PREFACE. About 30 years ago, as Assistant Secretary of the Asiatic Society of Bengal, | drew the attention of the Council of the Society to the neglected condition of the voluminous Thibetan Xylographs, which were lying unnoticed in its archives, damaged by damp and insects, and I suggested the desirability of getting them catalogued and arranged by some one conver- sant with that language. Consideration of the question was deferred till Mr. १. T. Atkinson, as President of the Socicty, took up the matter and entrusted me with that work. Not. being able to spare much time and being burdened with my official duties I regret the work was munch delayed. While cataloguing, Mr. K. T. Atkinson encouraged me to undertake the editing of the Sher-phyin which extends to one hundred thousand stanzas and is considered श्र sacred as the Vedas of ‘the Hindus. As no second copy was available, with the per- mission of the Council [had to rely entirely on my own resour- ‘ces. IJ have, however, carefully followed the text of the Xylo- ‘graph, though I have failed to understand several passayes which are abstruse and obscure. ‘The Society’s edition of the Sher-phyin is therefore no better than a reproduction in types of the Xylograph original. By omitting the’repetitions which were numerous the bulk of the work has been brought down to a moderate size. A translation of the Sher-phyin, which is itself a verbal translation of the Sanskrit Catasaéhasriké-Prajiia-Paraimita, however desirable it might be, is beyond my poor acquire- ments: the language of the Sher-phyin is archaic and the | subject matter being mystic Yoga philosophy is abstruse to the extreme. No Llama accessible to me has been able to ‘elucidate any passage, however perspicuous it might be in the Sanskrit original. Constant reference to the Sanskrit original therefore made me familiar with that work, and I Suggested that as the Society has already printed the Asta- 2, sihasrika-Prajiia-Paramita, the publication of the (Cata- sahasrika would be acceptible to the reading public. Much time was lost in securing five copies of the text, and one manuscript had to be obtained on loan from the Cam- bridge University Library. There are now at my disposal five manuscripts. क. This isa manuscript which years ago I had secured from a Nepali Pandit who had come down to Calcutta on a pilgrimage to Puri. It is a tolerably correct copy but incomplete. Character Nagri. षड. Is an incomplete copy obtained from the Society’s Library. Character Nepal. a. Another manuscript from the Library of the Asiatic Society of Bengal, incomplete but much older than any. Character Newari. च. This is the only complete copy I have got. It belongs to the Asiatic Society of Bengal, it was found in the Collec- tion of Hodgson’s Nepali isanuscript. Character Newari. चु. ‘he Cambridge University [abrary manuscript is in Nepali characters. A neatly written copy. Character Nepali. his copy has to be consulted under orders of the autho- rities of the Cambridge University Tabrary at the premises of the Asiatic Society of Bengal. Part 1, only. क. ‘The first manuscript has been made the basis of collation ; and 80 far as they have been collated all the five manuscripts generally tally with each other. There are a few clerical errors which have been corrected by collation with the other manu- scripts. Notes from Patanjala aphorisms, Bhasya, Tika, frou Sarvadarcana Sangraha, and from Bhamati have been given with a view to elucidate some passages, but the language of the Buddhist authors as well as their technical terms differ ereatly from those of their Hindu brethren. Notes from the ( ‘on:mentary of Astasihasrika have also been given. The name of the author वल्लः not appear from the text nor the epoch of its composition. BuaGADEYUL, VINDHYACAL: ) The 5th day of Sept., 1901. ४ Kprror. BT 15~ Taare प्रन्ञापारमिता। प्रथमपरिवक्तः। न O19 द्वन नमः मरो सब्वेबुद्धबो धिसत्वायेश्रावकप्रत्येकनुद्धेभ्वः ॥ या सब्वन्नतया मयत्युपसमं* शरान्तेषिएः ख्रावकान्‌ या मागे्नतया नगद्धितकतालोकायंसस्म्रापिका | सरब्वांकारमिदं वदन्ति सुनयो विश्वं यया agat तस्ये ्रावकवोधिसत्वगणिनो बद्धस्य माते नमः ॥ यद सुलभमनन्तकल्यको fetes: प्रषर्तेरपि Vaart | भवतु हि जिनाकर्जिगतं तदिदमिदः प्रतिचक्ुरग्रथानं ॥ गम्भोरश्च न चाभ्यस्तं दुलंभश्च Fare: | म च तेन विना मो तस्नाच्छोतथमादरात्‌ ॥ नमो भगवते भेषव्यगस्व्दुर्यप्रभाय तथागताय|। नमो भगवत्य * उपसममिति पएर्तकचतुद्टये लिखितं | उपश्रममिति पाठोय्घः पतिभाति। † agat इति पाठः एस्तकचतुदये दृश्यते । सक्तमिति पाठोयक्तः | रस्मि इति एत्तकचतुद्धये पाठः | fra इति पाठोयक्तः। § atet इति नेपालोय ग पुरतके पाठः। मोच्ः- द्रति तु cae || सर्न्वाक्ाराविपरोतधम्भदेिकतवेग परार्थसम्प्रदा तथागताः KUT- साह खोटीका | ` 6087 R श्रतसाहखिका प्रन्नापारमिता | अ्रज्ञापारमिता्ै। नम श्रायांवलो कितेश्वराय योधिस्वाय महदा- बत््राय(र मशाकारणिकाय। नमख॒ण्डवञ्जपाणये महायद्सेनापतये | ममः संवबुदधबो धिसलतेभ्यो wag: | fact: सवंसत्वानां कुश्ल- सम्मवोयोओैः खम्मवन्ति fagratat च ताथागतौ प्रतिलम्भता सवं- सत्वानां सुखौ मनस्यसद्वावन्विति । नमो भगवते रश्षिषन्द्रप्रति- मण्डित विद्यत्तेलघोपेश्वरराजाय तथागताय | नमो भगवते शाक्छ॑- मुनये तथागतायाते सम्यक्सम्बुद्धाय येयं धमीस्वाच्वालेति । waa Baa खमयं भगवान्‌, Try”) विरति खा। augeda”) महता भिचसप्नेन(९) arg पञ्चमा चेर्भिचुसषसेः I ee (x) प्रक्ायाधरमंप्रविचयलच्तणायाः me प्रकषपयेन्तमेतोति fae fafa सर््वापहारिलोपे अनिद्यमागमश्रासनमित्यतुकिः acts ae बद्ुलमि्यलकि च कम्मेविभ्त, छातः पारमिः, तद्भावः पारमिता । (a) meas बोध्यालम्बनात्‌ बोधिः, स चासौ मदाृपाश्येन सक्वा- लम्बनात्‌ स्वेति बोधिसश्वः। बोधौ सव्वेधर्म्मासक्ततायां खाच- सम्पदि सक्वमभिप्रायो येषां ते बोधिसत्वाः आवका अपि स्यरेव- faare ag इति । मत्यां पराथेसम्प्रदि ad येषां ते wea | ARRAN तौधिंकसाधुजनवत्‌ स्यादिति बोधि- सत्त्वग्रह गा | (३) Cae समग्रस्य रूपस्य यश्रसः धियः | न्नानस्याथ प्रयलस्य wai भग इति श्रुतिः | सोऽस्यास्तौति समयेश्र्यादिमान्‌ भगवान्‌ | (8) राजगटदेऽन्वय संश्च के प्रसिद्धस्थानविरेषे | (५) zw खभिकाङ्कितिः, नानारननिकरः कूटः, श्वासौ करूटखेति RvR! | एरयकामदेवादीनामद्म्यादिपव्वे॒याच्ां तनोतौति नेरताविधानात्‌ waa: | (¢) बुधस्तथा संघे मारकोटिष्रतैरमि । Hd न wat यस्मात्‌ तस्मात्‌ संघोऽभिधोयते | प्रथमपरिवसैः। R eee कलोाअये(र निः ने.र्वंो ते, — afrgufer: सुविमुकषपरस्े५राणानेचेशमंडानागीः>) were: शतकरणौयेः(९) अपदतभा ८९५२ नुप्ाप्तखकार्थैः ५५) परि चौएभवसंयोजनेः(\९) खम्यमा- [क (x) aa वाच पूजादत्िणागुगप्रकरष द्य्ेतया ऽन्तः ॥ इतारित्वा- zeq दति स्थानान्तरे उक्तं ॥ (२) आसंसारं अवन्तीति कामभवाविद्या ्याञ्रवाः च्ौणायेषां वद्मति- पच्चानाश्रवश्ौलादिसखखन्धलामेन, ते त्तोणाश्चवाः | (१) fae लो्कम्भनन्भसं लेख्यः Sat येषां ते frau | (४) सव्मैबन्धनविगमखातन्द्याद्ये वशिनो भूतास्तेवश्रौ भूताः ॥ (५) समापत्तिज्ञो्ावरयाविमुक्ताः सर्ववार्यो पमोगविसुक्ताः (यथाक्रमं) छवि- मुवा चिन्ताः चविसुक्तप्र्षाः। > (¢) दुःखभयलोकधर्म्मा ्ञानाशङ्ाविगमात्‌ निभयत्वेनाजानेयाः | (७) वैविद्यादिल्वविश्िषटधर्म्मां विगमयोगान्मह प्रधानभावेन महानागाः | (=) ग्रौलसमाधिप्रच्चापरिपूरश्था रतमवश्यङ्गसयोयं सवदुःखप्रमोच्तादि- wel येस्ते TAT | (€) छतमानुषक्किकं aie खेश्छाप्रतिबद्धत्तिधुतैगुणादिकं येते छत- करगोयाः। (९०) ऋपदताः सव्पै थाऽपनौताः Magara येक्तेऽपष्त- भाराः। (११) भगवतः पात्‌ च्नुप्राप्तः हितादहितप्रा्िपरिहारलच्तणो दिविधः खकोऽया विद्याऽविद्याधिगमप्रहाणाभ्यां येत्तेऽनुप्राप्तखकार्याः | (१२) प्ररि समन्तात्‌ यथासम्भवमा्यमागेय suf भवेग सद एुरष- संयोजनेयत्मतिघादिनवसं योजनानि येषां ते परिच्तौणमवसंयोनगाः। ¢ waarefant प्र्लापारमिता | रसंख्येयलोकधातुगता+ बुद्धानुरूतिसमाधिसततषमिताभिसुखौग्तेः सर्वद्धोत्पादोपसंकमणङुशरलैर परिमितबुद्धाध्येषणङ्श्लेर्नानादृ्टिप- यैत्यानसवतेग्प्रप्रमनङ्ु्रलेः समापिग्रतसदसाशिनिररि विक्रौडन- Maange: श्रप्न्तकर्पा चौ एशुणएवर्णासमन्वागतेः । तद्यथा, भद्रपालेन च नाम बोधिसत्वेन AMET) रन्नकरेण च नाम बोधिसत्वेन महासत्वेन । रन्नगर्भए च नाम बोधिसत्वेन महा- aay) Tana खच माम बोधिसत्वेन महाषत्वेन। खषार्थ- वादेन च नाम बोधिसचेन महासत्ेन। नरदन्तेन च नाम बोधिसत्वेन महासत्वेन । TAT च नाम बोधिसत्वेन महा- aaa) वरूणएदेवेन च नाम बोधिसत्त्वेन मदा सत्वेन । इन्द्रदेवेम च नाम बोधिसत्वेन awed | भद्रपालेन च नाम बोधि- सत्वेन महासत्त्वेन । उत्तरमतिना च बोधिषक्वेनम महासत्वे । विगेषमतिना च बोधिसत्वेन महासत्वेन। agaraafaar च बोधिरुत्वेन मदासत्वेन । श्रनन्तमतिना च बोधिषत्नेन महा- waa श्रमोघद्‌ भिना च बोधिसत्वेन महासत्त्वेन । अननावरण- मतिना च बोधिसत्वेन महासत्तेन । सुसम्प्स्ितेन च नाम बोधि- सत्वेन महासत्वेन। सुविक्रान्तविक्रामिणण च बोधिसत्वेन महा- सत्वेन । wa च बोधिसत्वेन महासत्वेन । नित्योदुक्म च बोधिसत्वेन महासत््वेन । नित्यप्रयुक्रेन च बोधितेन ayes । अनिकिक्रधुरेण च बोधिसत्वेम महदासत्वेन । सू्ेगर्भेण च बोधि- सत्वेन महा सत्त्वेन । चन्द्र गर्भेण च बो धिमत्वेन महामत्वेन । श्रनुपम- * इत्यमेव way पाठः | गत इति तु यक्तं । प्रयमपन् वन्तः | मतिना च बोधिसत्वेन ayaa) अ्रवलोकितेश्वरेण च ATA afer महास्वन । areata च बोधिसत्वेन महा- सत्वेन । anf च gaa च बोधिसत्वेन Awe | मारबणलप्रमदिना च बोधिसत्वेन महासत्वेन। aqafaat चं बोधिसत्वेन महा सत्वेन | रन्नमुद्रा स्तेन च बो धिसक्वेन महासत्वेन | नित्योत्‌किक्तदस्तेन च बोधिसत्वेन awa | महाकरुणावितिना च बोधिसत्ेन महासत्वेन । महायरेन च नाम बोधिसत्वेन AUST | प्रहराजेन च नाम बोधिसत्वेन महासत्वेन । मेर्कूटेन ख बोधिसत्वेन महासेन | मैच्येण च नाम गोधिसत्वेन महा- सत्वेन । एतेशान्येानेकं नेधिसत्वको नियुत शतमखः ॥ अथय खल्‌ भगवांस्तस्यां वेलायां quad सिंहासन प्रन्नापयन्य- षौदत्‌ । पर्ंकमाभुज्य ऋजकायं प्रणिधाय प्रतिमुखं रतिसुप- erg तच्च निषद्य सवसमाधिराजनामसमाधिं समापन्नोऽग्धत्‌ । यत समाधौ समाधयोऽन्तगेता श्रतुप्रविष्टाः age समवसरणं गच्छन्ति ॥ श्रथ खलल भगवान्‌ सुतः wT: aaa दियेन चचषद aget व्यवलोकयति ख । व्यवलोक्य॒ स्वकायाक्मभां प्रामुञ्चत्‌ | तस्याधस्तात्‌ पादतलयोः सहस्ाराभ्यां चक्राभ्यां षष्टि- षष्िरश्षिकोटो नियतश्तसदखाणि निश्चरन्ति स्म । दशभ्यख॒ पादाङ्गुलिभ्यः षष्टिषष्टिरभ्सिकोटोनियतग्रतसखदसाफि निश्चरन्ति Gi wat ग॒ल्फाभ्यां षष्टिषष्टिरश्छिकोटोनियुतश्रतसदसाणि निश्चरन्ति wi नाभिमण्डलात्‌ षष्टिषष्टिरभ्रिकोटौ नियुतग्त- बदसाणि निखरन्ति ai दाभ्यं wahat षष्टिषष्टिरभ्मिकोरी- < waeryfant mararefaar | निकतश्रतसदसराणि निखरन्ति a) इदथश्रौवत्छाक्महापुरुषशकणात्‌ वष्िषष्टिरभ्सिकोटो निथतश्तसदखाणि निश्रन्ति स । दशभ्यो दलाङ्घुलिभ्यः षष्टिषष्टिरभ्जिको टौनियतग्तखदखाणि निखरन्ति Bl wat awa षष्टिषष्टिरश्िकोटो निय॒तश्रतसदखाणि नि्वरन्ति स । दाभ्वामंग्राग्यां षष्टिष्टिरश्विकोटौनियुतग्रतश- wife निद्धरन्ति स । Dare: षष्टिषष्टिरभषिकोटौ निटतग्रत- avarfu निश्चरन्ति स । चत्ग्यो cera: षषटिषष्टिरशिकोरौ- निय॒तश्तदस्ाणि निश्चरन्ति ai चलारिंश्रतो दन्तेभ्यः षष्टि- वष्टिरशषिकोटो नियुतद्नतस्दसाणि निखरन्ति स । दाभ्यां चकभ्या षष्टिषष्टिरश्छिकोटो नियतश्रतस्खाणि निश्चरन्ति ws) दाभ्यां sane षष्टिषष्टिरश्िकोटो नियत शतसहस्राणि निश्चरन्ति सख । दाभ्या घ्राणाभ्यां ष्टिषष्टिरभ्षिकोटो नियतश्तघाणि निश्चरन्ति ख । मध्ये भुवोः ऊर्णायाः षष्टिषष्टिरश्विकोटौ निदुतश्रतसहख्राणि निश्चरन्ति स । उपरिष्टादुष्णोषात्‌ षष्टिवष्टिरभषिकोटौनियत- श्रतखहसापि frat wi मुखदाराच्च षष्टिष्टिरश्विकोटौ- नियुतश्रतख्ड्ायि निशरन्ति ख । सर्वाणि च तानि रश्िकोरौ- निच्‌तश्रतखदस्लाणि निश्चरन्ति wi सर्वावन्तमिमन्तिषारस- महासारसं लोकधातु मरहताऽवभासेन ale पूरवस्यान्दिभि गङ्गानदोवालृकोपमां “Mang महताऽवभासेन स्फरन्ति सम | दचिण्ष्यान्दिशि गङ्गानदोवालकोपमां लोकधातुं महताऽवभासेन * लोकधातुश्ब्दविरेषणपदस्य कचित्‌ feat कचवत्‌ एुसिपरयोगो दृष्यते वस्तुतः पुसिध्रयोग cara | प्रथमपरिवरैः | € स्फरन्ति wi पञ्चिमायान्दिशि गङ्गानदौवालुकोपमां शोकधातु मरताऽवभासेन स्फुरन्ति ख । उन्तरपूवंस्यान्दिशि गङ्गानदोवाल्‌- कोपमां लोकधातुं महताऽवभासेन स्फरन्ति स । पूवेदक्तिणस्या- feefa गङ्गानदौवालकोपमां लोकधातु महताऽवभासेनं स्फरन्ति a) दच्चिणपश्चिमायान्दिशि गङ्गानदौवालृकोपमां लोकधातुं महताऽवभासेन स्पुरन्ति स । पञ्चिमोत्तरस्यान्दिि गङ्गानदौवाल्‌- कोपमां लोकधातुं महताऽवभासेन स्फुरन्ति ai श्रधस्ताद्दिति गङ्गानदौवालुकोपमां लोकधातुं महताऽवभासेन स्फरन्ति स । उपरिष्टादिशि गङ्गानदौवालृकोपमां लोकधातुं महताऽवभासेन स्फरन्ति सम । aq सत्वैः सोऽवभासो इष्टो ये च तेनावभासेन स्यषटास्ते सवं नियता श्रश्धवन्‌ Wat सम्यक्मम्बो धौ ॥ श्रय खल्‌ भगवान्‌ पुनरेव सवरोमकूपेभ्यः प्रभां प्रामुञ्चत्‌ । थया प्भयाऽयन्तिसाहसरमहासादसा लोकधातुमेहताऽवभासेन स्फट^म- शत्‌ । पूरवेस्यान्दिशि गङ्गानदौवाल्‌कापमा लोकधातवोमहताऽवभा- सेन स्फुटा श्रष्डवन्‌ | दिएस्यान्दिशि गङ्गानदोवाह्लकोपमा लोक- धातवो महताऽवभासेन स्फटा श्रञ्धवन्‌। पञ्चिमायान्दिशि गङ्गानदौ- वालृकोपमा। शोकधातवो महताऽवभासेन स्फुटा WaT | उन्तर- स्यान्दिशि गङ्गानदौवालुकोपमा लोकधातवो महताऽवभासेन स्फटा नक “ wana इति क पुस्तकं wea भूत्‌ इति ख, घ, UHR स्फट- मभूदिति ग पुस्तकं पाठः। रखुकोपि पाठो न समौचौनः। सटो- Sufefa पाठः aga: प्रतिभाति | † क Gem वालिकोपमा इति प्राठो ewes दृश्यते | 2 ye प्रतसादखिका प्रक्लापारमिता। may) छन्तरपूवेष्यान्दिशि गक्गानदौवालुकोपमा शोकधातवो महताऽवभासेन स्फटा we । पूवेदचिणसान्दिि गङ्गानदौ- वालृकोपमा SHIA महताऽवभासेन स्फुटा अन्डवन्‌। दकिण- पञ्चिमायान्दिि गङ्गानदोवालुकोपमा लोकधातवो महताऽवभारसेन स्फटा श्वन्‌ । पञ्चिमोत्तरस्यान्दिशि गङ्गानदौवालृकोपमा लोकधातवो महताऽवभासेन स्फुटा wre । श्रधस्तादिशि APT नदौवाल्कोपमा लोकधातवो मरताऽवभासेन स्फटा wae । उपरिष्टादिशि गङ्गानदोवालकोपमा लोकधातवो महताऽवभासेन स्फुटा WAT) यख सत्वैः सोऽवभासो दृष्टो ये च तेनाऽवभारेन werd सवं नियता wart श्रनुत्तरायां सम्यकूसम्बोधौ (९) ॥ अथ खल भगवान्‌ "पुनरपि या सा तथागतस्य प्रतिप्रभा एतया "यन्विसाइसखरमहाराहसं लोकधातुं महताऽवभासेन स्फुरन्ति Wi पूरवेस्यान्दिथि गङ्गानदौ वालकोपमान्‌ शोकधाठसतेन महताऽव- wea स्फुरन्ति a द्‌किणस्यान्दिशि गङ्गानदौवालेकोपमान्‌ Sa मरताऽवभासेन स्फुरन्ति ws पञ्चिमायान्दिनि गङ्गगनदौ वालुकोपमान्‌ लो कधाद्ुसतेन मरताऽवभासेन स्फुरन्ति A उत्तरस्यान्दिशि गङ्गानदौवालृकोपमान्‌ wang मदताऽव- LT, * wan यन्लिसाहख इति पस्तकचतुखये पाठः | रतये मन्तिसष्डसेति पाटोयक्तः । . (९) नाख्टुत्तरः पधानं यस्थाः सेयमनुत्तरा सम्यक्‌ अविपरौता सम्बोधिः स्वां क्ाराभिसम्बोधिवुं दभूमिरितियावव्‌ | प्रम परिवकैः। | १९ wea स्फुरन्ति a) उन्तर पूवेस्यान्दिशि गङ्गामदौवालुकोपमान्‌ शोवाधासतेन महताऽवभासेन स्फरन्ति a) पूवंदचचिणस्यान्दिशि गङ्गानदौ वालुकोपमान्‌ MATA महताऽवभासेन स्फुरन्ति a) दचिणपञ्चिमायान्दिशि गङ्गानदौवालकोपमान्‌ शोकधाटठंसतेन महताऽवभासेन स्फुरन्ति a) प्चिमोत्तरस्यान्दिशि गङ्गानदौवाल्‌- कोपमान्‌ लो कधाद्धस्तन महताऽवभासेन स्फुरन्ति ख । अरधस्ताददिशि गङ्गानदौवालुको पमान्‌ सो कधाद्धस्तेन महताऽवभासेन स्फुरन्ति स । उपरिष्टादिभरि गङ्गानदौवालृकोपमान्‌ लोकधाद्वसेन मरताऽव- wea स्फुरन्ति स । Gy ae: सोऽवभासो दृष्टो ये च तेनाऽवभासेन Vere मवं . नियता श्वन्‌ अनुन्तरायां सन्यक्‌सम्बोधौ | अरय खल्‌ भगवान्‌ gear fash निर्णामय्य सर्वावन्त- मिमन्तिसादखमहासारसं लोकधातुं जिह्नेन्धियेण after स्मतं परादुरकार्घोन्‌ | ततश्च जिङ्कद्धियादनेकानिनानावर्णानिरश्िकोरी- नियतश्तसरस्ताणि निश्चरन्ति wi सवज च रम्यां नानारत्रमयानि सुवनि्भाखानि सहसूपजाणि पद्मानि सन्निषठन्ते स । चिचाणि च दश्नौयानि मनोरमाणि सुवर्णानि सुगन्पौनि agian काचिलि- न्दिक+ सुखमसस्श्रानि । तच च cay तयागतविग्रडा निषषाध्म- देशयन्ति Ml यदुतेमामेवषटपारमिताप्रतिसंयक्ां धर्मदेशनां । ते परवंस्यान्दिशि गङ्गानदौवालकोपमां लोकधातु गच्छन्ति सा । तचापि गला धमं देशयन्ति Hi -यदुतिमाेवषट्पारभिताप्रतिसंयक्का OO =-= + कावचिलिन्द्कि इति पाठः पएस्तकचतुश्टये दृश्छते | ६२ ्रतसाष्खिका प्रन्नापाश्मिता। धर्मदेशनां | दचिणस्यान्दिशि गङ्गानदौवालुकोपमां* लोकधातु गच्छन्ति a) ततापि गला धर्मन्देश्यन्ति स । यदुतेमामेव षट्‌ पारमिताप्रतिषंयक्रां ध्मेदेनां | पञ्चिमायान्दिि गङ्गानदोवाल्‌- कोपमा लोकधातुं गच्छन्ति ai तत्रापि गत्वा धमं दे्रयन्ति ख । यदुतेमामेव षट्पारमिताप्रतिष्यक्तान्धमेदे नां | SATE न्दिशि गङ्गानदौवालकोपमां लोकधातुं गच्छन्ति स । तचापि गला धमे देशयन्ति w यदुतेमामेव षटपारमिताप्रतिसंयुक्ान्धमंदे नां । उन्तरपूवस्यान्दिशि गङ्गानदौवालुकोपमां लोकधातु गच्छन्ति स तचापि गत्वा wa देशयन्ति wi यदुतेमामेव षट्पारमिताप्रति- संय॒क्रान्धमेदेशनां । पूवंदकचिएस्यान्दिशि गङ्गानदौवालुको पमां लोकधातुं गच्छन्ति a तनापि गला धमं देशयन्ति स यदुते- मामेव षट्पारमिताप्रतिसंयुक्तान्धमेदे णनां । दकिणपञिमायान्दिशि गङ्गानदोवालृकोपमां लोकधातुं गच्छन्ति सखम तचरापि गत्वा धमं देशयन्ति सर यदुतेमामेव षट्पारमिताप्रतिसंयक्तान्धमेदे शनां | पञ्चिमोत्तरस्यान्दिभि गङ्गानदौवाल्कोपमां लोकधातुं गच्छन्ति स तचापि गला धमं देश्रयन्ति a यदुतेमामेव षटपारमिताप्रतिषं- युक्ान्धमेदे नां | श्रधसतादिशि गङ्गानदौबालृकोपमां लोकधातु गच्छन्ति खम तचापि गला धमं दे श्यन्ति स यदुतेमामेव षटपार- ~ ee 011 क) == =-= Wie > et, 1 * लोकधातुश्रब्दविश्रेषणस्य afaq feat एसिप्रयोगः qenaqea दृष्यते ¦ वस्तुकः कशरुजतु वस्तूनिदित्वा तुरुविरामकाः इति लिङ्स ग्र व्गक्तेधातु्नन्दस्य पलिङ्गत्वात्‌ तदिगेषणस्यापि एसि- परयोगसयेव युक्तमिति । प्रथमपरिवत्तेः 1 XR मिताप्रतिसंयक्रान्धमेदे नां । sufcterfefa गङ्गानदौवालुकोपमां लोकधातु गच्छन्ति a ततच्रापि गवा धरम देश्यन्ति सर यदुते- fad € $ ॐ ॐ e मामेव षट्पारमिनाप्रतिसंयुक्रान्धमदेश्ननां। ay aM: सधम: aaa at नियता way अ्तुन्तरायां सम्यक्‌ सम्बोधौ ॥ श्रय खलु भगवान्‌ तस्िन्नेव सिंदासने fare: सिंहविक्रो- fed नाम बुद्धषमाधिं समापद्य तयारूपश्ठष्यभिसंस्कारमभि- संसकारोति Bl यथारूपेणध्यभिषसंस्कारेण श्रभिषस्तेनायं चिषादइसखमहासादसलो लोकधातुः shears: प्राकभ्यत सम्प्राकम्पत | RAUNT WANT सम्प्रावेधत्‌ श्रचलतप्रा चलत्सम्प्रा चलत्‌ | श्रचग्युप्राचृग्यसम्मात्तृग्यत्‌ | WAHT AMIGA गजेत्‌ । श्ररणत्प्रार- णएचन्रारणत्‌ । अन्तषून्नमति a मध्येऽननमति स अन्तव्ववनमति शम aca: fare खच्छः सवंसत्च दितरुखसञ्ञाननो।ऽग्धत्‌ ॥ श्रय तेन चणएलवमुद्धत्तन यावन्तोऽस्मिस्तिसादखमहासाहसे लोकधातौ नरकतियग्यो नियमलोकाचणापायदुगेतिविनिपातास्त [०५ नड e सवं agian! श्रश्वन्‌ । स्व च ते सत्वा मनुष्याणां सभा- गताया? उपपन्ना WII सवे च ते स्ताञ्चातुमडाराजकायिकानां ~~ ee ----“ (क, ग, घ) पुस्तक sae इति पाठः ख uma प्रकम्पते दति पाठः| पश्चाल्िखित क्रमेणाकम्प्रत इति पाठः समोचौनः प्रतिमाति। † agra इति पुस्तकचतुदटये दृते सञ्ानान दरति 4 ठोयक्तः। { सर्व्वात्तणाशास्तमितः इति ख पुस्तके पाठोऽधिकः। $ सभागताया इति पु्तकचतुये पाठः | समागता इति पाटोयक्तः | oe — --~ ~ eer) (९) षड्भावेपिकाराभवन्तौति वार््यायणिः, जायते अस्ति बते विप- स्िमते ऋपच्तीयते नष्यति । इति निरुक्त गेगमकारे। te waare fant प्रन्ञापारमिता। देवानां wafsmat तुषितानां निर्माणएरतौनां परनिर्मितवश्- वर्तिनां देवानां सभागताया उपपन्ना शश्वन्‌ ॥ wy ते Haare च देवासनेव प्रीतिप्रसादप्रामोयेन पौ विकी जातिं समनुस्मरन्ति सर । wate प्रो तिप्रसादपरामोद्यप्रतिलभायेन्‌ भगवां स्तनो पभङ्गगमन्ति सम । STEER भगवन्तं नमस्यन्ति स्म ॥ श्रय तेन चणलवमुदृत्तंन पूवंस्यान्दिशि गङ्गानदौ वाशको पलेषु शो कधाठुष VATA: सवं तियग्योनयः सवेयमलोकाः wea: | स्वाचणाश्वास्तमिता wma सवं च ते सल्वामतुव्ाणं देवानाञ्च सभागताया उपपन्ना WITT ॥ श्रय ते मनुख्यास्ते च देवास्तनेव च परौतिप्रसादप्रामोध्यजातेन पौविकौं जातिं खमनुस्मरन्ति स । wade भो तिप्रसादप्रामोच्- प्रतिलब्धः BRIT assy ये तच तथागता We: सम्यक्‌- सम्बद्धासिष्टन्ति तानुपसङ्घगमन्ति सम । उपसङ्गम्य पादान्‌ वन्दिवा प्राञ्जलो तास्ता सतथागतानेतः सम्यक्सगबधा नमस्यन्ति स ॥ श्रथ तेन . चएलवमुकरत्तेन दकिणस्यान्दिशि गङ्गानदौवाश्‌- कोपेषु लोकधातुषु खव॑नरकाः सर्व॑तियग्योनयः सरव॑यमलोकाः खभुच्छिन्नाः -सर्वाचणाश्चास्तमिता wiaq । सवं च ते सत्वा मतु- व्याणां देवानाञ्च सभागताया उपपन्ना aT ॥ श्रय ते मनुग्यास्ते च देवास्तनेव प्रोतिप्रसादप्रामोद्यजातेन पौविकौ लाति समनुसखरन्ति wi समनुद्धत्य परौ तिप्रसाद- भामोदयप्रतिलमभाः सखूकस्केषु sey F aw तथागता शर्मः सम्यक्‌ सम्बद्धालिष्ठन्ति तानुपशद्कामण्ति सम । उपसङ्घम्य प्रथमपरिवक्तः। १४ wram वन्दिला प्राश्जलौश्वतास्तां लथागतानहेतः सम्यक्सम्ुद्धा ज- मस्यन्ति सम ॥ श्रथ तेन चफलवमुहत्तन पञ्चिमायान्दिि गङ्गानदौवाण्‌- कोपमेषु लोकधातुषु water सवे तिर्यग्योनथः सर्वयमलोकाः समुच्छिन्नाः सर्वाचणाखास्तमिता श्वन्‌ ef च ते श्वा मनुव्याणश्च देवानाञ्च सभागताया उपपन्ना Wray ॥ अय ते मतुष्यास्ते च॒ देवास्तनेव मौतिप्रसादप्रामोद्यजातेन पौर्विकीं जातिं षमनुखूारन्ति ai समनुखत्य परौ तिप्रसादप्रामोद्य- प्रतिलमाः खक खकेष बुद्ध खेतु ये तच तथागता WEA सम्यक्‌ सम्बद्धा सिष्ठन्ति। ताुपसङ्कामन्ति ख । उपसङ्गम्य पादान्‌ वन्दि प्राज्ञालश्ठतास्तांसयागतानरंतः सम्यकू्मष्द्धाल्लमखन्ति स ॥ श्रय तेन॒ queens उत्तरस्यान्दिशि गङ्गानदौवाल्‌- कोपमेषु लोकधातुष सखवेनरकाः सवेतियेग्योनयः श्वंयमलोकाः समुच्छिन्ञाः सर्वाचणश्चास्तमिता wrist) सर्वे च ते स्वामनुवाणं देवानाञ्च खभागताया उपपन्ना अग्डवन्‌ ॥ : अरय ते Aas च देवास्तमेव गोतिप्रसादपरामोद्यजातेन पौविंकौं जातिं समनुसमरन्ति खा । समनुदधत्य ौतिप्रसादपामो्य- परतिलयाः खकसखकेषु TI ये ay तथागता श्ररन्तः TAR सम्बद्धा लिष्ठन्ति तानुपसङ्कामन्ति सम । उपसङ्गम्य पादान्‌ वन्दित्वा MSTA ATA TATA: सम्यकूसम्बद्भाश्ञमस्यन्ति ख ॥ अय तेन॒ चणलवमुद्कन्तनो न्तर एरवस्यान्दिश्रि गङ्गानदौवालु- कोपेषु खोकधातुषु स्वं गरकाः खवंति्ग्योभयः शवंयमलोकाः १६ प्रात साष्ट सिका प्रश्षापारमिता। समुच्छिनाः सर्वाचचणाशचास्तमिता waa शवँ च ते सल्लामनुब्ाणां देवानां च सभागताया उपपन्ना TT ॥ श्रय ते मनुयास्ते च Barada मरोतिप्रमादप्रामोद्यजातेन पौ विंकौः जातिं समनुखरन्ति खा । समनुरपत्य प्रौ तिप्रसादप्रामोद्य- तिलाः खकखकेषु लोकधातुषु* वुद्धकेनेषु ये तच तथागता wet: सम्यक्मम्बद्धा सिष्टन्ति तानुपक्गममन्ति ख | उपसंक्रम्य Wet afar प्राज्ञलोश्वतास्तांस्तथागतानरईत सम्यकसम्बद्राल- मस्यन्ति सम ॥ श्रय तेन चणलवमुहर्तेन परव॑दक्िणस्यान्दिगि गङ्खानदौवाल- MTT लोकधातुष Baar: स्वतिरयग्योनय सवेयमलोकाः सशुच्छिनञाः सर्वादण्ण खास्लमिता way) wf च ते सत्तामनुाणां देवानां च सभागताया उपपन्ना aT ॥ अय ते मनुग्यास्ते च देवास्तेमैव प्रो तिप्रसादप्रमोद्यजातेन पौविकौः जातिं समनुखमरन्ति खा । समनु मो तिप्रसादममोद्- अतिलमाः स्कह्ठकेषु बद्ध चेतरेषु ये तच तथागता अदन्तः सम्यक्‌- wagt शिष्टन्ति तानुपसक्रामन्ति सम । उपसंक्रम्य पादान्‌ वन्दिला WHA LATA नहत सम्यक्‌मम्बद्धा न्नमस्यन्ति ZW ॥ श्रय तेन चणलवमुहर्तेन दचिएपञ्चिमायान्दिशनि गङ्गानरौ- वालृकोपमेषु लोकधातुष waar: स्व॑तिथेग्यो नय सव यमलोकाः समुच्छिनाः सर्वाचणश्चास्तमिता wiaa | af qi सत्वामनुव्याणां देवानां च सभागताया उपपन्ना श्र्रवन ॥ * लोकधातुष दति पुन्तक चतुष्टये wae aq जिखितः प्रथमपरिवक्तः | ts sy ते मनुव्यासे च देवास्तेनेव प्रौतिप्रसादप्रामोद्यजातेन difaat जातिं समनुसमरन्ति स । समनुखत्य प्रोतिप्रसादप्रामोद्य- प्रतिलग्धाः खकसखकेषु वद्ध केजेषु ये च तच तथागता WHAT: TAA सद्धा स्िटन्ति तातुपसंकामन्ति स । उपसंक्रम्य पादान्‌ वन्दिला MAA तास्ता सयागतानहेतः सम्यक्सम्बद्धान्‌ नमस्यन्ति स ॥ श्रय तेन चणलवमुद्भनत्तेन पञ्चिमोत्तरस्यान्दिशि गङ्गानदोवाल्‌- कोपमेषु शोकधातुषु सवंनरकाः खव तियेग्योनयः सवेयमलोकाः समु च्छिन्नाः सर्वाचणाञ्चास्तमिता wad) स्वे च ते सल्वामनु्याणां देवानां च सभागताया * उपपन्ना Wary ॥ रथ ते waa च देवास्तनेव प्रौतिप्रसादप्रामोद्यजातेन dfant जातिं समनुखररन्ति wi sate मो तिप्रसादप्रामो्- प्रतिलग्धाः खकसकेषु TITY ये तत्र तथागता Wet: सम्यक्‌- सम्बद्धासिष्ठन्ति तानुपसक्रामन्ति स । उपसंक्रम्य पादान्‌ वन्दितः प्राजल तास्ता सथागतानरेतः qaqa ममस्यन्ति खम ॥ श्रय तेन॒ चणलवसुहत्तेनाधस्तादिशि गङ्गानृदोवालुको पेष लोकधातुषु सर्वनरकाः सवं तियेग्योनयः सवंयमलोकाः समुच्छिन्नाः सर्वाचणाश्च स्तमिता waa) सवं च ते सत्वामनुग्याणां देवानां च सभागताया उपपन्ञा WIAA ॥ अय ते मतुग्यास्ते च देवास्तनेव मोतिप्रसादपरामोद्यजातेन पौर्विकीं भाति खमनुस्मरन्ति wl saga परोतिप्रसादप्रामो्- * सभागता इति uta: समोचोनः प्रतिभाति 4 wd ure | 8 BoB] qe waarefant aararcfaat | प्रतिशमाः खकखकेष बुद्धदेचेषु ये aw तथागता भ्ररन्तः शम्यक्‌- सम्बद्धा सिष्टन्ति तानुपसक्रामन्ति स । उपसृक्रम्य पादान्‌ वन्दा प्राश्नलौग्ठतास्तास्तथागतान दतः सम्यक्सम्बद्धान्ञमस्यन्ति सर ॥ श्रय तेन चषणलवमुद्धन्तन खपरिष्टादिशि गङ्गानदटौवालकोप- मेषु लोकधातुषु सवंनरकाः शवं तियंग्योगयः षवंयमलोकाः समु- feat: सर्वाचणाख्चास्तमिता श्रश्धवन्‌ । स्वं च ते सत्वामनुय्या्णा देवानां च सभागताया उपपन्ना श्रन्दवन्‌ ॥ श्रय ते Raa च Barada प्रोतिप्रसादपामोध्जातेन पौर्विकीं जातिं समनुसमरन्ति ख । समनुखत्य मरो तिप्रषादप्रामोद्य- प्रतिलमाः खक्खकेषु वुद्केेषु ये तच तथागता Wee: सम्यक्‌- सब्बद्धालिष्टन्ति तानुपसङ्कामन्ति स्म । उपसक्रम्य पादान्‌ वन्दिला म्रा्नलोग्धतासतांस्तयागतानरेतः सम्यक्‌सबद्धा नमस्यन्ति स ॥ अरय खल्‌ तेन तत्‌्णेगेव ये ्रस्मिल्तिसाहइसरमहासारसते लोक- धातौ जात्यन्धाः सलाल्तेऽपि स्वँ weer रूपाणि पठन्ति wy बधिराः ate weary wel स । Sa: सतिं रतिखभन्ते a) विचिक्तचिन्ताः sfafeafenat प्रतिलभन्ते a नद्मा- खोवराणि प्रतिलभगे ai दरिद्रा धनानि प्रतिलभन्ते स्म । faafeat भोजनानि प्रतिलभन्ते ai पिपासिताः पानोयं प्रति- भन्ते स्म । रोगस्युष्टा श्ररोगा waa! होनकायाविकलेद्धियाः . परिपूणकायेग्दिया अर्वन्‌ । ज्ञान्तकाया शर्ञान्तकाया TAT | अविरताङ्घुश्लकायवाङ्मनखमान्नाजोवा विगताङगग्रलकायवाङ्‌ः- areata भविन्त छा । wey सवेसलेषु समरिन्ता- प्रथमपटिवन्तैः | ९९ meray) यदत मातापिटभ्नादभगिनौ मिचन्नातिसहायसमचिन्ताः सर्व॑सत््वाखच कुश्रखकमेपयसमन्वागता WAIT ब्रह्मचारिणः शएचयो- निरामगन्धाः सर्वाज्खश्रलवितकंविगताः सवसत्वाश्च तिम्‌ समे सवसुखसमर्षिता अग्डवन्‌। एवं रूपेण सुखेन समन्वागताः। तद्यथाऽपि नाम ठतो यध्यानसमापन्नस्य भिच्लोः सुखम्‌ wae तस्मिन्‌ समये एवंरूपया WHAT समन्वागता Way) यदेवं जानन्ति Sl wy दानं साधु घमेः ary संयमः साधु सत्यं साध्वप्रमाद्‌ः ary AN साधु करुणा खाध्वविहिंमा ery सवप्ाणिण्डितेषु ॥ श्रय भगवान्‌ तस्मिनेव सिंहासने निषण टमं जिमादस- महासारसतं लोकधातुं GAC चक्रवाडं सदेवभवनं Wxa सेन्दुवे- गभस्तिकं सरैवदानवकायं सब्रह्मक स्धररद्धावाममभिणश्डय fea: Miwa भासते तपति विरोचते ्राभया वर्णेन तेजसा त्रिया ॥ तद्ययाऽपि ara बलवान्दिवाकरः परिशटद्धगगण्तले पौण मास्यं वा चन््रमण्डल, तथाच भगवानिमन्तिसादसमशहासारखं खलोकधातुमभिश्रय खितः शोभते भासते तपति विरोचते । ्रभया वर्णेन तेजमा भिया ॥ एवं पूर्वस्यान्दिशि गङ्गानदौवालकोपमान्‌ लोकधादरनभि- wa faa: शोभते भासते तपति विरोचते श्राभया वर्णेन तेज- सा भिया ॥ एवं दकिणस्यान्दिभि गङ्गानदौवालकोपमान्‌ लोकधादनभि- ग्य fea: शोभते भाषते तपति विरोचते श्राभया ada तेज- wi जिया ॥ Re प्रतसाषहरिका प्रन्नापारमिता | एवं पर्िमायाद्दितनि गक्गानदोवारकोपमान्‌ शोकधादनमि- शय खितः शोभते भारुते तपति विरोचते । श्राभया वर्णेन तेज ar faar i एवशुत्तरख्यान्दिशि गङ्गानदौवालकोपमान्‌ लोकधाठनमिभरय fan: शोभते भाषते तपति विरोचते । श्राभया वन तेज- at fear i एवसत्तर पूरवेशछान्दिभि गङ्गानदौवालको पमान्‌ लोकधाठनभि- wa fea: शोभते भाषते तपति विरोचते । श्राभया वर्णेन ae ar far i एवं पूरवेदचिणस्ान्दिभि गङ्गानरौवाङकोपमान्‌ eta भिन्धेय fea: शोभते भाषते तपति विरोचते श्राभया वन तेजसा भिया ॥ एवं द्चिणएपशचिमायान्दिशि गङ्गानदोवालुकोपमान्‌ लोक- watz fea: शोभते भासते तपति विरोचते | श्रामया वर्णेन तेजसा भरिया ॥ एवं पञचिमोत्तरसान्दिि गङ्गानदौवालुको पमान्‌ लोकधाद्र- नभिग्धय fea: शोभते भासते तपति विरोचते । श्रामया वर्तन तेजघा भिया ॥ एवमधस्तादिशरि गङ्गानदौवालुको पमान्‌ लोकधातनमिग्डेध faa: शोभते भासते तपति विरोचते । , श्राभया वर्णेन तेज- ‘a fan एवसुपरिष्टादिभि गङ्गानदोवालुकोपमान्‌ लोकधाटठूनभिग्व प्रथमपरिवत्तः | ४९ स्थितः शोभते भासते तपति विरोचते । श्राभया वणेन तेज- सा भथिया॥ तद्चथाऽपि नाम सुभेरः पर्वतराजः स्वांस्तांश्चान्यान्‌ काण- पर्वता*नभिण्डिय खितः शोभते भाषते तपति विरोचते । श्राभया वर्णेन तेजसा भिया ॥ तद्ययाऽपि नाम चन्द्रमण्डलं सवंतारारूपाण्छमिग्धय fad wed भासते तपति विरोचते । श्राभया वेन तेजसा भिया ॥ तद्चयाऽपि नाम दर्यमण्डलं सर्वास्तदन्यानवभासानमिग्य स्थिते maa भामते तपति विरोचते । श्राभया वर्णेन तेजसा भरिया ॥ एवमेव भगवान्‌ दशसु feq सदेवके लोकं सेन््रकं aga qgrareafeana खितः शोभते areacaufa विरोचते । श्राभया awa तेजसा भरिया ॥ अथ भगवान्‌ पुनरपि यादृ गशोभगवतः प्रहत्यात्मभावः तादृश्र- -मिमन्तिसारसखमहासाहसं लोकधातावपदश्रेयति स ॥ ay यावन्तोऽसिन्‌ चिसारसलमदासारखे लोकधातौ शद्धा घासकायिकाटेवनिकाया श्राभाखरा ब्रह्मकायिकाः परनिमिंतवश्र- व्तिनो निर्माएरतयः तुषिता यामास्ायल्तिंशाख्चातुमेदाराजकायि- कादेवनिकायास्त vf सिंहासने निषषं तथागतमदन्तं सम्यक्‌ wag पश्यन्ति aii ते तुष्टा उदया sana: प्रमुदिताः प्रौःति- सो मनस्यजाता दिव्यानि पुष्पाण्छादाय दिव्यानि माल्यानि frarfa (भ के == — ee ee. a eee ~~ ee ee पि | कुलपव्व तानिति पाठः aga: प्रतिभाति | T ग । Wea पश्यन्ति शति प्राठः | RR waare faa प्रद्यापारमिता। गन्धानि दिव्यानि विलेपमानि दिव्यामि चूर्णानि दिश्यानि वासांभि दिवान्यत्यलङुञुद पुष्डरो कनलिनसौ गन्धिकानि केश्रतमालपन्नाणि fenfa aafa दिव्यान्याभरणानि दिष्यानि चाणि fear- ध्वजा fear: पताकाग्टरौला येन भगवांस्तनोपसंक्रामन्ति स, उप- war भगवन्तममिपूजयन्ति ai सर्वाणि चं तानि पुष्यमाल्यवि- लेपनतणादोनि गन्धवस््ाभरणानि ढंचध्यपता काञ्च समनन्तरमेव भगवतोऽचधिष्टानेन चिसारखमदहासादसखलोकधातुप्रमाणे भगवतः उपरि वैहायसे सवंसत्नोमहापुष्यादिक्रटागारः संख्वितोऽभन्‌ । ततश्च Ferme fearfa पुष्पाणि पुष्पपद्रदामानि लम्बन्ते स ‘yea स श्रमिप्रलम्नन्ते wl ay पुष्यपटदामा।भिरयं चिसादसमहासारखो लो्षधातुरभिशोभते सम । तेन च सुवणवरछेन | भगवतः प्रभाऽवभासेनात्ययं शोभते भाषते तपति विरोचते a यथा चायं चरिमादखमहासाहस्रो लोकधातुरेवं yaerfeafa गङ्गा नदौवाक्कोपमालोकधातवसून भगवतः प्रभाऽवभासेन स्फुटा- [1 त ne oe eee Se ee eg ene ( AN षिः >. 6 >, tA > RA > * तेः पु्पर्मा वयेगन्धेव्विनेषन ण व्वा से रत्पल्यदमकुमु द पण्ड सकन लिनसौ- >, = a A ॐ oA 6 गन्धिकः कणश्रतमालपच्रवस्नराभर्यः द्चध्वनः पताकाभिमेगवन्त- मवकिरन्ति a) अभ्यवकिरन्ति a अभिप्राकिरन्तिस्म येच चिसाहखमहासाषखे लोकधातौ मनुष्यास्ते विनेयाभाजनौभतान्त जलजस्लजानि एष्या एष्टौत्वा येन मगवांस्तनोपसं क्रामन्ति © | उपसं कम्य भगवन्तमभिपूनयन्ति स । द्य धिकः पाठः ख। ग। घ पस्तकं दृष्यते | | † दामाभिरिति एुन्तकचतुष्ये पाठः । दामभिरिति metre | प्रथमपरि वन्षेः | RR may) दकिणस्यान्दिशि गङ्गानदौवालकोपमालोकधातवस्तेन भगवतः प्रभाऽवभासेन स्फुटा IA! पञ्चिमायान्दिश्रि गङ्गा नदौवालको पमालो कधातवस्तेन भगवतः प्रभाऽवभासेन स्फुटा- शरश्धवन्‌। उत्तरस्यान्दिशि गङ्गानरौवालुकोपमालोकधातवस्तेन भगवतः प्रभाऽवभासेन स्फटा Waa! उन्तरपृरवस्यान्दिशि गङ्गा नदौ वालकोपमालोकधातवस्तेन भगवतः प्रभाऽवभासेन स्णुटा- श्रवन्‌ । पूवद चिणस्यान्दिशि गङ्गानदौवाण्‌कोपमालोकधात- वस्तेन भगवतः प्रभाऽवभासेन स्फुटा रन्वन्‌ । दिणपञ्चिमाया- न्दिशि गङ्गानदौवाल्‌ुकोपमालो कधातवस्तन भगवतः प्रभाऽव- wet स्फटा wa) पञ्चिमोत्तरस्यान्दि्चि गङ्गानदोवाल- MIATA AMATI भगवतः प्रभाऽभासेन स्फटा wast अधल्तादिभ्रि गङ्गानदोवालुको पमालोकधातवस्तन भगवतः प्रभा- ऽभसेन स्फटा waa) उपरिष्टाहिभि गङ्गानदौवालुकोपमा- शोकधातवस्तेन भगवतः प्रभाऽवभासेन स्युटा WIT | तजर जान- दौपकानां मनुव्याणणं तत्तयागतस्यासेन्रनकद गेनमात्मभावं दृष्टा एतदश्दस्माकं पुरतस्तथागतो निषष्षो* wa देशयति यथा च waz पकानां मनुयाणामेवं गोदानोयानां मनुयाणन्तयागतस्या- सेचनकद शनमात्मभावं दृष्टा एतदण्डदस्माकं पुरतः तथागतो- निषष्ो धमं देश्यतौति । पौवेविरेरकानां मनुयानान्तत्तया- गतस्ा सेचनकद्‌ शेनमात्मभावं FET एतदश्वदस्माकं पुरतस्रथागतौ- निषणो धमं दे श्यत ति । उन्तर कौरवाणां मनुग्यानां तत्तयागत- own a ee ० ७9 ० => क * लिषयं दति पुरूकचतुख्ध्ये पाठः es waagfant परक्लापारनसिता। च्यासेचनकद शेनमात्मभावं दृष्टा WAtueary पुरतस्तथागतो- निष धमं दे यतो ति। चातुमेराराजकाथिकानां देवानान्तन्तया- गतस्यासेचनकद गरनमात्मभावं दृष्टा एतदश्डदस्माकं पुरतः तथागतो निषसो धमे दे श्रयतौ ति। चायचिश्रानां देवानान्तत्तयागतस्यासेचन- कदशेनमात्मभावं इद्वा एतदश्वदस्माकं पुरतस्तथागतो निषखो ध देशयतोति । यामानान्देवानान्तत्तयागतस्यासेचनकद शंनमाद्मभावं द्वा UTTAR पुरतस्तथागतो निषलो धर्म देश्रयतौति। तुषि- तानां देवानान्तत्तथागतस्यासेचनकदग्रनमात्मभावं दृषा एतदग्डद- साक पुरस्तथागतो fara धमे देश्यतोति। नि्माणरतौनां देवा- नान्तत्तयागतस्यासेचनकदगेनमाभत्मावं SST USAT BTA पुरतस्त- थागतो निषलो wa देश्रयतोति। पर निर्मितवग्रवर्िना देवानान्त- त्तथागतस्यासेचनकद्शेनमात्मभावं दृष्टा VASAT AA पुरतस्तया- मतोनिषन्नो धमं दे श्यतौति। ब्रह्मकायिकानां देवानान्तन्तयागत- स्यासेचनकद्‌ शेनमात्मभावं THT एतदग्दस्नाकं पुरतस्तथागतो निषष्षो धमं देश्यतोति । ब्रह्मपुरो हितानां द्‌ वानान्तन्तयागत्यासेचनक- THAMES TR एतद्‌ द ख्माकं पुरतस्तथागतो ATR धमे देश- यतोति । ब्रह्मपाश्व्यानां देवानान्त्तथागत्यासेदनकदभ्रनमा्म भावं दृष्टा एतद्‌श्वर स्माकं पुरतस्तथागतो निषलो धमे देश्रयतोति | महाब्रह्माणं दे वानान्तत्तथागतस्टासेचकनदग्रेनमाक्मभावं दृष्टा एत- THAT पुरतस्तथागतो निषसो धम देग्रयतोति। श्राभानां देवा- नान्तत्तथागतस्यासेचनकट्‌ ्रनमात्समभावं SET एतद्‌श्वदस्माकं पुरतस्त- यागतो निषणो धमं देग्यतौति। परौत्ताभानान्देवानान्तत्तयागत- प्रथमपरि वन्तः | ४ स्यासेचनकट श्र॑नमात्मभावं दृष्टा एतदश्वदस्माक पुरतस्तथागतो निषखो धर्मन्देश्रयतोति । श्रप्रमाणाभानां देवानान्तत्तयागतस्यासेचनकद श्रंन- मात्मभावं दृष्टा एतदण्ठदस्माकं पुरतस्तथागतो निषणो धमेन्देश्रय- तोति श्राभाखराण्णं देवानान्तन्नयागतस्यासेचनकदगनमात्मभावं FET एतदश्दस्माकं पुरतस्तथागतो निषष्यो धर्मन्दे श्यतौति ॥ श्राभानांदेवानान्तत्तथागतस्यासेचनकद शेनमा्ाभावं TET एतद- waa पुरतस्तथागतो निषष्ो घर्मन्देशयतोति। wwrag- भानां देवानान्तत्तयागतस्यासेचनकदभेनमात्मभावं दृष्टा एतदभ्रद- स्माकं पुरतस्तथागतो निषष्ो धमेन्देश्यतोति । श्रप्रमाणद्भानां देवानान्तत्तथागतस्यारेचनकद्‌ गेनमात्मभावं THT एतदग्डदसमाकं पुर- तस्तथा गतो निषष्ो धमंन्देशयतोति | wast देवानान्तत्तथा- गतस्यामेचनकद्‌ गेनमात््मभावं दृष्टा एतदण्डदस्माकं पुरतस्तथागतो निषसो धमेन्देश्रयतो ति। seat देवानां तत्तयागतख्यासेचनकद- भेनमात्मभावं CYT एतद्द्‌ साकं सु रतस्तयागतोनिषषखोधर्मन्दे श्र यतोति । परौत्तरृहाणां देवानान्तत्तथागतस्यासेचमकद शनमात्म- भावं दृष्टा LAS पुरतस्तथागतो निषलोधरमन्दे श्यतीति | WATT देवानान्तत्तयागतस्या सेचनकद्‌ ्रेनमात्मभावं इष्टा UAHA पुरतस्तथागतो निषलोधमेन्देशथतोति । दृषत्‌ फलानां देवानान्तत्तयागतस्यासेचनकदशरेनमात्मभावं दा एतदश्रद- साकं पुरतस्तथागतो निषसणोधरमन्देश्रयतोति । weerat टेवाना- न्तत्तथागतस््ासेचनकदश्रनमात्मभावं FET VASAT SA पुरतस्तथा- गतो निषषोधमेन्दश्यतोति | श्रतपानां देवानान्तत्तथागतस्याखेच- 4 Rd श्रत साह feat प्रक्लापारनिता | नकद ग्रनमात्मभावं FEI UTTAR पुरस्तथागतो निषलोधर्म- न्देश्रयतीति | सुदृश्ानां दवानान्तत्तथागतस्यासेचनकटग्रनमात्म- भावं दृष्ेतदश्वदस्माकं पुरतस्थागतो निषलोधर्मन्देश्रयतोति | सुद्‌ नानां दवानान्तत्तयागतस्यासेचनकद गरेनमात्मभावं TET एतद्‌- ग्दस्माकं पुरतस्तयागतो निषसोधमन्दशयतौति। श्रकनिष्ठानां देवानान्तत्तथागतस्यासेचनकदशेनमात्मभावं दृष्टा एतदभ्वदश्माकं पुरतस्तथागतो निषसोधमन्दशयतोति ii एवं साहसे लोकधातौ सवेमनु्याणां स्वंदेवानान्तत्‌ तथा- गतस्यासेचनकद्‌ शेनमात्मभावं इष्टा एतदश्रदस्माकं पुरतस्तथागतो निषलोधमन्देश्यतोति । दिसाहसे लोकधातौ स्वमनुययाणं सर्वदेवानान्तत्तथागतखयासेचनकदेनमात्मभावं दृष्टा WAST पुरतस्तथागतो निषसो धमं देश््यतौति ॥ एवं चिसादसरमहासादसे शोकधातौ सवंमनु्याणां सवैदेवा- नान्तत्तथागतस्यासेचनकट ग्रेनमात्मभावं दृष्टा WATASHI पुरत- warn frat धमन्देश्यतोति ॥ श्रय भगवां स्तस्िन्ञेव सिंहासने fare: पुनरोवपरभां प्रासुश्चदयया- maga चिसाहसमहासादख लोकधातुरवभाषितो भत्‌ | पूवयान्दिशि गङ्गानदौवाशुकोपमालोकधातवोऽवभा पिताश्रववन्‌ | दच्चिण्खाब्दिशरि गङ्गानदौवालकोपमालोकधातवोऽवभाविता- शर्धवन्‌ । परञ्चिमायान्दिशि गङ्गानदौवाल्कोपमालोकधातवो- ऽवभाषिताश्रम्धवन्‌ । उन्तरस्यान्दिभि गङ्गानदौवाल्कोपमा- * प्रभयाऽयं इति ख GAR प्राठः | प्रथमपरिवनः | २७ लोकधातवोऽवभाषिताश्रश्वन्‌ । उत्तरपूवंखान्दिभि गङ्गानदौवाल्‌- कोपमा लोकधातवोऽवभाषिता श्वन्‌ । प्रवंदचि्छान्दिधचि गङ्गानदौवालुकोपमा लोकधातवो श्रवभाषिता Wary | afau- ` पञिमावान्दिशि गङ्गानदौवालकोपमालोकधातवोऽवभाषिता अधवन्‌ | पञ्चिमोत्तरव्यान्दिश्ि गङ्गानरौवालुकोपमालोकधातवो- ऽवभाषिता may) श्रधस्तादिशि गङ्गानदौवालुकोपमालोक- धातवोऽवभाषिताश्रश्चवन्‌ | उपरिष्टादिभि गङ्गानदोवाशुकोपमा- लोकधातवोऽवभाषिताश्रश्धवन्‌ । येनावभासेनय इमां * चिषारस- महासादखे लोकधातौ ware सवं पूरवस्यान्दिि गङ्गानदौवाल्‌- RIN लोकधातुषु तथागतानदेतः सम्यक्‌ सम्बद्धान्‌ सश्रावक- agra बो धिसक्वपरिवारान्‌ पश्यन्ति a) aa च प्रवेस्यान्दिशि। गङ्गा - नदौवालकोपमेषु लोकधातुषु sara चिमादसलमहासा इस्तं लोकधातुं भगवन्तं शाक्यमुनि तयागतमरेन्तं सम्यक्‌ सम्बद्धं सभिचसह बो धिषत्वपरिवार पश्यन्ति स । तत्र च द्‌ चिणस्यान्दिगि गङ्गानदौ- वालृकोपमेषु away सत्वासतैऽपौमं चिसारखमदासादषट लोक- धातुं भगवन्तं श्राक्यमुनिं तयागतमरंन्तं सम्यक्‌ wag सभिचुखः बो धिसत््वपरि बार पश्यन्ति wi तच च पञ्चिमायान्दिश गङ्गानदो- वालिकोपमेषु लोकधातुषु areca faareaaerarea लोकधातुं भगवन्तं शाक्यमुनि तथा गतमरेन्तं सम्यक्‌ सम्बुद्धं सभिचुख्ः बो धिसत्वपरिवारं पश्चन्ति ai aa चोत्तरस्ान्दिशि गङ्गानदौ- =-= >= ~~~ * gal इति पुस्तकचतुद्ध्ये पाठः । इमे इति पाटोयक्तः | T पएस्तकचतु्ये ये पाठः कंचित्‌ क्रचित्‌ दृश्यते वस्तुतः सवेच्रेव ये द्यस्य feafaefaat | ae yaaretent प्रज्ञापारमिता | वाशकोपभेषु लोकधातुषु स्वासतऽपौमं निसाहसमहासारसं लोक- धातुं भगवन्तं च ्राक्यमुनिं तथागतमदन्तं सम्यक्‌ सम्बद्धं सभिच््‌- सष बोधिसत्वपरिवार watts स । तत्र पोत्तरपूवंखान्दिभि घे गङ्गानदौवाशुकोपमेषु लोकधातुषु eM विसाहसमहा- ` शारं लोकधातु भगवन्तं शाक्यमुनि तथागतमरदन्तं सम्यक्‌ सम्बद्धं सभिचुसकठं बोधिस््परिवारं पन्ति as तच च पूरवद्किण- स्ान्दिशि चे गक्रानदौवाश्कोपमेषु लोकधातुष TTT a जिशादसमहामाइसं शो कधात्‌ भगवन्तं च शाक्यमुनि तथागत- मेनां सम्यक्‌ wag सभिचुमशवः बोधिमल्वपरिवारं पचन्ति सख । त्र च दकिणपञ्चिमायान्दिशि ये गङ्गानदोवालुकोपमेषु लोक- धातुषु सलासतेऽपोमन्निसा इसमहासारसं etaud भगवनत पाक्यमुनिं AUTRE सभ्यक्‌ सम्बध fuser बोधिसत्व परिवारं waft सर । तच च पञचिमोत्तरस्यान्दिगि गङ्ानदौ- वाशुकोपमेषु लोकधातुष स्वारोऽपोमन्तिादस्रमहासाहसं लोकधातु भगवन्तं magi ` तथागमरतनतं सम्यक्‌ Wag सश्रावक* at बोधिसत्वपरिवारं waft खम | तच्रचाधसताटिभि at गङ्गानदौवालको पञेषु लोवधातुष स्वास्तेपोमन्तिसाहखमदहा- सादरं लोकधातु Wang शाक्यमु निसतयागतमरह॑न्त सम्यक्‌ Se -- ~~ ~~ ~~ ee ~~~ ~~~ ~ ~~ ~ -- 3 ~ ~~ ~> न † ये इति पाठः सवंस्थजे पुखकचतुष्टये ग दृश्वते | ‡ भगवन्ति चकारो न सवंख्यत्े एत्तकचतुरये दृष्यते । किन्तु सवे- aq स्ातुमुचितः। प्रथमपटिवत्तः | २९ wag सभिचुसष्ठं बो धिसत्वपरिवार पश्यन्ति स । तच चोप- रिष्टादिभि ये गङ्गानदौवालकोपभेषु जोकधातुषु सत्वासतेऽपौमं जिसाहसमदहासाहसं लोकधातुं भगवन्तश्च शाक्यमुनि तथागतमरन्तं सम्यक्‌ wag समिचृसद्वः सवो धिसत्वगणपरिवार* waft स ॥ श्रय पूरवंस्यान्दिशि गङ्गानदौवालृकोपमान्‌ लोकधादनतिक्रम्य यः सर्ग्मपञ्चिमो लोकधातुः रनावतौ नाम तच रत्नाकरो नाम तथा गतोऽेन्‌ सम्यक्‌ सम्बद्ध स्तिष्ठति भ्रियते यापयति स दूमामेव प्रज्ञापारभितां बोधिसक्तेभ्यो ayaa: सम्मकागशयति ॥ श्रय त लोकधातौ समन्तर्िर्नाम बो धिसत्नो मरा सत्वस्तं महान्तमवभासन्तश्च महान्तं एथिवो चालन्तञ्च तथागतस्यासेचनक- द्ेनमात्मभावं दृष्टा येन भगवान्‌ रन्नाकरस्तथागतोऽदन्‌ सम्यक्‌ सम्बदधस्तेनो पसंक्रान्तः । उपसंक्रम्य तं भगवन्तं तथागतमरेन्तं सम्यक्‌ सम्बद्धमेतद वोचत्‌ | कौ भगवन्‌ तुः कः प्रत्ययः योऽख मदतोऽवभाससख लोके प्रादुर्भावाय wa च aya: एयिवौचाल्य श्रस्य चेदृग्रस्य तयागतकायस्य सन्दशेनाय ॥ एवमुक्तं भगवान्‌ रलाकरस्तथागतोऽ देन्‌ सम्यक्‌ WEE समन्तरभ्ि बोधिसत्व महासत्वमेतर्‌ वोचत्‌ | एष कुलपुच पश्िमाया- न्दिभि गङ्गानदोवालुकोपमान्‌ लोकधात्रनतिक्रम्य सहा नाम लोकधातुस्तच शाक्यमुनिर्नाम तथागतोऽदेन्‌ सम्यक्मम्ट द्धसतष्ठति भियते यापयति म बोधिस्ेभ्यो wera: प्रज्ञापारमिता सम्प्रकाग्रयति | तस्येष दद्‌ शोऽनुभावः ॥ * सबोधिसक्वगगपरिवारमिति क, ग पुस्तके पाटः । बोधिसत्तपरि- वारमिति ख, घ पुश्के प्राठः | Re waarefant प्रज्ञापारमिता | श्रय PAM AIMAIa भगवन्तं रन्नाकरन्तया- Tae सम्यक्‌ सबद्धमेतदवो चत्‌ । गच्छेयमहं भगवंस्तां wel लोकधातुं तख भगवतः शाक्यञुनेस्तथागतस्या हेतः सम्यक्‌ WAS दनाय वन्दनाय पपासनाय तेषाञ्च बोधिसत्वानां महासलानां सवेषां प्रायःकुमारण्डतानां धारणो प्रतिसम्िलिर्हार* प्रतिलमानां स्वं समा धिसमापत्तिवसिताप्र्नानाम्‌ । भगवान्‌ रनाकरस्तयागत श्राह । WEA कुलपुत्र at षां लोकधातुं यस्येदानों कालं मन्यसे ॥ श्रय रनाकरस्तथागतोऽदेन्‌ सम्यक्‌ संबुद्धो नानारन्नमयानां सुवएंनिर्भासानां aaraat पद्मानां ससरं समन्तर श्ये बोधि- सत्वाय महदासत्वाय प्रादात्‌ । एभिः Raya wg भगवन्तं शाक्यमुनि तथागतमदन्तं भम्यक्‌ aay अ्रभ्यवकिर सम््रजान विहारौ च तच बद्धवेतरे भवेत्‌ | तत्कस्य हेतोदुराषदाहिते बोधिस्ला- AWA ये तच लोकधातादुपपन्नामा AX GTA: ॥ श्रय समन्तर भ्न धिसत्वो महास्वस्तस्य भगवतोरन्नाकरस्य त- यागतस्याहेतः सम्यक्संबुदधष्यान्तिकान्तानि सुवणनिभांसानि ae cafe पद्मानि गोलानेकरबोधिसत्व कोटौ नियतश्रतसद्सेः ag wee: परतरजितेश्च दारकदारिकारूपिभिश्च ततो बुद्धखेचादन्तरिंतो यावन्तः पूरवेस्यान्दिशि बुद्धा भगवन्तस्तिष्ठन्ति fred यापयन्ति तान्‌ सर्वान्‌ सत्‌ BIT गुरुकुवेन्‌ मानयन्‌ पूजयन्‌ युष्यधषगन्ध- माल्यविलेपनचणंचो वर च्छ चध्वजपताकाभिमेत्याबो धिसचर््धामहता ~~न -_——- ee # faze इति ख, ग पुस्तके पाठः| † वसिता इति पुसतकचतुद्धये पाठः । वशिता इति प्राठोयक्तः | प्रथमपरि वन्तः | RR बोधिसत्वानुभावेन । येम भगवान्‌ श्राक्धमु निश्तथागतोऽदन्‌ सम्यक्‌ संबद्धस्तनोपसंकरान्तः उपसंक्रम्य भगवतः पादौ भिर शावन्दिला एकान्तेखितः समन्तर सिर्न धिषत्नो महासत्वो भगवन्तमेतदवो चत्‌ | रत्राकरोभगवंस्तथागतोऽहन्‌ सम्यक्‌ संबुद्धो भगवतोऽल्याबाधतां परि ष्डत्यऽच्यातङ्कताञ्च लधूत्थानतां वलं सुखस्पग्ं विहदारताद्च | दमानि च तेन भगवता रन्नाकरेण तथागतेनाहेता सम्यक्‌ Saga सुवणेनिर्भाषानि सहखपच्राणि पद्मानि प्रणिडितानि भगवतः पूजाकममेणे ॥ श्रय भगवान्‌ शाक्यमुनिसतथा गतोऽदेन्‌ सम्यक्‌ संबृद्धस्तानि पपरानि ग्टहोला येन ते पूरवंस्यान्दिशि गङ्गनदौवालकोपमेष लोकधातुषु तथागता श्रदन्तः सम्यक्‌ संद सलेनाकेपतोत्‌ ॥ श्रय तेः पले सर्वेलोकधातवः स्फुटा wry तच च पदषु तथागतविग्रहानिषा धमं दि श्यन्ति स । यद्‌तेमामेव* षर्पार- भिता area Gy सलः साधर्मदे शनाश्रता ते सर्वेतियता भरभ्वन्- नुन्तरायां सम्यक्‌ wate” | तेऽपि बो धिषक्लाग्टरस्याश्च प्ररजिताश्च द्‌ारकदारिकाखच खकखकेः कु शलमूले्भगवन्तं शाक्यमुनि तथागत- ` मदन्तं सभ्यक्‌ संबुद्धं agin सम । शर्कुवेन्ति स । मानयन्ति Si पूजयन्ति ai दचिणस्यान्दिशि गङ्गानदौवालकोपमा- लोकधादूनतिक्रम्य यः स्वेपञ्चिमोलोकधातुः सरवग्रोकापगतो नाम म 2 * इमामेव इति पुसतकचतुद्ध्ये पाठः | इमा खव डति पाठोयक्तः। पी ee Te ˆ --- A NN — A —--~ (६) नास्लृत्तरं प्रधानं २ 7: सेयमनुत्तरा सम्यक्‌ अविपरौता सम्बोधिः सव्वाकाराभिसम्बो धिव. sfatete यावत्‌ | Bz waaetear प्रक्तापरारमिता। तचराश्नौकश्चौर्नाम तयागतोऽदन्‌ मम्यक्‌ सबुद्धस्िष्ठति frat याप- यति। खु दमामेव प्रक्नापारमितां atfuarmat aera: सम्मकागश्रयति ॥ श्रय aa लोकधातौ विगतश्ोको नाम बोधिषल्लोमहासच्तं महान्तमवभासं तं च महान्तं एथितवोचालन्तश्च तयागतस्यासेचन- कदग्रेनमात्मभावं दृष्टा येन स भगवानग्रोकशरौस्तथागतोऽदेन्‌ सम्यक्‌ संबदधस्तेनो पसंकरान्तः उपसंकरम्यतं भगवन्तमशोकभचियं तथागतं सभ्यक्‌ संबद्धमेतद वो चत्‌। को भगवन्‌ हेतुः कः प्रत्ययोऽस्य महतो- ऽवभामस्य लोके प्रादुर्भावायास्य च महतः एथिवौचालस्य चेदृशस्य तथागतकायस्य सन्द्शेनाय | UAH भगवानगोकश्रौस्तयागतोऽदेन्‌ सम्यक्‌ संबद्धस्तं विगतग्नोक बोधिसत्वं महासत्चमेतदवोचत्‌ ! एष कुलपुत्र उत्तरस्यान्दिशि गङ्गानदौ वालुकोपमाल्लोकधाद्धनतिक्रम्य सहानाम लोकधाठुस्तच् श्राक्यसुनिर्नाम तथागतोऽदन्‌ सम्यक्‌ संवृद्धस्िष्टति भ्रियते यापयति । स बोधिसक्ेभ्यो aera: प्रज्ञापारमितां wanna । awe ईदृ ग्नोऽतुभावः ॥ sy विगतशोको बोधिसलोमदासच्चस्तं भगवन्तम किं तथागतमन्तं सम्यक्‌ संवद्धमेतदवोचत्‌ | WHINY भगवंस्तां सहां लोकधातुं तख श्ाक्यसुनेस्तथागतस्यादेतः सम्यक्‌ संबुद्धस्य THATS वन्दनाय पच्येपासनाय तेषां च बोधिष्वानां महाशत्वानां सवेषां प्रायः कुमारण्डतानां धारणोप्रतिसन्ििर्दार प्रतिलगथानां सर्वस- माधिसमापत्तिवश्िता प्राप्नानाम्‌। स भगवानश्रोकभ्रौस्तथागत ATE गच्छलं कुलपुच तां षां लोकधातुं aaerat कालं मन्यसे ॥ प्रथमषरिवर्चैः। RR श्रय भगवानश्नोकञ्नौस्तथागतोऽदन्‌ सम्यक्‌ VARY नानारन्रम- यानां सुवणंनि्भासानां सदसपच्राणं पद्मानां awe विगतश्रोकाथ बोधिषत्वायमहाषल्लाय प्रादात्‌ । एभिः कलपु पदसं भगवन्तं srg fa तथागतमदन्तं सम्यक्‌ संबद्धमभ्यवकिर सम्मजानहारौ च SAI तज aay भवेत्‌ | ae इेतोदुराखदाङहिते बोधि- SAT: ये तच शोकधातावपपन्ना मा AY wear: ॥ श्रथ विगतश्नोको बोधिस्वोमद्ासत्नसश्य भगवतोऽशनोकचिय- aaa: सम्यक्संबस्यान्तिकात्तानि संवशेनिर्भासानि axarafe पद्मानि ग्टोलानेकेबौधिस्वकोरौ frase: arg गहोखेः प्र्रजितेश्च दारकदारिकारूपिभिञ्च ततो बद्धचेा- दन्तदितोयावन्तोद चिणस्यान्दि्नि बुद्धाभगवन्तस्िष्ठन्ति भियन्ते यापयन्ति+ सत्कुवन्‌ श॒र्कुवन्‌ मानयन्‌ पूजयन्‌ पुष्यधरपगन्धमाख्- विलेषनच्षेवस््ाभरणष्छचध्वजपता काभिमेरत्यावो TTA मता बो धिसत्लातुभावेन येन भगवान्‌ श्राक्यमुनिस्तथागतोऽदेन्‌ सम्यक्‌ संबद्धस्तनोपसंक्रान्तः उपसंक्रम्य भगवतः पादौ गिरसावन्दिवा- एकान्तेश्थात्‌ एकान्तेखितख विगतश्ोको बो धिसत्वोमहासत्नो- भगवन्तमेतदवोचत्‌ | अ्ग्रोकञरो भगवंस्तयागतोऽदेन्‌ सम्यक्‌ संबृद्धो- भगवतोऽल्याबाधतां परिष्च्छत्यन्पातङ्तां खधुत्थानतां वलं इख स्मशेविहारताश्च । दमानि च तेन भगवता staan तचाग- तेनाेता सम्यक्‌ संबुद्धेन सुवणेनिर्भासानि सदसपत्राणि पद्यानि प्रहितानि भगवतः पूजाकमेणे ॥ * तान्‌ सर्वान्‌ इति ख, घ, एरक पाठोऽधिकः। Tt uff atts xfs ग, घ, TUR पाठः | 5 ee waarefant प्रश्ञापारमिता। श्रथ भगवान्‌ शाक्यसुनिस्तथागतो देन्‌ सम्यक्‌ सबृद्धसानि Tay बरौला येन ते दतिणखान्दिभि गङ्गानदौवालृकोपमेष लोकधा- तुषु तथागता WHAT: सम्यक्‌ संुद्धासेनाकप्ौत्‌ ॥ श्रय तैः पदसेसवेलोकधातवः स्फटा WIT । तत्न च पदषु तथारतविगरहा निषलणाधममं दे प्यन्ति Wl धदुतेमामेव षट्पार- भिता^मारण्य ay ae: साधमदे पनात ते सवं नियता श्र वन्ननुत्तरायां सम्यक्‌ सम्बोधौ । तेपि बोधिसचाग्टदखाः प्रब्रजि- ary दारकदारिकाश्च खकखकंः कुश्रलमूलेभेगवन्तं शाक्यमुनि तथागतमरदन्तं सभ्यक्‌ Wag सत्कुवेन्ति ख गरुकुवंन्ति स मान- यन्ति स पूजयन्ति स । पञ्चिमायान्दिशि गङ्गानदौवालकोपमा।- ललोकधाद्रनतिक्रम्य यः पवपञ्िमोलो कधातुरूपशान्ता नाम लोक- waar रन्राचिनांम तथागतोऽहन्‌ सम्यकू dagtasta भियते यापयति । स दमामेव प्रज्ञापारभितां बोधिस्लेभ्यो aera: सस्मकाश्यति ॥ | श्रथ तत्र लोकधातौ चारिचमतिरनांम बोधिषत्वस्तं महान्त- मवभासन्तश्च aed एथिवोचालन्तं च तथागतख्ासेचनकदग्रेन- मात्मभावं दृष्टा येन स भगवान्‌ रन्नाविंसथागतोऽदेन्‌ सम्यक्‌ सबुद्धस्तेनो पसक्रान्तः उपसंक्रम्य भगवन्तं Cafes तथागतमरन्ं सम्यक्‌ शवद्धमेतदवोचत्‌ | को भगवन्‌ हतुः कः Nets १ ee eee oe Se ee ९. + प्रारमिता आरभ्येति ख, ग, घ, पुस्तके पाठः| † वालकोपरमान्‌ दति ख, ग, घ, पुरतके पाटः | { पुस्तकचतुख्ये लोकधातुश्रब्दस्य एनः पाटोदृ श्यते | प्रथमपरिवन्तैः | Bu अङतोऽवभासख्य लोके Mae च महतः एथिवो चालख देदुश्स्य तथागतकायस्छ सन्दरनाय । एवमुक्ते भगवान्‌ Tarte स्तथागतोरेन्‌ सम्यक्‌ sage चारि ्रमतिं ahr ATER मेतद वोचत्‌ | एष Gage पूव॑स्यान्दिशि गङ्गानरौवालुकोपमान्‌ waaay सहा नाम लोकधातुस्तच शाक्यसुनिनाम तथागतोऽदन्‌ सम्यक्संबद स्तिष्ठति frat यापयति | ख बोधि- अचेन्यो मासेभ्यः मन्ञापारमितां सम्मरकाश्यति। तस्देष ईद्‌ शोऽनुभावः ॥ श्रयचारिजमति्बौ धिखल्लो महासत्वस्तं भगवन्तं रत्नाचिपं तथा- VARS सम्यक्‌ संबृद्धमेतदवो चत्‌ । गच्छंयमदं भगवंस्तां सहां Raw तस्य भगवतः शाक्यमुनेस्तयागतस्या दतः सम्यक्‌ सबृद्धख्य द्‌भेनाय वन्दनाय प्रथयेपासनाय । तेषां च बोधिरुललानां महा- घक्वानां सर्वेषां प्रायः ganar धारणौप्रतिखुमिल्िहार- प्रतिलबानां सवँसमाधिखमापत्तिवग्रिताप्राप्नानाम्‌ । स भगवान्‌ रत्ना विस्तथागत श्राह । गच्छतं कुलपुच तां सहां लोकधातु यस्ये- दानीं कालं मन्यसे ॥ श्रय र्ना चिस्तथागतोऽदेन्‌ सम्यक्‌ संुद्धोनानारन्नमयानां सुवणंनिर्भाखानां सहखपचाणं पद्मानां awa चारि मतये बोधिषत्वाय महासल्लाय प्रादात्‌ Ufa: कुलु च We भगवन्तं शाक्यमुनि तथागतमरेन्तं सम्यक्‌ संबुद्धमभ्यवकिर सम््मजानचारो च SAY तच ages भवेत्‌ । तत्कस्य इेतोदुराखदा हिते बो धिस्वामहास्वाये त्र लोकधातावुपपन्ञा मा AT TTT: ॥ ad शत साह खिक्षा watarcfaat | श्रय चसारिजमतिर्बोधिसत्नोमहास्व्तस्य भगवतो रल्नाविंष- शयागतस्यारेतः सम्यक सम्बद्धस्यान्तिकान्तानि सुवणेनिर्भाखानि सहरपजाणि पद्मानि ग्टहौलानेैर्नोधिसचकोटौनियतश्रतसहसैः arg खसः परत्रजितेश्चदारकदारिकाभिश्चततो बुद्धकेचादन्तहितः धावन्तः पञ्चिमायान्दिशि बुद्धा भगवन्त festa भियन्ते धाप- यन्ति तान्‌ सवान्‌ ara गरुकुब्यकमानयन्‌ पूजयन्‌ पुष्यधूपगन्ध- मा्यविरेपनचृणवस्ताभरणकचध्वनपताकाभिर्म्याबो धित्वा महता बो सिसत्वानुभभावेन । येन भगवान्‌ शाक्धसुनिस्तयागतो- ऽहम्‌ सम्यक्‌ Tagan: उपसंकम्य भगवतः पादौ भरिरसा- afar एकान्तेऽस्धात्‌ रएकान्तेश्धितश्वारिभमतिर्नोधिसत्लोमहा- सत्वो भगवन्तमेतदवो चत्‌। शन्ना चिभंगवंसयागतोऽदेन्‌ सम्यक्‌ सम्बद्धो भगवतोऽल्पाबाधतां परिष्च्छत्यच्यातङताञ्चणययत्यानता बलं सुखस्यश- विशारताश्च इमाति श तेन भगवतारत्ारषातथागतेनादेता खम्यक्‌ सम्बद्धेन सुवणंनिर्भासानि खहसपजाफि पद्मानि प्रणि हितानि भगवतः पूलाकमेणे ॥ श्रथ भगवान्‌ ` श्ाक्धमुनिस्तथागतोऽेन्‌ सम्यक्‌ सम्बद्धस्तानि पश्मानि होला येन ते पञ्चिमायान्दिगि गङ्गानदौवालकोपमे पष MATT तथागता We: सम्यक्‌ सन्बद्धासतेनाेष्टौत्‌ ॥ अथ तेः पद्मे सवं लोकधातवः स्फुटा WIT! तज च पदषु तथागत विग्रहातिष्ाधमे Bak wi यदुतेमामेव धरपारमिता आरण्य Gy we: सा धर्मैदेशताभ्रुता ति सवं नियता WEATTATAl सम्यक्‌ सम्नोधौ तेपि बोधिष्ला महा- प्रथमपरिवत्तैः। | सत्वा weer प्रतरजिताख्चदारकदारिकाख्च खकखकंः कुशलमूले- भगवन्तं शाक्धसुनिं तथागतमेन्तं सम्यक्‌ सम्बद्धं सत्‌ Hale सख negara स्म मानयन्ति स्म पूजयन्ति ख । उन्तरस्यान्दिभि गङ्गानदौवाखकोपमान्‌ लोकधादरमतिक्रम्य थः सवंपञिमोलोक- धातुर्जायानाम ay seat नाम तथागतोऽदन्‌ सम्यक्‌ अम्बद्ध- स्तिष्ठति frat यापयति ख इमामेव प्रन्नामारमितां बोषि- सत्वेभ्यो महासच्वेभ्यः समग्परकाश्यति ॥ श्रय तच लोकधातौ नयदन्तो नाम बोधिसत्वो मशास्लस- अदहान्तमवभासन्तं च महान्तं एथिवो चालन्तश्च तथागतश्यासेखनमक- MAMTA TET येन भगवाम्‌ जायन्रस्तथागतोऽदेम्‌ सम्यक्‌ सम्बद्धस्तनो पसंक्रान्तः उपसंक्रम्य तं भगवन्तं HA तथागतमदेन्तं सम्यक्‌ सम्बद्ध मेतदवोचत्‌ को भगवन्‌ हेतुः कःपरत्ययोऽख्य महतोऽव- भाषस्य लोके प्रादुभावायास्यच महतः एथिवौचालस्यास्यचेद्‌ शस्य तथागतकायस्य सन्द शेनाय^वन्दनायपयेपासनाय ॥ एवमुक्त भगवान्‌ जायेन्रस्तथागतोऽदन्‌ सम्यक्‌ Wage wae बो धिषत्वं महा सत्वमेतदवोचत्‌ । एष कलपु । efaverfiafa गङ्गानदौवासकोपमाम्‌ लो कधादरनतिक्रम्य सदा नाम लोकधातुस्तब आाक्यमुनिनाम तथा गतोऽहेन्‌ सम्यक्‌ संबद्ध सिष्ठति भियते चापयति खनो धिसच्वेभ्यो महासन््ेभ्यः प्रज्ञापारमितां सम्मकाग्रयति | ae दैदुशोऽनुभावः ॥ अय HUST बोधिसत्वो Appeal भगवन्तं नाये्धन्तथागत- यः # वन्दनाय पर्थ्ुभासनायेति पाठोऽजैव खले TRIAS दृष्यते ॥ ८ प्रतसाहखिका प्रश्नापारमिता। मन्तं सम्यक्सम्बदधमेतदवोचत्‌ । TRARY भगवंस्तं सहां लोक- WANS भगवतः शाक्यसुनेसथागतस्याहेतः सम्यक्‌ संब द्धस्य दशनाय वन्दनाय पथ्यैपासनाय तेषाञ्च बोधिषत्लानां मरसत्वानां सवेषां प्रायः कुमारशतानां धारणो प्रतिसम्निनिहारप्रतिलयानां सवंसमाधिसमापत्तिवसिताप्राप्तानां स भगवान्‌ जायद्रस्तथागत श्राह | गच्छतं कुलपुर तां सहां लोकधातु यसेदानोङ्ालं मन्यसे ॥ श्रय MAK स्तथागतोऽदेन्‌ सम्यक्‌ सष्वद्धो नानारत्रमयानां सुवणेनिर्भासानां सहस्पचाणां पद्मानां ae नथयदन्ताय बोधि- स्नाय महासनाय प्रादात्‌ । एभिः कुलपुच We भगवन्तं मम्यक्‌ सम्बद्ध मभ्यवकिर । सम्प्रजान faye aya तच बुद्ध- @a भवेत्‌ तत्‌ कस्य द्ेतोदुरासदादिते बोधिस्ला महासत्वा ये तच लोकधातावुपपन्ञा मा Ay चएेथाः ॥ श्रय wien बोधिस्नोमहारच्वस्तस्य भगवतो जायेन्रष्य तथागतस्यारेतः सम्यक्‌ संबड्धस्यान्तिकात्तानि खुवणेनिर्भासानि सदसपच्चीणि पद्मानि ग्टौलानेके धिसल्तकोटौ नियुत शतसरसेः wg wee: प्र्रजितेश्च दारकद्‌रिकारूपिभिश्च ततो बद्धचेचा- दन्तरितोयावन्तः उन्तरस्यान्दशरि वद्धा भगवन्तस्िष्टन्ति fra यापयन्तितान्‌ सर्वान्‌ सत्वुवन्‌ गरुकुवेन्मा नयन्‌ पूजयन्‌ पुष्यधपगन्धमा- द्यविलेपनचणे तो वर च्छचध्वजपताकाभिः महत्या बोधिषत्वर्या- महता बोधिसत्नातुभावेन येन भगवान्‌ श्ाक्यसुनिस्तथागतोऽदेन्‌ सम्यक्‌ संव द्सेनो पसंक्रान्तः उपसंक्रम्य भगवतः पादौ शिरसा वन्दि एकान्तेऽश्ात्‌ एकन्तेखितोजयद त्तोबो धिसत्नो महा सत्वनो प्रथमपरिवन्तैः | | Re. भगवन्तमेतदवोचत्‌ । HAA भगवंस्तथागतोऽन्‌ सम्यक्‌ संबुद्धो भगवतोऽल्याबाधतां परिष्च्छत्यस्पा तङ्कतां लधघुत्थानतां वल्च सुखस्य विष्ारतां च । इमानि च तेन भगवताजायेद्धेण तथागते- नारेता सम्यक्‌ संबद्धेन सुवणेनिभांसानि सदखपनाणि पद्मानि प्रनिहितानि भगवतः पूजाकमेएे ॥ : ay भगवान्‌ शाक्यसुनिस्तथागतो देन्‌ सम्यक्‌ संबद्धस्तानि पद्मानि ग्ला चेन ते उत्तरस्यान्दिशि गङ्गानदौवालुकोपमेषु लोकधातुषु तथागता Wea: सम्यक्‌ संबुद्धारेनादेष्योत्‌ ॥ ` श्रय तैः wae सवं लोकधातवः स्फटा waa! तज च wag तथागतविग्रहा निषसाधमे दे ग्रयन्ति सर | यदूतेमामेव षट्‌- पारमिता Wey ae: साधर्मदेभ्रना श्रता ते खवँ नियता श्श्ववन्नतुन्तरायां सम्यक्‌ सम्बोधौ तेऽपि बोधिषललाः wwe: प्ररजिताश्च दारिकदारिकाख्च खकसखकेः कुश्रलमूलेभंगवन्तं श्राक्यमुनिं तथागतमदेन्तं सम्यक्‌ संबद्धं सत्‌ कुवन्ति ख । गरुकुवन्ति स मान- यन्ति स्म पूजयन्ति स । उत्तरपूवंस्यान्दिशि गङ्गानदोवालुकोपमान्‌ लो कधाद्नतिक्रम्य यः सवे पञ्चिमोलोकधातुः समाध्यलङतोनाम तज समाधिहस्ुत्तरभ्रौरनाम तथागतोऽदन्‌ सम्यक्‌ संवद्धस्तिष्ठति भियते यापयति । इमामेव प्रन्नापारमितां बोधिस्वेभ्यो महा- aay: सम्मरका शयति ॥ श्रय तच लोकधातौ विजयविक्रामौ नाम बोधिस्लोमहा- सत्वस्तमवभासन्तश्च aaa एथिवो चालन्तश्च तयागतस्यासेचनक- दथनमात्मभावं TET यन स भगवान्‌ समाधिदख्टुन्तरश्रौ सतथागतो- ge wanrefeat प्रश्चाप्रारमिता। ऽन्‌ सम्यक्‌ संवङद्धसेनोपसद्कान्तः उपयंकम्यत भगवन्तं समाधिरष्लु- क्षरभवं तथागतमरन्तं सम्यक्‌ संबद्धमेतदवोचत्‌ | को भगवन्‌ हेतुः कः प्रह्ययोऽस्य महतोऽवभासस्य लोके प्रादुभावायाखय च महतः एयिकोचालख्य WE AME तथागतकायस्य TVA । Tag भगवान्‌ BAIR ATA TTA er सम्यक्‌ संबुद्धं विजयवि- क्रामिणं बोधिषक्लं महासत्वमेतदवोचत्‌ | एष कुलपुच ट चिणए्प्ि- मायान्दिशि गङ्गानदौवालकोपमान्‌ लोकधादनतिक्रम्य सहा नाम aura शाक्यसुनिर्नामतथागतोऽदेन सम्यक्‌ संबडूसिष्टति भियते यापयति । स वोधिसत््ेभ्यो aera: प्रश्चापारमितां सन्रका श्यति | त्येष ईषद श्ोऽनुभावः ॥ ay विजयविक्रामोः बोधिसत्वो महासच्वस्तं भगवन्तं समाधि- WSUS तथागतमरन्तं सम्यक्‌ संबद्धमेतदवोचत्‌ | गच्छेयमहं भगवं स्तां सहा लोकधातुं तस्य भगवतः श्राक्यसुनेसयागतस्याहेतः सम्यक्‌ cage द नाय वन्दनाय पय्युपासनाय । Aare बोधि- सत्वानां महासत्वानां प्रायः कुमारशतानां धारणोप्रतिसमिन्निरहार प्रतिखमभानां सवंसमाधिषमापत्तिवध्ितापराक्नानां । ख भगवान्‌ समाधिदस्लुत्तरञ्ौनांम तथागत श्राइ । गच्छलं कुलपुच at wet लोकधातु थस्येदानौं कालं मन्यसे ॥ श्रथ समाधिदच्लन्तर भ्रौ लथागतो दन्‌ सम्यक्‌ संबद्धो नानारत्- मयानां सुवणएंनिभांसानां- सरूपाणां wat ससं विजयवि- ्रामिणे बोभिसत्वाय महासत्वाय प्रादात्‌ | एभिः gage पद्मं भगवन्तं शाक्यमुनि तथागतमदन्तं सम्यक्‌ संबद्धमन्यकिर aA प्र्यमपरिवरः। ४९ विहारौ च gage aa aged भतेत्‌ । तत्‌ कश्य हेतोदुरा- खदाहि ते बोधिसक्वोमहासत्वा य तन्न सोकधातावुपपनाः मा aa चणयाः ॥ अरय विजथविक्रामौ बोधिषत्नोमहासत््वस्तस्य भगवतः समा- freq भरिथस्तथागतस्याऽहेतः सम्यक्‌ संबदस्याऽन्तिकात्‌ तानि सुवणनिर्भासानि सङखपत्राणि पद्मानि गरौलाऽेकेर्नाधिसत्व- कोटौनियतश्रतसदखः साङ्क रदस्य ्र्रजितेश्च दारकदारिकारूपि- fay ततो बुदूके्ादन्तितो यावनतः उत्तर पूवस्यान्दिशि बुद्धा भगवन्तस्तिष्टन्ति भियन्ते यापयन्ति ताम्‌ sala सत्कुवेन्‌ गर्कुवेन्‌ मानयन्‌ प्रूजयन्‌ पुष्यधूृपगन्धम। खविलेपनघृणंचो वर वस्त्ध्वजपता- कामिर्मव्या बो धिसक््रध्यां महता बोधिसत्वाऽन्‌भवेन यन भगवान्‌" शाक्यमु निस्तथा गतो ऽरदेन्‌ सम्यक्‌ मंन दधस्तनो पसक्राम्तः । डपसंक्रम्य भगवतः पादौ शिरसा वन्दिला एकान्तेऽ्थादेकान्ते स्थितो विजय विक्रामो बोधिसत्त्वो महा सत्नोभगवन्तमेतदवो चत्‌ । स- मा धिद्लुत्तर भ्रोभगवं स्तथा गतोऽहेन्‌ मम्यक्‌ sagt भगवतोऽन्या- बाधतां परि षच्छत्यल्पा तद्कतां लघत्यानतां बलश्च yaunfaw रि- ताश्च | इमानि च तेन भगवता समाधिरख्यत्तरभ्िया तथागते- miskat सम्यक्‌ संबृद्धेन सुवणेनिर्भासानि सहस्पतच्रापि पद्मानि ufufeatfat भगवतः पूजाक्मेणे ॥ श्रथ भगवान्‌ शाक्यसुनिस्तयागतोऽदेन्‌ सम्यक्‌ संबेदधस्तानि = ~> >~ च > eee — eee [रियो ^ भगवा्डाक्धमुनिरिति ग, च, gaan सन्धिनिर्देशः खवमन्यच | + प्रहितानि इति च Gere पाठः| (; BR waaefaat wamictaat | पश्चानि agier येन उन्तरपूरवंस्यान्दिशि गङ्गानदौवाल्को पमेषु लोकधातुषु तथागता WHAT: सम्यकू संबद्धा सेनाऽकरुपौत्‌ ॥ श्रथ तेः पद्मः सवं लोकधातवः स्फुटा way) तच च पद्मेषु तथागत विग्रहाः निषष्षाध्मं दं शयन्ति wi यदुतेमामेव षट्पारमितामारभ्य | योश्च aM: मा धर्मदेशना श्रता ते स्वं मियता शर्ध वन्ननुत्तरायां सम्यक्‌ मम्बोधो । तेपि च बोधिसत्वा zea: प्रत्रजिताश्च दारकदारिकाख्च खकखकेः कु श्रलमूलेभगवन्तं शाक्यमुनिं तथागतमदन्तं सम्यक्‌ मव्‌ द्धं सतृकुवेन्ति स गुषटकुवन्ति छ मानयन्ति सम प्रूजयन्ति a) पूवेदकिणस्यान्दिगि गङ्गनदो- ¶लुको पमान्‌ लोकधाठेनतिक्रम्य यः मवंपञ्चिमोलोकधातुर्वोचि- मण्डालङ्रसुरुचिरा नाम तच पद्मोत्तरश्रौर्नाम तथागतोऽहेन सम्यक्‌ सबृद् स्तिष्ठति भ्रियते यापयति । ख इमामेव प्रज्ञापारमितां बो धिसन््ेभ्यो ayaa: मम््रकाश्रयति i श्रय तत्र लोकधातौ पद्मदस्तो नाम बोधिभक्लोमहासत्चसतं मदहाम्तमवभासं Ay महान्त परथिवौचालन्तश्च तथागतस्याऽसेचनक- दशेनमात्मभावं दृष्टा यन भगवान्‌ पद्मोत्तरश्ौस्तथागतोऽदन्‌ सम्यक्‌ धब स्तेनो पसक्रान्तः | उपसक्रम्य त भगवन्तं पद्मोन्तर भियं तयागत- महन्तं सम्यक्‌ संबुद्ध मेतदवो चन्‌ | को भगवन्‌ हेतुः कः प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुभांतराया;स्य च महतः एथिवौ चालस्याऽस्य AMV तयागतकायष्यं सन्दग्ेनाय | एवमुक्ते भगवान्‌ पद्मो ततर भरो म्तथागतो ऽन्‌ WR TARR पद्महस्तं बोधिसत्वं महामत्वमेतदवो चत्‌ । एष gaya पञिमो- प्रथमपरि वत्तः ४३ करस्यान्दिशि गङ्गानदौवालुकोपमान्‌ शोकधाद्वनतिक्रम्य सहा नाम लो कधातुस्तच् शाक्धमुनिर्नाम तथागतोऽदेन्‌ मम्यक्‌ संबद्रलिष्ठति भ्रियते यापयति , स वोधिसषक्वेभ्यो महासन्लेभ्यः ana मितां ayarnafa | aaa Sentara: ॥ श्रथ पद्महस्तोबोधिसक्वोमहासत्वम्त भगवन्त wats तथा गतमरन्तं सम्यक्‌ सवद्धमेतद वो चत्‌ | गच्छेयमहं भगवंस्तां सहां लोकधातुं तस्य भगवतः शाक्यसुनेम्तथागतस्याऽहेतः मम्यक्‌ संबृदधस्य दशनाय वन्दनाय पथ्यृपासनाय। awry बोधिसचलानां महा- स्वानां सर्वेषां प्रायः कुमारशतानां धारणोप्रतिसम्निलिरहारप्रति- शब्धानां सवसमाधिषमापत्तिवग्िताप्रापतानाम्‌ । स भगवान्‌ पद्मो- MTVU WS! WE त्वं कुलपुत्र तां सहां लोकधातुं यच्येदानोँ कालं मन्यसे ॥ श्रय पद्मो त्तरश्रोस्तयागतोऽहेन्‌ सम्यकू संबद्धो नानारन्नमथानां सुवपनिर्भासानां सहस्रपचाणां पद्मानां awa पद्महस्ताय बोधि- aay महास्वनाय प्रादात्‌ uf: yaya. wie भगवन्तं maga तथागतमन्तं सम्यक्‌ मबद्धमम्यवकिर । सन््रजानविचारौ च कुलपुत्र तज बुद्धेन भवेत्‌। तत्कस्य हेतोदुराषदा fe तै बो धिसल्लामहासल्ना ये ay लोकधातावुपपन्नाः मा aw SVU: ॥ श्रय पद्महस्तो बोधिसत्त्वो AEA भगवतः पद्मोत्तरञ्िथ- सथागतस्याऽहेतः सम्यक्‌ संबुद्धश्याऽन्तिकात्तानि सुवणेनिर्भासानि सहसपजाणि प्राणि ग्टरोलाऽनेकेर्नाधिसत्वको टौ ranma: ४७ प्रत साद सखिका प्रज्ञापारमिता ag zee: प्र्रणितेखच दारकदारिकारूपिभिख्च ततोबुद्धरेचाद- afta: प्रवश्यान्दिशि बद्धाभगवन्तस्ि्न्ति fram चाप- यन्ति, तान्‌ सर्वाम्‌ सतृङुवन्‌ गुरूकूवेन्‌ मामयन्‌ पूजयन्‌ एुष्यधू- TAHT ASIN AT RATATAT काभिर्महल्या बो धिसत्त्या महता बोधिसत्वा ऽनुभावेन, ay भगवान्‌ mag franaat- ऽहन्‌ सम्यक्‌ संब स्तनो पसक्राकः | उपसंक्रम्य भगवतः पादौ जचिर- सा वन्दा एकाक्ःस्थान्‌ । war fea: पद्महस्तो बोधिसत्वो महामल्वीभगवन्तमेतदतो चत्‌ । पद्मो ्रश्रौर्भगवन्‌ अन्यक्‌ सम्ब्- सथा गतोऽडन्‌ भगवतोऽन्पाबाधतां परिष्च्छत्यल्यातङ्ताश्च लघ्‌ eat बलश्च सुखस्यशेविदारताश्च। दमानि च तेम भगवता पद्मोत्तरभ्रिया तथागतेनाऽदेता सम्यक्‌ Wage सुवणंनिर्भासानि सरस पत्राणि पद्मानि प्रणिहितानि* भगवतः पूजाकर्मणे ॥ श्रथ भगतान्‌ शाक्य निम्तयागतोऽददन्‌ सम्यक्‌ संबुदधस्तानि पद्मानि zaelar यन yazfawenfetan गङ्गा नदौ वालको पमेष शोकधातुषु ANAT We: सम्यक्‌ सवृद्धास्तेनाऽचेपतौत्‌ ॥ अथ तेः पदः स्व लोकधातवः स्फटा WAT! तन्न च पद्मेषु तथागत वियहानिवलाधमें रे श्यन्ति स । चदुतेमामेव षट्‌- पारमितामारभ्य | येच सवैः खा धर्मदेशना श्रता ते स्वँ निथता- waa सम्यक्‌ सम्बोधौ । तेपि बोधिसत्वा महासत्वा गच्छाः परन्रजिताश्च दारकदारिकाद्च Waa: कुशरशमूजेर्भगवनां wig h तयागतमरन्तं सम्यक्‌ संवृद्धं सत्‌क्ुवन्ति ख । एरूङरव न्ति * a, घ, Wan प्रडितागभेति ora: | suaufcati: | ४४५ wai मागथन्ति wi पूजयन्ति सखम दचिण्पञचिमाथान्दिशनि गङ्ानदौवाल्लकोपमान्‌ शोकधाद्नतिक्रम्य यः सवेपञ्चिमोशोक- धातुरविंगतराजसमवा नाम तच स्ये मण्डलप्रतिभासोत्तमश्रोर्नाम तचागतोऽदन्‌ सम्यक्‌ संबद्धसिष्टति भ्रियते चापयति । ख इमामेव प्रज्ञापारमिलां बो चिसत््वेभ्यो महा सत्वेभ्यः सम््रका श्रथति ॥ | रथ तत्र लोकधातो सप्रतिभासो नाम बोधिषत्वो महा- aad महा न्तमवभासन्तञ्च महान्तं एयिवोचालन्तञ्च तयागतस्या- सेचनकदगरेनमात्मभावं दृष्टा यन स भगवान्‌ सूयेमण्डलप्रतिभासो- नलमश्रो स्तया गतस्तनोपसक्रान्तः | उपसंक्रम्य तं भगवन्तं सग्येमण्डल- प्रतिभामोत्तम्चिवं तथागतमरन्तं सम्यक्‌ संबदमेतद वोचत्‌ | कोभग - वन्‌ हेतुः कः प्रत्ययोऽस्य महतो ऽवभासस्य लोके auras च मरतः एथिवौ चाक्ञम्याऽस्य SETA तथागतकायस्य सखन्दशेनाय ॥ एवमुक्ते भगान्‌ र्ग्येमण्डलप्रतिभामोत्तमश्रौर्नाम तथागतोऽदन्‌ सम्यक्‌ सबृद्स्तं स्येप्रतिभामम्नो धित्वं महा सत्वमेतदवोचत्‌ | एष कुलपुज छउत्तरपृरवेस्यान्दिशि गङ्गानदौवालकोपमान्‌ लोकधाद्र- नतिक्रम्य सहा नाम लोकधातुस्तच शाक्यमुनिर्नाम तथागतोऽदेन्‌ सम्यक सनृद्ध सिष्टति भ्रियते यापयति। स बोधिसत्वेभ्यो aerate: म्रज्ञापारमितां सश््रका श्रयति । त्येष रदृ श्रो ऽनुभावः ॥ श्रय सुय्यैप्रतिभासोबो धिसत््नो महा मल्वस्तं भगवन्तं सुय्ेमण्डल- प्रतिभामोत्तमभरिथं तथागतमरेनं मम्यक्‌ संबृद् मतद्वोचत्‌ । TRIE भगवस्तां सहां लोकधातुं we भगवतः शाक्छमुनेस्त - WAGGA: सम्यक्‌ TAKA दश्रनाय वन्दनाय पथ्यैपासमाय | od ए्तसाहखिका प्रल्नापारमिता। तेषाञ्च बोधिषत्वानां मरासत््रानां सवेषां प्रायः कुमारण्रतानां धारणोप्रतिसमिनिनिरारप्रतिशलमानां सवेसमाधिसमापत्तिवसिताप्रा- AMA | स भगवान्‌ य्येमण्डलप्रतिभासोत्तमश्रौ ANT WE | गच्छ त्व कुलपुज तां महां लोकधातुं यस्येदानोङ्कालं मन्यमे ॥ श्रय सय्येमण्डलप्रतिभा A HATTA सभ्यक्‌ सबद्धो- नानारन्नमयानां सुवफमिभासानां सहस्तपचाणणं पद्मानां wea gqa- प्रतिभासाथ बोधिसत्वाथ aware प्रादात्‌ । एभिः कुलपुर पद्यं भगवन्त शाक्छभुनिं तयागतमरन्तं सम्यक्‌ संबद्ध मभ्यवकिर | सम्प्रजान- विहारौ च कुलपु च तच वुद्धेजे भषेत्‌ | तत्‌ कम्य हेतोदूरासदा दिते बो धिसत्वामहासत्वा यं तत्न लोकधातावपपन्नाः मा तच चणंथाः | sy रय्येप्रतिभासोनोधिसन्नोमदासक्वस्तस्य भगवतः सूये मण्डलप्रतिभासोत्तमभ्चियस्तय।