BIBLIOTHECA INDICA: A

Collection Of Orlental Works

PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New. Series Nos. 1180, 1189 & 1191.

२. 0 भि

THE CATAPATHA BRAHMANA

OF THE WHITE YAJURVEDA WITH THE COMMENTARY OF SAYANA ACARYA-

EDITED BY

ACARYA SATYAVRATA SAMAS/RAMT. Lecturer of Sanskrit in the Untversity of Calcutta. 140८24८८ Member of the Asiatic Society of Bengal , Member of the Philological Committee, A, S, B ; Examiner of the Veda & Philosophy &c., LEditer, Author , Commentator, Annotator, Compiler, Translator, & Publisher of different Vedic Works &, &°¢.

VOL. VI, KANDA YI.

CALCUTTA ,

AAAS AAA || WRIGTTA माश्यन्दिनशाखौयम्‌ गी मत्धायणाचायंकत-बिदाथप्रकाश'-नामभाष्येण सहितम्‌ |

न)

वद्गदेशौयास्यायितिकसमितैरनुमल्या व्ययेन च,

सामथ्रमीतिवश्नोनामाचायस्य्रतणरम्मणा

यथामति संशोध्य eet सम्पादितम्‌ |

ale | Ale

( षष्टकारडाद्मकः WET भागः )

कलिकाता-राजन्वलयाम्‌ ,

१८६४ सं वत्समायां सत््थन््ेण यत्नतो मद्धितम्‌

) अथ सम्पादकोक्तिः॥

प्रेतस्य ष्रष्ठकाण्डस्यामिधान मुखासश्चरण fafa उखा नाम खाली, पाकपात्रविशेषः; यस्या मुखायां मांसानि पन्ते, सोचते मांसचनीति। तद्यथा ऋक्च हितायाम्‌ ( १. १६२, १३. )- “यन्नौत्तणं मां सखचन्या उखाया या पाज्रारणि aa aqQaata’ cae: | तस्या उखायाः सम्भरणं सम्पादन Rafaq are विहित मतो याज्ञिका एतदुखा- सम्भरण fauna | त्सन्भरणप्रकारो परेशस्वितः RAT मान््रातस्ते aa: खसंहितायाम्‌। aa हि , चतुघंकारडीयप्रथमप्रपाठकरे एतदौय- मन्ाः समान्नाताः, ततः पञ्चमकाण्डौयप्रथमप्रपाठके लेत- हइणानीति। तदच सङ्दक्ञोकाः- | '“'उखासम्भररणे मन्ता प्रथमे पाठके Bar: t एकादशातुवाकाः BRAY क्रमादमो श्रभ्रयादानम्‌, रदाक्रान्तिः, खननं, हरणं तधा उखा निर्राणसंस्कारो , सामिधेन्यस्तधाप्रियः Hea धारण्च याज्या इत्यलुवाकगा;”-दति , “एकादशानुवाकाः स्युरादेऽथास्त्ेव मौरिताः साविताहतिरम्रेश्च Start; प्रथमे भवेत्‌ fend मत्खननं गच्छनत्रप्वेनाक्रामयेद्‌ मुवम्‌ |

| | ana ृत्क्रमययाग्वं भूसंस्कारो जलादिभिः | चतुर्थे तु मदं wear सम्धरेचम TAA: | पश्चमे. सश्चता मेतां ARYA समाहरेत्‌ | षडे qui fafaata सपमे संस्करोति तान्‌ aera पशवो ase नवमे जनिः | se दधीत दभभे- -”-इति च, तदेतस्य पाठान्तरादिसम्यादनाय सङ्गहौताना AIST पुस्तकाना मेवं नामधेयानि कल्ितानि- ~ स्यात्यञ्चथतान्दौ पूवैलिखितं ११९८-पत्रामकमन्यपतहोनम्‌ | ga स्यात्पश्चणताब्द्यधिकपूरवलि” १०५-पतरामकमन्यपव्रहोनम्‌। ~ डा०-षेवर्‌ -सम्पादितम्‌ (Go १८४८-मुद्रितम्‌ ) TH = श्राजभेर-प्रकाथितम्‌ (do १९५९ मुद्रितम्‌ , पूणम्‌ | = १६१५४-संवक्षिितं ८०-पत्रासकं (क Go ae) पूणम्‌ ~ भराख्ायिकसमितितो लब्धं (ae ०) ८४-पतासकं पूणम्‌ षटखेषु चरमपुस्तकमात्र मेतत्छमयणोयभाश्यसेत्यत एव- तच्छोधनादावतीवायासः aaa: , तथाप्येतत्‌ सवतो निर्दोषता quid वेति संशयो भेऽदयापीति विदुषा fae चमैवाभ्यथं mata शम्‌

कालो कौठटा-रालन्वतौ ! श्रौ सचत्रतश्रम्मां | wo १६६५ @ १६०८ Q (area, सामश्रमो , अआश्वायच्,)

NATTA AT- TIS कारडस्य सुचोपत्रणि

अध प्रमाठकमूचो

अय पथमः WIR ( HAS इद्‌ AA— % Ho 2 Ale ) , Yo अथ दितौयः प्रपाठकः ( पाजापद्य चरका-- २अ० र्ता) - यय तोयः प्रपाठक; ( प्ररोप्रा रुतेऽमयो-- ३अ० RATc) ... १७६

अय चतुथे; प्रपाठकः ( तस्या TART अषां --५ Be ३ेत्रा०) २७८ यअथ प्रचमः प्रपाठक; («aa प्रतिमुच्य विभत्ति- ome 2 ate) ३७१

SY See Gees

अधाध्यायसूची i

अथ प्रथमाध्याय, ( HAST इद्‌ AA— @ Yo Alo )

=-= % Yo aq दितीयाध्याय! ( प्रजापतिरमिषूपां-- प्रण जा०) ५३ अथ ढतौवाध्यायः (Was देवा जन्नवन्‌- प्रण इत्रा०) .. १३० अथ चतुर्घाध्यायः (TIT मतः खनद्येव-- ₹३ Yo २ब्रा०) २०१

यथ पञ्चमाध्यायः ( पर्शकषायनिष्यका- प्रण त्रा) „~ २४८ अथ wera; ( भूवांसि हवीषि भवन्ति- age gate)... ३०६ अथ सप्रमाध्यायः ( रुक्म" प्रतिसुच् विभक्ति - ge त्रा) | २७१ अथ azar; ( वनौ वाह्येतामिं विभ-- ५प्र० त्रा) ... ४३६

a!

२. अध बराह्मणस

संदा ब्राक्मगनाम , पण्व्रा० अग त्रा . खश्टित्राक्षणम्‌. , VV... oo. चव्िद्यानित्राक्मणम्‌. . १९ २९.१९९. १५ 3 अशटरूपन्राद्मणम्‌ . Bowe VR --- BE 8 «. प्रखपशुत्राक्षणम्‌ . - १५ Bw २१. ५३ ., रोत्तात्राक्षशम्‌. ~ १५ .- --- BQ ... पष्वचिदयुत्पम्तित्राह्मणम्‌. .- ~ ve WE © ow. श्वयनत्राह्मणम्‌. - ve BY’ --- १३० co प्रश्वभिमन्तणव्राह्मणम्‌, -- 8 ..- --- १६८ 2 oo पुरोग्यत्राक्षणम्‌. , १९ --- २३३ .. १७६ १० ,,. खननत्राद्मणम्‌ . QV... 8 VY... YOR ao... Trea. . -.- 8 ... २१० १२ ow - -.- 8 --- २९ १२ *“ , . BY... 8 ..- २२६४ UB ove ~ g@ --- ५४ .-- ३४८ १५ ... उखानिर्मममाणत्रीद्णम्‌, . ..- ... २५६ 8६ „~ अषापादित्राक्षणम्‌ . १९ ..- .-- YOR 19 ... अवटव्राक्मणम्‌ . BR... 8 ... Bae ,, . दौच्चात्राञ्चणम्‌ . .“ --- Reg १६ .. उखाधिश्रयणत्रान्नणम्‌. 9 ... --- ३९४ २० ~. BLATT WAT . -- FG --- FRO २९ ... भसोदपनब्राह्मणम्‌, ~ 8 ... 8 .^ ३५५ २२ .. UAHA , oe ae ७9 Y vee BO २९ ... KBATWUA. YR .. BEL २९४ .. fa RAT HAA. ..- ., ४०५ २५ ... बाह्य प्रोपश्थानन्राद्मणम्‌ , 8 ... ... Bre २६ ... BTS Tawa. ५५ ... ... ४६६ YO... HAMMAM... -- -. ४४

0 el

| | अध विषयसृची

( प्रण Ho ) हिरण्यगर्मकत्तंक खटेराखरानम्‌ ततर भरतदट्थनिर्पणम्‌ , ऋषिशब्दाधं निरूपणम्‌ , मष्यमप्राण्यय सवेद्द्रियधोषण्दारा इन्द्र शब्ट्वाच्यलम्‌ , एकस्मिन्‌ पुरुषे सप्तपुरुषसव्रिवेशनम्‌ , सप्तपुरुषसम्मितस्य विराडासकस्य चित्यानेः शिरसः प्रदश्नम्‌, ्राहवनोयस्य शिरोरुपलश्च विराडत्पत्तिः, लस्य चिल्यामिनि- सूपत्वम्‌ , प॒नश्चयनो पयुकतख्षेरास्नानम्‌ , aa परचिव्याद्य द्र्ति- वशं नश्येति (2 Wo & त्रा०) aaafeatfeate: , प्रजापतेधिल्यामिरूपसा , evar. शब्टप्रहत्तिनिमित्नादषः, इष्टकानां मन्ेरुपेयत्वादि , पञ्चे- एटकाविचारः, पञिष्टकादिषणनम्‌, सत्तिकादीना मिष्टका. aaa fa | (Wo 2 ale ) चयनोपयुक्षाना मबादौना मष्टङूपाणा मानान्‌ , कुमारो. त्पत्तिः, तसख्यापराषटनामानि , संवत्सरपयंन्तमुख्यानेरघारण- विधानश्चेति | | (eRe 8 ato ) परुषा खगोऽव्यजामकपञ्चपश्चलग्(नविधिः तत्र चतुविंशतिः सामिधेन्यः, वश्वानर: पश्पुरोडाशः, कामपदयुक्ञा याश्ाजु- वाक्याच | तटः मषु पशचतुषटयकायपासनम्‌ , इटकाकरण-

| ४.

कालप्रटर्पनम्‌ , प्रणथीर्पोपधानम्‌ इष्टक) पघानम्‌ , पशशिरः- कवन्धसन्धानम्‌ , पशूना मम्यामकलत्वम्‌ , TTA रथनानां विधानम्‌, पश्वेव पच्ेष्टकासम्पाटनम्‌ , सामिध्नोमन्ताणं नवाना भेत्रकार्धताप्रतिपादनम्‌ , AMAT प्रदशनम्‌ , तेषा मेकाभिध्रेयताभिधानम्‌ , कुणपमल्यतदोषपरिहाराय हिरण्यः शोर्पोपधानविधिपक्तादिकञेति

(रप्र ate ) प्रजापतिरेवत्यपश्वनुष्ठाने सम्प्रदायनामप्रदशनम्‌ , प्राजापल्य- पशपन्चप्रदरनम्‌ , वायव्यपशपन्प्रद शनम्‌ , पञ्चपशख्याने एकस्यैव वायव्यपभोविंधानम्‌ , पश्वालन्धकालविधानम्‌ , तत्रो पांशुलस्य प्रशंसनम्‌, श्रनिधारणायोखासम्मरणविधिः , चयनसहितसोम- यागस्य दीक्ाकालविधिः, पद्चपशु-प्राजापत्यपशरु-वायव्यपश्ु- uag क्रमात्‌ सम्परसिकथनम्‌, पश्यागानन्तरं wane यजमानकत्तव्यानां नियमानां ataiafe, दत्रिणदान- विधिश्चेति, (२प्र० २त्रा०) उपधास्यमानानां चितोना र्षिदेवतासम्बन्धेनोत्प्तिप्रकार- वर्णनम्‌ , स्यमाटरेषृकानां स्थानविशरेषप्रदश्रनम्‌ , aa चिति- शम्दनिसुक्तिषेति (र.प्र० 3 Alo ) चयनमन्ताणां विनियोगाभिधानम्‌ , अषाठ़ाया इषटकालम्‌ , यत पुरुषादयोनां BIW पशूनां कायप्रासनं क्षतम्‌ तत. wa

ke

प्रदेशात्‌ उखाषाटेटकाकरणाथं ae: आनवनविध्यादि , भनदा- पुरुषस्य पुरुषप्रतिनिधिलम्‌ , रासभस्य गवाव्योः प्रतिनिधि aq, शेषां तयाणां पशूनां मोन्लौवन्धनविधानम्‌ , रशनाया- स्तिहक्वम्‌ , श्राहवनीयस्य दक्िरेऽवसापनच्च , wa: णवौ- तादिविधिश्चेति। | (२ प्रण ब्रा ) पूवे विहितानां पञ्चपशूना मभिमन्तणादिविधान मिति

(3 Wo ale ) खदाहरणायें ब्रह्माष्वये यजमानाना मभिगमनम्‌ , भनदा- पुरुषनिरौत्तणादि , sau श्राहतिदयतिध्यादि , aa मन्त- विधिन्याख्यानादि , aa: faweaafafaata |

(रप्र 2 ate ) मृत्खननमन्तदयविधूानादि , क्ष्णाजिनास्तरणम्‌ , aa y- व्करप्निधानम्‌, तत्रैव खत्पिरडसम्प्ररणम्‌ , तदभिम््नम्‌ , तत मन्तादिविधानच्चेति। (३ प्रण त्रा, समन्कमत्पिर्डाभिमशनविधानादि ( 2 Wo 8 नाण ) समन्तरकोदकनिनयन विध्यादि | (रप्र Yate) समन्तकपञ्चपश्वभिमन्तणविष्यादि 1 तत्र, त्रयाणां पशूना मुपरि समन्तकं पिर्डधारणविध्यादिकञ्चेति |

| £ |

(शप्र ६ैत्रार) afar समन्धकपलाशपणं कथितोदकसिश्चनादि तवं उदकरसेचनम्‌ , फेनासेचनम्‌ , afar, भरजलोममिग्रणम्‌ , लोमसख्मियणम्‌ , mamas: सश्विश्रणम्‌ , ततो मन्तविधानादि चेति ( gto © Ae ) उखाया भ्रधस्तात्‌ पर्या्सत्पिर्डादानविध्यादि , विस्ता- रिताया fafaae उपरि मत्पिण्डप्रकतेषमन्विष्यादि , निधे सरिदयस्य समन्तं समीकरणविधानम्‌ , उखाया अ्रैपरि- माणविध्यादि, उखाया saat वत्तिकरणविधिः , Tet करणविधिः , वक्षीना मन्ते स्तनोब्रयनविधिः, उखानिधान- विधिः, उखाघञ्याविचारादिकञ्चेति

(8 प्र त्रा) endear निर्ग्राणम्‌ , उखाया निम््ाणम्‌ , far- ज्योतिराख्यानां तिसृणा fara निक्षाणम्‌, भधिदेवतं व्याख्यानम्‌, भरध्यासब्याख्यानश्च भ्रपि agar मषादादौनां मन्ाहतमदोत्मब्रलम्‌ , यक्वापाढादिनामवक्लम्‌ , यदपि पाद- मात्रादिपरिमाणवक्छम्‌ , तदेतत्‌ सवं मितरेषटकावं लक्ष्य fafa निरूपणम्‌ , भवगिष्टाया wat विनियोमा ख्यानम्‌ , भ्ठशललदि- धेपनश्तेति | | (8 Ho & ate ) उखादिस्थापरनाधं मवटखननम्‌ , aa seretar मवनि-

[©]

धानम्‌ , पचनम्‌ , उपावहरणम्‌ , naaeduatlarafaaa; , मरादुहरणम्‌ , पाते खापनम्‌ , पयभ्रासेचनश्चेति (४ प्रण Ate ) दीखणोयाप्रयोगः , इविषोरधिदैवताध्यामव्याख्याने , श्रोद्‌- ग्रभण्ठोमविधिनिवंचनादि, सप्तोदुग्रभणयज्ुषां विधिव्यादख्या- नादि, सुच्नलणावस्तरणम्‌ , शगणङुलायास्तरणश्येति | (8 Wo 8 Alo ) उखाया भाहवनोयेऽधिखयणम्‌ , sagan, समिदाघानम्‌ , उखादौना मामलत्वादिकल्यनाया सुत्यस्मिप्रदगरंनष्ेति (8 Ho ब्रा०) हितीयायाः समिधो वेकङ्कतत्व विध्यादि, ष्रयोदशसरमिंधां मन््ाणं विधिव्याख्याने , प्रादेशप्रमाण्तविधानम., तदाधाने WANT खाहाकारान्तताविधानच्चेति t (Bae Ato ) भस्मोदपनक्ालादिविधिः , व्रतपरिग्रहादि, उखामेटे प्राय- faua_, उखाग्यनुगममे प्रायञ्चित्तम. , सुल्यादिने भ्राहवनोवा- qua प्रायश्चित्तादि चेति

( ५प्र ate ) रकापतिमोकः, रकाधारणप्रपंसा, सकाधारणप्रकारादि) Sta भोदुग्यरौत्वविधानादि, शिक्यविध्यादि, उखीशब्द्‌- frafe: , उच्यालेरिण्डाभ्यां परिग्रहविधानादि चेति |

[= |

(प्र रत्रा) सकाप्रतिमुश्चनप्रकारादि, रिक्यपाश्प्रतिमुच्चनप्रकारादि;, सु- पर्पोऽसी तिविक्नतिमन्ेण दण्डाभ्या मगन प्रग्रहणं धारणचचेति (५प्र ale ) विष्णुक्रमणविधिः, विषणुक्र मिणामेरषैवा इनी हणविष्यादि , तस्यास्यामेरवरोदणप्रत्यवरोहषे , तत्र तत्र विहितमन््राणां विधि-

व्याख्याने चेति। (भप्रः 8 त्रा० )

वाकप्रवर्णनादि | तत्नोपखानमन्तत्रयविधिव्याख्याने , SAT aay तदतिदेशनम्‌ , विष्णुक्रमवात्सप्रयोः जगदुत्मादकतया सतिः, दीक्ताप्रथमदिवसे विष्णुक्रमवाल्सप्रयोः समसनविध्यादि, तथा संवत्छरानुष्ठानफलकथनादि , aa चरमदिवसकन्तव्यनिरू- quife चैति

(५ प्र त्रा°)

ख्यामेर्गाहपत्यचथनाथं देवयजनदेशप्रापणादिविधानम्‌ | तत्र एुरादस्चाख्यानम्‌ , वनौवाहनविधिः ›, तरफलकधनञ्च गाहंपत्य- चयने naw: प्रणयनम्‌ , अनस उपरि Sea: खापनादि, पुनख्छमिदाधानादिविधानञ्चेति

(१ प्र ate ) भस््नोदपनयेषः , AT प्रेपमन्दविधिव्याख्याने , WET: घन सोषडस्मादानविष्यादि , उपसखानविधिः , दिविधप्राय्चित्तविधा- नादिकच्चेति॥

[९ |

| अथ स्तव्यालोच्यवचनसचो |

Comal वा waa” १. ४. ३६. Cafet वायु मादिव्य भेता Ha देवता विश्वं ज्योतिः" १. 2. ४. Cafaa पृथिवीं मिधनं समभवत्‌ १. २. १, Cafaqta पशवः" २, ५. ९. “afaaty gem.” 2, १. २२. 'शअनिगायवःः १,०१. १५. “ofaaigufea एतानि ere (अजनः) तानि मेधा व्याणि “अभ्निवं होता” २, 2, ©. | ५, ४, ५. “sfaa होता वेदिषत्‌" ५. ३, ११. “afag वै मनिरित्याचक्ततः १. १, १९. “afect वा भ्रमिः” ३२, ५. ४, “अहमो वा एष ( अरनिः ) प्रथम भ्राजगाम” ५. ४, ५. Coat वे यन्नः" ३. ४. ९. “ofaqat वे प्रजापतिः २. १.२१. शश्रनूचान माइरनिकल्प ufa” १. १. १०. “अत्रं WA? २, २, १९. “qq नमः? २. ३. १७. ‘aay पशवः १, ४. १५, श्रपरिमिता fe दिशः? ३. 9, ७. “sai gam समुद्रियः" 2. ५. ८.

| १० |

“ga wa लोकाः प्रतिष्ठिताः” ५.१, १.

ga वा भ्रग्निक्छितम्‌? ३, ५, १०.

“gd वा श्रम्निन्रह न्तत्रच्च ४. ५. १५.

“gq वे वायुर्भिन्नो योऽयं wad’ 8.२. १४.

“que वै मश्व इत्याचक्ततेः १. १. ११.

“awa: पशूनां faa.” ३, १, १२.

“gaa इद्‌ मग्र भ्रासोत्‌” 2. 2. 2.

“श्रस्रावादिन्यः सत्यम्‌" ३. ५. १०.

“असावादित्यो रेवः सविता २. २. १८ , १९.

"मसो वा श्रादिल्य एष स्कः ५१.३२. +

“gay at श्रादित्य एषोऽग्निः २.२.८८.

Caray at भ्रादित्य एषोऽष्वः २.३.२९८; २, १. १५. “say वा श्रादिल्यो दिव्यो waa.” २. ३. १९.

“sat वा भ्रादित्यो awertifa:” २. 2. १५.

“gal वा sifeat va: शुचिषत्‌ ५,२.१३.

“रसो वै चन्द्रः पश्यं देवाः Adare aaa” २, १, १७. “sal वे चन्द्रः प्रजापतिः २. १. १६.

“gal आदित्यः दिररमयो भवति ५, १.२. “श्रहोराताणि वै aaa: ४.२. £.

“aga वा भभिवत्तंमाने संवत्सर aya” ४, ६. 2.

“san wad are महिषी” ४, १, ४. COAT यन्नः १, ४.७. | ५, १, १७ “fea भासच्नम्‌ भ्रादिते होमा लोका fefarcraa’

| ११।

“feaa दिवं मिथुनं समभवत्‌ १.२. ४.

“श्रापो्रुवन्‌ ०--° फेनोऽत्रवीत्‌ °--° गदत्रवौत्‌ o—e सिकताः ०--° WATT: °--° भगमा °--° भ्रयः ०-° हिरण्यम्‌ o—o” & 2, ९.

“gray वै aaa sET WS WA जायते” ५. ६. ३,

Carat वै पुष्करं प्राणोऽधवाः 2. 2, 2.

Cagal श्रमिरायुरेवैतदाव्न्‌ धसं” 4. 2, 9.

Crga माथा aaa क्तामौति, प्राणो वा अरसुस्तस्येषा माया BAA क्षताः ४, ४.६.

“द्ष्डाभ्यां परिषह्वाति, असो वा भ्रादि्य एषोऽग्निः, श्रहोराते दण्ड WA तदादित्य महोरात्राभ्यां परिग्य्ह्ाति o—o श्राभ्यां लोकाभ्यां परिगणयति” ५.१.२५, २६.

“sail वे aa देवाः” 8 8. 9,

"न्धो वे a fare इ्याचत्तते'' १. १.२.

“s@ वे लोका गौः १,३.२५.

“ea a लोका रजांसि 2. 2. १८.

“eq गायतो” १. १. १५.

“sa वा afefa:” ४,२.२.

“sai वा श्रासन्दो , अ्रस्यां ste सवे मासत्रम्‌” ४, १. १२.

"दूयं fey? १, १, १४.

“saz मुद्धि मादधाति°--° aley उद्धिः” 2.9 8

''उत्रस्मिस्तटन्वा ख्याने" ४. €. 9,

[ १२ |

“Couig वै रेतः षिच्यते” 2 १, २२. "कऋहतवः संवत्छरः'' १, ४. २६.

“एतस्यां दिभि ( रेशान्यां ) खगस्य लोकं हारम्‌” ४. ४. ४.

“qq लोको निधिः” २, 9, 2,

"एष वा Taegan यो earaafa पितुन्‌ मनु SA” २, २, २४.

Coot नाभिः far यत्रैष एतत्‌ समिध्यते ४.५, ९.

"एणा संवत्सरस्य प्रथमा रातरर्यत्‌ फालुन पौणंमासौ , योक्तरेषोत्तमा” २, १, १८.

“एषा होभयेषां देवमतुषाणं दिग्‌ यदुदौचौ-प्राचौ'” ४. ४.२.

““च्रोषरधयः o—o एतदैतास्षां PAR रूपं यत्‌ पृष्मवलयः सुपि- gat’ २, ५. १७. (“स्रोषययो वै देवानां wag: 8, २. ४.

Cam हि प्रजापतिः 2, % 4,

Cqeata fe ust” ५, 2, २, | ३. ५, १२.

Cag ar aaa! Faq शूद्रच्ानु रासभो ब्राह्मण मजः

Cafad प्रधमं यन्त॒ faat व्रयो वर्णः पश्चादनुयन्ति we ब्राह्मणं प्रथमं यन्त मितरे तरयो वणः पश्वादनुयत्ति oo कदाचन व्राह्मण च्तत्रियश् aay Aes TAT

दन्वितः” २, ५, १३।

[ १३ |

Corqasfa” ३, ६, १२. cna वा रमते” २३, १, १५.

"तभाजना श्रादिल्याः" ४. २. ११.

“चतुः सतिरेष कूपो भवति” २.१.२६; ४.२.२३. “चन्द्रमा उवे सोमः ३. ६. १.

"छन्दांसि वै मनाः” 8, 2, 9, “ज्यो तिव हिरण्यम्‌" ५, १, २.

“तद्‌ भरूमिरभवत्‌ ता मप्रथयत्‌ सा पृथिव्यभवत्‌” १.१.१५, 2.9.

"तद्यत्रानेयं तदेतदङ्गगोऽधिजनयति , अनयानया वै भेषजं क्रियते” ५. &. £;

“az या अ्रमूराप एकं रूपं समदृश्यन्त ०--° यदटेव॒ anal fedtd ङ्प WEA o—o सैव BE यत्‌ तत्‌ Sata रूप मदन्यतःः 2. २.

‘afaaafaq ad देवाः चिताः o—o fat:” १, १. 9.

“oe तदेव ब्राह्मणं यत्‌ grata” ४. २, ५,

“तानाप्रीतान्‌ प्यं ननिक्ततानुदौचो नौत्वा समन्नपयत्‌'” १. ४. ६,

मतिर ष्व वै योनो रतः सिच्यते ०-» खया जायया तिर दूतेव चिचरिषति” ३, ५. १९.

“fasq वै वोयंवत्तमः ४, ४, १,

| १४ |

“ते इमे लोका मिवगुप्ताः” ४. २, १४.

Cary 2 प्राणाः प्राण उदानो व्यानः 2, 2, ५.

“faufe प्रजातिः ,-- पिता माता पुतः ४, १.५.

“द्धा विदिता हि वाग्‌ ,-- ऋचो asifa सामानि? ४. १, ४.

'ट्क्िणतो वा उदग्‌ योनौ रेतः सिच्यते ३. २. १०.

Com प्राणाः ५.६. १२.

"देवानां वै विधा मनु मनुष्याः" ५. 8.

Re तीयं रजः” ५.४. ५,

Cen मासाः पश्चस्तं वस्य दमे लोका असावादित्य एकः विंशः, एष प्रजापतिः २. १.३.

“fe: संवत्छरस्याब्र प्यते ४,२.८९.

Cosafa वै जनयो afe जनाः पुण्यक्लतः ai लोकं यन्ति, तषा मेतानि ज्योतींषि , नक्ततरैरेवेना मेतत्‌ पचति ४.२, ©. |

‘aq प्राणाः ५, £. १०.

"नव प्राणाः सप्त शौर्षब्रवाश्चौ दौ” २.२. ५.

नवा seq गभं feafer’ ४,४.१३.

त्न वै जरायुर्मभें हिनस्ति" ४.२.२४.

“oe मितः aga हिनस्ति, मितं कश्चन हिनस्ति ४.२.१०,

न्न्‌ 3 योषा कच्चन हिनस्ति" २.२.२९.

""पच्चत्तवः मवत्सरः” २, ६. १२.

| ew |

‹छ्लकपायनिष्यक्षा एता आपो भवन्ति Ba’ 2 ६. १,

'"परिमर्डलो wu एकविं शतिनिवोधः' ५. १,२.

"पशवो" वे पुरोषम्‌? २. २. २८.

“qg: खाय रूपाया विर्मवति मौवा गवे अरो ana पुरुषो वा पुरुषाय २,२.२२.

पापा वे मघः" २. १.८.

पामा वे ततः ३, २.२.

‘Gam जातस्य नाम कुर्यात्‌” १, ३. <.

“Gas नामासुररत्तस Ala’ ५,५ १४.

“gag: प्रजापतिः 2 3 8.

“qa सुद्धि मादधात्ति o—. aafid हेष उच्चि" ३२. ७. ४.

“gfaat देष निधिः” ३.७.२३.

प्रजापतिं सन्त मगिरित्याचक्तते” १.२. १३२, २१.

प्रजापतिः प्रथमां fafa मप्श्यत्‌ , . प्रजापतिरेव ar GTA” २. २. १.०.

“प्रजापतिरस्निः” २. १.३.

“प्रजा पतिरेषोऽग्निः उभयम्बेतत्‌ प्रजापतियंच्च दवा यश्च मनुष्याः ५. 8. |

“प्रजापतिँ भरतः wate सवे faufa” ५५.१४.

“प्रजापतिर्वै दिरखगभः २.२.१५. |

“प्रजापतिखखयया विदयया aero: प्राविशत्‌” 2. 2. १०.

“प्रजापते शोकादजा समभवत्‌ ४, २. १६.

शप्राचो fe feaa:” ५५८. [4 €, २.

प्राणा भग्निः, यावानभिनर्यावल्यस्य मात्रा तावत्‌ ae”

[ १६ |

Corqr वा ऋषयः १, १. १.

Coa वा अराः १,२.२८. प्राणो वा अधवा" २, 2, 8,

प्राणो वे व्रषत्‌” ५, २, १९१.

(प्राणो वै ब्रह्म २, 2, १७,

“om वै मित्रः २, ६. 4, (प्रादेशमात्र वै गमो विष्णुः 8, ४, १२.

Cargat श्रतिः ५, १, १४. “aga उवा एतख रश्मयः" ५. १.२. ‘om वे पलाशः” 8 ५, 9.

"भूतानि ऋतवः ०--° भूतानाम्पतिः संवस्तरः o—e उषाः wat” १, ३, ८,

“oafe ga माता प्रतिष्ठितः ५. १, 2%,

Com बै पाथ्यो हषा” 2, 2, 8,

“aay वै सविता” 2, 2, १३.

“मद्या; FUT घनपहतपापानः' ५. €. १,

मसृकयीष्टका o—o पिटका o—o हिरण्येष्टका ०-० वान- MACHT o—o अत्रं पश्चमोष्टका” १, २, २०.

ष्यं जातं कामयेत at मायुरियादिति वासप्रेरेन मभि सेत्‌ , aca जातायायुष्यं करोति ५, ४, २,

[ १७ |

"द; कपाले रसी faa sate सोऽजोऽमवत्‌” १, १. ११.

Cafaafa तस्राचितयः' १, २, १८.

"यन्नो बै मखः" २. © १,

"यज्ञो @ महिमा? २. 2, १८.

“qq कपाल मासीत्‌ तदन्तरित्त मभवत्‌” 2, 2, 2,

“qa कपाल मासीत्‌ सा दयौरभवत्‌” १, २. ३,

“यत्‌ कपाल मासोत्‌ सा पृथिव्यभवत्‌” २. १. १९.

"वधा महान्त मध्वानं विमोक समश्रुवोत तादक्‌ तत्‌” ५. ४. 22,

“gevafea रासभोऽभवत्‌ः १, १, १९१,

'"यदरोदोत्‌ तस्माद्‌ WE" १, ३, १०.

“यदु faara प्राय्ित्तिरुसरस्िं स्तदन्वाख्याने” ३, 9, २२.

“et wa सतं fafae महिषे सन्धीयते ३, ४, १.

“dq प्रथमा वित्ता सा महिषौ ४.१. १,

“येषु वनस्पतिषुग. यो te उदुम्बरे तं दधाम" ४. ५, 2,

ध्योनिरविच्छेद areca रेतसोऽविच्छेदाय'” २, २, १०,

“वोनिमृश्चाः , TU जरायु, se तं, गभं समित्‌” ४. ४, १५.

“Kft gaudy’ ३. २. ७.

“यो निद्य तदमेः समुद्र मभितः पिन्वमानम्‌" १, 2 ८.

“a वाव कम॑ करोति एव तस्योप्रचारं वेद ४. २, १७.

“at वै पुत्राणां राध्यते aa पितरं पितामहं पौ त्रमाचक्तते१.२.१२

“योषा वे सिनौषालौ एतदु वै aid ae रूपं यत्‌ सुकपर्दा BRUT Ao समश्चैयति” ३, ६. १०.

"रश्मयो वा एतष्य निर्बाधा" ५, १, २.

[ १८ |

(“रश्मयो वा एतस्याच्ञयः'' २, ४. १०.

“anya ag, रसवतौरयत्मलाय' ३, 8, २.

“रद्र; aa, पशुपतिः, उग्र, TAA, , भवः, महान्‌ देवः, ईशानः, तान्येतान्यष्टावमिरूपापि , कुमारो नवमः | "मिय रुद्रः, WH वै स्व॑ः, श्रोषधयो वे पश्पतिः, वायु at उग्रः, faqer अशनिः, पलंन्यो वै भवः, प्रजा पति चन्द्रमाः , प्रजापतिः महान्‌ देवः , भ्रादियो वा Sma” १, २. १०-- १८ |

"रेतो वा भ्राज्यम्‌” २. १, १८.

Cofeat erat: ४, ५. 8,

“Agra uta.” ४, 8. 9.

Ca लङः मांस मख AST AT एवैताः Walaa; १.२.१७.

Coal वा ग्राज्यम्‌ २. १, १८।

Cay @ पशवः” ३, ५, €,

“वर्ण्या वै aq TH.” २. ४.८; 9, ६९. "वाक्‌ पुष्कारप्रणंम्‌”” २. २, ७,

“वाग्ब्‌ा ufea: प्राण इन्द्रः ( tate)” १,२.२८. Cara वा ददं कमे, प्राणो वचस्तिः' २, ३, १८. Cag दध्यडःङ[धवेणः” २, २, २.

Cag धिषणा” 8, 2, 4,

Caw wai’ ३, २. 9.

“वा घतस्तान्‌ ( रश्मीन्‌ ) एनदेतदाष्' ३,४, १९.

[ १८ |

(वायुनान्तरित्तं मिधुनं समभवत्‌” १, 2, 2, “qa वसुरन्तरिक्तसत्‌'' ५. २. ११.

Careqy’ वै पाशः" ५, २. ८.

cara: विष्णुहिं भूतवाक्रमते”” ५. २. ११-- १९. "त्रं पामानम्‌" २, १, १९.

‘gant हि सगं लोक मेति” ६. 2. १४. Cray सपाशः ५, १, ७.

“संवत्सरः प्रजापतिः” २, १. ५.

नसंवव्सरा रषयः १, ४, २६.

“सु वत्सरो at अग्निदेश्वानरः' ४. ३. २०.

न्स एतान्‌ पञ्च पशूनपण्यत्‌- पुरुष मश्वं गा मवि मजम्‌"

नस एतान्‌ पञ्च पशून्‌ प्राविशत्‌!” १, ४.३. | १, 8, २,

“a एषोऽग्निरेव यत्‌ क्रमुकः" ४, ४. १९.

Coma एता देवताः? ४. १, १७,

“सुप्तत्तंव: संवत्सरः" ४.३. १४; 8. ७,

(सर्वाणि fe चित्राखमगिः १,३२.२०,

"सवितेषोऽग्निः” २, २, ६, | १, ४, ७,

“a शीर्षीणेवोत्ज्ञव्योपाधत्तायेतरागि कुसिन्धान्यष्तु aga”

‘nq चतुस्तना भवति चतुस्तना हि गोः, तां हैके दिस्तनां कुवन्ति , अ्रधो AERA तथा Hale) Fe at: कनीयस्तना; पशवो ये yaar: , श्रनुपजोवनौयतरा वा waa श्रनुपजीवनौयतरा् हतां ते कुवते। wat

| २० |

ते गां कुवते, gal at, aff वा, avatar तस्मात्‌ तथा कुर्यात्‌” ३, ©, १९. “Ha बै पणः” ३. ६. १. “सोमो बै पलाशः ४.१५, 9. “eat वै लोको नाकः ३. १, १४.

शईिरण्य मगतम्‌ १, १, 2.

अथ कण्डिकाम्‌चौ

कणि काप्रतोकम्‌ . वक्नन्दटभिस्तनयच्चिव aaa वेश्वानराय खादेति अमेऽभ्यावत्तिन्‌। अभि

४०७

अग्रे Ceara safes gor

अलाये पयसाच्छणत्ति

अथ RU श्च पुष्करण अथ श्लुव्रियस्य veut... अथ चतस्र ऊर,

अध तत्राप उपनिनयति ... ay facets trat

ay wats मादधाति ... यअथ प्रयौति! aveut

अघ प्रातरुदितःआआरिश्यं ...

२६३

वि @ ee

कण्डिकाप्रतौकम्‌ . एषु

अथ प्रायशित्तोफरोति ३५६ , ४५२ अथ फेनं जनयित्वान्ववदधाति २४८ यथ मित्रस्य चषणीषटत ... २६२ अथ न्डत्पिर मपादत्तं ... २५९ ay श्टत्पिणड मभिन्टग्रति ... २१० अथ च्टद माव्य) Vat... suc यथ Awe बतं प्रयच्छन्ति... ३५७ अथ यदि गाद्धेपव्योऽनु गच्छेत्‌ ३६० अथ यदि प्रसुत आद्टवनौोयो ३६० अथ वद्यामोध्ौयोऽमुगच्छेत॒ ३६० अध यद्यव उख्योऽमिरलुगच्छेत्‌ ३५६. अथ यिति ऽभिनि धीयते,

यसौ गदि; ... २"

क्डिकाप्रतोकम्‌ .

ay यख्ितेऽमिनिधोधते, aaaat wart

अथ ails a | सा दशाक्षरा

अथ Taay SAAT अथय यो गर्भोऽम्तरासोत्‌ .-.

अथ रामभम्‌। उर्वेन्सरित्तं ..

वथ WIAA | JAVITS ... अथ रासभम्‌ | सिरो

अथ रासभस्य | sata अथ बल्मौकवपा

अथय वाल्यप्रेणोपतिष्टते

अथय विष्णक्रमान्‌ क्रमते

अथ विषाक्रमान्‌ क्रान्ता «..

अय वेकष्तो मादधाति ay faa WAU ay शिक्धपाशं परतिसुच्यते

अथ सवेसलम्यत्‌ | AAT ...

ay att जुहोति अथ साद AT: wary श्रवो भव aaa | एथिद्या, ... MUTA योगेयोगे तवस्तरं उथयाजकणीमान्याच्छिदय यथाजलोमै, सर्जति

अथाजस्य | ऋत सद्य wax

अथात. सभ्यटैव। Aral

| २१ |

२४६ RRR २७८

कणख्टिकापतोकम्‌ .

अधात, सम्यदैव। afar... अथातो भसन रवाभ्यव- ...

अयाध.शय मादधाति अयाध्याल्मम्‌ | आआरमेवामिः सधाध्याल्मम्‌ | आत्सेवोखा

auraia | शिर wy...

अधानड्ाद्ौ युनक्ति ... अथानह्वापुरुष मोत्तति सअयानद्वापुरुष Alaa अथापरशषटकण मादधाति HUTT | AAAS अथापादन्त | तव्यष्टव्ामेवं अथा मभिमन््रयते अथास्िन्समिध मादधाति

अथास्य बिल समभिपद्यते ...

sad वायवे नियुलते अयेतचयं पिष्टः भवति aay नियुलतौयस्य अथेतस्य प्राजाप्यस्य

AIA SALT "पाल्यो ...

ae at पमू नावत्तयन्ति

waa विष्टुभा {उत्तरे

अपेतेन Tat TAAL

gud विष्यति aqeae अथं नर श्िक्येन विभत्ति ...

aaa cafe...

[२२]

कण्डिका प्रतोकम्‌ . एष wad warts ९०२ अयेन मतः; Was... RoR अथेन मतौ विकला ... ३६२ सैन मभिमन्त्रयते ४०७ अथं मस्यां खनति ... way अथोन मस्यां खनति ९८६ aaa माक्रमयति Lor aaa मादायोत्तिषति २२२ wet मासन्यां विभक्ति २७४ अधन frenat पररिग्ञाति |

असौ वा arifeat २७७ अधन भिण्ाभ्यां परिरुक्णाति |

नक्तोषासा समनसा ३६१ अधीन मित Se पाञ्च ... २२३

अधन मिति swenta | Tae gor aq fata प्रशज्ञाति। ware ४०५

ay at सुखया विभति ३७७ अथोन सुरकमयति १७६ HY A ARAN मभिमन्त्रयते १८० aga सुदयच्छति। उदु ला ४३८ ~ अधन सन्मति १७६ MTA भुप्रतिषटते | WAT... ४९१० वरधन quaata २९२

A अथे सुपावष्रति | WAS Al ४०६ aT A सुपावशरति | ओषधय, २३३ HI A मेतेषां WTA सुपररिशात्‌ २३१

कणिकाप्रतोकम्‌ , ws अथेनं परिणति २१० aad परिलिखति ... °... १८४ et RTM २०३ अथनां वायुना सन्दधाति... २९० ay at feta, सन्दधाति... २९१ ae at धूपयति | Ve ८० अथंनान्‌ प्राच उत्क्रमयति... १७० यथना माच्छणत्ति २०१ अधना सुदच्छति २६१ ae at पर्यावत्तेयति २६९ अथंषा इृद्धयत्तमा .. २९२ अथो ATE! यममेव ... १७

अथो ATE: प्रजापतिरेव २० अथो ats; प्रज(पतिरेषेमा १७ अथो ऽरकद्तिन्रूयातु ... २४

जयोखां करोति watt २७६ अथोखां करोति cai २७८ waa मवदधाति ९८६ यथो गौरिति ब्रूयात्‌ .. २५ अथोत्तर सुदि मादधाति ` ree अधो दाविति FATT... .~ २५ अथोपविश्य we मभिजुषहोति १८१

अधौ दुब्बर मादधाति 339 व्थौटूग्रभणानि जुहोति ... ३०य शरदितिष्टा देवो विषदेयावतौ ९८६ अनद्धापुरुषं पुरुषात्‌ १३७

कणिकाप्रतौकम्‌ .

अन्रपतिऽत्रस्य नो देद्दोति .. अन्यतः UI *स्यात्‌ सन्वसिरुषसा मग्र ... अपादाय भसन, yaa ... अपां we मसि

अपो रवौरुपदटज अप्खमेसधिष्टवेति 7 भि शुक्तानि चषृष्णानिच aye ssa प्रतिति ayer sca utes fa अभिरसोति

अमावास्यायां eta अ्वप्राकभधरूपयति

अश्वस्य ue जुषोति HAS ऽष्ट मगर ऽम्रासोद्‌ अष्टरद्रप्रयावं भरन्त इति aera वा अभिवत्तेमाने

आक्रम्य वाजिन्‌ | एधितो -.. आगद्य वाज्यघ्वान मिति ..- भामविषाव एकादशकपालः भव्येन जुहोति

wt a faufa मनसा ... भादित्ये रास्ञासौति

चापो देवौ!) प्रतिश्भ्णोत भापो त्रुवन्‌। कर वयं

[ २३ |

Te २५७ १४९

कणिकाप्रदोकम्‌ . ve a विश्वतः Tay ,. १८६ ca नो डेव सवितयेज्ञं .. १३९ उखां wag! शक्या ... WR

Kon’ yee प्राङ fazq! एतद ३६8 Bee WS तिष्टन्‌ एषा ३२४

उभयं Sazafa ... --~ २९ उभयोगायन्नोख विदुमश्चा- mate) Got... ... ५६

उभ्योर्गायतौोख विष्ुमश्ा- ATS | तासा भुक्तो ०-° नुच डाट्णाप्रिय, -.- उमयोर्गायतोचख चिद्ुभचा- Ale) तासा स॒क्ती०-° | aX ह्रिरयगभे- ...

रक रष मवति। रक देव्य ३०७ एक wy भवति | wa मिव हि ३०८ रुतदं देवा अनर्‌ वन्‌) Fase fafao—o प्रजापति frat ११६ wae देवा अन्रुवन्‌ Taras मिति °-° सपितेताजि १३० TAS दैवाः यश्चेनागरे ३४१ waz वै वैव प्रथमा पौर्णमास ६४ TAU माहन्यार `" ... १२३७

| २४ |

कैष्टिकीप्रतलोकम्‌ . एष aqua, प्रतिगक्णीत २३४ deaf भवति। ऊख ... ३७४ हाजिन निष्यूतो wats... २७ गायचीभिः। पाणो ... २९९ साला Sat; | विश्व- REY

छत wy भवति | हेतभाजना Ber

wa mar भवति। भग्रियस्ये ३९७ चतुःसक्तयः पादा भवन्ति , ३७४ तुभिरपादक्ते। तदी ४५१ चिक्र विज्ञात ममि ३१० aE Sava ... २६१ व्योतिग्मन्त' त्वामे ... २०१ तं asafear खनति ete ते वार्तम्‌। G4... २५३ ax SR | रतया ३६३ ऽरते सवं पश्वो ..- ... ५६ ततो या्ण्वलारिश्श्त्‌ : ६५ त्वाय सविता धिय दति... १३६ तव्रवेस्यति | वासो ... RRP

कणि काप्रतोक्षम्‌ . ष्ट

तदाह; | कतरत दृटकायाः २४

तदादः कति mae “..- २४ Kos

तदाद! कथ मखेतत. ..- ६५

तदाह; | कथ मस्यषोऽमिः ५८ तदाद; | कसनादस्या भरि 23 तदादः | कसे कामाय -- २५ तदाह; किर हिते --- १६ तद्द्;। तद्यदेतस्िन्‌ .. ५८ तदानघ; नैतेन maging = ex तदाहुः | यदष्टविष्णुक्रमा .-- ४९३ तदाह;। यदेव मेकेश्को .. २६ तदादः | यद्यावद्य रुतस्याफे-

तदन्तरं सष्णजिनादुप- ९०३ तदु वा ऽह; वपाया --- £ तरेता वा ऽभस्यताः - १६ तदेता षाव षड देवता, ९९९ तह सादक्ता्य, -.- --- We aS ai HEI अचं वेनं ..- ५६ तद्ध ITY: खयं ४२६

ag a | sacral पशुशीर्षाणि ६९ aga | यदि चिर aft ...

३९६ तव्यत्तत्‌ स्यम्‌ | असौ ३७१ तदादमिभ्य इति ww --- ५७ तदयददखच्यताच्चरत्‌ «9 ˆ“ तद्यदितो यताम्‌ | अण्व; .“ २३२

तद्यदि पशनापश्यत. .* ५५

percents किक प्रतोकम्‌ . एष्ट तद्यदपां पररस्ताच्जुदोति -. be व्यानि तानि भूतानि "

तद्यानि चौणि प्रथमानि ... १३२ qi fan रतानि ... ५५ पड़ा SHB STA ४२९ दा satararar | योनिसुञ्जाः ३९८

पदा ऽउसरेति हे अन्तर्‌ 309 तदा STAY भवति ६२ नदे पौर्ममास्या मेव ६९ पद फाल्ुन्धा मैव ... -- ६१ वं तिन्‌ प्रतिसुश्चते 380 पं 2a असावादहुतिभि- .-- २१ मभ्रिरत्रवोत्‌ | Sure ११६

मजस्योपरिशत प्रक्त्नेति २९३ a मनवोत। कस्िगखोप- १६ म्रवीत्‌ पशुप्रतिरसोति 8१

मन्रवीत्‌ सर्वोऽसोति -.- ४१ मन्रवीदशनिरसोति .-- ४२ मन्रवीदोण्ानोऽसोति .. ४२ मनब्रवोदुग्रीऽसौति «ss ४९ a मव्रवद्धवोऽसौति ... BR MARAT ... --- BR मत्रवौन्महान्देवोऽसौति ४२ मश्स्योपरि्ात्‌ प्रगह्णति २६१ मसावादिव्योत्रवोत्‌ १२१

aa लत्वा प्रायो उषा g

कख्ठिकापतोकम्‌ . एष सुपरिनाभि विभति 308 मेत Baar {र्व ४३ मेतया विक्लब्या। श्त ..- ३६द्‌ तं पौर्णमास्या मालमेत ६१ त॑ प्रजापतिरत्रवीत्‌ ... .-- ४० a प्रथयति | वसवस २६० तस्य मन रव WAST “~ ३७६ तस्य सप्रदश्र सामिधेन्यः ... ८८ तस्या TAT Hatch २७ तस्याप wa WAST ... २७५ तस्या्टोराचर रष प्रतिषा ... २७६ तस्मेकषिर्श्रतिः साभि० -- नस्ये wage... २६५ तां यदाभि; सन्तपरति ३२६ at यदाचिरासोहति २९६ at वा ऽरख्ताम्‌। रकार १२० ता सम्नतां सुहोति |

wae देवा १३१ ता सन्तर्तां जोति

सन्तता fe om १३९ ता साविर्चण यजुधो्पति २६२ ता Sa feat कुवन्ति ... २६५ ता ea हिरण्मयो १४३ ताः षर्‌ सम्पद्यन्ते ... २१२

ताडप warta | arial fe Bt २४८ al Val TWA | BAL.

[ २६ |

कण्डिकाप्रतौकम्‌ . कण्िकाप्रतौकम्‌ . एष्ट

ता रतावा अस्यसमिधो | at प्रादेशमाची मेवोध्वीः ... २६२

ता एता रकदयाख्याना, ०-° तावा{ऽर्तानवख्ष्टयः ... रंत मेवाभिता... --- ४९१ | ता विषमा विषमपदा, --- Al Tal रेकद्याख्यानाः o—e तासा aaa स्तनानुत्रयन्ति २६8 प्रजापति समन्य .. do | तास्रयोदशर सम्पद्यन्ते ... ३४९ Al VAL CHAM, ०-- ता ea faa, gata... २६६ प्रजापति माप्रोणात ... | ते चेतयमाना; | रखतद्पश्यन्‌ ४४६ ता रता रकादशादधाति -.- ३४९ | ते दक्िणतत्िषटन्ति -*“ १३६ alta रतस्य भवन्ति ... २६४ | तेनेतेनान्तरत ञ्च बाह्यतश्च २६२ ता रेता यच्चु्कुताय्ै ... २८० | ते प्रयन्ति , वनि ... ... १७६ तां wate ... ... १४३ | ते प्राञ्चस्िष्ठनि -- -* १३६ at तिष्ठन्‌ प्रटणक्ति। दमे ... ३९४ | TSAI! उप वय we ARR तान्‌ वायुरत्रवीत्‌ ... ... १९० | TSAI | TATA o—e तानि em भवन्ति | STAT ४५२ Aa वस्तं sik iste: REY तानि qa भवन्ति ... ... ४५२ | ति SHAY! चेतयध्व °-°

तानि S भूया९सि भवन्ति ३०६ | तदत्र वन्नित *--° प्रमेष्टो १९० ary SR उखाया मेतेतान्य- ३११ | FAFA! TAT °--°

तान्येतागन्यष्टावमिरुप्ाणि ... ४३ तद्ब्र वच्नित°- ०भिन््रामो १२० तान्यतान्य्यौ सावित्राणि ... eae | ते सुवन नवा “^~ -- ताम्यत विपर्यास मेति ... ४२२ | वे (वन ) ATE . ~ १३७ ता मादत्तं देवस्य ... ..- १४१ | ते मौञ्जीभिरभिघानौभि- .. १३०८ ता मादधाति दनः ... ... ३२७ | ते यदहवन.। चैतवध्व °-°

ता सत्तर EAA ..- -- ९६३ | तस्नाचितयः - .“ १२९ ता मूद्ा सुटृगषन्‌ जुहोति १३१ | ते यदहुबन्‌ Fars °--"

तां utarg निदधाति .. २६५ awifafa- ... ,. ९३०

atufarg निदधाति ... २६१ तेष चतुविभश्रति; .. „~ ५८

| २७ |

क्टिकापतोक्षम्‌, एषु

तेषां विषमा TWAT Ws... ५७ ते होचुः इन्त येषु वनस्पति ३२८ तिभिः प्रयौति fasefia- fafa, सम्भरति विभिरन्िच्छति | ०-° ते पञश्चसम्यद्‌ा त्रिभिरनिच्छति | तिभिः पुरस्तादमि- विभिरभिमन्तयते चिभिरभिमन्यते तिभिरभ्यवदहरति चिभिरादत्त त्रिभिरुपतिशते चितो भवन्ति fazeita-

© --- 9

efqua अआहवनोयों दिवस्परि प्रथमं जज्ञ टश्छख टेषि ufafa waa zu रुक्म उर्व्या यद्यौदिति देव सवित; प्रसुव

इदग्र ्षतियस्य वा पुरो- ... इादणशाप्रियः। STITT

दाभ्या मक्षराभ्याम्‌ ... दाभ्या मभिजुष्टोति ... दाभ्या मभिन्टग्रति ... दाभ्या सुपरावद्रलति

कशिकाप्रतौकम्‌ , we erat खनति RoR दाभ्या प्रठणत्ति २२५ दाभ्या सर्जति .-. ९५० | धिष्रणस्ा at, | विश्व- .-- २६० नाभा vfaar समिधाने ... २३४० fa sat wees २१९ परञ्च भवनि पञ्च द्यते ... ५७ Taare Feta ३०६. पर मस्या प्ररावत इति ३२८ प्ररि वाजपतिः कविः ay. परिभित भवति। TAS... २३५ पर्याकषायनिष्यका रता २४ पादमाचौ vata! प्रतिष्टा २७८ परुषं पथम मालम्ते --- ५७ पुरुषोऽ गौरविस्जो ... ५७ प्रजापतये मनवे खादेति ... ३९० प्रजापतिः प्रथमां चिति- .-- १२९ प्रजापतिरमिद्पाणयभ्य- .. ५३ प्रजापतिरेषोग्रि; | उभयम्बेतत्‌ प्रजापतिनिरुक्तश्चानिरु- २८०

परजापतिर घौऽमिः | उभयम्बेतत्‌ प्रजापतियेचः ४३७ Vagal इर्‌ मग्र आसौत. Be

| ao |

क{डकाप्रतौकम्‌ - we gata रते.ग्रयो भवति -- १७६ ग्र-पाय ममिभेरतस्य -. ४४ प्राजापद्य Gat खालभन्त पद प्राच्छो यन्ति प्रच्चौ ..- १७६ पराशेग्रमाच्रौ मवति --- -- २९७ परारैप्रामातरी स्यात्‌ --- --- १४० meat भवति .“ ३७४ पारैेएमाती मवन्ति .- ३४२ पदमे ज्योतिश्रन्‌ पार्टि --- 9रे८ पनोऽ्रवीत। क्रां --- |

बोधा A यस्य वचसो --- ४५९

भूयार्सि वौ पि भवति ३०६

|

मनो मेधा ममि प्रयु .-- ३१० मासु भिल्यामा gtr... ३२५ मितः सश्टव्य। uiaat ..- २४६ स॒ञ्चकुलप्थेनावस्तोणां भवति २११

ग्टदन्नवीत्‌ ale -- ३६ wae देके कुर्वेनि =“ aR gaara fad «RUS aeq wate: ... ... १४४

azaa चतुषि रतिः तुपि ve

ate neta . ws

azaa wafaxuta: चतु- विर््रोषेपुरुषो * .- यद्वेव stem! इदादशात्तरा

वै जगती amat ... ६१ यद्वेव eT! VATA

| जगतोय ६० aaa प्र्यवरोष्ति। एतदा

o—o जयति .-.- -. ४०७ यटूषैव प्र्यवरोदति रतदा

o—e eta oo... ४०६ qzaq रुक्म faqs

faufa | असौ vee ३७९

यद्‌ वैव रुक्म प्रतिसुच्य

विभक्ति | TAs देवा... ३७१ यदट्‌वैव रुक्म प्रतिमुच्य

faufa र्तोवा .-- ३७१ यटूषैव waa, पर्रुभ॑वति

प्राप्यः पशु पुरोडाशः

प्रजापति cee ... aeaa aaa; प्रशुभेवति ,

प्राजापद्य; प्रशुपरोडषणी

(द प्रजापति .. te agaa विष्ण क्रमवाह्यप्रं °-°

प्रभापतिः खगे .* .. BRR azaa षिष्ण॒क्रमवाल्यप्र °

प्रजाप्रतिरिमं .. .- ४२१

कश्डिकाप्रतीकम्‌ . एष्ट

यदूषेव TAIT, | ऋतवो .-- ER यदृषैव खसदश्र सप्रदशो .* र्ठ

यद्वेव सुवच सुक्‌ व॒ -- १३; यट्‌वैवाक्रमयति You यदृषैवामावास्याया९ रेतो ६३ यद्वेवाषटकायाम्‌ | अष्टका -. ५३ यदूषैवारकायाम्‌ | प्रवतत. -.. ६३ यदूषैवा्टाचत्वारिर्शत्‌ -- ८५ यद्पेवाटावमिरूपाणि --- ४३

यद्वेवाद मखस्य श्रिरोऽसोति २६० यदषरेवंकषिर्शतिः। रखुवविर्णो ८७

यद्शवेतद्यजुजेपति ... ° BBE qeaad पशु मालभते | एत- सिन इद प्रणो ..„ .., ६० यद्पेतरैतं aaa नियुते . रत यद्वेततं वैश्वानरं निवपति ३०५ यद्षेबेतान्‌ प्रग्रूनालभते -- ५६ qeaaat माति जोति o—o प्राति ...- -- २२१ gqedaal माहति Fela Saree WaTATAX ... १३१ यदकैत्रेते दत Belts १८२ qeaqaa हविष निवेपति ..- ३०७

य््वैवे शि केन faufa ३७५ यद्‌कवेन मिखा्यापरिग्णाति aoc यद्के्रेभं परिलिखति “` १८४

कणडिकाप्रतौकम्‌ .

AAAS, ITS fast |

रतस्यार दिधि

qeaaes, se, तिन्‌

एषा दोम्येषां

यद्षेवो परतिष्ठते waza देवा

यद्षेवौपरिनाभि। rates यटधेवोपररिनाभि | Taz यद्वैवोपरिनाभि | यद

यद्वेगोभार्शु प्राजापद्य .-. यद्वैवोभयतःचछुत्‌ अतौ वा यद्वेवोंभयतःच्णत्‌ asl यस्य प्रयाण AAT... --.

या. सेना अभोल्वरोः

युक्ताय सविता देवानिति ..-

युक्तेन मनसा वय मिति qaataw ya -..

aya मन उत gaa fe ...

aq ufaqu विभति

द्राः axes | Utaat --.

वनौवाद्येतत्रि वपा पशुपुरोडाशः EA Sa: वसवस्छाच्छन्दन्तु | वसवस्वा धूपयन्तु

| २० |

कण्ठिकाप्रतौकम्‌ . ण्ट वाचौ fayfa मभि .. “~ ३१० बाद्योखा मवति ... ..- ae fag A cart चधा... -~ ४९०

वि पाजसा एथना शोशुचान २३५ विष्णोः क्रमीऽसौति | farts

o—o ऽभिमातिदे- ... ३६५ विष्णोः करमोऽसौति। षिष्णद्ि

o—o ऽरातोयतो --- ३६५ विष्णौ; कमीऽसोति। विष्णुद्दि

o—o प्रच यती vee ३६५ विष्णौ; करमीऽसोति | fate

०--° सपत्रह्ेति ... ३६४ वेश्वानरः पशुपुरोडाशः ... ६९

प्रणकुलाय मनर भवति ... ३११

श्यामो भवति। यानि ..- te UTA खिदा ... .- २०४ सभ्सौदख महार २॥ ऽअसौति २१३ दमा्लीकान्तय्ा + axe. उपदधाति। तया .. ९९ रता अपश्यत्‌ | समा- ... go रतान्‌ पश्च wg

पुरुष मश्च ... ... ५३

णतान्‌ प्रच ATT यदपश्यत्‌ -. -. ५३

कषिकाप्रतौकम्‌ .

रतान. पच waa प्राविग्रत way पिता पुः ... ५. aay पुरुषः

a daqqi ca at:

रोच्त। नानावा

daa! यदिवा see... रेच्तत faa arnt aaa या वे श्रौरम्य- quite आकूति ममि जुहोति | युञ्जानः

सम्ते वायुमातरिशखा ...

पुरोहितस्यादधाति

प्रजाः ष्टा सप्राश्चशकानि भवन्ति

मनसा वाचं मिथुनं

. AIG वाचं o—o

THT मनसेव | वाच" ०-° गभ्येभवत्‌ मनसेव | वाच्च o—. Fey समिधाजिं दुवस्यतेति सुद्र त्वा FAT सयः प्रजापतिः ... सयःस विष्णुयेज्ञः ..

सयः qa

३०६

२४९

रत्र

४२७

२८४

[ ११ |

कण्ठिका प्रतीकम्‌ , एष्ट SIVy HAT 309 यत्‌ atta; खंवत्यरात ... ६३ यददः प्रयास्यनस्यात. ... ४३७ यदहः सभिवप्सयनग्स्यात्‌ ... ४९४ यदाच उल्यजेत ४३६ यदामराकेषव मेव ... ३०६ यदिति खनति ... १४१ यदि पुरा War ४३६ यदि विषाक्रमोय मषः स्यात्‌ ४२४ यदीकः परशुः स्यात्‌ ९९२ खयो गर्भो ऽन्तरासौत्‌ ... १५ Sarr ... --- यो वनोवाद्यते ४२६ वा SWAN खनन्‌ २०२ वा ऽखह् मेव संवत्सरस्य ... ४९२ सवा इषटव पौर्णमासेन ... ६१ वरे खनद्येकेन REL सतर खनामि खनाम इति... २०२९ @ PARISI! SANA... ३५७ सवे विष्णुक्रमान्‌ AAT BRR

खवैसप्तपुरुषो ... --- वे समिध माधायाथ बतयति ३५३ समिधाच्यस्योपद्दद्य que Sy दाक्तायणददस्तः ४१६ सा RAN स्यात १४० सा कामुको स्यात्‌ ३२७

कष्िकाप्रतोकम्‌ . एष सा यदि वौयसौ .. -. २६३ सा Aza नाम। dae ३७9 सा वेषावो स्यात १४० लिकताभ्यः एकरा ... .-. ४० सिनौवालौ सुकपदां WRT २५० सोद तं मातुः | अस्या VTA ४९९ सुपर्णोऽसि गरुत्मानिति RER सषा गौरेव दमे षे २६४

सोऽकामयत | अभ्योऽद्धाो-

ऽधि प्रजायेयेति ... ... 8 सौऽकामयत | आभ्योऽद्ो-

sqiat प्रजनयेय fafa

सोऽकामयत प्रजापति, --- १५ सोऽकामयत | भूय o—o

आदिन १९ सोऽकामयत | भूय ०-°

व्वायुर्टन्यताध ... १५ सौऽकामयत भूय o—o

सोऽश्राम्यत्‌ 420s aisfa arta .. ., १८ सोऽह | TART ५६९ सोऽपोऽखजत ,.. ... GANT! यावद्यावद ... २९ सोऽयं पुरुषः प्रजापति- ...

aise मभिमन्तरयते प्रतूत्ते १६८ सोऽ मभिमन्तयति। नातो २९६

| १२ ]

क्छिकाप्रतौकम्‌. ve कणिकाप्रतोकम्‌ , एष्ट सोऽ .प॒तक्रामयति yoo | war ऽग्राधाय सवितिति १४३ aaa faa आसौत्‌ १६. | षस्त ऽएष MAM ...* .,. ९९६ सवख्ाज खक्‌ प्रयुन्यते ... १३१ | हस्त ऽएषांभिभेव्यय १९८ हिरण्मयान्यु eh वुरवैन्ति ... ६३ exe, शुचिषदिति असौ ४०६

अथ कममृचौ

कम॑, Yo Alo कम. Yo Flo सक्षष्वगौ प्रायश्खत्तम्‌ ५१० web waft... 8 १९ सेः प्र्यवसोदणम्‌ ... 8 | आप्रोमन्तार्णां पाठः... 8 af अमे द्ग्रद्णम्‌ | उखाकरणम्‌ ३२ ६११ अजलोमादानम्‌ ५२९ | उखानिमांणम्‌ १९ अजोपरि खत्पिखधारणम्‌ १० | उखाप्रहृञ्जनम्‌ ... gg अनड्दोजनाटि | उखायां पयञारेष्वनम्‌ १५ सअनद्धापुरुषेक्षणम्‌ ... ५१४ | उखावघानम्‌ B 8 यसु पशुकायप्राग्रनम्‌ | उखाषन्तपनम्‌ अवुपनयनम्‌ £ १५ | उखासन्िम्मांणम्‌ १-२९ अन्नदानम्‌ ३३० | उखासम्भर्णम्‌ १९ २३ स्रवटशखननम्‌ | उखाह्वरणम्‌ २१३ arama tay म्‌ gy £ | उखोपावहरणम्‌ २१० arate wpe | उण्याभेरासन्यां धारणम्‌ १९१९२ जषटमममिदाधानम्‌ .. 8 ५१० | उस्यायेरिण्डुम्याम्यरिग्रदः५ १२५ स्पघाप्नवधानम्‌ 3 उस्याल्यनुगमने ate ४६१९०

३२ | कम. Yo Rte Ho कमे. Yo Alo whe

Be टतस्यासेरवरोणम्‌ | पशुम्येव प्चे्कासम्यादनम्‌ £ ९०

एकपग्षालम्भ; ... .-- ११५ | पञ्ूना मावन्तेगम्‌ ., BR रकादश्रसलमिटाधानम्‌ ... 8 ५१० | पमूमा सुल्जेनश्च 2 २९ qiqaaeia, -.- ३१२ | पर्चभिमन्रणम्‌ ... 8 कषा जिनपुष्करपर्शीयो- पश्वमिमन्तणम्‌ ... रन्तोदूयषटणम्‌ ... 8 | पिणडखननम्‌ १५ २६ क्षाजिनपृष्करपरणयौ- पिणखननम्‌ ,.. 2 रभिमशंनम्‌ २१० | पिखूपरिशेखनम्‌ ... ९९ क्लषाजिनास्तरणम्‌ .. | पिषडसम्भश्णम्‌ .. 9 चतुथेसमिदाधानम्‌ 4 | पिराधिषापनम्‌ न्धयमरोक्षणम्‌ ... २९ २७ | पिडाभिगमनम्‌ ., १५ चवयनमन्त्राणं विनियोगः 3 | पिणऽजलोममिश्रणम्‌ नशरमदिनकत्तेयम्‌ १४ | fae पर्णकधायपक्रो- ृतौयसभिदाधानम्‌ ... ४५ दकाभिलिष्नम्‌ ... 8 द्सिणादानम्‌ .... > 9 go | पिण्ड फेनासेश्वनम्‌ a ¢ 8 दशमसमिदाधानम्‌ ... ५१० | fae एकंराश्सायोरस- दाक्षायणदस्तप्रयोगः २|। चूर्यामिश्रणम्‌ 4 टोचितमियमाः १९ २६ | पिव्टोपावद्रणम्‌ ५१६ दितोयसभिदाधानम्‌ | एनरुपस्थानम्‌ ... दिविधप्रायश्ितम्‌ ... 8 ६११ | पनसमिदाधानादि .. ५१३ नवमसमिदाधानम्‌ g ५१० | पूर्वाघारो्तराघारौ ... १९ पच्चपश्ालम्भः 8 प्रथमसमिदाघानम्‌ ४११ पश्चमसमिदाघधानम्‌ ~ | भस्नाभ्यवष्रणम्‌ मश्युवन्धनर्श्रनाकरणम्‌ १५ १६ | मसनभ्यवदरणादि 8 १४ यश्युशिरःकवन्धसन्धानम्‌ 8१० | मसोदपनम्‌ Bog

सशरश्ोर्षोप्ानम्‌ | भित्रायासुखायम्यायश्ित्त ४६

| ३४ |

, प्र Flo Fe सुञ्चकषुलायास्तरणम्‌ .-- ३२३ सञ्नयोक्गण पथूर्नां बन्धनं ष्टत्िस्योहधोनयने १० ग्टत्पिरडामिमणेनम ... याच्यानुवाक्धापाठ, --- १९ 8 रासभोपरि पिख्धारणम्‌ = रुक्म प्रतिसुश्वनम्‌ रकम प्रतिमोकः

( सद्राशटमृत्तिकथादि ) \ £-१६ वनौोवाष्नम्‌ ५५ वपाष्टविषो्याज्यामुवाक्ये ९१३ वलम कवपया पिखछश्लणम्‌ ATA TAMA 8 विश्वण्योतिषां निर्माणम्‌ 8 विश्वण्योतिषा मवधाणम्‌ 8

©

कम. पण Alo कण

विष्णुक्रमयम्‌ “` RL विष्ण क्रमवालप्रयोः कमे परेशवागरदादप्रकपालेशिः श्रगकुलायास्तरणम्‌ ..- 8 28 शिक्यपा्पतिसुश्चनम्‌ रिव्धरुक्भपाप्रोग्मोग्वमम्‌ शिक्यवत्या मासन्या

सखाया, सम्भरणम्‌ ११६

घष्टसर्मिदाघधानम्‌ ५५ सप्रमसमिदाधानम्‌ « £ समिदाधानाटिकम्‌ ५५, १९ सातिधेनौकरणम्‌ 8 २९ खयमाटसेर्काकमे ..- VX’

हिरण्मयग्रौर्घोपधानम्‌ 8 Rs दिरएयशकलदयनिधानम्‌ ९०

{गं

अध षिनामसचीो

नाम. yo Ale क० नाम, qo त्रा० अक्ताच्यः १, २४. ¦ माहिष्यः ९. १, १०, साघापि;ः - „~ १. ४, ३७. | शरूयापरणेः १, ४. ३६, ष्रकाः ९. १.१, १०. | सायकायनः -- BR

i ATE ee १, ९, २५. ' सौश्रोमतिवः ee BR

शतपथब्राह्मणम्‌

SD 0 अथ

| TISATTSA |

श्रथ WTA AISA IL प्रथमं ब्राह्मणम्‌

पिव प्रयमध्याये प्रथमं ATTA

रिः

असहा STS AA ऽआसौत्‌। तदादः fa तदसदासौदिलयभयो वाब ते गेऽसदासौ्दाषुः कैत ऽय दरति प्राणा वा ऽषयस्ते aq एरास्मात्‌ सर्व्समादिद्‌ मिष्छन्तः श्रमेण तपसारिषं सतस्माटषयः॥ | - सयो ऽयं मध्ये My, एष waaay

* ‘wan एति Mt |

CatapaphaeBra’h manam, Vol. VIL Fase, 1,

z NATAAT UTA ( ११० Cite | ) arent इन्द्े्न्दं aera तं्मादिन् बन्धो इवे fam vateet परोऽलं परोऽल- कामा हि देवास Suet: सक्त नाना पुरुषान- रुजन्त + |

तै ऽ्रषन्‌। नवा ऽद्य सन्तः शच्यामः प्रजनयितु भिमाग्सप्त पुरुषानेक्षं पुरुषं करवा- मेति ऽप्तान्त्यप्त पुरुषानेकं पुरुष मकुव्वैन्‌ ace mae दौ समौग्लन्यदवाडः नामेलौ ही पचः पुरुषः पशः पुरुषः प्रतिषटेक भासौत्‌ ३॥

अथ यैतेषाद सप्तानां पुरषाणां श्रः †। यो रस Weta मूर्दऽ समुदौीहलदद्च शिरो ऽभ- az afeas समुदौहसस्मा्छिरससरेतस्िन्‌ grat waa तस्मादेवत्छिरोऽष यत ATE ayaa tee प्राणाः थियोऽथ यत्‌ सव्वस्िन अवन्त तस्मादु TATA

एव पुरुषः प्रजापतिरभवत्‌ | वः

#+ ˆ ° खलन्त'- दति , "इलन्तः-इति घ। t शभरौः- ति ग।

( ewe cure ) प्रहकाष्डम्‌ पुरुषः प्र्ायतिरभवदय मेव योऽव मन्नि- waa ny i |

ae angen भवति। सप्त gaa we पुरषो AAT भाता चयः TAY च्छानि Fae डि तख garera श्रयः पशपु्छान्यव वदेम पषेयातमानं व्यति तैन व्वोयेणाव मालमा पश- एुष्छाम्बुदयच्छति

अय afaa ऽग्नि निं घौयतै + यवेतैषा Sara पुरषाणाए Mat रसस Hazes समुद्‌- न्ति तदरेतच्छिरणस्ित्न afar देवाः त्रिता wa fe wart देवेभ्यो quia त॒श्मा- देवेतच्छिरः + 9॥

सोऽयं yee: प्रजापतिरकामयत भूया- saat प्रजायेयेति सो ऽश्राम्यत्‌ तपो ऽतप्यत खान्तसतेषानो ब्रह्येव प्रथम मख्जत wat मेव fears Bare प्रतिष्ठाभवत्‌ तस्माद्ब्रह्म wae प्रतिष्ेति त्मादनच्य प्रतितिष्ठति

+ “गन्ुदच्छति"- दति . . t ^°तै'-इति “च्छ्रः दति ग)

शतपधत्राह्म णम्‌ (श्प्रण शत्रा ) प्रतिष्ठा शेषा यद्‌ ब्रह्म त्यां प्रतिष्ठायां प्रति- षितो ऽतप्यत * |

सो ऽपोऽख्लत ATT एव्‌ MATTIAS areas सेद सर्व्व माप्रोखदिदं किल्च यदःरोत्‌ amen यदषटणोत्तस्मादाः + `

सो ऽकामयत Beat ऽमो ऽधि प्रजायेधेति सो ऽनया wat व्वियया सष्टापरः प्राविशत्‌ त्‌ अ[रडठ समवर्तत ॒तदभ्यश शर स्िलयसतु yar sfeqaa तदनरबीत्‌ ततो ब्रह्मैव प्रथम्‌ मरुश्यत त्रय्येव विद्या तस्मादाह्ब्रह्माद्य Faas प्रथम, faufa fe तस्मात्‌ पुरुषात Aa Wr बर ज्यत aze तन्मुख मेवाख्ज्यत तस्मादनुचान्‌ माहरग्निकल्प इति Fae WATTATT AG SUR elt

अथ यो गर्मोऽन्तरासीत्‌ || | सोऽयिररुज्यत

॥, aan ^

# ‘squa’—ata |

+ (तसरादहाः-दतिग)

+ (कामयतः-श्तिकः, ख।

"ब्रह्म-श्ति क,ख। “AW दति ग। व्रह्म द्रति च, डः

| “°रासौत्‌'-दइति | रासौतः-श्ति | "सोऽनिर रज्यत '--दति F- TARA ; दष धैवरमद्ोट्थेनापि

( १अ० tate ) षष्ठका रह्‌ i

age सर्व्यखलाग्र मस्ज्यत तद्छादथिरयिह* मलिरि्ाचच्ते aise परोऽच्चकामी हि देवा भथ यद्शर संच्रित मासौत्‌ सो ऽश्ुरभवद्‌- me वैत मध्व TAI Uses पराऽशकामा fe देवा अथ यदरसदिि रासभोऽभबद्ध यः कपाले रसो faq आसीत सोऽ जो ऽभवद यत्‌ कपाल Aaa पुथिव्यभवत्‌ ११॥

सो ऽक।(मयत t | अम्योऽद्भ्वो ऽधोमां प्रल- नेय fafa ता सङक्गिष्याप्य प्राविध्यत -यः धराङः रसो saat कूर्मो ऽभवदथ aga gat wae तयादिद्‌ qa मद्भ्याऽ धि जायतै सेव aaty एवानु्ये तदिद मेक मेव दप समहश्यताप एव TH Rl a

at ऽकामयत | सूय एव खात्‌ प्रजायेतैति सो sama तपो ऽतप्यत AAI: फन

a any Ce are

—s

# "तसादभिरनिद,- दूति डः 1 भवत्‌" इति

(कामयत'- शति ग, § ‘ay’—sfa ग)

| NATTA ( (he (Re )

मलत asta songd भूयो वे, भवति श्राम्याश्येषेति श्रान्तस्तैपामो BES शुष्कापमूत- सकत watt मध्मान मयो हिरण्य मोषधिवन- स्यत्रखत तेनेमां पथिवों प्राच्छादयत्‌ १३॥

ता षा ऽएता नव सषटयः। इय मसुज्यत तच्मादादहस्जिवदम्निरि तीय ware fF सर्वव ऽग्निश्चौयते * १४॥ अपदा sva प्रतिष्ठेति तद्‌ भूमिरभवत्ता मप्रथयत्‌ सा पृथिव्यभवत्‌ Gag स्वा ठरला मन्यमानागायद्‌ यदगायत्‌ तस्मादिथं गावा wryciatare पृषे सब्वंः ace मन्य लानो ऽगायदययदगाथसचश्मादग्निर्गायन्र इति तस्मादु Saar: wee ae मन्यते गायति वेव गौतै वा रमते १५॥ १॥

इति प्रथमप्रपाठके प्रधमं ब्रह्मणम्‌

~

omiaay—ta क, ख। ‘owraa’— eta -7 ,w’

hat hd

रमते! इति क) छ; —¢fa wT |

+ चछकाश्किम्‌ (two ओीगरेभ्ाय नमः.

reat; सुमनसः Taare सुपक्रमे | ब्रतजञत्वाः Bet नमामि गजाननम्‌ + fat धिदा वी बेदेभ्बोऽखिलं जगत्‌

aay वन्दे विष्यातौयेमरग्बरम्‌ ९॥ peas ष्टिराखाता-- भदा १६ मग्र भासौ दिति # ्रपद्चद््ेः पुरा ‘Ke’ जगत्‌ असद्‌ अव्धश्न- नाम STAT शरुतिः खय भव ब्रद्मवादिविथारभुखेन असद निरूपयति - “ARIF: कि तदासौदिति। तत्‌ तदा "किम्‌ अषद्‌ भसौत्‌ इति' दृदानीन्तमानां ब्रह्मवादिना वि्ारः। “aD? GE: पुरा (ससत्‌' ‘a’ प्रसिदाः (ऋषयो वाव | hal एव (मासीत्‌ |

———— + दङेवोपरि्ात्‌ ( १०. ६. HEE! Te रत्रा" ) पनरिद मान्रा- eat Rare Racers चयासोत्‌ , चलुनेवेद माटत मासौद्‌"- tate | erfaarwa लवं श्रुतम्‌ “सदेव सोश्येद्‌ मय आखोषुः खक ेवाहितोयम्‌। स्क आहः | qagae सथ आषोदेक मेषः हितोयम्‌। THETA, THAT FIT ST सोष्येवर स्यादिति eras, कथ मसत aerate! waa see मय वासोदैक्‌ मेवादितौयम्‌ | 2 | तदेत aE स्याम्‌ प्रचाययति , तव्‌ तैजोऽख- जत" श्य्याटि प्रण Rae (8! | खव मार्बभ्याश्राये वेवमादयच्ं, पर्यालोच्ाः- न्नाखदालोन्नो सदासीत्‌ TTA AAT नो erat परो यत्‌) कि मावरोबः कु कसय ग्रम्ेन्नम्भः कि ATT ग्नं भभोरम्‌ ऋल्बुरासोदन्छते afy राना Ge Gey प्रकेतः अआगोद्वातं सधय तदैकं तसादवान्बन्र पर, faqs sures, We खं ६०, ६९६, ९-६५

शतपथब्राह्मणम्‌

९५ + (८ wane प्रग्रोत्तराभ्या माह-- “तदा दतोति। ऋषय; प्राणा वै" भतः wea एव

| कैवस- लिङ्खरीर मेवासो दिव्य्धः। प्राणाना afay रन्ति ® 6 1 ¢ 9 निमित्तः enafa— ^ते यद्पुरेति। वत्‌" कारणात्‌ ¢ 9 | zy < 29 $ (न्नः | way जगतः पुसः दरदं खसेब्यं जगत्‌ i. cra’, Auer तपोषश्पेण ata प्यालोचनेन भारि arta |

“ऋष गतो” % , सर्वे गत्यर्थाः नानार्थाः ; seta at (तस्माद्‌? waa? इत्यु यन्ते | “lena स्तोमान्‌ ददशल्यौप- मन्यवः" - दति हि यास्कः fu १॥ , मध्यमप्राणस्य. सवेद्दरियपोषगदारा इन्द्रणब्टवा्यत् माह - “स योऽय मिति। एतषां प्राणानां (मध्ये यः प्राणः , एष एव इन्द्रः gad तत्र प्रतत्तिनिमित्तप्रदणंनम्‌-- “तारे mura इति मध्यप्रदेशे खितः प्राणः ‘cfeaw इन्द्र शण्ट्वाद्येन सवलेन ‘Bay “fe salt दीपो" लटि Buy) खवलप्रकाथेन खखभ्यापारसमर्थानकरो दित्यधेः। "तस्मात्‌ इन्धनसम्बन्धात्‌ इन्द्र बति उच्यते; gaat परोश्चनामप्रिय- लात्‌ प्राण हि वागादौद्धियेषु ainagra: | एतस्यैव पोष- RATA IAA art तनूर्वाचि प्रतिष्टिता, या योते, या चच्ुषि। याच मनसि सन्तता, शिवां तां कुर मोत्क्रमोः"- षति ६। इषाः प्राणाः BR’, (नाना - नानाविधान्‌ ‘Geary’ शरीराणि

खाश्रयत्ेन “TIAA २॥ a seen a # तु° Yo दधार... t fimo ९, ३, ९। {द° Blo \०्६ा०। § WY Fo Boo ९, १२।

( १अ० vate ) षष्टकाण्डम्‌. Ut. £.

“acqafafa! ते" ऋषयः Ch HAS AAT ATLA aa शरौराखि wer परस्परम्‌ ‘waa शयम्‌ एकंक- प्रधानशरीराः सन्तः wage मिमं Za जगदृत्पादयितुः नन श्यामः समधा भवामः; TARA वचनव्यापारा- भावात्‌, भवचनस्य दभ नाभावात्‌ | एव मिद्धियाणां प्रतिनियत- aaa fanaa कमंकन्त॑ल॑ नोपपद्यत दति भतः ‘qa पुरुषे स्वे द्दियाश्रयं (करवामेति समालो, एतान्‌ सकष पुरुषान्‌" "एकम्‌ एव “पुरुषम्‌! “WHIT HTH: |

cafay पुरुषे aagarafaad दथंयति-- “age मिति mage ‘ay भ्रस्त, तत्र "होः पुरुषौ समोलन्‌' “ee awa’, “aaa’—sfa केचित्‌ #। श्रजिंतवन्ः , स्थापित- वन्नः may ae’ अधस्तनम्‌ , तत्र हौः पुरुषो समी- जन्‌ इति मध्ये देहे चलारः पुरुषाः सम्पत्राः | a परुषो दक्षिणोक्तरपत्तौ सम्पन्नौ एकः पुरषः. प्रतिष्ठाः पुष्ट मासीत्‌ . एवं सप्तभिः पुरुषे शिरोवर्जितस्य एकपुरुषस्य निष्पादनम्‌

facat जननं cuafa— “श्रय वैतेषा fafa एतषा पुरुषाणां at! ahaa: “ay रसः सारः grate, “लम्‌ qa उपरिभागे ‘ageley समुदित मकाः, सणए्कौ- भूतः सारः रस्य" Fea शिरः WHAT’ ; "तस्मात्‌ ओौससुदू- इनात्‌ “धिरः? १ति श्द-निष्यत्तिः प्रकारा म्तरे शिरःगब्टनिव- चन ay “तस्मिचिति। ‘ata शरौ समुदहनेन निष्यादिते शिरसि ‘are’ चक्तुरादौन्द्रियाणि अश्रयन्त चितानि,

[गणि oie

यायिन ——

# Jeo Yo र्रधा | न्‌

१* TATA HUA ( {He tate }

तस्मात्‌" प्राणसं यणात्‌ शिरः” caret: यख्ाच्छिरसि ‘gra भत्रयन्त, तस्मात्‌” प्राणाना मपि ्रौलम्‌। “fey Bar. aH CATT # श्य त्तेः | यत्‌" यस्माच्च 'एसस्िन्‌" सरव॑स्िन्‌ देहे ते सर्वेऽपि. भश्यन्त'. तस्मात्‌" देष्टोऽपि ‘Tea cee भव पूरवोक्ाहेतोः शरौरगब्दव्यत्पत्तिः कार्या

एव पुरुष इति। “सः एषः? पुरषः” सप्तभिनिष्यन्न एकः पुरुषः प्रजापतिः" विराट्‌ ग्रभूत्‌। रवं fewer मानिहिरश्ममकत्तंका विराुत्य्तिरक्ञा। तस्य विराजोऽजि- स्पता माह-- “सयः पुरुषदति। प्रजापतिः" एव श्रयं" चौयमानः “afer? ear: ५॥

तदेव साम्य माविःकरोति-- “स सप्तेति, सः चौय- मानः भग्निः सप्तपुरुषसन्धितो भवति. “fy यस्मात्‌ शयं दषः प्रजापतिः सपपुरषामकः। तस्य WAIN AA मिदानो मुक्षम्‌ , तश्चौयमानाग्नावपि स्फोरयति p— “यथललार center) हिररमयः शकुनिः बह्मनामेति ufaaa fas- पत्‌ पच्छशब्दव्यवहारः। fara: सपपुरषौ यपु्छत्वं ena वच्यते भापस्तम्बेनाप्युक्म्‌- “age वै सप्तविधं भेव चिन्वीत सप्तविधो वाव प्राक्ञतोऽनिः- दति §

"भथ यदेकेनेत्यारेरय मर्थ.- "यद्‌" यस्मात्‌ “Mera मध्य- दिशं पक्षपुच्छेभ्यः पुरुष्रयस ग्मितभ्योऽपि ‘waa पुरषेण av. # Wo Jo. दऽ Yo | | स्फुर GAH ge ' १०६ धातोर्धिचि, रूपम्‌ { १०्का० ९अ० ना कण Rea $ SIT. श्रौ क, १६. १७, १६

१० ब्रा) वहकाण्डम्‌ et

प्रति", तस्मात्‌ “wa मासाः चतुःपुरषसश्ितत्वात्‌ खेन वीये ख्‌" परपुष्टा न्‌" प्रयच्छति खलु

एवं विराडाककस्य सपतपुरुषसश्ितस्य fant: शिरो दर्शयितुं माह- “oa afaasfafadtan इत्यादि ‘faa’ et, चितेऽग्नो रग्निः आषहवनोयोऽभिधौयते। यावा एतेषां सप्तानां परुषाणां मीः, “ay ‘cay’, एवाय मन्न रित्यष्याहार; “एतद्‌ भद्िंधित्याग्नौ ‘aq भ्राहवनोयम्‌ ae समुदृहन्तिः चित्यानेरण्डा मकलात्‌ ay निधौयमान- यानेरहिरण्डगर्भामल मिव्यर्ध; | एतक्चैतरेयिणः समामनन्ति- “qd शेव ana महदुक्थे मौमांसन्ते, एत मम्नावध्वयेवः , एतं भषहात्रते छन्दोगाः" -द्ति

श्राहवनीयसख शिरोरुपल भिदानी माह-- ““तदस्येतच्छिर दूति ‘we चित्याग्नेः एषः आहवनीयः शिरः” sae: भवर भिरःशब्दस्य प्रहत्ति माह-- “afaagafayq सवं देवाः खिता इति। (तस्मिन्‌ गिरोरूपै आहवनीये सवं देवाः faat: | wa कथं ठेवानां श्रयणम्‌ तदाह-- “ae हौति। ‘ga’ अग्नौ सर्वेभ्यो Za. “जुद्तिः, "तस्मात्‌" vfs: पणा aay अस्य “शिरः” इत्यथः

एवं विराडत्परसिः, तस्यैव चिव्याग्निरूपलवं aie, ae तकां चयनोपयुकषां टि माह-- “सोऽय मिति “सः पुरषः प्रजापति; एक एव सन्‌ एवम्‌ श्रकामयतः भूयान्‌" स्याम्‌ भवेय fafa, भवनम्‌ उत्यत्तिः, afar घटत इति तदाष- भ्रजायेयः खथ भेवोत्मद्यमानो भवेयम्‌ शतिः कामः

१२ शतपत्र ह्मम्‌ ( शप्र tate )

चिल्ला ‘ar "भ्राम्यतः “मु तपसि खेदे #1 तपो- ऽतप्यत" कथ सुत्पद्येयेति विचारितवानित्यघं; तपःप्याशोचनैन ‘a? ‘aga ‘aad इष्टवान्‌ तेपानः'-षति तपैलिटः anata रुपम्‌ wane माह-- “ant fafa: शिवः त्रयो विद्या ‘oa’ प्रजापतेः प्रतिष्टा" जाता, उस्रणषटेरालम्बनं जात नित्यः प्रतिष्टारूपत्व भेव विश्दयति- “तस्माटाशरिति। यतः सवस्य वयौ विद्या प्रतिष्ठाः, ‘aw’ aaty नश्च श्रधौत्य अनुष्ठाय प्रतितिष्ठति “तस्यां प्रतिष्ठाया मित्यादि खष्टम्‌ |

“asa इति श्रथ सः" प्रजापतिः खय मेवोत्पद्य पुनः प्यलोच् ववाचोलोकात्‌ः satay मुखात्‌ “भपः श्रवुपस- कितामि पच्च स्थुलथूतानि खुष्टवान्‌ विद्याध्ययनख्धानादुङ्ुत- त्वात्‌ वागेव Bead: 1 भ्रनेनापां वाक्‌शब्दव्यवह्टाय॑ल् ym मिति मन्तव्यम्‌। अप्‌शब्दनिवंचन ary— “Se मिति। ay वाक्‌ सर्वव्यापकत्ात्‌ श्रापः' उच्यन्ते, जगदावरथाच्ासां वाःशब्द्‌ वायत्वम्‌ | वरणोतेरत्पन्री वाः शब्द;

““सोऽकामयतेति। “श्राभ्योऽङ्गोऽधिप्रजायेयेति' विचायं त्रय्या विद्यया ae’ wet: ‘aa प्रविष्टवान्‌ (ततः we समवक्च त' | ‘aq wg इति waaay भस्त्विति wet वश्य- माणखषटिनिदेशाथः। भसु इति' वश्यमाणप्रकरारेण भवतु, “भूयः agay “भ्रस्िति' विवार प्रजाप्रतिरेतदण्ड मभिलष्या- ‘aq. यस्मात्‌ प्रधमं मुखाद्‌ वगुश्चारिता, त्नात्‌ “aw ‘Qe प्रथम AMA भ्रतः प्रधमोत्यन्नं वेदं awa तदथं

0 ER

# दि Jo १०२ धार |

[शिं जी

( हभ्र० शत्रा") ASK eR

मनुतिष्ठति च, तम्‌ श्रनुचान aferner इति arg.’ नहि" aa भ्रमेः चित्यामिर्पस्य प्रजापतेः aw वेदी ‘qq’ मवति weet

so ata sfai ततः a’ जातगभः, ‘a’ “रभिः waa तस्मात्‌ 'सवंस्य' स्यु नप्रपञ्चस्य ग्रः सादो रुष्ट त्वात्‌ भरगिरिल्यश्यत | ‘aa भ्रम्‌ ब्दानौन्सना भनिनान्ना may gate, तत्र गमे यत्‌" यदा भगु daft’ गर्भनिगमनकाले fe जलं सरवति, सः wy’, तम्‌ भ्रः दति saad’) यदा “रसत्‌' ध्वनि मकरोत्‌, तदा “रासभो- ऽभवत्‌" रसतेर््वन्यर्घादुतपत्रो रासमशष्दः "कपाले" TEATS fafan’ deer "रसः, ‘a’ “as नाम पशुः "मभवत्‌ भिन्नकपाल मेव पथिवो' श्रासोत्‌। एव मण्डादुत्पत्राना मषन्यश्रासभाजप्रथिवोनां टटका ११॥

aq aur एथित्यभवदिति यदुक्तम्‌ , तस्माद्‌ वद्धोत्प्तिं वक्त माद-- “सोऽकामयतेति। पुनः प्रजापतिः “oxi: धि ‘sq उदकेषु ‘cal भुमिं प्रजनयेयम्‌' विैषेणोत्पादयेयम्‌ “दतिः विचायं ‘ai’ पृथिवीं (सङ््‌(लश्य' autem ‘og’ भ्रावि- ay श्रालोडयामास aw पृथिव्याः यः रसः पराङ्‌ न्यक्त रत्‌", कुर्माऽभवत्‌' यत्‌ उषैः समूहितो रसः, ‘aq’ शदम्‌' aqay अभवत्‌ यस्माद्‌ भूमिरुदकेषु प्राविदा, तस्मात्‌ एकं रूप मेव भेदो दृश्यते, WIT एव केवल दृश्यन्ते १२

“सोऽकामयत भूय इति ततः प्रजापरतिरियं एथिवो भूयः

er

# aaa "अनिर ्टव्यत'- इति, 'अरमेः'- द्रति, 'अभिरिलु- चते'-दति, “असिम्‌--द्ति श्व WaT: |

"कि

१४ सतपधत्राहखम्‌ ( प्रण tate )

स्यात्‌ वहधोत्पद्येतेति विचायं ताभ्योऽङ्धा फेनं" टवान्‌ पुनरपि विदित्वा शष्कादरभाषेन हिविधां खत्तिकां , ‘faa’ वालुकाः, “MRT भरस्पपाषाणान्‌ , “VATA खुलपाषाणम्‌ , श्रयः”. “हिरण्य” सुवणम्‌ , प्रोषधयश्च वनस्मतयश्च THAR नपंसकम्‌-- श्ोषधिवनसखतीति। एतैः शष्ाद्ररदादिभि- नवभिः ‘sar भूमि माच्छाटितवान्‌ ११॥

Cat at vat tf (एता एवः सदादिभिमेव wea एव ‘gay’ भूमिः तस्मात्‌ एतां 'विद्वदनिः'- इति बाहः स्तोजि- यामकस्य mae faafefa सञ्ज्ञा +, अतर तु सष्यामा तवाचि अस्यां भूमौ भनेवांसात्‌ श्राधाराधेथयोरमेदोपचारेण sey’ seat: अग्निः" ‘sa’ नवङष्यासिका प्रतिष्ठा भूमिरिति १४॥

उच्यते -- “myer इति मविभूमिशब्दनिष्पसिः तस्याः gaara बहुधा विस्तरणात्‌ एृथिवौलम्‌ ts प्रथेः षिवनि & सम्प्रसारपेन एथिवी शब्टनिष्यत्तिः शसिथम्‌' भुमिः ‘ara ai waists मिति मन्यमाना "गायत्‌ गान मकरोत्‌ , श्रतो मानादैव भूमैर्गयतीललम्‌। aa भूमौ facia खयं amd: खित इति मन्धमानोऽगायत्‌, WMATA: गायत्र इति नाम aay “कं गे शब्दे" § Gee गायतश्नब्दनिष्यत्निः | अत; "एतदः दानीं लोके यः" कञ्चन पुरषो धनपश्वादिभिः कतः we मिति "मन्यतेः, सः परक्वते TA रमते वा' "गायति

ae -नमककनािः

[रा eeemneerernss ewer + ता० Alo शप्र १९ख० विहट्सलोमखरूपं FTAA | अतरवाद यास्कः-“रथनात्‌ एधिवौद्याहुः-श्वयाि निर० १, ४, २। “प्रये; षिवन्‌ सम्यखारण "--दति उ० Tle १४८ द° | § श्वा ६१७घ्रा०।

( wwe रेव्रा° ) वहकाण्डम्‌ १५

a? खयं गायति Baa: | तच्मात्‌ सम्पूणचेतनाभिमन्धमानाया qa गायत्रतवं सम्मत मिति तात्ययम्‌ १५ १॥ दति श्रौसायणाचायविरचिते माधवोये वेदार्थप्रकाशे माध्यन्दिनिशतपथब्राह्मणभाषे पटे काण्डं प्रथमेऽध्याये प्रथम ब्राह्मणम्‌

Gaiam शति [~=

( wa हितीयं ब्राह्मणम्‌ . )

सो ऽकामयत प्रजाप्रतिः। भुय एव दयात्‌ nataafa सो ऽग्निना पथिवों मिथुन समभव aa आण्ड समवतन्तत तदभ्यरूशत्‌ पष्यल्विति पष्यतु भयो ऽस्तलिलयेव तदनरबत्‌ १॥

सयो गर्भो ऽन्तरासौत्‌। व्वायुरसुज्य- ताध यदश्चु सङरित मसौत्तानि व्वया८खभव- aq यः कपाल्ते रसो faq आसीत्ता मरोचयो ऽमवन्नथ यत कपाल मासौत्तदन्तरित् AIA IM

सो ऽकामयत। भय णव दयात्‌ प्रजा येतेति व्वायुनान्तरिचं मिधनध समभवत्तत

# (मभवतुः-बति |

१६ शतपधत्राह्मणम्‌ ( प्रर Ame )

wg aaa तदब्बद्शदाभशो विश्होति ततो saralfemt ऽमनज्यतेष वे यशोऽथ यद्श्च सह त॒ alata पञ्चिरभवदश्ुह वेत मश्मे- aiaqa ume प्रोऽक्षकामां हि देवा अघ यः कपाक्ते रसो faq भसीत्ते रश्मयो ऽभ- aay यत कपाल AAT यौरभवत्‌ *॥२॥ सो ऽकामयत। भुयए्व ख्यात्‌ प्रजाधेतेति श्रादिल्येन दिवं मिथन समभवत्‌ तत्‌ WITSS aaqada agaaag रेतो विष्डहोति तत- चन्द्रम! waaay वं tala यद्भु सहरितः aria तानि नच्चत्राण्यभवन्नेय यः कप्राले रसो लिप्त आसौत्‌ ता अवान्तरदिशो ऽभवन्नय यत्‌ कपाल मासीत्‌ ता दिशो ऽभवन्‌ ॥४॥ इममाल्लोकान्रुष्ठाकामयत। ताः प्रजाः रुजेय या sag लोकेषु द्यरिति॥५॥ मनसा ard मिधनयं समभवत्‌ +। + द्यौरभवत्‌'-रति ्यौरभवत्‌'-ति

t वः- दति क, ख। "समभवत्‌, दति “समभवत्‌ दूति |

( wwe Rate) बकान्‌ tt ee sat दरान्‌ rasa तेऽष्टौ वसवो | STITH तान्या सुपादधात्‌

| मनसेव + ara मिथुन समभवत्‌ एकादश द्रप्यान्‌ TAT एकादश EAT भख- ्यन्त तानन्तरिचच ऽउपाद्घात्‌ ७॥

सं मनसं a + | व्वाचं मिथन समभवत्‌ सं दादश द्र्यान्‌ गभ्येभवत्‌ तै हादशादिल्या Wq- wea ati testa

a मनसैव वाचं भिधुनए समभवत्‌ गभ्यैभवत्‌ व्विश्वान्देवानसृजत तान्दषुपा- दधात्‌ `

अधो | sary: | अगि मैव रुष्ट व्वसवो ऽन्वखुञ्यन तानद्य मुपादधादायुप रद्रासलानन्त- fea ऽभादित्य मादिष्यालान्दिषि व्विश्वे देवा- खन्द्रमसं तान्दिचुपादधादिति § १०॥

भरथो SATE: प्रजापरतिरेषमाएन्लोकान्बयष्टर

[कात पि भजय (००७ जनाद आहे

ot. मनसैव पतिम, t ‘ofefa’—far a "दिति षवि ब।

१६. जति जजैदम्‌ ( १० श्त्रार )

यिय प्रयतिष्ठत्‌ तद्या ऽमा भोषधयो श्र

quae तदाश्नात्‌ गभ्यभवत्‌ aay एष प्रीयेभ्यो रेवामरुशत 2 ऽवाञ्चः MTU भ्यो wat: प्रजा शूल्यतो यत मधारुजत ware लत प्रजापतिस्वेदप सव्यं ATTA यदिः किञ्च ११॥

प्रलाः pre, सथं मालि मिला व्यख्८सत तस्माद हेतयः सव्वं माजिमेति व्यव goes तस्मादिखस्तात्‌ प्राणा मघ्वत उदेत्रीमत्‌ लस्ित्रेन मुरकरान्तं देवा THE: १९॥

सो ऽभ्नि मब्रवीत्‌ | a मा सेति किं

तती भविष्यतीति war area यो पुराणा राध्यते तेभ पितरं पिवाम ON atm मांचचते त्वया माचशन्ता ऽअथ मा aavifa तथेति a मम्निः समदधात्‌ वस्मदैर्त प्रजाप॑र्तिध aa भभ्िरिदाच्त भाद वा soma. पितर

ककव

oe # By —tta ब, ‘aq —tufa | ‘arg, cio , OWE दति च।

( eae rate ) वषटक्ाष्डम्‌ .१९

प्रितासष Gy पोषं चशते एवं BTN LVI

मत्रचौत। कक्िन्स्वोपधाद्यामोति fea sogemata प्राशो वे हितं प्राणो हि सब्वभ्या aa हितसयादेनए हित ऽउपादधात्‌ तुक्मादा- होपधादयाम्यपदधाम्युपाधा मिति १४॥

aerg: | fay fea fa qufea भिति प्राण ua fed व्वागुपरहितं प्राणे शेयं व्वागुपेव हिता प्राणस्त्वेव हित मङ्गान्दुपडितं प्राये हेमा- न्यङ्कान्युपेव हितानि *॥ १५

सो sax fea welt) Fal छद्या- तैत agifaafqa एवायं , यजमानङ्घ मवति चेतव्यो wa भवति तस्मादेव fae १६॥

तदेता बा SAS AT: 7 पञ्च तन्वो ATG सन्त लोम wears समख ast ता पवतः qeq faaaqaa wa चि alfayaaaacsa aq aafafgata यञ्चिनोति AMAA: V9

क) शियः "स्क +~ ~ क~ ete 9 कनक yee = --> eed _—

« ‘featta’—sfa 'हिताजिः-ष्ति ष, + लाःः-दति ग, वता —tfa |

Re MATTATR A ( the गेत्रार } सयः प्रापतिव्यस्तएसत। dae सो ऽथ या SRA: पञ्च॒ तन्वो व्यग्रएसनत SUA BY AT SHA: प्च ता्चितयस- aa -पञ्ड वितौञ्धिनोह्युतुभिरेवेनं तचचिनोति यश्खिनोति तस्माचचितयः॥ १८ सयः स॒ संव्वल्षरः wana | थमेव algal ऽयं waa sa या We aT ऋतवः पञ्च॒ तन्वो व्यख्ल८सन्त दिशस्ताः पञ्च वै दिशः पञ्चता्चितयप्तयत्‌ पञ्च॒ चितो- श्चिनोति दिम्भिरेवेनं तचिनोति यचिनोति वखा- श्चितथयः * १८ परथ ufat ऽग्निनिधौयतै। भसौ wifem एष uaa ऽम्निखित waar तद्यदेन मन्निः समदधात्‌ Ro सथो wry: | प्रजापतिरेव ख्ख देषा mata सं मा धन्तेतिते देवा afer मबरुवंस्त्वयौमं पितरं प्रजापतिं भिषज्यामेति वा sue मेत-

( १अ० ब्रा" ) बहकार्हम्‌ २१ सिग्तव्व मिनन व्विशानौति सेधेति cated प्रजापतिए्‌ सुन मग्तिरित्याचकचत २१॥

तं देवा सग्नावाहुतिभिरभिषज्यन्‌ | ते ai-arargfa सनजुष्वुः सा- सेनं WHEAT भूलवा- प्यपदात तयथदिष्टात समभवंस्तस्मादिष्टका सतसा- दगिनिनेष्टकाः पचन्लाहतौरेवेनाम्तत कुव्व न्ति*॥र२२॥

सो उअकीत्‌। यावबदयावदं yer तावत्‌ waa कं भवतीति तदयदस्मा ऽष्ट कम- भवत तक्मदेवेष्टकाः॥ २३॥

ae द्यादाक्ताच्यः। एव यजुप्रतीभय- सीरिषटका व्वियात सो ऽग्निचिनुयाश्नय एव तत पितरं प्रजापतिं भिषज्छतोति २४॥

पथ स्माह ताण्डाः। करज पव AT We इष्टका व्विभो लोकम्पृणा भत्ता चक्रिया ऽन्नं च्विङात्र वा ऽअश्तुरन्र' भूयो भव ति

--- ee *~--- ~ -~- ~~~ ~~~ ----~--~-~~ a > > > cg rt a

é ‘ge न्ति"--षति | t 'भिषन्वतोति- cfa a! -भिषव्यतोति'- शति ग। मिबच्यतोतिः-द्ति षः h7339

>२ चतवचनब्राहमणन्‌ ( शप्र Rate )

agigs aay भवति az AMAA एव॒ भूयसौरुपदध्यादिेतद तथोव्वचो न्धा zaata fafa: २५

एष पिता पुत्रः यदेषो ऽग्नि मरुजत aaa sa. पिता यदेत ममनः समदघात्तनतता- fea, पिति यदेष दवान्‌र्जत तेगष देवाना faat यदेत द्वा समदधस्तेनेतद् दवाः पितरः २६ Il

उभय Bagafa, पिता gaa vat पतिश्चाम्निश्चाम्निश्च प्रजापतिञ्च प्रजापति cata प्रजापतिश्च एवं व्वद २०

स॒ उपदधाति। तया देवतवेति व्वाग्वे सा टेवताङ्किरस्वदिति प्राणो वा ऽअङ्किरा धबा सीदेति खिरा सौदेत्येतद्धो nfafgat सीदेति न्नाचा चैवेन मेतत्‌ प्राणेन चिनोति बाबा ऽअग्निः प्राण इन्द्र aera ऽभ्नर्यावानन्निया- aqme मात्रा तावत्‌वन मेत च्चिनोतीन्द्राग्नौ वं

.~- ~ ee न-------- ee ee Te we = ~

» 'पुब्र.-द्ति |

( १० Rate ) ष्ठ काण्डम्‌ २३

aay gat, सब्बदेव्यो sfeqatarafaataae माचा तावतेतरेन मेतस्चिनोति © २८॥

तदाहुः! कश्मादखा ऽअग्निश्चौयत sata य॒ञ्रं॑तरै सा देवता व्यखसत तदिमा मेवं रसेनानु व्यक्तरत्तं यव द्व्‌, समस्कव्वसतदन- मद्या ऽएवाधि सममरन्त्ेषेकेविष्टकषेय मेवेय afaca fe aal ऽम्नि्चीयत सेयं चतु afa- feat Wa सक्तयम्तस्म च्चतुःखक्तय FEA भवन्तो माए Way सर्व्वा इष्टकाः RE

तदाः यदव सेकेष्टकी ऽथ कथं पञ्चका दूतोयं aa प्रथमा सन््रयोष्टका तदत्‌ किञ्चात्र मग्रव मुपदधाद्येकव सेषटकाथ यत्‌ पशशौषा- शय पदधाति सा पश्िष्टकाथ ACTA $उप- दधाति यङिरण्यथकल प्रोत्तति सा हडिरण्य्ट- काथ यत सचा ऽउपद्धाति यदुलखलसुसले याः खमिध आदधति सा AAMAS यत पुष्करपख मुपदधाति यत्‌ कम्य यष्टधि ay

ee ~~ ~ 1 नीं ee ere OT

^ ofatfa—cft क।

`

२४ अतपवत्राह्मसम्‌ ( ११० शत्रा ) तं यत्‌ faye सुपद्धाति dare पञ्चमौ- BRIG पञचेष्टकः ३०

तदाहुः कतरत इृष्टकायाः fat इति यन उपस्पृश यजब्वदतील्य हैक ऽपरा: स॒ खय माटखाया एवाद्वादुपस्पृश्च यजब्वटेत्तथो ह्येताः wat: खय मासा मभ्य aur भवन्तीति तथा कुर्यादङ्गानि वा Swe तानि meaty यदि- टका यथा वा swe Vara पर्वज्छिरः कुर्यात्‌ तादृक्द्ो ara चिते ऽग्निनिधौयते वदेवैता- साध Tatars शिरः sen

तदादः कति प्रशवो ऽग्ना ऽउपधौयन्त ऽइति पञ्चेति aa ब्रूयात्‌ पञ्च way नुपद्घाति * ३९॥

wat som दूति ब्रुयात्‌ भविरितीयं वा ऽश्रविरिय्‌ होमाः सर्वाः प्रजा wadtag वा ऽग्निरस्ये fe waif ऽग्नि्ठीयते awa दृति यात्‌ ३३

^ ‘outa’ दति ड)

( १अ्र* Rate ) षहक्ाण्म्‌ RY

aa दाविति qa, भवौ इतीयं चासौ चेमे होमाः सर्व्वाः प्रजा अवतो यन्मदियं तद्य- दापो ऽसौ तन्प्रचापशेष्टका भवन्ति तक्माद्ाविति मयात्‌ ३४

अथो गौरिति ब्रूयात्‌ इमे वै लोका mafe किं गच्छतीमांसल्लोकान्‌ गच्छतम, लोका एषो ऽग्निश्चितस्तस्माद्‌ गौरिति रयात्‌ ३५

तदाहुः। AA कामायागिनिघ्ौयत ऽइति सुपर्णो मा भूत्वा दिवं व्वहादिद्यु ta ऽभा- ga तथा व्वियादेतहे रूपं क्त्वा प्राणाः प्रजा- परतिरभवन्नेलद्रपं कत्वा प्रजापरतिदेवानजतेतद्रुपं कत्वा देवा अता अभवंस्दयदेवेतेन प्राणा अभ- वन्यत्‌ प्रजाप्रतिर्वहेवासतटेबेतेन भवति ३६ URN

इति प्रथमप्रपादक्रे दितीयं बाद्यणम्‌॥

दितीयत्राह्मशे aaafcafeafe: प्रजापतेचित्यागिरूपता चोयते-- ‹सोऽकामयतेति। भूमिषट्टेरनन्तरे प्रजापतिरिदं जगदधिकं भभेदिति कामयिता (भगिना एयिवौं' मिध नल्वेन

3

nd शतपथत्राह्मणम्‌ ( शप्र° रत्रा )

समयोजयत्‌! तयोः संयोगेन श्रं" जातम्‌ (तद्‌ TATA’ नानात्वेन geaafafa तिवार aw मभिल्य प्रजापतिः शअव्रवोत्‌' |

तत्राहः- “a यो गर्भाऽन्तरासीदिति। यो गभाग्तर- जातः, gaa ee) श्रथ गर्भोदक-कपाललिप्तरस-त- कपालानि त्रीणि पचिमरीचयन्तरिक्तलोकामकानि अभू वन्‌ ॥२॥

“सोऽकामयतेल्यादेरय मर्धः--वाय॒न्तरिक्योमिंघुनलेन ayy पकम्‌ ‘MEH उत्यत्रम्‌। तस्मात्‌ wea soa; ‘aq, प्रादिल्यो वशः", “att faufe’—sfa’ यशोरूपतवेन धारणाय प्रजापतिना ब्रण्डस्यावष्ष्टत्वात्‌ तत sar भ्रादित्यो यथ द्त्यच्यते। gaaz गर्भोदकादौनि atfa मेघरम्मिद्यु- लोकालमकानि जातानि। तदा ञ्चिः नानावणंः, श्रमाः TIARA मेघः WMAc दति नरकः #॥ २॥

भथ ठतीयपर्याये श्रादित्यदय॒लोकयोमिधुनतेन गभः सम- शनि तं प्रजापतिः ‘ta बिखहि'-श्ति' रेतोरूपत्वेन wit येति गभं मवमष्टवान्‌ | ततोऽर्डात्‌ यत्‌ इमाः ष्टाः, भरत॒ एव तस्य रेतस्त्वम्‌ सुधा्रवणात्‌ भ्रत्रापि yaaq गर्भो दककपाललिप्ररसतत्कपालानि नक्षतत्रावान्तरदिङमहादिगा- कानि सम्मन्नानि॥ 8॥

“q श्माक्ञोकानशुष्रेव्यादि। प॒नश्र प्रजापतिः एषु लोकेषु प्रलाः waa मिति विचार्यं खकीयवाद्मनसोमिधुनोभवनेन स्वय मषटद्रप्परूपग्मवानभवत्‌ , ततोऽषटम्यो By wl वसवः

# निष १, १० ५, ACA

( ome ame ) षष्ठकारडम्‌ re

सञ्ञाताः। ‘ay’ वसन्‌ wai? भूमौ ‘sarewrey निहित घान्‌ Gas वाञ्नसोः युग्मेन एकादश WAT BET, तात्‌ अन्तरित स्थापितवान्‌ cemfeaia ee तान्‌ द्युलोके उपदधाति विश्वान्‌ देवान्‌ दिक्षु निहितवान्‌ ue

sa केचिद्‌ वसुरद्रादित्यविश्वेदेवाना सुव्यत्ति मजिनिपूवा giafa— “am भ्राहरभ्नि मेव ष्टं वसवोऽन्बश्यन्तेति | ८दूति-शब्द एकीयपक्ठसमाष्यधंः १०

Coa आहः प्रजापतिरेषेल्यारेरय aa: - “Way Wat ब्रह्म वादिनः एवम्‌ शरारुः” ्रजापतिरेव' लोकत्रयं ‘aer, एथिव्याः प्रतिष्ठितः सन्‌ ual: भन्ररूपा श्रोषधौः प्राश्य Ta War q? geen ‘atta, Bary weary, Warateer: प्राणेभ्यः "म्यः प्रजा तिः wer यद्यपि प्रकारविशेषोऽस्ति, तथापि स्थावरजङ्गमावमकस्य जगतः प्रजापतिषृष्टलं निचित मिति गरुति; aad निरूपयति-- “aat यतमधेति | येन प्रकारेण सृष्टवान्‌ , तेनैव प्रकारेण रुष्टिरसु, सर्वात्मना प्रजापतिरेवेदट्‌ aq मदजदिति सत्य मित्ययः॥ ११॥

aad सर्वीत्पादकश्य प्रजापतेखित्यालिरूपताम्‌ # भाष्या यिकामुखेन द्यति - “a प्रजाः खषा सवं माजि faafa न्स; प्रजाः wer, सवम्‌" श्राजिम्‌' लच्यम्‌ प्रति एत्य , "व्यखरं- सतः विस्रस्तः। efeata fara wal ऽवधिः, तत fa cae) तस्मात्‌ लोकेऽपि भ्राजिधावनेन aria जनः। तस्मात्‌ खान्तात्‌ पुरुषात्‌ मध्यप्रदेशात्‌ प्राण उत्क्रास्ताः,

