THE SAMKHYA SUTRA VRITTI ANIRUDDHA’S COMMENTARY AND THE ORIGINAL PARTS OF VEDANTIN MAHADEVA’S COMMENTARY TO THE SAMKHYA SUTRAS WITH INDICES BY DR. RICHARD GARBE, PROFESSOR OF SANSKRIT IN THE UNIVERSITY OF KONIGSBERG. पि षि wean PUBLISHED FOR THE BIBLIOTHECA INDICA. CALCUTTA: PRINTED BY J, W. THOMAS, BAPTIST MIS§{QN, #REBS. 1888. DEDICATED TO DR. OTTO VON BOHTLINGK AS A TOKEN OF THE EDITOR'S ADMIRATION, PREFACE. Or the two commontaries to the Sdmkhyasitras, by Aniruddha and Veddntin Mahadeva, edited in this volume, that of the former is almoat altogether neglected by the Pandits of the present age, and manuscripts of the w \ ‘k are, therefore, of extremely rare occurrence. In preparing this editNn I was, however, in the happy condition of being able to make use of the following threo MSS. of the dfs- ruddhavystti which are all in Devanagari characters : A. A modern, neatly written MS. on 96 leaves, belonging to the collection of the Elphinstone College, Bombay. This codex, copied 8४४० 1788 (=A. D. 1866) was kindly transmitted to me by Professor ए, Peterson, legistrar of the Bombay University, at the time of my residence at Benares. B. A 218, in the library of the Government College, Benares, on 46 leaves and apparently about 100 years old. 0, A MS. which my learned friend, Pandit Durgiprasdd, dis- covered in private possession at Jeypur, Rajputana, and of which he was kind enough to have a copy made for me, as the owner of the MS. could not be induced to place the original at my disposal. ‘Ihe first leaf of this MS. which covers 77 leaves in the transcript, is misuing. While two of these three MSS., A and C, are evidently derived from the same codex archetypus and perhaps have been copied direct- ly from their common source, B is to be considered as representative of a different class. ‘Ihe task of preparing the text for the purpose of an edition would have been much easier, if the readings of ono of these two classes had proved throughout better than those of tho other; but general preference could not be given to cither. I had, therefore, to fallow an eclectic method in establishing the text on the basis of the most careful interpretation. ‘The study of the Auirud- dbavpitti was facilitated to me ४६ the invaluable help of my excel- iv lent teachers and friends, Pandits Bhagavatacharya and Mohanlal Sadhu, the latter of whom succumbed to an untimely and universally deplored death soon after my departure from Benares. Without the assistance of these sagacious Pandits I could never have hoped to arrive at a thorough understanding of this book, because such an un- derstanding is barred by the greatest difficulties, created partly by Aniruddha’s aphoristic style, partly by the surprising peculiarity of his ideas, and to a great extent by the fact that large portions of the work bear the character of an inelaborate rough-draught simply hinting at the drift of the author’s opinions. These difficulties were augmented by the unsatisfactory state of the MSS., everyone of which is full of clerical errors, as my critical apparatus shows. In spite of all these impediments, the present edition claims to be a perfectly correct one, and I venture to hope that the few savans who are familiar with the philosophical writings of India will not be of a different opinion; may they consider the expression of this hope, as what it is meant, an acknowledgement of the merits of both, Bhagavatachirya and Mohanlal! | I admit willingly, however, one defect of my edition. In some places where the readings of the MSS. A C deviate from those of B, while the variae lectiones do not offer any difference of sense, the question whether the reading accepted by me or the one registered in the note below be the phrase written down by Aniruddha himeelf, cannot be decided with absolute certainty. But I did not consider this deficiency—one which was unavoidable under the presont cir- cumstances—, of sufticient weight to induce me to abstain from the publication of a book which is of the highest importance for the history of the Simkhya philosophy. Compared with tho critical treatment of the Aniruddhavritti, the preparation of Veddniin Mahddeva's commentary to the Samkhya- sfitras could be made with ease. This book does not offer particular difficulties, and the three MSS. of it that were accessible to me—all written in Devandgari—are, though of rather modern appearance, very good and correct : a. A MS. on 84 leaves, belonging toa SamnyAsin at Benare and procured forme for copying by Pandit Vindhyeévari- prasid Dube, the well-Yhown Nyaya scholar, Vv b. A MS. on 84 leaves in the library of the Government Col- lege, Benares. Two leaves are missing after the 8180) and six or seven after the 38th. c. AMS. on 49 leaves in the Royal library of Berlin (Oham- bers 338), closely related to 6 Mr. F. E. Hall says in his preface to the Samkhya-sara, p. 45. “ The SAmkhya-vritti-sira, by Mahadeva Sarasvati, more commonly called Vedanti{n] Mahadeva, disciple of Svayamprakiéa Tirtha, is an abridgement of Aniruddha, but contains many original remarks by the epitomist.” (©, his Index to the Bibliography of the Indian Philosophical Systems, p. 1). This statement is more correct in its latter part than in the former. Mahideva, it is true, professes his obligations to tho Aniruddbavritti in the opening stanza of his work, but, as it seems, in order to conceal how infinitely more he is indebted to the Samkbya-pravachana-bbashya of Vijiinabhikshu, whose name he does not even mention in the colophon to Adhyiya I, where he admits that tho first part of his book is only a compilation of paravd- kydni. In reality, however, more than half the bulk of 20 91806९88 annotations, viz., the comment to Adhydyas I and IJ, 1s almost entirely copied, with slight alterations, from Vijfiina’s Bhishya to the 80४४8. All this, of course, was not worth publishing, and therefore, the first 107 pages of my edition exhibit only a few passages printed in the small type I have chosen to distinguish Mahadeva commentary from that of Aniruddba. By tho “ original parts of Vedantin Mahadeva’s commentary,” as [ have, on the title-page, styled the extracts given in this volume, I mean everything that Mahddeva has not borrowed from Vijidna’s Bhdashya, those annotations included which show a close resemblance to the words of Aniruddha. Hence the reader will learn not only how many really original re- marks the commentary of Mabideva contains in the parts indepen- dent from Vijiidua’s work, but also that the relation of this portion to the Aniruddhavritti is rather that of an explanation than of an abridgement As regards the text of the Sitras, the one ajupted by Aniruddha has been printed in this volume, while the variae lectiones of Maha deva have been noted in the critical apparatus as well as those pecue. liar to Vijianabbikshu and to NAgess Bhatta. Of the latter's com- vi mentary, called LaghueSamkhyasitra-vritti, which does not deserve an edition, because it is throughout a simple abstract of Vijnana’s Bhishya (cf. F. E. Hall, Index, p. 2, Preface to the Samkhya-sara, p. 46), I obtained a transcript of a codex in the library of His Highness the Maharaja of Jeypur. Numerous extracts from the two commentaries published in the present edition are found in ‘ The Samkhya Aphorisms of Kapila, with illustrative extracts from the commentaries. ‘Translated by James R. Ballantyne. Third Edition, London 1885.’ I quote this work as Aph.®, but I have given only occasional references to those extracts, as they can hardly claim the value of a mediocre MS. The editor (2. £, Hall) himself acknowledges, in a note on page 461, the un- critical way in which the Sanskrit portion of the first 183 pages of Ballantyno’s work has been treated, and 16 18 much to be regretted that he did not devote greater care to the task of re-editing this book which is thoroughly unsatisfactory in its actual state, and to which a scholar of I’. KE. Hall’s sagacity and great learning might have given a very different value. For instance, the text Aph.® 83, note 1, is simply composed by Ballantyne or Ballantyne’s Pandit, and the extract from Aniruddha, p. 145, note 3, has been altered पण. justifiably, as I have pointed out on page 67, note 6 of this volume. Again, the text Aph.® 58, note 1, is evidently spurious, as itis neither that of Vijnanabhikshu, nor of Aniruddha, vor of Mahadeva (ज्रह्लति " gaat safeaary | Gal म समान Seay) awe for aw) teternierg पनः संयोगो भवनोत्यथेः ॥), nor of Nigesa (aqararefaderfafanngaa इति न erat समाननमित्यथेः। स चाविवेको ane नाख्ोति म पनः संयोगः) Moreover, that spurious passage is wrongly translated, because it lacks an intorpunctuation after श्यविवेकात्‌, and, in consequence, also the text of Aphorism I, 55, the translation of which is to be corrected as follows; ‘‘ Also the conjunction thereof takes place through non- discrimination ; (therefore) there 18 no panty” (to render the Sutra according to Vijiidina’s interpretation which Ballantyne must have intended, as be bas prefixed Vijiana’s introduction to it, although in a doformed state). These few examples may suflice to show that this stately volume of Triibner’s Oriental Series deserves a severe criti- cimn ; the whole book is full of errors which might have been easily removed by a more careful revision. # Vil I have to add some remarks on the position of the Aniraddha- ` vyitti among the principal writings of the Samkhya school as well as on the approximate time we must assign to both, Aniruddha and Mahadeva. In the first place, it is of importance to know that the Aniruddha- vritti, which betrays decidedly materialistic tendencies, is the oldest of the four commentaries to the Samkhbyastitras with which we are acquainted. As has already been stated by F. E. Hall in his pre- face to the Simkhya-sira, p. 44, notef, Vijfidnabhikshu, in his Sam- khya-pravachana-bhashya, refers to Aniruddha ; but although he does so in eight places (if I have not overlooked anything), he never men- tions the name of his predecessor. References to the Aniruddha- vritti are Vijiiana’s remarks at the end of his annotations to 5068. I, 18: ब्रह्छतिनिवन्धना चेदिति ae ctc., to I, 161: wadaananfeufath wie etc., to $, 82 (printed in the Pathintara-sichipattram): दूर. frdprafefa पाठे etc., and to VI, 50: wwaremfafy ae ctc.; for all these varias lectiones are tho readings of Aniruddha. Moreover, the कचित्‌ in Vijfidna’s Bhishya to I, 19 (page 22, line 4%), to II, 40 (p. 129, }. 6) and to V, 100 (p. 198, 1. 5) is Aniruddha, as any- one may now convince himself by means of my edition; and, finally, what एषि states at the end of his commentary to V, 12% ल wrygufxfren vane cena ऽपि खषदथमेकोशायेत्वमेव area | gwice ceuurfefa बोध्यम्‌ ॥ is said with regard to Aniruddha who has preserved separately the two Sitras which Vijiiina has fused into one. If I call tho attention of my readers to the fact that Aniruddha has taken advantage of the Simkhya-tattvakaumudi, the well-known commentary to the Simkhya-karikit by Vichaapatimisra who must have written in the beginning of the 12th century, it is not for the purpose of asserting the doubtless posteriority of Aniruddha to Vachaspatimisra, since I have tried elsewhere to prove that the Samkhyasitras arc themselves younger than the Sdmkhya-tattva- kaumudi. These references of the Aniruddhavritti to the Tattva kaumudi, a list of which I subjoin, are in themselves important enough. ® I quote, of course, F. 2, [fall's edition of tho Simkhya-pravachana- bhashya in the Bibliotheca Indica, Calcutta 1866, not tho worthless reprint of Jivananda Vidyaébindu vill ‘Aniruddha’s introduction to I, 2 is simply a paraphrase of the passage in Vachaspatimiéra’s commentary to Kariké 1 which begins Wares CV Saye चेदिति (p. 3, 1. 15 of Tarandtha TarkavAchaspati’s edition, Calcutta 1871); not only the ideas are the same on both sides, but even characteristic expressions and the quotation of the Sloka qa wary विन्दे etc., the earliest occurrence of which is in'the Sabarabhashya to the Mimamsasiitra, I, 2, 4. Aniruddhavritti to I, 120: इटं च, qfwafy पौडनेन frie tee ete., is borrowed from Tattvakaumudi to Kar. 9 (p. 45, 1. 8, 4). Anir. to I, 123 from Tattvak. to Kar. 9 (p. 52, 1. 6 seq.). Anir. to I, 124 from Tattvak. to Kar. 10 (p. 55, 1. 7 seq.). Anir. to I, 182 from Tattvak. to Kir. 10 (p. 56, 1. 11 8९१.) Anir. to 1, 1: ततुं, अलमानसंन्ना 010.) from Tattvak. to Kar. 23 (p. 86, 1. ॐ, 4). Anir. to V, 94 from Tattvak. to Kar. 5 (p. 29, 1. 1). However interesting these references are, we want some other relation to fix the date of the Aniruddhavritti; and, fortunately, such a relation is to be found in Aniruddha’s annotation to I, 84 which is an abstract of a portion in the Bauddha chapter of SAyana’s Sarvadarsanasamgraha, viz, म चायमसिओो Wy qufinernfterwewes TWH... , , ,तवायेक्रियाकारिलं ऋमाक्रमाम्थां ay etc, (p. 9, 1. 11 seq. of I'svarachandra Vidyasigara’s edition, Calcutta 1858). Hence it follows that Aniruddha is posterior to Séyana who lived in the 14th century, whilo on the other hand it has been proved that he js prior to Vijiidnabhikshu whose time is the latter half of the 16th century (according to Hall, Preface, p. 37, notet). ‘ Now in India a writer must have long ceased to have any visible connection with the present, before a Pandit would trouble himself to write com- mentaries on his works or quote from them as a welleaccepted authority,” says Professor Cowell in hie preface to the Kusuméijali, p. x. Aniruddha must, accordingly, have lived at some distance of time from Sfiyana as well as from Vijiidnabhikshu ; that is to say, we may place him in the 15th century with as much certainty as is generally obtainable in such questions, Porbaps even a greater accuracy might be secured to this date on the ground of Aniruddha’s expression VUUT WATS NET (II, 32) which occurs again in the Sabitya-darpana (ed. Roer, p. 102, 1, 4, 6). 1x Now, wife is one of the rarest words of the Sanskrit dictionary, for we know only of one other passage*where it is found, viz. in the Nyfyasitra 4, 2. 18, and bere it has a4 different sense. According to my opinion, therefore, it is highly probable that the खापशपश्नयतिभेदवत्‌ inone of the {wo places where it occurs is an Were of the other; and as I am aot inclined to suppose that the author of the Salityadarpana will Rave borrowed from the work of a philo- sopbical writer so little known as Aniruddha, the contrary seems to m@ to be likely enough. If this assumption is correct, 8, 6. if Anie faddha is Jater than the Sahityadarpana which has been composed nbout the middlo of the 15th century, Aniruddha might be brought down as far as 1500 A. D. ‘To make out the time of Vedantin Mahadeva, two limits, very close to each other, are given to us, riz. the age of Vijianabhikshu from whose Bhashya Mahadeva borrowed, and—most probably at least—that of Varadaraja Bhatta, who mentions a gloss on a Samkhya- bhashya that cannot be the one compiled by Nagesa, and who is known ६० have composed his Laghukaumudi in 1658 (ef. F. 1. Hall, Preface, p. 45, note*). From thes two limits we may infer that Mahadeva wrote bis Samkhya-vritti-sdra about 1600 A. D. Complete translations of the present volume, of Vijidéna’s Sam- khya-pravachana-bhashya and of the Samkhya-tattvakaumud? are in preparation, After their publication I propose to write a compre- hensive work on the history and the contents of the Sfamkhya philosophy. 1१. GARBE., श्रीगणेशाय नमः | Sa Si नमो व्यक्रनिदानाय ti' विनायकं नमस्कत्य विष्णुं हयं सरस्वतीम्‌ । शष्ट "गङ्गां महेशानं ठत्तिं कतु समारमे ॥ पुरुषः खलु वैराग्धागमो ष शास्ते vada) वैराग्यं च SUT स्यात्‌, ओाकादिना वा जग्मान्तरीयद्रितष्छयादा। vat च श्रुतिः “यदङइरेव विरज्येलदहरेव प्रव्रजेद्‌” इति । शस्ते nena परवेराग्याग्मुष्यते। तथाह" पतञ्जलिः, “दृष्टानुश्रविकविषयविदृष्णस्य बवशणोकार- संत्ना वेराग्यं, तत्पर पुरुषण्यातेगु णवेठ्ष्ण्यम्‌” | तदेव ९ 3 ओशब्यीष्सि हाय aa) २ Badds साधन । श Corrce- ted, A at, B @anare विद्या } ७ ^ cto) y तचा uy € B maafa: | 1 R TWAT: %, ९. aan aqafaarefaar aerafastrete- Wy: कपिशा मेाक्शखमारभमाशः WARE THT ॥ श्रो नमः सचिदानन्द रूपिणे नमः ॥ दृ्ानिरुड्टत्ति बद्धा सांख्योयसिद्धान्तम्‌ | विरचयति टृन्िषार वेदागधादि महादेवः ॥ ay जगद्‌ दिधौषुमेहामुनिः कपिलः फणसौन्दयंन्ञानस्य फलेष्छा- दारा साधमप्रटन्तौ कारणत्वं पश्छग्फलसौन्दयंमाद ॥ अरय चिविधदूःखात्यन्तनिरत्तिरत्यन्तपुरूपाथेः ॥९॥ श्रथेत्ययं मङ्गलार्थो, न तु कमानन्तया्थः, ‹यदहरेषे- त्यादिश्रुतेरानन्तयस्याप्रंयाजनत्वात्‌ । कर्मारम्भे ख AFAR न्धाय्धं, TINY मङ्गलवाचकेा दश्यते" च्ांकारश्ाथशब्दख STAR ब्रह्मणः पुरा | ` कण भित्वा विनिर्यातौ" तस्माग्माङ्गलिकावुभाविति। ^जिविधदुःखेति शरीरमानसिकयेाराध्यात्मिकत्वेन संग्रणादेकत्वम्‌। आधिभोतिकं पशुपष्यादिजनितं, आधिदैविकं ्रहभूतादिजनितम्‌ । नन्वेवं तेषां ९ A शग्यसुक्तं ॥ खतिपरमज्ञा० | २ Corr, Alb ome) ₹ 0 "मन्ते यस्य मङ्गलाप्र० | 8 Aadds तथाच । ५ Be: कातो € ए तेन मा०। पुरुषायैत्व, न तु चयाशामत्यन्तत्व, छयित्वादिषयज- सुखत्वात्‌ः। मेषस्य च न तथा, नित्यत्वात्मरकाश- रूपत्वात्‌ | AA उक्तं ‹अत्यन्तपुरुषाथे"' इति ॥ SUA च शान्तिमिखिमन्लादयः सन्तीत्यनाज्रह् चम्‌ ॥ ९ 8 ०008 सख । २ ^+ °खलल्वादा। ३ 8 eucucate | eABum! 1 Bea! सांस्थसचदश्योः ९, २. ` „ , wort मङ्गलाथेः ॥ ffawe वुःखस्याध्ात्मिकाधिभौति- काधिदैविकश्पद्ात्यन्तनिटन्तिः पुनदुःखजातौयानुत्यन्तिविशिष्टा गिदृस्तिरत्यम्तपुरुषा्थंः, धमाथंकाममोकेषु चतुषु पुरुषार्थेषु मध्य ओष्टः पुरुषाय Tae: | याणां खउयिलान्मोचस्योक्तनिटन्तिरूपस्याच्च-. यिलादिति भावः॥ तज्राध्यात्मिकं दुःखं शारौर मानसं च । शारोर वातपिन्तङ्ेशरवेषम्यनिमित्त, मानसं कामक्रोधलेभमोदेव्यादिजनितं, उभयोरप्यान्तरा पायसाध्यताद्‌ाध्यात्मिकलम्‌ श्रत एवान्तरमिद- मिव्याशकते। शआधिभौतिकं पप्रपिख्ावरादिनिमिन्तं, श्राधि- दैविकं यशादिमिमिन्तम्‌ | दिविधमिदं बाह्यमित्याशच्तते ॥ भन््कनिडन्तिर्यन्तपुरुषाधेः, तथा पि सत्चपुरषान्यतास्थाति- ूपतत्व्नानरेतुशास्तप्रटन्तौ को हेतुः, शारौरदःखनिवर्तकानामौ- षधादौ्ां, मानसदुःखनिवतंकानां वरस््रोमिष्टाशादौनां, श्राधि- भौ तिकद्‌ःखनिवतकानां नौ तिशास्तोपदिष्टनिरत्ययस्थानाध्यासना- दीनां, श्राधिदेविकद्‌ःखनिवतकानां मणिमन््रमरौषधादनांः च saat सत्वे ऽनेकजग््परपरायाससाध्यतत््वन्नाने ऽतिदुष्करे प्रह MER शाख्प्रटनतदु लेभतरत्वात्‌, अत STE ॥ न दष्टा्त्सिडिनिरसररप्यनुदन्िद्‌ शनात्‌ ॥ २ ॥ म वयं निदत्तिमा्ं, years इति ब्रूमः, किं तुत्प्ति- 2 acwleutat) २ A निमित्तमात्रं | सां रथस दन्यः ९, १. rT frrefer' । Sreerfeen च, नावश्यं दुःखं निवतते, यदिवा कथंचिन्निवर्तेत पुमरन्येन न भवितव्यमिति नास्ति नियमः ॥ भवतु 'दूःखनिरृत्तित्तथापि न पुरुषाः, पुनः- पुनस्तथाविध प्रतीकार कर णादित्यत ATw ॥ vem उक्तौषधादिरूपात्‌ afefe: दुःखात्यन्तनिटत्तिषिद्धिः न भवति । कुतः। faa: द्‌ःखनिटन्तेः। श्रमन्तरमिति शेषः । श्नतुदन्तिदश॑नाद पि दःखजातोयोत्पत्तिदग्रनादपि । श्रयं भावः | नोक्रैरुपायैदःखानुत्पत्तिविशिष्टा दुःखनिटत्तिभवति, तन्तदुपाये- रन्तटुःखेव नषटे्यपि दुःखान्तरोत्पत्तिदभेनात्‌, तस्माद सुकरे ऽपि तत्वन्ञानमेषितव्यमिति ॥ | we मा दोषधादिभिः प्पूर्ेभाविदुःखनिदन्निः, तथापि पुनःपुमःप्रतौकारकरणे तु भाविदुःखनिष्तिरपि स्थादिति wet ॥ प्रात्यहिकक्चतप्रतीकारवन्तद्मतीकारचेष्टनान्पुरुषाथे- त्वम्‌ ॥ ३ ॥ यथा प्रत्यहं कत्प्रतीकाराय वरान्नभक्षशादिना TAA [र [ 1 ~~ "1 [ -— = = =e — यी पि) गीर = | - म ^ é ९ AC agaufafacfe: ; & च is missing in B e AC निवत॑ते। ७ AC दुःखानि ५? पूवनाविर। ९ सास्वदुजर mM ९१ 8. पुरषाथेता, तथा greene चचषधादिना पुनः- पुमःप्रतीकारात्पुरुषाथेतेति ॥ सिद्धान्तमाह ॥ थद्‌ बुःखसुत्प्यते तदा amir! तथा च दुःखनिदत्निः gear: | थथा चदा ज्सदा tne, सुज्ञान शुक्तिः Teas इति ॥ बिद्धाग्तयति ॥ सवासंभवात्संभवे ऽपि सन्नासंभवाद्गयः प्रमाण- कुशलैः ॥ ४ ॥ न fe सर्वदेओे स्वकाले वा वेद्यादयः संभवन्ति । संभवे ऽपि नात्यन्तबिविधदुःखनिहत्तिः स्यात्‌ | अवश्यं fe देहनिबन्धनाद्रागादीनां संभवः, देही सुखीति" न हष्टमिति । तस्मादेष पुरुषाथैः प्रामाणि- कैर्देयः, शास्तरगम्यखापादेयः ॥ युक्छन्तरमाइ ॥ ९ WithBabc; ^ सर्वोता, 0 सवार; ४110809 स्वार; Nages‘a like Aniruddha and Mahfideval र्‌ A ण्यावा सन्ति, Bet वसन्ति। ९ Baddsat,C ai 8 0 garfa | सांस्थसुजङ्श्थोः ९, ४. नहि सर्वसिन्देशे सर्वस्िग्काले Forza: afer । सम्भवे ऽपि ae ऽपि प्रे्ादीनां सन्तासंभवात्‌ दुःखनासम्भवात्‌९, गहि वे्यादिभि- र्यवश्वमौषधादिना दुःखं हातुं शक्यते, किं च शारोरादिदुःखा- पगमे मानसादेस्तस्य सम्भव इति न सवया दुःखादिमोकः | TA MATHIAS AT: पुरुषार्था Ba: ॥ थकयमतरमाइ ॥ उत्क्ादपि मेष्टस्य aaa ॥ ५ ॥ अथवा दुःखचयनिटत्तेरन्योऽन्यमुत्कषे दष्टो, मेश VAT, नित्यत्वादेकत्वात्सवेदुःखेच्छदरू पत्वात्‌ | ननु area तदर्णशनं यच मेघा न पुरुषाः, न चै षधादिना दुःखनिटत्तिमाचं Ara: । तस्माद्यस्तव सिद्धान्तः से ऽस्माकं भविष्यतीत्यत राह ॥ न ते्ेरुपायैसतत्तद्ःखोच्छेदे यतितव्यं, atew नित्यत्वेन खव दुःखोच्छेदशूपलेनोत्कषात्‌ | “श्रातमलाभाश्ञ पर विद्यत" इति शंव- IAAT तत्छाधने तत्वज्ञान एव यतितव्यम्‌ ॥ ननु मोच tam बन्धादिति प्रतौयते। सच बन्धः किं खाभाविक उतागन्तुकः। WTS नाग्रायोगः, अन्धे खत एव नडच्छति, किं areata श्राह ॥ ee rea oe ae "रिषं [ _ ण. "पणणं [रीं १ दुःखरुन्तासंभवात्‌ is missing in bi 2 Besa उ०। । सास्थयु जग्धौ ; 2 वियेषश्चोभयेाः॥ &॥ खपश्चसिद्या WITH उपालभ्यते, न त्वन्यथा । TH च यचाभयेाः समे दाषः परिहारा ऽपि ताहश्षः । नैकः पयनुयाक्तव्यस्ताहगथैविचारणे ॥ किं खभावतेा बद्धस्य, मेाश्षसाधनेापदेभेा STAT वेत्याह ॥ बन्धस्य साभा विकागन्त्‌ कल्यो चस्योपादेयत्वे ऽविशरेषः। यथा बन्धस्योपपन्तिर्यया च मोचस्य तथा वयं Ty शक्तुम इत्यथः ॥ अथ बन्भमोलयोरुपपत्यथेमादौ तावत्छाभा विकले बन्ध दूषणान्याह ॥ न स्वभावत aga माप्षसाधनेापदेशविधिः wo. सखभावनाशात्‌ खरूपनाशप्रसङ्गात्‌ | TH च वस्तुस्थित्या न बन्धा ऽस्ति तदभावान्न मुक्ता | विकश्यघटितावेतावुभावपि न किंचन ॥ ` शतदेव द्रढयति ॥ जयोक — cg ee at ee a ण्ह ०ः "न नानपत्यो यिनिम पियन्त न= श न न वः यो थि 1. ए See. © |" aw edges Sp? eae ee —. aie © ee ee Qe eee eee ee - ger By वा सम instead of तादृशः | ` २ B पयनुयेज्यः म्यात्तार | 2 AC खभावबड्धस्य। 9 AC वेत्यत अाडइ। VIWGZATWMT: ९, Ct. é सवभावस्यानपायित्वादननुष्ठानलष्षणमप्रामाय्यम्‌) ८ ॥ नित्यस्वभावस्य बन्धस्याप्रच्यवासन्नाशथेमनुष्ठानमश्- क्षमिति ॥ कथिदिप्रलम्भायाशक्धमष्युपदिशेत्‌, यथाङ्गश्धग्र करियुयश्तमित्यत ATE ॥ नाशक्यापदेशविधिरूपदिष्टेः sequen: ॥ € ॥ WEA ॥ शङ्कते ॥ शु क्रपटवदीजवशचेत्‌ ॥ १० । शभावस्यापि नाथा दशते, यजा पटे" शुङ्गत्वस्य रागादिभिः, बौजस्य “ATETHAATT ॥ सिद्धान्तमाह ॥ प्त्युद्धवामुद्धवाभ्यां' ना शक्धापदेशः ॥ ११ ॥ सत्कार्यसिद्धेने पटस्य शक्ता नष्टं किं तु रागादि- ९ 9 "बचा | 2 ^ (° ayer! ह is missing in AC} 9 ^ (पट । wBae: ¢ A umgatanarat | 2 ६ ६* सास्यदुजरण्योः १, १8. नाभिमूतं, शालनात्पुनरदूतम्‌ । श्रद्ुरजननादपि ‘Wet न नष्टं कविं त्वमिमूतं, तस्य च पुनर्डवा न emer वसतुषैचित्यात्‌ ॥ "नन्वात्मा खभावता न बङः, किं तु कारवशाददा भविष्यतीत्यत ATE" ॥ न कालयागतै व्यापिना नित्यस्य सवसंबन्धात्‌। १२॥ भवत्वयं, यदि तस्य कदापि कालयोागः स्यात्‌ न स्यादा | नित्यस्य व्यापिनः सर्वकालसंबन्धापाधित्वात्‌। नित्यस्येति स्वंकालसंबन्धे प्रापे | व्यापिन इत्य्तरदब- पयालाषनया *संपातायातम्‌ | देशव शादडा भविष्यतीत्यत Are’ ॥ न देश्यागते ऽप्यस्मत्‌ ॥ 23 I व्यापिने नित्यस्य सर्वंरेशसंबन्धादिति | सअथावलाते बहो भविष्यतीत्यत -आआद | ATRIA SHLAA ॥ १४ ॥ १ ACadd इति । २ ay is missing mACi 8 B emuty । 9 B arate | सांख्यसु बहनो १, Le. ९ तस्वाः अवस्थायाः | देशधमत्वादित्युपल्शं, अपरि शामित्वादिति परमार्थः ॥ चात्मने ऽप्यवष्या भविष्यतीत्यत अह | San ऽयं पुरुप दति i १५ ४ असङ्गो ऽयं पुरुष इतिः अ्ुतिरस्ति, सा बाधिता स्यात्‌ ॥ MATCH भविष्यतीत्येतद्‌षयति । न कर्मणान्यधमत्वादतिप्रसक्ते च ॥ १६ ॥ निर्गुखत्वादालममनः कमेण ऽनात्मधमत्वम्‌ | किं त्वम्ध- धमेशापि कमणा aay भविष्यति। तदयुक्तं, गश्यन्ध- yaar fafeeritaa, विश्वस्य वेचित्यानुपपक्ते, अतिप्रसक्तखेति । सुक्रात्मनामपि बन्धप्रमङ्गो ऽन्ध" त्वाविशेषादिति i : FAUTATATE ॥ विचिचभेागानुपपत्तिरन्धधमत्वे ॥ १७ ॥ १९ B ग्या | २ These four words are missing in BC! श ^ कम्खो। 8 C "प्रसङ्ादन्ध* | श्‌ सा ख्थङचरग्योः १, १९. ema वेचित्सखिनः केचिदुःखिनः। न चानादौ संसारे केनापि qetg कमं दुःखेतु कमे वा न शतं, अन्यधर्मेणान्धज का्यजनने सवे सुखिने द्‌ःखि- नावास्युः॥ अन्धधमे शान्यब कायजनने प्ररतिनिंयामिका भ- विष्यति, य॑ पुरुषं प्रति सा gana तस्य बन्धो भवि- ष्यतीत्धत ATE ॥ प्रृतिनिबन्धना' चेन्न तस्या अपि पारतन्त्यम्‌॥१८॥ प्रशतेरपि व्थापित्वात्सवेपुरूषसंबन्धाविशषात्क्म णा विना म नियम इति तस्या अपि कमंपारतन््यम्‌ः | लच क्तो STI: I यदि प्ररत्यादिनिबन्धन त्मना बन्धो नास्ति खभवेनापि, नास्ति, ate माघशसरोपदेथ wy स्यादित्यत अहः न नित्यश वुद्मुक्तस्वभावस्य तद्यागस्तद्यागाहते ॥ १८६ ॥ । , षा | [कि णगि ॥ oe [रि [मणि aot ~ ~ [न मो वि । ६ Thus A BC; Mahideva and NAceda have, like ४086६58, ° निबन्धनाचेन्र । २ B saaenq: ९ B खमा wa. 9 afy is missing in 8। ५ Beas faxrnaty | सास्यदजशक्धोः २, २९, te Ufa गुखासङ्ो | वदेति awe | तयागः -बन्ध- यागः, । तद्यागाहते प्रलतियागाहते. | अविषेक विना alata: कदापि बन्धः, किं त्वविवेकादन्ध इत्यमि- मानः। स ख शास््रोपदेशन्नामापवदितव्यःर ॥ अथाविद्यया तस्य बन्धो" भविष्यतीत्यत are ॥ नाविद्याता ऽप्यवस्तुना बन्धाय गात्‌ ॥ २०॥ अविद्या fe विद्याप्रागभावः प्रध्वसाभाषा at | उभ- THIN | न चावल्तुनाः AeA अत्मनः सम- वति war) तस्माद्विद्यया बन्ध इति यपदेशम्‌, न AZ | विद्यात ऽन्याऽविद्या वलुभूता भविष्यतीत्यत आह ॥ अविद्यायाः वस्तुत्वे लाह | वस्तुत्वे सिद्वान्तहानिः ॥ २१ ॥ अस्माक तावदविद्यायाः सद्रपत्वे नाश्ाभावादनि- पणी ति 7 = - eee © Gees Sete Pa ९ A तद्योगो व योगः। २ vafaatarga is missing in A Bi eB owma वेदित्ययः। 8 A सबन्धो। ५ B रन्यच्राद्। q ^+ ना instead of ग wae, © 2 अविद्या । तत्वे विजातौयदेतत्वम्‌, ॥ अथान्धपदाधानामीहशी गतिः। अविद्या तु TE भूतानादिरपि विनङद्यतौत्याइ ॥ afe सजातौोयविजातौयदेताभाव Cad ॥ विरुडाभयरूपा बेत्‌ ॥ २३ ॥ EAE ~ = १ A‘C °पत्तिः। २ Binserts गुद before qati QR A न्डेवा। 9 A e%e| सांसद जष्टश्योः &, शद. ९१ अविद्या न wm, येन विजातीयरेतापन्तिः,. araent काचा waar, fa a weg ain चेत्‌ ॥ न तादक्पदाथाप्रतीतेः ॥ २४ ॥ न कापि केनापि कदापि area पदाथः प्रतीतः ॥ यद्येवं, प्रशत्यादीनां षटपदा्थवेधम्यात्कु परमेश TUITE ॥ न वयं पट्पदायवादिने वैशेपिकादिवत्‌ ॥ २५। स्पष्टम्‌ ॥ यद्यनियताः पदाथाः, कथं पण्ड विंश्तितस्वमित्य- UTE" ॥ श्रादिपदाक्नेयायिकः, स हि षोडग्रपदार्थवादौ ॥ श्नियतत्वे ऽपि नायाक्तिकस्य संग्रह, ऽन्यथा बा- लेश्मकसादिसमत्वम्‌ ॥ VE I षेव पदाथा इति न am, न तु युक्किसिद्वमपि AHH | अन्यया AA Aaa" | तथा च Ee Ee eo tates Ang, i ire, न्ड ~— Po ये | , AC इत्यत are ।२ A cary, (~ oma ary) द A ° तुल्यत्वात्‌ | १९ SAGAS ६, २८. न श्याप्तवादान्न^भसो निपतन्ति महासुराः । युक्तिमदषनं प्राश्यं मयान्धेख भवदिधेः । areca निरस्यति ॥ नानादिविपयापरागनिमित्तोः ऽप्य स्य ॥ २७॥ अस्यातमनेा ऽनादिविषयवासनानिमिं्ो बन्धा भ- विष्यतीति Al अस्माकं तावदासनया ATA संबन्धाभावादन्धाभावः। Sean श्थिरस्यात्मनेा' ऽस- भ्वादासनाया अपि तावत्कालं स्थित्यभावात्का बद्ध" इति ॥ बाद्वस्तुपरागादासनासंतानेनात्मसंतानस्व बन्धा भविष्यतीत्यत ATT ॥ न बाद्याभ्यन्तरयारपरज्यो^परण्नकभावेा ऽपि हेश- भेदात्‌", खुप्रस्थपाटलिपुचस्थयारिव ॥ २८ ॥ [ aes 0 0 ध [~ 1 ee el ea EE ae. we SE ee ee ९ Basaratge | र Thus Aniruddha and Mahideya ; Vijfiana has ° निभिन्तको । ` ₹ Binscrts sti 9 B inserts मते। ५ ^ (वध। ई Thus all three MSS. of Ani- ruddha and my MS. of Nagega; ४110018 and Mahé- devarcad गरण्ड्यो ° | © Vijiiina, Nigeéa and Mahfdeva have वधानात्‌ instead of भेदाव्‌ | atwanemt: ९, ३०. १ॐ यद्यतः रविजलभाजनयेार पि हट SATAN भावः, तज रश्सिसंबन्धाद्‌ परागः, अच तत्संबन्धो नास्ति। वासनादारेण चेत्‌, न, तावत्कालासस्नात्‌ कथं संबन्धः | संतानस्य चेत्‌, यदि carat’ व्यति- रिक्षः, सिदधान्तहानिः। अथाव्यतिरिक्स्तथापि" तेन किंविदाषेयम्‌। आधानं anal क्षणिकत्वात्‌ | अना- धाने किं तेनासत्कल्येनेति, ॥ मा भूदासनयाः आन्तरोपरागः-। आत्मने व्यापित्वादा्टोकदेभेनात्मसंबन्धादुपरागो भविष्यतीत्यत राह ॥ दथारेकदेशलब्धोपरागान्न व्यवस्था ॥ २९ ॥ रकात्मवादिनां सर्वदा लब्धोपरागादनिमंक्ष इति नास्ति व्यवस्था । नानात्मवादिनां तु सर्वेषां ware: संबन्धादेकदा तुल्यन्नानेत्पादान्न व्यवस्था ॥ NRA ॥ पि ऋ टवशणदत्‌ ॥ ३० ॥ १९ A inserts afe | 2 1 उपरागः in place of sateute न्मावः। ह afzis missingin Ai «AC सतानि। ५ A inserts 4#| ई ^ तेन स । ॐ ACawart; ८ A arr शोक्तत्वादु परागः, C खान्तस्त्वादुपरागः | 3 er ees ie । > गणी —_ मी xs सां स्यदजडनश्योः १, RE. यद्यपि eae संबन्धात्सवब wa प्रसज्येत, तथापि यस्याहष्टेन TNA जन्धते तदेव तस्य कारणमिति, म स्वे श्रानम्‌ | दूषणमाह ॥ न दयोरेककालायेोगाद्‌ पका्योपकारकभावः॥ ३१। व्यक्तम्‌ः ॥ NEA | पुबकमवदिति चेत्‌ se यथा पुजेश्चादिना"ऽविद्यमानस्य Fae संस्कारदारोप- कारः क्रियते, तथापि भविष्यति | सिदान्तमाइ ॥ एुककमेवत्‌ पुचसंस्कारकमेवत्‌ ॥ नालति fe तच स्थिर रक san ये गभीाधानादि- © y afi ९ कमणा" संस्कियतेः ॥ ३९ ॥ ९ Bawa २ ^ च्ागकरगमिति, C चागरणमिति; only B omits art} 9 is missing in ©| 9 C मभौधानादिना। ४ Vijifina and Mahadeva wafurnfear; ९९० fol- lows the reading of Aniruddha| ¢ #fem%a Aph' is not found in any of my MSS. hie aes. pir ees ae ee eee शां स्थसूष रशो ९, २९. १९ 'आत्मानादिनित्यंशुवद्धः, तद्रे्ेन इविद्यागादये युज्यन्त इति ॥ षप्आत्माऽस्थिरबोध इत्याह ॥ स्थिरकायासि खः छणिकत्वम्‌ ॥ ३४ ॥ सक्वमर्थक्रियाकारित्वं, ay कमाक्रमाभ्यां व्याप्त, तौ wrafax न संभवतः। Sam सणिकत्वमापा- द्यतः. ॥ परिहरति ॥ न, प्रत्यभिन्नागाधात्‌ ॥ ३५ ॥ यद्यपि सहकारिसद्वावासहावाभ्यां करणाकर शन्धायेः स्थिरसिदहिः समाधेया, तथापि सववाद्यविवादसिदखत्वात्‌ स रवायमि?त्यबाधितप्रत्यनिन्नाबाध उक्तः। रतदन्धच प्रपश्चितमिति नेह प्रतन्यते ॥ दूषणान्तरमाह ॥ श्ुतिन्यायवि गोधाच ॥ ३६ ॥ ममः nmap १ C putsinawaa! २7 eae! ₹ C inserty aaq | 8 AC catufax zrarwi ५} च afat! ई C inserts प्रगान्षन्मतं 2?) © is missing in AC} Re aiareyaeat: ५ BM, शरुतिराइ “aft जग्ान्तरोपभेग्बमेाक्ताः पुरुषः, न्यायश्च चा नामानुपभेग्ये कर्मणि तत्साधने TAA । कारुणिकानां विरागात्प्रडलतिश्यते | न, तजापि तद्‌- पकारेण खधमेलाभात्‌, घमानभिसंधाने ऽपि Ara- साधनत्वात्‌ ॥ दूषणान्तरमाह I द्टान्तासिदधंख ॥ ३७ ॥ सर्वस्यैव प्प्वेशन्नास्ि दृष्टान्तः | WAN स रव स्थिरः। अथ तस्यापि छणिकत्वमन्य्ेतुना प्रसिध्य- ara | तजापि दष्टान्तासिहिरिति ॥ afunra णवाथेकिया न संभवतीत्याह ॥ युगपन्नायमानयेानं कायकारणभावः ॥ ३८ ॥ सब्येतरविषाणयेारिव युगपन्नायमामयेोः SATAY क्रिययोः | रतचासरूद्‌ क्तम्‌ ॥ पुवापरकालभावितामाजात्कायेकारणभावेा भवि- ९.9 ¢ जन्भाग्मरफलोपभोक्ता। २ ^+ wa! ₹ B eware: खां ख्थदूजदक्धोः ९) se. श किं ्हटयोयेगपष्णायमानयोः कार्यकारणभावः किं वा कमि- कयोः । नाद्यः, विनिगमकाभावात्‌ चटायिंनो दादिप्रडष्वनुप- THY ॥ मागध इत्याह ॥ पूवापाये उत्तरायेागात्‌" ॥ RE ॥ भवेदेवं, यद्यतिश्याधायकत्वं स्यात्‌ । तदेव AWA छ णिकत्वादिति | रतत्स्यष्टयति | ARTA तदय गादूुभयव्यभिचारादपिन॥ ४०॥ रेतुहेतुमद्ावकालेः कायाभावादूभयव्यभिचारादपि न कार्यकारणभावः श्रास्तां तावदथेषक्रियाकारित्वं, अयं हेतुरिदं कायमिति व्यवहारो ऽपि न स्यात्‌" ॥ अथ VA कार्यकाले सश्वमप्रयाजकं, पुवकाल- भाविता\माेण' भविष्यतोत्यत आह | ९ AC उत्तस्योगात्‌ । २ 0 हेतुककने। १7 तद्य । 2 AC add इति । ५ AC ग्भाविन in place of ewfaate | ¶ ¢ PATA | RR ateagrewt: २, ४२, पूवेभावि'माै नः नियमः ॥ ४१ ॥ किं भिन्नष्संतानस्य, रक*संतानस्य वा । भिन्रसंतानस्य चेद तिप्रसक्तिः"। रकसंतानस्य Sarasa: | तस्य हि भिन्रसंतानेनः gaa नियमः। अन्वयश्च नास्तीत्युक्तम्‌ ॥ अरथाविद्यमानस्यापि हेतुता दश्यते, यथेषुधेपकस्यः धेपानन्तर मदहिष्यादिमर णं" पश्चादि- घु विद्धस्य Ata ada | न, तवापि ATA व्यापा- रदारेणाम्बयात्‌ ॥ बाद्यवस्तूपरागादन्ध ` इत्युक्तम्‌ | ननु ATG च AY नासि, विन्नानात्मकत्वाज्जगत इति विन्नानवादिनं निराकरोति i न विन्नानमाचं बाच्चप्रतीतेः॥ ४२॥ न विक्षानमाषं जगत्‌ | तथा सत्यं घट इति प्रत्ययः स्यात्‌, न त्वयं घट इति । वासनाविशेषादिति चेत्र, ९ ४70, Nage’a and Mahideva पवमाव० । २ A मायेय २ A Cumeo| 9 A wae, C afame; y B ग्रसः | € A °रग्वया, C °रन्बयस्य। 