गतस्याऽडतः सम्यक्‌ सबुदधस्याऽन्तिका- त्तानि सुवणंनिभासानि सहस्पत्राणि पद्मानि गदोलाऽनेकर्बाधि- स्वको टौ नियुतश्रतमरसैः arg wee: प्रव्रजिते दारकदारिका- efafay तनोबृदधचेचादन्तदिंतोयावन्तोदचिणएपञचिमायान्दिशि बद्धाभगवन्तस्तिटन्ति भियन्ते यापयन्ति, तान्‌ सवेन्‌ सतृकुषन्‌ TR कुवेन्मानथन्‌ पूजयन्‌ एुष्यधृपगन्माल्य विलेपनचृणेचौ वर च्छ चध्यज- पताकाभिमंहत्या बो धिस्य महता बो धिस्लाऽनुभावेन येन भगवाम्‌ शाक्य निस्तथागतोऽरन्‌ सम्यक्‌ संबुद्धसेनो पसंक्रान्तः। उप- dar भगवतः पादौ "शिरसा वन्दिता एकन्तेऽष्यारेकान्ते स्थितः सययप्रतिभासोबो धिषल्लो महासल्वोभगवन्तमेतदवो चत्‌ | सूष्यंमण्डल- AMM AAT सम्यक्‌ सबुद्धोभगवतोऽस्याबाधतां प्र्मपम्वित्तैः। 89 परिष्रच्छत्यन्पा तङ्तां लघत्थानतां ITY सुखस्पशं विदारताश्च | sara च तेन भगवता सु्यमण्डलप्रतिभासौत्मञ्चिया तथागते- नारेता सभ्यक्‌ संबृद्धेग सुवणनिर्भासानि सहस्लपचाणि पद्मानि प्रद्धितानि भगवतः पूज्ञाकमंण । ay भगवान्‌ ग्राक्यसुनिस्तयागतोऽदेन्‌ सम्यक्‌ संबृद्धस्तानि पद्मानि zat aa ते दकिण्पञ्चिमायान्दिगि गङ्गानदौवाल्‌- कोपमेषु लोकधालुषु तथागता WHAT: मम्यक्‌ मवुद्धासतेना ऽकरोत्‌ ॥ श्रथ तेः पदोः Ra लोकधातत्रः स्फुटा WA! त्र च पदषु तथागत वियद्दा निषलाधश्मं देश्रथन्ति wi यद्‌तेमामेव षटपारमितामारभ्य | ay we: सा धोदे श्ना श्रुता ते सव्वं नियता- शरमभवन्ननुत्तरायां मम्यकसम्बोधौ । तेऽपि बो धिमत््ागदखाः प्रब्र- जिताश्च दारकदारिकाञ्च खकस्कैः कुग्रनमृलेभगवन्तं श्राक्यमुनिं तचागतमरन्तं मम्यक्‌मम्बद्धं सत्‌ gale स्म) गररूकूग्वेन्ति WI मानयन्ति wi पजयन सम) पञ्िमोत्तरस्यन्दिशि गङ्गानदौ- वालृकोपमान्‌ लो कधाद्ूनतिक्रम्य यः मन्वेपञ्चिमोलो कधातुवेशो- Wal नाम तत्र एकक्रत्नोनाम तयागतोऽहन्‌ सम्यक्‌ ममबद्धस्तिष्ठति भियते यापयति । इमामेव प्रज्ञापारमितां बोधिमच्वेभ्योमदा- ae: सम्प्रकाश्यति। श्रय aa लोकधातौ रन्नोत्तमोनाम बोधिसक्नोमडहासत््व्तं महहान्तमवभासं तञ्च महान्तं प्रथिवौचालं तञ्च तथागतस्याऽसेच- नकदग्र॑नमात्मभावं FEI यन भगवानेकदचस्तया ग तोऽदेन्‌ सम्यक्‌ सम्बद्ध सेमोपसंकरान्तः । उपसंक्रम्य तं भगवन्तमेकद्च् ATTA EA ४८ तसाद खिका प्रज्ञाप्रारमिता। सम्यकूमन्बद्धमेतद वौ चत्‌ | के भगवन्‌ हेतुः कः प्रत्ययोऽस्य महइतो- ऽवभासस्य लोके प्रादुर्भावायाऽम्य च महतः एथिवोचाल्याऽच्य EWA तयागतकायस्य सन्दगेनाय | एवमुक्तं भगवानेकक्वस्तयागतोऽरहेन्‌ मन्यक्‌मम्बद्धस्तं Tat AA बो धिमत््वं महासत््वमेतदवो चन्‌ | एष qaqa द किणप्िमाया- न्दिशि गङ्गानदौवालुकोपमान्‌ लोकधादूनतिक्रभ्य सदहानाम लोकधातुः, तच शाक्यञुनिर्नाम तथागतोऽहन्‌ सम्यकूसमबद्म्तिष्ठति त्रियते यापयति म बोधिस्वेभ्योमदहासत््ेभ्यः प्रभ्नापारमितां म््काशरयति | तच्येषैदृ ्रोऽनुभावः ॥ ay रन्नोत्तमोबोधिमक्वोमहा मक्लम्त भगवन्तमेककचर तया- TRE समम्यक्‌सम्बद्धमेतद | गच्छेयमहं भगवतां wet TAN तस्य भगवतः श्राक्धसुनेस्तथागतस्या eA: HURTS द्‌ ्रेनाय वन्दनाय पथ्येपामनाय। तेषाञ्च बोधिसत्वानां महामन््नानां सर्वां प्रायः कुमारण्रलानां धारणणोप्रतिश्म्ि्लिडरिप्रति्षथानां सव्वैषमा धिममाप्रत्तिवग्रिताप्रा प्रानाम्‌ । म भगवानेकङ्चस्तथागत- आह) THA कुलपुच तां wel लोकधातुं यख्येदानौं कालं मन्यसे ॥ शरथेकजस्तथागतोऽरन्‌ मम्यकूमन्बहोनानारन्नमयानां सुवरणं- निर्भासानां सदसरपच्राणां पद्यानां सहस रन्नोत्तमाय बोधिसत्वा महासच्वाय प्रादात्‌ । ` एभिः कुलपुच wae भगवन्तं शाक्यमुनि तथागतमरेन्तं सम्यकूषम्बद्धमभ्यवकिर । सम्मजानविहारौ च कुपुत्र तच बृदचेने भवेत्‌ तत्‌ कंस्य हेतोदुरासदाहि प्रयमप्ररिवन्तैः। oe ते बोधिसत्वा महासत्वा ये at शोकधातावुपपन्लाः मा ay चणेथाः | अरय रलोत्तमोबो धिसत्वोमहासत्वस्तस्य भगवतएकं्नस् तथागतस्वाऽदेतः सन्यकुसमबद्धव्याऽज्तिकान्तानि खवणनिभांसानि ayaqafa पद्यानि ग्टरोलाऽनेवर्वोधिसत्वकोटौनियुतग्रतसरसतेः ag zea: प्रत्रजितैश्च दपमरकदारिकारूपिभिख ततोबुद्धकेा- दन्तद्दितो यावन्तः पञ्चिमोत्तरस्यान्दिि बुद्धाभगवन्तस्ति्टम्ति fra यापयन्ति। तान्‌ सर्व्वान्‌ AHA] ॒रूकुव्बेन्‌ मानयन्‌ पूजयन्‌ ुष्यधूपगन्धमा्यविेपनचुणं ATS MET ATA HTT WAT बोधि- स्व्यं महता च बोधिसत्वानुभावेन । येन भगवां च्छाक्यबुनि- MUTASE सम्यकूमम्बद्धस्तनो पसंकरान्तः । उपसंक्रम्य भगवतः पादौ शिरमा वन्दिवा एकान्तेऽस्धात्‌ । एकान्ते खितोरब्रोन्ञमो बो धिसक््नो महा सत्त्वोभगवन्तमेतदवो चत्‌ । एकढचोभगवंस्तयागतोः ऽहन्‌ सम्यकूसन्बद्धो भगवतोऽन्पाबाधतां परि्च्छत्यण्पातङ्क्तां we त्थानतां बलश्च सुखस्यशेविहारताञ्च। इमानि च तेन भगवता URSA तथागतेनाऽहेता सम्यकूसम्बद्धेन सुवणेनिर्भासानि सदैख- पाणि पद्यानि प्रहितानि भगवतः पूजाकषणे | श्रथ भगवां च्छाक्यमुनिस्तथागतोऽदेन्‌ सम्यकुसम्द्धस्तानि पद्मानि zetal येन ते पञ्चिमोत्तरस्यान्दिशि गङ्गानदौवालको- Gay लोकधातुषु तथागता Wee: सम्यकषम्बद्ास्तेनाऽकेप्तोत्‌ । श्रय मैः पद्यसे aay लोकधातवः स्फुटा waa) तत्न च पद्मेषु तथागतदिग्रहानिषलाधश्मं देशयन्ति स । यदुतेमामेव षट्‌- | ५० ग्रत सादहखिक्ा प्रक्ञापारमिता। पारमिता STC | aq सेः घा धर्मदेशना चता ते aa नियता अरमूवखनतुन्तरायां सम्यकुषम्बोधौ । तेऽपि बोधिसत्वा गाः प्रबरभिताख्च दारकदारिकाय खकखकैः HTN श्राक्य- aff तथागतमरन्तं aaqeag सत्‌कुष्वेन्ति ख । Egat ai मानयन्ति wi पूजयन्ति a अ्रधस्तादिगि गङ्गानदौ- वालको पमानूलोकधाठ्लनतिक्रम्य यः -सव्ेप्चिमोलोकधातुः पद्मा- नाम ay पद्मश्रौर्नाम तथागतोऽदेन्‌ सम्यकसम्बद्ध सिष्ठति भ्रियते यापयति। दमामेव प्रज्ञापारमितां बोधिसक्तेभ्योमहासन्लेभ्यः सम्प्रकाश्रयति | श्रय aa लोकधातौ पद्मोत्तरो नाम afar मरहान्तमवभासं TY महान्तं एथिवौचालं तञ्च तथागतस्याऽसेचनक- द्भेनमात्मभावं दृष्टा यन स भगवान्‌ पद्मभ्रोस्तथागतोऽहन्‌ सम्यक्‌ - सम्बद्धस्तेनो पसक्रान्तः | उपसंक्रम्य तं भगवन्तं cafe तथागत- मदन्तं सम्यकूसम्द्धमेतदवो चत्‌ । कोभगवन्‌ हेतुः कः प्रत्ययो- ऽस्य॒ महतोऽवभाससख लोके प्रादुर्भावायाऽसख च महतः एथिवौ- APU II तथागतकायस्य सन्दश्र॑नाय | पवमुक्तं भगवान्‌ VE स्तथागतोऽदेन्‌ सम्यकूसम्बद्धस्तं WAT बो धिमक्वं महासत्वमेतद वोचत्‌ । एष कुलपुर उपरिष्टाहिभि गङ्गानदो गलुको पमान्‌ लोकधाव्रनतिक्रम्यसदहानाम TRAE शाक्यमुनिर्नाम तथागतोऽहन्‌ सम्यकूसम्बद्धसिष्टति frat याप- यति । बोधिसत्वेभ्यो महासत्वेभ्यः प्रन्ञापारमितां सम्मका श्यति | aay Santora: | प्रथमपररिवत्तैः। ut ५.9 पद्मोत्तरोबोधिसत्वोमहासत्वस्तं भगवन्त पद्म्चिय तथा- Hered सम्यकू सम्बद्धमेतदवोचत्‌ | eae भगवस्तां षां Wawa तस्य भगवतः शाक्यमुनेस्तयागतस्यादेतः सम्यकूसम्बद्धस्य wtera वन्दनाय पय्ैपासनाय । तेषाञ्च बोधिसत्वानां ay श्याना प्रायः कुमारशतानां धारणोप्रतिसम्निनिरहारप्रतिलबानां अव्व॑समाधिसमापत्तिवगिताप्राप्नानाम्‌ । स भगवान्‌ पदाभ्रोस्तथा- गत श्राद्‌। गच्छ लवं कुलपुर तां सहां लोकधातु यस्येदानं कालं मन्यसे | श्रय पद्मभ्रौसतथागतोऽदन्‌ सम्यकू सम्बद्ध नानार न्नमयानां सुवणे- निर्भासानां सदसपत्राणं पद्मानां ave पद्मोत्तराय बो धिसत्वाय HITT प्रादात्‌ । एभिः कुलपुच पसं भगवन्त शाक्यमुनि तथागतमदन्त सम्यकसखवद्धमभ्यवकिर | स्मजानविहारौ च दुलपुज तच बुद्धे भवेत्‌ । amma हेतोदुराषदा हिते बोधिषत्लामहा सत्वाय तच लो कधातावुपपन्नाः मा तत्र चणे ar: | श्रय ॒पद्मोत्तरो बोधिस्वोमहासत्वसस्य भगवतः पद्मभिय- स्तयागतस्याऽहतः मम्यकुसम्बद्धस्याऽन्तिकान्तानि सुवणेनिभांसानि सहस्पत्राणि पद्मानि गदौलाऽनेक धिषत्चको रौ नियुतग्रतसदनैः ag zee: प्रत्रजितैख दारकदारिकारूपिभिख्च ततो वुद्ध- चेचादन्तहितो यावन्तोऽधलतादिशि बुद्धाभगवन्तस्तष्ठन्ति fran यापयन्ति तान्‌ सर्वान्‌ aga शरुढवेन्‌ मानयन्‌ पूजयन्‌ एष्यधूपगन्धमाख्यविषेपनचुणेचो वरवस्लञाभर णदचध्यजपताकामिमेद- ` व्या बोधिख्र्थामइता बो धिसत्वासुभावेन । येन भगवान्‌ श्राक्य- ur waarefaat प्रन्नापार्निता | मुनिस्तथा गतोऽहन्‌ सम्यकूस्बद्धलेनोपसंक्रान्ः उपसंक्रम्य भगवतः पादो शिरशावन्दिवा एकान्तेऽखात्‌ । एकान्तेऽखितः vita बो धिसल्लोमहास्लोभगवन्तमेतदवोचत्‌ | पद्मश्नौभगैवस्तथागतो- ऽहन्‌ सम्यकुसब्बद्धोभगवतोऽल्पावाधतां परिष््छत्यल्पातङ्कतां ae त्यानतां wy सुखस्यग्रविष्ारताश्च। इमानि च तेन भगवता Wien तथागतेनाहेता सम्यकुसम्बदधेन सुवणेनिभांखानि सहसप- चाणि पद्मानि प्रणिडहितानि भगवतः पूजाकश्मैणे | श्रय भगवाञकाक्यमुनिषथागतोऽहेन्‌ सम्यकूसम्बद्स्तानि पद्मानि ग्दौला येन तेऽधस्तादिशि गङ्गा नदौ वालको पमेषु लोक- धातुषु तथागताऽदन्तः सम्यकसन्बद्ा सतेनाऽचै्ौत्‌ | श्रयतेः पदमे सव्ेलोकधातवः Ge) तज च पद्मेषु तथागत विग्रहानिषखाधक्ं दे श्यन्ति ख । यदुतेमाकेव षट्‌- पारमिता श्रारभ्य। Ay सत्वैः aera ते a नियता- शरशवन्नुन्तरायां सम्यकूसम्नोधौ । तेऽपि च बोधिष्ाख्हखयाः परजिताखच दारकदारिकाश्च खकखकेः कुशरखमूलोभगवमं शाष्ध- मुनिं तथागतमदेन्त. सम्यकूसखद्धं सत्ङगवैनि - ख, Tagan सा मानयन्ति स पूजयन्ति wi उपरिष्टाहिभि. गङ्गानदोवाखको- पमान्‌ लोकधादढनतिक्रम्य यः सम्बपधिमो शोकधातुमैन्दागाभ ay ॒नन्दश्रौनांम munity सम्यकखम्बद्धसिष्ठति fiat धापयति । स दमामेक प्रश्चापारमितां गोधिश्सेभ्वो ` aera: सम्प्रकाश्रयति । 2 3 अथ तजन लोकधातौ नन्ददश्तो नाम . atfrewtyerawe प्रथमपरिवन्चैः। UR महान्तमवभासं TY महान्तं एथिवोचालं ay तथागतस्याऽसेचनक- दधेनमाक्मभावं FE येन भगवान्‌ नन्दश्रौस्तथागतोऽहन्‌ सम्यज- WIZE: | उपसंक्रम्य तं भगवन्तं नन्दिधं तथागत- महन्तं सम्यकूसम्बद्ध मेतदवोचत्‌ । कोभगवन्‌ हेतुः कः प्रत्ययोऽस्य HEA AAA लोके प्रादुर्भावायाऽस्य च महतः एथिवौ चालस्याऽस्य च तथागतकायस्य सन्द श्रना | एवमुक्तं भगवान्‌ नन्दश्रौस्तथागतोऽदेन्‌ सम्यकूसम्बद्धस्तं नन्द- दन्नं बो धिषत्वं महा सत्वमेतदवोचत्‌ | एष कुलयुजाऽधस्तादहिभि गङ्गानदौवाखुकोपमान्‌ MAW Gala क्रम्य सहानामलोकधातुस्तज meagan तथागतोऽदन्‌ waqeagiesta भियते याप- यति। ख वोधिसक््वभ्वोमहासत््ेभ्यः प्रश्चापारमितां सग््रकाश्रयति तश्यष ईदृश्रोऽनुभावः अरय नन्ददन्तोबोधिसत्नोमहासक्वस्तं aay तथागत- मन्ते सम्येकूसनन द्धमेतदवोचत्‌ । गच्छेयमहं wet सरां RANE तष्य भगवतः शाक्धसुनेस्तथागतेख्या ऽतः सम्यकूसम्बद्धस्य द ग्रनाय वन्दनाय -पय्येपाखमाथ तेषाञ्च बो धिषललानां महासत्वानां प्रायः Barca चारणोप्रतिसम्िनिर्हारप्रतिलयामां सम्ब- .. समाचिसंमापल्िवसिताप्रातनानां। सभगवान्‌ नन्द्भोखथागत sre गच्छ ल कुशपुज तां Vet. शोकधातुं weet कालं मन्यसे | श्रथ Tete सम्यक्सम्बद्धोनानारन्नमथानां सुवं निभांसानां awerwat पद्मानां av मन्ददन्ाय बोधि- सत्वाय AWTS. परादात्‌ । एभिः BETS WEE भगवन्तं ५४ श्रत साद खिका प्रन्ञापारमिता | श्राक्यमुनिं तथागतमदन्तं सम्यकूषम्बद्धमभ्यवकिर । सप्रजजान- fad च कलपु तच Faw भवेत्‌ तत्‌ कस्य हतो दुरास- दाहि ते बोधिषत्लामहास्वाये तच लोकधातावुपपन्नाः मा तन्न चणेथाः । श्रय नन्द्दन्तोबोधिसक््वो महा सत्वस्तस्य भगवतोनन्दभिय- सथागतस्याऽहेतः सम्यकूसम्बद्धस्याऽन्तिका त्तानि सुवणनिर्भासानि खहसखपत्ाणि पद्मानि ग्टरौलाऽनेकैर्बो धिसक्वको टौ नियुत शतस ag uve: प्रबरजितिश्च दारकदारिकारूपिभिश्च ततो बुद्ध awenfer: | यावन्त उपरिष्टादिश्रि बुद्धा भगवन्तसिष्ठन्ति भरियन्ते यापयन्ति तान्‌ सर्वान्‌ सत्‌कुव्वेन्‌ गुरुकुव्वेन्‌ मानयन्‌ पूजयन्‌ युष्यधूपगन्धमास्यविेपनचूंचोवरढचध्वजपताकाभिमेरत्या बो धिस्य महता बोधिसक्नालुभावेन । यन भग्वाञ्काक्यमुनि- स्तयागतो ऽन्‌ सम्यक्‌ सम्ब द्धस्तनो पसक्रान्तः । उपसंक्रम्य भगवतः wet शिरसावन्दिला एकान्तेऽस्थात्‌ । एकान्तेऽखितोनन्ददन्तो बोधिसत्वो महासत्वोभगवन्तमेतदवो चत्‌ नन्दश्रौभेगवंस्तयागतोऽदन्‌ सम्यकूसब्बद्धोभगवतोऽस्यावाधतां परिष्च्छत्यल्यातङतां लघुत्यानतां वलश्च सुखस्य विद्धारताञ्च। इमानि च तेन भगवता नन्द्िया तथागतेनाऽहंता wg सुवणेनिर्भासानि सदसपचाणि पद्मानि प्रफिहितानि भगवतः gana | श्रय भगर्वाञकाक्यमु निस्तथागतोऽदेन्‌ सम्यकूसम्बद्धस्तानि पद्मानि weer येन ते उपरिष्टादिशि गङ्गानदौवालुकोपमेषु शो कधाठुषु तथागताऽरेन्तः सम्यक्‌ सगबद्धास्तेनाऽचेषपौत्‌ | प्रथमपरिवन्तैः | ४१ श्रय तेः We स्व॑ लोकधातवः स्फुटा wa! aya पञ्चेषु तथागतविग्रहानिषसाध्षौ देग्रयन्ति wi यदुतेमाभेव षट्पारामिता श्रारभ्य ay सैः साधदे नाश्ता ! ते सव्वं नियताग्रभ्रूवन्नलुत्तरायां सम्यकूसम्बोधौ । तेऽपि च बोधिसत्वा eer प्रव्रजिता दारकदारिकाश्च खकखकंः कु शलमूलेभंगवन्तं maga तथागतमन्तं सम्यकू मगबद्धं सत्‌कुव्ेन्ति स रारजुव्वेन्ति स्म मानयन्ति ख पूजयन्ति & I sy तिन चणलवमूह्न्तंनाऽयं तिसाहस्महासाइसोलोक- धातुः wana: dfeatsaq विचिचरपुष्यावकौणौऽवसक्रपटदाम- कलापोनानागन्धधटिका निरूपितः । कल्यडचेनांनालङ्धार फलाय । विटयेः aqqeqaa: फलटचेगेन्धद वे्मा्छदकेयुणेटत ¦ प्रतिमण्डितः। तद्यथापि नाम WANN ARIA: ममन्तकुएूमस्य TIAA AS A: मम्यकूसम्बद्धसय qgat aya: कुमारः प्रतिवसति । सुखित- मतिश देवपुचोऽन्ये सुमहोजस्काबोधिसत्वा महासत्वाः । यदा च भगवानाक्नासौत्‌ स देवकं लोकं समारकं सब्रह्मकं सश्रमणएन्रादह्यणों प्रजां सदेवमानुषासुरां तांश्च॒ बोधिसत्वान्‌ मदासत्वान्‌ waa कुमारग्डतान्‌ । तदा भगवान्‌ Wawa शारदतौपुचरमा मन्त्रयति Wi दूह शारदतौपुचबोधिषत्वेन Ayana सर्व्वाकारान्‌ स्वै धम्मानभिसम्बोद्ध कामेन प्रज्ञापारमितायां योगः ATTA: | श्रय खल्वायुद्माञ्कारदतोपु्ो भगवन्तमेतदवोचत्‌ कथं भग- वन्‌ बोधिसत्वेन महासेन wala सरववधर्म्ानभिषम्बोद्ध- कामेन प्रज्ञापारमिता्यां योगः करणोयः॥ ` ५६ प्रतसाह सखिका प्रज्ञापारमिता | एवमुक्े भगवान्‌ Wawa श्रारदतो पुजमेतदवोचत्‌ । Ty meas बो धिश्लेन महासत्वेन प्रभ्षापारमितायां fear श्रस्यान्योगेम दानपारमिता परिप्ूरयितव्या। श्रपरित्याग- योगेग रेथटायकपरियाहकाऽनुपलशसितासुपादाय, श्ोलपारमिता परिपूरयितव्या श्रापत्यना"पत्यनध्यापन्तितासुपादाय । चान्तिपार- भिता परिपूरयितव्या श्रचोभनतासुपादाय। वौय्येपारमिता परि- पूरयितव्या कायचिन्तवौर््यासंषनता।मुपादाय ) ध्यानपारमिता परिपूरयितव्या श्रविक्पा(्रङ्करणताःसुपादाय । प्रन्नापारमिता परि पूरयिता सभ्वेधर््ालुपलयितासुपादाय। प्रभ्नापारमिता्यां | memes feat Teds महासत्वेन vearftaerer- नि.परिपूरयितव्यानि warerisqrafamngarera । रश्ना- पारमितायां शारदतौपुज fear बोधिसत्वेन agra varft सम्यकुप्रहाएानि परिप्ररयितव्यानि सम्यकूप्रहाणानुपलयितामुपा- नज ~ ~ ~~ ~~~ ~~ --- ~~~ ee arama इति ख, ग, घ, THR पाठः | † saat ख, घ, पाटः | † ग पुस्तके शङ्करणता दति पाठः । सङ्शयत दति wat er re ` ey णक ee ee (१९) व्याधिसयानसश्यप्रमादासस्याविरतिभान्तिदश्ंनालब्धभूमिकतवा- नवस्यितल्वानि चित्तविच्तेपरास्तेऽन्तरायाः | पातक्षलदण्रंनसमाधि- प्रादे ३० त्रम्‌ ॥ स्यानं waaay विरति खिन्नस्य विषयसंप्रयोगात्मागडेः। अलब्धभूमिकत्वं समाधिभूमेरलामः | अनवस्थितत्वं - लब्धायां भूमौ चित्तखाप्रतिष्ा। टौका । frat मावोऽवित्तेपम्‌ | | (२) चत्वारि खद्युपस्थानानौति । कायवेदनाचित्तधन्भाणं ग्यपस्धा- नानि चत्वारि | — प्रथमपरिवत्तैः। ४७ za) प्रज्ञापारमितायां शारदतौपुज fear बो धिषत्वेन महाशत्मेन wat: खद्धिपादाः परिप्रयितव्याः खद्धिपाराऽनुपलसितामुपा- ara) प्रज्ञापारमितायां श्रारदतौपु्र fear बोधिसत्वेन मदा सत्त्वेन पशद्धियाणि परिप्ूरयितव्यानि दृखिथाऽनुपलयितामुपादाय । प्रन्नापारमितायां शारदतौपुच fear बोधिसत्वेन महासक्वेन पञ्च- वलानि परिपूरयितव्यानि वलाऽमुपलसितामुपादाय । प्रज्ञापार- , मतायां शरदतौपुच शिला बोधिसत्लेन महासत्वेन सप्तबोध्यक्रानि परिप्ूरयितयानि बोध्यङ्गाऽनुपलयितामुपादाय । प्रश्नापारमितायां manga शिता बोधिसत्वेन महामत्वेन श्रार्ययाष्टाङ्गमार्मः परि- पूरयितव्ः मार्गाऽनुपलयिताञुपादाय । प्रन्ञापारमितायां श्रार- दतोपुच fear बोधिसत्वेन महामन्वेन शून्यतासमाधिः परिप्ूरयि- त्यः शूल्यताऽनुपलयितामुपादाय । प्रज्ञापारभितायां श्रारद्तौपुख खिला बोधिश््वेन महासच्वेनानिमित्तः समाधिः परि पूरयितव्यः आ्रानिमित्ताऽनुपलस्ितासुपादाय । प्रज्ञापारमितायां शश्रारदनो- । एत्र fer बोधिसत्वेन मश्ासत्वेनाऽप्रणिहितः परिपूरयितय्यः श्पपिहिताऽतुपलयितासुदाय । प्रक्नापारभितायां श्ारदतौपुच ` धिना बोधिरततेन महासेन चलारिष्थानानि,९) परिपूरयित- । —— mers wena ew ee == ~= ~ ~ —-— ~ ~ ~~ (१) समग्परतिजातिरूपधातुखभावानि चत्वारिथ्यानानि wana ध्यान वितां विचारः प्रौतिः सुखं चित्तेकाग्रतेति vere) दितोयं ध्यानमात्सम्मसादः Nie सुखचित्तेकाग्रतेति चतुरक । adia- gia सुतिः सम्मजन्दं॑सुखश्ितेकाम्रतेति vere चतुथे ध्यानसुपेच्तापरिओदिः weet वितैकाय्रता चेति चतुरकः ॥ ददङ्साहखोटीका | 8 १८ शतसा खिका प्राक्लापरमिता t व्यानि ध्यानाऽनुपलसितामुपादाय | प्रज्ञापारमितायां शारदतोपुच्- feat atfaeaa महासेन चलराय्थप्रमाणनि(५ परिपूरयि- agit श्रप्रमाणऽनुपलसितासुपाराय । प्रज्ञापारमितायां शार- इतौ प्र feat बोधिसत्वेन aera चतसः श्रारूप्यसमापन्तयः() परिप्ूरयितब्याः श्रारूप्याऽनुपलसितामुपादाय । प्रन्ञापारमिता्यां mang faa बोधिसत्वेन महासच्चेन wet विमोचाः परि- पूरयितव्याः विमोचाऽनुपलयितामुपादाय। प्रज्ञापारमितायां श्रारदतीपुत्र fear बोधिसत्वेन महास्वन नवाऽनुपू्वविहार- समाप्तिः परिपूरयितवययाः श्रनुपूव्वेविदाराऽहुपलयिता्चुपादाय | प्रजञापारमितायां शारदतोपुच fear बोधिसत्लेन agen पञ्चाऽभिन्ञाः परिपूरयथितव्याः श्रभिन्ञाऽनुपलसितामुपादाय। प्रज्ञा- (१) “चत्वाययेपमाणानि" | कर्णे सन्वेथाऽधमखमभावेमु सत्त्वेषु यथ कमं सुखदु-खसंयो गवियो गच्छे मुदिता सम्यकप्रतिपरत्तिषु स्वेषु सौमनस्य aaa wad! sua तु सिच्राभि्ेवनुनयपतिघविरहः। इव्येताग्यप्रमाणसत्वालम्बनत्वादप्रमागानि | इव्धरसाषसोटौका | (2) अनन्तमाकाश्सिति। अमन्तम्विन्ञानमिति mf किञ्चनेति रुतच्छान्तमेतत्‌ प्रणौतं यदुत संज्ञानासंक्ञायतनमिधेवं मनसि- © A $ e कारैयधाकममाकाशविक्ञानाकिश्न्यनेवसंज्ञानासंज्ञायतनाख्योऽवि- भावितरूपसंन्ञत्वेन रूप्रामावादरूपारवारूप्ाः कायचित्तसमता- पादनाचतखः समापत्तयः | इत्यष्टसाषहखोटोका | पातञ्चलद ए्ंनसमाधिपादे समापत्तिरन्यपरक्षारादशिंता। यथा ~ ~ ~ © ~ चतौ णटनत्तेरमिजातस्येव मणयष्टोढगमरहणम्राद्येष॒तत्‌स्थतदञ्चनता- समाप्रत्िरिति ४१ इचम्‌। प्रथमपररिवत्तेः। ve ec यां श्रारदतौपुच् fear बोधिसत्वेन महासत्वेन नव- भावयितव्या ध्यातकसंन्नामावयितयया ध्यातकाऽलुपलखिता- gua) प्रज्ञापारमितायां शारदतोपुत्र fear बोधिसकून aganaa विपदाकसंन्नाभावयितव्या विपदाकाऽलुपलेयितासुपा- दाच । प्रज्ञापारमितायां शारदतौ पु खित्वा बो धिषत्नेन महा- waa विप्ूतिकसंज्ञाभावयितव्या विपूतिकाऽनुपलसितामुपादाय | ्ज्ञापारभितायां शारदतोपु् fear बोधिस्वेन महासत्ेन विलोदितसं्ञाभावयितव्या विलोहिताऽनुपलयितासुपादाय | प्रन्ना- पारमितायां शारदतोपुच feat बोधिसत्वेन महासेन विनो- लकसंञ्ञाभावयितवया विनो लकाऽनुपलसितासुपादाय । प्रज्ञापार- मितायां शरारदतौपु्र feat बो धिस्लेन arena विखादितक- संन्ञाभावयितव्या विखादितकाऽनुपलसितासुपाटराय। प्रन्ञापार- मितायां शारदतोपुच fea बो धिमल्ेन aera विचिक्तक- संन्ञाभावयितव्या वििप्रकाऽनुपलवितासुपादाय। प्रज्ञापारमि- तायां शारदतौ पुर fear बो धिसच््ेन aera ्रस्थिसंश्चाभाव- यितव्या श्रसयतुपलसितामुपादाय । प्रज्ञापारमितायां श्ारदतो- qa faa बोधिसत्वेन महास्वन विदग्धकसंज्नाभावयितया विदग्धकाऽनुपलसितासुपादाय । प्रक्ञापारभितायां शरदतोपुच ` खिला बोधिसत्वेन agers श्रादहारे प्रतिकूलसंज्नाभाव्रयितव्या | प्रतिकूलाऽतुपलसितासुपादाय । प्रज्ञापारमितायां शारदतोपुच खिला बोधिसत्वेन मदासत्वेन बुद्धाऽनुखतिभावयिता बुद्धाऽनुप- लसिताुपादाय । प्रज्ञापारमितायां शरदतोपु् fear बोधि- qo प्रतसाष्खिका प्रज्ञापारमिता | aay महासेन धर्मराऽनुखतिर्भावयितव्या धर्राऽतुपलयितासुपा- दाय । प्रन्नापारमितायां शारदतोपुज fear बोधिषच्वेन मशा- सत्वेन स्ठगऽनुूतिर्भावयितव्या सक्घाऽनुपशसिताञुपादाय । प्रज्ञा- पारमिताथां श्रारदतोपु् खित्वा बोधिसत्वेन महासत्लेन त्यागाऽनु- खातिभांवयितव्या त्यागाऽनुपलसितासुपादाय । प्रन्नापारमितायां श्रारदतो पुज स्थित्वा बोधिसत्वेन महा सत्वेन देवताऽलुखतिर्भावयि- तव्या देवताऽनलुपलसिताभ्ुपादराय | प्रन्नापारमितायां शरदतौ- ay खित्वा बोधिसत्वेन महासत्त्वेन आनापाना^ऽतु्तिभांवयितव्या श्रानापामाऽनुपलवितासुपादाय । प्रज्ञापारमितायां शरदतोपु् fen बोधिसत्वेन anata उदवेगाऽतु्तिभावयितव्या उदेगा- ऽलुपलयितासुपाराय । प्रक्नापारमितायां शारद्तोपु्र खिला बोधिसच्येन . महासत्वेन मरणाऽनुखतिभावयितव्या मरण्णऽनुप- शथितासुपादाय । प्रन्ञापारमितायां शारदतोपुच्र सिला बोधि- सत्वेन HUT कायगताऽनुखातिर्भावयितया ` कायाऽनुपलयिता- quae) प्रन्नापारमभितायां श्ारद्रतौपु् feet बोधिसत्वेन महासत्वेन श्रनित्यसज्ञाभावयितव्या श्रनित्धाऽनुपलसितासुपादाय | प्रश्ञापारमितायां शरारदतौपुजर खित्वा बोधिसत्वेन महासत्ेन दुःख- am भावयितव्या दुःखाऽनुपलसितासुपादाय । प्रन्नापारमितायां शरारदतोपुच सिला बोधिसत्वेन ayaa अनात्मन्ञाभावयितया अरनात्माऽसुपलसितासुपादाय । प्रन्ञापारमितायां शारदतोपुच * एष रव पाठः ५ पुस्तके | प्रथमपररिवक्तैः | + ४१ खित्वा बोधिसत्वेन महा सत्वेन श्र्एभसंज्ञाभावयितव्या श्रहएभाऽनु- पलयितासुपादाय । प्रन्ञापारमितायां शारदतोपु् fee बोधि- aaa महासत्त्वेन सव्वैलो काऽनभिर(.तिसंज्ञाभावयितवया wafa- रव्यलुपलसितासुपादाय । प्रश्नापारमितायां शारदतोपुज् fear बोधिसत्वेन aueda श्रविश्वासशं्ञामावयितव्या श्रविश्चासाऽनुप- लयितासमुपादाय | प्र्ापारमितायां शरारदतोपुज्र खिता बोधिसत्वेन महासत्वेन दुःखसंज्ञानं.९, भावयितययं दुःखाऽनुपलसितासुपादाय | प्रज्ञापारमितार्थां शरदतौपुच fear बोधिसत्वेन महा सत्त्वेन समुदयन्नानं भावयितवयं खमुदयाऽनुपलसिितासुपादाय | प्रन्नापार- (९) ब्रह्मलोकट णोकारो वैराग्यस्य परो मतः॥ पञ्चदश । (२, बुद्धानां गतो देवो विश्वश्च च्तणभकुरम्‌ | HAHA तत्वचतुष्धयमिदं कमात्‌ | दुःखमायतनश्वैव ततः समुदयो मतः | AMSA च व्याख्या क्रमेण श्रूयतामतः ॥ qe संसारिणः खन्धास्ते च पश्चप्रकौनिताः। विक्लानं वेरेना Ha संस्कारो रूपमेव च ॥ पशचेन्द्रियाणि शब्दाद्या विषयाः पश्च मानसम्‌ | धम्भायतनमेतानि इादशश्रायत्नानि तु ॥ रागादौनां गणो यस्मात्‌ समुदेति zat हदि | QAMAT SAY स स्यात्‌ समुदयः एनः | णिका सन्नसंख्काराः इति या वासना स्थिरा । समामे इति fata: स च मोक्तोऽभिधौयते ॥ सव्वेद शनसंग्रहः। र श्रतसाहखिका प्रश्लापारमिता | faarat शारदतौपु् खिला बोधिसत्वेन ayena निरोधन्चानं भावयितगं निरोधाऽनुपलसिताञ्ुपादाय। प्र्नापारमितायां mca feat dfs arena मागे ज्ञानं भावयितयं मार्गाऽनुपलसितासुपादाय | wqacfaarat शरदतोपुच खिला बो धिसत्वेन महा सत्वेन way भावयितवयं चउयाऽुपलसितासुपा- दाय । प्रन्नापारमितायां शरदतौपु्र fear बोधिसत्वेन महा- सत्त्वेन श्रनुत्पाद ज्ञानं भावयितययं श्रनुत्पादाऽनुपलयितामरुपादाय | प्रज्ञापारभितायां शरदतोपु्र fear बोधिसत्लेन awed wast भावयितयं watsavafyargurera । प्रज्ञापारमितायां श्रारदतौपुच fear बोधिसत्वेन महा सत्वेन wean भावयितयं श्रवयाऽनुपलयिताश्ुपादाच। प्रज्ञापारमितायां णरदतोपुत्र सिवा बोधिसत्वेन महासत्त्वेन safa era भावयितय्यं सटत्यलुपलसििता- मुपादाय प्रन्ञापारमितायां शारदतौपुचर fear athe मदहासच्वेन परि चयनज्ञानं भावयित परिचयाऽनुपलयितामुपा- दाय । प्रज्ञापारमितायां श्ारदतो पुज खिला बोधिसत्वेन महा- सत्वेन यथारतननानंर waaay यथार्ताऽनुपलसितामुपादाय | प्रज्ञापारमितायां श्रारद्रतौपु् fear बोधिसत्तेन aes (१) अविद्या | (a) शब्दाधंप्र्ययानामित रेतराध्यासात्श्र सत्मविभागसं यमात्‌ सन्न BAIT | पातञ्चलद श नसमाधिपादे १७ GAA | प्रथमपरिवन्तः | qa सवितवः(९ स विचारः\९) समाधिः परिपूरयितवययः वितकविचारा- ऽनलुपलसितामुपादाय। प्रज्ञापारभितायां शशारदतौपु्र खिला बोधिसत्वेन महास्वन (रश्रवितर्काऽविचारमाचः समाधिः परिः पूरयितव्यः श्रवितर्काऽविचाराऽनुपलवितामुपादाय ) प्रज्ञापार- मितायां शारदतौ पुत्र fear बोधिसत्वेन महासत्वेनान्नास्यामौतो- fea परिप्ररयितव्यं श्राज्ञास्यामोतोद्धियाऽतुपलसितामुपादाय | ~न — —_ an — —— — ---~-- ---- ~ ~ ie ee (९) तच्च We नविकल्येः agiat सवितर्का समापत्तिः ॥ [के A) ~~” (३) पातञ्चलदग्नसमाधिपादस्य ४२ BAA) अस्थायमथंः | तच तासु- समापत्तिषु मध्ये सवितर्कानामसमापत्तिरभिधौयते । साहि- USUI ज्ञानस्य च विकल्पेविंभक्तानामपि अखविमक्तय्रहयेः agiat सम्मिश्रा परोच्तकेरन्वयव्यतिरेकाभ्यां विमन्यमाना न्यः ब्दो ऽन्योऽर्योऽन्यजन्ञानमिति पय्यवस्यति | तच समापन्नस्य योगिनो यो गवाद्यधंः समाधिप्रज्ञायां समारूढः तहदिकल्पानुविद उपावत्तेते सा सङ्खो्णां समापत्तिः सवितर्कानाम। साच समापत्तिः समाधिरेव “at र्व सवोजः समाधि'?रिति awa चान्तरेण तधाभिधानात्‌ | रतिपरिगुदधो खरूपमरन्येवाचैमिर्भासा निर्वितर्का ॥ तथा ४२ चम्‌ | या प्ब्दसङ्केतश्चतानु मानच्चागविकल्यरूतिपरिखदौ याद्यखरूपोपरत्ताप्रज्ञा खमिव प्रन्ञारूपं ग्रहगणातमकं war पदाथंमाचरखरूपा ग्राह्यखरूपापत्नेव भवति सा निर्वितर्का समा- पत्तिः। We) शन्दसङ्गेतख श्वतश्वानुमान्च Bat aaa विकल्पः तस्मात्‌ सूतिः तस्याः परिश्ुदधिरिति तदट्धौका 4 waaq च सविचारानिविंचारा च रद्धाविषयाद्याख्याता ॥ तचा ९४ ख्चम्‌ | qe प्रत साष्ट खिका प्रज्ञापारमिता | प्रज्ञापारमितायां शारदतोपुज fear बोधिषत्वेम महास्वेनान्ञे- दियं परिपूरयितव्यं श्राञ्नेदिथाऽनुपलयितासुपादाय । प्रज्ञा पारमितायां श्रारदतीपु् शिला बोधिसत्वेन महासन््वेनाज्ञातावि- fea परिपूरयितब श्राज्ञाताविद्धियानुपलसितान्घुषादाय। प्रन्ना- पारमितायां श्रारदतोपुज fear बोधिसत्वेन महासत्त्वेन श्रमि- ध्यायतनं परिपूरयितव्यममिध्यायतनाऽलुपलयितामुपादाय । प्रन्ना- पारमितायां शारदतौपु्र fear बोधिसत्वेन महासत्वेन शुत्छाय- तनं परिपूरथितय रछृत्घायतनाऽनुपलसितासरुपादाय । प्रन्नापार- मितायां शारदतौपुज fear बोधिसत्वेन महा सत्वेन चत्वा रिसंयह- aafa परिपूरयितब्यानि वस्वनुपलसितामुपाराय । प्रश्ापार- मितायां शारदतीपु्र स्थित्वा बोधिसत्वेन महासत््ेन व्यवस्यानानि परिपूरयितव्यानि बय्यद्यानाऽनुपलसिताञ्ुपादाय । प्र्ञापारमि- तायां शरदतौयुच fear atfwada महासेन THAT: परिपूरयितयाः म्यतुपलसिताब्ुपाद्‌ = । प्र्नापारमितायां शारदतौपु् खित्वा बोधितेन महाखच्वेन areal: परिपूरयि- तयाः चर््याऽतुपलयितामुपादाय । प्रज्ञापारमितायां श्रारदतो- qa खित्वा बोधिसत्वेन agenda द श्चान्तथः परिपूरयितयाः चाग्धनुपलयितासुपादाय । प्रन्नापारमितायां शारदतौपुज fear वोधिषच्वेन (हासत्तेन विंश्रतिरध्याश्याः परिप्ूरयितवयाः श्रधा- श्रयाऽनुपलसितास्ुपादाय । प्रज्ञापारमिता श्रारदतौपुज fear बोधिसत्वेन महा सत्वेन सव्वश्नश्नानं परि पूरयितव्ये सव्व्चक्ञानाऽनुप- लभितामुपादाय । प्रन्नापारमितायां शारदतोपुच्र fear नोधि- प्रथमपरसिविन्तैः | | ६५ gaa aurea शम्यं विपश्यनान्नान( ) परिपूरयितब्य श्र म्यं*- वेपष्यनान्ञानाऽनुपकरूखितासुपादाच | प्रज्ापारमितायां शार दइतौपुज स्थित्वा बोधिसत्वेन महासेन fast staan: परिपूरयि- तव्या! ्रविद्याऽनुपलबिताङुपादाच | ्ज्ञापारमिता्यां शारदती. qa fear बोधिसत्वेन ayraada wee: प्रतिखम्निदः परि- पूरयित्याः प्रतिखुबिदा†ऽनुपलयिताश्ुपादाय । प्रजञापारमितायां श्रारदतौपुज fear बोधिसत्वेन महासेन चलारि वेशारद्यानि^९ परिपूररयितव्यानि वैग्रार ्याऽलुपलयितासुपाद्‌ाय | प्रज्ञापारमि- तायां शारदतौपुच खिला बोधिसत्तेन aaa श्रच्य॒ताः TAS Arg: परिपूरयितयाः भ्रच्युताऽनुपशमिितामुपादाय । AWA मिता्यां श्रारदतोपुच feat बोधिसत्वेन ALTA षटुपारमिताः — ~ = ~~ [कण्ड्वा क गोष कक मीं वा क स 8 ee Q) पश्छनादिश्ब्दानौ ददं शेनाद्यये व्यवहृतः | न्य्व साधुपदते- नोक्घाः। यथामामां । प्रन्थस्तावत्‌ WaT fast fax योषधाद्यसाधुप्रयोधरे॥ दति । (२) lage चतखोऽक्द्या उक्ताः यया | अनित्याशचिदु+खानात्मन्घ नि्यमुचिदखात्मस्यातिरदिया ॥ साधनपादे ५ खलम्‌ । (इ) निर्विचास्वै ग्रास देऽध्यात्मप्रसाद, | तथा समाधिपषारे 8७ खम्‌ | खशुदधावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्वस्य रनस्तमोभ्या- मनभिभूवः खच्छः स्थितिप्रवाहोवैश्रास्यमिति भ्य | TAA दप्चयो.ऽशुद्धिः सैवावरणलच्तणो AGHA AAT प्रका्रात्मन! खकार खमावस्य बुिसत्त्वस्य | इति टोका । —S ee een Oe eee eee gr जाः वाणा ——* * wau दति ख, ग, Ws? | { प्रतिस्तम्बिदलुपलन्पितामिति युक्तः प्राठः | 9 ६६ ग्रत साषहलिक्रा पर्ञापारमिता। परिप्रूरयितथ्याः षट्पारमिताऽनुपलथितासुपादाय । प्रश्ापार- मितायां शारदतौपुच feat बोधिसत्वेन महा सत्वेन aquaria परिप्ूरयितव्यानि चनाऽनुपलसितासुपादाय । प्रभ्नापारमितायां areas स्थित्वा बोधिसत्वेन महासच्वेनाऽष्टौ पुरुषवितंकाः परिपूरयितव्याः वितकाऽनुपलसितासुपादाय । प्रज्नापारमितायां mca feat बोधिसत्वेन महासत्वेन नवसत्ववासाः परि- पूरयितव्याः सत्ववासाऽनुपलस्थितासुपादाय। प्रन्नापारमिता्यां श्रारदतोपुत्र खिला बो धिषत््वेन महासत्वेन द श्वलानि परिप्रर- यितव्यानि वलाऽनुपलसितामुपादाय । प्रज्नापारमिता्यां णरदतो- ga खिला बोधिसत्वेन महासत्वेनाऽष्टादशबेणिकवुद्धधर््राः परि- पूरयितव्याः श्रवेणिकवुद्धधम्माऽनुपलस्थितासुपादाय । प्रन्नापार- faarat शारदतीपु् feat बोधिसत्वेन महास्वन मदामेनो(९)- परिप्रूरयितव्या महामेश्यनुपलसितामुपादाय । प्रन्ञापारमिता्यां श्रारदतौपु्र fear बोधिसत्वेन ayaa महाकरणापरिपूरयथि- तव्या महाकरूणाऽनुपलस्ितासुपादाय । प्रभ्चापारमितायां शार- इतौपुज fear बो धिसल्वेन agenda महासुदितापरिप्ररयितग्या महामुदिताऽनुपलसितामुपादाय । प्रन्ञापारमितायां शरदतौ- पुज fear बोधिसत्वेन महास्वन मदोपेच्ापरिपूरयितव्या मदो- (१) मेचोकरणामुदितोपेच्ताणं छखदुःखपुरधापुरखविषयानां भावना- तञ्खिरप्रसादनम्‌ ॥ तथा समाधिपादे ३३ aaa | aa सन्बेपाणिषु चखसम्भोगापतरेष at भावायत्‌ । दुःखितेषु १ ० aa ne ee o> ee etc 0 RN I ee quanfcat: | १७ पेशऽरुपलयिताङ्ुपादाय । प्रज्ञापारभिताथां प्रारदतौपुभर शिला बोधिषत्लेन मडासत्ेन सर्ग्वाऽऽकारवरोपेतं समश््नाममभिसमो ्ू- कामेन बोधिसत्वेन महासेन प्रन्नापारमिता्थां योगः करणोयः। मार्गाऽऽकारज्नतां परिश्नातुकामेन afer महासच्वेन प्रज्ञापार- भिता्यां ate: करणौयः। सववन्नतां परिपूरयितुकामेन बोधि- “Sa महाशनेन प्रजञापारमितायां योगः करणौथः। ade चित्तचरितज्नानाऽऽकारतां परिपूरयितुकामेन afer महा- श्न प्रन्नापारमितायां योगः करणोयः। स्ववाषनाऽलुसखि- लेशान्‌ प्रहातुकासेन बोधिसत्वेन महाशल्ेन प्रभनापारमिता्ां योगः करणोयः। एवं हि शारदतौपुच बोधिषत्रेम महासच्रन | ्रभ्चापारभितायां भिचितयं । बोधिसल्लन्यामं* श्रारद्तौ पुताष- afat तु कामेन बो धिसक्ेन महासत्तेन प्रक्तापारमितायां fife- त्यं । आ्रावकण्डमिप्रत्येकवुद्ग्रमोपरननातुकामेन ते च wn श्रति- क्रमितुकामेन बोधिसल्लेनमहाश्तेन प्रन्नापारमितायां भिचितथं | अवेवन्तिकग्धमौश्यातुकामेन बोधिसत्तेन महाशतेन प्रश्नपार भितायां गिकितयं । षड़भिन्नतायां( खातुकाभमेन बो पिसस्ेन meres प्र॑धापारमितायां भिचितयं। बनवसल्लविन्तवरित- विखन्दितानि wana बोधिष््ेन महासेन ogra LT TN He ~~ + ~ NN ~ म = ~ = Senne, * शष प्राठः ५ Gee | T क्रथितु इति च तके पाठः। जा [णी (९) डिदि्यचच्ुदि्श्रो रं whe पूननिवासापयुतिराल- वच्य ानमिति षड्िक्लाः। दवदटसाहसौटीका | ds प्रतसाषश्लिका प्रश्चापारमिता। मितायां शकितं । अब्वभावकप्र्येकनुद्धानां क्ञानमभिभवितु- कामेन बोधिसतल्लेन महासत्वेम प्रज्ञापारमिताथां fafeqe | धारणोसुखलमाधिसुखानि प्रतिलम्भुकाभेन बोधिसत्वेन महासत्वे प्रत्नापारमितायां भिचितयं। सन्वभ्रावकम््येकबुद्धया निकानां कुलपुचाणं guafeeug दानं ददतां एकाऽहुमोदनासह- गतेन चिन्तोत्यादेन सव्वेतत्कुशलमूलमभिभवितुकामेन वो चिखच्वेन महासत्ेन प्र्नापारमितायां शिकितव्ये । सव्वे्रावकप्रयेकबुद्धया- निकानां gagaut क्ुशदुडहिदणश्च wie रचतां एकाऽलु- मोदनाखहगतेन चित्तोत्मादेन सम्बेतत्कुग्रलमूलमभिभवितुकामेग बो धिषत्वेन महासत्वेन प्रन्नापारमितायां fafeas । सब्वेश्रावक- ्त्येकबुद्धयानिकानां gage कलदुदिद्णाश्च wat भाव- यतामेकाऽतुमोदनासहगतेन विन्नोत्पादेन सब्वेतत्कु शलमूलममि- भविह्काभेन प्रन्नापारमितायौ भि चितव्यं । सव्वेश्रावकपरत्येकबुदध- यानिकानां ङुलपुवाणां कुणद्‌ दिटृणष्णञ्च वोय्ये"मारभ्यतामेकाऽनु- मोदनासहगतेन चित्तोत्यारेन सम्वेतत्ङ्कशलमूलममिभवित्का- मेन बोधिसत्वेन महासेन प्रज्ञापारमितायां fufaae । सव्व आरवकप्त्येकब डूयानिकान FITC HAAeCUry ध्यानानि समापद्यतामेकाऽलुमो दना सहगतेम feta सब्वेतत्‌ङ्ुग्रल- मूलमभिभवितुकामेन dates agenda प्रज्ञापारमितार्यां भिचितव्यं । स्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कृशद्‌- ~ ~ ——s + पारमिता कं, ख, ग, च Uta: | प्रथमपसिवन्तैः। de feaure”) प्रज्ञां भावयताभेकाऽलुमोद नासहगतेन चित्तोत्पादेन ad तत्ङु्रणमूलमभिभवितुकामेन बोधिसत्लेन महासत्लेन प्राः पारमिता्यां fafera । सववेश्रावकप्रत्येकनुद्धानां शओ्रोलसमाधि- प्रज्ञा विभुक्तिश्नानद शेनमेकाऽनुमोदनासहगतेन चिन्तोत्पादेनाऽभि- भवितुकामेन बो भिसत्तेन महासत्लेन प्रन्ञापारमितावां निरि AG) सब्वेशरावक्प्रतयेकवुदूएनो ध्यानविमोच्खमापत्तो एकाऽलु- मोदनासदहगतेन चिन्तोत्पादे नाऽभिभवितुकामेन ata महा- सत्वेन प्रश्चापारमितायां fafaaa) we दामं ददतः सब्वं- aaa: उपायकौ शलपरिनामनायोगेन सर्व्वाऽऽकारश्चतायां कथ- मप्रमेयाऽसंस्येथाऽपरि माणं भवेदिति बोधिसखेन महासत्वे प्रज्ञा- पारमितायां श्रिचितव्यं । se le रक्ततः waa: उपाय- क्तेशखपरिनामनाथोगेन सर्व्वाऽऽकारश्नतायां कयमप्रमेयाऽषस्येया- ऽपरिमाणं भवेदिति बोधिसत्वेन महासत्वेन प्रन्नापारमिताथां ` रि कितियं । श्रल्पं चान्तिं भावयतः eae: उपायकौ शरलपरि- गामनायोगेन सव्वऽकारश्नतायां कथमप्रमया{रुख्येवयाःपरिमाण भवेदिति बोधिषक्ेन मदहासक्ेन प्रज्ञापारमिता्यां शिचितव्यं | अर्ये वोय्येमारभमानः BH: उपायकौगरपरिनामनायोभेन्‌ सर्ब्वाऽऽकारश्नतायां कथमप्रेयाऽसंख्यं याऽपरिमाणं भवेदिति बोधि aay महात््ेन प्र्ञापारमिताथां भिितव्यं । wed ध्यानं समा- Wa: सम्वंसतते्थः उपावकौ ग्रलपरिनामनायोगेन सर््वाऽकारन्न- ST men enn “जयदिकिणाय्कण्नकन्ो (९) कुलपुत्रः geehrdfe wee: प्रनावचनः। स्रौ पुरषयो रपारानं WU QUATRE ॥ 5० waarefaat प्रन्ञापारमिता | तायां कथमप्रमेया ऽसंद्येयाऽपरिमाणं भवेदिति sqracfaarat शिचितयं । श्रर्यप्रजनां भावयतः waa: उपायको श्रलपरिनाम- नायोगेन सब्वाऽऽकारन्चतायां कथमप्रमेधाऽवंष्ये योऽपरिमाणं भवे- दिति बोधिसत्वेन महासत्त्वेन प्रन्नापारमितायां शिशितयं । पुनरपरं श्रारदतोपुज बो धिसत्नेन महासेन दानपारमितायां खातुकामेन दानपारमितां परिपूरयितुकामेन प्रन्नापारमिताथां fafaaa | पुनरपरं शारदतोपुज बो धिषक््ेन महासत्वे श्णपारमितायां चरितुकामेन शोलपारमितां परिपूरयितुकामेन प्रज्ञापारमितायां ग्रिडितब्यं | युनरपर शारदतो पज बोधिसत्वेन महासत्त्वेन लान्ति- पारभितायां चरितुकामेन च्ान्तिपारमितां परिपूरयितुकामेन प्रन्ञापारमितायां शिचितव्यं । पुनरपरं शारदतो पुज बोभिसत््वेन aurea वोय्येपारमितायां चरितुकामेन वीय्यैपारमितां परि- पूरयितकामेन प्रन्नापारमितायां fafa) पुमरपरं शादतो पु बोधिसत्त्वेन महासत्वेन ध्यानपारमितायां षरितुकामेन ध्यानपार- भितां परिपूरयितुकामेन प्रन्नापारमितायां भिकितवयं | पुनरपरं शारदतो पु बोधिसत्वेन महासत्तेन प्रन्नापारमिताथां चरितुकामेन प्रन्नापारमितां परिप्ूरयित्कामेन प्रन्नापारमितायां fafaaa | पुनरपरं श्रारदतौपु च बोधिसत्तेन महा ष्ेन एवं चिन्तसुत्पादयि- तव्यं । कथं मे सरग्बजातौ बुद्धविग्रहद ध्रनं भवेत्‌ | बद समष्वाहारो बद्धा निरोधनं बुद्धपरिग्रहं भवेदिति परन्नापारमितार्यां भिचितयं | पुनरपरं रदतोपुत्र बोधिसत्वेन Awe agate परि- निष्यादचितुकामेन प्रज्नापारमिताथां भिरित । पुनरपरः शार- प्रथमपरिवन्तेः | St बो धिपेन aweaa दानिंश्रतो महापुरुवलकणानि- Brean प्रज्ञापारमितायां fafere | पुनरपरं श्ारदतो- ज बोधिसत्वेन ‡ मरहास्ेनाऽगो तिमनु्यशञ्जनानि प्रतिलमुकामेन अ्रन्ापारमिताधां शि चित्यं | पुनरपरं शारदतौ पुज बोधिसत्त्वेन ; अशास्तेन aaa जातौ जातिस्मरतां प्रतिलब्धकामेन प्रन्नापार- ` मितायां fafaral । पुनरपरं शारदतो पुज बोधिसत्वेन महास - च्छल नोधिचिन्ताऽपरिप्रनाभ्रतां* प्रतिलभुकामेन प्रज्ञापारमि- । ot गिचितव्यं । पुनरपरं शारदतोपुच बोधिसत्वेन महासत्वेन व्येव धिसत्वचर्यया सम्‌प्रमोषतां प्रतिलयुकामेन प्रज्ञापारमितायां पचित । पुमरपरं श्ारदतौ पु बो धिसन््वेन WTA सब्वेपाप- शभिनपापसहायान्‌ विवजितुकामन प्रन्नापारमिताथां श्िसितव्य। qucat शारदतौपुच बोधिमल्ेन महासत्वेनम सब्वेबद्ध बोधि- कषकल्या णमिचाण्छारागायितुकामेन प्रज्ञापारमितार्यां fra । Great शारदतौपुज भोधिखत्वेन महासत्तेन स्वमारकायिका- दैवता विज्ञात्‌कामेन प्रक्ञापारमितायां fafa) पुनरपरं कीरदते) पुज बो धिषत्वेन महा सत्वेन सर्व्वाऽऽवरणणोयानि विश्नोधयि- दशमेन प्रज्ञापारमितायां fatwa । पुमरपरं शारदतोपुभ बक्थिसत्वेन ayaa सव्वधन्नाऽनावरणतां प्रतिनसुकामेम प्रश्ना पे्िमितायां fafa) पुनरपरं शारदतौपुच बोधिसच्वेन tea वो धिसलवजुरं परि मिष्यादयितुकामेन प्रज्ञापारमि- —————— + Y * बो धिचिन्तारिप्रमाणाश्तामिति ख, घ पुस्तके पाठः। बो धिचित्तारि प्रणाश्रतामिति ग पुस्तके पाठः | ~ ~~~ ~~~ QR प्रत साहसिका प्रज्ञापारमिता । तायां fufeaa । युमरपर शारदतोपु च बोधिसत्वेन महासत्वेन बुद्ङलमारागयितुकामेन प्रश्नापारमितायां firfea । पुनरपरः WENA बो धिषत्वेन महासत्वेन चिरन्नवंशाऽनुपच्छेदाय खातु- कामेन प्रन्नापारमितायां भिकितव्यं। पुनरपरं शारदतौपुच बोधिसत्वेन RUE जुमारण्डमिमलपराप्ुकामेन प्रज्नापारमि- तायां भिकितयं । पुनरपरं शारदतोपुज atten ayes बुद्धबो धिसत्वेर विर हितेन भवितुकामेन प्रन्ञापारमितायां शिि- ag) [*पुमरपर शारदतौपुच् बोधिसत्वेन महा सत्वेन बो धिसत्- गमिमतिकरमित्कामेन प्रज्ञापारमिताथां fafeaai i] पुनरपरं श्ारदतौपुच बोधितेन away चिप्रन्तयागतश्मिं परिपूर- चितुकानेन प्रशापारमितायां शिचितव्यं। पुभरपरं श्रारदतौपु् बोधितेन aed वैरैः ङुश्लमूलरथैेराकारराकाक्चेत्‌ सन्य बद्धान्‌ भगवतः wea gene arated पूजयितु। तानि मे graqef तश्राकाराः सष्टष्येयुरितिप्रज्ञापारमितायां शि कितव्यं। पुनरपरं शारदतोपुज्र बोधिसत्वेन ayaa a- स्वाम्‌ सन्तोषयितुकामेन प्रन्ञापारमिताथां शिकितिबयं । [1पुन- रपर शारद्रतोपुच बो धिषत्ेन महासत्वेन स्वसत्वानामान्नाः परिपूरयितुकामेन प्रकज्ञापारभितायां = fafeaai] पुनरपरं ग्रारदतौपुच बोधिसत्वेन महासत्वेन सव्वेसलामामाश्राः परि- पूरथितुकामेन प्रज्ञापारमिताथां fafa) अन्नपानवस्लयान- ररि ककन + [ ] णतचिद्दयान्तवत्त पाठः ख, ग, घ पएत्लकेषु नास्ति । + [ ] र्तचिड्द्रयान्तगतपाठः क wat nfs | प्रथमपरिवन्तैः | SQ | वसुनूूनविहेपनगयनाऽयनोपामबलवागमयचनष ज्यपरिष्कारः धनधान्य RITA TAMA TANG रिलाप्रवाशजात- eacaciteracrentete: सब्दौपकरणोपभोगेः TTA सन्त- चैविव्यामोति afar मास्लेन प्रन्ञापारमितायां योगः करणोयः | पुमरपरं MTA बोधिसचेन ATTA धम्मे चातुपरमालोके श्राकाग्रधातुपय्येवसाने aaa महायाने समादापयितुकामेन दानपारमितायां प्रतिष्ठापयितुकामेन भोख- पारमितायां परतिष्टापयितुकामेन ल्ान्तिपारमितायां प्रतिष्ठाप- यितूुकामेन aa पारमितायां प्रतिष्ठापयिटकामेनः ध्यानपारमि- तायां प्रतिष्ठापयितुकामेन प्रज्ञापारमिता प्रतिष्टापयितुकामेन ्ज्ञापारमितायां भिचितव्य । पुनरपरं शारदतौपुच बोधिसत्वेन महा षच्ेनेकमपि कुशरलचिन्तोत्या द मलयं कन्तैकामेग atfa- स्लोपनिषदमात्‌ बोधिसत्वेन मरा सत्नेन^ प्रन्नापारमितायां शिचितव्यं । पुनरपरं श्रारदतोपुच बोधिसत्वेन महासत्त्वेन यें ूर्वस्यान्दिशि गङ्गानदोवा लकोपमेषु लोकधातुषु. ुद्धाभगवन्तसत मे वे भाषेरक्जिति at faa महासेन प्रज्नापारमितायां श्रिचितव्यं। ये cfawarfeats गङ्गानदौवालकोपमेषु लोक- धातुषु बुद्धाभगवन्तस्ते मे वं भावेरक्निति बोधिसत्वेन महा- gaa प्र्ापारमितायां भशिकितच्य | ये पथिमायान्दिशि गङ्गा START लोकधातुषु बद्धाभगवन्तसत मे au भाषेरज्िति * बोधिसत्वेन ayraaata fe पाठः कचपुखेके | खग, agen च । 10 ry) एत साह लिज्ञा प्रक्षापारमिता | wifetn गङ्गानदौवालुकोपमेषु लोकधातुषु बुद्धाभगवन्तस्ते बण भाषरक्ञिति बोधिसत्वेन महासत्ेन प्रज्ञापारमितायां निचि- तथ्य । य उत्तरपूववस्वान्दि्रि गङ्गननदौवालकोपमेष लोकधातुष ¶ ङ भगवन्तस्त म वण भाषेरन्निति बोधिसत्वेन महासत्तेन प्रज्ञा- पारमितायां शिकितयं। ये पन्वद्चिणश्यान्दिगि गङ्गानटरोवाल- कोपमेषु लोकधातु बुद्धाभगवन्त्ते मे al भाषेरन्निति बोधि- त्वन महासत्वन प्रज्ञापारमितायां शिकितिवयं । ये दणिणपञ्िमा- यान्दिभि गङ्गानदौवालकोपमषु लोकधातष बुद्धाभगवन्तस्ते मे ai भाषरन्निति बो धिषत्वेन महासत्त्वेन प्रज्ञापारमितायां fafaaa | पञ्चिमोत्तरस्यान्दिि गङ्गानदौवाशकोपमेषु लोकधात्वु वृद्धा- भगवन्तस्त म वण भाषरनज्निति बोधिसत्त्वेन महासत्वेन प्रज्ञा पारमितायां भिचितयं । येऽधस्ताहिशि गद्गानदौवालकोपमेष शोकधातुष बद्धाभगवन्तस्ते मेवं भापषेरन्निति बोधिसत्वेन महा- सत्वेन प्रभ्ञापारमितायां fafaaa । ये उपरिष्टादिशि गक्गानदौ- वालको पेषु लोकधातुवु बृद्धाभगवन्तसते मेवशं भाषेरन्निति परज्ञा पारमितायां fufera । पुनरपरः श्रारदतौपुज यानिपूर्नवस्यां- दिशि गङ्गानदौवालकोपमानि बहद्धकेजाणि तानि waiwafe- न्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्वेन ayaa प्रज्ञापारमि- तायां fafa) यानिदकिणष्यांदिभि गङ्गानदोवालकोपमानि बद्धचेचाणि तानि सर्वा छेक चित्नोत्पादेनोपसंकमित्‌कामेन मोधि- खत्वन महासत्वन प्रज्ञापारमितायां शिकितयं । यानिपञिमायां- दिभि गङ्गानदोवालुकोपमानि बुद्धकेनाणि तानि सर््वाखेकरिन्तो- प्रथमपरिवकतैः | ७१ , एैगोपसक्रमितुकामेन बोधितेन महासत्वेन प्रज्ञापारमितायां .भिरितयं | यान्यत्तरश्वान्दित्नि गक्गामदोवालृकोपमानि बुद्धर- णि तानि सर्व्वासेकचिन्तोत्पारेनोपसंक्रमितुकामेन बोधिसत्वेन महासेन परज्ञापारभितायां शिकितयं । यान्दत्तरपूव्वस्ांदिशि गङ्गानदौवालृकोपमानि बद्धकेचाणि तानि सर्गवाक चिन्तोत्पादेगो- | पसंकरमितुकामेन बोधितेन ayeaa प्रभ्ञापारमितायां fate aa यानि पूव्वद्‌ चिरांदिभि गङ्गानदौवालुकोपमानि बृदध- Sula तानि स्वांशक चित्तोत्पादेनोपसंक्रमित्‌ कामेन stray सहारन प्रजञापारमितायां fafeaa । यानिद्षिणएपञिमाथां- -{रिणि गङ्गानदौवालुको पमानि agente तानि सर्ववाष्ठेकचिन्लो- त्पादेगोपमंक्रमितुकाक्नेन बोधिसत्वेन महास्वन प्रज्ञापारमिताथां fafa यानिपञचिमोन्तरस्यांदिथि गङ्गानदोवालुकोपमानि agente तानि सर्वा्छेकचिन्लोत्पादेनोपसंक्रमितकामेन बोधि- श्न महासत्वेन प्रन्नापारमिता्थां गि चितथयं | arate fir गङ्गानदौवालुकोपमानि बुद्धके्ाणि तानि wags विन्तोत्पादेनों- पसंकमितकामेन बोधिसत्वेन Awe प्रज्ञापारमितायां शिि- तयं । यान्दुपरिष्टादिभि गङ्गानदौवालकोपमानि बद्धे्चाणि तानि सर्गवाण्ठेकचिन्तोत्पादेनोपसंक्रमितुकामेन बो धिस्तेन मदहा- सत्वेन प्रभञापारमितायां fafer । पुनरपरं शारद्तौपु धानि getter गङ्गागदौवालकोपमानि agate तानि Tecate विज्ञापयितुकामेन बोधिसत्ेन महासत्तन faarat शिकितियं । यानि दचिणस्णांदिशि गङ्गानदौवा- ef waaefent प्रक्ापारमिता | लकोपमानि बृद्धचे्ाणि तानि सर््ाण्ठकखर घोषेण विन्नापयितु- कामेन बोधितेन महास्वन प्रक्नापारमितायां fafeaa | यानिपञ्चिमाथांदिशि गङ्गानदौवारकोपमानि बुद्धचेनाणि तानि सर्ववाेकस्रघोषेण विज्नापयितुकामेन बोधिसत्वेन areas प्र्ञापारमितायां शिचितयं । यान्यत्तरस्यांदिथि गङ्गानदोवालको- पमानि बुद्धकेन्ाणि तानि स्व्वाणेकखरघोषेण विन्नापयितुकामेन बोधिसत्तेन महासत्ेन प्रज्ञापारमितायां fatwa) यान्यन्तर- पूव्यां दिशि गङ्गानदोवालकोपमानि बद्धकेचाणि तानि सर्ग्वाणेक- खरघोषेण विज्ञापयितुकामेन बो धिषत्वेन मदाषचेन प्रज्ञापारमि- तायां शिक्तं । यानि पूबेदकिणसयांदिशि गङ्गागदौवालुकोप- मानि बद्धचेजाणि तानि सरव्िकखरघोषणए विज्ञापयितुकामेन बोधिषक्लेन auras प्रज्ञापारमितायां शिकितव्ं । यानिद्‌- चिएपञचिमायांदिशि गङ्गामटौवालुकोपमानि बुद्धदे्ाणि तानि सर््वाष्छेकखरघोषेण विज्ञापयितुकामेन ates महासत्वे परशनापारमिताचां fafena । यानिप्िमोत्तरस्यांदिश्ि ayta- दौवाशकोपमानि बुद्धकेनाणि तानि सर्ववाणटेकखरधोषेण fay पयितुकामेन बोधिसत्वेन मदहासत्वेन प्रज्ञापारमिताधां गिशि- त्यं । यान्यधस्तादिभरि गङ्गानरौवालकोपमानि qgearfe तानि सन्वण्ठेकखरघोषेण विन्नापयितुकामेन बोधिसत्लेन महासत्व ्रज्ञापारमितायां भिचितय्यं । यान्युपरिष्टादिभि गङ्गागदौवाल्‌- कोपमानि बद्धकेचाणि तानि सब्बो्छेकखरधोषेण विज्नापयितुका- मेन बोधिसक्ेन aad प्रज्ञापारमितायां fafeae । पुन- प्रथमपरिवन्तैः | 98 रपरंश्रारदतोपुच बुद्धोत्पा दाऽनुपच्छेदाय' स्छातुकामेन बो धिसत्व महासत्वेन प्रज्ञापारमितायां fafenet । पुभरपरं शरत पुज बोपिसच्वक्ुलर चितुकामेन बोधिसत्वेन महासत्वेन प्ज्ञापारमि- ताथां fanfare) एुनरपरं शारदतौ पुत्र बुडवं राऽुपच्छेदावस्वात्‌- कामेन बोधिसत्वेन महासेन प्रश्नापारमिताथां fanfare | पुनरपरं शारदतौपुच Waal”) श्ातुकामेन बो धिष- aq महासष्तरेन प्रज्ञापारमितायां शिचितय । वदहिद्धाशून्यताया^९ waaay बोधिसब्वेन महासेन प्रन्ञापारमितायां fafe- तयं । श्रध्यात्मवरिद्ाशन्यतायां? ख्थातुकामेन बोधिसत्वेन महा- सत्वेन प्रञ्षापारमितायां fafaaa) शएन्यताशन्यतायां«) ातुका- मेन बोधिसत्तेम awed प्रभ्ापारमितायां fafeaa । महा- --- ~~ -- ~~~ ee --~ ~ = ---~ = ~ ~ ee ee eee कक * बुदधोत्मादाय ख्ातुकामेन च Gear पाठः | (१) आध्यात्मिकानां चत्तुरादौनामक्रुटस्यविनाग्िताम्बङ्नतिमुषादाया- ध्यान्ममून्यता ॥ (२) बाह्यानां रूपादौनां तचा प्रक्रतिसुपाशय वहिर्धा अन्यता ॥ (द) आध्यात्सिकवाद्मनामायवनानान्तथाप्रह्णतिमु पादायाध्यातमवदहिर्धा- aa ॥ तच्राध्यात्मिक्षमायतनं यदिन््ियरूपं सं ष्टौतं । वाद्यश् यदिषयरूपं स्रोतं | तडि साध्याल्मिकश्च चित्तेनापात्तत्वादाद्न- शेन्नियसंटशतत्वात्‌ was मून्यताच्रयमधिसुक्तिषर्याभूमौ | (४) सव्वं धरममून्यताया अध्यात्मा दिमून्यताया शआलम्ननक्लानखभावाया ष्यपि WaT गन्यताभरन्यता | os qaaretent प्रज्ञापारमिता | शल्यतायां खातुकामेन बोधिसत्वेन मदासत्वन प्रज्ञापारमि- तायां शिचितव्यं । परमाथंशन्यतायां( स्थातुकामन बो धिषत््वेन महासेन प्रज्नापारमितायां शि चितव्य। संछ्तश्चन्यतायां(“ स्थात- कामेन बोधिसत्वेन aera प्रन्नापारमिता्या भरिकितयय । Rema”) सखथातुकामेन ayaa महासत्वेन THT पारमितायां fafaaa । श्रत्यन्तशयन्यतायाः खातुकामन atfu- सत्वेन मदासत्वेन प्रज्ञापारमितायां fafaaa । अनवराग्रश्ुन्य- तायां. खातुकामेन बोधिसच्ेन महास्वन प्रज्ञापारमितायां ---- ~---~ + —— (१) सर्व्वधम्भमृन्यताक्ञानमच सन्नेधन्नेभरन्यता तेन च मून्यतामून्या | तस्य ग्राह कविकल्य vetoed प्रयोगमार्गोदश्ानां दिग्रान्दिरिभिः अून्यतेन HEAT तासां मद्ासच्चिवरेशतवादियं सव्वेचगाथन(?) प्रथमायां wat | (र) way fratua रूपग्रून्यत्वेन WAT तस्य विस- यो गमाचत्वादियमगार्येन(?) दितीयायां भूमौ ॥ (a) सं खातस्य चधातुकस्य कामादिधातुग्रन्यत्वेन सस्छतग्रून्यता तस्या- परि निष्द्नखभावत्वेन श al’) प्रतिपत्तत्वात्‌ | दय निष्पन्दाग्रा- धन (?) तोयायां 1 (४) असं स्खातस्यानुत्पादानिरो धानन्यथात्वस्य तेन॒ गरुन्यत्वाद संक्कत- शून्यता | अनुत्पादादौनामुत्पादादिप्रतियो fara lala मित्तामा- वात्‌ | xa निष्परिग्रहायन्‌ aqui । (५) अन्तस्यान्तेन मून्यत्वादतौतानान्तत्वेनात्यन्तता । अन्तोभागस्तनो - क, गमं ~ Z fi च्छेद ग्राश्चतान्तयोमध्ये न तदस्ति fafyata तयोर्भागव्वन्छेद- निमित्तत्वेन लमा SRT । दयं सन्तानाभेदारयेन पश्चम्यां | (६) ध तः शून्यलेनानवराग्रशन्यता | आद्यादौनां धम्भताऽनुस्यतत्वेनाद्य न्तिकत्वादिय निःक्ोशविश्द्ययन aa | प्रथमपरिवन्वः | ce भरिकितव्यं | च्रनवकार शून्यताया खातुकामेन बो धिषत्वेन महा - aaa प्रन्नापारमितायां शिचितव्यं । प्रतिश्न्यताथा"* खातु- कामेन बोधिषक्तेन महासेन प्रन्नापारमितायां fafeaa । सर््वधरोशुन्यताय? श्यातुकामेन बोधिसत्वेन AeA प्रजञा- पारमितायां शिचितव्यं । खलकणएशयन्यता्यां ५, ख्थातुकामेन बोधि- aaa महासत्वेन प्रज्ञापारमितायां fafeaa । श्रनुपलम्भशुन्य- arai®) स्थातुकामेन बोधिसत्लेन महासत्वेन प्रन्नापारमितायां fafaaa) श्रभावद्यन्यतायां(९ ख्ातुकामेन बो धिस्वन महास्वन a oe —_———_- -— ल a = es (९) अवक्ष र गोत्छगलच्तणस्य षकारस्य ?) विपध्ययेनानवकारस्तस्य तन ून्यत्वादनवकारगरून्यता । खवकरगादेः प्रक्रियारूपतवेनानुत्स॒ग- परन्नत्तिनिमित्तत्वायो गादियभमनानात्वायन (‡) सप्तम्यां | (2) aafo maaan अन्यत्वात्‌ प्रक्तिमरन्यता । तस्याः संसवोतासंखखत विकाराविकारानापत्तः॥ (3) UHR धर्म्मेण Waa सव्व घन्भमून्यतासन्वेधम्भागां सस्छता- संस्छतराप्योरितिरेत रपे च्तत्वेन सभावाप रिनिष्यत्रत्वात्‌ | Tas गून्यताद्यमष्ौ नागध्थिक्ार्थेन निर्विकल्यकच्तेचपरि खुदिवशितादया- श्च यत्वेन चर्य्या फलमूमित्वात्‌ प्रतिवेधपस्किम्भणाऽटटम्यां | (४) रूप यादि लच्तणस्य Vega लच्तगश्रून्यता लच्तय - १ व्यवश्थानस्य सामान्यविगरेषप्रक्ग प्षिमाचलात्‌ | (५) अतौतादीनां धम्भागामतौतादिव्वध्वखितरेतरविपय्ययानुपलभ्य- त्वेनाऽजुपलम्भगून्यता | Saat भावप्र्ञक्षिमान्नत्वात्‌ | Tae श्ून्यताद्वयं ज्ञानवगरिताश्रयत्वेन तथेव नवम्यां ॥ f@). आअभावमून्यता । अभावस्यासंस्छतस्य श्रून्यतादे स्तन शरून्यलादभाव- UAT | Se waare fant प्रक्षापारमिता। ्रज्ञापामितायां fafend 1 खभावदयुन्यतायां( स्थातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापरमितायां भिकितययं । श्रभावखभाव- ayaa) श्यातुकामेन बो धिषत्वेन महास्वन प्रज्ञापार मि- तायां fufaaa® । पुनरपरं शारदतोपु जालम्बनामते यसमन- न्तर हेतुप्रत्ययता* शअ्रववोद्धुकामेन बोधिसत्वेन महासत्वेन AAT पारमितायां ग्िचितिय । पुनरपरं शारद्रतोपु जाकारलकणान्यव- agate बोधिसत्वेन arena प्र्नापारमिताथां भरिकितयं | भ ed ~~ ~~~ = ~~~ * रष पाठः एस्तकपञ्यके दृष्यते । [की (मिष णिक ष ee. (९) खभावभ्रून्यता । खभावस्य शरन्यतास्यस्यार्याणां ज्ञानेन दश्र॑नेन वाद्मतकत्वात्‌(?) खभावग्रून्यता | Waly यथाभूतार्थद्योत- कत्वात्‌ | (२) अतरामावखमावमरन्यता नास्तिसंयो गिकस्य whe भाव प्रतौ. समुत्मन्ननादिति संयोगस्य तेन मून्यत्वादभावखमभावगरन्यता सामग्रोमाच्तं भाव इति । भावस्य उपादानखन्धलव्तगस्य तेन भून्यतवात भावग्रन्यता | अख्धितवेषा धन्भाणां whafe प्रेण करां मून्यत्वात्‌ प्रभाव. श्न्यता । शन्यताधिद्टानो हि पुरुषयापारः 5 वन्नं ॒विघाता- येति wat, way AAUVNAT यथाक्रमं सवासनक्शावरण- SEIT सवासनज्ञेयावरयप्रहाणाख्रयवेन खयं wards च बुडभूमौ वेदितद्यं | र्यटसाहसोटाकायां िंशतिप्रकारा, ATMA चत्र तु मूते अादशप्रकाराः SIU । TYRAC | द्‌ ` िरिपर शरदतोपच सर्व्वधश्माएं तथता श्रवबोदकामेन बोधि- "इश्वेन महासेन प्रन्नापारमितायां fafeas । ्रवितथता ्रव- बोद्ध कामेन बोधिसत्वेन महासत्वे प्रज्ञापारमितायां भिकितध | अनन्यतयतामववोद्धुकामेन बो धिसचेन महासत्ेन प्रन्नापारमि- तावां भिषित्य । श्रविकारतथयतामववोद्भूकासेन बोधिखलेन महा सत्वेन प्रज्ञ(पारमितायां भिचितव्य' । यथाचेत्तयतामवबोद्ध- आमेन बोधिसत्वेन ayant प्रज्नापारमितायां गशिकितथय'। पुनरपरं शारदतोपुज बोधिसत्वेन महा सत्वेन eayatul तय- तामवनोद्धकामेन प्रज्ञापारमितायां शिक्षितव्यः । पुनरपरं शरार- इतो पुत्र सत्वेधर्माणां तको टिमववोद्धूकामेन बो धिस्तेन महा- शवेन प्रज्ञापारमितायां ग्रिकित्य । पुनरपरं शारदतौपुच धावन्यस्तिसादसलमदासादसे लोकधातौ गङ्गानदौवालुकाल्लाः बब्वान्नात्‌कामेन बोधिसत्वेन AMET प्रज्ञापारमितायां भिकि- तव्य । पुनरपरं शारदतोपु्र विषादसखमहासादसे लोकधातौ मदहासमुदरष्यपस्कन्धोनदोषु महानदौषु कुनदौष सरस्तडागेषु पल- शेषु aaa ्रतधाभिन्नया वालायकोच्याऽभ्यत्‌केक्कामेन च तन्नि- भिधां * प्राणिनो विदेटयितुकामेन बोधिसत्वेन महासच्ेन प्रन्ना- पारमितायां शिचितव्य । पुमरपरं शारदतौपुच यावांस्तिसाहस्त AUNTS लोकधातावभिख्कन्धः ease ata | तद्- थापि नाम कश्योद्‌ाडे वत्तेमाने तमेकेनसुखवायुनानि्व्वापयित्‌- ~~~ ~] ~~~] ~~~ * खव पाठः 4 Tat । तदाश्रयामिति युक्त प्रतिभाति । 11 एर waa खिका प्रज्ञापारमिता | कामेन बोधिसत्वेन महासत्त्वेन प्रज्नापारमितायां fafaaar | पुनरपरं शारदतौपु्र तिशाहलमहामाहस्त लोकधातौ वातम- ण्डलाकाया दमं चिषाहस्तमहासारसं लोकधातुं विधृनुयुविरेय- विश्वंसययुः तथयापि नाम बुसमु शितां सव्वांमदा विक्लोभनावात- मण्डलो यकानां Fur प्रान्तकेनसंच्छादयितुकाभमेन बोधिसत्वेन महा सत्वेन प्रज्ञापारभितायां भिचितयं*। [†पुनरपरः शारदतो पु यस्तिसादसलमदहा सासे लोकधाता गाका ग्धातुस्तं सर्व्वभेकपरयङ्न- स्फुरितुकामेन बोधिसत्वेन मदा सत्वेन प्रज्ञापारमितायां शिचि- तव्य } पुनरपरं शारदतौ पुर विषाहखमहासाहस्ते लोकधातौ सुमेरचक्रवाडमहाचक्रवाड़ाः पन्बेतवा जास्तान्‌ सन्बनिकवालेन वद्धा - ऽ्वत्‌ किणाऽपरमेयाऽमस्येयान्‌ लोकधादवन्‌ समुत्‌ चिपेयमिति बोधिसत्वेन महासत्वेन प्रज्नापारमितःयां fifa | पुनरपरं शारदतोपुत्र यावान्‌ चिसाहसमहासादखे लोकधातौ टचट- रणुलौषधिवनसतिसश्चयोलोदरधकंर पाषाणपर्व॑तमहा थि वो ITER; सव्यं परमाणरोयोगेन श्ञातुकामेन बो धिसत्तेन महा सत्वेन प्रज्ञा- पारभितायां शिकिति्य' । पुनरपरं श्रारदतौ पुन यावन्तः प्वैश्या- fafa गङ्गानदौवालृकोपमेषु लोकधातुषु बद्धाभगवन्तः सबोधि- रुत्परिवाराः सश्रावकसंघास्तान्‌ सर्ग्वानेक पिण्डपातेन प्रतिषाद्‌- ST CE gS eee aaa, — ee =. * TA प्राठः पुस्तकपश्युे । 1 [ ] रतचिद्ददयान्तगेतपाठः क पुरत नाति | | अऋभ्यत्त्तिपेयमिति ग, घ, च पाठः| § लोकधातुखिति ख, ग, घ प्राठः | बुदक्ततेध्निति क, च, प्राठः | ~ = ~~~ "~ भ as ern प्रथमपरिवन्षैः | <8 हितकामेन एकपुष्यणेकमा ेनेकगन्भेनेक विलेपनेनेक Te TTT भरा ेनेकच्छनेरोकध्यजनेकपताकया सत्कन्तृकामेन | TTR wan मानयितुकामेन पूजयितुकामेन बोधिसत्वेन ayaa ्रश्नापारमितायां ग्िकितबयं | यावन्तो दकिणस्यांदिशि गक्गा- लहोवालको पमेषु बु दधंखेचेषु॒बुद्धाभगवन्तः सवो धिभृत्वपरिवाराः कभा पकासंघ। स्तान्‌ सव्वानिकपिण्डपातेनप्रतिपाद चितुकामेभेकपुष्ये- के मा्ेनेक गमभेनेक विलेपननेकरूनेकव ेरेकाभर रेनेकच्छवेरोका- श्वजेनेकपताकया सत्कत्तंका मेन एरुकन्तंका मेनमानयितुकामेन पूज- -यितुकामेन बोधिसत्वेन महा सत्वेन प्रज्ञापारमितायां fafa’ | aaa पञ्चिमा्यादिगि APTA ATTA पमेषु लोकधातुषु बडा भगवन्तः बोसधिस्वपरिवाराः सश्रावकसंघास्ताम्‌ waltafaw- पातेन प्रतिपाद यितुकामेनेकपुष्येरेकमा्येनेकगस्ेनेक विलेपनेनेक- रवेन कवपतेणेका भर ेनेकच्छेणेकध्यलेनेकपतकया सत्कत्तकामेन यररकन्तेका मेन मानयितुकामेन पूजयितुकामेन बोधिसत्वेन महा- स्वेन प्र्नापारमितायां भिकितय'। MARSA fafa -अरङ्गागदो वालकोपमेषु लोकधात्‌ष्‌ व॒द्धाभगवन्तः सबोधिषत्वपरि- वाराः सश्रावकसघास्तान्‌ सर्वाम्‌ एकपिण्डपातेन प्रतिपादयितु- कामेनेकपुष्येणेक माष्येनेक गम्धेनेक विलेपने नेक चूं KAUR ATT : भेकच्छ्ेणेकापताकया सत्करौकामेन रकन काभेन मानयितुकामेनं यितुक मेन बोधिसत्वेन महासत्वेन प्रभ्नापारमिता्थां शिखितव्य। wan उन्तरपूष्वस्यादिशि गङ्गानदौवालुकोपमेषु शोकधातुषु gens: सवोधिस्वपरिवाराः शश्रावकसंघास्ताम्‌ सव्वनिक- ए्रतसादह लिका प्रन्नापारमिता। <8 पिष्डपातेन प्रतिपाद्यितुकामेनेकपुष्येशेकमाल्ेनेक विलेपनेनेकरृे- नेकवस्तेणेकाभरणेनेकच्छतेणोकध्यलेनेकपताकया सत्कततैकामेम शह कन्तुकामेन मानवितुका मेन पूजयितुकामेन attra ayaa ्रज्ञापारमितायां शि चित । यावन्तः पूरव्वेदच्चिणस्यां दिशि गक्गा- नदौवालुकोपमेषु लो कधाठुषु बुद्धाभगवन्तः शवो धिसत्नपरिवाराः सभ्रावकसंघास्तान्‌ स्न्वानेकपिण्डपातेन प्रतिपाद यितुकामेनेकपुष्ये- ेकमाद्यनेकविलेपनेनेकचृंनेकवल्तेेकाभरणेनेकच्छवेेकष्यजेनेक- पताकया सत्कत्तंकामेन गरुकनतेकामेनमानवितुकामेन पूजयित्‌- कामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिकितव्य' | यावन्तोदक्तिणप्िमायांदिशि TFTA TIAA लोकधातुषु ुदधाभगवन्तः सवौ धिस्वपरिवाराः सभ्रावकसंधाान्‌ सव्वनिक- पिण्डपातेन मतिपादितुकामेनेकमु्ेशेकमाचनेकविरेपनेनैक श नेकवस्तेणोकाभरणेनेकच्छ वरोकष्वजेनेकपताकया सत्कन्तुकामेन शर्‌- कनतृकामेनमानयितुकामेन पूजयितुकामेन बोधिसत्वेन मरहासत्वेन म्ञापारमिताथां भिचित्' । यावन्तः पञ्चिमोत्तरषंदिथि गङ्गा नदोवालृको पमेषु लोकधातुषु बुद्धाभगवन्तः सवो धिसत्वपरिवाराः सश्रावकसंघास्तान्‌ स््वानेकपिण्डपातेन प्रतिपादयितुकामेनेकपुष्ये- पनमाचयनेकविलेपननेकाूतंनेकाभरपेनेकच्छकेरोकष्यजेेकपला कय - TRUM र॒रुकरुकामेन मागयितुकामेन पूजयितुकामेन Theda महासत्वेन म्रन्ञापारमितायां शिकिति्यः। यावन्नो- ताभि गङ्गानदौवाशुकोपमेषुलोकधातपु वद्धाभगवना सवां धिसत्नपरिवाराः श्रावकसचास्तान्‌ सन्निकपिष्डपातिन प्रयमपरिवत्तः | cy wftare यितुकामेनेकपुष्पेणेक माश्येनेक गन्धेनेक विलेपनेनेकचशेने क- PACHA AH SARITA सत्कन्तकामेन FCAT कामेनमानयितुकामेन पूजयितुकामेन बोधिसत्वेन aera प्र्ञापारमितायां शिकितव्य । यावन्त उपरिष्टादिशि गङ्गानदो- वालुकोपमेष लोकधातुषु बुद्धाभगवन्तः सबोधिसत्वपरिवाराः खञ्चावकसंघास्तान्‌ सब्वोनेकपिण्डपातेन प्रतिपादयितुकामेनेक- ुण्पेरेकमानदनेकगम्धेनैकविरेपनेनेकचृमेकवस्तेेकाभरणेनेकच्छे ` शेकष्वजेनेकपताकया सत्कत्तेकामेन गरकन्तेकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्वेन ayaa प्रन्ञापारमितायां शिकि- तष्य । पुनरपरं शारदतौ पुच पूव्वेष्यादिभि गङ्गानदौवालुकोपमेषु शोकधा रध awa सर्व्वान्‌ Thea” प्रतिष्टापयितुकामेम समाधिखन्पे प्रतिष्ठापयितुकामेन waned प्रतिष्टापयितुकामेन विभुक्रिखन्ये प्रतिष्ठापयितुकामेन बिसुक्निन्नानदशेनसन्धे प्रति- छापयितुकामेन शओ्रोत-श्रापत्तिफले प्रतिष्ठापयितुकामन सशदागा- भिषजे प्रतिष्टापयितुकामेन श्रननागा्मिफले प्रतिष्टापयितुकामेन अरे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्टापयितुकामेन सै warat प्रतिष्टापयितुकामेनः मार्गाऽऽकारक्नतायां प्रतिष्टापयितु- + --~-~~ ~ ~ ee oe न = = ene a ~ ~ et * शष पाठः क पुस्तके नास्ति | | ~ (१९) अनाख्वं owe समाधिः oat च शोलखन्धः समाथिखन्ध area: | सर्व्वा वरुणप्रदाणाद्दिमुक्तिकन्धः विश्िश्यन्नानसात्ता- त्वरं विमु क्तिन्नानस्वान्धः | इत्यशटसादखोटोका | ud श्रतसाहखिका प्रज्ञापारमिता | कानेन सर्ववाऽऽकारन्नतायां प्रतिष्ठापयितुकामेन श्रनुपधिग्रेष निर्वाणधातौ प्रतिष्टापयितुकामेन बोधिसत्वेन महासत्त्वेन प्रन्ना- पारमितायां भिचितव्यं। ये दक्चिएस्यान्दिशि गङ्गानदोवालकोप- मेषु लोकधातुषु ears सर्व्वान्‌ veal प्रतिष्ठापयितकामेन समाधिखकन्ये प्रतिष्टापयितुकामेन ase प्रतिष्टापवितुकामेन faq inal प्रतिष्ठापयितुकामेन विसुक्निन्ञानदशेनष्कन्धे प्रति- छापयितुकामेन ओओत-श्रापत्तिफले प्रतिष्टापयितुकामेन सरदा- गामिफले प्रतिष्ठापयितुकामेन श्रनागाभिफले प्रतिष्ठापयितुकामेन sea प्रतिष्ठापयितुकामेन प्रत्येकबोधो प्रतिष्टापयितुकामेन स्वै sarat प्रतिष्टापयितुकामेन मार्गाऽऽकारन्नतायां प्रतिष्ठापयितु- कामेन सर्व्वाऽऽकारन्नतायां प्रतिष्ठापयितुकामेन श्रनुपधिगेषे निर्वाणधातौ प्रतिष्ापयितुकामेन tify महासच्तेन प्रन्ना- पारमितायां भिचितब्यं । य पञ्चिमायान्दिभि गङ्गानदौवालकोप- मेषु लोकधातुषु ware सर्व्वान्‌ Weal प्रतिष्ठापवित्‌- alata समाधिखम्पे प्रतिष्टापयितुकामेन प्रज्नास्कन्ये प्रतिष्ठाप- वितुकामेन विभुक्तिरकन्ध प्रतिष्ठापयितुकामेन विभुकरिज्ञानद्‌ ग्रेन खन्धे प्रतिष्ठापयित्कामेन ओओोत-श्रापन्तिफले प्रतिष्ठापयितु- कामेन सञ्शदागामिफले प्रतिष्टापयितुकामेन श्रनागा मिफल प्रति- छापयितुकामेन wea प्रतिष्ठापयितकामेन प्रद्येकबोधौ प्रति- ॥ LT न नानकम क (९) न विद्यन्ते उपधयः खन्धाः सन्नंरागादिप्हागावरी षौ भूततेन शेषा यस्मिन्‌ । निर्व्वान्यस्िन्‌ सव्वं वकन्याः इ निर्व्वागं तत्तथा तदेव धातुस्तदालम्बनमावैनार्य्याां निष्पत्तदतुरतत्तस्मित्रिति योजनोयं | अद्टसादखौटीका | WAU: | ८७ @efeenaa स्ज्तायां प्रतिष्ठापयितुकामेन मागांऽऽकार- -ज्तायां प्रतिष्ठापयितुकामेन सर्व्वाऽऽकारज्नतायां प्रतिष्टापयितु- मेम श्रनुपधिगेषे निर्वाणधातौ प्रतिष्टा पयित्कामेन बोधि- शच्येव महा सत्वेन प्रज्ञापारमितायां शिकितयं । ये उन्तरस्या- ffs गङ्गानदौवालकोपमेषु शोकधातुषु सत््वास्तान्‌ सर्व्वान्‌ Mewar प्रतिष्टापयितुकामेन समाधिखन्धे प्रतिष्ठापयितुकामेन mere प्रतिष्टापयितुकामेन विसुक्िखन्पे प्रतिष्टापयितुकामेन विसुकतिक्लानद गेनसकन्धे प्रतिष्ठापयितुकामेन श्रोत-श्रापत्तिफले प्रतिष्ठाफयितकामेन सङद्‌ागामिफले प्रतिष्ठा पयितुकामेन श्रना- गािफले प्रतिष्टापयितुकामेन wen प्रतिष्ठा पयितुकामेन प्रत्येक- WA प्रतिष्ठापयितुकामेन सववन्नतायां प्रतिष्ठापयितुकामेन मार्भाऽऽकारन्नतार्यां प्रतिष्ठापयितुकामेन सरव्वाऽऽकारन्नतायां प्रति- हापयित्‌कामेन श्रलुपधिग्रेषे निर्व्वाएधातौ प्रतिष्टापयितुकामेन fanaa महा सत्वेन प्रज्ञापारमितायां भिकित्यं। ये उत्तर पूषवश्चान्दिशि गङ्गानदौवालुकोपमेषु लोकधातु | STEHT श्वन्‌ शोशसखन्ये प्रतिष्ठापयितुकामेन ममाधिस्कन्धे प्रतिष्ठाप- विहुकामेन प्रन्नास्कन्धे प्रतिष्टापयितुकामेन विमुक्तिस्कन्धे प्रति- हापयितुक्रामेन विमुक्िन्नानदशेनस्वन्धे प्रतिष्ठा पयितुकामेन ओ्रोत- श्रापन्तिकसे प्रतिष्टापयितुकामेन सरृदागामिफले प्रतिष्टापयित्‌- काकेन अनागा मिफले प्रतिष्ठापयितुकामेन ate प्रतिष्ठापयित्‌- कालेन "ऋष्येकबोधौ प्रतिष्ठापयितुकामेन सववेज्तायां प्रतिष्टाप- चिहुकामैभ मार्गाऽऽकारज्ञतायां प्रतिष्टापयितुकामेन सर्व्वाऽऽकार- cs waarefant प्रक्नापारमिता | saat प्रतिष्ठापयितुकामेन श्रनुपधिगेषे निर्व्वाणएधातौ प्रतिष्ठा- पयितुकामेन बोधिसत्वेन महा स्वेन प्रज्ञापारमितायां ग्रिशि- तव्यं । ये yacfeuerefs गङ्गानदौवालकोपमेषु लोकधातुषु सालान्‌ सर्व्वान्‌ dee प्रतिष्टापयिहुकामेन समाधिखन्धे प्रतिष्टापयितुकामेन प्रन्ञास्कम्पे प्रतिष्ठापयितुकामेन विमुक्रिखन्धे प्रतिष्टापयितुकामेन विमुक्तिजानदभेनस्कम्े प्रतिष्टापयितुकामेन ओ्रोत-श्रापत्तिफले प्रतिष्ठापयितुकामेन सषृदागमिफले प्रतिष्टाप- यितुकामेन श्रनागामिफले प्रतिष्ठापयितुकामेन wea प्रतिष्टापयि- तुकामेन प्रत्येकबोधौ प्रतिष्टापयितुकामेन सर्व्वक्ञतायां प्रतिष्टाप- चितुकामेन मार्गाऽऽकारन्नतायां प्रतिष्टापयितुकामेन सर्व्वाऽऽकार- ज्ञतायां प्रतिष्टापयितुकामेन श्रलुपधिगेषे निर्वाणधातौ प्रतिष्टाप- यितुकामेन बोधिसत्वेन महासत्वे प्रज्ञापारमितायां fafeag | ये दकचिणपश्चिमायान्दिशि गङ्गानरो वालको पमेषु लोकधातुषु सत्वास्तान्‌ सर्वान्‌ शोलस्कन्धे प्रतिष्टा पयितुकामेन समाधिसकनधे परतिष्टापयितुकाममेन waa प्रतिष्टापयितुकामेन fatima प्रतिष्ठापयितुकामेन विभुक्गिज्ञानद्‌ेनखन्पे प्रतिष्ठापयितुकामेन श्रोत-श्रापत्तिफले प्रतिष्टापयितुकामेन सकृदागामिफले प्रति- छापयितुकामेन श्रनागामिफले प्रतिष्टापयितुकामेन wa प्रति- हापविुकामेन प्रतयेकबोधौ प्रतिष्टापयितुकामेन wisarat प्रनि- छापयितुकामेन मार्गाऽऽकारज्नतायां प्रतिष्ठापयितुकामेन सर्वा कारज्नतायां प्रतिष्ठापयितुकामेन श्रनुपधिगेषे निर्वाणधातौ मतिष्ठापयितुकामेन ered महारत्न परज्ञापारमितायां प्रथमपरिवत्तैः। < fafa । य पञ्चिमोत्तरम्यान्दिभि गङ्गानदौवालकोपमेषु लोक- -धातुषु सत्वालान्‌ स्वान्‌ Thad प्रतिष्ठापयितुकामेन समाधि- खन्धे प्रतिष्ठ।पयितुकामेन ova प्रतिष्टापयितुकामेन विसुक्निखछन्धे प्रतिष्टापयितुकामेन विसु क्रिज्नानद्‌ ग्रैनसकम्भे प्रति- हापयितुक्ामेन शओ्रोत-श्रापन्तिफनले प्रतिष्टापयितुकामेन सरदा- गाभिपफले प्रतिष्टापयितुकामेन श्रनागामिफले प्रतिष्ठापयितुकामेन sea प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्टापयितुकामेन चव्वेज्ञतायां प्रतिष्ठापयितुकामेन मार्गाऽऽकारन्नतायां प्रतिष्टठापयि- तुकामेन सर्व्वाऽऽकारन्नतायां प्रतिष्टापयितुकामेन श्रनुपभिगशषे निर्वाणधातौ प्रतिष्टापयितुकामेन बोधिसत्वेन महासत्त्वेन प्रन्ना- पारमिताथां श्रि चित्यं । येऽधस्तादिशनि गङ्गानदौोवालुकोपमेषु लोकधातुषु सत््वास्तान्‌ सर्व्वान्‌ शौलखन्धे प्रतिष्टापयितुकामेन wafaaa प्रतिष्टापयितुकामन प्रज्ञासकन्धं प्रतिष्टापयितुकामेन विमुक्रिस्कन्धे प्रतिष्ठापयितुकामेन विमु क्रिज्ञानद्‌भनस्कन्धे प्रति- छापयितूकामेन शओ्रोत-श्रापत्तिफले प्रतिष्टापयितुकामेन सङृदा- गामिफले प्रतिष्ठापयितुकामेन श्रनागामिफले प्रतिष्टापयितुकासेन sea प्रतिष्ठापयितुकामेन प्रतयेकवोघौ प्रतिष्ठापयितुकामेन aay warat प्रतिषापयितुकामेन मागाऽऽकारन्नतायां प्रतिष्ठापवितु- कामेन सर्व्वाऽऽकारन्ञतायां प्रतिष्टापयितुकामेन श्रनुपधिग्रषे निव्वाणधातो प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञा पारभितायां श्रिदितियं । ये उपरिष्टादिगि गङ्गानदौवालृकोपमेषु etary aaa सर्व्वान्‌ Wea प्रतिष्टापयितुकामेन 1४. || श्रत साष्ट खिका gerarafaar | माधि प्रतिष्टापयितकामेन प्रकञाखनध ्रतिष्ठापयित्कामेन विसुक्तिखस्ये प्रतिष्टापयितुकामेन विसुकरिन्नानदगरनखकनमे प्रतिष्टा पयितुकामेन ओल-श्रापत्तिफले प्रतिषठापयितुकामेन सशटदागामि- फले प्रतिष्टापयितुकामेन श्रनागामिफले प्रतिष्ठापयितुक्रामेन श्र परतिष्टापयितुकामेन प्रत्येकबोधौ प्रतिष्टापयितुकरामेन सबव्नतार्या प्रतिष्ठापयितुकामेन मार्गाऽऽकारज्ञतायां प्रतिष्टापयितुकामेन सव्वं ऽऽकारन्नता्यां प्रतिष्टापयितुकामेन श्रतुपपिगरेषे निर्व्वाण- धातौ प्रतिष्टापयितुकामेन बोधिष्ेन महासच्वेन प्रक्नापारमिर्ता श्रित्य । पुनरपरं श्रारदतौपु् यावन्तो दश्रदिगलोकधातुषु wera सर्ववाञद्धावकप्र्येकनुद्धयानेन च महायानेन च परि निर्वापयितुकाभेन बोधिस्ेन महासत्ेन प्रन्नापारमितायां शिचितथ्यं । पुनरपरं श्रारदतोपुच भो धिसत्वेन मदासचेन प्रना- पारमिता्ां चरतादानं ददतेवं भि चितयः ॥ यदेवं दानं cat महाफलं भवत्येवं दानं दत्वा चचिय महा- भौलकूलेषुपपद्चते | एवं दानं gar ATTA RTT AFIT पद्यते । एवं दानं द्वा तदेवं दानं निश्राय चातुमेहाराजिकेषु देवेषुपप्ते। एवं दानं दला तदेवं दानं निश्राय चायज्धिशेषु eared | ul a gat तदेवं दानं निश्राय यामेषु देवेषुपपद्यते । एवं दानं SRT तदेवं दानं निश्राय तुषितेषु NC भजक a ome ee * परििर्न्वाणधातौ इति च gee पाठः | ~ 6 ra † दश्दग्लोक सव्वलोकधातुध्विति ख, ग, घ, च gee प्राठः | मकारा दरति ख, ग, घ, च पुत्त्रेषु पाठः| प्रद्यनपास्कवत्तः | Ev द्वेष पपद्चते । एवं दानं दत्वा aed दानं निश्राय faatu- iefag देवेषपपद्यते। एवं दानं get तदेवं दानं faa पर- fafaaanafag देवेषुपपद्यते । एवं दानं दक्वा तदेवं दान निश्राय प्रथमं ध्यानं समापद्यते। एवं दानं cal तदेवं दान faara दितौयं ध्यानं समापद्यते । एवं दानं दत्वा तदेवं दानं निश्राय दतौयं ध्यानं समापद्यते। एवं दानं द्वा तदेवं दानं निश्राय चतुथे ध्यानं समापद्यते। एवं दानं awl तदेवं दानं निश्राय श्राकाश्रानन्धायतनसमापन्निं समाप्यते) एवं दानं द्वा तदेवं दानं निश्रायज्ञानानन्धायतनसमापत्तिं समापद्यते। एवं दान दत्वा तदेवं दानं निश्राय श्राकिञ्चन्यायतमसमापन्निं षमापद्यते | एवं दानं दला तदेवं दानं निश्राय नेवसंन्नानासंन्ञायतम- anata समाप्यते एवं दानं द्वा चलारिष्म्युपस्थानान्यत्प- wat एवं दानं दत्वा चलारि सम्यकूप्रहाणन्यत्पद्यन्ते। एवं दानं द्वा पश्चश्डिवाण्युत्पदचन्ते | एवं दानं द्वा पञ्चवलान्यृत्प- wa) एवं टानं दत्वा सप्तवोध्यङ्गान्त्पद्न्ते । एवं दानं दत्वा Way मामं उत्पद्यते । एवं दानं दत्वा शन्यताऽऽनिमिन्ता- प्रणिहित विमो चमुखान्यत्पदयन्ते । एवं दानं दत्वा श्रोतश्रापत्ति- फलमुनुप्रा्यते | एवं दानं दक्वा सृटागाभिफलमनुप्रायते | एवं दामं zat श्रनागामिफलमनुप्राप्यते। एवं दानं द्वा WR named | एवं दानं द्वा प्रव्येकबोधिरनुप्राप्ते। एवं दानं दश्वा श्रतुत्तराखम्यकुसम्नोधिरनुप्राप्यते। पुनरपरं श्रारदतौपुच बोधिषत्नो महासत्वः प्रश्चापारमितायां चरन्‌जानाल्येवसुपायकौ ्र- ER प्रतसाष््खिक्रा waar | दयेन दामं दत्तं दानपारमितां परि पूरयत्येवं दानं दन्तं शोलपार- मितां परिपूरथत्येवं दानं दन्तं लान्िपारमितां परिप्ररयन्टेवं दानं दत्त वोय्येपारमितां परि पूर यत्यवं दानं दत्तं ध्यानपारमिता परिपूरयत्येवं दानं दत्तं प्रक्ञापारमितां परिपूरयति । च्रयायुश्नान्‌ शारदतीौ पु्रोभगवन्तमेतदवो चत्‌ । कथं भगवन्‌ बोधिरुत्ेन महास्वन दानं ददता दानपारमिता परिप्ररिता भवति । कथं भगवन्‌ Thaw महाशत्वन Me रचता whe पारमिता परिप्ूरिता भवति। कथं भगवन्‌ बो धिमच्वेन महा- सत्वेन चान्तं भावयता क्ान्तिपारमिता परिप्ररिता भवानि | कर्थं भगवन्‌ बोधिसत्लेन महास्वन वो्येमारभता वौखंपार मिता परिप्ररिता भवति । कथं भगवन्‌ बो (धमच्वेन महहासत्तेन ध्यानं ममापद्यना ध्यानपारमभिता परिपूरिता भवति। कथं भगवन्‌ बोधिसत्वेन महासत्तेन प्रज्ञां भाव्रयता प्रज्ञापारमिता परिप्ररिता भवति । भगवामाद । श्रलुपलम्भयोगेन शारदतोपु्र दानस्य ete प्रतिग्राहकसख तचिमण्डलपरिष्टद्या दानपारमिता परि- पूरिता भवति। आपत्यनापत््यष्यापत्तिताञ्ुपादाय गरौलपारमिता परिपूरिता भवति। श्र्ोभनतासुपादाय चान्तिपारमिता परि- पूरिता भवति | कायचित्तवो व ्॑सनतासुपदाय वोयथेपारमिता परिप्रिता wate | -शरविक्ेपाऽसङ्करणतामुपादाय ध्यानपारमिता परिपूरित भवति | सम्बध्रपरज्ांनताऽनुपलम्भयोगेन प्रज्ञापार- ˆ अवित्ेपाश्रर्यता दति ख. ग, घ पुस्तक पाठः | † watt sft wa, ग, च VAR पाठः| प्रथमपरिवत्तैः | € निता परिपूरिता भवति । पुनरपरं शारद्वतो पुच श्रतौ तानागत- ्रत्त्यन्नानां बुद्धानां भगवतां TATU प्रज्ञात्कामेनाऽतुप्राप्र कासेन बोधिसत्वेन महास्वन प्रज्ञापारमितायां शिकितय | पुनरपरं शारदतोपुच संछ्लताऽसंछ्कतानां walat पारं गन्तुकामेन बोधिसत्वेन aweda प्रज्ञापारमितायां गशिकितव्य' । पुनरपरं शारदतोपुच साश्रवानाऽश्रवाणणं धरणं पार गन्तुकामेन बोधि- स्वेन मदासत्वेन प्रज्ञापारमितायां गिकितव्य । पुनरपर शार- इतोपुच कु शलाऽक्श्रलानां धर््ाणणं पारं गन्त कामेन बोधिसत्वेन महासत्त्वेन प्रन्नापारमितायां भरिचितव्य । पुनरपरं शारदतोपु् लौकिकलोकोत्तराणां water पारं गन्त॒कामेन बोधिसत्वेन ayaa प्रज्ञापारमिताथां शिकत । पुनरपरं शारदतौपुच euefiut धर्माणां पारं गन्तकामेन बोधिसत्वेन महासत्त्वेन प्रश्ञापारमितायां गश्िचचितव्य । पुनरपरं शारद्रतोपुच व्यारताऽ- व्याृतानां valet पारं गन्तकामेन बोधिसत्वेन महासत्त्वेन ्ज्चापारभितायां शिकचितब्यः। पुनरपरं शारदतो पुत्र नियताऽ- नियतानां धर्माणां पारं गन्तकामेन बोधिसत्वेन महासच्वेन प्रज्ञापारमितायां भशरिचितव्य' । पुनरपरं शारदतो पुर नेर्यानिकाऽ- जै्यानिकानां water पार wat बो धिसत्तेन aurea प्रज्ञापारमितायां शिचितव्य। पुनरपरं शारद्रतोपु् दात" भागोयानां विगरेषभागोयानां धर्माणं पारं गन्तुकामेन बोधि- a बीर + कानभागोयानामिति ग पुस्तके पाठः, भागौयानामिति ख, घ पुसतक प्राठः | ३. प्रतसाह्खिक्रा प्रज्ञापारमिता। gaq महास्वन प्रज्ञापारमितायां शिकितव्य । [ *पुनरपर शार- galga भागौयानां विेषभागौयानां धर््ाणां पारं गन्तुकामेन बो धिसतचेन महासत्वेन प्रज्ञापारमितायां शिचितव्थ ।] पुभरपर शरारदतौपुच एचग्जनधर््ाणामाय्येधर््ाणं पारं गन्तकामेन बोधि- सत्वेन महास्वन प्रन्नापारमितायां शिकितव्य । पुनरपरं mz दतोपु्र गेचधम्माणमगेदधमराणं पारं गन्तकामेन बोधिसत्वेन महदासक्वेन प्रज्ञापारमितायां fafeae । पुनरपरं श्रारदतोपुच श्रावकधद्धाषटं weaqguaet पारं गन्तकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां गचित । पुनरपरं श्रारदतौपुत् नो धिसत्वधर््ाणां qguaierg पारं गन्तकामेन बोधिभत्वेन महासेन प्रज्ञापारमितायां भ्रिचितय । पुनरपरं mites wat पार गन्त कामेन बोधिसत्वेन महासत्नेन WHAT भितायां शिकत । पुनरपरं शारदतोपु्र बोधिषचखेन महा- सत्वेन श्रतोतानागतप्र्युत्यन्नानां धर्माणां तथतामनुबोद्धकामेन प्रश्चापारमितायां शिचितव्य। पुनरपरं Mays बोधिसत्वेन AUT सन्वधरराणामनुत्यादकोटिमनुमाप्ुकामेन प्रज्ञापार- मितायां शिचितव्य । पुनरपरं श्रारदतोपुच् बोधिसत्वेन ay स्वेन सन्बधर्ंणां अतकोटि प्रतिवेद्धकामेन प्रन्नापारमितायां Aa) पुनरपरं श्रारदतौपु् wage ys गमन भवितु कामेन बोधिसत्वेन महासत्तेन प्रज्ञापारमितायां भिक्ितय । gaat श्ारदतो पु बोधितेन महासेन सव्वै- een ee ee ~ ~~ ~ ee ee ~~ ~~~ —— ~= ~ एतच दयमध्यवर्तौपाठः क पुस्तके मास्ति। प्रथमपरि वनैः | ey नि भगवतामुपद्यायकेन भवितुकामेम प्रज्ञापारभिता्या रित । पुनरपरं शारदतोपुच बोधिसत्वेन महासत्वेन सब्बे डानां भगवतामल्यन्तपरि चार केण, भवितुकामेन प्रज्नापारमितायां भिचितयं । पुनरपरं श्रारदइतीपु् बोधिसत्वेन महासत्वे महा- परिवारेण भवितुकामेन भरज्नापारमितायां शिक्तितव्यं 1 पुनरपरं भीरदतोपु् बोधिसत्वेन महासत्वेनातौतानागतप्र्यत्यन्नानां बो धिसस्वपरिवाराणं प्रतिलभुकामेन प्रन्नापारभितार्यां भिचि- त्थं । पुनरपरं शारदतौपु् बोधिसत्वेन मदा सत्वेन सब्ब॑दादृणां देशिणां परिशोचयितुकामेन प्रनज्ञापारमितायां गशिचितब्य | चनरपर शारदतोपु् बोधिसत्वेन महासत्त्वेन दानेन च wela- feta भवितुकामेन प्रक्नापारमितायां fafaae’ । पुनरपरं manga बोधिसत्वेन aged दौःगौखचिन्तषएथक्‌ कन्तेकामेन प्रज्ञापारमितायां भिकरितवय । पुनरपरं शारदतौ- W बोधितेन महासत्वेन वयापाद्‌ चिन्तसुत्‌सषुकामेन प्रनना- फीरमितायां fafeaa 1) पुनरपरं श्रारदतौपु्र बोधिसत्वेन महाशत्वेन को सो यवित्तमनुत्याद यितुकामेन प्रक्नापारमितायां श्रिचितब्य' | पुनरपरं श्रारदतोपुच बोधिशक्वेन महासत्वेन faa- पचिन्नमनुत्याद यितुकामेन प्रन्नापारमितायां fafeae' | पुनर- धर श्रारदतौपु् बोधिसत्वेन महासत्त्वेन दोष्प्रज्ञचिन्तमनुत्पाद- faqaraa प्रज्ञापारमितायां fafeae' । पुनरपरं शारदतौपु re ree Oy ee Oe ee ~ ~ = =-= ~ ~~ ~~~ = —~— => ~ ~ ~~~ * मभ्यन्तरपर्वारेग ग. घ पुस्तके पाठः| waaegfant प्र्ापारमिता। éq बो धिसत््वेन महासत्त्वेन ward दानमये quimaraafanfa- हापयितुकामेन प्रज्ञापारभितायां श्िचितथ । पुनरपर शारद- तो एच बो धिष्त्वेन मदा सत्वेन सव्वेसत्वाञ्को लमये पुण्यक्रियावम्तु- नि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां भशिकितिव्य' । पुनरपरं MAG? बो धिमल्वेन महासेन WRI भावनामयं qu- करियावस्तनिप्रतिष्टापयितुकामेन प्रज्ञापारमितायां गश्िचितव्य | पुनरपरं श्ारदतोपु् बोधिमक्वेन aaa aqaamaiqua- wit पुश्छक्रियावस्ुनिप्रतिष्टापयितुकामेन प्रज्ञापारमितायां शि- चितन्य । gaqat शारदतौ पुच बो पिषत्वेन महास्वेन मर्व - तवान्‌ सन्वौषधिकसहगते पुण्र त्रियावम्तनिप्रतिषटापयितुकरामेन ्रजञापारमितायां शिचितवय । पुनरपरः mata बोधिसक्तन महासत्वेन सव्वोऽऽकार पञ्चच धिनप्याद यितुकामेन प्ज्ञापारमि- तायां शिकतव्य । पुनरपरं शरारदतोपुत्र बोधिमत्वेन महा मत्न यदुत्तमाऽऽत्मचचनिष्याद यितुकामेन प्रजञापारमिलायां श्रिचितययं | दियं चचृनिष्यादयितुकामेन बोधिमन्तेन ayaa प्रज्ञापारमि तायां fafaaay’ | प्रज चच निष्याद यितुकामेन वोधिमत्वेन मरा- सत्वन प्र्।पारमितायां fafa | Uaioe यितुकामेन बोधिसत्वेन महा सच्चन प्रज्ञापारमितायां fafaaay’ | बद्धचररनि- ष्याद्‌ यितुकामेन वो धिमत्तेन महामच्तेन प्रज्ञापारमिताचां fr चितव्य । इनरपर WAGs य प्त्वेस्याटिणि Wia2t- TARGA लो कधातूष वद्धाभगवन्तम्तान मन्दान सििनचदेषा- पदर ्टुकामन बो धिमत्वेन AWA यञ्च व gma THe भाषना प्रथमपरि वन्तः | rx) षये feaa atau ओओतुकामेन तेषाञ्च बुद्धानां भगवतां चेत- व चेतः प्रन्नातुकामेन तेषाञ्च बुद्धानां भगवतां पूव्वेयो गसहगतां बोधिखत्तचय्यीं षमनुसरत्तेकामेन तेषां बुद्धानां भगवतामनेकविध- द्धि विज विवैतु* संदरष्ुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमि- लायां शिकितव्यः। ये दचिण्स्यान्दिशि गङ्गानदोवालुकोपमेषु May वद्धाभगवन्तप्तान्‌ सन्वन्‌ दिव्येन चचुषा eA यश्च बद्धाभगवन्तोधक भाषन्ते ततमव्वं दिव्येन रोण भ्रोतु- कामेन तेषाञ्च बद्धानां भगवतां चेतसेव चेतः प्रन्नातुकामेन तेषां बद्धानां भगवतां पूव्वेयोगसदगतां बो धिसत्वचय्यो मनुस्मत्ते कामेन तेषां बद्धानां भगवतामनेक विध्टद्धिविकष्वितु सद्रष्टकामेन बोधि- waa महासत्वेन प्रन्नापारमितायां शिचितयं । ये पञ्चिमार्यां- fafa गङ्गानदौवालृकोपमेषु लोकधातुषु बुद्धाभगवन्तस्तान्‌ wig दियेन चषा संद्रष्ुकामेन ay ते वुद्धाभगवन्तोधम भाषन्ते aga दियेन atau श्रोतुकामेन तेषां agri भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषाञ्च बुद्धानां भगवतां पून्वेयोगमद- गतां बोधिस्रचर््यामनुसर्तुकामेन तेषाञ्च बुद्धानां भगवतामनेक- fawafghagiad संद्रष्टकामेन बोधिसत्वेन महासत्वेन प्रज्ञा पारमितावां fufaaa । ये उत्तरस्यान्दिशि गङ्गानदौवालुकोप- मेषु लोकधातुषु वद्धाभगवन्तस्तान्‌ aa दियेन चचुषा सद्र्टका- fag a बद्धाभगवन्तो धक भाषन्ते तत्‌ ad दिगेन ate —- —_—- —_a ० ——-—— -----~-~-- ~ “ "न ee न “om पाठः पञ्च॒ gaan किन्तु कुचर चित्‌स्थने विकुव्वितुमिति ` कुणचित्‌, wa विवुत्वितमिति पाठोदृष्वते । 13 és प्रात साद सखिका प्रन्नापारसिता। श्रोतुकामेन तेषाञ्च बुद्धानां भगवतां चेतसेव चेतः प्रज्ञातुकामेन तेषां बुद्धानां भगवतां पूर्व्वयोगसहगतां बो धिश्चचर्य्यामनुखमनतु- कामेन तेषां बुद्धानां भगवतामनेकविधण्टद्धि विकुबिवतु सद्रषु- कामेन बोधिसत्वेन महासत्त्वेन प्रन्नापारमितायां श्रिकितव्य'। थे उन्तरपूव्वेस्ान्दिशि गङ्गानदौ वालुकोपमेषु away बद्धाभग- वन्तस्तान्‌ सर्वान्‌ दियेन चचुषा सद्रषुकामेन TY ते बुद्धाभगवन्तो wa भाषन्ते ae दिव्येन ae ओ्नोतुकामेन तेषाञ्च बुद्धामां भगवतां चेतसेव चेतः प्रन्नातुकामेन तेषाञ्च बुद्धानां भगवतां anew बोधिषचचर््यामनुखनैकामेन तेषाञ्च बुद्धानां भगवतामनेकविधन्टद्धिविङ्कव्वितु daa stfu महा- सत्वेन प्रज्ञापारमितायां भिचितव्य । ये पूरबद्‌ चिणएस्यान्दिशि गङ्गानदोवालृकोपमेषु लोकधातुषु बदधाभगवन्तस्तान्‌ स्वान्‌ दियेन चषा शदरष्ुकामेन यश्चते बुद्धाभगवन्तोध्ी भाषन्त vet दिव्येन ओनेण ओओतुकामेन तेषां बुद्धानां भगवतां चेतसेव चेतः प्रज्ञातुकामेन तेषाञ्च बुद्धानां भगवतां पूव्वैयोग- सहगतां बो धिसलवरय्यामलुख कामेन तेषाश्च बद्धानां भगवता- ` मनेकविध्द्धिविङ्विैतं सद्रष्ुकामेन बोधिसत्वेन महासत्तेन प्रज्ञापारभितायां शिचितवब्य'। ये दचिणएपञ्चिमायान्दिभि गङ्गा नदोवालुकोपमेषु लोकधातषु Jarra सर्वान्‌ fray चचुषा सद्रष्टुकामन यश्चते Ferrari भाषन्ते aad fran atta श्रोतुकामेन aang दधानां भगवतां Gada चतः प्रज्नातुकामेन Aare बुद्धानां भगवतां पृन्वयोगसद्गतां . प्रयमपंरिवकैः | ee Sireweataqetaria तेषाञ्च बुद्धानां भगवतामनेकविध- अरि rates तं सद्रषटुकामेन बोधिखत्वेन aurea] ॒प्रभ्ञापार- farrat चिखितव्य' । ये पञथिमोन्तरस्यान्दिशि गक्रानदोवाणको- way शोकधातुषु बुद्धाभगवन्तस्तान्‌ सर्व्वान्‌ दिव्येन चषा खंद्ेष्टकामेन age वुद्धाभगवन्तो धमं भाषन्ते vet दिव्येन ‘wie ओओतुकामेन तेषाश्च बुद्धानां भगवतां ada चेतः प्रज्ञातु- कामेभ Ferg बुद्धानां भगवतां पूववेयोगसहगतां बोधिखत्वचरय्या- महुख्ककामेन तेषाञ्च बुद्धानां भगवतामनेकविध्डद्धि fag faa छंदष्टकाभेन बोधिसत्वेन महासत्त्वेन प्रज्ञापार मितायां भिकित्यं । केऽधस्तादिशि गङ्गामदौवाखकोपमेषु शोकधातुषु बुद्धाभगवन्त- कान्‌ सर्व्वान्‌ दिव्येन चचुषा द्रष्टुकामेन TEA बुद्धाभगवन्तो wa भाषन्ते age दिव्येन aaa ओओतुकामेन तेषाञ्च बुद्धानां भगवतां चेतसैव चेतः प्रन्नात्कामेन तिषाश्च बुद्धानां भगवतां ighinaent बोधिसत्चर््यामतुखतत कामेन तेषाञ्च बद्धानां भभवतामनेक विधन्डद्धिविकुववत संद्रषुकामेन बोधितेन महा- wae प्रन्नापारमिता्यां fafa) ये उपरिष्टादिशि ay नदौवाशकोपमेवु शोकधातुषु बुद्धाभगवन्तस्तान्‌ सर्व्वान्‌ दिव्येन अथवा MENA यश्चते बुद्धाभगवन्तोधस्मं भाषन्ते तसम fean ओभेण ओओतुकामेन airy बुद्धानां भगवतां qe दतः प्रशातुकामेन तेषाञ्च बद्धानां भगवतां पव्वेयो गसहगतां बोभिषल्वच््यामतुखन्तुकामेन तेषाञ्च बुद्धानां भगवतामनेकविध- अडधिषिष्ठभ्वितं संद्रषटकामेन बो धिस्तेन महासेन प्रश्ञापारमि- १०० प्रत साष्टं खक) प्रघापारभिता। तायां fafaaat) पुनरपर श्ारदतौपु्र बोधिसत्त्वेन ayn यन्ते बुद्धाभगवन्तो Ua भाषन्ते समन्तादश्रसु दित सव्बलो कधाहुषु ua भाषन्ते तत्सवं Fa ना च्छेदन खृतिवलाधानेन सन्धारयितु- कामेन यावद्‌ नुत्तरां सम्टकूसम्बो धिमभिषब्बदधः एत िन्नन्तरे सन्वेमप्रणा श्र यितुकरामेन प्रज्ञापारमितायां गचित । पुनरपरं श्ारदतो पुर बोधिसलेन महामतेनाऽतोताऽनागतम्ह्यत्यन्नानां भग- वतां बुद्धानां वृदधकतेवाणिच बुद्धकचेवपरिप्रद्धिश्च' द्रष्टुकामेन परिनिष्यादयितुकामेन ्ज्नापारमितायां शिचितव्य। युनरपर परारदतोपुत्र यत्किञ्चित्तथागतैर्भाषितं es गेयं याकरणं गायोदाननिदानत्यक्तकजातकवेपुन्याऽद्तधर्मायच्रावक्षेम श्रतं तत्सवं श्रोतुकामेन उद्ररोतुकामेन धारयितुकामेन वाचयितुकामेन पथ्वाङ़ृकामेन तथता प्रतिपत्तकामेन परेभ्यश्च विस्तरेण षम््रका शचितुकामेन afi महासेन प्रज्ञापारमितायां भरिक्तिय । पुनरपरं शरारदतीपुत् यत्किञ्चित्‌ पूृव्वस्यान्दित्रि गङ्गानदौवालृकोपमेषु लोकधातु सव्वनदधर्भगव ्ध्भाषितं भाषन्ते भाषन्ते तत्सव ओत्‌कामेन उद्रहोतुकामेन धारयितुकामेन वाचयितुकामेन Waa परेभ्यश्च वि्रेण सम््रका ग्थित्‌- कामेन तथलाय परतिपत्तुकामेन बो धिपेन महा त्नेन प्रज्ञा - त | न । यक्कि्चिदृकिणस्यान्दिगि सव्ववद्धे भगबद्धिभाित भाषन्त भाषिथन्ते तत्सव्वं श्रोतुकामेन उद्ररोत्‌- कामेन धारचित्कामेन भा चयितुकामेन प्यवाप्कामेन परेभ्य =-= = ~~ ~ ~~~ ~~~, * परिमुद्धोचच इति ख, ग, घ, च एुसतकेष पाठः| प्रथमपरिवत्तः | १०९ feetu सम्प्रकाश्रयितुकामेन तच च तथलाय प्रतिपन्तुकामेन ज्ञो धिसत््वेन महासेन प्रज्ञापारमितायां शिकितियं । यत्किञच्चित्य- चिमायान्दिशि गङ्गगानदोवालकोपमेषु जलोकधातुषु सव्वबद्धेभगव- द्वि्भाषितं भाषन्ते भाषिव्यन्ते तत्सव्वं ओरतुकामेन उद्रहीतुकामेन धारयितुकामेन वाचयितुकामेन पर्यैवाप्षकामेन परेभ्यश्च विस्तरेण खत्प्रकाश्रयितुकामेन ay च तथत्वाय प्रतिपन्तकामेन बो धिसत््वेन queda प्रज्ञापारमितायां गश्रिचितवयं । यत्कि्िदुत्तरस्यान्दिशि eagginafguifad भाषन्ते भाषिन्ते तत्स्व श्रोतुकामेन श्वरोतुकामेन धारयितुकामेन वा चयितुकामेन पय्येवाप्ुकामेन धरेभ्यश्च विस्तरेण सग्रकाश्यितकामेन तच च तथलाय प्रति- quads बोधिसत्वेन awards प्रज्ञापारमितायां शरिचितव्य । चत्किधिदुत्तरपूव्सयान्दिशि सनववद्धैभगवद्विर्भाषितं भाषन्त -भाषि्यन्ते aga ओतुकामेन द्ररौतुका मेन धारयितुकामन क्ाचयितुकामेन पथ्यैवाप्नकामेन wag विस्तरेण सम्प्रका श्र यितु- रामेन तच च awa प्रतिपत्तकामेन बोधिसत्वेन महास्वन अज्ञापारमितायां शिकवितव्य । यत्किञ्चित्‌ पव्वेदचिणस्यान्दिभि सम्नबुद्धेभेगवद्धि्भाषितं भाषन्ते भाषिव्यन्त तत्समं ओतुकामेन खद्रौतुकामेन धारयितुकामेन वाचयितुकामेन पय्थवापुकामन परेभ्यश्च विस्तरेण सम््रकाग्रयितुकामेन तत्र च तथल्ाय प्रति- पक्तकामेन बोधिसत्नेन महास्वन प्रज्ञापारमितायां भिकितव्य । यत्कि्िहचिणएप्िमायान्दिशि सरववनुद्धेभंगवद्विभां षित भाषन्त भावयन्ते aga ओतुकामेन उद्भदौतूकामेन धारयितुकामन १०२ प्रतसादखिका प्रज्ञापारमिता | वाशयितुकामेन पय्येवाप्ुकामेन परेभ्यश्च वि्तरेण श््रकाश्रयितु- कामेन तच च तथलाय प्रतिपन्तृकामेन बोधिसत्वेन Ayres प्र्नापारमितायां fafa) यत्किञ्चित्‌ पिमोन्तरस्यान्दिशि सब्बवुद्धेभगव द्विभ षितं भाषन्ते भाषियन्ते aed ओोतुकामेन उद्होतुकामेन धारयितुकामेन वाचयितुकामेन पय्येवापुकामेन Tory विस्तरेण सम्प्रकाश्यितुकामेन तच च तथत्वाय प्रति- पत्त कामेन wey arena परज्नापारभिताथां गि चितं । धत्कि्चिदधस्तादिभरि सम्नुद्धेभगवद्धि्भाषितं भाषन्ते भाविष्यनते तत्स्व श्रोतुकामेन उद्भहौतुकामेन धारयितुकामेग वाचयित्‌- aa WTR परेभ्यद्च विस्तरेण सन्भकाश्रचितुकामेम 7 च तथलाय प्रतिपत्तुकामेन बोधिस्रेन ageda परज्ञा पारमितायां भितं । यत्किचचिदुपरिष्टादिभि सबवदधेभगवद्धि- भाषितं भाषन्ते भाषिययन्ते तस ओत्कामेन द्ररोत्कामेन धारयितुकामेन वाचयितुकामेन प्यवाप्षकामेन परेभ्यश्च विस्तरेण corer गरचितुकामेन तज च तथत्वाय प्रतिपत्तृकामेन atresia महासत्वेन प्रन्ञापारभितायां भिवितययं। GRIT mage याः पूरत्वेखान्दिशि गङ्गानदोवालृकोपमेषु लोकधातुषु श्रन्ध- कारतमिखाभ्रघाश्रषस्पुटायतरेमो सूया ee मरद्धिका- वेवं महेशाख्थावेवं महानुभावौ न भाषतोन तपतोन तिरो- तलाः wat श्रवभाखयितुकामेन भो धिखतेन महास्न प्रज्ञा- क fafa) याः दच्चिएस्यान्दिशि गङ्गानरौ- वाशुकोपमेषु लोकधातुषु परन्यकारतभिसताश्रषाश्रषसफृटायभेमौ प्रथमपरिवन्तैः | १०४ दवय नरमसायेवं मददधिकावेवं | atures महानुभावौ न रसतो तपतोन विरोचतस्ताः सर्व्वाश्रिवभासयितुकामेन | ti his महासेन प्रन्नापारमितायां शिकत । याः पञ्चि- भायान्दिशि गङ्गानदौवालकोपमेषु लोकधातुषु ्रन्धकारतमिला- अधाश्रघस्फटायचेमौ सुर्याचगद्रमसावेवं महद्ंकावेवं महे- श्राखयावेवं महानुभावौ न भासतोन तपतोन विरोचतस्ताः ब्म्बाश्रवभासयितुकामेन बोधिसत्वेन महासत्त्वेन प्रज्ञापारमितायां fafendt । थाः उन्तरद्यान्दिशि गङ्गानदौ वालुकोपमेषु शोक- धातुषु अन्धकारतमिलाश्रघाश्रघस्पुटायनेमौ सखर्व्याचन्रमसा- देवं मरद्धिकावेवं महेशास्यावेवं महानुभावौ न areata waite विरोचतस्ताः सर्व्वाश्रवभासयितुकामेन बोधिषत्ेन aurea प्रज्ञापारमितायां fatwa याः उत्तरपूर्वं दिशि । ङ्गानदौ वालको पमेषु लोकधातुषु अन्धकारतमिखाश्रघाश्रचस्युटा- ` जरन्ते सुर््याचनद्रमसावेवं महद्धिंकाबेवं महे श्रास्यावेवं महानुभावौ ज भाखतोन तपतोन fatten: सवा ्रवभासधितुकामेन बोधि- शतेन महासतेन प्र्नापारमितायां भिचितवयं । याः पूल्वेदचिफ- eifafr गङ्गानदौवालुकोपमेषु लो कधातुषु श्रन्धकारतमिखा- अथाश्चस्पुटायेमौ ग्या चनद्रमसावेवं मशद्धिंकाबेवं महेशा- enad महानुभावौ न भाषतोन तपतोन विरो चतस्ताः स्बा- अवभाशयित्कामेन afta awed प्रज्ञापारमितायां भिरित । याः ददिणपञचिमायान्दिि गङ्गानटोवाणुकोपमेषु WRU शरकारतमिश्ताश्रवाश्रघस्फ टायतरेमो = qalera- १०४ श्रतसाहखिका प्रज्ञापारमिता | wad महद्धकावेवं महेश्रास्यावेवं महानुभावौ न भावती न॒ तपतोन विरोचतस्ताः सर्व्वाश्रवभासयितुकामेन बोधिसत्त्वेन महासत्वेन प्रन्नापारमितायां fafa) याः पश्चिमोत्तरस्या- न्दिशि गङ्गानदौवालुकोपमेषु लोकधातुषु श्रन्धकारतमिसा- श्रघाश्रघस्फुटायचेमौ सूर््याचनद्रमसावेवं मरद्कावेवं मदे- Wea महानुभावौ न भासतोन तपतोन विसेचतस्ताः सर्व्वा श्रवभासयितुकामेन बोधिसत्वेन महास्वन प्रज्ञापारमितायां fatwa! याश्रधलादिशि गङ्गानदोवालृकोपमेषु लोकधातुषु अन्धकारतमिसाश्रघाश्रषस्फुटायत्ेमौ सूर््याचन्द्रमसावेवं महद्धि कावेवं महग्रास्यावेवं महानुभावौ न भासतोन तपतोन विरोचतस्ताः सर््वाश्रवभासयितुकामेन बोधिसत्वेन महामत्तेन मरन्ञापारमितायां = fated: याउपरिष्टादिशि गङ्गानदो- वालुकोपमेषु लोकधातुषु श्रन्धकारत मिसाश्रघाश्रघस्फुटायत्रेमौ स्या चन्रमसवेवं मषद्धिका"वेवं amends महानुभावौ न॒ भासतोन तपतोन विरोचतसताः सर्व्वाश्रवभामयितुकामेन TI weed प्रज्ञापारमितायां शितं | पुनरपरं श्ारदतोपुत्र यावन्तः पूर्स्यान्दिशि गङ्गानदौवालको पमालोक- धातवोयत्र न au न wine न सहदे मनाः gamit ae तत्र लोकधातुषु तान्‌ सत्वैसतवान्‌ {TM भ्रावयित्‌- कामेन सन्यगृदृष्टौ प्रतिष्ठापयितुकामेन बो धिमत्ेन मदामत्वेन 9 न ` च पुस्तके we महेश्राख्याविद्यतः प्रागपि णवं महानुभावा पाठः सत्वे दृश्यते | परथमपरिवसैः | १०५ शरक्चोपोरमितायां भिकितयं। यावन्तः श्रारदतौपुज दचिशथ्था- निशि गङ्गानदौवालुकोपमाशो कधातवोयच न बुद्धशब्दं न wore म armed aw: wala तच शोकधातुषु ताम्‌ | waar वुद्धध्ोसष्व्ब्दान्‌ आ्रवयितुकाभेन सम्यगदृष्टौ प्रति- हापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां भिि- aay यावन्तः शरारदतौपु् प्िमायान्दिशि गङ्गानदौवालुकोप- मशोकधातवोयज्न न बुद्धशब्दं न UAE न सशब्दं सत्वाः sraftn तच लोकधातुषु तान्‌ BATA नुद्धध्मषङ्गरब्दान्‌ श्राव- चि्कामेन age प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत््ेन ्र्ञापारमितायां शिचितव्यं। यावन्तः शरदतोपु् उत्तरस्या- न्दिशि गङ्गानदौवालुकोपमालोकधातवोयच न॒बुद्धशब्दं म wine म wpm सत्वाः wef तत्र लोकधातुषु तान्‌ whewry वुद्धधमोसहरब्दान्‌ ्रावयितुकामेन मम्बग्दृष्टौ प्रति- । हतपियितुकामेन बोधिषत्वेन महा सत्वेन प्रज्ञापारभमितायां fate- तशं । यावन्तः शारदतौ पु उन्तरपूववस्यान्दिशि गङ्गानदोवाल- कोधमाशोकधातवोयत् न बुद्धशब्दं न धम्मशब्दं न सन्द awe: श्टणन्ति तच लोकधातुषु तान्‌ Tae बुद्धधश्मषङ्- ष्याम्‌ आआवचितुकामेन सम्यण्दष्टौ प्रतिष्ठापचितुकामेन बोधि- सवेन महासत््ेन प्रन्ञापारभितायां भिकितययं । यावन्तः शार ` इतौपुज पूव्यैदचिणस्यान्दिशि गङ्गानरौवालुकोपमालोकधातवो- धभ म बुद्धशब्दं न ध्ोशन्द न ATM सत्वाः wala तच शोकधार्तिषु ताम्‌ सम्वेसत्नान्‌ बद्धधक्मेखद्शम्दान्‌ आवयितुकामेन 14 rod श्रतसाषखिक्षा प्रन्नापारमिता | स्यग्दष्टौ प्रतिष्ठापवित्कामेन बो सिषत्वेम महास्वन `प्रज्ञापार- मितायां fafa) यावन्तः श्रारदतौपु् दचिणपञ्चिमाया- fafa गङ्गानदौ वालकोपमालो कधातवो य न agi म add न apne सत्वाः wef aq लोकधातुषु तान्‌ eqn बुद्धध्सदगरन्दान्‌ आआपयितुकामेन सम्यग्‌दुष्टौ प्रति- ठापयितुकामेन बोधिसत्वेन महासत्वेन प्ज्ञापारमितायां शिक्षि qa) यावन्तः शारदतौपुच् पर्िमोत्तरस्यान्दिशि गङ्गानदो- वालकोपमालोकधातवोयत न बुद्धगरन्दं न VAN न TEN स्वाः wef तत्र लोकधातुषु तान्‌ aaa बुद्ध धमष शब्दान्‌ श्रावयितुकामेन सम्यग्दृष्टो प्रतिष्टापयितुकामेन बोधि- aaa महासन्वेन प्रज्ञापारमितायां fafeaa) यावन्तः शार- इतोपु्राऽधस्तादिभशि गक्गानदौवालकोपमाशोकधातवोयत्र न ुद्धश्दं न धश्म््दं न सन्दे सत्वाः प्ररषन्ति ay लोकधातुषु तान्‌ WHET बुद्धध्सदगन्दान्‌ भ्रावयितुकामेन सन्यग्दृष्टो प्रतिष्टापयितुकामेन बोधिसत्वेन महास्वन प्रज्नापारमितायां शितं । यावन्तः शारदतोपुच्ोपरिष्टादिशि APIA वाल कोपमालोकधातवोयत्र न बुद्धगरन्दं न Was न सदर सत्वाः Ui तत्र लोकधातुषु तान्‌ सव्वेसत्वान्‌ बद्धध्नमह- mer त्रावयितुकामेन सम्यग्दृष्टो प्रतिष्ठापयितुकामेन बोधि- सत्वेन महास्वन परज्ञापारमितायां गिचितव्यं । पुनरपरं WIT इतो पुच ४ पूवखान्दिि गङ्गानदौवालकोपमेषु नो कधातुण्ब- श्वाः सलार ममाऽनुभावाचदेषा रूपाणि द्रच्छन्ति बधिराः ag प्रयमपरिवक्षः। १०७ wer steward: स्मृतिं प्रतिल्यन्ते नप्राच्चोवराणि प्रति- we चधितपिपासिताश्रन्नपानं प्रतिल्यन्ते म्लानायाभिभ्वः Siig बन्धनाऽवरोधगताययाकामं गमिव्यन्ति* aaa भभाऽनुभागेनेति तेन बोधिसत्वेन agra प्रक्नापारभितायां चिरतं । ये श्रारदतोपुज दचिणस्यान्दिशि गङ्गानदौवालकोप- मेषु शोकधातुष्वन्धाः Tae ममाऽनुभावाखच्‌षा खूपाणि द्रच्यन्ि बधिराः ओजे me staf उन्मत्ताः स्मृतिं प्रतिलश्यन्ते mediate प्रतिलष्यन्ते चुधितपिपासिताश्रन्नपानं प्रति- wert waar: प्रतिमोच्छन्ते बन्धनाऽवरोधगतायथाकामं गभियन्ि ममद्यां ममाऽनुभावेनेति तेन बोधिसत्वेन महासत्वेम अरज्ञापारमितायां श्रिचचितयं। ये शारदतपु् पथिमाथान्दिशि अङ्गागदौवाशकोपमेषु AAT TAA: TTS ममाऽलुभावाश्चचुषा पाणि इच्छन्ति बधिराः sta शब्दान्‌ staf sara: efi प्रतिशश्यन्ते नग्राद्चौवराणि प्रतिलद्यन्ते चृधितपिपाखिता- qa प्रतिश्यन्ते म्लामाव्याधिभ्यः प्रतिमोच्छन्ते बन्धनाऽवरोध- अतायथाकामं गमिव्यन्ति anal ममाऽचुभाबेनेति तेन बोधि- ay Aue परन्ापारमितायां ्रिचितययं। ये शारदतोपुचो- करद्लान्डितश्रि गङ्गानदौवालुक्ोपमेषु शोकधातुखन्धाः TATE मभाऽसुभावाशच्चचुषा रूपाणि द्रच्छन्ति बधिराः ओतए शब्दं रोग्यन्ति warn: wf प्रतिलश्यन्ते नप्राञ्चोवराणि प्रतिल्यन्ते चथित- a --~ ~ —_—- 2. 1 eee क ee * इ्याक्षामंगमामविश्यन्ति इति ख, ग, घ, च पुरतकेष प्राठः TI पर्थं | ०८ एतसाहलखिका प्रश्चापारमिता पिपासिताश्रक्ञपानं प्रतिल्यन्ते ग्लानाः वयाधिभ्यः प्रतिमोच्न्ते बन्धनाऽवरोधगतायथाकामगमाभविखन्ति ममद्यां ममा{नु- भावेनेति बोधिख्वेन aera प्रक्नापारमितायां fuse थे श्रारदतो पुबोत्तरपूषवेखान्दिि गङ्गानदौवालकोपमेषु लोक- UGA: ATS ममाऽलुभावाच्चचुषा रूपाणि द्रच्यन्ति बधिराः aa शब्दं stata उन्मत्ताः efi प्रतिलश्यन्ते नद्राञ्चोव- राणि प्रतिल्यन्ते चधितपिपासिताश्रज्षपानं प्रतिशष्यन्ते ग्लाना- व्याधिभ्वः प्रतिमोच्छन्ते बन्धनाऽवरोधगताययाकामंगमाभवि- न्ति ममद्यां ममाऽलुभावेनेति atte महासच्ेन प्रजञा- पारमितायां fafa) ये शारदतीषुच wicfawerfeta गङ्गानदोवालृकोपमेषु लोकधातुखन्धाः सन््रात् AASTHTATY TAT रूपाणि दरच्यन्ति बधिराः stau शब्दान्‌ wale SHH: स्मृतिं sfawead नद्राश्चौवराणि oftrenea चधितपिपासिता- waa प्रतिलप्यन्ते म्लाना: वयाधिभ्यः प्रतिमोच्छन्ते, बन्धनाऽ- वरोधगताययाकामंगमाभविखन्ति ममद्यां ममाऽनुभावेनेति बोधिसत्वेन महासत्वेन प्ज्ञापारमिताथां शिदितव्ं । ये शार- इतोपुच दकिणएपञचिमायान्दिि गङ्गागदौवालकोपभेषु शोक- WQS. चत्वा ममाऽनुभावाचचुषा रूपाणि दच्छन्ति बधिराः atau शब्दं staf sara: afi प्रतिल्यन्ते नग्राङौव- राणि प्रतिल्छन्ते चर धितपिपासिताश्र्षपानं प्रतिल्यन्ते ग्लानाः गयाधिन्यः प्रतिमोच्छन्ते बन्धनाऽवरोधगतायथाकामंगमाभवि- खनि Fag! ममाऽहभावेनेति बोधिख्तेन aye aE. पथमपरिवसैः। १०९ पारमितायां fafa: ये शारदतौपु् पञिमोन्सरस्यान्दिशि | भङ्गं नदोवाजुकोपमेष॒ लोकधातुव्वन्धाः awe ममाऽनुभावा- wea रूपाणि द्रच्छन्ति बधिराः wae शब्दं ओ्ओग्यन्ति उन्नताः सृतिं प्रतिल्छन्ते नग्राञ्चौवराणि प्रतिलश्यन्ते चुधितपिपादिता- aqua प्रतिल्यन्ते ग्लानाः afin: परिमोच्छन्ते बन्धमाऽव- रोधगतायथाकामंगमाभविययन्ति ` ममद्यां ममाऽलुभाबेनेति बोधिसत्वेन awena प्रश्नापारमितायां fuer) ये श्रार- इतौ पुजाऽधस्तादिभशरि गक्गानदोवालकोपमेषु लोकधातुख्न्धाः सत्वा ममाऽनुभावाच्चचुषा रूपाणि दउरच्छन्ति बधिराः ste शब्दं श्रोन्ति can: समृति प्रतिलश्यन्ते नप्राञ्चोवराफि प्रति- शश्यनते चभितपिपाखिताश्रन्ञपानं offered ग्लानाः व्याधिभ्यः परिमोच्यन्ते, - बन्धनाऽवरोधगताययाकामं गमि्न्ति मद्या ममाऽनुभावेनेति बोधिसत्वेन महासत्वेन प्रन्नापार मतायां farfe- qa! ये शारदतौपुबोपरिष्टाहिशि गकङ्गानदौवालेकोपमेषु शोक- WARN: BT ममाऽनुभावाचचृषा रूपाणि दच्यन्ति, बधिराः au शब्दं ओ्रोव्यन्ति, उन्मत्ताः स्मृति ofr, भद्राखोवराणि प्रतिलश्यन्ते, चधितपिपासिताश्रन्नपानं प्रति- awa, म्लानाग्याधिन्यः परिमोच्छन्तेः बन्धनाऽवरोधगतायया- कामंगमाभविग्यन्ति, aagt ममाऽलुमाबेनेति बोधिसत्वेन महासत्त्वेन प्रज्ञापारमितायां fafa: किमिति ये तज 0 2 ^ कष eta प्रतिमोच्छन्ते इति केष च खलेषु परिमोच्छन्ते दति पाठः सन्वेष Taare कृश्यते | are gaa fant परश्ञापारमिता | | समन्तादश्सु fea एकेकसान्दिभि गङ्गानदौवालकोपमेषु लोक- धातुषु श्रचणाऽपायगताः | TAT: नैरयिका तेग्यग्यो निकावा यामलोकिकावा ते ममाऽनुभावात्ततश्ुपलामानुखमाक्मभाव प्रतिल्यनो सनयाञचतान्‌ wage प्रतिष्ठापयितुकामेन, समाधौ ्रनिष्टापयितुकामेन, प्रज्ञायां प्रतिष्ठापयितुकामेन, विमुक्तो प्रति- हापयित्कामेन, विमुक्तिन्नानदशेने प्रतिष्ठापयितुकामेन, ओ्रोत- च्रापत्तिफले प्रतिष्टापयितुकामेन सकरृदागामिफले प्रतिष्ठापयितु- कानेन, अ्ननागामिफले प्रतिष्ठापयित्कामेन wet प्रतिष्ठापयित्‌- कामेन, प्र्येकबोधौ प्रतिष्ठापयितुकामेन, सव्वन्नतायां प्रतिष्टाप- यितुकामेन, मार्गाकार जनतायां प्रतिष्ठापयितुकामेन, सर्व्वाकार- जनतायां प्रतिष्टापयितुकामेन, श्रनुत्तरायां सम्यकुसम्बोधौ प्रति- एापयितुकामेन, बोधिस्ल्ेन ayaa प्रज्ञापारमितायां शरिहितयं । पुनरपरं शारदतोपुत्र बोधिसत्वेन agenda तया- naa शि सित्‌कामेन, तथागतचर्य्याचारि विशदं तथागतस्य ज्ानपूवेङ्गमकायकम्मेवाक्घश्नेमनसकम्परि श्रद्ध गि चितुकामेन प्रज्ञा- पारमितायां fafa: पुनरपरं शारदतोपु्र बोधिसत्वेन महासत्वेन ग्रज्ञापारमिताथां चरतेवमुपपरौकितव्यं। किमित्यर महानागाऽवलोकितमवलोक्य सत्वेभ्योऽचुष्धो Bad) fafa व्यहमतो* सिंहविक्तभ्भितेन विक्ञम्भयेयं । किमित्यहममोघविक्रा- भितेनां विक्रामयेयं । किमियं चतुरङ्गुलमाबेण मदाण्थिवीं पणी ea * अयमेव प्राठः पुसतकप्रश्चके | | विक्षामितया इति च wea प्राठः प्र्मपरसिवत्तेः | LLL vara गच्छेयं । किभित्यदं सर्पेषु wy were भिःचिपन्‌ पादतलसन्निभ्चितान्‌ प्राणिनोऽविेटेयं । fafa खषसारचक्राभ्यां पादतलाभ्यां महाप्रथितों fatwa गच्छेयं | fafaay चक्रप्रमाणएमाच महाष्थियाः परिवर्तंयं क्रमथं। fafaae सव्वं परथिवौमनुचक्रममाणः पथिवोरजसानाऽनुणि- ad किभिश्यदमेकं वा योजनं दवा चोणिवा चलारिवा Tey वा दश वा fawa वा fawa वा योजनश्रतं वा योजन- ‘ewe वा योजनश्रतसदसखं वा योजनकोरीं वा योजनकोटरोश्रतं वा Vaasa वा योजनकोटोश्तसहसं वा यावदप्रेमयाणि वा असंख्येयानि वा श्रचिनधानि वा श्रतुख्यानि वा श्रनन्तानि वा श्रप- denfa वा ्रभाव्याणि वा ्नमिलाणानि च्रनभिलाणानमि- शा्यानि वा बुद्धचेचाण्यनुविचर ता*ऽनुचङ्कम्यमाणस्य न arena मे वित्तमिति प्रज्ञापारमितायां शिचितव्यं। पुनरपरं शारदतौ- qe बो धिसत्वेन महासत्वेन प्रज्ञापारमितायां चतरतेवं गुप- qifaaa किभित्यदमधस्तात्‌ कतमन्तरयोः{ - सहसाराभ्यां ' चक्राभ्यां रभ्विकोटो नियुत गतसदखाणि प्रासुश्चन्‌ स्व्वाऽचणाऽपाय- दुःखानि say aay सुखितान्‌ कुर्यामिति प्रज्ञापारमि- ताथां fafaaa) पुनरपरं शारद्रतोपुचर बोधिसत्तेन ayes ्रज्ञापारमितायां aad व्युपपरौ चित्यं । किमत्यदं चातु्म॑हा- * विचरता दति पश्चसएूकेष पाठः विचरत इति पाठोपुक्तः | † परलमेद्रति पाठः पञ्चुएस्तकेष्‌ दृश्यते पलं मे इति प्तं प्रतिभाति, † क्रमतलयोरितिख, ग, घ, च पुक्तकेष पाटः | ARR श्रतसाषहलिश्षा प्र्लापारमिता | राजकायिकदेवैः भायखविरयाभिस्हपितैनिं रतिभिः 1 fate manatee: ब्रह्मका चिकेन्ह्यपुरोरितेन्द्यपाषंमेहाब्रह्मभिराभ परौताभभेरममाणणमैराभाखरैः Wa: WAH: WATT: एभरूसेटेहैः परौन्तटडैरप्रमाण्डष्खेदत्पकेः श्रटृरैः श्रतपैः GIN: सुदशने: श्रकनिषठः श्रनेकदेवको टौ नियुतश्तससेः परि- इतः पुर्तो बोधिमण्डलसुपसक्रम्ययामोतिं प्रज्ञापारमितायां शिच्ितव्यं । पुनरपरं शारद्तौ पु बोधिसत्वेन ayena प्रज्ञा- पारमितायां चरतैवं व्यृपपरौ कितवं | किमिति मे बोधिषटचतले^ निषौदतः चातुमंहाराजकायिकादेवास्तायविंश्रारेवाः तुषितादेवाः नि्माणरतयोदेवाः परनिष्वितवग्वर्निनोदेवाः ब्रह (चिकादेवाः ब्रह्मपरो हितादेवाः ब्रह्मपार्षदयादेवाः मदानब्रह्मणोदेवाः Ww- त्ताभादेवाः श्रामाखरादेवाः Wea: whens ww- ATT AST: शभरत्छादेवाः SHISaT: टत्फलादेवाः WIT देवाः श्रतपादेवाः सुदृादेवाः सुदशरनादेवाः श्रकनिष्टाटेवाः दु ष्यसस्तर gufifa प्रज्ञापारमितायां गिक्ितयं । युमरपर Mags बोधिसत्वेन महास्वन प्रज्ञापारमितायां चरतेवं युपपरो चित्यं । किमित्यं बो धिमण्डलनिषखः पाणिनालचण- मलङ्तेन माचि परत्य सपरिवारं हृष्णवन्धश्मु चि ~ ——— ~ ~ ~ - ~ -- ~ परोत्ताभरिति ख, ग, घ पुस्तके पाठ । गोधिमण्डादुदममूलमिति ख, ग, च एते पाठः | { उपसक्रमेयमिति च पुस्तके पाठः| ae a en eee, ~~~ LS es eee ee (१) बोधिगरमखलदलः पिल FAUT: Gry इत्यमरः | षि पयण) प्रथमपरिवत्तैः। ११३ श्राजयेयमिति प्रज्ञापारमितश्यां शिदितव्यं। पुनरपर शारदतो- । पुज बोधिषत्वेन महास्वन प्रज्नापारमितायां aaa वयुपपरो- fang! किमिति मेऽनुत्तरां सम्यकूखम्बोधिमभिषम्बद्धस्य गच्छत- सिष्ठतोनिषो दरतोनिषषस्य शयानस्य एयिवोप्रदे शोवज्जमसः सम्तिषठेतेति तेन प्रज्ञापारमितायां शिितव्य । पुनरपरं शार- दइतौपुच बोधिसत्वेन महास्वेन प्रज्ञापारमितायां wea) व्येप- latifuaal । कि मित्यरं aaa दिवसेऽभिनि्रामेयं ada दिवसे खपरिषत्‌ कं away जित्वा श्तुन्तरां सम्यकूशम्बोधिमभिषम्बध्येय, शअभिसम्बष्य aaa दिवसे wan waned । परवत्तेतश्चाऽनेया- ऽषंस्येयानां विरजोविगतमलं wy धम्मेचक्‌विश्द्ध^मप्रमेयाऽसंस्ये- यानां सच्चानामनुपायाऽऽरवेभ्यित्तानि विसुच्येरन । श्रप्रमेयाऽसं- स्येयाः सत्वाः अवेवस्तिंकाभवेयुरनुत्तरायां सम्यकू सम्बोधाविति तेन ्ज्ञापारमितायां भिचितव्यं । पुनरपरं श्रारदतीपुत्र बोधिसक््ेन महासच्ेन प्रज्ञापारमितायां चरतेवं व्युपपरोक्तितययं । किंभिति- aaa सम्यक्‌ सम्नोधिमभिसम्बद्धस्या ऽरमेयाऽसुख्ययञ्रावरकसंघोभ- वेदेकधम्मरे शनयाचाऽप्रमेयाऽसंस्येयाएकासनिकाश्रदन्तोभवयुर्नाधि- amy away श्रवरैव्तिकाभवरेयुर नु त्तरायां सम्यक्‌ सुम्बोधौ शरप्रमेयाऽसंख्येयाऽपरिमाणएञ्च बो धिस्वसंघोभवेदमितं नायुष्भमाणं ॥ ~ aN ॥ विश्चुद्योद इति ख, ग, घ पुस्तकं पाठः | -------~ eee ~ ~^ = --~ ~ ee —-— (९) चरता भावयता सव्वेगत्यथी बोधाधीः | 15 UB प्रतसादइखिका प्रज्ञापारमिता | अमिताप्रभा सम्बगभवेदिति प्ज्नापक्षमिताथां fates | पुनर पर शरारदतोपु् बोधिसक्लेन महास्वन प्ज्ञापारमिताया चरत वचिन्तमुत्पादयितययं | किमितिमऽतुत्तरा FAR सम्बोधिमभिमन्‌- ge तच agaa रागदेषमो हशन्दोऽपि न भवेदिति प्रजञापारमि- तायां भरिचितव्यं । पुनरपरं शारदतोपुत्र बोधिसत्वेन महासत्वेन ्ज्ञापारमितायां चरतेवं चित्तमुत्पादयितवय | fafafaasa- au सम्यक्‌ सम्नोधिमभिसम्बद्धस्य तच बुधे सव्वेसक्वाएवं | पया प्रज्ञया समन्वागताभवेययंदेवं जानौरन्‌ साधुदान साधृदमं ary AGT साध्ववि्दिंषा सब्वप्राणिश्डिते खिति प्रज्ञापारमितायां भिचितव्यं । पुनरपरं शार दतोपु्र बोधिसत्वेन महदा सत्वेन प्रज्ञा- पारमितायां aad चित्तमुत्पाद यितव्यं । किंमितिमेपरिजिदेतख agaicngiameatsfy न भवेदिति प्रज्ञापारभितायां श्रिचितययं। पुनरपरं श्ारदतौपुच बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतेवं चित्तमुत्पाद यितव्यं। किमितिमे सदश्रवणमावेण नामधेयस्य गङ्गानदौ बालु Way लोकधातुषु सत््वानियताभवेय र नुनत्तरायां मम्यक्‌ सम्बोधाविति प्रज्ञापारमितायां शिकितव्य । यस्मिन्‌ शार- aig] खमयं बोधिसत्लो महासत्वः प्रज्ञापारमितायां चरन्निमान्‌ णणनुत्पादयति तस्मिन्‌ समयं श्रात्तमनस्काभवन्ति चलारोमहा- राजावयमचर चत्वारिपात्राणि प्रतिष्टापयिबयामोयानि पौ विकेर्महा- राजैः पौविवकेषु तथागतेषु प्रतिष्टापितानि। श्रान्तमनस्काभवन्ति- चायख्िश्रादे वाः श्रात्तमनस्काभवन्ति यामादेवाः श्रान्तमनस्काभ- वन्ति तुषितादैवा श्रात्तमनस्काभवन्तिनिर्म्राणरतंयोदवाः श्रान्त प्रथमपरिवत्तैः। ११५ अनसकाभवन्ति पर निभ्धिकवश्रव्तिनोदेवाः Carrara भवन्ति" Wenge उपस्थापनपरि चर्य्याकश्मेकरि श्यामः एवमासुराः कायाः। परिहास्यन्ते fear कायाश्रमिवद्धन्ते श्रात्तमनखतामवन्ति ब्रह्य कायिकारेवाश्रात्तमनस्काभवन्ति ब्रह्मपुरोदितादेवाश्रान्तमनखाभ- वन्ति ब्रह्मपाषेद्यादेवाश्रात्तमनस्काभवन्ति महान्रद्धणोटेवाश्रान्तम- इकाभवन्ति परोन्ताभादेवाश्रात्तमनसकाभवन्ति श्रप्रमाणाभादेवा- “जरान्तमनस्काभवन्ति श्राभाखरादेवाश्रात्तमनसख्काभवन्ति परौन्तए- भारेवाश्रात्तमनसकाभवन्ति श्रप्रमाणएव्ररुभादेवाश्रान्तमनस्काभवन्नि शएभकूुत्छा रेवाश्रान्तमनस्काभवन्ति टारे वाश्रात्तमनस्काभवन्ति परोत्तटददादेवाश्रात्तमनस्काभवन्ति श्रप्रमाणटदाटेवाश्रात्तमनस्का- भवन्ति टदत्‌फलाटेवश्रात्तमनसकाभवन्ति श्रटरहारेवाश्रात्तमनस्का- भवन्तिश्रतपादेवाश्रात्तमनस्काभवन्ति सुद्शादेवाश्रात्तमनस्काभवन्ति खुद गेनादे वाश्रात्तमनस्काभवन्ति श्रकनिंष्टादेवावयमेनमभिसम्बद्धम- प्येषिव्यामरेध्ोचक्रप्रवन्तेनाय, यस्मिन्‌ समये शारदतोपुच बोषि- श्वो महाखत्वः प्रन्नापारमितायां चरन्‌ faagd षड्भिः पार- गमताभिरान्तमनस्कास्तसिन्‌ समये भवन्ति बो धिसत्वयानिकाः कुशपु्ाः कुलद्‌ हितरश्च वयमस्य महासच्चस्य मातापितरौ भविव्यामोभादभगिनोभाय्यांपुचद्‌ हिद मित्रामात्यज्ञातिषहाया)स- .# [ ] रतचिद इयान्तगेतः पाठोऽधिकः प्रतिभाति पुस्तक पश्चकेऽस्तौति र्त्तितः | † कामा इति च Gee पाठः | { सहायाः इति यक्त प्रतिभाति | ULE ग्रतसाडखिका प्रज्ञापारमिता | मो दिताभविव्यामदत्यात्तमनस्काभवन्ति लारोमहाराजाचातुमा । राजकायिकादेवास्तायस्तिंशरादेवायामादेवा तुषितादवा faat- णरतयोदेवाः पर निभ्ितवश्रवन्तिनोदेवा ब्रह्मकायिकादवाः न्द पुरोहितादेवाः ब्रह्मपाषद्यादेवा AAU "दवाः WATT देवाः एभादेवाः परोत्तएएभाद्वा च्रप्रमाणद्रुभादेवाः Waa देवाः श्रप्रमाणटदारेवा टत्‌ फलादेवाः श्रटृदादेवाः श्रतपाद्‌ वा; सुदृशादेवाः सुद्श्नादवाः अरकनिष्टादेवाः वोधिसत्वस्य महासत्व Saad, स खलब्रह्मचारो भवति | स्वानां बोधि- नियोजनताये न संयोजनताय। wa: सयुज्यत ख एव प्रणिद्धाति। प्रथमवित्तोत्पादं मयोपादाय ब्रद्मचारिणाभवितय्यं नाब्रह्मचारिणण तत्‌ कस्य हेतोः । कामान्‌ खलु पुनः प्रतिषेधमानस्यः ब्रह्म लोकोपपत्तरणन्तरायोभवति । कः पुनव्वादोऽनुत्तरायाः सम्यक्‌ सम्बो येस्तस्ा त्तरं बोधिसत्वेन महासत्वेन ब्रह्मच रिणऽभिनिक्रम्याऽ- नुत्तरा सम्यक्‌ सम्बो धिरभिसम्बो द्वया नाब्रह्मचारिएण । एवमुक्त श्रायद्नान श्रारदतोपुजोभगवन्तमेतदवोचत्‌ । कि पुनभेगवन्‌ बोधिसत्वस्य महास्चस्याऽवश्यं मातापिदभाय्थांपुचदुदिटभिभवि- तव्यं । भगवानाह । केषाश्चिच्ार दतो पु् बो धिस्वानां महास- त्वानामवश्यं मातापिदभ्यां भवितव्यं । भार्य्याुच्दु हिदभिभवितयय। ———— + GSTS मष्ान्रद्यणो देवा safe मष्दाब्रद्याण दति यक्त प्रतिभाति | : + संयोजनौयेरिति ख, ग, घ, च IGA पाठः। † सेवमानस्य इति ca प्रतिमाति | a : परथमपरिवन्ैः। ११७ केवाञचिदवश्यं मातापिदभार्य्यापुचदु हिढमिभेवितव्य । केषाञ्चिच्छा- ena ` बोधि. चानां महासल्लानां प्रथमचित्तोत्यादमेव उपा- दार agree (दान भवति ते नित्यं कुमारश्डताएव यावद्नु- नतरां ea सम्बो धिमभिसम्ब्यन्ते । केचित्पुनववी चिसत्वामहा- सत्वाडप `को प्रलेन सत्वपरिपाकाय पञ्चकामगणान्‌ BRT पुर- -अध्यादा निकरम्याऽनुत्तरां सम्यक्‌ सम्बोधिमभिसम्बध्यन्ते । केचित्‌ पुमव्वी धिसल्वामदहासत्वाः गमोरप्रन्नापार मिताप्रतिलबाः श्रपगत- कामक्तेशास्ते सत््वपरिपाकाय कामगृणपरिभोगं च उपदिशन्ति न च uftysqa | तद्यथाऽपि नाम शरद्तोपुच दचोमायाका- लेमायाकाराऽन्तेवासोवा सुशरिक्तितोमायाविद्यासंयोगज्ञानेन स पञ्चकामगणानभिनिर््राय पञ्चभिः कामगुशेरममाणं क्रोङ्न्त परिचारयन्तमात्मानमुपद शंयेत्‌ तत्‌ fa मन्यसे शारदतोपुचाऽपिनु तेनमायाकारेणए मायाकाराऽन्तेवािना वा पञ्चकामगृणणः परिभुक्ताभवेयः । नोरौदं भगवन्‌ । भगवानाह | एवमेव श्रारद- -कीपुच बोधिषल्लामहासल्वामहायाने सुशिचितामायोपमधघषोतावि- हारप्रतिलयथाः सब्वक्तेग्र विगतविनयेसत्वपरिपाकाय महाकर्णाव- ग्रेन कामगृणएपरिभोगञ्च उपदिश्न्ति। न च कामगुणान्‌परिभु- न्ते | न च तेः ae सम्नसन्ति। न तेः परिक्तिश्वन्ते। अने कपय्यायेण mada बोधिसत्वाः महासत्वाः कामानां वर्णान्‌ भाषन्ते। श्रादौप्नाः कामाः, वधकाः कामाः, प्रत्ययिका कामाः, प्रव्यमिच्राः कामाः, खशोक्कोपमाः कामाः, किम्पाक- कामगुणपरिमोगमिति ख, ग, घ TART पाठः | १९१९८ yaatefant प्रज्ञापारमिता फलोपमाः कामाः, श्रसिधारोपमाः कामाः श्रक्गाररश्पमाः कामाः, विषमा न्नोपमाः कामाः वड््शणोपमाः कामाः ate- कूपोपमाः कामाः | एवं हि शारदतौपुच बोधिसत्वाः महा सन्नाः कामान्‌ परिजानन्ति । सक्वानामनुपायकङ्श्रलानां परिपाचना्ै पञ्चभ्यः कामगृणेभ्यः विवेचनार्थ पञ्चकामगुणानुपद्‌ शयन्ति । न च datufa न कामहेतोनकामनिदानं पापकराऽ्यवस्यन्ति | एवमुक्त श्राय्नान्‌ शरारदतौपुचोभगवन्तमेतदवो चत्‌ । कथं ging tara महाख्ेन मरज्ञापारमितायां चरितव्य | भगवानाह । दह॒ शारदतोपुच बोधिसत्वो aE: प्रज्ञापा- रमितायां चरन्‌ बोधिसत्वं न समतुपश्छति । बो धिषत्वचर्य्या- मपि न समनुप्ति। प्रज्ञापारमितां न समनुपश्यति । र्ञापारमितानामाऽपि न समङुपश्यति। चरतौति न समतुपश्चति । न चरतोति न समनुपश्यति । रूपमपि न समनुपश्यति | वेदना- मपि न समनुपश्वति । संज्ञामपि न समनुपश्यति | सस्कारानपि न॒ समतुपश्धति । विन्ञानमपि न समनुपश्यति | तत्कख्यद्ेतोः तथाहि शारद्तो पुर॒ बोधिषत्नो महा स्वः खभावेन शून्यः एवं दि बोधिसत्तनाम बोधिसलनाखरा श्यं । तत्कखदतोः प्रशतिरशयेषा तथाहि न शून्यतया रूपं Wal areas रूपात्‌ शून्यता रूपेव शन्यता शन्यतेव रूपं । न शून्यतया वेदना शन्या नान्यत्र वेदनायाः शल्यता वेदनेव शून्यता शून्यत वेदना । न शन्यतया संज्ञा TAT नान्यच संज्ञायाः शून्यता wa waa शन्यतेव मन्ना । न शून्यतया षीम -* - eee ee ˆ माचो इति च पुस्तके प्राठः | परचमपरिवत्तेः | ११९ TT: शन्याः नान्यच्च संस्कारेभ्यः शून्यता शंसकारा एव 1 agen शून्यतैव संस्काराः। न शून्यतया fara शुन्यं नान्यच विश्नानात्‌ शूल्यता । विज्ञानमेव शून्यता yada विज्ञानं । तत्‌- कख्छदेतो याहि नाममाचमिदं aca बोधिसत्वः नाममाज्रमिदं aga शून्यता नाममाचमिदं यदुत रूपं नाममाजरमिदं aga aaa, नाममाजमिदं यदुत सज्ञा नाममाचमिदं यदत GAIT: | लाममाच्रमिद्‌- aga विज्ञानं । तथा fe मायोपम eq मायो- पमाषेदना, मायोपमासन्ना, मायोपमाः sare: मायोपमं fama) माया च नानमाच न Bea प्रदेशस्था असद समभरं fanaa मायादशनं खभावविरदहितमखभावश्चाऽनुत्पादोऽनिरोधः। mart न uf टद्धिने dante यवदानं एवं चरन्‌ बोधि- स्मो महा सन्नः कस्यविद्धग्भस्य उत्पाद न समनुपश्यति निरोधं न षमनुपश्यति स्थानं न समनुपश्यति हानिं न समनुपश्यति दद्धि भ समनुपश्यति da न समनुपश्यति waar न समनुपश्यति | पं न समनुपश्यति । वेदनां न समनुपश्यति । ant न समनु- पश्यति । sear न समनुपश्चति। विज्ञानं म समनुपश्यति | बोधिरिति बोधिसत्व दरति यदुच्यते तदपि न समनुपश्चति। ` तत्वखयरतोः तथाहि शचिमनामप्रति^पत्तिधश्चं ते कल्तिता- श्रागन्तुकेन नामधेयेनाऽश्वतपरिकल्ितेन व्यवद्धियन्ते, awe श्चाऽभिनिविश्छन्ते तद्धोधिसत्वोमदासत्वः प्रन्नापारमितायां चरन्‌ wana न॒ समनुपश्यति नोपलभते seq श्रनुपलभ- ~~ ==“ ~ ~---- --~---- = ~= ~ ~--- ~ °= Ok ee ) * प्रति प्रतिति ख, ग, घ पुस्तके UTS: | १२० प्रत साहसिका प्रल्तापारमिता। मानोन मन्यते नाऽभिनिविश्रते। पुमरपरं श्ारदतोपुब बोधि- बत्नोमहास्वः प्रश्ञापारमितायां चरन्नेवं wea नाममा aca बोधिसत् इति नाममाज्रमिद यदुत बोधिरिति माम- मात्रभिद aga बुद्ध इति नाममाचमिदं यदुत प्रज्ञापारमितेति नाममात्रमिदं यदुत प्रज्ञापारमितायां चरतोति । नाममाचभिदं यदुत रूपमिति नाममातज्रमिदं यदुत बेदनेति। नाममाजमिदं यदुत संजेति। नाममाचमिदं यदुत संस्कारादति। नाममाज- भिदं aga विज्ञानमिति। तद्यथाऽपि नाम शारदतोपुचर श्रात्यति व्यवद्धियते शच aun परिगवेषमाणोनो पलभ्यते । सत्वः सल्व- दति वयवद्टियते सच यथाभूतं परिगवेथमाणएोनोपलभ्यते | Hamat: बयवद्धियते सच aud परिगवेग्यमाणो- नोपलभ्यते श्रनुपलमभशन्यतामुपादाय। पोषः tes az दियते स च aera परिगवेग्यमाणोनो पलभ्यते | पुरुषः पुरुष दति बवद्धियते सच aur परिगबेयमाणोनोपलभ्यते । एुक्गलः पुङ्गक्ञदति व्यवद्धियते सच aun परिगवेव्यमाणफो- नोपलभ्यते । मनुजो मनुज दूति safest स च यथाभूतं परि- गवेग्यमाणनो पलभ्यते। मानवोमानवदूति व्यवद्भियते सच यथात परिगवेष्यमाणोनोपलभ्यते । कारापकः कारापकदूति चवद्धियते सच यथयाश्वतं परिगवेयमाणोनो पलभ्यते | वेदकः वेदकंद्ति व्यवद्धियते सच ययाग्डतं परिगवेमाणोनोप- wad! वेदयिटकोवेद यिटकदति व्यवह्धियते मच यथाश्रुतं परिगवेय्यमाणेनोपलभ्यते | उत्व, पकचत्धापकदति यवद्ियते प्रथमपरिवक्ेः | १९१ ऋौभागकषूति ब्यवद्धियते सच यथागतं परिगवेग्यमाणणोनोपलभ्यते। पालकः wantfa व्यवहियते सच यथाग्डतं परि गवे्यमाणेगोप- भवतेः | Wie: स्पश्रैकद ति व्यवद्ियते सच aura परिगवेष्य- भाणौनो परशन्यते । तद्ययाऽपि नाम विजानकोविजानकटति व्यव- दिश्यते we aun परिगवेव्यमाणोनो पलभ्यते । अनुपलम्भशूल्य- Higuera | यावदेव नामसङ्केतमाचेण व्यवद्धियते एवमेव बो भि- ब्र्वोनहासत्वः प्रज्ञापारमिताथां चरन्‌ बोधिसत्वं न समनुपश्यति 4 © समनुपश्यति प्रज्ञापारमितां न समनुपश्यति रूपं a शद्गशुपथ्यति वेदनां न समनुपश्यति संज्ञां न समनुपश्यति सख्का- we समनुपश्यति fama न्‌ समनुपश्यति | येन नान्ना व्यवद्धि- WR तदपि नाम न समनुप्चति । एवं चरन्‌ बो धिमत्नो महासत्वः शद्ादारमितायां चरन्‌ तयागतप्रन्नां श्यापयिला ear प्रन्नायावत्‌ उर्शोदगकषमत्येकवद्धानां प्रज्ञामभिभवत्यतुपलम्भशन्यतासुपादाय | खतोखयाहि एतदपि न समनुपश्चति नोपलभते यना- 'इभिभिकिन । एवं चरन्‌ श्रारदतोपु् बो धिनो महासत्वः प्रन्ञा- पारमिता्थां चरति। सचेच्छारदतो पुर श्रयं जन्बृदोपः परिप्रण- भवेत्‌ मौङ्खायनसदगेर्भिचमिः । तद्यथाऽपि माम agai वा UTAH. MT away वा cast वा शालिवनं वा faway वा LT पकक = ~ SS ee ~~~ erat इति ख, ग, घ, च पएस्तके ऽधिकः पाठः, atagfay भवति कस्यापि पाठस्य | † गान्बहोप इति च एस्तक्रे पाठः | 16 ARR gaare fant प्रल्लापारमिता। तेषां या प्रज्ञा सा बोचिशक्ेष्य ATA प्रज्चापारमितायां चरतः ॥ डे प्रज्ञायाः शरततमौमपि कलां नोपैति सदसतमौमपि कलां नोपति ब्रतशरखतमोमपि कलां नोपेति कोटोतमोमपि क्लां नोपेति कोटौ ग्ततमौमपि कलां नोपैति को टीसदसतमोमपि कलां भोपेति कोसैग्रतसशटखतमो मपि कलां नोपैति कोटिनियुतमोमपि कला नोपैति कोटौनियुतग्रततमौमपि कलां नोपेति कोटौ मियुतसहख- तमौमपि कलां नोपैति कोटौनियुतश्रतखसतमोमपि कशां नोपैति संख्यामपि नोपेति कलामपि नोपेति गणएनामपि नोपेतिं उपमामपि नोपेति उपनिगश्रामपि न चमते तत्‌ कस्य ₹तोस्तयाहि शारदतपुच बोधिष्वस्य महा सत्तस्य या ANT सा सव्वेस्वानां परिनिव्वाणय प्रह्पख्िता न तु सव्वश्रावकप्त्येकनुद्धानां । पुम- रपर maya बोधिस्नस्य मरास्वस्य प्रज्ञापारमितायां चरतोया एकदिवसपरिभाविता प्रज्ञा सा सव्वेश्रावकप्रत्येकवुद्धानां मरन्नाश्रभिन्धयतिष्ठति। तिष्ठतु शरदतौपुच् sacle: परिपृः शरारदतौपुच+ Hamas: | सचेच्छारदतोपुच जि- सादसमददासाहखोलोकधातुः परिपूरीभवेधश्नाभिरोदृगे्भिचुभि- स्तेषां या aw सा बोधिसत्वस्य महासच्स्य प्रज्ञापारभितायां चरतः प्रज्ञायाः श्ततमोकलां नोपेति सदसतमोमपि कलां नोपेति श्तसहस्तमोमपि कलां नोपेति कोटौतमोमपि कलां नोपेति कोटीश्ततमौमपि कलां नोपेति कोरौसदसतमोमपि ष भभ ~ a ie ee, oe ee न --9-- + weeates दति पाठः पुस्तकप्र्चके पनरपि दृश्यते । —_—— = प्रथमपरिवत्तः। १२३ ‘wet tifa कोटौश्तसषसतमोमपि कलां नोपेति कोटौ- हर्भिथततमौभपि कलां नोपेति कोटौनियुतश्रततमौमपि कलां Rife कोटौनियुतसदखतमोमपि कलां मोपेति कोटौ नियुतग्रत- सदखतमोमपि कलां नोपैति संख्यामपि नोपैति कलामपि नोपेति aerate नोपेति डपमामपि नोपेति उपनिश्रामपि vena | तिष्ठत्‌ श्रारदतोपुच तिसाहसलमहासारसोलो कधातुः। (सचेच्छार ` इतौपुच पष्वस्थान्दिशि गङ्गानदौवालकोपमालोकधातवः परिपू - wa: शारदतीपुच मौद्रल्यायनसदृगरेभिचुभिसेषां या प्रज्ञा खा बोधिसत्वस्य महास्वस्य प्रन्नापारमितायां चरतः एकदिवस्परि- भावितायाः प्रज्ञायाः शततमौमपि कलां नोपेति खहखतमौमपि कलां नोपेति शतसहसखतमोमपि कलां नोपेति कोटौतमौमपि कलां नोपैति कोटौ श्ततमोमपि कलां नोपेति कोरौषहसतमो- मपि कलां नोपेति को रीश्रतसदसखतमोमपि कलां मोपेति को- टौनियततमौमपि कलां नोपेति कोटौ नियतग्रततमौमपि कलां भोपेति कोटौ नियुतसदखतमोमपि कलां नोपेति कोटौनियुतश- savanna कलां नोपेति । संख्यामपि नोपेति कलामपि भोपेति गणनामपि नोपेति उपमामपि नोपेति उपनिशामपि -भच्मते | तिष्ठत्‌) maga qeifefs गङ्गानदोवाश्‌- कोपमालोकधातवः परिपूर्णाः शारदतोपुच मौद्च्यायनसदुशरे- भिंशुभिः । सचेच्छारदतोपु् दचिणस्यान्दिशि गङ्गानदोवाशकोप- ge a eee A =i = (९) स इत्यस्यान्वयिपदं नोपलभ्यते | (२) तिष्टतु द्व्यस्यान्वयिषरं न वृष्यते | १२४ श्रत साहखिका प्रन्नापारमिता | मालोकधातवः परिपरर्णभवयुः शारदतोपुज मौदरखायनसदृ fief: तेषां या प्रज्ञा सा बोधिसच्वस्य महासत्लस्य awa. मितायां चरतः एकदिवसपरिभावितायाः प्रज्ञायाः गश्रततमोमपि कलां नोपेति सदसतमोमपि कलां नोपैति श्रतसदस्तमोमपि कलां मोपेति कोटौतमौोमपि कलां नोपैति करौ श्ततमौ मपि कलां नोपेति कोटौसदसतमोमपि कलां नोपेति कोटी श्त- स्सतमो मपिकलां नोपेति कोरौनिथुततमौमपि कलां नोपैति कोटो निधुतश्रततमो मपि कलां नोपैति कोटौ नियुतखदसखतमोमपि कलां मोपेति कोटौ नियुतग्रतसहरूतमोमपि कलां नोपेति सस्या- मपि नोपैति कलामपि नोपैति गणनामपि नोपैति उपमामपि नोपेति उपनिश्रामपि न्मते । तिष्टत maga दचचिण- wef गङ्गानदौवालकोपमालोकधातव परिपूर्णाः शारदतौपुच WRIA भिचमिः । सचच्छारदतोपुच पिमायान्दिि गङ्गानदौवालकोपमालोकधातव परिप्रणांभवयः श्ारदतौपुच मौ ्रल्यायनसदुगिंचमिः तेषां था प्रज्ञा सा वो धिषत््वस्य मदहा- सत्वस्य मरज्ञापारमितायां चरतः एकदिवसपरिभादितायाः mere: marae कलां नोपेति ससखतमोमपि कलां नोपेति चरत षह्तमोमपि कलां नोपैति कोटौतमोमपि कलां नोपैति कोटी- श्रततमोमपि कलां नोपैति कोटौ सदसतमोमपि कलां नोपैति कोटोग्तसदस्तमौमपि कलां नोपैति कोटोनियततमोमपि कर्लां नोपेति कोटो नियुतश्रततमोमपि कलां नोपेति कोरौनि- युतसदसतमोमपि कलां नोपेति कोटो नियुतश्रतसदसतमोमपि प्रथमपरिवकषैः | १२५ क्ट नोपेति संख्यामपि नोपैति कलामपि नोपैति गणनामपि जीवेति उपमामपि नोपेति उपनिश्ामपि नचमते। तिष्टतु ऋर दतोपु् पञ्चिमायान्दिशि गङ्गानदौवालुकोपमालोकधातवः परिप्रणः शारदतौपुच मौ द्ल्यायनसदृगभिंकभिः। सचेच्छार दते- एष उम्मरस्यान्दिगि गङ्गानदौवालुकोपमालोकधातवः परिपूर्ण मगधः शारदतोपुच९ मौद्धस्यायनसदृगरेभि्भिः तेषां चा प्रज्ञा सा भोधिसत्वस्य महासन्लस्य प्रभ्नापारमितायां चरतः एकदिवसपरि- भावितायाः wma: श्रततमौोमपि कलां नोपेति awaaatafa कलां नोपेति श्तखहस्तमौमपि कलां नोपेति कोटौतमौमपि wet नोपेति। कोटौ शततमौमपि कलां नोपेति कोटौषहस- तमौमपि कलां नोपेति कोटौश्तसदखतमोमपि कलां मोपैति । कोटौ नियुततमौमपि कलां नोपेति कोरौनियुतग्रततमौोमपि कशां नोपेति कोटौ नियतसदखतमौ मपि कलां नोपेति। कोरौ- निथतश्रतसहसतमौोमपि कलां नोपेति । संख्यामपि नोपैति कला- लपि नोपेति गणनामपि नोपेति उपमामपि मोपेति उपनिशामपि भृ. शमते। तिष्ठतु शारदतोपु् उत्तरस्यान्दिशि गक्गानदोवाश्‌- क्रोपमालोकधातवः परिपूर्णाः शारदतोपुज मौ दष्यायनसद्गैमिं- चुभिः। सचेच्छारदतोपुज उन्तरपूल्वेख्यान्दिशि गङ्गानदोवालुकोप- feta: परि पर्णाभवेयुः शारदतौ पुज मोज्गख्यायनसदृेभिंषु- fagiet aoa सा बोधिषल्लस्य महासच्स्य प्रभ्नापारमितायां चरतः एकदिवसपरिभावितायाः mma: waaay कशां ---~ ^-^ 0 -9 भ ae = ~ न ` ९) श्षस्दतो एच द्यस्य एनः पाठः पञ्चम्‌ पुरूकेषु । VRE श्रतसाह लिका प्रल्लापारमिता | नोपैति सरखतमौमपि कलां नोपेति शतसदसूतमोमपि कशां नोपैति कोलेतमोमपि कलां मोपेति कोरी प्रततमोमपि कलां नोपैति कोटोसरसतमोमपि कलां नोपेति कोटौ श्तसहसतमो- मपि कलां नोपैति कोटौनियुततमौमपि कलां नोपेति कोटौ. नियुतश्रततमौमपि कलां नोपेति कोटौ नियुतसहसतमोमपि कलाः नोपेति । कोटौनिय॒तश्रतसहसूतमौमपि कलां नोपेति संख्यामपि नोपेति कलामपि नोपैति गणनामपि नोपेति उपमामपि नोपेति उपनिश्रामपि न aaa) तिष्ठतु शारदतौ पुर उन्तरपूर््स्यान्दिशि गङ्गानदौ वालको पमालोकधातवः परिपूर्णः श्रारदतौ पुत्र मौ दरल्या- यनसदगेभिं्ुभिः। सचेच्छारदतो पु पूव्वेद चिणस्यान्दिभि गङ्गा- नदौवालकोपमालोकधातवः परिप्र्णभवेयुः शारदतौपुत्र atz- स्यायनसदुगेभिचिभिसतेषां या प्रज्ञा सा बोधिसत्वस्य महा सत्वस्य प्रज्ञापारमितायां चरतः एकदिवेसषपरिभावितायाः प्रज्ञायाः श्त- तमौमपि कलां नोपैति सहसतमोमपि कलां नोपेति शतसहस- तमोमपि कलां नोपेति कोटौतमौमपि कलां नोपेति कोरी श्त- तमौमपि कलां नोपेति कोटौषदरूतमौमपि कलां नोपेति कोटौ- शतपहखतमोमपि कलां नोयेति कोटौनियततमौमपि कला नोपेति को टौनियतश्रततमौमपि कलां नोपैति कोटौनिय॒त- ससतमोमपि कलां नोपेति कोटौनियुतशतसहसतमो मपि कलां नोपेति । सं्यामपि नोपैति कलामपि नोपैति गणनामपि नोपेति इपमामपि नोपेति उपनिशामपि न चमते । तिष्ठतु शारदौ पु ृथदचिण्ान्दिभरि गङ्गानदौवालुशोपमालोकधातवः परिपूर्णाः पथमपरिवत्तः | १२७ HAREM मौ दखयायनसदृजे्भिचमिः। सचेच्छारदतोपुच दकिण- श्विमायान्दिशि गङ्गानटोवालकोपमालोकधातवः परिपूर्ण way: श्रारदतोपुज् मौद्रलखायनसदृगभि्भिः तेषां था प्रज्ञा श्चा बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः एकदिवम- परिभावितायाः प्रन्नायाः शततमौोमपि कलां नोपेति awaaat- अपि कशां मोपेति श्तसहखतमोमपि कलां नोपेति कोरौतमौ- aft: wet taf: को रौश्रततमौोमपि कलां नोपेति कोटौ- i धतमौमपि कलां नोपेति कोटो ग्रतसहस्तमौमपि कलां Matte को टौ निथततमोमपि कलां नोपैति कोटौ नियुत शत - प्न्नौमपि कलां नोपेति कोटौनियुतबहसतमौमपि कलां जोपेति कोटोनियुतश्रतसदखतमौमपि कलां नोपेति संख्यामपि जोरेति- कलामपि Tafa गणनामपि नोपेति उपमामपि नोपेति eufanrafa न aaa तिष्ठतु शारदतोपुच द चिणपथिमाया- fafe गक्गानदौवालुकोपमालोकधातवः परिपर्णः शारद्रतोपुच् सौ इक्ायनसदृरोरभिचमिः । सचेच्छारदतोपुच पञ्चिमोत्तरसखा- fief गक्गानदोवालकोपमालोकधातवः परिप्रणीभवेयुः शार- अतप मौ दष्यायनसदृगे भिंचेभिः तेषां ar ant सा बोधि- ame सहासत्वस्य प्रञ्ञापारमितायां चरतः एकदिवश्परिभावि- aver: प्रज्ञायाः शततमोमपि कलां नोपेति षहरूतमौमपि कलां Hef शतसहसतमौोमपि कलां नोपेति कोरौतमोमपि कशां .wrafe कोटोशततमोमपि कलां नोपेति कोरौष्दसतमोमपि कला ae कोटौश्रतखहसतमोमपि कलां नोपेति कोटौ- ARS waarefant प्रज्ञापारमिता | निधततमौमपि कलां नोपेति कोटौनियुतश्रततमोमपि कलां नोचेति कोरीनियतबदस्तमोमपि कशां नोपति atetfraa- ग्रतसदखतमौमपि कलां नोपति संख्यामपि नोपरति कलामपि नोपैति गणएनामपि नोपैति उपमामपि नोपैति उपनिश्ामपि न waa! तिष्ठत्‌ शारदतोपुव पथिमोत्तरस्यान्दिशि गङ्गानदौ- बालकोपमालोकधातवः परिपूर्णः शारदतोपुच मौ दइल्यायनसदृगे- भिंचभिः। सतेच्छारदतौ एुचाऽधस्तादिशि गङ्गानदोवालुकोपमा- लोकधातवः परिपूरणभवेयः maga मौद्ल्यायनसदुगरभि- afa: तेषां या प्रज्ञा सा बोधिसत्वस्य महासत्वस्य प्रज्ञापार- मितायां चरतः एकदिबसपरिभावितायाः प्रज्ञायाः गश्ततमोमपि कलां नोपैति सहसतमौोमपि कलां नोपेति शतसदसतमोमपि कशां नोयेति कोटौतमौमपि कलां नोपेति कोरौगश्रततमौोमपि कलां नोपेति कोरौसदहखतमोमपि कलां नोपेति कोटौश्त- सहखतमोमपि कलां नोपेति कोटौनियततमोमपि कलां नोपेति कोटौ नियुतश्ततमोमपि कलां नोपेति कोटौनियतसरसखतमौ- मपि कलां नोपेति कोटौनिय॒तश्रतसहखूतमौोमपि कलां नोपैति स्यामि नोपेति कलामपि नोपैति गएनामपि नोपेति उपमा- मपि नोपेति उपनिशामपि न चमते। तिष्ठतु श्रारदतोपुजाऽध- स्तादिगि गङ्गानदोवालृकोपमासोकधातवः परिप्रणाः शारदतो- पुज मौ दल्यायनसदूगेभिंचभिः। सचेच्छारदतोपुचोपरिषटादिभि गङ्गानदोवालुकोपमालोकधातवः परिपूरणभवेयः श्रारदतौपुज मोदखखायनसदृगेभिचभिः। तेषां या प्रज्ञा सा बोधिसत््वश्य पथमपरिवत्तेः | URE puree प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः wera: श्ततमौमपि कलां नोपेति षरसतमौमपि कलां भोपेति शतसदसतमोमपि कलां नोचेति कोटौतमौमपि कलां गोपेति कोरौश्रततमोमपि कलां नोपेति कोटौसहखतमोमपि aut नोपेति कोरौग्रतसदसखतमोमपि कलां नोपति कोटौ- नियुततमौमपि कलां नोपेति कोटौ नियुतश्रततमोमपि कलां Ref कोटौनियुतसदखतमौमपि कलां नोपेति कोरौनियुत- श्रसघडहखतमोमपि कलां नोपेति संख्यामपि नोपेति कलामपि भोपेति गणएनामपि नोपैति उपमामपि नोपेति उपनिश्रामपि गृ. Waa | शारदतो पु श्रा येयं भगवञ्छावकानां प्रज्ञा tA आपन्नस सरटदागामिनोऽनागामिनोऽदंतोया च प्रत्येकबुद्धस्य धा. च बोधितस्य या च तथागतस्याऽहेतः सम्यक्‌मम्बदधस्य रज्ञा wate: प्रज्ञाः श्रभिन्नाः wie: शन्याविविक्राऽनुत्याद- ्रहछतिकाः सखभावश॒न्याः न च भगवन्नभेदस्य विविक्रस्याऽनुत्पादस् quae विगेषोवा नानाकरणं वा उपलभ्यते । तत्कथं भगवन्‌ येयं बो धिसत्स्य महासच्स्य प्रज्ञापारभितायां चरतः एकदिवसपरिभाविता प्रज्ञा सा सव्वेश्रावकप्रयेकवुद्धानां प्रज्ञा- afieafa | amare) तत्‌ fa मन्यसे शारदतोपु्र येन saa बोधिसत्वस्य Awan प्रज्ञापारमितायां चरतः एक- दित्रश्परिभाविता प्रज्ञा प्रद्युपस्यिता मार्गाकारद्वतायां चरता सव्वे- quad gaat सर्व्वाकार*मव्वेधर््रानभिमम्बध्य eae: परि- > सर््वाकारैरिति ग षके पाठः सर््वाकारः इति ख, घ पुसतक पाठः | 17 ३९१० waarefaat प्रन्नापारमिता। निर्व्वापयितव्यादति श्रपि तु तेन waa स्व्रावकम्त्येकबुद्धानां रज्ञा प्रत्यपथिता । श्राह । नोद्‌ भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे शारदतौपुचाऽपि नु स्वंश्रावकप्रत्येकबुद्धानां एवं भवत्यस्माभिरतुत्तरां सम्यकूम्बोधिमभिसम्बध्य सव्वेषत्वा-श्रनुपधि- रेषे निर्व्वाणधातौ परिनिर्व्वापयितवाः । श्रा । नोहौदं भगवन्‌। भगवानाह | तदनेनापि ते शारदतोपुत्र पर्य्यायेणेदं वेदितं । येयं सव्वेश्रावकप्रतयेकवुद्धानां ` प्रज्ञा या afer महास्स्य द्मां प्रज्ञामपनिधाय एषा सन्वश्रावरप्रत्येकबुद्धानां wT श्रत- तमौमपि कलां नोपेति सहसतमोमपि कलां auf श्तसरख- तमौमपि कलां नोपेति कोरौतमोमपि कलां auf कोरौ- waaay कलां नोपेति कोटीमरसखतमेमपि कलां नोपैति कोटो शतसदलतमौमपि कलां नोपैति कोटौ नियततममपि wet नोपेति कोटौनियतश्रततमोमपि कलां नोपेति sta नियुतसहसतमोमपि कलां नोपेति कोटौ निय॒तश्रतमहखतमौ- मपि कलां, नोपेति संख्यामपि नोपैति कलामपि aay गणएनामपि नोपेति उपमामपि नोपैति उपनिशामपि न चमति | aq कि मन्यसे शारदतोपु्राऽपि नु सत्वेश्रावकप्रतयेकवद्धानामेवं भवति वयं षटपारमितासु चरिला स्लान परिपाच्य बद्धखेचं परिगश्रोध्य दश्तयागतवलानि परिपश्य चलारिवेश्रारद्यानि चतस प्रतिशब्दः महामेचीं महाकर्णां श्रष्टादश्राऽतेणिकबुदधर्माः* *----- = - ~ ~ = es ~~~ ~~~ ne ee, eee ae दा ˆ ~ ee ~~ ~~ **~-- ~~ ~~~ ~~~ = * धम्निति etre: ख, च wee दृष्यते च । प्रयमपर्सिवत्तेः | VR अरिपूर्यान नरा सम्यकुसम्बोधिममिसम्बध्याऽप्रमेयाऽसख्येयाऽपरिभा- arm सत्वान्‌ परिनिर्व्वापयिय्यामोति । are: TS भगवन्‌ । भगवानाह । यो धिस्वश्य पुनः शारद तौ पुच महास्वस्य एवं भवति मधा षट्पारभिताखु चरित्वा सत्वान्‌ परिपाच्य ages परिग्रोध्य तथागतवलानि परिपूम्थे चलारिवैश्ारद्यानि sre: प्रतिसमििदो- नानेन महाकर्णं श्रष्टाद शराऽभेफिकान्‌ बुद्धधर्मान्‌ परिपूर््याऽन्‌- रां सम्यक्‌ सम्नोधिममिषम्नध्याऽप्रमेयाऽसंस्येयाऽपरिमाणः war: परि निर्व्वापयितब्याः तद्ययाऽपि नाम शारदतोपुत्र खद्योतकस्य ,प्रणकजातस्य नेवं भवत्यहमाभया जाम्बदोपमवभासयेयं ममाऽऽ- wet sacle: स्फुटोभवेत्‌ एवमेव शारदतौपुच . सव्वे्रावक- ब्रह्येकवृद्धानां नेव भवति । वयं षटपारमितासु efter wart परिपा aged शरि ्रोध्य दश्तयागतवलानि परिप्र्ये चवारि- केशारद्यानि चतखः प्रतिसन्िदः महामेच' महाकरुणां श्रष्टाद शाऽऽ- व्रिणिकान्‌ quate परिपूय्याऽनुत्तरां सम्यकूसम्बो धिमभिसम्ब्याऽ- प्रमेथाऽसंस्येयाऽपरिमाणान्‌ स्वान्‌ परिनिर्व्वापयिय्यामि दति। तद्चथाऽपि माम ॒शारदत पुर शखूग्येमण्डलसुदागच्छन्‌ स्वेणान्ब- Sanne aria सव्वं जाम्बुदौ पमवभासेन स्फटौकरोति । एवमेव शारदतोपु् बो धिख्लोमह्ासत्वः षटसु पारमिताख॒ चरन्‌ wert परिपाच्य ages परिशोध्य दश्रतथागतवलानि परिपूर्य 'चलारिवश्रारथानि चतस्तः प्रतिसम्बिदः मरा. महाकरणां अष्टा शाऽभेणिकान्‌ बदधर्मरान्‌ परिपूर््याऽनुन्तरां सम्यकूषम्बोधि- मभिषण्बध्याऽपरमेयाऽसंस्येयाऽपरि माणान्‌ सत्वान्‌ परिनिर्व्वापयति | ARR waare lant gqraafadt | एवमुक्रे MIWA शरारदतौो पु्ोभगवन्तमेतद वोचत्‌ । कथं भगवन्‌ दो यिषतलो हास्त: sata अतिक्रम्य श्रव सतिकबोधिषक््धमो मलुप्राप्रोति बोधिष््मागश्च परिणोधयति | एवमुक्ते भगवानायुश्न्तं शरारदतो पु्रमेतदवोचत्‌ । दह श्ारदतो- ga बोधिसत्लोमहासच्वः प्रथमचित्तोत्यादमुपादाय षट्पारमितासु चरन्‌ शत्यताऽऽनिभिन्ताऽमणिदितषु wily खिला मरावकमत्येकबु- भरमौर तित्याज्ेवन्तिकवबोधिख्लमौमनुप्रप्नोति । शारदतोपुन- are कतमया wit fear बोधिस्ोमदहास्वः स्वेश्रावक- प्रयेकबुद्धानां दकिणियोभवति । भगवानाइ । प्रथमचिन्तोत्पादं meas उपादाय बोधिसत्वोमहासत्वः षटसु पारमितासु चरन्‌ यावद्धोधिमण्डनिषलः श्रान्तरा सव्वंभावकम्र्कनुद्धानां दचिणौयो ama: । तत्कस्यहेतोस्तयाहि श्रारदतो पुचच बोधिसत्व महाष्लमागम्य सर्ववां कुग्रलानां वर्णं लोके प्रादु्भावो- भवति । aga दशनानां कुलानां aera लोके प्रादुर्भावो- भवति । पञ्चानां शिक्ापदानां सोके प्रादुभावोभवति । sere शमन्वागतस्य Wea लोके प्रादुभावोभवति । चतुणां ध्यानानां लोके प्रादुर्भावोभवति चतुणामप्रमाणानां लोके प्रादुभावोभवति । चतद्णमारूपसमापत्तोनां शोके प्रादुर्भावोभवति। पञ्चानाम- भिन्नानां लोके प्रादुभावोभवति । षरशामनुसृतोनां लोके प्राद्‌- भावोभवति । दानपारमितायाः सोके प्रादुभावोभवति । श्रोल- पारमितायाः सोके प्रादुर्भावोभवति । चान्तिपारमितायाः लोके प्रादुभोवोभवति। बोय्धेपारमितायाः शोके प्रादुर्भावोभवति | प्रथमपरिवत्तैः। CBs श्थानपारमितायाः लोके प्रादुभावोभवति । प्रज्नापारमिताथाः Wi प्रादुर्भावोभवति । श्रध्यात्मश्न्यतायाः लोके प्रादुभांवोभवति। वदिधांशून्यतायाः लोके प्रादुर्भावोभवति । श्रध्यात्मवदिद्धाश्न्य- Mat: लोके प्रादुरभावोभवति। शन्यताशून्यतायाः लोके प्रादुरभावो- भवति। महाशूल्यतायाः लोके प्रादर्भावोभवति। परमायशून्यताया- श्लोके प्रादुर्भावोभवति। sagas प्रादुभांवोभवति | अशंस्कतशून्यतायालोके प्रादुभावोभवति | श्रत्यन्तशन्यतायालोके परादुभावोभवति । श्रनवराग्रशन्यतायालोके प्रादुभावोभवति । श्रन- वकारशून्यतायालोके प्रादुर्भावोभवति | प्ररुतिशन्यतायालोके प्रादु- भवोभवति । sarees प्रादुभोवोभवति | खलजवए- शल्यतायालोके प्रादुर्भावोभवति | श्रनुपलम्भश्न्यतायालोकं प्रादु- भंवोभवति । श्रभावश्‌न्यतायालोके प्रादुर्भावो भवति | खभावशल्य- . तायाखोके प्रादुर्भावोभवति । श्रभावसखभावश्न्यतायालोके प्रादुभां बोभवति । want स्मत्यपस्थानानां शोकं प्रादुभावोभवति । चतु अम्वकुप्रहाणानां लोके प्रादुभांवोभवति। aqui .