Ka & \ > BIBLIOTHECA INDICA; COLLECTION OF ORIGINAL WORKS PUBLISHED UNDER TUE PATRONAGE OF THE Hon. Court of Birectors of the Last India Company, AND THE SUPERINTENDENCE OF THR ASIATIC SOCIETY OF BENGAL. WDRRAARAH AARARN ARAAAALARARARRAARIN 0 ५४० AAAS ie} 11५५. FROM ॥ + aw ५. ध, ^ 8 XNKHYA-PRAVACHANA-BHASHYA, A COMMENTARY ON THE APHORISMS OF THE HINDU ATHEISTIC PHILOSOPHY ; . एर VIJNANA BHIKSHU. Epirep By Firz-Epwarp Haut, M. A., Member of the Asiatic Society of Bengal, of the American Oriental Society, and of the Archeological Society of Dethi. DPI LD APPLY PPV AP PDIVS IGF RELL LPL CALCUTTA: PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PRESS. 1856. $= ५ ६ w& w awe wv Ge ल~ ~ ५ &~- © ९ ह न्न चन ~ क न ‘ 701६9. EDITOR'S PREFACE, The title which the Hindus apply to their atheistic* theory, * *Cependant, il n’est guére supposable que Colebrooke se soit trompé en disant que Kapila nie l’idée de Dieu. I] n’a fait que reproduire les accusations directes que |’Inde elle-méme a portées contre lui; et, comme ces accusations incontestables ne ‘sont pas justifiées pleinement par les slokas de la Karka, 1 reste que ce soient les Softras qui les justifient. Dans aucun de ceux que nous avons traduits, cette déplorable doctrine ne s’est montrée positivement 4 découvert ; mais je crois pouvoir affirmer, dés a pré- sent, qu’elle est en effet dans quelques autres, comme |’affirment les com- mentateurs indiens et Colebrooke.” M. Barthélemy Saint-Hilaire: Pre- mier Mémoire sur le Sankhya, pp. 271, 272. Again, of Colebrooke as entertaining the view that Kapila is atheistic: “Tl l’avait empruntée lui-méme aux commentateurs indiens.” Id., ibid., p. 5. This is scarcely exact. Colebrooke, the last of men to condescend, as a general thing, to statements in train, does much more than “ simply re- produce” the charge of atheism against Kapila, “borrowing it from Indian commentators.” He refers, by numbers, to several of Kapila’s own aphorisms, as being implicitly atheistic; and he translates one of them—I., 92—by the words “there is no proof of God’s existence.” Miscell. Essays, Vol. I., pp. 251, 252. See, further, I., 92—99; III., 56—57; V., 2—12, and 46; VL, 64, of Kapila’s Aphorisms. A very cursory glance at Indian commentators, at least on the Sankhya, would have evinced to M. Saint-Hilaire, that they are, mostly, as delicate as he is himself, in respect of charging Kapila with the denial of God. In the Padma-purdga, latter section, Pdshapdotpattt chapter, Jaimini and Kapila are called sages of the éémasa order, and their writings are termed RITiS' WATA. | B ५ द 2 is that of Kapila’s Sdnkhya ;* this epithet being variously under- stood, in accordance with the several acceptations of its imme- diate primitive, sankhyd. Inthe Mahdbhdrata, sdnkhya is allied to parisankhydna and parisankhyd, ^ exhaustive enumeration.’ The author of the Shad-dars' ana-samuchchaya, a Jaina compendium, cor- responding to Madhava Acharya’s Sarva-dars’ana-sangraha, says, in the tone of one who retails a familiar fact : apa निरोख्राः कचित्‌ कचिदौञरदेयताः। * Sdnkhya is the denomination common to Kapila’s system and to Patan- jali’s. M. Saint-Hilaire, in the opening words of his Analysis of the Sankhya, confounds the paronymes sankhyd and sdénkhya : “Le mot de Saénkhya, qui est devenu le nom du systéme de Kapila, signifie nombre ; et, pris adjective- ment, numéral. II signifie encore, dans une acception assez voisine : calcul, supputation, jugement, raisonnement.”” Premier Mémoire sur le Sankhya, 1. 19. Dr. Roer also says: “The term Sdnkhya has two meanings, enumeration aud investigation.” Lecture on the Sénkhya Philosophy, p. 8. The word Sdnkhya, as affording a variety of significations, is made the subject of a laborious pun, in the initial couplet of Bhaskara Acharya’s Bija-- gapita. + सारूप्छच्चामं प्रवच्छयामि wfcwerenrentaa! XI, 11393. Also: OTSA ेनमेताठत्‌ परिखडष्यान्‌ दभ नम्‌ । खारः द्याः प्रकुवेते चेव vats च प्र्चचते । लच्छानि च अतुवि एत्‌ परिखडग््ाय तल्लतः। MEQ: सड प्रत्या तु raw पञ्चवि्षकः। Ibid., ा., 11409-10. One of my MSS, reads, in the first of these two passages, parisankhyd- nidars’anam ; and, in the second, parisankhydna-dare‘anam. The same MS. has sankhyam prakurute in place of sénkhydk prakurvate. Vijnéna Bhikshu, at p. 8, has sankhydm prakurvate, and tena sénkhydh praktrtitdh instead of parisankhydya tattwatak, But, be the best readings, among these, as they may, it is abundantly plain, from the context, that Vijnana errs in supposing that any allusion is here made to sankhyd, or any cognate word, in the sense of ‘‘ratiocination” or the like. Colebrooke, who neglected to pursue the scholiast’s citation to the fountain-head, took it, on trust, as correct, and renders sankhyd by “judgment.” Miscell. Essays, Vol, I,, p. 229, ` 3 Sankhyd, as the proximate source of ‘sénkhya, denotes, agreeably to a contemporary speculator of some local celebrity, ‘enun- cg A RE ण SSE TES EGET REE TF OE SPE SPECS SS Nilakautha Chaturdhara, in. his commentary on the Mahkdbhérata, the Bhérata-bhdva-dipa, ineffectually labours, with the aid of arbitrary con- structions, to gloss away the palpable import of the passages given above. In short, his predilections as a Vedanti reduce his exegetical merit, wherever the system of Kapila is under discussion, to that of perverse ingenuity. In citing the Mahdbhérata, or in referring to it, I follow, for convenience, the notation, right or wrong, of the printed edition. But I everywhere verify, or correct, the text of this edition by three very good MSS. which I haye consulted. Colebrooke says: ‘A system of philosophy in which precision of reckon- ing is observed in the enumeration of its principles, is denominated Sdnkhya ; ‘a term which has been understood to signify numeral, agreeably to the usual acceptation of sankkyd, number: and hence its analogy to the Pythagorean philosophy has been presumed. But the name may be taken to imply,” &c. ‘Miscell. Essays, Vol. I., p. 229. Adverting to these words, M. Saint-Hilaire observes: “Colebrooke s’est laissé tromper par |’apparence et par une fausse analogie, en pronongant le nom de Pythagore & cdté de celui de Kapila.” Premier Mémoire sur le SAankhya, p. 19. Again, ibid., p. 20: “Si Colebrooke a eu tort de rapprocher le nom de Pythagore de celui du philosophe indien,” &e. But Colebrooke, as is quite obvious from his guarded and adversative mode of expression, delivers, in the preceding extract, neither his own opinions nor ‘even opinions which, pending the adduction of further evidence, he would be thought to accept. Professor Wilson—Sdnkhya-kdrikd, Preface, p. xi.— cites, it is true, the words “and hence its analogy to the Pythagorean philo- sophy has been presumed,” and without comment as to the paternity of the surmise. It may have escaped him that he had formerly written : “The first Tndian School, the leading tenets of which are deacribed by Mr. Cole- brooke, is the Sénkhya, a term which has been understood to signify ‘ns- ‘meral,’ and which, therefore, perhaps suggested to Sir William Jones, his comparison of it to the Pythagorean doctrine.” Quarterly Oriental Magazine, Vol. IV., pp. 11, 12: September, 1825. Colebrooke allndes, without doubt, to the following passage: “On the present occasion, it will be sufficient to say that the oldest head of a sect whose entire work is preserved, was—according to some authors—Kapila ; not [?] the divine personage, a reputed grandson [?] of Brahma, to whom B 2 4 ciation pursuant to a stated order.’* Another writer holds that it bears the import of ‘consideration.’+ Elsewhere, it is explain- ed by ‘right knowledge;’{ and the author of the commentary im the following pages, defines it by ‘representation of the real nature of spirit, on the basis of an accurate discriminative ac- quaintance with it, as contrasted with nature.’§ Consonantly to Krishna compares himself in the Gitd, but a sage of his name, who invented the Sénkhya, or Numeral, philosophy ; which Krishna himself appears to im- pugn, in his conversation with Arjuna; and which, as far as I can recollect it from a few original texts, resembled, in part, the metaphysics of Pythagoras, and, in part, the theology of Zeno.” Sir William Jones’s Works, Vol. L, pp- 163, 164: 4to. ed. of 1799. Sir William, at an earlier period, had pushed his hypothetical analogies much further than this. ‘Of the Philosophical Schools it will be sufficient, here, to remark that the first Nydya seems analogous to the Peripatetic ; the second, sometimes called Vais’eshika, to the Ionic; the two Mimdnsés, of which the second is often distinguished by the name of Veddnla, to the Platonic ; the first Sénkhya, to the Italic ; and the second, or Pdtanjala, to the Stoic, philosophy : so that Gautama [Gotama] corresponds with Aristotle ; Kanada, with Thales; Jaimini, with Socrates; Vyasa, with Plato; Kapila, with Pythagoras; and Patanjali, with Zeno. But an accurate comparison between the Grecian and Indian Schools would require a considerable volume.” Ibid., Vol. L, pp. 360, 361. ५ aad साङष्खमित्यु्यते। सम्यक्‌ क्रमपूवंकं Ga कथनं यस्यां सा रुढा MATa विचारशा। यत्‌ तामधिषृत्य छतं तस्मात्‌ weeiiaya भाखम्‌। Deva Tirtha Swami : Sdéxkhya-taranga, ad init. + पश्चविंगतितच्ानां veer fear aafie छते ्रन्धः sree इति खाडःडयप द व्यत्पत्तिः awa | Raghunétha Tarkavagis’a Bhattacharya : Sén- khya-tattwa-vildsa, ad init.. { VSS सम्यग्‌ ज्ञानम्‌ । तस्िन्‌ प्रकाण्मानमाद्मतच्लं साङ्छम्‌ । S'ridhara Swami: Subodhint, on II., 39, of the Bhagavad-giité. Strya Pandit, the astronomer, annotating, in his Paramdrtha-prapd, the same passage of the Gétd, almost copies Sridhara: @@ew@l सम्यम्‌ Waal AAA भ्रकाश्यमादवख VST | § The original will be found near the top of p. 8. As for the italics noticeable: in the text, I would remark, once for all, that I use them to dis- tinguish ellipses. Sanskrit vocables, also, when transliterated, I give, as a rule, in the same style of type- 5 some sacred text, as cited, with approval, by S’ankara A/charya,* sdénkhya imports ‘ ascertainmeut of the truth concerning pure soul.” S/ankara, again, and in like manner taking no account of the etymology of the word, interprets it, on his own authority, by ‘the conception that the qualities of purity, passion, and darkness, are perceptible by me; and that I, being distinct from them, am the spectator of their operations, eternal, hetero-: geneous from the qualities, soul.’ * In his commentary on the Vishnu-sahasra-ndma from the Mahsbhérata, XIIL, 7006. The definition to which S‘ankara accedes, may be from some Purana. It is not to be found in the legal institutes of Vyasa, where I had hoped to meet with it. The passage in which this definition occurs, together with the verse which the passage explains, here follow ; मषः कपिलाचायेः way मदि नोपतिः। wefa: कपिलाचायं दति सविष्यषशमकं नाम मरांखासादटषिखेति मरर्षिः ware वदस्य दशनात्‌ । न्येतु वेद्‌कद्‌ गद्‌ ्रनादषयः | कपिलशासा साङू्स्य श्णडा- व्तच्विज्जानस्याचायखति कपिलाखायेः। avis कपिखाचाय्खति ay- faigerata: | Qemawteya सार्छममित्यभिधौयते | दति arega: | wifi saa ates महाकमिति qa) सिद्धानां कपिल मनिरिति Gay | + Slee नाम Ca सखलरजस्तमांसि गणा मम Ga GY awisqagryrcar- चिभता नित्यो गशविललचण wats fora! Gité-bhdshya, XIII, 12. The repugnance of the Vedantis to the Sankhya can easily be illustrated. The word sdnkhya, substantive or adjective, occurs, in the Bhagavad-gttd, in five several passages: IL, 39; HII, 3; V., 4, 5; ऋ. 24; XVIIL, 13. In three of these passages, the first, and the last two, the theory of Kapila is clearly intended. Yet the commentators, who hold, with few exceptions, to the Vedanta, are most averse, in the majority of these cases, from owning that even the existence of atheism is recognised by the poem. In the three instances above mentioned, they, accordingly, explain sdnkhya by dtman, dtma-tattwa, bhakti-s’dstra, Brahma, para-pumdn ; sankhyd being defined, respectively, by tattwa-jndna, adhydima-s astra, bhakti, upanishad, upanishad. As renderings of the first, we also find dhydnin, jnéna, paramdtma-vastu-viveka, paramértha-vastu-viveka, vedénta, and yathdvasthita-vishayayd buddhyd’nu- sanhita-nirnayak ‘a conclusion induced on the cognition of a reality.’ 6 But, whatever may have been the sense originally intended, and perhaps now lost, of the term in question, it is not impro- bable that it carried a reference, more or less obscure, ta the radical independence of scriptural authority, which may be affirmed of Kapila. In the comprehensive spirit of all Hin- duism, it is true that he has frequent recourse to Vaidika vouchers* for subordinate articles of belief. Yet, in spite of this semblance of catholicity, it is obvious that the essentials of his system must be justified, if justified at all, rather by an appeal to reason than to revelation. The S4nkhya, indeed, with all its folly and fanaticism, may, for a Hindu school of doctrine, Where Kapila’s tenets are, in all likelihood, not alluded to, sénkhya is said to mean bhagavat and sannydsa ; sankhyd corresponding to kirtandimtkd ९४८६८20 and samyag dtma-mati. Additional synonymes of the former, simi- Jarly employed, are bhakta, bhakti, jndna-nishtha, jnana-nishthé, jndnin, nishpépa-purusha, sannydsin, s'uddhéntahkarapa, and s'uddha-chetas. _ S‘ankara A’chérya; Gétd-bhéshya: Rémanuja A’charya; Gttd-bhdshya : ‘Stirya Pandit; Paramédrtha-prapé : S’ridhara Swimi; Subodhiné : Madhu- sidana Saraswati; Bhagavad-gtté-gudhértha-dipiké: Kalyana Bhatta; Ra- stka-ranjané: Jayarama Tarkavagis’a; Bhagavad-gtté-sdrdrtha-sangraha: Sadananda Vyésa; Bhagavad-gtté-bhdva-praké/a: Pais deha-bhdshya, by anon.: Kes’ava Bhatta; Gitd-tattwa-prakésiké: Ramachandra Saraswati; Gitid-tdtparya-s'uddhi. Of these writers, Ramanuja, Madhusidana, Sadananda, and the anonym- ous author of the Pais’écha-bhdshya, refuse to hear of there being any allu- sion, in the Gété, to the system of Kapila. _ Adwaiténanda, in his Brahma-vidyd4bharana, an expositorial work connected with the Aphorisms of the Vedanta, suggests that the word panchavins'ati, adduced from the sacred writings as demarking the number of the Sankhya principles, may intend 20 x 5 instead of 20 + 5. In disproof of this conceit, see one of the Sanskrit extracts at p. 2, supra; and the Mahkdbhé- rata, XII., passim, but, particularly, chapters 307, 308, 309. * These citations from the Vedas can hardly be referred to a politic affecta- tion of orthodoxy; to the quieting, on easy terms, of the misgivings of the unwary. The Jainas, who go the length of openly denying the divine origin of the Vedas, and who repudiate their authority generally, yet admit it when reconcilable with their own tenets. As. Res., Vol. XVII, p. 248. 7 be allowed a fair share of circumspection. In its dogmatism it has restricted itself, for the most part, to the supersensuous, a phrase too frequently convertible with the indeterminate. It would, accordingly, often have been difficult to demonstrate that it was not in the right; and it has signified nothing that it was in the wrong : the Hindus never having been known to approve themselves, ethically, any worse for their atheism than for their theism. What is more, the scrupulous vagueness with which it touches on the subject of matter, is, surely, something in its favour. It may have gone widely astray in the cloud-land of metaphysics ; but it offers few parallels to the puerile hylology of the Ny4ya. It may contravene the spiritual intuitions of humanity ; but it has rarely called down the gods from Olympus, to move the derision of modern science. Other praise of the S4nkhya than this, would, however, scarcely consist with the exactions of just criticism. On the assumption that it has come. down to us legitimately elucidated, it is next to impossible, not- withstanding its fantastic show of method, to trace, in it, a single vestige of consistency. As apprehended in the present day, correctly or incorrectly, it must, in short, be ranked, with every other, even the most perspicuous, scheme of atheism, as little better than a chaotic impertinence.* * The notion that the existence of God is susceptible of dialectic demon- stration, has been surrendered, in later times, by most Christian theologians ` of any credit : it now being, more ordinarily, maintained that our conviction of deity, on grounds apart from revelation, reposes solely on original consciousness, antecedent to all proof. The idea of God must, indeed, necessarily be postulated as the basis of all human speculation. See Hagen- bach’s History of Doctrines, passim. : Kant declares that the various objective arguments for the establishment of theism, may be reduced to the teleological, the cosmological, and the ontological. All these, I am told, have been urged, by the Hindus, in combating the Bauddhas, the Mimansakas, and the Sankhyas. But further investigation would be requisite before I could produce these arguments, as employed by the Brahmans, with any approach to a complete exhibition. 8 Indistinct allusion seems to be made, by the author of the Sankhya Aphorisms, to anterior* cultivators of the atheistic philosophy, and, in so many words, to ‘ venerable preceptors’+ of the theory. Of the latter, Sanandanaf alone is specified by name, and once only : but, equally with all the authorities less distinctly commemorated in company with him, his writings, if he ever wrote, have long been forgotten. Panchas ikha, though, hke Sanandana, expressly mentioned, is yet denied his honour- able designation. On the first occasion$ where his opinion is reported, it is noted with disapprobation ; and, in the sole remaining instance|| where it is brought forward, it is dismissed No one of these arguments makes more directly against such atheism as that of the Sankhya, than the cosmological proof, or, rather, para- logism; it having been shown to be built on a logical fiction. This argument is admirably put by Diodorus of Tarsus, who lived in the fourth century : # # € 8€ Tus dyévyrov A€yot abrav Ti TpoTHy, 70 TavTwWY ddwvaTwrepov लोक) tporn yap 7609 éoriv dpxdpevov, kai ०६५ dy Tis कग ०८ कण्णो dvapxov' Kal ouvrdpus €<, Tov oTotxelww Kai tov é€ abrav (www Te Kat cwpdtwy 7 wdvoopos TporH, Kal TOV कणत, Kal xpwudrwv Kal THY dAAwv कण्ण, % 7०५९६१0) Svadopa, pdvov ovyt कृण्मो, adinot, mire ayévyrov pyre abtoparov vouilew tov Kéopov, pyr av d&mpovdrrov, Oeov 8& abrois xat 70 elvan Kal 70 eb elvan rapacxdpevov, capas cidévar Kai ddvoraxrus éricragbar. Photii Bibliotheca, ed. Bekker., p. 209, b. * * * * For change is an incident that has a beginning; and one would never speak of change as without a beginning. And, to be summary, the all-wise Change of the elements, and of the thence arising animate beings and bodies; and the intricate diversity of forms, and colours, and other properties; all but give forth an articulaté voice, telling us not to think of the universe as unoriginated, or self-actuated, or, yet, without a Providence ; but to know of a truth, and to be unhesitatingly assured, that there is a God, who endowed them with both being and excellent being. * IIL, 41. + A’chdrydh: V., 31. t VI, 69. § V., 32. | VI., 68. WVedanti Mahadeva, annotating V., 32, infers, simply from the name of Panchas/ikha being given in the singular number, that Kapila purposes to mark him as a separatist. The singular must, then, be 9 with an air of sufferance rather than of approval. Of Sanandana nothing is known further than that he is classed among the mind-engendered progeny of Brahmé.* Panchas ikha is usu- ally described in the same enigmatical terms:{ but the Mahd- bhératat also speaks of him as having had a human mother, Kapil4; and it assigns him to the line of Pards‘ara.§ The Sankhya philosophy is, nevertheless, ascribed, by indi- genous tradition, to Kapila,|| the putative author of the atheistic sentences, the Sdnkhya-sitraY and Tattwa-samdsa ; though the taken to indicate, as compared with the plural, an inferior degree of respect. But Sanandana, though dignified with the title of dckdrya, is yet spoken of, by Kapila, in the singular number. Mahadeva’s words are: qyfa® दूत्येक- aqaa परमतमेतदिति खक यति | It may, however, be doubted whether the use, in Sanskrit, of the pluralis majestaticus be of any antiquity, not- withstanding Sayana A’charya’s opinion to the contrary. See Professor Wilson’s Translation of the Rtg-veda, Vol. I., p. 201, foot-note. * See note at p. 15, infra. ¶ See the same note. ‡ XII., 7895. At XII., 7886, of the same work, it is said : wars: कपिं सा्ुनाः परमि serafira ख मन्ये तेन रूपेख विस्मापयति fe खवम्‌॥ ‘I can imagine that he whom the Sankhyas call Kapila, the mighty sage, the patriarch, is, in person, under this form, exciting our admiration.’ Such is the unmistakable sense of the couplet ; and so thinks Nilakantha Chaturdhara: ख wires) तेन qefcenga) तत््रनिष्यलात्‌ aneaq | Yet Professor Wilson understands the meaning to be, that Panches’ikha is here “named.... Kapila.” Sdnkhya-kériké, p. 190. Dr. Weber repeats this mistake : “als auch Kapila heisst.”” Indische Studien, Vol. I., p. 433. § Janaka, chieftain of Mithila, and disciple of Panchas‘ikha, says: परार समाजस्य CEN TATA: | fren qefucere शिष्यः परमसश्मतः ॥ XII, 11875. | In only a single text that I know of, is the Sankhya imputed to S’iva: Mahdébhdrata, XII., 10388. At the same place, the Yoga also is said to have originated with this divinity. नू Swapnes’wara, acquainted as he was with the aphorisms of Panchas‘ikha, attributes to him the Sdnkhya-sttra also. He accounts for its bearing the title of Kdpila, by the circumstance that Kapila initiated the Sankhya tradi- tion as set forth in these aphorisms. By way of illustration, he adduces the ८ 10 accuracy of this assignment rests, it seems probable, on no better evidenoe than the fact, that such treatises of atheism as existed prior to those attributed to Kapila, being superseded by his own more developed, or less incongruous, enunciations, were con- signed, at an early period, to oblivion. But it does not seem imperative to include, among these ancient productions, the works of Panchasikha also.* Even conceding that Panchas’ikha, conformably to the ordinary ac- count of him, was a disciple of A’suri,t who is, in turn, said to have studied under Kapila;{ yet the measure of a scholastic notorious appropriation to Manu, of the code of laws set forth by Bhrigu. His meaning 18, that Kapila only propounded the matter of the Sdénkhya- stra, whose present shape is due to Panchas‘ikha. He may, then, be sup- posed to set to the account of humility, the absence from Panchas‘ikha’s name, in the Sankhya Aphorisms, of the honorific title of 18 fois organe de perception et organe d’action. I] faudrait donc faire ici un changement considérable, et substi- tuer le manas aux onze organes. Je dois dire que la grammaire ne s’y oppose en rien, et que le texte, soit avec le neutre de Kapila, soit avec le masculin d’Isvara Krishna, se préte également bien & [पा et & l’autre sens. ` ५ Si Pon adopte lexplication de Vidjnina, il faudrait traduire le vingt- cinquiéme sloka de la facon suivante : ५ ° {6 onziéme principe doué de bonté émane du moi quand le moi est modifié également par la bonté; du onziéme principe, considéré comme élément primitif, viennent les éléments grossiers. Ce onziéme principe est obscur; et tous deux, ce principe et le moi, n’agissent que sous |’influence de Vactivité.’ ‘* Mais on peut remarquer que cette explication est en contradiction for- melle avec les slokas qui précédent: d’abord avec le sloka vingt-deuxiéme, qui fait sortir directement du moi les seize principes, et qui fait sortir en particulier les éléments grossiers des éléments subtils; et ensuite, avec le sloka vingt-quatriéme, qui reproduit la méme doctrine. 1 faut ajouter que cette doctrine que nous retrouvons dans la Karika vient de Kapila lui-méme, comme le prouve le soiitra que nous avons cité. Nous devons donc nous en fier & l’explication de Gaoudapada plutdt qu’a celle de Vidjndna. Dans le systéme sdnkhya bien interprété, les cing éléments grossiers viennent des cing éléments subtils; et les cing éléments subtils avec les onze organes viennent du moi. Ce n’est pas le manas, le coeur, qui produit les éléments grossiers, comme le croit Vidjnina Bhikshou; et ce qui doit nous étonner encore davantage dans son erreur, c’est que, dans le sofitra immédiatement. précédent, Kapila dit expressément, lecture deuxiéme, sofitra dix-septiéme : ° L’effet du moi, c’est l’ensemble des onze organes et des cing éléments grossiers.’ Quelque délicat qu’il soit de se prononcer dans des questions de ce genre, nous croyons pouvoir aflfirmer que Vidjnana Bhikshou s’est trompé, et qu’il n’y a point 4 tenir compte de son opinion.” Premier Mé- moire sur le Sankhya, pp. 99—102. M. Saint-Hilaire’s rendering of the memorial couplet calls, first of all, for attention. 46 The critic, mechanically misled by Professor Wilson, translates the term dhtitddi by ^ élément primitif.” He also substitutes ^ éléments grossiers”’* for ^ éléments subtils,” as an evolution from his “ élément primitif;” thus pretermitting the origin of the subtile elements, which, themselves directly derived from egotism, constitute the immediate source of the gross elements.t+ 4 जक * The term mahd-bhuita is, like pra-bhita, usually applied to the gross ` elements. See the thirty-ninth दढ, and Vachaspati Mis’ra’s gloss on it. But, according to the commentaries on the Tattwa-sumésa, it is also a syno- nyme of tan-mdtra ‘ subtile elements.’ When used as such, mahé must be understood to refer, not to magnitude of dimension, but to paramount importance in the twofold category of elements; producers having the precedence of productions. But it must not be supposed that the French version owes its present form to this consideration. In passing, the Vishnu-purdna, at I., 2, 36, uses bhvta simply, for sub- tile element ; and, at I., 12, 70, bhita-bhita ‘ element of elements.’ Another unphilosophical ambiguity in the Sankhya terminology is exhi- bited in the word manas, which denotes ‘ intelligence,’ the origin of ‘ egotism,’ no less than ‘ mind,’ one of its products. Dr. Ballantyne, in his translations, conforms to this reprehensible imperfection ; to the great confusion, it must be, of the mere English reader. Not only so, but sometimes he even renders mahat by “ mind.” See The Aphorisms of the Sankhya Philosophy, &c., Vol. L, pp. 66, 80, &c., and Vol. IT., pp. 10, 14, &e. Still another defect imputable to the Sankhya technicalities is, the equi- vocal use of the word anu ‘ corpuscular’ as a synonyme of both ¢an-mdtra ‘ subtile element’ and indriya ‘ organ of sense.’ + The original of the 4érikd under discussion will be found quoted at 7. 118. Colebrooke’s translation of it is as follows: " From consciousness, affect- ed by goodness, proceeds the good elevenfold set: from it, as a dark origin of being, come elementary particles: both issue from that principle affected by foulness.” Sdnkhya-kdrikd, p. 92. "Now, the expression “ origin of being”’ is, m this place, all but nugatory': ‘and Professor Wilson’s assumption—Sénkhya-kérikd, p. 93—that “ origin of beings’’ is intended, does not at all mend the matter ; since ‘ beings,” in the only plausible sense of which the word is here susceptible, that of creatures or ^ elemental creation,’—53d ériké,—are, out of the Puranas, 47 In the preceding extract we read that it is of the essence of egotism to be good. Yet it is no more so than it is of its es- produced from egotism only by the intermediate agency of the elementary particles. | The mistake which Professor Wilson falls into, after his attempt to cor- rect Colebrooke, can easily enough be accounted for. Gaudapada says: भूतानामादिमूतः | तमाबडलस्तनोक्रः स॒ तामस इति | This the Professor translates thus: “The first element of the elements is darkness ; there- fore it is usually called the dark.”? But the word here rendered by “ first ele- ment” would, as masculine, mean ‘first being,’ if it were a substantive ; ‘ first element’ requiring, not ddibhidtah, but. ddibhitam. Being, however, an adjective, it refers to bhdtddi, the second factor of which it justifies etymolo- gically. This reference should have been evident from the gender of uktah, sa, and témasa; and also from that of bahkulas, which, with its present ending, and, moreover, as it stands in the sentence, could never be an adverb. It is not propounded that the elements originate from their like, from an element; and, while nothing is predicated of darkness, darkness is predicated as characterizing one of the varieties of egotism. The passage. cited above will, therefore, admit of no other translation than such as this: ‘ It, ortgin of the elements, is originary, vtz., of the elements ; i¢ is also surcharged with darkness; and hence is called dark.’ To bear out Professor Wilson’s English, the Sanskrit should have stood thus; yatarattqua तमः। कन बकमक्ञं तत्‌ तानश्षमिति। । In giving the passage from Gandap4da, I have supplied it with punctua- tion, and the only punctuation that it will abide. In the Vishgu-purdna, at I., 12, 53, the term bhdtdds ‘generative of the elements,’ epithetically employed in place of ‘dark egotism,’ is again ren- dered, by Professor Wilson, “first element.” See his Translation, p. 93, lme 12. Professor Wilson, building on his oversight, indulges in the following comment, which may now be cancelled: ^ There is a remarkable expres- sion in the Bkdshya, which presents a notion familiar to all ancient cosmogonies. Gaudapada says, ‘ the first of the elements was darkness.’ It is the first of the ‘ elements,’ not the first of ‘ things ;’ for it was pre- ceded by unevolved nature, and intellect, and it is itself a modified form of individuality. It therefore harmonizes perfectly well with the prevailing ideas in the ancient world, of the state of things anterior to elementary or visible creation, when ‘ chaos was, and night,’ and when 48 sence to be dark, or to be active. To the end that egotism may acquire the distinction of pure, it is not necessary that it should Nullus adhuc mundo praebebat lumina Titan, Nec nova crescendo reparabat cornua Pheebe. In the influence of the quality of foulness, or passion,—for the word rajas has both senses,—may be suspected an affinity to the doctrine of an active principle, the moving mind, the eros, that set inert matter into motion, and produced created things.” Sdnkhya-kdrikd, p. 94. Lassen, who was the first to translate the whole of Is’wara Krishna’s treatise, had a right understanding of bhdtdds. ^ Caterva undenum essentialis pro- ficiscitur e sui sensu essentiali; rudimentalis ex (sui sensu) elementorum generatore; haec caliginosa est. Ex impetuoso (sui sensu) utralibet oritur creatio.” Twenty-fifth kérikd, in Gymnosophista, p. 58. C. J. H. Windischmann prudently follows Lassen; putting “ Anfang der Elemente” for bhiidds. Die Philosophie im Fortgang der Weltgeschichte, p. 1816. A revised version of the kdriéé in question is here submitted: ‘“ The class of eleven, consisting of purity, proceeds from egotism technically called modified. From egotism, as the source of the elements, the rudimental particles originate ; and this form of egotism ts imbued with darkness. But ४८ is only from egotism when affected by activity that the one and the other, the class of eleven and the elementary particles, take their rise.” It may be observed that, while Professor Wilson, at p. 94 of the Sdnkhya-kériké, considers egotism, in one of its kinds, as “ the first of the elements,” at p. 121 he places, by the side of the tan-mdtras ‘ subtile elements,’—which emanate from egotism, and give birth to the gross ele- ments,—as speciously comparable, the oroxeia oro:xelwy of Empedocles. For the seeming parallel to these elemental ultimates, the Professor ought, in consistency, to have gone back te dark egotism. But it has previously been shown that the Sankhya does not recognise as elementary anything antecedent to the particles so designated. The Professor’s remarks, incidentally bearing on the functions of bhitd- di, at p. 164 of the Sénkhya-kdrikéd, are unsubstantiated. The text on which these mistaken observations are founded, is as follows : एवमरातिकः सजी fewea भावसा TIA देवमामुषतेयम्याना CAT प्रधानतः Tews | ** Thus, non-elemental creation, rudimental creation, conditional and ele- mental creation, in beings of divine, mortal, brutal, and (immovable) origin, are the sixteen sorts of creation effected by nature.”’ Such is Professor 49 consist wholly of purity; the mere preponderance of this qua- Wilson’s translation; instead of which we should certainly read: ‘ The non-elemental creation,—t. e., the rudimental creation and the conditional creation,—and the elemental creation, or the aggregate of beings of divine, mortal, and brutal, origin, are the sixteen sorts of creation proceeding medtately from nature.’ My MS. wants the word भूतख्ना ‘ elemental creation ;’ but its inser- tion, as an equivalent of the भातिकः GA: of the 53d kdriké, is quite im- material. Moreover, I have corrected a grammatical inadvertence. The elemental creation has fourteen divisions ; and the two branches of the non-elemental count, each, as unity. The sum of sixteen is thus completed. There is, then, no such respective reference, in the above passage, as may have led the Professor to supply the word ‘immovable,’ and which induced him to make the following comment: ^ Apparently, each of the four classes of beings proceeds from four modifications of nature ; or, from the invisible principles, from the subtile rudiments, from the conditions or dispositions of intellect, and from the gross elements.”’ The evolution of the Sankhya principles as recited in the Vishgu-purdpa, is strangely misrepresented by the translator. A single sample will suffice. geiicg fagare: अब्द्तन््ाजिकं ततः । खर्ज न्द्‌ तकाबाद्‌ाकाश न्द्रम्‌) WAT तथाऽकायं भूतादिः ख खमादसेत॥ 1., 2, 37-8. ‘¢ Elementary Egotism then becoming productive, as the rudiment of sound, produced from it Ether, of which sound is the characteristic, investing 16 with its rudiment of sound.” Translation, p. 16. The correct rendering is, however: ‘The element-engendering egotism, being modified, then produced the rudiment of sound; and, from the rudi- ment of sound, the ether, whose characteristic is sound: avd this element- engendering egotism, similarly to agents in processes before mentioned, invest- ed the ether, which consists of sound.’ Almost the entire page from which the passage above animadverted on is taken, is disfigured by the style of misapprehension just pointed out. In one place, in fact, in order to force the construction desired, the nomina- tive singular edyd—euphonically required for véyuh—is made accusative. Saintly liberties vastly more licentious than this, are often taken, in the Puranas; but there is, in this instauce, no temptation whatever to do vio- lence to Panini. K 50 lity being held sufficient for the purpose.* Further, the term manas 18 said to mean ‘heart.’ At p. 30, it is called “ esprit vital.” At p. 106, a choice is allowed out of “le cceur,” “ esprit,’ and, “ pour prendre une expression plus juste et assez souvent employée dans notre langage philosophique, le sensorium commune.’t+ The manas is defined, by SAnkhya authorities, to be one of the soul’s three internal organs, without which there is no experience of joy or grief; in the same way as, for instance, but for the eye, one of the soul’s external organs, sight is impossible. _ In order to adjust the twenty-fifth kdrikd after Vijn4na’s conception of manas, M. Saint-Hilaire correctly premises that this word must be substituted, in the couplet, for the eleven organs. But, professing to effect this substitution, while he once puts manas for the eleven organs, he puts it three times for ego- tism. He also puts egotism for subtile elements, or, rather, gross elements $ for he foists this blunder of his own, as well as his bor- rowed primitive element, on the injured commentator. Again, purposing to censure Vijndna, he remarks rightly, at first, that, ‘in the Sénkhya system, accurately expounded, the five gross elements issue from the five subtile elements; and the five sub- tile elements, and the eleven organs, from egotism.’ Yet, in * Indeed, in the twenty-fifth kdrtkd itself we have the word vikrita ‘ mo- dified’. as a synonyme of sdttwika ‘pure.’ Elsewhere, vatkérika ‘ modifica- tional’ occurs as its substitutes. . Professor Wilson had already explained manas to be “an internal sense, a sensorium.”” Sdénkhya-kdrikdé, p. 100. Colebrooke calls it a ^^ sen- sitive, material organ,” and likens it to the @uuds of Pythagoras. Miscell. Essays, Vol. I., p. 418. The word manas has often been compared to the Greek pévos ; but, whe- ther as used in the Sdnkhya system, or elsewhere, it bears very little simila- rity to this term, which “ seems most commonly to answer to the Latin word impetus, and implies rather a physical, than mental, energy. Homer places it, at different times, in the knees, the 6८4०5, the orf0os, and the opp.” Mitchell’s Wasps of Aristophanes, p. 103. ए1 translating and annotating the twenty-fifth kdrikd, we have seen that it is the gross elements which he derives immediately from egotism. But Vijndna has clearly enough set forth his view of the twenty-fifth kdrikd, as M. Saint-Hilaire would have seen, Lad he read, even with the aid of Professor Wilson, the scholiast’s interpretation of the eighteenth Aphorism of the second Book.* After alleging manas to mean the eleventh organ, Vijndéna explains ‘both’ to refer to the intellectual organs and the organs of action. The kdrikd will, then, run thus: ‘ The eleventh organ, consisting of purity, originates from modified egotism. From egotism, as the source of the elements, proceed the rudimental particles; and this variety of egotism is imbued with darkness. From egotism affected by activity, arise both the intellectual organs and the organs of action.’ Vijnana is, therefore, peculiar, as compared with some others, in deducing, from pure egotism, but a single product, mind, instead of eleven, viz., mind and the ten organs of intellection and action: the latter being referred, by him, to the active species of egotism ; which is held, on the adverse interpretation, to be, independently, inoperative, but yet an indispensable con- dition of energy on the part of the other two modifications of the self-conscious principle. To defend, textually, his exegesis of the latter part of the twenty-fifth kdrikd, Vijnéna must be suppos- ed to contemplate the twenty-sixth Adrikd ; inasmuch as the organs of understanding and action are there mentioned for the first time in the treatise: and this anticipation is clearly impractica- ble, save by the dislocation of all syntax. Nevertheless, the 710. port which Vijnéna contends for, is far from being a peculiarity * Sdnkhya-kdrikd, p. 94. Professor Wilson here, too, however, requires to be set right. Forgetting the order in which he has just enumerated the modifications of egotism, he writes “‘ the other ten, from the second kind; and the elements, from the third.”” The words ‘ second’ and < third’ must be transposed. H 2 52 personal to himself only. Both the sets of Aphorisms attributed to Kapila are silent on the topic under discussion ; and so is the Mahdbhdrata. Arguing, however, from the Hindu point of view,—such as it is,—our commentator is supported by the divine testimony of the Puranas, against the mere human authority of I’s'wara Krishna and his successors.* At all events, the ex- * The productiveness of active egotism is the doctrine of the Puranas. The Mahdbhérata, after XII., 11395, where it would be expected ४० pro- pound either this view, or else one that would preclude it, is suggestively mute. Can it be that this tenet is a developement dating subsequently to I's’wara Krishna’s time ; having been, since then, grafted on the Puranas ? I quote, below, from these works VAAMMAIA SACHA तु तामसात्‌। तेज सान्देन्द्रियाण्णाङर्दवा वैकारिका TH | रकाद णं TAIT देवा वेकारिकाः सुताः | Vishnu-purdna, I., 1, 46-7. _ “ This is the elemental creation, proceeding from the principle of egotism affected by the property of darkness. The organs of sense are said to be the passionate products of the same principle, affected by foulness; and the ten divinities proceed from egotism affected by the principle of goodness ; as does mind, which is the eleventh.” Prof. Wilson’s Translation, pp. 17, 18. In a foot-note to p. 16, Prof. Wilson repeats Gaudapada’s account of the three sorts of egotism, but without directing attention to its contradiction of his text. For a passage to the same effect with the verses given above, see the Bhdgavata-purépa, IIl., 5, 29 seqq.: also III., 26, 27 seqq. It is the first of these two passages that is cited, by Vijnana, at p. 118. Virardghava, in his commentary, the Bhdgavata-chandrikd, wrests the word tatjasdt, in the fourth verse, into congruity with the dogmas of I's’wara Krishna and his school, by explaining it to denote ‘ with the aid of passional egotism.’ Add: वेकारिकादष्कारात्‌ सभौ वेकारिकाऽभवत्‌। तेजसानोन्द्रियाणएि Wear वकारिका TH 1 WHIM मनस्तन खगरुनाभयाद्मकम्‌। मूततम्माचखमाऽयं भूतादेरमवन्‌ प्रजाः ॥ Kurma-purdna, prior section, 4th chapter. 53 pression of amazement ventured by M. Saint- Hilaire, is alto- gether gratuitous ; and it would have been well had he foregone the temerity of impeaching, with headlong disparagement, the adjudication, by so acute and learned a writer as Vijndna, of a nice philosophical punctuality. ‘Vijndna, so far from the pre- posterous solecism of deducing any of the elements from mind, expands the seventeenth Aphorism of the second Book in these words : ‘ The eleven organs, and the five subtile elements, ४, e., sound, &c., are the products of egotism.’* Gross from subtile Pure egotism, here, again, is made to generate the ten superintending dei- ties, who, according to the Sankhya system as ordinarily enunciated, except in the Puranas, must form part of the world of animation, which ema- nates from the subtile elements. The names of these deities occur in the Bhagavata-purdna, II., 5, 30. अ, Burnouf, in his translation of this work, Vol. I., p. 122, renders the appellation of one of them, Dis’, by “les points cardinaux.” The directions are variously computed, by the Hindus, at four, eight, and ten. Professor Wilson arbitrarily expresses Dis’ by “ space.” Vishnu-purdna, p. 17, 28th foot-note. An eleventh deity is recognised by some of the Purénas,—the moon, whose presidency is over mind. In the verses quoted above, from the Kurma-purdna, mind is strangely said to partake of the two qualities of activity and purity. The Sarva-dars’ana-sangraha considers the ten organs and mind to be effluences from pure egotism, and silently ignores any hypothesis of their originating otherwise. It is a curious circumstance that this work nowhere mentions the San- khya Aphorisms ; its authority on hylotheistic matters, wherever a text is to be cited, being the Kériké of I’s'wara Krishna. An examination of S’ankara Acharya’s Sarva-siddhdénta-sangraha, which I have not been able to procure, would, very probably, throw light on the Sankhya as received in the eighth century. The ninth chapter of this treatise is occupied with the doctrine of Kapila. See Zeitschrift der Deuts- chen morgenlandischen Gesellschaft, Vol. I., p. 200. * See, at p. 45, supra, M. Saint-Hilaire’s incorrect translation of the passage which I render thus. The essayist’s heedlessness is, here, unac- countable. 54 follows of necessity.* As to the rest, his predilections, alike in the present instance and elsewhere, are for the doctrines of the original Sentences, as altered and amplified by Paurénika inno- vation. The Sénkhya system assumes, in practice, the form of the adoration of nature,t or, rather, of a sublimated ideal essence of * In the Sankhya Aphorisms, the coordinate emanation, from the sub- tile elements, of the gross elements, is expressly indicated as early as I., 61,— which M. Saint-Hilaire passes by, as has previously been shown :—and Vijnana, in his notes, is nowise eccentric in his paraphrase of this text. + Mila-prakriti, the primordial agent, whose analogues, in the several Hindu schools of philosophy, are too notorious to call for repetition. The late Rev. Dr. W. H. Mill has likened it tothe G&vou. of Gnosticism, “ in which, as in the Sankhya, vous, or intellect, buddhi,—otherwise called ma- hat,—is the first-born offspring; and then all separate individual essences.” Journal of the Asiatic Society of Bengal for 1835, p. 386. Such was the dream of Valentine, as we learn from Ireneus: Aéyovou ydp twa evar €, dopdrois Kal axarovopndoros २१/८०/८००८ téAeov Alva wpodvra: tovrov dé cal * * * * ऋ TIpordropa cai BuOov xadovow. * * * क क ‘Yadpyorra & abrov dxwpyrov Kai déparov, didiy re Kal dyévvyrov év Hovxia Kal jpe- pia गणी yeyovevat év aarreipos aiwor xpdvwv. Suvyrdpxew Saire xat "Evvoav, fv 8) Kat Xdpw १८०५ Sey dvopdLovor. Kali éwonbyvai 7076 dd’ éavrod 7/००/२०.०.६०6८८ Tov BuOéy rovrov कणा, t&v कर्व, Kat xabdrep ण्या ०/८० THv mpoBoArny tavryv (Hv mpoBadrécOa. evevonOy) Kal ८०7०6६० 6०९ as €» pyrpa, TY TvuTapxovoy éavTa २4/70. Tavryv dé drodeLapéevyy 7d oméppa TovTo Kat éyxipova yevomevyy aroxvicat Novy dpovy te Kat Toov 7 mpoBaddvrTt Kal povov Xwpovvra 70 peyeHos Tod Ilarpds. Tov dé Nodv णण, Kai Movoyev KaAovet, Ilarépa nat ‘Apynv tov वर्वणा, Svpmpo- BeBrjocba. 8 aird “AAnOeav. Kai elvas ravryv mpuryy xai dépxéyovov TvOayopixyvy Terpaxriv, fv Kai pilav tov mdvrwv xadotow. “Eort yap 18005 xal सधे, erecta Novs kai "AArnOea. lrensi Opera, ed. Stieren: Lipsiae, 1853: Tom. 1. pp. 10 seqq. Cyril, of J erusalem, gives Valentine’s genealogy of the Aeons very differently : "0 8४605 éyévvyoe 2uyqv, kat dro rhs 34209 érexvorroie. Adyov, x. 7. A. Catech. VI. In the Refutation of all Heresies, by Hippolytus, Irenzeus’s disciple, it is shown, however, that Simon, the Samaritan sorcerer, a precursor 55 ` the material world, for which the European languages, nowise to their discredit, want a name. That this scheme of speculation of Valentine, had quite a different cosmogony,—and not in nomen- clature only: Avo लय rapaduddes Tov काण aldvev, pare apxi pyre 7००५ €xovoa, ard pias pilys, ris éori Svvapus, सधनै, ddparos, dxara- Anrros, Gv भ pia paiverar dvwlev, Aris éori peydAn Sivayus, Novs tov Sw, Suérwv 79 wdvra, dpoyv. “H Se érépa, xdrwOev, Exivow peyadn, {९५० yevvooa 7a wévra. Simon’s ` 476००५5 MeydAy. Vide Origenis (lege Hippolyti] Philosophumena, sive Omnium Heresium Refutatio, ed. Emmanuel Miller; p. 173. Though Gregory of Nazianzus—supported by his commentators, Elias of Crete and Nicetas Serron—declares that Simon talked of both 23609 and vy, yet the evidence of what are, presumably, the sorcerer’s own words, is opposed to this assertion. Theodoret describes Simon’s nonsense similarly, as far as regards this pair of powers; only, like Irenzeus, he puts *Evvova for अध And yet he brings in "Evora a second time, as springing, with ®wvy, from Nods and ’Ezivow. For this second "Evvoua we must read “Ovoa. Simon’s "7८०८०. thus appears to become, with Valentine, "Evvota ; only the latter is, now, mother of Novs, instead of mate. ”Evvow has, here, however, another name, 2vy7; which is, with Simon, the appellation of the source of ‘Exivoia. But Simon’s Svy7—otherwise called ip?—has no obvious partner, to serve as prototype to the paramour 2४665, In other words, Simon starts with a monad, while Valentine sets out with a duad. Valentine’s theory, in producing the world, at the outset, by generation, is, therefore, in one respect, nearer the Sankhya than is that of Simon; who, to every ap- pearance, maintains a twofold effluence, prior to any process of procreation. The Sankhya first begets, and then introduces evolution. For Simon Magus’s peydA7 dvvayis, see the Acts of the Apostles, VIIT., 10. In the homilies ascribed to Clement of Rome, the expression “great power of ७०१, as applied, by Simon, to himself, receives the following turn : Sipwv, 60८07600 708 @eod Sivapus dv, wal tov tov Oeor ०६५ ciddrwy दग ४ xaxorrowlg Tyv eLovciay éxwy. Clementis Romani quae feruntur Homiliae Viginti, ed. Dressel: Gottingae, 1853: p. 174. Simon’s dvvayts cannot but remind the Sanskrit scholar of the Hindu सदद्व, But the former term was applied to either sex, whereas the other is restricted to females. Dr. Mill, in connection with the remark lately cited, puts forward a state- ment touching one of the fundamentals of Hinduism, which, as coming 56 was ever widely adopted as a religious belief, is violently impro- bable. In the S’ankara-dig-vijaya, or history of S‘ankara from so profound an investigator, it may not be thought superfluous to notice. The text which ealls forth this statement, exhibits, as restored by its annotator, these words, among others: ... wfaarga woos नमानि .. खद्‌ाशिवम्‌| “To 1178 , . . whose birth is from abstract essence alone ... I reverently bow, ... the ever-blessed S/iva,”’ The epithet astitodbhavam, here taken to import “ whose birth is from abstract essence alone,” प~ nishes occasion for the following comment: “ The astitdé is, here, ovoia, or abstract essence, antecedent to qualities of any kind; of which the Hindu theosophists can discourse as subtly and as unintelligibly as Plato in the Parmenides. Such is exclusively their notion of Deity as existing prior to the developement of the ternary forms or qualities, first in the Supreme Triad,—Brahma, Vishnu, S/iva,—and, next, in the several orders of created beings: this first immaterial substance being the neuter bdrahma of the Upanishads and the Vedanta; the purusha, or male inactive principle, of the rival Sankhya school; the (6०605, or unfathomable depth, of some of the Gnostics, who attempted the introduction of these eastern metaphysics into Christianity.” In the first place, the species of compound to which Dr. Mill refers the term formed of astitdé and udbhavam, though not without precedent, is yet of comparatively rare occurrence, and is regarded as faulty. See Pdpini: IL, 2, 24 and 35; and the commentators. Again, while the word astitd signi- 068; . 10 popular employment, actuality, presence, it denotes, in its philoso- phical acceptation, either self-existence or created being. In the case in hand, the second of these senses is, unquestionably, to be selected. For *‘“whose birth is from abstract essence alone,” I would, therefore, read ‘from whom arises created being.’ In the Sanskrit stanza, above reduced, 8१९४, after a fashion not unusual, is promiscuously lauded as one with Brah- ma, and as the third person of the great triad; and, agreeably to Hindu notions, in the latter character, alone of the two, can he be called the author of creation. ‘Both the ultimate principles of the Sankhya, it is observable, are held to be self-existent. See the foot note to p. 27, supra, which admits of correction. In the Nyaya, God and molecules are said to be so. The Vedanti, in charac- terizing Brahma as sach- chid-dnanda-ripa, intends to express that, in ab- stract essence, he is constituted of self-existence, intelligence, and happiness ; and no one of these elements is, in any way, subordinated to the other two. 57 Ach4rya’s controversial adventures,—a romance which unques- tioning credulity has affiliated on Ananda Giri,—the great Ved4ntic doctor is represented as having been confronted, in the course of his rambles, by only a single Saénkhya, one Laksh- mana. Though the heretic would, of course, eventually suc- cumb, it yet cost his doughty opponent, in this instance, but few words to boast anew pervert.* In preparing the present publication for the press, I employed, for the body of the work, three manuscripts, which agreed among themselves to such a degree as to occasion little doubt or dif- * Nor was S’ankara here constrained, in order to enforce his creed, ` to appeal to the argument of his disciples’ staves and sandals: a mode of propagandism to which, on the word of his biographer, he was, at all times, sufficiently prone to have recourse. The author of the S‘ankara-dig-vijaya, unscrupulous fabler as he was, has yet described the Sankhyatheory with sufficient accuracy. It is difficult to say whether he is equally exact in his account of the ascendancy which it had acquired, in his day, among its professors. S’ankara’s argumentation with Lakshmana can readily be imagined ; but Lakshmana’s confession of faith, being brief, shall be adduced. It purports to be borrowed, and is as follows AVIA प्रधानं fe aerafcarcewa | GI व्यक्तमावं च AIGA परात्‌ परम्‌ ॥ Tia ॥ तदुपासनमानेण्‌ afer vfateat Sarai क पखादिभिराष्वाय्यरादतं याममभमम्‌॥ xf i ‘ The chief one— or primeval nature—is the equilibrium of the three quali- ties; the source of the great principle, or intelligence, and of the rest of the derivative material principles ; undiscernible, as cause ; also discernible, ix ४८5 products ; singular in the world; superior to what—viz., intelligence—is itself superior, tn a descending series Through the mere worship thereof do men attain salvation, and Kapila and other teachers engaged in the most exalted contemplation.’ The latter couplet, if not a forgery, is scarcely in accord with M. Saint- Hilaire’s assertion: ‘‘ Le Bouddhisme est devenu une religion; et c’est ur but que n’a jamais poursuivi l’école du Sankhya.”” Premier Mémoire sur le Sankhya, p. 4. 58 ficulty. None of them had a date; and they all wore a modern appearance. For correctness they were respectable. As the last pages of the sixth Book were passing through the prin- ter’s hands, two other manuscripts were obtained. One was undated ; the other was transcribed in the Samvat year 1711, or A. D. 1654. They discovered few blemishes; but, while presenting, throughout, a great similarity to one another, they differed, in many respects, from my earlier materials. Full particulars of these discrepancies will be found in the Appendix. This, for the benefit .of Hindu students,.I have given in San- skrit; but in a style so simple that no European who has passed his novitiate in the classical language of India, will have reason to complain that it was not written in English. In this Appendix 1 have, also, frequently referred to Aniruddha’s and Mahadeva’s readings of the aphorisms. Of these sentences, unaccompanied by commentary, I had two excellent manuscripts. To ascertain the sentences the more completely, I likewise collated three very accurate copies of Nages’a Bhatta’s abstract of my author’s text. Nages’a cites the aphorisms at length.* For the tedious array of emendations which deform the con- * The first edition of the Sénkhya-pravachana-bhdshya bears the imprint of Serumpore, 1821: 8vo. pp. 220. This seems to be the publication an- nounced as having been projected by “ Mr. Carey and his a:sistants,” un- der the auspices of the Council of Fort William, and the Asiatic Society of Bengal. See Roebuck’s Annals of the College of Fort William, p. 157. The faults of that impression need not now be made the subject of minute recital. A characteristic sample of them may be seen in the foot-note at the bottom of pp. 21—24 supra. The editors of the volume had the advantage of a manuscript, or manuscripts, much superior to the use they made of their appliances. Several of the longer additional passages which I derived from my codices last procured, and which will be found in the Appendix, occur in the Serampore edition also. In 1852, Dr. Ballantyne published the first fasciculus of ‘“‘ The Aphorisms of the Sankhya Philosophy of Kapila, with Illustrative Extracts from the Commentaries.” It was followed, in 1854, hy a second fasciculus, com- pleting the fourth Book. था क्ष 59 clusion of the volume, I plead my distance from the press, and the brittleness of Anglo-Indian type-metal.* A Bangali translation of the Sdnkhya-pravachana-bhdshya, entitled Sén- khya-bhdshd-sangraha, was undertaken by Ramajaya Tarkélankara Bhatta- charya, son of Mrityunjaya. So, at least, the work itself sets forth : but the Friend of India Magazine for 1823, No. VIIL., p. 567, makes them to be joint translators; and adds that they were, the last-named in succession to the other, “chief pandits in the Supreme Court.” Mrityunjaya, surnamed Vidyalankaéra, had previously been head pandit in the College of Fort William. This version conforms very closely to the Serampore edition of the original, from which, while still unpublished, it appears to have been prepared. How much of this translation was executed, or how much of it was printed, I am unable to say. All that I have seen of it is a fragment of 168 octavo pages, breaking off, abruptly, in the midst of the commentary on the eighty-ninth Aphorism of the first Book—according to my number- ing. The volume was published at Serampore, in 1818. It opens with a short preface in Sanskrit; and it gives the sétras in the original language, and in large characters. __ At Benares [ have seen, in manuscript, a prose translation, in the pro- vincial dialect, of the Sénkhya-sttra and of Vijnana’s exposition in abstract. The author was Ahitagni Rakshapdala Dabe; who also showed me Hindf versions, made by himself, on a like model, of the Yoga, Nyaya, Vais’e- shika, ४९१६४०६६, and Mim4ansa, Aphorisms, and of S’andilya’s Sentences on Devotion. Each of these translations was accompanied, like the Sénkhya- ` sdétra, by a Hindi gloss, abridged from the Sanskrit. # A more thorough search for defects than that which resulted in the list of errata at the end of the volume, has yielded the following additional ones: Pp. LL For read P. 1. For read 85 21 -कायौशा -araret 161 21 मनना- मनना- 126 28 -त्यक्तम्‌ -त्युक्तम्‌ 165 15 शखर १ 129 9 -द्ौकारे ङकारे 203 2 पूवेत्‌ पूववत्‌ 147 5 -दिविधः -द्‌ दविषः 210 18 -अद् - 156 7 -तद्कका- -तद्विका- 232 1 FT Et. Appendix. 25 20 नाला- नला- 40 22 पतिड- परिद- 37 21 ar. a. 41 1 चति चति 88 25 -स्ास सातु 42 25 -ज्खाष्य Brel 60 In bringing out this work, I have received assistance, in vari- ous ways, from Pandits K4s‘indétha Sdstri Ashtaputre Piinekar, Bechan Tiw4ri, Bdlakrishna S/4stri Khandakar, and Vitthala S‘éstri Josi Ambuvekar. To each and to all I offer my grateful acknowledgements. Ajmere, Rajputana; the 10th of September, 1855. ADDITIONS AND EMENDATIONS. P, 1, notes, last line. For ^“ niris‘wara” read "^ nirés‘wara.” The passage here intended will be found at the sixth page of the present work. P. 2, notes, 1. 1. For “corresponding” read “corresponding, in some measure.” । P. 2, notes, 1. 4. For “ grea’ read “ साङा." P. 2, notes, 11. 20 and 26. For “ साङा 2"? and “ sdnkhydh” read ^“ सङ्द्याः' and “ sankhydh.” ‘ P. 9, notes, 1.7. Add references to the English translation of the Rég- ` veda, Vol. I., p. 235, foot-note; and Vol. II., pp. 36 and 90, foot-notes. Also see, for a view adverse to that hastily expressed by the writer, the Nirukta, Daivata-kdnda, 6,7: p. 171 of Roth’s edition. P. 9, notes, 1. 21. The S’abda-kalpa-druma, pp. 1831-2, cites the fiftieth chapter of the Vémana-purdpa, as making Sanatkumara, Sanétana, Sanaka, and Sanandana, children of Dharma and Hinsi. What follows, respecting Kapila, Vodhu, Asuri, and Panchas’ikha, is not altogether clear. P. 9, notes, 1. 24. In the Bhdgavata-purdna, I., 3, 11, Kapila is spoken of as having only revived the Sankhya. From the same work, IX., 8, 14, it appears, however, to be asserted that he originated it. The ensuing couplet, from the last section of the Padma-puréna, is to the same effect : अत द्रोपपतिः साडन्प्छप्ररेता सवंसिदिरार्‌। विखप्रकारितज्गानयेगे माहतमिक्हा ॥ ` Vishnu-vytha-bheda-varpana chaptet. A Hindu would harmonize these discordant assertions by assuming that they point to events of two several stages of the world’s history. P. 10, notes, 1, 22. If Colebrooke—Miscellancous Essays, Vol. I., pp- 230, 231—means to intimate that, in Gaudap&da’s commentary, Pancha- s’ikha is said to be Kapila’s disciple, either directly, or through A’suri, the assertion 18. an oversight. That Asuri was Panchas‘ikha’s preceptor is de- Mm 61 clared in the seventieth kdrikd ; but on this couplet Gaudapéda makes no remark. P. 11, notes, 1.14. For “3” read “ 4.”’ P. 12, notes, 1. 3. Colebrooke—Miscellaneous Essays, Vol. I., p. 231— speaks of the passage given at the bottom of p. 10 supra, and referred to at 7. 17 infra, as being one of Panchas‘ikha’s stitras. But it 18 not so discri- minated by Vyasa, nor by Vyasa’s commentators, though they name Pancha- 81178 as its author. Colebrooke, it is evident, did not suspect that reference was anywhere made to more than one work of this ancient writer. P. 12, notes, 1. 25. Gaudapada cites this couplet twice. On one occasion he reads “ vaset” for “‘sthitah.” The same distich is quoted by Charitra Sinha Gani, in his commentary on the Shad-dars’ana-samuchchaya. P. 12, notes, last line. For “ papmd’’ read “papmd.” P. 14, notes, 1. 8. Of this passage the words खपरिखशामिनो imate: are adduced as Panchas‘ikha’s, in the concluding chapter of the Sarva-dar- S‘ana-sangraha P. 15, notes, 1. 22. For “ propitiation-service” read “ satisfaction-service.” The former term rather translates ढा, a very common office of religion, among the Hindus. P. 16, notes, 1. 31. In place of “ Rudra” there are preferable grounds for conjecturing ^ Ribhu.” See the Translation of the Vishnu-purdaa, p. 38. P. 17, notes, 1.24. Elsewhere, however, it is denied that Kapila was son of Kardama, by Devahtti; another and later wife of the patriarch, of unspe- ecified name, being the sage’s mother. As to Devahdti, she is represented as the daughter, not of Manu Sya4yambhuva,—as is ordinarily declared,—but of Trinabindu. The original of these statements is expressed in the following words : WASH Sars | wag विजयस्व विब्थाद्ाःख्या Hat Bat | किन्त ताभ्यां qu ate ware तद्रूपधारिशा।॥९॥ TATA T A: | eaiqra कन्यायां रेवङ्कन्यां पुरा द्विज । कदेमस्यतु CST TAT Sl सम्बभवतुः॥ ₹२॥ Set जयः कनिषठोऽभूद्‌ विजयञति नामतः। अन्यस्यामभवत्‌ पञ्चात्‌ कपिला यागधभवित्‌ ye i Padma-purdga, Pdtdla-khanda, 97th chapter. P. 20, notes, 1.6. For ‘‘ Gaurf-varnana” read “ Gaurt-vivéha-varnana.” P. 20, notes, 1. 8. For “ Kalapa”—which should have been “ Kalpa”— read ^ Indraprastha.”’ 62 P. 20, notes, 1. 15. The Kapila-gf/é, in a detached form, has also been found. It professes to be a part of the Padma-purdna, and is concerned with the practices of the yoga, or theocrasy P. 21, notes, 1.24. For “ Nagoji” read “ Nagojf.” P. 26, notes, 1.21. According to Colebrooke, the Pas’upatas—like the followers of Mis‘ra—maintain ‘‘the distinct and separate existence of the efficient and material causes of the universe.” Miscell. Essays, Vol. [., pp. 407, 409, and 412. P. 26, notes, 1. 26. The author of the Shat-tantri-séra proves to be no other than the Nilakantha who annotated the Mahdbhérata, and wrote the Veddnta-kaltaka. His parents were Govinda and Phullambika; his line was that of Gautama ; his family name was Chaturdhara ; and he resid- ed at Karpara, now Kofpar, in Mah&r&shtra, to the west of the Godavarf, ‘near the temples of S‘ukres'wara and Kaches’'wara. A man who calls himself grandson of this Nilakantha, 18 now living at Benares. Govinda Dikshita—the Govinda above mentioned, or some other, but of the Chaturdhara family—was father of S‘iva Dikshita, author of the Dhar- ma-tattwa-prakds‘a, the date of which is S’aka 1668, or A. D. 1746. P. 27, notes, 1, 15. For “faquya:” read “ faqaq:’’ P, 28, notes, 1.12. For “= @81 Pee > ००9 ०७० ०००० ००० of e of Janakapura. So much the poetaster himself tells us; and I know not on what authority Professor Wilson—Mackenzie Collection, Vol. 1. p. 103— concludes him to be one with the poet of Radha and Krishna. The subject of the Rdma-gita-govinda is that of the Hdmdyana. Its extent is 360 couplets; divided into-six cantos, which bear the designations of Sénanda- raghunandana, Vijita-paras'uréma, Jaganntvdsa-pravdsa, Hanumad-dga- mana, Lankdé-vijaya, and Réma-réjébhisheka. P. 35, notes, 1. 31. S’ankara, it should seem, has wildly been assigned to the eighth century before the Christian era. See Mr. ए. H. Hodgson’s Il- lustrations of the Literature and Religion of the Buddhists, p. 18, foot- note. ए. 35, notes, 1. 34. The notion that Gaudapada was pupil of S‘uka, the son of Vyasa, is generally received by the Brahmans. See, for this associa- tion, Colebrooke’s reference to the S’ankara-vijaya : Miscellaneous Essays, Vol. L, p. 104. । - Gangadhara Saraswati, author of the Dattétreya-charitra, a metrical composition in the Marahatti language, deduces his own discipular descent, through S’uka and Gaudapada, from S‘iva, as follows: S‘ankara, Vishou, Brahma, Vasishtha, S‘akti, Paras’ara, Vyasa, S’uka, Gaudapada A’charya, Govinda Acharya, S’ankara A'charya, Vis wartpa, Bodha Giri, Jnana Giri, Sinhala Giri, I's'wara Tirtha, Nrisinha Tirtha, Vidya Tirtha, S’iva Tirtha, Bharati Tirtha, Vidyaranya, S’ripada, Vidya Tirtha, Malayananda, Deva Tirtha, Vrinda Saraswati, Yadavendra Saraswati, Krishna Saraswati, Nri- sinha Saraswati, and Gangadhara Saraswati. Gangadhara had seven fellow- students, all bearing the title of Saraswati: Bala, Krishna, Upendra, Ma- dhava, Sadinanda, Jnanajyoti, and Siddhendra. | The Mitéksharé, a commentary on the Brakma-siutra, by Annam Bhatta, son of Tirumala, contains a list, identical, down to S’ankara Acharya, with the foregoing; except that Vasishtha is preceded by Brahma and Brahma. Gaudapada, it appears credible, belongs to the very precinct of the age of fable. P. 36, notes, 1.9. Bhanu Bhatta, in the Dwaita-nirnaya-siddhdnta-san- graha, speaks of the author of a treatise having the name of Dwatta-nirnaya, as being his paternal grandfather. But his own work, which cites it, proves that he does not mean‘the Dwatta-nirnaya of Vachaspati Mis‘ra. Bhanu Bhatta’s parents were Nilakantha Bhatta and Ganga. The title of Bhatta is borne by Mimansakas. P. 36, notes, 1. 29. The Ratnékara, compiled under the patronage of Chandes wara, embraces at least seven sections, entitled Kritya, Déna, Vya- wahdra, S'uddki, Pujé, Vivdda, and Grikastha. Of these, Vachaspati Fe FN Ce ॐ @ e e ee e e@ e ® e e Mis’ra, in the Dwaita-nirnaya, quotes, by name, the Ddna-ratnékara; and the Grihastha-ratnékara, in the Vivdda-chintdmani. Chandes/wara was son of Vires’wara. The Vivdda-ratnékara, in some copies, states that the former was chief secretary of war to a chieftain of Nepal, and that he resided on the banks of the river Vagwati. In the same work, Chandes’wara, as we have seen, is also designated as minister to a prince of Mithila; and itis related that, after subjugating certain royalets of Nepal, he bestowed away his weight in gold on the banks of the river Saraswati. No obstacles being offered by the circumstances of time and locality, it therefore seems reasonable to identify the Harasinha Deva whom Chandes’wara served, with the Harasinha Deva who is named in a memorial couplet still current in the neighbourhood of his former capital, Simraun, the ancient metropolis of Mithila. See Journal of the Asiatic Society of Bengal, for 1835, p. 124; or Illustrations of the Literature and Religion of the Buddhists, p. 180. In 1323, on Saturday, the ninth day of the light fortnight of Pausha, a Harasinha Deva, on being expelled from Simraun, by Tughluq Shah, is said to have betaken himself to the mountains, and to have usurped the sovereignty of Nepal. In Mr. Hodgson’s legendary list of the ancestors of the Simraun Rajas, his father is called S’aktisinha. It appears, from the Aritya-mahdreava and Vivdda-chandra, that the father of Harasinha Deva, chieftain of Mithila, was Bhaves‘’a, whose family was styled S‘rotriya. But it is nothing uncommon for a Hindu governor to be mentioned by his title instead of his name. Harasinha Deva had a son, Darpa Narayana, who married Dhirad; and their children were Chandra- sinha, Hari-nérayana, and Sulaya. The last was husband to one of the two ladies called Lakshmi, whose celebrity is due to their connexion with the literature of Indian jurisprudence. Of the three brothers, Chandrasinha was, perhaps, the eldest ; as he is spoken of, by Colebrooke, as ‘reigning prince,” the tenth of his line. Digest of Hindu Law, &c., Vol. I., Preface, p- XX., 8vo. ed. P. 37, notes, 1. 7. For “1372” read ^° 1371.” P. 38, 1. 4. For ^ Adhwaryu” read ‘‘ Adwaya.” P. 38, 1. 8. Naéarayana Tirtha Yati, who is also called Narayana Bhikshu, and Narayanendra, lived, according to his own Yoga-sétra-vritti, at Allaha- bad. Inthe same work, his spiritual preceptor, R&ma-govinda Tirtha, is said to have been a disciple of Govinda Tirtha. P. 39, notes, 1, 12. For ^< six” read “seven.”’ That which Colebrooke mentions as the subject of the entire Sdnkhya-sdra, is the topic of its last chapter only. P. 41, notes, 1.27. In the Prayoga-ratna, a work on the sixteen sacra- ments, by Narayana Bhatta, son of Rames’wara Bhatta, its author says that he was assisted, m preparing it, by Ananta Dikshita, son of Vis’wanath» Dtkshita. The father of Bhavé Ganes’a Dikshita was Bhava Vis’wanatha Dikshita; and, if the latter be one with Vis'wandtha Dikshita, and if Bhava Ganes’a Dikshita be brother of Ananta Dtkshita, we are enabled to form = pretty correct estimate as to the time of Vijnana Bhikshu. For Narayan Bhatta’s youngest brother’s second son, Raghunatha Bhatta, dates his Kdla- tattwa-vivechana in Samvat 1677, or A. D. 1620. Vijn&éna may be placed fifty or sixty years earlier. P. 48, 1. I. Cancel the sentence “ To the end,” &c. P. 50, notes, 1. I. Substitute as follows: The words vikrita ‘ modified” and vaikérika ‘modificational,’ as synonymes of sétiwika ‘ pure,’ must be taken to denote, by eminenee, the highest of the three egotistic transmuta- tions of nature; these being held to result from that disturbance in the equipoise of its ingredients, by virtue of which it beeomes eductive. Misapprehending the retrospective reference of the term wvikrita, in the twenty-fifth Xérikd, M. Saint Hilaire describes ‘ pure’ egotism as almost being at once a modification and not a modification. Egotism, at the very instant of its emanation, assumes three distinct shapes. It would, accordingly, preelude doubt, if the particular sort of ego- tism had in contemplation were always characterized by its special epithet. Of egotism divested of qualifications the Saakhya teaches us nothing. There is no such thing in the seheme. P. 55, notes, 1. 