"वण्यर न्स) ३ ^~ = उच Tord bh 4 / ५ 14 OX Ped Ans, 1 BIBLIOTHECA INDICA : OLLECTION OF p RIENTAL ' PUBLISHED BY THE ~~ nity COLLEGE. ASIATIC SOCIETY OF BEN dat. Ye a ane New Sepizs, No, 1042.\ : | । NS , we OL रै Vertra “saga 4. U = * wergeatt | ˆ । CATADUSAN BY ORIMAN-NIGAMANTA-MAHA-DECIKA WITH THE COMMENTARY ENTITLED CANDAMAMTA CRIMAN-MAHA-CARY EDITED BY HonorasLte P, AnanpAacnartu VipyAvinop, VIcARADA, | Rat 8 प्र^एएए, ९.1.४., &( 7 ‘ VOL. I, FASCICULUS I. CALCUTTA : PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE क ` ASIATIC SOCIETY, 57, PARK STREET, धि. 1908. = ५6} 1319! a | avec Google LIST OF BOOKS FOR SALE AT THE LIBRARY OF -THE < frsiatic Society OF PENGAL, No. 67, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY’S AGEN''S, MESSRS. LUZAC & 00., 46, Great, Russert Srreet, Lonpoy, W.C., anv Mr. Orr ‘Harrassow!, Booxsenier,.Lerezic, Germany. ; Complete copies of those works marked with an asterisk * cannot be suppliec of the Fasciculi being out of stock. BIBLIOTHECA INDICA. ` Sanskrit Serves. Advaita Brahma Siddhi, (Text) Fasc. 1-4 @ /6/each = ` ,,, Rs. Advaitachinta Kaustubhe, Fasc. 1 ... ond *Aoni Purana, (Text) Fase. 4-14 @ /6/each_... tok a Aitaréya Brahmana, Vol. I, Fasc. 1-5 and Vol, II, Faso, 1-5 Vol. III, Fasc. 1-5 Vol. 1V, Fasc. 1-5 @ /6/ ` {ऋ Te ee Anu Bhiasyam, (Text) Fasc. 1-5 @ /6/ each a ००५ भन Aphorisms of Sandilya, (English) Fasc. 1 ‘ue vee Astasahasrika Prajiaparamita, (Text) Fasc. 1-6 @ /6/ each Acvavaidyaka, (Text) Fasc. 1-5 @ /6/each _ „+, re is Avadana Kalpalata, (Sans. and Tibetan) Vol. I, Fase. 1-5; Vol. II. Fasc. 1-5 @ 1/ 6862 —- = ` 4 aE अ ओ *Bhamati, (‘'ext) Fase. 4-8 @ /6/ each Bhatta Dipika Vol. 1, Fasc. 1-3 > Eee न Brhaddévata (16४) Fasc. 1-4 @ /6/ each = ` ग Brhaddharma Purana, (Text) Fasc. 1-6 @ /6/ each Bodhicaryavatara of Cantidevi, Fasc. 1-2 Catalogue of Sanskrit Books and MSS., Fasc. 1-3 @ 2/ each शः Qatapatha Brahmana, 78806. 1-7"... न isp ods Catasahasrika Projnaparamita, (Text) Fasc. 1-5. @ /6/ each - See *Caturvarga Chintamani (Text) Vols. II, 1-25; III. Part I, Fasc. 1-18. Part II, Fasc. 1-10 @ /6/each ... as दज (क (४1४१०६91, Fasc. 1 ष "9 <. क i? Catasahasrika-prajna-parimita Part I Fasc. 1-5 @ /6/ aie ५ Qlokavartika, (English) 7880. 1-3 =... "eee (न oak #Qrauta Sitra of Apastamba, (Text) Fasc. 4-17 @ /6/each _ sak Ditto - Cankhayana, (Text) Vol. I, Fasc. 1-7; Vol. II, Fase 1-4, Vol. III, Fasc. 1-4 @ /6/ each Ne + टि Cri Bhashyam, (Text) Fasc. 1-3 @ /6/each =, cee Dan Kriya Kaumudi, 7880, 1-2 \... म 4: pak श). Gadadhara Paddhati Kalasara Vol I. Fasc. 1-5... at Kala Madhava, (Text) Fasc. 1-4 @ /6/each .«.. 4 Kala Viveka, Fasc. 1-4 ... ran ३११ See Katantra, (Text) Fasc. 1-6 @ /12/ each os as. Katha Sarit Sagara, (English) Fasc. 1-14 @ /12/ each ९७५ Kirma Purana, (Text) Fasc. 1-9 @ /6/ ९६० =... ps Lalita-Vistara, (English) Fasc. 1-3 @ /12/ each & Madana Parijata, (Text) Fasc. 1-11 @ /6/ each... न? Maha-bhasya-pradipodyota, (Text) Fasc. 1-9 & Vol. II, Fasc. 1-7 @ । each ब ५५५ क ‘sees नन Manutika Saygraha, (Text) Fasc. 1-3 @ /6/ each yan Mirkandéya Purana, (English) Fasc. 1-6 @ /12 each Jes । 17 785 Dargana, (Text) Fasc. 7-19 @ /6/ each wn ` _ क्क Narada Smrti, (Text) Fasc. 1-3 @ /6/ = ` = ` | | ` Nyayavirtika, (Text) Fasc. 1-5 @ /6/ __ रः = ‘as *Nirukta, (Text) Vol. I1J, Fasc. 1-6; Vol. IV, Fasc. 1-8 @ /6/ each .., ay ॥ ityacarapaddhati Fasc. 1-7 (Text) @ /6/ eee "की ee eae aoe - \ ayabindutika + ( Text) aoe eee eee र ` ५१४ ब; Kneumaiifyaiya Kneumiaijali ९7219808 (Text) Vol. I, Fasc. 1-6; Vol. 11, Fasc = 3 @ /6/ each «ee eee ०९१ { १५४ . @ /6/ eacios (५ ` = Digitized 5 (GO Ofte . ie $ 3 ८ w | ey oy ॥ \Stitamivce, wa MBRIUGE, MALS EDITOR’S NOTE. The learned work, of which the first Fasciculus is now published, was composed by the greatest authority in this line, after Cri Raimanuja. The Commentary is a labour of love by one who was the author’s warmest admirer and the most ardent student. I need hardly mention that, in ven- turing to submit to the public this first instalment of what may be truly described as a marvel of learning and of reason- ing, the editor has the satisfaction that, so far as circum- stances permitted, it has passed through the hands of Criman Mahamahopadhyaya Cri-Rarga Chariar, Echambari Tiruven- druburam Catavadbani Crinivasa Chariar, and Tirumanjalam- padadur Narasimha Chariar. That their names are a guarantee for accuracy, and that, without their services, the editor should have despaired of ever accomplishing even his minor task goes without saying. The editor’s special thanks are due to Criman Narasimha Chariar who, being near at hand, has been most useful. Digitized by G O Og le हरिः Bra | Wad इयवदनपरबद्छयणे नमः | ग्रोमते भगवद्रामानुजाथ नमः | aaa निगमान्तमहादेशिकाय नमः | शतदूषणो | =-= ब्रह्मशब्दरत्यनुपपलिवादः HAA: | ओरौ मान्ेडरनायायेः कविताकिंककेखरौ | वेदान्ता चा्यंवथीमे सन्निधत्तां serefe ॥ समाहार सानां प्रतिपदष्डशां धाम यजुषां शयः प्रत्यूहानां लहरिविततिर्बोधनणकेः । कथादपेचुण्यत्कल्ि कथककोलाइस्भवं दरलन्तर््वान्तं इयवद्न हेषा TACT: ॥ इ दमयमसम्भवत्क्‌ AAMT ATR: सटषामत विषानलव्वलितजो वजो वातवः | ` खरग्यम्टतमच्वर यतिपुरन्दरस्योक्रथः चिरन्तनसर खतो चिकुर बन्धसेरभ्निकाः ॥ 1 R तद्‌ षरा प्रा चीखुपेत्यपदवों यतिराजदृ (जुष्टां agfaacata वा ( यक्किञ्िदन्यदपि वा ) मतमाञ्रयन्तः | प्राज्ञा ययोदितमिदं एकवत्पटन्तः प्रच्छन्नवौ द्ध विजये परितोयतध्वम्‌ ॥ १५ वादाइवेषु aay बेदमागेविदूषकान्‌ | प्रयुज्यतां शरश्रणो निशिताश्रतदूषणो ॥ तच तावच्छास्तारम्े, विचार विषयत्वेन aaa Baad | परोक्ता ब्रह्मशब्दस्य टत्तिर च निरस्यते ॥ नि विशेष ब्रह्मवाद बरह्म शब्दस्य कचिगम्य(टत्त)लमस्ि न॒ वा, नचेद्‌ साधुत्वापत्तिः, साधुत्वस्य भिथ्यालमन्युपगच्छताम- साधुलमिष्टमिति चेत्‌, इन्त तदि सवेशब्दासापुलम्‌, साध्वसाधुविवेकाभावे च शतं साङ्गोपाङ्गवंटेः, सुस्याथे- श्यस्य agent लििङ्गत्वेचासम्भवति कथं af away, AW साङ्तिकोऽयमपथंशो वा, येन २५ वाचकत्वाभिमानाद्बोधकलवं स्यात्‌, यस्यायमपमेशश्णङ्नेत सोऽपि तया टत्तिविकल्पेन निधरयेत, ननु ब्रह्मश्नब्दस्यायं मदमा, यन्दख्याये विरहेऽपि नित्यं लक्षणया ब्रह्म बोध्रय- तोति, तदिदं वन्ध्यायाः पौ नदभेनम्‌, मुख्यार्थसंब स्धिन्यमुस्ये afa fe waur, तदभावेऽपि तद्दत्तं भवानेव भाषेत, go fastarerigen सवं शब्दास्तं aaa लचयन्तोति खोक्रि- येत मामो मांसकेन, कोडितवदुक्षन्या थवित्कुचापि श्रक्रि- कत्षिगौ रवश्वयेत्‌, सख्याय शल्येन ag करूच्छमितिवदता AS © RY ४४५. ब्रद्मश्ब्दव॒त्यनुपपर्तिवादः TIA! | ह तदपि मुखान्तरेण संटतिमुखे निचितम्‌, अ वाच्यवादाञ्च वाच्यवारैेम निरसिव्यन्ते; रस्ति चेत्किमन्यसिन्‌ विचार विषये वा, we, निनिमित्तते पुनरसाधुलापातात्‌, ayer शब्दोऽपि हि खरूपनिमित्तकण्णास्वन्नेग्डिकितः, न चायं सः मानाभावात्‌, faafafacture, सनिमिन्तले च यः प्रत्या दिग्वस्य प्रयोगः स ब्रहमगुणलेश्रयोगादौपवारिक cafe, Bane wafaere भिमिन्तखा सिद्धेः, छत्व छदएत् मा चस्य छद्‌] दि श्रब्दवद्‌ तिप्रस ङ्गिलवात्‌, अ्रनेक- श्रकरिकल्यने गौरवात्‌, लोकोत्तर ृशत्वादि मानस त भगव- चछन्दनया (न्याया) TINT दारलात्‌, अन्यथा गौणटत्ति- waa, GATTI (az) ब्रह्मेति विग्रषणञ्चान्या- gaat व्यनक्ति, “afada ब्रह्मशब्दो gent awga” दति च waa, “S ब्रह्मणो वेदितव्ये" दरत्यादिकमपि “जरो रितेजांसि न स्पृशेत्‌” द्रत्यादिवन्पुख्यामुख्यसमुद्चयाभि- प्रायम्‌; न दितोयः, शु द्धो पड्ितविकण्पाखहलात्‌, a fe निर्विशेषतयाभिमते qe “हति teat say निमित्तमसि, अधिष्ठानलेन सवे विवन्त॑मूशतया च तव्या- दिति चेन्न; तच तदुभयानभ्युपगमात्‌, न्यया मुक्रावपि तद्योगात्‌ सुक्ररेव मुः, उपलं चणायं निवेचनमिति te; विगरेषण्थैत्वे बाघका(घा)भावात्‌, “तस्मादु च्यते परं ब्रह्मेति परडत्तिनिभित्ततयेवट इवा दिश्रुतेः, “दत्वाद्‌रदणवाच तद्‌- ब्रहमेत्यभिधौयत'” दति wea, “गोलाभिसन्बन्धाद्गौ ” रिति- 8 waz aut ५५ वत्‌ ; BE यावहारिकन्तदेशिष्छम्‌ ; कथन्ति शरडन्ति तदपि तद्भाराव(गाद्यत)गम्यत इति चेत्‌; aferagen, उपदितश्ुष्यमिति wey श्रुति षिद्धखाभा विकसारवंच्या- qifea (पेत) afaaaret खमतविरोधादपास्तः, स्वाभि- मताज्ञामादिदोषोपडितलन्वनाचमलेङ्गमश्रौ तमस्मातेमसौ च- qo चेति स्यापयियते, तच च द्धे परे ब्रह्मणि निदेषभवयण- विभिष्टविषयभगवच्छब्दमु ख्यटत्तिनिरक्तिविरोधः, “परम्‌- ब्रह्मयपरन्धामपविने परमं भवानि ति स्ठत्यतुपपन्तिः, ufaq परममित्थादिसमभिव्याहारवेयथ्यं (घ्य) च। निर्विेषलच्णयान्तु aft ने कथश्चिदपि सम्भवति; ९५ र्यवच्छिश्न गुणा भिधानरूपलान्तस्या इति, पुर्वापरादि- विशवादाश्च न gute निगंणसिद्धिः, अपिचाविध्ाभि- दत्ययंमिदन्नातव्यसुपडितन्निरूपाधिकं वा; wd तश्वा- वेद कतटस्थ खशूपल्चणादिभिरपि तद्‌ य्दणाद विशिष्टब्रह्म- रिटि्यप्रसिद्यास्दिष्टसिद्धिस्स्यात्‌, स्याञ्चातत्वन्चानारेव ata- oo सिद्धिः, तस्य faeraaa यद्माभिरङ्गीकारात्‌; faa AAU तद्‌ (कटत्यो्ययोग एव, तज्लछितन्त्निज्ञाख्यति शच्छते शोध्यते चेति चेत्‌, तत एव नि विंशेषशच्कब्रहमगरब्दाट्‌ श्ुतत्वललितत्वशो भिततसिद्या जिन्नासाद्यनपेचास्यत्‌ ; न q जिज्ञाषादौ विधिः, श्हृष्टाथलाभावात्‌ ; येन पिष्टपेषणं ७५ सदेम, निरुपाधिके ब्रहमणब्दटत्तिम विदुषः प्रतिबो धनेन सवै सार्थमभिति चेत्‌; किम्मस्यामन्या वा, पूवं AQABA: नद्य शब्दरुत्यनुपपत्तिवादः प्रथमः | ५ सवस्य परितमुख्यटृतन्तिविषयबोधनोपच्ोणएवात्‌, नुप डि- afe लचणामेववद सि, अभिधानाङ्गौकारे वा fa सावं- च्या दि विशिष्टपर ब्रह्मा मिधानप्रदषेण ; उत्तरच “श्रधोहो"- व्यादि aaa; ब्रह्मशब्दस्य सुख्यायंमधोरोल्युक्े लच्छाये- लच्णो पदे शस्य VE: लच्यायमधोहोति तु निरत्यानम्‌, कारणाभावात्‌, सुख्याथवाधादि मिञ्चयपूर्वंकलादसुख्य- (eristafana:, तज्निश्चयस्य wa ततः प्रागसिद्धेः तत्सिद्धौ वा निविेषावगमे किं uaa HOTT वा; ८५ ुख्यायंबाधोनिचितः, लशा येविगेषश्च न विदितः whe सवसरे प्रश्ना यस्त, माशत्‌, किं प्रत्यकेण बाधः, किवानुमा- नेन, श्रथ तर्केण, Wa तादगरेनागमेन ; नाद्यः, Wiel प्रत्यच्चवाधायोगात्‌, न fetta eat; अनुमानस्य तकं- are च नित्यागमेःसखर्धितुमशक्रः; न चतुथः; न इंहति न ङंहयतोति च वाक्यान्तराभावात्‌, निर्गुणदिवाक्धेखस्सिद्धि- रिति चेत्‌; तथापि fade: wy, तेरेवनुभुख्ित बोधात्‌; न च तेरपि (ततोऽपि) afefgutan, श्रविरद्ध विषयसिद्या तेषामप्यान्यपयंस्य वच्छमाणएलान्‌ ; ्चापातविदिताथंग्रुति- विप्रतिपत्यासन्दिहानः lena ब्रह्म ब्द विवक्ितमिति < ५ wea चेत्‌, नेवम्‌; तरखसखरूपलस्शाभ्यामपि कारणतवेलचण्यविषयाभ्यां शन्देदस्येवस्ापनप्रसक्रात्‌; न च निविंगरेषं सविशेषं वेति विष्डगश्रतोजगत्कारणएलो ह्या नि विंशेष- त्रनिश्चयस्तिष्येत्‌, श्रपि तु ARITA fea स्वेश्नसव- ६ प्रतदूषण्ां विदादिशब्दकण्टोक्श्च water TEMA निर्घात ; १० ° नन्बविदितमुख्यलच(लाच्णि)कविभागः श्रियोमुसुचुभि- fame ब्रह्मेति सामान्यत उपश्रुत्य aad एच्छति, meg छरतस्त विद्‌ ब्रह्मशब्द लच्छ नि विंगरेषवस्हलचणमुप- दिग(्ेति, तद्पि न, सुशुचुभिजिन्नाख्ं निविगरेषमि- aaa निमूललात्‌ ; प्रत्यत “तमेवं विदा” नित्यादिभि- ९०५ विग्डतिशएवि्रह्व्यापार विशिष्टमहपुरुषबेदनस्धेवाग्ड- तलप्रापृल्युपायत्श्रवणणादबाधाच; शतो वयाश्रुत एव ब्रह्म्नब्दाथेः; faafa च यास्कः “ag परिरटं aaa” दति. इदं सवेमभिप्रत्याभाव्यत “न्रद्मगन्देन च खभावतो निरस्तनिखिलदो षोऽनवधिकातिश्यासङ्लोयकद्याणशुएगणः १९० पुरुषोत्तमो ऽभिधोयत इति, श्रभिघोयते-मुख्ययाडत्या बोध्यते, श्नेवश्नामकमनेवं विधञ्च किमपि ब्रह्मेति वदतां स्वेषामप्य(मेवा)जनिरासषो भयः, विश्चेषण्दयेन च ब्रह्म पुरुषोत्तमश्नब्दयो निरुक्रिर पि यज्यते | tf कविताकिंकसिंदस्य सवेतन्ततखतन्त्सय श्रौ मदेङटनाधस्य वेदान्ता चास्य रतिषु श्तदूषण्णां ब्रह्मशब्द टत्यनुपपत्ति वादः प्रथमः | A चितसय © Raa निगमान्तमहादेशिकाय aa: | wad निगमान्तमहारेशिकाय ममः | शतदृषण्यां जिन्नासानुपपत्तिवादो facta: | च्य सखात्मेकभासस्य निर्विगरेषस्य za: । faggerfa जिज्ञासा ater प्रतिषिध्यते ॥ ae: | ब्रह्मशब्द निदिं विचायम्‌ अनु दितानस्मि- तखशूपेकप्रका श्र मशेष विग्रेषश्न्यमनाद्य विद्यान्कारितननित्यश- ५ gata, तज विचिजो व्याघातः, यद्भिनविन्तिकमं aaa जिन्नासा; सामान्यतो विदितेविग्रेषतश्च बेदितये तम्मटत्तः; न्ययाहेतुप्रयोजनविरडहे तदयोगात्‌; नच ब्रह्मणि तया विधवेदनदयविषयतं wired, जिन्नासापू्वकं परौ- चणमचप्रकम्यते, AW ay प्रमाणोपच्चपेण, प्रमाणञ्च निर्वि- ge षयन्न fread, सविषयले तु तददिषयतात्‌ दृश्लमिच्याल- गडलादिखाक्रानिष्टापत्तिः; स्वरूपप्रकाश एष हेतुः फलश्च जिज्ञासाया इति चेन्न तसखास्तदुभयसामानाधिकरण्छ- नियमदृषटः, खरूपमकाग्रस्य च तदेकाधारताभावात्‌; MATS! प्रकाग्रस्य च निरपेच्ेतुले जिश्चासाना दिलप्रषक्रः; शापेचते ९५ यथाद्‌ शनं खिषयवेदनापेचणत्‌, प्रागसिद्धस्य तुच्छल- कायेत्वयोरन्यतर प्रसङ्गात्‌, WIAA फललायोगात्‌, फलत्वे चानादिव्वभङ्गात्‌, उपदहितरूपेण वेद्नदयविषय- लाष्निज्नासा स्यादिति eq, ₹हेतोरुपहितविषयताभ्युपगमे- ऽपि फलस्य ana भान्तित्रापातात्‌, अान्तेशचासम्पाद्यतान्न < waguwi २० तदथ॑(्यैः) प्रेचावतां प्रारम्भः, wzifaaa प्रमितिम्बन्यमानेस्ा संपाद्येति चेल; परोच्केग्योऽपि प्राथमिकभथान्तिप्रमालव्यव- सायिनामेव TIT yaa, सरू पव्यतिरिक्रं wa faafa प्रयोजक शिचणविरो धाच्च, नित्धंग्डतेऽपि सखमाधिवत्‌ wars सा्चिलं वेग्द्यमाचं वा साध्यमिति चेन्न; तथोरपि ey तत्‌खरूपत्वे बिद्धत्वात्‌ ; धमते सत्यवमिश्याल विकल्पकोभात्‌; ्मतिरिक्राकारमकाग् एव (च वे) वदेश्यन्तस्िश्लष्याकारे स रव fas, नित्यखसाचिणि निरःगेनिविगेषे च क ददानो प्रकाश्य श्राकारः, कथञ्च जिज्ञासा; इदं किमिति वा कथनमिति वा सास्यात्‌, सवच थयाययं विदिताविदि- १० ताकारभेदो TAR, छत्‌ लावगत्यनवगन्योनैष्फष्य निर - तकलाभ्वान्तद्‌ योगात्‌ ; कि कंथ मित्यन का गतिरिति चेत्‌, न, ततापि सामान्यतः प्रतौतश्ुदायान्तगेतविगेष- निर्धारणयत्ात्किमादेः, एतेषु fagufaaa fe aar- RET; यः पुनज्नातान्ञातांग्रविकल्पेन जिन्नासाखरूपमेव ₹\५ खण्डयेत्‌, स ब्र्मजिन्नासामपि लि्घांसतौ (ण्डयेदि)ति कः WERT, इष्टा च खा यथालोकमिहापि; न्यथा- ऽनारम्मण शास्तोच्डिन्तेः, ्रसख्विष्ापि सामान्यतः खरूपन्ञ सिः शअ्ध्यासविरोधिरूपेण विगेषतख जिज्ञासा, td; निवि शेषे सामान्यासिद्धः, निससामान्ये च विशओषायोगात्‌, कच्यनया ४ ° तदुपपत्तिरिति चन्न; सामान्यरूपस्य कर्पिततवे सखदूपो - च्छित्तेः, विशेषाखभवाच्च, नद्यकिञ्िद्धुतो विशेषतः कित्‌ जिच्रासायुपपक्तिकाशे feats: | ९. ` त्‌, TE खर्ट कुकछणरदिः, म ओ “अस्ति mafia iz, wring रिति अरवयत्तो अनिः my WPA ese ; “Tye (वकचा) सिलष्टपवामा- oh रवाक्रार समादिगेष aye प्रत्यक्तम्‌, ऋपसिद्धान्ाच ; ‘fares शतु करिपवे afer वैक, न fe जह्लश्यसद्‌- पर्ाहारकक्पनाभे gis च्पिशसिष्याकरर पतोद -आ wae कभिरनेदबाच्चः afeeth wat, कल्कि कारमिग्याल- अ्ावभिनि तु खात, न aft बहनि द्यम्‌, अपि AMARTH Granth, ततः किविति Fe, अति- RET ACSA) स्तात्‌, WB वधं arena fata मसा दनिद, काण्ितमेदमिन्यानञ्नोरेव सङ्कोरिति त्‌, न -माश्यभिक्रसतेऽपि agian ऊ दिेश्कलाभे न द्धि- ATER; RAY TERR, कलयताकार -न्निश्याल- Ae FAP मदारुलज्छूनवनमवरेश्रनिति संष्णिज्वासाद्यपपन्ति- Rh wefy afe arrpafenteneen न नि्वाच्म्‌ ; afegeq samt -efettem, fea पर स्यार किरेषे (9) अल्ारन्तशस्यिव्यच्ोगात्‌ ; यदि नशा डि- > यमपि afer, are करितिश्ाररदित्यनिदत्ति अस्किख्धिनिरन्तिमितान्तु मागभरि | qeariacfer wei (कि) शदकिषदार््रसनेन, श्रलनस्दोकुददाक्रतद्मव्याका द्योते fey , परिकर त्रा तग्नि्ा्ालिनि. (निष य्ह गदनिन्नात्रो- 9 श्वदुषण्् वदितयन्तहिं ceria, तथा प्रका शस्य संसारमेषज- ६५ लानभ्यपगमात्‌, अन्यया प्रागेव सुक्तिसिद्धौ किमर्था 6 ° जिज्ञाषा, Hayate तत्वाबेदकलम्‌, कथन्तरामतत्वन्नानेन भान्तिविलयः ; ननु श्वरगरभरभेए TATA AVIA MS MAMA ; न स्यात्‌, तददेव भान्त्य- म्तरख्थितावात्यन्तिकलासिद्धेः; तददिला पकतक्छन्नाना दे रक्त करलेणात्रासम्भवात्‌; अहेतुकविनाशादेश्च निरसिव्यमाण- लात्‌ । शरुद्धन्तदि .जिन्नाखखमपि न ते खात्‌ ; श्नघ्यातत्ख- रूपस्यरानभ्युपशमात्‌, शाखा चन्रन्यायन wera” इवेति मतमिति चेत्‌; कथन्तदघोमबोधविषयतामन्तरेण दृष्टान्त दार्टान्तिकयोस्तदु पलच्यलम्‌, ` तदिषयतवे च कथन्तत्मयुक्र- oy दोषातिक्रमः, सोऽपि बोधस्खबेद्यत(ता)या भान्तिरसत्यस- व्यदोष दति चेत्‌, विस्लौनन्लावेदकवाक्येः ; वेद्यमिथ्याल - मन्तरेण भरान्ति्ायो गात्‌, उपल श्षणपर्वावलम्बननेष्याल्मा च्च ; ufgare नित्याऽनित्या वा, we किमर्थाजिन्नासा, . अन्ततसलष्टास्तादर््यात्‌, एद्धताध्यवसायाथे खास्यात्‌ नतु शएद्ययमिति चन्न, तदट्‌ध्यवसायनापि तल्िद्ध्थेन भवितव्यम्‌, अन्यया नेष्फल्यात्‌, अअआरोपिताष्टद्धिनिरसनात्‌ साफल्य- मिति चेन्न, श्रारोपसंभवे नित्यश्द्ययो गात्‌ ; उप रक्रऽपि सफटिकेष्रुभत्ववत्‌ (तत्‌) सभव दति चेन्न, भावानभिन्नानात्‌, न fe वयमारोष्य(प)टोषलेनारद्धं म्रसश्चयामः, ब्रह्य ८५ wa कुदु टिक ्तैक)श्पितवि विध(विपथय)दोषदृषटेरभ्यपगमात्‌, € जि्वासानुपपत्तिवादो दितौयः। ` ११ किन्तु रमाच्याधारतया, न तथा feared खात्म- निरागमध्यस्छति, न च तत्कढंकोऽन्यकटैको वा रक्रताध्या- सस्तच्छ तिमाख्यदद्धिविरोधो ; Tq खदोषेण ब्रह्मणि खयमेव बंभ्नम्यमाणे कथं भ्रान्यादिःप्रत्यनोकतामयो ufg- नित्या, भ्रान्तिरपि स्फटिक्ररागा दि(राग)वन्त्लतो नासतौतिं निस्तार दति चेत्‌, खितन्तरिं विश्चारनेष्फल्यम्‌, असत्येव भ्राज्तिस्तोव भातोति तन्िवतेनम्‌ फलमिति चेत्‌, न, तश्त्वभमषव्यलमिथ्यालविकल्ते (षति) षदितोयलानवस्थ- योरन्यतरापातात्‌ ; WSU ब्रद्यनन्ाम्यति किन्तु लौषे- श्ररशूपाभ्यामिति चेत्‌; इन्त एकां arefaa परिरर्तम- नेकामुपादल्े; कथयमधान्तस्य तस्य तद्भावः, कथं शवेश्नोऽपि भाम्यतौ ति किवच्ाणत्तिष्ठेत ; Hass एक शआत्मायुगपत्पव- मन्नश्चात्मानमनुसन्दभौत ; wweEfaat चेतत्‌ . VATS त्‌ नित्यष्टद्भलश्रत्यादि विरोधः, किश्चोभयावधिमत्तयातद- १९ ° ° नित्यम्‌ उन्तरेकावधिमत्तया पूर्वेकावधिमन्तथा वा ; नाद्यः, जिवगांपवगेथोरेकराश्प्रसश्गात्‌, वेराग्योपदे शरा दिवेयर्थ्यात्‌ ; श्रपुनरान्ति अरुव्यादि विरोधाच्च; श्रत एव म द्ितोयः, बन्धमोचयोग्यत्कमताप्रषङ्गात्‌, शदधेरखाध्यलेन विचारादि- aware, leg न एद्ेनित्यखरूपेक्ये wr; निरव- १०५ धिकलसावधिकलयोनित्यवेरात्‌, अतिरेके च स एव सत्यासत्यविकल्यावतार दति. yaaa नित्यग्डद्ध tau: साध्यदद्धिः dawg जिश्राखेते, तथापि न प्रति- tr | Were: ` बेष्दोः; taeggcersaqy, shgeraa aft BETA CHNE, FECHA: प्ररमपुरुषः ९.९. शा पतश्रनात्क्र स्तरार्थसभ्नौत स्तिविमं मप्वसंश्चः अयच्छतोति कि प्रसोमर्थादा,, सः चदि. सवसव wag erfas- वीगयिक्रठणतहोगोः वा न तदि fame, “खरचपोऽप- wee ht eNO, MAES Ka तद- wash Relea we we, ऋदिति Fe, cua’ करित wearer fess बिद्धेशदुडन्तिपरसङ्गत्‌ ; BNE मः तत्‌ कुक्िरिकति चख; GR: महा- अनग्ररिकविमेव दति ie, स्यां अनेलसरूढन- किषताः कविविडपिः परसारिकला दिशचफपयशन्लस्या सिद्धेः, SRS Gerrans. wy क्दिवदिति, ke AE, We seas नमदुपमनप(ककुप्रख्या)प्रसा- wast: गः fe किदतस्लतपपफरः wena नैगमः Ts Cae Sanfatarnaafaagt- SIRE .. तसव्दिश्रमेम्तनिभात WER भिधेय- सुभिव्रसिङ्कं षवे Wee तन्डेदात मृर्षुजे. विक्रितल माइ ६ ९४ “TERRA र्टतल्यश् & एव. Rye? ककि । ` इतिं कषिता किकसिंदिख adr: Taggerre eevee efig meee ` Mwmerqrethat fetta: 1 stad निगमान्तमहदेशिकाय नमः | श्तदूषष्छाम्‌ रेकश्पक्ससरजनकाद्स्तत्यैगरः | ~क | SHE SN सहादे सम्रधिकिपः+ मुक्ति, VNU THAN पाके ॥ साङ्कसभ्िस्ख, (ua) quarafaanfa& . रागतो ५ विधिग्धेद्ूद्स्तदस्येविचपततेपिः श्तुक्रो चरः; . तयोश्च hear, aq किपिमधुक्ौः are, स्पगयुक्ौ वः, Wi, HARP FETT: aay किकश्वाद्दलात्‌ ; जिः ब्रह्मणि वि्रसद्कोक कि VER; का TI TUS FANN, सामसंभकत्‌, WARE Sires. विरो- ` ६ ०. VRIES. सन्ति WHEN... युश्य. तु का- fear: बद्धे वि दारे ar AAA शोतप्रयलोपञ्जतसनेरदिवनैमा चविडष्य वेद्तोदिदेदु, चतुब्वेय- श, युक UPA, वस्य केतिप्र्ङ्गात्‌... WEPTYET- कधिक्टः खार प्रति Rew. यत्‌; ङ्ख, निका- 2%, WR fara FANS: WIA ae cca Ra VUE ; वेत न ग्ममपजेविष्परदो चः ATS 3 विकारं wee, क्वस्षमोम रकष राहइमौ- is | श्रतदूषण्यां मांसकंरपि प्रतिवक्रयः, सिङ्खेऽपि युत्यत्तियंभवात्‌, अप्राते खतः पुमर्थं च विषयेप्रटत्यनङ्गलेपि अ्वणादियोगात्‌, अथै Ro NTA सरतन््रवे उछधाथादुष्टानगेषतेऽपि तदुपयोगि सिद्धार्थवाधायोगाचेति . . कमंश्रेषभ्वतस्यात्मनश्ासतान्तरा- द्विलार दति वदतापि शारौरकं श्रास्तेकदेश इति खौ कतेव्यम्‌, Hwan, तेनेव दन्तियुक्रकपित्थन्यायेन निखार एव वेदान्त इति नालििकानां वचनमवधूयते, अस्तु तरह ey ब्रहोकविषयतथा विचवारसद्ोचः, अतिश्रयितपुरूषा्प्रतोतौ - ` ““द्धितेरविन्द इत्यादि न्यायावतारादिति Fw; क्म विचारस्य कैिदणननुष्ानप्रसङ्गात्‌ ; शअल्विति चेल ; प्रत्य- चविरोधात्‌ . श्रतिश्रयितपुरुषाथप्रतौत्यभावात्‌ कस्यचित्तद्‌- पपन्तिरिति चेन्न; तदभावस्तस्य चय्यन्तभागानध्ययनादा २० तत्सहकारिविरहादया; नाद्यः, विधेः हत्छविषयलस्थाप- नात्‌. न दितोय ¦, साङ्गाध्ययनार्देव तापि तस्िद्धेः. ` न हि साङ्गाध्ययनविभेस्तचेव ware, अ्रन्यचरापि तप्मरस- छत्‌, तथात्वे बाक्ष्रास्तारमभः. तत्सिद्धावणयनादिदुर्वासना- (वश्रा)दा्छादपये sada कमेमोमांखका दति चेन्नः, लयापि ३५ विविदिषा साधनाधिकारे कममणां सत्पथस्छौकारात्‌ . तथापि तदिचारणश्णरौरकगरेष दति वेल्षिद्धं शास्तक्यम्‌, कमेखरूपादि विचारमन्तरेणए विविदिषाथविनियोगायोगात्‌ ; वेद नाथैषिचारपेऽपि किं पुनः. भवान्तरौ यसुषतविग्रेष- ष्टदितकषायस्य कस्यविदयनेन वि विदि षोत्यत्तौ किं act रोकश्ास्त्समथेनवादसततोयः । Re (gq) कमेविशारेणेति Ga, ata aeafeeaemafen- कषायस्य जातिस्मरणा दिवत्‌ (रादेः) सिद्धश्नानतया शारौ- रकेऽपयनारम्भात्‌ . तदरेस्य aac इति चेत्‌ एल्ुभया- SA sata इति aaa, न छनधिकारिषं विधि- cfugea; रागोऽपि तथा, न Bwana वेदोऽपि ४ ५ विदघातोति न्यायात्‌; यदा च चावण्नोवमनुष्टेवं न्नान- मपवर्गोपाय दति Safa, तदा तद्पचयाथे तदचैविविदि- ASI वा सत्कर्मणा ज्ित्यानुटेयतवेन विचारो ऽवश्यभ्ावौ, न च जन्ान्तरकमेबलाद्याकष्नौवं विविदिषाच्चादिति fa ४.