खद्धिपादानां शोके आदुभांवोभवति । पञ्चानाभिद्धियाणं लोके प्रादुर्भावोभवति। पञ्चानां वलानां लोके प्रादुर्भावोभवति। सप्तानां बोध्यङ्गानां ओके प्रादुर्भावोभवति। श्रार्य्या्टाङ्गमागेष्य लोके प्रादुर्भावो- भवति । चतुर्णा माय्येसत्यानां लोके प्रादुर्भावोभवति। श्रष्टानां विनोाणां लोके प्रादुर्भावोभवति। नवानामनुपूव्वेविद्ारसमा- यश्नौनां शोक प्रादुर्भावोभवति | शन्यताऽऽनिमित्ताऽप्रफिङहितानां विमोधसुखानां लोके प्रादु्भावोभवति । सव्वेसमाधोनां लोकं १६४ gaarefeant प्रन्नापारमिता | ्रादु्भांवोभवति। waureelgerat लोकं प्रादुभावोभवति | दशानां तथागतवज्ञानां लोकं प्रादुर्भावोभवति | WAU वेशार- यानां लोके प्रादुर्भावोभवति | चतष्णां प्रतिसम्निदां लोक प्रादु- भावोभवति। महामैश्यालोकं प्रादुभवोभवति। महाकरुणया- शोक प्रादुभावोभवति। शष्टादश्राऽतेणिकानां बुद्धधर्ाणं शोक ्रादुभावोभवति । एवमादौनां शारदतौपुच कुशलानां धर्माणं खोके प्रादुर्भावोभवति। एषाञ्च कुश्लमूलानां धमाणां प्राद्‌- भावात्‌ चत्रियमहागशालक्कुलानि प्रक्ञायन्ते। तब्राह्मणएमहाग्राल- कुलानि प्रज्ञायन्ते । गहपतिमहाश्ालकुलानि प्रज्ञायन्ते। चत्‌- मेहाराजकायिकादेवाः asta) चायचिंशारेवाः were | यामादेवाः weed | तुषितादेवाः प्रज्ञायन्ते । निश्राणएरतयो- देवाः प्रज्ञायन्ते परनिभ्वितवग्रवत्तिनोदेवाः ward) ब्रह्म कायिकारेवाः प्रज्नायन्ते। ब्रह्मपुरोदहितारेवाः wera) ब्रह्म Uae: देवाः प्रज्ञायन्ते | महानब्रह्मणोदेवाः प्रज्ञायन्ते । श्राभा- देवाः प्रज्ञायन्ते । परोत्ताभादेवाः प्रज्ञायन्ते । श्रप्रमाणभादेवाः प्रज्ञायन्ते | श्राभाखरादेवाः प्रन्नायन्ते। Waza प्रज्ञायन्ते | GUANA: प्रज्ञायन्त | श्रप्रमाणदभारेवाः प्रज्ञायनो । एभङ्त्स्रादेवाः प्रज्ञायन्ते | ठहादेवाः प्रज्ञायन्ते | परोत्तटरादेवाः प्रज्ञायन्ते | श्रप्रमाणदहादेवाः प्रज्ञायन्ते | टरत्फलारेवाः FET यन्ते | GVEA: प्रज्ञायन्ते । अ्रतपादेवाः प्रज्ञायन्त | सदृश्रादेवाः WM । सुदशेनादेवाः प्रज्ञायन्ते। श्रकनिष्ठादेवाः प्रज्ञायन्ते, श्राकाश्रानन्याऽऽयतनादेवाः प्रज्ञायन्ते | विज्नानानन्धाऽऽयतनादेवाः प्रथमपरि वत्तः । १६५ erat) श्राकिश्चन्याऽऽयतनारे वाःज्चायन्ते | नेवसंन्नानासंज्ञाऽऽ- अतमादेवाः प्रज्ञायन्ते ओतश्रापन्नादेवाः प्रज्ञायन्ते सरृदा- मानिनः प्रज्ञायन्ते । श्रनागाभिनः प्रभ्नायन्ते । ea प्रज्ञायन्ते । mange: प्रज्ञायन्ते । बोधिस्वामहासत्वाः प्रज्ञायन्ते । तथा- मताश्ररेन्तः सम्यकुसम्बद्धाः प्रज्ञायन्ते । are) किं पुनभेगवन्‌ कोधिसक्नोमदास्वोद चिणं शोधयति । भगवानाह । पर्य्यायेण श्रारइतौपुच बो धिसत्नो महासत्वो रचिणं शोधयति । तत्कस्य हेतोरत्यन्तविश्रद्धाहि शारदतौपुच Afi महासत्त्वस्य efauraufe दायकः शारदतोपुत्र बोधिसत्वो महासत्त्वः कस्य- शायकः श्रनेकषां कुशलानां धर्म्माणं यदुत दशानां ङुश्रलानां कौपयानां पञ्चानां शिचापादानां श्रष्टाङ्गसषमन्वागतस्य पोषस्य watt ध्यानानां चतूर्णमप्रमाणणनां चतुद्धएणमारुष्यसमापन्तोनां पञ्चानामभिन्ञानां षन्नामनुरखतोनां दानपारमितायाः शोलपार- मितायाः चान्तिपारमितायाः वो्येपारमितायाः ध्यानपारमितायाः प्रज्ञापारमितायाः श्रध्यात्मश्टन्यतायाः वहिधांशृन्यतायाः श्रध्यात्म- बद्िरद्धाशून्यतायाः शएन्यताश्न्यतायाः मदाशन्यतायाः परमा्थ- शुन्यतायाः सछतशृन्यतायाः श्रसंछ्तश्टन्यतायाः श्रत्यन्तशून्यतायाः waar: श्रनवकारशन्यतायाः प्रङृतिशून्यतायाः सव्वे- धष्मेशन्यतायाः खलचणशुन्यतायाः श्रनुपलम्भशन्यतायाः श्रभावशुन्य- तायाः खभावश्टन्यतायाः अरभावखभावशन्यतायाः चतुणां स्मृत्युप- खछानानां चतुणां सम्यक्‌ ग्रहाणानां चतु्णण्डद्धिपादानां पश्चाना- fafxarat पञ्चानां वलानां स्नानां बोध्यङ्गानां श्रार्ययाऽष्टाङ्गख मता | १२६ qaare rant प्रन्नापारि aie चतुर्णा माय्येषत्यानां श्रष्टानां विमोचाएं नवानामनुपरवृ विदहारसमापत्तोनां शन्यताऽऽनिमित्ताऽरणिितानां (न धारणोमसुखानां द ग्रानां तथागतवलानां चतणां वैशारदयानां | sui प्रतिसम्बिदां महामेत्यामहाकरनावाः शरष्टादग्रानां श्राः कानां बद्धधर््णं | श्रा । कथं युज्यमानो बो धिश्त्लोमद प्रज्नापारमिता्यां यक दूति ama: । भगवानाह | इद षार इतोपुच बोधिसल्लनो महासत्वः रूपशुन्यता्या यक्रोयुक्तदति वक्षः बेदनाशून्यतायां यक्रोयुक्तदति वक्ष्य: । संज्ञाशून्यतायां य॒क्रो- amet वक्तवयः । संस्कारशन्यतायां युक्तोयुक्दति वक्ष्य | विज्ञानशन्यतायां युक्षोयुक्तदति awe: । चुः शन्यतायां यक्तो- यकतदूति वक्तव्यः । ओ्ओोजशन्यता्या यक्तोयुक्तद्ति THe: । घ्राए- शन्यताथां युक्रोयक्द्ति वक्रः | जिङह्ाश्न्यतार्यां यक्रोयक्रदति वक्तव्यः । कायशूल्यतायां युक्रोयुक्तदति वक्षः । मनः शन्यतार्या यक्गोयुकतदूति ame: | ITAA यक्तोयक्तद्ति वक्तव्यः । शब्द्‌ शून्यतायां युक्तोकगदति वक्तव्यः । गन्धशन्यतायां युक्तोयुक्रद्रति वक्तवयः । रसशन्यतायां युक्रोयुक्दति वक्रः । स्यशरेशल्यतायां युक्रोयुक्रद्ति वक्त | waa यक्रोयुक्तदति वक्रः । चचुर्धातुश॒न्यतायां युक्तोयुकरदति वक्तव्यः । रूपधातुश्न्यतायां युक्तो- यकतरति ama: | चचुबिवज्ञानधातशन्यतायां युक्तोयुक्दति वक्तयः। ओ्रोचधातुशल्यतायां यक्तोयक्रद्रति awa) शब्दधातुशटन्यतायां युक्तोयक्तदति वक्तवयः । श्रोविज्ञानधातुशन्यतायां य॒क्रोयक्तर्‌ति वक्तवयः । त्राणएधातुश्न्यतायां युक्रोयक्दति aa: । गन्धघातु- प्रथमपरिवसषैः। १३७ er तायां य॒क्रोयुक्रदति ame) ब्राणएविन्नानधातुशून्यतायां Gnrancta ama: | fastarggaarat य॒क्रोयक्दईति ama: | | दशधातुदयन्यतायां युकोयुक्रद्ति ame: जिह्का विज्ञानध्वातुशन्य- Uerrert चक्षोयुक्तरति amy: । कायधातुशन्यतायां युक्रोयक्षटति Tame: । सपशरधातुशून्यतायां युक्तोयकंद्‌ति वक्रः । कायविन्नाम- धादै्न्यतायां यक्तोयुकतदूति ama: । मनोधातुशन्यतायां चको- चैति वक्तव्यः । घमोधातुशल्यतायां युक्ोयुक्तदति ame: । मनो - चिन्नानधातुशन्यतायां युक्रोटक्रदति ame) दुःखशृन्यतायां दक्तोयुकदट्ति वक्तव्यः । समुद यशन्यतायां युक्तोयुक्द्रति वक्रय: | निशोधश्टन्यतायां antancia ama: । मागेशून्यतायां य॒क्रोयुक्र- इति वक्तव्यः । श्रविदयाशन्यतायां यक्रोयुक्षदूति ama: । म॑स्कार- Wenrat यक्तोयुक्रदति वक्तव्यः । विज्ञानशून्यतायां युक्रोयक्दूति ame: । नामरूपशुन्यतायां युक्रोयुक्दूति वक्तव्यः । षड़ायतन- gaara युक्रोयुक्रदति aa: । स्पशं श॒न्यतायां युक्तोयुक्रदति ame: । वेदनाशन्यतायां युक्रोयुक्दति वक्रब्यः। दष्णाशयन्यतायां य॒क्रोधक्घदति ama) उपादानशून्यतायां युक्रोयुक्तदरति वक्त: | भवष्टन्धतायां युक्रोयुक्तदति ama: । जातिशन्यतायां यक्तोयक्र- इति वक्रय: । जरामरणशल्यता्यां यक्रोयक्दति amar: । सव्वे- धमदयूल्यतायां यक्रोयक्रदति ame: केचित्‌ संज्ञागताः ease ताधश्याः स्वेषां धर्माणां शून्यतायां यक्रोयक्रद्रति ana: । पुन- TK शारद्रतोपु् बो धिसत्वनोमहासल्लः प्रज्ञापारमितायां चरन्‌ ्रठतिश्चन्यतायां यक्रोयुकतदति ama: । एवं खलु श्रारदतौपुच 18 १२८ ष्रतसाष्टखिका प्रद्नापारमिता | Waals बोधिखललो महासत्वः प्रज्ञापारमितायां चरन्नासु FAR, सप्तभिः यक्रोयुक्रदति वक्रयः। एवं खल श्रारदतौपुच मदति शन्यताभिः परज्ञापारमितायां चरन्‌ न तावदुक्दति वा *ति वा वा ana: | ततृकस्य हेतोस्तयार्हि सनरूपं"` युक्रमिस- वा अयक्तमिति वा समतुपश्छति नवेदना sata वा FAA (*. + समनुपश्चति। न संज्ञा यक्तेति वा श्रयक्तेति वा समनुपश्छति | न SIT: aA a वा च्रयक्रादति वा समनुपश्यति न =~-~-~ ~~ mn *----- ~~~ ------- ~ - ~ (९) ward रभिरिति ead इति च wa सदिषयाण्णेन्धियाण् कूपखन्धः | यद्यपि रूप्यमाणाः एथिवयादयो वाद्यास्तथापि काय- स्यत्वाद्वा इन्द्रिय सम्बन्धादा मवन्तयाध्यात्मिकाः। विन्ञानखन्धो- ऽइमिव्याकारोरूपादिषिषयरन्दरियजन्धोवा दग्डायमानः। वेदना- खन्धोया परियाऽप्रियाऽनुभयविषयस्पेँ खदुःखतद्रद्दितवि्रेषा- quan जायते स वदनाखन्धः। संक्ञाखन्धः स fanaa: संज्ञासंस॑योग्यप्रतिभासोययाडिल्य्मः कुणलौगोरो ब्राद्यणो च्छो - ae जातोयकः | संस्कारसन्धो रागादयः क्राः उपक्तेश्ाश्च मदमानादयोधकभाधम्मौ चेति तदेतेषां acer: geal | द्रति भामतौ। चित्तच॑त्तात्मज्ञः सम्बन्धः पञ्चविधः रूपविन्नानवेदनासंक्ञामखार- संज्ञकः | तच रूपयन्ते रभिविषया इति waa इति च त्पत्या सविषयाणोद्धियाणि eee) आलय विन्ञानप्रटत्तिविन्तानप्रवाद्धो विक्ञानखन्धः। पागुत्तखन्धदय सम्बन्धजन्यः सुखदुःरषादिप्र्यथ- प्रवादो वदरनाखन्धः | गो रियादिगशरव्दोक्ेरिविजानपवादः सत्ता खन्धः । वेदनाखंन्धनिबन्धनारागदेषादयः A: उपक्रेशाश्च मद्‌- मानादयोधम्माधम्भी च संखारखान्धः | इति सन्व॑दग्रंनसं ग्रहः | प्रथमप (ca: | URE fa ar factaufa वा षमनुपश्यति। न वेदनासुत्याद- ufaat वा factuafaat वा समनुपश्यति । न संक्नासुत्पाद- ufaay वा factuufaat वा समनुपश्यति । संस्कारानुत्याद- ध््मिणो वा निरोधधभ्भिणो वा समनुपश्चति । न विन्ञानसुत्याद्‌- धि वा) factuufal वा समनुपश्यति । न रूपं danufq बा ग्यवदानधभश्धिं वा समनुपश्यति । न वेदनां संक्तश्धभचिलौ वा wagraufaat वा समनुपश्यति । न सज्ञां सक्रेश्ध्रिणो वा व्यवदानधभ्रिणणो वा समनुपश्चति । न संस्कारान्‌ sane feta wagTaufautar समनुपश्यति । न विज्ञानं संक्ेश्धभ्मि वा यव- amufa वा समनुपश्यति । न रूपं वेदनया सह समवसरतोति सम्रमुपण्यति | न वेदनारूपेण सद समवसरतोति समनुपश्यति | न वेदना संज्ञयासह समवसरतोति समनुपश्यति । न संज्ञा वेद्न- may समवसरतोति समनुपश्यति । न संज्ञा संस्कारः सह सम- बसरतौति समनुपश्यति । न Ha: THEE समवसरन्तोति समनुपश्यति । न संस्काराः विज्ञानेन ay समवसरन्तोति समनु- शपति | न विज्ञानं संस्कारः मद समवसरतोति समनुपश्यति | nia इतोस्तथाहि न afage केनचिद्धश्मण सह समवसरति a विसरति न यज्यते न वियुज्यते प्रुतिशन्यताश्ुपादाय । या शरारइतौपुच शून्यता न तद्रूपं तथादि या EI शुन्यता न सा पयति । या वेदनाशन्यता न सा वेदना तथाहि या वेदनाश्न्यता न सा बेदयति। या संन्नाश्यन्यता न सा सन्ना तथाहि ar संन्ना- भ (“नं युक्त fafa वा श्रयक्रमिति वा समनुपश्यति न द्प- Fal Vee waarefaat प्रज्ञापारमिता। waar न घा सश्ानाति। या GaN न ते संखारा- wate था संस्कारशल्यता म साऽभिष्खरोति। या विश्ामख्छ waa न तदिन्ञानं तसयाह्ि या विन्नामशून्यता न at विशा- नाति। तत्कस्यहतोनं डि शारदतौपुज अन्यदरूपमन्या शूल्यता नाऽन्या शूल्वता नाऽन्यदूपं । रूपमेव शन्यता शूल्यतेव GG! नाऽ- MATA नाऽन्याशुन्यता | माऽन्याश्यन्यता नाऽन्या बेदना वेदनेव शन्यता Wasa वेदना । नाऽन्यासंन्ना नाऽन्याशून्यता नाऽन्याशूल्यता मा<न्यासंज्ञा Wada संज्ञा संज्ञेव श॒न्यता। नाऽन्ये संसाराः माऽन्णशटन्यता नाऽन्याश्न्यता नाऽन्ये PHT: संस्कारा एव Wert श॒न्यतेव संस्काराः । नाऽन्यदिक्ञानं नाऽन्याश्यन्यता नाऽन्या शन्यता नाऽन्यदविज्ञानं। विज्ञाममेव शून्यता शून्यतैव विज्ञानं । या शार- तोपु् Wat न सा उत्पद्यते a निर्ध्यतेन संक्तिश्यते। न व्यवदायते न्‌ Cad न AEA न शाऽतोता नाऽनागता न प्रत्युत्पन्ना या न उत्पद्यते म निरुध्यते न संक्िश्यते न व्यवदायते न Waa न ब्त नाऽतोता नाऽनागता न प्रहयुत्यन्ना न तच रूपं न वेदना न OWT न SST न fama) न तच eee ste न श्रां afaer न कायोन मनः। न ay ed न शब्दोन Tate vata weal ग wah न तच एथिवौधातुनां शातने तेजोधातुन कथधातुर्माऽऽका ग्रधातुने विन्ञानधातुः | न तज षचुधातुने रूपधातुने चथर्विक्नागधातुः | न तच stra गब्दधातुने ओ्रोचविन्नान- WE । न लच WU AAR च्राणविश्ञानघात्ः। a तज जिष्टाधाहूने रकनातुे जिह्काविज्चानधातुः न कायघातुने सष्टय- quaufcat: | १७९ कायविन्ञानधातुः। न तच मगोधातुने waaay मगो- मधात: । नं तजाऽविद्या नाऽविद्यामिरोधोन तच संस्कारा न facia aw fama न विन्ञाननिरोधोन az मामद्ूपं (भा मरूपनिरोधोन ay षडायतनं न षड़ायतननिरोधोन तच न स्यशनिरोधोन तच वेदना न वेदनाजिरोधोन तच eur # दष्णानिरोधोम aq पादानं म उपादाननिरोधोन तज भवोन (पनिरोघोन aa जातिने जातिभिरोधोन तच जरामरणं न [हामरणनिरो धोन तच दुख म Vaya) न तच सभुदयोन azar । म तच निरोधोनिरोधसाचात्किया। म तच aria (भावना न तच प्रात्तिर्नाऽभिसमयः। न तच ओ्रोतश्रापलाः न पेत-आापन्फलं । न तच aural म eazrarfane । न [न माऽनागाभिफलं न ASHER) न तज धिकुदधोन ्र्येकबोधिः। न तज बोधिषच्नोन मार्गाकारज्नता तच बुद्धो न तच बोधिः। एवं खलु भारदतौपुच बोधिषत्नो- pee: ्रशापारमितायां चरन्‌ य॒क्रद्ति ane: । एवं प्रज्ञा िमितायां चरनृष्ूपे युक्दूति वा अयक्रष्ति वा न समनुपण्ति । (दनाय युक्ति वा अयुक्ति वा समनुपश्यति) म dyrai त तिषा श्रय॒क्रदति वा समलुपश्छति। न संस्कारे युक्तदति वा | करति वा समलुप्छति। न विज्ञाने यक्तदति वा अ्रयक्तदति ्मनुपष्यति । एवं पज्ञापारमितायां चरन न wafa uncfa अथुकदरतिवा शमतुश्ठति। न ओजे यक्तदति वा श्रयक्रदति धमहुप्ठति । न we यक्रदति वा श्रयक्रदति ar समनु- CBR प्रतसादहखिका Tarefaat | unfai न fastat युक्रद्रति वा श्रयुक्रदरति वा समलुश्यति। न काये ancta वा श्रयगदति वा समनुपश्चति। न wate यक्त दरति वा श्रयक्रदूति वा समनुपश्चति। एवं प्रज्ञापारमितायां चरन्‌ न रूपे aatfa वा अ्रयुक्रद्ति वा खमनूपश्धति \ न शब्दे य॒क्रदरति वा शयक्तद्रति वा समनुप्श्यति। न aay य॒क्रद्रति वा श्रयक्तदति वा समनुप्श्यति। न रषे युक्तदति वा aH et वा खमलुपद्यति। न सर्गे यक्गदति वा श्रयुक्दरति वा समनुपश्चति न aa युक्तरति वा श्रयुक्तदति वा खमनुपश्छति। ए प्रज्ञापारमितायां चरन्‌ न चचर्धातौ युक्तदति वा श्रयुक्तदरति वा समनुपश्छति । न रूपधातौ यकरेद्ति at wancfa वा ममनुपश्चति। न चु विज्ञानधातौ uacfa वा श्रयुक्तदति वा समनुपश्छति। एवं रज्ञापारभितायां wal न श्रोचधातौ युक्तदूति वा श्रयुक्तदरति वा समनुपश्छति। न श्ब्टधातौ aaxfa वा श्रयक्घदूति वा समनुपश्छति। न श्रोचविन्ञानधातौ aacta वा श्रयक्तदूति वा समनुपश्यति । एवं प्रज्ञापारमितायां चरन्‌ न प्राणधातौ युक्तद्रति वा श्रयुक्दति वा समनुपश्छति। न गन्धधघातौ यक्तदति वा wamcta वा समनुपश्यति । न घ्राणएविज्ञानधातौ युक्ति वा श्रयुक्रद्ति वा समनुश्ति। एवं प्रज्ञापारमिताथां चरन्‌ । न fastarat युक्तदृति वा श्रयक्तदूति वा समतुपश्ति । न रण्धातौ युक्रदूति वा श्रयुक्गदूति वा समनुपश्यति । न जिह्वा विज्ञानघातौ श्ृ्रति वा wancia वा खमनुपश्चति । न कायधातौ युक्तरति अयुक्ति वा समनुपश्ति । न स्ष्टवयधातौ aaa वा प्रथमपरि वत्तः | १४३ qari वा समनुप्धति। न कायविज्ञानधातौ युक्दति वा शरयत्तदति वा समतुपश्ति। न मनोधातौ ata वा श्रयुक्रदति वा समतुपश्यति। न धम्मधातौ यक्तदति वा श्रयक्तदति वा समनु- wafa) न मनो विज्ञानधातौ युक्तदरति वा श्रयुक्रदति वा समतु- पष्यति । सर एवं प्रन्नापारमितायां चरन्‌ न एविवौधातौ यक्तद्रति at श्रयक्तरति वा समनुपश्ति । नामातौ युक्तरति वा श्रयुक्तद्ति वा खमनुपश्छति। न तेजोधातौ aacfa वा श्रयुक्रदूति वा समनुपष्छति। न वायधातौ युक्रद्रति वा श्रयुक्तरति वा समनु- पदति । नाऽऽकाग्रघातौ यक्तदूति वा श्रयुक्रद्ति वा खमनुपश्ति। न विज्नानधातौ qacfa वा श्रयुक्तदति वा समनुपण्छति स एवं ्रज्ञापारमितायां चरन्नाविद्याथां युक्रदति वा श्रयुक्रदति वा समनुपश्यति । न संस्कारे य॒क्तदति वा श्रयुक्तद्रति वा समनुपश्यति। न विज्ञाने ancfa वा अ्रयुक्तद्ति वा समनुपश्डति। न नामरूपे यक्तदति वा श्रयुक्तद्ति वा समनुपश्छति । न षड यतने युक्दति वा श्रयक्तदति वा समलुपण्ति। न ai ancia वा woncia वा खमलुपण्ति। न वेदनायां यक्तदति वा waatfa वा समतु- पश्चति i न टष्णायां युक्तदति वा श्रयुक्तदति वा समनुपश्ति। नोपादाने यक्तटूति वा श्रयुक्रदति वा समनुपश्यति | न भवे यक्तदति वा श्रयुक्दति वा समनुपश्ठति। न जातौ यक्नदूति वा saatfa वा समनुपश्ति। न अरामरणे युक्तदति वा अरयक्तद्ति वा समनुपशति सएव प्रज्ञापारभितायां चरन्‌ न दानपारमितायां यक्गद्रति वा श्रयुक्तदृति वा समनुपश्यति । न १९४४ प्रत साह सखिका प्रज्ञापारमिता | शोलपारमिताथां amet वा watts वा sagas! ग चान्तिपारमिताथां यक्तदति वा श्रयुक्तदति वा समनुपश्यति | म वौरपारमितायां धक्तदति वा आरथकतदति वा समनुपण्यति। न ध्यानपारमितायां aacta वा श्रयुकतदति वा भमनुप॑श्ठति | 7 ्रन्नापारमिता्यां युक्षदति वा श्रयुक्तदति वा समनुपश्चति (: एवं प्रज्ञापारमितायां चरन्‌ नाऽध्यान्मशल्यतायां युक्रष्ति बा अयङ्गद्ति वा समनुपष्ठति । न वददिधाशूल्यतायां धक्रद्ति वा श्रयक्रदूति वा षमनुपश्चति | नाऽघात्मवदिद्धाशुन्यताथां अक्तद्ति वा श्रथक्रदूति वा समनुपश्यति। न शून्यताशून्यतायां यक्दूति वा श्रयक्तदति वा समनुपश्यति । न महाशन्यता्यां युक्ति वा अयक्रदूति वा समनुपश्यति । न परमाऽथश्न्यतायां चुक्रदति वा श्रयक्तदूति वा समनुप्छति। नं संछ्छातद्ुन्यतार्यां यक्तद्ति वा श्ुक्तदति वा समनुपश्चति | माऽछ्तशुन्यतायां चक्तदूति वा अरयक्रदूति वा समनुपश्यति । नाऽत्यन्लश्न्यतायां युक्दति वा अयुक्तदूति त्रा समतुपश्चति । नाऽमवरायशयन्यतायां यक्रदूति षा wanes वा समतुपश्छति । माऽनरकार शून्यतायां afer वा श्रयक्रद्ति वा समनलुपश्यति। न प्रहृतिश्न्यतायां धक्तद्ति घा श्रयक्रदति वा समनुपश्यति । न सरव्वधम्मशटन्यता्थां यक्तदूनि वा अयक्रदूति वा समनुपश्यति । न खलचणशुन्यतायां य॒क्तदति वा शरयुकतदूति वा खमतुपश्ठति । नाऽनुपलम्भशन्यतायां य॒क्तदति वा अयुक्तद्ति वा समनुपश्यति । नाऽभावशन्यतायां यक्तदूति वा श्रयक् 0 be See o~ । _ प्रथमपरिवक्तः। १४५ रा समतुपद्ठति | नाभावखभावश्न्यतायां युक्रदति वा श्रयुक्षदरति बा समनुपश्चतिं । aud प्रज्ञापारमितायां चरन्न स्मव्युपस्वानेषु ania वा श्रयुक्तदति वा समनुपश्यति। न सम्यकूप्रहाणेषु युक्ति वा श्रयुक्तदूति वा समनुपश्छति। न खड्धिपादेषु anata वा श्रयुक्तदति वा समनुपश्यति । Ady युक्तदति वा sania वा समनुपश्छति । न वलेषु युक्रदूति वा श्रयुक्रदति वा समनु- पर्ति। न बोष्यङ्गषु andi वा श्रयक्तदूति वा समनुपश्यति । न मार्गेषु यक्कति वा श्रयुक्तदति वा समनुपश्चति | नाऽऽग्येसतयेषु युक्रदति वा श्रयुक्रदति वा खमनुश्छति । न ध्यानेषु युक्रदति वा शरयुकरद्ति वा समनुपश्चति | नाऽप्रमाणेषु युक्रदति वा श्रयाक्रदूति वा समनुपश्छति | नाऽरष्यसभापत्तिषु युक्तदूति वा श्रयुक्रदति वा समनुपश्ति | नाऽ्टविमोकेषु युक्ति वा श्रयक्घदृति वा समतु- पश्यति । न नवाऽनुपू्वेविद्ारेषु यक्रदति वा श्रयक्तदति वा ~ समतुपश्चति। न शुन्यतायां समाधौ युक्तदरति वा श्रयक्तदूति वा समनुपश्यति । नाऽऽनिमित्ते समाधौ युक्रदति वा भयुक्तदति वा ` समनुश्छति । नाऽपरणिहिते समाधौ aacfa वा श्रयक्टति वा खमनुपर्ति। नाऽभिज्ञासु युक्रदति वा श्रयक्तद्ति वा समनु- wafa न सव्वेसखमाधिषु युक्रदरति वा श्रयुक्तदति वा समनुपश्यति | न सव्वेधारण्णेञुखेषु ania वा sania वा समनुपण्ति | न दशसु तथागतवलेषु युक्रटति वा श्रयक्रदति वा समनुपश्यति । a aad वेगश्रारदयेषु युक्रदति वा श्रयुक्गदति वा समनुपश्यति । न चतष्षु प्रतिरुम्नित्ु चक्ति वा want वा समनुपश्ठति | न 19 १४९ ग्रतसाहखिका प्रन्षापारमिता महभेशयां युक्ति वा श्रयुक्दति वा समतुपण्छति। न महाकर- णायां युक्ति at santa वा समनुपश्यति । नाऽष्टाद ्राऽभेणिक- quay युक्तदति वा vena वा समनुपश्ठति । न श्रोत- satin युक्तदति वा श्रुक्गदूति वा समनुपश्यति । न ae दागामिफले युक्ति वा श्रयुकरदति वा समनुपश्यति । भाऽना- गामिफले युक्ति वा श्रयक्तदति वा समनलुपश्चति। anes युक्ति वा श्रयक्रदूति वा समतुपश्चति। न satel युक्ति वा श्रुक्तदति वा emanate । न मार्गाऽऽकारश्नतायां gacta वा श्रयक्रदरति वा समतुष्ति । न सर्व्वाऽऽकारश्नतायां युक्ति वा श्रयुकतद्रति वा समतुपश्छति । श्रनेनाऽपि mage valaa बोधिष्वोमहासत्वः प्रन्ञापारमितायां यक्गदति ane: | स्वेध्मायो गाऽवियोगताञुपादाय । पुनरपरं शारदतोपु्र बोधि- सत्लोमहास्लः प्र्ञापारमितायां चरन न Waal wear योजयति न वियोजयति । न शून्यतायोगं नाऽऽनिमिन्तेन योज- यति न वियोजयति । नाऽऽनिनमित्तथोगं नाऽप्रणिहितेन योजयति म विधोजयति नाऽप्रणिडितयोगं* तत्कखयदेतोस्तथाहि शयन्यतया योगो न वियोगः। आनिभित्तं न योगो न वियोग श्प्रणि- fea 4 att न वियोगः | एव यन्धमान शारदतोपु् बोधि स्वो महासत्वः प्रन्नापारमितायां यकर दति वक्रः पुनरपरं रारदतोपुज बोधिस्वोमहाष्ः प्रज्ञापारमिता चरन्‌ धर््ाणां "ण eae. नाऽप्रणिितयोगभिद्यधिकं प्रतिभाति | † भ्रन्यता इति यङ्ग प्रातिमाति | प्रयमपरिवक्तैः | ९४७ ‡खशचणशुल्यतामवतरन्‌ रूपं न योजयति न वियोजयति म Wat योजयति न वियोजयति न aut योजयति म वियो- जयति न संस्कारान्‌ योजयति न वियोजयति। न विश्ानं जयति न वियोजयति न रूपं पूर्व्वाऽग्तेन योजयति a वियोजयति । तथाहि gasnaa न समतुपश्यति । म रूपमप-~ -दाऽन्तेन योजयति a वियोजयति तयाद्यपराऽन्तमेव न wae पष्यति । न रूपं प्रहयत्पन्नेन योजयति न वियोजयति । तथाहि अयुत्यल्लमेव न समनुपश्चति । न वेदनां परव्वाऽन्तेन थोजयति भ वियोजयति । तथाहि gatsaaa न॒ समनुपश्चति । न बेदना- मपराऽन्तेन योजयति न वियोजयति तयाद्यपराऽन्तमेव न समभ्‌- पश्ठति । न वेदनां प्रह्यत्न्नेन योजयति न विधोजयति तथाडि ्रह्युत्पश्नमेव न समनुपश्चति । न सतना Wasa योजयति न वियोनथति तथाहि पूर्ववाऽन्तमेव न समनुप्यति । न सन्नामपराऽ- in योजयति न वियोजयति तथाद्यपराऽन्तमेव भ समनुपश्यति | न nt प्र्यत्पश्नेन योजयति न वियोजयति तथाहि row भेव न समनुपश्यति । न संस्कारान्‌ पूववाऽन्तेन योजयति न वियो- जयति aufe पूव्वाऽन्तमेव न समनुपश्छति । न संस्कारानपराऽ- लोग योजयति म वियोजयति तयाद्यपराऽन्तमेव न सममृपश्ति । नन संस्कारान्‌ asa योजयति म वियोजयति तथाहि प्रह्यू- त्यक्ञमेव न समनृपष्डति । न विज्ञानं पू्वोऽकोन योजथति श विधोजयति तथाहि yalonta न शमनुपश्ति । ग ॒विश्चान- मपराऽन्तेन योजयति न वियोगयति तथाश्जपराऽनतनेव म दशमु yee प्रतसाहखिका प्रश्षाप्रारमिता। प्ठति । न विज्ञानं प्र्युत्यन्नेन योजयति न वियोजयति तथादि meaty न समनुपश्छति । न चुः पूर््वऽन्तेन योजवति न वियोजयति तथाहि पूर्व्वाऽन्तमेव न समनुपश्यति । न ETAT ऽन्तेन योजयति न वियोजयति तयाद्यपराऽन्तमेव न समनुपश्छति । न चः nea योजयति न वियोजयति तथाहि प्रयत्न मेव न समनपश्ठति । न श्रोचं gaia योजयति न faate- यति तथाहि पूर््वाऽनतसेव न समनृपण्ठति i न श्रो्रमपराऽन्तेन योजयति न वियोजयति तथाहयपराऽन्तमेव न समनुपश्छति । स श्रो प्र्यत्यन्ेन योजयति न वियोजयति । तथाहि प्रदत्यन्नमेव न॒ समनुपश्चति । न प्राणं पूर्व्वाऽन्तेन योजयति न वियोभयति तथाहि पू्वाऽन्तमेव न समनपश्टति | न प्राणएमपराऽन्तेन योजयति न॒ वियोजयति तथाद्यपरा<न्तमेव न समनपश्चति । न त्रां mae योजयति न वियोजयति तथाहि प्र्यत्यश्नमेव न समनपश्छति। न fast wala योनयति न वियोजयति तथाहि पूष्वाऽन्तमेव म समनुपश्यति । न जनिह्णामपराऽन्तेन योज- यति न वियोजयति तथाद्पराऽन्तमेव न समनुपश्चति | न जिका rea योजयति न वियोजयति तथाहि प्रदयत्य्नसेव a समन्‌- पश्चति । न काय पूर्न्वाऽन्तेन योजयति न वियोजयति तथाहि पू्ववाऽन्तमेव न समनुपश्चति। न कायमपराऽन्तेन योजयति न वियोजयति तथाद्यपराऽन्तमेव न समनपश्चति। म कायं meee योजयति न वियोजयति तथाहि प्रदात्यन्नमेव न समनप्धति | न मनः gales योजयति न वियोजथति तथाहि पू्वाऽन्तमेव प्रथमपरिवत्तैः | १४६ न॒ समनृपश्छति। न मनोऽपराऽन्तेनं योजयति न वियोजयति तथाद्यपराऽन्तमेव न समनृपश्छति । न मनः WEA योजयति न वियोजयति तथाहि प्रहयुत्यन्नमेव न समनुपश्यति । न रूपं qaista योजयति न वियोजयति तथाहि पूवाऽन्तमेव न समन्‌- प्यति | न पमपराऽन्तेन योजयति न वियोजयति तयाद्यप- Tienda न समनुपण्छति । न रूपं प्रद्यु्पन्नेन योजयति न वियोजयति तथाहि प्र्ुत्य्ञमेव न समनृपश्छति । न meg पूर्वान्ते योजयति न वियोजयति तथाहि पूर््वाऽन्तमेव न समनु- पश्यति न श्ब्दमपराऽन्तेन योलयति न वियोजयति auren- राऽन्तमेव न संमनुपश्चति। न mee प्रतयुत्यन्नेन योणयति म वियोजयति तथाहि प्त्युत्यन्नमेव न समनुपश्चति । न॒ गन्धं ूर्व्वाऽन्तेन योजयति न वियोजयति तथाहि पू्व्वान्तमेव न समनु- प्ति । न गन्धमपराऽन्तेन योजयति न वियोजयति तयाद्यप- राऽन्तमेव न समनुपश्यति । न गन्धं mara योजयति म वियोजयति तथाहि प्रदयत्यन्नमेव न समनृपश्ति। न रषं पूर्व्वा न्तेन योजयति न वियोजयति तथाहि पूर्व्वाऽन्तमेव म समन्‌- प्ति । न रखमपरान्तेन योजयति न वियोजयति तचाद्यप- राञन्तमेव न समनुपण्डति | न रं प्र्युत्यश्नेन योजयति न विधो- जयति तथाहि पर्यत्य्चमेव न समनुप्यति । न से पूर्व्वाऽन्तेन योजयति न वियोजयति तथाहि पूव्वाजन्तमेव न समनुपश्चति | न सेमपराऽन्तेन योजयति न वियोभयति तथाद्मपराऽन्तमेव न समनुपश्छति। न wi प्रुत्यक्ेन योजयति न विथोजयति १५५ ्तसाशलिक्षा प्रश्षापारमिता | तथाहि प्रद्युत्य्नमेव न समनुपद्छति | न धश्च yeaa योजयति न वियोजयति तथाहि gatsnaa म समनुप्यति । म wai मपराञन्तेन योजयति न वियोजयति तयाद्यपराऽन्तमेव न समनु- पश्यति । न धं nasa योजयति न वियोजयति तथाहि ्र्त्यश्षमेव न समनुपश्चति | न चच विज्ञानं wats योजयति न॒ विधोजयति तथाहि पूर्वाऽन्तमेव न समतुपश्ठति । न qw- विंश्चानमपराऽन्तेन योजयति न वियोजयति तथाद्यपराऽन्तमेव न समनुप्छति | न चचुविन्ञानं emda योजयति न वियोजयति तथाहि प्र्युत्यन्नमेव न समतुपश्ति । न श्रोचविन्नानं पूव्यीऽन्तेन योजयति न वियोजयति तथाहि wists न समनुपश्यति | न श्रोजविज्ञानमपराऽन्तेन योजयति न वियोजयति तथाद्मप- राऽन्तमेव न Vaal | न ओजविज्ञानं nea योज्ञयति न वियोजयति तथाहि प्रल्युत्यन्नमेव न समनुपश्छति । न areas waist योजयति न वियोजयति तथाहि प्व ऽन्तमेव न समतुपश्ति । न भ्राणविन्ञानमपराऽन्तेन योजयति न वियोजयति तचाद्यपरा<न्तमेव A TNA) न प्राएविन्ानं प्र्यत्पक्नेन योजयति न वियोजयति तथाहि प्रयत्यश्नसेव न समनुपश्यति | जिह्काविन्नानं प्रव्वाऽन्तेन योजयति न विधोजयति तथाहि पूव्धाऽन्तमेव न समतुपश्यति | न जिह्ाविज्ञानमपरा<न्तेन योजयति न वियोजयति तयाद्मपराऽन्तमेव न समनुपश्यति) न जिह्ा- विज्ञानं प्रह्यत्पश्नेन योजयति न वियोजयति तथाहि MATS मेव न समनुपश्यति। न कायविज्ञानं Tas योजयति भे प्रथमपरिवक्तैः | १५१ विषोजयति तथाहि पू्वोऽन्मेव a समनुपश्षति। म काय- ` विज्ञालमपराऽनतेन योजयति न वियोजयति तथाद्मपराऽन्तमेव न घमनुपद्चति। न कायविज्ञानं प्र्युत्यज्ञेन योजयति न ॒वियो- safe तथाहि प्र्युत्यन्मेव न समनुपश्चति। न मनोविज्ञानं पूष्ीऽ्तेन योजयति न विधोजयति तथाहि garda न सम- शुष्यति न मनो विज्ञानमपराऽन्तेन योजयति न वियोजयति तचाश्पराऽन्तमेव न समतुपश्ठति। न मनो विज्ञानं प्रतयतयन्नन भोन्नयति न वियोजयति तथाहि प्त्युत्यन्नमेव न समनुपश्षति | म चथ: संसग पून्वोऽन्तेन योजयति न विजोयति तथाहि yeas रेव म समनुपश्यति | न चः संसगरेमपराऽन्तेन योजयति न दिथोजयति तथाद्यपराऽन्तमेव न समतुपश्छति। न षचुः aay ्रह्यपेन योजयति न वियोजयति तथाहि प्र्युत्यज्नमेव न हमशुपष्यति । atria पूरवाऽनतेन योजयति न वियोजयति याहि versed न समनुपश्यति । न ओरौ संस्य भेमपराऽन्तेम Wieufa न वियोजयति तथाह्पराऽन्तमेव न समशुपश्यति। न ओरं पर्यत्पकेन योजयति न वियोजयति तथाहि प्रदय- meta न समनुपश्यति । न प्राणस्य watt योजयति न विधोजयति तथाहि पूव्वाऽन्तमेव न समनुपश्यति । न प्रणस मप्रराऽन्तेन योजयति न वियोजयति तथाश्मपराऽन्तमेव न समनु- पश्यति । न wad waa योजयति न॒ वियोजयति तथाहि प्र्यु्न्नमेव म समनुपश्यति । न जिह्णाशश्यगं पूष्वोऽनोन योजयति न वियोजयति तथाहि grasa म समनुपश्यति | १५२ प्रतसाषहलिक्षा प्नाप्रारमिता | a जिह्णास्खग्रेमपरा ऽन्तेन योजयति न वियोजयति तथाहयपराऽन- मेव न समतुपण्छति। म ॒जिङ्संखशरं प्रद्यत्यननेन योजयति न वियोजयति तथा meer न समतुपश्ठति। न कायरंस्र gaat योजयति न॒ वियोजयति तथाहि पूल्वाऽन्तमेव न समतुपश्यति। न कायशसयगरंमपराऽन्तेन योजयति न वियोजयति तथाद्मपराऽन्तमेव न समनुपश्यति । न कायं naa योजयति न विधोजयति तथाहि प्रहयुत्यन्नमेव न समतुपश्चति । म॒ मनः संख्यं yaaa योजयति न वियोजयति तथाहि पव्वाऽन्तमेव न समनुपश्चति। न मनः संखयगेमपराऽन्तेन योजयति न वियोजयति तथाद्यपराऽन्तमेव न समनुपश्यति न मनः शंख mada योजयति a विधोजयति तथाहि प्रदत्यन्नमेव न समनुप्ति। न पचः Gant वेदनां पूरववाऽन्तेन योजयति न वियोजयति तथाहि पूल्वाऽन्तसेव न समतुपश्यति। न चचः went वेदनामपराऽन्तेन योजयति न वियोजयति तथाद्यप- राज्तमेव ने समनुपश्यति। न qa: saat वेदनां प्रहत्पन्नेन ateafa न वियोजयति तथादि प्रहटत्यन्नमेव न समनुपश्यति । न॒ ओतरसंसपशरजां वेदनां पूव्वौऽन्ेन योजयति न वियोजयति तथाहि पूर्ववाऽन्तमेव न समनुपश्यति | न ओ्रोचसंसयश्रजां वेदना- मपराऽन्तेन योजयति न वियोजयति तथाद्यपराऽन्नमेव न aa नुपश्चति । न शओरोचसंसग्रैजां वेदना wanes योजयति न वियोजयति तथाहि प्रुत्यन्नमेव न समतुपश्ठति । न प्राणसंस्य- जां वेदनां पूर्ववाऽनोन योजयति न विथोजयति तथाहि geats- प्रथमपरिवतैः। १४५३ न्तमेव न समनुपश्यति) न प्राणसंसग्रेजां वेदनामपराऽन्तेमं योजयति न वियोजयति तयाद्यपराऽन्तमेव न समनुपश्यति | न weerrist वेदनां vasa योजयति न वियोजयति तथाहि परोुत्ज्ञमेव न समनुपश्चति । न जिह्कासंसशेजां वेदनां पू्वोऽन्तेन योजयति न वियोजयति तथाहि पूर्व्वान्तमेव न समनुपश्चति। a जिह्कासंस्यग्जां बेदनामपरा<न्तेन योजयति न वियोजयति यथाद्य पराऽन्तमेव न समनुपश्चति । न जिह्ासंखयशेत्रां वेदनां ्रहयत्यज्ञेन योजयति न वियोजयति तथाहि प्र्यत्यन्नसेव न समनतुपश्ति । न कायसस्येजां वदनां पूर्व्वाऽन्तेन योजयति न वियोजयति तथा दि पूर्व्वाऽन्तमेव न समनुपश्यति। न कायशस्यशे- जां वेद्नामपराऽन्तेन योजयति न वियोजयति तयाद्यपराऽन्तमेव न समनुपश्यति । न कायसखपेजां वेदनां प्रयुत्पन्नेन योजयति न वियोजयति तथाहि प्रहयत्यन्नमेव न समनुपश्यति । न मनः संस्शेजां वेदनां पूर्व्वाऽन्तेन योजयति न वियोजयति तथाहि पूर्व्वाऽन्तमेव न समनुपश्छति | न मनः deat वेदबामपराऽनोेन योजयति न वियोजयति तयाद्यपराऽन्तमेव न समनुपश्यति | म मनः saat पेद नां wads योजयति न वियोजयति तथाहि ्ह्यत्यञमेत्र न सुमतुपश्ति | न ए्यिवोधातुं पूर्व्वाज्तेन ats यति a वियोजयति तथाहि पूव्वाऽन्तमेव न समनुपश्यति | म एयिवौधातुमपराऽन्तन योजयति न वियोजयति तथाद्यपराऽन्त- मेव न समनुपश्चति | न एथिवोधातुं sada योजयति न वियोजयति तथाहि प्रदयुत्यक्नमेव न बमनुपश्चति । aad १५४ प्रतसाषखिका प्र्नाप्रारमिता | र्व्वाऽ्तेन योजयति न वियोभयति तथाहि gains न सम- नुति । नामातुमपरान्तेन योजयति न वियोजयति ताद्च- पराऽन्तमेव न समनुपश्यति । mag प्र्यत्पन्नेन योजयति न वियोजयति तथाहि प्र्युतयन्नमेव न समनुपश्छति । न तेजोधातुं garam योजयति न वियोजयति तथादि पू्वाऽन्तमेव न षम- anafi । न तेजोधातुमपराऽन्तेन योजयति न वियोजयति तथाद्मपराऽन्तमेव न समनुपश्चति । न तेजोधातु ्युत्पन्ञन्‌ योजयति न वियोजयति ante प्रतयुत्यन्नमेव न समनुपश्छति । qa Tau पूव्वोऽन्तेन योजयति न वियोजयति तथाहि ूष्वोऽन्तमेव न समनुपश्यति । न वायुधातुमपराऽन्तेन योजयति a वियोजयति तथाद्यपराऽन्तमेव न समनुपश्यति । न TANTS mara योजयति a वियोजयति तथाहि प्र्युत्यन्नमेव न समनुपश्यति । नाऽऽकाश्रधातु Tata योजयति न वियोजयति तथाहि पूव्वाऽन्तमेव न समनुपश्यति । नाऽऽकाग्रधातुमपराऽन्तेन योजयति न वियोजयति ` तथाद्यपराऽन्तमेव न समनुपश्यति | नाऽऽकाग्रधातु HAMA योजयति न वियोजयति तथाहि पर्य त्पपन्नमेव न समनुपश्यति । न विन्नानधात्‌ पूर्व्वाऽन्तेन योजयति न वियोजयति तथाहि पूर््वाऽन्मेव न समनुपश्यति । न विन्ञान- धातुमपराऽन्तेन योजयति न वियोजयति तयाद्यपराऽन्तमेव न खमतुपश्छति | न विन्नानधात्‌ प्रयत्यज्ञेन योजयति न वियोज- यति तथादि प्र्यत्यन्नमेव न समनुपश्यति । नाऽविदयां पर्व्वाऽन्तेन योजयति न वियोजयति तथाहि पूर्वाऽन्तमेव न समनुपश्यति | प्रथमपरिवन्तः | १५५ माऽविद्यामपरा<न्तेन योजयति न वियोजयति तथाष्पराऽन्तमेव न समनुपश्छति । नाविद्यां प्रयत्यन्ञेन योजयति म वियोजयति तथाहि प्र्यत्यन्नमेव न समलुप्छति । न संखारान्‌ पूव्वोऽन्तेन योजयति न वियोजयति तथाहि पूव्वीऽन्तमेव म सनुपश्छति । न सखारानपराऽन्तेन योजयति न वियोजयति तथाष्यपराऽन्तमेव म समनुपश्यति | न संस्कारान्‌ प्र्यत्यन्नन योलयति न वियोज- यति तथाहि प्र्युत्यश्नमेव न शमतुपश्चति । न विन्नानं पूर्वाऽनतेन योजयति न वियेःजयति तथाहि gaisnaa न समनुपश्यति। म॒विन्नानमपरा<न्तेन योजयति न पियोजयति ताद्यपराऽन्तमेव न समतुपष्ति । न विज्ञानं seas योजयति न वियोज- चति तथाहि प्र्युत्यज्ञमेव न समतुपश्छति। न नामरूपं पून्वोऽन्तेन योजयति न वियोजयति ante पूष्वोऽन्तमेव न समनुपश्यति | न नामरूपमपराऽन्तेन योजयति न वियोजयति तयाद्यपराऽन्त- मेव म समतुपश्चति | न नामरूपं प्र्युत्पन्नेन योजयति न faat- शयति तथाहि प्षटत्यन्नमेव न समनुपश्चति । न षड़ावतनं ूर्व्वाऽन्तेन योजयति न वियोजयति तथाहि पूल्वाऽन्तमेव न्‌ समतु- पश्चति | न षड़ायतनमपराऽन्तेन योजयति न वियोजयति तथा- इपराऽन्तमेव न समतुपश्चति । न षडायतनं परयुत्यनेन योजयति न वियोजयति तथाहि प्र्युत्यन्नमेव न समनुपश्ठति। न सू पूव्वीऽन्तेन योजयति न वियोजयति तथाहि पूव्वाऽन्तमेव न समनु- पश्यति । न स्यग्रंमपराऽन्तेन योजयति न विधोजधति तचा- छ्पराऽकमेव न खमतुग्रष्ठति। न हां TUNA योजयति न Lud WAGE CSRITAMLCAAT | वियोजयति तथाहि प्र्युत्य्नमेव न समतुपश्ति । न वेदनां पृ्वाऽ- न्तेन योजयति न वियोजयति तथाहि पूव्वाऽन्तमेव न समतु- पश्यति ¦ न वेदनामपराऽन्तेन योजयति न वियोजयति ang रा<न्तमेव न समनुपश्छति । न वेदनां weds योजयति न वियोजयति तथाहि प्रद्युत्यन्नमेव न समनुपश्यति । न aut प्वाऽन्तेन योजयति न वियोजयति तथाहि पव्याऽन्तमेव न सम- नुपश्चति । न दष्णामपराऽन्तेन योजयति न वियोभयति तथाद्यप- राऽन्तमेव न समनुपश्चति । न aut प्र्युत्यननेन योजयति न वियोजयति तथाहि प्रतयुत्यन्नमेव न anquafa) नोपादानं wast योजयति न वियोजयति तथाहि पूरवीऽन्तमेव न समनु- wate | नोपादानमपराऽन्ेन योजयति न वियोजयति aur राऽन्तमेव न समतुपश्ति । नोपादानं TATA योजयति न वियोजयति तथाहि प््यत्यन्नमेव न समनुपश्छति। म भवं gaits नेन योजयति न वियोजयति तथाहि प्वाऽन्तमेव न समतु- Weld | न.भवमपरा<न्तेन योजयति न॒ वियोजयति तथाषह्मप- Uses न समनुपष्छति । न भवं प्रत्यनेन योजयति न वियोजयति तथाहि प्युत्पन्नमेव न समनुपश्ति। न जातिं waist योजयति न वियोजयति तथाहि ूर््वाऽन्तमेव म समनु- Wala । न जातिमपरा<नेन योजयति, न वियोजयति aang: राऽन्तमेव न समनुपश्यति। न जातिं ्र्ुत्यन्ेन योजयति न वियोजयति तथाहि TATA न wala) न जरामरणं पूववाऽन्तेन योजयति न वियोजयति तथाहि पूरव्वाऽतमेव म खमनु- प्रथमपरिवकषेः। १५७ Ta । न जरामरणएमपराऽन्तेन योजयति न वियोजयति तथा- 'इपराऽन्तमेव न समनुपश्यति । न जरामरणं nasa योजयति भ॒विधोजयति तथाहि प्र्युत्यन्ञमेव न समनुप्श्ठति । न दाम- पारमितां पूर्व्वाऽन्तेन योजयति न वियोजयति तथाहि पूर्व्वाऽन्त- मेव न समनुपश्छतिं । न दानपारमितामपरा<न्तेन योजयति न वियोजयति तथाद्यपराऽन्तमेव न समनुपश्यति । न दानपारमितां mane योजयति न वियोजयति तथाहि प्र्युत्य्षेमेव म समनुपश्यति । न गओोलपार मितां पूर््वाऽन्तेन योजयति न वियो- जयति तथाहि पू्वो-न्तमेव न समनुपश्चति । न गलपारमिता- मपरान्तेन योजयति म॑ वियोजयति तथाद्यपराऽन्तसेव न बमनु- प्ति । न शओोलपारमितां aaa योलयति न वियोजयति तथाहि प्रतयुत्यज्ञमेव न समनुपश्यति । न चान्तिपार मितां geats- न्तेन योजयति न वियोजयति तथाहि पूनवाऽन्तमेव न समन्‌- wafa न चान्तिपारमितामपराऽन्तेन योजयति न विधोलयति तथाह्यपराऽन्तमेव न समनुपश्छति । न चान्तिप।रमितां प्रत्युत्पन्नेन धोजयति न वियोजयति तथाहि seas न समनुपश्यति | न वौय्यैपारमितां waa योजयति न वियोजयति तथाहि पव्वाऽन्तमेव न समनुपश्यति न वोय्येपारमितामपराऽन्तेन ate यति न वियोजयति तथाद्यपराऽन्तमेव न समनुपश्यति । न वोय्ये- पारमितां sacs योजयति न वियोजयति तथाहि प्रतयुत्यन्ञ- सेव न समतुपश्चति । न ध्यानपारमितां पूर्म्वाज्तेन योजयति न fansafa तथाहि gaisnaa न समनुपश्यति । न ध्यानपार- १५८ प्रतसाशलिक्षा प्रन्नापारमिता। मितामपरान्तेन योजयति न वियोजयति तथाद्यपराऽन्तमेव 4 समनुपश्चति । न ध्यानपारभितां प्र्यत्यननन योजयति म॒ वियो- भयति तथाहि प्रयत्यन्नमेव नं रमलुपश्चति। न प्रज्ञापारमिता ूर्व्वाऽन्तेन योजयति a विधोजयति तथाहि पूर्व्वाऽन्तमेव न समतुपश्चति । न प्रज्ञापारमितामपराऽन्तेन योजयति न वियो- जयति तधाद्यपराऽन्तमेव न समनुपश्यति । न प्रज्ञापारमितां nasa योजयति न वियोजयति तथाहि प्र्यत्यननमेव म समतु- पश्यति । नाऽष्यात्म्टन्यतां पूर्व्वाज्तेन योजयति न वियोजयति तथादि पवाऽन्तमेव न समनुपश्छति । नाऽध्यात्मश्न्यतामपरा ऽन्तेन योजयति म ॒विथोजकति तथाद्यपराऽन्तमेव न समतुपश्चति | नाऽथयाक्रशल्यतां wet योल्ञयति a वियोजयति तथाहि ्युतयन्नमेव न समनुपश्ठति। न वदधाशु्यतां पू्ीऽनतेन योजयति न वियोजयति तथाहि पूर्व्वाऽन्तजेव न समनुपश्यति | न वदिधाशन्यतामपराऽन्तेन योजयति न वियोजयति तथाद्मप- राऽनतलेव न ` समलुपश्चति । न वदिरधाद्नयतां परह्युतयज्ेन योज- धति न विधोजयति तथाहि nea न॒ समतुपश्यति | नाऽथाद्मवदिधाशूल्यतां पूर्व्वाज्तेन wey न विथोभधति तथाहि yeaa मे समनुपश्चति | नाऽधयात्मवहिर्घाश्यल्यता- मपराऽन्तम योजयति न विधोयति तथाह्मपराऽनमेव न खमलुपष्ठति | नाऽधया्मवरिधाशू्यता sada योजयति न वियोजयति तथाहि रह्युत्यन्नसेव न समनुपश्यति । न शन्यता- धन्यतां versa योजयति म वियोजयति तथाहि WERTH प्रथमपरिवत्तैः। १५९ नेव न समनुपश्छति । ` न शुन्यताशुन्यतामपराऽन्तेन योजयति न . षियोजयति तथाद्यपराऽन्तमेव न समनुपश्यति न शन्यताशुन्यतां paar योजयति न वियोजयति तथाहि प्रतयुत्यज्नमेव म समतुपश्यति | न महाश्न्यतां पर्व्वाऽन्तेन योजयति न वियोज- यति तथाहि पूव्वीऽन्तमेव न समनुपश्यति । न महाशन्यतामपराऽ- न्तेन योजयति न वियोजयति तयाद्मपराऽन्तमेव न समनुपश्यति । न महाशून्यतां vara योजयति न वियोजयति तथाहि meses न ॒समनुपश्छति । न पर माथेशन्यतां seats योजयति न वियोजयति तथाहि पूर्व्वाऽन्तमेव नं समनुपश्यति | न परमाथेशन्यतामपराऽन्तेन योजयति न वियोजयति तथाद्- पराऽन्तमेव न ममनुपश्चति । न॒ परमायेशुन्यतां Tease योजयति न वियोजयति तथाहि प्रहयुत्न्नमेव न ममनुपश्चति । न waa yaa योजयति न वियोजयति तथाहि पव्वाऽन्तमेव न समनुपश्यति | न संक्ततशन्यता मपरा ऽन्तेन योजयति a वियोजयति तथाहि श्रपराज्तमेव न समनुपश्यति | न संछ्त- gaat प्रहत्यज्ञेन योजयति न वियोजयति तथाहि aera न॒ ममनुप्ति। न संछ्तशन्यतां पूव्वोऽन्तेन योजधति न विथोजयति तथाहि पूर्व्वाज्तमेव न संमनुपश्छति। न सछ्तशल्य- तामपरा<न्तन योजयति न वियोजयति तथाद्यपराऽन्तमेव न समनुपश्चति । न संछ्कतशूल्यतां प्रतयत्पजनेन योजयति न वियो- जयति तथाहि प्रद्यत्यन्नमेव न समतुपश्वति । माऽ्यन्तशल्यतां ूर्व्वाऽन्तेन योजयति a विधोजथति ante पूष्वाऽनमेव म १६० पतसाडङ्‌ लिका प्रक्षापारमिता। समनुपश्यति । नाऽत्यन्तशल्यतामपराजेनं योजयति न विथो- जयति तथाद्यपराऽन्तमेव न समनुपश्यति । नाऽत्यन्तशन्यतां mq योजयति न वियोजयति तथाहि प्रद्ुत्य्नमेव म खमतु ग्रति | नाऽनवराऽग्र्यल्यतां पूष्वाऽन्तेन योजयति न विधो- जयति तथाहि पृव्वोऽन्तमेव न समनुपश्यति | नाऽनवराऽगर्यन्यता- मपराऽन्तेन योजयति न वियोजयति तथाद्यपराऽन्तमेव न समनु- पचति । नाऽनवराऽग्रुन्यतां waa योजयति म विधोजयति तथा हि प्र्यत्पक्नमेव न समनुपश्चति। नाऽनवकारशन्यतां पून्वाऽन्तेम योजयति न वियोजयति auf पूव्वा{न्तमेव न समनुपश्यति | नाऽनवकारश्यन्यतामपराऽन्तेन योजयति न वियोजयति तथाष्प- राज्नमेव न ममनुपश्ति। नाऽनवकारशल्यतां प्रयत्नेन योजयति न वियोजयति तथाहि प्रदयत्पन्नमेव न समनुपश्यति । न प्रसति- yet yaaa योजयति न वियोजयति auf पूव्वीऽन्तमेव न समनुपश्चति । न प्रटतिश्न्यतामपराऽन्तेन योभयति न विधो- जयति तयाह्यपराऽन्तमेव न समनुपश्यति न प्रहृतिशुन्यतां रह्युत्पननेन योजयति न वियोजयति तथाहि म्रयुत्पन्नमेव म समनुपश्यति । न सव्वेधशन्यतां gata योजयति न वियो- जयति तथाहि पूव्वोऽन्तमेव न समतुपश्चति । न सब्वैधशशन्यता- मपराऽन्तेम योजयति म वियोजयति तयादह्यपराऽन्तमेव न समनु- waft न सरव्वधकशल्यतां saad योजयति न भिथोजयति तथाहि प्रतयुत्यक्नमेव न समतुपश्चति । न खलकषणशून्यतां पूण्वऽ- न्तेन योजयति न वियोजयति तयाहि प्रनाऽन्तमेव ग समनु- प्रथमपरिवन्तः। १६१ "धति । म खलचणशून्यतामपराऽन्तम योजयति न वियोजयति तचाहमपराऽन्तमेव म॒ समनुपश्यति | न खलकणशन्यतां प्रत्युत्पन्नेन योजयति ने वियोजयति तथाहि प्रहयुत्यन्नमेव म॒ समनु पश्ति | नाऽनुपल्भशन्यतां yatta योजयति न वियोजयति तथाहि पूव्वोऽन्तमेव भ समनुप्ठति | नाऽगुपलमभशन्यता मपराऽन्तेन योज- यति नं वियोजयति तथाद्यपराऽन्तमेव न समनुपश्यति। नाऽनुपलम्भ- शून्यतां प्रह्युत्यजञेग योजयति न वियोजयति तथाहि प्लयत्यजन- मेव न समनुपश्यति । नाऽभावश्न्यतां प्व्वाऽन्तेन थोजयति न वियोजयति तथाहि पूव्वीऽन्तमेव न समनुपश्यति । नाऽभावश्यन्यता- मपराऽन्तेन योजयति न वियोजयति तथाद्यपराऽन्तमेव म समनु- waft नाऽभावश्न्यतां म्रद्युत्पन्ञेन योजयति न वियोजयति तथाहि saree न समनुपश्छति । न खभावशूल्यतां पूव्वाऽन्तेन योजयति न॒ वियोजयति तथाहि पूव्वाऽन्तमेव न षमनुपश्यति | न खभावदयून्यतामपराऽन्तेन anata न वियोजयति तथाद्यप- राऽन्तमेव न समनुपश्वति । न खभावशन्यतां wee योजयति म वियोजयति तथाहि प्र्युत्यक्गमेव न समनुपश्यति । नाऽभाव- खभावशन्यतां yaaa योजयति न वियोजयति तथाहि पून्वीऽन्तमेव न समनुपश्यति । माऽभावखभावशून्यतामपराऽन्तेम योजयति a वियोजयति तयाह्यपराऽन्तमेव 4 समनुपश्चति | भाऽभावद्जभावश्यन्यतां sama योजयति न विधोजयति तथाहि प्रा्युत्यन्नमेव न समनुपश्यति। न स्युपखयानानि पूववौऽ- गेन योजयति a वियोजयति तथाहि yas न षमनु- 21 १६२ प्रातसाडहइ लिका प्रक्लापारमिता। प्ति । न रू्युपस्यानाऽन्यपराऽन्तेन योजयति न वियोजयति तथाद्यपराऽन्तमेव न समनुपश्यति । न सुदयुपसानानि प्ह्युत्न्नेन योजयति न वियोजयति तथाहि प्रहयुत्यन्नमेव न vague | म सत्यकपरहाएनि yada योजयति न वियोजयति तथाहि ूर्व्वाऽन्तमेव न समनुपश्यति। न सम्यक्‌ प्रहाणन्यपराऽन्तेन योजयति a वियोजयति तथाद्यपराऽन्तमेव न समनुपश्यति । न सम्यकू्‌- प्राणानि प्र्युत्यन्नेन योजयति न वियोजयति तथाहि प्रत्यु maa न समनुपश्यति । न टद्धिपादान्‌ पूष्वाऽन्तेन योजयति न्‌ वियोजयति तथाहि पूव्वौजन्तमेव न समनुपश्चति। न शडद्धि- पादानपराऽन्तेन योजयति न वियोजयति तथाद्मपरान्तमेव न समनुपश्ति। न द्धिपादान्‌ vag योजयति न वियो- जयति तथाहि प्रहयुत्पन्नमेव न समनुपश्चति | नेद्धियाणि पूर््वाऽ- न्तेन योजयति a वियोजयति anf पूव्वाऽन्तमेव न समनु- पश्यति । ने न्रिया्पराऽन्तेन योजयति न वियोजयति तयाद्यप- राऽन्तमेव a समनुपश्चति । नेद्धियाणि प्र्युत्पन्नेन योजयति न वियोजयति तथाहि प्रयुत्यन्नमेव न समनुपश्धति। न॒ वलानि पूर््वाऽन्तेन योजयति न वियोजयति तथाहि पूव्वाऽन्तमेव न सम- मुपश्यति। न वलान्यपराऽन्तेन योजयति न वियोजयति तयाद्म- पराऽन्तमेव म समनुपश्यति । न वलानि प्रदयुत्यक्तेन योजयति न वियोजयति ante प्रद्युत्पन्नमेव न ममतुपश्चति । न बोध्य ङ्गानि पूव्वीऽन्तेन यःजयति न वियोजयति तथाहि पूव्वऽन्तमेव 4 समनुपश्यति । न बोधटङ्गान्यपराऽन्तेन योजयति न वियोजयति पथमपरिवत्तेः। १६३ : तथाह्मपराऽन्तमेव न समनुपश्यति न बोधङ्कानि म्यतपशने धोजवति भ वियोजयति तथाहि प्रदयुत्यन्नमेव न समनुप्ति | नाऽऽ्याऽषटा{ङ्गमागं galsaia योजयति न वियोजयति तथाहि पूव्वाऽकमेव न समनुपण्यति। नाऽः्याऽषटऽङ्गमागमपराऽन्तेन योजथति a वियोजयति तयाद्यपराऽन्तमेव न समनुपश्यति | arsselsorsy- भागे प्हयुत्यन्ेन योजयति न वियोजयति तथाहि प्रयत्य शनमेव न॒समनुपश्चति । नाऽऽग्येषत्यानि पून्वाऽन्तन योजयति म वियो- जयति तथाहि पूववौऽन्तमेव न समनुपण्छति । नाऽऽ्ेषत्यान्यप- राऽन्तेन योजयति न वियोजयति तयाद्मपराऽन्तमेव न समनु- wats) माऽऽग्येसल्यानि प्रत्युत्पन्नेन योजयति न वियोजयति तथाहि प्रयुत्यजञमेव न समनुपश्छति । न ध्यानानि पून्वाऽनेन योजयति न वियोजयति तथाहि पून्वाऽन्तसेव न समनुपश्चति | न ध्यानान्यपराऽन्तेन योजयति न वियोजयति तथाद्यपरा{न्तमेव न समनुपश्यति । न ध्यानानि प्रत्युत्पन्नेन योजयति न वियो- भेयति तथाहि प्र्यत्यन्नमेव न समनुपश्मति । नाऽरमाणनि yaaa योजयति न वियोजयति तथाहि पूव्वोऽन्तमेव न सम- नुपश्यति | नाऽप्रमाणणन्यपराऽन्तन योजयति न वियोजयति तथा- हयपराऽन्तमेव न ममनुपश्वति। नाऽ्रमाणानि eee योजयति न वियोजयति तथाहि प्र्ुत्यन्नेमेव न "भमु : .;त | नाऽ{खूणयसमा पत्तिं पूव्वोऽन्तेन योजयति न वियोजयति तथाहि पूव्वीऽन्तमेव न समतुपश्ति। नाऽऽ्पयसमापन्तिमपराऽन्तेन यो यति न वियोजयति तथाद्यपराऽन्तमेव न समनुपश्ति। नाऽ{क्य- १६४ waarefaat प्रन्नापारमिता | छमापत्तिं प्र्युत्यन्नेन योजयति न वियोजयति तथाहि say mada म समनुपश्यति । नाऽष्टौ fate पूत्वीऽन्तेम योजयति म॒ वियोजयति तथाहि पू्वाऽकामेव न समनुपश्छति। न; । विमोक्लानपराऽकेन योजयति न वियोजयति तथाद्यपराऽ न समतुपश्ति। asst विमोचान्‌ sea योजयति वियोजयति तथाहि प्रदयुत्पन्नमेव न समनुपश्चति । न नवान्‌ पूैविदहारषमापन्तौः yeaa योजयति न वियोजयति तथाहि परवयाऽन्तमेव न समनुपश्चति । न नवाऽनुपूव्वविहार समापन्तोरप- राऽन्तेन योजयति म विधथोजयति तयाह्यपराऽन्तमेव न समनु- प्ति । न नवाऽनुपूलयैविहारसमापन्तौ; प्र्यत्पज्ेन योजयति न वियोजयति तथाहि प्रहत्य श्षमेव न खमनुपश्चति । न शन्यताऽ- भिमित्ताऽप्रणिडितविमोचमुखानि पूव्याऽन्तेन योजयति न विो- जयति तथाहि पूर्व्वाऽन्तमेव न समनुपण्ति। न शन्यताऽऽनिभिन्नाऽ- प्रणिडितविमोचमुखान्यपराऽन्तेन योजयति म्‌ वियोजयति तथा- हापराऽन्तमेव न समनुपश्यति । न शुन्यताऽऽनिमिन्नाअ्रणिडित- विमोचमुखानि vaca योजयति न वियोजयति तथाहि ्र्यत्पन्नमेव म समनुपश्यति । नाऽभिन्ञाः wast योजयति न वियोजयति तथाहि परव्वाऽन्तमेव न समनुपश्यति । नाऽभिन्ना- श्रपराऽन्तेन योजयति न वियोजयति तथाद्मपराऽन्तमेव न बमतु- प्ति । नाऽभिन्ाः sada योणयति न वियोजयति तथाहि ्तयत्पक्षभेव न समतुपण्छति । न समाधोन्‌ पूर्वाऽन्तेन योजयति a वियोजयति तथाहि पूरव्वाजन्तसेव न समनुपश्ति। न षमा- प्रथमपरिवत्तः | ६१५ ` रोमपराऽन्ेन योजयति न वियोजयति तथादमपराऽन्तमेव न बमतुपश्चति । न समाभौन्‌ प्रा्युत्पज्न योजयति न वियोजयति सारि mamas न समतुपश्चति । न धारणोमुखानि पूबा- wa योजयति न वियोजयति तथाहि `पूव्वाऽन्तमेव न समतु- । पति । न धारणणेमुखान्यपराऽन्तेन योजयति म विच्योजयति » तथाद्मपराऽन्तमेव न समतुपश्यति । न धारणोमुखानि प्र्युत्पकेन योजयति न वियोजयति तथाहि प्रवयत्यक्ञमेव न समलुपश्ति । म दश्रतचागतवशानि पूव्वोऽन्तेन योजयति न वियोजयति verte प्वीऽन्तमेव न॒ समनुपश्चति। न द्श्तथागतवलान्यपराऽनेन योजयति न वियोजयति तथाश्पराऽन्तमेव म॒ समतुपश्यति। 4 दघ्रतथागतवलानि' raat योजयति न वियोजयति तथाहि ्ह्यतयन्षसेव न समनुपश्वति । न चलारि वेश्रारद्यानि पूर्व्वाऽन्तेन योजयति न वियोजयति ante पूरववाऽन्तमेव न समनृपश्चति | न चारि वैशरारथान्यपराऽन्तेन योजयति न वियोजयति तथाष्प- राऽन्तमेव न खमलुपश्वति। न शलारि वैशारधानि प्त्यत्यल्ेन योजयति न वियोजयति ante प्र्युत्पन्नमेव न समनुपश्चति। म eae: प्रतिसम्बिदः gata योजयति न वियोजयति तथाहि पूवाऽन्तमेव न समनुपश्यति। न wre: प्रतिसमििदोऽपराऽन्तेन धोजयति न वियोजयति तयाद्यपराऽन्तमेव न समनुपश्यति । न eae: प्रतिसम्विदः sada योजयति न वियोजयति । तथाहि ्रह्यत्पश्नमेव म खमनुपष्छति । न EAS Gals योलयति a वियोजयति तथाहि परववाऽन्तमेव न समनुपश्छति । न महा- १९६६ प्रतसाहइ खिका प्रन्नापारमिता | मे बोमपराऽग्तेग योजयति न वियोजयति तथाद्यपराऽन्तमेव म शमनुपष्डति । न मामेचौं veda योजयति न विथोजयति तथाहि प्रतयत्पन्नमेव न समतुपश्चति । न महाकरुणां yeaa योजयति न वियोजयति तथाहि पूर्व्वाऽन्तमेव म aaa | न महाकरूणामपराऽन्तेन योजयति न वियोजयति तथाद्मपराऽन्त- मेव न समनुपश्चति। न महाकर्णं प्रह्युत्यन्नेन योजयति न वियोजयति तथाहि प्रदयत्यज्ञमेव न समतुपश्चति | नाऽष्टादणऽऽ- बेणिकान्‌ qguaia पूर्व्वाऽन्तेन योजयति न वियोजयति तथाहि ूर्ववाऽन्तमेव न समनुपश्चति। भाष्टाद श्राऽभेणिकान्‌ qguataq- राऽन्तेन योजयति न वियोजयति तथाद्यपराऽन्तमेव न॒ समनु- पश्यति । नाष्टाद शाऽभेणिकान्‌ बुद्धधर्मान्‌ प्रयत्नेन थोजयति ज वियोजयति तथाहि प्रत्न्ञमेव न शमतुपश्चति । न शओओत- श्रापत्तिफलं पूर्व्वाऽन्तेन योजयति न वियोजयति तथाहि पूर्व्वाऽन- मेव म समतुपश्यति। न श्रोत - श्रापन्निफलमपराऽन्तेन योजयति न वियोजयति तथाद्यपराऽन्तमेव न समनुपश्यति । न ata- श्रापत्निफलं प्र्युत्न्नन योजयति न वियोजयति तथाहि प्रह त्पन्नमेव म समनुपश्यति | न सषटदागामिफलं Gass योजयति न वियोजयति तथाहि पूर्व्वाऽन्तमेव न समनुपश्यति । न षर्दा- गामिफलमपराऽन्तेन . योजयति न वियोजयति तथाद्यपराऽन्तमेव न समनुपश्छति। न सङृदागामिफलं प्रवयत्यन्नेन योजथति न वियोजयति तथाहि प्र्युत्पन्नमेव न समनुपश्ति । नाऽनागामि- फलं पूर््वाऽन्तेन योजयति न वियोजयति तथाहि पूर्व्वाऽन्तमेव न प्रथमपरि वत्तः | १९७ | लमनुपश्ति । माऽनागाभिफलमपराऽन्तेन योलयति म वियोजयति तथाद्मपराऽन्तमेव भ समनुपश्यति । नाऽनागामिफलं प्रह्युत्यन्नेन योजयति न वियोजयति तथाहि प्रतयुत्यन्नमेव न समनुपश्चति | माऽद्य पूर्व्वा ऽन्तेन योजयति न वियोजयति तथाहि पूरव्वाऽन्तमेव न समनुप्ति । नाऽर्वमपराऽन्तेम योजयति न वियोजयति तथाद्यपराऽन्तमेव म समनुपण्यति | AIST TEST योजयति न वियोजयति तथाहि प्रह्यत्यन्नमेव न समनुपश्चति । न म्र्येक- बोधिं पूर््वाऽन्तेन योजयति न वियोजयति तथाहि पूर्व्वाऽनतमेव न समनुपश्यति | न प्रत्येकबो धिमपराऽन्तेन योजयति म विधो- जयति तथाद्यपराऽन्तमेव न समनुपश्यति । न प्रद्येकबोधिं रह्यत्यनेन योजयति न विथोजयति तथारि पर्युत्क्ञमेव न समतु- पश्यति न मार्गाऽऽकारन्नतां yalsaa योजयति न ॒वियो- जयति तथाहि पूर्व्वाजन्तमेव न समनुपश्यति । न मार्गाऽऽकार- भतामपराञन्तेन योजयति न॒ वियोजयति तचाद्यपराऽन्तमेव न समनुपष्ठति। न॒ मार्गाऽऽकारश्नतां प्रत्युत्पन्नेन योजयति न वियोजयति तथाहि प्रह्युत्यन्नमेव न समनुप्ठति । म सव्वऽऽकार- wat पू्व्वाऽन्तेन योजयति न वियोजयति तथाहि पूर्व्वाऽन्तभेव न॒ समनुपश्छति। न सव्वाऽऽकारन्नतामपराऽन्तेन योजयति म वियोजयति तथाद्यपर)। ऽन्तमेव न समनुपश्यति | न सव्वाऽऽकार- wat प्रत्यनेन योजयति न वियोजयति तथाहि प्र्यत्य्रमेव न समलुपश्चति | एवं युज्यमानः शारदतोपु् बोधिसत्वो महासत्वः प्रज्ापारमितायां युक्तदति वक्रयः। पुनरपरं श्रारदतोपुज ds प्रत साहखिक। प्रज्ञापारमिता | बो धिभक्लोमहास्लःप्रश्वापारमितायां चरन्‌ न पू्यौऽन्तमपरोऽनेन योजयति न वियोजयति । नाऽपराऽनतं era योजयति न वियोजयति । म पूर्व्वाऽन्तमपराऽन्तं वा प्रत्यत्यन्नन योजयति न विधोजयति श्रध्वसमानता“सुपादाय । एवं युक्रः शरारदतौपुज बो धिष्त्लोमहाखत्वः प्रजञापारमितायां wach वक्रः । पुनरपरं ारदतोपुच बो धिसत्वोमहासत्वः प्रन्ञापारमितायां रशवं युज्यते यथा युज्यमानेना सब्वेन्नतामतोतेन योजयति न वियो- sata तथाद्तौतमेव न समनुपश्ति। श्रसमनुपश्चन्‌ कथं स्वै श्तामतोतेन योजयि्यति वियोजयिव्यति वा। न esa गतेन योजयति न वियोजयति तथाद्यनागतमेव न समनुपश्यति अ्रखमनुप्यन्‌ कथं सव्वेज्नताममागतेन योजयिथति वियो- भविति वा । न त्वेतां परयत्नेन योजयति न वियोजयति तथाहि ्ह्युतयन्नमेव न शमनुपश्छति । श्रषमनुपश्चन्‌ कथं सव्वै- wat veda योजयिव्यति विधथोजयिथति वा। एवश्च- रञ्कारदतोपु् fasta: प्रभ्ापारमितातां amet T WE) पुनरपर शारदतो पुज बोधिषत्नोमहासक्वः प्रन्ा- पारमिताथां चरन्‌ न हूपं waa योजयति ग॒ वियोजयति तथाहि रूपमेव म समनुपश्चति श्रसमनुपश्छन्‌ कथं रूपं ele योजयिद्यति वियोजयिष्यति ai a वेदनां स्॑न्नतया योजवति म वियोजयति तथाहि बेदनामेव न॒ समनुपश्यति — — ~ —— = ~ ------~ + च्यध्वसमतागून्यता, च TRA पाठः | ` † बज्यमानोन दति पाटोयक्तः प्रतिभाति | = प्रथमपरिवकेः। १९१९ अमतुपश्चन कथं वेदनां wera योजयित वियो- अयिति aia सक्तां vaya योजयति न विथोजदति लयाहि aaa ग समनुप्यति | श्रसमतुपश्छन्‌ कथं शना Te waa योजयिश्यति वियोजयिथिति वा। नं aera jaye योजयति म वियोजयति तथाहि wana मं समनुपग्यति | अ्रसमसुपश्यम्‌ कथं संखारान्‌ ayer योजयि- afa वियोजयिष्यति ati a विज्ञानं सव्वेतथा योजयति न वियोजयति तथाहि विज्ञानमेव न समनुपश्यति । श्रसमनुपश्चन्‌ कथं विज्ञानं स्ववज्ञतया योजयिद्यति वियोजयिद्यति वा । ˆ पुनरपरं manga बोधिसच्वोमहास्वः प्रक्नापारमितायां चरम्‌ न शतुः सवयन्नतथा योजयति न वियोजयति । तथाहि शचतुरेव म ॒समतुपण्छति । असमनुपशन्‌ कथं चचुः सवयै्नतया योजयिथति वियोजयिश्यति वा । म ats ayaa योजयति न वियोजयति तथाडि ओओोचमेव न शमनुपश्छति । श्रषमतुपण्छन्‌ कचं aw सत्यश्नतया योजयिष्यति वियोजयिखति वु । न प्राणं qayaar योजयति न विधोजयति तथाहि प्राएमेव न समनु- प्ति । श्रसमनुपश्चन्‌ कथं प्राणं aa योयिब्ति वियोयिव्यति वा। न fat wane योजयति न ॒वियो- लयति तथाहि fagiea न समनुपश्यति । श्रसमनुपष्यन्‌ कथं जिह्वां waa योजयिद्यति विोजयिष्यति वा। न कायं gagaa योजयति न विधोजयति तथाहि कायमेव न षमनु- पश्ति। Sao कथं कायं सववे्नतया योभयियति 22 १७० ग्रतस।ह खिक्षा प्रन्नापारमिता । विथोजयिष्यति ari न मनः सब्वैन्नतथा योजयति न वियो- जयति तथाहि ममएव न समनुपश्यति । ` असमनुपण्यन्‌ कथं मनः wearer योजयि्ति वियोजयि्ति वा। ` पुनरपरं श्ारदतो पच बोधिश्लोमहा सत्वः el Wael wayara योजयति म वियोजयति तथाहि रूपमेव |‘ समनुपश्यति । श्रसमनुपश्यन्‌ कथं रूपं Mya योजयति वियोजयिय्यति at) भ weg wana योजयति a वियोजयति तथाहि शब्दमेव म समनुपश्छति । श्रसमनुपण्यन्‌ कथं शब्दं सरवव्न- तया थोजयिव्यति वियोजयति वा। न गन्धं सर्वज्ञतया योजयति न वियोजयति तथाहि गन्धमेव न समनुपश्चति | went कथं गन्धं wage योजयिव्यति वियोजयिथति वा। न रसं UME योजयति न वियोजयति तथाहि रसमेव ग समनुपश्छति । भ्रसमनुपण्न्‌ कथं रसं सम्बश्ञतया योजयिय्यति वियोजयिष्यति वा। भ श्यं saya योजयति न वियोजथति तथाहि समेव न समनुपण्छति। श्रषमनुपश्वन्‌ कथं से सव्यश्चतया थोजयिद्यति वियोजयिद्यति वा। न wala waar धोजयति न वियोजयति तथाहि waite न समनुपश्यति | श्रसमनु पश्चन्‌ कथं धरान्‌ wana धोजयिव्यति विधोजयिद्यति बा ¦ पुनरपरं शारदतोपुच बो धिसत्वोमडहासत्वः प्रज्ञापारमितायां चरञ्जवचुधातुं wana योजधति न वियोजयति तथाहि चथ्धातुमेव ग॒ समतुपण्छति | श्रसमनुपश्वन्‌ कथं शचुधातु wayne योजयति वियोजयिखति ai न aug प्रथमपरिवतैः। १७१ घ्वे्तया योजयति भ वियोजयति तवाहि रूपधातुमेव न समनुपद्ति | श्रसमतुपश्यम्‌ कथं रूपधातुं सब्वेश्चतया योजयि- व्यति वियोशयिति वा म ॒चचर्विन्नानधातु स्बन्नतया योज- धति न विचोजयति तचाडहि चचुविश्नानधातुमेव न ॒समतु- पश्यति । श्रसमतुपश्यन्‌ कथं चचुविन्नानधातुं शव्या योगयि- श्यति वियोजयियति वा । न stewed सवजतया योजयति म वियोजयति तथाति ओओचधातुमेव म समतुपश्ति। श्रषमतुपश्छन्‌ कथं श्रो धातुं सब्वेश्नतथा योजयिष्यति वियोजयिश्यति वा। म weed wana योजयति न वियोजयति तथाहि wee- धातुमेव न संमनुपश्ति । श्रसमनुपन्‌ कथं ग्रब्द धातुं wa योजयिशथति वियोजयिथति वा । म ओ्रोचविजन्नानधातुं सब्बन्नतथा योजयति न वियोजयति तथाहि ओं च विश्चानधातुमेव न॒ समनु- vata) श्रषमनुप्छन्‌ कथं श्रो च विन्नानधातुं saya योजयि- afa वियोजयति ari a rend wane योजयति म वियोजयति तथाहि प्राणएधातुमेव न समनुपश्यति । श्रषमतुपश्चन. कथं घ्राणघातुं स्वन्नतथा योजयिति वियोजयिग्यति art न गन्धधातुं सव्वेज्नतया योजयति न वियोजयति तथाहि गन्ध- धातुमेव न समनुपश्ठति। श्रषमनुप्छन्‌ कथं TATA TANT योजयति वियोजयिव्यति वा। न प्राणविज्ञानधातु सम्बज्च- तया योजयति न वियोजयति तथाहि प्राएषिन्नानधातुमेव न्‌ समतुपश्वति | श्रषमनुपश्यन्‌ कथं प्राणविज्नानधातुं सबे्ञतया योजयिति वियोजयति ai न जिहाधातुं ww १७२ प्रतसाहखिका प्रक्नापारमिता। योजयति म वियोजयति तथाहि जिडाधातुमेव ग समनुपश्यति। mantra कथं जिह्णाधातुं सव्वे्नतया योजयिष्यति विथो- जयिव्यति ari म्‌ रसधातुं सव्वंश्नतया योजयति म fata: तथाहि रसधातुमेव म समतुपश्यति | अ्रषमतुपश्यम्‌ कथं रस॑ ¦ सव्वश्चतया योजयियति वियोजयिखति वा। a जिहाविश्न.. धातुं ware योजयति न वियोजयति तथाहि जिङ्काविज्ञानः धातुमेव म समलुपश्यति । श्रसमनुपश्यन्‌ कथं जिड्काविज्ञानधाटः सव्वेश्ञतया योजयिग्यति वियोजविद्यति ati म॒ कायधाठ्‌ सव्ब्ञतया योजयति न वियोजयति तथाहि कायधातुमेव न खमतुपश्चति। श्रसमनुपश्वम्‌ कथं कायधातुं wae योजयि- व्यति वि्ोजयिष्यति वा । न quam खब्वेन्नतया योजयति म विथोजयति तथाहि स्पष्ट्यधातुमेव न समनुपण्यति। श्रसमतु- We कथं स्यष्टयधातुं सव्व्नतया योजयिष्यति वियोजयि्यति वा। न कायविज्ञानधातुं wearer योजयति न वियोजयति तथाहि कायविन्नानधातुमेव ने समनुपश्यति। श्रसमनुपश्यन्‌ कथं काय विन्ञानधातु सब्वज्नतया योजयिष्यति वियोजयिव्यति ar म॒ मनोधातुं way थोजयति न वियोजयति तथाहि मनो- धातुमेव म समनुपश्छति। भ्रसमनुपश्छम्‌ कथं मनोधातुं Ta योजयिव्यति वियोजयिव्यति ari न wud सबवश्नतया ate यति न वियोजयति तथाहि धम्धातुमेव न समनुपश्यति । ्रष- मनुप्ठन्‌ कथं UAT सव्वश्नतया योजयिव्यति वियोजयति at न मनोविन्नानधातु सन्वे्नतया योजयति न विधोजयति प्रथमपरिवततः। १०१ तथाहि मनोविज्ञागधातुमेव न arama) wet कथं मनो विन्नानधातु wearer योजयि्यति वियोजयिथति वा। भ एथिवो धातु waqaar योजयति न वियोजयति तथाहि एथिवौ- ह्ातुसेव 4 समनुपश्यति । श्रसमतुपश्न्‌ कथं एथिवौधातु ee यिति वियोजयिखति वा । नाऽभात्‌ wince योजयति भ तथाद्यभातुमेव भ CATIA | WATT कथम- मातु wagner चोजयिव्यति वियोजयिथति वा। a तेजोधातुं खव्वज्तया योजयति म्‌ वियोजयति तथाहि तेजोधातुमेव म समनुपश्चति । भ्रसमतुपश्यन्‌ कथं तेजो धातु wage योजयिग्यति वियोजयिदयति वा न वाचुधातुः सब्वज्ञतया योजयति न वियो- जयति तथाहि वायुधातुमेव न समनुपश्यति | अ्रषमनुपश्छन्‌ कथं वायधातु Wana योजविति वियोजयति वा । नाऽऽकाशच धातु" winaar योजयति न वियोजयति तयाद्माकाशधातुमेव म खमनुपश्चति। श्रषमनुपश्छन्‌ कथमाका श्धातुं सम्बे्ञतया ately शति वियोजयति वा। न विन्नानधातुं सबवेन्नतया योजयति न वियोजयति तथाहि विन्नानधातुमेव न समनुपश्ति। wea कथं विन्नानधातुं aera योजयिव्यति वियोजयिष्यति वा । पुनरपरं श्रारदतोपु् बोधिसत्वो महासत्वः प्रन्नापारभितायां चरन्नाऽविधां सव्वेश्नतया योजयति न वियोजयति तथाद्विद्या- मेव न बमनुपश्यति। श्रषमतुपश्यन्‌ कथमविधां waar योजयिद्यति विथोजयिथति ai न seat wy योजयति न वियोजयति तथाहि संख्कारानेव न समनुपश्यति १७४ पातसाषटखिका प्रश्षापारमिता शअसमनुपश्चन कथं संस्कारान्‌ ware योजयिव्यति वियोभ- faafa ai न नामरूपं सम्ब्॑नतया योजयति म वियोजयति तथाहि नामर्ूपमेव न समतुपश्छति। श्रषमनुपश्छन्‌ कथं नामथी रूपं सर्म॑न्नतया योजयिष्यति विथोजयिब्यति वा । भ greet , सर्वैश्चतया योजयति न वियोजयति तथाहि षड़ायतनमेव १व समनु पश्चति । श्रसमतुपश्न्‌ कथं षडायतनं Taga योजविथति वियोजधिव्यति वा। न an सव्वेन्ञतया योजयति न वियोजयति तथाहि wita न समनुपश्ति । sence कथं सं सर्न॑न्नतया योजयिष्यति वियोजयिष्यति वा । न वेदनां षब ज्ञतया योजयति a वियोजयति तथाहि बेदनामेव न समरुपश्चति | श्रषमनुपश्चन्‌ कथं वेदनां सव्वेन्नतया योजयि- afa विघोज्यिद्यति वा। न aut सव्वेन्नतया योजयति न वियोजयति तथाहि aurea न समतुपश्चति | श्रषमनुपष्षन्‌ कथं aut सव्वेश्षतया योजयिखति वियोजयि्ति वा । मोपा- दानं सत्वंज्तया योजयति न विथोजयैति तथाद्यपादानमेव न समनुपश्यति । श्रसमनुपश्यन्‌ कथमुपादानं Taga योजयिव्यति वियोजयिष्यति वा । न भवं सब्वन्नतद्चा योजयति न वियोजयति तथाहि भवनमेव न समनुपश्यति | अ्रषमनुपश्यन्‌ कथं भवं सब्बश्ञ- तया योजयिष्यति वियोजयति वा । न जातिं स्बेश्नतया योजयति न वियोजयति तथाहि जातिमेव न॒ समनुपश्यति | असमतुपश्यन्‌ कथं जातिं सववज्ञतया योजयिष्यति वियोजयिष्ति वा। न जरामरणं aaqaar योजयति न वियोजयति तथाहि प्रथमपरिवत्तः। YOY खरामरणमेव न समनुपश्यति । श्रसमनु पश्चन्‌ कथं जरामरणं aayaa योजयिव्यति विचोजयिद्यति वा | ४ पुनरपरं शारदतौपुच बोधिखल्लोमहास्वः प्रन्नापारमितार्यां Sea न दानपारमितां सव्वेन्नतया योजयति न वियोजयति तथाहि -धुनपारमितामेव न समनुपश्यति | श्रख्मनुपश्चन्‌ कथं दानपारमितां wigan योजयिश्यति वियोजयिब्यति वा । . शोलपारमितां aduaa योजयति न वियोजयति तथाहि श्ौलपारमितामेव न समनुपण्यति । श्रषमनुपश्छन्‌ कथं शओोलपारमितां aaa योजयिव्यति वि्ोजयिश्यति वा । न चान्तिपारमितां सव्व्नतया योजयति न वियोजयति तथाहि चान्तिपारमितामेव न समनु- पश्चति। श्रसमनुपश्चन्‌ कथं चान्तिपारमितां सम्॑श्चतया योजयि- aft वियोशयिष्यति वा । न वौच्यैपारमितां सत्बन्नतया योभयति न वियोजयति तथादि वौयपारमितामेव न समनुपश्छति । श्रसम- quem कथं वौव्यैपारमितां स्ये्तया योजयिच्यति वियोजयि- दति वा। न ध्यानपारभितीं सब्यन्नतया योजयति न वियोजयति तथाहि ध्यानपारमितामेव न खमतुपष्छति । श्रषमनुपश्न्‌ कथ ध्यानपारमितां aaa योजयिथति वियोजयति वा । म प्रज्ञापारमिता सब्वन्नतथा योजयति न वियोजयति तथाहि प्रन्ना- पारमितामेव न समलुपश्ति । ्रसमनुपण्छन्‌ कथं प्र्नापारमितां सर्ब॑ज्ञतथा योनयिव्यति वियोज्यिश्चति वा । नाऽध्यात्मश्न्यतां educa योजयति न वियोजयति तयाशद्मथात्मशन्यतामेव न समनुपण्ति | WENT कथमध्यात्मशुल्यतां Taya योण- १७ प्रतसाहलखिका प्रच्ापारमिता | चिति वियोजयिव्यति वा । म afegiqaat WANA योज- यति न विधोजयति तथाहि वरिद्धाशन्यतामेव न समतुपश्वति। शरसमलुप्छन्‌ कथं वरिद्भशूल्यतां wana योजयिष्यति विथो- afaafa वा । नाऽध्यात्मवरिद्धाशन्यतां सव्े्नतथा योजयति ग॒विधोनयति तथााध्यातमवदिदधाशन्यतामेव न sagas । श्रसमनुपण्म्‌ क्थमध्यातमवदिदधाशन्यतां warner योजयिष्यति वियोजयिव्यति वा। न शन्यताशून्यतां शबव्॑ञतथा योजयति a वियोजयति तथाहि शन्यताशन्यतामेव म समनुपश्छति। रसम grey कथं शून्य ताशल्यतां सवैन्नतया योजयिव्यति वियोनथि- द्यति वा। न मराशन्यतां wage योजयति न वियोजयति तथाहि महाद्यन्यतामेव न समनुप्ठति । श्रसमनुपश्छन्‌ कथं agent सब्वज्ञतया योजयि्ति विथोजयि्यति वा । नं परमाऽ्शल्यतां स्वैश्नतथा योजयति न वियोजयति तथाहि परमाऽचेशन्यतामेव न खमलुपश्यति । श्रसमनुपश्यन्‌ कयं WAIST शल्यतां was योजयिव्यति वियोजअयिग्यति वा। न se शल्यतां wwe योजयति न वियोजयति तथाहि Se तामेव न समनुपश्यति | अरपमनुप्छन्‌ कथं dey TH तथा योजयिव्यति वियोजयिव्यति वा । नाऽसस्कतश्टन्यतां सम्बेन्ञ- तया योजयति a वियोजयति AUST न समनु- nafs) श्रखमनुपण्छन्‌ कथमसं्तशुन्यतां eT योजयिखखति वियोजयिष्यति at) नाऽत्यन्तशूल्यतां ware योजयति न वि्ोजयति तथाहात्यन्तशल्यतामेव न खमनुपश्वति । WATT प्रथमपरिषक्ैः। १७७ कथमल्यनतद्न्यतां eae योजवि्थति विथोजविषति ar ना- ऽगवराऽग्रशन्यतां सब्वेश्चतथा योजयति न वियोजयति। तथाद्मनव- राऽगरशल्यतामेव ग समतुपश्चति। भ्रषमनुपश्छम्‌ कथमनवराऽगरशू्यतां wayan योजविद्यति विधोजयिश्यति वा । नाऽनवकार शल्यतां स््ेश्चतथा योजयति 4 वियोजयति । तथाद्यनवकार शएन्यताभमेव म समनुपश्ति। we कथमनवकार शल्यतां सववे्नतया योज- यिति वियोजयिद्यति वा । न प्रतिश्यन्यतां सबवेन्नतथा योभ- यति भ विथोजथति। तथाहि प्रहतिश्न्यतामेव न समनुपश्चति। श्रसमनुपण्छन्‌ कथं प्रहृतिशल्यतां wae योजवि्ति वियो- चिति ari न सेधद्यन्यतां ayaa योजयति भ वियोजयति। तथाहि सर्ववधोशन्यतामेव म समशुप्षति । श्रसमनु- पश्चन्‌ कथं wa सब्वे्नतथा योल्यिष्यति विथोजयि- व्यति ati म ququgeat सब्वन्नतया योजयति न वियोज- यति । तथाहि खलखएशल्यतामेव म समनुपष्छति । श्रममनुपश्छनम्‌ कथं सखलचणश्यन्यतां स्वैश्नतया योजयि्यति वियोजयिथ्यति वा। नाऽनुपलम्भश्यन्यतां सव्वेन्नतया योजयति न वियोजयति, तथाद्नुपलम्भश्यन्यतामेव न समनुपश्यति | WATE कथम- qa सव्वज्नतया योजयिष्यति वियोजयिखति वा नाऽभावशन्यतां सव्वन्ञतया योजयति न वियोजयति । तयाद्य- भावशयन्यतामेव न ममनुपश्छति । श्रसमनुपश्रन्‌ कथमभावशुन्यतां wayaa योजयिष्यति वियोजयति ari न quant waygaar योजयति न वियोजयति । तथाहि खभ।वश्यन्यतामेव 2९ १७८ परतसाहखिकाप्रन्ञापारमिता | म॒ समनुपश्यति | श्रषमनुपश्छन्‌ कथं खमा वश्यतां TARA योजयिव्यति वियोजयिग्यति वा । नाऽमावखभावश्यन्यतां सर्वन्न- तया योजयति न वियोजयति । तयाद्यभावद्ञभावद्यून्यतामेव ` खमनुपश्छति । श्रसमनुपश्चन्‌ कथमभावखभावशून्यतां | WANA योजयि्यति वियोजचि्यति a न खन्युपखानानि सन्नतः ` योजयति न वियोजयति । तथाहि सखृत्युपखानान्येव न समनुपश्चति , श्रसमनुपश्यन्‌ कथं सृत्युपानानि wag योजयिष्यति वियो- afaafa वा । न सम्यकुप्रहाणानि सन्व्नतया योजयति न fa- योजयति । तथाडि सभ्यक्‌ प्रहाणान्येव न समशुपश्ति । श्रषमनुपश्छन्‌ कथं सभ्यकूप्रहाणानि सव्वेज्ञतया योजयिथति वियोजयिष्यति वा। न Sigua सव्वज्ञतया योजयति न कियोजयति। तथा- इद्धिपादानेव न समनुपश्ति । श्रममतुपश्छन्‌ कथष्द्धिपादान्‌ सब्वेज्नतया योजयति वियोजयति वा । Affe सव्देज्ञ- तया योजयति न वियोजयति । तथाह द्धियाण्ेव न समतुपश्यति। श्रसमनुपश्चन्‌ कथनिद्धियापि सववेन्नतया योजयिथति वियो- जयिव्यति वा । न qerfa सववेन्नतया योजयति न वियोजयति | तथाहि बलान्येव न ॒समनुपश्चति । भ्रसमनुपश्छन्‌ कथं बलानि सववैज्नतया योजयिश्ति वियोजयिद्यति ai न बोध्यज्गानि asaya योजयति a वियोजयति । तथाहि बोध्यङ्ान्येव न समनुपश्यति | श्रसमनुपश्न्‌ कथं बोधङ्गानि स्न्नतथा योजयि- द्यति वियोजयिति वा। न मागे सर्वज्ञतया योजयति न वियोजयति। तथाहि मागमेव न समनुपश्यति । श्रषमनुपश्न्‌ कथं प्रथमपरिवत्तः। १७९ | मागे सव्व्॑नतया योजयिथति विचयोजयि्यति ari माऽ सत्यानि wager योजयति न वियोजयति । तवाद्य खेसत्यान्येव रा; समनुपश्चति। श्रषमनुपश्चन्‌ कथमायैमत्यानि waar ats wufa वियोजयति वा । न ध्यानानि सर्ब॑न्नतया योजयति बष्मैवेयोजयति। तथाहि ्यानान्येव न समनुपश्ति। ्रषमनुपष्म्‌ "ay ध्यानानि aasaar योजयिष्यति वियोजयति ats नाऽप्रमाण्ठानि सब्न्ञतया योजयति न विवोजयति। तयाद्यप्रमा- णान्येव न समनुपश्चति । श्रसमनुपश्न्‌ कथमप्रमाणानि TTA योजयिष्यति वियोजयिष्यति वा । नाऽऽरू्यसमापत्तोः सव्वैज्नतया योजयति न वियोजयति । तयाद्याऽऽकष्यसमापन्तौरेव न समनु- पश्यति | WHAT कथमाऽऽरूष्यममापत्तोः सव्वन्नतया योज- यिति वियोजयि्यति वा। न विमोचान्‌ सववज्नतया योजयति न विधोजयति। तथाहि विमोक्तानेव न समनुपश्यति । श्रसममुपश्यम्‌ कथं fata सव्वन्नतया योजयिखति वियोजयिखति वा । नवाऽनुपूषैविहारममापत्तौः wma योजयति न त्रियोजयति। तथाहि नवाऽनुपूव्वेविहारषमापन्तोरेव न ममनुपश्यति। श्रसमनु- पश्यम्‌ कथं नवाऽनुपूर्वविहारसमापत्तौः सरववन्नतया योजयिथति वियोजरियति वा । न gaat सब्वेन्ञतया योजयति न ॒वियो- शयति । तयाहि शन्यतामेव न समनुपश्यति । श्रममनुपश्न्‌ कथं wat sana योजयिव्यति वियोजयिश्यति वा । माऽऽनिभिन्तं स्वेन्ञतया योजयति न वियोजयति तथाद्या निमित्तमेव नं समनुपश्चति । श्रषमनुपश्यन्‌ कथमानिमित्तं सव्वन्नतया योजयि- १९८० qaaiefeat प्रक्ञापारमिता। व्यति वियोजयिखति वा | नाऽप्रणिदहितं सब्बेन्नतया योजयति न वियोजयति । augufufeata न समनुपश्यति | श्रसमनुपश्छन्‌ कथमप्रणिहितं waqaa योजयिद्यति वियोजयिष्यति ar नाऽभिन्ञां सव्वेज्नतया योजयति a वियोजयति। तयाद्यभिन्ना मेव न समनुपश्यति । श्रममनुपश्यन्‌ कथमभिन्नां सव्वन्नतया वोज यिष्यति वियोजयिव्यति वा। न समाधिं सववेज्ञतया योजयति ` न वियोजयति । तथाहि समाधिमेव न समनुपश्छति। श्रसमनुपश्यन्‌ कथं समाधि सव्वेन्नतया योजयि्ति वियोजयिथ्यति वा। न धारणमुखानि wayan योजयति न वियोजयति । तथाहि धारणोमुखान्येव म समनुपश्यति । श्रसमनुपश्छन्‌ कथं धारणो- मुखानि wana योजयिव्यति विथोजयिश्यति वा। भे दग्र तथागतकबशानि eager योजयति म विधोजथति । तथाहि दश तथागतबशान्येव ग शमरुपण्छति | अरषमतुपश्यन्‌ कथं दश तथागतवलानि ayaa योलकिष्यति विधोजयिथति वा। न वै्रारद्यानि सववे्नतया थोजधयति म वियोजयति । तथाहि वैश्ा- Tara म खमनुपश्चति। अरषमनुपण्डल्‌ कयं वैश्रारच्यानि way तया योजयिद्यति वियोजयिग्यति वा। न प्रतिसंविदः way- तया योजयति न वियोजयति । तथाहि प्रतिसषिदएव a समनुपश्यति । sero कथं प्रतिसंविदः सम्वेश्नतया dufwafa वियोजयति ai न ayes} सरबज्ञतथा थोजयति a वियोजयति । तथाहि मरहामेमेव न॒ समनुप- ऋति अ्रसमनुपश्चन्‌ कथं महानेष easyer योजयिष्यति प्रयमपरिवतेः | ९८१ | वियोजयिद्यति वा । न महाकरुणां सव्वन्नतया योजयति न वियो- जयति। तथाडि महाकरुणामेव न समनुपश्चति। श्रसमनुपश्चन्‌ कथं राहाकरुणां सव्वन्नतया योजयिद्यति वियोजयियति वा । arse शष्कीऽेणिकान्‌ gua ware योजयति न वियोजयति, बष्यवाद्मष्टादशाऽतिणिकान्‌ gguaita न समनुपश्ति । श्रसमतुप- श्यन्‌ कथमष्टाद श्राऽऽबे एकान्‌ बुद्धधर्मान्‌ सव्ेन्नतया योजयियतिं वियोजयिग्यति वा । एवं यज्यमानः शरदइतो पु, बो धिष्लो- Auer: प्रज्ञापारमितायां यक्रदति वक्रः । पुनरपरं शरदतौ पुचर, बोधिषत्नोमहासत्नः प्रज्नापारमितायां चरम्‌ न बुद्धं Tyrer योजयति म वियोजधति, न सववशचतां बुद्धेन योजयति म विधोनयति। तथाहि बुद्धमेव ग समनुपश्छति, सम्ब्- तामेव म समनुपश्चति। ARTI केथं बुद्धं सतव्यज्ञतया ष्व sat a बुद्धेन योभविदखति वि्ोजयिदति वा। म बोधिं aay योजयति म वियोजयति, न बोध्या want योजयति भ विोजवति। तथाहि बोधिमेव न अमनुपष्यति खव्वे्तामेव न घमनुप्छति | समनुपश्छन्‌ कथं बोधिं ware weet वा बोध्या योजयिष्यति वियोजयिद्यति ai एवं हि श्रारइतोपुष, बोधिसत्वोमहासत्वः प्र्चपारमिताथां युक्रदति वक्रय: | पुनरपरं श्रारदइतौ पुष, बोधिष्लोमहासल्वः प्रभ्नापारमितायां चरम्‌ ग रूपं भावदति योजयति न रूपमभावदति योजयति। न बेदनां भावद्ति योजयति म वेदनामभावद्ति योजयति। न सजा भावदूति योजयति न संज्ामभावदहति योजयति । म बक्कारान्‌ १८९ प्रतसाषखिका प्रक्लापारमिता | भावद्ति धथोजयति न संखकारानभावदति योजयति । नं विज्ञानं भावदति योजयति न विज्चानमभावदति योजयति। न चघभाव- इति योजयति न चक्तुरभावदूति योजयति । न ate भावरा योजयति न ओ्ओचमभावदति योजयति । न प्राणं भावदूति योः, यति a त्राणमभावदति योजयति । न fist भावदति योज्या न्‌ जिङ्कामभावदति योजयति । म कायं भावदूति योजयति ग. कायमभावदति योजयति । न मनोभावदहति योजयति न मनोऽ mara थोजयति। aed” भावदति योजयति न रूपमभाव- दति योजयति । न शब्दं भावद्तिं योजयति न शब्दमभावद्ति थोजयति । न गन्धं भावदति योजयति न गन्धमभावद्ति योजयति । a रसम्भावश्ति योजयति न रषमभावदति योजयति। a a भावदति योजयति न श्यशेमभावदति योजयति । न wart भावदति योजयति न धष्मोनभावदति योजयति । न egfaar भावदूति योजयति न चचुविज्ानमभावद्ति धोजयति। a staf भावति योजयति न श्रोचविन्नान- मभावद्ति योजयति । न त्राणविन्नानं भावदति योजयति न्‌ त्राणविन्ञानमभावदति योजयति। न fafa भावडति योजयति a जिहाविन्ञानमभावदति योजयति । न कायविश्रान भावद्ति योजयति न कायविज्ञानमभावदति योजयति। न (१) पूवि erat रूपखन्धाभिप्रायः, अयन्तु विषयामिप्राय इति न॒ परौनरक्तम्‌। यद्यपि स विषयनाद्दियानि रूपखन्ध स्तथापि fafusa तदघट कान व्यषश्टिसिम न्यायेन एथक्‌ परिकौतेनम्‌ | प्रथमपरिवत्तैः। १८ मनो विन्नानं aac योजयति न मनो विन्ञानमभावदति योज- यति। न चचुःखंसपशरं wach योजयति म चचुःसंखशरे- | कावदति योजयति । न भ्रोजरसंसपं भावदति योजयति न दनवंसभमभावरति योजयति । न weds भावदति योज- afi न प्राएसंस्रमभावद्ति योजयति । न लिङ्कासंशर वदति योजयति न जिङ्णासंसख गरेमभावदति योजयति । न aad भावदति योजयति न कायसंस्रमभावदति योजयति | न॒ मनसस भावदति योजयति म मनःसस्य्रेमभावदति योजयति । न चचःससपपरत्ययां deat wail योजयति न चचुःसंसयशपर्ययां वेदनामभावद्रति योजयति। न श्रो चरंश शप्त्ययां वेदनां भावदति योजयति न श्रोजसंस्पशेग्रत्ययां बेदनामभावदति योजयति । न प्राणएषस्येप्रत्ययां वेदनां भावदति योजयति न प्राणरंसयप्रद्ययां वेदनामभावदति योजयति । न fapswai- प्रत्ययां वेदनां भावदति योजयति न जिङ्कासंसशप्रत्ययां aem- मभावदति योजयति । न कायसंखपशप्रत्ययां वदनां acta योजयति न कायसस्यग्रप्रत्ययां वेदनामभावदति योजयति । न मनःसंस्श्र्रत्ययां वेदनां भावदति योजयति न मनःसंस्प्रत्ययां वेद्नामभावदति योजयति । न एयिवोधातु भावदति योजयति न एथिवौधातुमभावदति योजयति । anand भावद्ति योजयति नाऽभातुमभव्रदति योजयति । न तजाधातुं भावति योजयति = 4 ^ ~ --- -~ “~~ ~~ ~~ ~~~ ~~ ~~ ~ ~ ~~ ~~ ~~ ~~ “ ~ न~ "~ ~ ~ प ates (१) Sere: yea: कारगं यस्य! वेदनायाः सा तथा | वेदगानुभवः। रवमुत्तरचापि योजनीयम्‌ | १९४ qaare feat प्रन्ञापारमिवा। न तेजाधातुमभावदति योजयति. न वायधातुं भावदति ata- यति म वायुधातुमनावद्ति योजयति | माऽऽकाश्रधातु भावद्ति योजयति नाऽऽकाग्रधातुमभावद्वि योजयति । न विज्नागघातु भावद्रति योजयति न विन्नानधातुमभावदति योजवति। गाऽविघा भावद्ति योजयति नाऽविद्यानभावदूति योजयति। भ उख्कारान्‌, mach योजयति a संसकारानभावदति योजयति । म fan watfa योजयति a विज्नागमभावद्ति योजयति । म नामरूपं maria योजयति ग नामरूपमभावद्ति योजयति । नं वडादतनं भावदति योजयति न षद़ायतनमभावदति योजयति । न ei aratfa योजयति न स्यग्रेमभावष्ति योजयति म वेदनां भाव- aft योजथति म वेदमामभावदति योजयति । म zat भावति थोजयति ग दष्णामभावद्ति योजयति । नोपादानं marta यओजयति नोपादानमभावदति योजयति। म भवं भावद्ति योज- यति न भवमभावद्ति योजयति । न जातिं भावदति योजयति न जातिमभावदति योजयति । न जरामरणं भावति योजयति न जरामरणमभावद्ति योजयति । न दानपारमितां marta थोजयति न द्‌ानपारमितामभावद्ति योजयति। न शओीलपारमितां भाषदति योजयति न शोलपारमितामभावद्ति योजयति । न छान्तिपारमितां भावद्ति योजयति न चान्तिपारमितामभावद्ति योजयति । न वौ्खेपारभितां भावदति योजयति न वौय्ेपार- भितामभावहति योजयति न ध्यानपारमितां mafia योज- afa न ध्यानपारमितामभावद्ति योजयति । न प्रज्ञापारमिता पथमपररिवत्तः। १८५ भावदति धोजवति न प्रज्ञापारमितामभावदति योजयति। १5 ष्याद्मशन्यतां aac योजयति माऽध्यत्मशून्यतामभावदति 2 । न afegiaeat भाव इति योजयति न afegt- तामभावदति योजयति । नाऽष्यात्मवदिद्भाशुल्यतां भावद्ति (जयति नाऽध्यात्मवदिद्धां शन्यतामभाव्हति योजयति। 