुक्त ततुसंयागेनाभन्दभेरवनन्दनसख विद्यमानलात्‌ यदुक्तं युल्ादिना भवद्धिः परदारां a गच्छदित्यादिनिषेधवाक्यं तदयं ange: तस्छाज्ञानविजम्भितलात्‌ | अखन््ताधिकारिणो याविद्या तेसा मदीयेव आनन्दग्रदणाथे waged छते wae कोऽन्ौ भवति पराग्टतट प्तजीवसख मेत दर्भनात्‌ सार्थक एव देदपतनानन्तरं dcamfata Fre दरति राप्ते खोमदाचार्य्यः पठति | भः कापालिक खमोचोनम॒क्तं भवता इदमेकं सत्यं वद भवन्माता कस्य पुचोति नियमितः कापालिकः पनरा खामिन॒ मदीयमाता दीक्तितपुत्रो तदटकितिलं कथमुक्त तालादिदृक्तगतां सुरामाद्य दस्त हणादिना तद्‌ानन्द- मिच्छुरपि खयं न पिवति किन्तु तदिक्रयणशीलः तस्मादीचित इत्युच्यते तस्य॒ पुच्िका मम॒ माता आनन्दानुभवाय आगतान्‌ परुषान्‌ निजाङ्गसमपंणानन्दसमुदरमग्मात्‌॒ सदाक- रोत॒ ततसुतोदमुनमत्तभेरवनामा दिने कमण्डलखरा- पानचमत्कारसम्पन्नयेवमेव प्रसिद्धः मत्िता कुलालः तद- यरो देवा ्रपिन तिष्टन्ति सुरागन्धविमुखाः पलायन्तं wa: पितः समागतः सत॒क्लप्रखन ऽहं भवद्धिरपि न विचारणीय चतुर्विंशं प्रकरणं | ९४५ -एतत्यालापिनं परमपरूष ददमाद गच्छ कापालिक यथाखखं विद्र नाद्मणानेव दुटमतावललिनो दण्डयित॒मखद्रमनं तदितरोषामणयग्रजपादसेवनादिटत्तिलदाचा रानु खरणच्छ प्रण स्तमपि use तव fa माननिव्युक्ता एष उचाटनौय दरत्या- चाय्येवचनं facet aftr तच्छिव्याः कशाघातपुरःखर मदिरापानमन्तं कापालिकं दूरमत्यजन्‌ | दत्यनन्तानन्दगिरिख्तैः कापालिक्ञेकरे िमतनिवर्दणं नाम चतुविविशं प्रकरणं ॥ + ॥ (९९) शङ्कर विजये पञ्चविंशं प्रकरणं | --~-9 9 aaa: we शङ्करमिव बडभि्यवरेरा्ितं लोकगुरुं aap ष्टा किमेतत्‌ जगन्मूखेजनाक्रानत विषिचभिव जातं किमन्ञ॒देदेद्धियातीतः, श्न्यात्मवादिनः असन्तस्तेषां सुक्गाभावादेव लोके किल विकला ca बदषो जाता मूढतराः तेषां सहवासेन वुद्धिमतामस्माकमपि दु ्टमतिरायाती- ति बधा विचार्य wed (९) तदयलोसन्नयासोति afacta खलु तस्य यदि विवेकासि तदा तदथे ad सखाखामि नो चेत्‌ शीघरमागच्छामयेतिःच सभां प्रविश्छ ददमुवाच aif यदि भवता परमाथी विदितस्तदिं (२) सक्तिललणं तद तावत्‌ मद्धिवेकः शरूयतां पिदमाढकारणएस्य कार्य॑रूपशरोरद्येद्धिय- भ्राणजीवात्मकस्य लय एव मेः मन्दमतयस्तख पुनरागमने ९ प्येवं । स.य्‌.। २ सखामिन्‌ लाकान्‌ पतास्यश्निव aaa | यदि भवता पर- भ. माचा विदित्तददिं। स. त्त. पृ. । पच्चविशं प्रकरण | १४७ जल्पन्ति, wea देहस्य पुनरागमनं कुतः, शक्यं वक्त यदि समुदरलीनानां सरिदम्भसां पनरागमनमस्ति चेत्‌ तदा ठति गता नामपि पुनरागमनमायाति | श्रते ग्टतिरेव मृक्तिरिति निरवद्यं के चिग्मन्दधियः fea anti mg wi gafa तदन्तेन तानां efacenfa तदिवेकः किम्‌ वक्तथः किञ्च खर्गनरक- रूपः परले(कोाऽस्ति ततर सुखदुःखानुभवे तानामस् व TA पापे वा Re देहिनः aerials केचिन्नल्यन्ति तन्म- तं सुतरामप्रामाण्ं (९) दद्व खर्गनरकानृभवस्य विद्यमानलात चो वासुखभृक्‌ स एव Sie: यो वा AMIR स एव नरक दतिप्रत्यचद श्घखगेनरकरूपफलस्य परोचस्यितिनं हि कल्य- चितुमुचिता शतेषु शतानां तत्का द्रियाणाच्च न्टलानेषां परलोकगमनमन्थकं किन्तु जीवस्येति चेन्न तस्य खरपाभावात्‌ रूपाभावस जौवस्य कथं गमनं वक्तुमुचितं यदि घटाकाशस्य गमनमस्ति चेत जोस्यापि गमनं वर्ती शक्य उकलायादुलाय् गतस्य पक्षिण दव जोवस्येति चेन्न सरूपस्य पक्तिणस्तथागमन- मुचितं नौरूपस्य जोवस्य वक्तुमशवयलात्‌ तस्माद सन्मतमेव यक्त- fafa mF | ` ओओमद्धिरिदमुच्यते मोशान्वीक भवदुक्तं नारे वेदविर्‌- द्लात्‌ (२) तावच्जीत देेद्धियेभ्या faa: स एवास्माभिः परमात्मेलुच्यते स एव saa, वन्तेमानः साची ९ तन्तं पुनरागम VAT ।वा. प्‌. । २ भवन्मतमयक्तः बेदविरोाधात्‌। स. त्त,. प. । ९४ wet विजये । FGA अन्तःकरणटत्तो कूटस्यसैव परतिफलनं जीव दरति ufafg: | यदा श्टद्रान्तःकरणं लिङ्गश्रोरग्रन्धिच्छेदं करोति तदा जौवस् जोवत्भरान्तिविच्छित्तिः सैव Gre दति निश्चयस्व सव्वैवेदवचनसम्यग्थतात्पय्येसिद्धेः देदपतनमेव Ara दति कथमुक्त भवता saa मेचस्याभावात्‌ । ज्ञानाभिरग्ध- कममणो यान्ति ब्रह्म सनातनमितिशुत्ैः। भतिकदेहे ate दणग्पेऽपि स्थूलाख्यं खच्सकलेवराख्यलिङ्गदे हाटतः पर याति जोवितस्य खगेनरकयोः पखपापानुमेक्तता भवता aa | ज्योतिष्टोमेन खर्मकामा यजेतेति युतः TEMAS दात॒ पर- लोकं तदन्‌क्रूलदे स्वेत जीवस्य जलुकावत्‌ पू्वयदणादेव परालम्बनमतौ न्ियवि द्धि रदा दतं fag ठटणजलका टणस्यान्तं गलान्यमाक्रम्य श्रात्मानमुपसंहरति पुव्वेटणं मति स एव जवि देदादेहान्तरं याति परलोकं स गच्छतोति तत॒पचा- दिना खतोपधिस्स्य tae आद्धादिकमे कर्तं तेन तख म्रेतलनिदत्तिः पु्यलोकावा्िश्च भवत्येव गयादि पु्स्थलेषु पिण्डदानानुक्तिरस्तोति पराणदगेनात्‌ जीवस्य खरूपाभावात्‌ कथं परलोाकगमनमिलय क्तं जोवसय लिङ्गशरोरमेव रूपं दरदं सप्त द शावयवात्मकं लिङ्गं मदौयमित्यभिमानतो विगेषादामक्त लिङ्ग wea (९) अन्तःकरणदत्यन्तः प्रतिफलितल्ात्‌ गुणता कल्पनो या MATHS HAE रदं स्थलोहं सुख्यहं दुःस्यदच्ेति स एव मन्यते Ba: सगृणलात॒ पक्चिवत्‌ लोकाज्ञोकान्तरगम- ९ मिद्यमिमानवत्‌ वि शेषदहौनमुक्ं किंद्ख सस्य । वा. प. चयाविंशं प्रकरणं | १४> नमुचितभेव सिद्धान्तितं | (९) तसमात्‌ चाव्वीकमूढ पापाचार qa गच्छ य॒तः स तु वेषभाषादिकं परित्यज्य waar चार््गुरुपादपद्मदयं AA ततुपुस्तकभारभरणेच क्गेपा लके ऽभवत्‌ | दत्यनन्तानन्दगिरिङति चात्वीकमतनिवरणं नाम पञ्च विर प्रकरणं ॥ * ॥ ९ नच वेदस्याप्रामाख्न त्वदुक्तं सव्वनपमाणमितिवाचं RMT खखदुःखजन ककम्भासत्वे न॒ र अय्यैदिना क न दुःखौतिश्यवस्धा न स्यात्‌ तव माच्रागमनादिययेच्छव्यवहारा पत्तिच श्त्यधिकः । स. त्त्‌. पृ. । शङ्गरविजये षड्विंशं प्रकरणं ततः पीनकलेवरः खच्मभरिरस्कः Soa Tage नला इदमुवाच सखाभिन॒ जगदिदं व्यव्यस्तमासोत्‌ सर्वेऽपि दुोधवशात्‌ कग शला ईव भान्ति किं ater feat anfe खष्टिखितिलयं बिना areancicer ओैतिक- रूपस्य aaa किं manta stag निलो देदपात(- नन्तरं मुक्तः तथोरन्तरम्बेति चेत्‌ कथं वा खानवगर च्रद्भिरस्ति अता निरर्थकलात्‌ alate कमं न काव्यं किन्तु खणएवशा- Sa: yaa भवतोति Reason जल्पन्ति तन्न सत्‌ Pur कथ्टणता वक्त.