Sankhayana Srautasutram A Cottection OF P RIENTAL Works | (- “^ PUBLISHED BY THE । ae ASIATIC SOCIETY OF BENGAL. . " ~ New Serres No. 827. । 1.7 me = EDITRD BY DR. ALFRED HILLEBRANDT, Professor of Sanskrit in the University of Breslau. VOL. III. ॥ The Commentary of Varadattasuta Anartiya 467, 7 ए-- 3 74, FASCICULUS I CALCUTTA: ° PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY. 57, PARK STREET. 1893. EE = CT A 1 CAN TRE PLID a N 5 OO IN SER AEGAN DI FONE AONE 2 OITA OAS कनी । LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ^ ऽका SOCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA. AND OBTAINABLE FROM THE SOCIETY’S AGENTS, MESSRS. KEGAN PAUL, TRENCH, TRUBNER & CO., LD. PaTERNOSTER Hovuss, Cuarinc Cross Roan, Lonpon, W. ©, ani Mr. Orro Harrassowitz, Booksenter, Leipzia, Germany. PN IN ¢ ५ ` १ ^^ NINININ ~^ ~ Complete copies of those works marked with an asterisk * sannot be supplied—sotaw of the Fasciculs being out of stoek BIBLIOTHECA INDICA, Sanskrit Series Advaita Brahma Siddhi, (Text) Fasc. I—IV @ /6/each_... *Aoni Purana, (Text) Fasc. II—XIV @ /6/ each Aitareya Aranyaka of the Rig Veda, (Text) Fasc. I—V @ /6/) each Anu Bhishyam (Text) Fasc. I—II ... Aphorisms of Sandilya, (Hnglish) Fasc. I Ashtasdhasriké Prajrapdramita, (Text) Fasc. I—VI @ /6/ each Aégvavaidyaka, (Text) Fase. I—V @ /6/ each Avadana Kalpalata, (Sans. and Tibetan) Vol. I Fase I-III; Vol. II. Fasc I@1 Soc oes aie ee (Text) Fasc. II—VIII @ /6/ each =... ॥ Brahma Sutra, (English) Fase.I =. ee त Brihaddevata (Text) Fasc. I—IV @ /6/ each =... | *Brihadharma Purdna, Text} Fasc. I—III @ /6/ each Brihataranyaka Upanishad (English) Fasc. II—III @ /6/ Each Chaitandya-Chandrodaya Nataka, (Text) Fasc. II—III @ |6/ each =... Chaturvarga Chintamani (Text) Vols. I, Fasc. 3-11; II, 1—25; III Part I, Fasc. 1—18. Part II, Fasc. 1—9 @ /6/ each *Chhindogya Upanishad, (English) Fasc. I} ४ Gopatha Brahmana, (Text) Fasc. I—I] = *Hindu Astronomy, (English: Fasc. II—III @ /6/each_ =... Kéla Madhaba, (Text) Fase. I—IV @ /6/ each “ae Katantra, (Text) Fasc. I—VI @ /12/ each Katha Sarit Sagara, (English) Fasc. I—XIV @ /12/ each Kurma Purana, (Text) Fasc. I—IX @ /6/ each a *Lalita-Vistara, (Text) Fasc. III—VI @ /6/ each Ditto (English) Fasc. I—I1I @ /12/ each Madana 2811] 418, ‘Text) Fasc. I—X @ /6/ each Manutikd Sangraha, (Text) Fasc. I—III @ /6/ each *Markandeya Purana, (Text! Fasc. [V—-VII @ /6/ each Markandeya Purana, (English) Fasc. I—III @ /12/ each *Miman sa Darsana, ~~ @> ¢८ ~ +~ <= €< ^~ < © ५ ~ 2 > > ४ ¢ © ^~ “~~ one ~ ८ ©> © ~ & ~ wo OF अथ नवमेाऽध्यायः | === - १. भाव्यकारगिरां यच विनष्टं लेखनादिना | HA AIA मुज्ख्नुर कल्पयत्‌ ॥ १. यो ऽयं व्याख्यात खविम्बरणप्रत्युद वसानो यापयेन्त एषो Sfastads: | स वा एषो sfasta दत्येवमा दिशतः । प्रथमसोम- | ara । यो ह वा एतेनानिषटेत्येवमाद्ययेवादद गनात्‌ । प्रतिः | | चत्‌ःसं्थो ऽपि । दाद शदस्येति दादग्खुत्यः कतुर्दाद णाहवाच्यः। ae चायं प्रकृतिः । wager एकादा: । विषुवदादयः । एतेषां । चायं प्रतिः । प्ररताववगतायां faafay खुखमवगमो भवतोति | प्रकृतिकथनम्‌ | | 2. तस्येत्यबरिष्टोमः wad | तस्याग्रिष्टो मस्य प्रकृतिरूपे व्यवस्ितस्यः यो विकार उक्च्यादिसंस्थापिरेषस्तं व्याख्यास्याम इति । भ्रतिज्ञाचायेस्य frafearat । प्रकृतिसंबन्धेनेदं तावत्सवेम्रति- विकृत्ययमाइ | इ . प्रतौ भवं प्रातम्‌ । किं पुनस्तत्‌ । पदाेदिगेषाभिधा- यकं नाम । तद्यथा । पञ्च प्रयाजान्यजति समिधः समिघो a7 श्राज्यस्य यन्त्िति प्रथम इत्येवमादि तदेतत्यञ्चवाराभ्यस्तस्य विशिष्ट ९ D om. प्रतिरूपेण qafeqag | र्‌ MEAN तदचभाय्ये। [€. ९, ४- ८, याज्यासयुक्तस्य यजञर्नामधेयम्‌ | एतदिरृतमन्यसिन््रथे श्रूयमाणएम- न्यस्या विशिष्टे चेष्टिककरटकाल भिन्नमपि पश्रावेकाद श प्रयाजान्य- जतोति श्रयमाणं निवतेयति । न प्रारुतेन सह विकल्यते नापि समुच्चौयत इत्यमिप्रायः। ४. vata निवतयतौोति वर्त॑ते । प्राकृतस्य वस्तुनो विरतौ प्रतिषेधः wane: प्रकृतिं निवतेयति । श्रन्नापि विकल्यश्ङ्ानिद- त्यथेमिद मुक्तम्‌ | उदादइरणम्‌ | GEM जपानां न निगदमाडहे- त्येवमादि | १. प्रकृतिं निवतेयतौति वतेते । प्राङृतो sit fawat श्य माणो विङ्ृतौ भवादर्थान्निवतेते। तद्यथा । wafeanfefa पुर- स्तादङ्गोण्णमित्यनेन (११.२.