9 न्यताशएन्यतां ua योजयति न शुन्यताशूल्यतामभावदति परोजद्रति। न महाशन्यतां भावदति योजयति न महाश्न्यता- mata योजयति । न परमाऽथ॑शन्यतां भावदति योजयति न रमाऽश्चन्यतामभावदति योजयति | न seat भावदति योजयति न संछतशृन्यतामभावदति योजयति । नाऽसछ्लतशून्यतां भावदति योजयति नाऽषद्धतशुन्यतामभावदरति योजयि नाऽत्यन्तशन्यतां भावदति योजयति नाऽयनतशून्यतामभावद्ति योजयति | नाऽनवराऽग्रशल्यतां भावड ति योजचति नाऽनवराऽग्र- शुन्यतामभावदति योजयति | नाऽनवकार शून्यतां भावद ति योज- यति नाऽनवकारशन्यतामभावद्रति योजयति । न प्रहृतिशू्यतां भावदति योजयति न प्रटतिशन्यतामभावदति योजयति न सव्वैधकमेशन्यतां भावदति योजयति न ॒सव्वधम्मशून्यतामभाव्रइति योजयति | न खलचणदनयतां warfa योजयति न खलचेण- शन्यतामभावदति योजयति । नाऽनुपलम्भश्टन्यतां भावदति योज- यति नाऽतुपलमशयन्यतामभावदति योजयति । नाऽभावशयुन्यतां भावदति योजयति नाऽभावशन्यतामभावदति योजयति । न खमभावश्यूल्यतां warts योजयति न दभावशान्यतामभावदति 24 १८६ त साह खिक्षा प्रन्ञापारमिता। थोजयति । नाऽभावखभवशूल्यतां भावद़ति योजयति नाऽभाव- खभावशूल्यतामभावदति योजयति । न सृव्युपस्थानानि भावति योजयति न सत्युपस्थानान्यभा३दति योजयति । न सम्यकुग्रदा- शानि भावदति योजयति। न सम्यकुप्रहाएन्यभावदति योजयति | न ङट्धिपादान्‌ भावद्ति योजयति। न इद्धिपादानभावदति योजयति । नेद्धियाणि भावदति योजयति नेदधियाभावदति योजयति । न बलानि भावदूति योजयति न वलान्यभावदति योजयति न बोध्यङ्गानि भावदति योजयति न बोधथङ्गान्य भावदृति योजयति । नाऽपरमाणनि भावदति योजयति नाऽरमा- छन्यभावहति योजयति । नाऽ्यसत्यानि arta चोजयति माऽऽय्येषत्यान्यभावद्ति योजयति | न धानानि भावदति ate यति न ध्यानान्यभावहति योजच्रति। न ant भावदति योज- यति न मागेमभावदईति योजयति । नाऽऽरूप्यषमापन्तोर्भावद्ति योजयति नाऽऽषूप्यसमापन्तोरभावदति चोजवति। नाऽष्टौ विमोकान्‌ भावदति योजयति नाऽष्टौ विमोचानभावदति चोज- यति। न नवाऽनुपून्नेविहारषमापन्तोर्भावदति . योजयति न मवाऽनुपूष्वंविहारसमापन्तोरभावदति योजयति। न शन्यतां भात्रदति घोजयति म शएन्यतामभावईति योजयति । नाऽऽनिभिन्तं भावदति योजयति नाऽऽनिभित्तमभावद् ति योजयति । भाऽ्रणि- fed warfa योजयति नाऽप्रणिडितमभावदति योजयति, नाऽभिन्ां aati योजयति नाऽभिन्नञामभावर इति योजयति । न समाधौन्‌ भावद्रति योजयति न शमाधोनभावदति योजयति) प्रथमपरिवत्तैः । . १८७७ न धारणोसुखानि भावदति योजयति न धारणौमुखान्यभावदति योजयति । म दश्रतयागतबलानि भाव्रष्ति योजयति न दश्र- तथागतबशान्यभावदृति योजयति । न wart वेश्रारघानि भाव- दति योजयति म चत्ारि बैणरथान्यभावशति योजयति । "म चतसः प्रतिसम्िदोभावदति योजयत न चतसः प्रतिमन्निदोऽ- भावति योजयति । न awest भावद्ति योजयति न महा- मे चपखभावदति योजयति । न महाकरुणां भावइति वीजयति न महाकरुणामभावदति योजयति | नाऽष्टादशाऽऽवेणिकान्‌ बुद्ध- wala भावदति योजयति नाऽष्टादशऽऽवेणिकान्‌ बुद्धघम्मानभाव- दति योजयति । न ओओत-श्राप्तिफलं भावद्ति योजयति न ओत-श्रापन्तिफलमभावदति योजयति। न सकशद्‌ा$ऽगामिफंलं भावदति योजयति न सङृद्‌ाऽऽगामिफलमभावदति योजयति | नाऽनागामिफलं भावदति योजयति नाऽनागामिफलमभावदति योजयति । aed भावदति योजयति नाऽदे्वमभावदति योजयति । न प्रत्येकबोधिं भावदति योजयति न प्र्टकबोधिम- भावदति योजयति । न मार्गाऽऽकारन्नेतां भावद्ति योजयति न मार्गाऽऽकारक्ञतामभावश्ति योजयति। न सर्ग्वाऽऽकारज्नतां भावद्ति योजयति न सर्म्ाऽऽकारश्चतामभावद्रति योजयति। पुनरपरं शारद तीपु्र बो धिसत्लोमहासत्वः प्रज्नापारमितायां चरन्‌ न रूपं नित्यमिति योजयति न षूपमनित्यमिति योज- यति। न वेदनां निमिति योजयति न बेदनामनित्यमिति योजयति । न संज्ञां नित्यमिति योजयति a सं्नामनित्धमिति १८८ प्रतसाहखिका प्रन्ापरारमिता। योजयति । न संखरान्निग्य^दइति योजयति न संख।राननिर्त्या दति योजयति । न विज्ञानं नित्यमिति योजयति न विन्नान- मनित्यमिति योजयति। न चचनित्यमिति योजयति म चचरनित्यमिति योजयति । न ats नित्यमिति चोजधति न staafaafafa योजयति न प्राणं निद्यमिति योज- यति न च्राणमनित्यमिति योजयति। न fast faafafa योजयति न जिह्वामनिल्यमिति योजयति । न कायं faa- भिति योजयति न कायमनित्यमिति योजयति। न मनो नित्यमिति योजयति न मनोऽनित्यमिति योजयति । न ey faafafa योजयति न दपमनिव्यमिति योजयतिं। न शष्ट नित्यमिति योजयति a श्रब्दमनित्यमिति योजयति। न गन्धं नित्यमिति योजयति न गन्धमनिंत्यमिति योजयति। a रसं frafafa योजयति न रसमनित्यमिति योजयति । न सश नित्यमिति योजयति न स्पशरमनित्यमिति योजयति । न wal- न्नित्यानिति योजयति न walafianfafa योजयति। न चवुरविज्ञानं नित्यमिति योजयति न चचुविन्नानमनित्यमिति योजयति) न atafana faafafa योजयति न ओच- विन्ञानमनित्यमिति योजयति न प्राणविक्ञानं नित्यमिति योजयति न त्राणव्िज्ञानमनित्यमिति योजयति। a fag विज्ञानं नित्यमिति योजयति न जिङ्काविन्ञानमनित्यमिति —— पभम वन en क tee ० ~~ =-= er ----- * संस्छारात्नि्यानिति यक्त प्रतिभाति। + संखाराननिद्यानिति यङ्क प्रतिभाति | प्रथमपरिवत्तैः। १८९ 'योजयति। न कायविश्चानं नित्यमिति योजयति न काय- ` विन्नानमनित्यमिति पेजयति। भ मनोविज्ञानं _ निद्यमिति ` योजयति न मनोविन्ञानमनित्यमिति योजयति। a चच: tun नित्यमिति योजयति म चकुः संखयध्मनित्यमिति योज- यति। न ओषु नित्यमिति योजयति न शरोत्रं मनि््यैमिति योजयति । न प्राणमंस्पशं नित्यमिति योजयति म त्रएसंस्पशंमनित्यमिति योजयति । न fsa नित्यमिति योजयति न जिह्कासंस्पशमनित्यमिति योजयति । न कायस्य नित्यमिति योजयति न कायषखग्रेमनित्यमिति योजयति । न मनः संखे नित्यमिति योजयति न मनः संखर्रमनित्यमिति ' योजयति । न we: सस्यशरप्रत्ययां वेदनां नित्य ^मिति योजयति न॒ चुः Jemma वेदनामनित्यमिति योजयति । न atv संस्यशेप्रत्ययां वेदनां नित्यमिति योजयति न ओओचसंख्यर्प्रत्ययां बेदनामनित्यमिति योजयति । न प्राणसंस्यगेप्रत्य्यां वेदनां नित्य- भिति योजयति न्‌ प्राणसंस्पशेप्रतययां वेदनामनिद्यमिति योज- यति। न जिङ्कासस्यशप्रत्ययां वेदनां नित्यमिति योजयति न जिङ्कासंस्पशेप्रत्ययां वेदनामनित्यमिति योजयति । न कायसंस्यशर- प्र्॑ययां बेदनां नित्यमिति योजयति न कायस्य प्रत्ययां बेदना- मनित्यमिति योजयति । न मनः संस्पशप्रत्ययां वेदनां नित्यमिति योजयति न मनः suet बेद्नामनित्यमिति योजयति | न प्रथिवौधातुं नित्यदति योजयति न एयिवौधातुमनि्यइति त्‌ मिन्‌ क ० — * faa afa ख, ग, घ पुत्र UTS: | १९.० ष्रतसाह सिका प्रन्नापरारेमिता |, योजयति । नाऽभातुं नित्यदति योजथति गाऽभातुमनित्यदतिं योजयति! न्न तेजोधातुं नितयदति चोजयति न तेजोधातुम- नित्यष्ति योजधयति। न वायुधातुं faexfa योजयति न वायुधातुमनित्यदति योजयति | नाऽऽकाग्रधातु facia योज- यति नाऽऽकाश्रधातुमनित्यदति योजयति । न विन्नानधातु facia योजयति न विज्ञानधातुमनिश्यदति योजयति । नाऽविद्यां नित्यमिति योजयति नाऽविद्यामनित्याभिति योज- यति । न संखछारान्‌ नित्यानिति, योजयति न रुखाराननित्या- निति योजयति न fas faafafa योजयति न विज्ञानः मनिन्टभिति योजयति a नामरूपं नित्यमिति योजयति न नामहूपमनित्यमिति योजयति । न षडायतन faafafa योज- ` यति न षड़ायतनमनित्यमिति योजयति । न an नित्यमिति योजयति न स्यशमनित्यभिति योजयति । न वेदनां नि्याभिति योजयति न बेदनामनित्यामिति योजयति । न aut नित्या- मिति योजयति न ठष्णामनिन्यामिति योजयति । नोपादानं नित्यमिति योजयति नोपादानमनित्यमिति योजयति । न भवं नित्यमिति योजयति न भवमनित्यमिति योजयति । न जातिं नित्यामिति योजयति न जातिमनित्यामिति योजयति न 1 2 आ 1 ए ति 0 त श पथ [क = ~~ पि न = भन coy, 1, * इति शरब्दसमभि्यादत frente wee. चित्‌ प्रथमान्तत ब्र॑चित्‌ दितोयान्तत्वं णवं कचित्‌ विेष्यपदलिङ्गभागितवं | कंचित्‌ ज्ञौ वलिङ्तं दृश्यते । वैषम्यमेतघ्ञेखकदो षेण जातमिति प्रतिभाति | णवं Sa परत्रापि ABUT Tad | पुस्तक पश्चकदृषटस्तादृश्रपाठो लिखिवः। प्रथमपरिवत्तः। १९१ ! जरामरणं faafata योजयति म जरामरणमनित्धमिति धोज- "यति । न द्‌नपारमितां fafa योजयति न टदानपारमिताम- faafa चोजयति। न गशौलपारमितां fafa. योजयति भ meauncanafaafa योजयति । म चान्तिपारमितां नित्येति योजयति न चान्तिपारमितामनिद्येति योजयति। न वौय्येपार- मितां faafa योजयति न वौय्येपारभितामनिच्येति योजयति | न ध्यानपारभितां faafa योजयति न ध्यानपारमितामनि्येति योजयति | न प्रज्ञापारमितां नित्येति योजयति न प्रश्नापार- भितामनित्येति धथोजयति । नाऽध्यात्रशन्यतां नित्येति योजयति नाऽध्याक्मश््यतामनित्येति योजयति । न afegiqeat जिन्येति योजयति न afegivanafaafa योजयति | नाऽध्यात्म- afegigaat नित्येति योजयति नाऽध्यात्मवदिर्धाशुन्यताम- नित्येति योजयति न शुन्यताशन्यतां नित्येति योजयति म शयून्यताद्यन्यतामनिव्येति योजयति । न॒ महाशून्यतां fafa योजयति म महाशन्यतामनित्ये ति योजयति । न पर माऽथेशुन्यतां Rafe योजयति न परमाऽ्॑श्न्यतामनि्येति योजयति । न aqageatt नित्येति योजयति न संख्तश्न्यतामनित्येति योज- यति । नाऽसक्कतद्यूव्यतां नित्येति योजयति नाऽसंछ्तशन्यताम- नित्येति योजयति । नाऽत्यन्तूल्यतां fafa योजयति नाऽत्यन्त- शन्यतामभिव्येति योजयति । माऽनवराऽग्रशन्यतां नित्येति चोज- यति नाऽनवराऽयशन्यतामनित्येति योजयति । नाऽनवकार शल्यतां faafa योजयति नाऽनवकारशन्यतामनित्येति योजयति । a १९२ प्रत साह लिका प्रन्नापारमिता। ्रहतिश्न्यतां नित्येति योजयति न॒ प्रृतिषल्यतामनि्येति योजयति । न सव्यधरशन्यतां नित्येति योजयति न au शूत्यतामनिध्येति योजयति । न खलच्णशन्यतां नित्येति योज- यति न खलच्षणशुन्यतामनिद्येति योजयति । नाऽनुपलमभश्यन्यतां faafa योजयति नाऽनुपलम्भशून्यतामनिव्येति योजयति | नाऽभावश्न्यतां नित्येति योजयति नाऽभावशून्यतामनिव्येति योजयति । न खभावशयन्यतां faafa योजयति न खभाव- शन्यतामनिन्येति योजयति । नाऽभावखभावश्ुन्यतां नित्येति योजयति नाऽभावखभावशुन्यतामनित्येति योजयति | न खृव्युप- स्थानानि नित्यानौति योजयति न स्मृत्युपस्थानान्यनित्यानोति योजयति । न सम्यकुप्रदाणानि नित्यानौति योजयति न बन्यकू- प्रहाणान्यनिल्यानौति योजयति । न द्धिपादान्‌ नित्यानिति योजयति a शखद्धिपादाननित्यानिति योजयति । नेद्धियाणि नित्यानोति योजयति नेद्धियाश्नित्यानौति योजयति । न बलानि नित्यानौति योजयति न बलान्यनित्यानोति योजयति | न बोधक्गानि नित्यानौोति योजयति न बोध्यङ्गान्यनित्यानौति योजयति | नाऽऽयाऽष्टाजङ्गमागे नित्यमिति योजयति" arssats- छाऽङ्गमागंमनित्यमिति योजयति । नाऽऽय्येषत्यानि नित्यानौोति योजयति नाऽऽव्येषत्यान्यनित्यानौति योजयति। न ध्यानानि नित्यानीति योजयति न ध्यानान्यनित्यानौ ति योजयति । ate माणानि नित्यानोति योजयति नाऽप्रमाणन्यनित्यानौति योज- चति । नाऽरूयषमापन्तो नित्याटूति योजयति माऽऽरूप्षमापन्नौ- प्रयमप्ररिवक्तः। १९३ रनित्यादति योजयति । नाऽ्टौ विमोचान्नित्यानिति योजयति माषौ विमोचाननित्यानिति योजयति । न नवाऽनुपून्ैविहार- समाप्तौ नित्याद्ति योजयति न ॒नवाऽनुपूल्वैविदारषमापत्तौर- नित्यादति योजयति न gaat नित्यमिति योजयति a प्ून्यतामनित्यामिति योजयति । नाऽऽनिभित्तं faafata योजयति नाऽऽनिमित्तमनित्यमिति योजयति । नाऽप्रणिहितं नित्यमिति योजयति नापप्रणिहितमनितव्यमिति योजयति। नाऽभिज्ञा नित्यादति योजयति नाऽभिज्ञा श्रनियादति योजयति। न समाधौन्नित्यानिति योजयति । न समाधौननित्याजिति योजयति । न धारणोसुखानिनित्यानोति योजयति । न धारणे- मु खान्यनित्यानौ ति योजयति । न द्‌गतथागतबलानिनित्यानौति योजयति । न दशतयागतवलान्यनित्यानौति योजयति । म चवा रिवेश्रारदयानि नित्यानौति योजयति । न चलारिवश्रारथा- न्यनित्यानौोति योजयति ¦ न चतस्रः प्रतिमविदो नित्यादति योज- यति । न चतस्रः प्रतिसंविदोऽनित्यादूति योजयति । न मरामेतरों नित्यमिति योजयति) न महामेचोमनित्याभिति यो यति ¦ न महाकरूणां नित्या मिति योजयति । न महाकर्णामनित्यामिति योजयति । नाऽष्टाद्‌ गाऽभेणिकान्‌ बृद्धर्माज्नित्यानिति योजयति । नाऽष्टाद शाऽऽबेणिकान्‌ बद्धध्माननित्यानिति योजयति । न sta श्रापत्तिफलं नित्यमिति योजयति । न ओओत-श्रापत्तिफलमनित्य- मिति योजयति । न सरृदागामिफल नित्यमिति योजयति । म सृदागामिफलमनिन्यमिति योजयति । नाऽनागामिफलं नित्य- 20 १६४ प्रतसाहखिका प्रक्नापारमिता। fafa योजयति नाऽनागामिफलमनित्यमिति योजयति । ना ऽद नित्यमिति योजयति । नाऽहत्वमनित्यमिति योजयति । न ्र्यकबोधिं नित्यमिति योजयति। न गरदयेकबोधिमनि्यमिति योजयति। न मार्गाऽऽकारक्नतां नित्यमिति योजयति। न मार्गा- $ऽऽकारज्नतामनित्या मिति योजयति । न सर्व्वाऽऽकारन्नतां नित्या- मिति योजयति । न सव्वां$ऽकारज्ञतामनित्याभिति योजयति | एवं चरन्‌ शारदतौ पच बोधिस्लोमहास्ः प्रज्ञापारमितायां युक इति वक्यः | पुनरपरं शरदतोपु्र बोधिसक्नोमदहाषः प्रज्ञापारमिता्यां चरन्‌ म रूपं सुखमिति योजयति । न रूपं दुःखमिति योजयति। न वेदनां सुखेति योजयति। न वेदनां दुःखेति योजयति। न eat सुखेति योजयति । न dat दुःखेति योजयति । न संसारान्‌ सुखानिति योजयति । न dara दुःखानिति योजयति । न विज्ञानं सुखमिति योजयति । नविज्ञानं दुःखमिति योजयति। न we: खमिति योजयति न चचदुःखमिति योजयति। न श्रोत सुखमिति योजथति । न sti दुःखमिति योजयति । न त्राणं ` सुखमिति योजयति । न घ्राणं दुःखमिति योजयति । न fast सुखमिति योजयति । न fost दुःखमिति योजयति । न कायं खमिति योजयति । न कायं दुःखमिति योजयति । म मनः सुखमिति योजयति । म मनोदुःखमिति योजयति । 4 3 सुखमिति योजयति । न रूप दुःखमिति योजयति । न शब्द्‌ सुखमिति योजयति । न शब्दं दुःखमिति योजयति । न गसं प्र्मपररिवत्तैः | १९५ खमिति थोजयति । न गन्धं॑दुःखमिति योजयति । न रसं सुखमिति योजयति । न wa दुःखमिति योजयति । म सख खमिति योभयति । न खं दुःखमिति योजयति । न wale खानिति योजयति। न धरान्‌ दुःखानिति योजयति। न चच- ama सुखमिति योजयति । न wefan दुःखमिति योज- fai न जओरोचविज्ञानं सुखमिति योजयति। न stefan दुःखमिति योजयति । न प्राणविज्ञानं सुखमिति योजयति । न प्राणविन्ञानं दुःखमिति योजयति । न जिह्णाविन्नानं सुखमिति योजयति । न जिङ्का विज्ञानं दुःखमिति योजयति। न काचविज्नानं सुखमिति योजयति । न कायविज्ञानं दुःखमिति योजयति | न मनो विज्ञानं सुखमिति योजयति । न मनोविज्ञानं दुःखमिति योजयति । न waa सुखमिति योजयति । न चलुम॑सपशं दुःखमिति योजयति । न श्रोचसंस्पशं सुखमिति योजयति । नं saan दुःखमिति योजथति । न wwe सुखमिति योज- यति। न wade दुःखमिति योजयति । न fase सुव- fafa योजयति । न fasten दुःखमिति योजयति। न काय- qui सुखमिति योजयति । न कायसं दुःखमिति योजयति । म॒ anda सुखमिति योजयति । न मनःमस्पणें दुःखमिति योजयति । न रचुःसंस्प्र्ययां वेदनां सुखाभिति योजयति । न sqdanaat वेदनां दुःखामिति योजयति । न ate neat वेदनां सुखामिति ataafa न atest वेदनां दुःखाभिति योजयति । न प्राणसंसशप्र्ययां वेदनां सृलामिति ved प्रतसादहखिका प्रज्ञापारमित। योजयति | न प्राणएसंसयशेप्त्यां वेदनां दुःखामिति योजयति । 4 जिङ्कासस्य्प्रत्ययां वेदनां सुखाभिति योजयति । न जिङ्णारुखे- saat वेदनां द्‌ःखामिति योजयति । न कायसंसणपरत्ययां वेदनां सुखामिति योजयति । न aradanaqat वेदनां दुःखामिति योजयति । न मनःसंस्पशरप्रत्ययां वेदनां सुखामिति योजयति । न मनःरंसयशप्रत्ययां वेदनां दुःखामिति योजयति । न एथिवो- धातु सुखमिति योजयति । न एथिवोधात्‌ दुःखमिति योजपति। न aur सुखमिति योजयति । न अधातु दुःखमिति योजयति । न तजोधातु सुखमिति योजयति । न तेजोधातु दु.खमिति योज- यति। न वायधातुं सुखमिति योजयति। न वायुघातुं दुःखमिति योजयति । नाऽऽकाग्रधातु सुखमिति योजयति । नाऽऽकाश्चातु दुःखमिति योजयति । न विज्ञानघातुं सुखमिति योजयति । न विन्नानधातुं दुःखमिति योजयति । नाऽविद्यां सुखेति योज- यति । नाऽविद्यां दुःखेति योजयति । न संखछारान्‌ सुखादति योजयति । न संस्कारान्‌ cata योजयति । न विज्ञानं सुख- भिति योजयति। न विज्ञानं दुःखमिति योजयति ) न नामरूप सुखमिति योजयति। न नामरूपं दुःखमिति योजयति । न षडा- यतनं सुखमिति योजयति । न षडायतनं दुःखमिति योजयति | न wi सुखमिति योजयति । न खगं दुःखमिति योजयति । न वेदनां सुखेति योजयति । न वेदनां दुःखेति योजयति। न ठष्णां सुखेति योजयति। न aut दुःखेति योजयति | नोपादानं सुख- मिति योजयति नोपादानं दुःखमिति योजयति । न भवं सख- प्रथमपरिवत्तः | १९७ मिति योजयति। न भवं दुःखमिति योजयति। न जातिं सुखेति थोजयति। न जातिं दुःखेति योजयति । न जरामरणं सुखमिति योजयति । न जरामरणं दुःखमिति योजयति। न दानपारमिता सुखेति योजयति । न दानपारमितां द्‌ःखेति योजयति । न पगेलपारमितां सुखेति योजयति । a गओौलपारभितां दुःखेति योजयति । न चान्तिपारभितां सुखेति योजयति। न चान्तिपार- मितां दुःखेति योजयति । न वौय्येपारमितां सुखेति योजयति । न वौच्ेपारमितां दुःखेति योजयति । न ध्यानपारमितां सुखेति योजयति। न ध्यानपारमितां दुःखेति योजयति! न प्रज्ञापारमिता सुखेति योजयति। न प्रज्ञापारमिता दुःखेति योजयति । नाऽधया- त्मशज्यतां सुखेति योजयति । नाऽध्यात्मश्न्यतां दूःखेति योजयति । न afeginaat सुखेति योजयति । न afeginwat दुःखेति योजयति, नाऽध्यात्मव दिखा शन्यतां सुखेति योजयति । नाऽध्यात्म- afegigant दुःखेति योजयति । न शन्यताशरटन्यतां सुखति योजयति। न शन्यताशून्यतां cafe योजधति । न. महाशन्यतां सुखेति योजयति । न aaa दुःखेति योजयति । न पर- माऽरथशन्यतां सुखेति योजयति । न ॒परमाऽथेशन्यतां gata योजयति । न संछ्तश्न्यतां सुखति योजयति । न dea दुःखेति योजयति ¦ नाऽसं्तशन्यतां सुखेति योजयति । नासं छ्ञतशून्यतां द्‌ःखेति योजयति । नाऽत्यन्तशन्यनां सुखेति योजयति। नाऽच्न्तशन्यतां cata योजयति । नाऽनवराऽगरशू्यतां सुखेति योजयति । नाऽनवराऽग्रशन्यतां दुःखेति योजयति । नाऽनवकार- १९७ yaarefant प्रश्ापारमिता। gaat सुखेति योजयति । नाऽनवकारशन्यतां दुःखेति योजयति। न प्रृतिशन्यतां सुखेति योजयति । न प्ररटतिशुन्यतां दुखेति योजयति। न सरवव॑धश्ेश॒न्यतां सुखेति योजयति । न सव्वधषमोशरन्यतां दुःखेति योजयति । न खलक्षणशून्यतां सखेति योजयति । न सखलक्णशुन्यनां दुःखेति योजयति । नाऽनुपलम्भषन्यतां सुखेति योजयति । नाऽनुपलमभश्टन्यतां द्‌ःखेति योजयति । नाऽभावश्यून्यतां सुखेति योजयति। नाऽभावशून्यतां दुःखेति योजयति। न खभाव- शन्यतां सुखेति योजयति । न खभावशूल्यतां दुःखेति योजयति | नाऽभावसभावशून्यतां सुखेति योजयति । नाऽभावखभावश्यन्यतां दुखेति योजयति । न ख्युपस्यानानि सुखानौति योजयति । न खत्युप्यानानि दुःखानौोति योजयति । न सम्यक्‌ प्रहाणनि सुखानोनि योजयति । न सम्यक्‌ ्रहाणानि दुःखानोति योजयति | न छद्धिपादान्‌ carci योज॑यति । न ट्धिपादान्‌ carta योजयति । नेद्धियाणि सुखानोति वोजयति । नेद्धियाणि दुखा- नोति योजयति । न बलानि सुखानौति योजयति । न बलानि दुःखानोति योजयति । न बोध्यङ्गानि सुवानोति योजयति । न बोध्यङ्गानि दुःखानोति योजयति । नाऽधययाऽष्टाऽङ्गमागे gata योजयति । नाऽर््याऽषटाऽ्ग मागं द्‌ःखदति योजयति | नाऽ्येसत्यानि सुखानोति योजयति | नाऽऽय्येसत्यानि दुःखानोति योजयति । न ध्यानानि सुवानौ ति योजयति। न ध्यानानि ceria योजयति, नाप्रमाणएणनि सुखानोति योजयति । नाप्रमाणानि दुःखानौति योजयति । नाऽरूयसमापन्तोः सुखादति योजयति । नाऽऽरूय- प्रथमपररिवत्तेः। EE शमापन्तौ Gah योजयति । नाऽष्टौविमोचषान्‌ garefa योजयति । asst fata द्‌ःखादति योजयति । न नवाऽतु- परव्वविहारसमापत्तौः सुखादति योजयति । न नत्राऽनुपून्वेविदार- समापन्नोः Bac योजयति a शएन्यतां सुखेति योजयति। न शून्यतां दुःखेति योजयति । नाऽऽनिभ्ित्त सुखमिति योजयति | नाऽऽनिमित्त दुःखमिति योजयति । asfufed सुखमिति योजेयति। नाऽप्रणिहितं दुःखमिति योजयति । नाऽभिन्ञां सुखेति योजयति । नाऽभिनज्नां दुःखेति योजयति । न समाधिं सुखद्ति योजयति । न समाधिं cara योजयति । न धारणोमुखानि सुखानोति थोजयति । न धारणोसमुखानि दुःखानोति योजयति | न द्‌ शरतथागतबलानि सुखानोति योजयति । न द्ग्तयागतबलानि दुःखानौ ति योजयति । न चलारिवेग्रारद्यानि सुखानोति चोज- यति । न चलारिवेश्रारद्यानि दुःखानोति योजयति । न चतसः प्रतिमंविदः सुखादति योजयति । न चतसः प्रतिश्विदोदुःखादति योजयति । न away सुखेति योजयति । महाम दुःखेति योजयति । न महाकरुणां सुखेति योजयति । न महाकर्णं दुःखेति योजयति । arsaremssafuary qguata खुखादति योजयति । नाऽष्टाद शाऽभेणिकान्‌ qguaiq दुःखादति ate यति । न शओ्रोत-श्राप्तिफलं सुखमिति योजयति । न atq- श्रापत्तिफलं दुःखमिति योजयति। न सषटदागामिफलं सुखमिति योजयति । न सष्रागामिफलं दुःखमिति योजयति । नाऽना- गामिफलं सुखमिति योजयति । नाऽनागासिफलं दुःखमिति २०० प्रतसाहविका प्रक्ञापार्मिता। ॥ योजयति । नाऽ सुखमिति योजयति । नाऽहं दुःखमिति योजयति । न प्र्येकबो धिं सुखमिति योजयति । न प्रत्येकबोधिं दुःखमिति योजयति । न मागांऽऽकारज्ञतां सुखेति योजयति । a मागांऽऽकारन्नतां दुःखति योजयति । न सर्व्वाऽऽकारन्ञतां सुखेति योजयति a पर्ववाऽऽकारज्ञतां दुःखेति योजयति । एवं fe शारद्तौपु्र बोधिस्नो महासत्वः प्रज्ञापारमितायां am दति वक्रयः। पुनरपरं श्रारदतौपुच बो धिसत्वोमहामत्वः प्रज्ञापारमितायां चरन्‌ न रूपमाद्धेति योजयति । न रूपमनात्मेति योजयति | न वेदनामाद्धेति योजयति । न बेदनामनात्मेति योजयति । न सं्ञामाद्येति योजयति । न संज्नामनात्मति योजयति न संस्कारानात्मान दति योजयति न संस्काराननात्मानदति योज- यति । न विज्ञानमात्मेति योजयति । न विज्ञानमृनात्मेति योज- यति। न चक्रात्मेति योजयति न चच््रनात्मति योजयति । न ओओोच्रमात्येति योजयति । न ओ्रोचमनात्मेति योजयति । न प्राणमाद्मेति योजयति न त्राणमनात्मेति योजयति । न fagr- माद्यति योजयति) न जिद्धामनात्मेति योजयति । न कायमात््ेति योजयति । न कायमनात्मेति योजयति । न मनश्रात्मेति योज- यति। न मनोऽनात्येति योजयति । न रूपमात्मेति योजयति न रूपमनाद्यति योजयति । न mada योजयति । न गशब्द- मनात्मेति योजयति । न गन्धमात्मति योजयति । न गन्धमना- होति योजयति । न रसमात्येति योजयति । न रसमनात्मेति प्रथमपरिवन्तैः। २०९ धोजयति । न atarafa योजयति । न unaaafa ate यति। a wala दति योजयति । न`धर्माननात्मान दरति योजयति। न चचुबिज्ञानमादमोति योजयति। न चचुविकञा- नमनात््ेति योजयति । न ओओचविज्नानमात्मति योजयति । न श्रो जविज्ञानमनाक्मेति योजयति । न प्राएविन्नानमात्मति योज- यति। न प्राणएविन्नानमनात्मेति योजयति । न जिङाविन्नानमा- त्मेति योजयति । न जिह्ाविन्नानमनात्यति योजयति । न काय- विज्ञानमात्मेति योजयति । न कायविन्ञानमनात्पेति योजयति | a मनोविन्ञानमात्मेति योजयति। न मनोविज्ञानामनात्मेति योजयति । न we: संस्यशमात्मेति योजयति । न चचुः casa नात्मेति योजयति । न ओचसस्पग्रेमाक्रोति योजयति । न ओ्रोच- संसय्र॑मनात्मेति योजयति । न च्राणसंस्पशेमात्ेति योजयति। न त्र एमस्पग्र॑मनात्मेति योन यति। न जिह्ासंसखशेमाद्धोति योजयति। न जिह्णाससखश्र॑मनात्येति योजयति । न कायषस्पग्रमात्मेति योज- गति न कायंस्पग्रंमनात्मेति योजयति । न मनः सस्पशमात्मेति जयति न मनः संस्यग्रंमनात्प्ेति योजयति न चलतुःससपतययां वेदमामात्मेति योजयति न चचुःसंसपप्रत्ययां वेदनामनात्मति योजयति। न ओ्रोचर॑स्पगेप्रत्ययां वेदनामात््मेति योजयति न ate qua वेदनामनात्मेति योजयति । न प्राणसंस्यशरेप्त्ययां बेदनामात्मेति योजयति न धराणएसस्यशेप्त्ययां वेदनामनात्मेति योजयति । न जिङ्कासद्यशप्रत्ययां बेदनामात्मेति योजयति a जिह्वा ससप्प्त्ययां बेदनामनात्मेति योजयति। न कायसस्पग्रप्रत्ययां 26 RoR Waarefant wararetaar | बेदनामत्मोति anata । न ॒कायसंसय्र्र्ययां बेदनामनाक्रेति धोजयति। न मनः ससयशरेपर्ययां वेदमामात्मेति। योजयतिन मनः संस्यशप्त्ययां बेदनामनात्मेति योजयति । न एथिवौधातुमात्मेति योजयति। म एयिवौधातुमनात्मेति योजयति । नाऽभातुमात्मति योजयति । नाऽभातुमनात्मेति योजयति i न तेजो धातुमात्मेति योजयति। न तेजोधातुमनात्मेति योजयति । न वायुधातुमात्मेति योजयति। न वायुधातुमनात्मेति योजयति। नाऽऽकाग्रधातुमात्मेति योजयति। नाऽऽकाश्धातुमनात्मेति योजयति । न विज्ञानधात्‌- मात्मेति योजयति । न विज्ञानधातुमनात्मेति योजयति। नाऽबि- द्यामात्मेति योजयति । नाऽविद्यामनात्मेति योजयति । न संका- रानात्मानदति योजयति । न सक्काराननात्मानदति योजयति । न विज्ञानमात्मेति योजयति । म विज्ञानमनात्मेति योजयति । न नामरूपमात्मेति योजयति । न नाम॑रूपमनातेति योजयति । 4 षड़ायतनमात्मेति योजयति । न षड़ायतनमनात््ेति योजयति। न सपेमात्मेति योजयति। न wana योजयति । न बेदना- मात्मेति थोजयति। न वेदनामनात्रेति योजयति। न दष्णामात्मेति योजयति। न दष्णामनात्मेति योजयति। नोपादानमात्मेति योज- यति। नोपादानमनात्मेति योजयति। न भवमात््ेति योजयति। न भवमनात्मेति योजयति । न जातिमात्मेति योजयति। न जाति- मनात्मेति योजयति । न जरामरणएमात्मेति योजयति । न जरा- aquaria योजयति । न द्ानपारमितामा्मेति योजयति । ल्‌ दानपारभितामनात्मेति योजयति । न गओौशपारमितामाद्मेति प्रथमपरिवतैः | ९०३ योजयति । न शओौलपारमितामनाद्मेति योजयति। न शान्िपार- भितामात्मति योजयति। न चान्तिपारमितामनात्मेति योजथति। न वोयेपारमितामात्मेति योजयति । न वौय्यैपारमितामनात्मेति योजयति। न ध्यानपारमितामात्मेति योजयति। न ध्यानपारमिता- मनात्मेति योजयति । न प्र्नापारमितामात्मेति योजयति । न प्रन्नापारमितामनात्मेति योजयति। नाऽध्यात्मश्यन्यता मात्मेति योज- यति। नाऽधात्मश्न्यतामनात्मेति योजयति । न वहिद्धांशन्यता- waa योजयति। न विद्धा शूल्यतामनात्मेति योजयति । ars- ध्यात्मव हिदद्धाशूल्यतामात्मेति योजयति। नाऽध्यात्मवदिद्धाशन्यताम- नामेति योजयति। न श्न्यताश्न्यतामात्मेति योजयति। न शन्य- ताशन्यतामनात्मेति योजयति। न महाशन्यतामात्मेति योजयति | न महाशन्यतामनात्मेति योजयति । न परमाऽयशरन्यतामात्मेति योजयति। न परमाऽ्थशून्यतामनात्मेति योजयति । न aA तामात््ेति योजयति । न संखछ्तश्न्यतामनात््ेति योजयति । ना- {सं्लतशन्यतामात्मेति योजयति। नाऽमंस्लतशूल्यतामनात्मेति चोज- यति | नाऽच्यन्तश्एन्यतामात्मति योजयति । नाऽत्यन्तशूतामनात्मेति योजयति। नाऽनवराऽग्रशचन्यतामात््ेति योजयति । नाऽनवरागरशरन्य- तामनात्येति योजयति । नाऽनवकारशयन्यतामाद्मेति योजथति। नाऽनवकारश्चन्यतामनात्मेति योजयति । न प्रतिशन्यतामात्मेति योजयति । न प्रशृतिशुन्यतामनात्मेति योजयति । न सव्वेधश्बशून्य- तामात्येति योजयति। भ सब्वधष्मशन्यता ममात्येति योजयति । न खशचणद्यन्यता मात्मेति योजयति। न खल्णशुन्यतामनात्मेति Rog प्रतसाद खिका प्रज्ञापारमिता | योजयति। नाऽलुपलमभशन्यता मात्रेति योजयति। नाऽनुपलमशन्य- तामनाद्मेति योजयति । नाऽभावद्यन्यतामात्मेति योजयति । ना<- भावशून्यतामनात्मेति योजयति । न खभावश्यतामाक्षिति वोज- यति। न खभावशूल्यतामनातपरेति योजयति । नाऽभावद्ञभावशन्य- तामात्मेति योजयति। नाऽभावखभावन्यद्चूतामनात्पेति योजयति! न सल्युपखानान्यात्मानौति योजयति । न सूत्युप्यानान्यनात्मा- नोति धोजयति । न सम्यक्‌ प्रहाणान्यात्मानोति योजयति। न सम्यकू प्रहाणान्यनात्मानौति योजयति । न शटद्धिपादानात्मानदृति योजयति । नं द्धिपादाननात्मानद ति योजयति | नेद्धियाणा- त्मानोति योजयति । नेद्धियाणखनात्मानौति योजयति। न बला- न्याह्मानौति योजयति । न बलान्यनात्मानौति योजयति । न बो- ध्यङ्गान्यात्मानोति योजयति । न बोध्यङ्गान्यनात्मानौ ति योजयति । नाऽरय्याऽष्टाऽङ्गमा गेमात्मेति योजयति नाऽययाऽष्टाऽङ्गमागंमनात्मेति योजयति । नाऽऽय्येषल्यान्यात्मानौति योजयति । नाऽऽगयेसत्यान्यना- त्मानौति योजयति । न धयानान्या्मानौति योजयति । न ध्यानान्य- नात्मानौति योजयति । नप्रमाणन्यात्मानौति योजयति । नप्रमा- णान्यनात्मानोति योजयति। नाऽऽरूपसमापन्तौरात्मेति योजयति, नाऽऽरूपसमापन्तौरनात््ति योजयति । नाऽष्टौ विमोचानात्मान- इति योजयति नाऽष्टौ विमोचाननात्मानद्ूति योजयति । न न- वाऽनुपूर्बेविहारषमापन्तोरात्मेति* योजयति। न नवानुपूर्वैविहार- CS ee a ५ ee re ee * Granta पाटोयक्तः प्रतिभाति | प्रथमपरिवत्तः। Rey paraivnata योजयति । न शून्यताऽऽनिभिन्ताऽपरपिरहितं- 'विमोकमुखान्यात्मानौति योजयति। न शल्यताऽऽनिमित्ताऽरणिहित- विमो चसुखान्यनात्मानौ ति योजयति। नाऽभिन्ञाम्मेति योजयति। ताऽभिन्ञामनात्येति योजयति । न समाधौनात्मानदति योजयति a समाधोननात्मानदति योजयति । न - धारणौमुखान्यात्मानौति योजयति। न धारणौमुखान्यनात्मानौति योजयति । न द्‌ श्तचागत- बलान्यात्मानोति योभयति। न द्‌ शतथागतबलान्यनात्मानो ति योज- यति । न वेशारधान्याद्मानौति योजयति । न वेशारघान्यनात्मा- नोति योजयति) न प्रतिसम्िद्‌श्रत्मानदति योजयति। न प्रति- सम्बिरोऽनात्मानदति योजयति । न महामे ग्री मात्ेति योजयति । न महामैनौ मनात्मेति योजयति । न महाकरुणामात्मेति ate यति । न महाकर्णामनात्मेति योजयति । नाऽषटाद श्ाऽऽबेणिक बुदधधर्सानात्मानरूति योजयति । नाऽष्टाद श्ाऽिणिकवुद्धधर्ानना- aazfa योजयति । न ओरोतश्रापत्तिफलमात्मेति योज्नयति। न ओ्नोतश्रापन्तिफलमनात्मेति योजयति | न षषदागामिफलमात्मेति योलयति। न स्दागामिफलमनात्मेति योजयति नानागामि- फलमात्मेति योजयति। नाऽनागामिफलमनात्मेति योजयति ना- giaaafa योजयति। नाऽर्मनात्मेति योजयति। न प्रह्येक- बोधिमात्मेति योजयति । न प्रत्येकबो धिमनात्येति योजयति। न मागां ऽऽकारज्नतामाद्मेति योजयति। न मा्गाऽऽकारज्ञतामगात्मेति योजयति | न सव्वाऽऽकारज्नतामात्मे ति यो जयति। न मव्वाऽऽकार- an न्‌ दा SF वु क NS NS * खनात्सानद्रति युक्तः प्रतिभाति । Rod waarefent प्रश्षापारमिता। शैतामनाक्मेति योजयति । एवं चरन्‌ श्रारदतोपुच बोधिष्ललो- महासत्वः प्रन्नापारमितायां sacha वक्रः | पुमरपरं शारदतो पुत्र बो धिष्व महा स्वः प्रन्नापारमितायां चरम्‌ न रूपं शान्तमिति योजयति। न रूपमशान्तमिति योजयति। म वेदनां शान्तेति योजयति। न वेद्नामश्रान्तेति योजयति | न सनां शान्तेति थोजयति। न संज्नामग्रान्तेति योजयति। न संका- रान्‌ शान्ता दति योजयति। न संछारानशान्ता दति योजयति | म विज्ञानं शन्तमिति योजयति । न विज्ञानमश्रान्तमिति योज- यति । म चचुः शान्तमिति योजयति। न चचुर शान्तमिति योज- यति। म ओजं शान्तमिति योजयति। न श्रोचमशान्तभिति योजयति । न घ्राणं शान्तमिति योजयति। ने प्राणएमशन्तमिति थोजयति । न fast शान्तेति योजयति । न जिह्छामश्ान्तेति योजयति। न काय शान्तमिति योजयति। न कायमश्रान्तमिति" योजयति । न मनः शान्तमिति योजयति । न मनोऽशान्तमिति योजयति i न eq श्रान्तमिति योजयति। नं र्पमश्रान्तमिति योजयति । म शब्दं श्नन्तभिति योजयति । न श्ब्दमश्रान्तमिति योजयति । न गन्ध शान्तमिति योजयति। न गन्धमशान्तमिति योजयति । न रसं ग्रान्तमिति योजयति । न रसमश्रान्तमिति योजयति । न स्पशं शान्तमिति योजयति । न सखफमश्रान्तमिति योजयति । न धर्मान्‌ miata योजयति। न धर््रानशान्ताद्ति योजयति । न चचुथिक्नानं श्रान्तमिति योजयति। न चचुविश्चान- * सश्ान्तेति प्राठः कं | परथमप feat | २०७ मग्रान्तमिति योजवति। न tafe श्रान्तमिति योजयति। भ ओ्ओचविज्ञानमश्ान्तमिति योजयति । न प्राणविन्नानं शान्तमिति योजयति। न प्राणविक्नानमश्ान्तमिति योजयति। न जिका विज्ानं श्रान्तमिति योजयति। न जिङ्का विज्ञानमशान्तमिति योजयति। न कायविन्नान weafafa योजयति। न कायविन्नानमश्ान्तमिति योजयति । न मनो विज्ञानं शान्तमिति योजयति। न anfama- मग्रान्तमिति योजयति । न waco शान्तमिति योजयति। न चचुःसंस्श्ेमग्रान्तभिति योजयति । न satay शान्तमिति योजयति । न ओजस शमशान्तमिति योजयति । न weds श्रान्तमिति योजयति । न त्राएसंस्य श्रमशान्तमिति योजयति । न जिङासंसगें शान्तमिति योजयति ) न जिह्णासंस्प्रमग्रान्तमिति योजयति। न कायसं शान्तमिति योजयति। न कायषंस्यग्ेम- श्रान्तमिति योजयति । न मनः सस्यं शान्तमिति योजयति। न मनःसंस्यशंमशान्तमिति योजयति । न चचुःसंस्पशप्रत्ययां(\) वेदनां शान्तेति योजयति । न चचुःसंखेपरत्ययां वेदनामश्ान्तेति योज- यति। न श्रोचसंस्पग्रेप्रत्ययां वेदनां शान्तेति योजयति। न श्रो सस्येप्रत्ययां वेदनामश्न्तेति योजयति । न घ्राणएशस्पशरमत्य्यां वेदनां शान्तेति योजयति । न प्राएसंस्शेप्रत्ययां वेदनामश्रान्तेति योजयति । न जिङासंस्ग्रेपरत्ययां वेदनां शान्तेति योजयति । a जिह्णासंस्पगप्रत्ययां वेदनामश्रान्तेति योजयति । न कायसंसयगेप्रत्ययां (९) कां प्र्ययते गच्छतीति प्र्ययः कारणमितिरल्नप्रभा । प्र्ययो- ऽधोनश्पचन्नान विश्वासद्ेतुषि्यमरः | Roc प्रतसादह खकरा प्रज्ञापारमिता | वेदनां णन्तेति योजयति । म कायसंसप शेप्रत्ययां बेदनामशान्तेति ^ योजयति । न मनः संश्यश्रप्रत्ययां वेदनां शान्तेति योजयति । न मनः सस्यभेप्रत्य्यां बेदनामशान्तेति योजयति । न एथिवोधातु ma fa योजयति। न एयिवौधातुमश्रान्तेति योजयति । नाऽगात्‌ं शान्तेति योजयति। नाऽभातुमश्रान्तेति योजयति । न तेजोधातुं शान्तेति योजयति । न तेजोधातुमशान्तेति योजयति | न वायु - धातु शान्तेति योजयति । न वायुधातुमशान्तेति योजयति | नाऽऽकागश्धातु wats योजयति । नाऽऽकाश्रघातुमश्रान्तदति योजयति । न विज्ञानधातु शन्तदति योजयति । न विन्नानधातु- मग्रान्तदति योजयति । नाऽविद्यां५ शान्तेति योजयति । नाऽवि- दयामश्रान्तेति योजयति । न संस्कारान्‌ शान्तादरति योजचति। न संस्कारानशान्तादति योजयति। न विज्ञानं शान्तमिति योजयति। * श्रान्तेति च पाठः | (१) च्णिकेषु स्थिरत्वबुद्धिर विद्या | ततो सगदेषमोद्ाः संखकाराभवन्ति । तेभ्येगर्म स्थस्य विन्नानसुत्पद्यते | तस्माच्ाशय विन्ञानात्‌ एधिवयादि चतुय नामाश्रयतवान्नाम भवति | ततो रूपं सितासितात्मकं शुक्र प्नोणितं निष्पद्यते गभेस्थकललबद्बदापखा नामरूपरपदायेद्रति निष्कः | fara एथियादिचतुद्धयं रूपञचेति षट्‌ आयतनानियस्ये fray तत्‌ षडायतनं | नामरूपेन्तरियागां मिथः संयोगः a ततः सुखादिकावेदना, तथा एन विषयटष्णा, तया प्रडसिरूपादानं | तेन भवग्यस्नाव्नग्मेति भवोधर्म्मादिरततोजातिदे इभन्म पश्चखन्धसमु- दायद्रति यावत्‌ नातानां खन्धानां परिपाकोजराख्कन्धः नाश्रोमरणम्‌। इति श्ाररोकभाष्य टोका, स्नप्रभा | प्रथमप्ररिवत्तः। २.६ म विज्ञानमशरान्तमिति योजयति। न नामरूपं शान्तमिति योज- यति न नामर्ूपमग़्रान्तमिति योजयत्ति । न षडायतन शान्तमिति योजयति न षडायतनमश्रान्मिति योजयति। न खं शान्तमिति योजयति न स्मशमग्रान्तमिति योजयति । न वेदनां श्रान्तेति योजयति a बेदनामशान्तेति योजयति । न aut शान्तेति योजयति न दष्णामशान्तेति योजयति । नोपादानं शान्तमिति, योजयति नोपादानमश्रान्तमितिं योजयति । न भवं श्रान्तमिति योजयति न भवमश्रान्तमिति योजयि । न जातिं श्रान्तेति योजयति न जातिमग्रान्तेति योजयति । न जरामरणं शान्तमिति योजयति न जरामरणमगशान्तमिति योजयति । न दानपारमितां श्रान्तेति योजयति न दानपारमितामग्रान्तेति योजयति न ग्नीलपारमितां शान्तेति योजयति न शौलपारमितामशान्तेति योजयति न चान्तिपारमितां शान्तेति योजयति न चान्ति- पारमितामशान्तेति योजयति न वौ य्ेवारमितां शान्तेति योजयति न वो्॑पारमितामग्रान्तेति योजयति | न ध्यानपारमितां शान्तेति योजयति । न ध्यानपारमितामश्रान्तेति योजयति । न प्रज्ञापार- मितां शान्तेति योजयति । न प्रज्ञापारमितामशान्तति योज- + QUA च पुस्तके पाठः, खं परत श्रान्तेति खश्चान्तेति qo aye सक्रयो विशरेष्यत्वेपि प्रयोगः । एसतकचतुष्टये दृ श्यते | † श्रान्त दरति ख,ग, घ Gan पाठः | रवं परतर घातुशन्द विष्य स्यते श्रान्त दरति अश्रान्त दरति सव्व प्राठः ख, ग, घ, WRAY दृश्यते | 27 ave waarefant प्रन्नापास्मिवा। यति । नाऽध्याद्मदन्यतां शम्तेति योजयति । नाऽध्याकद्यन्यता- मशान्तेति योजयति। aafeginaat शान्तेति योजयति । भ afegigentaniafa योजयति । arseraafegigaat शान्तेति योजयति। acenmafegigaaamafa योजयति | न शृन्यताशन्यतां शान्तेति योजयति । ने शन्यताशून्ताम- शान्तेति योजयति । न महाश्न्यतां शान्तेति योजयति | न महाद्यून्यतामग्ान्तेति योजयति। न परमाऽथंशूल्यतां शान्तेति योजयति । न परमार्थशन्यतामग्रानतेति योजयति । न संछ्त- शल्यतां शान्तेति योजयति । न संछ्तशन्यतामश्रन्तेति योज- यति | astgagemt शान्तेति योजयति । नाऽमक्घतशून्यताम- शान्तेति योजयति । नाऽत्यन्तशन्यतां श्रान्तेति योजयति । नाऽत्य- न्तश्यन्यताम प्न्तेति योजयति | नाऽनवराऽगरशून्यतां शान्तेति योज - यति। नाऽनवरा ऽयशन्यतामश्रन्तेति योजयति | नाऽनवकारदून्यतां श्रान्तेति योजयति । नाऽनवकार शन्यतामशान्तेति योजयति । न ्रतिशन्यतां शरान्तेति योजयति । न प्रृतिशुन्यतामग्रानेति योज- यति। न aauagaat शान्तेति योजयति । न सव्वेधक्षशन्यता- मशान्तेति योजयति । न खलकच्षणशुन्यतां शान्तेति योजयति न । खल्वणशन्यतामश्ान्तेति योजयति । नाऽनुपलम्भशून्यतां शान्तेति योजयति | नाऽनुपलमशन्यतामश्ान्तेति योभयति। नाऽभावशल्यतां श्रान्तेति योजयति । नाऽभावशून्यतामश्नान्तेति योजयति । न खभावशुन्यतां श्रान्तेति योजयति । न खभावशन्यतामशान्तेति योजयति । माऽभावसखभावद्ून्यतां शान्तेति चोजयति । नाऽभावख- प्रथमपरि वत्तः | २११ , भावशन्यतामथान्तेति योजयति । म waver शान्तानोति योजयति । न द्धल्युपखानान्यान्तानौति योणयति । न भ्यू गहाणानिशान्तानोति । योजयति न सभ्यक्‌ गरहाणान्यश्ान्तामोति योजयति । न खद्धिपादान्‌ श्न्तादति योजयति । न खद्धिपादा- नश्रान्तादति योजयति । नेद्धियाणिश्रान्तानौति योजयति । afr याश्यशान्तानौति योजयति i न बलानिश्ान्तानौति योजयति | न बलान्यश्रान्तानोति योजयति । न बोध्यङ्गानिश्रान्तानौोति योज- यति । न बोध्यङ्गान्यशान्तानौति योजयति । नाऽऽव्याऽष्टाऽङ्गमामें श्रान्*मिति योजयति । नाऽऽरययाऽ्टा{क्मागेमश्रान्तमिति योज- afat) न ध्यानानिश्नान्तानौति योजयति। न ध्यानान्यश्रान्तानोति योजयति । नाऽप्रमाणानिश्रान्तानोति योजयति । नाऽपप्रमाणन्य- श्रान्तानोति योजयति। नाऽऽरूपयसमापत्तोः शान्तादति योजयति। नाऽऽरूपयषमापत्तोरग्रान्ताहति योजयति ' न विमोचान्‌ areas fa योजयति। न विमोक्ानगशान्ताहति योजयति । ननवाऽनुपून्वे विहा- रसमापन्तौः शन्तादति योजयति। न नावऽगुपूव्वेविहारसमापत्तो- रश्रान्ताद्ति योजयति । न शन्यताऽऽनिमित्ताऽप्रणिदितविमो चमु- खानि श्ान्तानोति योजयति । न श॒न्यताऽऽमिमित्ताऽप्रणिहितवि- ` मोचमुखान्यश्ान्तानोति योजयति । नाऽभिन्नाः शन्ताति योज- जाक FEE ae a ० + नाऽऽ्यंसल्यानिश्ान्तानौति योजयति atssereatfamaralfa योजयति घ पाठः| † प्रान्द्रति ख, ग, घ, Tea पाटः { माभ्ुपू्न्ेति च प्राठः ति — - ee च Se eee २९२ प्त साह खिका प्रक्तापारमिता। यति । नाऽभिन्नाश्रशान्तादति योशयति । न बमापोन्‌ श्रान्तादूति योजयति । न समाघोनश्न्तादति योजयति । न धारणौभ्ुखानि श्ान्तानोति योजयति । न धारणोमुखान्यश्न्तानोति योजयति । न दग्रतयागतबललानिश्ान्तानो ति योजयति । ने दश्तचागतबला- न्यश्रान्तानौति योजयति । न चलारिषेशारद्ानि शन्तानौति योजयति न चला रिवेश्रारधान्यशान्तानौति योजयति । न चतसः प्रतिभबिदः ग्रन्तादति योलयति। नं wre: प्रतिमं विटोऽशन्ता दति योजयति । न aeraat शन्तेति योजयति । न मरा्मेनौ- मश्रान्तेति योजयति। न महाकर्णं शान्तेति योजयति। न महा- करुणामश्रान्तेति योजयति । नाऽष्टादशाऽऽवेणिकान्‌ बुद्धषर्छान्‌ श्ान्तादृति योजयति । नाऽष्टादश्राऽ्वणिकान्‌ aguafanta दति योजयति । न श्रोत-श्रापत्तिफल शएन्तमिति योजयति । न ओ्रोत-श्रापल्तिफलमग्रान्तमिति योजयति । न सश्दागामिफलं ग्रान्तमिति योजयति न सशृद्‌ागामिषलमश्नन्तमिति योजयति | नाऽनागामिफलं शान्तमिति योजयति नाऽनागामिफलमग्रान्तमिति योजयति । asta शान्तमिति योजयति नाऽद्तमगान्तमिति योजयति । न प्रत्येकबोधिं श्रान्तदति योजयति न प्रद्येकबोधि- मश्रान्तदति योजयति । न मार्गाऽऽकारज्ञतां शान्तेति योज- ` afa न मार्गाऽऽकारन्नतामश्ान्तेति योजयति । न सम्भाऽऽकार- wat शान्तेति योजयति। न सब्वाऽऽकारनज्नतामश्ान्तेति योजयति। एवं चरन्‌ ग्रारद्रतौपु्र बोधिसत्वोमदहामत्वः प्ज्ञापारमितायां qm fa ame: | प्रथमपरि वत्तः। २१३ पुनरपरं शारदतोपु् बोधिसत्नोमदासत्वः प्रज्ञापारभितायां युज्यमानो wed शून्यमिति वाऽशन्यमिति at weet) न वेदनां शन्यमिति वाऽशन्यमिति वा युज्यते । न सज्ञां शून्यमिति वाऽ- wafafa वा यज्यते । न सक्कताराः "शन्यादति वाईशून्यादति वा aad ia विज्ञानं शून्यमिति वाऽश्एन्यमिति वा युच्यते। न ae: शून्यमिति वाऽशएन्यमिति वा युज्यते । न ate शून्यमिति वाऽशन्यमिति वा यज्यते । न प्राणं शून्यमिति वाऽश्न्यमिति वा aqa । न fast शल्यमिति वाऽशून्यमिति वा युज्यते । न कायं शून्यमिति वाऽशून्यमिति वा युज्यते । न मनः शल्यमिति ats- शन्यमिति वा य॒जच्छते। न रूपं शल्यमिति वाऽशृन्यमिति वा य॒ज्यते । न शब्दं शन्यमि^त वाऽशन्यमिति वा यज्यते | न mai शन्यमिति वाऽशन्यमिति वा यज्यते । न रसं शृन्यमिति वाऽ शएन्यमि(त वा aq न स्पशं शन्यमिति वाऽशून्यमिति ar यज्यते । न धरान्‌ शून्यादूति acne fa वा यज्यते | न चर fata शूस्यभिति वाऽश्न्यमिति वा यच्छते । न ओओोतरतिन्नानं शन्यभिति वाऽश्न्यमिति वा रज्यते । न wefan शून्यमिति वा शून्यमिति वा यज्यते । न जिङ्काविन्नानं शएन्यमिति वाऽशन्य- मिति वा युज्यते । न कायविज्ञानं शल्यमिति वाऽशन्यमिति बा युज्यते । न मनो विज्ञानं शून्यमिति वाऽशन्यमिति वा युज्यते । न wa: do शन्यमिति वाऽद्णन्यमिति वा युज्यते । न श्रो मंस शून्यमिति वाऽशल्यमिति वा युज्यते । न प्राणमं शून्यमिति ` न सखारान्‌ दति ख, ग, घ, च पाठः| २१8 waarefeat प्रन्ञापारमिता। वाऽशून्यमिति वा य॒ञ्यते । भ fase शुन्यमिति वाऽश्न्य- मिति वा यच्छते । न are शल्यमिति agar युज्यते । न मनःसंश्ं शन्यमिति वाऽशून्यमिति वा युज्यत | चरस प्र्ययां वेदनां शून्येति वाऽशन्येति वा चेज्यते । ओ चससयशेमत्य्यां वेदनां qafa asgefa वा ead न ° संस्प्रद्ययां बेदनां शल्येति वाऽश्न्येति वा aaa । न जिङ्ा- संसय प्रत्ययां वेदनां शन्येति वाऽशून्येति वा aad न काय- संद्यणेपरद्ययां वेदनां शून्येति वाऽशन्येति वा यज्यते । न मनः संस्पशप्रह्यथां वेदनां शल्येति anqefa वा रज्यते । न एथिवौ- धातुं शल्यमिति वाऽशन्यमिति वा aed । माऽभातुं wafata वाऽशन्यमिति वा art । न तेजोधातुं wafafa वाऽश्न्यभिति वा waged | न वायुधातुं शन्यमिति वाऽशन्यभिति वा eet । नाऽऽकाग्रधातुं शून्यमिति वाऽशूल्यमिति वा चश्छते । न विज्ञान- धातु शन्यदति वाऽश्न्यदति वा aed) नाविद्यां शल्येति वाऽ शएन्येति वा यज्यते । न संस्कारान्‌ शन्यादति। वाऽशल्यादति वा च्यते । न विज्ञानं शून्यमिति वाऽशू्यमिति वा च॒च्यते। स नामरूपं शून्यमिति वाऽशूल्यभिति वा यज्यते । न षडायतनं शल्यमिति वाऽशल्यभिति वा य॒च्यते । न et शून्यमिति ats — ee — +) णगि * ख, ग, घ, च waar wey इति वा ayy इति वा पाठः | णवं aaa धालुग्रन्दविशेष्यस्थले दृश्यते | † न्येति खभून्येति, च THF पाठः। ख, ग, घ, च TRAE भून्धा इति ayy, इति यथायथ Ata! | प्रयमपरिवन्तः। २१५ शल्यमिति वा aed । न वेदनां शल्येति वाऽशून्येति वा tea | न aul शन्येति वाऽशन्येति वा यज्यते । नोपादानं शन्यभिति वाऽदून्यमिति वा tad) न भवं शन्यदति वाऽशन्यद्ति वा ue । न जातिं शल्येति वाऽशुन्खेति वा युज्यते । न जरामरणं शल्यमिति वाऽशूल्यभिति वा यज्यते । न दानपारभितां wafer agate वा युज्यते । न श्ौलपारमितां wats वाऽशन्येति वा य. । न क्षान्तिपारभितां शल्येति वाऽश्नयेति वा aaa | न वौय्येपारमितां wafa वाऽश्ुन्येति वा युच्यते । न ध्यानपार- मितां शल्येति बाऽशन्येति वा यज्यते । न प्रज्ञापारमितां शल्येति वाऽशून्येति वा युन्छते । नाऽध्यात्मशल्यतां Vata वाऽश्न्येति वा यज्यते | न वहिद्धाश्न्यतां शून्येति वाऽशून्येति वा यज्यते | ना- ऽध्यात्मव दद्ध शन्यतां wafa वाऽशन्येति वा यज्यते । न शून्यता gaat शन्येति वाऽशन्येति वा यज्यते । न महाशून्यतां शुन्येति वाऽशनयेति वा यज्यते । न परमाथेशून्यतां शल्येति वाऽशन्येति वा यज्यते | न संक्कतशल्यतां शएन्येति वाऽशन्येति वा युच्यते । नाऽसंक्कतशन्यतां wafa वाऽशन्येति वा यज्यते । नाऽत्यन्तशुन्यतां शून्येति वाऽशन्येति वा aaa । नाऽनवराग्रश्यतां शन्छेति वाऽ- शल्येति वा यज्यते । नाऽनवकार शल्यतां शल्येति वाऽश्ति बा युज्यते । न प्रह्णतिशन्यतां शल्येति वाऽशन्येति वा यज्यते । न सम्बेधकषेशन्यतां gata वाऽशयन्येति वा युज्यते । न सखेलक्णशल्यतां शल्येति वाऽशव्येति वा यच्यते । नाऽलुपलशूल्यतां शन्येति वाऽ- शल्येति वा यज्यते । नाऽभावशन्यतां शल्येति वाऽशुन्येति at gene । aed naargfant gataefaat | न खभावशन्यतां शन्येति वाऽशल्येति वा यज्छते | नाऽभावखभाव- gaat शून्येति वाऽशुन्येति वा च्यते । न waren नोति वाऽशुन्यानौति वा यज्यते । न सम्यकू यदहाणानि शून्या नौति वाऽशूर्वानौति वा aad । नद्धिपादान्‌ शएल्यादति वाऽ शन्याद्रति वा यज्यते | नेन्द्रियाणि शून्यानोति वाऽशन्यानोति वा यज्यते । नबलानि शन्यानौति वाऽद्न्यानौति वा युब्यते । न बोधयङ्गानि श्यानोति वाऽशन्यानति वा asad | नाऽऽ्याऽष्टाऽङ्ग- माग शन्यइति वाऽशून्यदरति वा asad | नायेसल्यानि शन्यानोति वाऽदून्यानौति वा aaa । न ध्यानानि शूल्यानोति वाऽशुन्या- नौति वा युज्यते । नाऽप्रमाणानि शन्यानोति वाऽशन्यानौति वा यज्यते । नाऽऽूणममापत्तौः शून्यादति वाऽ्न्यादति वा युब्यते | asst विमोचान्‌ शून्यादूति वाऽशुन्यादति वा युज्यते । न नवा- ऽनुपूल्यैविहारषमापत्तौः शएल्यादति वाऽशत्यादृरति वा युच्यते । न शन्यताऽऽनिमित्ताऽररिहितविमोचमुखानि शएल्यानोति वाऽशृन्या- नोति वा asad | नाभिज्ञः शन्यादृति वा श्रशन्यादति वां aaa न समाधौन्‌ Gaeta वाऽशल्यादति वा यव्ये । न धारणौमुखानि शन्यानोति वाऽशन्यानौति वा युज्यते । न तथा- maaan शएन्यानौति वाऽशन्यानौति वा युज्यते । न वेशरारद्ानि शन्यानौति वाऽशन्यानौति वा asad । न प्रतिसविदः शन्यादूति वाऽशन्यादति वा युज्यते । न महामेचौं शन्येति वाऽशन्येति वा aaa | न महाकरुणां शून्येति वाऽशुन्येति वा युज्यते । नाऽते- शिकबद्धपम्ान्‌ श्न्यादति वाऽशुन्यादति वा य॒च्यते । न श्रोत- प्रचमपरिवन्तः। २९७ marae शूल्यमिति वाऽशू्यमिति वा asa) न सहदागामि- फलं - शून्यमिति वाऽशन्यमिति वा युज्यते । नाऽनागामिषालं शन्यमिति वाऽशल्यमिति वा यच्यते। नाऽहं शल्यमिति ars मिति वा यज्यते । न प्रवयेकवोधिं eatin वाऽशयन्यदूति वा aaa न wnat शन्येति वाऽशुन्येति वा युज्येते । न मार्गाऽऽकारक्नतां श्न्येति वाऽश्व्येति वा esq न सर्न्वाऽऽकार्‌- sat शल्येति वाऽशन्येति वा यज्यते । एवं चरन्‌ श्रारइतोपुच बोधिषत्नोमहा सत्वः प्रज्ञापारमितायां east वक्तयः | पुनरपरं शारदनतोपुत्र बो धिसन्वो महासत्वः प्रन्नापारमितायां चरन्‌ न रूपं निमित्तमिति वाऽनिभित्तमिति वा युज्यते । म वेदनां निमित्तेति वाऽनिभित्तेति वा यञ्यते। न संज्ञां निमित्तेति "निमित्तेति वा युज्यते । न संस्कारान्‌ निमित्ताद्रति वाऽनिमि- iefa वा यज्यते । न विज्ञानं निमित्तमिति वाऽनिमित्तमिति .. युज्यते । न चकृनिमित्तमिति वाऽनिमित्तमिति वा युज्यते | न श्रोत्रं निमित्तमिति वाऽनिमित्तमिति वा युज्यते a are निभित्तमितिःवा श्रनिभमित्तमिति वा य॒ज्यते। न fast fara a‘fafa वाऽनिभित्तमिति वा य॒ज्यते। न कायं निमित्तमिति वाऽनिमित्तभिति वा यज्यते । न मनो निमित्तमिति वाऽनिमित्त- भिति वा युज्यते) न रूप निमित्तमिति वाऽनिमित्तमिति वा यज्यते । न शब्द्‌ निमित्तदति वा ऽनिभित्तदति वा युज्यते । न मन्थं निमित्तदूति वाऽनिमित्तदति वा युज्यते। न रसं निमित्तमिति . निमित्तेति afafaata ग्व, ग, घ पुस्तकषु TITY YTS! | 28 arc waarefant प्रन्लापारमिना | वाऽनिमिन्षमिति वा यच्यते। ग खगे निमित्तमिति ansfafera- fafa ar चुज्यते। a unig निनित्तादति वाऽभिभिन्तादति वा aad न चचुव्विज्ञानं निमित्तमिति वाऽनिमिन्तमिति वा यज्यते । न भ्नोचविज्ञानं निमित्तमिति वा श्रनिभित्तमितिवा यज्यते । न प्राएविन्ञानं निमित्तमिति वाऽनिमित्तभिति वा aad । न fasta निभित्तमिति वाऽनिमिन्तमिति वा युज्यते । न कायविज्ञानं निमित्तमिति वाऽनिमित्तमिति वा यज्यते । न मनो विज्ञानं निमित्तमिति वाऽनिमित्तमिति वा यज्यते । awe dan निमित्तमिति वाऽनिभित्तमिति वा aaa न atten निमित्तमिति वाऽनिमित्तमिति वा ema न sede निमित्तमिति वाऽनिभित्तमिति वा ead । न fast निमित्तमिति वाऽनिमित्तमिति वा asa) न कायसंसं निमित्तमिति वाऽनिमित्तमिति वा यज्यते । a मनः det निमित्तमिति वाऽनिमित्तमिति वा qaqa | न चकतुः संस्पशेपत्ययां वेदनां निमित्तेति वाऽनिभिन्तेति वा चच्यते। न श्रोजसंसशे प्रत्ययां वेदनां निमित्तेति षाऽनिभित्तेति वा aq । न प्राएसंसपशेप्र्ययां वेदनां निमित्तेति वाऽनिमित्तेति वा युच्यते। न जिासंरगरेमत्ययां वेदनां निमित्तेति वाऽनिमिन्तेति वा यच्छते । न कायषंसप्भेमत्ययां वेदनां निमित्तेति वाऽनिभिन्तेति वा यच्छते | म मनः संखधेपत्ययां वेदनां निमित्तेति वा श्रनि- मित्तेति वा asad न एथिवौधातुं निमितमिति वाऽनिमिन्त- भिति वा aed) नाऽभातु निमित्तमिति वाऽनिमिन्तमिति वा प्रयमपरिवन्तैः। Re wat) न तेजोधातुं निभित्तमिति वाऽनिमिन्तमिति वा यज्यते, न वायुधातु भिसित्तमिति वाऽनिमित्तमिति वा युज्यते । नाऽ- ऽकाश्रधातु निमित्तमिति वाऽजिमित्तमिति वा युच्यते। नं famed निमित्तमिति वाऽनिभित्तमिति वा यज्यते । नाऽविच्यां निमित्तेति वाऽनिमित्तेति वा वन्दते । न संस्कारान्‌ निमिन्ता- दति वाऽनिमित्ताश्ति वा aad न विज्ञानं निमित्तमिति वाऽनिमित्तमिति वा युश्यते। न नामष्पं निमित्तमिति वाऽनि- मित्तमिति वा यज्यते । न षड़ायतनं निमित्तमिति वाऽनिमित्त- भिति वा यज्यते । न an निमित्तमिति वाऽनिमित्तमिति वा यज्यते | न वेदनां निमित्तेति वाऽनिमित्तेति वा युच्यते । न avi निमित्तेति वाऽनिभित्तेति वा युन्यते। नोपादानं निमिन्त- शमिति वाऽजिभित्तमिति वा युज्यते। न wa’ निमित्तमिति asfaferafafa वा यच्यते। न जातिं निमित्तेति वाऽनिमिन्ेति वा च॒च्यते । न जरामरणं निमित्तमिति वाऽनिमित्तमिति वा चज्यते । न दानपारमिता निमित्तेति वाऽनिमित्तेति वा युज्यते । न श्ोलपारमितां निभित्तेति वाऽनिमित्तेति वा usa 1 न लान्तिपारमितां निमित्तेति asfafaifa वा युच्यते। म बोग्पारमितां निमित्तेति वाऽनिभिन्तेति वा युज्यते । न ध्यान- पारमितां निमित्तेति वाऽनिभित्तेति वा युच्यते। न प्रज्ञापारमिता निमित्तेति वाऽनिमित्तेति वा aera । नाऽध्यात्मशूल्यतां निभि- aft वाऽनिमित्तेति वा uaa । न afegigaat निमित्तेति EA, 9 1 का १, गीष ee 9 9 गि | ` + निमित्तमिति अनिमित्तमिति ख, ग, च TART पाठः| २२० ष्रत साद्‌ खकरा प्रन्ञापा्मिता। वाऽनिमित्तेति वा रच्यते । नाऽधयाह्मवदिद्धाश्न्यतां निमित्तेति वाऽनिमित्तेति वा यज्यते । न शून्यताशन्यतां निमित्तेति वाऽनि- मित्तेति वा यज्यते । न wegen निभिन्तेति वाऽनिमित्तेति वा युच्यते । न परमाऽयेद्न्तां निमित्तेति वाऽनिभित्तेति वा यज्यते । न संद्कतशुल्यतां निमित्तेति वाऽनिमित्तेति वा युच्यते । aig निमित्तेति वाऽनिभित्तेति वा दज्यते । arse शल्यतां निमित्तेति वाऽनिमित्तेति वा युज्यते । नाऽनवराऽग्शन्यतां निमित्तेति वाऽनिभित्तेति वा युज्यते। नाऽनवकारशन्यतां निमित्तेति वाऽनिमित्तेति वा यज्यते । न प्रषटतिशन्यतां निमित्तेति वाऽनिभित्तेति वा यज्यते | न सव्ेधशवेशन्यतां निमित्तेति वाऽनि- भित्तेति वा युच्यते। न खलचणशन्यतां निमित्तेति वाऽनिमिन्नेति वा asad । नाऽनुपलम्मशून्यतां निमित्तेति वाऽनिमित्तेति वा यज्यते । नाऽभावशून्यतां निमित्तेति वाऽनिभित्तेति वा रुज्यते । न सखभावशून्यतां निमित्तेति वाऽनिभित्तेति वा य॒च्यते। नाऽभाव- खभावशन्यतां निमित्तेति वाऽनिभित्तेति वा asad । न सल्युप- स्यानानि निमित्तानौति वाऽनिभिन्तानौति वा युज्यते । न सम्यक्‌ प्रहाणानि निभित्तानोति वाऽनिमित्तानोति वा यज्यते । afg- पादान्‌ निमिन्ता*्निति वाऽनिमित्तानिति वा यच्छते नेद्धियाणि निमित्तानौति वाऽनिभित्तानोति वा युज्यते । न बलानि निमि- त्तानौति वाऽनिभिन्तानोति वा aaa न बोध्गानि निमि- * निमित्ता दति ख, घ एस्तकयोः qs: | प्रयमपरिवत्तैः | RAY सतानोति वाऽजिभित्तानोति ar युच्यते। नाऽऽयारष्टाक्गमागे भिभित्तमिति वाऽनिमित्तमिति वा यज्यते। नाऽः्येसत्यानि निभित्तानोति वाऽनिमित्तानोति वा युज्यति। न ध्यानानि निसित्तानोति वाऽनिभित्तानोति वा युज्यते। नाप्रमाणनि निभित्तानौति वाऽनिमित्तानोति वा य॒च्यते। नाऽऽरूयसमापत्तौ- निंमित्तादति वाऽनिमित्तादटति वा qed! न fadtery निभित्तादति वाऽनिभिनत्तादति वा युज्यते । न नवाऽनुपूव्वविहार- समापत्तौ निमिन्तादूति वाऽनिमित्तादति वा युज्यते । न शन्यता- ऽऽनिमिन्ताऽप्रणिदितविमोक्तमुखानि निमित्तानौति वाऽनिभिन्ता- नौति वा युज्यते । नाऽभिन्ञानिमित्तादति वाऽनिमित्ताद्ति वा aaa म समाधोन्‌ निमित्ताइति वाऽनिमिन्तादति वा युज्यते । म धारणोमुखानि निभित्तानौति वाऽनिमित्तानोति वा यच्छते | न तथागतवलानि निमिन्तानौति वाऽनिमित्तानौति वा yeaa | न वेशारद्यानि निमित्तानौति वाऽनिमित्तानोति वा युज्यते | न प्रतिसमिदोनिमित्ताद्रति वाऽनिभमित्तादति वा युष्यते। न महामे निमित्तेति वाऽनिमित्तेति at aed । न माकण निमित्तेति वाऽनिमित्तेति वा यच्छते । नाऽष्टादग्राऽभेणिकबद्ू- wala निमिन्तादति वाऽनिभित्तादति वा युज्यते। न श्रोत्रा पत्तिफलं निमित्तमिति वाऽनिभित्तमिति वा युज्यते। न सदा- गामिफलं निमित्तमिति वाऽनिमित्तमिति वा युञ्यते । नाऽना- mfand निमित्तमिति वाऽनिभित्तमिति वा युज्यते । नाऽ निमित्तमिति वाऽनिमित्तमिति at aga) न प्रदयेकबोधिं RAR waarefeat प्रज्ञापारमिता | निमित्तमिति वाऽनिमिन्तमिति वा युच्यते । न स्वेता निमि- तेति वाऽनिमिक्तेति वा asa । न मारगाऽऽकारज्ञतां निमित्तेति वाऽनिभित्तेति at usa) म सम्बाऽऽकारन्ञतां निमित्तेति वाऽनिमित्तेति वा चच्यते । एवश्चरञकार दतो पुच बोधिषत्लोमहा- सत्वः प्रभ्नापारमितायां ameter THe: | पुनरपरं श्रारदतोपुच बोधिषत्नो महासत्वः प्रज्ञापारमितायां चरन्‌ न रूपं प्रणिहितमिति वाऽप्रणिहितमिति वा युच्यते* । न वेदनां प्रणिदितेति वाऽप्रणिडितेति वा युज्यते । म dat प्रणि- हितेति वाऽपरफिरितेति वा यज्यते! । न संस्कारान्‌ प्रणिरितादूति वाऽपरणिदिता इति वा युच्यते। न विज्ञानं प्रफिहितभिति वाऽप्रणिदितमिति वा युज्यते i न ae: प्रणिहितमिति वाभ्रणि- हितमिति वा यच्यते। न ate प्रणिदितमिति asafuteafata वा usa! न प्राणं प्रणिहितमिति वाऽप्रणिदितमिति वा aera | न fast प्रणिरतेति वाऽप्रणिदहितेति वा युज्यते । न कायं nfofeacta arsafufeacfa वा युच्यते । न मनः प्रणिहित- मिति वाऽरफिदहितमिति वा यब्यते। न ed प्रणिडितमिति वाऽप्रणिदितमिति वा यच्छते । न शब्दं प्रणिहितदति वारि हितदति वा यज्यते । न गन्धं प्रफिहितदूति वाऽररिङितदति वा यज्यते । ग रसं प्रणिदितद्ति वाऽरफिहितद्ति वा चुच्यते। ग ख़ प्रणिदहितदति वाऽप्रणिहितदति वा धच्यते। न धरान्‌ प्रणिहितादृति * च yea सब्बेप्रणिषितमिति wis | † प्रणिदितमिति प्रणिहितमिति ख, ग, घ Tey पाठः। णवं WET प्रथमपरि वतः | वाऽप्रणिङितादति वा युच्यते । बाऽरणिहितमिति वा युच्यते | वाऽपरणिहितमिति वा युज्यते | वाऽप्रणिदितमिति वा द्ज्यते । वाऽपरणिहितमिति वा asad । वाऽप्रणिडितमिति वा युज्यते | वाऽप्रणिहितमिति वा युज्यते | वाऽप्रणिहितमिति वा वाऽप्रणिडितमिति वा युज्यते | atefufeafafa वा यज्यते | वाऽप्रणिहितमिति वा युज्यते | वाऽप्रणिहितमिति वा युन्यते | वाऽप्रणिडितमिति ar युज्यते | युज्यते | afafeata वाऽप्रिहितेति वा युज्यते न चलुव्िज्नानं न ओ्रोचविन्ञानं न त्राएविज्ञानं न जिह्णाविक्ञानं न कायविन्ञानं न मनोविन्नानं न चचुः संखे न ओओोचसंस्पशं न प्राणसंखशे न जिङासंस्यत्ा न कायस्य न मनः ससग न चच: RRR nfafvafafa प्रणिहितमिति प्रणिडितमिति ufufeafafa afateafata ufufeafafa प्रणिडितमिति प्रणिहितमिति प्रएिितमिति ufufeafata afufeatafa nfafeafata संस्यशप्रत्ययां वेदनां । न ओओतरसंस्यग्रप्रत्ययां बेदनां प्रणिहितेति वाऽ्रणिहितेति वा युज्यते । न प्राणदं प्रत्ययां वेदनां प्रणिहितेति वाऽरफिितेति वा ॒युच्यते। न fasrieningat वेदनां प्रफिहितेति वाऽशिरितेति वा युच्यत | न कायसंसप्ह्ययां वेदनां परिङितेति वाऽरणिदितेति at seed | र, मनः संसय्प्रत्ययां वेदनां afwfeafa वाऽप्ररिदितेति दा युज्यते । न एथिगरौधातुं प्रणिहितमिति वाऽपरणिहितमिति बा युज्यते । नाऽथात्‌ प्रणिहितमिति वाऽप्रणिहितमिति वा युन्यते | न तेजोधातुं प्रणिहितमिति वाऽपरणिदितमिति वा युच्छते । न २२8 प्रतसाष् खकरा प्रलापारंमिता। वायुधातुं प्रणिहितमिति वाऽप्रणिहितनिति वा esq । नाऽ caine प्रणिहितमिति वाऽप्रणिहितमिति वा युज्यते । न विन्नानधातु प्रणिहितमिति वाऽ्रणिडितेमिति वा युज्यते । नाऽविदयां प्रणिहितेति atsafafeata वा य॒ञ्यते । न रुखारान्‌ प्रणिहिताटति वाऽपरणिदितादति वा रच्यते । न वि्नानं परणिहितमिति वाऽ्ररिङितमिति वा दुच्यते । न नामरूपं प्रणिहितमिति वाऽप्रणिहितमिति वा रुज्यते । न षडायतनं परणिदितमिति वारणिहितमिति वा युब्यते। न सू प्रशिददितमिति वाऽणिदितमिति वा दुञ्यते। न वेदनाप्रणिहितेति वाऽ्रणिहितेति वा युज्यते । न टश्णप्रणिहितेति वाऽरणिडितेति वा य्॒यते। नोपादानं प्रणिहितमिति वाऽ्मणिहितमिति वा युज्यते | न भवं प्ररिहितमिति वाऽरणिदितमिति वा युज्यते । न जातिं परिहितेति वाऽररिदितेति वा य॒ज्यते। न जरामरणं प्रणिरितेमिति वाऽररिहितमिति बा ययते । न दानपारमितां प्रणिहिेति वाऽरणिडितेति वा च्यते । न श्ौलपारमितां प्रणिङितेति बाऽरशिदितेति वा यच्छते । न स्षान्तिपारमितां परिहितेति ats- afufeafa वा यच्छते । न वौय्यपारमितां प्रणिहितेति वाऽरणि- हितेति वा युज्यते । न ध्यानपारमितां प्रणिडितेति वाऽरणिडहि- तेति वा qaqa । न परञापारभितां प्रफिडितेति वाऽरणिहितेति वा aad । नाऽथात्य्न्यतां प्रणिदितेति वाऽरणिडितेति वा यज्यते । न वददधा्न्यतां प्रणिदितेति वाऽप्रणिहितेति वा युच्यते। नाऽ्याद्मवदद्ाशुन्यतां प्रणिहितेति वाऽरणिहितेति वा युच्यते | प्रथमपरिवत्तेः | २२५ म शून्धताशन्यतां प्रणिहितेति वाऽप्रणिहितेति वा युच्यते । न weet प्रणिहितेति वाऽपरणिदितेति वा चज्छते। न परमाऽय- शून्यतां प्रणिदहितेति वाऽप्रणिहितेति वा यज्यते । न सस्तशन्यतां प्रफिहितेति वाऽप्रणिदितेति वा थज्यते । नाऽशद्तशून्यतां ufafeafa वाऽप्रणिहितेति वा युच्यते। नाऽल्यन्तशून्यतां ufufeafa वाऽप्रणिहितेति वा यच्यते। नाऽनव एऽग्रशन्यतां प्रणिहितेति वाऽप्रणिहितेति वा युच्यते। नाऽनवकारशन्यतां प्रणिददितेति वाऽप्रणिहितेति वा asad) न प्रतिश्या प्रफिडितेति वाऽपरणिदितेति वा aati न सव्वधकषशून्यतां प्रणिरितेति वाऽप्रणिहितेति वा यज्यते । न खलच्णशून्यतां प्रणिहितेति वाऽप्रणिरितेति वा at । नाऽनुपशम्मशन्यतां प्रणिहितेति वाऽप्रणिदितेति वा aad गाऽभावशून्यतां प्रणिडितेति asafufedfa वा aad) न खभावशन्यतां प्रणिहितेति वाऽप्रणिहितेति वा युज्यते । नाऽभावसखभावशल्यतां प्रणिहितेति वाऽप्रणिहितेति वा gad) न स्मृ्युपस्थानानि प्रणिडितानौति वाऽप्रणिहितानौति वा युज्यते। न सम्यकूप्रहाणानि परणिहितानौति वाऽप्रणिहितानौति वा युच्यते। नद्विपादान्‌ प्रणिहितादति वाऽप्रणिहिताटूति वा युज्यते। नेद्धियाणि प्रणिहितानौति वाऽप्रणिडितानौति वा यज्यते न बलानि प्रणिहितानौति वाऽप्रणिहितानौति वा asad । न बोधकानि प्रणिहितानौति वाऽप्रणिहितानोति वा wad न मागं -कहितष्ति वाऽ्रणिहितदति वा युज्यते। नाऽऽग्येम्यामि 29 RR प्रतसाहइलखिका प्रक्चापारमिता। प्रणिहितानौति वाऽप्रणिहितानौति वा युच्यते। न ध्यानानि परणिदितानौति वाऽपरणिहितानौति वा युच्यते। माऽप्रमाणनि प्रणिहितानोति वाऽरणिहितानौ ति वा युच्यते | नाऽऽरूणसमापन्नोः afafearcfa वाऽप्रणिहिताश्ति वा asad । नाऽषटौविमोकान्‌ परणिहितादति वाऽरिङितादूति वा च्यते । म॒ नवाऽनुपूव्व- शिहारसमापत्तोः प्रणिहितादूति वाऽप्रणिहितादति वा ॒य॒ब्यते | a शुन्यताऽऽनिभित्ताऽप्रणिहितविमो चमुखानि प्रणिहितानौति वाऽप्रणिहितानोति वा aya नाऽभिज्ञाः प्रणिहितादति वा्रणिहितादूति वा यच्यते। न समाघोन्‌ प्ररिहितादूति वाऽप्रणिहितादति वा युच्यते। न धारणौमुखानि प्रणिहितानौति वाऽप्रणिहितानौति वा यच्यते। न तथागतबलानि प्रणिहितानोति ` वाऽपरणिहितानोति वा युज्यते । न वशारद्यानि प्रणिडितानोति वाऽप्रणिहितानोति वा seq । न प्रतिसब्निदःः प्रणिहितादति वाऽप्रणिहितादूति वा aati न महाभै्ौं प्ररिहितेति वाऽप्रणिरहितेति वा ॒युच्यते। न महार्वरणां प्रणिहितेति वाऽपररिहितेति वा युज्यते | नाऽष्टादश्राऽभिेणिकान्‌ बुद्धधर््ान्‌ प्रणिहितादति वाऽ्रणिरहितादति वा युज्यते । न ओओतश्रापत्तिफलं परणिहितमिति वाऽप्रणिहितमिति वा यज्यते । न सृदागामिफलं प्रणिहितमिति वाऽप्रणिहितमिति वा यज्यते । नाऽनागामिफलं प्रणिदितमिति वाऽप्रणिदितमिति वा युज्यते । नाऽ प्रणिहित- भिति वा्रणिहितमिति वा युच्यते। न प्रयेकबोधिं प्रणिहितद्ति वाऽपरणिदहितदति वा युच्यते। न सजनां प्रणिहित प्रथमपरि वत्तः। २२७ -कीऽप्रणिदहितेति वा gad न मार्गाऽऽकारज्नतां प्रणिहितेति ाऽप्रणिहितेति वा aed न सर्व्वाऽऽकारज्ञतां प्रणिहितेति वाऽप्ररिदहितेति वा युज्यते। एवश्चरञ्कारदतौ पु बोधिसल्लो- aura: प्रज्ञापारमितायां युक्रदूति वक्रः | पुनरपर श्रारदतोपुत्र बोधिष्ल्लोमहास्वः प्रज्नापारमितायां चरन्नम्टपमुत्यद्यतेदति वा निरध्यतेद्ति वा aad) न वेदनाु्प- तटति वा निरुध्यत दति वा युज्यते। न संज्नासुत्पद्यतदति वा॒निरु्यतदूति वा aaa! न संसारान्‌ उत्यद्न्तदति वा निरुन्तदूति वा युज्यते। न विज्ञानसुत्यद्चतदति वा निरुष्यतद्ति ब्रा युच्यते। न चचुरुत्पद्यतदति वा निहध्यतदूति वा qaqa | ग ओरोचसुत्पद्यतदूति वा feat वा yet) म त्राणमुत्पद्यतदति वा निरुध्यतद्रति वा युच्यते। न जिह्ृासुत्पद्यतद्ति बा निरुध्यतदूति वा युच्यते। न काययुत्पश्चतदरति वा निरध्येत- हति वा युञ्यते। न मनउत्पद्यतदूति वा निरध्यतदति वा युच्यते। a रूपसुत्यद्यतदति वा मिरध्यतदति वा युख्यते। न श्ब्दञुत्प्चत- दूति वा निरुध्यतदूति वा युज्यते न गन्धसुत्पद्यतदति वा जिरुध्यतदरति वा यु्यते । न रसभुत्पश्चतदूति वा निङध्यतदति वा qaqa | न स्युत्पदचतदूति वा निरुध्यतद्ति वा युच्यते। न धर्मानुत्पद्यन्तद्ति वा मिरध्यन्तदति वा युष्यते । नं चचव्विज्नाग- मुत्पथ्चतदति वा निरुध्यतदति वा युन्यते। न श्रोचविन्नान- gaat वा निरध्यतदति वा युच्यते। न प्राणविन्नान- | ुत्पद्चतदति at निरुध्यतदूति वा युज्यते । म जिङ्काविश्चानयुत्प- २२८ प्रतसाह खिका प्रन्नापारमिता | eaxfa वा निंहध्यतदूति वा युज्यते । न कायविन्नानसुत्यद्यतदति at निहध्यतदूति वा qa) न मनोविश्नानमुत्पश्तदरति वा निहष्यतदति वा युच्यते। न चचः ंसपशसुत्यद्यतदति वा निरुध्यत ` afi argent । न॒ श्रोचसंसपेमुत्पद्यतदूति वा निरुध्यत वा gaat न प्राणएंखशरेुत्यद्यतद्ति वा निर्ष्यतदति वा युच्यते । न जिङ्कासंसपणेमुत्पद्यतद्‌ति वा निरश्यतदूति वा युज्यते। न कार- संसयशेषुत्पदच तदति वा निर्ध्यतदूति वा युच्यते । न मनः संख्ये gaunt वा निरध्यत इति वा युज्यते । न चचुः संसफण्रप््यया* बेदनाभुत्पद्यतदति वा॒निहध्यतदति वा युज्यते | न जरो प्रत्ययां वेद्नासुत्पद्चत दति वा निरुध्यतदति वा युच्यते। न quarrel वेदनामुत्यद्यतदति वा ९५१९० वा यच्छते | म॒ जिङ्काषंस्तशप्रत्ययां वेदनासुत्यद्चतद्ति वा निरध्यतद्ति वा युध्यते । न कायससपश्परत्ययां बेदनामुत्यद्यतदूति वा निरुध्यतदति वा युच्यते। न मनः संसय्प्रत्ययां बेदनासत्यश्तदति वा निरुध्यत ट्ति वा यज्यते । न एथिवोधातुसुत्पद्यतदति वा निरुध्यतदूति वा युच्यते। नाऽभातुसुत्पद्यतदति वा निङ्ध्यतदूति वा युञ्यते । न तेजो धातुञुत्यद्यतदति वा निरष्यतदृति वा युच्यते। मं वायुधात्‌- मुत्पद्यतदरति वा franca वा युज्यते । नाऽऽकाग्घातुमुत्पद्यत- दूति वा निर्ध्यतदति वा युज्यते। न विन्नानधातुमुत्यद्यतद्रति वा निरुष्यतदति वा युज्यते । नाऽविद्यामुत्पद्यतदूति वा निर्ष्यतदति च ~+ ~ ~ ---~-~ ~~ न Se ~~ --- COC ——— = ~~ * न ay संस्प्ंजामिति ख, ग, घ, च पुस्तके प्राठः | रवं परब | प्रथमपररिवत्तः। २९९ श्रा युज्यते । न संखारानुत्पद्यन्तदति वा निंरध्यन्तदति वा युज्यते | Fs विज्ञानसुत्यद्यतदति वा faquacia वा युज्यते । न नामरूप- qagacfa वा निरुष्यतदति वा युज्यते । न षड़ायतनुत्पद्यत- atta वा निरुष्यतदति वा युज्यते । न स्पण्मुत्द्यतद्रति वा fae ध्यतद्ति वा युज्यते । न बेदनामुत्यद्यत दति वा निरध्यतदति वा युच्यते । न टष्णामुत्पद्यतदति वा निरध्यतदति वा युज्यते | मोपादानसुत्पद्यतदति वा जिरध्यतदति वा युज्यते। न भवसुत्पद्यत- tfa वा निरुध्यतदृति वा युज्यते। न जातिसुत्पद्यतदति वा निहष्यतद ति च युज्यते। न जरामरणमुत्द्यतदति वा निहध्यतद्ति a युज्यते । न॒ दानपारमितासुत्यद्यतदरति वा निरुध्यतदति वा -यु्यते । न शोलपारमितासुत्पद्यतदूति वा निरध्यतदूति वा चुश्थते । न च्ान्तिपार मितामुत्यद्यतदरति वा निरुध्यतद़ति व युच्यते। ,भ॒वोय्येपारमितासत्पद्यतदरति वा निरुध्यतदूति वा युज्यते a श््यानपारमितामुत्यद्यतदहति वा निरध्यतदति वा युज्यते । न प्रज्ञा- पारमिता सुत्पद्यतदति वा निरध्यतदति वा युज्यते । नाऽध्यात्मश्न्य- ( तासुत्पद्चतदति वा निर्ष्यत इति वा युज्यते। न वदिद्धाशन्यता- सुत्यद्यतदति वा निरुष्यतदति वा युज्यते । नाऽष्यात्मवहिद्धाश्न्य- ` तासुत्पद्यतदूति वा निहध्यतदूति वा युज्यते । न शन्यताशन्यतामु- त्यद्यतदति वा निश्ध्यतदरति वा युज्यते। न महाशून्यतामुत्यद्यतदति वा निरुध्यतदति वा युज्यते । न परमाऽयेश्यन्यतामुत्यद्चतदति वा निहध्यतदति वा युज्यते । न मंछ्तग्न्यतासुत्पद्यतदृरति वा निह्‌- ध्यतदति वा युज्यते । नाऽसं्तशून्यतामुत्यद्यतदृति वा जिरष्यतद्ति २३१ णतसाहखिका प्रज्ञापारमिता | वा aad) नाऽत्यन्तशन्यतासुत्यश्चतदूति वा frais वा युञ्यते। नाऽनवराऽप्रशल्यतामूत्यद्तदति वा निर्ध्यतदति वा दुच्यते । नाऽनवकारश्न्यताङुत्पद्यतदति वा निरध्यतदति वा युच्यते। नं प्रलति शन्यताञत्यद्यतद्रति वा निहध्यतद्रति वा युच्यते। न सममधमरशुन्यतामुत्यद्यतद्रति वा॒निरध्यतदति at wt) न खलचणशून्यतामुत्पद्यतदति वा निरुष्यतदति वा युज्यते । नाऽनुप- ल्भर्न्यतासुत्पद्यतदति वा feat वा य॒च्यते । नाऽभाव- शन्यतासुत्पद्यतद्रति वा निरुष्यतद्रति वा युच्यते। न खभावशन्यतासुत्यद्यतदति वा निरध्यतद्ूति वा yoga | नाऽभावलभावश्यन्यताञुत्यद्यतदूति वा निरध्यतदूति वा युज्यते । म रवयुपष्यानान्त्पद्न्तद्रति वा निरुषनतद्रति वा yet) न सम्यक्‌ प्रहाणान्युत्यद्न्तदूति वा निरष्यन्तदूति वा युज्यते । नद्धिपादानु- त्द्न्तद्रति वा निरष्यन्तदूति वा युच्यते । नेद्धिवा्त्यचनदूति वा॒निरुधन्तदूति वा get) न बान्यत्पद्न्तदूति वा जिर््न्तद्ति वा युच्यते। न बोष्यङ्गन्यत्पचन्तदति वा fqn दति वा युज्यते । नाऽऽवयाऽष्टाऽङ्गमागेमुत्यद्चतदरति वा निर्ध्यतदति aT gad । नाऽऽययेसःयान्यत्यद्न्तदूति वा निरुध्यन्तदूति वा युज्यते। न ध्यानान्यत्यदयनतदति वा॒निरष्यन्तदूति वा युच्यते। नाऽ्रमाणन्यत्यद्न्तदूति वा निहध्यन्तद्ति वा युच्यते। नाऽऽ्टणममापत्तौः उत्पद्न्तदति वा निरुधन्तदूति वा युज्यते । नाऽष्टौविमोचातुत्यद्नतदूति वा॒निरुध्यन्तरति वा युच्यते । न नवाऽनुपूववविहारसमापन्तोः उत्पद्यन्तदूति वा निरधयन्तदूति वा प्रथमपररिवत्तः | RRL दश्यते । न शून्यताऽऽनिमिन्ताऽप्रणिडितविमोक्मुखान qyncta बा निदध्यन्तद्‌ति वा युच्यते। नाऽभिन्नात्पदयन्तदति वा निद्ध्यन्त- हति वा युज्यते । न समाधोनुत्पद्यन्तदति वा निरध्यन्तदूति वा yea न धारणौमुखान्यत्यद्न्तद्रति वा निरध्यनाद्रति वा ya | श॒ तथागतवलान्य॒त्यद्यन्तदूति वा निरथन्तद्रति वा युज्यते | न वै शरथान्यत्पद्यन्तदति वा निरुधयन्तदूति वा yet न प्रतिसिदः उत्थ. 1दति at निरध्यन्तदरति वा युज्यते । न महामे चौमुत्पद्यत fa वा निरुध्यतदूति वा युज्यते । न महाकरुणामुत्पद्यतदति वा निःःष्यतदति वा युच्यते । नाऽवेणिकबुद्धधन्नानुत्पद्यन्तदति वा निरध्यन्तद्ति वा युज्यते । न शओरोतश्रापत्तिफलभुत्पद्यतदति वा faqen दति वा युच्यते। न मशरागामिफलमुत्यद्यतदूति वा निरुध्यतदति वा युज्यते नाऽनागामिफलसुत्पद्यतदति वा निरुष्यत- दूति वा युज्यते | नाऽर्वमुत्पद्यतदति वा निरुष्टतइ ति argent । न प्रद्येकबोधिसुत्पद्चतदरति वा निरहध्यतद्ूति वा yaa | मार्गाऽऽकारज्ञतासुत्यद्यतदति वा निरष्यतदति वा युच्यते। न सर्ध्वाऽऽकारज्ञतामुत्यद्यतदति वा निर्ष्यतदति वा युच्यते। एवश्च- TENT बो धिसत्वोमहासत्वः प्रज्ञापारमितायां युक्रदति aa: | पुनरपरं शारदतोपुत्र बोधिमत्लोमहासत्वः प्रज्ञापारमितायां चरननरूपमतोतमिति युज्यते । न रूपमनागतमिति युज्यते । न पं प्रत्यतयन्नमिति युज्यते । न वेदनामतौतेति युच्यते। न बेदनाममागतेति युज्यते । न वेदनां प्रदयुतयन्नेति युज्यते । न RAE प्रतसाहखिकं प्रल्नापार्मिता। संज्ञामतोतेति युज्यते । न संत्ामनागतेति युच्यते ¦ म स्तना ्रह्त्पन्नेति दुष्यते । न संस्कारानतोतादूति set) न संस्कारामनागतादति युज्यते), न संस्कारान्‌ प्र्यत्यन्नादति युज्यते । न विज्ञानमतोतमिति युज्यते । न विज्ञानमनागतमिति युज्यते । भ fas प्रहयुत्पन्नमिति युज्यते । न चचृरतोतमिति युञ्यते । न च्ृरनागतमिति युज्यते । न चचुः ्रतयत्पन्नभिति yeaa । न श्रोत्रमतोतमिति aad) न श्रो्रमनागतमिति युच्यते । न श्रो प्रयत्यज्ञमिति युज्यते । न प्रासमतोतमिति yaad । न प्राणसनागतमिति युज्येते । न प्राणे प्रदत्यन्नमिति युज्यते । न जिद्णामतोतेति युज्यते । न जिङ्णामनागतेति युज्यते । भ fast प्रतयत्यशनेति युज्यते a कायमतखतमिति qed । न कायमनागतमिति युज्यते। न कायं प्रदयुत्यश्ञमिति युज्यते । न मनोऽतोतमिति युज्यते । न॒ मनोऽनागतमिति युज्यते । न मनः प्रव्युत्यन्नमिति युज्यते) न रूपमतोतमिति aad । न रूपमनागतमिति दुच्यते । न रूपं प्रह्यत्यन्नभिति युज्यते । न श्न्दमतोतभिति युच्यते। न ग्ष्टमनागतमिति युश्ते । न शब्दं प्रतयुत्यक्ञमिति युज्यते । न गन्धमतोतमिति युब्यते । न गन्धमनागतभिति युज्यते । न गन्धं प्रदयुत्पन्नभिति युज्यते । a रख्मतोतमिति` युच्यते। न रसमनागतमिति युष्यते। न ररुप्रतयत्पन्नमिति युज्यते । न सग्रमतौोतमिति युच्यते। न॒ स्ेमनागतमिति gad । न खे पर्यत्यन्नमिति युज्यते | म॒धरमानतोतादूति युच्छते । न धर्ाननागताद़ति युच्यते प्रथमपररिवन्तः। २६३ न चेररान्‌ प्रहयुत्प्नादति युज्यते । न चच्निक्चानमतौतमिति युच्यते । न चचुनिश्चानमनागतमिति युज्यते । न दकविवश्नानं ्ह्युत्यन्नभिति युज्यते । न श्रोचविज्ञानमतौतमिति युज्यते । न श्रो चविज्ञानमनागतमिति युज्यते । न ओतरविज्नानं प्र्त्पन्नमिति युज्यते । न प्राणविज्ञानमतोतमिति युज्यते a प्राणविज्ञानम- नागतमिति युज्यते । न प्राएविज्नानं प्रत्युत्पन्नमिति युश्येते | न जिङ्काविज्ञानमतोतमिति युज्यते । न जिङ्ाशिज्ञानमनागत- भिति युज्यते । न जिङ्काविज्ञानं प्रतयुत्यन्नमिति युज्यते a कायविज्ञानमतौतमिति aad) न कायविज्ञानमनागतसमिति युज्यते । न क।