मुदिता द्र्य लभ्वघुतादि- भवणेन देपषटेवि्यमानलात्‌ पुष्टशरीर खव तुटजोव कारण- त्वात्‌ श्रते wa wet घृतं पिवेदिति वचनस्य प्रामाप्छात्‌ Ta विदा पुष्टुणरोरिणा भवितव्य Tard णाभावात्‌ तस्मात्‌ ततर तत्र wa Bal समग्रभच्णशोलस्य सुखप्रा्भिरे भोक्त. साधनं तदन्ते area: करस्य एवेति प्रापे । afg a प्रकरणं | ९५९. श्रोमद्भिरिदमच्यते किं सोगत जल्पसि रेदपातानन्तरं जीवय Fre दयक तदसत्यं परलोकागमनदभेनात्‌ तच सुखदुःखानुभवस्य अुतिसिद्धलात्‌ अनन्यया वक्त मनुचितं afta कोणे ye मलयं लोकं विशन्तीति अनेन परलोके लिङ्गशरोरवद्धजवस्य सुखदुःखानुभवसिदधोऽ्त्‌ wa: परल कादागत्य यस्य वा Bi दातव्य यस्य वा द्रव्यमपदन्तं व्यं तद्ग भौ तस्र जन्म भवत्येव तसात्‌ श्रज्ञानवु्चिं पापपडलिघ्रां (९) परित्यज्य सन्मागैगामो भवेय क्तः TATE | खाभिन्‌ खुगतमुनिः चतुःखमुद्रान्तां भुवं दष्टा विखयाविष्ट मानसः सत्यमेतदिति जगदधिचाय्यै सववा पासकाऽभवत स ठु मदुपदेशकाले करूणावशात TATE सर्प्ाप्दिंसा परमे wi: ताहम्िधधमो*ेव कपालनिदकते्‌ करो भवसोति तदार- भ्यादमपि ग॒रवाक्यं शिरसा परिणद्य तत्पादध्यानासक्तः स व्य॑- प्राणिषु दव(परोऽस् तदन्यो Va ATA लोके किलातः परम मतमसदीयं धख(नं भवदादिभिः सर्नवैरङ्गोकषरणौ यमिति ` पुनः तिगतमते माते | परमगुरभिरिदमुच्यते रे र सगत नोचतर किं किं जल्पसि afta कथं धर्म भवितुमर्ईति यागोयदििसाया wend ante अभ्रिषटोमादिक्रतुः छागादिपग्रमान्‌ arg परमघं लात्‌ सव्वं देवटषिमूलकलाच तद्वारा wnt दिफलदर्भन\च पश्टदिखा अत्याचारततपरेरङ्गोकरणोया ९ पापकस्पितां।स.पृ.। ९५२ शङ्धर विजेये तद्यतिरिक्येव पाषण्डलात तदाचाररता नरकमेव यान्ति | वेदनिन्दापराये तु तदाचारविवर्जिताः। ते सर्वव नरकं यान्ति यद्यपि ब्रह्मवीजजाः | द्रति मनुवचनात्‌ | हिसा कन्ये त्यत्र वेदाः see प्रमाणं वत्तं ते aa चच्ैष्वशटद्राणां बेदेतिदासपुराणाचारः अरमाएमेव तदन्यः पतितो नरकगामो चेति सम्यगुपदिष्टः Qa: परमगुरं नला निरस्तसमस्ताभिमानः पद्मपादादिगरूशिखाणां पादरत्त- धारणाधिकार कुशलः सततं तद्‌ च्छष्टाननभक्षणपुष्टतनुरभवत्‌ ॥ शृत्यनन्तानन्दगिरिक्त सैगतमतनिवरणं नाम षद्धिं ्- प्रकरणं ॥ + ॥ wera सप्तविंशं प्रकरणं ६५६ ततः षपणकः कपीनमावधारी गलयन्तन्तुरीययन्तच्छ कराभ्यां घुला समागत्या चायं खामिनमिदमन्रवीत्‌ | मोः स्वामिन््दोयमतमतिविचि्र ण॒ । चपणकः पूंसमयनामारं कालजनकं रयं गालेन तुरीयेण यन्त्रेण वा वध्वा समयज्ञानेन स्वर्गमरत्यपातालसखलभ्यालभ्यष्यभाग्रएभं वदि | fag काल एव परमदेवता 1 मत्यक्तं चलयितु ईपि न समर्थं दति जल्प न्तमाचा्यः प्रत्युवाच | मे wena समो चीनमुक्तं भवता लं कालवित्‌ किल लयेवादमपि तस्राऋ्मदाखयेणागच्छ यत्र भवत्यरोजद्दितका- स्लागमनं तदानीं लां vaniqa: स तु तथेवास्विति तं सर्व्वदाधित्य सिद्धषङ्ल्पं ts (९) भवत्‌ | ९ सत्यसङ्कल्प । वा. य॒. । (२०) २५४ wet विजये तति Sa: कोपोनमात्रधारो मलदिग्धाङ्गः सदाऽ ्धीऽरईते दरति मुमु डर््ैरुचरन्‌ ware: ्न्यपृष्डधतविनदुपष्डुः शिग्यसमेतः पिशाचवत्‌ सब्वैजनभयङ्रः समागत्य सकललोाकगुर्‌ fazaara | मोः खामिन्‌ मदीयं मतम्यन्तसुगमं aa | जिनदेवः want faa मुक्तिदः जोतिपद वाच्य जीवस्य नेतिपदेन पुनर्भव दूति ख एव दियत दति देवः सव्बैमराणि- दत्‌पण्डरोकेषु जीवरूपेण व्यवस्थित दति ज्ञानमात्रण देद- पातानन्तरं मुक्तः तख नित्यमृक्तिरूपतलात्‌ तेन करचरणादि- साधनद्यारा यद्यत्‌ कम्मं रतं तत्‌ सलं तख तदधोनलात्‌। WAT Ra: Ne Fug मलपिण्डः सानादिना तख प्रद्धयभावात्‌ टथाप्रयोजनं arte aa न कार्य्यमिति प्राप्ने | चपरमगुरः पठति | मो जेन किमुक्तं भवता मूढतरेण जीवस्व दे दनिटत्तिरोव मुक्तिरिति निष्युयोजनलात्‌ चानादि कम न कर्तव्यमिति च तदय॒क्तं कथं जोवस्य देहचयं विद्यते | स्ूलदच्षकारणमभेदात्‌ | Goa TITY पच्चीरुतपच्चमदाग्ड- तखरुपं तच्चि शरतितच्ात्मकम॒ | eae सप्तद शात्मकलं लक्षणं एकादगेद्धियपञ्चमदाश्रतवुद्धिसंस्याकम्‌ | कारणन्तु ज्ञानमात्रं (१) तेषां aay स्थूलस्य Tet तस्य कारणे कार- णस सगे सगुणस्य fay 8 परमात्मनौति तत्तदधिपतिविभि- Brat रे दानामेवं लये सचिदानन्दलक्षणएलक्तितः परमात्मा जोव एव स्थात्‌ जोवः परमात्मैव । तथा मेदभरमनिदज्ता मुक्तिरिति ९ कारणन्त॒ मनेमात्रः । वा. पृ. । सप्तविंशं प्रकरणं | ९५५ निरवद्य | नन्‌ प्रत्यत्तदष्टाच्छरोराच्छरोरान्तरकल्पना निर थका ततसत्तामा्र प्रमाणाभावात्‌ | यद्यस्ति तरिं जीवस शरोर चरयसच्चारो वक्तयः। मनःकल्पिते GI गङ्गा मया दष्टा हिमवान मया दृष्ट दतिच प्रत्ययोऽस्ति । देहादात्मनो निंगेम- नस्य युक्तलात | कारणशरीरल्वे मनसः कल्पिते जोवस्थापिनिगेम नमेव ama | निर्गभिते जीवे (९) पुनःप्राघ्यभावात्छक्नानन्तर-~ मेव मरणप्रसक्तिः | चतुर्वि शतितच्चेष्वेव लिङ्गस्यान्तभावात्‌ तत्क- ल्पना व्यथो श्तजातीन्दियाणं तव्रुपलात्‌ | च्रतोऽनया faz- कल्पनया न fe किच्वित्‌ प्रयाजनमस्ि | तस्मादेको Ze: प्रति जीवस तत्पातानन्तरं जौवस्प्र सक्तिरिति प्राप्त गरीमङ्गिरिदमुच्यते | जेन मूढतर awa श्रुतवा- नसि | पञ्छीरतब्तेः पच्चविंशतिसंस्या जाता तवा तच्लानाज्वतुषिं शतिरभवत्‌ पच्चविंशतिसंस्याकस्पम ज्ञान. रूपलात । न दि चतुर्विंशत्या | देदसिद्धिर्भविग्यति sean | तरतः पच्चीकतेरपन्चीरतिशच श्तरदेहसिद्धर्वकव्या चरतः Catan लिङ्गशरो रमङ्गोरुतं स्थलशरोरस्य पातानन्तर Ta खच्छशरोरासक्ते परलाकगमना- रमभः प्रसज्यते | BETS पुरुषस्य ठु Me लिङ्गे स्व मनखछेवा- we भवति | तच्छुद्धं मनम जाग्रदाद्यवस्याखामिभ्यो विश्वतेजष भाज्े्व्चोपरिविराजमानमङ्गटमाचं सर््वजगत्पुभु मनोन््मनास्य मधिगच्छति | स एव कारणशरोरलय इति प्रसिद्धः। ९ MAA Ta que शङःर विजये एवं as शरीरके सगणनिगं णभयात्मके मनाकनः पर- मात्मनि लीनो भवति स॒ एव Are इति सर््वैरतीद्धियविद्ि- wen, एवमत्यन्तदुःसाध्यसखय area न हि देदपातात्‌ भरा्षिः समवतोति सिद्धान्तः। एवं ओमद्धिरक्ता Sa: शिदीः सह स्तवेषभाषावियुक्तः परमगुरूणां प्रतिदिनं तण्डुलादि- बस्वाकषंणशोलः वणिगजनोऽभवत्‌ | इत्नन्तानन्दगिरि ति जेनमतनिवरणं नाम सप्तविभं WATT ॥ ¥ Il THT विजये अष्टाविंशं प्रकरणं | ——— 0 o—. एवं निराङ्तेषु कापालिकचान्षकोगतकपणक्जैनेषु _ Or: किल भरवलनामा प्रवलः अत्यवतिष्ठते। किं खाभिन स्वो त्तम दव वर्तसे तव ज्ञानेन किमदैतफलमस्ति (९) तस शशविषाणएवदत्यन्तासच्लात दृष्टफलं परित्यज्यादष्टफलाभिल।(षी कथमसि | म्रलक्षदरोदिणस्तव परोक्तेऽपि फलाभाव एव भविति VIVA परोक्स फलदानासमर्थलानिर्जी वला | यस्त॒ Marae चितन्यं किल कञ्चिच्छवरनामा लाके सन्द wifey awa ख ठु एकोपि बह्रूपाणि wear इदयादि- Fa wet नित्यमुक्तखरूपः ATE भोक्ताहमदयः परमा- नन्दोहमिति मनानः खाभीष्टं यावत्तावदेरेषु ATT VAT नक्तो भवति दें परिल्ञ्येति Segre: ओपरमगुरुः पठति। मः शवर gas भवता प्रतिपादितं कथमलन्तविरुद्धलात्‌ १ a x ९ तवन्नानेन किमदैतेन पलमल्ि। ते. पु. । ws शङ्ःरविजये तख Tre: कथं देहपातानन्तरं (१) परलोकगमनदभेनात्‌ | तथादि पुराणे | सलज्ञो चरतो यस्त देवतातिथिपूजने । (२) स याति ब्रह्मणि लोकं यावदिनद्राश्चतुद् | श्रध्निटामं देवगरीतिदं कुग्यदस्मादि नरलोकं fe याति ware: सतण्डरोकात्युयाति याति तत्तदेबोपासकास्तत्त टर वमिति | यायो यांयां तनु भक्तः अद्धयाचिंतुमिच्छति। तस्य तस्या चलां Agi तामेव विदधाम्यहं | इति | भगवद्गोतावचनात्‌ | दयं देवता मदोधोपासनया तुष्टा देहावसानाक्े लोक- निवासं द्‌ासपतीति प्रमाणशतस्य विद्यमानलात्‌ जोवस्य देद- पातानन्तरं लाकान्तरगमनमस्तीति सिद्धमेवं परमात्मा सवै. Zany: सर्मलोकद दति असिद्धं | यो देव यखाभोष्टः तज्ञोकदः ख एवात्मा एकऽदितोच इति fag) wat देदपातानन्तरमेक मुक्किरिति सुतरामयुक्ञं॒ज्ञानग्डते सुक्तयभावदर्नात्‌ | WTS किंवा लक्षणमिलयक्ते सरश्टतानि afar सर्वश्तेषु ध्याता पुरुषो मुक्त दति सिद्धः | उक्त Fat | aapaag चात्मानं सव्व्धतानि चात्मनि | aaa Aa परमं याति नान्येन हेतुना ॥ इति ॥ =-= ९ कस्य Arey कथं देहान्तरं । काप. वा.पृ. सयु. EN Ss ~ me २ सत्यशेचतपेायस्त देवतातिथिपूजने ॥ at पु. स.प्‌.। श्रष्टाविशं प्रकरण | ९५८ तस्माख्वर मूढबुद्धिं परित्यज्य खसो wag: शवर नामके वद्धः Wace तसिद्धान्तिनं शङ्करनामानं परमगुरु' नला तत्कोत्तिस्तवपरो वन्दिमागधद्धतवेषधाव्यंभवत । दृत्यनन्तानन्दगिरिङते वेोद्धमतनिवरेणं नामा्टाविभ अकरणं | x Il शङ्धरविजये एकोानचिंशं प्रकरणं | तखरादाय॒दिभि ्रसिद्धमखिलिः fra: समेतः परः प्राप मर) द्यदिनाभमून्तिरनमलास्यं fe area | faa तच दिजैकविंभतिमगरेषान वोच्छ तचाभितान्‌ fa fam वदत म्रभातमुखकालेत्यमा्ौ तं 1 (९) जगह्‌.रुभिराचार्यरोवमुक्ताः चोराः किल नले दमूचः खामिन मद शग्रटत्तेरागतमिदं लक्षणं यः परमेश्वरो AME रहरः प्रसिद्धा मल्लारिरिति लाके वर्तते त्म न्तिः किला- च वाविभ्वं तज गद्‌ त्यन्तिसम्पत्तिकारणं तामनुदिनं aay तदा- हनरूपश्नकयेषभाषादियुकत। वयं कष्डधृतवराटिकामालि ater wera: चिकालनादयस्हवादिभिर्मल्लारि Aa छवा वसामः तत्कटात्तजनितानुदिनवद्धंमानानन्दपरवशाः was गन्मल्ञारिगभकोर रान्तर्गतमितिष्यानासक्तासदतिरि क्तं किञ्चि दपि नेच्छामः तेव सवयीत्मकलाच | किञ्च वेदेषु war ९ किं विप्रा वदत प्रभातमुखकाले कुदमासंदरतं । तै. पु. । एकोनविंशं प्रकरणं | REQ रिणः सरव्यापकल ada तदादनस्थापि वेदविहितलात्‌ तद्ध षभाषासक्तानामसाकं नद्यन्येच्छा तथा fe ata: | भ्यः ग्पतिभ्यञ्च at नम दूति | भरतः a fanfeer चारस्य दुर्निवार््यलात्‌ लमपि सभिव्यः परममुक्तिकारणमसख्न- दाचारानुग्रदणं कुर्‌ भवद्वारण्योग्यानि वराटकानि दास्याम दरति प्राप्ते 1 ओमदाचार्यैरिदमुच्यते किं मृढतम नवोषि मला- रिकारणवादिल कथं घटते बेदविरूड्लात॒ यतः परमात्मा एकाऽदितीयः aaa सव्यैकारणं सदेव सेम्येदमय श्रासी- दित्यादि चुतिप्रतिपादितः तद्र ह्याखिललाककन्ता तदिच्छा रूपया nee महदादिकारणं जगत्‌ श्रटजत (९) प्ररुति- गभेजाताः त्रह््मविष्णरुटरः खष्ादिकन्तारः किल तदन्ये ये देवाः तत्तद. णानुकूलदत्या तद्‌ भरा एवेति प्रसिद्धाः यतर कुतर वा लयकारणे wee दद्रा वीरभद्रा Near वहवः सन्ति तेषां ज्ञानेन मुक्तिरिति ag न दयुचितमिव भाति amet वेश- भिदाविरदकारणएल्ात्‌ किञ्च खवादनाङूढस्य मन्नारिनाने रु्रांस्य॒वेदम्रतिपादितलात॒ तन्मतमङ्गोकन्तव्यमिति किल भवतोक्तं नदि तदपि गरढतरं। एकादशरद्राणां स्वमारभ- माखेनानेन (२) कथं मज्ञारिस्द्तिः an पतिभ्य इत्यव ` रद्रबाङसधादवचनमुक्तं॑ननु पूजायां बडवचनमिति न्या- ९ BEM TT । र शतवमारस्भमाणेन TARA | TU बा. प्‌. तै. mI (२९) १६२ wet विजये येन मघारिभ्यः पतिभ्य एव नम cau: | yaar Ero) दूति तद्वाहननमसकारख विद्यमानलादिति यद्युच्येत acy ata रद्राणां जगद्धयापकल्ं प्रतिपादयितु अभ्यःखान्तर्गत- रुद्रेभ्यो नमः पतयः wanna वैवखतवंश्रसम्भवाः अथवा श्वपतयः खविक्रमान्नितमांसादिभुजः seat चपतयः चाण्डालाः श्वमांसभ् रशोलाः | तेषां विविधानां दद यवयाप- केश्यः we दूति निरवद्य | किञ्च nai निरृष्टजन्तुलात्‌ पापरूपलाच तदीचसप, em ग्न्तिका्तानस्थ ( प्राणायामादिना दत्यधिकः तै. पु. ) ara णानां सिद्धलात्‌ तदे शभाषाचिद्ं कथं waged तन्मा चस भायचित्ताभावाद्ध वदा चरितचिकालनाथात्तत्कि,याचरणेन लुप सन्धादिनित्यकर््णः प्राप्तदोषस्य * किं प्रायित्त॒वक्तय एवं वंश्ग्रडत्याचरितभवदुत््ा ब्राह्यणस्य निरवकाश एव प्रस- क्तः | तस्मात्‌ भवन्मुखनिरौचणेन खग्यावलोकनस्य विधिब- धिततात्‌ इतःपरं भानमेव कर्तव्यमि्युक्ताः मज्ञारिणः परम- गुरुचरणारविन्दसमीपे छत्तमूलतरव दव ॒महाराजघमोपे छृतापराधिन इव किलापतन्‌ | दयारसाभिषिक्रतनुराचाय्य- art समो च्छ तान्‌ तिष्ठ्वमिल्युक्ा तेषां पापविग्नोधनं कत्तु - मयन्निपणनखिलज्ञान fsa पश्मपाददस्तामलक- मुखान्‌ श्राज्ञापयामास ते किल तेषां शिरोमुण्डनं मदानदयां अरय॒तन्टत्तिकाानं मृण्डनाहारनियमनं gawd शत- aware safe dam ब्रह्मदण्ड यथाविधि एकेनविंशं प्रकरण | ९६३ BR ACUTE: तत॒पुरनाद्मणाञ्च परम- गुरूं मुख्यभिव्याः स्ञानादिषत्कर् शीलाः पच्चपूजारताः भ्रा- स्ता्ययनपरा TT? | शत्यनन्तानन्दगिरिङ्तः मल्ञारिमतनिवर्ईणं ननिका- नविशं्करणं ॥ > ॥ शङःरविजये faa प्रकरणं ` oye, oe: तख्मत्प्‌.रात्पञ्चिममार्गगामो मर्धसंन्ां पुरमाप भिः | उारिवाद्ानुचलरिति विचिचवन्द्ादिवडमपयेः ॥ , तच gat विचित्र विष्वक्सेनगोपुरएन्वभागे विपुलतराय प्रपा्यालायामन्तं दादिकल्यनां छवा तच देवष श्रीमदा- चायः सम्बग्द्भाखनगतः खन्‌ मनोन्नास्यमङ्ग्मातेभलच्छ- पूणेमष्डलाकार परमात्मानमोच्छ॒ तन्निख न्दपोय॒षविन्ु- सन्दोरपानटप्तसवोङ्गः छष्डलिनो पुनम्‌ लाधारं नीला तदधं गणपतिं get सुखं चिरमास | तच विष्वकुखेनपरा- यणाः शङ्कुचक्रचिकविराजद्धजद्‌ ष्डतेपचपाणयः ग्ीगृरुखामि नं TATAT | खामिन मदीयं मतमत्यन्तपुषछदं विष्वक्षेना-- faded ख तु किल वैेङ्ष्ठवायिने भगवते (९) दितीयावतार ९ सल्‌ किल बैकुग्डसेनाधिपतिः। भगवते । वा. पु. | विंशं प्रकरणं | ९६५ दव सकललोाकनिय न्ता वर्तते | तस्य भक्ता वयमनिशमावसामः वक्ुष्ठनित्यमुक्राः खलु aaa यमादिभिरल्ि Sear: | तदुपाषनेन वैकण्डलोकम्राप्षिरिति वयं तमुपाखरे | भवद्भि रपि तदुपासना विधेयेति प्राप्रे | आचार्यैरिदमुक्तम्‌ भवन्मतमयुक्तं (१)। वेदवाह्ललात तत्कथं नारायणकाण्डेषु युतिप्रकरणेषु wag विष्वक्सेनखानु- wala | भगवद्भक्ता AHS बहवे awa भगवद ापरेरेव तद्धक्तानाञ्च किञ्चित असादलवं दातव्यमित्यनुज्ञामा्चेण कथं तेषामुपाख्यलमासीत्‌ तथाकत्तं ये भमाणभावात्‌ | तदी- शस्य॒नारायणद्योपासनन्तु तल्लोकेष भिः कर्तयम्‌ | तस्य ` सगृणएत्वात परम्परया मुक्तिद दूति प्रसिद्धैः नतु साचान्युक्तिमदः तमेवाखण्डरूपेण सर््वजोविक्यभावनविशेषेण ध्यानतोख सा चा- ऋक्तिरिदेवेति (२) यूं सृक्तिकाङ्धिणञेत्‌॒ ्रवष्डमदितीय सर्व्यापिनमात्मानं सरववगुणातीतं चौगुरूपरेभाललच्छदारा wat मुक्ता भवयेत्युपदिष्टाः (3) त्यक्तलिङ्गाः परमग्रुचर १ यमादिभिरल्ति टेइपातात्द्धटरचोदि तमाय Fqus लोक खव प्राप्य इति प्राप्ते रोकविद्धिरिदमुत्तं । विष्वक्सेन मतमनुचितं कथं । वा. पु. २ aawte भावनविग्रेषेण ध्याता तस साक्तान्मक्ति स्ति।