२४) वङ्गो सद्यायंकतलात्‌ aie श्रतिरस्य वङ्कयस्ता श्रनुष्ठयोच्यावयता दिल्येवं निवतेते | ६ . प्रतिं निवतेयतोत्यलुवतेते | प्राप्तस्य पुनवचनं परिषदा | तद्यथा । arated प्रतिजानोहोत्यन्‌च वास्तोव्यते शग्मयेति यज- तौत्येतावदेव भवति । शिष्टं vad घमेजातं निवतेयति | ©, उपजनः प्राकृतस्याभ्यधिकता | सा च vata निवतेयतोौति। वाशब्दश॒शन्दस्यायं | तस्योदादरणम्‌ | पञ्चपञ्च क्तानि निष्के वल्यमरुत्तो ययोः wed इति। west इयं विकल्यसमुखय- संदे दव्युदासायाक्रा | Fatal तस्य विकारं Berea इत्ये तस्यानन्तर GAY तदुच्यते | ८. श्राभिमारुतादूष्वं श्रस्तच्रयस्ा गमादुक्च्याख्यः कतुभेवति | ९. एकस ग्रस्तस्यागमादुकव्यास्यश्स्लेभ्य Fe Tent भवति | नि + भौ (भि €. २. ९-ई.] NIGAM ACTS | द्‌ १०. चयोदशानां wart षोडगशिनः ऊध्वेमागमादतिरा- चाख्यः क्रतुभेवति | ११. यान्येतान्युक्व्य्रस्त्रादोन्यक्रानि एतेषःमन्तरेणग्रिमारुत- मलुयाजांश्च खानं भवति । ननु उक्रमेवेतद्‌ाभ्रिमारुतादूष्वेमित्येव- मादिभिः खजैः । सत्यम्‌ 1 एतत्क्रमनियमो मा भर्दित्येवमथमेत- सूतम्‌ । तेनात्यम्निष्टोमे afm षोलभिग्रहे स्तुते रस्तं शाखान्तरात्‌ | SAMAR ऽपयष्वं नाव्यं षोलगशरिचरणम्‌ | च्र- sata षोलगिनं चयोदशागमाद तिराच्रो भवत्येव | २. ९. उक्श्यशरस्त्ाण्यच्यन्ते | तच साकमश्वाख्यं Ws मे चावरुणस्य | तस्मिन्सति aaa भवति acts | my ९. U™ gy ब्रवाणि ai श्रयं ey: स्तोचियो wafa च्रन- न्तरो STET | र. WU मघवानमुक्च्यमिति ee) श्रस्तभ्नाद्यामसुरो विश्ववेदा इत्ययं च ठचः। ४. सूक्रमेतत्‌ | ४. श्रा वां राजानावध्वरे वदत्यामिति ana | ६. रे्रावरुणौ भेचावरुणएेति श्रतलात्‌ | 8 प्राङ्छायनश्चौैतसूचभःव्ये | [€, ४. १-५, 3. | १. सौभरं ets ब्राह्मणच्छंसिनो भवति । तस्िन्सति | २. वयमु लाभिति स्तोत्रियः) योन इदमिदं पुरेत्यनुरूपः। एतौ प्रगायौ । उत्तमं ककुभः प्रत्यादन्ते सतोदहत्या (७.२५. १९१५) दितौयमिति | 2. प्र afesra wed खदद्रय दति aa यो श्रद्धिभि- त्रयमजा खतावेति च टचः | ४. Wea सु प्रतरं लायमसन्निति खक्तसुद्धत्य उत्तमां शंसेत्‌ ॥ ५. Seat न वयो रच्तमाण दत्येततसृक्तं शस्ता ततः | ६. या wae खतस्योद्धूता तया परिदध्यात्‌ | इरहस्यतिने इति परिधायेति वक्ते गुरुखचरकरणं पर्यासानामुत्तमांसचान्दोचकाः शंसन्तो त्युक्ते (११.२.२) च्नन्यासिख उत्तमाः दयं तु Fama परिधानोयेव इत्येतदर्थम्‌ | ¢. १. Tae स्तोचमच्छावाकश्रस्तरस्य भवति | २. रधा etx frau इति स्तोचियः। परिशिष्टो ऽनुरूप | ३. तुजेनि चौ तस्या चपस्परोति सूक्तम्‌ | ४. fata कं Tafa प्र वोचमिति सूक्तम्‌ | ४. प्र वः पान्तमन्धसो धियायत दति रक्तम्‌ | ` १0] om. watt &, ५, १-८.| MEA ATA \ ५ ६. सं वां कर्मेण समिषा हिनोमोति खक्तम्‌ | ©, रेन्द्रावेष्णव्यच्छावाकस्येति (९६.१९१) श्रुतेः। Taam न्युक्थोक्यानि भवन्तोत्युकच्यगस्लेषु शंसनं सामान्येनोक्तम्‌ । विगरेषः श्राखान्तरात्‌ | 7 ५, १९. यजमानः षोलभियदहसुपतिष्ठेते ति खुचच्छेदः । -षोलशि- ग्रहाय HF स्तोव्यमाणेषु च्छन्दोगेषु | + २. Gata दत्येवमा दिना मन्त्रेण षोलगिग्रहसुपतिषठेत | हे. इन्द्र जषखेत्येवमादिक स्तोचियं wet) इन्द्र जषसख प्र वहा याहि शूर हरिडेत्ययमनुक्तस्य ब्राह्मण wade स्तो तियस्य. Saas: शाखान्तरो यलात्‌ | . ४. श्रन्यस्मिन्नपि स्तो चिये सति wear विभक्वन्तर निर्देशात्‌ | ५. श्रा ला वहन्त हरयः खादोरित्या विषूवतः। इत्येतौ चौ fasta | गायचं ag चेति वचनं यथासमाम्नातपचे क्रमार्थम्‌ | ६. प्रथमेन WIA पादेन A ला. वदन्तु रय इत्यनेन प्रथमं UG पादं खादोरित्था विषूवत दत्येतं संधाय अवस्यति । पादेन पादमिति वचनं वालखिच्यासुर तयाक्रमधर्मायेम्‌। ७. दषणं सोमपोतये मध्वः पिबन्ति गौर्यः । ८. दतौयेन गायत्रेण पादेन इन्द्ध ता सूरचचस इत्यनेन या Tau सयावरौ रित्येतं संघायावस्ति | ९ C in marg. दिष। द्‌ प्राङ्ु।यनश्रौतखचभाय्ये | [ee ६.९, ९, ष्णा मदन्ति शोभसे wales सखराज्यमित्येताभ्यां प्रणणौति। एवमुत्तराखपि द्रष्टव्यम्‌) Tatty aly विदरतोति Za: । Qo, TRIE साम गायतेत्येतमौ ष्णि ठचं आ मनद्रेरिन्र BIT भिरिति ared च विद्दरति। उष्णश्च cently विदरतोति तेः । ९९. TUBA UA पादेन SRE साम गायतेत्यनेन Vaal बारईतं पादं श्रा asics हरिभिरित्येतं संधायावस्यति। १२. दितीयनौष्णिडेन विप्राय इहते हदित्यनेन facta ared पादं याहि मयूररोमभिरित्येतं संधाय प्रणौति) १३. श्रष्टाच्तरमो ष्णस्य पादस्य धमते विपश्चित इति । शरष्टाचरं aaa मा at केचिन्नि यमन्विमिति । एताभ्यामौ- स्णिदहवारताग्यामष्टाचराभ्यां संदधत्‌ ताभ्यामन्ते ऽवस्यति । १४. चतुर त्तरे उभयो रौ ण्िहवारेतयोयं श्रव शिष्टे । पनस्यवे न पाशचिन दृत्येते। ते उभे चतुरचरे समस्य एकच eau eat उन्तममन््यं aed पादं चरति धन्वेव तां इदोत्येतं संधाय प्रणयेति | पनस्यवे न पाशिनो ऽति धन्वेव at sete इति। एवमुत्तराखपि द्रष्टम्‌ | &* १. श्रा wa दधाताश्वानिति दिपदां विंशत्यक्तरासुरं नो लोकमनु नेषि विद्वानिति चष्टुभं च विहरति। दिषदां च विं्त्यक्चरां fad च विदरतौति ( कौ ° १७.२) श्रुतेः । €. ९, २-१०] mE Masta सूचभाष्ये | © २. प्रथमेन दैपदेन पञ्चाचरेण श्रा weet इति सविकंण प्रथमः Seu पादं उरुं नो लोकमनु नेषि विद्रानित्येतं संधाया- वस्यति | २. दितौयन पञ्चाच्तरेण. दघाताश्वानित्यनेन दितौयं Sad पादं खरवज्ज्यो तिरभयं खस्तोत्येतं संधाय प्रणौति | ४. दतौयेन पञ्चाचरेण wat न वञ्जौत्यनेन etd Sad पादं ष्वा त इन्द्र स्थविरस्य बाह इत्येतं संधायावस्यति | 4. चतुर्थेन पञ्चा चरेण दिर्यबाड्रित्यनेन चतुधं Sea पादं उप स्थेयाम शरणा seman संधाय प्रणौति | छन्दोग्रहणं श्रर- ग्रहणं च सवेचापूयेमाणे विकर्षार्थम्‌ | ६. एष न्रहमत्येवमादिकौ देपदस्तचस्तं च प्र ते ay विदथे शंसिषं हरौ इत्येवमादिकं च जागतं fascia दिपदाश्च षोल- शाचरा जगतौश्च विदहरतौति (कौ ° १७.