21. A passage in Hippolytes which runs counter to this statement, eseaped my notiee. Having premised the names of Valentine, Heracleon, and Ptolemzus, Hippolytus proceeds in these words: Kai yop rovrwy éotw dpyy tiv méyrov povas ayevvyros, &pOapros, dxardAyrros, dwepwoyros, yovysos, Kal mdvrov THs yevérews aitia tov yevopevov. Omnium Heresium Refutatio, ed. Miller, p. 185. APPAR RL ALLS EA 21 23 20 21 For -कायाशा त्यक्तम्‌ “FATT -fatau: -तदका- -नाल्रा- नन्व स्मास ERRATA. read P; -araret 161 OA 165 Flare 208 -द्द्विविधः 210 -तदिका- 284 Appendix. -नला- 40 -नग्ब- 41 -स्मासु 42 22 24 “Brel ॥ परमेश्वराय नमः ॥ ॥ साह्यप्रवचनभाव्वम्‌ । एकेऽद्धितौय इति बेदव्ांसि पसि सवाभिमानविनिवर्तनतोऽख् AR । बे धरम्यलच्चणभिदाबिरद्दं sete arent ख दव धमेशलाविरोधात्‌॥ तस॒ ANE मननाथेमथेपदेषठ सदयुक्तिजालमिद साद्खुृक्टटाविरासौत्‌ | नारायणः कपिडमतिरथेषष्ःख- इानाय जौवनिवरख्छ नमोऽस्तु TEI नानेपाधिषु यच्नानारूपः भाग्धनलाकेवत्‌। तत. सम॑ स्बेभतेषु चिन्धामान्यमुपाङ्हे ॥ इ ग्धरानौग्धर त्वादि चिदेकर सवस्तुनि | fara यत्र पश्यन्ति तदसि परमं नदः A क्‌ ॥ साहु NT aA TTT A RSTRNT SSA HAGA । कलावशिष्टं yarsfe पृरयिद्ये बचेऽम्दतेः ॥ fagfagiates मे चयिच्ये चितोाऽपि च। साद्धुभाव्यमिषेणाद्छात्‌ Mant मच्च इरिः॥ तत्‌ त्वमेव त्वमेबेलटेवं भुतिशतेदितम्‌। सर्वीकनामवैधन्धे WANG गोचरः ॥ आका वा अरे ewer: Arava मन्तव्यो निरिष्यासितव्य इन्धा दि्रुतिषु परमपुशष्थिवावनस्य विसि्दत्करस्य हेतुतया शरव- wifgad विहितम्‌। तजर श्रवणाद्‌ावुपायाकाङ्कायां qa | ओ्रातव्यः अतिवाक्छेभ्यो मन्तव्यख्ोपपजिभिः। मत्वा च "सतति Aa एति द्श्यनंेनवः ॥ दूति । ध्येये योगाष्चपकारेणोेति Be: । तच शनिभ्यः sae परषाथैतद् तु्नानतद्धिषयाक्र्रूपारिषु seafarers घडष्यायौरूपेण धिवेकशस्छेण कपिम्‌ निर्मगवान परदिरेश | नन्‌ न्यायव्ैरेणिकाभ्यामय्येतेषथंघ न्धायःअटशितै नि Tare गता्थैत्वं सगुणनिगैणत्वािबिरद्रूपेराच्मसाधङ्गतया तदुक्तिभि रचग्ययुक्गौ नां किरि वेन्नोभेहरपि etd च भामाष्यमिति । नैवम्‌ | व्यावहारिकपारमाथिकश्छपंविघयभेटेण गता्थ्वेधिरोधयारभा- वात्‌। न्यायवैश्धिकाण्यां fe ghar रेडादिमाज- विवेकेनाक्ामथमभूमिकायामनुमापितः | एकटा प॑र च्छो पवेशा- Tay) werd aye रे हाद्या्मोतानिरिसनेन व्यावहारिकं mpg Waa यथ Yee MANA SAA करचर- WITHA TET MH WET । ॥ गिक ॥ हे गहेमुणसब्डढाः TSR गु्कनेवु | mre ag मन्दपम्‌ व्युवि् वि्दावयेत्‌ ॥ af गौतप्यां कठेत्वाभिमाजिनस्डाकिकस्याक् यु षि्वमेव erg विच्धाद्भापिच्चयेक्तम्‌। न तु सरवेधेवाच्चत्वमिति। तथा तरौय- ` मपि ज्ञानमपरदैराग्यद्वारा परम्परया मेश्चवाधनं भवन्धेवेति। तच्ज्ञानापेचयापि "च साङ्खुञजानमेवः Tree षरबेराम्यद्ारा साच्छान्ेत्वकाधनं च भवति.। उक्कग्तोतावाच्येनाकाकदेपविज् दयेव weafeateg: | तोत हि तदाः भवनि Gere Tree ` कामाङ् मन शव मन्यनामः सज्जुभो केकावगुस्चरति ष्दायतोष aerate स॒ ace किचित्‌ Terenas भकतौन्यारि- ताश्चिकश्ुतिशनेः। nea: क्रिवमाण्ानि गुणैः कमेपि सर्वशः| अद्कारविमृढाव्मा कलेाहमिति मन्यते ॥ नि्वणणमय एवायमात्मा च्वानमयोऽमलः। दुःखान्नानमका WAT: HAT तु नानः ॥ दग्थादिताचिकद्यतिशते ख | न्यायवे्ेषिकेक्गचानद्ध एरमा- यशसा afamerg । न tara न्यावाद्यमामाण्यम्‌ । विव्चि- ate रेहाद्यतिरेकांशे बाधाभावाद्‌ यत्परः शब्दः स शब्दार्थं शति न्यावात्‌। ओाष्मनिं सुण्डारिग्कस्य srafegrat लज परमाण- नरानपेण्ेव नट्अष्सानुवापृष्डाद जास्ततात्दवेदिधियत्वमिति | Wer ग्दायवेद्ेषिकाग्डानजाडिरोधो भवत्‌। बह्ममौमा- wanmat तु विरोघोऽच्छेव |. नाभ्यां निन्येख्धर साधनात्‌। अड Sag परलिषिष्यमानत्वात्‌। न wate व्यावहारिकषार- माथिकभेदेन सेग्रनिरौगखरवादयोरविरोधेःऽवु सेश्ररबादख्छो- ४ ॥ सङ्खप्रवष्वनभाव्यम्‌ ॥ पासनापरत्वसम्भवादिति वाच्यम्‌ । बिनिगमकाभावात्‌। ईरो fe yaa दति निरौख्रत्वमपि ले कव्यवहारसिद्धनै-र्यवेराग्यायष- wafer शक्यत कनः सगुणएत्वमिव न तु क्वापि शुन्याराबौग्यदः wad पतिषिष्यते येन सेग्रवादस्थेव व्यावहारि कल्वमवधायतेति । ware warts व्यावहारिकपारमाथिंकभावे भवति । असम्थनप्रतिष्ठं ते जगार नीग्धरम्‌। गृन्धारिशास्वैनिरौग्छरवादस्छ निन्दितित्वात्‌। ित्रेव ave या- बहारिकस्यैवेन्धरपतिषेधस्येश्र्यषैरामग्यादयर्थमनुवादत्वेचिन्धात्‌ । यरि fe जेकायतिकमतानुसारेण निन्ये न प्रतिषिध्येत तद्ए परिपृषनिग्यनिरचैश्रयेर शेनेन aa चिलावेशता धिवेकाभ्बास- प्रतिबन्धः स्यादिति षाद्ाचायेएणामाश्ययः । Pacey न क्कापि निन्दारिकमस्ति) येनोपासनादिपरतया तत्‌ gra सद्धा- व्येत । यत्‌ Al wife aged प्रानं नास्ति ane बलम्‌ । अचर वः संशये ना apg सां पर॑ मतम्‌ ॥ cenfe वाक्यम्‌ । नद्िवेकांश एव age दर्थ॑नान्तरेभ्य emu प्रतिपादयति न तीगखरपरतिखेधांशेऽपि। तथा पराश्यराद्य- खिर शिष्टसंवादादपि सेग्छरवादस्यैव पारमाधथिंकत्वमवधार्यते। ates | — qantas च Brute = meg: ुतिविरद्धोऽशः शु्येकशरणो छँभिः ॥ sana च tae. विर्ङ्खाशे न कयन | pet वेदाथेषिन्चाने शुतिपारं गते fe तै । दूति पराशरोपपुराण्णादिग्योऽपि - ब्रह्ममौमांसावा ` ईरय बल वक्छम्‌। तथा । ॥ भूमिका ॥ ६५ न्यायतच्चाष्यनेकानि Re रक्तानि वादिभिः, देत्वागनसदाचारयंचयुकतं॑तदुपाख्यलाम्‌ ॥ दूति मेद्तधम॑वाक्याद्पि पराशराशटखिखिषटव्यवहारेणा ब्ह्ममौमां सान्यायवेशेषिकादयुक्त इंज्रसाधकन्याय एव धाद्या बख- TALL . तचा । यं न पश्यन्ति योगीन्द्राः aay अपि महेग्धरम्‌। अनारिनिधनं बह्म तमेष शरणं वज ॥ श्ग्थारिकानौदिवाक्यैः साङ्ानानौच्छराच्रानस्धेव नारायणा- fear Sree । fag ब्रहममौमांसाया tac एव मद्यो विषय उपक्रमादिभिरवधुतः। wate तस्र बाधं शस्छस्यवाप्रामा्यं स्याद्‌ यत्परः शब्दः ख॒ yee इति न्यायात्‌। aE तु पुरुषाथेतव्छाधनपह्नतिपुरुधविवेकावेव मुख्यो विषय इतौ र प्रतिखेधांश्यबाधेऽपि नापानाण्पं यत्परः शब्दः स शब्दार्थं द्ति न्यायात्‌। श्रतः सावकाश्तया साङ्मेवेग्रपनिषेधांशे दूबेखमिति। न च ब्रहमनौमांसायामपौग्र एव मुख्यो विषया न तु निन्धेन्धयेमिति ay शक्ते । सखुन्धनवकाशरोषपसण् रूपपवैपक्षस्धानपपक्या निन्धेश्र्वविशिष्टत्येनेव ब्रह्ममौमां साषिष- यत्वावधारणान्‌। AMY पर ब्रह्मप्येव Hea त अथातः परग्रह्मजिच्चासेति न नजितमिति। रतेन साह्भुषिरोधाद्‌ ay योगद शंनयेः कायं खर परत्वमपि न शङ्नौौयम्‌ | wafer. पत्या रचनानुपपनेख्ध नानुमानमिग्धादि बह्मष्बपरम्यरानुपप- नेख। तथा ष पूर्वेषामपि गुरः कालेनानवच्छेदारिति येग. खबतटौयव्यासभाव्याभ्यां स्फुटमौशनिन्बतावगमाचेति। ware: भ्युपगमवाद्परडिबादादिनेव Vege व्याकहारिकेश्वरपरतिषेध- ¢ ॥ STREET ॥ परतया ब्रह्ममौमा वावोगाभ्बं Se न विरोधः | आखभ्युषगनवादच्छ WS दष्टः । यथा दिष्णचुराणे | wa ferret Sa विकखाः afar गवः । wana नऋ VET: श्रयतां मयः ¢ दूति । आस्तु वा पापिनां चानम्रतिबन्धार्थमास्तिकदशेनेघ्रष्यंशतः शुतिविरुडाजव्यवस्यापनम्‌। मेषु नरधशेषमागाष्छं च । सुतिखुन्य- विरडेष ल मुख्छविषमेघु प्रामाष्यनद्छेव । अल एव पड्पुराण्पे ब्रह्मयेगदशनातिरिक्गानां देनानां निन्दष्युपपद्यते\ यथा तज पावेतौँ प्रतीग्धरवाक्यम्‌ | qe रेवि पवच्छामि ताससानि यथतकमम्‌। aut अब्माक्ेण पातिग्यं चानिमामपि ॥ प्रथनं fe मेवं शेवं पाश्ुपतारिकम्‌। मच्छछकधयावेशितर विपैः सम्पोक्तानि ततः परम्‌ + कणारेन तु TAS शस्तं Malas महन्‌ t Rrra तजा न्याव साहु तु कपिलेन वे ॥ द्विजन्मा जेमिनिना पूवं Vera: निरौग्रे्ठ wea छतं शस्तं FCAT िल्णेन तथा पात्रा चावाकमतिगहिलम्‌ । surat ayaa विष्डुसा बुदुरूपिष्छा k नेद्‌ शास्वनसत्‌ पाक्त नद्मनौङपरादिकम्‌ | मायावादमसच्छाश्यं अच्छन्नं बेङ्धमेद Th मयैव कथितं देवि कलो ब्राह्मणरूपिणा | अपाये शुतिवाकधानां ्ञ्ैयश्ोकयरितम्‌। कमखङूपन्याज्यत्वमस च एतिपाद्यतरे। ॥ भूमिका ॥ 2 सर्वक्मपरिण्नंशाचष्कम्ये तज rea ॥ "पर्वा वयोरेक ware प्रनिषाद्धते । जमशेर पर रपं frye रिति ममा ॥ नैस जयने GREY AAT कखः TG | वेटार्थबन्प्रहाशास्त्ं aaeadigens ` मयैव कथितं रेवि जगतां नाशकारणात्‌ | दूति ates त्‌ ब्रह्ममौमसाभाद्ये पपञ्चितमद्धयाभिरिति। तद्धादपश्तिकशास्लद्य न कस्लाप्यप्ामाप्यं विरोधे वा । खखविष- येष सर्वषाधकश्वात। अभिरोःरख्ेनि, नन्वेवं Tear setae WGA खयम्‌ । न स्यात्‌ अविरोधात्‌ । ब्रह्म गीमस्कामा मस्ये sarees शा feels PaaS aT RAT ` स्यैव नियमात्‌ । षहूयुरिदधपुरष्पप्णामा कात्वं तु बह्ममौमरंयः क-- बाथ्यत प्व, Sahn Ara AM परमाकन एब पठ्‌- APA TETAS नार्‌ पयत्‌ | त्यपि च समहू ख नप्भामाण्यम्‌ | area जौक्स्येनरनिवेकन्तानख् Ararat तिव- fang काश्चाभावात्‌ via अुनिद्जुनिमसिदमोननाकोकाका- त्वयोव्यौवदहारिकपारमार्थिकभेरे नविरो इति ब्रह्ममौमांबायां प्रपश्चितमङ्जाभिरिति दिक्‌ । नन्वेवमपि तच्समासाप्यस्व UR: WET: प वज्हद्धमिति चेत्‌ 4 -मेवम्‌ agua: रूपेषपाभयेरप्यपोनरुक्यात्‌ । श्रत WATT: षडष्याय्वा योगदं TEV aS TI युक्ता । न छसमासण््यं fe यत्‌ सद्धिं Wig तस्यैष अक्थंणाश्या निगेचनमिनि । `गिशेललत्वये षन्‌ MOG ASST TTA WRAM- श्युपगभवारभनिणिड्ेके्रस्य Feria न्यूनलापरिहारो- ati rere साद्ुषच्ज्ा सान्वमा। B a STATS AH TA ॥ agit पकु्वैते चैव waft «reed | तक्छानि च चतविश्त्‌ तेन सद्खाः पकौर्तिताः ॥ द्यारिभ्यो भारतादिवाक्येभ्यः। सद्या सम्यशिेकेनाककथन- मिन्धथेः। अतः UTES वोगरूठतया नाकारणं aigyat- गाधि गम्यमिन्यारिश्रुतिष । wat तेऽभिहिता avg] बुद्धिवागे विमां शुणु । द्ग्धारिदयतिषु च । ager साद्खुशास्मेव a न Vacant कल्यनौयमिति। तदिद्‌ माच्शास्चं चिकिन्याशास्व- ware यथा हि रोग arte रोगनिदान भेषज्यमिति चत्वारे व्याः सम्‌ डाश्धिकित्धाशस्वस्य परतिपाद्ास्तयैव देवं era हेवद्ेत इमे पाययति चत्वारो ae मेचचशास्वस्छ परतिपाद्या भवन्ति। म॒मन्षभिजि्वासितत्वात्‌। wa जिषिधं दुःखं Raq तट्ग्यन्निषहत्निरदनम्‌ | मरलछतिपरुषसंयोगद्भारा चाविवेके हेव तुः । विवेकद्यातिस्तु इनेापाय इति, ब्युदशन्देन चेषामुप- करणसद्धु्हः। AT Mert फलत्वेनानग्य्ितं wa तत्मतिसोभि विध्व च देवं प्रतिपारविव्यन्‌ शास्छकारः शिब्यावधानाव शाख्ार स्य पतिजानीते । अथ चिविधदूःखात्यन्तनिटकन्निरत्यन्तपुरुषाथः॥ ९. ॥ TARA CTA मङ्गलखूपः। अत एव AYSTATY शिष्टाचारादिति खयमेव पञ्चमाध्याये वद्छधयति । अर्थस्वजाथ- शब्दस्याधिकार एव । परश्रानन्तयारौमां reads स्ाम्वयासम्भ- AUT च्ानाद्यानन्तयैद्ध च तेरेव बद्छयमाणतया तत्परतिपार्नवै यथ्यौत्‌। अरधिकारभिन्राथत्वे शास्वारम्भप्रतिच्नाद्यलाभपसङ्गगच। ॥ प्रथमेाऽष्यायः ९ दज्म्‌॥ € त्ात्परुषा्स्योपक्रमोपसंहारदशं नाद धिकाराथेत्वमेषोाचितम्‌। aghein: पुरुषाथं इवय पारे भविष्यतीति । अधिकार चछ धिश्येन प्राधान्येन रब्धणम्‌। शारम्भ् यद्यपि साद्ाच्छास्य- wa तथापि wert शास्छाथैतद्धिचारयोरप्मैति। तथा च साध नाद्युपकरणसहिता यचेक्तप रुषाय ऽधि तः wraps निरूप- यितमसख्ाभिः प्रारश्च शति जवाक्याथेः। बिविधमाध्याक्षिकमा- धितनीनिकमाधिरै faa च दूःखम्‌। waa खसङ्कातमधिग्य प्रहकलमिव्याधष्यास्मिकम्‌ । Wet मानसं द । तजर शाररं वाध्या- qe) मानसं कामाद्युन्यम्‌। नथा भूतानि माणिनाऽधिन्य अटलमिन्धाधिभेतिकम्‌। व्याघ्रचाराद्यन्यम्‌। दोवानश्रिवाष्वा- रौनधिक्त्य प्रहत्तमिन्याधिरे षिकम्‌ । दाहश्यौलाद्युन्यमिति भावः यद्यपि wate दुःखं मानसं तथापि मनेमाजजन्यत्वाजन्यत्वाभ्यां मानसत्वामानसत्वविशेषः। एषां जिविधदुःखानां याद्यन्तनिहज्जि स्थल च्ञसाधार पमन निः शेषता feta: | साऽग्यन्तः परमः पल घाथेः परुषाणां बद्धरिष्ट waaay: | तज खलं दुःखं बतेमानावस्थं तञ्च द्वितीयच्चण्णादूपरि खयमेव नद्धुति । अता न तब Waray wid त्‌ प्रागेव नष्टमिति न तच साधनापेच्चेति परिशेषाद्‌ नागतावस्थच्छदुःखनिढ्निरेव पर- घाथेतया प्राते पयैवस्यति। तथा च योगद्धचम्‌। हेयं दूःख- मनागतभिति। निहत्तिख न नाशापित्वतीतावस्था want भावयार तैतानागतावस्थाखरूपत्वात्‌ सत्वाय वाद्भिरभावानः Hla नन्‌ कटाचिद्ष्यवतेमानमनागरत दूःखमप्रामाणिकम्‌ । अतः खपष्यन्ठिज्िवत्‌ तव्रिहत्तेन परुषाथैत्दं य॒क्तमिति। मेवम्‌। wit हि खखकायेजननशक्तियेवदूव्यस्ा यिनौति पातञ्जले fag टादादिशक्तिशन्यस्धाग्यारेः HATA | at a शक्तिर B ९० ॥ साद्ु]पवचनभाष्यम्‌ । नागतावस्तननत्कार्ये खूपा | श्यमेव चेापादानकारणसखख्पयम्य- tafe मौयते। अता यावञ्ित्तसन्ना तावटवानागतदूःखसन्ानमौ- यते तन्निहक्तिख पुरुषा इति। जौवछक्गिदशायां च मारग्व- कनेफलातिरिक्तानां दूःखानामनागताव्यानां बौजाद्यानां दादे बिरेहकेवस्ये तु fia सह विनाश इन्धवान्रविषेषः। बौ- जदा रखा विद्यासहकाय्‌ं च्छेदमातरं॒॑चरानस्ाविद्यामाजष्छेरकत्वस्य लाके fagenq श्रत ब fata सरव दुःखस्य नाशः | ज्ञानस्य साच्चाहुःखादि नाशकन्वे प्रमाशाभावादिति। ननु तथापि दूःख- निहत्तिने प्रुषाथेः सच्छवति दुःखस्य चिन्नधमैत्वेन परुषे तच्चि- ह्यसम्मबात्‌ । Getafe दूःखानुत्पादधै कत्येऽपि पुरुषे तस्य निन्धसिदुत्वात। यत्‌ त्‌ कणएटचानौकरवत सिष्धेऽष्य- सिद्धत्वभ्नमात्‌ पुरुषाय ता स्यादिति | तन्न । एवमपि पृनाचरिदुःख दति खवणमननेनरं दूःखद्ानाथे' निरिष्यासनारौ प्रडक्यनुप- पन्नेः। बहायाससाष्ये qe फलनिखयादेब प्र्टज्निभेवति wer ते लु खवणममनान्यां सिडत्वन्नानाच्नाप्रामाण्यन्नानानासकण्दितः फलस्यासिदडत्वनिखयेऽस्तौति । fay भवतु कदाचिद्गुनारिना परुषेच्छाविषयत्वं द्ःखाभावस्य yfre arent कथं fog फलत्वं प्रतिपाद्येत्‌। तरति शोकमाव्मविद्धिद्रान्‌ दषे. ओका जदहानोत्मारिरिति | अ्ररोच्यते। म निन्धशुङ्धवड्म्‌क्तखभा- वस्य ARTE मात शति हेवरेत्ववध्रारकश्तरेशीवायं Fare: समाधास्यते | mente मतिभिन्बरूपेण पुरषेऽपि सुखदुःखे स्तः। अन्यथा Aan: | सुखादि ग्रहणं fe भोमः। रणा ष्व तट्ाकारता। षा च कूटस्थवचिते बडधेरथैकारकत्‌ परिणामो न सम्भवतौव्यगव्या मअतिभिन्बखरूपतायामेव पथैवस्थति। अयमेव afgetantnfan ठत्तिसारूप्यमितरजेति agate: | स्वे. ॥ प्रथमोऽध्यायः ९ EAA | ९.९. ऽनृतष्वमाने तदाकारानुरोधात्‌ परषेऽप्यनुतप्वत दव दश्चत- दूति Tura च तङाकारानुरोधशब्देन विशि्धेव लापादि- gag पतिबिन्ब खक्तः। त एव च परुषस्छ बुद्षत्युपरागे स्फटिकं दृष्टान्तं बकारो वद्छति। कसुमबच्च मणीरिति। बेदान्तिभिरपि भ्वेतनेऽष्यस््ततधैव हष्यभानमुच्यते। स चाध्यासः प्रतिबिम्बं बिना न चरेत HIATT ATS WTA | शव्या साज्ज्ञानं ज्नानमेव चाभ्यास दति। तटे तत्‌ खरं तेऽपि । तद्धिं्धिष्टपणे स्फारे समस्ता वस्तुहष्टयः। इमास्ताः प्रतिबिन्बन्ति सरसौव तरद्रमाः + cfr wa fe efenetr बुद्िटशिसामाम्यपरो युक्गिसाम्यात्‌। ufafary तकषदुपाधिधु बिम्बाकारद्धित्षपरिणाम xf | wary परतिविन्बरूपेण परुषे Gwe भेोगा्योऽस्ति। wreta रूपेण तन्निष्टः प रुषार्थत्वं युक्गम्‌। आत एव Ee मा ahaa पाथेभाप्यापामरं दश्यते । तञ्च दुःखभेगनिष्टनेः पुरुषाधैत्वमन्य- शेषतया न स्वतौति सेव खतः प्रुषाथैः। दुःखनिदज्नित्तु कष्टटकादिनिष्टत्निवत्‌ तादथ्यैन न खतः Yeah: | एषं सखमपि न खतः Tears: | किन्तु ART एव खतः Tears यालौति । तदिदं दुःखभेगनिहन्नेः प्रुषाथैत्वं Ten व्या सर्‌ वे सक्गम्‌ | तदिन निषत्ते पुरुषः पनरिदं तापत्रयं न oye इति। अतः शुतरवपि दुःखनिदत्तेः eae विषयतासम्बन्धेनैव बोध्यम्‌ । नरेतद्योगवातिके परपश्चितमसखाभिरिति दिक्‌। तदेवमनेन शतेष quad सङ्कुपेणे दिष्टं विस्त ररूदनणाः पञ्ाद्भवितेति॥ ९॥ अतः परं वच्छमाणस्य ₹हानापायब्युहस्याकाङ्काये तदितरेषां war- पायत्वं MATES VATA | XR ॥ साद्य ्रवचनमभव्यम्‌ ॥ न दष्टात तक्तिदिनिंहन्तेऽप्यन उत्िद शनात्‌ ॥ ₹२॥ लैकिकादूपायाद्नाटे र्यन्तदुःखनि इत्तिसिदिै स्ति । कतः । धनादिना दुःखे fart पञ्चाडनारिच्चये पनरपि दुःखान्न टशनारिन्यथंः। नथा च श्रतिः। श्रश्डतत्वस्य त नाशास्ति विन्ते- नेन्यारिः॥ २॥ नन्वेवं धनाद्रज नस्य कञ्चरशेष्ववदःखानिवै कत्वे कथं तत्र प्रट्निस्तबाड्‌ | प्रा्यहदिकच्ुत्मतौकारवत्‌ तत्मरतीकारवे्टनात्‌ पुरुषाथेलम्‌ ॥ २३ ॥ हट साधनजन्यायां -दुःखनिटटन्नावन्यन्तपर्‌ घाथेत्वमेव ats | यथाकथश्चित्‌ पुरुषाथेत्वं MMT कृ तः। प्रान्यददिकस्य सुर्‌ःखस्य निराकरणवटेव तेन धनादिना दूःखनिराकर णस eae. एारिव्यथेः। अते wares महल्िरुपपद्यत इति भावः। ae रशे चाद्कमप्यापातदुःखनिवनै कलया ATEN भवन्ये- वेति॥९॥ सच दृष्टसाधनजेो मन्द्प्रुषार्था Ae care | सवोसम्भवात्‌ सम्भवेऽपि स्लासम्भरवाद़ेयः प्रमाणङ्शलेः ॥ ४ ॥ सचष्ृष्टसाघनने दुःखपतौकारो दूःखादुःखविवेकशाचाभि- Wea grave निच्तेपणौयः। कुतः। सबेासस्भवात्‌। सवद्ःखेघ इ ्टसाधनः परतौकारासस्छवात्‌। यत्रापि सस्भवस्तज्रापि भनि पापाचयुन्यदुःखावश्यकत्वमाह | THIN | सम्मवेऽपि दष्टापाय- नान्तरौवकादिदुःखसम्पकेवश्छम्भावादिग्यथैः। नथा च योगस TU परिण्णमतापसंकारदुःखेगु्हक्निविरोधाञ्च सवमेव दुःखं ॥ WUAMNT: € TAHA LR विवेकिन द्ति॥४॥ नन्‌ हष्टसाधनजन्ये aifaia दुःखप्रतौ- कारे दूःखसम्भट्‌ नियमेोऽमयेजकः। तथा च येते | ay waa afad न ष्व द्स्तमनम्तरम्‌। अभिलाषोपनौतं च तत्‌ सुखं खःपटर्‌ास्पद्म्‌ ॥ afta | Tare खत्कथेदपि मोक्षस्य warenaya: ॥ ५ । इ्टसाधनासाध्यस्प ATTY दष्टसाधनसध्यराज्धादिग्य चत्- षेत्‌ तेष दूःखसन्ावधायैते। अपिशब्दात्‌ जिगृणाव्मकत्वाटेरपि | माक्चस्योत्कघं ममां ques, नरै सशरीरस्य सखतः प्रियाप्िययोरपदतिरस्ि। शरश रौरं वा वसन्तं मियाप्रिये न aaa इरगथाद्ना विररकेवस्यस्यत्कषेशरतेरिग्यथेः ॥ ५॥ ननमा भवतु ष्टसाधनाद्ग्यन्तदुःखनिहत्निः | खदटष्टसाधनात्‌ तु बेदिक- कमणः स्यात | अपामसोममस्तां अभमेव्यारिश्रतेरिति aare । अविशेषश्चाभयोः । € ॥ SHA दष्टादषटयोरन्यन्तदुःखनिहत्यसाधकत्वे ययोक्ततद्कै- तुत्वे चाविशेष एव मन्तव्य इव्यथः | एतदेव कारिकायामुक्गम्‌। ` इष्टवटानखरविकः स छविशुडित्तय्यातिशययुक्तः दूति । गरोरनुखरूयत इव्यनुखवेः बेद्‌ः। तद्धिहितयामारिरानर- विकः। स दृषटोपायवरेवाशुद्युा ददंसादिपापेन बिनाशिसातिश- यफलकत्वेन च यक्तं cae) नन ब्ददिसायाः पापजनकत्वे बलवद निष्टनन्‌ बन्धौष्टसाधनत्वर्ूपस्य विष्यथंस्यानपपज्निरिति चेन्न । वे धरिंसाजन्यानिष्टस्ये टात्प्िनान्तरौयकत्वेनेरोत्पन्निना- मरौयकद्‌ःखाधिकदुःखाजनकत्वरूपस्य बलवद निष्टाननुबन्धितवस्य ९४ ॥ Sra IAAT ay विष्य॑शस्धाच्ततेः। यत्‌ तु ब्रैधरदिंसातिरिक्रदिसाया एव पापजन- कत्वमिति तदसत्‌ सद्कोचे प्रमाणाभावात्‌ । यधिष्ठिरादौनां खश्रमेऽपि agit ज्ञातिवधादिप्रव्यबायपरिहाराय पायद्धिन्न FITTS | Tears तात Sea दूःखसस्निभिम्‌। wayaaraata हिम्पाकफलसद्चिभम्‌ ॥ दूति माकेष्डेयवचनाच्च । शर्दिषन्‌ सवैभतान्यन्यब तीर्थेभ्य स्ति ख्रिस्त वेधातिरिक्तहिंसानिटनेरिषटसाधनत्वमेव वक्तिन न बैधदिंसाया अनिष्टसाधनत्वाभावमपौन्यादिकं यागवानिके ge: व्यमिति fea न कमेणा न प्रजया घनेन व्यागेने केऽब्धनत्वमान- शरिति तमेव विदित्वाति्धन्यमेति नान्यः wet विद्यते$वनाये- न्यारिश्रतिविरोपरेन तु सेमपानाद्भिरण्डतत्दं Arata मन्तव्यम | अभुतसम्पृवं ख्छानमश्डतत्वं fe भाव्यते। दूति विष्ण॒पुराणणान्‌॥ € ५ तदेवं दष्टादष्टोपाययेः arena. मपुरुषाथेसाधनत्वे साधिते तदुपायाकाद्कयां विवेकन्नानमुपायेा waa: | तजर विवेकन्चानमविवेकास्यदःखरेतच्छदद्रारेव eat पाय दृव्याशयेनादावपि विवेकमेवेतरमरतिषेधेन हेयहेततया परिशेषयति wage | न खभावतो ey मोान्षसाधनापटेश- विधिः ॥ ७ ॥ दुःखाग्धन्तनिषटलेमाचचत्वस्योक्ततया बन्धा दूःखयेाग एव। नस्य बन्धस्य परुषे न खाभाविङकतवं वद्धयमाणलच्चणम स्ति यता न खभावता Tee Aras साधनेोपङेशस्य नैतस्य विधिरनान ॥ प्रथमोऽध्यायः < GTA ॥ ९.५ नियाज्धानां चरते | न शदेः खाभाविकारटेष्णयाग्नोास्ः Tarafa | खाभाविकस्य यावहृव्यभावित्वादि्यथेः। तदुक्तौ खर गौनायाम्‌ | यद्यात्मा मखिनेाऽखच्छा विकारी स्यात्‌ खभावतः। न fe me भवेन्भमक्रिजन्मान्तरशनेरपि ॥ fa afar सति कारणविलम्बाद्धिलन्ब Tent न भवति लस्य तत्‌ ख भाविकमिति खाभाविकत्वलच्तणम्‌। ननु सवेदोपल- स्मापनेदःखस्य खाभाविकत्वशद्धैव नास्तोति चेन्न । faa क्मकत्वेन चिन्नस्य दुःखखभावत्वेऽपि सचा धिकयेनाभिभवात्‌ सटा दुःखानुपखग्विवद्‌। नेऽपि तदनुपलग्विसच्मवात्‌। दुःखखाभा- विकत्ववादिभिनि ङेखिनस्वैवात्मताभ्यपगमाश्च । शथेवमाकना- mda मेच्तोऽस्विति Ta. we बद्धो विम॒क्तः स्यामिति बन्ध सामानाधिकरण्येनेव are पुरुषाथेत्वादिति ॥ ७॥ भवत्व- ननष्ठानं तेन किमिव्यत श्रा । खभावस्यानपायिलादननुष्ठानलच्षणम- प्रामाएम्‌॥ ८ ॥ खभावस्य याबह्यभावित्व TTT तच्छा धनेपदेशश्चतेः रननुष्ठानलकछणममराना्यं स्धादिव्यधेः॥ ८ ॥ ननु शुतिबलाटेबा- नुष्टानं QA ATE नाशक्यापटेशविधिरुपदिष्प्यनुपदे शः ॥ < ॥ नाशकाय फलायेपरेशस्यानष्टानं सम्भवति | यत उपटिष्टेऽपि विहितेऽप्यश कस्योपाये स उपदेशे न भवति। किन्तुपदेशाभास एव॒ बाथितम वेदोऽपि न बोधवतौति न्यावादिग्यथः॥ < । Ta WEA । ९९ ॥ सादु पवन भाग्यम्‌ ॥ शरक्तपरवद्रोजवरचेत्‌ ॥ Lo ॥ नन खाभाविकस्याप्यपाये श्यते । यथा शक्रपरस्य खाभाविकं Gta रागेणापनौैयते। यथा च वौजस्थ खाभावि क्धप्यङ्र शक्ति रश्रिनापनौयते । अतः शुक्तपर बरौ जवश्च खाभाविकस्य बन्धस्याष्य- पायः परुषे TAMA तद्वदेव METAS: स्यादिति चेदिः AGU ९०॥ समाधन्ने। WRATH नाशक्धोपदेशः॥ ९९. ॥ खक्त एरान्तसोारपि नाशक्वाय खाभाविकायापायोपरेशे नाका- नां भवति । कुतः। Way ARIAT | Cera हि शे क्खा- देराथिभावनिरोभावावेव भवतः। न त RATE TMT भवति \ रजकारिव्यापारयागसङ्कल्यारिभिख्छ रक्तपरण्टष्टवो जयोः पनः शोक्छाङरशक्याविभावादिव्यथः। नन्वेवं Teas दुःखशक्तितिरोभाव एव मेक्ताऽस्त्विति चेन्न दुःखान्यन्तनि हनैरेव लेके परुषायेत्वान्‌भवात wheat: पुरुषाथत्व- सिङ्ख् । न तु दृष्टान्तयोरिव तिरोभावमाजस्येति। किच्च दूःखशक्गतिरोभावमजस्य मोच्त्दे कटाचिद्योगीश्वर सद्कल्यार्ना WHATS weasifga angi waamfamanafcta ॥1९९॥ खभावता बन्धं facea निमिन्नेभ्योाऽपि बन्धमपा- करोति ख्ब्रजातेन | Wee Gay नेमि्निकत्वेऽपि ज्नानाद्युपा- TRG न घटेत । शननागतावस्यच्छटू aE यावहव्यभावि- त्वारिग्याशयेन नै मिन्निकत्वं निराक्रियते | ॥ प्रथमोऽध्यायः ९४ WaT A ९.७ न कालयोगतोा व्यापिना fare सबेसम्ब- गवात्‌ ॥ ९२ । नापि कालसम्बन्धनिमिशलकः Tere बन्धः। कुतः। व्यापिने नि- MSG कारस्छ सवैवच्छदेम TAT मुक्ता मुक्षकलपुरुषसम्बन्धात्‌ | सवैएवष्छेदेन सटा सकलपङषाणां बन्धापकेरिग्धथेः। अच च्व प्रक- रणे कालटेशकमेरौ नां निमिचत्वसामान्यं नापलष्यते गरुतिद्जुनि यक्तिभिः fegera | किन्तु यन्नेमि्तिकत्वं पाकजङूपारिवन्निमिज- जन्यत्वं तरेव बन्धे प्रतिलिष्यते vee बन्धस्येपाधिकाचाभ्यपग- मात। नन कालारिनिमिकत्वेऽपि सशटकायन्तरसम्मवासस्भ वाभ्यां are सादिति चेत्‌। एवं सति यच्छ॑योगे सन्यवश्यं बन्ध- सैव सकारिणि साघवादन्भो युक्तः परुषे बन्धव्यवहहारस्यौपा धिकतवेनाष्युपपन्नेरिति छातं नेमिन्निकत्वेनेति ॥ ९२ न देशयोागतेो(प्यस्मात्‌ ॥९ २। देशयेगतेऽपि न बन्धः। कुतः। we, Teta मुक्तषवेपुरुषसम्बन्धात्‌ । नुकञ्धापि बन्धापन्नेरिग्यथेः॥ ९६ ॥ ATTA देदधममेलात्‌ तस्याः॥ ९.४ ॥ सङ्कातविशेषरूपतास्या SeET alan न afafanatsta पदघस्य बन्धः। A | तस्या HATTA रेदधमत्वात्‌ | अचेतन चमेत्वादिग्यधेः | खन्यधमेस्छ साक्ताटन्यबन्धकत्वेऽतिप्रसङ्गगन्‌ | मुकघस्ापि बन्धापकेरिग्यथेः॥ ९४ ॥ ननु पुरुषस्याष्यवस्छायां किं बाधकं TATE | | oe ॥ SRY प्रव रनभाश्यन्‌ ॥ wap पशष इति ॥ ९.४ ॥ दूति शब्दे! देत्वथे। परुषन्धालद्त्वादषस्छ्ाया टेडमाजधभेत्व- भिति पुषेद्जेणान्वयः। पुरषद्रावश्धाकपविङार gare विकादर- Sadana: सङ्घ; प्रसज्छेतेति we) weya च ats ख aga किञ्िन्‌ Taringa vais Gay वरं Fae दूति । amg संयोगमाचं न भवति । कावद सगन्धस्य पेम wa! aftging पद्मपबद्छरलतेनेव पद्मपबस्राण्ङ्नादय TEMG Ma इषटन्तताखवण्णाष ॥ ९५ ॥ A MANTUA AT ॥ ९.१ ॥ न हि विहितनिषिडकममैणापि vere war) कर्मणानना- aaa) WAY wears बन्धे च मक्तस्यापि बन्धा- UH!) नन्‌ खखोपाधिकमै णा बन्धाङ्गैकारे नावं Ser श्न्याश्च- येन हेत्वन्तरमाह । शअतिण्रसङ्वेश्चति। saargrafe दुःखयेग- खपबन्धापक्तेखोत्यथेः | सर कायै न्तर विलम्बत विलम्बकल्यनं च aime निदासतं न areata Cenfoes cfd) नन्वेवं TVG aNSU Ss बन्धः कमेलानानाथिकरण्यानरेापेन fore वास्तु gag चिन्नधमं तायाः सिद्धत्वात्‌ । किमथे tewerfa . कर्ष्यते बन्व TATRA । मिषिचभेोमानुप्रपत्तिरण्यध्ेषवे ॥ ९9 ¢ द्ःखयेगष्छपवन्धस्य विलमाज्रधमेत्ते विचिबभोगान्‌पपजिः | प्रधन fe gaara विनापि दूःखसान्चाकारास्यभेगखौकारे शर्पैषुरषदुः खादनं Tegan स्याच्चिवामकाभावात्‌। mae दः खभेक्तायं च सुखभोज्रोग्याटिरूपभागवे चिच Are ॥ बभमेऽश्यावः; ९९ यम ॥ ९९ पञ्चनेन्धथेः। ` शता जागवेदिन्यपषये जेगनिवानकतवा दुःखा fgtrrett बन्धः yeasts खौकायैः। स. च पुरे preter ufafarge एवेति पामेदेक्म्‌ ! पिनि सेपाधिषहलेरेद भवितौनि म aaveat सवेदुःखमेोग cin मावः। चिलहशियेपथे पड्लस्ानादिः खद्ानिभावः सम्बन्धे हेतुरिति aries fogrn: विद्धः। for 4 पुरुषस्य ee शर्मषटसिवा वनाव faint an तु fords बन्धमेऽसेः a षुरुवस्छेति aftaging गौयते afewery:edrred पारनाथिके waa Tay ॥ ९.७॥ areartuarfafatnaeate बन्धस्छापाकरोति | प्रसतिनिबम्धनाचेशरं तथा अपि पारतग््यम्‌॥ ९८ ॥ मनु warfafafameed भवत्विति ta. यंर्तस्तस्धां शपि wed संयोगषारनन्त्यमु लरत वच्छमाप्णनस्ति। संयेगविशेधं विनापि aang परलयाट्ाकपि दुःखबन्धपखङ्का दिन्यर्थः । werfa- निबन्धना चेदिति पाटे तु परह्छतिर्भिबन्बना चेद्न्धनेन्ध्थैः ॥ ९८ ॥ अता यत्परतच्रा प्रतिबन्धकारणं gaia wees data विरेषाटोपाधथिंके कन्या ऽप्रिये गान्णकेाष्यवरिति |fagrn मनेनैव प्रसङ्धेनान्तरालं एवाषधारथनि। न नित्यजढ ुदमुक्तलभावसछं नव्छेगखदेहना- इते ¢ ९€ ॥ aay नद्धो गाहते पर्न तिशंयोगं विना म पङ्कस्य wera बन्दकम्परक$स्ति | अपि.त्‌ स wa बन्धः ¦ बन्धक भाशिकत्द्ला्मव ननदन ware: यरि हि बन्धः पहातिर्वेभजन्यः खन्‌ २० . . ॥ सा्ुपव्नभाग्यम्‌ ॥ पाकलरूपवत्‌ तदा तद्देव तद्िवेगेऽपयनव्तैत । न च द्वितौव- AME : खनाशकत्वं कल्प्यं कारणनाशस्छ . का्यैनाशकतायाः queda तेनेवेपपकावद्याभिस्तदकल्पनात्‌। हिरि दुःखारेस- पादानम्‌।खते दौपशिखावत्‌ च्षणभङ्गुराया हननेराशुषिनाशिते- नेव लद्मेगणां द्ःखेच्छाटौनां विनाशः सब्मवतौति। खतः प्रह- तिवियोगे बन्धाभावारौपाधिक एव बन्धो न त खाभाविके नेनि- fear वेति। तथा संयेगनिह्तिरेव arene vas वक्राक्तिफलम्‌। तथा च eA: | | यथा ज्वलदगहाश्चिष्टगुं विच्छिद्य रच्छते | तथा सटोषप्रहनिविष्छित्रोऽयं न शोचति ॥ दति । प्ेशेथिकाणामिव पारमार्थिके दुःखयोग इति भमे मा ufganes fadenfe । यथा खभावशुडस्य स्फटिक रागयोगे न जपायेषगं frat चरते तथेव निन्धशुङ्धारिखभावस्ध परुषस्योपाधि संयोगं विना दुःखसंयोगे न चटते खतो दुःखाद सम्भवादित्वथः। तदुक्तं RTS यथा fe केवला रक्तः स्फटिके Sey जनेः। रञ्चकाद्युपधानेन तद्त्‌ परमपडषः ॥ दूति । नित्यत्वं कालानवच्छिन्रत्वम्‌ । शुङ्धादिखभावत्वं च निग्ध- शदत्वाटिकम्‌। wa frag सरा पापपुष्यशन्यत्वम्‌। निन्ब- बुडधत्वमलुप्तचिद्‌ पत्वम्‌ । fraqaed सदा पारमाथिं कदुःखायुक्त- त्वम्‌। पति बिन्बरूपदुःखयेगरू्पारमार्थिंके बन्ध इति भावः। श्राक्रनेा निन्यशुङ्खत्वारौ च जुतिः। अयमात्मा सन््ाचे नित्यः शद्धे बुधः सन्धा मक्ता निरञ्जना विभुरिग्यादिः। ae मनन शास्तन्वाट्‌ जा युक्तिर पि वक्तव्येति चेत्‌ सत्यन्‌। न तञ्ोगस्तयोगा- ॥ प्रथमे ऽध्यायः YC GAM २९ ड इत्यनेन निन्दता युक्िरण्युकतेव। नथादि श्ाव्मनि fore. त्वबिभत्वादिकं ताबम्यावारिदशेनेशचिव वाधितम्‌। तच fray विज राकाने aart विना दृःखाद्यखिखविकारटवागो न भवति AQAA ELOY STATUS तदुपाटानकारणत्वमेव aH साचवात्‌ | सवैधिकारेधृनतःकरण्यैवान्वयव्यतिरोकाभ्यां च । गन पनरन्तविंकारेषु मनस निनिजत्वमाकनच्छोपादानत्वं Bai कार- खद्धयकस्पने शरषात्‌। नन्वहं सखौ EM करोमौन्धाद्चनुभवा- दाकने विकारोपादानत्वसिद्धिरिति Fai शरं नैर canfz- ATM MATT. पातित्वेनापामाण्यशद्धारकन्दितितयोङ्गषन्ध्वाणामक्त STRATA दृबेलत्वान्‌ । area तु यक्तिरभे गच्छत दति feat re खजस्येवाथेः कारिकयाष्युक्तः। तस्यात्‌ त्यो गाद्चे तनं चेलनावदिव लिङ्गम्‌ | ` “ गुणकेतवे च तथा कर्तैव भवनयुट्‌।सौनः ॥ gfe कटेत्वमाजं दुःखित्वादिलकलविकारोपरच्चणम्‌। तधा AI STANT oa) Tora: संयोगे हेबहेत्‌- रिति। गौतायां च। | पुरुषः प्रह तिच्या fe भद्ध प्रहतिजान्‌ गुणान्‌ | दूति । प्रहटनि्ः परढनते संयुक्तः। लथा च जुलावपि । श्राकोन्दियमनेय्तं भेक्तेव्यार्मनौषिणः। afar म व कालादिवटेव ्रकछतिसंयोगेाऽपि मुक्तामुक्तपुुष- साधारणतया कयं बन्धहेतुरिति. वाच्यम्‌ । TTT: खख- afgurarrene तिसंथेगविशेष्धेवाज संयेगथन्दायेत्वात्‌। गे- गभा्ये Moa व्याव्यातत्वान्‌ | बुदधष्क्युपाधिनेव पुरषे दुःख- RR ॥ खङ्खाभवचनभा्यम्‌ t योनाश । तेये खिकादिविरेव मोगजनकलतावकहेट्कादेनानःकरय- dara Senet चास्ञाभिरपीषटम्‌। अते न सुषुष्वारौ TY: t खखगुक्तजिवासनावद्रत्किश्वद जितव्यंसकारपवाहाऽष्वनादिरकैः खख्धामिभावव्यदस्ितिः। कश्ित्‌ तु मल तिपुरुषयेाः संमेष्माद्ै- कारे Teng Tay मरसज्धेयाताम्‌ । अतेाऽजाभिवेक एव Sareea न त्‌ संयोग दूति । तत्न । तद्चेगेाऽप्यविषेकारिति qiufatag Satyr एव erate वद्खमात्वात्‌ | wafaua: genvaarty: षंमागल्तख्य Bychsir qinat पातञ्नलेऽपि संवेगरहेतुतवस्येवा बिद्यादा emaTe । fey विवेकाभावरूपस्याविवेकस्य dime wearer पहलतिपुङष- darren भागाद्यापत्निः। मिष्याच्नानरूपस्याभिवेकद्छध अ संम- गत्वे श्रात्मा्रयः Tare तिसंयोागस्ाच्चानािदेतुत्वारिति। तख्ञाद्‌- विवेकातिरिक्ती योगो वक्तव्यः। स च सयोग एवान्यस्धापामाणिक- त्वात्‌। संयोगञ्च न परिणामः सानान्गुणातिरिजर्थमेत्यक्मैव परिण्ामिषवद्यवहारान्‌। अम्यया area सवैमतधरूप विशता नुपपन्ञः। न संमोगनादं सङ्गः परिणामहेतुसंभानस्येव wy शब्दा ताया वक्तव्यत्वादिति। ननु तथापि ae fread: warfa- पडषघयोम ददारिदेतुरनिव्यः येगे चढत दति Sai wera: परिच्छत्रापरिच्छत्रजिविधगुणषमरायकूपतया परिच्छितरगुष्ण- वच्छेदेन पुरुषर्षयगोत्पत्तेः स्वात्‌ । श्रुतिदुतिसिङत्वात्‌ परकतिसंयेमच्तोभयोारिति । एतश्च येमकानिके प्रपञ्ितम- दाभिः | अपरस्तु भोग्यमेक्धेयोम्बनेवानदेःः संयोग cae तदपि न । योम्यतावा नित्ये करान मिव्धैन्वानुपपननेः। अजिन द्विनपराडं Weis परिष्यामित्वापकोः समानत्वात्‌ | तन्ये णाम्बतायाः संवेगरूपत्दद्ध खगः एनुक्े न्यासा ण्िकत्वा- ॥ प्रथनाष्याबः २२ BWA t Re afr. तस्याह संयोगविशेष एवाव दन्धा्ेवहेततया च- कयराभिषेल इति खवं बन्धहेतुरवधारितः ॥ ९९ ॥ ददानो athgarhinn अपि बन्धहेतवो निराकतव्याः। a wefigr द्शबलेऽदयवादौ विनायकः | sequremfefeg: छणिकविन्रानाक्षषादिनि बै्धमभेदा शवमाडः। नास्ति wererfe evel वरूवन्यत्‌ । येन तच्यंयोगा- दे षाधिकस्तान्विका वा बन्धः ar किन्तु सणिकविन्चाम- दन्तानमानमद्ठितौनं लन्‌ त्वनम्यत्‌ सवं साहजिकं संहज्तिखाविन्वा मिच्याच्रानास्या तत एव कन्ध दति । तथा च ew । अभिन्नोऽपि fe agen विषयैसनिद्थैनैः। द्राद्यद्यारक सं्विकिभेदवानिष लद्ध्यते ॥ दति । तम््मतमाङै निराक्रियते) नाविद्याता(प्यवस्ुना बग्धायोगात्‌ ॥ ९० ¢ अपिशब्दः पवोक्रकााद्मपेत्चया , अविद्यानोाऽपि न arate योगः। शद तबारिनां तेषामविद्वाया च्रष्यदस्तुत्वेन तया बन्धानै- चित्यान्‌। न हि खाभरज्ज्वा बन्धनं ह मिन्ध्थेः \ बन्धोऽप्यवा स्तव दूति चेन्न, खयं चकारेण निराकरिष्यमाणत्वात्‌। विच्चाना- दै तखबण्णान्रं बन्धनिषहन्ये योगाग्यासाभ्यपममविरोधाच्च | बन्ध- मिष्यात्वश्चवणन बन्धनिटृक्या खणड षिद्धत्वानश्धयात्‌ तदथ बहा यासघाष्ययागाङ्गानृष्ठानासम्मवादिति ॥ २०॥ wee सिद्धानि; ॥ २९. 8 afe ्वाविद्याया weet शौक्रियते तदा खाभ्युपवतस्ाक्दा- खतत्वश् रानिरि्मथेः॥ २९१ RB ॥ साद्ुप्रवचनभाग्यम्‌ # विजातोयदेतापज्तिश्च ५ २२ ॥ किष्चाविद्याया वस्तुत्वे चषणिकविन्रानसन्तानाद्धिजातौर्यं दतं प्रसज्येत | तश्च भवलाननिष्टमिन्धयंः। सन्तानान्तःपातिच्यक्तौना- मानक््ात्‌ सजातौयद्वतमिव्यत एवेत्धाशयेन विजातीयेति विशे षणम्‌ | नन्विद्याया aft च्रागविश्येषत्वाट्विद्ययापि कथं विजालौयद्ेलमिति ta च्वानरूपाविद्राया बन्धोलरकायौन- तया वासनाङ्पाविद्याया एव नैबन्धदेतुत्वाभ्युपगमात्‌ । वासना तु च्रानादिजातौयेवेनि । uty खजगरह्ममीनांसासिङ्ान्ते निराक्रियत शति aan न ara: | ब्रह्मभौमांसायां केनापि q- चाविद्यामाजते बन्धस्यानुक्तत्वात्‌। अविभागो वचनारिन्यारिष्तरै- ह्ममौमांसाया अभिपेतस्याविभागलश्चणादेतस्याविद्यारिबास्त- बत्वेऽप्यविरोधाचच | यत्‌ 4 वेटान्तिब्रषाणामाघनिकस्य मावा- ages fay हश्यते तत्‌ तेषामपि विच्चानवाद्येकटे शितया कमेव । | मायावादमसण्छास्तं Weed वदुमेव sy aaa कथितं रेवि कले ब्राह्मणरूपि्णा ॥ ` द व्यारिपद्मपुराणएस्छशिववाकयपरम्यराग्यः। न तु तदेदान्त- मतम्‌ । | Z | = बेदाथेवश्दाशाश्तं मायावादमैरिकम्‌। इति तद्ाक्शेघादिति । मायावाद्निऽज च म साक्तात्‌ प्रति- afed गिजातौयेति विशेषणवैवच्यात्‌ | मायावारे सजातौयद- त्याप्यनभ्युपगमादिति। तद्याद्ज प्रकरणे विच्नानवारिनां बन्ध- Vranas साच्ात्निराक्रियते। अनयैव च Cen नवौनानामपि ॥ प्रथमो ऽष्धायः २५ जम्‌ । २५ पर्छछच्रनोहगनां नावावाद्नानविद्यामाजय्य see werd निराक्लतं वेरितव्यम्‌। send त्वविद्यायाः करस्यनिग्यताङूप प{र माथि कत्वाभावेऽपि चरादिवद्राख्वत्वेन बच्छयमाणसंयागद्धारा TAIRA वथोक्कवाधानवकाशः। एवं यगते ब्रह्ममौमांामते ऽपनैति ॥ २२॥ Wea विरडाभयङ्पा Vai VB नन्‌ fey aged सद्सश्च सद्सद्धिलश्चणं वा तदूपेवाविद्या वक्कव्याता न तया पारमाथिकादरेतभङ्गः इति Sheed: 1 खयं तु सदस प्रपञ्चस्य यद्रद्छधयति लज स्वासं ग्क्ताव्यक्नत्वरूप- त्वादिरद्धे एव न भवत दूति लयित विङ्द्परोपादानम्‌। २९ ॥ ufcect न ताटकपटाथाप्रतीतेः ॥ २४॥ quay शपि चाषिद्यायाः arenes दुःखजागाष्यबन्धदेत्व च्नामेनएविद्याच्चयानन्तरं पारस्वभेोगानुपपत्तिः । बन्धपयेयस्छ दःखभोग्रस्य कारथनाश्चादिमि। श्रख्मदादिमते तु नाव॑ रोषः सयिगद्टेवाविद्याकमैरौनां wae | warery संयामः प्ारग्वसमास्भिं बिना न नश्यतीति ॥ २४३४ पतः ET न वयं षट्यटाथैवादिमे वे शेभिकादिवत्‌ ॥ २५। नन्‌ श्ैशेणिकाद्यास्तिकवन्न बयं षट्पोडशारिनियतषदार्थैवा- fear अताऽपतौतोाऽपि सदसदात्मकः सदसद्धिलद्णा षा पटा- धैऽविदयेत्यभ्युपेयमिति भावः ॥ २५॥ परिहरति। 7 २६ ॥ साङ्खुपवथनभाग्यन्‌ ॥ ` अनियतत्वेऽपि नायेक्तिकस्य सङ्गहोऽन्यया बालो- न्मत्तादिसमत्वम्‌ ॥ २ € 4 पद्ाथैनियमे मास्तु तथापि भगवाभावविरोधेन यक्तिविरदभख्य सदसटाककपद्ायेस्य GM wasnt न Tay बति। अन्यथा बाखकाचुक्ञस्याप्ययेक्तिकस्य aye: स्थाटिन्ययैः | श्ुत्ादिकं चाञित्रं स्फर नास्ति युक्तिविरो धेन च सन्दिग्धश्चते- दरथान्तरसिद्धिरिति भावः, नादरूपा न सद्रूपा माया RATATAT | सदसट्भ्यामनिवैच्या मिथ्याभूता सनातनौ ॥ श्द्यादिसेाराद्वाक्यानां त्ववमर्थः। विकारजननौ मायामष्टरूपामजां भुवाम्‌ ॥ catfeainfagr मायाख्या प्रह्णतिः परमाथैसतौ न भवति पृेपुवैविकाररूपैः मतिक्तषणमपायात्‌ । नापि परमाधासतौ भवन्यथेक्रियाकारित्वेन शशशुद्गविल ्षणत्वात्‌। नापि तद्भया. विका विरोधाच्च । wa: सदसदट्भ्यामनिषीच्या सग्येदेन्यस्येवेनि च निधेयेपदेष्टुमशक्या। किन्तु मिथ्याभूता लयास्यव्यावहा- रिकास्चवलौ -परिणामिनिनव्यताङूपव्यावह{रिकसश्चवती चेनि, एतच्चाग्रे प्रपश्चयिव्याम इति fear एतत्मरकरणोपन्यस्तानि च्व ware दूषणान्याधुनिकेऽपि arate योाजनौयानि॥ २९ ॥ श्रपरे नास्तिका ats: चणिका बाद्यविषयाः सन्ति तेषां वासनया Hag बन्ध दूति तदपि दूषयति | नानारिविषयोपरागनिमित्तकोऽप्यस्य ॥ ₹२.७॥ Sarasa: प्रवादरूपेणानाट्वै विषयवासना तत्निमिन्नङा- TUATHA: ६९ GAA ॥ 2.3 $पि an न सम्मवतौत्धयैः। निमिनताऽप्यस्येति पाठस्तु समौ- चौनः॥ २७॥ आत Ware । न बाद्याभ्यन्तरयोरुपरञ्ज्यापरण्ञकभावोपि टेश- व्यवधानात्‌ सु्नस्छपाटलिपुजस्धयारिव ॥ ९८॥। तन्ते offer Sere एवात्मा MVM न बाद्य- विषयेण सहेपरञ्ज्योपरञ्नकभावाऽपि सम्भवति | कुतः | TTT पारलिपजस्थयोरिव देशव्यवधानादिग्य्ैः। संयोगे स्येव हि वासना उपरागे ES | यथा मञ्िष्टावस्योः. यथा वा पुष्य- स्फरिकयोारिति। अपिशब्देन खमतेऽपि संयोगाभावादिः cake यते। खचपारलिपतै विरले रेशविश्वैा ॥ ₹२८॥ नन watt. मिद्धियाणामिवास्ाकमाव्नेा farang गमनाद्विषयसंयागेन विघयोपरागे वक्गव्यस्त बार | दइयोारोकटेशलब्धोपरागाग्न TST ॥ ९९ ॥ इयोबेडुमक्ताकनारेकद्छिन्‌ विषयदेे लब्धविषयोपरागाब्र बन्धमेोक्तव्यवस्था स्यात्‌। amas बन्धापकेरि्यैः। ee ॥ ज शद्धते। 4 क अदृष्टवशाचेत्‌॥ ३०। नन्वे करेशसन्बन्धेन. - विषय संयागसाग्येप्यह टवश्यारेवापराग- लाभ ofa चेदिग्यथैः॥३०॥ परिडिरति,। ~ >, = =^ | न्‌ दइयादरककालायागाद्‌ पकायाप्कारकनावः ॥ ९. ॥ चणिकलवाभ्युपगनाहुयोःः TENTH CTA TS AVG. __—___a, ~ ~ a ox ०, au ॥ सा्पवचनभाव्यम्‌ ॥ पकारकभावः । न कटठैनिषटाषृषटेन मेङ्गुनिष्टा विषयेोपरागः सम्भवतौ्यथेः॥ ९२२९॥ WET पुजकमेवदिति चेत्‌॥ ६२१ ननु यथा पिषजिषटेन पचकर्मैणा। पुजस्धोपकारो भवति AE दयुधिकरणोनेवादष्टेन विष्येपरागः स्ाटिव्यथः॥ ge a दषा- नासिद्ुए परिहरति । | नालि fe aa fax cata यो गभोधानादिना संख्कियते॥ २३ ॥ पुजेष्यापि तन्दते Treat न घटते हि aaa लज तन्मते गभैधानमारगभ्य TTT स्थायौ एक आत्मा नास्तियोा जम्मा- लरकालौनकमोाधिकारार्थे we संखियेतेति cere सिद्धिरिग्यषेः। wernt त्‌ सथैयेग्पगमात्‌ तचाग्बदष्टसामाना- धिकरण्यमेवास्ति ven जनितेन पुजपाधिनिषठादृष्टेनेव पुज. पाधिद्धारा पुज्रश्योपकारारिग्यद्जन्डतेऽपि न दष्टान्तासिद्धिरिति भावः॥ ३६ ॥ नन्‌ बन्धस्छापि चषणिकत्वार्नियतकार णकेाऽभाव- कारणक वा बन्धोऽल्विन्याश्ययेनापरो नास्तिकः पर्यवतिष्ठते | श्विरकायासिद्धः चखिकलवम्‌॥ २४ ॥ बन्धस्येति शेषः । भावस्तु एव । अत्रायं प्रयोगः बिवादाखदं बन्धारि स्षणिकं . साहौपशिखादिवरदिति। न च चरद्ै यभि- MITTAL TATA, | was as स्खिरकायासिद्धेरिति १३४५ समाध, ॥ प्रथमोऽध्यायः ३९ Waa ॥ २९ न प्र्यमिन्रावाधात्‌ ॥ २४॥ न कस्यापि च्षणिकत्वमिति शेषः। यदेवारमदराच्तं तदेवाहं स्दशामोग्ादिप्रथमिन्नया स्येयेसिद्धेः चणिकत्वस्य बाधात्‌ । प्रति पच्वानुमानेनेव्यथेः। नद्या बन्धारि fet सक्छाङ्टारिवदिति । अदन्त एवानुकृल तकेसच्ेन न सत्प्रतिप्चता । मदौपादौ च द च्छानेकच्चणानाकलनेन ्षणिकत्वभ्नम एव परेषामिति ॥ ३५ ॥ अुतिन्यायविराधाच ॥ ३६१ सरटेव सेम्यदमग्र ara तम एवेदमग्र यासौरि्याद्िश्रतिभि कथमसतः सस्जायेतेन्ाद्ितादिमक्जिभिख काय कारणा्षका feamg चणकत्धानुमामस्छ विरोधात्र afar geri me ॥९६। इष्टान्तासिद्ेश्च ॥ २9 ॥ मरौपशिखादिष्टष्टान्ते afusenfagy न श्षणिकल्वानुमान- मिग्यथैः ॥ ३.७॥ किञ्च चणिकतावादिनां खङ्गादि स्थलेऽपि कार्य कारणभावः रहत्तिनिक्यन्यथानुपप्निसिद्धेः नेपपद्येतेव्ादइ | युगपष्नायमानयोने कायकारणभावः ॥ २८ । किं यगपव्नायमानयेः कायकारणभावः किं वा कमिक्योः। aa नाद्यो विनिगमकाभावारि्ग्यि इति भावः॥ ३८॥ नान्त्य TTY | FAT खत्तरायेगात्‌॥ RE ॥ पस्य swags ey sears & रपि न चणिकवादे सम्भवति कायेकारणभाषः। उपाटानकारणा- Ro | साह्खू]प्रवचननाद्यम्‌ ॥ नगततयेव कायेानभवादिग्यथः॥ ac ॥ उपाटानकारणमधि- BAT दूषणान्तर माद । ARIS तदयोागादूभयव्यभिचाराटपि न॥ ४०६ यतः TAY भावकाल उन्नरस्थासन्बन्धोऽत उभयव्यभिचाराद्‌- म्बयव्यतिरेकव्यभिष्ारादपि न का्कारणभाव Taya: | तथा- fe यरापारटेयोत्पत्निस्तटपादाने यदा चापादानाभावस्तटापादे- यत्पक्यभाव इन्यन्वयव्यतिरेकेरीवेपादानोपाटेययोः कायैकारण- wager भवति । aa ्षणिकत्वेन कमिकयास्तयेवि रुङ्‌काल- तयाग्बवव्यतिरेकव्यभिचाराग्यां न कायैकारणभावसिड्रिति ॥४०॥ ननु निमिन्षकारणस्धेवापादानकारणस््ापि परवेभाव- AAW कारणएतास्तु तजा | पर्वभावमाजे न नियमः ॥ BX । पवैभावमाजागभ्यपगमे चेद्मेवापादानमिति faa a स्याति मिश्नकारणानामपि पवभावाविश्षात्‌। खउपाटाननिमिन्योावि भागः सवैलाकसिद् इन्यथेः॥ ४९॥ परेतु नास्तिका as: | विश्चानातिरिक्रवबसू्मभावेन बन्धाऽपि विन्नानमाजं खभरपद्‌पथेवत्‌ । ता<त्यन्तमिथ्यात्वेन न तत्र कारणमस्तौति । ` तच्मतमपा- करोति। न विन्नानमाचं areata: ॥ ४ २। न विच्चानमाजरं ad बाद्याथैनामपि विच्नानवत्‌ प्रतीतिसिङ- त्वादिग्यथेः॥ ४२॥ ननु लाघवतकंण खभादिष्टानतहे श्यत्व- हेतुकमिण्यात्वान्‌मानेन बाद्यवर्लनुभवेा बाघधनौयोऽज भवतां ॥ प्रथमोऽध्यायः ४ दे Waal ६९ शुतिद्युतौ चपि स्तश्िहीदं सवे नद्ादिन्नानमेवास्ति न प्रप्चो न संखतिरिव्यादौ इग्यते द्रषणाम्तरनाद । तदभावे तदभावा्डन्यं तद्द ॥ ४ २ ॥ afe बाद्याभावे शन्यमेव प्रसज्येत न तु विन्ञानमपि। कुतः । तद्भावे तद्भावाद्वाद्याभावे विच्नानस्याष्यभावप्रसक्ग- दिन्नानपतीतेरपि बाद्यमतौ{ तवद्वस्तु विषयत्वानुमानसम्भवात्‌ | fara क्ाप्यसिङत्वाश्च । तथा fama प्रमाणानामपि बाद्यतयापलापाच्वत्ययैः । नन्बनुभवे कस्यापि विवादाभावेन नास्ति तत्र प्रमाणपेच्तेति वेत्र शन्यवादि नामेव aa विबा- aia अथासतापि wis वस्तु सिद्धति विषयावाधस्येव प्रामाण्यप्योजकलत्वाच्न A प्रमाएपारमाथिकत्वस्यति चेन्न । एवं बन्यसत्प्रमाणस्य सै सलभत्वेन FA प्रमाणान्वेषणस्या- योगात । अथधासन्म््येऽपि व्यावदारिकसश्वरूपे विशेषः ममाणा- रिष्ट इति चेत्‌। यानं मागे fa पुनरिदं व्यवहारि क्वम्‌ । यदि परिणामित्वं तदाख्जाभिरपौह शमेव सच्चं ग्राद्य- ग्ाङकप्रमाणानामिष्ठं शक्तिरजताट तु्यत्वस्येव WTS Sarthe अरतिचेधात्‌। यदि पनः मरतीयमानतामात्रं तदापि तादृशैरेव ग्माकतश्चाद्याथैस्यापि faferagyy | लाघवतकैनुगुहतेन यथा- कथस्चिदनुमानेनैव बाधस्तुविन्नानेऽपि समान इति । एतेना- धनिकानां वेदान्तिब्रबाणामपि मतं विन्नानवाद्तुद्धययोगचेमतया निरस्तम्‌ । विच्चानमाजसव्यताप्रतिपादकख तिख्मतयनस्त॒ कटस्थत्व- रूपां पारमाथिंकसन्ामेव बाद्यानां पतिषेधन्ति। न तु परिणा- मित्वरूपां व्ावदारिकसन्नामपि। RR ॥ साद्खुपवचनभद्यम्‌॥ यत्‌ त्‌ कालान्तरेणापि नान्यसज्ज्लामुपैति वै। परिणामादिसम्भूतां axe प तश्च किम्‌ + बस्तु राजति Tea यत्‌ तु राजभटादिकम्‌। तथान्यञ्च Stel तु न सत्‌ सद्धुल्यनामवम्‌ ॥ इति विष्णुपुराप्यादिग्यः परिणामित्वस्यैवाात्वावगमारिति। सष्कुल्यनामयमौग्रादिसद्धल्यरचितम्‌। एतेन । | विन्नानमयमेवेतद्रेषमव गच्छत | श्यादिना विष्णुपुराणे मायामेदरूपिणा विष्णुनासुरेभ्याऽपि manners ते त्वनधिकारादिरेपषेविपरौता्थे्रदण्येन बि- च्रानवाद्नि नास्तिका बभवु रि्धवमन्तव्यम्‌ | तदनन्‌ सवं ब्ह्ममौ- मांसाभाव्ये मायावाद्निरसनपसष्भुता विस्तारि तमद्याभिः॥ ४६३॥ नन्वेवं भवतु शुन्यमेव तच्छं तदा सुतरामेव बन्धकारणान्बेषणं न युक्तं तच्छत्वादिति नास्तिकशिरोनण्िः पर्वति्ठते | शन्यं तत्तवं भावो विनश्यति वसुधमेलादिना- शस्य ॥४४। शन्यमेव wa) यतः सोऽपि भावे विनश्यति ae विनाशौ स fae खभवत्‌। अतः सवैवस्तृनामाद्यन्तवोरभावमाजत्वाग्मध्य च णिकसश्' सांहनिकं न पारमाथिकं बन्धादि। ततः fa केन ब्येतेव्याशयः । भावानां विनाशित्वे हेतुवेस्तुधमैतवाद्धिनाश- स्येति । fang वस्तु खभावत्वान्‌। qd तु विहाव न पदाथ. fasmay ५ ४४॥ परिहदति। अपवाद माजमनुदानाम्‌॥ ४४ । भावत्वाद्िनाशित्वमिति मृटानामपवाद्मात्रं मिथ्यावाद्‌ एब । ॥ प्रथमोऽध्यायः ४५ VARs RR भाशकारणाभावेनं निरवयवदव्याणां नाशासस्मवात्‌ । Stat trafa विनाशासिद्धेख् । चरो जौ शति प्रशथयवरटेषं Wetstin द्व्यादिप्रतौव्या चटारेरतौताद्याया area एव faz: व्यक्ततायाख् saint एव । fey विनाशस्य पपश्चतश्ंताग्यपगमेऽपि विनाश एव are पुडधायेः सम्वन्धेवेति। afer तु व्याचष्टे । शुन्यं तमिन्च्वानां gfe तवाद्माचं न पनर यज्गिरस्ि परमाणसच्चास्चविकल्यास- तवात्‌। श्ये पमाणाद्गनैकारे तेनेव शन्यताच्तिः। शनषरगेकारे प्रमाणाभावान्न शन्यसिङ्धिः। खतः सिद्धै च चिदूपताद्यापत्निरि ष्ति। a न निरोधो न चोत्पज्तिमै बद्धो न च साधकः, न ayy बे मुक्त caer परमा्थेना ॥ wage निराखन्बं wed यज॒ ferry? । अभावयोगः स पराक्ता Sarat मपश्यति॥ दूति अ्रुतिख्जुतिग्यामपि श्यं लक्वतया मतिपाद्यत श्नि वाच्यम | परुषाणां निरोधाद्यभावस्यैव तादश्ौष शतिष तच्त- Sra | पवीलरवाक्याभ्यां परुषस्यैव प्रकरणात्‌। faethe विश्वविदाकाशस्ेबेताटशखातिधु ततया मरतिपाद्नाच | जेल गगनाकारं नभस्तुख्धं वपुः खकम्‌ । वियद्भामि मने ध्यायन्‌ यागौ TE गौयते ॥ इ त्याद्वाकयाकरेरेकवाकयत्वात्‌ । शआकाशशन्ययेः wits त्वादिति । मनेमडलच्चाद्यखिलान्तःकरणं faagifa feet काशे BAA ४५ ॥ दूषणान्त रमार | E ३५ ॥ साहूुमवचनमा्यम्‌ ॥ उभयपक्समानच्चेमतादटयमपि ॥ ४ ९ + छणिकबाद्यविज्नानाभयपत्तयः समानक्तेमत्वात तद्यनिरसन- शेतकल्वादयमपि पक्ता विनश्यतीौत्यनषङ्धः। wfwarafacre- हेत हि प॑व्यभिन्नान॒पपक्थादिः wera sft समानः । तथा षिन्ना- नपच्तनिंरासरेतवेद्यपतीत्यारिर प्यत्र समान इत्यथैः ॥ ४६ ॥ यदपि दूःखनि्ननिरूपनया तद्याधनतवा वा शन्यतेवास्त पस- धाथ दूति dat तदपि दुधैरमिव्यार। अप्रुषायेतसु भयथा ॥ ४ ७ | उभयथा खतः परतश्च श्न्यतायाः परुषाथेत्वं न सस्मावति। खनिष्ठत्वेनेव सश्वारौनां परुषाथेत्वात्‌ । स्थिरस्य च परुषस्यान- भ्युपगमारिग्यथेः॥ von ले वं बन्धकार णविषये नास्तिकमतानि दूषितानि । इार्नो पुवेनिरस्तावशिष्टन्यास्तिकसम्भाव्यान्यष्य- न्यानि बन्धकारणानि निरस्यन्ते | न गतिविशेलात्‌ ॥ ४८ ॥ WHITE लभ्यते। न गतिविशेषात्‌ शरौरपवेशरि- रूपादपि पु रुषस्य बन्ध LS ४९८॥ अर हेतुमाद । निष्कियसखय तदसम्भवात्‌॥ ४<€ t निष्कियस्य विभोः परुषस्य गव्यसम्मावाद््यथंः॥ ४९< ॥ नन श्ुतिजु्येरिदलेाकपरलाकगमनागमनश्रवणात्‌ पुरुषस्य परि- च्छित्रत्वमेवास्तु। तथा च ुतिरपि । ayers: पुसघोऽन्तराके- व्यादिरन्याशद्कामपाकरोति | ॥ प्रथमेाऽष्यावः ५२ ष्ुज्म्‌ ॥ RY मुतेलाङ्गाष्टिवत्‌ समानधमेपक्ावपसिद्धा्तः ॥ ५० ॥ ufe च चरर्द्िबत्‌ पमान्‌ मनैः परिच्छिन्नः सौक्रिवते। तदा सावयबत्वविनाशित्वादिना चटारदिसमानधमापकावपसिद्ान्त स्यारिव्ययेः ॥ ५०॥ गतिचुतिमप्रपादयति। गतिश्युतिरण्युपाधियेागादाकाशवत्‌॥ ५९. ॥ या च गतिश्रुतिरपि पुरुषेऽस्ति सा विभव्वथुतिख्जतियुक्धन्‌- रोजेनाकाशस्येबेापाधियागारेव AAAI: | तज च प्रमाणम्‌ | चरसंठतमाकाशं नौयमाने चरे यथा । चरो MAA नाकाशं AASNAT ARITA: बदधगणेनाकागुणेन चैव आराग्रमात्रो दवरोऽपि Ee: । दयादि्ुतिः। निष्यः eta: स्थाणुर््यारिका च ata: | मध्यमषरिनाणान्वे लादयवत्वापक्या विनाशित्रमणल्य च रेरा. पिञ्चानाद्यनुपपन्निरिव्याद्ख यक्तिरिति। त एव । Nata: Fad कमे शुभाघुभला मकम्‌ । परक तिख् तदश्नाति जघ लेकेषु कामगा ॥ senfgainfa: प्रहलतेरेव विशिष्य क्रियारूपा गतिः gaa sft ॥५९॥ न कर्मेथाप्यतद्मेलात्‌ ॥ ४२ ॥ केश्याष्टष्टेनएपि ara परुषस्य बन्धः। कुतः । पुरुषधर्म स्वाभावादिन्व्ैः 1 पधं विहितनिषिड्व्यापारर्ूपेण कर्मणा बन्ध facet: | अज्र तु लव्जन्यादष्टेनेव्या्िं कविभागारपैनस्यन्‌ ॥ ५९ ॥ नन्वन्यध्मँणाप्यन्यस्य बन्धः स्यान्‌ तत्राह | ९९ ॥ साह्ुपवष्वनभाव्यम्‌ ॥ खअतिप्रसक्किरन्धधमेतवे ॥ ४३॥ ` बन्धलाकारणयोभिन्रधरमत्वेऽतिपरसक्तिमुक्तष्यापि ` बन्धापक्निरि- त्यथः ॥५९॥ किं बज्गना। खभावाद्कमैाम्तेरन्येन बा केनापि पुरुषस्य बन्धोत्पज्जिनै aaa खतिविरोधारिति साधारणां बाधक- माइ | निगुणादिञुतिषिरोभसेति ॥ ५४ । पुरुषबन्धस्यानेापाधिकत्वे een चेता केवले निगणद्धेव्यादि- afafrtrargqara: | इतिशब्दे बन्धत परौच्चासमाप ॥ ५४॥ meq न Quad बडस्येग्यारिना परचदूकेनेतरप्रतिषेधतः रलछ- तिपरषसंयोग एव साक्षाद्रन्धदेत्रषधारितः। लचेयमाशद्का | नन्‌ परह्लतिसंयोगोऽपि पुरुषे खाभाविकत्वादिविकलपथ्स्तः कथं न भवति dame खाभाविकत्वकालादि्निमिलकत्वे fe मक्त द्यापि बन्धापञशिरिग्याद्टि षा यथायोग्यं समाना एवेति | तामि. मामाशु परिहरति | तदयोगे(प्यविवेकात्र समानलम्‌ ॥४५ ॥ पृवीक्रतद्योगोऽपि पुरुषस्या।ववेकाद्वद््यमाणादविवेकाटेव हि निमिज्नात्‌ संयोगे भवति। wat नेक्तरोघाणां सनानत्वमस्तौ- aa: स चाविवेकेा मुक्तष॒ नास्तौति नतेषां पुनः संयोगो भवतौति । नन्वविवेकेाऽ् न प्रज्ननिपडषाभेद्साच्चात्कारः। संणगाक्प्रागसश्वात्‌। किन्तु विवेकप्रागभावे विवेकाद्यन्नानवा- सना वा तदुभयमपि न पुरुषधमेः। किन्तु बुद्धिधमे एवेन्यन्य- चर्म णान्य्र संयागेऽतिपरसङ्गटेषसाम्यमल्छेकेति वेत्‌ । Far गिषयतासन्बन्धेनाविषेकस्छ पडषधमेतवात्‌। तथा च प्रहलिनुद्ध- ॥ प्रथमोऽध्यायः ५५ BAAN ९.९ रूपा सतौ यदी ख्ामिपुरुषाय तन विविच्य न दशितवतौ quit. देना तदौयबुद्धिरूपेण aaa पुरुषे संयुज्यत इति व्यवस्छया- तिपरसङ्गगभावात्‌। age कारिकया पुरुषस्य दथ नाथे Frey तथा wars पष्ुन्धबदुभयेारपि संयोगस्तन्छतः सैः ५ afar खामिने पुरुषाय प्रधानेन दशयित तयोः दैवस्य चेग्यथे :। विवेकस्य हज्निरूपत्वं त॒ वामां न तु तच्छं चिनल- स्थितेरिव्यागामिष्धतरे aaa: अविवेक संयागद्वारेव बन्ध- कारणां प्रये बन्धाद्शे नात्‌। थ विवेकनाशेऽपि लगैवगरक्तस्य दुःख- भगद्शेनाश्च । रतः साक्ताटेवाविषेके बन्धकारणं प्राक्त नन्‌ मेम्यभेाक्तभावनियामकत्वेन कंप्तस्यानादिखखामिभावस्य कमेदौनां वा संयोगद्ेतत्वमस्त॒किर्मिन्धविवेकाऽपि संयोागर्ेत्‌- , रिष्यत शति चेत्न। पुरुषः water fe ye प्रक तिजान्‌ गुणान्‌ । कारणं गृणसद्धगऽस्य सदसद्योनिजग्भसु ॥ sfa गीतायां सङ्खाख्याभिमानस्य darren | बद्छय- माणादिवाक्ययक्गिभ्यख्यान्यथा wad are yfrafafag- स्यानपपनेखख saanfe खोपाधिकमैादिकमपि संयोगकारणं भवति afeera कथमविवेक एव केवलं तजर कारणमच्यत इति, sat) अविवेकापेच्वया कभैठीनामपि परम्परभैव परुषसम्बन्धः। लथाविवेक एष पुरुषेण Gare शक्यते कमेाद्कं त्वविवेका- ्यदेतच््ेर्‌ दारेवेत्याशयेनाविवेक एव म खतः संये।गहेततयोज्ञ fi wa चाविवेकेाऽगुरौतासंसगेकमुभयन्नानमविद्यास्थला- भिधिक्त पव विवितः। बन्धो विपये याद्िपये वभेदटाः -पश्चेत्यागा- pas et Ge frgwgam, लस्य हेतरविद्येति Tirgacafegrn एव Ty- पवैय बु दपुरुषसंयेमहेतुलावचनाश्चान्यथास्यान्यनभ्य पगममाच एव योगोऽ विषेषेचिब्यान्‌ । न पनरविवेकोऽज्राभादमा् विवेकप्रागभावे वा। amano बन्धापक्तेः। stents भाविविवेकव्यक्तिप्रागभावेन warden पुनबेन्धप्रस- Wy | तथागामिखजस्थध्वान्तद षटान्तानुपपन्तेश । अभावस्य ध्वान्तवदावरकत्वासम्मवात्‌। तथा ठङ्हासावप्यविवेकस् शुय- माण नोपपद्येयातामिति। अखाम्भते चवासनारूपस्मैवा विवे- कस्य संयोगाख्यजन््महेतुतया तमेवदावरकत्वहटदासादिकमञ्न सेवापपद्यते। तस्य हेतु रविदयेति पातञ्चजलद्धमे च भाव्यकारैर- विद्याश्न्देनाविद्याबौजं व्याख्यातम्‌ । yee संयागेलरकालौ- waa संयोगाजनकत्वादिति। पि च परुषः प्रतिस्था हि ve दूव्यादिवाक्येष्रभिमानाद्यसंयोगस्यैव प्रकनिस्थताख्यसंयो- गहेतुतावगम्यते । शत एव afar नाभावेाऽपि तु विद्याः विरोधिन्नगनान्तरमिति Gung व्यासरेबेः प्रयजेनावधुलम्‌ | लस्ञाटविवेकाबिद्धयेस्तुखयोगच्चेमलवाविवेकष्यापि श्रानविशे- घत्वमिति सिडुम्‌ । श्रयं चाविवेकस्चिधा संयोगास्यजन्छद्ेतुः साक्नाडू्मैधर्मात्य्तिद्रारा रागादिदृष्टद्रारा च भवति । सति wa तद्िपषाक इति येगद्त्रात्‌ कतद्छौति faaga इति खतः, बौतरागजन्मादृणेनारिति न्यावस्ज्राश्च। तदुक्त माच. धर्मैऽपि। न्ननेद्धिवाणणौद्धियाथे नेोपसपेम्यतघुखम्‌ ! रौन करणीररौ न रें पनरदेति। तस्यात्‌ नघैव्मकाद्रागाद्रौजान्नायन्ति जन्तवः | दूति । रागद््वविवेककाये दति येगष्हनाम्यामप्वेतत्‌ प्रस्तब्ध ॥ प्रथमेाऽष्यायः ५६ GTA ६९. समानतद्न्यायात्‌। त्च ered केशमलः कमेाश्रयः। सति मुले लद्धिपाके जात्वायुभेगा इति केश्छाविद्यादिपश्चकमिति | विवेकस्य बन्धजनने द्वारजातं च पिण्डौ सवेग्धर गौ तायामुक्गम्‌ | TAHA THT AQIS तथेतरत्‌ | TASHA दोषाः सवं भ्वान्तिनिबन्धनाः कायं wey भवेहषः पुण्यापण्यमिति ata: | तहाषाटेव सवधां सवद दसमङ्खवः ॥ दूति । uaca न्याये खबितभ। दुःखजन््रपहटलिरोमिथ्या- च्ानानामन्नरोन्नरापाये Agana इति । aga संथोगाख्यजग्मद्वारा बन्धाद्यहेयस्य मलकारणमविवेक इति देय हेतः प्रतिपारितः॥ ५१५ ॥ इतः परं क्रमप्राप्तं हानेपायव्युदमति विस्तरेणाशाश्वसमास्षि प्रतिपादयति अन्तरान्तरा FHT शानपि विस्तारयिव्यनि। नियतकारणात्‌ तदुच्छित्तष्वकवत्‌॥ ४.६ । शुक्गिरजतारिख्छले लाकसिद्रं यत्नियतकारणं षिवेकसाक्ताक्रा- रस्तद्यात्‌ लस्याविवेकस्या च्छिनिभेवति ध्वान्तवत्‌। यथा ध्वान्त- मालाकारेव नियतकारणान्रश्यति नेपायान्तरेण लधैवाविवेकेो- $पि विवेकारेव नश्यति न त॒ कमेरिग्यः सात्ताद्न्यथेः। तदेत ea येगद्धजेण विवेकख्यातिरविपुवा हानोपाय दूति कमैरौनि तु ज्रामस्यैव साधनानि येगाङ्गानुटानादशुदक्तये च्नानदौ्िरा- विवेकख्यातेरिति amet सच्वशुदद्ारा ya ण येगाङ्ा- मागेतसवे कनां साधनत्वावधार्णादिति। पाचौनास्तु वेरा- ४ ° ॥ साङ्ुुपरवश्वनभाद्यम्‌॥ न्तिने arash कमणा न्नानाङ्णवमाड्ः । विद्यां चाविद्यां 4 TART TUrlagqanag नौत्वा विद्ययाख्डतलमञ्जुत इति wat सकारित्वेन चेति stern चाद्गद्धिभावेन स्लानकमैणषाः स्कारिव्वाबधारणान्‌ | | ज्ञानिनान्नानिना वापि यावहेदस्य धारणम्‌ | Aa Bey कमे मुक्तये ॥ इ्ग्यादिकुतेख । crag चेति वेदान्तदधत्ेण तु कनैव्यागे योगा- STY MATA एव TAY मुख्यतो मोचरेतत्वं व्यवस्था- पयितुम्‌ । यदि हि विद्धेपकत्वात्‌ कन च्रानाभ्याससख्य विरोधि भवेत्‌ तद्‌ गुणएलेापे न गुषिन इति न्यायेन प्रधानरक्ताथेमङ्ख- भतं कर्मैव त्याज्यं जडभरताद्विदिव्याशयारिति । तेषां मतेऽपि विवेकद्रारतां विना विवेकनाशकत्वं कमेण नैव सिद्धीति न तद्धिरोधः। आज खतरे ध्यान्तस्यालेाकनाश्यत्ववचनान्‌ लमेाऽपि दृश्यमेव । न त्वालाकाभावः। आसति बाधके नौलं तम इयाद्‌ न्ययानां भ्वमत्वानोचिन्यात्‌। न च कतुगनेवपपन्ावतिरिक्त कल्पनागौर वमेव बाधकमिति वाच्यम्‌ । एवं च सति fagra- AANA QAI सवैव्यवहारोपपलावतिरिक्नकल्पनागीारवेण बा- दयाथप्रतौतेरपि बाधापक्नेः । तस्माद प्रामाणिकव्वाङ्गिरवं न दोषायेति । ननु विवेकञ्चानं विनाप्यविवेकाख्यन्नानव्यक्तौनां खखटतीयच्चषणेऽवश्यं विनाशव्नानस्छ तच्नाशकत्वं किमर्थमि- व्यतद्रति चेत्‌। च्रविवेकशब्दरेन तद्धासनाया णव TAGs व्याख्या- तत्वात्‌ | शअ्नागतावस्स्थाषिवेकस्यास्सन्मते नाशसम्भवाच्ेति UNE ॥ ननु प्रह्तिपुङुषाविवेक एव चेत्यं संयगद्धारा बन्धहेत्‌- स्तयेर्विं वेक णव च मेचरेतुस्तहि दे दाद्यभिमानसच्ेऽपि Ara: ara नच खुतिङुतिन्यायविसद्मिति ware । ॥ प्रथमेऽध्याय ५७ WARN Br प्रधानाविवेकादन्याविषेकस्य AIA VATU S 2 Tee प्रधानाविवेकान्‌ कारणाद्यो<न्याविवेके बुद्ाद्यविषेके लायते कायैविवेकस्य कायैलयानादिकारणाविवेकमृलकत्वात्‌ लस्य पधानाविवेकहाने सव्धवश्यं शानमिद्य्थैः। यथा शरीरा दात्मनि विविक्ते शरीरकं रूपादिष्रविवेकेा न सस्मवति तथा करख्यत्वादिधमः प्रधानात्‌ परुषे विविक्ते ततकायंष परिणामादि wean बु्धादिष्रभिमाने नोत्युमच्छदते तखन्यायात्‌ कारण- नाशाच्चेति भावः। तदेतत्‌ aaa | चि्राधारपटन्धागे aa तस्य fe fora । प्रहतेर्विंरमे चेत्यं ध्यायिनां के खारादवः॥ gfe विरमा farmer: । श्रादिशन्देन द्रव्यरूपा शपि विकारा aren दति। यच्च बुद्पुरुषविवेकारेव are cafe कचिदुच्यते। तच श्थुलद्धच्छुषग्रहणात्‌ natch gear अन्यथा बुद्धिविवेकेऽपि महलव्यभिमानसम्भवारिति। मन्‌ बुद्खाद्य- भिमानातिरिक्त परक्लव्यभिमाने किं पममाणम्मन्न इव्याद्मखिला- बड्ादिविषयतवेनेषे भिमानानां नेवोपपन्नेरिति Se स्त्वा सत्वा पनः SST सग स्यां मा च नारकौ। इव्याद्यभिमानानां प्रधानविषयत्वं feared: | अतीतानां ब्खाद्यखिलकायैगणां पुनः ्ष्यभावात्‌ मधानस्य त्विदमेव we- यानन्तरं जन्म यद्वु्खादिरूपैकपरिणामन्धागेनापरबुद्खादिरूपतया परिणमनमिति। न चात्मनि जग्प्रादिच्नानममिमान णव न भवति Tera लिङ्ुशरौरसंयोगवियोगरूपयेजेग्ममरणयेः पार माथि कल्वारिति वाच्यम्‌ F धर्‌ a GT प्रवचनमभाच्यम्‌ ht न mat frat at sarfer | नावं भूत्वा भविता वा न भूयः+ द््थारिवाच्येलेश्ादिपतिषेघेनेोत्पलिविनाश्भिनःनर्षस्धा- कनि wwofeqene fegureme प्रतिषेधायागान्‌। fee werfey vawcmaferrtionfeiw ज qagt agrftat करयेत्वात्‌ । we मार्य घुभिनानन्यचस्थाथं fronarargrat कारश्याभिजम दव नियामकलया fagfe लाके इष्टत्वात्‌ BWA दष्टानसारिष्वात्‌। वथ Ves दष्टः सेब्राभिमानात चखेबजन्यधान्यादिप्रिभिमानः। सवरशो भिमानाश्च तव्जन्यकरकाटि पृभिनानः। तयोनिंहक्या च लयोनिह्भिरिति प्रधानाभिमानत- दासनयेख बौजाद्कुरवदनादित्वान्न तदभिमाने नियामकाम्तरा- येच्चेति ॥ ६. । इवं एतिपादिते arart पन रि यमाश्द्धा। नन Wem Fewarer विषेकाभिवेके Piernt तहि बिन्धशङ बहम ज्ञ aaa खोक्तिचिरोाघः। तथा च। न निरो न Arafat बहा न श्र साधकः | न मुमुचे वे मुक्त caer wea a द्द्यादिश्ुतिबिरोध्ेति। तां परिदरति। वाङ्माचं न तु त्वं चिक्ख्धितेः॥ ५८ । बन्धाटौनां deat चिल रषावस्यानात्‌ तत पणे seat शदे श्फरिकलेदिग्यवत्‌ पतिबिम्बमाचत्वाच्र त तच्छं तस्य॒ भावः। अल रोपितं जपाजारिन्धमदिन्धर्थः । sat जेक्षविरोध शति भावः। स समानः BET लाकावनुसश्च॒रति |-ष्थायापिब Sara ॥ षथनेःऽव्धायः ५९ खबम्‌ ॥ BR नौवेग्धादिश्चुतयर्वच प्रमाणम्‌ | Tee: समाने शोकयेरोकणषः | वश न्दाभ्यां माना खषरद्येतपाधिकल्वमुक्तम्‌। तथा Sew बन्धा सुखं दुःखं मारापजिख्ं नावया | शभे aura: anf: defat तु वास्तवौ ॥ दूति । मायया मायाद्छग्रह््येपाधिकीौ््यैः | ald Tepe बन्धस्य Ua कथं weary: कथं बन्यधरमग्यामविवेकदिवेका- भ्यामन्यस्य बन्धमोाचद्ोकारे कभैदिभिरिव maa वेद्तेाक्न भायमंपि पुनः पपञ्न्यते। यद्यपि दुःखयागङ्पेा wat aimee न्व विवेकाविवेकै चिशषस्येव तथापि पुरुषे दःखपतिविम्ब ख्व भाग इन्धवस्खुतवेऽपि age wears: । दुःखं मा मृष्यति माथैनात्‌। रवं यँ पुरुषाय परक्तिरविवेकेनाक्षानं दशितवती तद्भासनावशात्‌ तमेव संयोगद्रारा बधराति नान्यम्‌। तथा Te विवेकेनाक्मानं दशि तवतौ तमेव खवियोगदारा मेष्वयति | बास- नेच्छेदादिति यवस्धापि चरत इति। कमेएरिमिवेन्काम्यपममे at व्यवस्था न चरते। कमैदौनां सािभास्यत्वाभापेन Bray TEs धरपरतिबिन्बनाद्ति॥५८॥ ननु बन्धादिकं चेत्‌ पडषे बारू्नार्ज afe खवणेन युक्तया वा लस्य नाधो भवतु किमथ शरुनिखगयोः सा्चात्कारपयेन्तं विवेकञ्चाममुपरि्डते मे ्देतुलयेति | तचा ¦ युक्गिताऽपि न बाध्यते दिङ्मूढवटपरो शाते ॥ ४५९ ॥ युक्तिनेननम्‌। अपिशब्दः शरवणंसमशवयार्थैः। बाखनाज्मपि - पुरुषस्य बन्धारिकं खवणएममनमाजे म बाध्यते greene भिना यथा frequa जनस का्माचमपि दिम्वेपरौग्ं खवपयु्तिम्धां न बाध्यते arenes feared: | महते चेद्मेब बाध्यत्वं मत्‌ परुषे ४४ ॥ साङ्कुपवचनभाव्यम्‌ ॥ ` बन्धादिवुङ्खिनिहटज्निने त्वभावसाच्तात्कारः श्रवणादिना agate. सम्भावनाया अष्यभावादिति । श्रथवेन्थं व्याख्येयम्‌ । ननु नियतकारणात्‌ तदू च्छिनिरिव्यनेन विवेकन्नानम विवेकेच्छेटक- म॒क्गम्‌। तज्ज्ञानं fe अवणारिसाधारणमतास्ति कस्िद्धिशेष ग्याकाद्भुगयानार । युक्तिताऽपौन्या दिष्धज्म्‌। watt य॒क्तितः wag न बाध्यते tage विवेकापरोक्तं विना fewarea- fers: | सात्तात्कारभ्नमे साच्चात्कारविशेषद्शे नस्यैव विरोधि त्वारिति॥ ५९॥ add विवेकसाक्ताक्तारान्मोच्ं प्रतिपादयतः परं विवेकः प्रतिपाद्नौयः । तत्रादौ परह्लतिपुरुषादौनां विवेकतः सिद्धे परमाणान्युषन्यस्यन्ते । | अचाचुषाणामनुमानेन बधो धूमादिभिरिव बन्देः ॥ € ° ॥ अचाच्तुषाणामप्रव्यत्ताणाम्‌। केचित्‌ तावत्‌ पटा्ीः स्थल- भृततत्काय टृदाद्यः ्र्यक्तसिद्ा णव । परन्यक्तेणासिद्खानां प्रकषति पुरुषादौनामनुमानेन प्रमाणेन बोधः पुरुषनिटफलसिद्िभिवति यथा धुमारिभिजनितेनानमानेन ae: fafefcae: | अनमाना- सिद्धमप्यागमात्‌ सिद्खतौव्यपि ara) स्य शास्वस्यानमान- प्राधान्यात्‌ त्‌ केवलानुमानस्छ मख्यतयेवेपन्यासा न त्वागमस्यान- Tata. तथा च कारिका। सामान्यतस्त॒ दष्टादट्नौद्धियाणां परतौतिरनमानान। तद्धापि चासिद्धं परोच्तमाक्नागमात्‌ faga ॥ fil अनेन «aad मननशाख्मिन्यवगम्यते॥ € ० ५ चक्तपमाणेः साध्यस्य विवेकस्य प्रतियोम्यनयोगिपदाथेनां सजन व॑ वच्छमाणानुमानोपयोगिकायैकारणएभावमपि पट्शेयति | ॥ ॥ प्रथमोऽध्यायः ६९ TAA ॥ ४५ स्वरजस्तमसां AAT प्रछतिः WaT ST ALATA पच्च तन्माचाणए्युभयमि द्दियं तन्माचभ्यः स्थूलभूतानि पुरुष इति पञ्चविं शतिगेणः ॥ EX ॥ सचारौनि garfu न वैशेषिका que: संयोगविभागवश्वात्‌ | लचत्वचलत्वग स्ारिधमेकत्वाश्च | तेज शाखे अ्रव्यादा च गण- शब्दः परुषापकरणत्वात्‌ पुरुषपशुबन्धकजिगणाव्मकमददारि रव्ज॒निमेएढलत्वा्च युज्यते । तेषां सच्चादिद्रयाणां या साम्याव- स्थान्युनानतिरिक्तावस्य्ा न्युनाधिकभावेनासंहतावस्येति यावत्‌ | अकायैगवस्येति fre: । अकायेवस्छोपलक्तितं गुणसामान्यं टतिरिव्यथैः। यथाश्रुते वैषम्यावस्थायां परह तिनाशपसङ्कात्‌। ad रजस्तम दति waa neta: सदा । एषैव संखतिजँन्तेारस्याः पारे परं पद्म्‌ ॥ दूत्यादिद्मुतिभिगुणमातचस्वेव प्रछ्ठतित्ववचनाचच। सच्ारौना- मनगमाय सामान्येति | पूरुषव्यावतेनाय गणेति। महदादि व्यावतनाय चोपलच्ितान्तमिति। मदटाद्येऽपि fe कायै wafer: पुरुषोपकरणतया गुणाश्च भवन्तौति। azz mea: खरूपमेवेाक्तम्‌ । अस्या विणेषस्त॒ Taree! प्रहतेः काये मदान्‌ मदनम्‌! मदद्‌ादौनां खरूपं विशेष वच्छे । महतख्छ का्थैऽहङ्कारः। THRE काय्यं TTT मिद्धियं a) तजरोभयमिद्धियं बाद्याग्यन्तरभेद्‌ नेकादशविधम्‌। waa कयापि पञ्च wah) स्थुलशन्दान्‌ Aa जाणा च्छभूलत्वमभ्युपगतम्‌ । पु रुषस्त॒ काये कार एविलच्चण ४६ a साङ्कपरव्वनगाश्यम्‌ ॥ द्ति। vad पश्चुदिंशतिमेष्ठः पटा्थेग्युह eneinfce: परार्था area: । अथवा स्वादीनां vane मणशब्दा afar अयं च प्चुविंशतिके गप geen एव । धने धम्यै- Narr तु गु्कमेसामान्यारौनामजैवागौमेावः । रएनदतिरिक्त पदाथेसश्वे fe ततोऽपि vere fatwa तदसङ्गदन्युनला- Waal एतेन साद्ानामनियलपदाथेभ्युपगम इति मृढगप्रलाप खपे्षणौयः। fearer चाकाशमेव । दिक्षालावाकाशादिभ्य camifagara । एत खव पटाथाः परस्यरपवेशापवेशाभ्यां कंचित्‌ wey एकमेव af त्‌ षट्‌ afes dey ताविव सद्कान्तरेरप्युपरिश्छनो । विशेषस्तु साधम्येवैधम्यैमाच इति मन्तव्यम्‌। तथा चोक्तं भागवते। एकद्धिन्नपि दृश्यन्ते प्रविष्टानौतराणि च । wafer वा uefa arma तच्छानि स्वैशः। दूति नानाप्रसद्ानं त्ानाद्देधिभिः छतम्‌ । aa न्याय्यं युक्तिमच्वाद्धिदुषां किमशेमनम्‌ ॥ दूति । एते च cere: श्ुतिषुपि गणिताः यथा गभापनिधदि। अदे nama: चाश विकारा इति, प्रक्ोपनिषदि च एथिकी ष छएथिवौमाजा Sania wt मैजेयोपनिघदादिष्रपि। wet ष्व gana: कारिकया यद्याकीः। मुजग तिर विछठतिमैरराद्याः प्रहनिषिक्तयः सप्त । खेडशकस्तु विकारा न vats विद्तिः पुरुषः ॥ शति । एकमेवाद्वितीयं लश्चमिति खुतिद्युतिमकाद्ख्ु ot नगलामां पुडषे विखापनेन अक्तिश्षक्तिमटभेरेनेधविराध॑ः | way सखौ भावेनावओ्चानं न त ary दरति तदुक्तम्‌ । ॥ प्रथमोऽध्यायः ६२ WAH ge ` शआरादौरज्ञानमथोपष्यथै एकमेषाधिकल्पितम्‌ | खविकल्पितमविभक्तम्‌। एतच्च ब्रह्ममौमांसाभा्येऽदै तपरसद्धने विस्तरेणेपपारितम्‌। विशेष्यं यत्‌ सेश्वरवादेऽन्यतच्चानां तजेवाबिभागादौग्र चैतन्यमेकं त्वम्‌ fader? त जिवेणिवटन्येोन्याविभक्कतपरैकस्िन करटस्ये तेजोमण्डसबदारिन्य- मण्डले प्रठाग्धाख्यद्धच्छरावस्थया महद्ादेरविभागादावये बकं तश्च- fafa तथा च बद्छति । m@aafafatrar जातिपरत्वा- दिति॥ ६९ ॥ ude पदां पृषाक्षषाणामन्‌मानेन बोधं परति पादयति CAAA | Sar पञ्चतन्म्ाचस्य १ ६२१ बेग श्व्यनवतते We तावच्वाच्तचमेव त्च लण्द्राज्रकाये लचे- RAL ततः स्थुलभतात्‌ कायात्‌ ताकारणतया लन्धाबानमानेन श्यूल विवेकतो traced) आकाशसधारंप्याय wary बाद्ो द्ियद्याद्धगुणकत्वं श्चान्तादिविशेषवनछं वा। तच्छ्राचाप्ि च अस्नातौमेखु शान्ता रिविष्ेखजयं न तिष्ठति तव्नातौवानां शबः सश कपरसमन्धानामाधारभूतानि इच्छदि श्यलानान- बिक्षेषाः नदिंस्त्िंस्तु Tavares ARTA कुता । a wrt नापि Sree न मृढाख्चाविषेषिणः fa भिष्णपराणादिभ्यः। were: tq aq wie WTAE हत्वा धने ध्येभेदादूव्याण्णामपि APMTTTAT खाता। ते ब verde: शान्तपोरमृटास्यः स्थुलगतशब्दादिषिशेषः शन्धा एकरूपत्वात्‌, तथा अ शाम्तारिषिशेषशन्यथब्दाटिनिच्व- मेव भतान शब्दादितश्छ्ाजत्वमिश्याश्यः । अतेऽविशेषिष्णेा- ya ॥ साद्ुप्वचनभाग्यम्‌॥ fageafsgm इति। शान्तं सुखाव्मकं चोरं दुःखात्मकं मृं मेहाव्मकम्‌। तम्भाज्ाणि च gaara [केवलं सखा- marae सखाधिक्छयारिति। अनरेदमनमानम्‌। wearer पच्चानि स्थलभतानि ofan घगृण्वहुव्योपाटानकानि wantg- रपरादिवरिति। अनानवस्थापक्या खच्छमादायेव साध्यं पयं- वस्यति | शनकलतकख्याज कारणगणक्रमेण काये गणोपक्तेवेा- धकव्यलिरेकेणापरि दायैत्वम्‌। श्रुतिद्युतयश्चेनि। wa: न्द्‌ स्यशेारिमच्छे त बाधकमस्ति। weaned तदूपादिभिरसंयुतम्‌। तरिगुणं तन्जगद्योनिरनारिप्रभवाप्ययम्‌॥ afa विष्णपराणादिवाक्यजातम | बड्दडारयाख शन्दस्पशा- दिने भूतकारणत्वश्रुतिखुतय एव बाधिकाः सन्ति । बाद्योद्द्रियग्रा- AMAT विशेषगुणवच्वस्थैव भूतलक्षणत्वेन तयोरपि भूतत्वापक्या खस्य . खकारणत्वामुपपन्तेरिति। नन्वेवं कारणद्व्येषु रूपाद्य- भावे - त्मराज्ररूपाटः fa कारणमिति चेत्‌ खकारणदृव्याणां न्युनाधिकभावेनान्योऽन्यं संयोगविशेष एव दरिद्रारौनां dane तदुभयारय्चद्र्ये रक्गरूपादिदतुत्वद शेनात्‌ | दृष्टानषारेण खाख- वहेत संयेगानामेव रूपादिदेतुत्वसम्भवे लाकिकाणां परमा- णच खपकस्यनं त्‌ देयम्‌। सजातौयकारणग्‌ णस्येव कायगणा- रब्कतेति त्‌ तेषामपि न नियमः। जसरेणमदक्ादाववयव- बह्त्वाटेरेव तैरपि हेतत्वाभ्यपगमादिति दिक्‌। इद्धियानभानं वचवाकाशानमानवहृशेनस्पशे नवष्वनाद्भिः म्यच्चाभिदहज्िभिरेवेति तद्ज नेक्तम्‌। तच्चान्तरेण तश्ान्तरानुमानानामेव Ware दिति नन्यूनता। marae See यागभाव्योक्तमक्रियैव ww ॥ प्रथमोऽध्यायः & र जम्‌ ॥ ४९ QUST | AOTC STATS -ततख्धारदारसदल त च्छन्द्‌- e क्रमेणो लग्भ्ाजाच्छन्दस्पशे गणकं स्प तन्ममा्म्‌। एवं करमेण HAT TTT तन्माबाण्य॒त्पद्यन्त इति। aT AI ्राकाशस्तु विकुषैणः aard ससज इ । बरवानभवद्ायुस्तस्य WIT AUT मनः ॥ cafe विष्णुपुराणे स्मशेरिनन्भाचखष्टिराकाशारिस्थय- भूत चतुष्टयादुक्ता । सा भूतङूपेण परिणननरूपेव मन्तव्या । mamas जलान्तानि fe स्थुभूतानि खालरभृतरूपेणा खानुगततन्भाजाः Sarva: परिणमयन्तौति ) & २ । @ शे बाद्याभ्यन्तराभ्यां तश्वा्नरस्य ॥ १३। बाद्याभ्यन्तराभ्यामनिद्धियाभ्यां तैः पश्चुतम्भाजरैद् कर्थस्तत्का- रणतयादद्कारस्ानुमानेन नध Lt: | अहङ्कर द्ाभिमान- एतिकमन्तःकरणद्रव्यं नत्वभिमानमानं द्रव्यस्यैव लाके SATII नत्वद्थेनात्‌। सुषुष्पादावदद्कारहटत्तिनाश्ेन भूतनाशप्रसङ्गाद्रा- सनाश्रयत्वनेवारङ्कारास्डयद्व्यसिद्खे्धेति। अजेन्यमनुमानम्‌। तन्ा- जेन्दियाण्यभिमानवहूव्योपादानकान्यभिमानकाय द्त्वा । यनै tate यथा पुरुषादिरिति। नन्वभिमानवहव्यमेवासिङ्ु- fafa चेदहं गर इन्यारित््युपादानतया चन्तुरादिवत्‌ Atay: | अनेन चानुमानेन मनश्ाद्यनिरेकनाजस्य नत्कारणतया WaT त्वात्‌ WT चायमनुकूलस्तकंः बड़ Ot प्रजण्येन्यारिशरुतिद्युनि- ग्वस्तावद्भुतादिष््टेरभिमानपुवैकलाद्ुदित्तिपुवेकष्टो कारणत- याभिमानः fag: । wa चैेकार्थेसमवायपरव्यासत््यैवाभिमानस्य ७ ५० ॥ साङ्खभवचनभाग्यम्‌ ५ खष्टिरेतत्वं लाघवात gear cia) नन्वेवं कुलालारद्ारस्यापि UIA कुलारुमक्ती तद्म्तःकरणनाश्चे afafaa- चरनाशः स्यात्‌। न GAA । पुरुषान्तरेण स एवायं चट दूति प्रत्यभिन्नायमानल्वादिति | मेवम्‌ । मक्तपरुषभेगरेत्परिणमस्येव ACM ACUATRIMATAITA | नतं परणामसमान्यस्यन्तः करणखरखपस्थं tree: छ नाथ प्रति नष्टमप्यनष्टं तटृन्यसाधारण- त्वादिति dmg मक्तपरुषेपकरणस्धाप्यन्यपरुषाथसाधकतव- fagfifa अथवा घटाद्ष्रुपि इिरण्यगभादडङ्ार णव कारण- मस्तु न कुलालाद्यदृद्कारस्तथापि सामान्यव्या्ना म व्भिचारः समष्टिबदुद्युपादानिकेव fe खष्टिः पुराणाद्घु साह्भुुयोगयेगख् प्रतिपाद्यतेन त तदंश्व्यष्िवङ्खाद्यपादानिका यथा महाएटथिव्या ए्व स्थावरजङ्गमाद्युपादानत्वं न तु एभिव्यंशलेष्टारेरिति। ६६५ तेनान्तःकरणस्य | SY । तेनादषद्धारेष्प SAY तत्कारणतया मस्यस्सान्तःकर णस म- द्गख्यनङ्धरनमामेन नाध COG! Walaa प्रयागः। We. engi नि खय निमदृच्योपादानकं निशख्धयकायदरव्यत्वात्‌। add aaa यथा पुरुषारिरिति। ware तकः सवाऽ$पि ल्कः पटा- waret खरूपता निख्ित्य पञ्याट्भिमन्धते । want Hag कतैव्यमिन्यारिरूपेणेनि तावत्‌ सिद्धमेव । नजादष्कारद्व्यकार- WAG TIT काये कारणभावेन तद्पखययेपरेवं कायेकार- पभावे areata कल्यते कारणस्य हल्िसाभेन कायेहत्निलमि- सय मिकत्वादिति । श्रुतावपि घ targa तरेतेन्धारै सगेदयत्पन्नबुद्धित एव तदितरखिखखष्टिरवगम्यत दति । अद्च- ष्येकमेवान्तःकरण्ं छत्तिभेरेन जिविधं शाचघवात्‌। ॥ प्रथमेऽध्यायः ६५ बन्‌ ॥ ४९. PUI जायमाने महाम्‌ ब्रादुषेभव ₹। war मांश faga wa we feign: A दूति Gyr पश्च्॒टिमेभोवदापदिश्यत शति षेरान्तद्धचैण प्राणहष्ान्तविधया मनसोऽपि हनजिमाबभेटेन बड्त्वसिङख्ख । अन्यथा निखयादिष्टज्निभिरिव भ्बमसंशयनिदराकराधादिष्टज्तिभि- रपि खसमसद्धानन्तान्तःकरणापत्तेः। बद्खादि प्व्यवस्थया मना दिप्रयेगस्य पातञ्चशादिसवे शास प्रन॒पपजेश्छ । तथापि dy- प्खिवावान्तरमेद्माखिग्यान्तःकरणजये क्रमः कायै कारणभाव- Sia) येागपसोगिखलिद्तिपरिभाषानसारारद्ति ममव्यम्‌। Aga TAS । अरम्यदट्ये ated fanvan वेद्नाव्मकः एतश्िननद्रमस्थास्य बौजं विद्धि महामते ॥ एतस्मात्‌ प्रथमेद्धिचरादङ्करोऽभिनवाकछचतिः। निखयाक्मा निराकारो बद्धिरिग्यभिधोयते a शरस्य ॒बद्धभिधामस्य याङ्कुरस्छ wits | सङ्कल्य पिणो तस्याख्ित्तचेतामनेाऽभिधा ॥ दति\ अखहमथा<कःकरण्सामान्यम्‌। शन aT वीजाङ्र- न्यायेनेकस्पै वान्तःकरणष्टक्तस्य ठज्िमाब्ररूपेणय चिकाद्यास्यावस्था- भेदाः कमिकस्विविधाः परिणामा BAT Ki साङ्कुशा च [चन्ताष्। जनकस्य वचनस्य बडुावेवान्तभोावः। wey चाच वाक्ये बहूवन्तभावः। ६४ ॥ | ततः Wai EW नते AVN SATA कारणता प्ठतेर नुमानेन कोथ श्यै; SUR पसामान्यश्चापि waded लावरेकटा षश्चेद्धि- ५२ ॥ ATTA aT ॥ यज्चानानत्पक्या मध्यमपरिणामतया देहादिवटव fag शरुतिखुति प्रामाण्याश्च। लस्य च पक्ठतिकायेत्वेऽयं wats: | सखद्ःखमेष्- धर्मिणौ afg: सखदूःखमेारधमे कद्रवयजन्या aa सति सुख- खमेडाककत्वात्‌ कान्तारिवदिति कारणगुष्णानृषारेणव काय गुणचिन्धं चाजानृक्लस्तकः श्ुतिजुतयोऽपौति मन्तम्‌ । नन्‌ विषेषु सृखादिमच्े प्रमाणं नास्ति। अदं सुखोन्धाद्येवानु- भवात्‌ तत्‌ कथं कान्तादिषिष्ये दष्टा इति चेन्न। सखाया काकबर्िकायै तया qed वन्दनसुखमिनग्याद्यनभवेन च विषवा- waft सृख्ारिधमेकत्वसिद्धेः श्रुतिद्युतिप्रामाण्याश्च । fag स्धान्वयव्यतिरेकौ सखारिना स दश्यते तस्यैव सुखाद्युपाटानत्वं कल्यते | तस्य निमिन्नत्वं परिकल्यान्यद्छधापादानत्वकल्यने कारण- दुयकल्यनारीरवात्‌ | शपि चान्यो<न्यसंवादेन मरव्यभिन्नया विषयेष सवैप दषसाधारणस्थिरसुखसिद्धुः । तव्युखग्मदणाया- quae हसिनियमादिकल्यनागारवं च॑ फलम्‌ खत्वान्न रोषावदम्‌ | अन्यथा प्र्यभिन्नयावयव्यसिडप्रसङ्गात्‌ त्कार णारिकस्नागर- वादिति! विषयेऽपि सुखादिकं च माकंष्डेये Rew | तत्‌ सन्तु चे तस्यथवापि ee सुखानि दुःखानि च किं माज । दति । ae सुखौन्धादिप्रन्ययस्तु । हं धनौन्यादिपरन्ययवत्‌ खख्वामिभावाव्यसम्बन्धविष्यकस्तेषां प्रत्ययानां समवायसम्बन्ध- विषयकल्वभ्वमनिरासाये तु मुखिदुःखिमृटेभ्यः पुरुषो विधि च्यते शाश्चेष्िति। शब्दादिषु च सुखाद्ाक्ताव्यवहार एका्थै- समवायान्‌। WY वा शब्दादिषु Wares सुखम्‌क्तप्रमाणेभ्यः fawanneeney afgataqryed फलबलात्‌। यत्‌ त विषवा- सम्प्रभोगकाले शान्तिसुखं साखिकं quel aed तरेव बधि ॥ परथमेऽध्यायः ९६ VAAN Xk wa शाकसखमच्यत इति यदपि वै शेधिकाद्या अपि तार्किकाः अपश्चे<न्यथापि कायै कारणब्यवस्थामनमिमते तथापि बलति खग्यपोाद्टलनेनासख्जाभिरनमिनेव व्यवस्था ममन्तभिरूपाटेधा मल. Reagan परानुमानानां दृबलत्वात्‌। अत एव wernt छानादिति वेदानद्तरेणाप्रतिष्टारो घतः केवल तकं TTT: | तथा मनुनापि। | Te ध्म परेशं च वेदशास्ाविरोधिना। यस्तकेणानसन्धन्े स॒ धभ वेद्‌ नेतरः a दूति बेटाविस्ङ्तकेस्ये वाथ निखायकत्वमुक्तम्‌। तस्मात्‌ श्रोतव्यः MATRA ATT TAAL: CHa ard: श्रवणसमानाथे कमेव मननं बलबत्‌। अन्धा- कारं मननं तु परेषां gaa एवं पु सषेऽपि सुखदुःखादिमच्चेन तेषामनुमानं ब्धलश्न्यादिषिरोधादुबेलमिति fea यक्ततिगत- विरेषं च पश्ादरद्छामः॥ ६५॥ नम्वखिलजडेभ्यः परुष विवेक एव म्तौ हेनस्तत्‌ किमथे जडानामन्यो<न्यविवेकोऽ दशित इति चेत्‌। प्रछ्ठव्यादितच्ोपासनया aayge विवेकस्याप्यपेचित- त्वादिति । कार्यैकारणमद्रया प्रक्ञलिपयंन्तस्यान्‌ मानेन विवेकतः सिद्धिमक्ता यथेोक्तका्यंकारणभावशन्यस्य परुषस्य मकारान्तरे णानमानतस्तथया fafgare | संहतपराथेत्वात्‌ पुरुषस्य ॥ ९ ९ ॥ संहननमारस्भकसंयोगः स चावयवावयव्यभेद्‌ात्‌ रह निकावैसा- थारणः। तथा च संहतानां प्रक्ष तितत्कावैणां पराथैत्वान मानेन परुषस्य वेध wea: तद्यथा faarrad प्रलतिमरदारिषं ws + साङ्खुप्रवचनभाग्यम्‌॥ पराये खेतर UTAH फलकं संदतत्वात्‌ शग्यासनारिवदिन्य- ममानेन werd: परोऽसंहतं एव पुरुषः सिद्धति mente deme AMT! | पातश्ले च परां dea कारित्वादिति qa- कारेणानमानं छतं तत्‌ तु यधाञुतमेवाम्त्ावयवसाधारणम्‌ | श्तरसारिन्धेनाथेक्रियाका रित्वस्येव संदन्य कारिताशन्दाथैत्वात्‌ । परुघस्तु विघयमरकाशङ्पायां खाथे क्रियायां नान्यट्पेच्ठते farm प्रकाशरूपत्वात्‌ । पुरुष्या थखन्बन्धमात्रे बृ द्टत्यपे्तणात्‌ । सम्बन्धस्तु नास(धारण्बथेर्रिमेनि। वचन वा अरे Tle कामाय सवे प्रियं भवव्याक्मनस्त॒ कामाय सवै भियं भवतीन्धारि- खतिखजुतयाऽनुकूललकाः। अन्यश्च सुखारिमत्‌ मधानादिकं यदि खस्य सखारिभेगाथे स्यात्‌ तदा तस्य सानलात्‌ खसेयत्वे कम - कटेविरोाचघोा नहि धमिभानं विना सखस्य भानं aqui we सखौव्येवं warquarfeia । श्रपि च संहन्यमानानां agai गुणानां maaan चानेकबिकाराणामनेकचेतन्यगुण्कल्पनामां AAW लाचबाटेक एव चित्प्रकाशरूपः परुषः सवैषंरतेभ्यः परः कल्ययित्‌ यज्धत इति । नेन qau निमिशकारणतया पङ्षा- नमानमुत्तां पुरुषाधेस्धाखिलवस्तुसंदनन निमिन्त्ववचनात्‌। अत एव gird परुषं way बिष्णपराणार स्यते । निमिन्नमाज्रमेवातै खज्यानां सगैकमेणि। प्रधानकारणौभूता यता वै खज्यशक्तयः। गुणसाम्यात्‌ Are Aaa eT । गुणव्यञ्ननसम्भुतिः सगैकाले fara ॥ द््धारिच्ेवच्चा धानं tannery संमागमाचं मुष- व्यञ्जनं महननत्वं कारणतया जिगुणाग्मपधानव्यन्नकत्वारिति । ॥ प्रथमेऽध्यायः ६€ BAA ॥ rk तदवमचाक्तषाणामनमानेन fafeqmt ॥ ६६॥ carat सवे- कारएत्वोपपशये पर्ल तिनिग्यत्वमपपाद्यते परुघकारस्थ्यसिङ्ाथम। मुले मूलाभावादमुलं मूलम्‌ ॥ Fs । जयोर्थिंशतित्वानां मृलमुपादानं मधानं श्लशन्यम्‌ । आन AIT त म लान्तरासस्भवादिन्यथेः॥ € ०॥ नन्‌ । तद्ञादव्यक्तमत्पन्नं जिगुणं fares । इ्याद्मिा marae परुषादूत्प्तिश्रवण्णात्‌ पुरुष एव पलछ्लतेभलं भवत wea नित्यतया च नानवख्याषिद्याद्ारकतया च्व न प्रषदारस्व्यदानिः। तथा च स्यते | AGMA संसारः पुरुषस्य fe TATT STE | पारम्परय(प्येकन परिनि्ठेति सश्च्रामाजम्‌ ॥ ६८ ॥ अविद्यादिद्वारेण परम्परया परुषस्य जगम्भूलकार णत्वेऽप्ये- afaufage यज gafafaa द्वारे परम्परायाः पय॑वसानं भविष्यति परुषस्यापरिष्णमित्वात्‌। - अता यद्र पयवसान॑ संव faa wafa:\ wafafce मलकारणस्य सञ्ज्ञामाचमिन्यें ॥ ९८ ॥ नन्येवं पश्चविंशतितच्वानौति नोपपद्यते मदलच्कारणा- दयक्ताचेच्तयापि जडतच्चान्तरापन्नेरित्याश्येन मृलसमाधान नाइ | समानः प्रकतेद्रेयोः ॥ ६९ ॥ quer र्टतेनिलकार विचारे दयावादिमरतिवादिनोरावयेाः समानः Te: | एतदुक्तं भवति यथा प्र्तेरत्यत्ति श्रुयते एवम- विद्यामा aft | ४६ ॥ साङ्ुप्रवचनभाव्यम्‌ ॥ अविद्या पञ्चपवघा प्रादुरता महातसनः दत्यादिवाक्यैः। अत एकस्या अवश्यं गेपष्युत्पत्तिवेक्तव्या । तज न्व प्रह्ठतेरेव परुषसंयोगादिभिर भिव्यक्तिरूपा गो प्यत्पत्नियक्ता । dames कथ्यते कमेन्ननयोारिति कौमेवाक्ये watt परुषयेभीण्येत्जिखारणात | waar क्तापि गेणेोत्पच्य- शवणात तस्या अनादितावाक्यानि त्‌ प्रवाररूपेणोव वासनाद्य- नादिवाकवद्धाख्येयानौति। अविद्या च मिथ्यान्नानरूपा atx wa इति येगे जितमतोा न तच्चाधिक्यम्‌। अथवा दयोः अह्ठतिपरुषयधोः समान एव न्याय इव्यथेः । यतः प्रधानपुरुष यतद्छेतश्चराचरम्‌ | कारणं सकलस्यास्छ स ने विष्णः प्रसौटतु A दत्यादिवाक्छैः परुषस्याप्युत्यत्तिशरवणारिति भावः। तथा च परुषस्येव प्रछ्ठतेरपि trast: | निव्यत्वश्चवणादित्यपि समा- नमिति। aaa प्रक्षतिरेवापादानं जगतः परकतिधमश्ाषिद्या जगन्निमिश्नकारणं तथा प्रुषोऽपीति सिडम्‌। यत्‌ तु । श्रविद्यानाडरव्यततं सगैपरलयधमिणम्‌ | सग परलय निक्तं विद्यां वे पञ्चविंशकम्‌ ॥ दति tread मक्लतिपुरुषये रविद्याविद्धेति वचनं तत्‌ नदु- भय विषयतयेपचरिलमेब परिणामित्वेन हि परुषपेत्तया परछति- रसतौति तस्था श्रविद्याविषयत्वम्‌ क्तम्‌ । एवमेव afar प्रकरणे BEAU भान्तं कायेजातमविदचेग्यक्तं खखापेच्चया च wear विद्या चेति। परुषस्य परिणामरूपं stargate तु प्रहन्योपाधिकमेव कटैत्वारिव च्ुतिखन्येररपासाथैमेवानृदयते | अन्यथास्युलमनण्वद्खमिन्धादिश्चतिषिरोधापत्तेरिति मन्तव्यम्‌ | ॥ प्रथमे ऽध्यायः ७२ जम्‌ ॥ ५७ मायाशब्देन च परलतिरेच्यते मायां तु प्रतिं विद्यादिति BAT) Sea जते विग्धमेतत्‌ तद्खिंख्ान्यो मायया ate द्धः । इति पुवेपक्राकरमायायाः पहतिखरूपतावचनात्‌ | सच्चं रजस्तम इति mad तु गुण्चयम्‌ | urna च प्रतिमया या वैष्णवौ श्रुता ॥ लादितन्धेलछष्णेति तस्धास्तादम्बङपरजाः । द््यारिखतिभ्यख्च। न तु च्राननाश्चाविद्या मावाशन्दा्ौ निन्धत्वानुपपन्ैः। किश्चाविद्याया gard शब्दमाजभेरो गृणात्वे च तदटाधारलया महतिसिङ्धुः पुरुषस्य निगुं्त्वा दिभ्यः | अथ दव्य- गुणकम िखक्षणेवास्ञाभिरविद्या वक्तव्येति चेत्र ताहक्पदाथै- मतौतेङक्ता्दिति a €< ॥ नन्वेवं चेत्‌ मह्ठतिपुरुषाद्यनुमान- परकारोऽस्ति तहिं सव॑षामेव कथं विवेकमननं न जायते तजा । ऋधिकारिभैविष्यान्न नियमः ॥ ७ ० ॥ शवणादाविव मननेऽप्यधिकारिणस्विविधा मन्दमध्यमेालमा raat न सर्व॑धामेव मनननियमः कुतकारिभिमैन्दमध्यमयोाबैाध- सत्प्रतिपन्चनासम्मवादिन्यथेः। atte वेद्धादयुक्कुतकंजातेनेो- क्तानुमानानि बाध्यन्ते । मध्यमे ब्धादुक्तैरेव fregrafay: सत््रतिपक्तितानि क्रियन्ते। aa खलमाधिकारणामेवेनादश- मननं भवतौति भावः। प्रतेः खरूपं गुणसाम्यं मागेवोक्रम्‌ | खरछभतादिकं च पसिद्धमेवास्तौति । wo ॥ अवशिषटयोमेदद- CENA: CSTE खब्राभ्याम्‌। ` महदाश्यमाद्यं काये त्मनः ॥ ७९ | ` मर्टास्यमाद्यं कायें maa मननहसिकम्‌। मननमज निखय- सषुभिका qfgfiae: | । ओ ॥ साङ्खषवचवनभाव्यम्‌ ५ यदे तदिस्तुतं बीजं प्रधानपुरंषाप्षकम्‌ । wergtaia मोक्ता aferd तदूच्यते । इग्धारि वाक्येभ्य बदधेरेवाद्यकारवेष्वावगमात्‌ ॥ ७९ । चरमोऽदद्ारः HOR | तस्यानन्तरो यः साऽदङ्रानीन्यरङ्काराऽभिमानटक्िक इन्य- थैः ॥ ७२ ॥ यतोाऽभिमानहल्तिकाऽहङ्कारोऽतस्तत्कायैत्वमुरेषा- मुपपन्नमिन्यार | तत्कायेलवमुक्तरोघाम्‌ ॥ ७ दे ॥ सुगमम्‌ । णवं feat area पोनरक्तयाशद्कापास्ता ॥ ७३ ॥ wes wate: स्ैकारण्मिति श्रुतिखुतिविरोध दन्धाशङ्काया- मार | STARTAT AST ATTEN ॥ ७ ४ ॥ पारम्पयऽपि साक्ताटहेतत्वेऽप्याद्यायाः परलतेरततादङ्कारादिष मददादिद्रारास्ति। यथा वैशेषिकमतेऽणुनां घरारिहेतुता gu- कादिद्धारेवेत्यथेः ॥ ७४ ॥ नने परलनिपरुषयोरभयेरेव निन्यत्वान प्रछतेरेव कारणत्वे fa नियामकं ware: Fanaa इयोरेकतरस्य दानेऽम्यतरयोगः ॥ ७५ ॥ वूयारेष पम्प्रछन्धोरखिलकायेप्वभा वित्वेऽप्येकतरस्य परुषस्या- परिणामित्वेन कारणताडान्यान्यतरस्याः कारणतरीविव्यमिन्यर्थैः | परुषस्यापरि खछामित्वे चेद्‌ hs) vere संदग्यकारत्वे प्ररा- थेत्वाप्यानवस्था | VICAR TTT महटारिकायै मसङ्घः | wafaarer परिणामकल्यने च लाघवात्‌ wear एव परिणामे ॥ प्रथमोऽध्यायः Oe GAA ॥ we परुषे तु खामित्वेन स्लष्टत्वोपचारे यथा योधेषु TAATAT MAT- राजय राजन्युपच्येते तत्फरलुखदुःखमेच्ुत्वेन लतखामित्वा- रिति। faq धमि द्रारकमानेन कारणतयेव yer: सिद्ध नान्ध- कारणाकाङ्खास्ति। यथा धमिग्रारकयमाण्णेन दरष्टतया प्रुष- सिद्धे नान्यद्ष्टाकाङ्कनि। श्रपि च पुरुषस्य परिणामित्वे कटा चित्तम न ्रादि्वद्रन्ध्यत्वमपि स्यात्‌ । तथा च धिद्युमानमपि सुखदुःखादिकं न Waa ततश्चाहं सुखौ न वेग्यारिसंशयापन्निः। अलः सटा प्रकाशखछरूपत्वानपायेन पु रुषस्छापरि शामित fag tr | तदुक्तं येगद्धबेण सदा च्राताख्डिननस्यष्टत्यस्तत्प्रभा, परुषस्ाप- रिणामित्वादिति। agree च सदा न्नानविषयत्वं त्‌ पुरुषस्या- परिणामित्वं परिदौपयतैति। ag पकाष्खरूपत्वेऽपि वथा sagt विश्वपरकाशत्वं तथा TSA: ७५ ॥ प्रहे गपकक्ारण- त्वोपपन्ञये विभुत्वमपि प्रतिपाद्यति। परिच्छघ्रं म स्वापादानम्‌॥ ७ € ॥ सर्वै पाटानं प्रधानं न परिच्छित्रं शयापकमिन्य्थैः। सर्वापादा- नत्वमज हेतु गभेवि्रेषणम्‌। परिच्छिन्न तदसम्भवारिति। ननु प्रह्णतेरपरि च्छितरत्वं॑नेपपद्यते safafe ` स्ारिगशणबयादरति रिक्ता न भवति सच्ादौनामतङ्ुमैत्वं तद्रपत्वादिग्याभामिष्टबात्‌। येप्गद्धबभाव्याभ्यां स्यष्टमवधुनत्वाच | sats सच्छादौनां लधुत्- चलत्वगरत्वाटयो धमा TET विभ्वे सति fragt ख्या दिङेतवः संयोगविभागाद्यश् Auge इति । ware परिच्छित्रत्वमज रेशिकाभावपतियागितावच््छेर कावच्छिसत्वं तद भावस व्यापकल्नन्‌। लथा च जगन् दणत्वश्य , ठेशिकाभावपति- ओमितानवच्छेद्‌ कत्वमेवेति प्रक्ततेव्यापकत्वमिति पयैवसितम्‌। यथा €e ॥ साद्य] परव्वनभाव्यम्‌ # ` प्राणस्य ख्ावरजङ्कमाद्यखिवशरौर व्यापकत्वं प्राणत्वसामान्धेगा- च्यते प्ाणव्यक्तौनां सथैरेशसन्बन्धात्‌ । तदत्‌ प्रछतेव्यैपकत्व- fafa परछतेरक्रियैकत्वारिकं च arate’ पतिपादयथि- व्यामः ॥ ७६ ॥ न केवलं सवेपादानत्वात्‌। अपि त्‌। तदुत्पज्निखुतश्च ॥ ` ७ ॥ तेषां परिच्छितानाम्‌त्पजिखवणा च | खथ यदल्पं तकाव्धेमिग्या- fesfng मरणधरममेकत्वेन परिच्छितस्छोत्पक्यवगमान्‌। ye Vays: | oon इदानी प्रनिकारणतापपन्लये ऽभावादि- कारणतां निरस्यति। मावसुने वखुसिदधिः॥ OF ॥ रवस्तुनेाऽभावान्र वस्तुसिङ्धिभावोत्पत्तिः । WAY HSA: त्पक्या मेत्ताद्यनुपपेः। ASAT TG: WOT ननु जग- Taare खश्नादिवदिति तचा | अनाधाटदृटकारणजम्यलाच्च नावसुलम्‌॥ `9€ ॥ खप्रपट्ाथेस्येव maga बाधः शुन्यादिप्रमाणनास्वि। तथा अङ्ुपोतिमारेरिव दुष्टेन्दरिवारिजन्यत्वमपि नास्ति grew परमाणाभावारिन्धता न कायैस्यावस्तुत्वमिव्यधेः। ननु वाचारम्भणं विकारो नामेयं खल्लिकेन्येव सन्धमिन्याद्श्चिलिभिरेव परष- qq नाधो बाधाश्चाविद्याख्यदोषोाऽपि खकारणेऽच्तौति Fe AYU सिद्ुन्यथानुपपन्या खकार प्णपेकछकस्ययेरूपासन्परत्वात्‌ Meare खष्यारिवाकविरोधाचच। कश्च शुषा प्पश्चबाध War: ख्या पि प्रपश्चान्तगेततया बाधेन AET- धिता पुनः सं्यापजिद्येति । अत एव बाधाबाध!दि- ॥ प्रथमे (ष्यायः ८९ BAA ॥ ९९ ये धम्यादुपलम्भाश्च MATE खपरखपुष्यादितुब्धत्वमतिनि्ै न्धेन प्रत्याचष्टे बेदानतद्धबद्रयम्‌। वे धम्येदुपलस्भाश्च न खमा- feafefa नाभाव उपलब्ेद्येतौति। नेति atid विधवा- क्यानि च विवेकपराण्येव न तु खरूपतः प्रपश्चनिषेधपराण्ि weaned प्रतिजेधतौति वेदान्तष्डजात्‌ । एवमन्यान्यपि बा- कानि ब्रह्ममौमांसाभाव्येऽख्ाभिव्यैद्यातानि aod ॥ नावस्तनेा वस्तुसिद्िरिति यदुक्तं तच हेतुमाह । ” भावे तद्योगेन तच्छिद्धिरभावे तदभावात्‌ HAG तद्िदधिः ॥ ८ ० ॥ भावे कारणस्य सदरपत्वे तद्योगेन सलाधागेन कायैसिडेरेत ऋारणस्छाभावेऽसदुप त्वे त॒ तदभावात्‌ कावेस्याष्यसश्चात्‌ कथं बस्तुभूतका्य सिद्धिः कारणखरूपस्द्ेव काये स्यैचिन्धादिश्वथेः ॥ ८० ॥ नन्‌ तथापि कमवावश्कत्वाष्नगत्कारणमस्त्‌ किं प्रधान- कल्यनयखेति AATATE | न HAW SUTSTHATATATAT ८९. ॥ arash न वस्तुसिद्खिनि मि्कारणस्य कमणो न मृल- कारणत्वं गुणानां दृद्येपाटानत्वायोगात्‌। कल्यमा हि दृष्टान्‌ सारेणोव भवति वैरेषिकेाक्रगृणानां trae न कापि इष्ट fae: | wa कम शब्दोऽविद्यादौनामष्युपलच्केा गुणत्व विशेषेण AAAI नत्वायोगान्‌। Taw: पटला द्दद्विद्यायाखेतन- wae तु प्रधानस्य सज्न्लामाजभेद इति ॥ ८९ ॥. aga परिणामिल्वापरिणामित्वपराथैत्वापदाथेत्वाभ्यां पुमप्रहग्यो विवेका दशितः श्दानौं विषेकच्चानस्येवाविवेकमाश्द्धारा परमपड- ६२ ॥ SAAT TATRA ॥ घाथेडेलत्ठं न तु तज बैदिककमेणां साक्ाद्धेतताख्तौति यत्‌ प्रागु- क्रमविशेषख्याभयो रि नि त्रेण तदेव परपश्यति पश्चभिः ga: मानुखविकादपि afafe: साध्यतलवेनाटन्नि- कदे ५.७३ यागादपुरुषाथेलम्‌ ॥ ८९ ॥ श्पिशब्देन are afafefcta भागक्तटष्टसमच्चयः। गरो- रनश्रयत Lapa Azafeteat यागाद्रानखविकं कमे तस्ा- दपि नपुरैङ्पदषा्थैसिङ्धिः। वतः कमसाष्यत्वेन पुनराहन्नि सम्बन्धादन्यन्तपरषा ये व्वाभाव CAT । कमै साध्यस्य चानित्यत्वे शरुतिः। तद्यथेह wafedt लाक: daa एवमेवामु ब पुण्यचितेा are: drama इतौति। न कमेणान्यधमेल्वार्ति खजेण कमणा बन्धे fanaa cerat व मेत्ता निराक्रियत इग्यपोान- SH! Geran Wares बन्ध इव मेोचेऽपि कमेणोा तत्वं निराक्षतपरायमिति पनराशङ्कैव नेोरेतषैति Ga बन्ध- देतुत्वेनाविवेके सिद्धे तत्पुरुषौयाविवेकजत्वेन कमणां तदौयत्व- व्वस्छोपपक्नेरिति ॥ ८२ ॥ नन्वेवं पश्चाश्चिविद्याकूपेणोपासनास्य- कर्मणा लौ्धंमरणारिकमेणा च ayes गतस्यानाषत्तिशरतिः कथमु पपद्यते TATE | तच प्रा्रविवेकस्थानाटत्तिखरुति, ॥ ८ र ॥ तजानुखविंककमे णि ब्रह्मलाकगनानां यानाहल्तिशतिः सा तज्ैव प्राप्रविवेकस्य मन्तव्या। न्यथा हि ब्रह्मलाकादष्याठन्तिं पति- arent वाक्यान्तराणां विरोध cee: 1 तथापि साष्यनाषहज्नि- विवेकच्चानस्यैव फलं न तु साक्षाटेव sha इति। एतच्च TET wrt प्रपश्चयिष्यति । ब्रह्ममौमांसाभाव्ये च तयोषैक्धान्युदाद्खु- न्याद्धाभिब्यैच्धानानि ॥ ८६॥ कमेणस्तु फलं तद्‌ । ॥ प्रथमोऽध्यायः ८५ aA ६३ TMCS जखाभिषेकवत्र wefan ८ ४ ॥ शआआनुखविकात्‌ a रिंसारिराषेण garretts च दुःखा ee दूःखधारेव भवति न तु जाविमोकाऽविवेकनिटक्तिदैःख- fatragafag< एव तिष्ठति । वथा जाद्छातेस्छ जखाभिषेका- हूःखानिष्टक्निरेव भवति न तु जाद्यविमेक्त care: । AEA । यथा TEA पङ्काम्भः FCAT वा GLB AA । भतदन्यां तथेवेकां न य्ेमे्ेमरेतौति ॥ ख्यते च ब्रह्मलाकस्थानां विष्णपाषेदानामपि जवयविजयाटौनां पुनारा्तसयेनो दुःखधपरेति। कारिकया चेदमुक्घम्‌ । हष्टवद्‌ानृखविकः स विशङ्क्य तिशययुक्ः | sfan ८४ ॥ ननु निष्कामादम्तयेगजपादिङ्ूपकरमेणेा न दुःखं मच्युत aren फलं श्रूयत इति तजार 1 काम्येःकाम्ये(पि साश्यलाविरेषात्‌ ॥ ८५ ॥ काम्येऽकान्ये च कमेणि graye भवति । कुतः साध्यत्वा- विशेषात्‌ । sarang सच्शडद्रारकन्चानस्यापि frau. RAT दुःखादमकत्वारिष्धथैः। न कमैणा न प्रजया धनेन ATT ने केऽब्लत्वमानशुरित्धादिश्ुतिभ्यख्च FG न aaa: फलमिति भावः, व्यागेनाभिमानन्यागेन । एके के चिरेवाग्डतत्व- MAY: माप्तवन्तो न सवं । अभिमानन्धागस्य लच्न्नानजन्यतया दुलेभत्वा दिन्यथेः ॥ ८५ ॥ ननु भवन्मतेऽपि कथं qa न दुःखत्वं साध्यत्वाविशेषादिति ware | ९४ ॥ साद्ुप्रवचचनभाव्यम्‌॥ निजमक्तस्य बग्धध्वं समाजं परं न समानम्‌ ॥ ८ ६ ॥ farang खभावम्‌क्तस्याविद्याख्यकारणनाशेन यथेक्तबन्धे- fasfaart परमाव्यन्तिकं विवेकन्नानस्य फलं eearfaarit नल्‌ कमेण द्व सुखादिकं भावख्छपं काये येन नाशितया ad तत्‌ स्यात्‌ क्म णद्ध दृष्टकारणं विना न साल्तारेवाविद्यानाशकत्वं चरत एति अते न्नानस्धात्तयत्वात्र समानत्वं ज्ञानकमेणारि- wail ata wut: सम्भवति। अविविकाद्यकारण- नाशादिति faga । add विवेकन्नानमेव सासाजज्नानेापव kaw ॥ ८६ ॥ cert विवेकच्चानस्ापि arene: प्रमा- णानि परीच्छन्ते | Wa वा श्ररे द्रष्टव्यः श्रोतव्यो मन्तव्य दग्धा दि्श्ुतिभिहिं प्रमाणजयेणाव्मन्चानमिग्धवगम्यते। कमेादिकं तवन्यग्भनश्चादिप्रमाणानां शुद्धयादिकरमेवेति | CANAAN वाप्यसबिल्टाथंपरिच्छन्तिः प्रमा त्षाधकं यत्‌ तत्‌ fafad प्रमाणम्‌ ॥ ८७ ॥ असत्िटष्टः प्रमातये नारूढोऽनधिगत इति वावत्‌। एवं भनत- स्याथेख् वस्तुनः परिच्छित्निरवधारणं परमा सा च दयोबृद्िपुङुष- यरभयेरेव WAT भवतु। किं वैकनरमाजरस्योभयधेव तस्या रमाया यत्‌ साधकतमं फलायोगव्यवच्छत्रं कारणं तच्च जिविधं बद्छयमाणरूपेणे्थेः। खुतिव्यावते नायान धिगतेति | ara नाय वह््िति। संशवव्यावतेनाय त्ववधारणमिति । ow यदि प्रमारूपं फलं परुषनि्ठमाजमच्यते तटा बदष्ट्िरेव ममाएम्‌ | यदि च बड्निष्ठमाज्मच्यते तदा नक्तेन्दरियसच्चिकषधादिरेव प्रमा णाम्‌ । पुरुषस्तु प्रमासाद्छयेव न प्रमातेति । यदि च treauarde ॥ प्रथमेऽध्याय ८७ wea ॥ ९४ बडटिखोभयमपि wavered तदा तुक्तमभयमेव wanes प्रमाणं भवति। चन्तरादटिघ त प्रमाणव्यवहारः परभ्यरयैव स्वै येति भावः। पातश्लभाव्ये तन व्यासट्वैः परषनिष्ठबेा धः प्रमे Qa) पुरुषाथेमेव करणानां प्रत्या way परुषनिताया एवोचिन्यात्‌। अताऽज्रापि स एव मुख्यः सिद्धान्तः। न च Tee weera fron कथं फलत्वमिति वाच्यम्‌। केवलस्य निन्धत्वे- SAAT CMY कायत्वात्‌ | पुरुषार्थप रागस्यैव वा फरत्वादिति । aq अक्रिया । शन्दरियप्रणालिकयाथेसत्चिकर्घण faye feat बाटो बद्धेरथेोकारा ठल्िजेयते तज चेद्दरियसन्निकषेजा प्रक्षा हत्निरिन्द्रियविशिष्टब्खाच्रिता नयनादिगतपिज्ञारिटेषेः पिजाद्राकारहत्युदयादिति विशेषः । सा च हत्तिरथीपरक्गा अतिमिग्ब्ूपेण पुरषारूढा सतौ भाषते परुषस्धापरिणामितया बद्िवत्‌ खतेऽथाकारत्वासम्मवात्‌ । शर्थीकारताया एव चा्ै- ग्रणत्वात्‌। अन्यस्य दुवेचत्वारिति । acacia जपास्फरिक- यारिव परागः किन्वभिमान डति। योागद्धनंच। war रूप्यमितरत्रेति। सखजुतिरपि । त॑सिंख्खिद्पेण स्फारे समस्ता THETA | waren: प्रतिबिम्बन्ति सरसौव तरदूनाः॥ , इति । योगभाग्य्च बुद्धः प्रतिसंवेदौ पुरुष इति प्रतिध्वनिवत्‌ प्रतिसंवेदः संवेदनप्रतिबिन्बस्तस्याश्रय इत्यथैः, एतेन पर्षाणां कूट्य विभ व्विट्पत्वेऽपि न सवदा सवाभासनप्रसद्धः। अखसद्ुतया खताऽथैाकारत्वाभावात्‌। अथेकारतां विना च.संयोगमाेणार्थै यरणस्या तौन्दरियाटिस्थले बद्ध वदृष्टत्वादिति | पुरुषे च ख्खबद्ि इको नामेव मति बिन्बापेणसामथ्यैमिति फलबलात Sead | यथा १६ ॥ Tg aaa ४ कृपवनामेव जलादिषु प्रतिबिम्बनसाम््ये नेतरस्येति) पव श्व न सामान्यतः परनिनिन्बप्रयोजकं अब्दस्यापि प्रतिष्वनिखपपरति- जिन्बदशेनात्‌ । स च wae शब्दान्तरमेव प्रतिध्वनिरिति ari wafesarfeanects जपास्चिक्पलन्यतापन्या मतिः बिन्बमिष्यात्वसिड्ग्मच्लतेरिति। प्रतिबिग्ख बुद्धेरेव परिष्षाम- fanat बिम्बाकारो जसारिगत दूति मन्तयम्‌। केचित्‌ त्‌ PAT ufafafead सदेव चेतन्यं ह्निं मकाशयति तथा हज्निगतप्रति- fan एव का चेतन्यविघयता न तु चैतन्ये ठलिपतिनिन्बाऽस्तौ- ANS! | लद सत्‌। रप्दशरितशास्वविरो धरन केवर तर्कस्य प्रयोजक- त्वात्‌ । विनिगमनाविरहेण दन्निचेतन्ययेरन्योन्यविषयताद्- सन्बन्धरूपतयान्येन्यस्िन्नन्धोन्यप्रतिबिम्रसिद्धेख | AEWA yt कारतामा एव विषय्रताखूपत्वसिद्खान्तरेऽपि तज्दथैकारताया एव दिषमलात्वोचिन्या्चति। ये न ताकिका च्नानस्य विषयतीौं नेच्छन्ति wat च्रानव्यक्तौनामन्‌ गमकधमैभावेन घरविषयकं पठ वि्यकं ॒न्ञानमिन्याद्मनुगलव्यव हा रानुपपन्िः । केचित्‌ 7 ताकिका अनयैवानुपपन्या विधयतामतिरिक्तपदा्थमाडः | नद- प्यसत्‌। अनभूयमानामथेाकारतां fay विषयतान्तरकल्यने गोारवादिति। नन्‌ तथापि खखोपाधिहल्निरूपेव ठल्िचैतन्यये- रन्योन्यविषयतास्त॒ खोपाधिहटज्तित्वेनेवानगमादलमाकारास्यमति बिन्बद्भयेनेलि चेन्न । प्रतिबिम्बं विना खत्वस्यापि gear खत्वं fe खभुक्तष्ट्निवासनावच्चम्‌। भग way तथा च विष- यतारच्चणस्य विघ्षमरसामद्यौ घरितत्वेनाक्माश्रवः। Mae eH चे तन्ययेरन्येन्यधिषयनाङ्पेो<नयोन्यक्िचन्येन्यप्रतिविनः सिद्धः | अधिकन्त्‌ योगब्रातिके दरषटव्यमिनि fq wari प्रमाबारहि- विभागः) yw ९/ -- = क ^ ~ ~ ६ => रन ॥ ॥ व्थभेशध्यायः रर चम्‌ | & 5 wT चेतनः शुङ्खः प्रमाणं वत्तिरोव नः। प्रमाधकारष्टशीनां चेतने प्रतिबिन्बनम्‌॥ अतिबिन्वितढक्नौनां विषयो मेय उच्यते । साक्षाद नरूपं च afad aain खयम्‌ ॥ शतः स्यात्‌ कारणाभावादुै साद्छयेव चेतनैः । विष्णवादः सवं स्तवं ary लिद्धगद्यभावतः ॥ afan ८७ ॥ नन्‌ । यथा प्रकाश्यन्येकः Bre लोकमिमं रविः। च्च चरौ तथा छा त्त्त परकाशयति भारत ॥ इत्या दिवाक्येषुपमानादि प्रछतिपुरुषविवेके परमाणमुपन्यस्तं तत्‌ कथम्‌ च्यते जिविधमिति तचा । afer सर्वसिब्रेनाधिक्यसिदधिः॥ टय ॥ जिविधप्रमाणसिद्धा च सवेस्या्थस्य सिद्धम परमाशाधिंच्ं सिति गोरवादिि्धरथैः। wa एव मनुनापि पमाणबयमेवेप- न्यश्तम्‌। प्रत्यद्छमनमानं च we च विष्यागमभम। ad afafed काये धर्मशङमभौष्ता ॥ sf उपमानेतिश्यारौनां चानमानशन्दयोः प्रवेशः। आखनुप- संन्याटौनां च व्यक्ते प्रवेश xf) saa चेद्मनमानमभि- ` प्रेतम्‌ । श्रापादतलमस्तकं ae खव्यतिरिक्तनेकेन ware खयमग्रकाशत्वात्‌ वले क्यवरिति। तेजच्यतन्यसाधारणं च WAT- शत्वमखण्डोपाधिः प्रकाशव्यवदारनियामकतया fag दूति i ॥ स्य ॥ पुरुषनिष्ठा परमेति मुष्यसिङ्कान्तमाश्चिश्य प्रभाणानां विशे षलच्चणानि वक्तीमुपक्रमेते । ¢a ॥ साट्ुुपवचनभाग्यम्‌ १ ` यत्‌ सम्बद्धं सत्‌ तदाकारोहेखि विश्रानं तत्‌ प्र््षम्‌ ॥ ८९ ॥ wag भवत्‌ सब्बहूवसत्वाकारधारि भवति यद्धिन्नानं afeaia- wired प्रमाणमिन्यथेः। wa afar हेतु गभेविशेषणम्‌ | नथा षद खाये सतन्निक्षेजन्याकारस्याश्रये she: were प्रमाणमिति निष्कषः। ofa: सम्बन्धा स्पैतीन्यागामिद्नाव्र हन्तेः सच्च कषे जन्यत्वमिन्याकाराखरयग्रदणम्‌ । चत्तरारिद्रारकबद्ठन्निख प्रटौपस्य framen बाद्याथं सच्निकषैनन्तरमेव तदाकारोसञेखि नौ भवतौति नासस्मवः॥ ८< ॥ नन यागिनमतैतानागतव्यव- हिनवस्त प्रत्यक्तेव्या िख्सम्ब्वसरूवाकाराभावादिव्याशरू तस्धाल- BAA TATA | यगिनामबाद्यप्रत्यक्षलात्नर दाषः॥€ ०॥ रेन्द्रियकप्रत्यक्चमेवा् लच्छयं योागिनखाबाद्यप्रत्यक्तकाः। खतो reat न ततम्यक्तेऽवयाभ्भिरिव्यथेः॥ < ° ॥ वास्तवं समा- धानमा | लौनवस्तुलब्धातिशयसम्बम्धाद्रादोषः॥ ९९ ॥ यवा तदपि लच्छयमेव तथापि न stat नाव्याभ्िः। यता लौनवस्तुषु रग्वथेोगजघमे जन्यातिशयस्छ येागिचिजस् सम्बन्धो चरत इत्यथैः । अजर लौनंशन्दः पराभिप्रेतसत्निकछलष्टवाचौ सत्कायै- वादिनां द्यतौतादिकमपि खरूपतोाऽस्तो ति तच्छन्बन्धः सस्भवेदिति व्यवहितविग्रकछृष्टेषु सम्बन्धेतुविधया लब्वातिशसे ति विशेष्यम्‌ | siaqay व्यापकत्वं ठज्िपरतिबन्धकलतमेनिष्टत्यादिखेति । xd चाजःवघेयम्‌ | aang सदिति पवष बद्धरथेसन्निकष स्तव +> ॥ प्रथमोऽध्यायः ९२ EAA ॥ ६< प्य्तहेत्‌तालाभान्‌ प्र्यच्चसामान्ये बाद्या्येसाधारणे F_e- सन्निकर्षे एव कारणम्‌। शृद्दियसान्नकषेस्तु चाचुघादिपरधश्चेषु विशिष्यैव कारणानि। नन्वेवमिन्दरियस्निक्ेयेगजधमैद्यभावे- $पि बडा बाश्याये पत्यत्ताप्तिः | मैवम्‌ । लमःपतिबन्वेन तदानौँं afgong ewan ay तमः कदाचिदयं न्दरिययोः afe कषेण कटाचिश्च यागजधमणापसायेते। WeaAdalay a नयनमा- लिन्यवत्‌। म शैवं तद्ेतारेव तद्‌ स्विति न्यायेनेन्दिवसन्निकषैदे- रेव बाद्याेपर्यत्षसामान्ये हेतुतास्विति वाच्यं सुषु्यारौ तमसे बड््निपरतिबन्धकत्वसिद्धः। सण्ाव्जागरणं विद्याद्रजसा खभ्रमादिशेत्‌ । yeast त नमसा add faq aaa गूव्यादिसख्मतिभ्यः सघष्याटा हज्निप्रनिबन्धकाम्तरासम्भवाच्च । चाचतुषहावपि तमसः प्रतिबन्धदशेनाच। यत्‌ तु शष्कताकिकाः GOR ठत्यनुत्पा दाथ च्रानसामान्ये त्वङ्मनेयोगं कारणं sy: यन्ति। तदसत्‌। व्वगिद्दियेत्पननेः प्रागपि केवलबुद्खा खयम्मुवः सवपरन्यश्चश्रवण्पात्‌। त्वखमनेये गानुत्पादेऽपि तमस एव निमन्- ताया वक्तव्यत्वाश्च। केवलतकेस्याप्रति्टारोघग्रस्तत्वाशेति दक्‌, ॥ ९९॥ ननु TUT MCHA: TH fanaa सत्रिकषै- जन्यत्वारिति तजा | ईश्ररासिद्धः ॥ € et दरे प्रमाणाभावान्न दोष cea | शयं चेश्वर प्रतिषेध एकदेशिना Treaeaafa प्रागेव प्रतिपादितम्‌ । न्यथा इहौर्धराभावादिन्येवच्येत । ईग्राभ्युपगमे नु सत्निकषेजन्यजा- तौयत्वमेव प्रत्यच्चसच्षणं विव्तितं साजान्यं च च्रानत्वताचाद्याष- So Ag AAA TTA ॥ erate भावः॥ ९२॥ श्रतिखुतिभ्यां कथमीश न सिडुनौन्या- काड्कगयां तरक॑विरोधं लेएकिकमेव बाधकमाह । म्‌ क्रबद्यारन्यतराभावात्र तल्छिद्धिः ac २ ॥ द-रे!ऽभिमतः fa केशादिमक्रो वा ATS वः। चन्यतरस्या- प्यसम्धवाचेखरसिद्िरि्ययः॥९६॥ उभयथाप्यसत्कवरत्वम ॥ < 9 ॥ waa सति स्षटत्वाद्यक्षमत्वंतत्मयाजकानिमा नरागाद्यभा- am बडुत्वेऽपि मठल्वान्न ख्ष्यारि ्षमत्वमिन्धथेः # € ४॥ नन्वे बनौग्रपरतिपादकश्ुतौनां का गतिसजोह । मुक्तातनः प्रशंसा उपासासिद्रख्य वा५९५॥ aq काचित्‌ खनिमृक्ञा्ममः केवलासामान्यस् च्वेयता- भिधानापय सतिधिमश्ग्ध्येषा स्त तिङ्पा aire) कादि संद्धल्य पृवेकखष्टत्वारिप्रतिपाद्का श्रुतिः fara ब्रह्मविष्ण ररा देरेवामिन्धेख्रस्छ्ाभिमानादिमतेऽपि गै णनिन्वत्वारिमक्वाच्चि ATA: # ९५॥ ननु तथापि परलन्याद्रखलाधिष्टा- aq यमाणं नेपपद्यते लाके सद्भुल्पाद्िना परिणमनस्धैवा- धि्ाठत्वव्यवदहाराद्ति ware | तत्सन्निधानाठ्धिष्ठाढल्वं मणिवत्‌॥ ९ € । मदि aged खष्टत्वमधिष्टाढत्वमुच्यते तदायं रोषः सात्‌ । अद्भिस्तु yore सधि धानादेवाधिशारटतं सष्टतवादिरूपमि- wa मणिवक्‌। यथायस्कानामणेः afew शच्निष्वार्षै- ad न सद्धुखादिना तथेवारिपरूषस्ध सये Aree प्रछतेमे इच- ॥ प्रथमेाऽध्यायः C0 जम्‌ ॥ ७९ खूपेण परि खमयम्‌ । waa च श्वो पाधिखष्टुलवमिन्धयः। तथा चोक्तम्‌ | निरिच््े संस्थिते ॥ HAAS ९२९ सूम A प्रह सघस्मावस्यया चक्रपश्मरेखाशिलेदरे. यथा खिता farce जगदाषलषै ॥ ef प्रहतिद्रारेणेग्यथेः॥ ९२० ॥ मन्‌ भवतूत्पकेः भाक्‌ सता यथाकथश्चिदुत्पज्िः। नाश्र्वनारिभिावयस्य कथं खादिन्धाः- STG TATATE | नाशः कारणष्यः ॥ ९.२९. ॥ SE शोषण इ व्यनशासनाश्चयः ख्च्छतया ace yan: GUANA नाज इन्धच्यत इत्यथैः । शरनागगाख्यस्त खयः प्रागभाव इव्युच्यत इति शेषः। लौनकयव्यज्ञेस्त॒ पुनरभिव्यक्ति नास्ति, पघभिन्नाद्यापक्या terse निराहतत्वात्‌ । परेघामिवय- सख्ाकमष्यनागतावस्यायाः पागभावाद्धाया श्रभिव्यक्गिहेतत्वा- afr नन्वलौतमव्यस्तौन्यत्र किं प्रमाणं नद्धयानागतसनावयामिव श॒व्यादयेऽतौनसन्नायामपि स्फुटमुपलभ्यन्त दूति । मेवम्‌ । योगि- म्रत्यक्षत्वान्यथानुपपक्यानागतातौतयोरुभयो रेव सश्वसिद्धैः। WaT च्षसामान्ये वि्यस्य डेतत्वात्‌। weet वन्तेमानस््ापि waa णासिद्धापकेः। matfgara क्मिकप्रामाप्ेनासति बाधकं योागिप्रच्वेणालौतमष्यस्तौति सिद्धति । येःगिनामतौतानागत- waa च खतिद्धतीतिहासारिकं प्रमाणं योगवा्तिके मपश्चित- मिति fea तदटेवमभिव्यक्किलयाग्यां कायाणामत्पज्िनाशव्यव- wat । नन्बभिव्यक्िरपि va सतौ aah ai we कारणव्यापारात्‌ प्रागपि aang Paws: कारणव्धापार fare: | say चाभिव्यक्तावेव सा्कायेसिङ्खान्त- श्तिः। सन्धा varthaachreyarcigis | warez । कारणव्यापारान्‌ प्राक्‌ सवैकार्ैौगणां सटा सन्राभ्युपगमेनेक्तबिङ्- >, ॥ साह्यप्रष्नभाद्यन्‌। स्यानवकाशाङ्करवत्‌ aghast वलेमानावस्छया maT तद्सजानिहश्यये कारणव्यापारापेश्चण्णात्‌ | TATA च साकाये सिद्धनस्या तेः | नन्वेकटा सद्सच्येषिराध दति चेत्‌। प्रकारभेटस्याक्गत्वान्‌। नन्धेबमपि प्रागभावानङ्खनैकारेण प्राग स्वमेव कायै \णां gata । मेवम्‌। अवस्था नामेव परस्यरा- भावदरूपत्वारिति॥ ९२९.॥ ननु साक्ायसिद्धानर चखाथमभिव्यक्त cwafwafatwan ।. नथा TASTE TY | पारम्पयेतोऽन्बेषणा TAH TTT ॥ ९२२१ पारम्पयेतः परम्धराख्ूपेषी वाभिय्यक्तोरनधावनं कव्यम्‌ । बौजाद्करवत्‌ प्रामाणिकत्वेन चाख्या खटोषत्वादिग्यः। बौजा- इुराग्यां वाज्यमेव विशेषो वद्रौजाद्कुरष्यले कमिकपरम्यरयान- बद्छयाभिव्यक्ता चेककाखौनपरम्परयेति। प्रामाणिकत्वन्त we मेवेति। सथैका्याणां खङूपते निनग्धत्वमवस्थाभिविनाशित्वं चेति पातश्नलभाव्ये बदद्विव्धेखरेवरपीीयमनवस्छा प्रामाणिकत्वेन सौल तेनि। शन च बौजाद्कुरहष्टानोए STH MITE: | वस्तुतस्तु जन्भकमेदिवदि्यत्रैव लात्पयम्‌ | तेन बौजाद्धुरपरवाद ख्यादिसगौ- बधिकत्वेनानवस्छाविरद्े$पि न afr शाट्सगं fe we विनेव बौजमुष्द्यते रिरण्यगभेसद्कल्येन तच्छरौ रादिग्य इति शुनिखुन्धोः पसिद्म्‌ | यथा हि पादपे मृरखन्धशाखारिसंयतः। आरिबौनात्‌ परभवति बौलान्यन्यानि वे ततः। दति विष्णुपुराण्णारिवाक्ैरिति ॥ ९२२ ॥ वस्तुतस्वनव- wife नास्तौग्याद | r ॥ प्रयमेऽष्यायः २.२४ EAA } . +> १ खत्पन्तिवद्दादाषः ॥ ९९२३ । यथा चरोत्पनेसत्पभिः खरूपमेव वेशेषिकाद्भिरसदुत्पादवा- दिभिरिष्यते eran तथैवास्ञाभिचं टाभिव्यज्ञोरष्यभिव्यक्तिः खरू- पेतरटव्या लाचवातं। अत खत्पशलाविवाभिव्यक्तावपि नानवस्थादोाष ced: । अदधैवमभियक्तेरभिव्यक्यनष्खगैकारे कार णव्यापारात्‌ भाक्‌ नस्या; सक्छानपपक्था सत्कार्यं वाद्क्चतिरिति te. अदिन्‌ पचे qn एवाभिव्यक्किरिग्येव सत्कायं सिद्धान्त इन्याशयात्‌। अभिव्यक्ते- चछाभिव्यक्तयभावेन तस्याः मागसक्छेऽपि नास्ये वादत्वापिः। नन्वेवं मददादौनामेव पागसन्छमिग्यतां किमभिव्यक्चाष्यावस्थाक- च्यनेनेति चेव । age तद्दोव्याछतमासौरिव्यारियुतिभिरव्यक्ना- वद्या सतामेव कार्याणा मभिव्यक्गिसिद्धेः। तथाप्यभिव्यक्तेः प्राग- भावादिदधीकाराप्निरिति ta. तिष्णाननागताद्यवस्छानाम- न्यो<्यख्याभावरूपतयेक्तावात्‌। तषट शाभावनिहक्यैव च कार ण्- द्यापारसाफब्या दिसम्भवात्‌। अयमेव fe सत्काये वारि्नामसक्ाये- बाटिग्धे विशेषो यत्‌ तेरव्यनाने प्रागभावध्वंसो स्कार्यैवादिभिः कायै स्यानागतातौतावस्छे भावरूपे Trait । वतैमानताद््या वाभिव्यह्यवस्था चटाद्तिरिकतष्यते। घटादेरवस्था यवका नभवा- fini अन्यत्‌ तु सवं समानम्‌। अनते नाद्छयस्ञाखधिकशद्भाव काश दूति queen कयेद्थेनात्‌ तदूपरब्येरिति qiw काय मलकारप्मनुमेयमिन्धुक्ं तच fea कायेमिन्यव- धारयितुं सवेकायोणां साघम्यमाद । डतु मदनित्यमग्यापि खक्ियमनेकमाथितं fay ॥ ९.२४ ॥ कार च्यानमापकत्वा्चयगमनाद्ान fay कायेजातम्‌। AA aq . ॥ खाद्ुमषष्वनभाश्यम्‌ ॥ aengaaay षिवच्ितं हेतमच्ादौनानख्िकायेसाधार- WIT | हेतमदनिन्यमव्यापि सक्रियमनेकमाच्ितं faye 4 सावयवं परतरं व्यक्तं बिपरौतमव्यक्तम्‌ ॥ दूति कारिकायामष्यत एव व्यक्ताख्यं सव कायेमेव faqfi- eM! तथा च aay हेतुमच्चादिधमे कमिति वाक्धाथेः। तच हेत मणं कारणवश्छम्‌। शनिग्यत्वं विनाशिता । प्रधानस्या वापिता vara तद्धैपरौत्यमव्यापित्वम्‌। सक्रियत्वमध्यवसायारि ङूपनियतकावे कारित्वम्‌ | ware त॒ सवैक्रियासाधारष्येन कारणत्वान्न कायकरटशमाजकारित्वम्‌। न चक्रिया कमव वकं शक्ते safadena शूष्टिश्वष्छेन प्र्ठतेरपि कमम बलयाच सक्रियत्वापकलेरिति | अनेकत्वं सगेभेदेन भिन्रत्वम्‌। सगेद्यासाधा- रप्यमिति यावत्‌। न पनः सनातीयानेकव्यक्तिकत्वम्‌ । प्रहतावति HUA: । RAAT स्ाद्यनेकङूपत्वात्‌। सश्चारीनामतद्धमैत्वं AE पत्वारिन्यागामिष्धब्ादिति | श्राधितत्वं वाबयवेश्रति ॥ ९२४ ॥ कायेकारणयेभरे Barge सिद्धुलौन्यतः कारण्ठातिरिक्षकावे- fagt परमाणभ्याद्‌। AAMNCRTAT बा गृणसामान्यादेखलष्डिडिः ` प्रधानन्यपटेशाद्रा ॥ ९२९५१ afafefaqrarartey कारणातिरेकनः सिद्धिः कषिदाघ्न ख्यात्‌ waar एवानायासेन भवति। यथा स्योद्यादिना धर्मण तन्वारिभ्यः पटादौनाम्‌ । - कविश्च गुणसामान्यादेरभेदतोा गृण- सामान्याद्या कत्वेन शिङ्गेनानुमानेन भवनि। वथाष्यवसाया- ॥ प्रथमोऽध्यायः ९२६ बम्‌ ॥ ८.७ रिगुणाक्मकत्वङूपेण कारणवेधर्म्यण मरुदाटौनान्‌। यथा च महाएयिषौत्व, दिषामान्याक्कलारूपेण तन्पाचवै चर्येण एथिव्या- ara ater त्वादिशब्दगरीतेन कैाद्याव्मकता्बधर्म्यण | यथ! खिरावयवेग्ये {तिरि क्गस्य चश्चलावयबिनः। wat wata- खअपरेशात्‌ प्रधानश्रुतेरपि कारणातिरिक्तका्वंसिद्धिभेवति । प्रधी- यतेऽद्िन्‌ हि कायेलातमिति प्रधानमुच्यते। नच्च कावेकारण- योर्भदाभेश विना न चरते। weenie खस्याधारत्वासम्भवा- रिन्यथेः। कायैणां साधम्यैरूपं eau कारणातिरिक्तकायंष प्रमाणं FAA were दशितम्‌ ॥९२५॥ ददानो कायेसघमैक- तया कारणानुनानाय कायैकारण्योरपि साधम्यं परशैवनि। जिगुणाचेतमलादि इयोः॥.९२१९॥ दयो; कार्य कारणयेरेव निगुणत्वादिसा धर्म्यमिन्यथेः। रारि. WRU कारिकायामुक्ताः। जिगुणमविवेकिं वियः सामान्यमचेतनं प्रसवधर्मिं। ae तथा प्रधानं तद्िपरौतस्तया च पुमान्‌ ॥ fn. चयः सारिद्रव्यरूपा गृणा अच सन्तीति बिगृणम्‌ । लज महद्‌ारिषु कारण्रूपेण सच्वाटौनामवस्ानं गुणनयसम्‌ इ- पेण त प्रधाने स्ादौनामवस्थानं बने ठ ्षवटवावगन्तव्यम्‌ | अथवा सवादिशब्देन सखद्‌ःखमेषहानामपि TAT काय कारण- येस्िग एत्वं समश्स्मिति। अविवेकिविषयेऽत्नेरेव श्यम। भोाग्य- भिति aaa अधिवेकि चं विधवति wee afaafard सम्भय कारित्वं विषयत्वं त भेम्यत्वमेव | सामान्यं सवप रुषसाधार णम्‌ | पर्षमेदेऽष्यभिन्नमिति वावत्‌ । परसवधरमि .परिणामि। BA कायेम्‌। छठ a. GT] TT ATTRA ॥ प्रधानं कारणभिन्य्थैः। कायैकारणमेरन्यो<न्यवे धम्येमपि कारि- कया दशितम्‌ | हेतुमदनिग्थमद्यापि सक्रियमनेकमाितं लिङ्गम्‌| सावयवं wong aa विपरौतमव्यज्ञम्‌ ॥ afm, अनेकत्वं सग मेरेऽप्यभिचत्वम्‌। अतः प्रतेरनेकव्यज्जि- waste नेकत्वस्ततिः। महान्तं च समाहत्य प्रधानं aaah) ` ay न तस्यान्तः Sart चापि विद्यते ॥ दूति विष्णुपराणेनासद्खोवतावयनात्‌ तु प्रधानस्य afmes- त्वसिद्धिरिति॥ ९२६ ॥ प्रधानाख्यानां जगक्कारणगणानामन्यो- safatara तेषामवाक्ररमपि वेध्ये . सिद्धान्तयति । विवषिध- जगत्कारणत्वोपपशये च । न दोकरूपात्‌ कारणाद्धिचिब्कायाणि सम्मवन्तौनि। ्रीत्यपोतिविषादा्येगणानामण्या(नयं वेधम्येम्‌॥ ९.२.७॥ गुणानां सादि द्रव्यबयाण्पानन्यो<न्यं gage कायेषु त्श नारिन्यधेः। सखादिकं च घटारेरपि रूपादिवरेष धभंाऽकःकरणेपाटानत्वादन्यकायैणामिन्यक्तम्‌। शरबादिशन्द ग्राद्याः पञ्च॒शिखाचार्यरक्ताः। यथा ad नाम प्रसादलाचवाभि षृञ्परौतितितिन्षासन्तेषारदिरूपानन्तमेदं समासतः Taare | एवं रजेऽपि शओकाटिनानाभेटं समासता दुःखाक्ाकम्‌। एवं तमोऽपि निद्धादिनानाभेदं समासता मेहाकाकमिति । आच Herat गुणधमेत्ववचनादागा्िष्धने च खघत्वाटेवच्छमाण्य- त्वात्‌ सच्वादौनां gad सिद्धम्‌ । बुखाद्रा्मकता तु गुणानां ॥ प्रथमोऽध्यायः ९२८ जम्‌ ॥ we मनसः सद्कुल्यात्कत वडुरमधर्म्यभेदादेबेपपद्यते 1 न Bate drat: सखाद्य एव सच्रारिगणा इति, सण्ाट्जियमयपि ate aga अन्यथा हि विभुमाजरत्वे गुणविमर्‌ बेचिच्यात्‌ काय- वेचिव्यमिति सिद्धान्ता नोपपद्यते विमंेऽवान्तरमेदासम्भवात्‌ ॥ ९२७ ॥ गुणानां स्ादौनमेकंकव्यक्तिमाचत्वे हदा खादिकं नोपपद्यते तथा परिच्छपरत्वे च तक्छनृदरूपश्य प्रधानस्य परि च्छि्रत्वापत्त्या श्रुतिदयतिसिदधमेकदासद्ुृबरह्माष्डादिकं नेपपद्येत | TAA गुणानां जित्वसद्धोपपादनाय विवेकाद्य्थे च तेषां साधर््येवैधन्यै प्रतिपादयति, MAS: साध्धं Ta च गुणानाम्‌ ॥ ९.२८ ॥ अयमर्थः। aaa भावप्रधाने निर्देशः | लघलत्वारिधर्मण स्वासां स्छव्यक्गौन? साधम्य वेधम्ये च रजस्तमेभ्याम्‌। तथा च efatamat एथ वौत्वेमेव स्ठव्यत्तषीमामेकजातीयतसेकता सनातौयपष्टम्भादिना afggianfed च युक्तमिन्धाशयः। wd वश्च लत्वाटि धर्मण सवासां Tiamat साधम्यं स्लतमेभ्यां च awa Te waa एवं गुरत्वारि धर्मण सवासां तमेपव्यक्गौनां साध्ये wang away | शेषं पवेवदिति | sate भागे- वाक्ततयाज Wawa qari । wa tar चेति ura: uration एवेति । Wa Get सच्ाठौनां Hrcugarut ya- कमनेकव्यक्तिकत्वं सिङ्म्‌। ween लघुत्वारौनां साध्यैत्वामुप- पकः समानानां धर्मस्यैव. साधर्म्यष्वात्‌। न च कायेसश्चारौनाम- tena लघत्वारिकं साध्ये सादिति वाच्यं चिगुशाक्मक- त्वेन चरादौनामपि कार्यसक्वारिरूपतवा लघुत्वारौनां स्छादि- L ९१ ॥ साङ्कुप्रवष्वनभाद्यम्‌ ॥ साधर्म्यतवानुपपन्तेः। तस्मात्‌ कारगुणानामेवाच साधम्बोदिक- मुच्यत इति । सक्छारौनां लचुत्वारिकं Sat कारिकया | सगं ay प्रकाश्चकमिष्टमुपषटव्मकं चखं चच रजः I NE वरणाकमेव तमः प्रदौपवश्ाथता हिः a afm. अथतः पुरषाथनिमिनात्‌। नन्वेवं मृखकारणाख्य परि ` faenaggafeed धेशेषिकमलादच के विशे इति चेत्‌। कारणद्व्यस्य शब्दस्य श रिरादिन्थमेव | uate तु रूपाद्भिरसंयुलम्‌। fant तथ्नगद्योनि रनादि पभवाष्ययम्‌ ॥ दूति विष्णपुराण्णादिभ्यः। एतच्च पातञ्नलेऽख्माभिः प्रपञ्ि- तम्‌१९२८॥ ननु महदादौनां खरूपतः सिद्धावपि Aut परध सेणोत्पक्यदथंनात्‌ saa नात्ति प्रमाणं येन तेषां Brew साध्ये स्यात्‌ AAT । खभयाग्यत्वात्‌ कायेत्वं मरटादेषेटादिषत्‌ ॥ ९२९ ॥ महदादिपश्चभतान्तं विवादास्पदं तावत्र पडथोा भोग्यत्वात्‌ | नापि प्रहनिनैक्तान्यथानपपक्या षिनाशित्वात। खतः werfa परधभिन्रं तद्वित्रत्ाश्च कार्ये चटारिवदिग्यथः॥ ९२९ ॥ नन विकार शक्षिद्‌ाहारिनैव भेचाल्ुपपननेषिनाशित्वनपि तेषामसि मिग्याशद्कायां aria ₹ेत्वन्तराण्याष | परिमाणात्‌ ॥ Lo परिच्छल्रत्वारेशिकाभावप्रनियो गितावच्छटेदकजातिमण्वादिन्ध- G1 तेन quanttat फियनौनां परिच्छन्नतवेऽपि न लज भि Tees fea ॥ प्रथमोऽध्यायः ९६४ सूदम्‌ ॥ <. समन्वयात्‌ ॥ LSA ॥ खपवासादिना ha fe बुङारितच्मन्नादिभिः समन्बबेन सम- नुगतेन पुनङपचचौयते । अतः समन्बयात्‌ कायेवमु्तौयत raya: । faa fe निरबयबतयावयवानुपरवेशङूपः समन्वयो न "वरत दति। समन्धये च शतिः परमाणं मनः प्र्ब्य । एवे सोम्य साडशानां कलानामेका कलातिशिष्टाभूत्‌ खासेनापरखमाहिता पाज्कायोदिति। Sang च लाण्धन्त रपरिणानः NENT fefau xara fag UfHaafau ९३२॥ करणत्े्र्थः। पुरुषस्य यत्‌ करणां लत्‌ कये चच्ुरादिवदिति भावः । पुरुषे सा्ताद्धिषयापकत्वं प्र्टतेनेस्तौति प्र्लनिने करण- निति । अता AEN करणतया aaa लिङ सुतरामन्येषा- मपि आार्वत्वम्‌ । इतिशब्द हेद्‌वगैसमाभिख चनाः ५ ९९६२ ॥ यदि च मरदादिमध्ये किञ्चिदकार्यं खरक्रियते तदापि aza मतिः year वेति विदं नः सनौहितम्‌ । प्रतिपुरुष प्रसाध्य यरिप्यामित्वापरिणाभित्वाभ्यां विवेक्तव्याविन्धनेवाख्माकं तात्मयो- द्याह | तद्भाने प्रकतिः पुरषो वा॥९.३३। agra कार्वत्वहाने यदि परिणामौ तदा प्रह्तिः। यदिवा परिणाम मेक्ता तदा TET इव्यथः ॥ ९.९९ ॥ ननु निन्यमष्यु- भयभिचं स्यात्‌ तजा | AACS तुच्छत्वम्‌ ॥ ९.३ ४ ॥ कायस्य प्रहानिपुरुषभिन्नते cee शशथुङ्ादिवत्‌ प्रमाणणा- <2 | GPT AA HTS | भावात्‌। ware हि कारणतया वा aaa वा fag ia नइन्य येन्धथेः ॥ ९.६४ ॥ तदेवं मददारि्षु Aaa प्रसाध्य साम्प्रते A MOTTA A Sa विशेघमाद | कायात्‌ कारणानुमानं AATEC ९.३५ ॥ काय रनश्वारेलिङ्गा त्‌ सामान्यते ष्टं कारणानुमानं यदत नत्‌ तारस्ष्यनिहन्षये तच्छारिव्यात्‌ कार्य॑सादहिन्येनेव aad Wea Gaza Wa तम एवेदमग्र शरासौरिन्यादिश्चन्यनस!रएत्‌ । agai म्दारिकं खोपहितजिगणाव्कवस्तपाटानकम्‌ ॥ कायत्वात्‌ । शिलामध्यस्यप्रतिमावत्‌ | तेलारि वच्चेव्यथः। अजान्‌- कुलतः Tae दशितः॥ ९६३१५ ॥ तस्थाः मतेः कायाद wer विवेकाथेमाद। aaa बिग्णाञ्चिङ्ात्‌॥ ९.२९ भिव्यक्तात farurqeraict: मल कारणमव्यक्तं ख्य मद्‌- aay fe सखादिगैणः साक्षात्‌ क्रियते भ्रकतेख गृणोाऽपि न ara क्रियत इति । प्रधानं परमाव्यक्तौ महन तु तद्पेक्तया AMT २९६॥ नन WA चेत्‌ तहि तस्ापलाप wafer catangrat vara खारयति । AMTATS LATTA: ॥ ९ Bo | सगमम्‌ ॥ ९.९.७॥ NAeqaraaa विशेषा विस्रता fen- रिताः इतः परमध्यायसमाभिपयन्तं पुरचानुमानगता विशेषा famarera agqatet विशेघमाद। सामान्येन विवाटाभावाद्मेवन्न साधनम्‌ UL २८। ae वस्तुनि सामान्यते विवादो नाखि न तच्छ SETA: साधनः 1 प्रथमोऽध्यायः ९.४२ बम्‌ ॥ ९३ मपेच्छते wae tae: | अयं भाषः। यथा wea: सामान्येनापि साथनमपेच्चितं धमिप्यपि विवाटात्‌। नैवं पुरुषद्य साधनमपेचि- तम्‌। चेतनापलापे जगद्ग्ध्यपरसङ्गते मेक दम्पदाथं सामान्यतो वग्डधानामप्यबिवादात्‌। wi cas war fe सामान्यते बरीद्धरपि aifmat लप्तशिला रोदणारिषु धर्मत्वाभ्युपगमात्‌। अतः yee -विवेकनिग्त्वादिलाधनमाजमनुमानं कायमिति॥ ९द८॥ der प राथेत्वात्‌ पुरुषस्ये्युक्तष्धबेणापि विवेकानुमानमेवाभिमेतम्‌ | नतु तजर Yay सवधेवाप्रत्यत्चत्वमभिपेनमिति। तच चारौ -विवेकप्रतिच्वाख्जम्‌ | शरोरादिव्यतिरिक्तः पुमान्‌॥ ९.२९ शरौरादिप्नन्न्तं यचचतुविश्तितच्ाककः वस्तु ततोऽतिरिक्तः मुमान्‌ tray: भोक्तृत्वं च द्रषटत्वमिति ॥ ९६९ ॥ चच My नाह तैः संहतपराथेलात्‌॥ ९.४ ० ॥ यतः सवे ded प्रह्ाव्यारिकं पराथ भवति शग्यादिवत्‌। अतो- sium: संहते दादिग्यः परः पुरुषः fared: | श्रयं च हेतुः संहतपरा्थत्वान्‌ पुरुषस्येत्यत्र Brena: | sats हेतोः पुन- पन्यासो हेतुबगेसङ्कल नाथः ॥ ९४०॥ faye जिगुणादिविपयेयात्‌ ॥ ९.४९ ॥ मुखदुःखमेहाककत्वादििपरीव्यादिन्यर्थः। शरीरादीनां हि यः सुखाद्यादकत्वं जमः स सुखादरिभेक्तरि न सम्भवति । खयं सुखादि्दणे कर्म कटठैविरोधात्‌। धमिपुर कारेणव सुखाद्यन्‌- भवादिति। ननु बुदधहशिप्रतिबिग्बितं खसुखारिकं पुरुषेणा <8 ॥ STS Ta Aa ayy ॥ aunt खवरिति चेत्न । एषं सति बुद्धेरेव सुखादि कल्यत fea पुरुषगतसुखारेगेडध प्रतिबिनम्बकल्ने aca | we सुख दुःखी qe श्ग्यादिपर्थयास्तु न पुरुषे सुखादिसाधकाः। तत्छामित्वेना- पयुपपनेः | बुद्धः सुखादिमच्वेनाष्युपपनेख | लोकिकधां ददन्बद्ा- wa बुद्िरपि विषये मिच्याच्चानवासनादिरूपटोषानुर्लेस्त- त्तिनिन्बकल्पनायां च गैरवादिति। आदिशब्देन चाज बिगुण- मधिवेकि विषय इति कारिकेाक्ताबिवेकित्वादये avg i तथा ङूपादर्यः शरौरादिधमो are ९४९॥ किश्च। अधिष्ठानाचेति ॥ ९४ २। भोक्रधिष्टा ठत्वाच्ाधिष्येभ्यः परछन्यन्तेभ्याऽतिरिक्ततेग्धेः । अधिष्टानं fe ara: damn | स च मरछव्यादरौनां मेगेतुपर- wag कारणाम्‌। भेक्लुरधिष्ठानात्‌। भोगायतनमिमाणमिति वद्छयमाणद्धबात्‌। संयोग भेदे सव्येब भवतीति भावः। इति शब्दे हेतुसमाती ॥ ९४२ 1 उक्तानुमानेऽनुकूलतकै मदयति GAA | | भोक्तभावात्‌॥ ९४२१ यदिहिशरौरादिखरूप एव भोक्ता स्यात्‌ तटा भेक्तुत्वमेव NCAA | कर्मेकटठैविरोधात्‌। GY Ay खमोज्गुत्वानुपपके- frag: अनुपपक्लिख्ध पूर्वमेव arent wT खतरे TE भोगः Dean इति ara श्रपरिणामिनख परुषस्य भाग- ख्िरवसाने माग cara व्याख्यातः॥९४९॥ fae za RASS HINT ॥ ९.४ ४ I शरौरादिकमेव Bra स्वान्‌ ag Fig: Rae दुःखान्य- mirezta कस्यापि प्रहत्तिरनापपद्येत । शरीरादीनां farfa- ॥ प्रथमोऽध्यायः ९४६ CAA 1 ९५ त्वात्‌ । Naty धर्मिद्याइकमानेन दुःखा भावयति. Sran- wa न हि खभावयस्यान्धन्ते वेरो चटत cae: | अर arene पर्टातेरिति चपाठः प्रामारिकत्व दपेक्चणौयः। सङ्कातपरा्थेत्वात्‌ जिगु्पादिविपययाद्धिष्ठानात्‌। । ~ aay ~ पुडषोऽस्ति भोक्तंभावात्‌ Arey wey ॥ इनि कारिकातः केवच्धा्थें पके खधेति पाटात्‌। अथीसङ्गते- खेति॥ ९४४॥ चलुविशति तच्चानिरिक्गतया पुरुषः साधितः, श्टानौं पुरुषगते विशेषे विवेकस्पुगैकरणायानुमौयते | जडग्रकाशायोगात्‌ प्रकाशः ॥ ९४५ ॥ वैगेलिका WE: । परागप्रकाशरूपस्य जडस्याकने मनःसंये- गाज्ज्ञानाख्यः प्रकाशे जायत इति तन्न | लेके जडस्यापरकाशस्ध SWI: परकारोत्पत्यद्र्थनेन तदयेगात्‌। खतः qatar पकाशखख्ूप एव पुरुष LG: | तथा च खुतिः। यथा मकाशतमसोः सम्बन्धे नेपपद्यते | ARS न WAL मपश्चुपरमावकनेः॥ xa यया MAT; प्रकाशाक्रा war वा यटि वा महान्‌, च्रानाक्रानं तथा विद्यात्‌ पुरुषं स्वेजन्तुषु ॥ दति च। प्रकाशत्वं च तेजद्छश्चचेतन्येषरूनुगतमखण्डेपाधिर- नुगतव्यवदहारादिति। ९४५ ॥ ननु परकाशखरूपत्वेऽपि तेजो- बडु्धमिभावेऽस्ति न वा तजाह | मिगेणला्च Format ॥ ९.४ € ॥ सुगनम्‌। पुरुषस्य परकाशखूपत्वे सिद्धे तव्छन्बन्धमाचेणान्यव्धब- <€ ॥ साङ्धुप्रवचनभव्यम्‌ । हारोपण्नै पकाशाककधर्मकस्पनागोारवमिन्धपि are | तेन- TY प्रकाशाद्यरूपविशेषाय्ेऽपि TUTTHLG ग्रहात्‌ भका- शतेजसेभंदः सिद्धानि । श्राक्रनस्तु न्नानाख्यपकाशाग्रहकाले Gey नास्तौव्यते लाववाडुमधमिभावशन्यं मकाशरूपमेबाकट्रयं करयते । तस च न गुणत्वम्‌ dante अनाच्रितत्वा- चेति। तथाच ख्यते | ज्ञानं Raat wat न गुणो वा कथस्चन। च्रानखखूप एवात्मा far: पणः सद्‌! शिवः। sfai नन निगृणत्व एव का यक्तिरिनि चेत । उच्यते | Tee स्येच्छाद्यास्तावनिग्या न सम्भवन्ति जन्यताप्रत्यक्तात्‌। जन्यगणाद्खन कारे परिणामित्वाप्निः। तथा चेभयोारेव पररछतिपरुषयोः भरिणामहेतुत्वकल्पने गेारवम्‌ । श्रान्ध्यपरिणामेन कर्‌ चिट्च्नतव- स्थापन्या चन्नानेच्छादिगेष्वरसंशयापन्िख । तथा जेडपरकाशा- योागस्योक्तात्वादपि न निव्यस्थानिन्धन्नानसम्भव इति, इ छाद्क- मम्बयव्यतिरेकाभ्यां मनस्छेब लाचवात्‌ षिङ्खति। मनद्ध॑येगस्या- Magnan गैरवात्‌। गुणएशब्दख्च विशेघगुणवा चौव्ुक्- मेव । अत wan fagqu afta ताकिंका ara: wee मिच्छन्ति तेषां माचानुपप्लिः। we कतति बुद्धेरेव मौतदिषर हष्टात्पजिहेततयेक्तत्वात्‌ । तस्याश्च तन्ते मिष्यान्नामत्वाभावेन तच्छद्चाननिवन्येत्वासस्भवात्‌। शतः गु्युक्तमाचचानुपपक्याक्रनेा- ऽकदेत्वमख्ाभिरिव्यते । शरकटेत्वाश्चष्टष्टसु खाद्यभाषः। ततच्छ मनसः छन्यादिहेतुतवे RUNG लाचवादन्तदंश्चगु एत्वा वच्छेदेने- तत. कल्प्यते । श्त शर्मा faa इति । यथोक्तस्य च परनच्छ- ara: खरूपं वाशिष्ठे करामलकवत्‌ परोक्त विषिच्य प्रतिपादि- तम्‌ । यथया I = = — ॥ प्रयमेईष्यावः ९४० शवम्‌ ॥ eu असम्भवति ate fenrarenrefata | बकाश्च याशं खूपं प्रकाञ्चस्यामलं भवेत्‌ ॥ जिजगत्‌ त्वमहं चेति दश्ऽसन्ामुपागते। दष्टः स्यात्‌ केवलौभावस्ाहशे विनला्ननः ॥ दूति ॥ ९४९ ॥ wet लानामौति चनधर्मिभावानुभवात्‌ पुरुषस्य चिडनंकत्वं सिद्धति arene प्रामाणिकल्वेनारेोषत्वा- दिति ware) अत्या सिद्धस्य नापलापसतपत्य्चवाधात्‌ ॥ ९.४ ७ wed यरि केवललकेप्णाभिनिगैणत्वाशिङुनत्वादिवः पसा- ष्यते किन्तु गुन्यापि। शतः yen fage निगणत्वारेनेपलापः सम्भवति aay गुण्णादिपरयक्चस्य भुव बाधात्‌ | अर गार शन्यादिपरन्यत्तवदिन्यर्थः। अन्यया डि गेरोऽदमिति पन्य बलेन रेहातिरिक्ताकसाधिका aft gaat बाधिताः ब्युरिति जितं नास्तिकैः । निर्गुणत्वे च ger: साच्तौ चेताः Haar निर्गुप- aang: feared तु grata चेतन्यं चिन्मात्रं स्िरे- करसे wanmang इति। सर्वेननवादिश्युतयस्तु TR: शिर दूतिवद्ैकिकविकल्पालवाद्माजाः। बिधिनिेधश्रुतिमध्ये निषे- wats वसवच्वात्‌। अथात श्रादेशो नेति नेति न Gram रिति नेन्यन्यत्‌ परमस्तौति शरुतेः। किष्ाच्चानामदं लानामौति पर्यये प्रमात्वकखनायामेव HLA | अनाद्यविद्यारोषस््ानुवत- माननया म्बमत्वस्यैवेव्छगिकत्वात्‌। अते व्बमशतान्तःपातिल्े- मामरानाण्यशङ्धाखन्दितत्वाचतत्पन्यचनाधने लाचवतकोद्चनुगृहौ- तमनुमानमपि समणेमिति । aaah निन्बञ्नानखर्पत्य | M ९८ ॥ ITS aT ॥ West लाघवमिति चेत्‌ । उच्यते । नेयायिकारिभिरन्तःक रणं ae. TATA ALPHA चत्वारः पटा थोः REIT | शख्या- भिर्ूबम्तःकरणं अवसायस्यानौया च तद्ुभिरनन्तानुव्यवसायस्या- mag निन्धेकञ्चानरूप wafs अयः पदाथाः sean दूति ४९४७॥ ननु यरि परकाशङूप एवात्मा तदा सुषुप्पाद्यवस्ाभेरो नोपपद्यते सदा प्रकाशानपायारिति ताड); सुषु्रायसाश्िलम्‌ ॥ ९.४८ 8 सुषुप्याद्यस्छावस्थायस्म gfefrea साच्चित्वमेव tated: | तदुक्तम्‌ । जाग्रत्‌ खः सुषुप्तं च गुणते बुद्धिः | mat विलक्षणे जौवः साचित्वेन व्यवस्थितः॥ cf mat बुद्षटन्नौनां afada नद्धिलच्षणे जाग्रदाद्यव- स्थारदिते नित cae: तब जाग्रत्रामावस्येद्धियद्वारा बुडधर्वि- घयाकारः परिणामः। खघ्रावस्या च संस्कारमाबजन्यस्ताह शः परि- wa! gama च द्विविघाद्खेसमग्रलवयभेदेन। waged विषयाकारा afar भवति। किन्तु eangag:aarerata बुडदत्तिभेवति। न्ययेःचितस्य सुखमहमखाप्चमिन्यादिरूपसु- घु्भिकालौनसुखारिस्मरणानुपपननेः। aga वयासद्धबेण मुर्धेऽर्ध- arate: परिशेषादिति। समग्रलये तु बुडधेटज्िसामान्याभावेो मरणाद्‌!विव भवति। अन्यथा समाधिसुषुिमेचेघु ब्रह्मरूपते- व्यागामिद्धज्ानुपपन्तेरिति । ` सा च समग्रसुषुभिषेत्यभावरूपेति पुरुषस्तत्या चतौ न भवति पुरुषस एन्निमाबसाचित्वात्‌। अन्यथा संसकारारेरपि बुद्धिधर्मस् afferent: । gaunt ॥ प्रथमोऽध्यायः ९४९ चम्‌ । ९९ साचित्वं तु तादशवद्धु्टललौनां खपतिदिन्वितानां प्रकाशनमिति WQNA अता स्वानां पङ्षधस्य न परिणामापेक्तेति। ae तत्‌ । gan यरि सुखदुःखादिगेचरा बुद्ििरिग्यते तरि जाश्रदादटावप्यखिलदनौनां इनिय्ाद्यत्वखौकार पव युक्त दूति व्यथ तत्सा्चिपुरुषकल्यना खगे चर हत्तित्वेनेव PATENT लायाः सामान्यतः सुवचत्वारिति। मेवम्‌ । नियमेन खगे1- "वरहक्निकल्यनेऽन वस्थापत्तिारवं च win कच्चा adi mifzefra सुखादरौनां विशेषणतया निर्विकल्यकं तञ्ज्नान- agate । तजर चानन्तनिर्विकल्यकषठक्यपेश्चया लाघवेन निन्यमेकमेवादकखरूपं qe कस्प्यते। st adtantzfafqe- srry agfgenta mewaned ged ठल्निसारूप्यमाब- Harta ठत्याकारातिरिक्ताकारानभ्युपगमात्‌ खतच्नाकारेण परिणामापत्तेरिति । wat परुषस्य सुषुपपादि साचिमाजत्वेन परुतै क्यस्यप्युपपक्नै स [कमेकाऽनेके वेति संशयः । तचयं पु्वैपचः | लाघवतकंसदकारेण - बल वतौग्योऽभेदसुनिभ्य एक एवमा सिद्धति जग्रदाद्यवस्थाङूपाणां वेघम्याणां बुद्धिघम- ani वद्यप्येकस्याकनः wafeafad तथापि यसा बुद्धेया हज्निः सेव afgaaiafatgern afad गुदाति घरं जाना- मौव्यारिरूपेः। त एकस्या age चर इति हन्ना सन्यानन्य बुदधिन्निदारा नानुभवे चरमं जानानौति ॥ ९४८ ॥ तच िद्धान्तमाद। जन्मादिव्यवस्धातः पुरुषबडत्वम्‌ ॥ ९.४९ ॥ , पुण्यवान्‌ खगे जायते पापी नरकेऽन्नो बध्यते चान मुच्यत care: शतिखयुतियवस्थाया विभागद्छान्यथानुपपन्या पुडषा Ree ॥ खाह्ूुषव्यनभाव्यम्‌ ४ बहवः द्धः । race वाज नेात्प्तिविनादे pewter. भावात्‌ | किन्नपुवदेहन्दियाहिषष्ातविेषेण संयोग विये we भोगलद्भावनियामकाषिति। लग्छारिव्यवस्छायां च ait: | अजामेकां लेाहितशुककष्यां बहौ: पला: खजनानां TET: | अजो GAT जुषमाणे ऽनुेते जडान्धेनां सुक्तभोगामजो<न्यः # [ये नद्िदृरण्डतास्ते भवमद्ययेतरे इः खमेवापिवन्ति । द्ारिरिति ॥ ९४९ ॥ ननु पुडषेशयेऽप्ुपाधिरूपायण्छेदक- मरेन Waray भवेत्‌ ANY | खपाधिमेदेऽप्येकस्य नानायाग आकाशस्येव चटादिमिः॥९.४०॥ खपाधिभेदेऽखेकस्यैव पुष्य नानेपाधियोगेाऽच्येव यथेक- द्यैवाकाशस्य चरकुद्यादिनानायोगः। अताऽषच्छेटकभरेतैकस्याः owe एव विविधजन््मरप्याद्यापत्निः कायय्यद्धादाविकेति न सम्य बति व्यवस्था। एकः पुरुषो भवते नापर इू्यारिरिग्यथेः। म aracmen कपिसंयेगतदभाववन्येकञ्ित्ेव च्चे व्यवस्था चरते। wat wa: कपिरसंयोगौ। ware गेति । किष्योकापा- धिते मुक्तस्य प्या्मपदेश स्यो ITM: पुनम ग्धापक्या TATA TET व्यवस्था तदवस्यैव | यथे कचरमुक्तस्ाकाशमदेशस्यान्यचय्येगाङ- डाकाशव्यवस्था तद्नरिति। न च बन्धमेच्चव्यवस्थाशरुतिरपि arte. कष्वमानुकादमाचमिनि वाच्यम्‌ । मेच्चस्छा लो किकत्यात्‌ । मिष्या- पुङषार्थप्रतिपादनेन श्रुतेः प्रतारकत्वाद्यापन्ेख ॥ ९५०॥ नमु चेतन्येकयेऽपि तन्नदु पाधिविथिष्टश्छातिरिक्ततामभ्युपगन्य aren- पपाट्गौया MATE । ॥ प्रथमेऽष्यावः ९५२. GAA ०९ शखपाधि्भिदतेन तु तद्दान्‌॥९.१९॥ खपाधिरेव नानाम तु लद्रामृफाधिविशिष्टाऽपि नानाभ्यु- येया विशिष्टस्यातिरिक्तत्वे नानाक्ताया एव शास्त्रा मरेऽप्यभ्युप- narrated: । बन्धभागिना fafaed विेष्पवियेगेन विशिष्टनाथान्न मेच्धोपपजिर््यारौन्यपि दरषण्णानि । aa faty- स्य जौवत्वममन्बयव्यतिरेकाटिति षष्ठाध्याये खयमेवाददड्ार- fafavas tad वच्छनौति चेन्न प्राणधारकत्वरूपजौ वत्वस्ेव विशिष्ठाघेयत्ववचनाएत्‌। न तु बन्धमेचद्यवस्धाया विशिष्टाश्रिततव wert मे्काले दिथिषटाबच्रारिति। यद्रि कचिन्नबौना वेदा. fama WE!) waa कायंकारणेोपाधिष प्रतिबि- म्बानि Tea: प्रतिबिन्बानां waisd भेरण्नम्माद्यशिल- दवस्येपपन्निरिति । तदप्यसत्‌ । भेदाभेद विकल्पासहत्वात्‌ | बिम्बमनिनिन्बयेभंदे प्रति निन्बद्धाचेतनतया daa ANG: quifa: 1 लौवब्रह्माभेदकूपतस्विङ्ान्तचतिख् । जौवेग्धरभिन्न- स््ाक्रनेाऽधामाणिकत्वं च। भरे तु साद्धयापरिद्ारः, भेदा- मेदाभ्यपगमे a तच्िद्धान्तङाजिः। भेदाभेदबिरोधखख। wey- शाते त्वमेराऽधिभागलच्षणे Aeqra runs शन्यविरेरध इति। च्रवच्छद्प्रतिबिन्बारिदषटान्तवपक्यानि वप्रे यास्याख्धमः। Be तत्‌। बि्बपरतिभिम्बादिभेदं view शुन्या बन्धमेक्तद्यवस्छा कस्यितेन्येवाख्ाभिङच्यते न त परमार्थतेः farce aig बन्धमे चारिकं चेष्यत इति Haq एवं षति बन्धमेचारिशुति गणस्य मेदश्चतिगणद्छ SMITE केवलाभेदगुतिग्य- सयौवाविभागपरतयैव सद्धेपचे लाचबाद्ुक्तः । भुतिखुन्यन्तरोरवि भागस्य सिदत्व चेति ॥ ९५९ ॥ भराक्म क्धवारिधुक्त दइषणमुप- इरति | Lor ` ॥ साह्खुपवचनभाष्यम्‌ ॥ एवमेकत्ेन परिवनैमानस्य म विददधमा- ध्यासः ॥९४९ एवं dada सर्वेते व्तेमानस्याक्रने जन््ममरणादिरूष- विसड्धमेपरसष्धा न युक्त इन्यर्थः । aga दूति च्छेदः। एकत्व ऽभ्युपगम्यमाने परितः स्वेता वर्तमानस्य स्वापाधिघ्रलगतस्य विरङ्धमेध्यासे नेति न किन्तु सर्वथा विरुङ्धर्मसद्रोऽपरिरार्य wea) ननु पुरुषो निधेमेकस्तज कथं जम्ममरणबन्धमेक्ताटि बिड धम साङ्यंमापाद्यते भवद्धिरपि सवेषां धर्माणामपाथिनि्ठ- त्वाभ्युपगमादिति aq । खक्तधमोाणां संयोगवियोागभागामागरूष- नया Tee खौकारात । परिणामरूपधमाणामेव परुषे प्रतिषेध. स्योक्तत्वारिति। यथा स्फरिकेष लैहिन्यनीलिमाद्धर्माणानारो- पितानामपि व्यवस्थास्ति तथा पुरुषेध्पि बुद़धमणां सखदूःखा- gat शरौरारिधर्माणां च ब्राह्मण्यकच्तजियत्वादौनामारोापिता- नामपि अवस्थास्ति mae) यथा विष्णपराणे। यथेकञ्िन्‌ चाकाशे रजेधमारिभिहते | न च सवं प्रयज्यन्त एवं जौवाः सखादिभिः। दूति । ९५२॥ सापि qagarag सति जन्मादिव्यवस्यावदेष नोपपद्यत श्त्या | अन्यध्मैत्वेऽपि नारापात्‌ तत्बिद्धिरोकलतवात्‌ ॥ ९४३ । अन्यधर्मत्वे$पि धमाणां सखारौनामारोपात्‌ Tee व्यवख्या न fagfa । थारोपाधिष्टानपरुषस्यैकत्वादिन्यर्थः। sag कत्येऽपि चटावच्छत्राकाशानां चटभेदेन भिन्रतयापाधिकधम- व्यवस्था घरते। अ कत्वजौवत्वादिकन्तु नेप ष्यवच्छित्रस्य । खप!- धिवियागे चटाकाशनाशवत्‌ नस्नाेन जौवे न fran इ्याद्- ॥ प्रथमोऽध्यायः ९५४ सुम्‌ ॥ Lok शुतिविरोधपसङ्कात्‌ । fay tarataengin malt cat बन्धमे।च्वाटिव्यवस्थानुपपन्तिं खच्जामबडेवाधनिका tart qn खपाधिभेरेन बन्धमे्तब्यवस्थामे काल्येऽप्याङ्ः। ते ऽप्येतेन favan येऽपि तटे कटृशिन दमामेवानुपपन्निं पश्यन्त खपा- धिगतचित्प्रतिबिन्बानामेव बन्धाङौन्या्कस्ते त्वतीव भनान्ताः। खक्ताङ्गैदाभेदारिविकल्यासदत्वाद्रिषात्‌ । अन्तःकरणस्य तष्ु- व्लुखितत्वा दिन्यतरेक्तदषाश्च। fay वेदान्ते कापि सवैक्ष- area नेक्तमल्ति । Ma) भेदव्यपदे शाच्वान्यः । अधिकम मेदनिरंशात्‌। sit नानाव्यपरेशात । दव्यादिद्धत्रभेद रक्ताः त अधुनिकानामवच्छेरपरतिबिम्बाद्वादा अपर्षिङ्धान्ता एव। खशास्ानक्तसन्दिग्धायष समान तदसिद्धान्तस्यैव सिङ्गन्तत्वाशचे- ग्धारिकं ब्रह्मम मांसाभास्ये प्रतिपारितमस््याभिः॥ ९५६ ॥ नन्धेवं पुरुषनानात्वे सति। एक णव हि भूतात्मा भूते भूते aalem: | एकधा बहधा चेव दृश्यते जजनन्द्रवत्‌ ॥ निन्धः सर्वगतो rat कूटस्य टेघवजितः। एकः स भिद्यते शक्या मायया न खभावतः। इ््याद्याः गुतिद्युतय अआातीकत्वप्रतिपाद्िका नेापपद्यन्त श्नि लाद | माद्रेतश्चुतिविर । | रोधा जातिपरलात्‌॥ A YS t दी कयश्रतौनां विरोधस्त नास्ति तासां जातिपरत्वात । जातिः सामान्यमेकर्ूपत्वं तजेवादेतखतौनां तात्पयो त | न त्वखण्ड त्वे प्रयोाजनभवाद्व्यथः। जातिशन्द्ष्य चेकरूपताथंकत्वमकर- CMMI | यथाश्रुतजा.