9 A ग्सतान। < A aati € Beauwa ९० AC श्व्यादिना aca) ९९ A arcae | १९९ B aca, and the following ara is omitted | ९९ AB ग्द्रड। सां ख्थसुचडश्योः ९, 8२० Re बाद्याभावे घटवासनाया रवा'सच्वात्कथं विशेषः | किं चख वासनाया चपि कारणं वासमेव, उत बाहय^्वास- नापि। वासनापोति पके ऽन्धस्यापि ward रव बाद्चो sae’ । ननु नास्येव are ऽथः", शअवयवाति- रिक्कस्यावयविने, ऽभावात्‌, तथा श"वयवावयवि- नारेकत्वात्‌ रकत्वप्रतीतेःः । चलत्यवयवे ऽवयवी खलति<, अअरर्पावयवे न खलत्धवयवी | न चलतीति विरुदधमाध्यासेन भेदान्नेकत्वम्‌। रवं रक्तारक्ताटता- नाइतवदशतदेशप्पत्वादिदाषा उदाहायाः। मा भूद- वयवी, तथापि aA बाद्याथापलापः, परमाणुपुच्जस्येव waar ग्रहणात्‌ । न, अवयविना fe कार्येश पर- माणुरनुमातव्यः । ATH Ta केनानुमातव्यः'९ | पर- माणुनामतीन्दरियत्वात्पु्े ऽपि किंचिदतिशयानाधा- नात्‌ rent ऽयमिति प्रत्यये सान्त इति विक्चानमाच काह [व ^ खव। र बाह्य 15 missing in BC: 3 A qaatfa- wa ऽपि instead of वासनापि ४ १ बद्यायः। ५ B qaa- विनि, C अवयवा fe in place of खवयवा oufaat: ई ^ sar नात। © Be is missing in A Cy ©The Visarga ts missing in BC: € 2 चलतौति। १० ^ न चकनन्यवयव्यचकल, ८ म चशतोति अवयवाचल । ९९ A °शान्यदेण° instead of ना qewe | १९ म is missing 1 Al ९९ B तदभावाक्कानुमान, C तद भावाक्तामुमावय्य | Rs : siwmagren: १७ 88. जगदिति । अ्रचोच्यते । अवयवावयविनेभेदात्‌। रपि w इयारन्त्वान्नावयवकम्ये ऽवयवी कम्यते, यच. तुः बहतरावयवकम्यस्तचावयवी ATA Wa | णवं रक्ता- रक्रादिविरोधे ऽपि सिद्वान्ता aman | तस्मात्सिचो गाद्या ऽथः | वासनेवेति way सर्वदा न्नानेत्पततिरिति। निविषयस्य' क्नानस्यादशंनादिषयाभावात्‌ न्नान- मपि नास्तीति श्रन्यवाद्याह ॥ साप्रप्रतौतिदृष्टान्तेन॑ विषयाभावे ऽ्युपपत्तिः, तचा ॥ तदभावे तदभावाच्छन्यं तदहि ॥ ४३ | विषयाभावे ्नानाभावाच्छन्यम्‌ | खविषयत्वे कठ कम- विरोध. इतिः i शून्यं we, भावा विनश्यति, वस्तुधमत्वादिना- शस्य ॥ ४४ ॥ यदि भावरूपं ae स्याद्धावस्य नाशत्तश्चनाओे ऽनि- मी सः, वस्तुधमत्वादिनाशस्य वस्तुने ऽवश्यं विनाशत्‌॥ समाभानमाइः ॥ एअर missing inBi २4 त्र शतु is missing in Bi ¢ A नि्विषयस्या। ya geri! ¢ AC कमेकटत्वविसेध। ७ इति is missing in 1 । = C भावानुरूप | € A समाधानान्तरमाइ | aE a ro eee ष्णि ee VAIS! १९, av. RY अरपवादमाचमवृद्धानाम्‌ ॥ BY अभावो a नश्यतीति agra, न तुः तत्त्वम्‌! अबु- wat अन्नातश्णस्तराणाम्‌। प्रागभावस्य विनाश्दशे- नात्‌, सत्कवायसिङ्धौ भावस्याविनाशात्‌ | तिरोभावे नाशशब्द्‌ प्रयोगे ऽपि प्ररुतिपुरुषयोरनाश्णत्‌ ॥ नम्ब- भाव खव नासि कुतस्तस्य नाशनाश्चिन्ता । कथं तद्यघटं भूतलमिति Waal भूतलालम्बनं चेत्‌, घट- वत्यपि ब्ूतले तदभावन्नानप्रसङ्गः, भूतलस्य तादव- स्थ्यात्‌ | केवलभूतलालम्बनमभावन्नान, घटे सति कैवल्यं नास्तीति चेत्‌, किं भूतलस्वरूपमाच्ं कैवल्यं तदतिरिक्तं at | यदि खरूपमाचं, घटे सत्यपि तस्य सहावादंभावन्नानं स्यात्‌। श्तिरिक्तपक्षे स रवाः भावः | श्रथ भूतलस्येकाकित्वे ऽभावव्यवष्ारः, घटे सत्येकाकित्वं नास्तीति क्ाभावव्यवषारहेतुः. । तन । रकाकित्वमेकत्वसंख्या AMAT | Tada च घट- १ ais missing in 8। २ Baa in inverted order | 8 वा is missing in Bb, 9 13 तम्याप्राद्यव्ाद० | ५ AC qatae for the sake of distinctness । द Aegaytfza, C रव्यवदा- रकारित्वं। © A रकत्वं। 4 २4 सां ख्यर्चटश्योः ९१ 8९, त्यपि भूतले ऽस्ति, अन्यदिति cer स रवाभावः। विषयावेलक्षण्ये विन्नानवेलश्ण्याभावात्‌ ॥ ननु भा- वाभावयेः संबन्धाभावात्कथमभाव'^न्नानमिति | यथा घटा ऽयमितीन्दरियान्वयव्यतिरेकात्‌ aa, तथाऽभा- वन्नानमपि सकारणम्‌? | का्यदशनादहि कारणं परि- कर्ष्यते, न तु दष्ट'कायापलापः शक्यते वक्तम्‌ fa चानियतपदाथवादित्वादस्माकं यथापपन्रः संबन्धा ऽपि , कञथिह्व विष्यतीतिः ar at हानिः तस्मात्सिद्धो ऽभाव इति ॥ समाधानान्तरमाह ॥ उभयपषशसमानक्ेमादेयमपि ॥ ve ॥ अयमपि quae: ्षणिकपक्षविन्नानपक्तुल्यघ्ेमा- न्िराकायः। यथा प्रत्यक्षप्रत्यभिन्नया रणिकनिरा- करणं, बाह्यवस्तुप्रत्यक्षादिन्नाननिराकर णं, तथायमपि ्त्यघ्ेणेव समस्तविश्वदशनाच्छुन्यपध्धा" निराका्यः । दूषणान्तरमाह ॥ | गि 1 2 ए) [ग अनकः = नगक —_— SE —m Se = & ~ ९ A कथं are: 2 ए खभाव०। द A नकारं 9 B पएरिकष्यते। ५ Czar! ¢ 8 °डूविष्यति। © ४110६18, Na- vesa and Mah fuleva read e@awtze । = B °अन्यवादो | ला स्यद्‌ बश्वोः १, sé. Rs चरपुरुषाथत्वमुभयथा ॥ BO I यदि, श्रन्धमभावः, का fe aeatsTaTy AAT," ara: पुरुषाथे इति भावशब्दप्रयागं खानथेकः। अथ भावाभावव्यतिरिक्ं श्रन्धम्‌। रवं मूलस्य वस्तुने ऽद- शरनाद प्यपुरुषा्थेत्वम्‌ ॥ श्रून्यवादिनं faced’ देदपरिमाणः आत्मेति सपणकमतमाइ ॥ न, गति विश्रेषात्‌ ॥ ४८ ॥ न रन्धं AS, WUT गत्यभावात्‌ । दश्यते अ गतिः यथा च शरुतिः “अङ्गष्टमाचं पुरुषं निकषे बला- द्मः”, “पापेन नरकं याति, पु्येन खयातिः, waa ब्रह्मलाकं यातीति | ‹तद्ुषयति ॥ निष्कियस्य तदसंभवात्‌ ॥ ४९ ॥ —o_€ _—— [ प्रसि गिरी be र ee ee ae - —_e oe ये णीय पि वि, हि ee eee eee = = ow 9, ee ee eee ee —— ९ BC add fe: 2 B yagi ह A inserts a | 8 "प्रयोग is missing 7171 3। ५ A खथ am, ~ quraer ¢ These two words are missing in Ai ॐ A ग्यरिकाम। ८ Baa याति। € AComit aq gc सास्यदधभडश्चोः १, ५९. व्यक्तम्‌ ॥ निष्क्यत्वमेवाइ ॥ मर्तत्वाहटादिवत्समानधमापत्तावपसिद्वान्तः॥ ५० ॥ मूता घटादयः क्रियावन्तः, तततुल्यधमेत्वे विनाशा- दयमष्यसिङ्खान्तः। fa च जग्मान्तरसंचारे इस्ति छमिदेहपरिमाणत्वात्‌र सकाचविकासित्वेन" सावय- वत्वादनित्यत्वमिति ॥ रवं चाङ्गष्टमाजमित्यादिश्रुतिविराभ इत्यत ATTN गतिथ्रुतिरप्युपाधियेागादाकाश्वत्‌ ॥ ५१ ॥ यथा धटाद्युपाधिभेदादइटे गच्छति घटाकाशं" गच्छ- तीति श्वानं, तथा शरीराद्यवच्छेदादात्मा गच्छतीति प्रतीतिः ॥ किमुपाधिना, कमेवैखित्याहिशेषोा भविष्यतीत्यत साड ॥ ९ क्म्‌ 18 missing in AC] २ न्यम. is missing in B | a C ufeara, A परिणाम। 8 A C नविकासत्वेन। ५ 4 चटाकाशो | | SATCU ९, UR. Re fier: खवंगतः erefterfenareararn ऽपरिष्छिजले aft- भ तिरौपाभिकगतिपरा व्याख्येया, चटसंटतमाकाशं नौयमाने यथा Be | चटो नौयेत नाकाशं तद्ष्लौवो गभोपम इति qe, प्रतिः Bit कमं Wagaya | प्रशतिख तदश्नाति fay शोकेषु कामगा द्व्धादिषत्या गतेः प्रृतिनिष्ठल्वावगमाञ्च ॥ पै, विदितनिषिद्व्यापाररूपकमंणा९ बन्धो face: | इदानौमदृष्टरूपकमंणापि तं निरस्यति ॥ 0 = € न कमगाप्यतद्नमत्वात ॥५२॥ भवेदेवं, यदि RAAT: स्यात्‌। न त्वात्मनः कथि- war ऽस्ति, निगृशत्वात्‌ i त्म रव कम भविष्यति, ar विराध इत्यत आह ॥ निगृणादिग्ुतिविराधश्चति ॥ ५३ wv rat swt पुरुष, इति श्ुतिरविंरडा स्यात्‌ | ९ a ua । 2 baaat) इ Sditras 53 and 54 are transposed by Vijiina, Nigesa and Mahiideva. Re ,; सां ख्यदचश्श्थोः QR, Ue. मा भृदा्मधमे, ऽन्धधरमेशापि क्रियाविशेषा भ- विष्यति, आत्मने व्यापित्वेन, सवेसंबन्धादित्यत भाइ ॥ चतिप्रसक्तिरन्यधमत्वे Wye I सवसंबन्धाविशेषान्मुक्तात्मनामपि बन्धप्रसक्तिः ॥ ननु तवापि धमाधमव्यवस्यास्ति, बद्धस्य qa nefaesaa | तच यस्तव fear, से ऽस्माकं भवि- ष्यतीति समानमित्यत ATE ॥ तद्यागेः ऽप्यविवेकान्न समानत्वम्‌ ॥ ५५ ॥ ध्माधर्मयोगे ऽपि न समानधमत्वं, अविवेकात्‌ | यदि ahaa धमाधमयाग Wala: स्याद्‌ तुल्य- त्वम्‌। किं त्वविवेकादात्मना धमाधमयेागाभिमान दूति क्र समानत्वम्‌ ॥ भवत्वविवेका इन्धः", तथाप्यविवेकनाशाथ" धमा- WAG | अन्यथा सवदा बन्धः स्यादित्यत TTT ॥ Sg ९ C क्ियया। 2 B श्थापितेन। & Vijfina and Nigega have व्योमो | 9 Beareem:) uy न्नाश्रात्‌। ¢ 2 धम खीकर खान्तल्यं। © Bax: | सां ख्यदषर्श्थोः ९, ५९. Rr नियतकारणात्तद्‌ च्छित्तिध्वान्तवत्‌ ॥ ५६ ॥ शन्बयव्यतिरेकाभ्यां यस्य यत्कारणमवगतंः तद्यभि- चारे सर्वता ऽनाश्वासः। यथा ध्वान्तनाशाय प्रकाशः, तथाचापि विवेकादविवेकनाशः। विवेका च धमं- tart का छतिः, प्रारुतेनापि धमे शापपनेः ॥ कि- मिदं ward नाम । अरभावस्तम इति केचित्‌ । तन्न, विधिमुखप्रतीतेः । अभावत्वे किमालकप्रागभावः प्र wana वा। यदि प्रागभावः, तहि यथा धट gaa घटप्रागभावा नष्टः, AAA सत्यालाक- प्रागभावे नष्ट इति प्रत्ययः स्यात्‌ | भविष्यदालाक.- प्रागभावसशवे वत॑मानालाके सत्यन्धकारा विनष्टः" स्यात्‌ ॥ अथ MARTA: | तथाष्यनश्चरत्वादाला- RIAL सत्यन्धकारप्रतीतिप्रसङ्गः, यथा घटान्तर उत्पन्ने नष्टपटप्रध्वंसा ऽख्येव ॥ WAIST वस्तुनेरप्यस्तिः। अत्यन्ताभावस्तु दृष्टतवान्नाशङ्कनोयः। तदुक्त aes Ga ae = ——— aie -_ - — [ 1 १ AC यत्कारयत्वम० | २ A न्पगतं | इ vA ° चारे: ; 1 in- serts सर्वः after ew? । 8 wis missingin Bi ५ C seam | ¢ + भविष्यदालोके, B मविव्थालोक । = The Avagraha is missing in Bi = Cae) € B eweftias BR सां स्यद्बर्श्योः %, vd. न च भासामभावस्य AAS इडसंमतम्‌ | ATMA: काष्येमित्येवं पुराणेषु TAA ॥ दूरासन्रप्रदीपाचि ACSA! चलाचला | दे हानुवतिंनी छाया न वस्तुत्वादिना भवेत्‌ ॥ भावस्तम इति तु" waza "भावे सतिः प्रतीय- मानत्वादिति ॥ आआखाके सति वस्तुग्रहणं, तदभावे" सति, कथं गहशमिति वैधम्यमा्रम्‌। यथा कैशिक भानिरपेष् wa" waria, तथाल कानपेमेव तमे- ग्रहणं वेचिच्यात्पदाथेस्य | तस्माद्र पविश्ेषो ऽयं यचा- वरकमस्ति TATU द्यते i द्रव्यान्तरमिति केचित्‌। तदुक्त तमः खलु चलन्रीलं परापर विभागवत्‌ | प्रसिद्वधमंवेधम्यान्नवभ्या भेत्तमषति ॥ अथ wag’ गुणा" वा द्रव्यं वा, नास्माकं सिद्चान्त- छतिः, अनियतपद्‌ाथेवादित्वात्‌ | swag न भव- तीति ब्रुमः ॥ ९ B eye in place of ग्म | २ A ततश्व। ३ A वद्ध० | 8 Corrupt inAC!I yA ° खअतिः। ¢ C मदहख्या। og is missing 170 ( । © Cinserts भावा, B only ar; € A C wafa १० C भेदभावे | १९ सति is missing in A| १२ A Vii ९६९ मवतु is missing in Ci ९४ A C भगणो | सांरख्सूचरश्योः ९१ as. RR विबेकान्भुक्किरित्युक्षम्‌। घटपटादीनां विवेका sw- दादीनामप्यस्तीति सवसुक्तिप्रसङ्ग इत्यत अह ॥ प्रधानाविवेकादन्याविवेकंस्य Aart हानम्‌ NYO! सर्वेषां मूलं प्रधानम्‌ । तस्यायिवेकादन्यां विवेकस्य संभवः। पदाधानामन्योऽन्यं भवत्वविषेके विवेका वा, न तेन बन्धमेक्षौ, किं तु प्रधानविषेकाविषेकाभ्याम्‌। अतस्तज्ञाने प्रधानाविषेकषहाने सवाविषेकहानम्‌९ ॥ भवतु विषेकाम्मुक्तिः। स किमात्मसंबन्धो न वा। आत्मसंबन्धी चेदात्मनः" कररश्यत्वव्याघातः | ्रसंबन्धी चेद्तिप्रसक्तिरित्यत श्राह | वाडःमावं तु, न" awd, चित्तग्ितेः ॥ ५८ ॥ परात्मसंबन्धीति वाडमाचं तु, न atfern: संबन्धः | sda ऽपि fan विवेकस्ितेः विनलसंनिधाना- दात्मनि विवेकाभिमान इति निषेदयिष्यामः। १९ 1 इत्यत्राह । 2 A czat, (ण्टन्यां। ३ ^ owfa:| ४८ ग्नां | ५ Vijiana, Nigesa and Mahadeva transpose तुन। ई A ea, B omits the word | ॐ 88 aimee: १, ६२. भवतु अवशादेव विबेकन्नानम्‌ | चअनेकजम्मायास- साध्येनापराक्षक्षानेन किमित्यत आह ॥ युक्तितो ऽपि न बाध्यते दिडःमृढवदपराश्शाहते॥५९। व्यक्तम्‌ ॥ प्रशत्यादयः सन्ति, ते च महदादिक्रमेण परिणमन्त दति न हष्टमित्यत आह I अचाक्षपाणामनुमानेन sar, धूमादिभिरिव hie ° | भवेदेवं, यदि प्रत्यक्षमेव प्रमाणं, नानुमानादिकमि- ति । प्रत्यादीनामदशेने ऽपि सामान्यतेहृष्टानुमा- नात्सिङेः ॥ प्रक्त्यादीनां खषटिक्रममाह ॥ सक्वरजस्तमसां साम्यावस्था प्रतिः, प्ररुतेम हा- म्महता ऽहंकारो, ऽहं कारात्पश्च तन्माबाणि, उभय- मिन्द्रि, श्यूलभरूतानि, पुरुप इति पञ्च विंशतिगंश heey meee ति a १ C °साध्येन । २ Only B inserts तम्भाचैभ्यः, as Vijiana, Niigesa and Mahadeva ; cf. Aph’. 71, note 1 aT Er CREE eee ie सांख्यस चङश्धोः १, ६९. . ३६ यद्यपि ्रयाां साम्यावस्था प्रतिस्तशा्येकेकस्मिखपि प्रकुतिशब्दप्रयागः सांकेतिकः । महानिति बुहित- wa) aware इत्यभिमानः। we तक्माचाणोति शब्दस्यशरूपरसगन्धाः | उभयमिन्दियं, बा्यं ow क्मेद्दरियाणि वाक्पाखणिपाद्पायुपस्थाख्थानि प्च बुडधीद्दरियाणि शओ्रोचत्वक्च क्षजिद्वाघ्राणास्यानि, ्रान्तरं मनः । स्थूलभूतानि आकाशवाय॒तेजाजलभरूमयः। तेषां च' usa उत्पत्तिरिति awa स्थुल इत्युपलक्षणं, छश्छभूतानामपि ग्रहणम्‌ । पुरुष इति संस्यापुरणाथ, न तु रषटिक्रमार्थ, नित्यत्वादात्मनः। कायात्कार णानुमानार्थर प्रातिजाम्यमा" ॥ णघुत्वा दि गुणयो गा त्वादि रयं द्रव्यम्‌ । तच WUT पुरुषोप- करणत्वात्‌ | तदेव Walaa तु तदाधारवस्वन्तर, “सल्वादीनामत- gaa तदरूपलादिति ' वच्छमाणल्वात्‌ । साम्यावस्था न्यूनाधिकभावे- मासंहनने, श्रकार्यावस्थवमित्ययेः। एवं च कायेभिन्नं गणचयं प्रहति- रिति qaafeat sui ददं च मूनगप्रजृतिलच्णम्‌ । त्वान्तरोपा- दानत प्रटतितलमिति सामान्यलचणम्‌ ॥ अनुमामक्रममाह सैः ॥ १ Wis missing in C| २ C ख्यूलमि०। ९ B sqara | 8 A एतिलोमानादह, B प्रातिकनोम्येनाड् | शद ees: १, ९६. स्थलात्पश्चतन्मा चस्य ॥ ६२ ॥ TAU पच्चभूतात्कायात्सश्वरजस्तमे भेदेन शन्तधोर- मृढरूपात्यश्चतम्ाचरस्य न्नानम्‌ ॥ बाद्याभ्यन्तराभ्यां तैरद कारस्य ॥ ६२ ॥ ॐ क, ~ 4 बाद्याभ्यन्तराभ्यामिन्द्रियाभ्यां वैः waa काय- रकारस्य AAA I तेनान्तःकर शस्य WEB I तेनाहंकारेण कार्येणान्तःकर शस्य FANTAA ॥ ततः Wea: ।॥ &५॥ तता मडच्वात्कायातप्ररतेन्नानम्‌ ॥ संघातपराथत्वात्पुरुषस्य ॥ SE ॥ न प्रतेः कारयत्वात्पु रुषस्य Atal, प्ररतेनित्यत्वात्‌ पुर EES ais a भ i 9) नवय wes em प = कि ee es wee EEE ee 1, गि गी कनका दिनानि ९ ए {68708., Nagesa and Mahadeva तेखांकारस्य । २ A Ceart:: ₹ AC संहत, as Vijnina, ‰ १९९४० and Ma- hadeva; 9 B eqgaurewa । । सां स्यसबड्श्धोः १, ¢é. । ॐ, घस्याक्षारणत्वात्‌,। किं तु प्रतेः संघातत्वात्‌ बिग्‌ शात्मकत्वात्‌ पराथत्वम्‌। परञ्च पुरुषः | अतस्तस्य भानम्‌ | स चासंहता वक्तव्यः, अनवस्थाभयात्‌ ॥ अथ प्रतेः कारणं भविष्यतीत्यत आह ॥ मूले मूलाभावादमृलं AAA ॥ ई७॥ मलप्रकृतेमे लाभावात्‌ कारणाभावात्‌ AAS यत्कारणं a AT । सा WEA: ॥ च्च युक्तिमाह ॥ पार पये sana परिनिष्टेति संन्नामावम्‌ ॥ ६८॥ प्रछतेरन्यत्कारणं, तस्याण्यन्यत्कारणमित्यनवस्यादाषा- दन्ता ऽकारणं ‘Ae वक्षव्यम्‌। सेव प्रकृतिरिति । पथ्डविंशतितच्वादं धिकाङ्ीकारे च गौरवं स्यात्‌॥ प्रकतेर प्रत्यक्षत्वात्कथं कारणत्वावगम इत्यत अह! ॥ समानः HRASAT: WEN ¢ B yaararcaang, C एदषस्यातत्वारणत्वात्‌ । २ A in- serts सवं । हे Bomits eze; 8 AC inscrt प्र । ५ A C insert om | ई 73 इत्याह | दव, Re (न शिरी =—— st £6 ee 1 see EE EN, 7 । gc साख्यसचडक्धोः १, ७१. इथेवादिप्रतिवादिनोसतुल्यत्वम्‌। यथा परमाशेा- Tuma ऽपि घटादौ तदणद शनात्परमाणनुमानं, तथाचापि जगतस्तेगुण्यदर्शनात्कार णं प्रतिस्विगुणा- म्मिकेत्यनुमीयते | तथा fe, कामिनी aq: सुखदेति साश्िको, शअ्रविनयादुःखदेति राजसी, विरहान्मोह- देति तामसी | णवं सर्वे भावा द्रष्टव्याः | यदि विवेकंद्शनान्मक्तिस्तदा शस्त्रश्रवणादेव भुक्तिः स्यात्‌ | न चेवं, कस्यापि feat कस्यापि चिरे शेति दशनादित्यत ATE | अधिकारिचेविध्यान्र नियमः ioe | ऋअधिकारिणखखिविधा भवन्ति, उत्तममध्यमाधममे- दात्‌ | ARS: सहकारिणा ऽविद्यादेरभेदात्‌ः। तदेद- खादृष्टमेदात्‌९ | aa’ अरवणमाचब्ादिति न नियमः ॥ पूव श्ररते्म॑हानिति' बे कायकारणभावः प्रति- पादितः, नतु कम इति चमं निराकराति ॥ + © मद ददल्यनय्य काय, THA ॥७१॥ ९ 1 विवेकपएरष र, C एरषविषेक ० instead of the simple fata-; २ B ऽविपययादेभेदात्‌ | 8 This sentence is 0701४ tedin Bi 8 Baw ae Se eee ee सू सयसु जडक्णोः १, ७8. Re GRATE काय, Taree बुद्धिः मननाग्मन इति| चरमे ऽह कारः ॥५२॥ अनन्तरं ब्धः कायमदंकारः ॥ तत्कायत्वमन्येषाम्‌ः ॥ 9३। Vaart रकादशेद्द्रियाणां पण्बतन्भावा- शाम्‌। arcade तम्माचकायाणामपि मूतानां तत्का- यत्वमिन्यक्तम्‌ ॥ ननु यद्येवं, प्रभानकाय जगदिति सिद्धान्तहानि- रित्यत आह ।॥ श्रा्यहेतुता तद्वारा" पारपयेणाणुवत्‌" ॥ ७४॥ यथा गत्पिण्डकायस्य घटस्य पारंपर्येण परमाणुका- THAT, तथा प्रहतेरपि मूलकार णता, ॥ प्रकुतिपुरुषयेानित्यत्वात्‌ Beast कस्य कारणत्व- मित्याह ॥ 1 1 9 गसि ९ A eata! २ Thus Aniruddha, Mahadeva and Nfgeéa; ४117872 has °मुन्तरेषाम्‌ । ह AC qravaqeret | 8 B wcaa suwaq, as the three other commentators | ५ तथा०ग्कारवता 18 missing in A | ge TAGS ९१ द्‌. ुर्वभावित्वेः इयारेकतरहानेनान्यतरयोगः" WOM नः पूर्वभावित्वमातैण कार एत्वं, किं त्वन्बय व्यतिरेका- भ्याम्‌। इथामध्य WR पुरुषस्य कारणत्वयेाग्बता- हानिरविका रित्वेश्वतेः। अता ऽन्यतरस्य प्रधानस्य कारणत्वथागः ॥ अविवादात्परमाणुनामेव कारणत्वमल्वित्यत आड ॥ परिच्छिन्नत्वान्र सवापादानम्‌ ॥ OE ॥ sacred न तत्सवापादानं, यथा न तन्तुधेरस्य कारणम्‌ | तस्मात्पदाथानां एथक्‌एथक्‌ कारणं वक्त- व्यम्‌ | शककारणत्वे चः लाघवं स्यादिति ॥ अजः" श्रुतिं दशयति ॥ ९ AC wa atta । २ Thas only Aniruddha ; the three other commentators read इदयोरेकतर्म्य WA ऽन्धतर- ata: ; cf. Aph’. 91, note 3; eAaq, 8 A acaa, C कारणत, ५ A ०रधिकारित्व०, C ° निविकारित्व०। ¢ B owttea! © Thus only Aniruddha ; the three other commenta- tors have ufcfer न । <= B omits one gum! € A egrcaatary, by omitting the following text as far as exearcaatare in the commentary to Sitra 771 १० B ऋति | सा स्द्चड्च्योः १, Se. at तद्त्यसिश्रुतेख्च' ॥ ७७॥ युक्तिस्तावत्राक्ताः। श्रुतिरपि प्रानस्य जगत्कारण- तामाह प्रधानाश्नगज्नायत' इति ॥ प्रागसतेा धटस्य भवनं ema नियतपूवभावि- त्वात््रागभावः कार णमल्वित्यत अह ॥ नाव्स्तुना वस्तुसिडिः ॥ ७८ ॥ नाभांवाद्ाबेात्पसतिः। कारणरूपं कायं हश्यत दति जगते ऽप्यवस्लुत्वम्‌ ॥ भवतु जगदप्यवस्तु, का At हानिरित्यत आह ॥ अवाधाददुष्टकार णजन्यत्वा च AGA ॥ ७९ ॥ शुक्तौ रजतन्नाने नेदं रजतमिति च्रानाद्रजतबाधः । न खाच नेदं भावरूपं जगदि'ति* कस्यापि च्रान- मिति, येन भावरूपबाधः स्यात्‌। दृ्टकार णजन्धत्वाञ्च मिथ्येत्यवे गम्यते, यथाः कामलादिदाषात्पीवशङ्क- 9 ए 7 का ती णो [डि = (की ष्णं "षषी शिं भि स पि गोणि मम कण 2s) | ewe eee eee ९0 ome 1 २८ ण्दुक्ता। ९ B agate) ४ B sag y A fanaa; ¢ Baa, and ara is inserted before कामला० | (2 8२ सांख्य जदश्धौः ९, Se ज्ञानं कस्यचित्‌। wee जगञ्न्नानस्य सर्वेषां सवेदा सत्यत्वाश्च न दोषो ऽसि । तस्मान्नावसतु जगदिति ॥ नम्बभावः' कारणमस्तु, तथाष्यभावत्वं न जगते भविष्यति, TIT ॥ भावे तद्योगेन तत्सिद्धिरभावे तद्भावान्कुतस्तर तत्सिहिः ॥ ८० ॥ भावे उपादानकारणेः कारणगणः काय” इति तद्यो- गेन" भावयोगेन, afafe: कायस्य वस्तुत्वसिङिः | अभावे जगता ऽभावत्वे तदभावाज्नगदभावस्यावश्य- भावात्‌ कुतस्तत्सिहिरिति, अभावस्याभावरूपत्वात्‌ः॥ कमेव जगत्कारणमस्तु, विं प्रधानकरूपनयेत्यत आद ॥ तरप्‌ TT ॥ न कमणः उपादानायागात्‌* ॥ ८१ ॥ १ ¢ amare) २.4 ( कारणं वसनो, and the following त चाप्यभावत्वं न is omitted | ₹ C उपादने। ४ B arcane | ५ A तद्योगेवा। ¢ 15 omitted in Bi © C खभावात्‌ in place of qurvaneeuerq) = ABawaar; € 11702 188 डपादागल्वायोगाव्‌ | सां ख्यद्ध बडश्धोः १, खद. ae निमित्तक्ारणमदहष्टमलतु, घमाधमयेल्तूपादानकार- शत्वं न कचिदष्टम्‌। प्रकतिपुरुषविवेकद शनाग्भु्ति रिति प्रशतिखीकारः | षवेदेाक्ताथानुष्ठानादेव सुक्तिसंभवात्‌ किं प्रत्ये त्यत आदह ॥ नानुश्रंविकादपि तत्सिद्धिः, साध्यत्वेनारत्तिये- गाद्‌पुरुपाथत्वम्‌ ॥ ८२ ॥ वेदादनुश्रुयत इत्यानुश्रविका यागादिः" । तस्मादपि न माक्षसिदहिः, साध्यत्वेनादल्तियेगात्‌। (कायत्वेना- नित्यत्वाग्भुक्तस्य पुनः संसारानुटत्तिथेगः। तस्माद्‌ पुरषाथत्वम्‌ year दशयति ॥ तच प्राप्तविवेकस्यानारल्तिश्रतिः ॥ SR ॥ तच प्रतिपुरुषः प्राप्तबिवेकस्य विवेकन्नानाद्ना- इत्तिश्रुतिः । न स पुनरावतते' इति श्रुतिः a ॥ , 8.) ९ °मदृष्ु* 18 missing in B, A ew गादृद्धमनस्त॒। २ Aph.’ 98 begins the sentence with मनु । =» Cami 8-AC ome | ५ A atmfe:: ¶ Cinserts frat; © B derer- afwe । र This sentence is missing in A | 98 सांखयद्धधडङ्श्योः र, Sg. frag STaaTy | तज ब्रह्मशोके । न स पुनरावतेते इति श्रुतिः | ब्रह्मणा By ते सवं sata प्रतिसंचरे । परस्यान्ते शतात््ानः प्रविशन्ति पर पदमित्य्र शतात्मानं इत्यस्य खरसात्‌ ॥ | कोदृक्र्िं फलं कर्मणः, तदाह ॥ दुःखाद्‌ःखं, जलाभिषेकवन्र जाद्यविमेा कः ॥ ८४ ॥ यदि कमसाध्यो मेघतो भवेत्‌, कमणा, दुःखबहुल- ATTA मेघा ऽपि दुःखबहुलः BIT अन्ततः छयित्वेनापि दुःखं स्यात्‌। नहि जाद्यातस्यः जाद्य- विमेक्षा जलाभिषेकात्‌,९ प्रत्युत जाद्यमेवेति ॥ दुःखस्य कमंसाध्यत्वमप्रयाजकं, किं तु काम्यकम- साध्यत्वं हेतुः, निष्कामकमणा मेक्षसाधनत्वात्‌ | तथा" ख ala: कमेभिमधत्यु षया निषेदुः प्रजावन्तो द्रविणमि- SAAT: | = wee ee [ | ees ष [| ee ee षि हि | | a@ eS oe EE ED ie । ९ A RAAT । श्‌ जाच्यातस्य 19 misslng in A | g B ofana- षत्‌ । 9 ^+ यथा। सांख्यसचङ्श्चोः १, ८६. TT अथापरे Baar’ मनीषिणः पर कमभ्यो ऽदत- ATTY (TAT ॥ काम्थाकाम्येः ऽपि साध्यत्वाविश्चेषात्‌ ॥ ८५ ॥ मा मूल्िष्कामकमैसा्य दुःखं, तथापि काम्यानि ष्वामकर^विशिषे ऽपि मेक्षस्य कमेसाध्यत्वमवि- fuga’) “साध्यत्वात्‌ छयित्वन'* पुनरपि दुःखं स्यात्‌ । निष्कामकमणे मेष साधनत्वश्रुतिख्च Sara’, न्ना नाञ्च माप इति पार पयण माएसाधनत्वम्‌ ॥ यदि प्रतिपुरुष विबेकन्नानाग्मोध्धा भवेत्‌, तथापि छषयित्वात्युनरपि संसार इति वादिप्रतिवादिनेलतु- ल्यत्वमिति, तच्राइ ॥ निजमुक्तस्य बन्धध्वंसमात् पर, न समानत्वम्‌ Wes निजमुक्तस्य BAAR बन्धध्वंसः । गन्धो ऽवि- क ~ oS श रषये 18 missing 111 13 । २ ५ पर । € 7 गव्या । Thus only Aniruddha, the other commentators have St {कान्ये। ५ कम 18 omilte dinACi ¢ AC eara| © करम is missingin 1 । < B cwafas: .€ (^ ‘nserts न | vo ^+ तल्कयित्वेन, Ca छयित्वेग । ९९ ^ omfa: | ९२ ^ Guu! ९२ B समत्व | | सां ख्यदचङश्योः ९, ८७. ०९ वेकः afetiarfatedar नाशः । अविवेक- 9 नाशस्य च प्रथ्वं सत्वात्‌" कुतः संसारस्य पुनरावर्तैन- मिति समानत्वम्‌ ॥ पश्दविंशतिगंण saa, तत्सिद्धिश्च न प्रमाणेन विनेति | तरशयति ॥ दयास्कतरस्य "चाप्यसंनिरुष्टायपरिख्ित्तिः प्रमा । बत्सापकतम यत्तत्‌ ॥ ८७ ॥ श्थेरितीद्धिथायथेयोविद्यमानयेाः wae) शकत- रस्य चापीति विद्यमानस्य लिङ्गस्य शब्दस्य वांमु- माने शब्दे च । आअसंनिश्टाथ परिच्छित्तिरि्ति अप- रिच्छिन्नाथपरिच्छित्तिः प्रमा प्रमितिः फलम्‌ । रते- नानर्धिंगता्थगन्तुप्रमाणमित्युक्तम्‌ । प्रमासाधकतमं यत्तत्ममाणमिति प्रमाणसामान्धयलस्णम्‌ ॥ कति प्रमाणानीत्यत अह ॥ [>= 8 । १ ¢ तस्य factfuatce | & A गकविध्वंसो, C omg wat! श ^ आपि ते wafa श्यस्य, 0 अपि ते कमणि बित्षस्य। 9 AC प्रभ्यंसात्‌। ५ ए समत्व । ¢ 2 वाप्य, the reading of ४199 and 221806९8 ; Nigega has वासं °, cf. 4 ]00.° 104, note 2} 9 ^ चा०। र सपरिच्छित्राथं० 18 missing in B; € B eae in place of जिर | सांख्यखबशश्योः १ se. 8०. fafay प्रमाणम" | तत्सि्नौ सवैसिङेनाधिकछ- fafa: ॥ ष्ट tt ्र्यस्ानुमानशब्दाः प्रमाणानीति | किमुपमानाथो- पतत्यभावसंभवैतिद्यानि न स्युरिति । wate 'तत्सिदा- वित्यादि । प्रमेयव्यवस्थाथः प्रमाशस्वीकारः। चिविध- प्रमाससिङ्धौ सर्वप्रमाणानां प्रमेयव्यवस्थासिदेनाभिक्ध- fafa: पथकप्रमाणत्वेन, विविधग्रमाणेषघेषामन्तभा- वादिति, इन्द्रियाथंसंनिकषान्वयव्यतिरेकादिना यथा- यथं प्रत्यक्षादिषु ज्रिभिरन्तभावितत्वात्‌" केवलम- धिकः संन्नामेदः छत इति नाधिकत्वेन प्रमाणसिङिः ॥ विशेषलक्षणमाह ॥ यत्सबन्धसिद्ः तदाकागललखि fan तत्प्रत्यक्षम्‌ lec tt ogaarfaafrarqnrameet wafer । तदा- Brats q Qtrafe SUAS धटाका | amare | सविकषल्य- ९ “So reads Aniruddha; but Vijnina, Naigeda and Vedinti Mahideva end the eighty-seventh Aphorisin with these two words” Aph? 1061 २ B ewayrart| 2 B ° भावित्वात्‌ 1 ® Thus only Aniruddha; the three others have wax सत्‌ । wA wafert: ¢ ए पटा०। gc सांख्यदबदटश्योः १, <€. कमपि, प्रत्यक्षं संणीतम्‌। aren निविकल्यकमेव प्रत्यक्षमिति, वशेयन्ति, कल्पनापाटमभान्तं प्रत्यक्ष fafa | नामजात्यादियाजनात्मिकषा प्रतीतिः कल्य- ना, सा च सविकल्पके" ऽप्यस्तीति न प्रत्यक्ष प्रमाणम्‌। तन्न । अदुष्टसा्षात्कारिप्रमाजनकसामयीजनितं प्र त्यक्षम्‌। तद्भयं, निविकल्यकं सविकल्पकं च । किं तु सादश्यात्सस्कारादोधदारेण स्मृत्या नामजात्या- दिसं विदुत्पद्यते। sa रवाधिकप्रा्या सविकल्यक- मिति विश्रेषसंन्ना। न च स्मृत्या क्िदोषः सामग्री प्रत्यवायो वा जनितः॥ अथ wen सहिंतत्वान्नः प्रमाणम्‌ अहा नैपुण्यं, यत्सहकारि प्रामाण्यं बा- Ya | तथा च, am हि स्मयेमाशापि प्रत्यक्षत्वं" न बाधते | afar: सा तटस्था," हि" न रूपाच्छादनश्षमा ॥ ततः पर पुनर्वस्तु धमंजीत्यादिभिर्यया | बुद्यावसोयते* सापि प्रत्यछषत्वेन संमता | १ A विकष्पमिति | २ 7 प्रमाणं । ह A inserts here o¥- मपि प्रयच्छ | 9 5 सविक्ख्ये। ५ 1 न्दी । ¢ AC ग्प्र्यो। © 0 खवहि०। < om is णाऽञण्डु116। € ^+ बोधते। १० ^ प्रयच्छ । ९९ ^+ aug re हि is missing 711 4 । १९ A inserts here ब्थापकल्व्निदं । ६४ A wat site) १५ B ग्वसाया। argue: ९, ९१९. 8९ यागिप्रत्यस्षाग्यापकत्वानेदं प्रत्यघ्षशघ्षखमित्धत षाह ॥ योगिनाम बाद्यप्रत्यस्षत्वान्न दाषः Nee ॥ anenaraeaufae जै किक, यागिप्रत्यक्ष॑त्वबा- waar fixate | अता नाव्यापकत्वदेाषः ॥ ्रथवानेन Tawa यागिप्रत्यष्षस्यापि संग्रह इति पक्षान्तरमाह ॥ लीनवस्तुलबग्धातिश्यसंबन्धान्र दपः WER I सत्कार्यस्थितेर्॑ष्टमपि eae लीनं aa मास्ति. भविष्यद्पि सकारे ऽनागतत्वेनाल्ति | यागजधर्मानुग्रहाल्लन्धातिश्यस्य यागिन रव प्रधान संबन्धात्सर्वदेशकालादिसं बन्ध इति नाग्यापकत्व- दाषः ॥ दश्वरप्रत्यक्षस्यालष्शमित्यत ATE ॥ [/ 1 1) १ (योग०। २ Bart ३८ ण्त्व। 8 Mahadeva and Vijiina have owrereta, 2; 0८९८४ carer न ete i, ५ A wm) ई AC insert here वन्तु वल्त्वेन । ॐ ॥ प्रधानं । = B ०पकत्वादिदोषः, C °पकत्व दाषः | 7 सांख्यसुजदक्धोः ९१ € 8. दरा सिद्धेः ॥ ९२ ॥ यदीश्वरसिङ्धौ प्रमाशमस्ति, तदा वत्परत्यक्षचिन्तो- पपद्यते । तदेव तु, नास्ति | छित्यादि सकठेकं कार्य- त्वादिति प्रमाणमस्तीति चेत्‌, स किंश्रीरी अश्रीरी वे^त्युभयथापि कदत्वासंभवात्‌, विशेषवादिनां कायं- MAMTA: | रतदन्यव वह्‌ प्रपण्वितम्‌ ॥ यु्खयन्तरमाह" ॥ ye भुक्तबद्येारन्यतराभावान्न तत्सिद्धिः ॥ ९३ ॥ a fa बल्लो वा मुक्तो वा। बद्धस्य धमाधमयागा- Satay | मुक्तस्य न्रानचिकीषोप्रयनाभावान्न wa- त्वमिति मेश्वरसि्चिः। अथान्य श्वासौ जीवन्मुक्ता afer । णवं, afe दृष्टान्ताभावादसाधार णत्वम्‌ ॥ रतदेवाद ॥ उभययथाप्यसत्करत्वम्‌ ॥ ९४ ॥ SHAT AANA AT ॥ ९ A चतु, B omits the word | २ वे 18 missing in A} ९ 8 °स्याभावात्‌। 9 A wencary, C प्रच ्तरमाडङइ | सांस्यङ्बडश्ोः १, ९४. we शवं, तदं स हि स्ववित्सवेस्य करतें ्यादिश्रुतिबाधः स्यादित्यबाह ॥ ष feasaa व What: साध्यते We: । व्यास्थानान्धुष्टिपरः WHat sa बोध्यः ॥ मुक्तात्मनः प्रशंसा, उपांसा सिद्वस्य वा" ॥ €५॥ रागाद्यभावाग्मुक्तातमन इव AMIN, न तु मुक्तस्य, तस्य संकल्यकतेत्वाद्यभावात्‌ | तत्मरशंसा विधिवा- क्योच्चम्भनाय.। “उपासां सिस्य वेतिः' उपासनया लग्धातिश्यस्य यागिने ऽखिमादिसिद्धस्य प्रशंसाभ्या- araararata ॥ चेतनापिष्ठानं विना नाचेतनं प्रवतत इत्यता ऽपि नेश्वरसिदिरित्याहः ॥ १ eee is missing ina| & Mahiideva and Nigesa have gwature ; A inserts विधिं (sic) बाक्योत्म्भनाया after । gwar; ह ^^ उपासना०, ^ sare; ४ ^+ वेति । These peculiar readings of A are caused by an oversight, of the copyist who intermixed the text of the Aphorism with the first two sentences of the commentary | y Came; ¢ These two sentences are altogether omitted in A; ef. note 8 ; the following sentence is missing in B} © 0 gyrate < वेति 15 missing is Aph. 116, note 4) € A cofqua ay | सास्यङजदन्धोः ९१ € ७. चष भे चिचछतिषूतौ gaara: केवलात्मने च्ेयताविधानाय तस संनिधिमाजेणेश्व्येण सुतिरूपे। केचिच्च उपाषमासिद्धश्यानिल्येश्वर- ea मित्यलाद्युपासनासिद्धये गौणएनित्यलादिना सख्हतिरूपे ॥ Swed कोश, तदाह ॥ तत्संनिधानादधिष्ठादत्वं मणिवत्‌ ॥ € € | यथा प्रतिबिम्बितश्षरीरे मणौ चललत्यचश्लति शरीरे WC चलतीत्यभिमानः, तथा तत्संनिधानात्ररति- परतिबिभ्बितत्वादात्मनः, wea: कठत्वं माक्त्वंमधि- छादृत्वमात्मने ऽभिमन्यते | तस्माशेतने ऽधिष्ठातेति स्रान्तिरिति। तथा ख प्रतेः क्रियमाणानि गुः कर्माणि सर्वेश | अशंकारविमूढात्मा “कताहइमिति' मन्धते ॥ यदि न चेतनाधिष्ठादृत्वं, तशरीरस्याशारादि- क्रिया स्यादित्यत भाइ ॥ fasreara ऽपि* जीवानाम्‌ ॥ <७॥ मी भ ee fee ee भिण ममम म्ण | owe I? oe, , ¶ 1 ष्ण es = "ॐ = विदि PTET, श Ae ST, C ण्टात्या। र भोक्षुत्व 18 missing in B | द B C fam: 9 So reads Aniruddha only; the three other commentators have egrazafa | सांखरुबडश्ोः १, €€. us वायुयुक्ता बद्धादि्जविः, न त्वात्मा जीवः। भआहारा- दिविशेषकाये ऽपि जीवानामेव ward, आत्मना ऽपरिखामित्वात्‌ ॥ sIafa awa नास्ति, कथं सन्नानायापदेश इत्या ह ॥ सिद्गरूपबेडत्वादाक्याथापदे शः ॥ ९८ ॥ उत्तर ङ्बर्थान्तःकरशस्येति पदमंनुषजनीयम्‌* | [ वाक्धाथा पदेशा ऽन्तःकर शस्येत्यन्तमेकं खं वा]. । तेनायमथः। सिद्धरूपबेङ्खत्वात्‌ तात्िकरूपने इत्वा- ACA ऽन्तःकरणस्य वाक्याथापदेशः। तत्मतिबिम्बि- तत्वाच्च" पुरुषस्य बेाड्त्वाभिमानः ॥ एतदेव" स्पष्टयति | अन्तःकरणस्य तदूञ्ज्वलितत्वालोहवदधिष्ठावृ- त्वम्‌ ॥ € € ॥ eC नात्मना । २ C inserts चखादि। & cate is ८01९८. ted: the MSS. have ewe or cee | 8 A ofa तदमर, ए गतीदम०। 4 B °मावतनौयम्‌। ¶ This parenthesis is only found in A; © C गतत्वात्‌ । = A श्देवं। € The remark Aph.> 121, note 1, is not confirmed by my MSS. | te ots Lied td ante GES री ere ee [ us सां स्यद्‌ जशो; १, १००, अन्तःकरणस्य TET पुरुषच्छायापत्त्या तचेतन्धेनेाञ्ख्व- सितस्य चेतनत्वामिमानादभि्ठादत्वम्‌ | “areafe’- ति यथाकषंका लाहा fafenar ऽपि संनिधिमाने- शाकषंतिर। अनुनानसक्षसषणमादइ ॥ अरभनिसंयोागविग्रेषेए यथा लोादहमुज्वलितं तदत्मतिबिम्बेतखंयाग- विश्रेषेण चेतनेाज्ज्वलितलाच्ेतनायमानस्यान्याचेतनेभ्यो विशचण- स्यान्तःकरणस्य सं कन्यादिद्वारकमनुपचरितमधिष्टादल्मिद्य्थः | श्रादिसगेखूवव द्धिपूवंक इति न aa सुख्याधिष्टठातुरपेचा । अरत एव कौं CGT प्रातः सगेः संचेपात्कयितेा मया | अ्रवद्धिपूवकस्लेष ब्राह्मो ष्टं निनेाधतेति ॥ ˆ तदेषते'त्यादि तु ‘ge पिपतिषतौ त्यादिवत्काथीग्मखलमादाय कथं चिक्षेयमिति भावः ॥ प्रतिबन्धहश्ः प्रतिबडन्नानमनुमानम्‌॥ १०० | अविनाभावदशिने व्याप्यत्नानादनु व्यापकन्नानमनु- मानम्‌। अनेनाम्बयी व्यतिरेकी" अन्वयव्यतिरेक" ey Eee 0 । ee: eee, — णर AO ee eee ग्र) रे ees he हि Po a i 7) ९.१ ocaatvsre | २ AC लोहति इ AB न्यक्षं afai 8 Buinserts here a few sentences taken from Vijhina’s commentary । y खन्वयय्यतिरेकी is omitted in ©। सां श्यदजदक्धोः ९, १०९. rue पू्ववच्छेषवत्सामान्धते हृष्टं चेति संणहोतम्‌ । बादि- नामपि लघशान्यथेवान्तहितानीति | तथा ख अनुमेयेन dag’ प्रसिद्धं च rei । तदभावे च AeA तल्िङ्गमनुमापकम्‌ ॥ mse लघयति ॥ प्रतिबन्धो arf: तदुक्तं तज्निरूपकं च प्रतिबद्धम्‌ ॥ STAT SM: शब्दः ॥ १०१ ॥ SAAS: शब्दः, न ATA छतः, अपोरुषेयत्वादे- दस्य । अपौरुषेयत्वं च पथ्बमाध्याये ` न पौरूषे यत्व- मि!ति a® प्रतिपादयिष्यामः। शब्द दति कारण- कथन, फलं तु शब्दजन्धं We शब्दः, काये कारणा - पचारात्‌*। शंक्यादिवाक्धानां वेदविरेधेनां युक्त- त्वादाभासत्वम्‌ ॥ पररुतिपुरुषविषेका्य MENTAL | न च तये: सिद्धौ प्रमासमस्तीत्यत STE ॥ [कि eis =f oe =~ _ EE eee . ९ ^ संबंधं। २८(चेत्‌। RCauT! 9 ^; adds ami ufa; w A we,C वा०। ¢C श्वादाना। ॐ B ome ins stead of नमा० | ud SIGS: १, १०४. उभयसिद्धिः प्रमाणाक्तदूपदेशः ॥ १०२। ब्यमासात्प्रमाणात्प्रकृतिपुरुषयेोः सिदिन्रानम्‌। त- समा्षदिवेका्थेमुपदेाः युक्त इति ॥ fa तत्ममाशमित्यवादः ॥ सामान्यते दृष्टाद्‌ भयसिङ्धिः ॥ १०३ i प्ररुतेरेग्रत्य्षत्वात्‌" यत्कार्यं तत्कारणगु णपुवंकं", काय च चिगुणात्मकमिति सामान्येन प्ररुतिसिडिः। ्ा- त्मने प्रत्यक्षत्वं ऽपि यत्संहतं तत्पराथेमित्यसंहतः परः faa: | वशयति च “संहतपराथत्वात्‌ ॥ प्ररुतेनित्यत्वाव्प्ररत्तिशीलत्वाच्च सवेदा भाग इत्य- निमश्षः स्यादित्यत राइ | बिद्वस्रानेा भागः ॥ १०४॥ चित्‌ sa । तदिवेकावसने att: | यथानादिः- रपि प्रागभावे नश्यति, तथा नित्यायाः vaafa- वेकन्नानपयेन्तः‹ प्रसवः° ॥ अथाभाव रवं, न तु भाव ar i ae, रीन ९ Beta! २ A श्त्यत खाह। ३ B °ति°। 8 B eqa- छात्‌ । ५ पूवकं is missing in B| ई AC च्पयतं। 9 B प्रसरः। < A wy SiGe: १, १२०६. ॐ इति । न, wena’ म प्रयोजकं, प्रभ्व॑साभावे AMAT | WA यथादशंनंः व्यवस्था, अबा- प्येवम्‌ ॥ यदि कठः प्रधानं मक्ता पुरुषः, अन्धलतकमेशाः ऽन्या Arata स्यादित्यत We ॥ अकतुरपि MATA SATA ॥ १०५ ॥ यथा दछपकारस्यान्रादिकटैत्वमकतुरीश्रस्य फलो- wie, तथाचापि। अथोदेश्यत्वेन कठ त्वमी ्- रस्य । अषाप्यात्मोदेश्यत्वेन प्रतेः प्रसव इति ॥ VAC सिङ्गान्तमुक्ता खसिद्वान्तमाहः ॥ श्विवेकादा तत्सिहः कतुः फलावगमः'* ॥१०६॥ न पुरुषः कता न भोक्ता, fa g महत्त्वप्रतिबि- म्बितत्वात्कदत्वाभिमानः'' | “आ विवेकारति'ः प्ररति- ९ Beata; २ AC wat) ३ Boma) 0 A यदि। y ^]. 128, note 1, oat | ¢ A ग्पदे° instead of eee} ॐ 7 प्रसर | ऊ Bhas, as Avatirana, aqytcfaar- म्तमाइ । € Awfatarme | yo A cma) १९ C °मानात्‌। १२ C श्यविवेक्षादिति। 8 STRAT: ९, Ute. ue खभ्यते, अतिसामोप्याल्लोचनस्याश्जनं, व्यवधानात्कु- ओस्थं वसतु, मनोऽनवस्थानाच्छोकादिप्रस्तस्वः पाशस्य वरूचग्रहणं, सो ्यादणोः, अभिभवाग्मदलध्वनिना शरङ्कगध्वनिरित्यादिः॥ TAA: कथममुपलब्िरित्यत ATH ॥ उपादानं संबन्धः | VTA तद्भावः ॥ सौषम्यादनुपलस्िः? ॥ १०९ ॥ दुरूइत्वं सौय, न त्वगुतव, MEA विभुत्वात्‌ ॥ कथं तहि प्ररतिव्यवष्येत्यत अह ॥ का्यद्‌ शनात्तदु पलब्धेः ॥ ११० I यथा धटद्र्भनात्यरमाणक्चानं, तथा बिगुणकार्यद श - नात््र्ृतिन्नानम्‌॥ ब्रह्मकारणं जगदिति केचित्‌, परमाणुकारणमि- ara प्रशतिंकारणमिति इद्धा दति, संयमा ॥ ष नी =e oe | e A cma २ ^^ °रिव्याहइ। द Thus only Anirud- dha; the other commentators read सो दम्यत्तदनु पलब्धिः | a न्तेद्यं०। ५ Band Aph. 132, note 4, प्रधान | ¢ दति is omitted in AB, © Cama awl ¢ VTTGTTA १, १९२. महदादिशूपकार्चद ग्रेन तस्याः प्रामाणिकलात्‌ ॥ ननु omg जगतः कारणमिति केचित्‌, परमाणव इत्यपरे, कथं प्रश्तेरेव प्रामाणिकत्मिति wes ॥ वादिविप्रतिपत्तेस्तदरसिहिरिति चेत्‌ ॥ १११॥ aefafa: प्रधानासिद्धिः॥ सिङ्जान्तमादह | तस्याः प्रतेः ॥ कार्थेण कारणानुमाने न कञिदोष इत्याश्येन समाधन्ते ॥ तथाप्येकतर हश्यान्यतर ASAT पलापः ॥ ११२॥ यदि वादिंविप्रतिपल्िमाबेण पक्षासिङत्वं, fare ऽपि विप्रतिपन्िरस्तीति कथं तत्सिद्धिः | यदि व्याप्य- चरानाद्यापकत्तानस्याविनाभा वित्वात्य क्सिः, ममा- प्येवमिति न कायादतुमाना पलापः ॥ [ _ णीति ee aa = FP wee === [गोर मी - a —_— ee eee —_— ee — eee ee oe _—_— a ees cel eee 1 eh तः १ 0 ननुमानेन ; (1118, ५७ also the original reading of abi 23 ^+ था०। 22 न्टृश्छोकतर ०१ the reading of Ma- hadeva and Vijiifina | 9 efge 15 missingin Aj ५ A ofaxe ईपि परे । ¢ A cfqe instead of न्वि०| 9 C न्मा. वित्वाविपश्च० | = ege is missing in AC) | ९१९ सां ख्यदरच्रच्थोः २, ९१६ सर्वदाऽसच्वमिति दयोः के fase: | घटादीनां जग्न- ene विशेष इति चेत्‌, रतदेव चिन्त्यते, रतरेवेात्तर- ` मित्या नैपुण्यम्‌ ॥ सत्कार्ये ' न्यायमा ॥ उपादाननियमात्‌ ॥ ११५ ॥ कारशसंबन्धात्कायस्य । संबन्धश्च विद्यमानयारेव | अन्यथा सर्वदा VAT कायात्यत्तिः स्यात्‌ ॥ एतदेवाह? ॥ सवच सवदा" सवासंभवात्‌ ॥ ११६ I व्यक्तम्‌ ॥ ननपादानक्ारणत्वाविशेषे ऽपि यस्य यच्छक्यं" तदेव तत्करोति । महि तन्तुघटस्य कारणं भवति | कुतः सवेसंभव इत्यत अरा ॥ qe ee eee oe =_ [ ऋ —_— ee = । = Oe ee eee | ee ee [| [+ कयकृ + गपि गी ९ AC ward; २ A सवं instead of way! द A azary । 8 Here begins a large lacuna in C, exten- ding down to इति qe in the commentary to Siitra 121, apparently owing to the loss of a leaf in the original 218. । ५ Bwaaiit ¢B omits तत्‌ । सां ख्थसू जर्यो ९, cds. waaay सर्वानुत्पन्तेः लोके दशरेनादिति शेषः ॥ भ्त स्य" भ्रक्यकर णात्‌ I ११७ ॥ शक्रस्य शक्तिः शक्धविषया वा, न वा। शक्यविषया चेत्‌, शक्धस्य' ae वाच्यम्‌ । नेति पधे तन्तुता षटा- त्प्तिस्तदवस्था ॥ अपर न्यायमा ॥ कारणभावाचः ॥ ११८ ॥ र्यकारणयोरेकत्वात्‌ | धटाकारेण परिणता ऽपि बृद्रपतां न जदहाति। न ख सदसतारेकत्वम्‌ ॥ यदि sara, खत्पिरुडनापि जलाइरणं कतव्यम्‌ । भवे- देवं, यद्यत्यन्ताभेदः स्यात्‌, सेदाभेदपषषतुन कञ्चिहोष efa | तथा ख॒ । चसन्वा्नास्ति संबन्धः ATTA: TAHA: | छसंबद्धस्य चोत्यल्िमिष्टता न व्यवस्थितिः | नासता विद्यते भावे नाभावे विद्यते सतः उभयोरपि इष्टो ऽन्तसू्लनयोस्तत्चदशिभिः ॥ =. Se 60 eee १ Here follows a long extract from the Simkhya- tattvakaumudi to Kariki 10; २ AC तव्छरूपतः। ह Thus all MSS! ४ A न्द्रहवा० in place of eyme!} ५ धार्पर्येण प्रधानकार्यत्वेन, the reading of B, is omitted in C; A has सामान्धकमणामभाव दति 1080९04 । ¢ Ae बादनुक्धोतेम, C °वादनुत्कतमं | सांख्यदस्चटश्छोः ९, १२८. dé चिगणाचेतनत्वादि दयोः ॥ १२६ ॥ विगणमचेतनम्‌। आ दिशम्दात्पराथेत्वम्‌ | दये रिति कायेकार शयः ॥ प्ररतिभागस्य चिगुणस्यान्धोऽन्यवेधम्यमा ह ॥ प्रीत्यप्रीतिविषादाचर्गणानामन्योऽन्यंः वेधम्यम्‌ ॥ १२७ ॥ प्रीतिः सुखम्‌। आरदिशन्दाल्लधु प्रकाशकं AMA | शरप्रीतिः दुःखम्‌ । ्रादिशब्दादु पषटम्भक चलं रजः | विषादः Are: अआआदिशब्द्‌द्गुर्‌ ATTA तमः ॥ तेषां तैधरम्यकथनावसरे साधम्यमाह I लघ्वादिधर्मैरन्योऽन्यं साधम्य वेधम्य गुणानाम्‌ ॥ १२८ ॥ लघचलंगुरुत्वः | अनेन वेधम्यमुक्तम्‌। Tee त्सा थम्ब सचितं, तच्च पुरुषाथेत्वं अन्योऽन्याभिभव- जनन मिथनटत्तित्वम्‌ ॥ १ AC °मन्योऽन्यर | “Sy reads Aniruddha only Vijfiana, Nagesa and Vedinti Mahfideva have: «aq feu: साधम तेधम्ये च गुणानाम्‌ ` Aph.* 149, note 3. A has ०२न्छो ऽन्य ° and omits वेधम्यं । द 1; ° चकलन° | ee साख्यसजरश्योः ९, ९३१. हेतुमदित्यादिना, महदादीनां कायेत्वमुक्तम्‌। AT प्रमारमाइ il oe दरति च त एवः खमादधुः | अन्ये तु शधुलादि धरम धम्य, au लन्योऽन्याभिभवजननमिथनटत्तिलेनेत्याङः* ॥ महदादौनां कायेलप्रमाणमाद ॥ उभयान्यत्वात्कायत्वं मददादेधटादिवत ॥ १२९ ॥ प्रति परुषया नित्ययारन्यत्वात्‌ | शेषं व्यक्तम्‌ ॥ हेत्वन्तरमाह ॥ परिमाणतः ॥ १३० ॥ परिमितत्वात्‌ ॥ अपरां युक्िमाद i समन्वयात W 32 il १ B हेतुमदादीनां। २ Viz. Vijfinabhikshu in the Simkhyapravachanabhishya | र Viz. Aniruddha | 9 Hereafter follows a long extract from the Siam- khyatattvakaumudi to Kirika 121 4 Corrected; all three MSS. read परिणामात्‌ । ASM: २, CRE. er प्रधानेन सह सम्यगन्बयात्‌ प्रथानगुणानां सवेषदा- येषु, दशनात्‌ ॥ एतदेवाह ॥ प्राक्तितश्रेति ॥ ९३२ ! SITUA कार्यं प्रवतत इति महदादयः ata: सन्तः प्रङत्यनुप्र शेन" काय जनयन्ति । अन्यथा पर इन्िशोलत्वांत्स्वदा काय जनयेयुः | व्यतिरेकमाइ | तानि wafa: पुरुपा aT 735 ॥ कायमकार्यं च केारिदयम्‌। का्यताहाने प्रतौ पुरषे वा महदादीनां प्रवेश इति ॥ उभयकारि विनिमुक्ता रव महदादये भविष्यन्ती- त्यत ATE | तयेारन्यत्व ` तुच्छत्वम्‌ ॥ १३४ । ९ 0 न्पदाथं। 2} तदेवाह । & कारक is missing in Cy eB quia) ५ 1 प्रडत्तिलीनत्वात्‌ । ¢ AC भयादपि ७ *Nageda has qegat”’ Aph.’ 103, note ४ | ख सां स्थसचरश्योः १, १९६. तयाः. कायाकार्ययेारन्यत्वेः महदादीनां तुच्छरू पत्वं शअभावरूपत्वम्‌ ॥ ष्किमर्थं महदादयः कार्यत्वेन Rafa | अ- विनाभावादेष लिङ्ग" भविष्यन्तीत्यत श्राह | RATE ण।नुमानं तत्साहित्यान्‌ \ VEY ॥ भवत्येवं, यच्च कारणरूपं काये न दश्यते, यथा चन्द्रो- दयात्समुद्रड्धानुमानम्‌। अच तु प्रधानरूपस्य मह- दादौ दशंनात्कायात्कार णानुमानमेव | तत्सादहित्यात्‌ प्रतिरूपस्य मददादौ दशनात्‌ ॥ शवं च मत्तत्वमेव जगत्कार शमस्तु, कि प्रधाने- नेत्यत ATS ॥ कार्यविशिष्टतयेव कारणानुमानं, न तु तारस्थयेन, परेषामिवेति नावः ॥ aan fray ॥ १३६॥ = = oo + कक" क अ "थि i "ति 7 | ee ee य = —— 2 ee ~ Be ees Be te Oe - > ९ AC उमयोः। २ A exam! ₹ C has a before किमथे। ४ विगाभावादेव fag is missing in A} ५ BC भविष्यती | ई Beaatyw) o A कायद्। ViWBZIATMT: २, ९३८. og किगुणालिङ्गात्‌, खयं गच्छतीति, महत्त्वात्‌ प्रधान- मनुमातव्यम्‌ | HEAT चाध्यवसायरूपं व्यक्त विना- शि' प्रत्यक सिद्धम्‌ | तेन लिञ्नुमानम्‌ ॥ तथाप्यन्यरेव कारणं भविष्यति, किं प्रत्येत्य इ ॥ तत्कायतस्तत्सिद्नापलापः 739 | तत्कारणं कार्यमकार्यं वा। कायत्वे तत्कारणस्यापि तथात्वे सत्यनवस्था | मूलका यत्वे तदेव सेति । 'तत्का- Sa’ इति प्रुतिकार्यतः प्रकतिसि इेनापलापः ॥ भवतु प्रकतिसिहिः, पुरुषस्तु न स्यादेव, नहि तस्य कायेमस्तीत्यत जाद ॥ मान्यल. दमाता सन, ARTA ॥ सामान्येन तावदात्मनि विवादे नास्ति, विशेषे fe विवादा" “नेक रुका व्यापके व्यापकं इत्या दिः. | यथा सर्वद्खिन्दर्शने धरम दत्यविवादः, warfare fe Mme = = = पजि ननी क्ोग्का aru a @ | 1 + (षं — ९ विनाश्र०। RAC निन्यानृमानं। & AC cmaty} 8 Bomits तत्‌, thereby giving 1 he reading of the three other commentators) ५ 1 विवद्‌ । द B इव्यारि। ७ B Wa | lt es सांख्य वडश्योः &, ९४०. विप्रतिपत्तिः ॥ “A तत्साधनं न तच कायकारणभावः साधनम्‌ अ्रन्यत्साधनं व्यामीत्यभिसंधिः ॥ देहेन्द्रियादय ware, किमन्यकल्यनयेत्यत ) | I भोक्रयैदेपदार्चं न कस्यापि विवादः । तस्मात्पु रुषस्य देहा- दिव्यतिरेकनित्यला दि सिद्यर्थमेव प्रमाणापेचा, न खरूपसिद्यथे, तस्य सवेवादिपामरसिद्धलात्‌ ॥ प्ाररादिव्यतिरिक्तः पुमान्‌ ॥ १३९६ | SAA ॥ अच न्यायमा ॥ संहत पराथेत्वात ॥ १४० ॥ यत्संहतं तदसंहतपराथेम्‌ | संहतपगाथेत्वे SAAT स्यात्‌ | wea च गुणानामन्योऽन्यमिथुनभावेन BART | अथवा द्रवकरटिनता संहतत्वम्‌। तञ्च प्रङत्यादो तिराभूतमस्ि, अन्यथा तत्कार्येषुः संहत- ताऽद्शनप्रसङ्गात्‌ ॥ ९ Thus all three MSS.; Aph.* 160, note 1, कायकर- wqi २ ACand Aph.* insert ayerfew | सांस्थद्ध चटश्ोः ९, १४६. रतदेव ' स्य्टयति | चिगुणादिविपयेयात ॥ १४१ ॥ पुरुषे चिगुणादिविपयंयात्‌ तददशंनात्‌ः। शआादि- शब्दादन्येषां प्ररुतिधमाशामप्यदशंनादिति ॥ न्धायान्तरमाह ॥ श्रादिश्रब्दाद्‌चतनलादिग्रदणम्‌ | afugrarafa १४२ tt चेतने दयधिष्ठाता भवति nafs जखेत्यधैः ॥ युत्रयन्तरमा हः ॥ ्रधिष्टाटवाच्चेत्ययः। संयोगविगशर षेण परिणमहेतुलमपिष्ठादरलवम्‌ | watery भिन्नयो रेवेति भावः it भाक्रभावात ॥ १४३ ॥ भाग्या प्रतिः, मेक्ता पुरूषः | यद्यपि ज्रटष्यत्वादा- सने भाक्तत्वं नास्ति, तथापि बुहिच्छायापत््येत्युक्तम्‌ ॥ wo णी १1) तदेव। RAC sen) ३ A खश्क्तरमाह, C प्रद्यत्तरम्‌इ | og VAIS: १, १४१. मोक्षार्थं प्रटत्तिः, सा किमात्मनः प्ररतेर्वेत्यत ATE ॥ Say YEAS ॥ १४५ ॥ चिगुणस्वभा वत्वात्प्ररुतेने स्वभावप्रच्यवः, अनित्यत्व- प्रसङ्गाच्च | यस्यौपाधिका गुणस्तस्य . कैवल्यं संभवति | स चात्मेति | स किंरूप इत्यत FTE ॥ | er ermag- ४ एकक pe neg = a =~ Ww = ‘ 7) [ इ प सनः सशव सप्तकः ॥ १.४ जडा न प्रकाशतः इति faa) यद्यात्मापि" जडः स्यात्‌, तस्याप्यन्येन प्रकाशेन भवितव्यम्‌। लाधवाश्चा- त्मेव प्रकाशरूपा स्तु । Alay “येनेदं ag विजा- नाति a केन विजानीयात्‌, विन्नातारमरे केन विजा- नीयादितिः?। जडा sarang विद्मा । तेन जगत्प्रकाशयति | नतु चिद्रूप इत्यत ae ॥ a — ee ee eee ९ A केवल्यार्ये | = 13 प्रलतेः; “this lection is that of Aniruddha alone. Vijiiana, Nigega, and Vedanti Mahadeva end the Aphorism with 4” 4]. 162, note 2 । ह Cumtai 8 AC aenanfa) सां स्थस्‌ च ङश्थोः १, १४८. ॐ निगंणत्वात्र' चिद्ठमा ॥ ११६ ॥ यद्यात्मना Waa स्यात्‌, परिणामित्वं स्यात्‌, तत- ानिमाक्ष इति i अच श्रुतिविराधमाह॥ चिद्धमौ प्रकाश्ध्मा न, किंतु प्रकाशन एव । gat निगुणलात्‌ गृणर हितवात्‌ । प्रतौयमानास्तिच्छा दयो बद्धरेवेति भावः ॥ गत्या ‘qa नाप्न्नृपर्तत्पलदतभधात ॥ १४५७ ॥ ‘sant wa yea’ इत्यादिश्रुतिः । गुणखयेगे सा बाधिता स्यात्‌ ॥ दूषणान्तरमाह ॥ nr निगरत्वादि सुख्विरमिति ae: 1 ` सपस्याद्यमार्टित्वम्‌ ॥ : ४८ i J यद्यात्मा जडः स्यात्‌, रुपुष्यादावसा्त्व wma ९.4 fatima Tt) र A सुषव्यादिसाच्ित. Mv three MSS. of Mahadeva offer the same text of this Aphorism as Aniruddha and Vijiana; cf., however, Aph.? 165, note ४। Oc साख्यस्चटश्योः १, १२४९. स्यात्‌। न चैवं, सुखमहमखाप्मिति प्रतिभासनात्‌ | दि शब्दात्छप्रग्रहणम्‌ः ॥ रक रवात्मेति वेदान्तिनः | तथा च नित्यः सवगते Bran AZT देाषवजितः। रकः स भिद्यते Waal मायया न खभावतः | अचा ॥ लाचवादत्मर क्यमिति केचित्‌ । तन्मतं दूषयति ॥ जन्म्रादिव्यवस्थातः पृरुपवरहत्वम्‌ः ॥ १४८ | यद्येक श्रात्मा, रकस्मिश्ञायमाने सवं जायेरन्‌ | परमतमाशङ्कते ॥ श्रपूरवेदे हेद्दिया दिसंघातसंयोगो जन्म, मरणं तददियो गः | ज्मरण- QUT SIAN SITS: अ्र्युक्राया हेतोः पुरुषा Tea: । “Te: पुण्येन, पापः पापेने'ति जन्म्व्यवस्था | ‘a एतदिदुरण्डतास्ते भवन्ययेतरे दुःखमेवापियन्तो"- ति बन्धमेचव्यवस्था ॥ यय oe ere १ Aawnae: 2 ACaataem! ३ Mahideva reads, according te my three MSS., परषस्य aga; cf. Aph. 166, note 3 | सां स्यद्वरक्णोः १, २५९. <€ उपाधिसेरे ऽप्येकस्य नानायेाग आकाशस्येव घटा- दिभिः॥ १५०॥ यथैकमा काशं, घटाद्युपाधिभेदाहटे नष्टे “घटाकाशं नष्टमि*ति व्यपदिश्यते, तथेकात्मप्छे ऽपि देहावष्छे- SAAN BAT नष्ट' इति व्यप शमाम्‌ | नाना- wag ऽप्यन्यथात्मना नित्यत्वात्कथं जन्ममर णव्यव- wifa ॥ समाधानमाह ॥ शरतिरिक्र एवोपाधिविग्िष्टो sq तचार ॥ उपाधिभिद्यते, न तु तदान्‌ ॥ १५१ ॥ उपाधि्भिदयते | न चान्यनाशदन्यच नाशव्यवहारा ऽतिप्रसङ्गात्‌। vary च व्यक्तः रव, विरुद्धधमा- ध्यासः, रकस्य बन्धमेक्षाभावात्‌। ्राकाश्स्य तु धमा- दियेागथागावविरङ्ौ, संयेगस्याव्याप्यटस्तित्वात्‌ | रतेन" fa स्यादित्यत श्राह I fafaserfatona fe विश्रषणनाग्र न vary एव म्यादिति ar: | ९ ५ व्यक्तं। SAW & catate is missing in Ay ¢ A wai ४. ५ 01111; इति| So सांख्यसूषडश्ोः १२१ १४२. शवमेकत्वेन, परिवतमानस्य न विरुदधमाध्यासः॥ १५२॥ न विरुडधमाध्यासे भवति ॥ अन्यधर्मस्याप्यन्यवारापा दृष्टा, यथाः प्रतेः HAS पुरूषे IATA ॥ एकलेन सर्वता वतंमानम्य यो विद्धः सुखद्‌ःखाध्यासः तदापत्तिः, a4 मति पुरुषबङत्वे सति Fae: ॥ नन्वात्मन निधर्मकल्वात्‌ सुखादौनां बृद्यादिधमेलाच्च 4 सां- कयम्‌ | WA AY ॥ gana ऽपि नरापात्त्सिदिरकत्वात ॥ १५३॥ 'पुरुषक्ठत्वं श्वान्तं, च पुरुषाकटेत्वस्यः सत्टत्वात्‌ + श्रारापस्यासत्यत्वात्‌ | न च सन्धासत्ययाः संबन्धस्ता- चविका भवति | असङ्ित्वादात्मनाः न जन्ममरशादि संभवति ॥ ९ ^ (2 परमेकत्वेग । २ } यथायया। ई प्रकृतिः। ® C omits खन्धच्र । ५४ The whole of this Avatarana is miss- inginA| ई A prefixes न | ॐ Corrected according to Aph. 171, note 1; my MSS. have पुरुषकटत्वस्य | = A SAAT | WATS: १, १५५. खरै रवं च. श्रुतिविरधः स्यात्‌। तथा च 'रकमेवा- दितीयं ब्रह्म" "नेह नानास्ि किंचन, सत्याः स इत्य॒माप्रोति | य इह नानेव पश्यतिः ॥ Wa ATE. ॥ afguaa ऽपि सखादौनामारेपात्पुरुषे व्यवस्था न संभवति, श्रारापाधिष्ठानस्येकलात्‌ । नहि स्फरिकंक्ये श्रारापितानां नौल- पौतादौनां "नौला ऽयं पौतेा ऽयमि'ति wren संभवति | धटाकाशादौनां दपापिमदेन भिन्नानामौ पाधिकधमव्यवस्था wea हति भावः ॥ नादतश्रतिविगरापोा जातिपरत्वात्‌ ॥ १५५ | व्यक्तम्‌ | नन्वनेकात्मवादिनेा ऽप्य कस्यात्मने बन्धमोक्षौ वि- ङञ्जावित्यक्राह ॥ विदितवन्धकारणस्य Fea ATA’ ॥ १५५ ॥ ९ wisomiffed in By २ AC qare! द Thus Ani- ruddha only; the other commentators read कृष्या ऽतद्रपम्‌; ef. Aph.* 172, note 3 | | 11 ce | सांग्यरूचटन्थोः ११ १५७. विदितं बन्धकारणं प्रकृतिपुरुषविवेकादशनं यस्य, तस्य gear विवेकन्नानेन तद्रूपं केवल्यरूपम्‌ ॥ विवेकादश्ननिमिन्ना बन्धो न ताछिकः। द्‌शना- aqua निवतत इति युक्तिः । रवं चैकात्मपक् रवः QA UIA, न नानात्मपक्ष' इत्याद ॥ नान्धादश्या चश्ष््तामनुपलम्भः ॥ १५६ I अन्धा न पश्यतीति waurafa किं नापलभते। नानात्मवादिनामनेके न्यायाः सन्तीत्यथेः ॥ इता ऽपि नानात्मान इत्याह ॥ वामटेवादिसक्रो, नादतम्‌? ॥ १५७) पुराणादौ श्रुतं वामदेवे मुक्तः शुका qa’ इत्थादि | यद्येक TAHT, रकसुक्तो सवंसुक्तेभेद श्र तिबाधः स्यात्‌" ॥ नानात्मपश्चे satel संसारे कदापि a ऽपि मुच्यत ९ १ न्पुरषा०। २ BC clearly afm: | इद Awa 91 मागात्मक । ५ Brawi ¢ Bata) ॐ AC वामदटेवादि- anata गादेतं ; ८111." 175, note 1 : ‘“Aniruddha perhaps has वामदेवादिमृक्गेगादेतम्‌ ”। SAC र्मेरत्रतिबाधिता स्यादिति| Viasat ९, १५९. cR इति करमेण सर्वमुक्तौ सवेश्रन्यता' स्यात्‌, CATH तूपाधिविगम रव Ara इत्यत आह ॥ श्रनादावद्य यावदभावाद्वविष्यदष्येवम्‌ ॥ eye ॥ अनादौ संसारे ऽद्य यावच्छन्यताया श्रदशनाद्भवि- ष्यति afafcfa पक्षे नास्ति प्रमाणम्‌ ॥ समाधानान्तर माह ॥ ददानोमिव Waa नात्यन्नाच्छद्‌ः \ LYE | sania कमेण मुक्तिरपि" स्यात्‌, संसारा- च्छेदो ऽपि न स्यात्‌ । इदानीमिव" सवच भविष्य त्कालेः ऽपि सुक्तिरभविष्यतौति नात्यन्तेच्छेदः स्यात्‌+ प्रवाहनित्यत्वात्‌ ॥ उपाधिविगमे Are दति पष ऽपि" सर्वश्रन्यताप्रसङ्ग इति तुल्ये ऽनुयागः- । यथा नानात्मनां क्रमेण मुक्तौ MATS, तथा सर्वकमी- eats ee one eee ee eee eee [त ह १) -— —- =e ee a ——— = न eee oe Oe [ ` षि) 1 । ९ AC ससारश्रन्यता। र Corrected; my MSS. have | दाह । ३ ^ समाधानमाह । ४ .\ (11111; अपि । ५ ॥ ददी ai ¢ ^ न्काका। © ऽपि is omitted in By SA तुल्यानु- यागः। € age is omitted in B | च्छ SBIBATAT: ९, १२६०. च्छेदे सर्व पाधिनाशज्जगनच्ुन्यं स्यात्‌ | चथापाधी- नामनन्तत्वान्न श्रन्यता, ATARI ऽपि तुल्यत्वम्‌ । तथा च अत रव हि विदत्सु मुच्यमानेषु संततम्‌ | ब्रह्माण्डजी वलाकानामनन्तत्वादश्रन्यता ॥ किमात्मा बद्धा मुक्ता वा। WA खरूपस्याप्रच्य- वादनिमेौ कषः, wae ऽनित्यत्वम्‌ । मुक्तत्वे व्यथो ध्या- नादिरित्यत ATE ॥ व््रारत्ताभयशूपः ॥ १ fo ॥ न wal नायं मुच्यते, fa तु नित्यमुक्तः अन्नान- नाशस्तु ध्यानादिना क्रियत इति ॥ परात्मनः afaaqaa भ्राप्तविवेकस्यापि सा- fara ऽनिमीक्ष इत्यत ATE’ ॥ श्र तिसतिन्यायेभ्यो व्यादत्ते नित्यनिदन्ते उभयरूपे, रूपभेद इति यावत्‌, SATA ॥ ad [9 0 - - ==) ae. - = न न्न ae - ote [1 es ell ९ ACA! 8 Bada ३ (~ न्मयंरू्पः। 8 Bea चाद । wAph.® 179, note, inserts उभे रूपे here; but the two words are not found in any of my three MSS. | BBAATU: ९, १२६४. cy "अ एसबन्धात्सासित्वम्‌ ॥ १६१ ॥ aa इन्द्रियम। तत्संबन्धात्सारित्वम्‌। विवेके च+ क न्द्रियसंबन् इति | सवदा किंरूप ्रात्मेत्यत आह । नित्यमुक्तत्वम्‌ ॥ १६२ ॥ स्पष्टम्‌ दचदामीन्यं चेति ॥ १६३ ॥ व्यक्तम्‌ | आत्मनः कठत्वं श्रयते, तत्कथमित्यत श्राह I उपगागातकलत्वं चित्ांनिभ्याजिन्सांनिष्यात्‌॥) ६४। चित्सांनिष्येन प्ररत्यपरागादात्मनः कठत्वं waar मानः ॥ चित्सांनिध्यादिति वीष्षा परिसमाप्ता, श्रुतौ तथा दृष्टत्वादिति ॥ er यो सिन = 9 eee = क-> । + नः क ९ 1 सात्तात्छबन्धा०, the reading of the three other commentators; cf. Aph.* 180, note 21 २ A faa%a, C विवेकिनः। u¢ SiWAATMT: १, १६४. efa कापिलसांस्यप्रवचनदषटत्ता विषयाध्यायः प्रथमः | अथ विषयनिरूपणानन्तरः प्रधानकार्यनिरूपणाथं दितीयाध्यायारम्भःर॥ aa मामकसंदभं नासि कापि खतन््रता | दति ज्नापयितु ठत्तिसार cafe wat ॥ परवाक्यानि लिखता तेषामथो विभावितः | Bat संदष्ट द्धिशषेतयेवं मे नाफलः अमः ॥ ~~, को, BH महाद्वना ति ओरौखयप्रका श्तौ ये हिलमवेदान्तिसत्पदेन महादेवेनेन्नोते सांख्यदन्तिसारे प्रथमो ऽध्यायः ॥ एवं प्रथमेनाध्यायेन शाखस्य विषयो निरूपितः । पुरुषस्यापरिण- मिल्लोपपादनाय तु प्रहतितः ््िप्रिक्रियामिधास्यते विस्तरेण दिवोये ॥ | भी ee ee ॥ नि ~ । ,। — षि भ त 2 ome eee ?. !{. ` वि ow पषण भि ६ 0 ओकपिसर, C कपिलण° | २ 0 दितोयार्म्भः। साख्थसुचड्श्योः २, ९. <9 विमुक्तविभमेश्छार्थ' खाथ वा प्रधानस्य ॥ १ ॥ खभावविसुक्तः आत्मा । तस्याभिमानिकयन्धविभेा- BAG प्रधानस्य अगंत्कठत्वम्‌। TAY स्वभावादेव वैराग्याश्नोघे वे" पुरुषः vada | Feel च दुःख- शबलत्वात्‌' सुखस्यापि दुःखपर्ठ॑निक्षेपाहेराग्यमेवे- चजायते | तच्चतुर्विधं, "यतमानसंत्ता व्यतिरेकसंत्ना रकेन्द्रियसं त्ता वशीकारसंत्ना चेति । हेयं दुःखमना- गतमेकविंशतिप्रकार, शरीर षडिन्द्रियाणि षडवि- घयाः पडबद्खयः सुखं दुःखं चेति | AT शरोर दुःखा- यतनत्वाहःखं, इन्द्रियाणि विषया बुद्धय तत्साधन- भावात्‌, सुखं TAFT, दःखं यातनापौडा- १ B विमुक्तमेरायं; the reading of the three other commentators; that ofaarenie (AC) is really the reading of Aniruddha, follows from his explanation of aphorism III, 57 where our Stitra is quoted and the MSS. olfer nov. 1.1 2A ० विमुक्तौ | & बन्ध is miss- ing in | 8 जगत्‌ is omittedin Al & वे is omitted {7101 ¢ A qeaferaqs) अ ८ नपे | oS The text from waarreaat to चेति is found only in B; ef. SAmkhyatattvakaumudi to Karika 23 | << ViWAISTMT: २, ९. संतापात्मकं मुखत Tafa | तस्य निवेतंकमसाधार शः कारणमविद्या वृष्णा धमाधमाविति। अ्रविद्या वि- परीतन्नानं, तत्संस्कारश्च विदद्धिरुक्तस्तुष्णादीनाम- साधारणा Ra) Peer च दुःखात्यत्तिनिरत्ति- रात्यन्तिकी | तस्यापायस्तचन्नानमात्मविषयं, तते ऽविद्याया नदन्तः तथा ara “आत्मा वा अरे द्रष्टव्यः saa मन्तव्या निदिध्यासितव्यः" “श्रोतव्यः अ्रतिवाकेभ्यो मन्तव्यश्चो पपत्तिभिः। मत्वा च सततं ध्येय एते द्श्नहेतवः' | "तरति शओाकमात्मविदि'ति। a दिविधः परश्चापर- afa | तथा ara “दे ब्रह्मणो वेदितव्ये, पर चापर- नेव Za, विदैश्वर्यविशिष्टः संसारधर्मेरीषदप्यसं- qe परा भगवान्महेश्वरः सवन्नः सकलजननादि- धाता" | स कथं AA | अनुमानाद शमादाः। तथा fe, विवादाध्यासितमुपलब्धं सकारणक, भ्र. भूत्वा भावित्वात्‌, चिचवदित्टनुमानम्‌ | ततः" सामा- न्येनावगतस्य यागेन विशेषता Waa! अपरस्य — rane eee ee ae ९ Benarmzae: 3 BC ami ३ C विदितथे। oA नदिधानात्‌ । ५ MATE! is missing in Ci €ई AC equafa- मल्कास्यकं | © AC ततच् । सां ख्यसु कश्योः २, ९. cé. जीवस्य खानुभवादेव fafa: तया परापरयेा- विवेकन्नानायः wea: wef’ 1) तच पराथेता Fee An aria ख, यं पुरुषं aura विवेकेन दशितवतो, तं प्रत्यदास्ते ॥ अचेतनाया प्रतेः कथं" agit: | इष्टमचेतनानामपि दसाणां फलादिदारेश प्रदस्तिरित॥ अथ के मोाक्ाधिकारिण इत्यह ॥ विरक्तस्य तत्सिङ्खःः ॥ २ ॥ तथा च श्रतिः “पुक्ेषणायाञ्च वित्तेषणायाख लाकैष- mane ब्युत्यायाथ भिक्षाचय चरन्ती"ति, “णान्ता दान्त उपरतस्तिति्षः समाहिता भरत्वात्मन्येवात्मानं पश्यतिः ॥ यदि वैराग्याच्छवणानन्तर मेक्षस्तदा सर्वेषां गुरू- पदेशनन्तरं मक्षः स्यात्‌, न चैवं श्यत TATA ॥ १ ; विवेकेन ज्ागाय। २ [प्रतिः 111 place of aan gate: | ह This sentence is missing nC; ४ The following copyist’s remark is found in AC: ‘saa’ [४1४. दुःख. पश्चनि शतेष देराग्यमेवेापन्नायते, paga se, linc ५] wean Saruar Qa: ureufuaene uy: fart ena) ५ AC gareati ¶ 7 प्रथम। ७ C afefa: | = ॥ वराग्यान्वेबखानन्तर | 12 € ° सां ख्यरचरश्थोः ₹, ५. न श्रवशमाचात्तत्सििरनादिवासनापटुत्वात्‌\॥३॥ न श्रवशानन्तर मेषः, fa तु यस्यानादिवासना ष्पटुस्तस्य fad मुक्तिः, अन्यस्य चिरमिति" ॥ युक्तयन्तरमाह ॥ बहुम्रत्यवदा प्रत्येकम्‌ ॥ ४ | यथैकस्य बहवे शत्या भ्राराधनापराधाभ्यां* केचिन्मु- wa केचित्प्रसादभाजः केबिदध्यन्ते, तथा प्रर तिरेका पुरुषाश्च बहव इति। येषां we विवेकन्नानं तेषां wisi, येषामु पासनामाचं तेषां करमेण, अन्येषां नाख्ये | कूटस्थत्वादात्मने बन्धो नासयेवेत्याइ ॥ प्रति वास्तवे च पुरुपस्याध्याससिडधिः ॥ ५ ॥ प्रतिर प्रत्यात्मानं दशितवती तं प्रति प्रकुतेर प्रवर्तनं ara: | aufa wade तं प्रति पुरुषः दायाप्तिरे- वाध्यासः- न तास्िकः। तथा ष्व a =e ¢ -F ee ERE == रव ९ Cuargrnfalace | २ So read Aniruddha, Maha- deva and Nigeéa; Vijiana has ° वासनाया बलउत्वात्‌ । & C इप्दखस्य। 8 A facafafa, apparently a mistake for face इति । ५ B araeara स्यः । ¢ B omits aafa:; 9 (01९. el; my MSS. read yaw = AC cufata त्ध्यासः। साख्यदुचरश्चोः ₹, ॐ. ९१ यद्यात्मा मलिने ऽखश्डो' विकारो स्याल्छभावतः। नदि तस्य भगेन्मुक्तिजन्मान्तर शतैरपि ॥ च प्रमाणं दशयति | dial dat कूटस्यचिग्माचताबोधकश्च तेख् पु हषश्य सष्टलमुपाना्ये- मेव श्ताबुश्यते ॥ कायतस्तत्सि्धिः" NEN gafrararat महदादीनामविच्छेददशनातप्ररतेब- न्थसिङिः ॥ | nafs: प्रर्तिष्वभावत्वात्सवंपुरुपान्प्रवतयेत्‌, किं विवेकाविवेकंद शेनेनेत्यश्ाद ॥ शत्र कियासम्यादित्यादिः ॥ MAATS MANA: HRA aa ॥ ५॥ यथा कण्टकं CE कंचित्कशिन्िषेधति अनेन वत्मना मा गाः, न सवीन्प्रति, तथाधिकाराेतमविशेषे- दश्ाल्मवर्तन, न सवं प्रतोति नियमः । ९ ^ मलिनः खब्को। २ So reads Aniruddha only; the three other commentators have गत्विडधः। ३ AC eafa- eta द््रनात्‌। 8 Bawa) ५४ AC farmfaatae | €R SWAT: २, ८, नात्मने बन्ध TYME | तदाह Sana’ चेतनः, विवेकसाचात्कारवानिव्यथंः । त्योदेश्ात्‌ तं mated: | प्रशतेर्मियमः प्रटृत्यभावः, यथा कष्टकानिन्ञं प्रति vite: दुःखप्रयोजकतवा भावः | प्ररृतेरिं खनिष्टदुःखमोचार्था९ प्रह- featerti ख च विवेकिपुरूषसंबन्धे सति जात एव । इदमेव fe प्रहतेदुः खरूपं यदः खात्मकबुद्धिप्रति विग्बरूपदुःखभोगस् पुरष- fawe प्रयोजकत्वम्‌ । तच्च विषबेकिपुरूषस्य दुःखभोगाभावे सति गतमेवेति। खनिष्टप्रयोजनवत्वाभावाग्डयक्रपुरुषं प्रति न प्रवतेते, किं वमुक्रपुरुषं प्रत्येवेति भावः ॥ scam ऽपि तत्सिडिनेाञ्ञस्येनायादादवत्‌ ei प्रवर्तकत्वभेवः प्रकतेबन्धाय । प्रकतियेगे ऽपि" तच्छा- यापन्त्या पुरुषस्य बन्धाभिमानसिङिः | नाश्स्येन at awa: | ञ्यादाश्वदि'ति यथा. तत्तलाष्यागा- WIV दहतीति मन्यते, न च लास्य दाहकत्वं, किं तु darren cafe ॥ किमथ afefcarry ॥ [ ऋणिक ee a 68 = eee as ee ee eee ee ee ee eee eee मीक - ष्णो पाषाण िण्म्य ९ 0 चेतते। २ © arate | ह ^ प्रव्तकमेव। 9 ^+ (त्व instead of ऽपि । ५ avis missingin Aj ¢ AC तद्यधया। eimyg sew: | Q, ९९. é€R गरागविरागययागः afe:' we a रागाहक्तिः, वैराग्याग्छक्किः। परमाथतल्तु" रागादपि art विषयदाषदशनादराग्यमेवेति ॥ प्रथमाध्याये सश्वरजस्तम' wafers wafay- तितस्वमुक्तम्‌ | इदानीं सप्रपच्चं कममाह । महदादि कमेण पथ्चभ्रूतानाम्‌ ॥ १० ॥ afefcfa | कमं वशयति y किं खार्थं पराथ वेत्याह ॥ प्रहतिभिष्टसषटत्वान््मशदा दि निष्स्ष्टेल विशेषमाह ॥ श्रात्माथत्वात्सष्टेनपामात्मार्थः श्चारम्भः ॥ ११ ॥ पुरुषाथत्वात्सषटेनेवां मशदादीनामानमार्थे खाय, SCAT: | नित्यत्वात्ररतेः खाथारम्मा यक्षः, महदा- दीनां तु कारणलयेन! नाशत्छटिमाचमिति a दिङ्गालो सिद्धो, कथं गणनायां न aerfearsry ॥ १ A C रामविसखागयोगःश्ष्टेः। २ ^ (-वरम्थेन्त | ₹ A inserts च. ^ Nagega has च, instead of wy”, Aph.* 195, notel; 9 A C earmwv: ५ खाय is missing in By q A कारबन्धायेन, C arcana | ९8 aire: २, २8. aa दिक्षालौ सकखव्यवहारसिद्धौ कुतो 4 मणितो । Tae ॥ दिक्घालावाकाश्णदिभ्यः॥ १२ ॥ त्तद पाधिमेदादाकाश्मेव दिङ्घाल शब्दवाच्यम्‌ । तस्मादाकाश STAT ॥ आदिशब्दः" संपातायातः । सप्तम्यर्थे पश्चमी । मरते बुद्धेलश्षणशमाह ॥ आदिश्रब्देनोपाधयो wert तथा च TACIT आराकाभाञ्च दिष्वालावत्पयेते var: यद्चणुपाधिविभिष्टाकाश्च एव fraret, werfa fafrserfata विगेषणएविग्रेष्योभयजन्यलं wate जन्यत्व्यवदहारः ॥ ay महद्‌ादोन्दशयति | चध्यवसाये ATH W १३॥ wanafa निखये ऽध्यवसायः ॥ धमादीनां क्ान्तभाव इत्याह ॥ ¢ ५ तत्काय धमादिः॥ vB il Qe = eee eee = = —— ९ B ्ादटिशब्दख। सां ख्यसकर्श्धोः २, ९२७. ९१ धम॑न्नानवैराग्येश्रयाणि । तत्कायत्बेनात्मधमेत्वं निर GTA | काकार णयोारमेदादन्तभावे दशितः ॥ तस्या" विशेषमाह ॥ महृदुपरागादिपरीतम्‌ ॥ १५ ॥ श्रधमान्नानाचैराग्यानैश्याणि। दष्टो हि सहकारि- मेदात्कार्यभेदः। यथा वेचवीजस्य वेबाद्धर जनकत्वं, वह्धिसंयेगसहकारिणः कदलीकाण्डजनकत्वं , तथा सत्वसहकारिणा महता धमादिजनकत्वं, तमःसइ- कारि ऽपमादिजनकत्वमिति ॥ क्रम प्राप्तम कारादिलष्षणमाइ ॥ अभिमाना {दयणः॥ १६॥ aefaafaara: i तस्य कायमाद il एकाद पच्चतन्साचं तत्कायम्‌ ॥ ? ७ ॥ शकादशओेन्द्रियाणि ot THY षोडशकं तत्कायम्‌॥ [ भं [ > गी ———- FA iat ee ed oe ककि = neal = _ = — १९ BC agi २ Beata सां ख्व द्‌ चको; &, Re. ९९ कथयसे कस्मात्कार साजडप्रकाश्यौ भवत इत्याह ॥ सास्विकमेकाद शक प्रवते वेरतादंकारात्‌ ॥१८। मरदिकारादरंकारात्‌' सात्विकं सत्वसदरतं रका- द्‌ शकंर रकादशेन्दरिय HATA | तमःसचरतं AAA | दून्द्रियचेविध्यमाह ॥ कर्मे ट्दरियबङ्खीन्द्रियेरान्तरमेकादशकम्‌ ॥ १€ ॥ कर्मेन्द्ियैवीगादिभिः पष्भिर्वदयीन्दरियेघ्राणादिभिः पञ्डभिः AE आन्तरं मन इत्येकाद्‌ शकम न्द्रियम्‌ः ॥ भौतिकानीन्दरियाणोति, तद्मतिषेधाथैमाह। श्रां कारिकत्वेशरुतेनं भौतिकानि ॥ २० । th q 08 तच च श्रुतित्राधादित्यथः॥ युत्तयन्तरमाइ ॥ भ अन्नमयनारिश्र तिसख्वन्नहतपट ला इोष्या ॥ = ger किये ol णी a2 1 ww an: । + , "कीक — = ayer is missing 11 | २ ave is missing in Bi इ B amad; in C this word is missing altoge- ther) @ A ca@arcumatya! ५ Corrected; A अद्वारि. कत्व, BC avwfcawi ¢ Corrected; A अतिबोधादिर) ए tanreranfee, C अतिविषोधादि° | StMgreat: 2, शर. ee देवतालयश्रुतेनार म्भकस्य ॥ २१ + कारे कायेलय इति सितम्‌ । आदित्यं वे चशर्गच्छ- तीति देवे, लयः श्रूयते | तस्मान्नारम्भकस्य मारम्भ- कामिमतस्य yaa’ कार खत्वमिति ॥ नित्यानीन्द्रियाशीति केचित्‌, तत्परिहारार्थमाह ॥ तदुत्पत्तिः श्रुयते, विनाश्द्‌ श नाञ्च ॥ २२ | अहकारादुत्पत्तिः श्रूयते। उत्पन्नस्य विनाशा sa- वश्यंभावोति । चक्रादीनां शक्तिभेद दशनाईैन्दरियकाशीन्दरिया- णीति, तन्निषेधति i छअतीद्ियमिद्दियं, भ्रान्तानामपिष्ठानेः॥ 23 ॥ भान्तानामपिष्ठाने चश्षुगेालकादाविद्द्रियन्नानम्‌ | v So reads Aniruddha only; the other three com- mentators have देबतालयश्चतिना० । 2 Buawawefa; 9 A B बेदे; cf. Aph? 202, note 11 9 बूतस्य is missing in Bi ५ So reads Aniruddha only; the other commen- tators have तदुत्पत्तिशतेविनाद्रदशनाच् | ¢ afeize is missing in By ॐ ए afaauafa; = Vijiana and Nagesa read efagrara, cf. Aph.* 204, note 2 | 19 “ ex सां ख्य च्रङश्योः २, Xe. अन्यथा fara श्रवणानुपपलतिः, पाटलचष्ुषा रूपग्रणप्रसङ्गः ॥ रकमिन्द्रियं, उपाधिभेदान्रानार्त्वामत्यचाह ॥ शक्तिभेदे ऽपि, भेदसिद्धौ नैकत्वम्‌ ॥ २४ ॥ waquifuae:, शक्तिभेदसत्ववश्यं बक्तव्यः, स च सत्य इति नानात्वमपि सत्यम्‌ ॥ रकत्देनैवेापपक्नौ, बहुत्वकल्पना गुर्वत्यबाईह | म च मानेद्धियकण्पमा TAA ॥ न कल्यना विराधः प्रमाणदटस्य 1 २५॥ स्पष्टम्‌ ॥ HART YAUATE ॥ विशेषमाह ॥ उभयात्मक च९ मनः ॥ २६ ॥ बुदीन्दरियात्मकं" कम न्द्रियात्मकं मने, ऽपिष्ठानादु- WITTE ॥ १ one ऽपि 18 missing in BI २ C TKS ने वोपपन्तौ | ९ Vijfina omits च । 8 A ome | [भ [ षि" ee bee ए, en AS eee लांस्यसुजङ्श्योः २, Ve. ३ कयमेकस्मादरंकारादनेकानीन्द्रियासीत्यत आह ॥ मनोऽवधानेः विनेन्ियाणां खब्यापाराखमलात्‌ मन एव न्नानेद्धिषं कर्म श्ियमिति सोष्यते, “अन्यचमना wad नाद गेमन्यबमना wid नाओ्रौषमि'त्यादिभ्ुतेः ॥ एकमनःपरिणमरूपे YA कथ नानात्वम्‌ | अत ATW गुणपरिणामभेदाश्नानात्वमवष्थावत्‌ ॥ २७॥ धमाधर्मसहकारि सश्वादिगुणपरिणाममभेदादनेकानि । 'इअवस्थावदि'तिः यथैकस्य देहस्य बाल्ययौवनवाहं- कानीति ॥ उभयेन्द्रियविषयमाह ii गणानां arent परिणामाच्चकरादयः। तेषां भेदात्‌ नानालं मानाविधत्वं mat चाचषादिंटृन्तिप्रयुक्ं॒चाुषत्वादिकमादाय ममःपरिणामग्धत एव ज्ञाने चाषं श्रौ तमित्थादिव्यवहारः । यथे- कल्िन्नेव Ze तत्तदश्नोपयोगानुपयोगप्रयक्राः रृशतवपुषट्ादयो ऽस्या इत्यथः ॥ (SRE eee श व किं _— on १९2० aatfau | 2 waaafefa is missing in Bt Qe be मणादीनां । ® Corrected; the MSS. qrayattee | १०० सास्थसजदश्बोः 2, १०. ूपादिरसमलान्त, उभयोः "REY उभयोः बु हीद्दरियकमेन्द्रिययोः। बुदीन्दरियस्य विषया ङूपरसगन्धस्यशंशब्दाः | कमेन्दरियस्य विषया वचन- विहरणादानानन्दरसमलाः। रसमलो नाम मलः, तदन्तः ॥ श्चात्मेन्द्रिययोर्वेधरम्यमादह ॥ दद्ियाणि कस्योपकार काणोत्यपेचायामाड ॥ द्र्त्वादिरात्मनः९, कर णत्वमिद्धियाणाम्‌ || २९ ॥ व्यक्तम्‌" ॥ @अन्तःकररचयाण।मन्योऽन्यं" वैधम्यमाइ ॥ TATUT MTAATA || ३०॥ ALZERITAAT स्वालक्षण्यं BS TAWA! महतो gE EE namie MY eee | eee [1 +, [ऋषि eee । षँ 7 । णमि [ + rae pei ee, श ee | ९ Thus Conly; A Band Aph.’ 207, note 2, °रसवगान्त ; the reading given above which is that of the other commentators also, is required by Aniruddha’s com- mentary | & B परिणामाच्न मलानि instead of गमलाः। रख- मलो नाम मलः, तदन्तः। ₹ A न्रात्मनां। ° A am! ५2 C °मन्धोऽन्यर । ई A age! सांस सुजदक्योः &, Be. ०९ ऽध्यवसायः, अहंकारस्याभिमानः, मनसः TH सति ॥ zat साधम्यमाइ ॥ सामाम्यकर्णटस्निः प्राणाद्या वायवः पञ्च Be I प्रायाः पञ्च, वायवस्विभिः करणधायन्ते | करणानां TMT ॥ MRAM ऽकमश्थन्द्रियरत्तिः॥ BRN कमश" मन्दालेके चोर" हृषटेन्द्रियेण ag विषार- यति, ततः "चौरा" safa’fa मनसा संकल्पयति, तते “धनं VATA Aaa fara, ततः re एह्ामी'ति- बद्धाध्यवस्यति | wae Trt विद्यदाखेके are हृष्टा करित्यपसरति । तच चलतु- गोमेकदा ef यद्यपि इत्तीनामेकदाऽसंभवान्- जापि कम एव, तथाप्युत्यशलशतपचब्यतिमेदबदवभा- सनादकम इत्युक्तमिति ॥ ९ wis omitted in Bi 2 A कारखाना । 3 A maw 8 ^+चोरः। ५ ^+चोरो। ¢ AC विकस्ययति। © Basiae, = AC चेव यककातोति। € B caftaze instead of न्ति. wee} ye AC add ena cam RoR सांख्थद्चडश्योः २, ३५. कति रल्षय दत्यबाहइ ॥ saa: पञ्चतय्यः fat अरङ्िष्टाश्च, ॥ ३३ । प्रमाशविपयेयविकल्पनिद्रास्मृतयः । प्रत्यक्षानुमान- शब्दाः प्रमाणानि । विपययेा मिष्यान्नानमतद्रुपप्र- तिष्टठम्‌\ । विकल्प उभयस्पगन्नानम्‌। निद्रा तमेाऽव- लम्बि ज्ञानम्‌ | समृतिरतोतन्नानम्‌*॥ क्लिष्टाः ज्ञ शयुक्ताः रजस्तमामय्यः | अक्लिष्टाः WAT STANT ॥ efafaenm मुक्तिरित्याइ ॥ तन्निरत्ताव्‌ पश्न्तोपरागः' खस्थः ॥ BB ॥ हत्तिनिदत्ये क्षपिताविद्यास्मितारागदेषाभिनलिवेशः खस्थः सरूपं लभते ॥ दष्टान्तमाह I कुसुमवच्च मणिः ॥ ey ॥ ॥ eee oe श । =» ee a) ou eee FOS See e Thus Aniruddha only (B omits च); the three other commentators read fargifer 1 2 93 ooufas | द eae is missing inB) * Bafeafa aia fa त्वप्रमायं। ५ AC गवपश्ाग्तोपकोशः। सांस्यसचडश्यो 2 29 रख, १०९ यथा जपाकुसुमसंसगोत््फरिके लोहित्यं, तदपगमा- त्सफरिकः सख्वरूपेणाव तिष्ठते, तथा AT ऽपोति ॥ करणानां तुल्यत्वात्सबेदा FASTA ॥ पुरुषार्थं करणाडवे ऽप्यद्टोलासात्‌ । ३६ ॥ न तुल्यता, करणेाद्भवानुद्धवाभ्यां विशेषात्‌ । विशेष- ादृषटोक्लासात्‌ बलवन्नरत्वात्‌ ॥ दृष्टान्तमाह I धेनुवदत्माय ॥ 3७ ५ यथा aqaa qua ऽपि या ्षीरिणी सा वत्स पुष्णाति ॥ बाद्यान्तस्मेदात्कति करणानोत्यश्राह ॥ यथा वलां Ua: Sawa धेमपयो ऽचेतनमपि खयमेव waft, नान्ययन्रमपेचते, . . - ` ॥ करणं चये।द्‌शएविधमवान्तरभेदात्‌* ॥ उट ॥ स ष्ण ee ०." ११ गिरिं ष्णि eC argramace | २ The rest from Vijiiina| @ A saneqae | 9 “The reading of Vedinti Mahadeva, and ९०8 सास्थखबडश्योः 2, Re. अन्तवदयाहंकारम्मांसि | वाद्यानि ष्द्थद्दियाणि ॥ इद्दियेषु कथं कर शत्वमित्यचाहइ ॥ ममो ऽहंकारो९ बुद्धिरि्यन्तःकरणचयं, बाह्यानि च देति भयो- दश करणानि ॥ मन्‌ बद्धरन्येषां च समानमेव करणव्मुतास्ि afafene: । THAT ॥ इन्द्रियेषु साधकतमत्वयेागात्क्टार वत्‌ ॥ ३९ ॥ यथा साधकतमत्वेन Fat करणत्व, तथेन्द्रिये पोति। चयादशकरणानां BAATE ॥ फलशायो गग्यवद्छिशस्येव करणत्वात्‌ प्रहार एव fect प्रति मुख्यं करणत्व Fatt तु ध्रशृ्टसाधमत्मगणथो गात्‌ WAS तत्‌ । एवं बधावेव पुरुषां प्रति फलायोगव्यवच्छिजतात्‌ मुख्यं करणत्वं अन्येषु तु एरुषाथंखाधकतमल्गणयोगात्‌ wee कररतवमित्येतयोरध्या- हारः | अर्थात्‌ बद्धाबेव मुख्यं करणल्मिति भावः ॥ . — — =e | "षण awe Were मरण a aw प्य =» ie — 8 of him alone, is sataufad बाद्यान्तरमेदात्‌”” Aph’? 214, note 2; ९ C omits qq) & swatet is omitted in b । १ Thus Aniruddha only ; B has साधकतमत्वग्‌ योम व्कडा- xaq, the reading of the other commentators) ७ a मुख्यकर द, CAM! ५ CUT | शांखसजदग्थोः 2, ७३. ६०४. मन्वि्िष्छग्यार हकारो ऽपि qal करणं खात्‌, न वुद्धि रेवेत्यत VTE ॥ थोः प्रधानं मने लाकवहूत्धव्गेपु ॥ ४० ॥ इयोः बुडीन्दरियकमेन्दरिययेः प्रभानं ममः, तदभि- छानादेवेषां प्रतेः, यथा छेके wary खामी ॥ युक्तिमाह ॥ इयो वद्यंकारयोमेष्ये मनो afgta ` ` ` ˆ १ ॥ अव्यभिचारात्‌ ॥ ४१॥ व्यक्तम्‌ ॥ य्तयन्तरमाइ ॥ प्तथागओेषसं स्वारा धारत्वात्‌ ॥ ४२॥ नरेन्द्रियाखामपि संस्कारदशनात्‌" ॥ ग्धायमाह ॥ समत्यानुमानाच्च ॥ ४९ ॥ १९ The rest from Vijiina; & A waft; इद A eure; 8 A seeing | 14 १४६ - ला ख्थदवषशत्योः २, 8६. "इन्द्रियं विनापिः सतिदशनाक्मने ऽनुमीयते ॥ ` आत्माधारः९ संस्कार इत्यचाह ॥ संभवेन्न खतः ॥ ४४॥ खत STA न संभवेत्‌, ज्गटश्यनिगं त्वात्‌" ॥ करणत्वे qe किंनिबन्धनेा गुणप्रधानभाव इत्य- चाह ॥ आपेधिकेा गणप्रधानभावः, क्रियाविश्ेषात्‌ ॥१५॥ स्पष्टम्‌ ॥ निरभिसंधानान्नापरः, पराथ प्रवतत इत्याह ॥ तत्कमाजितत्वात्तदथमभिचेष्टा" लोकवत्‌ ॥ ४६ ॥ बिप्रतिबिभ्बितपुरुषकमा जितत्वात्‌ पुरुषाथमभिचेष्टा प्रवर्तनं बुद्धादीनाम्‌ । "यथा डाके येनाजिते शत्य- स्तत्कम करति | न वि ) —_—_e ae a द्ध ००००७ आदः ॥ 8 [ 1 ॥ - 3 । 7 1 [ |. , + शि) ep मय यायनः सि PC सिन ९ A has संख्कार, C dent before इज्छिय । & B omits aft: 8 B area, C अात्माकरः। ॐ B ग्मिगुखात्‌ | ५ ^ मदप्रवाहभावः। € A ceurmarme, B °संधागान्न परः। `$ पि 8५688. has न्यमपि चेदा ; cf. Aph.® 221, note 1 | = B omits the text from aut to लोकवत्‌ at the end of शा स्यसज दशोः २, 99. १०७ सवेष Te: प्राधान्यमित्याह' ॥ समानकर्मयागे बद्धः प्राधान्यं लाकवल्लोकवत्‌॥४७॥ यथा सेके ्रामाध्यष्ाद्राज्याध्यस्षःः As, तस्मादपि राजेति, तथा९ मने बुद्धाय प्रवतेत इति सर्वप्रधानां बहिरिति। समानकमेयेाभे पुरुषाथतुल्यक्रिययेगे ऽपि सर्वेषामिति ॥ लाकवदिति वीष्साध्यायपरिस- मात्तौ ॥ । स्वेषां करणानां" समाने ऽपि aera उक्रपराधान्यडेतुमिबुद्धेरोव प्राधान्यम्‌ | यथा लोके विवाहादि क्रियायोगसाम्ये ऽपि काचिदेव भायिका प्रधानं प्राधान्यप्रयोजकगणे्ान्याः, तडत्‌ ॥ qa पसः दूति कापिलसांल्यप्रयचनद्बदत्नौ प्रधानकायोा- ध्याया हितीयः ॥ प्रधानकार्वनिरूपणानन्तरं बेरा- TAA दृतोयाध्यायारम्भः I | दति बेदान्तिमरदेवोन्लौते मांष्यप्रवचनटृन्तिसारे इदितोयो -धथायः। प्रधानकायंनिरूपणानन्तर वेराग्याथं तौयाध्ायारम्भः ॥ | Te "रः | नणयय RE मी = कभा = => = र्भ the next aphorism, and reads instead मनः प्रधानं aatar- पारेव Gwent: अषकारव्यापारे afa: | ९ Cafe: qurafaary | 2 B a माध्यक्ताइयाध्यच्तः। श TAT 18 missing in Ai eC qeary | ५ A कार्डाना। | च विशेषादिथेषारम्भः ॥ १॥ अविशेषात्‌ area विषस्य भडशामूतस्यारम्मः\॥ तस्माच्छगोरस्य ॥२॥५ तस्व मांसादिमयविचारानिर्विंदते ॥ उत्य्तिदेशिंता, नाशः केत्यत आह ॥ ¶बमादिमयच्यारम्भ LTRS ॥ श्ररोरारम्मे कारणमा ॥ तदीजात्संसतिः॥ ३॥ तस्व भूतारम्भस्य कारणात्‌ LATTA] AAC नाशः ॥ मूतानामारम्भकस्य भावत्वे सवंदारम्भादनिमीख दत्यबाइ ॥ TS WETS बौजात्‌ RAG: सष्छदे हदा संर्तिसखन्रेदावष्छि- जसुखदु -खोपभोगादिरूपा ॥ eee ,, 7, , 8) ) क ee 1 शि ह | १ This commentary is copied by Mahadeva | 2 Corrected; a b कमादि, ९ कंसादि | सांल्यस्करक्योः ३, १. ९०९ भनु गतद्ख्माणामारम्भकते सवदा बन्धप्रसङ्ग इत्यतो ऽवधि- माह tt ‘er विवेकाच् प्रवतंनमविेषाणाम्‌॥ ४ ॥ विषेकन्नानप्यन्तमारम्भकस्वभावन्वं भूततन््ा्राणा- fafa’ ¥ विवेकिनं प्रत्थारम्भकत्वेः महाप्रलये ऽपि a प्रत्यारभ्भकत्वं' स्यादित्याह | विबेकश्चानपयेन्तमारम्भकलवं argue: ॥ मन्वविवेकिनं प्रत्यारम्भकते महाप्रखये ऽपि तं प्रत्यारम्रकलं कुतो नेत्यत श्राह | "उपभागादितरस्य ॥ ५॥ अविवेकिन उपभेागागन्महाप्रलये शरीराभावात्कुत उपमाग इति न त प्रत्यारम्भकत्वम्‌ I अनारम्भकत्वेः तु कुता विशेषाद्‌ विवेकिनं प्रतिः पूनरारम्भकत्वमित्यराह | ९.4 123 & afarary) २ B afatee in place of we- ग्मका० | 2 Bomits इति। 9 B warma vA ofa तंबस्यारमखत्वं। ¢ A यदुपमोगा०। e 0 अनार्मवे। ° wat दति instead of प्रति | १९० शांखवदङजदण्योः &, ©. rave शरविवेकिन oni डपभोगसमाततेः yaa भोगप्रद- कर्मफो ara प्रलय इति भोगाभावे किमथे शरोरमिति ara: wet पुनरारम्भकलं कथम्‌ । तचार ॥ सप्रति परिषको' दाभ्याम्‌ ॥ € । धमाधमाभ्याम्‌। गमागमपरिषङ्गोः प्रलये ऽपि धमा- धमानुबद्र आत्मेति तं प्रति पुनरारम्भः | मुक्तौ न तथेति ॥ नित्यत्वे तु मुक्तेः कथं" पारतन््थमित्यबाह ॥ संप्रति afeara | द्वाभ्यां घमाधमेभ्याम्‌। परिसुक्रो बद्ध इत्यथैः, wreqgaaa परिपरवस्यापि बन्धमायलात्‌ । प्रलये सुक्तयोः धर्मा- धर्मयोः ष्टिकाले फलोक्रखयोः सतोः शरौरमारण्बते। मुक्तौ त॒ walusatata एवेति भावः ॥ खृलद्धश्मशरोरयो वेलब्यामाह | मातापिद्ज स्थलं प्रायशः, TATA तथा ॥ ७ ॥ eee eo eee ee Oe Ope ee el ee ee e So reads Aniruddha only; Mahadeva has, like Vijffina and Nigeéa, afeaqnt! = A यक्तमागमपरिग्बद्धि, ¢ qufcaw! & (` प्रेति instead of धमाधमीनुबद्ध quafe 8 A puts aw before qu | सां सथर जदभ्थोः &, ९. QR प्रायश इति हश्यत्वात्‌ । इतरत्‌ GACT न तबा, दुरूहत्यात्‌ ॥ दयेर्दहयेः कस्य भाग इत्याह ॥ equate किंचन मातापिटजं न भवतोति प्राच इत्युक्तम्‌ । न तया a मातापिढजम्‌ ॥ तयोरेव पौवापथं भोगव्यवस्ां चाह ॥ पू्वत्यत्तेस्तत्कायत्वं भागादेकस्य नेतरस्य ॥ ८ \ gaa छश्छश्रीरस्य | भागादेकस्य तस्य, नेत- TH स्थूलस्य, तत्कार्यत्वम्‌ । स्थुलशरीरस्य गो मागः, SAAT भागादशमात्‌ ॥ . कतिभिस्त्वेः खश्छशरोरारम्भ LATTE ॥ garage: सष्छश्ररोरस्य तत्कायेतवं श्थुलश्ररोरख्य | भोगादिवि पञ्चमो प्रथमार्थं । भोग एकस GHG, नेतरस्य Few, कत- WA भोगादग्रेनादितव्यथेः ॥ शिङ्गगारोरसखरूपमाह ॥ सप्तद्शकं लिङ्गम्‌ ॥ ९. ॥ ध ~ EE 2 क । 1 । । (वीररि 1 "१ ए पीक Ld १ A emaaca, ¢ Gaur, instead of ace | VT tet: &, ६६. arem च शकं च, अष्टादश । तिलिज्गः ame उत्यते | बुद्यहंकारमनांसि पण्ड द्छमूतानि दशे- fezaratta ॥ हश्छदेशस्य सवज gaia पु्तिकाइस्तिदे- wat विसदशानां९ तस्मादुत्पल्तिरित्यजाह ॥ सत्तदजेकं चेति खमाहार दन्दः | बद्यदंकारमनांसि पञ्च सच्- गतानि दशेश्डियाणौति स्कं लिङ्गमिति चोच्यते ॥ सदे शस्य सवज्र Saag कुत इत्यत श्राह ॥ व्यक्तिभेदः कमंविशरेपात्‌ ॥ १० ॥ AT ॥ यदथात्ाग्धः, कथं SY ऽहमित्यमिमान इत्यबाह ॥ व्यक्तयः HAST: | भेदो वेश्यम्‌ ॥ Ve ऽइमिति वादः कथम्‌। WATE ॥ तदभिष्ठानाश्रये SS तदादाक्तदादः ॥ ११ ॥ "नि" षि |) Ces [ ७ । षा ष ॥ क वा= eee पियति क प्् [रम - Grete e wis missing inBi श B अदाद शेश instead of waren afte: eAftagut: 9 ४0 सादन्नकं। wb wae | ¢ 2 वेसादृश्रं । ॐ जद is missing in A । BARTS: B, १२. | Cre DIATUBTATAA VF 'संमागादात्मवा दाहे ऽह- मित्यमिमानवाद्‌ः ॥ चच हदछान्तमाइ॥ तदित्यात्मपराम्ंः | पूरवमात्पुवेसमाद हमिति वादात्‌ उन्तरउन्त रो ऽहमिति वादः। वाद दत्यभेदेन देडे ऽहमिति ज्ञानस्य waa- मार, श्रात्मनो दे हातिरिक्रलात्‌ ॥ Se एवादपरत्ययविषयो sq, तस्येवात्मलादिति निरस्यति ॥ न स्वातन्त्यात्तरते द्ायार्वचिचवच्च ॥ १२॥ यद्यात्मना९ विना देहे ऽहमिति प्रत्ययः, तदा तदे {हमिति प्रत्ययः स्यात्‌। न चैवम्‌। यथावरकेण' विना न ara, fafa विना न fas, तथाचापि । BMI TATA भविष्यतीत्यधाह ॥ तदृते saan विना खयमेव set नादंप्रतोतिविषयः, AGS carefata प्रत्यापत्तेः । यथावरकं विना न काया, भित्ति, विना ल faafata i खूष्छदे दस्यात्मतलवं दूषयति ॥ १९ BC भोगादा°। & A C eafaat: | श B वद्यात्मनो । AC न्वरङ्धेन!। « b fafa 15 ११७ SATA: 2, १8. मूर्तत्वे पि न, संघातयोगान्तर णिवत्‌ ॥ १२ I संघातत्वाशमूर्तः, मूरतत्वात्यराथः, | तरणिवदि्‌'ति यथा प्रकाशत्वे ऽपि मूतत्वा न्नादित्यस्यात्मत्वम्‌ ॥ मन Ma भविष्यतोत्यच्राइ ॥ मूले ऽपि सक्रियत्रे ऽपि । sta Gay प्रमाणमुक्तम्‌ | GA ae ऽपि नात्मा, संघातयोगात्‌ संहतलात्‌ संहतवस्य परायवव्या- लात्‌ | तदतिरिक्र श्रत्मरव्ययेः। तरणिः warm: प्रत्यचो ऽपि पराथंः ॥ मनस श्रात्मल निरस्यति ॥ छअणुपरिमाणं तत्क faa ॥ १४ i मने ऽणुपरिमाणं तत्कियायां अ्रतिदशनात्‌ | व्था- पकस्य॒निरुपाधेनेन्द्ियत्वमित्यपाधिवेक्तव्यः । यदि करौ शष्कुली वन्नियतावयवस्य पाधित्वं, तदा ATTA इल्िलाभो नान्येति ओ्ओोचवत्प्रसज्येत | ततश्च देहमा- चसुपाधिवेक्तव्यः। तथा च तदवच्छेदेन इत्तिलाभे ‘facfa a Azar’ पादे मे सुखमि'त्यव्या्यटत्तित्व- ९ This first clause is omitte din 7 | 2 “The reading तद्तिश्चतेः, on which Vijiiina remarks, is accepted by Nigega”, Aph.? 234, note 8 । ३ A aqfmarati 9 AC गयतावयस्यो ° | सांख्यसजङश्योः ९, १५. १९५. प्रतीतिविरोधः ॥ यगपज्क्तानानुत्पत्ेरपिः मनसो ऽशत्वमाह | न्यायख्ान्यच प्रपञ्चित इति ॥ VAMTATE | तत्‌ मनः 3 णपरिमाणं अन्यं, Ura: क्रियाश्रवणणत्‌, WITTY व्यापकत्वात्‌ ॥ मनसो ऽन्नमयलश्ुतेरपि मात्मलमित्याह ॥ तदन्रमयत्वश्रुतेः° ॥ १५ ॥ तस्य मनसे sana Blac! अन्रमयत्वेन ख सौम्यत्वं द्शितम्‌। सौम्यत्वं च चन्द्ररूपत्वमिति | न चात्मा चन्द्रः" ॥ श्रुतिश्च अन्नं वे प्राणा” | प्राणश GRAM HA: | चन्द्रमा मनसा जातः, तस्मादणु मने, नात्मेति ॥ पुरुषाथ महदादीनां प्रदत्तः data: किमथमि- त्याह ॥ “अन्नमयं fe ata an’ इति अतिः ॥ प्रधानखेव शतद्ष््ाणामपि प्रटत्तिः पुरुषार्थेवेत्याद ॥ १ 7 equfucfr! २ a न्यो°। द्‌ Mahideva reads, like Vijiina, गश्तेख । 8 च 1 omitted in A Ci ५ This clause is omitted in AC | ११६ सांखदुचडश्योः ₹, Le. gaara संरतिलिङ्गानां लपकारवदरा त्नः, ॥ १६ A यथा veteran data: | dA च मरणदुःख- fafa निर्विखे९ भवति । शखपकारवदिःति पराथमेव प्रहत्तिः i विप्रतिपन्न सत्यां खपषमाद ॥ wafa: प्रततिः । लिङ्गगनां ग्डतद्च््ाणाम्‌ ॥ पाञ्चभौतिके देहः ॥ १७ ॥ स्पष्टम्‌ ॥ का विप्रतिपत्तिरित्यचाह ॥ ातुभातिकमित्यन्ये' ॥ १८ । श्ाकाशपरित्यागेन चातुभतिकं शरोरमित्यन्ये ॥ मतान्तरमाह ॥ रेकभ्मैतिकम परे" ॥ १९ ॥ ॥॥ 9 peg ee —o—= 4 —_ ei —— ete FE Se | a Qe — —@2 रकी ree ——- ९ A cmrcaet: २ ^ 7 ख्तौ। दह A निविनो। ° B efawm, the reading of Mahideva and of the other commentators! ५ B नकमित्यपरे, the reading of Mahadeva and of the other commentators; cf. Aph.* 237, note 4 | सां ल्ययचरश्वोः ३, २९. १९७ पाथिवंः शरीरमिति ॥ देवैतन्यं निरस्यति | स्पष्टानि। उत्तरयोः wat विशेष्यम्‌ ॥ देहाकारपरिणएतानां शतानां चेतन्यं धमं दति मिरष्यति ॥ न सांसिडिकं चैतन्यं प्रत्येकादृष्टेः ॥ २० ॥ ९ पृथक्प्रथ क्कतेषुः वैतन्धाद शनान्न सखभावचेतन्यम्‌। छत रण्व मिलितानां च चेतन्धं नाशङ्कनीयम्‌ | जन्तव fe प्रत्येकं छद्रजन्तसंयमनशक्िमन्तो मिलि- तास्ते हस्तिनमपि संयमयन्ति, न चेवं भूतानीति। न देदचेतन्यम्‌ ॥ दूषशान्तरमाद ॥ ख्ञाभाविकं writ | मिलितानां fe तदा भषेत्‌, यदि प्रत्येकं किचिहश्येत ॥ प्रपश्चत्वाद्यभावश्च ॥ २९१ ee क ति श 1 ee ॥ ऋ | [ हि 1 — 7 ति ह 1 - = gee कान oa १ A पायिव०। & B begins the commentary with यथा । 8 C एयकएयग्डत्तिषु । ¢ ) प्रपद्चमस्णद्यभावच्ख, the reading of Mahideva and of the other commen- tators | साख्यसु चरश्योः ह, २९. १९ देशस्य चेतनत्व प्रपश्चत्वस्य' मर णस्याभा व» चेतनस्य नित्यत्वात्‌ | अथ चेतनस्यापि मरणं मुक्तिरिति i दूषणान्तरमाह ॥ देहस्य aa’ तखवात्मले च प्रपञ्चस्य धर्माधमेयोमेरणस्य दे द- वियोगरूपस्य, श्रादि शब्दात्‌ दे दान्तरसंयोगस्य च, श्रभावः प्रसज्येत । a चेष्टापत्तिः, सवस्य प्रामाणिकत्वात्‌ ॥ यया प्रल्येकमगश्रक्रा श्रपि बदवो मादकपदायां मदशक्रिमु- दशन्ति, तया शतानि मिलितानि चेतयन्ते दत्यत ATE ॥ मदशक्तिवचेत्‌, प्रत्येकपरि दृष्टे "सो टम्यात्सां इत्ये ATE ॥ २२ ॥ यथा मद्शक्तिः प्रतिपुरुषे Gena दृष्टा, सां इत्ये मरच्छक्तयद्धवा दुदच्छिलामपि वहन्ति। न च भूतेष्वपि प्रत्येकं esata दष्ट, येन सां त्ये देहे. चेतन्यं स्यात्‌ । ‘a सांसिदिकमि'ति खे निषिड़ं निषेध- मुखेन दशितं भवति, इह as विधिमुखेनेति न पुनरुक्तम्‌ ॥ षि मि (ष oo 8 क ee eee eee eee श 13 प्रपच्स्य। र A चेतन्यश्य | ॐ b inserts तु। 8 Vijiina and Nagesa omit award ; cf. Aph.® 239, note 3 | ५ Bai d A2ze! 9 AC fafuqaQa| सांख्थदुज्ररच्योः इ, २४. Ure वेराग्बादीनां पारंपर्येण सुक्तिसाधनत्वमुक्कम्‌ | साक्षाग्मुक्ति साधनमाह ॥ तज प्रव्येकपरिदष्टे खच्मषामथ्यं सति, awa समुदाये सति मद- श्रक्रेरुद्धव WUT ॥ साचान्मक्रिसाघनमाद ॥ ज्नानान्मकिः ॥ २२॥ व्यक्तम्‌ ॥ व्यतिरेकमाह ॥ AUVAATE ॥ बन्धो विपययात्‌ ॥ २४ ॥ अन्नानात्‌ | न न्नानमाबाग्मुक्तिः, कमणा ऽपि मुक्रिसाधनत्वात्‌। तथा च श्रुतिः ^तं विद्याकर्मणी समन्वारमेते पुवप्र्ा चे'ति | तचाह ॥ विपर्ययात्‌ श्रन्नानात्‌ ॥ न्ञानकर्मणोग्येवस्थामाद ॥ नियतकारणत्वान्न' ससुचयविकल्पौ ॥ २५ ॥ ९ A गियतकारयणन्चागाद्न। १९० सांखद्वङश्योः ३, Rd. नियतमेव कारणम्‌ | न्नानान्सुक्तिः, कमणो भुक्तिः । यचाप्यकामकमम णः समुच्चयः श्रुयते, TAT ATA तस्मान्न asa | नापि कद्‌ाचिजन्नानात्‌ कद्‌ाचि- aan इति विकल्पः | श्रुतिश्च वेदाहमेतं पुरुषं महान्तमादित्यवणं तमसः WANT | तमेव विदित्वाति रत्य॒मेति नान्यः पन्था विद्यते ऽयनाय ॥ दूषणान्तरमाइ ॥ जनान gina, कमे न gins: श्रती मुक्तौ न ज्ञानकर्मणोः समुच्चयः, न वा विक्त्य: ॥ ननु मास्तु काम्यकमणण समुच्चयः, श्राह | नित्येन तु स्यात्‌ । श्रत सखप्रजागराभ्यासिव मायिकामायिकाग्यां नाभये भुक्तिः पुरुषस्य ॥ २६ | मायिकः GH, अमायिक जागरः । खप्रवत्कमं, जाग- रवजन्नानम्‌। तुल्यकालयादिं समुच्चयः, न तु स्वघ्रजाग- रयास्तुल्यकालत्व, तस्मान्न ्रानकमसमुखयः | a el oe en १ ~ [¬ [व Ee ऋ पष्क Ee ॥ दि eee eee en ९ Agfa: | & ए कमं instead of sam द aqaa | सांख्थद्धबरच्ोः 2, Re. ६२९ प्रत्ययत्वाव्छप्रप्रत्ययवत्‌ जागरप्रत्ययस्यापि, भिथ्या- UATE | मायिक कमे, श्रमायिकं ज्ञानम्‌ | खप्रजागराग्यामिव भिन्नकालाग्यां नरः ताभ्यां gfe) नोभयोरेककाणत्व, येन समुश्चयः ar निल्यकर्मापि चिन्तप्रुद्धावेवोपयज्यते, म तु सुक्राविति ॥ कर्मणो मायिकत्वं नर fora, किं तनात्यग्तिकफंलत्व- मित्याह ॥ दर तरस्यापि नाव्यन्तिकरम्‌ ॥ २५ ॥ खप्रप्रत्ययस्यापि नात्यन्तिक मिथ्यात्व, खपुष्यवत्‌, न च“ aaa मिथ्यात्वं, अन्यथा स्वप्र इत्येव न स्यात्‌ । न चात्यन्तादृष्टे खप्रः, किं तु जाग्रदष्टे ऽथे । हष्टकारणाभावात्‌ संकल्यमाचेश यागिनां न सवा fafafcarare ॥ इतरस्यापि कर्मणो ऽपि नात्यन्तिकं फलं, wat मायिकवमुक्रम्‌ | एतेन श्रानस्यामायिकलं व्याख्यातम्‌ ti योगिनः संक्यमाबेण fag पदां ऽपि न fawrafeary ॥ णण oe - ०9 ण नकः = न छ [ = = wee । 2 ९ B जाग्रद्म्यस्यापि | २ comitsa) & a omits 4, ¢ puts it behind fami 8 Bar) ५ B aafafze | 16 ° १९२ SATA: R, RE. संकल्पते ऽप्येवम्‌ ॥ २८ ॥ नासदादीनां संकल्पात्सिद्धिरिति यागजधमेपण्ही- तानां सिङ्ानामपि न भवितव्यम्‌ | तस्मान्न मिथ्येति'।॥ एतदेवाह, I न मिश्यालमिति बुद्धिस्थम्‌ ॥ ननु कु पदृष्टकारणभावे जायमानस्य कथं न मिश्यालम्‌ | TATS ॥ । ¢ भावनो TAA Vay’ सव प्ररुतिवत्‌ ॥ २९ ॥ यथा महदादीनां पुवमपेश्य कायेकरणं, aay न कार्यकरणे RMAC, तथा इष्टकार णाभावादपि" योगिनां भावनोपचयात्सवं संपद्यते ॥ भावना्थं ध्यानमाह | प्रदस्य प्राणयामादि भिया गिनः | भावनायाः ध्यानस्य, उपचयात्‌ शआ्आधिक्यात्‌ | एवं सवे संपद्यते, न तच दृष्टकारणपेचा । नास्मदा- दिवदितथसंकन्यो योगौति भावः । ‘nafs’ प्रशतिर्यथानपेच्छेव gat कारणं aware कायें करोति तदत्‌ ॥ "गौ = et raids — = $$ ee मीर ९ ama भिति isomitted in A| २ 8 तदेवाह ह ume instead of yaw) ४ A sete: ५ A cafe instead of earatafa | ई b de MWIZATMT ९, BR. १९ WIAATT ii ष्टागापहतिध्यानम्‌ 8° ॥ रागात्‌ रजागुणाचलितत्वं९, तदपहतिनिश्चलितत्व ध्यानम्‌ | तत्सिद्धिः कथमित्यत ह I रागस्य रजोगणस्य उपरतिः, निश्चलवर्मिति यावत्‌ ॥ तद्पायमाद ॥ रत्ति निराधात्तत्सिदिः॥ 32 ॥ ena: wares’ us, तन्निराधात्‌ तत्सिद्धिः wratata: ॥ तन्निरोधः कथमित्यत ATE’ ॥ त्तयः प्रमाणदयः, तन्िरोधात्‌ ध्यानसिद्धः ॥ टृत्तिनिरोधोपायमादइ ॥ धारणासनस्वकमणा तत्सिद्धिः ॥ ३२ ॥ Se eee - =f ee —_—— ee १ 3 रागोपहति०, the reading of Mahideva and of the other commentators; C istotally corrupt here! 2 A C insert ध्यानं here; ३ B grarea: | 8 BC wufaaary | १९७ सांख्थद्चट्क्योः ३, ३8. धारणा" anafeen चित्तधारणम्‌। रासनं ख- स्िकादिः*। अनेन यमनियमप्राणायामप्रत्याहारा उपलक्िताः | सखकम॑ख्वजातिविदहितकमानुष्टानम्‌ | दति efafatrafafe: 1 नानासनेषु सखमतमासनमाह ॥ धारणं नाभ्यादिदेशे चित्तधारणएम्‌ ॥ रसनम ॥ स्थिरसुखमासनम्‌ ॥ ३२ ॥' येन स्थेयं सुखं च, स्यात्तदासनमनुषठेयम्‌ । न्यं निरेधोापायमाइ ॥ स्यम्‌ il दृन्तिनिरोधे उपायान्तरमाइ ॥ निराधग्डदि विधार णाभ्याम्‌ ॥ २४ ॥ १0 धास्णं। RA भ्यसादि०। श B omits the Visarga | 9 B omits facta! ४ Vijhina and Niagega transpose aphorisms 33 and 3841 ¢ B omits च | argues R, R¢. , ५ ५ € afe: रेवकम्‌ः। विधारणं कुम्भकम्‌ | उपरक्षण- मेतत्‌ | पूरका ऽपि द्रष्टव्यः | fal तत्छक्र्मेत्यत आह ॥ टृत्तोनामित्यादि ॥ afe: tea: । विधारणं Baa । पूरक- स्याणुपलक्षणम्‌ | प्राणायामे रिव्धथेः ॥ aa व्याचष्टे ॥ स्वकर्म स्वाश्रमर्विहितकमानुषानम्‌॥ ३५ ॥ Ue Il $ q न्यं रस्तिनिरोधोपायमाह i दृत्तिनिराधोपायान्तरमाड ॥ वैराग्यादभ्यामाच ॥ 3E | वैराग्यादिविधात्‌, अ्रपरादलमिति प्रत्ययात्‌, परा- ञन्नानप्रसादमाबात्‌। श्रभ्यासात्‌ पोनःपुन्येन ध्यानात्‌ | चः समुचये | १ Thus all three MSS; the masculine form only is given in the Petersburg Dictionary| & A कुभक | इ AC wtarwi 8 0 रेचक । ५ C °विदहितं। € B ofact- धम्योपायमाह | ॐ B omits पराद्‌ | १२ areas ९, 8° दत्तीनामवान्तरभेदमाइ ॥ ` ्ैराग्यादलप्रत्ययात्‌ , तदग्यासाच्च ॥ विपर्ययभेदाः TA ॥ ३७ ॥ अविद्या fears, अस्मिता अभिमानः, रागः अनुरागः, देषः क्रोधः, अभिनिवेशः ara’ इति विष- येण विषय न्नानसुपलध्षितम्‌ ॥ आशक्तिमाडइ ॥ च्ग्रक्तिरिष्टाविश्तिधा ॥ ३८ ॥ qfeare ॥ तुश्टिनिवधा ॥ ३९ ॥ fafaare ॥ सिद्धिरष्टधा ॥ ४०॥ ९ The commentary is so far repeated by Mahiideva | 2२ A विषये, B fafaaa | 9 B ewgafal 8 Mahadeva and the other three commentators add 4; the state- ment in Aph? 248, note 4, is not confirmed by my MSS. with regard to Mahadeva | mn = A 1 रि ea ककन यिं ~ | ann Pe सांख्यद्‌कर्श्योः ३, ar. {Re way विपर्ययभेदमाद' | चतुषु विपयेयभेदानवान्तरानाह ॥ अरवान्तरभेद्‌ाः* पूववत्‌ ॥ ४१ ॥ पुवैवदिति पूर्वाचायेरुक्ताः°। दापष्टिविपयेयभेद्‌ः | प्रशतिम ददद कार पश्चतन्मानेषात्मबु्धिरविद्या तमो {विषयत्वादष्टधा | देवा दणिमादिकमात्मीयत्वेना- भिमन्न्ते, सेयमस्िता मोहो ऽष्टविषयत्वादष्टधा | शब्दादिषु aay wag’ दिव्यादिव्यतया( रागो महामोददो दशविपयंत्वादश्धा। शब्दादयो दश, छशिमादयषटे श्वय पधानेनः सहिताः, ते चान्येनापह- weal इति दपस्तामिक्ष ्ष्टादश्विपयत्वादष्टाद्‌ः WAT | देवा द्येतानुपभुज्ञाना अ्रसुरोरुपदन्यन्तः इत्य- भिनिवेगशस्वास अन्धतामिस्रो ऽशादश्विपयत्वादष्टा- दश्धा। रवं दाप्टिरिति । ९ ^ चतु्ैवान्तर विषयभेदमाद, C aq खवान्तम्भेदमाह । २५ C ०भेदात्‌ । ह Beam 8 Corrected; the MSS. दाष. fefae; yA”, C पवसु। ¢ ‘There is a large lacuna in C, beginning here and reaching into the commentary toaphorism 51; this defect is clearly due tothe want of two leaves in the codex archetypus | 9 दश्रविषय० is missing in AJ} = A ग्पधाने। € 1 °रपाडन्न्ते। १२७ SiG: ३, Bt. SUAASTATT | विपर्ययस्य'वान्तरभेदाः पूर्वाचार्यैयैयोक्रास्तया बोध्याः । तथा fe, पञ्चानां विप्ययभेदानां श्रविद्यास्मितारागदेषाभिनिबेशानां तमः मोहः महामोहः तामिखः श्रन्धतामिसख दति क्रमेण नामानि। ्व्यक्रमरद दंकारपञ्चतन्मातरेव्वनात्मसु श्रात्मबद्धिरविद्या तमः, सा चाएटविधविषयत्ादष्टविघधा । र्देवा च्टविध्मश्र्यमामादाग्डनल - भिमानिनो ऽणिमादिकमात्मोयं शाश्वतं मन्यन्ते, सेयमस्मिता मोः, साप्यष्टविपैशवयं विषयता दष्टविधा" | शब्दादिपञ्चसु, दिव्यादिव्यतया qnfaig, राग श्रासक्रिमेहामोरः, स च द्र विधविषयतवाद्‌ग्र- विधः | शब्दादयो दश, श्रणिमादयो ऽष्टौ, परस्परेणोपडन्यमानाः कोपनौोया भवन्तौति, तदिषयो देषस्तामिखो ऽष्टाद शविधविषय- त्वादष्टादश्विधः। देवा श्रणिमादिकमेश्व्यमासाद्य श्ब्दादौन्ि- CaS: “शब्दादयो भोग्याः तदुपाघयञ्चाणिमादयो wr मसुरोजल् पन्येरलन्निति बिभ्यति, सो ऽयं चासो ऽभिनिबेणो aer- तामिखः, सो ऽप्यष्टादश्रविधविषयत्वादष्टादश्विध दति Saar’ दिषष्टिविंपयैयभेदाः ॥ अशकर्मेदानाह | = ge ee eee eee [1 1 य यान >~ ~क oo eee ee == विदि, क ए [ 1 «a षी — eS oe eee eee रीषि पगम — a ee A Pa AD १ ac विपर्यस्या०। & ainsorts wetfeqq here! श me is effaced 101९1 ४ © न्विध्ची। ya efue; inb, fa is corrected in wt ई a संकल्पनया ; this is corrected in संकलमगया (c) in 1 | सां श्थस बडण्योः 8, sk. VRE एवमितरस्याः ॥ ४२ इतरस्याः अशक्तैः, रवं अनेकधाष्टाविंश्तिधा | रका- दथेन्द्रियवधाः बाधिर्य, afer जडताजिघ्रता तथा | मूकलाकौण्यपङ्कत्वजंग्योदावतंमुग्धताः" ॥ रतदिषया रकादश FE | नव तुष्टयः, सिद्धयः, तदिपययेण सप्तदश qa: | रवमष्टाविंशति- रिति। तुशटिभेदानाइ, ॥ पूर्वाचायाक्रा एवाशक्रेभंदा जेयाः । ते च 'बाभिये इत्येकादगरेद्धियवधाः | तुष्टयो नव, सिद्धयो sot, तदिपयेयेश शप्र बुद्धेवधाः | इत्यष्टाविंश्रतिधा बुद्धेरश्रक्रिः॥ जडता रसाश्ाने, कोष्णं गरणासामथ्ये, उदावता विसर्गासामथ्ये, सुग्धता विषयाग्रडणम्‌ ॥ लुषटिभेदामाद it अ प्ाध्यात्मिकादिभेद्‌ान्रवधा तुष्टिः ॥ ४३ । अनात्मग्यात्मबुद्या प्रवतमाना ्राध्याल्मिकाश्चतखः । otter ee Oe ee — we = = =-= = क १ A पचधाः instead of वधाः। २ B omits the Anu- 8४978 । & 13 weemre; sA ac 'प्दूत्व। ५ B omits the Visarga! ¢ A ewgare! © The same 8 loka as in Aniruddha’s commentary 2 eis: ३, 8३, ६९० श्रादिशब्द्‌ दद्याः पञ्च ॥ प्रतिवि वेकदशं न Terai ्ैवापास्या, किमात्मनेति प्रत्याख्या रका Greta इत्यच्यते | विवेकन्नानादपि न साक्षात्‌, अद्श्नत्‌ + ्रलग्रहशाद्ध विष्यतीष्त्येपादानाख्या ददितीया तुष्टिः" सलिलमुच्यते । व्रताद्पि न साक्षात्‌, किंतु काला- इवतोति कालाख्या ठतोया afetra इत्युच्यते । कालवशादपि न स्वेषां मुक्ति, किं तु भाग्यादेवेति भाग्यास्या चतुर्थो, तुषटिरष्टिरिल्युच्यते । अआत्मानम- पिरत्येत्याध्यात्मिकाः ॥ पच्चधा विषयेापरमादाद्याः. पञ्च | विषयाजंनदुःखादुपरमे रका तुष्टिः पारु च्यते । रछणदुःखादुपरमे दितीया तुष्टिः quad च्यते । aad भावयता दुःखादुपरमे तीया तुष्ट पारपारसुच्यते। ATV भावयते दुःखादुपरमे चतुर्थो तुष्टिरंतुत्तमाम्भ उच्यते । नातुपदत्यः भूतानि भागसिदधिरिति दुःखादुपरमे पथ्चमो तुष्टिरुततमाम्भ उच्यते ॥ रवं नवधेति ॥ 1. पि पी सिरि os [is ९ B ararenara! २ ° dte is missing in Al @ fe तीया afe: is only found on the margin of Bt 9 A भावादेवेति। ५ A war! श A are instead of बाह्याः | ॐ A transposes the two words afeaqaul; < A नानु पशत) ` सिदहेभदामाह, 1 तुष्टयो fawn, आध्याद्िका बाह्या । तच प्रतिग्यतिरिक्रमा- कानमधिषृत्य॒प्रदन्ता श्राध्याक्िकाञ्तखः, प्रशत्धुपादानकाश- भाग्यनामानः ॥ तच प्रशतितुश्टियेया, प्ररतिव्यतिरि के श्रत्मनि ara “विबेकसाक्लात्कारो डि प्रशृतिपरिणामः, तं ख प्रतिरेव करिथ्यतोति तदमलं ते ध्यामाभ्यासेन, तस्मारेवमेवास्से'तिर कस्यचिद्‌ पदे शात्‌ free तुष्टिः, vata weed ॥ उपा- द्‌ामेतुष्टिव था, श्राृत्यपि विवेकख्यातिने प्रशृतिमाचबाद्वति (मा भूत्र्वस्य सर्वदा ) प्रशतिमाचस्य सर्वान्परत्धविशेषात्‌ | प्र्रश्यादेत्का तु सा तस्मा्मव्रज्यामुपाददौथाः, शतं ते ध्यानाभ्यासेने^त्युप- दे्रात्तष्टिः", सा च" सलिलमुच्यते ॥ कालतु्टियया, श्रव्यापि aut निर्वाण्दा at भवति, fa तु काशमपेच्छेति कालान्त सिद्धिभेविव्यति, अलमुत्तप्ततया तवे"त्युपदे शान्तृष्टिरोष उच्यते ॥ भाग्यश्त्ियया, ‘aratefa म सवेषां मुक्तिः, रपि त॒ भाग्धादेष कस्यचित्‌ । श्रत एव~ मदालसापत्धानां are ऽपि मातुरूपदे ्रमा- चादेव< विवेकख्यातिलाभेन सुक्तिरग्डत्‌ | तस्माद्भाग्यमेव हेतुनान्यः द्युपदे शात्षटिटष्टिरिव्युच्यते ॥ बाद्याः पञ्च श्रमा्मनः प्ररुतिमह- दशकारादौनात्मेत्यभिमन्यमानस्येव विषयो परमे सति duafa’’ | — hem । णी "पिं anal नोन = a O° 1 | = भो en ब SE OE भीषणी ९ Corrected; the MSS. euzaty! २ be °मेवाखेति। gb उपादाने। 8४} caqet तुद्धिः। ab omits a a ¢ b puts before agt! © ) माग्या। = ac omit a € bomits रव | ९० c Hata | Re SINE! ए, 99. तथा fe, ग्ष्दादिषु पश्चस्पि विषयेषु अजंनरचणशयभोगिधा- दौषदश्रमजकानः पञ्चोपरमाः भवन्ति । ay च पञ्च तुष्टयो भवन्ति | खक्चन्दमवनिताद्यजेने बङद्‌ःखमनुखंदधतो विद्ययोपरमे afecar) अजितमपि धनादिकं राजादिभ्यो, विनडन्च्छयतौति agee ९महडुःखमिति भावयतो विषयोपरमे afefsdrar । श्रत्यायासेनाजिंतं रितं च agenda daa एवेति चयं भाव- यतो विषयोपरमे तुष्टिसततौया । ग जातु कामः कामानामुपभोगेन श्राम्यति । इविषा waa’ गय एवाभिवधेते ॥ इत्धकरेभौगाभ्यासात्कामा वधेन्ते, ते च विषयाप्राक्नौर कामिनं दुः वयन्तोति भोगदोषं भावयतो विषयोपरमे afsaaat । maT अतान्युपभोगः संभवतोति दिंसादोषद शेनाददिषयोपरमे तुष्टिः पञ्चमो । एताञ्च क्रमेण पार, सुपार, पारपार, ल्क ara, उन्तमाम्भः इति चोच्यन्ते । इति गव तुष्टयः ॥ सिद्धेभंदामाद ॥ ऊदादिभिः fafaceur ॥ ४४ ॥ १२ चोरादिभ्यो। 2 1 agefafa | & भावयतो is missing inbi 970 न्माने। ५० cama ई b विषयप्राप्नौ। ea उन्माम्भख ; ख 18 obliterated inb| = This is the rea- ding of Aniruddha only ; the three other commentators omit QTuUr | SGA: 8,88. LAR SMA मननमित्येका सिदहिस्तारमुष्यते। शब्द ज्ञानं दितीया fafa: सुतारसुष्यते। अध्ययनं तृतीया सिदिस्तारतारमुच्यते | गरब्रह्मचारि शां प्राप्तिश्चतु्ीि सिध रम्यकमुच्यते | बाद्यान्तः शुद्धिः पश्चमी सिद सदासुदितमुच्यते। आध्यात्मिकद्‌ःखविघातः षष्ठो fafe: प्रमादसुच्यते । अअधिभोतिकदुःखविघातः सत्तमी सिदिमुदितमुच्यते । शअाधिदैविकदुःखवि- घाता seal सिङिमादमानम्‌च्यते। रवमष्टधेति ॥ प्राधान्येन विपयेयाशक्तितु्टिसिदिरिति चतुष्येकारां ऋ वान्तरभेदात्पश्चा श्रत्‌ ॥ उत्तरेण पुवंपरित्यागात्सिद्िरित्याइ i ऊहादिमेदैरष्टधा सिद्धिरिव्यथेः । ते च ऊः शब्दो sway अयो विधाता: gunfact चेति । श्रय ओओतक्मात्पदाचक्रमो बलवानित्यमिपेव्य कमान्तरेण व्याख्यायन्ते awe सिद्धि रध्ययनं नाम । विधिवद्‌ गरमुखादध्यात्म विद्यानामच्रस्ञ SUNY तार- मुच्यते ॥ दितौया सिद्धिः शब्दः । शब्द इति तव्जनितायेन्नानं QUT ॥ sala ऊरस्तकंः, श्रागमाविरेाधिन्यायेनागमाथे- परोक्षं, यदिदं waaay: । सा भतारतारमुच्यते॥ सुडहताभि- ९ Corrected; A « तुय, B न्खतुया। २ ^ qifuzge | ३ A चतुःप्रकारा। 9 A पबेवत्परि०। ५ Corrected; the MSS. ताद्तरमु° ; ९९४ UTS: ३, ०५. eat । न्यायेन परौचितमप्यथ न तावच्कदधते थावद्गरुजिव्ध- सन्रह्यचारिमिः सद्द म संवाद्यते,, aargquat गर्वादोनां प्रा्ति- राव्यकोति। खा च रम्यकमुश्यते ॥ दानं पञ्चमो सिद्धिः । दानं च॒विवेकश्चानस्छ श्रटद्धिः, ‘eq शोधन दत्यसमादानपरोत्पतरतेः । were र्यतश् लिः “दिबेकष्थातिर विश्वा हानोपायः दति। afa- wa: श्टुद्धिः, खा च सवासनसंश्यविप्यासपरिहारेण विबेकसाच्ा- ITA BEY ऽवस्थाने, दयं तु न विनादरनेरन्तवंदौधे- कालसेविता*भ्यासपरिपाकाद्धववतौति दानेन कार्येण सो ऽपि quel: | सेयं सदामुदितमुच्यते ॥ दमाख्च पञ्चासुख्याः सिद्धयो तूलात्‌ । fre: पुनः फलतवान्मख्याः, श्राध्यात्मिकदुःखविघातः श्राधिषभौतिकदुःखविधातः श्राधिष्द विकदुःखविधातसेति | Cary RAG प्रमोदसुदितमोदमामनामानः९ ॥ एवं पञ्च॒ विपयेयभेदाः, अश्रक्रिरष्टाविंश्रतिधा, तुष्िनिवधा, fafeceufa पञ्चाशत्यदार्थाः ॥ विपयैयाशक्रितुष्टयस हेया care tt नेतरादितर दानेन विना ॥ By i इतरात्‌ अशक्तितः इतर हानेन वि पयेयहानेन विना म fafa: wt qfear sufaeiaa विना न fata: | रवं aaraa विनेति ॥ = = ह च "णीया = ee e b संराद्यते, c सबाद्यते। 2b fai gc पातर; this is corrected in Wae inb| 8a efaate,c ewfasate in place of म्सेकिता०। ५०) खधि०। ¢ b रमोद्मानः। स[स्थर्‌जङन्थोः ३, ७६. ९९४ सर्गे सति वैराग्यम्‌, | कति सगेमेदा इत्यचाह ॥ इतरासां विप्ययाश्र क्रित दीनां चानेन विना । इतरात्‌ इतरस्मात्‌ अहानात्‌ । सिद्धयो म भवन्तोति we: ।. sat बिद्धिपरिपन्वि- नौत्वादिति भावः ॥ इतरादिति कान्दसम्‌ । दतरेत्यच सवेना afaara पुंवद्भावः tt afaucare ॥ दर वादिप्रभेदाः vd ॥ ्ादिशब्द्‌ात्‌ TENS | तथा च देवादौ षडविधश्च स्यात्संसारः कमसंभवः । सुरा ऽसुरो नरः" पेता नारकस्तियेकस्तथा' ॥ WATIU नारकेषन्तभोवः ॥ प्रतेः प्ररत्िशोलत्वात्सवेदा ae न सुक्तिरित्यत आहः ॥ ्षटिरिति गेषः। श्रादिशब्दार्तैयेग्योगो Ary । ATE: प्राजा- पत्य Oe: Bat गात्रौ aret Tae: Gare दृत्धष्टविधो देवः, पद्ग्टगपक्िसरोरपष्यावरा इति पञ्च विधस्तेयेग्योनः। एकविधो anne ए भ ति त ai ` 0 2 SP Se पीपी nn ——_— —- ‘eee = ९ A योग्यं instead of वेराग्यं। र 2 इतरादुत्षरस्नात्‌ | इ ^ श्प्रमेदाः। 8 ^ वरः| ५ 1 °सख्ियक्‌ ami ई B शखयएवस्ादीनां । ॐ ^+ °स्तखिच्राइ। red ateragramt: 8, 8९. aT: | ब्राह्मणवाद्यवान्तरजातिभेदाविवक्लया संस्थानस्य चतुष्वेपि वष्वविगरेवात्‌ | ईति समासतो भौतिकः समैः ॥ प्रतेः प्ट़त्निक्रौललात्वेदा ष्टौ कथं सु क्रिरित्यत श्राह ॥ च्ात्रह्मस्तम्बपयन्तं THA Ber विवेकात्‌ ॥४७॥ तत्कृते पुरुषे areas रष्टिः । विवेकपर्यन्तं wae शीलमिदं विवेकन्नानं याक्त्मवतेते, खभावस्यानपा- यत्वात्‌ । कुच कथं सषटिरित्यवाह ॥ विवेकश्चामपयेन्तमेव प्रतिः प्रवतेते खभावात्‌ ॥ कु कथं दृष्टिरित्याद ॥ ऊध्व सश्चविशला ॥ ४८ ॥ देवलके ॥ नागलेके Beare ॥ तमेाविशला मुलतः ॥ ४९ ॥ पाताले ॥ णिन्‌ १ A सब्र । सां खयसुजङ्श्चोः ह, ae. श. Haare Beare । मध्ये दज्ञाविग्राला॥५०। विशाला sfzar' नन्वक्ैकस्वंग ानामन्योऽन्यमिथनभावात्कथं प्र ११ सटिवे बित्यमित्यबाह ॥ भुवःप्रतिखल्याग्ताः सत्ववहकला । मलतः रष्टिः पश्वादिखावरान्ता तमोबङशा । मर्ये, रजो बहला, धमधिर्मानुष्ठानपरतवाद्‌ ःखबडल- त्वाञ्च" ॥ एकस्याः weet: श्टश्टिवे चिश्यं कथम्‌ । तदाह ॥ कम वेचिव्यात्प्रधानवेष्टा गभदासवत्‌ ॥५९१॥ यथा गभदासो विचश्णो विचिचं कमं कुरते प्रभो- रथाय, तथा प्रधानं पुरुषार्थं विचिषां afe कुरते कर्मचै चित्यात्‌ RAMA ॥ उश्षरात्तर भूमिलाभात्कतहत्यस्य fa mea RTE” ॥ | ee. === a 0 व we eee eee eee eee een on, , ee eh a = १ ए उभिक्घाः। २ eae is corrected; A cme, B ome e Btransposes कथं gua: i ४ abamati ५ c inserts fe qhere| ¢ a casa, © casera! ७ A cmaty | 18 ° ११४ सस्थिदनटण्योः B, Vs. गर्भ॑दासो यथा fafew कम geet mite तदत्‌ ॥ गतु कमव चिच्धादुन्तरोन्तरग्डमिलाभे किं ATT ATT ॥ ्राटत्तिस्तचापि, उत्तरेोत्तरयानियेगाङ्यः॥ ५२॥ उक्तराल्षरविशिटिजग्मलामे ऽपि संसारे arefte | AMA: संसारः ॥ VACATE ॥ SHU HS HUM SATS Haat, ऽतः संसारो हेयः ॥ समानं, जरामरणादिजं दुःखम्‌ ॥ Yd t आब्रह्मस्तम्बपयेन्तम्‌ ॥ कारणे wat लयादेव aaa fa मोघेेत्यत STW । स्पष्टम्‌ ॥ प्रतिज्यात्कृतरत्यतां निरश्यति ॥ न कारणलयात्कृतरुत्यता मम्रवदूत्धानान्‌ ॥ ५९ ॥ ea b उस्षरविशिट०। २ ^+ समान; “Mahadeva has, in- stead of समाने, aan” Aph.’ 256, note 3 | stwawawt: ३, ४५. १९९ wees, थदि प्रशतिलीनस्य न पुमरादत्तिः। भ त्वेवं, पमरारलतिश्रुतेः | तथा ख दश मग्बन्तराणीड तिष्ठन्तीन्दरियखिन्तकाः | भौतिकास्तु शतं पुण, awe त्वाभिमानिकाः ॥ बोद्धा दश awarfa तिष्ठन्ति विगतज्वराः | qa yaad तु तिषठन्त्यव्यक्र चिन्तकाः | fara पुरुषं प्राप्य कालसंख्या a विद्यते | यथा GATT ANA पुनरत्थामं, तथा प्रछतिलीन- स्येत्यथेः ॥ नित्यत्वाद्यथा नात्मना" बन्धस्तथा प्रधानस्यापीत्थत पाहः ॥ ‘qu श्तसहस्ं तु तिष्टमधग्यक्रचिन्तका' cam: कारणलौगस्य मग्मवत्पुनरत्थानप्रतौतेः । “निगुणं पुरषं प्राप्य कालसंख्या म विद्यत CMG न मुक्तौ पुनराटन्तिः ॥ मरु प्रटतिपुरुषयो नित्यत्वा विगेषे कुलः प्रृतेरेव सष्टुवम्‌ । ITE ॥ as. दोग त पअकायत्व ऽपि तद्योगः पारवश्यात्‌ ॥ ५५ ॥ बा insteadofwi २ ए पएण। श Awe; 998 निबत्वादात्सगो a) ५ Beware! a नि ——_ == 9 ,)) क शि । = = cd —™ om & waft १४० सास्यङचश्च्योः १, ५७. अकार्यत्वमप्रथोजकं, किं तु परतन्त्रत्वं, तच्च प्रश्ता- बस्तीति | तयोगा बन्धयागः ॥ परः Ura FAST इत्याह ॥ श्रकायत्वे ऽपि नित्यत्वे ऽपि तद्योगः खष्टलयोगः पारवश्वात्‌ परा्ेत्वात्‌ ॥ प्रतेरचेतमाया अ्रधिष्टठाता चेतनः कञिदस्ति, स स सवे वित्छवं- क्तेति मतं दूषयति ॥ u द्धि सवेवित्सवंकता ॥ ५६ 4 प्रलतिप्रतिषिम्बितत्वारेवमसिमानः॥ तास्विकमेव ade भवतु, किं प्रतिविम्बकल्पनया, तथा च न्यायाभिमत रवेश्च रा ऽस्तीत्यचाह ॥ ब होति प्रतिपदा waa: । sad: परिणमिलेन श्ञानटन्ति- हूपपरिणामसभवादिति भावः ॥ ्रकारणलमतिपादकग्लादौनामययमेवाधं CATS ॥ senutfata: सिचा! ५७॥ व्यपयाः) te Tn As ORE ९ बन्ध is missing inA| 2 ACyew; ३ Here be- gins a lacuna in 0 which extends as far as qurae in Aphorism 58; in place of the omitted text, the fol- lowing words are given: ft प्रह्तिपरत्वेनेव frine | शवा ख्यसुजङश्थोः 8, ४८. Yet यद्यद्मदभिमत आत्मेश्वरा, भवतु । न्धायाभिमते ख प्रमाणं नास्ति। wre प्रथमाध्याये शरासिङेरिति ae वशितम्‌। दितीयाध्याये नविंसुक्षविमेक्षायमि'ति दे ara परार्थे अ प्रधानप्र्तिरित्युक्षम्‌ । अभ STA गौ शत्वम्‌ ॥ परा्थत्वमे वाह ॥ सिद्धिः wa, fag प्रमाण्जन्या ॥ प्रधानं किमयं vata | TATE ॥ प्रधानसष्टिः परां शता ऽप्यभाकृत्वादुद्रकुङ्म वद्नवत्‌ Wye ॥ चतनस्यापि परार्थं प्रटस्सिंश्यते, ‘aay FEA वदति | “शअचेलनायास्तु प्ररुतेरभेक्तृत्वात्पर GAA प्रयतेनमिति i चेतनस्य NSPE, ATAAATATATE ॥ पराथ पुरूषाथम्‌ | श्रपिरेवार्यं । खतः शरभो कत्वादेवेत्ययेः | one क 1 + कषयोिं क इ, [क + "क — ee. © ककः & ~ = नयन पवक ० 0 म egies ae १1) ofanaaa । २7 fae ‘nstcad of fae! ₹ A GMa | g eaeae is omitted in Aji ५६ Here begins a lacuna in A, reaching to the end of Aphorism 5691 ई The latter half of the commentary, together with the Avatarana, is omitted in € | ९४२ सांस्थखवरडच्चोः 2, ६०. छडङुङमवदिति yarns चेतमच्येव पराथप्वृत्तिमाग्दलाडइ ॥ च चेतनत्वे ऽपि wicadfed प्रधानस्य ॥ ५९ I यथा ्षीरमचेतनं बत्साथ प्रतते, तथा प्रधानं पुर- पार्थं प्रवतते ॥ दष्टान्तान्तरमाइ ॥ यथा सौरं वल्छविवुद्यथं प्रवतेते ॥ दृषटटानान्तरनाहइ ॥ RATA कालादेः ॥ ६० ॥ यथा BRIA छतं, कमे धान्धारोपणादि" कालादेव पालति, "न ख इछ्ाखेतनाः | आआदिशब्दाद^दष्टं ATH erenfa ताडनादिभयाभिसंधानात्दतिदश्यते, न खाशचेतनायाः प्ररतेरभिसंधानमस्तोत्यजाह ॥ e र hn रीष quem व ४२ भभ ९ A कमंकरश् वा, C कर्मकरह्लतवदा ; Mahideva’s rea- ding is, as his explanation shows, कमवद्ुधेवा which is given quite clearly inc} २ Cf. Aph.” 262, note 3 | eAwai 9 B धाग्धादोषादि। ५ There is a lacuna in A, extending down to twa inthe next Avatirana | ¢ xe is missing in B{ ॐ wis omitted in B | सा स्थखजङ शधो, ३, ९२. VSR feat श्यते इति कमं । डषौवलेनोयमानं कौजाटरि इिमपेच्छ काथादृष्टे aay टखादिरूपेण परिणमते, तथा प्रधानमपि ॥ डस्य ताडनभियापि geared wed, प्रहतेरचेतनत्वेन तु मर खाथातुसंधाममित्यत आड ॥ स्वभावाचेष्टितमनभिसंधानादटूत्यवत्‌ ॥ ६१ ॥ यथा गभेदासम्धत्यःष्खामिन्यभिसंधान.श्रन्यः खभावा- देव कायं करोति, तथा प्रशतिरिति. । पक्षान्तरमाइ ॥ मभेदासो fe खभावादेव arfaard करोति, न सखायमनुखंधा- थेति प्रसिद्धम्‌ ॥ कर्मा र्रवाप्यनादितः ॥ ६२ | अनादित्वात्संसारस्य धमाधर्माकषंणात्प्रधानं प्रवते यथा Yat कमवशदकेतनाः अपि car: फणशन्तीति॥ Ques eee रि प्ये — eee १९7 arege ate; the reading given above (ac) is corrected in कानलादद्टेवा inc! & तु न 18 omitted in ab f 8 Axepee: | 9 A cfwarute, B मिमान । ५ इति is omitted in 5 । ¢ «fq is omitted by the three other commentators, cf. Aph.’ 264, note 1) ॐ ए वतते । = — | —_ on =e s — [णी ॥ ~ cates tare = = Fe eee = ee ae जोक ८9 anf पाक नाः "रकष oie er ange wee eee ९ ९ प्रङ्तस्यापि, the reading of the other commen- tators! &% A atuti ३ A पषतेनापिसपंणौ, 0 vatarfa- सपं । s A eminstead of -wi ५ Boomits®: ¢ C omattyail | सां ख्यसश्रदश्योः ३, 2. १४९ विषेकश्चानाश्च दोधबोधे सति उपसर्पणं नैवेत्यर्थः | दुखवधूयेथा पर पुरुषेर दृष्टारमि'ति जानाना मो पस्यति तम्‌ ॥ बन्धमोचो च पुर्वस्याविबेकादेव, न तु ख्ाभादिकादवित्थाइ ॥ नैकान्तते बन्धमोक्षौ पुरुपस्याविवेकाहते ॥ ७१ ॥ प्रकषतिपुरुषाविवेकादन्धमोश्ावित्यभिमानमाबमिति॥ असत्यस्य, सत्यपुवेकत्वात्‌ कस्य बन्धमोक्षौ सत्यावि- SATE ॥ एकाम्ततः खाभाविकौ ॥ प्रतौ खाभाविकाविन्धाह ॥ प्ररुतेराश्जस्यात्ससङ्गत्वात्‌, पश वत्‌ ॥ Or | आश्जस्यात्‌ TMA | ससङ्गत्वात्‌ WATT! यथा पशुः सङ्गात्‌ गुण्य गात्‌ बध्यते । तस्मात्प्रकतेबन्ध- arent सत्यौ । अविवेकिनं प्रति प्रव्लेनमेव बन्धः, ara: पुनविबेकिनं प्रत्यपवतंनम्‌। तेन चरन खभा- वप्रच्युतिदोाष इति | केन रूपेण प्रकतिरात्मानं बक्नाति केन ख faar- वयतो^त्यत ATES" ॥ नी ete ae eee ee ee । 9 आ ए ए 9 1 [भि की # > Peet Cig e A एदबनिवतक्षाद्व० | २ A wai द C omits च| 8 Bomits केन च विमोचयति।. ५ B cary: “कि पर्णी a (ममो ees [मीक = RE pS ae ग्ण सा स्थदजटण्योः २, ७8. ६५० ATT TMT: | ससङ्गवात्‌ गुणयोगात्‌ तत्खात्‌ ` । प्रतिगत थोरपि बन्थमोचयो विंवेकाग्रहात्पुर्‌ वसंबन्ध दूति भावः ॥ प्रतिः feat रूपेरात्मानं syria । तदा ॥ ea: सप्तभिरात्मानं बधाति प्रधानं, कोशकारवत्‌, विमाचयत्येकेन रूपेण ॥ ७३ ॥ रूपैः ATA ATA AAA MAT ATTA AA awifa | विमेाषयत्येकेन रूपेण न्नानेन ॥ काम्याकाम्यकमेभ्यां- सुकतिमुक्तिश्चेति । तत्त्यागे हृष्ट हानि त्यबाह ॥ सप्नमि्धमवेरागयेशवर्या्ञानाघधमविराग्धानेश्वये; | एकम ज्ञानेन ॥ मसु विबेकष्थात्यथे निर्भर ध्यानानुष्ठाने afta wit त्यागात्‌ afer स्यादित्यत श्राह ॥ निमित्तत्वमविवेकस्ये ति," न zeerfa: ॥ ७४ ॥ १ Corrected; my MSS. agra) २ a ण्त्यशषे। ह A C atwe | 8 Nigesa omits fae! ५ Vijiiaina and Nigesa e@aeda । ¢ A inscrts qr here; © B omits eau | = A ए ewanat! € 0 न्कम। १९० B offers the reading of the other commentators by omitting इति । ९९ A दृष्ाकहानिः। | ViTGFAT UT: &, ७४. ९४९ WEVA WANA पर॑परया कारणत्वं मुक्तौ । संसारस्य तु कारणमविवेकः। तस्मान्न दषटहानिरिति॥ विवेकश्च, कथं Steere’ i सखसारस्य कारणणमविबेकः # तज्िटत्तये विबेकख्याताषेव यतनो यम्‌ । तेन म दृष्टफलसुक्रिहानिभेविव्यति | mate frnsfearet gfe: फलमिति तदृष्टमि"व्युष्यते ॥ विवेकः कथं स्यात्‌। तचा ॥ तन्त्वाभ्यासाम्नेति नेतीति त्यागादिषेकसिचिः your wen | श्रुतिश्च ‘a रष नेति नेत्याताऽख्द्यो, न fe wea, ऽशीय, न हि शीयते' इत्यादि ॥ यदि तश्वाभ्यासादिना ATA, उप्देशनन्तरः सवं- शिष्याणां मुक्तिः स्यात्‌, अभ्यासस्य तुख्यत्वादित्यबाह। नेति नेतीति anna देडेग्दियादिवैलचष्छेनात्ममः पुगःपुन- चिन्तनात्‌, त्यागात्‌ संन्यासात्‌ च विवेकसिद्धिः विवेकसाात्कारः। तथा च श्रतिः wera श्रादेशो नेति नेतौ'ति शत्यागेनेके WaT amarante fa ख tt oe nll 2 ee = = ie = ees मकि [१ अ ee 1 es (गीं —— णप 2 Bomits Wi र्‌ Bear! श comitsat| ¢agq zufac | ५ edte is omitted in AC १४९ STITT: ६, 99. नन्वभ्यासेन चेदिवेकसिद्धिदारा ate:, afe सवेषां frarei द्यादेकदा, श्रभ्यासाविगरेषात्‌ | अरत श्रा ॥ अधिकारिप्रमेदान्न नियमः ॥ ७६ ॥ इक्ममध्यमाधमशक्तिभेदादेकदेति न नियमः ॥ यदि विषेकान्मुक्तिः, कथं विवेकिना भगदशन- मित्याह ॥ बाधितानुरत्तेर्मध्यविवेकमे SAGATT: ॥ OO । तीव्रविवेकस्योपभेागा नास्ति । मध्यविवेकस्याण्युप- Mart रागाभावादलमितिः arta बापितत्वादयास- नानुरत्तिमाचम्‌। उपारूढफलं' कमापमेागास्शणि- मीत्युपमुडःक्त इति ॥ मध्यविषेकिनः सखरूपमाइ I awa नाम विदेरमुकरिप्रतिबन्धकप्रारगेषवत्वम्‌ । तदतो विवे- ee —2 eee reese eee ee = _ . See See | १ This Avatirana is given, in all three MSS., as commentary to aphorism 76; in fact, there is either no comment by Mahideva on the next Sfitra, or it 1s lost| २ Mahideva अधिकार ०, cf. Aph.’ 277, note 4 | हे 80 reads Aniruddha only ; the other commentators have arfuagqaewmt awe, cf. Aph.’ 278, notes । ° B ०भावादवलति ! । ४ Bowe! सां ख्यद्वङश्धोः ३, ve. Cus कात्‌ उपभोगो ऽपौत्थग्वयः। रागदेषाभावात्‌ ‘aries’ दषे विष्षादयोरप्रयोजकस्य कामानुत्पादकस्यापि श्रनुट्श्याः भरारथ- कमेफलतवेनावश्यकतया | तथा च विवेक्यदिवेकिनारूपभोगे ayers इति भावः॥ | मध्यविबेकिनः खरूपमाद ॥ मुक्तं इव मुक्तो रागाभावाडमानुत्पत्तेचः। श्रुतिरपि श्चात्ानं चेदिजानीयादयमस्मीति पुरुषः | किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्‌ ॥ जवते सुक्तिरित्यनुपपत्तरि दमा ॥ जोवन्नपि सुक्र दव ॥ TAT TATTATE ॥ > we? in 3 वि कुक . a : | उपरग्यापरप्रत्वास्ाव्छा ङः ॥ 4०. ॥ तीव्रविबेकिने! बाद्यां संवेदिन उपदेष्ृत्वमेव नास्ति, a १ कभी [गोरी ९ “The च is omitted by Vedinti Mahadeva” 4 011. 279, note 2; च isomittedin Bi & रतिरपि is omitted in Bi ४ abc उपदेशो । ५ a ण्पदेश०। ¢ 8 efaufeat; © Bagel 20 tus सां खदवङच्योः ३, Sr. मन्दविवेकिने ऽप्यन्नानान्नोपदेषटतव, fa तु स उप- देश्यः | उपदेष्टा मध्यविवेको | अअनतस्तत्सिद्धिः जीव- water: tt अच प्रमाणं दशयति | जोवन्मुक्रस्य रागाद्यभा वान्नोपदेश्यवसंभवः, मन्द विवेकौ. ISA: | तथा च तदुपदेष्टवाणष्लोवन्मुक्रिसिद्धिः। aq प्रमाणं दशयति ॥ ग्रतिश्च ॥८०॥ उवाच “जोवन्रेव fe विदान्दषायासाभ्यां विमुच्यत इति ॥ मन्दविषवेकेा ऽप्युपदेष्टा भविष्यतौत्यचाड ॥ समित्पाणिः ath ब्रह्मनिष्ठमिति, "तस्मै स विद्वानुपसन्नाय सम्यगि'ति श्रुतिः विदुष उपदेष्टुलवादिन्यप्यस्ति | faved बाधमाद ॥ दरूतरथान्धपर परा ॥ ८८? | swat गुरः, किं च शिष्यो ऽन्नतेति९॥ ei" eee oe EE — [1 9) ee ९. b *द्लोपदेष्यत्व, ० °ब्रोपदेषटच° । Rc ofa! | द B ऽच्तेति। सांख्यदच्रश्योः ३, ८२. १६४४ उपदेशे fe न्नानाग्मोक्षः, उपदेशानन्तरं qe, किं विलम्बेनेत्यबाह ॥ अज्ञानिना कथमज्नान्युपदेगश्यः ॥ ज्ञानिनः शरोर कथं तिष्टतौत्याह ॥ क्रभमस्‌वदूतप्रागोरः ॥ Sey यथा दश्डापगमे सस्कारवश्णाच्चक्र vata, तथा विबेकि- नामपि देहधारणकमणेा ऽ्ीरत्वान्न तत्स णाग्नुक्तिः, किं त्रुपभागादिनाः कमक्षयादिति । तथा च श्रतिः दी क्षयैव नरे qufeaqan ऽपि विग्रहे | कुलालचक्रमध्यस्यो विच्छिन्नो ऽपि समेहरः॥ तस्मादस्ति जीवन्मुक्त इत्याह ॥ यथा दण्डन maa चक्र निट्न्ते ऽपि दण्डे भाग्यत्येव, एवं विवेकिनं प्रति प्रतेजिटन्तावपिः परवेव्यापारेण जातं wok तिष्ठतोत्यथेः ॥ ननु दण्डक्रियाया? श्रभावे ऽपि तश्चस्काराद्मणएमस्ह, रागाथ्- भावे उपभोगस्त॒ कथ स्थात्‌ । श्रत श्राह ॥ | eee eS a — an "नह ee, Oe गाः ene ae , AC तूपभोगध्यानादिना। 2 c cfafamafa; ac ofmat | १५१ सा ख्यदधवदश्योः ३, ८8. मं्कार सेप्रतत्तत्सिहिः ॥ ८३ ॥ 'जीवन्मुक्तिसिद्धिः ॥ कदा परमसुक्तिरित्यचाह ॥ wart रागादौनां, स एव लेशो रागाद्याभास इत्यथः | तत- सस्िद्धिः उपभोगसिद्धिः। श्रत एव विवेकिनां रागादिदशेने ऽपि म तद्रागादि, किंतु रागाद्याभासर एवेति भावः॥ विदेदमुक्िमाद ॥ म j विनका(्निःपन्‌ सिदत Rent, AATTS » नरात्‌ ॥ ८ ॥ faire’ बिविधद्‌ःखस्याव्यन्तनिरत्तौ waren, परेमुक्तिप्रापेः. । नेतरात्‌ कमण इतिः ॥ नेतरादिति वीष्पाध्यायपरिसमाप्तौ ॥ उपभोगेन प्रारब्धसमाप्तौ परोक्रचिविधदुःखस्यात्यन्तनिटत्तौ Beet gmt भवति । कमणो मुक्रिेतुत्भावमुपखंदरति ‘acer’ कमेण: | इतरादिति तु संज्ञापूवेको विधिरनित्य डति वा ङान्द- सत्वं वा ain संगममोयम्‌ ॥ वौपखाध्यायसमाध्यर्या ॥ ९ A weqrcatuere, an संस्कारालेशतश्त° । 2 AC prefix ai oe eweis effaced inc: 9 A faut) ४ Cad) € C eum: © B omits this clause | सां ख्ख चरश्योः 8, ८8. Cue इति प्कापिलसां श्यप्रव चनषबट न्तौ वैराग्याध्याय- स्तृतीयः९ ॥ वेराग्यानन्तर श्ष्यप्रबोधायास्यायिकाथं खतुर्याध्यायारम्भः ॥ इति बेदान्तिमहादेवकशतटत्तिसारे eatat ऽध्यायः॥ वेरा- ग्यानन्तर गशिव्यप्रबोधायाख्यायिकाप्रायख्तुधौ* ऽध्यायः ॥ ९. wt before कापिल | A eqai ह AC add warn: | 8 Bomits egte| ५ 2९ श्खतुच्ार | Th SMGATAt: 8, ९. राजपुचवत्तस्वा पदेशात्‌ th I क्िद्राजपुबो amas निःसारितः 'शबराधि- पेन Weta: पुषत्वेन तदा चारमाच जानाति | अथा- पुचस्य UM मरणे ऽमात्येरानीय प्रवाधिता नन त्वं श्वरः, राजपुत्रा savagery’ कटिनग्येव पूवेसंस्कार- वश्शाद्राजपुचाचारः खहीतवान्‌। we मन्दानामपि प्रबोधायापदेभे देय इति ॥ ऋष्यायिकान्तरमाइ ॥ "राजख्नेाः wfantat व्याधेभावा निवर्तते यथैवमात्मनेा swe व्युकरौत्या गुरूणां ९ तत्नोपदे शरादवग्वं रतहृत्यता भवति । उकं च Me गरदाविष्टो दिजः कञ्चिच्छुदरो ऽदमिति मन्यते | यहनाग्रात्पनः GTS ब्राह्यं मन्यते TAT? ॥ मायाविष्टस्तथा Mat Ser ऽहमिति मन्यते । मायानाशात्पुनः Std रूपं ब्रह्मासि मन्यते ॥ इति ॥ ९ ० दाजए्र्चो०। २ Cage; ३ ACurtate! 9 B oma! ५) याथि, 0 ष्यः । ¶ cyt अ तथा। सांस्यदखचटरच्योः 8, ३. १५९ प्रसङ्रेनाणात्म न्न नान्मक्रिरित्यार ॥ पि्णचवदन्या्थापरैओे $पि॥२॥ कथिदाचार्यों “विजने उपदेशं wera’fa शिष्यमा- दायारवों प्रविश्योपदेशं दत्तवान्‌। गुर्मान्तरितेन पिशचेन श्रुतम्‌ । तस्यापि afacaqi प्रसङ्घेना- प्यात्मन्नानान्मुक्तिरिति वाक्याथेः ॥ च विशेषमाह ॥ केनचिहु रुणएण विजने fre उपदि श्मानः ऽन्तरिंतेन केनचित्यिशा- चेन॒तदुपदेशः श्रत, gry सा ऽ्दित्याख्यायते। एवमन्यो ऽ्यन्यायापरे UTA | aaq कंचन विषमाश्‌ ॥ WTS TATHAGATA hbo marae yfaarraa भवतु । मन्दानां निरन्तरोापरेशादाटन्तिः करणीया ॥ ्राख्यायिकान्तरमाह ॥ मि ea Ger See ee [ | ह । 1 1 । 1 ee ee षी eee a eee ~ नराण १ उपादिश्यमानगो | ११० ai VEIT: 8; 8. तोत्रवैरायेः सकृद पदे शरशवणादेव Fret लभ्यते मन्देसलसरटद्‌प- देशात्‌, श्राटत्तिः बोधाटत्तिरादरणौया ॥ न SSM गरूरावग्यक TATE | पितापुचवदुभयादृष्टलान ॥ ४१ afagreat दारिद्रगाहविणीं भायां तत्पितः निकष्य प्रतिग्रहं देशान्तरं गता बहना कालेन VAM YX SET न ज्ञातवान्‌", तन्माता भतार पुचं च विन्नापितवती | तत उभयेारपि ara | गुरं विना सुहृद्‌ पदेशदपि, तश्छन्नानं भवतीत्यथंः | अरख्यायिकान्तरमाहइ ॥ उभयोः गरशिष्ययोः दृष्टत्वात्‌ इृष्टायेत्वात्‌ । ना ज्ञाने गुर नियमः, कि लभार्न्ताना a aren : कायैः । अधिकारिणा फल- मात्तव्यभिति ॥ ay दृष्टान्तः पितापुच्वदिति | कञचिद्रिद्रो ब्राह्मण sar भार्यं गवि्ण foes स्थापयित्वा देशान्तरं गता बङ्ना कालेन बमागतः। aaa दृष्टापि 'खपुचो ऽयमिति a ज्ञातवान्‌, gut ऽपि पितर ger मत्पितायमि'ति । ततौ are 1 0 कि - = = न्क mee ee Oe ee ee ee इ । Se, ee ee Ci is 0 en? ee मिरे १ c ature; gab चोप्देशाव्‌। & B afaqe? 9 Baa) ४ Cawe उषदेशादपि। ¢ cq अाबान्तार। सां खद चश्श्थोः 9, ५. १९१ भता पुत्र्चोपदिष्टः श्रयं ते gat, ऽयं ते पिते'ति क्रमेण । ततस्तौ सुखिनावन्डतामित्याख्यायिका | wattage दुःखमिभ्चितलाद्धेयमित्या ॥ AAT a) त्या गवियोयाभ्याम्‌ ॥५॥ केनापि पुंसा श्येन शावकः प्राप्तः खण्डगुडादिनाहारेश समानेन च YS | कालेन यैवनमवाप | कथमदहमेनं दुःखिनंः करेामोति पुंसा वने त्यक्तः । wae वन्ध- त्यागात्सुखी पुरूपवियेगादुःखोति | दुःखश्वलत्वात्सु- खस्य. इयमपि हेयमिति | ्रास्ययिकान्तरमाइ ॥ संवा ऽपि जनः सुखवान्दःखवांश्व, दुःखमिश्चितसुखवानित््थः | त्यागवियो गाभ्यां श्चनवत्‌ । केनचिन््गयां गला संप्राप्तः श्येनश्रावकः पोषितद्ान्ञपानाभ्याम्‌ । काले यौवनमा्तवान। श्रयेनं gaia दुःखिन gat se atraifa चिन्तयता तेन wat वने am: | स॒ यथा qaagqrnaeal पोषकपुरुषवियोगाच्च दुःखो, तथा wat ऽपि वेषयिकसुखौ दुःखवानेवेत्यथैः ॥ ममलक्ेहादिरनथोवह इत्याह ॥ १ AC श्येनवत्सदुःखभोगाभ्यां । २ AC छखिनं। इ B °"त्वाद्छस्य | 9 Bomits अपि a | 21 ° १९२ सां ख्थद्चडच्योः 8, 9. afefaa यनीवत्‌' ॥ i निलंयनीर निर्मोकः | कशिददिविवरडारेर fata त्यक्ता ममेदमिति धुलीपदङ्काक्त' दृष्टा गाचति, ere न संत्यक्तवान्‌। निर्मोकानुसारात्केनाप्याहितुणिडिकेनः QUA: | ममत्वक्ञेहादया न कतव्या इत्यथैः, | आख्यायिकान्तरमादइ I अरहिनिलंयनौः सपेनिमाकः-, तस्यामिव। यथा सपा faara विवरदारे wate auras aaa न त्यजति, किं तु धूलोपदाक्ं दृष्टा शोचति, श्रय च तदनुशारादेव केनचिदाडहितुण्डिकेनः avin बहृनथेभाजने भवति । तथा विषयेषु खिद्यश्नन्त रित्यथः ॥ अकाय सवेथा म काये, प्रमादश्ते च तस्मिन्नवश्ये निष्कृतिः" कार्थत्याद ॥ छिमरम्तयदा ¦ 4) ९ ABC °निस्वेयमोवत्‌, ac °निस्वयिनीवत्‌, b efaferfa- मीवत्‌, cf. Aph.* 289, note 2 । २ The MSS. fara । १ Boerta, 8 0 धृलोपचकात्त!। ५ Corrected; A ग्या- feenrwaa, ^ "प्यद्दिर्तालकेन, {3 °प्यदितुडिकेन । ई 2 omits cami ॐ Corrected; the MSS. निश्वयिगोवत्‌ | मि 1 -_ । cts मय, eee, = [ og ee es el ee शो (वं मकि ae Se Se ऋष्यो | अकी i ९ ^+ मधररसमादक्ते। २ B eenfam उपविद्या। ३) °द- शात्‌ दमदण्लभ्य, ५ °दद्यात्‌ ब्रबेभ्य । 9 The Visarga is mis- sing in AC} | सांख्यद्धचदश्थोः 9, १५. १६७ AMAA न व्रतादिभङ्गः कर्तव्य इत्याह । ayer ₹ौषुगतमना राजानं wea’ खसमौपमार्ेण गच्छनत न, जानाति, तददेकचिन्तस्यः न समाधिहानिः। wae a ara भवतौति चिन्तेकाग्रता तच्वन्नानायादरण्गेया ॥ ०. * ॥ न प्रत्‌ (म्र ve op eieg dal ^) ती") चरं a यथा लाके बहभिः कृतसमयलद् नं सवे परित्यजन्ति, तथा ब्रतादिलदूनाददाथेबाद्यो भवतीति ॥ तत््वन्नानविस्मरणेनः दुःखमवश्यं भवतीत्याह ॥ शतानां spear नियमानां शो चादौनां era अनमुष्टा- मात्‌ श्रान्क्यं Aen | तच्चन्नानसामग्या'° दूति शेषः । गोचा- UAB TABATA AMMA जननोये सदहकारोति भावः। ‘area’ लाके यथा हतानां नियमानां समयानां awa राज्यादि eC ago; २८ श्यं । ह The commentary as far as aatfawifa: is missing ina| 8 b xm: wai | ah nen | ई }) तददेकायमित्तस्य। © AC ate, the reading of Mahideva and of the other commentators; cf. Aph.? 296, note 2; my MSS. of Mahadeva offer the wrong reading ewe or tue | © AC न्विस्मस्ण | € Corrected; the MSS. इतानां । te be °सामग्धु । ९६४ ° दनुद्ानादानं | खांखयदरवदश्योः 9, v¢. ६६८ सुखकारणमपि९ निष्फलंर भवति, carers प्रजादेगेन राञ्यमपि सुखदं न भवति तदत्‌ ॥ तत्वज्ञान विस्मरण दुःखं भवतोत्याद | तदिम्मरगां ऽपि vata ॥ १६॥। aaa गयां गते वने सुन्दरीं कन्धामपश्यत्‌ | तामणए्च्छत्का त्वमिति। सा प्राह राजद्‌हिताहम्‌। राजा प्राह मां AST | AT UTE बाद, कितु समयं कुरु, त्वया जलं मम न दशनीयमिति। रवमस्तित्युक्ता तस्याः पाणिं जग्राह | एवं गते काले कोडयायासिता कुच जलमिति राजानं पप्रच्छ । राजापि संभरमात्स- मयं fama जलमद्‌शयत्‌ | सा च भेकराजदुहिता saga बभूव । राजापि जालादिना ताम- न्विष्याप्राप्य बह दुःखमनुबभूव । तस्मात्त्नाभ्यास- विच्छेद न कायं इति ॥ क्राख्यायिकान्तरमाह ॥ तदिति बुद्धिष्यलात्तत्तज्ञान ara ॥ यथा कञ्िद्राजा गयां tab °करम० । २ bomits अपि। १ the MSS. frat! 8 0 "विस्मरण । | | सास्थद्जङ्श्चोः 9, re. १६८ गतः सुन्दरौ कन्यामद्राक्तोत्‌, ats get च त्यां सामिशाषो wat wee कासि त्वमिति। सा च राजद्‌हितादमित्याहइ। राजा at भजस्वेत्याह । तया च जलं मे न दगेयितव्यमिति waaay. राजा पतित्वेनाङ्गगैश्तः। एवं गते काले क्रतडयायासिता सतै कदाचिद्राजाममाडह कु जलमिति। राजा तु समयविस्मरणाष्मणं प्रदश्यामास। सा च जलस्य श्राद्धिक त्वा जलं प्रविष्टा । राजा तु लदिरदादुःखमवापेत्याख्यायते ॥ नेपदे शञ्रवणमाजेण aaa, श्रपि तु गरूनिकटे fear मननादि Had एवेत्या ॥ ayaa जप सनकः परामणहत विर- चनव ॥; ५; न श्रवणमाचान्मुक्तिः, किं तु मननादेव*। यथेन्द्र- fatratr तत्त्वत्तानाय agar गतै ब्रह्मणा चापदिष्टौ | विरोचनस्तच्चन्नानश्रवणात्छणइमागतेा a मननादिः aaa! AAT नामुच्यत । TAY ब्रह्माशमाराधयन्बहकालं ATAAR IT ॥ se + णमि क दोषिणः ee भाण जाः का १८ omits at! २ Mahideva गोपदेषे । इ So reads Aniruddha only, Mahadeva and the 0115 कत लछन्यता | 8 B मननादेः। ५ ^ पष्येद्ध०!। श AB श्लोकम ॐ A आवयत्‌ । = A मननं | 22 १७० सांख्यद्वद्श्धोः 9, VE. इन्द्रस्य fa TUfaa4e ॥ पराम मननादिः। विरोचने quest yaa ग्रहं गता म्‌ मननादि कृतवान्‌ | Bat नामुच्यत ॥ टष्स्तयान्न्द्रिस्य ॥ १८) AAA इन्द्रस्य बाधा दृष्टः | बहकालाभ्यासेन, ब्रह्म- प्रतादनान्मननेनिदिष्यासनसा्शात्कारात्सिदिंरिति । Wanita कथमित्याह I तयोः दन्द विरोचनयो मध्ये इन्द्रस्य दृष्टः Baza इति शेषः ॥ कथमिन््रस्य शतहत्यभावः | TATE ॥ ; ~ $, ¢ {* । ¢ वि । प्रस 2५ स परपद {4 आ Pays < रन Wad २८ \ प्रणतस्य ब्रह्मचारिणा ऽनधिकारः। तदत्‌ इन्द्रवत्‌। यथा ब्रह्माराधनेनेन्द्रेण Wet प्रापतं, तथा गुर्वाराधने- मान्ेनापि | — = ~~ - = ang (Gee eee ae 9 ए dh “eee gee ay eee oo ~~ व व 1 री श णि किम श B OMTMICINAT | ष्‌ AC omit मनन | | ‹ C cate | e C ewmrfafae 1 ५ The three MSS. of Aniruddha have cqaqaraati ¢ A खप्रयतस्या°। सां ख्य सूज डश्धोः 9, २९. Vee किं कालदेशनियमाग्मुक्तिः। तथा च चिरधि- प्रभावा न स्यादित्याह ॥ उपवर्पणं समोपे ऽवस्थानम्‌ | तदत्‌ अन्यस्यापोति शेषः ॥ न कान्नननियमा Aaa ॥२० ॥ आराधना कालनियने, a arene, वामदेवस्य AMAA AN मुक्तिद शेनात्‌ ॥ ज्ञाते हि ध्यायेत्‌, न चात्मा केनापि दष्टः | दष्ट aq, किं ध्यानेनेत्यत अदः ॥ साधने न कालनियमः, एतव्नन्मनि जन्मान्तरे बेति। ग aq एव fe वामरेबा जग्मान्तरानुषठितसाधनाञ्ज्ञानमव Tafa’ श्रुयते ॥ ननु FE ध्यानं स्यात्‌, न चात्मा केनापि दृटः | दृष्टखेत्‌, कि ध्यानेन | ताड Il aye BUTT TA पथय ST {मत्र Hee i @ © | ¥ ~, सनं धर्म॑श्च" केन दृष्टः, तथापि TAIRA यत्तापासन, पारःप्येख देवतेदेथेन हविसूयागात्‌ | WATT गुरुणा कप —_ ie ae ग्ण [0 क म क ——_- ores oe विष = or-- oe "णोरं णी ९ Bomitsai र Beare ea °श्चानमापेति। ® B omits च । ५ 13 inserts te! eR सां ख्थद्टचङष्योः 9, २२. यदध्यस्तं रूपं, तत्सदा पासनात्पारपर्येण तद्रूपं प्रकाशते दृष्टं च समानवस्तुचिन्तायां समानानु- सरणम्‌ | तथा च सहशदष्टचिन्ताय्याः स्मतिबीजस्य बाधकाः अता नातिप्रसङ्ग ऽसि खप्रादो भावनाबलात्‌९॥ ्रह्मादिाकलाभात्कृतत्यस्य किमात्न्तानेनेत्यवार॥ यक्तानुषटायिनां श्रदृष्टधमेलाभवत्‌ पारंपर्येण गरूपर परया TTS छपदिष्टस्य रूपस्य VSIA उपासनात्‌ श्रात्मत्वद धनमिति शेषः । ध्याने देनं नापेच्छते, ऽपि तु ज्ञानं, तञ्च गरूपरपरया सुलभमे- बेति भावः ॥ ननु सुक्रिजनकतत्ज्ञानेनालं, ब्रह्मलाकलाभेनापि area | TATE ॥ satay ऽप्यार निः" पच्चाभ्ियेोगता जन्मश्रुतेः ॥ ९२ ॥ afaerafen ब्ह्मलाकप्रातिः, ade सीयत दूति qacem जग्मश्रुतिः “यथे कमंजिते लाकः प awe Wee eee ee , । फी जितिः eee eee ee ee eee Oe = गण्डक कोनो ॥ १ ee रीर eee ee 1 [गे a [षिण Py . B agente! २8 omits च। द AC oad) e B °मावात्‌ instead of रलामात्‌। ५४ Aa are; cf. 41011, 302, note 3 | सीयते, रवमेवामुच पुण्यजिता ara: सीयतः दति, नन कर्मणा न प्रजया धनेन, त्यागेनैके अग्तत्वे- मानशुरिति॥ विरक्तस्य fa खरूपमित्याह i पञ्चाभ्रियोगतः पञ्चान्न्पासनात्‌ । दूतरलाभे ऽपि ब्रहमलाकलाभे ऽपि श्राढत्तिः । कुतः wari, “दमं मानवमावतें made” दति श्रुतौ ‘caferfa विशरेषण्णग्ानवान्तरे जग्मप्रतोतेः ॥ तच्च Tawa विरकस्येवेत्याद ॥ विरक्तस्यरेधरानमुपाटैयापाद्धाम दसष्णैरवत ॥२३॥ यद्यपि सवेषां हेयहानमुपादेये पादानं, तथापि प्रक- रणविशेषाङेयः संसारः, उपादेया माघ इति द्रश्व्यम्‌॥ अच युक्तिमाह ॥ हेयः संसारः, उपादेयो Ata: ॥ कुत Ca श्राह ॥ लग्धातिजयये गान्‌ नदत्‌ ॥ २४ ॥ — —_— ) a ॥ | षी [गगम १ Corrected according to Chhand. Up. 8. 1. 6; my MSS. gaat | AC नाम्रतत्व० | इ b °मावतमावतन्त। 9 B cataret, the reading of Mahadeva and Vijniina Aph.> 304, note 3, states only the fact that Nagega omits वा | | | (Se SiWTATMT: 8, Vy. Waaq 'इंसस्येवातिश्यशक्तियेन fafaaafa efit पिवति set त्यजति aar लब्धातिशयस्यः पुंसः संसारा हेय उपादेये Ara इति | सरागस्यापि सुक्तिभविष्यतीत्यवाइ\ ॥ तदत्‌ सवत्‌ | Wee चौरनौर विवेचनश्रक्रिवत्‌ विरक्रखेव हेयो- पादेयविषेचनातिश्रययुक्तिलाभादिति भावः। वाग्रब्द एवाय । विरक्रस्येवेत्यादिः ॥ न aaa fie cea WRT YY it रागेापहतस्य कामचारित्वमेव नासि, किं पुनसुक्ति- रिति। यथा व्यासस्य सरागस्य न मुक्तिरिति तत्सु- तस्य शुकस्य वीतरागत्वान्मुक्तिभूतैवम्‌ | बन्धः कथमित्याह ॥ रागोपहते कामचारित्मपि a, किं" पुनसुंक्रिरिति शेषः। ata- रागे तु af: श्टुकदेव इव I बन्धः कथनित्यजाह ॥ क = =a See Oe OP ee "योन क» ५" णर यों te on eee ननि ro —— = [व ee eee ee Te eee ९ Bada; २ (2 लब्धाति श्ययोगात्तस्य । ई B °ती्ाडइ। 8 Thus A C like the other commentators ; B puts 34- aq before कामचारित्व, cf. Aph.’ 304, note 7; b has काम- विश्वारितव, 0 कामिचारित्वं। wc omits जि | सां ख्यद्धबड्च्योः 2, २८. ६७५ गुणय गादन्धः' शुकवत्‌ ॥ =€ ॥ यथा शुकः Tal गुणयागादइन्धमप्रोति, तथा गुख- थागात्पुमानपि बन्धमाप्नोति ॥ भोगादेव वैराग्यं कालवशाद् विष्यति, किं न्रने- नेत्यचाह, ॥ गणशब्दः चिष्टः। यथा मध्रभाषणदिगृणयोगात्‌ wa: Tet बधयते, एवं सत्वरजस्तमश्रात्मकगणयोगात्‌ aa बध्यत दूति भावः ॥ वैराग्यं च न भोगात्‌, श्रपितु दोषदशंनादिव्याह Garay ॥ ह ete re, ee म भग {ग र(न: =+: न मुनेरपि भेागाद्रागश्णन्तिः, किं पुनरन्यस्य । यथा करलसौभरिप्रशचतयः ॥ विषयिणां कथं वैराग्यं भविष्यतीत्यबाह ॥ र we 21 पटना; Tito 2 +. ९ Bega; 1. bE. [णा says, Aph.* 305, note 3: “All the commentators but Vijnina read बन्धः, instead of बद्धः,” but my three MSS. of Mahadeva have बद्धः | 2 C qraaaty instead of च्रननेत्यत्राह। ₹ B कश्यप | tog सांखयदचटङ्श्योः 8, २९. उभयोः saat विषयस्य S| शरात्मना देषः सङ्गा- बरकपातेा गभवासादिश्चः | विषयदाषः परिणति- विरसत्वादिः ॥ ष्डपदेशनपिकारिणं पुरुषमादइ ॥ सौभरिप्रशतोनामपि gaat भोगाद्रागशान्तिर्नाभत्‌ । श्रस्रत्ठद्श्ां त का वार्ता ॥ उभयोः श्रात्मनो विषयस्य च। सङ्गान्ञरकपात- गभैवासादय श्रात्मनेा दोषाः, परिएतिविरसत्वाद यस्तु विषयस्य ॥ न मन्तिनचेनस्यपदे ५ वाजप्रर) र SMA ॥ Oe ॥ यथासंस्कते aI न बीजप्रादः, तथा रागादिमलिने- चेतसि नेापरेशबोजप्ररादः । “शअजवदि"ति अजनान्नि पे भार्याओाका्तेः यथा वसिष्ठेनापदेशा दताः न स्थिरोबभूव ॥ रागादिमलिने चेतसि नाभासन्नानमपीत्याह ॥ उपरे श्ररूपस्य बौजस्य कारणस्य प्ररोहः फलेशुखत्वम्‌ । श्रजवत्‌' अजनाक्ति नृपे भार्याशनोकातिं वसिष्ठोपदेग्रो न कायेदम श्रासोत्‌ ॥ अतिमलिनचेतसि ज्ञानाभासा ऽपि नेत्याह ॥ Pa So - oe ee ee = भमि Ss ae ee = । _ शणो — —_ i = ९ AB omit च। २ B गभवासादयच्च। FAC उपदेधे ऽनधि० | 9० @@ent| ५ One of 7. E. Hall’s MSS. has afaz%, Aph.* 307, note 3) ¶ B cafati © A न्द्ाकाति। = A uaa ew. सा स्थरजरच्चोः 8, Re. yes नाभासमाचमपि मलिनदपणवत्‌ ॥ ३ ° ॥ यथा मलिने sua मुखाभासमपि न प्रतिभाति, तथा प्रधानप्रतिबिम्बितत्वादात्मनः, प्रधानकायमात्म- भानम्‌ ॥ ननु महानेव कार शरूपत्वादात्मा स्ित्यबाडइ ॥ प्ररृतिजन्यस्य भूत॑भो तिककदैलवादेरिव तष्छन्यस्य* मोशस्यापि Sata स्यात्‌ । TAM ॥ न्‌ नम्य 1 क a see qT वध त 2 न धक Wiis Poe? न कार्यमेव कारणं भेदात्‌ | नहि पङ्कज रव TH ॥ अशिमादि विमूतिसिद्धस्यापि न""कुवरृत्यतेत्याइ ` ॥ यथा पद्ाख्नातसख्यापि न पड्ूरूपता, तथा प्रशतिजन्यश्यापि म dace, दुःखास्यशरंन विशेषात्‌ ॥ मनु graven ऽणिमादिसिद्धिलाभे ऽस्तोत्यतच्रार | श C न्द्ात्मनि। २ अत्नः प्रधानकायं is missing in A | ह Badds इव । 8 @ yfao) ५ 21 तच्जन्धय । ई Mahii- deva has astaetfa । © So reads Aniruddha only ; the others wenaq, cf. Aph.’ 309, notes 2 and 34 ष्ट A Slim) < A प्रन्नः; C "ura | १० A omits न | १९ A °तेत्धज्राद | 23 १७८ साखयरसूषश्क्धोः 8, RX. न भूतियेगेः aaaaarreafafaterreate- डवत्‌ 1 ३२॥ यथा गुरूपासनया Tama सिद्धस्यानाटत्तः रत- छत्यता, तथा न? भूतियेागेन, पुनराढन्तेः ॥ उपा- स्यसिहिवदिति वीसाध्यायपरिसमाप्तौ ॥ श्राटृत्तिस्वादिति भावः। उपास्येन राजादिना या fafgfafa- टाधिकारलाभादिसतस्यामिव । सा हि लयिष्णलान्न wwe araefa ॥ वोप्ाध्यायसमात्िं द्योतयति" i efa कापिलंसांस्यप्रयचनदचटस्ावाण्यायिकाध्या- यञ्चतु्धः। श्रार्याथिकानन्तरं परपक्षनिरासाथ" पञ्च- माध्यायारम्मः I इति महादेवषछते सांव्यटत्तिसारे चतुय ऽध्यायः ॥ परपच्- जयाथ पञ्चमाध्याय आरभ्यते ॥ णी Se, रिणी 1 ९ The remark Aph.’ 310, note 2, is not confirmed by my MSS. with regard to Mahideva; all three read yfae | २ AC add ईपि, to make up the reading of the other commentators ; cf. Aph.’ 310, note 3; 2 AC transpose तथा म। 8 b न्लाभादितस्त। ya b utafe | ¢ B इति आीकपिल०। © B °विजयायं। © A B श्यायप्रा- CAT | SAGATM: ५, २. oe तज WaT मङ्गलं न ATE, निष्येयोजनतात्‌, तच्च we ऽपि मङ्गले यन्धस्यासमापेरशृते ऽपि समापेखेति | तदुषयति ॥ मद्गन्लाचग्ग्पं पष्टाचाग्फम्नदजनाङ्गतितथति' ॥१॥ छते ऽपि मङ्गले न्धापरिसमाततेररते ऽपि समाप्तेः, fa मङ्गखेनेति Aaa, तदनेन निरस्तम्‌ ॥ पुवं सिद्धम श्वरासस्वम्‌ | इदानोँ न्यायमा I श्रुतित इति यिद्टाचारानुमितभरुति त इत्यथैः । स्च्रसमातिर ङ्गवे क- च्यात्‌, समा्चिजेन्मान्तरोयमङ्गलादिति समाधानसंभवात्‌ । परा- क्रान्तं चाज इूरिमिः॥ Saturfufea कारणे कायात्पत्तिः, Beret gfufsa दादौ चटादयुत्यन्तिदश्रनादि ति दूषयति ॥ Cy forse ह त ge नेप fy fere Tr. bet १ : rz ia 4 PTH PPR +. र ॥ इयाय व [मिं oe es णिक "गी न प ९ AC read like Mahideva and the other commenta- tors: exwatefaaata | २ 0 चारात्‌ मित०। द्‌ ८ समापिर!। 9 Corrected according to the other commentators ; A cfufsaa, B efufea,C efufear i ५०0 read Aniruddha and Mahideva, the two other commentators have ° निष्यत्तिः; my ASS. AC °संपत्‌ ; cl. Aph. 313, note 4. The reading सदाफलस पत्तिः, attributed to Mahifideva by 1. 1. Ilall, is not found in any of my MSS | १८० MCAT ४, &. यदोश्वरः wae: कता, कमणा विनापि कुयात्‌ । अथ कर्मसहकारो कुरुते | Aaa, किमीश्वरेश | न च सहकारो प्रधाने शक्तिं बाधते । खातन्तयुविधा- तात्‌ | किं च खाथपराथाभ्यां प्रहत्तिष्टा। न चेश्व- रस्य खाथेमस्ति। were’ कारुणिकस्य दुःखमय- रष्चनुपपत्तिः। न चः पराथप्रहत्तिः, परापकारा- दिनापि' SIMMER: | तस्मात्कर्मेव जगत्कार- शमस्तु ॥ रतदशंयति | tac: किं क्मापेच् अति, अनपेच्य वा । We कर्मैव कारण- मस्त, नेश्वरः । श्रये खातग्यविघातः | किं चेश्वरस्य खाथा पराथा वा प्रहन्ति: । नाद्यः, तस्याप्तकामवस्नोकारात्‌ । नान्यः, कारूणि- कसय दुःखद्ष्टिमरव््यतुपपत्तेः ॥ किंच, यः कारणमधितिष्ठति ष खोपकारायेव, एवमौश्वर- स्यापि स्यादित्याह ॥ सोपकार )द्‌थि्ठानं VIHA ॥ १॥ न ख नित्यस्य खोपकारः समसि ॥ सोपकार ण्व. भविष्यतीत्यबाह* | [रीरि — नाकि Eee च ae पृ "किः eee == भनयदोन —— जा "रे गयि १९ B.guti २ B पराये, ३ (वा ४ A were ४५ ८ ¢ णापप्श्पि। ¢ ए खोपकःर्यं। © B odtaty: alexa: च 9 1 ० शय्य खलोपकारादिति फले हेतौ पञ्चमो ॥ अयाख्वौश्वरे ऽपि खोपकारः। तत्राह | तलो किकरेश्चरवद्धितरथा॥ ४ ॥ असवेन्न इत्यथः ॥ दूषणान्तरमाह ॥ Tatar स्लोपकारस्तौकारे। लौ किकेश्वरवत्‌ ्रनाप्तकामलापन्ति- रिति शेषः ॥ लो किकेश्वरवेलचण्ये पारिभाषिक एवेश्वरः स्यादित्या ॥ gra ar apy: प्रतिच्छायापतत्या तत्कदेत्वादात्मेव कर्तेति तय्येश्वर- agfa परिभाषेति i हेत्वन्तरमाह I वा ware ॥ कथ पारिभाषिकः | Tare tt न रागारत aahs: प्रतिनियनक्रागरणन्वात्‌ yey ९ C तस्येवेश्वर० | २ Mahideva reads safeqfe:; cf. Aph. 816, note 3 | १८ siege ५, ८, अविनाभावस्य कारणस्य, व्यभिषारे सवेषाना श्वासः९। रागश्च प्रहत्तिनिमित्तमिति तं विना कथं जगन्निमा- ae’, न च भुक्तस्य रागा ऽसि ॥ राग एव भविष्यतीत्य्ाइ I ग रागादृते जगन्निमाटलादिषिद्धिः, निमैौणरागयोः कायेकारण- भावादित्यथेः ॥ रागाङ्गौकारे दूषएमाइ ॥ तद्याग ify a नित्यमुक्तः ॥ 4॥ रागयेमे ऽपि॥ प्रधानशक्तियेगात्कतृत्वं भविष्यतीत्याइ ॥ श्रपिस््रथे । स्यादिति शेषः ॥ | <4 १९. व yes ^~ ~ ¶ ::6* । ; GMT, MUTA Tare ॥ ~ - ‘scam wa yer इति afetrarate: | न प्रधानसङ्गः, fa तु प्रधानसन्तामाभेण क्त्व भविष्यतीत्यचाह ॥ १९ ए करबस्य। २ B सवच नाखासः। ३ A ग्मादक। AGATA? ५, Lt. , ह; ¦ कानि ९ तद्यो ाचस्कटेलं , प्रधाननिहा या , afe प्रधानेन साकं ay: स्यात्‌ । तच “श्रसङ्गो Wa पुरूष इति श्रुतिविरोधः ॥ प्रधानसन्तामाजेण Rea ATE ॥ सत्तामातचाचत्‌, सवग्य्यम्‌ ॥ < । सवीात्मनः प्रति प्रधानसत्ताया अविशेषात्सवात्मना- मीश रत्वम्‌ ॥ दश्चरसाधनानिः सन्ति | तत्कथमित्यचाह ॥ परधानसन्ताया; सर्वानात्मनः प्त्यविगरेषा तपवंषा मात्मना मेश्वयं स्यात्‌ ॥ प्रमाणा पवन्ते afaars: ५१० ॥ प्रत्यकछषप्रमाणमावात्‌ ॥ चलुमानं भविष्यतीत्यच्राइ. ॥ aftafe: Sacfate: । प्रव्यचप्रमाणभावस्य प्रसिद्धत्वात्‌ ॥ gaara निराकरोति ॥ संवन्धाभावान्नानुमनम्‌ 1 ११॥ प्रत्यक्षपर्बकत्वाद्मा्तेस्तदभावात्कुतः संबन्धग्रहः । न चासाधारणस्य संबन्धग्रहः ॥ प्ण = "र eS — a , ) किकः => , सायोगा० | २ B adds प्रमाशानि। द B omar) 8 B daw: instead of aqua १८४ स[सश्वसचद्श्योः ५, १३. शाब्दं प्रमाणं भविष्यतीत्य्ाइ | संबन्धाभावात्‌ व्याद्यभावात्‌ ॥ श्रुतिजेगतो नेश्वरकायेल्य श्वोधिकालसि, प्रयत प्रधागकाये- wea बोधिका “अ्रजामेकामि^त्यादिरसौत्याह ॥ श्रतिपि प्रभानकायस्य ॥ ee | प्रधानाल्नगदृत्पद्यतः इति श्रुतिरस्ति । तस्मादीश्वर- साधकप्रमाणान्याभासतानि९॥ अ विद्याथागादात्मनः कठेत्वमिति केचित्‌। तचाहइ॥ बोधिकेतिः शेषः ॥ अविद्याश्क्रियोगात्कदेलमिति कंचित्‌ | agate ॥ नाविदाग्तियागा निःमङ्गष्य १३ व्यक्तम्‌ ॥ दूषणान्तरमाह | श्यष्टम्‌ ॥ far Hi a ea a षिण म वाया क [य ९५ बोधक्षा० । २ So reads Aniruddha only, Mahadeva and the others प्रधागकारत्स्य । ३ BC cyanea | ec बोधकेति : सास्यद्धनश्श्योः ४, १५. acy - ATT तत्सिद्ावन्योऽन्याश्रयत्वम्‌ ॥ १४ ॥ अविद्यया विना न afe:, श्वा विना नाविद्येत्ध- न्धोऽन्याश्चयत्वम्‌ ॥ अनादित्वादीजाङ्कुरवन्नान्योऽन्धाश्रयत्वर्मित्याइ ॥ श्रविद्यायोगसिद्धौ सत्यां तद्योगे कटेतयोगे ऽन्योऽन्याश्रयत्य, कदे- त्सिद्धावविद्यायोगादितव्यथंः ॥ म च कटेत्वा विद्ययोरमादितल्मित्याहइ ॥ न वोजा इरवत्सादिमंसारग्रुतेः॥?५॥ भवेदेवं, यद्यनादिः संसारः कितु सादिः ससारः। खतिशच विश्चवतश्चक्षरूत विश्वतेामुखे विश्वाबाहरूत विश्वतस्पात्‌ | सं बाहभ्यां धमति सं पतचे- UAH जनयन्देव रकः | तस्मात्मलयेः प्रवाहविच्छेद इति ॥ अविद्याखरूपमाह । १ A प्रलय | 2 £ rg WAGATTAT ४, १७, सदेव सोम्येदमग्र श्रासौदेकमेवादितोयमि'्यादिश्रुत्या प्रणये संसारस्याभावावगमाव्छसारस्य सादिलम्‌ ॥ श्रविद्याया marae दूषणमाह ॥ विद्यात ऽन्यत्वे ब्रह्मबाधप्रमन्तेः' ॥ १६ ॥ विद्यात ऽन्धत्वे ब्रह्मणा ऽपि विद्यात sara ऽवि- Urea VT | ततश्च ब्रह्मत्वबाध इति ॥ य॒च्चचन्तरमादः ॥ fart ज्ानखरूपाद्र ह्मणः | अविद्याया श्रन्यले ब्रहमबाधस्यर प्रसङ्गः, “जिविधपरिष्छेद शुन्यत्वस्य ब्रह्मणि व्वयाङ्गोकारात्‌ । श्रविद्याया ब्रह्म मिन्नल ब्रह्मणो ऽप्यविद्ामिन्लले, च भेटप्रतियो गिलानुयोगित्व- इ्पवस्तुपरिष्छदापत्तिरिति भावः ॥ किं च, विद्ययाऽविद्याया श्रवाधो बाधो वा | se श्राह ॥ MATS नेष्स्यम्‌ः ॥ १७ ॥ oe SS Oe ay es” केरी भः भिर भो ऋ "ण मौ १ So read Aniruddha and Nigeéga; Mahideva and Vijfiina have ewag:; cf. Aph.’ 324, note 3 । & A चयु- हयन्तर माइ !, Cqarnary! ह badds वा। 38 b विविधर। ५ 0 °भिनच्नलवं। ¢ ^+ 8 0 ने'पश्ये, 9 ama सां ख्थसचरक्धोः ४, ९९. ace यदि विद्ययाविद्या' a waa, विद्येव a भवि- ष्यतोति ॥ बाध्यत रवेत्य्ाह ॥ विद्याया नेष्यःल्यापन्तिरित्य्थः | अन्ये ATE ॥ विद्याबाध्यत्व जगते ऽप्यवम्‌ ॥ १८ ॥ नगते ऽप्यविद्यात्वम्‌ ॥ चछ स्तिः जगता ऽप्यविदयात्वम्त्यिबाह ॥ श्रविद्याया दव जगतो ऽपि बाधः स्यात्‌। तया च जगन्न प्रतीये नेति, भावः tt तद्रप्त्व माद्धिन्वम्‌ ॥ १९ i र | अनादिरियमविद्या । जगतस्तदरूपत्वे ऽविद्यायाः सादि- त्वम्‌ ॥ न कमणो जगत्कारणत्वं, खभावादेव जगदत्यद्यतः इत्यचाहइ ॥ ॥ 8 । प शये oe ९ ^+. _ यद्यविद्ययादिविद्या। २० dames: ९ AC अन्त्‌ | 8 budtefa: yw AC cxwaga | सांखथसुचङश्योः 8; Rt. । शक greg पे जञगदमिनवं जायत दइत्धन्युपगमे ऽविध्चाया न्रयमिनवाया उत्य्तिवोच्या । तथा चाविच्यायाः सादिलं श्यात्‌ | एवं चानिरमौक्षापत्तिरिति भावः ॥ CTA धर्मस्य ्ष्टिकारणएतामाइ ॥ म श्वम्प पलापः प्रतिकाय? चित्यात्‌ ॥ २० ॥ ९ ्रतेरित्यत्वाव्लभावस्यैकत्वाङ्मभावादि चिषका- यौनुत्पततिः। तसमाडरममेदेन कायवेचिव्यम्‌। न TAT पलापः ॥ ।५। धमसिद्धो प्रमाणमाह ॥ कूयते चिव्यं प्रूतिमाचेण न संभवति, तस्या एकखभावलात्‌, रपि तु धमते चिव्येण | धर्मशब्देन चाबादृष्टसुष्यते ॥ म च धं मानाभाव इत्याह ॥ श्रतिलिङ्गादिभिस्तत्सिद्धः ॥ २१॥ श्रुतीति शाब्दं प्रमाणं दशित, "लिङ्ग^्यनु मानम्‌ | चु कदिशब्दायोगिप्रतयघ्रं दशितम्‌ | रमिधमेसिदिः ॥ कक 1 "यि गण्यः see —_ शिकः क) ec eum) RA प्रहञतेमिं त्वादध वसे ०, ए प्रृतेनिंचस्यात्म- भावश्ये° |e B ०दि° instead of efe; 9 AC fayfaage | ५ दशितम्‌ is omitted in b । सांख्थखवश्त्थोः ४, VB. - ६८६ यदि देशकालयोने कार णत्वं, कथं काश्मीरे, HSA’, वसन्ते चुतसुकुलेत्पस्तिरित्या इ ॥ लिक १ fey श्रनुमानम्‌ । श्रादिपदाद्ोगिप्रत्धक्षम्‌ ॥ देशकालादौनां कारणत्वमाह ॥ न नियमः, प्रमाखान्तरातकाभ्यत्‌ ॥ २२॥ नादृष्टमेव कार णमिति नियमः! किं त्वदृष्टं सहकारि कारणं, Bea षामपि कारणत्व, प्रमाशसद्धावात्‌ ॥ दुःखमयसंसारदशनादुरितादष्टमेवा ल्वि्यवा ड I नादृष्टमेव कारणमिति नियमः । श्रपि तु प्रमाणणन्तरेस्तत्कारण- लग्माकेरन्य grata कारणत्वावकाश्ादन्यान्यपि ॥ उभयचाप्येवम्‌ ॥ २३ ॥ सुखस्यापि दशनाच्छभादष्टमेवाश्तु | दुःखाभावे सुखाभिमानात्तवादष्टशब्दो मुखः, सुखकारणे गोण इत्याद ॥ ज्ज sae ae न =— = १९ > काश्लोर, C कश्लीरे। २ AC कृङमो। Re cate | eC कारणत्व, A कार्यमेवं। ५} श्त्वा* instead of ome | € B ofaarmnara FF | १९० VAI: ५; २५. इहलोके परलोके च । एवं श्रदृष्टजन्य सुख द्‌ःख, fafa सुख- मिति यावत्‌ ॥ अथात्सिदिश्चेतससमानमुभयेः ॥ 2B | रतदिपरीतसंभवा दु भयेसतुल्यत्वमिति | धर्मादीनामात्मधमत्वं निषेधति ॥ रथात्‌ णो कोन्तराददिषयात्‌ दिव्याङ्गनादिरूपात्‌ सिद्धिः उत्पत्तिः सुखस्य (परलोक दरति शेषः), तथा चः दुःखमिभितलं सुखख्ेति चेत्‌, उभयोः हलो कपरलो कयोः समानमेतत्‌ । इहलोके ऽपि हि सुखकारण्डताः सन्त्येव विषयाः, किं तु. सुखं प्रति wa: कारणम्‌ au दिसादिमिभितलयान्न सुखं दुःखाभिितं जनयितुमौषट afa तु दुःखमिच्चितमेबेति भावः 1 Tada wets दूषयति ॥ अन्तःकरणधमत्वं धमादीनाम्‌॥ RYN बुहिधर्मत्वम्‌। आत्मधमत्वेः निःसङ्गत्वश्चतिविराधः ॥ QUAM HUMSUA AGAR धर्मा- दोनामित्यचाह i १ beget २ binserts त, ५न। द Bows) oA ems | 4 कायेद्‌*' —_— =_ णे en MMBC: ४, Vo. १९९१९ श्ंघक्गो wa पुरुष इति भ्रुतेरिति भावः ॥ गणः किं गणएवति ara गृणरदिते वा । TE श्रात्माख्यः, अभये गणादिष्वपि गणप्रसङ्गः। तस्माद्वाधित एव गणः । एवं कमाद्यपौति केचिद्रादिनः । तद्षयति ॥ गुणादौ नां ˆ नात्यन्तवाधः ॥ २६ ॥ यथा पृथिव्यादीनां दष्टत्वान्नात्यन्तबाधः, तथा गुणा- दीनां धर्मादीनामपि। अ्रन्यधमस्याष्यन्यव कायेका- रणं चितिच्छायापत्येत्यक्तम्‌ द्‌ःखाभावः सुखमिति तत्रतिषेधाथमाइ। दृष्टत्वादिति शषः ॥ सुखे प्रमाणमाह ॥ पश्चावयवयागान्मुखसव्ित्निः ॥२५॥ यद्यपि मानसप्रल्छेण भावरूपं सुखमवसोयते, तथापि wars प्रमाणमष्युक्तम्‌। पथ्बावयवयेा- ९ So reads Aniruddha only ; Mahideva and the two other commentators add क्र | 2 C omits चपि श One of F. 12. [पाऽ MSS. of Aniruddha has संयोगात्‌, Aph* 332, note 2, ४ ५“ Nivega has guifeafafe:” Aph.* ५३२, note 8 । ५ C परप्रबोधाय | १९२ सांख्यद्वर्ण्योः ५, २८, गादिति" इवयवमनतुमानमिति निरस्तम्‌ । प्रतित्रा- हेतृदृष्टन्तोपनयनिगमनमितिः | अनेन WaT सपक्सक्नः विपक्षाद्माहत्तिरसव्रतिपक्त्वमबाधितवि- प यत्वं सिद्धम्‌ ।॥ सछृदशनान व्यात्िरित्याइ | पश्च दद्धियाणि श्रवयवा दव यस्य मनसः, तस्य योगात्‌ सनिक- षात्‌ सुखसवित्तिः सुखन्नानम्‌ । तथा च मानसमत्यचे विषयः सुखमिति भावः ॥ श्रय व्या्तिः किं सषत्सहचारद शेनाटग्टह्यते, उत a: । श्राय वद्किरासभयोरपि व्यािग्रेद्येत, तथा च रासभादपि ayaar- नापत्तिः | नान्यः, wan: सरचरितयोरपि पाथिवल्वलोहलेख्यत्- योरौ रके, व्यभिचारात्‌ | तस्मान्नानुमानं नाम प्रमाणं सुवचमिति केचित्‌ । तद्रषयति ॥ न सशट्‌ ग्र हणात्सबन्धसिङधिः ॥ 2 ॥ खयप्रतीतिविराधात्‌। तथा च वहिरासभयेाः ARS नादनुमानं स्यात्‌ | नेवं प्रतीयत इति ॥ केयं व्या सिरित्य्ाइ | ९ A न्योगादिभिः। & B °निगमभमिति। 9 B सपे सश्च । 9 }1) ग्द्गरनादव्यात्नि०। ya cua, ई? cele VAT: ५१ Re. १९ व्यभिचाराद शेनसदषतं सदचारद शेमं व्याभ्नियाहकम्‌ | तच्च सषृब्गूयो afa मादर इति ara: | सबन्धसिद्धिः बयार्भियदणम्‌ it व्यात्चिखरूपमाह ॥ नियतधर्मसादित्यमुभयेरेकतरस्य वा aria: a २८ ॥ उभयारिति समव्यातिकथाः कछतकत्वानित्यत्वयाः९ | रकलरस्य विषमव्यात्िकस्य धूमस्येति | तथा च यावच्चाव्यतिरेकित्वः तांभओेनापि wae’ | विपक्षस्य कुतस्तावङ्तागमनिकावलम्‌ ॥ तच्चान्तर व्यातिरिति | तन्िराकराति ॥ wa श्रासेयः । नियतं श्राधेयसाहित्यं व्याश्चिरिति मबन्धः। तच्च समव्यात्चिके wa प्रमे यत्ना भिधेयत्वयो रुभयोः, विषमव्या तिके एक- तरस्य धमादेरिति arta: ॥ पदार्थान्तरमिति मतं दूषयति ॥ न तत््वान्तर, वस्तुकल्पनाप्रमक्तः ॥ ३० ॥ — eS पि ae oad = . १ त व ey a OE oe सन म - eo - १ Corrected according to the other commentators ; my MSS. of Aniruddha have eathya उभयो ०. ^" Nagesa has, instead of नियत०, faaa’? Aph.’ 334, note 31 २1 omifaaat: | ह BC °्रेकत्वं। 8 Buna 25 १९४ SWAT! ५, १२, AAA AT ऽप्यव्यभिचारा वक्तव्यः | स TAT, विं वस्तुकल्यनयेति ॥ GAAATE ॥ वय्निसतच्वान्तरले ऽपि यत व्या्ि्तस्याव्यभिचार ` श्रावश्वक एवेति | सख एव कुतो न व्याश्चिरिति भावः॥ निजशक्तुदधवमित्याचायाः ॥ २९१ ॥ अस्ति वहधुमयेानिजा शक्तिः । सा इयेादशनेन द्यते | सेव व्यापिरिति ॥ एकदेशिमितमाह I fam सहजा या wim, तदुद्भवं नियतं afzarfea धूमे इत्याचार्याः | बहवचनेन खाभिमतलवं ज्ञापयति ॥ | प्पेयश्क्तियेग दति पश्चशिखः ॥ २२॥ यदि निजा शक्तिः, अग्युत्यन्नस्यापि वतुना दशनात्‌ “अथायं wa इति wat स्यात्‌ । न चैवम । तस्मादा- धेयशक्तिवाच्येति ॥ युक्तिमाह ॥ sentimental "णापि न eA SEER LE PT ETI Eee eee १ 0 oer व्थभिचार। सांख्य बरश्धोः ४; RS. eu aware योगे संबन्धे सति साहिव्यमिति शओेषः। तथा 4 सारित्यमाधेयश्र्यद्ववमिति । पञ्चशिख दत्येकवचनेन परमतमेत- रिति सूचयति ॥ प्रसङ्गगाच्छक्रः श्क्रपदायदूपतां जिरस्यति ॥ न स्वरूपश्रक्िनियमः', पुनवीदप्रसक्तः ॥ २३ ॥ यदि स्वरूपं शक्तिः, शक्तो मल्ल इति पुनरुक्तं स्यात्‌ ॥ युक्त्यन्तरमाह । खरूपं चासो शक्रिसेति सखवरूपगशक्रिः । तया नियमो न व्यार्िने, fa त्वतिरिक्रया wer) शक्तेरनतिरिक्रले दूषणमाह “पुनर्वाद्‌- प्रसक्तः” | ‘wat मन्त" इत्यादौ पुनह्‌ श्वा पन्तेरित्ययः ॥ विगोपानयक्यप्रम्कः ॥ 32: शक्ते देवदत्त इति प्रत्यये न स्यात्‌, “किं तु देवदत्ता देवदत्त इति ॥ अपरां यक्तिमाह ॥ देवदत्तो" देवदत्त इतिवत्‌ wat मन्त via विग घणमनय कं स्यात्‌ ॥ tee i Se el “ —_— कि —_ eel eee ९ Vijhina has weunfafaaa:; 2 A awi RA prefixes यदि। ४ Ajinserts 41 a be देवदत्त | सांखयद्धबरश्योः ५, BE. १९९ पल्लवा दिष्रनु पपत्तेः" ॥३५॥ waaay खरूपस्य तादवस्थ्यादप्रयुक्तं ऽपि, मन्ते ५"विषापनेदनं स्यात्‌ ॥ समाचानम ह ॥ पष्ठवादिखरूपस्य मन्त पयोगात्युवेमपि सत्वेन wearin ऽपि विषापनादनादि* शात्‌ ॥ | तरद्याधियशक्रिरवास्त, किं सहजगश्येति चेत्‌, तजा ॥ आधेयशक्तिसिङ्धो लिजशक्तियागः समानन्यायात्‌ ॥ २६ ॥ निजा चासौ शक्तिशेतिः निजशक्तिः, न तु खरूपमेव afm: | तथा चाधेयश्क्तिसिश्चो निजशक्तियोगः समा- नन्यायत्वात्‌। तथा च शक्तर विशेषादाषेयश्क्तियेगे वा निजशक्तियिगा वेति समाने न्यायः। यञ्च aed प्रथमं न द्यते, चिचशक्तित्वात्यदाथानां, यथा सिता ऽपि प्तापुचसबन्धोाः विनापदेशन्न ह्यते | अत VATA निजशक्तुदवमिति | Fon वं —_ Pr "वरर ae र्यी [रर [रि ज - वि ष ० भ । ९ So reads Aniruddha only, Mahadeva and the other commentators add च; cf. +]. 339, note 4) 2B oz प्रयक्तेरपि। eC aati ४} विदूषाप०। ५ b विषयायवोदनादि। ¢ AC omit xf) oA सामान्यो, B समान । ८8 dash | सांख्यदचरक्योः ४.९८. १९9 'पदाथेयोास्तादाढ्यं निषेधति | यथान्वयव्यतिरेकान्धां wreau च पश्वादिषु ब्रौद्यादिषु९ वाधेय- श्रक्रिसिद्धिः | तयेवान्यव्यतिरे कान्यां तत्तदस्द॒षु शास्लेण च aH त्कमेभेदेष शक्तिसिद्धिः ॥ शब्दाय योम्तादाक्यं निषेधयति it "वाच्यवाचकसंवन्धः WTA 139 1 arTeragua घटा ऽपि ओचग्राद्यः स्यात्‌, शब्दो ऽपि WTA भवेत्‌", अग्न्यायुचारणे मुखदादादिप्रसङ्ग ata ॥ अच हेतुमाद ॥ arava fe घटो ऽपि aitaarm: स्यात्‌, शब्दो वा चाचेषः स्यात्‌, ्रभ्चिगश्ब्टोच्चारणे qacrerfeneyg it ufMagIiqraary ॥ fafa: daarfas:’ ॥ ३८ ॥ १ C prefixes 4 fe 1 be omit ब्रोद्यादिष्‌ । श So reads Aniruddha only, Mahadeva and the other commen- tators have वाच्यवाचकभावः सबन्धः। ४ Bae wi ५ So reads Aniruddha only, Mahadeva and the other commentators have मसिः | wer SiWGTTAt ५, Re. विभिः परकारो््यत्यत्निग्रहणात्‌ | ्राप्तोपदे शत्‌, यथा ‘aa घटः इति । दडव्यवहारात्‌, यथा "गामानय qat दण्डने'ति, अचः प्रयोजकटद्धवाक्यात्रयोज्य- दङ्प्रहत्तिं दृषा बालस्य । प्रसिद्वपदसामानाधिकर- गयात्‌, यथाः पक्षी ara भक्षयतीति श्रुत्वास्रभक्ष- wa जानाति, पक्षीति तदानीं प्रतिपद्यते ॥ कार्ये व्युत्पत्तिरिति नियमं व्युदस्यति ॥ च्ाप्नोपदेशेन, यथा श्रयं घट दति । TBAB, यथा "गा- मानये्यादै । प्रसिद्धपदसामानाधिकरण्छेन, यथा “शकारतरौ मधर पिको रौतौत्यादौ ॥ कार्यान्विते शक्तिरिति मतं दूषयति ॥ न कार्ये नियम उभयथा दशनात्‌ ॥ ३९ ॥ कारे व्यत्पत्तिदृष्टा, यथा “्रहरहः संध्यामुपासीते'ति। fara चः दष्टा, यथा ^हरिदेवाधिदैवः" । तथा fe विध्य्थवादमन्त्रात्मका वेदाः। विधौ "कार्यतेकाथसम - वेतायामिष्टसाधनतायां प्रामाणयम्‌। विधिशक्तरतत- = "कषक ee EN ee SS Siege r AC omit wa; २ ATA! द B puts a after वृद्धा ४ AC का्ेक्ाथं ° | SAAT ५, 8०. wee म्भकत्वेनाथेवादस्यापि पारपर्येण प्रवत॑कत्वात्मामा- ण्यम्‌ । विहितस्मारकत्वेन' मन््रस्यापि प्रामाण्यम्‌ | ay प्रटत्तिनिमित्तत्वान्मन्लाथेवादयेोः प्रामाण्यं, नतु प्रतिपादकत्वं, तन्न । उत्पत्ता वस्ति प्रदत्यथेत्वं , श्रप्तौ तु सिङ्गाथपरत्बमेव । तस्मात्सिङ्धाथेप्रतिपा दकये- रप्यथैवादमन््रयोाः प्रामाण्यमिति ॥ अतीन्द्रियत्वादेदाथेस्य कथसुभयथा ब्युत्पन्निरित्य- जाद il काये कार्याज्विते। नियमः शक्रिनियमः, तत्रेव शक्रिरिति यावत्‌, काये टव" fas प्रयोगदशेनात्‌ ॥ ननु वेदे कार्यान्विते गशक्रिरस्तु। ताह ॥ 'लेकव्यत्पन्नस्य वेद्‌ायप्रतीतेः” ॥ ४० ॥ य श्व लोकिकास्त रव वेदिका इति सामान्यादिहापि व्युत्यल्िरिति॥ पट TD ET IEE II Ate I NTI AD = पके — ca ९ Ceo@ena! ₹ B eq instead of यत्त, Can aq ह Bomits च्यपि | ४ द द्रति । ५ So reads Aniruddha only; Mahadeva and the others have लोज्गेब्यु० | ¢ a कायै 1115102 of Fz1we | ॐ Vijiiina has श्प्रतीतिः; ef. 41011. 344, notes 2, 3 | ९०० सास्यद्वरश्योः ५, ४९. भवेदेवं, यदि वेदस्य पौरुषेयत्वं स्यात्‌, न चेव- मित्याह ॥ य एव लौकिकास्त एव वैदिका इति न्यायादिति भावः॥ श्रय वेदप्रामा्छमाद ॥ न विभिरपौरूपेयत्वा देदस्य तद्थस्याप्यतोन्दिय- त्वात्‌ ॥ ४१॥ tare निराकतत्वात्‌ अन्यस्यासंभवात्‌, मान्तः पुरुषधमेत्वेनाप्तत्वानिश्चयादेदस्याप्रामाणापत्तेरिति । वेदाप्रामाण्ये प्यागादावनाश्वास इति | बेदप्रामाण्टेप्रतिपादनाथंमाह । न वेदस्याप्रामाण्यं श्रपौ रुषेयत्ात्‌ । तच ॒विभिर्हतुभिः, Save निराकरणेन, श्रन्यस्यासंभवेन, भान्तः पुरूषधमत्रेनाप्रला निखये- नेति। wag कञिदिशिष्टो" wa: aati तच्राह । agua ATU खगेयागयोः साध्यसाधनभावादिरूपस्येद्ध याद्यगो चर त्वात्‌ ॥ नतु धर्मौ वेदाः, स च यागद्धिग्क्तादिरूपो araifexa: | तचार ॥ नो कको — ee Pe aD = । - —— ~~ = —e | ९ अपि isread by Aniruddha only and omitted by theothers; cf. Aph.’ 345, 1016 1। र (योगा०। 2 A outa | 8 a °दिशिष्ये। सां ख्यद्रण्थोः ४, 2k. २०९ न यन्ना BETA Ard वैश्ि्चात्‌ः ॥ ४२ ॥ वेश्च कालदेशपावापेश्षया, तन्निरपे षत्वे न खर्ू- पतो WAM | अ्रन्यथाऽशुङकाले न्तेच्छंरेशे महापा- लकिभिः\ कता areal धमदहेतवः स्युः । न चैवम्‌ ॥ अन्नस्य फलद शनादेदप्रामाख्यमिति व्युत्पत्त्या किं क्रियत इत्याह ॥ न aaa धमः, शद्रशतयागादेरपि धर्मलापन्तः, fa a खगेसाधनलावच्छिन्नः, स चातोद्धिय एव । ga वेग्िश्चात्‌ । ध%श्रधिकारिदेश्कालादिवेगिष्छयं हि स्वरगमाधनलवांश्रण एवोपयो गि, a aq यागादिखद्पे | च्यत्पन्तेरुपयोगमार ॥ निजणगक्तिव्यत्पत्या व्यवच्छिद्यत" ॥ vs. अयं शब्दो ऽच वाचकत्वेन मुख्यो ऽब गोण इति व्यव- च्छिद्यते ॥ व्युत्यत्िसिद्धिः कथं त्रायत इत्यवाद ॥ बोधकताख्या शब्दस्य सदना ग्रक्तिगयत्यत्या ग्रक्रिग्रडेणर व्यवच्छिद्यते, ९ AC वेश्ष्यात्‌। २ AC ama द Badds aw ec eats: | & So far the commentary is missing in 8 | द 2 खगस्य win) ऽ B fafeqr) १९८६० 18 म सन्ना afaat: संबन्धो ईपि?” 4111. 388, note ५ | etary ५, €<. Res WAAAATATIATI (a ॥ स्पष्टम्‌ ॥ अजसंबन्धं निराकरोति ॥ नाजः संबन्धो धर्मिग्राहकप्रमाबाधात्‌ ॥ ९८ ॥ संयोगो भवन्कर्मजो भवेत्‌, न च नित्यस्य व्यापकस्य कियास्ति। महदादयश्चानित्याः, कथं तत्संयोगो faa: | आत्मनां च निर्धमत्वान्न कैः प्रधानेन संयोगो ऽस्ति किं चः, येन प्रमाखेन वस्तु द्यते तेनैग्त॑यो- गय्रडशमिति धमिग्राहकप्रमाणबाधः ॥ समवायं निरस्यति i विगिष्टप्रतौत्या विगरेषणविगरेव्याधौनसंबन्धन्येव fag: तस्य च विे- घणविगेव्याभावेर ऽसंभवात्‌ संबन्धस्याजत्वमयक्रमिति ॥ समवायं निरस्यति it न समवाया ऽत्ति प्रमाणाभावात्‌ ॥९< ॥ — —_ षयि a ९ न्मा 15 read by Aniruddha only, the others have नमान ° instead; cf. Aph.’ 390, nofe 31 २ Conjee tural: AC, the two MSS. only available here, have न च which is evidently wrong! & b श्व्यानाबो । 2 “The reading of Nagega 18 qaaratfe” Aph.’ 391, note 3 | ee SWEAT? ५, Lee. समवायः RAT SMART’ वा | असंबडत्वेः कथमन्यं संबन्धिनं कुर्यात्‌ । संबन्धित्वे ऽन्यसंबन्धस्यासंभवात्‌ समवाय रव" वक्तव्यः। तस्या्यन्यस्तस्याप्यन्य इत्यन- वस्थानान्नास्ि समवायः। यकू्वविभागेन संप्रतिभासः स संयागविश्रेषवेबिव्यात्‌, यथा तत्तायःपिण्डे वहेः" ॥ यदि समवाया नास्ति, कथं शुक्तः पट इति अश्वो गच्छति शैरयमिति श्नानभित्यवाह ॥ प्रमाणभावमेवोपपादयति ॥ ona. >) fas ss + ‘ उभयवाप्यन्यथा A: प्रत्यक्षमनुमानं AT’ Yoo | उभयचापि तादाव्थेनैवेापपत्तेः, अन्यथा सामानाधि करण्यं न स्यादिति च्मभुमेया क्रिया स्यादित्यचादइ ॥ समवाये, fe sat’ चट शत्या दि प्रत्य प्रमाणं, विशष्टपरतोति- ९ A स्बंड्धो। २.५ ऽसंबडो, ¢ ऽसंबधो। द A edu 8 Corrected, A C समवायो वा । ५ Corrected, A C बहधिः। ¢ इति च्नागम्‌ is missing in A} © My MSS. of Anirud- dha omit खपि which is read by the other commenta- tors, and likewise required as Aniruddha’s reading by his explanation ; = The omission of 4 which is read by the others is peculiar to Aniruddha; cf. Aph.*392, note 1; a efafat) ९. “Nigesa 21, ९8 प्रद्यस्षानुमाने'› Aph.° 302, 7०९6 2 । rea सम्वायो । १९ ९ शुक्ख। सांश्यसुचङश्योः ४, et. RRE faavefanaivedafarn विशिष्टप्रतौ तिलात्‌ catia प्रतौतिवदनुमानं च । उभयचापि arerasaraerfary:® । ‘Te may we’ इत्धादिप्रतोति्ठ खवासनामाचकर्पिता, नायंसा- fuat® 1 किं च, समवायः संबद्धः" संबन्धिनो संबन्धयेत्‌, अखबद्धो वा, । arg तच्यापि खंबन्धान्सर वाश्थमित्येवममवस्था | समवायस्य सखरूपमेव Gag, आदावेव कुतो म तत्‌ | असंबड्त्व९ वन्याय्य- मेषेति ॥ देशागम्तरसंयो गविभागाभ्यामनुमेयेव क्रिया, न प्रत्या, खयं- करियावदिति मतं निरस्यति ॥ नानुमेयत्वमेव क्रियाया नेदिष्ठस्य तत्तदर्तारिवा" ` परासप्रतोतेः ॥ १०९११ निकटस्थस्य कियाक्तियावतारेवापराषछ्षप्रतीतेः। अन्य- था fazer प्रत्यक्षस्य बाधाद्यदि संयागविभागार्भ्या Haga, तयारुभयटत्तित्वाद्षमरलादम्रं गच्छति पुरुषे wa ऽपि कर्मानुमीयेत | ननु पुरुषकमणा संयाग- विभागसिद्धौ किमथ cal कमे खोकतेव्यम्‌ । उत्पन्नौ ab ofaua | । र b नेव fafa, ¢ enatfatz: | ह |) car धिकाः। 9 Corrected; ab संबंधः, c Gaul ५ waqat वा 18 missing inb; ¢ Corrected; a असंबधत्व, b अस- बद्धसंबंघत्व, c च्यसंबंडसंनंधत्वं | ॐ ६६९९८६४ omits खव at both places in this Aphorism; cf. Aph.’ 393, notes 2 and 3, cA वियोगाभ्यां। | २8० सास्यदङ्बरश्योः ५, Ror. भवेदेवं, अरव्यमिषाराच्‌ संयेागविभागभ्यां Ta कर्मा gard न निवतंते, fai च, अन्धकारे, Tord मे कम्प- ते' इत्यादौ कम्पमावन्नानं भान्तः, | हयक्रियातुपल- मखा तिदृरादिराषात्‌ | | UAT शरोरमित्यवाह I नेदिष्ठस्य शअ्रतिनिकटवतिनः। तन्तदतोः क्रियाक्रियावतोः। तथा चानुभवापलापो नोचित दति भावः सयेक्रिया तु दूरस्थलान्न पर्चा ॥ Gerace शरोरमिति दूषयति ॥ न पाश्चभोतिकं रीर बह्भनामुपादानायागात्‌ ॥ १०२॥ बहनां भिन्नजातीयानाम्‌। उपषटम्भकत्वे तु wut नि्मित्तत्वमस्येव | तेन च पाश्चभो तिकत्वमुच्यत इति । नास्ति BAIT प्रमाणाभावादित्यथाह y डपादानलायो गादित्ययैः। किं च, शरोरख्छ पाश्चभौ तिके षटा- का संयो गसेवाप्रत्यशलापन्तिः, योग्यसमवेतस्वेव रत्यशवनियमात्‌ # = [मीर Se मि श भ eee ao ES eee eee ee — १९ Cfa चनुकारे!। २ watt: 18 missing in C } सा स्थखवटरश्धोः VW, 0 eR. २४९ शरोर डदिविधमित्याद ii मु स्थलमिति नियम श्रातिषाहिकस्यापि विद्यमान त्वात्‌ ॥१०३॥ मनसा निराश्रयस्य गत्यभावान््रणे दे प्रात्तये मनस अश्या वक्तव्यः। स रवातिवाहिकं GANTT मिति। श्रुतिरपि “अङ्गष्टमाचं पुरुषं निश्चकष बला- wa?) पुरि स्थूलशरीरे ओन इति पुरुषः Tas: ॥ ऋप्रात्तप्रकाशकमिन्दरियं दूरे शन्दोपलम्भात्‌ का चाश्वस्फटि कान्तरा पलबम्भेखेत्यचाइ ॥ मनसो निराश्रयस्य गत्यभावद्‌ हान्तरगमने BAIT AY: | मस एवा- तिवाहिकं aaa शरोरमित्यच्यते । ्ङ्गु्टमाच पुरूष fang यमो बलादि'त्यज् पुरुषपद वाच्थमपि aq, पुरि Bantit शत दूति व्यत्पन्तेः ॥ पनेखियाणां प्राष्यकारित्वनिवमः, चच्षसतेजमतवेन विषयदे गे गमनसंभवे ऽपि ओच्ादेस्तदभावात्‌ | कितु शब्द एव वोचोतरङ्ग- न्यायेन कदम्नमुक्खलन्धायेन वा BASH गतः ओ्रोचेण गद्यते । गन्धो ऽपि साञ्रयो श्राणदेग्रमागतो घ्राणेन । एवमन्यचापि । gt’ शब्द इत्थादिप्रतौतिख्ठु भ्ान्तिरेव कारणग्रन्द विषय at "वेव्यादिमत निरस्यति ॥ ९ Cag २ 2 नेखियाशामप्राप्य०। ६५), ज्रानादश्ा* | 6]; ८दृर्‌। y cclearly चेश्यादि*। ol २७२ साव्यङूजङक्योः ५,१०५. नाप्रात्तप्रकाशकत्वमिन्द्रियाणमप्रापेः सवेप्राप्तेवा ॥ १०४॥ नाप्राप्ताथेप्रकाशकत्वं यत्पराप्तपरका TAT | WT ठ- ्िदारेण शब्देन सदह संबध्यते। BWI खच्छ्‌- त्वान्न waren प्रतिबध्नन्ति। दूरे च टल्िदारेण वस्तुग्रणम्‌। Bata शल्ञाति, कुद्यव्यवहितवत्‌ दृरत्वेनाप्रापतेर विशेषादव्यवहितमपि न wafer | अथाप्राप्तेरपि श्हाति। अविग्रेषाज्जगदृदरडत्ति सव waelaiteta | यदि प्रसारि चक्षुः, tore तदोत्यवाइ ॥ प्राप्तानां विषयासवद्धानांर प्रकाश्कलमिद्धियाणां न, श्रप्रा्तेः ्रसं- बन्धात्‌ | अथ व्याप्रलादिद्धियाणमस्लयेव संबन्धः। TU 'स्व॑प्ात्ेः" । तथा च जगदु द्रवतिं BART WHT: | तस्मादिल्णः खंबन् श्राव- ष्यक इति भावः ॥ ख" च टृत्तिरित्याइ i न तेजाऽपसपणात्तेजसं च छटेतन्तितस्तत्सिदधेः ॥१०५॥' ee nn ९ ^ यद्यपाप्नेग। २ Baga! 9c विबयासंबधानां। sb wt! ४ Mahadeva puts this Aphorism after 107 | Sie BTS: ¥, Led. Ree तेजस इवापसर्पणादुरे ऽपि प्रकाशकत्वाेजसमित्य- भिमानः। वस्तुतस्तु इलिदारेण संबन्धालत्सिदधः प्रमेय- fag: ॥ इसेरप्रत्य्त्वात्कथं इत्िसिडधिरित्यवाह i तेजस दूवापसपणात्‌ दूरगमनात्‌ न TS: | द्यः प्रमरद्रुपाः स्पुरितास्यः यत्र च। अदृष्टा नुयहात्तच सबद्धायांवनो धिका दति॥ saat af: कथं पति । तचा ॥४ प्राप्ताथप्रका्लिङ्गादत्तिसिदिः॥ १०६ i व्यक्तम्‌ ॥ sfa: किं दीपज्वालेव भागरूपा गुणान्तरं बेत्य- Ie I ग्यक्रम्‌ ॥ टे ल्िखरू पम च | 9 : £ $ fo n भागगखाभ्यां तत्वान्तर sit, संबन्धाथ सपतीोति' ॥ १०० ॥ ९ AC दवोपर । २ B omits eae; ह Thus all three MSS.; ef. Aniruddha’s commentary to 107 । 8 Cor- rected; my MSS. have eatwat: ५ This is the Ava- tirana to Aphor. 108 । ¶ 2 aqaarfa | 288 Bimasrsat: y, cer. कार्यामुमेया द िस्तश्वान्तरमाहकारिकं, अनियतः पदार्थो यतः। AMT न्नानायागात्‌ तदथं सपंति। तथा च SAG: NATSU: स्फारिताक्षस्यः यच च । अटष्टानुग्र दात्त रसंबडाथावनेाधिकाः" ॥ कथममूर्तीया TA: सपणकरियेत्यचाइ I कार्यानुमेया ठन्तिस्तत्वान्तरमारेकारिक, न भागोनवा AT: | श्रनियतपदाथेवादिनो fe सांख्याः | वाचा sage’ ज्ञानायोगात्‌ मपतोति शब्दो यथानुभवकल्यनाथेः | aq यदि चक्तविषयपयेन्तं गच्छति, तद्चयंतिवेगवत्वात्तेजसं स्वात्‌ | श्रत श्राह ॥ न xa नियमस्तयोगात्‌ ॥ १०८ ॥ श्रनियतत्वात्यदार्थानां न द्रव्य wa" कियानियमः, has, १ ( सबड्स्य । २ B afearae,; cf. Mahideva’s com- mentary to Aphor. 105 | इ AC संबधाचा० | 9 Correct: el; my MSS. have eatwar, ef. Mahadeva’s com- mentary to 1051 ya om नादक्षारिकं। ई a संबधस्य। ॐ 106 aut ws: instead of ननु | र This is the Ava- tirana to Aphor. 106 । € x@ is read by Aniruddha and Mahadeva only, Vijhana and Nagega have xae ; ef, Aph? 398, note 3) १०८ aq Bias: ४,१०९. २९१ fai q यच प्रमाणं हश्यते तदनुमन्यामहे। Tm च क्रिया दष्टा, अन्यथा वस्तुपलम्भाभावात्‌ ॥ देशभेदे भोतिकानोद्धियाणि भविष्यन्ति, यथा इखि कदष्टस्य देशभेदे मर णमित्यक्ाह ॥ za एव क्रियेति न नियमः, fa तू तद्योगात्‌ क्रिथायोगात्‌ करिया- नियमः | awa प्रमाणं दृश्यते तज fda: । afafmarat ख विषयप्रकाशः साधक इतिं भावः॥ देशभेदे भोतिकानोद्धियाणि भविव्यन्ति, यथा टृिकदष्टश्य मरणमिति | तत्राह ॥ न देशभेदे ऽप्यन्यापादानताम्मद्‌ादिवन्नियमः ॥ १०९ ॥ स्वशरीर wa व्यापिखरीता, आंकारिकागीन्दरि- याणि। तद्यभिचारे धूमे ऽप्यम्निं arate ॥ पाशच्चभोतिकमिति व्यपदेथे हेतुमाह ॥ अन्योपादानता ग्डतोपादानकत्वम्‌ | इद्धियाणामिति शेषः । किंतु अ्रस्मदादिवत्‌ श्रस्मदादोौद्ियाणामिव नियमः श्रादंकारिकत्वमेव। आदकारिकाणोण्ियाणौति खण्रोरे व्ारभिग्टंहोता। तद्यभिशारे wat ऽप्यभ्चिं व्यजिचरेदिति भावः॥ १ 1) inserts इज्तिकियेन्यथः। २ Nivea reads गसमदादाविष निग्रमः; ef. Aph.? 399, not 2 | २९६ सांग्यस्चरत्योः ४, Ut. यदि न पश्चण्ठतोपादानकं wort, तरिं पाञ्चभौतिकमिति WIT: कथम्‌ । TATE ॥ नि्ित्तव्यपटे शत्तद्यपदे शः ॥ ११० ॥ पष्चोपादानता निषिद्धा, न निमित्तता। तेन पाश्- भोतिकमिति व्यपदेशः | कति शरोरभेदा इत्यत ATES ॥ पश्चश्वतेतिर निमिन्तव्यपदेशात्‌ aguen: पाञ्चभौ तिकेति नेमिन्नि- कव्यपटरेग.ः | उपादानतेव निषिध्यते, न निमित्ततेति भावः ॥ WATASTATS ॥ ऊष्मजाण्डजजरायजेादिजज सं कल्पज मां सिदिकं चे- fa a नियमः eee i ऊष्मा दन्दश्रकादिः। wwe: पक्िसिपादयः" | जरायन्ना मनुष्यादिः | उद्भिज्जा दक्षादयः। संकल्यजेा , AB vase! २ ० पञ्चग्ते। BAC °जरायन उद्धि- ee; 8 संकल्पज is read by Aniruddha only (cf. the commentary) ; the others have atafeqe which reading is erroneously exhibited by my MS, B (but in the text only, not in the comm)! ५ AC परल्तिसपाः | ¢ AC omit the Visarga | SGYGZATAT W, UVR. ७७ मन्बादिः। सांसिदिका मन्त्रौषधा दि सिडकः। चखत्वाये- afa न नियमः ॥ देहे fa भूतं प्रधानमित्यत्राह | सांकर्पिकं मन्वादिशरर, सांसिद्धिकं मनग्लोषधादिसिद्धिजमिति हेतोः wardafa न नियमः ॥ स्वेषु एधिव्युपादानमसाधारण्यात्तद्यपरे णः पृव- वत्‌ ॥ ११२ ॥ सर्वेधिति बाहुल्येन, (लर्यादिखाके वै जसं शरोटरत्निति श्ुतेः। ततापि बहुतरपाथिवावयवावष्टम्भ कत्वं ५, अ- wae चानुपभे गात्‌, | पुववदिति सवमेवाक्तम्‌ ॥ देशे प्राणद शंनान्तस्य देशारम्भकत्वशङ्का मपनयति॥ स्वषु श्रोरेषु पार्थिवमित्थमाधार णव्यपदे शात्‌ द्र्यादिणोकम्ये amafenar ऽपि पार्थिंवावयवावष्टमभकल्वमेव तेजश्रादेः२, उप- भोगे पार्चिवावयवानामेवोपयो गात्‌ | तद्पदेशः इतरण्डतव्यपदं शः | पुवंवत्‌ निमिन्ततयेत्ययः* ॥ प्राणो वायुरिति मतं निरस्यति i 3 ॥ 8) ee भवो ९ AC नपा्थिवावयवोपद्म्भकव्वं। २1 खन्स्यं बान्यदनमुपमोगात्‌ | 8 b cqgarnaa ax: 9 a नियमतयेग्चचयः। ५ The Avatirana is missing in a | ase सास्य चररत्थोः ५, १९४. न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिषः ॥ ११३ ॥ भौतिकवायेर्देहारम्भकत्वं, न तु प्राणवायेभोातिकत्व श्राणात्सवेमजायते'ति श्रुतेः | rae eat fad चारम्भ- कत्वभ्रमः९ | सर्वे न्दरियश्क्यार प्राणा धायेत इति याव- दिनद्दियं" तावत्तत्सििः प्राणधारणसिद्धिः | देहे निष्यन्ने आत्माधिष्ठानं, sranfufea ar दे हनिष्यत्तिरि तिः निग यमाह | ट eo @ ^ क fiz ie SUMARA वायोने प्राणत्वं, सवे लदरियश्रक्रितः स्वंड्दियशक्रिर्पेणः afeg: प्राणएसिद्धेः९" । सामान्यकरण्डत्तिः प्राण दूति भावः | भाक्तरधिष्ठानाद्वागायतननि्मौणमन्यया पृतिभा- वप्रसक्तेः'' ॥ ११४ ॥ १ +. BE, Hall’s statement “ Instead of तल्तिद्धेः, Vedinti Mahideva has तत्सिद्धिः?» (A ph.’ 403, note 2) is wrong ; none of my three MSS. nor the commentary offers this reading) 2 B वारम्मक्षत्वविभमः। 3 Boog: | eB aagifea| ५ प्राशधारणसिडिः is omitted in AC) ¶ ^+ (~ faye?! OAC देदलिङ्निष्यत्तिरिति। =< } 22, € 9 णख्पे। १० bo omit cafes, १९ So reads Ani- ruddha only (A ewafe:, C evefem:); Mahadeva ouay:, Vijiiina and Nagega गप्रसङ्गात्‌ ; ef. Aph. 40-1, 11५1८ 1 | सांखदजरश्छोः y. tee. Ree स्फुटम्‌ ॥ प्रधानमुखत्वाच्छरीरस्य तद्दारेरेवाधिष्ठानं भवि- च्यतोत्यश्राह ॥ योगौ बौोजमारणभ्येत्यादिः९। श्रषिष्टानात्‌ संबन्धविगेषात्‌ । पूति- भावः दु गेन्धिता ॥ पुरुषस्य UAT प्रधानम्‌ | तद्ारैवापिष्ठाममस्त्‌, न तु खात- wan, बोजादौ । तचा ॥ yaa म्व।म्यधिच्ितिनकान्तात्‌ ॥ ११५॥। नक @ जे wa ऽवलम्बिनीर सवच "सखस्थितियंथा, तथा जडस्य प्रधानस्याधिष्ठानान्र पुतिभावविराधः" ॥ ब्रह्मरूपनिरूपणायान्येषां तुल्यरूपमाह ॥ प्रधानद्ारा पुरूषस्याधिष्ठितिः, नेकान्तात्‌, व्यभिचारात्‌ मवं विद्य- मानत्वादिति यावत्‌ । ‹पूतिभावविरोधिनोति शेषः ॥ gufagerda ata दुःखाभावं amare | पमाधिसुपुतिमेपेपु ब्रद्यरूपना॥ ११६॥ (मीर वीभि ररी ea न्त्धादि। 2 ACand 016 9 I. ५. Hall’s MSS. (Aph.* 408, note 2) have zmaneret | द Corrected; A ऽबल्लम्बिनि, C ऽवनम्बितेन, B afaaa) 8 A C afefae: yAC ofaxtu: i ई cinserts4| ॐ 0 सिर । sa “Sane । ५१. ^ । Rye UiVTGITAt: १, २९८. ब्रह्मणा सह तन्यरूपता, TAT WMATA, न तु ब्रह्मरूपता ॥ ब्रह्मणः खरूपमाह ॥ Bea’ द्‌ःखलासवेद नम्‌ ॥ ata विग्रेषमादइ ॥ दयाः सवोजत्वमन्यस्यर तङ्कतिः ॥ ११७ ॥ दयाः समाधिसुषधोः सबोजत्वं सस्कारवस्व, अन्यस्य AAA बोजदहदानम ॥ समाधिसुषु्यादष्टा निर्बटत्तिकत्वात्कृतरत्यता, न तु भेषस्येत्यचाइ ॥ सबोजत्वं पुनद्‌ःखप्रयोजकमंस्का र वत्वम्‌“ | तद्ध तिः सस्कारहतिः ॥ मोच प्रमाणमस्तोत्याद |i दये रिव बयस्यापि, दृष्टत्वान्न तु दौ ॥ ११८ I षी — णमी रणिरीर ae rr =+ न= 9 क, १ B offers, in place of this commentary and Ava- tirana, the beginning of Vijhina’s comm. and his Avativana to Sfitra 117 २2) ब्रह्मखसूपता। श So reads Aniruddha only (A C aatsaaqe); Mahadeva सवो जत्वमन्यच, Vijiiina and Nigesa सबोजमन्यच ; cf. Aph.’ 406, note 41 ४ b ग्सख्कारत्वं। ५ ^ Vedinti Mahadeva omits अपि" Aph.* 407, note J | SAAS: १२२६. २५९ चयस्यापि मेक्षस्यापि gear जुत्यनुमानप्रतिपाद्‌- area, न तु डौ सुषुत्तिसमाधो । सबीजत्वा- चयाः शतरृत्यता trailer | रागादोनां बन्धहेतुत्वात्‌ किं वासनयेत्यत ओह ॥ aut सुषु्निः sarefagt’ यथा वा समाधिरागमबिद्धः, तथाः मोको ऽपि wrafag: 1 aafa दौ सुषुर्निषमाधौ नाल्धन्तपुर्‌- धार्यौ सबौोजत्ात्‌, कि तु ate एव निबोंजलादिति भावः॥ रागादौनामेव बन्धहेतुत्वात्‌ fa संस्कारापरपर्यायवासनयेत्धत आदर | वास्नयानर्थस्यापनं" saat ऽपि, न, निमित्तघ्य प्रधानबाधकत्वम्‌ ॥ ११९ ॥ न Seta बन्ध दति वक्तव्यम्‌। वासनया नथेखयापन- मवश्यं कतव्यम्‌। देाषाणमेव निमित्तस्य प्रधानस्य मुक्तौ बाधकत्वं वक्तव्यम्‌ । मुख्यं च वासनेति ॥ दूषा दिशचेपे बेगां स्या त्संस्कारात्कम कमणा च संस्कार "इत्यनेके संस्काराः। तन्निषेधति' ॥ ९ 817861४ at] २३. न्त्या । RAC न वाननाया ara y- बल्या पनं , cf, Aph? £09, notes 1,21) छ ^ योगा ५८ inserts wa) € B इत्यनेकसखारा्चिर्स्यति। सांस्यदधनरश्योः ५, १२०. RY दौषयोगे ऽपि रागादियोगे ऽपि । वाखमथैव “areal सौन्द- यांसौन्दय्ञानम्‌ | कारणमिति ओषः । wat न रागादेरेव बन्ध- हेतुत, किं तु निमित्तस्य रागादेरपि निमिन्तस्य" वासनायाः प्रधा- waa मो चवाधकत्म्‌ | तश्माद्वासनोच्छेद एव यतितव्यमिति भावः ॥ । इष्वादिचपे बेगास्यसं सकारा क्किया fray स Tatar राज्निरब्यति ॥ ua: संस्कारः क्रियानिवेतका", न तु प्रतिक्रियं सं- स्कारमेदा! बह कल्पना प्रसक्तेः ॥ १२० ॥ शकसंस्कार पशे इषेन्टेपात° इत्युक्तम्‌"। परिणामपे ख एकस्येव मन्दतरादिंपरिणामात्पात इति बहु कल्य- नायां नैरवमिति। रका विषयः, यत रका afe:, सत्सदिति प्रत्यय- स्याविओेषां दित्यत आद । | Me Rete ce ॥ 1 go en १8 omits crarfeat® ऽपि 2 a ग aude. instead of श्न | हे b omits श्य सोन्दयं ० | 8 aomits रामादेरपि निमित्तस्य । ५ Corrected; 4 Babe °निवतकोे, ¢ °नुवतंकषो; cf. ^ ]11. 411, 1106 1 । ई A C omit सचखारभेदा। ॐ B दषोगापात, C xata wai ८ AC xgeaai; € B arte instead of मन्दतरादि० । १२० A yaa: स्यादबिद्ेषा०, C प्रचय wrfafatate | सां ख्थस् वङ्श्योः ५,९९२. २५द्‌ स्यष्टम्‌ ॥ नन्वे कस्मालछंस्कारादेका किया ततः sare इति शोके बृ्धि- रस्ि। TATE i न aimafafaaa: ॥ १२९॥' यथा सदिति प्रत्यये ऽबाधितः, तथा घरपटादिप्रत्ययेा ऽपि। सदिति प्रत्ययश्चः सामान्यविषयः aw बाद्यवद्वावेकस्येवेति नियमः | पाञ्चभौतिकं MAMTA | कतिभूतारम्ध-स्वाव- रमित्यबाइ ॥ एकस्मादेव बह्यः* क्रिया इत्यपि बद्धिरस्ति। तस्मान्नाचवादेक एव GAIT: ॥ अङ्ग मश्ररोरन्यायं स्थावरे ऽतिदि शति tt द छगुन्मलतं।पधि वनस्यलिव्रणवीरुधा'दौनामपि MAR AMARA पूववत्‌ ॥ १२२ ॥ ee al ee ag? ES [० 7 षि eae =f --——. <= = aes न्ह न्धो = ग्व चक or = =_ @ ee ek. ase @ ws ~ ९ Vijnina and Nigesa combine this Satra with the following one| २ AC omit च। @ B बाह्वो विवेक | ४2 रकस्मारेशः। ५ AC cate instead of न्धा, the reading of B and of the other commentators | 2५ 8 STITH: ५, २२९, पुंवदिति भागायतनत्वात्पाश्वभोतिकम्‌ | मागायत- नत्वं च जम्मान्तरीयक्रिया विशेषात्‌ जोवात्मान रव ्यावराश्रयतामुपगच्छन्ती ति श्रुतेः ॥ TT सतिरप्यस्तीत्याह ॥ वर्त्‌ रिति दकप्रसारिणो लता ॥ श्र प्रमाणएमार ॥ WAT ॥ १२३ ॥ व्यक्तम्‌ । तथा च "सभिवादितश्चये विप्र ्ाशिषं न प्रयच्छति | शू्मशाने जायते sa एभ्रकङ्निषेवितः ॥ शरीरजैः कमरेषेर्याति, स्ावरतां नरः | वाचिकैः पक्छिण्डगतां मानसैरन्त्यजातिताम्‌ ॥ इश्ादीनां Zea कर्माधिकारिता स्यादित्यत राह | श्रभिवादितश्च गात्‌ ॥ q — > eens जातिताभित्यादिखतेस्तेषामपि शरौरलाव- | १९ 2 जग्भान्तर०। 2 Cui & Baa) 9 This read- ing which exhibits one syllable too much in the first Pada 18 found in all my six MSS.) ५ ^ (शारीर कमेभिद्ेयाति। ¢ Viz. the two S'lokas quoted by Ani ruddha| © bo witfcate | सां ख्यद्‌चर्क्योः ४, १८१५. २.४ टलादेनां श्रोरतरे, कर्माधिकारापलिं निरस्यति ॥ न देह मावतः कमाधिकारित्वं वेशिच्चश्रतेः ॥१२४॥ Mazer aia चाण्डालादया न कमोधिकारिखः, किं पुनः स्थावरा इति, वि श््टदे हस्य कमोधिकारित्वात्‌॥ देदभेदमाह ॥ श्रयो समया विद्ानपयदस्तो ऽधिकारोति भावः ॥ देरभेदमाह ॥ विधा चथाणां व्यवस्था कमरे दापभेगरेराभयदेदाः ॥ १२५ ॥ वीतरागाशां फलसंन्यासेन कर्मकर णात्कमटेहः। पश्चा- दीनामुपमेागदेहः। भागिनां कमोधिकारिणां कमाप- भेगदेदः ॥ चतुथमनधिकारिशंः Sears ॥ वौतरागाणं फलन्यासेन कमं Haat कमदे दः । पश्चादौनासुपभोग- देहः । भोगिनां कभिंणमुभयद दः ॥ eau’ Sway ॥ , be wifes) 2 Buquafunfia | १२ चतुचर। Rud सांख्य बरर्च्योः ५, Lr. न किंचिदष्यतुश्यिनः' ॥ १२६ ॥ शविद्यादनुशयं द षेःपञश्चात्तापानुबन्धयाः APIA: | अनु- ufaar योगिना न किंञिदपि सर्वानधिकारात्‌ ॥ नित्यां बुं निराकरोति । wane प्रारथकमेगेषः, सा ऽस्यासौत्यनुश्यो, TS ज्ञानिने Tew: | म किंचिदपि mata गेषः। ज्ञानो" arcade भुश्जागो न विधि- निषेभेष्वधिकरियत दति भावः। ोवसंबन्धिन्यो भ्ानेच्छाशतयो यद्य्यनित्यास्तयापि केचिन्नि्या भविष्यमौत्यत श्राह ॥ न बुद्यादि नित्यत्वमाश्रय विग्रषे ऽपि वड्धि वत्‌॥१२९७५॥ व्यात्तिखदूपस्य' व्यभिचारे सववानाश्रासः। तथा बा- अयविभेषे, चन्दनप्रभवस्य वेर नुष्णत्वम्‌ ॥ दूषणान्तरमाह ॥ यद्य्या्रय विशेषः wats तथापि ज्ानादयो ऽनित्धा एव तच खः, खक्ययज्ञानादिषु afar) शअ्रन्यया चन्दनप्रभववङ्केरनुष्णत्व- मपि स्यादिति भावः tt जा, (किनि le site ep a Ee EPR ET [म ९ A न्नु्नायिनः। ९ Bea) र A 1 अमुश्रायिगो। 9४ mf, ५1 वाप्तरूप्स्य। ¢ 13 चाथ्याविश्रेषे। सां स्यङ्कडष्योः ४, २२९. aye रश्यो ऽपि aratare ॥ RAIA ॥ १२८ ॥ tacenaena, श्रात्मनां च धर्माभावात्‌, प्ररति- धर्माणां परिणामित्वात्‌, महदादीनामनित्यत्वात्‌ | न खानित्या्रया wat नित्या भवितुमदन्ति, तस्मान्नित्य बुदधराश्रयेा नास्ति ॥ मखिमन््लौषधितपःप्रभावात्सिदिदेष्टा, न तु याग- सिद्धये दष्टा इत्यत्राह | ईश्वरस्य भिरारूतत्वात्‌ ti मणिमन्तौ षधितपःप्रभावजमिद्धयो दृष्टाः, न तु atafaga: | aAaTs il यागसिडये ऽप्योपधादि सिहिवन्नापलपनीयाः ॥ १२८ fh शखिमादिसिहिकायब्यहपरपुरप्रवेणदयेा दष्टाः, ते च मन्त्रादिभ्यः छद्रसिद्चिप्ररेभ्यो ऽसंभवन्तो यागमेवा- वलम्बन्त इति नापलपनोयाः ॥' wee ह , । i aa ९ Mahadeva copies this commentary literally, only putting मावः in place of नाप्रलपनोयाः। 33 ° eye BiG ITUT: ५, १६३०. wamaTat चैतन्यादश्ने ऽपि संहताः शरोर- भावमापन्नारूत विष्यन्तो त्या ॥ प्रयग्डूतानां वचेतन्यादशेने ऽपि रेहाकारपरिषतेषु eae ary il न मूतचैतन्यं प्रतयेकानुपलम्भः, सां इत्ये, च Atel THB ॥ यस्य स्वल्पा" शक्तिरस्ति, तस्य समुदायान्महच्छक्षिज- यते यथ। तन्तनां स्वल्प श्किम?† समुदा याङ्जबन्यन- जरतिर्हसते। न तथा" भूतानां एथक्‌ चेतन्यं दष्ट, येन nivat चैतन्योद्धदः स्यात्‌ । संहतत्वाविेषाग्मृतदेह - स्यापि चेतन्यप्रमङ्गः | तस्मादन्य रव Wa | उक्तम- र्डं प्रसङ्गानुप्रसङ्गेन व्यवहितमिति सारितं, तेन न पुनरक्षम्‌॥ सा दत्ये चेति वीसाध्यायपर समाप्तौ ॥ "जणनवाणिनकः ee nme = १ AC repeatzam! २ So reads Aniruddha only ; the text of Mahadeva 13 that of #* 1111812: wa args: (thus also my MS B); cf. Aph. 418, 106 ~| द्‌ Ihe other commentators insert sfa, and so does my MS 1; ef. the last clause of Aniruddha’s commentary. पि 020६8 has eaiva, ef. Aph 418, note 31 ४ B यस्यामुख्था, after which there is a lacuna in this MS extending as far as श्ग्रक्तिमता। ५४ B खन्प° instead of aut; ¢ AC परसक्तानु° | BC omit eufze BWI: च, Re. ९५९ ay fe प्रत्येकं खभ्या शक्तिदुंष्छते, भवति aa card ऽधिका भरक्रिः, यथा तनूनां सक्पशक्रिमतां ससुदायाङ्गजबन्धेलदक्रिः | न्‌ ख तथा तानां एथक्‌ चेतन्यं दृष्ट, येन सां हत्ये चेतन्योद्धवः स्मात्‌ | ent ऽप्यथ व्यवहित इति पुमः स्मारितः ॥ वोष्याध्यायसमा्यथो ॥ ~ -न ब्दी - दूति कापिलं पां स्यप्रवचनस्वरत्तो परपक्षनिजया^- ध्यायः UA! | AAAI कथिते परपक्निज- यांनन्तरं तमेवं संकलय्य तन्न्यायेन वुं TT ध्यायारम्भः इति बेदाग्तिमहादेवहृते सांख्यप्रय्मटन्तिमारे पञ्चमो ऽध्यायः ॥ वष्टस्तन्ल्ाध्यायः ॥ कवक क क, (षय [व ह ति 7 1 9 ' ५{ त स | wat. Ge कोका अषि @ = अने प्व ९ ए आओकपिल०। 2 AC न्निकयार । ९८ efauute | सा ख्यसुखश्क्योः ई, २. तच प्रायग्रः gaia एवायं उपरंटिषते। रूचाण्छपि प्रायग्रः ष्यष्टानि, कचिद्नाख्यायन्ते ॥ RATA नाल्तित्वसाधनाभावात्‌ ॥ १ ॥ स्यष्टम्‌। सामान्येनात्मन्यविप्रतिपत्तिः | विशेषनिरूपणमाह ॥ देहादिव्यतिरिक्तो sar वैचित्यात्‌ ॥ २॥ VA बाल्यकौमारयौवनवा इकदेदमेदादनेका- मत्वप्रसङ्गः, BZA दे हे नाशात्‌ तस्य" जग्मान्तर वैचि- व्यानुपपत्तिः। अरतिश्च छपाशणिपादा जवना ग्रहीता पश्यत्यचष्छः स ALITA: | स वेत्ति सव नहि तस्य am तमाहरग्यु पुरुषं पुराणम्‌ | हेत्वन्तरमाइ | es भे ee ण eee ate १ Muahideva reads atferg; cf. Aph.? 419, note 2 | ९ Mahddeva omits se; ef. 4 1011. 420, note 3; श B Ue । ४ ^+ (कत ५ 23 कस्यापि। Bigs: ई, 8. २६९ ध षीव्यपरैशादपि ॥ ३ ॥ मम देह इति न्नानमस्ति, भेदे च षष्टी श्रूयते । Bat ऽहमिति सामानाधिकरण्यमस्तीति' चेत्‌, न, देहे प्रत्युपमेगात्तन्निमिन्लो ऽयं गौणः प्रत्ययः ॥ शिलापुचकस्यः शरोर मित्यमेदे ऽपि ष्ठीश्रुतेने भेद इत्यचाह ॥ । मम रेड इति ज्ञानपूरवंकाच्छन्दाभिल्नापादिव्यथेः॥ न शिलापुचवद्मिग्रादकमामबाधात्‌ ॥ ४ ॥ न, तच प्रत्यकषेरैवांभेदप्रतीतेः wel बाधितेति are: प्रयागः सुखयसंभवान्नोणेा ऽ. नास्ति ॥ सुखेात्कर्षात्छतक्त्यता स्यादित्यत ATX ॥ चिलापुज्रकस्य शरौरमिति-वश्न भेदव्यपदेशो गौणः, किंतु सुखः, Ufa श्रात्ममो arean श्रोरादिमेद पाहकेण मानेन प्रत्धचानु- eee ० चकः १ Bomits इति। & } पुरस्य । इ A wetfai ° Ma- hadeva reads faergawae; the remark Aph.* 421, note 3, is not confirmed by my MSS. of Aniruddha | y Aomits खव । दई ^ (षि । 9 7 owmsry i शद stat: ई, द. मानश्रब्दरूपेण गौणत्वस्य बाधात्‌, शिलायु्कम्यः शरौरमित्यच् तु प्रत्येशेवाभेद यहात्‌ | ait ऽदमित्यादिश्ु प्रेम्णा तादाल्याभि- मान दति ara: tt RAAT aga रतरत्यता ॥ ५ ॥ सुवेत्कर्षस्यापि छयित्वान्र छतकृत्यता। अल्धन्तद्‌ःखु- निषटन्निस्तु तथा, अ्रपुनरारत्तः ॥ सुखाभावस्यापि विद्यमानत्वान्पुरुषाथेत्वमित्यचाह। न तु" gata, तस्य चेयिवात्‌ ॥ यथा Vera पुरुषस्य, न तथा सुखाद्भि- ATT: ॥ ६ I मुखे द्ःखस्यावश्यंभावात्‌। यदि सुखे सति दुःखमवश्यं भवेत्‌, कः सुखम मिलषेत्‌ ९ | तस्मादुःख बह लत्वाहुःख- निद्तिरेव पुरुषाथेः ॥ सुखस्य हेयत्व माह ॥ — i ९ 2 शिलाएष्रक° | & Mahfdeva and Nageda read देषः instead of @m:; cf. Aph? 423, note 21 ₹ Corrected ; A °ममिलबेद्न, C eafawaa; in B there is a lacuna in this commentary | eimqgwewmt ¢, ख. Re धया सुखे ऽपि दुःखःत्‌ दुःखावणष्टभावात्‌ देषः, तथा दुःखे ऽपि सुखात्‌ wag लन्यमानात्‌ः श्रभिलाषो न। सुखं हि बल तरदुःखमिभितमिति म सुखे ऽभिलाष दति भावः॥ ममु कस्यचिद्‌ खा भिञ्रिनमपि सुखं भविव्यतोत्यत श्राह ॥ कुचापिका भपिसुखौ a’ on म्बयमेव चिन्त्यताम्‌ ॥ प्रत्यष्टमेव वनितादीनां सुखदे तुत्वमित्यबाह ॥ द्‌ःखामिशिते* सुखे safat स्यादित्यादि? i क # नन्वस्तु द्‌ःखमिगरण, सुख तु काम्य भवेत्‌ | श्रतं WIEN तद्पि दुःखप्रवनमिति दुःखपश्च निशिपन्तेः विवे- AAT! ८ ॥ [ककण ग व, "षय मी ~ an "शिक्षि १ ] 0111115 लभ्यमानात्‌ । ₹ a agate, b बभ्तर०!। Eh ewe instead of ewte | 8 This reading is peculiar to Aniruddha (B omits न); Malvideva has न कुच्रापि at ऽपि aztfa, cf. Aph? #24, note 1; he, however, fol- low Vijfiina and Nagega in omitting 471 ५ All threo MSS. insert fai ¢ a Bate, ५ ara instead of Ra ऽसति | eac omit earfz! =< So read =Aniruddha, Mahadeva (a fafaufa) and my MS. of Nigesa; Vijnana निःल्िषन्ते | 2६॥ स्मुच डश्योः ६, Ve. खगादोनामजने Baal च द्‌ःखमिति खसंबेदनमेव प्रमारमिति | सुखमेव परम पुरुषार्था, न त्वभाव, इत्याह ॥ खर्गां्र्थाजनचचथभयद्‌ःखमस्तयेबेति भावः ॥ सुखस्येव पुरुषा चेत्यं लोके दृष्टं, न दु खाभावस्येत्यत श्रा ॥ मुखलाभाभावादपुरुपायथत्वमितिः yar देवि- - ध्यात्‌" ॥ € ॥ "रागि सुखं, वौतरागाणां दुःखाभाव इति ॥ विशेषगुणाच्छित्तिमुक्तिरित्यचाह | रागिणणं सवं पुमथेः, बौतरागाणां पुनद्‌ :खाभाव इति ॥ निगुत्वमात्मनो ऽसङ्गादिभुतेः' ॥ ye | १ AC नाभव। ₹ ABC ० पुरष। यमिति | ३ So reads Aniruddha only, the others tq; cf. Aph.’ 424, note 4, ४४ and one of क. E. Hall’s MSS. have #feana, see Aph.’ 424, 110६6 2 । ५ A inserts the following 8110190, which is found in C at the end of the commen tary to 8079. 10: तथाच, दुष्डामावो ऽपि गाबेद्यः ए रषाधतयेष्यते | गडि मूद्धाद्यवद्ायं vert दश्यते सुधीः ॥ ¶ Thus only Aniruddha; Mahadeva and Vijfiana garfant:, Nigeda sagwat:, cf. Anh.’ 425, note 8 | सास्य नद्योः ¢, ९२. ९६५ किेषगुखनिषेधात्सामाग्धगुशस्वौकारः। तथा चास- ्गादिश्रतिविरोधः स्वात्‌ ॥ TUAW: पुरुषः, काथं ware ऽभमाश्नरक इत्ध- बाह ॥ वि्रेषगृणोच्छिभ्तियुकरिरिति पशे सामान्यगणख्योकार आपतेत्‌, ख च श्चुतिविर्डधः ॥ नन्वसङ्गते पु दवस धर्मात ऽधर्माश्रकमि ति कथम्‌ । ATT | परधमत्वे ऽपि तत्सिद्धिरवितैकात्‌ ॥ १? ॥ प्रतिधमत्वे ऽपि प्ररतिपुरुषाविवेकालच्छायापक्चा- ma: स्वगोदिप्रात्तिरित्यभिमानः i अविवेकः fa arfecarfedarre | अनादिरवित्रेको SUA दावदयप्रक्तः॥ १२॥ यदि सादिरविवेको भवेत्‌, Tee: पूरब, मोक्षः स्यात्‌ तदुत्पत्तौ च बन्ध दति मुक्तस्य बन्ध इत्येका दोषः | ९ AC insert g@ between धमात्‌ and eat) 2 This commentary is simply copied by Mahadeva, only तव्‌ being omitted before ete । ३ ए omits wa | Ji २६६ सास्यरचटत्वोः ६१२४. अविवेकप्रागभावस्यापि वि्यमानत्वान्मुक्तिसिङ्खाववि- वेकनाशा॑मनुष्टानं व्यमिति दितीयो दोषः ॥ अविवेको ऽनादित्वात्किं नित्यो ऽनित्यो वेत्याह ॥ चदि, सादिरकिविको भवेत्‌, तरं तदुत्पत्तेः ya मोः खात्‌ तदुत्पत्तौ च बन्धे इति सुक्रस्य पुनरबन्धापन्तिरेको दोषः । अवि- बेकामावस्यापि विद्यमानत्वाकक्तिसिद्धावविवेकनाश्राथः यन्नो ca चैकः urfefa दितोयो टोषः॥ नः नित्यः स्याद्‌ात्मवदन्यथानुच्छित्तिः' ॥ १२ ॥ नित्यो दिधा, ज्रश्यनित्य stan, परिणामिनित्या gufa: | न दयमण्यविवेकः, fa त्वनित्य रव ATH! अन्यथा नित्यत्वे ऽनुच्छित्तिः। भ्रात्मवदित्युपलक्षण, प्रशतिवदित्यपि' द्रष्टव्यम्‌ ॥ ऋ विवेकनाशः केनेत्याह fi श्रात्मवन्न कूटस्थनित्यः, नापि प्रशृतिवत्परिणा मिनित्यः । अरन्या नित्यत्वे ऽनुख्डिन्तिः स्यात्‌ ॥ प्रतिनियतकार णना श्यत्वमस्य ध्वान्तवत्‌ ॥ १४ ॥ ९ यद्यपि। 2 b न्नाग्राच। र AC insert gemufc- ज्ञामि० | ४ “Nageéa has स्यादात्मवदु च्छित ” Aph.” 127 note 3; ५ A omits afi । aimee: ¶, १२६. aqs यथा WTA नाशकः प्रकाश इति॥ चको नाशक इत्यक्चाह ॥ यथा ष्वाग्स्य ADA: प्रकाशः, TIAA ॥ ्विवेकमनाश्कमाड़्‌॥ चापि प्रतिनियम ऽन्वयव्यतिरेकात्‌ ॥ १५ ॥ चव्धभिश्वारादिवेक रव नाशक sha | किमविबेकादद् आत्मा, अथान्यदपि बन्धकारश- मस्तीत्यशाह ॥ रिबेकस्थातिरिति Fe: ॥ 'प्रकारान्तरासंभकादविवैक VA बन्धः ॥ १६ | व्यक्तम्‌ ॥ AR! RAATAT पुनबन्ध इत्यजा ॥ बन्धः संखारो ऽविबेक एवेति कार्यकारणयोरभेदो पचारात्‌ । धर्मा- दिकं तु ख्कारोति भावः॥ मुक्तेः कायेत्वालागमाश्द्याह ॥ ९ bfatate) ९ The statement of ए. E. Hall that Mahadeva has warttarctaratze (Aph.’ 429, note 1), is contradicted by my three MSS. | =e wee. १) [ + Cie: Cause २९८ साव्थसु चडश्थोः द, १८. न मुक्तस्य पुनवन्धयागेा ऽप्यनाटत्तिश्रुतेः ॥ १७ ॥ श्रुतिश्च “भ्राता त्रातव्यः प्ररुतिते farmer न पुन- रावर्तत' इति। "न्यायश्च भावकायस्य नाशात्‌, दूःख- निषल्िह्वभावरूपेति । | विपे दोषमाह I अपिश्ब्दादिवेकस्यात्या gfm समुद्चोयते। उभयनाप्यनाटन्ति- श्रुतेः “श्रातमा WAT: परति at faawat न पुमरावतत' इ- gra: | भावकार्ष्टेव भाश्रनियम इति भावः ॥ विपचे दोषमाह ॥ ्पुरुपाधेत्वमन्यथा' ॥ VE ॥ विवेकः" Geary: ॥ दूषणान्तर माड ॥ सुषुभिममाधिद्‌ल्थत्वात्‌ | एतदेव स्यष्टयति ॥ ९ A inserts नाचने | & Corrected; bc इवादिः, a carte | ह Mahfideva (and one of F. E. Hall’s MSS. of Ani- ruddha) transposes the two words: “au एदबा्ेत्वम्‌ ; cf. 4 70. 490, note 1; अण्डा is 1018808 11 AC) * B इव. Sry | । - स स्थसकदक्धोः द, Ve. ४९९ चअ विश्रेषापत्तिरुभयोः ॥ १९ ॥ संसारिमुक्कयोबन्धयोगाविग्ेषा्‌ ॥ "व्यध्यादयो योगान्तरायाः। तथा ख पतश्जलिः "व्यापिस्यानसंशयप्रमादालस्याविर तिथान्तिदशंनाश- ग्थभूमिकत्वानवस्थितत्वानि चित्तविध्ेपास्ते ऽ्तरायाः। व्याधिज्वंरादिः स्यानमकमेण्यता, संशय उभयकोटि- WMA, प्रमादः समाधावमवधामं, WIA काय- qed, अविरतिर्विषयतृष्णा, धान्तिदशनं मिथ्यान्नामं, अलन्धमूमिकन्वं समाधिभूमेरलाभः। अनवस्थितत्वं लग्धभूमेमनसि dfs । मुक्तौ" किमेषां ध्वं समां, धमीान्तर प्रानिर्वेत्यजाह | उभयोः भंखार मुक: | मुक्रावन्तरायाणां waaay धर्मान्तरप्रातधिवा । तचा ॥ मुकतिरन्तरायध्वम्तनं परः ॥२०॥ e AC insert @ योगान्तराया xwarw!l 2? BC eee instead of ewe; श Corrected; the MSS. omzifa: | oA नकोटिखयंच्चानं। ५8 00105 quti ¢ A cweta we: C owen प्व परः ! “+ 2; 9९६४ reads परा” Aph.’ 431, not 2 | 299 सास्य वढन्योः ९, २९. धर्मान्तर पे ' azarae इति ॥ अभ्यु पगम्याप्याइ९ । श्न्तरा यध्वंस एव मुक्तौ, न परः। धमं दति गष: धर्मान्तरपचे कू- रखत्बव्याहइतिरिति भावः अन्तरायास्तु पतश्नलिनोक्राः ' * " "`" * ॥ धर्माकरयोगे ऽपि प्रौडिवादेनार ॥ तचाप्यविराधः॥ २१) भवतु धमयेागः, तथापि न काचिल्कछषतिः। मुक्षावना- इततिरक्ता, सा धर्मान्तरयेगे ऽप्यस्तोति ॥ अवशमनननिदिध्यासनं किं सवपुरुषसाधारशं न वेत्याह | अनाटृत्तिश्ुतेरिति भावः | | अवणमनमननिदिध्यासनानि sa’ arataifa म नियम TTS ॥ न्ये थ wee f= = । a * १९ A warncaua ९ C omitseme| 8 Byunaruiy, ४ Here follows the text just given by Aniruddha, from wifuearr- to enafa wf, with two deviations only : Mahfdeva puts इति at the end of the quotation (Yoga- 80078 I. 30) and says कायबुडडिग्‌ रत्वं instead of the simple कायगसल्ं | ५ he सवर | सांखखचर्त्योः द, २४. २७, safyarfcafeara नियमः \॥ २२१ चिविधाल्वधिकारिणो बदूमध्याधिमाचाः । अधि- मास्य अवरशमाचबाग््क्तिः, मध्यमस्य Chal, मन्दस्य जिभिः। न सर्वै सर्व॑स्य | पक्षान्तरमाह ॥ ग्दद्‌ मध्याधिमाज्रा अधिकारिणः तचाधिमाजस्य अवणम्‌ च सङि ५9 मध्यस्य grat, मन्दस्य fafa: ॥ एतदेवोपपाद यति | द्ाद्धाधमुत्तरेपाम्‌ | २३ ॥ उत्तरेषां मन्दानां दाग्धाय साधनषयमुक्तम्‌ | शरुति- रपि ‘sian वा श्रे द्रष्टव्यः ओतव्यो मन्तव्यो निदि- ध्यासितब्यओे*ति | स्वस्तिकादोनां मध्ये किमासनमनुष्टेयमित्यजाह i Sana मन्दानां मनमनिदिष्यासने इति शेषः ॥ स्थिरसुखमासनसिति ने faa: 123 1 AAMT FAIA स्वासनानुष्ठानं, तदेवास्तु व्यापकत्वा- दिति॥ १ 7 खख्तिकानां। २ BC clearly ate | रि = R eR संस्ययुजश्न्योः ¢, ९६. शकाग्रतया विषयचिन्तनं ध्यानं, निविषयं वा' मनोः ध्यानमित्यषाह ॥ दूति हेतोः | खस्िकादोमां न नियमः ॥ VATUASGVATE ॥ ध्यानं निविपयं मनः ॥ २५ ॥ समाधावश ध्यानशब्द्‌ इति | इस्तिनिराधतुस्य्वे सुषुतिसमाध्योः का fare TMT | wra समाधिः ॥ way fan: वमायेरिरेवमाइ # उभययथाप्यविग्रेपश्ेन्नेवमुपरागनिराधादिश्रेपः॥२६॥ squat विषयवासना । afertry: समाधाविति देषः । | निःसङ्गत्वाद्‌ा तमम उपरागाभावात्सवदा सुक्तिरि- त्याह ॥ are 1) oe ee ee an wel Oe 4th Se 2 मि oR eile oe ees lel ष 921 agen! ९ Comitsat २ ए निविंबयखासगो!। इ ) समाधिविष्ेर। ¢ AC efae instead of fie सांसथसवरच्ोः ¢, २९. Rog ढ्‌ ्िभिरोधस्योभयच तुष्यते ऽपि समाधावुपरागास्यविषथयवासना- जिरोधादिग्ेषः ॥ निःसङ्गे ऽप्युपरागेा ऽविवेकात्‌ ॥ २७ ॥ प्रकतिपुरुषाविवेकात्प्रकृत्युपरागेणात्मोपरागः इत्यभि- मानः ॥ उपरागा ऽपि न ताक TATA ॥ च्यम्‌ it कौदृगपराग दत्या ॥ जपास्फरटिकयारिव नापरागः, किं त्वभिमानः॥रेष) तथोः संसर्गाद परगेा युक्तः । श्रात्मनल्वसंसर्गान्नोप- रागः, किं त्वभिमानः AAACN TT ATS ATT ध्यासः ॥ कथमभिमाननाश LITT ॥ aay संसर्गादुपरागो awa: | श्रात्मनस्वसंसर्गा्ञोपरागः, किं मिमानः ॥ ध्यानधारणाभ्यासत्रैराग्यादिभिस्तन्निराधः ॥ २९ \ ee ee eee [ = ee ipa EE ee, eer er ee = चो ऋ Bp ne ae | AU ee enn EE El — १९ ए °खा्मनोपशाग || 30 णी Rog SWAT! ९, ३९. ज्ादिशब्दात्समाधिग्रडणम्‌ | एकदे शिमतमुक्षा GAAATE ॥ afacta: विषयोपरागनिराधः । श्रादिगश्ब्दास्माधिः ॥ ष्यानाटोनामवधिमाह I लयविघ्धेपयोर्व्यारच्येत्याचायाः ॥ ३० ॥ लयः 'सुषुत्तिः, विष्ठेपा जागरितम। तयेरव्याद्याह- मानविनाशःः ॥ गुहादिस्थानेषु केषु ध्यानादयः BAST इत्याह ॥ शयः gufa:, fade: खप्रजागरिते। अवस्थाजयन्याडज्िपयेनतं ध्यानादोन्यनृष्टेयाजि ॥ त्र च स्थामनियमो नासोत्याह ॥ न स्थाननियमथित्तप्रसादात्‌° ॥ ३१ ॥ ay fennarer न भवति, तच न कर्तव्धमनु्टा- मम्‌ । १९ AC add aye) 2 8 रमानादिनाच्नः। ₹ F. £, Hall ascribes the reading 'प्रखादमावात्‌ to Aniruddha, Aph.* 436, note 5; but this is not found in any of my three ` MSS.) * {3 तज्राकतेख ° | ऋषी - -— Owe ee oe 4 ee — eee साश्यसनर्ग्योः.द, रर, Rey अषंकारादीनामुपादानत्वमस्तु ५ रतं प्ररत्धेत्धचा इ । यत्रैव चिन्लप्रसाद स्त्र ध्यानाद्यनुढेयम्‌ | म मदौपुखिनादि निषमः ॥ प्ररतेरादचयोपादानतान्येषां कायत्वश्रुतेः ॥ ३२ ॥ अङं कारादौनां कायेत्वश्चतेः' तेषामपि कारणं प्ररति- रित्यसहृद्‌वेदितम्‌ ॥ प्रतिपुरुषयेोः पवंकालभावित्वाविशेषात्कः का- रशमित्यबाह ॥ अन्येषां मरदादोौताम्‌ ॥ नित्यत्वे ऽपि नात्मने याग्यत्वाभावात्‌ ॥ ३२ ॥ गुणवश्वसंसगित्वे' कार ण्येाम्धता, सा चात्मनि ना- स्तीति प्रतिः कारणम्‌ ॥ अत्मनेत्तेत्वाद्धोक्त्वादि! युज्यते, न जडस्य प्र- धानस्येत्यबाह ॥ a 1; 1 =e oe oe = ९ B eqrermaa! र These first two words are omitted in AC; 2A किं instead of कः, ए ग्भावित्वे कः, C ०मावित्वात्कः। ७ A Caadafag) ५ All three MSS. havo ewe instead of oe । द A ° त्वाल्कढेत्वादि | Rog लां स्थर चरत्जाः ६; ९२६. ara उपादानता, गणवत्वरंसमिलाभावा दित्यर्थः ॥ area: खत एव कट तभो करे, किं रहत्युपरागेणेति दूषयति ॥ श्रुतिविराधाच्न कुतर्का पसदस्यात्मलाभः ॥ ३४ ॥ व्यक्तम्‌ ॥ ATU महाभूतकायेत्वदश नात्कं Te? का- रणत्व मित्याह ki हुतकंयक्त ्रपसदः दुष्टा सभा । ATTA ज्ञानं न an, खुतिविरा- धात्‌, .खतुःकटेलादावनिर्मो चपरसङ्गाच्चः STAT कर्वादिरूपसन्मा ASSAY मुक्ताम्‌ | नहि खभावो भावानां व्या वतत ष्ययवद्रवेः ॥ THM: ॥ पार॑पये ऽपि प्रधानानुत्तिर णुवत्‌ ॥ ३५ ५ यथा घटादेग्धैत्पिण्डकार्यत्वे ऽपि पारंपर्येण WATT पादानत्व, तवाजापोति ॥ प्रशतिब्धापिका न वेत्याह ॥ चथा अटादेग्ेत्पिष्डकायले ऽपि पारपर्थेणए परमाणएनामुपादामल, तथा प्रभागच्येल्धयेः ॥ सर्वच कार्यदशनादिमुत्वम्‌ NRE A साश्यस्चवङ्न्णोः ¢, शय. Roe WEA ॥ विपक्षे दाषमाइ ५ प्रधानस्येति शेषः ॥ विपचे बाधकमाह ॥ गतियेोागे ऽप्या्क्ारणतादानिरणुवत्‌ ॥ BS ॥ गतिः क्रिया । तद्योगे यस्यास्ति तदव्यापकम्‌ | WHA- गैःतमक्त्वे कार्यत्वं परमाणवत्‌, न त्वाद्यकारणता ॥ प्ररुतेरुपादानत्वे द्रव्यस्यो पादानत्बात्तद्क्नभावः स्यादित्याह i गतिः क्रिया । नत्रयो जका विभुत् योगे ऽणनामिव क यता स्यान्‌ | अणनां कार्यते च पराक्रान्तमन्यत्र ॥ प्रसिङाधिक्चं प्रभानस्य, न नियमः ॥ ३८ ॥ प्रसिदधद्रवयेभ्यो ऽधिकं प्रधानं, आअनियतत्वात्यदाथस्य । उपादानकारणता च न समवायिकाग्णता, कितु प्रधानता", वैगरेषि कसमवायस्यानभ्युपगमात्‌ | a a [न्दी १ The clause beginning with gaa: is omitted in B 2 be eme instead of emo, द्‌ ॥ प्रसिद्ध। ४ B omits प्रधानता, ( has तद्रूषता instead | @ aac | सांस्थङबशश्योः ¢, 8०. mata: किं गुशाल्मिका गुणधमिंणी वा। sate | ufugrfuefas, यतो ऽस्माकं एचिष्यादौनि दगयाणौत्यादिने नियमः ॥ त्वादयो 4 प्रहृतिधर्माः, fa तु सत्वर जस्तमोरूपेव प्ररति- रिव्याह ॥ सष्बादोनामतद्मत्वं तद्रूपत्वात्‌ ॥ ३९ ॥ तादाल्धात्‌ ॥ उपभागार्थ प्रदिष्टा, न तु जडस्योपभाग इत्य- ATT ॥ सत्वादौनां सत्वरजस्तमसां ATA तादाम्यात्‌ ॥ निष्ययोजनप्रवृ्यभ्वुपगमे मो लातुपपत्तः ॥ aq ऽपि पुमथ afe: प्रधा नस्योष्रकृङ्कम- वहनवत्‌ ॥ ४० ॥ 2 Ci CARR जण पन ate SIT मय तयोय ण Rr a AP अमलाये यायतन EY! ITI GE ~, == पततम मः ९ AC स्पद्टम्‌ । २ This Avatirana stands in a close syntactical connexion with the following Sftra, or is even considered as part of it by Mahadeva; the words are found in Vijfiana’s Avatérana, and form, with a slight alteration (eg@ufe:), Sitra 40 in Nageéa’s exposition ; cf. Aph.” £42, note 2 | साख्यसजटरन्योः ९, st. Roe रुतब्याख्यानमेतत्ततीये ऽध्याये श्रधाने्यादिखजे ॥ प्रशतेरेकत्वात्कथं सटष्टिवेचित्थमित्यजाइ ॥ कर्मवेचित्यात्सरटिविचित्यम्‌ ॥ ४१। उपादानामेदे ऽपि निमिन्तमेदेन भेदः, यथा FTAA ऽपि मुकुटग्रेवेयका दिप्भेदः ॥ कथं द्'्प्रलया वित्यच्राह ॥ Ue ॥ साम्यवैषम्याभ्यां कायदयम्‌ ॥ BR ॥ साम्यात्‌ प्रतेः सहश्परिणामात्‌ WHA: | वेषम्यात्‌ प्रशतेमददादिभावेन विसषहशपरिणामात्सुष्टिः ॥ प्रलयमाइः ॥ yea: खदृशपरिणामात्मलयः | महदादिभावेन विसदृ ्रपरिणामा- wfe: ॥ विसुक्तनाधान्न खष्टिः प्रधानस्य लाकवत्‌ ॥ ४३ ॥ [कि `, ee यी aie a oe — — जि Cee a कि —_ queens = - eo. च्यक Ee क _ न सं ee ^ मीं ९ A श्येवेयकठकादि०। = ^+ wfenwenry, C wagers: माइ | ८० ` सांस्यसूत्ररश्योः ९, ४8. यथा रेका, wars यतते, मुक्तवन्धश्च छता्थै- ATTA, तथा प्रधानमपि । व्यापवत्वात्प्रकतिपुरूषयेाः संबन्धो ऽस्येबेति मेधे ऽपि भागप्रसङ्ग इत्याह ॥ विसुक्रबोधात्‌ “विमुक्रो ऽयमि'ति बोधादिव gu प्रति प्रधानस्य म्‌ ष्टि प्रटृन्तिः । लोकवत्‌, लोके हि कडित्कस्यचिदन्धमोचाथं यतते जाते च ars उदास्ते। तथा प्रधानम्‌ ॥ नान्योपसपणे ऽपि “मृक्तोपभेगाः निमित्ताभावात्‌ । ॥ ४४ ॥ भवेदेव, यद्यन्यस्य प्रधानस्य उपसपशमाश्रमुपभाग- fafati स्यात्‌। न चैवं, fa तूपमेाग्यनिमित्तः उप- TIT | स मेघे नास्तीति रक एवात्मा | तया चख कमेव पर ब्रह्म सत्धमन्यदि कल्पितम्‌ | AT ATS: कस्तदा शाक रकत्वमनुपश्यतः ॥ —_— Boe 2 eo एरर =. = ee See = मकर १ C Me! २ B कताच्त्वात्तदास्ते। इद A omits veg | 9 A omits इव | ५ Twice in Ci ¢ AC faqnite | ५५ कपु ०९६8 has the lection faqmatat भवति.” Aph 444. 1106 8 । < A omits guatafafau, C has खविबेक- fafae. BC गनिमित्तमु* which has been corrected by me into the reading given above | सांख्यसूजर्श्धोः ई, ed. RTE शतदपाकराति ॥ अन्यस्य बद्धस्य पुरुषस्य उपसपंणे ऽपि तदथं efenenrafa । निमिन्ताभावात्‌ श्रविवेकाभावात्‌ ॥ पुरुधञ॑ दत्वं BATA: 1 ४५॥ रतत््मथमाध्याये जग्मादिखजे वणितम्‌ | तथा ख अजामेकां लाहितशुक्तरष्णां बद्धः प्रजाः खज- मानां सरूपाः | अजा Wal जुषमाणे ऽनुओेते जहात्येनां, भुक्त भागामजेा ऽन्यः ॥ उपाधिभेदान्नानात्वं भविष्यतोत्यबाह ॥ स्यम्‌ il उपायिशत्तःन्सन्नीः पनदतम्‌॥ ४६ ॥ तत्सिद्धौ भेदसिद्धौ । उपाधिमिष्यात्वे कुता मेद सिहिः। सत्यत्वे तु तेनैव पुनदेतम्‌ ॥ दूषणान्तरमाह ॥ तल्िङ्धो भेदसिद्धौ ॥ ९ AC जायें । र्‌ “Nageda has sulfufafadufiqat” Aph. 446, 706 1 । श्‌ B sige i 36 QTR Bi WAIT: q, 8s. दाभ्यामपि' प्रमाशविराधः ॥ ४७ ॥ सत्यासत्याभ्याम्‌। सत्यत्वे ऽदेतसिद्वान्तडानिः। Waa RAT नानात्वव्यवस्था ॥ नादेतख्रतिविरेषे देतहानिशेत्य्ाह, ॥ दवाभ्यां मत्यलासत्यवाश्याम्‌? | उपाधेः aaa ऽरेतबोधकप्रमाणए- विरोधः । उपाधेरसत्यले तु तस्यः भेदाब्यवस्थापकलेन भेद ्ाडि- प्र्यचादि विरोधः ॥ खमते लाह ॥ दाभ्यामप्यविगाधान्न एवमुत्तर च माधकाभावात्‌ ॥ Be ॥ अद तश्ुतेः सामान्यपरत्वात्‌ प्रशंसापरत्वादान्याथत्वे a विराधः। उपापिसत्यत्वे च न देतहानिरिति नालि विराधः" | तस्माच पुवं मात्मेकत्वं नोत्तरं च शतिवि- राधः। Wea प्रमाणासच्वात्‌ न तत्सि्िरिति, भिन्नो ऽस्तीत्यथः | ~> a a गदा dy Gr i 1 1 [णीया ९ ^ इाभ्धामयं। 9 0 .खेयाइ। ३ aaa is miss- inginb| ea wei ४ This clause is omitted in B | ६ A प्रमाणसन्यादात्मसिजिरिति, C प्रमागासत्वालिदधिरिति | सांस्यदचरत्योः ¶, we. RTE न प्रमाखाभावः, खप्रकाश्मेव HATHA ATTY" ॥ पूवे आत्मेकलवं उत्तर Safar च म, उपयत्रापि साधका- भावात्‌ । कि तु खत एव सत्ध ्रात्मभेदः, wef: अत्म तवेकत्वविषथा, भेदप्रत्यक्ं॒त्वनो पाधिकसत्यमेद विषयमिति अ्रति- प्रद्यदग्वामविरोधात्‌र ॥ प्रकाशतस्त्िद्ा कसक विराधः" ॥ ४९ tt TART ॥ दूषणान्तरमाह | अदेतं कथं भिषध्येत्‌, श्रनात्मनात््मना वा are, जडत्वात्‌ । अन्धे प्रका श्यलप्रकाश्रकत्वयोर्विंरोधः ॥ semen! जडं प्रकाशयति चिद्रपः ॥ ५० ॥ ९ B gives this Avataérana in place of the next one दूषणान्तरमाह) and substitutes here the Avatarana of ४174112 । २ ¢ qimame, al cme instead of न्तर ह a adds प्रकाग्रकत्वयो विरोधात्‌, see the end of the next commentary | 8 AC कमकटंत्वविरोधः, Nicosia कठंकमविरोधः; ef. Aph.*® 4-47, note 2 । ५ B offers, instead of this word, the whole of Vijiina’s commentary with an addition from that of Nagesa | ¢ Thus only Aniruddha, the uthers eareat; cf. Aph.’ £85, note 2; the remark of २९८४ ' सख्थिसजटश्याः ¶, १०. जड़ादन्धञचिद्रपो we प्रकाशयति | अडव्याह त्तत्वन प्रकाशङूपत्वं न तु प्रकाशधमेत्वपुक्तम्‌' | अत रव a रष नेति adver, न तु विधिमुखलयेति ॥ WAS AAA ASIA | तच व्यात्तिग्रहणाभावा- दष्टान्ताभावः॥ अथ यागिगम्यं तत्‌। असंप्रन्नातयागि- ना ज्नानचेष्टाभावाल्िङ्ग नास्ति । संप्रन्नातयागिनश्च वच्दनचेष्टादि fax, तेन च लोकिक एवार्थो sqat यते। न चसा ऽष्यनुभवरूपं' चेतन्यं प्रतिपादयितुं श्क्रोति। तथा च इक्ष्ौरगुडादौनां माधुयेस्यान्तरं महत्‌ । तथापि न Aged सरस्वत्यापि wart ॥ रवमचेतनव्या त्तत्वाचेतन इत्युच्यते, न तु चितिसम- वाय्यैतन्यरूपत्वं, वा, श्रसंप्रत्नातावस्थायां निरुह- न्ित्वेनापि “°अलौकिकवैतन्यमिःति व्यवहारान्यथा- | पका ea AES EE PTY =e == = ~ ---> --~~ मं = ग ध eee nee A ज 4 म न्को - यी ee oe oe 7, E. Hall, in note 3, regarding a different reading of Mahideva in this Stitra, is not confirmed by my MSS. | ९ AC गडव्याङन्तत्वन प्रकाश्रधमत्वे प्रकाशरूपरत्व वा IH यक्त | eC मेल्लच्ते। द B ear ® C न्ख्प०, B °सरूपञ०। ५ 3 तदादातुं। ¢ Acwae; e C eitfane | < Correct ed; all three MSS. have सखवडासदन्यथा° सां ख्यसयरश्योः ई, we. Rcy fag: | संप्र्नातावस्थायां तु इत्तिन्नामेभेव, चैतन्ध- मिति वब्यपदेशः॥ रवं दुःखनिरत्तावानन्द्रूपत््रमिति nam | यदि भावात्मकमानन्दरूपत्वं, तत्कि सुख- माने WAT | तथा सत्यन्नातस्य सुखस्याद शेनात्सुखं ASMA नाता चेति कुत ऽदेतम्‌। अथ सुख विश्षे आनन्दव्यपदे शः | सुखं ख चैतन्धरूपं चेति न eva स्छ्मविवेचकानामेवेतत्‌ । fattened मन्यन्ते, "हषटेत्रैव व्याटन्िरू पत्वने पपन्ावहष्टालौकिककसर्पना गुर्वति ॥ यदि चैतन्यं न स्यात्‌, वस्तुसंबेद्नमेव म स्यात्‌ । मैवम्‌ | यथालाबुवेशतन्तूनां तथ विधसंथाग- विशेषः श्ब्दकारशं, नतु षयाणां संयागादतिरिक्रं किंचिदस्ति, तथा पाश्चभोतिकत्वाविशेषेः ऽपि जन्तु- रूपेख परिणतानां पिर्डानां तथाविधात्संबन्धाचेत- न्यमिति । प्रकाशत्वे चात्मने ऽप्यं शत्वेन° जडत्वमिति॥ रवं च खवप्रकाशश्रुतिबाधिता स्यादित्यबाइ ॥ जडन्याटृन्तत्मेव feria, न तु प्रकाशधमतम्‌ | अत एव मेति नेतो त्युच्यते, न fafa | एवमानन्दताप्यनानन्दग्याटरज्तिरेव, Qe — — - - mah ॥ [ । 7 "दतिः कि ९ A cowrta; 2A न्विद्रेषः। श B छविवे०!। ® Badds wai ५7 cwtaate; ई 1 न्पत्तर० | ॐ BC efattan | = {3 न्त्वादिश्यषे। € B ऽप्य, © ऽप्यंचैन | | सास्यखजडश्योः ¢, ५२. नतु भावरूपं सुखं, अ्रन्नायमानश्ुखस्यादशनेन श्ाजादोनामाकव- maa सुक्षावपि area: | अलौ किकं सुखं Gut खपरकाशं च तदिद्यत्र मानाभावः ॥ नन्वानन्दरूपते श्रतिवि्ते । नेत्याह | न स्रूतिविरेधो रागिग्णं वैगाग्याय तत्सिं: ॥५१। sem चिगुणात्कत्वेनः रागरेतुत्वात्‌ प्रमाशादयश्च जिगुणत्वेन हेया इति । रागाच्छिनतिख्च कतेब्येति । तत्सिद्धेः SHAT FATALE ॥ जगते मिण्यात्वात्कथमन्धथासिदिरित्यवाह' ॥ रागिणां हि सुखे रागः gat च विरागः। ततश्च विषयवेराग्था- यात्मनो ऽनानन्दस्यापि तश्धिद्धेरागन्दल्रकथनात्‌ | श्रुताविति शेषः | aga श्रानन्दश्रुतिदूःखाभावे श्रो पचारिकौति भावः ॥ अगल्छव्यलमाइ ॥ जगत्सत्यत्वमदु टकार णजन्यत्वादाधकामावात्‌॥ ५२॥ दृष्टकारणजन्यं यथा MATH AMA | बाधकं च नेदं रजतमिति waa न चेदं तथा, प्रत्यादौनाम- दुष्टत्वात्‌ | Me जगदि'ति प्रत्ययाभावादाधकं च (रर कन न न > न == शिकः t = = ऋय ऋ १ 1} °त्सकत्वे। २ AC efefa तच्राह। सा ख्यखश्च्योः ¶,५२. Re नास्ति ॥ संसषेपा्जगदुष्यते | ऊध्व भूभुंवः SEIT स्तपः सत्यमिति । war महातलेर सातलतलातल- पातालसुतलवितलातला इति । मध्ये भम्बुदौपः । तन्मध्ये सुमेरुः | तत्पुर्वादि चतुदिष्ु मन्दरगन्धमादन- विपुललसुपाश्चनामानेा विष्टम्भपवेताः । मेरूदक्िणे भारतव्षडिमालयप्वंत किंपुरुषवष रेमङ्गट पवतदरि- वर्पनिषधपर्वताः। मेरारुसरे कुरुष शरङ्किपवतदहिर- रय कवर्षेतपर्वतरम्यकंवधेनोलपर्वताः । RATT भ- द्राश्ववषंमाल्यवत्यवंतः< । मेरुपशचिमे केतुमालवषे^- गन्धमाद्‌नपवंतः | AUCH इलाटतवषः। लष्षया- HAT HANG | तदेषटनेन तत्तुल्यो लवशसमुद्रः । तदे- एनेन तद्गुणः शकडोपः | तदे्टनेन ATA इक्षु रससमुद्रः । तदेष्टनेन तदहिगुखः कुशो पः। तदे्टनेन तत्तल्यः सुरासमुद्रः | तदेष्टनेन तदिगुणः करो श्वदौपः। तदष्टनेन AUS इतसमुद्रः । atera afequ: १ AC transpose तपः सन्य । २ Corrected; the MSS. मतक | ह C omits पाताल, to reduce the number of hells toseven! 8 AC जब्ब्‌० | ५ A omits "वषं° | ¢ Corrected 3 the MSS eget i ॐ AC ° चलमक० in- stead of गरम्यक्ष० । = Acad) € Corrected; B eave: वतपर्व॑तः, AC माल्यवान्पर्वतः। to A cat! १९ A इशावन्तंर | १२ C mmo । ya AC always afena: | ace सांख्यदवश्च्योः ई, ५४. शास्मलिद्ीपः। तदेष्टमेन agen द्धिसमुद्रः। तदे- नेन तदिगुखः शकषदोपः | तदेष्टनेन तत्तुल्यो दुग्ध समुद्रः | तदेष्टनेन तददिगुणः पुष्करदीपः। तदष्टनेन | ae: स्वादृदकसमुद्रः । लाकालाकपवेतवेष्टनेन बरह्मारडकटाहेन सवतः परिदतं जगदिति i पवौक्षमपि शिष्यदहिततया पुनः प्रतिपादयति ॥ दुष्टकारणजन्यं हि "पोतः शङ्ख" इत्यादिज्ञाने, नन पौतः शङ्ख दूत्यादिश्चानबाध्यं च । तददिषयो ऽसत्यः, जगति a’ म तथेति भाव. ॥ प्रकारान्तरासभवात्सदृत्पात्तः ॥ ५३॥ प्रकारान्तरं च पुवेमेव दूषितम्‌ ॥ अहं करामोति प्रत्यक्षात्‌ “किमहंकारः कता, अथाहंकार शब्देनात्मोच्यते, स रव कते त्याह ॥ प्रकारान्तरं च yaaa निरस्तम्‌ ॥ रकारः कता, न पुरुपः WY | पुरुषस्यापरि शामित्वात्‌ । रतिचैतन्धयाः सामाना- भिकरण्यं ख क्षस्तिटती^त्यादैौ व्यमिषरति i ॥ + en eee Og SE Rees A CE CEE a EY Ee १ aomitsqi २ Cumame, ६ ^+ म प्रतिर | सांस्यद्‌चक्क्धोः ¢, ४१५. २२८९ श्काकर्मक्षये, ऽपि यावदेहभावित्वात्कमेखा ऽपरा- पर कमात्पत्नावनिमास् इत्याह ॥ अहंकारो बद्धिः॥ wa सत्यामपि विषेकस्यातौ सुखादिभोगो gad, स कथम्‌ | Aas ॥ | विदवसाना भुक्तिस्तत्कमाजितत्वात्‌ ॥ ५५ I च विवेकात्कमाजनं तेन च भुक्तिरिति। बिद्वसाना क्रात्मन्ञानावसाना?। र्धववेकेत्यन्लो क्रापरकमाजन तदभावात्‌, MTA: | HATA न्नानारेव नाशः तथा खं यथैधांसि समिद्धो ऽभ्रिभस्मसात्कुरुते जन | miata: सर्व॑कमाणि भस्मसात्कुरुते तथेति ॥ सातिंशयत्वाचन्द्रादिलाकप्रात्तिरेव पुरुषाथा भवि- ष्यतोत्यचाह ॥ चित्‌ देशादिश्चानं अवसानं अवधियेम्बाः | यावद्‌ हादिभागे, ताव- दोग इत्यर्थः । तदिति प्रारसुश्यते, बुद्धिम्बलात्‌ । तच्छ ताव १ _ "ष्रि गणान anne के [स क -काष्ि wee वि os = 7 । = - - - =~ — ९ ^+ खककमोपदेपे !, Co cnmarie) & 13 °लानादान्नच्रा- नविचारबलात्‌ | द A अविवेको०। 9 BC अति°। BY | ९० सांख्यदजरश्योः q, ४8, a’ चिर, aay विमोच्छेः ऽथ ame’ इत्यादिश्रुतेः? श्चानिनो ऽपि प्रारथकर्मफलभोग san दति भावः ॥ चन्द्रादिचेके ऽप्यारतस्तिनिमित्तसंभवात्‌"' i ५६ ॥ श्रादिशब्दाद्रह्मलाकादये ग्राह्याः ॥ गुरूपसन्रस्य" शब्द्श्वणादेव Arent भविष्यतोति, fa मननादिनेत्यचाइ ॥ जिमिश्लमविषेकादि i Brae नेपदेशत्तत्सि द्धः, पूववत्‌ ॥ ५७॥ प्वक्तमेवेाक्तम्‌"। मन्दानां न waaay, किं q मननादिना । waa यमनियमासनप्राणायाम- प्रत्याहारधारणाध्यानसमाधय STATA: | कथं AMT STATHT LM: BAT इत्थवा ह ॥ शोकस्य मन्दाभिकारिणः उपदेशात्‌ अ्रवफमाचात्‌ न afm, किं हु पूष यथोक्ं तथेतहोध्यम्‌ । मनमनिदिष्यासने wa wa cay: ॥ १ ac omit uz} २ Corrected; the MSS. विमो | 8 ४ °आअतिः। 9 So reads Aniruddha only, the others ofafanagratg; cf. Aph.’ 451, note 2 । ५ A qeqeuqa, B पुरूपं प्रख्य |! ¢ So reads Aniruddha only, the others omit aq; of. Aph.’ 452, notel| © AC udiate | सांख्थङ्जड्श्चोः ¢, ५९. REL तरिं श्रता gee’ इति कथमु पपदते | तजा ॥ पारंपर्येण afarat विमुक्तिश्रुतिः' ५५८ ॥ प्रथमभा वत्वा च्छवशस्य पार'पर्येण कारणत्वसिद्धो वि- भुक्किश्चुतिः ॥ यथा च ATA ARAM TATU, Ta व्याप- कत्वादात्मनः स्वदेश उपमभोगप्रगङ्ग LAITY ॥ afegt sawarefagt विसुक्रिञ्रतिः५ पारपर्येण उन्तमाधि- क रिविषवा वा ॥ गतिश्रतेख व्यापकत्वे ऽप्युपाधियेगाद्धागदे शकाल- लाभा व्योमवत्‌ Wye | यथा धटाद्यपाधिधागात्‌ घटे गच्छति "घटाकाशं गच्छती^ति Wa, तथा देहावच्छदेन तहत्यातमगति- रिति। कर्मवशाद्यतव्र देशे उपभेागस्तच देदगमना- दात्मने भागलाभः ॥ यद्यात्मा IAAT, सवदा सर्वब सवाथषु समकालं We प्रसज्येत, न चैवं ह- WIA | तच । भवेदेवं, यद्यात्मा व्यापकस्वरूपेण इत्ति- fe aN ad ee | e 0 विमुक्छश्चतिः। & B omits च umaatg । १ BC omit रं । 8 Batre; uc faqmafe is ¢c omte! RER सांस्थसूबडश्योः ६, ५९. ज्ञानं अनयति। न शैवं, किंतु रेहादिपरिच्छिक् एव। यथा यः प्रकषाशसखभावे ऽपि Are शिण्स्यो ATH- रमां प्रकाशयति, SATA न दद्िणभाग, अव्याप- कत्वात्‌ ॥ यद्‌ तु त्नानादिना दग्धकमाश्यत्वेन नष्ट दे शदिसंधाता नीरजस्तमस्को व्यापके भवति, न तद्‌ इत्तिततानं जनयत्यविकारित्वात्‌, किं तु सखयमेव जगल्मकाशखरूपःः ॥ यथा चाकाशं व्यापकं प्रादेशि- कधूमादिसंबन्धेन न मलिनं भवति, कि तु घटाञ्चव- च्छे सत्‌ धटाुदरवतिं सव मलिनमित्यतुमन्यते, तवापि" नाकाशं मलिनं, तस्य लेपाभावात्‌, किं त्व- विवेदकाना" मिर्थ्याभिमानमाषं, TA तथाऽद्श- नात्‌ तथात्मा व्यापके, नास्य धमीदिसंबन्धो, नापि ara, किंतु शरीरावच्छेदेन म रदह्दिथागवज्नीवंसं- बन्धेन HATA TMA AA | मनसाऽविना- भूता प्ररूतिरिति प्राह तंधर्माधमेन्नानान्नानसुख- दुःखाय क रेन्द्रियतदिषयजन्मादिमानिव TTA | ahaa waa: खच्छत्वात्‌ तत्प्रतिबिम्बित Ata ९ Bee) २ "खमावः। aC cage) 8 A तथाचापि | y ACg विचेचक्षानां। ई A (¬ fauate | ॐ (` earmenas, B ग्योगादौजर । = A प्रह्ृतिर। wimg eat: द, ५९. २९९ प्रङतिकर्दत्वादिकमात्मन्यभिमन्यते। मिथ्यामिमाने ऽपि प्ररुतिप्रतिबिम्बिते च्रात्मनि, न त्वात्मनि, यथा निष्कम्यो ऽपि चन्द्रो जलप्रतिशिम्बिता जलकम्यात्कम्यत दति मिश्याप्रत्ययः, यथा वा सुखं निमलमपि afea- दूपे प्रतिबिम्बितं मल्लिनमित्यभिमन्यते ॥ विवेख- कास्तु कैवल्यद्शिंन “शरात्मना ऽपरि णामाद्‌ संगत्वा्च कर्तत्वादिकं मिथ्येति पश्यन्ति। यदा तु ध्यानपरि- पाकवशादासनाडासक्रमेण, मनोलयादासनानाश- Senk ऽन्यदे हानुत्पादः, तदा जीवात्मने $पि पर- मात्मना सहे कत्वेन व्यापकत्वात्‌ क्र धमाधमयेागः कर्दृत्वादिकं at) किं त्ववाग्गोचरत्वेः ऽपराषूवाधा- azeqafafa nwa, अन्यथा प्रतिपादयितुमश- कधत्वादिति ॥ देदेत्यत्तेः पूर्वं निराश्रयत्वाद॑धिष्ठानासंभवादुत्प- च्यनन्तरमात्माधिष्ानमित्यत्राह ॥ व्यापके sara उपाधियोगात्‌ देहादियोगात्‌ भोगदेश्काल- योगः | यथा ata चटादौ गच्छति गच्छलोव, तथात्मापि देशा- aa - - Res aa ९ B ष्यानपरिपाकरू।दासनादाक्रमेय !| २ C व्यापकत्वेन, A omits the word; ३ AC श्चयत्वा। 8 B निराशयत्वाद्‌ °| Res areata ¢, ¢t.’ afeet गच्छतोवेति विशिष्टरेशरकालमब्ध्युपभोगभामवति कुतः । गतिश्रुतेः ऊध्वं गच्छन्ति सत्वस्था" इत्यादेः ॥ अ्रनधिषितस्य पूतिभावयेा गान्नः तल्सिङ्धिः ॥ ६० । व्यापकस्य नित्यस्य पुवपञ्चाद्वावायेागादेशेत्पत्तिसम- कालमेवाधिष्ठानान्न तत्सिद्धिः नानधिष्ठानसिदिः। ततश्च न, पूतिभाव इति | अहष्टवश्षाटेव पूतिभावेा न भविष्यतीत्यबाह ॥ a afefs: नानधिष्ठानसिद्धिः ॥ श्रदृष्टवशादेव पूतिभावो न भविष्यतीत्यत श्राह ॥ MELA चेद्संबदइस्य तद्मंभवाञ्नलादिवदङ्करे ॥ ६१ ॥ निराश्रयस्यादृष्टस्यासामर्ध्यादे हा संबडत्वेन" न कार्य करणं, यथा जलस्य नाङ्कुर जनकत्वम्‌ | श्रादिशब्दा- दनं हणम्‌ ॥ किमाश्रया धर्मादयः कार्यजनका इत्यच | = SEE Ep BEE = चय = eee eee चनः प्क ययोगा = " eee aa ऋ नि १ Thus only Aniruddha, the others पिमावप्रसङ्त्र ; cf. Aph! 453, note 3) & B omits a! ३ C e@&oe | ४ BC ग्संबघत्ेन। ५ B ema; सां स्यसुचरक्णोः ई, दर. REY कोजावस्यामारभ्याद्या नाधितिष्ठति, fa लदृष्टदारेति रेत्‌, न, असं बद्धस्यादृष्टस्य तदसंभवात्‌ कारएएलासंभवात्‌ । अयम a: । अव- ष्यमद्ष्टस्य तज मबन्धो वाच्यः, ख च खाश्रयसंयोगविशेषादिरूप एवेति । लादिवदिति दृष्टान्तः, यथा जलादि अङ्कुरजमकमपि बौजासंबद्धमङ्करं न जनयति. ॥ निगुणत्वात्तदसंभवाद्‌ द कार ४ म wa \ ६२ ॥ निगुखत्वादात्मनः तञ्जमत्वासंभवादेते WAZA ऽद कारधर्मीः। कार्यकारण्यारभेदाददिधमां VAT ERT धर्मा इत्युक्कम्‌ ॥ किमात्मनः स्वरूपेण जौवत्वमन्यथा वेत्याह ॥ नि्णलादात्मनः तदसंभवात्‌ तस्धिन्नसंभवात्‌ । एते धर्मादयो (डकारधर्माः । का्यंकारणयोरभेदाद्वद्धिधमां एवांकारधमा इ- युकम्‌ ॥ विशिष्टस्य जौ वत्व मन्वयव्यतिरकान्‌ ॥ ६३ ॥ 0 (= पन eee । क्छ, "व जा - —we ee oe ebcsmare! २ ५ adds तदत्‌ । 2 1) तदना । 9 B seus) ५ C कडढनोक्कतवात्‌ | red साख्यङ्चरङ्च्योः ९, ६8. अन्वयव्यतिरेकाञ्च। दे्ावच्छेदेन वाव्वप्भिसंथागा- दिन्द्रियस्ंयेगेन विशिष्टस्य जीवत्वम्‌ | रेश्व्यशलित्वाज्जीवात्मेबेश्चरः, स रव जगन्निमास्य- fa | तथाच fat: aaa हदेओे saa तिष्ठति | भामयन्सवेभूतानि यन्त्रारूढानि मायया | इत्याह | Hat कटेवभोक्रत्वविशिष्टस्य देहादिविशिष्टय, न तु खरूपेण, कौ टसथदानेः, श्रवयव्यतिरेकाभ्वां च, देहाभिमानिन एव कढेल- UAT पलम्भात्‌ ॥ चरहकारकचधौना कार्यसिदहि्नश्रराधौना प्रमाणा- भावात्‌ ॥ ६४ ॥ । प्रमाणाभावादिति जगद्पादानन्नानाभवात्‌। अव्या पकत्वादनकेश्वर कल्पयनापि स्यात्‌ I © ~ 8 यत्वमप्यनै काय^्वाचेतनंकायत्वमप्यनेकान्तिकमित्याइ, ॥ श्रङतेमेहान्‌, महदतो ऽहंकार' Tet ऽशदकारः, तदभिन्नो यः ९ B वायवह्ि०। २ came is missing in Bi ३ AC mare Bare 9 A ofaarary | सा स्थदव इष्थोः ¢, ¢¢. १९ ॐ कर्ता," तदक्यीना are’ तन््ाजदेः सिद्धिः, नेश्वरापौीना, wre- तवस्य चेतमकार्यतव्याप्यतये प्रमा णाभावात्‌ ॥ एतदेव स्यष्टयति ॥ अरदृशाद्धुतिवन्समानत्वम्‌ n ६४ | अहष्टोदूतिवदं कठं कत्वात्‌*। तस्यापि wanda COUNTS सहकारित्वं, तस्यास्तस्या^ ATTA इत्यनवस्था । सादित्वा्च संसारस्य नानादिवापरि- हारः अहंकारस्य कारणत्वे किं महान्तं प्रत्यपि कारणत्व मित्याह ४ म दृष्टः कत यस्य feagucwetzia: safe) तच्यामिव ware चेतनकचेभावस्छ । चित्यङ्कुरादौ fe न चेतनः कर्तासि, Naa, तथा तक्माजेष्वपि ॥ महते ऽन्यत्‌ ॥ ६ € । म खस्य कारण काय भवति ॥ [री ॥ ति +) णी + — ee fe "पणिं ९ & तदकता। २2 कायव्वस्य। इ ^ अटष्ोद्धुतवत्‌। 9 A ¢ ग्दकटत्वात्‌ । ५ ^ C सक्टढत्वे। ¢ A C व्याः ० once | 38 । ५ ' efergaat: ९, ६८, खोया प्रकृतिः, खामो पुरुषः। तथोः संबन्धः किं सखाभाविकः, अन्यनिमित्तका वा। खाभाविक्षत्बे ख- भावस्यानपायादनिमीक्ष इत्याह | £ $ < BERT काय महतो <न्यत्‌ | नहि खकारण खकाय भवति ॥ कमनिमित्तः waa: स्वम्वामिभावे saarfeatar- Tray ६५॥ प्रहतेरित्युपलक्णं, पुरुषस्येत्यपि द्रष्व्यम्‌। कमण खसवामिसंबन्धकार णत्वे, विवेकात्कमे छये खखामि- भावसंबन्धाभावान्मक्तिः। अनित्यस्य सादित्वेन, नानादितापरिहारे, नित्यस्य पुनरस्तौति, अनादि- .. रि त्युक्तम्‌ ॥ मतान्तरमाह । पुरषस्येति पूरएणोयम्‌ । स्यष्टमन्यत्‌ ॥ afaaafafaaar वा पश्दशिषुः ॥ ६८। खखामिभाव LUA | | , नकारत्ये। २ B खलमिसंबन्धान्‌। ३ B सादित्वात्‌। g Thus Aniruddha only, the others गजिभिचो; cf. Aph.° 459, note 2 | सां ख्थसखचर्क्धोः ¢, oe. शकदेशिमतमाइ ॥ अविवेकनिमिन्त इति बञव्रोडहिः॥ एकदे शिमतमाड ॥ निद्धप्गोरनिमनके दरि मनन्द्नाचायः ॥ dé. ॥ लयनाल्िङ्गमिति ` खश्छमातिवाहिकशररम्‌। या- बल््युलशरीरे खश्छशरोरस्य AAS, तावत्छ- स्वाभिसंबन्धा दद इत्युच्यते | समतमाह ॥ AAPA gemnacafa, aanufaqerat: warfa- संबन्ध इति ॥ खमतमाइ ॥ यदा तदा सरितः पुरुपः यस्तद्‌ anh: पम्‌ पाथः ४ ०५० ॥ यदा तदेति कर्मक्षयादा न्नानादान्यतेा वेति, ख- स्वामिसंबन्धोष्छित्या संसारेाच्छिततिः Gears: तदु- fafa: पुरुषां इति वीष्छाध्यायपरि समाप्तौ ॥ By रीं पिमित ९ AC गमनागमनमणश्ि। द्‌ AC omit tfai e AC ईक्ानादार | goo सांसथद्टश्योः ¢, ७०, रष सत्का्यसिान्तः yaaa निरूपितः | aaa: प्रतिपाद्यत्वान्न हि स्यात्पुनरुक्षता ॥ ‘aq तत्‌" इत्यव्ययं, हेतौ । यतस्ततः @arfeenat sg प्ररति- पुरुषयोः, तस्य तु बन्धद्ेतुलात्‌ तद्‌ च्छित्तिः पुरुषाय दूति मम मतम्‌ | वौपसाध्यायसमाष्यर्या ॥ दूति कापिलसांस्यप्रवचनदबदतनौ षष्ठोऽध्यायः ॥ समाप्तश्चायः ग्रन्थः ॥ ef: छतानिरुडन, crear धोमता | मूढसकत्वविवेकाय, श्रात्मनख्च विसुक्ये ॥ दूति बेदान्तिमिहादेवते सांख्यप्रवचनखुचटृन्तिसारे तन्लाध्यायः qs: ॥९ EE wee ee Oe गीर । 8 । ए 8, । =—_ = ९ 0 इत्यव्यय। 2 Aomits कापिल | ₹ Carmi 9 A समाप्तो sal ५ ए ठत्तिकतानिरडो ऽभूत्‌ in spite of the follow- ing wtaat{ | ¢ At the end of my MSS. of Mahadeva, the 22 short Samkhya-Sitras are subjoined (see F. E. Hall, Preface to the Samkhya-Sira, 42 note) with the concluding remark इति सांस्यदवासि कपिलप्रणोतानि च | INDICES. I. INDEX OF THE SAMKHYA SUTRAS, as read and numbered by Aniruddha. भ्रकतुरपि फर पभोग ऽच्राख्चवत्‌ J. 05. व्यकायेले ऽपि wea: पारवश्छात्‌ 111. 55. quguayifeaq I. 161 अष्यारवाणामनमानेन वेसा चमादिनि रिव ag: I. 60 qaaaa ऽपि रोरवचेहितं प्रधानस्य Ill. 59 अशपरिमाणं तत्कलिश्रवेः III. 14 wfrsefwcaqude 1. 54 23. eae: wtauwa wawaar VI. 5. qewuift afafawa squgfaterg VI. 15. qu fatucreramnfaetrcange- wie: I. 1. SGCELIT SHAN तदसंभवाय्जलादि- wey VI. 61 weeurnreg 1. 30 q CRRA A ATT V1. 65. efunttca विध्यत नियमः 1. 70, VI. 22. आअचिकारिप्रभेदान्च नियमः LIT. 16. afugrarefa I. 142 qwagia! बदिः II. 13 चचष्यखर्पेपासमात्पारपयण यज्रोपासका- नानिव LV. 21 watufsaa पतिभावयागान्न लदल्िलिः VI. 60. VI. 12. तो न्द्रियमिष्डियं, बाकानामचिष्ठाने IT. नादिरविगेके। ऽन्यथा दोषदयभ्रसन्रेः ang यावदभावाद्धविद्यदप्येवब्‌ I. 158. waren ऽपि gaze get stay IV. 19. अनित्यले ऽपि च्िरतायामाल्परत्यभिन्नानं सामान्यस्य ४. 91. वनियतले ऽपि amufwaer संपा, ऽन्यथा बालेन्त्तादिसमलम्‌ I. 26. अनु पभोगे ऽपि cad WE Tue: कुङ्कमवखनवत्‌ VI. 40. नाःकरणथमेले धमे।व्टोनाम ए. 25. अमाःकरणस्य ATS BAM weaty- BIzZaq [. 99. e equa ऽपि mtrarmfitgieteany I. 153. शन्यपरलमविवेकानां वच ४. 64. waa ऽपि बत्छिडिने।ज्स्येनायोदाद- बत्‌ Il 8. queer ऽपि म विरब्धवे, प्रब- रख्जतन्लस्यवोरगः (II. 66 अपवादमानमदडानाम्‌ 1. 40 श्धपर्वार्लमन्यया Vi. 18 अपवष।र्लमभययथा 1. 47 वअवाधाददुटकारणजन्यल ATTY I. 79. quia aux ४. 17. निमाने ऽहकारः 11. 16 थे (टिडधखटलमानमभयोः V. 24 ववान्रमेदाः पवेवत्‌ 117. 41 wfatafafanat वा vefire: V1. 68. अविवेकादा afge: sq: पष्ठावनमः 1. 106. are अविद्ैषश्ोभयोः 1. 6. afranfesratca: IIT. 1. श विेषापत्निदभयोः VI. 19. wan farutewrg 1. 136. eafrarrg 11. 41. qufacatfanferyt 11. 38. GSN ऽय पद्वष दति I. 15. असधनान्‌चिननं बन्धाय भरतवत्‌ IV. 8. Gara नाक्िलसाधनाभावात्‌ VI. 1. GER कतो, म पश्वः VI. 54 वद्कारकमेपोगा कारोसिदिने्वराधौना प्रमाशभावात्‌ VI. 64 afefaauatay ४.6. श्राञ्चस्यादभेदतो वा ATTA. स्थिडि प्रधाम्पदभादु 1 125 खाद्मायेल हृष्टेन षम्य ee: IT. 11 SIGUA EEA पारः पयंणाणवत्‌ I. 14. aunts दति पञ्चशिखः ४. 32. आ पेयग्रज्िखिडो निजग्ङ्धियोगः समान- न्यायात्‌ ४. 36. आष्याद्िकादिमेदात्रवधा तुष्टिः (II. 43. wife गुणप्रधानभावः, क्रियाविशे- षात्‌ 11. 45. wine: wee: 1. 101. aingaaqvan aad इषिरा विवे. wig III, 47. qt fatare प्रवतेनमविशेषालाम्‌ LI. 4. qufuconaqeurg 1४. 3. qrefrarata, उकत्रो्रयोनियोम। देयः Ill. 52. wiquifsaq V. 128. व्थाद्कारिकलग्रतेने भेतिकानि 11. 20. INDEX I. Faz caceneita avery IIT. 64. caver 111. 81. दतरलामे saree: Teta जग्म- श्वेः IV. 22. दूतरस्यापि नत्यन्तिकब्‌ 1711. 27. ददानो मिव gay नात्यग्तोष्डेदः 1. 159. दून्द्येष साषेकतमलयोगात्कडारवत्‌ 11. 39. दवकारवत्ेवविशस्य समाधिदानिः 1४. 14. ^ १दुशेश्ररसिद्धिः feet II. 57. षश रासिबेः I. 92. BRAUN मोद्य essay’: 1. 5. खत्विवदवारोषः 1. 123. उपरेश्पोपदेषलात्तत्पिदिः III. 79. खपभोगादितरदय III. 5. खपरागात्कदेनं feryt fran fergtfinary I. 164. खपादाननिथमाव्‌ I. 115. खपाथिभेटे sa नानायोम Gare: स्येव चडादिनिः I. 150 wufufiga, ग तु were 1. 151 wufwanfgat पनतम्‌ VI. 46 GHA YY YTLsR: भ्रत्यशमनमानं वा V. 100. उभयबापयेवम्‌ V. 23. भयथाप्यविधेषखेद्वेवमपरागनिरोधाडि- शषः VI. 26. खभयथाप्यसत्करलम्‌ 1. 94. खभयपश्षसमानशेमादयमपि I. 46. खभयसिद्धिः प्रमाशा्दुपदेष्ः 1, 102. खभया्मकं चं मनः II. 26. खभयान्यल Me मडदादेवेडादिबत्‌ 1. 129. INDEX I. । ज्मण्ते owrawefguefa IT. 32. ऊध्व ewfanre 111. 48. र्मलाष्वजजरायजोद्धिव्लसंकश्पजसां - fafea येति म नियमः ४. 111. ख्ादि्भिः fafaceut III. 44. शकः संस्कारः न्ियानिवेतेको, न त॒ भ्रतित्ियं Garcia बङकष्यनाप्रसन्रः V. 120. रकादणपच्चतन््ानं तत्कायेम्‌ 11. 17. चवमितरस्थाः LIT. 42. रवमेकलत्ेन परिवते मानस्य न विषश्डधमभा- चाषः I. 152. क्वं इन्यभपि V. 79. रेकभो तिकमपरे 177. 19. ` ादासौन्यं चेनि 7. 168. करणं षयोदशविधमवानरमेदात्‌ 11.98. कामे निमित्तः भ्रष्ठतेः खखामिभावेा ऽप्य- नादिर्बीजाङ्करवत्‌ VI. 67 कामेनिमित्तयोगाचच 111. 67 कमेवखूदेवे काशेः III. 60. Traut गभेदास्वत्‌ III. 51. कमेवे चिच्यात्सृदटिवैचिच्यम्‌ VI. 41. कमाश्ेवे नादितः 111. 62. कर्मन्दरियवङौन्दियेरामारमेकादगकम्‌ 11. 19. काम्याकाम्ये ऽपि साध्यला विशेषात्‌ 1. 85. कारणमभववश् 1. 118. wigaafgfe: II. 6. कायंदगे नातदुपरग्येः 1. 110 का यात्कारलानमान तन्धादहित्यात्‌ J. 135 gata को ऽपि oat a VI. 7 कुततुमवच्च afe: 11. 35 कवखाय प्रहतः 1. 144 30) २०४. गतियोगे स्याख्कारणताडहाभिरकवत्‌ VI. 37 गतिश्रविरप्यपाचियोगादाकाण्वत्‌ 1. 61 गतिग्रतेख ग्यापकले ऽच्यपाथियोगाङ्ोन- दणकारस्ताभो व्ोमवत्‌ ४1. 59 गणशपरिष्टामभेद्‌ान्नानालमवश्छावत्‌ «IT. 27 गणयो गाहग्ः शुकवत्‌ भश. 26 AUT नात्यन्तबाचेः ए. 26 पयक्रभ्रमणवडतबरोरः IIT. 82. वम्द्रादिलेाके ऽप्याहत्तिमिंमित्तसंभवात्‌ VI. 50. चरमो seme: 1. 72 चचातुभातिकमित्यन्ये 111. 18 चिदवसाना भज्रिस्तत्कमाजितनात्‌ VI ede} चिदबसानो भोगः 1. 104. चेतनो ्ाच्ियमः कष्टकमोकवत्‌ II. 7. हिननदस्तवदा 1४. 7. जगक्छव्यलवमद्टकारणजन्यलाहाषेका- भावात्‌ VI. 52 अडषरकाण।योगात्‌प्रकाणः 1. 145, NSA जड़ भरकाद्रयति चित्रुपः VI. 590. जग्भ्रादिग्यवस्यातः परदषबङूलम्‌ 1. 149. कपास्फटिकयोरिव नोपरामः, fe बनि. ara: VI. 28. araarey 111. 78. mimimter 111. 28. ततः ward: 1, 65. [46. नत्कम।जितलानद येमभिचेषटा लोकवत्‌ 11. Reg anrrefgearvera 1, 137. लत्कारेलमन्येषाम्‌ 1. 73. तत्कि waif: 11. 14. तन्न ।भ्यसात्रेति गेतोति त्यामादिवेक- सिद्धिः 111. 75. wa प्राप्रविकेकस्य्यामादनिश्रतिः I. 88 warafacry: VI. 21. ” aaraumefugiesn मणिवत्‌ I. 96. लथाप्येकतरदष्टान्यतरसिदेनेपलापः = I. 112. तथाेषसंस्काराधारलात्‌ 11. 42. तद चिष्ठानाश्रये रेरे तद्वादान्दाद्‌ः 111. 11 लदन्नसयलशतेः 111. 15 तदपि दुःखगवरमिति cere fate qa विवेचक। ४1. 8 लदभावे तदभावाच्छुन्यं तहिं 1. 43. तदुत्पत्तिश्रतेख 1. 17 सदुत्पत्तिः शरूयते, विमादगेना्च 11. 22 aga vara: पर्ष वा 1. 133 ART तदयोगादुभयबभिवाराद्पि न | 40 त्यो तत्िडावन्योऽन्याच्रयलम्‌ V. 14. aga ऽपि न नित्यमङ्घः V. 7. wala प्यविकेकान्च समानलम्‌ 1. 55. AEE afamy ४, 19. ufeace ऽपि satay 1४. 16. लद जातंदतिः 111. 3 ततिषटतावुपश्माकोपरागः खच्छः IT. 34 तमोविष्ारा मखतः 111. 49 लयोरन्यने तष्दलस्‌ 1. 134. लख्ाष्यरोरस्य IIT. 2. gfedawt 11. 39. वेनाकःकरणशद्य 1. 64. तेषामपि लद्धोमे इहवाधादिप्रसङ्किः ४. 49. जयां arewag 11, 30. INDEX 1. जिग शाचेतननादि इयोः 1. 126 जिग णादिविपययाव्‌ I. 141 faut जयाणां अवश्या कमेदेरोपभोगरेदौ भयदाः V. 125 fafa: संबन्धसिद्धः V. 38. जिविधं प्रमाणम्‌। तत्थिडौ सवेसिदेनेाधि- wafafe: |. 88. जिविधविरोधापक्तेः I. 113. Say yancerg VI. 23. fawmraratarstifeaq: IT. 12. दुःखिते खः V. 67. Swans nergy जाथविमोकः I. 84. eeaaireng [V. 18. carmfeay 1. 37 देवतारयश्चवेनारकमकस्य 11. 2) रेडादिथतिरिक्रो set वैचिश्यात्‌ VI. 2 देवादिभ्रमेदा III. 46. दोषदणेनादुभयोः LV. 28. दोषबोधे ऽपि Weety प्रधानस्य, कुण वधूवत्‌ 111. 170. बलादि राद्मनः, करवलमिन्द्ियावाम्‌ I. ५) इयोः प्रभानं मनो दो कवद्‌त्यवमेष IT cafe weft wear get प 118 Satna चाप्यसंनिशष्टायेपरिष्छित्तिः प्रमा । तबल्याथकतम यत्तत्‌ 1. 87. quan दौ दातौन्यमपवमेः (IT. 65. दयोरेकदेशरग्धोपरामान्च wre 1, 29 इयोः सवोजलमन्यस्य तदति; ए. 117 दम्धिलपि तथव [४.10 क़म्धामपि भ्रमारविरोषैः VI. 47, दाम्थामप्यविरोधाच्च Feat च शावक. भावात्‌ VI. 48. INDEX I, धारणशाषनखकमेशा afigfe: 111, 32. Wargere I. 37 WTTUTCERYTSS Cranfefuafercy: VI. 29 ध्यानं निर्विषयं मनः VI. 25. म, खमियद्धिनिवन्धनो aera I. 120. न कमेण उपादागायोगात्‌ 1. 81. म कमेणान्यधमे लाद तिप्रसक्नेशच I. 16. म कमेणाप्यतखमेत्ात्‌ 1. 52. म कर्पनाविरोधः भ्रमणस्य TT. 25, भ कामचारिलं Waa एकवत्‌ 1४. 25. न SCS TAT मग्मवदुत्धानाव्‌ | 111. 54 न कार्ये नियम खभवयथा दशनात्‌ ए. 39. न कारनियमो वामदेववत्‌ 1४. 20. wareaaa afer नित्यस्य समै- सवेन्थात्‌ |. 12. ग किंचिदप्यग्यिनः ए. 126. न मलतिविद्रेषाव्‌ 1, 48. म तण्नस्मापि ATTA Twenfery IV. 31. ATH, वखकर्पनाप्रसक्रेः ए. 30. ग ASIAN सादश प्रत्यशोपखग्धेः V. 94. भग तद्परापसस्मात्‌ ४. 92. न तच्चिभेगले कालात्‌ ४. 88 न ताहकपदाथान्रतौतेः 1. 24 ण तेजोऽपसर्पणातेजसं qwotfrrafiga: V. 105. न जिभिरपौदषेयतवा देदस्य वदथेषयाप्य- नोग्डियिनाव्‌ ४. 41. न सदालन्छिदिनिंहनेरप्यगृढतिद्ने aie I. न QMS ऽप्यम्योपादागतास्मदादिवत्धि- ew V. 109. ९०७ म रेणयोगतो saree I. 13. न देदमाजतः कमेधिकारिलं वैनिद्याभुतेः V. 124, NRVUCUB weafafgenrfyrg- faye: V. 113. न इवे नियमलद्योगात्‌ V. 108. ग इयेरेककालायेगादुपकायीपक्षादक- भावः 1. 3). म धमापरापः प्रतिकायेतैचिष्यात्‌ $, 20 म नित्यलं वेदानां wrearat: $, 45 म नित्यश्यसवयम क्रखभावस्य were गाहते I. 19 न नित्यः @ दाकवद्न्यथानष्डित्निः VI. 13 न नियमः, प्रमाणाकर।वकाण्यात्‌ V. 22 न निभागलं, वश्योगाहुगादिबत्‌ ए. 71 म परिमाणएवातुविध्य दवाभ्यां तद्योगात्‌ प्र 00 न पाञ्चभौतिकं wet बङ्कनामपादागा- यागात्‌ ४, 102 म पौ दषेयल्यं weg: पदषद्ाभावात्‌ ए 46 न प्रत्यनिन्नाबाधात्‌ I. 35. म बाष््ब्‌डिनियमः ४. 121. म बद्याभ्यनारये परब्योपरञ्मकभाकाऽपि दग्गदात्‌, WHS ies weraifce 1, 28 न वोजाङ्करवन्यादिसंसारथतेः V. 15 न बुदा दिनित्यलमाश्रयविद्येषे ऽपि af वत्‌ #. 127 न भागयोामो भागश्च. 81, न भागरभो भागिने frites: Vv 73 न तच तन्य Ieee: viva च viva च ४. 130 १०८ | भ मूतप्रलतिनमिन्वियाशामादक।रिकल- wa: ४. 84. न भूतियेमे waraedneafetereti- afefaaq IV. 32. ग witarararmafors निवत्‌ 1४. 27. न मलिनचेतखपदे्रवोजप्ररोा ऽअवत्‌ IV. 29. म Awe पुगबेन्धयोमो soarefirya: VI. 17 न मनक्गामजक्रयोरयोग्यत्ात्‌ V. 47 न UMS: खरूपते wae वेशिद्धयात्‌ V 42 न रामाहते afefe: भ्रतिनियतकारणत्वात्‌ V. 6. न रकपनिवन्धनास्प्रत्यरल नियमः ४. 89. मतेकौवत्‌प्रवतेकस्यापि निषटत्तिखारिता- धात्‌ 111. 69. न वयं षटपदाथेवादिने वैेषिकादिवत्‌ I. 26. a fagrrare बाद्यप्रतोनेः 1. 42. न वि्ोषगतिनिच्रिथस्य ४. 76 न विध्ेषगणशोख्छिततिरदत्‌ V. 75 म ापकल मनसः करणत्वादिग्द्रियनादा Tiguiferqwufery ४. 69 न शब्द्‌ नित्यलं कायंताप्रतोतेः ४. 58 न णिरापुजविप्राइकमानगवाषात्‌ VI. 4, HATCH aca ea Tea II. 3. म शतिविरोधी रानि acura तल्धिदधः VI. ol. न षढपदायेनियमशदोषे ग्न्धिः ४. 85. न सष्टदुरदत्धंबन्धसिदिः ४. 28. न संन्नासद्धिसबन्यो ऽपि ४. 96. न सता बाधदगेनात. ५. 53. न gaara ऽसि भ्राश भावात्‌ ४. 99. न सबन नित्यतौभयानित्यललात्‌ V. ४1. INDEX I. न सर्वोष्डित्तिरपदषाथनादिरषात ४.78. म सांसिडिकं Yay प्रत्येकाष्डेः III. 20. न स्याननियमख्धित्प्रसादात्‌ VI. 31 म qetafa नियम aifanfeaenty विद्यमानलाब V. 103 न खभावते बस्य मारसाधनोापदे्विषिः 1. 