नि

~~~ a ~~~ ae ति

^ सप्रमादमकारयो; प्रोक्त ममि्वयनप्रकरय fay प्यालोच्यम्‌ |

qu ्रतपथब्राह्मणम्‌ ( प्रण रत्रा)

‘afaa sand ‘eat’ इन्द्रियाणि भजद््‌.;' त्यक्तवन्तः | “at दहक्‌ त्यागी #॥ १२॥

““सोऽनि मन्रवीदिति ‘a’ प्रजापतिः भग्निम्‌' श्रवो- चत्‌ प्रे! लं ‘a’ मा ‘aafe उत्क्रान्तेन प्राणेन पनः संहितं कुर्‌ ‘sf’ एवं प्रजापतिना उक्ते सति, afi: saga ‘aq’ त्राणसन्धानादेलोः & मम ‘fai भविष्यति ? ‘sf 1 aa: ‘aa’ ‘ar माम्‌ “WA qa MAN | AB! पञ्चमलकारे रूपम्‌ यथा लोके ‘gam’ मध्ये योः “राध्यते विद्यया बलेन वा प्रसि भवति, तेन एव पुतेण पिलपितामहा व्यवहरन्ति, तस्यायं पिता पितामह इति, तस्यायं ga: पोत्र siti तस्मात्‌ धुतस्य तव नाम्ना ममापि व्यपदेशो भवतु! भरतः सन्धेहो- त्यक्तम्‌ (अनिः (तथा दतिः भङ्गोक्व्य तं "समदधात्‌ | श्रतोऽजिना संहितलात. ‘ud’? सर्वीत्मादकं प्रजापतिम्‌ एव afaa ‘afafcaraad वेदवादिनः afeq: फल ATE Cag वा एतेनेति। श्राङ्‌'-इत्युपसगेः “aad cada सम्न- ध्यते (ह वा-इति निपातय भेकाथंवाचौ १३२

सन्धरानप्रकारं प्रस्नोत्तरेणाह-- “a मनत्रवौत. afaieate- धास्यामीतीति। प्रजापते! ‘afar स्थाने ‘ar लाम. 'उपधास्यामिः रतिः ma: wa ‘fea aa at adie} दूतिः suta_. feawera माह “arat वे fea मिति। प्राणस्य स्वेभ्य इद्द्रियेभ्योऽतिशयितलात, हितत्वम. तस्मिन्‌ feast प्राणे श्निः" प्रजापतिः समाहितवान्‌। पूवं मध्यतः

he

# Go Yo १५० Ufo |

( अण AAT ) ष्कम्‌ २६

प्राण seared , मेव सन्धेहौति प्रजापति्नेवोक्ललात्‌। "तस्मात्‌ षूदानीन्तना श्रनुष्ातारोऽपि चित्य पधानखमये खपदधातेः भूत मविष्यहत्तमानप्रथोगं ङर्वन्ति। 'उपधास्यामिः-दति भविष्यतः प्रयोगः, (डपदधामिः-दति वत्तमानख , 'उपाधाम दति भूतस्य १४॥

sufeanarad aa डितोपहितयोः awed च्छति -- Caare, किं fea fafa | उपटधादिति उप्रधानस्थान मुपघेधः dima, da प्राणस्य fraa दर्थितम , ‘sufea fafa वाच उच्यते, mae वाच सुपहितवानित्यथः। उप- हितपदा्थस्ार्यान्तर माह-- “श्रङ्गानीति प्राणवति पुरषे 'अङ्गानिः ‘sufeafa सन्निहितानि भवन्ति, एवं प्रजा- पतेरनिनामन्यपरेश्यत्व AMA १५

चिल्ल मपि etafa— “सोऽस्येष sfai सः प्रजा पति; ‘we’ wa: "चित्यः" "चेतव्यः" सन्धेयः, "तस्मात्‌ (चित्यः एति इष्टका चितिसम्बन्धादपि प्रजापतेशिल्यल्र माह - "चित्य एवाय fafa यजमानस्य" रपि “त्रयम्‌ एव "चेतव्यः evatfrquaa:) ‘Te’ ata) Aaa arate वा-इति » षष्ठो १६ प्रज्ापति्व्यखंघतेति यदुक्घम्‌ , afearat चितिसञ्चाप्रदस- नेन विशदयति - “तदेता वा भ्रस्येति। विस््नंसनखमये “Ta तस्य लोमलद्! साखिमन्नःख्या; ‘oy चितयः , उत्तरोत्तरक्रमेण पञ्चकष्याकना चेतव्याः। यस्मादसौ we चिती; चिनोति,

* प्राण दण २. 2. ७१ |

३० शतपथब्राह्मणम्‌ ( प्रण RATe )

qa पञ्चभिर्लौमादिभिरेव प्रजापतिं संहितवान्‌ भवति | “faq चयने" - इत्यस्मात्‌ # चितिशब्दनिष्य्तिः १७

"सयः प्रजापतिरिल्यारेरय म्धः-- प्रजापतेः संवत्सरात्मनो विखंसनसमये पचरत्तव एव विसखरस्ताः। “हेमन्तशिशिरयोः समासेन" दति + ugagri तथा सति पश्चचितिचयनेन एवं संवत्सरर्पं प्रजापतिं पञ्चभिक्रतुभिः संयोजितवान्‌ भवति १८ bi 3.39

प्रकारान्तरेण प्रशंसति-- “a यः संवत्सरः प्रजापतिरिति q? संवत्सररूपः श्रजा पतिः" विस्रस्त: , “a? श्रय मेव पवमानो "वायुः", तस्य दिशः एव पञ्चः तन्वः | wg feaafear: पच्च महादिशः। ता एव विखस्ताः पश्चचि तिचयनेन एनं" वायु प्रजापतिः पञ्चभिदिंभ्भिरेव चितवान्‌ १९

एवं प्रजापतेित्याग्निरूपता मभिधाय तस्योपरि निधोय- मानस्यादवनीयस्यानेरादिव्यरूपता माह-- “Wa afaa दति। ‘fay sat यः अग्निः आहवनीयः (निधीयते, ‘ar’ असो आदित्यः “a एष एवेति, एनःप्रदशनवचनम्‌ Wa ‘faa इतिः सप्तम्यन्त प्रदम्‌ | प्रजापतिरसिनिना सन्धानप्रकार (निगमयति -- “amas तदिति “aft? "एनं" प्रजापति 'समद्धात्‌ इति x >> ॥२०॥

प्रजापतेश्च समाधानप्रकार माद-- “श्रयो ATE: प्रजा- परिरेवेति। पूवं प्रजायमानः प्रजाः TA सर्वाजिधावनेन eat? aq “देवान्‌ अन्रवीत्‌”। 2 देवाः! मा सन्धत्त

+न `

# Flo उ० धा० + Heo Ale १९, ९, Ql

( (mo Rate , ष्काण्डम्‌ ११

टूति", ते" एव “देवाः' श्रग्निम्‌ gay’) हे प्रे ! ‘ata’ स्वेषां पितरं प्रजापति भिषनज्यामः सन्धानं करवाम श्रतिः ग्रथ ‘a: भ्रग्निरपि देवान्‌ ब्रत्रवीत्‌। हे देवाः! सः" अहम्‌ "एतस्मिन्‌ wifey जाते "एव" wat fami’ सवस्यान्तः- प्रविष्टो भवामीत्यक्तम्‌ (तथा sfa’ देवा ्रह्गीचक्रुः। यतो Sar श्रग्नो प्रजापतिः भिषन्यितः, ‘awit एतख प्रजापते रग्निनाम्ना BUTS: २१॥

प्रषज्यकारणप्रकारं दश्र॑यति- “a देवा श्रनावाडइतिभि- रिति। र्तः प्रजापतिम्‌ आरहतिकरणेन समाहितवन्तः। श्रत या आहइतय इष्टाः, तास्ताश्चित्याजिरुूपप्रजापलिरिष्टका श्रत्वा प्रतिपद्य प्रीयमाणाः स्य॒रि्यधंः। इष्टकाशब्दस्य निवचनं दश afa— “तद्यदिष्टादिति। श्टात्‌ होमात्‌ जाता इतौष्टकाः, "तस्मात्‌" इदानीन्तना श्रपि अनुष्टातारः “alta इष्टकाः पचन्ति", तथा सति एनाः” इष्टका; श्राइतौरेव' क्तवन्तो भवन्तौ त्यथ; २२

दृषटका पटे ‘se’-sfa ‘a’-sfa शब्द्दयसखरूपं दश्यते, तत्र इषट-शब्द्खरूपस्य निर्वाहं nem '-शब्दखररूपस्य प्रहस्तिनिमिसं enafa— “सोऽ्रवीदिति सः" प्रजापतिः देवान्‌ अनरवौत्‌' हे देवाः युष्ाभिरम्नौ "वावद्यावद्‌' इतम्‌ , (तावस्षाकत्‌' पैः मम ‘a सुखं (भवतिः ‘sf तस्मात्‌ ¶्ष्टेः होमे a? सुखम्‌ श्रभूत्‌ ब्रह्मणः इति इष्टकानामनिसक्षिः # २२॥

श्रथेष्टक।चयनयन्नमन्तेसपधेया इष्टका युवत्यः, AAA: ;

eh ~

~+ -

# “ceare, foal विश्वज्योतिषः एधगलक्षणास्तयालिखिताः ( १६. 8. ४.)"- दवादिका्यायनौयगन्यीऽच प्रयालोच्यः |

२२ शतपथत्राह्मष्यम्‌ ( (He Rate )

अवभिरेऽवकाओे लोकम्पधेष्टकाः “aad च्छिद्र एण इत्यादिना # मन्तेण उपधया wear: लोकेम्पुणाः तत aqua FIAT, लोकम्पृणाना सल्पवम्‌ arene,’ ararat मन्धते, सोकम्पृणानां मूयस्त्रम्‌ “ATT मन्यते

qa चोभयत्र दावप्युपपत्तौ afar तयोव्यपदेभेन amd प्रदर्मयन्ती जतिः पक्तान्तरं दश्यति-- “Ae स्माहा- ara दूति ‘ay पुरुषो aquat: इष्टकाः भूयसौः' जानौ- यात्‌, ‘a: एव ‘af चिनुयात्‌ ; aay तथा सति पितरं प्रजापतिं ‘aay भ्रधिकं संहितवान्‌ भवति , इत्यक्तान्यमतम्‌

"श्रध इति “aq Faqua इत्यादि यजु सतीनां तरलम्‌ , afar युवे दोत्पनत्वात्‌ ; लोकम्प्रणान्तु विट्‌- त्म्‌ कामपूरकत्वात्‌ यथा लोके श्रतु सतवियस्य अन्र- द्विशो वादस्य Uyaafedafa , तथा लोकम्ए्णानां aga यज्ञमानस्यानुष्टान भेव wae भवतौति aTETAAy

तदेतद्‌ दूषयति-- “एतदहेति "एतत्‌ उक्तं ‘aq, वचन- मावम्‌ , श्रन्या लेव sa: fafa.’ इति शते; खमतप्रदपंनम्‌ | श्रनुष्टानप्रकारार्थोऽत “aa: , "एवः वै लक्तरघाथः श्रनु- छानप्रकारसतु उत्तरत्र THA प्रजापतैरग्निना aaa सन्धानं छते इत्यर्थः सम्मद्यते ॥२४,२५॥

तं edafa— “स एष पितैति। wa: (ford एलं भवति, Sarat cata, waaay | प्रजापतिरश्चतात्‌ gaze पुततलम्‌; तेमेंषज्यकरणात्‌ तेषां प्रजापति- पिद्रत्म्‌ २६

spt a

# वा० Me VY. ५६, १।

( Uwe शब्रा) TTAB 2

afeq: फल माह -- “sud Bag waatfa ‘ay “दवम्‌” wa वेद्‌", सः एतत्‌ उभयं भवति, पितापुन्राककी अवतीव्यथः fied gra उभयत्र भगिदेवपचे समा- nq तताम्निपचेऽयं विशेष; ,-- पिता प्रजापरतिमवति, पुचो- ;भनिर्मवति ; wha: पिता भवति, सन्धायकलवात्‌ ; प्रजापतिः gat भवति संहितलवात्‌ देवपदेऽ्येवं faite दयितं “्रजा- पतिश्च देबाशेत्यपन्धासः “a एवं वेदेति पिटरूपप्रजा- afaaa पुत्रूपागनित्वम्‌ ; घुतभूतप्रजापतिलम्‌ faaqatfa- तच्चेत्या दिक्रमेण सम्पद्यत इत्यथ; २७

ga प्रजापतेरम्निना सन्धानसंमये वाचं प्रा fafeaat- fanny “प्राण एव हितं arqafeaq’’—carfeat #, निटकोपधानमन्त्ेःपि द्भयति- “स उपदधाति तधा देवलयेति “तथा देवमथा भङ्खिरखद्‌ भुवा सोद-द्ययं मन्व `इष्टकोपधाने समाम्नायते तत्र तच्छब्देन aaa प्रसि्ा ऋगादिभिरुखमाना वाक्‌ उच्यते, TFT पटेन प्राणः £12 soa) (तथाः वाचां देवतया | 'प्ङ्किरखत्‌'- दति क्रिषा- विशेषणम्‌ प्राणयुक्तं यथा भवति तथा | ‘aa aaa’- दूति 8 | waaqat पदसञ्ज्नानिबन्धृनसलवामावः। धरुवा

[कवक = गिनि

[ममर ~~ ee “~

cea पुरस्तात्‌ (gore te ७) द्रश्यम्‌ | + "वायुेऽधिपतिस्तया देवतयाङ्गिरस्वद्‌ धरुवा सोद" षति षा

wo १४. १४. ५। t "सोऽयास्य अद्किरसोऽङ्ानां रसः , पाणो वा अङ्गानां रलः

दति Wate Ale YBa ay पत्रा, VW, ९२, 22 | § ajo Me १, B. te |

जनिम नन नक OES ee ete ed

१४ TCG BTA ( १० २ब्रा*)

सौरेति। “war? ‘fer’ सती ‘ate’, भरतो यदनेनी पद- ध्यात्‌ तद्‌ यजमानं वाकप्राशाभ्यां चितवान्‌ भवतीत्यधैः # |

धवारान्तरेख arena प्रथंसति- “वाग्वा श्रय afe- fifa “afar atr wer सुखं प्राविशदितिश्रुतैः pi भवर वाच्ोऽभ्नितवम्‌ प्राणस्येष््रतं प्रागुक्तम्‌ इन्द्रामिदेवत्योऽलि- चित्बनाम्रक शत्यधैः

‘nary aaftara: ‘fa’, (यावतीः यत्परिमाशा ‘aq’ aa: ‘mar शरीरम्‌, ‘aaa’ शरौरेण ‘qi’ चिकव्छाभिं “चिनोति' fanaa भवति। “तया देवतया” इतिमन्धेणो पानेन वाकप्राशाव्याम्‌ भग्नो ह्रङूपाभ्याम्‌ दन्द्रामिि- देवत्य मनमि चितबानित्यथेः। कथं नानादेवत्यानेरन्द्राम्नल मिस्वाशष्धा weal सवटेवतामना प्र्ंसति-- “amet बे wa देवा इलि “भनि देवाना मवमो इन्दः परमस्तावन्त- देश War देवताः, ता waif ग्द्मन्ते'-दइति तयोः

e‘anfera षष्टं ह्ययं च्योतिश्रान्‌ वायुः"-द्ति maa Baca ाश्ास्यते द्शैवोपरिष्टात्‌ ८. ३, २,

"अमिर्वाग्‌ भूता सुखं प्राविशद्‌ , वायुः प्राणो wen मासिके प्राविशत्‌ , मादिप तलवातपिथो प्राविशद्‌, दिशः ata’ want कर्यो mfr, शखोघधिषनस्यतग्रौ लोमानि भूवा ad omfsws, GRA मनो wer wes प्राविशन्‌, ष्श्युदपायों we नाभिं प्राविशद्‌" रापो रेतो भूत्वा शिश्नं प्राविशत्‌"

तिरे wo १, ४, १, ४।

( (We ante ) TORT HT १४

सर्वामकल्वात्‌ तरेवल्बोऽलिशित्वनाभापि कवदेवत्यः। घतः अनिः" ara ‘ser भने; यावती माता, तख तावन्त सवं Sa af “तया शैवतया"५-द्ति मन्ते उपधानेन क्तवान्‌ भवतीति ॥२८॥

अथ भूमावेवैष्टकाचयनं कर्तब्य fama कञ्चित्‌ wa शुपपाह- afa— (तदाहुः कस्मादिति ‘wane’ Pat: ‘we? Wer: yaqafe ‘uf; चोयते' शतिः oa:

उत्तरम्‌ :-- aa’ यदा सा देवताः प्रजापतिः विष्वं mda विखस्तवान्‌ , “ay ay माम्‌ भूमिम्‌ ‘gy Gay ‘aqgaacy femarq ‘aq प्रजापतिविखसतं qq? Raat. ‘aaegay, ‘ay aa wert भेव "एनम्‌ afd सम्भतवन्तः | तस्माद्‌ भूमावेव चयनं कव्य faed:

तस्या दृषटकाया शुखं दपंयति - “नेषेकंवेटक्षेति भूमे- दिंगुपचतुखतियुक्षतवात्‌ द्दानीन्तमेरनुष्टादभिस्पि इटकाः चतुः SAMA: काया LAT: २९

aufafmatshafefa चयने परेशटकाशेतव्या «fre प्रसिहि- रस्ति, wa भूमिरूपेकेवे्टकाभिहिता, कधं पश्चे्टका भव-

_._.---------~---~~-------- ~

+ नपागभत उषददाति , ०--० , रषोऽफेयेत्‌ प्रथमा fafa: | ००} अय वेषङ्षोरख्पदधादि, wat वें खा दितोया वितिः।*-- ° यथ adiat tafe सुपदधाति --°। चतुथं त्विति guetta ono) me परे चतुथं त्विति; ००) पञ्चमं व्विति सपदधाति we) अथ विरा उपदधाति"--दति wea चितयोऽ्ाशटमे काण drat, weary seven अण्युपरिष्टादिष्ेव अक्तोम पिष्यन्त "आपो वा श्ट मग्रं सलिल मासीत्‌, wat पर सप्रति, प्रथमां Feta

मपायदिद्यारिशचतय ख़ पर्यालोच्य | te सं° ४, ५५.

३६ शतपघनव्राद्मखम्‌ ( प्रण शत्रा )

श्तीति, मिमं प्रशनोत्तराभ्यां द्थंयति - “तदाहुयदेव मिति agent भपि सम्मादयति। “sa aa प्रधमेति। aa यत्‌किञ्चिश्श्मयपात्रादिक मुपदध्यात्‌ सा AANA , पुरषा- ष्वा दिपश्चपशभीर्षोपधानेन पश्िष्टका। स्का हिरण्यम्‌ , aa पुरषं खर्पनिगितं चोपदधाति; उपहता xeat हिरण qed: प्रोचतिः; परतोऽ हिरण्यसंस्यशीदेषा हिरण्येटकेत्यु qt, सुगाद्यु पथानेन वानस्यत्यैका ; वमस्रतिविकारतवात्‌ AMAA पुष्करपर्णश्य पधान HAA; AA दधिष्टतादौमा aaaia इति ‘geet’ चेतव्या; तत afar tear एका एव पश्वा दिसम्बन्धा भवन्तीति ATTA Re

चिताना मिष्टकाना माहवनौयाम्निरेव शिर दति सिद्ाम्त यितु yaad सोपपस्िक माह-- “acy: कतरत इ्ति। ददटकायाः, ‘mata’ कस्मिन्‌ प्रदेशे शिरः तिष्ठतौति प्रश्नः

ठत्तरम्‌ ;-- ‘aa’ यस्िन्‌ प्रदेशे इ्टकायाः ‘SOM qq’ वदेत्‌ , तदेव fac इति कैषाञ्चि्मतम्‌ उपस ॑न- get चस aa मेवाह-- “a खय मिति। 'खयमादटसायाः' भसिमच््छिद्रयुक्तायाः भिलायाः “भहीत्‌' सम्गीपात्‌ प्रदेशे 'डपस्छ्य' aq’ मन्तं वदेत्‌” “तथो हस्येति तथा सति fac coat: खयमाटठख(म्‌' (भनि-लच्य “Wat भवन्तिः इतिः

तद्‌ दूषयति ~ “न तथा कु्यादिति। seat ala यत्‌ एतानि ‘ae’ भने; “अङ्गानि' परूषि qaifa ; तथा सति प्रतीकं यजुरुपस्यपंनेन faceted प्रतिपवं शिरः क्तवान्‌ भवति, तच्चानिष्टम्‌ , श्रत; खाभिमतं शिरो enata— “at

( १अ० रेत्रा° ) ष्काण्डम्‌ Qe

math, विलप्ररेये ‘afer’ sreattat निहितो भवति, तद्वः "एतासाम्‌ श्छटकानां शिरः afa उच्यते nari

चयने पशशीर्षापधानात्‌ ufaetanq, तजर पशूनां सष्ाप्रतिवचनव्याजेषु इष्टकानां लोकषयाककताम्‌ , अमेः सर्वलोकासमकताञ्चाह “तदाहुः कति aA उपधोयन्त दूतीति। कति पशवोऽग्नावुपेयाः इति ve, पञ्चः दतिः प्रतिवदेत्‌ पुरषोऽश्लो गौरविरज दूति we पशवः सृदादि- fafa तासा सुपधौयमानोऽम्मिः सवलोकाल्मकः प्रला- पतिरिति ३२ Il

पै पञ्विष्टकापात्रं uy मिति wel पञ्चेति प्रतिषचमं दतम्‌, इदानीन्तु मृस्िकोदकसम्पादनौयाना मिष्टकामां पश ङ्पलं प्रयो्षराभ्यां दर्भयति-- “अथो एक eft पूषं पश्च पशव vam, “ert मविनामक एको वा पश्भवतोति प्रतिब्रूयात्‌ प्रविशब्दार्थं माह-- “sa मिति। भूमिरेव सर्वप्रजापोषकत्वादवि रित्य॒च्यते | श्रवतेरविशष्दनिष्यस्िः। भू्मि- avareat भ्रखिधित्यनामा; ‘fe यतः "अस्ये wai भूमौ 'सर्वीऽनिश्ीयतेः, "तस्माद्‌" भूमेरेकल्वाद्‌ एकः" भविनामा पशुरेषेत्यधं; २२

यथा सन्तिका इषटकासाधनम्‌ , एव मापोऽपि } तासा age माह -- “oat हावितिःब्रूयादिति ay अविनामानो पशू धति श्रूयात्‌" अविशब्दायं निरूपय्ति-- “gare चेति ‘sa’ भूमिरेकोऽविः, सौः दय लोकोऽपरोऽविः; सस्यहटिभ्यां भूमिद लोकयोः सर्बपोषकलयात्‌ श्रवि्ठम्‌ | ETAT दयं भूमिः, भ्रापोऽसौ द्युलोकः; ततः सम्भवात्‌ त्ब

9c शतववनत्रान्नणम्‌ ( ११० शेना )

सम्पाद्या दकाः, भतो errant दति प्रति वदेत्‌ भत्र मलः लयोरविगब्द्वाच्यलात्‌ तयोर्लोकहयासकलवं सिच मित्यथेः १४

aqanfaraaa लोकहयातष्टका चित्याग्नेः स्वेलोका- axa माह-- “wn नौरिति प्रतिब्रूयादिति "मे लोका मौरिति। “यदि किश्च'-दव्यादिना गोललोपपादनम्‌ | aa गभ्य- माजन लोका गीः कर्मे गमेडोप्रत्ययः। वतः चीयमानो fq, सर्वलोकालकः, चैकः, तस्माद्‌ wee: पष्ठरिति प्रतिवदेत्‌ २५

अर्निचयनस्य प्रजापतिभवने मेव प्रयोलन्‌ fafa दिवन्तुः qa प्रयोजनं च्छति “^तदाइरिति ‘ma (कामाय प्रयोज्ञनाय ‘ufay? ‘dla’ दति wana) aa एलाम्तरं पू पक्चग्रति-- “aad दति वोयमानोऽनिः ‘quay, पत्ती भूत्वा भने: प्चिङ्पतवं AHA TAHA + | ‘av at वितवन्तं यजमानं "दिवं" खगं ‘awry प्राययेत्‌ इति" केषा- िश्मलं तज्ञिराकरोति- “न तथेति “एतद्रूपं ufaed Caray सप्त प्राणाः प्रजापत्यामना सम्पत्राः | प्रजापतिः पि तद्रूपधारौ "देवान्‌! खष्वान्‌ तेऽपि तदामना 'भङ्त- aq भाददन्तः। तस्मात्‌ प्राणसम्म(दितप्रजापतिभवन मेव aang फल fas RE NR

इति ओओखायणाचापरविरचिते माधवीये वेदायंप्रकाशे

माध्यन्दिनिश्तपधत्राह्मणमभाष्ये घरे aI प्रथमेऽध्याये दितौयं ब्राह्मणम्‌

+ afads fetraarea प्रथमकडिकायां REMY (१५. ey)!

( (We श्रा, } वषठकाच्म्‌ १९

( अथ तीयं ब्राह्मणम्‌ . )

प्रजापतिर्वा ऽद्दमय ऽभ्रासोत्‌ | एक एव सो ऽकामयत at प्रजायेयेति सो ऽश्राभ्यत्छ तपो ऽतप्यत तस्माच्छान्तान्तेपानादापो STITT तस्मात्‌ एरुषात्तप्ठादापो जायन्ते १॥ प्रापो ऽब्रवन्‌ क्त वयं भवामेति तप्यध्व मिलयव्रवौत्ता अतप्यन्त ताः फेन मरुलन्त तस्मा- दां तक्षानां फेनो जायते॥२॥ फेनो अ्रवीत्‌ ‡। are भवानीति तप्यस्बे्य- aaa सो ऽतप्यत रद मखलततदइ फन्‌- स्तप्यते यदष्ावेष्टमानः वते यदोपन्यतै देव भवति ३॥ aaaita stare भवानीति तप्यखेधन्रवीत्‌ सातप्यत सा सिकता अरजतेतदे रत्तप्यतें यदेनां fafa तस्मायायाप्रिसुमारक्ञं fea

« ^(व्मासीदेकः- षति “नुवन्‌"- दति “रुवन्‌ ete t, § “त्रवोत्‌'- दति “इद्रवोुः-दति at

४१ गतपधत्राह्मणम्‌ ( (He Rate ) षन्ति aaa मिवेव भवल्येतावन््‌, तदात्‌ का भवानि ate भवानोति॥ ४॥

सिकताभ्यः TACT HEAT) तस्मात्‌ सि- कताः शकरवान्ततो भवति शर्कराया WATA AAT SATA न्ततो भवल्यश्मनौ ऽयस्तस्मादश्मनो ऽयो धमन््ययसो हिरण्यं तस्माद्यो ब्ष्मातघ हिर ख्य सङा मिवेव भवति ny

तददर्ज्यतात्तरत्‌ | तद्यद्चरत्तस्म्मादकलर a- Et HAT ऽचरत्वैवाष्टा्रा MAATAAT

अभूदा ऽइयं प्रति छेति। तद्‌ भूमिरमवत्ता- मप्रथयत्‌ सा पृथिव्यभवत्‌ तचा wat प्रतिष्ठायां मतानि a Yaa पतिः संब्त्रायादौक्न मूतानां पतिगेहपतिरासौद्षाः vat

तद्यानि तानि भतानि ऋतवस्ते ऽथयः भवानां प्रतिः dae: सो भथ या सोषाः vata सा तानीमानि भृतानि भृतानां प्रतिः dae ऽउषसि रेतो ऽसिञ्चन्स dat कुमारो ऽजायत सो ऽरोदौत्‌ ८॥

तं प्रजापतिरत्रवौत | कुमार कि रोदिषि

( ewe रेतव्रा° ) षष्ट काण्डम्‌ it Be

यच्छमात्तप्रसो ऽधि जातो ऽसौति सो अबोदन- पतपाप्ना at ऽ्रस्म्यङितिनामा नाममे धेहीति aga yaa way नाम कुर्यात्‌ Ta Aare तदपन्पि feata मपि aata मनिपच्छ Aare तत्‌ पराप्रान सप्रहन्ति

a waalgal ऽसौति। aaa तन्ना माकरोदग्निखद्रप॒ मभवदग्निवे wal यद्रोदीत्‌ तसमादुद्रः सो ऽरबीडल्ायान्वा swat ऽदि मे नामेति॥ ge i

मव्रवोत्‌ wail o ऽसौति | तद्यदस्य तन्नामा - करोदापरसतद्रुप मभवन्नापो वे सव्या + ऽदो Feo सव्वं लायते सो तवौऽ्ज्यायान्वा ऽअतो ऽक्षि awa मे नामेति ११॥

मव्रबोत्‌ पशुपतिरसोति | तदाद तन्नामा- करोदोषधयसद्रुष मभवन्नोषधयो वे पशुपति- WATT पव भओषधोलभन्ते ऽथ पतीयन्ति सो अत्रगौजज्यायान्वा ऽअतो सि Yea मे नामेति १२॥

*, t wal—ata डा०-वेवरदषटपाटः

४२ शर्तपधन्राह्मणम्‌ ( श्प्रण रत्रा)

waste ऽसीति | तद्यदख तत्रामाकरो- agen मभवदायुरव्वा ऽउग्रस्स्मादयदा बलवदा- मो व्वातील्याह्ः सो अनवोऽज्यायानवा ऽता ऽदि धद्येव मे नामेति १२॥

मव्रवीदशनिरसीति। तद्यदख तन्नामाकरो- fequzy मभवद्िदयुदा ऽअशनिसतस्ादा व्विदा- इन्यश्रमिर बधीदिल्यादहः सो ऽत्रवौञ्ज्यायान्वा अतो sf Aya मे नामेति॥ १४॥

मव्रवीहवो ऽसौति। तददद तन्नामा करोत पर््न्यस्तद्रप मभवत्‌ THAT भवः पञ्जन्या- Heo सव्वं भवति सो उ्रवौञ्ज्यायान्वा ऽअतो sfar Gara मे नामेति॥ १५॥

anaes ऽसौति | तदयदख तन्नामा करोचम्द्रमास्तद्प AAI प्रजापतिव्व चन्द्रमा प्रजापतिर्य महान्‌ देवः सो उब्रबोऽज्यायान्वा saat sf Wea A नामेति॥ १६॥

मन्रबीदौशानो ऽसौति। तदादद्य तन्नामा करोदादिल्यसतदरष मभवदादिल्यो वा STATA भादिलो चख सरसे सो अबोदतावाना

( १अर° तरार ) षष्टकाण्डम्‌ ४श

safe ar मेत परो नाम धा इति gon तान्येतान्यष्टाबम्निरूपाणि कुमारो नवमः सवाग्नेस्तिहत्ता १८

य॒हेवाष्टावमििद्धपागि | अष्टात्तरा गायतो तस्मा- द्हगायत्री -मनिरिति सोऽयं कुमारो हपाण्ठनु- प्राविशन्न वा ऽग्निं कुमार मिव प्रश्यन्तान्य- वाद्य math प्श्यन्लयेतानि हि हूपाण्यनु- प्राविशत्‌ १९

मेत संव्वत्छर ऽएव चिनुयात्‌ | संव्वत्छरे नब्रयादयोरिवय Ba sary AAMC तद्र at ऽसिन्चन्त्प संव्वत्सरे कुमारो ऽजायत तस्माहया- रेव चिनुयाहयोरनुब्रूयादिति सव्वत्स्र त्वेव चिनुयात्‌ संव्वत्सरं ऽनुत्रूयादाद्वात रेतः सिक ada जायते तत्ततो व्विक्रियमाण मेव व्वधमानए श्रते तस्मात्‌ संव्वत्सर ऽएव चिनुयात्‌ संब्व्सर्‌ नुत्रयात्तस्य fare नाम करोति पाप्मान HATS तदपडन्ति चिच्रनामानं करोति चित्रो ऽसौोति सर्व्वाणि fe चिवाण्यननिः २० २॥

दूति प्रथमप्रपाठके ठतौयं ब्राह्मणम्‌ [१. २॥

४४ शतपथत्राह्मणम्‌ ( शप्र Rate }

ठतीयन्राद्यणे चषादौन्यष्टो रूपाणि चथनोपयुक्ञानि उच्यन्ते | ततः कुमारोत्मर्िः। तस्याष्टौ नामानि, wet रूपाणि x x > “प्रनापतिरमिरूणण्यभ्यध्यायत्‌'- इति # वच्यमाण्पश- विधानोपयोगौनि मन्तव्यम्‌ waa पुरुषादिपञ्चपशूमुपालभ्य samara सुख्यामिं धारयिला चयनाय दौचत इति awa †, तदर्धं मितिहासाख्यान भिति। `

“प्रजापतिर्वा दद मिति। पुरुषात्‌ ठदकषूष्टिं लोकप्रसि- ere - “तस्मात्‌ पुरुषात. तप्तादापो जायन्त aha uv

^श्रापो{ल्रुवत्रिति। प्रजापतिना ष्टाः “ara: ‘a’ प्रदेशे aa’ (भवामः fasta श्रतिः प्रजापतिम्‌ न्रुवन्‌'। ततस्तेन तपमं कुरतेत्यक्ता ‘saa’ ततः “Ha? Beary

^“ फेनोऽन्रवीदिति। तप्तात्‌ फेनात्‌ सदुत्पत्तिः समुपपा- zafa— “uae फेम श्ति। उदकमध्ये वायुवशेन परिभ्रमणं Waa मेव फेनस्य तपःकरणम्‌ | यदा उपषन्यते, सहता भवति , तदा खसिकंव भवति २॥

“aeaatfefa उत्तिकाया; सिकताः 'विक्षषन्तिः afa- कर्षण भेव सदस्तप was: यद्यपि gaia विक्तषन्िः यथा afeat चुर्णोक्तता भवति , तधा विकषणेन सा मत्‌ सिकता भवति i ४॥

एतावत्यंन्तं “are भवति?-दइति प्रजाप्रतिं प्रति उदक- फोनस्ह्धिः वचनम्‌ , इत उत्तरं मास्ति; रत एव qa त्रये “ay फेन मखूजन्त"- “स az मङूजतः?- “सा सिकता श्रख-

चयः

~~न

a इतः पररतने रव ब्राह्मणे (४ त्रा Ho) द्रष्दयम्‌ | { एतदपोत! प्ररतने ब्राह्मणे द्रश्यम्‌ |

( १० Rate ) षष्रकाण्डम्‌ tt ४५

जत, दूति भ्रवादीनां खुल ANA, इत SUL तदभावात्‌ <पसिकताभ्यः शकरा म्जेत्यादी प्रजापतेः Bea मुच्यते "तात्‌ सिकता इति अन्ततः, गमने "सिकताः शकरा अवन्तिः। खसमा पाषाणोऽपि अन्ततः शकरा भवन्ति (तस्यात्‌ GAA पाषाणात्‌ “श्रयः उत्मादितवान्‌ | भग्मनो- .यःकारणत्व सुपपादयति-- “श्मनो यो चमन्तीति भ्यसो इर ण्यतं प्रतिपादयति-- “वुधा a हिरखसष्ुश fafa ॥५॥ qaniaata मुपपादयितु माह “तद्य सज्यता्षर- fafa एव मबादिक सुत्तरो्तरक्रमेण खषा AACA | तस्मात्‌ acua (अचरम्‌ orate’ दति लङ्डागमे रूपम्‌ | भता- गमसाद्भिलेन wat सम्पत्रम्‌ | TATA प्रजापतिः sel क्रला- रत्‌ , सेवं संद्यासाम्यात. AAT गायत्री सम्पन्ना “श्भुदा दूयं प्रतिष्ठितोति। ‘cay एव wearefe: agai प्रतिष्ठाः “wae "दूतिः भूम्याकना BAT, तला वद्धा प्रथनात परथिवोलम्‌ | अथ कुमारोत्य्तिं दग्रयितु माष्-- “AT मस्यां प्रति- हाया मिति "तस्यां" एथिन्यां भूतानि भूतपतिः च' “संवत्सराय 'संवव्तरसाध्याय HUG Talay’ slat कंतवन्तः दीन्ता- करण यजमानपल्नो; विहित fafa at enafa— “भूता नाम्प्रतिरहपतिरिति aa भूतपतिः “eat: यजमानः nae’ 1 उषाः" उषोदेवता "प्ली! > x >< शब्दाना मर्थं माह -- “तद्‌ यानि तानि अतान्युतव ्ति। “यानि भूतानि waa, तानि ऋतुवीर्याणि , ऋतुपति; संवर; “सोषा; प्री" इत्युक्तम्‌ ^". संवत्सरस्य यज-

४६ शतप्रयत्राह्मणम्‌ ( प्रण रत्रा" )

मानरूपलात्‌ श्रौषसौः उषसो wat देव एव खलु भूयो- aaa: सहितः ठउपोनामपतोयुक्तः। संबस्रो यजमानः quant qufa ta: सिक्तवान्‌ , तत्‌ सिक्तं रेतः VARTA कुमारात्मना AAT! यदा संवर दति सप्तम्यन्तं पदम्‌ | संवल्रपथन्तं शेत. सिक्नवान्‌ , aaa: सोऽसौ वत्सरः , कुमारो- त्यन्तिरेक; , इति वदयं जातम एतदेवाभिप्रे हयोरिति डका mg: ““संवस्सरो वैतद्‌ रेतोऽसिश्चत. संवत्सर कुमारो- ;जायतः?-इति aad

उत्पव्रस्य कुमारस्य wet रूपाणि enfag माह- (“सोऽ - data, तं प्रजापतिरव्रवोदिव्यादिना डे (कुमारः श्रमात्‌ जातः" लं किमथे "रोदिषि afr प्रजापरतिनोक्ते, सभ्राह-- 'अ्रहिननामाः श्रक्तनामघेयः , AA एव (अनपदतपाफा' असिः, ग्रतः पापविमोक्षाय भे मम नामधेयं कुरु इति

प्रसङ्गात्‌ fates धमं दशयति-- “aaa पुचस्येति t (जातस्य yaw नत्त्रनाम WAT. खातिः शस्तः इत्यादि नामः नामकरणं र्यात्‌", तेन तस्य TATA aa (अपहन्ति पहतवान्‌ भवति पुनः दहितौयं' व्यावहारिकं माता qarfe- नाम करोति। (ढतीयम्‌' आदिताग्निरिति। एवं नामकरणेन gay yaa (पामानम्‌' aed क्तवान्‌ भवति ws,

एवं नामधेधाय प्राधितवतः कुमारस्य रद्र-सर्वाटीन्यष्टौ नामानि प्रदर्यिष्यन्ते #। wa: रद्रालकल्वात्‌ तदुचिता

-------~--~ === ~

+ न्गमि हृदयेन , अग्नि दयापे , maf ace दयेन , भवं यक्ता Wa मतस्नाभ्याम्‌, ईशानं मन्युना, AE टेव मन्तःपश्येन, उम्र देवं वनिद्धना *-दूति Alo Wo ३६,

कन कक >

( १अअर० रेरा ) षष्टकाण्डम्‌ ४७

श्रौ मूर्तयो IMA | WA fe पथिव्यपषिजोवावाकाश- सूर्यचन्दरयजमानास्या सो मूततयः सत्ति , भवादिनामानि च। ता एव अमेः एष्वपि निरूपयिष्यन्ते |

aa प्रधमं माम fafenfa— "त मनरवीदूद्रोऽसौति * | afta ait नामभागभवदिलयः। यदा 'अनिस्तदरूप मभ- वत्‌ इदरनामव्यपदेश्योऽग्निरित्यथ ¦ १"

ga «za सुपपादयति-- “यद्रे सदिति waa तेजो- मूरतिंरक्तेति मन्तव्यम्‌ | ee? रटूनामा (सः कुमारः प्रजापतिम्‌ (अत्रवौत्‌',- gal रद्रनान्रः ज्यायान्‌ प्रषो - ऽस्मि, तम्ममेतन्नास नाल fae: भरतो ‘A नास चन्द्‌

AN ON

‘afe qaafa te

Gq मब्रवीत्‌ watsetatfa #। तस्य ad इति feata नाम, तस्य wat रूपम्‌ agi waa सुपपादयति- Caray वै सवं aa दवेः शष्ट्दयोतितां युक्ति Ay (“अह्नो ete fafa WaT ai जगदुत्यद्यते। आपो वा ee aa far भूतानि Cait वा इदमग्रे सलिल मासौत्‌" दूति ६1 भरतो waa Cafad सवं मा इदम्‌" saa | चुतम्‌। “श्पायान्‌ al अतोऽस्मिन्‌ aga मे नाभे- fa तस्य प्रतिमामकरणं मान्नातम्‌ ; THA पुरुषस्य एक-

~ -- = ---=-~ a -~-~-- -~----“ पकक ~ [व कि to

ee eee ~थ

_.-------

नरद्रः"--द््यादि अथग He १५. ५.११) yo |

+ “eat at रष; seta ala Bo त्रा० २.१. ३.

+ “वैः, ate अथय Ho ९५. ५.५, ४।

§ ति" सं* ५, ६.४; ७. ५; OL Ho ATO १, WR | | ऋण Mo ९०५१२६५ दे) Bo ब्रा ५, २.५, ६।

+ TACTATH TA tt ( (He रत्रा)

पद भेकनामान age मिति gage नाम ufema ततो- safe ward गुणविशेष माविष्कत्तं मन्यत्रामपेयं ane मित्यव दशयितु मिति मन्तव्यम्‌ ११॥

“a मव्रवौत्‌ पशपतिरसीतीति #। “agedarfe | पश्पतिनामवाच्याः ‘Sawa: ‘sazaq’ भोषधीनां पशपोषकः- त्वात. प्शुपतिलवं युक्तम्‌ प्रकारान्तरेण पशुपति मोषधीौनां दथयति-- “तस्माद्‌ यदा पशव द्रति यदा "पशव; ‘aah’ "लभन्ते Sefer, ‘sa’ sera: ger सन्तः "पत्तीयन्तिः कामुकाः wala: कामयन्ते। “Aa पशुनां पतीष्छा- साधनत्वात्‌ weit पशपतिल faa: | भनेनागेभूरपतव qm मित्यनुसम्धेयम्‌ १२

“a मब्रवोदुग्रोऽसौतेति + उग्रशब्द्वाच्ो वायुरिव्यथः | वायोसग्रलं लोकप्रसिष्मोपपादयति-- “यदा षशषद्‌ षातीति | “at गतिगन्धनयोः” 4 १३

“a मत्रवोदशनिरसौतौति। विद्यदशन्धोः पतयिदल माह-- “तस्माद्‌ यं विद्यदिति। srt विद्यु त्यतनात्‌ षिदयु च्छब्देनाकाशङूप मिति मन्तव्यम्‌ १४

“a मव्रवौद्‌ भवोऽसौतीति {। “पलन्यस्तदूप मिति WILT: TAT | तस्य भवत्व माह-- “पञ्चाद्‌

मिति। भनेन यजमानरूपत्व सुक्तम्‌ तस्य हि.सर्वकाम- भावकलत्वात. भवत्व्‌ १५

ee 9 re,

* पशुपतिः" दयादि अथ० Ho १५. ५. ७, T -उग्रः"-श्यादि अथ० Po १५. ५, €, द। अंदा० प° go gto |

9 भकः दारि aye सं १५. ५, २,१।

( प्रण रत्रा) षष्टका म्‌ ४९.

“q anata wer देवोऽसौतीति #। प्रजापति चन्द्रमा इति। चन्द्रमा मनसो जातः, मनसः प्रजापतिरेव- लम्‌ , ततः कायकारण्योरमेदो पचारादेव सुक्षम.। प्रजापते- महादेववाच्यतवं सर्वलोकसर्टत्वात्‌ ९६

“a मत्रवोदौग्ानोऽसोतीति भ्रादिल्यखय ईशानशब्दवाश्यत माह-- “arfeat श्यस्य स्व॑स्येति। दष्ट satura: |

पूवं afar “deta & नाम -द्ति षुः प्रार्थित एव प्रजा- पतिरस्याष्टो नामानि व्यदधात्‌, श्रतः पर afm: wa भेव एतेमामभिः खकौयगुणस्य aa प्रतिपादितलयाभिप्रा्ेण नामान्तरकरणं निषेधति-- “सोऽव्रवीदेतान्बा भस्मीति। “ar aa: परो नामधा इति। ‘cay’ एभ्योषटभ्यो नामभ्यः "परः" परस्तात्‌ नामः “at ar’ मा कुर्‌ इलि" १७॥

"तान्येतान्यष्टावग्निरूपाणोति। कुमारो नवम इति। रुद्रादोन्यष्टौ नामानि, रेतीनामवाद्ः कुमारो नवमः नव- सष्यापूरकं aT) उक्तां नवसश्चां जिहदाकमना qiafs— “सेषा गे स्तिवक्तेति। साः पूवं gat नवमसष्ठेवव श्रमे; "व्रिहठत्ता' fara’ नाम उक्षरीत्या ग्रमेर्मवधा विभेदः। उत्तरत्र (त्रिठदमिः""-श्ति व्यवहरिष्यपै, तत्र ada उक्तनव- सहपावस्वेन fara’ सम्प्र मिति मन्तव्यम्‌ १८

नामगता मष्टसङ्कयां गायवयामना प्रणंसति-- “aearer- वमिनिरूपाणोति भ्रतोऽष्टनामवाच्रूपाषटकोपैतल्वादमेरपि गाय-

* "महादेवः" द्व्यादि अच० Fo १५. ५, १३, १२ |

t ^दशानः"-द्द्यादि quo Me १५, ५. ww, १४

द्व परस्तात्‌ १० कर (४ yo दपं) द्रष्टयम्‌ |

न्क ~ + ~ "~^ a ~~

ye शतपथब्राह्मणम्‌ ( {Wo 2aTo )

aad waa मिल्यथः। “सोऽयं कुमारो रूपाणीति कुमारः" रमिः सखलनामभिः रद्रसवादिभिरटभिः प्रतिपाद्यानि , ्रम््यु- टकौषध्यादौनि wel रूपाणि श्रनुप्रविष्टवान्‌। कुमारोऽगनिः ANZA: एथग्भूतो दृश्यत इति ATTA १९

अथ संवत्सरपर्यन्तं मुख्याग्निधारणं कत्तव्य मिति eufaq माष-- “a मेत संवत्सर एव॒ faqaifearfe (संवत्सर एवः संवत्सरपयंन्तं स्िलेत्यधः प्रसङ्गात्‌ afesa दशयति-- “संव- सरेऽनुन्रूयादिति वेपयन्तं गुरुसव्रिधौ खित्वा अ्रधौयत इति ““संवत्सरषासिने प्रब्रूयात्‌" -दत्येतरेयकम्‌ #। तत्र पक्षान्तर दश्रयति-- “योरित्यु हैक श्राहुरिति। केचित्‌ dat पर्यन्त मुख्य मग्नि' धारयिला , ततः संवत्सरे चयनं कत्तव्य fame: ¢ , भ्रनुवचनञ्च तधा करणोय मिति वदन्ति! aat- uafa’ eafa— “damt वैतद्रेत इति पूवे-सं वत्र" ^रेतोऽसिच्चन्‌", संवत्सरे कुमारोऽजायतः इति taa- HGR वत्सरः, कुमारोत्यत्तावेक द्रति wey समासा तल्वादिति। प्रधमं पक्षं सहेतुकं सिदाम्तयति-- “संवत्सरे aa चिनुयादिति। तुशब्दो वषदयपन्तनिदद्यथः। रेतस्से- कानन्तर मेव कललबुद्व दपिण्डादिक्रमेण वषात्‌ arta कुमारी त्पत्तेरित्यथः ¢

- = ---~- =

ee meg ne

# “नानन्तेवाखिने प्रतरूयात, नासंवत्परवासिने, नो Taraa- व्छरवासिने , नाव्रह्यचारिणे, नासब्रद्यचारिणे, नो रवासत्रस्त्चारिणे, नानभिप्राप्राय- द्रव्यादि To या०५. ३. 8 Alo ४।

Wasa yas भाष्ये "वच्यतेः- इति (98 Fo ute) |

“शक्रशोणितसंयोगाग्माटठपिहटटसंयोगाच्च तत कथ fat wit

( eH Rate ) षष्ठ कार्डम्‌

‘ag चितस्य नामेति चवनसम्बन्धूाखितनाम aaa fafa ताव्यर्यम्‌। faaa मनेरुपपादयति-- “सर्वाणि fe चिताखनिरिति। ्रन्युटकौषध्यादोनां स्ूपासा मन्न्यामक- तात्‌ नस्य चित्रत्व मिति। किञ्च यद्यत्‌ विश्रवण तत्तत्‌ सव afta. शक्तभाखररूपत्वात्‌ तस्येति ॥२०॥ २॥

दूति सोसायणाचायविरचिते माधवीये बेदाधंप्रकागै माध्यन्दिनिशतपथत्राद्यण्भाष्ये षष्टकार्डं प्रथमेऽध्याये cata ब्राह्मणम्‌

वेदार्थस्य प्रकाशेन तमो हाद निवारयन्‌ पुमथांचतुरो देयाद्‌ विद्यातीयं महेश्वरः

ब्रह्माण्डं गोसहस्रं कनकरयतुलापूरषौ खर्णगभम्‌ , सप्ायोन्‌ पञ्चसौरींस्िदणतसलताधेनुसौ वणभूमी;। Taiai रुक्म वाजिदिपसहितरथौ सायणिः सिङ्गणार्यो , व्यश्राणौदिष्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च

epee

tt

ut संयम्यते सौम्यो भवति , रकरातोधितं कललं भवति, पञ्च- राचाद्‌ बुददाः, सप्तराचात Wit, दिमप्रराचादबुदः, पञ्विंशति- ua खशितो घनो भवति, मासमाचात कठिनौ भवति, दिमासा- wat शिरः aga, मासच्येण alae, मासचतुष्कण त्वग्यारेग्रः, प्रमे मासे नखरोमयादेगरः , w सुखनासिकाल्तिख्मोत' q सम्भवति, सप्रमे चलनसमर्थो भवति, wea वृद्धाध्यवस्यति, नवमे सर्वाङ्गसम्पूर्णो भव्ति, ° दशमे मासे yaad —saite

निर० १४. |

५२ गतपथत्राह्मणम्‌ ( {We शत्रा)

धान्यादि धन्यज्मा तिलभव मतुलः खणजं aaa: ,

कापासौयं क्षपावान्‌ गुडक्ञत मजडो राजतं TAT: | राज्यों MUTA लवणज ATT: MAL BHATT: ,

Taian taed गिरि ama मुदा पावसास्िङ्कणा्य; #

इति श्रौमद्राजापिराजपरभेशखरवै दिकमार्गप्रवत्तंक- खोहरिहरमष्टाराजसा स्नाज्यघुरन्धरेण सायणाचायंण विरचिते माधवीये बेदार्थप्रकाशे माध्यन्दिनिशतपधत्रादह्मणभाष्ये

षष्ठकाण्डे प्रथमोऽध्यायः समाप्तः

| + शाणी

* WAM SMA पष्मकारोयडितोयाध्यायान्ते FAT |

( रश्र° शत्रा°) षष काण्डम्‌ tt ५२

(wa दितौयाध्याये प्रथमं ब्राह्मणम्‌ . )

प्रजाप्रतिरग्निर्पाण्यभ्यध्यायत्‌ | स॒ योऽयं कुमारो रूपाण्यनुप्र विष्ट wate मन्वेष्छत्‌ सो sfraraeg 3 मा पिता प्रजापतिरिष्छति इन्त तद्रूप मसानि Gy [Uy A वेदति १॥

एतान्‌ पञ्च परशूनप्श्यत्‌। पुरुष मश्व गा म. वि मज्ञं यद्पश्यत्तस्मादेते पशवः

स॒ एतान्‌ पञ्च परशून्‌ प्राविशत्‌ एतै पञ्च पशवोऽभवन्त मु वे प्रजापतिरन्वेवंच्छत्‌ ३॥

एतान्‌ WITT) यद्पग्यत्त ्मा- दते परशवसतष्वेत मपग्यत्तस्माहेवेते पशवः

स॒रेक्षत। द्मे वा ऽअग्निरिमानेवात्मान मभिसंस्करवे यथा वा ऽअग्निः समिहो दुष्यत ऽएव मेषां चचुरदीष्यते यथागेधूम उद्यत ऽएव मेषा मृष्ोदयते यथाग्निरभ्याहितं eat वप्- ति वधाग्नेमस्र सौदल्येव मेषां पुरौषध सौद- तौमे बा ऽअम्निरिमानेवात्मान मभिसंस्वरवा

५४ शतपथन्राह्यणम्‌ ( {We Bate )

ऽइति तान्नाना टेवताभ्य आलिप्त ayaa पुरुषं व्वारुण मश्व मेर सृषमं लाषट मवि माग्नेय मज *॥५॥ oe

a Ua) नाना at sxe देवताभ्य भालिप्सेऽगनेव्वह८ रूपाणि कामये शन्तेना- नग्निभ्यः कामायलमा ऽइति तानम्निभ्यः का- मायालभत तदादग्निभ्ब इति वद्भनि निन र्पार्यभ्यध्यायद्य यत्‌ कामायेति कामेन च्चाल- भत तानाप्रौतान्‌ पयम्निक्लतानुदौचो नौत्वा समन्नपयत्‌

taa) या श्रौरग्यधासिष मिमासा mae हन्त शौर्षण्येबोप्दधा इति शौर्षा- रयेवोतकछ्व्योपाधत्ताधेतरापि कुसिनान्यप्सु प्रा- प्रावयदजेन AMS AAI यज्ञो frat ऽसदिव्यात्मा वे यन्नो नेन्पेऽय मात्रा feast ऽसदिलयेतेन uqagr तत्‌ प्रजापरतिरपश्यद्‌ यथे तखाग्नेरन्त WAG + NON

«aaa —afa मामेवमज "दति ग, © |

NY ‘uaq’—sfa 71

(QM Late ) षष्ट काण्डम्‌ yy

सरेल्तत। यमिममात्मान मप्सु प्रापिञचवंत मन्विच्छानीति Wad PATA avg प्रविद्वानां nafagat अपः समभरद्य यदखा तां ae ag- was WHA Be चाप्यटका मकरोत्तस्मादे- तदुभय मिष्टका भवति wary

एेचचत। यदि बा ऽदद्‌ fae मेव सदा- त्मान मभिसंस्करष्ये मयः कुगपरोऽनप्रहतपाप्मा भविष्यामि हन्तेतद्ग्निना परचानौति तद्गनि- नापचत्तदेनद्श्ृत मकरोदेलद छविरद्तं भवति * यद्म्निना पचन्ति तस्माद्ग्निनेषटकाः Vaasa ०वेनास्तत्‌ बुव्वन्ति

तदयदिष्टरा पशनापरश्यत्‌ तस्मादिषटका- malfess पशुनेष्टकाः कुर्यादनिषटका मवन्ति याः पुरा wit: Gaara तदन्य) देव १०॥

agree: श्चियः। एतानि तानि पशुशोषा- wa यानि तानि कुसिन्वान्येतास्ताः पञ्च चितय-

——

# भवति दति ग, घ। 'तदन्यदेव- द्रति

—— ~ = ~ [भ

We शतपथब्राह्मणम्‌ ( प्रण Bate ) wag परणुशौर्षाण्युपधाय चितीशचिनोलयेतेरेव त- चछौषभिरेतानि कुसिमधानि सन्दधाति ११॥

A ऽएते सव्वं पशवो यद्गिः तस्मादग्नौ प्रशवो रमन्तं पशभिरेव तत पशवो रमन्त तस्मादद्य पशवो मवन्ति तद्िन्नग्निराधोयते Sasa यत्‌ पशवस्ततो वै प्रजापतिरग्निर- भवत्‌ 22 I

तदक SWE: | अचवेतः सव्वः पशुभि- यजे यदा ऽएतेरत्र सव्वेः प्रजापतिरयत्यत तदेवागनेरन्त परथ्यष्यत्तदादेतरव AIHA तद्‌- वाग्नेरन्तः प्ररोयादिति तथा कुर्याद्‌ देवानां तदितादियाद्धो पथस्तदियाद्धो किं ततः सम्भ रेटेतानि बा ऽएतत कुसिखान्येताशितौः सम्भरति तस्मात्तथा Hata १३॥

यदेवैतान्‌ प्रशुनालभते। भ्रायतन Arata करोति हनायतने कश्च॒न TAA sa वा SAT- यतनं तदेतत्‌ पुरस्तात्रिदघाति तदनं पण्यनगिनि- रुपावत्तते १४

* ‘Qriq’—efa q |

we eg etree ee eer © marten 2 सि सि

( रेश्र* tate ) षष्ट का ण्डम्‌ 19

gaunt गौरविरजो भवन्ति। एतावन्तो वै सव्वं UNA पशवस्तदयावद्न्न तदेतत्‌ पुरसान्निदधाति तदेन पश्यत्नग्निर्‌ पावत्तते १५

पञ्चच भवन्ति प्रञ्चे छयतेऽग्नयो यदेता्चि- तयस्तेभ्य एतत्‌ पञ्चायतनानि निदधाति तदेनं पश्््भ्निर्‌ पावन्तते १६

तदादमनिभ्य दृति *। बहवो Basal ae- ताञ्चितयोऽथ यत्‌ कामायेति य॒था तं काममाष्र- यादयजमानो यत्‌ काम एतत्‌ कमं FHA १७॥

पुरुषं प्रथम मालभ्ते। पुरुषो हि प्रथमः पशुना AAA पुरुष छन्वश्वो† ऽथ गा AIAG यनु गोरथाविं गा चन्वविरथधाज मविए game. नान्यधापृव्वं यथाश मालभते १८॥

तेषां व्विषमा रशनाः खुः। gare व्वधि- Ba इसोयखध इसोयसौ तयथाङ्पं पशुना THAT, करोलयपापवद्यसाय सव्वास्त्वेव समाः खुः

+ "ति" दति न्व्ोः- दति a खन्वविरयाजः- प्ति

= ~~ ~ ----= ------= =+ ~ ~ ~~ ~ = ee [ 9 a

क~~ -~ ----- --~-----~~ ~~ er ---------

भष्‌ शतपयव्राह्मकम्‌ ( शप्र" gate )

सर्व्वाः Wem: सव्व Ba समाः सव्व सटशा* अनयो Pad + ऽन्न Yad तन WAKA TENT १९

तदाहुः कथ म्येषोऽगिः पञ्चेष्टकः सव्वः पशुष्वारम्ो भवतौति पुरोडाशरकपालेषु aaa इदयं प्रथमा इन्प्रयौष्टकाथ यत्पशु मालभते तेन प्रञिष्टकाप्यतेऽथ azar मभिलो हिरण्यशथकलो भवतस्तेन हिरण्यषटकाप्यतेऽथ यदिष्मो युषः परिघयस्तेन व्वानस्यदलयेष्काप्यतेऽथ यदाज्यं प्रो GW: पुरोडाशस्तेनान्न पञ्चमौषटकाप्यत ऽएव मु erecta: प्रञ्चेषटकः Wa पशुष्वारभो भवति २० I

तेषां चतुव्विएश्तिः सामिघेन्यः। चतु- व्वि<श्समासो वं संब्वत्मरः daar अग्नि {- ्यावानम्निर्याबद्यद्य मानना तावतेवेन मेतत्‌ समिन २१॥

# ‘eeu’ -दतिक, ख. ङ| t दच्न्ते-द्ति कं।

बे व्बत्मरोऽमि-- दति ग।

(रेश्र, vate ) षष्टकाण्डम्‌ ue aga चतुव्विएरतिः 6 | चठुव्विए्लकचचरा वै mast गायवोऽभ्नियांवानम्निर्याबयद्य मात्रा सावतेवेन मेतत्‌ समिन्द्र २९॥ यद्व॒ चतु्व्विफशतिः चतुव्विो वै पुरुषो दश स्या अङ्लयो दृश पादयाश्चताय- गानि पुरषः प्रजापतिः प्रजापतिरग्नर्यावानम्न- यात्य मारा तावतेवेन मेतत्‌ समिन २३॥ उभयोर्गायत्रौश्च चिष्टुमञ्चान्वाह प्राणो गा- यत्रात्मा freq प्रागा तेवाख Taal: समिन्ड ऽअआरमानं चिषटुबभिर्मध्य चिष्टभो सवन्यभितो गायती मध्ये aa माटमाभितः प्राणा YAR: पुर- सताङ्गायन्नोरन्वाह कनोयसौरुपरिष्टाहुयाटसा शमे पुरस्तात्‌ प्राणाः HAIGH उपरष्षटात्‌ २४॥ Gals | समास्वामन तवो व्वदु- यन्विति प्रजापतिं fad यत्राम्निः सम- दधातत मव्रवौया मन्म्बिताः सामिधेन्यस्ताभिर्मा समिनस्वति २५

= "~~ ------~-*- ~

on --- - - ~ ---- = =----~ ~--.~ ~> == ~= i ~ --- ~~~ ~ „~ कः ननन ( =~

# -चतुज्विरफरतिः- दति क. ग, घ, डः

६५ अतपंथ्त्राह्मणम्‌ ( {He Bate |

स॒ ual अपश्यत्‌ | AAA $कऋतवो दर्हयन्तिति समाश्च ल्वाग्न senate व्वहय- न्लिल्येतत्‌ dae ऋषयो यानि aata संव्वत्छराश्च auaq waa व्वईयन्तिल्ये- तत्‌ सं दिव्येन दौदिडि रोचनेनेल्यसौ वा ऽभरा- दिव्यो fea रोचनं तैन सन्दौदिशलयेतद्िश्वा भाहि प्रदिशश्चतस दति wal भाभाहि प्रद्‌ TAA TAA * २६

ता एता एकव्याख्यानाः एत मेवाभि यथेत मेव संस्कुर्यादेत५ सन्टध्यादेतं जनयेत्ता WMA प्राजाप्र्ा यद्‌ग्निरपश्चत्तेनाग्नेय्यो यलजापतिः GA तन प्राजापल्याः २७

दादशाप्रियः। इहादश मासाः संवष्छरः संव्छत्ससे$मिर्यावानमिर्यावदयष्य मान्रा तावत वैन मेतदाप्रीणति

यदेव दादश हादभा्तरा बे लगतोयं

~~

ne ne 2 ES

"दते तत्‌'-श्ति | येतत्‌ ¶ति + श्राजापरक्राःः-ष्नि ग; प्रालाप्ाः- बति Fl

(रेप्र* tate ) षष्ठक। रम्‌ ६१ जगत्या हदय सव्वं जगदिय मुवा ऽभ्रग्नि- wa fe wal निश्चीयत यावानमनिर्यावल्द्य मावा तावतेवेन मेतदुप्रौगाति Re

यदेव इादश। दाद्शाक्तरा वै जगतौ जगतो सर्व्वाणि छन्दाधुसि सर्व्वा छन्दासि प्रजा- पतिः प्रजापतिरग्निर्यावानग्नियांवल्यद माजा ताबतेवन areata २०॥

ताएता उरा we समिधो भवन्तीति ! प्रजापति fara यत्रागिनिः CATA WAIT मत्यस्मिता आप्रियस्तामि atotatetia २१॥

स॒ एता अपश्यत्‌ | उद्वां अख समिधो भवन्तौचहां wae समिदख समिधो भव- खहा शका सोचीपुष्यम्ेरिुवानि wine शक्रायि शरो चौ 7 ato षि मव न्ति gan पति ववौयंवत्तमेल्येतत्‌ सुप्रतौकलयेति सव्वतो वा safer: quite: सूनारिति agi जनयति तेनादयेष सनु: * ३२

# समः. षति श, FI

[ ate ed

६२ शतपथत्राद्मण्पम्‌ ( प्रण Bato }

ता एता एकन्याख्यानाः एत मेवाभि aaa मेव॒मंम्कुयादेतएु सन्दध्यादेतं, AAA WTA: WAI यद्ग्निरपश्यत्तनागनेव्या वृत्‌ प्रजापति AMAIA प्राजापल्याः *॥ ३२॥

ता व्विषमा व्विषमपदाः। व्विषमाक्षरा व्विषमागि हि छन्दाए्धो यान्य्याध्याल्म मङ्गागि व्विपमाि तान्यखेताभिरा प्रीणाति ३४

वव्वानरः प्शपुरोडाशः व्वेश्वानरो < सव्वंऽग्नयः HAT मग्नौना मुपाप्ता २५

येव व्वेवानरः। कतमो fea यदेताञ्चि- तयोऽग्नयो बा SHAT WAT, संव्बत्सर्‌, 4 aq- त्सरो savaTatl यद्ग्नय इति द्यादृति तद्र चरेद्‌ इादशकपालो दादश मासाः संवत्सरः सव्वत्सरो व्वेष्वानर WAR याज्यानुवाक्या अग्निर्पाणा | AMAT कामबदयः कामाना मुपप ३६॥

~ -- =-= ~ वि 1 A

# 'प्रालापद्याः"- इति

t omar —asfa ©! | कऋतयोः--द्ति ङः |

(236 ate | षह कारग्हम्‌ १३

तदेके | दृद्यवेतानि agqetatfa विक्वो- पदधल्युभयेनेते ama इति ते ते मर्याः कु- wo सम्भवन्द्यनाप्रीतानि हि तानि ag तथा- wiz: सौश्रामतेयस्योपदधः चिप्र ऽएव ततो ममार BO

हिररमयान्यु हके qafa| श्ररतेष्टका* इति व्वदन्तस्ता हता wadeat नहि तानि पशुशीर्षाणि २८

aaa हके कुव्वंन्ति। उत्सन्ना + वा ऽएते पशबो यदे किज्दोरसन्र fad तद्य ware प्रतिष्ठा तद्यजेते पवो गतास्तत एनानधि सम्भ- राम इति तथा कुर्याद्यो वा ऽएतैषा मारतं ब्रह्मणं व्विद्यात्तखेन ५उत्सत्राः स्युः एतानेव पञ्च पशुनालभेत यावदद्य व्व दयात्तान्डेतान्‌ प्रजापतिः प्रथम आलेभे याप; सायकायनो | ऽन्तमोऽय समेतानेवान्तरेणालभन्ते

नै "कुव्वन्त्न्टते्टका'- दति छः | |

कुव्व न््यह्यब्रा'- दति | "नायङ्ायनो'- षति a

ee

६४ प्रलपधत्राद्वष्पम्‌ ( शप्र Bate }

atlal दाकैवालम्येते प्राजापश्च व्वायव्यच्च ARTA ATAU FA ti FE UB ll

| इति प्रथमप्रपाठके चतुरं ब्राह्मणम्‌ [२. १.|॥

tA नमः यस्य निःश्वसितं षेदा यो वेटेभ्योऽखिलं जगत्‌ | निमे, महं वन्दे विद्यातौथमदष्वरम्‌ रथ दितीयाध्याये प्रधम afm, कामाय पुरुषा श्गो- <व्यज! कपञ्चपश्वालम्भपत्तः # ततं चतुनि शतिः सामिधेन्यः, AAT: पशुपुरोडाशः, कामपदयुक्ता याज्यानुवाक्याः We यन्ते, wa वायव्येकपण्वालम्भपच्तः। तत्र सदश सामि धन्यः , भरत्रापि प्राजापत्यः पशपुरोडाशः , शुक्तपदयुका यान्यानु- aria विघास्यन्ते। पतच्तदयसधारण मन्यदाप्रोप्रभतिक व्यते! एतत्‌ सवं काल्यायनेन सूवितम्‌ ;-- प्िकीषमाण satai Wey दौणमासेनष्रा पञ्च पशूनालभतैऽद्तिणान्‌"' -दवय॒ पक्रम्य 4, Cg faa: कामाय पुक्षा ami ऽव्यजान्‌'*-इति £ , ^समिष्यमानसमिदवत्यन्तर Faas

दूति नव॒ दधाति, भराप्रियो हादशोद्धी भ्स्येतिः-ष्ति || ,

पी मजाक कन्न ~~ ~ a en ~~ नन rns "~~ ST ee

+ Ty पमूनालभन्त"- द्रव्यादि ate श्रौ १६. १. = दहापि ब्रह्मणे परस्तात्‌ (६. २. २. १६.) द्रट्यम्‌ { काण ale Wo १६. १. ५। १६. १, a § ato सं, २७. १--६.। विह्िताञ्च ना दृहोत्तरवर ( ६. २. २१ , २५.) | १६. १, ११ आप्रियस्त ताः बा To २७. ११ १२ मन्माता; |

( २श्र* tate ) ASHI tt a4

“amram शसप्रेषादि करोति, परिहत geuasquay”’ -द्ति#, वेश्ठानरः पशपुरोडाश उपाशु, पष्देवता च, Ta याज्यानुवाक्याः कामवत्यः?-इति 4, “सनालभ्यै- तान्‌, श्यामतूपरो वा प्राजापत्यः, षड्‌ दध्यात्‌ , वायवे वा नियुते ेतलष्दो हे दध्यात्‌, प्राजापत्यः पष्पुरोडाभो रादशकपासल उभयोः, RET याज्यानुवाक्याः प्राजापत्यस्य, WHIT WINS , वपाया वा, तुष्य मन्यत्‌ सर्वेषु ?-द्ति |

तत्र प्रथमं पञ्चपश्चालग्भपक्तं विघातं प्रजापतिह्ठत्तान्तं ्रस्तोति-- “प्रजापतिरम्निरूपाण्यभ्यध्यायदिति पूवं प्रजापति- THEME रुपा्यभिष्यातवान्‌ , कुमाररूपालना प्ररि- गलम्‌ wari कुमारोऽश्निः मां पिता प्रजापरतिरन्वि- च्छतोति प्रातवान्‌। ‘wa इ्तिप्रशचे। केः मम ‘ae’ रूपम्‌ ‘ua, प्रजापतिः नन a2’ जानोवात्‌ , ‘ae रूपम्‌" 'भसानिः भवानोति १॥

एव न्नाला, -- “स एतान्‌ पञ्च पशूनपश्यदिति। तदातमना परिणन्तु मिति गेषः। पश्यतियोगात्‌ ्पशु-शब्दः सम्पन्न षति euafa— “यदपश्यत्‌ तस्मादेते पशव दति। पश्यतिः प्रक्ष व्यन्तर मस्तोति क्रत्वा age) faq: २, ३॥

“a एतानिति तेषु" age तादास्म्येन प्रविष्टम्‌ "एतम्‌" भ्रमिं प्रजलापतिरद्राक्तीत्‌। usta मिव्येतसख देवनिमित्तादधि- करणसाधमः पश्शष्ट्‌ इत्याह - “aareaa ana इति॥ 8॥

-- ~~ ~ ~-- ~ Le, ~. ~~~. ~~ ==. := 2 = ~ 4g = ~ = = ^~ 00 ` 2.

* का whe १६. १. १९ म्‌

का" श्रौ १६. १, २५, २९, ROT |

काण श्रो" स्‌ १६. ९. र८-- ४३ | दकाणयुत्तर ६. २, lo AEA |

९६ AAGAATHTA ( {he Bate )

“स रे्तेति। ‘a’ प्रजापतिः Baa’ wad विचारितः कान्‌ तरेव दणंयति-- “se aT afaa fefa शरग्निः' “दमे दै" पुरुषादि पञ्चपशवः एव, ततः VaR दृश्यन्त aa: शमा- Sq अगन्याककानेतान्‌ पशूनेव WaT ममिलच्य Aaa’ पश्मि; aed: मासानं संस्करिष्य इति पयालो चितवान्‌ | पशूना मग्याखसकतवं fanzafa— “यथा at भग्निरिति) श्रमे यथा Daag माभ्याहितदाहनम्सन्कादनादयो धर्माः , ते पश fa द्यन्ते इत्यतम्तेषां तदासकलतवम्‌ “Tsay प्रका गयुक् waa, “aw शासो धुमः, "प्मभ्याद्धितः प्ररःख्ितं वसु "दहति, ‘ud ‘aufe’ wafer पशवः ` भस WAAR: + , लिटि प्रथमपुरुषवदवचमे wl fedaa छते ^ सिभसोषलि a” _efa ¢ उपधालोपे रूप मिदम्‌ | Gefa saad भवति |

अग्निभ्यः कामाय पशव दति सिदवान्तयित्‌ बहुरेवताय मालम्भनं पूवपर्षयति-- “तान्‌ नानारेवताभ्य इति। भनम्क्तान्‌ पुरषादीन्‌ पञ्च पशुम्‌ 'नामादेवताभ्यः' बहुदवताभ्यः “atte qr way मेच्छन्‌ ‘Gamage पुरुषम्‌" - इत्यादिना पश्चामां पशूनां एधक्‌-पृथक्‌ टेवतासम्बन्य उक्तः ६॥५॥

“स॒ taa mata. “ay प्रजापतिः एवं विचारितवान्‌.

= -----~- oe ee ee ~~न ~~~

~~ —— ~ a कण =

# Fo Wo tt धा० | ~

tute Ho द, ४" १०० (Fe)!

t परस्तादुक्तं ६९० ९५ पं व्रटयम्‌ (ale प्रौ" He १६.१.२८.) | वच्यति श्वाचराप्यनुपदम्‌ ¢ Ho (५४ प॑, ६७ Bue)!

§ “यस्‌ वैकमेणं पुरुषं , वारण AAA, ta wut, त्वाप मविम्‌ , saa मज fafa’— safe (का, site सख० १६. १. amas निकायम्‌

( रेप्र* tate ) NASR ` qe

__ किमयं ‘mar awe, Sara’ पञ्चभ्यः Weasy मिच्छामि [ ‘Ot: प्रहम्‌'-ष्ति पदच्छेदः | पहमु भरने te ‘eof कामये'। हन्तः दति साध्यसाधनयोरवेयधि- करण्यजनित Waa "एनान्‌" पशून्‌ "कामाय कामगुणयुक्ताग्र ‘fay’ अनये 'पालमे'-^इति' tates: कामायानिभ्य दूति सामानाधिकरण्ये कथ मग्निभ्य इति बहुवचनम्‌ 2 तताह-- “ae यदग्निभ्य इति अग्निरूपापे्चायां बद्वचनम्‌ "तान्‌" अर्टा- विति प्रागुक्तम्‌, “श्राप्रीतानिति। प्रयाजवाज्यादिभिराप्रोभिः पर्यमिकरशेन संस्छतान्‌ , तदनन्तर मेव “उदोचो नौला शामित्ररेशं wager: | सञ्ज्ञपनं नाम मारणम्‌ *। AIT णां मयेदित्यर्थः &

पशएणीरपो पधानं विधास्यते, तदथं प्रजाप्रतिकत्तुकं ag- पधानं दर्भ्यति-- “a Daa या बै शओ्रौरिति। रदितोया- वद्ुवचमान्तम्‌ | श्रत्र aimee श्रम्निर्पाणि विवक्षितानि | तानि भरभ्यध्यासिषम्‌' ध्यातवानस्ि। लताः दमाः अयः Hay चन्तुराद्या येषु aa “हन्त'-दति इषं “अतः शिर्षाीणयेवेत्यादि निगदसिद्म्‌ Pt

पशुशरीराणा मिषटकोपकारित्वं विवच्यन्नाह -- “इतरा णीति। श्रज्ञगरीरस्य aq उपकरिष्वमाणत्वात्‌ ‘saci’ पुरुषादीनां aqui पशूनां (कुसिन्धानिः मूददैरहितानि

a i a ~ - Me

+ "परिषढते पुरुषसञ्ज्ञपनम्‌"-- इत्यादिः Aw पुरुषो राजन्यो a -द्दयन्तो मन्यः का० Mle Meo १६. १. U-RO AVA |

तन्प्रकार चेव सुक्त' काल्यायनेन-“कण्छेषु मन्दाय गिरा. स्यात्तं " - इति श्रौ Ho १६. १, १८।

az अतपन्रनाद्मणम्‌ ( {Ho ध्रा )

शरीराणि e ‘wy’ शमाङ्गावयत्‌' प्रचि्तवान्‌ (चतुणां मस काय- प्रासनम्‌''-इ्ति काल्यायनेन सूत्रितम्‌ ¶।

भरजेन शरोरेण aw समापितवन्धः। एतेन यन्नसमाप्तौ कारण माहइ-- “ag यन्न द्ति। & मम aw’ मघ्ये ‘fame fafeea: ‘Aq’ मेव रषत्‌" माभूत्‌ ‘fa’ यन्न fawe प्रजापतेः कि मायात fafa ane— “ora वे यन्न ूति। एतेन पशना anand उपपत्तिः esafa— “एतेन amag तत्‌ प्रजापतिरिति। व्यधाः येग प्रकारेण ‘wa’ ga पर्येत्‌" aaa परिगतो भवेत्‌ , ‘aq’ कम श्रा पतिः" रपश्यत्‌' दृष्टवानित्यथः यदि सर्वे; पशमिर्यजेत, तदानौ मेव यन्नसमापेः fawarq भभ्नेरेवान्तः परिप्राप्तवान्‌, ्रमिरुपाणि area प्राप्तवान्‌ भवति, तदयुक्तम्‌ ; उत्तरत्र कचं व्यस्य सह्वावादिति तात्परयम्‌

उत्तरत aa: पशएमिर्यागः पूव॑पक्चयिष्यते-- “तदेक भाहु- wad: wa: पश्मियंजेतः?-ष्त्यादिना £1 यश्रसमा्यनन्तरं शिष्टस्य भजपशुशरोरस्य जले प्रासनं afaaq— “usa चरति, faa ae ओेषपरासनम्‌"”-इ्ति §॥ ७॥

यदध मणु पश्टचतुष्टयकायप्रासनम्‌ , सदिदानो माइ- tar भिम aaa मसु प्रापिङ्व मिति। भाला

++. ~~~-~----~------------------~---*+~~ -----+-----------~--- > re ~~~ ~~~ - ~ ---

= =-= = NE ~> ~ -------~---- - --- -= ~ ~~ ~ --~-~~

« “Sta ae aera याभ्यां कुसिन्धं geo बभूवः -ष्ति Wyo सं” ९०. २. ३।

t Blo Ble Mo १६. १. १६।

¦ अस्मिन्नेव ब्राह्मणे योद कणी azar (ue Ue cae ) |

§ Fle Blo Me १६. १. BW, २२.

(276 त्राण ) वह कारम्‌ it ६८

गम्‌” पशरेष्ानित्यथः। श्रविहानां' afearara ‘cai’ पशूनां ‘aq’ शरौरगतं रसा दिकम्‌ ‘aq’ प्रत्यतिष्ठत्‌ प्रतिष्ठितम्‌ , ‘ar? “aa -समभरत्‌' waaay; यत्‌" भद्धिमांसा- दिकम्‌ ‘sai’ पृथिव्यां प्रतिष्ठितम्‌, ‘a’ ‘ae afani सम(तवान्‌ ; “ARMA “MU मदश्च' 'सम्त्य' aE शटका मकरोत्‌" #1 Tk

पक्षा दष्टकासेतव्या इति an ary— “a tea’ यदि वा इद faa aa aera मभिसंस्करिष्य इति। "यदिद जलमदामक मिष्टकारूपम्‌ दलम्‌" woke एवः भ्राक्ानम्‌' 'भभि'-लच्य संसरि", afe (म्यः मरणधर्मा कुणपः" [ wtaafedt देहः कुणप sea] भत एव 'नपहतपामा भषिष्यासि'-इति विचायं, ता इष्टका भगिना पक्ता war- रोत्‌ ; भजिना om मेव "हविः" श्रर्तम्‌' भ्रमरणधर्मकम्‌ "भवतिः fai भगिनेषटकापाकः ana इति edafa— “तस्मा- दम्बिनेष्टका fa ne

इटकाकरणकालं enafa— “aafeegr पष्नापश्यटिति। पश्रनाः श्रजेन ष्टाः दृष्ट्वान्‌ ‘seat’, भतः serena war दूतोष्टक-शब्टो निसक्तः। agama पूवे मिष्टकाकरणं निन्द्ति-- “afavar ता भवन्तोति। पथोः "पभो पशुध्रागात्‌ पुराः इटकाकरणम्‌ “wate श्रशास्नीय मित्यथंः १०॥

पणएथोर्पोपधानानन्तर मिएटकोपधानं पशगिरःकवन्धसन्धाम-

~~~ ~~ --~ ----- ~~ --- at i ---~~~ ~~-~---~ ~~~

* ama “aay नटटिरिकार्थाः wy’ शति कार at Fo Rg. Re |

शतपञचव्राद्य एम्‌ ( {He Bate )

रुपेण anafa— “aaa: faa एतानि तानि पश प्यीषाणीति vee i

यदुक्तं पशूना मन्याककत्वम्‌ , तत्‌ प्र्ंसति- “A ua aa पशवौ यदग्निरिति। यतः पशूना AMT तादात्म्यम्‌, परतः परस्पर मभिसम्बन्धो दृश्यत care “aareanfafa | द्मम्निरुपाणि कामयमानस्य प्रजापतेः पश्ुयागेन तच्छरोरा- लङ्गको पधानेन fa मायात मिति, तद्‌ दण्यति-- ततो छै प्रजापरतिरग्निरभवदिति। ततः पश्यागेन तदासकोऽणिनि- र्व सम्पन्न इत्यर्थः waa अग्निङूपत्वावाधिः फल मिति तात्ययंम्‌ १२॥

पूर्वञ्च पश्वालमपः, Alaa पमा याग शक्तः, इदानी मेव यक्तं ezfad सव पशयागं पूवं पक्तयति-- “तदक भाद रिति x ‘sa wat ‘aay’ पञ्चभिः पष्मिः यजेत | ga यदि प्रजापतिः ‘aa? पशुभिः “sae याग मक- fraq , “तत्‌ एव wa: अन्तं" “परे ष्यत्‌" ्रगभि्यत्‌ , तथा क्तवान्‌ क्रियातिपत्नौ यजतेरेतेश्च लृड्‌ -प्रयोगः तस्मात्‌ सग्रैयागकरण मेवाग्न्यन्तगमन मित्यथः। तद्‌ दृषयति-- “a तथा कुर्यादिति bi ‘aa’ तहि देवानाम्‌" ‘sara’ गमनात्‌ "दयात्‌" श्रपगलो भवतीत्यथंः तदेव विद्ठणोति-- “धो पथः तददियात्‌' प्रजापरतिक्लताद्‌ यज्ञमार्गात्‌ प्र्वेतेत्यथः

सर्वयागपक्ते वाधां दश्यति-- “am fa ततः सम्भरेदिति।

~~ ~" ~---- ee नम re = ~ + eee ce ~ 9 ~र errr ann ne ~~~ ~ ae ~~~ rt

eee --*---

# Flo Mle Mo १६. १. 23 | “लिख्निमित्तं लड्‌ नियातिपत्तौ"--दति पा० qo ३. ३, १३६। ; का० श्रौ Meo १६. १. २४)

(२० ate ) USAT ७१

ug सति सश्चरणायता विध्यते; acme हि कुसिन्धानाम्‌ aq प्राशनम्‌ #, तत vent खधिरद्धि्च कायां ; भतः wnat सश्धरणातुपपत्तिरिव्य्थः। काल्यायनस्तच्छाखान्तरवाक्यानुसारे- शेकस्मिन्रपि सम्भरणानुपपत्तेः सवेप्रचार मेकप्रचारं समविकल्य waar तथाहि - “चतुणां aw कायप्रासनम्‌ , ततो afe- टकार्घापश्च, waa प्रचरति, ayfud तस्य गेषप्रासनम्‌, स्वरेके, एकस्यापि fa ततः aatfefa च्ुतैःः"-दइति | एकस्यापि unica ‘fa ततः सम्भरेत्‌ ? तत्‌ तुल्य मेव तस्माद्‌ विकल्पः सर्वेँवाओन वेति १२

uaa मायतकरणातना प्रणंसति-- “यद्‌ बेवेतान्‌ पशूमालभत शइ्ति। शरायतनशब्डाथं माह-- “aa वा दति। कायंकारणयोरमेदात्‌ “Atay पशरूप मत्रं "पुरस्तात्‌ निद- धातिः, ‘aq “एनम्‌ पश्यन्‌” “ग्निः” उपावन्तते' समोपे गतो भवति। यथा लोकेऽन्ना्यौ पश्यत्रेवात्रं तत्समौपं मच्छति, तष्टदित्यधः १४ i

पशुननुक्रामति-- धुरुषोऽष्ल इति “एतावन्त ofa i यतः ‘aa पशवः एतेषु पुरुषगवाशखादि पशुषु THAT: , रत उपजीष्यानां सर्वंषा मब्ररूपाणां पशूना मवरोधडइति नाना- जातिजिबन्धमा ofa: १५॥

पशगतपद्चसश्ां प्रणंसति-- “aq भवन्ति, पञ्च श्रते

« कुसिन्धे, कुभितया wer afgeearat दाप्यं सुपरलायतिः —cft ककः ( ale श्रौ" @ १६. १. २३.) परस्ताच्च AVA (OF, ५४० १३ प्०--रट्षटण we) |

t का- ate Mo १६. ९, १६-२६।

92 MAGHATM UA ( प्रण Bale )

saa इति। चितिसङ्कपापैक्तया भग्नोनां पञ्चसडइयाव्वम्‌ « | “qqaamafa पश्रूपाणि पश्च सामानि कल्यय- alas: १६

“तद्द्‌ ग्निम्य दतीति। एतद्‌ वाक्यं पूववद्‌ व्याख्येयम्‌ भग्निभ्यः कामायेति यद्यम्निवहत्वं सद्रूपापचेति १७

पशूना मालम्भतक्रमं विधत्ते- “पुरुषं प्रथम मालभत दति “पुरुष gam cf पुरुषम्‌" (अनु -लच्छ; पुर घामुगामौ यतोऽ casi एव सुत्तरन्र “यथापूव मिति। पू्वानालभ्यानतिक्रम्य , यथाक्रम सित्यथः। यधाओे्म्‌' तव येये शरेष्ठाः, तानप्यनतिक्रम्येत्यथंः १८

तेषां बन्धनाथं रशनां विधत्ते -- “तेषां विषमा रशनाः स्युरिति। विषमाः" खौण्द्ासवस््वेन भवन्ति वैषम्यं zuafa— “पुरुषस्य वषिष्ठाय इस्तौयसौत्यादि। पुरुषपशोः रशना; ‘afast’ भतिश्येन दहा भवेत्‌। wa वष्ष्िति स्ौल्यायामापैक्चया i “प्रियस्थिर इत्यादिना ठडशब्दस्य विं छादेशः। “we भरष्वपशोः इसोयसोः श्रायामखौष्याभ्यां Sarl तदपेक्या गोपशोः wari ततो इयोः परध ङसीयसौ'-षति aaa पूतेप्रवंरशनापैत्तयोत्तरोत्तरङासो विव- शितः $1 “aareu मिति। प्रुषादिपशूना atafaaar-

दिक मनतिक्रम्येत्यधंः “सर्वासत्वेवेति। "तु-शब्दः पर्चा

~न "कियारी मी, र) re mn ne --~---~~-- a re re ee

* carta (ate ate सू° १६. १. ७.) Rate RUT

t पुरस्ताद्‌ (६७ ए० ute) FTAA |

{ पा० Wo द्‌. ४. १५७

§ “वपिष्टरश्नः परुषोरनुपूर्या इतरेषाम्‌" ato श्रौ १६. १,

( mo cate ) पष्ठ कएडम्‌ ७३

न्तरयोतनार्धः। सर्वा श्रपि रशनाः समाः" सदशायामख्धील्या cay: ) (“सर्वास्वेव समाः"? -दृतिवाक्यष्य विवरणम्‌- “सवाः सद्य cfs) यदा, ्रायामखोल्यादिना साम्यं वक्तु षृथगुप- न्यासः #

रशनासाम्य दत्युखते पशुनां परस्यरसाम्यादिल्याह-- “aa wa समा इति। साम्य aa दशयति-- “aan wat द्रति। यस्नात्‌ एते पशवोऽग्नय sau, aca fafa चोच्यन्ते पशूना afma मव्रामकलच्च ge मेव दभितम्‌-- "स रेत्ततमे वा afa:’-sfa ¢ , “वदंवेतान्‌ प्रशूनालभत सायतन मेवैतदनये करीति, श्नायतने कश्चन रमते, अन्नंवा प्रायतनम्‌'-इति ka "तेन अरग्नित्वेन सवं पशवः समाः gen’ इति रशना रपि समाः कार्यां इत्यध १९

“aqargtefa श्रग्निचयनें पञ्चसहधाका इष्टका उपधया इति ama 8, तच पशुपरिग्रहेगैव पञ्चेष्टका अपि परिष्ष्टौता इति am तत्‌ कथं पश्वालम्भमाचेण ताहशस्यागमनेः खोकारः aa दति प्रच्छति -- “कथ मस्यैषोऽमिरिति। we चिकगषमाणख यजमानख पेटकः एषः" प्रक्रममाणः सनिः" “कथं पशुषु परिग्रहे ‘area’ प्रक्रान्तो भवतोति। उत्तरत करिष्यमाणस्थानेः प्रथमं सीकारः कत्तव्य इत्यभिप्रायः |

पश्व uaa: सम्प्रादयति--“पुरोडाशकपालेषु Walrad दूत्यादिना। चयने वैशखा(नरादोनां पश्पुरोडाशानां सम्भरणात्‌

ee नचान > कक NP ~~ ~ -- es

« “सवेषां वा तुल्याः" दति ate site we १६. १. १०। †, प्ररस्तात्‌ (५३० He, ५६ Ve १४ He) ATA | § डितौयप्रपाठङौयह्िनौधत्रक्षणदिनसद्‌ दृश्यम्‌ |

१०

~~ ~ -~ ^ er ----~9

of ` शतपथत्राह्मणम्‌ ( {he Bate }

तत्कपालेषु Baten wad, कपालानां way ताह NEMA: Uraaa ufyeaiarcey: |

वपावदानसमये दिरण्यशकलदयं निधातव्यम.। तदा- हा पस्तम्बः--. “qa मुपस्तौये हिरखखशकल समवधाय क्षतं वपा.मवदाय दिर्यशकल सुपरिष्टात्‌ क्षत्वाभिघारयति-षइति # तथा चेतरेयकम्‌-- “यद्यपि घतुरवन्नौ यजमानः स्यादथ पञ्चा- वत्त वपाज्यस्यो पस्तु णाति हिरख गल्को वपा fermen अआज्- स्योपरिष्टादभिघार्यति'- द्रति ¢ 1 श्रथः धयत्‌" तस्माद्‌ वपां मभितः ga मुपरिष्टाच्च “हिरणयशकनौ भवतः तेन हिरखे- war भवति इ्मयुपपरिधिखोकारात्‌ वानसखलयेष्टकाधानेन उल्‌ खलसुसलसुगाद्य्‌ पधान मु प्रलक्तितम्‌। ब्राज्यप्रोक्तणीपुरो- डाशकरणेनान्ररूपेष्टका भवति ‘aay’ स्वासा मिष्टकानां पश्ुबन्धात्‌ सङ्गहेण ता Ala प्रारब्धा भवन्तोत्यथंः

यद्यपि afaal एका एव , श्रथापि सक्मयकपालपश्वादि- सम्बन्धात्‌ पद्चेष्टकासम्पादटनं प्रागुक्षम्‌-- “तदादः कथ मस्मैषो- ऽग्निः पच्चेटकः ?-इत्यादिना २०

भत काव्यायनः समिष्यमानसमिदवत्यन्रे aaraia इति नव दधाति? -दइति ¢ दशपूर्णमासथोः पञ्चदश सामिधेन्यः § ;

.---~- rr ee OR na tS ---- es

+ अपण Mle He १६-१७-प्रप्रयोरम्िचयनगतसूचाणि सन्ति।

do Fle ९. २. ४)

काण Blo Mo ९६. १, ११ |

§ यद्यपि तेत्तिरौयसामिधेनौसश्चया रकाद्रीव पर्‌ मादयन्तयोः wafers weena waa! aw पुरस्तात “चिः प्रयमा ase तिरष्तमाम्‌ ताः पञ्चदश लम्यद्मते"-द्ति (2% ale

(We Cato ) षहक्षार्डम्‌ | | OY

sa “समिध्यमानो अध्वरे" -इत्युक्‌ # , समिद्धो भग्न area” aa ft, श्रमयोः प्रक्षतिगतयोः सामिधैनीमध्यपटितयो- कचोमंध्ये (समास्त्वाग्न ऋतवो वदंयन्तु"-दत्याद्या नवथ ऋचो दध्यात्‌ पूवं “a वो बषाजा भ्रभिदययव;"-दलययाः पञ्चदश §, ददानो मध्ये निदिता नव, उभयस्य चतुर्विशति भवतीति तदेतद्‌ दश्यति-- “ani चतुर्विशतिः सामिषेन्य दति अग्निसभिन्धनसाधनभूता ऋचः सामिधेन्य शत्युत्यन्तं | “समिधा समाधाने षेण्यण्‌" दइति | षेण्यण्‌ प्रत्ययः सामि- धेनो गतां चतुवि'एतिसह्यां प्रशंसति ““चतुर्विंशत्यर्चमासो 3 संवत्सर इति HINTS दादश मासाः, मासस्य हाव्मासौ , ति संवत्सरस्य चतुविशतिरदमासाः; arem संवत्सर एवानिः; “संवत्सरे कुमारोऽजायत-इति प्रागा्नानात्‌ ¶। अमेः संवत्सरामकत्वेन प्रकते कि मायात मिति, aare—— “यावाननिरिति। अगिः ‘arava’ यत्परिमाणः, श्रस्यः अमेः यावतौ यत्वरिमाणा ‘ara’ ्रवयवा यावन्तः, (तावता

ee ae re

ere Se = ` -----~ ern

2 अध्या० त्रा €, 9 Fe) | कक्संहिताया aaa “yay वाजा" —ifa am यदपि पञ्चदश्रगाल्मकम्‌ (३. २७. १--१५.) , तथापीह तस्यन ग्रहण युज्यते; aa समिह्ववल्या ऋचोऽभावाव्‌ 'समिध्यमान- समिद्ववन्योरन्तरे- दति विधानस्य वेयर्थापत्तः |

# Ac त्रा ३.५. २, £ (ति सं र. शट, ४, ) |

ते Ale ३. ५. ३. १० (Ho सं° ५, शद, ५)

alo Here, १--६ ; Ao सं०४.१.७.१-९।

§ ते" Flos. ५. २. १--१९। आदयन्तयोकर्वोस्िस्िराटतैव प्रचट शत्व मिद aga इचुक्तम्‌ |

| पा ४. २,१९० Toto ao | ४० Yo १७पर० द्रष्टम्‌ |

of MATAR BT ( {He Bato )

aafiard: atata ‘cay safe समिन्धे" सन्दौ पितवान्‌ भवति श्रय मघः- Wa: संवत्सरा कत्वे संवस्षरस्य यावन्तो यावन्सोऽवयवाः मासाङमासावात्मानः, तावद्धिरवयवेः "एनं चित्यानिं (समिन्धे aa at “ararafafifa , श्रवयवालि- परिमा णवचनम्‌ ; “यावत्यस्य मातेति , श्रवयवपरिमाणवचनम्‌ ; aaa तत्परिमाशेना ग्निसंवस्सरासना ‘cq अग्निम्‌ आह- ana ‘afaa’ इति श्रनेनाग्निः खय मणिना समिदी भवतीत्युक्तं भवति तथा श्रयते -- “afar: समिध्यते कविश्छदप्रतियेवा?-दति # २१॥ प्रकारान्तरेण चतुविंशतिसद्यां प्रध्रसति-- “यदेव चतु- विंशतिरिति | गायत्यामकत्व मनेः प्रागुक्तम्‌ -- ““यहेवाष्टवम्नि- रुपाणि aerate गायती, तस्मादाहः गायतोऽग्निरिति'"- दूति “तावतैषेति। गायश्रयत्तरसद्भयाकं रवयवें; "एनम्‌ परनिम्‌ समिद्वान्‌ भवतोति २२॥ "यहं वेति “aqfam वै पुरुष इति। चतुविशति- सङ्गाकावयवयुक्तः "चतुर्विंशः" तानेवावयवान्‌ edafa— Cag हस्त्या इति हस्तयोर्भवा WARM दश , पादयोभेवा दश, "चलार्यङ्गानिः पादषृ्ुखमस्तकाख्यानि। एवं चतु- विंशतिरद्गानि; ‘gaa. उक्तावयवयुक्तः श्रजापतिः' प्रजापति. सुपः “a एव पुरषः प्रजापतिरभवत्‌"?-इत्यादिना पुरुषस्य प्रजापतिल्र gaye) प्रजपतेरग्निवच्च “a पुरषः प्रजापति-

~_——o

# ऋ० सं १, १२. पुरस्ताद्‌ ४२० पण ALAA | i पुरस्ताद्‌ रए" ACU द्रश्यम्‌ |

(र्मः cate ) षष्टकाण्डम्‌ 9

रभवद्य मेव योऽय मभ्निशचौयते"-दइति # ; तथानेवाध्याये "प्रजापतिरमिरूपा्यष्यायत्‌"" इतयु पक्रम्य , “ततो वे प्रजापति रमिभवत्‌”- इत्यन्तेन “लावतेवेन fafa) तावत्परिमाणेन चतुर्विशत्यङ्गामनामिना “एनम्‌ अलिः दौपितवान्‌ भव तौीति॥२२॥

“saat maata तिष्टभधान्वाहेति। सामिधेनोषु प्र वो वाज्ञाः" -दत्याया गायत्यः $, “समास्वागन ऋतवो वद्ध- यन्तु" द्ूत्याद्याः विष्टपद्न्दस्काः § , ता उभयो अनुत्रूयात्‌ , होतेति शेषः

सामिधेनौगतगायतीतिष्टुपकन्द।सि प्राणालसमिन्धनरूपेण प्रशंसति प्राणो गायतीति। गायत्रयासखिपाच्वम्‌ , प्राणस्य प्राणापानव्यानालना तिश्वसहावत्वम्‌ fagdt वोयश्प- त्वात्‌ उरसः सका शादु; आरूपता “मध्ये विष्टुभो भवन्तीति प्रधमं प्रवो वाजाः?-श्याद्याः “श्रा नो अध्वरे'' gaat गायत्यः, श्रत्ते “समिद्धो भ्रग्निराहत इत्याद्या गायतः, ससमिध्यमानसमिदवत्योनिधौयमानाः “समास्त्वाग्न ऋतव द्त्याद्यास्िष्टम इवर्थः |। “मध्ये wa माकति। गायतीवरिष्टमोः प्राणापानरूपलोक्तेः प्राणपानयोरासपूवंपर- मागवर्तितवं प्रसिद्धम्‌ , मध्ये विष्टुभां निधानस्योक्ञललात्‌ |

ee किक

# पुरस्ताद्‌ ३८८० प्रं ° ATA |

शत्रा १--१२ कणो (५३-५६ Vo) AAT | to त्रा ३. ५, २. १--\१

§ वा० To २७. Y—E; ते Bo 8, १, ७, YE! | पुरस्तात VR FVAA |

ot शतपथप्राद्मणम्‌ ( (He Bao )

प्रासं गयतौसमविभागं वारयत्राह- “aaah: quae गयतीरन्वाहेति। प्रवो वाजा श्रभिदययवः"-द्त्याद्या एका- 2m गायत्रः प्रधम मनुवक्रव्याः, भरन्ते “समिद afa- राषत'"-दूत्यादययाषतसख इत्यर्थः प्राणा भ्रपि पुरस्तात्‌ नासा पुटधथोरधिकं facia, ब्रह्मरन्ध्रगत मित्यभिप्रायः॥ २४॥

इदानीं wa निधोयमाना ऋचस्तदनुवचनं विधं - ‘eae समासत्वान ऋतवो वद्ैयज्छिति #। मन्तस्याय मर्ध; ,- aafaata प्रजाप्रतिश््यते; “ततो वै प्रजापति- रम्निरिभवदिति प्रागान्नानात्‌ †। Sata तासां नवाना मग्दि- tq द्रष्टा प्रजापरतिद्‌वतेति वच्यति % , भरतोऽपि अग्निपदेन प्रजा पति ta सम्बोध्य; “ग्ने ! संवत्सरामक प्रजापते ! ‘ar ai विस्रस्तम्‌ ‘aay वसन्तादयाः , प्रजापतेः संवत्षरात्कत्वात्‌ तद- वयवा ऋतवः समाः", “संवत्सराः "व्यन्तु, ऋषयः” ‘aie’ पटेन प्राणा उच्यन्ते ; “कै ऋषयः इति , प्राणा वा ऋषयः" _sfa ga: § "यानि war सत्वा्माणि, तानि त्वा वयन्तु | अतोऽवयवहदेः "दिव्येन य॒ लोकभवनेन ्रादिव्येन ^सन्दोटिहिः सन्दीप्तो भव ्दटौदयतिदौँसिकमी"-षति यास्कः |। दोव्य-

an ee ne re fax ~ wy

#* "समास्वाख्न ऋतवो aay संवल्रा ऋषये यानि aa afeaa Afefe रोचनेन विशा भादि प्रदिशखतसः""- षति alo Ho २३. १।

परस्तात्‌ (५६० ६प०) द्यम्‌ |

+ रतत्पमरस्या मेव (६० Vo He) “स Tat अपश्यत्‌"--दव्यादि |

§ शृदधैव पुरस्तात्‌ FUTUR (Ae ३परं०) |

| निघ" १, १६. ५। fame १०, २.

(xno vate ) TSR ण्डम्‌ of

तैवा यङ्लुकि लोटि Bet “लोपोव्यो्वलि'"-ष्ति » ma mye क्ते रूपम्‌ ‘faa’ सर्वा्चतसरः प्रदिशख 'सअभिः-लव्य श्राभाहिः “arate” + भादि श्रत्रान्तर्णीतश्यर्ये दी पयेति

मन्वाणा aa faaq: तैषां प्रजापतिसमिन्धनाथेतां दर्भ afa— प्रजापतिं विसखस्त मिति यदा विस्रस्तं fafa- ष्टाङ्ग प्रजापतिम्‌ safe समदध्यात्‌ः संयोजितवान्‌, ‘a aaa’, प्रजापतिरिति शेषः। ‘aafaay’ मम पर्याप्ता याः सासिघेन्धयः”, ‘arf’ ‘ar मां प्रजापतिं समित्खः' सन्दो- पयेति। इन्पेर्लौटि मध्यमे रूपम्‌ ॥२५॥

एव सुक्तोऽग्निः प्रजापतिः समिन्धनाथं सामिधैेनीमन्तान्‌ दृष्टवा नित्या -- “स एता HUNG समास्ता ऽकऋ्तवो वरय न्छि- तोति। शइति'-शब्दः प्रकारे। पएवम्प्रकारा नव ऋचोऽपश्य- दित्यः £ |

मन्ते प्रतिपाद मनुय व्याचष्ट-- (समारुत्लाग्न ऋतवो वदयन्तिल्येतदिति २६

नवाना मपि ऋचा भमैकाभिध्ेयतां दर्भयति-- “ar एता एकव्याख्याना इति। carat gas. a Fara दशंयति-- “एत भेवाभौति। ‘aa’ येन प्रकारेण अरनिः एत मेव प्रजापतिं कसंम्कुयात्‌, ‘ui’ विस्रस्तं ‘a. ध्यात्‌ संयोजयेत्‌ , तथा ‘aa’ जनयेत्‌ उत्पादयेत्‌ एव

= ~ a a ~~ ~ "न~~ ~~~ ~ ~ 7 = 7 1

* प्रा० Go ६. ९. ९६ | अदा० प° १०४० धा०। ; Ble ate द° एद्‌. १, ११ )

८० शतपथत्रा द्वम्‌ ( प्रण Bate )

मर्थवच्चेन व्याख्यासाम्य मिति mada. तासा म॑ग्धाषेयलवं परजापतिदेवत्यत्वं zuafa— “यदनिरपश्यदिति (समेन्हु'- दूति ale “श्रडजादीनाम्‌'?-इत्याडागमः # २७

कात्यायनः (श्राप्रियो seme श्रस्येति। तद्‌ दादश ag प्रथाजयाज्या विधत्त “aramfia इति। तन्‌ auraudaat: साहित्ये दादशत्वम्‌ staat सह्या संव रासना avefa— “gemma संवत्सर इति। संवत्सर जातत्रा दमेस्तदासम कलम्‌ “यावानशनिरिति। श्रवयविपरि- माणएवचनम्‌ “यावव्यस्य alata | ्वयवपरिमाणवचनम्‌ | (तावता तत्वरिमासैरवयव्रे मासाभि; 'एनम्‌' ्रम्निम्‌ श्राप्रौत- ary’ भवति संवत्सरस्य मासा भवयवाः, तदामकस्यामने- रपि प्रयाजथाज्या भ्रवयवा;; waa सखैरेवावयवैरगम्निरप्रौत- वान्‌ भवतीत्य: २८

दादशसहया भेव दादशाक्षरजगत्यालना स्तौति - “ata जगतीः पाथिंवाच्रपूरितप्रजापतिमध्य-

>

इाद्शेति। इयं वं अररीरादुत्यत्े्जगत्या भूमिरूपत्म्‌। “wat भूमो ‘qa’ जगत्‌ स्थावरजङ्माकमकं तिष्ठति। “sa सुवा अनिरिति। Zar वधिकरणे सर्वा मगनीनां चयनाधाराधेययोरभेदेन avait fa रूपत्वम्‌ ““ताबतेवेति AA ANA जं गत्यक्षरात्मक रवयवे- राप्रीतवान्‌ भवतीति २८

Caaq genta ता भेव agi स्वच्छन्दो रुपजगत्या- कना प्रथं सति-- “जगती सर्वाणि छन्दसीति जगत्यां सर्वेषां

[1 nee ee ae - nn

=+ =-= ~ ee ~~~ ~~ ~~~ NR eS EAMES ——— "~

# पा Wo ६, ४. ७२। t le sto Mo १६. १, १२।

(र्रर ब्रा) y TERRA tt re

गायत्रयादीनां छन्दसा weatarq , भधिकाक्तरलात्‌ | “ara- Safa तावश्षङयाकेग्डन्दो रूपे गत्यकत्तरैरेव भ्रनिं प्रीणित. वानिति ३०॥

तानाप्रीमन्वान्‌ euafa— “ताएता ऊर्वी ग्रस समिधो भवन्तोति #। रएतासरा मृचा wa विवन्ुः प्रजाप्याप्रीणनार्धतां दश्॑यति-- “प्रजापतिं विस्रस्त मिति।॥२१॥

प्रजापतिना खप्रीणनाथं मभ्यधितोऽजिरप्रोमन्तान्‌ ezar- नित्याह -- “स एता भ्रपश्यदटूषै भरस्य समिधो भवन्तोतौति | इूति'- शब्दः प्रथतो ; एतदाद्या हादश ऋचो दष्टवान्‌ |

प्रथममन्तस्याय मय॑: ,— भतापि भगिनिरूपः प्रजापतिरेव सम्बोध्य: ; ga (ताभिमा प्रीणति" षति प्रजापतिप्रौीणन- स्योक्ततात्‌ fi भरस्य" प्रसिदस्य ae “शुक्रा शोचमानानि, शश्योचींधि' तेजांसि, ‘ak’ उद्ानि भवन्ति, द्युमत्तमा नर्लोपः , वीधवत्तमानि | safe fafaafe— सुप्रतीकस्य" श्नोभनावयवस्य प्रजापतेः सूनोः" gaa. प्रजाप्रतेविखस्त- सन्धानोकञेस्तत्पुतत्वम्‌ प्रतिपाद मनूद्य व्याचटे-- “ऊह रो तस्य समिष्स्येति २२

एतेषा माप्रीमन्ताणा भेकाभिधेयतां दशयति-- “ar एता एकव्याख्याना एत मेवाभौति “समास्राल ऋतवः'-इत्यचोक्त- म्रा द्मणवाकयवद्‌ व्याख्येयम्‌ ‰। पूवेवदेवाणि प्रजापतिसम्बन्ध दशंयति- “ar आग्नेय षति २२॥

~~ ------- -- -- ~ ---"->--- ee te ~" [ ~~ -- -- -- a _- -- - =. = ~

# वा० Wo २७, ९१--२२ Tacs मेव HUET ATA (६१ Fo ode)! $f ६० - १प०, ७६० १५ प्रं Zzaq |

१९१

cz TATTATH UA ( {Ho Bate )

ता विषमा विषमपदा इति। ‘at’ प्रयाजयाज्याः विषमाः), वैषम्य भेव दर्शयति विषमपदा” पादैविषमाः, काञ्चन तिपदाः काश्चन aque; श्रत एव विषमाक्तराः' अषरेरपि विषमाः, न्युनाधिकाचरैयुक्ता; भरत एव “छन्दांसि विषमाणि काश्चन व्िष्टमः, काञ्चन गायतः, काश्चन उष्णिहः Con यान्यस्याध्याम fafa: “ae we: शज्गानि' अपि विषमाणि न्युनाधिकपरिमाणानि। wa एव विषमाभिराप्रौतः प्रजापतैर्विषमाणि अङ्गानि प्रीणितवान्‌ भवतीत्यथः २४

अथ प्रागुक्ञान्‌ पुरुषाटीन्‌ पञ्च पशूननुलच्य निवीपनोयं पशुपुरोडापं सदेवताकं विधत्ते -- “वेश्वानरः पशपुरोडाश efa. विश्वानरदहितल्रात्‌ स्वागिनिरूपता तस्य २५

्यद्धेव Sarat इति सर्वचितौना मर्तामकलेाक्ते- रग्नीना aqa qa faare— “amatar ऋतव इति) (Bearat: पशुपुरोडाश इत्यत्र ararefaawaal प्रतौयत दरति aw केचित्‌ अग्नये बैष्वानराय पशएपुरोडाश इत्यग्नि- सम्बन्धवोतनार्थं मिदं प्रचिपन्ति, तदतिरेकेण दूषयति-- “yeaa इतीति “स्यादति adaafefa तस्य पुरोडाशस्य दा दशकपालसंस््तलं विधत्त -- “दादशणकपाल इति «|

ama वपापुरोडाश्हविषा ममिदेवत्याः कामपदयुक्ता वाज्या- नुवाक्या विधन्त “orden याज्यानुवाक्या दरति ३६

अव्र काल्यायनः--“ल्ङमस्तिष्कोदुतानि ्ताक्तानि शिरांसि निदधाति, सकलानि वा, अरन्यानि वा हिरण्मयानि वा रनम.

mere, eee ~ - -- ~= न~ ~

+ का० श्रौ १६. १, ३६।

( २अ० tate ) षष्ट कारम्‌ uy

यानि वानालभ्वैतान्‌*-दति # त्वीव त्वक्‌, afamnea गिरःकपालगता मञ्नाभिधौयते, ते wea टतसिक्तानि उक्त- प॒रषादिपच्चपशुशिरांसि; सकलानिः लडःमस्तिष्कस्तहितानि ‘ay’ दध्यात्‌ ; WA al उक्तानुक्ञान्‌ पुरुषादिपशूनालभ्य सञ्ज्नुपन aaaaa:: ‘safe सञ्न्नपनहतानि पच्च पश्शोषापि दध्यात्‌ ; अथ वा तद्मतिनिधिलेन “हिरण्मयानि' सुवण निमि तानि, ्यृन्मयानिः वा wetaq इति विकनच्पत्रय मिति Gara: |

aq श्रालश्भपक् एव सुख्य इति सिद्धान्तयित॒ तान्‌ पक्तान्‌ सटोषान्‌ क्षत्रोपन्यस्यति-- “ata दव्येदतानि प्श्भौषाणि विलो पदधतीत्यादिना ‘saa’ यद्यमाण्प्रकारे ‘faz’ विदे- लाभार्ध॑स क्ता-प्रत्यये रूपम्‌ , लब्ध्वा , सम्पराये यथः | (उभयेन लाभालश्चाभ्याम्‌ “एते पशवो भवन्ति इतिः वदन्तः एकै sfa समन्वयः। प्रयाजैरसंस्छतत्वात्‌ (तानि शिरांसि ्रना- Marfa? नातानीत्यथः।

एतैरेवोपधाने इष्टानिष्टे euafa—,“aa तथधाषाढेरिति। ( सौयोमतेयस्यः ) शख्रोमतौ नाम काचन सुनिपलौ, तस्या gaa wefan ऋषिः, तस्य। तथा सञ्ज्ञपनहतामि शिरांसि ‘sey’, (ततः तदनन्तरं ‘a’ श्राषाटिः fan ' एव काले सृतवान्‌ २७

कुणएपमच्यलटोषपरिद्ाराय हिररमधणौर्घोपधामं केचिद्‌ वदन्तीत्याइ-- “हिर ण्ययान्यु रैक कुवन्तीति। यद्यपि “az

tr ~~~ a tes en ^^ ee ree ee ~~ ---~------

eaters ~ =

& Flo Alo Mo १६. १, Bo, ६१, ३९

ae TATIATH UA ( ११० gale )

fear’, तथापि ‘a agutefa’ इति a aqauad gn fama: ३८

“aaa हैक इति एते' पुरुषादयः "पशवः" 'उलत्राः' श्रालब्व्यत्वात्‌ , wa fa मृख्मयकरण मिति; तताह-- ‘og किञ्चेति। ‘aq किञ्च caw वसु भवति , ‘aw सवसयः द्यं" पृथिवी प्रतिष्ठाः; नष्टः एथिवौ मन्वेतौति ae: प्रतिष्ठालम्‌। ‘aq’ तस्मात्‌ ‘aa’ यस्मिन्‌ प्रदेशे नष्टाः “oma: "गताः, (ततः तस्मात्‌ प्रदेशात्‌ एनान्‌" पशून्‌ स्मरामः Fora: इतिः मन्मयाकरणे युक्तिः। “a वथा कुयादिति, तत्रिषेधः

ददानो पञ्चपश्लालम्भपचं सिद्ठाम्तयति-- “at वा एतेषा मिति। श्रावं प्रयानक्रमम्‌ , तदिघायकं ब्राह्मणम्‌" ‘a’ भ्रवि- दुष एव ‘ad’ पशवः ‘swat: “स एतानिति सः" विहन्‌ ध्यावदस्य वशः स्यादिति। ae’ चिन्वतः पुरुषस्य वावत्‌" Hanan: वशः स्यात्‌ arta भवेत्‌, पशूनालमेतः इत्यन्वयः | |

रस्तं भ्रनुष्टाठसम््रदायं प्रमाणयति-- “तान्‌ ₹ईैतान्‌ प्रजापतिः प्रथम इति। सायकस्यापत्यं सायकायनः' श्यापणः' नाम श्रन्तमः' चरमः श्रालेमे'। Mata’ प्रजापतिश्यापणयो- रन्तरालकाले ये अनुष्ठातारः, ते "एतानेव पञ्च aye भ्राल- भन्तेः ्रालेभिरे

एतावतपयंन्तं पञश्चपश्वालम्भर पक्त उक्तः , दतः परं प्राजाप्रत्- aaa aaa #। त्रयः पक्षा sta समविकल्पाः |