यविज्ञानं प्र्युत्यन्नमिति युज्यते । न मनो विन्ना- नमतोतमिति युज्यते । न मनो तरिज्ञानमनागतमिति युज्यते । न मनो विज्नानं प्रतयुत्यन्नभिति युज्यते । न चचःसंस्पर+मतोौतमिति युज्यते” । न चचःसंस्पगेमनागतमिति युज्यते । न wae रह्युत्यन्नमिति युज्यते । न श्रोत्रषसशेमतोतमिति युज्यते । म श्रो जसंसयगेमनागतमिति युज्यते । न tae प्रहयृत्पन्नमिति युश्यते । न प्राएसंसप शमतोतभिति युज्यते । न प्राणसंस्यग्रमनाग- तमिति aati न घ्राणमस्परं प्र्यत्पन्नमिति युज्यते । a जिह संस्शेमतोतमिति युज्यते । न जिङ्कासंसपश्मनागतमिति युज्यते । न fase प्रतयुत्पन्नमिति gat । न कायसंखगगमनौ तमिति युज्यते । म कायसंखश्रमनागतमिति युज्यते । न कायसं प्रहु भ्न = ~ -- = ~ + सं स्पशं शब्दविग षणानामतौतानामलप्र्यत्यत्चश्ब्दानां पैसिप्रयोगः च- प्र्तकरे दृष्यते | 30) ९६४ प्त साह शिका carafe | त्पक्नमिति युच्यते ` न ममःसंस्यशेमतोतमिति युज्यते । न an ससपश्रमनागतमिति युज्यते । म मनःसंस्पं प्रहयुत्पन्नमिति युच्छते | area वेदमामतोतेति युज्यते । न चच.ंसभ- meat बेदनामनागतेति युच्यते । न चक्तःसंस्रपर्ययां वेदनां masa Fat! न श्रो ्रसंखणमत्ययां बेदनामतो तेति युच्यते। न ओ बसंसशपर्ययां बेदनामनागते ति युच्यते। ग अओचर्स्पत्ययां वेदनां पर्युतपननेति युज्यते । न प्राणसंसररत्ययां वेदनामतौतेति Pad) न प्राणसस्यधप्रत्ययां वेदनामनागतेति युज्यते । न wy amet वेदनां प्तु्यन्नेति युब्यते a जिह्ासंल्धमत्ययां बेदनामतोतेति युज्यते । न जिह्कासंस्मत्ययां बेदनामनागतेति gud | न जिङ्कसंसतययां वेदनां seas युच्यते । भ कायससपथपर्ययां बेदनामतोतेति दुच्यते । न कायसंखर्नपत्ययां बेदनामभागतेति दुच्यते । न कायसंस्॑मत्ययां वेदभां प्रतयत््नति युज्यते । न मन.मंसरप्रत्ययां बेदमामतो तेति युज्यते । न मनः- ससशरपरत्ययां बेदनामनागतेति युच्यते। न मनःसंसर्भल्ययां बेदनां प्रयुत्पन्नेति gat । न एथिवौधातुमतोतदूति qa । न एथिवोधात्मनागतद्‌ति युच्यते । न एथिवौ धात्‌ प्र्त्यन्नति युज्यते । asada युज्यते । नाऽथातुमनागतदति युज्यते । arcana प्र्ुत्यज्ञदति युच्ते । न तेजोधातुमतौतदति yaa । न तेजोधात्‌मनागतदूति युज्यते । न तेजोधातुं प्रत्य- त्पन्नद्रति GMa न वायु्षातुमतोतदृति युज्यते । न वायुधातु- मनागतदति युज्यते । न वाुधात्‌ं NEMA युच्यते । नाऽ प्रथमपरिवन्तः। २६५ काग्रधातुमतोतदति युज्यते । नाऽऽकाग्रधातुमनागतदति Beet । गाऽऽका्रधातु प्रवयुत्पश्नदति युज्यते । न विज्ानधातुमतोतदति qaqa । म॒विज्ञानधातुमनागतदति get न विज्ञामधालुं ्दयत्पजञद्रति युव्यते । माऽविद्यामतोतेति युच्यते । नाऽविद्यामना- गतेति युश्यते । नाऽविद्यां narrate qaqa । न खारानतौता- दरति युज्यते । न संख्कारामनागतादृति युज्यते । न संखारान्‌ ्र्यत्पन्नादति दुच्यते a विज्ञानमतो तमिति युच्यते । न विन्ना- नमनागतसमिति युज्यते । न विज्ञान प्रदयुत्पन्नमिति युच्यते। न भामर्ूपमतौतभिति wat । न नामरूपमनागतमिति युज्यते | a med प्रवयुत्पन्नमिति युज्यते । म षड़ायतममतौतमिति युष्यते। भ षड़ायतनमनागतमिति युख्यते। न षडायतन ्रदयत्पन्न- भिति get । न स्पगेमतोतमिति युच्यते । न श्यग्रमनागतमिति qt । ` न से प्र्यृत्पन्नमिति युज्यते । म बेदनामतौतेति qa न बेदनामनागतेति युन्यते । न वेदनां प्रतयुत्पश्नेति युख्धते । न saranda aaa । न ठष्णामनागतेति Beet । न aut प्रहयुत्पन्ञेति वुच्यते । नोपादामतोतमिति yout | गोपादानमनागतमिति युच्यते। नोपादानं प्रद्युत्पन्नमिति yore | म भवन्मतोतमिति युज्यते | न भवमनागतमिति युज्यते । म भवं ्र्यत्यक्षमिति युज्यते । न जातिमतोतेति युज्यते । न नातिमना- गतेति युव्यते, न आति प्रदयुत्पक्ेति युच्यते। न जरामरणमतोत- + मवश्रब्दविशधेषणानामतोवादिश्रन्दानां atafay प्रयोगः परक प्के दृष्यते | ved maar fant प्रक्ापार्मिता। मिति qt । न रामर एमनागतमिति gaat । न जरामरणं ्ह्ु्यन्ञमिति वुच्यते । न दानपारमितामतोतेति वुश्यते । ग. दानपारमितामनागतेति युज्यते । न दानपारमितां seers युच्यते । न श्रौलपारमितामतोतेति युज्यते । न ओोशपारमिता- मनागतेति युज्यते । न शोलपारमितां ्रयत्पक्ेति युज्यते। न चान्ति- पारभमितामतौतेति aad । न चान्तिपारमितामनागतेति युश्यते | म चान्तिपारमितां प्रवयत्यन्नेति युच्यते। न वोय्येपारमितामतौतेति युष्यते । न वौय्यैपारमितामनागतेति युज्यते । न वौय्येपारभितां seats युज्यते । न ध्यानपारभितामतौतेति युच्यते । न ध्यानपारमितामनागतेति युज्यते । न ध्यानपारमितां प्रद्यत्पक्नेति यज्यते । न प्रज्नापारमितामतौतेति युज्येते । न प्रज्ञापारमिता ममागतेति युञ्यते। न प्रन्ञापारमितां प्र्युत्पन्नेति sega | माऽध्यात्मशन्यतामतौ तेति यज्यते । नाऽधयात्मशूल्यताम॑ना गतेति यज्यते । नाऽपयात्मशयन्यतां प्रहटुत्यननेति tad न वदिद्धाशन्य तामतौतति युज्यते । म वदिद्धाशन्यतामनागतेति युज्यते । न वडिद्धश्न्यतां प्तयत्पननेति युज्यते । नाऽध्यात्मवदिद्धान्यतामतो- तेति aaa नाऽध्या्मव दद्धं शुन्यतामनागतेति eae | नाऽध्यात्मव दद्ध शन्यतां प्रतयुत्पन्नेति च॒ज्यते । न ॒शून्यताशल्यता- मतौतेति wat न शन्यता शन्यतामनागतेति युच्यते । न श्॒ताशचन्यतां प्रत्पन्नेति युज्यते। न महाशन्यतामतोतेति Gene म महाशल्यतामनागतेति युज्यते । न महाशल्यतां प्रत्युत्यननेति ययते । न परमाऽेशन्यतामतोतिति दुच्यते | न पर माऽयेशून्य- प्रथमपरिवन्तैः | RRO तमनेगतेति युज्यते । म परमाऽयंशुन्यतां erat युज्यते । न॒ संछ्तशन्यतामतौतेति युज्यते । न सं्तश्न्यतामनागतेति qd । न सछ्तशन्यतां प्रवयुत्पन्नेति युज्यते। नाऽसछ्मतशुन्यताम- तौतेति age । नाऽसं्कतशूल्यतामनागतेति युज्यते । भाऽष्छ्ञत- शल्यतां प्हयुत्यननेति युज्यते । नाऽत्यन्तशूत्यतामतोतेति चच्यते । माऽतयन्तदयल्यतामनागतेति युज्यते । नाऽत्यन्तश्यतां wee यज्यते | नाऽनवराऽग्रशन्यतामतौतेति यज्यते । नाऽनवराऽपरशन्य तामनागतेति युज्यते । नाऽनवराऽगरशूल्यतां प्र्ृत्यन्ेति युश्यते । साऽनवकार शूल्यतामतोतेति युज्यते । नाऽनवकारशन्यतामनागतेति युज्यते | नाऽनवकार शून्यतां प्रत्युत्यन्नेति युज्यते । न प्रतिशन्यता- मतौतेति युज्यते । न प्रकृति शुन्यतामनागतेति युज्यते । न प्रहति- शर्यतां प्र्युत्पन्नेति यच्छते । न सव्वेधन्शन्यतामतोतेति युच्यते । न सन्वेधमशून्यतामनागतेति युज्यते । न सन्वेधक्मशून्यतां wea यज्यते । न सखलचणएशृन्यतामतोतेति युज्यते । न खलचणशून्यता- मनागतेति युज्यते । न खलक्षणश्ुन्यतां पर्यत्पन्नेति युश्छते । नाऽतुपलम्भश्न्यतामतोतेति युज्यते । नाऽनुपलम्भशून्यतामनागतेति युज्यते | म्‌।ऽनुपलम्भशन्यतां प्युत्यज्ञेति य॒ञ्यते । नाऽभावशन्यता- मतौतेति युज्यते | नाऽभावद्न्यतामनागतेति यज्यते । नाऽभावशन्यतां ्ह्युत्यजञेति युज्यते। न खभावशून्यता मतोतेति युश्यते। न खभाव- शन्यतामनागतेति युज्यते । न खभावशन्यतां प्हयुत्यननेति युश्यते । साऽभावस्भावश्न्यतामतौतेति VTA | नाऽभावखभावशयन्यता मना - मतेति युच्यते । नाऽभावखभावशन्यतां पर्युत्न्नेति यज्यते । न Rae Waseem gemefaar | खशयुपानान्यतोतानोति Vege । न इदटपसानान्यनागतानौनि यज्यते । न सलयुपस्वानानि प्रयु्यकनानौति ज्यते | न षन्यकू- परहाणान्यतोतानोति यु्यते। न सम्यकूमहाणान्यनागतानौति दुष्यते । न सम्यकूपरहाणानि प्र्युत्पजञानो ति यच्छते । गद्धिपादा- नतोतादति यल्यते। नद्धिपादाननागता दति get । नद्धिपादान्‌ म्युत्यज्ञा इति wad नेद्धियाष्तोतानौति यश्चते। नेद्धियाण- नागतानौति युच्यते । नेद्धियाणि were eRe) न बलन्यतोतानोति ast । न बलान्यनागतानौति युच्यते । न बलानि mE युच्यते । न बोधङ्गन्यतीतानौ went न बोधङ्गन्यनागतानौति goat । न बोधङ्गानि प्र्यतपन्नानौति युज्यते । नाऽऽ ङ्गमागमतौतदति रच्यते । नाऽऽ्याऽ्टाङर- मागेमनागतदूति चुब्यते। नाऽ्याऽष्टाऽङ्गमामै रह्यत्पन्नदति Sere | नाऽऽ्येसत्यान्यतोतानौति युब्यते । नाऽऽ्येसत्यान्यनागता- नोति ced) नाऽऽयेबल्यानि प्रद्युत्यजञानोति amt न प्यानान्यतौतानोति weed । न ध्यानान्यनागतानौति च्यते । न ध्यानानि प्र्युत्पन्नानोति चुष्यते। नाऽपरमाणन्यतौतानौति ध्यते । नाऽपरमाणान्यनागतानौति य॒श्चते । नाऽपरमाणानि RATAN वुब्यते। नाऽऽरूयकमापन्तौरतौतादति युज्यते | नाऽऽरूणशमापत्तो रनागता दति युज्यते । नाऽऽरूयसमापततौः प्र त्य्नाएति aera । नाऽ्टौविमोचानतौतादति wat । art विमोचामनागताइति रुच्यते । नाऽष्टौविमोचान्‌ परयुत्यश्नादूति Cat) म नवाऽनुपूम्वविहारमापन्तौरतोतादति at । म प्रथमपररिवत्तैः। २१९ नवाऽतुपूव्वे विहारखमापन्तौ रनागतादति यज्यते । न नवाऽमुपूमब- विदरसमापन्तोः प्र्यत्यक्ाटति gaa । न शन्यताऽऽनिमिन्ताऽभ- णिडितविमो चमुखान्यतो तानोति vege । न शून्यताऽऽनिमित्ताऽप- रएिडितविमोचमुखान्यनागतामो ति यज्यते । न श्न्यताऽऽनिमिन्ता- $प्ररिहितविमोचमुखानि प्रह्यत्यन्नानोति eats नाऽभिन्ना- amare युज्यते । नाऽभिज्ञाञ्रनागतादति य॒च्यते । नाऽभिन्नाः ्र्युत्पश्नादति च्यते । न समाधोनतोतादृति च्यते । न षमा- धोननागतादूति युच्छते । न समाधोम्‌ प्रष्युत्यनाईति युज्यते । न धारणोमुखान्यतोतानोति यज्यते । न धारणोमुखान्यनागतानौति aed न धारणोमुखानि प्र्युत्पन्नानोति युव्यते । न दग्र तया- गतबद्लान्यनोतानोति युज्यते । न TW तथागतबलान्यनागतानौति चुब्यते । न दग्र तथागतबलानि प्र्युत्यन्नानौति य॒च्यते । न waft वैशरारद्ान्यतोतानौति युज्यते । न चलारि वैारदान्यना- गतानौति Baa न चलारि वेग्ररद्यानि पर्युत्यन्नानौति yeaa न wae: प्रतिसं विदोऽतौतादति य॒च्यते । म्‌ eae: प्रतिषंविदो- $मागतादृति युच्यते। न चतस्तः प्रतिस विद्‌: प्र्युत्पन्नादति युच्धते | न महामेचौमतौतेति यज्यते । न महामे चौ मनागतेति दुच्यते । न AUNT FARA यच्छते | न महाकरणामतोतेति युज्यते । न महाकरणामनागतेति युच्यते। न महाकर्णा प्रह्यत्यन्नेति थब्यते नाऽष्टाद्‌ शराऽऽबेणिकबुद्धधर्ानतोता इति wat) नाऽष्टादश्ा- $ऽबेरिकबुद्धधर्माननागतादूति युज्यते । नाश्टाद्‌ एऽऽबेणिकबुद्ध- धर्मान्‌ प्दयत्न्ञादति युज्यते । न श्रोतश्रापत्तिफलमतौतमिति ९४० प्रतसादहइ खिका प्रश्ाधपरशामिता। asad | न श्रोतभ्रापत्तिफलमनागतमिति यज्यते । न stearate फलं प्रयुत्यन्नमिति युज्यते। न सषटदागामिफलमतौतमिति seat न॒सुहदागामिफलमनागतमिति यज्यते । न सक्ृदागामिषफंर हयत्यक्ञमिति wat नाऽनागामिफलमतौतमिति aye नाऽनागाभिफंलमनारतमिति युज्यते | नाऽनागामिफलं WAR भिति य॒न्यते। नाऽहत्मतोतमिति युज्यते । नाऽहेलमनागतमिति yaa । नाऽहं ्रद्युत्यन्नमिति age । न प्रत्येकबोधिमतौतेति eat) न प्र्येकबोधिमनागतेति च्यते । न प्रत्येकबोधि asia युज्यते । न मागाऽऽकारज्नतामतौतेति युज्यते । म मागाऽकारश्चतामनागतेति युन्यते । न मागाऽऽकारन्नतां प्रहत्य - केति aed न सर्व्वाऽऽकारक्ञतामतौतेति ष्यते । न सर्वा- ऽऽकारन्नतामनागतेति युज्यते । म घर्ववाऽऽकारज्चतां Kee ama | WASTE बोधिषत्नो महासत्वः प्रभ्ञाप।रमि- तायां am: दूति वक्रय: । पुनरपरं श्रदइतौ पच बो धिस्वोमहासत्वः प्रन्नापारमितायां चरन्‌ न रूपं सारमिति न दुंलमिति aad । न वेदनां शरेति न दुबेलेति युश्यते । न dat सारेति न gata यष्यते । न VANTIN न दुबेलादति युच्यते । न fama सारमिति न देशमिति awa न चचुः सारमिति a दुबेशमिति यच्छते । न ats रारमिति न दुबेलमिति यच्यते। न घ्राण सारभिति न दुबलभिति at) न जिह्वां सारोति न aaa शच्छते । न कायं सारभिति न दुवेलभिति युज्यते । न मनः प्रथमपरिदचचैः। ROR fait न दुब्बेलमिति श्यते । न रूपं शारमभिति न दु्वश- ' भिति qa) न शब्दं सारमिति न दुवंरभिति yeas य ma खारभिति न qaefafa यच्छते । न रसं सारमिति न qaefafa eat । न स्पे सारमिति न दुग्बेछमिति eat । न्‌ धर्मान्‌ खारादति न दु्वेलादति युज्यते । म चचुिश्ञानं षार- भिति न दुब्बेलमिति aad न stefan सारमिति न दुव लमिति युज्यते । न wefan सारमिति न दु्लभिति que a जिह्काविन्नानं सारमिति न दुव्वेलभिति aaa न काय विज्ञानं सारमिति न दुव्वेलमिति ati न ममोविज्ञानं सारभिति न दुष्वैलमिति यज्यते । न चःसस$ेः* सारभिति a दुष्वेलमिति वा युज्यते | म श्रो चसंख््रेः सारमिति न दुव्वेलमिति च्छते । a wegen: शारमिति वा न दुब्बेलमिति वा यज्यते । म॒ जिङ्णासस्पेः शारमिति न दुन्वेशमिति युज्यते । न कायस सारमिति न दुब्यैलमिति aad न wade: सारमिति न gaefafa aii न weiner वेदना सारेति न दुष्येशेति यज्यते । न ओ्नोचसस्यगरम्त्यया वेदना सारेति न eae युज्यते । म घ्राणसंरशप्र्यया वेदना सारेति न दुव्वेलेति य॒ब्यते | ने + पुस्तके, ख, ग, घ पुस्तकेषु च संस्पशविगेषणयोः साश्दुव्बेश- wat .एुसिप्रयो गदृश्यते । रूपवदनादिश्न्दानां दितेयान्तत्वं 44 fafee संस्प्रादिश्ब्दानाश्चात्र प्रथमान्तत्ं | दृग्‌ केनाभिप्रायेणेृग्‌ | qua ayaa तब्राऽनुभवपथमधिसोहति ¦ Qual लेखक्षदोब। प्सिडिमानवः। 2 8 २४२ ष्रतसाह खिका प्रल्लापारमिवा। जि्कासं्य्ेप्रत्यथा वेदना सारेति न दुब्यलेति युश्यते । न का aA वेदना सारति न दुन्येलेति युज्यते | न मनः TTT वेदना सारेति न दुव्वलेति युज्यते । न एधिवौधातुः सारदति eats य॒च्यते । नाऽभातुः सारदति न दुब्बेलद्रति यज्यते । तेजोधातः सारदति न दुध्वलदरति युज्यते । न वायुधातुः सारद म eae यष्यते । नाऽऽका्रधातुः शारदति न CHET युश्यते । न विज्ञानधातुः acta न दुव्वेलदति य्॒यते | नाऽपि द्यासारेति न दुन्वेलेति युष्यते। न संस्कारान्‌ सारादरति न SAAT दति युज्यते । न विज्ञानं सारमिति न दुव्वेलभिति aga न नामरूपं सारमिति न दुव्वेलमिति यज्यते । न षडायतनं सार- भिति न दुब्वेशमिति aati न सरः सारदूति न cart aaa | न वेदनासारति न दुब्बेलेति युच्यते | न दष्णासारेति दुभ्वशेति युच्यते। नोपादानं सारमिति न दुव्वेलमिति यच्छते । > भवं सारमिति न ॒दुव्वेलमिति aati न जातिं सारेतिर दन्ति aad न जरामरणं सारमिति न दुब्वेलमिति युज्यते म दानपारमितासारति न gaia यच्छते । न श्लपारमिता सारेति न दुब्बेलेति Gat । न चान्तिपारमिता सारेति न दु केति युज्यते । न वोव्येपारभिता aia न दुर॑लेति रज्यते । न धयानपारमिता भारति न दुव्वेलेति य॒च्यते। न प्रज्ञापारमिता सारेति न Tae युज्यते । नाऽध्यात्मशूल्यता artis न Taal aye । न वदिद्धाशूल्यता सरति न दुव्वेलेति युज्यते । नाऽध्याम- वदिद्धाशन्यता सारेति न दुन्वलेति य॒च्यते। न शून्यताशुन्यता सारेति प्रथमपरशिवन्तः | | 288 न दुग्वलेति Gat । न we खारोति न TATA श्यते , ` न परमाऽथशन्यता भारति न दुव्वैलेति युज्यते । न संछ्तशुन्यता खारति न दुववेलेति युज्यते । नाऽंद्घतशन्यता सारति न दुन॑लेति युज्यते | ASTRA मारेति न दुन्वरेति TAT! नाऽनवराऽगर- gaat सारति न दुन्वेलेति युच्यते | नाऽनवकारशन्यता सारंति म ुम्बलेति युब्यते | न प्रहृतिशन्यता सारेति न दुलेति युब्यते। न THUAN न दुव्वेलेति य॒ज्यते। न खलचणशुन्यता Ufa न दुववेडेति युज्यते । नाऽनुपलशल्यता सारेति न Tae युज्यते | नाऽभावश्न्यता सारेति न दुव्वेलेति युज्यते । न खभावशू- न्यता खारति न दुव्वैलेति युज्यते | नाऽभावल्लभावशूल्यता सारेति न qaefa युज्यते । न स्मृदयुपस्यानानि साराण्णेति न दुन्वैलानौति युज्यते | न सम्यकुग्रहाणानि खाराणौति न दुनव॑लानौति युच्यते । नद्धिपादाः सारादति न दुव्वैलादूति यच्छते । नेद्दरियाणिसाराण्णैति न दुन्बेलानोति युच्यते । न वलानि सारानोति न Tae नोति युज्यते । न बोधङ्गानिाराणौति न दुनैलानोति युज्यते । नार्याऽऽऽष्टाङ्गमागेः सारद्रति न Tera fa यज्यते | नाऽस्सत्यानि साराणोति न दुव्वेलानौति ant) न ध्यानानि सारालौति न दु्बेलानो ति युज्यते । नाऽमाणनि साराणौति न cara ha Fad नाऽऽरूयस्मापत्तोः सारादति न Tasha यज्यते । नाऽष्टौविमोचाः सारादति न दु्वेलादति sent । न नवाऽनुपू्- विहारसमापत्तौः साराद्ति न दुव्बेलादति ast । न शुन्यता- सारादति न दुव्वलेति at) न षमाधयः साराद्ति न २४४ प्रतसाह खिका प्रसापारमिता | दुेशाटूति युज्यते । नाऽऽनिमिन्तं सारमिति न दुष्बेलमिति uaa astute सारभिति न दुवैलमिति gent) misfire: सारादति न दुब्वेलादति यज्यते । ग धारणौसुखानि साराणोति न दुम्बलानोति युच्ते । न दश्तथागतबलानि सारा- एति न दुब्वेलानोति युज्यते । न चलारिवे शारदानि साराणौति म दुग्वेलानौति युञ्यते। a चतसः प्रतिसम्निदः सारादति न दक्ञादति युज्यते। न ANAT Tia न दुनैलेति यञ्यते । न महाकर्णा सारेति न दुव्वेलेति युज्यते । नाष्टाद शाऽतेणिकिवुद््‌- wat: साराद्रति न दुन्येलादति युश्यते। न श्रोतश्रापन्तिफलं सारभिति न दुम्बेशमिति च्यते । न सदागामिफलं षारमिति म दुब्बेलमिति युच्यते। नाऽनागामिफलं सारमिति न दुबवेश्मिति थ्यते । नाऽहेतनं घारमिति न दुब्बेलमिति यच्यते। न प्रदयेक- बोधिं सरति न दुब्बलेति च्यते । न मार्गाऽऽकारश्नता सारेति म ॒दुववेलेति युज्यते । न सर््वाऽऽकारज्नता सारति न दुग्बलेति ज्यते | एवश्चरञ्डार इतो TAA धिसत्वोमहासत्वः प्रज्ञापारमिता धुद्दति बक्रयः | पुनरपरं श्रारदतोपुच बोधिसत्नोमदासत्वः प्रजञापारमितायां चरम्‌ न Suna i न माऽसतोति यज्यते न वियुच्यते । न वेदनाऽखोति न नाऽस्ोति esd न fast न संता ऽखोति न नाऽस्ोति यच्छते न faust । न संस्कारा" श्रसौति (प fee ------#----- [वि श त 1 eee री * म संस्कारा खस्तोति भ नास्तोति पाठः पुखतकपश्चके gaat) सन्तीति न सनोति प्रार्टौयक्घः। प्रथमपरस्विकतैः। २४१ न भाऽलोति युज्यते न वियुज्यते । न विज्ञानमसौति म नाऽस्लोति werd न faust न चक्रस्तोति न नाऽसौति ज्यते a fared) न श्रोचमस्तोति न नाऽसौति रच्यते न विुञ्छते । न प्राणमसतोति न नाऽस्तौति at न वियज्चते। न जिहृमस्तोति* नाऽस्तोति युज्यते न वियुज्यते । न काय- मल्तौति न नाऽस्तोति युज्यते न वियृश्यते। न मनोऽसौति न नास्तोति युज्यते न वियुज्यते । न रूपमरोति न नाऽसौति uaa म वियु्यते । न श्ब्दोऽस्तौति न नाऽखौति युष्ते न विय॒श्छते । म गन्धोऽलोति न नाऽस्ति aut न विय॒च्यते । न रघोऽस्तोति न माऽस्ौति यज्यते न वियच्यते । न aise न॒ नाऽलौति युज्यते न विय॒श्यते। न धर््ाऽश्ररोति म माऽसतौति aaa न विचच्यते । न चचनिवजनानमस्तोति न ना- ष्लोति aad न विथ॒ज्यते । न जोजविज्ञानमस्तौति न नाऽसतौति चञ्यते न fared) a च्राणविज्नानमस्तोति न. नाऽक्तोति युज्यते न विचुज्यते । न जिङ्कातिज्ञानमस्तोति न नाऽरतौति यज्यते न वियुज्यते । न कायविन्नानमल्तोति न नाऽखौति चुच्यते ग॒वियज्यते | न मनोवि्नानमस्तोति न नाऽस्तोति and न वियच्यते । न चचुः संसपरशोऽखलोति न माःस्तोति यज्यते न वियु- व्यते । न श्रोजससर्गोऽसतोति म नाऽसति युज्यते न वियुश्यते | न ब्राणमेसर्गोऽक्लोति न नाऽसखोति युज्यते म faq । न ses का पा न्मन ES त RN म नामा मा नामनन्ति * एष प्राठः पुरलक्षपश्चके दृष्यते | fasta पाठोयज्घः प्रतिभावि । ९४१ प्रतसादखिका प्रह्ापारमिता | न शिङ्काषखर्णोऽस्तोति न नाऽसति युज्यते न वियज्यते । न कायश्सरोऽलोति न नाऽस्तौति युच्यते न विथुच्यते । न मनः संखर्थाऽलोति न नाऽलौति awa न वियुज्यते । न we: RIUM वेदनाऽस्तौति न नाऽसति युज्यते न वियुज्यते । न steiner वेदनाऽस्तोति न नाऽ्तौ ति युज्यते न विचज्यते। aA aude वेदनाऽसतोति न नाऽसतौति युज्यते न विय- ज्यते । न जिह्कासंसपशेप्रत्यया वेदनाऽस्तोति न नाऽष्पोति य॒ज्यते न॒वियुज्यते। न कायसंस्पशप्रत्यया बेदनाऽस्तौति न नाऽस्लोति युज्यते न विथज्यते। न मनः SUNN बेदनाऽस्तौति न नाऽसोति युज्यते न वियुज्यते । न एथिवौधातुरस्तौति न नाऽसति युज्यते न वियुज्यते । नाऽगातुरस्तौति न asain यज्यते न वियुब्यते । न तेजोधातुरस्तौति न नाऽस्तौति युज्यते न विय- ष्यते । न वायुधातुर्ोति न नाऽ्तौति युज्यते न विष्ये | नाऽऽकागधातुरस्तौति न नाऽस्ति यज्यते न वियव्यते । न विन्नानधाुररोति न नाऽस्तौ ति युज्यते न वियुश्यते । नाऽवि- द्याऽखलोति न नाऽस्तोति युज्यते न विय्॒यते। न sat WaT न॒नाऽस्तोति युज्यते न विचुज्यते। न विन्नानमलीति न नाऽस्तोति युज्यते न विच्यते | न नामरूपमलोति न नाऽसौति युज्यते न ॒वियुब्यते। न षड़ायतनमस्तौति न नाऽसतौति asa न विचुच्यते। न सर्गोऽखलोति न नास्तोति युज्यते न वियच्यते। न वेदनाऽल्लोति न नास्तोति युज्यते न वियञ्यते । न दष्णा- ऽलौति न नाऽततौति युज्यते न fase । नोपादानमसोति प्रथमपरिवत्तः | २४७ न नाऽस्तोति युज्यते न fara) न wats न गाऽलोति aad न fara) न जातिरस्ौति न नाऽल्लौति यज्यते न वियुज्यते । न जरामरणएमसौति न नाऽस्तौति र्यते न वियुज्यत । न दानपारमिताऽस्तौति न नाऽस्तौ ति यज्यते न विय- ज्यते । न श्नलपारमिताऽम्तौति न नाऽस्तौति oma न विय- ज्यत । न चान्तिपारमिताऽलोति न नाऽस्तोति यज्यते न feat) न वोब्येपारमिताऽसतौति न नाऽलौति यज्यते न वियुज्यते । न ध्यानपारमिताऽम्तौति न नाऽस्तोति यज्यते न वियुज्यते a प्रज्ञापारमिताऽस्तीति न नाऽस्तोति oa न विषच्यत । नाऽध्यात्मशल्यताऽसौति न नाऽसलौति रच्यते न वियुज्यते । न afeginamoafa न नाऽसतीति यज्यते न विरज्यते । नाऽध्यात्मवददधाशन्यताऽस्तोति न नाऽस्तीति यज्यते न वियुज्यते । न शून्यताशून्यताऽस्तौति न नाऽसौति est न वियुज्यते । न॒ महाशन्यताऽसलोति न areata युज्यते न वियुज्यते । न परमाऽयेशन्यताऽखलोति न नाऽसोति यज्यते न॒विदृन्यते । न संछ्तशून्यताऽस्तौति न नाऽस्तोति यज्यते न वियुज्यते । नाऽब्तशन्यताऽलोति न नाऽसोति यज्यते न वियन्ते । नाऽत्यन्तशयन्यताऽम्तोति न नास्तोति यज्यते न aaa । नाऽनवराऽगरशन्यताऽम्तौति न नाऽसौति ae न वियज्यते । नाऽनवकारश्न्यताऽसोति न नाऽम्तोति यज्यते न विजयते । न प्रहतिशन्यताऽसतोति न नाऽत्तौति यज्यते न वियुज्यते । न सव्वेधश्शन्यताऽसतौति न नाऽलौति यच्यते न Regs प्रतसाषह लिका प्र्नापारमिता। वियज्ते | न खलचणशुन्यताऽसोति न नाऽस्तौति युज्यते न विन्धते । नाऽनुपलकाशन्ताऽलोति न नाऽलौति यव्ये भ fama | नाऽभावशून्यताऽतौति न नाऽसलोति ast न वियज्यते । न खभावश्न्यताऽसौति न माऽसलौति यज्यते न विथच्यते | नाऽभावसखभावशुन्यताऽरतीति न नाऽप्तौति यश्यते न वियष्यते। म खल्यपस्दानान्यस्तोति+ न नास्तोति yond म वियञ्यते। न सम्यङप्रहाणन्यस्तौति न नाऽततोति युज्यते न विर च्यते! नद्विंपादाश्रसोति न नाऽस्तोति यच्यते न fase नेद्धियाणस्ौति न नास्तोति यज्यते न वियन्यते। नब सोति न नाऽखोति aera न वियुज्यते । न बोधयङ्गन्यसौति नाऽसौति यच्यते न वियुच्यते । नाऽऽव्याऽष्टाङ्गमारगोऽस्तोति म नाऽसतौति यज्यते न वियुच्यते। नाऽ्यसत्यानय सोति न नाऽस्तौति द्यते न वियुते । न ध्यानान्यसोति न नाऽस्तौति Seat न वियुष्यते । नाऽरमाणान्यस्तोति न नाऽ्तौति युच्यते न वियुच्यते । माऽऽरूप्मापत्तयोऽ्तोति न नाऽस्तौति युज्यते न विरज्यते | नाऽष्टौविभोचा wants न नाऽसति युज्यते न वियुज्यते । न नवा- इलुपूैविहारणमापत्तयोऽप्तोति न नाऽस्तोति युज्यते न वियुञ्छते । न शन्यताऽऽनिमित्ताऽप्रणिटितविमोचसुखान्यस्तोति न नाऽसोति यज्यते न वियञ्यते। नाऽभिज्ञाः ्रलोति न नाऽस्तोति युच्यते न [व 9, र -~--* ---~ _— oe * स्ति सप्रे रषोक्तावं दत्यमरोकतोिचयमागतावाचिनाऽोव्ययेनोप- ॐ Ay fi ~ पादनोयानि वद्ुवचनान्तः पदः सामानाधिकरणानि । करिषापदत्व त्वसक्कतिरेवस्यादल्लोत्य्य | प्रथमपररिवक्तः। eee विषुब्यते। ग समाधयोऽष्ोति न नाऽसौति qeat न विषष्धते । न धारणौमुखान्यल्तोति न नाऽस्ति यच्छते न वियष्यते। व द परतथागतवलान्यलोति ने नाऽसोति vat न fgets न चलवारिवेशारदान्य्तोति न नाऽस्तोति यृच्यते न विवुष्यते। न चतसः प्रतिसमिदोऽलोति न नाऽप्तौति युज्यते न वियञ्ते । न महामे्यसौति न नाऽसोति gat न विश्यते । न मश- कंरणाऽस्तोति न नाऽस्तोति युज्यते न fragt: नाऽष्टादण- ssafuaqguataatta न नाऽखोति चुच्यते न वियश्यते । न शरोतश्रापत्तिफलनसोति न नाऽस्तोति aya न वियच्यते । म सहदागाभिफलमत्तोति न नाऽसलोति युच्यते न विथच्यते । नाई- नागामिफलमलोति न नाऽ्तौति युच्यते न वियश्यते । नाऽेशव- मप्तोति न arsatia युज्यते न वियुच्यते। न प्रदयेकबोधिरणोति न नाऽस्ोति युव्यते न वियुज्यते न मागांऽऽकारज्नताऽन्तोति न नाऽस्तोति यज्यते न विधच्यते। न सर्वाऽऽकारश्रताऽलोति ष नाऽस्तोति युज्यते न विदुव्यते.। एवश्चरञ्छारदतोपुब बोधि- सत्वोमहा सत्वः प्रज्ञापारमितायां युकदति वक्रय । पुनरपरं श्ारदतौपु्र बोधिषत्नोमहासत््वः प्रन्ञापारमिताथां चरन्‌ न दानपारभितायाः हते प्रज्ञापारमिता्यां चरति । न The पारभितायाः हते प्रज्ञापारमितायां चरति । न कान्तिपारभितायाः (१) स प्र्चापारमितायां चरतोति नोपैति न चरतौति गोपेति चरति ग चरतौति Mute नेव चरति न चरतीति गोपति । रुष पाठः ख, म, च पुस्तकेऽधिकः | प्रक्रान्ताऽननुरूतया प्रामादिकः प्रतिभाति | 32 aye waarefaant प्रज्ञापारमिता, हते प्र्ञापारमितायां चरति । न वौग्येपारमितायाः eat we- पारमितायां चरति । न ध्यानपारमितावाः शेते प्रभ्नापारनिता्थां चरति । न प्रन्नापारमितायाः कते प्रभ्नापारमितायां चरति। नाऽध्यक्म्ूल्यतायाः हते प्रन्ञापारमितायां चरति । न वदिद्भाश- न्यतायाः इते प्रन्नापारमितायां चरति । नाऽध्यात्मवदिद्धांशन्य तायाः हते प्रन्नापारभितायां चरति । न शन्यताश्यन्यतायाः हते प्रन्न।पारमितायां चरति । न aware: wa प्रज्ञापारमि- तायां चरति । न परमाऽथंद्यन्यतायाः कते प्र्नापारमितायां चरति । न संक्तशयन्यतायाः हते प्रन्नापारमितायां चरति । नाई शस्त शून्यतायां शते प्रन्नापारमितायां चरति । नाऽव्यन्तशुन्यतायाः शते प्रभ्नापारमितायां चरति । माऽनवरा.ऽग्रशन्यतायाः शृते प्रज्ञापारमितायां चरति | नाऽनवकारश्यन्यतायाः हते प्र्नापार- मिता्यां चरति। न प्रहृतिष्यल्यतायाः शते प्रन्ञापारभितायां acta | न equa: हते प्रभ्नापारमितायां षरति । भ खलक्ण- शून्यतायाः हते प्रन्ञापारमितायां चरति । मा<नुपलम्श्चन्यतायाः हते प्रन्ञापारमितायां चरति । नाऽभावशयन्यतायाः हते प्रभ्नापार- भितायां चरति। न खभावद्यन्यतायाः हते प्रन्नापारमितायां acfa) नाऽभावसखभावश्यन्यतायाः हते प्रक्ञापारमितायां चरति | aaa: wa प्रज्ञापारमिता्यां चरति । न सत्वपरिपाकरे- तोः प्र्नापारभितायां चरति । न बद्धके्रपरि शोधनार्थं प्रज्ञापार- भितायां चरति। न खल्युपसानानां रते प्रज्ञापारभिता्यां चरति। म सम्यकुप्रहाणानां ते प्रन्ञापारमितायां चरति । नद्धिफदामां प्रथमपरि वततः | Rut wa प्रभ्ापारभिता्थां चरति । Afmaret wa प्रज्ञापारमि- तायां चरति। न बलानां हते प्रज्ञापारमिताथां wf न बोध्यङ्गानां छते प्र्ञापारमितायां acfa नाऽऽर्बाऽष्टा- rare छेते प्रभ्नापारभितायां चरति । नाऽगैषत्यानां शते प्रज्नापारमितथां चरति। म ध्यानानां कते प्र्ापारमिताथां चरति | नाप्रमाणनां wa प्रज्ञापारमितायां चरति | नाऽऽरूप- खमापक्नौनां हते प्रज्ञापारमितायां चरति । नाऽष्टामां faat- aut wa प्रश्चापारमिता्थां चरति । न नवाऽनुपूृष्वेविहारसमाप- aiat छते प्र्नापारमितायां चरति । न शृन्यतायाः wa wT पारमितायां चरति । नाऽऽनिमित्तखख शते प्रज्ञापारमिता्थां चरति । नाऽ्रणिहितस्य शते प्रज्ञापारमितायां चरति । ars ज्ञानां wa प्रन्ञापारमितायां चरति । न समधोनां हते प्रन्ञापा- रमितायां ` चरति । न धारणौगुखानां हते प्रश्नापारमिता्थां चरति। न दशानां तथागतबलानां हते प्रभ्ञापारमितायां चरति। म WU मशारद्यानां हते प्रन्नापारमितायां चरति । न Veet प्रतिषजिदां शते प्रज्ञापारमितायथां चरति । म aurea: हते- प्रज्ञापारमितायां दरति । न महाकर्णायाः हते प्रज्ञापारमितायां चरति। नाऽ्टादश्रानामावेणिकानां aguatet हते प्रज्ञापारमि- तायां चरति । न तथतायाः हते प्रज्ञापारमितायां whi न ugurat: हृते प्रभ्नापारमितायां चरति । न aaate: शते प्रन्ञापारमितायां चरति | ame ata fe बोभिसल्लो महासत्वः प्रज्ञापारमितायां ९४ श्रव साह लिक्षा saat | चरति, | कष्यचिदष्मख समदं वा भानाकरणं वा faa षा उमनुप्ति | एवश्चरञ्छारदतौपुष गोधिषक्नोमहास्वः प्र्ञापार- ferrrat qm दति वक्रः | ay दिगय्छ war wd प्रज्ञापारमितायां Kia) मं दिव्यख्छ ओजस्य हते प्रन्नापारभितायां चरति । न परचिन्त्ना- we हति प्रक्ञापारमितायां चरति । न पूष्वेनिवासाऽनुणृतेः शते प्रन्नापारमितायां चरति । afgfad: शते प्रभ्नापारमिता्थां चरति | माऽखवचयन्नानद्य हते प्रन्नापारमितायां चरति । तत्कस्य हेतोः । तथाहि प्रज्ञापारमिताथां wares मितासेव समनुपश्यति प्रागेव बोधिसत्वः कुत एव स्वीकारं शम्बाऽनिद्धा उपशप्यते | एवश्चरष्डारदतो पुज बोधिसत्वो महासत्वः प्रश्ापारमितायां am इति वक्रय | धुषरपरं श्ारदतोपुच बो धिसत्लस्य महास्लस्य प्रज्ञापारमि- ताथां चरतो नेवं भवल्यहष्द्धिपादेषु खिला पूवां दिशि गक्गा- गदौवाशकोपमेषु शोकधातुषु य बद्धामगवन्तस्तान्‌ सर्वान्‌ सत्क- feafa qe afterfa मागयिव्यामि पूजयि्यामि। नेवं भव- awafguey fae दविणखांदिशि गङ्गानदौवाल्कोपमेष खोकधातुषु ये बुद्धाभगवन्तस्तान्‌ सर्व्वान्‌ सत्करिब्यामि द करिव्यामि मागयि्यामि पूजयिव्यामि । नेवं भवव्य्द्धिपादेष feat ufaratfe far गङ्गानदो वाशुकोपमेषु शोकधातुषु ये बुद्धाभगवन्तस्तान्‌ सर्वान्‌ सत्करि्ानि शरू aftenfa मानयि- (rr rt ete teins es i ee ee ee: * acfafa पराठोयुक्षः | a nuanfcat: | ९१९ श्यामि पूजयिष्यामि । नेवं भवल्यदद्धिपारेषु fear उन्रटा- दिशि गङ्गानरौ वालको पमेषु लोकधातुषु ये बुद्धाभगदनसलान्‌ स्ववान्‌ सत्करिथामि गु करिथामि मानचिथामि पूजयिथामि । नेवं भवल्यशषद्धिपादेष॒ खिला उत्तर पूमां दिगि गङ्गागदौवाश्‌- कोपमेषु शोकधातुषु ये वुद्धाभगवन्तश्तान्‌ सर्व्वान्‌ सत्करिथ्यामि US करिामि मानयियथामि पूजयियामि । नैवं भवत्यरषङ्धि- पादेषु fuer पून्वेदक्विएस्यां दिशि गङ्गानदौवाशुकोपमेष शोक- धातुषु ये बुद्धाभगवन्तस्तान्‌ सर्व्वान्‌ wafers दशूकरिखथामि मानयिव्यामि पूजयियामि। sa भवत्यदष्टद्धिपारेषु fear द्चिफपञिमायांदिशि गङ्गानदौवालकोपमेषु शोकधादुषु धे बृद्धाभगवन्तस्तान्‌ स्वान्‌ सत्करिव्यामि रृरूकरियामि मानयि- वयामि प्ूजयिामि । नेवं भवव्यदष्टद्धिपादेषु fear ofgat- भरस्यांदिशि गङ्कानदोवालृकोपमेषु लोकधातुषु ये बद्धाभगवन्त- स्तान्‌ सर्व्वान्‌ सत्करिष्यामि geaftanfa मानयिश्यामि पूजयि- व्ामि। नेवं भवत्यदष्टद्धिपारेषु खिला उपरिष्टादिशि गङ्गा नदोवाशुकोपमेषु लोकधातुष॒ ये बद्धाभगवन्तसान्‌ सर्गबान्‌ घत्करिग्यामि yeaftarfa मानयियामि पूजयिथ्यामि। नेवं भवत्यहष्टद्धिपादषु खिलाऽधम्तादि शरि गङ्गानरौ वालुकोपमेष शोकधातुष॒ ये गद्धाभगवन्तस्तान्‌ wala बत्करि्यामि रर करिष्यामि मानयिथामि gafaanfa | न asad भवति यत्ते बुद्धाभगवन्तो भाषन्ते तद्ये दिदे aay stared । तच लोकधातुषु स्वानां चेतमेवचित्तं aa Rue ग्रत साह खिक्षा प्रश्चापारमिता। way । तेषां पूवं निवासमलुङरि थाग्यहं । दियेन eget are सर्गव ख्यवमानातुपपद्यमानानुपपन्नांश्च xf) ्रइमप्रमेया- ऽसंस्येयान्‌ सत्वान्‌ परि निर्व्वापयिथामौति । एवं खल्‌ श्रारदतो- gy बोधिषललनोमहासत् प्रन्नापारमितां युक्रदूति वक्रः । एवं खल श्ारदतौपुच बो धिसत्लस्य AWARE प्रन्नापार- famat षरतोमा दविद्रान्बेष्यवतार गवेष्यवतारं न लभते । धान्यपि कानिचिक्ञ किकलोकोत्तराणिकरणोयानि तान्यपि सव्वांणि प्रद्‌ लिताजि भवन्ति। अनाभोगेनापरिकन्यितानि ये चाऽस्य केचि- लौकिकाः aura स्वं प्रदलिता भवन्ति । ये च ते पूर्व्यां दिशि गङ्गानदौवालकोपमेषु शोकधातुषु बुद्धाभगवन्नस्तऽपि तं बोधिसत्वं महास्वमारकन्ति । माश्रावकश्मिं वा प्रल्येकबुदभमिं बा पतेदिति । ये व चत्वारो महाराजाः जायल्तिशारेवाः sar g- (१) विंग्र्धिकश्रतदयसंस्याते गगदेवताभेदे । ष्टौ वसव रकादणश- शद्रा इादश्रादित्याः इमे खव द्यावाएयिवौचयस्तरिए्रद देवाः प्रनाप्रतिश्वतु- सिं ्ररदेगं प्रनापतिम्‌ । एतप्रचब्राद्यणः | (x) खायम्भव मनोः प्रूतिनाभिकायां कन्यायां दच्प्रजापतिना Tat दत्िणा च दम्पतौजनितौ। aaa दच्तिणायां दादशयामसंन्नका उत्पादिताः। aay दल्तिणायान्त्‌ पए्रादादशजच्निरे | यामा इति समाख्याता देवाः खायम्भवैऽन्तरे | तस्य TAS TAY SHUT सभाखराः। माकंष्डेयपुराणम्‌ | मग्वत्तराणि AAA आद्यः खायम्भुवो मनुः | QAI AY छताः यामनाम तदाघ्राः । खअभिष्ठरायम्‌। , प्रथमपरिवचैः | २५५ पिता^०निराणरतयः.? परनि्वितवशवर्तिनोदटेवा ब्रह्मकायिकरदेवाः ब्रह्मपुर हितादेवाः(? ब्रहमपाषधाः ATA WAT! TCP ATT: श्प्रमाणऽऽभाः ATATSTTO) इएभाः परोन्तशभाः WAATUTAT: TARA टाः WINS: WATTS: टरत्फशाः WANT: श्रतपाः BEIT: Beran श्रकनिष्टा५ देवाऽपि तं बोधिष् PSA AEE CLE EE TECTED Re न STS eee we (१) mga तुषिता देवास्तेऽदिव्यां क्ठपात्‌ एनः। सन्‌ विष्य WAT त्वदाधाता तथाऽथयमा ॥ पुषाविवखान्‌ सविता मित्रोऽथ वर्णो भगः | सुख दादश्रादिद्या थासन्‌ वैवखतेन्तरे । अभिएराणम्‌ | दित्या इादशा प्रोक्ताः fad देवा दश्च Wat: | वसवश्वाष्टसंस्याताः wefan तुषितामताः॥ इ्मरटौका | (२) भविष्याः धम्मे एवस्य सावगस्यानन्तरं wT विष्ङ्माः कामगाच् निम्भाणरतयस्तथा | frase भविष्यन्ति रकरकस्िंश्रतो गणाः। माकं खेय पराम्‌ | (३) ब्रद्मृह स्पतिः एसोहितो यख, देवे । चयि देवाः त्र्य पणेहिताः | we वैः एः। (9) समन्तात्‌ भासनद्रोलाः। कसिभिषोत्यादिना वसप्र्ये वकार- मध्यः आअआभाखसाश्तुःषषिव्वाताः wegen | महाराजिकनामानि Sua विप्तिश्लया | इद्यमरटोका | aqgfeme apufafaa गणदेवतामेदे | ्ाान्ञाता दमोदान्तः शन्तिर्लानं शमस्तपः । कामक्रोधोमदोमोहो STMT भाखरा इमे । can दा्ग्रमिते बणमेदे | THE GTA HATA तथालम्‌ | (५) अकनिषटः | अकत वेदनिन्दारूपे प्रापे निष्ठायस्याकनिकभित्र as | बुदगणदेवता मेदे | Rud प्रतसाह fant प्रश्ापारमिता। महारत्नमारचन्ति मारव afeifiews , महाषचस्याऽकाराध कार्षोदिति। ये केचित्‌ काथिकादोषास्तेऽपि aw ze एवधन्न wae a4 भ भवन्ति । तत्कस्य हेतो स्तया हि बोधिसत्लोमरासक्वः waaay मेव्यास्पुरति । ये चते cfawatfefa गक्गनदौ- वाल्कोपमेषु लो कधातुषु बुद्धाभगवन्तरस्तेऽपि तं बोधिसत्वं महा- सत्रमारचन्ति माप्रावकण्डमिं प्रद्ेकबुद्धग्धमिं वा पतेदिति । ये च चवारो महाराजास्लायस्तिग्रादेवायामास्हषितानिर्श्राण- waa: परनिश्वितवश्रव्तिनोदेवाः ब्रह्मकायिका ब्रहमपुरोहिताः ब्रह्मपषेयाः महाब्रह्मा; श्राभाः GASH श्रप्रमाणऽऽभाः WANA: WA परौत्तद्भाः श्रप्रमाणएप्ररभाः WA TUT UCASE श्रप्रमाणटहाः उरत्फलाः AS: श्रतपाः YEU: gua: श्रकजिष्ठादेवास्तेऽपि तं बोधिसत्वे महासत्वमारचचन्ति | area afgatfarae महा सत्वस्याऽन्तरायं कार्षीदिति । येऽपि के रित्‌" कायिकादोषास्तेऽपि we दृष्ट एव ध TAU a न भवन्ति तत्क इहेतोस्तयाहि बो धिस्लो महासत्वः स््वेसत्वान्‌ मेव्यास्फरति। ये चते पञिमायांदिभि गङ्गागदौवाशुको परेषु लोकधातुषु बुद्धाभगवन्तस्तेऽपि तं athe महासत्वमारचन्ति माश्रावकन्धनिं वा प्रत्यकवुद्धग्डमिं वा पतेदिति । ये च चत्वारो ` महाराजास्ताथख्तिंशादेवायामाः तुषिताः fautucaa: परनिभ्वितवश्रवत्तिंभोदेवाः बरह्मकषायिकादेवानब्रह्मपुरे- « कायिका (a) पुरूके पाठः | TORQ qt: | २५७ `हिताब्रह्मपाषद्याः महान्ह्मणः MAT: परोत्ताऽऽभाः श्रप्माणऽभाः श्राभाखराः KAT परोत्तष्भाः WAT Wear: zu: परोत्तटहाः WATS: SAT फलाः श्रटृहाः श्रतपाः BET: gear: श्रकनिष्टादवास्तेऽपि तं बो धिष्ल्ं महास्तमारच्तन्ति | alsa कञ्चिदाधिसच्चस्य महासच्चस्याऽन्तरायं कार्षौदिति । येऽपि च केचित्‌ कायिका दोषास्तऽपि तख दृष्ट एव धर aay स्म म भवन्ति । तत्कस्य हेतोसलयारि बोधिषललोमहासत्वः wT मेव्यस्फरति | ये चोत्तरस्यांदिशि गङ्गानदौवालकोपमेष लोक- way बद्धाभगवन्तस्तेऽपि तं बोधिसत्वं महामच्मारचन्ति माश्रावकण्डमिं वा प्रत्येकवुद्श्वमिं वा परतेदिति। ये च wit महाराजास्त्रायख्विग्रादवायामाः तुषिता- faginqaa: परनिश्धितवग्रवत्तिनोदे वान्रह्मका यकाब्रह्मपुरो दिता- ब्रह्मपाष॑द्यामहाब्रह्मणः श्राभाः परोत्ताऽऽभाः श्रप्रमाणाऽऽभाः श्राभा- खराः WA WTA WATT: Waa: zw: परो- HSE: श्रप्रमाणटरदहाः दहत्‌ फलाः श्रटृहाश्रतपाः YW: सुदग्रनाः श्रकनिष्टादेवान्तेऽपि तं बोधिसत्वं महासल्वमारचन्ति | ata कञ्चिदरो धिसत्वस्य agente कार्षादिति । येऽपि केचित्‌ कायिकादोषास्तेऽपि तख दृष्ट एव ध्म सव्वंए aa न भवन्ति | तत्कस्य Patty बोधिखन्वोमहाषत्वः सव्वेसत्वान्‌ मेव्या- स्फरति । ये च ते उन्तरपूव्वखांदिशि गङ्गानदोवालकोपमेषु लोकधातुषु बद्धाभगवन्तर्तेऽपि तं बोधिमल््ं र । पललमारचन्ति मा्रावकन्मिं वा प्त्येकबुद्धश्मिं वा पतेदिति) 33 Rays प्रतसाद लिका प्रक्ञापारमिता। ये च॒ चवारो महारालाखायखिंग्रादेवाथामाः तुषिताः नि्ाणरतयः परनिद्धितवग्रवन्तिनोदेवान्ह्मकायिकाब्रहमपुरोडिताः' ्रहमपार्षद्यामहाब्रह्मणः श्राभाः परोत्ताऽऽभाः ऋप्रमाणऽऽभाः WAS. LAT. WAAL ऋ्रभाणशटभाः Waren ZW: परोन्तटहाः श्रप्रमाणटहाः टत्‌ फलाः WERT: श्रतपाः YEW: सुद शेनाः श्रकनिष्टादेवासतेपि तं बोधिसत्व महासत्मारकचन्ति। area कञिद्धोधिसच्श्य महासत्नश्याऽकरायं कार्षोदिति । येऽपि केचित्‌ कायिकादोषासतेऽपि तस्य दृष्ट एव॒ Va सर्वेण सव्ये न भवन्ति। तत्कर हेतो सथादहि बोधिसत्लोमहाखत्वः wR] मव्बास्फरति । ये च ते पू्वैदचिणसयां दिशि गङ्गानदौवालुकोपमेषु शोकधातुष बुद्धाभगवन्तस्तेऽपि तं बोधिसत्लं महासत्वमारचन्ति माश्रावकश्भिं वा प्र्येकबुद्धष्ठमिं वा पतेदिति) ये च चलारो महारानास्वायस्तिंशादेवायामाः तुषिताः feraty- waa: परनिभ्वितवश्वत्तिनोदेवाः ब्रह्मकायिका ब्रह्मपुरोहिताः AYUMI: महाब्रद्मणः BWA परोौत्ताऽऽभाः श्रप्रमाणऽऽभाः HATA: शएभाः WIAA श्रप्रमाण्ण्भाः Waa: दाः GCSE: अप्रमाणटहाः SEWN: भ्रट हाः श्रतपाः FET: सुद्भ्र॑माः श्रकनिष्ठासतेऽपि तं after महास्तमारचन्ति। माव किदो धिर महासचस्याऽन्तरायं कार्षो दिति । येऽपि केचित्‌ कायिकारोषार्तेऽपि तस्य दृष्ट एव we way स्वं म भवन्ति | ame हेतो णधाहि बोधिसत्लोमहाख्तः सव्वेसत्वाम्‌ मेश्चा- aria । ये च ते दचिणपिमायां दिशि गङ्गानदौवाशुकोपमेव्‌ प्रथमपरिवकतैः। २५९ शोकधातुषु बुद्धाभगवन्तरोऽपि तं बोधिश्तं महारपममारथमि माश्नावकग्मि वा प्त्यकबुदधश्ठमिं वा पतेदिति , ये चख दवारोमहाराजास्नायच्तिं्ादेवायामाः तुषिता; निर्ाणरतथः परनिभ्भितवत्तिनोदेवाब्रह्मकायिकानह्मपुरोिता- गह्मपाषेच्ाः महब्रह्मणः श्राभाः Tasca: TATU SHIT: श्राभाखराः इएमाः AT: श्रप्रमाणडभाः WARE: राः TUNE: चप्रमाणटरहाः इरत्फलाः WeET: श्रतपाः SEU: Sera: श्रकनिष्टादेवात्तेऽपि तं बोधिस्लं महासत्न मारचन्ति | area कचिदोधियत्नख महाशल्खाऽन्तरायं कारषोदिति । येऽपि केचित्‌ कायिकादोषाल्ेऽपि तस्य दृष्ट एव wal सर्वैर ey न भवन्ति । तत्क हेतोस्तयाहि बो धिषललोमहासत्वः gaara मन्यास्पुरति। येऽपि च ते प्रचिमोत्तरस्यादिशि गङ्गानदौ- वालुकोपमषु लोकधाठुषु बृद्धाभगवन्तर्तेऽपि तं afew महा- सत्वमारचन्ति। ara वा प्रटटेकबुद्धग्मिं वा पतेदिति, ये च॒ चलारोमहाराजाखायस्तिंग्ादेवा यामाः तुषिता नि्माएरतयः पर निश्वितवग्रव्तिनोदेवाब्रह्मका विकाब्रह्मपुरोरिता- ABUT: AAT श्राभाः TTS अ्प्रमाणाऽऽभाः श्राभाखराः शएभाः परोत्तदएभाः अप्रमणएशभाः WE: इदा; UME: श्रप्रमाणशराः SYA: WERT: अतपाः सुद्शाः aera: श्रकनिष्टादेवास्तेऽपि तं बोधिसत्वं महास्नमार चन्ति | माव कञचिदो धिषत्स्य महा षच््याऽन्नरायं कार्षोदिति। येऽपि केचित्‌ कायिकादोषास्तेऽपि aw ge एव wa waa ws q age प्र॒तसादहखिका प्रक्षापारमिता। भवन्ति । ame हेतोखथाहि बोधिसत्लोमहाखत्नः gaara मैश्यस्यरति। ये च तेऽधल्तादिशि गङ्गानदौवालकोपमेष शोक- धातुव॒॒बुद्धाभगवन्तसेऽपि तं बोधिं महासलमारचन्ति मा्रावक्शमिं वा ्रदयेकवुद्श्वभिं वा पतेदिति। ये च चवारोमशहाराजासतायस्तिं्रादेवायामाः तुषिताः fratu- रतयः परनिश्धितवश्वत्तिमोदेवा ब्रह्मकायिकाः ब्रह्मपुरोदिताः WUT: मदाब्रह्मणः श्राभाः परोत्ताऽऽभाः श्रप्माणाऽऽभाः श्रामाखराः WAT: परोत्तप्ररभाः श्रप्रमाणएणभाः Waa: I: UCAS: WATTS: दहत्‌ फलाः HSE: WAM: सुदृशः सुट्‌ ग्रनाः श्रकनिष्टादेवास्तेऽपि तं बोधिसत्वं महा सत्वमार चन्ति | मा डेव कञिदोधिसत्वस्य महासच्वस्याऽन्तरायं कार्षोदिति। येऽपि च केचित्‌ कायिकादोषास्तेऽपि ae दृष्ट एव ध wa सव्व न भवन्ति । तत्कम्य हेतोस्तथादि बोधिसच्वोमहासत्वः सव्वेख्वान्‌ मेशचस्फरति | येच ते उपरिष्टादिश्गि गङ्गानदौवालुकोपमेषु लोकधाठुष॒॒बुद्धाभगवन्तस्तेऽपि तं बोधितं महासत्वमारचन्ति माञ्रावक्ष्छमि वा प्रत्येकवुद्श्मिं वा पतेदिति | ये च चलारोमहाराजास्ायसखिंशरादेवायामाः तुषिता दवा निर््ाणरतयः परनिभ्वितवश्रवत्तिनो देवा ब्रह्मकायिकाः ब्रह्मपुरो- हिताः ब्रह्मपाषद्याः - महाब्रह्मणः श्राभाः परौन्ताऽऽभाः श्रप्र- माणऽऽभाः BATS: शएभाः परोत्तएएभाः श्रप्रमाणणभाः WBA: SW: परौत्तदटहाः श्रप्रमाणटरहाः टदत्‌फलाः WUT! श्रतपाः Yeu: सुदगेनाः श्रकनिष्ठादेवास्तेऽपि तं बोधिसत्वं महहा- प्रथमपरिवत्तः। Rev सत्रमारचन्ति । area किदो धिसललसख महासलस्याऽन्तरायं कार्षदिति। येऽपि च केचित्‌ कायिका दोषासतेऽपि तख दृष्ट एव wa सव्वंण सत्यै न भवन्ति । तत्कख इहेतोस्तथाहि बोधिम्लो- महासत्वः WATT मेद्यास्फरति | एवश्चरञ्ारदतोपुत्र बोधि- स्लोमहासत्वः प्रज्ञापारमितायां युक्त दति ame: | पुनरपरं शरारदतौपु्र afew मदासच्चस्य प्रज्ञापारमि- तायां चरतोऽन्यहृच्छ्रेण धारणोमुखममाधिसुखानि प्रतिभानप्रतिस- न्िन्मलानि वाऽभिमुखोभवन्ति | सम्भोपपल्यायतनेष च तचागता- नेतः सम्यक्स्द्धानारागयति | तेश्च बुद्धेभेगवद्धिनेकदा विदिर- feat भवति यावदनुत्तरां सम्यक्‌ मम्नो धिमभिसम्बध्यते | पुनरपरं शारदतौपुच बो धिभक्वम्य महास्चम्य प्रज्ञापारमि- तायां चरतो नेवं भवत्यस्ति afygaietua: arg dase वा विथच्यते वा । ममेति वा न समेति वा । तत्कस्य हेतोस्तथा हि स aga न समनुपश्यति योयुज्यते वा रियुज्यते वा । ममोयादा न समोयाद्रा | एं खल्‌ श्रारदतो पुत्र बोधिख्लोमरहासत्वः प्रजञा- पारमितायां चरन्‌ युक्तं दति वक्रयः। पुनरपरं शरारदतोपुच्र बोधिस्ष्य महामत्स्य प्रज्ञापारमि- तायां चरतो नेवं भवति कञ्चिदहं धश्मधातुमभिसन्बध्ययं न वाऽ- भिसब्बधयेयं वा । तत्कस्य डेतोसतथाहि न हि ध्मधातुमभिषम्ब्‌- दधोनाऽभिसम्बध्यते नाऽभिषम्नोक्यते । एवं खन्‌ शारदतोपु्र बो- धिस्नो महासत्वः प्रज्ञापारमितायां चरन्‌ रक्त इति वक्रयः। पुनरपरं श्रारदतौपुत्र बो धिसललोमहाबल्लः प्रज्ञापारमितायां २६२ एतसादह सिका प्रल्लापारमिता चरम्‌ "न कश्िदधश्रधातयतिरिक समनुपश्यति एवं खल्‌ श्रारद- aga बोधिस्लोमहास्ः प्रज्ापारमितायां सरन्‌ oem दति. वक्रवयः | पुनरपर श्रारदतो पुर॒ बोधिष्लोमहासत्वः प्रज्ञापारमिता्यां चरन्‌ न चम्मधातोधेर््राणाश्च नानाकरणं करोति। एवं खण Wangs बोधिसत्नोमहास्लः प्रज्ञापारमितायां चरन यक्त दूति amar: | . पुनरप॑रं शारदतौपुज बोधिसत्वस्य awewe प्रभ्नापार- मतायां चरतो नेवं भवति ward प्रतिविष्येथं । तथा हिम ष कञचिद्धशभं षमतुपश्यति यन wan योधश्मः प्रतिविध्येत । तथाहि स न wad शुन्यदति योजयति नाऽशून्यदूति योजयति | एवं खल्‌ शारद्वतो पुत्र॒बोभिख्लनोमहास्वः परजञापारभितायां चरन्‌ क्र tft वक्रः | पुनरपरं शारदतोपु्न बोधिसत्वो मषह्ासल्लः प्रज्ञापारमितायां शरन्‌ न रूपं शृन्यतया योजयति न शून्यतां रूपेण योजयति | न वेदनां शून्यतया योजयति न शल्यतां वेदनया योजयति । न सज्ञां gaara योजयति न शून्यतां dwar योजयति । न TAWA शुन्यतया योजयति न शून्यतां संखारेरयोजयति । न विज्ञानं शून्यतया योजयति न gant विज्ञानेन योजयति । न चचतः शून्यतया योजयति न gaat yur योजयति । न ओतं श्न्यतया योजयति न शून्यतां ate योजधति । न त्राणं दयूल्य- णी 0 SSRN * न कड्धिद्म्मं धम्भधातु्तिरिक्तमिति ग oat पाठः। पथमपरिवत्तैः। २६३ तवा योजयति म शून्यतां प्राणेन योभति । न fast gee तवा योजयति a gaat जिया योजयति । न कायं शून्य- तया योजयति न gaat कायेन योजयति । म मनः शन्यतया योजयति न gaat मनसा योजयति | न रूपं शन्यतया योभ- थति न शन्यतां रूपण योजयति । न शब्द्‌ शून्यतया योजधति म शन्यतां wea योजयति । न गन्धं शुन्यतया योजयति a gaat गन्धेन योजयति । न रसं शन्यतया योजयति म शन्यतां रसेन योजयति । न स्पशं शन्यतया योजयति न शन्यतां स्पेन योजयति । म धर््ाज्छन्यतया योजयति न gaat wae योजयति | न चचा Qader योजयति न शून्यतां चचर्धा- तुना योजयति। न ead शून्यतया योजयति न शन्यतां रूप- धातुना योजयति । न चचुविवज्ञानधातुं शुन्यतया योजयति a शन्यतां चच्भिज्ञानधातुना योजयति । न ata शुन्यतया योजयति a gaat ओओचधातुना योजयति । न श्ब्दधातु gaara योजयति न gaat शब्दधातुना योजयति । न ate विज्ञामधातुं शृन्यतयथा योजयति न शून्यतां ओ्रोचविज्ञानघातुना योजयति । न प्राणएधातु शून्यता योजयति न शन्यतां प्राण धातुना योजयति | न गन्धधातु शून्यतया योजयति न gaat गन्धधातुना योजयति । न त्राणएविज्ञानधात्‌ शून्यतया योजयति न शल्यतां प्राएविज्ञानधातुना योजयति । नं जिङाधातु शूल्यतथा योजयति न gaat जिङ्वाधातुना योजयति । न रषधातु शन्य- तथा योजयति a शून्यतां रषधातुना योजयति । न जिहावि- २९९४ शतसह सखिका प्रज्ञापारमिता। ज्नानधातु Bar योजयति न wat जिङ्णाविन्नानधातुना योजयति । न aM शुन्यतया योजयति न श्न्यतां काय- धातुना योजयति । न स्ष्टयधातुं शून्यतया योजयति न शृन्यतां सणष्टव्यधातुना योजयति । न कायविज्ञानधातुं शून्यतया योभयति। न शुन्यतां कायविज्ञानधातुना योजयति । न मनोधातु शन्य- तया योजयति न शून्यतां मनोधातुना योजयति । न UAT शएन्यतया योजयति न शून्यतां wenn वोजयति । न रूप- धातु शन्यतया योजयति न Geant रूपधातुना योजयति । न चच्विन्नानधातुं शून्यतया योजयति न शून्यतां चचविक्नानधातु- ना योजयति । न मनोविज्ञानधातुं शून्यतया योजयति न शून्यतां मनो विज्ञानधातुना योजयति । ame डेतोरेषहि शारदतोपुत्र परमोयोगोयदुत शून्यतायो गः शून्यतायां शारद तो पु चरन्‌ बोधिसत्नोमहासत्नोन saat वा न प्रत्येक agent वा पतति । बुद्धकेत्रश्च परि ग्रोधयति संश्च परिपाच्यति । किपर- धाऽतुत्तरां सम्यकूसम्बो धिमभिसम्बुष्यते । ये केविच्छारदतोपुत् योगाः ्रज्ञापारमितायोगस्तषामग्रश्राख्यायते च्ेष्टश्रास्यायते अष्- MMI वर MSI प्रवर श्राण्यायते प्रणत wera | तत्कस्य हेतोरतुत्तरएष योगोयदुत प्रज्ापारमितायोगः शून्यताऽ$- निमित्तऽप्रणिहितयोगः + एवं युज्यमानः शारदतौपुत्रबो धिस्वो- महासत्वो Beaten: | श्रासन्नोग्तशाऽनुत्तरायां सम्यकूसम्नोधौ । va यज्यमानः शार इतोपु् बोधिसललोमहासत््वोऽप्रमेयाऽ्स्येयानां सानां श्रध प्रथमपरिवकतैः। २१५ करोतौति । न mee भवत्य अर्ापारमिलाया युज्यते वा विशृन्यते* वा मां ब॒द्धाभगवन्तोाक रिग्यम्धहमासन्नौग्धतोयाक- रणस्य FY ages परि शोधयिययान्यहं स्वान्‌ परिपाचयिथाभ्ब- इमनुत्तरां सम्यकसम्बो धिमभिसमृध्यत wares प्रव्तेयिथामि । तत्कश्च हेतोस्तथाहि । घ wane व्यतिरेकौकरोति । ने waurat: fafezagey समनुपश्यति । चः प्रज्ञापारमिता चरेधो वा बुद्धर्भगवद्धि्याकरियेत | यो TATA सम्यकूसम्नोधि- मभिषमु्येत | तत्स हेतोलधाहि बो धिभच्चख AWE vw पारमितायां चरतो न स्वसज्नोत्पद्ते , नाऽऽत्मसश्नोत्‌ पद्यते | भ जोवशज्ञोत्यदयते । न TWIT । न पोषसं्नोत्पशते । ग पुरुषसं्चोत्यदचते । न पुङ्गलसनचोत्यदयते । म्‌ मनुजसश्चोत्यद्यते | भ॒ मानवसशोत्यद्चते । न कारकर्चोत्यद्यते। न वेदक- ania । न जानकसंशोत्पद्यते , न पश्कसंनञोत्पद्यते । THE Yaar witty? न निरध्यते नहि सत्वस्योत्पाटोनिरोधः । यख च नोत्पादो न निरौषः ख क्य मश्ापरारमितायां चरिथति। एवश्च रञ्ारदतोपुचबोधि- सत्वोभ हासल: पत्वाऽतुत्पादतया प्रज्नापारमितायां चरति, उलश्न्यतचा प्रश्चापारमितायां चरति । स्वाऽनुपशब्था पर्नापा- मतायां चरति । सत्व विविक्रतया प्रज्चापारमितायां चरति। क्न TBA ्रत्नापारमितायां चरनि। स्वाऽखभावतया प्रज्ञापारमिता- at चरति । एष शारदतोपु्रबोधिसल्लानां महामच्वानां परमो. "षी भरर * रष णव पाठः neg एस्तकेष। युज्ये इति यक्तम्‌ , 34 ९६६ श्रत साहखिका प्रश्नापरामिता | थोगोयद्‌त प्रन्नापारमिता योगः श्रयं शरारदतोपुजरषो धित्व महाख्खय प्रज्ञापारमितायां चरतोयोगोवस्तदन्यान्‌ योगानमिग्धव विति | | ay च शरारदतोपुचयोगे wa बोधिसत्वोमहास्वोदश- तथागतबलान्यभिमिरेरति । च्वारि्व शारदानि चतसः प्रतिख- मिदोमहामे र महाकरणमष्टाद ध्ाऽविरिबुद्धधर्मानभिनिंहेरति । श्र श्रारदतीपु्रयोगे चरन्‌ बोधिखललोमहासत्वो न मात्सग्येचिन्त- मुत्पादयति | भ दौःपौख्खरित्तं भ यापादचित्तं न arate fed a विकेपचिन्तं न दौष्यन्नचित्तमुत्पादयति | एवभुकर MAMTA शारदतोपु्ोभगवन्तमेतदबोचत्‌ । योभगवन्‌ बोधि- सलोमा सक््वोऽनेन प्रज्ञापारमितायोगेन विंहरति। स कुतच्यवेदो- पपन्नः । इतो वा च्युतः कुचोपपक्छते | मगवानार | यः शारदतो पुज बो धिषत्वोमदासत्वोऽनेन WT पारमितायोगेन विरति सोऽ्येभ्यो बुदधकेर्यच्युले हो पपन्ञो- वेदितव्यः । तुषितेभ्योदेवनिक्रायेभ्यो मतुखेभ्योवा SANIT वेदितव्यः । aa श्रारदतौ पु्रयोऽयं बोधिषल्लो महासन्नोऽन्येभ्यो बद्धरेनेभ्यख्युेदोपपक्ञः | एषचिप्रमिमं योगं खमापदयते | यदुत - ्रज्ञापारमितायोगं । श्रय जातियतिदत्तस्वापौमेगम्ोराधन्ा- श्रभिसुद्धोभवन्ति । ` पञ्चात्‌ प्रज्ञापारमितायोगं समाप्यते । थ यच च बुह्ूचचेषु तयागताश्ररन्तः सम्यक्‌ सम्ब ढासिष्टन्ति Tyee यापयन्ति aa तजोपपश्ते | ary तथागतानेतः सम्यक्‌ VT: मारागयति । तच शारदतौपुत्र योऽयं बोधिसत्वोम हासत्वस्तषितेभ्य प्रथमपरिवत्तः। २६७ देवनिकायेभ्च्युेषो पपन्नोबेदितचः । घ खस्ेकजातिपतिबद्धा- wersfanrer भवति षट्‌ पारमिता । श्रजाऽनगेतानि भवन्ति सब्वेधारणोमुखसमाधिसुखानि । यः पुनः शरदतौपुच बोधि- सत्नोमह्ाखत्वोमनु खेभ्वख्युलामतुथाणामेव सभागताया उपपश्ते । तस्य॒ बोधिसत्वस्य महासचचस्याऽवेव्तिकं बोधिसत्वं anew स्यापयिल्ा धक्नागोद्धियाणि भवन्ति। न ख fanfaa ्रजञापारमितायोगं सुमापद्यते | TINT तो aes संक्रमि- व्यति aa बुद्राभवगन्तस्िष्टन्ति भियन्ते यापयन्ति । न च कदा- चिदपि बद्धर्भगवद्विविवैरहितोभविथति यावदनुन्तरां सम्यकू- म्नो धिमभिसब्बद्धः | श्रलि श्ारदतौपुच बोधिष्वामहासत्वा श्रतुपायकुग्रडाः प्रथमं ध्यानं समापद्यन्ते । fend ध्यानं समाप्यन्ते । gate ध्याम घमाप्न्ते | चतुथं ध्यानं समाप्यन्ते । षट्‌ पारमिता चरन्ति । ते ध्यानप्रतिलमेन दौर्घाऽऽयुष्केषु Wea ष चेत्‌ युमर्मातुखं प्रतिलभ्भं लभा बद्धान्‌ भगवत श्रारांगयन्तिं । तेषां धन्यानौदधियाणि भवन्ति न area | श्रसि पुनः शरदतौ पुत्र बोधिषल्वामहासरूाध्यानानि समाप्यन्ते प्रज्ञापारमिता्यां चरन्ति ते चाऽनुपायक्षुश्रलाः धयाना- न्यतष्न्ति। ते पुरेव कामधातावुपपच्न्ते | तेषामपि ग्रारदतो- पुत्र बोधिषत्नानां महासत्वानां धन्यानौद्धियाणि भवन्ति । न a 9 7 2 7 त त त 7.7 ए. 11 ए eR IR rN RE po SN EE Tr *सचद्रति यक्तं प्रतिभाति। † रष प्राठः We पुसकेष | adc ए्रतसाशहखिका प्रज्ञापारमिता | कीक नि । श्रसि श्रारदतौपु् बोधिषश्त्वामहासत्लाः प्रथमं ध्यानं समाप्यन्ते दितीयं ध्यानं समापश्चन्ते। हतौयं ध्यानं समापद्यन्ते। चतुथे ध्यानं समाप्यन्ते । AT समाप्यन्ते । कर्णं समाप्यन्ते | मुदितां समाप्यन्ते | Stat समापद्यन्ते । श्राकाश्राऽऽनन्धाऽऽयतनं समाप्यन्ते । विन्षानाऽऽनन्याऽऽयतमं समाप्यन्ते आरकिश्च- न्याऽऽयतनं SATE | नेव रंज्ञानासंन्नाऽऽयतनं षमापथ्यन्ते। इत्वारिसत्युपय्यानामि समाप्यन्ते । चलारि सम्यकुप्रहाणनि समाप्यन्ते | चतुरष्छद्धिपादान्‌ समाप्यन्ते ) पश्चद्दियाणि समाप्यन्ते । पञ्चवलानि समाप्यन्ते | सप्तवोध्यङ्गानि समाप्यन्ते । ्र्याऽष्टाऽङ्गमागे समाप्यन्ते | महाकरुणां समापदयन्त | AV कर्णाः सन्त उपाय कौ श्रलेन । न ध्यानवसेनोपपद्यन्ते* । न angfaucata | नाऽऽरूणसमाप्तिवसेनोपपद्न्ते | तच पुनर्‌ - पपथन्ते यच वुद्धाभगवन्तलिष्टन्ति भिथन्ते यापयन्ति । ते पुगः प्रशञापारमितायोगेनाऽविरदहिताष्डेव भद्रकर्पेऽनुत्तरां सम्यकू- खम्बो धिमभिसम्भोत्छन्ते | असति पुनः शारदतो पु बोधिषल्लाः महासत्वाः प्रथमं ध्यानं समापदयन्ते। दितोयं ध्यानं समाप्यन्ते । तोयं ध्यानं समापद्यन्ते। चतुथे ध्यानं समापद्यन्ते। मेज समापदन्ते। महाकर्णं समापथन्ते | मुदितां समाप्यन्ते । उपेचां समाप्यन्ते | श्राकाश्ाऽ- ऽनग्याऽऽयतनं समाप्यन्ते । विन्ञानाऽऽनन्यायतनमं समाप्यन्ते । ee = ~ > > 9 --0 किि 69 नक * वग्र्रन्दस्तालव्यान्तः सम्भाद्यते | प्रथमपरिवत्तः | १९९ श्राकिश्चन्याऽऽयतनं समापदयन्ते। नेवसज्ञामासंज्नाऽऽयतनं समापन्ते । ते चोपायकौ श्रतेन ध्यानसमाधिसमापन्तिवसेनोपपद्यन्ते । ते पुगरेवेह कामधातादृपपदयन्त । चचियमहाप्ालङुलेषुपपद्न्त । ्रा्मणमदहा प्रालङुलेषूपपयन्ते । ग्णहपतिमहा शरालकुलेषूपपदयन्त eaaftarara न पुनभेवाऽभिलाषात्‌ | af शारइतौपु् बोधिषल्लाः महासत्वाः प्रथमं ध्यानं समापद्यन्तं । दितोयं ध्यानं समापद्न्त । eae ध्यानं समाप- दन्तं । चतुथं ध्यानं समापद्यन्ते | मेचौ समापथन्ते । करणां समापद्यन्त | मुदितां aaa | Stat समापदयन्त । राका - ब्राऽऽननधाऽऽयतनं समाप्यन्ते । विज्नानाऽऽननग्याऽऽयतनं समाप्च- न्ते। शआकिश्चन्याऽऽयतनं समाप्यन्ते । नेव संजनानासंज्ञाऽऽधतनं समाप्न्त | उपायकयेश्रलवसेन न ध्यानषमाधिसमापत्तिवसेगोप- पद्यन्ते । ते चातूर्महाराजकायिकानां देवानां सभागतायां उप- gaya | चायस्तिंश्रानां देवानां समागतायां उपपद्यन्ते । यामानां देवानां षभागतायां उपपद्यन्त | तुषितानां देवानां षभागतायां पपद्यन्ते । निर््एरतोनां देवानां सभागतां उपपद्यन्ते । acfafenanafiat देवानां खभागतायां उपपद्यन्त । तच fear सत्वान्‌ परिपाचयन्ति बुद्धचेत्रञ्च परि धयन्ति । qaty भगवतश्रारागयन्ति | sf शरदतोपुच बोधिस्लामडास्लाः ्रज्ञापारमिताथां चरन्तः उपायकौ ग्रलेन प्रथमं ध्यानं समापशचन्त | नितौयं ध्यानं समापदन्ते । atts ध्यानं aA । चतु ध्यानं समाप्यन्ते, मशो समापद्यन्ते । करुणां समा पचन्ते । २९७० प्रतसाषश़ लिका प्रश्लापारमिवा। मुदितां षमापथ्न्ते । stat समाप्न्तं । श्राकाशाऽऽनन्याऽ; यतनं समापद्यन्तं | विज्ञानाऽऽननधाऽऽयतनं समापद्यन्तं । श्राकिश्च न्याऽऽयतनं VATE | नेव संन्ञानासंज्ञाऽऽयतनं समाप्यन्ते । AT: AST ब्रह्मलोक उपपद्न्त तत्र ब्रह्मणो भवन्ति । महाब्रह्मणः । शअभिभुवोद श्र शतप्रषे बत्तिनस्तेषां सत्वानामथ्यावरा प्रवरावरिष्टा तज खित्वा बुद्धचेनेण बद्धरेचं संक्रामन्ति । यथा तथागताश्रन्तः सम्यकुसम् द्धा wnt सम्यक सम्नो धिमभिममध्यध्मचक्रं प्रवन्तयन्ति | ते at warren: सम्यकू wags ध्ोचकप्रवर्भनाय । असि श्रारदतौपुजवो धिसत्वामहासक्वाः एकजातिप्रतिवङ्काः | ्रज्ञापारभितायां चरन्त उपाथकौश्रलेन प्रथमं ध्यानं समाप्यन्ते | दितौयं ध्यानं समाप्यन्ते । उतौयं ध्यानं समापद्यन्त । चतु ध्यानं समाप्यन्ते । AN समाप्यन्ते करुणां समापथन्ते | शुदितां खमापद्न्त । Stet sarge । श्राकाश्राऽननधाऽयतन्‌ समाप्तिं समापदन्त । विश्नानाऽननग्धाऽयतन समापन्ति षमाप्न्ते। शआकिश्चन्याऽऽयतम समापत्ति ware । नेवसंज्ञानासंश्नायतम्‌ समाप्ति समाप्यन्ते । चला रि स्श्यपस्थानानि भावयन्ति | चला- रिषम्यकूप्रहाणा निभावयन्ति | पञ्ेद्धियाणि भावयन्ति । सप्तबो- ध्ङ्गानि भावयन्ति | श्राय्याऽष्टाऽङ्गमागे भावयन्ति । शून्यताऽऽभि- भिन्लाऽ्रणिडितान्‌ शमाधोन्‌ समापद्यन्ते। न च तेषां वसेनोप- पन्त । ते aaah बुद्धाम्‌ भगवतश्राराग्य* तच ब्रह्मच चरित्वा तुषितानां देवानां सभागताथ। उपपद्यन्ते । ते तब "णण भि प्‌ " च्ाराग्य इति यक्तम्‌ | प्रथमपरिवर्तैः। Rot aragra: खिला safer: सताः सम््रजानन्तो Agee नियुतश्नतखरखेः oftear: yuma: दहोपपन्तिं द श यिलाऽनुकरां सम्बज्सत्बो धिमभिसम्बध्यधम्भेचक्र प्रवन्तेय न्ति नाना बुद्धेन । अरि श्रारदतोपुचबो धिषत्नामहासत्नाः षलामभिन्ञानां लामि- नसे कामधातावुपपद्यन्ते | नाऽऽरूयधातावुपपद्यन्ते । ते बुद्धरेचेण agai संक्रामन्ति । तथागतानहेतः शम्यजसमबदधान्‌ Bar गरकुववेन्तो मानयन्तः पूजयन्तः | स्ति शारदतोपुज् बोधिषल्वामहासत्वाः षषामभिज्ानां लाभिनस्तेताभिरभिन्नाभिधिक्रीड्न्तो x_n बुदधकेे सकरा मन्ति। यतर बुद्चेे न श्रावकयानस्य न प्रत्येकमुद्धयानश्य शब्दोऽपि प्रजनायतेऽन्य्र बुद्धयानात्‌ | afa शारदतोपुत्र बोधिमच्वामहासत्वाः षलामभिन्नानां लामिनस्तताभिरभिन्नामिव्वि्ीडमाना बद्ध रेचेण बुड्‌ वेच सक्रा- मन्ति । यत्र बृदचेशेष्वपरिनिध्मितमायुष्यृमाणं सत्वानां । afe शारदतोपुचबोधिषत्लामहापत्लाः षलामभिश्जानां लाभिनस्ते stew संक्रामन्ति । यच म बुद्धश्न्दोन UsTel संचग्रष्दसते तच गला बद्धस व भाषन्ते WE संघस्य वधे भाषन्ते ते च सत्लास्तेन agree dunes चित्तानि प्रवादय ay बद्धाभगवन्तस्तजो पदन I श्रस्ि शारदतोपु्र बोधिषक्वामहाशत्वाः प्रथमचिन्तोत्‌पाद- मुपादाय चतुणा ध्यानानां चतुर्णामप्रमाफानां चतदणा मारूणष- मापत्नोनां पञ्चानामभिंन्ानां लाभिनशचतुणां ख्पस्यामानां चतुर्णा २७२ प्रत साहखिका प्रक्ञापारमिता। सन्यङ्प्रहाणानां चतुर्णष्टद्धिपादानां पश्चानामिद्धियाणं पञ्चानां बलानां सप्तानां बौध्यङ्गानां श्रार्य्याऽष्टा ऽङ्गस्य arte द शानां तथा- गतबलानां चतुणां वेशारद्यानां wat प्रतिषनिदां महामेश्चाः महाक्ररुणायाः श्रष्टाद गराऽविणिकवद्धधर््ाणां नाभिनस्ते न कद- चित्‌ कामधातावुपपद्न्ते । न रूपधातादुपपद्न्ते । नाऽऽखूयधाता- वु पपदयनते । तच च सत्वानामथं Heater | श्रसि श्रारदतौपु्र बोधिस्लामहास्वाः षट्पारभितासु चरन्तः प्रयमचित्तोत्‌पादेनेव बोधिसत्वन्याममवक्रा मग्धवेव्तिकश्मिं वाऽनुप्रा्रुवन्ति | श्रसि शशारदतो पु बोधिसलामहासत्वाः प्रथमचित्तोतृपादे- नेवाऽनुत्तर। सम्यकसम्बोधिमभिन्ब्यन्ते । afer सधचक्र प्रवर्त्याऽप्रमेयाणामसंस्येयानां wararad शलाऽतुपधिगरेषेनिन्दण- धातौ परिनि्व्बान्ति। तेषां aftfacarat aed वा arcane वा सद्र््रलिष्ठति | afea शारदतौपुच बोधिषललामहासत्वाः प्रथमचित्तोत्‌पारैनेव प्रश्ञापारभितायोगं समापद्न्तं । तेऽेकंबोधिषच्कोटी नियतश्त- awe: Ug aga बुद्धे संक्रामन्ति | बुद्धानां भगवतां दरेनायसत्वपरिपाचनाय बदधचेवपरि शोधनाय । sf शारद तौपुच बो धिषल्लामहासत्वाः प्रश्नापारमितायां चरन्तख॒तुणां ध्यानानां लाभिमखतूर्णामप्रमाणनां चतष्णामाशटयसमापन्तोनां लामिनस्ते- ताजनि* ध्यानाप्रमाणरूणयसमापत्तोरनेकविधं किक्रीडन्ति | * ता दति यक्षम्‌ | प्रथमपरिवत्तैः। २७द्‌ यदत प्रथमं ध्यानं समापद्न्ते ततः परथमष्यानाद्युत्याय निरोधषमा- पत्तिं समापद्न्ते। निरोधसमापन्ेयुत्थाय feats ध्यानं षमाप्चन्ते। ^ Arq serge निरो धसमापत्तिं समाप्यन्ते । निरोध- समापत्तयत्थाय wale ध्यानं समाप्यन्ते । sala ध्यानाज्च- त्थाय निरोधमसमापत्ति समाप्यन्ते | निरोधयमापत्तेयत्याव चतुथं ध्यानं समापद्यन्ते। चतुर्थात्‌ धयाना्ुत्याय निरोधसमाप्त समापदयन्ते । निरो धभमापत्तयुत्यायाऽऽकाश्राऽनन्धाऽऽयतनं समा- पद्यन्ते । श्राका प्राऽभनन्ाऽऽयतनादवयत्थाय निरोधसमापत्तिं समा- पद्यन्ते । निरोधसमापत्तेेत्थाय विज्नानाऽनन्याऽऽयतनं समा- पद्यन्ते । विज्ञानाऽऽनन्धाऽऽयतनाद्‌यल्टाय निरोधमापत्ति समा- पद्यन्ते, निरोधसमापन्तेयेत्यायाऽऽकिञ्चन्याऽऽयतनं षमापद्यनते। शरा किञ्चन्याऽऽथतनाद्ब्यत्याय निरोधसमापत्तिं षमापद्न्ते। निरोध- ममापत्तेयैत्याय नेव संज्ञाम्‌ संननाऽऽयतनं ममापदयन्ते । नेव संजनाना- संज्ञाऽऽयतनाद्बयत्थाय निरोधममापत्तिं ममाप्यन्ते । एवं खन्‌ श्रारदती पुत्र बोधिसत्वामहामच्वाः प्रज्ञापारमितायाश्चरन्तउपाय- कौग्रजेन समान्वागतादमानि ध्यानानि श्रप्रमाणनि च समाधि- समापत्तोञ्च विष्कद्य समाप्यन्ते । afa meals बोधिसत्वामहामनाश्चतुणां स्पवयुप्धा- नानां लामिनश्वतुणां सम्यज्गप्रहाणानां लाभिनश्चतूर्णाब्रद्भिपादानां लाभिनः पञ्चानामिद्धियाणं लाभिनः पञ्चानां बलानां लाभिनः anal बोध्यज्गानां लाभिनः श्रार्ययाऽछ्टा{द्गमागस्य लाभिनः चत - माय्येसत्यानां लाभिनः ध्यानानां लाभिनः चतूर्णामप्रमाणणनां 34) २७४ प्रातसाहखिका प्रज्ञापारसिता। लाभिनथतष्णमारूण समापन्तोनां लाभिनः श्रष्टानां विमोच्ाणां afar नवानामलुपूब्वेविहारसमापत्तोनां शाभिनः शन्यताऽऽनि- मिन्ता्रणिहितविमोषमुखानां afta श्रभिन्नञानां जामिनः समाधौनां लाभिनः धारणणौमुखानां लामिनः दश्रानां तथागत- बलानां छाभिनः चतुणां वेशारथानां लामिनः चतद्णं प्रति- सम्निदां wifi: श्रष्टाद शनामावेणिकबुद्धध््माणां लामभिनः याणां विमोचञुखानां लाभिनः न च ओत-श्रापत्तिफलमनुप्राभ्रुवन्ति | म सक्टदागामिफलमनुप्ाभ्रुवन्ति। नाऽनागामिफलमनुप्राङुवन्ति । गाऽहे- त्वमनुप्ा्रुवन्ति | न परवयेकबोधिमलुप्राञुवन्ति । प्र्नापारमितायां चरन्त उपाय कौशलेन परिग्टहोताः श्राग्याऽष्टाऽङ्गमागे aay उप- दभरेयन्ति येग ते स्वाः श्रोत श्रापत्तिफलमनुप्राप्रवन्ति। सहदा- गामिफलमनुपभुवन्ति । श्रनागामिफलमतुप्राुवन्ति । श्र्तमनु- रुवन्ति । परयेकबोधिमलुप्रा्नवन्ति | यच्छारदतो पु आवकमर्य- कबुद्धानां फलप्रातिक्नानं सा बो धिष्व महासच्चस्य चान्तः | ca शारदतोपुच बो धिषत्महाषत्वा श्रवेव्निकवेदितथा | येऽनया प्रज्ञापारमितयेवं विहरन्ति । श्रसि शारदतौएु्र बोधिस्वामहास्ला ये षट्पारमिता सुखिता तुषितभवनं शोधयन्ति । ते खल पुनः शारदतोपु् बो धिषलामहासल्वाः भद्रकल्पिकावेदितव्ाः | afa शारदतोपुच बोधिषल्लामहासलाः प्रन्नापारमिता्थां RUTH BAU ध्यानानां afr शअतुरणामप्रमाणानां लाभिन ख॒त- ङ्रामारूणषमापन्तोनां लाभिनः सप्तजिंशतां गोधिपच्ाणं wari प्रथमपरिवः। २७५ लाभिनः षलामभिज्ञानां लामिनो दश्तथागतबलानां लाभिन चतुणां Imai aa खतर्णां प्रतिसमिदां लाभिगः श्रष्टाद्‌ श्ाऽभेणिक बुद्धधम्नाणं लाभिनः *तेऽचाऽनुबोधायचरन्ति aut सत्यानां न च सत्यानि प्रतिविध्यन्ति । ते खलु पुनः ्रार- इतोपु्र बोधिस्वामश्ासत्वा एकजातिप्रतिबद्भाबेदितयाः | रसि शारदतोपुच बोधिसत्वामहासत्वा षटसु पारमितासु चरन्तो लोकधातोर्लोकधातुं संक्रामन्ति | तत्र wary बोधो समा- दापयन्ति। बुद्धकेचश्च परिग्नोधयन्ति । ते खल्‌ पुनः ग्रारदतौ- पुजबोधिषच्लामहाचाः waa wea: कस्येरनुत्तरां सम्यक्‌ सम्बो भिमभिसम्भोत्छन्ते | श्रसि शारदतौपु्र बोधिष्वामहासच्लाः षर्‌सुपारमितासु स्िलानिल्यसुद्‌युक्ताः wart ते । ते न कदा चिदनर्थोपसंहिरतां वाचमाभाषन्ते। नाऽप्यन्यो पसदितं कायवाडमनस्कमङव्वन्ति । afa शारदतौपु्र बोधिसत्वामहा्त्वाः षरसुपारमितासु- शिला स तजो oar: सत्वानां छते बुद्धदतेण बुद्धेन सक्रामन्ति। शत्वानां चोन पायपथां ज्डिद्यन्तः | श्रसि शरारदतोपु् बोधिसल्वामहासल्लाः षटसुपारमितासु fear दानपारमितायां qe saat सव्वेसुखो पधाम- मुपसंहरन्ति । श्रन्नमन्नाऽधिकेभ्यः पानं पानाऽथिकेभ्यः यानं याना- ऽ्िकेन्यः पुष्य पुष्याऽचिकेभ्यः गन्धं गनाऽचिकेन्यः मालं माखा- ऽधि केभ्यः विलेपनं विद्धेपनाऽथिकेभ्यः श्रय्याषनं श्रय्यासनाऽधिभ्यः ^ तेच दति च पुस्तके पाठः . ee ee ^ २७६ श्रतसाष्टखिका पर्ञापारमिता वत्तं वस्लाऽधिक्तेभ्यः श्राभरणएमाभरणाऽ्िकेभ्यः पाजो विषं पाजो - विकाऽचिकेभ्यः उपाश्रयञुपाश्रयाऽर्थिकेभ्यः कल्पिकजो वितपरि- ष्कारानुपसहरन्ति । aha शारदतोपुच बोधिस्वामहासललाः ये षट्‌ पारमिता- सखिला शओोलपारमितां RAI कायवाङ्मनः सम्बरे- मतिष्ठापयन्ति | wha श्रारदतौपु् बोधिसल्नामहासत्ना ये षट्‌सु- पारमिता fear चान्तिपारमितां एुरख्त्याक्रोधव्यापादे सत्वान्‌ प्रतिष्ठापयन्ति | wha श्रारदतौपुत्र बोधिसल्वामहास्चाः ये षट्‌सुपारमितासु खिला बोग्यपारमितां gum सनवैकुग्रलधशनाऽभियोगे स्वान्‌ प्रतिष्ठापधन्ति । wie श्रारइतौुच ater: ये षटसु पारमितासु दविलाध्यानपारमितां पुरछ्छत्य॒मधेकाग्रतायां कामविवेके च सत्त्वान्‌ प्रतिष्ठापयन्ति | श्रि शारदइतौपुच बोधिसलवामहासलाः ये षर्‌ सुपारमितासु feat प्रन्ञापारमितां TTR यादृ एव तयागतविद्हसादृश्- माद्मभावमभिनिश्भाय नेरयिकाणां सत्वानां ति्ग्योनिगतानां सत्वानां यामलशौकिकानां सत्लानां सम्बदुगेतिसमतिकमायधं देशयन्ति | Sha श्ारदतौपुत्र ating: ये षरसुपारमभितासु शिता यादृशोबुद्धविग्रदादृ ्रमात्मभावमभिनिष्रीय पव्वस्यांदिभि गङगानदौ वालको पमानि बुद्धकेवाणटपरम्य UNS दे श्रयन्ति । प्रथमपरिवत्तः| २७७ तथागतान्‌ पय्ुपासन्ते धश्च wale | बोधिषत्वसंचच्च बुद्धरच- ण्यां पश्यन्ति । ते तच बुदधचेचेष निभ्ितानि wear उदारतराणि च विशिष्टतराणि च बुद्धके्राणि निष्यादयन्येकजा- तिप्रतिवद्भाश्च बोधिसत्वा महासच्ला स्तत बुद्ध रेचेष निष्यदयन्ते। qfawatfefa गङ्गानदोवालुकोपमानि ुद्धदेचाण्युपसंकरम्य यवेभ्यो ध दे शयन्ति । तथागतान्‌ पय्युपारन्ते भश्च परन्ति । Rasy वुद्धवेचगृणयय्धांश्च पश्यन्ति । a तत्र TITY fafaarfa zetear उदारतराणि च विशष्टतराणि च qgearfa निष्यादयन्त्येकजातिप्रतिलगा+ख बो धिमत्वा महासत्तासतच बुद्ध देऽषु निप्यच्चन्ते । पञ्चिमायांदिशि गङ्गानदौवाल्‌ tania वुद्धचेा- aria सततेभ्यो धम्मे दे प्रयन्ति | तथागतान्‌ प्थुपा सन्ते | धश्च रणन्ति fury बुद्चेत्रगुणयुहांख्च पश्न्ति। ते तत्र बुद्ध ेचेषु निभ्ितानि गुहोला उदारतराणि च विश्ष्टतराणि च बुद्धचेचाणि निष्यादयन्धेकजाति प्रतिबद्धाञ्च बोधिस्लामदास्लाः aa qgaay fuged | उत्तरस्यांदिशि गङ्गानदोवालुकोपमानि बद्धरेचाण्ुपमंकम्य सत्तेभ्योधमम दे यन्ति । तथागतान्‌ पथुपासन्ते। wig रणन्ति बोधिसचसंघ्च बुद्ध येचगु णयुहां ् पश्रन्ति। ते त qgaay नििर्तानि ग्टहौला उदारतराणि च विश्ष्टतराणि च बदधदेचाणि निष्यादयन्येकजातिप्रतिलमभाञ्च बोधिमच्नामहास्लाः aa agasy fang) उत्तरप्रवव्यांदिशि गङ्गानदौवालको- पमानि बद्धचचाण्यपसक्रम्य amy दे शयन्ति। तथागतान ~~ ~ ह प्रतिबद्धा इति ख, ग, 4, TAHA Vis: Ta aq | २७९८ ए्रतसाह खिका पक्लापारमिता। wanted | wg weld बोधिसलरंघ्च वृद ठजगुणां् wafer । ते तच qgaay निभ्वितानि eter उदारतराणि च विशिष्टतराणि च बुद्धके्ाणि निष्यादयन्ति। एकजातिप्रतिश्लभाख॒ बो धिसत्वामहा सत्वास्तज Tay निष्पद्यन्ते । yacfuwetfefi गङ्गगानदौवालुकोपमानि बद्धकतेजाण्पसंकरन्य Tata दे श्रयन्ति | तथागतान्‌ पय्येपासन्ते। चञ्च wafer | बोधिस्नसंघश्च बुद्धदेच- meaty पश्यन्ति । ते तच qgasy निभ्बितानि होला ७दा- रतराणि च विशिष्टतराणि च बुद्धचेचाणि निष्यादयन्ति । एकजा- तिप्रतिलथाञ्च बोधिसत्नामहास्वाः ay बद्धकेचेषु निष्यद्न्ते | दचिणपञ्चिमायांदिशि गङ्गानदौवालुकोपमानि वद्धे चाणटुपरंकर्य ate दे शयन्ति । तथागतान्‌ पययेपाषन्ते wa परण्ठन्ति बो धिषत्वषंघश्च बु दधवेबगु णबा पण्छन्ति। ते तच बुदधचेतरेष निक्वितानि होला उदारतराणि च विष्ष्टतराणि च बृद्धके- चाणि निष्यारयन्ति। एकजातिप्रतिलभाख वो धिसत्वामडहा सत्वास्तच बद्ध्षु fuera | पञिमोत्तरसयांदिगि गङ्गानदौवालकोपमानि बद्धखेचाणुपसकरम्य सत्ेभ्वो धं देग्रयन्ति | तथागतान्‌ पथीपासन्ते | wie wuts । बो धिस्तसंघ्च वुद्धकेचगुणव्यहां wafer) ते तत्र बुद्धकेचेषु निभ्ितानि ग्हौला उदारतराणि च विशिष्टतराणि च बुद्धकेनाणि निष्यादयन्ति। एकजाति प्रतिशभाञ्च बोधिष्लला- aurea: तच वुद्देनेषु निष्यद्न्ते | श्रधलादिशि गङ्गानरौवाल्‌- कोपमानि बुदधचेनाशपसंकम्य wees द यन्ति । तथागतान्‌ पदपासन्ते | wig wafer) वो धिषलसंवच बुद्धेन यूहा प्रथमपरिवत्तः | २९८ पन्ति । ते तच बुद्धेषु निर्वितानि zeta उदारतराणि च विशिष्टतराणि च बुद्धकेवाणि निष्यादथन्ति । एकलाति प्रतिल- arg बोधिषलामहास्वाः तच agaey निष्यद्न्ते । उपरिष्टा- दिशि गङ्गानदोवाल्ुकोपमानि बुद्धदेाणपसंक्रम्य atu देशयन्ति | तथागताम्‌ पय्येपासन्ते | way परन्ति । बोधिस्त- dag बुद्धचेचगुणएव्यहां खच wafer ते तच बुद्धेषु नि! तानि ग्डोला उदारतराणि च विश्ि्टतराणि घ agente निष्यादयन्ध कजाति प्रतिलभाखच बोधिसत्वाम शासत्वासच वुद्धसेभेष निष्यद्यन्ते । afe शारदतौपुच बोधिमनामहास्वाः षटसु पारमितासु चरन्तो दा विंशतामद्दापुर्षलचणोः समन्वागताभ्रला उन्तीरपरिष्द- खेद्दियेः षमन्वागता भवन्ति । ते सेः परिश्द्धेरातमभावैष्जनस्य ्रोतिप्रसादं जनयन्ति। ते च वह्जनस्य प्रियाश्च भवन्ति | ममापाञ्च ते area चित्तभसाद ंशलमृ लेना पूर्व्वं fafuata: परिनिर्ववान्ति । एवं we ॒श्रारदतोपुच बोधिसत्वेन महासत्वेन रज्ञापारमितायां चरता कायपरिषटद्धौ भशिकितियं । वाक्यपरि- wet fafaaa मनः परिष्द्धौ शिचितयें। रसि mata बोधिषल्लामहासत्वाः षटसु पारमितासु * afaq निम्भितानौति क्वचित्‌ निमिन्तानौति क च पुस्तके पाठः| † मनापाद्रति पाठः wae पुस्तकेषु | शए्दोऽयं कक्छिश्विदर्धविश्ेष. पारिभाषिकः | २७८० प्रतसाष्खिका प्रज्ञापारमिता | चरन्तः उन्तप्ान न्दियाणि प्रतिलभन्ते तैरत्तरिन्दियेरात्मान- मुत्कषयन्ति न परान्‌ पंसयन्ति+ । afa शारदतोपुज्र बोधिसत्लामहासल्लाः प्रथमचिन्तोत्पाद- मुपादायदानपारमितायां श्ौलपारमितायाश्च सिला न कदाचि- दरिद्रं गच्छन्ति । न दुरगंतिषिनिपातं प्रपतन्ति । areata तिकश्ठमिमनुप्राप्रुवन्ति । श्रस्ति शरारदतोपुच बोधिमत्लामहासत्लाः प्रथमविन्तोत्पाद्‌- मुपादाय दश्ुग्रलान्‌ कभरोपथान्‌ न जाद्ुजन्ति। यावन्नाऽवेव- ्तिकग्डमिमनुप्रा्रुवन्ति | afa श्रारदतोपु्र बोधिषल्लामहासत्लाः दानपारमितायां प्रलपारमितायाश्च feat राजानोभवन्ति चक्रवत्तिनः। ते दश्- कुलेषु कशपथेषु सान्‌ प्रतिष्ठापयन्ति | दानेन च प्रियवद्यतया सत्वान्‌ west | श्रसि शारदतोपुच्र बोधिषल्लामरास्लाः दानपारमितायां परोलपारमितायाश्च सिवाऽनेकानि चक्रवत्तिराज्यानि परिग्डन्य- नेकानि चक्रवत्तिराञ्यश्रतसदखाणि कारयन्ति | तत्र च fear- जिकानि वुद्ूकोरो ग्तमदखान्यारागयन्ति । तांश्च बुद्धान्‌ भगवतः aqgata ae कुवन्ति मानयन्ति पूजयन्ति सव्वौपकरणेः सव्वैपूशामिश्च | | af शारदतोपुच बोधिष्वामहासच्चाः षटसु पारमितासु सिला षवानां मिथ्यादुष्टितिमष्टानां घम्माऽवभास क्ुव्वेन्ति । श्रात्मना व _ - — —_ = ^ पंसयन्ति, वाघन्ते इ धैः सम्भ प्रथमपरिवत्तः। REY ख तेन धर््राऽवभासेन न कटाचिद्धिरहिता wafer | यावदनुन्तरां सम्यक्‌ सम्नोधिमभिसबध्यन्ते। श्रयं श्रारदतौपु् बोधिसत्वानां महाषचलानामुदयोबुद्धधर्षु | तस्ात्तदिं श्रारदतो पुज बोधिसत्वेन aera प्रज्ञापारभितायां चरता साऽवद्यानां कायवाङ्मनस्क- WAIHI दातव्यः। एवभुक्रे श्राय॒श्नाञ्कारदतो पुत्रो भगवन्तमेत- दवोचत्‌ | कतमं भगवन्‌ बोधिसत्वस्य महासत्व साऽवद्य" काय- को Bsa वाकूकम्मे साऽवद्यं मनः कश्यं । भगवानाइ । यदा manga बोधिसत्वस्य महासत्स्येवं भवति । श्रयं कायो येन कायारम्भं Fat । दयं वाग्यया वागारमभं Fat) ददं मनो येन मन Wal Bat | श्रयं शारदतौपुतर बोधिसत्वस्य महासत्व सावद्यकायवाडमनकर््ारम्भः। न हि शारदतो पुत्र बोधिष्लोमहा- सत्वः प्रज्ञापारमितायां चरन्‌ कायमुपलभते । न वाचमुपलभते | न वित्तमुपलभते । येन कायेन धयावाचा थेन मनसा Aree चिन्तमुत्यादयेत्‌ Amare व्यापार चित्तं कौ गौ धचित्तं विेष- fea दौषप्र्ञचित्तमुत्पादयत्‌ नेवं शरारद्रतोपुचर बेददितयम्‌ | यदो धिसल्लो महासत्वः प्रन्नापारमितायां चरन्‌ कायदो्टुष्धसुत्पाद- aq वाग्दौन््सुत्पादयेत्‌ मनोद टन्यमुत्यादयत्‌ नेदं सानं विद्यते । तत्कस्य Brant शारदतोपु्र बो धिसत्लोमहास्लाः षटसु पारमितास चरन्‌ Bagge ग्रोधयति वाग्दौ == ~~ ~~~ ~ ee न ens ee मस + साऽवदयं निन्दनौयं । नपय वदेवपर्ययान्तोऽवद्यनिपातः गहं गौ याधे । † सारद बाककम्भ सारऽवदयं मनः कम्म ख TRF । 