तशब्दस्धादरे | WANT इदमेक एवाग्र ९०४ a QT TT ray a आसौत्‌। सरेव सेग्येटमग्र way । एकमेवाद्धितौयम्‌। CANT देनश््यपपादकतयेव खजं व्याख्येयम्‌ । जातिपरत्वात्‌। विजातौय- दतनिषेघपरत्वादिन्वर्थः। तबाद्यव्याष्यायामयं भावः | wr क्- युतिखनिभ्रेकादिशब्शखिरेकरूपताना्परा भेदारिशब्दाख वैध ग्यंसच्चणाभेदपराः। एक TAT मन्तव्या लाग्रल्छप्रसुषुभिष्छान- अयव्यतौलस्य पुनन म विद्यत इग्यादिवाक्येश्रैकरूपाय्वाब- WIAA । WNT एकताभाबच्नानेन स्थान- बयव्यतौ तशन्देक्ताया यवस्याबयाभिमाननिषकेरसस्मवात्‌ । तच. कर्पताप्रतिपादनेनैव निखिलापाधिविवेकेन सवत्मनां qes- बाधनसम्मवाञ्च। न न्यथा निर्धं्मकमात्मखखपं विशिष्य ब्रह्म णापि शब्देन साक्तात्रतिपादयितं warts शब्दानां सामान्य- MAMA WAST प्राम एकरूपत्वे तु प्रति. पादिते तदु पपक्यथे शिष्यः खयमेव तावद्धिवेष्वयति qafafage TRAIL खरूपे पर्यवस्यतौति | ame निःयेषाभिमाननिदहक्या waar भवति । यदि पुनरद्रेतवाक्यान्यखण्डतामाचपराणि खु स्त तेभ्यो नाभिमाननिष्टन्िः सम्ममवति। शाका विविधशब्द्‌- बद्‌ णण्डेऽप्यादमनि सखदुःखतदभावारौनामवच्छेद्‌ केर TTA: | एकस्यैव वाक्यस्याखण्डत्वावैधर्म्यौाभयपरत्वे च वाक्यभेदोऽखण्ड- नापरकल्यनायां फलाभाव । अवैधन्यैन्नानारेव सवभिनान- निहक्तेः। अता द्ैतवाक्यानि नाखण्डलापराणि । न्यायानुग्रहेण बलवतौभिर्थ््ाहकमुतिखनिभिविरोधाश्च। किनवतैधरम्यलच- ाभेदपराप्येव | साम्यमोधकभुनिद्युतिभिरेकवा क्षत्वान | सामा- न्यात्‌ त्विति ब्रह्मश्धजचेति । त्र सान्ये श्रुतयः । यथोदकं WE शदमासिक्तौ aaa भवति । एवं मुनेविजं नत sea भवति गोतम frog: परमं साम्यमुपे तौन्धाद्याः BATE । ॥ पथमेऽष्यावः १४५४ ETA ॥ Rov ज्योनिराव्मनि नान्य TAG तत्‌ समम्‌ । wa च शक्छते दृष्टुं सुखमाहितच्रेवसा ॥ यावानाकनि STATA तावान्राश्मा TCE | य एवं ad te जनस्योाऽपि न quit ॥ Keg | saa मेक्षदशयामपि भेटचरितसाम्यवषचनात्‌ खरूप्ञेटाऽप्यादनामस्तौति सिम्‌! श्वे धम्याभेदपरतवं se aa विष्णर रं शिवेएऽदमिन्यादिवाक्छयानां मन्तव्यम्‌) न तु क्र HEY ब्रह्माङ्ौल्यादिवाक्यानामपि | तज aga wera: नस्य पृणासमन एव नदादिपदाथेतया निव्यशुड्भक्रस्वमसौग्धारि Gag Aware | यदि त सगद्यात्पत्तपरषिष नारायणास्य एव नत्पदार्थस्तदा तच्मसौत्यादिवाक्यानामप्यषै WIAA | AT प्रयेाजनाभावानच्र dered wits quanta चेत्र मोाक्तापपादनस्यैव प्रयोजनत्वात्‌। efedur- रयोः प्रवादरूपेणानुच्छेदान्‌ AAW मे्तानुपपन्तेः । थेव- मा्मभेदस्य लाकसिडलया न तत्परत्वं श्ुनौनां चरन इति मेवरम्‌। लाचवतकँणाकाशवद सन्येकत्वस्ानुमानतः प्रसक्तस्य अन्यादिभि- featur) waaay wre Ferfegara- भवत | aa एनख्ित्रद रमन्तरं कुरतेऽय way wa भवतौग्यारि येदनिन्दा न्‌ श्रै घर्म्यविभाग्रान्यतरलक्रणभेदपरेति | नेवं AN at प्रतिभिन्बाबच्छेरश्रतौनां का गतिरिति चेदुच्यते, wag- तेजामयादिन्यमणडलवत्‌। अनेकातकनयमपि चिद्‌दिन्यमण्डल- मेकरसमधिभक्तमेकपिष्डीकन्य तस्य किरणवत्‌ खांशभूतैरसद् दषे रसद्खोपाधिभ्रसह्ुुविभ्राग एव प्रतिबिन्बादिद न्ते; परति aye बिभागखक्तप्यान्यतस्च waren बेधयितं न पुन रखण्डत्वम्‌ | N ९०६ ॥ सादु] प्रवचनभाथ्यम्‌ ॥ वायुयेधेके भुवनं पविष्ट रूपं रूपं प्रतिरूपे बभृव । श्व्यादिसांश्ष्टान्तन्रुतौनां न्यायानु्रदेण बलवश्चादिति । AG च द्र्वते | यस्य सवीद्मकत्वेऽपि खण्डते नैकपिण्डना | दूति । ब्रह्ममवैमां सायां तु निन्याभिच्यक्ते परमेश्वर चैलन्ये<न्येषां लयङ्पाविभागेनाप्यद्धैतमक्तमविभागे व्नादिति qaufa । धिकं त्‌ ब्रह्ममौमांसाभाव्ये पराक्तमख्याभिरिति दकि खस्य दिनौयव्याख्यायां त्वयं भावः। प्रलयकाले पुरुषविजातौयं सवः मेवासत्‌। अथेक्रियाकारित्वाभावात्‌। पुरुषाणां कूटस्थत्वेनाथः करियेवाप्रसिद्धेति। wa: समकाल इव प्रलयेऽपि eqn अत- स्तराव्मनां विजातौयद्धै तरादिव्यम्‌। तथा सग कालेऽपि कूटस्थत्व- ङूपपारमाधिंकस्वेनान्यत्तेति विजानौयद्वैतरादिन्यात्‌ सर्गकालौ- नाद्रैलश्रुतये<ष्युपपन्ना इति ॥ ९५४॥ नन्वात्मन THIS HET त्वमपि नानारूपताप्रव्यच्चेण faeg तत्‌ कथमुक्तं जातिपरत्वा- fefa aare | विदितबग्धकारणस्य दष्यातद्रूपम्‌ ॥ ९५४ । बिरितं स्पष्टं बन्धकारणमविवेके यज नस्य द्यैव पुरेपरत- दपं रूपभेद cay अते भान्तद्ष्या न रूपभेदसिद्धिरिति। ॥ ९१५१ ॥ ननु नथाप्यनुपलम्भारेकरूपत्वाभावः सेतस्यति तजा । ATER WYATT TA ॥ ९.५ ९। ware एवासिड़ः। श्न्नैरदभैनेऽपि न्नानिभिरेकरूपतवस्य दशेनारिव्यधेः ॥ ९५६ ॥ अद्रैतुन्यनुपपन्निं समाधायाखण्डाद्ैते बाचघक्रान्तरमाह। = ॥ प्रथमे ऽध्यायः ९५९ BAA tl ९, ०९७ वामदेवादिमुक्गो नादरेतम्‌ ॥ ९५७ | वामदेवादिरमकरोऽस्ति तथापौदानीरं बन्धः खक्षिन्रनुभवःसडः। अता नाखण्डाव्मादधैतमिन्यर्थः। स चापि जातिख्मरणाप्रनोधस्तजैव जक्न्यपवर्गमापेव्यादिवाक्बशतविरो धच्छेनि NT | न चैवं बन्ध- भोच्चादपाेरेवेत्यवगन्तव्यम्‌। शरुतिखानिसिद्धान्तविरोधात्‌। दुःखं मा wets कामनाटर्शेनेन पुरुषमे स्यैव मेन्चाख्यपरमप्रुषा- GAY | खपाधदूःखहानस्य च तादर्थ्येन WANT पुरषार्थत्वाम्‌ . पु्रादिर्वादिति। यदष्याधुनिकेमौयावादिभिरुच्यते। शदरैतश्रनि- विरोधादन्भमोक्लदष्टिसंहारादिष्तयो बाध्यन्त इनि । नदष सत्‌। मेाक्चाख्यफलस्यापि श्रवणकास एवाभावनिशखये शवणोन्रं मननादिविघरेरननुानलच्वणाप्रामाण्यपसद्धग त्‌ । पपश्चान्तगतस्य वेदान्तस्याप्यदै तश्ुत्या बाधे देद्‌ान्तावगतेऽप्यद्रैते पुनः संशयाप- aq खाप्तवाक्यस्य जायति बाघे wares पुनः संश्यवत्‌। क्किश्च॒भिश्याबुड्निस्िकतेव्यनुशासनाङ्मेदिषु खापवन्धिश्या- इष्टया बेडुप्रभेदा एव सांहटत्निकशब्देन प्रपश्चस्याविद्यकता- याश तेरभ्युपगमादिति द्िक्‌॥ (oon aa बामटेवारटरपि परममेचो न जात LETT TATE । DASA यावदभावाद्विष्यदप्येवम्‌॥ ९.१५ द्र ॥. Wall कालेऽद्य याबच्वेन्नोक्तो न जातः कस्यापि तदहि भवि- VAS मेच्चशुन्य एव स्यात्‌ सम्यक्साघनानुष्टानस्था- , विदेषारिन्यथः ॥ ९५८ ॥ तच प्रयोगमादइ | इटानोमिव सवेच नात्यनेच्छेटः ॥ ९५९ ॥ ` सवे काले TVET: कस्यापि पंस नालति व्तमान- ६०८ ॥ साद्ुपवचयनभाग्येम्‌ ॥ कालवरिन्यनमे नं संस्मवेरिग्यर्थः॥ २५९ ॥ Teaiut qeHEr- त्वमेकत्वमतिपादकश्ुयर्यावधारितं तत्‌ किं माचतकाले किं सर्वरेवे- TRG ATATE | ग्थाटततेभयङूपंः ॥ ९. ९ ०। ख च॑ परुषो arden व्याने निष्ठता रूपलट wary mead: । शुतिकुतिन्यायेभ्यः सटेकङ्पतासिद्िरिति We) तदुक्तम्‌ । aseq इवाभाति मायया बह्रूपया | रममाण Taye ममादमिति बध्यते ॥ xia | जगा स्यंमहाखमरे खात्‌ GAL वजन्‌ | ei त्वज ति ने शान्तं ब्रह्म शान्तत्वं तम्‌ ॥ ईति ष Adon ननु साच्चित्वस्थानिन्यत्वान्‌ पुरषाणां कर्थं सदे RST तजा द । साश्ता्सम्बम्धात्‌ साश्ित्वम्‌ ॥ ९,६९.५ पुरुषस्य यत्‌ सा च्ित्वमुत्तं तत्‌ सात्ताच्छन्बन्धमाजात्‌ । न तु परिणमते इन्धर्थः । धापोश्चमबन्धेनं बड्मावेसाधिंतीधंगन्यते साच्चादृष्टरि सज्ञायामिति साच्िशन्द्वयुत्पादटनान्‌ | साचा चाव्यवधानेन FETA पुरुषे च सात्ताच्छन्बन्धः Walenta भवति । Sat बुद्धेरेव aa पुरुषोज्येषां तु दषटुमाजमिति mena विभागः । च्नाननिवामकस्ाधोकारनास्यानौयः प्रति fared ठव सं्नधेने तु सथोगंमाजमतिमरङ्गारिग्यवहदषि- दितम्‌) बिष्णादेः स्वेसाश्चित्वं विद्दियारिव्यवधानाभावनातरेण UNAM: ६९१४ स्म्‌ । tok Wut! श्रचंसम्बन्धात्‌ सा्चित्वमिति पाठे त्वच्चनज af: कंरण- त्वषामान्यात्‌। तसा यथेःक्तात्‌ मरतिविन्बरूपात्‌ सम्बन्धादि्य्थः। ॥ ९६९ ॥ उर्भेयरूपत्दाभावविद्खुथं पुरुषस्थापर विद्धेष(वाद oC farmer ॥ ९.९२ ॥ > € सरव पुरुषस्य दुःखाख्यबन्धशुन्यत्वम्‌। दुःखारेुद्खिपरिणाम- त्वादिष्य्थंः। पुरुषाथेस्ल दूःखभोगनिहत्तिः भरतिबिमरूपदुःखंभि- निवेन्युक्तमेव ॥ ९६२॥ मादासीन्यं चेति ॥ ९९३। ओदासौन्यमकठैलं तेन चान्येऽपि निष्कामत्वादय रपस च्च What कामः egal विचिकिव्या खडा धुनिरधुतिभौ- fiaing सं मन एवेति भुतेः। इतिशब्दः पुरुषधर्मप्रतिपादन- खमाततै ॥ ९६२६ ॥ नन्वेवं प्र्लतिपरुषयारन्यो<न्यं प धर्म्येण . विवेके fag पुरुषस्य sed बुद्धेरपि च wad शुतिद्ु्येःरुच्यमानं कथमुपपद्येयातां तजा | उपरागात्‌ nae चित्याननिष्याचि्छाम्भिष्यात्‌॥ ९.९४ ॥ ` रज यथायग्बमन्वयः। पुरुषस्य यत्‌ कटे AKITA | बुदधेख या चिकना सा yawafrem waged भ वास्तव aa) यथाग्न्धयसोाः wat संयेगविशेषात्‌ परस्पर धर्मव्यव- शार श्यापाधिके वथा वा जलद्र्बयोः शंयोगत परखरघनी- रेपख्चधेव वुद्धिपुरुषयारिति भावः। एतञ्च कारिकयाययुक्तम्‌ । तद्त्‌ लरव॑येंगाद चेतन चेत॑नवद्वि लिङ्गम्‌ i गुणकटेतवे चं तैथां कतव भवा सौनेः ॥ Ue ॥ साद्प्रवचनभाव्यम्‌ ॥ दूति । feanfronfefa दिःपारोष्यायसमािद्धवचना्थः॥ ९९४६४ ेयहाने येत्‌ शति |e यथाक्रमम्‌ । चत्वारः शास्म स्याथो अध्यायेऽक्िन्‌ प्रपञ्चिताः! सङ्धिनसाद्खख त्राणामथेस्याज प्रपश्चनात्‌ | We योगवरेवेदं साङ्खुप्वचन7भिधम्‌ ॥ दरति विन्नानाचा्येनिर्िते कापिलसाद्पवचनस्य wey विष- याध्यायः प्रथमः॥ uray विये निङरूपितः। साम्प्रतं पर्षस्यापररिणामित्वोप- पाट्नाय wafan: ङष्टि्रक्रियामतिविस्तरेण दि तीयाध्याये वच्छ fai waa प्रधानकायेए्णां खरूपं विस्तरतो वक्तव्यं तेभ्येऽपि पुरुषस्छातिस्पटविवेकाय । श्रत एव । विकारं रछठतिं चैव पुरुषं च सनातनम्‌। at यथावद्धिजानाति स विष्णा विमच्यते । दूति मेाच्तधभादिघु याणामेव च्रेयत्ववचनम्‌ | wares चेतनायाः पठ तेनिष्ययोजनसष्टत्व मज्ञास्यापि बन्धपसङ्खः इत्धा- शयन जगत्छजंने प्रयोजनम । विमुक्तमोाच्लायं SS वा प्रधानस्य ॥ ९. ॥ कट्टेत्वमिति पुबोभ्यायशेषद्धबादनुषज्धते खभावते ुःखबन्धा- दविमुक्तस्ध पुरुषस्य प्रतिनिन्बदूपदुः खमेक्ताथं परतिविग्बसम्बन्धेन ॥ दितयोष्यायः ४ द्धम्‌ । CLL दूःखमेचा्थे वा प्रधानस्य जगत्कटेत्वम्‌। WAIT Vey । TE पारमाथिकदूःखमेच्चाथेमिन्य्थैः। यद्यपि मेच्तवद्भोगेाऽपि शष्ट प्रयाजनं तथापि मच्यत्वाग्माच्च एवेक्तः॥९॥ नन्‌ मान्ता चेत wfeafe wan waa मेाच्तसम्भवे पनः पनः खष्टिने स्थादिति तजा | विरक्तख afag: ॥ २ ॥ tact weave: किन्त बह्रो जन््रमरणव्याध्यादिविविध- दुःखेन wi तपनस्य ary प्रहलतिपसुषयाविवेकस्याव्योत्यत्तपरवे राम्यस्यैव मेचोात्पन्निसिद्धेरिव्यथेः ॥ २ ॥ सषव्यष्या वैराम्या- fast देतमाह। न खअवण्माचात्‌ तद्िद्धिरनादिवासनाया बलवन्वात्‌ Ft खवणमपि aware भवति । Aarts खवणमाबाच्र | ~, बेराम्यसिद्धिः fan सात्तात्कारात्‌। aay भरितिन भवति । अननादिमिथ्यावासनाया बलवच्वात्‌। किन्तु योगनि्ठया। योगे च प्रतिबन्धबाड्ल्यममित्यता बह्धजन््रभिरेव ¶राग्य॑ Arey कटाचित्‌ कस्यचिरेव सिड्खानौन्यथेः॥ an खष्टिपरवाहे Req माद । ARIA प्रत्येकम्‌ ॥ ४ ॥ यथा गृहस्थानां प्रत्येकं बहवे wnat भवन्ति स्सौप्जारिभे- - देन । एवं स्वाद्गुणानामपि प्रत्येकमसङ्कपुरुषा विमोचनीया ११. ॥ सादु] TTT TAT ॥ wefan) आतः कियत्पुरषमेच्रेऽपि पुरुघान्तरमेचनाये ety प्रवाहे चरते | परघाणामानन्तःङिन्य्धैः। तथा च धोगद्धक्म । छा तरं प्रति नष्टमप्यनष्टं तट्न्यसाधारश्छत्वारितनि॥ ४ ॥ नन्‌ weaen Gee कथमुच्यते । एनसञादा न्मन आकाशः समभन दूति yen पुरुषस्यापि स्ष्टत्वसिदधेरिति तजा | प्रकतिकासवे व यश्षच्याण्यालसिदधिः॥ ५ । प्रछत्रि सशत्वस्य aaa व fas परुषस्य wears एव श्रुतिषु fag, senate श्युतेस्तात्प्यात्‌ | श्रजभेका- भिच्यादरिशरु्न्तरेण wat: खश्त्वसिद्धः। पुंसां कटस्थचिन्धा - बे(धकश्रत्यन्तर विरोाधाचेव्यथेः। अयं चाध्यास उपार जाके fag एवास्ति यथा खशक्तिष योधेषु वर्तमान जयपराजयी राजन्यपचर्धेते तयम eA RAAT वर्तमान खष्टत्वारिकं शक्तिा- मद्य परुसेषुपचयेते शद्विशक्तिमदभेदान्‌। तदुक्तं कैम | शक्तिशक्निमतेभिदं प्श्यन्ति प्ररमाधेतः। अभू चानुपश्यन्ति योागिनस्तश्चचिन्तका; ॥ दूति । भेदमन्या<न्याभावमभदं वाविभामरूपं seranfers- MIR: TMA: | AGATA) रथात शाट मेति त्रे Menfeaia:, sate सर्षमिग्यादिशरुलिखेति wre: ॥ ५ ॥ नन्वेवं परछ्लतावपि Ged बास्तवमिति कुतोाऽवधुतं WE: खपरादितुख्यताया श्रपि श्रवृएणादिति त॒जराह | कायैतखद्धिद्धः॥ € ॥ काव श्ामर्थक्रिया कारितया बास्तवत्वेन कायत शव धमिद्ाहक- ॥ दितीयोऽध्यायः ८ aa । TLR प्रमाणेन प्रठतेवीस्तवस्लष्टत्वसिदरिग्यथैः। earfererreyre- स्वनिव्यतारूपासश्वां शमा पुरुषाध्यस्तत्वाश वा बोध्याः | अन्यथा खटश्टिपरतिपादकश्ुतिविरोधात्‌। खभरपटाधैनामपि मनःपरिणा मत्वेनाव्यन्तासनाविरदाद्धेति । ६ ॥ ननु Mad: खार्थत्वपच्े मक्त- पुरुषं प्रत्यपि सा wan तत्रा । चतनोादेशाच्ियमः कण्टकमोश्चवत्‌ ॥ `9 | चितौ सज्ज्ञान श्ति्यत्पत्या चेतनेोऽजाभिन्चः । यथेकमेव कणएटकं यद्लनेऽभिन्नस्त्माटेव मुच्यते तं पव्येव Tana A wager अरति त भवन्येव तथा प्रहतिरपि चेतनाद्भिन्नात्‌ eared मुच्यते तं पव्येव हूःखास्मिका न भवति। अन्यानन- भिच्वान्‌ प्रति तु दुःखाव्मिका भवन्येवेति नियमे व्यवस्येव्यथैः | एतेन खभावते बद्धाया श्रपि मतेः WATAT dea saat a waved प्रति प्रवर्तते ॥ on नन परुषे सष्टत्वमध्यस्तमाबमिति यदुक्तं तच्च युक्तम्‌ Kaitaia पुरुषस्यापि महदारिपरिण्ण- मेचिव्यात्‌ । दृष्टो हि एथिव्यार्योगन arete: एधिव्या- टिसषटशः परिणाम इति ware | अन्ययोगेऽपि तत्िदधिनाच्छस्ेनायोादाइवत्‌॥ ८ ॥ प्रहतियोगेऽपि परुषस्य न च्ष्टत्वसिद्धिरान्चस्येन area त इष्टान्तोऽयोदादइवन्‌। यथायसा न दृग्धत्वं वाल्नादस्ति किन्‌ खसंय॒क्ताग्निदरार कमध्यस्तमेवेव्यथंः। SHEET तूभयोः परिणामः भरन्धन्षसिङत्वादिष्यते सण्दिग्धस्थले त्वेकल्यैव परिणामेनेोपपनाव- भयोः परिणामकल्यनं गोरवम्‌। अन्यथा जपासंयोगात्‌ wale ee रागपरिणामापकनेरिति ॥.८॥ Se: फलं मोच शति प्रागुक्तम्‌। इरानौं खष्मुख्डं निमिलकार णमा | 0 ULE ॥ साहुुपदन्वमसाग्यम्‌ ¢ रागविरागयोा्चागः षिः ॥९ ६ रारो खर्दराग्ये च योगः खचूपेऽबस्थानम्‌। मुक्तिरिति यावत्‌ । यवा चिन्नठ्निनिरोध ced: 1 तथा दान्वयव्यनिरेकार्भ्यां रागः ष्टिकारणमिन्याशयः। तथा च श्रुतिरपि agnizect विविधकने गतिमुक्रार इतिं तु कामयमाने योऽकामो न लस्य राणा खाक्रामन्तौति। रदायरेरांम्ये पि प्रहतिधनैयेव acs हतः परं wfuntmat दह्ुमारभते | मदटादिक्रमेण पन्चभूतानाम्‌ ॥ ९.० ॥ ख्ष्टिरिति णवैधबादनुवनेते । agqeinareraa Greta: wan इव्छारिश्रुतावाराचेव पञ्चभूतानां ष्टिः श्रुयते नथापि मडदारिक्रमेणेव पञ्चभूतानां ख्टिरिशे्र्थः। तेज आदिद शुत मगनवाखखष्टरापरण्छमहुक्तसु नावप्यारै ACLU ATT: पुर- Whats भादः\ अखन च प्रमाणं परद्डष्टिवदनतःकरणातिरिक्ता- चिरुषषटरनाःकरणठजिपुवेकल्वामुमानम्‌ | fee एतद्याल्जायते प्राणो मनः सवन्दरियाणि च। खं वायुञ्धीतिराषश्छ एथिवौ विश्छस्यधारिषौ ॥ दतिशुष्यन्तरस्यपाठक्रमामुरोधेन स पाणमख्जात्‌ माणाच्छडुं खं बायुमि्यारिगुवम्तरेषय च renee: पाङ्मदटाद्षष्टिर- बधामेत इति माशश्छानःकरणस्य efi इति venir तेऽस्य अते भाण एम मदकच्चमिति। नथा च वेदाम मपि मचटारिक्रमेोव खष्टिः वक्ति! आन्तरा विश्चाममनसौ ae ateqrizts | सङाकाशयोनेध्र बुद्धिमनसी sere इति तने ae: | मनसि चादक्कारस्छ पवेश दति ५९० ॥ भ्रहतेरोव QE en क =-=, ॥ दितीवोऽध्यावः ९९ que ६९५ खमे चाथ rea निष्णत्वात्‌ । महटादौनां तु खखमिकारखष्टत्वं न सखमे्ता्थंमनिन्यत्वादिति। faq आदमायैलात्‌ SAAT TTT ॥ ९.९ ॥ एषां मरहदारौनां eee परुषमेचार्थ्वाच we aa: wee विनाशित्वे मेश्चवायोगादिन्य्ैः। परः मेच्चाथेकत्वे चावश्यके पुरुषमेच्षाथेकम्वमेव युक्त न wale मोाक्षाथ॑कत्वं wet: पुरुषगुणएत्वादिति॥ ९९ ॥ खण्डरिषा- खयोः wfeare दिद्गालावाकाशाहिभ्यः aXe t fret Sr रिक्षालो तावाकाशपह्लनिभुतरी मढतेगणविेषा- बेव। ता दिक्ञाशमोविभुत्वोपपत्तिः। आकाशवत्‌ chore fra श्व्यारिुनधुक्तं विभुत्वं ष्वाकाशब्योपपनच्नन्‌। चो तु खण्डः fearer At तु तन्नदूपाधिसंयोगादाकाश्चादुत्पदयेते werd: afqeamnfereuntgin safe लजदुपाथिविथिष्टाका- शमेव wefgarat तथापि भिशिष्टस्यातिरिक्रताग्युगमवादेन वेशेषिकनये ओजस्य कार्य तावत्‌ तत्कायैत्वमजोक्गम्‌ ॥ ९.२ ॥ श्टानो नदटारिकरमेणे्युक्तान्‌ खरूपतो धर्मत क्रमेण THEA | अश्यवसाये। बुद्धिः ॥ ९.१ ॥ aera vara बुद्धिरिति । अध्यबसायस्छ निश्याग्थस्तस्या खाधारणौ उभिरिन्यथैः । अभेदनिरं शस्तु धर्मधर्येमेदात्‌ | अ्याख्च बद्धम दं खेतरसकलकार्यव्यापकत्वाश्भरेग्ययेच मका- श्यम्‌ । ULE ॥ साद्ुप्रववमभाव्यम्‌ # सविकारात्‌ पमधानात्‌ तु महल्मजायत | महानिति यतः स्यातिलाकानां जायते सटा ॥ इति्छतेः। स्य महता भूतस्छ निः खअसितमेतदग्बेद इन्थादि- afraing च हिर ण्यगभे चेतनेऽपि महानितिशन्द बुद्खुभिमा- नित्वेनेव। यथा एथिव्यभिमानिचेतने एथिवौशन्दसतद्रत्‌। एव- मेव सद्रादिष्द्कारारि शब्दाऽपि बोष्यः। म्रलव्यभिमानिटेबता- मारमभ्य सवषामेव भूताभिमानिपर्यन्तानां geafgerre पमति- नियतोपाधयो मदनलण्ठस्येवांशा इति ॥ ९६ ॥ मरकश्चस्यापरा- नपि watare 1 तत्का WAT ॥९.४। धर्चचानवेराब्ये्योष्यपि बुद्युपादान कानि नादद्काराघ्ुपा- दानकानि बुद्धेरेव निरतिशयसचकार्यत्वारिष्य्थैः ॥ ९४ ॥ नन्वेवं कथं नरपश्छारिगतानां बुङ्खंशानामधमेमाबस्यमुपषद्यतां WATE ` ` | मददूपरागादिपरौतम्‌ ॥ LY ॥ तदेव मदग्महनलच्ं रजल्तमेभ्यामुपरागाद्विपरौतं सुदमधनै- न्नानावैराम्यानैग्धय धरमैकमपि भवतीन्यर्थैः | एतेन स्वै एव पुरुषा tora दति सुतिद्युतिमवारोऽष्युपपादितः। संवौपाधौनां खाभा- विकैन्धर्यस्य रजस्तमेग्यामेवावरणाद्ति | नन्वेवं धनीाद्यवस्था- ara बुद्धेरपि निव्यत्वात्‌ कथं कायैतेति चेन्न। प्रछव्य॑शरूपे बौला- वस्थमदन्च्चे TTT कमैवासनादौनामवस्धानात्‌ MAT च्रान- कारणाषस्यायामङ्कुरवदुत्पत्यङ्गीकारात्‌ । तथा चाकाशबटेव निन्यानिग्याभयरूपा बुद्धिः । यथा कारणं खाकारः प्रह्लतिमभावा- रिति ५ ९५॥ महन्तश्चं लच्यित्वा marae ख्छयति। ॥ दि तीयोऽष्यायः ९८ जम्‌ ॥ LL , अभिमानोाऽदङ्ारः॥९.९। अरद््ुरोतीग्यरङ्ारः कुम्मकारवत्‌। खन्तःकरणद्र्यं ख च धर्मध म्येभेदाद्भिनान इव्युक्ताऽसाधारणटज्ित | खचनाय बद्धा निशित WATS ऽदद्ारममकारे जायते। चतो ST. कार्य कारणभावानः सारेण हज्निमतेरपि कार्यकारणभाव satan इति mara | अनतःकरणमेकमेव बौजाङ्कुरमदादठत्तादिवदवस्यायमाजभेदात्‌ कायेकारणभावमापद्यत इति च मागवेक्तम्‌। अत एव ATTA Ae ama wert नतिबरह्मा vate: स्यातिरीग्र इति मनेबद्खारे कपयीायत्वमुक्रमिति॥ ५९ ॥ क्रमागतमदद्कारस्य कायेमाद। एकाद शपच्चतम्भाचं तत्कायेम्‌ ॥ ९.७ ॥ एकादशेन्द्रियाणि शब्दादिपश्चतन्मातं चाहङ्ारष्य कार्येमि- व्यथैः। मयानेनेद्धियेणेदं रूपादिकं भोक्गव्यमिदमेव सुखसाधन- मिन्याद्यभिमानादरेबादिसर्भषिद्धियतद्विघगोत्पत्याददङ्ार इद्धया feta: लके मोगाभिमानिनेव रागद्धारा भोगोपकरणकरण- Ha! रूपरागादभूचचुरिव्यारिना Ararat रिरण्यगभेस्य wigs समष्टिचच्तुरादुत्य्निखारणा्वेति भावः। wry भूते faa रागधरमैकं मन एवाद्वदद्कारादृत्पद्यत इति fawye- स्तन्द्माजाटौनां रागका्यैत्वादिति ॥ ९७॥ तज्रापि विशेषमाइ । साल्िकमे कादशकं प्रवतैते वेक्ातादद्दद्नरात्‌ ॥ ९ ठ t एकाटशानां परणमेकादशकं मनः षाडशाव्मगणनध्य साशं कम्‌ । GAGA सा्िकादद्का राष्जायत Las: | Wry TIMARU ATT तामसषारद्ाराशच तन्भाजा्णौन्धपि गन्तव्यम | ९९८ ॥ साज्जाप्वदनभाग्यम्‌ # | कारिकस्पेजसय् ~ 9 वं mages faut । शदन्तच्वाद्धिकुबेणाने वैकारिकादभूत्‌ ॥ a ~~ wrarfrarert qarl~ Quay प्तौ च बुद्खितहुणरूपो war मवा दरूपेणान्योऽचं हेत्‌ बौजाद्धुर- aq तथा च कारिका । न भिना wafay न विना faga भावनि्टोिः। fagran भावास्यन्तद्याद्धिविघः want सैः ॥ xfs भावा बाखनारूपा बडन्नानादिगणा fay मकण afefifa i. समष्टिसिगः waaay समाप्तः ॥ ४५॥ साम्प्रतं व्यक्तिभेदः कर्मविशेषारिति agarga afeefetrecn: प्रति पाद्यते | दवादिप्रभेटा॥ ४ et देवादिः प्रभराऽवान्तरभेदोा यस्याःसा तथा were शषः agay कारिकया व्याख्यातम्‌ | श्रष्टविकस्यो दैवस्तेर्यम्योनख पञ्चधा भवनि, [~~ ९ ^ ~ atta Cc मानष्यश्ेकविधः समासते कः सगः a द्ति। ब्राह्मपराजापच्येन््रपेचगान्धर्वयाश्चराक्षसपेशाया cae fad रवः सगेः। पशुर्टगपश्चिसरीखपस्यावरा शति नेवेम्योनः ca मनानि ~ ५ पश्चक्धिः। मानुव्यसगेखकप्रकार इति । भातिके भृतानां ष्टि भाणिनां विराजः सकाशात्‌ सगं इव्यथः ॥ ४९॥ WATER: TAMA: पुरुषाथत्वमाद | खाब्रह्मलम्बपयेन्तं तत्कृते' खष्टिराविवेकात्‌ ॥ ४ ७ । -तुमुखमारभ्य स्थावरान्ता व्यष्टिङष्टिरपि विरार्ष्ष्टिवरेव पुकः यार्थ भवति तननत्पुरुषाणां विवेकद्यातिपरय ममिन्यथेः ॥ ४.७५ व्यष्टिखष्टावपि विभागमा₹इ Garay | ¢ -- eel see ell = eure fr wee Se ee WEE आस्क - er we sw - 2 = BE SE OE ८ = ग्ग खर गहः ee ae so गनः rare Se: SE Seg eae SIT AE TERE ॥ ॐ द्‌ Kifersg Aas जका Pag चयक quent Seagal whe ee Sear ~ et oe Sy FE SES न्नन्न्क ee ai gg मि निकः 2+ ae Sp ewihwn et रि रत क eee see Sarees rere छ जकन ककत तम क दकः = र कायो ऋक प्त अ A इं 8 चुर § र आनः ES जनकः छना ew 1 few PP ee दूय इच्‌ रे 8 2 क जद ET COAT ERT +; green A Ea & बद्धवा feu ८ + (, जननि भ pamaicura: ६ eer ९४९ न कारणलयात्‌ HARTA मग्मवद्त्थानात्‌ ॥ ५४ ॥ विवेकन्नानाभावे यटा महटादिष वैराग्यं प्रलव्यपासनया भव. ईत नदा प्रते लयो भवति वेराम्यान्‌ प्रलछलिखय इति वचनान्‌ | नखान्‌ कारणलयाद्मि न areata मग्रबदुन्यानात्‌ । यथां Sat ay: wea: पनरुजिष्टनि । cata vafadtar: पर्चा wana षुनराविभेवन्ति। संखारारेरच्चयेण yarcare fafewent विना टोषदाशानपपन्ेरिग्यर्थः ॥ ५४.॥ नन्‌ कारणं केनापि न कायेतेऽलः ea कथं Grea दुःख. निदानमन्थानं पुनः करोति तजा, अकायेतलवेऽपि तद्यागः पारवश्यात्‌॥ ५५। परहतेरका्त्वेऽप्ेयेत्वेऽष्यनये च्छा न धीनत्वेऽपि तद्योगः पुनर ata ARTY कुतः पारवश्चात्‌ पुरुषार्थतच्चतवात्‌ + विवेकण्यातिरूपपुरुषार्थवश्ेन waa Yen wala Sy | पुरुषाथे1दयश्च परहतेनं पेरकाः किन्त wafer sant निमिन्नानौति न errata: | तथा चच ane निमिन्मप्रयोजकं प्रक्लतीनां वरणभेदस्तु ततः ्षेजिकवदिनि, बरणभेदः प्रतिबन्धनिहत्निः ॥ ५५ a ब्रहटतिलयात्‌ Tewari प्रमाणमप्याह | स fe स्वैवित्‌ सवैकता ॥ ५९। स हि पूर्वसर्गे कारणलौनः सगोन्तरे स्वैवित्‌ सर्ैकर्तिश्र शारिः पर्षा भवति प्रहतिलये तस्येव प्रठतिपद्प्राण्थाचिन्यात्‌। तदू am: ae कर्मणति fay मने यज निधिक्तमस्यन्यादिश्तेरिन्धिथंः 14d i नम्बेवमौग्धरप्रतिषेधानुपपश्चिस्तजाद \ १९४० ॥ षाङ्खाप्रवचमभावष्यम्‌ ॥ इतरस्यापि भात्धन्तिकम्‌ ॥ ₹.७। इ्तरस्छाप्युपास्छस्य मान्यन्तिकममाधिकल्वमुपास्याकन्य्यस्तप- दाथोनामपि प्वेशादिग्य्थः ॥ Ren saree मामिकां वर्जि Gq तदाइ। सङ्कल्पितं ऽप्येवम्‌ ॥ २८ ॥ मनःसद्कल्यिते ध्येयांश एवमपि aria Pars: | ei uted ब्रह्मे्यारिश्ुयुक्त पास्ये पपश्चांशस्य मायिकत्वमेवेति ॥ श८॥ marae किं फलमिन्याकाङ्कावामाद | WAAAY सै प्रकतिवत्‌ Re ॥ भावनाष्योपाखनानिष्यत्या wee निष्यापस्य पुरुषस्य प्रछत रिव arene waters: | sation खष्टिखिनिसंहारः wer. ति। एवमुपासकस्य afeaquta परलनिमेरणोन wenfes भव- तीति २९९ । waa मेक्तसाधनमिति स्थापितम्‌, इठानों न्नानसाधनान्याद । : रागेापदतिष्येानम्‌॥ ३०॥ च्रानपरतिबन्धके यो विषयेपरागञ्धिन्स्य तदूपचातंहेतुष्यीन- मिन्धथेः। उपचारेण कार्यकारणयारभेद्निर्श् रागच्तयस्य ध्यानत्वासम्भवात्‌। खर ॒ध्यानश्ब्देन चधारणाध्यानसमाधयो योगोक्तास्वय खव ग्राद्याः पातञ्ले यागादङ्गनामष्टानामेष भिवेक- साच्चात्कार हेतुत्वश्रवण्णारिति । एतेषां वचावाग्नरविशेघास्तत्रैव ea इतराणि च पश्चाद्धगनि खयं वच्छयनि ॥ ३०॥ ष्यान- fata चरानेत्पत्निनैरम्भमाचेणेव्याशयेन ष्यामनिष्यत्नेल सषण्ा- मार | Lamtatcaa: ९२४ Waa १४९ ofafacrara afafe: ॥ ३९. ॥ ष्येयातिरिक््टकजिनिराधरूपेण सम्प्र्नातणागन तच्िडिष्यी- ay निष्यज्िङ्गानास्यफलापधानङ्ूपा भवतीत्यर्थः । अतस्ताव- त्पयन्तमेव ध्यानं कर्मव्यमित्याश्चयः। इतरष्ट्निनिरोभे waa बिधयान्तरसश्चारा्ड परतिबन्धापगमाङ्खोयसाक्षाकारो भवतौति लत्वा योगेऽपि qa कारणं येगाङ्गध्यानारिबरिन्यपि भन्तव्यम्‌ । खष्याक्रयोगाधिगमेन देवं मत्वा धीरो दर्षशाके जरातीव्यादि- शुतिच्युन्योस्तदबगमादिति॥ aia warrants साधनान्याद | धारणासनखकमेणा तद्छिड़ः १ ३२॥ वच्छयमाणेन धारणार्जियेण ध्यानं भवतीग्य्थैः॥ ३९२ ॥ WIT णादि बयं क्रमात्‌ खूतर्रयेण लच्चयति। मिराधश्छदि विधारणाभ्याम्‌ ॥ ३३॥ प्राणस्येति ufagr लभ्यते। प्रच्छरेनविधारणाग्यां वा प्राण स्येति योगदं भाव्य कारेण प्राणायामस्य व्याख्यातत्वात्‌ | Bey वमनम्‌ । विधारणाव्याग इति यावत्‌। तेन प्ररणरेचमयेसैभः विधारणं च कुम्भकम्‌। तथा च प्राणस्य पुरकरेचककुस्भकेैा निरोधो वशौकरणं सा wide | शासनकर्मणोाः खशब्देन पश्याशल्तण्णियतया wae परि श्षत एव धारणाया लच्छयत्वखाभा- इ़ारणापदं area fare धारणा तु समाधिवद्यानथन्दे- नेव गृ रौत्यु्तम्‌ ॥ ६६ ॥ कमपराप्तमासनं खच्चयति | ण्थिरसुखमासनम्‌॥ ३४ ॥ यत्‌ fet सत्‌ सुखसाधनं भवति खख्विकारि तदा सनमिव्धयः | ॥ ९४॥ खकमे aaa | UHR ॥ साड्ुपवचनभाग्यम्‌ ॥ खकमे खाश्जमविहितकमेनुष्टानम्‌॥ २५ ॥ सुगमम्‌। तजर कर्मशब्देन यमनिवमयोर्यदणं जितेन्धियत्वरूपः TATRA सवेखमषाधारणतया कर्ममध्ये प्वेशनौयः। तया च पातञ्मलद््जे न्नानसाधनतया Hare यगाद्धगन्यजापिं लम्धानि। यथा तन्सूत्रम्‌। यमनियमासनप्राणायामपरव्यादार- धारणाध्यानसमाधयेऽष्टावङ्खा नीति । तेषां च खरूपं तत्रैव दृष्- व्यम्‌॥ ९५ । मुख्याधिकारिणो नास्ति बहिरङ्गस्य यमादिपश्च- कस्यापेच्वा केवलाङ्खार णाध्यानादिचयरूपान्‌ संयमादेव wea arg भवतीति पातक्नलसिङ्ान्तः । जडभरतारिषु च तथा दृश्यतेऽपि | अतस्तदनुसा LUT AA TSATy | वेराम्यादभ्यासाच्च । ३६। केवलाभ्यासाङ्खानरूपादेव वैराग्यसदहिताज्ज्ञानं त्याधनयोग- ख भवन्युत्तमाधिकारिणामिन्ययेः | तदुक्तं WTS ST शासनस्थानविधयो न योगस्य प्रसाधकाः, विलम्बनननाः सवै विस्तराः परिकीतिताः। शिशुपालः सिद्धिमाप स्ञरणाभ्या सगोरवात्‌। दति । अथवा वैराम्यध्यानाभ्यासावब ध्यानस्यैव aera चकार धारणासम्‌ यायेति | तदेवं च्रानान्मोच्तो व्या्यातः। ॥ ६६ ॥ अतः परं बन्धो विपर्येयारिव्यक्तो बन्धकारणं विपर्ययो व्याख्यास्यते Ata विपयैयस्य खरूपमाद | विपयेयभेदाः पञ्च ॥ Bou विद्या्जितारागद्धेघाभिनिवेशाः पञ्च योगोक्ता areata यैवस्यावान्तरभेदा cau: । तेन शक्तयारिन्नानरूपाणां विपवेथा- ॥ ठतीयोाऽधष्यायः Yo बम्‌ ॥ १४९ एामसदुदेऽपि न चतिः। तजाविद्यानिन्याशुचिदुःखानाग्मसु नि- व्यश चिखखाक्र ख्यातिरिति यागे aati रएवमञ्धिताप्यात्माना- व्मनारेकलताप्र्ययः । शरौराद्यतिरिक्त श्राद्मा नास्तौव्येव॑रूपा विद्या न aden । ava शरौराशरौरोभयरूपत्वेऽपि शरीरे | $दम्ुद्युपपन्तः । WAHT A प्रसिङ्खावेव \ अभिनिवेश मरणा feara दति रागादीनां विपयेयकायंतया विपयंयत्वम्‌ ॥ Qe विपयंयस्य खरूपमुक्ता तत्कारणस्याशक्तरपि SETAE | अशत्तिर्ाविंशतिधा तु॥ set सुगमम्‌ । एतदपि कारिकया वास्यातम्‌। एकाद रद्धियवधाः सद बुङ्धिवधैरशक्तिरुरिष्टा । i सप्नटश वधा बुङ्धेविपयेयात्‌ तुष्टिसिद्गौनाम्‌॥ ३ । 8 e afaa sfemed जडताजिघ्रता तथा । मूकता AIS कन्योदावनैमुग्ध ताः ॥ दूव्येकाद शन्द्रियाणामेकाद शाशक्तायः PY बद्धः सपदशाश- MA: | यथा वद्छयमाणानां नवतुष्टौनां विचघाता नव तथा वद्ध माणानामष्टसिङ्ीनां च विचाता चरष्टाविति मिलित्वा चेमाः खतः परतच्ाष्टाविंशनिबद्रशक्तय इव्यर्थः, Awe एषां fae. परिद्धिष्यापना्ैः॥२८॥ ययोविचाते gia ते तुष्टिसिङी ख्वब्रद्रये नाद | ध तुण्टिनिवधा ॥ ३९ ॥ खयमेव न वधाव्वं वद्छयति ॥ ३९ ॥ सिद्धिरषटधा॥ ४०। एतदपि खयं बच्छयनि ॥ ४०॥ उक्तानां बिपयेयाशक्तितश्िसि gat विश्ेषजिन्नासायां क्रमेण बचतुष्टयं प्रवतते। ९४ 8 ॥ साद्ु]प्रवचनभा्यम्‌ ॥ अवान्तरभटाः पुवैवत्‌॥ BY | विपर्ययस्थावान्तरमेदा ये सामान्यतः प्चोक्ता्ते पूर्ववन्‌ पर्वी- ॐ € = A € ~ a वायययथोक्तास्तथेव विशिव्यावधायाः। विस्तरभयाच्रेडाच्यन्त श्य थैः । ते चाविद्याटयो मयापि सामान्यत एव व्याख्याताः rafa | विशेषतस्तु द्वाषष्टिभेदा तदुक्तं कारिकायाम्‌ भेदस्तमसेाऽषटविधो मारस्य च दशविधो aware: | लामिखोऽष्टादशधा तथा भवत्यन्धतामिखखः ॥ दूति । श्रस्यायमथेः। अष्टख्यक्तमदददद्कारपश्चतन्मराजेषु प्रह- तिष्रनाव्मखाव्मबुद्धिर विद्या लमेऽष्टधा भवति । का्ैकारणामेटोन केवलविषछृतिषरान्मवद्ेरप्यब्रान्तभोावः। रएवमविद्याया विषयभेदे नाष्टविघधलत्वात्‌ तत्छमानविषयकस्ास्जितास्यमेदस्याषटवि धत्वम्‌ | feanfeaniza शब्दादीनां fawarut द शत्वात्‌ तदधिषयकेा रागास्यो मामे दशविधः। शअ्रविद्याक्जितयोरष्ौ से fawat a रागस्य दश धिघयास्तदिवातकेष्रष्टादृश्वष्टारशधा तामिखाष्यो द्वेषः एवं तेषामष्टादशानां विनाशारिदशंनादष्टारशधान्धता- मिखास्योऽभिनिवेशो भयमिति । एतेषां च तमश्राद्सज््ला ag तत्वारिति ॥ ४९. ॥ एवमितरस्याः ॥ ४२ ॥ एवं पुर्वैवरेवेतरस्वा अशक्तेरप्यवान्रभेदा अष्टाविंशतिर्विंशेष- ताऽवगन्तव्या इत्यथैः। शक्तिर छाविंशतिधेन्येतद्ित्रेव Base विंशतिधात्वं मवा वयास्यातम्‌॥ ४२॥ आध्याल्मिकादिभेदटात्रवधा तुष्टिः ॥ ४२६ इट्‌ aa कारिकया व्याख्यातम्‌। ॥ छलौवो ऽध्यायः ४४ चम्‌ ॥ ९.४६ श्राध्याक्िकाख्नसखः पछ्युपादानकार्भाम्याष्याः 1 ` aren विषयोापरमात्‌ पश्चु नव तुष्टयोाऽभिदिताः Tarra: | यात्मानं afean: सङ्कातमधिलव्य वनेन्त ग्धाः ष्याव्िकास्तषएटयखनस्तः | तब wearer त॒हिकथा | साच्तात्कारः प्रथन्त परिणामः सर्वाऽपि प्रहतेरेव तं च प्रहतिरेव करण्यं त्‌ Are: पृणं दन्धाकभावनात्‌ परिनेषः। श्यं त॒ष्टिरम्म दन्युच्यते । arg पवज्धोपादानेन या तुष्टिः सोपादानास्छया सलिलमिन्ु च्यते। ततु प्रबज्धायां बङ्कालं समाध्यनछानेन या तष्टिः सा कालाख्या त्रच caper | तन प्रन्नानपरमकाष्टार्ूपे धर्म- aaa सति या तुष्टिः सा भाग्यास्या ठष्टिरिव्युच्यत इति चतख श्राध्याव्मिकाः। वाद्याः पश्च तुष्टयो बाद्यविषयषु पञ्चसु शब्दादिष्रुजेन रच्णक्षयभोगदिंसादिटोषनिमिन्केपरनाव्नायन्ते। ताश तुष्टव यथाक्रमं पारं सुपारं पारपारमनुकमास्तम SHAT इति परिभाषिता इति । afer त्विमां कारिकामन्यथा व्याख्या- लवान्‌। तद्यथा बिेकसाक्षात्का रोऽपि महतिपरिणाम utara श्यानाभ्यासेनेव्येवं दध्या या ध्यानादिनिहन्नो afe: सा var- व्याख्या | प्रवज्धोपादानेनेव मक्ता भविव्यति किं ्यानादि्निति बा afe: सोपादानासया । कतसंन्यासश्यापि कालेनेव Arar भविव्यः ह्य समद्गेनेति या AS: सा कालाद्या। भाम्यादेव Arar भवि व्यति न मेच्शस्ताक्तसाधनैरेवं कतके या तिः सा भाग्यस्य व्यादिरथं इति aa) नद्ाख्याततुष्टौनामभावस्छ च्नानाद्यनकल- त्वे नाशक्रिपरिभाषानोचिन्यारिति a ४३॥ ऊहादिमिः fafa ress ऊहारिभरे; fafeceut भवतीत्यथेः। seaft aw कारिः HAT याद्यातम्‌। | ९.४६ ॥ साङ्कप्रवचनभाग्यम्‌ ॥ जः शब्देःऽष्ययनं दुःखविघाताख्वयः. geanfi: | दानं च fagatser सिद्धः पुवोऽङ्ुशद्धिविधः ॥ aft. aera) आचाध्यास्मिकारिदुःखचयपतियोगिक- aia wat दूःखविधाता qafaga: | इतरास्तु तत्धाधनत्वा- Re: faga: | aa यथा । खपदेशाद्िकं विनेव प्राग्भवौया- भ्यासवशात्‌ AMET खयमृहनमिति। शब्दस्तु यथा । न्यदौय- पाठटभाकष्परे खयं वा शास्वमाकलय्य यज्ज्ञानं जायते तदिति । अध्ययनं च यथा । शिव्याचार्यभावेन शास्ाष्ययनाजन्ञानमिनि। सुद्तप्राभियैथा। खयमुपरेशा्थे गुहागतान्‌ परमकारुणिकाज्ज्ञान- लाभ इति । दानं च वथा । धनादिदानेन परिताधिताज्ज्ञानलाभ cfai एष च पवेखिवि ध जदहशब्दाष्ययनरूपा मुख्यसिद्धेरङ्कश श्राकषेकः। सुद्धृतप्रा्तिरानयोरूहारिब्ियापेत्तया मन्द्साधनत्व- प्रतिपादनायेरमुक्तम्‌। कञ्चिन्‌ त्वेतासानष्टसिद्धौनामद्धुशो निषा- रकः पवैस्छविघो विपयेयाशक्तितष्टिरूपा भवति बन्धकत्वारिति व्याचष्टे तन्न । तश्यभावस्याशक्तितया बाधिर्वादिवत्‌ fafefatr- धितालाभेन तद्यतष्योरुभयाः सिङ्िविरोधित्वासम्मवात्‌॥ ४४॥ ननृहादिभिरेव कथं सिङ्िसच्यते मश्चतपःसमाध्यादिभिरष्यणिमा- द्ष्टसिङ्धः सवंशास्वसिड्‌ त्वादिति नजा | नेतरादितरदहानेन बिना॥४५॥ बूतरादूरना रिपश्चकभित्रात्‌ तपश्रारेस्ताच्िक न सिद्धिः कुन fs € ~ xaceraa विना यतः at सिङ्िरितरस्य विपययस्य शानं fara wean: संसारापरिपन्ित्वात्‌ ला स्द्धाभासणवन तु ताश्िकौ सिदिरिष्यधेः। wat चोक्तं areata) ते समाधावपसगी gare faga इति । aed च्रानान्भुक्तिरिग्यारभ्य विस्तरतो ॥ ठनौयोाऽध्यायः BO ETA ॥ Age gfequee: पत्थयसर्मः सकावेबन्धो मेचरूपपुरुषार्थन सहेाज्गः। न ( Sal = पते चबुङ्धिहुणरूपो खी परवाररूपेणान्या<्यं हेत्‌. ASAT ET- बत्‌। तथा च कारिका | न बिना wifey न विना faga भावनिहैल्िः। fagran भावास्यन्तक्याद्िविधः wart गीः afi भावा वाखनारूपा afggrnfequr fay aynd afefifa. समष्टिसिगः प्र्ययसगेश्ध समाप्तः + ४५॥ साम्प्रतं व्यक्तिभेदः क्म विश्चेषादिति सङ्कमादुक्ता afeefefraca: परति पाद्यते | दवादिप्रभेदा ॥ ४ €। safe: प्रभदोऽवान्तरभेटो wet: सातथा ङूष्टिरिति शेषः तदतन्‌ कारिकया व्याख्यानम्‌ | gufasan रेवस्तर्ग्योनख् wea भवति। मानुब्यश्येकविधः समासते भोतिकः सगः ॥ दूति । ब्राह्मपाजाप्यद्धपै गान्धवैयाक्तरात्तसपेशाग्वा Tae विधो रवः सगेः। परश॒ण्डगपक्तिसरीखपस्छावरा इति Aaa: en भाति र 9 पञ्चविधः | मानुष्यसगेखकप्रकार इति । afar भृतानां afe- भाणिनां बिराजः सकाशात्‌ सगं इव्यथः ॥ ४६९॥ शरवान्तरखषटे- TAMA: पुरुषाथेत्वमाद । aaa तत्कृते ङषटिराविवेकात्‌ ॥ ४ 9 ॥ aware स्थावरान्ता व्यष्टिदधष्टिरपि facreeferza पुङः erat भवति तन्नत्पुरुषाणां धिवेकख्यातिप्यं लमिन्धथेः ॥ ४.७॥ व्यष्टिङ्ष्टावपि विभागमाड बरज्रयेण | ९.४८ . ॥ साङ्ुप्रवचनभाश्यम्‌॥ ` ध्यं सत्वविशाला ॥ ४ ८ ॥ अध्ये भूलंकादूपरि ष्टिः साधिका भवतीत्यथैः । ४८ ॥ तमाविशाला मुलतः॥ ४६ ॥ HAA भूल कादघ द्यैः । ४९ । मध्ये रजेविशाला ॥ ५०॥ मध्ये MAS इत्यर्थः ॥ ५०॥ नन्वेकस्छा एव प्रतेः केन निमिः कोन सच्चारिविशालतया विचित्राः ष्य इग्धाकाङ्कायामाद | कमेवैचित्यात्‌ प्रधानचेष्टा गभेटासवत्‌॥ ५९. | विचिज्रकर्मनिभिभादव योक्ता प्रधानस्य चेष्टा कार्यवरैचित्यरूपा भवति। af दृष्टान्तो गर्मद्‌सवदिति। यथा गभवस्थामारम्ब यो टासस्रस्य उढत्यवासनापारवेन नानाप्रकारा चेष्टा परिचर्या खाम्यधं भवति तद्दिन्यथः॥ ५९५ aq चैद्ये सच्चविशला खष्टिरख्ि तहि तत एव कछताथेत्वात्‌ परुषस्य fa areata AaATS | laf AAA HAT ATAT AAT ST ॥ ५२ तजाष्मु्यगतावपि सन्धामाटत्निरख्यत उक्रो्रयेजियेगादः Qisat योनिनन्मनः सोऽपि लोके देव eae a fae समानं जरामरणादिजं दूःखम्‌॥ ५२। अध्यै सा गतानां ब्रह्माटि स्थावरान्तानां स्वलामेव NCAT: fest दुःखं साधारणमतोऽपि हेय इत्यथः ॥५६॥ किं बना कारणे लयाद्पि न AAA ATE A ॥ छतौयोऽष्यायः ५६ ear ९४९ न कारणलयात्‌ HAMA मग्रवद्त्थानात्‌ ॥ ५४ ॥ विवेकन्नानाभावे यदा महदादिष acre प्रलव्यपासनया भवः fa तदा प्रक्लते खयो भवति वेराम्यान्‌ प्रछतिखय दूति वचनात्‌ | नदान्‌ कारणलयाद्पि न छतकछलव्य तास्ति मग्रवदुत्यानात्‌ | यथां जले aq: षरुघः uvefaefa cada प्रटतिखैनाः परुषा दंश्रभावेन षनराविर्भवन्ति। संक्कारारेरक्षयेण पनारागा भिव्यक्तोविवेकश्यातिं बिना दोषदारहानपपत्तेरिन्यर्थः ॥ ५४.॥ नन्‌ कारणं केनापि न का्येतेऽतः SAT कथं Srey दुःखः निद्‌ानमन्थानं पनः करोनि TATE | MRA TA त्यागः पारवश्यात्‌॥ ५५८ प्रछत रकारयत्वेऽप्यमेयेत्वेऽप्यन्य च्छा न धीनत्वेऽपि तद्योगः पुनर ष्याजीचिन्धंतच्लौनस्य कुतः पारवश्चात्‌ पुरषार्थतच्नत्वात्‌ 1 विवेकष्यातिरूपपुरुषाथवशेन waa Yama wala say: | पुरुषा्थेदयख्छ veda पेरकाः किन्तु महन्निखभावायाः sent निमिन्तानौति न खातन्त्यत्ततिः। तथा च योगजम्‌, निमिनलमप्रयेजकं sata वरणभेदस्तु ततः च्ेजिकवदिति, बरणमेद्‌ः प्रतिबन्धनिहत्तिः ॥ ५५ ॥ प्रहतिलवात्‌ पु रुषस्योन्धाने प्रमाणमप्याइ | स fe सर्ववित्‌ सवैकता । ys स हि पूर्वसर्गे कारणलीनः षगान्तरे सर्ववित्‌ स्ैकर्वर शरारिः quar भवति प्रह्लतिलये तस्येव प्क्लतिपद्प्रान्योचिन्यात्‌। तद्व ‘em: ay कर्मणति fay मना वजर निषिक्तमस्यन्यारिश्रतेरिन्धथः ५१५६॥ नन्धेवमौग्धरप्रतिघेधानुपपर्चिस्तबाह \ ९५ ° ॥ साङ्कुपवचनभाद्यम्‌ ॥ teadacfafa: सिद्वा॥५७॥ ` प्रछनिलौनस्य wave सिद्धयः vig: ate quad तप cenfesfine: सवरसम्मतेव । निन्येश्धरस्यैव frateraz- त्वारिन्यर्थः। इबद्रयमिदं arena पारवश्यमपि प्रतिपद्‌. यतिसद्ौतिष्ूतेए। सहि परः प्रुषसामान्यं santa स्वेकटेताशक्तिमच् | यच्कान्तवत efafaatau परेरकत्वारि- Mai तदा चासमाप्ताथपुरुषसात्नि्यात्‌ तदथेमन्येच्छानधीौनाया अपि want: प्रष्ट्तिरावश्यकौनि। नन्बेवमोग्र परतिषेधविरोाध- way teqacfafs: सिङ्खा। सात्रिष्यमाजेणेश्धरब्य fefgy afrafag सवेसम्बतेन्यथः | syera: पुरुषो मध्य चात्मनि तिष्ठति । ईशाने भूतभव्यस्य न ततो विभुरश्रुते 1 जते च गुणान्‌ सवान्‌ Baa TAA । गणान्‌ विक्रियते सर्वानद्‌सौनवरीग्छरः श्व्यादि्रुनिद्जुतयस्ेता Qt प्रमाणमिति ॥ ५,५॥ दवितौया- ष्यायादिमारग्येतावत्पर्यन्तं Baas: प्रधानख्ष्टिः समापिनता। इतः परं मेक्तोपपक्यरथं प्रधाने ्नोनिपुरुषं परव्यग्यन्तनिषत्निरत्यन- SAAYl वक्तव्या तदुपपक्यर्थमार प्रधानषष्टेः प्रयोजनं द्विनीया- ष्यायस्यादि ष्ट feqrawia विस्तरतः प्रतिपाद्यति। प्रधानद्ष्टिः पराये खतेा(प्यभोक्तुतवादृद्रकङ्मवड- नवत्‌ ॥ ५८ प्रधानस्य खत एव wfeagte तथापि परार्थनन्यद्य मेागापब. ~ e Ge | क, गीर्‌ TE ङुद्धुमव इनं खाम्यर्थे कुतेऽभेक्तुतवाद चेतनत्वेन ॥ ठननैयोऽष्यायः € EAA ९५९. भोागापव्मीसम्भव,रिग्ध्थैः। ननु famine ey वेव्यनेन च्छाथ,पि efeaaa चेत्‌ सन्यम्‌। तथापि पुरुषाथेतां बिना erate न सिद्खाति। खाये हि प्रधानस्य छतभोगापवगे्‌ परषादाद्मविमेच्चणमिति। ननु waren चेत्‌ प्ररुतिस्तदिं कथं खामिने दूःखाथेमपि प्रवर्तत इन चेत्र । सुखाथेप्रहक्यैव नाम्ततौयकदुःखसम्भवादृष्ट्वयतुच्यत्वादेति ॥५८॥ ननु प्रधान- ख्याचेतनस्य खतः aaa नोपपद्यते रथादेः पर प्रयन्नेव प्रहज्िदशेनादिति तजा | अचेतनत्वेऽपि च्षीरवच्ेष्टितं प्रधानस्य ॥ ५९ ॥ यथा चौरं पुरुषप्रयतनैर पेच्छेण खयमेव दधि रूपेण परिण- aa एवमश्वेननत्येपि पर पयल्नं विनापि महद्‌ादिरूपपरिणानः प्रधानस्य भवतीययथेः। घेनुवद्रव्वायेन्यनेन खत्रेणास्य न पनः ema लज करणप्रहटनेरेव विचारितत्वात्‌ । धेनूनां चेतनलत्वा- चति ५५९<॥ दष्टान्तान्रमदशेनपूवैकमुक्ता यरेतुमाद । RHATTAT कालादेः ॥ € ०॥ कालादेः क्र्मवद्रा खतः पधानस्छ चेष्टितं सिद्धति दृष्टत्वात्‌ । रेके गच्छनि तुरितरश्च पवर्त इव्यारिरूपं कालादिकमे खत एव भवन्येवं प्रधानस्यापि चेष्टा स्यात्‌ कल्पनाया टष्टानुखा- रित्वादिव्यर्थः॥ ६०॥ ननु तथापि aad मेोगादिसाधनमिति अतिसन्धानाभावान्मुढायाः waa: कदाचित्‌ प्रन्िरपिन स्याद्धि परीता च wate: श्यात्‌ TATE | वाभावाच्ष्टितमनमिसम्धानाद्त्यवत्‌॥ € ९. ॥ यथा wwe gaa denies प्रतिनियतावश्यकीि ९५२ ॥. सा दप्रवचनभाव्यम्‌ ॥ च स्ठामिसेवा waa aq खमभागाभिपायेण तथेव प्छतेश्येष्टितं घंस्काराटेवेन्धर्थः ॥ ६९॥ SCC ICU CHE Baal | TUS WP) यतः कमनाद्यतः कममेभिराकधंणादपिं प्रधानस्थावश्यकौ व्यवस्थिता च प्रहजिरि्य्थः॥ ६ २॥ तदेवं प्रधानस्य vaya: asa fag परप्रयोजनसमापौ खत ण्व प्रधाननिहत्या ara: सिङ्खानीग्याइ wagaa | विविक्तबाधात्‌ afefaef प्रधानस्य खदवत्‌ पाके ॥ &२ विविक्रपुरुघन्नानात्‌ TaN पुरुषार्थसमाप प्रधानस्य efefaada i चथा पाके निष्यन्ने पाचकस्य व्यापारो निव्तैतं wee: | शयमेवान्धन्तिकप्रलय caper । कत्था च्व aft नस्ाभिष्यानाद्यो Taran विग्मायानिषटि- रिति॥ eqn नन्वेवमेकपुरुषस्योप पै विवेकच्चानेत्पत््या परते efefrart सवेमुक्तिप्रसङ्ग दूति ware । TAT इतरवत्‌ तद्यषात्‌॥ ९४ ॥ इतरस्तु विविक्तबाधरहित इतरवद्वङुवटेव प्रछन्या निति । HASAN तस्य प्रधानस्यैव तत्परुषार्थासमापनास्यदोषा- दिव्यर्थः। aga aimed aay प्रति नष्टमप्यनष्टं तटन्यसा- धारणत्वादिति। तथा च wea या प्रधाननिहत्निङक्ता सा विविक्तबेड़पसषं पत्यवेति भावः। विश्मायाश्चनिरपि च्ानिनं प्र्येव मन्तव्या । अजामिति अुत्येकवाक्यत्वादिति। ६४॥ ष्टि fart: फलम | eee ee ॥ ठतीयो ध्यायः ६. जम्‌ ॥ CUR इयारेकतरस्य वैटासीन्यमपवगे, ॥ € ५ ॥ दयोः परधानपरुषयारेवदासीन्यमेकाकिता। परसख्यरषियाग दूति यावत्‌। से ऽपवगैः। अथवा पुरुषस्यैव केवस्धनं aw: स्यामिन्येव पुरधाथैलादशेनारिन्यथेः 1 ९५ ॥ नन्धेकपरषमुक्तावेव बिवेकाकारहक्या face प्रतिः waa TEATS पनः VET पवने. ATA) न च प्रहतेरं शमेदात्तेघ ste इति बाच्यम्‌। मक्रपएरुघाप- करणौरपि एथिय्यादिभिरन्यस् मोाग्यर्ष्टिद््थंनादिति ware | ऋन्यद्ष्परागेऽपि न विरज्यते प्रबुद्रव्लुतच्च- स्येवारगः ॥ € € । vafaa परुषे विविक्तो धाद्विरक्तमपि प्रधानं नान्यन्‌ ted खष्युपरागाय विरक्तं भवति किन्तु तं मति जन्येव | यथा wax: रब्जतस्यवारगे wna न जनयति मठः प्रति त॒ जनयन्ये- Jas | उरगतव्यत्वं च प्रधानस्य WAS पुरुषे समारोपणा- दिति। एवंविधं रव्जसपारि दष्टान्तानामाशयमवबङैवाबधाः केचि दरदान्ति्रुवाः waded मनेमाजत्वं at लखयन्ति। एतेन परटतिसन्यतावादिसाद्खोक्रद ्टान्तेन श्ुतिद्ध्यथो बोाध- नौया न केवलं हष्टान्तवनायम्ैः सिद्धति ॥ ६६ ॥ कमैनिमित्तयोगाच् ॥ ६.५ । wer fafa यत्‌ क्म तस्य सम्बन्धादप्यन्यपडषा्थे जतौ व्यथः ॥ ९७॥ नन्‌ Peat परुषाणामप्रार्थकतया नैरपेद्धयावि शेषेऽपि afeya waa प्रधानं nana afea मरति निवतेत cere fa नियामकम्‌ । न च क्म नियामकं कस्य पुरुषस्य fe कर्मन्धज नियामकाभावारिति ware | ९५ ¢ ॥ STATA ॥ नैरपेच्येपि प्रकत्धुपकारोऽविवेको निमिनतम्‌ ॥ ९ ८ ॥ परुषाष्णां awed A खाम्ययमेवारमिन्धविवेकाटेव परशतिः खष्यादिभिः पुरुषानुपकरोतौग्धथेः | तथा च यक्षी पुर. भायात्माममविविष्य द थैयितं वासना वतैते तं wee पधानं पवतेत was नमियामकमिति भावः ।॥ ६८॥ veteran कथं विवे- केऽपि faofraqagat ware । नतेकीवत्‌ प्रहत्तस्यापि निहत्तिश्चारिताच्थोत्‌॥ ९९ ॥ पुरुषायेमेव प्रधानख्छ प्रटनिखभावा न तु सामान्येन, तः प्रहन्स्यापि waaay पुरभ्ारेस माषिष्पर्व्रार तारथेत्वे सति faa- नियुक्ता । यथा परिषद छन्यदृथेनार्थे म्न्नाया नने कास्त- fast निहन्निरिग्य्थैः॥ €< a निष्नै देत्वन्तरमाद। राषबोषेऽपि नेपसपैणं प्रधानख्छ कलवधुवत्‌ ॥ `$ ° ॥ पुरुषेण परिणामित्वदुःखाक्मकत्वारिदेषदशैनादपि ण्वि तायाः wae: पुमने पुरुषं प्ह्युपसर्पेणं कुलवधृवत्‌ । यथा खामिनामे रोषो दष्ट इव्यवधारणेन afer gargs खामि- नमुपस्ति तद्दरिन्ययेः। तदुक्त नारदौपे। सविकारापि trea चिरं मुक्ता गुणाना । प्रछतिन्चातटहोाषेय wag निवतेने । शति । wazara कारिकयापि। प्रतेः सृक्मारतरं न किश्चिदस्तौति मे मतिमैबति | या दृ्ाष्षौति पुनन ठदशेनमपेति Tere ॥ द्ति॥ eo ॥ न॒नु पुरुषां चेत्‌ अधानप्रहट्िस्ति बनग्धमे- anat पुरुषस्य परि्यामापजनिरिति तार | —— ——_ > lt ॥ ठ तोयोऽष्यायः ९ ज्रम्‌ ॥ ९५५ नैकान्त AMAT पुरुषस्याजियेकाडते ॥ ७९. | दुःखयोगविरागस्ूपा बन्धमेाच्तो पुरुषस्य मैकान्ततस्त चनः किन्तु चतुथे बवद्छयमाणप्रकारेपाविवेकारेवेन्य्ैः ॥ «९.४ पर. ना्थंतस्तु यथोक्तो बन्धमः व MALATE । प्रतेराच्छस्यात्‌ ससङ्त्वात्‌ पशवत्‌॥ ७ ₹ & MAAR तवते दुःखेन बन्धमेक्ठ ससद्ग्वाहूःखलाधनेधेनो- fefufawerq: यथा vate लिक्नतया eaten लद्रिव्यथेः+ एतदुक्तं कारिकया । Wee बध्यतेऽदङ्धा न मुच्यते नापि संखरति पुरूषः । संसरति बध्यते मुच्यते च नानाश्रया प्रतिः 8 द्ति। दयोरेकतरस्य वैपदासीन्यमपवगं दनि तरे च यः पुङ- warral रक्तः स पतिबिम्बरूपस्य मिच्यादूःखस्य वियोग एवेति । ॥ ७२॥ तज केः साधनर्वन्धः केव Arq इन्याकाङ्कगयामार | कपेः सप्रभिरात्मानं बधाति प्रधानं केाशकारवद्धि- मोचयल्येकर्ूपेण ॥ ७ ६ ॥ धर्मे राम्येख्वाधनान्नानप्रैराग्यानैग्डय; सप्रभौरूपैधर्मःख- हेतुभिः waft दुःखेन बघुति काशकारवत्‌। केशकार- छमिर्यथा खनिमितेनावासेना्मानं बधुति va वैव च प्रह तिरेकरूपेण श्नानेनेवाद्मानं दूःखान्मोचयनीग्धथंः॥ ७३॥ ननु बन्धमक्तौ अविवेकारिति aga तदयुक्तम्‌। अविवेकस्यादहेयानुषा- देवत्वात्‌! लेके TAY तदभावसुखाटरेव च खता हेयोपारे- वत्वात्‌ । अन्यथा इषहानिरिश्यगशङ queda खयं विद फणति। ९५६ ॥ UTR Tae ॥ निनित्लमविवेकसय न दृष्टानि: ॥ 9 ४ । afeteg पुरुषेषु बन्धमेच्चनिमिकत्वमेव पुरोक्त न त्वविवेक एव ताविति नाते coward: | एतच परथमाध्यायष्धत्रेषु wea | अविवेकनिमिन्ात्‌ पहतिपरुषयोः सथो गस्तस्माच् संयेगा- दृत्पद्यमानख्छ पराछलतदुःखस्छ पुरुषे यः प्रतिबिम्बः स एव दःखभागेो दुःखसन्बन्धस्तत्रिटन्निरेव च मोत्ताख्यः पुरुषाय इति ॥ ७४॥ तदेव मारिसगेमारभ्याव्यन्तिकलयपर्वन्तोाऽखिसपरि णामः प्रधानतदका- राणामेब पुरुषस्तु कटश्छपणां चिन्भाच एवेन्धध्यायद्रयेन विस्तरतो विवेचितं ve विवेकस्य निष्यकधुपायेचु सारभूतमभ्यासमार | तच्वाभ्यासात्रेति नेतीति च्यागादिवेकसिदिः॥ OY & मरलतिपय॑न्तेषु जडेषु नेति नेतीत्यभिमानन्धागखूपात्‌ तण्छा- भ्यासादिवेकनिष्यत्तिभेवति । इतरत्‌ सवेमभ्यासस्याद्धमाबमि- mai) तथा च श्रुतिः। रथात area नेति नेति न दयोतस्ञा- रिति नेग्यन्यत्‌ परमस्ति स wa श्राक्मा नेति नेतीग्यादिरिति । व्यक्ताद्यषिरेषाग्ते विकारेऽक्षिंख वर्फिते | चेतनाचेतनान्यत्वज्चानेन HAART ॥ xf यथा। अरख्यिस्थुणं स्तायुयुतं मांसशाणिनलेपनम्‌ | watery gates पणे yaaa: ॥ जराशेाकसमाविष्टं रोगायतनमातुरम्‌ | रजखलमसन्रि्टं भूतावासमिमं त्यजेत्‌ । नरौकूलं यथा wat wd वा शकुनियेथा । तथा अजच्रिमं देहं छ दयद्रादाद्धिनुच्यते ॥ द्ति। एतरेव कारिकया्यक्तम्‌ । ॥ छतौयोा ऽध्यायः ७८ Ba ९१५ ॐ एवं manera न मे नाहमिस्यपर्पर शेषम्‌ | विप याद्विशुड्धं केवलमुत्पद्यते Way ॥ दूति | mga: कटैत्वनिषेधः। नमे दूति ayia: + नाहमिति तादात्यनिषघेधः । केवलमिन्यस्य {बबरणामबिपयया- दिशमिति । शताऽन्तरा favdu विञ्जुतमिन्ययेः। इदमेव केवलत्वं सिद्धिशब्देन aaa, विवेकस्यातिर विद्वा ₹ाने- पाय इति awmattmenqmas मेचहेत॒त्वसिङरिति । ॥ ५ ॥ विवे कसिङ्ध विशेषमाइ ¦ अधिकारिप्रमेदात्र नियमः ॥ OF । मन्दाद्यधि कारिमेदसचाद्भ्यासे क्रियमाणेऽप्यक्ित्तेव जन्मनि विवेकनिष्यनिर्मवतीति नियमे नास्सीग्यथेः 1 अत saat कारममभ्यासपारवेना त्नः सम्पाद्येदिनि भावः ॥ ७९ ॥ विवेक fears निस्तारो नान्यधेव्याद | बाधितानटत्या मध्यविवेकतो(प्युपभेगः ॥ `9 3 8 वक्त सब्प्रज्नानयेगेनान्मसाक्तात्वारोान्रं नध्यविवेकावस्थे मध्यमविवेकरेऽपि afa परुषे बाधितानामपि दूःख।(रौनां wrest वशात मरति विन्बरूपेण परषेऽन्‌ इक्या मागो wate: । विवेक- निष्यज्िख्धापन रुत्यानाद्‌सम्प्रन्नालाटेव भवनीव्यतस्तस्थां सन्धा न मगोऽस्तौति प्रतिपाद्यितं मध्यविवेकत इव्युक्ताम्‌ । मन्द्विवेकस्तु सा्तात्कारात Ge श्रवणमननध्यानमावङूप दरति विभागः॥ oo MIA yout Kaaaita मध्यविवेकावस्य एव waaay: ॥ ७८ ॥ silt "AR प्रमरएमः ह | ९५८ ॥ AT पवचनभाद्यन्‌ ॥ पटदश््यापदेलात्‌ तत्सिद्धिः ॥ ०९ | wey fated गुङुशिग्यभावश्रवणणाच्जौवन्युक्त.खद्धिरि- ra: | MHA त्व सम्भवारिति OK ॥ afaq icon afr te | Hata att मुच्येत्‌ fatararsfe faa कुलालचक्रमष्यस्या विच्छित्नोऽपि भ्वमेडूटः ब्रह्मैव सन्‌ ब्रह्मापेतीन्धारिरिति। नारदौयसुतिरपिं १ पृथाभ्यासबसलात कार्ये नलेकानष्ववैरिकः SIGINT: सवाव्मा MAH: स उच्यते ॥ दूति॥८०॥ ननु ख्वणानाज्ेणाष्युपदषटतवं QA तबाह! इतरयाम्तपदम्यरा ॥ ८९. ॥ दतरथा मन्द्विवेकस््ाप्युपरेष्टत्वऽन्धपरम्परापत्निरिग्धथेः | सर- मद्मयेणावकतच्चमनच्नात्वा चेदु पदिशेत्‌ कञ्िंञ्िदटं रे ware शिव्य- मपि भ्वाकीकयोन्‌ सोऽप्यन्य सोऽप्यन्यमिन्येवमन्धपरम्यरेति ॥ ८९ ननु च्रानेन aaa सति कथं जौवनं स्यात्‌ तजा । चक्रभमणवद्रतशरीरः ॥ ८२॥ कलाल कमेनिहन्नावपि ward खयमेव faa ox wafa | एवं qrarat कमोनत्पन्नावपि प्रारञ्वक्षमवेगेन चेष्टमानं श रौरं धुत्वा जीवन्बुक्तस्ि्टतौ्यथेः॥ ८२ ॥ नन्‌ WTVH च्नातयोागेन भेगार्वासनाच्तये कथं शरौरधारणम्‌। 74 यागस्य संख्काराभिभावकत्वे fa मानमिति वाच्यम। व्यन्थाननि रोधसंस्कारयोरभिभवप्रादुभोवै( निरोधपरिणाम दति stares TS ~ क - न => दिः a ॥ छतीव ऽध्यायः ८४ स्म्‌ ॥ १५९ लस्तद्थिदधेः। farang विघयान्तरावेशस्य बिषयानरसंस्का- राभिभावकतया लेकेऽपष्यन्‌भवाश्ेति TATE | संस्कारलेशतस्ल्थिदिः # ८३ ।॥ शरीरधारणद्ेतवा ये विषयसंस्का रास्तेलामल्यावशेलात्‌ तस्य शर तैरधारणस्य षिद्धुरिग्यर्थः। sa चाविद्यासंल्कारलेशस्य सन्ना attra | अविद्याया जन्मरारिरूपकमेविपाकारम्ममाने हेतत्वान्‌। SUNT MAGI व्याख्यातत्वात्‌ बीतरागजग्मादशैनारिति न्यायाच्च) नत परारव्वफलककमेमागेऽनेति। aa च नियमेना- विद्यापेच्छयते स प्रयासविशषरूपेा भगो aegafe जौवग्छक्तानां त्‌ भोगाभास एवेति प्रागक्तम्‌। यत्‌ त्‌ कञ्िद्विद्यासंस्कारलेशोा- $पि जीवन्मुक्तस्य तिष्टतौत्यार्‌ तत्र । धमाधमात्पत्निपसङ्गगत्‌ | अन्धपरम्पराप्रसद्धगत्‌। अविद्धासंस्कारलेशसनाकल्पने परयोजना- भावाच्च | एतच्च ब्रह्ममीमांसाभाव्े प्रपश्ितमिति।॥ष्द॥ शास्व- वाक्याथमुपसं दरति | विवेकाब्रिःशेषदःखनिटन्तो wear मेतरा्र- तरात्‌ ॥ ८४ ॥ ema fatafatga: परवैराम्यद्धारा स्वैहन्निनिराधेन यदा get बाधिताबाधितसाधारण्येनाखिलदूःखं निवर्तेते तरेव पुरुषः aaa भवति । नेतराज्जौवन्बुक्याटे cite: | नेतरा- fafa कैष्ाष्यावयसमाप्ता ॥ ८४ ॥ TEMA: BATT ATTA! । ma एवं विवेकेऽ्र परबैराम्यसाधनम्‌ दूति विन्नानभिश्चनि्मिते कापिखसा्पववनद्य भाग्ये वेरा- म्याभ््ाबस्तुतीयः ५ ९६० ॥ साद्ुपरवचनभाव्यम्‌ ॥ शास्सिद्धास्यायिकाजातमखनेदानौः विवेकञ्चानवाधनानि प्रद्थेननैयानीव्येतद्धे चतर्थाध्याय WTA | दाजपुजवत्‌ तच्छापद शात्‌॥९.॥ पूवेपाद षस बस्थविवेकेा<नु वतेते | राजपुचस्येव तश्ोपरेशा- दिवेकेा जायन sau: अत्रेयमाख्यायिका कञ्िद्राजपफो गण्डर्चजन्मना परात्निःसारितः शबरेण केनचित पाविता शबर द व्यभिमन्यमान शास्ते नं जीवन्तं grat afeeara: प्रबोधयति न त्वं शबरो राजपुतरोऽसगिति। स यथा भरिन्येव चाण्डाडाभिमानं maT ताश्चिकं राजभावमेवालस्बते राजादम- सखौति। एवमेवादपुरुषात्‌ परिपृणं चिन््राबरणाभिव्यक्तादुन्पञ्चर्तव तस्यां इति कारुणिकेापद्‌ शात्‌ पछव्यभिमानं ग्यक्ता ब्रह्मपजत्वा- द्‌हमपि ब्रह्मैव न तु तद्विखच्षणः संसारीन्धेवं weeds इव्यर्थः । तथा ATS | मथैकद्ेममप्ििना सै हेममयं जगत्‌ । तधैव जातमोश्ेन जातेनाप्यखिलं भवेत्‌ ॥ हाविषटो द्विजः कञ्ि्छदरोऽहमिति मन्यते | UAT पनः सखीयं ब्राह्मण्यं मन्यते यथा ॥ मायाविष्टस्तथा जवे टृ हाऽहमिति मन्यते | मायानाशात्‌ पनः खीयं रूपं ब्रह्मा मन्यते ॥ दति ॥ ९१ स्तौ शुटूादयोऽपि बराह्मणेन ब्राह्मणस्योपरेशं sat छ ताथीः स्युरिग्येतदथेमा व्यायिकान्तरं दयति | पिशाचवटन्याथापटे asia te aaa Teraa तद्वो पदेशे fish समौपर्छस्य थतु्भाऽष्यायः ५ जम्‌ ॥ ९६९ पिशाचस्य fanart जातमेवमन्येषामपि भवेदिग्यथः ॥ र॥ यरि च शछदपरेशाज्च्ञानं न जायते तटोपरेशाहकनिरपि कतेद- ौतिहासान्तरेणार | खओाटत्तिरसक्तदटुपटे शात्‌ ॥ ३ ॥ उपदेशाषहल्तिरपि कर्तव्या कान्दम्याटो सेत केत्वारिकं प्राङ- णिप्र्तौनानसकदुपरेरतिहासादिग्यथेः § ९ ॥ वेराम्याथे निद- WALI AAT ATE भङ्खरत्वादिकं प्रतिपादयति | | जवद्भयेै्टल पितापुजवदुभयेदे्टत्वात्‌ ॥ ४ ॥ we पिताप्जरयोरिवाग्मनेोऽपि मरणात्पन्योहटत्वादनुमित- ~ “~ त्वाद्र रम्येण विवेके भवतीन्य्थैः। तदुक्तम्‌ । श्राकनः पिढपुबाग्याननुमेवै भवाष्ययो | इति ॥ ४ ॥ इतः परमुत्पन्चन्नानस्य face च चाननिष्यक्य- ज्रगन्याद्याथिकाक्रदष्टानतेर भेवति | CATT सुखद्ःखी त्यागवियेगाम्ाम्‌ ॥ ५ ॥ परिग्रहा न aaa यते दव्याणां व्यागेन लोकः सखौ व्यि गेन च ga भवति श्यनवरिन्य्थः। शयने हि साभिषः केनाष्य- पत्यामिषाद्धिवोज्य दूःखौ क्रियते खयं चेत्‌ ग्यजति तद्‌ दूःखा- दविगच्यते। तदुक्तम्‌ । सामिषं कुरर जश्ुवेलिनेोऽ्ये निरामिषाः | तदामिषं परिग्यज्य स सुखं समविन्दत xf. तथा मननाणक्तम्‌ । | we U VER ॥ STgprraaareaya ॥ नदीकलं यथा war ad वा जकुनियथा | तथा व्जच्रिमं रेदं छच्छाङ्गाराद्धिमच्यते ४ बूति॥ खद्िनिस्थेयिनोवत्‌ ॥ € ॥ यथाहि्नौं णो त्वचं परिग्यलब्धनायासेन Fagg तथैव aE पतिं ब कालेपभुक्रां जीणो Saag थजेरिग्यर्थः । तदुक्तम्‌ । जणो त्ववमिवारग इति ad ॥ व्यक्तं च प्रलव्याद्कि पननं सौकुयोारिग्यजार। ङिम्रदसवद्रा ॥ ७ ॥ यथा fad wel पुनः केऽपि नादक्ते तथेवतत्‌ व्यक्तं पननीभि HARA: | ATMA WON असाधनान्‌चिन्तनं AIA भरतवत्‌ ॥ ८ ॥ विवेकस्य agniyarad न भवति स Searcher तथापि तदनुचिन्तनं agree चिन्नस्य तात्पये न कर्तव्यं aver भवति विवेकविस्ञारकतया भरतवत्‌ । यथा भरतस्य राजर्चे धैम्येमपि दौनानाथदरिणशावकस्य पाषणमिन्धर्थः। तथा च जडभरतं wa विष्णुपुराण | चपलं चपले afar gol द्ूरगाभिनि । arsed: समासक्तं तकिन्‌ दरिणपातके\८॥ बहभि्यगे विरोधो रागादिभिः कमारो शङ्बत्‌ ॥ € । ashe: षद्धा न ata ash: ap हि रागाद्यभिव्यक्चा HAV भवति यागभ्नंशकः। यथा कुमारोदस्वशद्खुानामन्योान्य- ASA कणत्कारो Way: ॥ < | ॥ अलतु्याऽष्यायः ९२ छचम्‌ ॥ LER ~ दाभ्यामपि तथेव ॥ ९० 8 anat योगेऽपि तथेव विरोधो भवग्यत एकाकिनेव ख्यातव्य निग्यथेः। त इम । वापे बङ्कनां कला waarar दयारपि। एक एव चरेत AGIA कमाय श्व कङ्कणम्‌ ॥ दूति non शाशा वे बश्यबिरसे fer सन्ोाषबर्जिते। भाने वक्तमिवादट्ं न qr प्रतिबिम्बति ॥ दूति वच्वनाधचिराशता योागिनानशेयेग्याह | निराशः सुखो पिङ्गलावत्‌ ॥ ९.९. । श्रां aT पुरुषः सन्तेषाख्यसुखवान्‌ भयात्‌ पिङ्कलावत्‌। यथा पिङ्कलानाम वेश्या कान्ताथिनौी कान्तमलम्वा निविष्णा सतौ विदायाशां सुखिनी बभूव तद््रिष्यथेः। तदुक्तम्‌ । am हि परमं दःखं aug परमं सखम्‌ । यथा सञ्छिद्य कान्ताशां सख॑ aya frwarta बति । नन्वा निहन्या दःखनिटजिः स्यात्‌ सुखं त कुतः साध. नाभावारिति। उच्यते । चिन्नस्य सन्छप्ाधान्येन खाभाविकं यत्‌ सु खमाशया पिहितं तिष्ठति तदेवाशाविगमे लब्धहल्तिकं भवति तेजःप्रतिजङजलओत्यवद्ति न तज साधनपेक्ला। एतदव Te स खमिन्युच्यत दूति ॥ ९९ ॥ योगम्रतिबन्धकत्वादारम्भाऽपि भोगा म ARIST a तदुपपर्ेरिग्याद | अनारम्भेऽपि are सुखो सपेवत्‌ ॥ ९.२ ॥ gat भवेदिति ओषः शेषं सुगमम्‌। तदुक्तम्‌ । quar fe gua न सुखाय कथश्चन। at: want वेन परविश्य eww ५ ९२॥ ९.६ 9 ॥ वाङ्खुपरवचनभाद्यम्‌ ॥ TSA TAY सार एद ग्रा शोन्यबाभ्युषगमवाटादि भि- रंशताऽसारभागे्याऽन्यविरोधेनाथेाङ्गब्येन चेकाद्ताया wW- स्भवारिग्याइ | बडशासगुरूपासनेऽपि साराटानं घटपटवत्‌ LR १ कतेद्यमिति शेषः। अन्यत्‌ संगमम्‌ AEA अणुभ्यश्च महद्‌ ख श स्तेभ्यः कुशला भरः । सवेतः सारमादद्यात्‌ पुष्पेभ्य इव TAT: fa | मारकंण्डेयपुराणे च । सारभूतमुपासौत श्वानं यत्‌ खाथंसाधकम्‌ | wart बहता चेषा योगविचुकरी fe arn दरं wafid च्ेयमिति यच्तुषितश्वरेत्‌ । अते कल्यसरख्ेव नैव च्ानमवाभुयात्‌ ॥ शति ॥ Xen साधनान्रं वथा तया भवत्वेकाग्रतयैव समा- सिपालनद्वारा बिवेकसाच्ात्कारो निष्याद्नौय care | इधुकार वत्रकचिन्तस्थ समाधिष्ानिः ॥ ९४ 6 यथा शरनिर्माणायैकचिनस्येषुकारख्छ पाश्च wat गमनेनापि न हक्यन्तरनिरोपधा fran रएवमेकाद्यचिनस्य सर्वथापि न समा- धिदहानिहैत्यन्तरनिरोधक्चतिर्मवति । way विषयानरसश्चा- राभावे ष्येयसाच्ा्वारोऽप्यवश्चं भवलौव्येकाग्रतां कुयारि्यधैः । तदुक्तम्‌ । लद वमाक्रन्यवडङ्धषिन्नो न वेट फिञ्िदहिरन्तरं art यथेषुकारो खपतिं बजन्तमिती गतात्मा न ददश पां ॥ दति ॥९४॥ gat शक्ता न्रानबलान्छास्ललतनियमे दधा aga तदा च्रानानिष्पत्यानथं कं यमिने wayaTe | ॥ चहयौऽष्यायः (OTA ९९५ Wea TESTA लोकवत्‌ ॥ ९५ ॥ यः wag छते! योगिनां नियमस्तस्योखद्ुने चचाननिष्यज्या- स्रया न भवति लाकवत्‌। यथा ara भेषज्धारौा विडित- पण्यारौनां शष्ुने wntafea भवति तद्दिन््थः। अशक्या WATTS वा लङ्घुने तु न श्रानप्रतिबन्धः | अपेलबत मे तु केवलं बरह्मणि खितः । बरह्मभृतखचरन्‌ लाके ब्रह्मचारीति कथ्यते ॥ दूति माच्चधमोरिभ्बः। इति वसिष्टारिखजुतिग्यख्च । अत एव विष्णापुराष्णादा था कर्मन्यागिन एव पा खण्ड तया निन्दिताः dat लटाधारणमैण्वतां हधेवेव्यारिनेति ॥ ९५॥ नियमवि- सखारणेऽषणानथं माह | तद्धिखरणेऽपि भेकौवत्‌॥ ९.९ ॥ सुगमम्‌ \ भे क्या खेयमास्यायिका । कख्िद्राजा गयां गतो विपिने सन्द कन्यां eee लाच राच्चा भावेभावाव प्राभि नियं चक्रे वदा मद्यं त्वया जयं भररश्येते तदा मबा गतव्यमिति | wag q क्रीडया परिश्रान्ता राजां पयच्छं कुच ललमिति। राजापि समयं fears जयमदशंयत्‌। ad: सा भेकराजदुदिता कामरूपिणी tat भूत्वा जलं विवेश arg राजा जालारिभिर- न्वि्यापि न लामविन्द्दिति ॥ ९६ ॥ श्रवणवहूरुवाक्यमौमां पाया शष्यावश्यकाचव इतिहासमाद । नापदेशख्मवण्ेपि ऊतकत्यता परामथोहते fact चनवत्‌ ॥ ९.७ ॥ पराम गुखवाक्यतात्पयै निष्यायदा विष्वारखं faze. ९६९६ ॥ साङ्खुषषचनभाग्यम्‌ ॥ area fo तच्वन्चाननियमे नाखि प्रजापतेरुपटे शश्रवणे ऽपी- मरविरोचनयेमेध्ये fatrerg परामशौाभावेन भ्वान्तत्वश्चतेरि ्यथेः। ता गखूपरट्ष्टस्य मननमपि कार्यमिति । दश्यते चेदानौम्येकस्येव AHA नानाङूपैरथे सम्भावना । अखण्डत्वमवेधम्यै लन्षणाभेदोऽविभागवेति ॥ ९७ ॥ तण्ववच परामर्श दश्यत LATE | दृष्टलयारिद्रस्य ॥ ९.८ ॥ नच्छब्टेनेक्तोच्यमानयोः WAM: | तयरिन्द्रविरोचनयेःर्म पराम इन्द्रस्य SCSI WLS सम्यगृन्ञानाथिना च गुस- सेवा बडकालं कतव्ये्याह | प्रणतिब्रह्मचयापसपेणानि कता सिदधिबेषटकालात्‌ तदत्‌ ॥९९॥ नद्‌ दि्धरस्येवान्यस्यापि गरे प्रणतिवेदाध्ययनसेवादीन्‌ aaa सिद्िस्तकथस्फतिभेवति नन्यथेव्यथेः। तथा च खतिः। wey fa परा भक्तियंथा देवे तथा गुरा । तस्यैते कथित धोः प्रकाशन्ते मदादानः॥ दूति ९९ ॥ न कालनियमो वामदेववत्‌ ॥ ₹ ० ॥ रेदिकसाधनादेव भवतीग्यादिन्नानेादये कालनियमे नालि वामदेववत्‌ | वामदेवस्य जन्म्ान्रौयसाधनेभ्येो गभैऽपि वथा च्रानादयस्तथन्यस्यापी्यवेः। तथा च सुतिः | ATA पश्यतरषि- बैमरेवः प्रतिपेदेऽहं मनुरभवं area afeenaafe य एव वेदा ब्रह्माख्मौति स ददं सवे भवतीन्धारिरिति। we मनुरभवमि- त्यादि कमवेधम्येलक्षणाभेद्षरं सवैव्यापकलताख्यवब्रह्मतापरं वा | सं of ॥ चतथा ऽध्यायः २६ UTA ॥ Ew aaraifa vara ae इव्यारिख्जरण्णात। स ददु aa भवतति त्वोपाधिकपरि च्छद स्याग्धम्तेच्छद्परमिति be o 1 नन्‌ सगृ णोएपा- सनाया अपि ज्ञानश्ेतत्वखवणात्‌ तत एव ज्ञानं भविव्यति किमथे दुष्करद्च्छयोगचयति TATE । खध्यसरूपापासनात्‌ पारम्पयण यज्नोपासकाना- मिव ॥ RX सिदिरि्यनुषज्यते । aeeer: परुषाणां ब्रह्मविष्णुदरा- दौनामपाखनान्‌ पारम्पयंण ब्रह्मादि लाकमािक्रमेण gaye aru वा न्नाननिष्यज्िनं era. यथा afqararfaad: | ॥ २९ ॥ ब्रह्मारिलाकपरम्परयापि qafarit नास्ति निवम ग्धा | दतरलाभेऽप्याटत्ति, पच्चागरियोगतो sayy २२॥ निगुणात्मन CATT ST SITY ब्रह्मलाकपयन्तश्च लाभेऽष्या- ह्निरस्ति कृते टेवयानपथेन ब्रह्मलेाके गतद्छापि द्युपजन्यधरा न रयोषिद्रपा्रिपश्चके पश्चाङ्निता जन्मखवणान्‌ । छान्दाम्य पञ्चमप्रपारके | Wat वावलेकेा गेातमा्चिरिन्यादिनेन्य्थेः। यच्च ब्रह्मले कार्‌नाहनिवा क्वं तत्‌ AAT MAU THAT eats घयकमिति॥ २२॥ ज्जामनिष्यति्भिरक्स्येवेन्धयज निदर्थंनमाह ॥ fara हेयहानमुपारेयापादानं हंसच्चीरबत्‌॥ २६। विरक्गस्यैव देयानां प्रक्लव्यादौनां हानमुपारेयस्य was उपा- दानं भवति । यथा दृगम्धजलयेरेकौभावापच्योनष्येऽसारजल- AAA सारभृतक्चौरोपादानं CHT न तु काकारेरित्बथैः। २द॥ सिड्पुरुषसद्खादप्ये तद्भयं भवतीत्याह | १६८ ॥ लाद्धु पवष्वनभाव्यम्‌ ॥ लब्थातिशययोगादा AKAN २४ ek लब्धोाऽनिशयेा ज्रानकाष्ठा येन Mayas भवति ईंसवरटेवे- mu | यथालकंस्य दल्ाजेयसङ्नमाजादेव खयं विवेकः ादुर- भूदिति॥ २४ ॥ रागिसद्धय न काये cere न कामचारितवं THT शृकवत्‌॥ ९५ ॥ TATA पुरुषे कामतः T_T न कतव्य शुकवत्‌। यथा we- wh werwes इति wen कामचार न करोति Brera TAT नभवात्‌ aera: ॥ २५॥ रागिषङ्ध तु SraAre | TWAT: शुकवत्‌ ॥ २९ १ ` तेषां ay त गुणयेगान्‌ Aang: स्यान्‌ wes देव । यथा gard व्याधस्य qe रब्लुभिबदधा भवति तद्दि- ma.) अधवा गुणितया गुणलेालुपेवद्धो भवति शुकवदिन्य्धः | अत्रैवोक्तं वैभरिणा। समे anfusiaarafranerg सद्खात्‌ सहसेव AE: | परिग्रहः aged ममायं परिग्रदेन्याख्मराविधिव्याः॥ दूति ॥ २६ ॥ वैराम्यस््ा्युपायमवबधारवति द्वाभ्याम्‌ t € न भोगादरागशान्तिमूनिवत्‌॥ ₹२७॥ यथा सुने Servite रागशान्तिरभूत्‌ । रवमन्येामपि म भवतौग्य्ैः। तदक सोभरिणीव | आगखन्युते! नेव ममेोरथानामनोऽखि विच्च तमिद्‌ ware जनेारथाशङ्धिपरख्छ fet न आयते वे पदमा्थेसङ्बि॥ दूति ॥ २.७॥ afar ॥ WHWTSMTE: ३९ जम्‌ । ade टोषदशेनाद्भवेाः॥ ९८ ॥ उभयोः प्टतिततका्यैयाः परिणामित्वद्ःखाक्कत्वादिरोषद- tongs रामश्चान्ति्मेवति मृनिवदेगेन्बथेः। Sorte सद्धदोष- द्येनारेव Vy Terai यते । दुःखं मदेवेकशरीरगन्भ तथाल तदिद wer षरिद्यहे्च शितिपाद्मजानां सुतेरनेकेर्गज रतं तत्‌ ॥ इति ॥ aca रामादिरचापरतस्योपटशग्हणऽप्यनधिकार- मार । न्‌ मलिगचेत्थुपटेशबीजप्ररो हाऽ जबत्‌ ॥ २९ । खपदेशरूपं यज्ज्ञानटश्चस्य fst तस्याङ्कुरोऽपि दागारिमजि- नचिन्ते नोत्पद्यते । अजवत्‌ । यथाजनान्नि at भावा्चाकमरिन- चित्ते वशिषटेनोक्तस्याष्ुपेशबौजस्य माद्र उत्पन्न TAT A RC ॥ fa बह्ना। ` माभासमाचमपि मसिनदपेणवत्‌ ॥ ३ ०॥ ्रापातन्नानमपि मलिनचेतस्युपटेशान्न जायते विषयान्तरस. श्वारादिभिः परतिबन्धात्‌। यथा मजः मतिबन्धान्मिनद्प॑णेऽथै न प्रतिजिन्बति तद्ररिव्यर्थः॥३२०॥ यदि बा वथाकथस्िज्ज्ञानं जायेत तथाप्युपरेशानुरूपं म भवेदिग्यादे | न तज्जस्यापि तद्रूपता पद्कनवत्‌॥ TLE MERITS न्रानस्योपटेशानुरूपता न भवति सामष्येणानवबोाधात्‌। WERT | यथा बौजस्छात्तमत्वेऽपि TE- टाषाद्दौजानुरूपता पद्कजस्य न भवति तद्रदिव्यथेः। पड्ख्यानौवं रिष्यन्‌ ॥ Qt 0 मनु रह्मलेकाटिैये णेव ५र्घायेतासिद्खा किमर्धंमेतावता mare Arara च्नाननिष्यादमं AaTy | ९७४ ॥ QTR NATE # ` न भूतियोगेऽपि कतज्त्यतापाखसिद्धिवदुषाख्च- सिद्धिवत्‌ ॥२२। | nw : & रेशर्वयगेऽपि errant छताथेता नात्ति wafayag:e- , दनुगमान्‌ । खपास्यसिद्धिवत्‌ । यथोपाख्यानां ब्रह्मादीनां fafgat- ast न छतह्ृव्धता तेषामपि येगनिदरारौ यगाग्वासखरवच्यात्‌ तथेष तदूपासनया MAAS Meee: | उपास्यसिङ्धिवदिति- बोष्ाध्यायसमापते ॥ Re I अध्यायजितयोक्तस्य विवेकस्यान्तरद्कम्‌ | ओख्यायिकाभिः सम्पराक्तमजाध्याये समासतः ॥ . ` धूति बिन्नानभिन्ुनिमिं ते कापिलसाङ्कपवष्वनस्य भाग्य चाख्या यिकाध्यायख्चतुयेः ॥ खशास्वसिङ्ानः vata दूतः परः खशास्ते परेषां पूवैप्लान- पाकल्‌' पश्चमाध्याय श्रारभ्यते। तजादावारिद्धतरेऽथशब्देन यग्- Fe छतं तद्ध थंमिन्याचचपं ware | मङ्गलाचरणं शिष्टाचारात्‌ फलद शनात्‌ अतिं त्ति ॥ ९.॥ | मङ्कलाचरणं यत्‌ छतं Aaa: ward: क्ैवयतासिङधिरिग्य्धः। इ्तिशन्दे हेत्वन्तराकाङ्ुानिरासार्थः॥ ९ ॥ इईखरासिङ्रिति aga तन्नोपपद्यते कर्मंफलदाढलनया तद्धिङ्धरिति ये पूर्वपक्षिण स्तात्निराकरोति। नेश्वराधिष्टिते फलनिष्यत्तिः कमैणा तदसिद्धेः ॥ २४ trufafet कारणे कर्म॑फलरूपपरि णाम रिष्यज्निने aa ॥ पञ्चमेाऽध्यायः ७ खम्‌ ॥ ९.७२ Sawyer - कर्मरेव फठनिष्यजिसम्भवारिग्य्थंः॥ २॥ tury Maga न चरतेऽ न्याह स्तैः | ` `खोपकारादषिष्टानं सोाकवत्‌॥ ३ ॥ दुं ख राधि्ादठत्वे खोपकारा्थमेव लाकवद्धिष्ठानं enfe- BG + र ॥ भवत्वौशररस्याप्युपकारः का स्षतिरिन्धाशद्धार | लाकिकेश्वरबदितरथा ॥ ४ | इं खरस्याप्यपकारखौोकारे जेकिकरेश्चरवटेव सोऽपि संसारी war अपणकामतया दुःखादिप्रसद्गगरिग्ययः॥ ४ ॥ तथेव भव- वि्याशद्याद । पारिभाषिक वा॥१५॥ संसारसश्वेऽपि चेरौखर स्तददि सगेदुत्स्नपु रषे परिभाषामात मस्जाकमिव भवतामपि qr संसारित्वापमतिहतेच्छत्वथाविरो- धात्रिवयैखवान्‌ पपनेरिग्यथेः॥५॥ इंरस्याधिाटठत्वे नाधका- न्तरमादडइ | न रागाहते afate: प्रतिनियतकारणलात्‌ ॥ ९ । किच्च । रागं विना arfaered fag fa weit care परति- नियतकारणत्वारिव्यथंः। उपकार इष्टायैसिङ्ः। रागस्तुत्करे- च्छेति न पोनरशयम्‌ ॥ € ॥ नन्वेवमस्तु रागोाऽपीगरे तरार । तद्योगेऽपि न नित्यमुक्तः ॥ ` । रागयोगेऽपि ` खौक्रियमाण्छे स निन्यमुक्तो न स्थात्‌ तत्ते fagrnerfafiqa: | किच्च । प्रतिं weet प्तिपरिणाम- भतेचछाद्निा न सम्भवति शरन्योऽन्याश्रयात्‌ । निन्येच्छारिकं च NAAT न यक्तं शुतिखा,त .सद्षाम्धावस्थानुपपन्षः। शतः प्रकार १५७ ॥ Wasa १ इयमवयिष्यते तद्यथा । waa fe प्रधानशक्ित्वेनाश्जदभिमला- नामिच्छादीनां साक्चाटेव चेलनसम्बन्धात्‌ fa वाबररान्तमण्ि an स्भिधिसन्नामातरेण प्रेरकत्वादिति a ७ + तजा ve grater प्रधानभक्तियेामाद्ेत्‌ सङ्गापत्तिः॥ ठ! पधानशक्तेरिच्छाटेः पुरुषे योगान्‌ प॒रुषस्यापि waey- पल्लिः, तथा च स यत्‌ सज पश्न्वनन्वागतस्ते UGH शवं प्रुष इृत्धारिश्रुनिविरोध इव्यर्थः ॥ ८ THY ATE ! सत्तामाचाचेत्‌ संवैश्येम्‌॥ € ॥ अयस्कान्तवत्‌ सन्निधि षननामात्रेण चे चेतने तरिं सर्वेषामेव तन्तव्यगष भेोक्तणां पंसामविशषेणेशखयमसाद्‌ भिपे तमेव foes श्रखिलभेक्तषंयागादेव प्रधानेन मदटादिसजनादिति। ange एवेश्वर इति भवशन्त हानिरि्यथेः॥ < ॥ स्यादेतत्‌ । इं अर. साधकप्रमाएविरोघनेतेऽसन्तकं पव । अन्ययेवंविधासनकंस- wa: प्रधानमपि बाधितं शक्यत इति तजा | प्रमाणाभावान्न तल्िद्धिः ॥२९०॥ afafefaamrefefe: । ford तावत्‌ werd नास्तीव्यन्‌मान- शब्द्‌ वेव प्रमाणे वक्ते ते च न MAYA इत्यथः + ९० § GY aaa प्रतिपादयति Garay | सम्बन्वाभावात्रानुमानम्‌ ॥ ९.९. ॥ सम्बन्धा व्याभिः। अभावोऽसिद्धिः तथा च बहटा रिकः qed कायेत्वारिव्याद्यन्‌ भाने्ुपयेजकन्वेन व्याप्यत्वासिद्ध tater ममिव्य्थः ॥ Ot a नापि ब्द इन्व, ॥ पश्चुमेाऽध्यायः ९.४ चम्‌ ॥ UR afacha प्रधानकायेलस्य ॥ ९.२ । प्रपञ्चे प्रधानकायेत्वस्यैव श्रुतिरस्ति न चेतनकारणत्वे । चथा | अजामेकां लाहितशुक्हष्णां TH: परजाः खजमानां सरूपाः | wed aenenadia तश्चानख्पाभ्यां व्धाक्रियनेग्धारिरि wai या च तदेतत बड़ स्यामिग्धादिखतनकारणनाश्चतिः शा खमाटावत्पन्नस्य महसण्धापाधिकसख्छ महापरङुषस्य जन्यज्ानपरा | fg ar बङ्भवनानुरोधःत्‌ मधान एव कूलं परिपतिषनौनिषदैशी। न्यथा वाची चेताः केवले निगु णच्छेग्धादिशुन्युक्तापरि्ानिन्बस्य परषघेऽनपपक्नेरिति। Ga चेश्र परतिचेध Daa पेराग्यार्थमीग्र्‌- qr विनापि मेगत्तपतिपाद्नाथं च पोडिबादमाचमिति nas व्याख्यातम्‌, अन्यथा अमवव्याहश्रस्येश्रनिग्यत्वाद्‌ मा णत्वकय्यनः- aan ओगपाधिकानां निन्यन्नानेच्छादीनां महद्ादिपरिणग- मानां चाङ्गेकारेण केटस्याद्युपपक्नेरि्यादिकं बह्ममकैमांसायां दषटव्यमिति ॥ ९२॥ नाबिद्यातो बन्ध इति यत्‌ सिद्धान्तितं प्रथम. पाट wa परमतं विस्तरतः waged दरषवति । नादिद्याशक्तिडगो fray ॥ Xs । परे ws: प्रधानं नालति किन्तु च्राननाश्यानाद्रविद्याष्डा ufsrana fasfa सत एष Same watery च माश्च eft | mem) fragrant चेतनय्धाधिद्याधक्तियेगः eee सम्भवतीति । afar दतद्धिंस्वदाकारता सा च faarcfewer- ऽधि कारडेत्संयेागरूपं सङ्क विना न सम्वतीन्यर्थः॥ ९९ ॥ नन्ब- विद्यावशादेवाविद्यायागो aaa: \ चया वापारमाथि ane तया ay शति तचा) तद्योगे तद्िद्धावन्योऽ्या्चयत्वम्‌ ॥ ९४ 4 व्विन्नाणगादबिद्याषिष्धौ चान्याज्याश्यस्वमाक्षाश्रयत्वम्‌ । COs ` ॥ साङ्भुप्रवचनभाव्यम्‌॥: ` waren वेति शषः) ९४ ॥ ननु बीजाङ्करवदनवस्या न टोषा- ब्याशद्खार | | न बोजादूःरवत्‌ सादिसंसारश्रुतेः ॥ ९५ १ ` बौजाद्भुरबदप्यनवसा न सम्भवति पुरुषाणां संतारस्याविद्या- द्मखिलानधेखूपस्य agent: | प्रलयसुधुप्पादावभावश्चवणाटि व्यर्थः । विन्चानघन एवैतेभ्यो भतेभ्यः समन्थाय तान्येवानविनश्यनौ श्यारिश्ुतिभिहि पलयारो बदह्यभावेन तरौपाधिकाविद्याधि द्याद्रखिलसंसारशन्यचिन्मराचत्वं पुरषाणां सिद्धमिति । ` तस्माद्वि- द्याप्याविद्यकौति वाङ्नाचम्‌॥ ९५॥ नन्वख्ाकमविद्या पारिभा- faat नतु योगोक्तानाकन्यात्मबद्ादिरूपा तथा च भवतां पधा- नवदेवास्माकमपि तस्या अखण्डानादि तया परुषनित्वेऽपि ना- सङ्खतारानिरिग्याशङ्कायां पररिकल्ितमविद्याशन्दाथं विकल्प्य दूषयति । ` विद्यातोा{न्यत्वे ब्रह्म बाधप्रसङ्ः ॥ ९६ 4 यदि विद्यान्यत्वमेवाविद्याशन्दार्थस्तहि तस्य च्राननाश्यतया ब्रह्मण आआनेऽपि नाधो नाशः प्रसज्यते विद्याभिन्रत्वारि धयः ॥ UE ४ ४: ॐ BAY AHA ॥ LS ॥ यदि त्वविद्याख्पमपि विद्यया न बाध्येत तरिं षिद्यावेफस्यम्‌ i अविद्यानिवतेकत्वाभावारिग्यथेः ॥ ९७ ॥ पक्लान्तरं दूषयति | विद्याबा्यत्वे जगतो येवम्‌ ॥ ९.८ ॥ यरि पुनविद्यया चेतने बाध्यत्वमेवाविद्यात्वमुच्यते तथा सति जगतः प्रकनिमदाद्रखिलप्रपञ्चुस्याप्येवमविद्यालं स्यात्‌+ अथात Seat नेति नेयस्थुलननणिन्यादिगुतिभिर्भिंष्याच्नान दमेव ग्रहल- ॥ पञ्चमेाऽध्यायः २२ त्रम्‌ ॥ QW anzvarafa afanazers: । an चाखिलपपश्च॒स्येषावि- gia स्येकस्य न्ञानेनाविद्यानाश्चाद्न्येरपि परपश्चो a raat ara: | विद्यानाश्यत्वं afaene aa’ न शक्यते विद्यानाश्यत्वेन विद्यानाश्चग्रदासम्मवादाव्मश्रयारिति॥ yan aga सादित्वम्‌ ॥ ९९५ ` भवतु वा यथाकथस्धिद्धिद्याबाध्यत्वमेवाविद्यात्वं तथापि ताह- शवस्त नः सारित्वमेव vena न त्वनादित्वं समस्मवति। विद्धान- चन एवेत्यादक्तशुतिभः परलयाडै Tere चिन्माबत्वसिद्धेरि- ` ay) अस्मन्मते च प्रलये परषस्यासंसारित्वे$पि खतच्वनिन्धप्र धनसंयागात पनबन्ध उपपादितस्तथा परधानसंयागेऽपि प्राग्भ- बौयाविवेक एव emcee निमिलमिन्यष्यक्तम्‌। तसा द्यो गदशनेक्तादन्या नाविद्या सा च बङ्धिधमं एवन परुषधमे दूति सिद्धम्‌ ॥ ९९ ॥ अत्रेवाध्याये कमेनिमिका प्रधानपहज्निरिति यदुक्तं AT परपु वप्त GATT WAHT | न धमापलापः प्रकतिकायेबेचिव्यात्‌॥ २०॥. शब्रह्यच्चतया WATTS न सम्भवति प्रकछटतिकारचेषु वेचिव्थान्य- यानुपपक्या तदनुमानारिग्यथेः # २०॥ प्रमाणान्तरमप्या ह | ुतिलिङ्गादिभिसखल्छिदिः + २९.। पुष्पो वं पुष्येन भवति पापः पापेनेन्धादिश्रुतेः खर्गंकामेोऽ्- aaa यजेतेति विष्यादिरूपाक्िद्धगदो गिमन्यच्चादिभिख afar Rae २९॥ प्र्यच्चाभावाइुरमासिद्िरिति परस्य हेतमाभा- सौकरेति। न ,नियमः भ्रमाणान्तरावकाशात्‌॥ २२ अ्यच्ठाभाषाद्रत्वभाव इनि नियमो नास्ति भमाणान्रेणापि Log ॥ साङ्खुषवष्वननाद्यम्‌ 8 | weet विषयीकरशारिव्यथेः। रर ॥ ध्नेवदधरमेनणि are afr | खभयचाप्येवम्‌ WRT चर्मवद्धमं ऽप्येवं पमाणानीन्यर्थः॥ २६॥ were सिद्िश्चत्‌ समानम्‌ भयोः ॥ २४ ॥ ननु विष्यन्यधान्‌पपलिङूपयाथापक्या धर्मसिङः सा च are: wa इनि कथं ओरातलिद्धगतिदृश्ाऽधमं इति Ga यनः समानः मभयोाधेमाधर्मालिंङ्गमस्ति परदारान्न गच्छेदिति निषेधविष्या- देरेवाधममैलिङ्त्वारिन्यर्थः॥ २४॥ नन्‌ धर्मादिकं चेत Sle तहिं पुरुषाणां धमादिनिष्ेन परिणामाद्यापशिरि्याश्ड्कां परि. इरति | ६ ऋन्तःकरणधमेतवं warty ॥ २५ ॥ श्रारिशन्देन वशधिकशास्तोक्ताः सवै श्रा्मविशेघगुणा गुदान्ते । न चेवं प्रलयन्तःकदणाभावाङ्मोारि कं क तिषटग्विति वाच्यम्‌, शा- काशवद्‌ नःकर णस्यान्यन्त विनाशाभावात्‌। अन्तःकरणं fe काय- कारणाभयङ्पमिति प्रागेव व्याख्यातम्‌ । अतः कारण्ाबस्ये प्रतत्य शविश्ेषेऽम्तःकरणा ध्मा धमेसंस्कारारिकं तिष्ठतीति । २५१ या देतत्‌। प्र्षतिकाय बचिव्याच्छ्रन्याद ख धमेादिरिङरिति aga त- दय क्तम्‌ । जिगणाव्मकप्रछतस्तत्काया्णां च भवतां sas बाधात्‌ arent चेताः केवले निगणख्। अथात थरारशे नेति नेति। यशब्द्मस्प मरूपमव्ययं तथा रसं निन्यमगन्धवच् यत्‌। दूव्यारिना। न निरो न चोत्त्तिः। वाचारस्षणं विकारो नामचय Baas सव्यमिन्यारिना चेति । तदेतत्‌ परिहरति, गृणादौनां च नात्वनलबाधः ॥ ₹२९। गुणानां wargiat तद्नेष्णं च सुखादीनां ताक्ायोणानपि त ठ द SSS ee ~ ~ I a1 ॥ पश्चुमेऽध्यायः Re UAH Low भरदारनां wert नास्ति बाधः किन्तु data एव चेतने aaa धवत्‌ । तथा कालत एवावस्थारिभिनाधो गुणाद्यश्िलपरिणामिन इत्यथः॥ RE कुतः पुनः SEIT एव बाधो न्‌ भवति खभ्रमनोारथादिपदायेवरिन्याकाङ्घूायामाह । पच्चावयवयोगात्‌ सुखसंवित्तिः ॥ २७॥ त्र fat ottawa विवाद्विषये करेशस्य सुखमाजस्य ग्रहणं सवेविषयेपलक्त॑कम्‌। सु खादिसंवित्निरिति पाठस्तु समौ- Sa weary न्यायस्य प्रतिन्नाहे तदाह रणेोपनयनिगम- नानि तेषां योगान््ेलनात्‌ सृखाद्यखिलपदाथैसिङरिव्यर्थः | अयो ग्यम । ad aa श्रथेक्रियाकारित्वात्‌। वद्यदथक्रिया- कारि तत्‌ तत्‌ सत्‌। यथा चेतनाः। पलकारिरूपार्थक्रियाकारि व aq aa afefai चेतनानां चाविकारित्वे$पि बिषय- wary एवार्थक्रियेति। नास्तिकं मति च यतिरेकयनमानं anal तत्र च शशशदङ्गदिष्टष्टान्त इति i २७॥ प्रव्यक्तातिरिक्तौ परनाणमेव न भवति वधाप्यत्वाद्यसिद्धेरिति arate: पनः शङ्कते । न सह्ङ्रुहणात्‌ सस्बम्धसिद्धि;ः IRA eer सदचारग्र रणात्‌ सम्बन्धे व्याभ्निने fag it भयसं चान नगतम्‌ । शतो व्याि्रहासम्भवाच्रानुमानेनाथसिदहिरिन्यर्धः। ॥ Ra समाधन्ते। नियतघमेसादित्यम्‌भयारेकतरस्य वा व्याप्रिः॥२९॥ धमंसारिन्यं धमंतायां साहित्यम्‌ । gear इति यावत्‌। लभा चोभयोः साध्यसाधनयोरेकतरस्य साधनमाजस्य वा निय- तोाऽ्भिचरिता यः cea स anfafted: । उभयोरिति फ १.७८ # खाद्भुमवचनभाग्यन्‌ ४ sanfara मोक - नियमश्छानकखनर्दंश my इति न anf quam दूति भावः+ २९ + anfianeanenfzed पटाथाम्तद्‌ः न WTALATY | न तत्वानरं वसुकण्यनाप्रसक्तः ॥ ३० ॥ ` नियतधमेकादित्वानिरिक्रा व्यानं भवति anfieqerre ब्तुनेाऽपि कल्पनाप्रसङ्गात्‌ । अस्माभिस्तु सिङुवस्तुन एव व्याि- aaa ्र्मिन्धय ; ॥ Rok परमतम्‌ | निजश्रयद्धवमित्याचायाः ॥ ३९. # अपरे areata nary खशक्तिजन्यं शक्गिविशेषरूपं vara: मेव व्याभिरिग्याङ्ः । निजशक्तिमाजं तु avayarenfanar म enfa: 1 टेशाम्तरगतस्य yatta वश्हाव्याप्यतवात्‌। रेशान्तर- गममेन च सा शक्तिनाश्यत इति treae (तिव्याक्निः। खमते n त्पजिकालावच्छितत्वेन घूमे fawadita इति भावः ॥ ६९ ॥ खधेयशक्ियोग ति पञ्चशिखः॥ २२॥ बङारिषु प्रकव्यारिव्याष्यतावयवहारादाधारलताश्क्िव्यापकना- प्रेय ताशक्तिमन्छं चच व्याप्यत्वमिति पञ्चशिख cen eel नन्वा- Gants: किमथे कर्ण्वते ag वस्नः; खङ्प्भ्क्गिरेन व्यानि TE तजाद्‌। म खरूपशक्गिनियमः पनवेदप्रसक्तीः ॥ Re सरूपशक्तिस्तु नियमे व्यापिने भवति पान दत्य प्रसङ्गात्‌ । चरः कर्य टतिबदधिव्यैप्ये्यनाप्ययोमेदेनेन्धथेः। खङ्पभिति awa प्रक्तिपटेपादानं व्याजव्ाप्यधमेनापषादनाध ॥ ९२॥ पनर) qua faaurfe | ॥ पश्चुमेऽष्यावः BORN wee विभेवणानथेकधप्रसक्तोः ॥ ९४ 9 gage एव व्याद्यातपायमिदम्‌॥ ६४॥ दूषण्णानौरमाद पड्कवादिग्बनुपपन्े्च ॥ २४ ॥ wenfzy ठच्चारिवीाष्वतास्ति खरूपशक्तिमाजचन्त्‌ me सेशं न सम्भवति) feaewaste खरूपशक्तरनपामेन तदगनौमपि व्याप्वतापरेरिन्य्थंः । श्राधोयशक्तिस्तु षेदकाले भिनष्टेति न लदानौं व्यात्निरिति भावः॥६५॥ ननु fa पष्डशिखेन निज- magyar व्याभिरेष नोच्यते तरि धूमस्य बहद्याधेयत्वाभावाद्- ब्यव्याष्वतापञ्चिरिति ware । arnaufafaet निजशक्तियागः समानन्धा- | यात्‌॥३९॥ शायेयशक्तीव्यमित्वसिदङ्धा foray ashe व्यापित्वेन fry श्व समानन्यायात्‌ बुङिाम्यारिष्य्ः । अनमुगनस्तु नाना्थं्न्दवच् राषाय। एवं खमतेऽपि नानाविधसदचारा एव आरव बाभ्याः। न चेवमप्यनुमितिहेतुत्वे खाप्ीनामननुममः स्वादिति याच्यम्‌) ठषषारशिमश्यः रिवत्‌ कार्यमतंबेजाग्याद्ुपपन्लेरिति । wearer. योगाहूष्णादिसिद्धिरिनि यदुक्त लडूपपाद्नाव व्याभिनिषेचनेनाु- मानप्रामाण्णे बाधकमषास्तम्‌ FRE ब्दा पश्चावयवरूप- शब्दस्य wastage शब्दशक्याटिनिवेचनेन तदनुपपत्ति- रूपं शब्दप्रामाण्ये परेषां बाधकमपास्यते | वाच्यवाचकभावः सम्बग्धः शब्दायेयाः ॥ ३.७ ॥ अयं बाच्यताब्या afm: we वचकताद्यः शक्गिरस्ति दैव तयोः {he ॥ SIT sae ॥ waaay । नज््नानाच्छन्देना्यं पस्ितिरिन्यर्थः Hon श्त्या दकाण्याह | ; fafa: सम्बग्वसिद्विः ॥ see WAITA SPATE प्रसिड्पद सामानाधिकरण्यम्‌ | इन्धे. तख्िभिदक्तसम्बन्धे TIT इत्यथः ॥ ६८ ॥ | न कायं नियम उभयथा दशनात्‌ ॥ ३९ । स च शततिग्रदः कार्यं एव भवतौति नियमे नास्ति लाके कारय वर का्ऽपि बडंब्यवहारादिदशेनारिन्यर्थः। ante गामानये- वयादिकार्यैपर वा कयादुडुस्छ गवानयनादिव्यवदहारो दृश्यते । एव- मेव पुजरस्ते जात इव्यादिसिङ्परवाक्याद्पि पुलकादिव्यवहारो दश्यत इति । सिद्धः थंशन्दपरामाप्यसिद्धो च विवेके वेद्‌एन्तप्रामा्यं सिङमिव्याशयः ५३९ ॥ ननु भवतु लेके fag शक्तिद ऽथ परनथ- afeeqam | वेदे तु कथं भविग्य्यकायेबोधनवैयथ्यैदिति नगाड। लाके SUAS बेदायेप्रतीतिः॥ ४ ° ॥ लाके शब्द्शक्ति्युत्न्नस्य पुरुषस्य तदनुसारेणैव वेदा्पर- तौतिः। afe ma शक्ताभिन्रा वेदे fae a ण्व जैकिकास्त एव afeat दूति न्यायात्‌ । खता लाके सिङ्धाथैपरत्वसिद्धो वेदेऽपि तन्‌ fag ied: ॥ ४० ॥ Wa शङ्कते । a चिभिरपारषेयलाद्रेदस्य तदथेखातीद्धिय- लात्‌ ॥ ४९. ॥ ननु जिभिरारेपदेशारिभिवैटशब्दे न शक्तिदयहः सम्भवति वेद- स्यापरुषेयत्वेन तदर्थ घ्राप्ीपरेशाभावात्‌! तथा वेटार्थस्याती- fganat aa इद्ुव्यवदहारस्य भ्रसिद्पद्‌ सामानाधिकरण्यस्य च ॥ पश्चुमोाऽष्यायः 8५ War ९८९. य रौन मशक्यत्वारिव्ययैः ॥ ४९॥ तत्रातौद्धियथे्बमारै निरा- करोानि। न यज्ञादेः खरूपतो wae वेशिष्यात्‌ vet aga त्च । यते ठेबतेशेश्यकद्वन्ागादिरूपस्छ यन्नदानारेः खङूपत ua धर्मत्वं वेद्‌ बिहितत्वं वे शिष्यात्‌ प्रशष्टफरकत्वाम्‌। agiza चच्छारिरूपत्वात्नातौद्रियम्‌ a त्‌ यच्चारिविषवका- पर्वस्य धर्मत्वं येन वेद्ृविहितस्यातीौद्धियता स्यादिव्य्थः । ननु तथापि टेवताद्यनौद्धियाथवरितत्वमस्तौनि ta | अतौद्द्ियेषुपि पटाथतावच्छेदकेन सामान्यरूपेण प्रतौतेषैच्छमाणत्वादिति ॥ ४२। यज्चेक्तमप सुषेयत्वेनाप्नापरेशाभाव इति तदपि निराकरोति। निजशक्छिव्यत्पत्या व्यवच्छिद्यते ॥ ४२ ॥ अये सभेयच््रेऽपि वेदानां खाभाविकौ यार्थ शक्तिरस्ति ga हैडुपरम्पराभिव्यैत्यत्यास्य शब्दस्यायमथं इयेवं रूपया व्यवच्छिद्यते शिव्येभ्योऽ्थान्तराद्ाव््यौपदिश्यते न त्वाधुनिकशब्द्वत्‌ खयं weaa येन परुषेयत्वापेक्ता स्थादिव्य्थेः ॥ ४३२॥ नन्‌ तथाप्यतौ न्दरियरेवताफलारिषु कथं wife बेदिकपटानां स्यात्‌ तजा, arate प्रतीतिजनकल्ात्‌ तस्सिदिः॥ ४ ४ ॥ rary पदा्थेष॒॒सानान्यधमैपुर सकारेण लशवः शक्तियदा भवति साधारण्येन पटानां प्रतीलिजनकत्वस्यानभव- षिडत्वात्‌ । विशेषस्वतीन्दरियोऽपुवं एव arena न चतस्य TEU HATA LTT! ॥ ४४ ॥ शब्दपरामाप्यपसङ्गेनेव शब्दगतं विशेषमव घारयति |. a नित्यत्वं वेदानां कायेलखुतेः ॥ ४५ ॥ ख तपोऽतप्यत ABTA लपस्तेपानात्‌ जयो बेटा AAA RT १्८श्‌ ॥ साट] ब्यनभाव्यम्‌ ५ रिशभिटानां न निन्वत्वमिन्धैः। बेट्मिन्धतावावधानि.व सजा तौयानुपुरवैप्रवाहानुच्छेद्पराणि a ४५ ॥ ate किं परुधेया वेर्‌ Aare | . ` म पोरषेयलं aan पुरुषश्छाभावात्‌ + ४ ई ४ इंग्रपतिषेधारिति ga: सगमम्‌\ ४६॥ परः sar wahqarang rayne | मुक्तामुक्तयार याम्यलवात्‌ ॥ ४७ ॥ जीवन्मुक्रधु रौणय मिष्णुविशड्ुसश्वतय निरतिश्यसवेन्चोऽपि बौतरामन्वात्‌ सरसश्राखवेदनिमाणासोम्बः। चअमुक्तस््सवेदधन्वा SAAT इत्यथे ॥ BO ॥ नन्वेवमपैरुषेयत्वान्निन्यत्वमेवागतं तजा | नापारषेयलाब्रित्यतमङ्रादिवत्‌ ॥ ४ ८ # स्पष्टम्‌ ॥ ४८॥ नन्वदकराट्षुपि कायत्वेन wefan Gree यंत्वमनुमेयं लजाह । ` तेषामपि adm दष्टबाधारिप्सक्िः+ ee ४ यत्‌ tread नच्छरौरजन्यमिति व्याक्निलाके cet meat: feta सति स्थादिन्धर्थः॥ ve ॥ नन्वादिपुरुचोश्चरितत्वाद्ेटा शपि परुषया एषेत्याद | यस्िघ्रदऽपि छतबद्धिरुपजायते तत्पोरुषेयम्‌ ॥ ५०। ee शवाहृ्टेऽपि afer वस्तुनि छतवृद्धिनृदपवेडत्वबुद्धिने- यते तदेव पोरुषेयमिति aafean caress एतदुक्तं भवति. न पुरुषोश्वशितलामाजेण Geta आस्वपन्ासयोः लुषुतिंकालौ wat सोडणेयत्वच्यवडहाराभावात्‌। किन्तु ब्धिपुककन्बेन वेदास्त _ en en - ~> ॥ पञ्चमेाऽभ्यायः ५२ GE LER farrqugarenngafgriat एव qaqa: सकाशान्‌ wa wafer) wat न ते पोरुषेयाः। तथा च शरुतिः | mere मद्र भूतस्य निग्छसितमेलद्महग्वेर्‌ द्रष्ादिरिति ॥ ५०1. नन्वेवं यथा- ये वाक्यायेच्चानापवेकत्ाच्छकवाक्धस्ययव वेदानामपि ware न दधात्‌ AATE | निजशक्चमिन्यक्तः खतः WATT ॥ ५९१ वेदानां निजा खाभाविकौै या यथार्थन्नानजननश्तिष्सश्यर AQAA AYR रपलम्भादख्िष्लवेदानाभेष . ष एव प्रामा- प्यं सिद्धति न वन्गुयथाधेच्चानमृखकत्वा दिनेग्यभेः | नधा च न्कय- द्धम्‌ agree तत्प्रामाप्यमिति, गुणारौनाण्च नान्यनतवाघ इति प्रतिज्ञायां न्यायेन बुखाद्षिडरिग्मेकेा हेत॒प- aay: प्रपञ्चित ॥ ५९. ॥ साम्प्रतं ASAT देत्वमरमादइ | नासतः खानं खष्टङ्गवत्‌ ॥ ५९५. शास्ता तावत्‌ wares सखारिसिड़ः। qraaratefa fate ¦ । wate saat च्नानमेव ने(पपद्यते ATHYT- रौनामभानादिग्यर्थः। aa च AERA । नाभाव उपरग्धे- fifa शुक्तिरजलखभमनेारथादरौ च मनःपरिणामश्ूप ward: प्रतीयते नाव्यन्तासत्निति वच्यति ॥ ५२॥ नन्वेवं गणादिरन्यन्तं WHI भवत्‌ तथा च नान्यन्तना ध इत्यन्यन्तपद्पैयय्यैमिति AAT | न सता बाधदशेनात्‌॥ YS tl श्रद्यन्तसतेऽपि quai न युक्तम्‌ । विनाश्षारिकाले बाध- दशनात्‌ | चैतन्ये भासमानस्घ जगतद्येनन्य एव बाध्‌ शेनाच | guia weg नेति नेति ay नानास्वि किञ्चन aa gaa gay AAT न मातेन्यादिश्रुतिभिन्योवेखेव्यथेः॥ ५६९ ॥ नन्देवमप्रि ९८८४ A साङ्कप्रवचनभाव्यम्‌ ॥ सरसज्जां भिन्नमेव जगङ्गवत्‌ लथाप्यन्यन्तवाधप्रतिषेधापपत्तिरिति ` WATE | नानिवेचनीयस्य तदभावात्‌ ॥ YS ॥ qantas वानिवेवनौयं तादृशस्यापि भानं न चरते नद्‌- भावात्‌। सद्सद्धित्रवरूवपरसिद्धरिन्यथेः। दृष्टारनसारेणोव कल्य- नाया ओचिच्यादिति भावः ॥ ५४ ॥ नन्वेवं किमम्यधास्यातिरेवेष्टा नेग्धाद | नाग्ययास्यातिः खवचोाव्याघातात्‌ १५११ ्न्यद्र्वन्यरूपेण भासत इत्यपि न यक्तं Qasr व्याघातात्‌ | शन्यजान्यरूपस्य कशदुग्तल्यत्वमन्यथा शब्दे नाच्यतेन्यथा च तस्य भानम्‌च्यत इति खव एव व्यानम्‌ । असता भानासम्भवस्या- न्यथाद्यातिवादिभिरपि वचनाट्ग्यथेः । पुरोवतिन्यसन्े<न्यर AQUA भानाप्योजकत्वमिति भावः। न च सर्वज्रासतेा भाने aan न सस्मवति सच्चिकणेद्यभावारिन्यतः कचित्‌ सन्नामाज्रम- पद्यत इति वाच्यम्‌। अनार्वासनाधाराया एव भमरेतत्वसम्म- बारद्ति।॥ ५१५ ॥ नाव्यन्तनाचध इति cam क्शिणानः खषिडान्त- मपसंहरति। सद सत्व्यातिबाधाबाधात्‌ ॥ ५६ ॥ सदसत्व्यातिरेव सवषां गुणारौनां कुता बाधाबाधात्‌ त्र खकूपेणणाबाधः सववस्तनां निन्यत्वात संसर्गं तस्त बाधः सवेवस्तनां चेतन्धेऽस्ति यथा परटारद्ष लादिग्यादटेस्तद्रत्‌। तथावस्थधाभिरपि बाध-खलपरिणामिनां कालारद्षिव्यथंः। are प्रतिपन्न ufafu निषेधवड्विघयत्वम्‌। wad त्वभावः सेोऽप्यधिकरण- wou इति। न च सट्सच्वयोरविंरोध इति वाच्यम्‌। प्रकारभेदेना- विरोधात्‌ यथाहि Stfeaj बिन्बरूपेण सनत्स्फरिकगतप्रतिनि- ॥ TACT: WO GAA Vay म्बसूपेण च्ासदिति दृष्टम । यथा वा रजतं षणिगौथौश्छरूपेण सच्छक्यध्यस्तरूपेण चासत्‌ तथेव सवं जगत्‌ खरूपतः सत्‌ चत न्याटावध्यस्तरूपेण चासदिति। तदुक्तम्‌ । श्ये छविद्यमानेऽपि defaa भिवर्तते | ध्यायते विघयानस्य खभेऽनधौगमे यथा ॥ दूति । एवमेवाबस्थाभेरेनापि सद सछमविषङ्धम्‌ । यथाहि छक्तारिः प्रखूटाद्यवस्थाभिः सन्नष्यद्करादयवस्थाभिरसन्‌ भवति तयेव प्रट्यारिकं सदसटाव्मकमिति। तदुक्तम्‌ । अव्यक्तं कारणं यत्‌ तन्नित्यं सदसदात्मकम्‌ प्रधानं wataafa वदाड्धस्तधचिन्तकाः ॥ इति। एतश्वाखाभिब्रह्मनौमां साभाव्ये योगवातिके च प्रपञश्चित- मिति दिक्‌॥५६॥ श्रयं विचारः aH इदानौं शब्दविचारः WAPI थागन्तकतयान्ते अस्तयते । . प्रतीत्यप्रतौतिभ्यां न स्फारात्मकः शब्द्‌; ॥ ५ ७। , अर्येकवौभ्याऽनिरिकतं कश इग्यारिरूपमखण्डमेकपट्‌ स्फार दूति येग रभ्युपगम्यते कम्बद्धौवाद्यवववेभ्योऽतिरिक्ता चराद्य ara ख च शब्द्विशेषः पदास्योऽयेस्फ्टीकर णात्‌ स्फार LATA स शब्दाऽपानाणिकः। कुतः पतोत्यपरतौनिभ्याम्‌। स शब्दः किं प्रती यतेनवा। Wel येन वणंसमदायेनानपवैःविरेषविशिरेन से. ऽभिबज्यते तस्यैवाथेमरन्यायकत्वमस्त किमन्तर्गडुना तेन । day त्वन्ना तस्फारस्य नादछ्यथ परत्यायनशक्तिरिति aa स्फारकल्पमे Be ॥४७॥ Ge वेदानां red परतिषिड्मिदानीौः वर्णनिन्य- व्मपि प्रतिषेधति | Lae ॥ सौङ्धपवचनभाष्यम्‌ ॥ न शन्द्नित्यलं कायेताध्रतौतेः॥ ५८॥ स एवायं गकार शन्धादिभन्यभिच्चाबशाद्णंनिन्यत्व न aa ena wart सग्यारिपन्धये नानिन्यत्वसिडरिव्यथैः। mefirs नव merraifeatadht । अन्यया eects wafrga निन्धतापर्नारिनि ॥ ५८। WER । | पसिंदसस्वसखमिव्यक्रिो पेनेव घटस्य ॥ ५९ 1 aa पूवेषिङ्सनलाकस्यैव शब्दस्य ष्यन्यादिभियैगभिवयङ्िख्लग्धाच- ` arte: पतीनेविं घयः। afaqat wut ठौपेनेव चरस्यति ॥१९ ॥ परिश्य्ति। सत्कायेसिद्ान्तश्चेत्‌ सिद्धसाधनम्‌ ॥ fot अभिव्यक्तिवैद्यनागतावस्थान्यागेन वकैमानावश्चालाभ Tay च्यते तटा सा्ायसिङ्खान्तः । तादशनिग्यत्वं च स्वैकार्वीणामेवेनि fegeraatiare: | यरि च बर्तमानतया सत एव च्ानमाज- खपिष्यभिव्यक्गिङच्यते तदा चडारौनामपि निन्धतापकिः । का- रणव्यापारेण च्धानद्धौवात्यज्निप्रतीतिषि्वयतोचिन्यारिनि भावः aon श्ाक्मदेते पृषोनुकतर्मेपि बाधकमुपन्यसनौबमिन्धेतद्थेभा- छाद्तभिराकः पुनरारञ्धते। नादेतमात्मना लिङ्गात्‌ तङ्धदपरतीतेः॥ ९९ ४ यद्यष्या्मनामन्योऽन्यं भेदवा क्यवद्मेदवाकच्छान्यमि तन्ति तयापि aga नाग्यन्तमणेदः। यजारिवाक्श्छयैः परटतिग्यामान्धागादि- खिद्धभर्‌स्यैव सिद्धेरि्ययः। न ऋन्धन्ताभेरे तानि जिङ्गान्युप- पद्यन्ते । अभेद्वाक्धानि तु सगम्यारि शुनयेकबा क्षतथावैधम्यैरि- ख णाद परतयेषपपद्यन्ते। भिना नारिनिदटत्यन्ययानुपपक्यापि ॥ Tega: €3 Tay ॥ Vay तन्परव्दावष्ारप्पाञेति॥ ६ ९॥ Se fay ब्कमुक्घम्‌। sratg सवै agg सुवैसिति शुन्धाकनेऽनाक्षमिरदेते त NYG ACHAT | | AREAS UTA ATA ॥ ९२६ TATHATT भोग्यपपण्चनाकनेः ATS WATTS बाधात्‌ । GRA, TART चरपटयोारष्वमेदः स्यात्‌ | GTS! TATE frraraery) स ष्व Reqreanaqaarfen ed: ॥ ६२ 4 शिष्यबदवेशद्याय पाकमप्यथे विद्षटमति | नोभाभ्यां तेनेव ॥ € ३३ उभाभ्यां समु्िताभ्यामप्याकानाकन्धां नाद्मनतामेरस्तेमैत्र Vy इयेनेन्धथेः ॥ ९९ ॥ नन्बेदमावेदमिव्यादिश्चनीनः ऋ श्रतिरिनि ARTE | खअन्यपरल्वमविवेकानां तच ॥ € # 4 अविषेकानामविवेकिपुरुषान्‌ षति तचाद्रतेऽ्यपरत्वमुपासनार्थ- कानुवार्‌ ka लाके हि शरौरथ्रौरिणोभाग्यमोक्ताचा- विवेकेनाभेशे व्यवहिवतेऽहं गौरो ममाक्ा भद्रसेन इन्धारिः। अतस्तमेव वयवद्ारमम्‌द्य तानेव मति तथोपासनां शुनिविदधाति सचशुद्ाद्यधेमितिः। अन एव प्ररनाशेरशायामुपाष्छानाना काव प्रतिष्षधति तिः, WHAT न मनुते Varela मतम्‌ । तरेव ब्रह्म त्वं fate मेदं थरिद्मुपाखते ॥ इ्यादिनिति ॥ ९४ ॥ meranfent जगदुषाद़मनकार्मप्ि न्‌ TUTTE | ae 9 STATA aaa ayy मा्माविद्या art जगद्पादानकारणं निःसंङ- लात्‌ ॥ fue केव svar ओाक्मात्रिता afar समुचितं वा areca बहुभयं न जगदुपादानं सम्मवति । अाक्मनाऽसक्गत्वात्‌। सङ्ख्या fea: संयोागविेषस्तनेव द्रव्याणां विकारा waft अताऽसङ्ग त्वात्‌ केवलस्याकानेऽदधितीयस्छ नेापादानत्वं नाविद्याद्रारापि' warafa | असङ्गत्वेनाविद्यायोगस्य प्रागेव निर स्तत्वात्‌। प्श्येका- पाटानत्ववरेवाभयोपादानत्वमष्यसङ्गत्वादे वासम्भवोन्धथेः। यदि चाधिद्धा दरव्यरूपा Teeth गगने वायुषदिष्यते तलदाव्मादधैत- wifa: | तथा प्रनिरेव सेति सिङुधाधनं च। atest चाविभा- गोनादेतमस्ाकमपीष्टमेव | Ber सेोन्येदमद्य आसौटेकमेवा (द््‌- we ब्रह्मेग्थादिशव्यापि वाविभागङूपमेवाद्रैतं प्रतिषाद्यते। म तद्कितौवमस्ति ततोऽन्यद्धिभक्छं॑यत्‌ पश्चेदिति sarc तथा STA आआसौजन्नानमयोाऽप्यथं एकमेवाविकख्ितम्‌ | तयोरेकतरो थैः परछति्योभयास्मिका ॥ Wet त्वन्यतमेा भावः पुरुषः साऽभिधौवते। दूति । धिकल्ितमविभक्तम्‌। लसा द्ान्तानानखष्डाका Qa ard: | तलयाष्याधनिका वेदाग्तिनोऽबन्यपर्षपजातमेव ब्रह्ममौनांसासिद्धान्ततया कल्ययन्ति। तत्‌ त॒ब्रह्मङ्बान्‌ क्तत्वेन wan तद्विरोधेन चास्याभिस्वजैव निराटतमिति। अच च बह्न- Antafegeat न दृष्यते । अपितु वेदान्तष्ापाततः सम्भा बितेऽथे एव निराक्रियत इति ara । एवमु सर खजेपरपि ॥ que मकाशखरूप श्राति खयं सिङ्धान्तितं तज षव्यं विज्ञानमानन्दं ब्रह्मेति शुतेरानन्दोऽष्याकनः खङूपमिति gare मिराकरोाति। ॥ पश्चुमाऽध्यायः €¢ जम्‌ ॥ ९८९ नेकस्यानन्दचि दरुपत्वे योर्भैदात्‌ ॥ ६९ । एकधर्मिंण श्रानन्दचेतन्योभयरूपत्वं न भवति दःख्चानकाले सुखाननुभवेन सुखन्नानयेभदादिग्य्थः। न च च्रानविशेषः सुख- मिति aa शक्धते। थताखरूपच्चानस्छाखण्डत्वात्‌। आत एव चेतन्यानुभवकाले सखस्यावरणमपि वक्तं न Ww | अखण्डत्व- नानन्द्ावरणे दःखं जानामीव्यनुभवानुपपेः। न WTA ae aisfe येनानन्दांशावरणेऽपि Greta भावादिति । न च श्रुति बलेनेतेऽवन्की इनि वाच्यम्‌ । नानन्द्‌ं न निरानन्दमिन्यादिशन्धा- दुःखनसुखं ब्रह्म भूतभव्यभवातकमिन्धारिखजुव्या चानन्दाभाव- स्यापि प्रतिपारितत्वेन तकस्ये वाजाद्तेव्यत्वाद्ति ॥ ९६॥ नन्वे. वमानन्दरूपताश्ृतेः का afar | gape: ॥ ९७ । दुःखनिहत्याकमि शरत आानन्दशब्दा गोण दन्यः | तदुक्कम्‌ । सुखं दःखसुखाव्थय इति । न निरानन्दमिति शुनिरवौपाधिका- नन्द्परा सन्धबद्खल्यत्वा'दश्रुतिवदिति। यत्‌ तु निङपाधिपिव- चे नानः सुखख्छपत्वानुमानं afyere । तत्न । दःखाभावरूप- marta प्रमोपपक्षः। सुखत्वारिवदाकत्वस्यापि प्रमप्रयाजकत्वाश्च | अन्यथा परसुखेऽपि मेमापत्तेरिति \ ६ ७॥ गै णप्रयोगे deve विमुक्किप्रशंसा wera ॥ € ८ ॥ मन्दानन्नान्‌ मरति दूःखनिहत्निरूपामाव्खङूपमुक्तिं लखत्वेन शतिः स्तोति मरोचना्थमिन्य्थैः ॥ ६ ८॥ अन्तःकरणोपपन्नेः Fat AAT शा्चस्छेनोपपनलये भनेतैभवपूेपश्चमपाकरोति , न्‌ व्यापकलतवं मनसः करणत्वादिद्धिवल्वाद्ा ॥ ९९ ॥ मनसाऽन्तःकर णसामान्यद् न faye करणात्वात्‌। वाय्यारि- ९९ ° ॥ सादु पवचनभाव्यम्‌ ॥ वत्‌ । वाशब्दः qafenfad , इद्धियव्वाट्ष्यन्तःकरण्यविश्येषस्छ amag न विभुत्वमिन्धयेः। टे दव्यारपिन्नानादिकं तु मध्यमपरि- माणेनवापपद्यत इति ॥ ६< ॥ अचाप्रयोजकत्वशद्कायामल्कल- AGATE | सक्रियलवाद्रतिजुतेः ॥ ७ ० । Gaal लाकान्तरगमनश्रवणोन तदूपाधिभूतस्यान्तःकरणस्छ afmanfaga fared सम्मवत्मन्यणेः a oo ॥ कायेत्वोापषन्ये मनसा निरवयवत्वमपि निराकराति। a निभागलं तद्यागाङ्टवत्‌ # ७९. 8 तच्छन्दः पर्वद्धबस्येन्द्रियं पराम्डश्ति। मनसा न निरवयव- त्वम्‌ । अनेकेद्धियेष्ेकटा ania किन्तु aeration सावयवमिन्यथेः | कारणावस्थं व्काल्तःकरपञ्नणवेबेनि नेष्यम्‌ ao vn मनःकालादौनां fared प्रतिषेधति + प्रकतिपुरूषयोरन्वत्‌ Tafa ॥ 9२ ॥ सुगमम्‌ HUTT चान्तःकद्याकाशादिकं waaay wai न तु मनश्चारिकं वव्रसावाद्रषा्ारण्थमैभ्रषात्‌ aR नन्‌। मायां तु परछतिं विद्यान्मायिनं q ata अस्य्यावव वभूतंस्त॒ व्याप्तं सवंमिदं जगन्‌ ॥ , इव्यादिश्रुतिभिः पुम्परहन्धोरपि सावयवत्वाद्‌ निग्यत्वुभिति तजा । म भागस्लाभे भोगिना निभोगत्वभुतेः ॥ 9 हे ॥ भोश्रिनः TIE Tar ANT न qeRR निदुवग्व- qa: | ॥ पञ्चमोऽध्यायः Oo GAA ॥ LER निष्कलं निष्कियं शान्तं faced faceaa | veifgtay:) waghrerensaate पितरपजरचेतन- योरिव च विभ्शमाचेणांणांशिभावं treatin ॥ ७६॥ दुःख. faaftitrs न्न" "गि ~ as ॥ सष्टाईष्यायः € जम्‌ ४ २९९. समस्तावथवेभ्यर्तं wana व्यवस्थितः, केऽहमिन्ध् faritr भृत्वा दिकय पार्थिव a डूति। न च स्थयुलेाऽहमिन्यारिरपि विद्रहुपरेशोऽस्तीति ar च्यम्‌ et बाधिततया ममाका भष्सेन इतिकौौण्त्वेनेव तदुपपकेरिति + ॥ ननु पुरुषस्य चेतन्यं राहा; शिरः शिखा- पुबस्य शरीरमिन्धादिश्यपटेशवदटयमपि भवतु ware । a शिलापुजवदमिग्रादकमाननबाधात्‌ ॥ ¢ ॥ ` शिलापजस्य शरीरमि्धयाद्िवदट्यं बक्ीव्यपदेशो न भवति शिलापुजादिस्छले धमिग्मारकप्माणेन बाधाद्धिकल्यमाचम्‌। मम श्ररौरमितिव्यपरटेशे त प्रमाणबाधो athe टेहाक्मताया एव बाधा- fea | यन्तु mae ममकार प्रतिषेधः स खाम्यस्यानिन्यतया वाचारम्भणमाजबत्वेनासद्यतापर एवेति भावः | परुषस्य चतन्य- मिन्य्राप्यस्ति धमिंद्यारकभानवाधः। अनवस्प्राभयेन are देहादिव्तिरिक्ततयान्नसिङ्ध -वेतन्यखङूपतावगादनादरिति ॥ ४॥ दे ारिव्यतिरिक्ततया पुरुषमवधाये नन्युक्तिमवधारयति । ` अत्यनट्‌ःखनिटत्या Aaa ॥ ४ ॥ सुगमम्‌॥ ५॥ ननु ुःखनिहठक्या सुखस्यामि निवतनात्‌ तच्या- वव्ययत्वेन न सा परषां शति wary! यथा दूःखात्‌ HT: TRAY न तथा सुखाद- भिलाषः ॥ ९ । विषयविधया हेतुतायां पञ्चम्यः केशश्च देषः | यथा दुःखे देषो बलंव्नरो नेवं सुखेऽभिलाथा बलवन्तरोऽपितु mete Tia ree AM च्व सुखागिलाषं बाधिव्वापि Page दुःखनि ल्ावेषेच्छं जनयतीति न तुच्यायव्ययत्वमिति। तदुक्तम्‌ । २९२ ॥ खाद्ूुपवचनभाव्यम्‌ 8 ग्य्येनाभङ्गभयेन साधु्मौभ्यस््यमिष्टे ऽ्मदखम्बतेऽ्यं । sf वाहु मरकादिषुःखदर्नेऽपि qegent: सा रामादिट्वश्यादेवेति ॥ ६ ॥ garter gery बङलत्वादटपि giafrafrta पुरुषाणं cere) wae केऽपि सुखोति + ७ ॥ ननाषटणद्लपश्ुपल्िमनुष्यादिमष्ये खलो मनृव्वरेषादिरेव सुखौ waited: । दृतिर्न ॥ ७॥ तदपि काङाचित्कं क्ताचित्क- au मधुबिषसम्यु्कात्रवद्धिवार कायं देवमेवन्यादइ । तदपि दुःखशबलमिति gare निःचिपन्त fatwa ८ ॥ तदपि vagara quate दुःखमिन्रितमिष्यते षटुःखकाशि सुखदुःखविवेचद्ा निःधिपन ced: | तदुक्तं थागरवेशच । परि- षामलापसंस्कारदुःखेगृणष्ठक्तिषिरोधा्च स्वमेव दुःखं विवेकिन fa. विष्डुपु राण्णेऽपि । यद्यत्‌ भौतिकरं vat षस्तु tia लायते। तरेव दुःखटषष्य गौजत्वमुपगब्डति ॥ द्ति॥८॥ केवला हुःखनिषटनिने पुरुषाः किन्तु eerie कोति मतमपाकरोति। सुखलाभाभावादप्रुषाथे्वमिति se देविष्यात्‌॥ ९१ बुखलाभाभावाग्ोक्चाग्यदूःखाभावस्धापुरुष यत्वमिति चेच । पुरषारथस् दै विध्यात्‌ । द्विमकारतवात्‌ । सुख्दुःखाभावव्ग्वा- ॥ घटोाऽध्यायः ९९ खजम्‌ ॥ RR मिन्य्थैः at wi geht न स्मिति हि veda aarti प्रार्थना ean द्ति॥ € ॥ WET | PTAA THT TA: ॥ ९.०१ mara निग णत्वं सुखदुः खमेदाद्यखिरगुणएटशन्यत्वं भिन्धमेव सिद्धम्‌ । wayerst. । बिकारहेतुसंयगाभावखवणणात्‌। तं विना चय जुाद्धविकारासम्वात्‌ । अतो न दुःखनिहक्तिरपि पुरुषार्थ अरत warts ननु यायं विना खयमेव िकारो भवव्विति aa | दाहाय नानला बहनापः केदाव चाम्भवः। a तदुव्यविकाराय न वे यतः+ fag खयं विकारित्वे Arar नेवापपद्मते। खयं मेदविकारेण पुनमैन्धपसङ्गतः | afm तथा चोक्तं केन । agar मखिनेऽखच्छछा विकारौ qa खभावनः। न हितस्य भवेन्भुक्तिजेन्मान्तरशतिरपि । fa ९०॥ समाचके । परधमेत्ेऽपि तस्सिदधिरबिवेकात्‌ ॥ ९.९. ॥ खखदःखारिगुष्णनरं चितधमेत्येऽपि तज्ाकनि विद्धिः पति- बिन्बरूपेष्पावख्छितिः। अविवेकात्निमिलात्‌। परसतिपुरुषसंयोगद्ा- tara: | एतच मथमाध्याये मनिपारितम्‌। निमिलत्वमधिवेकख्छं न , इष्टहानिरिनि छतयाभ्याबद्धत्र चेति। तथा च स्फरिके जाहि- वमिव Tee परणिविन्बखूपेप दुःखसच्चात्‌ तचि्टजिरेव yea: । पतिजिन्बद्रारकढुःखसम्बन्धस्यैव भोगतया मतिबिन्नखूपेणोव दुःख ९.४ a साद्ु] पवचनभाष्यम्‌ ॥ देयत्वारिति । ९९ ॥ आअविवेकम्‌ खः Tee गणबन्धोऽविषेकस्त कि- सलक CAAT TATATE । खनादिरविवेकोा(न्यथा SAAT ॥ ९२ ७ ayaa कमु भयविषयकच्चानमविवेकः। ख .च पवार्ट- पेणानादिखिलधमेः gaa वासनारूपेण तिति । अन्यया नस्य सादित्वे टाषदूयप्रसद्खगत्‌। सादित्वे fe खत एवेोत्पाटे मक्तस्धापि बन्धापिः। कमारिजन्यत्वे व aaa weft कारणत्वेनाविवे कामतरान्वेष्षणेऽनवस्येन्धर्थः। अयं चाधिवेका ठ्निरूपः प्रतिभि- IMA THETA इव भवतीव्यतः veo बन्धपयोाजक इति पागेवेक्तं TA "च ॥ ९२॥ नन्‌ senate faa: स्यार्ति तजा । न नित्यः स्यादाक्रवदग्यथानच्छित्तिः ॥ ९३॥ श्राकवच्नियोाऽखण्डा नादिनं भवति किन्तु परवाररूपेणानारिः। खन्यथानादिभावस्येच्छेदा नुपपन्तरिग्यथेः ॥ ९९ ॥ बन्धकारण्य- सक्ता मोचचकारणमाह। प्रतिनियतकारणनाश्यलमस्य धावत्‌ ॥ ९.४। स्य बन्धकारणस्याविवेकस्य शक्रिरजतारिस्छले अतिनियतं यन्नाशकारणं विवेकस्तत्राश्यत्वं नमेवत्‌। अन्धकारो fe परति नियतेनालाके नेव नाश्चते नान्यसाधनेने्यथेः । aga विष्ण TU | अन्धन्तन vara दौपवेन्दियोङ्धवम्‌ | यथा gaara चानं यद्धिपरचे विवेकजम्‌ ॥ | इति ॥ ९४ ॥. विवेकेनेवाविवेके नश्यत दति पमरतिनियमख्य ग्रादकमप्या | ॥ घष्ठोऽध्यायः २० सत्रम्‌) २९४ . ऋअनापि प्रतिनियमोऽन्वयव्यतिरेकात्‌॥ ९४.॥ स्वाम्तालाकयारिव प्रह्ठतेऽपि प्रतिनियमः शुक्रिरजतादिषुन्वय- । व्यतिरेकाभ्यामेव ore cera: अथैवं व्याख्येयम्‌ । ननु विवेक- । स्यापि fa प्रतिनियतं कारणं ware अत्रापि विवेकेऽपि कारण- नियमेऽन्बयव्यनिरेकाभ्यामेव fog: | शरवणमनननिदिष्यासनख्प- मेव कारणं न तु ATA । कनादिकं तु बरिरडुमेवेन्यर्थः ॥ ९५ ॥ qarg खाभाविकत्वादिकं न सम्भवतौति प्रथमपाटोक्तं arate | प्रकारान्तरासम्भवादविवेक एव बग्धः ॥ ९.६ 2 HST दूःखयोगास्यबन्धकारणम्‌ | WH FAA ॥ ९.६ ॥ ननु भक्तेरपि कायंतया विनाशापक्या पनबन्धः स्यादति तजा | न सूक्तस्य पुनबेम्धयोगेएऽप्यनाटत्तिखुतेः ॥ ९.७ # भावकार्य स्येव विनएशितवा मेस नाशो नास्िन स पुनरा aaa इति श्ुतेरिग्यथैः। श्रपिशन्दः पुवेखनेक्तारथंसम्‌ चये ॥ ९.७॥ अपुरुषायेलमन्यया॥ ९८ ॥ अन्यथा Pas Taka मलयवरेव मोन्वस्यापु रषा यंतं प्रर मपुरुषार्थत्वाभावेो वा TESA: WAS अपुरुषा येत्वे VATE । अविशेषापत्तिरुभयोः ॥ ९९ ॥ ` भाविबन्धत्वघाम्येनेाभयोमैक्तबद्धयो विशेषो न सान्‌ । are: पुरुषा थत्वमिव्ययंः ॥ ९९ ॥ नन्वेवं बड्मक्तयोर्विरेषाभ्यपंगमे निग्य- मुक्गत्वं कथमुच्यते. AAT | मुक्तिरन्तरायधृतेने परः॥ ₹०॥ बद्छधयमाणान्रायस्य ध्वं साद्तिरिक्तः पदार्थौ न मक्रिरिग्य्थः। २९९ ॥ साद्खपवचनमभाच्यम्‌ ॥ यथाहि खभावशुक्स्य स्फरिकश्च अपेापाधिनिनिं रन्त्यं शा- द्वावरकरूपं विचुमाचं न त्‌ जवेोपधानेन शेधं नश्यति जवा- पाये चेत्पदयते। नेष खभावनिदूःखस्ाकनेः वु्ुपाधिकं दुःख अनिबिन्बं तदावरकङूपं विचुमात्र॑न त्‌ ब्मुपधनेन दुःखं जायते तदपाये च नश्यतौति। आता fam अमा aaa a चावद्धारिकाबिन्यभिरोध श्ति॥ eon weed बन्धमेच्तयेएमि- aa trre पुरुषाथेनाप्रतिपाट्कम्चुथादिविरोध ware । तचाप्यविराधः ॥ २९. ॥ तजाष्यकरायध्यंसस्य Araashs परषाथत्वाविरोध cards । दुःखयेगविये गावेव fe परुषे कलित न तु दुःखभोगेाऽपि भोग प्रतिबिग्बरूपेण gree can: परतिबिन्बरूपेणा दूःख- निहल्तिवंयर्प्थैव पुरुषायः | स एवान्तरायध्वंसः | ATE Aa यथाथं एवेति भावः ॥ २९॥ नन्वन्तरायध्वं समातं चेन्भुक्तिस्तर खवणमाजेणोव afate: स्तात्‌, अन्नानमतिबद्धकण्टचानी इ रसि- feafafa ware | 7 अधिकारिजविष्यान्र fara + 22 ॥ खकलममधष्यमाधमास्िविधा न्नानाधिकारिणः। तेन श्रवणमाना- ama मानस साक्षात्कारः सव॑षामिति न नियम sare: | ते मन्दाधिकारदोषादिरोषवनादौनां चव्नाजाचिन्नविलायन- चमं मानसच्चानं नेण्यन्नम्‌। न तु श्रवणस्य न्नानजननासामण्यी- द्िति॥९२॥ न केवलं ख्रवणमाच TA दषटकारणमन्यट्पौवयाद । दाव्योयेमुत्तरषाम्‌॥ ९३। खवणणादृक्नरेषां मनननिदिष्यासनारौनामन्तरायध्ंसस्यात्यन्ति- कत्वरूपटाढपीधे नियम दन्यनुषज्धते ॥ २६॥ BUTTE ताध- नान्या | ॥ WET OTA: श८ हकम्‌ Re ` शिरसुखमासममिति a मियमः॥ २४ ६ sired पञ्मासनारिनिषमे नास्ति। वतः fart सुखं च बत्‌ Ae बासनमिन्यथेः ४ २४ ॥ मुख्यं साधनमादइ। ‘ © ध्यानं निविषयं मनः॥ Ry ॥ af यदन्तःकरथं भवति लेव wrt मागखिनजि- निरोाधरूप इव्यर्थः । . एतवच्छाधनत्वेन ध्यानस्य TERE दिनि।॥२५॥ ननु योगायोशयोः पुरुषख्येकख्प्यात्‌ किं Tez TMG समाधत्त | खभयथाप्यविशेषशरश्ैवमुपरागनिरोधादिशेषः ॥ २९ 7 खपरागनिरोधाद्तितिविम्बापगमाद्रोगाबस्थायामयामावच्छा- at विषेषः पुरुषस्येति सिद्धान्तदला्थैः। Se arena nada ननु faye कथमपरागस्तजाद। निःसङ्गऽप्युपरागोऽविवेकात्‌ ॥ २.७ ॥ निःसङ्गे यद्यपि पारमार्थिक ero नास्ति तथाष्वुषराज द्व भवतौति कत्वा fafa एवापराग दनि व्यबहिवते खपराम विकेकिभिरिग्यथंः ॥ २.७॥ umes विहथयोाति। जवास्फटरिकयारिव नापरागः किन्तवभिमानः॥ शट ॥ यथा जवास्फरिकयोनैौपरागः किन्तु जवाप्रतिषिग्बवश्चादपरा- गाभिमानमानं सक्र स्फारिक दति aaa वह्धिपङूषयोनापरामः। किन्तु बु्धिपरतिविन्बवशादुपरागाभिमानेोऽविवेकवसादिन्यकेः । अ त उपरागतु्धतवा हक्जिप्रतिबिन्ब एव पुरुषोपराग इति खबर पयेवसितेऽथः। स एव च दःखात ञदनेरुपरामो दुः खनिहत्धा- 82 RX साहूत्रबचनभाग्यम्‌ #- . व्यमेत्तब्यान्तदायस्वस्य च ध्वं रश्िल लयान्‌ सा$पि चं fenafa नियधाग्यनासम्परच्नातयेगेनेव्यतोा योगादेवान्रायष्वंसा भव तौति taunts विङ्खान्त;॥ २८॥ ध्यानं निविंखयं मन sf याग उक्तस्तस्य साघधनान्याचक्तषाण एव यथोक्ीएपराग् निराघोपावमीद। . ˆ. ` ्वागधारणाभ्यासवेराभ्यादिभिंसिरोाधः॥ २९ ॥ समाधिद्वारा ध्यानं योगस्य कारणं wag च॑ कारणं धारणा तस्याञ्च कारणमभ्यापश्खिनस्थेयेसाधनाने्टानमनग्थास स्यापि कारणं विघयवेराग्यं तस्यापि टोषद्शेनयमंनियमारिक मिति --पानञ्चलेाक्तपक्रियया तत्निरोध उपरागनिरोधो भवति चिन्नषटनिनिरोधास्ययोगद्वारेत्य्थः ॥ २९ ॥ चिन्निष्टध्याना दिनि पुरुषस्योपरगनिरोधे पुवैचार्यसिङकं द्वारं द्यति । लयविच्ेधयेव्यारत््यत्याचायाः ॥ Bo | ध्यानादिना ‘fry निद्रा: प्रमाणारिदन्ेख नित्या धुरुघंस्यापि ह्यु परागनिरोध भवति । जिम्बनिरोघे मनिबिग्ब- स्यापि fatratfefa पवाचाया अाङ्रिग्यथेः | यथा area यैागख्िलटलिनिरोघस्तदा दष्टः खरूपेऽवस्थानं ठत्तिसारूप्यमि तरबरति दब्रबयणतदट्‌वाद्‌ । तथा। ` | .. , निग्यः waar carat बुद्धिसन्निधिमन्तया। ,.... , वथा यथा भवेद्रद्खिरात्मा तद्धदिदेव्यते॥ इ्द्यारिखतयेऽप्येतर्‌ाडरिति 1 वदेवमसम्परन्नातयोमारेव मेान्ान्तरायध्वंस इति परघटका्थेः। ६०॥ ध्याना गृहादि स्थाननिममेा नास्तौत्याद | ” ॥ { 8 ॥ चो ऽष्याधः 88 UNA ॥ २९९ न श्याननियमश्धित्तप्रसारात्‌ ॥ २९. ६. वि्षप्रसादारेव ध्यानादिकम्‌। अतस्तच न गहादिस्थाननियंमं wet । ma तैत्सगिकाभिप्राये्ेवारण्यगिरिगृष्ार्स्थान खेदगस्छोदिष्टमिति। श्ल एव ब्रहमष्ध्रमपि। यजैकाग्रता तवा- विद्येषारिति ५३९१ समापा मोचक्चिार xerit पुहषापरिः anifaara जगत्कारणं वि धारयति। प्रकते राद्यापाटानतान्येषां कायेलश्चुतेः ॥ २ २॥ Atetetat कायेत्वश्चबणणात्‌ तेषां मृल कारणतयथौ पठतिः | freee: \२२॥ पुरुष एवोपाटानं भवतु TATE । ` नित्यत्वेऽपि नामने यम्यत्कभावात्‌ ॥ दे ३॥ quad सङ्धितवं चोपादानधेग्यता तयेरभावात्‌' पुरुषस निन्यत्वेऽपि नेपादानत्वमिव्यथः॥ ३२॥ नन बहीः प्रजाः परस घात्‌ aman canteen: पुरुषस्य. कार एत्वावगम्‌ाडिवतारि वाटा राश्रयणौया LATTE | श्ुतिविराधान्न कतकापसदस्यात्मलाभः ॥ ३४ ॥ पर्घकारणतायां य ये Ta: ganfame सष अलिविरङ्ग दस्यतस्दभ्युपमन्तृणां कु ताकिकाद्यघमानामान्रखरूपन्ना्न ` न wane: । एनेनात्मनि सुखदूःखादिगुणो पादानत्ववाद्मिऽपि कुताकिका एव तेघानप्यायथार्थन्नानं नास्तौत्यवगन्तव्यम्‌ | श्राक्कारणताश्रुतयख् शक्तिशतिमंदभेदरेनेषासनाधा-एवः) अजाः भेकामित्यादिमुतिभिः प्रधानकारणलतासिद्धः। यरि -वाकाथस्या- भ्बाद्यधिष्टानकारणतावद्‌ वनः कारणत्वम्‌च्यते तदा AW निश कुमे: परिणणामस्येव प्रतिषेधादिति । १४ ॥ स्थावरजङ्गमारिष ९२५ RS i ॥ | | इजिग्धादरौनानेव कार चय्वद््ेनान्‌ कथं पतेः सवेहपाटानतं नदद ॥ पादम्पर्य्‌पि प्रधानामुल्तिरणवत्‌ + २४ ॥ wrfig परम्यरवा कारणत्वेऽपि तेषु पधानस्यानुमाना- दुपादानन्दमश्चतम्‌ | यथाद्कुरादिष्धारकत्वेऽपि स्थावरारिषु पार्थि बाद्मशुनाननुगमादूपादानत्वमिन्ध्ैः ॥ ६५ + वनन्यायेन प्रते. व्यापकत्वे भाणमाडइ | शयेन काथेद शमाद्धिभुत्वम्‌ ॥ २९ ॥ अव्यवस्छया सर्वच विकारदशैनात्‌ प्रधानस्य विभुत्वम्‌! यथा- चोर्चरादिव्यापित्वनिन्ध्थैः। एतच्च प्रागेव व्याख्यातम्‌ ॥ RE । ननु परिच्छिन्नतवेऽपि यज कार्यमुत्पद्यते तज गच्छतीति awa तजा । गति्ेगेऽप्वायकारणतादहानिरणुवत्‌ ॥ ३3 ॥ मनिखौकारेऽपि परिच्छन्रतया मृखकारणव्वाभावः पार्थिंवा- नण हानेनेव्यथः | शथवेत्यं व्याख्येवम्‌। ax. बिगणालकप्रधा- नस्खान्या<्यसंयागायं afraing frat drier शूयते क्रिया- वषा तन्तुर न्तन मृलकारणत्वाभाव wang परि- इरति, मतियेग्ऽप्याद्यकारण्यतादडानिरथशुवन्‌ । गतिः fara ft मूखकारणताया अहानिर्यथा वैशेधिकमते पा्िषाद्य- ष्व नामिन्धयेः॥ ९७ ॥ ननु एषि्यारौनां नवानामेव gaat दशनात्‌ कथं एथिवौत्वारिशन्यं ware दूष्यं चटेत। नच प्रधानं दग्धमेव मास्तरिति बाच्यम्‌। संयोगविभामपरिश्ाामादि- भिदरव्यत्वसिद्धेरिति ware | ॥ VISENT: ४२. खुबम्‌ ॥ Rey प्रसिद्भाधिक्थं प्रधानस्य न नियमः॥ रेट ४ परसिद्धनवद्व्याधि कमेव प्रधानस्छाता नवेव द्रव्याणीति न नियम vend) अष्टानामेव serra ara तकं इति भावः ४ ८५ किं सक्छाद्यो गुणा एव प्रह्नतिरथना मुएवनयरूपदरखच- याधारभूता प्रकृतिरिति संद्ययेऽबधारयति। सश्वाटोमामतदमेतवं तद्रुपलात्‌ ॥ २९ ॥ सच्ारिगु्णानां मरछतिधमैत्वं मास्ति प्रतिखरूपत्वारिन्य्थः | यद्यपि शुतिद्ुतिषुभयमेव शरूयते तथापि तर्कतः खरूपत्वमेवावधा- येते म लु wae तथादि।. सादि जवं किं पठतः का्वरूपेा धर्भंएऽथवाकाशख्य वायुवत्‌ संयेगमातरेण निन्य एव धर्मः WIA Sq एकस्या एव परतेदेयान्तर सङ्गः विना विचि्रगणज्रयेःत्पक्य- wala: | द टटविरङ्खकल्यनानोाचिन्यं च । way निन्येभ्य एष सच्चा दिभ्येऽन्या<न्यसङ्खेन धिचि्रसकलकार्यापपनतैा तदनिरिकरपलछलति- कल्पनावेयर्थ्येमिति waren पछतिकायैत्वारिवि्वनानि वाशतः भकाशारिकायैपहिततयाभिव्यक्यादिकमेव बोधयन्ति । यथा एथि वीते द्रौपोत्यज्निमिति + र< ॥ परधानयत्ेः प्रयोजननवधा- रयति निष्यूयोजनमहक्यभ्युपगमे मेक्तानुपपन्नेरिति। अंमुपभोगेऽपि पुमथे खष्टिः प्रधानयेद्रकडःम- वनवत्‌ ॥ ४ ० १ ठनीयाध्याययस्ये प्रधानख्ष्टिः परार्थे ्यादिषतरे याद्यातमिदम्‌ ॥४०॥ विविच निभिन्कारणमाद। € कमेवेचित्यात्‌ खषश्टिवैचित्यम्‌ ॥ ४९.॥ कमे धमाध सुगममन्यत्‌॥ ४९ ॥ . मनु भवतु अधानान्‌ ॥ ॐ 9: ॥ सादु प्वचनमद्यम्‌ + ` wfe: प्रयन्तु sami न dag कारणादधिरुदुकायद्रय चरते WATE | साम्यवषम्धाभ्या कायददयम्‌ ॥ VR t ` खधारिगुणत्रयं परधानं तेषां च वेघम्यं न्युनानिरिक्तभावेन संहः ननं तद्भावः साम्यं ताभ्यां रेतग्यामेकसमाटरेव खष्टिप्रलयरूपं विखङकायेद्यं भवतीन्धर्थः । fafa खष्टिमध्ये प्रविषे्याशयेन तत्कारणत्वं प्रधानस्य न एयगिदारितम्‌॥ ४२॥ नन्‌ WATTS इष्टि खाभाव्याज्ज्ञानेन्तरमपि संसारः स्यात्‌ तजा । faamarata खष्टिः प्रधानस्य लेकवत्‌॥ ४ २ ॥ ` बिमुक्ततया पुरुषसाच्ात्ाराङ्ेताः अरधान॑स्य तत्पुरुषा पुनः ख्ष्टिमै waft) कछ तार्थत्वात्‌ । लाकवत्‌ । यथा लाका Gara दयो WAG सम्पाद्य कताः सन्ते न पना राजां waaay aaa प्रधानमित्यथेः। विमक्तमेन्ता्ये fe प्रधानप्रठन्िरिन्धक्तम्‌। ख च च्चानाच्धिष्यत्र off भावः॥ ४३॥ ` नन्‌ प्रधानस्य Say दमा wife | अन्नानां संसारदशंनात्‌। तथा च परधानखष्या मक्तस्यापि पनबन्धः स्यात्‌ TATE | नान्यापसपेणेऽपि मुक्रापभागा निमित्ताभा- TATU BV | कायंकारणसद्कुा तारिखष्यान्यान्‌ प्रति प्रधानस्यापसपेणेऽपि न मक्तस्योापभोागा भवति | निमिन्नाभावात्‌। उपभोगं निभिनलानां खेोपाधिरसंयागविशषतत्कारणाविवेकादौनामभावारिग्यथः। इद मेव हि मुक्त परति प्रधानशष्युपरमे यत्‌ agar: खोपाधिपरि- णामविरेषस्य जग्माख्यस्थानत्पाट्नमिति॥ ४४ ॥ नन्विमं are ॥ ` घरोाऽष्यायः ४८ शूनम्‌ ॥ RRR rar चटेनं afe years स्यात्‌ Aza arate gir fan- faanragres ; ~ ˆ पर्ष बह्तवं व्यवंस्छातः ॥ ४४ ॥ - ये लद्धिदुरण्ड तास्ते भवन्त्यथेतरे दुःखमेवापिवनीन्धारिगुन्धक्त- बन्धमेक्तव्यवस्यात एव पुरुषवङ्तवं सिङुतीषधेः ॥ ४५॥ नन्‌ पाधिभेदाद्न्धमेक्तव्यवस्था स्यात्‌ तजा | डपाधिश्चेत तदिद्धा पनतम्‌ ॥ et srt खौक्रियते तद्यपाथिसिद्धव पनरदैतभङ्ग care: वस्त॒ तस्त पाधिभेटेऽपि व्यवस्था न सम्भवतीति प्रथमाध्याव एव प्रपञ्चितम्‌। ४६॥ नन्‌पाधयेोऽप्याविद्यका इति न नैरदरेतभङ्ग द व्याश््ा यामा | इाभ्यामपि प्रमाणविरोधः ॥ ४७ ॥ पुरुषेोऽविद्येति द्ाभ्यामष्यङ्गकलाभ्यामद्वेनप्रमाणख्छ श्ुतेविरो- धस््रद्वस्छ एवेव्यथेः॥ Bou अपरमपि दूबणदयमार । ` ` द्वाभ्यामष्यविरोधाच्र पूवेमुत्तरं च साधकाभा- `~ ` ` वात्‌ ee दाभ्यामग्यङ्गछताभ्यां हेतम्यां पव wa भवतां न चरते । gaifacfe vata: vera दया रेवाद्ोकारात। भिकार- स्यानिन्यलया बवाचारम्यणमाज्ताया शद्माभिरपीष्टत्वात। नन परुषनानात्वेखौ कारात्‌ ्रछठतेनिव्यत्वक्वौकाराचास्येवास्मदिरेध aq ZIMA । Sat चेन्यारिना। शद्रैतवादि नामुन्तरं सिदङधान्तश्चः न. चटते। . शाकसाधकपमाणस्यानावात्‌ । 3.8 ॥ शाटुप्रवचनभाश्यम्‌ १ तदद्नेकारे ख तेनेवादैनहाभिरिति जितं जेराढयवारिभिरिन्यरेः ॥४८॥ नन्‌ खप्काशतयाका Vala तबाह | प्रकाशतसस्तिद्धा क्मैकटेविराधः॥ ४९ ॥ चेतन्यङूपप्रकाशतच्चैतन्यसिदङ कर्मकठविरो Lee: | ATT श्यपकाशसन्बन्धे fe पमकाशनमसेकारिषु दष्टं wa arena efary सम्बन्धश्च frog इति । werad त बृद्क्यास्य षमाणा- Frere तुरा मतिविन्बर्प्रख्य we विन्बरूपे wig सम्बन्धो चरते यथा wa sage प्रतिबिगम्बसखूपखतन्बन्ध दूति भावः। खाकनः खप्रकाशववश्रुतिरूनन्योपाधिकप्रकाशादिपरा वेष्या ॥ ४९ ॥ नन्‌ नास्ति क्मकटविरोधः खनिषटपरकाशधर्मद्ारा खस्य खपम्बन्धसम्भवात्‌। यथा वैशेषिकाणां खनिषच्नानद्रारा खस्य खयं विषय इति तजा । wera जडं प्रकाशयति faze; ॥ Yo ॥ चेतने प्काशच्ूपधमेः warfefga नास्ति किन्तु frees एव पदार्था जडं प्रकाशयति | यते जडनव्याहज्निमाजेण चिरिन्युच्यते न तु जडविलन्षए्धमेवज्येग्धथेः। अत एव निर्ध्मतयाः स oe नेति नेतौन्येव चुवयेपरिश्छते न तु विधिनुखतयेनि। तथा च खनि रपि। aq तदिति निषधं गुरुणापि न शक्मते । इति । जडव्याठताविति पराटेऽपि हनी सप्नम्यायमेवार्थः । श्- faq ते जडमेव प्रकाशयति fagtr नत्वाक्मानमिति Ava: | तथा सति fe तस्या्नेयत्वेन सधकाभावङ्पं बाधकं परेषुपन्या- aren | Gute तुख्न्यायत्वादिति ५ ५०॥ नन्वेवं प्रमाणाय. न का fay | ॥ भटाऽष्यावः ९९ खजम्‌ ! ३२६ न afafecrer रानियां वैराम्भाय afr: ॥ ५९.॥ दै तश्ुनिविरोधस्तु नास्ति रागिणां पुरुधातिरि को वेराम्या- aa शरुतिभिरद्धेषसाधमात्‌। vers श्व हैताभावन्नाने त- चछ फलान राश्रवणातं । तश्च वैराग्यं सटद्धेतेनेवेा पपद्यते सण "व कट स्थत्वमिन्यथः। अत व गुतिरपि सट्दधलमेव छान्दोग्ये aft पारितवतौति भावः॥ ५९ ॥ न केवलमक्तयक्तीवाद्ैतवादिने Sar अपितु जमदसन्यलाप्रा्कम्रभाणाभावेनापीन्धाह | जगद्चत्यलमदृ्टकारणनम्यलाद्वाधकाभावात्‌। ५२। निद्रादिरेषदुष्टान्तःकरणारिजन्यत्वेन सखाभविषयश्चुपौति- भारौनामसव्यत्वं लाके दष्टं तच्च मदटाट्पिपख्चे नास्ति, तकार wey र्ोतेदिरण्यगमेवङ्े्धादुष्टत्वात्‌। वथापूवैमकल्षयदिव्धारि- खवणात्‌। नमु नेद नानास्ति faqranfeger बाधितत्वेना- विद्धयारिनामा कञ्चना नादिदषः कलखयनौषस्तजा ह | बाधकाभावा- fefa रमं भावः। नेद नानाति किश्चनेष्यादिश्रलघ्रो याः परैः पपष्चबाधकतयाभिमेयन्ते ताः म्करणानुसारेण विभागादिमरति- सेधिकाण्व न त्‌ मपश्चा्न्ततुच्छतापराः | TATE बाधापक्या खाथासाधकत्वपरसङ्गात्‌। न हि खप्रकालौन शब्दस्य षा धे तज्ज्ञापि- तेऽष्व्थः gaa सन्दिद्यत xfs) लसख्माटाक्ाविचातकतया yaar न प्रपच्चस्याग्यन्तनाधपरा दूति । तच ने नानास्ति Faye. fastigfard किमपि ना्षीन्धर्यः। संच anita लतोऽसि खमे इन्यारिद्ुनयेकवा कऋल्वान्‌ । वाचारम्भणं विकारा arate afaaae सन्धमिन्यादि्ुतेस्तु निव्यताङूपपः रमाथिं semfac- Za: wargr सनिकाडष्टान्ताम्िद्धेः। न fe नाके कलिका विकाराप्ामन्यन तच्छतं fag मेन हडृन्तता wei | C2 २९६ ॥ साद्ुुपरगचनमाष्यम्‌ ह न निरोधो न चोत्पजिनं agra च साधकः न मुमुुनं चै aw दग्येखा परमार्थता ॥ श््थाटि युतेरूवाक्ातिरि जस्य कूरसखनिन्धलारूपातिपरमा्थेस- | enifacersa: | fara निराधाद्यभावेाऽथः। खन्ययेता- क्वास्य मेचफलकत्वपतिपादनविरोधान्‌। न हि मेते faafa परतिषाद्य मेस फलत्वमप्रमन्तः प्रतिपाद्वनौनि। याखाग्मे कबशुतयस्तास्तु प्रथमाध्याय णव व्याख्याताः | बह्नौ. मांसाभाव्ये चैता अन्याश्च शतणोाऽसख्ञाभिव्यीख्याता इति दिक्‌ ¦ ॥५२॥ न केवलं बर्तेमानद्‌शायामेव प्रपश्चुः सच्चपितु सरैवेन्या | प्रकारानरासम्भवात्‌ सदुत्यत्तिः॥ ४५३ । | पूर्वाक्नयक्तिभिरसदूत्पादासब्धवात्‌ शच्छरूपेण सरेवात्पद्यते- Shrew wetted: ॥ ५२५ कटठेत्वभोक्तत्वये वियधि डर ्येऽपि MUA TA ताभ्याम्‌ | | WUT: कले न पुरुषः ॥ ५४ ॥ अभिमानहकिकमन्तःकरणानमरङ्कारः स एव छतिमान्‌ । अभिः aaa प्रायशः प्रहन्निरशेनात्‌। न त्‌ पुरुषोऽपरिणामित्वा- fend: | पूवं च धर्मादिकं बुद्रिति यदुक्तं तरेकल्यैवान्तःकरणस्छ हत्तिमाजभेद्‌ाशवेन ॥ ५४ ॥ चिदवसाना भुक्तिखत्कमेजितत्वात्‌ ॥ ५५ 8 रङ्कारस्य कटेत्वेऽपि भोगस्धिन्येव पयैवसच्चा भवति। अषङा- रख संदतत्वेन were नन्ववमन्यनिष्ठकमेणान्यस् भोगे पुरुषविशेष नियमे न स्यात्‌ तजाह । ताकमेाजिलल्वादिति । अह- चु! रेखासदक्षितं तस्यादित यन्‌ क्म तव्जन्यत्वाङ्ागस्सेग्धधैः t नथा ॥ WeTswiTa: we Way ॥ VRs 1 atswerer यं vewarerareaasy ममेति afi करोति १ स्यार SUSY कर्म तस्धात्मन व्यते । तेनेव च कमेष्ठा तावकानि aoa दनि नातिप्रसङ्ग LTT AY + ब्रह्मसाकाकमति भनेल्ति निष्कृतिरिति Gare कारणं दथेयनि। ` चगहादिखोकेऽप्याटत्तिमिमित्तसङ्गावात्‌ ॥ ५९ 8 निमिनलमविवेककनेरिकम्‌। सुगममन्यत्‌ ॥ ud ॥ ननु तज्न- च्ेएकवासिजनेपरेशादनाहत्तिः ख्यात्‌ तबाह! ~ Now € _. लाकस्य नापदेशात्‌ सिद्धिः पुवेवत्‌ ॥ yor यथा Wwe मनुब्यलाकस्योपदेशमाजाच्च दिद्िन्नामनिष्यनिरेवं ननलखाकस्थलाकस्योपङेश्यमानात्‌ तलानां च्ाननिष्य्लिर्म निव मेन भवतीत्यर्थः ॥ Won नन्वेवं ब्रह्मला कार नाहश्निरिति श्तेः का गतिस्तज्राइ। पारम्पर्येण तसि faafarafa: ॥ ४५८ । ` ब्रह्मलाकारिगतानां शव्ठमननारिषरम्धरया पाया ज्रान- शदिः wet विनुक्गिश्रवणन्‌। न तु साक्ाङ्निमाचेशेतवर्थः। धायिकतवादन्यलाकाददिशेष ०७ रू भोाक्तभोगायतनत्वं इत्यत्र भोक्त भोगायतनत्वरूपं =f | ९ २ ० ९.९. we टव्यार्य शब्यतौव्यारिरिति इग्यन्तस्य wea अस्य Tat जीवे जहात्यथ सा शव्यतीन्यारिभिः far | Roo ९.९. vara दत्य waaay fa aft | २०८ ५ THe ey Care इन्द्रारौनां खावरारौनाम- भयदा इति, २०८ < दष इग्यस्य स्थाने द्धा इति वरौयानिति। २०८ ९.० वंराम्यम्‌ इत्यत्र CF वंराम्यम्‌ इति। २०८ ९० विरक्तानां wanna: care विरक्तानां शरौरमे- aed न किच्िद्पि। एतज्नय- इति वरः। २०८ ९.९ -रौनामिति cay wa sat तेषां ज्नानमाजपधान- टहत्वादिति इति ax: | २०८ २२ सवे्वव्वारिकं इयज Tagen इति | २०९ ५ खसांव्येऽपि च खसांव्येऽपि च दूति Gaus: Ae | FI. नागेश चेति । २०९ ९९ ये Harlan: इत्यङ्‌ येऽ aries: दति । २०९ २९ नामेन नास्तित्वसाधकाभावादिति TAINS: | ४ ॥ पाटान्तर्टचौपचम्‌ ॥ ए. प २९० २ विवेके प्रमाणद्रयमाष Garay sae स्थाने विवेक ेतद्यन साधयति । इति २९० र महारेवष्टन टेहादिव्यतिरिक्तो वैचिव्यारिति Gas: २९० Lo सवदा स्वेभानापकेः इत्यस्य स्थाने हक्यभावकाले चग ददशनात्‌ इति | ९६ Janfetu । इत्य वेत्यादिरूपेण । नापि खप्काशाः manatee | इति। २९० UR Haga इव्यव यतस्तासां इति। २९० ९५ -नेन सं शयाद्या- Tara -ना- इति । २९.० ९९ एवं इत्यारभ्य बोध्यम्‌ LIAS स्थाने ननु परुषस्य सटा न्नातविष्यत्वेन ज्ञानपरिणामे माभवत । इच्छास खाट्‌- | परिणामे त कि बाधकमिति चेत्‌ भ्रण | परुषस्य सटा न्नातविषयत्वे सिद्धं लाघवाचित््रकाशखरूपमेकेकभेवाद- ` ga सिङाति। aay ज्ञानस्य चिडमेतया न्नानकायं- ` wifes तकाये च्छसखादिकं च fares eg fa | सामानाधिकरण्यप्रत्यासक्या कायेकारणभावे लाथवादि fa एवं पाराथ्यापाराथ्याद्किमपि vara वेधम्येजातं बोध्यम्‌ | तथा प्रकाशापकाशत्वरूपमपि वलक्षष्यमान्म- सद्कातयारस्ि। Seg: पकाशरूपत्वे देहारिधमाणं ` BA भानप्रसद्खगत्‌ | सघ्यादौ देदादृरचेतन्धानपप AQ | आत्मनस्त प्रकाशमाचरूपत्वं निधेमकतयान्य सद्खाद्यभावेन च सदा धमेभानादिपरसद्गादिति | इति। २९९ 8 इति । see स्थाने aff) अवयवपद्‌ चत विशतितश्च परम्‌ षष्ठौ चयं खत्वे मम धनमितिवत्‌। इति। २९. ॥ Warncearay । RY छ. प. ९९. ४ अत्या बाधिततया इत्यस्य स्थाने श्रति्खग्यनय्रदेण भद्‌ व्यपदेशस्य वाभेदव्यपदेशा पेच्तया TATA इति। २९९. ७ महारेवहला वनिर्ड्‌ढक्ता च न शिलापुजकवदरिति खूब- WZ! | RY ९.० एव वा- cee एव श्न्यादिप्रमाणेवे इति वरः | VL ९.२ भावः। LTT भावः। तथा च waa श्राक्नापि चायं न मम सवा वा एथिवौ मम । यथा मम तथान्येषामिति चिन्त न मे व्यथा इति । | २९.९. Ue महादटेवनागेशक्योः कचिद्धाव्ये च यथा दुःखाद इति GATS: | २९९. २४ तदुक्तम्‌ इन्यस्थ स्थाने तदुक्तं ल किकेः इति । २९२ ५ महाटेबहन्ता न कुजापि काऽपि सखेति इति Gaus: २९२ ९५९ afaagunt चेत्र cay स्थाने saa इति games: २९६ ई नागेश्हत्तौ असङ्खत्वश्रतेः दति । अनिरुड्ढतलो त॒ se ब्ादिशवतेः इति ams: | २९६९ € -सम्भवात्‌ इत्यत्र -सम्भवात्‌। अआदीयत्वेन सम्भाव्यानां च गणानां जन्यत्वेनेवान्‌भवात्‌ | श्रारिशन्देन निगणः त्वादिश्रतयो are) इति | २९३६ 9 संयागे sara सङ्क इति वरः। २९४ ९. देयत्वादिति xara हेयत्वात्‌ । दुःखं माभञ्जौयेति पराथे- नादिति इति, | ९९४ ९२ नागेशहकतै न fre: स्ादादमवदेन्यथानुद्धिनेः इति खूजपाठः। ae ॥ पाठान्तर षटचौपचम्‌ ॥ ए. प. २९४ ९४ -भावस्योच्छदा- इत्य -भावस्य श्रुतिसिदधोच्छदा- इति। २९५ ऽ प्रथमपादाक्तं इत्यब प्रथमाध्यायोक्तं इति वरः | २९५ ९४ महादेवो तु अन्यथापरुषाथेत्वमिति विपरोतः ज पाठः | २९५ २९ नागेशो मुक्तिरन्रायध्यस्तेनै परा दति इ जपाटः। २९६ UR नन्धन्तराय- इत्यारग्य तजा इत्यन्तस्य स्थाने दतः पर छतीयाध्यायोक्रस्य ज्ञानसाधनस्याष्टाङ्योगस्योपसहारः HAT: | AAS श्रवणमननसं खकतेनैव मनसा सा्ता- त्कारसम्भवादयोगयय्थमिन्याशद्कमपाकरेति । दूति । २९६ ९६ afagrg mayen च शरधिकारवेविध्यान्न नियम दूति qaqa: | २९.६ ९.७ शवणमाजा- Taya आरवणमननमाजा- इति । २९६ LE अतो इत्यारभ्य पीत्या इत्यन्तस्य स्थाने fag कोामल- कषएटकवञ्नातेऽपि साक्तात्कारे ATEN श्रक्णदु्तर. घामपि साधनानां नियम care इति। २९६ २६ श्रवणा- इन्यारभ्य -दाकी्े LAY स्थाने WaT नयोस्तेषां निदिष्यासनारौनां gre मिथ्याच्नानानभि- भवरूपदादपा्े इति। २९.७ € एतव्छाधनत्वेन इन्यस्य स्थाने काय कारश्ाभेरेन कारण शब्दः कायं प्रयुक्तः । एतव्ाधनत्वेन इति । QW ८ समाधत्ते इन्यस्य स्थाने श्रानफलकल्वे Tt Feat are इति। | २९.७ Yo उपरागनिरो धाद िप्रतिजिन्बापगमे इत्यस्य साने यो- गायोगयोः परुषस्थाविशेव इमि चेन्धेवम्‌ । यत चपः ॥ पाठान्तरख्चौपत्रम्‌ ॥ Ro छ. प, । रागनिरोाधादःखात्मकटत्निपरतिबिनग्बापगमा- इनि । २९.७५ VO जवा- इत्यस्य स्थाने जपा- इति । २९७ २२ सएव इत्यस्य स्थाने तथा च खयेते। यथा जले चन्द्रमः कम्पादिस्तत्छतो गणः | . इश्यतेऽसन्रपि दरष्टरा्मनाऽनाक्रनो गृणः ॥ एष एव इति वरः, २९८ ९९ -afafaann इत्यस्य स्थाने -सच्चिधिसकया इति | २९८ २२ Aree एव ध्वंस THF साच्तात्कारद्वारा मेल्लान्तराय- ध्वे इति वरः २९९ € जगत्कारणं विचारयति seq जगत्कारणमपसं हरति डति az । २९९ € पुरुष इत्यज् ननु पुरुष इति aT | २२९ २ प्रधानस्यातोा इत्यस्य स्थाने प्रधानस्य यतो इति। २२९ ३९ थष्टानामेव कार्यत्वश्चवणं चाज तकं इति इत्यस्य स्थाने ्राव्मातिख्कानां एथिव्यारौनामष्टानामेव कार्यैत्वश्नवणं ava नियमे बाधकमिति इति az: | २२९ च त्वतः Sere लाचवादितकंतः इति वरः। २२९ € सच्चाट्जियं इत्यत्र waread तावषव्यमेवेति पागेव व्यवस्थापितम्‌ तन्‌ इति । : २२९ ९६ द्ौपेोत्पत्निमिति इन्यस्य स्थाने दौपेत्पत्निमिति। नन्व- बमष्टाविंशतितश्प्रतिपादकश्टास्रविरोध इति Tat aa प्रक्षतिधभाणां सखारौनां वैशेषिकगुणानां एथक्‌- तच्वाभ्युपगमेन तच्चानामष्टाविंशलिसङ्कौपपत्तः । वस्त- तस्त । इद्‌ galas व्याख्येयम्‌ सचादौनामतङूमत्वं ea ए. प. २२९. LE RRL Lo २२९ Ue RR®_ ४ RRR Lo २२२ ९.७ २९२ RB RRR Lo RRR ९७ ॥ पाठान्तरद््चौपचम्‌ ॥ प्रछतिका्यैमाजत्वाभावः। तद्रपत्वात्‌ परछतेरपि स्चादि- रूपत्वात्‌ ॥ aq रजस्तम इति uaa प्रतिः ae senfeafma इति । तथा च वेशेषिकाणां एथिव्या- रिष्रिवास्माकमपि कायेकारणोभयरूपतया सच्चादिष प्रछतिकायैत्वादिवाक्यानामविरोधः। तजर साम्यावख्ं स्म शत्य वषम्यावस्छस्य Antsy wemariz- कारणसच्चस्य कारणमेव wear अपि दति वरः प्रधानप्रष्टनेः इत्यारभ्य मेत्तानपपत्तेरिति इग्यन्तस्य Wa प्रधानप्रहत्तः प्रयोजनमपसदरति इति वरः। , मे च्तानपपन्निरिति इत्यत्र माच्तानृपपेः दति ac: | नागेशमतेऽनपभोगेऽपि पमं खष्टिः प्रधानस्योष्टटकुद्कुम- बहनवत्‌ इत्यस्य स्थाने निष्ययोजनप्रछन्यभ्यपगमे मेत्ता- नु पपत्तिः। इति gana: संहननं इत्यत्र सहननमारम्भकसं योगः इति | विमक्ततया sea विमक्रतया विविक्ततया इनि। aaa saa Hag aaa भवति नागेशन्त च विमक्रभागेा भवनि इति खूजपाटः नन्वियं व्यवस्था तदा sara नन्वयं विभागस्तदा इति | प्रपञ्चितम्‌ cera प्रपञ्चितम्‌ Sarat चाद्ेतश्र तौनां प्रकरणभेदात्‌ खविभक्तवस्तरारित्यं दितीयसङ्गगशन्यत्वं खविजानीयपारमाथिंकवस्तुशन्यत्वं चा्थैः । पारमाथि कत्वं च करस्थनिव्धत्वमिति इति | WaT SHY स्थाने -पत्ताऽस्मास इति, ॥ पाठान्तरद्चौपन्रम्‌ ॥ Se छ- प, । २२ ९९ बिकारस्यानिन्यतया area अ- cag we विकारस्य बाचारम्भणमाजत्वेनाभि्यतारूपस wan off | २२९ २० प्रहतेनिं्य- शन्यारभ्य Tay aT WA WEE: THe इति चेत्र । भेदस्य चिद्भास्यत्वेन खतः सिङ्त्वरूपपारमार्थिंकसच्छाभावस्या- खाभिरप्यनिराकरणात्‌। भेदस्याधिकरणखरूपतया च. तनानामन्योऽन्यभेदस्य चिन्भा जखरूपत्वाशच | पशतिनि- amare वादान्तरत्वादिति भावेन इति। २२४ ९ हानिरिति जितं नेरात्यवादिभिरि्यथैः। cme स्थाने -शानिरि्यर्थं शति वरः २२४ ३ नागेशो कटकर्मविरोध इति aaa: २२४ ९ faag इति cae स्थाने fae: wet दरव्यमिन्यादिता- दा्यसम्बन्धे सम्बन्धितावच्छेदकभेदात्‌ afar भेद इति इति, Ree ९.४ चित्खरूप cag स्थाने fegufangen दति वरः २२४ ke -श्रतेः का गतिस्तजाह se स्थाने wader: किं प्रयोजनमिति Aare इनि। २२५ २ wan Kare निष्ययोजनकत्वरूपोऽदेत- इति | २२५ ५ श्रुतिरपि sea श्रुतिरपि सदेव arden ासौत्‌ एकमेवादधितीयं ब्रह्मेत्यादिना इ ति। २२५ © जगट्पतन्ताय्याहकप्रमाणाभावेनापौव्यादह Taye जगक्छ- व्यताद्याहकप्रमाणेनापौव्या इति । २२५ ९९ तज Lee खत एव वेदान्न बमपि Suara ख्ादिषि- 12 Ge a § Ww. प, fefa aa cia २२५ २२ निन्धतारूप- waa feared इति | ९२२६ RQ तस्याश्धितो गन्धस्य स्थाने afea cfr | २२.७ ९ तथा चेति रहितः पार a २२.७ & ब्रह्मलाकान्तगेतिभिरिति az | २२.७५ ५ fsesent निमिनलसम्भवारिति qanz: | २२७ ८ निरुडटठननै afafefi gana: २२.७ ९९. -हनिरिति श्रुतेः saw -न्निशतेः इति वरः। - २२.०७ ९४ mage क्रचिदृश्ि पाट इति। २२.७५ ९५ Tai दन्धस् स्थाने विष्ये न स पुनरावर्तत इन्यादि इति, २२७ ९९ प्रायिकपदात्‌ Te ASA MATE इति वरः | रर ४ qanatfafacfea: पाठो वरः। रट ५६ अनिरुडटन्ना पतिभावपसद्धगन्न cea Camedia इति aaa: | : ९९८ € पुवोक्तभोगायननसिड्रि्यथेः cae स्थाने लस्यानधि- fang fafe:1 खकायेभो गसम्पाद्कत्वमिन्यथैः | Rac ९२ कषैकादि- sere कषोदि- इति वरः। Rea ९४ -संयोगरूपस्यायिष्ठानस्य इति वरः । ९२८ ९६ दृष्टस्य TT -ष्टद्रारकमाव्कारणत्वमभ्युपेव्य तत्‌ दलि वरः। are ५ तामिमामाशङ्ां पतिहतमाह sera तदिद्भाशङ्काद्रय- मपडनमाह इति वरः। RRL २९ तथा- eae चथवाकःकरणथियोगे भे्तप्ररथारौ न जौवनं तद्योगे च जीवनमिन्येवमन्वयग्यतिरेकी व्यास्य- मेः तथा- इति az | ॥ पाटानग्तर्धग्वौप्म्‌ ॥ ४१ छ. प. RR. चेति भावः ध्र च Tene पुथोत्वं Terre चति भाषः शनि Ve Le भोक्त अष्द्कार- caw प्राक्रोऽप्यशद्कार- शति aT | २९ २२ AAUP: LNA -का्ेनाह इन्धनस्य wea जद्रक्कारयोारेव तदितर NAMA PATA ब्ह्मा- दित्रिवस्येव व्यावद्ारिकेन्ध्हत्वलाभाय प्रतिपरादवरिष्यति | लज्ाटाव्द्ारकायेमा शति वरः । Re र अहद्काररूपो Lae करटठत्वमज कायेमुकुलेच्छाष्टति- Aa नथा चाहङ्ाररूपा इति। Ree ९.९ समानत्वमाबयोरि थैः इन्यद्मात्‌ परं न. च सेग्धरमते कायेभिव्यक्तिरपीन्धरेणेव क्रियत दूति wat शक्यते । ईग्रस्य Fa SENT: | कर्मसापेन्ततैव PPTs घेषम्यादिकं ae: परिदर्तव्यम्‌। Ter करमर एवाधि- शितं तिष्ठेत्‌ afe वेषम्यादिकमापद्येतैवेति भावः द्रति । Reo Le पालनारिकं cera पालनान्तवीामित्वारिकं इति बरः। Ro La तग््हनलश्ाट्ष भवति Tha | २२० LE रागराद्यभावेन Kaye कारणाद्यभावेन इति | २६० २१. -प्रयोजनकत्यादिन्यर्थः श्यस्य स्थाने -प्रयोजनकत्याचवि- दतिशयश्नानबलेयैचेग्यर्थः दति वरः । ` १९ ६ अरविवेक- cared इ्यादेत्यन्तस्य Wea खाम्यथे WEA: बरहि: खत एव भवतौनि स्थले स्थले पोक्तम्‌ । तजर खखामिभावे भोम्यभोक्तभावः। सच weiter: परादुासतौन्थाशद्कां परिहरति इति। २६९ ९० प्रवाह- saa हत्तितद्धाषनापरबाह- इति । ४२ ॥ पाठान्तर चौपजम्‌ ॥ ए. प ९९९ २९ यद्यपीन्यारभ्य -रिग्याशयः cape स्थाने लिङ hx खखामिभावयोरिव्याशयः। मतजयेऽपि खत्वं quae वासनावच्च खामित्वं च खनिष्टवासनारेतठन्निमोक्ता तवन्‌ । रतः wee लिद्ुन्शरौराभावेऽपि लच्जन्यो वास- नारूपः खसामिभावः सम्मवग्येवेति ठत्तिवासनानां कर्म जन्यत्वबरषितेकजन्यत्वमपि जन््रादिद्वारास्तौति मतचसे- $पि नानपप्लिः इति। ९९६२ ५ वाविवेकादिनिमित्नो care -ऽबिवेकादिनिमिननो वादूति। RRR 3 शव्यथः। इत्यस्य स्थाने इन्यर्थः । अथवा खखामिभावे भोग्यभोक्ततारूपे यद्रा तद्धा वक्वि्चिहवत्‌ चेतने साक्षा Pare: wren वा प्रतिनिन्बरूपो वास्रवसम्बन्धा वा सवेधव तदुद्छिततिः प्रषाथा दुःखं माभश्चौयामिति पाथेनादशेनारिव्य्ैः दति ९६२९ € तजर cara aaa दूतिवरः RRR ९२ दुःखसन्बन्ध एव खतो दव्य दुःखसन्बन्णो aE इनि | ९९२९ `७ -कुल्याः इन्यस्य स्थाने -कुख्यां इति वरः ९२६ TEFEN: समापूय sary साद्ु]कन्यांद्यमापयें इति । ९६२ रू वेदान्त इयज वेदाभ्वि- इनि, ९९९ ८ .-च्ानयन्ने छषोनापाययत्‌ परा cae -न्ोमयद्चे ऋषीन. याजयत्‌ पुरा इति। ९२२९० मया इत्यतः परम | WATT सतां मनः चाकषवत्वयक्कान्तं यथायो विषदयाकरात ॥ इति च afagre परिम्‌ । ॥ पाठान्तरद्डग्बौपचभ ५ ve ए. पर. a अथावथिष्टकेवलद्ध जपाटान्तरष्ड TTA ॥ Ro & देश्भेदात्‌ इव्थनिरडसब्मतः ay: | श्८ oe गभाधानादिकरमष्ण संस्कियेत दति नागोजिसम्बतः खज- Ws: | ९४ ९ -gereanfa इन्धभिरडलस्मतः qa: | 48 ९९ mefaneracfefeich वरः पाठो mairfsteme- faregert ल्‌ इयोरेकलरस्य बवाप्यसत्िलष्टाथेपरिष्छितिः परमा तक्छाघकतमं यत्‌ सत्‌ इत्येक जिषिधं प्रमाणां तद्धि सर्वसिद्धेनेधिक्धसिद्धिः saa खबद्रयम्‌। ६८ ९६ -सम्बन्धादा न टोषः दूति नागेशहक -सन्बन्धाच्न रोषः श्धनिरडढक श्चचपाट इति । 2° ९.० निसङमदादेवहजिमत खउपासासिङ्ख्य ra पदमथ भेदति । SY २२ हेतमदनिन्यं सक्रियमनेकमाधितं लिङ्गम्‌ saftey । ठत्निमतः पाटः । ९९ २२ तयारन्यत्वे तच्छता इति नागशसम्बतः पाठः ex © सष्याद्यवस्थासाच्तित्वमिति पाठो नग शला सषश्या- wa साश्चित्वमिति पाठो awesamfaft | €€ २२ aang asafafa पाटा महादेषहन्ाविति | ९.९९. ९९. -वासनाया qa श्ग्यस्य Wea -वासनापरलत्वात्‌ ` शति । पाठाऽयमनिङ्ूमहादेवनागे शहल्िषुपि मिलति । १.९४ ८ नागेध्मते पश्चुभूतानाम्‌ इन्ध च भतानाम्‌ इति । Ge ९९ अनिरङ्हका same इति Tauri ४४ ॥ पाठानकरद्चौपन्रम ॥ छ, प. {येभेदखेलि | ९५२० ९ Ufmagaa तदुत्पज्िः श्रयते विनाशदश्यनाश्च इति सूत्रपाठः | ९२ ० € नागेशमते waar cars भ्नान्तानामजिष्टान मिति qa: | ९.२० Vo नागेश्मते weeny इति gars: | १५२० २० अनिरद्मदारेवनामेशदृकजिष उभयादक च ननः इति सू पाठः | ९२९ < अनिरडुठनै enigma चभयारिति gan: | ९२६ २९. Agere करणं जयोद्शविधं बाद्यास्तरभेदादिति GANZ: | ९९८ २९ नागेश्षमते तदर्थं मभिचष्टा Se WA तदर्थमपि चेष्ट दूति aaa: | ९६९९. ९० अनिर परिमुक्तो इत्यस्य we परिपक्तो एति पाठोऽथेभेद्ख्ेति। ५६६ . ₹ तत्क तिशतेरिग्ेकं पद्मिन्यनिरुडढत्निः । arya प्रपस्ित इति इत्यधिकं खूजमिति a Reo २९ थनिरदमहारेव्िमते Sra सां न्ये शति GF UTS: | | ९४८ io महाटेवषमै समानमिन्यज स्वजति पारः। १५२ ए कम्ृषटेवाप्यनादितः इत्यनिसङ्ढन्निगतः ूत्रपादः। ५५५ ९५ महादेवानिरुडटत्योस्तं -मेाचयन्येकेन रूपेण दत सुज. UTZ! | ५५७ < Augean अधिकारपरमेदान्न नियम दूति aT: | "मती" म | संयागाद्माग- ~ विप्थयाद्धिपयय & बन्धो - -व्चनाच्चाग्यथा- चवासना- UT SHAT बनि -जिवेकौ संयोगात्‌ प्राग- विपययाद्न्धः विपवेय- STATS | न्यया- च वासमा- “aT Wry FAS इ्ति। ` . fer च ५९ a go Ro ६९ २ तथा च द -मयोप्यथै एकमेवाविकदख्ितम्‌ । अस्यायमर्थः नत्वभिमानमाच नध्यमपरिणामतया चिद्या चेति प्रलत्भोपाधिकमेष ae: -मयोऽष्यथे एकमेवाविकल्यितम्‌ | इति, GMAT | न त्वभिनाममाच मध्यमपरिमाणतया TET oe fe श्ति। | GAT विद्येति मह्ात्यपाधिकमेव स्ान्रायीति श्चोक्िधया | लेखयित॒मुचितः । संशग्थकारित्वे शसं दत्यकारिषवे ` -शिलस्यदत्त- ` पानविषषयत्व सद्रप- खकारणापेत्तक- बेधम्येदुपलम्भाश न खक्नादिविदिति ना- भाव STATA a संहत्य कारित्वे शसं शत्य कारिते fang ठणल- arated तदप- खकारणापेच्चका- वेधम्याश्च न खभारिवदिति भाव VIIA ष सद्रपत्वै qa MITT एवं भेत- विषयागमम्‌ नेक्रदोषो wararfageay तस्याखपात्त- -मष्यवितम्‌ फलभोागो- ag ure Taea- कतरे न्यया aA farag काय रेखाथिलादरे नद्यमागत- TY सटा Vl प्रसिङ्म्‌ ` लद्धौद 2J न देषो eure सिस्य तस्यास UTH- -मप्य॒चितम्‌ फलोपभागा- न दनागत- अन्ये सदसश्रा- भरिङ्म्‌। age ए. प. ag Leo रूट ९.४ €8 UR