(मी)

~~~ A My eT

# Filo Alo सु° १६. १, ३६- ४१ |

(20 Cate ) षष्ठकाण्डम्‌ ८१

ager मपि wasrafe: पञ्चपश्लालम्भः काय दति मन्यन्ते, ताम्‌ प्रलाह-- “भ्रधेतद्हामो दावेवालभ्येते दति oy शति पक्तान्तरप्रारश्मे। (एतहि श्रघुना एतच्छब्दात्‌ ara हिल्‌ प्र्ययः #। प्राजापत्यः वायव्यश्च' इतिदहौ पशू ayy? तावपि समविकल्याविति प्रागुक्तम्‌ "तः (तयोः एतयोः ast: विधायकं न्राद्यणम्‌" ‘saa’ भ्यते | “az व्यक्तायां वाचि” ¶, लिटि “वविखपियजादौनां किति"- इति 94 सम्प्रसारणम्‌ ३२९ ४२. १. |॥

दूति खोसायणचायविरचिते माधवीये Ferraz माध्यन्द्निशतपयन्राह्मणभाषये षे कण्डे हितोयेऽध्याये प्रधमं ब्राह्मणम्‌

इति AWARE प्रथमः प्रपाठकः

+ “दद्मो हिल्‌" दति पा० ५. ३. १६ Te! Wo Jo Yoo Wo | + पा" Beg १, १५

८६ शत पधब्रा मणम्‌ (सप्र ale ) अय

दितीयगप्रपाठकते प्रथमं ब्राह्मणम्‌ , अपिवा

दितोयाष्याये दितोयं ब्राह्मणम्‌

हरि;

प्राजापत्यं चरका आलभन्त प्रजापरतिरगिनिं चित्वार्निरभवत्तदादेत मालभते तद्वाग्नेरन्तः पय- तोति॥ १॥

वामो भवति। इयानि श्याम लोमानि शक्रानि कषणानि इन्दं मिथुनं प्रजननं aga प्रजाप EIT तूपरो मवति तूपरो हि प्रजापतिः २॥

तखेकविधशतिः सामिधेन्यः। दादश मासाः पञ्छऽत्तवस्तय दमे लोका असावादि एक विश एष प्रजापतिः प्रजापतिरग्नियावानम्ि- ्याबल्यद्च मावा तावलेवेन मेतत्‌ समिन्हे २॥

(रेश्र Rae ) षह काण्डम्‌ ८७ यदधैकविधशतिः। एकविंशो वे पुरुषो दश इसा अङ्गलथो द्श पाया आत्तेकविशः पुरुषः प्रजाप्रतिः परजापरतिरनिनरयावानम्नियावलख मात्रा तावतेवेन मेतत्‌ समिन्दं 8॥ उभयोर्गायज्नौशच चिष्टभ्चान्वाह | तासा मुक्तो anata हिर ण्यग बलयाघार माघायरति प्रजापति हिरर्यगभः प्रजापतिरम्निद[दशा- परिय्तासा मुतो बन्धुसक्म्बेवान्वुचं प्राजापयः पशुपुरोडाशो एव uals: स॒ पुरोडाशख दादृशकपालो दादश मासाः संव्वत्स॒रः संब्व- त्र प्रजापतिः कल्यो याज्यानुवाक्याः को हि प्रजापतिः ॥५॥ अधेतं व्वायवे नियुत्वते | शाक्तं qut माल- भते प्रजापतिः प्रजाः शखष्टानुव्य॑क्षत तखालयान- eq रेतः परापतत्‌ सोऽजः Kaa लपयय- Hagel वे रेतो यावानु वे रसस्तावानात्मा तदयदेत मालभते तदेवाग्नेरन्तं पथति शुक्रौ भवति was हि taut भवति quis हि रेतो erat भवति प्राणो व्वायुनियुलते

ट्ट शतपधत्राद्मणम्‌ ( रेप्र° Lato ) भवल्यदानो वै नियुतः प्रागोदानावेबाक्षिन्नेतद्‌ द्धाति॥६॥

यदेवेतं ard नियुलते शुक्तं IIe माल- भते प्रजापतिं faa यत्र देवाः समस्वुव्व न्त यो ऽस्मात्‌ प्रायो मध्यत उदक्रामत्‌ मस्िन्नेतन पशुनादधु्तथेवास्मिन्य मेतदधाति व्वायये भवति पराणो वे व्वायुनि युलते भवल्युदानो वे नियुतः माणोदानाब्ैवास्िन्नेतदघाति Tay मवति शुको fe व्वायुस्तृपरो भवति तुपरो fe व्वायुः

TS सप्तदश सामिधेन्यः | सप्तदशो वे संव्- AT दादश मासाः पञ्यऽत्तवः संव्वत्सरः WaT पतिः प्रजापतिरम्नर्यावानग्निर्यावल्यदय माजरा ताव- aaa मेतत्‌ समिन्द्र

यदेव सप्तदश सप्तदशो पुरषो MUTA पञ्चदशो wat: WTSI: fat: सप्रदशं पुरषः प्रजापतिः प्रनापति- र्निर्यावानम्निर्यावल्य्॒ मावा तावतेवेन मेतत्‌ समिन्द्र

# "वायुः" दरति |

( amo रेत्रा° ) षष्ठ काण्डम्‌ me

ठभवीर्गायननौख fagagrars | तासा सुक्तो

-घुरकतम्ेवागहचं डादशाप्रियलासा सुको बन्ध- सक्तम्बेवान्हचं प्रजाप्यः परशुपुरोडाशोऽवो काम उपाप्न इति eae माहिखिये चरका जाप्य पश्ावाहुरिति॥ १०॥

` यदेव व्वायव्यः पशुभवति। प्राजापत्यः पश- परोडाशोऽष८ प्रजापतेर्वायुरद प्रजापति्तय॒- दुभौ व्वायन्यौ खाता मुभो वा प्राजाप्ावहत हेवाख कत्‌ MAG मय AAA: anata प्राजापत्यः पशुपुरोडाशम्तेन रेवत्‌ सव्व AS प्रजापतिं संस्करोति tl ११॥

यदेव व्वायव्यः anata प्राजापल्यः पशु- पुरोडाशः प्रजापतिं faaa यत्र देवाः सम- ata ASMA प्राणो मध्यत उद्क्रामतत मद्धिन्नेतेन प्रशुनादधुरधास्येतेन पुरोडाग़रेनाद्मा- नए anya यत्‌ mage भवति प्रजा- पतिर््याता ादशकपालो दादश मासाः AAT daa परजापतिः कदली याज्यानुवाक्ये को fe प्रजापतिः १२॥ १२

9 शतचथव्राहम णम्‌ (20° vate ) तदयदषां grarsaeifa एवायं पुर- सात्‌ प्राणस्त मस्िग्नेतदधाल्यथ यदेतेन AMAT रन्ति मध्यतो wa मात्माथ यदविषोपरिष्टाचचरन्ति य॒ एवाय मपरिष्टात्‌ "प्राणस्त मब्िग्नेतदधाति THA याज्यानुवाक्याः खः शुकुरूपागा मुपाष्ट नियुत्वलयो यदेवनियुतद्रपं AMATI १२॥ |

तदु वा sary: | व्वपाया एव THAI लाता तेतावद प्रौ owe’ यदपा शुक्बल्यौ faq eat हविषो यदेव नियुलदरपं॑तचखोपाप्ला ऽइति १४॥

aad पश मालमते। एतस्छन्‌ & पशौ सर्वेषां पशना रूपं यत्तपो लम्सुदौ तत्‌ पुरुषश्य ad तपरो fe लम्सुदो पुरुषो यन्तु परः केसरबां सद्वस्य SI तपरो हि केसरवानप्वो यदृष्टाशफसद्गोरूप wera हि ata यदखा- वेरिव ` शफरास्तदवे दपं यटजस्तदजख तददत मालमते तेन Vea सव्वं पशव भालब्धा

भवन्तो यतमदख कर्मोपकल्पेसेते A TE

== re oe ------------~-- we i ee

( रेश्र° Rate ) प्ठका ण्डम्‌ fe

पशव एष वा प्राजापर्य एष्‌ वा faqa- ata: १५

तं पीर्णमाद्या मालमेत। अमाबाखाया मालसेतेद्य Fa ऽभआहर्सौ बं चन्द्रः प्रजापतिः एताए रात्रि मिह व्वसति तद्यथोप्रतिष्ठन्त माल- aaa afefa १६॥

a प्रीणमाख्ा मेव*। असौ वै चनु परशस्तं देवाः पौर्णमाद्या मालभन्तं ada टवा आलभन्ते तदेन मालभा ऽदति तस्मात्‌ पौण aret यदेव पौणमास्यां पौ्णमासौ वाव प्रथमा व्युवास तस्मादेव पौ णमाच्याम्‌ + १७

तद्वै फाल्गुन्धा मेव एषा HATE प्रथमा रात्रियंत्‌ फल्गुनौ पौणंमासौ योत्त- रेषोत्तमा या yal मुखत एव तत्‌ संव्वत्सर मारभतं १८ ` वा sepa पौण मासेन 8 अधं पश माल-

cae ee re ee I 9 ~ ee ------~ ~ --

मेव'-द्तिग, भेवः-द्ति घ। "पौर्ममास्याम्‌'-इति § पौकमासेन'- इति क,ख, ग, ©)

नज्या 9 = न~ ——

९९ शतपघत्राह्मणम्‌ ( रेप्रण ale ) मेत पौर्णमासेन वा seal व्वुच्ं॑प्राप्रान हत्वापहतपाप्मेतत्कमारभत तथैवैतयजमानः पौरं - मासेनेव aa पाप्रानप हत्वापरहतपाप्मेतत्तम्‌- रभते १६

तदा ऽउपापुशु भवति एतद्गेतेः प्रजापतिः पशुभिः कमयेष तद्वाच्रानवबासानिसुक्त मिव तस्मादुपाटणु * २०

यदेवोपाधशु प्राजापलयं वा STAR कम प्रजापतिपु दतेन कार्मगारभते ऽनिसक्तो वे प्रजा- पतिः २१॥

यदेवोपाटशु रेतो वा SHA यन्न्‌. SATO q ta: सिच्यते व्वपा पशुपुरोडाशो हविरेता- वान्‌ हि परशुः URN

अष्टकाया FAIS सम्भरति म्राजापल मेत- VATA प्राजापल्य मेतत्‌ कमं AGT प्राजा प्य ऽएव Mee] भराजापल्यं कम करोति २२

[रक IR te

* "तस्ादुपारशु- दति ¦ 'यदेगोपारशु"- इति ग। यद्वोपा्रु- इति ख, 'पुःः-इ्ति |

( रश्र° aT ) षष्टकाण्डम्‌ ८२

यदेवा्टकायाम्‌ पव्बेतत्‌ संब्वत्सरख ॒यद्‌- eat पतंतदग्नेयंदुखा। «WaT AM पव्व करोति 28

यदरवा्टकायाम्‌ अष्टका वा ऽउखा निधि- ai saat तिरश्ची रासा तच्चतुश्चतसख उईसिद्टा- वषटकाया मेव AAT करोति २५

अमावाखायां दौचते। अमावाद्यायं वाभि यन्ञम्तायते य॒तो यज्नस्ताय॒तं ततो यन्तं जनया- नोति २६॥

यदेवामावाखायाए रेतो वा ऽ्तद्‌ भृत marae सिञ्चल्युवायां योनो यदोक्षते तस्मा- ऽएतं पुरस्ताललोकं करोति यदौक्षितो भवति तं कतं लोक मभि जायते तस्मादाहुः छतं लोक पुरषो- ऽभि जायत ऽइति २७॥

यत्‌ कनौयः संव्वत्सराहोितः खात्‌। लोका इष्टका उपदध्यादि्टका लोकानतिरिच्य- रन्न यद्गयसो लोकान्‌ छतवे्टका नानुपद्‌- ध्याज्ञोका इष्टका अतिरिच्येरत्रधथ यदमावाद्यायां दौचित्वामावादयायां क्रौणाति तद्यावन्त मेव लोकं.

an ~ ~~ ~> ~~~ ~ - -- ------- a A ^ ~ कयन LA NAA

९४ अतपथन्नाद्मणम्‌ tt (रप्र tale )

करोति तावतरिष्टका उपदधालधाखापूय माणप सर्वो ऽगनिश्योयते

तदाहुः यदावल्य एतच्याग्नेरिष्टकास्तावन्ति क्रेऽदोराज्नागि सम्पदयन्तेऽथ यान्यु्ानि क्रया- esifa कथ मद्यते लोका अनपहिता भवन्तोति य॒दा ऽअमावाद्यायां afaat मावाद्यायां क्रोणाति तदावन्त मेव लोकं करोति तावतोरिष्टका उप- दधाव्यय यान्यु्ानि क्रयाटहानि तस्मिन्नवकाओ- seat fra चिनोति al fe चिनुयान्न सो STITT: खादावन्ति वे संव्वत्बरदाहोराच्राणि aaa एतद्याग्नेरिषट्का उप्र चरयोद्शो मास- Marea वा ऽएष मासो यान्यडनि क्रयादृहानि तदा WANT मास दषटकास्ताभिरख 4 लोका अनुपरहिता भवन्ति AAT लोकाञचषटकाच्च wate RE

एतद्‌ वै यैव प्रथमा पौणमासो * तद्या पश मालभते या प्रथमाष्ट्का तखा FATS सम्भरति

nt

ar EE TEA AL A Aa

# Utara? —sfa

( २अर० aT? ) ष्काण्डम्‌ tt ९१

या प्रयमामत्रा्या तखा दीक्षत ऽएते यान्येव संग्बत्वरख प्रधमान्यहानि तान्यख तदारभते तानि तदाप्रोधधातः AAT * २०

तदाहुः कथ मदयेतत्‌ कमं संव्वत्छर मग्नि माप्रोति कथ्‌ संवत्सरेणाग्निना सम्पद्यत ऽइल्य- तेषां व्ये पञ्चानां पशनां चतुर्विशतिः सामि- घेन्यो दादशाप्रियस्तत्‌ षट्च्रिपशदेकादशानुयाजा एकादभोपयजस्तदषटापञ्चाशत्‌ २१॥

ततो या्टाचत्वारिथशत्‌ + साष्ाचलारिथश- दक्षरा जगतीयं वं जगत्यस्या८्‌ हदयं सव्व जगदिय सुवा ऽअग्निरदं हि सर्व्वाऽगिशोयते यावानम्निर्याबव्यख मात्रा तवत्तद्‌ मवति २२॥

यदे बाषटाचत्वार८शत्‌ | अष्टाचतारि्िशद- त्तरा वे जगती जगती सर्व्वागि छन्दासि aat- fa setofa प्रजाप्रतिः प्रजापतिरग्नियावा- नम्निर्याबलद्य माचा तावत्तहवति २२

~ ~+ ~~~ ----=~-------- --------- ~~ ~~~ re ~~~ ------- न~ ~ eR ----~-~ ~

# “सम्पदेवः-द्ति ग) ‘oma’—afa , ग्प्रत-द्रति

९६ प्रतपथत्राद्यणम्‌ ( रेप्र° {ate )

अथ यानि emt सा gata farts, farteterem fem fesitsferen प्राणाः प्राणा अग्निर्यावानन्नर्यावद्यद्य मावा तावत्तद्‌ भवति ३९

aut प्रशुपुरोडाशः «| तत्‌ षष्ट षष्टि

{सखयाहोरात्ाणि aaa Agta मास आप्र

ऋतु माप्रोव्यतः मंव्वत्सरं तत्‌ BATHE afi aaifa ये सव्वत्सरे कामा अथ यद्‌तोऽन्यद्यदव व्वत्सरेऽव्रं तत्तत्‌ + ३५

अचेत प्राजापल्यद्य {| एकविध्शति सामि- Gal इादशणाप्रियस्तचयस्वि४शदकादगानुयाजा ए- काट्शोप्यज तत्‌ पञ्च॒ पञ्ाशदपा पशुपुरो डाशो हविस्तदृष्रापञ्चाशत्स योऽष्टाप्द्ाशति कामो Sq माप्रोति दावाघारी तत्‌ षष्टिःसयः ष्टा कामो ऽच॑व तसाप्रोलयध AAAS वत्सरे sa तत्तत्‌ § ३६

------ ~~~ en कक क~ न~

# TATUSTH -द्ति

, § "तत्तत्‌" -दरति

प्रजापद्स्य'--दइति , ‘seme’ दति क।

( २अ्रणरेत्रा° ) षह काणम्‌ tt Lo

अथेतख नियुत्वतौयख | wasn सामिधेन्यो हादशाग्रियसदेका त्रि८श्देकादशानुयाज्ञा एका- दशो पयजस्तदे कपञ्चाशदपा पशुपुरोडाशो इविस्त- sarang savant दी खिष्टक्ती तदष्टापन्डा- शत्ध॒योऽष्टापञ्चाशति कामोऽजेव त्‌ माप्रोति व्वनस्पतिश्च व्वसाहोमश्च तत्‌ षष्टिः सयः ष्टां कामो saa माप्नोखय यद्तोऽन्ययादेव संब्व- त्रे sa तत्तदेव, सु BRAT कमं संव्वत्बर मम्नि माप्नोयेवष्‌ संव्वत्रेणाग्निना सम्प दाते ३७

तदाहुः * नेत प्रभोः समिष्टयनुएषि लुहु- यात्र इदयशुलेनावश्व मभ्यवेयादारस्ो वा saat ऽग्नेः पणुव्यवसर्गो देवतानां समिष्टयजएषि- सएस्यावभ्रयो नेदारम्भे देवता न्यवख्जानि नेद्‌ यन्न सश्ापयानोति सवे मेव खापरयेदेतेन पश्गेषटा तत्‌ प्रजापतिरपश्चदायेतखारनेरन्त a ्समात्सपस्यापयेयदेव सधस्थापरयति प्राण एष्‌

# "तदादः, इति , (तदाहुः दति

१२

9 श्रतपथप्राद्णम्‌ ( 20 tate )

ana यदन्तरियात्‌ प्राण तदन्तरियाद्यदु 4 प्रारद्यान्तरियात्‌ तत एवं स्ियेत॒ तस्मात्‌ मेष स्यापरयेदधातो AATAT मेव * २८

तदादः नैतेन पशुगेष्ोपरि शयोत aod मस्मीयान्र faqs सुप्यात्‌ पवं दौला at ऽएष पशुरनवक्गघ्रं वे तदादीचित उपरि शयौत AAA मश्रोयायन्परिधन सुपियादिति गैच्तवेवषा Slat aq fe मेखलास्ि कष्णाजिन मिषटका वा sont कुरुते तस्माद्‌ काम॒ मेवोपररि णशयोतेतद्‌ सर्व्वं Ha यदेते { पशवस्दद्यात्रापत मारम्धं भवति तद्यानि कानि चामधनोऽशनानि तेषा मख सर्व्दषां कामाशनं यदि लभत मिधनं तु Agata पुय AAT Wea aerate aad: ३८

तदः | तदयादेतसिन्यन्ञ दक्षिणां नेन्म- ऽयं यक्ञोऽदक्तिणोऽसद्‌ ABT ऽअदिष्टटकल्िणा

aan we

ll

ee eee ee . 2a—ecaa भेव-द्ति

t, § 'तदाष्ुः- एति 7, घ। "तदाः" शति |

"दते द्रति |

( x80 रत्रार ) षष्टका ण्डम्‌ tt ९८

gag ब्रह्मा वे स्वौ यज्नलदश् wat यन्नो भिषच्जयितो* भवतोति तथा qaifeent वा saat कुरुषे तयाधेटकाया मिष्टकायां दयात्ताटके- Aaa CATT TA TAA A ४०॥ १॥

इति दितीयप्रपाठके प्रथमं ब्राह्मणम्‌ [२.९.॥

प्रजापतिरेवत्यपण्ठनुष्टाने सम्प्रदायं enafa— “aaa चरका waa tf चरका नाम चरकप्रोक्षगाख्वाध्यायिनो agua: तत्र फल माइ -- “प्रजा पतिरग्निं चिल्वेति १॥

सस्य पभो्व विधत्त --"“श्यामो भवतौति श्यामः शकष amaze: पशुः कार्यं इत्यः तद्‌ वणदयं प्रजापतिः द्यु पपादयति-- “हयानि वे श्यामस्य लोमानोति प्रजापते कप्रजननसद्खावात्‌ उक्षविधरूपदयसमुदायस्य प्राजापत्यम्‌ | गुणान्तरं विधत्त -- तूपरो भवतौति विषाणरहितस्य प्रजापते- रपि ग्॒गरूपस्यो स्षमवस्तुमो रादित्यादिति तक्साम्यम्‌ मत काल्या- यन;-- “श्यामतपरो वा प्राज्ञापत्य उपदध्यात्‌-दइति fu

प्रजापतिदेवत्यपशपतते सामिधेनौषु समिध्यमानसमिदवल्या- aaa “aula ऋतवः"? -दत्यायाः wea! ऋचो निदध्यादिति ¢ , तदिदं विधत्ते -- “तस्यैकवि यतिः सामिधेन्य

--- Fe eae i

^ सिषच्निातो' -भिभन्निधितो'-- पाठौ दृष्टौ डा-वेवरमद्ोदयेन

t कार Sito Ke १६. ९. ३३ | + ए० १९६, Fo २५, TAS दृष्यम्‌

ee

१०० शतपत्रम्‌ ( 2Ho Vale )

षूति। प्रक्षतिगतः aden, इदानों alan: Wee, उभय्य uafanfafead: 1 सामिषैनौगता भेकविं गतिसद्या प्रकारः येन प्रथंसति-- सहाद मासा दति। कण्डिकाहयं पूववदु VIA ९, ४॥

Ceyataiadta विष्टभघान्वारेति ! सामिषेनोष्‌, पूते गायकीच्छन्दस्कता भूयस्यः , मध्ये विभः, भन्ते गायकः, ara प्रजापतिसन्धानाधेः |

cag सर्वस्य fanaa ब्राह्मण मतिदिशति-- "तासा मुक्तो aqamaarga मिति बन्धु" स्तावकं ब्राह्मणम्‌ उक्तम्‌”, पद्चपश्विधिप्रकरणे ; सामिभेनीष आसाम्‌ ‘Waa’ प्रत्यचम्‌ उक्त मेव, व्याख्यातच्चेत्यथः » (प्राणो गायत्राका faz- वित्यादिना 4, “ताएता एकव्याद्यानाः प्त भेवाभि ada मेव संस्कूर्यादेतं जनयेत्‌ षति #।

sfaq प्राजापत्यपक्ते उस्तराघार्‌ मन्तवित्रेषं विधत्त -- -नदरसयगर्भवत्याघार माघारयः"-दइति fete eae aa waa: सुचि, उत्तरस्या मिति सामष्याज्ञभ्यते |। -महरण्यगर्भ; समवत्तं ताम्र” -इतिमन्वेणेव्यथः sa कि मय मविशरेषेणोक्तो मन्तः gafaq सुवाघारे षिनियुण्यते, खतोत्तरस्मिन्‌ सु्याघारे इति। कि तावत्‌ प्रातम्‌ ! पूवा

a --- ~~ ----- ~ nt ree

+ “qa दध्यात्‌ ( घाणाः)'- दति ate प्रौ द° १६.१९. ३४।

t,t ५६ Go ae, go Yo २७ Fe |

§ का० श्रौ Meo १६. ९. ३५

Ferman माघारयतीतिवचचनात्‌"- दति ( कार श्रौ ९६. १, २५, ) कक, alo Mo १३. ४।

( रेश्रर रत्रार ) षष्ठका ण्डम्‌ tt १०१

घासो हिरण्यगर्मवत्या HAT: कुतः? देवतासामन्धात्‌ ूर्वाघारः तृष्णं हयमानल्यात्‌ प्रजापतिदेवत्यः दिरश्यगम- ameartu प्रजापतिर्देवता; “ma देवाय हविषा विधेन - दूतिमन्तलिङ्गात्‌ wt ‘ama प्रजापतिरमिधोयते; “कौ दि प्रजाप्रतिः"-दतिश्रुतैः†। भतो मग्ो$देवताभिषधामसमघंः पूर्वस्मिन्‌ सुवाघारे एव विनियुन्यते द्रति प्रपि, ब्रमः- ूर्वाचरे नायं मन्तः, किन्तहिं ! उत्तराधारे ; मन्तवः सामान्यात्‌ यस्याघारस्य THAT Aral ez: , तत्रैव मन्ता- न्तरविधानं युक्तरम्‌ ; इतरतर प्बाघारे तु ga प्रकतौ मन्त- रादहित्यादमन्तवता विश्या, तदेष गौरवं स्यात्‌ ¦ तदि sutra teaaea विनियुक्तल्वात कथ मत तदिभेष- विधिरिति चैत्‌ , सत्यम्‌ ! न्द्र -पदस्य प्रजापतिपरतया व्याख्यात योग्यत्वात्‌ , मन्तव्छसामान्याचच मन्तान्तरस्य् निषत्त कौ भवति तस्मात्‌ saat एवायं मन्व एति सिद्धान्तः | कात्यायनेनापि पूरवास्तरयन्नौ efi ““हिर्गम इत्यृचा सरुवाघारः, पूर्वां देषतासामान्धात्‌ , उत्तरं तु सामान्योपदे- शाभ्याम्‌'?- षति पूर्वं एव नापुबीघारः; प्रकषतिलिक्रसामा- ANAL नतु पर्वैः प्रधम WAT; TATA व्य मानपूर्वा- सरपश्चविरोधात्‌। ते चाधिकरणे पर्वा ्तरपक्चवट्‌ योज्य

ससकं a RT

+ fermi anata भूतस्य लात; प्रतिरेक स्मासोत्‌ दाधार एरधिर्वौय्या qaat कमे देवाय हविषा विधेम-श्ति।

t शत० Alo ४.५. ६. Bs ई. २.२.५१२ (८७, SE ys ४.३. ४; ae सं १,७.९६. ६)

¦ कार श्रौ स्‌° १६. १, BW, Bd, ३७ |

१०२ शतपथब्राह्मणम्‌ tt (We tate )

“तुख मन्यत्‌ सर्वेष” दति # यत्‌ काल्यायनेन दितम्‌ , तदिद माह-- “atemifaa इति। पएतासा माप्रौण मपि सश्चास्तावकं ब्राह्मणं प्रजापतिसंस्कारसन्धानजनमलन्पकाच- व्याख्यानं चातिदिशति-- “तासा gat बन्धुरिति “aq ब्राह्मणम्‌ प्राज्ञापव्यपश्पुरोडाशस्य तत्मखुब्रा्मप afafenfa— ‘q एव परथोर्बन्युः परोडाशस्येति। णवं द्यतत्‌-- "प्राजापत्यः चरका भालभन्ते प्रजापतिरग्निं चिष्वाम्निरभवत्‌ तद्यदेल मालभते AAMT पर्ये ति?-इति 4

"क .पदयुक्ञानां प्रजा परतिदेवत्यलं दयति -- “को हि प्रजा- पतिरिति uy i

वायव्यपश्चपक्तं विधत्ते -- “oad वायव दति “निगुतः नियुलह काय वायवे "शक्तः वणं लः , "तूपरः' विषाणरहितः, rae “प्राजापतिः प्रजाः ष्टा नुव्ये्ततैलयादिकं ("तूपरो हि वायुरिव्यन्तं ब्राह्मणं § पशोः शुक्ञलतूपरल्लयोनित्यलाद्‌ वायु- टेवत्यस्यैव स्तावकम्‌ “AIT ललुदीति। ‘aa ललाटे श॒क्तवण इत्यथ; | &

sq पोः anen सामिधेनोराह-- “AT सप्रटेति | का ल्यायनोऽपि-- “वायवे नियुत्वते श्वेतलप्ुदौ हे दध्यात्‌"-षति

er "रिं wn ee, ~~~

+ का० Ble ख० १६. १९. ४३। ‘aay चिष्वपि पक्लेषु- दति ate | देव पुरस्ताद्‌ (१ त्रा ९क० cE Ue) द्रश्यम्‌ |

tq. श्वेतवर्णः, waa Et FT तद्वान्‌" दति ककं; |

§ cea ८७ Yo १४ Yo—aa Yeo Ete Taq |

| की site Wo ९६. ९, ३८ |

——_ शकि

(Ame रेब्रार ) ष्काण्डम्‌ १०३

guenagi मास्त रुपसंवत्रामना स्तौति - (सप्तदशो @ gaat इति us

प्रकारान्तरेण ता भेव agit प्रण सति-- “ata सप्तदश anent वै पुरुष इति सप्तदशत्व मेव विभन्य euafa— Cgrar इति। “चलायङ्गानोति | वाहय पादय मित्ययः | रामाः मध्यदेहः प्रीवा" इति वहुवचन करहगतधममि- बश्रुत्व पक्षम्‌ <

'्डमयी्गायत्रीरिति। सामिधेन्याप्रौस्तावकं ब्राह्म पुवं- वत्‌ wa वायव्यपशौ प्राज्ञापल्यपश्करणं प्रपंसति-- “भतो a काम sure इतिशह स्माहेति। यं कामं प्राजापत्ये पथो ्ादुर्वेदवादिनः, सः" तादृशः कामः ‘sav’ अतैव प्राजा- परलयं पुरोडाथे उपातः दूति ‘alfefa’ माम ऋषिः उवाच १०॥

त्येव वायव्यः पशु्मवतीति वायुः हि ्रज्ञापतेः' ayy aut: ; सूतरासरूपलात्‌ | प्रजापतिः" aa मैव ey want: ; तत्र यदि पशुपुरोडाभ्रौ ‘say aia वाय व्यौ वायुदेवल्यौ स्याताम्‌ oat वा प्राजाप्रलौ' ; तडि भस्य परजापतेः “भर्दम्‌' एव तत्‌ क्षतम्‌" संत स्यात्‌, wea: प्रजापतिः ; SHAIAARATA तस्येति | रएकदवत्यपश्पुरोडा- करणे श्रं तत्‌ aa भवेदिति भावः, उभयोर्मिनभिनत्रदेवत्ययीः करणे सपं प्रजापतिं संस्कतवान्‌ भवति # निगदसिद् मन्यत्‌ | एतस्य प्राजापत्यपुरोडाशख्य कत्पदयुके याज्यानुवाक्ये वित्ते --

ee काण भज दे

~ न~ ~ [कवक "ति

a -- ~

# का० श्रौ° He १६. १. BE |

१०४ शतपथत्राह्मणम्‌ (2% ate )

"“कहल्याविति #। (कशब्दस्य प्रजापतिवाचकत ATE “art स्मेति ११, १२॥

“तदाप पुरस्ताल्नहोति"-दल्यादेरय मथः ,-- qa वायष्य- पथोदपायागेन , मध्यतः प्राज्ञापत्यपुरोडाशाचरशैन , wa पश्वङ्यारीन , उभयतः प्राणान्‌ , मध्ये पात्ानं भिहितषान्‌ भवतौति |

वपाषहषिषोर्नियुलत्यदयुक्तां याज्यामुवाव्धां विधत्त -- “war वत्य शति + १३

अथ शाखान्तरानुसारेण वपाया एव शक्त -पदयुतते याज्यानु- वाक्ये , पशुविषस्तु “नियुलत्‌'-पदयुक्े याज्यानुवाक्ये इति दश्- यति -- “तदु वा आद्रिति। पूव प्रालाप्यपुरोडाग्य कल्यदः क्ते याज्यानुवाक्ये उक्ते ति qari षपापुराडाशदविषां भित्रा याज्यानुवाक्या THA तदुकञं॑काल्यायनेन-- “MATa: पशुप्ररोडाशो STATA उभयोः , HEM याल्यानुवाक्याः प्राजापत्यस्य , VHA वायव्यस्य, वपाया वा?-ष्ति £ u १४॥

qa परुषादयः पञ्च पशव उक्ञाः , अव्र त्वेक एव वायव्यः aq कथ aaa पशना सर्वयागसाध्यं फलं लमेत भतः uqugudarar एव युक्त दति शङ्क! व्युदस्यन्‌ एकस्यापि वायव्य पश्चपश्चरूपतां दशरयति-- “ated पथ मालभते, एतस्मिन्‌ पशौ सर्वषां प्रशूनां खूप मिति। mgm:

= मि ग्ण >

वक्रि

+ का० Bile Bo १६. ९. Bel t का० Blo Mo १६. १. ४६ | t milo Bite Wo ९६. १. RE, ४० ६१

(रेश्र° २व्रा° ) TERT १०१५

फश्चपश्चा दिपलाणा मन्यतमः पत्त इच्छया कत्तव्य TANF Cgay यतमदस्य कर्मोपकल्येतेति

तान्येव रूपाणि योजयति - “वत्तृपरो awetfa किसराः' खन्धरोमाणि | १५॥

पश्वालख्रकालं विधत्ते-- नतं पोणमास्या मालमेतेति तच्छब्दः

ूर्वपरामणीर्धः। वायव्यं पौणमास्या मालमेत एतदु पलक्तणम्‌ , सर्वानपि पञ्च पशून्‌ प्राजापत्यं वायव्यं वा पौणमास्या मालमेते- र्थः qa एव काल्यायनेन सर्वशेषतया पञ्चपश्ुपक्तारो सूत्रितम्‌-- “उत्तरस्यां WaT पौणमासेनेद्रा पच्च पशूनाल- wa? इति x |

प्रत्र केषाञ्चित्‌ ud सोपप्तिक aqaefa— श्रमावस्याया magia हैक श्र(हुरिति pi चन्द्रस्य प्रजापतिताद्रप्यं प्रागुक्तम्‌ ; चन्द्रमा मनसो जातः, मनश प्रजापतिः, तदेतयोः कायकार- णयोरमेदोपचारेशेति सः च्चन्द्र? “Tai रातिम्‌" AAT वास्यारादौ इह MR भ्रोषध्यात्मना ‘aafa’, तस्मात्‌

car येन प्रकारेण उपतिष्ठन्तं चन्द्रम्‌ आलभेत, ‘Ta’ (तत्‌ पश्वालम्मनम्‌ | अमावास्यायां पखालम्भच॒न्द्रालम्बससमान्‌ दूति प्रशस्त इत्यथः १६

पौर्णमास्या भेवालम्बेतेति सिदान्तयितं पुनरमुवदति- "तह पीर्यमास्या मेवेति। “रसौ बे चन्द्रः पश्रिल्यादेरय मघ :—

वखाद्यो ‘Sar’ पशुरूपं चन्द्रं पौणमास्या मालभ्य प्रति-

—— जनन्य

ee > . ee eee ee ~

« 'अदक्तिणान्‌'- एति aa तच्छेष; | का० Ale १६. १, ५। tate ato Mo १६.१. ७। “सा माघामावाखा सन्निधानाद्‌ गृद्यते"- इति तत्र कके; |

१४

१०९ शतपथत्राह्मणंम्‌ ( रप्र Uae }

पदादितिथिषु एकंकां कलां प्रा्न्तीति प्रसिष्ठम्‌ ; भत एवाः मावास्याया मेककलावगेषलात्‌ पुनस्तं ष्यन्ति! भत afa- रोयकम्‌-- “afer at एवं quar अमावास्याया प्याय यन्ति-इति #। तस्मात्‌ gant मनुष्टाचरा "यत्र यच्िन्‌ काले देवाः, पण ALAIN: , afaaa काले पश रालबव्य इनि “प्रथमा areata १७ I

cat grag मेवेति “पषा agra सर्वासां Tata प्रथमाः sifegat (रातिः, या उत्रफार्गुनोन्तयुक्ता “पी णं- मासी" ; ध्वा पूर्वाः एषा सवन्सरस्य "उत्तमा" अरन्या रातिः | सेत्तिरीया भमनन्ति- “एषा परे aaa रातिः संवत्सरस्य, यत्‌ पूरवे फाठगुनो०-° एषा प्रे प्रथमा रातिः संवत्सरस्य) यदुत्तरे फगुनो'"-१ति TI अतोऽस्या सुत्तरस्यां फरणुन्या Nata WAM संवसलरादो उपक्रान्तवान्‌ भवतीो- त्यर्थ; १८

amram: gra कत्तव्य एवयुतम्‌ , तत नित्यपीगं- मासेष्टिकरणानन्तरं कत्तव्य श्व्याह-- सवा टेव पौणमासे ara पश मालभेकेति |

दौ ंमासयागानन्तयं पशयागस्य सदृष्टान्तं प्रतिपादयति-- CAmMaa वा इनदरो TT पापान मिति। घत काल्ायनः- Cag at: पश्पुरोडाण BUT , agzaat चति gun करणवदशब्दमनःप्रयोग faa MAT TA WS

[त ie ea ee

eee ere ~ ~ -- ~ ~न [व "णिति —— oo ककन ee --- -~-

+ Ao सं० २, ५. (५) ma t do Alo १. १. ३. Sl + का० mite Te १६. १, २५, VE!

( २० रेत्रा° ) षष्टकार्डम्‌ १०७

तदिदं विधत्ते “ART उपाशु भवतीति तच्छष्टो qaqa पराखश्यते। उपांशुं प्रतिपादयति-- “Tae: प्रज्ञाति; पशमिरिति। पूवं प्रजापतिः चयनाख्यं कम" quia? ‘saw इच्छति करिष्यमाणं क्म "सतरः स्न्‌ प्ठनुष्ठानकाले नदा WTA ‘ga (भासः साकल्येनानुषठि- AMIS वीजरूपताच्चाप्रलत्तलम्‌ | तदेवाह “afaam fafa इद इयदितिकरतव्यतागुक्त मिति निवल, मयोग्यम्‌ २०

suing प्ररं सितु मतुवदति- “व्युदवो पांश प्राजापत्य वा तदिति “एतत्‌, पशकमं श्राजापत्य ' प्रजापतिसम्बन्धि | एतावताप्यस्य कमेणोऽनिरक्तलवं कथ faare— “afaqat वा दूति, प्रजापतेरपि सववसुख्पलात्‌ भ्रय भेतावानिति कमण स्ताूप्यम्‌ २१॥

प्रकारान्तरेणोपां शलं प्रणसति caagaig tat वेति। qa? पौ aa Vay रेतोभूतः वौजरूपलात्‌ | यन्न प्शव्यति- रि्ञान्यन्यान्यङ्गानि सन्ति, तत्‌ कथं ast यन्नो वीजभूतस्ति्ठ- तीति तत्‌ समघंयते-- “aut पिति ‘aur’, पश्पुरोडाभ- enter, ‘ug’, “एतावान्‌! एष यन्न दूति "पशः यन्नवोजा- लना तिष्टतील्धः २२॥

stan gaat विधत्ते Cagmlal मुखां तम्मरतीति) श्रष्टकानामा्टमी , तस्या सुखां विदध्यात्‌ | पूवं फाल्गनपौणमास्यं प्लालम्भ उक्तः तस्यां बहुला्टम्या FAA ्तिकाटटवल््ी कवपादिद्रव्यसन्धरण मिल्यर्थः। कात्यायनो- fa “उखासम्धरण मष्टम्याम्‌”-दति # उखा चो पलक्तणम्‌ ,

~ का~ = -- ae == ~ _ _----- ----~- ~ eee TT —-- न~ en ee a ee ee,

^ का० Ale we १६. २. ( 'फालुनक्ष्णाषटन्याम्‌ )

a ce |

got शतपथत्राह्मणम्‌ ( 2M शत्रा)

श्रषढद्यपि भनया क्रियया संखियत एव seat qaraa- रणं प्रशं सति-- “प्राजापत्य मेतदिति। अष्टमीदिषसस्य भधि- देवता प्रजापतिरिति तदाह-- “प्राजापत्य fafa ‘sar दति ‘ay भरस्ति, ‘aq’ प्राजापत्यं कम॑" ; प्रजापत्याल्कोऽग्निः , क्वारणाधंकलत्वात्‌ प्राजापल्योऽग्निः , तत्सम्बन्धि अहन्‌" ast त्यथंः “सुपां सुलुक्‌ # २३

पमः प्रणंसितु मनुवदति-- यदहेवाष्टटकाया fafa एतत्‌ ग्रहः श्रष्टम्याख्यम्‌ , (संवत्सरस्यः ‘aa’ सन्धिखानोयम्‌ ; यथा- we: va सन्िख्ानीय मेवम्‌ तत्‌ प्रत्तस्य ्रन्तात्‌ श्र्टमी मध्येति पवङूपा भवति, acer संवत्सरस्याणीति ; “ग्रमे श्रप्येषा ‘sar ‘aq’; सन्धिस्थानलात्‌ , va afer: सन्धीयमे २४

अधाष्टम्या सुखासम्पादन मषटकानामसाम्याद्युक्त मिति तत्‌ पनः प्रप्र सति- वहेवाषटकाय्रा avar वा उखेति। श्रष्टका- नामाष्टसद्या भवतौति azeagiaa quant दण्यति-- “fafazt उद्नो दति। ‘fafa’ नाम उखायाः प्रथमं afar. Ter प्रघनेन अमनिधारणार्थऽघस्ताव्रदेथः। ‘er उदधौ", ‘ofa,’ माम प्रथितद्त्पिर्डस्योपरि प्रचिप्तः seat afew: , तौ ar Tar नम उखाकर्लमना ‘fac? तिरःस्थाना gar ati. एवं निध्यादिचतुष्टयम्‌ अहौः प्रतिदिश मेककं

# पा० Ho ७. १. ३६ ¦

t ^वि्टतौये उत्तरे वत्ति सर्वतः करोति" इति, "उखाया उत्तरभागस्योत्तरे उपरि षत्तंमाने sara भागे सर्वासु feq wast वत्ति वर्च्याकारां tet करोति' दति तत्र (ate श्रौ दू १६. २. ३०) करकाचार्या; |

(रेश्र रेत्रा° ) षष्ट काण्डम्‌ for

वत्तिपर्यन्ताः चतसः WRIA | ताश्रतखः। एवम्‌ ‘qey उखायां GMa #| भ्रतोऽष्टम्या मषटटकाकरणं युक्ता far: |

उत्तरत्र पञ्चमाध्याये ¢— “afew मुपादत्ते"-ष्ति प्रक्रम्य , “तम्‌ प्रथयति वसवस््वेति , “श्रयं ईष लोके निधिः” दति प्रथमस्य एथिवौरूपतोक्ता “aa gd afe मादधाति o—o श्रधोस्तर सुद्धि मादधातिः-इति § , “श्रथ factual पथस्यति o—o प्रय ane wet: करोतिः इति|। भत्र काल्ययनः-- “उचैम्तुष्णीं प्रतिदिशं चतस्रोऽपरा वत्ति प्राप्नाः-इति Fu ry a

चयनसहितस्य सोमयागस्य cara विधन्तं -- “aar- वास्यायां दौत्तत इति फार्गुनामावास्यायां दीक्षां कुर्यत्‌ सूत्रित च्च -- “दौ द्दामावास्याया मामावास्येनष्टेति xe 1 war वास्यासम्बन्धीष्टिकरणादटनन्तर मेव दीक्षा waar: पों- मास्योपक्रमाद्‌ eats तवररिसमार्तरैरवकाशतादित्यभिप्रायः 1 “श्रमावास्याये वा अधोति। अधिः पञ्चम्यर्थानुवारी। ‘aw? चन्द्रमाः, ‘ama विस्तार्यते ; पौणमास्यां देवैरालबस्य

मणो ee ~~~ - - ज: ` ~~~ yee ~

= = = =< =-= wee ~न)

# निधिः, उदधी दौ, राता, वत्तंयञ्चतस्र द्रव््टौ | `चतुधाध्याये-इति auras

¡ इदेव कार उपरिष्मत ५अ० श्त्रा० १,३क. , $ दहवोत्तरत्र Jo जा० 8, Foe!

| SPAT ५यअ० RATS ११--१६ He |

Tile Whe Eo १६. ३. २१

## To श्रो १६. ४. PW!

१११ शतपथब्राह्मणम्‌ ( 20° शत्रा)

चन्द्रस्य श्रमावास्याया माप्यायनस्योक्तेः ‘aa’ यस्मात्‌ दिना- asi (7) विस्तारितम्‌ , तस्मात्‌ we मपि Guy उत्पादयेय fafa | aer, यन्नपदेन दश्टिः; दर्भपूणमासौ fe aver xe: safagafafa 1 तस्मादस्या उपरि यन्नस्तायते'। “तनी- तर्यकि” दति # ama ““अष्ठातावधातुकयोः"-दति ¢ ae wma ‘aad’ —afa रूपम्‌ २६

प्रकारान्तरेण दौत्ताकरणं प्रण्सति-- “agararararat रेतो वा एतदिति ‘aad यजमान इति ‘aq’, "एतत्‌ उखारूपायां योनौ Vaya मासान सिक्तवान्‌। दोक्ता करण मनग्न्यत्पादनात्‌ प्रागवस्येति रेतस्य कालकल्न faa: | ‘gy यदा ‘etfaa’ प्राप्तदीचचतो भवतिः, तदा तस्मे रेता- रुपतेनोत्पव्यमानायागनये पुरस्तात्‌ पूवं "लोकं" खानं aaa, स्थाने निष्यत्रे पात्‌ भरम्निजायते wa मथः,- दोक्ताप्रारश्मी- नेसत्यस्तिप्रागवस्धा , तव्समािरेव जनिष्यमाणस्यामेः श्यान- करण मिति स्थानसम्पादनानन्तर समुत्पत्तिः लोकप्रसिद्धा दृट- धति--- “तस्मादाह wa लोक fafa २७

सामिके क्रतौ ““संवत्सरण्त भेव चिन्वोत"-दत्यालानात्‌

nN es ee Sant a ns te Sarak cat Oe tarde 2s AD) <= as 2 toe = ~ ~ -- -------------- ---~- - - --~--~--- ~~ ----~-- ~= न> - ~

# परा" Go ६, 8. ४8 |

पाण छ० ७. ४. २५

+ उपरिष्टात्‌ द्श्यम्‌ (१०का० २अ० gE Alo £ He) | “तयोः विभाग माद, aifat क्रतौ taax Aa आम्नाताः-- “संवल्सरं चिन्वौतेति (wae ale te. २. ६. £.) , Ufa चतस्रो दौत्ता aaa पविच्रश्वतुरौंत्तः'-श्ति (ate ato Mo १५. १, ४.) if का श्रौ. १६. ६. ६. चं कक; |

( रेश्रण रत्रा० ) षडकाण्डम्‌ १११

न्युनातिरेकाभाेन संवच्षरपयन्तं दत्ता क्तव्येति fagrar- धितं न्युनातिरेकपक्चयोर्दोष सुपन्यस्यति-- “a यत्‌ Hala: संवस्सरादिति। भ्रग्निस्ावत्‌ संवत्सरात्मकः, ताटशस्यामेरव- यवा यज्ुमत्य इष्टकाः षश्सरत्रिशतसह्याका दूति दशमे are वच्यते # 1 aa eau daquena कतिपयानां favatat माघारभूतकालरादित्यादधिका भवन्तीति प्रदेश रहिता दृषटका एवोपदिता ददितवान्‌ भवतीति। एवं तषि एतदोषपरिहाराय sara वषाधिक्ये इष्टका न्यूना इति लोका शरतिरिक्ता भवन्तोति सोऽपि नेष्टव्यः

दटटकाक्राल मनुवद्ति- “अथ यदमावाध्यायां etfaararar- सायां क्रौखातोति। प्रथमायां फादणुनामावास्यायां दौ चलाः, ततः कतिदिवसं दीत्तितधमाीनाचरन्‌ पुनः फारगुनावास्यायां राजानं सोमं क्रौणाति', रतो न्यु नाधिकभावौ स्तः। दूष्टकातिरेको लोकातिरेको वा नाम्तोव्यस्मिन्‌ ut गुणान्तरं edafa— “्रथास्यापूयमाणपत्त इति etait राजक्राये उपसद्यागः , at हि श्रनुपसद ममं चिनोतौति उपसरखनि- चयनं स्यात्‌ , तच्चयनं शक्तपचचे aaa षति गुणः २८॥

एवं दौत्ताणां संवत्सरकालौनलेने्ेः कालसाम्ये सिद्वान्ते- ऽपि वेदवादिनां कालविषया मधिका मागधं दशण्यति- ““तदादहूर्यद्यावत्य एतस्येति यद्यपि प्रधमफालुनामावास्यायां faa, भरागाभिफालानामावास्यायां सोमक्रथावधिरूपवत्सर-

aie eri rei ee RS om ree --~--- ~ ---------------~-~----~-~----*~---+^

# रिश्च fa waa परितः, sive afa शतानि यजुश्च." दति xo Alo ५अ० 8 त्रा० He |

११२ गतपथ्रत्राह्णम्‌ (रप्र Cate )

Hat अन्येवयवभूतष्टकानां कालक्पाधारराहित्य arfua वा नास्ति, तथापि क्रथादनन्राखदानि उपसदध्रानि विद्यन्ते ; aa कथ मिष्टकाभियजमानस्य लोका उपदहिता भवन्तीति प्रर: | “यदा श्रसावास्यायां दीच्नितवेत्यादिपरिष्टारवाक्यस्याय मथः-- दोक्तादिक्रयकालप्न्तो यावान्‌ कालरूपो लोकः, तावत्य seat अभूवन्निति तावदविवादम्‌ यदि तस्मादृद्धानि यान्य- हानि, सोऽवकाशोऽष्वर्यारमिचयनस्य यदि तान्यद्ानि चयन- कालो भवेत्‌, afe ‘at fe कुत्रावकाग्ये चिनुयात्‌ ? श्रवकाशस्याभावात्‌ अन्येष्वह्स्म्‌ इष्टकोपधानं नास्तोति मन्तव्य fafa श्यावन्ति वे मंवस्सरस्याहोरात्रागिः"- इत्यादिना क्रयोसरकालेऽपोष्टको पधान AMA | संवत्सरधारणात्‌ तद्रूपो- ऽग्निरिव्युकतम्‌ , तत्र इष्टका अग्न्यवयवा इति च), AA: संव- vara यावन्ति दिनानि, तावत्य azar उपहता saa संवत्मरे त्रयोद्शमासस्यापि सम्धवात्‌ तत्स्मया इष्टकोप- धानम्‌ श्रतस्वयोटणमासरूपाणि क्रियोत्तराणहानि acagat- काभिरिषटकाभियंजमानलोका उपद्धिता भवन्तीत्यनेन यावन्तो लोकास्तावत्य इष्टका उपददिता इत्यथः २९ परवालमभोखासम्भरणदौच्ताकाला ये उक्तास्तेषां प्राथम्य मुप sata प्रशंसति -- “एतद वैव प्रथमा पौणंमासीति। भथ पशुकर्मणः संवत्सररूपामेख सहयासम्पसि' दर्गयितुः प्रतिजानौते-- “ama: सम्परदेषेति। सम्पत्‌ सम्परलतिः, सष्यासाम्यम्‌ , तत्‌ पशुकमीगन्यो दशयिष्यत इत्यर्थः २० “Ag: कथ मस्येतत्‌ कमेति। ala: संवत्सरासकः, तम्‌ कथ मेतत्‌ कमाग्नोतिः। भतानुपपत्नि' खय मेव दश्यति-

( Ho शतार वह ष्डम्‌ १११

“कयं संवत्तरेेति। मंर्सरष्पेण 'भम्निना' सह कथं सभ्यते aya: कथं aaa भवेदि.त awa: i पचपश्पाजापव्यवायव्यरूपपक्ष त्रयेऽपि wafa’ fees fay: vay प्रथमं दप्यति- “एषां वै पञ्चानां पशूना fafa तस्मिन्‌ यज्नं सामिधेन्यः चतु+गतिः'। उक्ताः प्रकत. गताः प्श्चदश, “Saale ऋतवः”'-श्त्याद्या मध्ये विहिता मप्ैति चमृविशतिः। ‘gen भराप्रियः'। “at पय समिधो भवन्ति'"-इ्न्यायाः भ्रापीरुन्न्नङ्गाः प्रयाजयान्या BISWA: #। MAST भ्रनुयाजाः। “एकाद उपयजः' STIR माम प्श्ुुदष्ामाः। तदाषहापस्तावः- ^एकार्शधा farm दिल्तःमन्धिदव्रपर्यावततयब्रनूयाजानां वषट्‌ करते वषट्‌- कत एकक Beare प्रतिप्रखाता शस्तेन जुहाति" षति + | एताः सवां मिलिचा श्र्टापश्चाशत्‌ सहया सम्पतता ३१ wy, aga fa मायात भिव्याह-- "लनो याष्टाचल।रिश्र- दिति। उक्ताया मष्टापञ्चाशत्सङ्यायां मध्ये ट्श agi हिला परषरशिष्टा षष्टाचवाररिगत्सह्या ; तावत्सद्याच्तरजगतीच्छन्द्‌ रूपा , anata fe हाटगक्षरपाटेति पादचतृषटये उक्सा भवति। war भूपो aa जगत्‌ प्रतिष्ठित मिति भुमिरपि जगनीगष्ट- वाया, सेव fe सर्वाग्निचयनाधिकरण मिति भ्राधाराधैययो- रभे रोपचरेण भूमिरेव भ्रमनिगष्द्वाच्या। भ्रन्नर्यावत्यरिमाण-

-- re a Ny TN ae Pet a भणमा

* पुरस्तात (og—cae ge) Fear t अपर ale we $, २७, ११ “AAT wes द्ध्येते मे न्ेः*-- दति aay:

१४५

११४ शतपथम्राह्मणएम्‌ ( प्रण Ate |}

वचनः, भश्यामेमात्रावयवो यावती यत्मरिमाणः, ततम. agua तावदग्निं तदवयवस्पाक भवति ३२

Matar एव सहायाः प्राजापव्यामना सम्पत्ति प्रशं. afa— “यदेवाष्टाचलारिंशदिति | पूववदु व्याख्येयम्‌ ३३

अवशिष्टं दशसद्यां प्रणंसति-- “aa यानि दशसादभा- atta. ‘faz श्रग्निः भरन्रामकतात्‌। भग्नितिरार्‌ परमम्‌ इति ga: विराजोऽत्रलम्‌ x) श्रगेदिगामकलतवं प्रागादि- feq विभश्योपघोयमानत्वात्‌। प्राणापानादयः पञ्च, नाग कूमक्षकलदेवद्षघनन्नयाख्याः पञ्चेति दश प्राणः यहा, प्राणा दश इन्द्रियाणि। श्रमे प्राणामकत्वम्‌ , fects. त्वात्‌ “वावानम्निरित्यादि पूर्ववत्‌ ३४॥

एवं पश्चपशप्रचेऽटटापञ्चाश्तं सहया मग्यामना सुला संव कखराग्निना सम्पि वक्तं agit edafa— “वपापश्पुरो- win sfai वपाः वैश्वानरः, ‘ag पुरोडाशः इति a एताभ्यां सदह ष्टिसङ्कया जाता। “Alam सवत्सरावयवभुलख ufeagiufa ब्रहोरात्राणि विद्यन्ते, तत्‌ ufeagua मासं तावव्स्कयान्न ABA माप्राति। ‘aa waa: मासः araafaaq “ऋतुम्‌ श्राप्रोतिः; कऋतुहिं मासदयाकसकः। श्रतु; अपि संवत्सरम्‌" श्राप्नोति; ऋतुषट्‌कात्मको fe संव- कछररूपोऽग्निरिति प्रागुक्तम्‌ भतः सामिधेन्धादि-वपापश्पुये-

वि a oe _ ~ मी कक 9 ee जादा a e+ ete paar

* "अमि मग्थन्ति -- ® अन्न विराट —zarfe ( Fle १, ६. ३. ३.), wa विराद्‌ , विराजेवान्राद्य मवरन्धे-दृद्ादि (ते त्रा ६, ८, ३, ९२.) दृष्यम्‌ |

( २अ० aT) षष्ठकाष्डम्‌ ` ११५

डाश्ान्तगता षष्टिस संवत्षरसूपामना सम्यत्रेति सर्वाम्‌ संवस्लरमध्यवतिंनः कामानाप्नोति चासन्‌ कमणि varia agfa agaifa विद्यन्ते , तत्‌ कथं afeagiaa मत STE 'प्मधेत्यादि। wife wai प्रतः Saagia: “waa aq safe, ‘aq “संवत्सरः विद्यमानम्‌ “way एव ‘ay २५

एवं पञ्चपश्पक्चे सम्प्सिः enfaar प्राजापत्यपशपत्त दशयति - “श्रैतस्य प्राजापत्यस्येति। wa: एकविंशतिः सामिभेन्यः हविः, angenfesa मित्यथ;ः। एव मष्टा पञ्चाशत्‌ सम्पत्रा। aa gata फल मतिदिशति-- “स यो- ssingiafa काम इति satfa संवल्छरामिना सम्मन्ति am astarat समुचिनोति-- ्दावाघाराविति। सुवा at: qatar एवं षष्टिसष्कयायां सम्परन्नायां gatanfena मतिदिश्रति- “a यः wey कामोऽतेव मिति॥ ३६॥

वायव्यपशुप्रक्ते सम्पन्ने ante eafa— “श्रयैतस्य नियुत्रतोयस्येति “at खिषटक्षताविति i पश्पुरोडाशः खिष्ट- छत्‌ , warfaraaia za मिव्यघं; “वनसमतिश्च वसा- होमसेति | एषदाज्यदूव्यको वनसखतियागः facaa: प्रागनुष्टेयः , इविषो याज्याया wed प्रतिप्रखात्रा कत्तव्य वसाहोमः, अतापि फलदयवाक्यं Faas योज्यम्‌ २७ |

पश्लनुष्टानस्य चयनकर्मादिल्वात्‌ तदवसानः WAT: ; देवताविसरगरूपसमिषटयनुर्होमः समासिरूपावशथश्च कसव्या- विति केषा्ित्‌ at सोपपरसिक मुप्रन्यस्यति- “तदाह

११६ तपथत्राद्मणएम्‌ ( 3M» शब्रा )

नतस्य पथोरिति। पञ्चपशपच्ेःपि “अजेन चरति"”-द्नयकतेः # जभ्य AT AIAG ar awe at पशारियधः। भने, पम्निवयनकमणः "एषः ca ‘ag: पश्यरागः ‘wT’ कर्मोपक्रमः; भरादावनुरौयमानलतात्‌ कसमिषटरजषि' शति यत्‌ , तत्‌ देनानां" व्यवसगः विसर्जनम्‌ ‘waa’ इति यत्‌ , aq संखा" कम॑ममातिः। भतः कर्मोपक्रभे एव देषता- विसजजनं कममसमापनं an युक्त faa:

aaa fatafa— “aa मेव खाप्येदिति, qa प्रजा- पतिरेतेन agar ser ‘wage’ विचारितवान्‌ "यथा? येन प्रकारेण Gara’ "अग्नेः" ‘gel? a ‘ade’ पर्य गच्छत्‌ , चिकौषे- माणः खय मेव तदपश्यन्‌ श्च्न्वयः। य्देकेनव पशु agit परिगच्छेत्‌, afe समिश्यजुरादिकं कर्तव्यं स्थात्‌; A तथा; एकेन पशना aitsla इतरेषां पशशरो- राणा RQ प्रासनात्‌ तत्यरिमागसरमग्रोष्टकोपधानादिकं विना अरन्न्यन्तगमनाभावसिदेः oyna संद्यापरयितव्य मित्य- भिप्रायः |

संखापनाकरपि श्रनिटं द्यित मनुवदति-- “ata संस्थापयति प्राण एष पशुरिति। पशोः प्राणत्वं पुरम्तादुक्रम्‌ | "तस्य" am: मघ्न्धि ‘aq’ कमं श्रनरियःत्‌' व्यवहितं कुर्मात्‌, प्राणस्य सम्ब(धन Aaeq मेव व्यवद्धितं क्तवान्‌ wale | ‘aay प्रणाटृन्तरिनः a saat aq “न्वित मतो भवति ; aay परशुक्रमं 'संखापरटेव' इत्यर्थः

# पुरस्ताद्‌ RCIA (१ त्रा" ७क० uy, ६८० Ale भौ. Fo १६. ९. १५- २९.) |

(२ रत्रा) षष्ठकाण्डम्‌ १७

सथ पशुप्रागानन्तरं चयथनकमगि यजञपानकर्सव्थानां faa- मानां atatar व्यत शति प्रतिजानीते - “qarat व्रताना aafa २८॥

क्व्याकर्तयविनारं पूर्मात्तगपक्ताभ्यां निरूपयनि-- “नद! मतेनेति। ‘oy’ नाम ‘gal’ प्रयमभाविनी ey’. दील्ला- कर्मोपक्रमाथं सिति मत्वा पूवप्रलोद्वः। प्रतः पशुक्रभणो दौक्षन्वात्‌ यजमानस्योपरि शग्रनादिकम्‌ 'प्रनवक्रप्रम्‌' अयुक्ता मित्यथः। दूषयति-- “Raia दीत्तेति। wa दीका शग्टम्य Wasaga) gala “Hea sre यति”-"लशष्णाजिनेन दौ्तति'"-ष्ति £, भैखलाजिनयोरता- भावात्‌ दयं दोत्ता waa: किं तत्‌ ण््नुढान मिति, तत्राह “seat वाएनां gaa efi पशुयागो नाभेष्टका- करण मेव तस्मात्‌ मांमोपामने "कामं" कुर्यात्‌ “एतदु सव॒ मनन मिति। पुरुषादिष्शूनां स्ांन्नत्वात्‌ ‘az’ यदा' रागम्‌" “ata? प्रक्रःन्तं भवति, तस्मात्‌ शा मधुनः water माङः, मधुपर्यम्‌ ‘af “mata wala, ‘aa? मध्ये “wey az: कामानम्‌' इच्छया भोजनम्‌ किं सवदा ! Rare “afe a aaria 1 ‘ale’ fe wa ‘a ‘ata war भरत्‌, aglag) oa नियम ay “मिथुनं तु naaleia t. faaaasa सवया कार्यं

“qe de व. १. ३. १४, UltH दर्यम्‌।

t “वरि लभेत द्यत्र स्म्‌ तदृस्तकरपठः।

{ अष्टि मांसमेथने वजेयेत'"- इति का ato स्‌० २.१, Gl अहनि, afeq saa बले.षनि'--दति तत्र तद्रौकाकारः |

~~~ re

११८ शतपद्यत्राद्ययम्‌ (रप्र tate |

faaaq प्रापम्‌, तस्यावधिं दक्यति- “qu away पयस्याया इति। पश्चम्ययं चतुर्थी श्रामिक्षायागपयन्तम्‌ ) अच कालत्यायनः-- “Rad वजयेदा पयस्यायाः, मांषो- पथासने चेच्छन्‌''-इ्ति #

तस्य नियमस्य विधायकं ब्राह्मण afafenfa— “aat- परि बन्धुरिति। ‘soft sata नवमक।र्डं “श्रय मत्रा वर्या पयस्यया ana’—sfa + warrant पयस्यां विधाय अःसरातम्‌ “स यदेतयानिष्टा मानुष्यां चरेत्‌ प्रत्यवरोहः यथा दवः सन्‌ मानुष. स्यात्‌ ताहक्‌ तत्‌” इति ३८

afaq यन्ते व्रहमासम्प्रदायकं दस्िणादानं पूर्वात्तरपन्ताम्यां fataifa— “तदादर्द खादैतस्मिन्‌ यन्न दचिणा मिति) ब्रह्मणः? afezefaua’ प्रतिनियतदक्तिणाम्‌ “भिषल्नयितः' चिकित्सितः भिषज्‌-शब्दत्‌, कण्डादिभ्यो यक्‌; तदन्तात्‌ कर्मनिक्तः, दृडागमः। ृष्टकांवा एला मिति। agar नामेषटकाकरगाम्‌ , तस्मात्‌ प्रतौष्टकं दत्तिणदानसमानम्‌ , पष यागी दचिणादान fawa: 1 प्रभौ देयाया दक्तिणायाः कालं द्भयति-- “ayaa दद्यादिति। सुह" भदःशब्दो विप्र ्ञटटयवनः। चयनकर्मणो caveat शरस्य ब्रह्मणो

__ __ ._-- ~~~ -----~-~ ~----------------~- --¬-`--~-- ^~ in a rr == +~. ~ --- ne ee

ae ^~

# का te Fo १६. Re, २६। “पयस्या मेत्रावरुणोौ , तत्रेव aed wa वा दध्यानयति" दति , "नित्रावरुणाभ्यां पयस्याम्‌' _ दद्यादि द्रख्यम्‌ (४.४.७, ट; & १. १६ | Twa हविः) |

+ , Alo ५अ०१ ब्रा ५४ कण ALAA | ‘aa व्रतपतये aacefa मैथुनमांसभोजन चेत्‌" - एति तत्र प्रादच्चित्त सूचिः

तम्‌ (२५. ४, 29)!

( २० Rate ) षष्ठकाण्डम्‌ ११८

qe देयम्‌ उपकलयेम' wae स्यात, तदा तद्‌ देय fama ४०॥ १[२.२.|॥ दूति श्रौसायणाचायविरचिे माधवीये बेदार्थप्रकाशे माध्यन्दिनिशतपधत्राह्मणभाष्ये षष्टे कारं दितो येऽध्याये दितोयं ब्राह्मणम्‌

(aa ठतौयं ब्राह्मणम्‌ . )

ume देवा way) चेतयध्व मिति चिति मिच्छतेति बाव तदन्रुवेस्तेषां चेतयमानानां प्रजाप्रतिरिमां प्रथमा खयमाटखषां fafa मप- ष्यत्‌ तस्प्रात्तां प्रजापतिनोपद्घाति १॥

afeataaty | उपाह मायानति केनेति पशुभिरिति तथेति पश्ि्टकया तदुबाचषा वाव प्रश्विष्टका यदुव्वट्का स्मात्‌ प्रथमाय खयमाटसाया $अनन्तह्िता दृव्वष्टकोप्नोयते तस्माद्या ऽअनन्तहिता चषधयो ऽनन्तहिताः पशवो ऽनन्त्हितोऽग्निरनन्तहितो देष एतयो- पेत्‌ *॥२॥

a ee ee ~= =-= =

re = ~> कक me

^ *एतयोपेत्‌'- दति ग, घ। 'एतयोपेत्‌ः-एति

{Re शतपधत्राहयम्‌ ( रेप्र* रेव्रा )

ते ऽबञन्‌ चेलयध्व मेति fafa मिच्छ तेति awa तद्‌ब्रवन्निन अड fawafa तषां चेनयपरानाना fait च्िप्रवकर्मां चान- रिकं हितोयापु aamiaai चिति मपश्यं स्तस्मात्‌ ना मिन्दराणिम्यां च्विष्वकमणा चोप- दधाति॥३॥

तान्‌ atgra tq | उपाह मायानौति केनेति दिग्भिग्ति तेति दश्चा्मिह तदुबाव गस्माद्‌ दितोधाये स्वयमादखःया ऽग्रनत्ताहइता दिश्चा उपधौय.ते Awe aT ZAM feat femsamt- हितो वायुनन्ताहितो ह्यव एताभिरुपेत्‌ £

ते. वन्‌ | चेतय + मेधेति चिति मिच्छतेति वाव तदङवन्निन wt मिच्छति तेषां चेतथ- मानानां प्रणष्टो द्वं ढतोया खयमाट- fafa मपग्यत्‌ तस्मात्‌ ar परमष्टितोपद्धा- ति॥५॥

+ "रत भिरूात्‌'- दति ग, a ‘asqaw waa’ —tfae a, |

' शश्र शत्रा ) षष्ठ काण्डम्‌ १२१

मसावादिव्योऽत्रगीत्‌ | उपाह मायानौति केनेति लोकम्मुणशयेति तधेल्येष वाव लोकम्पुणा- कना हेव तदुबाच तस्मात्तृतीया खयमाटखा- नन्तहितालोकम्पृ णाया ऽउपधौयते तस्मादसावा- दिल्योऽनन्तहिं तो दिबोऽनन्तहितो ह्येष एत- योपेत्‌ *॥

तदेता वाव षड्‌ देवताः। इद सव्वं मभवन्‌ यदिदं किञ्च तै देवाश्चऽषयश्ा्रुवत्निमा वाव षड्‌ देवताः। TAO सव्वं AYA तज्ना- नोत यथा व्वय मिदाप्यसामेति तेऽब्रव॑सयेतयध्व मिति चिति मिच्छतेति ara तदब्रुर॑स्दिच्छत यथा aa मिहाप्यसामेति तेषां चेतयमानानां देवा दितौयां fafa मपग्यन्रुषयश्चतु्धोम्‌ +

तेऽनु वन्‌ | उप aa माथामेति केनेति यदेषु लोकेषुपेति तथेति तदादृद्वं॑पुथिव्या अर्वाचीन मन्तरि्तात्तेन sat उपायंस्तदेषा इितौया चिति-

. 8

fa RNs + “रतयोपेत्‌'--दति ग, घ। एतयोपेत्‌- दति

“°"खतुधोंम्‌'-द्तिग, खतुयीम्‌ः-द्ति

१६

१२९२ गतपथत्राह्मणम्‌ | (रप्र रत्रा)

रथ यदू मन्तरिक्षादर्बाचौनं दिवस्तेनऽषय उपायं meat चतुर्थो fafa: ne

ते aeaqaq चेतय fafa fafa मिच्छ- तेति बाब agaaq य॒च्चेतयमाना अपग्यंलस्ना- चितयः < |

प्रजापतिः wat चिति मपश्यत्‌ | प्रजा पतिरेव तखा अयं देवा इडिनोयां fafa मप- श्यन्‌ देवा एव तदा आय मिन्द्राग्नी व्विष्व- वामां दतोया चिति aaa ऽएव तखा ्आ- पय खषयश्चतुरधों चिति मपग्यन्नृषय एव तया आयं परमेष्ठौ पञ्चमीं चिति मप्श्त्‌ परमेषठाव तखा आषवः यो gage चितीना wad वैदाषंयवलयो हा वन्रुम्यञ्चितयो भवन्ति hee २॥

इति दितोयप्रपाठके दितं बह्मणम्‌ [२,२३.]

उत्तरतो पधास्यमानानां faata सषिरेवतासम्बन्पेनोत्मस्ि- प्रकारः, तत्सा विश्रेषः , सखयमादसे्टकानां सानविश्रेष- प्रदभनद्च Sala ब्राह्मणे प्रतिपाद्यते। खयमादसखेटकास्तिसो

(रश्र° Rate ) षष्ट काण्डम्‌ १२३

भूम्यन्तरित्तय॒लोकास्िकाः श्रत एव प्रथममध्यमोत्तमास fafas पधेयाः

aa प्रघमायाितेरुपप्रसि' दग्रेयति- “uae टवा aq- तत्रिति। ‘Uae’ वच्यमाण मथंजातम्‌ अवोचत्‌ तदाइ- “qaga faatfa: खय मेवेतस्य परस्याधं माद-- “fafa मिच्छतेतीति। चेतयष्व fadaa चिति मिष्छते ara azaa- fafa. ‘aur’ Sagara’ fafa मिच्छतां gaat मध्ये प्रजापतिः ‘car’ भूमिरूपां प्रथमां ‘aamaa’ खय Fa मध्ये feat शिलारूपा मिष्टकां चितिम्‌" पश्यत्‌ यस्मात्‌ प्रजापतिरपण्यत्‌, "तस्मात्‌" ‘ara sweat प्रजापतिना “carufagr सादयतु"-इत्यादिना « प्राजाप्रत्यमन्तेण “उप- दधाति" १॥

तस्मिन्‌ मन्ते “afagifaag’-safmaaa: ae , मपि दग्यति-- “त मसिरन्रवोदिति) तम्‌' ब्टकाकार प्रजा- पतिम्‌ असिम्‌ ‘afar’ “ae aay उएायानिः श्रागच्छानि इतिः श्रव्रवोत्‌ः। 'केन'-इत्यादिनौ प्रश्नोत्तरे प्रजापव्यग््योः; तथाः दति प्रजाप्रतिरद्गोकारोक्तिः। "पशभिः'-इति यरग्नि-

a

a eee ~= = ~--* -*~ ~~~ कक)

‘atea चतुकेचे वगः दति वक्तव्यम्‌; “जगिष्टटाभिपातु- यस्य aaa मन्ते समान्तानश्ुतेः। वस्तुता fe wale चतुर्णा मेव aati तत्र विधानम्‌ तथाद्धि- “खयमाटसखां पुरुषे शकरा fect धर वासौति" - इति ate ate ख० १७. 8. १५ तदेवं खयमाहखोपधानमन््राणां प्रथमो ध्रवासौति, डितोयः प्रजापति

CANS

रेति, atta भूरमौति, चतुर्थो fever इति , तस्येवो त्तरा खं स्रुतम्‌ अगिष्टमिपाविति |

१२४ MATATTH TT ( Ho Ral }

नोक्तम्‌, तद्‌ faawifa— “प््िष्टकया तदुवाचेति। ufazaraga माद -- “यद्‌ दूवष्टकेति दूर्वेटकया सहाजि- रह माधानौत्यधेः सिद्धो मवति यक्षादरेतया सअग्निरनन्त- fea उपागच्छत्‌ , तस्मात्‌" प्रधमं खयमाटखे्टको पधानान- न्तर मेव द्ूव्टकोप्रधौयते'। तदिदं adafa ~ “aware श्रनन्तहिता moa दरति। स्याः भूमेः सोषधयः' अन- न्तर Hala; दूर्वाणा मोषधित्वात्‌। पशूनां gaara qizam ‘ama, श्रपि श्रनन्तदहिंताः' safear भवन्तोति | सत एव खय्रमाढसोपधानानम्तरं दूवटकोपधानम्‌ | तद्पधानमन्दयं WAR काण्डे समामरास्यते-- ˆखय- aaa सुपदधातिः"-द्रत्यपक्रम्य #, “at बे प्रजापतिनोप- eufa’ p, “sa दूर्वे्टका सुपदधाति'” ¢, “काश्ड)त्कोा- wia प्ररोहन्तौति'?-इति प्रथमं सखयमाटसोपधानमन्ते प्रजापत्यभिसम्बन्धः, तस्या भूमिरूपत्वं चोक्तम्‌-- प्रजापति स्वासा दयत्वपाम्पष्ठे” दव्य पक्रम्य | (भूरसि भूमिरस्यदितिरसि" fag मध्ये, “afererfaarg मद्या खस्त्या axe’ —afa

वान्त इति tl 2 I

# का० BAe रत्रा UH |

†{ का० यअ०र२त्रा० Ae |

t ७9का० 8 Wo YP Alo Yo Ho |

So ale 8 Ho Vale १४ क० | “कारणात्काव्डात्‌"-ष्ति ato सं १३. २०। “मृलाग्रवतौं gat तस्यां पुरस्तात्‌ भूमिं oni कारात्‌ कारादिति"-दति चात्र ale le Ho १७. ४. rx

| का० 8 Ho RAlTo Fe |

वा० Ho १३. १८ | #* वा० Bo १३. १६ |

( R80 रत्रा) षष्ट काण्डम्‌ १२५

aq दितीयखयमादणे्टकाप्रधानायाः ठतीयवचिमैरत्पत्तिं etafa— “asqafafa, पूववद्‌ व्याख्येयम्‌ चिति सिच्छ- तेति यदुक्तम्‌ , ania edafa— “इत ऊब भिच्छतेति। ‘ga? पण्वनुष्टानाद्‌ ae” चितिम्‌ शदच्छतः cara: “इन्दराली aq विश्वकमां चः अ्रन्तरिच्तरूपां “हितीयां' खयमाटरेष्टकाम्‌ अपश्यन्‌ तस्मात्‌" ताम्‌" weary इन्द्राग्निरेवत्यमन्तेण x, विश्वकमदेवत्यमन्तेण % चोपदध्यात्‌ २॥

awe शवायुद्ाभिपातु "दति वायुसम्बन्धः ययते, माह-- “तान्‌ वायुरत्रवोदुपाह मिति। तान्‌" vera विश्वकर्मां च्च किन'-द्रव्ादिनौ प्रग्रोत्तरे पूववत्‌ “दिग्मि- fifa यदिन्द्राजिभ्यां विश्ठकमणा चोक्तम्‌ , az विहणोति- दिश्याभिड तदुवाचेति। दिगि war दिश्या: इष्टकाः , ताभिः श्रगच्छानौल्युक्तवान्‌ “दिगादिभ्यो aq” -दइति § दिक्शब्दात्‌ यत. प्रल्ययः। (तस्मात्‌ दितौयख्रयमाटषोपधानानन्तरम्‌, दिष्येटको पधानम्‌ | 1 तद्पधानमन्वदयच्चाष्टमे काण्ड प्रदर्ण- विष्यते ¶। aad प्रथम मिन्द्राग्निविश्वकम सम्बन्धः, मध्ये रस्या अन्तरित्तरूपलम्‌ , wa वायुसम्बन्ध दति

~ जन mr जा rae I ER UTTER ete ee rr ene ag gp ee

* वा० Ho १४. 2 ता० Ho १४. १२।

° a “A f वा० Wo १४. १२ उत्तराद्धच TT! | § पा० Ko 8. ३. 48 | | का० श्रौ० Ho ९७, ६. १,२,३। 4 र्का० ३अ० त्रा १२, YB, AB | #*# Flo Ho १४. १३, १४ |

१२६ एतपथन्रा यणम्‌ ( Re RAT? )

nq ठतीयखयमाहख(प्रधानायाः wgafadenfed दश afa— “asqafaenfe 1 yaar. "परमेष्ठ ‘fea’ युलो- aifaant ‘aaa’ खयमाढसषाम्‌' इष्टकाम्‌ (अपश्यत्‌ | care ‘ay इष्टकाम्‌ "परगे्ठिना' “परमेष्टी at सादयतु" _sfa aay # उपदध्यात्‌ ¶॥५॥

तस्मिन्‌ मन्ते सुधरूाभिपातु"-इति सूयं सम्बन्धः यते $, तं etafa— “a मसावादिल्योऽब्रवीदिति। “लोकम्पु णये- तौति। एतत्रामभेषेटकया लोकम्पणयेति यदादिलेनोक्तम्‌ , तद्‌ विहणोति-- “आसना हैव तदुवाचेलि। तस्याः ठतो- याया; खयमाटखेटकाया Aaya पौवोप्येण उपधान quia aaa) ama § पूवेवदादिमध्यान्तेषु परमेष्ठि सम्बन्धः, य॒ लोकरुपत््‌ , सूयरुम्बन्धश्च विदयते |

sa प्रथममध्यमोत्तमास्तिखशचितय waza दर्पिताः, इतः परं दितौयचतुर्योश्चित्योरुत्प्तिप्रकारं वतत safafaaa ऋषिदेवताः परिगण्यति-- “तदेता वाव षड्‌ देवता इति प्रजापतीन्द्राग्निविण्वकमपरमेष्ठिनस्वथ ऋषयः , श्रमिवायुसूर्यास्तिसरो देवताः, इति षड्‌ देवताः इत्युक्घम्‌ दृन्द्रा म्छ) विण्वकसंणथ सदैव चितिदृष्टतेनेका देवतेति परिगण- नया षट्‌ देवता भवन्तौलधे;। लोकानां भूम्यादीनां faarz ,

„>~ ---------- A LT. LS LT

* वा० सं १५. ९४ Flo श्रौ Mo १७. WwW २६।

+ का० wile ९७, १९. २४ Basta विहितः परमेरोति मन्त (वा० to ९५, ux), तस्मिन्‌ नास्ति खयेसम्न्य इति चाच ध्यैयम्‌।

§ वा० Wo १२. ५४-५६-१५. ५६६१ |

| का० wo Ko १७. १. १७, पुनस्तत्र १९. २५ |

( २अ० शब्रा ) षष्ट काण्डम्‌ १२७

तदभिमानिना मन्यादौनाञ्च तिल्वात्‌, एतेषु स्वसङ्ृहाभि- प्रायेण “se सव मभवन्‌ यदिदं किञ्च""-इत्यक्म्‌ “a देवा ऋषय इति उक्तव्यतिरिक्ताः ऋषयो देवाश्च" परस्परम्‌ श्रनुवन्‌' उतिप्रकारं zaafa— “sar वाव षड देवता दरति anger एव षड. देवताः way wpa, वयम्‌ afta देवा षयश्च ‘ay afaq चयनकर्मणि ‘gar’ येन प्रकारेण Katy’ भपेम। भरस्तेर्लोटि रूपम्‌ चयन मध्ये भवनम्‌ 'उपजानौत' अन्योन्यं विचारयतेति भ्रन्ये देव- षंयोऽवोचन्‌

“dsqafaafer हितोयचतुर््योखित्योरत्पत्तिरक्ता | प्रथम- सखथमाटस(चितेरनन्तरं ager featar चितिः , fedtaaa- माठसखनन्तर रृष्रिटष्टा aqat चितिः, एवं पञ्च चितयः मम्परत्ना इत्यथः;

“asqaqifa “तद्‌ यदै प्रथिव्या इति। षचिव्याः' Wine Gey "सन्ति क्तादर्वाचीनं' aq पदार्थजात मस्ति. ‘da’ सह ‘gary दितीयां चितिम्‌ उपागच्छन्‌। ्रन्तरिचात्‌ way ‘fea’ द्युलोकात्‌ श्रवाचौनम्‌' ‘ae’ वसुजात मस्ति, ‘da’ सह ऋषयः aqal’ चिति मपश्यत्रिल्यर्घ;

चितिश्ब्दं fadfa— “ते aeqafalai यस्मात्‌ तषु dar: प्रजापल्यादयः सर्वेऽपि ‘tage fafa’ उक्ता चितिं दृष्टवन्तः , त्मात्‌' fafadania चितिशनब्दो faa: “fafa vega” # , क्तिनि धातुतकारलोपै क्ते रप मिति मन्तव्यम्‌ | यदा “चिञ्‌ चयने" इति + we किनि रूपम्‌ <

# HTo To ३६ Ue | t Glo To Y Uo |

& ~ TATTATR UA ( He रेत्रा°)

saat खथमाढसादीनां परच्चानां चितोनां # प्रजापल्या- ट्योऽग्यादयश्च ऋषयो देवाघोक्ताः , aa ऋषौनेव सुखप्रति- qua दर्भमयति-- “प्रजापतिः प्रथमां चिति मपश्यदिति। "प्रजापतिरेव awa मिति एषकारोऽन्यनिहच्यथः | “तस्या; ' प्रथमाया्चितेः ‘aia ऋषिरेवार्षेयम. , खाधिको टक्‌ NAT: |

fadtar मृषिविदुषः फल are— यो Baza fafa ‘ge’ afeq: ‘faaa’ (आर्षयवल्यः' ऋषिसम्बहाः, बन्धु मत्यः" विधायकब्राह्मणानुदिताः। वेदनमाचेण WITS ब्राह्मण fafearfaaatsatear: भवन्ति" इत्यथे; १०॥ (२. २.

© ~ ON दूति Marauraafacfad माधवीये बेदाधेप्रकाशे माष्यन्दिनिशतपथनत्राद्मणभाष्ये TSR प्रथमेऽध्याये ठतोयं ब्राह्मणम्‌

वेदार्थस्य प्रकाशेन तमो WE निवारयन्‌ | gquaiagqa gare विद्यातौयमरेश्लरः

ब्रह्माण्ड गोसहसखं कानकदहयतुलापूरपौ AIT , सप्तासीन्‌ पञ्चसौरींस्िदशतसलताधेनुसौवणभूमीः | रत्नोखां दकमवाजिदहिपसहितरघी सायणिः सिद्गण्यों , व्यश्चाणौ दिश्ठचक्रं प्रथितविधिमष्टाभूतयुक्तं घटञ्च

~= =-= ~= ~

= + # ते० Boy. €. १० ALAA |

( भ्रण 2aTo ) पका ण्डम्‌ १९

धान्धाद्वि धन्यजका तिलभव मतुलः BUS वर्णमुखः ,

कापांसोयं क्षपावान्‌ Fad WAST राजतं राजपुज्यः WN MATA लवणज ATT: WAL BHAT: , रब्नाव्यो रत्नरूपं गिरि aga सुदा wraarfapaad: # y

इति ओ्रोमद्राजाधिराजपरभेश्वरवै दिकमार्प्रवत्तंक- खौ हरिहरमहाराजसास्बाज्यधुरन्धरे सायणाचायंण विरचिते माधवीये वैदार्थप्रका माध्यन्दिनिश्चतपथत्राह्मणभाष्ये षष्ठकाण्डे दहितोयाध्यायः समाप्तः २॥

परपिरकि पि षि A LAL TIO a Rares

#* Taqwa पञ्चमकारीयदितोयाध्यायान्ते ATA | १७

१३० शतपथत्राद्मणम्‌ ( RH रेव्रा° ) ( अध ढतौयाध्याये प्रथमं ब्राह्मणम्‌ , )

गि @ Gre

uaz देवा अन्रुवन्‌। चैतयध्व मिति चिति मिच्छतेति वाव तद्रुवंस्तेषां चेतयमानाना सवितेतानि सावित्राण्यपश्ययात्‌ सविताप्र्यत्‌ त्‌- aia सावित्राणि एता मष्टाण्होता माहृति AAMAS aa मष्टधाविहिता मषाटा Aqsa पुरेव SEIS सतौम्‌ * १५

ते यदूब्रुवन्‌ | चेतयध्व मिति चिति मिच्छ- तेति ala तदनरुवन्यच्चेतयमाना अपष्यंसतस्मा- चितिराहति्वे यन्नो यदिषटरापश्यत्‌ तस्मादिः BATH

तां वा ऽएताम्‌ एका सतो मष्टाणहौता मष्टाभिर्यजुरभिं्जहोति तस्मादिय मेका सल्यष्टधा विहिता ‡॥ ३॥

चन

a nr eS ~ Oe cE

# ‘aatq’—sfa ग, घ। t र्तामः-दतिग, a | + ‘fatgar -द्रतिग, घ।

( amo vate ) USAT १९१

ता मूका Axa जुहोति। Faw तदू gig रूपैरद्रह्वाति तस्मादिय agi रूपैः * ताछ सन्ततां जुहोति। एतद देवा अवि- मयुर्यह इह Tafa नाष्ट्रा नान्ववैयु रिति SUAS सन्ततहोम मपश्यन्‌ रक्षसां नाष्टाणा मन- न्ववायनाय तस्मात्‌ सन्ततां जुहाति WY

यदेषेता माहुतिं जुहोति॥ सवितेषोऽग्निसल मेतयाहु्या पुरस्तात्‌ प्रीणाति fagr प्रोला- धेन सम्भरति तद्यदेतया सवितारं प्रयाति तस्मात. सावित्राणि तस्मादा svat मातं

जुहाति यदेवेता मातं जुहोति सवितेषोऽमिस्त

मेतयादहुत्या पुरसताद्रेती yas सिञ्चति ated योनौ रेतः सिच्यते ताग. जायते तदादेतया सवितारं रेतो भृन५ सिञ्चति तस्मात्‌ साबि- ताश तस्मादा svat माहृतिं जुहाति सवश्वा सुक्‌ प्रयुज्येते। aM खुक्‌

~ ~ ------------ `~ ~~ --~-----~ a

-----~---- -~ न~~ ----- ->

2 3 # सत्प" षति ग,

११९ शतपथब्राह्मणम्‌ ( शप्र Zale | प्राणः सुवो Brat चवै प्राणेन चेतद्ये देवाः कर्मान्वेचछसस्मात्‌ सुवच चुक्‌ च॥८॥

यदेव सुवच सुक्‌ च। योवै प्रजा- पतिरासौदेष सुवः प्राणो a सुवः प्राणः प्रजापतिरथ यासा व्वागासौदेष। सा सुग्योषा वे व्वाग्योषा सुग यास्ता भाप भायन्वाचो लोकाटटेतास्ता या मेता area जुहोति i

ता सन्ततां जुहोति। सन्तताहिता राप थायन्नय यः प्रजापतिल्य्या चिदया सहापः प्राविशदेष येरतदानुर्भिजंहोति १०

तद्यानि जौणि प्रथमानि। इमे तै लोका भथ यच्चतुधं यजुस्तथी सा faa जगतौ a मवति जगती सर्व्वाणि छन्दासि सर्व्वापि छृन्दाएसि चरवौ faa यानि चत्वायुत्तमानि दिशस्तानोमे बे लोका दिशश्च प्रजापतिरथेषा जयो व्विद्या *॥ ११॥

स॒जुहोति। gar: प्रथमं मन इति

—_ et * ~~ a eee Re ne -~ --~ ~~~ -----~~ ee en pe -------- --

# faar—ata a, घ।

( शश्र tate ) षष्टकार्डम्‌ १२२ प्रजापतिं युज्ञानः मन एतच कम रोय qaq मन UAW कमंगेऽयुङ्ग तस्मात्‌ प्रना- पतिर्बु्चानः॥१२॥ `

तत्वाय * सविता धिय इति। मनो सविता प्राणा धिवोऽजेज्ोतिर्निचाय्येग्नेज्धोति- दंषटेलेतत्‌ पृथिव्या ऽअध्याभरदिति पृथिव्ये दयेन- द्ध्याभरति १२॥

gaa मनसा aa fafa, मन एवेतटे- aa कर्मो BF श्चयुक्तेन मनसा किञ्चन सम्प्रति शक्रोति कन्तु aq सवितुः सव ऽइति देवेन सवित्रा प्रसुता इत्येतत्‌ ख्याय शकतेगति यथैतेन कर्म॑णा खगं लोक मियादेव मेतदाह शक्तेति शक्ता दहि खगं लोका मेति १४

यत्काय सविता देवानिति। मनो वे सविता प्राणा देवाः खतो धिया fea fata खग Valea यतो धिथेलस्मे कमयो युयुजे

TER दिनम

[मय

# (तत्ताय'- दति दृष्ट डा०-वेवरमहोदयेन ¦

१२४ शतपथ्त्राद्मणम्‌ (2% 2afo )

वहल्ज्योतिः करिष्यत seat वा ऽआदिलो वृहउज्योतिरेष ऽएषो ऽग्निरेतम्बेते संस्करिष्यन्तो भवन्ति सविता प्रसुवाति तानिति सबिद्धप्रसृता एतत्‌ कमं करबन्निल्येतत्‌ १५ tl

gaat मन उत वुञ्चते धिय दति। मन- स्येवेलत्‌ प्रागांयैतश्छे aad aca fant व्िप्र- स्येति प्रजापतिव्वे च्विप्रो देवा व्विप्रा बृहतो व्विपञ्चित इति प्रजापतिव्वं aefaafate via दध safe यडा ऽएष चौोय॒त तदेष होत्रा व्विधन्ते चिते दयेतसिन्‌ होता अधिव्विधौयन्तं व्वयुना- विदि्येष we व्वयुन मविन्दटेक इदिल्येको wa दरद Wa व्वयुन मविन्दन्‌ महौ देव्य सवितुः परिष्टुतिरिति महतौ देवस्य सवितुः परिष्टुति- रिव्येतत्‌ १६

युजे at ब्रह्म पूव्यं नमोभिरिति। प्राणो वै ब्रह्म Ia मन्नं नमस्त्तदेषेवाहुतिरन्न मेतयेव तद्ाहद्येतेनान्नेन प्राणानेत्मं कमणो युडनते faa णतु पथ्येव सूरेरिति यधोभयेषु देव- मनुष्येषु aia य॒जमानख खादेव मेतदाह

(ame tate) BATTER १२५

श्ररवन्तु व्विश्वं ऽअत gat इति प्रजापति- व्वा ऽअख्तस्तख fase देवाः gat ये धामानि दिव्यानि तख्य॒रितौमे ठे लोका दिव्या- नि धामानि aa ऽषु लोकेषु टेवास्तामेत - दाह १७॥

यख प्रयाण मन्वन्यऽ इदायुरिति | प्रजा- प्तिर्व्वा sunead कर्माकरोत्‌ तत्ततो देवा अकुबन्‌ देवा देवख महिमान मोजसेति यज्ञो वं महिमा देवा देवख यज aa मोजसेत्येतयः पराथिवानि व्विममे एतश दति यदे किञ्चाखां तत्‌ पार्थिवं तदेष सव्वं व्विमिमोते रश्मिभिद्यन- द्भ्यवतनोति रजासि 2a: सविता afea- नेतोमे लोका रजा८खसावादियो देवः सविता तानेष महिम्ना व्विमिमौते १८॥

टेव सवितः प्रसुव यन्ञं॒प्रसुव यज्ञ पति भगायेति। असौ वा ऽआदिद्यो देवः सविता यन्नो भगस्त मेतद्‌ प्रसुव यज्ञं प्रसुव aaa भगायेति दिव्यो Wa: केतपूः Ha नः एुना- ferment at ऽआदिव्ो feat गर्वा sa केतो-

१२६ शतपधत्राद्मणएम्‌ ( भ्प्रण ३व्रा° ) squta नः पुनालिल्येतदाचस्पतिव्वाचं नः खद- तिति व्वाग्बा sez कमं प्राणो व्वाचस्पतिः प्रायो इटं कम खदत्वि्येतत्‌ १६ |

si नो ठेव सवितर्यन्नं प्रणयेति। असी वा ऽअदिल्यो देवः सविता ag वा ऽएष यन्नियं कमं प्रणयति तदनात्त Memes ATA gua मिति यो दैवानवदिल्येतत्‌ afafazy सवाजितं waftag fsa fafa य॒ एतत्‌ सव्वे वन्दा दिखेतदवे्युचा सोमप समर्ह्य गाय- aa रथन्तरं Fez गायत्रवत्तनौति सामानि खा- हेति यजुषि सैषा त्रयो व्विया प्रथमं जायते यथेवादो ऽमुवाजायतेव मथ यः सोऽग्निरष्ज्यतेष योऽत aE मगनिशौयते २०॥

तान्येतान्यष्टौ साशिच्रायि अष्टाच्चरा गायत्री गाय॒तीऽग्निर्थावाननििर्यावल्यख मात्रा तावतेवेन मेतद्रेतो yas सिञ्चति तानि wafer साहाकारो नवमो नब दिशोऽभनिनव माणाः प्राणा अनिनर्यावानग्निर्यावल्यद्य मात्रा तावतेवेन Wage yas सिञ्चति तानि eq भवन्ा-

( इभ्र° एव्रा° ) ASHI ` १९७

हतिर्दशमो ema faufecsfaen दिशो दिशोऽग्निदश प्राणाः प्रागा अन्नर्यावानमिनर्याव- ae मात्रा तावत्‌ Az भवति Re Il

णतद्या ATMS हुतायाम्‌ wheqeara उदक्रामत्त देषा AAA परशुव्वां अग्निः पशु- भिरिम मन्विच्छाम खाय र्पायाविमविष्य- तीति तं पशुभिरन्वेच्छन्स खाय ्पायाचिरभवत्‌ तस्मादु Baa परुः खाय र्पायावि्भवति गौर्व्वा गवे SHAT वाश्चाय पुरुषो वा पुरुषाय * WV UL

ASMA | यदाह सव्वेरम्वेपरष्यामो यातव्रामा अनुपजोवनोया भविष्यन्ति यद्यु saa Tae मनुद्रेव्याम इति ऽएत मेकं पशं areal WT प्रपश्यन्‌ रासभं WaT daz मेकं पशुं rat पशभ्यां waaay एकः सन्धि रेताः २३॥

TATRA पुरुषात्‌ | एष वा SHAT- पुरुषो योन दैवानवति.न. fora मनुष्यात्‌

+ पुरुषाय'-ष्रनि पुरुषायः--द्ति घ।

१५

३८ शतपत्रम्‌ ( रेप्र* शब्रा ) eae पशुभिरन्वेष्छन्नो यातयामा भनुपजौव- नौया अभवन्‌ RB Il

विभिरन्विच्छति | faa fnatarateqata- वद्य माता ताबतेवेन मेतद्न्विच्छति ते पञ्च- सम्पदा भवन्ति पञ्चचितिकोऽभिनः पञ्च न्तव daar संब्वत्मरोऽनिनिवावानम्नियावलयद्य मात्रा तावत्तद्‌ मवति २५

ते मौञ्जौभिरमिधानौभिरभिहिता भवन्ति अमिनिदभ् उद्क्रामत् Ae प्राविशत्‌ तस्मात्‌ सुषिरस्तस इेवान्तरनो* TATA दव सेषा यानि- wada मुञ्जो ऽभ्निरिमे oat वं योनिगं- ig हिनस्यष्िसाये aaa जायमानो जायते योनेजायमानो जायाता ssl २६

त्रिवृतो भवन्ति चिवुद्ाग्निरष्वाभिधानोक्लता भवन्ति सन्तो वा ऽअश्वाभिषानी मुखं परिशेते aan योनिगभं परिशेते योनिरूप मेतत्‌ क्रियते २७ \ |

Ome ~ ~

ज्ज न= -~ ~~ = -- -न = =. =-= == ----=~ --~ ~ -

^ (सुखिर०'--षति दष्ट डा०-वेषरमद्धोदयेन |

a --- ~ ~

( ame cate ) षष्ठकार्डम्‌ १३९

ते प्राज्चसिष्टन्ि अश्वः HAAS] रासभो- sata TAS we squeal यदं तदश data मासीदेष ASTANA यत्तद्रसदिवेष रासभोऽय यः कपाले रसो faa अआसौदेष * सोऽजो- ऽध यत्तत्कपाल AAI AT ख्या मेतदाइरि- प्यन्तो भवन्लेतेभ्यो वा ऽएष द्पेभ्योऽगरेऽरज्यत तभ्य एवेन मेतच्ञनयति २८

ते दक्तिगतस्तिष्ठ नि | एतद eat अविभयु- यदै नो यन्न efaual taofa ater a इन्यु- रिति a sot aa मपश्यन्नम मेवादिल्य मसी वां अदिव्य एषो ऽप्वस्त ऽएतेन aay दक्तिणतो TATA ATA AISA ASAT यन्न मतन्वत तथेवेतदयजमान एतेन aay दक्षिणतो रचा- एसि नष्ट अप्रहल्याभव्े Say ऽएतं यन तनुते २८

दक्तिणत आहवनीयो भवति उत्तरत एषा- भिरुपशेते दषा वा ऽआहवनोयो योषाभिदच्चिणतो

--- - -- श्- -=-* ~~ ---- -~=~ = ~ -~-*--~ ~ ee et ---~

a, —— = ~~ ~~ ~--~

+ 'ामोदेष दति ष्व ZU ०-वैवरण |

१४१ शतपधत्राह्मणम्‌ ( रप्र शत्रार )

वे दषा योषा सुपश्ेते ऽरतिमानेऽरलिमाच्राडि वृषा योषा सुप्ेते ey ३०॥

सा व्वेणवो स्यात्‌ | Waza उदक्रामल् au प्राविशत्‌ तस्मात्‌ सुषिरः स॒ एतानि व्वमाण्यमितोऽकुरत पन्वाणखननुप्रज्ञानाय यत्र-यत्र निर्ददाह + तानि कल्प्माषारयभवन्‌ ३१

सा कल्माष BIT) सा wat य॒दि करमाषौं विन्देदप्यकल्माषौ दात्‌ सुषिरा तु सात्‌ सेवाग्नेयौ dar योनिरग्नेयदेयुरग्निरियं स्त्र वे atfaidg feaeafeoad aaa जायमानो जायते योनेर्जायमानो जायाता Safa २२॥

प्रादेशमात्र खात्‌ menage we ममि व्वाग्बद््यरतिमान्रौ त्वेव भवति argat ऽअरलि- aigat वे ald क्रियते atdafada तद्‌ भवति ३३

vee = ~ - ~ ~~ ~ "~~ aa oe ae = ~ नीम

«quia --इति ग, घ। सुपत्रोते- द्रति ©) + निददाद्ध- xfa 7, घ:

( 3G ate ) षष्ट काण्डम्‌ १४९१

VITA खात्‌ | भन्यतरतो होट व्वाचः त्त मुमयतः WIT भवल्यभयतो Bl व्वाचः णतं यदेनया za azfa मानुषं चाधो यत्‌ सद्यं चान्रतं तस्म्रादुभयतःच्णत्‌ ३९

यदेवोभयतःच्एन + अतो वा ऽअभे्व्वोँयं qe Wa मुभयत एवाख्या मेतद्‌ बोर दधाति २५ I

यदेबोभयतः च्छत्‌ एतदाऽएनं देवा अनुचि- aa लोकेष्टोऽखनंम्तयेवेन मय मेतद्‌नुविद्धभ्यो लोकीभ्यः खनति २६

यदिति खनति। तदेन मद्ाल्लोकात्‌ खनल्य्र यदर्ध्वाच्नरति तदमप्माज्ञाकादघ$ यदन्त गगण qatfa तदन्तरि्क्षिलोकात daw एवन मनत- देभ्यो लोकेभ्यः खनति ३७ ता मादत्तेदेवख ला सवितुः प्रसवेऽभ्रिनो- वाहुस्धां पएष्णो हस्ताभ्या माद्द्‌ TAIT छन्दसा-

== --~ Oo पकक

=> ~ ~~~ eS 9 ~-~------------~ -- ~~~ ----

*, "छात्‌'-द्ति ग, घ।

¦ मस्मारलोकात्‌*- sfa घ। § "तट्‌ सुश्रारललो कादथ'- दति ध)

१४२ AAI Ty (रेप्र° शब्रा ) द्विरस्वदिति afaaner एवेना मेतदेलाभिदंबता- भिरादत्त गायचंष छन्दसा अखं Way कन्दो दधाति पृथिव्याः सघम्धादनि gta मङ्गिरख- दाभरेति wnat वे पुरौषं पृथिव्या उपखाद्ग्नि ana मगिनिवद्ाभरेत्येतत्‌ चेष्टभेन छन्टसाङ्गिरसख- दिति तदेनां चेषुमेन छन्दसादन्तेऽथोऽखां se छन्दो दधाति ३८

अभिरसोति # | अभिद्यमा तदेना५† सल्येना- दत्ते नायेसोति aay वा अचिर्योषा नारौ वे सोषा कञ्चन हिनस्ति NAIA HALEY साये त्वया व्वय मग्निं शक्षेम खनितुप्‌ THe ऽएतीदं que तया व्वय मग्निए्‌ शकेम खनितु मग्िन्त्वधसख {इत्य तच्जागतेन छन्दसाङ्गिरखदिति तदेनां जागतेन HAAS अख जागतं चन्दो दाति ३९९ |

fafucted विवृद्निर्वांबानन्निर्याबत्यदध

नन eS | en a ae wen oe meee ~ -----~-~ ++ ^

अभ्ििरसोति -द्तिकं, ग, घ) 'अभिरसोति'- tag, डः) "तदेन" दति ग, घ:

{ ३ष्र tate ) TERIA १४३

मावा तावतेवेना मेतद्ादत्ते ्रिभिरादायाथेनां चतुर्यनामिमन्तयत somal ऽएनां देवाल्ििभिरादा- यााख्यां चतुयेन ala मदधुखवेवेना मय मेतत्‌- चरिभिरादायागराद्यां चतुर्धन ala दधाति ४०॥

हस्त sarata सविरेति। हस्ते द्ययाहिता भवति विभरद्भि मिति बिभ न्ति gars हि रण्यो मिति हिरण्मयो येषा या छन्दो मय्यगनेज्चंति- निंचाय्ेल्यगनज्योतिदंष्टेयेतत्‌ पुथिव्या sweat. दिति ofa दयेनद्ष्याभरव्यानुष्टमेन seats. रखरदिति तदेना मानुष्टभन छन्टसादृत्तेऽधो ऽअखा मानुश्भं न्दो दधाति तान्येतान्येष छन्दाटखेषा- भिरारम्भावैवेयं व्वे गवो क्रियत ॥४१॥

ताए 2% ferwaal बुव्वन्ति। हिरण्ययोति वा ऽ्भ्यक्रेति तथा कुर्यादाद्रा ऽएषा इन्दाप्‌- सि तेनेषा हिरण्य away द्रष्य मखतानि BIST tl ४२॥

तां चतु्भिरादन्त | चतुरच्ष वे सर्व्वां व्वाम्‌ घागिल्येका ; wat मक्र सिति चरं तदयत्तद्‌ वागिद्येक मक्षरं येवेभानुषटवुत्तमा सा साथ यदक्षर

{४४ शतप्ब्राह्मणम्‌ ( रप्र 248To ) मिति चराचर मेतानि तानि regi fa यजुएकि सर्वपरेवैतदाचानि खनति स्वया व्वाचा सम्म- रति तस्नच्चतुभिः ४३॥

यदेव चलुरभिः। चतसतो वै दिगश्चतष्टषु afgq व्वा दधाति तस्माच्नतख्षु feq व्वाग्‌ बदति छन्दोभिश् यजुभिश्चादत्त तदष्टौ चतस्रो दिशश्चतल्लोऽवान्तरद्णिः सर्व्वासु तदक्षु aa दधाति तस्मात्‌ सर्व्वासु दिक्तन्ाग्बदति॥४४।॥२॥

इति इईितोयप्रपाठके तेयं ब्राह्मणम्‌ [३. १५

सो गणेशाय नमः

यस्य निःशखसितं दा यो वेटेभ्योऽखिलं जगत्‌ निमे, महं वन्दे विद्यातौथमरहेश्ठरम्‌ १॥

भ्रध्यायहयेन चोयमानागेरुत्यत्तिप्रकारः, चयनो पयुक्तपशू- दककम, मृत्िकासिकताययत्प्तिः , पुरुषादिपञ्चपशुप्राजापत्य- वायव्येष्वन्यतमेन प्रकारणानुष्टानप्रकारः, पञ्चचित्यत्य सश्च दभिताः; इतस्तनोयादिभिरध्याे; “qa: प्रथमं मन दूत्याटौीनां चयनमन््राणां विनियोगोऽभिधास्यते। aa प्रथमं ‘Sara: प्रथम faarfefacefa: # साविव्रहोमः कायैः

कोक ^~ = eee:

क, + Se Re [कि 2 ween 7 ee ee rei 1.1 er

* To Mo ११, १--८ |

( 2% tate ) पष्ठ काण्डम्‌ १४१

तदाह कात्यायनः-- “agenda जुद्धोति सन्तत सु्नहन्‌ gaia sfa’-efa #। अष्टवारं aia सुचि होत Aree. ga सन्ततम्‌" विच्छेदेन SIRT AY गरह्न्‌ “Yard प्रथमं aa” -इत्यादिभिरष्टमिः सविटरेवतयमन्वैजदवात्‌ 4 “wer ada मष्टाभिय॑जुभिजहोति'?- दति वच्यति 4 एतषां यजु यजुषे पःठत्‌ ; अन्यग्रा पादबह्वानां यजुष्टरानुपपत्तः। भवा यजुस्संदितापठिता war: छतिन्यायेन यजुःगन्देनाक्ताः ; श्रता टमो मन्वो यज्जः तथा चापस्तम्बः-- “agree भिक fata arefa awifa’—sfa § |

a fad afaavia विधास्यन्‌ सविठमम्बन्ध मादौ दश्- afa— “एतद्वै टेवा अब्रुवजरिति। 'चेनयमानानांः चिति मिच्छतां देवानं मध्ये सविता देवः 'एतानिः वच्यमाणानि सधवित्राण कर्माणि ‘saa’ 1 यक््ात्‌ सविता एतानि दृष्टवान्‌ wa: सावित्राणीत्युन्ते। सवितुरिमिनौल्यं “लस्य aq’—sfa | am प्रत्ययः सम्बन्धमामान्ये प्रययविधानात्‌ श्रासनोऽभ्यन्तरेऽप्ि देव इति war दृटटृश्यसम्बन्धे कमणा मपि afaataaa “सास्य देवता" इत्ययं विशेषे विशेष-

प्रययो भवतीत्य; |

# Flo Blo Ho १६. २. ७।

“gam प्रथमम्‌ (१), gad मनसा (२), Tas सविता (8), युञ्जते सनः (४), युजे वाम्‌ TAY), यस्य WaT मन्वन्‌ (&,, देव सवितः (७) ca नो दव सपितर ८)" दद्य Ato Fe WW. १-८)

{ SqtaREMA (१३० Vo १३पं०) दश्यम्‌ |

Saige श्रौ Mo १६.९१. 8

| पा. Heo ४.३. Ure | J Ute Mo ४. ९. 28 | १९

१४६ शतपथब्राह्मणम्‌ ( ao शत्रा)

आज्यस्याष्टग्रहटणं विधातु aw— “a एता मष्टाण्टष्ीता fafa, “at हवेमा fafa. aa: श्र्टा्डोता माति सविता wana’, ‘azar faferra’ senate विडिताम्‌ ‘sais? नामेष्टकाम्‌ “May # १॥

“तै यदन्नुवन्निति | अषाटाया Tata मुपपादयति-- Cgefaa यन्नो यदिष्टरापश्यदिति | यत्‌ यस्मात्‌ एतां साविन्राहतिम्‌ ‘ser ‘aaa’, "तस्मादिष्टकाः भ्रषाटेति, पाडहतिसट्योष्टकेति

तत्‌ uvefa— “at वा एता मेकां सती मष्टाण्डोतः fafa यस्मादेकाहति मष्टाभिर्मन्वैरष्टग्टहोतेनाज्यदरव्येण इत- वान्‌ , तस्मात्‌ WHS वसुन एकापि अष्टा कविधौयत इति तस्षमानतं तस्योपचरित मित्याशंयः॥

तस्या श्राहपिरुद्ै' ved विधत्ते - “ar मूषो मिति। (‘squeq) उदुपसर्मस्या्थः we मित्यनेनीक्घः | “gai nzgi fafa ‘sai भूमिम्‌ ॥४॥

तस्याः सान्तत्येन इवनं विधन्त “at सन्ततां लुषोतोति “सन्सताम्‌' श्रविच्छिव्रधारा मिल्यथः। aaa: सो पपञ्षिकं adafa— “एतद देवा अविभयुरिति “जि भौ भये” # als "“सिजम्यस्तविदिभ्यध'" -इति Bar| UAT सकाशात्‌ देवा भौतवन्तः। यत्‌" यथा दह यन्न ‘arg नाश्कानि qaife कत्तेपदम्‌ , “A? Way टेकान्‌ ननान्ववेयुः"

* Yo To २६ा०) { पार Fe ३, ४, १०६

{ शण vate ) 1 ष्काण्डम्‌ १४७

सहता भवेयुः “शरण गती # लिटि रूपम्‌, शति! हेती, अस्मात्‌ कारणात्‌ "एनं" सावितं होमं" सन्ततम्‌ भनवच्छिन्नम्‌ wag: श्रववकाशान्वेषिणां राक्षसाना मसङ्गमनाय; भव- ain fe यन्नविघातकाः प्रविशन्ति ५॥

अस्या wea: सविटटेवत्यत्त मिदानौ माह- “यदेवेता माति मिति waa कमणि कुतः सवितुः प्रसङ्ग इत्यत साह “सवितेषोऽग्निरिति। “पु प्रेरणे"-दति +, warafa पटं सवितेति

(सवितारं प्रणति, तस्मात्‌ सावित्राणोति। भनेना- तैः सतिदपौ णनसाधनलतवात्‌ aaa मिति, प्रल्यसु पूवं भेवोक्षः

प्रकारान्तरेणादतिकरणं प्रण्सति-- वहेवेता arefa fafa रेतोभूतं सिञ्चतीति चयनकमणः प्रारश्मादिव्ययंः ॥७॥

भाज्यहोमल्लादत केवलसुतेण होमकरणं wefaq माह-- (सवश्वा सुक्‌ प्रयुज्येतदति। स्वोलिङ्गतात्‌ सुचौ वाक्‌- aq, पंलिङ्गतखात्‌ aa प्राणत्वम्‌ ताभ्यां वाकूप्राणाभ्याम्‌ wy पूरवे देवाः इदं (कमेः अनुष्टितवन्तः। श्रतोऽस्िन्‌ qaqa प्रयुज्येते

प्रकारान्तरेकीतयोः प्रयोगं प्रशंसितु मनुवदति-- “यदेव सुवश्च aa चेति सक्खवयोर्वाक्‌प्रजापतिरूपलं यदथं सुकम्‌ , az दभयति-- “aa यास्ता आपदति। धाः आपः यानि खदकानि प्रजापतिरुष्टानि शाचो लोकात्‌ वागुपाज्ञोकात्‌

~ ~ ome en -- ~ -च्न्---~------- ~~

* Blo Yo sy Hie | ft qe Yo रेदधाः |

~~ -~ ~ - ---~~- - < ~~~ ~` --~-- ~

~--- ~ ~ --~~ ~~~“ rt en

१४द शतपघनत्राह्मरम्‌ ( रेप्र° Rate |

aang “may भागतानि, ताः" भ्राप एषेदानौँं waar. हइुतिरित्यधः। qa प्रजापतिवीचः सकाशात्‌ भपः इष्टवान्‌ श्त्यास्र(तम्‌ , तथा प्रधमाध्याये-- “सोऽपोखज्ञत बाच एव लोकात्‌''-इति #॥

Cat सन्तता मिति। ्राहुतिसाधनान्‌ मन्त्रान्‌ प्रप॑सति-- gq यः प्रजापलिस्व्या विद्ययेति। ga प्रजापतिरपः az पुनरपि बहल सुत्प्तिः त्यौमय्या विद्यया सह ता ara: प्रविष्टवान्‌, अत set मपि श्राहुतिरूपतीक्ते मन्ता ae तयीरूपत्वात्‌ attaatd प्रजापतेवहुधोत्यत्तये विद्यया सद्ोद्कपरमे्समान मि्य्थैः। एतदपि ga AVATAR “at ऽकामयताभ्योऽ्धोऽयि प्रजायेयेति, सोऽनयी त्यया विष्यया ayia: nifanfefa fl १० tl

aaa प्रविभज्य wifa— “az यानि atfa प्रघसा मौति। ‘av aq ag aay ध्यानि प्रथमानि atte asi fa | agqaeufsaalq यजु पौ eel ; न्यया पाद- बहनां यजुष्टानुपपत्तेः, यलुरन्तमा वा मन्चान्डविन्यायेन यज्ञुः- शब्टेनोक्ताः। तन्मन्तत्रयं पृथिव्यन्तरिच्तदयुलोकाककम्‌ , चतुर्थो मन्तस्तरदी विद्यात्कः। जवीत्वं छन्दोद।रा प्रतिप्रादयति-- “sat सा मवतीति। “gaa मन उत gaa धियः "-इति § चतुर्थो मन्ती जगती चछन्दस्कः ; जगत्याः सवच्छन्दोमयत्वात्‌ # दद्व काण ovo ३ेपं Fea इष्ेव पुरस्तात्‌ Ue प्रं द्रम्‌ | ¦ “यज्जुरन्तिमा-इति पाठः)

§ वा Wo ११. ४।

—_ .~ "~ ~ ~ ~ -- ~ - ----~ -~-~~-~ -“~ -- - - -~~-- ~ ~ -- ~~~ ~~~ )

( gue tate ) ष्का ण्डम्‌ १४९

त्याच तत्सम्भवात्‌ , Aare त्रयौरूपलम्‌ | इमानि चतवारि यजुषि प्रागादिमहादिशः; Carer | (eh वे लोकाः"? -द्ूत्यादिना सप्तानां मन्ताणां प्रजापतिरूप्रतम्‌ , एक- सगा सलयौ विद्यारु परलच्च प्रदग्षित भिति मन्तव्यम्‌ ११॥

रय होम ATA प्रथसा ad विधत्ते-- “a जुषोति युख्त्नान इति # प्रथमा ऋक्‌ , अतुषटुप्‌ WA aai— “सविता सवस्य wea प्रेरकः सूर्यः श्रमम्‌" भदौ भग्निचयन- विषये "मन; न्नानसाधनभूतं चित्तं युञ्जानः" कर्मविषयं sia मु्ादयितु arma संयुक्तं कुर्वन्‌ अनन्सरं धियः, बुद्योः प्रषान्‌ वा ama’ “ag विस्तारे" 4, क्र प्रत्यये “fet षा एति इडभावपत्ते “afafearae”—sfa § aay, ay aa”—sfa | यकाप्रत्यये at र्पम्‌ ! तनित्वा विस्ताय, मनसा afe प्राणं वा पयालोच्। यत्र मनस्तत्र प्राण, fa fe व्यासि;। यदा, एवां वाक्यम्‌ ; प्रथम मनो SIMA farq ama sae “Aa तत्व शष्टाच्चतुां , aa नामाग्नित्वम्‌ | तच्छब्देन प्रक्जतलादनिः पराख्श्यते, तस्य भावस्सस्छलम्‌ , अरनिनिरूपावाकप्तये मनो WAG नियुञ्चानः Wa: सम्बन्धि ज्यति; पञ्चसु पशु; प्रविष्टः तेजः 'निचाव्य'। चायु

----- ---~~~ ---- ea nae eee ree a „____...---~----- ~ ------~~---~--~----~---~-

# “युञ्जानः प्रथमं ATA सविता धियम्‌, gaat va यद्धाभरत--दति ate सं ११.

t तना० Jo घा |

{ पाण सर ७.२, Ye |

§ पा० Be ६. ४. २४)

| पा > ७, % Bol

+o भतपथन्राह्मणम्‌ ( ae 2aTe )

पूजानिशामनयोः” #। निशासनं दशनम्‌ एथिव्याः चिताया afy उपरि विशिष्टप्ररेणं प्रति शभ्राभरत्‌'। ततः पश्भ्यः सकाशात्‌ भ्रमितेज saga) ““हग्रहोभन्डन्दसि''-दति इकारस्य भकारः)

मन्तप्रतिपादयय मन्य व्याच्टे- प्रजापति्षें gata efa t wa सविठपटेन wasaa मात्य प्रजापतिरुच्त शति fata: ) अतर “awa अ्रगिनिरूपायाप्तये saa ज्योतिः agg हृष्ट" - इत्यादिकं सवं युज्यते १२, ea

दितीयं मन्तं fawa— (युक्तेन मनसा वय faarfa %। wa गायती श्रय मर्धः-- “युक्तेन कमविषधे एकाग्रेण मनसा। अन्यत्र व्यापके मनसि कमः कत्तं शक्यते, श्रत: कर्मणि युक्ते नेयक्घम्‌ तादृशेन (मनसा' सहिताः सवितुः eae’ ‘ea? सभ्यनुज्ञाने aaa: वयम्‌" अनुष्टातारः ख्यायः हितार्थं यत्‌-प्रत्ययः § खर्गहिताय खगसाघनाय कमणे, तदथम्‌ , ““क्रिया- धो पपदस् °”-इति | चतुय ‘waar कमं करणसामथ्ये न, तदथं- दरव्यसामर््येन प्रयल्नः काणं दति वाक्यशेषः 71 नित्ये तावत्‌ , यथा शक्रयात्‌ तथा कुयदिति प्रकारवाचिना यधाशब्देन शके

# WTo Wo Zao |

Ule ट. २, BR Ho १वा० |

t ate Bite Me १६. २.