४. Fae ° Fa क्यम्‌, प्राक्ननैर्तनेवां प्रबलेविरो धिकर्ममिः तदमति- बन्धशङ्कयापि नित्यं सत्कमंणां सङ्खगाद्लाप्‌, ` न्यथा प्राक्तने- रेव कमेभिरेष्टिस्सखादिति कारौ्यादिकन्नातष्टोयेत. न चख नि्यनेमित्तिकविधिरविंविदिषोत्यत्यानिव्ते, वशंमादि- निबन्धनत्वात्तस्य, वर्शाश्रमाधमिमाननिटत्या तज्िटन्ति- रिति इत्‌, केयमभिमाननिटन्तिः, किन्तङ्गुमस्य निषत्तिः उत खसमवेतलभरमस्य निहन्ति, किं वा देशत्रतादात्य- भ्रमस्य ` निदत्तिः, swat aula पिण्डसम्बन्ध- भ्राज्तिनिटेत्तिः;, श्रवा पिण्डस्येव निषत्तिः, नाद्यः, सिद्धेः, न दितौयः, कमेमो मांखकामामपि पारलौकि- कात््मविदां वर्णादेस्खसमवेतल्र अमाभावेन कममंशामधिकाये- भावप्रसङ्गात्‌, नहि देहाच्मभमवन्तसतिधर्मोपदेशः. न दतौयः, भमनिटत्तिडि देहातिरि करा विखूम्भो पयिकतया क ae deere ` wretananigerrazaaraaeeteta meat स FARR. भ तुयः, MRT TATS स्थलेन aR: . न gr, wofrarceraarcamayT], FepNfSfactare, ६५ heemrefatmtineeratatty रतिं 3H, ` तस नमोिकारदेतेक्िषिभवता स्वीकारात्‌, किञ्च यवता कनी सोभिवतत cfr ae तावता भेटान्ते्रवरणयधि- कीऽपि fata रति जहमभोभारेव न खात्‌, ने -चाय- Prete, ल्े्ागौदेथारषेभोदमश्यैवगमात्‌ . अमु कमं <° Matern यैदानतविकाराणुपयुललाश नथी wees मादधनिशि Be, squeiertee:, ऋीऽानुषंयोभ इति शत्‌ `श्ायोदशीौभतावत्‌, aut, arene जाभानाश्यनितकारिरेभ = ्भारलचशन्ता वह्हर््िपयक्रम्‌, किद्सकवणोबनोही - शणौपकहार पाटः, area ॐत wfafeyprewenttan:, wate awisienteqarat ` ऋियाकाकमप्रयला दिविति निविशते, a1ferfent- आश्व eaten: अमः, कातता RenfieerePere विते ष्यते, Whee “तदेकरूपं saqwenq” -दत्या- fey, am: wha teriefinectqnaita डि Seven TerdR, -ऋपूरवा खलश्च wlan, Frey- qaetwenfzereeTiearg rear “aa etfeara— wintery, ज sgfafencerafanet वाकधायत्र- छारी eR, यश्चो दििकन््पनश्च तज तत्र क्रियते, गेदवि यज्ञा- रेकश्रास्त्यसमर्थनवादरतोयः | १७ दिखरूपनिरूपण सापेचम्‌ . यञ्चातिश्यितपुरषायेप्रतौत्या ८५ तदयौ वेदान्तभाग एष प्रवतेतामिति, तनेधम्मतौतिः किमापातसम्भवा, उत निणयात्मिका, न प्रथमः, “श्रपाम GAA WIR, WIS WA चातर्मास्यया जिनस्मरत- MAA’ fA कमेभागेऽणच्यफलापातोपलम्भात्‌, ब्रह्मभागेऽपि “qa प्रत्य संन्नास्तो"त्यादिभिरपुरुषाथापातोपलम्भात्‌; ननु पूर्वा परवाक्धानुराखयानेषा स्ततिमाजपरलम्‌, wa तु वाक्यस्य तस्मादेव परमपुरुषार्थं एव तात्य्यंमिति वेषम्ब- मस्तौति चेत्‌, fata, श्रप्रभितवेन विचारनियमम्म- . त्यनुपकारकल्ात्‌ . न दितः, मोमांसयाविनातद सिद्धेः; त््नविदुपदे रात्‌ तसख्िद्धिश्चम्भवतोति चेत्‌, afe ब्रह्म AN मोमांसाया श्रप्यमारम्भस्सात्‌, तदुपरेश्रत एव ब्रह्मखरूप- सिद्धेः, तत wa भमनिटत्तेच ; श्रत wae पुरुषस्य वेदोदितसवेषुरुषायेयो(गि)ग्यतामाजित्य एकव्याख्येय व्या- स्यानात्मना विंश्तिलच्णमेकं शरास्लमिति. रतेनायप्रयो- जमाधिकारिभेदाच्छास्वभेद इति निरस्तम्‌, सामान्यतो बेदायेपुरुषाथेतदधिलरूपेण तेषामोदासिद्धेः, ्रवान्तराथ- भेदारेश्यास्तेक्येऽप्यविरोधात्‌, weet षट्राध्यायादिभेदेऽपि framers, न चैवं वेदार्यातुबन्धिलाविगेवा- दि्ाख्ानभेद विलयप्रस्ग इति वाच्यम्‌, उपकारमेदेन तद्भेद व्यवस्थापनात्‌, श्रतएव होतिहासपुराण्योरदूर- १०४ विप्रकर्षादरेकविद्याख्ानलनियमः; न ख ध्मोशास्तरस्येवाच 3 A= ११ १९० प्रवदुषर्धाम्‌ मरपिभिः एयक्परिसंष्यानम्‌, तथापि भिन्ञकटेकयोः कथमेकप्रबन्धल्मिति Sa, एकेनाप्रि क्ाऽनेककार्यारम्भ- Zang, श्रनेकैरष्येकरथगोपुरप्राकारादिनिमाष्टदगनाञ्च ; निवन्धनेव्वयं विगरेष दति Sa, तजाणयेकेन विदुषाऽनेक- प्रबन्धकरणदग्रेनात्‌, wate कादम्बरोप्रम्टतिषु चानेक कटक वेऽपयेकप्रबन्धल्व सन्प्रतिपन्तेख, ay aes कि््रमाणमिति चेत्‌, कमेब्रह्ममोमांसयोरपि वा किम्‌, उपदे श्रपारन्यवमिति चेन्तस्म्‌ ; we तैदयोयं विरोधात्‌ भेद्‌ इति चेत्‌, कोऽसौ विरोधः, देतादईैतगोचरत्वमिति चेन्न, तथोरेकनिष्टलासिङ्के, न हि कमेकाण्डनिषूपितफलकर- रेतिकतेव्यता दौनामैक्धम्बदोकयादिविषयेषु वेदान्तेष्वभि- Waa, तन्छत्यलमिथ्यालप्रतिपादनादडिरोचध इति चेक, tame प्रपञ्चमिश्यालतात्प्याग्युपगमे कमेभागस्य तद्छत्धलप्रतिपादनतात्पर्यासिद्धः, सत्थलाभावेऽपि डि ल्दु- तऋव्यावडहारिकमर्यादया फलकरणभावादिकन्िरूपयितु श- कयते, अन्धथा बेदाम्तविशारखयापि प्रमाण तर्कादिभेद- MAGA स्तव्याघातप्रसङ्गः . VAG पासन तत्फलादि- चिन्तनभपि शाख््नान्तरसाध्यं स्यात्‌ ; यद्‌ AWW न्यायेम सकलकर्मषमाराध्यमनन्तुणएविग्डतिकम्बह्म बेदाकवेचयन्तदा १९१५ तु न विरोधगन्धोऽपि; निरोश्ररत सेश्वरत्वाग्वां विरोध दति चेन्न, जेभिनिरभेश्योश्वरप्तिचेपादशेनात्‌, walt व्याख्याद्रजस्यितानान्तु शअ्रनाद्र णोयत्वात्‌, अतएव सेश्वर- TAME TAG वादस्सतोयः । १९९ मौमांसपकोऽपि नातौव विच्छिलः, परेरनु्यते च, देव- ताकराश्डश्च कमेकाण्डगेषतया भाव्यकारेः परिग्टरौतम्‌, rao ““तदुक्रं age” इति तचत्थस्चाणि चोदाहरन्ति. तस च काण्डस्योपसंहारे ““च्रन्तेररोतदशेनात्‌”' इति देवताका- हाख्मदश्वे “स विष्ुराइ fe” इति सवेदेवताराधनानान्त- त्पयेवसखामाय awe र्वान्तरात्मलेन व्याजिग्मरतिपाद्य“तम्ब्‌- हत्या चचते तं ब्रद्मे्याचचते इति तस्येव वेदात ९ २४ वेद्यपरब्रह्मलोपचेपेणोपसंहारात्‌, सामान्यतो विग्रेषत- सखेश्वरः vga इति तच्वविदां emera:. तरव कर्म काण्डदेवताधिकरणमपि कर्मप्रागर्यमानपरम्‌, किमलौ- किकदेवताविगरहादिसमथेनप्रथासेन, थथाञ्रुतकर्मेण एव फलप्रद श्रक्रिरित्येतावतेवोक्रेन परप्रतिकेपात्‌, TAA ९४० Aarmaratenfagy, सहसा च (गृढा) Twei- मामवचनो यलात्‌. श्वं सति ब्रह्मकाण्डटरेवताधिकरशेकरस्य ‘fue, द्रव्यदेवतयो दरव्यवरोयस्ववणेनमपि न टेवता- विग्रहाद्यपारमाग्येणिङ्गम्‌, प्रतोति सन्जिक्रषेविप्रक्षाभ्यामेव प्राबद्यदौ बेश्सिद्धेः . यद्यपि दग्यस्यापि धमत्वन्मरोचम्‌, १४५ श्रयापि खरूपतः प्रत्यखतया fanutea, एवं aaar- विरोधस्ेश्वरमौ मां सायामनुखन्धातव्यः. तथापि “qrary- दिखमभवादनधिकारन्नेभिनिः, धमश्छेमिनिरत एव, शओेषत्वात्पुरषाथेवादो चयान्येथिति जेमिनिः, परामशे- शमिनिरथोदनाज्वापवदतिदहि, OTA भिनिभुस्धलात्‌, ^ पतद्‌ ष्याम्‌ १५० ब्रा्भयेशजेमिनिर्पन्यासादिभ्वः, भावश्चेमिनिर्विंकश्पा- मननात्‌,” इति aay जेमिनिमतस्य पूवेषकचलेनोपपाद- नात्‌ विरोधस्िद्ध दति oe, शत्यल्यतराप्रघानायेविवा- दस्य प्रधानभेदकल्वाभावात्‌, अतएव fe शास्वेषु वातिंकावतारः, किन्पूवंशृतप्रासादखण्डे विषमां शाप- १५५ नयनेन रषनि्माणे तदेक्यन्नास्ति, अतः प्रतिषंस्कारे- णाचापि सन्धानम्‌ . यदा वेभवोकतेषु तत्तभमोमन्दधि- याश्माग्छदिति तदनुवादप्रतिकेपौ, “तदुक्तन्तदुक्"भिति जभिनिपरिग्रह एव asm gaa, विगरेषतच, “ara द्णविरोधश्नेभिनिः, सम्यत्तेरिति जेमिनिस्तथा हि दभे- यति, अअन्याथैन्त॒ जेभिनिः प्रस्न्ाख्यानाभ्यामपि चैव भेके, AAAS त्‌ नातद्भावो जैमिनेरपि नियमान्तद्रूपा- भावेभ्यः,” दति जेषु भगवता बादरायणेन खामिमता्थै- स्थापनाय जभिनिस्खनाबेवो पान्तः. ख च भगवान्‌ जैमिनिः “srafaag शब्दस्यार्थेन सम्बन्धः तस्य न्ञाममुपदे्ो- १९५ ऽ्यतिरेकखार्थऽनुपलभे तप्ममाणम्बादरायणच्यानपेचत्ात्‌”” दति सखोक्रायं सम्‌(प्रति)पत्तये सवाचायग्बादरायणनेव पुरस्करोति, जैमिनेर्वादरायणशिव्यलश्च महाभारतादिषु प्रसिद्धम्‌, “खमन्तुश्चेभिनिन्बेरूवं 3 शरम्पायननेव च दुत्या- दिना; नन्व व्यासस्य first जेमिनिरिशयुक्षम्‌, सत्यम्‌, goo व्यास एवाच बादरायणः, “Ste बदरिकामिभे बादरा- यणमच्युतम्‌ | पराश्ररा सत्यवतो पुजंसेभे परन्तपम्‌” ॥ इति ° ११ १९७४. श Go १८४५ १८० रेकष्यास्त्यसमथैगवादसततौयः | RV fe waa. व्यासयतिरिक्रेपि बादरायणसञ्न्ना eta चेश्नथापि, “तपो विशिष्टादपि वं वधिष्टाश्मुनिसन्तमात्‌ | मन्येओे)च्ये्ठतमनग्त्वाद्यरदस्य Warten” इति रइस्यतमायथे- भ्ापकलेन प्रसिद्धिप्रकर्षादेः सम्मदायादच are एव खोक्रियते ; श्रतएव fe युद्ह्नूमिकामाभिता वाचस्पति- प्रशतयोऽपि व्याखमेव ब्रह्मदूजरतमाचल्युः, येषु च सजेषु पूर्व॑पच्तया जेमिनिमतसुक्रम्‌ wera, तेष्वपि रेवता- सद्भावः WHET सुक्रस्य पर ब्रह्मषाम्यापन्तिरविंयडा- feagrag प्रतोयते, तदपि च तत्मणोतकमेकाण्डदेवता- धिकरण्णदेरन्यपरत्वं ख्िरौकरोति; न शछर्वा चौनवन्ने- भिनिहदयाममिन्नस्तदाचार्योबादरायणः, रतः परस्यर- amar कार्याम्तरेव्विवाजापि यथां ग्रकरणमपि यक्रम्‌. तदेतद खिलममिप्रेत्योक्रम्भगवता बोधायनेन, ““खंडितमेत- च्छारोरकश्चेमिनोयेन षोड्शणच्णेनेति शस्ेकत्वसिद्धिः” दति, तदेतदुपादायव्यसतष्तौत च भाख्यकारः. नम्बेतावतापि कर्मब्रह्ममौमांसयोरेकशराख्ये प्रबन्धेक्ये वा किग्ममाणसुप- न्यस्तमिति चेत्‌, किंवा कमेकाण्डदादग्राध्याय्यादौ शारोरकचतुरध्याय्याश्च प्रत्येकमेकश्ाख्ये त्या निर्णीतम्‌, कमविशचषनियामकषङ्गति विशेष विशिष्टाविङ्द्धावाग्भराथे- शास्वान्तरव्याटन्ताखाधारणोपकाराशे सप्रकारकप्रधा- मायेत्वमिति चेत्‌, इदन्तु किभ्परमाश्मिति निपुणेग्रला aaa निरूपय, त्यज वा waaay. तस्मात्‌ “श्रयातो RR WAZA TH धमेजिश्चासा” इत्यारभ्य “श्रनाटत्तिश्यब्दादनाटत्तिश्- १९५ ब्दात्‌” दृत्येवमन्तङमेरेवतापरदेवतागोचरतया far काष्डजयं विंश तिखचएमेकं शास्त्रमिति. तदिदम्‌ “मौ- मासाशाखम्‌” इत्यादिना भावेण दर्ितभिति. इति ओरकविताकिंकसिंशस्य sarees ओमदे- इटनायद्य वेदान्ताचायेख्य wiry ग्तदूषष्ां एेकभ्राखद्यख्मथेनवादख्वतो यः । Baa निगमान्तमहादेशिकाय नमः। च ९४. stat निगमान्तमहादेग्रिकाय नमः | शतदूषण्याम्‌ अ्रविधेयन्नानवादभङ्गश्चतुथैः | न न विधिषस्तेयत्तत्कचितमविधेयगुतिपथै- विधत्ते दुःखासेविंलथम विधेयामतिरिति | तदुदभूयोपायन्भगवदुपसन्तिम्मथयते नमस्यामस्स्यामो यतिपरिषटटाय प्रतिकलम्‌ ॥ यदेतह्वाग्तजमजस्पितम्‌, VAG संसारस्य सं विन््राजे परस्मिन्‌ ब्रह्मष्यारोपितलादलौककलधौ तारेरिबाधिष्टा- नयाचाक्याश्यवलायादेवविलयः, म पुनः कर्मणोपासनेन वा॒विदहितेनादृष्टदारा; seq “मरिमन्धोषधादिन्यो दष्डघातादिनापि ari कियते नेव केनापि माया- कुष्डशिखण्डनम्‌”' इति, यत्पुन(न्मन्ञाम्‌) बेम्म्यमाणान्‌ प्रतिभिषष्यते, तदपि तजानारोपितत्नामिमतदोष विगरेष मोक्षणयेव, न UTA TA ea freed निवतेनाय, दोषे तु ्मञ्ुपेयुषि खरखवा हितत्वश्नागारेव तज्निटत्तिः, wars: भ्वान्तभेवजनि्माणलभान्तेरप- wird | किक भ्राग्तिनिदानष्य दोषो पश्ान्तये” इति, Tarts दोषभिवारणाय वेधापेक्षानुप्रवेश्रः, दोषस्याप्यज RB २४ ४. श्रतकूषणाम्‌ दृडःमाचाधौनसिद्धितया मिश्यालाविशरेषेण yates तत्वन्ञानेन निवायेलात्‌, ततस्च, विश्वमिथ्यालविश्ान(कचा)कुचिनिकेपभखितः। नापे- चते quate: कर्मायन्ता्मबाघ(न)कम्‌ ॥ शौकिकस्य तु दोषस्य ग्यावशरिकव्यवस्ा(न)मातिक्रमाद्षलाद्वकाश्चः, aqafagrarafa साषमाना, तथापि तथाविधल- WAITS TANARIS तावतेवतल्निटृष्युपपत्तिः, न च Wai were विधातुं शक्यम्‌, श्रत रव द्रष्य इत्यपि फलानुवाद दति निरणेषः, तदथैतया च न अ्रव्णदि- विधिनेरथेव्धम्‌, तादथ्यशच प्रतिबन्धकमभेदवा सना निरसन- Wey, तस्याञ्च प्रतिबन्धकत्वमसम्भावनाविपरौतघम्भावना- स्थचित्तविकेपरेतुतवात्‌, “ब्रह्मवेद” इत्यादौ च ma- माभस्येव Wess चयते, न्यासय वाक्यतः सिद्धस्यैव wre विधेयत्वसम्भवः, wa wraadafefa हि न्या- यविदः. यन्तुनायं सपं इति बुध्यस्ेत्यादौ भमनिटत्त्यथे न्ञानविधिवहृश्डते, तजापि नायं aa ॒इत्येतावतेव fag ज्ञाने, विखम्भमभिखन्धाय विधेयवदनुद्यते, यदि च नायं सप दृ्येतावता श्नमो a निवर्तेत, तदा नानोरोति परण्डत विधानेऽपि कथयम्तन्निट्तिः, wa: “तत्वमसि” ` इत्याथुपदे ्राख्ोऽहमित्यादिरूपेण विवतेमानयाधिथेव विश्टद्धाधिष्टानजिष्टया समूशभेद भमोग्ूलनमिति अजगरः, सिद्धेविश्वस्मिश्याले धोमाजान्तज्िवतेनम्‌ | अ विधेयन्ञानवादभक्खतुर्धः। २५ तदेव न घटेतेति ययावदभिधाख्छते ॥ यन्तु लौकिकदोष- ge सखाविद्यायाख भिथ्यालाविगेषेऽपि व्यावदहारिकव्यवस्धया anager तदपि न, मिषथ्याभूतानामपि काचा(कामला)- दिदोषाण्णं न्ञानेतरनिवल्धेवे दृष्टे सत्यवि्चाथामपि तदवि- रोधात्‌ . ` ्रस्लविरोधः, तयापि प्रयोजको पदे ्जन्यन्नाना- देव तज्जिटत््युपपत्तेः डदेवन्तरपरिग्हे कण्यना गौरवमिति ४५ चेन्न; श्रुते तदभावात्‌, तत्परि एव॒ तव्मसङ्गाश्च, न॒हि श्रतहानद्याय्यम्‌. ये च ब्रह्मव्यतिरिक्रं श्व- fafa प्रयोजकन्नानवन्तः, तेऽपि चचुरादिगततिमिरा- दिदोषना्राय प्रतिभटभङ्गाय च भेषजग्स्तादौन्‌ प्रयुश्चाना gaa, न पुममिंश्यालाष्यवसायमहामेषजग्ममाणएयन्तो ४ ° जोषमासते. आख, “मायावादिमतखाखच महारोगेण (दूषि) पोडिताः। मश्चेश्रयानादृश्न्ते किञ्च मेषजकाङ्धिग्णः 9” दूति, तस्माद विद्यायामपि भिश्यालाध्यवायस्य प्रयोजको- पदे श्वशाख्धिद्धावपि दोषान्तरवदेव न्नानेतरडेतुनिवर्त्ववा- ५४ विरोधात्तदथं कमाङ्गनेपासमविधानं नानुपपन्नम्‌, sng वरदराजाचार्यः, “यथा हरौतकौखादः क्रियते stem | तद्रहूरित शन््येद्कियतां इरिकौतेनम्‌॥ दति . यनतृकरम्‌ ama खरूपेए विधातुं शक्यमिति, af ज्नानखाभावय- पतया, उताभावायेतया, यदा साच्ाप्मयल्नविषयत्ा- & ° भावात्‌, अथवा साकात्पुरषब्यापारल्वाभावात्‌, उत eines 4 । | Rd | ए्तदृूषश्याम्‌ भानुप्रवेशविर हात्‌, saree कुतसिदिति; न प्रथमः, wage टन्तिरूपस्य qe त्वात्म विगरेष्णएस्य saa तु तदवस्था विश्रेषरूपस्य करणाधौनतया भावयत्वसिद्धेः . आख “काद्‌ाचित्‌ कखभावस्य भाव्यलद्धेन वायते । १ \ तस्याकार एजन्यले चार्वांकमतचवेणम्‌ ॥” इति; न दितौयः, “ज्ञा अवबोधन इति भावार्थैतयेव पाणिनौय स्मरणात्‌, श्रात्मखरूपन्डतज्नानस्य तु विधा नप्रसङ्घाभावात्‌ ; न ema, प्रयन्नस्या विधेयलप्रसक्गात्‌, लोके fe खामिमतकार्या्थेग्म- यतेतेति प्रयनविषय विधानदशेनात्‌; न चतुर्थः, भावा्था- ७ ० न्तराणामप्यविभेयलप्रसङ्गात्‌ ; न पञ्चमः, यष्टव्य दत्यादौ यागादेरिव द्रष्ट इत्यादौ curate तदनुप्रवेशे विरो- धाभावात्‌ ; नापि षष्ठः; न्नानविधि विरोधिनः कस्यचि- दन्यस्यापि कुतश्चिखिद्यभावात्‌ ; faa यदि waa विधेयद्कयन्तरिं यागादि विधिरपि न भच्येत, यागोऽपि ey देवतोद्‌ शेन gaara बुद्धिविग्रेष एव, एवश्च दादशाहे अविवाक्ये दश्रमेऽशनिबद्धिविश्रेषरूपस्य मानसग्रहादेः कथं विधेयतेव्यते, कथं वा मनञ्धितादयग्नोनान्द्‌ शिष्पाणान्तत्व- विषयाणाद्चो पासनानां विधेयत्रमिय्यते, कथञ्च द श्रनायंत- यापि अवणमनननिदिष्यासनानि विधेयानोच्छसि, तान्यपि ८० क्लानविग्रेषरूपाण्छेव ; ननु न तानि ज्ञानरूपाणि, aft aq तदर्थव्यापारशूपाएौति चेत्‌ तन्न, तदर्थत्वे सत्यपि तेषा- मपि खरूपस्य ज्ञानश्पत्वात्‌, श्रवणं fe नाम avefia bos | <4 wfaiaarrauyeaqy: | २७ आचा्याद्याययुक्ताये प्रहणम्‌, मननमपि तथा एवभेवेत- दिति युक्तितः प्रतिष्टापनरूपो व्यवसायः, ध्यानमपि श्रनवरतभावनात्मकसा तिखन्तानः ; ACARI ज्ञानग्धता- नामेव यदि विधेयलभिग्येत, कथद्धष्टव्य Tay दरेनस्य विधेयत्न्नेव्यते, तथाच, विष्णएयष्टव्य रत्यादौ विधिबाधनदगेनात्‌ 1 waa स्याच्च तदहाधो EMA वा न बाधनम्‌ ॥ अयच ध्यानफलतया द शेनमनुद्यत इति मन्यसे, तदा मनन- ध्यानयोरपि पूरवंप्रकंफलतयाऽनुवाद इति faa कल्य यि ; अस्वेवमिति चेल्ल, “फलो पका येङ्गतया अवण्णदि- जयविधि"रिति चद्माभिः प्रतिपादनात्‌, तथाचैकचैव विधेयलमनुवाद्यल्ेति विरोधः, न fe विरुद्ध निक- दयापन्निरनुमन्यते तागज्तिक्रै, उक्र fe “छद्‌ शनानुवादेन प्राधान्येन समन्वितम्‌ | उपादानं विधानं वा गुएत्वन्नेव दृश्यते ॥ दति ; ““डपख्िते- ऽतस्तद चनात्‌” इति खचोक्रन्यायनो पासनस्य . सांसारिक- WAM प्राकर णिकस्खरूपा विर्भावपूवंकमिर ति श्रयानन्द- ब्रह्मानुभवास्ये फले सति इष्टय दत्य निष्कारणविधि- Weta sae पलल ङ्धिमर्थड्लूप्यते, नियो गसाध्यते मोचस्यानित्यलप्रसङ्गादिति चेक, dane दुःखध्वंस विवच्वायां साध्यत्वेऽपि नित्यलोपपक्तेः, प्रायञित्तधर्मषाध्य- पापध्वंसवच, न च दुःखम्ध्वसो मोषः, fag दुःख- Qu १९०४. १९० १९५. ए्रतदूषण्याम्‌ हेतुसवेकमेध्वंसः दुःखस्य चणिकलेन quaa विना- शात्‌, पुमदूःखानुत्पत्तिविवच्ायान्तस्यास्पाध्यलाभावेन प्रस- Gaza, ब्रह्मखशूपविवच्चायामपि तेनेव दन्तोत्तर- लम्‌, न नादि षिद्धम्बद्मो पायसाध्यमित्यनुब्छत्तो anf, खश्ूपा विर्भाव विवक्ञायामपि नियो गविशेषादत्यन्त मिरन्ते प्रतिबन्धे खरूपमाजाधोनश्य खरूपा विभावस्य waeua- ज्ित्धलात्‌ पुनः प्रतिबन्धाभावाचानिवत््यैलसुपपद्चते . ननु यचयुपासनविधेः फलतया ate: सौक्रियते तहं अवण- मननदशंनविधोनां किम्फलमिति चन्न, staat मन्तव्य इत्यनयो विंधिल्वाभावात्‌, mee wae तु एथम्बिधिता- भावात्‌, निदिष्यासनापर पर्यायमुपासनभेव द गेनरूपन्तसि- are विधेयम्‌ ; तथा fe, अवणम्तावत्‌ साङ्ग सभि- =+ TS खाध्यायाध्ययनजमितापातप्रतौ तिविदितपुरुषा्थतत्ा- धमनिषेयाथिनः पुरुषस्य रागत एव सिद्धमिति न तच fasta, ्रवणप्रतिष्टायेता ननस्य तदपि तत एव सिद्ध- fafa न तापि, श्रतो यथावस्थितवाक्या्थष्यवसायस्य ध्यानो पकार कलात्‌ तव्ननकयो शशवणमननयोरिहानुवाद एव, ध्यानन्छपाप्तलादिधेयमेव ; यद्यपि चाच विषयस्यानु- कूलतवा त चिन्तनेऽपि रागस॒म्भवति, तथापि तत्तद्गुए- विशेषविशिष्टस्यादर इरनुवतेनोयस्य साङ्गस्य तस्य फल- साघनल्धियमन्तरेण तया विधविश्िष्टानुष्टानस्य रागप्राप्त ay सम्भवति, सा च धौञ्ोदनयेव, तकूलख रागो यागादि- "© १२४. १.९० १९४५. छविधेयन्ञानवादभङ्गखतुर्थः | | २९ व्बपि समानो विधेरपेकितश्चति न दोषः. aq यदि ध्यानोपकारकतया अवणमननयोरलुवाद स्तर Zea इत्येव विधिरस्त, ध्यानन्तु तदुपकारकवेन लिद्धलाच्छरवणादिव- equa इति कल्प्यमिति चेन्न, ध्यानस्य दगशेनोपकारक- लदिमदृष्टदारा उत दृष्टदारा, न पूवः, तसय चोदना- मन्तरेणासिद्धेः, उन्तरचापि crime feared ज्ञानं विवकितम्‌, उत प्रत्यचमाचम्‌, यदा प्रत्यच्षमानाकार- fafa, wa “न eget ग्टह्यते नापि वाशा, मना तु fanga” इत्थादिश्रुतिविरोधः, दितौयेऽपि किं लौकि- AMV, छत यो गि प्रत्य्चम्‌, yaw ध्यानस्य लौ किक- प्रत्यखजनकतायामन्वथव्यतिरे काद्यभाबेन BESTT तस्षि- Haw चिषापग्रफणत्वादाविव विध्यपेेव, भावना- बखजन्तु॒प्रत्यवन्नाभ्युपगच्छामः, तस्य च “se टचे च पश्ामौ'त्यादिवत्‌ wrt सति anwar वा पयैव- खानात्‌, न भ्नाज्तिरनङ्गोकारात्‌, नापि सति twee त्पचाङ्गो कारम्रसक्गात्‌, इत(उन्त)रच तु योगिप्रत्यचस्य प्रशष्टादृष्टजन्यलात्‌ तश्ूलविष्यपेायान्निदिष्याखितिय दत्य यमेवा विधिरक्गोकायः, दरतोये तु द्रष्टव्य इत्यनेन waa वेश्रद्यलच्णविगरेष विधानमिति तदेव षामान्यतो निदिभ्याखितश्य इत्यु्यत इति वश्रयविशिष्टध्यानसिद्धौ च्यानदगेनयोस्साध्यसाधनभा वाभावात्‌ कथन्दश्रेनायतया ध्यानानुवादः ; Way ध्यानस्य विधेयता, दगेनन्तु 3 @ १४.० प्रतदूषण्ाम्‌ यो गिप्रत्यचात्मकम्पृथम्विधेयमिति किन्नाङ्गौ क्रियते, एथकू- फलनिर्दशाभावादिति न वक्तव्य, मोच्ायेतथा विधेयस्य दभेनस्य प्रधानले तन्निवेतेकतया ध्यानखखापि विधाने Aw येक्यो ~ प्रयक्‌ फलनेर पेच्छात्‌, प्रधानवाक्यायक्यो AY ; श्रन्यया दभेनशब्दस्य सुस्याथभङ्गखेति चेत्‌, Ray, “gat तिः, waaay सवयन्धोर्नां विप्रमोक्षः दति कचिद्रुवालु १५१५ Wa: साचात्छवेयन्धिदिमोचेतुल्व श्रूयते स्मतिलम्भ इति १९० सप्तम्या, कचित्त, “भिद्यते इदययन्धिः छिन्ते सवे- संश्रयाः । seat we कर्माणि तस्मिन्दु्टे परावरे ॥" दति give तयैव फलसाधनत्वं भयते, अ्रमथोने ताव- देकफलसाधनयो ्विंकण्यः, शरलघुविकल्यायोगात्‌, श्रधि- कारिभेदेन व्यवस्थितविकच्यकल्यनायामतिगौरवम्‌, विक- स्पकल्यना agree चेति, किञ्च fanee प्रयोग- SAY प्रामाखल्यागाप्रामा खसखोकारत्यक्तप्रामाण्यसीकार- खोङृताप्रामाण्छपरित्यागाटत्तिरूपाष्टदोषद्‌ष्टलादन्याय्यल- मेव, नापि समुच्चयः, योगपदस्याशक्यलात्‌, क्रमे- १६९१४ SHUTS TARTRATE फल्ेतोरक्गिनः खाङ्गेन ९७० सहषमुचयायोगात्‌, न्‌ च कमिकयोरपि दगेपूणेमा- सयोरिव yarqufa दग्रेनयोरेकड्रणएल्म्‌, तदुपस्थापक शरत्याद्यभावात्‌, न चाङ्गन्डतायान्नुवालुखतावङ्गिनो दगे- नयैव फणङ्कोलव्येत इति न विरोध इति area, च्र्गाङ्गिभावस्याद्याप्यनिञखितलात्‌, दृष्टदार स्य सिद्धेः, श्रदृष्ट- et १ Go ९८४ १९ ° च्पविधेयन्ञानवादभङ्खतु्ः । Rt arama गौरवात्‌, खतः प्रतौयमानार्थभङ्गे च श्रुत- हानिदोषात्‌, न चाच प्रजापतिवाक्यनयः, ग्यसाच्याय- विरोधात्‌, “sd बहनां वचनम्‌” दति arfean, यांसि हि वाक्यानि ध्यानोपासनादिष््देः प्रुवानुरूति- मेव मो चसाधनमभिदधति, न केवलं श्रुतिरेव, सछतोति- हासपुराणएसवीत्तरतन्लयो गसाद्ध शास्तराण्धपि, दभंनन्ल्यवा- क्यावसितम्‌, एवमौश्वरोपाखनस्येव well भिर्वाकधैमेचसाघन- लावसायात्‌ तदन्यनिषेध भ्रतिसामर््यात्‌ काचित्क जौवोपा- सनाना्ो चसाधनतया श्रुतानां चथा लिङ्गश्नोवविशिष्ट- परमात्मविषयतया ayaat वा निर्वाहः, श्रव तु न्‌ तथेति विशेषः, अतः परिशेषात्‌ धरुवानुखतिदश्नयो- Ta एव पथेवसानम्‌, विस्तत्चैतद्भाव्य एव, कागपशन्यायेन बेदनध्याना दि शन्दानासुत्तरोत्तर विश्रान्ति प्रतिपादनात्‌ ; रवं सिते रूतिदगेनशब्दयोबुख्येकार्यासम्भवे कस्य चिदौ - पलारिकत्मवश्या्रयणौयमिति सावधारिते स्मतिशब्देन प्त्यच्चन्नानस्यो पचारेऽतिश्याखिद्धः दशनश्ब्दन तु wa- रुपचारे प्रत्यचसमानाकारतारूपवेशरद्या ति शय (लक्षणविगेष) सिद्धेख देन ग्ब्देन विश्दतमाभरुवानुरूति(रेववि) faafy- caylee, अतोऽत्रापि निदिध्यासितव्य दति भरुवानु- समृति विधानात्‌ द्रष्ट इत्येतदपि तदिगशरेषसमपेकमिति ; तेन “afawa सवग्न्धोनां विप्रमो चः”, “afer परावर” दत्यचक्छागपग्रएन्यायनिर्णतोऽथैः एकङ्सिन्नपि RR १५८४. २९ WaT aga वाक्ये निदिध्यासितव्यो द्रष्टव्य इत्यनयोरष्याओ्रोयत दति न पिरोधः; न च तवयप्रत्ययद्यविरोधः, “sayy ofa क्रते? दरत्यादिषु एक(विषय) विधेयत्वे चतुर्थो दयवद्‌- विरोधात्‌. शवं fea यदि वाक्या्न्चानस्छ मोचोपायता तदोपासनादि विधनैरर्थक्यन्दुष्यरि रम्‌, NETH UN wage परिदरिव्यते . यत्त॒ वाक्या्थज्ञानोत्यत्तौ प्रति- बन्धकभेदवासना निराखदारोण अवणएमनननिदिष्यासना- नाश पकारकलत्वसुक्रम्‌, तदपि VU, वाक्यस्याकाङ्कमयोग्य- तासन्निधिपरामशेमन्तरोणपेचणो यान्तराभावात्‌, सत्यान्तु सामथ्यां (वाक्धाथं)नज्ञानामु परत्यनुपपत्तेः; न च प्रति- बन्धकमपि सामोऽकषयपयवसितम्‌, ( श्रतस्तज्जिटत्यैव सामयोपूर्तिरिति वाच्यम्‌,) aur: “प्रतिबन्धोऽपि(वि) सामयौो aga(:) प्रतिबन्धकः” इति, विपरोतवासनायाः प्रतिबन्धकलस्येवा सिद्धेः, सत्यामपि विपरौतक्षर्पादिवासना- यामाप्नोपदे श्रलिङ्गादिभिः सर्पाटिवाधकन्त्वश्नानसुत्पद्यते, अतएवाषम्भावना विपरौ तसम्भावनास्य चिन्त विचेपदवारा भेद- वाषनायाः प्रतिबन्धकत्भित्येतदपि निरस्तम्‌ ; यदि च भेदवासनानिरषनदारेणादेतवाश्यारथेन्नानोत्पन्निरिय्यते, तदा न कदाचिदपि तदुत्यत्तिेष्यति, en fe, “यावच्छरौरपातं fe किशन ada वासना | afaent कथम सासुन्मोलम निमोलने॥” दति . किञ्चा- नादिकालो पचितानां पटुतरप्रत्ययाग्वासादरेुदृतरनिष- हरिः अम्‌ | गमते महाचार्याषर 7a: | शतदूषणोव्याख्यानम्‌ चण्ड़मा र्तः | ~~ € बरह्म शब्दटत्तिनिरूपणं नामप्रथमस्कन्धः | विश्वन्बिभ्रतिवौ्यैखण्डितमशादेत्ये समस्तात्मनि च्छो ति्मण्डल्लभासितजिभुवने श्वे खतो द्रष्टरि | 4g Sq खभौ तिविहितखाजन्नानिलाकागखे गरो मत्याजितदत्युभक्गदतुरे Wa सदा ब्रह्मणि ॥ प्रायग्डादट यितुं विमश्चजमतानानापराधनश्चतां वात्खेकवश्वदेन ङुहनानिद्रां दघदश्रेणा । ` UTS सद्यसुताग्तरालपुखिनं रक्रंशयङ्ाशयत्‌ लक्छोग्धमिगिषेव्यमाण चरणं a परमम. ॥ TMA TEM ATTA YT ATA: ` भाखत्पाश्छधरा हि पल्लवधरो दोस्स्कन्थविशध्राजितः । भक्तानां फलितोऽर्ितेमरकतश्वामविषा पचरलो ` ` भद्रायास्ठ सुङ्खन्दकन््विटपौ गेषाद्धिसङ्गी स नः ॥ 1 Gr ot (२) th र्‌ © क्‌ ४ चरमारुते तापत्नाय तरिते कमखयानित्यानपायद्धेये भक्रानामभिलाषपूरमखिणलाग्संवधुकायार्थिंतान्‌ । वेतण्डा चल क्भिवपुषे भव्याय हृष्णाताने AGATA चतुखाष्यरफलोग्ताय TH नमः ॥ चरशयगलमेव यथय ayy धनममपायि सुनिटेता महान्तः । aufaa fans: पुरान्यदर्थान्‌ अवतु स माह्ृरिकाधराधरेद्धः ॥ सौदन्तौनां श्रतिपरिषदां खाधुतत्वावबोधे Det शुग्यन्डुमतिकलितां भाव्यपौयुषवर्ेः । विश्वभा इरिममिरुखं सत्यकामं वितन्वन्‌ षावादसमान्यतिपरिर्टग्डोयसामेकद्तिः ॥ तुरगवद नत्तेजो ङंडिताखयेशक्िः wana: | जैयति शुररबाघां AT VTA AT अवितरजनसखभ्वां afaat tea ॥ अव्याजखो इरमगोषजनेषु शाचात्‌ MITT नरवयुगु इ्रिव्युषोषणम्‌ | वाचं समयंचितुमच्यतमेव जातं श्रो ओोजिवाखरारूवेषंमदं भजामि ॥ वेदाम क्रिभावं भवद्‌ दितचरः aaquitectss aq atg च भेको म fe जशधिगतोऽणल पारं कमेत ५ WHS । (a) ५ श्राज्ञान्तट्याक्रियायान्तदपि शिरसि मे बिभ्तोऽध्याखमेधां खच्छायव्वादधानस्समश्रुपकरणेः ओनिवासाये Vr: y क्र ATH: क्ष च TATE are धिषण्य uftwectatat क मम मतिरेवाश्पविषषा । क WaT agh क मम एथकाभामिव वचः पर कह्धकन्रिमां acafa farce faaat a faatfare aqe ogfeeritgrfaafemamaafad- खनाथलान्तस्य च तत््वश्चानदार कल्वानस्वश्चानख्य FT भगवत्म- सादाधौनतवा तेन विना खग्न्धेनापत्पाद यितुमग्रक्षलाच्छा- चानुजिटकया तेषु aware कुदृटिजनवन्धुचि- ei तान्धतमसविष्वंसनं भगवन्तं प्रायेयते समाहार ति, जगद्ष्यौ वनाय भगवता GARI ATA प्रवन्तितत्वत्‌ तन्घाध्य- AMMA TAT: भसादः खप्रायेनया भगवतो य॒च्यत एषे - व्यभिप्रायेष समाहार इत्यादि विशेषणानि, इववदनोदोरि तास्व अब्दा इसरलत्येम विवदिताः, तदेकदे घरास्यामादय दूति भावः, want गोतिविग्रेषवचनः “way सःमाख्ये""तिजेभिनिना afar, अतस्पुामा धिकर ण््धतो वेदसा मबेद इति व्यवहियते; एवञ्च सामवेद ह॒ सामनि- sina तजिर्वाडकतवलजिरूपकडुखनाह सानां समा- हार इति, ^तेषाग्टम्यभाेवगेन पादब्यवखेति” "म्णा - uy मिधानेनाथेस्य खम्येदनिरूपकलात्‌ ततप्रवचनसुखेन afe- वाहकल्मार प्रतिपदषचामिति, “ae ann” (8) चग्डमार्ते ` : ति यजलंचणे निरूपकान्तराप्रतोतेयंजषान्धामेत्युकम्‌; ९४. Oo समुदायस्य एकदिशाधारता faafear, एषां . विश्रेषणानां eaqufa वेदस खशरूपतो waa: फलतश्च भगवद्‌ धौ नले तात्पर्यम्‌, wuet घर्माश्चातुस्खर्यादयः, फलं wea, तत्‌ प्रतिपद मिद्य विवङितम्‌ ; ज्नानोत्पत्तिप्रतिबन्धकनिरा- सोऽपि तत एवव्यभिप्रायेणडइ शयः ` प्रत्युहानामिति, फशितमाइ श्लइ रिविततिरिति, बोधः waa ख. एव gefe:, ae सहरिविततिः भगवत्‌ खरूपरूयगुण- विग्डतिविषयकन्नानावश्याः, तद्धेतुरिति धावत्‌, waga- भितिवद्यपदेशः, कथेति, कथायां प्रदत्तायाम्‌ निरयंक- दपर pat: न्यायापरामशेनिबन्धनमिश्याद भेनवन्तः, कणि- HIRT: WAS: कुदृष्टयः, तेषां कोलाहलः निरयंक- ष्म्दख्मुदटायः, ते fe प्रतिज्ञां सख्ष्टसुदोव्य तत्छाधकानाम- पन्यायतया खष्टमुदौरयितुमगक्ुवन्तः “वभिकतटिनौवर्षारम- ` म्वाइविडम्नकंरलघुभिर पभश्यहुम्भो पकभ्वितडम्बरेः। उपकरण- धन्येतेबालानुदयकुढ दानु पलनिकर णासप्रायेरपन्यसनक्रभे'- - रिति न्यायेनाहो पुरूषिकया डिम्भान्‌ प्रोभ्य तेषां खान्ते ध्वान्तसुत्पादयन्ति ; SAH पररेवतास्तुयात्मकम्‌ प्रायेनात्म- OF कञ्च मङ्गलं शतं भवति AAU भगवद्भाग्यकाराभिमतलात्‌ wt विषयश्च aie गरुस्तत्यात्मकं मङ्गलमाचरति vefafa,. agama खप्रतिपिपादयिषिता sal उच्यन्ते, चिरन्त- प्रथमस्कन्धः | (५). maven वेदः, चिकुराः (चिदुरबन्धाः) वेदान्ताः, चिक्ुरा ८० fe माणिन्येन जटौग्डता अविविक्रास्तिष्टन्ति, वेदान्ता श्रपि परापादितमालिन्या श्रविविक्रास्सिताः, चिङ्राद्सेरन्निका- भिविविच्यन्ते, वेदान्ता अपि भगवद्‌क्रिभि्भ॑दाभेद घटक्ष- रूपे तत्चहितपुरुषार्थप्रतिपादगशूपेण खरूपष्पगुणविश्चति- प्रतिपादनश्ूपेण तत्तद्प्रतिपादनशूपेण च वि विष्यन्ते; यदा ty सेरन्िकाविप्रकौर्णन्‌ aur एकौरत्य ayia, भगवदुक्र- योऽप्यापाततो faagaar प्रतौोयमानानि बेदान्तवाक्यान्ये- ania ब्रह्मणि ayfa; श्रनेन कुदुष्टिनिरसनार्थं- भाग्यतात्पयेविषया wanes विषय can भवति. feaifiae प्रयोजनन्दशेयति प्राचीमिति, परमत- € ° faved प्रयोजन, मतान्तरनिर समस्य तुष्छन्यायसाध्यतया- येश्ञानाधोनलेऽपि योगाचारच्छान्तनिरसने नायेन्ञानापे- aU. miata मतान्तर निर सममपि करमेषेत्यभिप्रायेषाइ वादाइवेखिति, बाह्या वेदवाक्यानि दूषयन्ति, न fafne, ९६ बुदृष्टयस्त प्रतिवाक्यं दुरयेकथनेन विशिव्य दूषयन्तोत्य- भिप्रायेण विग्रन्दप्रयोगः, चद्यथेकंकस्िन्वादे agi दूष- णानि प्रतिपा्न्ते; तथापि निरसनौयेक्येन दूषणणनाभेकधं विवक्ितम्‌, तेन शतदूषष्यपपद्यते. | aafa, तच गन्धे, तावत्‌ प्रयमवादे, इदन्निरस्टत ९०० THAT सम्बध्यते, ITAA दत्येतद बयदित्यनेन, श्रयं (ई) ११० GALA maa हेतुः. विचारविषयत्वेनेति, विचारो विषयो थस्य तदिचार विषयम्‌, यदिति aa wat, शअखष- यदिति, aaa प्रातिपदि कान्तस्करोतोत्यसिनयं “प्रातिपदि काङ्काल्नये इति णिचि यदद्ूबयदिति प्रयोगः पाकं पचतोतिवदद्रष्टव्यः. यद्वा, यदशूबयत्‌-असूज- यदिति यत्‌-यत्‌सूजणएमस्तोत्यथेः, अज्न-सूजफे, अथवा, थद्‌ खूनथदिति माणएवकष्बुष्डयतोतिवत्‌, यदिति पदजातं पराण्टश्यते, यत्पदजातं सूषलेनाकरो टि व्ययः, Wy पद- जाते, saat, विचार विषयत्वेनेति षष्ठोतत्पुर्षः, यदिति ay, असूनयदितिसूजेण प्रत्यपादयदित्यथेः, पर्यायेण अतिक्रामति पर्याययति, दारेण शुनाति दाषयतौतिवत्‌ म्रातिपदिकाद्धालर्थ णिञ्विधानात्‌, यदा, खूब विमोचन इति धातोवां चरादिरिच्येतद्रूपम्‌, श्रन प्रकाश्रनम्‌ ` विवचितम्‌, अच-त्रह्मणि, विचार विषयत्वेन यदसूजयदचे- १९१५. , त्यनेन निविगेष ब्रह्मणो जिन्नास्यत्स्य निरसिव्यमाणल्वात्‌ जिज्ञासा विषयो पस्थापनपरत्वान्‌ ब्रह्मपदम्य न निर्विशेष agaaurs युज्यत इति wae. परोक्टत्तिप्रदेषे निमि- ्ान्तरमाह BAR eta, परोक्रटत्यज्गौ कारे ““श्रथातो ब्रह्मजिन्ञासे” area “शत्रनादत्तिश्डब्दादनाटत्तिश्शब्दा” रित्यन्तं सखूचमसङ्गतं स्यादिति भावः; निविंश्ेषत्रह्मणस्ख- प्रकाश्रत्वेनाभ्युपगमात्‌ अ्रजिन्ञास्यलाद्‌्चं दूषमनुपपन्नम्‌, अनवधारणलापरो च्टन्तिकण्यनादौ नि च डिमप्रलोभना- TYAS | | (® ) नि निरसिष्यन्ते; जिश्चासाभावाज्जिविग्रेषत्रह्मखरूपविरुदध- सविगरेषप्रतिपादमाश्चोन्तरषचाणि व्यर्थान्यनुपपल्ञानि च, “aafafaqearfefa guage च; तस्मादेवं १९१५ BI gia: परोक्रटन्तिर्भेष्टेति भावः. wera इत्यनेम Ree प्रणय एव विद्र इति न्यायस्मदितः . ब्रह्मशब्दस्य क्बिदिति, ब्रह्मपदेन निवेचनविरो धसुच्यते, शब्दपदेन प्रसश्चनो यस्य असाधुत्वस्य अनिष्टलं wea, “at fe mary जानाति श्रपश्न्दानव्यषौ जानाति, यथैव WHA धमः, एवमपश्ब्दन्नानेऽधमेः, aaa fe शब्दस्य बषवो पञ्नंशाः, fa श्ष्टो पदेशः कतेव्यः श्रारोखिदपशब्दो- पदेश” इत्यादौ शब्द ब्दस्य साधशन्रे प्रयोगात्‌ . शअसा- धृत्वापस्िरिति, सालं हि भरक्निमूखकप्रयोगविषयल, बुज्तिमस्नं वा, अन्यस्या निवेदनात्‌, न तावदनादिप्रयोग- १२५ विषयलं साधुत्व, “तेऽसुराहेऽशयो हेऽखय इति कुवन्तः (se Weg” इत्यचागुकायं अरिगश्ब्दापभ्ंशे श्रलिग्रष्दे गतत्वात्‌, वस्य afer बेदस्यानिद्यसयोगप्रसक्रात्‌ ; मापि यश्रपथो गाल, “nuff fats arya (व) तज्जिमिन्लात्‌. अतएव न॒ धमेजनकत्य, साधुलस्येक तज्निमित्तलात्‌ . अतएव धमेजनकतावच्छेदकरूपवत्वं साधत तदवच्छेदकं च घटविषय चर शब्दलाटिक, तद्वगमयानु- श्रासनादिति निरस्तं; चटश्रब्दः प्रथोक्रश्यदल्यादिङूपेण विधानस्यागन्धेनासम्भवेन साधवपुरख्छारेणेव विधानस्छ (र) चणम रते वाच्यलात्‌ ; मापि व्याकरणब्युत्पाद्यलं, तत्‌ ( स्त्पाद्यलं ) १९४५ कि विधेयतवखाधवेन प्रतिपाद्यमानलं वा, नाद्यः प्रातिषप- १५० १५१ ९९० दिकानामाधृलप्रस्गात्‌, न दितोयः, श्रात्माश्रयात्‌ ; तस्रा- HMMS तन्पूलकम्रयोगाभावात्‌ ASRS IMT ब्रह्मशब्दस्य म साधुत्वं, ्रनादिप्रयोगविषयलवं यन्नप्रयोगा- Way अनाद्यनपभष्टलं व्या करणव्यत्पाद्यलं वा खाधुतभित्य- भ्यपगस्ेऽपि MVNA टत्यन्तरस्या प्यभावेम प्रयोगस्लेवा - सम्भवात्‌ तदसम्भवेन व्युत्पाद्यलाखम्भवाख शक्रिशून्यस्या- खाधुलमेव . किञ्च सुख्यटत्यभावे न साधुवसिद्धिः, wa- श्रासनापरिग्दौ तलात्‌, तचा fe “सिद्धे wera” इत्यर्थसंबन्थिन एव शब्दस्यानुशासनोयतया प्रतिश्नानात्‌, Bey शब्दा थेषम्बन्धतस्य तवासन्मतिपत्तेः, अन्यया, ““शप्रायमनसासडे"?