२) War ©. प्रथमेन दैपदेन चत्र च्रे रेष agaaa प्रथमं जागतं पादं aa महे face शंसिषं हरो इत्येतं संधायावस्यति | ८. दितोयेन चतुरक्षरेण य खछतिय दत्यनेन दितोय जागतं पादं प्र ते वन्वे वनुषो waa मदमिल्येतं संधाय प्रणौति । ९. दतौयेन देपदेन चतुर चरेणेन्द्रो नामेत्यनेन ena जागतं पादं wd a यो इरिभिश्वार्‌ सेचत इत्येतं संधाय श्रवस्यति | ९०. चतुर्थेन देपदेन चतुरचरेए wat ग्ण इत्यनेन चतुथं जागतं पादमा at fama हरिवपेसं गिर sad संधाय प्रणौति। ९ CD om. प्रथमं। = शराङ्ायनखरोतस्ूचभाव्य। [€. ६. RL—VS. एवसुत्तराखपि द्रष्टव्यं । इन्द्र लदयन्ना यं प्रएन्ति दरिभिने धेनव (qo. ६.२) दत्यवसाय तिरालय इति waa तिकारेण प्रारम्भः । लामिच्छ सो we ast इरितो य आयस दत्यवरानम्‌ । विक- Gu Fas चतुर च्रं वसस्पते (८.६.२९) हरिनिंकामो हरिरा गभसू्योरिति वकारेण ्रारमभः। ९९१. इनदरो cH श्रखभिरिव्येताखां तिष्धणं masta श्रस्यधमं उच्यते । द्वाभ्यामवसाय पादाभ्यां । इन्द्रो दधोचो श्रश्य- मिरैवाण्म्रतिष्कृत दत्येताभ्यां । ततो दभ्वा प्रणौति । जघान नव- तोनैवेच्छन्नशस्य यच्छिर दति। दाभ्यामवसाय। पवेतेष्वपञितं तदिदच्छयैणावतीत्येताभ्वाम्‌ । ततः। दवाभ्यां प्रणौति । ware गोरमन्वत नाम लष्टुरपौच्योर दति। ९२. उत्तमेन MIA पादेन इत्था चद्रमसो ग्ट TIAA प्रो aA पुरोरथमित्येतस्ाः पादं संधायावस्छति | ९३. दितोयदतोवाभ्याम्‌ | i १४. चतुयपञ्चमाग्याम्‌ | gu. प्रणौतोति वाक्यगेषः। areal: शंसति सक्तपद्‌ां शंस- तोति aa | ९६. प्रप्र व दत्येवमादिकं ed शंसति | aa नित्या Ag gu: भरंसतौति (9.9) भुतः । नित्या दति वचनात्‌ पूर्वाश्च तसो ऽनुष्टुभः छिमा इति ज्ञायते | ९७. एकाग्रहणं ठचा चिकारनिदत्यथेम्‌ | १८. यो वयतौँरफाएयदित्येतासां तिष्टणसुत्तमां weirs €. ९. १९-१४.] शाद्ायनश्रौतद्धवभाच्ये | é अ्रभेको न कुमारक aati ततो ऽस्य ae जरितरिन्द्र इतिः निविदं दध्यात्‌ | १९. स्तोचिये चाहावः। चशब्दादनुरूपे च क्रियमाणे । न तु खश्त्यार 1 निविदे च परिधानोयाये ws | | Ro. ततो ऽभेको नेति परिशिष्टं wel उद्यदरभ्स्येत्यनया परिदध्यात्‌?। उद्यद्रभ्रस्य विष्टपमिति परिदधातोति (e.g) Fae २१. रोदोभ्यामित्यादिकम्‌ | २२. BUT: र्षा हरिवः सुतानामिति यजति | २३. इन्द्र जषस्वेत्येतसिन्‌ wise क्रियमाणे, शखान्तरौये इतुरूपे सत्यपि, चलारि शत्संपदानुष्टभो भवन्ति | तच लावतः पुर- वसो (८.४६.१) ` Bare गोरमन्वत (९१.८४.११५) Wt श्वस पुरोरथ (७.६.१२) भमिव्येतासिख उद्धरेदलुरूपाचरपरिमाण- साम्यात्‌ | एतकतिदपमु डके ऽनुरूपं कूवैन्तौत्याश्चलायनकेः परित एवानुरूपः | खश्राखायां तु तस्माद चानुरूपं नाद्धियेतेत्यकरणएमेवा- नुरूपस्य यक्रतरम्‌* | | ९४. विक्रियमाणे स्तोचिये श्राखान्तरादन्यस्िन्‌ क्रियमाणे यथासमान्नातमविदतं Wa भवति । तेनेदं चेत्षोलशिसाम -क्य- रवितः wham शस्तव्य इत्याश्चलायनकम्‌ 1 wa Hara पिपौ- ९ © D om. the beginning of the nivid ९ Aadds waq प्रतिरूपसु डके ऽन रूपं कुवेन्तोत्युपक्रम्य तस्मादचानरूपं नाद्वि येतेति wa: | द CD om. from. aati up ८० परिदध्यात्‌ | ४ C in marg. aut Va A इत्याद्यः 2 १० शाङ्‌(यनश्नौतदचमाष्ये | [€. ७, ९--१, षत दति स्तोत्रिय इममिन्द्र सुतं पिनेत्यनुरूपः । खरसान दृष्ट- त्वात्‌ | यद्यतुरूपः क्रियते सवेमन्यत्त्यम्‌ | २५. इन्द्रश्च सम्राडत्येवमादिना मन्तेण ग्रहं भक्तयति। श्राखान्तरे कविद्यजमानाय भच्चादरणं सोमस्यां शान्यजमानखानेनः मन्त्रेण भक्तयति | । भी ©. १. पान्तमा वो श्रन्धस इत्येवमादिकौर eat प्रथमः स्तोजिय उत्तरो TAU | Kea होचकाणमपि स्तो चियानुरूपय्रदण- निदत्यर्थम्‌२ । प्रथमेषु रानिपर्यायेखिति विशेषणं रािपर्यायेषु चिष्वेव* भेदप्रदशेनायेम्‌ । aay सपंणदयः प्रयममध्यमोत्तमाः पर्यायाः | २. उक्तमेतत्‌ प्रथमेषु राचिपर्यायेषु aaa स्तोरियानु- रूपाणां प्रथमान्पादानभ्स्यन्तोत्येवमा दि | तदपवादो ऽयमुच्यते | प्रथमस्य राजनिप्यायस्य प्रथमं पादं नात्रेडयति | नाभ्स्यतौत्यथेः । a. स्तोचियानुरूपावशिष्टो यः क्रेषस्तदु क्सुखं भवति | उक्यसुखमिति संज्ञाकरणं गशास््रसंवयवदहारायेम्‌ | ४. afl त्यं मेषं पुरूहतण्टग्मियमिति a शंसति | जागत- मिति संज्ञायाः शास्ते संव्यवदारः प्रयोजनम्‌ | उक्थमुखानां जगतौनां च दे श्सेयुरिति | | ५. श्रध्वयेवो भरतेन्द्राय सोममित्येतया यजति । १ C in marg. णशासनाद्यं instead of UW सेामस्यांशान्य। » C in marg, at! द ^ cweure ¢ °प्रदणात्रि° D ग्ग्रदणानि०। ४ A fair! =e & €. ९--र्‌.] शाङ्धायनश्चो तखचभाय्ये | १९ C. १९. स्तोचियानुरूपौ होतुरित्येतस्मात्‌ स्तोचियानुरूपाविति वर्तेते । प्रव इन्द्राय मादनमिति स्लोचियः। प्र कतान्युजौ षिण दत्यनुरूपेा भैचावरुणएस्य | | ९. ख॒रूपहलुमूतय दत्येततसृक्तमुक्थसु खास्यं मैचावरूणएः श्रंसति | द. त्यं सु मेषं मया खविदमि्येतस्य सक्तस्य जागतास्यस्य नवभों चोत्तमां चोद्य प्रसनत्वेन परिहाय adem gat शसा चयोदश्या परिधाय पाता सुतमिद्रो aq सोमं दन्ता ठचमित्ये- तया यजति । ननु चतुदेभो पूवां wer wate परिधायेन्युक्त fag एवोत्तमाया उद्धारः। किं वचनेन । उच्यते । श्रनुरूपादनन्त- Tah जागतान्यन्यानौति (१२.१०.२९) वचनान्तच्राप्यस्य विनियज्यमानस्य समानः, उद्धारः कथ नाम स्यादिति वचनम्‌ | देव द्युत््रमशरसनं | चिष्ठुडः परिदधतोति वचनात्‌ saat चोत्तमां चेति दिश्चगरब्दात्‌ wae Haat इनद्रभसाद्‌ादेवाख्य लाभात्‌ | ARIAS पुनर लद्धारःः | €» १. Ua: स्तोत्रिय उत्तरो ऽनुरूपः। 