§ पा० Ho ye Yl

| पा० Jo २. ३. १६ |

“युक्तेन मनसा वयं दैवस्य सवितुः a2 | Baty ग्रु्या"-द्ति ale Fo १९१. २।

(2% Late ) षष्ठ काण्डम्‌ i १५१

वथासन्पवोक्तिः ; काम्ये, यदा शक्रुयात्‌ तदा क्ुयादिति gata: सम्पूणंता चोक्ता

मन्तप्रतिपाद्य मनूद्य व्याचे-- “मन एवैतदिति मनसो युक्तत्वं व्यतिरेकमुखेन प्रतिपादयति-- “न द्ययुकेनेति १४॥

ठतीयं aad विधत्ते- “युक्ताय सविता देवानिति # ate शान्‌ ‘gaa पूववत्‌ al यक्‌, मनसा gar fea इति विशेषः यदा, देवान्‌ प्राणान्‌ ‘qa’ saa मेकं वाक्य मिति ्रद्भिंतम्‌ qaqa’ इति faz nga: हदत्‌" मदत्‌ च्योतिः' अत्याककं सूर्यातकच्च करिष्यतः" संस्करिष्यतः, भावत्वेन भाव- aa: (तान्‌ देवान्‌ 'सविताः श्रसुवाति' भ्रभ्यतुजानातु †। B44: पश्चमे लकारे “लेटोऽडाटौ? SHS AA: कु AA एव करवन्‌ षति पञ्चमो उदाहतः §॥ १५॥

चतुर्थौ विधत्त -- “qaa मन इति |। xa जगतो ¶। विप्राः मेधाविनो देवा;। हतो विपञ्चितः' “विप्‌”-दइति वाङ्नाम ## | सकलशाखागता मन्ता एकत कर्मणि सञ्चिताः “विप्रस्यः मेधा विनः प्रजापतेः अन्छाककस्य विस्रस्तं पुनः सन्धानाघं

——-- oe nl

* का० Blo Me १६. १. ७। ‘qua सविता देवान्‌ waat धिया दिवम्‌ ¦ टृष्व्नितिः, करिष्यत; समिता प्रसुवाति तानू्‌"-ष्ति Alo Ho ११. 3 | tule Ho ३, ४. ६४) § १३४ gue मुले द्रश्यम्‌ | | का, चौ. च्‌. १६. २.५। ‘gaa मन उत gaa धियो fam विप्रस्य ग्रहतो faufqa: fi War दधे वथुनाषिशेक cet rer सवितुः परिष्टतिः-- दति ato Wo ११. 8। ee TAH १, ६९. Br I

१५२ शत प्त्राह्णम्‌ (रैर हेत्रा° |

"मनो ant कर्माधं मेकाग्रंकुवन्ति। उत" भरपि "धियः get: प्राणान्‌ वा gaa’) वयुनाविद्‌ (वयुना! -इति प्रन्ना- साम # , दृह MAD HUD MAAN जानात्‌ TH.’ इत्‌ एव aaa: भग्निः, "होताः" सप्तहातकाणां प्रखितयाण्याः 'विदधै' चकार। तदिदं ‘afaq: Fae’ ‘ney मषतौ परिषि: | यत्‌ प्रजापतिः समिधानाय देवाः कमणो मनः प्राणां qe, भतोऽनिष्टोतं विदधे sia

मन्तं व्याचष्ट -- “agd मन इत्यादि wea: | “यहा एष चौयत दूति यश्चीयतै एष द्योततकर्माणि करोतोत्यघं zefaq माह --- “faa wafafafa ‘ua रनौ मैत्रावरुणादिक्रिथाणणं विधानात्‌ ada. ava faa चरितम्‌ १६॥

पश्चमी ae विधत्ते--“यन्ने ai aw ga मिति तिष्टुष्‌ नवाम्‌" दूति पत्लौयजमानावुचेते युवाभ्या मघाय , नमोभिः अत्रैः सहितं, ‘ga’ पुरातनं ‘aw ब्रह्मणि: 'युज्ञ' युक्त वान्‌ सवि्ेति। भतान्नवाचिना नम;-परेनाहूतिरभिधोयते , तयादत्या पत्लीयजमानयोः बुद्धीः प्राणान्‌ Was कर्मणे युकः eau) यदा, थु्ने-इत्युसमेफे रूपम्‌ , waa मिति, किमर्थम्‌ तदाह-- ‘ai’ कमविदुषो यजमानस्य “Ma afd: ‘aq विविधं गच्छतु, उभयत्र देवमनुष्येषु प्रता भवतल्िति ‘aaa’ पथि-शब्टात्‌ “शधमपष्यर्थन्धायात्‌ °? -दइति

# निच ३, १९. १० t कार ate To १६. १. tute सूज ४. &. aR |

( uo tate ) UTAH १११ :

यत्‌ पथो यत्रमार्गात्‌ भनपेला भाहतिः यथा उभयत प्रसारिण्णी भवति, एव श्लोक Waa) `भरमृतस्य' मरणधम- रहितस्य प्रजापतैः "पुत्राः" ‘fay’ देवाः शृणन्तु, यजमान- aia मित्यनुषह्कः। “a देवाः दिव्यानि धामानि सवलोक- खानि ‘aa: भधिष्ठिलवन्तः, ते खृखन्तिति #

मन्तप्रलिपाद्य मनुय व्याचटे-- “युजे वां न्दम पूयं नमो- भिरित्यादि। निगदसिद् मेतत्‌ १७॥

ast खच माद - “यस्य प्रयाण fafa + यं जगतो 4 प्रय मधः -- wae देवाः यस्य देवस्य' दोतनशोलस्य प्रजापतेः carl’ प्रथमगसनं कमीनुष्ठान मनुलच्य भोजसा' वोर्येण “ate मानं' चयनात्मकं यन्न' AT! श्रन्वगच्छन प्रजापत्यनुष्टानानन्तर aa देवा wafeaam: ‘ay (सविताः पाथिंवानि' एथिव्या मवस्ितं वस्तुजातं “विममे “माङ माने” खरोयंस्तेजाभिः सर्व॑ वसतु व्यनक्ति। एतशः" सवत्र aula: | यद्वा, एतशः. yaaa |, मलर्थयलोपः श्रश्ववान्‌ | सविता' भ्रादिव्यो टेवः' <aifa’ एृथिच्यन्तरि्य्य लोकान्‌ (महिलना' aafear धवि ममे" विमिमीते i

~ SoS eS ee ~ रमन)

+ ga वाम्‌ ब्रह्ष ya नमोभिषिश्लोकर्तु प्रेव aT, | श्टण्वन्ु fey seq पुचा खाये घामानि vey —efa ate संर ११.५।

t का" श्रौ सु १६. २. |

यस्य प्रयाण मनन्य cage देवस्य महिमान मोनसा। यः प्रापविवानि वि ममेम ual रजांसि देवः सविता महिना दति वा W> ११. ६।

§ Fo Ble Alo | | fame १, १४. Xe |

२०

१५४ TATTAT HAH (शप्रण शत्रा )

^प्रज्ञापतिर्वा Tat कर्मेत्यादि , मन्धव्याख्यानम्‌ १८

ana मन्तं विधत्त -- “देव सवितः nga यन्न मिति #। वाजपेये व्याख्यातोऽयं मन्तः 4 १८

wed agfiwa— “sa नो देव सवितयन्न मिति $1 प्रणयेनिपदस्याथ माइ -- ‘afer कर्मः प्रणयति' प्रकषण नयति तशेवाह-- ‘ay’ सवित्रा ald कर्म “TATA भतु- पतम्‌ , ‘ater Bau ‘sed’ समापिम्‌ aya 1 Saver fafa पदं व्याचष्ट -- “at देवानवदिति देवानवति तपयतौति Sarat: “श्ववितस्तुतन्तिभ्य दैः” -षति $ ईप्र्ययः। भस्य यजुषः श्रयौविद्याल सुपपादयितु माह- ऋचेति। भस्मन्‌ यसुषि तावत्‌ (ऋषा स्तोम समर्य “गायत्रेण रथन्तर aes गायत atta सखाहा"'- दति पठाते |। तव भटचेति पटेन क्रग्वेदोऽमिधौयते , स्तोमा गायत्ररथन्तरहहदौदिभिः सामान्य न्ते, खाटेतिपदैन यलुवदः। भरत एवैष मन्तो वेदतया amata ‘ait विद्या'। भत त्याः कः प्रसन्न इत्यत भाह-- "यवाद ऽमुत्रेति शश्वद स्थितिक्रियाविगरेषणम्‌ , 'पसुत- दूति विप्रकष्टवचनः। यथा परागध्यायादौ BABE: FIT way विशा saa, एष मेतद्‌ यजुरपि-- “a खान्स्तेषानो ABA

कष ee ------ -

# का Ale BH १६. २.७

५का० Ye शत्रा १४क० परभाः १३९९ १० दृश्यम्‌ |

tate आरौ" म० ९. ६. २.७। §उ० इपाग us Ae

| श्रमं नो दैव सवितयेन्ञ' प्रणय देवाय सखिविद सत्रालितं धनलित९ खनिंतम्‌ ) ऋष्वा स्तोम TART गायब रथन्तरं SET गायचवसनि खाद्ा - fa ae We ११, | विहदितस्याख्यवं मन्तस्यान्तिमो भाग Ty ATT,

——— ee en --------

( awe tate ) षष्ठकाण्डम्‌ ११५५

qua Head वयौ मेव विद्याम्‌”-दइति # ge योऽग्निः ष्टः, श्रय यो गरसेऽन्तरासीत्‌ , सोऽग्निरदज्यतेति सः" खटा ऽगनिशैव, ददानो चौीयमानोऽग्निरित्यधंः॥ २०

उत्ानष्टौ समन्तान्‌ सम्भूय प्रपंसितु मनुवदति-- “ata- नाग्य्टो साधिक्रायौति। गायता अष्टौ भक्तरापि, भमेरपि ्रटनामत्वात्‌ भग्नेगायत्रतलं प्रागुक्तम्‌ ^ अतोऽनेर्यावन्तो ऽव- यवाः, तैः तावन्त भेवाग्निम्‌ एतया भाङल्या सिक्घवान्‌ भवतीत्यथः | |

savanna यः aera: पठितः ४, तेन नवमेन सह स्यां दिकूप्राणात्ना ्रपरसति-- “तानि नव भवन्ति, साहा- कारो नवम इति,

सखाहा-शष्टप्रयोगानन्तर मम्नावाच्थाहुतिदयते , तया सद पूर्वस्यां विरायूप्राणाककाग््यात्मना स्तौति-- “तानि दश भवन्ति श्राहतिर्दशमीति। ष्टो मन्ताः, खाहाकारो नवमः; खाह्ाकारान्ते gaara राहत (दशमी दशसहयापूरः णीति।॥२१॥

wa पूरवे यत्र पुरुमादोनां aqui पशनां कायप्रासनम्‌ , AGG प्रदेशात्‌ उखाषाटठे्टकाकरगायं सत्‌ WATT ; aqut BE कायप्रासनम्‌ , ततो मदिष्टकायोपञ्च-दइति श्राजातन्‌ |

<5 eee ee ----~-+--4+- ~--- ee ~ (~क a i ~~~ +------------~----~-- ~ _... --- -------- ---*~ -~

+ रतस्सिप्रैव भागस्य Te were TAA |

+ "वद्धेवाष्टावमिरूपाणि अष्टाक्षरा गायवी ABATE MAST निरिति" इति ४३ de Bt

१५४ go ctorat प्रकाश्रितो मन्त्रो FET |

$ ale sito स" १६. १, VE, २०। goto eras faa: |

१५६ शतपधब्रद्यणम्‌ ( रप्र शत्रा, )

aa नेतब्याम्‌ पशून. विधातु माख्यायिका are— “एतस्या माष्तयां gaat fafa: ga भअगिद्‌ वसकाशादुत्क्रान्तः, ते देवाः परस्परम्‌ ‘agaq’, ‘og: भ्रग्निः' प्रतः ‘gia ‘<a’ aged मम्निम्‌ श्रन्विच्छम' भन्वव्यामः। सः" aft: uy: ‘aa’ खजातीयप्रशुरूपाय , तं eet श्रविः naar भविष्यलौति विचायं, पश्भिरन्विष्टवन्तः। anata: प्रत्य- श्षोऽभवत्‌ | तस्मात्‌ लोके पशुः सजालोयरूपं दृष्टा प्रलयन्तौ | waited नोकप्रसिद्यापपादयति-- “ata गवे, Wal alsara, पुरुषो ar पुसषायेति॥ २२॥

‘“agaa यद्यह सर्वेरन्वेषिष्याम दति। यदिः ‘aa’ पुरषादिपञ्चपशएभिः aged af ade मिन्छामः, तदहि मै पशवः यातयामा aaa: | wa: श्रनुप्रजोवनोधाः' भवन्ति ; ‘af’ ‘aad? पशुभिः, तहिं “ग्रसवंम्‌' sam af मैव “अनुबेव्यामः' लाभायस्य fateaa #। इति" देवाः विचार्य ‘ena’ प्रतिनिध्यवं कमप्रवचनौयः, प्रतिः प्रति- निधि प्रतिदाने च” pi (तस्मात्‌'-दति, ‘agara’—sfa पद्मौ गवाविपश्ुदयप्रतिनिधिल्लेन एकं रासभं ‘nea’, ga: ‘as: दयोः प्रतिनिधिः, "तस्मात्‌" रासभः wera ‘ga भ्रपि ‘fata’ विनच्चषणपश्दयजनकः रासभादश्वत- रस्य गदभस्य चोत््र्तिदश्यते sa: भ्राजो, गवाविप्रतिनिधि- त्वेन रासभ इति तयः पशव इत्युक्तम्‌ भवति २२॥

ककय ---- - ------ -- = ~" ey ide i 9 "agua md „_ eee oe

+ “faze लाभ" - एति qe Zo BYR UTE | fT पा Wea. 8 eR |

( 200 शब्रा° ) षष्ट काणम्‌ १५७

euta wager मोत्ततेऽग्निम्परो्य मिति वच्यति a; पतानहापुरषस्य कः प्रसङ्ग sfa तं दशयति-- “नदा पुरषं परषादिति। x x x पुरषपथोः प्रतिनिधि ममडापुरुष मप- श्यत्‌। श्रनहदहापुरषस्य लक्षण ary— “एष वा भ्रनद्ा- gant at टेवानवति, पितन्‌ , मनुष्यानिति भवति, प्रौ णयति , देवपिढमनुष्याणा मनथकं इत्यथः | भरतः पुरुषपभोः प्रतिनिधिरनदहापुस्षः, गवाविप्रतिमिधिलेन रासभः, gataar- mail! एवं सर्वेः पश्भिः' qed ममि मज्िष्टवन्त इति सवंरन्वेषपि श्रसर्वानिलाभदोषौ नास्तोव्याह-- “at यातयामा दति सवैरन्वेषणे यातयामत्वादिदोषो नास्तीत्यर्थः २४॥

उत्चरतानष्ठापुसुषष्य amaaay विनियोगस्य वच्यमाण- लात्‌ तदितरैर्वगदभाजैस्रभिरमेरन्वेषणं दशयति-- “विभि- दज्धिच्छलोति। aguafaaagi प्रणंसति-- “विह्ठदग्निरिति। रनेस्ित्रच्च' प्रागुक्तम्‌-- “अष्टो (रद्रादौनि) भग्निरूपाणि, कुमारो नवम इति; सेवागने स्वित्ता”-इति fi wa पश तित्वसङ्घपाया विद्यमानललात्‌ तावन्तं तावत्मरिमाष मनििम्‌, ताव्सह्ूपाकैरष्ावयवैरेवाज्विष्टवान्‌ भवतोति उक्तम्‌ भअत्रानहा- पुरुषाश्वरासभाजा एव चतारः पशवः, कथं तैरन्वेषणे सर्वे रन्वेषगं aa मियाशड्य, तेषां चतुणा मेव पञ्चसम्प्रसि माह- ते wearer भवन्तौति। रासभः खलु गवाविप्रतिनिभिरिति तौ गवावी द्धौ, पुरुषरादयस्तय इति पद्चसम्मद्या पच्च भवन्तौ-

ne A ~न AR AR = ee ~ = [के

# उपरिद्टात्‌ (६. ३. ३, 8.) FTAA | tale alo खच तत १६. २.१२, * पुरस्तात 88 Zo Poo द्रष्टम्‌ |

१४५८ शतपथत्रा ह्मम्‌ ( रेप्र रेत्रार)

ag: ता भेव पञ्चसङ्कया avant स्तोति- “पद्चचितिको- ऽलिरिति॥२५॥

तेषां त्रयाणां पशूनां मोच्ोबन्धनं faud— ते मोश्लौ- भिरभिधानीभिरिति। सुश्नानाम भृषिरसणविशेषः, तेन निमिताभिरभिधानोभौरशनाभिरमिदहिता बहा wafer. भमि र्यो दधातिबन्धने adits भभिधोयन्ते वध्यन्ते भभि- धान्यो WAT | करणे लट्‌ प्रत्ययः # | HAT रशनार्करण माख्या यिकामुखेनाह-- "श्रग्निदवेभ्य दति तस्मात्‌ भन्त- रम्निप्रवेश्ात्‌ सः ga: सुषिरःः भन्तश्हिद्रवान्‌। ae

,

णान्तर माहइ- (तस््मादेवेति ‘so’, "एवः इति पदश्यम्‌ ‘aay भनिप्रवे्रादेव कारणात्‌ सर Fe "अन्तरतः" ad धमरशः धुमेन yet tad इव eats भत एव ‘qaqa. um: योनिः, भग्निरिमे पशवः" पशवख्ाशिरिति प्रागुक्तम्‌ तस्मात्‌ Ue गभभूतस्यागेरद्िंसाये भन्त- रगिरूपमुश्ञवेटनं युक्षम्‌ यथा लोके योनिगभं a हिनस्ति", योनेः खलु सवः जायमानः" जनः जायतः, एव ममिख ‘aia, (जायते इतिः पशनो सुष्र्नाभिघानम्‌ जायातेः -ष्ति, “wat areata” ¢ , पश्चमे लकारे, “लेटोऽडाटौ -ष्ति & तिपुप्रत्ययस्याडागमः , “व तोऽन्यत-¶ति § प्रत्ययसय -

कार्य ठेकाराटेशश्च।॥२६।

ere . -~ ४, = =-= ~~ ---- - ~~ ~ = ~ ~~ ~= re = eee:

x पार Teo ३. ३, ११७ | t feo आः sy ale |

+ प्रा Ho ३. ४. 28 | $ पा Fo a 8, ६६।

( awe tate ) USAT १५९

wiatfara विधन्ते-- ““त्रि्ठतो भवन्तीति तिगुणिता caer) “्राभिधानौक्तता इति मश्वामिधानौवत्‌ हताः यथाश्ठामिधानी कविका मुखं सवतो वेष्टयति, एवे मेता स्तिस्रः कार्या SUT.) भत्र कात्यायनः-- “agate दज्षि- ta तिह्मञ्रपचचाङ्गोवदहास्तिष्टन्ति प्राश्चोखगदंभानाः पूर्वापर रासभो मध्येऽ्पूर्वाः""-द्ति भ्रद्याधः-- दिणाशष्टादट्‌ “एनवन्धतरस्या Ast पश्म्याः”- षति एनप्‌ प्रत्ययः | एनपा fedtar’—sfa ¢ (दक्िणेनः शब्दप्रयोग भाहइवमोयसख दितौया विभक्तिः राहवनोयस्य दिगप्ररेधे तिहश्ञ्नरश्नाबह्नाः भातगद्भाजाः पशवः भ्रष्वपूर्वाः aN पूरापराः सन्तः प्राञ्चः mia: तिष्ठन्तीति gen

तदिदं विधत्ते “@ प्राञ्चस्तिष्ठन्तोव्यादिना। भ्रादौनां यदानुपूत्यम्‌ , “WA: प्रथसः", मध्ये "रासभः", भन्ते “पलः ¶्ति। gata खटटिक्रमं प्रमाणयति - “यहे तदु संचरति मासीदित्यादिना। cafe तव प्रधमाध्याये समालातम्‌- “or यदु dafia मासीत्‌, सोऽश्युरभवत्‌ ; Wye Fa मश्व इत्याचक्षते परोक्षम्‌, परोचचकामा डि देवाः। wa यद- रसदिव, रासभोऽभवत्‌ Waa: कपाले रसो निष भासौत्‌, 'सोऽजोऽभवत्‌ भय यत्‌ कपाल मासोत्‌, सा पृथिव्यभवत्‌" -ष्ति{। तत्र यत्‌ कपाल मासौत्‌, सा एथिवौ खच्छष्टे-

[य

ee ~ ~~ ee = a ee, OS ad fea eke = च>, se eee ern i --.-~ ee ~> ~~ > -----~

# का ste Ge १६. २. ४।

पार Ge ५. ३. ३५।

+ पा खर २.३. ३९ |

§ पुरस्तादिरेव (ए०५ vex) दर्शम्‌)

१९१ श्रसप्रधत्राह्मणम्‌ (रप्र देन्रा° )

ara “दतत्‌ इदानीम्‌ ‘ary सस्तिकाम्‌ श्राररिष्यन्तो भवन्तिः दूति श्रघ्र्यवो सृसिकाहरणेन fa करष्यन्तौति, ततराह-- Comat वा एष ea इति “May भष्वगदंभाजेभ्यः भ्र पुरा "एषः अग्निः Hema’, “एतत्‌ इदानौ मपि "तेभ्यः परा 'एनम्‌' अग्निं जनयति मृक्तिकाहरणेन तम्‌ श्रग्रे षट मेवा लनितवन्तो भवन्तीत्युलिज इत्यथः Warf: पूर्वं मनि- afeta मामनायते-- “ua यो ग्भोऽन्तरासोत्‌ , सं) ऽग्निरख- व्यत, यदस्य सर्वस्याग्र news, awrefay a सन्नि fraraaa परोत्तम्‌"'-ष्ति eu २८

तेषां पशूना माहवनौयस्य दच्निणलोऽवखानं fawa “A द्चिणतस्तिष्टन्तीति। दच्िणदेभेऽवख्धानं wiley माइ Cqa® Zar भ्रविभयुरिति। "एतद्‌" सपम्या FAT, एतः faaantit ‘2a भीतवन्तः यत्‌" यस्मात्‌ ननः. sata टक्तिणतः' nen ‘are’ नाशकानि ‘Tails “A EAS वाधरेरन्‌ द्रतिः। भ्रथवा ‘aq’ यथा इन्धरिसि' हममाभावं Sar: चिन्तितवन्त द्व्यर्थः ते एते" देवाः यन्न: ARIF “रमु मादिवयम्‌ भपश्यत्‌' | भतादित्यस्य कः WTR इत्यत भह Cay वा आदित्य एषोऽष्व इति योऽय मश्बोऽवर वरह ऋक्नरशनावद्ः, सहि whem) तथाच तै्तिरौयकम्‌-- Cog मादित्य मश्वं श्वेतं भूतं दचिणा मनयन्‌"-दति। तत सेन वचरपादित्यासना waa सर्वाणि यश्विघातौनि रक्षांसि

श्रपषत्य भयरदहिते नाशकरह्िते स्थाने "एतम्‌ WATS यत्र

-_-~-- - eens nee ~ —_— -- - = eS riot

# ureateea (० पर is) द्रश्यम्‌ | t पाण Mo ७, १, ३६ RVAF |

( ३अ्‌० शव्रार ) षष्ठ काण्डम्‌ १६१

waa: पूर्वदेवाः | aaa ‘Tae’ द्रदानीं यजमानः 'दरसिंणतः स्थितेन aaa यज्नं" निबंध मनुतिष्ठतीति ca काल्यायनः-- ‘sata श्रारवनोयस्यारल्निमात उभयतस्तीच्णा वेणवी सुषि- राजिः कत्प्ाष्यभावेऽकल्प्राषौ प्रादेशमात्रयरल्िमाती वा” दति #। पूर्वीक्ताहवनीयस्य atfaara उत्तरतः प्रादेशमात्मी अरल्िमाती वा उभयतः पाश्वयोस्तोच्णाग्रा RATA वेणुनिमिता भन्तः-सुषिरा, भरगिखननसाधनस्थानौयकल्प्ाष- लस्ितत्वासम्भ्रवे ‘saa कल्माषनक्षणरहिता सुषिरा कारयति तस्याधः २९

तदिदं wane विधन्ते- “efaua भादहवनीयौ भव- तोत्यादिना। “ता मादक्षे "इत्यतः प्राक्तनेन वाक्यसन्दर्भेण एषाः वच्यमाणा ‘af: 'उपरेतै' fast, भाहवनयाश्नोः पृस्लोलिन्रसाम्यात्‌ स्तीपुंसातमना प्रणंसति-- “दषा वा भह atta sfai ‘ani’? पुरुषः, ‘ai स्यम्‌ , '्दक्तिणतः, feat: efaunet उपेते" श्राहवनोयाभ््ोमध्यप्ररेशस्य ष्यवधानस्वङूपता माद-- “atfaara इति एतदपि स्ौपसयो यांजयनि-- “अरनिमात्रादिति। toate खासादि- ama, सम्बाघप्ररिद्ाराय भरननिमातोऽवकाशो av इत्ययः २० |

सा वेणवोति। बेणनैव कार्येति। भ्रतेति्ास are श्मग्निदेवेभ्य इति। यतो वेणुः प्रविष्टवान्‌ भरतः सुषिरःः। प्रविष्टः ‘ay भगिनि; (भननुप्रन्नानाय' यथन्येमां नानोयुः,

ना * का० श्रौ Me १६. १९. ५। रतस्सिब्रेव ATH इट HWE ( १४१० we ) हृर्यम्‌ | २६

१६२ गश्त्तपरधत्राद्राणम्‌ (रप्र 2aTo )

तथा खाच्छादनाय यानि वर्माणि पाश्वंयोरकरोत्‌, तानि "पर्वाणि सन्धयः Fat: प्रयेशक।से यत-यतरः प्रदेये अनिः (ददाह, (तानि' 'कल्द्माषाणि' छष्ण विन्दु चिद्धानि अभवन्‌" ee

Coy करप्माषीत्या दि अतः सा" भिः कल्म षौ' कषप्राष- कलितवेणमयौ कर्तव्या aa, कल्मषो वेणुरानेयः। “यदि कापीति | कलमाषासम्भ्वे अन्यरूपो वेणः कायं CAAA SM: तत्र॒ कल्माषाकल्य(षयोः सुषिरं तु सवंधा सम्पाद्य मित्याच- “afar q स्यादिति। यस्मात्‌ सुषिरो बेणुरनेर्योनि; “aor योनिरने्य॑द्‌ वेणः'?-दइ्ति वैणोरग्निरुपतवं प्रागुक्तम्‌ #, भतो. गिनिङूपर्त्तिकाखनने भग्दियोनिरूपाथिकरणम्‌ are योनेः" सकाशाटेव अनि; नायात इति, एव aa fart: ३२

सम्ब; प्रादेशप्रमाणत् मरलिप्रमाण्लश्च कल्पितम्‌ , तत्रा रल्िमाब्रत्व मभिमत fafa enfaq’ प्रादेणमात्रपच्च मनुवदति-- ^प्रादेशमात्रीति। ‘fe यस्मात्‌ set वागिद्द्रियम्‌ प्रादे प्रमाण मभिलश्छते ; प्रथमं तास्वोष्टपुटव्यापारेण प्रादेशपयेन्तं वाच सुञ्चायं ततो देशसंयोगविभागाभ्यां wena ग्ह्वाति,। saat, वाक्पदटेन famed; साहि प्रादेशमात्रौ सतौ वाक्‌ वदति यद्रा , वाकपदेन प्राणवायुलच्छते ; हि नासापुटा- fata प्रारेणययन्तं गच्छती त्यागमसिष्ठम्‌ i खाभिमतं पत्त माङ -- “aefaardt लेबेति। (तु-शब्दः पूव पत्तव्याहन्यधं; | बाह्ेकदटेगत्वाटरत्ेः समुदायभूतो बाहरेकदेगेनापि व्यवद्ियते, तव्ममाणकरणे भ्रजख्िरपि वाइक्षतवोय॑सम्धितेव भवति wat

णनो रवय

+ अत्रेव AUT ममुप्रदम्‌ ( १४० Vo ete) AVA |

( ३अ्र° ate ) षष्टकार्म्‌ १६३

अरभरेरेकतस्तीच्णल सुभयतस्तौच्णलचोक्तम्‌ | यदाहापस्तम्बः- "हमयतःच्ु AMAT A वा” -ष्ति # ३६

तत्र भग्रमूलयो रभयत्र तीच्णत्वं सिदान्यितुं gave मनु- azfa— “न्यतःच्णत्‌ स्यादिति। “दश्‌, तेजने” +, तेजनं भाम fafaaaq “अन्यतरतो होदं वाच द्रति। वाचो निगितल मन्यतरतलो वचनापेक्तया वाक्पदेन जिद्वो्यते, AMY एकत एव dary; wale वचनव्यापार इति “उभ यतः च्छ च्चेवेति। तु"शब्दः पूर्वपच्चनिद्ठच्यथः fafaa- पाश्व॑दया का्येल्यघः। ‘ae’ यस्मात्‌ ‘aaa’ वाचा fawar Sq टेवसम्बन्धि वाक्यं संस्ततम्‌, (मानुषं चः aquaafa भाषामयद्च वाक्यं "वदति"; अथवा एकयेव वाचा “सत्यम्‌, ‘aaa’ मिष्या वदति, श्रत BAIT: AA २४॥

उभयत.च्णष्व ' प्रकारान्तरेण स्तोतु मनुवदति-- “यदे घोभयःदणदिति। अस्यैः wert चतुधा ‘aa.’ afaq प्रदेशे ‘ava’ मिशितत्म्‌ , तस्मादेव प्ररेणत्‌ “wae: Key, ‘va’ उभयतसतैदएकरथेन Aa Fa निदितवान्‌ भषति २५

“यहेवोभयत sfai ‘aaq’ एत्या sea निशिता- au ‘aay aga मग्निम्‌ 'अनुविद्य' न्नाला एभ्यो लोकेभ्यः" सकाशात्‌ “्रखनन्‌' भरवदारितवन्तः। ‘aay’ aa’ यष्टा 'एतयाः wa लोकत्रयसकाशात्‌ ‘afr’ मदातक म्नि fama: २६

[त्‌

+ आपन Ble Ho ९६. १, ७. + अटा We २९ YTo |

१६४ शतपथब्राह्मणम्‌ ( प्रण शतार )

कथं यजमानैनैकया Wall लोकतयादमेः खनन मित्या mer तदुपपादयति-- “स यदिति खनतोति। इति'-शब्दी- sfutaneta , we: खननव्यापार मभिनयेन दर्भयतौीलययंः। sat! सननन्यापारे तावत्‌ प्रथम मवक्तेपण सुत्चेपणम्‌ मध्ये सञ्चारक्रिया चेति व्यापारत्रय मस्ति, तस्मादश्चेव्यांपारतयेण पयिष्यादिलोकतयादगम्ने; खनम मिति तावर्थाथेः ३७ द्मभ्ेरादामं fawa—— “at aren ofa. उत्तरत्र “fafa uza—sfa « श्रादाने त्रित्वसश्चातिगिष्टानां सन्ताणां विधा- नम्‌, असि जिभिर्मन्तैराददीतेत्यधः aa प्रथममन्तं विधत्त -- “देवस्य त्वा सवितुरिति pi मन्तस्याय मथः-- देवेन सवित्रा अनुज्ञात एवाह wear: अश्विनोः arg’, “ul इम्ता- भ्याम्‌", “feta fea: अरणिः दव; अ्रह्भिरःपटात्‌ उत्तरस्य वतुनः सञ्ज्ञाविधानात्‌ पदसञ्ज्नानिवन्धनं रत्वं भवति , श्रसिवत्‌ गायतेग छन्दसा" af’ लाम्‌ we? & It nae ara are—— ““सविढप्रसून एषेना मित्यादि faatad विधत्ते-- “पृथिव्या इति श्रनि: तम्‌ `एृथिव्याः' “सधस्थात्‌, उपस्थात्‌ सदस्यानात्‌ पुरौष्यमिति , परो षपदेन पशवो ऽभिधीयन्ते ; unfeaa_| “aa डितम्‌"-षति | यत्‌

# दूट़वानुपदम्‌ (१४२ १९ प०- ४० Ho) AVIA! कार पो Wo १६. २. SF | ; देवस्य त्वा सवितुः प्रसविऽश्िनोरवाहुभ्यां पूष्णो warn माददे गाय्वंणच्छन्दसाद्धिरसखत्‌"- दति वा We ११. ET! §‘ofyar anus yao मङ्गिरखदाभर | चै शटुमेनच्छन्दसाङ्गिरखत्‌"- इति बा सं* १९. ख। | पार oe ५. १. ५।

( ३अ० LAT ) ष्काण्डम्‌ १६९५

पर्य; afaa, “afecaq ‘oma’. "द्रग्रह्ोभः'"-इ्ति इकारस्य भकारः # किञ्च, “Seta छन्दसा भ्रग्निवदाभरेति

मन्तं व्याचरे-- “पशवो वै पुरोष fafa ac

ama विधत्ते-- “श्रखिरसौति v1 असिः" वः Safe’, हतनपाघनलादुभयो; ; ufaararfa | नारौ at "पसिः; सीतारोपस्तश्यास्तकन्तकद्धिंसोपशमनाथेः। किच्च, त्या wT ‘aay ‘ave’ प्रथिव्याम., भ्रस्मिन्‌ सष्टस्याने 'भग्निम्‌' ag 'खनितु' शकेम" Mat aT सम शक्त शक $, भागो fale रूपम

मन्तं व्याचशे-- श्ररिष्षेति। भजिर्सोत्यनेम ‘aaa’ ae खनकः ‘aa ग्टहौतवान्‌ भवति। “nada. भस्य तात्प are-— “वजो ar भरख्िरिति। यथा योषा wt a man पुरुषं हिनस्ति, एव aa: स्तीत्ेनसान कस्यापि हन्तो aa: सिद्धो भवति सधसपदस्य विवरणम -- "श्रद्‌ वे aE fafa nu act

seizia fafaqarat मन्ाणां faaastt प्रणंसितु ममुवदति-- “fafaured विहदग्निरिति। fafecrenrart wagqaa waufaaaq विधत्त -- “fafacreramat चतु्येनामिमन्तयत sf §) श्रघ'-शष्टो व्यवधानाभावं सुच

कक कक a

# Ue ८, २, हर wT १९ पा० |

+ "अभिरसि नार्य॑सि त्वया वय att uta खनितुं wee गा। जागतेनछन्दसाद्विरखत्‌ः--दति ate He १९१. १०

{ खा० Wo १४ ule |

§ ate ate Ge १६. २. ८ख द्रष्टम्‌ |

१६६ शतपधत्राद्म णम्‌ ( 2570 शब्रा° |

धति। इद aarata “aqfduew”? aa #* वाक्य वीजम। भ्रादानसमये एवाभिमन््रणात्‌ चला रोऽप्यादाने पिनि युक्ता इति vag वीज मस्ति; खननादिवत्‌ सखमषटष्यापारा- भावात्‌, अण्व द्यभिमन््रणवत्‌ एथगवख्िताया wet रमि मन््रणत्वाश्च अत एव जिभिरादाय चतुर्थे ने तत्पु वं aaa नुवादपुरस्सरं चतुर्धत्वोक्तिरभिमन्वणमन्तस्येति तात्य म. भभिः aad नाम वीर्याधान fafa प्रप्र॑ंसति-- “carat चतुधन ata मदधुरिति।॥ ge tt

मन्तं विधसे-- “दस्त आधाय सवितेति (सविता देषः "हसेः ‘ua sara ‘fecua? featautata; अधवा हिरण्यपदेन vad छन्दथो्यते , भमतमयौम. ; Wye गायवरकरैटभजागतानुष्टभच्छन्दोरूपां वा एनाम्‌" भनि “बिभरत्‌ सर्वदा अधारयन्‌ , “रमनज्योतिः' मिचाय्य' दृष्टा रयिव्या aie ततः सकाशात्‌ “MATT हृतवान्‌ | 'अनुष्टुमेन छन्दसा afmazieaatfata |

मन्तं व्याचष्ट -- “ea warfedfa: ‘fecqal’-az व्याख्याने “fect gaa छन्दोमयोलयुक्तम्‌ तदुपपा- दयति -- “avamaafa | श्ररस्माय' भ्रालम्भनाय॥ ४१॥

aa कैचिग्मन्तगतदहिरण्ययी पदबलेन uf मपि हिरण्य निर्मिता मिच्छन्तोति ama मनुवदति- “तां हैके डर

कणी

+ द्हेवानुपरदं (१४३ To १७ परं ° -४५ "क ) TAA t

“ea aaa सविता विश्रदथि हिरण्ययम्‌ | ayaa एधथिदया अध्याभरत्‌। यनुषशुमेनच्छन्दसा्गिरसखत्‌"- दति Fo Fo ११, ११ |

[11101 ०90 ०09 1 ग्गं

( amo cate ) षष्ठ का एम्‌ १६७

मयीं कुषन्तीति | अतएव काल्यायनः-- “हिरण्ययो मेके” दति # aarnt सूतितवान्‌। “्रभ्युक्तेति। “शस्त area पविता विश्रदमिं हिरणमयीम्‌"”-दति मन्ते समाप्ते इत्यथः

तद्‌ दूषयति-- “a तथा कुयादिति। wa gata मैव छन्दोमयल fastafenfa— “वदा एषा छन्दांसोति ४२

भादानाभिमन्वणविनियुक्लानां aati agi प्रणसितु me— “at चतुभिरादस् इति। चतुभिः' भ्रभिमन्तणमन्त- सहितैः पूर्वेस्िभिर्मन्तैः ‘any afaq ‘wed’ 1 श्रादानं मन्वचतुष्कप्रकार उपपादितः भत एव मोमांसायां eens. यागे दरद भेव विषयवाक्य सुदाद्वतम्‌। तदयं; श्टहीत- स्तक्वविद्धिराचार्येः--

Caafacha मित्यत्र विकन्मी at समुच्चयः |

विकल्पः पूववन्मेवं समूहे करणत्वत; ॥-इति 4

यतश्चतुभिंरादक्ष, “सवां वाक्‌" “aqua अत्तरचतुष्टय- वतौ कथं वाचश्वतुरक्षरत्वम्‌ तदाह - “afiaa मिति। WT एकाक्तरवागरुपतेन त्पचराककेन स्तुयमानान्‌ AAT विभज्य द्यति -- “aaarqequata प्रथमेन सा'-ध्ति- प्रदेन वागुत ; दितीयेन श्रमिमन्तणि विनियुक्ता चतुथं ऋक्‌ भ्रनुष्टप्‌ ‘aay’ पदम्‌ “wat fafa यदुक्तम्‌, तानि wea विनियुक्तानि “देवस्य लाः'-इत्यादौनि ‘asife’ | "तस्मात्‌" "चतुर्भिः अश्वरपादानं माम, (सवया वाचा" खनन मेवेत्यर्थः ४२ ll

# Glo श्नौ° q ९६. २. 9 | t He So Fle १९२अब०्द्‌ पा० (३० Me) 18 AAR AEAA)

१६८ शतपत्रम्‌ (रेप्र* एत्र)

मन्तगतचतुषटटसह्वयां चतुदिगात्मना स्तोति-- “ae, चतुर्भिश्चतस्नो वै दिश डति। अत्र मन्वगत-गायव-चेष्टभ-जागता- qua: छन्दोभिः सह gat चतुःसढयां महादिगबान्तर fanaa स्तोति-- “छन्दोभिश्च agfraed तदश विति #॥ ४४॥३[३. १. ]॥

दति सौसायणचायविरचविते माधवीये वेदार्थप्रकाशे मराध्यन्दिनिगतपथत्राह्मणभाष्ये षष्टे कार्ड ठतो रेऽध्याये प्रमं त्राह्मणम्‌

(sa दितौयं त्राह्मणम्‌ . )

हस्त ऽएष्राभिमवल्यथ परश्ुनभिमन्वयते | एतदा sog दैवा अन्येषिष्यन्तः पुरस्ारीयं मदधम्तये- नि ee ~~ वेष्वथ मेतदन्ेषिष्यन्‌ पुरस्तादौयं दधाति १॥

सोऽप्रव मभिमन्तयते प्रतृन्तं व्वाजिनराद्र- वेति az क्षिप्रं ana मथ यत्‌ चिप्रात्‌ ate

.------~-

षि

# गायचम्‌ चैद्ुभम्‌, जागतम्‌ , आनुष्टुभम्‌, इति waif छन्दांसि; देव्य त्वा एथियाः, यभिरसि, हस्त आघ्रा (ate सं WER, EW, १० ११.) दति चत्वारि यजंषो््येषां aga ष्विति faga i

( शश्र» रत्रा ) षष्ठकारडम्‌ tt १६९. सत्‌ age alter मनु संब्वत faite 2 after dafeat मनु daa मिल्येतदिविते लन परम matey तव नाभिः पुथिव्या मधि योनिरिदिति तदेन मेता देवताः करोयम्नि' arg मादिं aga वीयं दधाति *॥२॥

Wa UAHA | युञ्जाथां रासभं युव faw- ay चेतदाजमानं aera qos ऽद अस्मिन्‌ कमि व्वुषरभू इदल्येतदभनि भरन्त way मिद्यम्नि मरन्त मश्मत्प्रषित मिद्येतत्तद्रा- समे व्वौयं दधाति †॥३॥

अधाज्म्‌ | योगे-योगे तवस्तरं व्वाले-व्वाजे हवामह sama वे व्वाजः कम॑णि-कमयि तव्‌- स्तर AASA हवामह ऽइल्येतत्‌ सखाय Ty मृत- ऽदूतोद्धियवन्त मूतय ऽदल्येतत्तद्जे, ati ट्घाति $ et

त्रिभिरभिमन्तयते ज्रिवृदमिनि्यावानननि-

[याक ता ` a Sina ~ -- a ~“ = ee I ee ere or ar

*,+,°§ ‘enfa—afa क, ङः, i अथाजम्‌ः-दति ग, घ,

२२९

१७०. शतपचत्राद्मणम्‌ it ( रेप्र* Bate )

AN A

gta मात्रा तावतेवेष्वे तदीयं दधाति *॥५॥ अयेनान्‌ प्राच उत्‌क्रमयति। तदेन aa: पशुभिरन्विष्छति नोपस्पशत्यग्निरेष यत्‌ TTT नेनराय्‌ मग्निहि नसर्द्ति सोऽश्च॒सुतक्रमयति | प्रतूव्वन्ने्चवक्रामनन- शस्तीरिति प्रप्रा बा saufaeqtaty ण्य वक्रामन्‌ प्राप्मान fadagza गाणपत्य मयो मूरेहीति रौद्रा वै प्रशवोयाते देवता तदये गाग मयोभूर्ौद्येतत्तदेन मग्बेनान्विच्छति + ॥७॥ अथ रासभम। vanaf व्वौहि सखस्ि गव्यतिरभयानि क्रणवन्िति यथेव यलुस्तथा बन्धुः TUT सयुजा सदतौयं वं पषानया सुजा az- ल्येतत्तदेनधः रासभेनान्वि्छति †॥ अधाजम्‌ पृथिव्याः सधखादग्नि पुरोष्य मह्िरखदाभरेति पुथिव्या उपष्थादगि पशव्य मिनि- वद्‌ाभरेल्येतत्तदेन मजेनान्विच्छति sen

* (दधातिः- दति a, t,t, § ""नानिष्छति"- षति क, ¦

( amo रत्रार ) USAT ger

तरिभिरन्विच्छति। विदृदगिनर्यादानम्नियाव- खख मत्रा aaa aa मेतद्न्वि्छति fafa: एुरस्तादभिमन्तयते तत्‌ षट्‌ TEA: संव्वत्सरः संबव्वत्रो ऽनििर्थावाननिर्यावलयख मात्रा तावत्तद्‌ भवति १०॥ ४॥ |

इति दितीयप्रपाठके चतुथं ब्राह्मणम्‌ [३.२.] `

पूवं मादषनौयस्य दक्िणप्रदेे विह्म्लतरशनाबताः TIN AT येऽष्वगरहभाजास्तिष्टन्ति , तेषा भिदानीं यथाक्रम मभिमन्णं समन्धकां विधित्ुरादावभिमन्वणं वोर्यासना adafa— “wet एषाखिमवतीति uf हस्ते ण्डीतेव पशूनभिमन्वयते # ॥१॥

प्रधम मण्वाभिमन्तणं aad विधत्त -- “सोऽ सिति ¶। मन्तस्याय मर्धः,-- हे वाजिन्‌" wa! ‘after भतिथये- नोर्वीन्‌ , शतुसंवतं' सम्पूर्वात्‌ aaa: fafa “श्रनुदात्तोपदे- वनति ०? -इति न-लोपे, “saa fafao”-cfa§ तुक्‌ सामि; क्रियमाणं easy “aaa भूमिं, “AA ATA:

# “दैवस्य sats मादाय, Ta gmat मभिमन््रयति- दति का" site Mo १६. २. ट) मन्तस्लयम्‌-- वा० Be ११. £› ११

+ To ख्रौ० Ho १६. २. |

¦ पराग Beg. 8. ३७

§ ule He ५. १, OE

१७२ अनपन्राद्मणम्‌ A ( रेप्र* छत्रा० )

^“हषरत्वर ०-द्त्य॒ टि x छते “नसत्त-निषसामु-प्रतूत्त-सूल गूर्सा- नि छन्दसि'-इति > निष्टा-तस्य नल्ाभावेन निपातनम्‌ भति- चिप्रम्‌ ‘orga’ wine 1 हे श्रव ! ते" तव परमं जन्म दिवि श्रादित्यरूपेण , (अन्तरि क्तं तव (नाभिः वायुरूपेण, "पृथिव्यां तव योनिः उत्प्चिख्यानम्‌ भन्यातमकलतवेनेति , aay wla- वयाभिमानिदेवतात्वेन सुतिः क्षतेति तात्प्॑म्‌ & |

रत्र प्रतूर्तपदं व्याचष्ट -- “ae far तत्‌ प्रतूत्त मिति। ‘far gay’, ‘aa’ यत्‌ fan ala ‘gata,’ चिप्रतरम्‌ , “तत्‌ प्रतृत्तम्‌' saad faanerclagia “aagryasa- faq-”-sfa§ यणादिपरस्य लोपः, पृव॑स्येकारयय गुणः। SUUES तात्य माद-- “तदेन मेता देवता इति भ्रभि- wate कि मायातम्‌ age— “तदश्च ata दघातोति॥२॥

रासभाभिमन्रणं समन्ते विधत्त - “aa रासभ fafa | | प्रभिमन्तथत दृत्यनुषद्धः। धुवम्‌ इति ददिवचनेन अध्वयुयज- MATAR) षसः वषा Rar गरहभः , ययःवसु धनम्‌ , ai युवं युवाम्‌ भस्िन्‌' यामैः यायते गम्यते प्राप्यते देवेरिति, यान्ति सङ्गच्छन्ते यत परस्परं देवा द्तिवा, यामं कमे, तस्मिन्‌ रासभं qa’. तं fafaafe— “ननि

---~-------~---*--~ ee Me + en cr te rte

# Ulo Meo ६. ४. Re |

t Ulo Bo ur et

t मन्सयम्‌-- वा० Ho ११. १२ | $ पा सू* ६. 8. १५६।

| का site He १६, २,

(Que rate) ` BIER १९१

भरन्त मिति। द्ग्रहोर्मः? #। ष्युः VR Fe कामयमानम्‌ ; यदा, यातेः रूपम्‌ , भरस्मते पित fafa मन्तं व्याचष्ट -- “mad चैतदिति १॥

भरजाभिमन््रणं विधत्त -- “saa योगे योग दशति ti परभिमन्तयत इति ओेषः। wala: ,- सखायः" समान- war wan! (तवस्तरं तव द्रति वलनःम§, बलिनम्‌ ‘cay द्रां भूमिं टृणन्तम्‌। “sR न्द्रं टषातोति ati ददातीति ati दधातीति बेरं दारयत इति वा-इति | यासता- चार्यः। faa बलवन्तं वा तम., WHA! योगे gafa देवा अतेति योगः क्म, aural wale awa "वाजे aw मनुष्याणाम. wa-aa दातव्ये fea सति ऊतये ava वामहे वय समष्वयव दति

मन्तगतयोगवाजेन्द्रपदानि व्याचषटं-- “wt वे वाजः कामणि-कर्मणैति ॥४॥

अनिमन्वणमन्ततित्सश््रा तिहदन्न्यासना स्तोति-- “fa- भिरिति श्रत सूतरम्‌-- “अनुपरत तृक्रमयव्येनान्‌ प्राचः प्रति- मन्ते प्रतूव॑नरुवंन्तरित्ं एथिव्याः सधसादिति'-दति ##॥५॥

0 क्यार ------------- ee ~ ननन ~ =-= = ~ ~ ~"

# प्रा ८.२. इ३२स्‌० ९वा०। Alo Go ११. WB |

का We WT १६. २.

§ निघ २, ६, ५।

| निरू० १०, १, |

| मन््रर्यम्‌-- Ao संर ११. १४ | #4 Flo Mle स” १६. २. Ve!

१७४ शतपथब्राह्मणम्‌ tt ( रेप्र* Bate )

तदिदं विधत्ते -- “श्रथेनान्‌ प्राच cfr “एनान्‌ पशून्‌ ्राश्खानुद्गमयेत्‌ exfad: पमि: एनम.” aga मन्निम्‌ भरन्वि्टवान्‌ भवति। “नोपरखछृशतौति यत्‌" यतः “पशवो- sa’ waaa दसा खात्‌, सा माभूदिति। “हिनसत्‌'- दूति (€@: प्रश्चमलकारे रूपम.

SHAT AAT मन्तं विधत्ते “alsa सुतक्रमयतीति। Cgadaitfa ei wera मधः ,-- “ame? aaa: wamay परभिगमयन्‌ ‘aay प्रकषण त्वरमाणः “एदि mine) (मयोभूः, सुखस्य भावयिता Ww TIA: “ATT ua’ गणपरतित्रम. "एहि" गच्छ ब्रशस्तिपदं व्याचष्ट “ara वा अशस्तिरिति। waa सद्रगणपतिलं प्रतिपाद afa— “Dera पशव इति। पशरूपस्याश्वष्य देवता रुद्रः, तस्य मणपतिल भदहोत्यर्थ;। श्रष्लोत्क्रमणेन नः किं लात मिति, तद्‌ enafa— “ata मश्ेमान्विच्छतोति

uaa विधत्ते-- “aa रासभ सुव॑न्सरित्त मिति ft ey विस्तीर्यम्‌ watts वीहि प्रापुहि। किं कुर्वन्‌ Tafa’ गोसच्चारभूमिं ‘afer’ Fu qaq, “मभयानिः छण्वन्‌ , ‘qur vier amy ‘aga सहायेन सह Tifa $1 मन्स्य gate निगदध्याख्यात भित्याइ-- “यथेव यजुस्तथा बन्धुरिति . व्याख्यातु महं तीय; TATE: quae विद्वणोति-- “sa वे पूषिति॥ ci

~= ~~ न~ ee ----- ~~ ~ न्न

न" ee ~ __...~ eee CE oe eons one Ne

* Alo Bo १९१. WF | का० श्रौ° Ho १६. २.१० ¦ वाण १९१. १५ ख।

( gMo रत्रा) षष्टकाण्डम्‌ १७५

अजात्क्रमणं विधत्ते “मधाजम्‌ पएयिव्याष्ति#। व्या स्यातोऽयं Aa Tue

gmauaanafaaag मग्याक्मा स्तोति-- "विभि रज्विच्छति faaefeafefa 1 ga भैतेषा सश्वरासभाजाना मभि wat तयो मन्ता विनियुक्ञाः, sert सुत्क्रमणे aa ति तां स्यां TT ऋतुसंवत्षराग्निरूपतेन प्रथं सितु qa मनु खारयति-- “fafa: पुरस्तादभिमन्त यते तत्‌ षडिति सखष्टो-

ऽध; १०॥ 8 [ar]

दूति सोसायणाचाय विरचिते माधवीये वेदाधप्रकाशे माध्यन्दिनिशतपधनाद्मगभाष्ये ष्टकाण्डं लतौयेऽध्याये दितोयं ब्राह्मणम्‌

दूति षष्ठकाण्डे दितौयः प्रपाटकः TATA:

# स्मौ ° SC १६. २, Yo

१६४. rete (वा० Ho ११. EAR) RVI!

+ "कण्ठो संदा १०४ इति के, ; “कण्डिकासद्या १०४ tf ma, | तंच, त्राण go Ao, Valo lo कर R Alo ४४ Ae, BATe १० क०; सषुलनया १०४ दति सिद्धम्‌

१७६ शतपथब्राह्मणम्‌ ( उप्र ale )

अध

ठतीयप्रपाठनने प्रथमं ब्राह्मणम्‌ , अपिवा टतीयाध्याये दतोयं ब्राह्मणम्‌ |

_— al @ Gina

रिः Il

प्रदीप्ता एतेऽग्नयो मवन्ति 9 | अथ ae म॒च्छ- यन्तो) वे लोका एतेऽनयस्ते यदा प्रदोप्ता अथैत इद्रमे लोकाः एुरो बा ऽएतदैभ्यो लोकेभ्यो i देवाः कर्मान्वेच्छंसलदादेतानग्नौनतोलय az माहरति तदेनं पुरेभ्यो लोकेभ्योऽनिच्छति

प्राञ्चो afer | पराचो fe fem: खाया मेवेन मेत दिश्वन्विच्छति खायां दिशि ब्िन्दति ॥९॥

प्रयन्ति। अग्नि पुरोष्य मङ्गिरखद्च्छेम इत्यग्निः पशव्य मग्निबद्च्छेम इूलेतत्‌ {॥ रे \

a धयै

कमह => we -- ~~ --, -~-----~-~---- --- ---~--~-- - - --~ ~~~ ee ee

#+ 'भवन्तिः- दति ग, WI

a > ---

शशयेतव्‌- दति ,

( श्र Rate ) षष्टक्षाश्डम्‌ १९७

अथानदापुरुष tad भन्नि' पुरीष्य ate नसहरिष्याम इतयम्नि una मम्निवहरिष्यामं दलेतत्तदेने मनद्ापुसषे णान्विच्छति *॥ ४॥

धथ aa सुषिरा ae निहिता भवति | ता मन्वौन्हत sea वे aaitaata मुवा {द्मे लोका एतद्वा ऽएनं देवा एषु लोकेषु fare a GAIA मय Haag TAG feqate सिच्तति॥५॥

अन्वर्निसषसा मग्र मख्यदिति) तदेन सुषः- खेच्छन्न्वहानि प्रथमो wager इति तेनं महःखेच्छलनु सूय पुरुत्रा रश्मौनिति तदे- मूर्ख रम्मिष्वेच्छन्ननु दावापुधिवौ Sat तच्येति तदेनं द्यावापुथिव्योरेच्छस मभिन्दंलथेवेन- मथ मेतद्िन्दतितं यदा प्रा पश्चव्यथ ता HATE लयाग॑च्छन्ति खदम्‌ रथाप मभिमन्तयते। एते ठेवा अब्रुवन्‌ |

# faapfa—sta क, ख; मिच्छति” इति a, ख।

RR

—— ~~ ~ - ~~न ----=*~-- --

१७८ शतपरधत्राद्मणम्‌ (रेप्रण शत्रा ,

पाप्मान मखापहनामेति श्रमो वे प्रप्रा श्रम मख पाप्मान मपहनामेति ae श्रमं प्राप्मान मपाघ्र- मयेवाद्याय मेतच्छरमं पाप्मान मपडन्ति

आगत्य व्वाज्यध्वान मिति*। आगतो दयलाध्वा भबति सर्व्वा eat व्विधूनुत दति प्राप्मा वे wa सर्व्वान्‌ प्राप्मनो व्विधूनुत ऽइत्ये तत्तस्माद्‌ हेतद्प्वः wat + व्विधृनुते ऽग्निम्‌ सस्ये महति aqa निचिकौष ऽदतीदं 4 महत्‌ wee मनिनि मक्सिन्‌ महति सध्ये चक्षुषा दिचक्तत ऽद्येतत्‌ ‡॥

अधैन माक्रमयति | एतदा, ऽएष एतं देवेभ्यो ऽनु विद्य प्रात्रत्मीयथाय मिरेवेव्येवम्‌ $ <

यदेवाक्रमयति। wag देवा अविभयुर्यदे sa मिह carofa arta इन्युरिति तस्मा ऽएतं aur quiterefantat मकुन्नत्नसु मवा

= —_ ——_—_. ap ern em a ete cats RR ~--

# fafr—sfa लिति दति ग, घ।

+ शस्यन्ला- इति ग, घ; डाग्वैवरेण टम्‌ | श्रवेतत्‌- दति ग,

§ “भिदेवेयेवम्‌'- द्रति ग, |

( इश्रण देत्रा° ) षष्टकार्डम्‌ tt १७८

दिय. मसो बा ऽ्रादिल्‌, एषोऽप्वस्वैवास्ा saa मेतं aor सुपरिष्टादभिगोप्नारं करोति १०॥ आक्रम्य व्वाजिन्‌ पुथितो मम्नि मिच्छ सचा तव मिति waa सगाक्रम्य त्वं व्वाजिन्‌ पृथिवी uf मिच्छ चकषुषैल्येतद्‌ मुम्या व्वुत्त्वाय* नो ब्रूहि aa: खनेम तं aa मिति yaaa स्पाशविल्वाय नो ब्रूहि यत एन॑ खनेमेद्येतत्‌ + ११॥ aaa मुन्परुणति | एतदा sud Zar: प्रोचि- aod alan समार्यंस्धैवेन मय मेतत्‌ प्रोचि- aod alia समह्यति ate पृष्ठं पृथिवी ae मात्मान्तरिचध समुद्रो योनिरितीत् म- सौल मसोल्यवेतदाह व्विष्याय चक्षुषा त्व मभि fag पृतन्यत दृति fara aaa @ मभि- fag सर्व्वान्‌ पामन इत्येत्नोपस्पुशति व्वचचो वा saya AH भजो हिनस्ति fu १२॥ aaa मुल्‌क्रमयति | uae देवा WAIT

« ‘sar—szfa दष्टः डा०-ववरमद्धोर्‌येन | f ‘oR aa’ afta ग, |

'दिनिसर्दिति'- द्रति क, ख, ङ; 'हिनलदिनि'- षति ग, घ्र।

go. MATA SLU (340 ate )

fa सिम मभ्यतकमिष्याम दति महत्‌ सौभगं मिति तं महत सौभग मभ्यदक्रमयंस्तथेवन्‌ मयमे- तन मदत सौभग मभ्यतक्रमयलतक्राम महतं सीमगायेल्यतक्राम महत्ते dha मित्येतत्तस्मादु Sawa: पशूनां भगितमो ऽस्मादास्यानादिति qaafagaiaaetaatet इति द्रविण्छ BAT ट्दाति व्वाजिच्निति व्वाजौ दष aay Ba सुमतौ yaar अग्निं खनन्त उपर sae इति व्वय मस्मै पथिन्ये सुमतौ खामाग्नि मखा ste खनन्त्‌ Tadd * tl १२॥

aaa Henle मभिमन्यते | एतदा sua देवाः wifaatgd यथा ददिवाधस' ववन्देतेव म- पास्तुवन्नुपा मडयंस्तयैवेन मय मेतदुपस्तोटेप Az थल्युदक्रमोदिषदयक्रमीद्‌ द्रविष्णोद्‌ा इति टूविु aaa ददाति व्व ज्यव्वति व्वाजो च्‌ येष व्वा चाकः सुलोक सुकृतं olsen raat सुलोक FAA पृथिव्या मिल्येतत्ततः खनेम सुप्र

rene -~-~ ~~ (क re nD जा

# “ईत्येतत्‌,- द्रति ग, घ।

( शश्र" RATo ) SSRI १८१

तीक सगि मिति तत एनं खनेमेत्येतत्‌ quate fafa warat वा safer: सुप्रतीकः खो रुहाणा अधिनाक qua भिति सगां वे लोको नाकः खगं लोक्‌ रोडन्तोऽधि नाका qua मिद्येततत efaniqagaafa > यचेतरी पश्‌ भवतस्ते ,ट्‌ज्ति- गतः प्राञ्चल्ष्टन्ति a vas eta स्यानख वसुः सोऽत्र { १४॥

अथोपविश्य ae मभिजुहोति। vat देवा sadqaae मिति चिति मिच्छतति aia तद्‌- Ade चेतयमाना एत माति मपश्यंस्ता मजुव्‌- स्ता इत्वेमाल्लोकानुखा मपश्यन्‌ १५॥

ते ऽत्रुवन्‌ aaa मेवेति चिति मिष्छ- तेति व्वाव तदनरवंस्तं चेतयमाना एतां हितौया माति मपब्यस्ता मजुहवस्ता हत्वा व्विष्व- ज्यो तषोऽपण्यन्नेता देवता af arg atfea-

~~~ ~~~ --------------~---- - ~~~ ~~ कषम -- ~+ मक A रिषि

# 'दत्तिणतौपसंक्रमयति'- दति

(दत्तित'- इति क, wt

"सोता - दति क, 'सोत्रा-द्तिख, सोऽच्रा- द्रति § (मपष्टन्‌' - fam,

१८२ शसपथत्राह्ा एम्‌ ( 2M Late }

मेता wa देवता faye ज्योतिस्तधवतद्यजमान एते आती हत्वेमांश्च लोकानुखां Waa - ताश्च देवता व्विष्वज्छोतिषो व्यतिषक्ताभ्या जुहातो- मस तल्लोकानेताश्च SAA व्यतिषजति १६

यदवरेते sargat जुहोति। ष्टं az पश्च प्रोणाति ते STEM प्रीत्वाधेने सम्भर व्यतिषक्ताभ्य। जुहोति * az तदपञ्च व्यति- पजि १७

आज्येन जुहाति। sel वा Sasa aT मरेवास्रा ऽएतदमिगोघ्नारं करोल्यथा रतावा ऽच्रा- ज्य ta एवैतत्‌ सिञ्चति Baa AT वें सुबो व्वषा वे रतः सिञ्चति खाहाकारग व्वुषाव खाहा- क्षारो aut वे गरतः सिञ्चति $n १८॥

at at faafa मनसा घ्तनेतिऽ। Al AT जुहोमि मनसा aia चंत्यतत्‌ ufataaa

et ee ge ------ _

* ग-च-पुस्तकयोरच (1) BATA |

+ ‘afassifa’—ata & |

t fargfa’—afa

§ `छनेनेति' दरतिग. घ; तेनेति" दति a.

( 8He Rate , | षष्ठकाण्डम्‌ १८३ भुवनानि fafa प्र्यङ्‌ ह्येष स्वापि qa नानि faafa ya तिरश्चा व्वयसा बृहन्त मिति yeat sun fa ie वयसो TEA AA यचि 8 wa : रभसं दशान मिल्यव्रकाशन्त मन्नेरन्नादं रौप्य मान मिलयेतत्‌ *॥ १९

व्विष्वतः nue जि घरम्रौति {। चा सर्व्वतः Wass जुहोमोव्येतद्रच्तसा मनसा तजन पितेल्ह्ीडमानेन मनसा तज्नोषपरेतल्यतन्मरवग्रौ स्पृहयदर्णो ऽअभ्निरिति waster स्पुषटयदणां ऽग्निर्नाभिमृे तन्वा जभुराण दृति a AAT ऽभि- ai तन्वा दौग्यमानो भवति २०॥

दाभ्या मभिजुहाति | द्िपाद्यजमानौ यज मानो ऽग्तिर्यावानमिर्यावत्यख मात्रा तावतेवेन Haga yay सिद्च्याग्नेयोभ्या मग्न मवेतद्रेतो- yay fasgfa ते यदाग्नेग्यो \तैनाग्निरिय यत्‌ ष्टुभ तेनेन्द्र Oia ऽग्निरयाबानग्नियब्यदय

अन _ ——

a ce LS a a a a "न = ~~

# मियं तत्‌'- दति ग, घ। 'जिघरसौति'- इति ग, घ}. “जिघमौति- दहति ख, =|

१८४ शतपयन्रो यपम्‌ ( शप्र ae ) सन्ना ताव्रतेवेन मेतद्‌ रेतोभूतप सिद्चतीन्द्राग्नी वै सव्वं देषाः सर्व्वदेवत्यो ऽग्निर्यावानमनि- थांबल्यद्य | HST तावतेबैन मेतद्‌ TAG सिञ्चति *॥२१॥

अश्वस पद्‌ जुहोति भरग्निरे् यदवस्तथो Baa ऽभ्निमत्येवाद्हतौ हतै भवतः २२

sad परिलिखति | मात्रा Hara ऽएतत्‌ क॑रोति यथेतावानसौत्येबम्‌ + ९२

यदैनं परिलिखति एतद देवा अविभयु- हेन दम मिह carafe agra हन्युरिति तस्मा {एतां पुर पर्य खयंस्तयेवास्मा अयं मेतां पुरं पर- aaa AAT वा ऽश्रभिर्व्व् Hara ऽएतद्मि- गोप्रारं करोति सव्व तः परिलिख ति सन्वेत aster ऽएतं ay मभिगोप्नारं करोति चष्ट लवः परिलिखति जिहत AAG ऽएतं व्वजु मभिगोप्रारं करोति २४॥

eee oe ee ee ee —- = ———

« सिच्चतिः- इति a | waav—ata a, ख| ¦ ग्सोद्यवम्‌'--ष्ति ग,

( ३० ३ेत्रा° ) ष्काण्डम्‌ ` १८१

पररि व्वाजपतिः कविः * | पररि त्वाग्ने पुरं ad त्व मग्न afuftafa मेवास्मा 0तदुपस्तुलय au करोति uftaatfa: atta हि पुर अग्नै- योभिरभ्निपुरा dara ऽएतत्‌ करोति सा हषा- गिनिपुरा दौग्यमाना तिष्टति तिष्टमिखिपुर मेवा- स्मा ऽएतत्‌ करोति तस्मादु Faq पुरां परम, रूपं यच्िपुरए्‌ सवे ववर्षौयसा-व्षौयसा छन्दसा परां-परां लेखां व्वरौयसौं करोति तस्मात्‌ पुरां परा-परा व्वरोयसौ लेखा भवन्ति लेखा हि पुरः {॥ २५॥

अथेन मस्यां खनति uae देवा अविभवु- ये दम मिह रक्ताठसि नाष्ट्रा इन्वुरिति तसमा STAT मेबात्मान AFA TAT SwAAT- ama गोष्डतोति सा समम्बिला द्यात्तदस्येय मात्मा भवति यदेव समस्बिला योनिव्वां ऽदय रेत इटं यह रेतसो योनि मतिरिच्यते ऽमुया तद्‌

—__. ~" -- == ----~----- --- ------------~---~------~----~------~--> ae a S

Plies cell ~ ~) भम 0 भण्‌ tie ptm teen

+ "कपि - दूति ग, घ, t परः-एति ख, ुरः-दति ग, घ, ‘Texte FI

२४

१८६ शरतचथत्राह्न एम्‌ ( ame tae )

भवव्यथ यभ्न्यनं AY तदेतदं रेतसः सड यत्‌ समम्बिलं चतुःखक्तिरेष कूपो भवति aay वं दिशः dates एवेन मैतर्दिगमभ्यः खनति २६॥ १॥

इति ठतीयप्रपांठके प्रधमं ब्राह्मणम्‌ [३.२.

कात्यायनः-- “अग्निषु ज्वलतु पिण्ड गच्छ न्त्यम्नम्परोध्य fafa’—sfa x | areuarfey fasafag दौप्यमानेष “अनि- wie fafa मन्ेण alow मभिलच्य गच्छेयुरित्य्ः तदि- धन्त -- “प्रदीप्ता एतैऽग्नय इति “्रच्छयन्तौति अरभिगच्छ- तेति ब्रह्माध्वैयजमाना;। ्रच्छ'-शब्दस्य “रच्छ गल्यथं- वदेष??-षति गतिसञ्ज्ञा अमिसात्िध्य प्रणंसलति-- “sa लोका ्ति। गरेः ga देवाः “एभ्यो लोकेभ्यः" "पुरः पूव स्मिन्‌ प्रदेशे , लोकानां पुरःप्रदेणे कमचयन मन्िष्टवन्तः | aq’ तख्यात्‌ "रतान्‌" लोकतयासकान्‌ ata’ (श्रतौल्य') 'आदोप्यः प्रज्वाल्य ‘azn’ Weta: | अग्निषु aaa सृदानयनलोकानां पुरोदेशे aga मिं Haart भवन्ति १॥

सत गच्छता सष्वरेप्रभृतीनां प्राश्न खत्वं विधत्त “प्राञ्ची यन्तोति २॥

भ्रभिगमन waa मन्तं विधत्षं-- "तेः yaaa Tes afecacaa इतीति Goa पशहितं सदूपम्‌ , “भङ्गि

[त नी

* का० Me He १६. WW! प्राण Hoy B gel { alo Wo ११, १६।

' { ३अ° रत्रा ) षष्टकाण्हम्‌ ` १८७

पुवं पुरुषपशोः प्रतिनिधित्ेन भ्रनदापुरुष om: #, ` तस्ये eal विनियोग माह-- “श्रधानद्ापुरुष waa इति + 2a- faaaquiada: इति प्रागुक्तः भरिष्यामः are fara saa: | श्रनद्ापुरुषनिरीच्चषणं तनाग्नेरन्वेषण मिल्येतत्‌ 8

भरत सूव्म्‌-- “faw मपरे व्यध्वे वल्मीकवपां छिद्रां निद- ulfa’—sfa {। अशवादिपशुनां विन्मुन्ञामिषानोवन्धनात्‌ पूवं पिष्टस्य ufanet ‘aa’ यपिर्डाहवनौययोरकैपथे सच्छिद्रा वस्प्रौकवपा निधेयेवयुक्तम्‌ ; serait “वलम कवपा मादाय fegu faw मौत्ततीऽन्वम्निरिति-इति |. तदिदं fafaed enafa— “aa aatafa पूवं भेव ara सुधिराया व्री क- वपायाः खापनं सूचयतु -निहिताः-दति भूतकालवाचि क्षान्तं पदम्‌ , (ता मनुः feat वपा मनुलश्य ई्तेत, मृदं वपाच्छिटरेण faw प्ये दित्यर्थः। “ga बै वली कवपित्याटेरय मथः,--वष्मौ क- वा नाम द्यं" भूमिः; तत्वायत्वात्‌ afafe सबं लोकाः त्रसुखल्वात्‌ इतरेषां कर्मभूमितेन विशिष्टाच्च पुवं ar’ ‘aay अग्निम्‌ "एषु" सवंलोकेष॒ "विग्राहम्‌" ?ेच्छत्‌ , विष्टद्या- वास्तीति स्व॑त्राचिष्टवन्तः, इदानीं तच्छद्रिण fawfattad सवंलोकषेष मृषरूपस्यानेविग्ण्यान्वेषण मिति ५॥

#* १३७ ए° १६ प० FTAA |

का० श्रौ. Feo १६. २. १२ | eyo Do gio भाष्यं दृष्टम्‌, § ale ate सू° १६. २. ३। | काण Bite Mo १६. २. १४।

enc शतपथब्राह्मणम्‌ (.३प्रण tae )

fatat मन्तं विधन्तं -- “wafeafefa #। प्रजापतिः eaufa: स्तुयते-- “श्न्वनिरिति। उषसाम्‌ say ्रादि- त्यम्‌ “भ्रनुःलश्य श्रमिम्‌ श्रवख्यत्‌ श्रनुदोप्यते। प्रधमः era: "जातवेदाः जातप्रज्ञः। जातानि भूतानि वेत्तीति वा, ज्ञा जाते विद्यते जायत दति वा जातवेदाः | अदानि शश्रमुः. ae aa) gar वहुषु देशेषु ‘aa रश्मोन्‌' “भरतु -लच्य Hat, wi पारोष्येगोक्ता चतुर्धपादेनाम्निं सम्बोध्याह- मग्ने! magia ‘aaa “श्राततन्य' खतज श्राते. fan “बभूयाततन्यजग्यस्भववधं ° ”-द्ति धुः निगम इङभावेन निपातितः tt

aaa तात्पर्यं माद-- “तदेन सुषःखेच्छत्रित्यादिना। Cor पश्यतीति यदा पिषः छिद्रे पश्येत्‌ , तदा "मृदम्‌ 'प्रवस्यतिः चिनोति, जानाति। श्रधः ताम्‌ Be मभि aa गच्छेदिति ६॥

Caaa fafag. “रत दह देवा दइति। पूवं देवाः पथि Was श्रवस्य खमलक्षणं पापान मपहतवन्तः; ममिमन्तणेन पथि खान्तस्य खमापनयनं भवति

ad विधन्ते-- “sma वाजौति |। वाजो" Samar बलवान्‌ अष्ठः Mare मागेम्‌ श्रागत्य' "सवाः" “Ba सरह

—_——

क्क 1 FO nS nC amar

# Go Wo ११. १७)

| निर० ७. ५. द्रष्दयम्‌ |

¦ Ute Te ७, ९. ६8४ |

§ का० Bite स्‌° १६. २. १६ | ato सं ६१. १८।

( ame 3ate ) षष्ठ काष्डम्‌ १८९

मान्‌ ‘fayay कम्ययति (महति सधे" एथिव्यां वत्त मानम्‌ fay ‘aga ‘fafaatad’ ge मिच्छति

feta पादं व्याचष्ट -- “ara a मृधटष्ति। कथ म्ल विधुनन मिति, तदुपपादयति-- “aang हेतदिति। ‘ama: ay Bea Wena इडभावे नलोपे छतं रूपम्‌ waa ग्वा सख्शरौरं विधु नते' कम्ययति

aa qaq— “आक्रम्येत्येनेन पिण्ड मधिष्ठापयतिः" -दति # एनेनेत्यप्वोऽभिधीयते “sme वाजिन्‌''-इति मन्तेण पिण्ड भेनेनाग्वेनाधिष्ठापयति श्राक्रमयतौव्यधेः | तद्‌ विधत्त - “gia माक्रमयतीति। ‘ad मृत्यिर्ड मग्रे नाक्रमयेदित्यथः। “gaat इति ga यथा" "एतम्‌" ्रग्वम्‌ श्रनि्थानम्‌ श्रनु- विद्यः लक्ध्वा ‘Bay “श्रयम्‌ भ्रमिः ‘cw’ Bit तिष्ठतौति पादाक्रमेण प्रात्र्ौत्‌", ‘cay’ sat पिर्डाधिष्टापनं नाम, तस्मादमेकेटन मिव्यथः

श्राक्रमणं प्रकारान्तरेण स्तोतु मनुवदति- “यदेबेति। Gay wean भीतवन्तः “एतं' aa वव्वरुप मश्तम्‌ wie त्यम्‌ “उपरिष्टात्‌ उपरि भागी श्रमिगोघ्ार" रक्तकम्‌. “ARIAT श्रादिव्यस्याश्वरूपता प्रागुक्ता ‘aaa’ तेन प्रकारेण “wee पिश्डपायाग्नये श्रयम्‌ अनुष्ठाता अश्वाक्रमषेन ‘Ua’ वरूप

"~ - mm ae ------~-- -- nee नका rt ~ > + भः - a किन शभ 7 ~ -------~ =-= ~~ =

# का० Blo We १६. २. १७।

t वा० Wo UY. १६

¦ २.६. ३. (२भा० ४०७० LHe) | इ. ५.१. १६१ २० (३ भा० २७५, २७६ Be) | "असौ वा आदिय Vaiss, दति चातौत्तरत (७,३,. २.१८ )। “सूरादश्वं वसवो निरतष्ट" दति तच ऋण सं १, १६३. |

er eet

१८० # MATAR VA | ( 8% शत्रा)

मश्व भ्रादित्यम. ‘sufcerq’ उपरि भागे अभिगोप्ारः' रक्षकं करोति" क्तवान्‌ भवतोतिः॥ १०॥

मन्तं विधत्त -- “sma afafafas. हे वाजिन्‌ aq! ‘@ ‘ufaata’ ‘sme, ‘ear’ “रच aay’ 4, क्रिबन्तात्‌ ढतोये कवचनम्‌ , अनेन Sagar ग्निम्‌" ‘ca’, qa तिष्ठतीत्यन्वेप्रणं gai ‘aa’ हणातेवत्तमाने wr, ह्येति wl यत्‌। at ह-धातुः स्यशनार्थ; waar मनेकाधत्वात्‌ भूम्याः'-इति कमणि षष्ठी, भूमिम्‌ , दत्वाय wer, भूप्रदेथं anfaar ‘a: gfe’, ‘aa. यस्मात्‌ प्रदेथात्‌ ‘aq agu मनि खनेम' इति |

भत्र ua ‘qa’-sfa, ‘awra’-sfa पदं व्याचषे-- Caga रुगिति, “ata anfaarata “an बाधनस्पथ- नयोः ¢’-ae रूपम्‌, “amnfaarafa, पूववत्‌ क्तो ATW ११॥

waifunad विधत्त -- “aaa qanatfa {। प्रोचि- aga’ अतामनिस्तिष्ठतोति daa sant नाम श्रवष्र्स्योपरि पाणिधारणम्‌ मन्तं विधत्ते-- “ate इति | हे अश्व! @ तव ‘at’ agate: ‘asa’ उपरिभागः, थिवी ससम सहस्यानम. , पादावित्ययः ; “are

# वा० Ho ११९. १६ |

To Blo ogy घा० |

+ म्वा० Yo cao YTo |

§ ate atte To १६. २. LSA | ate we ११, २० |

( १अ० रेत्रार ) ष्टकार्डम्‌ 1 १८

शरीरम "अन्तरिक्षम" समुद्रः उदकं योनिः" उत्पसि- स्थानम. ae: लम" “agar "विख्याय' father, ‘ga- न्यतः" सङ्गामेच्छन्‌ पुरुषान्‌ पामनः इतिः "एतत्‌" ्रभि- fas’ asa एतना'-शब्दात्‌ं कचि “कव्यष्वरप्रतनस्यर्धिं लोपः*-दति # श्रवणस्य लोपः

पूरवादख aera माह-- “sa मसीय मसौति। श्युलो- काकासि, पथिव्यास्ासिः-दइत्यायर्थो वीषाक्षतः। उत्तराईगतं ए्तन्धत्पदं व्याचटे-- “सवान्‌ पाफन saalefa | wa सूत्रम्‌-- “MUTA HAHA’ sia रश्व मसखगशत्नेवोत्क्रा- मेतिमन्तेणाशखस्योत्क्रामणं कारयेदिलयघंः ae विधत्त-- “नोपरस्पृशतोल्यादि १२

“sat सुत्क्रमयतौति। wate प्रयोजनं वक्त देवानां प्रग्र माह-- “कि भिम मभ्युत्करमिष्याम इतीति किम््रयोजन सुदिश्येति तस्यार्थः प्रयोजन माह-- “agar, भग मितौति मन्व विधत्ते -- “उल्क्रामेति ‰। हे वाजिन्‌ !' हे द्रविणोदः} धनस्य दातः! , लम्‌ AAT Maa’ पूव मवख्िताद्‌ देशात्‌ “उत्क्रामः उद्रच्छ (महतः "सौभगाय रेष यायेति तदधः “weary पृथिव्याः ‘sow’ उपस्थाने श्रगििम्‌' उद्दिश्य afaw "खनन्तः वयम्‌ ‘se’ प्रथिव्याः सुमतौ शौभनदानादिगुक्रमती स्यामः भवेमेति

wag सोभाग्य माह -- “तस्माद्‌ Rae: पशूना मिति

1,2.71 ~ > te eee

Re = =-= ~~~ -

# पा० ७. 8. ३६ t का० Blo He १६. २, १८ वा Fo ११. २९)

१६२ शवपधत्राह्मण्पम्‌ ( 3% शब्रा)

ये ana: व्यापनश्णौलाः भोघ्रगामिनः तेषां मध्ये अ्रसाव॑श्लो -भगि- तमः' अतिशयेन भाग्यवान्‌, शराजवाहनत्वात्‌ श्रस्मादाख्यानात्‌ द्रति पटं व्याचष्ट -- “aaag तिष्ठसोति १२॥

पुनरप्यश्वस्याभिमन्तणं विधत्ते- “saq grata मभि- मन्यत इति # ya ‘Ga’ यधा एनम्‌" अ्रलिम्‌ प्रोचिवांष aman ‘efeaia’? धनं दत्तवन्तं लोको ‘aca’ gata, ‘aa’ वय मपीति अश्वम्‌ “agay’, श्रमहयम्‌' श्रपूजयश्च ; ‘Aa’ sqsiafa श्रभिमन्वणेन सुतवान्‌ पृजितवान. भवति

मन्तं विधत्ते-- “sematfeatfa pi द्रविणोदाः" wie दाता, “wal श्ररणशोलो 'वाजौ' वेजनवान. अप्व उदक्रमोत्‌' we’ पादविचेपम्‌ , एूथिव्यां ‘gad’ सुष्टु निष्पादितम्‌ -सुलोक' शोभनं लोकम्‌ “रकः कछतवान खकायंकारणयोरपि aye योतयितु quaa सुशब्दप्रयोगः। अकरिति, करोतेलंङ “aa घसहरणेति & tafe, गुणे, सिलोपे रूपम्‌ यद्यपि प्रथमपुरुषैकवचने तिलोपैच रुपं समानम्‌, तधापि अकरः सु्लोकम्‌--इति ब्राह्मणव्याख्यानानुसारेण मध्यमः, तद्‌ व्याख्यात

ma

मकरिति। तदि करोतेल च. “'क्मृटस्‌ हिभ्यग्न्द्सि'ः-

et इति awi@® , गुणे, मध्यमसकारस्य रुत्वविसगयो; क्षतयोः रूपम्‌! Gay aaa प्रदेशात्‌ सुप्रतौकं' शोभनावयवम्‌ अग्निम्‌ मदूपम्‌ ‘aia’ विं द्वन्त: ! ua’ मिति ₹खनाम

rg भन” +

> --- ~न = ~ ------ ~~“ ~~~ eR ककण भा SR

# का० lo सू १६. २. १६ Ato Wo ११. २९) + Ute Fo २. £. ८० | § Ulo We ३, १. ५६ |

( ७० Rae ) वहकाष्डम्‌ १९३

मकम्‌ WHA WITT दुःखम. , तद्‌ यतर गतानां नास्ति, ater शुठमयम ; श्रत एष ‘sana’ wae ‘a’ खगे लोकम्‌ (पधिरद्धाणाः' श्रारोषन्तः; स्वगारोदणाय खनेमेति ‘wa: मुन्नोकम"-दइति व्याचष्ट ‘eal वे लोको माक श्ति।

श्रासन्विनस्याश्वम्य रासभाभ्यां सहावख्यापनं विधत्ते-- “a दक्षिणतोपसङ्मयतोति #। दक्िगग्रन्दादाचि प्रत्यये क्षते इषं दरशिणेति। “aa एवाभुत दस्िणत इति

पूवं मश्वरासभाजपशुविधानं aga तह्न वहाः “ते प्राश्चस्ति्ठन्ति”-दईत्य॒पक्रम्य, “तै efauafasmay रेवा भविभयुरिति यद्‌ दाह्य सुकम्‌ 4, ‘alsa’ ‘ecg’ गः ्मष fafa ब्राह्मणातिदृेशः १४

wa काल्यायमः-- ““डपविश्य शदभिजुषटोत्या ला जिष्रर्मति व्यतिषक्राभ्या Bar मादनी सुवेणाश्वपटे'?- इति £1 ‘afe- wna’ व्यतिषङ््च एकस्याः gale: cata sat दूतयेका WH; एव fantiaagal संयोजनोयौ तषा ऋक्‌ दितीया। एवं व्यतिषक्ताभ्याम. “ar ला fasfa’—xfa § दाभ्या WHAT AU us हे श्रहुनो Yyay

तदिदं साधवादं विधत्ते-- “भधोपविश्च we मभिजुहो- तोत्यादि, “wae परे जुदहोतोल्यन्तेन। "उपविश्य" -दति

--:- 3 =-= oe ices aca = Tae SSeS ae ~ ~~ ~ ~ - |

et em 7 me we = oo

+ का० Ble Be १६. २. २०) १३६. ए° पङ्क्रितः, पठनक्तित द्रष्टम्‌ | t का श्रौ" Ho १६. २. RI § वा० To ११, २३, २४ २४

१६४ TATA TY A ( We tate )

मृ्स॑स्ारल्मादुपदेः # AT हत्वेति प्रधमाइतिं yar लोक- व्रयासिकाम ‘sara’ अपश्यन. १५॥

“agafafa द्दितौयाइतिं इला विष्वज्यो तिने voamt: विश्वश्यो तिस ल्ज्ञकी नां तिसणा favarai देवता सम्बन्ध ae “ofa वायु मादिव fafa, “व्यैतिषक्ताभ्यां खुहोति?- दति व्यतिषद्प्रकारः ga qa: 4, तादृगभ्या सम्भा हइवनेन तरी निमांज्ञोकान्‌ "एताः" भग्निवाखादित्यखरूपा 2a- ary व्यतिषक्ञवान. भवति ; vfaataiaarlaT, प्रन्तरिच्त लोकस्य वायुम. , द॒लोकस्यादित्य fafa neg |

प्रकारान्तरेणाहतिदयं स्तोतु मनुबदति- “aeaa wagal दूति ¦ श्राहुतिदयेन मृद मपश्च प्रौणितवान्‌ भवति यतो व्यतिषक्ञाभ्या wai होमः, भतो खद्‌ मपञ्चोखाथं स॑यो- लयति १७ |

होम्यं ge विधन्तं-- “श्राज्येन जुहोतीति श्राज्यस्य asad प्रागुक्तम्‌ & होमकरणं विधत्त —“gatia: ware "खषा -शब्द्‌ः प्रयोक्तव्य इत्याइ- '“खादाकारेणेति। जुहोतौ- त्यनुषङ्कः १८ |

ad fare -- “श्रा at जिघमींति § 1 arena मर्धः, व्नसाः ‘gaa’ wets ara! श्राजिघमि'। शरणः

~~~

' + rg gee caer en = eile ae ee, a ee eT i ~~

+ का० to १६. २. २९ सूव्रीयं BT दश्यम्‌ | रुत्यूरकण् TMA ( १४० To £ पं) द्र्यम्‌ |

t का० १,8४.8. 8(% Ale ३६२ ८०) ATA |

§ षा० We ११. 28 |

( Ge टैत्रा* ) षष्ठकाण्डम्‌ १९५

Aan” #। भ्रा लुदोमि, भ्रासिष्चामि, wed सिश्चामीत्ययः। पमि विशिनष्टि पादव्येण-- विश्वा सर्वाणि भुवनानि प्रति ्ियम्तम' सर्वत्र भूतजातेष्‌, निवसन्त मित्यथः। तिर्वा -दति भावपरो faem: , विस्तुतम.। यदा, ‘fatar दति धूमव्िषण्म. ; ‘aaa’ धूमेन हत्तम्‌ भ्रत एव '्यविढ'” व्यापनवन्तम्‌, श्रवकाशवन्तम्‌। “sat? खस्मिन्‌ इतेष तादिभिः , शमसम्‌' उस्साहवन्तम श्रत एव थानं". दर्थनीयं, दीप्यमानम. wea ला माजिघमोंति सम्बन्धः

मन्त्रं प्रतिपाद मनूद्य व्याचष्ट श्रा ला जुहो fa, व्यचिष्ठ-रभस-पदयोव्याख्यानम्‌--“श्रवक। शवन्स॒ मक्नाद्‌ fafa १९

दितोधं ua विधत्ते --श्रा विश्वत इति f श्रय मधंः,- (विश्वतः सर्वतः aay प्रल्यगालतया प्रतोयमान afer, श्ररत्तसा' रत्तोदोषरद्ितेन "मनसाः युक्तः श्रहम. (आजिघमिः sifagifa, ‘aq एतं ‘ata’ सेवेत दति प्ररोक्षनिदशः, युभ- च्छब्द्समानार्थो भवच्छब्दाध्याहारो वा। मय ग्री" श्यतेः कमपि क्षिप्‌, मधेमनुष्येराख्रथणणेयः। स्यहयदणंः' Wraq परेषां सुचि मुप्रादयन्‌ वर्गो ae, शक्तभासखररूपत्वात्‌ ^तन्वा' TET रेष शजमुराणः दीप्यमानो “Tit! नाभिनय तुमं - केन्‌ gaa: 4, श्रभिमप्रनोयो भवति |

~~~ ~~~ --- ---~-- ~~~ ~ ---- ~ --~-~-- ~ eee

* Fo Yo sare | alo Fo १९१. VW | tute Fo ३. ४. £ टश त्रम्‌ |

१९६ अतपवत्राह्मयम्‌ (शध, शब्रा०)

भन्तं व्याचष्टे- “श्रा सर्वत fai “भरच्चसाः-इ्ति पदं ब्धा स्यातम्‌ ~ “अशोडमानेनेति ॥२०॥ . मन्तगतसश्यां प्रणसति- दाभ्या afagwfa दिपा- दिति वयजमानोऽग्निः"-द्ति विर।दरूपस्यामेयजमानमभावि- शरौराककतया तदरूलम्‌ मन्तदेवनां प्रसत -- “श्रागने- Maar मिति “श्रगनेट क्‌" श्रनयोमन्तयोर विनसस्बन्धं तिष्टप्‌- wea fafaar प्रश्र॑सत - “यदानेथ्ाविति। श्र गनदेवल्ये- मारनसंखते ; मन्चगतत्रिपषृन्दमा इन्द्रः, विष्टबिन््रयोः सहात्पत्तेः ; “a मिन्द्र टेवतान्बज्यत तिष्टप्‌ छन्दः "-ईइति भलिरप्येन्द्रागनस्तदूपरपादयति- “seat दति। ee: सवषां देवानां परमः, श्रनिट्‌वाना मवमः, उभग्रोमध्यवरसिन्यः सर्वा देवला दलि इन्द्राग्नी सवटटेवातमकौ ¢) श्रग्निरपि सव- देवत्व : तम्िते मौ सर्वटरेवतोदहेगेन हविः ngarq , ^श्रगिनर्े सवी रेताः" -इति§ waa अनः अग्निः रत्मरिमाणः , ‘aaa’ amit इन्द्रार्निस्पेण प्रकारान्तरण "एनम्‌ aagiana मिन्द्र निरूपाभ्यां ulfanarq भवति २१॥ श्रादुःतदयघ्याधिकरणं विधत्त - “न्र्वपट्‌े जुदहालीति || यद्यश्वपट्‌ वनम्‌, ate कथ मग्निरेढत्यमन्तप्रयोगः तत्राह --

<श्म्निरेष यदश्वं «fa | salmaaa प्रारुक्तम्‌--

a का PAR ०० ~ ~ ~~ ~> ----- -- -------- ~

# प्राण Geo ४. ९. ३३।

t do Wo ७.१. १, ६--६. |

to Alo १.१. द्रश्डयम्‌।

११ कार ५. १.८ (र्मा goo De) wear | } कार श्रौ १६. ९. ९१

ow

(sao gate ) ष्काण्डम्‌ " १९

^ एतान्‌ पञ्च पशुन्‌ प्राविगत्‌ , एते^-ष्त्यादिना & 18

va aaq— “seat पिण्डः fa: परिलिखति परिषाज- पतिरिति, बहिबङ्धिरुप्तरयो्षरयेति †। एतं aie’ ““परि- वाज पतिः"-इत्यादिभिखिभिः ¢ उत्तरो्तराधिकण्छन्दस्काभिः जिवारं परिलिखिदिति। तदिदं fawa— “aaa परिलिख- तौत्यादि। परिलेखनेन ‘wa’ सृदूपायागये ara’ परि- च्छदम्‌ , दगरत्ताम्‌ 'करोति' क्तवान्‌ भवति तदेव विहणोति-- “aaaratfafa २३२

“यदे वनं परिलिखनौति परिलेषनं asifaq’ टेवहठत्तान्त me— “एतद देवा एति। “एतां पुरं" रेखारूपां परं परि तवन्तः | परितेखने साधनं विधसं-- “maria §। “aaa: परिलिखतौति। aaqfed aw faa: परिल्ेव- aa faa विधे —“famasia त्रिनार परिलेखनेन (तिषह्ठतं' fagfut ‘ann’ ‘aa’ afawa श्रभिगोक्षारं रक्षकं क्तवान्‌ भवति॥२४॥

मन्तं विधत्ते “परि वाजपतिरिति। श्राद्या गायत्री |, “परि लाने पुरं वयम्‌" -इति fedtar waza, “a ममे दयूभिः'”-दूति aatar विष्टष्‌ x

9

तिखऽप्यामेय्य;ः। यतो-

~~~ ~~~ न~ ~~ = ~ henner ~ a ae ay ----- ~ -~---- ee ee ^+ mene “>~ page ~~~ ~ ==

* पुरस्तःरिष्टेव (५३० ede) FTAA |

t to श्रो" म्‌" १६. २. २२क्‌।

Ale WoW, २५, २९, २७।

§ का." खौ Berg. २. २२ख |

| To सं° ११. २५।

T बा° सं ११. २९) #4 बा, Te ११. ९७

१८८ शत्पवत्राद्मणम्‌ ( प्र° tate |

sfiqtaa:, अत एदाभिः परिलेखनेन afer मेव ‘aw कवचं हतवान्‌ भवति |

मन्त्रयगतं परिशब्दं स्तौति-- “चरिवलोभिरिति यतो रेखा; पुराल्िकाः, भ्रतम्तासां परिशब्दयुक्नाभिः ऋग्भिः कर चन प्राकारपरि्लपुराककत्र aaa) aaa faa प्रण- afa— “faefaferge Bafa प्राकारत्रयपरिहतलं पुरा सुतकषटतमं रूपम्‌ “a वै व्ाधसे्यादि। भरस्याय aa: ,-- ‘q? mar: वर्पोधसा' ata, ततोऽपि वपोयसा' हदतरेण "@छन्दमा', उत्तरो स्तराधिक च्छन्द स्रामः gem रित्यर्थः | छन्दांसि sz} प्रदरभिंतानि, ताभिकऋम्भिः रेखा मपि उत्तरोत्तरवरो- यसी महस्रं करोनि। त्मादुत्तरोत्तराधिक्ररेखातयकरणेन तादग्भूतप्रकारेण पुरेण छत्पि्डः रचितवान्‌ भवतौति २५

aq पिरूडखननं विधत्ते-- “aaa wai खनतोति #। रस्याः भूमौ “एनम” पिण्डं खनेदिति। भ्राधेधाधिकरण- भावेन भूमिमृत्विर्डयोः प्रतीयमानं wae मपाकरोति-- "पनर देवा sfai ga gar citar तस्मै पिण्डाय ‘sa’ भूमि मेव "आमानं खरूपम “ARAT | खरूपं सरूप्ररच्षकं भविष्यतीत्यतो हतो; Trae "साः खन्यमाना भूमिः ‘aafaar’ चतुर्दिशं समानविवरा कर्तव्या | श्रय मर्धः ,-- यावय उखाषाटादय इष्टकाः Aa, तावत्परि- माण मेवेदं खनेत्‌ | समम्बिनलवं स्तीति-- “ata समसम्बिलेति | "दूयं भूमिः ‘alfa’ भ्रग्युत्पत्तिख्यानम., दरदं रेतः उखा-

[ ऋष्क यी षणं = = ee ee ~--------~ ~+ eee er कक ee न्त ete ee नभ

^ का श्रौ" He १६. २.१२ग।

( रेष Rate ) WSR १९९.

mead खन्धमानं wag रेतः ; प्रतः रेतसः” सम्ब मो विन्दुः, gray श्योनिम अतिरिच्यते", तावत्‌ उखादिपग्प्तौ aq खनित्‌ gana: | ““चतुःखेतिरेष कूप इति *। मदधं खन्यमानः कूपः चतुरस: कतं व्यः खतौधरतुदिगासना स्तौति “are fen cfa Purene([_ 2.2. ]a

इति ओोसायणाचायविरचिते माधवीये Ferraz माध्यन्द्िनिशतपथत्राह्मणभाष्ये

षष्टे कार्ड ठतोयेऽध्याये ठतोयं ब्राह्मणम्‌

वेदार्थस्य प्रकाथेन तमो हाहं निवारयन्‌ t qauiqaa देवाद्‌ विद्यातं महेश्वरः

ब्रह्माण्डं गोसहस्रं कनकहयतुलापरूरपौ BUTT , सप्ा्पौन्‌ पञ्चसीरींसिटशतकर्लताघेनुसौवणभृमीः | रजञोख) रुक्मपजि{हपसद्ितरथो सायणिः सिङ्गणार्थः व्यश्राणौ हिश्बचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च धान्यादि घन्यजन्मा तिलभव मतुः BUT ATA: , RITA क्ञपावान्‌ गुडक्षत मजडो राजतं राजपूज्यः।

~ग en en न~ ~ ---- ~~ i नन = a ~ ~~ ~~ “जन

+ धच way uma cafes fe ant, AT श्व fe सप्राणा मायतनानि"- दति wradfeg काण श्रुतम्‌ ४. ५. ३। tafe ara उपस्थं एथियाः-दति (ato शं ११.२१.)।

* QUT पष्मकाष्डोयदितोयाध्यायान्ते Feats |

शत्रपयनब्राद्मणम्‌ ( We RRs )

WN ASIAN लवणज ATT: शाकारं AAA: , Talent taed गिरि aga qet पातसास्मिङ्कणाय; #

दूति शोमदराजापिराजपरभेश्वरवे द्कमार्गप्रवत्तक- श्रोहरिहरमषहाराजसास््राज्यधुरन्धरेण सायण्णाचार्यण विरचितं MANA वटार्धप्रकाथे माध्यन्दिनिगशरतपथत्राह्मणभाष्ये USHA ठतोयाध्यायः समाप्तः

ee 7 ee re 1 पीयष ष्णी मीर

sare

( ४चअण rate ) षट काष्ठम्‌ २०९

( भथ चतुर्थेऽध्याये प्रथमं ब्राह्मणम्‌ . )

~~ wallgp @ Ga

WIA मतः खनल्येव * | एतदा ऽएनं देवा अनु- विदयाग्बनंस्तयेवेन मय मेतदनुषिय खनति देवद at सवितुः wae ऽभ्िनोर्बाहुभ्यां पुष्णो हस्ताभ्यां ए्थिव्याः सधस्थादन्नि uta मङ्गिरशत्‌ खना- मौति सविदप्रसूत एवेन मेतदेताभिर्दवताभिः पथिव्या उपखाद्निं पशव्य मग्निवत्‌ खनति १॥

ज्योतिष्मन्तं aid guata fafa, ज्यो- तिष्रान्वा safer: + सुप्रतौको ऽजसख्ेण भानुना दोयत मिल्यजसेणार्चिषा दीप्यमान िद्येतच्छिवं प्रजाभ्यो staged पृथिव्याः सघसादग्नि पुरौष्य मङ्गिरखत्‌ खनाम दूति शिवं प्रजाभ्यो ऽदहिप्‌- सन्त पृथिव्या उप्रस्यादग्निं पशव्य मग्निवत्‌ खनाम THAT ENN

---*~ ----- +~ ~~ ee ee --~--~----~--- --+~ - Me ~~~ = ~~ ^^ भक = ~ नसय

# (खनदेवः-दति , |

श्य मभिः"-इति ग, घ),

"देतत्‌ दरति , | २६

Catapatha-Brakmanan, Vol. VI, Fase. Ll

२.०२ शतपधत्राह्मणम्‌ ( ame रत्रा)

spat खनति। दिपायज्मानो यजमानो ऽम्निर्याबानम्निर्याबल्यख मात्रा तावतनन मतत GAMA! दय WAITZT VAT २॥

aa खनामि खनाम इति खनति। खना- मीति वा sod प्रजापतिरखनत्‌ खनाम इति देवास्तख्यात्‌ खनामि खनाम इति *॥४॥

सवा ऽअभ्या खनन्‌ वाचा खनामि ख- नाम sare वाग्वा ऽअभिरारम्भायवेयं व्वे एवो त्रियते व्वाचा वा ऽएत म्या देवा अखनस्तधवन मय मेतदाचेवाभ्या खनति 7 4 ll

aad छष्णाजिने सम्भरति यज्ञो AU जिनं aq saad मेतत्‌ सम्भरति TAA GIL fa परे लोमानि we Bat मेतत्‌ सम्भरति तत्तष्णौ मुपस्टणाति यन्नो वं क्ष्ण जिनं प्रजा- प्रतिन्वे यज्ञो ऽनिरक्तोी प्रजापतिरुत्तरतम्तखोप्ररि बन्धः प्राचौनग्रोवे तद्धि देवत्रा ‡॥

nn ~~~ re _____ _------------~ eee

कै दति'- दति ग, a! खनतिः- इति | H 'देवच्रा'- इति ग, घ,

( ४अ्रण शत्रा } षष्टकाण्डम्‌ ४०३

waa पुष्करपरं सम्भरति। alfa पुष्कर- पणं योनौ तद्‌ रेतः fasafa यदै योनौ रेतः सिच्यते तत्‌ प्रजनिष्णु भवति andar व्वावं मन्तो ATH GRIT || ७॥

अपां us मसि योनिरम्नरिति। अपराद्ये तत्‌ us योनिद्धयतद्मने समुद्र मभितः पिन्व- मान मिति समुद्रो चचेतदभितः पिन्वते व्वडमानो महां २॥ ऽआ पुष्कर sft AAT महौ यख पुष्कर ऽदल्येतदिवो मान्या व्वरिम्णा प्रथ- खेल्नुविमा्टयसी वा ऽत्रादिव्य एषोऽमिनर्नी Ba मन्यो दिवो व्वरिमा यन्तु मर्हति यौर्मतैनं यच्छ व्यवेतदाह

तदुत्तरं छष्णाजिनादुपस्ढगाति | यन्नो वे कृष्णाजिन fat बे कष्णाजिन मियमुवे यन्नो sag हि यज्ञस्तायते दयौः पुष्करप्ण * मापो 4 योराप पुष्करं AUT बा ऽरसावस्ये

अधने ऽअसिखशति। सन्ता मेवाभ्या मेतत्‌

sere tis ~ = ---

Sat पुष्करण «fa a, ङः ; श्ौष्यष्कर०-दइति

~~ ~ - ae वि = 5

Roy MAUTAT ETT (ate rate ) करोति शमं al व्य मच स्य afa a मच gat awa afer बहुले ऽउमे ऽदयच्छिद्र Wa बहुले ऽउभे व्यचखतो संव्वसाथा मिल्यवका श- वती daar fraaz af’ पुरोष्य fafa विश्वत afer पशव्य मिलखेतत्‌ *॥ १॥

मव्वसाथा Blast BAAN ऽउरसाल्मनेति संव्वसाधा मेन Blast AAA ऽउरसा चात्सना चेल्ये तद्‌ गिनिमन्तर्भ रिष्यन्तौ ज्यातिद्मनत मज fa- femal at safe एषोऽग्निः एष ज्योति- tata मेते ऽअन्तरा विश्ठतस्तस्म्ाद्‌] ज्यो ति- ष्मन्त मजस मिदिति॥ ११॥

दाभ्या afaanfa | दिपादययजमाना यजमानो ऽग्निर्यावानम्निर्यावल्यख मात्रा तावतवाभ्या मेतत्‌ सन्त्र AVA दय तद्रूप क्रष्पाजिनं पष्वारपगं १२॥

दूति ठतीयप्रपाठके facta ब्राह्मणम्‌ [४. १।॥

+ eae (क 9 -9 ज्म = ~ ~~~ - --- ---~--~- ~~~ -~ ˆ+

#* faa’ षति ) ‘faaay -ष्तिच।

= er मन RN 9 = ~ ee es et

(ume gate ) षष्टकाण्डम्‌ २०५

खौ गणेयाय नमः

यस्य निःश्वसितं वेदा यो वेरेभ्योऽखिलं जगत्‌ | fauna महं बन्दे विद्यातीधमदेग्वरम्‌ १॥

श्रध खननविधिं सुवन मन्तं विधत्त “aaa मतः खन- तीति ai ‘aa’ चतुःखक्तेः कूपात्‌ अनुविद्य लब्ध्वा देवस्य तेति awe aaa माह - “सवितुः प्रसूना इति ¶॥ १॥

waa दितीयमन्त माह-- “ज्योतिष्मन्तं लासन दति 8 | saat) 2 “रमे! ज्योतिखन्तंः ज्योतियक्तं ‘“quata’ सुमुखावययम्‌ , “ग्रजस्रेण' श्रनवच्छछित्रेन भानुना" तेजसा ‘chara’, व्यत्ययेन wanes: , दौप्यमानम्‌ ; “fad? शान्तम्‌ , प्रजाभ्यः प्रजां शिव मिति सम्बन्धः : अहिंसन्तः" प्राणिनां हिंसा मकुवा- णम्‌ प्रथिव्यादि व्याख्यातम्‌ तादृश afd भूप्रदेशादग्निवतः waa: अध्वयव इति॥र॥

खननमन्तगतां feaagi यजमानरूपान्यात्मना प्रण्सति-- “engi खनति दिपादिति। प्रकारान्तरेण स्तोति-- “श्रधो ea fafa. मृसिका उदकानि चेति दय सित्यथः॥ ३॥

# का० Ble Fo १६. २. २२

‘ag त्वा सवितुः प्रसवःश्विनोर्वाह्भ्यां पूष्णो हस्ताभ्याम्‌ | एथि्ाः सधस्तादमिम्परौष्य मद्गिरखत्‌ खनामि" वा Fe A. Re. १।