वा.पृ.॥ ₹ भनिष्यन्तीति नियमिताः । वा, पु. १६६ शङ्कर विजये णारविन्ददन्दं उत्तमाङ्ेनंला श्एद्ादेतविदयां तदुपदेशेन भराय पच्चपूजापराः AAA ATTRA TAT: | र्नन्तानन्दगिरि तै विष्वक्षेनमतनिवरेणं नाम चिंप्रकरणं ॥ #* ॥ WRT विजये एकविंशं भरकरणं | एवं परि हतेषु विष्वक्सेनमतेषु पुनस्ततचरस्ा एवान्ये विष्णसु- ता द्रतिमसिद्धाः मन्मथोपासनानिरताः कोच्चवित्कामविददिदा- विदिल्यादयः पृखधनुलंच्छशेभितवाह्यगाः THe नलेद- TE । सामिन्‌ श्रखन्मतं शृण सरनवजनमनोरज्जनेतुभ्यतं AA at मन्मथः सव्वैराणिददन्तव्वैत्तिपरमात्मा स एवोत्पन्ति- कारणं Baas तसैव स्थितिसंहारथारपोति जगद्‌- पादानकारणले fag ससु सुचुभिः स एक एव उपासनीयः नराणां समूहो नारं तसिल्‌ Wat TE स नारायणः मन्यः तस्य सर््दाढटले समर्थतास्तोति तत॒स्ठतिं Bar मचप्रदोपि ख एवेति सम्यगुक्तं AMA धम्माथकामरोक्परदाटत्वं तस्म सिद्धं qa वसन्तोतसवादिषु षणानि मदनतेजोविजभ्मितं नित्या- नन्दतर ङ्गं नाम NT (९) WRATT वत्तु लाकारण्रषणदयं- Wars लक्यस्तीकदस्बकं यदस्ति तदीयदभरनसपर्भनाभ्यां निर- ९ निव्यानन्दकरः नाम भूषणद्ययं | वा. प॒. I gis शङ्धरविजये वधिकानन्दस्य प्राप्राखण्डानन्दख भगवद Waa (९) तत्पा्नि- रेव Fre: wat मचकाङ्किा यूयमपि मन्मधोत्सवभ्रषण- पुरखधनुचि्धानि yar तज्जनितनिरवधिकानन्दमा्िमन्ता मुक्ता भवेति met भ्रोपरमगुरुभिरिदमच्यते | मोः करौ्विदादयः भवदुक्तमखमज्रसं कथं ममाणा- भावात्‌ | तावन्बन्मथसछ खष्टयधिकारः कथं सम्भावनोयः ब्रह्मण एव रृषटिकन्तं लद भनात्‌ तथैव स्थितिलयकतत वाभावः विष्ण fanaa रा वितिम्रसिद्धैः | मन्मथस्य नारायण्पु्रलात ख्खित्यधिकारः तसपापि वक्ग शक्यते इति यद्य त azarae | युते पिदशक्तयभावदगेनात यथा BAIT शने यरे TAMA दभेनात्‌ नतु वसन्तोत्सवकालसन्पादि तविगेष्वषणधारणं क- न्त्य ॒तक्तोकत्रितयविद्यमानस्तौवशं करोतोति यदुक्तं तत्‌ किं ward स्तौणां ततुसङ्गिनां सङ्ग दूरतः परिवर्व्जयेदिति निषेधद- शनात्‌ किच्च मन्मथस्य स्तीपुरुषमोादकारकशक्ताभावात्‌ तदुप- खनं By कथं MERA HAAS! HATTA हनवशास- wag तथापि तत्सम्मवोस्िति यदुच्यत तदं ्राकाशस्यापि € निरवधिकनन्दस्येत्राप्ेरखण्डानन्दस्य wag aT त्वेन ।स.य्‌.।का.प.। स ७ एकच प्रकरणं | age ` काव्यकारणताप्रसक्तिः तस्मात्‌ श्रनङ्गसख मोकलदानिप्रपच्चं (९) aaa MR परमेश्वरवराद्रतिदेवीम्रा्थनया तन्माच- मखीति कल्पमनोयं ताह्रख . प्रयु कथं खृष्टादिकट लं शक्य सम्पादयितु wa: मत्यत्तविरु्रं भवन््तमप्रमाणमिलय क्ताः जो च्चविदादयः wae नला antag: wieder चिताः पच्चपुजापराः सत्क भला TAT: | दूत्यनन्तानन्दगिरि तै मन्मथमतनिवर्दणं नाभैकविंशं म्रकरणं ॥ x 1 ९ मेडहादिप्रपञ्चे। वा. पु.। (२२) DEAT द्वाविंशं प्रकरणं तस्मादु दङ्मारगमाित्यमागधपुरं WY तच TATE नाम असिद्ध देवस्थानमाभ्रितः | पक्चकालमाभिते wafers इतपूजाचमत्कारधुरीणे (१) जग रावाचा्ये खसमासोने तचस्य- जाद्मणाः कुेरोपासका नवनिधान्ूपखणेगुटिकामालिकापरि Riana: कुवेरखं शपरादधे्र-(२)-प्रमुखाः सखामिनं नलेद्‌- ay खामिन्मदीयमतमतिविचितरतरं किल यस्मात्‌ मम खानी वेरः तस नवनिधानेशलात्‌ लोके तदतिरिक्तपृणधनाभा- वात्‌ सन्पत्थवता जितमिति वचनाच कुषेरभक्तानामस्माकं द रद्रादिदोषाभावात्‌ पुणनन्दलं सिद्धं तख ब्रह्मरूपलात्‌ तदेव नेमिः कथोसिद्धरप्यथंमूलकलात्‌ नदि तदतिरेकेणयसिद्धि रपि विद्यते श्रतऽथख कर्ज्ञानमूलकलं तदधिपतेः कुतेरयेषे। पासनकम्म मुमुचुभिश्च कर्तव्यमिति सिद्ध | Ves ~ S १ पूाङ्ौकारुरोके ।ते. पु. R gata पराश ।स.प. | का. पु. । इािंशं भरकरणं | ९७९ fag दिक्पालानां मध्यं कुबेरस्य See विद्यते याव wie relat ब्रद्मविष्णरद्रादीना्च स॒ एव ददातीति मल्येलीकपाताललोकस्थानामपि खदाता स एव तस्य॒ ततखामितात॒॒ तत्परि चारकसुरखन्दरोनामय किण पासनेनापि weer सत्वात्‌ किं रिव्यो- पानेन शक्यं वक्त धम्मथकाममोकरूपपुरुषार्थजनक- रिक्थखामिनं विना केचिन्मन्दमतयः तदन्यदेवतारा धनं कुवन्ति तदविैककारणं पूर्ववजदसन्छितपापसङगः त- रतानां fe धनमहृतत्रतानां कुत दति वचनवलात्‌ कुेरोपा- खनं मुक्तिका छ्िणा भवन्तोपि कुर्वन्निति प्राप्ते । श्रीमद चार्थैरिदमुच्यते भाः कुवेरस श्रपरा्धेभाः (९) य्॒नन्मतमखमञ्जसं प्रमाणाभावात्‌ कुषेरस्याथेखामिते सिद्धं नदि तेन कणौ चिदं ow निधानागतार्थेन कस्तो विद्यते लोके देवात्‌ पूादधेवतः पुरष्ार्थलोपवाङ्यात रागाद्य frre ara धर्॑लेभोपि aaa ज्ञान भ्यख Aree वकाः सुतरां नास्य वेतिसिद्धमेव श्रतोर्थस्यानर्थरूपलात्‌ सुमुचृणां द्रव्य परित्याञ्यमेव | श्रथेमनथं भावय निलयं नास्ति ततः सुखलेशः सत्यं । पुत्रादपि धनभाजां भीतिः aaaat fafemt रोतिः। an “c ९ FACT पराद्शाः।स, यर. । aT पृ, । AOR श्द्रविजये दूत्याचा्ौक्ञोः ware साध्य दतितेत्‌ मवतु नाम ॒प्राकमीवशात्‌ ुवैरनिधानार्थं विना ga .aga विवेकिनां धर्मकारण निधानयतिरिकद्रयस्व शग निविष्टलात्‌ जनाः खनितैकता दिष्ूपेण ai बहधा सम्पादयन्ति तेन केचिल्लीवनं कुर्वन्ति केविद्धषणानि धारयन्ति ङ्ेरद्रयंणेन्रादयाऽण्युपजीवन्तीति यदुक्तं तदसत्‌ कनकमयनेरुपरदेशविलसदि द्रादयः खतन्ल- परुषाः सर्वसुखभाजः सरीजयेखयंसम्यन्ना दीना दव निभो ग्या द्वं किं कुबेरं याचन्ते भवदज्नञानवाक्यानां प्रामाण्छाभावात्‌ किमुत्तरं ama ब्रह्मविष्णष्राणां द्रव्यदाता gat त्यक्त waar: केन परिरर्तव्यः fecamia बरह्मणः लच्छी- पतेनारायणस्य दिर रेतसे रुद्रस्य द्रययाचनां सम्पादितस्य तवापवादोपदेशः किमन्यः काय्यं : एवं सम्थतरेए भवता |e Ry मर्वलोकखेषु निरथापवदपरम्यरा सदेव छता भाति (१९) भवतस्िलकमशकजिङ्कायां न किमन्यदु चितं ्रतोमदराक्यात्‌(२) मूढतराः gica: we विगतलिङ्गस्वमदै तविद्यामा fa खानादिनित्यकमासक्ताः पञ्पजापरायणाः भवत Te AT १ सदेब्कताभमवसति।वा.पु. । सदै वज्ञताधाभवेति । aa २ भवतस्तिलकमशकजिषया न किं कमनघमुरितं। wa: पतितवाकयात । ते, पु. । दिशं प्रकरणं। ` ९७द्‌ . Stage: लयक्तनवनिधानचिद्धाः परमगृरुपादाम्बजासक्ताः शद्धा तविद्याधिता बभूवुः | इत्यनन्तानन्दगिरिरतो -कुेरमतनिवर्ईणं नाम ata मकरणं ॥ * ॥ शङ्कर विजये चयस्वि शरं प्रकरणं | ददरम्यपुरं भसिद्गमखिलेः fra: समेतः परः भाप प्ओढमरीखुराः पुरगताः सम्नोच्छ नला गुर | Ray मतमस्रदोयममलं लाकवयाधोशरे- waz ta fe निभतं wae Saag" | पनः परमगुरुमा चार््सवाभिनं नला ते किलेदमुचुः खामिन्मदीयमताधिदिवतमिन्रः सव्वैरेवपरिमेव्यमान चरणाम्बुजः स एव जगद्पादानकारणं किला- तस्तदणा एव agfanfaa: स्द्रद्यात्मादिसाधारणशन्द्‌- वाच्यपि स एषेति प्रतिपादितं नारायणेपनिषदि = aa सशिवः a रिः fe: Gree परमः खराडिति aaa पनिषदि च स एव विष्ण्‌.