2. दन्द्र त्वा sau वयर्मित्येतत्‌ सक्मुक्थसुखास्यं शंसति | ९ A समानस्योन्नमाया उदारः | C (orig.) D ° युज्यमानस्येति WaT | ` ₹ ¢ °श्न्दात्‌ सरुलतोये पुनरनु दारा नवन्धुत्तमे मदलत्यौ इद ततृप्रसादरेवासख्य (orig. इन्द्रप्र) लाभात्‌ D इन्द्रप्रसाद्‌ाद० M इन्द्रतत्‌ प्रसादादेवास्य All MSS. with the exception of A have atamla पनरनद्धारः immediately after ome” | १२ पङ्घायनश्रौतसूचभाय्ये | [<. १९. LR. र. पूर्वेण ay विकल्पः। उत्तमाया उद्धारो गायचाण्छक्यसुखानि शंसतो ति वचनात्‌ | ४. न्य्‌ षु वाचं प्र महे भराम दत्येतत्सक्त जागताख्यं wale | ५. BT मद Te श्लोक उक्येत्येतया यजति । ` re. , ९. इन्द्राय मदने सुतमिति wtfa) इन््रमिद्भाथिनौ इृददित्यनुरूपः | २. इनद्रमिद्राथिनो zefeqau क्तस्य यो ऽनुरूपग्रेषस्त- दुक्यसुखं भवति । | | ga. at नो श्रस्िन्‌ मघवन्‌ एत्खंहसोति se am eq | | च ४. दद्‌ त्यत्पाचमिद्धपानमित्येतया यजति | १ ११. १. दोढवचनमसंदे दाथेम्‌ | मध्यमेषु राचरिपर्यायेखिति संज्ञा- करणं शास््संब्यवदहार प्रयोजनाय । मध्यमान्मध्यभेषु । मेचावरुणाय बराह्यणच्छंसिने च मध्यमानाभिति । ९. Becta भ्ुतामघमिव्येततृक्तसुक्यसुखास्यं शर॑सेत्‌ । उत्त maga गायचैौ संदे हात्‌ । उत्तमण्डचमेनद्राभवो इ दर TT ददत्‌ न इत्येतां खक्तादुद्धत्य बदहिःङला | els €. १४. {— 2] परा्ायनश्रौत ङूचभाच्ये | १२ द . श्रं yd वसुनः पृव्यस्पति रित्येतज्जा गतं सक्त शंसेत्‌। 8. श्रपाय्यस्यान्धसो मद्‌येत्येतया यजति | १९ १. एतौ स्तोचियानुरूपौ मेचावरुणस्य यथाक्रमेण | ₹. एन्द्र सानसि रयिमिव्येतसक्तसुक्यमुखास्यं ग्रसेत्‌ | दे. प्रव. सतां ज्येष्ठतमाय सुष्टुतिमित्येत्सक्त जागता परंन । ४. श्रस्य मदे पुरु वपासि विद्धानित्येतया यजति | | । | | (aoe १. श्रमि ला ar सुत दति स्तोचियो ब्राह्मणच्छंसिनः। afa प्र. गोपतिं गिरेत्यनुरूपः | | ९.श्राद््‌न इन्द्र मद्यगिति एतत्सृक्रसुक्थमुखास्यं शंसेत्‌ | ३. तदस्मे नव्यमङ्किरसखद्‌ चतेति जागताख्यं सक्त Taq | ४. यस्ते रयो मनसो जवोयानित्येतया यजति | SE कर १४ ¢ १ १. इदं वसो सुतमन्ध इति स्तोत्रियः! इन्द्रेहि. aga दत्यनुूपो ऽच्छावाकस्य | a hs ऊकः 4 २. इन्द्रेहि मव्यन्धस इत्यस्य क्स्य ्रनुरूपगरेषमुक्थमुखाष्यं wed | १४ migra (९. १६. QB २. अजात श्रच॒मजरा सखवेतोत्येतस्य खकतसोत्तमासुद्धत्याभनि- लिङ्गात्‌ चिष्टुभं चेति कवा उद्यत्छदः सदस श्राजनिष्टेति परिधाय tay जागतेव्वजातशचमिति प्रयुज्यमानमेवं भवति परिधायेतिं वचनात्‌ | इदं ते पाच सनदित्तमिद्धेत्येतया यजति | ११५. १. एतौ स्तोचियानुरूपौ होतुभवत उन्तमेषु राचरिपर्यायेषु सत्सु । उन्तमेषु राचिपर्यायेखिति संज्ञा शास्तरसव्यवदहारार्था | जिषव्वपि पर्यायेषु प्रायशो डातुः स्तोजियादुरूपौ न वयभिचरत इति स्तोचियानुरूपवचनमधिकारायेम्‌ । २. महां इन्द्रो य श्रोजसेत्यस्य क्रस्यानुरूपगेषमुक्यसुखाख्यं Taq | उत्तमा सिख द्‌ानसस्तवाद्‌ द्वियन्ते | ६. विश्वजिते धनजिते सखजित दत्येतन्नागतास्यं क्तं शंसेत्‌। ४. तिष्ठा रौ रथ श्रा युज्यमानेत्येतया यजति | १६. १. श्रा aa नि षोदतेति स्तोजरियः। श्रा लश्रच्वा THATS: | २. यस्य संस्थे न GUA दत्यक्थमुखास्यं VAG सेत्‌ । : द. श्रं दां गएते wi वखिति जागताख्यं सक्तं शंसत्‌ । ४. प्र घा न्वस्य महतो महानौत्येतया यजति । €. १८. १- श, प्राङ्धायनश्रौत सूच भाष्ये | ९५ १७. १. योगेयोगे तवस्तरमिति स्तोचियो argues: | युञ्जन्ति ब्रघ्रमरुषमित्यनुरूपः | ९. यच्छन्ति तब्रघ्मित्येतस्य खक्रस्यानुरूपावगरेषसुक्थमुखाण Taq | | ; ३. cai a धिय प्र भरे महो महोमिति जागताख्यस्य ख्तस्योत्तमामुद्धत्य गेषमन्यच्रापि जागतलविनियोग eq |. उत्तमा feed मिचादिभ्यो वाचः ag: छता इत्येवानेन्रौतयद्धियते | ४. तदस्येदं पश्यता aft पुष्टमिति चिष्भा परिधाय । ५. प्रो द्रोणे ECE: कर्माग्मननित्येतया यजति | श्ट. १. इन्द्रः सुतेषु सोमेषित्ययं स्तोचियो ऽच्छावाकस्य दन्द aun नो गिर दत्यनुरूपः। ९. उष्णिहावेतौ स्तोचियानुरूपौ | तयोरुत्तमानि wre रा्छभ्यस्यन्ति | तथा द्यानुषुभौ राचिरिति च्छन्दसो <न्यस्यानूदः? wat भवति | । ३. उप नः सुतमा गदि सोभमिद्ध गवाशिरमित्येवमादिक- सुक्थसुखाख्यं सक्त श सेत्‌ | ९ CDM suai few! 9? AatD वा वषडभ्यः छेताभ्यः। ` २01) इन्दा न्यस्या° ४. चछन्दान्यख। ४८1) om. am vs WTA AAAS | [€. २०. ९, ४. प्रते महे विद्ये शंसिषं हरो इत्येतन्नागतास्यं |A शंसेत्‌। ५, Mat पौति au इयमिं सत्यामित्येतया यजति | १९. . . १. श्रयश्ब्दो , विशेषाधिकारायेः । विशिष्टव्वहोनेषु एकोत्त- रेषु भवा श्राहोनिक्याः। श्रच्छावाकस्यातः परमुच्यते | WATE राभ्यासनिदत्यथं पुनरकच्छछावा कवचनम्‌ । ` ` २. ` प्रथमे राचिपर्थाये ऽच्छावाकश्यैतौः स्तो्रियानुरूपौ । प्राहृतयोनिंटत्तिः । भरूयमाणं med नामधेयमन्यस्िनद्रये wala निवतेयतोति वचनात्‌ (९. १.३) एह दरो ब्रह्म॑य॒जेत्या कारान्तः पादः एकारादिश्च । aa पादाभ्यासे। त समानाचरे सस्थाने दोघेमेकमुभे Gra? | SAAT AACS BAT तत इकारोदय एकारमिति एह हरो ब्रह्मयज रो ब्रह्मयुजा | | a. SAR राचिपर्याये स्तो चियानुरूपावा हो निक्यावच्छावाकस्य | ४. श्रादो निक्यनिदटत्यथेमनुवादः ग्राकृतक्रमायेः च्छ, ? १. श्राशिनाय waaay च्छन्दो गेषुः szarsat sretfa quay च्छन्दोगेषु प्रठतदोमौये रातौ जदोतौति श्रतेः । प्रडताङ्तौ ast वाचो शऋयासमित्येवमादिके। ¦... ` "+, ९ Rigveda Pratisaikhya (ed. Max Maller) 119. ९ Aadds दातेति ब्राह्मणभाष्यकारः | dam where VqtafyaTg | यतत प्रवरानुपुवयेति (६. ९. १९) SHURA तन्नि! & २०. R—VR.] UISTAH TTS | १७ २. मध्यमेन स्थानेन गश्सेत्‌ | द. प्रवधेमानेन स्थानेनेत्यथैः । एवं वा arty शंसेत्‌ | 8. afaem ऽयम्‌ । ततग्डंन्दोऽनन्तरेण वेत्यादि यदुक्तं ( ६.