ति aaa खचफाया af निषेधे वेदा- न्तानांमूक (श्रमूलकः)तलप्रसङ्गात्‌, शब्दस्यार्थेन सह war प्रात्निलादिति व्याभिधानाच. waurangaarasty सुखयटृत्यभावे न साधुतवसिद्धिः, तथाहि “fag weri- संबन्ध इत्यादिना शब्दा येसंबन्धानां faa एवानुशासनं प्रतिश्चातम्‌ “सिद्धे शब्दे श्रयं सम्बन्ध चेति, श्रय सिद्धशब्दस्य कः पदाथः, नित्यपर्यायवाचतौ सिद्धशब्दः, तद्या, सिद्धाद्यौरिति, श्रय वा सन्येकपदान्यप्यव- धारणणनि तद्यथा, wart वायुभक्त इति, श्रपएव ९ qu भक्यति वायुमेव भच्यतौति, एवमिहापि सिद्ध एव म AN © १७४. १ Ge Hae प्रथमस्कन्धः | (९) साध्य इति; श्रवा परवंपदसलोपोऽचद्रष्टव्यः, श्रत्यन्त- सिद्धस्िद्ध ईति, aan, देवदत्तो दन्तश्यत्यभामाभामे ति; tfa शब्दायेतत्छम्नन्ध विग्ेषणोग्डतस्य धिद्धपदस्य जित्यवा- चिलप्रतिपाद नान्‌; तच किश्भस्यस्मम्नन्धोसुख्यश्ायं fata: छतासुश्योऽपोति विमं aay मुख्यार्थस्य तत्‌ सम्बन्धस्य ख खरूपे प्रवाहरूपेण वा नित्यलात्‌ माः क्रोशन्तोत्यादौ मञ्च विशेषस्य पुरुषाणं तत्छम्बन्धस्य चानित्यत्वद ग्नेन लाचणिकायेतस्सम्बन्धयोरतथालाग्मख्य एवेति नि्िग्न्ति विपथितः. मनु स्यादेवं, यदि प्रकरण्णादिमा सुख्यार्थविग्रेषो- पस्थित्यनन्तरं त्सम्बन्धिनि waar स्यात्‌, म चेवं , किन्तु श्क्यतावच्छेद कावच्छिश्नमाजोपस्धितो wat तत्‌सम्बन्धिग- रखामान्ये च शचणएयो प्िते प्रकरणादिना शच्छव्यक्रिवि- शेषलाभः, तस्माल्ञाचणिकष्यापि प्रवाहरूपेण नित्यत्वमिति aq; wamaing खच कल्पमा पेया प्रङूतव्थक्िविग्रेव एव शचणा कल्पने लाघवात्‌ ; किञ्च ्रपूरवे्यक्रिलाभालुरोधेन श्रक्रश्ा मान्यतः कल्पनायामपि तात्पर्यानुखारेण कल्यनोधा- या ल्वणायास्तात्यय विषयो श्ट तव्यक्िविशेषा तिरिक्विषय- aaa मानाभावात्‌ ; किञ्च सुख्येऽसुख्ये वा शष्दप्रत्याग्या- कारेण प्रवादहानादिता asl, अन्यया प्रमेयत्रूपेण प्रवा- इनित्धतायास्मवेच ay शक्यलात्‌, एवश्च व्यक्रिविगरेषमाब- निवताकारविभिष्टलच्छायं विवकायां तत्पुरस्कारेण प्रवाहा- nied amare, किञ्च शामान्यतस्छवे्क्रस्यापि यड़ू- 2 (te) १९. ४ च्समौरते चा ज्ष्दस्य पुरपेष्छथा व्यति विगरेषे og fernitug किमा- viverra तत्छम्यज्विनि Queer sent तद्य क्रिमाचच्येव mega: तजानि्धलवं लिद्धमेव. नन्वपं रानु करणस्यासाधृलव स्यात्‌, तदयस्तापभ्नं शस सादिष्वात्‌, न ` चेष्टापन्तिः, gar- हतक दृण्याहेत्यादावपश्वंशासुकरणे शाधुलसमर्धनाणिति चे; ` ुमायुतक eres पडटोरकैरशभावात्‌, वणा एव हि तच ऋसेख अशु क्रिषन्ते, एवश्च भाथे “प्रशतिवदनु- १९. ५ करणं भवलो"त्यपग्ष्टाुकरण्च्यापशब्दवमाशड् “श्रपश्- . ब्टलच्ताननुशि लात्‌ नातिरशेश” इति पदालुकरणङ्ो- Re mite षरिहारः भ्रौढवादेनेति बोध्यम्‌ ; a शेवं शति eae qutqarenem, aware कंचित्‌ यट्‌ालुकरश (कार) व्वाजमाजे्च तदभावेऽपि awe fader, चदा जणं शलुक्रियमाणागुकश्णशयो रवार वभव, भाखकारवचन्‌- WATE, शभ्दा्ंस्यगन्धनित्यलष्ठाणुासभनिभिन्ततां वद- wa हि भाष्यकारः खतकशष्टासुकरणस्य साधुल माह, अत एवोक्तं कैयटे ““अश्रक्रिलासुकरशस्य भातिगष्दलमिच्छन्ति, यद्मादशुकरियमारे weg चा orfaqaaa लसनद्धमरका- Ray येमलुकर शं प्रयाथखतोौ""ति. ननु “al डि fre” Haws ““इिरश्छद्यप चिदा हत्या am पिण्डो भवति, पिष्डारूतिसुप- ay quant: कियन्ते रुषकाशतिसुपण्डश्य कटकाः frre कटै- atafaquag wien: करियन्ते gues rae पिण्डः | ` एुनरषश्या आर्त्या युकः खदिराङ्गमर सवं FSS भवतः, xt? ९९० TUT: | (११ ) wrefacarerar च भवति, द्रवयं Gra, WRIA द्रष्यमेवावश्रिव्यत इत्यादिना संश्वानस्या नित्यत्वेऽपि द्रव्यस्य gern नि्यलप्रतिपादनाग्छतभेदेन तदपि निध्यवमनु- श्रासननिमिन्तमिति प्रतोयते, तथा चं शावदिकेऽपि दरदं नित्यलमस्तोति कथयज्ञाशुग्रि्यत दति रेख; शब्दप्रयोगस्य तत्मयोगविषथस्य चानादि ले प्रकर णतात्पर्थात्‌, छद्‌ाद्तभावयये च रणादाबुकनित्यलाभावादुक्रयक्तच नेतज्नित्यल्नपरशुचिग्यल- fafernnats, किन्तु प्रदृल्तिनिभिन्तविग्िष्टतकद्याहषविना- ज्रित्रमेव नित्यनमिति न, किगवन्यदपौति नित्यनप्रकाद्‌- भेदमाचनिदरश्रेनतवेत नित्यलनुष्म्‌, अतः प्रश्िनिमित्त- विशिष्टश्च wRte प्रवादद्पेक वा नित्यलनलुित्यलनि- भिन्नमिति, किच्च “कं पुनः प्रदा्ं्ममेव निप्र; कियते fag wee रथं Gad Va’ fa पर्रोसुख्या्चख्येबासुशासन- fafanat areata “सिद्धे werden” caarama- मनिमिन्ततयो कोऽया यदि geitsgery, तरा at पदा eau मिति यक्त्यारत्योरन्यतर व्यवसा विष्यः प्रश्रोनोपपद्यते, ९१० अन्यतर FAs इतर स लच्छार्थतेनाचेष्मनेन वा उभयो रप्ययेलान्‌ ; एवं व्यवख्ातुपपन्नेरेव “sefafa AV YA, मतान्तरावष्टग्नेम “Ae इव पदार्थं रष विग्महोन्धाय्य" इति वाक्यश्च सुख्ार्वद्येबातु्रासन- निमित्ततां चायति; किञ्च कन्पदाथेभित्धज द्रव्यस्यैव Rane चा मित्या दष नित्यत्वं atv इति हि (१२९) चगहमासते ्रषुरभिप्रायः, यदि चासुख्यायोऽप्यतुश्राखननिभिन्तं स्यात्‌, तदा दरव्यायेलेऽप्याकृतिलचणा यास्मम्भवेनायं निद्यल्ोपपन्तेः प्रश्रोनो पपन्ञः; Gia द्रव्यपदा्येकत्वे श्रथ॑नित्यलासम्भ- Ray ama श्रारत्यर्यावलम्बेनेन “muafafaareta” परि- हारख भो पपद्यते; एतेन मध्याः करोन्तोत्यादौ लाच्णि- का्सम्बन्धस्या नित्यत्वेऽपि ब्रह्मणो faa तत्छन्बन्ध- स्यापि नित्यलात्‌ ब्रह्मशब्दस्य केवललाचणिकलवेऽप्यनुग्रा- सनसुपपद्यत एवेति निरस्तम्‌; शब्दा येसम्नन्ध विभाजको- ९४० पाध्यवच्छेदेम सम्बन्धावच्छिन्ञायेमित्धलस्य विवकिततलात्‌, अन्यया, श्रथंनित्यलमाचविवच्वायां द्रग्यानित्यलेनार्थानित्य- area, द्व्यायेत्वेऽपि श्रारतिलचणायास्स॒म्भवात्‌ ; भवति च शक्यतया वच्छेदेनेव तन्तद्बोध्याकारेण नित्यलम्‌, eer तु नेवम्‌, सम्बन्ध विभाजकोपाधिग्डतणलचणात्वेन ९४५ नित्यलामवच्छेदे ( दात्‌ ) मञ्चविगरेषसम्बन्िपुरषविगेषस्या- नित्यत्वेन तजापि wearer विद्यमानतया तिप्रसक्रतात्‌, म च, we कथं व्यवस्था विषयता, श्रथमाजस्य नित्यला- चेपसम्भवादिति वाच्यम्‌, “श्रय वा faq एतेन ददन्नित्य- मिदमनित्यमिति यजिल्य तं पदार्थम्मलेषवियदः क्रियत" ९१५० TENT THe व्यवस्था विंषयत्वावग- मात्‌, किश्च “जयौ च शब्दानां प्रटत्तिः जातिशब्दा गुण- शब्दाः क्रियाशब्दा दति, म सन्ति यदृच्छाशब्दाः” इति aa, “चतुष्टयो ` शब्दानां sata: जातिशब्दा गणशग्रब्दाः DUAR: | (९९) किया ग्रब्दा यदु च्छाश्रब्दाख॒तुर्याः” इति wasfa ब्रह्मशब्दस्य १५१५ कुजाप्यनन्तर्भावान्नानुगिग्यता सम्भवः; श्रपि च ““ङेनीऽच' wastes संज्ञा धिकारात्‌ ब्रह्मशब्दस्य संज्चायामेवानु- शिष्टलात्‌ केवललाक्षणिकलत्वे च संन्ञात्वाभावादनुशासमं म स्यादिति. साधुत्वस्येति, सत्समिथ्यात्वादिति भावः. ar- वहारिकमयांदया शत्स्तव्यवश्चा मग्युपगच्छतस्तव व्याहतमिदं २९० वचनभित्याइ हन्तेति, wea ब्रह्मशब्द eee तुच्छतवमेवास्माभिरापादितं, franca ब्रह पदे साधुलस्य ठुच्छलमय्यक्रौकृतमिति यदि मन्यसे, तदा श्रब्दान्तरेऽपि तथेवश्चादिति व्यावहारिकव्यवस्थाभङ्ग इति भावः. यद्वा किमथभ्ि्या शब्टोऽनिवंदनो यवचन उत तुच्छ- ९६१५ तावम इति framing we दोषमार इन्तेति, इदः स्वेषामपि शब्दानां साधारणम्‌, न चेतदस्मामिरा- प्ते, किन्तु शब्टा्रेषु कुपतप्रयोजकस्याभावात्‌ तुष्छल- मेव ब्रह्मशब्द साधुलस्यापाद्यते, न Waar परिहार- सम्भव दत्र्थः ; fata दूषयति साध्वसाध्विति , यद्वा प्रयमशिरसो दूषणं afytatmanrturquad, दितौये दोषमार इन्तेत्यारम्यवेदैरित्यन्तेन, सवेशब्दा- साधुत्वमिति, साध्वशाधुविवेकोनस्यादिल्ययेः, न चाजे- टापत्तिरिव्याह साध्वसाध्विति, बाधुलप्रतिपादनाथ- लात्‌ व्याकरणश्य AHA स्यात्‌, इृष्टप्रयोजनद्धाराङ्गलेग १७५ सम्मरतिपन्नस्य व्याकरणस्य तत्मयोजनानङ्गो कारे तुखन्या- R ‘6 (xe) चग्डमाडते यतयाङ्गाम्तरप्रयोजनानामण्यसिद्धौ तेषामपि व्यथेता, ae- न्धायेनेव साध्वसाधुविवेकवन्ममाण्णप्रमाणविबेकाभावात्‌ वेद सापि प्रमितिजननसलचणप्रयोजनाभावात्‌ वेयथ्यैमेवेति- ` भावः. यद्वा साध्वखाधृविवेकाभावे “एकश्म्दस्ुष्ट प्रयुक्त ९८० स्छगेलेकेकामधुग्‌ भवति, आहिताभ्निरपश्द्‌ प्रव्यप्राय- | fanlat सारखतो मिष्टिजिवेपेत्‌, सेऽखुराद्ेऽखयो Ina इति gam: Waa, तस्माद्‌ ब्राह्मणेन न ब्बेच्छि- aa, मापमाषितवर, Gate वा एव यदप्नन्द” इति साधेश्न्दविभधिः प्रायिन्तविधिरपश््दप्रथोगनिष्ेधोनि- ९८५ न्दायवाद्ञ्चाप्रमाणमिति वेदप्रामाश्छोपपादकापौस्वेयला- देस्तदं र प्रामाश्ालुपपादकबेऽन्यजापि तथेति शत्छवेदाप्रा- are ace व्यथेता प्रमिति जममखणप्रयोजनाभावादिति तदङ्गानामपि वैचथ्थेमेबेति भावः; हेऽखयो Bea इति च ““इदेप्रयोमे डेहयो”रिति fafeagra wafers ९९ ° शाकरणात्पद दिवेचनेकतेग्ये वाङ्बद्धिवंचमाद्र स्थानेशलाचा- QU: . दुख्शाम्तरमाइ मुख्यार्थेति » तदं धूमादिव- fayfauar बोघधकल श्यात्‌, कथयमनोधकत्वमित्यचाडइ fara इति, व्यात्तियष्ाश्चसश्भवादिति भावः. यद्रा, एतानि पदानि खारिताथंसंषमे ्ामपूवंकाण्ठि wag ney दिमत्पदकदम्नकलादिति बेभेबिकाधुक्रौत्या्िङ्कविधया जोध्कलं स्टादित्यचाइ fee दूति, श्रयं भावः, वा- श्या्यङपसंषगेस तथानुमानात्‌ fagrafa म पदा्चंग्रत प्रथमसान्धः । (xa) गह्मणएसथानुमागघन्धवः, सिद्धसाधनात्‌ ; बद्धपरदस्य sw भावेन स्मारकला सिद्धेस्तज बाधः, अर्थाभावे तन्निबन्धना- zoo कावगदेरभावाद्धेवसिद्धिखेति. न चेति, शरपौरुषेयला- दिति भावः. वाचकत्साभिमानादिति, वाचकल- भादित्वथेः, अस्तु साङकेतिकलमपभंश्लवं वा नानाति तस्वाचिनिकोचादिवत्‌ खचकश्साद्धेतिकः, ware रूगसताधुषब्दोगोधक दति भावः. ठत्तिजिकलश्येनेति, द ° ५ किभूलन्तण्छम्रोसुरे een: आये ब्रह्मशब्देन किम- Taq, अ्रवाच्यतलवचन विरोधस्योभवचतुष्यः, मशम्‌ लित योर्वेपयैत्याषलिश्च ; दितौयेऽमवसखेति भावः . नन्विति, न्रश्मचन्दस्थान्यजामुख्यलस्मरणणत्‌ ब्रद्णएश्चावाश्यलसमर्थना- चेति भावः. भवानेबेति, प्रमाएपथविभषट इति भावः. २१९० fasdafafa, एवं सति-सुख्यदन्तिं विनापि afr | खकाक्गोकार इत्ययः, अविशेषादिति भावः. मदाम्मी- मंसकेमेति, लन्ोऽणुल्कटमौमांशकामिमाभेख केनचि- feert:. तदेवोषपादथति को हीति, ब्रह्मणो सुख्धार्थलं शिद्धवत्छत्य Werte मुख्यार्थोति, gare १९५ Wate: प्रतौ लि गिषयतोकतेखेनिभावः. चदा सुस्यार्या- भाये तचलचत्यन्तरस्याप्यभावेन बोधकनालुपपत्तेब्रह्मणणे ` सुख्वत्कभावोक्रौ भमाणाभागस्येव पर्यवसानात्‌ ब्रह्मशस्तुच्छल- मेव wafer erfzere मुख्यार्थेति - मुखाम्तर्थेति, शब्दा न्तरे शेत्यथः . मदिमकल्यनं facefa अवाच्येति, (९६) x? २४ ९९-. Bed चरढमार्ते “श्रवाच्यवादांख बहन्वदिव्यन्तितवाडिताः” इति वचनं सार्यते, अज चावाच्यवादा ग्डावाक्यानि, तेन परे (रः) ब्रह्मणि रेषादेवावाच्यमित्यादिगर्हारूपाः प्रलापाः छता | दति ध्वनितम्‌. निनिंमिन्तत्व इति, निमित्तं विना सुख्यदृत्ययो गा दितिभावः . यदृ च्छा शब्दस्य निनिमित्तवा- भ्यपगमेऽपयस्य तददिभावात्‌ न निभिंमिन्तलसम्भव इत्याद न चायमिति, मानाभावादिति, तथा वहरा- wafeat:. निरुक्तिविरोधाञ्चेति, श्रपौरुषेयल- विरोधादिति चकारस्य भावः, पुरुषसङ्धताधौ नश्य वच्छेदाभावात्‌ . ब्रह्मगुणलेश्योगादिति, तथा च निमित्तवयो क्रदटरत्वदट णत्वे तज म स्त इति भावः. भाषति, श्रतोऽखम्भवोदोष इति शेषः, प्रश्त्यादौ ages गौ एलस्य भा षितलाद्‌ब्रह्मणोऽन्यन सनि- मिन्तवपरेऽसम्भव एव दोष इत्यथैः. गौएले हेतुमाह च्म नुटत्तखेत्यादि, इृषद्‌ादि शब्दवदिति, सप्तम्यन्तात्‌ ` “aq aaafa वतिः, Tea एत्वे इदा दि शरब्देख्विव ब्रद्मश्ब्देऽपि ब्रह्मव्यतिरिक्रेऽपि प्रथोगमापादयत इत्ययः, sifzmen ङंदकादि शष्दपरिग्रहः. यद्रा ठतोयाम्नात्‌ न्तेन तुल्यं क्रिया चेदति"रिति वतिः, ewarfemet शठ ° ययातिप्रसक्रः एवं sem छदएलयोरप्यतिप्रसक्र्नादि- त्यथः, श्रतिप्रसङ्गविषथनिरदेश्राथं दृषदा दिशब्दवदिल्युक्त, evatfameet येषु प्रयच्यते तेषु डरता दिकमतिपख्- ४५ २४. BUR प्रथमस्कन्धः | ( १७ ) मित्यथैः. भग वश्च्छब्दगयादिति, wae “oat प्रलयश्चैव शतानामागतिं गतिम्‌ । वेन्तिविद्यामविद्याञ्च ख वाच्योभगवानितौ"त्यादिना श्रलौकिकाथंषाचात्कन्नैलमेव भगवच्छब्दप्रन्तिनिमित्तमित्याश्द् समाधिपयेन्तयोग- काष्टा निष्ठकेशिष्वनखाण्डिक्यादिभ्यः प्रयोगाविषयेभ्यो व्याटत्तवाभावात्‌ तदुपचारद्वारमाचजशन प्रटत्तिनिमित्त- मित्यनुग्टहोतं, तच्यायेनाजापि ब्रह्मशब्दप्रयोगा विषया- काश्नादिष्वपि लोकोत्तर दष्वस्य सत्वेन म प्रटन्तिमिमिन्तलवं किन्तू पचार द्ारत्ममेवेति भावः. अनुटन्तस्येत्यादि हेद्रनाम- भाषौत्यनेनान्वयः, एतत्छवंममिप्रेत्याभाषौ fara: . ऋअन्ध- येति, न्यायमतिलङ्न्यापि wire . यत्साक्षादिति, “ब्रह्मशब्दस्य परमात्मासाधारणलेऽपि प्रत्यगात्मन्यपि कद्‌ा- बिदुपचरितप्रयोगद्‌ शेनात्‌ तद्व्याटृल्या पर मात्प्रतिपर्यथं agers agifa fated क्रियते” इति aaa साचा- त्यदस्य सुष्यायेतावगमादिति भावः. मनु “दं ब्रह्मणो? इति प(रापरा)रमात्मात्मनो ब्रह्यग्ष्दप्रयोगात्‌ युगपद्‌- द्तिद्रयासम्भवात्‌ सवेचैकप्रटन्तिनिमित्तपुरस्कारेण सुख्य- ६० इन्तिरेष्टयेत्यचाइ दं बरह्मणो इति , “गामभिं argqe- gafa’ “Mayans: पूवंखण्डः, ्रात्मलन्रह्मग्ब्दप्रयो- - गविषयत्वादि भा गौ णट्न्येवो भयसुपस्थाप्यत इति भावः. नतु कथं टृत्तिद्रयविरोधः “खद्पाणामेकगेष एक विभक्ता” वित्यज्न तव्छमावेग्रप्रतोतेः, तथाहि “asa” faa © (xs) 8 ey RON | { Go चगहमार्ते aeua हि समानरूपतव, ay “खमानानामिल्येवाश्चु किं रूपयदणेने ging ““श्रक्रियमाणेङूपग्रणे यज सवे समानं शरब्दोऽर्यश्च AM स्यात्‌, Tat: Fat दति, इह म स्यात्‌ यत्र Weary, war: wet माषा दति; faa- मारे FAS ay रूपं समानं aw aay स्यात्‌ च्ठावच्चा वितो” त्युक्तम्‌, एवश्चाचा वित्यज (भि) िष्टेन (नि)- SHUT शल्वन्तरे णेव वाच्यम्‌, यद्यचपदप्रयो गविष- यला दिनालचणया भिधानं स्यात्‌, तदा एकायेलादेवेकगरेष- fag इति ना्थौरूपय्रषणेन, अतो न टन्तिदयविरोष दति, मेवम्‌, दद्दरियतल् विभौ तकलप्रडन्तिनिमिन्तपुरस्कारेण प्रत्ता चपददयदन्दनिटत्ययेतया एकशेष विधाभोपपन्तेः . suat wg शक्तिदयसमु खयः, नेतावता विखलम्बितावि- लम्ितटत्तिद्यसमुखयः, wa एव ““पितामा्े"त्यादिकं प्रत्याख्यातम्‌, aw fe लाणएिकेनेकेनेव प्रट़न्तिमिमित्ते- मार्यंदयवोधनसुपपाद्य विशेषप्रतौतेः प्रकरणादिमान्ययासि- faqat प्रत्याख्यानं रतम्‌, एवं भिनायेविरूपेकथेषप्रत्या- ख्यानात्‌ भिन्ाथेसद्ूपे कग्ेषविधानार्थस्य रूपग्महणस्यापर- त्याख्यानाख उभयगश्क्रे न SITU, गौरवात्‌, शक्या शक्ययोः शरक्िलचणाग्यां बोधने विख्म्बिताविलम्निवटन्िदयवि- रोधात्‌, श्रशरक्योपद्यापनाय agua श्रावभ्धिकल्वे सति ८४ तयैवार्थद्यवबोधनोपपत्तौ शक्रेरपि व्यापारलकल्यनाथां गौरवाच्च, शक्ाशक्ययो रेकेनेवनिभित्ेन wate ; wes प्रथमस्कन्धः | (१९ ) am विजातौयडन्तिद्रयविरोध एव . ननु कथमप्रत्याख्यामं, प्रल्याश्यातं हि “aearwfafa जं, fama, न हि ङूपयहणमाचं प्रत्याख्यातं, faq सू चमेव, अतस्यूच खा- पनपच्े Bue “पितामाचे^व्यादेः मत्याख्यानाद्ुवगहणस्या- प्र्याष्यानाच्च नोक्रायेसख् विरोधः, प्रत्याख्यानेऽपि “श्रभि- धानं पुनस्खाभाविक"मिति यत्मत्याख्यानम्‌ तस्मिन्‌ पचेऽपि नोक्रविरोधः, यच्चाकतिपचा्चयणेम प्रत्याख्यानम्‌ “aq च सामान्यात्‌ सिद्धम्‌, श्रश्नोतेरचः qa: पाद दति, aa शक्किदयस्य समावेशसिद्धावपि faafaarfaafaa- १९५ ठत्तिदयसमाषेश्राभावोकरेनं ` विरोधसिद्यतौति . शुद्धेति fa खरूपातिरिक्प्रटत्तिनिमिन्ताविश्िष्टमुततदिशिष्टमि- ति विकश्पोऽभिपरेतः, प्रथमकोटि facwsa दूषयति न हौति, we सव्येतदिवरण्म्‌ निविशेषतयाभि- मत इति खरूपातिरिक्रप्रटत्तिनििन्ताविशिष्टतयामिमत इत्यथैः, प्रटृन्तिमिमिन्तमपि fe वाच्यमेव, ततख सखरूप- स्येव Teed जुतयुकप्रटत्तिनिमित्तस्य खरूपान्तगेतला- भावे वाच्यलाभावेन प्रटृत्तिनिमित्ततलमेव न स्यादिति खरूपान्तगेतचं वाच्यम्‌, तदच नास्तोत्ययैः, qefafan लास्तोति we खरूपे निमित्तन्ञान्तगेतमित्ययेः; अ्रधि- छामलसवं विवन्तेमूछत्वे एव दत्वरटंहएलवे, ते च खरूपान्त- aa एवेति usa धिष्ठानवषेनेति, श्रधिष्टानलवं भ्रमधर्मित्वम्‌, विवन्तेमूलल्वं विवर््तोपादानत्रम्‌, श्रधिष्टा- (२० ) चग्डमा र्ते नवेन शव॑ताद्‌ाक्यात्‌ तदेव इहव, सवं विवत्त॑मूलव्स्य तभो तिकष्ूपेणण विद्या विस्तार यिटल्रूपत्ात्तदेव रृंदएत्व- ४१० मित्य. तेति तयोस्खरूपान्तगेतलानन्युपगभादित्यथैः . श्म न्ययेति तयोस्खष्पान्तगतत्व wae. भुक्ता पोति सबरूपस्यानपायादिति भावः, सवेतादाक्यस्य खश्ूपतवे aw सुक्रावनपायान्तस्य च सवै विनानुपपत्तेश्च सुक्रावपि aa स्यात्‌, सवं विवन्तेमूलत्वस्य ew aw सुक्रावपि सत्त्वात्‌ ४११ सुक्रौ स्वे स्यात्‌. मनु न प्रटत्निमिमित्तप्रदभेना्थै निर्वचनम्‌ किन्तु वाच्योपलक्कधमप्रदगेनाथे, गो सदृश्रो गवय इति गवयलप्रटत्तिनिमिन्तकगवयश्रब्दवाच्योपलचक- गोसादृश्यप्रतिपादकवाक्यवदिति wea Beare fafa. ag तरि vafafafianemaa, तच्च ae- ४२० पाद्धिश्लमेव, म चेवं सदितौयत् प्रसङ्गः, तस्य व्यावहारि- कलादिति गृढाभिषसिविश्ङते स्त्विति , दूषयति कथन्तर्दोति खरूपातिरिक्रप्रटत्तिनिमित्ताविशिष्टखरूप- ara ग सिध्यतोल्ययेः. अरमिसस्विमुट्‌ घाटयञ्कङ्ते तदपौति, wa प्रटृत्तिनिमित्तविग्िष्टरूपेणो पसा पितं ४२५ BIG] खरूपेणोपय्ाप्यत दत्ययेः. तदति लाचणि- कत्वमेव (atfefa) स्यादितिभावः. खरूपातिरि क्रप्रटन्तिनि- मित्तविशिष्टमेव मुख्यमिति दितौयं कल्पमनूद् दूषयति उपदितमिति, सत्यसावद्याद्युपदित्बुख्या्येः, उतमिथ्या- गता विद्यातत्का्थौपददितमिति विकल्यमभिपरेत्यप्रथमंशिरो ४ द° OURS | (२९) दूषयति श्रुतीति, दितोयन्दूषयति स्वाभिमतेति. यदा शठद्धोपदडितेत्यच कि्धेतन्यमाजन्युख्यायंः, उतनिन्ब- तमिति विकस्पोविवचितः, श्रायन्दूषयति न Wifes निर्विंग्रेषलान्ञचेतन्येनिमित्तमल्तोत्यथः, व्यावहारिकधर्मा ` रपिविभ्बप्रतिबिम्नयोरेबेतिभावः. सार्व्यादे सेतन्यमाज- ४२५ ४४१ ४४.० ऽभावेऽप्यधिष्टानलविवर््तमूखले तचेव स्याताम्‌, ते एव इरत्वरंरुणले दति wea धिषा नत्वेनेति, श्रधिष्टानलं विवर्तोपादानलश्च बिम्बस्थानोयग्रह्मणए एवेति aaa ताग्रत्याइ aafa. येतु सेतन्यमाच एवाधिष्टानल सवं विवतेमूलते दच्छन्ति तान्‌ sam अन्यथेति, व्यावडारिकस्येव wfufafana प्रातिभासिकस्य रज- तादिपदवाच्यलाभावापत्तेः, सत्ता विशेषमनपेच्छधर्ममाचस्य प्रहन्तिनिमिन्तले प्रातिभा सिकपोतला्रयश्ङ्खारेः पौतादि- पदवाच्यतापत्ते थ, धमिंसमानसन्ताकस्येव प्रटन्तिनिमिन्त- त्वाद्ध्मिंण्ड पारमार्थिंकतया तयोरपि पारमार्धिंकले ज्ञाना ज्िटत्यसम्भवेन ब्रद्माव्यतिरिक्ररत््रनिट्न्तिरूपसुक्ि- Fafa. wag यावडारिकमेव सावा दिकं ata निमित्तं ag च शानान्िटत्तिसवान् सुकरेसुकिरिति गढाभिसन्षिष्णङते अल््विति . दूषयति कथमिति धरमिंसमानसत्ताकस्चेव प्रटत्तिनिमित्तलात्‌ प्रत्तिनिभि- नतस्य च faa पारमार्थिंक्रूयगतत्वम्‌ न स्यादिति न खरूस्य Gada: . अभिसन्धिमुद्ाटयति तदपौति ( ९२ ) चण्डमारते इद मष्यशद्ान्तभावादष्एद्धे प्रतौयमाने प्रतौयत caw. तदति नायं केवलग्द्धसुख्यटत्तिपच् त्यथः. तदपौ- त्यादेः पूववदेव वायः. Bar Amada सत्यत्वसाधनं ४५५ न विवकितम्‌, किन्तु सत्यलासिमानमाचम्‌, सम्भवति हि यावख्िश्यालोक्रि सत्यलामिमानः, एवञ्चोत्तरच न गृढ़ा- भिसन्धिता, बिम्बलोपहित्मख्यमिति दितोयं ve दूष- यति vufeafafa. किन्तदिम्बस्थानौोयं ब्रह्म सत्य- प्रठृत्तिनिभिन्तविशिष्टमुतमिथ्याग्डतप्रटत्तिनिमिन्तविश्ि्ट- ४६० fafa विकल्पमभिप्रेत्य ard दूषयति अ्रुतौलति, दितौ- | यन्दूषयति स्वाभिमतेति. वदा खरूपमेव quga- fanofeafafa विकल्पार्थः, गेषं दितौोयव्याख्यानवदेव . यद्वा श्रनुपदहितश्भस्यसुत यत्किचिदुपहितमिति विकल्पाः . श्रन्ञानादौत्यादिपदेन तत्काये विवदितम्‌ . श्रविद्याद्युप- ४ ६५ हितश्भख्यमिति दितौचपके दोषान्तरमाह तचचेति aa श्रज्नानादिदोषोपडितवे, ब्रह्मशब्दसुख्याथी न दोषो- पितः “शद्ध” इति तमर्थमनृद्च aw निदौषतव gz सकारेण भगवच्छन्दनिवेचन विरोधात्‌, न च ब्रह्मपदलच्छे तज्िवंचनम्‌, गश विशिष्ट विषयलान्तस्य, भगवच्छब्दस्यापि goo तन्न सुख्यवायोगाचेति भावः. पर ब्रह्मेति न हि दोष- वेगिच्याभिधानं ofa: प्रत्युतनिन्देवेति भावः. पविब- fafa दोषोपदडितस्यापविच्रलादिति भावः. wagers ब्रह्मपदेन we wa इत्यचाह निविशेषेति . कथञ्चि- TOURS | | (९९) दिति दोषाभावाभिधानादपि म स्तिः, खरूपमाचपर- ४ ०५ लादेवेत्यथेः. गुशामिधानेति निदौषल्मपि रणान्त- Bay ४९८० शतम्‌, किञ्च सु्यार्थाशुपपत्यभावाश्ञ eer. नतु faat- wae 3famfags: प्रतिपश्नलात्‌ दाना मिथ्यातेन हेयत्वात्‌ तदेशिष्यामिधाने निन्देवेति सुख्ार्यानुपपत्या खच्वणायुञ्यत इति चेन्तचार पूर्वेति + चेति प्रमाण- न्तरविसवादन्यायोपेतखपद विरोधौ समुद्धौयेते. यदा दोषाभावञुखेनापि लोकनेद योस्ख्ठतिद शनात्‌ “यद्‌ देवेष एतस्िनुदरमन्तरङुरुते, श्रथ तख भयं भवतो"त्यादि- ` भिभंद देन्य दोषलावगमात्‌ निगैणवाकमसद धुषा खरूपेऽवगमात्‌ भवान्‌ बद्धेति सामानाधिकरण्छेन तादृश खरूपेणोपदडितस्याभेदबोधनादोषाभावस्या् कण्टरवेणण- प्रतिपादनेऽपि मिगुणवाक्ये निरदषतया प्रसिद्धसखरूपेक्ध- atuars णापि शणणबोधनेऽपि प्रसिद्धरएकखलाडभेदबोध- नेनेव स्तल्युपपत्तेरुप हितेक्यबो धनस्य बाधेन भवानित्यस्यापि श्वण्या खरूपपरत्वेऽपि तस्यो परितसम्बन्धस्य शब्दादर्थादा ame मुखादिप्रतोकश्डल्याऽवयविष्डतिवदष्टाकपालादि- स्त्यादाद श्कपाब्ठतिवच्वोपदितस्छतिसिद्धेखच निर्विशेष लचण्थापि स्तिने विरुध्यत दति aay yafa, एवमपि न स्ततिधिद्धिः न्मामेदमाज्स्य सवचेतमसाधारणलादित्यपि भावः. यदा निरविंशेषखरूपस्येवा सिद्धेन तलदणेत्यभिपमाये- ४९१५ णा पूर्वेति + एवमेतावता सुख्यटृत्यभावान्न waits ( २४ ) चग्डमारूते लच करत्ामिमतग्रष्दखरूपपर्यालो चनया निर्विंगेषलच्णाजि- रस्ता ; इदानीं लच्यत्वाभिमतजिन्नास्यखरूपपर्यांलोचनयापि (निर्विंगेष)लच्णान्निराकरोति अपिष्वेति. «ase वाक्यपरम्‌, Way ब्रह्मशन्दनापौत्यथंः, उपहितस्य ज्ञेयत्वेन तस्य जिन्नास्यत्वेजिन्नासात्मकलचणएणदिलच्षणानाम्‌ तदारभ्भप्रतिपादकप्रयमद्धचस्य चोपहितपरलेम म aE Wee ललणा्रयणोया . तत्चावेदकानाभुपहदितपरक्लाङ्कोकारे श्रपसिद्धान्त इति द्योतयति तज््वावेदक्ति . अतदुव्यु- त्पन्नेने ति agua मुखयटक््यसम्भवस्य उक्रलेन ब्रह्मबोध- ५०५ कस्य तच्छक्रतलमेव वक्रव्यमितिभावः, एवश्च प्रतिन्नाखचण- ४५९१ ९४ शोधनानि म सनम्भवन्तोति तात्पयेम्‌ . wa ततोऽन्यज्रा- मुख्यस्य तद्दोधकलं aqeenata नियमो विवक्ति . श्न्यचामुश्यत्वेऽ्पडिते मुख्येन तत्म्बन्धादलुपदितं लच्छ- तामिति wea aafaafafa. जिन्नास्यत इति जिन्नास्यतया प्रतिज्ञायते, aged “saree aa” इति, शोध्यते, उन्तर वैः. ऋ्नातत्वेति ज्ञातलपद जिणेयपरम्‌, तस्य सिद्धलाल्लच्चणश्ो धने श्रपि सिद्धप्राये; एवश्च लचण- ग्रोधनाभ्यां साध्यस्य निणेयस्य ब्रह्मपदादेव सिद्धा प्रतिन्ना- लचणश्रोधनानां aaa. विलौनविलापनन्धाय- amare न चेति, जिन्नासादौ खूचकारस्छ जिन्नाखत्- प्रतिज्ञायां ओतुविचारे च न विधिरित्यर्थः. ननु शास्त्रस्य RUM मननात्मकलरे वा “sam मन्तव्य दति परथमश्कन्धः | [२५ ) विघानात्तदयलाच्व प्रतिन्चायाः we शासं सायेकमेवेत्यजाह दृष्टाधैलाभावादिति, तयापि fe भ्रवएदेदृषटदारत्वमेबे- ५२० ते, नतु केवलादृष्टद्ारलमित्यथैः. यदा अतद्व्यत्यन्ने- मेति, ary सामान्यतोऽपि ज्ञानाभावात्‌ तज्त्रानेच्छाखचण- ्रोघनानि न मम्भवन्तोत्यथः . AN waa wafer इत्येवाथेः, खच्छते शोध्यत इत्येतच्छरत्यादिषाधारणएम्‌, जिज्नासाधनपेचास्या