+ “ज्योतिष्मन्तं त्वाम सुप्रतीक मजसेण भानुना दोद्यतम्‌ | fat प्रजाभ्यो fean एथियाः सधस्यादमि ye मक्गिरखत्‌ ware’ —afa वा० Po १९.२८, २)

~~~ -- ~ ~~~ ~~ ----- -~ न्क

२०६ शतपथब्राह्मणम्‌ ( श्प्रण रेत्रा०)

यत्‌ “देवस्य त्वा५-षति पूरव॑मन्तः, तत्र खना मौ लेकवचनम्‌ #, व्यो तिरन्त मिति दितोयमन्वे खनाम इति वहुवचनम्‌ ¶, तस्यो- भयस्य निर्वाह माह -- “a वै खनामोति। प्रजापतिविवक्तया एकवचनम्‌ , देवविवक्तया बड्वचनम्‌ ते fanaa. तिष्ठन्‌ ४॥ प्रागुक्तं खननसाधनं विदधत्‌ तस्य वाग्रूपा माह-- (सवा श्रभ्रापाखनविति। यदि afarafé वाचैव खननं gay, कि समजिकरशेनेति, ततराह-- “आरम्भायेति श्रारग्चायः भ्राल- ममनायैव दूयं वेणुमयो भरणि: 4 क्रियते ५॥ sq काल्यायनः--- “क्ष्णाजिन मास्तोर्योत्तरतस्तस्मिन्‌ पष्करपर्णं auras मिति, विमाश्चं नद्‌ दिव ति, श्रालभत ea शम॑ aw इतिः-इति § | भ्रय मधः उत्तरत ST कछष्णा- जिनं mala सूत्तरलोमम्‌ TUT mea, तस्मिन्‌ कछष्णाजिने अपाम्ृष्ठमितिमन्ेण | पुष्करपणं मास्तुणाति | एतत्‌ TRUITT दिवो mraata चतुधेपादेन विमाष्टि ततः क्ष्णाजिन पुष्कर ay “qa a al वर्म स्यः" द्रति ## मन्ताभ्या मालमेतेति

eee ee ~~ ~~~

gee SR > = ~~~ ~~ ~= ~~~ ES

, २०५ ° दितीयढती यटौष्यन्यदन,तयोमेन्तयोरन््े पदे द्रष्ये

aah, aan, सुषिरा, प्रादेशमात्रौ, wana, उभयत, चणन्‌ , deat, zat, वेकङ्कतो , अरतिमातौ अभि सवति | CSI काट पुरस्तात्‌ (३. १. ३०.) FTAA |

§ ate श्रौ To १६. २. २९, २४, २५।

| ato Me ११. २६.

वाण We १९१. २६. २।

KK वाग संर ११, Be, ३१ |

( ge ate } ष्काण्डम्‌ २०७

तदिदं ब्राह्मणशेषेण विधोयते-- “aaa क्ष्णाजिन इति wate क्षष्णाजिनस्योपरि पुष्षारपणं सत्यिरडसम्भरणम्‌ , तथापि क्ब्णा- जिनसमग्बन्धोऽप्यस्तोति मक्ता तसिन्‌ समरणोक्तिः। “लमत षति लोमवव्मटेे |

क्ष्णाजिनास्तरणं समन्तक मिव्याह-- “aq तृष्णौ fafa तूष्णी सुपस्तरण सुपपादयति-- “यन्न इति awa क्षष्णा- जिनलखम्‌ , “aul रूपं क्षतो दक्रामत्‌'-दत्याम्नानात्‌ # aA परजा पतित्वम्‌ ; प्रजापतिदेवन्यत्वात्‌ प्रजापतिं सकलस्थुल- सूच पञ्चा सत्वेनाय मीहगिति fara मनर्दतात्‌ अनिरुक्तः | तस्मात्‌ तद्रूपस्य क्षष्णाजिनस्यापि say (अनिरुक्तम्‌ः, samara मित्यर्घः। तदास्तरणस्य aed विधन्तं -- “sara Sfa | भ्रास्तरणस्तावकं ब्राह्मण Zata awa इत्याह -- “तस्यो- परि बन्धुरिति ्राचौमग्रोषेति। ग्रोवाप्रदेशः प्राचौनो aur भवति तथा आरास्नरणोयम्‌। ‘aa’ देवेषु भवति “दटेवमनुष्य- पूरुषपुरमन्तम्यो दितोयासपतम्योवंहलम्‌-इति देवशब्दात्‌ श्राः-प्रत्ययः॥ é tt

क्षष्णाजिनस्योपरि विधातव्ये पुष्करपणं त्परिर्डसभ्भरणं evafa— “aaa fafa, “atfafefa यतोऽग्निः पुष्कर uwig जातः, तस्मात्‌ तत्‌ योनिरूपम्‌ , way रतोरूपः ; Saal सुव्रदययमानललात्‌ प्रजनिष्णुः प्रजननभौलम्‌ वाक्‌ पुष्करपणं मिति भ्रग्निवाचोरन्यन्र तादात्म्यखवणात्‌ $--“श्रनि-

~--------~~ re ee ee es जा ना जन कान =-ना------

# Wo Alo १,१. ४.१९ (१ भा० Ot To) | पा० ५. 8. ५६ | tae ate २, 8, २।

२०८ शतप्रथत्राद्ष्यम्‌ ( ge रत्रा*)

ain yar सुखं प्राविशत्‌” -इति। पुष्करप्णोदग्निजननात्‌ कार्यकारणयोरमेदोपचारेण वागेव gate मित्युक्तम्‌

तदास्तरथे मन्तं विघस “aus fafa #। हे पुष्कर ud! ‘sages’ उपरिखयानम्‌ “रसि, “aa: योनिः" gfe, (समुद्रः ससुन्दनशौल सुट्कम्‌ भ्रभितः 'पिनमानंः asad भवसि , किञ्च पुष्करः 'वदमानः' sta Ua श्रा aaa: Key WMATA महत्वम्‌ ; श्रत एव श्रा महान्‌"-दइति पद- इयस्य (मरीयखः-दति व्या ख्यानम्‌ |

श्रन्तिमपादेन विसजंनं विधते -- “fea दति ti ‘fea.’ aaa मात्रया परिमाणेन वरिम्णा श्रतिशयेनोस्णा qaey विस्तीर्णो wai पादं व्याचष्टे-- “श्रसौ वा ्रादित्य दूति। यतः “एषः afm’ श्रादिव्यः', चनो लोकतय मस्य (्वरिमाः saan, ‘cay भादिव्यामकं "यन्तु परिच्छेत्‌ areata) अतो योः, द्यलाकाकं War’, ‘a’ aa oes ufifesd कुर्विति पुष्करपणप्राधना॥

तदास्तरणस्य प्रदेश माह-- “तदुत्तरं कष्ण जिनादिति। ay gad “कष्ण जिनात्‌' ‘sat’ तस्योपरि anata’ एकस्योप्रि saa भूलोकद्यलोकात्ना प्रणसति-- ‘an वा इति। कछष्णाजिनपुष््ररपण्योः भूलोकदयुलोकास- aa तयोर्थधा उस्षराधरभावः, एवं लोकयोकत्तराधरभावो श्यत दत्याह-- “उत्तरो वा श्रसावस्या इति “aay att सरस्याः भूम्याः | # वा० Ho ११. २६. | t मन््रान्तर मिदम्‌; कर्मान्तरं विनियुक्तवात (वा wo ११. २६.२.)।

( BW ब्रा°) षष्ठकाश्डम्‌ ११९.

aaa: छष्णाजिनपुष्करपणयोः युगपदभिमश्रनं विधत्ते- “qaashranatia # | शक्यलादुभयोयं गपदालग्नम्‌ | “UST fafa. aarasqq ‘uaa’ एतेन अ्रभिमप्रनेन करोतिः waa भवति तत aaga विघत्ते-- “naa uefa ti कष्णाजिन पुष्करप्रणं सम्बोध्ये। ‘aa’ शरणं "च ‘wy’, युव- Heft निधौोयमानस्य afawa ‘aw’ भवथः , ‘aa’ कवचं च' ae सः" भवथः “afees’ feerfea aga’ महाप्राण उमे" gat व्यचस्तौ' आकाशवन्यौ wat “संवसाधाम्‌' आच्छादयतां Bey वसेराच्छादनार्थस्य ¢ रूपम्‌ पुरीष्यं पशव्यम्‌ अग्निम्‌ “विरतम्‌'। भजो wife बहूलवचनादु हिवचनाभावः। एतयोः शरणत्वं कवचत्वम्‌ मृत्पिण्ड सुटिश्य व्याचष्टे -- “शम ह्यस्यैते वम चेति॥ १०॥

“daar fafa §। समौचोः समञ्चने, युवां छष्णा- जिंनपुष्करपणं ‘star हदयेन विज्ञानेन , त्रामनाः waza. संस्थानेन Gaara सच्छाद्यताम्‌ एनं" aga faq | किमथम्‌ खविदा' स्गलाभाद्ेलोः Mey aqudta ‘sq एष ज्यातिम्नन्तम्‌' तेजखिनम्‌ ‘ofan’, श्रन्तर' युवयो- मध्यप्ररेशे भरन्तौ धारयमाणे मवेता मिति शेषः

दितौयमन्तस्योत्तरादं | व्याचरे-- “nat वा आदित्य ष्ति॥११॥

TN ~~~ ee = + => ~~~ eee ~~ ~ ~+ ~~~ es ~~~ = ~~ ---~ "~ ~= ee ~ eee ae ae rr = क-म

# “qua मभिमग्रेतौति- इति {सायगभाग्यष्टतपाठः |

t Alo Ho ११. ३०, ३१

t अदा० Ble १३ Ale |

§ Jo Fo ११. ३१ FT| | ato WoW, ३९ ख! २७

me OS eee ee

ate AAAAATH AA ( द्र 2aTe )

afuanananat feaagi यजमानागनिश्पेण प्रण- afa— “enar मिति, व्याख्यातम. #॥ १२।२[४. १.४ दूति यौसायणाचायविरचिते माधवीये वेदाथप्रकागे माध्यन्दिनिश्रतपधत्रश्ह्मणमभाष्ये URW चतुर्घाध्याये प्रथम ब्राह्मणम्‌

SD SS

(ay feat ब्राह्मणम्‌ . )

aq सृत्पिण्ड afuanfa | पुरौष्यो ऽसोति परशव्यो ऽस द्ये तदिग्वस्भरा इत्येष veo सव्व विभ- यर्वा ला प्रथमो निरमन्यदगन sefa प्राणो वा अथां प्राणो वा ऽएत Aa निरमन्यत्तदयो ऽसावगरे sfratesaa सोऽसौति तदाह मेवेन मेतत्‌ करोति १॥

अधेनं परिण्हातिः। अभ्या दक्षता स्तेन इस्तेनेवोत्तरतस्त्वा मग्ने पुष्करादध्य-

+ १६६ atte दशटयमिति ‘acifa—sta करोति षति | "पस्यिक्षाति'-- दति क,

(30 Rate ) षष्टकाण्डम्‌ Rte

wat निरमन्यतेयापो वे पुष्करं प्रायो saat प्राणो वा ऽएत Hasan निरमन्धन्‌ मूरा विश्व AAA इख TAY AW इद्येतत्‌ *॥ २॥

तमुत्वा दध्यङ्ङ्षिः। पुत्र ईधे ऽअरधव्वण इति व्वाग्वे द्ध्यङ्रङूथर्व्वगः स॒ एनं तत रेन व्वु्रहणं पुरन्दर मिति पाप्मा वै वृत्रः पाप्महनं पुरन्दर मिद्येतत्‌ +n ३॥

तमु ल्वा पाथ्यो ary समीधे दखु- ema मिति मनो वै पथ्यो हषा woud तत Ue धनञ्जय tity ऽइति यथैव यजुम्तथा बन्धः 8

गायज्ौभिः। प्राणो गायनी प्राण मेवा- स्मिते तद्रधाति तिषटभिम्बयो वे प्राणाः प्राण उदानो व्यानस्तानेवास्िन्नेतदधाति तासां नव uefa नव वै प्रायाः स्न भीरषन्रभाब्चौ डी तानेवास्मन्नेतदधाति ५॥

# श्वयेतत्‌'-श्ति ग, घ।

t “मिवेतत्‌'-इ्ति ग, a!

292 शतपथत्राह्मणम्‌ ( रेप्रण रत्रा)

aaa जिष्टुभा ऽउत्तरे भवतः। आत्मा वै विष्टवात्मान RATATAT संस्करोति सीद होतः ऽउ लोक चिकित्वानित्यग्निवं होता aes खो लोको यत्‌ कष्णाजिन' विकित्वानिति व्विदानित्येतत्‌ साद्या AWS Fars योना- विति क्ष्णाजिन' बे, Gare योनिँ araleary हविषा यजासौति देवः सन्‌ देवानबन_ हविषा यजासद्येतद्ग्नं TARA Bay धा दूति व॒ज्ञ- मानायाशिष माशास्त

नि हाता होढषदने च्िदान इति | afa- awa awifaas होटषदन' व्विदान इति विदानिद्येतत्त्वैषो दौद्वा५्‌ Qu ऽअरसदत्‌ सुदत्त दृति त्वेषो दौष्यमानो ऽसदत्‌ सुदत्त द्वेतद्‌- दब्धत्रतप्रमतिव्वेसिष्ठ द्र्यट्ञअव्रत प्रमतिद्यष व्वसि- ठः सहखम्मरः शुचिजिह्नो ऽअग्निरिति सव्वं वै सहसत स््वन्भरः शुचिजिह्वो ऽभ्निर्येतद्‌ दाभ्या माग्नेयीमभ्यां तिष्टवृभ्यां तयोक्तो बन्धुः

अधा वृहत मा भवति। बृहतीं वा ऽएष स्दितोऽभिसम्मदयते alent योनौ रेतः

( श्र रेना० ) षष्ट काण्डम्‌ २१२

सिच्यते तादृग जायते aaa मच बृहतौ करोति तस्मादेष सितो वहतो मभिसम्पयते॥ ८॥

UMTS महाए २॥ ऽअसौति। इद्‌ मेवै- तद्‌ रेतः सिक्त ससाद्यति तस्ममादयोनी रेतः faa सछसौदति maa टववौतम इति दौप्यख देवदौतम इल्येतदि धूम मग्ने ऽअरुषं मिवेष्य wa प्रशस्त ena मिति यदा बा ऽएष समिध्यते ऽष धम मसं व्विएजते eva मिति दटश SSA ST £

ताः षट्‌ सम्पद्यन्त | षडुतवः संव्वत्मरः संत्वत्रो ऽग्नियावानम्नियावल्यद्य मात्रा तावत्‌ तद्‌ भवति येव dae मभिसम्पयते तद्‌ वृहतौ मभिसम्पदयाते बृहतौ fe daa दादश MUA दादशाषटका इादशामाबाख्ासत्‌ षट्‌- ony षट्त्रिंशदक्षरा वृतो तं दक्िषत उदञ्च माहरति दचिण्तो वा ऽउदग्योनो रेतः

# देः - दति ग, dash

t ‘av —atar |

९१४ गशतपधत्राह्मणम्‌ (310 श्त्रा° ) सिच्यत ऽएषो sraafe योनिरविच्छेद माहरति रेतसोऽविच्छटाय॥ १०॥२॥

इति ठतीयप्रपाटके ठतौयं राह्मणम्‌ [8. २.॥

काल्यायनः-- “far पुरीष्योऽसीति , पाणिभ्यां acre aa दचिणोत्तराभ्यां chau, afer मगन इति षड्भिः स्वै WHT Wal, FRUIT निदधाति" दति > ‘Cay ममेः"- canfefa: षड्भिः af + यावदपेकितां मदं “सवे ‘aqua’ एकवार मेव BHAT GATT निदध्यादिति 1 तदिदं हितीयम्‌। प्रथमतो “afer” “पुरोष्योऽसि''- इति wat arava, ‘ar दचिषेात्तराभ्यां “पाणिभ्याम्‌, "एनं 'परिष्का- ति" तत्र ्द्निणः' स्तः साचि अ्रखिसदहितः, वामनु केवलः | अ्रथ तद्‌ ब्राह्मणिन विधौयते - “aa wre मिति)

सत्विर्डाभिमर्भनयलुषोऽय मर्य॑; 1-- 3 मने! लम्‌ ‘gaa. पशुहितः श्रसि', ‘faa’ भूनलोकस्य सवख धारकश्च; चीयमानामेविराड्रूपत्वात्‌ | (अरधर्वा? श्ररणवान्‌ , प्राण; प्रधमः? पूर्व; लां ननिरमन्यद्‌" निमंधितवान्‌ | पुरीष्यो .सीति सिदववत्कथनेन यदुक्ञम्‌ , तदुपपादयति--““पशव्योऽसोति Coat वा अथर्वा" इतय्ध॑वादोऽस्य सिदवदर्धकथनम्‌ “तद्‌

~ ~~~ == -~- eee +~ ~ ------ a een Eee ee es = ~~~. —_——

+ का० Blo Ae १६. २.२६, २७; ३. १। घा० Ho १९१. ३९. २-७ | { वा He ११. ३२, १।

( ४अण Rate ) TRA २१५

योऽसौ भगरेऽग्निरन्यत , सोऽसोतौति। पूवं योनि; रुष्टः, a मेतं परीष्योऽसौत्यनेनोक्तवान्‌ भवतीत्यर्थः १॥

“saa fafa. परिश््ह्वातिः afaw धारयन्‌ प्राः मुखस्याध्व्योः 'द्तिणतः' प्रदेशे वत्तंमानः, दचिणो हस्तः afer, SUA: केवलः , ताभ्यां पाणिभ्यां धारयेत्‌

ग्रहणमन्तान्‌ विधत्त -- “al मग्ने Gately’ aay x, ताः षट्‌ सम्मद्यन्ते?-दत्यतः 4 प्राक्तनेन aatatfeat maar: , चिष्टुमौ हे, षष्ठो हहतो

“al मने”-इत्यस्याय मध; | श्रमे! “ताम्‌ः श्रथर्वः aunty: प्राणः, पुष्करात्‌' उदकात्‌, श्रधिः-शब्दः पच्च ग्य्धीनुवादौ , निरमन्यत' रजिं विशिनशि- “विश्वस्य वाघत दूतीति। ‘qe Aer कमणि षष्ठौ पुष्कराधवंपदयोरथ माह -भआ्रापो वे पुष्करं प्राणोऽधर्वेति २॥

दितौीया ad विधत्ते-- “ag at दध्यङति $| श्रध वणः ya: ‘cae’ नाम ऋषिः शत्रहणंः हरस्य uw: हन्तारम्‌, पुरन्दरः श्रसुरपुराणं दारयितारं लाम्‌ एव ‘Sy दीपयति “fa sagt ctat’ §, लिटि “sfaguafa- भ्याख्""-¶ति | किलाब्रलोपः। “दध्यङ्ङथवर इति ay- प्रचनात्‌ वाकूल्वेन Bla: u २॥

` --“~ ---- ~“ “~~~ -- - a en ne ET ET

* वा० Ho १९. ३२. २। २१३ Bo १० पक्तिद्रंट्या | t Alo Fo ९१. ३३ |

§ Ho Blo Yo धा |

| पा० १, २. ६।

1

२१६ शतपथब्राह्मणम्‌ ( रप्र" 2ate )

aatat aa विधत्ते-- “aq arate दति #। पराधो aq, तत्कायंत्वात्‌ aa भवः ‘ure? | “पाघोनदोभ्यां ra” बलम्‌ सरवे न्दरियानुम्राहकः “पाथ्यो वषाः-इति मन उश्यते ; “मनो वै पाथ्यो हषा?-इति gal bh व्याख्यानात्‌ "दस्युहन्तमम्‌? शत्रुणा मतिशवेन इन्तारम्‌ , णे" सङ्गामे aay धनस्य जेतारं ‘av लां समौषै' ठतोयपादो विस ear व्याख्यातुः नारंतीव्याह-- “aaa ay, aaa घन्धुरिति॥४॥

उक्तानां तिमृणा रचां गायतीच्छन्दस्त्र aad wafa— Cogatfa: प्राण इति। गायत्रा; meds सुक्तम्‌ मन्गत चरिलसद्यां प्राणोदानव्यानात्मना प्रशं सति-- “तिमि wat वै mus. एकंकस्या Waa Ra तवद्य. पादाः। तासां नव प्राणान्‌ सश्भूय नवप्राणालनः प्रण्सति- स्तासां नव पदानि, aaa प्राणा इति। एतेन मन्ततयेण ृत्विर्डस्य परिग्रहे तस्यां मृदि प्राणानेव संहितवान्‌ भवः तौत्यथः

धारणमन्तेषु विष्टभाविवयुक्म्‌ , at विधातु तद्गतं छन्द ्रप॑सति-- “adafagat ssut भवत इति तिष्टुभम आम Sug प्रागुक्तम्‌ , ताभ्यां मन्ाभ्यां धारणेन मृत्पिण्डसातानं खर्प भेव संस्तवान्‌ भवति

ष्का + पी -------~ ~

TL = + 2 ee GS EEE mete Se

# वा० सं ११. 38! पा० सू £. ४. ११ > + दष्टव २९१ do Ee Faq |

( ४अजण गेन्रार ) षष्ठकीण्डम्‌ २१७

विष्ट्मो विधत्तं- “सौद होतरिति होतः देवाना AIBA: | aga! खे" wala afar ‘ae’ निषोद चिकित्वान्‌ विदान्‌, sada ad जानन्‌ , तथा ‘quae’ qe क्रियमाणस्य कमणो "योनौ" साने ‘aq? सादय'। कष्णाजिने व्िस्तीर्यमाणे ater wana: ted सोमनिधानादिकञ्च भवतीति ‘arate: “पवितस्तु तन्तिभ्य ep देवान्‌ त्वै सपर्यन्‌ (विषाः “श्रवन्‌ "यजासि यजतेः पञ्चमे लकारे रूपम्‌ FWA’ GAA ‘ae’ प्रभूतं "वयः" धनं ‘ar’ feu eu

“निद्ोतेति $ मन्तं प्रतिपाद waa व्याचष्टं-- “भभिि- a होतेति निहोतेति “नि'-शत्युपसगेः भसदद्‌'-षति क्रियया सम्बध्यते, निपषौदति। होताः maar योऽगिनिः, ‘eta- पदनेः भ्रमेः सदने छ्ष्णाजिने "विदानः कमं जानन्‌ , श्लेषः" “faa etal’ §, daar: , ‘elfen’, श्ुदक्तः" gaa, साधु fagartt वा श्रदत्रतप्रमतिःः भनुप्रहतकमंविषय- ्रक्णष्टमतिः, वसिष्ठः" वसुमत्तरः, सहसरन्भरः' सवस्य wal यद्वा “gagia:” | सहसखधा विद्धियमाणः तथ। चैतातामृरेयकं (१) ब्राह्म णम्‌- “एष वा श्रस्य BEA भरता यदेन मेकं सन्तं agar विहरन्ति" -इति

4 een ager ee ee ee = जज जि-नक्‌ ~ कन ~ ~~ - --=- - + -~ +~ 9५ ~ कम्डि - er सल a नजन

* वा० Wo ९१. ३५ |

t Yo ३प्रा० १५८ Go |

i वा० सं १९१. By!

$ Wo Jo १९००१ Wo |

| पा० ८. २.३२ Ho ae | २८

१८ भशतपध्ब्राह्मणम्‌ tt ( 28> 2a )

श्रनयो चो हि तसह ाऽगेयतिष्टुपस्तावकं ब्राह्मण मति- दिश्ति-- “away बन्धुरिति। “ar at जिघमीव्येताभ्यां व्यतिषक्ताभ्या arfasa कायं मित्यत प्रकरणे “fea यजमान दत्यादिना #॥ ७॥

ष्ठी wd विधातुः तहतं हहतीच्छन्दः प्रएंसति-- “रथेषा बृहतीति ‘wr’ वच्यमाणा “agat वा एष इति "सचितः अनिः हहतीम्‌ अभिसम्पद्यते सम्पव्यत्तरसडयाको मवति ; श्रथाप्य॒त्तरत्र हहत सम्पत्ति रा््रास्यते 4 सामान्ये नायं सम्प्तिप्रकारः ;-- संवव्सररूपोऽग्निरिति प्रागुक्तम्‌ F, aq संवत्सरे दादश पौण्मास्यः, दादश Bae, बा दथामावास्याः, ताः aay संवत्सरे धायंमापेऽग्नो सम्प द्यन्ते , हदत्यपि षट्‌तिंगदक्तरेति तत्साम्यम्‌ |

पवन्तद्धिं अ्रसिचयनकर्मान्ते सम्पत्तिवक्तव्येति चेत्‌ , तच्राह-- Carew योनाविति। श्वानौ याम्‌ रेतः सिच्यते", (ताद्ग्‌ uate जायतः। श्रत set वौजभूतखटरूपानेः वहत्य धारणे हहत्यातकत्व भेव तस्य सम्मादितवान्‌ भवति us

ता खच विधत्तं-- “संसौदम्बन महानिति। हे “amt! aga) ‘ddlee’ सम्यग्‌ वौजामनावतिष्टल , यतो महान्‌ aq शग्रसि'। देववीतमः" अतिशयेन हविषा देवानां तपं- यिढतमः, लं शोचख' दीप्य हे ‘fade’ मेधो यन्न

किना (ज CO 1 मि ae

YT RL

# पुरस्ताद्‌ (3 Vo Ale १९६-२१ Ho) FLAT | t अनुपदमेव दग्रमर्कवाढकायां (११३, २१६. ए० ) द्रश्यम्‌ + बा Te ११, BO |

(eve rate) ` षष्टकाण्डम्‌ २१९

स्तदहतीति हे प्रशस्तः प्रकर्षेण शुत ! अग्ने ! (दभरतम्‌' दश॑. नौयम्‌ , WATT रोचमानं धुमं विरजः a मन्तं व्याचष्ट “ge मेवेतदिति। उत्पद्यमानामे रतोरूपत्वात्‌ सत्पिर्डस्य agai धारणं नाम; योनौ सिक्तस्य रेतसः संसादटन faa: | ‘aa विखजः'-इति यदुकाम्‌ , तदुप- पादयति- “ger at एष समिध्यत दइति॥ परिग्रहणे विनियुक्तानां मन्ताणां agi सम्य संवत्सराग्नछा- कना प्र्रसति-- “ar: षट्‌ सम्पद्यन्त इति। प्रकारान्तरेण स्तोतु मनुवदति-- “ata daat fafa, संवस्षरे तादु दादश पौणमास्यः, इादशाष्टकाः, दादभशामावासाः; षट्‌- विंशव्सहवया aaa, sear afa षटृचिंशदश्चरत्वात्‌ संव- तरसञ्चितोऽणिः TERIA सम्यत इत्यथः | विधत्त -- “a efaua seq fafal तं मृत्पिण्डं 'दक्तिणतः' प्रदेशात्‌ उदञ्चं" उदद्मुखम्‌ श्राहरेत्‌। तत्‌ प्रण सति-- “efauat वा दति। यतो लोके दक्षिणतः सितेन पुरुषेण , वामविभारी खिलया fear “योनौ रेतः स्यतेः ; एतद्धि" seal मध्ये धायमागस्यामेः एषः afew योनिः" “श्रविच्छेदं” विच्छेद्राहित्येन मत्पिर्डादहरणं कव्यम्‌ ; रेतसः” रेतोभूतस्यागनेः श्रविच्छेदायः इति १०॥२[ ४.२. |॥ दति सौसायणाचायविरचिते माधवीये वेदा्धप्रकाे माध्यन्दिनिशतपथधत्राह्मणभाषे षष्ठकाण्डे चतुर्थाध्याये दितौयं ब्राह्मणम्‌

We गर्वपथत्राह्यणम्‌ # ( श्प्रण Bate } (qa ठलतीयं away . )

अथ aa उपनिनयति। यदा swe क्तं यदिलिष्ट मश्व्वं तत्‌ समधीते ऽद्विरेवास्या ऽएतत्‌ ad व्विलिष्ट सन्तनोति सन्दधाति

अपो देवौरुपख्ज मधु मतोरयच्छाय प्रजाभ्य दूति गसो वे मधु रसवतौरग्र्छमत्वाय प्रजाभ्य दलेतत्तासा मा्यानादुश्िहता मोषधयः सुपिप्यला gaat वा ऽअख्यानादुल्जिहत ऽओषधयः सु पिप्यलाः * २॥

अधेनां व्वायुना सन्दधाति यदा sre चतं यदिलिषटं व्वायुना वै तत्‌ सन्धीयते व्वायुनंबाच्चा एतत्‌ ad व्विलिष्ट सन्तनोति सन्दधाति ३॥

सन्ते न्वायुर्मातरिष्वा दधात्िति। wa 4 व्वायुर्मातरिग्वा योऽयं पवत ऽउत्तानाया दय यदिकस्त मिद्यत्तानाया wel एतद्मुद्य व्विकर्त यो देवानां चरसि प्राणधेनेल्ेष fe aes देवानां चरति प्राणेन कच्छे देव व्वभडलु ठु

——_e i ~ ~~~ =^ awe ~ ~ ~ 3- bes re 3 ~~

* “सुपिप्यलाःः-ष्लतिग, ध।

[

(sae Rate ) '॥ षष्ठकाण्हम्‌ २२१ मिति प्रजापतिव्वं क्समा ऽएवैतदिमां व्वषट्‌ करोति नो हेतावल्यन्याहूतिरस्ति यथेषा थेनां दिग्भिः सन्दधाति। यडा sve

छतं यदिलिष्ट दिग्भवे तत्‌ सन्धीयते दिग्मि- waar एतत्‌ ad व्विलिष्टए सन्तनोति सन्द- धाति a gat चेमां दिशौ सन्दधाति तस्मा देते दिशौ aufet ऽअधेमां चेमां तस्मादेवेते सपहिते ऽइव्यग्रे ऽथेति अरधेव्यधेति तच्चि णावृत्त्धि देवज्नानयानया वै भेषजं क्रियते ऽनयेवैना मेतद्‌ भिषज्यति + ॥५॥

अथ क्ष्णाजिनं पुष्करपरणं समुद्‌ णहलाति योनिव्वपुष्कर परणं योन्या तद्‌ ta: faa समुद- गह्णाति तस्मायोन्या रेतः सिक्त समुदगद्चतं सुजातो ज्योतिषा सह शम BRT मामदत्‌ खरिति सुजातां द्ये ज्योतिषा सह श्म चेदर्थं sauratefa {

५. NS AEM,

A ee ~~ = ot a EN ed CI

# "यथेषा' -दति ग, "यथेषा--द्रति

भिषज्यति-द्लिख, ग, घ। { ""सोदति'- षति क, ख।

४२२ शतपयत्राह्मणम्‌ ( रेप्र* Bae )

waa मुपनद्चति। योनौ तद्रेतो युनक्ति तक्मादयोनौ रेतो युक्तं निष्यद्यते ate aaa हि योग्यं युञ्जन्ति मीञ्चेन च्रिबृना cena बन्धुः

तत्मथखति व्वासो ऽअग्ने न्िश्वरपपः

संव्ययख व्विभावमविति व्वरुग्या वै यन्ने ta TAHT मेवेनदेतत्‌ HAT य॒था व्वासः परिधाप्य देवं परिधाप्रयति #

अयेन माद्ायोत्तिष्ठति। wat वा ऽआरादिदय एषो sata तदादि समुलखापयश्चद्‌ fas खध्व- wat बे यन्न उद्‌ fas सुयन्निषेल्येतद्वा नो देव्या धवेति याते eat घोस्तया नो वैल्य तद्‌ दशे भासा वृहता सुशक्रनिरिति दश- नायचमभासा बृहता सुश॒क्रनिरिव्येतदाग्नं याहि सुभस्तिभिग्ति ये व्वोढारस्तं सुश्तय आगमन याहि व्वोदुभिरि ल्येतत्‌ FEN

« ‘ufernuafa’—sfa @ | t ‘ate, भिरियेतत्‌ दति ग, 4 |

(पी क्‌ [कक ain 1 न~ ~ 1 7

( BHo रत्रा ) षष्टठकाण्डम्‌ XA > 0 9

aaa मित ag प्राञ्चं प्रगह्नाति। wat

7 7 6, वा ऽआदिद्य एषो ऽग्निरमं तदादिल्य मित प्राञ्चं दधाति तस्मादसावादिय इत उदः प्राङ्‌ waa say Hea ऊतये fagr देवो सवि- तेति यथेव यजुस्तथा बना व्वाजख afa- awat वा ऽएष fagara aac सनोति यदञ्चि- मिव्वधिङ्गिव्िदह्यामदह sofa रश्मयो वा ऽएतखा- BA व्वाघतस्तानेतदाह wary प्रगृह्णाति पररो- US BI इतो aa मुपावहरति मुपावदलयो- परि नाभि धारयति तदखोपरि बद्धः १०॥ ४॥

द्रति ठतीयप्रपाठके चतुथं ब्राह्मणम्‌ [४. २.॥

कात्यायनः-- “sq खम्मेऽपनयत्यपो टवोरिति, सन्स इति वात मप्तिपति-दति x) उदकं निनयेत्‌। तदिधस्षं- “aq तत्राप उपनिनयतोति। श्रः श्रनन्तरं ‘aa’ “ard निनयेत्‌" श्रासिच्ेत्‌ तत्‌ प्रशंसति-- "यदा ve aa मिति) शस्ये षष्ठयधः। पृथिव्याः यत्‌ ‘aa’ खण्डितम्‌, ‘aq विलिष्टम्‌?, “लिश sat भाषे" pp ve खलम्‌ , ‘aq

* Fle Bite We १६. 8.2, 3 | t feo Blo ७३ Ute |

२२४ MATAATW UA | ( 2Re Bale )

ad खलम्‌ ‘aig, ‘aagtad’ जनलसन्धने fe विषमं खलं समं भवति तक्षादापः कुण्डे निघेयाः॥ १॥

मन्तं fart -- “aa देवीरिति #। भताग्निः सम्बोध्यते | gana? प्रजानाम्‌ ‘wae यद्छमाव्याधिः तदभावाय, सधु मती; रसवती; ‘eal’ द्योतमाना; “wa -उदषजन्‌ sifaga प्रासां भूमिमताना मपाम्‌ भ्राखामात्‌ उदकः संखष्टभूरेणात्‌ सुपिप्पलाः" पिप्पलं पक्त फलम्‌ BAT, Gaya’ फलपाकान्ताः wares: sista’ Treg, रोडन्तु “श्रो ETE गतो" TI

(अरयन्ताय'-द्ति पटं wade व्याचष्टं-- “We लायेति

wa सूत्रम्‌ ~ “am दति वा मवच्तिपतोति $ “सन्ते arqaiafcar’—sfa मन्वेण वायु मवचिपेत्‌ , मन्वपाडेना- ad वायं पूरयेत्‌ तदिदं विधत्त -- “waat वायुना सन्द्‌- धातीति। ‘aa’ खननभूमिम्‌। इदानौ ga (१) ae aq सत सिति। यथा लोकै क्षतं खथ fare वायुना ated वायुसजचालितैः पर्णादि कण्टकादिकां पूयते, एव मत्रापौति मन्तव्यम्‌ २॥

aed विधन्त “सन्ते वायुरिति gatsée: , एथिवो- देवत्यः , उत्तरो वायव्यः | “उत्तानाया; SISA विस्तु-

~ ----- = ~~ eee [कक See A A

# वा० Fo १९. RE, ९।

Go Blo ¢ ule |

; का० Blo He १६. ३, | § बार कर १९१. ३६।

- _—

( sao रत्रा ) षष्ठ काण्डम्‌ RY

तायाः ते" तव एथिव्याः ‘aq’ दयं” ‘fanaa’ शअवट- करणेन खातम्‌, तत्‌ मसातरिखाः मातरि श्रन्तरिच्ते खसिति पवते इति ‘atafear वायुः, ‘ama’ सम्प रयतु | TA ue वायुः सम्वोष्याच्यते। a’ चतवं देवानाम्‌" श्रग्यादीनां वागादिदटेवानां वा प्राण्येनः प्राणत्वेन श्वरसिः। वाची सति वागादौद्दियाणि Bem 1 रे Sq’ द्ोतमान वायो! ‘ae क; प्रजापतिः, agua ‘qu’ वषट्‌ श्रुः दयं पृथिवीं वषड्भरूना भवतु `क-पदस्याथ माद-- प्रजापतिर्वे कः efa वषट्‌करणेनाहुतिः कायति क्षत्वा प्रशं सति-- “नो हेता-

घत्यन्याहुतिरिति वथाः "एषा" argfa: सन्धानकयी , एव मन्या AMAT: ४॥

कात्यावनः-- अनामिकया संवपति पुरस्तात्‌ age द्तिणएत उस्षरतश्च"- दूति x | अनामिकाष्गखा Hare पुरस्तात्‌ प्राया दिशः सकाशात्‌ "पांसु" wat संतपेत्‌ एवं प्र्गा- दिभ्यः सकाशात्‌ तद्‌ विधत्त-- “saat दिग्भिः सन्द्धा- तोति तत्र क्रपं विधत्ते-- "स cat चेमां fest सन्द्‌- धालोति। ‘ear भिमाम्‌' safaata प्राकप्रतीचयो दिशौ विवच्येते। एतयोविवक्ञायां कारण माह -- एते fem’ “सं- fea. इम मिति लोकप्रसि्े प्राकप्रतौयादविति युज्येते, पुनः द्माञ्च'-इत्यनेन दत्िणोदौयौ fem विवच्येते। श्रत्ापि संहितत्र मेव कारणम्‌ श्रथ aqfed सन्धानप्रकार मभि- नयेन दण्यति-- “इत्यग्रेथेति ‘sf एवम्‌ “aa प्रथमं प्राचीं दिश भिलयर्थः। इतरदिकृक्रियापेक्षया श्रधेति-एद त्रयम्‌

«le श्रौ" Ho १९. ३. ४। ac

२२६ शतपथत्राह्मणम्‌ tt (शप्र Bale )

उत्तरतः समापनं प्रणंसति-- “तद्‌ efawafefa ‘aq कर्म efau माष्ठदावत्तनं समापनं यस्य तदु भवति ‘ag efauatd au ‘aa’ देवेषु भवतील्यथंः। तां चात- करणभूता मङ्गलि मभिनयेन द्भ यति-- “aaafa “waar श्रनामिकाङ्गल्या; भषज्यक्रिवामाधनत् मस्याः aga: प्रसि मिति aera: uy

श्रथास्तीर्णयोः कष्णाजिनपुष्करपणयोः TANT विधत्ते “oq क्रष्णाजिनन्चेति 1 "उद्रहणम्‌ उैकरणम्‌ पुष्कर ute योनिल प्रागुक्तम्‌ ¶, तद्‌ face “सुजात इति 4 "ज्योतिषा ‘ae’ संयुक्तः, सुजातोऽय मग्नः "वरुं वरणोयं, iq? quia, "शम शरणं wey आसदत्‌ श्रासौददिति। सदेसंडिः Tus रूपम्‌ |

श्रथ क्ष्णा जिनपुष्करपरणयोरुद्हीतत्वात्‌ तहता Fs Agu ब्नीयादिति विधत्ते -- “Waa मुपनद्यतीति § “णह बन्धने? || “a निष्द्यत इति, निष्पसौल्यघः | ‘ata ear Aa’ योजनीयम्‌ , अ्र्लाननादिविन्धनं aaa कर पौयम्‌ “aa विहत्‌"- इत्यत पूव aa] ब्राह्मण मतिः fenfa— “तस्यो बन्पुरिति

ne a me ~+ a ~ ee re

en ener ——- re णवं [क 1 "षं

+ का० Ble Heo १६. ३. अस्या मेव कणटयां ( २९९ १९ परं ) द्रशट्यम्‌ | t वा० Mo ११. ४०, ९)

§ are श्रौ He १६. ३. क)

| feo Zo go धा |

२प्र०३ त्रा २७ क० (१३८०) ATAY |

nal

(8% रत्रा) षषटठकाण्डम्‌ FR ` २२७

पूव मश्वरासभजान्‌ पशून्‌ NGA, ते मील््मीभिरमिधानी- भिरभिहिता भवन्तोत्यादिना, विहतो भवन्तीत्यनेन रशना- विधान सुक्ञम्‌ se , श्रय laa समन्तं वेष्टनं ` विधत्त -- “aq प्रयस्यति वास इति Pi ‘aq’ योक्त 'पर्यसतिः परिवेष्टयति हे विभावसो' दौप्षिभिवासयितः !, fava, वा, 2 अमे !* (विष्वहूपं' विचित्ररूपं "वासः “संव्ययख' | "व्येञ्‌ संवरणे" ४, परिधत्ख। योक्तवन्धने वासः संव्ययसखेति वस्- परिधापनोक्तेस्तात्पयं माह -- “वर्ण्या वै यन्न दति i ‘aw fe tar; “aaa वरणदेवत्या भवति ६। यथा- योक्घपरित्यागी प्रया सुच्चामि वरुणस्य पाशात्‌" इति | मन्व: , नैवम्‌ ; इह तु एतद्‌" यक्तम्‌ “Tae Har “यथा वासः परिधापयेत्‌" “ea? तदत्यभिप्रायेण “वासः ०--* संन्ययसेतयक्तम्‌ पाशस्यैव हि वर्णो SAAT , वासस इत्यर्थ; विघस्चं -- “aaa मादायोत्तिष्ठतीति ux "एनं" सृत्पिश्ह मादाय उद्वे स्तिष्ठेत्‌ aq adafa— “aay ar wfee इति। ` तेघात्ानं विकरोति, afa ठतीयं, वायुः ठतीयम्‌ , श्रादिलयं ठतोयम्‌”-दइति युतैः pp मृत्पिरडोऽग्निरिति चोक्तम्‌ सट

मादायोल्ानेन aq wifes मेवोल्ापितवान्‌ भवतीति

9 ee ees ~ et rt ee eee eee Ae ~~नो ~ जी --- - ~~ - "~= ~ ~ ----

# 29° नजा० २६, २७ कण (Usa Vo) टखशट्यम्‌ |

काण Blo छ” १६१ ३. ख।

{ To Jo १००७ Blo |

$ १भा० रप्र Bate १२ Hela 24a |

|| ऋ० Ho THYo Bo २४व० BUA |

वा० सं? ११. ४०. 2!

ee का० Ble He १६. ROL 1 Ae त्रा १,७,, BRI

Qe शतप्रधत्राह्मणएम्‌ tt ( 8M Bate )

ad “fart “og fas खध्वरेतोति a) 2 (खध्वरः gaa! ‘sfas’ 1 “डशब्दोऽप्यथं; afa ‘a’ टेव- सम्बन्धिन्या ‘faa’ बुद्धया ‘a’ भ्रस्मान्‌ “aa” पालय थे" दर्भनाय द्वहता भासाः wea तेजसा ‘quafa’ अत्यन्त दीप्यमानः (सुशस्तिभिः mMaafafad: वोटभिः' we: aif? आगच्छ श्रमे शट्रुपः इति सुशस्तिभिरितिपद- wig माह- ये वोटारस्ते सुशस्तयडइ्ति॥<॥

अरत सूत्रम्‌ ,-- “Heng: ws प्र्ह्णाति, GAGA द्रति , sagarafe नाभिघारयल्िति # | तदू बैधारणं विधत्त - ‘ota सित at fafa: ‘sa’ भूमेः सकाशात्‌ अचर" प्राङ्मुखं प्रह्लौयात्‌ “wat वा श्रादिल्य safe qaag व्याख्येयम्‌ Pt

मन्तं विधत्त “sa we fafa ‘a’ अस्माकम्‌ जतये' तप॑णाय qe ae: ‘fae’: तच्रोपमा are— “ea इति, a’ mie उपमार्थः यथा सविता दैवः 'वाजस्य' wae सनिता" aaa ‘ae’ तिष्ठति ‘ae’ यस्मात्‌ अल्िभिः' श्रभि maa: "वाचि" रभ्मिभिः उपलक्लितं लां विह्वयामहे" बहु विध माहयामः।

aa wah wis निगदव्याख्यात मिति दशयति ‘gia यज्ञुः, तथा बन्युरिति। उत्तरां वाजस्य'-इल्यादे

^ वा० Bo ११. ४१ t

का० श्रौ Fo ९६. ३, ८, TI t yaa (२९७० १४प०) RAF | § alo We ११. ४२।

( yo gate ) षष्ठ काण्डम्‌ १२९

रथ माष-- “set वा एष तिष्ठ्नित्यादिना। ga मित we fafa सामान्येनोक्गाम्‌, तदु विशिनि-- “adarg प्रण्ह्वातोति बाह्वोः परस्तात्‌ श्रना बाहुः, प्राञ्च मिव्यद्ग्ह्लौत

सृत्पिर्डस्याघो नयनं fag -- “sata सुधावहरतोति। ठपावहरणस्य श्रवधिं दशंयति-- “a मुपावदह्व्ेति। उपरि- नामिधारणस्य स्तावकं ब्राह्मण faafafenfa— “तस्योपरि बन्धुरिति। रुक्रधारणप्रस्तावे “यदहेवोपरि नाभि sam 4 नामे रेतः प्रजातिरिति # *--° एतदहे पशाम॑ष्यतरं यदुपरि- aha’ -sfa tp ॥१०॥४[ ४.३. |॥

दति गौसायणाचायविरचिते areata acinar माष्यन्दिनिशतपथत्राह्मभाष्ये षष्टकार्डं चतुधीध्याये तोयं ब्राह्मणम्‌

( श्रध चतुधं ब्राह्मणम्‌ . )

इस्त say भवव्थध पशूनभिमन्यते एतदा

= 5 => ऽएषु देवाः सम्भरिष्यन्तः पुरस्तादोय मदधुस्तश्वेष्वय मेतत्‌ सम्भरिष्यन्‌ grata दधाति १॥

सो ssa मभिमन्तयते। जातो गभं ऽअसि

-------~ --+--

[ gan eer te en NE a ~~ oes

#, t उपरिष्टात्‌ ( ५प्र Ate ६,१० Ho) दृष्यम्‌ |

२१ गशतपथन्राह्मणम्‌ ( 3H¢ भत्रा° )

रोदोरितीमे वे द्यावापृथिवौ रोदसौ तथो- पेष जातो गर्भोऽग्ने चासव अओषधौष्विति सर्व्वासु देष चासव्वित ओषधिषु चित्रः शिशुः परि तमापख afafa faat बा ऽएष शिशुः परेण मा८खक्त्‌नतिरोच ते प्र मादम्यो sata कनिक्रदज्गा इत्योषधयो वा SUA मातरसताभ्य एष कनिक्रदत्परैति तद्व avi दधाति *॥ RI अथ रासभ स्थिरो भव व्यौ इह AIHA व्वाज्यव्वन्निति fata मब व्वीड्ङ्श्वाशुश्च भव aint चाव्वन्निल्येतत्‌ waa quem मगन पुरौ षरवाहण इति पृथुभव सुशोमस्ल मग्नः पशन्य- वाहन THAI रोधं दधाति॥ ३॥ अथाजत ! शिवो भव प्रजाभ्यो मानषौभ्यस्तव afet इ्यज्गिगा वा ऽअग्निरागनेयोऽजः शमय- a@aaq मेतददिध्साये मा दयावाप्रथिबी = safa- शोचीर्मान्तरिक्तंमा व्वनस्पतोनिलेतत सव्व मा fesaftaanes ala दधाति 8

न)

[SSS ~~ -- ----- - ee ~~~ वा 1

+^ द्ध्ाति'-द्तिक;

{ श्र gate ) षष्ठकार्डम्‌ tt २२१

त्रिभिरभिमन्वयते। तिवद्म्निर्यावानमनिर्या- व्यद मात्रा तावतवैष्वेतदौय दधाति ॥५॥

रथन मेतेषां पशूना मुपरिष्ात्‌ प्रसह्लाति। तदेन aa: पशुभिः सम्भरति नोपस्पृशति व्वञ्वो a पशवो रत alzey रतो ao q हिन- सानो्यथो safari पशव इमे Aza मग्निरि- मान्‌ पशून्‌ हिनसद्ति॥६॥

HAST प्रण्ह्लाति। Hq व्वाजीं कनिक्रददिति प्रेत॒ व्वाजौ कनिक्रद्यमान इये तन्ननटुद्रासभः प्त्वेति aga asfa रासभं निराह तद्रास्भं शचं दधाति भरन्नि' पुरीष्यं मा wage: परति भरन्नमिनि पशव्यं मो SAMI कमणः पुरा पदौद्येतत्तटेन ayaa सम्भरति 9

अथ रासभख। aaa वषं भरन्निति व्वृषा वता ऽअग्निवष्ा रासभःस set व्रां भवत्यपाङ्भ समुद्रियं मिल्यपायं WIA: सम- द्वियस्दन रासमन सम्भरति

२३२ गतप्रधत्राद्मणम्‌ ( ३प्रण Yale )

AAS *। अग्न ऽ्रायाहि व्वोतय ऽद्र- खवितव ऽद्त्येतत्तटेनं ब्रह्मणा यजुषेतसाच्छोद्रा- दर्गाद्प्रादत्ते + ie tl

THA | BAS सल्यखतघु सय म्यं वा ऽअनिकत मसावादिल्यः wa यदि बासाव॒त- मय्‌ स्य HUAI AFTRA सल खत aa मिति तदेन मजेन सम्भरति १०

fafa: सम्भरति। चिवुद्ग्निर्यावानग्निया- बल्य AAT ताते बेन मेतत्‌ सम्भरति fate: एुरस्तादभिमन्यते तत्‌ षट्‌ ATA बन्धुः ११॥

अधैतान_ पणनावत्तयन्ति। तेषा मजः प्रथम्‌ एल्यथ रासभो saya SHAT यता मश्वः प्रथम्‌ एल्यथ रासभो ऽजः चं वा ऽअन्व्वो avi शद्रः चानु रासभो ब्राह्मग AS: FU १२॥

तदादितो यताम्‌ § Wa: प्रथम एति तात्‌

+ ~> ~~ ~~~

* 'गथापादत्ते-इति क, “° ट्पादन्ते-ष्ति ग, च) मजः'- दति ग, घ।

$ “यताम्‌'-दति ग, घ।

| ४० Yate ) षष्ठकाएडम्‌ २२१ लत्रियं प्रथमं यन्त faat ज्रयो aut: परश्वादनु- aaa Azad अयता मनः प्रथम एति तस्माद्‌ ब्राह्मणं प्रथमं रन्त frat चयो व्वा पञ्चादनु- यन्य यन्नेबेतो यनां नामुलो रासभः प्रथम एति ama कटा चन ्रहाणय afaay am 42 wqehdqaagqiza यन्दयपापवद्च- TAY ब्रह्मणा चैवेलत चचेण चेतौ खण वभितः परि एलन ऽनपकमिणी कुस्ते * १३॥

भथानद्रापुसपर मोक्तते भ्रग्नि gua मङ्गि- रखहराम इत्यग्निः प्रशव्य मम्निबह्गराम इत्ये तत्त- देन मनङ्गापुरुषेग सम्भरति १४॥

मजखोपिष्टात्‌ प्रण्हव्रेति। अग्नेयो वा SAH Baia मेतदात्मना खया टेबतया सम्मगव्ययो ब्रह्मा वा ऽभलो ब्रह्मरवन मेतत्‌ सम्भरति १५॥

सथेन मुपावहरति। भोष्रधयः प्रतिमोदध्व मभ्नि मेल. fas मायन्त AAT YM इतये तहैत-

# कुरते-्ति क, wi

2 0

7 _ ae = ~ ~^ i ee --~ ~ —-— =-= ey a

> न~ नन ee ~

२२४ शत पशच्न्राद्मणम्‌ ( ano Yate }

स्मादायत icra विभ्यति az at ऽयं न्‌ fey: aifefa ताभ्य एवेन मेतच्छमयति naa मोद- ध्व शिवो बो स्येति a बौ द्िएसिष्य तौति व्यद्यन्विष्वा अनिरा अमवा निषीदन्नो saa दुर्म्मतिं जहति व्य्न्विप्रवा अनिराश्चामोवाश्च निषौदन्नो ऽप सव्वं पाप्मानं जदौल्येतत्‌ * १६

ओषधयः प्रतिशत पुष्यबतीः सुपिप्पला SHASTA सखद दप यत्‌ पुष्पव सुपि- प्रलाः सद्वा एनं प्रतिगह्णोतेल्येतदयं वा TH ऋत्वियः vas aie मासददिल्ययं वो गभ ॐत्‌- a सनातनः; BIT मासद्‌ दल्येतत्‌ †{ १९

दाभ्या मुपावहरति | द्विपादयाजमानो यजमाना ऽग्निर्यावानग्नियाविल्यख् मात्रा तावतवन मतदुपा- वहरति तं दक्षिणत उदञ्च मुपावडरति तोका बहत मोचितं भवति aaa मुपावहरत्युरते वा caatfa isha areata सिकता उपक भवन्ति तासा सुपरि बन्धुः १८

# 'जद्ौदयेतत्‌"- इति ग, चघ। ‘are मासददिगेतत्‌*-दइति ग›

( श्र gate ) षष्टकाण्डम्‌ २३२१५

परि्रितं भवति। एतद्वै देवा अविभयुयदे इम मिह carota नष्टान्‌ हन्युरिति तस्मा scat पुरं पथश्रवंस्तथेवास्मा saa मेतां पुरं परि- ग्रयल्यथां योनिन्वां {इयत्‌ रेत इद्‌ तिर दूब वे योनौ रेतः सिच्यते योनिरूप मेतत्‌ क्रियते तस्मादपि स्वया जायया तिर इवेव चिच- रिषति *#॥ १६

aaa fafa तददेवाखावोपनह्ख सध- शुच्यति ता मेवास्रादेतच्छचं afeat carey STAR एवेन मेतदानेः प्रजनयति २०

वि पाजसा पृथुना शोशुचान sft) वि पाजसा पुथुना ठीष्यमान दरत्येतद्नाधसख feat waa ऽअमौवा ata वाधस्व wala पाप्रन द्ये तत्‌ सुशम्मयो वृहतः मयि खा मग्नेरहष्‌ सुह- वख प्रणौताविद्यागिष AMAT + २१॥

अथाजलोमान्याच्छिय {। उदोचः प्राचः

en —_— ~ ~ = fa = ~

~~ —— = a a er चनन

* "चिचरिष्यतिः-ष्लति & |

माश्रास्तेः- इति a. a अधाललोमान्याच्छिद्- षति क, ग, घ)

~ - ~ ~ = य)

२३६ WAVAATA AA ( He Yate ) पशुन्‌ प्ररुच्येषा होभयेषां दवमनुष्याणां दग्य- ददीचौ प्रच्तखां तद्दिशि प्रशुन्दधाति तश्मादु भये देवमनुष्याः पणुनुपजौषन्ति २२॥ ५॥

दति टठतौयप्रपाठके पञ्चमं ब्राह्म णम्‌ [8. 8.|॥

अथ सृत्पिण्डसाहित्येन पश्वभिमन््णं विधते- “we एष भवतीति | ‘aay afar: | ""एतदा पत्यारेरय मघं; -- "एतद्‌" czat frac पण्बभिमन्वणेन एषु ‘ata’ देवाः ea ‘wa’ यजमानोऽपि 'दघाति' निहितवान्‌ भवतौति १॥

पूव म्वाभिमन्तगं विधत्त -- “alsa fafa #। अश्ञो- sara स्तुयते-- ‘a’ ठं रोदस्योः द्यावापृथिव्योः "गभः दूति जातः wie’, तधा “Madly? भोपषधिवनस्मत्यादिषु विष येषु ‘ae “वितः विषेण सम्भृताऽसि, ‘faa’ चित्र aq: , श्रिश्ः", “any भरतुगब्टो रातिवचनः, तत्रत्यानि (तमांसिः ‘uf’ योम्यक्रियाष्याद्वारः, atta, अतिरोचत दूति | (माटभ्यः?-इति चतु भ्रोषधयोऽत arama, तदर्धम्‌, aaa “कनिक्रदत्‌” अत्यथं frame कुवन्‌ श्रमाः? प्रगच्छसि ¶†। इणो गा लुङ" afar गादेशः

मन्तं प्रतिपद मन्य व्याच "रमै वं ararafaat रोदसौ sf zi

—_—— + ~ en a षि

# का० Bite Be १६. ३, ६। + वा० Wo ११. ४३। ¦ प्रा° Fo २. ४, ४५)

( 80 gate ) षष्ठ काण्डम्‌ >३७

रासभाभिमन्तणे मन्तं विधत्त-- “sa रासभं fad भध्रेति ® हे भवन्‌" सरगावन्‌ ! रासभ ! faq निषलः भव? वोडवङ्ः' tee: , भाणः, शोघ्रगतिः, वाजौः anata ‘wa’ दति। थुः" स्थलः भव “gue? गोभन- सदनवान्‌ भव भने: पुरौषवाहनः' गोमयस्य सेकतस्यवा वाहकात्वात्‌ रासभस्य पुरौषवोटलं प्रसिहम्‌ | १॥

अजाभिमन्तणं विधञ्च -- “saat frat भवेति 4 अङ्कगिरः- परेन भग्निस्च्ते; तदवत्यत्रात्‌ हे भड्िरः' अगिरुप) भज! तं 'मानुषौभ्यः प्रजाभ्यः" ‘faat भव'। “anatefaal’ मा अभिग्रोचीः' मा feat तथा ग्रन्तरित्तं', ‘aa- qaiq i waa मा भ्रभिभोचोः'-इ्ति क्रियापदं wary मेति ud प्रयुक्तम्‌ wea माद -- “afer ar अम्नि[रित्याद्ना॥ ४॥

मवा दिपशुत्याभिमन्तणगतसद्यां प्रशं सलि - “fafacfa- मन्तयते इति श्रनेस्तिच्च पुरस्तादुक्तम्‌ ५॥

प्रत्र qaq— ^घारयत्येषा सुपरि faw मनुपस्पृगशत्रिति ¢ ay’ त्रयाणां पशूना सुपरितनान्‌ पशून्‌ भ्रनुपस्पृगन्‌ पिर धारये दिव्यथंः | तदिदं विधत्त “aaa मेतेषां पशूना fafa | उपस्यथनाभावं प्रशंसति -- “वो वे पश्व इति यतो व्व रूपा; पशवः , Baw” Cater: , भरतो वरेण ta: वि[च्छन् करोमीति gem स्युशे पशून्‌ भ्रधवा ‘wa’ खृत्पिर्टो

=-= --- >~ eee me ~ Se [क 1 |

* वा० Wo WY. ४४ | Ale Bo 2%. By | ; काण Ble Wo te. ३. १०

९१८ यतप्रथत्राह्मणम्‌ ( रप्र Yate )

हि भ्रग्निःः, afer: aga मा हिसौदिति बुधान BN 'हिनसानि'-इति सीटि र्पम्‌, “हिनसत्‌'-इति पश्चमलकारे रुपम्‌ same धारणं समन्तं विधत्ते -“त मश्स्योपरि्टा- दिति #। वाजी" भत्रवान्‌ wa प्रैतु भागच्छतु। तं विभिन कनिक्रदन्‌" wom कुर्वन्‌ , (नानदत्‌" Vat दिशो नादयन्‌ “रासभः उपमाशब्दलोपः गदभ दव “War वरतनभीलः। पतेः क्निपि रूपम्‌ ‘gate’ पशुहितम्‌ afar धारयन्‌ , “WAT? कमणोऽस्मात्‌ पुराः मा atfe’ मा विनश्यतु pi wefala रूपम्‌ | श्रष्वस्मोपरि धारणमन्ते रासभः wala ww प्रयोजन ure— “तदश्वस्य यजुषि रासमं निराहेति अणव मन्ते रासभवचने age: अश्ठस्यातिशयितवेक्तैः तस्मिन्‌ गर्भे भोकबलराहित्य मेव निहितं भवतीति मायुषः" -इति- पदस्यार्थ माह 'कमणः' इति aga wa, संहिताया मेव मास्यते ‡-- ‘Caaf aug भरनपाद्गम समुद्रियम्‌ wa Wate वोतये way सत्य सृतं सत्य afaqda मङ्गिरखद्‌ भरामः" -दइति § 1

+~ me er er ae em em ~ - ~ = रथ ~~ ----~---- ---- ~ -- -- --------- --~-~~~~ ------~ ee ees —— ~~ ee wr ~

# lo श्रौ Ho १६. ३. १०

alo Fo १९१. ४६. १।

अस्टृटषश्टस हितायासु दवामिम्‌"-दयादिः “सस्यम्‌ द्र्य AA पाठः ४६ HW; |

§ Te To ११. ४७।

( sue Bate ) षर्टका ग्इम्‌ २१८.

महाद्वहतोयम्‌ ; "चत्वारोऽषटकाः पाटा जागतश्च महाषहती"” -ष्ति। तस्य विभज्य विनियोगो वि्ीयक्ते। तत्र तस्याः पूवां तु रामभस्योपरि धारणम्‌, ठतौयप्रादेनाजस्योपरि are णाय रासभ-सृत्पिर्डदहरणम्‌ , चतुर्थ नाजस्योपरि धारणम्‌ , पञ्‌ मेनानबापुरुषे्तणम्‌ | तदाह सूत्रकत्‌ - प्रतु वाजौ हषानिनं मिव्यश्वखरयोः wa walang खराच्छागस्यत्तं सत्य मित्यानिधानात्‌ , भायक्यावत्यं पशूनजः प्गम्ताद्रासभो मध्ये. खस्थानखिताना मेवाहठ्तिः, wager मौत्तते पूववद्मिनं पुरोष्य मिति'-दति # तदिदं सवं विघसं “ag रासभस्य हषाम्नि हषण मित्यादिना)

मन्तस्याय मधः †,-- aad’ ava agua श्रमिं' भरन्‌ Wey गम॑भूलं, समुद्रे wake भवं ससुद्धियं भरन्‌! ‘ata’ agi ‘aq’ सिञ्च हषतेर्लाटि eaqi wae रासभः सम्बोध्य: |

त्राणे , तषेति कग्र्ययान्तं पद मिति व्याख्यातं-- “षा घा प्रणिरिति ।.. तत्राय aa: aur रेतसः सेक्ता रासभः" ‘sayy अग्निं भरन्‌", fasatfa क्रिधाष्याहारः। ठतौयपादे अग्निः सम्बोध्यः। ₹हे aay” सद्रूप ! वोलये' तप्रंणाय श्रायाहिः रासभादागच्छ ऋतम्‌" अग्निः, सत्यम्‌" afew; यदा, ऋतम्‌" श्रादिव्यः, सत्यम्‌" afm: ; उभयरूप मनम्‌ , श्राह- रि्यामोति शेषः। ‘gu ugha मिम्‌, श्रङ्गरखदू अग्निवत्‌ भरामः waa: इति

# का० यौ" Ho १६. ३. ११, १२, WW! पःठस्वस्य Ale Go ११. ४६ ख, ४७

RYe पतपथत्राह्मखम्‌ ( 30 Yate )

मन्छगतानि प्रदानि व्याचटे-- “षा वा भम्निरिति तरेमं रासमनेति। मन्वस्य पूर्वार्िन रासभस्योपरि सृ त्पण्डधारण्ेम्‌ afaq ददं waaay भवति॥८॥

BUI सकाशात्‌ मदाहरणं समन्तं faaw— “श्रथा- urea इति “श्र भ्रायाष्ौति ठनौयः पादः #। "वौ तये _दत्यस्याधं माह-- ““प्रविलव दइतोति। aunraie aa: tf (od atao”-efa 0 faq, च)दात्तः। भपाटानं प्रश्न afa— “ata ब्रद्मरेति। "एनः मृत्पिगडं ‘AU ब्रह्म रूपेण यज्लुषा' “am मायादि" इति पारेन ‘Tae, “AAT वर्त्‌ श्रपाद्वान्‌ भषति रासभस्य बे श्यशूद्रजा तिसम्बन्धो वच्यते -- “as शुद्र चानु craw इति ॥९॥

पजप्टोपरि धारगमन्तं विघते-- Canaan fafa ऋतं सत्य fafa feat vad, तच्र परथमरत्तसत्यपदयोरथ साह “aa वा धम्निक्रत fafa “वदि वेति, हितीयत्त- सल्यपदयोरर्धवचनम्‌ असो विप्रकष्टः (प्मादित्यः (ऋतम्‌ , श्रय मनि; सत्यम्‌"; SATHANA मसिमदरूपः १०॥

gama मिति wanna विनियोग उत्तरत्र श्यते | ददानो म्वादौना सुपरि धारणे विनियुक्तमन्तगतसश्चां विहः दग्न्धातना स्तोति- “fafafefa 1 प्रतु वाजौ'"-एति

- ~ ~ =-= ~~~ -- ~ -~ -~ - ~ ~ ननन द: __„ ----~~--~ ~~~ ` ~~ ~~ ee ee ~ ~ = [ नि

#330 Yo tote Za |

+ अरा० Yo ३७ धा. |

{ Ute FoR. ३. ६६ |

g esq दादश्कखयां (२३२ Fo) FEAT!

| centers चतुरे शकण्डाां (२२६ ) इध्वम्‌

( ४भरग gate | ष्काण्डम्‌ Ree

एको मन्तः, “aarfa:’-afa agave aut: ; रासभाजयो- स्परि धारणे विनिघुक्तौ'दो मन्तो #! मन्तस्य wad याज्निक- समाख्यान fafa. अत एकस्या सचि विभज्य विनियोगात्‌ मन्ता बहवः सम्पाद्यन्त इत्यविरोधः +f |

पूव amafinat fafagaaaagi fafaar प्रशं सति-- “fafa: पुरस्तादिति श्रभिमन्तणमन्तास्तयः, धारण- मन्तास्लयः, तेषर्‌ aI, तस्य स्तावक ब्राह्मण afa- दिशति--“तस्योक्तो बन्धुरिति। पिर्डपरिग्रहमन्तसद्याप्रस्ाषे-- "ताः षट्‌ सम्पद्यन्ते, षड कतवः -दत्यादिना ‡॥ een

sada पशूना armada विध्ं -- “श्रपैनान्‌ पशूनिति सखस्यानावख्िताना मेव।वत्तनम्‌ ततागन्तृणां पशूनां क्रमं विधत्त -- “तेषा मजः प्रथम इति ६। पूर्वम्‌ ‘say’ wereture "यतां गन्तृणां "पशूनां" मध्ये श्र्वः" प्रथमो गतः, रासभः" मध्ये, प्रात्‌ ‘aa’; श्रघुना श्रजः प्रधमः, रासभः" मध्ये, परात्‌ श्र्वः गमनागमनयोरुभयोरपि रासभस्य मध्येऽव- सथानम, श्रखाजयोरेव पौवापयम्‌। “तत्रं वा was;

= ----------- - -- - - Sys ~ ~ ~ = ~~ ` a etn

# घा० To ११. ४९. १, ४६. २, ३, ४७.१९ Ware मद्धो- धरः-- “का० madam सुपरि पिण्ड मनुपषग्रन्‌ Tq वाजौ ठषामि मिद्यश्चखरधोरिति। ग्वादौना समुपरि पिर" धारयति TTT पेतु वाजीव्यश्योपरि anfa भिति atudfa qa | मशा- पडतिस्त्ावसाना अदरटर्शघटपादा मदापंक्तिः। चाद्यावद्ेश्वावन्व- Vaal, ढतौयोःर्चोरासभदेषन्यः , एतोयचतुयेपारौ यद्यो" षति

पुरस्तात्‌ २३८ पङ्क्तित, २३६ To १० पर्रिपयेन्तं ATA |

पुरस्तात ३प्र० ३त्रा० १० कण (VS Vo) ट्या,

§ का Ble Ho १६.३. १२।

२१

२४२ शतपब्राह्मणम्‌ ( शप्र त्रा )

इतयाहेरय म्षः-- अरश्वादिपश्चतयस्य चतरियजातिसम्बन्धः, afa- यस्व रान्न इतरेभ्यस्विभ्यो बैगश्यश्ुद्रनाद्मशेभ्यः पुरस्तात्‌ गमनं ak दृष्ट भिति। तत्र यथा गमनसमये WAS AAT, तथा ब्राद्मणस्यान्‌ चान्य सखव्यतिरिक्रवणंत्रयात. प्रथमगममं awa इति श्रघुना ame प्रा्म्यम्‌ , वैश्यशूद्रयोः afaag ब्राह्मणादा पुरस्ताद्‌ गमनं नास्तीति सृदाहरणसमये पुनरागमन- समये रासभस्य प्रायम्यम तस्मात्‌ कारणादेवम्‌-- यान्ति अश्वपूर्वां; प्रथमे , प्रधुनाजपूवां भ्रागच्छन्ति 'शपापवस्यसायः पापपरिषहाराय। ब्राह्मणेन तिये एतौ वैश्यशूद्रौ नमितः wa ‘ufazmay, “अरनपक्रमिषौ' भनपक्रान्तो ‘mad १२, १२॥

विधत्त -- “श्रधानष्ाप्ुरुष सिति aa पुरुष मिति पञ्चमम “श्रनि पुरौष्य fafa pi तदौक्तपेन तेनापि भनहा- पुरषेण परुषपशुप्रतिनिधिना मदं स्मृतवान. भवति १४॥

विधत्ते -- “a मजस्योपरिष्टादिति। श्रजस्योपरि मत्पर aaa ‘uf भ्रागच्छेदष्वयः। तथाविधं गमन सुभवयया प्रथंसति-- “man वा aa इति। “way भग्निटेवत्यः› मृदप्यम्निः ; भ्रतोऽजस्योपरि धारणात. खेन रुपेण सखदेवलय सम्थतवान. भवति 1 af अरजो ब्राह्मणजातोयः ; ततो ब्राह्म पेनाप्येनं सत्पिण्ड' सम्भृतवान. भवति ey

प्रथाजसकाशात. awaited समन्तं विधत्त $-

ee ewer ee नन = = ~~~ ~ ~ ~ =-= ~

dom.

+ काण Ble स” १६. ३. UB t+ Go We ११. ४७. २) t का" शौर द" १६. ३. १४।

( 8M gate ) # ष्ठकार्डम्‌ . ३४३

‘aia सुपावहरतोति। @ “aw: ! ger’ शसः पकारस्य “तस्नाच्छसो a: sf # aa wa विसर्जनीयः , युमानभिलच्य श्रायन्तम' श्रागन्छन्तं शिवम्‌' "एतं" पुरोषत्ति- नम्‌ ‘ata’ प्रति मोदध्वम्‌" प्रतिमोदख भयराहिव्यायंम SAUTE ख्टूपोऽनिः सम्बोध्य: "विष्वा" afar श्रा aaa £1 भ्रत्रप्रतिबन्धहेतून्‌ श्रनाष्ष्णादौन. , qatar’ var व्यस्यन्‌" fafaon , हतौ गटप्रल्ययः रोगादि दिके. areat: “निषोदन्‌' उपविशन्‌. , नः" sana ‘gala’ दुष्ट

~ 2

faaat मतिम्‌ ‘sont’ श्रपनयेति |

प्रतिमोदष्व मिति यदोषधौः प्रयुक्तम्‌ , तस्याभिप्राय are— ^“एतदेतस्मादायत भोषधय इति आयतः" अमेः सकाशात्‌ 'धरोषधयो बिभ्यति aera मक्तयिष्यति किलेति। तत्परि हाराय प्रतिमोदध्व fafa यतोऽग्निः शान्तः , श्रोषधयो युय मेनं प्रतिमोदध्वम, ‘faa’ सुखकर एव wea: ‘a’ गुमान. श्रभ्येति' श्रभिगच्छति; at हिसिष्यतीति तात्प- याथः। Sasa दुमतिपदं व्याचष्टे-- “सवं पाप्मानं लषहोति १६

दितोयं मन्तं विधत्त-- “haus: प्रतिग्य्णीपैति s | हे ओषधयः" ! ‘war afta प्रतिख्हीतः। ता fafa न्टि-- ‘gaat’ पुष्यवत्यः, पुष्पसम्पन्नाः, सुपिप्पलाः"

TT ee an - ~ - = --- ~ ~ ~~~ -*~~~ ~ ~~ --- -----~~ = “~~~ -------~--- -- -- ~~~ ~~ "= नि

#^ पा० Mo ६. १. १०३ | ft वा० Fo ११. ४७, BTA | { निघ° 2 Bo Oo १३प०। $ वा Fo ११. ४८ |

fe wre cower

२४४ ग्तिपथत्राहाणन्‌ ( १प्र० Yate )

कनोभनपलवल्यः , “श्रयम्‌ afd GHA मोषधीनां "गमः (कर त्वियः ऋतुषु भवः प्राप्तकालः प्र पुरातनम. , सघशः स्स्थानम. शग्रासदत्‌' श्रागमत्‌ | सदेल TUT रूपम. |

मन्तं व्याच -- “एतद तासां eas मिति। gana ha uae रुप मित्यधंः १७

उप्रावहरणमन््रगतसहगां प्रणंसति-- “दभ्या सुपावषरति fears यजमान इति | said: # पिण्डनिधानप्रदेश्ं काल्या यन; सूत्रयामास-- “उत्तरत श्रादवनीगरस्योदताबो त्ते faa. agate परिते wat पिष्ड निदधात्योषधय इति तिम तदिदं विघत्ते-- “a efaua seq भिव्यादि; ote cig चिचरिषतीत्यन्तेन Bi तं fang ‘efaua,’ प्रदे. शात्‌ ‘Seay श्राहरति उदङ्मुखम्‌ (उपावदरेत्‌ः निदः ध्यात्‌ दक्षिणत उदगागसनस्य स्तावकं ब्राह्मण मतिदिः श्र ति-- “aentay बन्धुरिति पिण्डदहरणसमये “A eau seq मादइरति दक्षिणतो वा उदम्‌ योनौ रेतः सियत इति § |

aq खाने "एनं पिण्डं निदध्यात्‌ , तत्‌ स्थानन्‌ ‘S¥- aq उद्ननसस््तम्‌ , aaa senlam भवेत्‌ पिर्ड- afar तव्समानप्रदेगकरणं युत मित्याद-- “उद्धते वा safaaster fafa गाहप्यादिधिशा ca: तस्मिन्‌ wea सिकताश्च faatat भवन्ति। तत्स्तावकं ब्राह्मण सुरत

__.-.~--- ___ == ----“ -~~-~ ¬+ - ee ee ~~ „__.. „~~ ~ ~~~ --~~----- ˆ~ ee ~~ en -~ -“ न्न

# पुरस्तान्‌ १६६ To qefaat द्र्यम्‌ |

tate श्रौ Ho १६. १४

+ पुरस्तात्‌ ( २३४० १४ पं०-रर१ Te प्रं) द्रष्दयमु ¦ पुरस्तात्‌ RAR Te १५ To १०्क० द्रष्दा।

( 84 sate ) षष्ठकाण्डम्‌ 2४१

स॒प्तमकाण्डादौ गाषपत्यचयनप्रस्तावे aaa दत्याह-- “तासा मुपरि बन्धुरिति #॥ १८॥

"परिचितं भवतीति तासां विकौणानां प्ररिखित भिव ufead भरेत्‌ परिथित्वरणं नाम रत्तोभोत्या पुरस्य करण fama) प्रकारान्तरेण स्तोति-- “wat योनिवां इय मिति। ce परिगतं wa योनिरूपम्‌, द्द" famed रतः saa योनौ (तिरः तिरादहितम्‌ अप्रकाशं "सिच्यते sa aa लोकप्रसिद्धा दटवति-- “तस्मादिति। ‘aay खलु ae “खया जायया अपिः ula ‘fat इवैव ‘fas रिषति चरितु मिच्छति १९

“gid विष्यतीति ¶। "विष्यति प्रसुच्ेत्‌ ga छष्णा- जिनयपुष्करपर्णयोम॑ध्ये पिण्डः निधाय, अन्तान्‌ SEW, aT बन्धनं छतम्‌ ; तद्‌ योक्त मन्तोदृग्रहणञ्च सुचचेदित्यधः। ““तद्य- देवास्येति पूवंमन्त्र) पनद्स्य बहस पिण्डस्य शोको जातः, a? बन्धुनजातां ‘ga’ वद्धः afemaa निहितवान. भवति। किच्च पुष्करप्रणं योंनिरूप मिलयुक्तम्‌ ४, vat वन्धनरूपयोक्त विमो कात्‌ Weta पिण्ड मुखाद्यामना जायता मिल्यभिप्रायेण तदिमोक इत्यथः Re

ad विधत्ते -- “विपाजसा पृथुनेति {। पाज इति बल- नाम ]। ‘waar बलेन शोश्चानः' दीप्यमानोऽग्निस्त्व'

~~ —-—_-— OOOO eee ------ rg NN A

+ उपरिष्टात्‌ (७ का० UT! ब्रा E, te कर) द्र्य

Fle खौ ल्‌" १६. ३.१५

परस्तात्‌ २०३ Vo He AVA |

§ वा० Mo ११. ५६; | निघ 2 > & We |

२४६ WY शतपथत्राहाणएम्‌ ( शप्र Yate }

'दिषः' हेन्‌ ‘wwe’ राक्षसांश्च ‘sata’ रोगांश्च ‘fa au@ i एवं saan याचित्वा, इदानो af परोक्षीक्लत्य aq मागिष्यमाणः ते ‘quay’ ayn, ‘aed’, qa गोभनाद्रानस्य aay’ प्रणोती' प्रक्ृष्टनोतौ ‘sa fa’ शरसे owe ‘ery waa मिव्यधंः। मन््रस्यप्रयोस्तपर्यं माइ -- “Gua सवान्‌ aaa दति, “भागिष are sfa Bure

अत्र gaq— “श्रजलोमान्याद्‌ाय प्रागुदीचः पशुमुलुज- तीति #। तद्‌ विधत्त -- “श्रधाजनोमानोति उदीचः प्राचः" ईेशानदिगभिसुखान्‌ प्रखजति' विषलेत्‌ तां fed प्रगसति- “एषा होभयेषा मिति गत मन्यत्‌ ॥२२॥५ [ ४.४. ]|॥

दूति श्रौसायणाचायविरचिमे माधवीये बेदार्धप्रकाये माध्यन्दिनिशतपधनव्राहमणभाय्ये WHS चतुर्थाध्याये AGA ब्राह्मणम्‌

वेदार्थस्य uaa तमो wre निवारयन्‌ | पमधांचतुरो श्याद्‌ विद्यातीधं मदेश्लरः

ब्रह्माण्डं Tava कनकहयतुला पूरषौ खणंगभम्‌ , analy पञ्चस रीं सिदशतसरलताधेनुसीवकंभूमोः | रत्नोखां रका व्राजिदहिपसदहितरथौ सायणिः सिङ्गणार्यः , व्यश्राणौदिश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च

mee i ~. mm er et नि ०५

* le to To १६. २. १५।

{ 8M» gate ) t TERIA २४७

धान्यादि waar तिलमव aga: खजं वर्णमुख्यः ,

कापासौयं क्षपावान्‌ YHA मजडो राजतं राजपूज्यः। WN प्राज्यजम्प्ा लवणज ATU: WAL चार्कतेजाः, Talent taed गिरि मक्षत सुदा पात्रसास्िङ्गणायं; # y

इति श्रौमद्राजाधिराजपरमेष्वरवैदिकमागप्रवन्तंक- खरोदरिहरमहाराजसास््राज्यपुरन्धरेण सायणाचायेण विरचिते माधवीये वेदा्थप्रकादे माष्यल्दिनिशतपयत्राद्मणभाष्थे GSR चतुर््ाऽष्यायः समाप्तः ४॥

~ "~ ee ee rr ne eee अक =

# गषद्यष्टोप्यन्यः पश्चमकारयदितोयाध्यायान्ते zwar |

२४८ तपथयत्राद्मणम्‌ ( उप्र प्रा)

( सरथ पञ्चमाध्यायस्य प्रथमं ब्राह्मणम्‌ . )

पर कषायनिष्यक्ता एता ATT भवन्ति| Ga नेव यदेव WMATA सोमो वै परगाश्न्द्रमा वै सोम एतदु वा ऽएकं मम्निहप तेतखयेवाग्नि- द्पलोपाष्यं १॥

ता उप सृजति रापो fe et मयोभुवं दूति यां a देवता सखगमभ्यनक्ता या यजुः सव देवता सऽ्क सो देबता तदाजुस्ता इता अप एवैष AAMT BATT VAS BIG समदृश्यन्त ता एतास्तटेवतद्रपं करोति *॥२॥

अरय फेनं जनयितान्ववद्‌घाति। at तत्‌ फेनो fellas रूप AERA तदेवेतदरूपं करोत्यथ या मेव aa खद संदौति सैव सद्‌ यत्तत्‌ Atay aq HBA वा TTA रूपेभ्यो अगरेऽख्ज्यत तेभ्य एवन मेतल्जनयति ३॥

(न cena cremate क्षिं ne जा Ne

ere [णक ययिं

* (करोति'- दति खं।

( ५अ० शत्रा) षष्ठ काण्डम्‌ Ree

अथाजलोमेः aowafa Gea नवेव az- वाजलोमेरेतदा ऽएनं देवाः पशभ्योऽधि समभर- स्तथेवेन मय मेतत्‌ पशुभ्योऽधि सस्मरति तद्यद्‌- जलोमेरेवाजे हि waa WATS रूप मध awa लोम हि र्पम्‌ 8

faa: सदरज्य | ufaat मुमिञ्च ज्योतिषा सहेति प्रायो a faa: प्राणो वा ऽएतद्ये कर्मा- करोत्‌ सुजातं जातवेदस WAHT तला सर्जामि प्रजाभ्य इति यथेव यजुस्तथा वन्धुः ५॥

अथेतच्चयं पिष्टं भवति शकंराश्मायोरस- सेन सयख्जति Wea <q येव नैनं तावतौ वा ऽदय मग्रं ऽखज्यत तदयाबतोय मग्रे ऽखज्यत तावतौ मेवेना मेतत्‌ करोति *

Gat: सएसुज्य | पृथिषोँ qessatfa: समी- धिर ऽदव्सौ बा ऽआदिल्य एषो ऽगनिरेतदे agar समज्य पृथिवों वृहञ्ज्योतिः समौधिरं तेषां

~^ - wa == ~~ er | -------- +> ~ ~~ ~ * ~~ ~ ~ ---~-~ = = ---~--- -~^- -=--~

« 'करोति'-दतिक, |

२९

२५० शतपथब्राह्मणम्‌ ( उप्र gate )

HATHA THAT देवेषु रोचत {इत्येष वा STAT भानुरजखः शक्रो देवेषु रोचते ७॥

दाभ्या सथमजति। द्पादाजमाना य॒ज मानो ऽग्निर्यावानरिनर्यावल्यख मात्रा Aaa मेतत्‌ सधस॒जति

aq प्रयोति। सवसष्टा व्वसुभौ स्द्ररिलति gout wat व्वसुभिश्च wa भवति यन्‌ मिजेण तदमुभिर्यद्रे त्तद धरः AAT खद मिति धौरा हिते Taw) ssa BARAT at क्रत्वा सिनौवालौ क्रगणोतु ता मिति ara सिनी वालो सना FRM मदीं क्त्वा क्‌रोलिघ्येतत्‌ *॥<॥

सिनोवालौ सुकपदा BRUT सखौ पशेति | योषा वे सिनौवाल्येतद्‌ याषाय सद्द यत्‌ Bart सुकुरोरा खौपशा समद्यल्येवना aaa सा तुभ्य मदिते मध्योखां दधातु हस्तयो रि- aa वा ऽअदितिमद्यखं तदाह १०॥

-- ~~ ieee 9 1 कसी „क~ ee ~ CES —*

> (करोलियेतत्‌ -द्ति ध, ड।

( ५श्र° vate ) # षष्टकार्डम्‌ 1 २५१

sat छणोतु शक्ता agen मदितिदि- येति शक्तया हि करोति बाह्भ्यां धियाच माता ga य॒थोपस्य साग विभत्त गभं sofa यथा माता ga que विष्यादेव ate गमं विभत्वितयेतत्‌ * ११॥

तरिभिः प्रयौति जिहदमिर्यावानमनर्याबल्यख मात्रा तावतेवेन मेतत्‌ प्रयौति दाभ्या सप्‌- wafa तत्‌ पञ्च पञ्चवितिको ऽग्निः पञ्चःत्तवः संव्वत्स॒रः संव्वत्मरोऽग्निर्यांबानग्निय बलयख मात्रा तावत्तद्‌ भवति चिभिरप उपर्जति तदशाव्टा- चरा गायवो गायजनोऽग्िर्यावानग्नि्ा वत्य मात्रा तावत्‌ तद्‌ भवत्यथो SAZIAT वा STA मगेऽटज्यत तद्यावतीय मगऽमृज्यत तावतौ ATA Hae करोति १२॥

इति ठतीयप्रपाठके षष्टं ब्राह्म गम्‌ [५. १.|॥

= ~ ——- eee ee ~~ ~ Rhee, aime te eee

« faufaaay—ata a.

RAR अतप्रथत्राह्यणम्‌ (amo eae ) शोगणेणाय नमः:

यस्य निःश्वसितं वेदा यो बेरेभ्योऽखिलं जगत्‌

निश्मे, महं वन्दे विद्यातीधमरेश्वरम्‌ sq काल्यायनः-- “orn fe sf पणंकषायपक yen aifeafa faw’-afa #। पलाशपणक्षथित मुदकं सत्पिर् faaqi त्र जलानां पणंक्षयिततं विधत्त -- “पणकषाय- निष्यक्षा एता इति एताः" afaw सिखयमाना श्राप: "पणं कषायनिष्यक्राः' पलाशपणंक्षयिता vag: “war स्िरला- fa. कैवलद्दोखादिकरणे विशरणं स्यात्‌! परणकषायेण पाकं avafa— “ata पर्णेति। सोमस्य पर्णत्वम्‌ , सवोषध्यनु- प्रवेशात्‌ सोमो नाम चन्द्रमाः। सहि एकम्‌ श्रनिरुपम्‌ | पूवं कुमारस्यामेर्टौ रुद्रादिनामान्युक्तानि t, तेषाञ्चाग््यु दकी- षध्यादौनि रुूपाश्यप्युक्तानि धः तत्र महादेवेति सषमनाननः चन्द्रमा रूपम्‌; चनद्रमास्तदरूप मभवदिल्युक्तम्‌ $। तादय

श्याग्निरुपस्यो पाष पणकषायपक्ताः कुर्या दिव्यथः उपसेचनं समन्तं विधत्त -- “ता उपदजव्यापो fe हेति | wea ठचं गायश्रम्‌। ठचस्याय मधः-- ₹हे रापः अप्यत ai ara प्राणिनां याभिरित्यापः। भ्रोतैः करे कक्षरिवा क्षिप्‌ , तत्सम्बोधनम्‌ मयोभुवः" मय दति सुखनाम ; सुखस्य

(क = अ~ mer == नन ene ~~~ ~~ ^~ NR ns eT

* @To यै. Zo घ्‌. ३. ९६

t 1 प्रण ate Yo कौत; (४१०) दट्यानि | § ४२ १३प० दष्ट्यम्‌ |

| Mo ११.५० |

( ५भ्र° tate ) षष्टकाण्डम्‌ tt ५५२

भावयिव्रयः। खाः'। fe यस्मात्‌ ता एवम्भूता युयं ननः" way "अर्जः wars 'दधातनः स्थापयत “तप्तनप्तनथ- नाञ्च'?-द्ति # तस्य तनबादेणः। ‘a? महते ‘cua’ रमणो- याय चचसेः दनाय, sara wafa i “ata द्ति| ‘a’ युभ्ाकं ‘a’ शिवतमः' ्रतिशयेन सुखकरः “रसः”, तस्यः रसस्य (नः श्रस्मान्‌ ‘se लोके भाजमतः भागिनः कुसत। उशतो कामयमानाः मातरः दवः यथा मातरः पत्रस्य हितं कामयन्ते, एवं युय fafa | “तस्मा पर fafa ‘a’ यु्त्छम्बनिने "तस्मै रसाय श्रं" waa , ‘wa’ uate वा गमाम' गच्छेम “क्रियार्थोपपदस्य” -ष्ति चतुथ ‘Gey रसस्य ‘qua’ wary निवासाधं fe aa जिन्वथः utwaa “fafa: प्रौणनकमी | येन ta WHY aay , तं गच्छेम श्रापः' नः Tena जन यथ' यु्रदौयभोकषृलेनोत्पादयतेति ठचस्य सङ्गहौ तोऽथेः faa ऋचः, तव्रतिपाद्या मबृदवताच्च प्रणंसति-- “ai ठे देवता भिति। “arat fe ेल्यादिका ऋक्‌” धां देवताम्‌? “श्भ्यनुक्ताः भ्रनुवदति , कत्तरि क्त awa: ‘ai’ टेवतां यज्ञुः"- मन्तोऽपि। यया ऋचा, येन AYA च, या देवता ब्रन्यगुणा- भिधानपुरख्छरं प्रतिपाद्यते, सैव प्रतिपाद्या देवता, सा प्रतिपादिका ऋक्‌; यज्ुमन्तपदेरप्रतौयमाना रेवता नोत्च- मेत्यथः। रतः पएतिपाद्यप्रतिपादकयोरमेदोपचारेणए “एताः

# पा Te ७.९. By! प्रा° Ao २.३. १४। { भवार पः Yes घाः,

१५४ शतपथन्राद्णम्‌ ( रेप्र° त्रा )

ara: देवताः , "एषः “रापो fe ष्टाः''-इति faa | ‘aq aay याः अमूः geet विप्रकष्टप्रदेशवचनः। पू काण्डादौ शरग्निरुषटेरनन्तरम्‌ safe पृथिव्यन्तं ष्टि qa # , “सोऽकामयताभ्योऽदगोऽधि प्रजनयेय faa tf, "तदिद भेक मेव ea” तवान्‌ भवति एव मनुसन्धानायं सुदकफेनसत्‌सिकताशकराग्मादिट्टिरक्ेति चयनादौ प्रति- पादितम्‌ Bu Ru

fare aaa विधत्ते “श्रथ फेनं जनयिल्रेति § 1 कषायोदुकरषु दस्तचालनेन फेन qu पिण्ड तूष्णौ मासि- aa. “ada तत्फेन इत्यादेरय मधः | पूवं “सोऽकामय- नम्योऽद्ो हीमां प्रजनवेयम्‌” इत्युपक्रम्य , “तदिद मैक भेव रूपं समदृश्यताप एव-इति |, उदटकलच्तणं रूप Fail, “सोऽकामयत भूय एत्र स्यादिति dara: फन मखजलत'-इति fata Ruma रूपं खुथ्यात्कम्‌ Wa फेनस्य पिण्ड आशेचनेन पूरवष्टफेनासकं दितौयं रुप मेव agaseat निहितः वान्‌ भवति

aa सिक्तेऽमौ उदकेन az: सम्मिश्रणं विधत्त “Wa TT fa aa मृद fafa: aa ‘ai ae’ संयोतिः जलेन afa- यति प्सामृत्‌ः। एतदन्तरं Be खदात्मक ata रूपम्‌ aa wa मान्नातम्‌-- “aT at miata सोऽलिरखन्यः

#* परण VAL १९१ कणोत; (8 Yo) RVAA | +, type cuefaal azaq |

§ का० Alo Ho १६. ३. १५७

|, Luge प्रर्क्तितो द्रष्टम्‌ |

( पश्र Late ) ष्टकाणर्डम्‌ २५५

तेति #। “a अखान्तस्तेपानो सुद garg मिति 4, तेभ्यो वा एषः'"- दति एषः अगिः तेभ्यः उदकफेनखदादिभ्यः पूवे Be) अतो जसफेनख्दां सम्मियरगैन अवादिरुपरभ्यः पूवं खषा ग्नि मेव उत्पादितवान्‌ भवति u 2

अथ daar विधत्त -- “श्रथ्ाजलोमः संरूज- तीति ¶4। ‘ae fara, जलोमं प्रणंसति-- “ae- वाजलोमैरिति। यथा ga Sar एनम्‌" श्र्टरूपाकना गूढ ata पुरुषादिपञ्चपश्भ्यः सकाशात्‌ Bada: | तथा “त्रयः यष्टा पिश्डेःजलोमसंसगण सर्वेभ्यः पुरुषादिभ्यः भ्रमेः सम्प्रादन faarner अजपी सवे ugen सुपपाद्यति-- “aa हि सर्वेषा मिति। तथा पुरस्तात्‌ वायव्येकपश्पस्तावे समामा- तम्‌-- “यहेवैतं uy मालभत एतस्मिन्‌ पशौ सर्वेषां पशू- ना रूपम्‌ , यत्‌ तूपरो लष्दौ तत्‌ Jaa रुपम्‌" -इव्या- fears प्रकारण अजे मवंपशुषूप माह-- “aa यल्लोमेति) लोमानि सर्वषु पश्षु सन्ति; लोमलक्षणं रूपं सवसाधारग fama:

लोममग्मियरणं विधन्तं -- “faa: संख्येति |। ‘faa’ प्राणः , ्रादित्यो वा ‘ofaal भूमिं च' लोकज्रयख्यापि एथिवौ- शब्द्वाच्यत्म्‌ , yard टदृश्यतं-- “fal भूमो-

—— eee _ ene = Ye 4 meet ~ = ~ =

* ४" १४ पर्क्रितो द्रश्यम्‌ |

£ पड ्तितो व्रटयम्‌ |

t का० Blo Fo १६. ३.१८

§ ego Lalo १५ कण (f° Vo ११०) द्र्येम्‌ | | Ato सं° ११. ५२ |

२५६ शलपथन्राह्मणन्‌ ( रेप्र° €ATo )

gicaa तरत यम्‌" इति # (तिसः भूमोः' तिस पृथिवीं भत्रतयोसभयोदर्भनात्‌ चकारशब्देनापि aly लोका नित्यं fax: “ज्योतिषाः तेजसा भत्र ज्यो तिःश्ब्टोऽजलो मवचनः | अरजस्यामेयत्।दजलोमभि; ‘ae “सुजातं जातवेदसम्‌ सद्रूप मग्निं त्वाम्‌ प्रजाभ्यः श्रयच्याय ar रोगरूपपापापनुत्तये "संखजामि' aft करोमि , aw मध्वयुरिति॥५॥

श्रय Tamara: dat विधत्त ““श्रधेतत्‌ aa Cas मिति ti ‘uae’ वद्यमाणं शकरादित्रयं afad भवेत्‌ "पिष सच्च पने" sae निष्ठा। ga शकंराटोनि atfa safe ष्टानि; “शकरा मश्माम मयो feta मोषथिवनसखत्य- जतः" इति fe प्रागाज्नातम्‌ {, अधुना तेन तयण ससग तद्व निभीरूपैमंदं रूपवतीं कतवान्‌ भवति i

मन्तं विघत्ते- “wer: सर्थरुज्यति | ART’ पृथिवीं पार्थिवं छहदञज्योतिः अग्निलक्षणं पार्थिवं पिण्ड श्रवा रा- saat, तैः dem’ समौधिरे' उखायां दीपितवन्तः सद्राः उखाया मग्निं संवत्सरं धारितवन्तः | तषां फल माड -- “तषा fafa, तेषा रुद्राणाम्‌ भनुः" afa: “WI इत्‌ WT gelag देवेषु" मध्ये "शकरः" शक्तवर्णो Tad’ दीप्यते 9

+ ऋण सं० २. २७. ऋक्प्रथमचरण मिदम्‌ |

+ का० श्रौ We Us. ३. १६ { Wo प्र १४ Mle |

Gx qo ब्रा १३ क० (६० इं)! "प्रकरा; WRT

अथोरसो SETA यस्ताप्यमानात्‌ लोद्धात्‌ vat भवति कौट दति लो प्रसिद्वः, अश्मा eo; प्राषाणः" दरति HATA, |

| Ate Mo १९.५४ |

( 1a १त्रा० ) षं काण्डम्‌ || ६५७.

"भ्यां auwaatfa ga मजलोमैः संसर्गे एको मन्तः, शरकरादिसंसगे feata:, तावुभौ fafaar प्रणंषति-- हिपादययजमान इति ii ८॥ |

अथ He: सम्मिखणं समन्तं विधत्त “na प्रयोतोति *। तिष्टभिक्ग्भिः + सदं प्रकषण ‘af’ faw afaaag Ht?’ कमणौसिः ale: , वसुभिः we’ ममं्ष्टाम्‌। वसुपटेनात्राजलामसंसगंमन्तो “faa: संखुज्यः'-द्ति विव- सितः। azuta शकंरादिसंसगमन्तो “रुद्राः संख्ञ्य"-द्ति faafaa: तन्मन्तहयप्रतिपाद्येः वसुभिः wea संयोंजिताभ्यां कमेभ्यां सम्मरादितां ‘ae’ alan “सिनोवालोः दृष्टेन्दुः, तदभि- मानिदेवता ‘sara’ ae मृदुरूपां क्षता, ‘ai’ कमा RUA करोतु |

वमुरद्रपटाभ्यां “faa: dem’, “ear wase’- दति मन्तो faafanfaare— “यन्त्रेण तद्‌ agfaage- fifa net

““सिनीवालीति 4 एष featat मनवः | तस्याय मथः,- सिनौवाचा ator तदुचिता wal उ्न्ते-- “शुकपदं- ल्यादि। ‘quae’ wae: केशंयमनवेणिः, स्राधुवेणियुक्ा। शसुक्ुरीरा' gat सुकुटः, तदतो “alan at नाम जघनभागः, सुजघना यदा, उपशेते शयनं करोति सै रवयवविश्रेषैः ते स्वेऽप्यपशाः , तेषां समूहः भ्रोपथः, खोप

= ~ ~ eet ee जकन ~ «= => ree ~ ~~ => - -~-- --- - ~ ~ -~-~~--~--~- re ee नित = कके

* Flo श्रौ ख० १६. ३. २० | Alo Heo ११. YY, ५६, ५७ | { बा Fo ११. ५६।

३२

४५८. णतप्थत्राह्मणम्‌ ( ae gale )

gaat #। या एवंविधा सिनौवालौ, ati हे “afed’, cafe aged! ‘qa’ हस्तयोः" ‘sai’ (दधातु wag! नयोषा सिनीवाली" -दूवयादिना योषात्वसमथेनम्‌ १०

"खां क्णोलिति श्रयं दतोयो await aay मर्धः ‘“afefa’ भ्रखर्डनोया, एतन्नामधैया देवता ‘agar’ नका” साम्येन ‘fear qe asa’ aug करोतु व्यथा माता, ya ‘sve’ way ‘faufa’, एवं सा दितिः गर्भः उखाभ्य्तरे ्रम्निम्‌ः “्राविभत्त सवेतो धार- यतु ‘afa nee i

afaauaanafaaamt तिहदम्छामना स्तीति- “विभिः प्रयौति विष्टदिति। पूर्वं मजलोमग्रकरादिसंसरगे मन्तो हौ, ताभ्यां सहोक्षसष्यां प्रशं सति-- “enat संख्जति, तत्‌ पञ्च धश्चवितिकोऽग्निरिति “पच्चत्तव इति ^“ मन्तशिशिरयोः समासेन" cay 4 भ्रमेः संवत्सरालकतात्‌ , अनेश्च पञ्च- सहया तद्रूपां गदं सम्पादितवान्‌ भवति , भधोदकसेचने नश्रापो fe रेदयादयास्तिखः, ताभिः सहतां पञ्चसहयां quata— (fafarq sugafa azerfafa अम्नेगायज्रलं सहयासामा- न्यात्‌ तथाचान्यताख्नतम्‌- 'यदेवाष्टावगिनिरूपाणि अष्टाच्तरा गायत्री , तस्मादाहरगायतमोऽभ्निरिति'-इति $

—_——— ge ee

नमक ~ -+-*--~-~

eos पद्‌ भिदं स्यात्‌ सायगस्य; "न कमैधारयान्मल्थींयो agate aa. तद्धेप्रतिपत्तिकरः"-ति वेथाकरणसिद्वान्तात,. |

वा० Fo ११. ५७

Fo Alo १, १. VI

Syme gate ६क० (8९०) aq!

( ५० व्रा) ष्कारम्‌ R ९५९

प्रकारान्भरेणाषटसहयां प्रणंसति- “on अ्टा्चरेति पूवं प्रथमाध्याये ठतोयब्राह्मणे प्रजापतिरेक एव सन्‌ vet एचिष्यां बद्धा प्रजायेयेति विचायं उद्कपफेनख्त्सिकताशकंराश्मायो- ferrell रुषटरात्तरत्‌ -- “az यदज्यताक्तरत्‌ तथ दक्षरत्‌ AMSAT , श्र्टो क्त्वोऽक्षरत्‌ सेवाषटा्तरा गायत्रयभवत्‌”- इति # वथा यावती" अष्टाक्षरा “ay पूवम्‌ ‘sea’, तथा ्रगिः “oral हि ष्ठाः"-इल्यादिभिमेन्तैमत्पिर््टं उदकसेचनाज- लोमशकांराटितयसंसर्गमिखर षैः (तावतौम्‌' तत्षद्याम्‌ एनां" we क्ष तवान्‌ भवतोति १२।॥ [५.१.]॥

दति श्रौसायणाचाय विरचिमे माधवीये वेटार्धप्रकाथे माध्यन्द्निशतपथत्रादह्मणभाष्ये UAW पञ्चमाध्याये प्रथमं ब्राह्मणम्‌

(sa दितौयं ब्राह्मणम्‌ . ) अथ afar सपादत्ते। यावन्त निधयेऽलं मन्यते wae faa ऽसौति यन्नो वै weed. तच्छिर आहवनौयो a aga शिर areaata मुवाऽएतं चेयन्‌ भवति तस्मादाह AGE भिरो ऽसौति॥ १॥ 1

ths

ar

ba

+ प्रण 3 त्रा" ame (४०० ८पं०)द्रण्यम्‌ |

Ree MAATAT BUA it ( 34 Ofte }

azaie wae शिरो satia | जायत ऽएष caaayad Weal वे मुखतो जायमानो जायते प्रीतो मुखतो जायमानो जायाता ऽइति WR तं प्रघयति। व्वस्षवस्त्वा कण्ठन्तु गायचण छृन्दसाद्गिरखदियय देष लोको निधिस्त॒मेतदु- सवो गायनेण छन्दसाकुव्वस्तथेवन मय मेतद्‌ गायत्रेण छन्दसा कंरोत्यङ्गिरखदिति प्राणो वा -अद्धिरा प्रबासमीति स्थिरासौद्येतदधो प्रतिष्िता- सौति पथिव्यसौति पुथिवोद्येष निधिर्घारया मयि gate रायस्पोषं गी पल्य सुबोय५्‌ सजातान्यज- मानायेल्येतद्रै व्वसव इमं लोकं कछला त्मित्रता aifaa माशासत तथवेतयजमान इम्‌ लाकं क्रत्वा तस्मिनेता माशिष माशास्त त; प्रादेणमा्रों Rata सव्वतस्तोर सुत्रयति॥२॥

अथ एव्व सुदि मादधाति। र्द्रास््ला HUT चेष्टमेन छन्दसाद्भिरखदिल्यन्तरिच हेष उदित Haz सद्रास्व्टमेन छन्दसा Faas मयु मेतत्‌ चरेष्टमेन छन्दसा करोत्यद्िरसखदिति प्राणो वा safecr प्रत्रासौति श्िरासील्येतदथो प्रतिष्ठिता

(Ye रेब्रा° ) ` षषटकार्डम्‌ २६१ सो्न्तरिक् amauta देष उदिर्बारया मयि प्रनाए रायस्पोषं गोपयत्‌ सुवीयप्‌ सजातान्यज- मानायेल्येतहे Tat अन्तरिक्ं क्रत्वा तस्मिनेता माशिष माशासत तथेवेतद॒जमानो ऽन्तरिक्तं क्तवा तस्िनेता माशिष aimed ताद्‌ संलिष्य सम्‌- AAU *॥ 8

NAT Ae मादधाति आदि्यास्त्वा क- wey जागतेन छन्दसाद्गिरखदिति दीष उदित मेतदादिल्या जागतेन हन्दसाकुव्वंम्तथेवेन मय मेतच्जञागतेन छन्दसा करोल्यङ्गिरखरदिति प्राणो बा safecr ध्रवासोति fercateaeat प्रति- ष्ठितासौति यौरसीति दौद्यष उदिर्धारया मयि FATS रायस्योषं गो पत्य; मुबोय॑८ सजातान्यज- मानायेव्येतइा ऽअ्रादि्या दिवं क्त्वा Fal मेता माशिष माभासत तध्वेतद्यजमानो दिवं कला त्या मेता मारिष माशास ५॥

अरधेतेन चतुर्धन यजुषा करोति। व्विष्वं

# apart क, ग।

३६२ शतपथब्राह्मणम्‌ ( शप्र अत्रा° )

तवा देवा AAA: RATATAT इन्दसाब्गि- रखदिति दिशो डतदाजुरेतदे fart देवा बबऽ्वा- नगा एषु MATA मेतेन aqua यजुषा दिशो- ऽदधुसतयैवेतदयजमान एषु Marea Ada चतुर्थेन यजुषा fem दधाद्यङ्गिरखदिति प्राणो वा ऽअङ्किरा प्रवासोति सिरासोलेतदथो प्रति- ष्ितासीति दिशोऽसौति दिशो देतयलु्धारया मयि प्रजा रायस्पोषं ata सुवोयं८ सजा- तान्यजमानायेल्येतदे व्विष्वं देवा व्वश्वानरा दिशः AAT aaa माशिष माशासत तथव- तदाजमानो दिशः कछला ताखेता माभिष माशास्तं

तिनेतेनान्तरतञ्च बाह्यतश्च करोति। तसा देषां लोकाना मन्तरतश्च बाद्तश्च दिशौ परि- faa aaa करोल्यपरिमिता fe दिशः॥७॥

तां प्रारेशमान्री aarat acdfa) प्रादेश माकीं तिरश्चीं प्राटेशमाच्रो वे गर्भो व्विष्णर्यानि- रेषा mates तटोनि करोति ८॥

(५भ्रण्रेव्रा०) ˆ षष्टकाण्डम्‌ २६२

सा यदि वर्षौयसौ प्रादेणाव्यात्‌ | एतेन यजुषा इसौयसौं कुर्यायदि हसौयदेतेन वर्षो यसौम्‌

यद्योकः पशुः खात्‌ *। एकप्राटेणां कुर्या- दथ यदि पज्च पशवः खुः पड्प्ादेभा कुर्थादिषठु- मावौं वा ata वा ऽद्पुव्वौयं सम्मितेव तद्वति पञ्च- प्रदेशा स्म त्वेव पुरेषुभवति १०॥

wa तिरश्ची tat पर्यद्ति। fet हेव सेतदे देवा दइमल्लोकानुखां + कुत्वा दिग्भिरदप्‌- इन्‌ दिग्भिः पयतन्वंस्येेतदजमान बमांह्लोका- नुखां ‡† क्रत्वा दिग्मिं एहति दिग्भिः परि तनोति ११॥

ता qat व्विटतौये पयति भत्र हर्षा लोकाना मन्ताः समायन्ति तदेवेनांलद्‌ दए्‌-

हति{ १२॥

ए)

+ “स्यात्‌ः- दति ग,

शमाशललोका- इति ग, | ‘careetate’—tfa ग, घ। $ ‘zxefa’—cfa @ |

a, oe

२६४ तपथधत्राह्मणम्‌ (श्प्रण अत्रा)

aifea राख्लासोति। Aa ast TAT वक्षणा मेत्रेना मेतद्रास्तां Har areata * १२ tt

aq चतख wast करोति तृष्णौ मेव दशो डेव ता Uae देवा इमोल्ञोकानुखा† छता दिग्भिः सर्व्वतो दपंस्तयेेतद्यजमान दम- ल्लोकानुखां wat दिग्भिः सव्वतो टणडति १४॥

ता ठता Gag भवन्ति | एतदा saat एता मस्तस्नवंस्तयेवैना मेतत्‌ स्तभ्नुवन्ति तद्दत्‌ अऊ तदेतया तिरश्चा द्ट मध यद तोव्वाक्तदे- ताभिः॥ १५॥

तासा aay स्नानुत्रयन्ति। Tas दवा मांज्ञोकानुखा Aaa सने: स्वान्‌ कामानदु- इत तघरेवेतद्याजमान दमांल्ञोकानुखां Acs Ga; सर्व्वान्‌ कामान्‌ दहे ‡॥ १६॥

सैषा गौरेव § दमे वे लोका SAA लोका

„~. +~ == =-= ^~ न~ aE TY

क्न ~ -- ~~ ~

+ “पयेस्यति'-¶्ति

शमारल्लोका०' -श्ति ग, a!

+ ep—efaan, दुद्धे'-द्रति | $ गौरेव'- दति ग, च'

( ५अ० रत्रा) TSH २६५

गौस्तया ऽएतदूधो यें at तिरश्ची रास्ता सा बि- aaa मवति faaata fe ATEN: १७॥

तस्ये स्नानुन्नयति। ऊधसस्त्‌ स्नानुन्न- यति सा चतुस्तना भवति चतुस्तना हि गोः * १८॥

ताए SH दिस्तनां Fafa) अधो ऽषट स्तनां तथा gate] बे गोः कनौयस्तनाः पशवो ये भूयस्तना अनुपजोवनौयतरा वा ऽअद्यते ऽनुपजीवनौयतगाए देनं a वुव्वतेऽथो हतेनगां gaa qat aft वा व्वडवां वा amare कुयात्‌ १९

अथास्यै विल मभिप्रयानं। afefag बिलं गभ्गात्विति व्वाग्बा ऽअदितिरेतद्ा ऽएनां देवाः करत्वा व्वाचादिव्या निरष्टापयंम्तधेवेना मय्‌ मेतत्‌ wear व्वाचादिल्या निष्टापयति २०॥

तां प्ररिणा निदधाति। कलाय सा ast सुखा fafa aaa सा महतौ मुखा मिल्येतन्‌

nn ae eS en ee et = ~ -- --- -- = ~ ~ ee ee चमर

ee ee es ---

# दौः दति ग, घ।

38

२६६ MAQUATH UA ( He Sate }

न्द्रयो योनि मम्नय ऽइति रन्यो देषा योनि- रग्नेः Fae: प्रायच्छट्दिति पयानिद्येतदा ऽएना मदिति; कछला देवेभ्यः पुरेभ्यः WIM प्रायच्छत्तयेवेना मय मेतत्‌ AA देवेभ्यः TIAA प्रयच्छति ॥२१॥

ता रेके तिसः qatar | त्रयो वा इदम लोका दमे लोका उखा इति व्वदन्तोऽथो अन्यो saa wate यदौतरा dead ऽधतरला मरिष्यामो यदौतराधेतरखा fata तधा कु्यायो वा ऽएष fafa: प्रथमोऽयं लोको यः a sfarafed तद्य उत्तरो द्यीः साथ यदेतच्वतु् यजदिशो डेव तदेतावद्ा ऽइदं Wa याबदिमे aq mat feng a यदच्रोपाहरदति तद्रचयद्यादु 7 यन्नेऽतिरिक्तं करियते यजमानख az डिषन्त भाटव्य मभ्यतिरिच्यते ae भिन्नाये प्रायश्चित्त रुत्तरस्डिस्तदन्वाख्याने २९॥

दूति ठतौयप्रपाठके सप्तमं ब्राह्म णम्‌ [५. २.।॥

(me रव्रा° ) षष्टकाण्हम्‌ tt २६७

TMNT श्रधस्तात्‌ पयांप्तमृत्पिरडा दामं ˆ विधन्तं -- “श्रध सत्पिर्ड fafa. ‘fafa’ नाम उखाया श्रधस्तलम्‌ , तस्मै ; "यावन्तं" पर्याप्तं मन्यतेः यजमानः, तावन्तम्‌ श्राददौत उखा- करणे यजमानः HA | तथाच काल्यायनः-- “यजमान उखां करोति az मादाय मखस्य शिर ष्तिः'-ष्ति #। श्रादाने aa विधत्ते - “aaa भिरोऽसीतीति ti एतद्‌ यलु्व्याचट - यन्नो वे मख इति यथा श्राहवनौयो ane शिरः, गग्या- धारत्वात्‌ ; एवं सृत्पिरोऽपि वन्ह्याधारत्वात्‌ श्रावनौयस्य चौय- MAGA TATA यज्नशिर+शत्यु ते. \

प्रकारान्तरेण स्तोतु मनुवदति- “atare मखस्येति। दृष्टकाभिश्चौयते| दति यत्‌ , तत्‌ एषोऽग्निजायते चयनं नाम waa: | लोके Garrat: पुरषः प्रथमं “शौषेतः' शिरःप्रथ- तिक एष "चीयते" जायते एव मग्न: Moat जायता faafa- प्रायेण “age शिरोऽसि" द्रलयुक्तम्‌। जायातेः-इ्ति जनेः पमल कारे रूपम्‌ 1

aa प्रथनं समन्तं विधन -- “a प्रथयतौति #। प्रथयति विस्तारयति उखा नाम लोकत्रयात्मकेति स्तुता , तत्र ‘fate’ भूलोकः ; उत्तरत्र “ate उदिधारयेति खवणात्‌ §। उत्त Tafa अन्तरिचषद्य लोकास्कौ ; श्रतो मन््रतये- {पि लोकतयवाचक्रानि पदानि विच्यन्ते। यथा,

a oe wee -~---

---~ ------~ -

* का० Ble Mo १६. ३. १३ ,

f वा० Fo १९१. ५७. २}

tale श्रौ" Fo (१६. ३. २६।

§ रतस्सिप्रैव AGT पश्चमकण्टयां ( २६१ Fo १९ प° ) FTAA |

tert --कद te ~ = न~ = ey

zea ATTA TT ( रप्र" OTe ).

निधिप्रथममन्त एव मान्नायते-

“वसवस्त्वा BER गाय तरेणच्छन्दसाऽङ्गिरस्द्‌ प्रुवासि एृथि- व्यसि धारया मयि प्रजां Tams मोपत्य सुवीयष्‌ सजातान्‌ यजमानाय दति *

अय मथः -- वसवः, नाम भूलोकरक्षका देवाः ल्वा लाम्‌ sai भूनोकामिकां ‘aay Fay गायत्रेण छन्दसा सह aferay प्राणवत्‌ , उखे! ध्रुवा whe सिरा श्रसि, ‘gfaay भूतोकात्िका भवसि Catal afa”—sfa यजुः. रोषेण यजमाने भ्रशिषि माशास्ते; यजमानाय मयो तिसप्मो- निर्हेणात्‌ | ‘anarara’—<fa ana चतुर्धौ ‘asi? “area स्थापय ‘craw घनपुष्टिम्‌, ‘ata’ गवां afaay, ata qa कर्म, अथ सजातान्‌" समानोदरे जातान्‌ श्रालृनपि। धारयेति सवंत सम्बन्धः

aa व्याचष्ट -- “श्रयं हैष लोको निधिरिति। "एषः भूलोकः ‘fafa,’ उखाया अ्रधस्तलम्‌ | तदेतत्‌ यथा ‘awat- ऽकुर्वन्‌, एवं यष्टापि वसव इति पाठेन भूलोकं मेव क्तवान्‌ भवति भ्रवासीत्यस्य व्याख्यानं स्िरासोति , तस्य व्याख्यानं प्रतिष्धितासोति पथिव्यसीत्यस्य avert एधिवौ देष निधिः fifa, निधिनीमोंखाया ्रधस्तल मिति प्रागुक्म्‌ ¶। धारया- मोल्यादिना यजमानस्य स््राशौराशासनम्‌

उस्षरतोखाया ऊद्ैपरि

+ वा० Ho १९१. ५८. १।

+ प्रयमकष्टीयास्याने (२६७ Vo पं ) द्रश्यम्‌ |

+ यअष्टमरी द्रम्‌ ( २६२ rede) |

माणं wate, sa निधैम्तियग्‌-

=== -न न्यम eee S.

=

(ume रत्रा ) षष्ठकार्डम्‌ ` २६९

विस्तारस्य परिमाणं fara “तां प्रारेशमातमी fafa i ‘ar’ निधिं uatai ad तियक्‌ प्रादेशमातीं war श्रथः अनन्तरम्‌ sa’ wear: विस्तारिताया निधेमंदः ‘aaa’ 'तौरम्‌' श्रन्तम्‌ 'उन्रयति' ae कुयात्‌ तथाच सुत्रम्‌ - “वसवस्ेति प्रथय त्यन्तानुब्रोय सवतः"? षति #॥ ३॥

aq fara प्रादेगमात्रं विस्तारिताया निधिख्दः उपरि एरत्पिण्डप्रकेपमन्तं विधत्ते -- “aa ga afe areata ‘qa’ प्रथमम्‌ | उद्ि'-गब्टो खत्पिर्डप्रक्ेपवाचौ | Wa एव काल्यायनः-- प्रथमं धातु मादघाति'"-दइव्युक्तवान्‌ Pl धातुश्ब्द उत्तरोत्तर क्रमे णएावस्थान माह; “तिधाल्लावुपातम्‌""-दत्यादिप्रयोगदभं- नात्‌

श्रथ दितौयमन्त एव मास्रायते- “agit HU तेष्ट- मेनच्छन्द साऽङ्गिरस्बद्‌ भरवास्यन्तरिक्त मसि धारया मयि wary रायस्पोषं गोप्य सवगर सजातान्‌ यजमानाय" दति §

मन्तस्याय मर्थः --हे उखे! at रद्राः" न्तरिक्ताभि- मानिनः “way अत्र मन्ते ‘agit छन्दसा'-इति, अन्त fra मसि'-दरति faite: शेषं पूववत्‌ निषेभृलोकाककलवा- दुपरिनिदितख्त्पि्डस्थान्तरित्तलोकातमकत्वम्‌ | मन्तव्या ख्यापक arent मपि qaaq |

ears bord Sis ea a site” ete eras Se Ti = SS a See ee See -------~-~----~--~~

# GTo श्रौ Ko १६. ३. २६; WOT!

t का० Alo Ho १६. ३. २७

धातुशब्दान्मत्यक्चेप प्रथितस्य तलप्रान्ताुन्नौय ऊङ्‌ waata , धातु प्रथमपिष्डिकाम्‌' का० Blo द° To |

§ वा० ११, ५८. 2 I

२७० शतपथब्राह्मणम्‌ ( रप्र ऽत्रा° )

(irate तां निधरुपरिनिदितां सदं "संलिष्य' सम्धाल्य Geeany wat च्िग्ध। कुर्या दित्यथः #

aq प्रथमोदेर्परि ब्रन्यमत्पिण्डप्रत्ेपं समन्तं विधत्त “Conat afe मादधातौति ¶।

श्रध टठतौयमन्व एव मामरायते-

““श्रादित्यास्वा Bay जागतेनच्छन्दमाद्गिरखद्‌ प्रुवासि यौरसि धारया मयि प्रजा रायस्पोषं Howey सुवोयं सजा- तान्‌ यजमानाय'?-दइति #

na ्रादित्या य॒लोकाभिमानिनो देवताः त्वा मुखां कुन्तु अतर (जागतेन छन्दघा'-दइति, ष्यौरसि'-इति विश्रेषः गेषं पूववत्‌ प्रथमोबेरन्तरिचामकलात्‌ तस्योपरि विदहितम्त्पिर्डस्य दुलोकाककलम्‌ ॥५॥

अथ fatefecra समौकरणं समन्त्रं विधस्तं -- “अघे तेन चतुर्येनेति ६। उक्तमन्तत्रयापैच्चया एतस्य यलुषशचतुथत्वम्‌ | वेश्वानरा;' विश्वनरसम्बन्धिनो 'विष्वेरेवाः' लाम्‌ आनुष्टुभेन छन्दसा कुर्वन्ति “fem हेतद्यलुरिवयादेरय aa: उखाया लोकव्रयामकल्वात्‌ "एतेन" “AW समो करणेन तस्या दिश एव निहितवन्तो भवन्ति

सोऽयं चतुर्था मन्तः-

“विश्वे ला देवा वैश्वानराः कखन्तरानुषटुमेनच्छन्दसा ङ्िरखद्‌

-_— Sa ea ger ee ee ee —— =-= --- ~ = -- ~ - --~-~ ~~ ~ ~ _ __-----_-_ ~~~ ---- ------~~ ~ ee ---

+ Flo to Mo ९६. ३. र्ट का० श्रौ Fe १६. ३. २८ | ¦ ato Mo ११.५८. २।

§ Fle Alo Ho १६. ३, REL

a

{ ४० रत्रा) TERIA २७१

wafa दिशोऽसि धार्या मयि amy रायस्मोषं गोपय aay ana यजमानाय दति x |

Wa मन्ते भ्रानुष्टुमेन छन्दसाः-द्ति, ‘fensfa_-<fa विशेषः

पूवम्‌ "अधेतेन चतुरघ॑न aye करोतीति क्रियासामान्य amy, तद्‌ विशिनिष्टि-- “तेनेतेनान्तरतश् वाष्तघेति | “श्रन्त- रतः" उदियस्य मध्यदेशे धपरिमितं छिद्रं कुर्यात्‌ , ‘arma’ अपि नि्ोत्रतलपरिहारेण सवतः समं कुर्यात्‌ we यजुषो दिगासमकलवात्‌ , उखायाश्च लोकत्रयातकलत्वात्‌ , "एतेनः WA WAT समीकरणेन लोकत्रयस्य मध्ये बहिश्च ‘quiz. मिता दिशः" fafeaara मवति

उखाया ayaa fawy—-— “तां प्रादेशमात्रौ fafa | एवकारण oultaruaciaate: | ऊहा यथा प्रादेणमात्री, facatarfa प्रादेशमात्रौ ¶। तिर्यक्‌ प्रादेणमातीति fate. प्रथनसमये प्रागुक्तम्‌ ऊ्ैतियक्‌ समा कार्येत्यर्थः

तत्परिमाणं प्रथसति-- प्रादेशेति। योनिं गभसटभीं केतवान्‌ भवति उखाया योनित्वम्‌ श्रन््ाधारल्वात्‌ , wae THA AHA संवत्सर मवस्ानात्‌

सवधोखा प्रादेशमात्रौ कर्षव्येल्याह-- “सा यदीति श्यदिः सा" उखा प्रादेथाद्‌' वर्षीयसी अधिकपरिमाणा “are, तदहि एतेन' “"विश्ठे त्वा देवा;"-इति agar "हसीयसीम्‌' भधि-

# वा० Wo ११. ५८, ३। का० Ale Ko १६. ३. २४ | { २६० १२प०, YET प्र" द्रष्य |

२७२ गतपथत्राह्मणम्‌ ( रेप्रण अत्रा )

aig परिहृत्य प्राटेशमानौ Aa कुयात्‌ "यदि उखा (इ सीयसौ' स्यात्‌ , ‘Uda’ यजुषा fara प्रादेशस्िता मेव कुर्यात्‌ £

उखायाः परिमाणं पण्बनुष्ठानापेन्तया विकल्पित fata दर्म afa— “a aaa: ug: स्यादिति। रएकप्श्ुपक्ते एव प्रादेश माती उखा कर्तव्या ; पञ्चपश्प्ते पञ्चप्रादेणपरिमाणा , इषु- मादी वा aver एतत्‌ परिमाणं तियगपैचया ; ऊ्चै- परिमाणं aafa रएकप्रादेगमातोति। तथा कात्यायनेन सूतितम्‌-- “प्रादेशमातीौं तिरव॑गूदैच, पञ्चप्रादेशा fagaiat वा तिर्यक्‌ aguay’—sfa # तियंगीव पञ्चपशुपत्ते परिमाणदयम्‌ , HHT एकप्रादेगेवैत्यधः १०

अरथोखाया उत्तरभागे वत्तिकरणं विधत्त -- "अथ तिरो निति %। पर्यस्यतिः परितः सर्वतः कुयात्‌ तां राला दिगामना स्तौति-- “एतद्वै देवा surfer पूवं ‘ear: यथा “उखां mar "दिग्भिः" दृटा मङकवन्‌ , एवं यष्टा त्ति- करशेन दिग्भिरेव विततां cere क्तवान्‌ भवति ११

रास्र{करणस्य स्थानं विधते--“ता Fat faaata इति खख तिधा विभज्य ‘out’ we "विढतोये' ठतौयभागादप्य- दूरे wet उखाकण्टपरदेथे वत्तिः सर्वतः तिर्ीनां कुया दित्यधेः १२

मन्तं विधस्ते-- “अदित्यै रास्नासीति {। 2 वत्त | ‘afea’

ee OY nee ee -----*=-~ ~ ~~ eee न्त ~ ~ ~ एक" णी

ee -- --- ---~

+ alo Ato Mo १६. B २४, २५ + File श्रौ Fo १६. ३. २० |

t ate खौ सु° १६. ३, ३०

§ Glo Ho ११.५६. Vl

(YM रेत्रा°) षष्ठ कारम्‌ २७३

अदौनाया देवमातुः ‘cree’ रशना ‘afa’ दूति" car पदस्याभिप्राय are-- “aqua ay दति are वर्णो देवतेति प्रागुक्तम्‌ # ; thar “WAMU श्रपाशलात्‌ १३

अन्या्तसखो वत्तोविधत्त-- “श्रथ aaa उद्धा इति। qua sia मन्तप्रतिषैवः। एताः वतयः उखायाश्तुदिभ्ं ala: | तथाच सूत्रम्‌-- "जस्त ष्णौ ufafedt चतस्रो परा वत्तः प्राप्राः'?-इति %। कशर्डगतवर्िपर्यन्तं प्रतिदिपं चेतस्रः Gul काया saa: रास्राचतुष्टयं दिगाकना स्त॒ यते-- "दिशो हैव ता दृव्यादिना। wgtat चतमणां ढतोयोत्तर- छतरास्रापयन्तम्‌ १४

तां विधत्त -- “at एता एतस्य भवन्तीति “aed fafa. उत्तरवत्तिकरगेन अतो लोका ऊद्ैख्थितं ad ze’ भवति उखाया लोकच्रयातमकलरात्‌ wala ada: ata दूति तात्पयम्‌ १५॥

THI मन्ते स्तनोन्नयनं विधत्त-- “तासा मग्ेषु स्तनाविति $1 स्तना इव सतना", तदाकाराः कुर्यादित्यर्थः, “gag देवा इत्यादेः कर्डिकात्रयस्याय मर्थः पूवं देवा सीकत्रयाल्मिकां गोरूपा मुखां लत्वा तस्याः ऊधःस्थानोयायाः विहलौयभाग क्तायास्तिर्रौनाया tara: समौपे वस्सिरान्ना- रेषु चतुरः स्तनान्‌ क्रत्वा, तेभ्यः स्वान्‌ कामान्‌ दुखवन्तः , # पुरस्तात्‌ (२भा० 203 Vo इप्रं०) द्रष्टम्‌ | t Filo Blo Mo १६. ३. ३१ I { का० Blo स्‌ १६. ४.१।

२५

९७४ ग्रतपथत्राद्मणम्‌ tt ( ३्रण जत्रा )

तथायं यष्टापि खाभिलषिताम्‌ कामान्‌ दोग्धुं चतुरः स्तनान्‌ कुर्यादिति गोरूधोऽपि विढतीयमागे भवति , सापि Wage नीति तश्षाम्यम्‌ १६, १७, १८॥

चतुस्तनपक्चं सिद्धान्तयितुः शखान्सरानुसारेण TATE aqaefa— “ai ta दति %। तथाच नििरीयाः-- “हि. स्तां करोति दावा्थिव्योरदाहाय, चतुस्तनां करोति पशूनां Aga, श्रष्टस्तनां करोति छन्दसां दोदहायः--दति ft दिस्तनपत्ते एकखिगरेव vat क्रियते स्तेनयन्‌ , अष्ट नपत्त adgafaa वर्गे रौ हाविति। तत्पश्चदयं दूषयति “a तथा कुर्थादिति। “a पशवो “गोः पशोरपेक्तया “कनो य- wear? waa: , “A भूयस्तनाः ; श्ररभूयस््वे गवा- Qeafa aa गोरि्युक्तम्‌ सा हि चतुस्तना। स्तनचतुष्टया- दर्वीक्स्तना भूयस्तना वा ये पशवः, ते अनुपजौवनोयाः' भोग्या; wafer यदि ‘cary उखा femal मष्टस्तमां वा क्रयात्‌ , afe ्रनतुपजीवनौयां भोगान मेव कुयुः, तु गां भोग्याम्‌। ste मेव ecafa— “gat fafa शर्ट स्तनकरणे ‘gal शनः सतियम्‌ रिस्तनकरणे “श्रविं aval वाः क्ञतवन्तो भवन्ति। ता यथा भोग्या भवन्ति, एवं हिस्तना TERA a उखा मोगारेति तधाकरण मयुक्त

fama: १९ विधत्ते “sare विल मिति $ ‘faq कश्ठविवरम्‌

क, [नि [क ee Aa ee eel

nea ^ =

—_:

matted!

+ का० Blo He ९६. BV त° संन ५. १.६. MERE tate श्रौ Bo १६. ४.३)

( ५अ० रेव्रा) ष्काण्डम्‌ ६७५

श्रमिपद्यते' zea मन्तं विधन्तं -- “ufefae एति eo) हे उखे! ‘a बिलम्‌ श्रदितिः ग्टम्णातु। gai: 4 श्रदितिवागृरूपल्ेन म्तुयते ~ “वाग्‌ वा भरदितिरिति। “far पयतौति। निष्ठितां परिसमाप्तं करोति २०॥

उखानिधानं समन्तं विधत्त -- “ai परिणयति #। "परि zy टटा होत्रा निदध्यात्‌ तताम्‌" उखाम्‌

मन्तस्याय मधः, -- “ar अदितिः A भूरूपां महतीं वा waa? सृदिकारभूताम्‌ “aay wet ai खानम्‌ उखां (कलायः “क्तो यक्‌” § weal पुत्रेभ्यः wag, vai gag षति अतो हेतोः श्रदितिः खपुतेभ्यो Saar: प्रायच्छ- दिति सम्बन्धः Waa: पञ्चमलकारे रूपम्‌

मन्त प्रतिपाद aaa व्याचष्ट “aaa a महो मुखा fafa |॥२१॥

उणा एकव करणोयेति सिदान्तवितु' केषाञ्चित्‌ ua सोप परिक aqaefa— “ar 2% fae: कुर्वन्तीति ¶ृ। ‘at’ उखाः, ‘ua’ waar: ‘faa’ कुवंत्ति। aa दयुक्तिः- “qat at इमे लोका इति ser: खलु लोकासिकाः , लोकाः (तयः ; अतो लोकसष्यया ser: adam: शतिः वदन्तः"

~~~ -~~-- ~ et ee ee ener को कि ता का TS मोमो कि

# वा० Wo ११. ५६. २)

{ पा० = २. ३२ Fo वा०। t का० wile Wo १६. ४. § पा० Foo १, ४७

| Alo Mo ११. ५६. Tate mle He १६. ४.५

Roe भशतपथत्रा ATT ( श्प्रण अत्रा)

पक्ष faa. कुर्वन्तीति सम्बन्धः। युत्तयन्तर माह ^“ अन्योऽन्यघ्या इति यदि एज्रा भिद्येत, afte अन्यस्या मनि भरिष्यामः ““यदौतराधेतरस्या भिति | अतोऽन्योऽन्यस्यं प्राय- Fat तिस्र Sat: RAAT इत्यथः |

तं पत्तं gxafa— “al at एष निधिरित्यादिना 1 निधि. रेकः, ऊदियद्च, भूलोकादि त्रम्‌; दिशश्च सवं जगत्‌ ; a ततोऽलिरिक्त afer aa लोकत्रयाल्मिकाया सुखायां कता- थाम्‌ # , ag’ यदि अन्यदुखादयम्‌ उपाहरत्‌ सम्पादयेत्‌, तहि ‘aq लोकादिकम्‌ श्रति-र चयत्‌' ; यद्‌ यज्ञे sfafta क्रियते", aq afatea क्म यजमानस्य दिषन्तम्‌ एवातिरे चितवान्‌ मवति यतो aa मतिरिक्तञच KAAS भेव; Bal WAT धिकदोषो परिहार्यं | तसात्‌ लोकत्रयात्‌ दिभ्भ्यश्चातिरिक्तस्य वस्तुनः करणं युक्त मिति तात्पयम्‌

यद्य खेका स्यात्‌ , सा यदि भितः afe कि WATT ृष्णों वावस्धानम्‌ श्रकरणे कथ मुख्याग्निधारणम., भ्रस- ल्यग्निधारणे कथं चयनाख्यं कम सेत्यतौव्याशद्भया, तस्य सवस्नोत्तरं atime aaa इत्याह-- “Ag भिन्नायै प्राय- fafa: , उत्तरस्मिन्‌ तदन्वाख्यान इति "अन्वा ख्याने' ब्राह्मणे

te ee = „~ ~~ -~-----~ --~ ~~~ - ~ -- —S ~ ~~ ~~ ~~

‘apm मादत्ते दौरनि एथि्सौति | areas तन्नेव यदाद द्यौरसि एथि्सोति"” - दयं तस्य सायणीयं भाष्य निदम्‌-- "यध्वर्यो, समन्तकं magia विधत्त -- “गथोखा fafa: उखाया द्यि यात्मकत्वस्य कदाचिदेष्यसम्भवत्‌ उपस्तुति- मात्र faz taare— "उप्रस्तौयेवति। arta faquaa are— “Az gaata qa pat लोक प्रसिद्धम्‌"-एति \ भा० ४७० Te te

{ ume रत्रा) TATA ROO

तत्र, aaa इति। at wan— “agala भिद्येत, याभिन्नानवा wraafaat स्यात्‌, aa मेनं पयांवपेत्‌''- दूत्यादि#॥२२॥ [ ५.२. |॥

C ~ ON दूति atarauraafacfaa माधवीये वेदार्धप्रकाशओे माध्यन्द्निशतपधव्राह्मण्भाषये षष्टकाण्डं पञ्चमाध्याये रितौयं ब्राह्मणम्‌

इति षष्रकाण्डे sala: प्रपाठकः TATA: +

Re ~ ~ ee ee ~ eer re ne

hee eae -----~ ee

# उत्तरच (g Ho BRlo Ae) AAT |

इतउत्तर fae कणिका; ११४--इति a, ‘afearen ११४- ति ख,ग, तत्र Alo Xs He, रत्रा" १२क०, 3 Alo Yo Fo, £ न्रा Yo Ho, त्रा २२ कण, ६त्रा° AW क०, ७त्रा० २९क० | एतासां सङ्कुलनयासिन्‌ प्रपाठके सप्रसु त्रा्मशेयु ११९४ वोद्िका, aaa इति wa

ae

Rot MATAATH TA ( 8H tate ) अध

चतुरधप्रपाठक्ते प्रथमं ब्राह्मणम्‌ , afa aq पच्चमाध्याये ठतोयं ब्राह्मणम्‌ |

इरि;

तद्या एतदा अषाढा wat करोति। दय वा ऽअषरटेय मु वा ऽएषां लोकानां प्रथस्‌ा- सृज्यत ता मेतखां एव we कराद्यषा्‌ लोकाना मियं महिषौ करोति महिषौ हयं तदव प्रथमा व्वित्तासा महिषी १॥

पादमानौ मबति। प्रतिष्टवे पाद्‌ wag तर प्रतिष्ठा ालिखिता भवति चिवृद्लोवम्‌+*॥ 2 I

अधोखां करोति। AMMA करोल्यथ व्िश्वज्योतिषः aaa देवता अगिं व्वायु मादि्य मेता दयेव देवता fava ञ्यो तिस्ता

गीं ere --------- a mene ern ete er RE NG A [ गं कज

# fargiay —sfa a, a!

( ५० sate ) षहकौण्टम्‌ it २७९ Gael एव॒ र्ट्‌; करोयैभ्यस्तल्लोकैभ्य एतान्‌ देवान्निन्मिमौने यजमानः करोति लिखिता भवन्ति चितो देते देवा इत्यधिदैवतम्‌ *॥ अथाध्यात्मम्‌ आत्मेबोखा व्वागषाठ़ा तां प्व करोति पुरन्ताद्लौय मात्मनो sat मेता एव खट्‌: करोल्यात्मनो waa व्वाद्यहिषों कोति महिषी fe ara anfafgar भवति बेधाविहिता हि व्वागचो यजुषि सामान्यो ated रयं व्वाचो ङ्प MOT यन्तरा सुचः { 8 ्रथोखां करोति। आल्मानं तत्‌ करोल व्विष्वज्धोतिषः करोति प्रजा वै व्विश्वज्योतिः प्रजा शयेर fase ज्योतिः प्रजनन मेवेतत्‌ करोति ता एतदा एव खद्‌: कगोदात्मनस्त्‌ प्रजां निरि ata यजमानः करोति य॒जमानस्तदात्मनः प्रजां करोलयनन्तर्हिताः करोव्यनन्तहितां तदात्मनः प्रजां कारोत्यत्तराः करोद्यत्तरां तदात्मनः प्रजां करोति

Sata as NE Dare VES ae re oe eg

A ¬ = णी ee 9 ae ee

« aga —eta ग, FI tT ‘aay —xfa ग,

२८० शतप्रधत्रा्ग्णम्‌ ( प्रण ब्राग}

ay fea faa भवन्ति fat: प्रजातिः पिता माता पुत्रोऽथ गभं उस्वं जरायु ५॥ ताएता यजुष्करताये करोति | अयजुष्छ- ताया इतरा निसक्वा एता भवन्लनिरुक्ता इतरः परिमिता एता भवन्यपरिमिता इतराः < प्रजापतिरेषोऽग्निः। उभयम्बतत्‌ प्रजापति- निरुत्शख्चानिरुक्तश्च परिमितश्चापररिमितञ्च तदा जुष्छ्वताये करोति यदवाख faam परिमित aq aga तन away या अयजुष्क्तताय यरेवाखानिसक्त मपरिमितध्‌ रूप Aa तेन मस्व- रोति सह वा SUAS सव्व Ae प्रजापतिधः संस्करोति एवं व्विहानेतदव रो्यधोपशयाय पिश्ड परिशिनष्टि प्राय्चित्तिभ्यः *॥ अधन धूपयति | स्थेम्ने न्वेवाधा कमणः ्रततायं यदेव धुपयति भिर एतदज्नख यदुख। प्राणो धूमः aig प्राशं द्धाति॥८॥ अप्रदशधृपयति | प्राजापल्ो वा ऽअग्वः

oa --- eee en —— ee ~~~ Pas - ~^ + जक Cea 97, ee ene

wer ae =-= --------

"पराचस्ित्तिभ्यः-द्ति a, ख।

( १० RAT ) षं कां ण्डम्‌ ९८१

प्रजाप्रतिरभ्निरनो वा आत्मात्मान हिनस्यष५- सायै at waa तच्चि ग्धं यातयाम तथो वाप्रव हिनस्ति नेतरान्‌ पशून्‌ ४॥९€॥

व्वसवस्त्वा धूपयन्तु | गायचेणच्छन्दसाङ्गि- रखद्‌ aga भूषयन्तु चेष्टमेनच्छन्दसाङ्गिरखदा- दिव्यास्त्वा quay जागतेनच्छन्टसाङ्गिरखद्‌ विश्वं त्वा दैवा व्वेप्वानरा धुपयन्त्रानुष्टमेनच्छन्दसा्गि- रखदिन्द्रस्तवा धूपयतु व्वस्णस्तवा धूपयतु faye धुपयतवित्येताभिरेवेना मितदेवलाभिधु पयति {॥ १०॥

सप्ताश्वशकानि भवन्ति सप्र यजएषि ay- Wa एता देवताः सप्र भौन प्राणा यदु वा ऽअपि ay कालः सप्त-सप्त सेव तच्छीषण्येव तत्‌ MA प्राणान दधाति॥ ११॥१॥

इति चतुथं प्रपाठके प्रथमं ब्राह्मणम्‌ [५. ३.|॥

# Gq —rfa a, t अच . "आयव्रेणक्न्द सा, वेष्ट मेनच्छन्दसा, "लागत नच्छन्द सा', (्यानुष्ुमेनच्छन्दसा'-दृर्यवं पाठेन भवषितयम्‌ छे -ष्ति (६. ९. ७३.) पाणिनिश्ासनात्‌, wea सं्ितैति | पूवेचाप्येव मेव बोध्यम्‌ (२६०, २६१ , VERT?) |

२९

२८२ गत पथत्राह्मणम्‌ ( धप्र° शत्रा)

qq HAA गद्‌: सकाशात्‌ उखानिर्माणात्‌ पूष मषा- दृाख्ये्टकाया निर्माण माह-- “तस्या एतस्या अषाढा पूवीः करो- नोति ‘ame? श्रषाटलिङ्गकमन्तोपधेया fara "तदानासा सुपधानो मन्त इतीष्टकासु लुक्‌ मतोः” षति 4 मलोक | gai’ sera: पवंभाविनों इयात्‌ पूवभाविल मर्धवादमुखेन दर्भयति-- “यं वा अषाटति। “अषाढाः दूतिया अस्ति, ar ‘say वै" एृथिवो खलु; तदिकारत्ात्‌। away , प्राधम्ये कि मायात सिल्यत त्राह-- "दूय मुवा एषां लोकानां प्रयमाखञ्यतेति पएथिव्या इतरलोकापेक्तया प्राथम्य प्रसिद्म्‌ श्रस्या मृटन्तरप्रक्षतितवप्रसक्तिं वारयति-- “at Raw एवेति "एतस्याः उक्तषंस्कारोपेताया र्दः सकरा शादिव्यर्घ;। ततोपपत्ति माद - “एषां दयेव लोकाना भिय fafa यतः ‘sam’ “एषां प्रसिह्ानां लोकानां सम्बन्धिनी, wa इत्यध; श्रय मभिप्रायः,-- उखाया लोकत्रयालकलवेन प्रतिपादनात्‌ तस्याया प्रकतिभूता Bq , तदौयाया एवाषा- दाया अपि निर्माणे सत्येव तदौयत्वं भवतौति |

अस्या उखावद्‌ यजमानकत्त वं प्राप्त मिव्याह-- “महिषो करोदीति। प्रथमोढा wt महिषौ, “इयम्‌, avatfa ‘fe’ यसत्‌ "महिषौ" ; प्रथमतो निर्माणात्‌ , अतोऽस्यां afeat- वार्तव्यता युक्ता। भवत्वेवं यद्येषां महिषी स्यात्‌, सेव qa इत्यत श्राह - “तद्‌ यंव प्रथमा वित्ता, सा महिषौति | ‘faav लब्धा १॥

+ काण Ble Ke १६. ४.