६.१७) तद भिव्योषाश्चिनेः ऽपि भवति) ४. TATA: प्रातरनुवाकस्य यो विकारस्तं व्ाख्यास्यामः। ६. चौणि पदानि समस्य पद्ूोनामवय्येदिति न भवति | ७. बाहेतच्छन्दसां याः प्रतिपदग्डन्दोगेः qarearet प्रात- रनुवाकातिदे शात्मकतिव्रयोगे प्राप्रे वचनम्‌ । श्रथ agreatat प्रतिपदं प्रथमंप्रथमं प्रगायं पुनरादायं Harare शंसति पुनरादायं वै सामगाः स्तुवते तखेवेतद्ूपं क्रियत दति श्ुतेः। (१८.२) | ८. श्रग्रिर्हाता ग्टहपतिः स राजेति प्रतिपदाश्विनस्य भवति। मिनप्रयोजनताद्धिन्नदैवतलाच समुदये प्राप्ते वचनमापोरेवतौ- agate | €. प्रातरलुवाकवत्‌ प्रतिपत्समारोहणणेयानन्तरेए गायचात्‌ कन्दसखतुदशोद्धरति। खच एव ताः । तथा प्ररतलात्‌ । उद्भरतोति पुनवचनं Yaa स्थानादेएसंबन्धात्‌ | Qo, श्रानुष्टुभाच्छन्दसो दे खचावुद्धरति । ९९. उद्धरतौत्यलुवरतेते | उेष्टुभाच्छन्दसस्त्रयोद श्राधिकं TAH ग्टचासुद्धरति | १२. नासत्याभ्यामिति चौणि कच्तोवता दृष्टानि काच्चौवतानि ९ ^ योषा । © अभियोषा alt. to अभिवाद्या । M योद्धा । See Comm.. On १९. 8 १८ श्।ख्धायनश्रौ त सूच्रभावष्ये | [<.२०. १३-१५; तानि नित्यानि । afaaterfga’ ऽपि नोद्धतेवानि नित्यलात्‌ | तथा युवो रजांसौति an तं यु्ञायामिति सूक्ते) एतानि चला- यागस्त्यानि faafa षष्टिश्तेषु नोद्धतेयानि | १२. प्रथमं कारोवतं नासत्याभ्यामिति सूक्त wet ततः का राघद्धोचाश्चिना वामिति नव wad! १४. सुपणमादित aca धिकं श्रतं शंसेत्‌ area: aa Gea | इमानि at भागधेयानि सिखत इत्येताः सक्त जगत्यो वर्णेन्द्रदेवत्याश्च । ततश्च न weal arrays | ९५. वाग्रब्दो विकल्पार्थः | श्रन्यासां वाश्विनौनां सौपण्यति- रिक्तानां वा तावन्मां शंसेत्‌ धिकं श्रतं यावत्परिमाणं gad श्राशचिनोनामिति वचनात्‌ उद्भूतानामपि waa: । ्ाश्विनौलात्‌ । चिश्तप्रचेपं aera: | यावाणेवाष्टौ (२.२९. १-८)। नासत्या मे पितरा बन्यष्च्छेत्येका (२. ५४. १६) । धेनुः प्रन काम्यं दुहा- नेति नव (३. ५८. १-९<) । क उ अवदिति चतुदश (४.४२. १-१९४) । प्र वामवोचमश्चिनेत्येका (४. ४५. ७) । अरचियद्ाम- वरोदन्नृबोषमि्येका (५.७८. ४)। सख मे वयपुन्कदयदश्चिनोयं दूत्येका (६. ४८.१५) उत त्या मे हवमा जग्म्यातमित्येका (६.५०, १०)। Be नरा दिवो ae प्रसन्तेति विंशतिः (६. ६२. १९-७. १०-९२ । यद्रोदसो प्र दिवो अस्ति भ्रमेति (६. ६२. ८.९) दे उद्धरेत्‌ । प्रति वां रथं नृपतौ scent इति दश (७. ई 9. १-९०)। काय चिज्नसमानाय शक्तभित्यष्टा- ९ ¢ अभिव्योषा alt to अभिव्या०। २ CD वचने। ) <, २०, १६-- २७] EWA तखचभष्ये | १९ विंशतिः (©. ६ ८. ८-७२. ५)। उभा उ नृनमित्येकादश्र (१ ° . १० ६. १-१ १) । एतच्छस्ला ततः समारोदणणोयं aA शंसेत्‌ । ` १९६. समिद्धशित्छमिध्यस द्रत्येता सिख उद्धरति । आराश्चिनप्ररृतेः प्रातरलुगकात्‌ | ; १७. श्रयं वां मधमत्तम दृति प्रथमा तया पञ्चमो चेत्युक्तं । तस्यापवादः | एता Bet यथाक्रमं Wed | १८. श्रो ष्िहाच्छन्दस एकादश खच उद्धरेत्‌ पञ्चमो- निदे शात्‌ | | ९१९. यथा एकाद शौ ष्णिदा द्‌ तव्यास्तथाग्रेयात्‌ क्रतोर्जाग- ताच्छन्दसः। २०. श्राश्चिनप्रुतेः प्रातरलुवाकस्यो त्तमेन WEA पादेनाश्स्ते- ना दित्योदयं प्रतौ चते | ९१. उदित श्रादित्ये सौर्याणि वच्छमाणनि क्तानि शंसत्‌ | RX. उद्‌ त्यं जातवेदसमभित्याद्या नवचंः। Ra. चिच देवानासुद गादनोकभित्येतत्सक्तम्‌ । २४. नमो HAE वरुणस्य Wee इत्येततक्तम्‌ | ९५. इन्द्र क्रतु न्रा भरेत्यय प्रगाथः Wea | प्रगायवचनं सर्वानिन्रा प्रगाथान्प्रगाथस्यायतन इति (१८.२) चोदनायेम्‌ | तेन GUITAR: प्रगाया चम्बेदप्रसिद्धाः। ९६. Hel ot एथिवौ च न इत्येता सिखः Taq २७. विश्वस्य देवोभित्येवमादिका दिपदा wear विग्रत्यचचरा प्रथमः पादो द्वाद शाचचरो ऽर्थाद्धितोयो ऽष्टादरः। Re पराङ्ायनश्रौतङ्त्रभाव्ये। [&. २०. २८--३०, ec, इदस्यते रति यदर्यो श्रा दित्येतया परिदध्यात्‌) बारस्पत्यया परिदधातौति श्रतेः ` ९८. ददिरेवाश्चिनावाहृयते प्रतिपदे चेव परिधानौयाये चेति (१८. ४) रतेः रे ०. तया श्रसेदयथा तच्छस्तमायिनं नानाकृन्दस्यमपि संपदा इहतोनां wea संपद्यते | यद्य्यन्यच्छन्दस्काः स्तो चियाग्कन्दोगानां तथापि ककुप्‌कार एव कर्तः दूत्ारम्भसामर्थ्यात्‌ | wa कैथि- दाश्िनपद्धत्यर्याः wa atar उपदिष्टास्ते लिख्यन्ते | । ~ ` ˆ Std arty प्राज्नेयेथा शुचङतोदितम्‌ । SAMA वक्तु मन्दधो प्रतिपत्तये ॥१॥ aan ऽग्रे nema युङ्‌ तेति जनस्य च। य॒वो रित्यन्तरेश्चक्रेराभ्यो याः प्रागनन्तराः ॥२॥ । दशाधिकाश्वतुभिदं चिंश्दभ्ययिका तिभिः एकाद ग्र द्भेकाग्यासिखो बे च एथकूष्टथक्‌ Nell च्राश्िनप्रकतेरेता यथासं सुमेधसा | ऋचः प्रातरतुवाकादुद्धतेव्या यथाक्रमम्‌ ॥४॥ धेनु; स्तुषे नरेत्या वामतारिभरेत्यतः परा । यथासद्यं प्रयोक्तव्या नासत्या मे प्र वामिति wa afaaat समे वपुरुत त्या प्रति at रथम्‌ \ ‘gat काय गतां श्र च्रासामेका यथाक्रमम्‌ We ll Waal दाद्श् ताभ्य एकादश ततः VT | afa समिद्धः कायं वामिति कायं यथोदितम्‌ won | &. २९. °—B. | शा्वायन खौ ल द्चभाव्य ॥ रर १. इमे सोमासस्तिरोश्रह्यास दत्येवमादिका प्रेषान्तः पठिता पुरोलवाक्या कार्यां | | ₹२. होता vaca सोमानासित्येवमाटिकः प्रेषो भवति। simaa ऽप्ययसेव vat ऽतिरिक्तोक्थेष्वच्ा दितःः | ae. उभा यपिबतमश्िनेत्येतया प्र वामन्धांसौत्येतामध्यरधा संधायोत्तरेणाधेचन वषटूरोति | ag. विराजेव यजेदिति इ are कौषौतकिरिति अतेः । 