दितव्यजापि. जिन्नाषापदं श्चानेच्छापर- ४२१५ मेव, जिश्चासादिविषयिष्पेचा प्रत्याश्रातवनो पपद्यत इत्यथे; . विध्यभावे Faure खद्ृष्टार्थैवाभावादिति, विषयवेल- queria इच्छाया विध्ययोग्यतञ्च विवचितम्‌, येन विधिना. सहामेति, श्रनुदात्तेत श्रात्मनेपद विधानस्य चक्छिडोऽलुदान्ते्चेऽपि डिनत्करणेना नित्यलश्चापनात्‌ परद्म - ४५२० पदम्‌, यदा “श्रा्षाद्ध"ति विकल्यितणिचसमहेरेतदरूपम्‌, a fe सहिः wad. निर्विंगरेषलचकब्रह्मशब्दात्‌ ज्नातत्सिद्या जिन्नासाद्यनपेश्ला स्यादित्यन wea निङ- पाधिक इति, निरुपाधिक इत्येतत्‌ साथेमिन्धनेन खम्न- ध्यते, ब्रह्मशब्दरृन्तिमविदुषः प्रतिबोधनेम मिरूपाधिकवा एव ५२५ विषये शक्षणशोधमात्मकं wid afi. विषय- aera इत्ति विकल्पयति किमिति, पे ति, मुख्यटत्याबोधस्योत्तरशास्वसायक्यायेता WaT मुस्यटत्तिविषयगो चरल एव स्यात्‌, मुख्यटत्तिविषयसखोप- fea एषेति शाखस्य तद्धोधनोपच्ोएलेनातुपडितखा- 4; (रर्‌) चडेमारते ५४० जिज्ञाग्यत्वात्‌ निरुपाधिके ad साथेमित्यस्य व्याघात cat:. श्रनुपडिते सुस्यदष्यङ्गोकारेण anne न aqafa श्रपसिद्धान्तादित्याह नुपहित इति. यद्रा कथं area: fry प्रखठतमभित्यजार सवेस्येति, शास्- स्योपडितविषयतवेना लुपडितस्या जिन्नास्यलान्न तज लद्द ५४१५ णाश्रवणोयेति प्रक्रान्तानुपडितसचणव्याघात दृत्यथेः . चभिधानेति, शिद्धान्तसुखदुगखशूपमाचश्क्षङ्गोकारे न किञ्चित्मयोजनम्‌, न fe विगेषणस्याश्रक्यतामानेण शक्ये wed लणोपपादितः भवति, नाप्यवाच्यलश्रुतिः, प्रत्युत- fafremmytare एव fara चणा भवति, wit न ५१० fafatwequr सिध्यतौत्यथंः धद्व ननु. Byars: प्राग्‌ ब्रह्मपदेन निरूपाधिकखदरूपर्योक्रिं anyplge:, यना- ` त्॒यु्पशेन तदुपयोगः, wewar तदुक्तो णिश्चासालक्त- wifzaaayg स्यात्‌, किन्तु निरुपाधिके ब्रह्मशब्टटत्तिम- विदुषः प्रत्येव लकणएश्रोधनादिकम्‌ सवम्‌ प्रवन्तत दत्यक्लो- ५५५ BR, ततख न पूरौक्रदोषाविति set निरुपाधिक दूति, निरुपाधिकशब्दश्य ब्रह्मशम्दरत्तिमित्यनेनेवाग्वयः, निरुपाधिके सा्थमिव्येतदर्थसिद्धम्‌. fay aw कारणं कथञ्च तदभाव CATT मुख्यार्थेति, सुख्याचंबाधो - सुख्थार्थानुपपन्निः, श्रादि शब्देन सम्बन्धः परिग्टद्यते, इदं ५९० पदम्‌ सुस्यटत्तमिति निश्चयः कारणं, त्र च सुख्याथे- बाधादिनिखयो हेतुः, तदभावात्तदभाव इत्यर्थः तत TIAA | ( 22) इति उपदेग्रादिव्यथः. aferarfatfa छपदेशात्‌ प्रागिति शेषः. निर्विन्चेषावगम इति जात दति ae. सुख्याधेवाध दति, शुष्णस्य wee बा धितनेन ५६५ मिश्यालात्‌ तस्य मुमुचुजिन्नासखलमतुपपन्नतयावगतमिति भावः. PTA अनेन शच्सामान्यज्नानं खच्छविगेष- जिश्चाषा च व्यज्यते. YQ खमतेनेदम्‌, परमते- ऽनुपलथिनिरासस्ाणुपशचणम्‌ . wate परिहारमा- wet श्ापातविदिता्चैति, श्रुतौ -देतादेत अतौ, ते एव विप्रतिपत्तिः विर्द्धाथेप्रतिपादकवचनदवयौ. ate- warfare fafand सविशेषं वेत्यधः. qeaifa चेदिति, ततञ्च लच्छाथेनिरविंशेषोपदेश्र उपपन्न दति भावः. लक्षणाभ्वामिति वाक्यपरम्‌ . वैखचश्यम्‌ श्रमू- तादिव्याटृश्यात्मक खरूपम्‌, तटस्थलक्षणेन सविग्रेवल- You कोटिः ख्ूपलचणेन निर्विंगेषलको रिख सिद्धा; खष्प- aque तेन निविंशेषपरल्यस्याभिमानादित्यथैः . न सन्देड- माचम्‌ प्रत्युतविपरोतनिखय ware न चेति, aa कारएत्वाचि्मिति केलाकिक्तभित्यथः, sierra निमिन्तवस्यापि ay विवकितिलात्‌ . aagenfe ace ४५८० लानुपपत्तिलच्णन्यायसाचिव्यात्‌ अविगेष्युतेख्विगरेषमेव ` निर्धार्थतेत्य्थः . छ इत्वभेवेति निवैचनो पटहितग्रह्मशन्दा- वगतश्चेति भावः. यद्वा म लदमिमतं निर्विषं age faafaafafa सिध्यति, किन्वस्मदभिमतं इदत्वविगिष्ट- ys (J चरडमारते मेवेत्याह छहस्तवमेषेति, सत्यजन्नानादिवाक्येगापिं सत्यला- ४८५ fanaa fautaafa भावः. Fea परिडहारान्तरमा- ved नन्विति, श्रच प्रश्नस्य सन्देहमूललानुक्रनं Ww दोष इति भावः. तक्ञप्षशमिति ब्रद्यशब्दविवचितस्य लचणं एच्छतोत्ययेः . “ब्रह्माधो हि" दत्यख ब्रह्मभब्द विव- चितमपोदोत्यथं दति भावः. पूव॑मनुपदडितस्य जिन्ञाख्य- ude त्मङ्गगोशत्य जच्णएश्रोधना दिवेयथ्यप्रसक्गान्ञ ay लच्णे- त्यक्तम्‌, र दानौ मनुपददितस्य . जिश्चास्यलमेवा सिद्धमतस्तच न लच्णेत्याइ तदपि नेति. यद्रा यदि सुमुचमिर्ञातव्यम्‌ बरह्म निविग्रेषमिति निर्धारितं स्यात्‌ तदा afersrer- | वाक्यस्य Aaya वणेनोयतया ब्रह्मपद सुख्याथंप्रश्नस्य ५९ ५ तदननुगुणल्वात्‌ YRFIMA ब्रह्मशब्दः क दति we- णया प्रश्नरसम्यनं स्यात्‌, न चेतत्‌ faga, wa: “aw fe भगवो ब्रह्मेति” Weeds WAU, तथाचोक्प्रकारेण mia इत्यभिप्रायेण परिशरति तदपि नेति. ` तमेवं विदानिति, श्रादिश्रब्टन “तमेवं विदिता श्रति- ९ ° ° स्त्युमेतो"'त्यादि विवक्धितम्‌, “तमस्स्त॒ पारे, सर्वाणि खूपाणोत्यादिभिविश्ठतिः “महान्त मित्यादिभिगैषः ‘efeqaw fafa विदः “विचित्य “aarfa व्यापारः प्रतिपाद्यते. विशिष्टेति, auza एवमिति च प्रस्ठत॒विगत्यादिवेगिषठ्वपरामर्शदिति भावः. मदा- ९०५ पुरुषेति ““पुरुषम्महान्त'मिति वाक्याथ उक्तः, एवखिन्नास्व- UA eH: | ( २९ ) पर्यालो चमया निर्विशेषस्य जिद्यासानर्थक्यादिभि्जिन्नास्य- लासम्भवादु पडितस्ेव fred न निर्विंगेषलच्णेति . Sa इति, यतो लचकत्वाभिमतशब्दखष्टपपर्यालोचनया + १ ६९५४ ९२० सुखयटत्यभावे साधुलानुपयन्तेसूलग्मते FISH: काण्स- वाञ्च त्ूललचणाया श्रलुपपन्तिः, यतश्च लच्यामिमत- जिन्नाखसखरूपपर्यालोचमयो पडितस्येव जिज्ञासते लचेणाया असम्भवः, wa: “हति रहयति तस्मादु च्यते परब्रह्मेति ख््यक्प्रकार VI WYNER इत्ययः . सवेतः-सवेस्मात्‌, श्रमवधिकातिश्रयदटददित्यथैः. यदा सवतः सवप्रकारेण, wert गुएतो विग्ड तितखेत्य्ंः. wa तच्चटोकाया- सुक्तम्‌ “यत्ना यवं णिक fafa: ंहणतल्मप्यार, “Sefer दयति तस्मादु च्यते Wag fa, पेराणिकौो च प्रसिद्धिः, “quale quay aygafritan” इति तद्गोवलो- agaratfefa न विरोधः, तेनानवधिकातिश्रयश्टत्वमेव ABU इत्यक; श्रपरेतु wena छंहणएलमप्यनवधि- कातिश्यम्‌नब्रह्मशब्दायः “इति twan’fa एयगमि- धानस्लारष्यात्‌, “AYMAN ङंदण्लाचे""ति समुच्चयसार- स्याचेत्याचचते; वयन्तु ब्रूमः विरोधाभावादुभययाप्या- च्छाद” इति . Fa TEU दत्वान्तगंतमे वाथी न एय- १२५ गिति प्रथमपच्लः, wed तदनन्तण्धेतम्‌ ङंदहणएलश्च समु- ख्ितमर्थं दति द्वितोयः, खदत्वान्तभविनापि रंदएत्वम्यः, खदूपेणापि, तचापि समुखितमथे दरति ठतोयः, प्रति- (ee) चण्डमारते ` पा्ाकारमेदान्न पौनरश्मम्‌, ग च गोवलौबर्दन्यायात्‌ सहोचः, तस्य पदान्तर विषथत्वात्‌, अत उभययाणयौ TE- ९ १० फलमिति भावः. “चरग्धन्डत""मिन्युक्ञुपपादयनेतदाद- TMM Wee इदं सवेमिति, यथाञ्जुत एव WW: ददं सवेमभिपरेत्याभाग्यतेति वाक्ाभ्वामयम्ेः शुतोमतखेति गम्यते; इदञ्च wel प्रकाशितमाचारवेः 'प्रयमविग्रेषणेन सखभावतो निरस्तनिखिखटो वत्वादयमेव ey ब्रहश्रब्दवा्यः नान्यः, a डि काराग्टहनिगखित एव तश््मोचनायेमन्ययेनो यः, Wat मुमुक्पाख्वपरजिश्चासादनस्द- ब्ह्मग्ष्दनम पुरुषोनल्तम एवायेसामर््यात्‌ श्रभिधौयत दत्यव- गम्यते. दितोयविग्रेषणेन “चस्िग्ययुच्धमाने तु र॒ण- eae: | ANT सख्य ोऽयमन्यज Yr” इति ६१४० न्यायेन गतोऽपि weet wewscegtefyuatta WMH: BINH एवाभिधो यत इत्यवगम्यते इति. चछनेवन्नामकमिति, तज्िराखप्रकारस्ठ बेदानविअये प्रपञ्चितोऽस्माभिः. विश्चेषणदयनेति “aguftes wa” दति ब्रह्मशब्दनिर्क्रिः “यस्मात्‌ चरमतोतोऽहमच्चरादपि १४५ योन्तमः। अतोऽस्मि शोके ae च प्रथितः पुरुषोत्तम” दति पुरूषोन्तमश्रब्दनिर्क्िः; एतेन पुरुषोत्तमश्रष्दो कममेधारयः, उत्तमश्रब्दस्य पूवंनिपातप्रसङ्गात्‌; न च षष्टी- समासः, “न निर्धार” इति निषेधात्‌; नापि सक्तमो- समासः, “a निर्धारण” इति निषेधादेव; भ च are प्रयमस्कन्धः | (ar) ६१५० षष्ट्या wrafardt न waar इति, विग्रेषाभावेन aver श्रपि निषेधात्‌, अन्यथा वषष्टीसप्तमौसमासयो ूपतोऽयेतख भेदाभावेन fatwa, श्रतोऽबाव- यवाये निर्केरसम्भवात्‌ केवलर्ूढु एवायमश्वकर्णादिवत्‌, तदिदमाह “Sa तु कामम्‌ पुरूषोतत्तमोऽस्ति^तोति ६ ५५ निरस्तम्‌ ; “यस्मात्‌ चरमतोतोऽइमचरादपि dha” इत्या दिनिरुक्षनुसारेण “पञ्चमो विभक्क" इति fafea- ` पञ्चम्याः “पश्चमौ waves पञ्चमति योगविभागात्‌ समासो पपन्ेः, योगविभागख “तादपि area” इति भाग्यवाक्धादवगम्बते . विस्रस्त वेदान विजये Tew: ॥ दति ओवाधृखङकशतिशकभ्रौ निवासाचायेपादेवाखमधिगत- परावरतस्वयायाग्येन तदेकरेवतेन तश्चरणएयरिशरणपरायणेन तत्रषादलमभमहाचायापरनामधयन रामामुजदासेन facfearat श्तदूषण्णग्याख्यायाम्‌ चण्डमारताख्यायां ब्रह्म्न्दटन्तिनिरूपण- ज्ञाम TUT: ॥ | श्रोमते मद्ाचार्याय Aa? | शतदूषणौव्याख्याने चण्डमास्ते जिन्नासानिरूपरं नाम दितौयस्कन्धः । ` पदाथंजिरूपणानन्तरं | aTerufaeque चित्यम्‌ भाव्य- क्रमस्यानुरोद्धव्यलश्चाभिेत्यार थेति , वादाय wera स्वात्मेति, कमेलाभावात्‌ सामान्यविगश्रषवेदनदयविषयला- भावेन हेतु फलाभावात्‌ जिन्नञासामोपपद्यत इत्याह सवात्मेक- ५ भाषस्येति, खप्रकाशस्येव ena सामान्यविगरेषविषयलेन Iw स्तामित्य चाड स्वात्मेति , सखयमेवात्मा खात्मा, जिन्नासासमानाधिकरण्योरेव सामान्यविशेषन्नानयोः हेत्‌- फलभावात्‌ खप्रका गरसयेवात्मलेन सामानाधिकरण्छासम्भवात्‌ aware न हेतुफलभावः, fay निविगेषलाच् १० सामान्यविगेषयोरभावेन ग जिन्नासारेतुफलसम्भव इत्था fafaaqata. किमदिद्योपदितस्य जिन्नास्यता `उत fangZU नाद्य TATE दुष्यत दति, मिश्याविषयकञ्ानस्य मिवन्तकल्वासम्भवेम दव्यमाणत्वासम्भवादिति भावः. दितौय- नदुषयति faye, fange शि विषयत्वाभावादिति १४ भावः. निर्विशेषस्येत्यनन्तरं age दति शेषः, सखरात्मेक- wee निर्विशेषस्य ब्रह्मणो जिज्ञासा या ater, सा zat fangerfa प्रतिषिध्यत इत्यन्वयः . जिन्ासामाचं खण्डयतः Re ९४. 2 e La दिकौयस्कन्धः | ( ३९) बरह्मजिज्ञासाखण्डनम्‌ नानिष्टमित्याश्ड्यार परेष्टेति यया- लोकं ब्रह्मणखपि तस्या Teal, अन्ययानारम्भेण शास्तो- च्छिन्तिरिति भावः. श्रिम्‌ वादे जिन्ञाखातुपपत्तिः विषारानुपपल्तिरवा प्रतिपाद्या, श्रन्यतरौयैत् श्रन्यतरनिरसषन- (मन्या) aq, wa च विचारानुपपन्तिपचे जिन्नासापदं विचारपर, हेतफलाभावाण्निन्नासानुपपन्तेनं तत्ाध्यविवार- aaa दति वा armada. ब्रह्मपदादैव ब्रह्मणः प्रतोतेः विचारोऽनुपपन्न दत्यभिप्रायेणोक्रम्‌ शब्द्‌ निर्दिष्टमिति. विचायमिति जिन्नासालुपपन्तिपखे विचारफलकजिन्ा- साविषय इत्ययः . विचारानुपपत्या तत्फलकजिन्नासाभु- पपत्तेः जिश्नाषापूवंक मित्यादिना वच्छमाणयाः प्रदभरेना्ं विषारफलकलो क्तिः . व्याचातस्फोरणथं तदभिमताथीन्तरा- ्ष्यतुवदति अलुदितेव्यादिना, ब्रह्मशब्टनिदिं्टस्य fa- लार विषयत्व (विचा्यव) मनुदितानसमित खरूपैकप्रका- श्रलादिकं wef, चकारेण विचायेवस्यानुदितामसत- मित॒ खरूपेकप्रकाग्रादे्च विरोधदष्यते, विचिचोवि- विधः, व्याघातखोत्तरबानुसन्धेयः . अरतुटि तेव्यादिपदषतुष्टयेन सखात्मेकभाषखेत्यादि च्ोकगतपदचतुष्टयम्‌ क्रमा दितम्‌, छलुदितानस्तमितेति सखात्मेति प्रतिपन्नात्मलाचिक्ताथं उक्तः. खष्टपेकप्रका श्रमित्यनेन खचितं areata यद्गोति, सामान्यत इति czy प्रायिकाभिप्रायम्‌, शब्द लादिना ma गएतद्रयवादिषामान्याकार जिन्नां साद शनात्‌, 5 ( १४ ) चय्डमारते ge ततश्च के्नविदाकारेण ज्ञाते केनविदाकारेणाश्ञाते जिन्नासे- त्येव विवद्ितम्‌, श्रतएव॒ वच्यति विदिताविदिताकारभेदो zen इति. aga सामान्यविशरेषमेदनयोरभावे, सामान्यविग्रेषवेदमैयो igre फलभावस्य खो क्रसिद्धला- दिति भावः. तद्‌योगादिति जिन्ञासायोगा दित्यथैः . तथा- gy विधवेदनदयविषयल्ाभाबेऽपि ठत्तिदयविषयलम्‌ सम्भवत्येवे- चाह न चेति wae वेदमदयवषिषय एव जिन्नाषादभेनात्‌ gwermenafefa भावः. एवं कमत्वाभावे सामान्यविगेष- बेदनथोरभावेन डेतुफलशयोरभावात्‌ जिन्नासानुपपननतयक्रम्‌, ददाभोग्डृष्छलादिप्रसक्ेन प्रमाणएविषयतमानुपपत्याविवारास- मवेन जिज्ञासु पपन्तिमाइ जिन्नासाप्वेकभिति. ge Sana श्रनुदितानस्तमितखरूपेकप्रकाश्रमित्य् एकपदल- गा विन्तिकमेलेन व्याघातः प्रदभरितः, मिथ्यालेत्यनेन ज्चाननि- aaa श्रनस्तमितपदोक्रानिवत्येलेन याघातः प्रकाशितः, जडलेत्यनेनाखप्रका शत्परोण खङूपप्रकाशमित्यमेन व्याघातो uu दर्तः, श्रादिपदेन प्रकाशामात्मकलं गह्यते, तेन खरूपेक- प्रकाशमित्थच् प्रकाश्रलेन व्याघातः प्रदर्नितः. विचारातुपप- Para a ag जिश्चासानुपपत्तिः, विचारानुपपन्तौ किमा- यातभित्यजाद जिन्नासाप्वंकमिति, तया च जिन्नासाया असम्भवे तत्छाध्यविचलारो नोपपद्यत इति भावः. विचारालु- ९० पपत्तौ हेलन्तरमाइ तच्चेति . मग्धदुब्रह्मणो विक्तिकमलम्‌, माचसा मान्यविग्रेषवेदनदयविषयलम्‌, तथापि खश्पप्रकाश्र- दितमैवश्कन्धः | (eu) सेव सखगतसा मान्यविगरेषविषयतेन हेतुफलभावात्‌ जिज्ञासो- पपद्यत इति पूर्वोक्र्याघातपरिशरं wea स्वरूपेति ज्ागमाचच्येव हेतुवम्‌ away, न त॒ सामान्यविगरेषश्नानयो- ११५ गौरवादित्येवकारामिप्रायः. नेति अन्यधा यज्ञदक्नोयसामा- wary देवद सोयविगेवश्चागफलकणिन्नासाया विश्णमिन जमनापभिरिति भावः . eaft हेतुश्रतन्नानस्य जिन्नासा- सामानाभिकरष्यनिधमो नास्ति, श्रहमिति खप्रकाश्ादेव नि- लादि जिन्ञासादगरेनात्‌, sufi श्रडमिति प्रतोतिरन्तः- Oo करकाकारटृत्तिरिति यक्तम्‌ तद तुखार तदुभयेद्यक्म्‌, छभिकलविषयजिन्चासामिप्रायेण वा ama. डेतुफलत्वयो wnat दूषण्युक्रा प्रातिकिकन्दूवणमाद अनादेः प्रका्रस्सत्यदिना श्रनादितभङ्गादिव्यन्तेन, किं Geant निरपेक एव हेत्रुताग(नतन्त॒कबहका रिणएमपेच्छेति विकच्प- € ५ ममिपरलयप्रयमे दूषणमाइ ्नादरिति wa जिश्राभ्रा यदि निरपेा श्रना दिप्रकाग्रजन्वा द्यादनादिस्थ्ादित्यापादनं fa- वक्तम्‌, तेन नापाद्चापादकयोरेयभिकरश्छम्‌ . नलु लन्यवा- मादित्वयोविदद्धव्वेन BAMA कथमापाद्यापादक भावः, ग॒ च प्रवाह्यनादिवमापाद्यम्‌, mfrataedt fe प्रवाहः, ८ ° निरपेचणन्यले च॒ विलम्बहेतोरभावेन एकन्वाहत्पन्तिकाल शव चावद्यावत्पन्तरावग्टिकलेन प्रवादस्ठेवाशिद्धेः. न च नि- दपेचजन्वलवादिनः धारावाडिकखले पूरवंश्चानष्टेव उन्तरजन्नान- शति पूवजिन्चाखाथा उन्तरेतुलं a अक्यमिति चेश, ( ६१ ) ABA ` farmer यदि प्रकाश्नानन्तरभा विनिरपेच्प्रकाश्रजन्धास्यान्तदिं ८५ प्रकाश्रसमवधानचणोत्तरचणवतिंप्रागभावयप्रतियो गिनौन स्यात्‌, यो यदनन्तरभाविनिरपेचयष्न्यः, स॒ तत्छमवधानच्रणोच्सर- चणवतिंप्रागभावप्रति थोग न भवतोति anafifa तात्य- यात्‌, तस्य च प्रका ग्रस्य श्रनादिलात्‌ तत्छमवधानचणोन्तरच- वर्तिं प्रागभावप्रतियो गिलाभावे safes पयेवसछतौत्यमि- ९. ° MAUS: प्रकागस्यत्युक्तम्‌ . WHIT यदि जिन्नासासाम- चौलपर्या्यधिकरणं wre, खाधिकरणवणान्नसद्ाकजिश्चा- साधिकरणएकणएकस्स्यात्‌, जिन्नासाप्रागभावाधिकरणएचणपूवंद्ट- एवर्तोन स्यात्‌, जिश्ञासाप्रागभावाधिकर ण्चणद यवत म श्यात्‌. यद्यत्‌ खामग्मौतवपर्या्यधिकरणएम्‌ तत्‌ खाधिकरणकणणन्यनस- ९.१ ाकतदधिकरणएचणएकम्‌ तत्‌प्रागभावाधिकरणएचणएपूवं्षणव- faa भवति, तस्मागभावाधिकरणचणदयवर्तिम भवतौति च व्यानेरिति वा तात्प्ेम्‌ . wa च दितौयादयस्तकाः प्रति- बन्धकाभावकारणत्वमतेन, श्रनादिपदस्य पूववदेव प्रयोजनम्‌, तथा च निरपेस्य प्रकाश्स्यानादेः कारणत्वमेव न स्यादिति ९० ° भावः. यद्वा प्रकाशेत्तरअन्यजन्यल्ाभावे श्रनादिलं स्यादिः ति विवक्षितम्‌, तत्कुत इत्यपेचायासुक्रम्‌ अनादेरिति TAMPA IAAT श्रनादिलमिति व्या्तेरात्मा- दौ इृष्टवेन अ्रनादिप्रकाशोन्तरभावि (अन्य) जन्यत्वाभाव safest स्यादिति . न च जन्यतल्ाभावश्येव व्याप्यते गेषवेय- १०५ UY, FSSA तदभावात्‌ . यदा जन्यताभावे प्रयोजको १६१९० ९९४ दितौयसन्धः | (Re) जन्यजन्यलाभावः तचानाथुत्तरनन्यजन्यलाभाव इति भावः. यदा निरपेच्ानादिअन्यत्रोक्िः जिन्नासाया श्रनादिते पयं- वस्यति, यस्मिन्‌ काले कार्योत्यत्तिरभिमता, ततः प्रागपि कायं सात्‌, कालयो विं रेषाभावात्‌, एवं पूरवपूवेकालेऽपौ- व्यापादिते निरपेचानादिजन्यलवादिना पूवं कारणाभावो न वक्र शक्य tf श्रस्यापादनस्पानुद्धारादित्ययंः. UTET- नादिले fag जन्यत्मेव a सम्भवतौति तात्पर्यम्‌ . य धाद ंनमिति जिन्चाखायासपमानविषयधर्मिशानजन्य- लस्य लोके zinfefa भावः. aq यद्यपि ufafaga- aay खोक दृश्यते, तयापि तस्य धमिंविषयश्नानत्वेम न tas, किन्तु धर्भिंश्चानलमानेण, लाघवात्‌, तथा च ee SMA एव हेतुः, न चानादिलप्रसक्तिः, सापेचदौव तस जिन्नासाडेतुलात्‌, श्रपेचणोयघ्च संशय एवेति Ta, खरूप- TATA तस्य Wa घंशयद्येवानुपपन्तेः . फललेदूषण- माह प्रागसिड्ख्येत्यादि, प्रागमिद्धस्योत्तरकालमसन््े तुच्छत्व, सत्वे कार्येलमिति भावः . प्राक्िद्धलपचचे feg- त्रफलत्योः परस्रव्धाघातमाड प्राक्सिङ्खखयेत्या दिना, अरनादिपदम्‌ प्राक्‌सिद्धपरम्‌ . यद्वा खरूपप्रका शस्य फलत्वं दूषणणन्तर माद HA इति, श्रनादिवभङ्गा चेत्यन्वयः, १२५ एतेमानुदितपद सूचितव्याघातो दशितः. एवम्‌ खरूपप्रका- Wea हेत्फलभावासम्भवे अ्रन्ववव्यतिरेकाभ्याज्‌ जिन्नासास- मानाधिकरण्योः सामान्यविगरेषन्ञानयो तुलं wea चेति (१८) ९.९० चण्डमारते शितम्‌ ; तच age उपडितरूपेणेति अ्रविध्ोपडहितरू- पे, वेद्‌नदयति भुसुदपाखलेन चा मान्यवेदनम्‌, जगत्का- रणलादिना- विगरेषवेदनम्‌ . नेति निर्विं्ेषस्य जिन्नाख्यतव- भङ्गापन्तेरिति भावः. ऋम्यपगमेऽपोति फलस्यामुपडित- विषयत्वावश्छम्भावात्‌ सामान्यविग्रेषबेदनयोद्ध मागविषयत्व- fraare हेतोरप्यलुपटितविषयतमेव वक्रव्यम्‌, धर्म्क्यमा- Su समागविषयलाद्भेतोडपदितविषयलाग्वपगमेऽपौत्यथेः . १३५ मान्तेश्चासंपाद्चत्ादिति, त्नश्नानसाध्यलाग्मो waa भावः. (se परोखकाः-विषारश्ाप्लाधिकारिणः. प्राथमिकब्नान्तिः प्रपञ्च भमः. प्रागलभ्यपरसन्गादिति जिरथकायासवेधु्यात्‌ श्रधि- marge भावः. स्वरूपेति प्रमालबुद्या विचारप्रटन्तावपि विचारदन्राथामेव शत्छ्रमिग्यावस्य fafa- तलेन aa प्रमालनबुद्धिनिदटक्तेः तदुत्पादनाथे मननमनि- दिष्यासनादौ श्रन्तिने श्ादिति भावः. aat aaa नित्या जिल्यवस्विवेकदग्रायामेव ब्रन्नातिरिक्नमिश्यालन्ना- मस्य Maat अवणादो प्रटृ्तिने स्यादिति भावः. खरूप- स्येव फशले mafege फलवायोगादिति चद्‌दूषणमुक्ष- ९४१५ माचपरिद्ारं mea नित्येति, sere सिद्धलेऽपि तद्रूपा- वच्छिन्लस्या सिद्धता ज्विन्चाषासम्भवत्येवेति भावः. प्राप्नाप्राप्त- विवेकेन घर्मद्येवेच्छा सा च म former, समाधौ तु ताद- आश्ञानस्दासिद्धलात्‌ जिच्चाखेत्यमिपरथार मेति, सत्यवेति (धम) सत्वे श्ररेतहानिः, fara तदथं प्रेश्ावत्‌प्रटत्य- ९४. ० ९४५. १६९० दिकीयस्वन्धः | (Re ) लुपपन्निः, न fe भिथ्यावस्वसहमानो सुमुक्(मिश्योत्यादना य)मिश्यालसंपादनाद् प्रवतत. न च वेश्रद्यादेरविद्यानिवरत- कलात्‌ प्रटत्यपपत्तिः, तस णडलेना निवर्तकलात्‌, WAR वाज्ञानिवतेकमिति fe awages:. तन््माचविषयक- mana निवर्तकम्‌ न तु धमं इति चेत्तडि तस्य ma- द्यामादिलादभादि नित्या पत्तिः. खमा चसा चिन्नानम्‌ पूवं- area सवंसादिलारिति चेत्‌, इमकिमिदामोन्तादृशन्नान मुत्पद्यते, सखमाजसाचित्वसुत्पश्चत इति चेत्‌ ; तदहि तदेवा- विद्यामिवर्तकमिति wafer. ननु खमा चसाशित्मपि- द्ानिवतेकतावच्छेदकमिति Sq, werfemarenfuer- नातिरिक्ृविषयश्या पि निवतेकत्वदशेनेन शअरधिष्टानमानवि- waa निवतंकतानवन्छेदकलात्‌, श्रधिष्टानतत्वश्नानत्वेन निव्तंकतय are प्रते चाधिष्टानतस्वज्ञानस्यामा दिलेनाध्यास ` एव भ स्यात्‌. भनु तश्नघाचात्‌कारमाजं न निवतेकम्‌, नोरख्टलादवृर्वा यलसाचात्‌कारे विद्यमानेऽपि जले श्र- ९९९ धोऽप्रलभ्नमात्‌, तथाचारोप्याविषयकापिष्टानतत्वसाचात्‌- ९ So कारव्वमेव fraaaaecatata चेन्न; तभोर्ध्वाग्रवत- त्वन्नानानिवल्यलादरधोऽयलभ्रमस्योपाधिनिद्येव तन्निटनेः ; न्ध्या पूवमूर्ध्वाग्रवमाचसाखात्कारसम्भवेन तदनन्तरमधो- ऽयलभ्रमाभावप्रसङ्गात्‌, Tessa त्लश्नाननिव- च्धेवात्‌ . किश्चारोप्याविषयकापिष्ठानसाखात्कारलमातचम्‌ निवतंकतावश्छदकम्‌, उतारोप्याविषयकाधिष्ठानतस्वसाच्ा- (४०) चण्डमारते may, नाद्यः, इदमिति धर्मिश्ञानानन्तरम्‌ रजत- भरमानुदयप्रसङ्गात्‌, दितोये किमयिष्टानत्नन्नाम, किम- धिष्ठामखशूपमेव उत श्रारोयविरोध्याकारः, नाद्यः, उक्र- ९१७५ दोषादेव, न दितोयः, निधमेके ब्रह्मणि विरोध्याकारा- भावात्‌ . नतु Berea ब्रह्मणि विरोध्याकार इति चेत्‌; fa विरोधिलम्‌ वेयधिकरण्छम्‌, तदभावरूपत्वं वा ; नाद्यः ब्रह्मणो निरधिकरणएत्वेनाविरोधितापन्तः; न दितौयः, शएक्रितलादेर विरो धितापन्तः. ननु तचाणयधिष्ठानखशूपारो- १८० धाभाव एव विरोधौति चेत्‌, तरो दन्ना धिष्टानश्ञाने सति sarangi. किञ्च खमाचसाकितवं हौतरासा चिते संति खसाचिवम्‌, तथा चेतरेषाममभासमामतया प्रपञ्च एव न॒ स्यात्‌, प्रतिभाषसमानसत्ताकत्वाम्मिश्यापदा्ेष्य. नलु युगपदेव agregar प्रपञ्चाभाव इष्ट इति चेन; १८५ दतरा विषयत्रस्यापि मिथ्यालेन तद्भामावश्धिकतया इतरा- विषयलश्येव व्याघातात्‌, इतराविषयलोत्यन्तिकाल var- विद्यारेर्भिंटत्ततया विचारसाध्यन्ञानस्य वेयथ्यैप्रसङ्घगाच्च . वैशयपचे दूषणान्तरमाईइ शति रिक्त, श्रचातिरिक्षपदं क्लातातिरिक्रपरम्‌, ब्रह्मणरखतोऽपरोचतया प्रत्यच्चष्य ख १९ ° तत्छमानाकारलस्य च साध्यलायोगादिति भावः. स vata सखरूपधर्मं विकण्य एवेत्यथैः . ae, fa कालविशेषे च्लानाभावेन न्नातातिरिकता, saiwazafa विकल्यम- भिपरतय neared दूषणमाइ नित्येति , दितौये दूषणम दिवोयखन्वः । (४९) fata इति . धमेपके दोषमाइ निर्विशेष इति मिथ्या- १९८. ४ न्दतविग्रेषपचस्् “फलस्य तथाते भान्तिलापातारि"त्यनेन Roe निरस्त दति भावः. एवमियता ग्न्ेनानुदितानस्तमितसञ- ्पेकप्रका शमित्यनेन खूचितव्याघातो दर्चिंतः . we खमा- जखाकिलस्य वैश्यस्य वा साध्यलेऽपि जिज्ञासा मोपपद्यत -दत्युपपादयन्नशेषविगरेषशन्यमित्यनेन कितं व्याचातन्दशे- यति कथश्चेत्यादिना, जिन्ञासाहोदं किमित्याकारा वा कथयनिल्याकारा वा भवति, एतदाकारप्रश्रयोग्धविष- . धाभवतौल्यरथः. सवेति प्रश्रदयविषथेऽपौत्यर्थः . fafe- ताविदिताकारमेदाभावेऽपि दरदं किमित्यादिप्न्नोऽखि- त्यत्र क्त्‌ सेति, रत्सावगतौ ज्ञातव्या ग्राभावेन नेष्फ- ९०५, स्ा्मञ्नोमो पपद्यते, Relat Panay धर्मिनिर ९.4 शोऽलुपपन्नः , तद्यो गादिति इदं किमित्यादिप्रन्नखायो- गात्‌ . एवं शत््लावगत्यनवगत्योः नेष्याल्य मिरतुकलप्रसङ्गेन ददं किमित्धादि्रश्रस्छले विदिता विदिताकारमेदे श्राव- faa तादुग्प्रशनप्रयोजकजिन्नासाया रपि तज्ञेयत्यात्‌ खमा- wafeae tree वा साध्यत्वेऽपि न तन्माचेण finger .खोपपत्निरिति शितम्‌ . जिन्नासासम्यंनाथं arse नवोनः, सत्वविश्िष्टन्नानं हेतुः, अरखण्डविषयश्ानं फणम्‌, तददिषयेच्छा जिन्नासेत्येकम्‌ ; प्रतिबद्धः प्रयमोत्पजोऽेतषा- चात्‌कार एव हेतुः, श्रप्रतिबड्ून्नानं wea, तदिच्छा ९१९५. जिन्नासेत्यपरम्‌ ; प्रायमिकञ्चानमनवधारणलात्‌ श्रविद्याथा 6 (४) चदडमादते ~ . -अनिव्तैकन्धरेव च हेतुः, अ्रवधारणदूपद्चरमावात्‌कारः We, तदिष्छेव जिन्नासतिचापरम्‌ ; तभाद्यसुन्तरज निद धि at, इतरण््तदयममेन निरस्यते, तथा fe वेराण्लवाक्धा- RR ९९१. ददेतसाकात्‌कार एव प्रयमसुत्यद्ते, तचापातशूपम्‌, ्रा- पातलं ॒च प्रतिवद्धफलत्वम्‌, प्रतिबन्ध ्ानादिप्नतदृढतर- भेदवाखनाग्य एव, ताञ्च अवणमननादिभिः शयन्ते, ततो वाक्धादुत्पन्लात्मसाचात्‌काराद विध्या निवर्तते, अतोऽपरतिष- ्भापरोचन्नानेच्छा संभवति, सेव feats चब्धतम्‌ तक्ता- वदमुपपन्ञम्‌ ; विदिताविदिताकारमेदाभावात्‌ प्रश्रालु- पपन्तेसत्रयोजकजिन्नासालुपपत्तेः, wears: प्रश्न प्रथोजकलश्च “श्रसोहिभगवो ay, किं भगवन्तः परमं ` वदन्ति, शोऽहमन््रविदेवा सिगात्मविद्ूमानं भगवोधिजि- ma” इत्यादिभिरवगम्यते , ननु ware प्रथमतो दने- ऽपि देतवाक्यदशेनास्न्देे सति जिन्ञासोपपद्यत इति चेन; २२० Frama धमिनिखयस्य faery wat ९२५. arty तदमिन्नलात्‌ सन्देशो नोपपद्यते, न चादेतादेर्नि- शये ऽष्यदेतलादिप्रकारकनिखयाभावात्‌ षन्देहोपपन्तिः, TV विषारानन्तरम्यभावेन सन्देहानिटत्तिप्रषङ्गगत्‌, निष्पका- Tame विचारजन्यलाङ्गौैकारात्‌., नयाप्रतिबद्धन वि- चारानन्तरभाविश्चानेनान्नाननिटन्तेरव संग्रथनिटृन्तिरिति वाच्यम्‌, संश्रयविरो चिज्चानस्येवाश्ञाननिवतंकलतात्‌, निदश्यगुकूलख्वरूप विगरेषवत एव लया frauen: भं च दितोबस्न्धः। ( ४२) निंद सत्यपि प्रायमिकनश्लानेन प्रतिबन्धादन्ञानानिद्न्तः संग्रयसम्भव इति area; श्रन्ञानाभिटन्तावपि gan- ९8४० तुमिन्धाश्ङ्खपौतल्भ्मदग्रायां jewel . दिपरोतभ्रमरूपनिश्चयेना पि संश्रय निटन्तिदग्रमाच्च . न चा- देतं सखरूपाद्धिशमेकेति तत्को रिकसंश्रथोपपन्तिः, तस्य देतकोख्छमतभविन कोगारतवा नुपपत्तेः, fay waa रद ` तदानि, firma प्रतियो गिषमानसन्ताकसध परतियो गिका ९४६ प्रतियोग्याखये ब्रहम्छम्भवः. किञ्च ब्रह्मणि अगत्कारण- व्वा दिदेतनिञ्चयादेव न देतकोरिकसन्देहः, न च पार- माथिंकदितोयकवत्तादिमा अन्दः, कोच्धप्रसिद्धेः, wg सत्यवमिश्यालको टिकसन्देडेऽपि न ब्ह्मजि्चाखाया. इदं क्रिमित्यादिग्रन्नस्छ च ब्रह्म्पपत्तिः, (तख) त्रह्मविषयक- ९४० सन्देहाभावात्‌; तदेतन्धवेमभिप्रत्योक्षम्‌ ary जिन्नासे- व्यादि. fag प्राथमिकादेतषाकात्कारादेवाविद्याभिट्न्तो कतस्सन्देदः. मनु मेदवासनयोप्रतिबन्धान्न प्रायमिकसा- चत्कारादविद्यानिटत्तिरिति चेश ; भ्रागस्ा श्राननिवतेकले, fe श्ानेनान्नानं बनिदत्तमित्यचुभवो मानम्‌, ततस्च वेदा- २५४१. RAUNT TEMA जाते ब्ह्म्चानेन ब्रह्माज्चानं मिटन्त- भित्यनुभक्स् दु रपद्कवलेम प्रायमिकब्रह्मज्ञानस्छ प्रतिबन्धा- ` सम्भवात्‌. प्रायभिकनद्चन्ञानमा जात्घंखारनिदटन्तेरद भनेन ` चदडुटृत्तये तदुपा दानाज्चानाहटन्तिराञ्रवणोयेति चेत्‌, ae तद्दि खंसारखान्रानोश्दानलम्‌. aq aawag (४8 ) ९.