रित्यादि तस्य चतुद श्लोकेश्वरला waned त्रिकाण्डे (क संहितायां ) sfafed इन््रभेष्टा नि दरविणानि घेहि fed दतस्य सुभगलमसे पोषं रवी- णमरिष्ट (९) तनूनां want वाचः सुदिनलमहा- भिति दद्धो राजौ जगतोपदैगरे (२) दतिच तसखरादिनद्रख ९ wet ate स्पीनामरिषटि। बा, पु.। ममैवं स्मि नामर्षं । ङे.प्‌.। [1 R WMA | eT) चयस्ति शं प्रकरणं | ९७५ सर््मशयोत्तमतं प्राप्तं fea दन्दस्य अष्टलदयोतकानि बनि सन्ति तयाहि cea नारायण एव उपेन्धनामा- वसति कनका चले स्थानं जरामर णर हितमग्डतं दष्टाथदः काम- धेनुः aves: चिन्तामणिरेरावतञ्च उचैः खवःप्रमुखं वाहनं सेवकास्तरयस्वि त्को टिदेवाः काय्यं सहायाः सगणाः चिचरभा न्वादि दिक्पालकाः aaa vata भिवात्मकलात्‌ gent: करट लसिद्भिः | इवर्णेनेमं लोकं द्रावयति सखशक्तिभिरिति Ri सएव GAMA गुणातीतः परात्परतर च तद्भात्‌ BE रादि तदारामपच्चप्रटृत्तिरिति ऊर्ध्वरोतस्कानां यतीनां स एव fast करोति च्रघोमुखान्‌ यतीन्‌ सालाटकेभ्वः रायङदि न्द्र दूति sa: सन्डनियन्ता स्वकारणं सव्मतोतः स एव सव्वं मायया प्रविष्टः जगत्पालनार्थमिद्ध रूपेण सर्गरपास्य दव वर्तते तसाच ओयस्कामिभिः भवद्भिरपि स एव वेदितव्यः ward कामभेचे्छर नां तत्पुरुषार्थसिद्धि स एव करोतोति निरवद्यं । वयं किल बज्जन््मतपःफलितकायाः जोवन्युक्ञाः किले ग्ोदमितितादात्ोपदेश्वशादिदितपरमात्मानो बड्जन्म तपःपराप्तपरानन्दकरलसनमुक्तिफलाः भद्र दरिजिष्णहरि भद्रेण चोपतिसर सखतोपत्यादयो वयमिति सम्यक्‌ पर्व पे प्रप्ते । परमगुरुभिरिदमच्यते । भे भद्रहरिप्रमुखा भवन्ब- तमसमञ्जसं | कथं प्रमाणभावात्‌ | दन््रशब्दस्य ब्रह्मादि शन्दान्तःप्रातितेन इन्द्र एव जगदुपादान कारणमिति aT ९७ शङ्कर विजये यणो yar मरदर्थितमिति भवद्धिरक्तं तदयक्त। सदेव चोन्येर- मग्र च्रासोदिल्यादि जगतुकारणवाक्येषु मतिषादितं। aa तत्सलयं स MAM त्वमसि स्र तको zante त्रा ह्मणेक्तया नित्य- REAM सत्वन्न सत्ैजगदुपादानकारणमदितौयं वेष्यते स इच्छत लेकानु खजा इत्यादिना जगनिाण्थ a परमात्मा Saya Tal तवान्‌ | या भगवदिका सेव प्रतिः तया किल महदा दितत्तून्वकं जगत्‌ ष्ट तचादङ्ारतच्चे गुणत्रयात्मके त्रद्यविष्णरुद्राः संग्र्धयन्ते यत दरति ते किल जगतुद्धयादिकन्तारः तर Bead: ब्रह्मणे सुखादिद्धाश्री जायेते यद्रा fuga भवन्ति ताह fing जगदुपादानका- रणे प्रोच्यमाने तदन्येिक्पालैः किमकाय्ये छृतं wanes निन््रख वत्तं त इत्युक्तं | सर्वषां जन्तूनामपि तत्तदधिकार- याग्यतादादलमस््येव fata aqaate जरामरणएरदित- मग्टतसेवनमस्ति तेन agate भवदज्ञानं केन ahaa शक्य | तथाचेद मग्टतपानं येषां विद्यते तेषां ब्रह्मलप्राघ्या ब्रह्मा नन्दग्रसक्तिः एकमेवादितीयं agente भर तयः वधाः खुः किच्च सदखयुगात्मफ बरद्धदिने किल दृन्दा्तुद्‌ थ । एक- खेन्दानुपाततः साधितख काल्य प्रमाणं घटिकादि | २।८।९४ श्रता बरद्धादिनचतद्रंशांानुजोविनः wide एक सप्रतिमद युगाधिपलसखय कथं ब्रह्मलं agatad | समानेन oo aque: ग्रताब्दायुषि पे एथियासाये विल Saat TAA TACT aa तब्रद्मण्यि लवः चयस्तिशतप्रकरणएम्‌। ९७७ we यथा देवाः इन्द्रादिदिक्पालम्रसुखा उत्यनाः, निटत्ता- वपि तथैव ब्रह्मणस्तदङ्खं प्रविशन्ति, एवं सव्पैलोकदेवलयस्थानं ब्रह्मापि नारायणे facia: स्यात्‌, तस्य रुद्र, तस्य च ALAA, तस्याऽवयक्तपरहतो, सा गुणएरद्ितविदानन्दमये परमात्मनि लोना सन्द्राचरूपेणावतिष्ठते | तदानों “सदेव सग्येदमय श्रासीत्‌” “ag at way श्रासोत्‌” “aa वा ean एवाय aia” इत्यादि ब्रह्मकारणएवाक्यानि प्रदत्तानि । भयतो वा दूमानि शतानि जायन्ते येन जातानि जीवन्ति यत्‌ प्रयन्यभिसंविशन्ति तदिजिन्ञासखख, तद्र ह्येति” । “सत्यं श्वानमनन्तं ब्रह्मेति” “यता वाचो fara श्रप्राप्य मनसा ae” इत्यादि श्रुतयः भ्माणानि । तसात्‌ भद्रदरिप्रष्टतयो मूढाः यूयं प्रद्धादैतविद्यात्रिताः विगतलिङ्गा भवतेति सम्यगु- पदिषटास्ते परमगुरं नत्वा BAA, प ञ्चपूजापरायणः शरद्धविद्याभिता बन्धुः ॥ इव्यानन्दगिरितौ इल्द्रमतनिवरेणं नाम चरयसतिंप्रक- रणम्‌ ॥ ० ॥ शङ्कर विजये चतुस्तिंशत्रकरणएम्‌ | तस्मात्‌ यमेप्रखपुरं हि प्राप BAAR ARATE: | TAT यथा BHATIA: पुरन्दरः GUAT ॥* तत्र किल मासकालमास्यिते परमगुरौ यभापासकाः मदिषरूपत्नलो हाङ्धितमुजदयाशिचमदिषवेशं टला नाच्च माचरन्तः सङ्गायन्तो यमदेवं पुरख्छताः सम्यगागत्य खा- मिनं नलेदमूचुः, खामिन्नहं किल किङ्करनामा, मच्छिव्याः सन्ति बहला यमद किङ्करतरुणदूतादय, सव्व यमपरायणः यमरैव लयदेत॒लेन रष्टिखित्योरपि ख एव कारणमिति तला तसैव सव्व कृष्टं वत्तेत इति नित्य तदुपासकाना- mara gfata भविव्यतीति निर्भत्या जन्ममरणभवाद- gag ana । किञ्च यमप्रतिपादिका वागियम्‌, यमाय सामं aya यमाय geet दविः । यमं ₹ यज्ञा यच्छ- * तस्मात्‌ यमप्रख्यपुरः प्राप सव्वात्मकः सदर्रराच्छः श्व्यियया स््वंगुणेरपेतः पुरन्दरः व्यादि | Alo To | चतुखिंश प्रकरणम्‌ | ९७९ afasat at aa इति। एतदथ एवसुत्नेयः, सामं यागद खं यमाय सुनृत वद दविञ्च* यमाय जुहत कसा दिल्यक्तेः, यज्ञः ओतः AT वा यमं गच्छति, eet निखयार्थः, अरम- लमभिरेव डतः यमे नेति शेषः। एवं .यज्ञमुजे यज्ञरूपस्य यमस्य ्ादिकारणस्य wage सिद्धे तनयूततिदिधा भेवति TRAV, या WaT सा परब्रह्मरूपा, यच्छतं “तद्र - देति" भ्रुतेः। तस्मान्निर्गुण यमादाविग्ैतमदन्तचनादिदारा स्‌- दास्यो यमावतारः, तस्नाव्नातः Ha यमः सन्व्यापकः fawess:, तन्नाभिकमले जातो रक्ताधिकलाद््‌क्रवणीस्यो waren यमः, तद्वारा किलाष्टदिगीशः खययादियदहाः सन्ध चराचरात्मकं जगदिति छवा खयं पुष्पापकर्पाधिद्रारा सव्ब्राणिशिक्तां gaq दक्तिणदि ्ातरश्वरद ण्डपाणिम॑दिषवा- इनारूढो यमदेव ata वेशधारीव। निजसत्यज्ञानानन्त- लक्षणं faye किंञ्चिजृज्न द्व इन्द्रादीनां खांशनां मध्ये खय- मपि किञ्चिदिव लच्यते, भस्ान्तगेताङ्गार दव, पवनान्तमता- fafta समुद्रान्तगैतव्राडव इव, मेघान्तग॑तजलमिव, जडा- न्तगेतात्मेव, घटान्तगेतदीप एवदित्यु दनोयम्‌ । द च्छाक- ल्यितपरिच्छिनिरूपमात्रपरमात्मनि मनोलये जाते मनःकल्ित- सर्व पपञ्चोपशमानयक्तिरिति दिक्‌ । चतु्विरतितततात्मकस्यूल- शरीरस्य Ga wifes लयं छला तदपि कारणे मनोमात्र लयप्रलयं कुर्वतः सिद्धमनसेाऽपि पर ब्रह्मणि लयं चिकोषाः पुरुषस्य जोवनुक्तस्य दग्धपरन्यायेन प्रपञ्चान्तःपा- तिनः किमु साद्छयोगार्भ्यां प्रयोजनं विद्यते | ब्रह्म खरूपानभि- we सङुरूपदेशलेशरादपि दूरगतस्य मत्तस्य मूलाधारादिक्करः शल्पमांसमयैः fa मुक्तिरसि । sargzafg परित्यज्य नि- रस्त यागतत्वः प्द्धादैतविद्यामाभित्य सवैपरिपे ब्रह्म सचि- दानन्दलचणं FAT मुक्ता भवेत्यक्तः कापिलः परमगुरुचर- णार विन्ददन्दरानब्रथिरास्तदु पदेगेन श्रद्धा दरैतविद्यामायितः भि- BREST ॥ दत्यानन्द गरिता योग मतनिवदैएं नामैकचत्ारि ्त्रक- रणम्‌ ॥ ४९॥ शङ्कर विजये दिचलारिशत््रकरणम्‌ | ततः पीलूनां वादिनो धीरभशिवभट्रशिविगङ्गानायादयः परमगुरु नलवेदमूचुः, स्तामिन्‌ श्रसदौीयमतं श्ण, साद्यमत- निराकरणमिव न सुलभम्‌ न्यायशास्ते कत्ता ईरः प्रसिद्धः। परमेश्वरः सा्लात्‌ जगत्कन्ती, ख एव खट ward लये वियोगञ्च काति, शम्यादयणनां नित्यलात्‌। एवं शम्यवम्निवाय॒प्रपञ्चे जाते तैरेवातलवितल- ange विधाय तत्तल्लकवासयोग्यान्‌ प्राणिनः ष्टा खयं सर्वसाक्तो सथ स्यश्डन्नासत सवैपरिपृणं्च श्राकाग्रवदिति aa परमगुरुः पठति, at धीरभिवादवः wed, भवन््तमसम- aaa, कुतः, अुतिविरधात्‌ | श्रात्मन श्राकाशः सम्भृत इत्या- दिना शतानां जन्यलानित्यवे प्राप्ने कथं नित्यतास्ि “aaa तदनित्यम्‌” दूति न्यायात्‌, “war चराचरय्रदणात्‌” दूति खाच aA जगदोश्वरस्य प्राच्यमाने केऽवशिष्टाः Tear विद्यन्ते । wa: एथिव्यादिषु नदि नित्यलकल्पना युक्ता, पर- 2 २०४ शद्धरविजये मेश्वर एक एव नित्यस्तद्रातिरिक्रं जगदनित्यमिति सिद्धान्तः । तन्मतदूषणञ्च प्रतिपादिते, “mia गोतमो विद्यां गाद्धेभों* योनिमाविणेत्‌" | दूति प्रत्यक्तादि प्रमाणसिद्धश्रतासिवकल्यनां परित्यज्य नित्य- श्रव इसुक्रखरूपं “सतयं ज्ञानमनन्तं wg” इति गुरूपदे- WMA इद्धादैतविद्यामाभ्रित्य सूक्ता भवयेलयुक्ताः पोलुवा- दिनस्तदुपदेशवशात्तच्छ्या az: ॥ इत्यानन्दगिरिङते पोलुमतनि वरणं नाम दिचवारिशत्‌- म्रकरणम्‌ ॥ ४ २॥ * शागालीमिति वा पाठः|. शङ्कर विजये चिचत्रारिश्रकरणम्‌ | भ्रातः लावा चिवेण्छां fe गुरुः भिग्यसमन्वितः | ATARI पक्ा्धात्काशीं काभीशसंयुताम्‌ ॥ तदानीं वाद्यादिृतस्हतिभिः भिग्यकूतकरतलतारैः शङ्कटक्ता- दिनिनादैश्चिचमासीत्‌, तत्र सिते त्रिमासकालं परमगुरौ के~ चित्‌ कमैबादिनः समागत्य खामिनमिदमूचुः, wo मतं मदी- यम्‌, ्रविलकारणं aaa, जगदुत्पत्ति विपत्तिसत्पत्तयः ata भवन्ति, तथाविधप्रमाणस्य ॒विद्यमानलात्‌। “adage arity” इति शरुते, “ददं जगदव्यक्तमासोत्‌” केन कर्मैव तस्य waa कैव कारणम्‌ “श्रातो धर्मजिज्ञासा" इति aa जैमिनिना सिद्धान्तित्लाच। तदेव afer खजति लये संहरति तत्तदन्तरे पालयति ; सत्यमेव तेषां सुकृतकदौवतां जोवानां सुरुतयोंनिप्रा्िः। पापकमैवतां पापयोनिप्राप्निरपि afar) “श्रय यदि ते रमणीयचरणा रमणोयां योनिमापद्येरन्‌ ब्राह्मणयोनिं वा कत्रिययोनिं वा await वेति। wa यदि ते कपूयचरणाः कपूयां योनिमा- पेरन्‌, योनिं वा एकरधोनिं वा चण्डालयोनिं वेति" चलि- - २०६ शङ्धरविजये ताचरणमावरणं ala प्छपापयोनिषु जननकारणमिति ला aaa सवसुसुच्तमिः कार्यमिति जीवस्य सुखम्रा्िरेव मोक, awa संसिद्धिनिमित्तकारणम्‌। va: “कर्मरोव fe संसिद्धिमा- स्थिता जनकादयः” इत्युक्तर्गी तादौ लोकदृष्टान्ताऽपि कटयादि- कमण फलम्रािदनात्‌। तसमाद्ववद्धिर ङ्गोकन्तवयं aaa सुमु- चभिरिति प्राप्ते परमगुरुः पठति, भवन््मरतमनदेम्‌, कतः, निगमादिवाक्चप्रपञ्चादि विरोधात्‌ | तथादि, “aeaacal स वै वेदितव्यः” इति एतद्गगवत्करमैव तस्य जगदुत्यत्यादिकारण- ल्वात्‌। श्रयवैशिखायां कारणन्तु ध्येय इत्युपक्रम्य “शस्भराकाश- मध्यगः” दृत्युपसंहतम्‌। we: सवैकारणं ब्रह्मास्तोति fag मेव । yay, “तञ्च सत्यञ्चाभोद्धात्तपसेाऽध्यजायत तता रात्रिरजायत ततः समुद्रोणेवः; समुद्रादणवादधिमंवत्‌- रोऽजायत श्रदारात्राणि विदधदिश्वस्य मिषता वशो खयी- चन्म धाता यथा Gaeta दिवञ्च एथिवीच्चान्तरो- मया भुवः सखरिति"” ॥ भ्रस्त वक्तवयः, श्रभोद्धात्तपसः" मायाश्वला द्र ह्मणः, “wi Ga, महत्तत्वादि “सत्यं च स्थूलं विराडादिप्रपञ्चरूपं, “wasted, तदा खग्यादि ग्रदाभावात्‌ ufata प्रथममजायत, ततः समुद्रः" लवणादिसप्तरूपः, श््र्णवः' गङ्गादितरिनोशः, (समुद्रात्‌ उक्तात्‌, श्रणेवात्‌, च श्रधिरत्य “संवत्सरः कालः, “श्रजायतः, सम्यगस्मिन्नयनमा- सपचदिनाऽदरा्रयामघटिकादिघटिकामुखद्धक्छकालाः युग- चिचल्वारिंशतपरकरणम्‌ | २०७ मन्न्तरकल्पादिम्धूलकालाञ्च वसन्तीति संवत्सरः, स एव प्रथमं ‘aera दत्यविरोाधः । ततः खयादि यदात्पत्यनन्तरं “we रात्राणि विदधत्‌” बहवचनेन प्रतिविषयभिन्नभिननादा- राचाणोति निरवद्यम। “मिषता विश्वस्य, ‘ai ब्रह्मा, (खयीचन्रमति', ‘wary पूरवकलपानुगोधेन, “ware, खरेण far अदरा्युत्यत्यभावात्‌ खय्ी युत्यत्यनन्तरमेवा- दाराच्युत्य्तिव॑क्तव्या। श्रचाथेक्रम एवाङ्गोकन्ते्यः, ` पाठक्र- मविरोधात्‌। “श्रव्रिदोच्रं seria” “aay पचति” दव्य श्रग्निहाचदामानन्तरं यवागुपाके व्यथः स्यात्‌, तस्माद्थक्रमे यथाङ्गोकर्तव्यः, AATF इत्यलमतिप्रसक्गेन । “दिवं! द्युलोकं, थिर शमिष्टातलादिसपतलोकान्‌, “अन्तरिच् खय्ीदिगरदलवं श्ुवरोकप्न्तं, "खः खी कापर चितमद- जनस्तं पःसत्यलाकञ्च, एवं श्रकल्पयत्‌'। तस्मादोश्ररः BAT कमणा जडस्य नदि जगच्ञन्दादिकारणलवं मन्दा wang, यत्परं कुच्यार चनादिकं कम तदेव फलदमिति am नहि रमणोयम्‌ । इद कुच्ादिरचनादिकं कम कुर इत्या- We: फलदः स्यात्‌, तस्य चेतनलात्‌, श्रते aya जगदुपादा- कारणमिति सम्यगुक्ताः कमेवादिनः कनकगिरितरङ्गनाथादयः परमगुरूपदेभेन शएद्धादैतविदयाञिता; BATE HIT: ॥ दृत्यानम्द गिरिती कम्ममतनिव र्णं नाम तरिचलारिभरप्रक- रणम्‌ ॥ ४२ ॥ शङ्कर विजये चतु खत्वारिशत्रकरणम्‌ | तदनन्तरं शिवाभरणख्यः wird: सद समागत्य खामि- नमिदसुवा च, मदौयमतमग्तमिव सवैलोाकोपादेयं. चन््रदैवतं, सावधानेन ag) भगवान्‌ चन्द्रः किल षोडशकला परिपुणेः सवदा सवप्राणिपोषणपरः खाष्टादशसदस्याजनविस्तीणेमण्ड- लेन ब्रह्माण्डं द्योतयन्‌ विभुरोकोाऽदितीयः wissen: ख एव वर्तते, “पुष्णामि Sra: सवाः सेमे शला रसात्मकः | दूति aa: सवैदवढ्धिकरखच। तथा दि खगाचनिष्ठाखटतं दे- . वेभ्यो दला तान्‌ परिपालयति | तथा “प्रथमां पितरः पि- वन्ति” इति aa wa: पूणिमादिपुण्कालेषु चद््रोपासनया भाकताख्टतपानेन मुक्रिरिति प्राप्ते परमगुरुः पठति, मोः शिवा- भरण भवन्तमन र, प्रमाणाभावात्‌। चद्रोपाखनया मृक्तिरिदयुक्त तदपि न मानम्‌ । श्रनित्योपाखनया मुक्तिम्राधिरस्तोति नद्यनु- वितमेव तव tradi नहि मा्माभीऽयेतद्भारा विदयते । किन्तु दषटापृत्तादिकमरतां wate: पुनम॑त्यलाकम्राधिरि- त्यनुज्ञामातरेण मुक्तिः किं ada | धूमोरात्रिलयाृष्णः षण्मासा दक्षिणायनं । चतुश्चवारिशत्रकरणम्‌। २०९ तत्र चान्रमसं Stearn प्राप्य निवर्तते" ॥ दूति भगवदुक्तेः, “एष देवानामन्नम्‌” इति Fay, श्रनरूपस्य चन्द्रस्य ज्ञानेन न fe मात्तलेशः सम्भवति, तज्ञोकप्राभिरिति वयमपि श्एशरुमः । मूढतम श्रद्धादैतविद्यामाभित्य तवं ware wign शिवाभरणः सहु रूपदेशं लब्धा श्द्धादैतविदयाभितो- ऽभवत्‌ ॥ दृत्यानन्द गिरिषतौ चन्रमतनिवरेणं नाम चतुख्लारि्र- WaT ॥ ४४ ॥ # श्रङ्कर विजये पञ्चचवाररिशप्रकरणम्‌ | एवमेतस्मिन्‌ परिइते पुनरन्ये ममादिग्रहोपासकाः प्र्य- वतिष्ठन्ते, ते किल am afi छतविद्यः श्मिः RATE: तवदन* इत्याद्यास्याः खामिनं ASAT, wT, असमदीयमतानि ` परमसुलभानि तावत्‌, मैमखागिमू्धंवं दिगिलापतिलं शरुतिसिद्धं । श्रागमेषु चाङ्गारकप्रसिद्धिवत्तते। णविमे चनाङ्गारकादिस्तवेषु ॥ “कुमारो रक्रवणैञ् afeagt दयुदिक्पतिः | शयःकोत्तिम॑दहोतत्वगाचे ममः स पातु माम्‌ ॥ Ararat zara सफलम्ादरात्‌” ॥ अुतिश्च। “afaaigt दिवः ककुत्पतिः एथिवया श्रयम्‌ श्रपां रेतांसि जिन्वथ cai तस्ादि हासुच फलेच्छुभिभामेपासनं कत्तव्यमिति प्राप्तं; तद्दत्‌ बृघोपासनमपि स्वेविदयाप्रदलात्‌ क्ञानदेतुकलत्वा च, ज्ञानं मे क्तदमनेमोक्तकारणस्य बुधस्योपासनस्य श्रत्यादिमूलकलात्‌ तदे वाङ्गोकन्तव्यम्‌ | गुरूपासनं कन्तव्यम्‌ तख * क्रुर्वदन स्ति कचित्माठः। पञ्चतचतारिंशपप्रकरणम्‌ | ९९९ वेदमूलकत्वात्‌ देवगुरुत्वाच । श्रता गुरोः सवज्ञवादिगुणएविशिष्- are गृरूपामनमावग्कं कर््तव्यम्‌। शगेरूपासनमपि तददेव, तस्य महपिलात्‌ । अ्ननारिगुरुं wad सवैदिजपृनज्यलं सिद्ध, तत्मसिद्धियजुःकाण्डेऽभिदिता | “खगूणां लाङ्गिरसां व्रतपते त्रतेन ददामोति श्गवङ्गिरसामादद्यात्‌" इति । तस्य वरुणपु चतन तद्‌ पदेशवलात्‌ WaT श्टगेरुपासनया ज्ञानसिद्धिः, तसम्‌ पासनमावग्यकम्‌ दूति तावत्‌ प्राप्तम्‌। मन्दस्य सुखकारणएत्नेन तदुपासनया दुःखनिटततौ जातायां ganfata मोक्तावािः, दति तदुपासनस्यापि arated aad प्राप्तम्‌ । रा- पासनं कर्तव्यम्‌, विष्एवचनाद्र िचद््रगदणएसमथस्य बलिनः परमेपासनया यदहातियहमागौदि ठत्तलभ्यमानत्वात्‌, तदु पासन- मावस्यकम्‌ दरति प्रा, तेषां भमादीनां खतन्तत्रात्‌ ve गुपासतधमी यैक्ताममे पुरुषार्थं सिद्धिभैविव्यति । रतो निः- सन्देदाद्धवन्तपि सुक्तिकाङ्घिणः पञ्चकारणानां ग्रहाणसु- पासनं aaa], तेन कालातोतटत्या्चिता gat भवथ इति प्राप्रे ara: पठति, यूयमनुणादयः wed, भवन्मतानि नाङ्गोकत्तव्यानि, कुतः, प्रमाणाभावात्‌ । वेदमूलमेव म्रमा- एनमिति यदुच्येष, तदि स्वस्यापि वेदमूलकलमस्येव । नहि सरवसयोपाघनं युक्तम्‌, weal जगदुपादानकारणम्‌ “सदेव लम्येदमग्र आसोत्‌” इत्यादि जगत्कारणएवाक्प्रपञ्चवेदयं तदे- कमेवादितोयं ब्रह्म सव ुुचतभिरुपासनीचम्‌ । तदुपासकानां 2 २९२९ शङ्करविजये तप्प्राभिरेव are. विना विज्ञानं शरीरिणं यदाण- मुपासनेन , सुक्रिरिति जडा श्रपि न मन्यन्ते। लोकानां विरुद्धयदपोडाभान्तये angered कन्ैव्यमिति' वेदमू- खछकलेनावश्छकं वाक्योपयेोगिकञ्च, एवं इत्तिमतां न्नानदा- ढलमनुचितमेव, तस्मात्‌ जड़ाशां परित्यञ्य श्एद्धादेतटत्ता- भवथ । गुरुणा परमे ब्रह्म्टुपादिषटे fier gina, भिये- wid त भिथयागुर्रेवासीत्‌, गुरुः भिव्योभवेत्‌, तदा “नेन्न मनस्येव लीने ब्रह्म परङ्गतः। स एव स्व॑सारीस्यादिति वेदा वदन्ति दि” । शरुतैतदनुणादयास्तु AAT ग॒रुपद इयम्‌ ॥ भिग्या बश्वुसतदधे जोवनकुक्तास्तदाऽभवन्‌ ॥ इत्यानन्दगिरितै मैमादियदप चचकस्या थीद्राङमतस्य नि- वद्देणं नाम पञ्च चल्ारिथत्मरकरणम्‌ ॥ ४५ ॥ wefan षट्‌ चत्वा रिशत्मरकरणम्‌ | ततः क्षपणकः परमगुरं नवा दृद माद, स्वामिन्‌ भवदाञ्र- aaa मया षण्सासकालोाऽनुभतः, दूतः परं मन्मतपरोां कुरुध्व, We यास्वामोत्युक्तः श इरगुरुरपि तन््तसुपरिभोल- नायैमिदमन्रवीत्‌। भवत्कर तयन्दस्य लक्तणसुक्ता te FR दइति। स तु चपणकः एनः TATE नला सावधाने- नेदं श्रूयताम्‌ इति विज्ञाप, इदं किल Trae तद न्तवेनि- गेष्धपिण्डस्य नित्यमधःपतनभोलस्यानुक्लडत्या सवैयदच- मण्डलेपेतं समान्तरमनुगच्छति, तन्मध्यसययरहास्तु च््रवेगात्‌ प्रागुदयं प्रत्यगस्तमयं यान्ति। केचिन्मन्दधियः क्चिच्छिष्- मारनामा भगवान्‌ सकलादिग्रदेशेषु यदकतंगणं विभर््तोति वेदन्ति। तदलत्यन्तमसत्यम्‌, एकस्यस्य weiter विकूतशिष्रमा- रस्य करादिस्था ग्रदाञ्च तेषां waar श्रमणददेतुवाभावात्‌। तस्मात्‌ कालचक्रा्िता TET: स्वं तस्योपरि ककाबद्धा्न्द्रादयः , अन्यन्ताः कालरूपानुडत्तिमाञरिताः कालेन नित्यभमण्भोला- दूति पूवौपरया्यो ACS HS THA TTA HAT MASSE चाग्रनिबद्धं कान्तिटत्तं स्यात्‌, तस्मिन्‌ किल द्वादशराशिषु २९४ शदुःर विजये स्यावरजङ्गमनञ्चारं Fe ग्रहरा२, खया वर्तेते, सर्वदेचरम- Wala ग्रहगोलं खपाश्रैरटखगोर1न्तर्वत्तमानमध्यविद्ध- माग॑विम्बमध्ये ग्रहदभेनकालस्वरूपज्ञानता मुक्तिरिति काल एव ब्रह्म. wa: कालविद्र ह्यविदिति निरवद्यम्‌। fare ने- शरादतिरिच्येते, मानाभावात्‌। न च परत्रापरतवो्नायकत्वेन तत्सिद्धिः, आत्मन स्तदु न्नयनादित्यादितकंराद्धान्तवशादपि का- लस्य ब्रह्मते प्रकते ayaa लघुमागेततृयेयन्तं मण्डलचतुभा- गमित्यथः । तच यन्लोपरि किल रन्धृदयमखिलं छता तन्म- wre रविज्ञानेन कालज्ञानं जायते श्रच तय्येयन्त्े विं- च्नोवकल्पना कर्त्तव्या, ताभ्यो नव्यं शकल्यना, तदघः पञचदश- घरिकादिकल्यना | एवभेतदित्‌ सवैवित्‌ भवतोति सम्यगुपपादि- तमिति पूेपकचे प्रापने परमगृरुः पठति, भोः चपणक कारख wae तावत्‌ प्रतिपादितं किल, तदद्य न्मयाद्यम्‌, कथं, तख जन्यवदरभनात्‌ सावयवलात्‌ | तथादि यज्ुरारण्यके “नदीव प्रभवेत्‌ काचित्‌ अक्तव्यात्छन्दते यथा । ताननयोऽपि समायान्ति ताभिः सा न निवर्तते ॥ एवं नाना ससुत्यानाः कालाः संवत्सराभिताः। surg मदशञ्च" दति ॥ श्रकतव्थादविनाशस्थानात्‌ कदाचित्‌ नदौ प्रभवति तां तदन्या अन्पनयोऽधिकनद्यञ्च समायान्ति । सा ताभिरनुरूपाधिक- रूपा सुतो न निवत्तेते। एवमेव नानासमुत्थाः काला षर्‌ चलारिशरत्रकरण्म्‌ | २१९५ श्रणणे मदशख संवत्सरादणएवेाऽयनादयो मदशस्त्‌ युगादयो- ऽपि wasfa संवत्सरं कालमाथिताः। सतु संवत्सरः कालः केनापि न निवार्य दव aid) भुत्यन्तरो ““संवत्सराऽजा - यतेति" । एवं जन्यस्य कथं aga वक्तु शक्यते । वैशेषिकास्तु कालमुपे च्छान्योऽन्येन पञ्च विंश्तितच्लानि विविच्येदमत्रुवन्‌, नानाविधशक्तिमयी सा जनयति कारतच्वम्‌. एवमेवा विभव- gad कलयति जगदेव कालेऽत इति । अरत: कालतत्तख जन्यवा द्र ह्य वमयुक्तम्‌, दति सिद्धान्तः। गालान्तःस्था एरथिवो नित्यमधः vader, तदपि न मानम्‌, श्मेरघधःपतनडेतु- म्रमाणभावात्‌ | “म्ये समतदण्डस्य श्रगाला aria तिष्ठतीति खयैसिद्धान्तवचनाच। किञ्च श्निष्टपुरुषेण गगणं wanfat पाषाणादिवस्तु ware foi निपतति, तदृ ष्टापि किमुच- रितं भवता मन्दधिया । तस्मात्‌ श्म्यधःपतनं निरालम्बमेवा- सोत्‌। owt: खरस्य छमिपिण्डस्यान्तमैतयाम्योत्तरं किल Baars ad तच दक्तिणपञ्चिमदिक्स्वष्टङ्गे रुद्र- पत्तनं, मध्ये खल बरहमपुर, प्राक्शिखरे विष्एपुरञ्च वत्ते | तद- धस्ताच्ाष्टदिक्पालपत्तनानि करमात्सन्ति। At: परिताविष्कम- शेलाः, तच्छिखरेषु कदम्बजम्बृवरपिप्यलास्यास्तर वश्च ana | जम्ब ट ्तपकफलानां रसेन Ay जाम्बूनदीति प्रसिद्धा, तद~ शादेवेदं जम्बद्रौपमिति प्रसिद्धम्‌ । . श्वग्यद्धसुदक्‌स्यं नव- await, wae weye: षडदोपैरन्वितमिति २९६ शद्धर विजये । ज्यातिःशास्प्रमिद्धम्‌ | ग्मध्ये तु लङ्ापट्रणं, तत्माक्‌ द्व्या शान्तरेण यवकारिपट्टण, तप््त्यक्समान्तरे रोमकम्‌ तदधस्त- gaunt सिद्धपुरम्‌, एवं पटृणचतटयस्य उदयमध्याङ्ा- स्मया द्धंराचकालान्‌ पञ्चदशघरिकान्तरेण पूरयति भानुः | एवं सुति यदा लङ्गायाञुदयः, तदा सिद्ध पुरस्यास्मयः, यव arat मध्याः, tans श्रद्धंराचम्‌। उक्तञ्च सिद्धान्ते, “उदये योऽयं लङ्ायां Brana: सवितुः” इति। सिद्ध पुरे ware: यवकेव्यां रामकविषये agus चेति, तचतुःपट्रणे पर्यव कालचक्रं सप्रविंशतिनकच्तचात्मकम्‌, तद न्तस्थयल नोचग्रहकक्ता- भितं प्रवाहानिलजवात्‌ भ्रमणशोलं ब्रह्मण किल wear wea, तक्गदधायां समन्तादन्यविषये कालचक्रादि दिङ्भण्डलस- aaa खस्ति कचतटयसुत्पाद्य वादयन्तं करान्तिमण्डलं, खयै- wa किल राशिमनृभवति। wea उदक्‌ प्राक्‌ याग्येच Te चोणि शाराचटत्तानि कलयति। उदक्‌ fay मेषा- दिषरकमनुभवति । क्रमेत्करममागेमाभित्य तदद्धन्मिधुनान्ते याम्यायनारम्भः fag एव । याग्ये धनुरन्ते दिङ्मागोनुक्रलटन्त उद्गयनं प्रसिद्धमिति सम्मदायः। तेषां चक्रवशात्‌ प्रत्यग्‌- गतिरेवेतयक्तम्‌, area, गाणां waa: '्रत्य्दृटलवात्‌ । तथाडि श्रश्चिनोनचत्े खमध्यङ्कते तदपेक्तया भरणो किल प्रागेव वन्ते, तत्माक्‌ कृत्तिकादि । तयैवाश्चिनोखयदाभरण्णोमेव याति । ave: छत्तिकामित्यादिप्रागतिः प्रत्यचष्ट । तस्मात्‌ षट्‌ चत्वा रिंशत््रकरणम्‌ | २९७ यहाणों प्रातिः, चक्रस्य प्रतयग्गतिः, इति । श्रादौ भगवता ee wa अभरिन्यादिघयिकायां भानुवारे प्रतिपदि चैचमासे Kars प्रभवसंवत्सरे कुपिण्डोपरि वायुदयोपरिवत्तंमाने प्रवद- बायी चन््बुधग्एक्रविक्गजगुरुनयो निवेिताः, खखेपरिकका- स्थाश्चक्रान्तव्तिनेऽपि चक्रान्तस्ा ए, XVIII. and XIX. Nos. 92, 117, 119, 122, 131, 183, 134, 187, 149, 157, 160, 161, 166, 171, 180, 185, 193, 202 and 203, The Tarrrrefya BrduMawa of the Black Yajur Veds. Edited by Babu RAJENDRALALA Mirra. Published, Fasciculi I. II. ITI. IV. ए. VI. VII. VIII. IX. उ. XI. XII. XIII. XIV. XV. XVI. XVII. XVIII. XIX, XX. XXI. and XXII. Nos. 125, 126, 147, 150, 151, 152, 153, 154, 155, 175, 176, 188, 189, 190, 191, 192, 196, 197, 204, 210, 216 and 220, An English Translation of the Siurrya Danpana by Bébu PrawapApAsa Mirra. Published, Fasciculi I. and 11. Nos, 212 and 213, म For a list of the Persian and Arabic works in progress, see No. 180 of the Bibliotheca Indica, ¢ + SANSCRIT WORKS PUBLISHED, IN THE OLD SERIES. Former Reduced Price. Price. The first two Lectures of the Safhitaé of the Rig Véda, with the commentary of Madhava Achérya, edited by Dr. E. Réer, Nos. 1 to 4, ८ ५ ~~ 400 2 -0 Tho Brihad Aranyaka Upanishad, with the commentary of S’aiikara Acharya, and the Gloss of Ananda Giri, edited by Dr. E. Réer, Nos. 5 to 13, 16 and 18, (Out of Print.) an English Translation of the above Upanishad and Com- mentary. Complete in XI, Fasciculi, Nos. 27, 88 and 135. 3 0 0 1140 The Chhéndogya Upanishad, with the Commentary of S’aii- kara Acharya, and the Gloss of Auanda Giri, edited by Dr. E. Réet. Complete in 7 Fasc. Nos. 14, 15, 17, 20, 23 and 25. (Out of Print.) An English translation of the Chhandogya Upanishad of the Sima Veda, by Babu Rajendraléla Mitra, Complete in 2 Fasciculi Nos. 78 and 181. ० os The Taittiriya, Aittaréya and Swetas’watara Upanishads, with commentary, &c. Complete in 8 Fasc, Nos. 22, 33, and 34. (Out of Print). The I’s‘a, Kéna, Katha, Pras’na, Mundaka, and Mandukya Upanishads, with commentary, €, Edited-by Dr. E. Réer, ja Complete in 6 Fasc.Nos, 24, 26, 28, 29, 30 and 31. (Out of Print.) ‘The Vaittirfya, Aitareya, S’wetés'watara, Kena, I’s’é, Katha, Pras‘na, Mundaka and Mandukya Upanishads. Translated from the Original Sanskrit, by Dr. E. Roer, Complete in 2 Fase. Nos. 41 and 50. ५५ Division of the Categories of the Nyéya Philosophy, with 8 commentary and an English Translation, by Br BE. Réer. Complete in 2 Fase, Nos. 32 and 35, (Out of Print.) The Séhitya-Darpana, by Viswanétha Kaviréja, with English ‘Translation by J. A. Ballautyne, L.L. D. Complete in & Fasc., Nos. 86, 37, 53, 54, 55 and 212, (Out of Print.) Chaitanya Chandrodaya Nataka of Kavikarnapura, edited b: Babu Réjendraléla Mitra. Complete in 8 Fasc, Nos. 4 7, 48 and 80. नि वि = . Uttara Naishadha Charita, by S’ri Harsha, with Niréyana’s ‘commentary, edited by Dr. ए, Réer, “Complete in 12 Fasc, Nos, 39, 40, 42, 45, 4, 52, 67, 72, 87, 90, 120, 123 and 124, ० धि ० + 1200 12 80 Safikhya-Pravachana-Bhashya, edited by Fitz-Edward Hall, M. A. Nos. 94, 97 and 141. (Out of Print.) Sarvadars’ana-Saiigraha; or an Epitome of the different systems of Indian Philosophy, by Médhavéchérya, edited by Pandita Is’warachandra Vidyasigara. Com- plete in 2 Faso, Nos. 63 and 142. (Out of Print.) The Sarya-Siddhénta, with its Commentary the Gidhértha ‘Prakés’aka, edited by Fitz Edward Hall, M. A. Complete in 4 Nos. 79, 105, 115 and 146. (Out of Print.) Whe Tale of Vasavadatté, by Subandhu, with its Com- mentary, edited by F. ४, Hall, M. A. Complete in 3 Fasc, Nos. 116, 130, 148. न ~^ प 1140 The Elements of Polity, by Kamandakf, with Commentary by + Pandita Ram Narayan Vidydratna, edited by Babu Rajen- yalala Mitra, Complete in 2 Fasc. Nos.19 and 179, =,» 140 Mie Markandeya Purana, Edited by the Rev. K. M. Banerjea. Complete in 7 Fasciculi, Nos. 114, 127, 140, 163, 169, 177 snd 183, .. ~“ च 4 69 The VepAnra 307७. Commenced by Dz. ठट, an completed by Pandita Ramanéréyana Vidyaratna. Com- plete in 13 Fasc. Nos. 64, 89, 172, 174, 178, 184, 186, 194 195, 198, 199, 200 and 201, ५१ ० 8 20 1 40 300 1140 10477018 ॥ | 1॥ 1॥ 1M 1॥ 10477018 a AGH sa TATSNORM, 9 Buchbinderei Alois Sched! Ma, Erdmannsdorterstt. +