2४. अर्चिना वायुना युवं सुदति लेव खिताश्िनो fey तिरोश्रज्यवतोति (१८.५) श्रतौ विगेषप्रशंसनादि यमेव युक्ततरा | २९. १. चिदत्सह्याको बदिष्यवमानो भवति । सत्यपि च्छन्दो- गानां Ma नानारूपे खमतप्रकाश्नार्था vest | 2. सन्धिषाम श्राशिनं ata तदपि चिददेव भवति ।. ` द. आदौ बहिष्यवमानस्तो चाणि" चलार्याज्ानि माध्यन्दिन पवमान इत्येतानि पञ्चदशानि भवन्ति) ४. रा्निपर्यायस्तो चाणि पञ्च्‌ णान्येव | सद्या सामान्यात्‌ क्रमेण वचनं सन्धिषामवत्‌ | ९01 Sua! ₹ © qa fea in marg. न्‌ instead of च. D o¥ Fea: e CD स्तोम स्तोच। 3 © खादौ बद्दिष्यवमानस्ो्रम्‌। तता ऽनन्तराणि we safe) चलाया च्यानि etc RR MSTA TTIATS | [€. २९. QB. ५. चलारि परष्टान्याभेवश्च पवमानः ६. श्रग्रिष्टोमसाम नौण्यक्यानि stant च। ©, एष ज्योतिष्टोमो नाम चतुःसंस्थो ऽपि भवतौत्यथंः। ज्यो तिष्टोमचोदनायामेतखय ग्रहणं द्रष्टव्यं । सोमयागञ् प्रधानं । तराणि Aware तदङ्गानि सोमयागस्य ज्योतिष्टोम- meager | एतानि safe faeces: स्तोमाः aaa भवन्ति स व्योतिष्टोमः। सोमपणनाैते भवन्ति। तंनिधौ अवणात्‌ | यदहं ग्टहोला चमसं Vala स्तोचमुपाकरोतोति। ८. एत एव स्तोमा ये चिददादयस्ते ऽभिश्चवस्यापि gage भवन्ति । एत एवेति वचनान्नायमेव क्रमः | प्रथमोत्तमे श्रहनो ये एवंक्रमेण | RX १. श्रभ्निरिष्टकाचयः wtaarny दितोयादिषु सोमयागेषु | तत्संबन्धेन धमेविगरेषा वक्रव्ास्तद थस्तुगशब्दः। चेटि चेव्यमाणएस्य यदृच्छया यजमानस्य श्दौक्तितस्य प्राग्दोचणौयाया इत्यथैः | दष्िवेच्छमा णिका भवति | 2. एतानि चौणि हवोंषि भवन्ति । a. TUTTI Heat मा ग्छदिति az | ४. ब्रह्म प्रजावदा भरेति पुरातुवाक्या | ब्रह्य च ते जात- वेदो नमसेति याज्या । * किमथमग्रये ब्रह्मत इत्युच्यते । दिभ- ९ ^. ins. | €. २३. १-२.] प्राद्ायनश्रौ तखचमाय्ये | 28 wfag Stearate सिद्धात्‌ | उच्यते। श्राखान्तरेण प्ररत- गणमिष्टिचयं समान्नातं क्वित्कविदिष्टिदयं। तस्यास्य ॒प्रति- पादनायेमेवमुक्रम्‌ | धू, AIMS वामदे BAA: चचवतः पुरोनुवाक्या । श्रस्मा- Hay Wat जुषसेति याज्या | AT Ta जाग्टवे दत्यग्नः चच- wa: Uda । aca हव्या समिषो दिदौदोति याज्या। उन्तरयो रिति चचवत्‌चच्र्तोः ywutifeagea vafafeca- मपि शाखान्तरे satfa ज्ञायते । खशशाखायां तु चिदविष्का एकेवेष्टिः | ६. इयमिष्टिः संनिवपनप्रयोजना बहनां चेव्यमाणानां भवति | ते वे दौचिव्यमाण श्रनोन्संनिवपन्त दत्येवसुपक्रम्य सवमा्नातं। बहननामिति सचिणो ऽभिप्रत्योक्तम्‌ | ©, एकस्य विन्वतः सनिवपनाभावात्‌ उखासंभरणप्रयोजना दयमेवेष्ठिभेवति । उखा विश्ष्टािप्रधारणर्था खालो विशिष्टप्रमाणा श्राध्वयेवधमेससुद्‌ायवतो | तस्या इच्यनन्तरं उपकरणानि. संनिवप- AMAA ब्रह्मणः साच्यं वचनम्‌ | २२. | १. श्रग्चिचित्यायामयं चापरो धमेविग्रेषः। श्राष्वर्यवाधौोतेन क्रमेण प्राजापत्यः पश्टबन्धो भवति | श्रथेतेन प्राजापत्येन परएना यजन्त दति श्रुतेः | २. वाय्छो वा पदबन्धो भवति शाखान्तरात्‌ | २४ श्राङ्ायनश्रौतद्बभव्ये। |<. २२. BR. ३. पश्टबन्धो भव॑तोत्यलुवतेते | वाग्रब्दो विकल्पाथेः | पूवेखचा- दनुवर्तमान एवोच्यते) कथं नाम aia कामायेत्येतच्छखान्त- रोक्तमुपखंग्यद्येत | ४. पुरूषो वेश्यो राजन्यो वा । श्रजः कागः। श्रविर्मेषः। Muay । पश्र श्ब्दः° पुरुषे ऽपि द्रषटयः। इति पञ्च पशवः | इतिं प्रकारप्रदशभैनाथः | एवंप्रकारा ्रध्वयुशाखाखु Teat विकल्याः | ५. श्रजो वा एक एव प्रभवति | act विषाणएरदहितः। ६. प्राजापत्ये पशौ केचिदायव्यं पश्पुरोला शं Hated | यदेवत्यः quad तदेवत्यं पण्ए्पुरोलाग्मलुनिवेपतोति ara | ©, वायव्ये Wat एके प्राजापत्यं परएपुरोलाशं gated । ८. श्रग्रये वा कामायेति यो ऽयमुक्रस्तस्मिन्नेके वैश्वानरौयं UTA कुवन्ति | ९. प्राजापत्यस्येति वचनान्न waz | १०. प्राजापत्यस्येति वतेते | ११. एकया च दशभिश्च qd | राये नु यं THA रोद- सोमे | कुविदङ्ग नमा ये sure: | इत्येताः पुरोनुवाक्या वायव्यस्य वपापुरोलाग्रपश्नां । पोवोभ्रनान्‌ thse: सुमेधाः । प्र चाभि- यासि दाश्वांसमच्छ । प्र वायुमच्छा Teal मनोषेत्येताः yaaq याज्या वायवस्य । .नियलतो saat vat १९. श्रा ते वतो मनो यमत्‌ ae at ्रङ्गिरस्तमाग्निः परेषु CD गोशब्दो ख पष्यशब्टो वापि gee दति! परञ्च पश्व दति। €. 28. (—<¢.] WEA TTAHT | २५ धामखित्येता श्राग्रेयस्यः वपापुरोलाश्रपशनां पुरो नुवाक्याः। वयं ते aq ररिमा fe कामं श्रश्याम तं काममग्ने तवोतौ शले च ला यजमानो हविभिरित्येता याज्याः । aa: Wear एवान्या- संभवात्‌ । श्राग्रेयस्येति शद्ध स्याघेवं निदे शात्‌ | Qe. बहवत्‌ बहवचनेनेति यावत्‌ । परश्निगमाः मेधमित्येव- मादयः पञ्चसु oy क्रियमाणेषु एथिवौं शरौराण्णैति यावत्‌ | प्रापतमेवेतद्‌ च्यते संदे हव्युदासाेम्‌ | | ९४. एकवचनान्तेन पष्रुनिगमा श्रत SE WUE कायप्रासनं ततो ग्टदिष्टकायोपञ्चेति (का० १६.१.१९) शरौराणणं विनियोगात्‌? | श्रजेन स्यन्ञखमा भिस्हस्मादे कवदत ऊर्ध्वम्‌ | २९. १. श्रयं चापरो धमेविगेषः साग्नि चित्ये। ९. एतानि चोणि दवोषि रौकषणणेयायां भवन्ति । र. arg afaat च्रव दति पुरोदुवाक्यादित्येभ्यः | धारयन्त आदित्यासो जगत्या दति याच्या । इतरयोः प्ूरवपदिष्टाः। ४. पञ्चहविषं दौचणोयामिष्टिमेके ana दति (१९.४) श्रुतेः) ध. RATE वचनं चतुथः पञ्चम # © ~ ८ © A KH Wo १0 7 परिच्छेदः ₹ CD oad विच्छदः। २ C Dom. from here in this chapter खये fase: (with the exception of Sitra 22.) 