८ WATTS प्रतिबन्धात्‌ श्रन्नानानिवतंकले fren “विशेषदगेनम्‌ प्रति- aang प्रतिमिम्बभ्रमम्‌ निवतयतोः”ति as, तज विशेषद्‌- wae तन्निवतेनायोग्यत्ात्‌ , नलु विशेषद ग्रेन विषयविक्द्ध- विषयभ्वमलमेव निवत्धंतावच्छेदकम्‌, विगेषादशेननन्यभ्चम- area लघुलात्‌, विरोधस नियमधघटिततेऽपि जन्यल- Rey स्यानन्ययासि(द्यादि)द्धलादिघरितल्वेन ततोऽपि qeerfefa ५९ Oo चेन्न ; चन्रप्रादे शिकलदूर स्थपर्वताल्यपरिमाणदिभमे व्यमि- चारात्‌; तद्रमश्य सोपाधिकलाभावेनोपापिषपप्रतिबन्ध- काभावात्‌ . भन्ववच्छेद कशाचवानुसारेण तचापि दूर (स्य)लादेः प्रतिबन्धकत्वं Tea इति Uwe; विशेषदश्रेन- मन्तरेणो पाधिनिदटत्या व्यासक्गादिना वा निटत्निखले यमि- चारेण तस्य तद वच्छटम निवतेकलाभावात्‌ . न चोपाधि- मिदृत्या द्यनिवन्येलेन विश्रेषणन्न यभिलार दति area, उपाधिनिदत्याद्यनिवन्येसोपाधिकश्रमस्यासत्वेन तदथं प्रति- बन्धककख्यनावेयर्यात्‌ . किञ्चो पाधिनिटन्नोत्यादिमा उपा- ९७१ भिनिटत्यनिवत्यैवव्या सङ्गा निवल्यैवादिकं fe विवचितम्‌, तच चोपाधिनिडत्यनिवल्यैलस्ाने विगेषाद भेमजन्यलमेव निवेश्यतां लाघवात्‌, उपाधिनिटत्यनिवन्येलस्य उपाधि- निटत्तिजन्य निदन्तिप्रतियो गिलाभावात्मकतया निटत्ति- प्रतियो गिलाभाव(नि)प्रवेशेन गौरवात्‌ . fad विशेषदभे- ९८० नविषयविरद्धविषयन्नमल्वमिति विशेव्यभागोऽपि न वक्रय दूति लाघवम्‌ . ननु च पच्चदयेऽपि बयासङ्गादितत्तदभेका- दिवौयस्छन्धः। (४९) ` निवत्यैत्विगरेषणे गौरवात्‌ विगरेषदशनासमवदडितसामच्य- ` जिवत्येलमेव विग्रेषणम्‌, ary पूर्वाक्रलाघवं खितमेव . न चेवमपि प्रतिबन्धकर्पनावैयरथम्‌ सोपाधिकभरमस्योपाधिनि- ety ठत्तिनिवत्येलादिति वाच्यम्‌; यच विगरेषदशेनसमकाशो- त्पत्तिकोपाधिनिदत्या watts: aa विगेषदभ्॑नासम- वहितसामय्य निवत्यभमलस्य सत्वेनोपाधिकालौनविगेषद wefan प्रतिबन्धकल्पनात्‌ . न च विभेषद ग्भ विद्यमानस्यापि भमनिवर्तैकले विप्रतिपत्तेलदसमवदहित- ९९ ° सामय्यनिवस्य लानिखयान्नप्रतिबन्धकख्नेति are. वि- षद्‌ शेनासमवहितल्ेन विेषदशेनासमान(घमवदित)का- शछोभलस्य विवकितलादिति चेन्न; विरेषदग्रनकाशलोनवि- गेषादभेनजभ्नमलस्येव विगरेषद शेनाखमवदितसामग्यनिवश्थे- विशेष ग्ेनविषयविरद्धविषथभ्मलापेखया लघुलेनाव्डेद- ९०१५ कलात्‌ . मनु तरं विगरेषदश्नकाशोनविगेषद्‌ ्रनविषयवि- सध विषयभ्नमलभेवावच्छेद कमस्ठ लाघवादिति ta, विभे- वद ्ेनोत्तरकालेत्पन्नसोपा धिकभ्नमस्य विगेषदगश्रनं विनापि छपाधिनिटत्येव निरत्तिदशरनेन अभिचारेण तस्यानवच्छेद- कलात्‌, तदथंसुपाभिनिदत्यनिव्यल्लेन. वा ieee goo समानकाशोनामय्यनिवत्येलेन वा faq गौरवात्‌. fay विशरेषदशेनविषयविरद्धविषय्भमलस्यावच्छे दके सं- ` . चोगाचवच्छेटकमूलाधवच्छदेन संयोगाभावभमस तदवच्छ- ` - : ` देन संयो गवल्वया्यद गेना निव्यैल्ा पन्ते, विगेषदर्ंनविकष्य- ( शद). चद्छमादते मूखा दिमतधमे विरो धिलाभावात्‌ waft . 2 ०४ आआमघटेरक्रथ्मसख्छ च रक्रताभावमिरूपितकाञिकवयात्ति- मादा खदामलत्वादि वि्रेषदरश्ंन तेमा निवत्येलापज्लिः, विश्े- व्रदग्रैनदिषवामलादिविरोधिलाभावाद्‌ wafers, पाकाबग्तर aaa रक्रनोत्पन्तेः ; विशेवादग्रेनजन्वतवन्तु तचा- स्तौति arena दोषः . न ख विशेषद भेनविषवेण षरै- eto Bat Be एकावच्छेदेन षहागवस्ाचिकिवषकव्बमलमे- वादच्डेटकमिति दोषदथनिखतारः; एतद्‌ रक्लादेमूखाव- I यंथोनब्धाप्यतग्रहेत(नत)द्ेनच्च मूखावच्छ टन संबो- गाभाक्धम विरोधिलात्‌, तच सेकावच्डेटन शडानवस्वायि- HAIMA ; WAST CUTAN रक्रनाभावव्याप्वल- ₹१५ प्रहे ARNG aqMEy रकलभ्नमविरोधिलात्‌, ay Gaara सहागवस्ाचिल्ख्छाणभावात्‌. fey ant Ve . efeanfefanseraa लो हिग्थथमस्य nfafree xa awa वाच्यम्‌, तज च Waa खौ दित्य स्फटिगे घत्नात्‌ किरोधाभावाख निवतेकता श्लाठ्‌ ; AAT fufesengfaaw नादिना भ fared, किन्तु विशेषदभे- नाव दितपूर्णवर्तित्ेन, wait ग मौरवम्‌ . यदणुक्त .विगरेषद ग्रेमविकयविङद्ध विषवभमलस्छाव च्छर्‌ कल wats कदर. व, किनरेवदश्रेनविषकपदेव area खश्जभाणन्या- पक विवखितत्वात्‌, एतदखकूलस्य खथोगविन्ेषो श्ापकः . ९२५ चद्पि fing लकते carte, तरपि ग; मरिकियसयस्भेन दिवोकश्छन्ः | (ee) fattiiere विव दितानान्‌, भमविषयसाशात्‌ बन्धेन लौ- feeerf स्फटिकलादि विद्ङ्कलादिति चेत्‌, उच्यते चज. लोपाधिकथमदितोयकचणोत्यश्ोपाभिनिटन्तिमाजेख | कतोयश्णे अमनिटन्तिः तत्‌ चण एव विरेषदनस्चोत्प- ११० चते, aga on निव तावच्छेदकष्ट सत्वेन Ere तदथं विगरेषदशरेनाथवहितपूवंशणोत्प ्िकलं वक्षयम्‌ ; उत्यज्िख खसमानकाखौगपदा्यप्रतिचोगिकष्वंवानाधारष- मयसंबन्धः, शअव्यवदितलश्च विगषदभ्ेनानधिकरणचणान्‌- नारितत्वम्‌, पूवचणख प्रागभावावच्छिशचणः, श्यापकलन्च १२१५ प्रतिथोगिवेयधिकरण्छावच्छेदकावच्छिखयमाना धिकरणा- ` क्थन्ताभावाप्रतिधोगित्वम्‌, तथा च विश्ेषदर्भंनचणाग्य- वहितपूवेषणोत्पन्तिकले सति fata(eiafaqa) व्यापकेन सरेकस्मिगकाल एकावच्छेदेन भमविषवसंवन्भेन सहानव स्तायिविषयकम्चमलापेषया विगरेषद्नकालोगविगिषाद ia ॐ ४ ° अजन्धभमलष्ेव सघुलेनावच्छेदकवात्‌ . किञ्च विग्रषदशनं विनाणपाधिनिदश्या निटत्तिदभेनेन सोपाधिकभमलवावच्छ- देनोपाधिभिटन्तर्गिवर्तेकलकष्पनात्‌ तदभावादेव अमा- निटश्य पपन्तौ न तज प्रतिषन्धककश्पना, भ च ee great सोपाभिक्भमनिटेग्येभिलारः, ासङ्गाचचन- asa wan विशेषशात्‌ . किञ्च विशेष श्ेन् प्रतिविग्भ्वम नि- वतैकले शचत्वानुमितेरपि शङ्खपौतव्बभमभिवर्तकणापन्तिः न॒ च ततस्तजिट््यद शेनादैवानिवतेकलं, लाथवा दिते (2%) चद्डमारते षद ओेनविषथविरद्धविषयभमत्वेन निवज्येलकच्यनात्‌, तद- . . जुखारेण प्रतिविन्बष्वश carafe विगरेषसाचात्‌कारलापेश- ave या विगरषन्ञानल्ेन मिवतेकल्कश्पने लाघवात्‌, तदनुसारेण प्रतिबन्धककषपनोपपन्तेः . न चेष्टापन्तिः, प्रपञ्चभम निदक्यथं ` श्राब्दापरोचाङ्तोकार विरोधात्‌. न wate ब्रह्मणि परो- चश्ागासभवाच्छाब्दन्ञानस्यापरोचलाङ्रो कारः, श्रपरोच्ेऽपि amt सिषाधयिषयानुमिति दशनात्‌ . विस्तरस्तु श्ब्दजन्या- 2५१५ Whey द्रष्टव्यः. तस्मा दिगरेषद गेनकाल्ौगविगरेवादग्रेनन- न्यभ्मलमेवावश्छेदकम्‌ . AL मूलावच्छेदेन संयोगञमे श्ग्रावच्छदेन acura तद्धमनिटश्यापन्तिरिति चेन, स्नाभावजन्यभ्नमं प्रति विशरेषदशेनश्य निवतेकलात्‌, भ ख विशरेषादगरंनख्य ia मानाभावः विगेषादगरेगहेतुदोषा- age णामेव भ्रमह्ेतुलादिति वाश्यम्‌ ; विग्रेषद नस्य प्रतिबन्ध- कल्वेन तदभावस्य कारणएलावश्छभ्भावात्‌ ; प्रतिबन्धकाभावस्य ` कारणल्ाभावमते च विशेषादशेनप्रयोग्यलम्‌ विवकितम्‌ . aan frre न कारण, खटन्तिविगरेषदशेनसासावे- frat तदभावस्यापि स्वेनभमस्थलेऽखम्भवात्‌, परकौथ- ३.६५ विगरेषदभेनाभावश्यातिप्रसक्लवादिति, va, सिषाधयिषावि- रहावच्छिन्सिद्यभावख्वानुमिताविवाप्रामाष्छश्रङ्ाशन्यविशे- षद्ंमलावच्छिन्नषामान्याभावसख्येव हेतुलात्‌, -अ्रप्रामाण्य- . श्रद्धाक्रातविगेषदग्रेने सत्यपि भ्रमानिषन्तेः . श्रथ वा विशे वदशरेनप्रतिबन्धकदोषजन्यलमेवावच्छ Hy. नलु प्रति- a © @ ROY 3 Go . Ree दिकयश्कन्धः | (se) बन्धकलस्य कारणोग्धताभावप्रतियो गिलात्मकतया कारण- ae चानन्यय। सिद्धा दिषरितत्वेन गौरवम्‌, विग्रेषदभेन- विषयेत्यादिमद्‌क्रावच्छेदकन्तलध्विति चेश; प्रते कारण- त्वस्य नियतपूवंव तिलस्य विवङितलात्‌, कार्थानुत्पाद ष्या्यतवं वा प्रतिबन्धकत्वमचर विवशितम्‌, तथा च उपाभिनिदट्याश्च- निवन््येला दि वि शिष्टवद्‌क्रावच्छद कापेया लाघवादिदमेवा- ASTHAQ. AAG पवेभ्रमोविग्रेषदगेनेन विरोधि- गुणतया जिन्त दति न तच प्रतिबन्धः, vat विग्रेष- द शंनस्यो त्तरज्नानप्रतिबन्धकतवभुपाधेशोन्तेजकल मिति Ta सितम्‌, तथा च नेदं प्रशतायनिदग्रेनम्‌ . UUM परेषा- मप्यात्मनि शरौराभेदबुद्धिनिरुपाधिकथ्रम एव, उपाध्य- न्तराभावात्‌ ; तथा च यदि aware प्रतिबन्धान्न wa- जिवर्तयतौति नोच्येत, तदा कयं परेषां marca. न ॒चेश्वरसाचात्काराभावान्तच्न भ्रमो न भिवर्तते, a a प्रतिबन्धादिति वाच्यम्‌; ईेशवरसाकात्कारस्य भिन्लविषयस्य साखाकदनिवतेकलयात्‌; नोवसाचात्‌कारख्िदानोमपि विद्यत एव, दैश्वरसाचात्‌ कारस्यामिन्न विषयस्य साकच्ादण- लौ किक remnant त्वात्‌, लौ किकश्य पञ्चाद्यभावात्‌ , तस्ान्तजात्मन्नानङ्म चित्परतिषद्ध खन्न भ्रमन्निवतयतौति वक्षयमित्यसमन्मतेऽपि तत्तथेति . भ्र ब्रूमः, खात्मतत््- साचात्कारो मिध्याज्ञानप्रागभावासदहटत्तिमिशथ्याश्चानमि- टन्तिष्ेतुः, रशैरसाचात्कार श्रात्मतत्वसाचलात्कारदारा 7 (१०) ८१४ ४९० USAT मिथाज्ञाननिद्येपयोगोत्येकतम्‌ ; श्रदृष्दाराततच्तसा- शात्‌ कारस्य सह कारौत्यपरम्‌; मतदयेऽपौदानैं विरेष- दशेनस्य सत्वेऽपि मिश्याज्ञानप्रागभावासहटन्तिमिश्या- न्ना नघ्वंसत्वावच्छेदेन देहादिभेदप्रकारकात्मत्वसाखात्का- रत्वावच्छिश्नस्य कारणत्वो पगमेन तादृ श्रसालात्कारस्य अ्रव- एादिसाध्यस्य ततः प्रागसिद्धेः साक्षात्‌ परण्परषा वा मिथ्याज्ञाननिटृन्ति प्रयोजको शतस्येश्वर षाचात्कारस्याभा- वाश्च तादृश्रमिश्याश्चाना निदल्युपयत्तौ नाज प्रतिबन्ध- कापेशा. न चेश्वरसाचात्कारोऽणौकिक ददानौमपसि, लौकिकः पश्चादपि नासोति वाच्यम्‌; अवशादि पवै- क्रमोत्पश्जयो गजधमेणन्यसाचात्कारस्य तद्धेतुलात्‌; इदा- ary तदभावात्‌, fag भेदवासनायाः कचमविद्चा निदन्तिप्रतिबन्धकलत्व, मानाभावात्‌ ; प्रडरययैनतं रन्न- , तवासनानुदत्तावपि शएकिश्चानेन श्षश्ञाननिटत्तिदभे- भात्‌ . कथं च खअवणादोनाम्‌ भेदवाषनामिराखकल, मा- नाभावात्‌. रनतश्नानानन्तर बहतरप्ररक्रिञ्चानसन्ताने सत्यपि प्रदक्रिलस्कारातुदोधदग्राधाम्‌ तद्जतमिति भम- रूपदरतिदगेनेन ध्यामसन्नानस्य विपरोतसंखारनिव्तक- लासिङ्धेः. किञ्च किन्निदिष्यासनस्याङृष्टदारा भेदवासनानि रासकत्वभुत sea; नाद्यः, जिचतुरस्ति सन्ताभेनैव तत्‌ सिद्धौ बङकालध्यानवेधश्ये प्रसङ्गात्‌, पसिद्धान्ताख . ल दितौयः, प्राथमिक सपति्यक्यैव तदिपरोतवासनानि- दितौयख्छन्धः | ( ४९ ) ~ A (५ डे RT & Tle उन्तरवयण प्रसङ्गात्‌ . न रकव्यक्ररेकवाख्नानिवतक- ४ १४ तमेवेति वाच्यम्‌; तया बत्यमादिभमवासनानामानन्येन धि R ® ४ ९५ रे ° कद्‌ा्यनिदश्यापत्तेः . किञ्च प्रतिबन्धनिरासाथेतवे fara ; अप्रतिबद्श्चानोहप्रेन अवणादिविधाममिति चेन्न, द्रष्टव्य दूति दग्रेनमाजस्येवोड्‌लप्रतोतेः. किश्चाप्रतिबद्धनज्ञामार्थलं अवणख्छ न प्राप्तम्‌, नापि देतवाक्छविचारादिसाधनान्तर- स्येति नियमविधिभेश्यात्‌ . किञ्चाप्रतिबड़्शन्नानं wefaas fa प्रतिबन्धकाभावविशिष्टम्‌ wean विवङ्ितम्‌, उत प्रतिकन्धकाभावकासोनलमवच्छेदकमिति; are: षविभे- वरे रो ति विगश्रेषणमाजपयेवसानात्‌ ; ग दितोयः, प्रतिबन्ध- काभावकाश्ौनत्वस्य प्रतिबन्धकाभावसामयो मदिशेवोप- प्तौ MAA SUT, तथा च प्रतिबन्धकाभावोरह- गेन विधाने श्रुतहानाञ्चतकश्पना प्रसङ्ग इति ; यच्च दतौ- यक्तम्‌, यद्यपि प्रथमं निर्वि्रेषन्रह्मषाचात्कारग्शब्दान्नि- woe: तथापि सोऽनवधारण एव, श्रये संश्यदशेनात्‌ . नन्वकको रिकज्ञानमाचज्िश्चय एवेति न संग्यश्थ्यादिति wa; न तावज्निञ्चवलं जातिः, चाचषत्ादिना साङ्कर्यात्‌ ; ana आतेरब्या्यदृत्तिलवाभवेन धरमिंश्चानांभ्रे तदभाव- प्रसङ्गा, धमिंश्चानांओे तदभावप्रसङ्गादेव न ॒संश्यान्यन्ना- नतम्‌, अरत एव म संग्रयत्वाभाववत्वम्‌, Uwe संग्या- faqaa तदभावात्‌; नापि धर्म्ये तदभावः, ज्ञाने श्रशा- ४२५ भावात्‌ ; म च धर्मिंविषयिलावच्छदेन तद सिता, च्रागसखस्‌- ( ५९) ४४४ ४४० BAY WALA पश्य विषयल्स्य waa विर्द्धधमदयासंभवात्‌; अन्यथा संश्येऽपयेकंकको र्ये परस्पर विरद्धोभयप्रकारकलल- चण संश्यत्वाभावेन निश्चयत्ापन्तेः; न च ख प्रकारौभव- द़मविर्‌द्ध प्रकार कश्चाना fase संश्यत्वम्‌, तच्च aaa fa वाच्यम्‌, संश्याभिन्नधर्मयेशश्ञानेऽपि तत्त्वात्‌; a च तद्िरङ्धप्रकारकन्नानत्े सखतौोति विशेषणज्नाति प्रसङ्ग दति वाच्यम्‌, समूहालम्बनव्याटत्ययेमेक विेव्यकल्स्या- प्यावश्थिकले एक faiana ति ख प्रकारौभवद्ध्मवि- रुद्धमकारकन्नानाभेदे सति तजन्नानप्रकारविरद्धपरकार- त्वापेश्चया शाघवेन खविषये खाकारतदधिरद्धदयवे शि- ब्यावगाहिज्ञाना विरे धिज्ञानत्वस्येव सं शयश्न्दार्थत्वात्‌ . मनु खप्रकारकोरि कसंशयान्यतज्निख यत्वम्‌, तच्च ata नास्ति, धम्येशेलस्तोति स निखय दति; तन्न, परमते इदन्वस्य केवलान्वयितया तत्मकारकसंश्रयाप्रसिद्धेः. AEA यत्संग्यनिटृच्यनुकरशसरूप विशेषवत्‌, तन्तन्निखयः, TAT न तयत्येकको रिकमपि किञ्चित्‌पुरूषदोषादनवधारणम्‌ ; किञचित्त॒ तकांदिकारणमहिन्नातद्नतिरि क्विषयमपि निश्चय इत्यनवद्यम्‌ . नन्वेवमपि a निर्विशेषब्रह्मजिक्ला- साभवितुमदहति, संशय विरोधिन्चानं Cea, ae संशय समानप्रकारकम्‌, निविंकल्यकादिदमिति mare quar निदटन्तेः; निविंशेषन्रह्मणि तदभावात्‌; न च करित प्रकारोऽस्तौति वाच्यम्‌ ; AMMAN तद- 8 go BEX ¥ Oo ४४ दितौयखान्धः | | (aa) विषयलादिति चन्नेवम्‌, ज्ञानं हि समानविषयतयावघा- Tuma संशयं निपतंयति, न तु समानप्रकारकतथा, ्रन्यविषयान्तदद शेनात्‌ समानविषथत्वमष्यपे(कित)चणौय- fafa चेत्‌, संशयादपि प्रसङ्गः; जिखयत्रमप्यपेकितमिति चेत्‌, तं समानविषथनिश्चयो निवतैकः लाघवात्‌, नि- विकल्यकन्तु area, ्रनवधारणलादपि न तज्जिवर्तकम्‌ . ददमिति maa घटलादिवैगिष्चाविषयकलान्न तस शयज्निवतेयति ; wae श्रयं घट दति ज्ञानान्तद्रोचरे wea ददं घटलन्लवेति संश्रयो न निवर्तत; तस्मिन्‌ घट- लव्यतिरिक्रप्रकाराभावात्‌ ; श्रनभ्यासदश्रायाम्‌ जले sy योऽपि न स्यात्‌; किश्चेवस्रमेयवानिति श्लाना्चदभि- मत निश्चयात्‌ घटलप्रकार करसंश्रयनिश्यापन्तिः, तन्न सा- मान्यधमंभ्कारकलम्‌ प्रतिबन्धक्धेदिदमिति श्नानेऽपि तथा भविव्यतौति . तदष्यनेन निरस्तं, विदिताविदिताका- रभोदाभावात्‌, न fe केनचिदाकारेण धर्मिंनिश्चयाभाषे श्रविदिताकारश्नानस्ेव्यमाएलाभावे चदं किमित्यादि rata जिन्नासासम्भवः. न च ब्रह्म केगविद्‌ाकारेण निचितम्‌ . किञ्च नित्यानित्यवस्ठ fata eyes ety दंडितवाक्येनेव नित्यानन्दवस्ववधार णमवोचः, ्रामनु- वयादा ब्रह्मलोकं कमे कायम्‌, “कर्मणा पिटलोको विचचया देवलोक” इति at, विद्चाचा(नो)त्मोपाखमा, सा च ` विदिततथा क्ढपरतग््ना क्रियेव, काथ सर्वमनिन्यजेव, (us) चद्माबते yoo चटाःरिवत्‌, “तद्चयेह कमचितो शोकः Gea, एव मेवा- शेन पुखखितो eta: wea” इति gay. wae ` नित्योमफोखवा दिभिदर्विरग्यपेयः, ख «wae लात्‌ “WISE परम Tee” इति Bag इति, तेन हि अव्शषदेः प्रारुत्पसखश्ानस्यागवधारणल् कथन ४८३४ विर्ध्यते. श्रथ गित्धानन्दाद्यंग्रावधारष्डणाङ्गकारेऽपि तेगाभेदादैरतांश्रागवधारणं न face इति चेत्‌, इन्त fa ब्रह्मणद्मावयवत्मवयवशहगतात्मकत्वं ख(ध)कमेकतवं वा- क्रोकरोवि; यभेवं जयाः. अपि च नित्कागन्दा्मकलं fags छत ब्रह्मणः; गादयः, तदमेदश्ासाध्यलात्‌ ४९ ° श्रपुरूवार्थलाश्तहशेननेतरवेराग्यासिद्धि प्रसङ्गात्‌, “ब्रह्मवेद AGA भवतति ब्रह्माभेदखेव GENTE श्रुतेश्च, दितौये जोव ब्र्मणोरभेदश्चागेन vfs, तच्ाभेदश्चानमश्चतय- wanatfe dew जास्रति नोपपद्यत इति तस्धिष्याल- ज्ञानमपि तदान मावग्डिकमेव नतु fran एवाभेदश्चान- भ्िष्यालश्चानश्च , तदनवधारणकूपमिल्यमिति चेन, ततो ४९ ४, सुसुखानुपपन्तेः . अनवधारणादपि बुसुष्ाभक्तयेबेति चेत्‌, afe नित्यलानन्दना दिन्नानमण्यनवधारणमेवाद्ध; तये- awa इति चेत्‌, afe नित्या नितल्यक्द्छविकरिकख् न्याय- साचि्धोक्रिविरोधः; ग च न्वाधथसाध्वस्यापिः च्चानख्छ खंद्रघ्निवतेकख्यानवश्वारणलं वक्तं wey. किञ्च यथानन्द्‌- ४५०, त्वादौ न्वायावतारः, तथा श्रभेदमिश्वालकोरपि अ्रवणात्‌ ४. ९ ४१५. ४५९. feat: | (va) प्रागेष लत्‌ङ्मतिकश्ितदुन्यांथावतारसुखभ इति तद- बधारणञ्च स्यादेव. feria परे मननानन्तरभावि- न्ञानस्येव संश्रयविरोधितयावधारणएतान्तत एवाविद्यानिट- vit किञ्मिदिध्यासनेन ; भ्रवधारणष्टोत्यश्नलेन ततृपरति- बन्धककल्मवनिवर्तकलेनोपयो गस वक्षुमशक्यलात्‌ ; कल षनिटन्तेश्ोनात्‌ पूर्वमेव भावात्‌, नचाजापि परे जातेऽय- वभारणेऽविच्ा निटश्यनुत्पन्तेखतपरतिबन्धकमेदवासना निराश कत्वेनो पयोगो वक्त शक्यः; तथाते प्राथभिकन्चानस्याव- धारणत्वेऽपि मननानन्भर मिव परतिबन्धादन्नानाभिदृश्युपप- ्थातदनवधार एल कण्यम वे वर््थात्‌ ; न चाभवधारणत्कण्प- न्न प्राचमिकन्चानाद विद्यानिटश्यभावाच, किनवनभ्यासद- प्रायाच्नशादिन्ानख्ल दवोश्लरकास्ंश्योपप्सय शति वाच्यम्‌, तज तथालेऽ्चादितखम्देहोपपन्तेरनवधारण- ARTY, TRUM णन्तरादामेरद AZT धायकलतवात्‌ ; भेद दगेनाभावे च संग्यच्येवासिद्धः, जशादि- शागश्यलेऽप्याहितखन्देह इति awd. न wifey वापकरक्यक्धः, श्रप्रथोजकलसन्दिग्धो पाध्यादौनां कंशया- धाथकलात्‌ ; निचये सत्यपि ae दोष भन्यलादि गद्या खंश्यण्ालुभवसिद्धलाश्च . किञ्धंकको टिकश्चानष्य निखयत्ा- दमवधारशत्वमनुपपम्‌ - WT यदुक्तं न तावज्निखयलं जातिरिक्थादिना संश्थनिटत्यनुक्णसखशूप विशेषवत्वा तिरि- कस्त जार्धा दिरूपष्य frquae सविषये खाकारतदिद- { ४९) award दयप गिश्यावगाददिन्नानाविरोधिज्ञानलातिरिक्रख्छ संश wey यतस्य च वक्तमशक्यलात्‌ प्रायमिकन्ञाने निखयलाभाव- ४२० स्यानवधारणएल्वात्मक शश्रयत्वस्य चोपपत्तिरिति तन्न, नि- quae जातित्वे बाधकाभावात्‌. म च चाचुषलादिना aed, कलादिव्या्यतारलादिवदुपपनते , नन्वेवं निश्चय- पदश्नानाथे स्यात्‌, तारपदस्य तु न नानायेता, सजातीय A ATTA AT ARAM वच्छेद करूपतवेनानुगतो छतजातौनाम्‌ vefafafanarfefa चेन्न; इष्टलात्‌, अच्राप्येककोरिक- लाद्यमिव्यञ्चजातित्वादितादृशघर्मान्तरसमभवाचख, न च सश्र ४.५ quam निख यथलाभाव प्रसङ्गः, जाते रव्यादटत्तिलाभावा- दिति वाच्यम्‌, निश्चयत्वस्य तच सच्वेऽणव्याणयट्न्तिलप्रसङ्गा - भावात्‌, न हि संश्यत्सामानाधिकरण्यमाजारब्या्यटत्ति- त्म्‌, किन्तु खात्यन्ताभावसामानाधिकरण्छात्‌ ; नलु कोशे quaaraen निश्चयलाभावात्‌ खात्यन्ताभावसामाना- ५४० fancy स्यादिति चेन्न, संश्रयलनिखयतयो द्यत घटल बदेवट्न्तरिष्टलात्‌, संयोगतदभावयो रिवावच्छेद कभेदेन टृत्यनङ्गोकारात्‌; यद्येवं wen निश्चय इति व्यवदारो न स्यात्‌, किञ्च संशयानन्तरं संश्रयो न सात्‌, पूरवसंगरयस्येव (निञखचयतवोजातिमत्वेम तनज्जिखयतवव्यवहारात्‌ . नतु धमि- तावच्छेदकविषयलं न निश्चयत्वा भिव्यश्जकम्‌, एक कोटि- Vey कलं इभिगयश्चकसुक्तम, तचेकमा च कोटिकल्वमेव, श्रन्यथा Whe ४१.५४. दिकौोयखन्धः | Cus ) एक शब्द वेयर्थ्थात्‌, तथा च संश्रये तदभातत्‌ कथं तदभि- व्यक्तिरिति Va, एकमाचकोटिकल्वं fe किञ्चिप्रकारकले सति तदिकश्द्धाप्रकारकलतं, तथाच सं्रयस्यापि चर्भिंताव- च्छेद कप्रकारकत्वे सति तदिरुद्धाप्रकार कलस्य सत्वात्‌. निख- यल्ाभिव्य किस्मम्भवत्येव . यदा धर्मिंतावच्छेद कककोटटिरेव विषयतया सम्बन्धाभिग्यञ्जिका, इतरमेर पेच्छेणा भिव्यश्चक- त्रमेकग्रन्देन faafeny, aay धर्मिंतावच्डेदकको व्यभि- व्ञ्छतात्तजिञख्चयत्वव्यवद्ारः, संशयत्वं च खप्रकारविर्द्ध- प्रकारकलाभिव्यञ्निश्चयतव्यायजातिविग्रेषः, स च यतम कारविङद्धपरकारकल्वाभिव्यश्स्तत्छश्य दति व्यवहारः. यदा faqaad ध्मितावच्छेद कावच्छिन्ञ धमं (तत्‌) सम्ब- न्षितावच्छदकम्‌, संश्रयलन्तु विरद्धको टिसम्नन्वितावच्छ- दकं, तेन यल्छम्नसितावच्छदकं निश्चयं, तज्निद्धयलब्यव- ` हारः, यस्सम्बन्धितावच्छेद कं संग्रयवम्‌, aaa, ४.९० लया न संशयानन्तरं सग्रयानुत्पन्तिप्रषङ्गोऽपि; afey- यद्येव तत्संश्रथनिवर्तकलात्‌, संश्रयान्यवज्निशवयत्वमित्यजापि a किश्धिदाधकम्‌ ; न च weit निञ्चयत्वाभावप्रसङ्गः, aa छादावय्योपाधिकमेदेन तदुभयमतोतेरिग्या दिनावष्डेद्‌- Wed कभेदादवच्छिनलभेदाङ्गोकारात्‌, तद्देव wfafavaara- SIA संग्रयान्यतलो पपत्तेः. संग्यलयाभाववलं मिश्चयलमि- व्यजापि न दोषः, श्नातेंश्ाभावेनांशभेरेन उश्यसम्भवेऽपि धर्मि विषयत्वाद्यवच्छेदेन anata; म 4 8 ( ५८) चरछमाङ्ते `. विषयलस्य च्ा(नमाजतया विर्द्धधमदयासम्भवादवच्छेदा- सम्भवः ; चटादेराकाश्रसम्बन्धमाचेणाका श्रावच्छेद्‌ कल्वदि- Woo Faq श्ञानसम्बच्धिनोच्ञानेऽवच्छेदकलत्वो पपत्तेः धम्यैव च्छिन्न ` एव॒ संशयतात्यन्ताभावसम्भवात्‌. यद्येवमवच्छ TANI afafcaa, afe विर्द्धोभयप्रकारकत्वलचणसंग्रयत्वाभाव एकेककोच्छंशेऽपि स्यादिति चेन्न, खप्रकारौभवद्धमेविर्ड- प्रकारकञ्चानाभिल्ञन्नानस्येव WITT. न च समूहाल- you म्बनेऽतिव्याक्षिः, एक विगेग्यकलवेन विशेषणात्‌ . मन्वेवमपि धम्थेशेऽतिथाश्तिवार णय तजन्नानप्रकारविशद्धपकारकल- मपि वाच्यम्‌, तथाचेकविभेव्यकले सति खप्रकारोभवद्धमे- विर्द्धपरकारकज्ञानाभेदे सति तदिरद्धप्रकारकलापेच्या लाघवात्‌ खविषये खाकारतदिर्द्धदयवेशिष्यावगा- ४८० हिञ्चानाविरोधिन्नानवमेव संश्रयतलवमिति चेन्न, actea एक विगेव्यकले. सति खप्रकारोभवद्भमंविर्द्धभकारकन्ना- नाभिन्नलस्येव WAT, SANT WATE, भ्रवि- रो धिलस्याप्रतिबन्धकल्वात्मकले afta श तदपेचया भेदाभावमाचं लघु भवत्येव . ननु तच WRIT ५८५ व्या्भिवारणणाथै तदिरद्धपकारकलं . विशरेषणन्देयभिनत्ुक्त- fafa चन्न, सशब्दो fe न ज्ञानपर, किन्वभिन्परः, ततस न wansfaanta: . किञ्च त्वयापि ध््येगरेःतिवयाक्निवार- चाये विग्रेषणन्देयमेव, तस्य (खप्र)खाकारोग्तकिच्ित्‌ कोटितदिर्द्धकोव्धम्तरवे शिष्यावगाहिन्नाना विरोधिलात्‌ . दितौमखन्धः | (ve ) ४५९ ° यदि wae धर्मिन्नानस्य संश्याभिन्ञलादनतिप्रसङ्ग watz, ४< ४. ` ११ gate afaviet aqefadwafe, न fe कचि- Wee मक्मतानुसारः ae: कचित्वश्मतातुखार दति क विदिधिमधोषे . यदा खामिनन्नाभप्रकारविर्द्धप्रकारक- ama खचणमख्िति न afacte:. किञ्च खविषयेखा- का रेत्यज Mee ज्ञानपर तद विरोधिषरं वा, पूर्वखप- दमविरोधिपरमुत्तर खपदं श्चागपरमिति वा, भाद्यः, ष्वाणलादिसंश्याविरोधिन्ययं घट दति ज्ञानेऽतियापेः, न च तसापि तादृश्चटला दिषश्रयविरोधिलाश्न aarfa- व्यक्तिरिति वाच्यम्‌, श्रयं चणिको वा चणिकविगरेषशण- arafa संश्येऽव्यातनेः, न च खदिषये खाकारतदिर्द्धदय- बेशिष्छावगादिन्नाना विरो धितं यदे ace संप्यलवमिति awa; केवलाश्वयिप्रमेयलादिप्रकारकन्नागस्य प्रमेयला- SR सश्यलापातात्‌ , तत्‌को रिकषंश्रयाभावादन्यकोरिक- संश्रयम्पत्यविरो धितवात्‌, कथश्चिस्षत्को टिकंश्रयोपपादने च खप्रकारकोटिकसंश्यान्यलल्तण्ाप्रसिद्यादूषशनुपपन्ते, यत्मकारकषंग्यः कदापि नास्ति तादृोत्यश्नषिनष्टादि- वयक्तिविेषनिष्ठधमे विशेषप्रकार कनिखयेऽतिव्यापैः . अरत एव aaa, नापि दितौयः, प्रमेयभिद श्नलमिल्यनवधार- एत्मकलदमिमतसश््ये प्रमेयां गेऽतिवापरेः, व्यक्तिविरेष- निषटयद्धमेमकारकदिको टिकसंश्रयः कदापि भार्ति, agai प्रकारकल्रदभिमतेकको रिकसंग्रयेऽव्यापेः; तश्चानवधारण- ( १०) ६९५ १.५९ १९५ ६२ चदहमारते ag लद्रौत्या उन्तरकां प्रामाश्संश्रयादवगम्यते . fag पवतो वङ्किमानित्यच खविषये agt खप्रकारौश्रतवङ्ि- तदिरुद्धवज्भय भावप्रकारकन्नामाविरोधिलाह्ंश्यलापत्तिः, तदनन्तरं वद्किवेद्किमाश्नवेति संश्रयद्‌ग्ेनात्‌. aq तख पर्वते बङ्किं्रयविरोधिलात्‌ सप्रकार विरद्धप्रकार कज्ञान- विरो धिलस्य सत्वाश्न तदभाव इति Safe श्रयं चणिको वा चणिकविशेषय्चणवान्वेति सन्देहेऽव्या त्तिः, ae विग्ेष- शुणए(र) बणिकलतवसं श्रय विरोधित्वात्‌, भनु यदग्रे खाकारत- दिशद्धाकारदय वे शिया वगादिज्ञानाविरो धित्व, act quae, aa विग्रेषदुणशे चणिकलसंश्यविरोधिलान् संग्रयत्वम्‌, श्रात्मादिधर्भिंणि च संग्रयलमिति चेत्‌, एव- wafe wat वद्किमामिति are ax af घंश्य- त्वापन्तिः, तज वद्किप्रकार कसंश्याविरोधिलात्‌ . खाकार- fatal तदाकारतदिरद्धदयवेगिष्यावगादिज्ञानाविरोधि- aqen संश्यत्वमिति चेश्ल, एवं सति निर्विशरेषन्रह्मसा- aera निष्यकारकतया विगेव्याभागेन उक्षलघण् तजासम्भवात्‌ . किञ्च दितौयपकच्ते ara: किं प्रकारो विवरितः, उत घरटाकारडत्तिरिव्यादिवद्रौति बिद्धन्नाना- कारो वा; नाद्यः, ब्रह्मषाचात्कारे तद धिद्धः, नागः, खवि- षये सखा कारावगाहनस्याभावात्‌ . wre aga विर्द्ध- प्रकारकलत्वविवच्ायामविरोधभानदश्रायां are: पुरुषेति ` निश्यस्यापि संग्रयलापत्तः भासमागविरेधाअयप्रकारकले दितौयसख्छन्धः | (dr) विवच्वण्णोये श्रसम्भव एव स्यात्‌, विरोधे भासमाने एकचधर्म- १३५ दयवेगरिष्चावगाहिन्नानायो गात्‌ ; श्न्यथासंश्यसामसौत एव ६४० परस्पर विरूद्स्थाणल्वपुरूषत्ववानिति प्रतोत्यापत्तेः . fag जुमिल्युपनौतश्वत्यविषयकस्य श्ङ्खपौतलन्ानस्य dawg: पौतदल्याकारकस्य विरोधविषयकस्यापि qaqa. ate fa aa, किञ्चिदिर्द्धविषयं fafenfaxg- रिषयमतुग्धयत इति चेत्‌, faagfavaancatyetone- कम्‌ Tas दिमाधुयेवदसुभवसाचिको विषयो करए विग्ेष एव॒ वेलचष्यमित्यङ्गोकर, aay विषयो करणविशेषाबेव संश्रयतलरनिखयले. किंञ्च एक athena संद्र यलानुभवः Safa नासेव, प्रद्युतैकको टिकञ्चानामन्तरं दिकोटिक- ६४१ संगश्योत्पत्तिपथेन्स्मम faga जात cua व्यवहरति, दिकोटिकसंभयोत्पत्यमम्तरम्‌ एतावन्त कालखमेतजिखय एव भम खितः, इदान सन्देहो जातं इति च, ततश प्रमाणए- बणसिद्धसंग्रयमिखय विभागानुरोधेन ` नातिरूपाधिस्खस्ूपं वा शश्षणमेष्टव्यम्‌, 4 तु खाभिमतलचणानुखारेण लच्छय- ६५० निष्यः, अतिप्रसङ्गादिति. यदा खप्रकारकोटिकसंग्थान्यल - मेव निख्चयखचणमस्त, Wem परमते Cee केवलान्व- fanart तप्मकारकसं शयाप्रसिद्धेरिति, तजन, इदमस्य तत्त- द क्रिप्येवसिततया ara केवशान्वयिलाभावात्‌, केव- लान्वयिलव्यव हारखेदं शब्द प्रयो ग विषयत विषयः. मनु दद ६५५ प्रमेयं wre पुरुषो वेति dna: प्रमेयलां शे निश्चयो. न ( ६२) | चरहमारते ष्यात्‌, तत्मकार कसंश्य्याप्रिद्धेरिति चेन, श्रभावे प्रमेय- तलप्रतियो गिकलभ्नमद ्ायामिदग्ममेयत्ववत्ममेयत्वाभाववदेति संश्रयोपपत्तेः. अरज केनचिद्दुक्रम्‌ एवमभावे प्रमेयलप्रति- यो गिकलप्रसिद्धावपि शंग्यकोरि्धताखण्डप्रमयत्वाभावा- ६६० प्रसिद्धिरेवेति, aa, ्रखण्डप्रमेयवाभावस्येव कोटिलाशिद्धे, प्रमेयलप्रतिथोगिकलभ्नमविषयस्य प्रसिद्धाभावस्ेव संश्रय कौरिलात्‌, vat च शक्तौ रजतलभ्नमानन्तर मिदं रज- तमिह नास्तोति रजतलभरमविषयसख्छ पुरोवतिनस्तदभावा- भिकरणे ्रारोपः, sta निषेध दल्यभ्युपगमात्‌ . किञ्च १ ६५ यस्य acne रजतमेव नासि तदौ यलस्छ रजतेऽनाप्तवा- कधादवगमे यस्मिन्‌ wae रजतन्देवदन्तौ यपटथ्ासि, a9 देवदन्तौयं Tafa नाकि, इदं अतणन्देवदन्तौ यरजत- वद्धानवेति संश्यविपयेयद शना, Wy वा श्रखण्डप्रमेय- लाभाव कोरिकसंशयः, स च समवायाद्यवच्छिलः प्रसिद्ध ६७० एव, तेन॒ च प्रमेयलस्य विरोधभ्वमद श्राया संश्यस्भव- aa. प्रभेयलद्रव्यलयो विंरोध्वमद शायां तदुभयकोरिक- संशयोऽपि सभ्भवति, विरोधभ्रमदशायां ब्रह्मणि सविग्रेष- लनिर्विभेषत्वसंग्रयवत्‌ . मन्वेवमपि श्ञानवानात्मा श्चागन्वे- व्यादिषं्रये न्नानवानिति धम्यंश्रायातिः (गओोऽव्ात्तः), ६७५ सखप्रकारोग्तख्य ज्ञानस्य तादाग्येन संग्रयकोरिलादिति चेन्न, येन सम्बन्धेन प्रकारलं तत्सम्बन्ध टितप्रकारताकतत्कोटि- ` कसश्यान्यलस्य विवङितलात्‌ . यदुक्तं यद्य्घंश्य निषत्यनु- दिलौयखन्धः | | (da) | कूलखरूपविगश्रषवत्‌, तन्तज्जिख्चय इति, तन्न; खरूपप्रका- शस्यादेतानन्दाद्यनवधारणलाङ्गो कारात्‌, तष्य च fa- ६८० त्यलाच्चरमादेतसाचात्कारेण तदनिटन्तेखरमसाचात्कार- स्याजिखयत्वापन्तेः ; म च तद्‌ निवतेकलेऽप्यङमानन्दोनवे- त्यादिदिकोटिकसं शयमिवतेकतया निखयतो पपन्तिः; तथा सत्यत्तर सं ग्रयस्ापि यत्किञचित्यवेसंग्रथनिवतेकलेन निखय- लम्रसङ्गात्‌ ; TS जखमित्यमभ्यासद शोत्यन्नेककोटिकसंग्रया- ९८५ WG tues संशयस्य एक कोटिकसंश्र- यनिवतेकलेम निश्चयलप्रसङ्गात्‌ . किञ्च॒ श्वाणत निखधस्य स्वाणल्वाभावसं ्रयनिटत्यनुक्रशसखरूपविगेषवत्वेन तन्िखय- त्वापततः ; पुरुषत्वव्याप्यकरादिद शेनस्य पुरुषल्संश्यनिवतेक- aq तसय पुरुषत्निश्चयत्ापन्तिः. fay सुक्रिकालोनान- १८० न्दावधारणङ्पे ब्रह्मख्लरूपेऽव्या भिः, aw संश्रय विरोधि Caray संगश्रयानुपपन्तेः, तदेव हि संषारेऽपि ब्रह्मसररूपं. प्रति- बन्धादिदानं संश्रयज्लनिवतेयतोति यदि, तदानवधारण- त्वाङ्गौकार विरोधः, प्रतिबिम्बभरमस्वशौ यतत्वसारात्कारव- द्दिरोधिमोऽपि प्रतिबन्धादेवानिवतेकलात्‌. किञ्च चरम- १९८५ WAHT खर्ूपागन्दप्रकाश्रस्य च तद्धर्मिकसंश्रयविरो- धिवं तत्को टिकसंश्यविरोधितवंवा area, खरूपमाचगो- चरत्वात्‌, न fe चटमाचगोचरं wr तद्धमिकस्य वा तत्कोटिकस्य वा संश्रयस्य विरोधि भवति, दृश्यते 4 प्रहष्टप्रकाश्रखण्दर इति चन्द्रसखरूपेऽव्टतेऽपि तत्को रिकोदे- (६४) € © © ॥ ORo चदख्धमासखते शकालविगरेषादिध्मिंकः देश्कालतिश्रेषादिकोटिकसद्ध- fanny संश्रयः, wR प्रृष्टप्रका शोनबेत्यादि संश्याभावस्त॒ प्रशृ्टप्रकाश्वे शिष्चनिखयात्‌, (अन्यया प्रादे श्परिमितशग् दत्यादिण्कणमुखेम चन्द्रखरूपावधारणेऽपि प्रषृष्टप्रकाश्चो म वेव्यादिषंशयनिड्न्तिप्रसङ्गात्‌ .) ननु सखरूपमाचगोचर- स्यापि चरमसाच्ात्कारस्य एक को टिकसंशयविरोधिवम- स्तोति चेत्‌, दिको टिकसंश्रचा विरोधितया तस्यापि प्रायथ- भिकापातप्रतौ तिवदनवधारणलेन कस्यापि संश्रयस्य तेना- विरोधात्‌. fag श्रयं घट इत्यादिनिश्चये चरोरक्षः wut वेत्यादिसंश्रयानिवतेकलवादग्या तिः . यत्किश्ित्‌संश्य- faerie तु erual पुरुषो वेति संग्रयेऽपि पुरुषलखाण- तलयोः परस्पर विरोधभामात्‌ awd पुरषटत्ति न वा एरुषत्वखमानाभिकरणं नवेत्या दिख्ाएतवसंश्रयनिवतकलाद- ` frenfa:; न चेष्टापत्तिः, अंशरयनिश्चयविभागातुपपत्ते ; यच्चैकको टिकश्चानख्य संग्रयत्समर्थना्ेभरुक्तम्‌ श्रनभ्यासद- ग्रापलजलश्नानानन्तर मिद AAs तिसंशयद एनात्तत्‌ संश्य- atfefafad, निशिते संश्थायोगादिति, तदपि न, क्ञानप्रामाश्छाप्रामाण्यषन्देहारथंषन्देशोपपन्तेः . यदि तसख्ा- Wega म्भे, तडं दो षजन्यवतदभावषन्दे हादथे- सघन्देहोऽस्वु. यदा प्रामाष्छतदभावको टि कस ्योऽष्ठ, तदा- NBA जशत्वाभावावगा दनाभावेन विरोधाभावात्‌, विे- ग्यटन्ति(व्याटश्य ) प्रकारकलतद भावसन्देहादा संशयोऽस्तु . दिकौयखान्धः | | ( ६५ ) यदा तदति amar तदभाववति तत्मकारकं वेत्येव प्रामाण्छाप्रामाश्यसंगश्रयोऽस्तु . न च ATMA गडाग्सल्पंश्रया - सम्भवः, ददश्नलमितिनिखये ददन्ावच्छेटेन ददं जख- ७२५ जवेतिशश्यो मात्‌, MA प्रामाणाप्रामाश्छसंश्येकोवि- रोधः, amare तदभाववक्वघरितत्ाण्तदत्वयडे कथम्त- दभाववल्वग्रड इति Se; दद न्वावच्छेदेन तदत्वयात्तद्‌- वच्छेदेन तदभाववक्नायहादिरोधाभावात्‌, यदवच्छेदेन Uy यट्यदः तदवच्छेदेनेव तत्र तदभावो विर्ध्यते, ७९० मतु तज तद्भावयहमाच्ं, तथा सति श्एक्तौरजतन्न भवतौति श्टुक्ितवावच्छदेन Treas इदं रजत- मिति भ्रमाभावप्रसङ्गात्‌, तस्मात्‌ प्रामाण्छसंश्याधीना्- संग्रयस्य सावैरूौ किकल्ात्‌ खयन्तदु पपादनासामथ्यैमाजेख तदपक्कवर्ञा कौ शला विष्करणमेव . किञ्च फलाभावाख्ि- ORY श्नाषानोपपद्यते, न चादेतसाकात्कार एव फल, तस्य संश- यानिवर्तकलेनेगव्यमाणएत्वा सिद्धः, समानगप्रकारकलेनेव निख- धस्य निवतंकलात्‌ . TE चानं समानविषयतवा संग्रय- जिवतकं, म तु समानप्रकारकतया, अन्यविषथान्तददभनात्‌ . समानविषयलमय्यपेच्चपणैयमिति चेत्‌, संशयादपि प्रषङ्गः, ego निखयत्मप्यपेित मितिचेत्तहिं शमानदिषयनिशखयो नि- aaa: लाघवादिति . मेवं, श्रात्माश्रयप्रसङ्गात्‌, संशयनिट- त्यतुकूलसखरूपविगेषवतवं निखयतमिति डि लयोक्म्‌, इद्‌- मिति श्चानानन्तरमयं घटो न वेति संश्याभावापत्तेख . 9 (९९) चगटमाङते नगृ घटल्वा दिवे शिष्विषयत्वाभावात्‌ समानविषयलाभा- egy वेन a तत्‌ संश्यन्निवतयतौति, तत्‌ fa यावल्छश्य- # ~ | | § @ ०४४ © q e विषयविषयकलेन निवर्तकलं, ayaa एव, खाणला- दिनिश्चथस्य पुरुषलविषयलाभावात्‌, तस्मात्‌ संश्यधर्भिं- तावच्छेदकावच्छिन्न धर्भिंताकसंश्रयकोटिविद्द्धप्रकारक- ज्ञानं संश्रयनिवतेकम्‌ . wa यदुक्रम्‌ एवं aad घट दूति May तद्भोशरे wea इदं भरलत्वल्ञवेति संशयो 4 निवर्तेत, तस्मिन्‌ घटलवातिरिक्रप्रकाराभावादिति, तन्न, दृ्टापन्तः, wa घट दति निश्चये सत्यपि सख्यानवादिभि- ` सच वत्संश्यस्य भातिवादिमिस्तजब तत्संश्रयस्याङ्गोका- रान्‌. fay समानविषयावधारणस्य निवतंकलेऽपि तज संशयो न faada, घटलत्ववे शिश्चाविषयलेन समानविष- यल्वाभावात्‌ . fay श्रयं घट दति nae घटत्विषय- संग्रयनिवतेकतवे एकस्मिन्‌ घटे घटत्वेन MT घटान्तरो अयं लटो म वेति श्रयो म स्यात्‌ . Vem समानप्रकार- ame निवतंकल्वे सन्निृष्टे घटे घटत्वसामान्यप्रत्यास- न्तिन्ञानेन बटान्तरोऽपि संश्यो निवर्तेतेति, तन्न, तवापि चटो शूपौति वाक्यार्‌ जटलावच्छदेन शूपसंसगं wt अथं घटो न वेति सश्यो न eq, समानविषयकलात्‌, थदि च तथ्यागवधारणलं, तदा घटोरूपौ Atala सन्दे प्रसङ्गात्‌, चदि च घटत्वे शिष्यां ्ेऽनवधारणलं, तदा wea ९६१ रूपसमानाधिकरणश्नवेति aay प्रसङ्गः, श्रयं घट दृत्य- हदितोयखन्यः | ( ९७ ) नि्यादबं घट इति सन्देहो भवतीति सेत्‌, afe प्रृते सामान्याखन्तिस्धकेऽपि तथेव भावय . wry परिहा- Usa एव सम्भवति, न तु aaa, लया समानविष- यलेनेव निवतेकलसखौ कारात्‌, तस्य च तजापि awe. ७७० यदुक्तं समानप्रकारकस्य free प्रमेयवानिति qr ष्याणलादिप्रकारकात्‌ संश्यनिटत्यापत्तिरिति, तन्न, कोटौ कोरिदयथामान्यधर्मप्रकारकलस्य प्रतिबन्धकलात्‌ . न चेवं सति दद्भिति श्रानात्‌ संश्वनिटृन्तिस्सादिति aan wea, ufafe शामान्यघर्मपरकार कत्वस्य प्रतिबन्ध- € ७ ५ कलसम्भवादिति बाख्यम्‌, Tea सामान्यधर्मत्वाभावस्यो- WaT, न चेवं स्याणावयं खनिष्टधमेवानिति श्ाना- दपि faswrafe:, प्रतिबन्धकाभावादिति वाच्यम्‌, अरन्य तर कोखसाधारण्लेना AUIS सामान्यधर्म॑पदेन विवक्ितलात्‌, न चैवं प्रमेयस्छाणलवानयभिति war eto संश्यनिटत्यभावापन्तिः, कोटौ सामान्यधर्ममाचप्रकारक- लस्य प्रतिबन्धकलात्‌ . यदा कोटौ कोटिदयसामान्यधर्म- माजाप्रकारकं समानप्रकारकसमानविषयावधारणं निवतं- mag, निवर्तकानुपपन्तौ च विस्तरोद्रष्टय्य दति. fa कथमित्यतेति, सामान्याकारण्याप्रतीतेरिति भावः. ७८५ ननु freA खण्डयतो ब्रह्मजिन्नाषाखण्डनमिष्टमे- वेति शङ्धामनृद्य परिहरति यः पुनरिति. area, किं main जिन्नाषा छतान्नाताे; we ted, fare (<=) Odo Odd Bey चरहमार्ते च्ामाभावादेव न जिज्ञासा, | तत्षाध्यतान्तस्याः . इतोति, दत्यस्येत्यथेः. काः प्ररुतो पयोग इति, सवं(भाव)शण्डकस्य तव उक्र विकल्येन जिज्ञासायाः पारमार्थिंकलत्खण्डनमे- ag, न तु व्यावहारिकल्खण्डनमपि, श्रस्माभिख व्याव इारिक्यपि जिज्ञासा ब्रह्मणि न सम्भवतोति प्रतिपाद्यते, तत्परिशरे च पारमाधिंकत्वखण्डनेष्टलोद्भावमस्य क उप- योग इत्यथः . व्यावहारिकजिन्नासापि ब्रह्मणि माङ्गोक्रियत ति तु त्वया म ay शक्यत इत्याह इष्टेति. शोके fe भ्लाना येप्रटश्यसुपपश्या जिश्नासेव्यत cane तत्‌ प्रहतेऽपि तुख्यमित्याडइ न्येति, fruit ्रारमभद्ेल- भावेन शास्तु च्छिद्तेत्यवंः. निविग्रेष रति, निधरमक दूत्यः . विशेषायोगादिति, विगरेषस्ामान्यप्रतिसम्बन्ध्यज faafan:, प्रतिखम्बन्धिग्धतस्य सामान्य(धमे)स्याभावे तस्या- aqafefa भावः, निधेमेकलत्वाशच विगरेषो न सम्भवतौति सकारस्य भावः . तदिति, सामान्यज्चानविगरेषश्चानाभावयो- इपपन्तिरित्यथंः, सामान्यप्रमा विगरेषप्रमाविरश्ख न प्रयो- जक्तै, गौरवादिति भावः. सामान्यशब्देन सत्खरूपं विवखितम्‌, उत सामान्यधमेमाचम्‌, अथ वा सत्वसामान्य, TY Tae सामान्यरूपस्येति. a दितौय care न डति. ean सामान्यस्य कच्यनायां सत्खरूप- कक्यनायां च अतिबाधमणाह नवेत्यादि. म दतोय Care अत Tafa. श्रपसिद्धान्तादिति, ब्रह्मणि सत्वस्य G v ° bo G र्‌ © G र । 8 G 2 © दितोयखन्धः | ( ६€ ) खरूपादनन्यत्वोक्ररिति भावः. एतेनाद्यन्नवौनमतन्जिरसत, तथा fe श्रापातप्रतौतिरेव धर्मिंश्नाने, खा च विचारात्‌ प्रागेव साङ्गाध्ययनेन विदितपदा्थंसङ्गतिकादाक्धारेवोत्यद्यते, खा च ब्रह्मणि स्लप्रकारिका, सत्वप्रकारकत्वादेवाखण्डवि- qa न निवतेयति, तज्निवतेकश्चाखण्डविषयमेव नि- कारकं Wl, TU चानुत्यन्तेखज्‌ज्ानेच्छा सम्भवत्येव, सेव जिन्नासेति fe aad, तदनुपपन्, स्प्रकारकश्ानष्टा- waa डि श्रविद्या मिट्स्यनरलं, ae भिख्विषयतात्‌ म- लवा्ेत्यभिमतं, तञ्चनोपप्ते, खरूपोच्छिकेः, श्रतिबाध- wayTy. fay तदेव wa ब्रह्मविषयं acmafaaaa स्यात्‌, न चाखण्ड विषयाज्ञानस्य तज॒ज्ञानेनेव fara सत्वविशिष्टज्ञानख्निवतेकमिति are, सत्वविशिष्टविषय- स्याणयश्चागसमानविषयतेन तज्निवतेकलतोपपत्तेः; न च भान्तिलादनिवतंकता, शएएक्रिरजतश्नानश्य xara carers, म चाधिकविषयल्वादरनिवतेकता, परदुक्रिश्चानस्य शएक्रिगतषूपा दि विषयत्वेऽपि शश्यश्चागनिवते- कल्वात्‌, म॒ च विश्िष्टविषयताद खण्डाज्ञानखमानविषय- त्वाभावः, जिज्ञासाया sfa समागविषयधर्मिंश्चानसाष्यलेन त्नविशिष्टज्ञानस्याखण्डजिन्ना साणन कत्वोपवरेनविरोधात्‌ ; मचान्नानमखण्डत्वविषयं, सत्वविशिष्टश्ानन्तु न तथेति भ तज्तिवतेकमिति. वाच्यम्‌, अखण्डत्वस्य खद्ूपा तिरोके awa- नाश्नानाविषयतवात्‌, eerie सत््वविशिष्टञ्नानविषयत्वाव- ( ७० ) चग्डमारते श्यम्भावात्‌, म लाख्वण्डत्वप्रकारकज्ञानमेव ततूप्रकारकाज्ञान- निवतेकं, निष्यकारकञ्चानस्थेव निवतंकलमिति सिद्धान्तभ- करात्‌. सखदूपातिरिक्राप्रकारकल्मेव निष्कारकत्वमिति ८३५ WG सखरूपाभेदात्ततूप्रकारकस्यापि निष्परकारकलान सिद्धान्तभङ्ग दति चेल, श्रशवण्डतादिप्रकारकश्चामस्यापि सत्वविशिष्टश्चानवददिदितपदाथंसङ्गतिकस्य विचाराप्मागेवो- त्पत्ते, न च वाक्यदयादिरद्धानेककोग्युपख्ितौ मानससंशर- या चिज्ञासोपपस्तिरिति वाच्यम्‌, श्रदेतवाक्धजन्यप्रायभिका- ८४० खण्डलप्रकारकन्ञानादेवाज्नाननिरन्तौ कुतद्यंग्यः, कुतस- राञ्िन्ारेति. वैफल्यमिति, इव्यमाणज्चामस्य मलेन प्रपञ्च भ्रमाजिवतेकल्वादिति भावः. कथं ane afea- विषयकज्ञागस्येव फशत्वा दित्धा श्रद्ध एवं सति बैदिकत्भभि- RAAB दमेव विव्कृतं स्यादित्याइ न Bla, ८४५ वेदाम्सवाक्धानां मिश्यावद्दु विषयतयाऽत्नाबेदकलाक्तोका- रादिति भावः. तस्य श fatwa प्रातिभाषिकलं व्यावहारिकलं च म शम्भवतोत्यमिप्रायेणेक्मसदित्यारि . गृढामिसन्धिश्णङते कल्पितेत्यादि, कल्िताकारः प्रपञ्चः, famragn मिथ्यात्वेन बोधने चन वेदाप्रामाष्यमिति ८५० AWA: यमाकारं दति, प्रपञ्च दत्यर्थः, प्रपञ्च get मिश्यावेति बन्देहाल्ेव जिन्नाश्यतास्यादिल्य्थः . ततः किमिति, शल्याद्यधिष्ठानत्वन्ञामस्येव रजतमिथ्या- त्न्नानश्यापि भिथ्यारजतमिवतंकत्बद शनात्‌ प्रपञ्चमिथ्याल- दितौयखन्धः | ( ७१ ) | भ्ञानमपि प्रपञ्चनिवतकमेवेति fear श्रवेफद्यादिति ८५१५ भावः. श्ुतोति, “तदिज्ञानाथं सरुरमेवाभिगच्छेत्‌ समि- G q ° त्पाणिः, प्रोवाच arawat ब्रह्मविद्याम्‌, afefsraree” द्व्याद्यागचुतयः, “ayfsawe, wary aa” इत्धा- दौनि quifa. रति सजयोयेथाकयद्धिप्मपञ्चमिश्यात्ववि- षयलेन मयने च खारस्य भक्ग दत्यमिपरेत्योक् Tafa. ब्रह्यात्मेक्मिति, आत्मैकल्वविद्ाप्रतिपत्तथे स्वे Fer अआारग्बन्त इति त्वयेवोक्रेरिति भावः. श्रमिसस्थिसुदारष- seed कल्यितमेरेति, तद्धौः- ग्रहमात्मेक्यधोः, भेदाभाव- श्यामेदलादिति भावः. तदिवारेति, तेनेत्यथेः, afafa- तिशष. श्रय वा, तदिति, तिन्‌ तेनेति शेषः, तिन्नित्य- ८१५ ख्य रेका इत्यथः. यदि प्रपश्चमिश्याल्मेव ब्रह्मात्मकं टात्‌ श्यादिवाद्विरयः, न च तथा ब्रूमः, किन्तु भेद- मिथ्यालन्नानाधोनं ब्रह्मात्मक्यन्नानमिति, तच च माध्य- faaa मदमिश्याल्ाक्गेकारेऽपि नोवब्रह्मणोरपि मिथ्या लाक्गौकारोण तदेक्यानङ्गौकारात्‌ तेन विवादो asa CHUTES यच्चेति. तदपौति, कल्पिताकारशयून्यवमि- त्यः. सामान्येति, waft विषयोहृतमित्यथंः . qreagata, धर्भिश्नानाविषयय्येत्ययंः . मिथ्यात्व इति, ्रकारद्यन्यत्वमाकाराभावः, श्राकारश्यून्खत्मिश्ाल्माका- राभावाभावः, सचाकार एव वा तत्छमनियतधर्मो वा, wa: ८७६५ कर्पिताकारश॒न्यतलरष्य fara कश्िताकारख्य सत्यता ( 22) GG » 6 Bee इ € . 8 चणडमारते स्यादित्यथेः. तज हेतुमार सादहित्ेति . सदग्ैः-विरोधः, गोत्वा ्रल्लयो विरोधेऽपि नान्यतराभावे श्रन्यतरसत्नमिति away, wants, गोलवाश्चलयोः we- राभावव्याणत्वादिरोधः, भावाभावयोख्ु aa इति भावः. ननु खतो विरोधेऽ्न्यतर श्वे इतराभावनियमोऽस्त्‌, ्रन्य- तराभावे इतरषत्वनियमः कुत इत्यज्राइ परस्यर विरोध दति, wa परस्परविरोधपदेन परस्पराभावात्मकलवं विव- fad, जयो स्खाभाविको विरोधः तयोरन्यतर त्सव वक्तव्यम्‌, अन्यथा घटाभावोनास्तोल्यक्ते चटायिप्रहृतन्तिने खात्‌, “A नञनौ प्रङृतमथे सचयत” दति ताग्तिकव्यवडार- चो च्छियेतेति भावः . दूषणन्तरमाइ यदौति , कल्पिता कारराडहित्यनिटृत्तिरिति, afar स्नानेन तदितरकख्पिताकार निटन्तावपि तद मिटन्तसुक्यक्रिरिति भावः. यदिकशिताकाररादिद्यं तज्निटन्तिरिति पाटः, तदा कल्िताकारराहित्यमिति tant fata, afe- afa:-vaquig निटत्तिः, afearncafeeanrfaar afaeta: कथं स्यात्‌, were निदृन्िरपि कच्िता- कारराहित्यविश्रेषः, sag afeafa ane, कल्पि- aatea शूप्रतियो गिकलं वक्रव्यम्‌, तश्च व्याहतम्‌, श्रतः हृत्छुप्पञ्चनिटन्तिखरूपमेव कथं स्यादिल्ययेः . मनु कल्तिता- area मिश्यालेऽपि न तन्निटृन्तर्मि्यालं, “विभेद- RAMA” इत्यादिना मोखदशायां भ्रमाभावावगमादिति ९९० 4th fertrerai: | (eR ) ute afamacawata श्रतलानश्नमिश्या, यदि च रादित्यस्य खरूपाम्तभवि जिन्नास्यला तुपपन्तेः तदडिभवि ₹ सत्वे ्रदेतहानेर्मिंथ्यालमनुमन्यसे ; afe svefae- aia खरूपान्तभवि साध्यत्ानुपपन्तेः तददिभिवि are सल्यले श्रदैतहामेरमिंच्यात्मलुमन्यख, श्ाननिवर्व्यलाभावात्‌ कथमिथ्यालन्निटन्तेरिति चेत्‌, अ्रसाध्यत्वादेतडा निप्रसङ्गाभ्यां कथं सत्यत्व, तदं किं ga इति चेत्‌, श्रयतामयमुपदे शः, परस्थशब्याइतवे दिकमाध्यमिकमतदयाशां विदायान्यतर- सिल्लेव टप्नोभव . सतः- ब्रह्मणः. wan विशेष ga मित्यनेन gfeaarantefia:, ददानो ममाद्यविद्ान्ध- कारितमित्यनेन सुचितव्याघातः yaa. तचा विद्ाखअ्जयलं areas च faafad, तजा्रयलस्वितोव्याघातद दानं प्रदश्वेते . feaug ब्रह्मजिन्नास्यमुत श्एद्धमिति विकख्ष्याद्यं दूषयति किञ्चेति. तथा प्रकाशेति, wofyfafie- भरकाशस्येत्य्थः, श्रजशाएएद्धिरेव वेदितब्धाकार इति faafe- तम्‌, sae उपदहिते उपधाना तिरि क्रधमेविगेष इति मेदः. प्रागेवेति, श्रविद्ाविगििष्टम्रतोतेरनादिलादिति भावः. कथसेति, श्रणद्धेभिश्यालादिति भावः. दामदर्वौकरः दामाधिष्ठानकदर्वोकरः. भ्रान्त्यन्तरेति, निवतेकथरमस्या- निटन्तेरिति भावः. श्रात्यन्तिकलयाषिद्धेरिति, निदटन्तरिति गरेषः . तन्निवर्तकं तच्वन्ञानान्तरमस्वित्याह तदिलाप- केति, सत्यमिष्यालविकण्यक्ोभा दिनेत्य्ंः . wea, 10 (8 ) चर्मायते ८९० श्रादिश्ष्देम प्रतियोगिमाचद्ेतुकविमाशादिविंवकितः, अ विद्याविशिष्टश्ञानस्या विरोधान्न मिवतेकतेत्यपि बोध्यम्‌ . नित्यणएद्ध मित्यनेन सूचितं area दध्रयितुं दितौयङश्य- मा्ङते Weel fa, जिन्नासोवे fenafararaaea? . दूषयति जिन्नास्यमपौति . wage जिश्नास्यत्वपद्चे aw ९.२५ श्नानविषयत्वषम्भवेऽपि फलशाभावाच्निन्नारागोपपद्चत Ta ज्रम्‌, UA तु श्नानविषयलम््ल्येवायोग्यत्ात्‌ fame- लन्लोपपद्यत इत्यभिप्रायेण श्पौति. ननु we ब्रहम जिश्चास्यमित्य् श्रद्धस्येव्यमाणश्नान विषयत्वं नाभिमतम्‌, किन्तु ययाशाखायां चन्दरभम्बन्धाभावेऽपि तत्म्बन्धभ्रमाच्छा- ८३० खायां चन्द्रमा Tay शाखा चन्द्रस्योपलष्वण, तथा fang- ज्जिन्नास्यमित्यज्रपौग्यमाणं श्ानसुपश्शच्णमेवेति wea शाखेति. कथमिति, दृष्टान्ताथे दुष्टान्तोपादानं, यथा TSA शाखालच्णोपलच्णजन्यन्नान विषयतामन्तरेए नोप- Bes, तयादार्टान्तिकेऽपो माणचन्चानशच्णोपलसणाधौीन- ९३१५ श्चानतिषयतामन्तरोए नोपलच्छनमिल्यर्थः . तक्रयक्रदोषः sugaseafe:. सोऽपोति, सः-उपलच्चणापौनः, सत्थमिथ्या विभागमन्तरणए तद धोनश्चामविषयतामाचेणोप- लच्यत्वसंभवादिति भावः, उपलकच्णाधौ नबोधविषयतवस्य भ्राग्धन्तर सिद्धवे तदभ्नमविषयताथा रपि भ्रमान्तरसिद्धता € ४ ° वा्येत्यनवस्धास्यादि ति खथमेव खवेद्यताया भरम Caw. fanaa, खूबे्ताया भ्रमविषयते स्वे्ल- C8 < Xo eS ९६० रित्मैयश्छन्धः | | ( ® ) ङूपवेद्यमिथ्यालमन्तरेण भान्तित्ायोगेन खबेद्यत्वाभावे उपलखणतवेनाभिमतन्ञानस्यो पणचणल्वासंभवात्‌ वेदान्त वाक्यानासुपलच्णोग्रतन्नानजनकत्मपि न संभवतौति कथ्धिदप्याबेद कलत्वाभावात्‌, श्रावेद कलेऽपि फलौग्वतज्ञानस्य भरमलाच् न तच््नावेदकलवं Grade: . arfafagurfa- भासिकसखविषयत्वमादायेव उपणललएा भौनन्नानविषयलसषभ- वेनो पलचएलेनाभिमतन्ानविषयलस्छेव प्रातिभाखिकस्य ay शक्यतया उपलचणपर्वावलम्बननेष्याख्यमित्याइ उपलकलफेति. wigan भरान्तिरित्यनन्तरमसत्यश्चेति यदि पाटः तदा WT तत्वरूपस्य््रानभ्यपगमादित्यख Tee केनापि मिथ्यार्यनासंसपर््ादिति भावः, भान्तिरसत्यसेत्यस्यलसत्यते- ऽपि भ्रान्तिलादोष इत्यथः. यदा खसमानसन्ताकं यज्जानं तदिषयत्मेव जडता दि प्रयोजकमित्यसत्यशचेत्यस्य भावः. खबेद्यताया भरान्तिरित्यचोत्तरं विणोनमित्यादि, श्रसत्य- चेत्यो तरमु पलचफेति . किमर्थेति, श्द्यतिरोकेष्ण विद्या- निदन्तेरभावादिति भावः. way बरह्यामेदार्थाजिश्नाषा “mg Az aga भवतौति ब्ह्यामेद स्यापि फलतया प्रति- पादनादिति awe न्तत इति, श्रभेदस्य नित्य सिद्ध- तया साध्यलायो गान्त्छाथ्यतोक्रिरपि इद्धाबेव पर्यश्यति, सापि चेन्नित्या वथेमेबेति भावः. तद्ध्यवसायेनेति, इद्धताध्यवसायेनापि श्ठद्धिसिद्यय॑न भवितव्यमित्यर्थः . ्रारोपिताणटङ्धौति, fiancee यषः, (eq) चद्छमादते नित्यशद्यष्यवसायेसति प्रतौयमानकटे(क)लादिरूपाशद्ध fa- ९९१५ थालन्नानेम्‌ साधनानुष्टानेन तज्िटन्तस्ाफष्यमिति भाव < ४ ok | frag: wawarentitamegray म विरोध इति सदृष्टान्त wee उपरक्त दति. ब्रह्माण्येवेति, “तदिद विविधङ्तकंकस्कक खित'*मिति भायेण तथावगमादिति भावः. छक्तिरजतादौ पराभिमतश्भिश्याल मभ्यूपगम्य श्रवि- शेषात्परोचखलेऽपि तदापादनमभिपरत्याभ्यपगमा दिव्युक्षम्‌ . अमाद्याधारतयेति, wie wea wary: आदि गशब्दन तत्कायसुखद्‌ःखशोकमो हारिः . श्रस्मदभिमता- इएद्याश्रयवेनायम्दृष्टान्त care न तथेति . सखात्मनोति, Czy ABUTS स्विषयत्वादुकष . aay खविषयले न तात्य, किन्तु श्रारोपाञ्रयत्वमाजे, शअन्यविषयारो षस्यापि दोषलात्‌, SITE सविषयलाद्रागस्य च प्ररतलाद्राग- मध्यस्यतोत्युक्रम्‌, श्रन्यारोपस्टापि दोषलात्‌ . एवं म्रमरूपा- Weary दृष्टान्तवेषम्यसुक्षम्‌, ददानौन्तदश्गगेशत्यापि बेषम्यमाइ नचतत्कदेक इति, wanes इति दृष्टान्ता . ान्तिरूपाश्द्धिसत्यपि न शत्यास्यशटद्धिविरोधिनौयुक्, तहितददेवमरशतेऽपि शद्यण्द्योरविरोध एवा स्लित्यजाइ इहत्विति. खदोषेरेति, श्रविधये्यथेः, इ्यमघेकाऽशद्धि- रिग्थभिप्रायेए खदोषेणेत्युक्ष, यद्यप्यविद्यास्फरिकशौ हिल्य- वदारोपिता, आरोयदोषत्वेन mufe प्रषच्नयाम दति चोकं, तथाप्यारोपदेतुलेनेव दोषलमिति भावः, षमाज्रय- €< ° <<. १ ® © @ दितोयसख्छन्धः। (ee ) लक्लजोवेश्वररूपाभ्वाम्‌, किन्तु खरूपेणवेत्यभिप्रायेण खमे वेत्युक्त, भाग्धादोल्यादिशब्देनाविध्ा गद्यते. विचारनैष्याष्यमिति, स्वाभावेऽसत्वनियमादसतखनि- टृत्ययोगादिति विवचितम्‌ . तन्निवतेनमिति, भ॑मसत्व- गोचरभममिवतेनमिव्ययंः . wsaqafa, arya मिथ्याले पुमर्निरषमोयाभावानेष्फाद्यम्‌, तत्सत्वभ्ना म्निर- waa सतौव भातौ ति चेदनवस्येव्यथेः. यदा च्रारो- पिताश्एद्धौति भावप्रधामोनिदं प्र, भ्रारोपविषधलमिति धावत्‌ . श्रारोपेति, श्रारोप्याश्टद्धिलादिति भावः. उपरक्र-रक्रिमारोपविषये . परारोप्यदोषलेनेति, दोषा- रो पविषयलनेत्यथेः. स्वरूपेति, श्एद्धेस्खरूपगतत्वाल विरोध इति भावः. तस्य-ब्रहमणः, तद्धावः-गोवेश्वर भावः. जोबेश्वरभावयोरपि करतलात्‌ कल्यकाकरा- भावाच्च AB खयमेव wean वक्रव्यम्‌, aay बरह्मणो शान्तिर निवार्थंति भावः. ईश्वरस्य ewyar- त्तजापि भरमोऽनुपपन्न care कथमिति. waa भावौ चानुपपन्नाविव्याइ कथश्चेति, सवेश्ः-ई्रः, wit- लवः. Gucata, श्टद्धिर्मित्याऽभित्याबेति fana दितौयकनल्य दूत्यः. नाद्य cara वेराग्योपरे शवेयथ्थं ९१००५ हेतुः, तज Bafta. Panta, बन्धमो- चयोरिति . व्युत्क्रमतेति, शद्धेविनाओे संखारोत्यानात्‌ wfgara च विरोधेन संषारासंभवादिति भावः. (ec) awmATAA Sachets, सत्थले warerte:, faa saga, गहि मिथ्यावस्वखहमानो भुमुचुर्मि्योत्‌पाद नार्थं १०९० श्रवणादौप्रवतत दति भावः. ननु अ्रनित्यशरहद्धियोगिनो- निव्यशद्धियो गिनखजिन्ञास्यतायाः सिद्धान्ते सम्यनात्क- यमय विकश्पश्छोभते, तचा यद्यपौति, श्रा्चयभेदा- च्छ दाद्योनेविरोधः, साध्यवेनाभिमत weeds त्वाश्चसाध्यलविरोधः, सत्यलान्ञमिष्यालप्रय॒क्रजिश्नास्यल- १०२५ विरोधः. श्रग्रेषविग्ेषशन्यतानाद्यविद्यान्धकारितलाभ्यां जिन्नाख्यलस्य व्याघातं प्रकारान्तरेण दश्यति उदारे- त्यादिना. मराचो-वेदिकौ . arma कथमजिन्नास्य- तेत्यचार TAU ति . तत्तस्या वश्याभावेऽपि कल्ित- WAT ARIAS TA पयोगिग्धताराधनाराधकतदिष्टपरि- १०२० Masa तदभावेऽपि ध्यानादेः पुण्तोयंखानादि- वददृष्टायेत्वसंभवाखच कथं agm न जिन्ञास्यत्मिति WEA कल्त्ितेति, सावद्य दौत्यादि शब्देन फशप्रदा- नोपयोगिदथादिद्यणणन्तरं ग्रद्यते , सर्वैरिति, तथा तज न व्यावहारिकं सशर्व॑द््यमिति भावः. भ्विेषा- १०९५. दिति, कंचित्‌ ब्रह्मण एवानभ्युपगमादिति भावः. महत्वं fa प्रामाणिकल्रम्‌ उतप्राचुयम्‌, नाद्द्त्याह सर्वेषामिति, स्वँ aia इति हियुष्माभिरिव्यते, सवस्य मिथ्यालाङ्गोकारात्‌ ; ततञ्चयश्मन्मते कस्या पितच्व- द्भिललकचफमदत्वं न सिष्यतोत्यथेः, wena १ © 2 ° fertorerar 1 (€ ) तत्वायौपदेशिलं गदते, acfafia म प्रामाणिकलं, भरान्तष्या पिप्रामाणिकते wat रजतभ्रमवतोऽपि प्रामा- । शिकला पत्तेरिति भावः. न दितो इत्याह प्राचे सेति. यदौति, चथा तौ थादिरेवयेश्वरः प्रसाश्चः, तथा यदौश्वरसेवयान्यः Waren स्यान्तौर्या दि त्धतत्यथेः . १०११५ क्रियेति, रयङ्मंमोमां साटृत्तिकारा न्तरपच्चः, विनष्ट- ९०४० मपि कमं कालान्तरे फणश्नमयतो ति खभावः, अरव्यवदहि- तोत्तरकाले यथा कायौत्पाद्‌कलं केषाित्छभाव इति तेषामाशयः. शक्रिरिति भहपच्चः . श्रपूवंमिति गरोः. नैगम इति, “ख एवेनश्रूतिङ्गमयति, a एनमग्मौतः म्रोणाति, cud बहघाजातश्नायमानं विश्व॑विभतिं भुवनस्यनाभिः, तदे वाभ्रिसद्वायुसतशसूयस्तदु चश्मा, ख वा एषमहानज श्रात्मान्नादोवख्दान” इत्यादि रतिभिः “qua च ततः कामाग्मयेव विदितान्‌ हिताम्‌, we fe wana मोक्ता ख प्रभुरेव चेत्यादि खतिभिः "फलमत उपपत्तेरित्यादिष्नेः “फणसंबिभत्छया कर्मभिरात्मानं पिपरोषन्ति स्प्रोतोऽलंफलशाये"व्यादि- द्र मि(वि)डमाव्यकारादि मरर्षिंवचनेख ईश्वरस्टेव फलप्रद- तल्ावगमादिति भावः. भाखकरादिमतेऽपि जिक्षासानुप- पतन्तिमाइ उक्तेति, भेदाभेदवा दित्नानेकाम्तिकलवादि- लात्‌ जेनगन्धिलं, ब्रह्मणएस्सवंश्ञलात्‌ तद भिन्नजौ वस्यापि winaa विदिताबिदिताकारमेदाभावाख्िन्नाषा म (८० ) चग्हमारते संभवति, ब्रह्मणोनित्यशद्धते तदमिन्लश्यापि ae ` नित्यसुक्रलात्तदर्था जिक्ञाखा न सभवति, Maree तदभिन्नस्य ब्रह्मणोऽणगश्टद्धत्वात्‌ “खरचणेऽप्यशक्रष्ये"ति- १०५५ न्यायाज्निन्ञाख्यता न संभवतोत्यादि zeufaae: . दति श्रौवाधुशङ्गुलतिलकञ्नोनिवासाचाेपादसेवासमधिगत- परावरतत्चयायाक्येन तदेकदेवतेन तश्चर णपरि चर णएपरायणेन तप्र सादणबमहाचार्यापरमामधेयेन रामानुजदासेन विररितायां शतदूषणोव्याख्या्यां चण्डमार्ताख्यायां जिन्ञासानिरूपण्नाम दितोयस्छन्धः ॥ Padumawati, Faso. 1-4 @ 2/ és és = 2400 Rs. 8 ^) 2९३१९ Parvan, (Text) Fasc. 1-5 @ /6/ each ... | ५३ dee 3 = 14 Prakrita-Paingalam, Fasc. 1-7 @ /6/ each ॐ] ke Risa a ॐ ` BS Prithiviraj Rasa, (Text) Part 11, Fasc. 1-6 @ /6/ each we "चः 14 ` 019 _ (English) Part II, Fasc. 1 ॐ ais ee JY Prakrta Laksanam, (Text) Fasc.1 ... 1 8 ` Paracgara Smrti, (Text) Vol. I, Fasc. 1-8; Vol. IJ, Faso, 1-6; Vol. III Fasc. 1-6 @ /6/ each he 29 8 Paracara, Institutes of (English) =... ; = 4.9 149 Prabandhacintamani (English) Fasc. 1-3 @ /12/ each ५७ 2 4 *Sama Véda Samhita, (Text) Vols. I, Fasc. 5-10; II, 1-6; ITI, 1-7 गए, 1-6; ए, 1-8, @ /6/ each Fase ; 12 ¢ Sankhya 8०४९४ Vrtti, (Text) Fasc. 1-4 @ /6/ each व Fy eee च itto (English) Fasc. 1-3 @ /12/ each + = 4 raddhakriya Kaumndi, Fasc. ' an ठ. 6 8९०४४. Samhita, (Eng.) Fasc. 1 @ /12/ ; Fp --22 *Taittereya Samhita, (Text) Fasc. 14-45 @ /6/ each + , 19 0 Tandya Brahmana, (Text) Fasc. 1-19 @ /6/ each 7 2 Tattva Cintamani, (Text) Vol. I, Fasc. 1-9, Vol. II, Fase. 1-10 Vol. III, Fase. 1-2, Vol. IV, Fase. 1, Vol. ४, Fasc. 1-5, Part 1V, Vol. 711, - | Fasc. 1-12 @ /6/ each 1 Trikanda-Mandanam, (116४) Fasc. 1-2 @ /6/ =... ६१ a Tul’si Sat’sai, (Text) Fasc. 1-5 @ /6/ each एत ९ Upamita-bhava-prapanca-kath’ (Text) Fasc. 1-5 @ /6/ each Uvasagadasao, (Text and English) Fasc. 1-6 @ /12/ Varaha Purana, (Text) Fasc. 1-14 @ /6/ each Varsa Krya Kaumndi, Fasc. 1-6 @ /6/ ; ®Vayu Purana, (Text) Vol. I, Fasc, 2-6; Vol. II, Fasc. 1-7, @ /6 each as Vidhons Pariguta Fasc. I Visnn Smrti, (Text) Fasc. 1-2 @ /6/ each ot ~ Vivadaratnakara, (Text) Fasc. 1-7 @ /6/ each ... de : £ &¶ च> aH kh — > ¢ 64 £ € @& ४ र Vrhannaradiya Purana, (Text) Fasc. 1-6 @ /6/ Vrbat Svayambhi Purana, Fase. 1-6 = + क न्ह Tibetan Series ट Pag-Sam ‘I'hi 8119, Fase. 1-4 @ 1/ each । Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fasc. 1-3; Vol. III, Fase. 1-5 @ 1/ each ... » 13 0 ( Rtogs brjod dpag (६011 8119 (110. & Sans.) Vol, I, Fasc, 1-5; Vol. II Fase. 1-5 @ 1/ each < ००७ » 10 0 | 1201८ and Persian Series - *Alamgirnamah, with Index, (Text) Fasc. 1-13 @ /6/ each... Al-Muqaddasi (English) Vol. I, Fase.1-3 @ /12/ ` Ain-i-Akbari, (Text) Fasc. 1-22 @ 1/ each ^ Ditto (English) Vol. I, Fasc, 1-7, Vol. II, Fase. 1-5, Vol, III Fasc. 1-5, @ 1/12/ each a 2 Akbarnimah, with Index, (Text) Fasc. 1-37 @1/each... | 37 Ditto English Fasc, 1-8 @ 1/ each ve ५६ कना. 