{ पाण Fo 8. B १२५ |

Ce tN tl A ` [कच = ate —<— we!

—— “~ ~न

(4% 2aTe ) षष्टका र्हम्‌ २८३

तस्या इयत्ता माद -- “arearat भवतीति aa afeat-. TRY Rial सम्बन्धात्‌ तत्मादमातीतिं मन्तव्यम्‌ ; सूतर- कारेण यजमानपादमातौति विश्नैषितल्लात्‌ #। उ्ञप्रमाणं प्रणंसति-- “प्रतिष्टा वे पाद्‌ द्यसुवै प्रतिषटेति। पादाभावै पतनदशनात्‌ पादस्य प्रतिष्ठाल्म्‌ इयं एथिवौ सर्वाधारत्वात्‌ प्रतिष्ठा, श्रतस्तदिकारभूताया श्रपौष्टकायाः प्रतिष्ठामकपाद- प्रमाणत्वं an मियघंः। sefesaa खल्वत्र यं क्तव्यः fafa विधत्त -- “arfafamn भवति विष्ठदीय fafa, ak चन्द्राकाराभिः तिभिः रेखाभियक्ता भवेत्‌। हि-शब्देन चयो वा दमे तिक्तो लोकाः” इत्यादि + युत्यन्तरप्रसििः द्योतिता भ्रस्यास्विठच्च' पृथव्यपूजोमिस्वि्त्रणादा, सिकता- सृत्िकापाषाणेस्तिभिः संहतरुपलादा द्रष्टव्यम्‌ अत्र सुत्रम्‌-- अषाठां करोति महिषौ प्रघमविना तदाख्या, यजमानपाद- मारीं तपालिखिताम्‌” -षति ॥२॥

उखाया ब्रषाठटानन्तरकत्तव्यता माह-- “श्रधोखा मिति। ay अषाटठानन्तरम. उखां" प्रागुक्तलक्तणां wet पात्‌ कयात्‌ तवोखाकरणेनेमां स्तीं्लोकान्‌ क्तवान्‌ भवति। "यजमान उखां करोति az मादायेत्यादि सूतम्‌

aa विश्वज्योतिनामधैधानां तिमृणा मिष्टकाना मुखानन्तर-

ननन --- =: - += === = es = + Se eh

# “यजञमानपरादमाचौं antafarta’ —xfa ats ate Fo १६. ३, २२। (महिषोपादमानौ मभूदिति यजमानप्हणम्‌'- इति aa af:

To Alo ४.२.३ द्रश्यम्‌।

t का० ato Ho १६. ३. २१, २२

§ का० Blo म्‌०१६. ३. २३ ,

a -- = -- = "= =-= --- re मणि i

२८४ गतपन्ा द्म णम्‌ ( BHe Cale )

agent विधे -- “aa वि्ठज्योतिषः करोतीति #। पूर्व वद्ेततिङ्नवौ मन्ते रपधेयतात्‌ विश्वज्योतिषनाम भसा द्रष्टव्यम्‌ तासां निर्माण मेवाग्निवाखादिव्यानां निमौण मिलाइ-- “TAT देवता अग्निं वायु मादित्य मेता wa देवता विं ज्योति fifa; "एता देवताः" इत्यस्य व्या ख्यानम.-- “श्रम्निम्‌ , वायुम्‌, श्रादित्यम्‌"-लि। विश्ठद्योतकलत्व मन्यादीनां प्रसि मिति ‘fe-qar द्योतयति पववदासा aga संस तमत्तिकव करण faare— “ता एतस्याणव ब्दः करोतौीति। एतत्‌ प्रणसति -- ““एभ्यस्तन्लोकेभ्य एतान्‌ देवान्‌ नि्मिमोत इति Saar लोकव्रघामकलवस्थोक्ञत्वात्‌ तदनन्तर तदीयमदा रासां faniy भेव तदधिष्टाटदेवतानिमित मित्यर्थ; “यजमानः करोतीति, “atifafgar भवन्तोति वाक्वदयं ATA

टेवानां fare भूम्यन्तरिकछखया नमेदेन, ` इष्टकासु fae विश्वन्योतिषः परथगनत्तणास्तयालिखिताः"”-इति & सत्रम्‌ | पृथग्‌लक्तणाभिधानम्‌ , दितौयढतोयानां क्रमपरिज्नाना्थम्‌ ; तेन क्रनेणो पधानं यधा स्यादिति “safagaa fafa | “दति! शब्दः प्रतिपादितप्रकारवचनः। श्रषिदेवतम्‌ देवता अधिक्षत्य yaaa , उक्त मिव्यथंः॥ zn

gy वच्छमाणम ‘sama’ भाकान म्धिक्षलय प्रवय. मानम. , "वच्यते" दति शेषः प्रतिन्नात aa दश्यति- Ceradarar वागषाठेति उखायाः प्राधान्यादाकत्वम्‌ AEC

कोक. ~= ee ee ee ~ ~ -- +

+ का० Blo Ae १६. ४. ६। Roe Bo प० दद्यम्‌ | का० श्रौ" Mo १६. ४. (तु WG) |

(भ्रण 2aTe ) षष्टकारडम्‌ tt Rey

नादिषु sarmmatsfe qa वाचः खर्प मस्ति; ‘quan’ nae: प्रसिद्धि माह हिशब्दः केवलं वेदिक्या एव वाचस्ते विध्यम. , afu यदिद सवेरुचायमाणं वाचः" "रूपं wea मस्ति, तत्‌ त्रयं" तिविधम-- “उपांशु व्यन्तरा सुच रिति। amu fafa, उपांशूैः स्वरमध्यवत्तिनीं वाचं वदन्ति प्राणिनः, तदेकरूप fama: सुगम मन्यत्‌ ४॥

Cane@t करोतोत्यादिकम , भ्रधिदैवतवद्‌ व्याख्ये्रम. उखाया श्रात्मरूपत्वात्‌ तदनन्तरं तस्या एव मृदा विश्नज्योतिषा queda atime सिव्यधः। प्रजननं ane जननं जक यस्मात्‌ प्रजननम्‌ , प्रजा fara: ्रनन्तहिताः' व्यापारान्तरेणा- व्यवहिताः कुयात्‌ उखायाः विश्वन्योतिषाच् मध्ये व्यवधानं कुर्यादिति भावः। तच्चानन्तहिततल् gar: प्राङ्‌ निष्पा- दमनेऽपि सम्रवतीत्याह-- “उत्तराः करोतोति। “उत्तरा उखाया उत्षरभाविनीः कुर्यात्‌ रथो गर्म se’ गमंस्यान्तर- वेष्टनम. , (जरायुः बदहिति्टनम. ५॥

यदेतासां मन्ाहृतरृटोत्मत्रलम., यच्चाषाठादिनामवक्वम्‌, यदपि पादमावतादिपरिमाणवक्चम. , तदेतत्‌ aa मितरे्टकानां तेलक्षेनानुय स्तौति -- “ता एता यजुष्कृतायं करोतोत्या- दिना। यजुः aa, तेन क्लता निष्पादिता 'यन्ुष्कृताः | Wea चतुर्धो, तस्या इव्यर्थः श्रयजुष्क्रतायेः श्रतघाभूताया मृदः ‘cau’ अषाठादिव्यतिरिक्ताः, gata, "एताः afa- सकाः wore: विश्ज्योतिषो निवचन प्राप्ताः #॥

ee ¬+ ~ —~—_ ~ ~ = द्ध - --~~ ms ee,

# “विश्वग्रन्दयोपेतेशख मन्त्ेरुपधेया faaifas: | are faa: प्रथममध्यमौ स्मचितिषु उपद्ध्यात्‌-दति Ae Fo ६, ४. Alo भार,

२८६ MATAR णम्‌ ( धप्र 2ate )

प्रजापतिरेषोऽजिरिति। (एषः waaay: अगिः" ्रजापतिः' सर्वमूतातमको विराय्‌। निरुक्तं कायांसना सितम्‌, afar कारणात्मना वर्तमान fafa fata: 1 afaear- निरसक्षाद्याककत्वम. (उभयम afe, तद्‌ इयं प्रजापतिरेव aq तथा सति यनुष्क तोत्यन्नानि प्रजापत; “यत्‌ निरुक्त रूपम. ; तत्‌ कार्यालकं (परिमितम्‌, तत्‌ संस्तवान्‌ भवति | AAAI भूताभिरिष्टकाभिरतध्राभूतं प्राप्तैः रुपं संस्करोति एवं विदान्‌ निरक्तानिरक्तरूपर qua जानन्‌ संस्कतं भवति

अवशिष्टाया wat विनियोग are— “श्रधोपशयाये पिण्डं परिशिनष्टि wafers इति। उखां क्त्वा यजमान इति सरेषः। उपशेते इति ‘sama’ agua # प्रायञ्चिस्मिभ्यः' उखाभेदपरिद्ारोपायाः , तदथं मित्यधंः

यदुक्तं सूत्रक्तता-- “सप्तभिर्वसकङ्िरुखां धूपयति afa- शाग्यारीप्तेरे कंकन वसवस्तेति प्रति aaa fafa? , तदिदं विधाय प्रशंसति-- “aaat धूपयति wa न्वेवेति। “waa Aq स्थिरत्वाधैव, केवलं दृष्टार्थम्‌ रघोः भ्रपि "कमणः" उख्यधारणलक्षणस्य चनस्य वा ‘aaa? संस्व तत्वसिदये | ““यदेवेल्यादिः, धुपनाथवादः उखाया; प्राधान्यात्‌ शिरस्त्वा- भिधानम्‌। नासारन्परेण प्राणस्य सञ्चारवत्‌ ° ° ° धूमतल् द्यारदश्नात्‌ प्राणत्वो पचार:

grag dort fa धुपनकमं चाश्वसक्लद्भिरेव भवितव्य मिति नियमे कारण माह-- “प्राजापत्यो वा a इव्यादिना)

षड = ~ ~ ~~

ig ~ - ------ ~ oe oe ae = ~ ee न्न ~ ---- ~= ----~-- ~ ^

+ Flo Blo ख” १६. ४.७ | का० Alo Mo १६. ४.८।

( ५श्र* gate ) षष्टका ण्डम्‌ २८७

"प्रजापतेरस्चि waaay प्रापतत्‌ तदश्ोऽभवत्‌, यदश्वयत्‌ तदश्व स्याश्वत्वम्‌ˆ-इति Ba: # प्रजापरैगवयवतेन सम्बन्धादटश्वस्य प्राजापत्यम्‌ चौयमानस्यामेः पिर्डासकलं प्राक्‌ प्रतिपाद- नात्‌, संवत्सरः प्रजापतिरिति wa: संवत्सर मुख्यानेद्ठार्य- माणलादा अग्निः प्रजाप्रतिः। अ्रश्वशक्लददारा धुपनं प्रण सति-- “ag शक्रीवेल्यादिना। शक्ता"-दति परे “arg: safer शकन्नारेशः। जग्धम्‌" मक्तितम्‌। श्रदैर्जग्धा- देशः ‡#। ्वातयामः कालान्तरगमनम्‌ , गतसार मिवयर्थः। यत एवभ्भूतम्‌ अतः सखसम्बन्धिनम्‌ श्रश्ठम्‌' अपि हिनस्ति अखसम्ब न्वतेन एतेषां पशूनां सम्बन्धाभावाटेव हिसाप्रसङ्गः | भतोऽश्वशके भ्र पनं प्रशस्तम्‌ <

अथ प्रधमशक्ता धुपने मन्व We वसवस्त्वा धूपयन्तु गायत्रेणच्छन्द्साङ्गिरखदिति §1 हेउखे! लां वसवः ae- qq ‘waaay’ अश्वशकधु पनेन संस्ुवन्तु। वौषदशा पसव: ? गायत्तयाख्येन छन्दसा सदह्िताः , अङ्गिरखत्‌" अद्गिरसो यधा खकौये चयने श्रु पयन्‌", एव faa: | वसूनां गायत- च्छन्दस सम्बन्धे wagered निमित्तम. ; अष्टौ हि वसवः, Wea गायत्री

>

एवं “शद्रासत्वा धूपयन्तु तष्टभेनः"- इत्यादयः ब्र्तरसश्चा-

~

mn == --. = ~ eee = 7 er a ee ~ =निः

«Go toy, ३. १२. १। परा Ho ६. १. ६३ | “अदो जग्धिस्येपि किति" षति ute wo २. ४. ३६ |

§ वा० Wo ११. do. (सप्रमन्ाल्मिकेषा HV) |

| पिशेषतस्वव २६८ vo FTAA |

T ato Wo ११.६०.३२.

Qua गशतपधनत्राह्म एम्‌ ( Bio Rate )

हारेण # व्याश्येवम.। “विश्वे त्वा देवा वैश्वानरा इति चतुथ- मन्ते विश्वेषां देवानां सवेदेवासकल्वाद्‌ WALHA स्वच्छन्दो ङ्पलात्‌ धरस्परसम्बन्धः विश्वै ते नराश्च "विश्बेनराः', तेषा हितक्रारिलेन सम्बन्धिनो STAT इन्द्रवसणविष्णनां प्रति नियतच्छन्दप्यम्बन्धाभावात्‌ केवला रएवानज्नाताः “एताभि- रवेन मेतहवतामिर्पयतीति "एतत्‌" एतन, वसलादिम॑च- धुषनेन "पतामि: सप्देवताभिः § रए wat कारितवान्‌ अवति |॥ १०॥

शक्तन्न्देवतानां यत्‌ सप्तसङ्यासाम्यम. , तत्‌ प्रणंसति - Canpanatfa भवन्तीति सहयागतसपलेषु तिलं quafa— “qe वा ufo ayaa: avaaa ड' अपि च, यदपि aa श्कहत मेकं सप्तकम_, मन्तगतच्चापरम. दैवतागतं चान्यत. एवं "बहक्तत्वः' anemia माहत्ताया मपि सप्तसह्यानतिरे- करात्‌ fafa: सप्तभिः ‘tow’ उखाख्य यन्नशिरस्थेव "सपर ्राणान्‌' ‘cafe’ स्थापयति ११॥ | ५. २. |

दूति श्रौसायणाचाध विरचिते माधवोये वेदार्थ प्रकाशे माध्यन्दिनिशतपधत्राह्मणएभाष्य ae कार्ड पञ्चमाध्याये Tals ब्राह्मणम्‌

wee eee eee

+ ~ ~ ~~ ~ ee - ~ -------- -~ ee = ee --~- == ee re a "~~ -

« falaawMs २६६. Vo ATAT | वा० Ao १९१. ६०. Bl t वा० Wo १९१. ६०. ५, ६, ७। § वसवः, रुद्राः, आदियया;, TAT, TH, वरणः विष्णस्चेति सप्र देवाः वा Ho ११, ६० RWI AAA, | | श्रव yaa rec TSA; २७१ VS दश्यम्‌ |

( 4Wo Bate ) षष्टकाण्डम्‌ दह

अध चतुग ब्राह्मणम्‌. ( ्‌ . )

अधन wet खनति। Uag देवा अविभयु- यहे दम मिह रकाएसि am इन्युरितिं तस्मा STAT मैवाटमान मकुव्वन_ गुण्या ऽभात्मा- तानं गोप्ातोति॥ १॥

तवा ऽ्रदि्या खनति। इयं वा ऽअदि faat वा ऽ्रात्मात्मान५] हिनस्यहिएसाये यद्‌- न्यया देवतया खंनेहिएखादनम्‌ २॥

algfagr zat बिविग्वदेव्यावतौ | पचिव्याः wae ऽअङ्गरखत्‌ खनत्ववटेल्यवटो Fa देवरात सा व्वेगव्यभिरुत्सौदति चतुःसक्तिरेष कूपो मवति चतस्रो दिशः wate एवेन मेतदिग्भ्यः खनलध परचन मवधायाषाटा मवदधाति तृष्णौ मेव aig हि प्रववौ करोति*॥२३॥

waver म॒वद्धाति। देवानां त्वा पतरौहंवौ- व्विश्वदेव्यावतौः एथिग्याः ave ऽअङ्गि स्वहधतूखं

* करोनि -ष्तिख करोति'-दति ग,

29

ne ene a ~ --- ~ = - ~ ~ wae ao 2.2. ~ . . —_ a ba

9.९ शतपथब्राह्मणम्‌ ( Rate )

{दति ara Bat मग्रे पौदबोव्विभ्वदेव्या- वती; प्रथिव्याः ave ऽङ्िरखहधुसताभिरवना मेतद्धाति ता ता aad एवीषधयो वै देवानां पल्ला अओषधिभिर्रीदप्‌ Wag हित माष विभिरतेना aagaraa त्विप्रवज्योतिषौ ऽवदघाति तूणौ ata पचन मवधायाभोन्इं 8

धिषकाख्वा टेबोः | व्विश्वदेव्यावतोः पृथिव्याः aug ऽअङ्धिरखदभीन्धता मुख ऽदरूति धिषणा हेता aa टेबोव्विश्वरेव्यावलोः पृथिव्याः सधख- इद्किरखदभौधिरे ताभिरैना मेतदभौन् सा सा व्वागेव ara धिषणा व्वाचा हद्‌ सव्व fag alaaat मेतदमीन्डं ऽधतानि त्रो गि यजयः- सोच्षमाग एव सपति ५॥

व्वङ्बरीष्टा zat: व्विप्वदेवयादतोः पृथिव्याः सध्ये ऽअङ्गिरखच्छपयनतख ऽद्रति व्वङ्नौहता aa देशीरविश्वदेव्यावतौः पृथिन्याः सधे ste TASH IAS A ALATA मितच्छप्यति तानि तान्यसोराज्राखयवाहोरान्राणि वे व्वरूत्रयोऽहोराच-

(YM gate ) षषटका्डम्‌ tt २८१ हद सव्वं हत महोराचेरेवेना मेतच्छपयति

ग्नास्त्वा देवः | व्वि्वदटेव्यावतोः पुथिव्याः सधस्थे ऽग्र्गिरस्वत्‌ पचन्तूख ऽइति wat Sat मये टेबौन्विश्देव्य।वतौः पृथिव्याः ससे ्गरखत्‌ पेचुस्ताभिरवेना मेतत्‌ पचति तानि तानि छन्दाय्‌- सेव कन्दाएसि वै मनान्छन्दोभिरहिं खगं लोकं गच्छन्ति छन्दोभिरेबेना मेतत्‌ पचति

जनयरत्वा च्छन्नपत्रा zat: व्विश्वटेव्यावतौः एषिव्याः सधे ऽअङ्गिरखत्‌ पचन्तख ssfa जनयो हेता मगरे ्छन्नपत्रा देवौ व्विप्वदेव्यावतौः पथिव्या; wae ऽअङ्गिरसखत्‌ पेचु्ताभिरेवेना मेतत्‌ फति तानि हतानि नचचतरारयेव नत्तत्रागि बे जनयो यै हि जनाः gaat खगं लोकं यन्ति तेषा मेतानि ज्योतौएषि नच्चचेरवेना मेतत्‌ पचति yc

वे Basar) अवदधालयेकेनाभीन्वःप- केन गरपयलकेन दाभ्यां पचति तस्मद्‌ दिः संब्व- रात्र पच्यते तानि षट्‌ सम्पद्यन्त षड्त्वः

BER भतिप्रयत्राह्मणमन्‌ | ( प्रण रत्रा, )

संव्वत्बरः संवत्सरो ऽजिनर्यावानम्नियां वत्य मात्रा तावत्तद्‌ भवति ५॥€॥

दथ मिस चर्पगीध्रत इति। मषेण यजु- घोपन्याचरति यावत्‌ किदच्लोपन्याचरति fag, कञ्चन feafa मिव कञ्चन्‌ हिनस्ति am 3a एतां हिनस्तिनो ऽएत मेषा ता दधते बोपवपे दिवोहपे हष्यागनेयम्‌ | १०

ता साविचरंण यजुषोदपति | सविता प्रसविता सविदप्रखत एवैना मेतदुदपति दवृस्त्वा सवितोहपत्‌ सुपाणिः agit सुबाहुरुत शतेति सव्व मु GAA सतिता § ११॥

saat पर्यावत्तयति। अव्यथमाना पथिव्या माशा feu अ्रापणल्यव्ययमाना वव प्रथिन्या माण दिशो रसेनापररयेल्येतत्‌ |॥ १२॥

« भवति" --षति

‘faa’—xfa ग, चे) toma दति ग, § "सविता'- श्वि ग, घ।

| ` "तत्‌'-ष्ति ग, घ।

(uso Bate ) षष्ठ काण्डम्‌ AER

अथेना qawia, sar Tea} भवेलु- त्याय ela लोका ged उदु fas wat a fa- ag fas सिरा प्रतिषटितेल्येतत्‌ * १३॥ तां परिणद्य निदधाति | fasat ऽउखां परिदद्म्यभिच्या ऽएषा मा भेदौल्यवं वं व्वायुर्भित्रो यो ऽयं पवते amt ऽएवेना मेतत्‌ परिददाति गु ते हमे लोका भितरगुक्रासस्मादेषां लोकानां किञ्चन मोयते + १8४॥

अथेना माच्छगत्ति। Wa Aaa कमणः ्रक्रतताये यदेवाच्छगत्ति भिर एतदयन्नख ager प्राणः प्यः WMA प्रागं द्धाद्यथो यो वाऽउखा योषाध्रां तत्‌ परयो zara तस्मायो- षायां पयः॥ १५॥

अजाये प्रयसाच्छुत्ति। प्रजापतेव्वे शोका- दजा समभवन्‌ प्रजापतिरग्निनो वा ऽआत्मा तानः feawmfeoata यदेवाज्ञाया SAAT

# oad’ —sta a, घ)

t ataa’-- xf कं, ख।

RLY शतपथत्राद्मणम्‌ ( शप्र 2aTo )

सर्व्वां ओषधौरत्ति सर्व्वासा Haat मेतदोषधोनाए रसेनाच्छगत्ति १६

व्वमवम्त्वा्छन्दन्तु | TAIT BAF खद्रास्लानचयन्दन्तु ऋष्टुमेन छन्दसाङ्गिरखदादि- ल्यास्त्वाच्छन्दन्तु जागतेन छन्दसाब्रिरखद्िप्रवं त्वा देवा वप्रवानरा अआच्छन्टन्ल्ानुष्टुभेन छन्दसाङ्गि- रस्वदिलेताभिरवना सरे तदेवताभिराच्ध्यत्ि सवं यामिरेव दवताभिः करोति ताभिधूपयति ताभि [चगन्तियो व्वाव कर्म करोति एव तखोपचार ae तश््ाद्याभिरेव देवनाभिः करोति ताभिध- पयति ताभिराच्छगत्ति १७

इति चतुर्थप्रपाठके दितौयं ब्राह्मणम्‌ [५. 8.) I

अ्रघावटि aad विधत्त -- “ata मस्यां खनतीति # | qay श्रवटम्‌ श्रस्यां प्रथिव्याम्‌ Sawa खनेत्‌ | श्रवटखननं quaarafraraged प्रण्सति-- “gag देवा अविभथुरिति। “एतत्‌ एतेन वच्यमाशेन खलु Sar? भोताः आसन्‌ ; नः waa सम्बन्धिनम्‌ "दमम्‌ उखेष्टकारूपं

1

ca ‘arg? नाशकारीणि रक्षांसि “a हन्युः" हननं

ee ~ = = नल ae ee +> नो = EE TT

er 2 1 2 १" णी

# Fle Ble Tote ४. ¦

( ५अ० व्रा ) पष्ट का रम्‌ २८

फुथरिति। यदेतदस्ति, "एतत्‌" एतेन gaaraa:! नस" श्रवयवभूताय उखादिपदाथाय ‘sai’ एथिवीम्‌ "एवः श्रातानम्‌' ्रवयविनम्‌ अकुवन्‌' | एवं Haar मभिप्राय माह-- “saad Maat यश्चाकभुत ag खयं रस्ति, तथा रच्िष्यतीतिं तेषा माशयः १॥

खनन aaa मन्तं विघसं तंवा अदित्या खनतौति। ‘gfear’ अदितिदेवतात्मक्न मन्तेशेत्यथंः। अन्वय्रव्यतिरेकाभ्या मदिति: खनने प्रशस्तेति दप्रयति--“्यं वा अदितिरिव्यादिना | येयम्‌ श्रदितिः' देवता, सा ‘sa वै" पएथिवौ खलु। mea मव मित्यदितिरिति gad: 1 स्पष्ट मन्यत्‌ यथा पादतल- लग्नकण्टक्रादय्‌दरणादिषु स्यं चेत्‌ हिनस्ति, wade हिंस्यात्‌ ; एव fafa भावः ॥२॥

मन्तं enafa— ्रदितिष्टा टेवोति%। अघं मधः-- हे अवट! ‘ar त्वाम्‌ ‘afefa’ अ्रदौना “ay खनतु। alent? ‘fasataraa’ विश्वेषां टेवानां fed क्म विश्व- देव्यम्‌ , तदस्यास्तौति विश्वरेव्यावतौ “मन्ते सोमाश्चेन्द्रिय- विश्ठटेव्यस्य सलो”-इति दौषः bi किं तत्‌ श्रङ्गिरखत्‌ः ्रङ्िरसो यथातथा कुत्र? ‘Clas’ .सपस्यः सहस्थाने उपरौव्यधेः 'इतिः-शब्दो amarante इति

“qazt ea dadfa (एषः saz.’ ‘Saar’ aq श्रर्मिं प्रति साधु; ; इषटकोखारत्तकत्वात्‌ श्रवटखननसाधनम्‌ | उखार्थ-

ete

~न ee क्या

# वा० Ho ११.६१. १। t प्रा० सू ५, २. ६9 | { पा० Bog ३. १३९१९ |

२९६ शतपत्र ्म्णम्‌ ( धप्रण रत्रा)

सत्खननायं प्रागाहता वेणव्यचिरेवेव्याह-- “Aa मा वै णब्ध- चिरकीदतीति। “wa श्रवटखनने यैव ga gat वेणवो वरणविकारभूता ‘Aa’, साः ‘satefa’ विनश्यति , क्रत- प्रयोजना भवतीत्यर्थः waza प्रकारविशेष माह-- "चतुः खततिरेष कूपो भवतीति “aaet वे दिशः agate: स्पष्टः “Ra wa चतुर खनत्यदितिष्टेति'"-इति कात्यायनः #

रथ यदुक्तं qaaat— “AIT मास्तौयं aaa मव- दधाति, देवानान्त्े्युखां न्युलाम्‌"-दइति 4, तदिदं विधत्त - ‘gq gaa मिति। प्र्तऽनेनेति पचनं aufena , तत्‌ शमवधायः अवटे wala, sel निष्पादितलात्‌ प्रथमम्‌ gq Mery एव' तृष्णीं स्थापयेत्‌ २॥

maar मवदधातीति | पञ्चादुखां “देवानां ला vat.” दूति AMT अवाद्मुखा मवदध्यात्‌ | देवी; -.विश्ठ दव्यावतो ;' - ूलयुभयव § “सुपां सुलुक्‌”-इति | पूर्वसवणं दीघंः

मन्तं व्याचष्टे देवानां हेता aa इति या देवपन्नाः-- exit, wart, sft, राट्‌ इवयाद्याः¶ पुरा sal मवटे खापितवल्यः! श्रत अनेन मन्तेष ताभिरवस्यापित-

(~ अ. नः —_ . = = am - ~ ~~ ~ ~~ -

# का० Mle Mo ९६. ४.

का० श्रौ" He १६. ४. १० १९

+ § "देवानां ला पत्ीदेषी विदे यावनौ; एथियाः मधये afy waz दधतु" इति वा० सं° १९१. ६१, २।

| पा० Meo ७. १. ३६ |

¶ृ ऋत सं 8.२. २८.१५) व्यास्य।ताश्वेमा निरुक्ते १२. ६, १९

(५० Bato ) TeaTIwA REO

वान्‌ watery: | Saud '-गब्दस्य ओषधयोऽ्ं इति मोपपत्तिकं वदन्‌ तेन मन्तेणो पधानं प्रणंसति-- “are ता भ्रोषरधय एवेति! ‘are ताः खलु देवपब्नाः, ‘ar’ श्रोषधय एवः; तन्या इति मन्तव्य मिल्योषध्याकना टेवपलोसलतिः। तर्घयोषधीनां निधानशक्तिः कुत इत्यत श्राह-- “श्रोषधीभिरहीदं सबं हित fafa: त्रौहियवादिषरूपाणा मोषघौनाम्‌ अरस्य area जगतो धारकतवं प्रसिद्ठम

निमोगक्रमप्राप्तानां विश्वज्योतिषा मवधानं विधत्त -- “मथ पचन मिल्ादिना। दौपनं दक्तिणाग्निनैव “दस्िणाग्य- ग्निना दोपयति पिषणास्त्वेति'"-इति सूतम्‌

धिषरणास्त्वेति pi wag पूव॑वद्‌ व्याख्येयः! “धिषणा हेता मित्यादि ब्राह्मण मपि पूववत्‌ अभोन्धिरेः श्रभितो दौ पयन्तः |

भिषणाशब्दस्य विवज्ित मधं ब्नुवन्‌ तस्याः प्रक्षतकमयोग्यता- समधेनाय समिन्नप्रसिदि माह-- “साहसा वागीषेति। या a खलु धिषणा, ‘ar प्रसिद्धा वागीव' नान्या; वाचां व्यवहारा- भावे waa वस्तुनोऽभिव्यक्तैरभावात्‌। वाचा ete सवं fay भिलयुक्तम्‌ ‘aay’ दौ पितं प्रकाशित fara:

यदुक्तं सूव्रक्षता-- "वरूत्रौ दटेतीक्षमाणो जपरतौति §, तदिदं विधत्ते -- “श्रघेतानि atfa यजुषौत्तमाण एव जप- तोति। “aeater’, “ग्ना सवा “जनयस्व दति alfa

* का० Whe Fors. ४. १२ Alo Fo ११. ६१. ३। १६० Yo ११ प० | § का० श्रौ Ho १६. ४. १४ |

२८

AAT AAATAT HUY ( ge ato }

qual? वदतित्रयः #। प्र्धेवादे वहवचनान्ततवेन faerie एकेन श्रपणम्‌ हाभ्यां पचनम्‌ यद्यपि awa , तथापि पाकशप- ॒योरगिकत्तव्यतेन खस्यातुकूलप्रयतन मन्तरेण स्क तव्याभावात्‌ हूचणपूवंको जप एव कत्तव्य दत्येवाभिप्रायः

प्रथमं ayaa व्याचषटे-- "वरूतीषटरा देवोरिति v3 वर्‌ व्ि्ब्दस्याभिप्रेत wa मादह-- “तानि हेति ‘af एतानि “्रहोराताणि। प्रतिनिरश्य मानाद्धोरात्रापेक्या ararfa | बद्चौणा महोरात्रनिर्दणात्‌ नणएषकता, RAAT सामान्यविवक्तया नपंसकल द्रष्टव्यम्‌ ; तानि वरूत्याख्यानि ara जगत्‌ चप afeafa वर्तय इति योऽयं वरूतिशब्दस्यावयवाधः , तस्येतर- स्याद्ारातेषु aga द्यव्यक्ञाधंसमधथेनाय-- “अहा रातरहींदं सवं aa सिति शग्रहोरातैरेवः "एनाम्‌" उखा पयति , यः ‘wag’ पतन श्रहोरात्रवाचकवरूल्रशब्दयुतेन यजुषा पयति

ga दितीयं यजुरनद्य व्याचष्टे OMA टवी रित्या- दिना #। यदुक्तं छन्दांसिवे ar इति $, तदुपपादयति-- "न्द्‌! भिदिः स्वग लोकं गच्छन्तौति गच्छन््याभियजमानाः खरग मितिव्यत्पक्षेः eats amateur: 1 “ग्ना; गच्छ- saat; —afa | निरक्तम._॥

= ——a: en eee __.._._- OT ~ -_------^ = ~~~ -- | =

ee सिति

* Ilo He ७. २. ३8 | वरूतिग्रब्यो Fanta टौघकारा- | ate He १९. ६९, १३.४४; WAe ae दृद्धेवोभयविधः गुतः: ते सं° तथेव ४, १, ६, १,५.१.७.३ AVA |

{ ate Bo ११. ६१. ४। 1 वा Wo १९. ६९. ५।

§ पुरस्तात्‌ (५ We त्रा He) व्रध्यम्‌ | | निर* ३. ४. पुनस्तत्रा्यत्र "ना गमनात्‌*- दति (१०, ४.१०. , |

(५० Bate ) षष्टकारम्‌ REE

aad यज्ुरन्‌य व्याचष्ट -- “जनयस्व च्छिन्नपता इति # जायन्ते जनयः, Yaa नत्तत्ररूपेणेति (जनयः नक्षत्राणि, तानि ्रच्छित्रपत्राः' अ्रच्छिन्रपतनसाघनपत्तयुक्तानौील्य्धः; हि तानि सुक्ततिक्षयाद्बीक्‌ पतन्ति। जनिश्ब्दाय माह- तानि तानि aaareafai awd प्राप्यन्ते qafa- भिरिति नत्नत्ाणि। sa निर्टुशिनां नपंसकत्वम्‌ fi “नस्त ताणि नक्षतेगेतिकमंणः'”-इति नैसक्तम्‌ नक्तत्राणां जनित्व- प्रसिद्धिं दर्शयति- वे fe जनाः परण्क्षत दति। (तैषां स्वगं यतां यानि एतानि ज्योलौंषि', लानि नत्तत्ाणि पयन्तु खे", "पचन्तूखे", इत्यनयोः § aod पाकक्रियासामान्धम्‌ , पचनं पाकनिवत्तिरिति विवेकः

खननादिमन्तगतां सहया मन प्रणंसति-- “a वे खनव्येकेने- त्यादिन!| खननादिक्रियरा तेककेनेव मन्तेण, पाकस्य तु मन्हय- साध्यत्वं विदितम्‌ , तस्याथवादः-- “तस्माद्‌ दिः camera मिति। शाल्यादिपरिपाकः संवस्सरस्य हिम॑वतीति प्रसिहम्‌ ) षड़लवो मिलित्वा संवत्सरो भवति, संवत्सरोऽग्निः प्रजा- पतिना मंवक्छरः fara भवति। aq मंवत्सरोऽनिः प्रजा-

# वा० Fo ११. ६१. ९।

२६८० दप द्रष्टम्‌ |

{ निरु° 3, ४. 3 |

§ २६० Jo १५ पं०, EY Yo Eo |

| अदिति Grate परस्तात ETS Eo (काण he He

१६. ४. ६) Fea वा० Fo ११. ६९. ४, ६९१ कीः ato मू०१६. ४. १६४, १५।

ee

२०१

पतिना एतः , तथाच कि मायात faa श्राह-- “यावान नमि- यौवत्यस्य मात्रेति | यावानिति खरूपस्येधत्ता , यावतौत्यवयवस्य “तावद्‌ तत्‌ भवतौति नैमिस्िकचित्या सह faatat मप्यवय- वानां षट्‌लात्‌ सा मन्तगता सक्या चितिद्वारेणागेमात्रया समा भवति | चिल्।मकस्याने; खर्पस्येकल्वात्‌ | ऋतुषट्‌ सद्यावतोऽवय- विनः संवव्सरस्याप्येकत्वाच्च सा मन्तगता सद्या संवस्सरदारेण भग्नि- यावान्‌ तावती wate:

उखाया; समन्रक मुपावदरणं विधाय प्रण्सति-- “Wa मित्रस्य चर्पगीष्ठल इति # “aay यल्लुषोपन्याचरतौति | लोके faa मित्रभूतः पुमान्‌ ‘wv कञ्चन "हिनस्ति मितल्ाटेव ; "मितम्‌" अपि a’ (कश्चनः मित्रतलादेव। (तथो तथाच सति सत्रेण मन्तरेण नितरा सुपचरणीयस्य पुनस्तु णपरचे पाद्य पचारस्यो- चारे सत्ति ‘aa’ यजमानः एताम्‌" उखां मितला देव ‘a feafe’ ननो नैव "एतम? उपचरन्तं यजमानम. एषा" sar, मा मयं दहतीति mar सतौ हिनस्ति

तस्या; प्रतेपोत्त्तेपणयोः कालनियम माह-- “ai दिव- dinate , दिवोदपैदिति। उपवापोऽवटे naa: , उद्वापस्तत ay नयनम. ““अहद्योम्नेय सिति १०

ga: qia तजस एकलाभिमावकल्वाभिप्रायेण उद्वापे मन्तं विधास्यन्‌ सावित्र माद--^तां सावित्रेण यज्ञुषोदप्तौति

यज्ञुपोऽय मर्थः #-- हे उखे! लां सविता" सवस्य प्रेरको

= नाचि ———+ ~ = a ~~ = --- +~ =; ~." ~ न्न -- - --

# वा० Ho १९. ६२ | tale श्रौ He ९६. 8. १६ fate Meo १. ६३. १।

( ५अ० Bate ) ष्ट काण्डम्‌ i २०१

देवः उद्पतु। कटश: सुपाणिः ‘ofa’ पानादिसाधन- प्रदेशः , शोभनेन तेन ga) खष्ःरिः' शोभनाङ्गलिकः। “वालमूललघुल मङ्गलौनां वालो रत मापद्यत दूति वक्तव्यम” -दति x विकल्येन रत्वम_। बादुभृजदण्डः। (उतः अपिच शक्तया महत्या युक्त इति ओेषः। (सवमु द्योेतत्‌ सवितेति। एतत्‌ ‘aa’ सुपाण्यादिकं सविता' एव , देवतान्तर faa: | उक्त उहपना्थंः Pu ११॥

aa सूत्रकता “उखा सुत्तानां करोति भ्रव्यघमानेति- दूति थः, तदिदं समन्तकं पयोवत्तनं विघन्तै-- “श्रधैनां पर्या- वत्तयत्यव्यथमानेति § alata मूर्ौभिमुखौ करणम्‌ 2 उखे ! ्रव्यथमाना' व्यधा मप्राप्रवन्ती, 'एथिव्याम्‌' अवसिता त्वम्‌, sat: परिव्याप्ाः भराशाः' प्रायादयः, (दिशः श्रागेयादि- विदिशश्च श्रा सवतः ‘OW पूरय। aie माह- “आपूरयेति "एतत्‌" एव area, यद्‌ वायव्य मस्ति , तदेतदेव त्धिक fame: १२॥

तस्या amie विधत्ते - “saa मुद्यच्छतोल्युयाय वहती भवतौति || उद्यमन मूखैधारणम्‌। उखे! एथि- aia: उल्िता भव; दछनुलितायाः प्रथन qagad | एत-

—__ == +~ ee ee eae -- ~——

* पा० द. २.१८ Ao Vale |

३०० ए° yoto vg waa fafa! ‘weufa wath पराकरोति"-इति चात्र मद्धोधरः; |

; का० श्रौ Mo १६. ४. Re |

§ ato सं ११. ६२. २।

| le Ble He १६. ४. RS

२०२ शतपथत्रा हयम्‌ ( 8Ho रत्रा)

aaa # व्याचषटे- “aa Zia omar gea इति) उखाया लोकतरयाक्कत्वेन प्रागुक्तात्‌ ‘sa ay aafaa, afefia वयो लोका ‘agar’ श्रधिकपरिमाणा ea इत्यभि- प्राय; “se तिष्ठेति दितीयभागी प्रुवशब्दस्य खं यम्‌ भ्रं इति arqe— “se fas fuu a nfafaaatfa 'एतत्‌' उपचरिस्थापितायाः॥ १२॥

aaa पाते स्थापनं विधत्ते-- “तां ufeesifa 'निद्धाति' स्थापयति, पादे-षति शपरः। तथाच काल्या यनः-- “afeag पात्रे करोति मित्रैतां इति" दति ti? faq’ देव ! वायो! एताम' उखां "ते' तुभ्यम्‌ परिददामि'। परिदानं रचणाथं दानम. अभिधे श्रमेदनाय "एषाः उखा ‘ar aq’ भित्रा at aq "इति $1 मितरशब्दस्यात aalfed aa माह-- “aad वै arqfaa इति। “ated aaa’ सततं वाति यवतिर्गनिकमौ ६। “a 2a नलोका मित्गुस्ता इति। लोकत्रया- सकोखापरिदानेनेदानौ मपि च्रयोलोका वायुना गुता ता afaafaat वर्तन्ते, (तक्रात्‌ "एषां लोकानां मध्ये किञ्चन (मीयते दिंस्यते १४॥

qq तस्या मुखायां पथय भ्रासेचनं विधाय स्तौ ति-- ^ श्रधैना माच्छ णत्तौति | ‘oa वा'?- इत्यादिना | एनाम्‌" उखाम्‌

ee ao =. =

#* वा० Wo ९१. ६8.

का० Blo Ae १६. ४. २२। t ato सं ११. ६४. २)

निघ" २.१४. १०८ दृष्यम्‌ | Blo श्रौ Mo १६. ४. २३।

(yao Bate ) पष्ठकार्डम्‌ २०९

शप्राच्छगत्ति' भासिञ्चति। गत मन्यत्‌। प्रकारान्तरेणं प्रं सति - “यदेवाच्छगस्ति, शिर एतदु यत्नस्य यदुखेति। प्राधा- aie उखायाः शिरोसूवन्यवदह)रः पयसो वलकरत्वात्‌ प्राणत्- व्यपदेशः पयोयोग्यव मिदानोन्तनप्रसिदया समर्थयते -- “saat योषा वा Safa स््रौलिङ्गतादुखाया रोषात्रम्‌ पयस: रेतोवद्चकलात्‌ रेतस्तं प्रसिहम्‌ १५॥

विधाय स्तोति-- “ama पयसाच्छगन्तोति #। प्रजापतेः शोकादजासम्भूतिराख्यानान्तराच द्रष्टव्या ; चौयमानस्यागने; प्रजा- पल्यात्मकलं प्रागुक्तम्‌ प्रजाप्रतिरमिः , प्रकारान्तरेण स्तौति - 'यदहेवाजायः इति ‘aq’ ‘so’ ala ‘aaa’ पयो भवतीति शेषः | स्पष्ट मन्यत्‌ १६

तत्र॒ मन्तानाद्-- “वसवस्वाच्छछन्दन्तु गायत्रेणच्छन्दसाङ्गिर- aleaifea देउखे! at वसवः" देवा श्रष्टसह्याकाः, श्ह्खिरस्वद्‌' अङ्गिरस इव श्राच्छन्दन्तु ्आसिच्चन्तु कोशाः ! 'गायतेण gear सहिताः ; ब्रष्टसह्या वसूनां गायवच्छन्द्‌- सम्बन्धे दारः |

एव qata मन्ता अपि व्याख्येयाः |

विश्वेषां नराणां fear वैश्वानराः त, wa देवाः “श्रजा-

पयस्ाव सिञ्चति वसवस्त्रति प्रतिमन्तम्‌”-ष्ति हि सूम्‌ ‡॥ अअरन्रासेचनमन्वेषु aaa: प्रतिपाद्याः, निमाणमन्तेषु ,

धुपनमन््ेषु अतो यद्‌ satel तत्‌ प्रथसति-- “a वै धाभिरेवदेवताभिः करोति, ताभिधूपयति , ताभिराच्छण-

te ==>. ~=» „~ ~ ~> ~ ----~ ------ ree er er |

वा Fo ११. ६५. १--8 #, ¦ काण श्रौ स” १६. ४.२३ |

३०४ ग्रतप्रथत्रा द्वाणम्‌ ( प्रण रत्रा° )

न्तीति a1 “at वाव aa करोति, सएव तस्योपचारं वेदेति। वधा aR तक्तादिः प्रासादनिर्माणादि कम करोति, ण्वः तदा्व्वीर्ध॑म्‌ (उपचारं' शङ प्रति दार्बादिखापनलक्षण सुपचार- जातं जानाति; wat gay, ata क्तम्‌, तैरेव धुपना-

सेचनोपचारण fama: १७ [ ५. ४. |

इति श्रीसायणाचायविरचिते माधवोये वदार्थप्रकाथे माध्यन्दिनिशत पघनव्राद्मयणभाष्ये घष्टकार्डं पञ्चमाध्याये AGA ब्राह्मणम्‌ |

वेदार्थस्य प्रकाशेन तमो हाद निवारयन्‌ | पुमधांचतुरो देयाद्‌ विद्यातौथ महेश्वरः

ब्रह्माण्ड गोसदृशं कनकदयतुलापूरुषो BUNA , analy पच्चसौरीं खिदशतरलताषेनुसौव्णभूमोः। रत्नों सकावाजिहिपसदहितरथौ सायणः सिङ्गणायः , व्यश्रा सी दिश्वचक्रं प्रथितविधिमदाभरूतयुक्त घटच्च धान्यादि घन्यजन््ा तिलभव मतुलः खजं TUTTE: , कार्पासीयं क्षपावान्‌ गुडक्तत मजडो राजतं राजपूज्यः |

ee ~~ म~~“ ~ ~ ---- ae ~~ ~--~- ----~ ˆ-- ~ _ ~ -~ --~- ----- “~ = ~

# "यावङद्धाचरेन”- दति का श्रौ ° Wo १६. ४. १६ यावद्धि; A Ss ~ ~. ५4 प्रकारे. श्रपणं प्रल्तिपेत्‌ तावद्वानेनव मन्तणाच्तस्त्‌ | अरण तच श्प्रणप्रक्तेपः। “दतरिव प्रदहनोष्ठरणे (९६. ४. १७. ) HRa I ° ei प्रचनम्‌, उद्धरणं बह्िनिष्का्ननम्‌

(amo Bate } पष्ट काचम्‌ it २०५

WN MAMAN लवणज AIT: WAL चाकतेजाः, tala taed गिरि aaa मुदा waafarma: #

fa श्रोमद्राजाधिराजपरभेश्वरपे feaarigad a खो हरिहरमहाराजसास््ाज्यधुरन्धरेण सायणशाचायण विरचिते माधवीये बेदार्थप्रका माध्यन्द्निशतपथत्राह्मणभाष्ये काण्डे पञ्चमोऽध्यायः समाप्तः ॥५॥

~~ ~ [ ` ११ पा 8 A NERO Oe =-= ~~~ -- (ज oe ~~~ ~~ ने नमरः ~ *~ ~~~-------~-- ~ eee

#* TANTO पश्चमकाणोयहितौवाध्यायान्ते दृश्याः | , २९.

पीर A ten

१०६ थतपथब्राह्म्णम्‌ ( प्रण Rate )

(Wa षष्ठाध्याये प्रधम ब्राह्मणम्‌ . )

मूयाएसि इवौपुषि wafer भग्निचित्यायां यद्‌ चानग्निचित्याया मतौनि कर्मागि सन्ति यान्यन्यत्‌ काति तान्यतौनि तेषा मम्निचिला राजम्‌यो व्वाजपेयो 4प्वमेधस्तदात्तान्यन्यानि कर्मा- यति तस्मात्तान्यतोनि १॥

आग्नावेष्णव एकादशकपालः AACA Haile व्वेष्वानरो दादशकपाल आदिश्च Fae ऽअग्नेः *

स॒ azarae मेव निव्वपेत्‌ Fat विषौ $अघ्वरदेव दोतच्तणोयं aac खान्नाम्न - रथ यदितरे ऽएव हविप्रौ निव्वपरन्नाम्नावष्णव मग्न va दौत्तणोयं क्तत खान्नाध्वरख

उमयानि निव्वपति। wate चागनेश्चोभ- Waa कर्माघ्वरकमं चाग्निकमे THATS ua मधाग्नेसुपायि Baa कम यदग्निकम†॥ ४॥

annie eel rr TE TTL FOS

#+ ‘qQa’—tfa 7,

tian -ष्तिग, ष।

कक eee - - -- -~ == at

( ६्अ° शत्रा ) USAW सय एष भआग्नावेष्णवः | तद्य तदेव ब्राह्मणं यत्‌ पुरश्चर व्वेभ्वानरो दाट्शकपालो व्वेभ्वा- नरो बे सव्वेऽग्नयः सर््ैषा मम्नौना Aa दादशकपालो दादश मासाः संवत्सरः संव्वत्सरो व्वेष्वानरः { ५॥ यदेवेतं व्वेभवानरं निव्वंपति | व्वेभवानरं वा ud म्नि जनयिष्यन्‌ भवति मेतत्‌ पुरस्ता दोत्तगौयायाए्‌ पतो भरून सिञ्चति याद्वं योनी रेतः सिच्यत तादृग. नायते aaza मच व्वेप्वा- ATS रेतो yas सिञ्ति aaa ऽमु व्वेऽ्वा- नरो जायते यडेवैते हविपौ निव्वंपति | ata व्वेश्वा- नरो व्विडेष wfeaqe चतं तद्िणं करोति व्वेप्वानरं wed निर्वपति चच तत्‌ कलवा व्विशं करोति ७॥ एक एष भवति | URI THA तत्‌ क्षन्न

~ ^~ -~~ ee =+ ee

~~ ee ee -----

«aaa, —ifa ग, t "वेश्वानरः"- द्रति ग, ष)

Jou TACTATH UA # ( 8% ३त्रा० )

मेकश्या८ fad करोति चरूरितरो बहदेवव्यो भूमा वा ऽएष तण्डुलानां यच्वरभमो Soy दवा- नां azifzar fafa तहमानं तघालौल्धि- देवतम्‌ *॥

भ्रथाध्यात्मए्‌ | शिर एव॒ ्ये्वानर अमष sifeaan: fata तदात्मानं करोति व्वेश्वा- नरं ua निव्वंपति शिरस्त क्रत्वात्मानं करोति + he

एक एष्‌ भवति एक मिव हि fataa- रितिरो बहटेबल्यो भूमा बा ऽएष तण्डुलानां यद्वरभमो ऽष ङ्गानां यदात्मालंसतदद्गाना भमानं दधाति॥ ge |

aa एष भवति घछ्रतभाजना द्यादिद्याः खेतेत्रेनानेतङ्कागेन सखेन रसेन प्रौणाल्युपा्- ए्रवतानि इदीपषि भवन्ति रेतो aT ऽअत्र यत्न उपाशु वं रेतः सिव्यते॥११॥

-* -----~~ ~~~ ~~ --------- ¬+ ~

§ 'न्द्वतम्‌-ष्ति ग, घ।

we nen a te ~ ~, —— a,

(्रयाध्याल्म द" दति ग, यचाध्याह्मर्‌- दति डः | ; 'करोति'-द्तिग, a § 'सिच्यते'-एति

Ramee

( ६श्र° ate } षष्ट काण्डम्‌ Bod अथौद्‌यभणानि जुहोति। भौद्रुभणोरवे ठेवा TAT AAMT खगं लोक TITRA यदुद्ण्ह्लत तक्मादौद्गरभगानि तथैवेतदयजमान ओद्रुभणेरेवारमान ABARAT खगं लोक मभ्यट्‌- Wala १२॥ तानि बे भूयाटसि भवन्ति अगनिचिद्यायां यदु चानग्निविलयायां तद्योक्तो वश्धुरुभयानि भवन्ति THAT पूर्व्वा्यधानेम्तखो ऽणए- वोक्तः * १३॥ परञ्चाध्वरख जुहोति पङ्को यन्नो यावान्यन्नो AAA माता तावतेवेन haga भूत्‌ fasafa aaa: ara fa ferent faa: सपरऽत्तंव : संव्वत्सरः daar ऽग्निर्यावानमिर्यावलद्च माता तावते- वेन मेतद्रेतो ua सिञ्चति तान्ट॒भयानि दादश HMA दादश मासाः HART HAT ऽग्नि- यवानम्निर्यावल्यद् मान्ना तावत्तद्‌ भवति १8 a लुहोति। आकूति म्नि WAAC खा-

we ee ~~ + ~~~ ~~~ -~--~-- ------~ “~~-~ ~~~ - ----~ a - -- ~ ~

# ^{रवोक्त' -इतिग,

२१० शतपधत्राह्मम्‌ ( ene gate) PARA STAT कमं समभवत्तदेवेतदेतखम कमयो प्रयुङ्के १५॥

मनो मेधा मग्नि प्रयुजय्‌ खाहेति। मनसो वा suagd कमं समभवन्तटेवेतदेतच्छे करमणे VaR १६

चित्तं च्विज्ञात मग्निः प्रयु arate | वित्तादा ऽएतद्ये कमं समभवत्तटेवैतदेतस्य कमे प्रयुङ्‌क्ते १७

aval व्वि्ठति ममिनि प्रयज खाहेति | व्वाचो वा ऽएतद्गरे AH समभवत्ता मेवेतदेत्म RAT UGTA १८॥

प्रजाप्रतये मने खाहेति | प्रजाप्तिव्वे मनुः हद सव्वं ममनुत प्रजापतिबवां एतद्य कर्मा- करोत्त मेवेतदेतद्े BAT HYF १९

अग्नये व्वेष्वानराय खाहेति संब्बत्सरो वा safmavarat: संव्वत्रो वा ऽएतदये कर्माकरोत्त मेवेतदेतस्मे कमयो प्रयुङ्के \ Re

अथ arfast लुहोति। सविता वा sage

( ae श्रा) ASAT २१६१ कर्माकरोत्त Adagaw कमयो gg fed टेव नेतुमर्ता atta सख्यम्‌ व्वि्वो राय इषु- ध्यति ga gata पुष्यसे aia यो देवद सवितुः wa aula aga पुष्टिं ववृत ऽएष at sae सव्यः atl एतत्‌ कम करोति WR I

ary SH उखाया मेवेतान्यौदयभयानि जहति कामेभ्यो वा ऽएतानि यन्त Saat SUT य॒जमानद्य यद्‌ खात्मन्यजमानख सर्व्वान्‌ कामान्‌ प्रतिष्ठापरयाम इति तथा कुर्यादेतख वै aye agfeadarar माहतीनां यो रस- wzagtaagiad तदात्ब सिते ay हुनेष्वौद्‌- TUM aT प्रवृशक्ति तदेना मेष यन्न आरोहति तं यज्ञं विभन्ति तस्मात्स८सित ऽएव aq हत- पवद यभगेषृखां प्रहञज्यात्‌ WR? I

सुञ्चकुलायेनाव्तौर्ण भवति आदोप्यादिति नवेव यदेव : सुञ्चकुलाध्ेन योनिरेषाग्नेयन्पुञ्चो

i - ~~" ^ ~ ------- --- --~-- ~~~ RRR RR RR! ^ “~~ TT > ~

+ "खरम्‌" दति ग, च)

२१२ शतपथब्राह्मणम्‌ ( प्रण रत्रा ) aa योनिर्गभए्‌ हिनस्यडिप साये HAT जायमानो जायते योनेरजायमानो जायाता ऽइति २२॥ शगकुलाय मन्तरं भवति | आदौप्यादिति न्वेव यदेव शगकुलायं प्रजापरतियस्ये योनेरख्ज्यत तखा ऽउमा उल्ब मासञ्छणा जरायु तस्मात्त पत यो जरायुहितेनवं AU गभ हिनस्लय हिध५- aa जरायणो बं जायमानो जायते जरायणो जायमानो ज्ायाता ऽइति २४

इति चतुर्धप्रपाठके तीयं ब्राह्म णम्‌ [६. १.।॥

श्यो गणेशाय नमः

यस्थ निःश्वसितं बेदा at बेदेभ्योऽखिलं जगत्‌

निमे महं वन्दे विद्यातीथमहेश्वरम्‌ १॥ garage उखासम्मरण मषाढाविश्ज्योतिषानाेषट- कानां तिर्यङमान सुकम्‌ , श्रथ षष्टे Hatta खाभेदनप्राय चित्तान्तः wit sat, aa प्राक्लतों मातां वैष्णवो Saat इष्वानरदहादशकपालेष्टि मादितो विधातु मुपोद्ात- यति -- “भूयांसि हवींषि भवन्त्यम्निचित्याया मित्यादिना | भूयसां हइ विषां सडावयोग्यलाभिधानाया भरस्यातिकमलत्व प्रवक्‌ प्रतिजानीते -- ^“भतीनि कर्माणि सन्तोति। वेषां खर्प

(emo ना०) षष्ठ काण्डम्‌ Ri

नविलम्ब मसहमानोऽतिकरमशब्दं oaferafa— “यान्यन्यत्‌ mala तान्यतौनौति॥ १॥

ददानो माग्नावेष्णवादिहवींषि विधत्तं-- “श्रानाद्रैष्णव “तत्‌ 'दीक्तगोयं" दोक्तासंस्कारकं छविः वैश्वानरो दादशकपालः",

9

एकादशकपाल दत्यादिना। ‘qty’ सोमयागस्य ‘sifeaqa: ‘a एते हइविषौ ‘qa’ एव प्राति- स्विकै en zi

<<] मध्वरचियाग्न्योहविव्यवस्ा मुक्ता उमयरविधान्यपि हवीषि कत्तव्यानलाह-- “a यदाग्नावेष्णव मेव निवपेदिलया- दिना। अध्वरस्य faitauaelataafasa उभयानि हवो घि अनुषटेयानि, भ्रन्यतरहविषोऽकरणि aq स्यादित्य;

(उभयानि निवपतोति | “sad fe एतत्‌ कर्मेति 'एतत्‌' साग्निचयनसोमिकं ‘aay, (उभय्रम्‌' उभयातकं खलु | fa तदुभय fafa, तत्राह-- “satan चानिकमं fa qq पौर्वापयस्यानियमप्राप्तौ we— “mate पूवं मधाने- रिति। aa: कमणः wee fa aa? इत्यत aE "उपायि Baq कम, यदम्निकर्मेति। ‘so’ प्रक्तकर्मगः समीपे, तदुपजौव्य , ‘afa’ त्रायातीति खपायिः॥ ४॥

प्राक्ततस्याग्नावेष्णवश्य प्रयोगः किंन व्याख्यायत इत्याशय अग्निष्टोमिकं ब्राह्मण afafenfa— “a एष श्रागना- ayaa: “aq पुरश्चरण द्रति। पुरः पूवं चरणम्‌'

ee नि

* प्रातिखिकः -स्वकौयः, fae का० ३. १. 221 'यस्नाचतुथे- पणः gira संवल्मरातिरिक्तः प्रातिस्किकरः कालो नास्ति" स्ति ate ale ५. ११. १द्‌० Val द्द्यम्‌ |

Bo

१४ शर्तपथत्राह्मणम्‌ ( प्रण aHte )

अनुष्ठानं यस्मिन्‌, तत्‌ शुरबरणम्‌, waa मनिनष्टोम- Kian) तसखिन्‌ यद्‌ ‘amu उक्तम्‌ , (तदेव त्यः श्रमिचयनस्य : यदा AS’ तत्क्रतोराग्नावष्णवस्य x

cS

वैश्वानरो ईदादग- कृपालो वैश्वानरो वै सर्वेऽनयः इलि) यो वश्वानर" चित्यां

भथागनेरदीच्षणीयं fata प्रशंसति -

साप्यमानः , सः “सर्वऽग्नयः' चितिरूपाः षडगनयः ; भ्रधि- हानासेप्ययोरमेदात्‌ waar fasgat नराणां हितलेन सम्बन्धौ वैश्वानरः अुतिलोकसाधारणोऽग्निः, एवं ‘qa sma.’ qsswaareataama: , तेषां aio मिह प्राप्तो ्ेखानराजिरेवत्यकपालगतसङ्कयां प्रपंसति-- दादशकप्रालो इादशमासाः संवस्सर इति ५॥

प्रकारान्तरेण पुरोडाश्टेवतां avafa— “यदेवेतं वश्वानर fafa: ‘ui’ वैश्वानर सप्तचित्यालकं "जनयिष्यन्‌' इष्ट काभिरत्मादयिष्यन्‌ भवति , भतः ‘aq’ एतत्‌' द्दानों “पुर स्तात्‌ उत्पाटनात्‌ mia, (दौच्णौयायाम्‌' एव वेश्वानर- इविःकरणेन रेतोभूतं' Argued सिद्ति' शत उभयो निपिक्ताव्यजनयितव्यधोर्बिलक्षणपरिहाराय भ्रादावपि पुरोडाशो वश्वानर एव कर्तव्य; उक्तार्थं लोकसिद इति दयति - ‘nea योनो रेत इति प्रतिपादितं सादृश्यं प्रक्षते दशं- यन्‌ पुननिंगमयति-- “cata मत वैश्वानर fafa, तद्यत्‌! इत्यत तच्छब्दोऽनुवाटी यच्छब्देन प्रयुज्यते , ‘aa’ दोक्ता- काले, ‘aga’ चयननिष्पत्िकाले। श्रवा, भरतः प्राचौन-

--- ee LL TS ~

ape age to Sas

+ ३भाग RET (१. ६. ९.) दर्व्यम्‌ |

( Ho ब्रा ) षहकाण्डम्‌ ४१५

वंशे रेतोभूतं सिञ्चति वेश्ठानरम्‌; ‘way सौमिके चिति- प्रदेशे जनयति

aq aaa st दविषौ समुचित्य प्रशंसति यहम हविषौ इति एते हविषो' वेश्वानरहादशकपालादित्यचर्वास्ये | “aq वश्वानर इति वैश्वानरः भ्रग्िः, ‘ad eafaa- जातिः। तथाच वहदारणकम्‌ - “यान्येतानि रेवता war- णोन्द्रो वसगः सोमो रुद्रः पर्जन्यो यमो खयरौशान दति" fax श्रादिव्यानां तु श्रग्निवसुभिः, सोमो we:, aay wifes: -garfegfay <p ठतौीयान्ताना मुपसर्जनप्रतीतैः तेषां प्रजारूपत्वम्‌ aata “faga wfeaae:—-efa चरोः प्राधान्यं प्रतिभाति, तथापि वैश्यजातिल्लयोगात्‌ तदडितान्ता- ययवभूता देवत्वात विवच्यते। एव वेश्वानरवाक्येऽपि यहा, देवतादारा द्रव्ययोरप्युक्ञजातित्वम्‌ ; “एते इविषौ भवत दति हविषः प्राधान्यात्‌ पुरोडाशस्यैकपिर्डत्वेन प्राघान्याचचववशर- वानां तण्डुलानां बहुत्ादा पुर)डाशचर्वाः aafagsaifad

ca

द्रष्टव्यम्‌ | उभयोरप्यनृष्ठेयलाद्‌ भ्रनियम प्रसक्तावादइ-- 'वेश्वा-

at ya fafa uo

qifaq इविषि द्रव्यस्य 2anagaayq, उत्तरस्मिन्‌ agaga प्रण्लति- “qa एष भवतोौत्यादिना। ‘aq,’ पुरोडाशः ‘gat भवति", सर एकदेवत्यःः। एक एव रेवता

५-- ~~~ ~= ~ ~= ~= ~ = -~~----~ ~ -- ----~ ------~ ~ -“ --~~-- -- ~ - -- ~~ - ->~ --- eee - ~ - ~~ ~ —~ -- ~~

# Zo Yo i Bo त्रा १९१९ Fo |

t “स fay मखजत यान्येतानि देवजातानि aay arenaar वसवो रुदा anifeen far दैवा मरुत दति" दति ह° उप १० 8 Ale १२ Fo |

२१६ गतपथत्राह्यषम्‌ ( BHe Ral |

यस्य तथोक्तः ‘aq तेन, तश्रात्वसम्पादनेन ‘THe’ aq क्षत्रियम्‌ , एक मेव सव॑स्यापि महामण्डलस्य कछतवान्‌ भवति ; बहुराजन्यदृ्टलात्‌ फलित aq माह-- “एकस्थां faa करोतीति faa राजाश्रयलनियमात्‌ रान्न एकलः सम्पादनारेव तस्यां faa मप्येकस्थां कराति। Fa वश्वानरस्य परोडाशस्य परस्परयोग्यता मभिधाय आदित्यानां चरो asaa माह-- (चरूरितरो agzaa इति यत्‌ एषः" 'तर्डलानां' "भूमा बै aga खलु भूमेति पक्षि -प्रतिः निश ada एष इति पुल्लिङ्गा | (“भमो एष देवानाम्‌" - ena भ्भूमाड' इति निपातानिपातस्तमुदावः | fret सखमषटम्‌ प्रकारान्तरेण पनः स्तोतु सुक्त मधर व्यवखापयति-- gata. Saq fafa, “aeaa हविषौः' came , “fafa az भूमानं दधाति -श्त्यन्तेन ग्रत्यसन्दरमेण प्रतिपादितम्‌ “ate टेततम्‌' दैवता मधिक्षत्य प्रहत्त सुक्तम्‌ ॥८॥

Cganara मिति। वच्यते, “शिर एष वेष्वानरः , aA afzaaefcarfent | प्रधम मनुष्यत्वेन प्राधान्यात्‌ Tals साम्यात्‌ ्रादिल्यश्चरः' असा genagated कत्सं UTA | शिष्टम्‌ श्रधिदूवतवाक्यवद्‌ व्याख्येयम्‌ < १०

चसोराखयदरव्य माह-- "त एष भवतौति 'एतभाजनी eifgat.—sfa तभागा saa: (तजो वै ga सिति # aq, yaa तेजोद्रव्यलात्‌ sifearar मपि तघालात्‌।

~ - ~~ -- --~“ =

+ “AMY वा TAT WAT AZ paq’—ita To Ale 5. | ‘gaz वा aaa यद्‌ तम्‌" दरति ति do RU RO!

( श्र° tate ) षष्ठकाण्डम्‌ २१७

Cafea एतेन चसम्‌" -इत्यादो # एतसम्बन्धादा तेषां तद्ञाग- WA! ‘Ada भागेन, सखेन रसेन" दति व्याख्यानव्याख्येय- भावः। भ्रत्र कात्यायनः उखानिष्मादनानन्तरप्रयोग सुक्ताह- AMAA मामावाखेनेष्टरा, भ्रागावष्ववेष्वानरो , ते चर्रादित्येभ्यः'?- द्रति एषां तयाणां हविषा मुपांश्ुघम कलं विधत्ते-- “suisgarfa हवींषि भवन्तोति। “करणवदशब्द्‌ quig’-sfa तल्लत्तणम. “रेतो वा श्रत यज्ञ afar ‘wa’ ‘sfaq दीक्तासमय क्रियमाणो यन्नः रेतो वै" रेतः खलु। प्रस्य CAM सूक्त प्राक ११॥

sagas हवींषि विधाय तन्निवचनदहारेग प्रणसति-- ““ग्रघोदूग्रभणानि जुहोतीति ts. ज्ौदुग्रभगोवं रेवा अात्ान मिति। ‘mana’ लिद्गश्रीरोपाधिकं Marana ‘ear.’ ge भूलोकात्‌ “wi लोकम्‌" श्रभि'-लच्य "उदग्णहतः उद्मुख aA aaa | उदुग्रहणसाघनत्वात्‌ शओ्रदग्रभ- ofa इति नाम सम्पत्रम्‌ | “eae” { | Caddafela टृ्टान्तवद्‌ व्याख्येयम्‌ १२॥

तेषां भूयस माह -- “तानि वै भूरयांसौति। अनग्नि चित्यायाम्‌' अ्रनिचयनव्यतिरिक्ञायां केवलनज्यतिष्टामादिक्रिय्ायां ae यान्येव हवींषि , ततोऽपि भूयंसि (रननिचिलायां क्रियायां “भवन्ति चयनस्य इविभूयस्तवं स्वय मेव वच्यति

~ -- ~ ----

# प्राण Alo ३. २.३.१९ ALAA | Tt का श्रौ श० ९६. 8. २७ , २८, २६ | t ate Ble Mo १६. ४.३०

$ प्रा ८. १. ३२ He Vale |

२१८ शतपथब्राह्मणम्‌ (ध्प्रर ato }

इविभूयस्वार्यवादतराह्मणं किमिति नोक्त मित्याशष्ाया माह-- “aaa वन्युरिति। तस्यः viata "बन्धुः" अरथनिवन्को- aie: ‘sa’ श्रध्यायादौ “भूयांसि vatfa भवन्मिचिल्या- याम्‌'?-इत्यादिना # श्राग्िकंः सौमिकवाधप्रसक्ततव माद-- “उभयानि भवन्ति तस्योक्तं इति श्रामिकानि सौभिकानि उभयानि भवेयुः, तस्योभयत्वस्य wane उक्तो दौक्षणोय विः प्रस्तावे-- “उभयानि निवपति mate चानेख्चः-ष्त्या-

दिना श्राघ्वरिकाणां पूवंभावित्वम , श्राग्निकानां पश्चाड़ा-

ह, faagq विधाय तद्थवादश्चातिदिशति-- “wate पर्वाणि, श्रधानेः, तस्यो एवोक्त इति “उपायि gaq aa, यदनि- ay’ इत्येव AM THT: ¢ १३॥

प्राध्वरिकाणां wag! मनूद्य प्रगंसति- “पश्चाष्वरस्य लुहोति agian दति। प्रातरादिसवनानि atia, प्राय- यौयोदयनीयौ दो, इति पञ्चस्यायोगाद्‌ यन्नः" पाङ" | यदा, धाना; कर्परः परिवापः पुरोडाशः पयस्या इत्येवं तैन्तिरोगोक्ञदविःपच्चक्रसद्यायोगात्‌ पाङ्कत्वम्‌ { इविःपञ्चकव- निष्पादने सति ‘am.’ सोमयागः धावान्‌" यत्परिमाणः, “re माचा" श्रवयवा यावतौ" यत्मरिमाणा, तावता तेन क्त्खेनापि ‘aay उव्ाद्यमानं चयनलक्षण af ‘aya’ वौजशूपै-

# पुरस्तात ६. १. (89g Fo) FTAA |

पुरस्तादिदेव ष्वतुयौं कण्ठी (३.६ Uo) BEAT

t पुरस्तात्‌ (३०६ Vo Yoo ) द्रश्दम्‌ |

§ do Mo ६. ४, १९. ४, ५; Bo Ale २.३. ६; LES ३. २. १२ सा० Alo द्रष्टम्‌ |

( भण १ब्रा०) BBR २१८

णावखितम्‌ , एतत्‌'-इति क्रियाविग्ैषणम. , क्रियमाणप्रकारेण ‘faafa निषेकं क्लतवान्‌ भवति |

अग्निचयनोयाना मौदूप्रभणानां सप्रसहयारुपं afar a तद्‌ विधाय udafa— “ana: सप्तचितिकोऽग्निरित्यादिना। wa: anfaaa: sat द्र्व्याः-- षड चितयः ृ्टकामय्, सप्तमो श्रयते “विकर्णो खयमाहगाद्चोपटधाति o—- सा सप्तमो चितिरिति a शिष्टं पूर्ववत्‌ मिलितानां सङ्का मनूद्य प्रणंसति-- (लान्युभयानोति। दादशमासलक्षण एका दूति व्याहत्तधमकाः षट्‌ ; श्रुगतकाललक्तण एक दति वा HAW AA १४

सप्तोदूग्रभणहविषां मन्ताननुदय व्याचष्ट “म जुहोति श्रा कूति मननं ngs खाहेत्यादिना aia, saat मनसः ्ररहेतुः | यदा , श्राकूतिः" सद्ल्य: , तदवसापत्रम्‌ ‘Aga’ प्रकषण युनक्ति ment हसि मिति प्रयुक्‌, ताद्ग मग्नि- चयनाककविराद्रूपम. स्वाहा" मभिलच्छ सुन मसु % 1 “ग्राकूलाइा Wet कम समभवत्‌, तटेतैतदेतस्मै कर्मे ्रयुद्कः" इति waa सन्धरतप्रकरेण "कम चयनास्यम अग्रे पुरा Sagara’ प्रकारात्‌ समभवत्‌" aaa मासौत्‌, ‘aga’ "एतत्‌" इदानौङ्धि यमाणप्रकारविशेषम्‌ "एतस्यै" चयना- wa ‘aay’ प्रयुङ्के" प्रयुक्तवान्‌ भवति। एव सुत्तरत्रान्यपि व्याख्येयानि १५

~

Se ey ee _ ---

#* ‘fanmty खयमाटसाष्षोपदधाति °--° सा सप्रमौ fafa’— प्तौषेवोपरिष्टत्‌ ८.१. ४.६। काण श्रौ" Ho १६. ४. ३०्ख। “वअव्रूति att sgt खाद्ा-दति ato We ९१. ६. १।

३२० गशतपथत्राहयाणम्‌ ( 3He Rate )

वनो मेधा fafa #। उपयुपरि व्यापारभौला मनसो afaaa, तद्रूपं aq ‘aa’ भ्रस्ति। विमशलक्षणं तदा- aaa मापन्रम्‌ अग्निम्‌। गत मन्यत्‌ . “मनसो वा एत ट्ये”-इत्यर्धवादोऽपि व्याद्यातप्रायः॥ १६॥

"चित्तः विज्ञात मग्नि fafa श्रनुसन्धानरूपं "चित्तम्‌, Cgqaaqaaran विमर्णा्मन उचयते” -दति स्मरणात्‌ गत मन्यत्‌ १७

sj मानसव्यापाररूप मापन्रस्य श्रमे: प्रतिपादक होम- साधनं मन्त AAT व्याचष्ट -- “वाचो faafa afa सिति £1 "वाचो fagfa’ वचसो विधत्तां, वाचा नियम्यम्‌ , वाग aq fama. वाचोषा इत्यादि, गतम्‌ १८

"प्रज्ञा पतये मनवे arzatfas, waal मन्तः। ततर natal aafaacansi व्युदस्यति -- “प्रजापतिरवे मतुरिति। ai तस्य मनुल मिति ame— हीदं सवं मनुत इति। इदं ‘aa’ जगत्‌ मनुते अह मित्यवगच्छते ; तस्य विगाडङरूपलवात्‌ “प्रजञापतिवो एतद्र कर्माकरोत्‌ , मेवैतत्‌" इत्यादि meq “HA चयनाद्यम्‌ १९

“करगे वष्वानराय खारेतीति|। अस्िन्‌ war बैश्वा नरशब्टं संवत्सरपरतया व्याचष्टे “संवस्सरो वा भ्रमि-

+ "मनी मेधा aft oat खाद्धा--इति ate Fo ११. ee. २। "चित्तं fama afa’ vast खाद्धा-दइति ato सं ११. ६६.२ | t “वाचो विष्टति मसि प्रयुजं खाद" ईति ate सं° ११. ६६. | § "प्रजापतये मनव खादहा-इति ae सं ११. ६६. ५।

| "गमये वेन्वानराय खाद्धा"- शति ate सं ११. ६६. ६।

(EM Late ) षष्टकाण्डम्‌ Pre

वेश्वानर इति। afaanet खाप्यमानोऽग्निः वैश्वानरः, संवत्सर कत्वा संवत्सरः #। गत मन्यत्‌ २०

श्रय सप्तम मन्त्र मनद व्याचष्ट -- “aq सावित्रीं जुहोति, सविता वा एतदिल्यादिना। सविता दैवता यस्या wa: सा सावित्रौ" ; “देवस्य नेदः?-दतिलिङ्गात्‌ त्बन््साध्या श्राहतिरपि atfaat: “सविता वा एतदित्यादि, व्याख्या तम्‌

साकल्येन मन्तं usfa— “विश्वो देवस्य नेतुरिति + | व्याख्यातोऽयं ठतोयकार्डं afaq: सख्यं लब्धवतो fer ण्य दिवहुघनशरोरतुटिश्च सभुलमेत्यय मर्धः उत्तरस्य aaa faare— “यो gam सवितुः सख्यः हणीते , waa gfe बणोते'-इति। यद्यपि तत्र यमवत्‌ पु्टिशब्दो हितीयान्त- तया निरदिष्टः, तथापि ुष्यसे'-इत्यत्र पोष्रलत्तणं wae विवक्षित्वा एवं व्याख्यात मिति मन्तव्यम्‌ i

अस्तु सख्यं क्तवत्‌ एतत्फलदयं तुष्छस्यामत्तंस भगवता सवित्रा सह सख्यः कथ समुपपद्यत इत्यत आ्आह- “एष वा भस्य सख्यः awd, एतत्‌ कम करोतीति। ‘a’ पुरुषः "एतत्‌ afastama (कमेः "करोति", एषः खलु सख्यः awa’ तदीयकमरसम्प्रादन भेतत्सस्यलाभरैतुरित्यथः भष

os ie et ee ~ meatal

+ ष्क ---- -#- ~ ae ony

ny 9 =~ eae पिचा तरिश्वानरेरेति | संवल्छरो वे पिता dare: पजापति” -xa@itz प्रा Alo १का० 8प्र०२त्रा० १६ He व्रश्यम्‌

t Alo Ho १९१. go (४, ८, १.) | tage gato १८ , १६ Ho (रेभा० Ba, ५५") AVAY |

४९१

१२२ शतपथत्राद्रामं ( प्र Rate )

काल्यायनः-- “ARATATATT A FAT सप्ता गिनिकान्याकूति fafa प्रतिमन्तम्‌""-द्ति #॥२१॥

भवेतषां मोहमणानां होमविषये कौषाञ्धित्‌ पक्त AAT , तिषा सुपपादनं निराचष्टे-“तान्यु SH उखाया मेषेत्यादिना P| नतानि एतानि शीदुग्रभणनीति सम्बन्धः “एके महषयः ‘sara’ तप्तायां ‘gata’, तेषा मभिप्राय मह “कामेभ्यो at एतानीति) काम्यन्त इति कामाः खगादयः | स्वगं प्रत्युद्‌- ग्रहणएसाधनल्वात्‌ BNE: कामस्तावदुक्तं एवे एव मन्येऽपि | नतो ऽवचीन्यः कामा रेषां सिदहाः उखा'-दइति “aq श्रस्ि, qa? यजमानस्य Mats’ शरोर मेव ; शरौरस्योखालेन लज्नन्यस्यामनेर्यजमानकामत्वेन संस्कारात्‌ यदा, यजनानः शरीरं यथा यज्ननिवत्त नसाधनम्‌ , एव मुखापोति | तद्धि waar यज्ञमानशरौरत्र Fara | Way रानि यज्ञमानस्य सर्वान्‌ कामान्‌?-इति AeA

wa तं प्रततं निषिध्य खं पतं सोपपस्षिक माह -- “A तथा क्षर्यादेतस्य बै यनज्नस्ये्ादिना। एतस्य वै यन्नस्य' waa रीक्षणीयाख्यस्य “संखितस्य' सम्पु णस्य ‘ara’ दीत्ताहतीनां श्यो रसः", Ata’ अ्रग्निज्वालाखूपः SEAM यातना '्दोप्यतेः | ana मुखायाम्‌ Weipa निराक्षय हुतेष्वो ट्‌ग्रभ- पेषु तेषां यो रसः fea, तेन प्रजलितामौ उखाग्रहक्ञनं aca fafa सिदहान्तयतोऽय मभिप्रायः-- स्वेकामावाप्षिलु दौक्षणीयाद्ये यन्ने सम्पूणं, Fay श्रोदु ग्रभणेषु तेषां यो रसः

* का० श्रौ" सु" १६. ४. ३० | का" श्रौ T १६. BRA!

(ame तार) TERIA ति १२१

खितः, तैन प्रज्वलिताग्नौ उखासम्पतनेनापि सश्चवि्ति। ame दौक्षणौयाख्यं संश्िते यन्न ओदुग्रभरेषु सम्बन्धिषु इतै- ष्वेव उख प्रहक्ननं. ana भिति॥२२॥

उखाया WaT: Faraday विधाय प्रगंसति- “gqg- छुलायेनावस्तोणां भवतोति Wa मुन्नकुलायावस्तरणस्य zer- धत्व aa, anemia मित्युक्तं भवति। welfag ठणशान्तरेणापि भवति , किं सुञ्जनियमेनेति, aare-- “ada मुञ्चकुलायेन योनिरेष।!गेयन्मुञ्च इत्यादिना एवकारो fama: ; मुञ्जकुलायेनेति यदसि, श्रत्ोपपत्तिरभिधौयत इति Ro: मुञ्जस्य न्द्रढणतेन Wa मगिनिजननप्ताधनत्वात्‌ भ्रगियोनिल्लम्‌ योनेगभद्ििसकत्वाभावसिदिवेशब्दनोचते। जायमानोऽगििः सख्रयो- ata सकाशान्‌ जायत इत्यभिप्रायेण मुञ्जकुलायेनेव भवितव्च मित्यथंः २२

श्रथ सुञ्चक्लायादप्यन्तरं शण्कुलायावस्तरणं ana मि- त्याह-- “शणकुलाय मन्तरं भवतौति #। श्रादीप्यादिति aaa: , पूर्ववत. ft “ata शगकुलाय मित्यादि श्रन्तः चअवस्तीयमानं aq भवेदिति यदस्ति, aa शण मभिषोयत दूति शेषः। ga प्रजापतिः" चित्यामिरूपः यस्यै योनेः" यस्याः योनेः सकाशात उत्पन्नस्यामेः ‘saw Pi त्तौमवस्तलोपा-

a ~~~ ----- --- ~

# नसुज्खकुलायावस्तीरा मन्तरे ग्रणम्‌"--दति Blo श्रौ ° Keo १६. ४.३९ पूवंकष्टेवाख्यावदिलधे; | { “अतसीस्यादमा qma’—xfa wae Gite ९. ६. ३०। चयं लवस दति mae धान्यमेदस्य “विभाषा तिलमाषोमाभङ्गाणुभ्यः' -श्ति पा० Ae ५.२. ४।

३२४ गतप्न्नाह्ाणम्‌ | ( ge gale )

दानभूतास्तएविभेषा उमाः। ताः उस्वसथानोया अभवन्‌ , शण।ख्यलणविशेषा जरायुखानीयाः शिष्टं सुगमम्‌ yaa’ दु गन्धा; २४॥३२[ €. १. Ji दूति शरीसायणाचायविरचिते माधवीये वेदाथप्रकाओे माध्यन्द्निश्तपथत्राह्मणभाष्ये षष्ठकाण्डे Gla प्रथम ब्राह्मणम्‌ tt

(sq दिलौयं ब्राह्मणम्‌ . )

तां तिष्ठन्‌ प्रहणक्ति #1 इमे वै लोका उखा तिष्ठन्तीव at soa लोका अधो तिष्ठवं व्वौय- वत्तरः १॥

उदङ प्राङ्‌ तिष्ठन्‌ उदङ प्राङ्‌ तिष्ठन. प्रजा- पतिः प्रजा अरूजत

यदेबोदडः प्राङ्‌ तिष्ठन्‌ TAT होभयेषा देवमनुष्याणां दिग्यदुदौचो प्राची ॥२॥

यदेवीदङः प्राड्‌ तिष्ठन्‌ णएतात्‌ se दिशि aie लोकख दारं तस्मादुद्‌ पराङ्‌ तिष्ठन्ना ती-

* ग-घ-पुस्तकयोरि Setar (1) नास्ति | t 'वोये वत्तमः- द्रति ग, धः; सायणभाष्यविरुद्धः |

( ९भण Rae ) षष्टकाण्डम्‌ ३२५ ae wre तिष्ठन्चिषा नयति arta तत्‌ ख्ख लोकख व्वित्तं प्रपादयति 8 i

मासु भिया मासु रिष इति। यथेव यजुस्तथा ant ws व्वौरयसठ खिति योषा बा ऽउखम्बेति वं योषाया ऽअमन्ण faa व्वौरयखाग्निशेदं करिष्य इत्यग्निश्च aq करि- ्यन्ती भवतः ५॥

eqra टेवि पुथिवि ama sft) यथेव यजुस्तथा बन्रासुरो माया खधया क्रतासौति प्राणो बा ऽश्रसुसतस्येषा माया स्वधया क्ता जुष्टं देवेभ्य इद्‌ मस्तु हव्य मिति या एवे तस्मिन्न ना- aTgatetaa भवति ता एतदाहाघो ऽएषेव इव्य मर्ष्ट मुदिहि यन्न ऽअश्ित्निति यथेवारिष्टा- नातेतस्िन्यन्न ऽउदियादेव मेतदाह |

दाभ्यां प्रवुगक्ति। द्िपादाजमानो यजमानो ऽग्नियावानमनर्याब्यद्य मावा तावतेवेना मेतत्‌ प्रवगक्तिं गायत्रा जषटठभा प्राणो गाय- यात्मा जिष्टुबेतावान्वं प्रशुर्यावान प्राणात्मा

९२६ अरतपथत्राद्मणएम्‌ ( प्र Bate )

तदावान्पश्रुस्तावतेवना मेतत्‌ प्रवुणक्ताधा sa- fax गायचोन्द्रस्वि्टवन्द्रागना ऽगिर्यावानम्नियां aqme माजा तावतेबेना मेतत्‌ प्रव गक्तीन्द्राग्नो > सर्ववे za सर्व्ददेवल्योऽग्निर्यावानसिनिया बल्य मात्रा ताबतेवेना मेतत्‌ प्रवणक्ति तयोः सष्ठ पदानि सप्रचितिकोऽग्निः सश्नात्तवः HAE संव्वत्छरो ऽग्निर्यावानग्निया वल्य मात्रा तावत्तद- भवति ot

यदाग्निः सन्तपति | अधथना मचिरारोदहति योषावा ऽउखा वषाग्निस्तस्मादयदा व्वुता योषा सन्तपल्यधाखा रता द्धाति॥

aan) यदि चिर मचिरारोहलयङ्गारानेवा- व॒पन््भ्रनेषो ऽभ्निरिति तथा कु्यांदख्न्वान्वाव पशर्जायतिऽय तं ara soared मिव wufa दत aq zafa ta ऽएतदनखिक यद्‌ चिस्त- स्माटेना मचिंरेवारोहत्‌ <

तां यद्‌ाचिरारोडइति। अधास्मिन्समिध माद्‌ धाति tat at saat मेतदापदययत sayy ऽमनि-

{ €Wo 2aTo ) षरहठकाष्डम्‌ ३२७ सस्मितैता रेतसि सम्भूतिं दधाति॥ १०॥

सा कामुकौ खात्‌ देवाश्चासुराञ्चोभय प्राजा- पया Wag ते देवा अगिन मनौकं क्त्वासुरा- नभ्यायं ससखयाविषः प्रण्होतयामुरा अग्र प्रावुश्धु- सदस्यं प्र्तिष्त्व॒ ARYA! HATH खाट्‌ रसो हि तस्मादु लाहितो ऽचिहिस एषो ऽगिनि- रव यत्‌ कमुको ऽभ्नति मैवास्मिन्नेतत्‌ सम्भृतिं दधाति ११॥

प्रादेणमान्नौ भवति। प्रादेशमात्रौ वं गर्भो व्िष्णुरात्मस्जिता मेवास्जिन्नेतत्‌ सम्भृतिं द्‌ धाति १२॥

ते ant भवति अग्नये योनेरज्यत TS घत मुल्व मासी त्तम्मात्तत्‌ MAT ऽआत्मा GUI तखाात्तख भस्म भवत्या तदात्मान मप्येति at seed गभ हिनस्यदिएसाया ऽउर्वाईै जायमानो जायत ऽउस्वाच्ञायमानो जायाता ऽइति १२॥

ता मादधाति *। ga: सपिरासुतिरिति दा-

# 'मादध(ति'- दति गर | मादधाति'-दति

३२८ शतप्रथत्रा ह्मम्‌ ( प्र 9त्रा° ) aa: सर्पिरशन इत्येतत्‌ wel होता at दरति सनातनो होता व्वरेण्य दययेतत्‌ सहस- सपुत्रो रहत इति बलं बै सहो बलख पुतो ऽदमुत इत्येतन्तषटत्रादधाति खाहाकारेण तद्यो- पि aaa: १४॥

तदा SMa * | AAA TAT जरा- युरबं घुतं गभः समित्‌ + ug ५॥ ` वाद्मोखा भवति | अन्तरे Aer बाह्यो ्यात्मान्तरा योनिर्वा मुञ्चा भवन्यन्तरे TUT aig हि योनिरन्तरं जरायु ary शणा भव- wat घतं WAS हि जरायन्तर मुल्व AY घतं भवल्यन्तरा afar दयल्व मन्तरो गमं एतेभ्यो वै जायमानो जायते aw एवंन मेतन्ल- नयति १६॥ ४॥

इति चतुर्थप्रपाठके चतुथं राह्म णम्‌ [६. २.]॥

=~ कै "अ्रतमवोखा' -द्तिग, घ,

समित्‌'-द्रतिग, घ।

( éWo Rate ) षष्ठका ण्डम्‌ ३२९

यदुक्तं सव्रकता-- “wets क्लाध्वयं यजमानयो- रन्यतर उखा माहवनौयेऽधिग्रयति मुज्ञकुलाय-शणकुलायाव- स्तौणा भन्ते थाणा मामु भिया एति तिषठन्ुदङ्प्राङः-इति wt afaad— “ai तिष्ठन्‌ प्रहणक्तौमे वै लोका उखेति। ag. युयजमानो वा तिष्ठन्‌" ‘canta’ ्राहवनोये प्रतितपैत्‌ ¦ “दमे वे लोका उखेति उखाया लोकत्रयात्रकल aa प्राक्‌ ठतीय- प्रपाठकान्ते †। लोकस्थानां प्राणिना ag मवस्ानादुसर- भावादहा “frees वे्युक्ञम्‌ शयानात्‌ stare fase पुरुषेषु युदादिव्यापारे वोयादशनात्‌ “तिष्ठन्‌ वै वीर्यवस्षर CURA १॥

उटड्प्राडः fasfafat ईशानाभिसुखस्तिष्ठत्निव्यर्घः | qa प्रजाप्रतिना प्रजारुष्टिकाल्े प्रागुदङमुखेन रुटलादिदानी मपि तन्मुखेनैव ada मिति प्रकारान्तरेण aqad प्रण- सति -- “यदहेषो दङ्‌ ङ्ति। उत्तरस्यां दिशि प्रायेण मनुष्याणां aaa , मनुष्यसम्बन्िरेविकानामकमंणः + + + प्राङ- qarqurary , देवान्‌ प्रति नियतभागलाच्च प्राचौ fea देवाना fafa व्यवस्था अत उभयसम्बन्धत्‌ प्रागुदौची' ईशानाशा॥२॥

प्रकारान्तरेण तां दिशं प्रशंसति -- “यहेवोददप्राङः तिष्ठ- fafa, यस्मात्‌ खगहारम्‌ , त्नात्‌ ‘seeme तिष्ठन्‌" स्वी; श्राहतीजुहोति', amiga कारणात्‌ तादृङमुख एव सन्‌

1) ~~~

* का० Blo ख” १६९. 8. ३१९ | “सुञ्चङ्कलायावस्तौर्ण मन्तरे ्गाम्‌'- इरति मुद्वितपाठः | अस्मिन्नेव काण उपररिष्टात (३ ऽतन्ना° १७ He) दष्टयम्‌ | ¦ का० ate Mo १६. ४. ३९

४२

--------=*---- ~~ *~-~ --------+- --- ~~ ~~ ----- rr ers a ~ AR TT SA Mw et

२९५ शतपथन्राद्य एम्‌ (शप्र Bate )

faa’ ‘aafa’ प्रयच्छति ‘aa’ तेन तादृछःसुखः सन्‌ श्आहतिप्रदानेन दक्षिणानयनेन खगदारेणेव ‘fad’ आाइति- पम्‌ , दक्तिणारूपं way श्रपादयति' दत्तवान्‌ भवति | प्रने- नेशानाभिमुख माइतयो होतव्याः, eau दातव्या इति विधि- सन्नीयते , श्रपूर्वाधेत्वात्‌ ॥२,४॥

उखाप्रहच्ननस्य दी मन्तौ, तत्र प्रधमं मन्तं विभज्य व्याचष्ट _--प्मासुमभियामासु रिष इतीति #। “ada ager बन्धुरिति | ‘ag: यथाः, “way? शर्धवादोऽपि (तथाः; पाट एव व्याख्यान मित्ये; अरथलु- 2 उखे! लवम्‌ मासु भिया ae भित्रामाख, टृढा Haas: तथा सु मा fea.’ fe सितामाभूः। दितीयभागं व्याचशे-- “a टु atta सितीति। अम्ब मातः उखे! त्वं WW प्रगरभं यथा भवति तथा सृष्ट एव Aaa’ अ्रग्निधारणलकच्षणाम्बकमं Fes | cag at इत्यादि way ठतोयभागं व्याचष्ट -- “अग्नि- ac करिष्यथ इतीति, “निश्च हि एतत्‌ करिष्यन्तो भवत दूति अग्निथेति च-शब्दाद्‌ हे उखे तच्च इदं कमं afar समािं प्रापयिष्यन्तो भवथः

दितीयमन्तस् प्रथमभागं निगदव्याख्यात fafa व्याचष्ट -- ‘seq रेवि ufafa ama द्रतौति ti “aaa TAWA बन्धुरितीति 1 भरक्तरायस््यम्‌ - हे ‘fafa देवि !* विका qafame:, ₹े उखे ! इत्य्धः। सा तं aay अविना नासैतत्‌ , Fara Sew eer भव दितोयभागं व्याचष्ट

~

„_ _ ~ „~~~ ~ --~- --- ~~ ~~~ जन जम ee ~> नण

# ale सं° १९. ६८। t Alo Ho By. ६६

( Ho रेत्रार) षष्टकार्डम्‌ २३२१

(श्रासुरौ माया खधया कतासौतीति। “प्राणो वा भ्रसुस्तस्ेषा माया खधया क्तेति असोः सम्बन्धिनौ माया प्रन्ना, तया निमितत्ात्‌ उखापि मायेव्यच्यते; सा quar wat “ear” -दत्यन्ननाम # , तदेतुत्वात्‌ एथिव्यपि qui (ता अग्नि मस जन्त - इत्यत्र यथाभ्निशब्देन प्रधिवौ विवकिता , तदत्‌ ; ताट- श्यसि। ठतौयभ।गी “games कि मभिग्रेत मिति az दशयति - “जुष्ट देवेभ्य इद मस्त हव्य भितीति। “ar एव एतस्मिन्‌ अनो त्राइतौः होष्यन्‌ भवति, ता एतटाहेति “एत- स्मिन्‌ swat fara शमौ बअरन्राहुतीः मोमपश्वाज्यादि- रूपाः, "एतत्‌" एतेन wana श्राह द्रति afae व्यवहितं कथ भिद मस्तु va भितौदन्तया व्यपदिश्यत cua qa:— प्रकतत्वेन बुद्धो सन्निधानादुपप्यत इति aqua माशासनरूप इति व्याचष्ट -- “afer मुदिहि यन्नेऽसि- ज्निति¶रयधवारिष्टानात्तेतस्मिन्‌ यन्न उदियाटेव मेलदादेति। उखे | aq ‘after afsfaar सतौ, श्रस्मिन्‌ यज्नं” ‘sfefe’ उद्गता wal अ्रिषटेल्यस्य व्याख्यान मनात्तति

मन्तगतं fea प्रशणंसति-- ्हाभ्यां aanfa , fears मानोऽमिरित्यादिना यजमानसख चौोयमानरवैशखठानरात्मना संस्का uz धयज्मानोऽनिः। sa वा “वजमानः प्रस्तरः”-इति- aq? भ्रनेरपि यागनिर्वत्तकत्वात्‌ यजमानल्वम्‌ ; wat यज- माननिष्ठपाददित्वसद्या तद्ख्याम्नो gar) धवावानमिरिति।

eo --- ~ --~ -------- ee ---~ ~

"णक i ees cepa ras tah A Zs ee ieee

# निघ० 2 Bo Ge Yoo | tde सं १. ७, 8 द्र्यम्‌

२२२ श्रतपथन्राद्णम्‌ ( शप्र gate )

यावद्यस्यानेर्मात्रा यजमानदारकदितल्स्ारूपा, तावता सर्वेणापि 'एनाम्‌' उखाम्‌ ‘Tay’ एतेन प्रकारेण प्रशक्ति

मन्तगतं इन्दो विशेषं प्ररं सति-- “गयत faeat 4 प्राणो गायतयामा विष्टविल्यादिना। प्राण उदानो व्यान इति प्रणस afaaea वतिललात्‌, मायत्याश्च पादत्यालसकलात्‌ प्राण एव गायत्नी ; wang शरीरम्‌ , प्राणस्य आयतनं हि शरीरम्‌ ; अतः पादत्रयासिकायाः गायत्राः पादचतुष्टयास्ि- कायां facfa अन्तभावेन श्ष्टभः प्राणरूपगायत्री शरौ रत्वात्‌ “sat तिष्टुविद्यक्तम्‌ लोके हिपाद्रूपञ्तुष्याद्रूप्च य. ‘ogy afer, ‘ay “एतावान्‌ वैर, Arar प्राणः" प्राणशरोर AGIAN: खलु ; तयोरेव प्रल्यत्ततः प्रतीतेः WT मन्यत्‌

cai wand छन्दः प्राणामरूपलतवेन प्रणस्य तदभिमानि- टेवतादारेणापि प्रशं सति-- “oat अग्निं गायतरौन्द्रखिष्टुविति | "त॒ मभ्निदेवतान्वषजत गायतं छन्दस्त मिन्द्रो देवतान्वज्यत चैमं छन्द"-दतिश्युतत्वात्‌ # प्रजा पतिसहोत्पन्रत्वेनानेगायनो- ay, इन्द्रस्य तिष्टुपूतवम्‌ अत एव असिनेन्द्रेण सम्बन्धेन मन्वेण्यो खा प्रच्छ नात्‌ "ेन्द्रागनोऽसिः' यजमानः “यावानग्न- रित्यादि पूववत्‌

तदतसवंटेवतामकलदारे णाभ्यां प्रवचनं प्रपंसति-- ““इन्द्राली 2 ad टेवाः सर्वदेवत्योऽग्निरित्यादिना | “तेदेवा बिभ्यतोऽगिनं प्राविशन्‌" -इति > श्रुतेः अने: सवदेवतालम्‌ , इन्द्रस्य सवदेवा-

* ते० Ho ७.१. १. 8 द्यम्‌ | t ते" Ho ६. २.२.१० ALAA |

(eae रतब्रा ) षष्ठकारटम्‌ R22

faufaay ; अ्रतस्तददहारा श्रनिरुख्योऽपि सवटेवतालमकः 1 गत मन्यत्‌

मन्वहयगतपादसश्चादारेणापि मन्तदयेन Wa प्रश- afa— “an पदानि, सप्चितिकोऽगिरित्यादिना। अने; सप्त चितयः; षट्‌ चितय इष्टकाः , श्रध सप्तमी तु “विक- wg aamaargiuenfa , दिरणयशकलैः प्रोक्तति , afa मभ्यादधाति, सा सप्तभौ fafa:’-sfa # सप्तचितयः। गत मन्यत्‌

“तावद्‌ तद्‌ भवतीति। तद्खाप्रठच्ननरूपं कम (तावत्‌' अग्निमातया समं भवतिः ७॥

सन्तपने सति saat या etfa: , सा रेतश्रासना, सन्तापक af gama, sara योषिदात्मना, सन्ता पञ्च सम्मोगामना प्रणंसति-- “at aaa: सन्तपत्यधेना fafa nc

उखायां चिरारोहणएविषये anfaq wa सुपन्यस्य निरा- चष्ट -- “ada यदि चिर मर्चिरारोहतील्यादिना। श्रविः" सामगरौ प्रोज्वल्याभावेन “चिर” कालविलम्बेनारोहेत्‌ , ततः प्रागेव श्रङ्गारानावन्तिः उखां प्रचिपेयुः तेषा माशयः उभयेन शङ्गारेण afgor एषः रग्निः जायत इत्यभिप्रायः aad निराकरोति-- “a amt कु्यदिति। तत्यक्षानाखयणे कारण माह-- “श्रस्यन्वान्वाव पशुर्जायत इति पशः जननकाले मणखन्वान्‌ aa’ अस्यन्वानेव afen एव जायते, श्रथः

Se ree -~---- ee ~~~ ~~~ "~~~ eo LL A ~~

+ उपरिष्टात्‌ ८. १. ४. £ ALAA! WEA चेद्ध (३१६९० oF) गतम्‌

333 TAATATHT UA | ( प्रण त्राण )

तस्मात्‌ कारणात्‌ “AT एवः जननात्‌ प्राक्काले एव॒ श्रस्न्व- न्तम्‌ इवः न्युषन्ति' स्थापयन्ति लोके तहिं किं कुवं- न्तीत्यत श्राह-- “ta इवैव दधतीति। रेत एव दधति गर्म दूयं लोकठठत्तान्तं yew vad योजयति-- “ta एतदिति | शरधिः इति यत्‌ एतद्‌ भ्रस्ति, तत्‌ एतत्‌" ‘ta’ खलु श्रतो गर्माधानकाल्ते एव रेतसा महाखेर्योगात्‌ ‘aa’ केवलम्‌ ‘afta? | aa सूतरम्‌- “्रनारोहलयङ्गारानोप्यक्षे" ofa even

यदुक्तं सूत्रकता-- “अरनावारूटढे चरयोदणास्यां प्रादेशमात्रीं समिध ्रादधघाति, श्रनारोहव्यद्गारानोप्यके , watt arava 2a इति वेकङ्तौं परस्या इति , श्रोदुस्बरौं परमस्या इति , अपरश्कणं यदग्न इति, श्रधःशयां यदत्तोति, पालाशो yaa महरदरिति"-इति†, तदिदं क्रमेण faaq: आदो aaa: समिध त्राघानं विधाय प्रश॑सति-- “at aerfafcar- दिना। श्रच्चरूपस्य केवलरेतस ब्राधाने सति wa: सम्भृतया प्रकारविशेषरूपाया awa तथाभावाय समिदाधानं कत्तव्य fama: १०

श्राघातव्यायाः समिधो ठत्तविगेषसम्बन्धूमाह-- “सा कामु. कीस्यदिति। धनुरुपाटानभ्रूतो हक्तविशेषः कमुकः तदि- कारत्वं सम्यितु माख्यायिका माह-- “टेवाश्चासुराथेल्या- feat, सपदमानानां asa ear: अ्रग्निम्‌' अनोक मुखं कला असुरानभिगताः, तस्मिन्‌ समये श्रसुराः प्रत्याय

a ~ ~ ----~~~-~-~~ ~ ~ (न et re rr ere tri eres >

* Flo शरौ स्‌° १६. ४. ३४ | t का० श्रौ" द° १६. ४. २३२-8० | वा० Ho ११. ७०-७५ |

———__ -- --* sre me ~~

{ Mo रत्रा° ) षष्ट काण्डम्‌ 224

wate: WLW, यावन्मात्रं होत ata , तावन्नात्र मचि- asa ‘aaa’ हित्रवन्तः | fed तदग्रम्‌ sei एधिव्यां प्रति- fed मभूत्‌ सच ततर कछसुकाख्यो aa: wma: 1 ‘Aaa’ नाम धनुष उपादानभरूनः सारवान्‌ क्तविशेषः |

उक्त मथं प्रतयत्तवलेन ceafa— “तस्मात्‌ खाद्रिति। तस्मा दिल्युक्गम्‌ , कस्मादिव्याह-- “रसो हौति। aaa: सारांशः , तस्मादिव्यथः तसिन्नेवा्धं प्रत्यत्तान्तरं दप्यति-- “तस्मादु लोहितोऽरिहांति। अर्चिषो लोहितवणलवात्‌ तदा- तको वक्तोऽपि लादहितः। यत एवं क्मुकः' a: af, एषः अग्निरेव हत्तरुपेण परिग्णमात्‌ “एतत्‌ एतेन क्लसुक- समिदाधानेन अणि fa “सम्भूतिं दधातिः स्थापितवान्‌ भवति net tt

afau इयत्तां विधाय avdafa— “atéaarat भवतति, “qéaarat वै au fai गभः" विष्णुः, यन्नरुपः प्रारेश- मात्रः we wena लोकसिद्धम्‌ विश्णुरेव वामना- वतारः THB: प्रारेशमातः १२॥

श्राघेयायाः समिधः vasa विधाय प्रग्रंसति-- “ते युत्ता भवत्यनगियस्यै योनेगररूज्यतेति। (अगिनिः उख्यलन्तणः पूव ae यस्या; Ma: अजयत, "तस्यै" तस्याः छतम्‌" एव ‘seq मासीत्‌", (तस्मात्‌ ‘auf’ तं प्रति “उद्रौप्यते' ‘aay अ्न्यवयवत्वाटेव ae’ एतस्य gaa नन भस्म भवतिः दतरकाष्टादिवत्‌। भस्माभाेै कारण माह -- “MAA तदात्ान मप्येतीति। गत मन्यत्‌ १२॥

समिदाधाने मन्वं विधाय विभज्य व्याचषट- “at मादधाति

९२६ शतपथन्राद्य णम्‌ ( प्रण Bale }

दतः सर्पिरासुतिरिययादिना #। द्रवणात्‌ जदगमनात्‌ द्रुः" वन- स्तिः, सएव अन्नं यस्यसः, सरणात्‌ ‘aft.’ छतम्‌ , तदेव ‘qafa, श्रासवस्थानोयं यस्य तथोक्तः |

प्रथमपाद व्याचष्टं-- “eda: सपिरशन इत्येतदिति eq रति पादेन यदुक्तम्‌ , “तदेतत्‌' एतदेव ‘aaa शत्या- युक्त Raed) ब्रशनणब्देनात्रसामान्यवाचिना अरपानलत्त रानब्रविरेष sored दितीयपादै vane व्याचष्ट “प्रतो होता वरेण्य इति “सनातनो होता ata caatefa won| ठतीयं पादं व्याचष्ट -- “खहसस्युतो अहत इतोति | Cag वै सह दति) सहते श्रभिभवति wa मिति सहो बलम्‌ , WAM बलेनोत्मायमानलात्‌ बलस्य पतः शयु म्‌ ‘Aga’ पूरव मभून इव, सवेदा नृतन इत्यथः मन्तान्ते खादाकारेण समिदाधानं ata, तच्च तिष्ठतेवेति विधत्ते -- “fasareufa खादाकारशेति “तस्योपरि बन्धु रिति। ‘ae’ खाहाकारेणाधानस्य बन्धु; अ्रथवादरूपो वाक Sg: ‘safe’ “area रेतोवा इटं faa aa alt रित्यादिना P प्रदश्यत इत्यधेः १४॥

गरभरूपाया; समिधः सर्वान्तरत्वं प्रथंसति-- “तदा we वोखेत्यादिना। ‘ser aay’ wat मेव ; इतरस्या सव स्तोर्णनि मुज्जटणन्येव योनिः ; ततोऽप्यन्तरत्वात्‌ एवं AAT दयोऽप्युत्रेयाः १५

# तुर Ho १९१. ७० | इत उत्तरस्िन्‌ ब्राद्मणे.न्त्यकण्टिकायां द्र्यम्‌ |

( दश्रण 2aTe ) षष्ठ कारम्‌ २२७

उखाटौना माकलादिकल्यनाया सुत्रत्तिः खय aa यति-- “वाद्ोखा भवव्यन्तरे gar द्ल्यादिना। भ्रामलादि- HANA: प्रयोजनं माह-- “एतेभ्यो वै जायमानो जायत sfai जायमानो गर्म; एतेभ्य" शरोरादिभ्यः सकाशात्‌ जायते' खलु जातस्य उत्पद्यमानस्य श्रलेरपि एतेषा मपेक्तणात्‌ एतत्‌ एतेन उखामुक्लारोना सुक्क्रमेण सम्पादमेन तेभ्य एव" श्राादिभ्य एव !एनम्‌' अनिन गभरूपं (जनयतिः श्रत उक्ञक्रभेरी- daar मनुष्ठानं प्रशस्त भिति विधेयलुतिः १६.॥ [६. २. 1

दति सरोसायणचायविरचिते माधवीये षेदार्धप्रकाथे माध्यन्दिनिशतपथत्राह्मणभाष्ये षष्टकार्ड षष्ठाध्याये दितीयं ब्राह्मणम्‌

| मि pee

( अध ठतौयं ब्राह्मणम्‌ . )

अथ व्वेकङती मादधाति प्रजापरतिर्याः प्र थमा माहति AWN YA यत्र न्यशष्ट॑ततो lange: समभवत्‌ सेषा॒प्रथमाहतिर्यदिकह- तस्ता मस्मित्रेतन्ञहोति aaa मेतत्‌ प्रीणाति पर- Ut अधि संब्वतीऽवरां र॥ ऽअभ्यातर। यन्नाह मद्धि तांर॥ ऽअवेति यथेव यजुस्तथा वभुः १॥ अयोदुम्बरौ मादधाति देवाध्ासुराच्चोभवे ४३

३२८ गशतपथत्राह्मणम्‌ ( प्र YaTo } प्राजापल्या WGA ते सव्वं ऽएव व्वनस्प तयो {सुरानभ्थपियुरदुम्बरो इहेव देवान्न. जहो ते, देवा असुरान्‌ जित्वा तेषां व्वनस्पतोनवुच्नत रे

तै होचुः। इन्त येषु व्वनस्य तिष्यो रस उदुम्बरे तं दधाम ते यदपक्रामेयु्यातयामा अपक्रा- agin Gqean यथानड़ानुडहिवानितति aay व्वनस्पतिषर्म्यो रस आसीौदुदुम्बरे मदधसय- agat सर्व्वान्‌ वनस्यतौन्‌ प्रति पच्यते > तस्पात्‌ सर्व्वदा: wae चौरो तदेतत्‌ सव्वं मन्न यद्‌- दुम्बरः सव्वं वनस्पतयः सर्ववे ेवेन मेतद्‌ नेन ्रो- शाति सर्ववरवैनस्पतिभिः समिन्हं २॥

परमद्याः परावत दूति। या प्ररमा पर- वदिद्येतद्रोहिदश्व इहागहोति रोहितो हाम्ने- रपवः पुरोष्यः gafaa इति प्रशव्यो agfua za age त्व तरा खघ Tay त्व तर सर्व्वान्‌ पाप्रन इल्येतत्‌ 8

~न

# शरतिप्रदयते'--इति ट्ट डा०-वेवरमष्ीदयेन ‘caaq’—efa ग, घ।

( ईश्र° रेत्रा° ) षष्ठ काण्डम्‌ ३२३९

अथापरशुवुक्ण मादधाति। जायत ऽएष एतदयच्चौयते स॒ एष॒ WaT अत्राय जायत | ऽएतदेक HA यद्परशुवुकणं तेनेन मेतत्‌ प्रीणाति यद्ग कानि कानि विदातेटाङ्षि दध्मसि | सव्वं तदस्तु ते घृतं awa य्ष्टेति यथैव यजुसथा वन्धस्तयत्‌ किञ्चापरशुवुकगं तदस्मा ऽए- तत्‌ खद्यति agen saa क्लापिद्धाति + ५॥