12 ee प्राङ्धायनश्चौतदचभाय्ये। [reed २--१३. १८. चयोद शाच्चरो ऽयं विच्छेदः | १९. एकाद शरा्तरो ऽयं विच्छेदः | २०. चयोद्‌गश्राचचरो ऽयं विच्छेदः | २१. पञ्चद शाचरो ऽयं विच्छेदः | २२. सप्तविश्रत्यचरो ऽयं विच्छेदः| Ra. परिसमाप्तं पूवेसुक्रम्‌ | १६. ्‌ १. अ्रतुगरायेमामन्त्य वच्यमाणमुपन्यस्यति। पञ्चहोतरि afe- व्यज्नितिः । ९. श्रष्टाद शाचचरो ऽयं विच्छद्‌ः९। a. विग्रत्यचरो ऽयं विच्छेदः | ४. प्राग््याख्यातम्‌ | ५. चतुर चरो ऽय विच्छेदः | ६. षलच्रो ऽयं farsa: | ©. चरो ऽयं fase: | ८. श्रष्टाचरो ऽय विच्छेदः । <. पञ्चाचरो ऽयं विच्छेदः | १०. चतुरच्चरो ऽय विच्छेदः | ११. Vem ऽयं विच्छेदः | १२. दाद्‌ शाच्चरो ऽय विच्छेदः | ९ द. प्राग््याख्यातम्‌ | । १ Dom. the . Dom, the Comm. on नज, ६ 07 बद लवो on this 98. २ CD खयं fae: om. in this Sutra. ९०. १७. ९--१६.] शाङ्ायनखौतसचभ व्ये । ER १९४. श्रष्टादशाच्तरो ऽयं विच्छेदः । ११५. योद शाचरो ऽयं विच्छेदः | Ve. दादशाचचरो ऽयं विच्छेदः) १७. पञ्च विं त्यक्चरो ऽयं विच्छेदः । १८. परिसमाप्रं पूवेसुक्तम्‌ | ©» . श्रध्वय ३ TPS षडधोतरि बाख्यातय दत्यथेः । , चतुद शाचरो ऽयं विच्छेदः 1 , श्रषटाद शाच्तरो ऽयं विच्छेदः । . पूवेवद्माख्यानम्‌ | , पञ्चाचरो ऽयं विच्छेदः| , चतुर्रो ऽयं विच्छेदः । gaat ऽयं fase: । . पञ्चाच्चरो ऽयं विच्छेदः । . चरो ऽयं विच्छेदः | qo, Tau ऽयं विच्छदः । १९. पञ्चाचरो ऽयं विच्छेदः । ९२. चतुर चरो ऽय विच्छेदः | १३. Hamat ऽयं विच्छेदः) १४. पञ्चद श्राचरो ऽयं विच्छेदः । १५. ऊतव्याख्यानमेतत्‌ | Qe. एकाद शाचरो ऽयं विच्छेदः | > # © ~ +< CH A = éz ^ A © ~ SF © HWA PP agate | [९० १८. १-११. १७. चयो द शाच्तरो ऽयं विच्छेदः | १८. चयोद शाचचरो ऽयं विच्छेदः | १९. स्तवि शत्य्रा्छयं fase: | ९०. एतावत्युवेक्तम्‌ | (= नः १८. . सप्तदोतरि fare वदि खयन्नष्व्यैमामन्तरयेत | . एकोन विं ग्रत्यचरा यं वि च्छद्‌ः९ | . विंश्त्यचरो ऽयं विच्छद्‌ः । , रतव्ाख्यानम्‌ । . षलक्तरो ऽयं विच्छेदः । . सप्ताच्रो ऽयं विच्छेदः | , सप्नाच्चरो ऽयं विच्छंदः । , नवाक्तरो ऽय विच्छेदः । . चयोद शाच्चरो ऽयं विच्छेदः | १०. षलचरो ऽयं विच्छद्‌ः | ११. पञ्चा्तरो ऽयं विच्छेदः | १२. त्ततुरचरो ऽयं विच्छेदः | १३. चतुद शाचरो ऽयं विच्छेदः | १४. श्रष्टाचरो ऽयं विच्छेदः । १५. चयोद शाक्तरो ऽय विच्छेदः । ९ CD न्तरा gst १०. १९. १--४] पराङ्ायनश्चौत STATA | ९३ १६. स्तद्‌ शाचरो ऽयं विच्छेदः | १७. Wala say Faq । १८. श्रष्टाचरो ऽयं विच्छेदः | १९. द्वादशाक्तरो ऽयं fae: | २०. श्रष्टाचरो ऽयं विच्छेदः | २१. चयोर शाचचरो ऽयं विच्छेदः | Re. द्वादशात्तरो ऽयं विच्छेदः | ९३. चतुद शाच्चरो ऽयं विच्छेदः | eg. चयो विशत्यचरो ऽयं विच्छेदः | Ru. षट्‌ विंश्रद्तरो ऽयं विच्छेदः। Ra. प्रागुक्तं यत्‌। १९, ९. वच्छमा णिकास्तन्वः। wat वदति। प्रजापतेः wad तनस्ता होता वदेदिति aa: | अतो वदतौत्यतःगब्द रानन्त । ततो नान्तरा यागः। श्रता न्ये वापि कामं यजेयुरिति श्रुतौ विकल्पो न afaa: । उपरिष्टादुपदे शात्‌ | २. saat Tat ऽवच्छेटो दितौ यः Tq एवसुत्तरासखपि द्रष्टव्यं । उत्तमा तु वसानाः | ९४. परिसमाप्तास्तन्वः। १९ Omitted in D and (orig.) in C. २ ^ 103. $F | द There is no commentary on Sitra 3-18. €8 प्राद्छायनश्रोतद्धवभाव्ये। [१२०. २९. १-8. RP ९. वच्छति ग्टहपतिसक्तद प्राः waaraithata । Beat दौचाक्रमविधौ तेषां ग्टहपतिः प्रथमो Afaa’ दति । स गहपतिः wud AIMS तनूवदनादनन्तरं वदति | sad लेकएक wa यजमानः । सो ऽपि गटदपतिरिव्युच्यते । गटहपतिवदनं वच्छमाणएकम्‌ । | २. श्रध्यथौी इत्येको fae: येषां वे ग्टहपतिग्टेहपतिं विद्यान्‌ ग्टहपतिभेवतौति दितौयो विच्छेदः | , दतौयो विच्छेदः | ४. चतुथा विच्छेदः | ५, गटहपत्तिवदनस्य पञ्चमो विच्छेदः | ६. षष्ठो विच्छेदः | ©, wnat विच्छेदः | ८. श्रष्टमो विच्छेदः | ८. समात्रं ग्टहपतिवद्‌नम्‌ | २९. १. प्रजापते न वदेतान्यन्य इति मनसा यजति | २. उचैस्तरामित्यसय प्रतिषेधं मनसा वषट्करोतीति वचनम्‌। र. प्रसिद्धम्‌ | ४. ग्रहं गह्णाति प्राजापत्यं वायु एथिव्या पात्रेण ग्रहणसादन- स्तोचोपाकरण्हो मभक्तादरणभक्णनि मनसेति कात्यायनस्यर | AS ९ A दौच्ते। २01) aay रव । २ ९९. ४.९१९। —— mm ९०. २१. ५--१४.] = शाद्ुायनश्रौतद्चमाय्ये | ९५ १, तार्तौयसवनिक एव AMAA । प्रकरणात्‌ | ६. Meath यजमाना च्रन्वारभन्ते । ahah arene" लिज दति तसन्‌ श्रमेण धिष्ण्यान्यरौत्यासोनाः। सामर्थ्यात्‌ | ७. अपरेण धिष्ण्यान्‌ ये नातिक्रामेयुस्ते ऽप्यासौनाः पलाग्र- श्राखाभिः Wns: | ८. तेषां स्युग्रतामुत्तमौ vat होता कुर्यात्‌ 2. श्रनेन कामेन | दति मनसा सकन्पेदित्ययेः? | १८. श्रपिधाय सदसो द्वारावित्यस्िन्नवधौ vat ऽपि शालायामासते | प्रालायाश्चेति वचनात्‌ | रते वागुपाकरणे वारथमेनं नेचसंमोलनं च । १९. नचतेषु दृश्यमानेषु wa मा्जलोयदेभे खिताः | तचचुदवहितं शक्रसुचर दित्यनयर्चा नचतरेषु विषयग्धतेषु यजमाना- अचु वि्टजन्ते। खयं चचुविंसगः प्रतातिराच्े नचचासंभवात्‌ | सौर्यवादार AAT । ` QR. ते ऽपरया दवारा इविधाने प्रपद्यन्ते | श्रया्वयुरुत्तरस्य हविर्धानस्य कूबरोमभिपद्या द सन्नस्यधि गायेति गायति सच्चस्यधिं तत्सच्चस्यधिमाप्रुवन्ति स्वं erat निधनसुपयन्तौ ति (२ ६.