7 1 + me 4 eee 2 2 9 — "2४ ६4 # © ष्ट oe Arabic Bibliography, by Dr. A. Sprenger Badshahnamah, with Index, (Text) Fasc. 1-19 @ /6/ each... ®atalogue of Arabic Books and Maunscripts.., Catalogue of the Persian Books and Manuscripts in the Library of -the | ~ Asiatic Society of Bengal. Fasc. 1-3 @ 1/ each 3 Dictionary of Arabic Technical Terms, and Appendix, Fasc, 1-21 @ 1/ eac er BE 0 * Warhang-i-Rashidi, (Text) Fasc. 1-14 @ 1/ each 4 Q - Bist -Tisi, or, Tusy’s list of Shy’ah Books, (Text) Fasc. 1-4 @ /12/ ॥ ac १९४ ०५२. ` -3 अ -80-8))80 of Waqidi, (Text) Fasc. 1-9 @ /6/ each ,,, ie | Ditto - of Azadi, (Text) Fasc. 1-4 @ /6/ each ... rie | {) 4 \ ce Haft Asman, History of the Persian Masnawi, (Text) Fase, 1 History of the’Caliphs, (English) Fasc, 1-6 @ /12/ each Iqbalnamah-i-Jahangiri, (Text) Fasc. 1-3 @ /6/ each whe न, Isabah, with Supplement, (Text) 51 Fasc. @ /12/ each ve 38 | Maasir-ul-Umara, Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-9; Vol. III, 1-10 _ Index to Vol. I, Fasc. 10-11; Index to Vol. IT], Fasc, 11-12 2s Index to Vol. II, Fasc. 10-12 @ /6/ each भ ०७१ 18 2 । Maghasi of Waqidi, (Text) Fasc. 1-5 @ /6/ each - क 1 4 ] ड _* The other Fasciculi of these worke are out of atock, and complete १ व ethno ats “supplied Digitized by O08 < ~ 2. N.B,—All Cheques, Money Orders, &c., must be made payable to the ५ Asiatic Society,” only | R -Muntakhabu-t-Tawarikh, (English) Vol. I, Faso. 1-7; Vol. II, Fasc . Asiatic Researcues. Vol. VII, Vols. XI and XVII, and Vols. XIX । . JouRNAL of the Asiatic Society for 1848 (12), 1844 (12), 1845 (12), 1846 Muntakhabu-t*Tawarikh, (Text) Fasc. 1-15 @ /6 each ... 1-5 and 3 Indexes; Vol. 111, Fasc. 1 @ /12/ each vie sos Ge Muntakhabn-l-Lubab, (Text) Fase. 1-19 @ /6/ each A's ‘om Ma’asir-i-’Alamgiri, (Text), Fasc. 1-6 @ /6/ each ded ou Nukhbatu-l-Fikr, (Text) Fase. 1 cag Nizami’s Khiradnamah-i-Iskandari, (Text) Fasc. 1-2 @ /12/ each Riyazu-s-Salatin, (Text) Fasc. 1-5 @ /6/ each ... $ Ditto Ditto (English) Fasc. I-3 ००७ cok Tabaqat-i-Nagiri, (Text) Fasc. 1-5 @ /6/ each ... ॐ १९. Ditto UPnglish) Fasc. 1-14 @ /12/ each is vee Ditto । Tarikh-i-Firiz Shahi of Ziyau-d-din Barni (Text) Fasc. 1-7 @ /6/ each... T'arikh-i-Firizshahi, of Shams-i-Siraj Aif, (Text) Fasc. 1-6 @ /6/ each... Ten Ancient Arabic Poems, Fasc. 1-2 @ 1/8/ each ४ = Wis o Ramin, (Text) Fasc. 1-5 @ /6/ each a न Zafarnamah, Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-8 @ /6/ each Tuznk-i-Jahangiri, (Hng.) Fase..1 = =... ०४ ग्ग 4814116 SOCIETY’S PUBLICATIONS. and xx @ 10, each eee 2 Procerpin6s of the Asiatic Society from 1865 to 1869 (incl.) @ /6/ per — No.; and from 1870 to date @ /8/ per No (5), 1847 (12), 1848 (12), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1878 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1883 (5), 1884 (6), 1885 (6), 886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8) 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7)*& 1901 (7), @ 1/8 per No. to Members and @ 2/ per No. to — Non-Members | N.B.—The figures enclosed in brackets give the nwmber of Nos. in each 101४) = 4, Centenary Review of the Researches of the Society from 1784-1883 A sketch of the Turki language as spoken in Hastern Turkistan, by R. 8. Shaw (Extra No., J.A.8.B., 1878) bu Theobald’s Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J.A.8.B., 1868) ~ Catalogue of Mammals and Birds of Burmah, by 9. Blytk (08 No., J.A.8.B., 1875) | - Introduction to the Maithili Language of North Bihar, by 6. 4 Grierson, Part 11, .Chrestomathy and Vocabulary (Hxtra No., । J.A.S.B., 1882) +e {र सु ae ‘nm । 8, Anis-ul*Musharrabin ... aye pa ies > 6. Catalogue of Fossil Vertebrata tee 7. Catalogue of the Library of the Asiatic Society, Bengal, by W. A. Bion ; 8. Inayah, a Commentary on the Hidayah, Vols. II and LV, @.16/ each,.. 3: 9. Jawamlu-l-’ilm ir-riyazi, 168 pages with 17 plates, 4to. Part I + eee 10. Khizanatu-l-’ilm ves ४ Bok -11. Mahabharata, Vols. III and IV, @20/each .. : 12. Moore and Hewitson’s Descriptions of New Indian Lepidoptera, — Parts I-III, with 8 coloured Plates, 4to.@6/each = ,,, ee t. 18. Sharaya-ool-Islam ; ५०७ arr) Sia 14. Tibetan Dictionary, by Csoma de इ 6166 * ae an 15. Ditto Grammar sae ०५७ हि 16. 8९९९० 08, Parts I & II @ 1/8/ th ie र tl 17, A descriptive catalogue of the paintings, statues, &c., in the rooms of — the Asiatic Society of Bengal by 6, ए. Wilson... aud ४. 18, Memoir on maps illustrating the Ancient Geography of Kasmir by M A Stein, Ph D Jl Extra N 0, 2 of 1899 ere . १११. > “ih Notices of Sanskrit Manuscripts, Fasc.1-29 @1/each ,., त ग Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra ` 12-2403. ` Books are supplied by V.-P.P | , प [1 Digitized by G O Og le ’ „३ तै KB. -#* च, | <-> COLLEGE a> 2 Ino {5 2if ^ १) कि 8 ee Ey 4 (या Ree i 9 = * १214 Ord bE 04 CoLLecr ION OF Dr IENTAL WorKS क PUBLISHED BY ‘THI ASIATIC SOCIETY OF BENGAL. y + ` ` New 8४४1108, No. 1098. Bot WN rage! 1214 Serrrerrrryrrrercs ont Nee 12.1217421114 | - === 1.1 aD “=> MUSEUM ASIATIC SOCIETY CALCUTTA © = ८ inthe शतदूषणो । 1/9 ४ (aoa 11 tad CATADUSANI BY ORIMAN-NIGAMANTA-MAHA-DECIKA WITH THE COMMENTARY ENTITLED CANDAMAMT = BY CRIMAN-MAHA-CARYA. EDITED BY : HonovrasLy P. Ananpacuartu VipyAvinon VicARADA, Ma: 5 Rat Bawapor, 6.1.४8. &¢ VOL. I, FASCICULUS II CALCUTTA: ` ~ PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHE! BY THE ASIATIC SOCIETY, 57, PARK ६१५८४४१ ee 1904, - = = —_ all “Digitized by Googles LIST OF BUOKS FOR SALE AT THE LIBRARY OF THE fisIaTIC OCIETY . OF 9 ENGAL, _ No. 57, PARK STREET, CALCUTY?A, AND OBTAINABLE FROM THE SOCIETY’S AGENTS, Mr. BERNARD QUARITCH, 15, Priccapitty, Lonpon, W., anv Mr. 0110 Harrassowitz, Booxserter, Leiezic, Germany, शि "+ भ Complete copies of those works marked with an asterisk * cannot be supplied—some of the Fascicult being out of stock. BIBLIOTHECA INDICA. : | Sanskrit Series. Advaita Brahma Siddhi, (Text) Fasc. 1-4 @ /6/each =... Re. 1. >6: । Advaitachinta Kaustubhe, Fasc. 1-2 San aes ae 9. ` *Acni Purana, (Text) Fase. 4-14 @ /6/ each ... sed » 4 2 Aitaréya Brahmana, Vol. I, Fasc. 1-5 and Vol. II, Fase. 1-5; Vol. III, _ Fasc. 1-5, Vol. 1 ए, Fasc. 1-5 @ /6/ _ = ee 0 1 8 Ann Bhisyam, (Text) Fasc. 2-5 @ /6/ 68९0 = ,,* a ee | 8 Aphorisms of Sandilya, (English) Fasc. 1 35 is ०» OF ` ऋ Astasahasrika Prajiaparamita, (Text) Fasc. 1-6 @ /6/ each धनन 4 Acvavaidyaka, (Text) Fasc. 1-5 @ /6/each _ ,.. ह च Avadina Kalpalata, (Sans. and १110९80) Vol. I, Fasc.2 5; Vol. Il. Fase. | 1-5 @ 1/ each ध Ae mn १८ ar 39 0 Bala Bhatti, Vol. I, Fasc. 1 ae ७९ ९१ ie ore 6. Baudhayana Sranta Sutra, Fase. 1-2 @ /6/ each ००५ 3०. . 9. ` चा *Bhamati, (Text) Fasc. 4-8 @ /6/ each ase wee a. आ Bhatta Dipika Vol. 1, Fasc. 1-4 ४ +” ‘se xa ek 8 Brhaddévata (Text) Fasc. 1-4 @ /6/ each es ee >) 8 Brhaddharma Purana, (Text) Fasc. 1-6 @ /6/ eac ie 4 Bodhicaryavatara of Cantidevi, Fasc. 1-2 ०७७ ००७ --. "0 3 Catadusani, Fasc, 1 77 ५५१ wane ese eee 0 6 Catalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2/ each ५. 0 Qatapatha Brahmana, Vol. I, Fasc. 1-7; Vol. IIT, Fasc. 1-4 te Qatasahasrika-prajnaparamita (Text) Part I, Fase. 1-7-@ /6/ each... 2 10 *Caturvarga Chintamani (Text) Vols. II, 1-25; 111. Part I, Fasc. 1-18. Part II, Fasc. 1-10 @ /6/ each; Vol IV, Fasc. 1 sae wa 20 4 Qlokavartika, (English) Fasc. 1-4 ... द ०९ > 9 a *Qrauta Sutra of Apastamba, (Text) Fasc. 4-17 @ /6/ each स+ ` 4 Ditto . Qankhiyana,(Text) Vol. I, Fasc. 1-7; Vol. I, Fasc. : 1-4; Vol. III, Fasc. 1-4 @ /6/ each; Vol 4, Fasc. 1 २ eck 0 ४ Ori Bhashyam, (Text) 88९, 1-8 @ /6/each == „^. ra व 2. Dan Kriya Kaumudi, Fasc. 1-2... it ०५. = 0 12 Gadadhara Paddhati Kalasara, Vol I, Fasc. 1-6... भि cae 4 Kala Madhava, (Text) Fasc. 1-4 @ /6/ each = (= ~ 8 Kala Viveka, Fasc. 1-6 ... wai ae | 4 Katantra, (Text) Fasc. 1-6 @ /12/ each ध „ 4 8 Katha Sarit Sagara, (English) Fasc. 1-14 @ /12/ each ` . 10 8 Karma Purana, (Text) Fasc. 1-9 @ /6/ each =... re et 6 Lalita-Vistara, (English) Fase. 1-3 @ /12/ each a oe ४ ~ ह Madana Parijata, (Text) Fasc. 1-11 @ /6/ each... ४६ न 2 _ Maha-bhisya-pradipodySta, (Text) Faso. 1-9 & Vol. II, Fasc. 1-11 @ /6/ > ‘ rd each ०५३ ०४० eee ००* क्‌ ee । १.५] Manutika Saygraha, (Text) Fasc. 1-3 @ /6/ each .. >. क Markandéya Purana, (English) Fasc. 1-8 @ /12 each . 9 - 9 0 *Mimarmea Darcana, (Text) Fasc. 7-19 @ /6/ each bye ˆ, + ae | Nyayavartika, (Text) Fasc. 1-6 @ /6/ Se + teas +" 2 | *Nirukta, (Text) Vol. IIJ, Fasc? 1-6; Vol. IV, Faso. 1-8 @ /6/ each ,,, 5 4 | Nityacarapaddhati Faso. 1-7 (Text) @ /6/ 41 द ००० > ae | Nityacarapradiph Fase. 1-4 “eae eee eee eee 1 Y 8 Nyayabindutika, (Text) ... ise de ea i, OVE ५ रजन Nyaya 8११९7 1811 Prakarana (Text) Vol. I, Fasc. 1-6 Vol. LI, Fasc. 1-3 @ 1-3 @ /6/ each 3 +i ian ws a श Digitized-by Google + = 49 JAN 2.1905 CAMBRIngE, wA% ae: | | RR ९१५ दृानामपरिभितानाेदवासनानाङ्तिपयकाशसाध्याविश्द- ९.९१ ९९५४ ्रत्ययादिमूलाल्यो यस्तमादेतवा सनया निरसितुमश्रक्धलात्‌ ; किञ्च awert सति तददिषयभावनया तदिपरोतवासना निरास, तज्िरासे च तत्वन्नानभिति मिथस्सं्रयस्ष्यात्‌, azar: “sq सति विज्ञाने वाना तु निर- स्यते । निर स्तवाषनस्येव विज्ञानमिति दुर्भणम्‌ a” इति, अनुत्पन्न एव तच्वश्नाने शरवएममननिदिष्याखनेः कमा- तज्निराख इति चेत्‌, किन्तानि तत्लगोचराण्ि, उता तत्रगो चराणि, पूर्वं विपरौतवाषनायां सत्यान्तेषामण्यलु- afata, उत्तर जातत्लवाषनया कंथन्त्वज्ञानोत्पन्ति- प्रतिबन्धकवासनानिरसः; तथाच “सागरङ्गन्तुकामस्य हिमवद्गमनोपमम्‌ ।' इति न्यायः, किञ्चाभेदशन्नाने fag भेदवासनानिराश्य fainter, तदसिद्धौ ठु त्मति- पश्चवासनाभिरासाभिशाषानुत्थानम्‌, न इभेदशन्नानप्रतौति- रभेदप्रतीतिमन्तरेण स्यात्‌, न च प्रतौतौ तु वैशथ्यावैश- ९२० दयादिवेषम्यन्यया AH शक्यम्‌, BAS ब्रह्मखङ्पाय- माणस्य स्व॑देकरूपलात्‌, विशेषय च भेदप्रतोतिल- प्रसङ्गात्‌, ग च व्यावहारिकभेदोऽजास्तोति वाच्यम्‌, भेद- वाखमाभिरासद्ारेणाभेदयस्य परमाथ विषयलात्‌, wit म भेदवाखनानिरासदारेण अ्रवणादिज्रयस्य दभेनोपकारकल- Ray भिति. यत्पुनरक्रम्‌, “ब्रह्मवेद ब्रह्मेव भवतिः" इत्यादौ भानमाचस्येव मोखद्ेतुत्वं श्रयते, भ हि प्रतिपन्नं 9 ३8 | . तदूषण्याम्‌ नासिकलच्याय्यम्‌, श्रतएवोच्यते “नेषातकेणमतिर पनेथा” दति, तदण्यसत्‌, सामान्यशब्दानां fart प्थेवसानस्य पश्चधिकरणा दिन्यायसिद्धलात्‌, न्यायानपेच्त तत्वनिफंये किं २४० श्रारौरकश्ा्ेणपि, ष्यानोपाखनगश््टयोख श्रानविशेष- विषयतया ज्ञानसामान्यविषयवेदना दि श्न्दानान्तसिनिशे- स षशरन्दाथे एव पर्यवसानं युक्षम्‌, विकल्पसुद्धयफलान्तराय- ¢ लाद्यसस्मवस्यो क्षतात्‌, | aang ““अष्टदोषा विकल्येय्गोरिवश्च यवख्वितौ | ay २४१५ चथेऽनपेचा स्यादङ्गाङ्गिलं न मोयते ॥” दति, तथा विधु पास्योव्यैतिकरोणोपक्रमो पंहारद शेना anita सिद्धम्‌, “मनोब्रहमत्यपासोत दति विहितमेव छयुपासनम्‌ “भाति ' च तपति च क्यं यश्रसा ब्रह्मवर्चसेन य एवं वेद्‌” दरति फलविधानाथमनुदयते, न फलं विधायान्यत्षफल- ९५० मनुवदितु युक्तम्‌, एवम्‌ “यस्तद्वेद quae” दति वेदन- शब्टमाचश्रा वौ जानश्रुतिः तदथं “Araya” इत्यु पासिनानुवदति, एवमन्य्ापि, तथा “तमेवं fara xe भवति । नान्यः पन्था श्रयनायविद्यते ।” “नारं वेदेने तपसा” इत्यादिशुतिचमृतयोवे दनभक्तिगरब्दाभ्याश्मोचोपायम - २५५ भिधाय तदपरोपायनिषेधपरयोः परस्यराथंप्रतिचेपानुप पत्तेः वेदनगरब्देनापि तेलधारावदविच्छिलनभक्तिरूपक्चान fame एव faafea इति खोकतन्यम्‌ ; एवन्ध्यानोपाखन भक्तिश्ष्दसमानायतया वेदनादिग्रब्दानां विशरेषविषयले च विधेयक्नानवादभङ्खतुर्थः | ३५ मिचिते | सति सामान्धमाज्ाश्रथणं न्याथानभिन्रता भिब- ९६० न्धगम्‌, ` [कि sey, “पश्ोग्कागतव निर्णोतौः निपुणन्याधपूर्वकम्‌ । गदेभादिषु ठुखलङ्गदभप्रायकर्पितम्‌ ॥” इति . यत्पुन- वाक्यतस्सिदधस्येव wae विधेयलश्न सम्मवतोति, ac स्माकमिष्टमेव, ततोऽन्यस्येव विधागोपपादनात्‌ ; प्रत्यच- २९१५ विरुदखायमविधेयन्ानाधौनमो वादः, वाक्धार्थश्चाममाजे- एाविध्चानिषत्यद शेमात्‌, आख, “तत्वमस्या दिवाक्स्य श्रत गष्डावणेऽपि हि । gat लमङनपवे विवादो ब्रह्मवादिनाम्‌ ॥” दति ; नेनु येषां वाक्यार्थश्नानश्चातन्तेषान्तन्निटन्तिरख्येव, येषान्तु सा geo भास्ि तेषाग्नदपि न जातमिल्यविरोध इति चेत्‌ तन्न, तज्छ्रानाभावे तद्मवचभाश्यसम्भवात्‌, तदमव च frarat अवणदेरष्यशिद्धिपरसक्गात्‌, शवमाचायस्यापि, श्रथ वाक्या्थश्नानेन भिटन्तावि्चा एवाविद्यावतां श्रावका इतति चेन्न, तेषां ओआवकलादिष्यापारश्य त(त्का)त्करणशग्रीरेडि- Rey wee च श्यातिलाभपूजापरानु्रहादेस्तलत- तिभासस्य चा विद्यामन्तरेणासम्भवात्‌ ; अविद्या जिषन्तावपि बाधितानुदृश्या भेदप्रतिभासात्‌ प्रत्यचाद्यविरोधः प्रवचना- चुपपन्तिख्ेति चेत्तन्न, भवत्यश्च बाधितानुटत्यसम्भवश्य agua, तथाप्यविशदगप्रतिपन्तिमानात्‌ अविद्या ९८० ` विश्चेषवश्रारेव वा प्रवचनादुपरपत्तिरिति चेन्न, विश्षदप्र- द्द ENGR ati waieuarsfugmatfacer, बिश्दा- ` ध्यकितिसमस्ततच्वा्थांख्च वासदेवादयोऽजैनादिभ्व उपदि- श्रन्तीति हि खौं युश्राभिः; न चादेतसिद्धान्तस्राव- कास्छयत्मनान्तदननमिश्नतामतुमन्यन्ते, तथा सच्यविवादख. २८४ किच्च प्रतिवादिनो वा प्रबलाविद्याः कथम्भवत्पचश्मति- faufe, न तावदविदिलेव, निराश्रयश्चदायोगात्‌, दिदित्वा. Sante प्रतिवा दिना विदिते wae भवतां ज्ञानातुत्पत्तिः, न fe खोक्र्मर जानन्ति. वयन्तु म विद्म दति खचर मभिधेधम्‌ ; यन्तद विद्यानिवतेकं विष्रदमदेत eto Magenta, weary अवाद विप्रदञुत्रक्म्‌, तद्भय- म्मिललविषयमे कविषयं वा, भिन्नविषयले. तस्यान्यसिद्धान्त WAM तदलुपकार कलम्‌ ; एकविषयल्े$णन्दूगान तिदिः | विषयं वा प्रकार विगेषविशरेदितविषयं का, we प्ा- TMA इटा नौन्तनस्दैव वा निवत्तंकलं ९९५. स्यात्‌, अविग्रषात्‌ ; भितौये बह्मणस्सविग्येषल, खात्‌, इतरिगेषमिदानौ्गहोतम्‌, पञ्चान्तुनिविगेषन्मकाभनिवयत दति areata चेत्‌, कथमिदं त्वयावमतम्‌, Wa- रिति रेत्‌, afe श्रुतेरेव निविगरेषश्नानमिङ्‌ानोमेन्ग जात- fafa कः पञ्चान्तनद्यविगरेषः, न्नानमिदानोच्खातं, वयव- Reo way पञचाद्भविद्यतोति विशेष इति Ve, बेदमामाश्छ निश्चये. तदानोमेव व्यवस्षायोदयात्‌, तद निश्चये तु पश्चा- दपि तदषिद्धिः, प्रमाणत्त्रान्युपगमेवातद्येविग्ेषे, wax, ~ ~ eta स्क पः कवार. „ शअविधेयन्नागवादमङ्खतुर्धः | 29 ति चेत्‌, afe विशदप्रवचमप्रवोरेभ्य श्राचार्थेभ्यो न्याय परवेन्दिखकि्तप्रो वा wine न॒पुकुवणद शाथामेव acy शन्डिहानेन भवता पञ्चादनवरतध्यानेनापि wire शक्यम्‌, मननवदाहयंसन्देड निराकरशाय warad ज्ञानमिति चे, मननेनेव सश्चा णितनिष्वन्पले पुगरन्यामवकाशात्‌, श्रन्यथातिप्रसक्गात्‌ ; भ्रस्त तरिं पारोच्छापारोच्छयशच्णं वैषम्यमिति चेत्‌, विषया तिरेकाभावेनेव प्रारक्रेन तद- १९० fag: सिद्धावपि बाधकलत्वाबाघकलन्मल्य किञचित्करलात्‌, परोकेापि श्ाासुमानजन्यन्ञानेनापरो चभ्क्मवाधस्याभ्युप- Tay, WHINY Swale श्राखनाधागभ्युपग- माच; एवम्‌ TAT भा म्तिरमित्यतात्छयमेव निवत्ते, आाक्छशुन्तिनिडन्तिख्ध कारणनुदज्िनिदश्वा भवति, 2.१.४५. AIH तु बाधकस्य प्रत्य्षतेऽपि भागधनुडन्ति्भवत्येव, चनदेकले परत्यदेऽयङगुख्धव्टम्भा दिना भ्वाग्यनुन्तिवत्‌, वाक्च जन्वन्नानमपरोचनिति च सवंशोकविरद्धम्‌, एथक्‌ चेत- पपश्चचिग्यामः. तदेतदखिशब्धखानार प्रपश्चितम्भाखे ““न तावदाक्धायंन्ञानम्‌' इत्यादिना विस्तरेण . दति ओौकविताकिंकसिंहस्य स्वेतन्ततग््स्य ओरौ महे- Cena Jara कृतिषु शतदूषश्छाम्‌ च्रविभेयज्ञानवादभङ्गखतुयेः | Raa निगमान्तमहादेशिकाय नमः | Tat निगमानमरारेशिकाय गमः) ` प्रतदूषण्याम्‌ बाधितानुटत्तिभङ्गवाद्‌ः पथ्बमः | MATA संसारो यत्प्रसादेकवाधितः। swale स मे देवः प्रथमाश्नलि किद्रः॥ यद्‌ श्यते, तत्यमख्या दि वाक्धान्तत्वश्चाने जतेऽपि ब्रहविदा- म्बाधितानुदत्या भेदप्रतिभाषादैराश्ररौरमनुडन्निः, तदनु- ५ इत्तावपि हिलमूलतया दग्धपटादिवदबन्धकलक्षेति, तज १४ wera, बाधितते कथमनुटन्तिभंवता ame, vat वा तत्कथम्‌, प्रमाणबलाग्भिश्यालाध्यवसायेऽपि feextfefaa aiwafeer प्रतिभासानुटृन्तिरिति न विरोध इति चेत्‌, समखदेतद्ुकिग्भ रिष्णण्यदेतविन्नानेनाबा धितः कोऽषौ दोषः, अविध्ेवेति चेत्‌, कथमद्य विधानिटत्निः, न fe तज्निटन्ता- ` वपथैवधितः कञिद्धाधो नाम, afwewate तच्ूलवास- TS चेत्‌, सा किम्बह्यवत्छत्यलान्तत्वन्चानेनावाधिता, उत मिथ्यात्वेऽपि तदविषथलात्‌, न प्रथमः, देलापषिद्ान्तादि दोषप्रसक्गात्‌, न चसा ब्रह्मखरूपालुप्रबेशिनो, भेदप्रतिभाषा- नुटन्तेर निर्भी च्प्रसद्गात्‌, ब्रह्मणस्साध्यला दि (दोषीप्रसङ्गाच्च, न चासल्य विद्यो पात्ता वाखना सत्येति स्पते, न चोपादान- बाधितानुङत्तिभक्ृवादः पञ्चमः । Be ध्वंसे कार्यामुदन्तिमुकन्लोऽप्नुसन्धत्ते ; नापि दितौयः, वास- माया श्रपि अवणसमयसमधिगतत्रह्म्यतिरे कलच्णेकोपाधि क्रोडोकारात्‌, अन्यया लविश्चाया अपि बाघकन्ञानाविषयत्- २० प्रसङ्गात्‌, “AQ नानास्ति” इत्यादेरविगरेवात्‌ तदिषचत्मिति चेत्‌ तुच्छम्‌, यदि च वाक्यायेन्नानादासना न निवतेते, कुत- fe तज्निटत्तिः, न तावददृष्टादेः, तथा सति श्नानबाध्य- त्वाभावेन WANA, BAVA न खतः, व्याघाताचख, न fe वध्यघातकयोस्तादाव्यन्दुष्टम्‌, न च सदह कायेन्तरमन्त- २५ te घटादिष्वपि खमध्वंसहेतुता, अष्ेतुका विनाशरवादे तु सौगत चार्वाकादिसौदादाङ़ारपरसङ्गः, श्रविश्यायाख तद- देवाहेतुक निटश्यविरोधस्स्यात्‌, न ख द्‌ावददमागधशब्द चरमसंस्कारादिवदिति वाच्यम्‌, तथापि तत्तदवख्यान्तर काशविशेषादिसामयोसडहितपरमेश्र षद्कल्परूपस्य कारण- ₹° स्यास्माभिरण्युपगमात्‌, दिचन्द्रादौ तु श्ङगल्यवष्टन्भतिमि- रादिदोषष्य चन्दरेकलश्चाना विषयत्वात्‌, तदुभय विषथेकश्ना- मोदयेऽपि पारश्यतारकाप्रकाशस्येव दोषप्रका शां शस्य चन्दरेक- लप्रकाग्ेन विरोधाभावात्‌, दोषो मिेति तु were लोकिकानामनुदयात्‌, योक्िक(तग्धि)मिश्या वश्चाम्यैव २५ afin तत्छत्यलाचावाध इति तक्ूलभ्नमप्ररन्परानुटन्ति- घटते, तदिषयान्ययालावसायेन wafaqerfearafad- fag, तव तु न तया, कारणबरूताविद्चावत्कायश्चत शनो कादिवख मध्यगतवासनामेदश्चानयोरपेक्ेलयेव निवार्य ४० | पतद्‌ बण्धाम्‌ त्वात्‌, श्रनुटन्तावपि बाष्यवाधकयोरा विधलेन वास्तवप्रामा- ge श्छाभावात्‌ विश्वे बाधकबशासम्भवाचेति ; तरेतत्छवै- मभिप्रेत्य “खत्धपि वाक्धायेश्चाने” इत्यादि “भयाटिकार्यण्तु farda” इत्धम्तम्भावितम्‌ . | इति ओकविताकिंकसिंहस्य waren ओीमदे- इटनाचद्य वेदान्ताचार्यस्य कतिषु शरतदूषष्छाम्‌ बाधितानुरन्तिभङ्गवादः पञ्चमः rd ओ्रमते निगमान्तमशरेशिक्षाय Aa: | Glad निगमान्तमहादेशिक्ाय aw | wagwet विविदिषासाधनत्वभङ्गवादः षष्ठः | --- 0. > दष्टानुश्रनिका यजातविमुखाग्पु सोऽचिह्त्यञ्चुतौ यज्ञादियेदु पाल्िखाधनतया शाादिधिग््रा्रुते | शो लाभोगविन्वतियुग्मभरितखात्मप्रदागो कखः श्रौ मानस्ठ॒ शमे समस्तदुरितोन्ताराय नारायणः ॥ ५ यदुच्यते ^“ तमेतं वेदातुवकच्चमेन ब्राह्मणशाविविदिषन्ति aaa दानेन तपसाऽनाशकेन इत्यज यज्ञादिकं विवि- दिषासाधनत्वेन विधोयते न तु बेदनसाधनवेन, aq- विरोधात्‌ श्रत्यचरपर्यालोचनाच, विविदिषन्तौति रि श्रूयते. न पुनरविंदन्तोति, तज ब्रूमः, कोऽषौ वस्हविरोध- १० स्तावत्‌, fa mae यज्ञादिभिः साधयितुमश्रक्यलम, eq तेषां च्चानाङ्गग्धलश्रमादिप्रत्यनौकात्मकलवम्‌, यदा त्वज्ञानफला पवगेपरत्यनो क चिवगंसाधकत्वम्‌, यदा ITI साङ्गतया विहितानां fava नित्यानित्यसंथोगविरोधः, wat वा afafefa; न प्रथमः, स हि यज्ञादिकमन्तरेण १५ उत्पन्तिद शेनादा, यज्नादिसन्निधावनुत्पन्तिद्शेनादया, श्रा त्वसिद्धिः प्राचोनेष्वव्राचोनेषु वाऽधिकारिष्वननुषित (शद्ध)- 6 ४२ र्‌ & ५ WAT AUT waaay विद्योत्पत्तेरसिद्धत्ात्‌, दितोये वप्रयो- जकता, waa हि का्यौत्पत्तिः, न gatqarar, सम्भवति च प्रायश्रः कमेकटेषाधनवेगष्छम्‌, अन्यया विचा पश्फलतादावपि कस्ते समाश्वासः, ABTA विदधाति श्रुतिरिति चेत्‌, अरचापि यदि भ्रुतिविंदधाति, तदा तद्देव समाश्वसिहि, श्रन्यथा fafafeqreraaasta त्वया न खमाश्वषितव्यम्‌, तजापि साध्यसाधनभावस्य शरत्ये- कावसेयत्वात्‌, कुव दायमङुवडे' त्या दि चार्वाकदुर्वादस्य । त्या्यस्मतेष्यलात्‌, व्यमिचारस्य च समलात्‌, एतेन वाक्य- जन्यप्रमितिरूपस्य संस्कारजन्यस्मृतिसन्ततिषूपस्य वा वेदनस्य किङ्क्मापिख्येति निरस्तम्‌; SETI श्रष्यतुकखता- बोधाधौनोत्पन्तेः किङ्मापेच्चयेति समत्वात्‌, श्रन्तःकरए- नेमेख्यदारेणेति चेत्‌, Away, यजोभयोससंमो दोष दत्यभि- युक्रवचनं किमयं मित्थं विस्मरसि, “कषाये कमेभिः पक्त ततो ज्ञानस्मवतंते दइ्त्यादिवाचनिकार्यातिशङ्गनन्तवाधि- कम्‌. नापि दितौयः, शमारेरविहिताप्रतिषिदनिषिद- (काम्य)विषयत्वेन विद्याङ्गतया विदहहितेभ्यः कमेग्यो वयतिरिक्- विषयत्वात्‌, विहितस्य च “ धर्मण पापमपनुदति” “ कषाय- पक्तिः कमणि sr परमा गतिः” इत्यादिभिवियोप- कारकलस्येव श्रतलात्‌ . न च ठतोयः, फलाभिखन्धि विरहा- देव जिवर्गानारम्भात्‌, श्रनेकफलसाधनस्यापि ज्योतिष्टोमा- देरभिसस्थि विशेषेण फलम्प्रतिभियमस्य waaay . ४१५. 2 विविदिषासाधनगत्वभङ्वादः षष्टः | ge a शव न चतुर्थः, त (MATa विनियोगण्यक्गोन नित्था- नित्यसंयोगविरोधाभावात्‌, Azad सखजकारोरेव विख्ष्ट- मुक्तम्‌ “ata च यज्नादिभ्ुतेरश्ववत्‌” ^ श्रमदमाचु- पेतरस्यान्तयापि तु तदिसेस्तदङ्गतया तेषामप्यवश्यानुष्ठेय- लात्‌ ” “^ विहितलाश्चाश्रमकर्मापि” “सकारिलेन च” “शअरभिदोचादि तु तत्कार्यायैव aging” इत्यादिभिः. याचते श्रत्य्चर पर्यालोचना सोऽपि इस्तसमाणो चः, “gave: सविजिन्नाखितव्यः,' “afa(arata)fa- sifaaaq”’, “mat मन्तो निदिध्यासितव्यः” दत्यादिश्ुतिश्नौखाप्ररामर्शात्‌, म ft तेषु सम्रत्ययाये- विधिपरलम्भवतापि खोशतम्‌, विधिबलावसमितपुरुषायं- साघधनलार्थसिद्धच्छालवादशूपलात्‌ प्रत्ययस्य . ध्यायोते- त्यादि विध्यन्तरैकार्थ्यात्‌, तज श्ब्दम्प्रत्ययायप्राधान्य- (सुपेच्छोमनादृत्येच्छाया दव्यमाणप्रधानलाद्‌ चंख्मरत्ययेपरा- ara wife इति चेत्‌, तहिं ^क्रियावानेष ब्रह्म ४.४ १० विदां वरिष्ठः, aawa हि संसिद्धिम्‌, कषाये कमेभिः पक्त ततो wramada,” इत्या दिप्रमाएषदखेकार्थ्याद जापि वेदनपरल्रमङ्गो SIS. लोके चासिना जिघांसति wea जिगमिषति इत्यादिषु प्रशत्ययं करण्णन्वयो बडलसु पलभ्यते. ्रचासेरश्वस्य वा इनन गमनेच्छाषाधनलायो गात्‌ इनना- दि साधनलस्यान्यवतिरेकसिद्धवाश्च श्रगत्याप्ररुत्ययसाधन- लाश्रयणम्‌, इइ तु न तथा अन्तःकरणने्मंद्यद्ारेण सत्व- ९१. 6 < WAZA वि(श्रद्याचु)खद्यो पकारकलख्च arm afematcfainfates चेल, श्नन्धपरवस्योपपादितवात्‌, BATT ware- विश्रेषात्‌ ; तथा fe योऽयं विविदिषाकामो amfeafa- करोति, स किन्तदानोः बेदनमिष्छति उत न, श्रा विविदिषा fasafa म तस्या यज्ञादिसाध्यतम्‌, तथा च चक्रकम्‌, वेद्नेच्छाय'च्लातायामेव विविदिषेच्छा जायते, तस्याश्नातायाद्धर्मानुष्टानम्‌, ततो विविदिषति . wanat- Wade चेनात्माश्रयान्योऽन्याञ्रयावष्यन्त्मव्यौ . दितौ थेऽपि वेद नश्यानिष्टले fafaferofasa चात्‌, तदिषय्ला- wen, विविदिषा fe वेदनं खाधयेत्‌, तखापवर्गादिक- fafa मलेव fe तस्ाममिलाषसम्भवः . ` ननु बेदनौ स्य लचणविविदिषा पूवे dew, तद्थैप्रहन्तिपयेन्ता तु साध्य- तयामिमतेति Va, तादृश्तोत्रेष्छाया एव उत्यत्यनुत्पन्ति- विकल्पे प्रागुक्तदोषानतिरु्गनात्‌, न हि वेदने तौत्रच्छाया- मसम्भवग्याम्‌ तादृश्नोमपि तामिच्छेत्‌, तदुपाय वर्गलु- Bla वा सहेत; ननु दृष्टमेतत्‌ यदवृभुच्लापिपासादि- कामनया भेषजमुपदिश्यते, तचापि भोजनादेरिष्टलामिष्टल- विकलेन प्रागुक्(दोष)प्रसङ्गो दुर्वारः, तच यः afta aatsatfa भविग्यतौति चेत्‌, aa, भोजनादेस्ामान्यतो- ऽनुकूललन्नानादेवेष्टव्सिद्धः, तथापि दोषवश्राक्लदातन- मनारोग्यात्मकम्मा तिकूवब्यमपनेतव्यमिति तावग्भाजायेग्भेषजो- पदेशः, न पुनरिच्छासरूपनि(टष्य्तये. wf तरिं प्र <. विविदिषासाधमत्वभ्कवादः ae: | ४५ तथास्तु, सामान्यतो बेदनद्ेष्टलेऽपि तादालिकतत्प्राति- कूल्यापादकरजस्तमो faa श्रन्तःकरणश्द्यार्थङम॑णणं विनियोग इति चेत्‌, afe विविदिषासाधनलश्चतिः परि- ama. अवान्तरव्याणरलादविरोध दति चेत्‌, तहि वेदनसाधनलमप्यतुमन्यताम्‌, तन्युवंभा विनस्सवेस्यापि यन्ञा- दिकर्मावान्तरव्यापारल्ोपपन्तेः . एवश्च सति “ क्रियावानेष ब्रह्मविदां वरिष्ठः,” “कषायं कमेभिः पक्त ततो ज्ञान wade i” ““युष्छग्म्रज्ञां वर्धयति fara qa” दत्यादिभिर काश्च, wit यन्ञादिकमं बेदनसाधनमेव; ननु विविदिषासाघनतवे यचचोद्यम्‌ यन्नादेस्तद्धक्रिसाधनलेऽपि समानम्‌, तया डि, किम्भगवतिभक्रिमान्‌ भक्रिद्धामयते, उत Aye, न प्रथमः, भक्रनिष्यन्नलेन शाध्यलायोगात्‌, न fame, भगवद्भक्षिविधुरस् तद्भक्तापि Ate, भह्ववस्छाभेदात्‌ निर्वाहेऽपि anata दोष इति, तन्न, प्रोतिरूपक्ञानविगरेषो fe भक्तिः, मरोतिशच तारतमभ्यवतौ, विषयद्भावविशेषाभिमानाभ्ासमेषजादिभिः मेमदङ्धिः काम्रास्लादिष्वपि सम्मता, पुरुषस्य तत्कामना समावति न वेत्येतावदेव दिन्तनौयम्‌, तच यदि सश्जातमाना- दतिश्यितस्य प्रम्ण फलान्तर अमाणएतस्िध्येत्‌, तद तचा विधन्तस्यातिश्यमभिवाञ्केदेव, न च तावता तथा- विकधेस्यातिश्रयस्यापि निष्यश्नलग्रसङ्गः, Waray पपत्तेः, सामान्यतोऽवगते हि विरेषतो ज्ञानाय व्याप्रियते, eg WAZ AUNTY १०५ अन्यथा भिन्नासेव सर्वच न खात्‌ . waa विदिषायाम- येवमस्लिति चेन्न, विशेषेच्छाया एव प्रागेवोदयात्‌, न fe va सामान्यतो न्नानमिच्छति पञादिग्रेषत इति सम्भवति, न चख विषयविशेषावच्छेदमन्तरेण इच्छा जातिविशेषः कथित्छम्मवति, भक्तौ तु भोग्याकारावि- ९१० भावतारतम्यवश्नात्‌ तारतम्यसुक्रम्‌, इहापि तत एव तारतम्यमिति चेत्‌, ag तत्‌, तयापि काम्यत्वन्दुरवंचम्‌, तथाविधविषयविश्रेषितस्य वेदनस्य काम्यत्वमन्तरेणा तदसिद्धेः; तत्काम्यतायाख्च fagt सिद्धा तथाविध- वेदनेच्छेति कथं सा काम्या, श्तस्सिद्धं यन्नादिकमं ११५ मविविदिषाश्ाघनल्वेन विहितमिति; तदेतल्छवंममिषन्धा- याह, “एवं रूपाया भरुवानुरूतेश्माधमानि यन्नादोनि कर्माणोति “यन्ञादिश्रुतेरश्ववदि”त्यभिधास्छते सुष्छदः anna । प्रतिबिन्धनिरत्यथेसुच्छेदे ९६० प्रधभङ््म्‌ + प्रत्यक्षं कौरणोच्छैदे तद्‌च्छदस्ततोपि चेत्‌ । अम्योम्बाश्रथणन्त्‌ स्ते प्रतिबन्धो गचात्ममौ ति ॥ aft चतुः, भागनावस्धासाध्यलोत्‌, तट्‌ सुवतेमस्धायन्त- तस्षतमतियो गिकारणोच्छद को टिनिकेपात्‌, ava च निरक्त- तात्‌, न पमषष, परौ न्नानादपि afes:, vereafe Rey fe fx waifesmataaaraata uaa चन्दरेकलातु- र्‌ 6 °o मानादिना area, arta च्द्रदितवाध्यवधायगरैयिष्य- Wea, we रेहाद्भ्रमवेतामसौमानेगोागसेनवां देहाति- frarnfient न खात्‌, wheantfe भरमोऽशुवतेत इति W भ, Reta, “स्च तिऽ्धरोक्षेपि बाधे कारशसभवात्‌ । अङ्गुखाेभधद्ान्तिरपषटमणहहेतुभिः” ॥ भापि ann, तश्चासाथवहारिकवेभैतद्थौ पायोपदे शरा - थोभात्‌, श्रन्वयश्यतिरे कांगो चरत्वनषेरौचपच्यातविरहाश्च, एवं सामग्येनापरीचन्नागानपेचाथाङुतस्तत्कीरणएविगरेषं- fetigaaata ग्ब्देजन्धग्रतयखवैदस्येदयमिमेत्य भाव्य- २७५ कारोरिह ने संरम्भः ङतः, “सत्यां साम्यां ज्ञाागुत्यत्यनु- qn fterferxee” इत्धारदशनसमानाकारविधि- परलोकशचेदमपि दूषितममं(सत)स, समन्वथाधिकरण पूव- te तु परश्वेव दूषयिष्यति “न च शव्द एव प्रत्धचन्ञान- अंगथतोति वक्त ama, सश्यानिद्धिथलै"दिल्धादिना, ९८० Mey वा कथञ्चिदापरोच्छपरिगेषः, तथापि प्रथकूपरा- , % ९८४ + + REA श्रतद्‌ बराम्‌ डस खत्वादिलच्णविर्द्धव्ा(पि)घ्येद्धियादिपरित्यागे वाक्य स्यापि तुल्यन्यायतया परित्यागप्रसङ्घः, द्शनादधैन भ्यां विगरेष दति चेन्न, तदसिद्धेः, तत्सन्देेपि न विशद्ध- वया्निरिति चन्न, इद्द्रियादिष्पि प्रसङ्गात्‌, wa सत्यामेव faagarat गत्यन्तराभावान्तदनादरेण वाक्यस्यापरोचक्षी- हेतुलङ्कल्पेत, इन्त तरिं इन्द्रियादिगेव भक्तिरियग्म- युज्यताम्‌, तथा च fag गत्यन्तरे किं वा वाक्येन, TI निणेयः, “faaganfiegra वाक्यस्यापि तथा भवेत्‌ । अरसद्वावो यदि मवेत्‌ सम एव इयोरपि ॥ दग्मस्वमसो- त्यादौ भवेदाक्यात्परोचीः | सामयूयुत्यापनात्‌ पञ्चा- त्त्यच्तादपरोच्चधोः"॥ न च प्रत्यचादेरदैतगोचरत्विरोधः. तेषामपि वदभिमतक्रूटयक्तिमिसखत्चमस्या दे रि वादैत- गो चरलस्थापनस्य शक्यत्वात्‌, Te प्रत्यक्षस्य न परोचात्यरि- भव दति तदपि ज्वालेक्यवाधकमभेदानुमानादि निदशनेन निरस्तमेव, यद्ये द्धियकप्रत्यचाच्छास्तजन्यप्रत्यचस्य प्राबल्य सुक्तम्‌, तदप्यसत्‌, Taste प्रड्ूतलादेदं शेयिव्यमाणएतात्‌, “ward ag werfa यदि चेत्‌ ब्रह्मदृश्यता । sag लम्ननले त्‌ कथन्नु बशवन्तरम्‌” ॥ यत्पुनर परोचन्ञान मोचदेत्लं शुतिरिद्धमिति, तावन्माचस्छाभ्युपगमेपि न नः काचित्‌ तिः, यन्ते शब्दादे व शब्दस्यापरो चो हेतलन्दर्भितं, तदपि दास्यम्‌, श्रन्यपरतस्याऽकुमार प्रशिद्धिः, साचात्कार- हेतो मेनसः सहायतया वा दृढव्यवसायहेतुतामाचेण वा ०५ २१० २१५ + प्रब्दजन्द पतयत्तभङ्वाद्‌ः सप्तमः | ६९ तदुपपत्तः, यथाज्रुत्रदणे च चचष्टादेरपि खौकतेव्यलात्‌, “श्रुतिखमृतो तु विप्राणान्नथने दे” इति हि श्रयते, “वेदान्त- विन्ञानसुनिितार्थाः' दृत्यादिषु परोचव्यवसायमाचमे- वोच्यते, यत्तु विज्ञानमिति fares विगेषविषयलसिद्या निश्वयदेतुले सिद्धेपि queda विशेषणादपरो चनिश्चयरहेतुतलव सिद्धमिति, तदणत्यन्तपरिहास्यम्‌, श्रकम्पनो यव्यवसायविव- चया सुशब्दप्रथो गात्‌, यः पुनस्तत्वमस्यादिवाक्यजन्यन्ञान- त्वादिति प्रयोगः, स तज्जन्ध आवण्एक्ञानेनेवानेका न्तिकः, श्रतिप्रसङ्ग्च, वाक्यान्तरेग्वपि HAM गक्यलात्‌, परिहारस्य च समत्वात्‌, विषयजन्येषु च MAGE, न वाक्य- जन्यता हेतुः, प्रत्यचलेतु किम्पुनर येजन्यत्वमेव श्यात्‌, तत- स्मो पाधिकस््रयम्‌, वाक्यविषयप्रत्यच्तेपि वाक्यश्ेवार्थलात्‌ अरयजन्यत्नो पाधेः साध्यव्यापकलाविरोधः, यञ खप्रकाशा- योपदे शरूपलात्‌ खतः प्रत्यचाथं विषयतादेति, सोपि पूवैव- देवानेकान्तः, EWM च साध्यविकखलन्द शितमेवेति . प्रतिप्रयोगश्च, विगोतं वाक्यन्न खार्थविषयप्रत्यचन्ञानजन- कम्‌, WIA, च्योतिष्टोमादिवाक्यवत्‌, तया विगता whi खविषये प्रत्यचा, वाक्यजन्यले सुति वाक्येतर विषय- लात्‌, खगेयागा दिसम्बन्धवुद्धिवत्‌, नचा अ्रुतिविर्द्रतया कालाल्ययापदेशः, भ्रुतेरन्यपरलस्यापनात्‌, न च दश्म- समसोत्या दि वाक्येन तश्वन्यज्ञानेन चानेकान्तिकता, तज साचात्कारप्रसङ्गस्यापि निषिद्धलात्‌, न ayaa हेतुभि- ६२ शतद्‌ वण्याम्‌ ३२१६ स्यप्रतिसाधनता, उपणम्भा्रोपनानतिप्रसेश्चकययान्नि- र्र्‌ २९१५ ४० Rsk मृखकतया WATT, समत्वेपि प्रकरणसमलापादनदश्ा- यामन्धोन्यप्रतिरोधस्ये्टत्वेन तत्मसक्ग सुपपन्तेथ, भ शं विपचे बाध(क)विरहादपवोजकता, विशेषात्‌ weerntrar- मपि प्रद्यशश्ञामजनकलप्रषङ्गस्य सत्वात्‌, नष्वाप््यलायै- विषयतया तेषान्तद्‌नुत्पाद कलमिति वाच्यम्‌, तथाऽणययदन्टः दश्मोऽचमिव्यादिवाक्यानान्तत््रसङ्गगत्‌, मेह भवताऽपि शब्दस्य साशात्कारहेत्‌लमिव्यते, दव्यतां at, तथापि च्योतिष्टोमादिवाक्थानान्तमरसक्गोदुवारः, तवापि age wants म्रतचन्नागश्नायत इति साहसस्य सुश्कलात्‌, तावतेव च तेषाग्मत्यचविषयलस्या पि सिद्धेरवान्तरविगरेषा- नि्धरिणादिति, we वा विपे बाधकाभावः, ख तु पूैवामपि समान इति, तथापि प्रतिरोधमाबरं सिद्धम्‌, नन्वस्ति gaat विपे वाधकमात्मविन्ञानस्य भोचसाधनल- खरत्धन्ययाऽलुपपत्तिः, तथा fy, भुव्युपपत्तिण्वां वाक्याथै- भ्ानारेव मिश्यण्तसखार निटृन्तिरिति feat vase wre परोखबाध्यत्वायोगेन प्रत्य्परिगरेषे ब्रह्मणि च सकलकरण्ण गोचरेऽनुमामारिषु च साचात्कारवेदेशिकेव्‌ यदि वाक्यादष्यपरोचन्नानन्न स्यादपवर्गोपि न खारेवेति, ददमपि दष्डघातसूदिवदर्वोकरनतंनम्‌, wer परिपारि- काथाः Ita एव निरस्त्वादिति. यः पुनरसावष्युहः श्रपरोखलव्मत्व्मस्यादिषाक्धनन्यस्नानृन्ति, श्रपरोखन्नान- RX ५४ क १३. प्रब्दजन्दप्रलच्छभङ्कवादः GHA: | qe निक्षाद्यन्नाभावाप्रतियो गित्वात्‌, ज्ञाकन्ववरिति, भरन ताव- दाक्मखरूयलन्यतदिक्यश्चावखडाचात्कारेश सिद्धसाधनता, परह्यच्न्ना नेता विश्ियायंषनिकर्ेऽचखेखिवस्व च तुष्कच्छ- लात्‌, ऋच पुनसतत्वमसख्यादि वाक्छजन्यतदटथेदिषवन्नानट- wife are विशव्येत, तवापि परोचतदाक्धार्थानुभव- संस्कार सरहटतश्रवष्जन्यतदयंग्रतिपाद्कल्विंजिष्टवाक्धखरूप- खाच्छत्कारेण विद्ध साधगतेव, स fe प्रतयभिच्रात्मया विगर कंणलथाऽथंः विभरेयतया वाक्यं च विषयौोकरोति, अथ तरेकविषयज्चागडन्सोति विगेषयसि, तश्चापि ब्रह्येतर- faqaae we हेतोरनेकान्तिकता, तत्‌ खलु सम्मरति- पश्चव्बपरोषेषु aay aid, न दुगस्रं्र यन विपयेयल- साचुषनादिक्त्‌ कुतञिदपरोचाज्रिक्तते, तत्वमस्यादि- TRU तु नेव वतेते, तत्त्वमस्यादि वाक्यव्यतिरिक्र- चन्योपि agence चेत्‌, इन्त तरिं वाक्येक- परिश्ेषप्रयासं fagaarafe, तथा च aff वाक्यभन्य- खाचात्वधयरकश्यनावेखष्यैश्च, तत॒ wa तत्कायसिद्धेः अतत्‌ परोचतनन्तत्वमखा दिवाक्वजन्यश्चानटन्लौति NTT श्द्धिखाधनतल सुकम्‌, aa यदि तत्वम॑स्यादिवाश्चजन्वन्ञाना- 2६५ सिन्धापोति प्रसुञ्जोत, तदा किमन्रूः, शरुतिविरोधात्का- खात्धयापदेग्रमेव aa दति यदिः इन्ताद्यापि aa तितिपस्िनो qeurfeel ean, सा तु क्वायवादिनो a fateuciman क्गोकिः कनपरोचलं ब्योतिष्टो- dg 3 So ak 3 Go ८१५ ण्रतदूषराम्‌ मादिवाक्यजन्यन्नानटत्तोति प्रतिबन््यनुमाने विपच बाघधकाभावादेषम्यमुक्तम्‌, तदचापि समानमेव, श्र्थापत्ते कल्यका सिद्धा टि निर स्तलात्‌, ata ज्ञानाक्रत्यचो- पमददिः प्रागेव प्रसाधितलात्‌, प्रव्यचापेचायामपि aw- मस्यादिवाक्यव्यतिरिकजन्येनापि प्रव्यक्तेए बाधो पपन्ताव- न्यथासिद्धेः, रसि च योगिप्रत्यचमदृष्टविशेष सदषशटतान्तः- करणजन्यमागमसमधिगम्यमा स्तिकानाम्‌, श्रूयते हि ओरामायणे, ““रदश्यश्च प्रकाशश्च wna धौमतः | तत्छवन्धमेवौयं ण यथावल्स्मपश्छति ॥” दृति, यत्त भाग्ये दग्रेनसमानाकारत्वसुच्यते तन्म्रोक्षसाधनभूताया धरुवानु- Hata, न पुनधमेवोयंफलग्तयो गिप्रत्यचन्नि षिध्यते, तस्यापि श्रुतलात्‌, लद्भिमतसख तु श्रतलस्मतिचि्तमिति तच्येवासम्भवः, यद्यपि योगिप्रत्यचम्फलमाचमित्यसन्मतम्‌, तयापि तदधौनायाः परि गरेषा सिद्धेः ्रन्ययासिद्धेशच उपन्यासो नानुपपन्नः क्गप्तकल््यविरोधे तु ye ज्ञ्तपरिग्रहः 1” दति न्यायात्‌, यदि च यत्किञ्चिदिपक्े बाधकमित्यभि- मानमातेण परिग्टद्यानुमिनोषि, तदा च्योतिष्टोमादि- वाक्येपि भवादृश्रः कोपि तथा तदनिमत्याऽनुमितुयादेव, एवं सिद्धसाधनलानेकान्तिकलवा तिप्रसश्जकलाऽभाससमान- यो गचमलवान्ययासिद्धला दरि दोषदू षितलादनुमानविगरेषोप्र- quaq faqufuat सिषाधयिषितस्याप्रामाणिकवानु- भितिमन्तगतां सूचयति, श्रत एवासिन्नयं aerfayrfenat- BSAA मष्ाचार्याय नमः | शतदूषण्णोवयाख्याने चण्डमारते शास्रभेदभङ्गो नाम वृतौयस्स्कन्धः | चय्यन्ता इति, खौ हादं मित्यनेन एकश्ास्तलमेकयन्धत- श्चो यते; एकाथंत्वलच्ेणएसम्बन्धस्यविव खितलाच्छास्वभेदापाद क- विरोघाभावोऽपि zfiia:. सौहद समधिथिताः agua गक्रिमाडरित्यनेन श्रङ्गप्रधानप्रतिपादकलवेन पूरवीत्तरभागयो- ध Gaal यज्यते. एवमक्येडेतमार₹ चय्यन्ता इति, उत्तरभाग- लात्पूवंभागेणक्यं युक्षमिति भावः. अनेन व्याश्ययेक्यात्‌ व्याख्यानग्डतमोरमांसयोरेक्यं रितम्‌, सुक्रिमित्यनेम विर्द्ध- फलता लेकश्रार्य मिल्येतत्परि इतम्‌ . अरनन्तश्ब्देन वस््परि- च्छ दमु खेनान्तर्यामिला भिधानात्‌ सवंकमेणन्तदाराधनात्मक- ९० तया उपाखनाक्गलसंभवसुच्यते . एकव्यास्येयव्यास्थानात्मना विंश्तिलच्णमेकं शास्र मिव्येकयभ्ध्यपर्यन्तेक ग्रार्यं प्रति्चास्यन्‌ तचेकयन्धन्थाख्यानलेपि एकं कदे शव्यारिष्यासया प्रटृत्तयो- रेकग्रन्धत्वाद गना दिदहापि मौर्मांसादयस्य तथेवकरण्णन्नेकयग््य थक्रमित्याशड्धय विचारस्य “खाध्यायोऽष्येतय'' दति विष्यधौनल- 11 (<2) चगडमासते ९५ पदे तदिधिबलाच्ामान्धेन खाध्यायार्थेविचारः कर्तव्य दल्येव मुद्धिरत्यद्यते, रागपरयक्तिपदेऽपि waqenfa खाध्यायस्याधौ- तत्वादुक्ररौत्येव बुद्धिरत्यद्यते, श्रतः छत््रगो चर विचारः प्रथमङ्कतेव्यतया प्रतिपन्नः, म तु पूरव॑भागविचारः कर्तव्यः उन्तरभागविचारः Raq wad रूपाबुद्धिः प्रथमत उत्पद्यते, अतो विचारकरतेग्यतानुद्धिमत्पुरषातुजिषच्या प्थुक्र)टन्तं fancied प्रायभिकखारसिकबुद्धिमतुश्धत्य सामान्येन वेदाथंविचारोदेगेन प्रटन्तमिति वक्तु यक्रमिति पवात्तर- मौ्मांसयोरेकशास््यमु चित मित्यभिप्राये्ण विचारस्य हत्सविष- यलं साधयति स्थितन्तावदिश्यादिना, श्रययनस्य रत्र ey विषयत्वं विचारस्य शुद्स्॒विषयतासाधनायेम्‌ . rare हत्ससाध्यायविषयता न unt, सविधिप्रयक्तौ “वेदानां किञ्चिदधौत्य ब्राह्मण” दृत्येकदे शाध्ययनप्रतौतेः, श्रत एव 4 तदिष्यधौनविचारोऽपि हृत्रविषयः; परविधिप्रथुक्तौ च शत्रवेदाध्यापनासम्भवात्‌ खाध्यायपदाभावेनाध्यापनस्य तन्मा- जविषयलासम्भवाच्च किञिदध्यापनमाजेणाचायंकसिद्धः न तक्मयुक्रमध्ययनं कृस्न विषयमिव्यजाहइ अध्ययन विधिनाध्या- पनविधिना वेति, खविधिग्रयुक्ौ खाध्यायश्ब्दस्व छत्स्विषय- लात्‌ शत््रखाध्या याध्ययन सिद्धिः, “Azra” faarea सन्नापर- लात्‌ न खड्ोचकलम्‌ ; श्रध्यापनविधिप्रयुक्तिपचेऽप्यष्यापन- ay विधिना श्रध्ययनविधिसिद्धस्य व्रतनियमविग्रेषयक्य रूत्छ- विषधस्येवाध्ययनस्य खाङ्गग्तो पनयमदारतया स्लौकारादध्या- टतौबस्खान्धः | (<8) पमविधिः शत्ल्रखाध्यायाध्ययनं sag इति न तग्खेनाण- ध्ययनसदहोचावकाश्च दति भावः. तयोः — विधिरागयोः. नन्विति, श्रष्ययनविधि्दाथेन्नानपयन्तः तदा तत्रयुक्र- विचारस्पवेजसिध्यति, रागप्रयक्रौ तु विषारः तत्साध्यनिषेयो वा नदतः geare:, श्रपि तु पुरूषायंशाधनतया, sat यस्य यत्पुरुषाथेरागसम्भवः तस्य तदुपयो गिविचार एवेष्डा स्यादिति विचारस्ङ्ोचमदेतोति भावः. जिवर्गापव- गंयोः परस्पर विरोधादेकस्योभयचरागासम्भवमाश्द्या ड कमे- ४५ शेति, उभयभावनाः-कमंब्रह्मोभयभावनाः चतुद्धखादयः . । चे, यस्य त्विति, यद्यपि सवं सवेपुरुषाथरा गयोग्याः, तयापि तन्तत्कममानुरो धात्‌ कस्यचिक्त विदे बेच्छाजाते, श्रत एतदौय- प्राथमिकरागानुसारेण विशेषोद्‌गेनेव Matera प्रवर्त तेति भावः. यस्येति, दिवमेः-श्रथेका मौ, बेदो दितेषु -वेदप्रति- पञ्लसाधमकेष्‌, तथाच तादृश्रपुरुषानुरोधे कतेये मोमांसायाः र्त्तिरेव न स्यादिति भावः. तुल्यमिति, उभयार्शनु- ACH प्रदत्तावेकेकाधिहृतपुरषातुगर्स्यापि सम्भवाद्‌ भया- हानुसारेण भमोमांसायाः सामान्योदेपेनेव प्रन्तिरचितेति भावः. Uagafa gear रागसन्भवात्तद यं रत्सवेदा- यंजिन्नासायां तदनुखारण सामान्योरेशेन प्रटत्तिरूपपादिता, ददानो रुत्वे दाथंजिन्ञाषायां हेवन्तर माद तिष्ठत्विति, रागात्कमेमाजे faucets इति पे दूषणं खूचथकेव कमे- माते विचारसद्कोचम्प्रकारान्तरष्षाशद्यपरिश्रति HATS ( ८४ ) अगहमारतें q @ १४. € e ~ Ge इति, कबन्धमोमांसकख्िति तुशब्देन रागात्सद्कोचथन्‌ थमपकदूषणेनेन निरस्त इति खचयति . शङ्ा चेत्यम्‌, म बरह्मणो वचिर्भवति, fag ब्युत्पत्यभाषेन वेदान्तानां परि निष्यन्नत्रह्मबोधमा शकरः, तत्सत्त्वेऽपि भ्रटेत्तिनिट्त्यविष- Te ब्रह्मणः प्रतिपादने प्रयोजनाभावात्‌ उपासन विधिगरेषत्वे चाथेवादत्वेन खार्थविवक्लाविरहाख वेदान्तानां तच ware भावादिति. राहुमौमां करिति, रेकशाख्यसमथेनाथेमप्र- यतमानेरपोति भावः . मर्ुक्रिपरकार माइ सिद्धेपौल्यादिना अप्राप्त इति, अर्थज्ञानस्य खतन्तले रत्यतव्रवेए सम्बध्यते, BUNA array सखषिषयप्रट त्तिषेतुत्वाभावेऽपि पूर्वा- प्राज्ननिर तिश्रयपुरुषाधग्रतिपादनसुखेन तदुपयो गिञ्रवणदौ yafasanar पुरुषायेपयवसानादित्ययथेः . उपाथारुष्ामेति, राजिखच विष्यपे कितफलरूपप्रतिष्टा दिवदुपाषनविष्यपेकित त्र- छमखूपविषयवाधोऽपि न seq इत्ययः ; वयमष्येवमेव प्रति- रूम दृति भावः; इति ~ प्रतिवक्य इत्यन्वयः . यदा TIAL मांसकेरिति, श्रतस्तेर्यं शङ्का कारयति भावः. कबन्धमौमा- खकेरेव तथाशरद्धायां भवद्भिः कथं प्रत्युश्यत इत्या शङ्ायां र्यक्निप्रकारमाद सिङ्धेपौत्यादिमा श्रयोगाचेतौत्यन्तेन . स्वत इति, प्रत्तिनिदत्यविषयत्वेऽपि खतो. निरतिश्यपुङ्- wae स्वेनापि way योग्यलेनानुसंडितस् शवणम्मौ तिच asa एवेति न प्रयोजनाभावः. aq यदि अवण्णदेव MA ब्रह्मबो धनं तदा बालोपच्छन्दना दिवाक्धवदयथायं- च ५ दतौयस्स्वान्धः | ( ey) त्वेऽपि Wawa तस्य agfa प्रामाश्यम्‌, श्रतः प्रामा्लाभा्यसुपासनानुष्टानग्रेषतया काये प्रामाण्यं वाच्यम्‌, तथाचारोपितेना्युपासनसिद्धेने ब्रह्मणि वेदा- न्तानां प्रामाष्यमित्यचाइ BOTA Ala, खातन्द्यसुपाया- नुष्टानमनपेच्यप्रयोजनपर्यवसानम्‌. तदूपयोगोति, तच्छ- ब्देन खातन्छगोपायानुष्ठाने विवक्ति, श्रयन्भावः, बाला- चुपच्छन्दनादावष्ययंतयालन्नानादेव मरौतिः, न चाजापि तादृश्भमादेव मतिः, बाधकाभावेगौत्समिंक प्रामाण्य त्यागायोगात्‌, वाक्यान्तरेण तप्ा्युपायविधानाच; छपा- यानुष्टामग्ेषल्पकछेऽण्युपासनापेकितिफलसमपेकतया प्रामा- ष्यम्‌, खर्गाद्यथेवाद वत्‌, विषयसमपेकतयापि प्रामाश्छ, वाग्धेनुलवादिवदच बाधकाभावात्‌, “तस्िम्यदनम्तरिति शिद्धवदनुवा दात्‌, “ततो मान्त्वतो war’, “विदुः wu ब्राह्मणएस्तत्वतोये' इत्यादिना तच्श्नानस्ेव ate- ~ ~ € <€ ५ हेतुलश्रवणाख; खातन्तपपच्े तप्मेष्यापूवकतत्घाधनप्रटत्या- दिमुखेनापि पुरुषायेपयेवसानग्रष्टव्यम्‌, अच च खातन््प- पचे प्रत्यलादौ पशटधनादिखरूपन््रति पाद्य पर्यवसिते ane: “Tamara पश्टकाम इत्यादिना तत्छाधनविधानवत्‌ ब्रह्मपरवाक्ये ब्रह्मखरूपस््मतिपाद्य प्यवसिते तम्र्णोरुपा- सनादि विधानभित्येकः प्रकारः; श्रसिन्पके वाक्यभेदः. यद्धा “तपांसि सर्वाणि च यद्वदन्तौ"ति wae तपश्शब्द- विवकतश्य Fearne ब्रद्मपरलावगमात्‌ “तग्बौपनिषद- (८६) ९०४. ९१९. चगहमाश्ते मिति च तयावगमात्‌ स्वंजगत्कारणलयवेां ल्यामिव- सवेगरेषिलस्वेफलप्रद सर्व कर्माराध्यलख्कलविचयाप्रसादयतवसु- करप्राणत्व निर तिश्यानन्दत्वा दि विग्िष्टब्रह्मखश्ूपस््रतिपाचम्‌ , अचायेतादृश्र ब्रह्प्रतिपादनेन मोत्ययेतया पुरूषा्थपयैव- सानेऽपि ब्रहमखषूपप्रतिपादने उपसजेनतया प्रसक्रोपाया- नुष्टानेनापि पुरूषायंपयेवसानमित्यपरः प्रकारः; अन च न वाक्यभेदः . उपायानुष्टान Twa aq उपायविष्यपेचित- विषयफलापेकतया उपसजेमतया ब्रह्मप्रतिपादनम्‌; अरचापि म वाक्यभेद दति. प्रसक्घात्कर्ममोमांसकेकदेशिनापि नेयं wenden gaye. अन्यत इति, श्ास्तेक- amen श्त्यथैः . तेनैवेति, अरतसतन्निराखोपि नास्मा कमेव भर दूति भावः. श्रल्ल्विति, तथा च ease १९५ पुरुषार्थेषु रागसम्भवादिति परिहारोऽखङ्त इति भावः. १. तत्सहकारौ ति, युन्यत्यादिकं विवकितम्‌ . तचापौति, HAUT दव ब्रह्मभागेपि युत्पत्थादिषहकारिसिद्धरित्यधेः. तचेवेति -चच्यन्तभागे, तथा च ब्रह्मफिविचारं शद्धो चयतः तवाभिमता ब्रह्ममोमांखापि न स्यादिल्धपि इदथम्‌. म चायमिष्टमसङ्ग TATE तथात्वेबेति-श्रन्यजापि सपेमारे . तत्सिद्धावपो ति, युत्पत्यादिसहकारि सिद्धावपौल्य्थः, तथा ` च सत्पथवल्येलु याय ब्रद्मविचारा्थमेव आस्तपरटत्तिर का, यद्यप्यन्येऽप्यनुयाद्याः, तयापि दुरवांसनाद्‌द्छात्‌ केषाश्चित्क- aaa जिज्ञासा, तदभावात्‌ “feat” इति न्यायन १९४. १.“ १२५ १९४० ९४५ BATTS: | ( *Sama Véda Samhita, (Text) Vols. I, Fase. 5-10; 71, 1-6; गा, 1-7; ४ IV 1-6 V. 1-8 @ /6/ each Fr asc. _ sen wee 12 6 =" _Sankhya 3१४५९ ए ४६, (Text) Fasc. 1-4 @ /6/ each cast te, ^ 8 ` र, es Ditto (English) Fase, 1-3 @/12/each ... ` wi 3 & 3 ॐ 4 Braddha Kriya Kaumudi, Fasc. 1-5 Pn † oun 1 v'y ane ५७४ 1 | 14 ro 1 Sugruta Samhita, (Eng.) Fasc. 1 @ (18 । + = oe 0 12 3 *Taittereya Samhita, (Text) Fasc. 14-45 @ /6/ each ^< ॐ ॐ कि Jars =, | Tandya Brahmana, (Text) Fasc. 1-19 @ /6/ each — - "क we ¶ - ॐ | Trantra Vartika (English) Fase. 1-2 012 ( + simon । 1 8 aH 4 _ Tattva Cintimani, (Text) Vol. I, Fase. 1-9. Vol. 17 Faso. 2-19, 3. हिः . ` ४०. III, Fasc. 1-2, Vol. IV, Fase. 1. पण. श्र Fasc. 1-5, Part 1V, Vol. II, "ee Fasc. 1-12 @ /6/ eac sew ae “a «14 4 1 Tattvarthadhigama Sutrom, Fasc. 1-2 es ve? wo ` 0 18 ॥ 2 ११३-1४१ १९४०0, (Text) Fasc. 1-3 @ 16 | न, 3 Upamita-bhava-prapafica-katha (Text) Fase. 1-6 @ /6/ each a =. थ vd Uvasagadasao, (Text and English) Base, 1-6 @ + RUF ane or, -8 | Vallala Carita, Fasc. 1 eet ०००9 .@ Varaha Purana, (Text) Fasc. 1-14 @ /6/ each das 6 = "क Varsa Krya Kaumudi,.Fasc. 1-6 @ /6/ $ 2 4 *Vayu Purana, (Text) Vol. I, Fase. 2-6; Vol. TI, Faso. 1-7 @ /6/ each 4 8 Vidhano Parigata, Fasc 1-5 eee eee ee 1 । हि) Visnu Smrti, (Text) Fasc. 1-2 @ /6/ each Pe # - (श अह व, 2 > Vivadaratnakara, (Text) Fase. 1-7 @ (6) each .., san 2 ~ Vrhannaradiya Purana, (Text) F @ /6/... be BS Vrhat Svayambhi Purana, Fasc. 1-6 | Tibetan Series | Pag-Sam Thi 8.19, Fase. 1-4 @ 1/ each ri Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fase. 1-3; Vol. III, Fuss. 1-5 @ 1/ each ... le Rtogs brjod dpag hkhri 8110 (Tib. & Sans.) Vol. I, Fasc. 1-5; Vol. प नि = Fasc. 1-5 @ 1/ each ..., ५०००, 10 9 = Arabic and Persian Series. | *Alamgirnamah, with Index, (Text) Fasc. 1-13 @ /6/each... .. «. 4 14 Al-Muqaddasi (Hnglish) Vol. I, Fase. 1-3 @ /12/ aes 2 4 Ain-i-Akbari, (Text) Fasc. 1-22 @ 1/ each २, 22 0 4 Ditto (English) Vol. I, Fase, 1-7, Yul. Il, Fase. 1-8, Vol. ALI २५ Fasc. 1-5, @ 1/12/ each nal . 28... 12 ; _. Akbarnamah, with Index, (Text) Fasc. 1-37 @ 1/ each रः « 3 0 Ditto English Vol. I, Fasc. 1-8; Vol. II, Fasc.1 @1/each .. 9 : & _. Arabic Bibliography, by Dr. A. Sprenger | ae vtn6 | Badshahnimah, with Cao (Text) Fasc. 1-19 @ /6/ each ५ oF 2 `: Catalogue of Arabic Books and Manuscripts 1-2 2 a । Catalogue of the Persian Books and Manuscriptsin the Library of the «| ; ट ` Asiatic Society of Bengal. Fasc. 1-3 @ 1/ each 9 =» i: - Dictionary of Arabic Technical Terms, and Appendix, Fase. 1-21 @ ¥ है 1/ each ५०४ त es Se Scop RO (Text) Fasc. 1-14 @ 1/ each 1 gn 5 = ५ Fihrist-i-Tisi, or, Tisy’s 1189 9? Shy’ah Bouks; (Text) Faso. 1 -+ 2 /12/ ; h = ae © | ah-ush-Sham of Waqidi, (Text) Fasc. 1-9 @ /6/ each ५१. 6 et इ = Ditto a of Avaai, (Text) Fasc. 1-4 @ /6/ each... Ea bab | ce 9 4 $ Haft Asman, History of the Persian Masnawi, (Text) Pasc.1 । sn 9 । पाकम of the Caliphs, (English) Fasc. 1-6 @/12/each =... - ` ह. >+ al Iabalnamah-i-Jahangiri, (Text) Fase. 1-3 @ /6/ each " अश्व ५५४ शः 3 ~ Isabah, with Supplement, (Text) 51 Fasc. @/12/each ==, । -ul-Umara, Vol. I, Fasc. 1-9, Vol. II, Fase. 1-9;Vol, 111, 1-10 bey —< ge nem Vol I, Fasc. 10-11; Index to Vol, II, Fasc, 10-12 Cs + ~ ` Index to’ Vol. II, Faso. 11-12@ /6/each ra ss 28 Rs Maghazi of Waqidi, (Text) Fasc) 1-5 @ /6f each — कर २५७ ह te । * The other Fasciculi of these works are out of stock, and complete © श be supplied. 4१ 10181 I (ॐ /0, eac be , 7 Ma’asir-i-’ Alamgiri, (Text), Faso. 1-6 @ /6/ each + VS Nuokbbatu-l-Fikr, (Text) Fasc. 1 — ns 0; . Nizami’s Khiradnamah-i-Iskandari, (Text) Fasc. 1-2 @ /12/ ९९० Riyazu-s-Salatin, (Text) Fasc. 1-5 @ /6/ each .., ५} >^ 1 - # Ditto Ditto ( English) Fasc. 1-5 tee see कश ६, mrs 3. ~. ४५.१.11 Text) Fasc 1-5 @ /6] each wee ५५१४ | क # तर १०४ BE. # 5. Ditto English) Fase, 1-14 @ /12/ each oat =+, 19 | 9 ` ` 1 Ditto Inde eat ध | ikh-i-Firiz Shahi of Ziyau-d-din Barni (Text) Fasc. 1-7 @ | | each... 2 0 र i Fir isebabi, Shams-i-Siraj Aif, (Text) Fasc. 1-6 @ each Ten Ancient Arabic Poems, Fasc. 1-2 @ 1/8/ each 6, स Wis o Ramin, (‘Text) Fasc. 1-5 @ /6/ each Zafarnamah, Vol. I, Fasc, 1-9, Vol. 11, Fase. 1-8 @ /6/ each Tuzuk-i-Jahangiri (Hng.) Fasc. eee fee , = eon ~ ~, = ASIATIC SOCIETY’S PUBLICATIONS. = 1. Astatic Researcues. Vols. XIX and XX @10/each .., 2. Proceepines of the Asiatic Society from 1865 to 1869 (incl.) @ /6/ per No.; and from 1870 to date @ /8/ per No ४, JourNnaL of the Asiatic Society for 1848 (12), 1844 (12), 1845 (12), 1846 © (6), 1847 (12), 1848 (12), 1866 (7), 1867 (6), 1868 (6),3869 (8), 1870 (8), | 1871 7, 1872 (8), 1878 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 =. > 8), 1879 (7), 1880 (8), 1881 |7), 1882, (6), 1888 18); 1884 (6), 1885 (6} ` 1 1886 18), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 189% (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), ~" 12900 (7) & 1901 (7), 1902 (9), 1908 (8), @ 1/8 per No. to Members a and @2/per No. to Non-Members ` . N.B.— the jigures enclosed in brackets give the nwmber of Nos. in each Volume Centen:ry Review of the Researches of the Society from 1784-1888 .., 3 A sketch of the Turki language as spoken in Eastern ‘lurkistan, by | a B. Shaw (xtra No., J.A.8.B., 1878) : hegbald’s Catalogue of Reptiles in the Museum of the~ Asiati ^ Extra No., J.A.8.B., 1868 ^ ५ Catalogue of Mammals and Birds of Burmah, by E. Blyth (# ् J.A.8.B., 1875) ke oe te 5. Anis-ul-Musharrabin शः १५७७४ tee vee १७५. 6. Catalogue of Fossil Vertebrata भ गण्ड (f oo the Library of the Asiatic Society, Bengal .., a Commentary on the Hidayah, Vols. II and IV, @ 16/ each,,, 8 9. Jawamlu-l-’ilm ir-riyazi, 168 pages with 17 plates, 4to, Part I 10. Ki zanatu-l-’ilm 51 11. M वम hw: रा and IV, @20/each =... 12. Moore an witson’s Descriptions of New Indian ts I-III, with 8 coloured Plates, 4to. @ 6/ each न त | 18. Bharaye-oo!-Llim 2५ । ११७ vee aie 14. Tibetan Dictionary, by Csoma de इ 6168 अ । 16. Ditto Grammar ` (न by ea eh कष Parts I and II @ 1/8/ ग नै ४ ०९8१४ क of the paintings, statues, &c., i द {8 ४ ae Asiatic Society of Bengal fy OL ‘Wilson : pe Sty of emoir on maps illustrating the Ancient Geo | M. A. Stein, Ph.D., J]. Extra No, 2 of 1899 ` sae 0" कर ~~ ~~ ~ eer १०४ wae one = = Notices of Sanskrit Manuscripts, Fasc. 1-29 @ 1/ each म ऋ 2 ape heh ome Sanskrit Literature, by De. ६ L. Mitra. च ५ A eques, Money Orders, & | Asiatic Society,” only ८ च ए भ ४0 the-< -- Books are-supplied by V.-P.P. are- supplied ल Oe Fe