अथाधःशवय मादधाति जायत SUA एत- यच्चीयते एष Wael ऽअन्नाय जायत ऽएत- देक मन्न यदधःशयं aaa मेतत्‌ प्रोगाति यद्युपजिद्धिका यदमरो ऽअतिसप्रतौल्युपजिदिका वा हि तदत्ति व्वसो व्वातिसर्पति सव्वं तदस्तु तै घृतं तज्जुषलख afasrfa यथेव यजुस्तथा बन्नु- सदत्‌ किञ्चाधःशयं तदस्मा ऽएतत्‌ खद्यति cea sta क्लापिद्धाति { | अधैता उत्तराः पालाश्यो भवन्ति। ब्रह्म वै प्रलाशो ब्रह्मणेवेन मेतत्‌ समिन्द्रे यदेव पा-

~~~ --+* TR

धि

# , “्दधाति'- इति a

२४८ शत पथत्राद्मणम्‌ ( प्रण Yate ) लाश्चः सोमो वै प्रलाश एषो प्रमाहुतियत्‌ सोमाहतिसला मख्िन्नेतञजुषोति ada मेतत्‌ प्रीणाति *॥ ७॥ |

अहरहरप्रयावं भरन्त दरति अहरहरप्रमत्ता meta दृत्येतद्श्वायेव तिष्ठते घास AAT {दति यथाप्वाध तिष्ठते घास मिद्येतद्रायस्पोषिण समिषा मदन्त इति रण्या पोषेण समिषा मदन्त eaaga मा ते प्रतिवेशा रिषरामेति यथेवाखच प्रतिबेशो रिष्येदेव मेतदाह ॥८॥

नाभा पृथिव्याः समिधाने ऽअग्नाविति एषा नाभिः पृथिव्ये aia एतत्‌ समिध्यते राय स्पोषाय Fet हवामह दूति ta पौषाय बृहते हवामह ऽद्रल्येतदिरम्मद्‌ मितौरया दष मत्तो बृहदुक्थ मिति बृहदुक्थो देष ana मिति यन्निय मिद्येतञ्जेतार मनि पृतनासु सासि fafa जेता afta: पृतना सासहिः †॥€॥

+ "पोणातिः- इति | ‘arate: —xta ग, घ।

( ६० २व्रा ) USHA tt ३४९ याः सेना अभोत्वरौः द्पषटरभ्या मलिम्तृन्य जनेषु मलिम््रवो यो ऽअरस्मभ्य मरातोयायश्च नो z- षते जनः। नन्दादयो SHA धिया सव्व मप्सा कुव्विति १० एतदहं देवाः * यश्च नानदे यज्चादिषुस्त मसला ऽअत्र छालवाप्यदधुम्तेनेन मग्रीन्नत्र मरेतखाभवद्‌- (Beg देवानां प्राप्रानं तथेवैतद्यजमानो aaa दृष्टि यं Seana saa कलवापिदधाति aad प्रो गालन्न सहेत भवति दद्यु य॒जमानख पाप्मानम्‌ ११॥ ताएता एकादशादधाति अन्चत्नियद् वा- पुरो हितद्य वासवे वे तददेकादशासव्वं तदयद्‌- त्रियो वापुरोहितो वा १९॥ दादश चत्रियख वा पुरोहितद्य वा। सव्व वे तदद्‌ en सव्वं तय्‌ चच्रियो वा पुरो. feat at १३॥

= er ee ee जोन 99 = TA NR,

# “देवाः ईति ग, घ। ग्दधातिः- दति ख; & |

३४२ शतपथत्राह्मणम्‌ ( 8% त्रा) पएुरोहितखादधाति | सशि ते ब्रह्म स्‌- शितं ata बलम्‌ सुशितं चकं जिष्णु य्‌- are मदि पुरोहित दति aca ब्रह्म चज स्यति *॥ १8 अय च्वियख। seat are safat सुद- at swt बलम्‌। क्िणोमि ब्रह्मणा faatg- त्यामि खांरे॥ ऽअह मिति यथेव faqarefaat- नुन्नयेत्‌ खानेव मेतदाहोभे तवैवेते ऽआदध्याद्यं वा ऽअग्नर््रह्म ad चेम मेवेतद्म्नि मेताभ्या मुभा- ग्या समिन्ह ब्रह्मणा TIT १५॥ तास्लयोदश TTA | योदश मासाः संब्वत्सरः संब्वत्सरोऽग्नियांबानजिर्या वल्य मातरा तावतेबेन मेतदन्नेन प्रीणाति १६॥ प्रादेशमान्नो भवन्ति प्रादेमात्रो बे गर्भो व्वष्णुरत्र मेतदात्ससम्ितेनेवेन नेतद्नेन ut गाति ag वा ऽअआात्मसम्मित मन्न तद्वति तान्न हिनस्ति az भूयो हिनसि तद्यत्‌ कनौयो तद-

eee mae a

a ~ re ne eR EY A aT (५ I ae a ~~ ^~

# | सश्प्यति' -ष्ति

( ६श्र° रेत्रा° ) षष्टठकाण्डम्‌ २४२

वति fagateutfa cataft qa: खाहाकारेण tal वा इद्रद्त्‌ सिक्तं मय मग्निसस्मिन्यत्‌ काष्टा न्यखाहाक्लतान्यभ्यादष्यादिएलादनं ता यत्‌ समि- धस्तेन ATYAA यदु खाहाकारेण तेनान्न aay हि खाहाकारस्तयो Sa हिनसि १७॥ ५॥

इति चतुधप्रपाठके पञ्चमं ब्राह्मणम्‌ [६. ३.|॥

aq दितोयायाः समिधो aagaa विधाय anafa— “sq amgat मादधाति प्रजापतिर्वा saat माहति मजुहो- दिति «1 पुरा प्रजापतिः" प्रजाः ष्टा, “ai प्रथमा माति मलुहोत्‌', ‘a’ प्रथमभूतां ‘gar ‘aa’ दशे नन्यमष्ट इत. शेषं निर्माजनं क्तवान्‌ , (ततः तस्मात्‌ देशात्‌ विकङ्कतः" समभवत्‌ यत एवम्‌ , अतो विकद्धतसाध्या श्राहुतिः प्रधमा- हतिः प्रधमादहतेरं गतवात्‌ war श्रतिधिप्रधमादहूतलं युक्तम्‌ , aa: ‘ai प्रथमाद्ति मेव श्रस्मिन्‌ः उखाग्नो हतवान्‌ भवति (तयाः agar "एनम्‌ अनि भ्रोणातिः |

da मन्तं साकल्येन पटित्वा तस्य निगदव्याख्यानता माह -- “ser अधौल्यादिना। Aaa मथः ¶-- भग्ने ! परस्याः संवतः सङ्ामनामेतत्‌ ¢, aga अधि' उपरि

भोम ITNT 9 --- ~ LT en मी A +

# का ्रौ° bok १६ 8 टद्‌ | Alo Fo ११. ७१ { निघ० 2 Bo १७ ख० gE To |

२४४ शतपथत्राह्मणम्‌ ( भ्रत्रा* )

"अवरान्‌ श्रदोयान्‌ Maa’ श्रभ्यागमय। समनन्तरं यत्र" aga जनपद वा “seq श्रि", (तान्‌ aa’ तान्‌ सङ्गा मान्‌ जनपदान. वा TT Ne

टलोयसमिधो हत्तविशेषं विधाय प्रथंसति-- “श्रधौदुम्बरी मादधाति देवाश्वासुराशेत्यादिना #। देवासुरेषु परस्परं स्पई- मानेषु सर्वेऽपि 'वनस्मतयः' श्रसुरान्‌' एव “Naty, अ्रभ्यगमन्‌ , (उदुम्बरः एकः “एवः देवान. aw’) पञ्चात्‌ Zar: श्रसुरान. जित्वा, तेषां तेभ्यः सकाणात्‌ बनखतौन्‌ ‘aaa’ वजिं तानकुवंन.

“a होचरिति। पश्चात्‌ तेः देवाः ag वनस्मतिषु विश्वास मक्षत्ला 'वनसखतिषु" यः उग tay सारोऽप्रं; , ‘aa’ “उदुम्बरः सथापयाम इति परस्पर मुक्ता उदुम्बरं एव शापितवन्तः एवे कुर्वता मभिप्राय माह-- नते यव्यपक्राभेवुःः तदा दुग्धधेनु- aq ऊटबलौवरवचच गतसारा एवापक्रामेयुः तिः (तथाः स्यापितयोज्नां ‘aaa’ (वनस्पमतोन्‌' प्रतिः सर्वेषां प्रतिनिधि aa ‘aaa’ परिपक्रबहफलो भवतीत्यर्थः wa: कमप्रवचनी- यलात्‌ तद्योगात्‌ ‘arate’ इति दहितौया। उक्त मधं प्र्- au टदढौकरोति-- “तस्मादाद्रः स्वेदा क्तौरौति। खष्टम्‌ | सर्ववनस्मतिप्रतिनिधिलात्‌ सवान्नादयामकः॥

तस्याः समिध ware मन्तं विधाय व्याचष्टे-- “पर मखाः परावत इति) ध्या परमा परावदिल्ेतदिति। श्रमे, ध्या" (परमाः seer, “परावत्‌ दूरनामेतत्‌ $ , waa दूर

ee ~ कणि [ षि ~~

* Fle Ble Mo १६. B ३७ | Alo सं° ११. ७२ t निष Bao Rowe YT |

( ६श्रण रत्रा ) षष्ठ का ण्डम्‌ २६१५

मस्ति; तादृशात्‌ देशात्‌ आगच्छ द्रति", ‘aa’ ata मन्तभाग- ata faa: दितीयभागी 'रोहिदशख)-गब्ट्‌ः भिपेयत मनेः कुत ति, तद्‌ etafa— “रोहितो हाभेरश्च इति “रोदितो- गने: - द्रति निरुक्तम्‌ #। ठलीयभागं व्याचष्ट -- (पुरीष्य: पुरुप्रिय satfa “await बहुप्रिय इतयेतदिति। yeu. शब्देन बहुपुरोषाः पशव उच्यन्ते बहुभ्यः पशुभ्य afea: gta: | धुस'-दति बहुनामसु पाठात. > वहभ्यो यजमानेभ्यो टेवत्ताभ्योऽपि प्रियः मत मन्यत चतुधंभागे मृषः" ष्ये तस्य सक्गामनामकस्या्र पाप मथ इति व्याचष्टं- “sa लं तरा सध इतौति। “श्रमे! @ तर सर्वान. पाप्मनः इति एत- दिति। तरतिरत्र निरासाधेः॥ ४॥

aa चतु्थंसमिदाघानं विधाय प्रणंसति-- (न्रधापरश- aay मादधाति जायत एष एतदिल्यादिना §। रथः ्रपरश- aay परशुना अरख्छित्रस्य gaa ways तस्याधाने प्रयोजन माह-- “स एष aaa ईति कथ मस्यात्रल मित्यत भ्राह-- “aaga aq मिति। अपरश्हक्ण मपि भ्रमरेषु मध्ये एक मनम्‌" t

तत मन्तं विधाय तस्य व्याख्यानानपेक्षत माद-- “यद्ग्ने फानि कानि fafearfear | |

कक ` `" ~~~ - ~~~ - ~~~ ~ ~ ` tn ee ~ ~~ ~~ ~~ ~~~ ------ ee ~ (

# निघ Yo १५ We २प०। निः ३अ० Wo ३प०। t निघ० २अ० YO Wo Yo Yo | § का० Bite WH १६. ४. ३८ ¦ | ate सं° ११. ७३ |

४४

nee ~ ~= ED =

२४६ शतपधत्राद्य णम्‌ ( Be Yale )

aaa मर्धः,-- है रगे!” ‘aq’ यानि कानिचिदु रुपाणि ‘crefw @ afa ्रादष्छसि' wem , "तत्‌ aa ‘gang तवत्‌ faa मसु “Aq Bada कल्पितं यत्‌ fafaq काष्टं ‘qua fae हे "यविष्ठ" yada ata | मन््रस्यावयवार्य॑स्यटटलम्‌ “ययैव यजुस्तथा aay.” -इत्यनेनोक्तम्‌ , ger aaa माह -- “तद्‌ aq किञ्च॒ भ्रपरशहक्‌णम्‌ , तदस्या एतत. खदयति, तदस्मा अत्र क्लत्वापिदधातोति। "अस्तेः fageaa aaa, यथा लौकिकणिगोनेवनौतादिक मन्नं wal आस्येऽपिदधाति, तथा क्तवान्‌ भवतोति ५॥

aq ana समिदाधानं विधाय प्रणंसति- “sara मादधाति जायत एष इत्यादिना # पूववदु व्याख्येयम्‌ | श्रध भूमेरुपरि सय मेव परितः ‘wa ओते, सः; “AM शयः? पूर्ववत्‌ ! तत्र मन्तं विधाय , gate व्याख्याय , उत्त usa स्यष्टाध॑ता माह -- “acwufafatarfen ti हं "अग्ने" यत्‌” काष्ठम्‌ (उपजिद्धिका' उपदौका ata’ भक्तयति, ‘aq? amtat ‘av ‘ad’ काम्‌ अरतिसपति' भ्रारोहति, “सर्वम्‌ safe qaaa| wae तात्मये ate— “त्यत्‌ farang मित्यादिना। अपरशुक्‌णाधःग्ययोवृच्तविशेषा- विधानात WaT Agata मेव तयोरित्यवगन्तन्यम्‌

sa पञ्चसमिघो विलक्तणतां विधाय , उत्षरासा मष्टानां समिधां पलाप्रीकद्रव्यत्र माह - "श्येता उत्तरा; पालाश्यो भव-

toot oe Sacer et a ee eT

# का० Bite Teo १६. ४. ३६ | t वाण सं° ११. ७४ |

( ६श्र° शत्रा ) षष्टकाण्डम्‌ १४७

न्तोति #। Cate ब्रह्मलेन सोमतेन प्रणंसति-- “ब्रह्म वै पलाश इति, “ada पालाश्यः सोमो पलाशः" इतिच वाक्यदयेन “देवा बै ब्रह्मत्रवदन्त तत. पणं उपाश्ररोत्‌”- दतिशुतेब्रद्यत्वं पलाशस्य ¶। “adtaer मितो दिवि सोम भ्रासोत्‌ , तं गायत्रयाहरत्‌ तस्य परं मद्छिद्यत तत्पर्ण ऽभवत्‌ ' -इति श्रुतेः पलाशस्य सोमावयवत्वात्‌ “सोमो वै पलाशः“ इत्युक्तम्‌

अथ समिदाधानसख्य waa चतुरा विभज्य व्याचरे-- “ae. रहरप्रयावं भरन्त इव्यहरहरप्रमत्ता श्रादहरन्त इत्यादिना|| Wag तु ब्राह्मणेनेव fame’ व्याख्यानात waqartarfe | मिखणनिषेधवचनात श्रयाव-शब्देन तदविनाभूतो प्रमाद्‌- लत्तणोऽर्था faafaa दति त्राह्मधेन व्याख्यातम्‌ भरन्तः" -इति- शब्दस्य सभिदाहरण aT इत्यक्तम्‌

दितौयभागीनोक्तान्य्धाहरणस्य दृष्टान्तोऽभिधीयत इति व्याचष्ट -- “arama तिष्ठते घास भित्येतदिति। ‘aaa’ एतेन waite fag: amar तिष्ठते" we एव निव- सते अश्वाय श्वासं वाल्ृणादिकं प्रतिदिनं हरन्ति, aura Way CA: |

ee

# “पालाग्नौः saa मदरदरिति"- दति ate site me १६. ४. ४०। safer TH मष्टौ पालाग्नौः प्रारशमिताः समिध, उ्येऽप्रावादधातौति तत्स तराथ

पुरस्तात्‌ ३३६ Vo १६, YOU FUT |

We Ale ९१ का० Yo Wo १६ Fo |

§ Ho ATo % % ३. १० | | Ale Mo ११. wy

re -->- - -----------+~ ~~~ ------ —_ ---~-_-- ~ aaa ne ee. et अना

३४८ शतप्रथत्राद्यएम्‌ ( प्रर Yate |

ठतीयभाग ररायस्पोषेण-इत्यत धनस्य yey’ इल्येवं- रूपोऽ्धः प्रतिभाति, तथापि राय इति निदुशवत्तादेव yea धनसिदेः शरीरादिपोषरूपोऽधः vata विवचित इत्यभिपरि् qaqa पोषेण चः इति पएथक्तया ब्राह्मणे व्याख्यातम्‌। नं Raa रथ्या पोषेण , किन्तु इष्टान्नेन “सम्मदन्तो वयं मा रिषाम <a ATA सम्बन्धः

चतुर्थभागस्य aaa मादह-- “ग्ने माते प्रतिवेशा रिषा- मेति। 'यचैवास्य प्रतिषेभो रिषत्‌, एव मेतदाहेति। प्रतिव्रेणो नाम खण्डे अलभ्यमानस्य पदाधस्यानयनायोचितं auefaazafa मिकादिग्डहम्‌ sa तद्वान्‌ विवचितः। द्धास्यानेरभिमतदविःप्रदाता प्रतिवेशो यजमानः, उक्तलक्षणं तक्ग्डहं वा ‘a रिष्येत्‌" हिंस्यात्‌ एव AAAS मधं मयं मन्तभाग ASAT:

अध तेषु सप्तमसमिदाघानमन्तं विभज्य व्याचषटे-- “नाभा पृथिव्या; समिधाने अग्नावित्येषा नाभिः एृथिन्ये-इति #। aaa मर्ध; - एधिव्याः नाभा नाभौ श्राहवनोयाख्यं "समिधाने अग्नो समिष्यमाने सति रायः धनस्य ‘aga’ महते न्पोषायः (हवामह श्राह्यामः। द्रब्मदम्‌' इरया मादयि- तव्यम्‌ , छददुकथर' महच्छस्तम्‌ , यजत्रम्‌" यष्टव्यम्‌ , ‘Tae’ जधशीलम्‌ , ‘sag’ सङ्गमेषु (सासहिं Mata श्रनि ‘ealae’ श्राहयामः ¶॥

^ का० श्रौ० He १६. ४, ४० | Ale Mo ११. ७६ |

(ge रेत्रा° ) पष्टकारडम्‌ २४९

प्रथमभागं व्याचष्ट एषा नाभिः waa, aa रष एतत्‌ समिध्यत इति यत्र यस्मिन्‌ देशे ‘amy श्रनि; "एतत्‌" एतेन प्रकारेण (समिध्यते, “एषः प्रदेशः ृथिव्यैः एयिव्याः 'नाभिः' उच्यते। दितौीयभागे रायस्मोषत्राह्मणं ma? मन्ते व्याख्यातम्‌ # ठतोयभागं व्याचष्ट -- “gaye मितीरया Fy मस इत्यादिना ‘scar’ छतादिनान्नेन ‘aa’ तर्पितः णहि" -शब्देन afafeated | ब्रनेवुहदुक्गतवं प्रसिद्ध मिति दर्भ. यति-- “aeqamt wa इति यजत्रणष्द' व्याचष्ट -- “qua मिति यज्निय मित्येतदिति। चतुधभागस्या्धः प्रसिड त्याह - “जेता wif: gaat सासहिरिति॥ ° |

अधाषटमसमिदाघानमन्तस्य प्रतीक सुप्रादक्तं - “qr Rar भ्रभोल्लरीरिति pi तस्याय मर्धः-- ‘ar: सेना; Maas, प्रभौतवयैः , अभिवायिन्यः। क्रप्‌ प्रत्ययान्तस्य (दरण गती" saab रूपम्‌ at: श्राव्याधिनौः' ्राविष्यन्तीलाव्याधिन्यः, afar: “उ-शब्दोऽप्यर्थे “उद्गुणाः' उद्गूर्ण गुणे यासां ताः amar: | पषोदरादिलात्‌ § श्रभिमतरूपश्लतरसिदिः। येच ‘aay’ a चचौराः, ये तस्कराः पापकारिणः। “तस्करः , तत्‌ करोति यत्‌ पापक fafa नैरुक्ताः |-इति। तान्‌ सर्वान्‌ 2 अने! ते आस्ये भक्षणाय प्रक्षिपामि

"---- a ne rr ~~ a ~~न

# पुरस्तादिद्धेव (३४८ tte) द्रश्यम्‌ Alo Fo ११. ७७ |

+ अदा० Yo ३५ धा? |

8 पा० सू ६. ३. १०६ |

| निरु० ३, ३.

३५५ शतपथत्रा द्वाणम्‌ ( प्रण Yate )

aq नवम्याः समिदाघधानमन्प्रतीक मुपादत्त- “eel मलिन्तूनिति # wera मथेः,-- egal (मलिन्बुन्‌" मलि- स्च; (उत श्रपि (तस्करान्‌ परद्रग्यापहरणलक्तणपापका- रिणः ‘aay? जन्मना: उपर्यधोवत्तिभिः पुरोदन्तेरित्यधेः त्तेः are’) 2 भगवन्‌ ! षड्गुरौश्वययुक्त ! wae ! हतुभ्या स्तेनान. खादितानेनान. यथा ईषदपि परिणिष्यते , तथा VE खादितान. war खादेति i

श्रय दशम्या आ्राधानमन्वप्रतीक मुचादत्त- “ये जनेषु faa इति wera मधं: ,-- चि" जनेषु, मलि- aa’, Waray’ सेनाः, ये (तस्कराः, तथा RAT नदौ पर्वतगहरेषु “्रघायवः' पापं परस्म इच्छन्तः , तान्‌ तव AAA: 'द्धामि' सखापयामि

same: समिधो मन्तं पठति-- “al aang मिति 8 | व्यः, जनः “अस्मभ्यम्‌ श्ररातीयात्‌' त्ररातिवदाचरेत्‌ , "यः" जनोऽरातिः ‘a’ waa ‘Bud देष्टि, "यः" जनः ्रस्मान. farce’ निन्देत्‌ , निन्दति, तधा पिषात्‌' दशतेः सन्‌ , धासो लोपः, efad हिसितु मिच्छेत्‌ , तं सवम्‌" “ear aa’ | अनुकरणशब्देऽथम्‌ ; यथा भक्तणसमये “AMAT aa fea, तथा कु्विंल्यधंः १०

cama प्रसितं पुराहत्त माह -- “uae देवा यै नानिल्यादिना | "एतत्‌" aaa प्रकारेण पुरा खलु देवाः श्रप्य दधुः" -दइत्याख्यःतेन सम्बन्धः "एनान्‌" यजमानान. यश्च जनः.

en

ee ae

# वा० Meo ११, OF | Ale सं° ११. ७६ | t वा० We ११, Se |

( €्र° रेत्रा°, परष्ठकीर्डम्‌ ९५१

tz देष मकार्षात्‌, aq जनं यजमाना; श्रदिषु;, देष agit! ‘ay उभय्रविधम्‌ “ae उत््त्राय गिशरूपाय भ्रनये अन्नं wa “Hazy? सुखे स्थापितवन्तः। "तेन" अत्रेन ‘aay भ्रग्निम्‌ श्रप्रौणएन्‌”। कधं तदन्न' मवतीत्याइ- (“अन्त महेतस्याभवदिति “ae इति विनिग्रहार्धोयः” # अन्न मेतस्यामनयेऽभवदेव उ' afa पश्चात्‌ सोऽग्निः ‘Sarai’ पामानं" देष्यम्‌ अदहत्‌' भस्माकरोत्‌। तधैवैतद्‌ यनमानं इत्यादयो पघ।तिकं वाक्च सुप्रोदुघ।तवद्‌ व्याख्येयम्‌ ११॥

याणएता एकादश समिध उक्ताः, तासां afaagafea- व्य तिरिक्तविषयता are— “ar एता एकाटशादधाव्यत्ततियस्य वापुरीदहितस्य वेति ¶† च्षतियादन्यस्तवणिं कः ब्र्ततियः, तत्रापि अपुरोदहितख' पुरोहितव्यतिरिक्रस्य, पुरोडहितन्नतियनव्यति- fiat at यागाधिकारौो, तस्य (एकाटश आदध्यात्‌ | अन्धका दणसहय्रायोग्यता मुप्रपादयति -- “qua वै agqearemag तद्यदक्तत्रियो वापुरोडहितो af. uafaagafean: aacar- त्षमवीौर्यातिश्यदगंनेन wie प्रसिकद्म्‌। अत एव तदितरस्य waaay, एकादशसङ्एयाश्च विषमसहपरारूपला दसर्वलम्‌ , अतस्तस्य तदुचितम्‌॥ १२॥

afe क्त्रियपुरोहितस्य कियत्य इत्यत श्राह-- दादश dfaaa वा पुरोहितस्य वा सवं वै तद्‌ यद्‌ दादश-इत्येतत्‌ gata व्याख्यातप्रायम्‌ १२॥

श~ --~--~-

AO 7 1 `

--- i i ee -~~ “~

# fame १. २. 8 | t Fite श्रौ Mo १६. ४. ४१। fate श्रौ Ho १६. ४.४२

१५२ शतपथत्राद्णम्‌ ( Be Yate )

तहि पुरोहितस्य हादश को मन्तः afaae वा द्त्य- पेत्तायां तावत्‌ पुरोहितस्याह-- “स पुरोहितस्याभिदधाति संशितं मे ब्रद्चति #। wae aaa विभज्य व्याख्यानानपे्षणात्‌ साकल्येन usar awa दर्भयति- “तदस्य ana aaa संश्यतीति। मन्ते apaaa: dfaaanedar श्रस्य' पुरो हितयजमानस्य ब्रह्म क्षतं च' उमे जातौ संश्यति' सम्यक्‌ तिच्छौोकरोति¶।

aay waaay ‘FW मम aad ‘AW ब्राह्मण ज्ञातिः "संजितं" मवति vada विहणोति-- ‘aa “ata” ुताध्ययना दिजनितम्‌ , “ad शारीरम्‌ ; तदुभय संशितं भवतु तथा ‘fay sate ‘ad’ चत्रियजातिः ; “सं शितं" यस्य ्त्रस्याहं पुरोहितोऽसि, तत्‌ संशितं भवत्विति १४॥

्ततियपक्ते दादश्याः समिधो मन्त are— “ay त्षतियस्यो- देषा fafa अरय मर्धः एषाः विरोधिनां वाह ya 'उदतिरम्‌' syaarafa तथा तेषां ‘ad.’ तेजः , ‘aa qq शारीरम्‌, तत्‌ सवम्‌ उदतिरम्‌ | किच्च ब्रह्मणाः निय माघौनेन मन्तेण ्रभितरान्‌ः विरोधिनः सिणोमि' हिंसितान्‌ करोमि। खान्‌ wacta सितान्‌ श्रहम्‌' “उन्नयामिः। saute aaa माह - “ada स्िणुयादटभित्रानुत्रयेत्‌ खानेव भमेतदारेति स्पष्टम्‌

पुरोहितत्तचियव्यतिरि क्तस्य TAM, ANY Zea |

------~- -----------~----------~“ “~~~ re ~~” nn +> ~ ~ ~~~

# वा० Wo १९१. दर्‌ | t का० श्रौ Ho १६. B ४३ | { Alo Mo ११. ८२

~~~

( 880 QaTe ) षष्ठ काण्डम्‌ I १५४

त्रापि उपोन्षमा qofera , उत्तमा afaaafa व्यव्ापि- तम्‌ ei इदानी सुपोत्षमोत्तमे उभे श्रपि सर्वेषा anna gfa arate माह- “उभ aaa इति। तु-शब्दः gata- व्यव्रस्था प्तं वारयति , एव-शब्टो frame) ये ‘sk’ परोरित- ्षतियविषयत्वेनोक्ते, तै उमे सवेव्रादध्याटेव, परित्यजेद्‌ ततो- qife माह-- “श्रयं वा श्रमितब्रह्य क्षरं चेति| श्रयम्‌ aft’ एव AMAA: यद्‌ ब्रां Baa तेजः, तस्यागेयलादित्यभि- प्रायः Wa: एतत्‌ एतेन ब्रह्मच्चतमन्ताभ्याम्‌ असलो समिदा- धानेन शम aa उख्य afaq ‘canary ब्रह्ात्तताभ्याम्‌ उभा- ai? (समिन्धे सम्यग्‌ दौ पितवान्‌ भवति तस्मादुमे अप्यवश्यं सवं विषथतयानुषटेयेव्यर्थः |

एतदुक्त भवति - पुरोहितत्ततियव्यतिरिक्ताना मेकादशवां तयोदशवा, तयोस्तु दादश वा तयोदश वेति। wa सूत्रम्‌ - ‘saraai चत्रियस्येच्छत्र समां पुरोहितस्यान्यस्योमे'-इति + श्रन्यस्यः पुरोहितक्ततियाभ्या मन्यस्य , तत्रापि पुरोदितव्यति- रिक्तस्य सश्चत्रियस्य, ame क्तत्रियव्यतिरिक्तस्य पुरोदित- स्यान्यस्येत्यधः। एवं कर्कोपाध्यायैरपि व्याख्यातम्‌ १५॥

agfaxt ष्रयोदशसद्या मनुद्य avafa— तास्तयोदश सम्पद्यन्ते त्रयोदश मासाः सव्र इत्यादिना ताः afaas गत॒ मन्यत्‌ १६ tt

समिधां प्रादेशमत्रत्वं विधाय प्रशंसति- प्रादेगमाश्मी भवन्ति प्रादेशमातो वै wat विश्णुरित्यादिना। ayaa

~ ~ [क er ne ee -- “~ is ~ ------~~~ ^~----~- "नः ~~

~~~ ~~ “~ == ==> ~~~ ~ ee ~

# का० श्रौ" Fe १६. ४. Br, ४२ t ate श्रौ Mo १६. ४. Bl, ४२, BB I ४५

२५७ शतपधत्राद्म एम्‌ ( प्र Yate }

aman विणोः प्रादेशमात्रं गभाधार्सखयोद्रस्य प्रादेणमात्रल मपेच्येल्येतद्ोदतव्यम्‌ समिदाख्यं वसु “say, श्रत: एनः ग्मम्‌ श्रामसग्धितेन' अ्रसमप्रप्रारेनैवानेन प्रोणाति। श्राल- afaad न्युनाधिकभावे वाधद्श्रनेन स्तोति-- “ag वा भ्राक- afaa मव्रम्‌, तदवतीति। ‘safe’ तप॑यति। "कनोयः' देत्‌ अवति' adafa, भूयः चेत्‌ भन्तरोभादयुत्पा- दनेन “हिनस्ति, श्रत aratafad प्रशस्तम्‌ तिष्ठतेवोक्ञ- समिधा साधानं कर्तव्य fafa विधाय, तदथवादं aware मतिदिशति ““तिष्ठन्नादघाति तस्योपरि बन्धुरिति उपरि नवभे are # “तिष्ठन्‌ समिध भ्रादधाति, अरखोनि वे समिधः" sma रंकाधारगप्रस्तावे “तिष्ठन वै वीयेवत्तरः”-दइति बन्धु- सुक इत्यथः

यत्‌ समिधा माधान aay, तस्य खाहाकारान्ततां विधाय प्रपसति-- “खाहाकारेण , रेतो वा द्ल्यादिना। उष्यामे रुत्तरतोत्पद्यमानेष्वानरा्थं सिक्तरेतोरूपत्ात्‌ aa प्र्ेपतव्यानिं "काष्ठानिः “त्रखादाक्ततानि' चेत्‌ ्भ्यादध्यात्‌", "एनं" Tater मग्निं ea: ; सखाहाकाराणि चेत्‌ हननं हुये; ननु कैवल- काष्ठानां हिंसकतवं प्रयुक्तम्‌ , तच्च काष्टाना माइतितवेन NAAT ्राइतेश्चाब्रतलात्‌ कथं feana fafa, aare— “at aq समिधस्तेन नाहतय sfai समिधां aaa मनिस्मिन्धन- साधनलत्रेनानाहइतिरूपत्वात्‌ नाज्यादतिवच्छम्‌ , wat हिसकाः स्यरित्य्धः तदहि खाहाकारसहितास्ता इति चेत्‌ कथ मन्नाभावै-

ee ee ee सस्व

# प्रण २त्रा० od REL द्रश्या।

(ego ४त्रा° } ष्टकार्म्‌ ayy

afgana भिति, aare— “ae खाहाकारेण तेनात्र ad fe खाहाकारस्तथो हैनं हिनस्तोति। खाहाकारेण वषट्‌- कारेण वा देवेभ्योऽत्रं प्ररौयत दति श्ुतैरननप्रदानरेतुलादब- त्वम्‌ स्पष्ट मन्यत्‌ “खाहाकारः सवासूखायाम्‌"-इति सूतम्‌ #॥ १७॥५[ ६.२३. |॥ दति श्रौसायणाचायविरचिते माधवीये षरदार्थप्रकाये माध्यन्दिनिशतपधत्राह्मणभाष्ये षष्ठकाण्डे षष्ठाध्याये ठतीयं ब्राह्मणम्‌

( श्रथ चतुथं ब्राह्मणम्‌ . )

अथ व्विष्णुक्रमान्‌ क्रान्ला व्वात्छप्ेयोपस्था- यास्तमित safe भष प्रथम मुडपद्येतदा sua मेतेनान्नेन Marea: समिह्विस्तदात्रख जग्धस्येष पाद्या सौदति wa aaa मेतद्‌ व्या- वत्तयति तस्मिन्रपहतपापन्वाचं व्विरुजते व्वाचं faasq समिध मादधाति रज्ञा sada मेतद- aq प्रीणाति wns राजौ मप्रयावं भरन्त इति तखोक्तो बन्धु रात्रा ऽएवता मरि ata मा-

~ gy = ees eh a ne ei Tt I KIT OER AA A SR

* Flo Blo BH १६. ४. ४४ |

ee ce

२३५९६ तपथत्राह्मणम्‌ ( BHe ate )

शास्ते तद्यत्‌ किञ्चातो रान्रोपसमाद्धाव्याहति- aay Sarva तदुपसमादधाति *॥ १॥

अथ प्रातर्दित ऽअआदिल्ये + HBT प्रथम मुदपल्येतदा ऽएन मेतेनान्नेन प्रोणाल्येतया समिधा यञ्च रान्रोपसमाद्धाति AAAS TST पाप्रा सीदति भस्म Faia मेतद्‌ व्यावत्तयति तश्धिन्नपहत- पाप्मन्वाचं व्विजते ar त्वि्ज्य समिध माद्धा्यह्ृ ऽपएवेन मेतदन्नेन प्रौणाद्यहरहर- प्रयावं भरन्त इति तयोक्तो बन्धुरह ऽएवैता aftfes खस्ि arated aaa किञ्चातो ऽो- पसमादधाव्याहुनिक्तप्‌ Sars तदुपसमाद- धाति॥र२॥

अहोराचे वा ऽअभिवत्तमाने dae Aya: संव्वत्सर FW सव्वं माङ्भायेवेता मरिष्टिए्‌ खसि माशास्ते {॥२॥

~~

+ °समाद्धाति'-इलि ख, | ‘sanfza’—-xfa ग, | ; armed’ षति ख, छः

( ६अर° Bato ) ष्काण्डम्‌ ३५७

अथ aera ad प्रयच्छन्ति। अध व्रते न्यच्य समिध मादधाति व्रते न्यञ्चादिल्‌, हेक ऽभह- ugh तउलुहुयाद्नवकरप्ं वे तद्यदौचित अा- इतिं जुहयादिति 8॥

सवे न्यञ्चादेव*। दैवो वा ऽअखेष त्मा मानुषोऽययः यत्र Walla रेतं टेव मात्मान प्रौणौयाद्थ यद्यनक्ति तथो Ba देव मात्मान प्रयाति सा यत्‌ समित्तेन argiaag ब्रते न्यक्ता data मन्न हि व्रत Fy

स॒वं समिध माघायाघ व्रतयति दवो वा STAT अत्मा मानुषोऽय दबाडउ वा Saas मनुष्यासस्मात्‌ समिध माधायाध व्रतयति tue

अन्नरपतेऽत्रख नो देहीति अशनपतेऽशनख नो टे्ील्येतदनमोवख शुष्मिण TATA शुष्प्रिण इत्येतत्‌ प्रप्र दात्रं तारिष इति य॒ज्ञ-

wy a --

+ न्यञ्जादेवः- षति ग, घ। श्रत्‌" दति ग, घ। श्रतयति'-इति , त्रतयति'- इति © § edit षति क, ग, 'दैहोति-ष्ति देहोति'- इति ख!

९५८ गतपधन्नाह्मणएम्‌ ( ध्प्रण ERT }

मानो वैदाता प्र यजमानं तारिष इ्येतटूजं नो धेहि feat aque ऽदृद्याशिष माशास्ते ag fart प्रायश्चित्ति माहोत्तरक्षिं्द्न्वाख्यान ऽइति

यद्यषोखा भिद्येत याभिन्रा नवा खाल्यु- रबिलौ area मेनं पर्यावपेदाच्छति at ऽएषो- खा या भिदि sare बा इदयं देवतानार्ताया मिम ware विभराणौति तत्रोखायै कपालं पुरस्तात्‌ प्राति तथो हेष way खाये गानेन च्यवते *

अथ खद्‌ मादय | उखां चोपशयां fag सथखुज्योखां करोद्येतये बावृतानुपहरन्‌ यजुस्तूष्णौ मेव vat परयांवपति कमंशिरेव + तन्न भ्राय- चित्तिः पुनस्तत्‌ कपाल Fara WAAR al चोपशयां fag asus निदधाति प्राय fafa: tue i

# "वति" sfa कर) + 'कमंणिश्व'-शइ्ति ङ| प्रायखितिभ्यः"- षति ख,

( Mo Bate ) ष्काण्डम्‌ २५९

श्रथ यद्येष उच्योऽग्निरनुगच्छेत्‌ | गाहपलयं व्वाव गच्छति गाहपल्यादि आहतो भवति गाहप्यारेवेन' प्राञ्च सुहल्योपसमाधायोखां पर- वञ्जाादेतयेवावुतानुप्हरन्‌ यज्रतृष्णौ मेव तां यदा- गिरारोहति *॥ १०॥

अथ म्रायञ्चित्तौ करोति। सर्वेभ्यो बा sow एतं कामेभ्य आधत्ते तदाटेवाखात्र कामानां न्यबच्छिदयतेऽग्नावनुगते तदेबेतत्‌ सन्तनोति सन्द- धाल्युभे प्रायश्चित्ती करो्यध्वरप्रायधित्ति चाभि प्रायश्चित्तिं ware al मधाग्नेसलोक्तो वश्यः ११॥ |

स॒ समिघन्यखोपहत्य areata आहृतिं जुहोति व्विष्वकमगे खाहेलयधोपोत्याय समिध मादधाति पुनस्त्वादिलया र्द्रा aaa: समिन्तां पुन्रह्माणो व्वसुनौध यन्नेरिव्येतासत्वा देवताः धुन: समिखता मिल्येतद्‌ aia तन्व व्वई्यख

~~ ee re ee: --~ --~--- ~

#* ^"रारौहति"- इति ख, | “°स्योपद्ट्य' - द्रति क, ग, | “°स्योप्रहवय)-दति ख, छः

१६० MATA ETH ( 8H gate |

सत्याः सन्तु य॒जमानख कामा इति तेनाह a तन्व' age येभ्य तवां कामेभ्यो यजमान अधत्त तेऽद्य सव्वं साः सन्तिल्येतत्‌ * १२॥

अथ यदि गाडपयोऽनुगच्छेत्‌। अरणौ व्वाव a गच्छल्यरणिष्याए्‌ हिस हतो भवत्यरचिभ्या Had मधित्वोपसमाधाय प्रायश्चित्तौ करोति ॥१२॥

अथ यदि प्रसुत आआहवनोयोऽनुगच्छेत्‌ | TET व्वाव स॒ गच्छति गारहपल्याहि तो भवति गाईपव्यादेवेनं प्राञ्च साङ्गाभि- Aq हत्वोपसमाधाय प्रायधित्तौ करौति यस्त- faq कालेऽध्वरः erat मध्वरप्रायञ्चित्ति Rate समान्यग्नप्रा यश्चित्तिः Fu १४॥

अथ यदागनोभरौयोऽनुगच्छेत्‌ गाहपरय aaa गच्छति meee ब्राहुती भवति गाहपल्यादेवेनं प्राञ्च सुत्तरेण सदी हदृलौपरसमा-

„~~~ ----~---“~---~--- ~~ ---~- `~ A [० षि

eo

* सन्तिद्मतत'-इति ग, FI t करोति'- दति + "ग्प्रायखित्तिः-द्तिग, घ)

(24° Bato ) षष्ठकाण्डम्‌ Bre

धाय प्रायचचित्तौ करोथ यदि गार्हपल्योऽमु- गच्छत्तखोक्तो बन्धुः १५॥

इति चतुधप्रपाठके षष्टं राह्म णम्‌ [६, ४.]॥

श्रथ समिदाघानानन्तरं भस्मोदपनस्य कान are— “श्रध विष्णुक्रमान्‌ क्रान्ता वास्सप्रेणोपस्यायास्तमिते श्रादित्ये waa प्रथम सुदषतौति #। विष्णुक्रमवात्सप्रयोः खरूप सुपरिषटटाद्‌ वच्यते fi प्रथमं" रात्री कत्तव्याया एकस्या; समिधः भाधा- नात्‌ पूरं ‘war 'उदपन्तिः अरपममयन्ति। उदपनं प्रघ afa— “एतदा एन fafa, समिदाधान मेव wa: श्रतेन प्रोणनम्‌ , ait भक्तितस् श्रत्रस्यः पापरूपं ‘war’ सीदति भव शिष्यते एतत्‌" एतेन पापशमनेनेव "एनम्‌" अग्निम्‌ ‘av भस्मना व्यावत्तयत्ति"। यद्वा , "एतत्‌" एतेन पापशमन- प्रकारेण "एनः व्यावत्तंयतिः, पश्चात्‌ (तस्मिन्‌ः sat श्रपद्त- पामन्‌' भक्षाख्यपापरहिते सति पश्चात्‌ अ्रस्रमयात्‌ प्राक्‌ Bat वाचम्‌", तदा ‘fae’ समिधम्‌ megs aafaer- धानम्‌ aa: रातिभोजन मन्नस्ानोयम्‌ |

aa मन्तं विधाय, तदृव्याख्यानं प्रागुक्त faafafenfa— “crate: रातो मप्रयावं भरन्त इतीति ny (तस्योक्गो बन्धु

जक ————~ = 0 Pee: fs edie न~ ~ -- --=-~ ~ ~----~- er ee neat, we pee ce Ss eek oy nade facet ——_— - + ee

# का० Bye Ho १६.५.११, Wz Vi t उपरिष्टात्‌ पञ्चमप्रपाटकोयं चतुथे ब्राह्मणं द्रश्चयम्‌ ) tate श्रौ He १६. ६. २।

४६

३६२. शतपघनत्रा दरणम्‌ ( ete gate )

रिति समिदाघानप्रस्ताते श्रहुरह मप्रयावं भरन्तः? द्ल्यत wv) aaa दभयति- “cam एवैता मरिषटं खस्ति माशास्ते तद्‌ यत्‌ faafa रतः कारणात्‌ तताग्नौ यत्‌ किञ्चित्‌ काष्ठादिक मादधाति, ‘aq’ सवंम्‌ “WA ्रनये ‘orefama Aa’ 'उप्रसमादधातिः॥ १॥

रात्री यत्‌ aA भस्मोदपनादि उक्तम्‌, तत्‌ सवं प्रात- रपि faud “aa प्रातरुदित श्रादित्य इत्यादिना, “argfa- छतं Bara तदुपसमादधातीत्यन्तेन एतत्‌ पूववदु व्यास्ये- aq “श्रहरहरप्रयावम्‌"”-इति § मन्तपाठे विशेषः ॥२॥

रात्रावहनि क्रियमाणे समिदाधानभस्मोदपने wife परं सति-- ““श्रह्होराते वाभिवत्तमाने daat arma fai CAD सर्वस्य जगतः संवत्रोपलक्षितकालाधारतात. श्रहोरात्रस्य सर्वजगदामकत्म्‌ | “MARIA संवक्षराय। श्रत काल्यायनः- “उखाया भस्मोदपरन मस्तभिते पाते, वाचं fae समिदा- धानं रात्रीं रात्रौ ana fafa , एव मुदिते भक्नीदपनादि, अररहरित्याधानम्‌'"-इति|॥ ३॥

व्रतप्रदानकाले त्रतधयसि समिधं व्यज्याधातव्य fafa, विधत्त - “श्रध acai aa fafa di व्रतः तत्साधनं प्रयः।

ee ~ ~~ ~~ en ee —_— een ere ee ee => ~ ^~

* शएतत्पु्वस्मिन्‌ TMU RET (३४० ए° ) द्रर्यम्‌ | t Aa वा Ho १९१. ७५. १।

t ate श्रौ Ho १९. ६. ३।

§ वा० Mo १९९. ७५. २।

| ate alo Bo १६. ६, WB

का" Ale To १६. ६.८।

~+ -*

( ६श्र° Bate ) ष्टकाण्डम्‌ it ३६१

अतर केषाच्चित पत्त मुदाहृव्य तं निराक्तत्य aga मुपसंशरति- “aad श्चयादिव्य ta भ्राइूरिति। व्यक्ननप्चे दोष माद- “areta तच्जु हयादिति श्रसत्वाहइतिः को बाघ इत्यत भ्राद- “qaqa वे तदिति। ्ननवक्ञुम्‌' wanda, चनचिक्त भित्थः; “दीक्षितो जुहोति ददाति पचतीति. निषेधात्‌ 8 aaq युक्ति माष- “a @ न्यक्ञयाटेव cat वा

safer) श्रयः यजमानस्य ‘ea रेवसम्बन्धौ na’ TOC Caraga are— “एष इति। “एषः भ्रमिनि- रित्यर्धः। sata वैशखानररूपैण gaan: अयं पाञ्चभौतिकः mar मानुषः, श्रतो aad अक्षते सति रेवतासम्बन्धिनं aad प्रीणौयात्‌ ; wad gq प्रौणालेव | ननु श्रवक्गृपिदोष उक्तः, तस्य करः परिहार इति, तत्राह-- “सा यत्‌ समित्‌ तेन नाहतिरिति देवस्थान: कथं ब्रताख्यान- लाभ इति, तत्राह-- “यदु व्रते न्यक्ता, तेनान्न मिति। aq पय एव कथ मन्न मित्यत ae— “aad हि त्रत fafa ue i

व्रतपरिग्रदस्य समिदाघानानन्तयं प्रशंसति - “सवे समिध माधाय aaafa dat at दति #॥६॥

aa मन्तं विधाय विभज्य तात्पयं माह-- “श्रन्नपतेऽत्नस्य मो रेरीत्यश्चनपतेऽशनस्य नो देरौल्यादिना¶#। श्रमौव-शष्दो व्याधिवचनः, aa बुभुच्ताख्यव्याधिपर इति व्याचशे-- “sa

वि a a a a ता acl

# Flo Mle Mo १९. ६. ८। Ale सं° ११. ८३२।

२६४ यत प्धत्राह्मपम्‌ ( प्रण €ब्रा°)

शनायस्म शमि इत्येतदिति चरमपाद भ्राशोःपर इत्याह-- ‘niga माशस्त war हे Saad’ wae) श्रनब्रस्य aq ‘ef प्रयच्छ ‘a’ श्रस्नानित्यधः। wat विगिनरि- ‘santa wfan इति। पुनरथनेच्छारूपो रागो यस्य नास्ति, arene ‘afew’ बलवतः उक्तलक्षण मन्रम्‌ , तस्य॒ ‘ema’ प्रयच्छन्तं प्रतारिषः' प्रावद्ेयत। नः" sara ‘fea? aque’ उभयविधाय प्राणिनि 'ऊजंम्‌' aa बलं वा ‘ale

भिन्राया उखायाः प्रायश्चित्तं कर्तव्यम्‌ , ““तदुत्तरस्मिन्‌ श्रन्वाख्याने wera मनु wera इति अन्वाख्यानम्‌, ब्राह्मणम्‌ , तदेतत्‌ तत प्रदश्यत इति यत्‌ प्रतिज्ञातम्‌ «, तदि- दानीं nema cae. प्रतिन्नात मधं दभंयति-- “aa- nig भिदयेतेव्यादिना4। वदि प्रमादात्‌ एषा उखाः भिद्येत भिन्ना भेत्‌ , afe अभित्रायां प्रभूतविलायां नव- waa ‘vay भ्रनिम्‌ उखागतं ‘qatatq’, ‘aan अभिन्ना

A)

‘ser श्राच्छति वै' ्रासिंम्‌ नाशलक्षणां प्राप्रोति aq fa तत इत्यत ate— “अनात्तों वेति। (इयम्‌ अन्न्याख्या देवता ‘sara’ आर्तिरहितैव खलु भार्तीखाया श्रनदतात्‌ saraial स्थाल्याम्‌ ‘aad’ afa विभराणि इत्यभिप्रायेण

प्रभूत-विल-नव-स्थाल्यां पर्यावपनं प्रणस्तम्‌ WTAE मवा-

Reng ae nr ware: कान ne ~ ae ~ ~ ---- कन = ms en > जन -> >

# पुरस्तात्‌ ५अ०२ ब्रा २९ क० (RET?) FTAA |

tate श्रौ ख्‌ १६. ७. रतच्ेकोखापरक्षे; fare तु दयोरेवेकस्या मावपनम्‌ fafet तत॒ परस्तात्‌ (५. २, २९.) दरश निद्देव |

( ६श्र° Bale ) षष्टकाण्डम्‌ ary

न्तरदोत्ताप्रस्तावे प्रागुक्तम्‌ # (ततोखाया दति। भिन्नोखायाः कपालं” पुरस्तात्‌" स्थाल्यां पुरोदेशे प्रास्यति प्रक्षिपेत्‌ ¶। तथाः सति अयमग्निः सरस्य या योनिः उत्पत्तिख्ानम्‌ , ततो (न wad’ प्रयुतो स्यात्‌ ॥ट८॥

कि मेतावता प्रायञ्चिसिः स्यात्‌ ! Fae— “qq म्रद मित्यादिना। ‘sai’ fama, ‘sana’ उखानिर्माणकाले प्रायशित्नायं सुखासमौपे wifaat चः ‘ae’ ya: "पिष्टाः ‘ay प्रकारः, एतेन पूर्वोक्तेनैव प्रकारेण मन्तस्यापि प्रसक्तावाह-- “aquewq यजुरिति ayaa मनुपद्रन्‌। पाकोऽपि तृब्णौ मेव कत्तव्यः। ‘atlanta’ साली मेता मसौ प्रचिपैत्‌। ‘aafuta पुनः करणरूपं कमैव ‘aa’ उखा- मेदे प्रायच्चित्तिः। ‘qa? ‘aq’ उखाकपालं wreat सखापितम्‌ उखाया मुपसमस्य' ता सुखाञ्चोपश्याद्च शिष्टां ‘fart संर्ज्य निदधाति पुनः प्रायञ्चित्ताधंम §॥९॥

उश्यागन्यनुगमने wafaa माह - “aa यद्येष उस्यो- ऽग्निरिति गाहपत्य भेव सोऽनुगत उख्योऽग्निः गच्छति , MIME श्राहवनौयस्य उ्चालारूप णोख्या मितेनोत्यन्न- लात्‌ एतदेवाह - (गाहपत्याद्लोति। यत एम्‌, vat

---~ ˆ~ ----=--~------ ---~~- ~ ~~ ---------------------- --- ----- ------ - ~~ -- ----= -~---~- -- ~ = 1 ~ ---- ------*--~--~~-~-- --~ =

' #३का० ४अ० 3 Alo (३भा० 38% VEAL) ATAA | का० Mo Mo १६. ७, १० | i “उखोपग्रये पिष्टा चदा सद्धोखां करोद्यष्ता-इति ate श्रौ Bo १६. ७.६! उखाखरड मेक सुखाय प्रसिप्रम्‌, दितीय सपशयया सद पिष्टा यरता यष्टच्छन्देन मन्तवजें क्रिवामाचम्‌ | § Flo श्रौ He १६. ७. ११

x

३९६ शतप्न्राद्म एम्‌ (Bho gale |

cea ‘wy अनिम्‌ ‘aay ‘Sga’, उपसमा- धाय' पुन; ‘Sq? ‘aaa’ “एतया एव भ्राहता' पूर्वा कतोखाप्रहज्ननप्रकारेण अत्रापि श्रनुपहरन्‌ aq’ तहि कथम. तुष्लौ aa ‘ary sara, प्रहच्छयादिति aa: ५। प्रायित्ताइतेः उखाप्रहञ्जनानन्तरतल् माद- “aerate इतीति १०

Cor प्रायधित्ती करोतीति। “उभे mafadt करोतीति वच्यमाणिन प्रायश्चित्तेन प्रायञ्चित्चदयं कु्यादित्यथंः। serra: सोमिकाग्निकोभयसाधारणत्वात्‌ विहितं प्राय्ित्न' सवकाम- सन्तानर्प्रत्ेन स्तौति- “सरवेभ्योवा एष एत fafa सवं- कामाभिहद्य्धं aaufeaara तदनुगभमे सति यदेवाङ्ग कामानां सम्बन्धि व्यवच्छिद्यते , तेन प्रकारेण सन्ततं व्यवच्छिन्नं करोति, को; सन्दधाति इत्यथः

उभयविधं प्रायश्चित्त कत्तव्य मित्याह -- “उभे mafatt करोतीति 4। अध्वरस्य प्रकारविशेषञ्च दरुंयति-- “gal मधाम्नेरिति। ‘aw श्रधवादातमको बन्धुरुकतः"-- “उपायि aq कर्म, यदसिकमेत्यनेनोक्त इत्यथः { ११॥

तव श्राम्निक प्रायथिन्नस्य प्रकारविशेषं मन्तविशरेषं दपर

ene NR eee a ee cc

# का० Ste Te १६. ७. रुतस्य ठत्तिरिहालो चया पिषरेषतः |

इत उत्तरस्यां कण्ठां दश्यम्‌ (१४प्०)।

¦ का ato @ ९६. ७. ७9। अध्वरप्रायश्ित्ति;, आभिकी प्रय्ित्िञ्चति |

§ पुरस्तात्‌ ३१६ Uo १७पर० द्रष्टम्‌ |

{

( श्र" Bate ) TSHWwWH ६६9

afa— “a समिधाज्यस्योपदहच्येल्यादिना # gaa समिदाघाने fasfaamary भ्रत्रापि तधात्वप्रसक्तावाह-- “arta दति | sist समिधा wea जुद््यादियधंः। तत्र मन्तं दण्यति-- “anand खारतोति #।

MMMM तत्‌ समिदाधानं समन्तक माह-- “श्रथो- maa समिध मिति{। ब्राज्यहोमस्यासौनलाभिघानाद्‌ पो- MAMA |

aaa मधं; | Faas त्वाम. श्रादित्यादयः ‘gay ‘afaumara’? दौपयन्तु। तथा ब्रह्माणः" ब्राह्मणाः ऋलि- गादयः (समिन्धन्ताम्‌'। 2 वसुनौथ !› नोधेति वाङ्नाम, qaqa ! , यदा वखथं गमयन्‌ ‘aay’ निमिस्भूतेः समि- न्धन्ताम्‌' | “त्वं eda तन्वं" तन्‌ 'वद्धैयख' | यजमानख कामाः “सत्याः रविता; सन्तु “एतास्त्वा देवता इति पूर्वा तात्पयप्र दपनब्रा्यणं MEA) SITs मनूद्य व्याचे-- येभ्य त्वा मिति। Say’ कामेभ्यः निगित्तभूतेभ्यः यज- मान श्राधत्तेः, ते aa’ अपि कामाः सत्याः सन्तु" इति।

i te नमम ae Pi ee eee ere =+ ---->-

#* '"प्रायस्खित्ति' समिधोपदव्याच्यं विश्रकमंण cfar—saa माधु- पाठः। का" Ale Bo १६. ७. ९। शद Gaye दन्तिमेद- णाया दृष्टो.न्यचापि (३. ४. १. २५.), समिधा करणभूतया AA स्थानोयया "उपव गीला'- इति तदत्तौ |

पुरस्तात agave पं द्रष्यम्‌। `

{ To Ho १२. ४३. २।

§ का० श्रौ Ho १६. ७. २।

| Ato Wo १९. ४४

---*~ ~= eee

[ „1

३९६ शतपधत्रा द्राणम्‌ | ( प्र gate |

ध्राधानस्य सर्वकामनिमित्तलात्‌ तस्य क्तत्वात्‌ away aa- भवितव्य भि्येतत्‌ उस्षराडनोक्त faa: १२॥ उख्यस्य्ानुगमप्रसङ्गात्‌ तदाश्रयभूतगादपव्यस्याप्यनुगमे प्राय- चित्त wie— “aa यदि गाडपत्य इति #। atthe मनि qual mga उपसमाधाय भ्रोध्वरिकाग्निकोभयप्राययित्ते

कुर्यात्‌ १२ सुल्यादिमे आहवनौयानुगतौ प्रायथित्त माह- “sa यदि naa आदवनोय इति ¶। (साङ्गाशिनेन ृत्वेति। arer-

शिनं नाम शालामुखीय मारभ्य सदोहविर्हानमध्यगतपूव्यरन्ल मवलम्बोोत्तरदिकपर्यन्तः प्रागायतरल्लमा्गः। स्पष्ट मन्यत्‌

“nafamt करोतीति 21 waa wafaaza मभि हितम्‌ , तयोव्यंवस्ा ae— “यस्तस्मिन्‌ कालेऽध्वरः स्यादिति तत्कालानुरूपां wafafa मध्वरप्रायश्चित्तिम्‌, सौमिकौ faws: “समान्यम्निप्रायथित्तिरिति। समानौ casita श्राग्निकौ- प्राय्ित्तिः। ससमिधाज्यस्योपहत्येत्याययुकते श्रय मधः ,- qaqa श्रध्वरप्रयोगवेलायां तत्तत्कालचोदितां प्राय्ित्तिं कुर्यात्‌ , अग्निप्रसोगवेलाया gat भेकरूपा मेव श्रामिकें कुयादिति ves

Coy यद्याग्नीप्रीय इत्यादि अ्रम्नीप्रमर्डपे भवः श्राग्नौ- da’. तस्यापि गाहपल्याटेव प्रततलात्‌ भ्रनुगतोऽग्निः aaa प्रविष्टो भवति, aa: ‘mgaerq एवः “एनम्‌” af

i =-- =^ "~~~

* Flo श्रौ, स" १६. ७. | t का० श्रौ Keo १६. ७, Bt ; 'प्रायञ्ित्तिरिति अस्य wae सज्ज्ा- दति का० १६. ७, Ze |

( Bate ) षष्टकाष्डम्‌ ` ३१९

‘aga’ "उत्तरण ae’ सदस sana ‘gar’ wate 'उपसमाधाय' तत्कर्मोचितां प्रयधिसि' कुर्यात्‌ #। सुत्या दिने गादपत्यानुगमने प्रायधित्त माह-- “श्रध यदि गाहईपल्यो- ऽनु गच्छेत्‌ तस्योक्लो बन्धुरिति अरणो वाव aefa’- दूत्यादिनोक्त इत्यधेः १५॥ [ ६, ४. ]॥

¢ ~ दूति श्रौसायणाचायविरचिते माधवीये वेदार्थ॑प्रकाग माध्यन्द्िनिशतपथत्राद्यणभाष्ये षष्ट कार्ड षष्ठाध्याये चतुथे ब्राह्मणम्‌

वेदार्थस्य प्रकाशेन तमो we निवारयन्‌ | पमथां तुरो देयाद्‌ विद्यातौधं महेश्वरः

ब्रह्माण्डं Wag कनकदहयतुलापूरषौ खणगभम्‌ , analy पञ्चसौरींस्िदशतस्लताेलुसौवणभूमौः | wiai रुक पाजिदिप्रसहितरथौ सायणिः सिङ्गगायः , व्य्राणी दिशखचक्रं प्रथितविधिमहाभूतयुक्तं vey wae धन्यजन्मा तिलभव age: खणजं वण सुख्यः , कार्पासीयं RIAA गुडक्षत AAST राजतं TATA

-- - are eran Ra a ee es ea ee eee

Soe ~ ----~-~ ee - ~ -

« का० Blo MH WO Us ई, ७। पुरस्तात्‌ ३६० Ue एप द्रर्यम्‌ | 8S

३७० शतपथत्राह्मणम्‌ ( प्रण ९बा० }

Gee NIT लवणज ATT Wat चाकतेजाः , Taian taed गिरि aaa सुदा पातसास्िङ्गणायं; #

दति योमद्राजाधिराजपरभेशवरपै दिकमागंप्रवत्तंक- खीहरिदरमहाराजसा व्राज्यघुरन्धरेण सायशाचायेण विरचिते माधवीये दार्थप्रकाथे माध्यन्दिनिशतपधत्राद्मणभाष्ये षठकार्डे षष्ठोऽध्यायः समाप्तः

इति VBA चतुर्थः प्रपाठकः TAT: +

+ अव्वारटोपश्यः पष्चमकाणौयडितोयाध्यायान्ते AAT |

दतोऽगनर मिद क-ग-घ-पुस्तकेषु “कण्डिकासंस्या १००*- दति , ayy “कणो (oo —eas | तच्च जरा १९ Ho, Alo YOM, RAle We, GAT We He, WAle १७ क०, g Alo १५क्‌०; BRAT Yoo ष्वम्‌

( We tate ) षष्टकाणडम्‌ RSet

अथ

पद्चमप्रपाठन प्रथम ब्राह्मणम्‌ , भपिवा सपरमेऽध्याये प्रधमं ब्राह्मणम्‌ |

हरिः

ani प्रतिमुच्य विभर्ति wag faa: aa षा sod aq महति सल्मेनेतं देवा अविभसः

~ AA

सलयेनेवेन मेतद्‌ fate १॥

तयत्तत्‌ सत्यम्‌ | wat wife: हिर- रमथो भवति ज्योतिव्वं हिरण्यं ज्योतिरषोऽङ्तः fer मृत मेष परिमण्डलो भवति परिमण्डलो एकविः‡शतिनि्वाध एकविरएशो चष afe- sifaatd fauf रश्मयो वा suae निर्बाधा वाद्यत वा seas रयः 2 Il

aga रुक्मं प्रतिमुच्य विभक्ति भसौ a safer एष रुक्मो नो हेत मननं मनुष्यो

१७२ ग्तपथब्राह्मणम्‌ (ume ate ) मनुष्यरूपण यन्तु मर्हल्येतेनेव «atdtagd वि. भत्ति ३॥

यदेव tad प्रतिमुच्य बिमत्ति। गतो वा Stee fam मय मम्निसतेजो alas सक्मोऽस्ि- सद्रेतसि तेजो ata zaifa ig

यदेव am प्रतिमुच्य विभक्ति | cas देवा अविमयुथदे इम मिह cafe ag इन्यु- fifa तस्मा soa मन्तिकाद्धोप्रार मकुन्वन्नसु मेवा- fea aat at ऽअआदिल्य एष संकर स्तथेवास्ममा ऽय मेत aang iat कराति॥५॥

कष्णाजिने निष्युनी भवति यन्नो बे छ- षाजिनं यज्ञो वा ऽएतं aq मर्हति यज्ेनतं दवा अविभर्यन्नेनेवेत मेतद्‌ विभति लोमतज्छ. न्दापसि वे लोमानि छन्दाएसि बा ऽएतं यन्त ae fer छन्दोभिरेतं देवा अविभ रन्डन्दोभिरेषेन मेतद्‌ विभत्तिं

अभि शुक्तानि क्रष्णानि लोमानि नि wat भव्ति। ऋकसामयो्हते at ऽऋकसमे

a

( ऽश्र° vate ) षष्ट काण्डम्‌ ६१७३ वा ऽएतं यन्तु महत ऋक्‌सामाभ्या मेतं देवा सविभरसक्छक्‌सामाभ्या aq मेतद्‌ विभति शागो रक्षपाशस्तिहत्तस्योक्तो बन्धुः

मुपरिनाभि विभर्ति। असौ वा आदिव एष स्क उप्ररिनाभ्य वा sug: *॥

यदेवोपररिनाभि + | अवाग्व नामे रेतः प्रजाति- स्तेजो व्वोय५ सको ag रेतः प्रजातिं तेजो al- सन्नः प्रदृहादिति॥€॥

यद्वबोपरिनाभि | एतद पशोमंध्यतरं यदुपरि- नानि पुरौषसरहिततरं यद्वाङ्नामेसलयादेव पशो- मध्यतरं ada मेतद्‌ विभक्ति १०

यदेवोपरिनाभि § यदं प्रारस्याखत मृडं तना- मेः WU ERT यन्‌ He पराक्तन्ामि मलये ति तदयदेव प्राणखाखतं तदेन मेतदभिसम्पादयति aaa मेतद्‌ विभर्ति |॥ ११॥

So an nin ee oe = [त we 1 9 te gee

* "एष)- द्रति भग, घ।

"यदेवोपरिनाभि'-इति ! 'यदहवोपरिनाभि'- दति ग, घ। ‡{ "यददेवोपरिनाभि' इति ग। 'यद्धेोपरिनाभि'- द्रति

$ Shafer भि-ष्तिग,घ। | ‘faafw—sf ख)

१४ शतपघत्राह्मणम्‌ ( भप्र ब्रा०)

waa मासन्दा विभत्ति। इयं वा ऽभा- सन्याख्याटः Wes सव्व मासन्न fad ar ऽएतं यन्त॒ महंयनधैतं Zar अविभर्रनयेवेन मेतद्‌ विभन्ति * १२॥

दम्बर भवति। seat रस उदुम्बर ऊर्ज- वैन मेतद्रसेन fanaa सव्वं ऽएते व्वनस्पतयो AAU: सव्वं बा ऽएतं व्वनस्पतयो यन्तु हन्त सर्ववेरतं aaufafuen अविभरः सब्वरेवन मेतदनस्यतिभिविभत्ति + १३॥

प्रादेशमाचुा भवति mena वै गर्भो fasqatfata गर्भसम्ितां तदयोनि करो- atfaaray तिरश्चौ argat ऽअरलिर्बाहनो वे ala क्रियते alaafada तद्‌ भवति ata वा ऽएतं यन्तु महति व्वौयणेतं देवा अविभर्‌- ववौ येेवेन मेतद्‌ विभत्ति tu १४

agama: पादा भवन्ति _चतुःखक्तौ- न्यनुच्यानि चतस्ी वेदि भो दिशो बा ऽएतं aq

Ne en ee ET ee

ater eget a TR SET TC, A

ac. *, 1, { `विभत्ति-षतिख। 7;

( शप्र {ब्रा ) षष्ठ कारम्‌ ९०५ ae lea दिग्भिरेतं gar अबिभरहि (atta मे- तद्‌ faufa dekh रल््रभिव्य॑ता भवति बि- वद्विस्तखोक्तो वन्धमुदा दिग्धा तद्यो ऽपएवोक्तोऽथो ऽअनतिटाहाय *॥ १५॥

waay fasta विभत्ति। इमे वे लोका एषो ऽग्निहिभः fast दिग्भिर्हीमे लोकाः शकरु- वन्ति शा तं यच्छक्र बन्ति तस्माकिक्य दिग्भि- tam मेतद्‌ विभक्तिं aga भवति षड दि- शो ate faq celal quae दिग्धं ae $एवोक्रीऽधी ऽअनतिदाहाय +

wart एव प्रतिष्ठा ‡। wq होमे लोकाः प्रतिष्ठिता आदिद्य अासञ्चन मादि होमे लोका दिग्भिरासक्ताः सयो हेतदटेवं व्वेदेतनेव रूपेणेतद्रपं बिभति १७॥ यदेवे fata विभन्तिं। dat एषो- ऽग्निं > शिक्य सतुभिरहि संव्वत्छरः शक्रोति

~~न

+, अनतिरादायः- दति t प्रतिष्ठाः ईति ग, प्रतिशा-ष्तिष,

goa WATAATT UT (ute व्रा)

खातं यच्छक्रोति तस्माच्छिक्य खतुभिरेवेन मेतद्‌ विभक्ति षडयामं भवति षड़यतवः॥ १८॥

तद्यादहाराचे ऽव प्रतिष्ठा | अहोरा्याद्छयः dat प्रतिष्ठितश्रन्द्रमा भसञ्चनं चन्द्रमसि gas dat ऋतुभिरासक्तः यो हेतदेवंव्वे- टेतेनेव रूपेगंतद्रपं विभक्ति तख वा sua संब्वल्छरभ्रतो मवति एवं व्वेद संव्वत्यरोपासि- तो डेव तदय भति a एवं ववेदेयधि- टेबतम्‌ १८

अथाध्यात्मम्‌ | अात्मेवाभ्निः प्रायाः शिक प्राणेद्धीय मात्मा. शक्रोति खात्‌ यच्छक्रोति तच्छा- feat प्रागेपवेन मेतद्‌ विभर्ति षडदयामं भवति afs प्राणाः {॥ २०॥ |

ag मन एव प्रतिष्ठा § aafa wa मात्मा प्रतिद्धितो sa मासञ्चन Aad BWA मात्मा प्राण

[र

« (परतिषा--द्ति ग), घ। + “ण्देवतम्‌'- दति ग, घ। t प्राणाः दश्ति ग, घ)

§ "प्रतिा-ष्ति ग, घ,

( ome tate ) षष्टकाण्डम्‌ ४७ waa: यो हेतदेवं Haat alaagy विभक्तिं *॥ २१॥ =

aaa मुखया विभत्ति। इमे वे लोका उदे- मे षाऽएतं लोका aq महंन्येभिरेतं Maca अविभसरेभिरेभेन मेतललोकोर्विभत्ति + २२॥

सायदुषा नाम। एद देवा एतेन कसं- ेतयाहतेमक्ञोकानुदेखनन्‌ यदुदखनंस्तस्मादुत्खो- त्वा वे ता सुखेल्ाचकते परोऽचं Wha कामा हि देवाः २२॥

तदा ऽउखेति swat) दिपादाजमानो यज- मानोऽग्निर्यावानम्निर्यावद्यस्य मात्रा तावतेवेन faz विभक्ति सोऽव gal at खालौ aq षट्‌ wsat: संव्वत्सरः daa ऽनिनियाबानस्नि- aaa AAT तावत्तद्‌ भवति § २९

अधेन भिण्डाभ्यां पररिण्ह्ाति। असौ वा ऽअदिद्य एषो Seated इद्रण्डु SHA तदा

~~~ -- ~ ~~ ~~~“ ^ ता > TES ee TC मकण हे

#*, + `विभत्ति-ष्तिख। 1 ‘ear, —afa ग, घ। § भवतिः-दति

धट

१७८ शतपधन्राद्म एम्‌ (ume तरार)

दिद AVITAL परिष्ह्वाति तस्मादेषोऽहो- रात्राभ्यां परिरहोतः॥ २५॥

यदवेवेन सिण्डाभ्यां पररि््णाति असी at ऽआदिद्य एषौऽगिनिरिमा ss लोकाविण्डु SAA तदादिद्य माभ्यां लोका््यां प्ररिण्ह्णाति तस्मा देष आभ्यां Marat प्ररिण्डौतः परिमण्डले भवतः परिमण्डलौ हीमौ लोकौ ata faact तस्टोक्तो Fare et दिग्धे तो ऽएवोक्तोऽधो SAA तिदाहाय॥ २६

अथातः सम्पदेव * | आसन्दी चोखा शि- क्यञ्च सकापाशश्चाग्निश् VT तत्‌ षट्‌ षबु तवः संव्वत्सरः संव्वत्रोऽग्निर्याबानम्नियादल्यख मानना MANS भवतोण्ड तदृषटटावष्टाच्रा गाय- N गायच्ोऽभ्निर्यावानणिर्यावव्यख माता तावत्‌ तद्‌ भवति + २७

अथ सर्व्वसम्यत्‌। चत्वारः पादाञ्चलवायन्‌-

[कव्य eee पि

# सम्यदेव'- दति ग, सम्यदेवः-द्रतिच। भवति! षति

( श्र व्रा ) ASAT 30"

च्यानि first सकापाशश्च यदु किल्ब्र TH- ace fant तदनुखाग्नौ Tareq चरयोद वयो- दश मासाः. संवत्सरः मंव्वत्बरोऽग्नियावानमिि- यावत्यद्य मात्रा तावत्तद्‌ भति ५॥२८॥ १॥

इति प्रज्च॒मप्रपाठके प्रथमं ब्राह्मणम्‌ [७. १.॥

गणेशाय नमः

यस्य निःश्वसितं वेदा at वे देभ्योऽखिलं जगत्‌

निगमे, महं ae विद्यातीयमहेष्वरम्‌ १॥ यदुक्तं कात्यायनेन-- “यजमानः कण्ठे wa प्रतिसुच्चते परिमरण्डत Anfanfafaw कष्णाजिननिष्युतं लोमसु शक्ल ety शणसूत्रे fase सुपरिनाभि afefaw दृशानो सका sfa’-sfa +, तदिदं aq मादो स्क्रपरतिमोकं fawd— Ce’ प्रतिमुच्य विभर्तीति। यजमानो wat सुवणमय माभ- रणं करट वध्वा उखां धारयेत्‌ विहितं रुक्ाप्रतिमोचन- yaa धारणं प्रश्र॑सति-- “सव्यं ईेतद्‌ यदु wa इति। भव्य- न्तामिनिसंयोगेऽपि नाशादपरेनात्‌ wae सत्यलम्‌। ‘waa अनिन ‘aay नियन्तुः सत्यम्‌” एव श्रहति' "देवाः" सव्येन" सत्य Wad क्त्वा “Alana, भरण AFIT | “एतत्‌ र्काख्यं

t का० Blo Ae १६. ५. १।

Rod ग्तपधत्राह्मणम्‌ ( भ्प्र 2aTo )

4

प्रशं सति- “aquaa मसो भ्रादिय इति। स्क्मस्य -त्रथमयतां विधाय adefa— “a दिररमथो भवतोति हिर वस्य भाखररूपलात्‌ न्योतौरूपतम्‌ , तदेव ‘away’ भविः पशि, "एषः" सकाः (परिमण्डलः वकलः भवति तत्रो- cafe— “परिमण्डलो येष दडति। एषः भ्रादित्यः 'एक- infafaata,’ 1 faaafeat: पुलकाः धारणसमये निवा te, यधा बाह्या भवन्ति, तथा धारयेत्‌ निबधस्य ala adafa— “रश्मयो वा एतस्य faatar दति ‘ae’ दित्यामकश्य स्क्मस्य ॥२॥ रुक्ाधारणं प्रणंसति-- “ata aa प्रतिमुच्येति मानु- Mm ety श्रनेधारणस्यानुचितत्वात्‌ “एतेनः रुकयाख्येन ्रादि- मेन ‘Say "एतत्‌" wera “ea ‘faafa’ २॥ > पुनः प्रकारान्तरेण adeafa— “वदेव wa’ प्रतिसुच्येति | परस्यामः रेतःसेकस्थानौयत्व सक्तं प्राक्‌, रुक्मश्च तेजोरूपं Taq लथा सति wat सकासंयोजनेन रेतसखन्याख्ये तेजः' a मेव स्थापितवान्‌ भवति॥ ४॥ पुनरप्यमे रकासंयोग ममेर्मोपुत्वरूपेण प्रणसति -- “यदेव qa’ प्रतिमुच्य बिभर्तोति। पुरा ‘arn’ ‘saa’ shaq ager नाशकानि ‘caifa’ ‘a? येनेव प्रकारेण EA’, "एनत्‌, एतेन तिषयभूतेन श्रविभयुः' भौतिपरिहारोपायं अयति-- “aan एत मन्तिकादिति। ‘aa wea "एतम्‌ दिव्यम्‌ रएनच्छब्दाधं माद-- “aq मेवादित्य fafa तहिं

——.

« fialue, निर्बाध्यन्ते निष्काश्यन्तं उत्रतात्‌ खरूपाटू्‌ बहि- न;ख्ता भवन्तिति का ayo He ९६. ५, १९८० |

( OMe Rate ) षष्ठ कारम्‌ REN

मामुषेः कथं Mat कनं शक्यत इति , aare—- “असौ ar भरदित्य एष am af | yt

“कष्ण जिने faut wadtfa नितरां aa: सम्बहः भवति। यथा क्ञष्णाजिनस्योपरि ada तथा कुयौदित्यधः | ‘am वै क्षष्णाजिन fafa, यन्नसाघनहविराधारत्ात्‌ यन्न saga fae गतप्रायम्‌। निषोवन मपि लोमतः, लोम- प्रदेशे कत्तव्यम्‌। क्ष्णाजिनस्य यन्नलविधानात्‌ age यन्ना- वयवच्छन्ट्‌) रूपत्वं FAA! गत मन्यत्‌ tt

तत्रापि शुङ्क्षष्णलो मरेखयोरुपरि निष्युतेन भवितव्य मिति दश्रयति-- “afa शक्तानि छष्णानि लोमानि निष्यूतो भव- तीति उभयविघानां ear “af उपरि | ऋक्यामयोदहंते रुपे दति ह-शब्दः ऋक्सामयोः शिल्ये'"-इत्यादि » मन्त प्रसिहिद्योतनार्धः। गत मन्त्‌ “arty रुक्मपागस्ति्ठदिति amarante: शाणः शणठगनि्मितः, ‘faaq’ चरु रितः। “amet बन्धुरिति। भणा्धवादः-- “शगङ्लाय मन्तरं भवतीत्यतोक्तः +, तिघ्ठदथवादसु “विहदग्निरिव्यादि- नोक्तः थ:

सधारणप्रदेशं विधाय avafa— “a सुपरिनाभि निभ war वा श्रादित्यदइति। (डपरिनाभ्यु वाणएषष्ति।. एषः

# वा० weg | "क्रष्णाजिनयोः; सन्धि मालभत ऋक्‌ साम- arfeatta का श्रौ" Fo ७. ३, ३३ | "यद्वो प्रतिरूपं afeu fafa te पुरस्तात्‌ (३. २. १. ५) FAA |

पुरस्तात्‌ (६ He Ale WA) FTF |

पुरस्तात्‌ (१ प्र त्रा १४क०, AVA |

१८२ शतप्थत्राह्मणम्‌ (ume शत्रा)

afar: ‘suff’ नामेरुपरिप्रदेथे; तत्र मध्ये ध्येयत्वात्‌ , रत्तावर्सनामेरुपरि वत्तमानलाद्‌ वा, जाठटरवद्भयामकस्य तस्य नामेसपरि वत्तमानलाद्‌ aT us I |

उक्ता सुपरिनाभित्वं बहधा प्रणंसति-- वहेवोपरिनाभ्यवाग्‌ बै नामेरित्यादिना। रेतसः प्रजातिः उत्पत्तिः नाभे- र्वीकप्रदेभे खलु, भतः ‘Aa’ बोयूपः "रुकः तां प्रजातिः प्रदहेत्‌, तत्‌ नेत्‌" aaeq “aaa द्रदित्यनेन सम्प्रयुज्यते परिभये'?-इति # निरतम्‌ <

प्रकारान्तरेण प्रशंसति-- “यदेवोपरि नाभीति। (एतद परशो्मेध्यतर” यन्तासेरुपरिष्टाद्‌ वर्तमानं हृदयादिकम्‌ नामेः' ‘mae अर्वाक्रेे यत्‌? अङ्गम्‌ , ‘aq’ पुरौषसंडिततरम्‌' अत्यन्तं पुरषेण सहितम्‌ “तद्यदबेव्यादि , स्पष्टम्‌ १०

उपरिधारण ममतस्योपरिधारणतया प्रशंसन्‌ गतिभेदेन सतारतविभाग माह-- “यद्ेवोपरिनाभि यदं प्राणस्येति। प्राणस्य saw , अमृतांशो सतांश्रश्च, तताङ्ताख्यो योऽशो- ऽस्ति नामेरुब्ैष्टेये, सः जहुः: प्राणैः" (उच्चरति' उद्च्छति ; यः मर््योऽशः, सः नाभेः पराक्‌" श्रवाद्युखं तं नाभिम्‌ ‘gata अतिगच्छति विभागप्रदश्नप्रयोजन are— “ag यदेवेति। ‘aq श्राणस्यः अखतम्‌' श्रशम्‌ एनम्‌ भ्रभि' ायु- व्याग्नेरुपरि सम्पादयति" "एतत्‌" एतेन , नामेसपरि सम्मा- eaaq (एनम्‌ श्रगिनिम्‌ ‘Aa’ vada विभक्तिः ११॥

samamera धारणं विधाय aaa धारणं

me रनक ^= ne --- ~~ ee ere “~ = erin Pe en ren er णण पीपी —— |

# निरू० १, ३. |

(OMe ब्रा ) षष्ट काण्डम्‌ REQ

aaa faare— “sia मासन्या fafa «i weeinaT- निमित्तं ufaai सम्मादयन्‌ तदात्मकत्वप्रम््रादनहारेण प्रशंसति —“a वा श्रासन्दौति 1 भ्रासौदल्यताग्निरित्यासन्दौ , दयं एथि- व्यपि सव॑स्यापि पदार्घ॑स्यासदनयोग्यत्वात्‌ श्रासन्दौ ; तथा सतौ शस्या मेव धतवान्‌ भवतोल्यश्रः “si a एतं यन्तु मित्यादि, पूववत्‌ १२ saa Meata विधाय adafa— “stead भवति eat sf ऊग्‌ रूपत्वं सर्ववनस्पत्यामकत्ञ्च उख्यसगिदा- धानप्रस्ताषे प्रागुक्तम्‌ 4 “ad वा safe, पूववत्‌ १२॥ sagan विधाय स्तौति “प्रादेशमातीति। गभ॑रूपि- णो ane विष्णोरेषा श्रासन्दौ अपि तदाधारमूता , भ्रतः प्रादेश- प्रमाणां योनिं ‘avafaar? गभेसमपरिमाणां "करोतिः, तिर्यकप्रमाण माह-- श्ररन्निमातीति। “तिरथौति। दिः miamiscfa: , दयोररल्नमोर्बाहः fa तत शल्या -- “argat Sa क्रियत दइ्ति। बाहूना उ" बाहृनेव। “aq तस्मात्‌ aig: वीय सम्िता "भवतिः प्रह्ारसमये तथा दशनात्‌ १४॥ ""चतुःखक्तय एति सक्तिचतुषटयापताः स्युः, sae fa शपि चतुर्दाराणिस्यः। wagy आयततियंक्‌-काष्टानि अनु श्यानीत्यचन्ते | स्पष्ट मन्यत्‌ ‘faafs: चिगुणाभिः “्न्मुभिः व्यता विविधं सन्तता “Bay तन्तुसन्ताने” %। “'तस्वीक्तो

a ना ककन i

+ का० Blo सू० १६. ५. २। पुरस्तातु ६अ० RATS कर ( ३३७ ए° ) द्रश्यम्‌ | ato Jo १००७ धा” |

३५४ पतपधत्राह्मएम्‌ ( भरप्रण शत्रा)

तयवबन्धनरल्नप्रस्तावे - “a मौक्ञीभिरभिधानोभिरभिहिता भ- वन्ति, श्रग्निदेवेभ्य उदक्रामत्‌ qa प्राविश्रत्‌'-दइत्यादि- नोक्तः # ; fara’ तु “fasefafiaa— “खवानेस्तिहस्ता'- samy fi श्रासन्दौ खदा दिग्धा' afta स्यात्‌ , “aay तस्या रपि बन्धुः रत्स्तावकोऽधवाद sa fi Temata evafa— “श्रधोऽनतिदटाडइायेति १५

gia fafa एनम्‌" उख्यामिम्‌ ‘fasta विभिः शिक्यवत्या aay उखां fautiad: § उक्त aa मधि देवताध्यालमेदेन प्र्ंसति-- “मे वे लोका एषोऽग्निरित्या- fear | उष्यामेर्लौकतयातसकत्व मुखादारा || उखायाञ्च aaa “at वा एष निधिः प्रथमोऽयं लोकः" -दइया- दिना प्रागुक्तः ¶। तस्या दिशः शिक्यम्‌ fa तत इत्यत पराह-- ""दिम्मिहींभे लोकाः शक्तवन्ति खातु भिति तस्माच्छ क्येन भरणं युक्तम्‌ | प्रसब्राच्छिक्यशब्दनिवंचनं enafa— “य च्छ- mafa तस्माच्छिक्य मिति। खाधिषठितवसुधारणसमधत्वात्‌ | गिक्यरूपकल्यनायाः प्रयोजनं दशयति -- “fefatda fafa | ‘agaid भवतोति ऊङ्ाघो विवक्षया दिशां षट्‌ल्वम्‌ उद्न- तानि दामानि उद्यामानि, तेषां षट्‌लरेनोपेतं कत्तव्यम्‌ ; aa

See ain ++

———.

# पुरस्तात्‌ VFR Alo २६ Heo (१३८ ए) ATAF |

पुरस्तात Go 3 Alo १८ Ho TUF |

{ प्रण त्रा० Ao (१७६०). Away |

§ का० ito Bo १६. ५. २।

| “aay वा xa लोकाः दद्यादि yee Uo ge दच्यम्‌ | पुरस्तात्‌ ६. ७, २२ (३६६ ए० १० प्र ) द्र्यम्‌ |

( प्रण ate ) षर्ठकाण्डम्‌ ३८१

पड्द्याम fafa पठितत्वात्‌ # | यद्वा, उदयमनसाधनलात्‌ उद्याम- शब्देन शिक्रदामान्यचन्ते

पाशानां मोच््तिव्ठताथवादः प्रागुक्तः >, उद्यमनानां afe- ग्पत्राधवादोऽपि प्रागुक्तः $ , इत्य तिदिशति-- “तस्यो एषेति तस्य मद लेपनस्यापोति १६

“aaa एव प्रतिष्ठेति। ‘ae’ शिक्यद्य श्रापः' उदका- wa प्रतिष्टा waaay, wast: प्राक्‌ उदकस्य ख्ष्टत्वात्‌ | सिकस्याधस्ताहत्तां उद्यामाधारः पाशरचितोऽवयवविग्नेषः, एवात्र प्रतिष्टाः-शष्दनोक्तः। “afer आस्न fafa भ्रास ज्धते बध्यते faa मतेति भआरासन्ञनम्‌' शिक्याधारः काष्ठविशेषः | यदा , श्रासज्चत द्रत्य(सस््ननम्‌, िक्यस्योखैवयवः श्रादित्यो- ca तत्य्यानौयः। say प्रणंसति-- “a यो Raed वेदेति १७

प्रकारान्तरेण प्रशंसति-- “adda शिक्येन विभक्तीति, एतत्‌ पूवं कण्डिकावद्‌ व्याख्येयम्‌! wa: संवत्सररूपतं संव- aug , शक्यस्य खािताधारकत्लनियमात्‌ संवत्सरस्यामिनि- Saga ऋतूनां संवत्सराधारतवात्‌ तैषां शिक्यं युक्तम्‌ १८॥

'तस्याहोराचे एव प्रतिष्ठेति “चन्द्रमा श्रासष्नन मिति। चन्द्रह्वासवद्ु्रपध्यायनतात्‌ WAIL चन्द्रासन्ननरूपतलम्‌ | संव- सराकलकल्पयुक्त WANs माह-- “तस्य हवा एष संवत्रभरत

———$—$————— --=--~-------~ ~~~ ~~~ ~~ ~~न a eee

+ ‘fart प्रतिसुच्तते aan विश्वा रूप्राणोति"-द्रति का० श्रौ° Wo १६. ५, | t प्रुरस्तात ३८४ vo टोप्पनौदयं (* , ) द्रटयम्‌ | { परस्तात ३५५ de पण AAA | Be.

३८१. शतपधत्राद्मएम्‌ | ( प्रप्र" शत्रा |

दूति ‘a? ‘aay’ अमेः संवत्राककलम्‌ , fre ऋत्वालकतां ae’ जानीयात्‌, ‘ae’ "एषः" उख्योऽनिः (संवत्सरभतः' संवक्षरादवीचीनकाले धारणेऽपि छत्छं संवत्सरं शनवान्‌ मवति उक्ञविक्नानप्रएसाथं मविन्नातुसक्तफलाभावं दशयति - "संवत्सरोपासितो हवेति। संवत्सर सुपासित एव भवति , परं तृज्तरूपैण ठतः उक्तवष्यमाण्योः सद्येपरिहाराय उक्त स्या धिदैवतपरतां व्यवख्याप्रयति- “safueaa fafa १९

Cram fafa: प्रद्यत दति Ra श्रावः fifa, saa रेहव्यतिरिक्तो मनडउपाचिकः। प्राणाः" ear: ‘fae’ नतु निरवयव मासान प्रति arcana ad प्राणानां शिकयत्वयोग्यतिति , तत्राह-- “शप्राणेष्य मासा शक्तोति स्थातु fafa. शध्राणाधिपः सश्चरति खकमभिः"- शूत्यादिश्रुतैः % प्राणोपाधिकल्ेन seal | अतः शक्रोल्यनेन waa fafa, वणव्याप्र्या शिक्यश्रष्दो निष्पत्र: श्राणानांः चश्ुःयो्नासारन्प्रवत्तिनः षट्‌सञ्चायोगात्‌ “ale प्राणाः इत्युक्तम्‌ २०

शिकयस्याधस्तादत्तिन मवयवं दशयति-- “तस्य मन एव प्रसिरेति। एनत्‌ समरध॑यते- “मनसि wa मासा प्रतिहित eft: मनसा प्ररिष्छेद्यत्वात्‌ मनसि प्रतिहठितत्रम्‌। शिक्छ- स्लोपर्थवयवं दर्भयति - “aa aaa मनने ह्यय माता प्राणे tram fa) श्रव्राभावे सोपाधिकस्याकनो भोगाभावात्‌ प्राण

eee पयि a A reg I A ft रिषि गी a ore eerie caper

# Fao उप० ५. ७। तदैवं शक्रोतेः शिक्य मिति wo निष्यद्यत carn: |

( Go ate ) षष्टका षम्‌ | १८9

हर्णाव्रप्रासक्तो भवति। भाकरूपोऽम्निमनस्यम्बहैः प्राणस्येः ष्न्दरियैरव्रं wart and दत्यमिप्रायः। “a योहैतदिति। एतत्‌" भगिशक्तय(मकं वसतु “एवम्‌' उक्षप्रकारेण भग्ने रामत्वम्‌ प्राणानां सिक्यल्लादययसकतां वेद", सः 'एतेनेलादि , व्याख्यातम्‌ # २९१

उखधैव धारणं atafa— “aga सुखयेति। एनम्‌, पग्निम्‌ द्मे लोकाः' यन्तं" धारयितुम्‌ “्रहन्ति' २२

उखां 'ख'-शष्दप्रठत्तिनिमिस्प्रदश्ंनदारा प्रशंसति- “सा यदुखा नाभेल्यादिना ‘ar erat ay यस्मात्‌ उखानाम तवती , तदभिौयत इति शेषः “एतदहं देवाः उदखनन्‌' दूति सम्बन्ध;। तग्रकार मभिनीय edafa— “एतेन कमे- aa, ‘aaa परिदृश्यमानप्रकारेण तद्‌ विथिनष्टि-- “एत. देवाहतेति ‘ara प्रकारविशैषः उदहिमत्या उखाया लौक- तयामकलस्सोक्गत्वात्‌ + उखोत्खनन मेव लोकतरयोत्खनन मिल- धः खनन मतर निर्माण मभिप्रितम्‌ | उत्वन्धमानलात्‌ ‘Tar’ ME मन्यत्‌ २२॥

भरणीया मुखां तद्रताक्षरसञ्चया adafa— “तद्वा उदे- तिद wad श्त्यादिना। यजमानख चौयमानाग््छातना Ta cua वजमानोऽग्निः' इत्यु ते “यावानग्निरिति | fea- परिमाणवान्‌ | “WS यज्ञमानाभिन्रखयाग्नेः "यावतो मात्रा waa: पादगतसह्यया , (तावताः क्त्खेनापि "एनम्‌! एतेन

ऋक 9 म्रिये =-=

# ३७५ , ३८४ Ue १६ कष्टो FLAT | FRY OAT? B, कण (२९०, RAL ZB ) TTF |

ate WAVAAT HUA ( प्र fate )

प्रकारेण ‘faafa’ waar भवति यजमानः 1 एव मन्यत्रापि यावानखििरिल्येतद्‌ व्याख्येयम्‌ |

पयथायान्तरं समुचय तद्रतसङ्यादारणोखाभरण सीति- “नसो एव कुशौ सख्यालौी तत्‌ षडिल्यादिना। सो aa’ उखा, सैव, (ड'-शब्दोऽन्धकः। ‘guy कुश्मीत्यपि व्यवद्ियते, ‘av एव ‘eral’ भत ‘aq’ aatfa fafaar ‘az’ | गत मन्यत्‌ 28 |

उख्यानेरिण्डाभ्यां परिग्रहं wiefa— “saa fawn fafa wi ‘aug’ इति तप्तोखाधारणसाधनभूतो परिमण्डलो पदां विशेषौ ; ताभ्याम्‌ ‘aay’ sata परिष्ह्वाति। एक- स्येव तेजसः; च्िव्यादिष्वन्यादयाव्मनावखानात्‌ “Aaa व्याकु सतः?-दत्यादिशयुतेः एषोऽसिरेव असो श्रादिव्यः। परिश्रमतः श्रादिव्यस्य पुरस्तात्‌ पश्चाच्चावखिते ‘aged दु ainda, श्रत Tene ममिपरिग्रहेण अहोरात्राभ्याम्‌ WA श्रादिल्यं परिग्दहौतवान्‌ भवति उक्त मधं लोकप्रसिदया टट afa— “तस्मादेष इति २५॥

द्य fae अ्रहोरातात्मना प्रशस्य दयु पृथिव्याख्यलोकहइय।- कनापि avafa— “यदेवैन भिति। तयोवत्तललं प्रपंसति-- “परिमण्डले भवतः परिमण्डलो etal लोकाविति। दर, योर्मजविष्ठतिलवे faa’ विधाय तदथवाद ga मतिदि- शति - “ma तिहती तस्योक्तो बन्धुरिति “विहदग्निरित्या-

* का० Blo Mo १६. ५. = ~ अत्वोपरिष्टादानास्यते ( १० Ale go Ale Ae) |

(940 2aTe ) षष्टका ण्डम्‌ ३८५

feta: # तयोबंहिर्दाहपरिहाराय मदिग्धलं विधाय तदाक्य- शेष मप्यतिदिशति- “खदा दिग्धे तस्यो एवोक्त इति %†। भत्र qaq— (णड शिक्य सन्दोषु मुञ्जरज्जवस्तिहठतो afer: , परि मण्डलाभ्या भिण्ड. म्या सुखां परिग्ह्वाति"?-द्रति # २६

WRU: साधनपदार्थाः aya, तैषां या सहास , तां agi प्रशं सति - “sara: सम्पटेवासन्दी चोखा चेव्यादिना। इतः पर सम्प्रसम्मिरेवोचते, तु नृतन कश्चित्‌ परार्घोऽभिधौयत दत्यधः। भिक्यादयः षट्‌, ऋतवो- ऽपि षट्‌, तदामकः संवत्सरोऽनिः; रतः उक्तार्थसम्पा- दनेनेक uaa: संवत्सरसम््ितो भवतौति सम्पत्‌" उक्त पदाथसह्यया दण्ड सद्य मपि समुच्चित्य wut दशं यति - “swe तदष्टाविति। भ्रग्नेगीयत्याश्च प्रजापतिसुखात्‌ सहोत्पन्रलोपाधिनेकत्वम्‌ § २७

दूत्यं प्रधानपटायगतसहपासम्प्ति मुक्ताय सवविषथां aad eqafa— “श्रथ aaaafefa उच्यत इति Ra) "चलारः पादाः" sari सन्ति, तस्याघतुर्दिंच्चव्रखितानि ‘aarft भ्रनृच्यानि', तभ्भिलिलाष्टो। शिक्यरक्रपाभौ दौ ननु शिका वयवा बहवः सन्ति, कथं awa इल्याह-- “यद्‌ किञ्च

1 rN I EE TS EE ee pe

# पुरस्तात ( (Ba Yo १४१०) द्रष्टम्‌ |

पुरस्तात (२७५० प° ) द्रर्यम्‌ |

tate श्रौ @o १६. ५. ३। (उखा याभ्यां रच्यते तौ दण्डौ शिक्यं प्रसिष्म्‌, TAS च, अनुरक्ता रव्नवो ्टद्िग्षा भवन्ति | wferat, कदममलिप्राः'- षति aa aft |

§ Fo Hoo, UR 8 FTAA |

Gis यतपधन्नाद्मणम्‌ ( भप्र रत्रा)

waar # शिक्य fafa तदनु" शिक्य मनु ‘sar भवति, सैका af’ | सकमाभ्यां ag ‘amen “तयोदश मासाः सवत्र त्यादि, स्पष्टम्‌ ॥२८॥१(.७.१.|॥ इति श्रौसायणाचायविरचिते माधवीये वेदार्थप्रकाथे माध्यन्दिनिशतपथन्राह्मणएभाष्ये षकाण सप्तमेऽध्याये प्रथमं ब्राह्मणम्‌ ।॥

(wa दितीयं ब्राह्मणम्‌ . )

तं तिष्ठन्‌ प्रतिमुज्छते। भसौ at ऽभआदिद्य एष सक्डम्तिष्ठतीव वा ऽअसाबादिदयोऽथो तिष्ठन्‌ वै व्वीर्थवत्तर ses MS तिष्टंसदोक्तौ बन्धुः १॥

दृशानो सक उर्व्या व्यदयौदिति। दृश्यमानो qq an ऊर्व्यां fanaa gua मायुः श्रिये सचान दति gat at ऽएतखयायुः frat ऽएष रोचतिऽग्निरसतो ऽअभवदयोभिरिति सब्वव्वां ऽएष व्वथोमिर दतो ऽमवद्यदेनं लौरननयदिति दौवा एत मजनयत्‌ सुरेता इति सुरता WAT यया

एष रेतः FNRI

a ` ग्नं ~ ~~ ~

न+

{ "रेतः - द्रति गज घ।

(94> Rate ) ASH WH ace

अधेन मिण्डाभ्यां uftagia ) नक्तोषासा समनसा व्विरूपे Tats वं नक्तीषासा स- मनसा fat धापयेते शिशु aac समीची ऽइति यदे किञ्चाहोरान्नयोसोनेत मेव समवो धापयेते यावाचामा सकलो ऽअन्तव्विभातौति इर- न्रेतदाजुजंपतौते वे दावापथिवौ aararar a soy gaat व्विभाति तश्माटे तहरन्यजस्जपति zat अगिनिं धारयन्‌ द्रविणोदा इति परिणद्य निदधाति प्राणा वं टवा gfamgra ऽएत मग्र ऽएव मधारयंस्ते रवेन मेतद्वारयति * ३॥

अथ भिक्यपाशं प्रतिमुज्यते। व्विश्वा रूपा- fa प्रतिमु रते कविरिघसौ वा safe: कवि- fart ant शिक्यं प्रानावौहद्रः दिपदे चतुष्पद द्ल्ययन्या ऽएष दिपै aque भद्रं प्रसौति वि नाकमण्यत्‌ सिना ata इति ait 4

~ @.

लोको AAA मेष उदयननेवानुविपश्चल्यनु प्रयाण

मेतद्वारयति'-ष्रति | ग-प-प्स्सकयोः ‘fee चतुष्यदे -द्रयेव प्राठः |

BAR शतपश्चत्राद्मएम्‌ ( भप्रर रत्रा)

मुषसो fatale बा saa गयुच्छति तदा ऽएष afd बिराजन्ननदेति *॥४॥

aaa मतो व्विक्तल्या व्विकरोति। इद मेवै- aza: fam विकरोति aman रेतः सिक्तं चिवक्रियते

सुपर्णो ऽसि गस्त्मानिति। व्वौयं वे सुपर्णो yeaa ala aaa मेतद्भिसंस्करोति निवत्त शिर इति fasa wae स्तोम शिरः करोति गायनं चक्लषरिति may aa: करोति बहद्रघ- न्तर प्रक्ञाविति बृहद्रथन्तरे पक्तौ करोति स्तोम अत्मेति स्तोम मात्मानं करोति पञ्च विशं छन्दाध्‌- खङ्गानोति छन्दासि वा ऽएतद्याङ्गानि यजएषि नामेति aga मग्निरि्ाचचतै ace यजुषि नाम waa तन्‌र्व्वामदेव्य मियात्मा वै तन्‌ रात्मा ते तनू््वामटे्य मिलेतयज्नञायन्नियं पुच्छ भिति यन्नञायज्ञियं ge करोति पिष्णाः शपा इति धिष्णोपववा Soa fetal eh प्रतिष्ठितः मुष

ee

०9० ~ a = Comedie at = ae aegis eee

* oatefy—xta @

( OF रत्रा ) ष्काण्डम्‌ RL wisfa गरुत्मान्‌ दिवं गच्छ खः पतेति तदेन सुपणा गरत्मन्तं क्तेत्वाह टवान्‌ खगे लोकं पतेति `

वा ऽएतम्‌ wa प्रक्पुच्छवन्त व्विकरोति याग बे योनो रेतो चिक्रियते aren जायते aged मच परच्तपु वन्तः व्विकरोति तस्माटेषो- मुव पर्तपुच्छवान्‌ जायसे

तए BH) एतया च्विक्तलाभिमन्रान्यां चि- ति चिन्वन्ति द्रोणचितं वा रचचक्राचितं वा ag- चितं वा प्रडगचितं बोभयतः प्रग + वास- सुश्रपुरोषं बा तथा कुर्याद्यधा प्षपुच्छवन्त गभं परिवृश्चेत्‌ तादृक्तत्‌ AMAA सुपर्ीचित मेव चिनुयात्‌

मतया fame) इत उह प्रानं प्रणहणा- त्यसौ वा satfea एषो ऽभ्निरम्‌ं तदादिल्य मित ऊं प्राञ्चं दधाति तस्मादसावादिदय इत TE:

भभ ~ ~ = ~ ~ =

* “(शतम्‌ः-दइति ग, घ।

"उभयतः पडगं'--दति ष्टः डा०-षैवरमद्नैदयेन,

Yo

ne vi mm ---~-* - ~ ~~~ „~ rt en ~~~ ee 08.०००

९८४ शतपधव्राद्मणम्‌ ( ute ate )

ore. Waa atarg प्रह्णाति wary देष इूतोऽधेन सुपावहरति मुपावह्ल्योपरिनाभि धार- यति तदयोक्तो बन्धुः

अथ व्िष्णक्रमान्‌ क्रमते। एतद देवा व्विष्णभ्‌ तवेमांज्ञोकानक्रमन्त यदिष्णुभत्वाक्रमन्त त्‌- स्माद व्विष्णक्रमास्तधेवेतदयजमानो ब्विष्णुभत्वे- मांज्ञोकान्‌ RA ii १०॥

सयः विष्णर्यन्नःसः*। सयः यन्नो sa मेव योऽय मभ्िस्खाया Aa मेव तदवा AT- व्यानं क्लत्षेमांल्लोकानक्रमन्त तथवतदयजमान एत मेवात्मानं क्रत्वैमांललोकान AAT I ११॥

eee wie तिष्ठन एतद तत्‌ प्रजापति- व्विष्णक्रमेसरदङ WIS तिष्ठन. प्रजा अख्जत तध्‌- वैतदाजमानो विवष्णुक्रमरुदर्‌ प्राड्‌ तिष्ठन प्रजा BAT १२॥

विष्णोः क्रमोऽसौति | व्वष्णुिं भूत्वा कर- सते सपत्रडेति सपरतान. हात हन्ति गायचं He

# "सः- दति ग, घ।

( ऽञ्° Rate | षष्ट काणम्‌ २८५

आरोरेति mad छन्द आरोहति पृथिवौ मनु विक्रमखेति परथिवौ मनु विक्रमते प्रहरति प्रां क्रमत sHt मग्नि मुट्‌ गह्ञादुषटौ हि रोहति ॥१२॥

faut: क्रमोऽसौति। च्विष्णुहि मूला क्र- मतेऽभिमातिदहेलभिमातीर्हाव eft Sed न्द आरोहति aed हन्द आरोहलन्तरिक्च मनु वि- क्रमखरेन्तरित्त मनु विक्रमते प्रहरति पादं क्रमत sag मग्न agarag! हि रोहति १४

च्विष्णोः क्रमोसौति। fate yet क्र मते ऽरातीयतो हन्तेवयरातौयतो हात्र हन्ति जा- गतं छन्द आरोहति जागतं छन्द यारोहति fea मनु विक्रमस्वेति दिव मनु व्विक्रमते प्रहरति पाट क्रमत say aia मुदहञायु्ी fe रोहति १५

विष्णोः क्रमोऽसौति। व्वष्णुहि सूत्वा क्र मते शजयतो हन्तेति शचयतो हात्र इन्ानुष्टमं छन्द॒ आरोहेलयानुषटभं se आरोहति दिशोऽनु विक्रमस्ेति wal दिणोऽनु aad प्रहरति

क~न ~~ ~

ace पत पथत्राद्म पम्‌ ( ४प्रण रत्रा°) पादं नेदिमांजञोकानतिप्रणश्यानौव्यहु मेवानि मुद्‌- गृह्णाति BTA १६

इति पञ्चमप्रपाठके facta ब्राह्मणम्‌ [७, ९.]॥

श्रध aga gana तिष्ठत दडप्राङरूकाप्रतिमोचनविष्णु- क्रमवासप्रेषु च-इति , तदिदं विधाय प्रणंसति-- “a तिष्ठन्‌ प्रनिसुख्धतैऽसौ वा भ्रादित्य एष रुका दति। रुकाश्यारित्लं aaa सत्यत्र मभिधाय तद्‌ यत्‌ aq सत्य मसी a भ्रारदिव्य दूत्यादिनोक्षम्‌ उपयु प्यीरोहणात्‌ श्रादिल्यः तिष्ठतीव वत्तते “sae we तिष्ठन्‌ तस्योक्तो बन्धुरिति “एषा होभयेषां देव- मनुष्याणां fea ¶-त्यादिनेल्यधैः

aa ad विधाय व्याचशे- “ema रुका उव्यां व्यदौ- दिति दृश्यमानो येष रुक श्त्याटिनाशः। श्रादित्यालमकः एष wea ‘Ema’ दृश्यमानः ‘ay avgeter 'व्यदौत्‌' विद्योतते, यस्य waa ‘arg’ जौवनोपलक्षितः कानः aay दुमेरम्‌ , श्रविनाश्य fama) यः धिये जगतः खीनिमितस्त' ‘sara’ रोचमानः भवति भादिवये रोचमाने सति जगत्‌ शोभते इति प्रसिद्म्‌। किञ्च ‘afta’ वयोभिः" aq. ‘aay afa ‘saa’ श्रमरणधमां (भमवत्‌'। ‘az’

a a ee an pina 2 नरम कीं

+ का० Ble द° १६. 8. २१, RV! पुरस्तात्‌ ६. २. २८३२४ Veto) AAA ¦ का० ato Mo १६. ५. |

( OMe रब्रा° ) षष कार्डम्‌ २८७

aang ‘at? ‘aaa’ भ्रमिम्‌ श्रजमयत्‌ उदपादयत्‌ कौटभी दोः ? “सुरेताः शोभनाग्याख्यरेतोयुक्षा #

प्रथमपादनराह्मणं Wey, दुमे fadaz चयाचष्ट-- “gat fafa. वयोभिरिति वडवचनं सार्थक मिल्ाद- “सरवेवां एष वयोभिरख्नोऽभवदिति। श्रमे: सर्वभक्षतात्‌ सवं मप्यस्याव्रम्‌। safer: सकाशात्‌ उत्पत्तिः प्रसिडेति en’- afa— दयौरवा wa मजयदिति। भुरेताः'-षति द्यु-विशर- षणम्‌ कथं तस्य तथाल्ल भिति, तत्राह - “सुरेता देषा यस्यारेत एति।॥२॥

ग्रस्यागेरिण्टाभ्यां परिग्रहण विधत्त - “aaa मिर्डाभ्यां परिण्ह्वाति नक्तोषासा समनसा विष्पे इति + “asta वै नक्तोषासेति क्त्स्राया ऋचोऽय मर्धः-

नक्तोषासा sama ara महविंवच्यते, राश्रयहनो समनसा समानमनसौ , वविरूपै' विविधरूपे , शक्तललष्णभेटेन हविष्यम्‌ , ‘ada? सम्यगञ्चने, यथा लोकै एकं fat धाप- येते हिताचरणेनानुगच्छतः , एव मेक मम्ाख्य' शिश धापयेते , arafad: प्राणिभिः भ्रगििहोत्रादिकमदहारेणानुगतं fay af’ परिग्छहामोति to: किच्च यौ ‘ararenar दावाएधिव्यौ “oa तयोर्मध्ये ‘qa’ रोचमानः भ्रलिः ‘fautfa’ chad, माहरामौति a1 यम्‌ श्रनि द्रवि.