7. न खङ्पधक्तिनियमः, पुगवेदप्रसङ्तेः ४. 33. न खातन्छयातहते दायावशिजव 11. 12. . नाकारोपरामोष्डितिः चणिकनादिदोषत्‌ V. 77. are: संबन्धो धनिग्ारकप्रमाएवाधात्‌ ए. 98. नाणिमादियागो sora frre च्छते रितरविधागवत ४. 82 नाणनित्यता सत्क येलन्रुवेः ४. 87 नादा विद्धा मेभयं जगदुपादानकारक किःसद्गलात्‌ V. 65 nreaarnay fawrngrata: V. 61 नादुतश्रतिविरोधो जातिपरवात्‌ 1. 154 मागन्दाभिग्यक्किम्‌ किनिषेमेकलात्‌ ४.74 मानक्मनापि भरत्यशबाथात्‌ ४, 62 न(नादिविषयेापरामनिमित्तो ऽस्य. 27. नानिवेचनोयस्य, तदभावात्‌ ५. 54 नानमेयलमेव याया नेदिष्ठद्य तदत - रवापरोशप्रतोतेः ४. 101 मानश्रविकादपि aftgfe:, साध्यनेनाह- नियोगाद्‌पश्वाथेलम्‌ I. 82 नाग्धादद्या चचद्यतामनपलब्भः 1, 156. नान्यया्छयातिः खव्ोवावादाव्‌ V. oo. मान्यनिषटनतिष्पएलं भावप्रतौवेः V. 93. मान्योपसपेखे पि सक्को पभोमो निमिता भावात्‌ VI. 44 नापोदेयत्यातनित्यत्बमङ्करादिवत्‌ ए. 48 ना प्रान्नप्रक्ाशकलमिन्डियाशामप्रात्नः कषे. siwar ४. 104. INDEX I. भाभाषमाजभपि afereteqy 1४. 30. wrregat वसिः 1. 78 गावश्यातो @qyaarwen: 1. 14 wifrgrey seyret बन्धायेमात I. 20 alfwoncfmeann faraway ४. 13 नाशः कारचलयथः 1. 141 ATMS विधिशपदिषे प्यनुपरेषः 1. 9 WIA: Wrist www ४. 52. ° wreuraqrey wizwagq 1. 114. aif: fe we fre cH Stat St मभा- धागादिकमेषा dfiqua 1. 33 frawaifuafenr वैरिद्यानदुपरमग्भेः V. 95 franme tadea पर, न समान- aq I. 86. frontier यवच्डिश्धते ए. 43. निजगत्धभिगक्तेः wa: भ्रामाष्छम्‌ ४. 51. वमित्याचायाः ५. 31. नित्यले ऽपि गाद्मनो योग्यलभावात्‌ VI. 33 fawwawerg 1. 162 fafauaafataaite न waite: IIT. 74 fufawaragargyqe: ४. 110. fraowarceata sawaffaet ITI. 25. नियतकारणालदुख्डिजिष्याग्लवत. 1. 56. नियतधमेसादित्यमभयोरेकतरख्य वा बा- fa: V. 29. . निराशः gel frweree IV. 11. fatiysefefrarcanaray IIT. 34 func sovifesa: V1. 10 a wa VI 2 faraware चिमे 1. 146, fadurfenfafeciweta 1. 53. Roe निण्कियस्य तदसभवात्‌ 1. 49 free ऽप्यपरामो ऽबिकेकात्‌ VI. 27 नेतरादितरशानेन विना IIT. 45 नेष्डादिपदयोमो ऽपि wea, V. 83 Swafufea werdafe:, qatar afiga V.2 awgrrefesya इथोभेदात्‌ V. 66 ASMA बन्धमोरोो पणवद्याविकेकादवे Ill. 71 AAW ऽपि THAT fetal निभि- wey 111. 68. mares ऽपि waa: Wane facrewaq IV. 17. way ख aareqna [. 107. मो भाभ्धां तेनेव V. 63. पञ्चाव यवथोगाल्धुखसवि जिः V. 27 परथधमेत्वे ऽपि लल्ठिडिरविकेकान्‌ VI. 11 परिच्छित्रलणात्र सवीपादानव्‌ 1. 76 afcarara 1. 130 qwaifaqaqqn: ४. 35 पाचचभोतिका ee: IIT. 17 पार्टपयते -्वेषणाद्धोजाङ्करवत्‌ 1. 122 पार्पर्येण afent विमुक्तिः VI 58 पारपर्थे ऽपि प्रधानानहसिरशवत्‌ ४1.35 पारंपथं say परटिनिष्ठेति sara I. 68 aifcurfaatr ar V. 5 पितापबवदुभयेदंरव्वात्‌ IV. 4 पिणाचवदन्याथीपदेधे ऽपि lV. 2 पुबकमेवदिति चेत्‌ 1. 32 पुदषवङत्म यवख्यावः VI. 45. Guy करणोद्धवा saedterey II. 36. eve dufaferiat querceyry: III. 16. । 4 पुवेभाषिले इचेरेकतर्द भेनाम्यतरमैागः [. 75. aaanifaare ग निथमः 1. 41. पूषेषिदस्स्याभिथक्िदीपिमेष acy ध. पवापाये खरामा I. 39 पूव पतेणत्कायलं wate नेतरस्य 11. 8 भकाराना रासंभवात्चदुत्यलिः VI. 53. भ्रकाराकरासभवाद्विवेक रव बन्धः VI. 16. भ्रकाशससत्षिडो कमेकरटेजविरोधः VI. 49, प्रह्णतिनिबनग्धना Sq ag शपि पार. तक्यम्‌ 1. 18. भ्रहछतिपदषयोरम्यत्पवेमनित्यम्‌ ४. 72 watered च पुदषद्यमाध्याससिदिः 11 भ्रहठतेराञ्जस्यत्थिसङ्गनात्‌, पश्यवत्‌ III 72 भ्रृवेरा्योपादामतम्येषां कायेलश्रतेः VI. 32. प्रशतित्रह्मचसोपसपेशानि शला fofrrs- काङाभदत्‌ LV. 19. भ्रतिनियतकारणनाश्चलमस्म ष्वाकवत्‌ VI. 14. प्रतिबन्धः परतिवडन्नानमनमानम्‌ 1. 100. परतोत्यप्रतौतिन्बां न खीढात्मकः शब्दः प. ०१. प्रभागक्क्धियोगाकेत्स्षापकिः ४, 8 भ्रभागषषटिः पराये wat ऽ्यभोक्गनादुदु कुद्कमवरमवत्‌ 111. 68 भ्रधानाविषेकाद्न्या विवेकस्य तदामे हानम्‌ 1. 57 aqqearquiayg 7.91. प्रताशाभावान्न afere V. 10, INDEX I, sfecifuey प्रधानस्य, भ fram VI. 38 प्रात्यदिकचत्प्रतोका रवसत्प्रतौकारचेहना- तपदषाथेलम्‌ 1. 3 प्राप्ताथेप्रका्रलिङ्काद निषिदिः V. 106 भौत्यज्ोतिविषादासैग arama श्रेष- म्यम्‌ I. 127 बन्धो विषयेयाव्‌ III. 24. बङभिथोगविरोधो रामादिभिः कुमारौ- * wy iV. 9. ब ङन्टत्यवद्धा पत्येकम्‌ LI, 4. बङगाम्‌ रूपासमे ऽपि qe wWw- पदवत्‌ IV. 13. ब धितामुहत्तेमेष्यविषेकते ऽ्यपभोमः 111. eae वाद्ञाम्यनारान्वां तेरशंकारख 1. 63. WATT सारं इतिः, संवन्भाे सपेतौति ४. 107. भावगोपचयाच्युयसम सवे परषतिवत्‌ 111, 29 भावे alae afefeons wewiare- तख्छरां afte: |. 80 भावे भावयेगशेन्न see 1. 119 waar काम्यपिहितिनेकानात्‌ ए 115 भोक्कुरधिष्ठानाहोमायतनणिमावनम्यथा पूतिभावप्रसक्गेः ४. 114. भोक्भावयत्‌ 1. 143. मङ्गलाचरण णिडावारार्फलदणनान्- तितखेति ए. 1 Referee प्रत्येकपरिषडे सोचा" इत्ये TERN IIT. 22. मध्ये रजोविष्राल्ला III. 50, WTA say VI, 66. INDEX I. नरदा्ामा सं काय, were: 1. 71. भददादिक्रमेक पश्चभूतानगान्‌ 11. 10. भच्दुपरामादविपरोतम्‌ 11. 15. भातापिकनं QS प्रायण, इतरन्न तथा IIT. 7. garwacwuacaary तत्धिडिः I. 93. gman: wg, उपासासिडस्य वा I. 95. * अक्िरण्ल रायध्वशोने परः VI. 20. मूतं लाहटादिवत्छमानधमेापजावपखिडागाः I. 50 यद्धबन्धसिद्ध तदाकारोक्ञेकि fears weary 1. 89 यथा दुःखकरः TKI, न Aa Ter efirere: VI. 6 यदा wer reheat: पदवाथेखद चित्ति queue: VI. 70 ufernce ऽपि wasafaxcared, ant इषयम्‌ V. 50 युक्तो ऽपि म बाध्यते दिश्मढवदपरो- आहते I. 59 VATA AT कायकारणभावः 1.39 Wafers प्योषधादिसिदिवन्न!परूप mea: V. 129 Wifsarararysereary दोषः 1. 90. योग्धायोग्धेष प्रलोतिजनकलजल्धिबिः V. 44, रागविरागयोयौनः किः 11. 9. दाजपडतिष्यनम्‌ III. 30. waegeawenvenry 1४. 1. पादि रसमलाग्न उभयो II. 28. ave ऽपि न, उंवातयोबाकरखिवत्‌ IIT. ९६१. कपेः Snir वश्वालि प्रधानं she कारवत्‌, विमोचष aie ete LIT. 3. लष्वादिधर्मरन्याऽन्यं era ave meray 1. 128. रग्धातिशययोमाव्‌ वदत्‌ IV. 24. यवि शेपयोग्याहन्तेत्याचायेा, VI. 30. fawuticfafane इति सनन्दनाचाथ VI. 69. eirrawanfrrygaary दोषः 1. 91 शोकययत्पन्रस्य वेद थप्रलौतेः ४. 40 शाकस्य नोपदे ग्या्त्िडिः wer VI 5¶ शोकिकेञ्चरवदितरथा ४. 4. वस्तुत्वे सिडाकाडानिः 1. 2३. aware तु, न तच्छं, fone: 1. 58. वाष्यवाचकसंबन्धः wane}: V. 37. wifefanfarneetefefcfa चेत्‌ (I. 111. वामदेवादिुक्ता, नादेवम्‌ 1. 157. बसमयानथेष्डयापनं दोषयोगे ऽपि, ग fafanwe प्रधानवाषकलम्‌ ४. 119. विचिचभोमानपप्निरन्यधमेलवे {. 17 fasratagarafie 1. 22 विदितबन्धक रणस्य Tey mae 1.155. faqral sua ब्रह्यबाधभ्रसक्तैः ४. 16. faqriwa जगतो sary ४. 18. विषयभेदाः पश्च 111. 37. विसक्वोभान्न efe swe सकवत्‌ V. 43. विमक्रविमोचाथं aie या प्रधान II. 1. विमुक्िप्र्भ। मन्द्ानान्‌ V. 68, विरक्रख afige: 11. 2. RR fecwal रेयशागसपारेथौपादानं इस. चौरवत्‌ IV. 23. विश्डोभय्ूपा चेत्‌ I. 23. विविक्रवोधत्सृष्टिनि्टततिः प्रधानस्य खद्‌- ware 11. 63. fatarinireeefaent wren, मै- तराच्रैतरात्‌ 111. 84. विर्ि्टसख्य जोवल्रमन्बयब्तिरेकात्‌ VI. 63. विद्येषका्ये ऽपि जौवानाम्‌ 1. 97. विधेषणानथेकध प्रसन्नः ४. 34. विषयो ऽविषयो ऽ्यतिदुरादेडागोपादा- नाम्यामिग्डियस्य 1. 108. नामपि भोक्गुभोगायतनने पवेवत्‌ ४. 122. ere: पक्तव्यः निष्टा अक्षश्च 11. 33. हज्तिनिरोधालद्िचिः ITT. 31. ्ैराग्यादभ्यासाशच [11. 36. अद्धिभेदः क्विधेषात 111. 10. wqientnaeg 1, 160. ब्रतनियमरङ्कनादानथेवधं wer 1४. 19. शक्रस्य रक्पकरणथात 1. 117. wfawafe I. 132. wfigna ऽपि defeat गेकलम्‌ 11. 24 श्वङ्चवागङ्धवाभ्यां नाशवधोपरेगः 1. 11 रतोरादिषतिरिक्तः पमान्‌ 1. 139 श्यक्पडवहो भवेत्‌ 1. 10 शजं त्यं, भावो विनश्छति, वशुषमेला- frarecel I. 44 VATGTESN त्यागवियोनाभ्याम्‌ LV. 5 afesqratrowig I. 36 अतिरपि प्रधानकायेसय V. 12. afafewfefiefefe: ए. 21. INDEX I. अतिविरोधान्न कुतकेपसद्याकाशाभो VI. 34. afay LIT. 80. अत्या सिडस्य नापलापशत्परत्य्वाधति I. 147. षष्ठोव्यपदेशादपि VI. 3. wienifcagqay ४. 86. satay वियेगान्ता इति न देणादि- . शाभा ऽपि V. 80. yeurcanaargre: ITI. 83. संहतपराथेनात्‌ 1. 140. सक्रियलाङ्गतिन्रतेः ४, 70. warera sora IIT. 28. संधातपराथेलात्पदषस्य 1, 66. साक यं figaerwarg V. 60. gurararaq, wage ए. 9. स्लरजलमां साग्यावश्छ। safe, Tey- केलराकादते ऽदंकारे swarcery त- भजार, उभयमिन्वियं quanta पश्व इति पञ्चविंश्तिभेखः 1. 61 स्ादोनामतदमेलं त दपत्ात्‌ VI. 89 सदखन्द्छा तिगेधावाधात्‌ ए. 56 सादधकं fare IIT. 9 समन्वयात्‌ 1. 131 समाधिसुषश्भिमाशेष ब्र्यरूपता V. 116 gare: भ्रहछतद येः 1. 69 एमानकमेयेगे षेः प्राधान्वं लकवच्ञान्- बत्‌ 11. 47. समान जरानरवादिज दःखम्‌ III, 53. संप्रति परिष्वक्ना हाभ्बास्‌ IIT. 6. सवन्धभावा्चानुमानम्‌ ४.11. सभवेन्न wa: 11. 44. सवज कायेदगेनादिभलम्‌ VI. 36. Sew सवदा सवाषभवाव्‌ I. 116. शवेसंभवात्संभवे ऽपि स्तासंभवादेयः Tare- wre: I. 4. INDEX I. SIE एथिष्पादानमसाथारश्छाशद्ापदेषः पवेवत्‌ V. 112 स fe सये वित्यवेकतेा ITT. 56 साश्विकमेकादण्यकं wae वे्तादरंक।- रात्‌ 11. 18. SATA: AAT Was: TWH II, 31. सामान्यते wereuafefe: 1. 103. सामान्येन विव[दाभावाडमेवन्न तत्छाधनम्‌ I. 138. साम्यवैषम्याम्यां कायैदयम्‌ VI. 42 foweqarearerardigeas: 1. 98 fefaxeart ITI. 40 दुखरानाभावादपदषायेलमिति Sie है. विध्यात्‌ VI. 9 gentyatwarq 1. 148 grenrenqefar I. 109 faxcaufee: कशिकलम्‌ 1, 34 40 RR fqcgeuarenq 111. 33. श्िरसुख्मासनमिति न नियमः VI. 24. सुरु त्पश्चतन््राजस् 1. 62. waq V. 123 garmararg 11. 43 waa wraafafennaiaerrg ILI 35 easatneifay afaarafaunat नेभयेम्‌ किः Tere 111 26. खभावस््मानपायिलादननष्टानररशमन्रा- माष्यम्‌ 1. 8. खभावाखेहितमननिष्ंधानादुष्डत्यवत्‌ LI, 01. खापकारादकिष्ठानं लेकवत्‌ ४. 3. हेतुमद नित्यं सक्रियमनेकमजितं fe- wa I. 124. II. INDEX OF WORDS, containing philosophical terms and other rare or characteristic expressions. Aes=Aniruddha. „ M=eMahadeva. A comma before A, M or AM indicates that the word occurs not ouly in the commentary but also in the Sitra. Tho introductions to the 8007198 are treated as part of the preced- ing commentary. Nouns compounded with qe, qae which are not found in this index, may be looked for under the non-compound form, Verbal quotations from published texts have been omitted. श्रकतर्‌ 1.105,A. waee V.49M VIL65A. अकमणता ४1.194. अकाम adj. 11.254 ; cf. निष्कास. wate 1.85 [1.734. काये ‘not a product’ 1,133A 134A 137A ITI.55. wfera 17.33; cf. किह. uafyere IV.22A, WITT I, 60. अचेतन 1.954 99M 126,A 141M ILIA 87M III.55M 584 59, A 60AM 62A VI.SOA. अख 1). pr. [V.29,AM. ew [11.66 V.42A. weqrac 11.814. शन्न 1604 11.154 ITIT24A M 73AM 794 VI.59A. wwiftry IIL.66M 67M 814M. afenm ‘a supernatural power’ [. 954 III41AM IV.31AM V.81A 82, 129A. अण ‘atom, atom-like’ 1,74, 109,A 11.144 154 V.70A 87 V1.35, 37,M ; ef. वरमा, अतत्रुप 11.884. अतल ४1.524. अतिप्रसन्धि 1.16, 414 54, 574. अतिषसङ्ग 1.1614 1४.214. अतिष्य 1V.24AM ; cf. सगातिद्य, अतोन्डिवय 142A 11.23 V.380A 41,M 42M. wararary 1564. अत्यकाभेद्‌ ‘absolute identity’ I. 1184. अत्वग्णोष्छेद्‌ 1, 159. अहह ‘the invisible power of Merit and .Demerit’ only 1.30,A 61 M 70A 81A IL36 III60A M 67AM 664. 74A IY. INDEX II. 26 V.20M 22AM 23AM 105M 107A VI.60AM 61,A M. दो gia V1.66,A. wen 1,154,157 V.54A 61, 63 AM 65A VIL47AM 48A 49 M 50A; cf, विजातौोयादधेत, स- जातोयारेत. वअटेतिन्‌ 1.214. अथस ‘Demerit’ 1. 644 564 814 984 11.14 154 274 111.34 6AM 21M 50M 6247 73AM VI.10AM 59A. afware 11.7A IIL76M IV.382 M V.123M. afwatfte 1.70,4 11.14 III.76 1V.4M V.42M 128A 124,A 20 1254 VI.22,AM 57M 58 M. wfwerart ‘the superintending At- man’ I1.95M 96,A 99,AM 142 AM 11.559. wfwetw ‘superintendence’ only I. 964 142 71264 404 V.3 १1.594 60AM. quyzgry 1.186A 11.18,A JOA. wag L[V.21,AM. wwrnfagr I11.44M. qwry 1.42A 151A 169, 11.65, A VI,28A. wqafware 1४.194 V.126A. wufyerfcy 1४.284 V.125A. wqafutsa V1.60. qufugq V.47AM. wafierg LII.65AM. नवशा 1.664 68A 121A 123A ९९४. 187A 140A V.100M * 1.86 A. erawia V.73M 99A. waafaraay ४1.195. query I.16A 224 11.418 48 AM V.61A 62, 63M VI.49 M. अनात्यन्तिक कसल IIT.26M. वमनादि 11.174 214 224 284 27,A 834 104A 122A 1674 158,A [1.3 IIf62,AM ४, 14AM 164 194 YI.65A 67, A. qarefe 1.83 IV.82A VL.17, 21L1AM. qwatgrg 1564 V.6A 414. अनियतपदाथेवादिन्‌ 145A 564 ए.85५ 107M; cf.e.25A 26 V.107A VI88A and नियत- Ty . अनिवेचनय V.54,AM. WawMAIU name of a Tushti TIL. 43AM. अनपचरित 1.99, नपरण T.132A. अम्‌भव ILIA V.66AM 101M 107M _ YVI.50A. अनभवनोय V.6G6A. अनभवितर्‌ V.66A. अनमान 1.60,A GIAM G9A 874 884 89A 99A 100, J1IM 112 A 185,AM 186A ILIA 334 43 V.10AM 11, 21AM 27A M 28A 45AM 70AM 100,M 118A VI.4M. aware 1.100A. waitg 1.100A. १६६ अगुयोब 1.159. अनयोमिन्‌ V.16M. wqyufe 1.2, 824 $ {.36. अनु ध्य V.126M. अनधयिम्‌ V.126,AM. खनेकाद्मवादिन 1.1544; cf. रकाद. वादिन्‌ and नानाद्मवादिन्‌ . quuifers VI.64A. qieq (qrmatq only ) V.61M. quae 11.164 11.734 ध. emrace 1.64, 984 99.10 11.29 A 88M _V.25. ema V.57A. ewe 188A 125A 11.184 14 A ILL46A १1.94. qwatfae in the sense of शनि निवेश 1.1.414 ४. euqcyey 11.81. खन्नमय {11.141 15, 4. अन्यथाद्छ्याति ४.56. च्न्यौऽन्यजननहनिल 1.128AM. न्यो -न्यमिथनभाव 1.1404 11.604. व्न्य ऽन्यमिथमदिल 1.1984 M. च्धम्योऽन्याभाव 156A. चन्ये ऽन्याभिभवह्ट्निल्र 1,128.4 4. श्यन्योऽन्याश्रयल V.14,AM. qq (1) 141A 1814 11.77 M ; cf. निरण्वय. (2) together with afate I. II1.77,AM 45A 56A 75A 884 V.36M VI.16, 63,AM. wquygaratfan [.100A. qufaa 1.1004. अपरिशाम VI.59A. qufcarfay 1.144 97A,M’s in- trod. to II. VI.O4sA. INDEX IT. wary I.58A 59 V.54A 101 ४1.994. अपयदख V.124M. ayer 1.112,4 187, 147 V.20. पवने III.65. qavaTe 1.45. श्च पसद ४1.94. quyeg VI.34M. अपसा 1.50. egacreta VI.GA. eyieeyq 1.101/ V.41,M 47A 48,M. अध्रणत 1४.19 A. asfae II.33A. qurqreree V.103A 104,A. wafwafawaay V.27A. qarg 1.90,A. waqgaitca IV.19A. अभावं (1) ‘non-entity’ in the technical sense only I.45A 47A 664. 784 {794 80,A 104A 184A V.93A VISA I7A; cf, Grate, खन्धो TIMI, WEY, Way. (2) ‘a kind of proof alleged by the Mimamsakas’ I.88A. wfadar LI.46. wfuyg V.29M. wafufaay 1.94 ILL387A 414 M. efwara I.J9A 55A 58A 614 96A 98A 99A 1064 164A 11.84 16A 804 IILI0A 11 37A 664 71 V.238A 846 # 105A VI.4M LIA 274 28, 59A 63M. INDEX It. are wfirenforey, 11.41४. wwe 1.20,A 78,4 79,A V.66A. wfugty VI.3M. waa 118A 14,A 61 1.27, wafiwam V.95AM. | V.66A; cf. NEWS, तादवर्ष्य. वनिनं 1.120,4 122A 1284 V. | W8fwer 11.704. | 51,AM 69, 6040 7384 24 74,A अवाग्गोषर ‘inexpressible’ VL59A~ 95. wafamifey I.75A VI.59A. efirdury ‘intention’ 136A 1. | विद्धा 119A 20,AM 21A 224 60A 61,A. 293M 704 II.1A 34A IIL87A wqfudfy the same 1.138 4 V.16A. 41AM V.12AM 138, 144M 15 qua 11.14. AM 1GAM 175 18,AM 19AM epatg 1.95A I1I.36,43M 64M | = ००५24 66AM. 756,AM I1V.16A 184 VI.29. विनाभाव I.100A 134A V.6A. व्म्यपमम V.19M VI.38A 39M. व्यविनाभाविल 1.1124. ॥ | quar I.89A 1४.५४. अविनाभूत #1.594. अमायिक III.26,AM 27M. अविश V1I37M. eam 11.710 V.47,AM. विरति VI.19A. qa 11.397 ILI.44M. अविवेक L.19A 55,4 564 57,A wat V.66A. 864 106,M II.6A III.68,AM qwgq name ofa Tushti 111.484. 70M 71,A 74,AM V.64 VI. M. 11,4 12,AM 134 14M 15M quifwer 1.26. 16,M 27,A 44M 654 56M 68. wafer 1.37A 38A 120A 121A | अविवेकिन्‌ 111.44.0 5AM 724 V.52AM. 77M. qufwearanfcer 1.844 40A. afaten VI50A 59A. quqi< V.39A. wfawe adj. only (in the sense of qurafa I.58A. | aeara) 111.1,4. wewwe ‘no definition’ 1.91A. | eau 11.15 I1I.73AM. wueaufaaa १1.194. | Tae 1.136 ITI.41M. euifies 1.894 V.S6AM VI.50, qamgrama {11.544 9. AM. | अब्तिरेकिन्‌ V.29A. evan L51M 684 106 V.15M eufaat< [1.41 V.30AM 1014 87M 123M. VISA. qufey 111.304 V.42M 51M qwarqm I.89A 90A 91A 138A VL59AM. .- VI.37A 594 644. | ewan 151A 1504 11.144. VI. qaraefaa I.L51A III14A. 594 634 ° | wang V.32A. qwantga 11.324. qaufw in the technical sense III. as ENDEX Yi. BVA 88, 41AM 42AM 44Apf | etqery 1.125 111.72. = 454M. wusere ४.१२. wiwa I.66A 108A 140A. uy 1.15 V.66M VI.10,AM 60 A; cf. qw and GyEy. ज्रि I.158A. agree 1.94. wmepnfaqem V.27A. weawiraifag VI50A. wduqrame@ १1.504. waftgreaiy I.33A. afar 11.24 [11.474 414M. श्चकार I.61,A 628, 64A 73, 234 11.164 16, 18,A 224. 264 304 924 38AM 89M 40M III.9A M 414M 48M 674 V.71AM 84M VI.28A 31A 82A 584 54, M59A 62,AM 64,M 654 §6M. wyqvare 1.188M. wesaity 1IT.12M. geneqy 11.11४. शदमान VI.30A. दिनिद यनोकदु IV.6. grace V.51M. rere 1.1184 17.199 Y.77,4 M. वाकारोचेख्िन्‌ 1.89,4. wren 1.51,A G1A 314A 150,4 1614 158M 11.12,AM IIL18 A V.89AM 102M YI.594. tia 16M 6M. raw ‘veda’ {11.440 V.64A 118 M. rete IIL41AM 42M IV.24 ए. ३1, V-I.50. wifaatfes (ett) V.103,AM VI. 69A. वामन्‌ 114A 16A 18A 19A 204 224 274 28A 33,4 47A 51AM 624 684 564A 664 57A 58,61, 95,AM 9684. 97A 108A 1044 105A 188A 148A 144A 145A 146A 148A 149A 150A 152M 158A 154A 156A 157A 16594 ` 160A 161A 1684 164A 11.14 4A 7A 11, 144. 28A 29, 484 44A IIL6A 10A 11AM 124M 18AM 14M 164 21M 274A. 41AM 48AM 54A 854. 674 64A 65AM 75M IV.1M 2A 90AM 21AM 26M 28AM 904 V.5A 9AM 124 24AM 295A 60A 61,AM 62AM 63M 65,AM 66AM 74M 75AM 76 AM 77M 79A 85A 984 113A 128A VI.1,A 24 4M 10, 114 18,A 166 26A 274 28AM 38,AM 84,M 444 4847 40M 604 51M 684 664. 684 59AM 61M G2AM 704 ; cf. अनादयन्‌, वनेकादमवादिन्‌, CAINTS, रकाय - वाद्‌, रक्मव!दिन्‌, way, केव- Way, SINT, AAT, ना- गातबादिभ्‌, THT . खाद्याज्रव V.25M. wert 11.414 ४. wtfxsa 1.99. werqearcant V1.37,A. आाद्चोपादाबता V1.32. व्ाविरविक 1.14 11.446 ष. खाविभीतिक L1AM I1L444M. INDEX It. वापे in the sense of the Nyaya philosophy only V.29M 82,AM 35M 36,AM. warajrfere 1.14 ४ 111.43,AM 44 AM were V.65AM 66,AM VI.50A M 51M 59A wrerafwer 1.82, 4. = rere 11.194. चापे शिक 11.45. च्छन्न ‘competent’ 1.101,4. V.38A M 41 च SIM. earqara V.2M 4M. weieere 1.26A. qinqaerrqere 111.47,6534.. erre 71.924 101A IV.23AM ॐ0,4 12A. warfivatfira 17.164 EET.54A. ‘rey 11.11, III.1,2M 8A 6A SA. | ercemg 11.216 IILSAM 44M 5AM. werary 1.152A 153,AM. शोचित V.55AM. च्वावरक III.12AM. wrefw ‘new stage of éxisterice’ only 1.82 II1.62,AM IV.22 92M VL.56; cf. qareff and Gacratet. ara 1V.11M; cf. निरामः Forcrert weatfad 1.124. ere with og 1.14 VI.43 AM. वाश्च 11.419. चानं in the technical serise of the Yoga-philosopby only III. 92,^ 20 384 VI.28A 24,4 57A. ate व्ारकारिक 11.20 v.94, 104. 1094 80. wifegfas IV.6AM. इशरससमुद्र 1.52. ca [V.17A 184 ४ 184 V.68. इन्द्रिय 1.454 61,4 684 7३4 87A 884 108, 188A 149M 16 & 11.14 17A 184 164 214 2294 93,A 24M 2640 27 28AM 29, 32,4 884 39,AM 429A 494 III.9AM 14A 42AM 64A 76M V.28M 41M 69, 88AM 84,4M 103AM 104,M 108AM 1094&M 113,AM VI.59A 684 ; of. waifigd, रकेन्द्रियसंश्चा, @iged, कर्मेन्द्रिय, wiahga, welfege. इन्दरिथविन्नक 111.544 इख्ादलवये ४1.524 इवक्छारवत्‌ 1१.14. cwure V.23M 24M दै शिल ‘a supernatural powor’ V. 824 tat ‘God’ 1.91 92,A 984 94M 95A 105A ILI.56AM 57,A Vv 1AM 2,AM 3M 4M 5A 9A 10 M 11M 12A.41AM 46AM 128 AM VI.63A 64,AM; cf. Weex. UWA 11.489. ewarag 11.43.491. wuwe V.3fA. gwar n. 1.95A. ख्यो ‘in reality’ V.30A 1024. qagrxe V.51A. Ree wut 1.89. eyary I.G1M. खपकारक I1.28M. खपकायापकारकभाव 1.81. खपुचार 1,101.4 VI.1I6M. उपान ` condition’ [11.41 Y. 664. पनथ V.27A. पभोग इ V.125. खपमान 1.५84. छपरण्धोपरश्चकभाव 1.28, 4. छपरम LIL43AM. पराम 1.27,A 284 29,A 414 164, A 11.16, 84, 66. VI.26,AM 27,4 8 28,AM 29M 33M. सपर्ण 1.144 614 III.34AM ` V.96A .VL13A 674. wuwwaty VI57A. wywfer LII.82A 387A. परनि 1.1084 109, 110, 121A V.94, 95,A 108A 130. eyew 1.23M 123A 166 V.94M 96M 101A 108A 1034 VI.63 M. wage [.127A V.102A. खपसपष 1४.19. उपादान 1) ‘material’ 1.61 76,A 81, 116 V.47A 102,M 109,M 110AM 112 V1.31A 83M 35 AM 87M 414 644 ; of, खाद्यो- पादानतः, 2) name of a Tushti [11.48 AM. उपादानकारण 1.804 814 116A V.64AM 65 VI.88A. wufy I1.12A 61,A 150,AM 161, 153M 157A 159A IIJ2AM INDEX II. 238A 24A 11.144 41M 1.46 A 46,A 47M 48AM 59,AM; cf. निषश्पाभि. उपासन 1V.18, 21,A 22M; of. UwTIga. | खपासना I.95A 11.46 6 IV.82A., खपाखमासिड 1.95. | खपामनासिडि 1.95M. <पारासिङ 1.95. खपास्यसिडिवत्‌ 1 ४.82. अभयकोडो fafa ‘not falling under the alternative in quese tion’ 1.13834. wwe feant VIL.19A; cf. शभक. स्यथ. उभये V.125. उभयस्य 11.884. = खड कुङमवडनवत्‌ 111.66 ! 7.40. ऊष्वंगति ऊध्वंगति ४.64. खध्पैगमन V.75M 76M. eye [T1.44,AM. Uae LV. 14. एकल (GTaTH: only) 1.152, 168 V. 62AM 64M VI.48AM. = एकटेशिम्‌ V.31A VI.29A 68AM. warqat 1V.13M VIL24A. रकाग्रमनस्‌ 1४.144. | रकाय 1.150/॥ 151A 155A 157 A; cf. भानाद्यपच्, waimare V.GOM. waraaifae 1 214 V.64AM ; of. श्वभेकाद्मवादिन्‌ and मानाद्वा दिष्‌ . रकानतस्‌ LIT.71. रक्ायैसमवेन V.39A. INDEX II. wafeqgqear 11.14. शेकभो तिक 111.19. रेज (ima: only) I.148M ४.61 68M 64M VL48M; cf, qa. wfaq I.88A. रे न्द्ियक् 11.224. र्य 1.95 11.14 14A III.41 AM 7841 V.9,M 82 1.68 A; cf. अमे खये . चख name of a Tushti 11.43 AM. आत्मिक V.51A. ओदारौन्य 1.163 IL1.65,AM 664 M ` @ivefta VI.61M. @rafwe 151M 144A 163M VI. 48M. HU CV .27A. wqmageqian V.103M. wewrare 11.154 अपिच A’s and M’s introd. to I. =< with खि pass. V.126A. ecg n. ‘organ’ 11.29, 31,A 854 36,A 87A 88,AM 39AM 44A 47M V.69, 113M; cf. खन्लः- कारश. ब रशब्यत्व्ति V.96A. कतर्‌ 1.92. 984 94M 954. 964 97A 104A 105A 106,AM 107A 162A 153A 163A 164,A ILI.1 A III.56A IV.80M V.2A 5A 7A 8AM 12AM 14M 41M 46, 41 RRL AM 47AM 48A 49AM 50AM 51M VI88M 34M 684 54, 59A 63,AM 64,M 65M; of. SUNT, WHET, SONS. वाढकर्मविरोष 1.43A V.66M. wamatecry V.G6A VI.49. कमैज LV.22A. कमेटेद V.125. awa 1.14 15A 16,A 17A 18A 33, 36A 51AM 52,A 80A 81, 88M 84A 85A 104A 124A 159A I1.46,A 47,M III.8M 56M 10, 24AM 25AM 26AM 27M 32A 35 IIL46A 51,AM 60,AM G62,A 67,AM 73AM 74 M 77AM 82A 84AM V.2,AM 19A 25M 36M 79/050A 984 101A 119A 122AM 124,A 125 AM 1267 VI.41, 54A 55,AM 69A 67,A 70A ; cf. wade. कमाशय VI.59A. कर्मिन्‌ V.125M. कर्मन्द्रिय I.61A II.19,A 2GAM 28 A 106. कमपभोगदेश् V.125A. weg with सम्‌ caus. 11.82A ; cf. gaa and संकल्पितः. wean. V.49M. awa I.8OA 8904 123A 138A II. 294AM 26 III. 56A V.80,A. कर्यनापोढ 1,89.4. कामचारिनि 1९.25. काव्य J.84A 85,A III.25M 784 VI.7M ; cf. Garg. कायब्थुद्ध ‘a supernatural power’ ए. 129A. कारश्च 208 introd. to 1.1,80A RRR 88,A 404 42A 454 56,A 614 66A 67A 68A 69A 704 74A 764 764 77A 78A 79,A 80A 91A 101A 108A 110AM 111M 112AM 118M 115A 116A 118, AM 119A 121,A 124A 125A 126A 182A 185,AM 136A 187 A 188A 140A 155,A 71.14 TIA 14A 174 214 ITI.2M 8A 25.A 27A 28M 29AM 538A 54,.M 56M 67M 69A 74AM IV.29M 380A 31A V.1LM 2AM 6M V.6AM 19AM 21AM 22 AM 23A 24M 264 514 65AM 704A 71AM 73AM 81A 844M 87A 90AM 95A 103M 119M ४1.14, "64 16M 82A 884 384A 50A 52,AM 658A 61M 62AM 65A 66AM 674 ; cf. खाद्यक्षार- चता, wyreraerce, fafanarce, MUG, सकारलक, समवायिकारण- wre 1.17A 23M 84, 38,A 404. 42A 454 GIAM 62A 63A 64A 65A 66A 70A 71,A 72A 73,A 714A 78A S0A 82A 84A 92A 97, 99M 101A 103A 110,AM 111M 112A: 1184 ४ 116A 118 AM JI9AM 121A 123A 125A 126A 128AM 129, 182A 198A 184A 185,AM 187,A 138A 140A, A’s 100, to IT. 6,A 14,A 15A 16A 17, 214 89A, AM's introd. to JII. 8, 29AM 44M 614 ह 67A IV.29M 804 916 V.1M 6M 11M 12, 20,4 M 25A 26A 88AM 389,AM 43M 45,4SAM 49M 50A 58,A INDEX II. 60M 73M 74AM 894 84M 87,AM 88,AM 90AM 95M 107AM VI.16AM 17AM 83, 84A 35AM 36, 87AM 42, 61A 62AM 64,AM 664 ; ef. भरुकाये and सुक्कायै , ‘wre 1) ‘Time? 1.114 12,4 914 11.114 I12,AM [113 60,AM IV.19A 20, 26A ¥.21 AM 42AM 724 794. 80A, 2) name of a Tusbti IIT. 48AM. wre with च med. I.145A, caus. 1.145A VI.50,A 6694 ; cf, TAT, TUT Y, TH. fagewat VI.62A. कतके ‘sophist’ VI.34,M. कमाणेरङ्कवत्‌ 1V.9. कुम्भक 7. n. LIT.84AM. कुरवे ४1.524. कुखवर्ुवत्‌ 111.70. wrrety ४1.524. yxqy [.57A 148A 148A 11.44 5M 444 V.65AM VI.20AM. gqewfa ४1.184 ४. wae V.29A 45AM. wane ILI.61A 584 भ 64, 84,AM 1V.1M 16M 17, 18M 21AM 814 32,AM Y.LI7A 1184 VI.GA 5,A. ware 1.88. ware VI.43A. हति {11.14 V.126M VI.54A. केतुमाखवषे VI.52A. aeeiny 1.95M. Sue 1.45A 144,A 165A ए. 794. दोग निम्‌ VI.59A. INDEX प, ददर wifeee ‘alternative’ I. 188 A, airvare III.41M. wrearcay 11.73. wise VI.G3AM. firey 1.53A 96A II.6M 45, 47A M III.14AM 82M १.98 100AM 10],AM 107A 108AM 119M 120,M 121M 122A VI. 37AM; cf. wafirar, qwafkrer- wifte, fafagy, sofia. farqrasy I.50A V.101AM. wiwary VI.52A. few [1.88 ; of. afere. ww LI.88A. wrawqw I.46A ; cf. 1.34. पका I.47A. QA V.52. गतिमत्व V1.37A. नग्धमादन VI.52A. wq with VI.20A. गमनिका V.29A. waraa LII.6GA. नन्व I.4A VI.50A. गरिभन्‌ ‘a supernatural power’ V. S2A. avers LII.51,AM 6G1AM. avers IV.28AM. aeryra 1.33 ख 1) ‘quality’ I.19A 56A 61M 69A 80A 108A 125,A 127 191 144A 146M 147 ^ II. 89M 47M III.72 IV.26,AM V.25M 26,A 51AM 75A 94M 106A 107,M; cf. जिन द, feate- aq, Gareqay. ॐ a 2) ‘constituent of primitive Matter’ 7.61 118 128, 140A I1.27,AM ITI.80AM 50A IV.26,AAM VIL.88AM; of. चिमुख and Faw. ग शप्रथानभाव IT.44A 46. म व्ल VI33AM. away V.25M. ae | teacher’ II.2A IIIT.44AM 1V.1M 2M 8M 4AM 18, 16 M 19A 21AM 382A VI.66A. area 11.234. मोक III.8A 567A V.28A 48AM 67, 118A «1.84. 4AM, atve ‘superfluous complication’ I.68A V.120A ; cf. VI.50A. qe I.106A ILII11.72M, V.i1A 37 M 43M 53AM 127M VI.4M. awe I.42A 56A GIA 108A 148A V.28,M 36A 38A 53AM 664 69 94A 98A 104A YV1I.290 A 609. पादक V.22M 28M 61 98 YI. 4,M. afea ४1.479. चतखसुद्ध VI.52.A चोद in connection with wray and मूढ I.62A. GMHMAYAT 11.82. wage VI.55A 56. we with अनि V.109AM VI.64 A; cf. अनिवार and qufirarc. Wey 11.274 V.87AM. qrare V.124A. argu ifs 111.18. १२७ वारिता 11.69. किकोषै। 1.98.4. fwq caus. चेतवते 11.97. faq £, 11454 146, 164 V.65 AM 66,AM VI.50,AM 55M 694. चिति V.26A 664 91.504. few ILIA 658A ITIL20M 74M VL31,AM. fenurca LIT 82AM. विरैकापता LV.14M. विदवसान 1.104 VI.55. Taxa seo under चित्‌, Faure 71.5४. चेतन 1.95A 96A 99AM 142A IT. 7AM [11.214 655M 68AM 60A V.130A VI.50A 64AM 65M. Sarg 1.99. Gwe VI83A. azz 1.99A ILI.19AM 20,A 21 M 22A V.129AM 180,AM VL.50A 54A. इरि 111.34. काया 11.12.49. wravafy 1.99 148A 11.64. 8A V.5A 264 VLIIA. fewss IL.23A. रिच्ररख्खवत्‌ 1V.7. गत्‌ 1.414 424. GOA 78A 774. 78A 794 804. 110AM 113AM 185A 145A 159A 1.14. V. 2A GAM 11M 18,AM 19AM 64AM 65 VI.5IAM 62,AM 58A 694 6४८. G4A. INDEX II. we 1.142A 146,4 148A 71.174 V.1156A VI83A 389A 49M 50, AM 514A. जन VI.50A. wma A’s introd. to 1.1,AM 864 560A 58A 114A 149,M 150A 153A 11.524 च IV.8M 20M 22,M V.IM. VI.659A. कापा * 1.28. जपाङुपुम 11.354. जब्बदोप १1.624. लाति ‘genus’ I.89A 164 ITI.46M V.92M ; of. निन्रजातौोय, frer- arare tt and सखाया. fawrat V.51A. जोव ‘empirical soul’ I.97,A IB 1A V.41M 80M 81M 126M VI.59A 62A 63,AM. जो वकाश 1.98 III.78,M 79AM BZA, aitrnnfes 111.8844. | जोवाल् कृन्जोव V.S0A 814 1224 ४१.594 684. afw V.39A. भ्रातर 1.148A VI.5OAM. wi M’s introd. to 1.1,M 2M 6M 29A 304 42A 48A 45A 614 58A 62A 638A 64A 65A 664 790A 83A 85A 93A 97A 100,A 101A 102A 104A 107A 110A 112A 124A 155A ILJA 4A 14A 234 II.26M 27M 884 IL1.4AM 11M 14A 23, 24AM 25AM 26AM 27M 86A 814 438A 44AM 47AM 656M 57M 63AM 64M 70M 73AM 74A 774 814 7४.1४ 2A 4AM INDEX II. 14M 194 20AM 21AM 29AM 304 324 V.16M 27M 32A 44A 51AM 52AM 53AM 564A 66AM 69AM 177A 84AM 85A 101A 107AM 119M 126M 12? M VI.3AM 19A 34M 50A 52 AM 55AM 59A G4A 704 ; cf. fear, frrtrarara, saws anfae ILI.66M 67M 81M V.126 M VI.55M ; cf. ewrfar. न्ानेन्डियि 11.261. नरस्य 71.894 ; cf. areca. wey 11M 2M 5M 20A 44,A 45A 48A 58, 61AM 65, 71A 106A 107A 125A 135A 136A 11.14 - ILL8A 64M 66,A 75,AM LV. 1,M 4A 14M 15AM 16AM 174 20A 21M 22M 824 V.29A 80,AM 54A 664 94,A 95A 107,4 91 ; cf. qafiufaaw. weratqer 1.118M. त्जण्छयान 1.107. wea 1.1174. ‘wary 1.61,A 62,A 684 73A IL. 17,A 184 {11.414 नि V.84AM ४1.94 64M 65 ; cf. Yara wag only in the following two meanings : 1) ‘one of the three constituents of primitive Matter’ I.61, 62A 118A 127A II.15A 184 38A I11.49, 50M 1V.26A VI.89M; cf. नौरज- Wawa. 2) =m Wy faq, ILIL41 AM. ISAM 16M 17A 18A 22M 26A 938A 94A 95A 96A ODA ॥ क) 4 तके TIT.44AM ; cf gave. werae VIL52A. लारखस्थ्य 1.135 9. ाच्िक 1.21॥ 654 658॥ 153A 155 A IL5A 11.564. बादरवश्थ 1.45 V.35A. नादाष्म्य »*.264 भ ^ भ 52AM 10049 VI.4M 39AM. नामस 1.094 V.G8AM. मामिख--दष 1.4.14 भ. लार name of a Siddhi 1.4. arcare name of a अपता [44 AM. fate 11.464. लोत्रविवेकिम्‌ 11.79. Maan LV.3AM. gwey 1.134. fe in the technical sense LET. 38A 39, 42AM 43,AM 44AM 45 AM शव्या 11.19. जिम्‌ख 1.00 69A 108A 1160 126,A 136, 111, 144A VILSLA. Tay L.G9A. दधिसमुद्र ४1.42. que ‘philosophical system’ only L5A 138A. दान in the sense of qf@ LIl.44M. | avay VI 23. दि 11.119 12,AM V.72A. qswagqR V1.52A. aewa 1.1094 IIL.7A. कषण 1.64 164 214 804 86. 36A 46A 147A 11.204 214 25A V.4A 6M 13A 16M 338M GIA 127A VI.18A 46A 490A, RR weary V.49. इदानि 11.784. 74,A. warm 1.87,A 42M 984 35, 9864 71.114 58M 659AM 66M 68AM [V.4M V.27A VI.50A eaqarea 11.21. (61M. हेवशोक LIL.48A. @wurca IIL8ZA. Vwara V.6GA. बहर 11.29. ङ्त 1.22,AM 23M 65M 664 VI. 46,A 47A 48A 50M ; cf. Wen. देतवादिम्‌ 121A. ब्रावयव V.27A. Ha 1) ‘quality, attribute’ I. 14, 16;A 17,A 42A 44, 60,A 52,A 53A 54,4 565A 56A 89A 91A 128M 141A 145A 146A 151A 152,.M 168, 11.14 14 A IILJ9M 20M V.24AM 28, 296A 29,M 41AM 66A 744A 77A 95, 128A VI.ILA 19AM 204. 21A 38AM 89, 50AM 694 62,AM; cf. निषेमै, निष सेक, Daw, साधम्य. 2) ‘merit’ LIAM 36A 54 A 664 56A 814 93A 138,A ILIA I8A 14,A 154 27A IIL.3A 6AM 21M 28A 50M 62AM 73AM 784 LYV.21AM V.19M 20,AM 2iA 24AM 25, A 26A 41M 42,AM 47M ग, 10AM 16M 694 GIA 62A. war 1.146,M. अमिन V.74A 98 ए1.4. wre n. ‘a Yoga duty’ 11.320. INDEX ITI. yrcat the same {11.32 VJ.29, 57A. तशर III.82. ध्यानं 1.1594 160A 11.294 # 80, A31AM 864 43M 64; 73M IV.20AM 21M VI.24A 25,A M 29,M 80AM 314 57 694. sag -[.41A 86,A V.45A. ष्वाभ VI.14,AM. नम्‌ with परि med. 1.118A ILL. 19M 604 V.129M VI.50A. नरकपात IV.28AM. waerag 111.69. नागलोक (11.48A. army 1.1504 155A 157A 159 A ; cf. TaTaqTy. नानाह्यवाडिन्‌ I.29A 156A; ef. रकातमवादिम्‌ and qitararaifew. नानाब ( खाक्रनाम्‌ ) VI45A 44 48M. wifey VI.1. निगमन V.27A. fersrarm 1.86. निदिध्यासन IV.18A VI.21AM 28 M 57M. fafan I.IM 27,A 155A (11.67, AM 68, 74 V.39A 102A 110,4 M 112M 119,AM * 34 414 44,AM 56,M 664 67, 68,M 69. fafawarce I.81A. नियतप्दाथै adj. V.86AM ; cf. अनियतपद्‌थेवादिम्‌. निधनम 1) ‘rule’ 1.24 184 41,A 70, A115 I1.7,AM ITI.76,A V. 15,M 194 20 V.22,AM 88,M 984 39,M 61A 85,A 86A 89,4 102M 103,M 108,AM 109,M + INDEX ए, 111, 7 121,A VI.L7M 21M 22, 24,.M 30M 81,M 88,M. 2) ‘a Yoga duty’ 11.952. 91.57... नियामक 1.17. निरन्धय 71.414. निरनिसंधान 11.454. निराश adj. 1#*.11. _ facta ^~ IV.11M. facrva VI.59A GIA. गिखपड्ित ( खाक्मन्‌ ) V.79A. निरपाि 11.144. निरो 1.14 III.31,AM 33AM 34, 864 ध. निनुख 1.164 624. 58, 146, 147M 444 17.544 V.66A 764 VI. 10, 62,AM. frda V.98A. fide 1.152M V.74, 764. fatfa V.118M. निभैग V.71 ; cf. सभाम, निरी 1.21A 29A 44A 108A 146 A 159A 160A IIIL3A V.19M 74AM 75A 79A VI.B4M 54 A 666. fwatee 11.434. fafaawre 1.89A ; cf. ofawera. निर्विषय 1.42A VI.24A 25. निषधपवेत VI.52A. fatuae {11.224 ; cf. fafuae. निष्काम 1.84A 85A; cf. कान. fafeny 1.49,A99A V.76,AM ; cf. किया, अथेक्रिया, सक्रिय. निःखङ्ख ४.13, 254 47AM 65, 664 ४1.264 27. नो तिभान् 1.14. arcogaw VI.59A. are HTB name of a mountain VI.52 A. wy 1.114,4 ४.52, ; cf. werg- _ ur. नमिततिक V.110M., मयायिक 1.25 9 V.54M 84M. भरपेश्य 11.68.49. न्याय ‘logical school’ only 11.564 59749 V.54A, पक्चधे मेत्व V.27A. पङ्कजादिवत्‌ 1४.31. ywaq 11.33. पश्चविंष्लितन् 1.25 684 124A LI.9A; cf, 1.61, 864. पच शिख V.32 V1.6. पञ्चाग्नि LV.22,M. qwwiaaa V.27. wawta A’s introd, to I. IL1.44M VLI9SAM, परतन्ल [LL.55A. परपुर प्रवेष ‘a supernatural power’ V.129A, परममुक्रि 11.834. परमाण 1.12 694 74A 754 110 AM 113M V.71A 86AM 874 M 88M VI.35AM 37A. चरमाद्मन #1.59.4. परमाथेतसख 11.94. acafm 11.844. परपरा 1.1AM 11.744 LV.21M ; of, खन्धपर परा. gratia V.23M 24M. परान VIM VI.387M. पराम {11.117 IV.17. पराथ 1.66,A 1034 126A 140,A {1.1.49 10A [11.347 164 ae 55M 57A 58,AM V.2AM ; ef, 11.454 and ere afcfer fy 1.87,A. परिष्ित्र 151M 76,A 87A VL.59 A. ufc V.16M. परिणति [V.28AM. परिणाम 1.121A 142M IT.26M 27, AM IIL43M 56M V,120,A VI42AM; cf, खपरिशाम, परिणामिम्‌ 1.1464 [11.56 62A V.76A 128A ; cf. अपरिणानिम्‌ परिशामिनित्य VII3AM. afcfaar 1.68. परिपाक 11.41 VI.59A, परिभाषा ४.54. परिमुक्र in the sense of बद्ध 11.67. परिष्वक्र 111.6. परिभ्नरिन्‌ 11.64. परोशण [11.44 ४. wendy V.89A. पाञ्चभौतिक 71.17 V.102,AM 10949 11049 1214 122 ४1.904. पाडलचथषस्‌ I1.23A. पाडरिपुब 1.28. पाताचश 11.49 VI52A. पामर [.138M. पार name of a Tushti ILL.43AM., पारतन्छा ILI.6A. पारपार name of a (णड [1.3 AM, पारपये 1.68, 73A 74, 85A 121, 125 A IIL22A IV.21,A V.39A V1I.35AM 58,AM, areawy iL1.55. पारिभाषिक V.4M 5,M. INDEX I. fowetaq 1४.11. fires VI.50A. पिताषुनवत्‌ 1 ४.९. पिशाचवत्‌ 1४.2. arg VI.52AM. ve in the philosophical sense only [.139 I1.5M III.62A IV.26A V1.40. पुचकमेम्‌ [.32,M. gafe [.32A. पुनरावतेन L.86A. gacreta LII.54AM IV.22A 224. Jauy ‘tautology’ 11.294 62A V.33A 130A VI.70A. saefiy the same V.33M 65M. पुनबाद्‌ the same V.33. gay VI.9M ; of. gwure. पुराण the well known class of my- thological writings only 1.157 A. g