२) शरुतेः। उत्तरस्य हविर्धानस्याधोऽच्चं यजमानाः सपन्ति | Qe. उत्तरेणगारं यज्ञस्यातुसंचरन्त इति Wa: | ९४. युवं तमिद्धापवेता पुरो यधेव्येतामतिच्छन्दसं जपन्तो ऽधोऽचं सपन्ति । उत्तरेण वा गच्छन्तो ऽच्वेलायां ata ९ Cin marg. यजमाना । २ 0 7 have only नेन कामेन । ९ A दयैदा। ९६ प्राङ्धायनओखोत दचभाव्ये । [१०. २९. URE. दत्यथेः । ततो sau हविर्धानि समुपविश्य । संश्ब्दादेकप्रदेश श्रासोनाः कामान्ध्यायन्ते यत्कामाः सचिणः | १५. ये बह्कामाः सच्िणो नेककामाः एयक्कामा TA भ्रुवः खरित्येतास्ते areata तु प्रतौकयदणात्‌ सुप्रजा Tala मादक aaa! | ९६. ते यजन्तो यजमानास्ते वा खविजः wat! शाखा- न्तरोपदेशणात्‌ | ते प्राञ्च उदञ्च उत्कम्य वाचं विद्यन्ते विस्यष्ट- सुदचैराङ्यन्त इत्यथैः | कथम्‌ | वागत वागपेतु वागुप मेतु वागिति। १७, सुन्रह्मण्ाधतोकं सुन्रह्मण्योभितिः चिरूपां शक्ता वाचं fags ये ya वाग्यताः | | १८. केचिन्मानसमहरन्तरर aga) केविदुदयनौयान्ते । RI दशमाहरङ्ग। तदभिप्रायं खुचमेतत्‌। तनिराकरणणयेद- मारभ्यते नन्तरं Waa | १९. कालवाद्‌ एषः । चयो ऽयं पुरा पनो सयाजेभ्यः wae वेति (१०.९३.२७) । यथा दिवि दवनादरौनामभिषेचनोयमध्ये पटितानामपि नाभिषेचनौ याङ्गलं । कालमाचवादो ऽस्मिन्नवधौ । ata दौव्यति राजन्यं जिनातोत्येवमादयो ऽभिषषेचनौ यमध्ये ऽपि क्रियमाण राजसयाङ्ग एवं सन्तोत्थानं cua ऽप्यहनि क्रियमाणं दादशादाङ्गमिति। अतो वाशब्दः पराभिप्रायनिटत्यथेः | इति शङ्खायनश्रौतदचभाष्ये TWAT ऽध्यायः TATA: | १५01 ण्दिकेा मन्तः। x ¢ 1) सुब्रह्मण्याम्‌ । ^ मानसमदरन्तरं (रे?) C (orig.) मानसमदन्तर ; alt. by marg. add. of र to मानसमदरत्त° D मानसमदत्तर | Prithiraj Résau, (Text) Part I, Fase. I, Part II, Fasc. I—V @ /6/ each 2 Ditto (English) Part,II, Fase. I ra Prakrita Lakshanam, (Text) Fasc. 1 Rs. 1 Parasara Smriti, (Text) Vol. I, Fasc. 1—8; Vol. II, Fasc. 1—6; Vol. 1 Fasc. 1—4 @ /6/ each 1 ॥ Paraéara, Institutes of (English) । 1. S‘rauta Satra of Apastamba, (Text) Fasc. I—XII @ /6/ each छ, Ditto Latyéyana, (Text) Fase. I—IX @ /6/ each Ditto S’énkhdyana, (Text) Vol. I, Fase. 1-7; Vol. II, Fase. 1 @ /6/ each *S4ma Veda Sawhita, (Text) Vols. I, Fasc. 5—10; II, 1—6; III, 1—7 IV, 1—6; V, 1—8, @ /6/ each Fase ५; Sankhya Sutra Vritti, (Text) Fase. ]—IV @ /6/ each sa Ditto (English) Fase. I & II ... *Sankara Vijaya, (Text) Fasc. II and III @ /6/ each : *Sankhya Pravachana Bhashya, Fasc. III (English preface only) S’ri Bhashyam, (Text) Fasc. I—III @ /6/ each Re, Suéruta Sawhitdé, (Eng.) Fase. I & IL @ /12/ each vy : Taittiriya Aranya, (Text) Fasc. II—XI @ /6/ each प * Ditto, Sawhita, (Text) Fasc. IX—XXXVI @ /6/ each Tandya Brahmana, (Text) Fasc. I—X1IX @ /6/ each Tattva Chintémani, (Text) Vol. I, Fasc. 1—9, Vol. II, Fasc. 1—10 @ /6/ each hot £ £ oO ^> ध> "> < ~ ~ ^~ @ 4 "~ ।~ OOF #~ य । > wor OO Tul’si Sat’sai, (Text) Fasc. I—IV @ /6/ each ति > ४. *Uttaya Naishada, (Text) Fase. III, V—XII @ /6/ each ... a ¥ vasagadasio, (Sanskrit and English) Fasc. I—VI @ /12/ me Varaha Yurana, (Text) Fasc. I—XIII @ /6/ each iyu Pdrana, (Text) Vol. I, Fasc. 2—6; Vol. IJ, Fasc. 1—7, @ 6/ h Fasc. ... on ' < षन], (Text) Fasc. I—II @ /6; each ... “| vata, (Text) Fasc. I—VII @ /6/ each oa : Purana, (Text) Fasc. I—VI @ 6/ ue Tibetan Serves 4 > < Thi $48, Fase. 1—2 @ 1/ each 2 r-Phyin, Vol. I, Fasc. 1—5; Vol. II, Fasc. 1—2 @ 1/ each 7 ` ८०९8 brjod dpag hkhri S’in (Tib. & Sans.) Vol. I, Fasc. I—II1; Vol. II Fasc. I @ 1/ each a. ire 4 Arabic and Persian Series Alamgirnémah, with Index, (Text) Fase. I—XIII @ /6/ each ~~ `. Ain-i-Akbari, (Téxt) Fase. I—XX1I @ 1/ each 22 Ditto (English) Vol. I, Fase. I—VII, Vol. II, Fasc. 1—5, Vol. III 188९. I 22 Akbarnamah, with Index, (Text) Fasc. I—XX XVII @ 1/ each ४ 3%, Arabic Bibliography, by Dr. A. Sprenger eG Bidshéndmah with Index, (Text) Fasc. I—XIX @ /6/ each Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. I & II ee ध Dictionary of Arabic Technical Terms, and Appendix, Fasc. I1—XXI @ 1/ each 21 Farhang-i-Rashid\ (Text), Fasc. I—XIV @ 1/ each 1.4 1181 -1-¶ ६8, or, Lasy’s list of Shy’ah Books, (Text) Fase. I-IV @ 12; each... A. 3 Me ul-Sham Wagidi, (Text) Fasc. I-IX @ /6/ each 3 Ditto Azadi, (Text) Fase. I—IV @ /6/ each i Haft 4810410, History of the Persian Mansawi, (Text) Fasc. I 0 History of the Caliphs, (8011180) Fase. I—VI @ /12/ each . a Iqbalnamah-i-Jahdngiri, (Text) Fasc. I—III @ /6/each .., 4 Isabih, with Supplement, (Text) 51 Fase. @ /12/each = =... ‘... 38 Maasir-ul-Umara, Vol. 1, Fasc. 1—9, Vol. II, Fase. 1—9; Vol. III, 1-10 (@ /6/ each 0 Maghazi of Waqidt, (Text) Fase. I—V @ /6/ each क. il Muntakhab-ul-Tawarikh, (Text) Fasc. I—XV @ /6/ each ... 1 1 & + त 0 ( 2 ae a ~ 14 12 | # The other Fasciculi of these works are out of stock, and complete copies cannot te Sankhayana Srautasutram PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET UNIVERSITY OF TORONTO LIBRARY