--- reat nnn tert te - ~> ~~ er A te A oe ie A ------~--~ ~~~ -----..---. ~ ss

#91 सं० १२. VI tate Sto ख० १६.५. ३। "उखा याभ्यां गद्यते तौ यपे" -द्रति agent

२९८ शतपथत्रा मणम्‌ ( ude रत्रा)

सोदाः wae दातारो देवाः “aay तं धारयामीति शेषः # |

sa प्रथमभागीनादोराजौ विवत्तिताविति दश्यति-- “्रहो- ara 2 नल्लोषासेति दितीयभागीनाहोगत्कन्तंकं धापनं खनिष्ठ- छवत्खप्राणिदारेति दभयति-- “यह किश्चाहोरा्रयोस्तेनेत मेव aan धाप्येते इति we मेतत्‌ ठतौयभागस्य विनियोग माद्‌ “दयावाक्षामा wat अरन्तविभातौति +

एनं मन्तं व्याचष्ट -- “मे वै द्यावाषएधिवीति। चामा _efa परथिवीनाम #। न्तरा शब्दप्रयोगात्‌ "ते-इति दिः तीया (तस्मात्‌ उक्तविनियोगानुकरूलाथलात्‌ तद्यज्ुंरण- काले जपेत्‌ ऋचवतुधाशस्य विनियोगं दशयति - “Bat afa धारयन्‌ द्रविणोदा इति परिषद्य दधातीति श्राह वनौयस्य पुरस्तात्‌ शिक्यवत्या मास्या स्थापयेत्‌ द्रवि योदा; द्रूविणींदगुणएविशैषिता Sar aa प्राणाः" विवक्चिता। @ "एतम्‌" afaq “aT "एवम्‌ (श्रधारयन्‌' एतन्मन्तेण wa सति (तेरवः ‘Taq’ भ्रग्निम. “घधारयति' यजमानः

यदुक्तं सूत्रे “शिक्यपाशं प्रतिमुञ्चते षरडद्यामं वि्ारूपा- णीति |, तदेतद्‌ दपयति-- “wa शिक्यपाश मिति। aa

विष्ठाङूपाणणैति मन्तः |

en गीं (१ ee ,. es ~` —- = ~ --- = -- anes eee —_

+ वा० Wo १२. २)

+ "हरति द्यावाक्षामेति"- शति ate श्रौ He १६. ५, t निघ १. १.५।

§ Ute Ho २.३. 8 |

| का० ate Fe १६. 8 ६।

( oto रेव्रा° ) षष्टकाण्डम्‌ ३९९

तस्याय मर्थः #-- “afar? warns: | उख्यानिः विष्ठा" विश्वानि रूपापि प्रतिमुञ्चपे। शिक्याख्यस्य रूपस्य बहुदा मो- पैतलात्‌ बहवचनम "दिपै" मनुष्थादिकाय , चतुष्पदे गवादिकाय भद्रः कल्याणं श्रासावोत्‌' प्रायच्छत्‌ , “afaar’ सप्रस्य प्रेरयिता ववरेखः' सर्वैवरणीयः, सः नाकं" नास्मिन्‌ कं दुःख मस्तीति माकं aia ‘oe’ प्रकाशयति , waits yaaa) तादृभोऽग्निः उषसः प्रयाणम. अनुविराजति' wae दीप्यत इत्ययः

श्रय मर्थो ब्राह्मणेन wa सवितुश्च wae faafaar az व्याख्यातः-- (रसौ वा श्रादित्यः कविर्विश्वा रुपैति bt ऊध्वा- धोदिग्मिरपैताथतस्रो दिशः शिक्यम्‌" दत्यभिप्रायः | eae प्राणिनो wena: उपोदयेन भवतीति प्रसिद भिति दशर afa— “oor वा अग्रे व्यच्छति , तस्या एष व्युष्ट विराजब्रनू- देतीति। विराजतरेष afe मनृरेतीति सम्बन्धः

Gaba मरतो fama विकरोतीति eg “सुपर्णोऽसोत्ययं ual विक्ञतिरयते, रमेः पक्तपुच्छादिमत्सपणरूपेण तत्र विकार- प्रतिपादनात्‌ एनम्‌" श्रसिम्‌ श्रतः' waa पूबावखितात्‌ सद्विषेशाद्‌) विकारप्रतिपादकमन्वेणाभिमन्वण मेवात विकर aq) ate मेवोखायां सिक्त मग्याख्य' रेतोविकारयुकनं wa- वान्‌ भवति। उक्त मध मिदानौन्तनरेतोविकारगप्रसिष्या दृठ- afa— “तस्माद्‌ योनाविति ५५॥

~= --------*-- ----- ~ ------- „न~~ ~ RE Ce EN el RR, काज कि = Aa कन्न ae ee ~

# वार Wo १२९. 3 | ३६१ Vo १३ प° ATA! t काण ate He १६. ५, |

Boo WATAATH UA ( UtTe 2aTe )

विकारमन्त qa विभज्य orae@— “सुपर्णऽसि गरुमा- निति aa वै सुपर्णा गसक्रानित्यादिना # | मन्स्याय मर्थः-

हे भग्न ! त्वं aaa प्रबलपत्तोपेतः सुपर्णाख्यः पत्तो भरसि। यन्न॒ एव पद्यासमनोयते। aargaa ‘a ‘faaq’ स्तोमः + शिरः" मस्तकम्‌ ; Wel स्तुयमानत्वेन मुख्यत्वात्‌ | aan शंसितं ‘a ‘aq ‘aerate सामनोकते ugly, सकलयागनिर्वाहकत्वात्‌ तयोः महात्रतस्तोत्रवद- स्यापि पञ्चविंशः ‘mars ‘nar. छन्दांसि गाय- anata नतेः श्रङ्गानि'। यजुंषि' शक्तकष्णाख्यानि afae- वाक्यानि , तत्रत्यः अग्निशब्दः ते' नामः श्राख्या। "वाम देव्यम्‌" “कया afaa भ्रा भुवत्‌"-दत्यस्या aad (साम |, “ते "तनूः" शरौरम्‌ यन्नायक्नियम्‌' “यन्नायन्ना वो अग्नये" -ष्त्यस्या qua “सामः ¶ृ, ते' पुच्छम्‌ अन्त्यवसाम्यात्‌ | fai? तत्तदायतनसा ama: ‘wa प्रतिष्टासाधनावय- वाः) एवंविधः सुपण; सुपतनः गरुमान्‌ afa wae’ ‘fea we? दय लोकं गच्छ ate fafaafe— “खगं पत' दति

सुपर्णीऽसीति मन्रभागपाठस्य प्रयोजन माह -- “ata मेवेन

A वा० Wo १२. Bl

Alo ता० Ale रप्र %, ®, FP!

t खा० Bo ३. १. ५. VR या० १. १.२७ साम TET | Alo Bo ३. १. ५. कचि खआ० २.९.२१ साम स्थन्तरम्‌)

§ ते Alo १. ३. Alo Ale HVA |

|

| Ate Be २.२.३.५ कचि गे ५.१. २५ साम J Alo Bo ९.१. ४. {ऋषि Mo १.२. २५ साम।

{ शप्र° 2aTo ) ष्काण्डम्‌ Yor

fafa: qauiaa भावनया तस्य वीयं मेवाभिश्छतवान्‌ भवति चिह्ठदादयः शब्दा मन्व्याख्यानावसरे एव व्याख्याताः ¦ सुगम मन्यत्‌

यजुषां कथ ममेनीमघेयल भिल्याश्ङ्म तद्‌ व्याचशे- “adfa नामेति “aga मलिरित्याचचत दति यः wd श्खमानोऽगिरिति शब्दोऽस्ति, तस्यापि यजुरन्ः पातिलात्‌ जुष्टम्‌ ‘aq तत एव नारं एकस्यापि बहुषु प्रदेथेषु भासा नात्‌ यजूषौति बहुवचनम्‌ | दिव भिल्यनेन aaa देवा faafaar इति व्याचटे-- “देवान्‌ गच्छेति “ag एनं qua nema Har Uefa wane: कि are? देवान्‌ गश्छेत्या- ag माईति अधवा मन््रोश्चारयिता सुपर्णोऽसोल्यादिना ‘aay’ मिं ‘qua nana mar ‘ae’ gat: कि मिति ! टवान्‌ गच्छः-ष्ति॥

उक्तं विकारं पक्तपुच्छादययातमकम्‌, भाविनोऽनलिजननस्य उप योगितया प्रप्ंसितु मनुवदति-- "तेवा एत fafa वच्य माकोपयोगिनं aaa टप्यति-- “arena योनाविति) mead सिते, aren जायते , दूति लोकमयादा ae’ यस्मात्‌ "पकचपुख्छवन्तं विकरोति' wa’ उदखाधारणसमये | तस्मात्‌! (एषः? भ्रमिः “aaa आहवनौयदेगे चयनानन्तरं ताटरीव जायते, चयनेन सुवर्णकार एव जायत इध; भरनेनाभिमन्ण्वयनयोर्वे साटश्याभाव उक्तः ७॥

प्रसङ्गात्‌ केषाञ्चित्‌ was सुदाय निराचष्टे "तं हैक एकया विक्षल्याभिमन््ान्यां चिति मिव्यादिना "एतया सृष- योऽसीत्यायुक्गरूपया way इत्यस्य विवरणम्‌-- "द्राणः

42

४०२ TATA HT Uy ] ( भप्र° QaTo )

चित मिल्यादिकम्‌ #) द्रोणदयोऽगेरेवाकाराः “समुद gta वेति। ufafer पुरोष माद्या , तेनेव चयनं (समुद्य, पुरोषाख्या चिति; दतरा; wet. निषिधोपयोग- सिये निषेध्यस्य प्रतिकूलता माद-- “gat पक्पुख्छवन्तं गभं परिषशचेत्‌ , ताहक्‌ तदिति aoe सुपस हरति-- “तस्रा- देनं सुपणं चित भेषेति ८॥

यदुक्तं सूव्रकलता- “afaai ad प्रवाति सुपर्णाऽसीति fawae धारणस्ेति"-दति ¢ च-गब्दोऽवधारण fafa faw- वटव ; उखाधं सृत्पिण्डधारणं यत्‌ , तददिव्य्धंः। तदिदं विधत्त - “a Aaa fanaa ay प्राञ्चं wewatfa ‘say श्रस्मात्‌ तप्रदेणात्‌ ‘are’ प्राक्लखं सूयस्याग्नेव यधा मध्ये व्यवधानं भवति, तथेत्यथेः। एतत्‌ प्रणुसति- “oa वा ulfea एषोऽलिरिति। श्रनेरादिव्यालकलंप्रागु- क्म्‌ wifes प्रागु्ैगति प्रसिद्धया gard मुपोदलयति-- 'तस्मादस्तावादित्य इति प्रग्रहे प्रकारविशेष माह-- "परो- वाद्‌ प्रब्बह्वातीति। बाह्वोः ‘aw ऊ्ैवन्तां यथा भवति तथेत्वथः। ‘aay’ wife: ‘say श्रस्मात्‌' भूख्ानात्‌ "परो- वाहः ; agi बाद्ोर्प्रदेशवत्तित्वात्‌ तदतिभिन्रस्याप्यसख तथा ग्रहणं am मिल्धंः। ब।द्वोरुपरिष्टतस्यामेः प्रत्यवरो-

#* “एतया विछव्याभिमन्तेयके\ ्यचितिं चिन्वन्ति, ब्रोणचिद्‌ रथ- न्क्रचित्‌प्रउगचिदुभयतः vem समुद्य परौषः"- दति ate ate We १६. ५. Ta दयसिषिगेषा;ः, तदाकार्राखिनक्येके, रके पुपणे्ितम्‌'- दवारि तच go |

f Fle श्रौ" दः, १९.५.७, ot

( OMe रत्रार) षष्टका ण्डम्‌ fi ४०३

हणम्‌ , तदनन्तरम्‌ नाभेरुपरि प्रदेशे धारणं विधत्ते -- “ada मुपावहरतीति ““तस्योक्षो बन्धुरिति उपरिनाभिधारणथे- वाद Sal रकाधारणप्रस्तवे OCT NE

परथ विष्णुक्रमक्रमणं विधाय, तत्‌ निवचनहारेण प्रथं afa— “भध विष्णुक्रमानिति ti विष्णुभूतेदवेः areata विष्णुक्रम शति नाम सम्प्र्म्‌। यथा देवेस्तथैव एतत्‌" एतेन समन्कपादाक्रमणेन “दमान्‌ लोकान्‌" विष्णुभूला क्रान्तवान्‌ भवति यजमानः १०॥

Aq मनुष्यस्य यजमानस्य कथं विष्णुभाषेन भाक्रमणं सङ्गच्छत द्त्याशङ्याद-- “a दति। ‘a’ “ay afew: "विष्णुः, afer, ay ‘aw’ gaa ‘a’ यः" प्रसिद्ो "यन्नः प्रस्ति, "अयम्‌ afta’! va मितिकः? यः उखायां awa, सोऽग्निरेव विष्णुरिव; प्रतिपादितस्य विष्णोः शखर्पप्रामिं देवानां cuafa— “एत मेव तदेवा «fay “ag- Saqaaa मिल्यादिकं खदम्‌ उखानिं var क्रमण मेव विष्णु- क्रमण मिल्यकम्‌ भवति ११॥

क्रमणप्रकारं विधाय प्ररंसति-- “उदङ्‌ प्राडःङ्व्यादिना $ a4 लोकत्रयप्रतिनिधितेन तिवाराक्रमणम्‌ , तस्य तयो मन्ता: , fat विक्रमाथं पादाक्रमणाभावैऽपि एको मन्तः | १२॥

~ —_— - a i eee ---- ~ ~^

= ~~ ~~

# परस्तात्‌ (७ १. -१९१. ) २७२ Te द्रश्दखम्‌ | काण श्रौ" MH १६. ५.११

t काण श्रौ Mo १६. ५. १8४

§ का० Ble Ae १६. ५. १३

| ale Bite Heo १६. ५.१२।

४०8 शतपथत्राद्मएम्‌ (UX रत्रा )

aaa amaqva विक्रमणेन विधाव व्याचषश्टे- "विष्णोः | क्रमोऽसीति a “fate भूत्वा क्रमत serfeat) प्रथममन्त- aa मर्थः- 2 भाक्रम्यमाण ! पादनिधानखान! लं विष्णोः क्रमोऽसिः ‘sf’ एतत्‌ प्रसि मेव , तद्‌ euafa— “विष्णु भूत्वेति ‘wa’ भ्ाक्रमणकाले ‘cua’ waq हन्ति feafe खलु ; sa: सपलरहाः इति विग्रेषणं युक्तम्‌ गायं छन्दः'-एयिवौ मनु"-इ्तेतयोत्रष्यगं Wey) क्रमणप्रकार माह-- “प्रहरति पाद्‌ fafa: पादं पुरोदेगं प्रति नयेत्‌, नीत्वा waa पादं प्र्तिपेत्‌। तदनन्तरम्‌ 'भजिम्‌' "ऊहः नामेरपरिदें प्रति "“उदृग्टह्लौयात्‌', ज्चैमुखं रख्ह्लौयात्‌ ‘fe यस्मात्‌ ‘aq भूलोकाद्परिदेयं प्रति "रोहति विष्णु mada, पतोऽमेरप्युषैदेगप्रापणं युज fama: १२

एव मुपरितनं मन्व्राह्मण मपि व्याख्येयम्‌ “सपत्रहा'- cae wa क्रमेण "भभिमातिहा"-श्ररातौयतो हन्ता'-दति विशेषः तथा गायत्र fame ख्याने क्रमेण च्रेष्टभम्‌', “ATT aq’, ‘“arqeaq’ इति fate: एवम्‌ श्रन्तरिक्तं', ‘fea’, ‘feny’—afa इतरत्‌ समानम्‌ १४ , १५॥

fefamat विशेष are— “दिशोऽनुविक्रमखेति $ सवां दिशोऽनुवोद्य पादं प्रहरेत्‌ पादप्रतेपाकरणस्य प्रयोजन माह - “नेदिमानिति। भनेत्‌-षति परिभये; एतेषां तयाणां

[ cae ~~~" a ee te ee

é

# Wo Mo १६. ५. १।

waruateamiy 'अभिमातिदहाः-श्ति, तत ga "व्रातोयनो हन्ताः-ददेवमाटि बोष््यम्‌ |

{ षा० १२. ५. VI

( अप्र° ३त्रा° ) पष्ठकाण्डम्‌ tt ४०५

लोक्षामा मतिक्रमः परिभयम्‌ ; श्रतस्त्वकक्तव्य मिति तशा भिप्रायः पादप्रहारवत्‌ भ्रनेरदुग्रहणस्यापि निदठस्मिप्रसक्षा- वाह-- “ay मेवाग्नि fafa) एवः - शब्दो भिवक्रमः ; Sz गह्नात्ेव। aq प्रयोजनं दभ॑यति-- “सशृद्यारोहतोति | समारोहणसश्मवात्‌ तद्मयोज्य मष्यदृग्रहणं कत्तव्य मेवे त्यथ; १६॥।२[७.,२.|॥ दति ओ्रोसायणाचाथविरचिते माधवीये वेदाथप्रकाथे माध्यन्दिनिशतपथत्राह्मणमाच्य षष्टकार्डं सप्तमेऽध्याये facts ब्राह्मणम्‌

(wu ठतीयं ब्राह्मणम्‌ . )

aaa मिति प्रण््णाति | एतद देवा भका- मयन्त पर्जन्यो रूपए, स्यामेति ऽएतेनातना पर्जन्यो रुप मभवंम्तयैवेतदयजमान एतेनातमना परज- न्यो दपं भवति *॥ १॥

अक्रन्दद्म्नि स्तनयन्निव यीरिति। क्रन्दतीव fe पजन्य स्तनयन्‌ धामा रेरिषदीरुधः समञ्चत्रिति लामा वै gaat रेरिद्यमाणो ater: समनक्ति

ककदानक क््न न= - ---9 =

#+ भवति द्वि ग, घ, F!

४०६ शतप्राह्मणम्‌ ( भप्रण रेत्रार)

सदो जन्नानो fa vl faa ऽअरव्यदिति सद्यो वा SUR जज्ञान इद५ सव्वं ब्विष्यापयला रो- दसौ भानुना ऽऽभादन्तरितीमे वे द्यावापृथिवी रोदसी ते ऽएष भानुनाभाति प्ररोबाह प्रणह्णाति परोबाह fe usta:

थेन सुपावहरति। एतदहं यो ऽभिंललोकै रसो यदुपजौवनं तेनेतत्‌ सहो दमाज्ञोकान्‌ रो- vafaat ऽअख्िंज्ञाके रसोऽगिसपजोषनं तद्यत्‌ ताषदैष द्यान्र हाखिंललोके रसो नोपजोषनः, wien यत्‌ प्रलवरोहव्यस्िन्ेवेतज्ञोके रस मुपरजो- वनं दधाति॥३॥

यदेव प्र्वरोहति। एतदा suatentat- कानित Uefa a a ater रोह Faq वे प्रतिष्ठा तद्यत्तावदेव खात्‌ प्र इहाद्याह्लोका- दाजमानश्चादेताथ यत्‌ प्रयवरोहतौमा मेवेतत्‌ प्रतिष्ठा मभिप्रदयेतख्या मेवेतत्‌ प्रतिष्ठायां प्रति- तिष्ठति 8

न= *- -------- -----~- ~~ ----- - ~~ ~ +~--^~न~~- ~ re ~~~ ee ee

क्कि ee = = ~ +

« "पजेन्धः,- प्रति क, ग, "्रजेन्यःः- दति ख, FI

( 90 रेत्रा° ) षष्टकाण्डम्‌ Yo

यदेव प्रयवरोहति | एतदा ऽएतदिमाङ्गो- कानित agt जयति सस पराङ्वि जयो यो यै पराङ्ब ayaa वे तस्य जित मन्ववखन्यथ य॒ उभयधा जयति aw ay कामचरशं भवति तद्यत्‌ प्र्बरोहतोमानेवेतज्लोकानितशोरानमत- grata जयति *॥५॥

रिस्‌ 0 ©

अग्नेऽभ्यावत्तिनि अभि मा fara ऽअ्गिरः gaaat सह रय्येल्येतेन मा सव्वं णाभि- निवत्त खेश्येतचचतुष्क्कत्वः प्रल्वरोंहति चतुहि aa Bel रोहति agqwana wat रोहति ता- वतक: प्रलवरोषति मुपाषहदयोपरिनाभि धारयति तयोक्तो बन्धः

_ =

अथन मभिमन्वयते। अयुर्वां ऽअग्निरायु- रेवेतदात्मन्‌ धत्त लाहा मिलया देन्‌ इरन्य- न्तरभुरिथायुरेवेतदात्मन्‌ धत्ते धरुवस्तिष्ठा्विचाचलि- रिव्यायुरेवेतद aa मन्तरात्मन. धत्ते विशस्त्वा सर्वा

eee ore ee _ 6. _ वाच्छन्तिल्यन्नं वं विशोऽन्न ता सव्व बाञ्छ-

* ‘sata’ ईति @ |

got | MAUTARTH UA (Uo शत्रा° ) ¦

fadant त्वद्रा मभिभशदिति ग्रीवं राष्ट मा तवच्छरौरभिभशदिल्येतत्‌ * ७॥

अथ शिक्यपाशं सक्मपाश चोन्दुज्चत | व्वारुणो वै पाशो व्वरणपाशादेव तत्‌ प्रमुच्यते वारुण्यर्चा सेनेव तदात्मना खया देवतया व्वसुणपाशात्‌ प्रमुच्यत ऽउदुत्तमं BAT पाश AH- द्वाधमं वि मध्यम ama यथेव AYR बन्धुरथा व्वय Alea ad तवानागसो ऽदितये दामेतोयं वा $अदितिरनागससतु्य are चद्या- ama +

अधेन मिति प्रण्हञाति। एतदा एन मदी fanaa उदु प्राज्चं aaa तं तत दूति प्रगृह्णाति तदात्तावटेवाभ विष्यद्‌ ठेवेष व्यर्‌ aaa यदेन मिति प्रखह्णाति तस्मादेष दूतोला- येति पुनरेति <

अगे guava qal ऽअस्थादिति अये देष

~~~ ~~

# दिद्येतत्‌' -द्तिग, at श्यायेव्येततः-ष्ति ग, घ। हि # | |

panty ‘qgatfa—efa ग, a |

{ ऽग्र रेत्रा° ) षष्टकाण्डम्‌ tt ४०९. वुहन्नषसा मूड सिष्ठति निज्जगन्वान्तमसो * ज्योति- घागादिति निञ्जगन्वान्‌ वा ऽएष राच तमसो- $ ज्यो तिपै्यग्निरभानुना रुशता खड्‌ इत्य गिनव्वा ऽएष भानुना सशता BF जातो व्विष्वा सद्मान्यप्रा sata वं लोका विष्वा सद्मानि ता- नेष जात श्रापूरयति प्ररोबाह प्रख्ह्लाति परो- बाह WI इतो ऽथेन पावहरतीमा मेवेतत्‌ प्र तिष्ठा afuyaaer मेवे्तत प्रतिष्ठायां प्रति- तिष्ठति amar जगती हमांल्लोकानमतोऽर्न्वाचों नयश्चुते १०॥

wou: शुचिषदिति असौ वा ऽआदिलो wou: शुचिषद्‌ वसुरन्तरिचसदिति alga व्वसु- रन्तरिचसद्रोता वैदिषदिल्यम्निवे होता बैदिषद्‌- तिथिग्ति सव्वंषां वा ऽएष भूताना मतिधिदू- रोणसदिति व्विषमस्रदिद्येतन्दषदि्ति प्राणो वे षन्‌ मनुष्या नरस्तद्योऽयं मनुष्येषु प्राणो $भिनि-

cae nt eR Be RR, ~~~ TT SS,

+ fauna? तमसो- शति पाठो दष्टः डा०-वेवरमदहीदयेन | ‘aqa’-- दति क।

५२

४१० शतपथब्राह्मणम्‌ (4m शत्रा }

सत मेतदाह व्वरसदिति सव्वषु दष व्वरषु सन्न ऋतसदिति सल्यसदिलेतद्‌ व्योमसदिति Hay aa MAY सत्रोऽन्ना गोजा Tay We गो - जाश्चःत्तजा इति aaa इल्येतदद्िजा दत्यद्रिजा ai za fafa wa भिल्येतद्‌ बृहदिति निद- धाति qeary तयादेष तदेन मेतत_ क्ता निदधाति ११॥

दाभ्या मक्तराभ्याम्‌ | दिपादाजमानो यन- मानोऽगिनर्यावानमनर्यावलख मात्रा ताषतेवेन मेतन्निदधाति * १२॥

अथैनमुपतिष्ठते एतदा saa मेतल्लघुयतौव यदेनेन सहेति चेति चेमांज्लोकान्‌ क्रमते तस्मा sudafasasfeoura १२॥

येवोपरतिष्ठते। uae देवा अविभयुयदव asa मिमांल्लोकानन्तिकान्न feverfefa age एवेन मेतल्लोकेम्याऽशम्यस्तधवन मय मेतदमभ्यो लोकेभ्यः शमयति १४

£ मा्‌ ER ~~ aE a ~~न ~~~ ~ | ce a -- ~ ------~--~ ~~

[क 7 me

# 'मेवच्निदघातिः-द्रति

जन्य

( Smo Qate ) षष्ट काणम्‌ | ४११

सौद लवं मातुः। अद्या उपे SATA रचा ao शिवो yar मद्य मग्नं samt सौद शिव- स्व मिति शिवः शिब इति मय्येवेन मेत- दहिसाये तथो देष दरमानोकन्छान्तो हिनस्ति १५॥

fafuanfaga | चय दमे लोका अथो त्रिवदम्निर्यावानम्निर्यावलख माता तावतेवाश्मा ऽएतन्न ऽयो तावतवेन मेतटेभ्यो लोकेभ्यः शमयति॥ १६॥ ३॥

इति पञ्चमप्रपाठके cata ब्राह्मणम्‌ [७. 3.) 0

ay यदुक्तं विश्णुक्रमेणामेरहुद्‌ ग्रहणं युक्तम्‌ , तस्य तथै age घारणप्रकारं हस्तेनाभिनीय विधत्त -- “अयेन fafa प्रणह्वातीति। श्रतिः-शब्दविवक्तितोधः ad व्याख्याय efaa:— “aug fawaq”’-sfa #। उखावा उपादान- भूतस्य मृत्पिण्डस्य धारणं यथा प्रागुक्तम्‌ †, ऊैवाहत्वविशि- टम्‌, एलाहगत्रापीत्यथः एतत्‌ प्रसति-- ‘gaze देवा दूति एतदिति कामनाविषयस्य aged प्रदपनम्‌ एत-

A --=~-- --~ ------ - eee ee ee ---=** -

* का० श्रौ Ho १६. WF पुरस्तान्‌ (8. ४. ६-११) २३९० ALA

BUR गतपधत्राह्यणम्‌ (Une ३त्रा° )

Sey AE— “पजन्यो रूपं स्यामेतीति | a: पञजन्यः' भेघो- ऽस्ति, तद्रूपं ‘ara इति", भैषरूपो भवेमेत्यधः

Commeaha स्तनयन्निषेति #। उपमानोपमेयभाव श्रोप- चारिकः। ‘ara’ saat सवक्षयकारौो पजन्यात्ा ofa: Qf शण लेहन्‌ वीरुधः" लतागुल्मादौन्‌ समश्ञन्‌' सम्य- गाद्रकुवन्‌ श्क्रदद्‌" दति पूवंतान्वयः। श्रथवा ब्राह्मणानुसारेण "वीरुधः समनक्ति" इति व्याख्येवम्‌ पजन्याता अग्निः सद्यः" तदानी मेव ‘Awa’ जायमानः ‘ew’ समिषः सन्‌ ‘sd aq विद्याप्रयतिः ‘Gea? दयावाण्धिव्यौ ‘wa’ तयोमध्य भानुनाः प्रकाशेन श्राभातिः सवतः प्रकाशते +

प्रयमपादं व्याचष्ट पजन्य" श्रन्याख्यः सनयन्‌ , afe- लिङ्गशब्दं कुवन्‌ ‘meat’ आक्रोशतोव add | क्तामशब्द- नात्र पर्जन्यो faafea इति व्याचष्ट - “awa ददं सवं विख्यापयतौीति। “sa 4 द्यावाप्रथिवो दत्यादि चतुधपाद- ब्राह्मणं wea, “परोबाह प्रण्हातीति। एष सा्थवादः उश्याग्निधारणप्रसावे व्याख्यातः २॥

ae छतस्यामेरवरोदणं eae eafa— “aaa सुपावषरत्येतदा षति§। ‘a: afaq ma’ ‘TH’ सार- भूतोऽ' शः , ‘ay यच्च सव॑प्राणिना सुपजौवनम्‌ , ‘aq’ aay एतद्‌ a sf) यहा, ‘aq’ इति वच्यमाणाधस्य सामा-

eg ee 0 ne ~~~ -- - - -----* ---~-- re ee a ~~~ - ~~

+ का० Blo He १६. ५, १४

f Ae Ho १२.

¦ पुरस्तात्‌ ७. २.६ HET द्रया | $ काण ale He १६. ५. १५।

( ऽश्र° ३ब्रा° ) षष्ट काण्डम्‌ ४१२

न्यतः सङ्कष्ाभिधानम्‌ aa’ खभूतेनो पजौवनेन ‘ay यजमानः “एतत्‌ एतन अ्रनेर्चप्रापणप्रकारेण "ऊम्‌" (दमान्‌ लोकान्‌ श््रारोहति'। यो रसो यदुपजोवनच्चोक्लम्‌ , तद्‌ fafaafe— “afaat इति। awa: रसत्व मुपजौवनत्व्च दाहपाकाय॒ पकारिलया सवप्रसिष्ठम्‌ ‘aq’ पूर्वोक्तं ‘ag’ यदि "तावदेव GE va भेव सस्यात्‌", तहि श्रस्मिन्‌ लोके' रसो- प्रजीवने नस्तः श्रः श्रारोपणानन्तरं ‘ae’ यदि प्रत्यव- रोहति भ्रमि एथिव्याम्‌ , तद्भयं भूलोके पुनः स्थापयति

प्रकारान्तरेण प्रत्यवरोहणं प्रणंसति-- “aga प्रल्यवरोहत्ये- तदा इति gdaqi “श्रमांज्ञोकानिति। ‘agh रोहति, विष्णुक्रमव्याजन ‘ay ‘cue’ प्रतिनिहठत्तः रोहः" त्रारोहणम्‌ लोकानां wea ate ‘a: सः" दूति वौप्ता प्रतिरूपे as प्रति प्रत्यारोहणाभावे प्रयतिः स्यात्‌ ह' प्रसिद्धो “wa यत्‌ प्रत्यवरोहतीत्यादि गतम्‌ *

पुनस्तदेव प्रकारान्तरेण avafa— “यदेव प्रत्यवरोहतो- त्यादिना रोहति इत्यस्य स्थाने (जयरति' इव्येतद्‌ विशेषः शिष्ट पूववत्‌ श्रु पराजयः तस्य को बाध इत्यत श्राह-- “अन्ये तस्य जित मन्ववस्यन्तीति न्ये wan (तस्य far स्थानम्‌ ्रन्दवस्यन्तिः भ्रनुक्रमेण क्रमते। श्रथोक्त- बेपरीत्ेन यदि उभयथा जयति, पराजित पुनः wae, गमयतीत्यधः , (तस्य' उभयथा saan: “ay जितप्रदेे काम- चरणां भवतिः ; अन्धैरप्रतिवदतात्‌ | उभयथा जयप्रकार माह--

a Os, o Ss, ca = ~ ~ ~~~ -- ~ --- ------~-~ ~~ ~ ---*-----~ eure rr: ~---~------~---~~--- ee

ate. मी

# पुरस्तात. हतौयकण्टिकायां (४०६० ) AVF |

४१४ MATA ST णम्‌ (प्रण ३त्रा)

^“तद्यदमत्यवरोहतीति | इतश्च Bgly WHE भूलोकादुपयं- वखितान्‌ पराङ्‌ प्राणेन जयति , “agra sala! TAWA द्य लोकात्‌ ्रधोवर्तिनो लोकान्‌ प्रयग्रणेन जयति'

्रासोहणस्य यथा आरोष्टस्थानभेदेन मन्चतुष्टयं “विष्णोः क्रमोसि", -दूत्यादिक qaq, एव मवरोहणौयाना मपि fea. सहितानां लोकानां चतुष्टारेवावरोहणस्यापि मन्तचतुष्टयख प्रतीक मुपादाय सद्ग तात्पर्य माद-- “aaarafefaar- दिना #। “set श्रङ्गिरः शतं ते azar हतः”-इति दितोयः, “qagal निवत्त ख" -इति $ ठतौयः , “aE faana” _sfa§ चतुर्धः। एतेनः सर्वेण मन्तेण यावन्तः yaa प्रभृतय उक्ताः, aa ‘aaw अपि सहितो ‘farde’ दति" ‘qay स्व॑मन्तेषु प्रतिपादितम्‌ ; ततोऽधिकं मिव्य्थंः |

wmiaazaa यत्‌ fas चतुष्कलः प्रत्यवरोदणम., तदनृद्य प्रशंसति-- “चतुष्कलः प्र्यवरोदहतीति। ततोपपत्ति माह-- "चतुहि aa इति) फलित मधं दश्यति- “az maa ऊर दति "त सुपावह्ृलय' पूवं यस्मिन्‌ नाभिप्रदेशे टतम्‌, aaa धारयेत्‌ sa मुपरिनाभिधारणाथवाद मति- दिशति- “तस्योक्तो बन्धुरिति aaa उक्त इत्यथः |

# वा० Fo १२. ७।

t Ale Ho १९. a!

t वा० Ho १२. |

§ वा० We १२. Vo |

| पूरसतादमुपद्‌ मेव सूचितम्‌ (४०३०)

( ऽग्र रेव्रा° ) N USHA tt ४११

mea qanat— ““उपरिनामि धारया area मिलय- भिमन्तयते""-दइति x , तदेतद्‌ विधत्ते -- “aaa मभिमन्तयते fat ‘or नाभ्य॒परिधारणानन्तरम्‌ “gat: भ्रगनिरिति। यावन्तं कालं जठराग्निजठरेऽस्ति, arama मागुषोऽव- सानात्‌ अायुषोऽग्निनिमिस्रलात्‌ “agat श्रग्निः "इत्युच्यते

तत्र मन्ं विधाय व्याचष्टं-- “अरन्वादाषं fafa भयं मर्धः 2 wai) (लाः त्वाम्‌ ae आहृतवानन्नि aged प्रति, लं देहस्य अन्तः मध्ये नाभिदेगे “ayy स्थाः तदनन्तरम्‌ भ्रन्यैरचालितः श्रतिचाचलिः' भुवः fas’: at सवी विशः" प्रजाः ‘arse’ TEA, अ्रन्ल- कारणत्वात्‌ ; wd सवदा ware तिष्टतु इति हि वाच्छन्ति। ‘ay aa: सकाशात्‌ ‘UIE? राज्यम्‌ मा ्रभिश्रशत्‌ मधिकं wing army) “aT ead इरन्तीति राहा मिल्स्य मन्तभागस्याभिप्रायः “ज्रन्तरभूः'? -दइ्येतस्य तात्र्य- कथनम्‌-- ““ब्रायुरेषैतदन्तरातन्‌ wa इति। दितौयपादेन तस्वायुप्ो भ्रवलप्ा्थैनम्‌ | भ्रवदाठलात्‌ भ्रव्रोपजौविलाद विशः sa fafa “sd वै विशः" -ड्युक्म्‌ | अतो विशा मनव्ररुपलात्‌ स्वा विशः ‘ar लाम्‌ भत्र सवं वान्छन्तुः -s@aza) राषृहदधिमावाभावस्य यियोऽन्वयव्यतिरकायत्तलात्‌ ae राष्टम्‌'-द्रत्युपचारेणाह 9

“so सिक्यपाश्च मिल्यादि ¶। “Ta उपस्यानानन्तरम्‌ ,

†{ ato Ho १९. ११ ¦ का० श्रौ Ho ५. VO |

-= ~ [काका ran eee ee eee ote eee seinen

BLE शतपथब्राह्मणम्‌ (Une ३त्रा०)

fanaa: wae पाशम्‌ ‘ony? ay विस््रंसयेत्‌। RMA बन्धनसाधनस्य पाशस्य aqucanmanfafa: “वारणो त्रे ama षै"-शब्देन द्योत्यते पाशोद्ोके वरुणदेवताका ad विधाय प्रथं सति- “वारुखच्च॑ति ‘aq’ तेन वारुण्यचां पाश्चविमोकेन “aa Waa? पाशस्य वास्तवेन रुपेण खया खकीयया पाशाभिमानिन्या ‘aaa’ ववरणपाश्ात्‌ ager’ यजमानः |

तामृचं दशयति- “seua fafa. yalee खष्टा- dar ae— “aaa यजुस्तथा ay रिति। यज्ञुःगब्देन vat faafaa: | मन्तो aren wa प्रकाशयति, "बन्धुः" तद्राह्मण मपि तादगर्धप्रकाशक एव ; नात्र व्याख्यातव्यो qetsatsett- aa: मन््रभागे उस्मादिमेदभिन्नस्य विविधस्य पाशविखधनस्य ae’ प्रतिपादनादिव्यभिप्रायः।

suse तात्पयं are— “sar वय मादिव्य त्रत श्व्या- दिना। qatar: पृथिव्याः भ्रचिरादेव पूत्तिंदशंनात्‌ भरखर्डन- रूपस्य aaa प्रथिव्या विदयमानललात्‌ “sa वा भरदितिः- cae “अनागसः Gay wa स्याम व्येतदिति। ‘quay श्रादित्याय, श्रस्ये चः श्रदितये अनागसः" aura: ‘a’ ‘saaq’, मन्तेणोक्ष॒ मिति शेषः; aaa: स्ट एव

यदत्तं सूवरक्षता-- “पिण्डवत्‌ प्राग्द्िणा aE Te fafa”’-sfa +, तदेतद्‌ विधाय प्रग्ंसति- “aaa भिति

$$ are

a

* वा० Wo १२. १२। का० श्रौ" Bo १९६. ५. १७ख'

( OMe शत्रा° } परष्टकाण्डम्‌ ४१७

परणह्लाव्येतदा एन सिल्यादिना। “alfa; ग्रमेरवरूटथ्य ग्रहणप्रकारं रस्तेनाभिनोय दशर्यति; प्रकारः सूते दश्तिः-- ““पिण्डवत्‌ प्रागिल्यादिना # ‘sa? अस्मात्‌ खानात्‌ ‘ae, ufaetu ‘fame’ पूवम्‌ "उम्‌, प्रख्डीतवान्‌। रतः कारणात्‌ “A तघाखटहोतम्‌ अनिम्‌ ‘aa’ टेशात्‌ अ्रव- aw “दतिः उक्तप्रकारेण प्रख्यात्‌ कोऽयं नियम इत्य वाह-- “तद्‌ यत्‌ तावदेवाभविष्यदिति। (तावदेव ऊ्धैप्रग्रहण मैव स्यात्‌ , शत्र एवः ayaa "एषः व्यरंस्यतः विरमेत्‌। श्रध उक्तवलचतणयेन यत्‌" यस्मात्‌ “एनम्‌ इति" प्रगह्णोयात्‌ , ‘aaa "एषः" af: ‘sf ‘amr ay गत्वा , “aa दतिः, एवम्‌ भ्रवरोहणेन ‘ga’ “एति BUA

तत्र॒ ad विधाय व्याचष्टं-- “aa agfaarfen + | श्रयम्‌ aft: ‘suey ‘ay’ ‘as yar ‘aE सन्‌ fata: aq ‘sera’ तिष्ठति। ‘aaa’ नैशात्‌ सकाशात्‌ निजगन्वान्‌' fata: सन. ज्योतिषा सहः “anna चग. wai अ्रन्यादिव्ययोर्दगमनप्रत्यागमनसाम्यात्‌ भ्रादिल्य- स्पल्लाय इद मभिधानम्‌। किञ्च अनिः ‘oma’ प्रकाश- मानेन भानुना दौतिविशेषेण खङ्गः शोभनाङ्गो भवति। डे श्रमे! जातः जातमात्रः सन. विश्वा सद्मानि सवान. लोकान श्राहवनीयादिष्यानानि वा “aa सवतः परूरित- वानसि |

—_

~~~ ~= ~ ~ ~ ~ ~= = 2 शा 1

-- ~-- ~~ ~~~ ~ ~~~ ~~~ न्न ~ ~ ~

#* ४१६ Yo २१प० द्यम्‌ lo Mo १२. १३ | ५२

ype शरतपधन्राद्मणम्‌ ( Aue रत्रा)

gaita ब्राह्मणं मन्तव्याख्यानेनेव व्याख्यातम्‌ faa दिषु स्थानेष्वप्यनेरवखि तिसम्भवात्‌ त्रयो लोका aq: खाना- नीव्यभिगरतयो ञम्‌ -- दमे वै लोका विश्वा .सद्रानोति। भव- तीरस्य प्रग्रहण AAA! तस्य प्रकार माह-- “परोबाडइ प्र हातीति | बाह्वोः परस्तादिश्यथेः व्याख्यात मिदम्‌ प्र्यवरोद्दाध- वाटे #। “जगल्येति | दुपावहरतीलि शेषः सत्खपोत- रेषु जगल्येति कोऽयं नियम saa चाह “जगती होति "दूमान लोकान. अमुतः अर्वाच; व्यश्रुते*-इति | गायतौ- वरिष्टब्‌जगतीनां चरिव्यादिल्लोकतयाक्रमणस्य विष्णुक्रमसन्तेषु saa जगती दयु लोकव्यापिनी ; भ्रधिकाक्रावां तस्या न्यूना ्षरयोग्ढन्द सोरप्यन्तभावात्‌ १०

१९१॥ १२॥ GSU LBM VAN {६६ | ७, ३. |॥ दति ओौसायणाचायविरचिते माधवीये वेदाथप्रकागे माध्यन्दिनिशतपथत्राह्मणएभाव्ये षष्ठकाण्डे सप्तमेऽध्याये ala ब्राह्मणम्‌ |

क~ eo ---- ~~ ~ ~ ~= ~~ ~~ === === a ----------~~~----~--- -- --` ~ = a

+ दतौघकण्ठीतो (४१२ ए" १५ पड क्तितः ) व्रष्यम्‌ |

रकादशादिकण्टीपच्चकस्य मावणौयं भाष्य मसराभिर्नादया वापि) fatenti तु तत्र "हंसः शुचिषत्‌ (वा सं १२. ag क० )*-ईतिमन्तेण उस्यामेरवतारणम्‌ “नृषद्‌ (वा सं २२९. १४ )*- ईति तस्येवासन्धां स्थापनम्‌ , “ate त्वम्‌ ( वा Yo १२. १५ )"- दति तच्यैवोधस्यानष्वेति। का० श्रौ° He १६. ५. १८, १६, २० दत्राणि Aral |

( ऽप्र° Bato | षष्टकार्डम्‌ tt ४१

( ज्रथ चतुधं ब्राह्मणम्‌ . )

अथ वात्यप्रेगोपतिष्ठते। uae प्रजापरति- व्विष्णुकरमेः प्रजाः BET तास्यो वाल्सप्रेगायुष्य मकरोत्तधैवेतय॒जमानो विवष्णुकरमेः प्रजाः रुष्टा ताभ्यो वात्सप्रेगावुष्यं करोति १॥

रेष दा्तायगहस्तः *। aaa तस्मादयं जातं कामयेत सव्व मायुरियाद्ति बात्सप्रेणेन afasiaza जातायायुष्यं करोति तथो सव्व मायुरे्ध यं कासथैत वौर्यवानहयादिति fanaa पुरस्तादभिमन्वधेत तथो हस ala वान्‌ Hafan et

दिषस्यरि प्रधमं जनने ऽअग्निरिति। प्राणो

fea: प्राणाद्‌ वा ऽएष प्रथम RATATAT दितीयं परि जातव्वेदा इति यदेन मदो हितौयं एुरुषविधोऽजनयन्ततौव मप्खिति य॒दन मदस्ततोय aa ऽजनयन्तृमणा अजस मिति प्रजापरतिन्व

* “दा क्तायणदस्त --ष्ति

४२९ गतपथत्राद्यप्पम्‌ (UT? Bale )

नमणा अग्निरिजख saa एनं जरते खाधौ- रिति ay वा sua fase एनं जनयते खाधोः॥ ३॥ |

fast ते sa VHT तयाणोति। अनिनि- व्वायुरादिल एतानि हाख तानि चेधा वयानि fam a धाम व्विता geafa यदिदं वहुधा fatea a fea ते नाम परमं गुहाय fefa afag इति वा swe तन्नाम परमं गहा च्विद्या ag यत AAMT वा ऽउन्धोऽद्भ्या वा ऽएष प्रथम माजगाम B

समुद्र लत्वा कमणा अण्खन्तरिति प्रजापतिवं मणा ऋषु तवा प्रजापरतिरिल्येतननुचचा देधे feat sam swufafa प्रजापतिं saat आपो faq waeaata त्वा रजसि तच्धिवार्एस मिति AT ada रजोऽपा सुपे महिषा अवह- fafa mara महिषा दिविता प्राणा अवहन त्रिल्यतन्‌ *

A ce re ~~------~-- = वा wo ual Teal! elem ~

~~~ =-= ---- `

+ 'अवेदरुन्निय्येतन्‌'- इनि a, 7!

`( OFo Bate ) षष्टकाण्डम्‌ ४२१

ताएता एकव्याख्यानाः। एत मेवामि ता आग्नेष्यस्ि्टभस्ता यद्‌ गनेय्यस्तेनामिनिरथ यचिष्टभो यदटेकादश ate णेन्द्राम्नोऽभ्निर्यावानमिर्याव- aq मावा तावतउन aaguiaga ऽइन्द्राग्नो वे सव्वं देवाः सव्वदेवयो ऽभ्निर्यावानग्नियावल्यख मात्रा तावतेवेन मेतदुपतिष्ठते

यदेव विष्णुक्रमवाद्छप्रे भवतः व्विष्णु- aaa प्रजापरतिरिमं लोक aaa बान्बरेयाग्नि विवष्णक्रमेरवे प्रजापतिरन्तरिच Hata बाल्छप्रेण

$ 6 व्वायं च्विष्णुकमेव प्रजापतिरिव मख्जत वात्स ्रेणादिल्यं व्विष्णुक्रमे प्रजापति्िंशोऽष्टजल ate प्रेण चन्द्रमसं व्विष्णुक्रमेवे प्रजापतिभृत waste ~ ~ es. वात्सपरेण भविष्यद्‌ विवष्णुक्रमेव प्रजापतिविित्त मरुजत वात्यप्रेणाशां व्विष्णुक्रमव प्रजापतिरहर- waa वात्सप्रेण रारि व्विष्णुक्रमव प्रजापति पव्वपच्नानख्जत वात्सप्रेणापरपकलान्‌ व्विष्णुक्रमञ प्रजापतिरईमासानख्जत वात्सप्रेण मासान्‌ व्वि-

घाता प्रजापरतिङ्त्‌नसृजत ACHAT मंब्वत्सरं

BAR TAG AAT RITA (Yo 8ato } waz विवष्णुक्रमवारप्रे HIT एतदेव तैन सब्ब रजते

यदेव व्विष्णुक्रमवात्सप्रे भवतः। व्विष्णु- कमव प्रजापतिः खे लोक मभिप्रायात्‌ स॒ एत- SATA मपश्चद्‌ वाटसप्रं तेनावाद्यद्प्रदाहाय यदि युक्तं विमुच्यते प्र तदद्यते त्ेवेतय॒जमानो विष्णुक्रमैरेव खगं लोक मभिप्रयाति वात्सप्रेणा- वदति ८॥

वै विष्णुक्रमान्‌ क्रान्ला* | अथ तदानौ मेव ॒वाट्सप्रणोपतिष्ते यथा प्रायायाध तदानी मेव विमुञ्चेत्ताहक्लदेवानां विधा मनु मनुष्या- mag ट्‌ मुत मानुषो ग्रामः प्रयायाध तदानो मेवाबसखति <

तहा SACI ऽएव ॒व्विष्ुक्रमा भवन्ति | अहोरात्रे बात्सप्र महोरातं ऽएव तद्या्होराजे म्यो भवति तस्मादु Fe मुत मानुषो ग्रामो ऽहो- राते यात्वाहोराच AM भवति १०॥

dl ~ Sine ^~ “~~ to ----~- ~ ae ~^ ~ ~ ee न= ----~ mee ~

# क्रान्त्वा! द्रति ग, घ्र)

{ ऽग्र° त्राण ) ष्टकाण्डम्‌ ४२२

वा sae मेव संव्वत्सर्य व्वि्णक्रमान्‌ कमते। TE वात्सप्रेयोपतिष्ठते मध्ये स्व RI Bil लोकः स॒ aq कनौयोऽर्बात्‌ क्रमेत 2ay खगं लोक मभिप्राप्रुयादथ यद्‌ सूयोऽ्ात्‌ UE aw खग लोक मतिप्रणण्यद्ध यद क्रमतेऽदं aufast तत्‌ सम्प्रति खग लाकं माका विमुज्दते॥ ११॥

ताभ्यां वे विपर्यास मेति। यधा महान्त मध्वानं विमोक समश्रबोत atte पुर साच्चोपरिष्टाचीमे विष्णक्रमवात्छप्रे wae faunal राचिर्बात्सप्र मेतदा STS सव्व प्रजा- प्रतिः प्रजनयिष्यंश्च प्रजनयिता चाहोराच्राभ्या मभयतः पयण्ह्भात्तयंव तदाजमान Fes सव्व प्र लनयिष्यंश्च प्रजनयिता चाहोरात्राभ्या मुभय॒तः परिण्ह्ञाति॥ १२॥

तदाः यद्हविविक्रमा राजनिर्ववातसप्र मधोः मे ऽएवाहन्‌ भवतो रावा कथ मद्यापि रात्रं क्रते भवत THAT sua saat SAAT: पुर-

४२४ शतपथत्राद्मणम्‌ | (Yo Bate j

सतादपराह्न ऽउमे समखति रातरिर्हेतदयाद्परा्णोऽचेने एतत्‌ सन्निवप्डन्तुपरिष्टात्‌ wala उमे समख वहरहेतदात्‌ wale एव मु wey ऽएवाहन्‌ छते भवत उभे TAIT १२३॥

स॒ यदहः सन्निवष्डन्द्छात्‌ *। तदहः प्रात- सुदित suifea@ uaa प्रधम मदपति भ्स्मो- eq ald fanaa ata व्विसज्य समिध माद्‌- धाति समिध माधाय भस्मापोऽभ्यवहरति यथव तद्याभ्यवहरणं तथाप्रादाय भस्मनः पर्ये व्योखाया मोप्योपतिष्टतेऽथ प्रायञ्चित्तौ करोति १४

यदि व्विष्क्रमौय महः खात्‌ + | विि्ण- क्रमान्‌ क्रान्ता वात्सप्रेणोप्रतिष्रेताध यदि बवात्छ- Wa बात्सप्रणोप्र्याय व्विणक्रमान्‌ क्रान्ता वा- त्सप्र मन्ततः कुर्यान्न व्विष्णक्रमानन्ततः कु्यादाधा प्रयाय न्‌ विमुब्बत्तादक्तद्थ यद्‌ बात्सप्र मन्ततः करोति प्रतिष्ठावे aad य॒था प्रतिष्ठाप्येदव-

re rtp ~~~ -“----+=-न [1 ण्ण 1 9 1

* “खंनिवास्यनस्यात्‌ः- इति a, घ।

^स्यात्‌'-दइति ग, घ।

( OF Bate ) USAT २५. सायथेत्‌ तादक्‌ तत्‌ त्मादु sean मेवान्ततः कुर्यात्‌ १५॥ 8

इति पञ्चमप्रपाठके चतुथे ब्राह्मणम्‌ [७. 8.]॥

“ay वाक्छप्रेणोप्रतिष्ठत इत्यादि #। ‘ana’ एथिव्यन्त- रित्तलोकदयव्यापिताभ्यः wens: प्रजाभ्यः ववाह्सप्रेण आयुष्यम्‌ अकरोत्‌; तस्मिन. सूक्तेनेर्लोकत्रयव्यासिलक्षण विभुत्या विष्क- रणस्य विद्य मानलेत्‌। बश्रायुषोऽग्न्यायतवात्‌ तन्मन्तपाठेन तत- लयानां प्रजाना मायुःखापन मित्यभिप्रायः॥ १॥

प्रसङ्गात्‌ कचिद्‌ यन्नसंयुक्तं प्रयोगं दश्यति-- “a ea दा चायणदस्त इति i 'दक्तः' प्राणः , तत्सम्बन्धि aye 'दात्तम्‌, तस्य ‘waaay प्रापकम्‌, तादृग्बस्तखरूप मिदं 'वाल्सप्रम्‌ | तस्मात. उत्पन्नं गिशुम. ्रायुवद्यायं ‘aay अभिर्गेत' tf

वात्सप्रप्रसङ्गात्‌ प्रागभिहिताथाः सुपर्णीऽसौव्येतस्या विक्षता यत्नाद्‌ वद्धिः प्रयोगं दर्भयति-- “श्रध यं कामयेत वौयंवाग्खा- दिति fanaa पुरस्तादभिमन्वयेतेति। पुरस्तात्‌ arate प्रभिमणंनात्‌ पूवम्‌ ॥२॥

` उपस्थाने मन्तं विधाय व्याचरे -- “दिवस्रोत्यादिना ¶। दिवशब्द्ख्य विवत्तित ag माह-- प्राणो वें दिव इति! ‘fea’ दिवप्रतिपादय इत्यधेः saat fea दति पञ्चम्यन्त

* Flo श्रौ Ae १६. ५. २१ fata Taal aay | t वा० Wo १२. १८ |

५४

४९६. गशतपथधतराद्यणम्‌ ( भप्रण gate )

पटेन प्रातिपरिकमावं fasfaatay;, दित्‌प्रातिपदिकात्‌ प्राणतो faafaa इति तत्‌ कथ fafa तत्‌ समथयते - “ara. दु वा एष प्रघम मजायतेति। प्राणात्‌ उत्पत्तेः प्राक्‌ ! कार्डाटो-- (प्राणा वा ऋषयः?" -दत्युपक्रम्य , “सप्तपुरुषानेक पुरुषं करवामेति एतां सप्तपुरुषानेवां पुरुष॒ मङुवन्‌” इति प्रतिपादितम्‌ #1 अतर ववै'-शब्देन प्रसिदिर्यौत्यते।

“sane दितीय मिति, श्रमं fetta पादं व्याचष्टे- “ara मदो दितीयं पुरुषविधोऽजनयदिति यद्‌" यस्मात्‌ एनम्‌ afay "अदः विप्रक काले पुरुषविधः यधा पुरुषः तद वयक waa, तथा इष्टका मप्यजनयदित्यथः। श्रय मर्थोऽपि aga प्राक्‌ प्रतिपादितः-- “a एव पुरुषः प्रजापति- रभवत्‌ सयः पुरुषः प्रजापतिरभवत्‌ , अयमेव योऽय

न्नि्ौयतेः-इति P| तथाविधचयनसाध्याकारोत्पादनस्य अध्वय्‌- acaata ऋषिराह “ame feata fafa

"तीय मपमसु”-दत्येतद्‌ व्याचष्टे-- “ada मदस्ततोय मङ्ख ऽजनयदिति ‘aay आहत्याधाररूप सिव्यधः श्रय मर्थोऽपि ततेवोक्षः - “सोऽपोऽख्जत'-इव्य॒क्घा , “सोऽकामय- ताभ्योऽ्गोऽधि प्रजायेतेति , सोऽनया त्र्या विद्यया सहाप प्राविशत्‌ आण्डं समवत्तत'" दति , “श्रध at गर्भेऽन्तरासौत्‌

सोऽगिरसुज्यतेति Bt उत्मादितवानिति, तदाह-- “sam इति gaw-

~ ~~~ ee = oe

=~ fj ° + इदेव एण १२ परि क्तितः २ए० oust यावत्‌ AAA | इहेव १६ प्रडक्िती द्रश्यम्‌ | \ देव evo ste, eto, १४ पर्क्ितिञ्च द्र्टयम्‌

{ 940 शत्रा ) i षष्ठ काण्डम्‌ ५२७

शब्दस्य faafaa ag ewafa— “प्रजापतिर्वे gam इति, चर विषयमनोयुक्तः इति तस्याधः aan व्याचष्ट “आग्नि रजख इति अजस्रम्‌" श्रह्हिसितम्‌ अगि मित्ययः।

चतुर्धपादस्य aaa मादह- योवा एन faa a a जरत इति पुनः पुनः समिन मेवामेसत््ादनम्‌। अतो यः लाघ" खाधानः इन्धे ‘ay’ ‘aaa’ जनयति wate qua जरत इत्यस्य जनयत इत्यध इति व्याख्यातं भवति

AMAT व्याख्यातप्रायः २॥

अध दितीयगन्तः-- “विद्मा ते अजन इति es wa “aaT तरयाणि? -इत्येतद्‌ व्याचष्ट “afaatquiea एतानि हास्य तानितेधा त्रयाण्णैति। रकस्यैष तेधाभावेन सिद्धानि वापि रूपाणि ‘fag’ जानीमः। द्दितीयपादं व्याचष्ट -- “faa ते धाम fava पुरुतेति, यदिदं बहधा विद्कियत इति ‘agar बह्प्रकार माह पुरता FRY वहुषु प्रदेशेषु "विशता विश तानि ‘an’ धामानि। असु मधं faq’ जानौमः। ढतोयं यादं व्याचष्ट विद्या ते नाम परमं गुहाय दिति। fa तत्‌ qei नाभेति तद्‌ दर्शयति -- “afas दति वा तस्य परमं नाम गुेति। चतुर्थं पादं व्याचष्ट -- “विद्मा सुतं यत त्रा जगन्ये- तौति। रमे! लवं aa’ ama’ आगतोऽसि, तम्‌ ‘say उव्छन्दतेऽस्मादिव्युकः aq, "विद्मा | कोऽसौ उत्स- nea faafaa इति तं दरु्यति-- “rat at उत्सोऽद्धो वा

a“

एष प्रथम माजगामेति | wet उत्पसिः ganad “eats ast

~ ---~

Alo Fo ५२. ५६ | कराः Ale द° १६. ५, २१

BAG गत्तपथत्राह्यणम्‌ ( प्र Bale }

लनयदिव्यतोक्ता #। नमु तत्राद्यो aa ठतौय मिल्युक्तम्‌ , कथ as "प्रथम माजगाम-दइति उच्यते- नेष दोषः; तत्तानेः प्रजापत्याख्मकलत्वं चित्यामकत्वं रूप मपैच्य. ठतोयत् सुक्तम्‌ , ay तु मथनाद्यपैत्तया प्राघम्यस्य विवच्नितलात्‌

“Cage वेति। ठतीयों aati हे aa! लां (समुद्रे तत्रापि ‘ave’ “aa? मनुष्येषु अनुग्रहयुक्त- मना: प्रजापतिः, ‘Sa दीपयति। तथा gaa’ सवसात्ति- त्वेन मनुष्याणां ger प्रजापतिः ‘fea’ ऊधन्‌" ऊधसि अ्रस्तो- at: “लोका रजांस्यचन्ते"-दइति farang # (तोयं रजः" ada: , aa तस्थिवांसं" fecal लाम्‌ “अपाम्‌ ‘sae उल्क, दिवि (महिषाः महान्तः प्राणा; , वायुप्राण्योरमेदाद्‌ वायवः Masa’ | यदा, श्रपृशब्देन As पुष्करपयं मुच्यते, तदेव दोतमानल्वात्‌ एचिव्यसंस्यपीत्‌ featfa व्याख्यातं ब्राह्मणे §

तत्र "महिषा; प्राणाः तिक्तम्बन्धिनः ‘waaay | उक्त ठमणशब्दार्धः, दितीयपादेन “कृचच्तसः"- शब्दन प्रजापतिविवः faa: , "दिव ऊधः"-इत्यनेन आपो faafaar इति, व्याचष्ट Cgarafaxy gaa आपो दिव ऊध इति gata रज इति दीविंवकिता , afew इति प्राणा विव्तिता इति दशं afa— “ale ठतीयं रजः, प्राणा वै मद्िषाः, “fela ar प्राणा श्रवद्धत्रिति ५॥

+ मा-क ~ A ee en -

cee ee Se RN ----~“~-~-- ce a een A a

# ४१६ Bo १५ to (3 He) द्यम्‌ |

Fate He १२. Rol Ble Whe Mo १६. ५. VW!

t famo ४, ३.

प्प्रागो वे दिवः" द्रति ३क० (2१६० १२१०) AVA |

( ऽग्र० शत्रा ) ष्काण्डम्‌ tt BAe

एवं प्रदर्शनाय सूक्स्यादिमं ad व्याख्याय, AVIVA VAY % समान faufafegfa— “ता एता एकव्याख्याना दूत्यादिना। एक मेवाग्निं व्याचक्षत ९ति 'एकनव्याख्यानाः' एतत्‌ एवः अनिः want इति ate) ताः सवाः “ada अग्निटेवल्याः, तथाता; ‘fagu’. ष्टम इति यत्‌ तत्‌

2

एव कथ मित्यत आराह-- ““यरेकादेति तत्पदे ब्र्तरगतेकादश- waif, तस्मात्‌ विष्टभ saa: किं तत इत्याह -- “तेनेन्द्र दति। faew हि इन्द्रदेवताकल्रम्‌। प्रतिपादितप्रकारण faq: एेन्द्राग्नः'

ध्यावाननिर्यावत्यस्य मातेति रेन्द्रा्नामनोऽस्यागेया- वती रेवतादयखरूपा arama “इन्द्राग्नी वै aa eat दूति | इन्द्रस्य सर्वटेवताभिपतिलात्‌ , अनेश्च सवदेवतानुप्रवेशाश्च सर्वटेवतारूपत्वम्‌ ““सवदेवल्योऽगनिरिति। amar इन्द्रा त्मना Fa. अतापि यावत्यस्य मातेति सवदेवतारूपा WIAA:

ag पुनर्विष्णुक्गमवात्सप्रे समुचिल्य ¶† लोक तदपिष्ठाढदेव- तादिस्कलजगदत््ादकलया स्तौति-- “ada विष्ुक्रमवास्सप्र भवतः, विष्णुकरमै्वे प्रजापतिरिमं लोक wana वाकसप्रेणानमि faanfeat, ‘fad धनम्‌। ‘sat दिशम्‌ सवं निगद-

=-= = - Spanner = 0)

rato Wo १२. २९-२८। काण Whe Feo १६. ५. RWI

‘em प्रतिमुख विभक्तिं (७. १. १.)"-ष्ययारभ्य “ate त्वं मासुरस्याः-दव्यपस्थानान्ता; (७. ३. १६. , विष्णुक्रमा Hat | तथाच waa "रकाप्रतिमोचनादि प्रग्‌ nase विक्रमाः द्रति १६. ५.

४३० शतपथत्राद्यमणम्‌ ( भप्र° BATo |)

सिदम्‌ उक्त मथ मुपसंहरति-- “त्यद्‌ वि्शुक्रमवात्सप्र भवत दूति उक्तार्थीनुसन्धानेनोभय aaa मतुतिष्ठन्‌ यजमानः सवं जगत्‌ खष्टवान. भवति |

ga पनर्विषणुक्रमः स्गप्राधिसाधनाकना , वासप्रं तदवा नाना प्रसति-- “ada विष्ुक्रमवात्सप्रे इति विक्रम साधनैः खगं लोक मभिलच्छ प्राप्तवान्‌ प्रजापतिः, तस्य गमनस्य श्रवसानखानोयं alan मपश्यत्‌ अत्ावसानं विमोचनम्‌ "स्य तिरूपषश्ष्टो विमोचने?-इति # हि aie यजमानखख तु अग्निना सह तन्मन्तेणए ब्राक्रमण भेव खरगप्रासिः। वान्सप्रमन्ते MMAR Aaa मेव सखगगत्यवसानम्‌ | यदि Gad विष्णुक्रमानेव war वास्सप्रं कुयात्‌ , aera: उपरि ल्यागात्‌ प्रदडेत्‌। “afe ga fafa, लोकमयादा- ्रद्भनम्‌ रथे युक्ञ मश्वादिकं कदाचिदपि विमौकाभावे रघ- भारेण दद्यते, तधैवेतदिल्यादि पूववत्‌

Aamaafeas विष्णुक्रमवात्सप्रयोः समसनं विधत्ते-- न्तव विष्णुक्रमानिति। प्रजापतिना यथा क्तम्‌ , तथेव यज- मानेनापि ava सिति को नियम इति , तव्राह-- “carat 2 विधा मनु मनुष्या इति। (तक्मादु हः तस्माटेव खलु कार- णात्‌ ददं" वच्यमाणं "मानुषो ग्रामः" मनुष्यसमद्ोऽपि प्रयाय गन्तव्यम्‌ प्राप्य, तदानौ मेव अवस्यति अश्वादि गमन- साधनं विसुश्चति। aaa aa भूताधवादता aufaar भवति wet

eee = ~ ~ ~न

* निस्० १.६. १।

{ ome Sate ) \॥ षष्टकार्डम्‌ ५९९

विदिते विश्णुक्रमवात्सप्रे, एकस्मिन. दिने विष्णुक्रमाः , प्रपरस्िंसत्‌ aan मित्येव क्रमेण ana fafa साधवादं द्र्ष- यति - "तदा अहोरात्र एव विशशुक्रमा भवन्ति, aera वात्सप्र fafa ‘asin’ एकस्मिन. दिवसे इत्यः तथाच कात्यायनः-- पविष्णुक्रमवात्सप्रे चाहव्ययासम्‌”-द्ति # (तत्‌' तेन गमनरूपं विष्णुक्रमम्‌ एकस्मिन्‌ दिवसे करोति , अ्रपरस्मिश्च तद्वसानरूपं aay क्तवान्‌ भवति। तस्मात्‌ “मानुषो ग्रामः" अ्रपि इदटानौ मपि एकस्मिन. feat अध्वानं गला, ्रन्यस्मिन. दिवसे ‘aa’ aarel भवति, मुख मास्त इत्यधंः १०

उक्तप्रकारेण संवत्सरपर्यन्त मनुहितवतः¶ फलितं दण- afa— “a arax मेव संवत्सरस्येति। एवं सति संवत्सरा विष्णुक्रमा क्ता भवन्ति, aaa संवत्सरमध्यदिवसात्कः ख्गं- लोकः प्राप्नो भवति। उक्तैपरीत्ये अहंसंवत्सराटवीक्‌ एक- faq अपि ब्रहनि अ्रहव्यव्यासनियमभङ्गन विष्णुक्रम ART aay कुर्यात्‌, तदानीं संवत्षरमध्याककं खगे a nag | पथार्हसंवत्सरादुपय॑पि अदव्येत्यासभङ्गेन यदि विष्णुक्रम भेव कुर्यात्‌ , तदानीं संवत्सरमध्यलच्तणं खग मतिक्रामेत्‌ ; भ्रतो ्युनाधिक मङ्ञतवोपक्रमेणाव्यत्यासेनादसं वत्सरं विण्ण॒क्रमं कला ,

* Flo श्रौ० सू०ः १६. ६.

‘aqat सोष्यतः , संवल्मराददिताम.,, जातस्य च, षण्मास मन्रम्‌" दद्य तानि (१६. ५. १०--१३.) कातौयद चाण्यपोद् निरौ- कितयानि। wa Totes RN व्रण्यः (६, ५. १, ९५- ६८; १०, २. ६. £. ) |

~ ee ~ ly

४३२ h HATTA TAT (Uo Bato }

agdzat वात्सप्रोपस्थाने सति श्प्रा्यतिक्रमेण लत्तणदोषदया- भावेनैव “खगं लोकम्‌ आघा विसुञ्खत' ११॥

“ताभ्यां 8 विपर्यास भेतीति संवत्सर मनुष्टेयलवात्‌ AeA गमनखानीयं AAT , तत्रादरविंपर्यासानुष्टानखमपरिहाराय एकस्मिन्‌ fet यात्राविच्छेदं wat मह्ाध्वगमनप्रािख्यानोयं भवति। अयन्तयोरङ्कोरुभयोर्विष्णुक्रमवात्सप्रखया नो यत्वम्‌ , तयोः समुचित्यानुष्टानं विधाय स्तौति- “तस्य 4 पुरस्ताचोपरिष्टाचेत्या- दिना। अख रातिश्च क्रमेण विष्णक्रमवात्सप्रखानोयम्‌ तथा सति ‘uae’ कि भेत दिति weafa— “xe aa प्रजापतिः प्रजनयिषयंशचेति एतस्य सवस्य ङ्च्यारौ तदन्ते वा ब्रह. cana we परिह्लौयात्‌ , खाधोनं छंतवान. | “aa. बै तदिति। पूववत्‌ यजमान सर्वजगल्ृ्टिनाम संवत्सर पर्यन्त महव्यल्यासानुष्टानम्‌ १२

sex विष्णुक्रमो रातिवीत्सप्र मिव्यत कालिच्छदां ससुम्मि- षति, ता ata समाधत्ते Cqergazefeta ‘Sa एव हम्‌, uefa fade भवतः, cary’ : "कथम्‌" AR’ यजमानस्य ‘cana? अपि ‘ad भवतः ! TAA “gaat इति ‘aa’ उभे विष्णक्रमवात्सप्रे “Ae: विप्रकृष्ट Haase ‘Aaa पुरस्तात्‌ संवत्छरस्य “AIUE सम- स्यति? शअरव्यवधानेनानुतिष्ठति। रसु, ara: कथं प्रा्धिरिति, तदाह - “रातिद्ंतद्‌ seats इति इल मादौ समासन्न- कारण qa अन्तेऽपि दशंयति-- “Aad एतत्‌ afaawifafa 'उपरिष्टात्‌' संवरषरावसाने शिष्ट पूर्ववत्‌ एवम्‌” ्राद्य- mat: समस्यानुष्ठानेन उमे अपि सवस्ित्रहनि समस्य aa

{ 936 व्रा ) षष्टकारडम्‌ tt ४२३

भवतः। तथा सवस्या मपि ‘cata’ ‘sh aft समश्य (क्ते भवतः" १२ i

चरमदिवसकत्त॑व्य मादह-- “a यदहरिति | वटहः afa- aefa सन्निवापो नाम चितेऽनौ उस्याग्नेनिवापरः, तं करि- व्यन्‌ ‘aq’, (तदहः प्रतः उदिते ्रादिव्ये'-इत्यादिना प्रयोगः प्रदश्यते। “naa प्रधम मिति «1 नेतरत्‌ कमं प्रथमं कुर्यात्‌ “ga तस्याभ्यवदरण fafa: (तस्यः भस्मनः उदके प्रेषो यथाः, तथा एवः fare भस्मनः" सकाशात्‌ Bea पुनस्त देयान्‌ भ्रति निहस्षः सन. उखायाम्‌ wig उपतिष्ठते" »

भस्माभ्यवदरणाटेरनुष्टानप्रकारः समन्तक उपरिष्टात्‌ श्रधातों waa एवेत्यादिना प्रतिपादयिष्यते, अतर तु भ्रनुष्ठेयपदार्था- रेशमाच् मेव i

“Coy प्राययित्तौीकरीतीति। एतत्‌ उखाप्रकरथे व्याख्या तम्‌ $ १४॥

दीन्ञान््यदिवसस्य पक्ते विश्णुक्रमौीयत्वम्‌ , पत्ते वात्सप्रोयतच्च भवति , तदा कथ मनुष्टानप्रकार इति , तदु विभज्य दप्रयति-- “aq Fig faumata az: स्यादिति। विष्णुक्रमानन्तरं ara- moe मिति यथाक्रम fai यदि वास्सप्रसम्बन्धि स्यात्‌ चरम महः, तदा वात्सप्रोपख्यानानन्तर विष्णुक्रमान. aA yaaa AWAY) FAA मक्लला , केव- लेन विष्णुक्रमेणेव यदि समाप्येत, तदा गमनसाघनाखादि-

~~ ~~~ - ~~~ ~ ~ ~~ ^-^ = => सि gs =

# “Sarat भसोदपन मस्तमिते पात “-दइ्ति aro १६. ६. wufeziq cao रत्रा Hela इति वावत्‌ |

faye vo ete, ३६६ ए्० परं" द्रष्टम्‌ |

५५

९२४ शतपथप्राहमणम्‌ # ( ute Bato )

स्यानौयस्यामनेनं faite: स्यात्‌ ai विष्णुक्रमेरवानुष्ठामा- वसाने टोष TA, पुनः वाससप्रेणाहस्छमामो गुणं दश्रयति-- (श्रथ az aren मन्ततः करोति, प्रतिष्ठा वै वात्सप्र fafa t वाक्प्र खर्गगमनावसानरूपल Fa प्राक्‌ # , तस्मात्‌ प्रतिष्ठा कत्वम्‌ स्पष्ट मन्यत्‌ ¶॥१५॥२ | ७, ४. |

इति ्रौसायणाचाय विरचिते माधवीये वेदाथप्रकाशे माध्यन्दिनिशतपधव्राह्मणभाष्ये घष्टकाण्डं सप्तमेऽध्याये चतुथे ब्राह्मणम्‌

वेदार्थस्य प्रकाशेन तमो ete निवारयन्‌ | पमधां्तुरो देयादु विद्यातीर्धं मरेशखरः

ब्रह्माण्डं मोसदसं कनकहयतुलापूरषौ खणंगमम्‌ , सप्ताौन्‌ quam सिदशतसलताधेनुसौव्णभूमोः | cata रुकावाजिदिपखहितरथो सायणिः सिङ्गणार्यः , व्यञ्राणी दिश्चक्रं प्रथितविधिमदहाभूतयुक्ं घटञ्च arate wasnt तिलभव मतुलः खणजं वण सुखः , का पासौयं क्षपावान्‌ गुडक्षत मजडो राजतं TAG |

nn ‘cays lie Iu a ee ~+

क्क --~-------------

+ OR 8 ATO ९९ करौ ( ४९३ ए० ) त्रयम्‌ | का० Ble He १६. ६. सटत्ति VTA |

adel

(ove gato) BATRA Bay,

\

Wee MAAN लवण ATT MAL चाकंवजाः , Taran taed गिरि aaa सुदा पात्रसास्िङ्कगणयः #

fa शौमद्राजाधिराजपरमभेष्वरवै दिकमागप्रवत्तंक- ोदरिद्रमहाराजसाम्बाज्युरन्धरेण सायणाचार्येण विरचिते माधवीये बैदाथंप्रकाओे माष्यन्दिनिशतपथत्राद्यणभाष्ये षष्ठकाण्डे सप्तमोऽध्यायः समाप्तः

sain dts ita tales gle ea ee ~. --------.-*~-------~------- ~

#* TAMA, परञ्ञमकाणटोयदितोयाध्यायान्ते ALA, |

४३६ शतपथब्राह्मणम्‌ (ume Yate }

( अधाष्टमाध्यायसख प्रधमं ब्राह्मणम्‌ . )

व्वनीवाद्येतामि विभदियाहः t देवाश्चा- quads प्राजापद्या AAR तै देवाश्चतर A चरञ्छाल मसुरा Weta देवाश्यक्रंण चरन्त एतत कर्माप्यंशचक्रण fe वे देवाञ्चरन्त एतत्‌ KUMARI एव पौरोडागरेषु AACA: सोऽग्नी * १॥

स॒ यो व्वनौबाद्यति। देवान्‌ कर्मणेति ॐव हाख कार्म क्तत Waa यो व्वनो gat ऽसुरान कमगालयसुय दाख कम क्तं प्रवति २॥

तदैक SAY] खं वा ऽएष व्वनोवाहिती विष्णु्रमेवा ऽएष प्रयाति व्वात्सप्रेणावखतोति तथा व्विदाहेवं॑बा swe तत्‌ प्रयाणं AR व्विष्एक्रमा दैव मवसानं यद्‌ व्वात्सप्र मबा

rr

[कवय ररि

# ARTA GAY - इति , “ATR sat दति घ।

(amo शत्रा ) षष्ट काण्डम्‌ ४३९ मानुषं प्रयाणं ate प्रयाति मानुष मवसानं azarae

प्रजापतिरेषोऽग्निः। उभयग्बेतत्‌ प्रनापति- aq देवा य॒च्च मनुष्यालदाद्‌ विष्णक्रमव्वात्बपर भवतो azala दैव ad तद्ख तेन संस्करो- aq यदनीबाद्यते यदेवाख मानुष दप तद तेन संस्करोति हइ वा ऽएतं सत्व ACA प्रजापति संस्करोति एवं व्विहान_ व्वनौवाद्यते age व्वनीबाद्धतेव *

स॒ यदहः प्रयाखन्व्छात्‌ TF | तदहर्त्तरतोऽग्न प्रामन उपष्याप्यायास्मिन्त्बमिध मादघाव्यतद्य sua देवा णष्यन्तं पुरस्तादन्ने ना प्रो णन्ने तया afa- घा aaga मय मेतटेष्यन्त' पुरस्तादनेन प्रो णाले- तया समिधा॥५॥

समिधानि' दुवखतेति। समिधाग्नि नम- खतेवेतद प्रतेर्वीधयतातिथि मास्मिन्‌ eal जुष्टात-

~~~ ---“~ --~~ ~ -- = TT, Ee ~ cece ewe ere mpremen acne ar tr Remmeanee = ee cre mein dl

oS « शवनिवाद्यतवः-- efa ग, a!

t ‘omy ata ग,

४२८ श्रतपधत्राह्मणम्‌ ( ao Yate }

भेति gate बोधयतातिधि मो ऽअस्िन्‌ व्यानि जुहतेल्येतद्‌ quad gia मेतद्‌ बोधयति ६॥

wiq मु्यच्छति उदु त्वा च्व देवा अग्ने भरन्तु चित्तिभिरिति fast वा sua मगर देवाधित्तिभिसदभर्नेतह्ाषां तदा चित्त मासीत्त- येवेन मय मेतच्चितिभिरद्भरलयेतदयाख तदा चित्त भवति सनो भव शिवस्तव सुप्रतीको व्विभाव- सुरिति यथैव यनु्तथा aaa दचिण्त उद मादधाति ala बभुः खाल्यां wea समुप्वापर मादधाति यदि कामयेतोपाधिरोहत्‌ पाश्व॑तो वा व्रजेत्‌ ७॥

अथानडवाहौ युनक्ति | दक्षिण मगरे ऽथ स्य मेवं देवजेतरथा मानुषि यां कौञ्च दिशं या- सन्द्यात प्राडवागरे प्रयायात्‌ प्राचो हि दिगग्नः सवा मेव तदश मनु प्रयाति ८॥

प्रेदग्ने ज्योतिष्मान्याहि। शभिषैभिरविभिष्ट मिति fem a ज्योतिष्मान्याहि भिषैभिरचि- भिरहौष्यमानेरिद्लेतद्‌ बृह्ि्भानुभिर्भासन्रा हि

{ co ate ) षष्टकाण्डम्‌ ४२९

सौखन्वा प्रजा इति वृह्िरचिभिर्हीष्यमाने्मा हसौ रात्मना प्रजा ब्रल्येतत्‌ *

॒यदाक्त saad अथेतदानुजपेदसुर्या वा ऽएषा व्वाग्यात्तद्य ता मेतच्छमयति ता मेत- देवत्रा करोति १०॥

यदेवैतदाजुजपति यसि न्वे कपिंशाडिते- sq उत्सर्जति त्येव सा व्वाग भवति तदयदमना- afeasa उत्सजल्यग्नेरेव सा व्वाग भवद्यमिनि मेव तदेवा उपासतुवन्नपामदयंस्तैदेन मय मेतदुपस्ती ay महयव्यक्रन्दद ग्नि सनयल्निव योरिति तलोक्तो वन्धुः ११॥

यदि पुरा aaa व्विमुज्चेत + | अनखे- वामिनिः खादध यटा aaa व्विसुञ्चंत प्रागन उप्रष्याप्योत्तरत उदइव्यावोक्तति यवचन सुपावह- रति तं efaqa उदज मुपावहरति तच्योक्तो

FA: १२॥

~. ----~ ~ TE ---- ~“

# श्रल्ेतत्‌'- दति ग, घ।

"विसुष्वेत- द्रति क, पिसुष्षेतः इति ख, |

४8०, शतपथत्राद्मणम्‌ (ume vate )

अथास्मिन्त्समिध मादधाति। एतदा sum देवा ईथिवाएस मुपर्षटादृतेनाप्रौ यनेतया समिधा तथैवेन मय मेतदौयिबाएस मुपरिष्टादन्ने Ma waar समिधा १२॥

प्र प्राय मम्निभरतद्य गृण ऽदूति। प्रजा पतिव्वं भरतः हद wa विभक्तिं वि aa wat रोचते gest इति fa यत्‌ aa-za रोचते वृष्द्मा इत्येतदमि यः पूरं परतनासु तद्ाविति पुरुह नामासुररकस मास ममनः पुतनाखभितष्टो दौदाय देव्यो sufafa: frat | दूति दौप्यमानो देबोऽतिधिः शिवो इले तत्‌ खितवल्या व्वसल्यं Sia तत्‌ खापयति १४॥

अथातः सम्यदेव | समिधं प्रथमेनाद्धालयु- यच्छटयेकेन प्रयाट्येकेनाक्ष॒मेकेनानुमन्तयते स- faa मेव पञ्चमेनादधाति तत्‌ पञ्च प्रज्चचिति- कोऽग्निः पञ्चर्तवः संब्वत्सरः संवत्सरो ऽभिनर्यावा- | ननिनर्याव्यखच मात्रा तावत्तद्‌ भवति १५॥ ५॥

इति पञ्चमप्रपाठके प्रज्मं ब्राह्मणम्‌ [८, १.]॥

( So fate ) प्टकार्डम्‌ ४४१

रो गणेशाय नमः यस्य निःखसितं fet at बेटृभ्योऽखिलं जगत्‌ | faut , महं वन्दे विद्यातीधमरहेश्वरम्‌ १॥

रका शिक्यपाशासन्दोसशिक्योखा ग्निधारणम्‌ विष्णुक्रमश्च वात्सप्रोपस्यानं सपमे गतम्‌ 1 अथाष्टमेऽत्र दय स्यानेगाहपल्यचयनाधकम्‌ | टेवयजनदे शस्य प्रापण दिकं Fad

तत्रो ख्यानेर्गा हपव्यं प्रति अनसा प्रापणं विधास्य॑स्तदुपोद्वात माई-- “attargataa faafeareftarfeat #। अग्नि चयनप्रदेशप्रापणीयामिं ‘faa यजमानो वनौवाद्येत' अनसा मुख्यामिं ud वाहयेत्‌ “इत्याहः” पूवंसहषयः। वहते थङन्तस्याभ्यासस्य AMAA: |

केनामिप्रायेरेति, मभिप्रायं पूवंस्तान्तसुक्लेखेन evafa— ष्टेवाश्चेति। ते देवाः" चक्रम्‌ wary चक्रोणाचरन्निल््थः। qu तु ‘may चक्रव्यतिरितं साधनम्‌ शालम्‌; तत्‌ Guay तत्साधना अत्राभवन्निलययः ति देवाश्क्रेण चरन्त एतत्‌ कर्मा पश्यन्निति एतत्‌" उख्या न्निप्रणएयनलक्तण faa: | यस्माद्‌ ‘soa, ‘aay पोरोडागेषुः पुरोडाशसम्बन्धिषु

=-= = ------- ---------- ---- ------- -_ --~~ rrr --------- == „~ ----------- ~~~-~--------*---“----नन

नन ०० i ttn Fe

+ qhared Baz रोच्तास॒यदैच्छेत्‌'--ति ate श्रौ° ख” १६. ६. RVI “वनौवादन fafa wT कमणः, सा Taz sat! aa दौत्तास कत्तेयम्‌ , यदेच्छोपजायते मद्दावोरकरुण- य॒परच्छेदन-वनौ वादनानि दौत्तासु क्रियन्त क्रमस्तु नेषाम्‌; प्राग भावात" --इ्ति तच कके; ५.६

४४२ WATTATH TT # (YHo VAT `

कर्मसु ‘aaa, एव शकटस्यैव यजंषि' मन्वा; सन्ति, तथा “रग्नो' अ्रग्निचयनेऽपि श्रनसः' एव यजुषि" १॥

दूय queda मुक्ता Walefaa दगयति- “a यो वनीवाद्यत इति खण मनसा वाहयेत्‌ तद्‌ बनोवादहनलन्त ta कर्मणा" “देवान्‌ एति' देवाना माचरण मनुकरोतीव्य्थः | ata व्याचष्ट -- “देवं हास्येति। व्यतिरेकं दशयति- “so at a वनीबाद्यत इति। वनोवाहन मक्त्वा शालाया भेवाग्निं निष्यादयेत्‌ , तदा श्रयम्‌” तत्‌ कमे असुरेभ्यो fee भवतौ्यर्धः २॥

ea वनीवाहनं waa मिति विधाय, तख प्रकारान्तरे प्रापि माशङ्ते-- “ata are: खयं वा एष इति अ्रग्नेभृग वहन मेवापे्ितम्‌ तत्न विष्णुक्रमणेनेव सवात्सप्रेण ad मित्य भिप्रायः “ea वा we तत्‌ प्रयाण मिति। विष्णुक्रमरूपं प्रयाणं देवविष्णुभावेनाक्रान्तलात्‌ अवसानस्य तादृक्ष मपि तस्मादेव; वनीवादनरूपं तु मानुष भेव २॥

awa विषथ्रमेदेन प्रयाणमेदः, तथापि दिविध मपि कर्तव्य fanaa fag fafa तद्‌ दप्यति- “प्रजापति रेषोऽग्निरुभयम्बेतदित्यादिना | खष्टखषटव्ययोरभेदोपचारे (एतत उभयम्‌ श्रपि प्रजापतिः एव। तथा wanda वाक्प्र विष्णुक्रमेण वनीवाहनेन चेत्यभयेन दे वमानुषभेदेनोभयविध मि ‘eq संस्करोति? श्रत उभय मप्यवश्य मनुषेव faa: |

उक्तायेन्नानपूर्वक मतुतिष्ठतः फल माह-- “ag at a fafa. “aanrfefa निगमनम्‌ ४॥

अनेगादहपत्यचयनटें प्रति प्रणयनप्रघ्रोग are— “a यद

(cy tate ) षष्ठ कारम्‌ 832

efifa afaaefa ai समाप्य, चितिप्रदें प्रति प्रयास्यन्‌ स्यात्‌", तदोख्याग्ने ; “उत्तरतः प्राक्‌ अननः STA , अस्मिन्‌ sera (समिघम्‌' wea | तथाच काल्यायनः-- “ATT क्रलोस्यस्योसरतः समिदाधानं समिधाग्नि fafa’—sfa #। एतत्‌ प्रशंसति-- “एतदा एन मिति यथा लोके प्रयास्यन्तं भोजयिता प्रापयति , तत्खानीय मिदं समिदाधान निति सुतिः ५॥

नत्र “afaurfa fafa मन्व: †। ₹े ऋलिग्यजमानाः | समिधा afm’ दुवस्यत प्रचरत , छतः! ्रतिथिभूत म्नि ‘Quay age कुरुत wa चितिप्रदेषे गार्ह पत्यभूतेऽस्मिन्‌ ‘oar हदींषि आजुदहोतन' सवतो yeti तत्न दुवस्यते- व्येतद्‌ व्याचष्ट -- “समिधाग्नि नमस्यतैव्येतदिति स्पष्ट मन्यत्‌ “atuadia यद्‌ वोधलिङ मस्ति, तस्य तात्मं माद-- “eat @a मेतद्‌ बोधयतौति ‘sala’ गम- नाये ue

““ञ््ैन qaweag तेतौति अनस उपरि sei स्थापयितु as धारयेत्‌ तच्च धारण मासन्दरीसहितम्‌ "^सासन्दटीक सुदयम्य^-इति स्तात्‌ $ | चित्तिभिरिल्येतद्‌ व्याचष्ट -- ““एतद्धाषा भिति। एषां रेवानां चित्तिभिः ज्नानैरद्वरणं कुर्वताम्‌ “तदा उद्वरणकाले "एतत्‌ उद्वरण aa fad’ चेतव्यम्‌ arta’) “Aaa टेववदेव यजमानोपि

= --- ~ ~ ---- ~ = ~= ~= =>

tie ~ ro —_ ४. ~~

+ का० Ble Ho १६. ६. ९५ + वा० Wo १२. ३०।

i क्रा? श्रौ 0 १६. ई. १६ क्री |

४४४ गतपधत्राह्मणम्‌ ( भप्रण Vato }

(चित्तिभिः उद्तवान्‌ भवति। भ्रस्यापि यज्ञमानस्य एतदव उध्चरण मेव चित्तं भवति sata स्ष्टार्थता माह-- “z- धव यजुस्तथा बन्धुरिति |

मन्तस्याय मधः #-- 2 wa! ला लाम्‌ "विश्वेदेवाः "चित्तिभिः" प्राने; उद्धरन्तु', तथाविधस्त्रं ‘ay अस्माकं “शिवो भव'। तथा “quate: शोभनाङ्गः "विभावसुः" प्रयैकधनश्च

उद्नतस्यागेरनसि स्थापने fata are— “a efaua: उदञ्च मादधातोति। ‘efauay सकाशात्‌ “Seay sequa “efauatsafa करोति"-इति सूत्रम्‌ पूर्वोक्त मर्धवाद सूक्ते sasfafenfa - “तस्योक्तो वश्वुरिति। “दक्षिणतो वा उदग्‌ योनौ ta: सिच्यते'-द्रत्येव qa इत्यथः अन्यस्यां Mea’ परं गाहपत्यम्‌' अनि यापयित्वा मादधाति aa: पश्चा देणे सापयेत्‌ “ख्याल्यां गादपल्यं प्रात्‌""-द्रति{§ हि सत्रम्‌ यजमानस्याप्यारोहणं ofan मिति दश्रयति-- “a यदि कामयतेति॥ ७॥

्ननस्यनड्होर्याजनं तत््रमच्चाहह-- “्रधानङ़ाहाविति | 1 ‘gay उक्तक्रमेण चेत्‌ "देवत्रा रवेषु चितं भवति, ‘sacar’ सव्यं प्रथमं युनक्ति चेत्‌ मानुषः मनुष्ये, aaa faa: | यजनदेशस्य यतर ga चित्‌ safe तत्‌ wet wea याया-

- ---~ ~ ------- ~~ --- --- ---- = <~-----~----=^~ === ~

# Ale Fo १२. ३१ |

t ale श्रौ" Ko १६. ६. १६

+ ४अ० त्रा १० Ho (२१३०) द्रष्टम्‌) § Filo श्रौ ° न्‌” १६९. €. १९७

| Blo प्रो” स” १६. ६.१८

ow ~ क~~"

(Sho Cale j षष्ठकाणर्डम्‌ ४४५

दिति faad सार्धवादं विघत्त- “a यां काञ्चेति। देवानां दिगव्यवस्थाकाले अग्निना प्राग्‌-दिक्‌-परिग्रहात्‌ श्राचौ fe दिगनेरिवयक्तम्‌ # “प्राची दिगन्नि्ेवतेति तैस्िरोयकप्रसि्चिः Cord} हि -दतिशब्देन वोत्यते तदनसः प्राक्‌ प्रवत्तंनम्‌ ॥८॥

मन्ते पूर्वा्चस्य तायं द्॑यन्‌ भ्रचिभिरिलेत्यावयवाधे me— “fea इल्यादिना¶। "शिवेभिः अर्चिभिः दीप्य मानैरिति। ऋच दौप्रौ"-दत्यस्मात्‌ # अचिः-शब्द ति प्रति- पादितं भवति तवेवोत्नरादस्य aaa दयन्‌ भानु-शब्द- स्यार्चिरर्धं इति arae— “्दद्धिभोनुभिरिति | (तन्वाः -दत्यस्य व्याख्यान मानेति, weer: |

अय मर्धः श्रे तं ज्योतिभान्‌" प्रभूतज्योतिष्कः , तवं नशिषेभिःः aga: 'अचिभिः' saafaa: सन्‌ प्रयाहि प्रगच्छ, तथा ‘aes’ (भानुभिः warm: (भासन्‌' भासमानः; तव aataa शरीरेण ‘aay’ aaelar मा feat’ हिंसां मा FTN

aaaat प्रायित्त माह-- “स यदेति “उव्सजत्‌' ध्वनिं कुर्यात्‌ , तदा ‘wae वच्यमाणम्‌ “श्रक्रन्दत्‌' -इति aq ‘ata § ब्र्तसम्बन्धिन्या वाचः असुत्वं कायंजननलाद्‌ दरश्व्यम्‌ ‘al’ वाचम्‌ एतत्‌" एतेन आक्रन्ददमिरितिपाठेन भ्रसु- वल्ल aust ‘eaav’ say करोति १०॥

पुनः प्रणंसति-- “यदहेवैतद्यज्ुरिति। “afaq स्मिञित्‌

=-= == ------~ --- --- --- -----~ eel

#3 Bo 2 Ale (१७६०) द्र्यम्‌ | t ate Ho १९. ३२ i तु° Fo १९२ Ute | § का Alo Hr १६. & २८

~~ ~~~ ~------=--- ny

४४६ गशतपधत्राह्मणम्‌ ( Yo YATo |}

ध्रकटस्योपरि ‘afer ‘aa’ saaqi ‘ada श्राहितस्यैव सम्बन्धिनी भवति ‘ar aa) श्रध “aay आहिते सति “aa. रेव" ‘a’ स्यात्‌। यस्मादेवं तस्मात्‌ ‘aq’ तेन मन््रपाठेन अन्यटीयत्रपरिहाराय श्रनि aa "देवाः" उपासुवन्‌' , "उपा- महयन्‌' पूजित मकुवन्‌ ; तथैव “एनम्‌ मिम्‌ ‘Cay एतेन 'उप्रस्तोति', “उपम्रहयतिः saad विधाय तदपेक्तितं नाद्यं yata मेषेत्यतिदिशति ^रकरन्ददनिरिति # “तस्यो - at बन्धुरिति, उखाप्रग्रहणप्रस्तावे “क्रन्दतौव हि पजन्य" -इत्यादिनोक्र इत्यध; ११॥

“स यदि पुरा aaa विमुञेतेति। ‘aaa’ वसत्याः, अग्नि चयनसखानात्‌ wis मध्ये मागं “विमुञ्चेत शकटम्‌ , तदा Ma. अनः" प्राग्देशे अनः ‘awe’, "उत्तरतः" तदुत्तरतः भूमिम्‌ उदत्यावोक्ततिः ‘aa’ ‘cay अग्निम्‌ उपावहरतिः श्रधःखाप्रयति, ‘a दक्निएतः उपावहरतिः “aatat बन्धुरिति दक्षिणत उदगथवाद उखां त्पिण्डपरिग्रहणे $ , 'दृ्तिणतो वा उदग्‌ योनौ रेतः सिच्यत इत्यथः १२

यधा श्रनिप्रण्यनकाले तस्यानतेन सर्मिदाधान सुक्तम्‌ §, एव मेव श्रन्नस्याप्यत्रतेन समिदाधानं कत्तव्य faare— “श्रधा- faq समिध मादधातौति|। एतत्‌ प्रशसति-- “एतदा

[ on ------ ~ a i a i a se a wi ———— = ------ a

# Flo Fo १२. 83 |

9 Be 3 Alo २क० (४०५ Vo) द्ष्यम्‌ | + g Bo 3S ATo १० Mo (२१२०, ALVAZ | § Sq पुरस्तात्‌ १४४२ ए” २२ पं° ALAA | | काण श्रौ" | १६. ६. १५।

=-= ~~~

( cM Rate ) षष्टकाण्टम्‌ ४४७

एनं 2a ईयिवाछस मिति। ईविवांसं' चयनस्यानं गतवन्तम्‌ , गमनप्रादाल ate उपरिष्टात्‌" इन्युक्तम्‌। श्रन्ेनः-द्त्यस्य व्याख्यानम्‌ "एतया समिघा' इति “aida भिल्यादिक सुक्घ- प्रयम्‌ श्रस्य सवस्यापि सूत्रे चाचोदादहरति-- “उद्चतावोच्तित उत्षरतः समिदाधानं प्रप्रेति-इति #॥ १३२॥

समिदटाघधानमन्तं विटघन्‌ विभज्य graze प्र प्राय faar- दिना) अरय मघः-- अग्रम्‌ अरनिः भरतस्य प्रजापतेः वचनं ‘aaa’ प्रकर्षेण aia, "विरोचतै' ‘ait a सूयं द्रव, ‘ea’ मद्‌ भाः भासमानः रोचते दोप्यते यदा, भाः भासा ‘aed’ महान्‌ ‘a अग्निः पुर पृतनासु सङ्गा मेषु “ग्रभितखोः "परावभूव', ष्टव्यः टेवस्म्बन्धो, ्रतिधिः' पलिथिरूपः, ‘faa’ ‘a इव ‘eter’ दौप्यते।॥

भरतगब्दं व्याचष्ट -- प्रजापतिं भरत इति। तदुपपा- zafa— “a wiz fafa स्सूर्यो न' इत्यत्र न'-शब्द्‌ उपमार्ध दूति व्याचष्टे-- “वि यत्‌ aa इव रोचते agar इत्येतदिति ढतौीयपादं व्याचष्टे -- “qey नामासुररत्तस मासेति। सुर विरोधौ रक्तोऽभूत्‌ “च्रनसन्तान्रपसकाच्छन्दसि' इति समासान्तः। we मन्यत्‌ अस्मिन्‌ मन्ते “TATE तसखो'- sua fafa: aad, तन्मुखेन मन्तं प्रश॑सति-- “ख्ित- व्येति १४

श्रधातः सम्पदेवेति। अरथः “aay उपरिष्टात्‌ ‘amd’

~~~ --- ~ -~-+- i me mm ~ ------~-~-----

# ate श्रौ° Wo Us. ६, RV! Glo WM: १२. 38 | ¡ पा" म्‌० २.३. 8 |

BBC शतपथत्राद्यणएम्‌ ( ५प्र० ६त्र(°)

sarat aarti सम्परसिरेव , तनुेयं किच्चिदु्त इत्यध: | तां सम्पत्तिः दर्भयति-- “प्रधमेनादधातोल्यादिना। प्रथमेन Cafqufa दुवस्यत?-दत्येतेन # 1 ^“उद्यच्छल्येकेनेति “sg ला विष्व Qantas प्रयाद्येकेनेति। प्रेदने व्धोतिष्मान्‌'" तयेषेन अक्त मेकेनेति “अक्रन्ददग्निरिवयं तेन "समिध भेव पञ्चभेनेति “a प्राय मग्दिः”-देतेन |। "“पञ्चवितिकोऽगिः"'-दइत्यादि , गतम्‌ १५॥५[८. १. |॥ दति खौसायणाचायविरचिते माधवीये वेदाथंप्रकाथे माध्यन्द्िनिशतपथत्राह्मणएभाष्ये ष्टठकाण्डऽषटमाध्याये प्रथमं ब्राह्मणम्‌

ir SOE re eS

(aq fetta ara. )

अथातो HAA एवाभ्यवहरणद्य | eat aT ऽएतदये भसमनोदवपंस्तेऽत्रुवन्यदि वा sxe मिल्‌ मेवं सदात्मान मभिसंसख्करिष्यामहे म्या: FUT अन- पहतप्राप्रानो भविष्यामो यद्यु परावप्खामो यद्‌-

| ` rte renee > = ~ nn ~~~ ~ ------ ~~

~~ ~ a I ~ ~ न््-------- ----~--

# वा० Wo १२. २० | t Alo Fo १९. ३६ { वा० Wo १२, ३२ I § Glo Ho १९, ३३ | | Alo Ho १२. ३४ I

( SH Rate ) षष्ठकाण्डम्‌ ४४९.

ata afest तदग्ने: करिष्याम उप तन्ना- नोत wag करवामेति तेभ्रुब॑श्ेतयध्व मिति चिति मिच्छतति व्वाव तदन्रुवंस्तदिच्छत यथेदं कर- वामेति १॥

ते चेतयमाना: | एतद्‌ पश्चनरप्‌ एवेनदभ्यवहरा- मापो वा swe wae प्रतिष्ठा तत्रा wae प्रतिष्ठा तदेनत्‌ ufagra यद्त्रारनैयं agai ऽधि जनयिष्याम इति तद्‌ पोऽभ्यवाहरसतधेवेनदय मेतद्पोऽभ्यवहरति

आपो eat: | प्रतिर्भ्णोत भस्मेतत्‌ खोने ATAS सुरभाऽउ लोकं ऽइति जग्धं वा ऽए- तयातयाम भवति तदेतदाह सभिष्ठ॒ऽपनल्लोके कुरुध्व fafa aw नमन्तां जनय इत्यापो 4 जनयोऽदभ्यो Bes सव्वं जायते सुपन्रीरिल- ग्निना वा SANT: rari मातेव Ga विश्ता- प्खेनदिति यथा माता ga are बिभ्यादेव मेनद्भ्तेलयेतत्‌

aaa सधिष्टवेति sam योनिष्टै-

५9

४१० शतपद्रव्राह्मषम्‌ (ume cate }

aan सौषधौरनुरध्यस ऽदइवोषधोद्च षोऽनुसंध्यते ग्रं सन्चायसे » पुनरिति गभ दष सञ्चायते + gait ऽअरद्योषधोनां nit व्वनस्पतीनां गभीं fae YAR गर्भो ऽअपा मसोति तदन मख aq ग्भ कराति॥8॥

चिभिरम्यवहरति | विवद्ग्निर्यावानग्निरयाव- लख माता तावतेवेनटेतदभ्यवहरलेकेनाग्रऽथ दाभ्या दाभ्या SAHA दिस्त छत्वोऽभ्य- बहरति तद्यो दिपादा पशवस्तैरेवेनदेतदभ्य- बहर्त ५॥

अघाप्रादन्ते। तदद्‌वाग्नय तटेतदट्भ्योऽधि जनयल्यनयानया वे भेषजं क्रियतेऽनयवन Had सम्म्ररति प्रसदा भस्मना योनि AI पथिवीं ममन ऽइति प्रसन्नो WI भस्मना यानि मप्च

पथिवीं भवति acesa माट्भिषट ज्योति- qiq पनरासद इद्येतत्‌ GATT सट पएन-

[र —_—~ ae —— ee a ee oe ee ---~ -*--- ®

# "सन्‌ जाधसे'- दति

+ aq जायते'-दति

दञ्रण्रेत्रा। पह कार्डम्‌ ४५१ eal सह रय्येव्येतेन मा सन्वंणाभिनिवत्तखेलय - तत्‌

चतुभिरप्रादत्ते। तदो चतुष्पादाः पश्चवस्ते- रव मेतत्‌ BATA ऽअत्र बे परशवोऽन्न ने- बेन मेतत्‌ समरति जिभिरभ्यवद्ररति तत्‌ सप्त. सप्रचितिकोऽनिः ayaa: संत्वत्छुरः संव्वत्सरो- ऽभ्नि्यारवानम्निवाबलयख मात्रा तावत्तद्‌ भवति ॥७॥

अपादाय भस्मनः yaa | उखाया मोप्योप तिष्टत ऽएतडा 5 एतद्‌ IAAT करोति यद्मिनि मपो- भ्यवहरति तस्मा sutafasasfesuiat ऽ्रा- गनेयौभ्या मग्नय ऽथ्वेतन्निह्धते बुद्ववतौभ्यां यधै- बाखेतट्‌ ग्निन्व चो निबोधत.

बोधा मे ऽग्र ATE afagfa | ara a- sa व्वचसो यिष्य तन्म्पु्ष्ि्य WNT ख- घाव दूति सूथिषट्य प्रभृत्य स्वधाञ ` इत्येतत्‌ पोयति त्वो aq त्वौ aaratfa पोयद्ेको- Saar णाति ache तन्व ae sam {ति व्वन्दिता तेऽहं तन्व वन्देऽग्न ऽदरल्येतत्‌

BUR गतपथन्नाद्णम्‌ (ye cate } बोधि सूरिर्मघा aqua व्वसुदावन्‌ युयोध्य- स्मटरेषा५सोति यथेवास्माद्‌ देषाएसि युयादेव मेतदाह दाभ्या मुपतिष्ठत गायत्रा च्रिष्टभा aaa बन्धुः £

तानि नव wafer) नव few दिशोऽग्नि- नव प्राणाः प्राया अग्निर्यावाननिनर्यावल्य्च मात्रा तावत्तद्‌ भवति १०

अथ प्रायशित्तौ करोति। स्वेभ्यो वा ऽएष एतं waa आधत्ते. ATE कामाना व्यब च्छिटाते ऽग्नावपोऽग्यबह्कियमाणं तदवतत्‌ सन्त नोति acura प्रायश्चित्ती करोति ये.ऽणएवा- ग्नावनुगते तखोक्तो वन्धः ११॥

तानि दश भवन्ति। दशक्तरा व्विराड़र- डग्निर्दश दिशो feat ऽग्निदश प्राणाः प्रागा अग्निर्यावानम्नि्या वव्यख मात्रा तावत्‌ भवति

१२ nal

इति परज्चमप्रपाठके षष्ठं ब्राह्मणम्‌ (८, २.।॥

( cao रेत्रा° ) ष्ठकाण्डम्‌ BAR

aa प्राक्‌ “स यदहः सत्निवप्स्यन्‌ स्यात्‌ , तदहः प्रात सुदित आआदिल्ये waa waa सुहपतोति #, तदिधातु माख्या- fami वदन्‌ प्रतिजानौते-- “saat भ्न एवाभ्यवहरण स्येति मीमांसा क्रियत इति fe) देवाः खलु WT पूवम्‌ ay qa सकाशात्‌ 'उदवपन्‌' HY मपागमयन्‌ , WAIT ते परस्पर मन्रुवन्‌-- ‘afe ar ‘czy’ Ver भ्म इय मेव अन्यत्र way Haat अनुहृतप्रकारेणव खधितम्‌ 'आआतानम्‌' qa: शरीरभूतं सन्तं, शरीरं aaa: , ्रभिसस्करिथा- az, तदा ‘awl’ मरणधर्माणः , (कुणपाः भस्मनो निजी व्चात्‌ वय मपि कुणपाः शवसटशाः , 'च्रनपदतपामानः' भस्मनः पापरूपत्वात्‌ तल्संस्कारेणापि श्रनपहतपामानः भवि- aia ‘aa’ यद्यपि परवष्सामः' दूरे प्रक्तिपामः› तदा aq भस्मनि यत्‌ आ्रानेयम्‌, ‘aq “AM. सकाशाद्‌ ‘afear "करिष्यामः एवं uagasfa टोषसम्भवात्‌ भ्रन्यतरपत्त मनाययमाणा; ‘ade करवाम ‘aq’ प्रकारम्‌ “उपजानोतः इति ते agqaq इति सम्बन्धः |

एव yal ते gata मह्रुवन्‌ , fa fafa— “चेतयद् fadtfa ते; केनामिप्रा्ेण चेतयद्व मिलयुक्त मित्याकाङ्ाया afa: तय्खा सती qa— “चिति मिच्छतेति वाव तदन्रुव- fafa, “चितिः ज्ञानम्‌, तत्‌ दरच्छत' (दति. एवम्‌ श्रत्ुवन्‌' देवा; पूवोदित सुपतन्जानो दर तदु सरण वाक्येनाभिम्शति- Cafzesa यथेदं करवामेतीति १॥

दृव प्र, त्रा US He (४२8ष्०.) AVAA |

४५७४. शतप्रथत्राह्मणम्‌ (Une gato )

“A चेतयमाना far कत्तव्यविषये afe प्रिपन्तः qay श्रपश्यन्‌' | एतच्छन्दाथ माह -- “au एवेनदिति % भर्‌ nga मेवापश्यन्निलर्धः ; "भस्य सवस्य' जगतः TAT उत्पब्र- aq, भनु पजौवनोयताच्च wT: प्रतिष्ठा" (तत्‌ तस्मात्‌ qq’ ay अस्य सवस्य" ‘afasr’, ‘aq’ aa "एनत्‌ wa ofan, ‘aq “अतरः जलस्य भस्मनि श्रागनेयम्‌' ste , qa; ‘aq ‘ast’ सकाशात्‌ उत्पादयिष्यामः इतिः एवम्‌ अपश्यत्‌ स्पष्ट मन्यत्‌ ॥२॥

cart मप wagon विधाय व्याचष्टे-- “arat aay: प्रति्भ्णीतेत्याद्ना †#। श्रापः' eat’ दयोतमानाः 'एतत्‌ः fad ‘aw पप्रतिष्छम्णौतः सीक्रुसत waa स्योने सुखकर , सुरभौ शोभनपरिमलयुक्ते (लोके स्थानं aya कुरत ‘Aw भख्मरूपायाग्नये “Gaal, णोभन- पतिका: (जनयः' सर्वस्योत्पादयिव्रयः wa: नमन्ताम्‌" प्रद्वी- भवन्तु श्रब्देवताः! माता ga मिवः “aw युषास ‘faa’ धारयत

Sus “Gul कणड़म्‌१-दइत्यभिधानस्य तात्य माह- Cony वा एतदिति ser निमग्नं मेतत्‌ भस्म नाजणं भवति , एतद्‌' “यातयामं गतरसं भवतिः तस्मात्‌ एत- ama माह-- सभिषठेः श्रतिशयेन सुरभौ लोके ‘ad- ध्वम्‌” तथा सति भ्रयातयाम भवति (जनयः"-ष्रति व्या-

* का० ayy o We १६. é. २६ t Ale खर ११. ३५

(cio रत्रा" ) बष्टकाश्डम्‌ A ४१५१५.

ae “रापो वै जनय इति। तदेव समधयते-- “aan Fz fafa मुपल्लीरित्येतद्‌ व्याचट-- (्रमिनावा श्रापः सुपता दूति “aladafa , We ब्राह्मणं स्पष्टम्‌ ॥२॥

भस्माम्यवहरणे हितीयं मन्तं # विधाय प्रएसति-- (्रप्लम दूत्यादिना+। श्रमे ‘aa श्रु सधिः' सहस्नम्‌ , तव योनिरिव्य्थः, इदानीं भवति; cara, “oat? त्रया परि पयमाना; अनु" त्व मपि ताभिः रुष्यसे' प्रतिवध्यसे, aa निरुद्धो भवसौल्यधः ; पुनश्च weal: गमे" वत्तमानः सन्‌! पुनः ‘aaa’: एवं asa व्याप्त इति सतुति; |

स्वपादे 'सधि'- शब्देन alfafaafaa इति व्याचष्ट- Cguagq योनिष्टवेल्येतदिति। उपरितनपादहयस्य राह्मण स्पष्टम्‌ )

हतौीयमन््ं विधाय $ सखष्टा्थलात्‌ ae तात्पयं दथ- यति-- “गर्भो असीव्यादिना, “तदेन ae सर्वस्य गम करो- तील्यन्तेन। waag ag: ४॥

wana «faq प्रशंसति-- “fafawaa- हरति तिह्ठदग्निरित्यादिना। safaad सुद्रव पश्पत्यादय्ट- मूत्तिं मनमुक्रम्य शयते -““तान्येतान्यष्टावमिरूपानि कुमारो नवमः सेवागने स्वित्तेति | “सदं शएष्का(पमूषसिकत मिल्यादिना aa

~~~ ~~~ ~~ ~~~

अ~ ~ च््न-----~- ~~ -- ~~ ce ~. ~ --------~ _- -._.~ ~~~ ~ ~~ -~ -----~

# Flo Ho १२. ३६ |

t, £ का० Blo Ho १६. ६. २७

§ वा० Wo १२. ३२७ |

| पुरस्तात्‌ To B Alo १८ Feo (83 Vo) FTAA |

४५६ प्रतपधत्राह्मणम्‌ 1 ( भप्र० कत्रा° }

दरष्याश्यपक्रम्य , “AT वाएता aa wea इय AeA तस्मा दा इस्ति्दग्निरि तिः?- इति प्रटश्तिम्‌ ‰॥

aaqaaufa सकद भसखप्रक्ेपप्रसक्तावाह-- “एकेनाग्रेऽथ दाभ्यं दाभ्यां वाग्रेऽधैकेनेति †#। उक्तप्रकारान्तरशङ्कां निरा- चष्टे - “दिसु क्त्वोऽभ्यवहरतीति। "तु-शब्दः पत्तं व्यावत्त- यति। aaa दिः क्रच्वोऽप्खभ्यवहरेत्‌ , लेकेकेन मन्ते विःक्रलः। “az ये दिपादा इत्याद्यधवादः Ge:

हाः पुनरीषडद््मादातव्य fafa विधाय प्रश्सति- “aat- ued तद्यदतेति ki ‘aa’ प्रक्तेपानन्तम्‌ ‘aa’ ofa भस्मनि ‘sewtsfa-sfa, aa पञ्चम्यधानुवादौ श्रानं- ay अशम्‌ ‘ag’ उत्पादितवान्‌ भवति। (अनया' इति अपाटानसाधना भ्रनामिका निर्दिश्यते। “aaaafa कोऽयं नियम saare— “अनया वै aust क्रियत इति

मन्त माद “naafas: भस्मरूप भ्रमं ! a aa’ wast श्राकनाः योनिम्‌" तव योनिखानौयाः "पश्च urate’ प्रसद्य प्रसन्नो yar, तथा ‘arafa’ af: ‘dew “ज्ये।तिमान्‌' प्रकष्टज्योंतिः सन्‌ पुनरासदः' पुनरागच्छ। yale प्रस्य'-पदस्य प्रसन्नताधेतय। योनि मप दति सामानाधिकरण्यं विवक्नित मिति व्याचष्ट -- “qaal aa

Ae LT GL RRS RG “~~~ cp ee nnn et

# पुरस्तात्‌ १. १. १८, १६ (gE Ve २प०) द्र्यम्‌ |

“पलाग्रपुटेनापो दैवौरिव्येकया , ततो दाभ्याम्‌ , आद्याभ्यां वा पूवेम्‌"- दति का० श्रौ Ro १६. €. २६, २७, २८

¦ का श्रौ १६. ६. २६

§ वा० Ho AR. ३८ |

| SH रेत्रा3 ) षष्टकाण्डम्‌ ५७

भस्मनेत्यादिना ‘danse asfaw इति व्याचष्ट - ‘asa माठभिरिति | उत्तरमन्वत्रवख्य व्याख्येयाथलाभावात्‌ Tala सुपादाय ae तात्य माह “पुनरासदयेति प्रथमः, “पुनरूजति दितोयः , “सह रय्येति acta: we

उत्तरमन्वदयस्य पएृथग्विनियोगशद्गापनोटनायाह-- “चतु- भिरपादस्त इति #। “तद्‌ ये चतुष्पादाः”-इत्यादि wea भस्मापाटानमन्तगतां सह्याम्‌ अ्रभ्यवहरणमन्तगतया सद्या qqfaa प्रणंसति-- “तिभिरभ्यवदरति , aaa, सप्तचिति- करोऽग्निरित्यादिना “as चितय seat: प्रसिदाः , सप्तमौ तु विकर्णोच्च खयमाटसखाञ्चोपदधाति, दिरणयणकलैः प्रोत्तति , प्रणि मभ्यादधाति, सा सप्तमौ चितिरिति श्रुतलात्‌ aa चितयः 'सप्तचितिकोऽगनिः? “यावल्यस्य मातेति। चितिमत- पप्तसह्यारूपा मातेव्यधंः | ग्रस्‌ प्रानम्‌ पुनस्तत एवादानच्च घूतरकारः we मादह-- “पलाशपुटेनापी रेगेरिल्येकया , तती aA, Warsi वा पूवम्‌, अनामिकया प्रासादादत्त naa ति-दइति $

'शअपादायेति। ‘ama’ सकाशात्‌ श्रपादायः, पनः Saray wey उपतिष्ठतः sama aa: कोप्ान्तये,

£ वा० Ho १२. BE, Bo, Br, ४२। उपरिटच्छ्रत wed कारढ समग्र मेव चितिप्रकरणम्‌ | दद्ापि पुरस्तादेतद्‌ दि रुपन्यस्तम्‌ ( २१६. , ३२२ Fe) | t ale Bile Ko १६. €, YEE Sate श्रौ. १६. ६. ३० गोधा मे इति दुाचेनेति तत्र तात्य षेदितवयम्‌ | धट

४१८ शत्तपचत्राह्य TH ( भप्रण gato )

ae ai nay इति तं दर्यति-- “एतदा एतदयधायथं करो- तीति। तदेव weafa— “af मपोऽभ्यवहरतोति। farsa! क्तस्यापराधस्याच्छादनम्‌ तच उपरखानकमणि सङ्गत मिति स्तौति-- “qeadhai यथैवास्यैतदग्निवचो निबोधैदिति qe उपसानकरत; "वचः ‘aa भग्नः निवोधेत्‌' इत्येव मध 'वुदवतीभ्याम्‌ः उपख्ानं युक्तम्‌

तत्राद्यं मन्तं विधाय व्याचष्ट “वोधा मे अस्येत्यादिना | ‘afas’ युवतम | हे खधावः' स्वधेव्यत्ननाम THA | (सममन |? “शरस्य वचसः” एतद्‌" उपश्थानसाधनमन्रूपं वचः “AY FAA वचो विशिष्यते-- “मंदिष्टस्यः अ्रत्यन्तमंहनोयद्य , भ्रखतस्यः प्रकर्षेण सम्भृतम्‌ कमणि षष्ठो तः एकः (पीयति वधकर्मैतत्‌ % , हिनस्ति तथा ‘a’ एकः aqua स्तौति तत्राद्ं "वन्दारुः बन्दकः, Wa हे wat! (ते तन्वम्‌ ‘gg बन्देः स्तौमि |

"वोधा भेः-ष्ति छान्दसो दीर्घं इति § arae— “ala aaa मंहिष्टस्यः-दइव्यस्य व्याख्यानम्‌-- ““भूयिष्ठस्येति 'लः- शब्द एकशब्दपर्याय इति व्याचे-- “पौ यस्ये कोऽन्वेको खणातीति | भनुखणातीति सम्बन्धः बवन्दारू-शब्दः ताच्छौ- लिक श्रारुप्रत्यये भवतौत्यमिप्रिय व्याचष्ट -- “afeafa

किक = नण ~

# वा० Wo १९. Be |

t fimo २. ७. १७

+ "पीयतिद्धिलाकर्मा"- इति निरु° ४. ४. ४। § "दाचोऽतस्िडः"- ईति पा० €. ३. १३५ |

~---- ~= ~ ~ - eee ------ ~ -~ eo [ककव

( पश्र" Rao } षष्ट कारम्‌ ४१८

“a बोधोति दितीयो मन्तः #। तस्या्धंः-- ‘agua’ प्रभूतधनख्वामिन्‌ ! केवलं खामित्व भेव, किन्तु ‘ager- aw हे वसुनो धनस्य दातः! सूरिः विदान , ‘agar’ aaa सः वाधि तुष्य अ्रस्महचनम्‌। ततः aa’ wae: !हषांसि' देष्यान. पामनः, च्युयोधिः पृथक्‌ कुर्‌ सङ्गहेणए तात्य माह-- ययैवास्मनाद्‌ देषांसि gare, एष मेतदाहति खष्टोऽथः we गायत्रं त्रिष्टप्‌लं॑च, तदुभयाघवादं gata मतिदिशति-- “aenat बन्धुरिति | उखासन्तपनप्रस्तवे “att agai विष्टुविल्यपक्रम्य, “sat afar गायतीन्द्रस्विटवैन्द्रागनोऽनिर्यावानमग्निः"-दलया- fetta sat: pine

एतां feaagi पूत्रतोक्तभसभ्यवहरणतदपादानमन्तसद्यया समुचित्य प्रणंसति-- “तानि नव भवन्ति, नव दिशो दिभो ऽसिनव प्राणाः द्न्यादधिना। sérdtaarafear साधा- रणो दिक्‌ एकेति दिशां नवक्त्वम्‌ ; द्ाववाद्धौ प्राणौ सप्र mow इति नवत्वं प्राणानाम्‌ ; चिश्यवखापत्रस्याम्ने; प्राणा- कदिरणगर्मरूपत्वात्‌ प्राणोऽग्निः १० a

उपसानानन्तरं fefad प्राय्ित्तं दशंयति-- “ay प्रायितौकरोतौव्यादिना ¶। एतदुखासन्तपनानन्तरोक्तेन “श्रथ

# वा० Ho १२. ४३. १।

पुरस्तात He Alo Ho (३२५ V0) Fea |

{ का० श्रौ द° १६. ६. २१, ७, “Tatas अस्य होमस्य सञ्क्ा-द्र्याद ककः

४६० MATAR TA ( भप्र० gale )

प्रायशित्तीकरोति सर्वेभ्यो वा एष इत्यादिना # व्याख्यातः प्रायम्‌। श्चग्नावनुगते'"-इति aa, भचतु ““स्रनावपोभ्यव- दियमाखे इति विशेषः प्राय्चिसषमन्तः f तप्मकार “शस समिधाज्यस्यो पदत्यासौ आइतिं जुहोति विष्वकमणे खारैत्यादि- नोक्ततात्‌ & ना्राभिधान सिति द्रष्टव्यम्‌ | “q एवाग्ना वनु गते तसयोक्ञो बन्धुरिति “श्रध यदि गाहपत्योऽनुगच्छत्‌ अरणी वाव गच्छतीत्यादिनोक्तं इत्यथः § ११॥ पूर्वीक्तमन्वगतनवस्यया सदह प्रायथित्तमन्वसह्यां तमुचिल्य guafa— (तानि दश भवन्ति दशात्तरा विराडित्यादिना। मन्वगतदशसङ्कयाहारेणाग्निरपि विराट्‌ चौयमानस्यामे विंराजात्म- कलादा उद्चघोदिगपैचया fam दशनासभिदंरेति श्रुतेः तदः Gear ‘aru? अ्रपि ‘ew गल मन्यत्‌ ॥१२॥६। ८.२; |

दूति श्रौसायगाचाय विरचितं माघी वदाथप्रकाभे माध्यन्दिनिगतपथत्राद्यणभाय्ये षर्ठकाण्डेऽटमाध्याये दितोयं ब्राह्मणम्‌

वेदार्थस्य Waa तमो हाद निवारयन्‌ | quaiaqit garg विद्यातौय महेश्वरः

# पुस्स्तात Ho 8 Ale WW ( २५६. Uo) द्रश््यम्‌ + “विन्कमेरे wren ह्येष एव , a सं° १२. ४३. पुरस्तात्‌५ He त्रा WH (३५६. Go) द्रष्टम्‌ |

§ पुरस्तात्‌ ६अ० 8 Ale १२ कण (३५६ Do) द्र्य्रम्‌ |

( चभ्र° रत्रा) षष्ठ काण्डम्‌ BER

AMIE Mass कनकदयतुला पूरुषो खर्णगभम्‌ , anata पञ्चसीरीं सिदशतसलताघैतुसौवणभूमोः | रत्नों रकवाजिदिपसहितरथो arate: सिङ्गणायः , व्यश्राणी हिश्वचतक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च धान्यादि wears तिलभव Aga: BUT TWAT: , कापासोयं क्षपावान्‌ गुडक्तत मजडो राजतं राजपूज्यः राज्यों प्राज्यजन््रा लवणज ATT: WAL चाकतेजाः , taian रल्नरूपं गिरि मक्त मुदा पा्सास्िङ्कणायं; #

दूति सौमद्राजाधिराजपरभेष्वरव दिकमार्गप्रवत्तक- शीहरिदहरमद्ाराजसाम्बाज्यधुरन्धरेण सायणाचार्येण विरचिते माधवोये बैदाथप्रकागे माध्यन्दिनिगतपथत्ाद्भणभाष्य षष्ठकाग्डेऽटमाध्यायः ममाप्तः ८॥

दूति षषटकाण्डे पञ्चमः प्रपाठकश्च TATE: +

----~~----

दत उत्तर मिद श-घ-पूसतकयो; “कष्डिकामद्धा WOR” efa , FTA AGACATAMAAHARSIAT , ‘a-yaR मण्ये- ATAAMATH ATE AA ' ङ-नामपुस्तकेऽच करो सद्या नौलि- faafa | तत्र wale र८क०, रत्रा १६क०,२ Alo १६ He, ¢ त्रा० १५ He, Wate WH, CAL WAR: तदासां WENA यासन प्रपाठके ९०२ कण्डिका सम्पद्यन्ते |

४६२ # सतपंथक्नाह्मणम्‌ ( भप्रण त्रा)

इति उखासम्भरणं नाम ge कागद + समाप्तम्‌

+~ ~~

a hn जका a -नण niente tlm aaa homeland ete a

8, PT

# अत्र षर AE ब्राह्मणसष्ा सप्रविंश्रतिः तच प्रथमे प्रपाठक fra ४, ela ७, wee, weve! रघु त्राह्मरेषु afe- काः ५३० AT प्रथमे प्रपाठके ११०, हितोये १०४, wars ११४, चतुथ १००, पञमे १०९ | ataadagataa काण्ड vo ब्राह्म. णानि श्रुतानि, तत्र ५३० करकाः सन्तीति सिद्वम्‌

अथ मूलशुदिपत्रम

अशुद्धम्‌ Wea प” पुरुषात्‌ sare १. MIWA गभ्यभवत्‌ १. र्मा wate ae मादस मख १. देवा देवा १. ऽचि (निं १. देवाञ ea eet. भाघायरति माघारयति 2, frgae fags २. ग्टकां तिरश. देकान्रचि\श° 2, TAT रेती ३. EX, Wo BRE ३. alt 1 = तस्याक्तो तस्योक्तो ३, aq: ... मानुषीभ्यण ३, tae wae ३. मम्पदन्तं ... सम्पद्यन्त &. तदैवेतत्‌ तदेषेतत्‌ ४. = 4. यद्यदिति .. यस्यदिति ५, परायायाध Taare ५.

Alo Fo

ny ~ > A

Vay १०९

°

शम्‌ पर त्रा एषठ पर्तौ वाद्यते ५. ५. २, “~ ४६ Raa प, ५. १, ve ४३७ £ wd ५. ५, ४३८ सज ५, ५, १४, ... ४४०

leh +; 1962 Received Om ieee ceessene | oat Pm beanie er