36 ASR ्रतसाषह लिका प्र््‌ाधारमिता। शओोधथति मनोदौ व्यं शोधयति । इदं बोधि ayrewer- AG कायक WHA THR WHY AAA । आह कथं पुनर्भगवन्‌ बोधिसत्नोमहासत्वः aradiee रोधयति वाग्दौ ुखं शोधयति मगोदौ ष्यं श्रो धयति । भगवानाह यदा भारदतौपुज् बोधिसक््वोमहासत्लो न कायसुपलभते न वाचमुपलभते न रिन्त- भुपशभते । एवं शारदतौपुज बोधिश्वोमहा सत्वः graces शोधथति वाग्दौष्ट्यं रोधयति मनोदौष्ट्ं शोधयति । पुनरपरं शारदतौपुच बोधिस्लोमशासत्वः प्रथमचिन्नोत्पाद- मुपादाय TYNAN कश्नेपथान्‌ समादाय वन्तं ते। न भ्रावक चिन्त वा प्रशयेकबुद्धचित्तं वोत्पादयति । शततखमितश्चाऽस्य aay महाकरूणाचिन् प्रदयुपितं भवति । एवं बो धिस्य arene कायदौषटुख्धं वाग्दौष्ट्यं मनोदौष्टुखयं ufingfafa वदामि । अस्ति शारदतो पुज बोधिषत्वामहास््वाः प्रभषापारमिता्थां चरन्तो बो धिसत्तमागे परिणोधयमानाः दामपारभितायां श्रन्ति श्ौलपारमिताथां चरन्ति, कान्तिपारमितायां चरन्ति । वौय्येपारमिता्यां चरन्ति) ध्यानपारमितार्यां चरन्ति | are कतमोभगवन्‌ TRE महासत्वस्य बोधिमागेः । भगवानाइ | यद शारदतोपुच बोधिखत्वो महासत्वः ्रज्ञापारमितायां चरन्‌ भ कायमुपलभते । ` न वाचमुपणभते । ग चित्तसुपलभते । a दानपारमितासुपलभते । म गओोलपारमितासुपलभते । म चान्ति- पारभितामुपलभते। म वो्यपारमितासुपलभते। न ध्यानपार- भिताुपलमभते । म प्रज्ञापारमितामुपलभते । न श्रावकयान प्र्मपरिवकतः। २८ छते । न प्रतयेकथानसुपलभते । न सम्यक्‌ VETTE | श्रयं MENT बोधिसत्वस्य महासत्वश्य बोधिमागः। चदुत शब्येधाऽतुपलनतो* अनायुहानियूशता । भरनेन॒श्रारदतो पु मार्गेण बोधिषत्वामहासत्वाः षटसु पारमितासु चरन्तो गच्छन्ति । ते न wet केनचिदवमदिंतं। आह कथं चरन्तो भगवम्‌ बोधि- सत्नामहासल्लाः श्रनवमर्या भवन्ति । भगवानाह । यदा बोधि- घत्वामहाशत्वाः षटु पारमिता चरन्तो न रूपं मन्यन्ते न वेदनां मन्यन्ते न eet मन्यन्ते ग संस्कारान्‌ मन्यन्ते म विश्वां मन्यन्ते चचरूपमपि न मन्यन्ते । ओ चग्रब्दानपि न मन्यन्ते । प्राएगन्धा- नपि a मन्यन्ते । जिह्ारसानपि a मन्यन्ते | कायस्यश्रानपि न मन्यन्ते । मनोधष्मानपि न मन्यन्ते । एथिवौधातुं न मन्यन्ते । wae म मन्यन्ते | तेजोधातुं न मन्यन्ते । वायुधातु न मन्यनते। MAINT, न मन्यन्ते। faa न मन्यन्ते । TEU न मन्यन्ते । BUNT न॒ मन्यन्ते । afar न मन्यन्ते । STU न मन्यन्ते | Mea न मन्यन्ते । ओ्ओजविज्नानधातु न मन्यन्ते। चघाणएधातुं न मन्यन्ते । गन्धधातुं न मन्यन्ते । प्राएविन्ञान- धातु न मन्यन्ते । जिड्ाधातुं न मन्यन्ते | रषधातु न मन्यन्ते । जिह विज्ञागधातुं न मन्यन्ते । कायधातु म मन्यन्ते । WEA धातं ग॒ मन्यन्ते । कायविज्ञानधातुं म मन्यन्ते मनोधातुं म + maura दति ख, ग, घ पाठः | † war: दति ae प्रतिभाति | २८9 श्रत साह fant प्रल्षापारमिता। मन्यन्ते | waa न मन्यन्ते । मगो विक्ञानधातुं न मन्यनते। परतैत्यसमुत्पादं* न मन्यन्ते । दानं न मन्यन्ते । गेलं न मन्यन! afd न मन्यन्ते । Ta न मन्यन्ते ध्यानं न मन्यन्ते । प्रन न मन्यन्ते | weet न॒ मन्यन्ते । afegheat a मन्यन्ते । श्रध्यात्यवदिद्धाशुन्यतां न मन्यन्ते । शन्यताश्ून्यतां न मन्यन्ते । महाशून्यतां न मन्यन्ते । परमाऽर्चशून्यतां न मन्यन्ते । wea ग मन्यन्ते । MMA न मन्यन्ते । WaT शून्यतां न मन्ये । श्रनवराऽग्रश्यन्यतां न मन्यन्ते । श्रनवकार- शून्यतां म मन्यन्ते । प्रशटतिशून्यतां म मन्यन्ते । wut न मन्यन्ते | खलचणशून्यतां न मन्यन्ते। अतुपलम्भशून्यतां न मन्यनो ¦ * हेतूपनिबन्धनस्य च downey । “उत्पादाद्वा तथागतानामनु- त्माशदाख्थितित्रेषां wnat घम्मताधम्भस्ितिताधम्भनियामकता च्च uaa समुत्पादाऽनुलोमतेति | तचागतानां बुद्धानां मते धर्म्माणं कायथकारणरूपाणां या weal काग्यैकारणभावरूपा रखषोत्पादा- दनुत्पादाद्यास्यिता | यस्मिन्‌ सति यदुत्पद्यते तत्तस्य कारस्य काय्येमिति धम्भतेत्यस्य विवस्णम्‌। wre wee कार्यस्य कारणानतिक्रमेण स्थितिः | whe कारणस्य arr प्रतिनिया- मकता | गन त्वयं काग्यकारणभावश्धेतगमन्तरेण न सम्भवतौद्त उक्तं कारणे सति aaa प्राप्यसमुत्पादेऽनुलोमता अनुसारिता या सेव what उत्पादादनुत्पादादा घभ्भाणं स्थिता । न वाऽ कचिच्चेतनोऽधिषातोपलभ्यते इति खवार्थः। यथा uate समु- mize हेतूपनिवन्धः। वोजगादङ्कशोऽङगरात्वाणे का्डाब्रालो माला- दरभ॑स्ततः wer तवः फलमिति ~ सव्वेदश्ंगसंग्रहः | प्यमपरिवत्तैः | QTY अ्रभावशन्यतां न मन्यन्ते । सखभावश्ल्यतां म aw) श्रभाव- erat न मन्यन्ते । चलारि रुरत्यपस्थामानि न मन्यत । waft सम्यक्‌ प्रहाणानि न मन्यन्ते। चतुर्द्धिपादाम्‌ म मन्यन्ते । पद्यद्धियाणि न मन्यन्ते । सप्तवोध्यङ्गानि न. मन्यन्ते | आर्यां ऽषटाऽङ्गमा्े न मन्यन्ते । चलाय्याय्येसत्यामि न मन्यन्ते | सत्ारिष्यानानि म मन्यन्ते। सलराय्येप्रमाणानि न मन्यन्त । तसखश्रारूपषमापन्तोने मन्यन्ते | श्रष्टौ विमोच्ाक्न मन्यन्ते । गवा- ऽसुष्वेविहारसमापन्तोनं मन्यन्ते | शून्यतां न मन्यन्ते । श्राजिमिन्तं a मन्यन्ते। श्रप्रणिडितं न मन्यन्ते। sfant a मन्यन्ते । धारणौमुखानि न मन्यन्ते दश तयागतबलानि न मन्यन्ते | WATE वेश्रारद्यानि न मन्यन्ते, चतसः प्रतिखम्बिदोन मन्यन्ते । महामेचौ न मन्यन्ते। महाकर्णं न मन्यन्ते । श्रष्टाद्‌ग्ाऽऽबेणि- कान्‌ बुद्धधर्मान्‌ न मन्यन्ते । श्रोतश्रापल्तिफलं न मन्यन्ते । ष्टदा- गामिफलं न मन्यन्ते। श्रनागामिफलं न मन्यन्ते। श्तं न मन्यन्ते । प्रतेकबोधिं न मन्यन्ते। मागांऽऽकारन्नतां न मन्यन्ते । स्वौऽऽकारन्नतां म मन्यन्ते | WANT सम्यकुसम्बोधिं म मन्यको | dat न मन्यन्ते । fread न मन्यन्ते। एवं खल्‌ शारदतोपुज् बोधिसत्वामहासत्वाः wf: पारमिताभिविववद्धन्ते। न चख केनचिद्‌ वमद्न्ते | श्रस्ति शारदतोपुज बोधित्वामहाशच्लाः षटसु पारमितास fear wane परिपूरयन्ति । येन श्ानेम समन्वागता न जालपायेषूपपद्न्ते । न मनुब्दरिद्मनुभवन्ति । न तथारूप- ac ग्रतसाहलिका प्रश्नापारमिता | माक्मभावं परिगम्ति यना्ममावेम निन्दनौधा भवनि षदेवमानुषाऽसुरश्य SHG! श्रयायुभ्राञारदतौ पुजोभगवन्तमे- तदवो चत्‌ | कतमं भगवन्‌ बोधिष्वस्य महाषललश्य ways येन MAT समन्वागतावोधिखल्वामहासलला न जालपायेषृपपद्यनते । न मनुव्यदारिद्रमनुभवन्ति। न तथारूपमाद्मभावं परिग््न्ति येनात्मभावेन निन्दनोयो भवति सदेवमातुषासुरस् लोकस | भगवानाह । यन ॒शारदतोपुत्र नानेन समन्वागतो बोधि- सल्लोमहासत्वः पूम्बद्यादिरि गङ्गानदौवालुकोपमेषु शोकधादुषु गङ्गानदौवाशुको पमां सथागतानहेतः सम्यक्‌ सम्बद्धान्‌ पश्वति | wig wife बोधिर्लसंघच्च बुद्धदेचगुणएथुदां् wala | येन Way समन्वागतो बोधिषत्वोमषहाशत्नो दकिणस्यांदिगि गक्गानदी- वाशकोपमेषु लोकधातुषु॒गङ्गानरौवालुकोपमां सखधागतानहतः सम्यक्‌ सम्बद्धान्‌ waft) धर्मश्च wuts बोधिसचसंषश्च बुद्धवेच- गुणदहांखच waft) यन नानेन खमन्वागतो बोधिसत्लोमदासललः पञ्चिमायांदिशि गक्गानदौवाशुकोपमेष॒ लोकधातुषु गङ्गानदौ- वाशुकोपमां खथागतानहेतः सम्यक्‌ सम्बद्धान्‌ Taf! धश्च श्टणोति । बोधिसल्नसंघश्च बुद्धदेचगुएयहांच पष्यति । चेन भ्ञानेन समन्वागतो बो धिसत्वोमहासत्व उन्तरष्यादिथि गङ्गामदी- वाशकोपमेषु शो कधातुषु॒गङ्गानदौवालकोपमां सथागतानहतः सम्यक्‌ wag Wats । wig श्टणोति। बोधिषलसंषश्च बृडू- चेजगुणशयहायच पश्यति । येन waa बमन्वागतो बो धिखत्यो- महासत्व उन्तरपूष्व्ांदिभि गङ्गागदौवाश्कोपमेष॒ stews प्रथमपरिवन्तैः | ९८७ गङ्गानदौवाशुकोपमां जथागतागरेतः सम्यक्‌ सम्बद्धान्‌ Tete । wig श्टणोति । बोधिसत्लसंषश्च बुडवेजगुणहांख waft । येन may समन्वागतो बोधिषत्लोमहासत्वो cfeugsatfetr गङ्गानदौवालुकोपमेषु लोकधातु गङ्गामदो वालकोपमांस्तथागता- नेतः सम्यक्‌ सम्बद्धान्‌ ata) धर्मश्च wtf) बोधिष्वसं श्च बडकेनगुणय हां waft) येन mata समन्वागतो बोधिस्वो- महासत्वो दचिएप्िमायांदिभि गङ्गानदौवालकोपमेष शोकधातुष गङ्गानदोवालुकोपमां सख्लथागतानरेतः सम्यक्‌ Tag wala | wig श्टणोति । बोधिसंवच बुद्ध लेगृणयहांच पष्यति । येग may समन्वागतो बोधिसक्नोमहाषत्वनः पथिमोन्तरस्यादिभि गङ्गानदौवालुकोपमेषु शोकधातुषु गङ्गानदौवालकोपमांसयागता- नहेतः सम्यक्‌ सब्बद्धान्‌ पश्यति । way श्रटणोति । बोधिसत्व- day बुद्धकेत्गुण्यहा ख wats येन ज्ञानेन समन्वागतो बोधि- सत्नोमद्ासत्वोऽधस्तादिशि गक्रानदोवाशुकोपमेषु लोकधातु गङ्गागदौवाशुकोपमां स्तथागतानदेतः सम्यक्‌ सम्बद्धान्‌ प्ति | ude श्टणोति । बो धिसलसंवश्च बुदूदेचगु ण्यां पद्ठति । येन maa समन्वागतो बोधिसत्वो महासत्व उपरिष्टादिशि गक्घा- मदौवाशकोपमेषु लोकधातुषु गङ्गानदौवालुकोपमांस्तथागतानहंतः सम्यक्‌ सम्बद्धान्‌ पठति । wig श्टणोति। बोधिख्वसंघशच qgamegyig wats) धेन waa समन्वागतो बोधिखललो- महासत्वो म बुद्धसभ्नामुत्पादयति। म संघसंन्नामुत्पादथति । नम आवकसं्नासुत्पादथति । म प्रल्येकबुद्धसंज्ञामुत्पादयति । न RSS waarefeat प्रन्नापारमिता | बोधिसत्वसन्नासुत्पादयति । न बुद्धसश्नासुत्पादयति। ¢?) नात्म शंतचामुत्यादयति। भ ॒परसन्नादुत्पादयति । न बुद्धचेनसंन्नाघु- त्पादयति । यन ज्ञानेन समन्वागतो बोधिसत्वो महासत्वो दानपार- मितायां चरति न दानपारमिताभुपलभते। शौलपारमितायां चरति न शौलपारमितामुपलभते | चान्तिपारमितायां चरति न चान्तिपारमितामुपलभते। वोय्येपारमितायां चरति न वौोय्यै- पारमितासुपलभते । ध्यानपारमितायां चरति न ध्यानपारमिता- मुपशशभते | प्रज्ञापारमितायां चरति न प्रन्नापारमितामुपलभते | श्रध्यात्मशन्यतां भावयति नाऽध्यात्मष्ूल्यतासुपलभते । afegi- शन्यतां भावयति न वदहिद्धांश्‌न्यतामुपलशभते । श्र्यात्मवदिद्धा- शएन्यतां भावयति नाऽध्यल्मवदिद्धां शूल्यतामुपलभते। शून्यताश्यन्यतां भावयति न शृन्यताशन्यतामुपलभते | महाश्न्यतां भावयति न मदहाशून्यतामुपल्लभते | परमाऽयेशुन्यतां भावयति न॒ परमाऽ्च- श्न्यतामुपलभते । wat भावयति न संछ्तशून्यतासुप- लभते । श्रसं्वतशून्यतां भाव्रयति नाऽसद्तशूल्यतामुपलभते | अत्यन्त शन्यतां भावयति ना<त्यन्तशन्यतासुपलभते | श्रनवराऽय- शल्यतां भावयति नाऽनवराऽग्रश न्यतासुपललभते | श्रनवकार शन्यतां भावयति नाऽनवकारशून्यतामुपलभते । प्रतिशूल्यतां भावयति न परहतिशुल्यताश्रुपश्लभते । waa भावयति न स्वधनं शून्यतामुपलभते | खशचणशन्यतां भावयति न खलच्णशुन्यता- grand | श्रलुपलभद्यन्यतां भावयति नाऽनुपलम्भशृन्यतामुप- भते । श्रभावदयूल्यतां भावयति नाऽभावशून्यताञ्ुपक्षभते । ` प्रथमपरिवन्तैः | ace @ragaat भावयति न खभावशून्यतामुपलभते । श्रभाव- खभावशुन्यतां भावयति नाऽभावखभावश्यन्यताञुपलभते | चलारि- खल्युपखानानि भावयति न wae । Taft सम्यकुपरहाणानि भावयति न च. *सम्यकुप्रहाणान्युपलञभते । चतुरद्धिपादान्‌ भावयति नद्धिपादालुपलभते । wifeenfe भावयति न चद्धियाण्येपलभते। पञ्चवलानि भावयति नच बलान्यपकभते। सप्त भोधयङ्गानि भावयति न च बोध्यङ्गान्यपलभते। श्राययाऽष्टाऽ्गमागे भावयति नाऽऽर्याऽष्टाऽङ्मागेसुपलभते | श्रायये- सत्यानि भावयति नचाय्येसत्यान्युपल्लभते। ध्यानानि भावयति a च ध्यानान्युपलभते । श्रप्रमाणनि भावयति नचाऽप्रमाणन्यप- लभते। श्रारूणसमापन्नौर्भावयति नचारू्समापत्तोरुपलभते | set विमोचान्‌ भावयति नचाऽष्टौ विमोकानुपलभते । नवाऽनु- ूल्वैविहारसमापत्तोभावयति न च नवाऽनुपून्वैविदहारसमापन्तौरुप- लभते । श्न्यताऽऽनिमिनत्ताऽप्रणिदितविमोचमुखानि भावयति म च॒ शृन्यताऽऽनिमित्ताऽप्रणिडितविमोचमु खान्यपलभते । श्रभिन्नां भावयति गचाऽभिन्नामुपलभते । समाधोन भावयति न च षमा- धौलुपलभते । धारणौमुखानि भावयति न च धारणोमुखान्दुपल- भते। दग्र तथागतवबल्लानि भावयति न च तथागतबलान्युपक्लभते । सतवा रिवेश्रारद्यानि भावयति न च वेध्रारद्यान्यपलभते । sae: प्रतिश्रमिदोभावयति न च प्रतिसम्बिदउपलभते। महामे भावयति न च महामेचोसुपलभते | महाकर्णा भावयति न ख * afaq दति क्चित्र च दति पाठोदृद्यते | २९० प्रतसादईइ खिका प्रश्लापारमिता। महाकरणामुपलभते । श्र्टाद श्ाऽपवेणिकान्‌ बुद्धधर््राम्‌ भावयति गचाऽषटाद शाऽऽवेणिकान्‌ बुद्धधश्बातुपर्भते। श्रोतश्रापत्तिफशं भावयति न च ओ्रोतश्रापत्तिफलमुपलभते। सहदागाभिफलं भाव- afa न श सशृदागामिफलमुपश्षभते। श्रनागामिफलं भावयति नचाऽनागाभिफलमुपलभते | AeA भावयति मचाऽहत्वमुपल्लभते | प्रयेकबोधिं भावयति न च प्रल्येकबोधिमुपण्भते | मागाऽकार- sat भावयति न च मार्गाऽऽकारज्ञताुपशभते। सव्याऽऽकार- शतां भावयति म च सब्वाऽऽकारश्तामुपलभते | ददं बोधि- स्वस्य AWG Wa । येन Way समन्वागतो बोधिसत्वो महासत्वः wigguaig परिपूरयति waqguatg न समतु- पश्यति | afa श्रारदतोपुच बोधिष्वामषहासत्वाः प्रन्ञापारमितायां चरन्तः पञ्च चच्यषि प्रतिशभन्ते। परि श्रोधयन्ति । कतमानि च पश्चशचंषि यदुतमांस च्दि्यं शचुः परज्ञा चुधमेचचुबुद्धचचुः | आह कतमा भगवन्‌ TM Awana मांसचचुष्यरि- रद्भिः | भगवानाह afa श्ारदतोपुज बोधिसत्लोमहासत्नो योजनशतं aera waft) श्रस्ि शारदतोपुज बोधिषत्वो- avant दियोजनश्रतं मांसचचुषा पश्ति । श्रि श्रारदतोपुच बोधिषललोमरास्नस्रौणि योजनशतानि मां ख्चक्‌षा प्ति | असि शारदतोपु् बो धिष्त्लोमहासत्नो यश्चलारि योजन्तामि मांखशचषा wafa । श्रसि श्रारदौपु् बोधिसत्वोमहासत्नो यः we योजन्तानि मांषचचषा wats) श्रसि श्ारइतोएु् परथमपररिवत्तः । २९१ बोधिसत््नो महासत्त्वो यः षडयोभनश्रतानि मांबकचुषा पश्ति। afa शारदतोपुच बोधिसत्लोमहास्वो यः सप्त योजनशतानि मांखद्षा प्ति । श्रस्ति श्रारदतो पुर॒ बोधिषत््ोमहाखत्नो धोऽष्टौ योजनशतानि मां सघचृषा पश्यति । safe श्रारदतौपुज बो धिष्व महासत्वो यो मवयोजनश्तानि मांसचच्चषापश्छति | afa शारदतौपु् बोधिसत्त्वो महासत्नो यो दश योजनशतानि मांसचचषा पश्चति । safe शारदतोपु्र भो धिष्लो महासत्वो यो योजनषसं मां खचचुषा पश्ति । श्रि matey बोधि- सत्लोमहासत््वो यो जब्बदौपं aleve प्ति । श्र्ति ्रारदतो- gy बोधिस्लो महाख््लो यो दौ dot मांरचचषा प्ति । श्रस्ति शारदतौपुच बोधिषत्लोमहासत्लो यः aye शोकधातु मांसचचषा wats । श्रसि श्रारदतो पुच बोधिषत्नोमहासत्लो यो दिसं छोकधातु मांसचच्षा प्ति । श्रसि शारदतोपुज बोधिसत्वो महासत्नो यस्तिसाहसं aware लोकधातु मां सचद्षा पश्यति । दवं शारदतौपुज बोधिषल्रस्य महासत्वख मांसचक्‌ः- परिष्टद्धिः | श्राह । कतमा भगवन्‌ बोधिसत्वस्य महासत्वस्य दियचच्‌ः- परिश्द्धिः। भगवानाइ । यच्छारदतौपुच चातुमं हाराजकायि- कानां देवानां दियं चचुखद्दोधिसत्वः प्रजानाति । चत्ताय खिंश्णनां देवानां दियं wewetfuem: प्रभानाति। चद्‌ यामानां देवानां दियं चचु्तददो धिष: प्रजानाति । यत्तृषितानां देवानां fea चसद्ोधिषत्वः प्रजानाति । यन्निश्राएरतौनां RER WARIS R TAT AAT | raat fed wawatfuem: प्रजानाति । यत्यरनिवितवश- वर्तिनां देवानां fea aquetfiem: प्रजानाति । यद्ब्रह्म कायिकानां देवानां fee wawetfaem: प्रजानाति । ag ब्रह्मपुरोडहितानां देवानां दिव्यं चचुरद्वोधिखत्ः प्रजानाति । चद्‌- ब्रह्मपाषद्यानां देवानां दियं चचणददो धितः प्रजानाति | sare ब्रह्मणां देवानां fea चचुसतददोधिसत्वः प्रजानाति । यदाभानां देवानां दियं चचुस्होधिश्वः प्रजानाति | चत्यरोन्तामानां देवानां fea चचुखदरो धिस्लः प्रजानाति । यद्प्रमाणाभानां देवानां दिव्यं चचुस्तहो धिसच्वः प्रजानाति | बदाभाखराणां देवानां दिव्यं चचस्तददो धिशत्वः प्रजानाति । यष्डुभानां देवानां दियं चचसतोधिखत्वः प्रजानाति । यत्परोन्तद्टभानां देवानां दियं चच्णद्ोधिखत्वः प्रजानाति । यदप्रमाण्डूमानां दियं चचु्तदोधि- सत्वः प्रजानाति । यच्छुभषृत्त्नानां देवानां दिं चचुस्तदवोधिशलः प्रजानाति। चद्टृहाणणं देवानां दियं चचस्तद्वोधिषचः प्रजा- नाति । यत्परौत्त इृहाणां देवानां दियं चचुणाद्रोधिख्वः परजानाति | यद्प्रमाण रृहाणां देवानां दिव्यं चचु्द्रोधिसच्वः प्रजानाति | यत्‌ इरत्पालानां देवानां दिव्यं ॒चचुस्तदवो धिश्लः प्रजानाति | यदटहृहाणं देवानां fea चचुस्तदवोधिसत्वः प्रजानाति। यदतपानां देवानां दिव्यं चचृस्तदोधिसतवः प्रजानाति । यत्‌ सुदू- शानां देवानां fea चचृसतदवो धिशतवः प्रजानाति | घत्‌ Geta देपरानां दियं चचुखद्वो धिष्वः प्रजानाति | यद्‌कनिष्ठानां देवानां दिय चच्स्तदोधिसत्वः प्रजानाति | प्रथमपरिवन्तैः। २९३ यत्‌ पुनः श्रारदतौपु् बोधितस्य महास्तख fea चच स्श्वातुमंहाराजकायिका देवा न प्रजानन्ति agifuene महाशत्तस्य दियं चचुखन्नायच्िं्ादेवा न जानन्ति । चदोधि- सत्वस्य ayes fed च्चुखद्यामादेवा न प्रजाननिि । wife ayaa दियं चचुस्तन्तुषितादेवा न प्रजानन्ति । यद्रो धिस्वस्य महासत्व fey ॒चचुस्तन्निन्माणरतयो देवा न प्रजानन्ति । यद्दोधिखत्नस्य महासचस्य दिव्यं चचुसत्यरनिभरित- वष्रवन्तिनो देवा न प्रजानन्ति यद्वो धिस््लस्य महासत्वस्य दिव्य च्तसदब्रह्मकायिकादेवा न प्रलानन्ति | यदो धिस्वश्य ayant दिव्यं चचुस्तर््रहमपुरोहितादेवा न प्रलानन्ति । यद्दोधिस्चख अष्टासत्वस्य fea चचुस्तदब्रह्मपाषद्यादेवा न प्रजानन्ति | यद्ोधि- सत्वस्य महासत्स्य दिय च्चुस्तन्महाब्रह्मणोदेवा न प्रजानन्ति | यद्वो धिसवस्य महा सत्वस्य दिव्यं चकच्सदाभादेवा न प्रजानन्ति | यद्रो धिस्य महहासत्वस्य दियं चचुखत्परौत्ताभादेवा म प्रजानन्ति । यदहो धिषचस्य ayaa दिव्य चकच्णदप्रमाणभाः देवा न प्रजानन्ति। यहोधिखचस्य महासत्वस्य दिव्य व्खलदा- भाखरादेवा न प्रजानन्ति। यहोधिष्चप्य महासत्वस्य दियं चुसतच्छमादवा न प्रजानन्ति । यद्वोधिसक्लस्य महासचस्य दियं चचुलत्यरो त्तषभादेवा न प्रलानन्ति । चद्रोधिषच्चस्य महा सत्स दिय शच्तदप्रमाणश्एभादेवा न प्रजानन्ति । यद्रो धिस्वख महा- ame दिष्य wae एःभरृत्त्लादेवा न प्रजानन्ति । यद्वोधि- wae महासत्वख दिय eqagey देवा न प्रजानन्ति | २९8 ष्रतस।हइ खिक्षा प्रन्नापारमिता | यदो धिषलस्य महासचवस्य fea चचृखत्परोत्षरृहादेवा नं प्रजानन्ति | यद्वो धिस्लश्य aye दिव्य चवुस्तदप्रमाणएदहादेवा न प्रजानन्ति | यद्ोधिश््वश्य ayrewe दियं चचुस्तद्हदत्पला- देवा न प्रजानन्ति । यद्वोधिस्तश्य महाशलस्य दिय चचुखद- wea a प्रजानन्ति; wafer महासत्व fea चचुलदतपादेवा न प्रजानन्ति । यद्वो धिसत््वस महा स्ख दियं चच्सत्‌सुदशादेवा न प्रजानन्ति । यद्रोधिसत्वश्य महासत्व fey चचुस्तत्‌ छदश्ेनादेवा न प्रजानन्ति । aati महा- श्वस्य fea चच्ुणद क निष्टादेवा न प्रजानन्ति । aq दिव्येन चचुषा समन्वागतो बोधिष्लोमहास्लः पूर्य afta गङ्गानदौवा्लकोपमेषु लोकधातुषु erat ्युतोपपादं प्रजानाति। येन दियेन tga समन्ागतो atest avert efuuerfafa गङ्गानदोवालकोपमेषु शोकधातुषु wart च्यतोपपादं प्रजानाति । येन दिवन चचुषा समन्वागतो बोधि- untauas: पञ्चिमायां दिति गङ्गानदौवाष्कोपमेषु शोक- way स्वानां श्युतोपपादं प्रजानाति। येन fea चचषा समन्वागतो बोधिष्ल्लोमहासत्त sucet दिति गङ्गानदौवाश्‌- कोपमेषु शोकधातुषु स्वानां च्युतो पपाद प्रजानाति। येन दियेन TEN समन्वागतो बोधिसत्वोमहासत्व उन्नरपूनवेखां दिधि गङ्गा- गदौवाशकोपमेषु शोकधातुषु सत्वानां श्युतोपपादं प्रजानाति । यन दिबयेन शषा समन्वागतो बोधिसत्वो महासत्वः पूष्वद चि दिशि गङ्गानदोवाशकोपमेषु शोकधातुषु स्नानां तोपपादं प्रथमपरशिवत्तः। २९५ परजानाति | येन दिष्येन चचुषा समन्वागतो बो भिसत्वोमहासत्तो दकिणएपञ्चिमायां दिशि गङ्गानदौवालकोपमेषु शोकधातुषु स्वानां श्युतोपपादं प्रजानाति । येन दियेन चचषा समन्वागतो बोधिसत्लोमहासत्वः प्िमोत्तरस्यां दिशि गङ्गानदौवार्कोपमेषु शोकधातुषु सत्वानां श्युतोपपादं प्रलानाति। येन feat चचुवा समखागतो बोधिश्तलोमहामसत्वोऽधस्तादिि गङ्गानदौवालकोप- मेषु शोकधातुषु wart श्युतोपपादं प्रजानाति। येन द्येन चता समन्वागतो बोधिसत्लोमहास उपरिष्टाहिशि गङ्गानदो- वालकोपमेषु शोकधातुषु saat श्युतोपपादं प्रजानाति । शयं Mags sf महास दियचचुःपरिश्ड्धिः | श्राह । कतमा भगवन्‌ बोधिसत्वस्य महासत्वख्य प्रज्नाचचुः- परिशटद्धिः। भगवानाह ' येन शारद्तौ पुत्र TaN समान्वागतो बो धिसक्नोम्ा सत्वः संछ्तोऽसछ्चतो वा awet वा sawet वा वध्यो वा ऽनवद्यो वा damt वा fmt वा लौकिको वा लोकोत्तरो वा श्रवो वा ऽनाश्रवो वा aga न प्रजानाति। येन प्रजञाचचुषा न कश्चिद्धशनोऽदृष्टो saat ऽविन्नातो भवेत्‌ । ca शारदतौ पुज बो धिसचचश्ट AEE प्रननादचुःपरिश्द्धिः | श्राह । कतमा बोधिषचख् महास्वस्य ध्मचचुःपरिष्टद्धिः | भगवानाह । दइ श्रारदतोपुत्र बोधिख्ो महासत्वो weg प्रनानात्ययं VF: श्रद्धादुसारो श्रयं पूुङ्गलो धर््ानुशारो श्रयं gre: शन्यताविदहारौ। Fe पुङ्गल शन्यताविमो चमुखेम पशेन्िया्त्यखन्ते । पञ्चभिरिद्धियेः श्राननतैसमाधि vege Reg ग्रतसाह लिका प्रज्ञापारमिता | aaa समाधिना विमुक्तिन्ञानदश्रनसुत्पादयिष्यति ; विमुकि- शागदशनेन aif सयोजनानि प्रहाखन्तिः सत्कायदृष्टि fafafaret शोशत्रतपरामशेम्‌ | waged पुङ्गलः श्रोतश्रापन्नः | a भावनामागे प्रतिलभ्य कामरागग्यापादतनुलं करोत्ययं Gye: सशदागामौ | ख॒ Aaa मार्गेणाऽधिमाचभावितेन काम- रागब्यापादप्रहाणमागमिय्यत्यथं पुङ्गशोऽनागामौ। ख Aaa मार्गेणाधिमाचभावितेन शूपरागमारूपरागमविधां antigay प्रहाखत्ययं पुङ्गलोऽहन्‌। श्रयमा निमित्त विहारौ । we पुङ्गलस्य नानिभित्तेन विमोचमुखेन पशश्ियात्पक्छन्ते । पञ्चभिरिन्धिये- रानन्तथ्येखमाधिं प्रच्छत्यानन्तर्येए समाधिना विसु किन्ञानदर्भन- सुत्पादयिय्यति । विभुक्गिन्नानदश्नेन ` Sif संयोजनानि प्रहा स्यति । सत्कायदृष्टिं fafefaet शओोलव्रतपरामग्रेमयमुच्यते Gye: खरोत आपन्नः। सभावनामा प्रतिलभ्य कामरागत्यागा- qaqa करिग्यत्ययं oye: षषदाणामौ। स तेनेव मार्गेणधि- माज्रभावितेन कामरागव्यापादप्रहाणमागमियत्ययं पुङ्गशोऽना- गामौ | ख तेनेव मा्गेणाऽधिमात्रभावितेन रूपरागमारूयरागम- विधां मानौडत्यश्च प्रहाखयं पुङ्गसोऽदन्‌ । ्रयमप्ररिहितविरासी we पुङ्ग्स्यान्‌ प्रणितेन विमोचसुखेन पशचेद्धियात्य शयन्ते | पञ्चभिरिद्धियेरानन्तव्येसमापिं प्रच्छन्ति । श्रानन्त्यंण समाधिना विञुक्रिन्चानदशेनसुत्पादयिथति। विसुक्गिन्ञानदभरैनेन भोणि * gyrafa,-xfa पाठः समौचौनः प्रतिभाति । प्रथमपरि वत्तैः। RES खंयोजनानि प्रदाष्यति । सत्कायदृष्टं fatafaat शोलव्रतपरा- मग्रमयमुच्यते QFE: ओ तश्रापन्नः। स भावनामागे प्रतिलषभ्धकाम wages afta पुङ्गलः wernt: ष तेनैव मागे णधिमाचभावितेन कामरागवयापादप्रहाणमागमिखल्ययं पङ्कशलोऽनागामौ । स तेनेव मागेणाधिमाचभावितेन रूपरागमाङूण रागमविद्यां मानोद्धत्यञ्च प्रदास्यत्ययं पुङ्गलोऽहन्‌ । दयं शारदइतौ- एच बोधिसचस्य महास धश्मचचुःपरिश्द्धिः | पुनरपरं शारदतौपुत् बो धिख्लो महास्लो नानाति । यक्कि- faq खमुदयधे सवव तं निरोधधर््मति विदिला agratia पश्चद्धियाणि प्राप्रोतोयं शरदतौपु्र बोधिसत्वस्य महासत्ल्य ध्मचचुःपरिशद्धिः | पुनरपरं श्रारदतोपुत् बोधिषल्वोमहासत्लो धक्षेदचुषा जाना- त्ययं प्रयमवित्तौत्पादिको बोधिस्वोमश्ास्लो दानपारमितायां चरति | शलपारमितायां चरति। चान्तिपारमितायां चरति। वौ्ंपारमितायां चरति । ध्यानपारमितायां चरति । ww मितायां चरति । ततः श्रद्धेदधियेणए वौर्यदियेण समन्वागत उपाय- कौ श्रलेन सञ्धिन्धाऽऽत्मभावं परिग्ररोग्यति । इग्रलमूलो पर्तश्मे चायं बोधिशललोमहासत्तः चतियमदहाग्ाल्धलेषुपपर्न्ते | ATE महा पालङ्गलेषुपपखन्ते । गटहपतिमदा ्रालङ्लेपपतछन्ते | चातु- धहाराजकायिकेषु Saran । चायस्तिगेषु देवेषुपपश्छन्ते | यामेषु Starved । तुपितेषु देवेषूपपरछन्ते । निरा एर तिषु देेषपपद्छनो । परनिष्ितवश्व ततिषु देवेषुपपदयते । स तज “Fhe acs waarefaat प्रल्लापारमिता | खित्वा vary परिपाचयिष्यति सम्वुखोपधानेन च तान्‌ प्र्यप- erefa । बुद्धेश्च परिगोधयिव्यति । तथागतां चाहतः सम्यकू घब्बद्धानारागयिति खत्करिश्यति। गुरूकरिग्यति । मानयिव्यति। पूजयिव्यति । न च श्रावकश्वमौ वा परतयेकनुद्धन्रमौ वा पतिख्ति। aa बोधिसत्वो मदहासत्लो न निवत्तते यावदनुन्तरां सम्यक्‌ सम्बो- धिमभिसम्भोव्यते । इदमपि शारदतौ पच बोधिस्चस्य महासत्वश्य परिश्द्धं wareg: | | पुनरपरं शारदतो पु बो धिश्त्लोमदहासत््वो जानात्ययं बोधि- बत्नोमहाखत्नो वाटतोनुत्तरायां सम्यक्‌ सम्बोधौ | श्रयं न व्याकृतः, श्रयं नियतः । श्रयमनियतः । दमे वयाकरि्न्ति । दमे म याक- frafa । दमे श्रवेवत्तिकाः दृद्ियलथाः । दमे नाऽेवन्तिका- नेद्रिवप्रतिलथाः | searsfim; परिपूर्णः । waa परिपूर्णः | श्रयं बोधिसच्वो महा सत््वोऽभिन्नामिः परिपूर्णभिः gaat दभि गङ्गानदौवालुकोपमान्‌ लोकधाद्धन्‌ गला तथागतानरहेतः TAR स्बदधानारागयति | पयुपासते । सत्करोति | गदकरोति। मानयति! पूजयति | दचचिएस्यां दिशि गङ्गानदौवाशकोपमान्‌ atau गला तचागतानहेतः अन्यक्‌ समद्धानारागथति | पपा | सत्क- रोति। गुरूकरोति । मानयति । पूजयति । पञिमायां दिशि गङ्गागदौवालकोपमान्‌ | MATA गला तथागतानहेतः TAY ख्बुद्धानारागयति । Gee । सत्करोति । गृरूकरोति । मान- यति । पूजयति । उत्तरस्यां दिभरि गङ्गानदौवाल्कोपमान्‌ छोक- WaT गला तथागतानहेतः सम्यक्‌ समदधानारागवति। TITAN प्रथमपररिवन्तैः | २९९ सत्करोति । गृषूकरोति । मानयति । पूजयति । उन्तरपू्वषयं दि्िगङ्गानदौवालकोपमान्‌ लोकधाद्धन्‌ गला तथागतानरतः सम्यक्‌ सम्बद्धानारागयति | were” । सत्करोति | गृूकरोति । मानयति। पूजयति । पूरव्वद चिणस्यां दिशि गङ्गानदौवाशकोप- मान्‌ MRNA गत्वा तथागतानहेतः सन्यक्‌ सम्बद्धानारागति | wae | सत्‌ करोति। गरूकरोति । मानयति । प्रूजयति । दचिएपञ्चिमायां दिशि गङ्गानदौवालकोपमान्‌ लोकधाद्धन्‌ गला तथागतानदेतः सम्यक्‌ समनुद्धानारा गयति। TAIT | सत्करोति । wea । मानयति । पूजयति । पश्चिमोत्तरस्यां दिभि गङ्गानदौवालकोपमान्‌ MANGA गला तथागतानदेतः AAT सबबद्धानारागयति। card | सत्करोति । गृरूकरोति । मानयति । पूजयति । श्रधस्तादिश्रि गङ्गानदोवालकोपमान्‌ लोकधादन गला तथागतानहेतः सम्यक्‌ सबद्धानारागयति | vere । सत्करोति । मानयति । पूजयति । उपरिष्टादिभि गङ्गानदौवालकोपमान्‌ MANGA] गला तथागतानरेतः सम्यक्‌ समबद्धानारागयति। पय्युपासते। सत्करोति। मानयति । पूजयति । wana: प्रतिलश्यन्ते श्रयं न प्रतिलश्यते । श्रयं aft प्रतिलभोऽयं न aft प्रतिलबः। श्रयमिद्दियप्रतिलोऽयं नेद्धियप्रतिलब्धः । we बोधिसत्वस्य महासत्वम्य परि ग्धं बुद्ध चेच भवि्यति | ae बोधिसत्वस्य ayene बद्धक च न परिष भविति । श्रयं बो धिसत्वोमहास्वो महाप्रणिधानोऽयं न महा- प्रणिधानः। way सत्ताः परिपाचिताः श्रनेन aw न परि- Ree णत साह खिका प्रन्लापारमिता। पा चिताः | we बोधितस्य महासत्त्वस्य eng feq गङ्गानदौ- वाख्कोपमेषु लोकधातुषु वुद्धाभगवन्तोव्ं भाषन्ते | TE म वर भाषन्ते । दमे बोधिसत्वामहासत्नाः बुद्धानां भगवतामास्वस्या- feat भविद्यन्ति। इमे नाष्च्वश्थायिनः। ge बोधिसत्वश्य महासत्वख बोधिप्राप्तस्यायुर परिमितं भविष्यति । we परिमितं । शरस्य प्रभाघोषोभिचृ्घखापरिमितोभविव्यति । we परिमितः | we बोधिषत्नस्याऽनुकत्तरां सम्यक्‌ सम्बद्धस्य बो धिश्तसंघो भविव्यति । श्रस्य न भविष्यति । श्रयं दुष्करं षरिव्यत्ययं न चरिव्यति । wa चरमभविकोऽयं न चरमभविकः। श्रयं बोधिमण्डे निषद्यति नाऽयं निषद्यति । एषां बोधिष्वानां महासत्वानां मारा भवियन्ति । ast भविष्यन्ति । एवं खल शरारदतो पुत्र बोधिसत्वानां महासत्वानां wig weg: | श्राह कतमं पुनभेगवन्‌ afew awene परिणद्ध बुद्ध चचुः । भगवानाह । चच्छारदतोपुत्र बोधिष्वोमहाघ्नो बोधिचित्ताऽनुत्तरं asta समाधिं समापद्य सर्व्वाकारज्ञतामनु- प्रप्नोति । दशभिस्तथागतवलेः समन्वागतो भवति । चत्मिर्जशा- Th: समन्वागतो भवति | शर्टादश्भिरबेणिकेवैद्धर्श समन्वा- गतो भवति। मदामेश्चा षमन्वागतो भवति) महाकरणया समना- गतो भवति | मरामुदितया समन्वागतो भवति । महोपचया समन्वागतो भवति | ्रननावरणन च बुद्धविमोचेण समन्वागतो भवति | तदस्य चचुर्येन चचुषा बोधितेन महास्वेन सव्वाकार नालति किञचिददृष्टमश्रुतममतमविन्नातं । ददं ्रारदतौषुच बोधि- परयमपरिवक्नैः। ३०२ सन्नस्य महाबल्स्याऽनुत्तरां सम्यक्‌ सम्बोधिममिषबबद्धख परिणद्ध बुद्ध चः | एवं श्ारदतौपु् बोधिषचेन aweda पञ्च॒ चचूषि परि ग्रोधयितुकामेन प्रतिलभृकामेन च षटसु पारभितासु योगः HTM: | तत्कस्य हेतोः । तथाहि । शारदतोपुत्र षटसु WT भितासु सन्बकुशलधर्मा श्रन्तगंताः सन्वश्रावकधर्ाश्च । सव्वपरतयेक- agualg | ये खलु ते शारदतोपुच सम्यग्‌वदन्तोवरेयुः सव्वं graundaey दति प्रज्ञापारमितान्ते सम्यग्‌वदन्तो वदेयुः । तत्कस्य Bat) जनयित्री meals प्रज्ञापारमितेषां पञ्चानां चचुषां। एष॒ च पञ्चसु चचुषु बोधिसचवामहण्तवाः निचला जनुत्तरां सम्यकूमन्बोधिमभिमन्बध्यनते | wet शरारदतोपुत् प्रत्ता पारमिटायां चरन्‌ बो धिषत्तोमहासत्लोऽभिन्नापारमितां प्रति- लभते । सोऽनेक विधण्डड्भि विधिं प्रत्यनुभवति । इमामेव एथिवोँ कम्बयत्येकोऽपि wat बहधा भवति । बडघाऽपि war एको भवति । श्रा विभवति तिरोभावमपि प्रत्यनुभवति । तिरः ay तिरः प्राकारं तिरः पव्वेतमथसंज्ञां कायेन गच्छति | तद्ययाऽपि नामाकारचे waiaa क्रामति। तद्ययाऽपि नाम ग्रकुनिः एथि- व्यामणन्पव्लति म॒ निमन्ननं करोति | तद्यथाऽपि नामोदके- ऽसुदकेऽणभियानेन गच्छति । तद्यथाऽपि नाम एथियां धूमायते ्रज्वलत्यपि । aqeisfa नाम महानप्निखन्धेः | carafe स्या चद्रमषावेवं मर द्भिकावेवं महानुभावावेवं महेशाख्यो पाणिना > प्रक्तौश्कुनिर्ति ख, ग, घ WTS: | २०२ प्रतसाष्टखिका प्रज्ञापारमिता | परामाष्टा ब्रह्मलोकं कायेन an awafa तयाचद्यां न awa | तथा fe aafg’ नोपलभते चया मन्येत खभावशून्यतामुपादाय खभावाऽनुत्पादतामुपादाय। ख चेतनामपि नोत्पादयति | श्या वा खद्यभिनिर्हारेण asaya सर्बवन्नतामनसिकारात्‌ । एवं खु ग्रारदतोपु्र बोधिसत्लोमहासत्वः प्रन्ञापारमितायां चरन्‌ द्धि विधिसाचात्‌ क्रियाऽभिज्ञाज्ञानमभिनिरेरति। ष दियेन श्रो चधातुना विष्रद्धनातिक्रान्तमानुखकेनोभयाञ्छन्दान्‌ swuifa यदुत दियान्‌ वा aqua ati न च तेन दियेन sta धातना मन्यते श्रं शब्दान्‌ ष्रणोमोति | तथा fe a ats meiqg नोपलभते खभावश्न्यतामुपादाय खभावाऽनुत्पादता- मुपादाय। स चेतनामपि नोत्पादयति दियश्रोचधातावन्यव सत्वे्ञतामनरिकारात्‌ | एवं खल्‌ mags बोधिर्वो- महासत्वः प्रज्ञापारमितायां चरन्‌ दिबश्रोचधातुखाचात्‌क्रिया- ऽभिन्ना्ञानमभिनिदेरति। स परस्वानां परपुङ्गलानां चेतसेव चित्तं यथाश्वतं प्रजानाति। ष॒ सरागचित्तं स रागचित्तमिति wna प्रजानाति। स विगतरागं चित्तं विगतरागं चित्तमिति ययाण्तं प्रजानाति | षदोषचित्तं सदेाषचिन्तमिति यथागतं प्रजानाति । विगतदाषं चित्तं विगतदिषं चिन्तमिति aun प्रजानाति । ware चित्त समोहं चित्तमिति यथागतं प्रजा- नाति। विगतमोदं fad विगतमेाहं चित्तमिति यथागतं प्रजानाति। सटष्णारित्त षटष्णा चिन्तमिति ans प्रजानाति | ~ ~~~ न> र, क teats ae! * स ऋद्धिमिति युक्तः प्राठः । प्रथमपरिवत्तः | २०९ विगतहष्ण feud विगतटष्णं चित्तमिति यथाभ्रतं प्रजानाति। सापादानं चित्त सापादानं feufafa यथाण्डतं प्रजानाति। श्रलुपादानं चित्तमनुपादानं चित्तमिति यथाश्वेतं प्रजानाति | विचि्तचित्तं विचिक्तचित्तमिति aura प्रजानाति। ota चित्तं wid चित्तमिति यथाश्रतं प्रजानाति। विपुलं चिन्त विपुलं चित्तमिति ययाश्ठतं प्रजानाति । vega fad aera चिन्तमिति यथाभूतं प्रजानाति । श्रप्रमाणं वित्तमप्रमाणं चित्त- मिति यथश्छूतं प्रजानाति । समाहितं चित्तं समाहितं चित्तमिति aumad प्रजानाति । श्रसमाडहितं वचिन्तमसमादहितं चिन्नमिति aura प्रजानाति । विकिक्रं चित्तं विविक्र चित्तमिति यथग्तं प्रजानाति । श्रविविक्रं चित्तमविविक्रं चिन्त- fafa ana प्रजानाति । assed चित्त साऽऽ्रवं चित्तमिति यथागतं प्रजानाति । श्रनाश्रवं चित्तमनाश्रवं चित्तमिति aura प्रजानाति । साऽङ्गणं fad साऽङ्गणं fenfafa यथागतं प्रजा- नाति। sagu चिन्तमनङ्गण चित्तमिति यथाश्धत प्रजानाति | aat चिन्त ॒सेात्तरं चित्तमिति sara प्रजानाति । श्रनुन्तर चिन्तमनुत्तरं चित्तमिति aes प्रजानाति 1 तेन च परचि- aged न मन्यते । ante तचित्तमचिन्तमविग्यतामुपादराय | ase प्रजानामोति न मन्यते। तथाहि स तद्धितं नोपलभते येन मन्येत खभावद्यन्यतासुपादाय । खभावविविक्रतामुपादाच | सखभावाऽनुत्पादतामुपादाय । स वित्तन्नानचेतनामपि नेत्पादयति। न चित्तज्ञानाऽभि निर्हार चेतनामन्य्र सव्वे्ञतामनसिकारात्‌ । एवं ३०४ श्रतसाहखिका प्रज्ञापारमिता | खल श्रारदतोपु् नेधिषत्लोमहामत्ः प्रभनापारमिताथां चरन्‌ सव्वेसत्वचित्तचरितसाकात्‌क्रियाऽभिज्ञाज्चानमभिगिरेरति। साऽनेक विधपूव्वैनिवासाऽनुरखतिषाचात्‌ क्रियाऽभिन्न(ज्ञानमभिगिरह- रति। एकमपि सित्तमनुद्मरति यावचिन्तश्रतम्यनुक्धरति | एकमपि दि वसमनुक्रति यावदिवसगशतमणयनुक्रति । एकमपि मासमनुखरति बावन््ासश्रतमणनुररति | एकमपि वषेमनुखमरति यावदषेश्तमणमुक्मरति | एकमपि कल्यमतुखमर ति यावत्‌ aw प्रतमणयनुस्रति | यावदनेकान्यपि कल्यश्रतान्यनुस्मरति । श्रनेका- न्यपि कल्यसदसान्यतुखारति । अ्रनेकान्यपि कल्पश्रतसहसान्यनुख- रति । भ्रनेकान्यपि कल्यकाटोनियुतशतससान्यतुस्रति | श्रचामेवंनामेवंगेज्र एवंजातिरेवमादार एवंचिरखितिकः एवमायुःपययेननः सऽं तततः सन्ञनापपन्नः । यावत्ततशयुत दहापपन्नः दति । साकार ew षनिर्देग्रमात्मनः परेषाश्चाने- कविधं पूव्वनिवाषमलुस्मरति । तेन च प्व्वनिवासाऽतुखेतिषा- चात्‌ क्रियाऽभिन्नाज्ञानेन न मन्यते । aly तजृन्नानमन्नानमबि- नयतामुपादाय | Vase प्रजानामोति a मन्यते। तथाहि ष तदिव शानं नेपल्ञभते येन मन्येत । सखभावशन्यतामुपादाय खभाव विविक्रतामुपादाय । खभावाऽशुत्पादतामुपाराय स चेतनामपि नेत्यादयति | श्रनुरढतिन्नानेनान्यच समव्नतामनसिकारात्‌ | एवं खल्‌ ग्रारदतोपुत्र बेाधिसलोमहास्लः प्रज्ञापारमितायां चरम्‌ पूव्वेनिवासाऽनुखतिषाचात्‌ कियाऽभिन्ञाज्ञानमभिनिर्दरति । ष दिव्येन wan विग्डद्धेनाऽतिक्रान्तमानुषेए सवान्‌ पश्चति । श्यव- प्रथमपररिवन्तः। Roy मानातुपपद्यमानान्‌ सुवर्णान्‌ दुव्वर्णन्‌ होनान्‌ प्रणोतान्‌ सुगतान्‌ दुगेतान्‌ यथाकर््ोपगतान्‌ स्वान्‌ विजानाति | श्रमो भवन्तः सन्नाः कायदुञ्चरितेन समन्वागताः वागदुश्चरितेन समन्वागताः मने- दुञ्चरितेन समन्वागताः | भ्रार््यानामपवादकाः faurgeawg- Tread कायख भेदादपायदुगेतिविनिपातं नरकेषपपद्न्ते । श्रमो पुनभेवन्तः कायसुचरितेन समन्वागताः वाक्‌र्चरितेन ख्म- न्वागताः मनःसुचरितेन समन्वागताः श्रा्यानामनपवाद काः सम्यग्‌- दषटयसतद्धेतोखत्‌प्र्ययं कायस्य भेदात्‌ सगतौ खगेलोके देवेषुप- wea इति समन्नादग्रष fea मव्वेलोकधातुषु धश्चधातुपरमे लोके श्राकाश्धातुपय्येवसाने षड़गति'कानां च्युतोपपादं यथा- तं प्रजानाति । तेन च न मन्यते | तथाहि तच्चचतरचच्रचि- गधतासुपादाय | सोऽहं पश्ामोति न मन्यते । तथाहि स तदेव चल्नोपलभते यन मन्येत। खभावशून्यतासुपादाय खभावविविक्र- तामुपादाय खभावाऽनुत्पादतामुपादाय | स दियचचुश्ेतनामपि नोत्पादयति । न दियचक्तुरभिनिर्हारचेतनामन्यच सव्वाकारश्नता मनसिकारात्‌ | एं खल्‌ शरारदतोपुत्र बो धिसत्लोमदास्ः WHT पारमितायाश्चरन्‌ दि्चचुःसाचात्‌ क्रियाऽभिन्ञाज्ञानमभिनिहरति। न च aaa वा प्रद्येकवुद्श्वमिं वाऽनुप्राप्नोति। न किञ्चि ga प्ति योऽनुत्तरां सम्यक्‌ सम्नोधिमभिसम्बध्यते । स तयाऽ- भिन्नया वज्ञोपमं समाधिमधिगम्य सब्बेवासनाऽनुसनिि क्रमा Hea) न च तयाऽ$श्रवचयश्नानषाचात्‌क्रियाऽभिज्चया मन्यते | [1 का क~ =-----> — + agafa गतानासिति | ख, ग, घप्ाठ। १०६ प्रतसाष् लिका प्रज्षापारमिता तथाहि aaa Tare । श्रहं प्रलानामौति न मन्यते । तथाहि ख तामेवाऽऽश्रवचयन्ञानसाक्ात्‌क्रियाऽभिन्चां मोपलभते । यया मन्येत। खभावशन्यतामुपादाय | खभावविविक्रतामुपादाय | खभावाऽमुन्पादतामुषादाय । स श्राश्चवच्यन्ञामचेतमामपि मोत्पा- दयति । नाऽ{रवख्यसाचात्‌ क्रियाऽभिन्ञाज्ञानाऽभिनि्शारचेतनाम- न्यच सरनवाऽऽकारज्नतामनसिकारात्‌ | एवं खलु श्रदतौपु्र बो- धिस्लोमहाष्वः प्रश्नापारमितायां चरन्‌ स श्राग्रवचयसाचात्‌क्रि- याऽभिन्ञान्चानमभिनिहेरति । एवश्च पुनः शारदतो पुज बोधि- सत्वोमहासत्वः प्रन्ञापारमितायां चरन्‌ षड़भिन्ञाः परिपूरयति | बद्धतेऽनुन्लरया सम्यकसम्बोध्या | सन्ति wales बोधिसवा- महासत्वाः प्रन्नापारमितायां चरन्तो दानपारमितायां fear सर्व्वाऽऽकारन्नतायाः पन्थानं शोधयन्ति । श्रत्यन्तद्ूल्यतया श्रनव- शहोतचित्ततामुपादाय | सन्ति श्रारदतौपुत्र बो धिस्लामहासच्लाः ये प्रशापारमितायां चरन्तः ग्नौलपारमितायां खिला सर््वाकार- जताया: Gara शोधयन्ति । श्रत्यन्तशून्यतया श्रापत्यनध्यापन्ति- ताबुपादाय | सन्ति शरदतोपुच बोधिषच्वामहामच्लाः ये प्रन्ना- पारमितायां चरन्तः चान्तिपारमितायां feat सव्वौकारज्ञतायाः पन्थां शोधयन्चल्यन्तशन्यतया श्रचोभणताश्रुपादाय। सन्ति wz इतौपुच बो धिस्वामहासत्वाः ये प्रन्नापारमितायां चरन्तः वौर्य- पारमिताथां धित्वा सव्वकारन्नतायाः पन्थानं शोधयन्यत्यन्तशन्य- तया कायिकचेतसिकयोय्याऽसंसनतामुपादाय । सन्ति श्ारदती- पुज बाधिसत्वामहासत््वाः ये प्रन्नापारमितायां चरन्ता ध्यानपार- परथमपरिदक्तः। १०७ भितायां fear सव्वाकारन्नतायाः पन्थानं Tree श्रविकिप्रचित्ततासुपादाय । सन्ति शरारदतो पु बो धिषत्वामहासत्वाः ये प्रज्ञापारमितायां चरन्तः प्रज्नापारमितायां खिला बब्यी- कारज्ञतायाः पन्धानं शधयन्त्यन्तशून्यतया दौ.पज्नविन्ताऽनु- पशसिताञुपादाय । एवं शारदतौपुच बाधिष्त्वामहासत्वाः प्रज्ञा पारमितार्यां चरन्तः षट्सु पारमितास शिवा सन्वीकारश्चतायाः पन्धानं ग्रोधयन्धत्यन्तशून्यतया श्रनागमनागमनतामुपादाय | श्रपरिग्रहतामुपादाय । दामं परिग्रहतासुणदाय ayaa) wte- मएएचितासुपादाय aged) चान्तिं* चोभएतामुपादाय wy- we , वौं कुसौदतामुपादाय waa: समाधिरसमाहितसुपा- दाच प्रज्चयते। प्रज्ञां दुःपजञतामुपादाय प्रन्नणते । स तौणं दति न मन्यते । श्रतोणं दति म मन्यते। सदाता इति न मन्दते । श्रदाता दति न मन्यते । शौललवानिति न मन्यते । cite दति न मन्यते । चान्ति सम्पन्न दति न मन्यते। क्रोधन ट्तिन मन्यते । श्रारमवोय्ये दति म मन्यते । कुसौद दति न मन्यते। wafea दति न मन्यते। श्रसमाडित दति न मन्धते प्राज्न दति न मन्यते। gan दरति न मन्यते| wae cia a मन्यते । वन्दित दति न मन्यते । ama दरति न मन्यते । श्रत्‌ छेत दूति न मन्यते । तत्कस्य Bat) न हि meaty wage श्राक्रष्टोवेति मन्यते वन्दितोवेति मन्यते । सनतो वेति ना णा ज क नायि मा-क, क क ete ne es + ्तान्तिरिति यक्कः प्राठः। ३०८ प्रतसाद्खिका प्रज्ञापारमिवा | मन्यते । श्रसतृहृतोवेति मन्प्ते। तत्‌ कस्य Bat तथाहि प्रज्ञापारमिता सब्वमन्यतां* घभुद्छिनत्ति। ce शारदतोपुष बोधिषचश्य aera प्रज्ञापारभितायां चरतो ये गुणभवन्ति । तेन ्रावकम्येकबद्धानां मंविद्यन्ते । स दमान्‌ गुणान्‌ परिपूरयन्‌ aatq परिपारयन्ति | बुद्धच्चञ्च परिग्रोधयन्ति। स्वाकार Saraswat fa । पुनरपरं श्रारदतोपु् बोधिसत्वलोमहासच्चः प्रन्नापारमितायां चरन स्वैसत्लानामन्तिके समरित्ततासुत्पादयति । सवसत्वानाम- न्तिके समचित्ततामुत्पाद्य सरन्वधक्येषमतां प्रतिलभते । स सव्वधकर - समतां प्रतिलभ्य ae सव्वधश्नेसमतायां प्रतिष्ठापयति । स दृष्ट एव ua बुद्धानां भगवतां प्रियो भवति । मनापञ्च । बव बोधिसत्वानाञ्च waaay प्रव्येकनुद्धानाश्च प्रियो भवति। मनापञ्च । ख॒ यत्र॒ यचोपपद्यमान उपपद्यते तच तत्र न जातु चक्वा श्रमनापाणि रूपाणि पश्यति । न श्रोच्रणाऽमनापान्‌ शब्दान्‌ प्ररणोति । न घ्राएेनाऽमनापान्‌ गन्धान्‌ जिघ्रति । न जिहवाऽम- नापाखसानाखादरयति । न कायेनाऽमनापान्‌ स्यान्‌ स्यति । न" मनसाऽमनापान्‌ धरान्‌ विजानाति । एवं खल्‌ श्रारदतोपु् arama: प्रक्ञापारमितायां चरन्‌ न परिहोयतेऽनुत्त- रायाः सप्यकूसम्बोधेः। श्रसिन्‌ खल्‌ पुनः प्रज्ञापारभितानिरदे पर निदिंश्वमाने Vie भिवुग्रतानि यथाप्राटतेश्ौवर मगवन्तममिच्छादयन्ति स । अतु- ee eer क RO =-= = te i - € # सव्वमन्यतानाख्छमुद्ड्नित्तौति । ख, ग, घ पाठः|. प्रधमपरिकवत्तैः। ३०९ रायां सम्यक्‌सम्नोधौ चिन्तसुत्यादयन्ति छा । श्रय खल भग- वांस्तख्यां वेलायां सितं प्रादुरकार्षोत्‌ । श्रथाऽऽयुश्रानानन्द उत्थायाऽऽसनादेकांसमुत्तरासक्ग रता द्‌ चिएजालुमण्डलं परथिर्यां प्रतिष्ठाय येन भगवांस्तेनाऽ्जलिं प्रणम्य भगवन्तमेतदवोचत्‌ | को भगवन्‌ हतुः कः प्रत्ययः सित्याऽऽविष्करणे । antag नाऽपत्ययं तथागता WEA: Vague: सितमाविष्कुववैन्ति । एवमुक्त भगवानायुभ्नन्तमानन्दमेतद्‌ वोचत्‌ । एतान्यानन्द चौणि भिचशतानि एकषष्ट कन्ये महाेतुनामानस्तथागता TER: WAAR लोके उत्पत्यन्ते | तारकोपमे कंपे तएत CAT: खमाना श्रचोग्यस्य तथागतस्य हेतः सम्यकूसम्बदधस्य बुद्ध चेच उपपद्यन्ते । THT च देवपुर aye: कामावचररनुत्तरा्यां श्यकूरमबोन्धौ रिन्तान्यत्यादितानि । तानि ₹ ata तथागत- महन्तं सभ्यकसमद्धमारा गयियन्ति | तेव च ABT चरिग्यम्ति। स च मेचेयस्तयागतस्तान याकरि यत्यनुन्तरायां सम्यकूमम्बोधाविति। श्रय बुद्धानुभावेन तिन्‌ समये ताशतश्तः wie दति निषन्ना एव yaet दिगि बुद्धसदसं caf सा । दचि्ष्यां दिशि बुद्धसरसं पश्यन्ति सम । पञ्चिमायां दिशि बदषदसं पश्यन्ति a उत्तरस्यान्दिशि बृद्धसहसं पश्यन्ति स । उत्तरपएरववेखान्दिगि ag- aye पश्यन्ति स । पूनवददिएस्यान्दिशि aged waft ख । दकिएप्िमायान्दिति बुद्धरदस पश्यन्ति स । पञ्चिमोत्तरस्या- न्दिशि qgeve पश्यन्ति सर । श्रधस्तादिणि agave पश्न्ति स । उपरिष्टादिभि बुद्धसहस पश्यन्ति ख । न च तान्‌ ages ३९० प्रतसाषखिका प्र्ञापारमिता। Terie शायां लोकधातौ waa स । यान्‌ बुदधरेचगुण- बयहांसेषां बुद्धानां भगवतां तेषु लोकधातुषु wat स । भ्र ततः Wat दश्मराणिसदस्ाणि प्रणिधानमकाषेः | वयं कमं तया करिथ्यामो येन aa कृतेनाऽच RITA दूति। श्रय भगवास्ेषां gegarat wine विदिता सितं प्रादुरकार्षोत्‌ | श्रथायुश्रानानन्द उत्थायाऽऽखनादे कांसमुत्तरासङ्ग छता द्चिणए- जानुमण्डलं एथिां प्रतिष्ठाय यन भगवां सेनाऽ्नलिं प्रणम्य भगवन्तमेतदवोचत्‌ । at भगवन्‌ हेतुः कः प्रत्ययः सित- खाऽऽविष्करणे | नाहेतु नाप्रत्ययं बुद्धाभगवन्तः सितमाविष्कुववे- न्ति । भगवानाह । पश्यसि लमानन्देमानि en प्राणिसदसाणि | श्राह । पश्याभि भगवन्‌ | भगवानाह । एतान्यानन्द्‌ em प्राणि सहसा णि Tawar तत्र FTI । न घ जातु विरहिता भविग्यन्ति तथागतेररेद्धिः सम्यकूसम्बद्धेखतः पश्चाट्यृह राजनामा- नस्थागता Wen: सम्यकुसन्द्धाल्ोके भविव्यन्ति । श्रयायुध्रान्‌ श्रारदतोपु्र श्रायुश्रां्च महामौद्गल्यायन श्रायुश्ां्च सुश्तिरायु- भश्च पूर्ोमे्रायणौपु्र श्राया महाकाश्टप एतेचान्ये च घं बला श्रभिन्नाताऽभिन्नाताभिचवो बोधिषतवाश्च arent ` भिचुन्धेपासकोपासिकाश्च भगवन्तमेतदवोचन्‌ । महापारमितेयं भगवन्‌ बोधिसत्वानां महासत्वानां यदुत प्रज्ञापारमिता । उदार- पारमितेयं भगवन्‌ बो fret महासत्वानां यदुत प्रन्ञापारभिता। शरव्यपारमितेयं भगवन्‌ बोधिसत्वानां मासानां यदुत प्रज्ञपा- रभिता । विंशिष्टपारमितेयं भगवन्‌ बोधिशलललानां महा््लानां प्र्थमपरिवत्ेः। RL aga प्रज्ञापारमिता । वरपारमितेयं भगवन्‌ बोधिसत्वानां महा- सत्वानां यदुत प्रज्ञापारमिता । प्रवरपारमितेयं भगवन्‌ बोधि- सत्वानां महासत्वानां यद्‌त प्रज्ञापारमिता । प्रणोतपारभितेयं भगवन्‌ षोधिसल्वानां महामत्वानां यदुत प्रज्ञापारमिता । श्रनु- ्रपारमितेयं भगवन्‌ बोधिसत्वानां महासत्वानां यदुत प्रज्ञापा- रमिता । निहत्तरपारभितेयं भगवन्‌ बोधिसत्वानां महासत्वानां यदुत प्रज्ञापारमिता | श्रसमपारभितेयं भगवन्‌ बोधिस्वानां महासत्वानां यदुत प्रज्ञापारमिता । श्रसमममपारमितेयं भगवन्‌ बोधिसत्वानां महासत्वानां यदत प्रज्ञापारमिता | श्रसदृर्रपारमि- तेयं भगवन्‌ बोधिमत्वानां महामच्वानां यदुत प्रननापारमिता | श्रनुपमपारमितेयं भगवन्‌ बोधिसत्वानां ayant यदत vats. मिता । श्राकाश्पारभितेयं भगवन्‌ बोधिमल्वानां महा- सत्वानां यदुत प्रज्ञापारमिता | खलक्षणशन्यतापारमितेयं भगवन्‌ बाधिसत्वानां महामच्वानां यदुत प्रजापारमिता | सन्वेधम्मशन्यता- पारमितेयं भगवन्‌ बो धिमल्वानां महासल्वानां यदुत प्रज्ञापार- भिता | श्रभावखभावशन्यतापारभितेयं भगवन्‌ बोधिषत्तानां महासत्वानां यदुत प्रज्ञापारमिता । सन्चगुणपरिपूरिपारमितेयं भगवन्‌ बोधिसत्वानां महासत्वानां यदत प्रज्ञापारमिता । सत्यैगणएसमन्वागतपार मितेयं भगवन्‌ बोधिसत्वानां महामलानां यदुत प्रज्ञापारमिता । शअ्ननव््धद्यपारमितें भगवन्‌ बोधिसच्वानां महासत्वानां aga प्रज्ञापारमिता | wa हि भगवन्‌ प्रननापारमितायां चर हिव धिष्चेमंहासचे- ६१२ प्रतसाद खिका पक्लापार्मिता। रसमषमन्दानं दत्तं clad दास्यते । तेनाऽषमषमदानपारमिता परिपूरिता परिप्यते परिपूरयिग्यते+ । तेनाऽसमखम श्रात्मभावः प्रतिललथः प्रतिलभ्यते faa । तेनाऽषमषमस्य we लाभि- नोजाताभवन्ति भविथन्ति यदुताऽनुत्तरायाः सभ्यकुसम्बोधेः । ae भगवम्‌ प्रज्नापारमितायां चरदविर्बोधिसकत्महासल्लेरसम- घमं we रितं रचन्ति cfwafat । तनाऽसमसमशलपार- भिता परिपूरिता परिपूर्यते परिपूरयि्यते । तनाऽसमसमश्रात्म- भावः प्रतिलभः प्रतिलभ्यते प्रतिलते । तेनाऽसमसमस्य we लाभिनोजाताभवन्ति भवि्यन्ति यदुताऽनुन्तरायाः सम्यकूसम्बोधेः | श्रज भगवन्‌ प्रन्नापारमितायां चरद्विव्वां धिस्त्मदास्वेरषम- समक्तान्तिरभाविता भावयते भाविते । तेनाऽषमसमाचान्तिपार- भिता परिपूरिता परिपूय्थेते परिपूरिते । तेनाऽशमषमश्रात्म- सलाभः प्रतिज्ञः प्रतिलभ्यते प्रतिलश्यते । तेनाऽष्मसमस्य धर्मस्य लाभिनोजाताभवन्ति भविथन्ति यदुताऽनुत्तरायाः सम्यकुसम्बोधेः | aa भगवम्‌ प्रज्ञापारमितायां चरद्वि्वाधिषन्लेहा सन्तेर मघम aaa श्रारभ्यते wwe | तेनाऽसममा वोय्येपारमिता परिप्ूरिता परिपू्खेते परिपूरिष्यते । तेनाऽसमसमश्रात्मभावः प्रतिल्लथः प्रतिलभ्यते प्रतिलख्छते । तेनाऽसमसमसय wwe लाभि- नोजाताभवन्ति भविय्यन्ति । यदुताऽमुन्तरायाः सम्यकुसम्बोधेः । श्रच भगवन्‌ प्रज्ञापारमितायां चरदविर्ेो धिसत्तमहासत्तेरसमसमा- -~ == —— ~~ ---~~~ ~~~ ~ ~~~ ~ ~~~ * परिपुरिष्यते इति ख, 1,8 पाठः एवं परच | † aaa रत्िष्यते इति यततं प्रतिभाति । प्रथमपररिवत्तैः। - RR ` निध्यानानि उत्‌पादितानि sqarea उत्पादयिथन्ते । Farse- मसमध्यानपारमितापरिप्रिता परिपथ्यते परिपूरयि्ते i तेना- ऽखमस्मभ्रात्मभावः visas: प्रतिललभ्यते प्रतिल्यते । तेनाऽषम- समस्य wee शामिनोजाताभवन्ति भवियन्ति यदु ताऽहुन्तराचाः सम्यकुसम्बोधेः । ws भगवन्‌ प्रक्ञापारमितायां चरद्धिर्वोधिषवै- मंहामल्वेरखमसमा प्रज्ञाभाविता भाव्यते भाविते । तेनाऽसमभ्मा प्रज्ञापारमिता परिप्रूरिता परिपूग्यते परिपूरिष्यते। तेनाऽममसम- श्रात्मभावः प्रतिलमः प्रतिलभ्यते प्रतिलघ्यते। तेनाऽममसमस्य wae ल्ाभिनोजाताभवन्ति भविव्यन्ति यद्‌ ताऽनुत्तरायाः मन्यकूषम्बोधेः। waa भगवन्‌ प्र्नापारमितायां चरम्‌ श्रममममस्य रूप लाभो जातः श्रसमसमायावेदनाया लाभो जातः श्रसमषमायाः संज्ञायालाभोजातः श्रसमसमानां संखाराणं लाभोजातः | श्रष्म- wae विन्नानख लाभोजातः। श्रममममां बोधिमनिममध्याऽसमसमं धश्चचक्रं प्रवत्तितवान्‌ | श्रतौता $पि बुद्धाभगवन्तोऽचैव प्रज्नापारमितायां चरन्मो- ऽषमसमस्य रूपस्य जाभिनोजाताः। श्रममममाया वेदनाया लाभि- नोजाताः। श्रममसमायाः सन्नायालाभिनोजाताः श्रसमसमानां संसाराणं लाभिनोजाताः। श्रसमसमस्य fanaa लाभिनोजाताः। श्रसमसमां बोधिमभिषम्बध्याऽसमसमं wea प्रव्तितवन्तः | अनागताश्रपि बुद्धाभगवन्तोऽेव प्रजनापारमितायां चरन्तो- ऽषमसमस्य रूपस्य ज्ञाभिनोजाताः भवियन्ति । श्रसमसमायावैद- नायालाभिनोभ विशन्ति । श्रममममायाः सज्नायालामिनोभवि- {1} ३१९४ maary खिका प्र्षापारमिता। afer श्रसमषमानां सं्काराणां शामिनोभविथ्न्ति । श्रषम- समश्य fase शाभिनोभविथन्ति। श्रषमसमां बोधिमभि- सणब्याऽसमसमं wen प्रवत्तेयि्न्ति | mere रपि वुद्धाभगवन्तोऽतरव प्रजनापारमितायां चर को- ऽसमसमस्य रूपस्य लाभिनोभवन्ति । शरसमसमायावेदनायाशाभि- नोभवन्ति । श्रसमसमायाः संन्नाधालाभिनोभवन्ति | श्रसमसमानां संच्काराणां शामिनोभवन्ति | श्रममसमस्य विज्ञानस्य शाभि- गोभवन्ति । श्रसमसमां बोधिमभिसम्बध्याऽषमसमं = wae प्रवन्तेयिष्यन्ति | तस्मा्षरिं भगवन्‌ बोधिसचेमंहासत्तेः सब्बधर्राणां पारं गभुक्षामेः प्रन्नापारमिताधां योगः करणोयः । ममखरणोचाल्े भगवन्‌ बोधिषच्ामहासचाः सदेवमानुषाऽसुरेण शोकेन येऽज प्रज्च।पारमिताथां चरन्ति | एषसुक AAW संबङलशान्‌ महाश्रावकान्‌ तांस बोधि- सत्वात्‌ महासत्वानेतदवोचन्‌ । एवमेतत्‌ कुलपुत्रा एवमेतत्‌ चथा- तथा, यथा वदथ, नमखकरणोयासे बो धिष्वा महासत्वाः सरेव- मानुषाऽमुरेण शोकेन येऽच प्रज्ञापारमितायां चरन्ति । तत्क हेतोः बोधिषत्व fe कुशपुजामहा ष्वमागम्य मनुखलोकश्य wa प्रादुर्भावोभवति | देवलोकस्य we प्रादु भावोभवति। शजिय- महाश्राल^कुलानां लोके प्रादुरभावोभवति । ब्राह्मएमहाग्राशकुशानां शोके प्रादुभांवोभवति । खठहपतिमहा श्ाशक्ुलानां लोके प्राद्‌- ` » AUT महाद्रयः इति AUR) _ = ` प्रथमपरिवक्नैः। ११५ भौवोभवति । राशां चक्रवतिनं छेके प्रादुभविभवति)। शातु्मेहाराजकायिकानां देवानां लोके प्रादुभावोभवति । we- लिंगानां Sarat लेके प्रादुर्भावोभवति । थामागां देवानां लेके प्रादुर्भावोभवति । तुषितानां देवानां लेके प्रादुभावो- भवति । निर्ाणरतोनां देवानां लेके प्रदुरभावोभःति। परनि- वित शवत्तिमां देवानां लेके प्रादुभावोभवति । त्राह्मकायिकानां देवानां लोके प्रादुरभावोभवति । ब्रह्मपुरोहितानां देवानां लेके प्रादुभावोभवति । ब्रह्मपाषेद्चानां देवानां लेके प्रदु्भावोभव्रति । महान्रह्मणां देवानां लेके प्रादुर्भावोभःरति। भागां देवानां लेके प्रादुभावोभवति । wheat देवानां लेके प्रादुभावा- भवति । श्रप्रमाणमानां देवानां लेके प्रादुभवोभवति । श्राभा- खराणां देवामां शेके प्राद्भावोभवति । gaat देवानां लेके परादुभविभवति । परौत्तएभानां देवानां शोके प्रादुर्भावोभवति | श्प्माणडएभानां देवानां लेके प्रादुभविभवति । गटभहत्त्नागां ` देवां लोके प्रादुभविभवति। ठहाणं देवानां लेके प्रादुभविो- भवति। परौन्तटहार्णां देवानां शेके प्रादुभविभत्रति। श्रपरमाण- auret देवानां लेके प्रादुभावाभवति। दृहत्‌फलानां देवानां लेके प्रादुभविभव्रति। श्रटृहाणां देवानां छेके प्रादुभविभवति । शतपानां देवानां लेके प्रादुभविभवति। सुदशना देवानां कोके पराद्भविभवति | सुद्श्रनानां देवानां लेके प्रादुभावोभवति । कनिष्ठानां देवानां लोके प्रादुभविभवति । भ्रोतश्रापन्नानां लके प्रादुभविभवति । सृदागामिनां लोके प्राद्भावेभवति। ard waarafant प्रश्नापार्यमता। smafaat सेके प्रादुरभावोभवति । शरतां सेके प्रादुभावा- भवति । wanagrat लेक प्रादुभावोभवति । नबेाधिस्ानां महासत्वानां ल्लोके प्रादुभाषोभवति । तथागतानामदेतां सम्यक्‌ wagrat शोके प्रादुभावोभवति। बोधितं fe gage महाघक्वमागम्य श्रन्नस्य पानस्य यानस्य वस्त्राणां शय्याऽऽसनोपाश्य- प्रालौ विकस्य मणिमुकराशङ्खःशिलाप्रवालरनतजातद्ूपस्य शोकं प्रादुरभावोभवति । यावग्ति ङुलपुजाः सत्वानां सुखोपधानानिं feanfa च मानुषाणि च विसंयोगसुखञ्च aaa कुलपुचा- बो धिसक्वं महासत्वमागम्य । तत्‌कस्य हेतोबौ धिष्व हि ङुशपुचा- बोधिसत्वचारिकां चरन्‌ षटसु पारमितारुखित्वा श्रात्मना ख दानं ददाति परांख्च दाने नियोजयति । शरात्मना च शोलं रति परांश्च शेरे नियोजयति । श्रात्मनाचचान्तिं भावयति । परांश्च erat मियोजधति । आत्मना च वौय्यमारभते परांख वौर्ंनि- योजयति । श्रात्मना ध्यानान्यत्पादयति परांश्च ध्यानेनियोजयति | शरात्मना च प्रज्ञां भावयति wig प्रन्ञाभावनायां नियोजयति | बो धिष्व महासत्वमा गम्य सत्वाः षटसु पारमितासु चरन्ति। ते षट्‌ पारमिताषु चरन्तः स्वाः शौ किकलोको तराः सम्यत्तौरलु- प्ाहवन्ति । तस्नात्तहिं कुलपुत्राः बोधिसत्वोमहासत्वः सष्यसत्ानां डितसुखाय प्रतिपन्लोभवति | श्रथ भगवांस्तस्यां वेलायां fasfxd मुखाज्निणेम इमं जिधाइसमहासारसं लोकधातु स्फुरतिख् | ` अथ खल्‌ ततोजिङेन्धियात्‌ श्रनेकवर्णानानावणं्र्धिंषोनि- प्र्मपरशिवत्तैः। RS चरन्ति । निदाय पूर्वया दिशि गङ्गानदोवाशकोपमान्‌ लोक- naa महताऽवमासेन स्पुरन्ति । efavatfefi गङ्गानदी- वा्षकोपमान्‌ लोकधाद्वन्‌ महताऽवभासेन स्फुरन्ति । Ty मायांदिशि गङ्गानरौवाश्‌कोपमान्‌ लोकधादन्‌ महताऽवभासेन स्फरन्ति । उन्तरस्ांदिभि गङ्गानदौवालुकोपमान्‌ etary महताऽवभासेन स्छुर न्ति । उन्तरपूलवेसांदिशि गङ्गानदौवाशु- कोपमान्‌ लोकधातून्‌ महताऽवभासेन स्फुर ग्ति्म । पूष्वेदकिणस्ां fafa गङ्ानदौवालकोपमान्‌ STRUTS महताऽवभारेत्र स्फुरन्ति खम । दविणपश्चिमायांदिशि गङ्गानदौवालुकोपमान्‌ लोकधाढ़न्‌ महताऽवभारेन afer । पञ्चिमोत्तरस्यांदिथि गङ्गागदोवा- शकोपमान्‌ VATA महताऽवभारेन स्पुरन्ति । श्रधस्ता- दिशि गङ्गानदौ गलकोपमान्‌ लोकधाद्वन्‌ महताऽवभासेन स्फुरनि wi उपरिष्टादिशि गङ्गानदौवालेकोपमान्‌ लोकधादरन्‌ महता- ऽवभासेन स्फुरन्ति | wy खलु पूवेसांदिशि गङ्गानदौवालकोपमेषु लोकधाहुषु THATS UTA ATES प्रभां दृषा सकसखकेषु qgaay वृद्धान्‌ भगवतः परिष्च्छन्तिस । कस्याऽयं भगवन्ननु- भावोयेनेमेशोकधातवः एं महताऽवभासेन स्फुटाः । ते FBI भगवन्तोऽवोचन्‌ । एष Gaga: पञ्चिमेदिग्‌भागे sway शोक- धातुपज शाक्यशुनिनांम तथागतोऽरेन्‌ सम्यक्‌ सम्बदश्ेनेमं जिज्ञे- दियं निण॑मय्य गङ्गानदौवालुकोपमाशोकधातवोऽवभासेन eer: दुत बोधिसत्वानां महासत्नानां प्रभ्ापारमितादे्गताये । दकषि- as Wearefent reaafaat | wetfefir गङ्गागदोवालुकोपमेषु रोकधातुषु wearer बो धिसत्वामरास्वास्तं प्रभाव्यह Tal खकखकेषु TI बुद्धाम्‌ भगवतः परिच्छन्तिस्म । कस्याऽयं भगवन्ननुभावो येनेमे शोक- चातवएवं महताऽवभासेन स्फुटाः । ते वुद्धाभगवन्तोऽवोशन । एष VIM SAC दिग्‌भागे सहानाम waaay ग्राक्यमुमिर्नाम तथागतोऽम्‌ VARIAN जि्ेद्धियं fauna गङ्गानदी- वालुकोपमालोकधातवोऽवभासेनस्फ टाः | aga बो धिषलानां महा- सत्वानां प्र्नापारमिताद श्रनताये। पञ्चिमाधांदिशि गकङ्गानदौ- वाशुकोपनेषु लोकधातुषु ्रप्रमेयाभ्रसंस्येया बो धिसा ASRS प्रभाय इदा खकस्केषु बुद्धेषु बद्धान्‌ भगवतः परिष्च्छ- न्ति । कसायं भगवश्नतुभावोयेनेने लोकधातव एवं महता दवभासेन स्फुटाः । ते वृद्ध भगवगतोऽवोचन ¦ एष कुलपुत्रा yq- स्म्‌ दिग्भागे सहानामलो कधातुरतन श्ाक्यसुनिर्नाम तथागतो- ऽहन्‌ मम्यक्‌ सम्बदधस्तनेमं जिड्कद्धियं fataa गङ्गानदौोवालकोपमा लोकधातवोऽवभासेन स्फुटाः । यदुत बो धिसत्वानां महासत्वानां प्र्षापारमिनादेश्नताये | उन्तरसिनदिग्पागे गङ्गानद्‌ वालकोप- मेषु लोकधातुषु WRITE Sard eALERTS प्भाद्यहं Tel सकस्केषु बदचेजेषु बद्धान भगवत परि एष्छश्तिख् । कस्याऽयं भगवन्नतुभावोयेनेमे शोकेधातव एवं महताऽवभासेन शटा; | ते बुद्धभगवन्तोऽवोचम्‌। एष कुलपुचादकिएदिगभागे wrara लोकधातुस्तच शाक्यमुमिर्नाम TATA Seer सम्यक्सम्बद्धस्तेनेमं fasfea निणंमय्य गङ्गानदोवालुको पमालोकधातवोऽवभारेन प्रथमपररिवक्तः | ३१९ स्फटा: । यदु तवो धिमत्वानां महासत्वानां प्रज्ञापारमिता दे श्नताये। ऽत्तरपूव्वंसिन्दिम्भागे गङ्गानदौवालुकोपमेषु लोकधातुवु श्रपरमेया- wager बो धिस्नामहासलाणं प्रभावयहं दृहा Seay बुड्‌ Bay बुद्धान्‌ भगवतः परिष्ष्छन्तिख । wend भगवश्ननुभावो येनेमे लोकधातवएवं महताऽवभासेन स्फुटाः । ते बुदाभगवन्तोऽवो- चन्‌ । एष कुशपुजादचिणप्िमेदिगभागे सहानाम wT श्राक्यसु निर्नाम तथागतोऽदहन्‌ सम्यक्‌ मम्बद्स्तेनेमं जिह्द्धिवं निषं- मव्य गङ्गानदोवाणुकोपमालोकधातवोऽवभासेन स्फटाः। यदुत बो धिषत्वानां महासत्वानां प्रज्ञापारमितादेग्नताये। yaefaq- सिन्‌दिग्मागे गङ्गानदौवालकोपमेषु लो कधातुषु श्रप्रमेया्रस्येया- बोधिषल्वामहासक्वास्त प्भाव्ूह दृटा BHAA TFIW|Y wry भगवतः परिष्ष्छन्तिख । RU भगवन्ननुभावो यनेमे लोकधा- तवेएवं महताऽवभार्धेन Wer) ते वुद्धाभगवन्तोऽवोचम्‌। एष कु शपुजाः पथिमोत्तरेदिगभागे सहानाम लोकधातुस्तच शाक सु- निर्नाम तथागतोऽदेन्‌ सम्यक्सबद्सेनेमं जिङ्ेद्धियं fanaa गङ्गानदोवालकोपमालोकधातवोऽभाषेन Wer: । यदुत बोधि- स्नानां महाघत्वानां प्रज्नापारमितादेशनताये। दकिएप्िभे feat गङ्गानदोवालुकोपमेषु लोकधातुष्‌ श्रप्रेयाश्रर॑स्येया- बोधिसलामहामत्तास्त प्रभाय FET खरखकेषु ZIV बुद्धान्‌ भगवतः परिष्च्छन्तिस्म । FUT भगवन्ञनुभावो GAR लोक- धातयएवं महताऽभासेन स्फुटाः । ते बुद्धाभगवन्तोऽवोषन्‌ | एष कुशपुणाउन्तर पूर्वं दिगभागे सहानाम eau शाक्य- RRO waareteanl प्रन्ञापार्मिता। ghia तथागतोऽदेन्‌ सम्यकूसम्ब इूसखेनेमं feted fraaw गङ्गानदौवालुको पमालोकधातवोऽवभासेन स्फुटाः | यदुत बोधि- सत्वानां महासत्वानां प्रज्ञापारमितादेग्नताये । पञ्चिमोन्तर दि- wa गङ्गानदौवालुकोपमेषु शोकधातुष अप्रमेयाअ्संस्येयाबोधि- सत्वामहा सत्वास्तं WTAE दृष्टा सकखकेषु बुद्ध चेतरेषु बद्धान्‌ भग- वतः परिषष्छन्तिसम । Rese भगवन्ञतुभावोयनेमे शोकधातव- एवं महताऽवभासेन Bet: । ते वुद्धाभगवन्तोऽवो चन्‌ । एष ga- एषाः पू्वेद किणेदिग्‌भागे सहानाम लोकधातु्तच शाक्यमुनिर्नाम तथागतोऽहन्‌ सम्यक्‌ ममद्धस्तेनेमं जिङ्क^ इथं निएंमग्य गक्गानदौवा- शुकोपमाशोकधातवोऽवभासेन स्फुटाः । यदुत बोधिसत्वानां महा- सत्वानां प्रज्ञापारमिता शताय । श्रधस्तादिभि गङ्गानदौ वालको पमेष॒ लो कधातुषु॒श्रप्रमेया भ्रसंख्येयावो धिसत्वामहासल्वासं प्रभा- यहं दृष्टा BAVA वुदधचचेषु बुद्धान्‌ भगवतः परि ए्च्छन्तिस | FUSS भगवक्नलुभावो येनेमे शोकधातव एवं महताऽवभा - सेन Ger । ते बुद्धाभगवन्तोऽवोचम्‌ । एष कुशपुचाडपरिष्टा- दिग्भागे सहानाम Raed श्राक्सुनिर्नाम तथागतोऽदेन्‌ सम्यकूम्द्लेनेमं जिकद्धियं निणंमय्य गङ्गानदौ वालको पमालोक- धातवोऽवभासेन Wer । aca बोधिषत्वानां महाषक्नानां प्रज्ञा- पारमितादेग्रनताये । उपरिष्टादिशि गङ्गानदौवालकोपमेषु शो - AMAL WAITS aA षतां MATEY इषा सकखकेषु बुद्ध चेषेषु बुद्धान्‌ भगवतः परिष्च्छन्तिस । कस्यायं भगवन्ञनुभावोयेनेमे शो कधातवएवं मदताऽवभासेन स्फटाः। ते प्रथमपरस्वित्तैः। ३२९ बुद्धाभगवन्तोऽवोचन । एष कुलुचाश्रधस्तादिगभागे सहानाम eas गराक्यसुनिर्नाम तथागतोऽदंन्‌ सम्यक्‌ समद्धस्तनेमं जिह्कद्धियं निणंमय्य॒॒गङ्गानदोवालको पमालोकधातवोऽवभासेन्‌ Ge यदुत बोधिख्वानां महासत्वानां प्रज्ञापारमितादेश्न- ताये | श्रय खल ot बोधिसत्लामहासच्वास्तान्‌ बुद्धान्‌ भगवत एव माः । तत्र वयं भगवन्‌ गमिग्यामसस्य भगवतः ग्रा क्यसुनेस्तथाग- AUR: सम्यकूस्बु्धय THATS वन्दनाय पय्युपामनाय | तेषा्च दश्रदिकुरुन्निपतितानां बो धिस्वानां महासत्वानां zara । तस्याश्च प्रज्नापारमितायाः Baral ते बुद्धाभगवन्तएवमाड्कः | येदान कुलपुत्राः कालं मन्यध्वे । श्रथ ते बोधिस्वामहासल्ला द्‌ र्य fzmaaat तथागताना महतां सम्कूसब्बद्धानां पादाञ्डि- रोभिरवन्दिल्वा ane: प्रदकिणौत्याऽनेकेः" प्रकारान्‌ TAA ताकाः पुण्यधूपगन्धमाद्यविलेपनचुणेचौवराणि सुवणेरपयपुष्याणि च agial मशत्या्र खताड़ाऽवचरसंगोत्या येन भगवाञ्काक्यसुनिस्त- Uae VIR पसंकरामन्तिख | श्रय चातुश्हाराज देवा्ायस्तिश्रायामासुषिता निर्ाणरतयः परनिश्वितवश्वत्तिनो- ब्रह्मकायिकान्रह्मपुरो हिताब्रद्मपाषंद्यामहान्रह्मणः श्राभाः परो- ATA श्रप्रमाणाभा SIAL: WaT: परोत्तणएभाः WATT AT: TSHR: SW: WAS: WATE: SHAR: । WET- * नेकः परकारानिति TEE पुन्तकरेष॒ पाठः। अनेकप्रकारा इति aA RRR ण्तसाषलिका पलापारमिवा | NTS MSU WAIT: BEIT: सुदग्ेनाः श्रकजनिष्टादेवा दिव्यानि ुष्यमा्यविेपनधपचर्णा नि दियान्यत्यलपद्पुष्डरोकानि दियानि मान्दारमहामान्दारकेशर तमालपचाणि wea येन भगवाञ्का- कमु निस्तथागतोऽदन्‌ सम्यक्‌सम्‌ द्तेमो पसंक्रामन्तिस । श्रय ते बोधिसत्वामहामच््राप्त च देवास्ताभिः gaara गन्धविलेपन qu Ravenna श्राक्यमुनितयागतमद्न्तं सम्यकू- सब्द्धमव किर न्तिस्माऽभ्यवकिरन्तिसर । श्रमिप्राकिरन्तिष् | श्रय तानि पुष्यादौन्युपरिवेहायसमभ्युदगम्याऽसिं स्तिखा इसे महासाहसे शोकधातौ पुष्यकूटाकारः सं स्तितोऽत्‌ । चतरखश्चतुःख्णसमो- aim: सुविभक्रोरमणौयोमनोरमः | रथ ततः we: प्राणिकोटो नियुतश्रतसशसान्यत्यायासनेभ्योयेन भगवांसतेनाऽश्नलिं प्रणम्य भग- वन्तमेतदवोचत्‌ | वयमपि भगवन्नना गतेऽध्वन्येवं रूपाणां धन्नाणं लाभिनोभवेमः | यथा रूपाणां तथागतोऽहन्‌ सम्यक्‌ सन्न्‌ दः | एव- मेव श्रावकसंघं परिहारः मे। एवञ्च पषदिधके दे श्यामः । यथा- तथागतएतरिधश्मं द श्यति । श्रय भगवांसेषामध्या शयं विदिला सब्बैधर्राणाश्चानुत्पादायाऽनिरोधायाऽनभिसंस्कारायाऽप्रादुर्भावाय | लान्ति विदिलास्ितं प्राद्रकार्षोत्‌ । श्रयायु्नानानन्दउत्याया- शनारेकांग्रमुष्रासङ्ग -शलादकिण लानुमण्डशं एथिययां प्रतिष्ठा येन भगवांसेनाऽश्नलिं प्रणम्य भगवन्तमेतदवोचत्‌ | कोभगवन्‌ हेतुः कः प्रत्ययः स्मितस्य विष्करणे नाऽडहेतुकं AMAT बुद्धा भगवन्तः स्मितमा विष्कु्न्ति । भगवानाह । दूत श्रानन्दपणदः प्राणिकोटो नियतग्रतष्सेर गत्य तकेषु wae लान्ति: प्रतिभा । एतेचा- प्रथमपरि वनैः | RRR ऽनागतेऽष्वन्यष्टषश्चाकख्यकोटो भिर्नोधयङ्ग पुष्यना मापस्तथागताश्रहन्तः षम्यकुसमन्‌ greta भविष्यन्ति पुष्याकरेकष्े | दूति ग्रतसारसिकाः प्रज्ञापारमितायाः प्रथमः afta: tel १२४ ग्रतसाष्टलिका प्रज्ञापारमिता | अथ दितौयपरिवत्तः। -- यो श्रय भगवानायुष्मन्तं ॒सुन्धूतिमामन््रयते। प्रतिभातु ते सुरते afer महासत्वानां प्रज्ञापारमितामारण्य wal कथां aq कथं बोधिसल्लामहासचाः परज्ञापारमितायां निर्यायुरिति । aq तेषां atu महासत्वानां तेषाञ्च महाश्रावकाणां तेषाश्च देवपुच्ाणामेतदग्त्‌ किं पुनरायुभ्ान्‌ सुश्तिस्तावत्केन प्रश्चाप्रतिभानवलाधानसताहेन बोधिस्लेभ्योमदास््ेभ्यः प्रन्ना- पारमितामुपदेच्छति । श्रय वा ॒बृद्धाऽलुभापेनेति । श्रथायुशनां सुभ तिवैद्धानुभावेन तेषां बोधिसत्वानां महासत्वानां tae ay श्रावकाणं tary देवपुत्राणां चेतेव चेतः परितकंमाज्ञायायुभ्रनं रार दतौपुचमामन्तयतेख | यक्किचिदायुश्रब्कारदतौपुच भग- वतः श्रावकाभाषन्तेऽभिलपन्वृदौरयन्ति । सव्यः स॒ तथागतस् पुहषकारः | ay तथागतेन पेर््ोद्‌ शितः a: स wat श्रवि- इद्धः । तत्ते कुलपुजास्तच्र धम्मे नायां शिचमाणस्तां धष्मेतां साचात्‌ कुवन्ति ¦ तथागतएवेष श्रारदतौपुजोपाययोगेन बोधि- सच्ेग्योमरासत्ेन्यः प्रज्ञापार मिताञुपदेच्छत्यविषयोऽजायुभ्रष्कार- दतौपुत्र सष्वेश्रावकपरलयेकवृद्धानां वोधिसचेभ्यो महास्ेग्यः प्रन्ना- पारमितासुपदेषु | अरघायु्नान्‌ सुगधतिभेगवन्तमेतदवोचत्‌। बोधि- दितौयपरिवत्तैः | ३२५ TAU WTS | कतमस्य द्शस्याऽधिवचनं यदुत बोधिषक्वदूति प्रज्नापारमितेति at) नाऽहं भगवंस्तं wa ख मनुपश्चामि । यदुत बोधि दति प्र्ञापारमितेति वा । सोऽहं भगवस्तञ्च बोधिसत्वं ताश्च प्रन्नापारमितां aq बोधिसल्लनामाऽस- मनुपश्वन्‌ कतमं बोधिसत्व कतमस्यां प्रज्ञापारमितायामववदिग्या- ग्यनुग्रासिब्यामि | एवसुक्त भगवानायुभ्नन्तं सुग्रतिमेतदवोचत्‌ । *नाममाज्मिदं Qua यदुत प्रज्ञापारमिता च बोधिसत्वश्च बोधि- स्वनाम च ! तच्च नामनाऽध्यात््म न वदिद्धानोभयमन्तरेणो पलभ्यते | तथ्चथाऽपि नाम qua सत्वः मत्वद्ति नाम तच्च प्रज्ञतिमाच। यख प्र्ञतिधकषं तख नोत्पादो न निरोधोऽन्यच्र संज्नासङ्ेतमाबेण aafgad । तच्च नामनाऽध्यात्म न afegt नोमयमन्तरेणोपलभ्यते | तद्यथाऽपि ara gud जोवोजोवद्ति नाम तच्च नाम प्रजञत्नि- ara ae nafiua तख नोत्पादोन निरोधोऽन्यच संन्नासद्धेतमा- au व्यवद्ियते। तख नामनाऽध्यात्मं न वदिद्धाणोभयमन्तरेणोपश्च भ्यते । तद्चथाऽपि नाम सुग्धतेजन्त॒जन्त्रिति नाम तच्च naira तचचप्रज्ञतिधक तश्च नोत्पादोन निरोधोऽन्य संज्नासङेतमानेण व्यव- frat तच्च नाम asennad मवदिरद्धामोभयमन्तरणएो पलभ्बते | तद्चथाऽपि नाम gaa पोषः पोष इति नाम तच्च माम प्रश्चत्तिमाशर यश्च॒ प्रश्प्निधमे तस्य नोत्पादोनमिरोधोऽन्यन संश्ाषद्धेतमाजेण व्वद्ियते | तच्च नामनाऽध्यात्ं नवदिद्धानोभयमन्तरणो पलभ्यते | तद्ययाऽपि नाम सुगते पुरुषः पुरुष दति ara तच्च नाम प्रशचति [ य 1 oe: ~ ~ YF कज wt => ०४७ a षााचारम्कं विक्षरो नामधय | इति कन्योग्ाोप्रनिष्रत | RR शत साह लिका प्रन्ञापारसिता | amy यचच प्रचचरिध तस नोत्पादोननिरोधोऽ्यज dqrega माजेण व्यवह्ियते। तच्च नाम नाऽध्यात्मं न वद्धा गोभयमन्तरे- एोपलभ्यते | तद्यथापि नाम gid पुङ्गलः पुङ्गलदति नाम तच नाम प्रन्त्तिमाजं यञ्च॒प्रन्नत्भिधश्मं तस्य नोत्पादोमनिरोधोऽन्यन्न संज्नाषदधेतमाचेए Valsad तच्च नाम नाऽध्यात्मं न वदिद्धा नोभय aad | तद्यथाऽपि नाम gud मतुजोमनुजदति नाम तच्च नाम ownfaars यच्च प्र्त्निधक्षी ae नोत्यादोननि- रोधोऽन्यत्न संन्नासद्केतमानेण व्यवद्धियते । तच्च भाम नाऽध्यात्मं न afegt नोभयमन्तरेणो पलभ्यते। तद्चथाऽपि नाम gad मानवो- मानवदति नाम तच्च नाम प्रन्नतिमात्न यच्च प्रन्शभिधश्म ae नोत्यादो न factions संन्नासद्धतमाजेण वयवद्ियतें। तच नाम- नाऽध्या्म न afegi नोभयमन्तरेणो पलभ्यते | तद्ययाऽपि नाम Qua कारकः कारकदति नाम । तच्च नाम प्रज्ञतनिमान्ं ae metre तस्य नोत्पादो न निरोधोऽन्यज संज्ञा सङ्गतमाच ण वयव- दियते i तच्च माम arsenal न afegi नोभयमन्तरेणो पलभ्ते | तद्चयाऽपि नाम gua कारयिता कारयितेति नाम ae नाम wufsars ae wafer ae नोत्पादोननिरोधोऽन्यच संज्ञा aganse व्यवद्धियते | तच्च मामनाऽधात्मं न afeg? गोभयम- mega | तद्चथाऽपि नाम सुते उत्थापकः छत्यापकदति माम तश्च नाम प्रज्ञततिमाज यथ प्रञ्तिधक्षौ तख नोत्पादो न मिरोधोऽन्यज् सं्नासद्धेतमाजेण wafyaa । तच्च नाम arena न afegt गोभयमन्रेणोपभ्यते। तश्चथाऽपि नाम gad षडु हितीयपरिवत्चैः। RRO alan: समुत्थापकदति माम ae नाम प्र्त्तिमाच' यश्च oly धमं तख नोत्पादो न निरोधोऽन्यच्र संज्ञाषद्केतमाच्र ए व्यवद्धियते | तच्च नाम नाऽध्यात्मं न वदिद्धानोभयमन्तरणोपलभ्यते । तथया- ऽपि भाम gua वेद्को aca दति नाम । ae नाम प्रज्नत्ति- ara यच्च प्रन्नतनिधभमे तस्य नोत्पादो न निरोधोऽन्य सं्ञाषद्त- माज व्वद्धियते | तच नाम areal न afegt नोभयमनरे- णोपलभ्यते | तद्यथाऽपि नाम gad acfaent वेद्यिदकद्ति नाम । तच नाम wefwara यच्च प्रन्नतिध्ष तख नोत्यादो म निरोधोऽन्यच्र संज्ञासद्तमाच् ए व्यवद्धियते | TS नाम नाऽध्याह्मं न afegt नोभयमन्तरोणोपलग्धते। तद्चयाऽपि नाम Bara जान- कोलानकदति नाम । तख नाम प्रन्नकिमाज् । यच प्रजञत्तिधष्य तख नोत्पादो न निरोधोऽन्यच संज्ञासद्धेतमाभेण व्यवहियते | त्च नाम arsenal न afegt नोभयमन्तरणो पशभ्यते । यद्यथाऽपि नाम gaat waa: wan दति नाम । तच्च नाम प्रन्ञरतिमाच् | aq प्रनतनिधी तस्य नोत्यादो न facets संन्नाषद्धेतमान्ेण व्यवहियते | तच्च नाम नाऽ्या्मं न afegi नोभयमन्तरेणोपल- भ्यते | एवमेव Bud या च प्रज्ञापारमिता aq बोधिषत्यो चश्च बोपिषल्लनाम waa प्रननत्निमाचं। यच्च safes तस्य गो- त्यादो न निरोधोऽन्यज् शन्नाषङेतमाच्र फ व्यवद्धियते । तश्च माम नाऽध्यात्मं न afegt मोभवमन्तरेणोपलभ्यते । तद्ययाऽपि नाम aya योऽयमाध्यात्मिकश्रात्मभावोरूपमिति नाम यावदेव we प्रज्ञपरिमाजं तव्या धमप्रश्नतेनौत्पादो न निरोधोऽन्यज सन्नाषद्ेत- Ars प्रतसाषहखिका प्रज्ञापारमिता जारेण अवद्धियते | तच aroun न विद्धा नोभवमन्तरोणोप- met | तद्ययाऽपि नाम gud येधमाध्याक्िकोवेदनेति नाम यावदेवध्पन्ञतिमाचमेतत्तस्याश्च धश्रप्जरनेत्यादो न निरोधो- ऽन्य ॒संज्ञासद्धेतमाच्रेण वयवद्धिथते । तच्च नाम AIST न afegi नोभयमन्तरेणोपलण्यते । तद्यथाऽपि नाम सुते येधमाथाद्धिकौेषेज्ञेतिनामयावदेवधगपरज्तशिमाचमेतत्तखाख्च YA ्रजञरनेत्पादो न निरोधोऽन्यन संज्ञासद्धंतमाचेण afar । तच्च नाम aise न विद्धा नोभयमन्तरेणोपलभ्यते । तद्यथाऽपि नाम gaa aca श्राध्याल्मिकाः संखारादति नाम यावदेव धश्मप्रजञत्निमाचमेतत्तस्याश्च ध्बप्रन्नीर्नात्यादो न निरोधोऽन्यच द॑श्नासद्धतमाजेण व्यवद्ियते। नच नाम नाऽध्यात्म म वदिद्धां नोभ- यमन्लरेणोपलभ्यते | तद्थाऽपि नाम सृते यदिदमाध्यात्िक विज्ञानमिति नाम यावदेवधनने प्रज्ञत्िमाचरमेतन्तस्याञख्च धष ्रकतर्नोत्पारो न निरोधोऽन्यत्र सन्ञासङकेतमानेण व्यवष्टियते | तच्च भाम नाऽध्ात्मं न विद्धां नोभयमन्तरेणोपलभ्यते | एव मेव सुते प्रज्ञापारमिता उ बोधिसचश्च afer नाम च सब्वैमेतत्‌ YT प्रजञस्निमाच' तस्याश्च धश्प्रज्नरनेत्पादो न निरोधोऽन्य्र सन्ना- सद्धेतमातरेण वयवश्छियते | त्च नामनाऽध्यात्मं म afegi नोभयम- न्रेणोपलभ्यते । रुरिति gad यावदेव ध्ामन्त्िमाचमे- तन्तथा warms न निरोधोऽन्य्न शंज्ञासदधतमाजेण वयवष्टियते । यदुत चुरिति। त्च नाम नाऽध्ाकम न afegi गोभयमन्तरेणोपणम्यते। ओजमिति सुण्ते यावदेव धश दितौ यपरिवन्तैः। ३९९ प्रश्चततिमाचरमेतत्तखाख्च धश्परननतेनेत्पादो न भिरोधोऽन्यच स्ना सहेतमाचेए व्यवद्धियते। वदुत ओमिति । त्च नाम नाऽष्यात्मं न afegt नोभयमन्तरणोपशन्यते । प्राणमिति gat यावदेव प्रन्नपिमाचमेतत्तस्याखच॒धमप्रज्रनेत्पादो न निरोधोऽ- न्यत्र संज्ञासङकतमानेण व्यवद्धियते । यदुत प्राणमिति । तच्च नाम- माऽध्यातां न oafegt नोभयमन्तरेणोपलभ्यते । fre ति सुते यावदेव चश्मप्रजतिमाचमेतन्तस्याय्च ध्मप्रन्नपेनेत्पादो न निरोधौ- <न्य्र॒संज्ञासद्केतमाचण ववद्धिथते । यदुत जिति ae नाम नाऽध्यात्मं न विद्धां नोभयमन्तरेणोपलग्यते । ararfa gaa यावदेव धष्मप्रज्ञिमाजमेतत्तच्याञ्च धर्मप्शरनेत्पादो म॒ निरोधोऽन्यच संज्नासङ्ेतमाज्ण व्यवहियते । यदुत काय दूति ae नाम नाऽध्यात्मं न वहिद्धां नोभयमन्नरेणोपशश्यते | मनदति gud यावदेव धर्प्रज्ञतिमानमेतन्तखाख्च ध रतर्ोत्यादो न निरोधोऽन्यच् संज्नासङ्केतमाज् फ वष्ियते। यदुत मनद ति | तश्च माम arena न विद्धां गोभयमनम्तरेणोपल- भ्यते, पमिति gaa यावदेव धषषपरशच्निमाबमेतन्तश्याञ्च ध्पर्ीर्नोत्पादो न निरोधोऽन्यन संज्नासद्धेतमातरेण व्यवद्ियते | यदुत रूपमिति। ae नाम नाऽष्यत्मं न afegt नोभयमन्रेणो- yeaa । शब्ददति gaat यावदेव धको प्रन्नत्िमाचमेतन्त- स्याञ्च धषपरन्तेमेत्यादो न निरोधोऽन्यच संजाषङधेतमान्ेफ व्यव- feat । यदुत शब्द इति । ae नाम माऽध्याह्म न afegi नोभयमम्भरेणोपशम्यते | aac gaa यावरेव धवपरज्ञत्तिमान- AQ) RRe waarefaant प्रन्लापारमिता | aaverg wanna न fachitsas dyresaa- au यवद्धियते । aca गन्धदूति । ae ara aren a afegi नोभयमन्तरेणो पलभ्यते । cari gud यावदेव ध प्र्पिमा चमेतत्तस्याञ्च धश्प्रज्ञरनेत्पादो न निरोधोऽन्यच संज्ञास- ङतमानरेण व्यवद्धियते । यदुत रसदति । तच्च नाम माध्यां a afegt नोभयमन्तरणोपरुभ्यते । स्पे दति qua यावदेव धवोपरज्ञतनिमाचमेतत्तस्याञ्च धश्रप्रज्तोरनेत्पादो न निरोधोऽन्यज् संासङतमान्रेण व्यवहियते । यदत स्यशद्रति। तञ्च नाम माऽध्यात्मं न afegl नोभयमन्तरेणोपलभ्यते । wart सुगते यावदेव धकाप्रज्नति माचमेतत्तस्याख धश्रप्रक्नोरनत्यादो न निरोधो- ऽन्य सन्नाषद्धेतमाजरे ण व्यवहियते | यदुत wats । तच्च नाम नाऽध्या्मं न वदद नोभयमन्तरेणोपलभ्यते | चचधांतुरिति aud यावदेव ॒ध्प्रननपनिमा ्रभेतन्तस्याख धप्रज्र्नोत्पादो न निरोधोऽन्यज संन्नामङ्तमातेण व्यवहियते । यदुत शचुरधातुरि- रि । तश्च नाम ase न afegi नोभयमन्तरणोपलभ्यते | ङूपधातुरिति gud यावदेव धकप्रज्ञभिमाज्रमेतन्तस्याख॒ ध्मपरनते- नत्पादो न ॒निरोधोऽन्यत्र शज्ञासदङधेतमा्ेण व्यवहियते । यदुत रूपधातुरिति । तच नाम नाऽध्यात्मं न वदिद्धां नोभयमन्तरेणो- पलभ्यते | चचुविवशञानधातुरिति gua यात्रदेव धक्मपरजञतिमाच- मेतन्तस्याञख्च धष्मप्रज्ञीरनेत्पादो न निरोधोऽन्य्न संज्नासद्ेतमाजेण वयवद्धियते । यदुत चचुभ्विज्ागधातुरिति । त्च नाम arsenal म afegt नोभवमन्तरणोपलग्यते । ओोचधात्रिति सुगते थाव- दितौयपरि वत्तः। ३३९ देव धमप्रज्नततिमाचभेतत्तष्याय्च धश्मपरज्पनेत्पादो न निरोधो- ऽन्यत्र wT TU वयवद्धियते | यदुत श्रोचधातुरिति । तच्च माम awa न afegt नोभयमन्तरेणोपलंभ्यमे । wear रिति qua यावदेव धश्मपरन्नत्निमाचमेतन्तस्याख धमोप्रज्नशेरनात्पादो न निरोधोऽन्य्र संज्नासङकेतमात्ेण व्यवहियते । यदत ॒शब्द- धातुरिति । तश्च नाम नाऽध्यात्म न afeg! नोभयमन्तरेणोपल- भ्यते । ओ्रोचविज्नानधातुरिति quad यावदेव wiwfraraa- तन्त्याश्च॒धकषप्रन्पर्नेत्पादो न निरोधोऽन्यत्र संन्नासङ्गेतमाचेण व्वद्धियते । यदुत श्रोचविज्ञानधातुरिति । तच्च नाम arsed न afegt मोभयमन्तरेणोपलग्यते । प्राणधातुरिति सुगते याव- देव घ्प्रज्ञभिमाचमेतत्तस्याश्च धष्प्रज्नपेरनेत्पादो न निरोधोऽन्यच संज्ञासङ्धेतमाच ण व्यवहियते | यदुत प्राणधातुरिति | तच नाम नाऽष्यात्म न afegt नोभवयमन्तरेणोपलभ्यते। गन्धघातुरिति Sud यावदेव घषोप्रज्नतिमाचमेतत्तस्याख्च धम्मप्रश्पर्नत्पादो न निरोधोऽन्यच्र मंज्ञासङ्केतमाच ण व्वदह्टियते। यदुत गन्धधातुरि- ति । तच्च नाम नाऽध्यात्म न वद्धा नोभयमन्तरेणो पलभ्यते | प्राएविज्नानधातुरिति gaa यावदेव धक्मप्रननत्तिमाजमेतकश्ाञ्च ध्प्रज्ेरनेत्पारो न निरोधोऽन्यत्र संन्ञासङ्केतमातरेण यवद्ियते | यदुत प्राणएविन्नानधातुरिति | तच्च नाम नाऽथात्म न afegi नोभयमन्तरेणोपशम्यते । जिद्णाधात्रिति gua यावदेव धश्ं- प्रन्नत्निमाचमेतन्त्याय्च धन्मप्रभर्नात्पादो न निरोधेऽन्य्र सन्ना agamae व्यवह्रियत । यदुत जिह्णाधातुरिति | ae नाम्‌ RRR waarefant प्र्लापारमित।। arena न विद्धा नोभयमन्तरेणोपन्भ्यते | रमधात्रिति प्रजञ्िमाजमेतत्तस्याञ्चधक्प्रज्नमेनेत्पादो न निरोधोऽन्यच सज्ञा सङ्ेतमाजेए व्यवष्ियते। यदत रमधाठ्रिति। aq माम माऽष्य्मं न afegi नोभयमन्तरेणणेपलग्यते । जिद्ा विज्ञान - धातुरिति gud यावदेव धम्मप्रज्ञप्षिमाचमेतत्तस्याञ्च ध्म ्र्पेरनेत्पादो न निरोधोऽन्यच शंन्नासद्गेतमातेण व्यवद्धियति | यदुत जिह्वाविज्ञानधातुरिति । तच्च नाम asad न afegi भोभयमन्तरेणोपलभ्यते। कायधातुरिति gad waza धषपरन्त्ति- माजमेतत्तस्याश्च धश्मपरन्नपरनेत्पादो न निरोधोऽन्यच सं्नाषद्ेत- aru safgad | यदुत कायधातुरिति । तच्च नाम aoa न विद्धं नोभयमन्तरेणोपलन्बते । सष्टयधातुरिति qa या- वदेव धषप्रज्चतिमानमेतन्तस्याश्च धष्मपरननपर्नेत्पारो न निरोधो- <न्यच संन्ासङ्केतमाज ए व्वद्ियते | यदुत सषटयधादुरिति | तश्च नाम नाऽध्यात्मं न afegl मोभयमन्तरेणोपलभ्यते | कायविज्ञान- धातुरिति gaa यावदेव धममप्रश्ञभिमाचभमेतकव्याख्च way नेत्पादो न निरोधोऽन्यच सं्नामङ्तमाचेण व्यवहियते । aga काथविजश्चानगधातुरिति | तच्च माम माऽध्यात्मं म afegi गोभय- मन्भरणोपलभ्यते | मनोधातुरिति सश्चते यावदेव धपरज्ञत्निमाचः RMA धम्म प्रश्ोरनेत्यादो म factions deg तमाचेए वयवष्ियते । यदुत मगोधातु रिति। तच्च भामनाऽध्यातं न afegt नोभयमनकरोणोपलभ्यते । ध्चधात्रिति सुगते थावरे बध्पन्च- तिमाचरमेतत्‌ वाञ्च धश्मप्र्पत ेत्पादो म॒ निरोधोऽन्यज der दितौ यपरिवत्तेः | ११९ शङ्धेतमातेए व्यवह्ियते। यदु तधु्रेधात्रिति ¦ तच नाम नाऽधया- त्म म वहिद्धां नोभयमन्तरेणोपलग्यते। मनो विज्नानधातुरिति wad यावदेव धश्मप्र्त्तिमाचमेतत्तस्या्चधश्मप्रन्नपेरनेत्पादो न निरो धोऽन्य्रसन्नाशङ्धेतमाेण व्यवद्धिवते | यदुतममो विज्ञान धातु- रिति तश्च नाम asennad न वहिद्धां नोभयमन्तरेणोप- लभ्यते | एव मेव gud यदिदमुच्यते प्रज्ञापारमितेति बोधि- सत्त्व दति वो धिसत्वननामेति । यावदेव धग्मप्रज्ञतिमाचमेतन्तस्याशच wwii न निरोधोऽन्यचरसंज्ञाषद्धेतमावेण व्यवद्धियते | प्रजञापारभितेति बोधिसत्न cf बोधिसत्नमामेति i तच्च ara माऽध्यात्म भ afegi नोभयमन्रणोपलभ्यते । तद्यथाऽपि नाम wad पोषमाध्यात्मिक ्रात्मभावद्ति नाम aru यवद्ियते | Massif नाम wafyad । गौवाऽखोनोति नाम यवद्धि- यते । खन्धाऽखोनोनि नाम वब्यवद्ियते i एाऽखोनौति व्यव- ` हिते । पाश्वकाऽखोनोति यवद्टियते। areata नाम aafyat । उन्बस्धोनोति ara व्यवद्ियते | arsenite नाम यवष्ियते । पादाऽखोनौति नाम वयवदह्धियते । wanwfi- माभ `तन्तख्याञ्च weit न निरोधोऽन्यनसंन्ना सदत aaa यवदह्धियते । गौर्षाऽख्धोनौति नामः मौवाऽखौनोति नाम ~ * ग, ध, CHR नाम शब्दात्‌ पर aT “श्व द्रियते" इति क्रियापदं लिखित gaa aa कंषा्चित्‌ पदानां एुनरक्तिरपनलभ्यते | किमयं लेखकदोणः। URI रचमाचातु्धं प्रयोजन विश्येभो दाऽकलोति तल्वतोगविद्मः | ३३8 प्रतसाहलिका प्रन्नापारमिता | वाङ्खोनोति नाम पृष्टाऽखोौनोति नाम पार्ाऽद्योनोति नाम कच्स्थोनोति नाम उबवेद्योनोति नाम ज्रगऽखोनौति ara | तच्च नाम नाऽध्यात्मं न afegt नोभयमन्तरेणोपलग्धते । एव- मेव qua यदिदमुच्यते प्रभ्नापारभमितेति बोधिष्च इति बोधि- सत्वनामेति यावदेवधम्मपरज्ञक्निमा चमेतत्तस्याश्च धम्मप्रज्नतेरनात्पादो न निरोधोऽन्यन्सन्नासद्धेतमाचेण व्यवद्ियते । तच नाम नाऽ ध्यातं न afegl नोभयमन्तरेणो पलभ्यते । तद्यथाऽपि नाम सुश्वते यानौमानि वाद्यानि दणकाष्टश्राखापचपलाशानि सव्वोन्येतानि नानानामघेयेवयैवह्धियन्ते तानि च एषाश्च नोत्पादो न निरोधोऽन्यज् संज्ञामङ्‌ तमाचेणए wafpad i तानि च नामानि नाऽध्यात्मं न afegt नोभयमन्तरणोपलभ्यते | एव मेव Gad यदिदसुश्यते प्रज्ञापारमितेति बोधिष्च्च दति | बोधिसत्वनामेति । यावदेवधश्मप्रन्नतिमाचमेतत्तस्याश्च धम्मप्रन्नभे- . नेत्पादो न निरोधोऽन्यत् संज्ञासद्कधेतमाचण zafwaq | तच्च नाम नाऽध्यात्मं न afegt नोभयमन्तरणोपलम्यते। तद्याऽपि नाम gaa श्रतौतानां बुद्धानां भगवतां यावदेव नाम ara fasta | तच नाम नाऽध्यात्मं न विद्धा नोभयमन्तरेणो पलभ्यते | तद्ययाऽपि नाम aut ay: प्रतिश्रुत्का प्रतिभासोमाचामरौ चि उद कचद्रसथागत- निश्रितः सव्बंएते war: प्रश्नतिमाचं यस्याश्च धमप्रन्तेरनत्पादो भे निरोधोऽन्यचसंभ्षासङ्कतमाजेण यवद्धियते । तच्च नाम arsenal न विद्धां नोभयमन्धरणोपलभ्यते | एवमेव ga यदिदबुश्यते uwrorrfueta otfiomrt atfiremantm | wa शते दितौयपरिवत्तैः | Ray wa: प्रशतिमाचमेतत्तस्याश्च धश्मप्रश्पनेत्पादो न निरोधोऽन्यच् संतनासङ्तमात्रणए wfyaq । तच्च नाम aca न afegt मोभयमन्तरोणो TTT । एवं खल Ga बोधिसेन महा सतेन प्रजञापारमितायां चरता नामसङ्त प्रन्ञ्याबाध्मपरन्घ्या च farfaaa | एवं खल्‌ gad बोधिसत्वोमहासत्वः प्रज्ञापारमितायां चरन्‌ न रूपं नाम नित्यमिति ममनुपश्यति। न रूपं नामा- ऽजिव्यमिति समनुपश्यति न रूपं नाम सुखमिति समनु- vata न रूपं नाम दुःखमिति समनुपश्यति । न रूपं नामा- afa समनुपग्यति। न रूपं नामाऽनात्मेति ममनुपश्ति। न सूपं नाम ग्रन्तमिति समनुपश्यति न रूपं नामऽगशान- मिति समनुपश्यति । न रूपं नाम शन्यभिति ममनुपश्यति | न रूप नामाऽशून्यमिति समनुपश्यति | न रूपं नाम निमित्तमिति समनुपश्यति । न रूप नामऽनिमित्तमिति समनुपश्यति । न रूपं नाम प्रणिहितमिति समनुपश्ति । न ed नामाऽप्रणिहितमिति समनुपश्यति | न रूपं नाम agafafa ममनुपश्यति i न रूपं नामाऽसस्तमिति समनुपश्यति । न रूपं नाम daufafa ममनु- पाति । न रूपं नामाऽसंक्तश्रमिति समनुपश््रति। न रूपं नाम व्यव- दानमिति समनुपश्यति । न रूप नामोत्पाददइति ममनुपश्यति । म रूपं नाम निरोध दति ममनुपच्छति। न रूपं नाम विविक्रमिति समनुपश्यति | न रूप नामाऽवि विक्रमिति षमनुपष्ति । म eG नाम जुग्रलमिति ममनुपश्ति। न रूपं नामाऽकुश्रलमिति Red wasre feat owrarefaar | समनुपश्यति । न रूपं नाम साऽबद्यमिति समनुपश्यति । न ed नाम निरवद्यमिति समनुपष्छति। न ea नाम साञ्रवमिति समनुपश्ति । म रूप नामाऽनावमिति समनुपश्ति । म रूपं नाम सक्तेशमिति समनुपश्यति | न रूपं नाम निःकेश्मिति बम- नुपण्छति । न रूपं नाम लौकिकमिति समनुपश्यति । न रूपं माम लोकोत्तरमिति समनुपश्यति । न ey नाम dart दति समनुपश्यति | न रूपं नाम निव्वाणमिति समनुपश्यति | न वेदां नाम fafa समनुपश्यति । न वेदनां नामाऽनि- तथेति समनुपश्चति । न वेदनां नाम सुखेति ममनुपश्छति। न azat नाम दुःखेति समनुपश्यति । न वेदनां नामात्मेति समनुपश्यति | न वेदनां नामानात्मेति ममनुपश्छति । न वेदनां नाम शान्तेति समनु- पश्यति । न वेदनां नामाऽशान्तेति समनुपश्यति । न वेदनां नाम wafer समतुपश्छति । न वेदनां नामाऽशन्येति समनुपश्यति । -न वेदनां नाम निभित्तेति समनुपश्छति । न वेदनां नामाऽनिमित्तेति समनु- पश्यति । न वेदनां नाम प्रणिहित+मिति समलुपश्चति । म वेदनां नामाऽप्रशिहितमिति समनुपश्यति । न वेदनां नाम deafafa समनुपश्यति । न वेदनां नामाऽसछ्तमिति समनुपश्छति । न वेदनां नाम danfafa समतुपश्यति । न बेदनां नाम यवदान- fafa समनुपश्यति । न वेदनां नामोत्पाद इति ममनुप्ति | भ नष च Se सम पीट aS = = ~ == LI Oe OS कको १०७० अक, * वदनादि स््नौलिङ्गद्रन्दविशने षस्य कचित्‌ सनो लिङ्गत्वं चित्‌ क्ौव- fared दृष्यते प्रश्सर wes | दिलौयपरिवरतैः। Tt) श वेदनां माम निरोध इति समनुपश्यति । न वेदनां ara fa- विक्रेति समनुपश्यति । न वेदनां मामाऽविविक्रेति समनुपश्ठति | म वेदनां माम guafa समनुपश्यति । न वेदनां नामाईङ्श्र- लति समनुपश्यति । न वेदनां ara सावयति खमनुपश्ति। म वेदनां नामाऽनप््ेति समसुपश्यति। न वेदनां नाममाभ्रवेति समनुपश्यति । न वेदमां नामाऽनाश्रवेति समनुपश्यति | न वेदनां भाम data समनुपण्ति। न वेदनां नाम निःक्तेगेति षमनु- पष्टति । न वेदनां नाम लौकिकेति समनुपश्यति | न वेदनां माम छोकोन्तरेति समनुपश्यति न वेदनां नाम संसार इति समनुपश्यति | न वेदनां नाम faaru’ दति समनुपश्चति | म dnt नामनिन्येति समनुपश्यति । म dat नामाऽनिद्येति समनुपश्यति । न ast नाम सुखमिति समनुपश्यति । न ant माम दुःखमिति समनुपश्ति। न dnt नामात्मेति षमनुपश्चति। न ant नामाऽनात्मेति समनुपश्यति । न संज्ञां नाम शान्तमिति समनुपश्यति । न रज्ञां नामाऽशान्तमिति समतुपण्छति । न aut माम शल्येति समनुपश्यति । न संज्ञां नामाऽद्न्येति समनुपश्छति। न ant भाम निमित्तमिति समनुपश्यति । म सभां arastafan- fafa समतुपश्छति। न dnt नाम प्रणिडहितमिति समनुपश्यति | ग संज्ञां भामाऽप्रफिहितमिति समनुपश्वति । म सदवां नामष्छ्त- मिति समतुपश्यति । म संज्ञां नामाऽषछ्तमिति ममनुप्यति । म aut नामोत्पाद्‌ इति समनुप्यति । न ant नाम निरोध [र कमी ४ र + निन्याणमिति agi प्रतिभाति। 7 md) are प्रतसाहकिका प्रक्षापारमिता | दृति समनुपश्यति । न संज्ञां नाम san हति समनुपश्यति । न anit नाम यवदानमिति समनुपश्यति । न सज्ञां नाम fafan- fafa समनुपश्चति। न oat नामाऽविविक्रमिति समनुपश्ति। न सक्तां नाम guafa समलुपण्टति। न सक्तां नामाऽङ्खग्रलेति समनुपश्छति । न सज्ञां नाम सावद्येति समनुपश्यति। न set भामाऽनवदयेति ममलुपश्चति। न संज्ञां नाम साञ्रवेति समतुप्षति। म dnt नामाऽना्रवेति समुपश्यति । न संज्ञां नाम सं्ोश्दति समनुपश्यति । न श्ज्ञां नाम निक्घशेति समनुपश्यति । न det नाम लौकिकमिंति समनुपश्ति ¦! न संज्ञां नाम लोकोत्तरति समनुपश्यति । न ant नाम संसारदति समनुप्ति | न संन्नां नाम निव्वाएमिति समनुपश्चति | न सस्कारानाम नित्यादति समनुपश्यति। न संारानामाऽ- नित्यादति समनुपश्चति । न सम्कारानाम gat समनुपश्यति | न सखारानाम दुःखादूति समतुपश्छति । न शंखारानामाऽऽत्मान दति समनुपश्ति | नमसकारा नामाऽनात्मान दति समतुपश्यति | भ सक्तारानाम wea समनुपश्यति न संख्कारानामा- ऽश्रान्तादति समनुपश्चति । न मस्कारानाम शून्यादति समनुश्चति। म॒संस्कारानामाऽश्न्या इति समनुपश्यति । न संखकारानाम निभिन्तादईति समनुपश्यति न संकारानामाऽनिमित्तादति समनुपश्यति । न संस्कारानाम प्रणिहितादति समनुपश्ति | म स्ककारानामाऽप्रणिहितादति समनुपण्यति । म संखारा नाम स्ता दति समनुपश्यति । न संकारानामाऽमद्तादति समनु- दितोयपरिवकचैः। Ree के ति। न सं्कारानामोत्पादादति समनुपश्चति। म संखारामाम ( ोधाद्ति षमतुप्ति । न संख्कारानाम संकशादति wae waa न सं्कारानाम areca समनुपश्यति। न संखकारा- भाम विविक्रादति समनुपश्यति । न संखारानामाऽविविक्राद्ति समनुपश्यति | न aaa कुश्लादति समनुपश्यति। न संखारानामा;ङ्ुग्रखा इति समनुपश्यति । न संखकारानाम सावचा- दति समनुपश्यति | न ससकारानाम निरवधादति समनुपश्यति | न संकारानाम साश्रवादति समनुपश्यति । न err नामाऽना- श्रवा इति समनुपश्यति । न संख्कारानाम eam इति षमसु- पश्यति। न संस्कारानाम fant समनुपश्यति । न संकारा- गाम लोकिकादति समनुपश्यति। न संख्ारानाम stata दरति समनुपश्यति । न सखारानाम मंसारदति समनुपश्यति | न संख्कारानाम भिव्वोएमिति समनुपश्यति | a विज्ञानं नाम नित्यमिति समनुपश्यति । न विज्ञानं नामा- Sfaafafa समनुपश्यति। न विज्ञान नाम सुखमिति समनुपश्चति। न fart नाम दुःखमिति समनुपश्यति । न विज्ञानं नामाऽऽत्मेति खमतुपश्यति । म विज्ञानं नामाऽनाद्धेति समनुपश्ति। न विश्चानं नाम शान्तमिति समनुपश्यति । न विज्ञानं नामाऽश्ाम- fafa समतुपश्यति i न fama नाम wafafa समनुपश्यति | a विज्ञानं नामाऽश्न्यमिति समनुपश्यति a far नाम भिमित्तमिति समनुपश्यति । न विन्ानं नामाऽनिभिन्तमिति समनुपश्यति । न fama नाम प्रणिहितमिति समनुपश्यति । न ३४० प्रवसाषकिका प्रन्ाप्रारमिता | famat नामाऽरणिदितमिति शमतुपष्ठति । नभ शन्नानं नाम s@afafa समनुपश्यति न fama नामाऽसंछ्त- fafa समतुपश्यति । a विज्ञानं नामोत्पादषति समनुपश्यति | a fama नाम निरोधदति समनुपश्यति । न विज्ञानं भाम aamfa समतुदश्यति । न fan नाम यवदानसिति षमनु- पर्चति । न विज्ञानं नाम विविक्रमिति समनुपश्वति । न विनां भामाऽविविक्रमिति समनुपश्यति । न fama माम क्ुश्रलमिति समनुपश्यति । न विज्ञानं नामाऽङुग्रशमिति समनुपश्यति । न fama नाम साऽवद्यभिति समनुपश्षति । न विन्नानं माम निर- aufafa aaquafa । न विज्ञानं नाम assaafafa समतु- प्ति । न विज्ञानं नामाऽनाश्चवमिति समनुपश्यति । न विज्ञानं नाम शक्तेशदति समनुपश्धति । न विज्ञानं नाम निः क्तेशद्ति समनुपश्यति । म विज्ञानं नाम लौकिकमिति समनुपश्यति न fam नाम लोकोष्तरभिति समनुपश्यति । म विज्ञानं नाम घंसारदति षमतुपश्यति। न विज्ञानं नाम निन्वीएमिति समनु- पश्यति | न चचुनामनित्यमिति उमतुपश्छति । न चचुर्ामाऽनिन्यमिति समनुपश्चति । न चचु्नाम खमिति षमशुप्ठति । न चथुनाम दुःखमिति समनुपष््ति । म ॒चचनामाऽऽ्ेति समतुपश्डति । न चचमामाऽनात्मेति समनुपश्ति। न रवुनाम शान्तमिति षमनु- nafs न चचुनांमाऽशान्तमिति समनुपष्छति। न warts शन्यभिति समनुपश्यति । न शसुर्मामाऽशन्यमिति समतुप्ति | दितौयपरिवक्तः | Ret न weninfatrnfaty समहुपष्ठति । ग चचुर्नामाऽनिमिकभिति समनुप्यति। न aquin प्रणिहितमिति षमनुपद्ति । न चचु- लामाऽणिहितमिति सखमतुपश्ठति । न चचर्नाम mates समनुपद्छति । म चधु्नामाऽसंछ्धेतमिति aqua । न शकुना मोत्पाद इति खमनुपश्ठति । न चचुर्नाम निरोध दति षमतु- प्यति। न चदुरनाम सेशरमिति षमलुपण्ठति । न चचुर्माम qa amfafa aaqaafa । न weata विविक्रमिति शमुपश्षति | ग रघुरनामाऽविविक्रमिति समलुपश्षति । न चचुर्नाम ङुश्लमिति समनुप्छति । न चचुनामाइ्ु प्रमिति समतुप्ति । न dente साऽवद्यमिति समनुपश्यति । न चचुनांम निरवद्यमिति समनुपश्छति। ग चुनम खाऽ{श्रवमिति समनुपश्यति । ग चचर्नामाऽनाञ्जवमिति खमतुपग्ति । न चचुनाम cantata squats । न चचु्नाम franfafa षमनुपष्ठति। न चचुर्नाम लौ किकमिति समनुपष्डति। ग चचुनाम शोकोत्तरमिति समुपश्ति । न चचुर्नाम संसारदति समनुपश्यति । न चधुर्माम निव्वाएमिति समनुपश्यति | न रूपं नाम नित्यमिति समतुपश्चति। न रूपं नामाऽनित्य- fafa समनुपश्चति । न रूपं नाम सुखमिति समनुपश्यति । न wi भाम दुःखमिति समतुपण्छति । न रूपं मामाऽऽत्रेति समनु- mata न रूपं नामाऽनात्मेति समलुपश्छति। न रूपं माम श्रा- fafa समतुपण्छति । न रूपं नामाऽग्रा मिति समनुपश्यति । म ea नाम शल्यमिति समतुपश्यति। न रूपं नामाऽद॒न्यमिति waged । न रूपं भाम निमित्तमिति wanes । भ a Ree ग्रतसाहलिका प्रक्षापारमिता। च्चः एंशर्गोनामाऽक्सिति समनुपष्ठति | न चःसंलरगोनामाऽना- हेति समनुपश्ति । न शचुःसंसर्गोनाम श्रानमिति समुपश्चति | न चुः संसर्धानामाऽप्ानमिति बमतुपश्षति । न॒ श्चुः संख नाम शन्यमिति समतुपश्चति । न चचुःसंसग नामाऽशून्यभिति समनुपद्छति । न ee: षंयर्गोनाम निमित्तद्ति बमतुप्यति । न सदः संसर्गोनामाऽनिभित्तदति समनुपश्ति। न eg: संख - माम प्रणिहितमिति समनुपश्चति। न aq: सस्तपोनामाऽरणि- हितमिति समनुपश्वति । न wa: cute परद्कतमिति समतु- प्रति । न चचुःसंसपोनामाऽसद्कतमिति समनुपश्यति । न चुः संरनाम daucia समनुपति । म equating यवदान- भिति समतुपश्छति। न चचुः षंरर्गोनामोत्पाद दति समुपश्चति। म चचुः संसर्गोनाम निरोध दति समनुप्मति । न चतः def नाम विविकषदति समनुपश्चति। न चचुः यस्गोनामाऽविविक्रमिति खमनुपश्चति । न चचुः sania कुशशदूति समनुपश्यति । न दषुः सस्गोमामाऽजुशल रति समनुपश्यति । न चचुःसंस्र्गोनाम ाऽवद्यमिति समनुपश्रति । awe: daria द्रति waqnafa । न च्चः cunts assaf समनुश्यति । ग चुः संसोनामाऽनाञ्रव इति समनुपश्यति । न चुः बंसर्गोगाम सतेति समतुपश्चति। न चचुः Tartan franc षमतु- प्ति a चबुःसंस्रोनाम लौकिकदूति समतुपष्ठति । न चचुः- संसपरगोनाम लोकोत्तरदति समनुपष्ति। न चचुःपंसर्गोनाम संणर- एति शमनुफडमति। ग wearin निव्योएमिति समनुप्ठति। दितोयप्र रक्कः |. ३५. , ` चटपि तचचूरूपचचुःरंसप्ययादुतयशचते बेदयितं शं दुःख बा तदपि भाम म जिद्यमिति समतुपश्छति। माऽनि्यमिकि. खमनु प्ति | म सुखमिति समनुपश्चति। न दुःखमिति wag. | wafa । नाऽस्ति समनुपश्वति । माऽनाक्मेति समतुपश्चति । ग. श्रानमिति उमनुप्छति | नाऽगश्राकभिति समनुप्यति । म शून्य fafa शमनुपश्छति। माऽश॒न्यमिति समनुपश्यति । न निमित्तमिति समनुपश्यति | नाऽनिनमिन्तमिति समनुपश्यति । म प्ररिडितमिति समनुप्ति | भाऽप्रणिहितमिति समनुपश्यति। न agafafa समनुपश्यति | माऽसछ्तमिति समनुपश्यति । न सक्तमिति समनुपश्यति | न यवदाममिति समनुपश्चति। मोत्याददति समनु- पश्यति । न factucfa समनुपश्यति । न विविक्रमिति समनु- पश्यति | नाऽविविक्रमिति समनुपश्यति । a कुशलमिति समनु- पश्यति । नाऽकुश्रलमिति समनुपश्छति । न सावद्यमिति समनु- पश्छति i माऽनवद्यमिति ममनुपश्ति । न माऽऽखवमिति समतु- पश्यति । नाऽनाश्रवमिति समनुपणश्ति । a wana vaa- nafa । म मिःक्वेशद्ति समनुपश्यति । न लौ किकमिति समनु- fa म शोको रमिति समनुपश्यति । न॒ ससारदति समनु- पश्ति । म faarufafa समनुपश्यति | aay माम नित्यमिति समरुपश्चति। न ओजं नामाऽनित्य- fafa समनुपश्यति । म ata नाम सुखमिति समनुपश्यति म ओओचं भाम दुःखमिति समनुपष्यति। न श्रो मामाऽऽत्मेति समलु- पश्यति । न. ate नामाऽनात्मेति. षमनुपष्यति। न ate नाम aad प्रतसाहइ लिका प्रज्ञापारमिता | ग्रन्मिति समनुपश्यति | न ओचं नामाऽशान्तमिति सममुपश्यति। न ओओचं नाम शृन्यमिति समनुपश्यति । न ate नामाऽशन्यमिति समनुपश्यति । न ओं नाम निमित्तमिति समनुपश्यति। न ओं मामाऽनिमिन्नमिति समनुपश्यति । म श्रोच नाम प्रणिहितभिति समनुपश्चति । न ate नामाऽप्रणिहितमिति समनुपश्यति । न ओच.नाम संस्जतमिति समनुप्यति । न ओतं मामाऽसह्तमिति खमनुपश्ति | न ate भाम daufafa समनुपश्छति । न ate माम व्यवदानमिति समनुपश्यति । न ate नामोत्पाददति समनु- षश्यति । न att नाम निरोधदति समनुपश्यति । न ate ara fafanfafa waqaefa । न ate नामाऽविविक्रमिति समनु- qafai न ओज नाम quafafa समनुपश्यति। न ओत मामा- ऽकुश्लमिति समनुपश्यति । न ओज नाम साऽवद्यभितिं श्मनुपश्यति। ame मामाऽमवद्यमिति समनुपश्यति । न ate नाम माऽऽश्रव- मिति सप्रनुपश्यति। न ate नामाऽनाश्रवमिति समनुपश्यति | म ओजं माम dancfa समनुपश्यति । म ओं नाम निःकतेशद्ति समनुपश्चति । न ata नाम लौकिकमिति समनुप्ठति । मं ar नाम लोकोत्तरमिति समनुपश्यति ¦ न ate नाम संमार- दति समतुपण्यति । न site नाम निर्वाणमिति समतुपश्छति | a शब्दोनाम facia शमनुपण्यति । न शब्दोनामाऽनिव्य- दति समनुपश्चति 1 न शब्दोनाम सुखमिति समनुपष्चति। न श्दोनाम दुःखमिति समनुपक्षति । न शन्दोनामाऽऽ्मेति षमनु- waft) ग ग्न्दोनामाऽनात्येति समनुपश्यति । म ज्रन्दोनाम दितौयपरिवर्ैः | १४७ शाकमिति अमतुप्यति। न ग्ब्दोनामाऽग्रान्तमिति समनुपश्चति। म wena शून्यमिति समतुपष्यति। न श्ष्टोनामाऽद्यन्यभिति समनुपश्यति । न शब्दानाम निमित्तमिति समतुपष्यति। न श्म्पौनामाऽनिमित्तमिति समनुपश्यति । न ग्ब्दोनमाम प्रणिहितः fafa समनुपश्यति । न श्ष्टोनामाऽप्रणिहितमिति ्मनुपश्यति। न श्रष्टोनाम संश्तमिति समनुपश्यति । न श्ष्दोनामाऽष्क्त- fafa समनुपश्यति । म श्नब्टोनाम शङ्घश्रदति समनुपश्छति। न miata व्यवदटानमिति समनुपश्यति । न श्ब्दोनामोत्पाददति समनुपश्यति । न श्ब्दोनाम निरोषदति समनुपश्यति । न शब्दो नाम विविक्रदति समहुपश्यति। न शब्दोनामाऽविविक्रदति षमतु- पश्चति। न शब्दानाम guerta समनुपश्यति। न श्ब्टोनामा- sgrecfa ऽमनुपश्छति । न शब्दोनाम साऽद्यमिति समनुपश्यति । न श्ब्दोनामाऽनवद्यमिति समनुपश्यति । न श्ब्दोनाम शाऽऽअरव- मिति शमनुपश्यति । न श्नब्दोनामाऽनाश्रवभिति समनुपश्यति | न परब्टोनाम स्ज्ञो्दति समनुपश्यति न ण्ब्टोनाम निश्तेशदति खमनुप्ति । न श्ष्टोनाम लौकिकमिति wanes ज ग्रष्दोनाम लोकोश्रमिति समरुपश्यति। न शष्दोनाम संसारदति समनुपश्यति । न श्ब्दोनाम निर्वाणमिति समनुपश्चति। न stefan नाम नित्यमिति समनुपश्यति । भ श्रोभविश्चानं नामाऽनित्य्मिति सभनुपश्ति। न ओचविन्चाम नाम gefafa समतुपश्ति। न ation नाम दुःखमिति समनुपष्यति। न .जविज्नानं नामाऽश्रिति समनुपश्यति । न भ्रोजविन्नानं नामा- ३४८ णत सादइखिका प्रक्लापारमिता। ऽनाद्येति षमनुपण्यति। न श्रोजविज्ञानं नाम शम्नमिति समनु- पश्यति । न ओचविज्ञानं नामाऽश्रान्तमिति शमतुपश्षति। न ओचविन्ञानं नाम शन्यभिति समनुपश्यति । न ओचविन्ञानं नामा- ऽशन्यभिति शमतुपश्चति । न atafanr नाम निभजिन्नमिति घमलुपश्ति । न ओ्रोचविज्ञानं नामाऽनिमिन्तमिति समनुपश्चति | ल श्रोजविज्ञानं माम प्रणिडहितमिति समनुपश्यति । न stefan नामाऽपरणिडितमिति समनुप्डति । म ओचविन्ञानं नाम सद्कत- fafa समनुपष्ति। न शओ्रोचविज्ञानं नामाऽसक्लतमिति समनु- प्ति । a ओचविन्ञानं नाम सक्तेशमिति समनुपश्यति। न ओ्ओचविन्ञानं माम व्यदानमिति षमनुपश्यति। न ओओचविन्नानं भामोत्याददति समनुपश्यति । न ओओचविज्ञानं नाम facture समलुपश्यति । म ॒ओओजविज्ञानं नाम विविक्रमिति समनुपश्ति | a ओओजविन्नानं मामाऽविविक्रमिति शमतुप्ति । न stefan नाम guefafa समनुपश्यति। न asian नामाऽकुश्णमिति धमनुपश्यति। म ओजविक्ञानं नाम सा“वद्यभिति समनुप्ति | a श्रो विज्ञानं नामाऽनवद्यमिति समनुपश्यति । न ओचविज्ान नाम साऽऽअरवदति समनुपश्यति । न ओ्ओजविश्ञानं नामाऽमाश्रवदृति अमनुपश्यति । न ओओच्विन्ञानं नाम daca समनुपश्चति । न जोभविन्नानं ara भिःकेश्रदति समनुपश्छति। न stefaqr माम शौकिकमिति समनुपश्यति । म श्रोजविज्ञानं नाम लोकोत्तरमिति शमगुप्यति । भ शओ्रोजविज्ञानं माम सषारद्ति समनुपश्यति । न ओजविन्नानं नाम निर्वाणमिति समनुपश्यति | दितौयपरिवन्तैः | ३७९ न staan नाम नित्यदति बमनुपणश्यति । म ओषसंखर्थो- नामाऽनित्यदति समतुपश्छति। a ओओचशसर्थोनाम सुदति समतुपशष्छति। न ओओोचसंसपर्थानाम दुःखदति समलुपश्ति। न श्रो जसस्यर्थोनामाऽऽत्मेति समनुपश्यति । न ओवसंसपररानामाऽना- होति समनुपश्छति । न ओचसंस्र््ोनाम watts समनुपश्यति | न ओजसंसपर्गोनामाऽशयन्यद्ति समनुपश्यति । न ओ्ओचस्खर्थोनाम जिमिन्तमिति समतुपश्ति । म ओचससपरोनामाऽनिभिन्तमिति समनुपश्यति । न ओओचसंसयर्गोनाम प्रणिडितदति समनुपश्यति। न ओओोचरस्यर्ोनामाऽप्रणिहितदति समनुपश्यति । न ओचसंस्र््ो- नाम weaatia समनुपश्चति । न ओओजशसयर्गोनामा,ऽसद्तदति समनुपश्यति । न alan नाम vauefa समलुपश्यति। म Sra नामव्यवदानमिति समनुपश्यति । न ओजचससयर्ो- नामोत्पाददति समनुपश्यति। न ओचसंसपर्शानाम निरोधदति समनुपण्यति । न ओ्रओचरसयर्थोनामविविक्रदति समनुपश्यति | न ओओसंस्यर्णानामाऽविविक्रदति समनुपग्यति। न ओचसस्र्णो- नाम कुशलदूति समतुपण्यति। न रोचषशयर्थोनामाऽकुश्शदति समरुपण्यति। न शओ्रोचषस्पर्गोनाम साऽवद्यदति समनुपश्ति। म ॒ओओचसंस्परशोनामाऽमवद्यदति समनुपश्यति । न ओचसंस्पानाम खाऽऽअवदति ममनुपण्यति। न ओओतषखर्शोमामाऽनाग्रवदति समनु- प्ति । a atweninn सक्तश्दति समनुपश्छति i न atv watiera famutfa समनुपश्यति म atweaniara लौ किकटति समनुपश्चति । न श्रोजमस्र्गोनाम शोकोष्सरदति aye waarefant प्रज्ञापारमिता | समलतुपश्चति। a stain daria समद्पश्चति | न ओओचसस्यर्थोनाम fratufafa समनुपश्यति | यद पितश्छरोजश्ष्द श्रोचविन्नामग्रोजसस्पश पर्यदुत्यद्चते वेदयितं सुखं दुःखं वा श्रदुःखाऽखुखं वा तदपि नाम न निद्यमिति समतुपश्यति । नाऽनित्यमिति खमनुपश्चति । न सुखमिति शुमनु- प्ति । न दुःखमिति समनुपष्ठति। नाऽ्पमेति समनुपण्यति । माऽनात्मेति समनुपश्यति । न शान्तमिति समनुपश्धति। नाऽशान्त- मिति समतुपश्ति । a शून्यमिति समनुपश्यति । नाऽशुन्यमिति समनुपश्यति । म निमित्तमिति समनुपश्यपति । नाऽनिभित्तमिति समनुपश्यति | न प्रणिहितमिति भमनुपश्यति । नाऽप्रणिहितमिति समनुपश्यति । न agafafa समनुपश्चति । गाऽसंख्तमिति समनुपश्यति । न daufafa समनुपश्यति । न यवदानमिति समनुपश्यति i मोत्यादश्ति समनुपश्यति । न निरोधदति समनु- पष्यति । न fafanfafa समनुपश्यति । माऽविविक्रमिति समनु- पश्यति । न gueafafa समनुपश्यति । नाऽङुश्लमिति षमनु- aufa मसाऽदद्यमिति समनुपश्यति । नाऽनवद्यमिति सषमतु- पश्चति । न खाऽऽशरावमिति समनुपश्यति । नाऽनाश्रवमिति समनु- पश्छति। न mantis समतुप्यति। न facia खमनुपश्छति । म लौकिकमिति समतुपश्चति । न शोकोत्तरमिति समनुपश्ति | म संसारदति समनुपश्ति । न नि्वाएमिति समनुपश्चति | न्‌ प्राणं नाम नित्यमिति समनुपश्चति। न त्राणं नामाऽनित्य- fafa समनुपश्यति । न प्राणं नाम सुखमिति समनुपश्यति | दितौयपरिवन्तः | ६५९१ न घ्राणं नाम दुःखमिति ममनुपश्ति। म घ्राणं नामाऽ््मेति समनुपणष्यति | न प्राणं नामाऽनात्मति समनुपश्यति न we नाम शून्यमिति समनुपश्यति । न प्राणं नामाऽशन्यमिति समनु - पश्यति । न we नाम निमिन्तसिति समनुपष्यति। न प्राणं नामाऽनिमिन्तमिति समनुपश्यति । न प्राणं ara प्रणिहितमिति समनुपश्यति । म त्राण नामाऽप्रणिडितमिति समनुपश्यति न त्राणं नाम amafafa समनुपश्छति। म घ्राणं नामाऽष्त- भिति समनुपश्यति । न घराणं नाम dancfa षमतुपश्यति। म त्राणं नाम व्यवटानमिति समनुपश्यति । न प्राणं नामोत्पादद्ति waquafa | म प्राणं नाम निरोधटदति समनुपश्यति । न प्राणं नाम fafanfafa समनुपश्यति । न त्राणं नामाऽविविक्रमिति समनुपश्यति | न प्राए नाम कुशलमिति समनुपश्यति, न प्राणं नामाऽङ्मुशलमिति समनुपश्यति । न प्राणं नाम साध्यमिति समनुपश्यति । न त्राण नामाऽनवद्यमिति ममनुपष्छति। न aT नाम साऽऽश्रवमिति समनुपश्यति। न we नामाऽनाश्रवमिति समनुपश्यति । न घ्राणं नाम dantfa र्मनुपश्यति। न we नाम faantfa समनुपश्यति न qi माम लौकिकमिति समनुपश्यति। म घ्राण नाम लोकोसरमिति समनुपश्यति । न प्राणं नाम सुसारद्ति समनुपश्यति। न me नाम faarufafa बमनुपश्यति | न गन्धोनाम fafa समनुपश्चति। न गन्धो नामा- sfaafafa समनुपश्चति। न गन्धोनाम सुखमिति ममनुपश्ति। RNR णतसाह खिक्षा प्रन्नापारमिता। न॒ गन्धोनाम दुःखमिति समतुपष्डति। न गन्धोनामाऽऽेति समतुपश्यति | न गन्धोनामाऽनाद्मेति समनुपश्चति । भे गन्धो- नाम श्ामतदति समनुपश्यति । न गन्धोनामाऽश्ान्तदति समनु- पश्यति । न गन्धोनाम waa समनुपश्यति । न गन्धोनामा- ऽश्न्यदति समनुपश्यति । न गन्धोनाम निमित्तदति समनु- पश्यति a गन्धोनामाऽनिमित्तद्ति समनुपश्चति ¦ न गन्धो नाम प्रणिहितमिति समनुपश्यति। न गन्धोनामाऽ्रणिदितमिति समनुपश्चति । न गन्धोनाम सक्तमिति समनुपश्यति । न गन्धो- नामाऽस्घतमिति समनुपश्छति। न गन्धोनाम सङ्गश्रष्ति समनु- wafa नं गन्धोनाम यवदानमिति रुमनुपश्चति । न गन्धो- नामोत्यादष्ति समनुपश्यति । न गन्धोनाम निरोधद्ति समतु- पश्थति। न गन्धोनाम विविक्रदति समतुपश्यति। न गम्धो- नामाऽविविक्रदति समनुपश्यति । न गोनाम दुशलमिति समनुपश्यति । न गन्धोनामाऽ ङ्ग ्रलमिति शमनुपश्यति । न गन्धो- माम साऽवद्यमिति समनुपश्यति न गन्धोनामाऽनवद्यमिति समरुपश्यति । न गन्धोनाम साऽऽअरवद़ति समनुपश्यति । न गन्धो- नामाऽमाञ्जवदूति समनुपश्यति । न गन्धोनाम aanucfa समततु- प्चति। न गन्धोनाम निःङञेदति समनुपश्ठति। न गन्धोनाम शौकिकटदति समतुप्छति । न गन्धोनाम जोकोत्तर शति समनु- पष्यति । न गन्धोनाम संखारदति समनुपश्यति । न गन्धोनाम जिष्वाशिमिति समनुपश्चति | a ॒प्राणिन्ञानं नित्यमिति समनुपश्यति । म त्राएविन्ञामम- दितैयपरिवक्तैः। | १५३ नित्यमिति समनुप्छति । न प्राएविश्चानं माम सुखमिति समनु- पश्यति, म प्राणविन्ञानं नाम दुःखमिति समलुपश्छति। 4 प्राणविन्ञाननामाऽऽ्मेति समनुपश्यति । न तप्राणविश्ामं नामा- नात्मेति समनुपश्छति । न प्राणविज्चानं नामं श्रान्तमिति समतु- पश्यति | न च्राणएविकश्चानं नामाऽशान्तमिति समनुपश्चति। न त्राएविन्नानं नाम शून्यमिति समनुपश्यति । न घ्राण विज्ञानं मामा- seafafa समतुपश्चति। न त्राणएविन्नानं नाम निमित्तमिति समनुपश्चति । न घ्राणविन्ञानं नामाऽनिमित्तमिति समनुपश्छति | न प्राणविन्ञानं नाम प्रणिडितमिति समनुपण्छति। न चणएविन्नानं नामाऽपरफिहितमिति समनुपण्छति । न प्राएविन्ञानं नाम ee fafa समनुपश्चति। न त्राणविज्ञानं नामाऽसद्कतमिति समनु- पश्यति ¦ न घ्राएविज्ञानं नाम सक्ञेशमिति बमनुपश्ध्ति। म त्राएविन्नामं नाम व्यवदानमिति ममनुपश्यति। न ofa नामोत्पाददति समनुपश्यति | नत्र एविक्षानं नाम निरोधद्ति समनुपश्छति । न प्राणविज्ञानं नाम fafanfata समनुपश्यति | न्‌ व्रण विज्ञानं नामाऽविविक्रमिति समनुपश्चति । न प्राणएविन्नानं नाम कुश्रलमिति समनुपश्यति । न प्राएविन्नान नामाऽङंश्लमिति समनुपश्यति । न प्राणविन्नानं नाम साऽवद्यमिति समनुपश्यति | न्‌ च्राणविन्ञानं नामाऽनवद्यमिति समनुपश्डति । म तघ्राएविन्नानं नाम साऽऽअरवमिति समनुपश्यति । ग घ्राणविन्नान नामाऽनाच्रवमिति खमतुपश्चति । न घ्राणएविन्नानं माम सं्तरदति समनुपश्छति । न त्राणविज्ञान नाम निःक्तश्रदति | समनुपश्यति। न त्राएविश्चानं नाम AS Rus ष्रतसाषल्िका प्रन्नापारमिता। लौकिकमिति समनुपश्यति । न घ्राणएविश्चानं माम शोकोन्तरमिति समनुपश्यति । न च्राएविन्ञानं नाम daria समतुपण्यति। न त्राएविज्ञानं नाम निव्वाएमिति समतुपश्ति | न went नाम नित्यदति समनुप्ति। न प्राएसंसयणा- भामाऽनिच्यदति समनुपश्यति । न प्राणशस्य्योनाम सुखमिति समलुपश्ति। न weet दुःखमिति समनुपश्ति । म च्राएसंसयर्योनामाऽऽ्ेति समनुपश्चति । न घाणश्सपर््ोमामाऽनात्मति समनुपश्छति। म तप्राएषस्यर्गोनाम शान्तषति समनुपश्यति a त्राणसंसयररानामाऽग्रान्तदति समनुपश्यति । न च्राएरुस्यर्गोनाम garcia समतुपश्ति। न प्राएसंस्परशानामाऽशून्यदति vada | म च्राणसंसपरगोनाम निमित्तदति समनुपश्यति । न प्राण्सर्णा- नामाऽनिमिन्तदति समनुपश्यति । न प्राणसंसपर्शोनाम प्रणिहितदति समनुपश्यति | न प्राणएसस्यशोनामाऽप्रफिहितदति समनुपश्छति। म न्राणसस्पगरानामं संक्तद्ति समनुपश्यति। न प्राणसस्पर्गानामा- संद ति समनुपश्चति । न प्राणसंखयर्गोनाम santa समनु- waft न Wawa वयवदानमिति समनुपश्यति न भ्राएषंस्य्गोनामोत्पाददति समनुपश्यति । न त्राणएस्पर्थोनाम निरोधदति समतुपष्ठति । म तच्राणससर्शोनाम विविक्रति समरुपा्ति । न प्राएसंस्थोनामाऽविविक्रदति समनुपश्छति | भ प्राएसस्र्गोनाम कु्णदति समनुपश्यति । न qraduntarar- sguurfa समनुपश्चति । न घ्राणदस्यरशानाम साऽवद्यदति समनु- प्ति । न व्राणस्पर्गानामाऽनवद्यद ति समनुपश्चति। न घ्राए- दितौयपरशिवन्तैः। १५५ wana esata शमनुपश्यति । म त्राएसस्यर्गानामाऽना्व- दूति समतुपश्यति । न प्राएसस्पर्थोनाम सङ्ग श्रटति समनुपश्यति | म प्राणएसप्यर्थोनाम निःक्तेश्रदति समनुपश्यति । न त्राणसखरधोनाम लौ किकदति समनुपश्यति । न तप्राएससयर्गोनाम लोकोत्तरदति खमनुपश्यति। न धाएसस्पर्शानाम संसारदति समनुपश्यति । म त्राएसस्र्थोनाम निव्वाएमिति समनुपश्यति | यदपि तद्घ्राए-गन्धघ्राएविश्नानघ्राणएसंसपशेपरत्यथादुत्पद्चते बेद- fad सुखं वा दुःखं वा श्रदुःखाऽसुखं वा तदपि भाम न मिद्यमिति समनुपश्यति । नाऽनिव्यमिति समनुपश्यति । न सुख- fafa waqrafa न दुःखमिति समनुपश्यति । नाऽत्मेति षमलु- पश्यति । नाऽनात्मेति समनुपश्यति । न शन्तदति समनुपश्यति | नाऽ्रान्तद ति समनुपश्यति | न शून्यद्ति समनुपश्यति | नाऽशन्य- दूति समनुपश्यति । न भिमित्तदति समनुपश्यति । माऽमिमिन्त- दति aaquafa । न प्रणिहित दति षमनुपश्यति। arsufefea दति समनुपश्यति । न सद्तश्ति समनुपश्यति । asec घमनुपश्यति | न शङ्गेशदति समनुष्ति । न यवदानमिति समनु- पश्यति । नोत्पाददति समनुपश्यति । न निरोधश्ति शमलु- qufai म विविक्रदति समनुपश्यति नाऽविविक्रष्ति शमनु- पश्चति। न श्षुशरलदति समनुपश्यति । नाऽङुगशलदति समनुपश्चति। न॒ साईवद्यद्ति समनुपश्चति । नाऽनवद्यदति warner | न॒ साऽऽश्रवदति समनुपश्यति । नाऽनाश्रवद्ति समनुपश्यति । a शक्तश्रदति बमनुप्ति। न faaucfa कमनुपष्यति। Rud yaargfant wamicfaat | म utfaatfa समनुपश्यति a atatacefa समनुपश्यति | म `ससारदति समनुपश्यति । म fasufafy समनुपश्यति | a fast माम faafa समनुपश्यति । न fast नामाऽनि- व्येति समनुपश्यति । न fast नाम सुखेति समनुपश्यति । न fast नाम दुःखेति समनुपश्चति। न fest masa समनु- पषति । न fast मामाऽनात्मेति समनुपश्यति i न fet नाम शराकोति समनुपश्यति । न fast नामाऽश्रान्तेति समनुपश्चति | a जिष्ां नाम शएन्येति षमनुपश्यति । न fast नामाऽशन्येति समनुपश्यति । न fast नाम निभिन्तेति समनुपश्यति । न fast भामाऽनिमिन्तेति समनुपश्ठति। a fast नाम प्रणिहितेति समनुपश्यति । न fast नामाप्रणिहितेति समनुपश्यति । म fast नाम sadfa समनुपश्यति । न fast नामाऽसंछ्तेति समनुपश्यति । म fast नाम सक्ञेद्ति समनुपश्यति । न fasi माम थवदानेति समनुपश्यति । न fast नामोत्पाददति समतु- पश्यति । न जिह्नं नाम निरोधद्ति समनुपश्ति । न fast माम विविक्रेति समनुपश्ठति i न fast मामाऽविकिक्रेति शमनु- पश्यति । म fast नाम guafa समनुपश्यति। न fast नामाऽङ्ुगलेति समनुपश्यति i न fast नाम शावद्येति मसु- पश्चति। न fast नामाऽनव्र्ेति समनुपश्यति । न. fast माम- साऽऽश्रबेति समनुपश्यति । न जिह्वां नामाऽनाश्रवेति समनुपश्यति | म fast नाम शक्रण्डति भमतुपश्यति। न जिह्वां नाम निश्तश्र- दति उमनुपश्ति । न fest नाम लौकिकेति खमनुपश्ति। न feataufcad: | ६५७ fast नाम लोकोत्तरेति षमनुपश्चति । न fst नाम सशर- दूति समनुपश्यति । न feet माम faarefafa शमरुपश्यति | न रखोनाम नि्यदरति समनुपश्यति । न रसोनामाऽभित्य- दूति समनुपश्चति। न रसोनाम सुखद्ति समनुपश्यति । न रसो- नाम दुःखदति समनुपश्ति । न रसोनामाऽस्पेति समनुपश्यति | न॒ रषोनामाऽनात्मेति समतुपश्यति । न रसोनाम शाम्तदूति समनुपश्यति i न रसोनामाऽशान्तदति समनुपश्यति । म रसो- माम शुन्यदति खमनुपश्चति। न रषोनामाऽशन्यदति waa | न रसोनाम निमिन्तदति समनुपश्यति । न रसोनामाऽमिनमिन्त- tfa समनुपश्यति न रसोनाम ufufeacfa समनुपश्यति) न रषोनामाऽप्ररिहितदति समनुपश्यति । न रसोनाम संद्लत- इति समनुपश्यति न रसोनामाऽस्तदति समनुपश्यति न tiara damtfa षमनुपश्यति। न रथोनाम वयवदानदति समनुपश्यति | न रसोनामोत्याददति ममनुपश्यति। न रसो- माम निरोधदति समतुपश्यति। न रमोनाम विविक्रदति समनुपश्यति । न रसोनामाऽविविक्रदति समनुपश्यति । न रषो- नाम greta समनुपश्यति। न रसोनामाऽकुश्रशदति षमनु- पश्यति । न रसोनाम साऽवद्यदति समनुपश्यति ¦ न रसोनामा- ऽनवद्यदति समनुपश्यति | न रसानाम साऽऽश्रवद्ति समनुपश्यति | मै रमोनामाऽनाश्रवदति मनुपणश्ति । न रसोनाम सक्तेशद्ति समनुपश्यति । न रसोनाम निक्ेश्दति शमनुपश्टति। न रषो- नाम शौकिकदति समनुपश्यति । न रसो नाम श्ोकोक्रदति ६५८ waarefaat प्रश्चापारमिता | घमनुपश्चति | न रसोमाम बसारद्ति समुपश्ठति । न रसो- नाम निव्वोणमिति समनुपश्यति | a जिद्धा विन्नानं नाम निद्यमिति समनुपश्यति । न जिह्ा- fama नामाऽनित्यमिति समनुपश्यति । न जिष्ाविज्चानं गाम gefafa समनुपश्यति । न जिङ्काविज्ञान नाम दुःखमिति समनु- पष्यति । म जिह्ाविश्नानं नामाऽतत्मेति समनुपष्ठति। भ जिहा- विज्ञानं नामाऽनात्मेति समनुपश्यति । म जिह्काविज्ञानें नाम श्रा्तमिति समनुपश्यति । a जिङ्काविन्नानं नामाऽशान्तमिति समनुप्ति | न faarfaqr नाम शन्यमिति समनुपश्यति | म जिह्वा विज्ञानं नामाऽशन्यमिति समनुपश्यति । न faerfaera नाम निमित्तमिति समनुपश्यति । न जिहाविज्ञानं नामाऽनि- fanfafa समनुपश्चति । म जिङ्वाविन्नानं नाम प्रफिहितमिति समनुपश्यति। न जिङ्काविज्ञानं नामाऽप्रणिहितमिति समनुपश्यति। a fagrfanra नाम सद्तमिति समनुपश्चति । न जिङ्ाविज्ञानं मामाऽमद्तमिति समनुपण्रति। न जिह्वाविज्ामं भाम सकलधरदति समनुपश्यति । न जिहारिज्नानं नाम यवदानमिति समनुपश्यति | a निहाविन्ानं नामोत्पाददति समनुपश्यति न जिडाविन्नानं नाम भमिरोधटदति समनुपश्यति । न जिहाविज्ञानं नाम fafan- fafa समनुपश्यति । न जिहापिज्ानं नामाऽविरिक्रमिति समनु- पश्यति । न fastfanrd नाम quefafa समनुपश्यति ग fagifama मामाऽङ्खश्रखमिति समनुपश्चति | ‘a जिह्ाविश्ानं नाम साद्यमिति सषमतुपश्चति । न जिह्वाविज्नानं नामाऽनवद्य- दितीयपरिवरैः | ३५९ fafa समलुपश्चति। न जिहाविज्ञानं नाम साऽऽख्रवभिति समतु- पश्यति । न faatfama नामाऽनाश्रवमिति समनुपश्यति म जिह्वा विश्नानं नाम सङ्गश्रदति समतुपश्चति। न faerfa नाम निःङेशदति समनुपश्यति । न जिङ्ाविन्नानं नाम लौ किकमिति समनुप्थति। न fasifasta नाम शोकोत्तरदति समनुपश्यति | नं जिह्वा विन्नं भाम संसारदति समनुप्धति। म जिहाविज्ञानं माम fasrufafa समनुपश्चति | a जिङ्ाससपर्गानाम नित्यदति समतुपश्यति। म fast- wanna समनुपश्यति । न जिह्ारसपर्रानाम सुख- दति समलुपश्छति। न fear दुःखदति समनुपश्यति | a जिङ्कासखर्थोनामाऽऽत्मेति समतुपश्यति । न॒ जिह्ासंखर्णा- नानाऽनात्मेति समनुपश्यति । न fagreantara शान्तदूति समनुपश्यति। न जिहाससयर्णोनामाऽशन्तदति समनुपश्यति | न fasréaniaa शन्यदति समनुपश्यति । a जिङासस्यर्गा- नामाऽद्यन्यदति समनुपश्यति न जिह्कासंखर्गोनाम निमिन्तदति समनुपश्चति । न जिद्ासंखर्गानामाऽनिमिन्तदति समनुपश्चति । न॒ जिद्हाससयर्गानाम प्रणिहित इति समनुपश्यति । न fast- संसपोनामाऽप्रणिहितदति समनुपश्यति । न जिह्वासंसयरोनाम संछ्तरति समनुपश्चति । न जिङ्कासस्प्गोनामाऽमंक्तदति समनु- प्यति । न fasranina सक्तश्दति समनुपश्यति न जिह्ाशस्य्ोनाम यवदानभिति समनुपश्यति । न जिङाशस्पर्थो- नामोत्पाददति समनुपश्चति । न जिह्णासंखयर्रानाम facturfa १६० प्रत साई खिका पर्लापारमिता। समनुप्ठति । न जिङ्ासय्थोमाम विविक्रदति शमनुपश्चति। न जिह्वासंस्यर्ाना माऽविविक्द ति समनुपष्यति । ने जिद्छासस्प्शो- नाम gnecia समनुपश्ति | न जिङ्ामस्यर्गोनामाऽकुश्लदति समतुपश्ति । न fasting साउद्यदति समनुपश्यति | a जिहाषंखर्थानामाऽनवद्यदति समनुपश्ति। न जिहार्शर्थो- माम साऽऽश्रवदति समनुपश्यति | न जिद्ासंखर्गोनामाऽनाश्रवदति समतुपश्यति | न fasiuxiaa dance समनुपश्यति | न faareantara नि्ेद्ति समनुपश्वति । न जिह्णासंखरे- नाम लो किकदति समनुपश्चति । न जिङ्ामसखर्थोनाम छोकोत्तर दृतिं समनुपश्यति । न जिह्वास्सपर्गोनाम समारदति समनुपश्ति । न जिह्णासंख्गोनाम निव्यौणमिति समनुपश्यति | यदपि जिह्ारसजि्ाविन्नानजिह्वास्सप्ादुत्पद्यते वेदयितं स्वं वा दुःखवा श्रदुःखाऽसुखं वा तदि नाम न नित्यमिति समनुपश्यति | नाऽनित्यमिति समनुपश्यति । न सुखमिति समनु- पर्चति । न दुःखमिति समनुपष्ठति । ` assaf समनुपश्चति | माऽनाद्मेति समनुपश्यति। न श्नन्तमिति समनुप्यति । asa भिति समनुपश्ति । म शून्यमिति समनुपश्ति । माऽशन्यमिति समनलुपष्डति । न निमित्तमिति शमनुपश्यति । नाऽनिमिन्तमिति समतुपश्चति | न प्रणिहितमिति समनुपष्यति । नाऽप्रणिहितमिति समनुपश्यति | न स्कृतमिति समनुपश्यति । नाऽसस्त मिति खमनुपश्चति। न सक्तमिति समनुपश्यति । न यवदानामिति समनुपश्यति । नोत्पापददति समनुपश्यति । न facurfa द्रतायपार्वत्तः। SER समलुपश्छति । भ विविक्रमिति समनतुप्छति । नाऽविविक्रमिति समनुपश्यति । न कुश्लमिति समनुपश्यति नाऽक्रुगशलमिति समनुपश्चति । न साऽवद्यमिति समनुपश्यति । नाऽनवद्यभिति समनुपश्यति । न साञ्रवमिति समनुपश्यति । नाऽनाञ्जवभिति समतुप्यति । न daufafa समनुपश्यति । न निःकतेश्रमिति समनुपश्चति | न लौ किकमिति समनुपश्चति । न लोको त्रमिति समनुपश्छति । न संसार दति समतुपश्रति। न faarufafa समनुपश्यति | न कायं नाम नित्यमिति समनुपश्यति । न कायं नामा- ऽनित्यमिति समनुपश्यति । न कायं नाम सुखमिति समनुपश्यति | न कायं नाम दुःखमिति समनुपण्यति । न कायं नामाऽत््रेति समनुपश्यति । न क्रायं नामाऽनात्मति समनुपश्चति । न कायं नाम श्न्तमिति समनुपश्यति । न काय नामाऽश्न्तमिति waa- पश्यति i न कायं नाम शून्यमिति समनुपश्वति । न काय नामा- ऽश्यन्यमिति समनुपश्यति । न कायं नाम निमित्तमिति समनु- पश्यति । न कायं नामाऽनिमित्तमिति समनुपश्यति । न कायं नाम प्रणिहितमिति समनुपश्यति । न कायं नामाऽप्रणिडितमिति समनुपश्चति । न काय नाम संछ्तमिति समनुपश्यति । न कायं नामाऽसंद्तमिति समनुपश्ति। न कायं नाम danfafa समनु- पश्यति । न काय नाम अयवदानमिति समनुपश्यति न काचं नामोत्पाददति समनुपश्यति । न काय नाम निरोधद्रति समनु- प्ति । न कायं नाम fafanfafa समनुपश्यति। न are 1) ३६२ qaare लिका प्रज्ञापारमिता | मामाऽविविक्नमिति समनुप्ति । a कायं नाम guafafa समनुप्चति । म कायं नामाऽङ्ुश्रलमिति समनुपश्यति । न काथं नाम साऽवद्चमिति समनुपश्यति । न कायं नामईमवद्यमिति समनुपश्यति | न are नाम साश्रवमिति समनुपश्यति । भ काय भामाऽनाश्रवमिति समनुपष्ति। न ara नाम सक्ञशमिति समतु- स्यति न कायं नाम franfafa समनुपश्यति म कायं भाम शौकिकमिति समनुपश्चति । म कायं भाम शोकोत्तरमिति समनुपष्यति | न कायं माम संसार दति समनुपश्यति न कायं नाम निव्बाएमिति समनुपश्यति | न gee नाम नित्यमिति समतुपण्छति । न Yea नामा- ऽजिद्यमिति समनुपशति। न wee नाम सुखमिति समनुपश्चति। न wea माम दुःखमिति समनुपश्छति । न Wee avast समनुपश्चति। न ee arate समनुपश्लति । न Tea wa शाम्तमिति समनुपश्यति । न wea नामाऽग्रान्तमिति समनुपश्यति | न Vea नाम शन्यभिति समशुपश्यति | म Wee नामाईद्यू्यमिति समनुपश्चति। न gee नाम निमित्तमिति समनुपश्छति। न gee नामाऽनिमित्तमिति समलुप्ठति । भ wee माम प्रफिरितमिति समनुपश्यति । न wea नामाऽ्रणि- हितमिति समतुपष्ठति। 4 wes माम सद्कतमिति समतुपश्चति। म Gee नामाऽसंस्तमिति समनुपश्यति | न Vee माम संक्श्- भिति समनुपश्यति । न gee नाम व्यवदानमिति समनुपष्ति | न ee नामोत्पाददति समनुपा्षति । म wee मास निरोध- feataufcar | १९३ दति waquefa । न qua नाम विविक्रमिति समनुपश्ति | न स्वयं नामाऽविविक्रमिति समनुपश्यति | भ Yea aa guefafa waquafa न wee ararsquefata we पश्यति । न aaa नाम साऽबद्यमिति समनुपश्यति । न Yew नामाऽनवद्यमिति समतुपष्षति। न श्यं नाम साञ्रवमिति समनुप्यति। न wee नामाऽनाश्रवमिति सुमनुपश्डति। न, wed नाम सं्शरदूति समनुपश्चति | न Gee नाम निगक्धश्द्ति समतुपश्छति। न gee नाम लौकिकमिति समनुपण्छति । न wee नाम लोकोत्तरमिति समलुपश्चति | न Yee नाम संसार दति खमतुपश्ति । न gee नाम निग्बोएमिति समनुपश्यति | न कायविज्ञानं नाम नित्यमिति समतुपश्यति। न काथ- fama नामाऽनित्यमिति समनुपश्यति । न कायविन्चानं नाम सुखमिति समनुप्यति । न कायविज्ञानं नाम दुःखमिति समसु- पश्चति । न कायविन्नानं नामाऽऽत्मेति षमतुपश्यति। न कायविन्ञानं मामाऽनाद्येति समतुपश्ति । म काथदिन्नानं नाम श्रान्तमिति सभनुपश्ति । न कायविज्नानं नामाऽश्ान्तमिति समहुप्ठति | न कायविज्नानं नाम शून्यमिति समनुपण्छति । न काचविन्नानं भामाऽदयन्यमिति समनुपश्चति। न कायविज्नानं नाम निमित्तमिति समनुपश्षति। न कायविज्नानं नामाऽनिमिन्तमिति समनुपश्छति | न कायविन्नानं नाम प्रणिडितमिति समनुपष्यति। न काय विजामं नामा ऽप्रकिडहितमिति समनुपश्छति । म कायविन्नानं नाम सक्त- मिति समनुपश्यति । न कायविज्ञानं नामाऽषश्कतमिति समनु- ३९४ प्रतसाद लिका प्रज्ञापारमिता | पश्चति । ग काय विज्ञानं नाम सकश्रमिति समटुपश्षति। न काव- faa नाम अयवदानमिति समनुपश्चति | न कायविन्नानं नामो- त्पाददति समनुपश्चति। न कायविज्ञानं नाम विकिक्रमिति समतु- पश्चति। न कायविज्ञानं नामाऽविविक्तमिति समनुपश्यति । न फायविन्ञानं नाम कुग्रलमिति समनुपण्यति। न कायविज्नानं मामाऽढुशलमिति समनुपश्यति । न कायविन्ञान नाम साऽद्यमिति समनुपश्यति । न कायविन्नानं नामाऽनवद्यमिति समनुपश्यति | न कायविन्नानं नाम साश्रवमिति समनुपश्यति । न कायविज्नानं नामाऽनाश्रवमिति समनुपश्चति । न कायविन्ञानं नाम danfata समनुपश्यति । न कायविन्नानं नाम निःक्तेश्मिति vacua | न कायविनज्ञानं नाम लौ किकमिति समनुपश्चति । न कायविक्ञानं नाम लोकोत्तरमिति समनुपश्ति । न कावविन्नानं नाम संसार दति समनुपश्यति । न कायविन्नानं नाम faatufafa समनु- पश्यति | न कायसंसशं नाम नित्यसिति समनुपश्छति। न कायस्य नामाऽनित्यभिति समतुपश्छति । न areca नाम सुखमिति समनुपश्चति। a aden नाम दुःखमिति समनुपश्यति । न काय॑ नामाऽऽत््ेति समनुपश्यति । न कायसंसशे नामाऽना- कोति समनुपश्यति । न कायषस्यं माम शान्तमिति समनुपश्चति | म॒ कायसं नामाऽशान्तमिति समतुपश्छति। न कायशसय्र नाम॒ शन्यमिति समनुपश्यति a कायमस्य नामाऽशन्यभिति समनुपश्यति । न ardent नाम निमित्तमिति षमनुपश्यति । म दितौयपरिवत्तैः। ३६५ aren नामाऽनिमित्तमिति समतुपश्चति । न Area नाम प्रणिडितमिति समनुपश्यति । न कायस्य नामाऽप्रणिहितमिति समतुपश्चति । न कायसंखगरं नाम सछ्ञतमिति समनुपश्यति । न कायमस्पशं नामाऽसंस्नतमिति समनुपश्यति । न Rada नाम संक्तशमिति समनुपश्छति। न कायसंखगें नाम व्यवदानभिति समनुपश्यति न कायसस्पशे नामोत्पाददति समनुपश्यति । न कायसंस्पशे नाम निरोधडति समनुपश्यति । न aaa नाम विविक्तमिति समनुपश्यति । न कायसंस्पशं नामाऽविविक्रभिति समतुपश्छति। न कायसंस्ये नाम कुश्रलमिति समनुपश्यति । न कायसंस्यशं नामाऽकु श्रलमिति समनुपश्यति । न कायसंस्यगरे नाम साऽवद्यमिति षमतुपश्यति। न कायसंस्यशं नामाऽनवद्यमिति समनुपश्चति | न कायस्य नाम साश्रवमिति समनुपश्यति न कायमस्य नामाऽनाश्वमिति समनुपश्यति | न aaa नाम सं्तेशमिति समनुपश्चति । न are नाम faanfafa समनुपश्यति । न कायस्य नाम लौकिकमिति समनुपश्यति | न aaa नाम लोकोन्तरमिति समनुपश्यति । न कायसंस्यगे नाम संसारदति समनुपश्यति | न कायसंस्यशरं नाम निर्व्वाणमिति समनुपश्यति | यदपि तत्‌ कायस्यष्टव्य कायविन्नान कायमस्पशपरत्ययादुत्द्यते वेदथितं सुखं दःखं वा श्रद्‌ःखाऽसुखं वा । तदपि नाम a निन्य fafa समतुपश्यति । नाऽनित्यमिति समनुपश्यति । सुखमिति न समनुपश्यति । दुःखमिति न समनुपश्यति। नाऽऽत्मेति समनुपण्छति। add प्रतसाष्लिका प्र्ञापारमिता। नाऽनात्मेति समनुपश्यति । न शान्तमिति समनुपश्यति । बाऽश्ान fafa समतुपश्यति। म शुन्यभिति समनुपश्यति । भाऽशुन्यमिति समनुषश्यति । न निमित्तमिति समतुपष्यति । नाऽनिरभिन्तमिति षमनुपश्यति। न प्रणिहितमिति समनुपश्यति । नाप्रणिहितमिति समनुपश्यति। न शतमिति समलुपश्ति। नाऽस्छ्धतमितिं समतुपश्चति। न सक्तश्दति समनुपश्यति न श्यवदानमिति समनुप्ति । नोत्पादभिति उमनुपश्यति। न fadufafa समनुपश्यति । न विविक्रमिति समनुपश्यति। न बुग्रलमिति समनुपश्यति । asguafafa समनुपश्यति । न साऽवद्यमिति समनुपश्यति । नाऽनवद्यमिति समनुपश्यति । a साश्रवमिति षमनुपश्यति। नाऽनाश्रवभिति समनुपश्यति । न संक्वेश्रमिति समनुपश्यति । भ franfafa समनुपश्षति। न लोकिकमिति समतुपश्यति। न लोकोन्तरमिति समतुपश्यति। न षषारमिति समतुपश्यति। न faatufafa समनुपश्यति | ने मनोनाम नित्यमिति समनुपश्यति न मनोनामा- Sfrafafa समनुपश्यति । न मनोनाम सुखमिति समनुपश्यति | म मनोनाम दुःखमिति समनुपश्यति। न नमोनामाऽऽद्मेति समतुप्यति | न मनोनामाऽना्मेति समनुपश्यति | न मगोनाम शानमिति समलुपश्षति । न मनोनामाऽ्रान्तमिति समनुप्टति | न सनोनाम शून्यमिति समनुपश्यति । न मनोनामाऽशन्यभिति समनुपश्यति । न मनोनाम निमित्तमिति समनुपश्यति । न मनो- शामाऽनिमित्तमिति समनुपश्यति । न मनोनाम प्ररिहितमिति दितोयपटिवन्तैः | १६७ समनुपष्षति। न मनोमामाऽप्रणिडहितमिति षशमनुप्ति। a मनोनाम सक्तमिति समनुपश्यति । न मनोनामाऽसंक्तमिति घमतुपश्यति । भ मनोमाम सक्तमिति ममनुपश्यति। म मनो- नाम यवदानमिति समनुपश्यति । न मनोनामोत्पादए्ति समनु- पश्यति । म मनोनाम निरोधद्ति समनुपश्यति । न मनोनाम fafanfafa समनुपश्यति । न मनोनामाऽविविक्रमिति समनु- पश्यति । न मनोनाम guefafa समनुपश्यति । न मनोनामा- ऽकुश्रलमिति waquafa म मनोनाम साऽवद्यमिति समनु- पश्यति । न मनोनामाऽनवद्चमिति समनुपश्यति । न मगोभाम amafafa समतुपश्चति। न मनोनामाऽनाश्रवमिति समनुपश्यति। न मनोनाम waufafa समनुपश्यति । न मनोनाम faay- मिति षमनुपक्ति। न मनोनाम शलोकिकमिति समनुपश्यति , न मनोनाम लोकोत्तरमिति समनुपश्यति । न मनोनाम संसार- मिति समनुपश्यति । न मनोनाम निव्वणमिति समनुपश्षति | न waiara नित्यादति समनुपश्यति । न धर्प्ाल्लामाऽनित्या- दति समतुपश्छति। भ wales garcia समनुपण्यति। न धर्मा न्नाम carta समनुपश्ति। न धर्माज्ञामाऽत्मानदति समतु- पश्यति । न चर्माल्लामाऽनात््मानद्ति समनुपश्यति । न waters श्रा्ताष्ति समनुपश्यति | न धश्मान्नामाऽश्न्ताइति समनुपश्यति | quae waa समतुपश्यति। न धर्मराल्लामाऽ्यून्यादति सममुपश्चति । न watera निमित्तादति समनुपश्यति a धश्नान्ञामाऽनिमिन्तादति समलुपश्चति । म ware प्रफिहिता- ९६५ प्रतसा लिका प्र्लापारमिता। दति समनुपश्चति । न चे्माज्नामाप्रणिहितादति समनुपश्चति। न धर्प्राल्ाम sata समतुपश्यति । न walararcamareta समनुपश्ति। न धर््ान्नाम संक्तश्रादति रमनुपश्चति। न watata areata समतुप्छति। न धश्मन्नामोत्पादादति समनुपश्यति | न waren निरोधादति समनुपश्यति । न walara विविक्रा- दूति समनुपश्छति । न धर्माज्ञामाऽविविक्रादति समनुपश्यति । a wala areca समनुपश्यति । न धर््ान्नामाऽकुश्लादति समनुपश्यति । न घर्माज्ञाम सव्रदयाइति समनुपश्यति । न wal- न्नामाऽनवदयादति समनुपष्यति । न walara साश्रवादति समनु- पश्यति । न wala समनुपश्यति । न watata amet समनुपश्चति। न घररा्नाम निश्लेशरादति समनुपश्यति । न ध्मान्नाम लो किकादरति समनुपश्चति। न धर््ान्नाम लोको- तरादति समनुपश्चति | न धर्ाज्ञाम संपारादति समनुपश्चति। न ध्मान्नाम निन्वाणादति समनुपश्यति | न मनोविज्ञानं नाम नित्यमिति समनुपश्चति। न मनो- fasta नामाऽनिन्यर्मिति समनुपश्यति न मनोविन्नानं नाम खमिति समनुपश्यति । न मनोविज्ञानं नाम दुःखमिति समनु- पश्यति। न मनो विन्नानं नामाऽऽत्मेति समनुपश्यति । न मनो विज्ञानं नामाऽनात्मेति समनुपश्यति न मनोविज्ञानं नाम ग्रानमिति समनुपश्चति । न मनो विज्ञानं नामाऽग्रान्तमिति समनुपश्ति | न मनो विज्ञानं नाम शून्यमिति समनुपश्यति । न मनो विज्ञानं नामाऽदन्यमिति समनुपश्यति । न मनो विज्ञानं नाम निभित्त- दितोयप feat: | १६९ भिति समलुपश्छति। म मनो विन्नानं मामाऽमिमिश्रमिति बममु- पश्यति। म मनोविज्ञानं नाम प्रणिहितमिति शमनुपश्चति। a ममोविन्ञानं नामाऽप्रणिदितमिति समनुपश्ति। न मनो- विज्ञानं नाम सछ्तमिति समनुप्यति। न मनोविज्ञानं गामा- ऽसंश्तमिति समनुपश्यति न मनो विज्ञानं नाम सक्तमिति समनुपश्यति । न मनोविनश्ानं नाम यवदानमिति षमबुपश्यति | न मनोविज्ञानं मामोत्यादमिति समनुपश्यति । म मनोविज्ञानं नाम निरोधमिति समनुपश्यति । न मनोविज्ञानं नाम विविक्र- fafa समनुपश्यति । न मनो विज्ञानं नामाऽविविक्रमिति समनु- पश्यति । न मगो विज्ञानं नाम जुश्लमिति समनुपश्यति । न मगो- विज्ञानं नामाऽङ्श्रलमिति समनुपश्यति । न मनोविश्लानं ara साऽवद्चमिति समनुपश्यति। न मनोविज्चाने मामाऽमवद्यमितिं सभतुपश्यति | न मनोविज्ञानं नाम माऽ{श्रवमिति समनुपश्यति । ` न मनो विज्ञानं नामाऽनाश्रवमिति समनुपश्यति । न मनोविज्ञानं नाम danfafa समनुपश्यति । न मनो विज्ञानं नाम निःक्ते्रमिति समनुपश्यति । म मनो विज्ञानं नाम शौकिकमिति समनुपश्यति | न मनोविज्ञानं नाम लोकोन्तरमिति समनुपश्यति। न aat- विज्ञानं नाम संसारमिति समनुपश्यति। म मनोविन्चान नाम निव्वाएमिति समनुपश्चति | न मनः dan नाम नित्यमिति समतुपश्ति । म मनः सस्र मामाऽमित्यमिति समनुपश्ति। न मनः sei भाम सुखमिति समनुपश्ति । न मनः den नाम दुःखमिति समतुपण्ठति । न मगः 47 Roe ग्रतसाहखिका प्रक्षापारमिता। सखये नामाऽऽेति समलुपण्यति। न मनः श्यं नामाऽनात्मेति षमनुपश्यति। न मनः संसं नामं शान्तमिति समतुपश्चति । भ मनः Gun नामाऽश्ान्तमिति सममुपश्यति। न मनः रसय नाम शन्यमिति समनुपश्यति । न मनः संसं नामाऽशन्यमिति षमनु- प्ति । भ मनः संस्र नाम निमित्तमिति ममलुपश्यति । म मनः aon नामाऽनिभित्तमिति समलुपश्यति । न मनः सस्ये नाम प्रणिहितमिति समनुपश्चति । न मनः det नामाऽप्रणिहितमिति समनुपश्यति । न मनः संते नाम संक्ञतमिति समनुपश्यति । न मनः सगरं नामाऽषंद्घतमिति समनुपश्ति । न मनः सस्य नाम wanfafa समतुपश्चति। न मनः Saw नाम यवदानमिति समलु- wafa | न मनः संसं नामोत्याद ईति समनुपश्यति | न मनः सस्य माम निरोधदति शमतुपश्यति । न मनः सस्य नाम विविक्रमिति समनुपश्धति । न्‌ मनः da नामाऽविविक्रमिति समनुपश्यति | नं मनः wan नाम guafafa समनुपश्यति । न मनः संस मामाऽकुग्रलमिति समनुपश्यति | न मनः संसग नाम साऽवद्चमिति समनुपश्यति । न मनः wa नामाऽनवद्यमिति समनुपश्यति । न मनः सस्ये नाम साऽऽश्रवमिति समनुपश्यति । न मनः सस्ये नामाऽनाख्रवमिति समनुपश्यति । न मनः se भाम सक्तमिति समनुपश्यति | न मनं; संखे नाम निःक्ेश्रमिति समनुपश्चति | म मनः स्पशं नाम शोकिकमिति शमलुपश्यति । न मनः संसभ गाम सोकोन्तरमिति समनुपश्चति । न मनः शंसं माम संषारईति waqrata | न मनः संसं नाम निन्यीणमिति समनुपश्ति | दितैयपरि वततः | १७१ यदपि तन्मनो ध्ममनो विन्ञानमनः संसपशेपत्ययादुत्पद्चते | बेदयितं सुखं वा दुःखं वा श्रद्‌ःखाऽसुखं वा तदपि नामन faafafa समनुपश्ति । नाऽनित्यमिति समनुपश्यति । न. सुख- मिति saquafa | न दुःखमिति समनुपश्चति। assaifa समतु- पश्यति । नाऽनाक्मेति समनुपश्यति । न शान्तमिति समनुपश्यति | नाऽग्रान्तमिति समनुपश्यति । न शन्यमिति समनुपश्यति | asgafafa समनुप्वति ५ न निमित्तमिति समनुपश्चति | नाऽनिमित्तमिति समनुपश्यति । न प्रणिडितमिति समनुपश्यति | नाप्रणिडितमिति समनुपश्यति । न agafafa समनुपश्यति | नाऽसस्तमिति समनुपश्यति । न सक्तंश्रमिति समनुपश्यति | न ॒व्यवदानमिति समनुपश्यति नोत्पादमिति समतुपश्ति। न factusfa समनुपश्धति। न fafanfafa समनुपश्चति। नाऽविविक्रमिति समनुपश्यति म कुशलमिति समनुपश्यति | नाईकुश्रलमिति समनुपश्यति । न साऽवद्यमिति समनुपश्ति | नाऽनवद्यमिति समनुपश्यति । न साऽऽश्रवमिति समनुपश्यति | नाऽनाञ्रवमिति समनुपश्यति। न स्तंश्दति समनुपष्यति। a faaucfa समतुपश्ति। न लौकिकमिति समनुपश्ति। न लोकोत्तरमिति समनुपश्यति । न मसारमिति समनुपश्ति | न निन्बाणमिति समतुपश्चति | ame हेतो स्तथा fe बोधिषस्नोमहासत्वः प्रन्नापारमिताया- qtarg प्रश्ञापारमितां तञ्च बोधिश्त्वं तच्च बोधिसल्लनाम ने sqawat समनुपश्ति | नाऽस्कतधातौ सखमशुपश्चति । तस्क ROR प्रतसाह खिका प्रज्ञापारमिता | gaan fe gia षोधिषत्लोमहाषत्वः प्रज्ञापारमितानाम न समनुपश्यति । न afte समनुप्यति। न बोधिस््लनाम समनुपश्यति | न बुद्धं समलुपश्छति । न gaa समनुपष्ठति | न सभ्यक्‌ प्रहोणभावनाये प्रभनापारमितायां परति । न च HET परारमितां सभनुपश्ति। न च प्रज्ञापारमितानाम समनुपश्चति। न बोधिषल्वं उमनुपश्यति। न बोधिष्लनाम समनुपश्वति। न बुध समनु प्ति | न वुद्धनाम समनुपश्चति | नद्भिपादभावनताये प्रन्नापारमितायां षरति। नष प्रत्ना पारमितां षमनुपष्ठति। न च प्र्षापारभितानाम समनुपश्ति | न बोधिसल उमनुप्यति। न बोधिसत्लनाम saat | न बुद्ध खमनुपश्षति । न बुद्धनाम समनुपश्ठति | नेद्धियभावनताये प्रज्ञापारमितायां fa) न च प्रजापार- मितां षमलुपश्यति। न च बोधिसत्व समनुपश्ति। मच बो धिसलनाम समनुपश्षति । न बुद्धं षमनुप्छति । न बुद्ूमाम शमनुपश्यति | श्रथ्मश्यन्यताभावनताये प्रज्नाणरमितावां चरति। न श ्रज्ञापारमितां ममनुपश्ति। न च प्रजनापरमितानाम समनु- पश्ठति । न बोधिसत्व समनुपश्यति । न गोधिसलनाम समतु- पष्यति । न ag समनुपश्ठति । म बुद्धनाम समतुपश्ठति। afegineaarnanara परज्ञापारमिताथां चरति। म ¶ रज्ञा पारमितां षमनुपति। न च प्रन्ञापारमितानाम समनुपश्टति | म बोधिसत् समनुपष्यति। न बोधिमत्ननाम समनुपश्यति। न्‌ ~~ “= नपश्षति । न बृदूनाम wae | | दितौयपरिवनतैः | ३७१ श्रथया्मवहिद्ाशूस्यताभावनताये प्रज्ञापारमितायां चरति। न च प्रज्ञापारमितां षमनुपश्ति। न च प्रन्ञापारमितानाम समनु- पश्यति । न atfued समनुपश्यति । न बोधिषत्वनाम समनु- पश्ति । न वृद्धं समनुपश्चति । न बुद्धनाम समनुपश्यति | शन्यताऽशन्यताभावनताये प्रश्षापारभितायां वरति। न च प्र्ना- पारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्चति | न बोधिमत्त समनुपश्यति । न बोधिषच्वनाम समनुपश्यति । न बुद्‌ समनुपश्छति । न बुद्धनाम समनुपश्ति | महा शन्यताभावनताये प्रन्नापारमितायां चरति । न च प्रन्ना- पारमितां समनुपश्यति । न च प्रज्ञापारभितानाम समनुपश्यति | न बोधिसत्च समनुपश्यति । न बोधिसत्वनाम समनुप्वति। न ag समनुपश्यति । न gga समरुपश्षति | परमाऽ्थंशन्यताभावनताये प्रज्ञापारमितायां चरति। न च प्रज्ञापारभितां समनुपश्यति । न च प्रन्नापारमितानाम शमनु- पश्यति । न atfued समनुपश्यति । न बोधिषकत्ननाम समनु- | wafa । न बुद्धं समनुपश्यति । न वुद्ूनाम समनुपश्चति | संक्तशृन्यताभावनताये प्रज्ञापारमितायां चरति। न 4 प्र्ञापारमितां समनुपश्यति । न च प्रन्ञापारमितानाम समनु- पश्यति । न ag समनुपश्यति । न aga समनुपश्यति | शरह्यन्तद्यन्यताभावनताये प्रन्ञापारमितायां afi भ च प्रन्नापारमितां समनुपश्यति । न च प्रन्नापारमितानाम समनु- पश्यति । म बोधिसत्व समनुपश्यति । न बोधिमत्लनाम षमनु- wafa । न बुद्धं पमतुपश्षति | न बुद्धनाम समनुपश्षति | ३७४ प्रतस।हलिक् प्रज्ञापारमिता । शनवराग्रशून्यताभावनताये प्रज्ञापारमितावां चरति। नच प्रज्ञापारमितां समनुपश्यति न बोधिषत्वे ` समतुपष्यति। न बोधिस्ननाम समनुपश्यति । न 4g समनुपष्छति । न वुद्धनाम समनुपश्ति | श्रनवकार शन्यताभावनताये प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न ष प्रन्नापारभितानाम समनु- पश्यति । न a@tfuad समतुपश्छति । न बोधिस्वनाम समनु- प्ति ¦ न बुद्धं समतुपश्ति । न बुद्धनाम समतुपश्षति | प्रहृतिश्न्यताभावनताये प्रज्ञापारमितायां चरति | न च प्रशा पारमितां समनुपश्यति । न ख प्रन्नापारमितानाम समनुपश्चति | a बोधिसक्ं समनुपश्यति न atfienaa समनुपश्यति | न बुद्धं समतुपश्चति | न बुद्भनाम समतुपश्चति । स्पैधम्शन्यताभावनताये प्रन्नापारमिताथां चरति । न च प्रज्ञापारमितां समनुपश्ति। न च प्रन्नापारमितानाम समतु- पश्यति । न बोधिसत्वं समनुपश्यति । न बोधिषत्वननाम समनु- पश्यति । न बुद्धं समनुपश्छति । न agama समनुपश्छति | खलक्षणशन्यताभावनताये प्रज्ञापारमितायां wii न च प्रज्ञापारमितां समनुपष्यति। न च प्रज्नापारभितानाम समनु- पश्यति । न बोधिसत्वं समनुपश्यति । न बोधिसत्ननाम समनु- पश्यति । न बुद्धं समनुप्षपति | न बुद्धनाम समनुपश्यति | अ्नुपलम्भशुन्यताभावनताये प्रन्ञापारमितायां दरति । ल ष प्रज्ञापारमिता समनुपश्यति न च प्रभ्नापारमितानाम समनु- दितौयपरिवत्तैः। ३७५ प्ति । न बोधितं समनुपश्यति । न बोधिषत्वनाम समनु- प्ति । न बुद्ध समनुपश्ति | न बुद्धनाम समनुपश्यति | श्रभावशून्यताभावनताये प्रभ्नापारमितायां चरति । नश प्रन्ना- पारमितां षमनुप्यति | म च प्रन्नापारभितानाम समनुपश्यति। म बोधिसत्व समनुपश्यति । म बोधिषत्वनाम समनुपश्यति । न बुद्धं ममनुपश्छति । न बुद्धनाम समनुपश्ति । खभावशन्यताभावनताये प्रज्नापारमितायां चरति । न च प्रन्ना- पारमितां समनुपश्यति न च प्रज्ञापारमितानाम समनुपण्यति। गं बोधिसत्व समनुपश्यति । न बोचिसत्वनाम समनुपश्यति । न बद्ध षमलुपश्चति । न बुद्धनाम समनुपश्यति | श्रभावखभावशरन्यताभावनताये प्रज्ञापारमितायां चरति। न च प्रक्नापारमितां समनुपश्यति । न च प्रभ्नापारमितानाम समनु- पश्यति । न बोधिं समनुपश्यति । न बोधिमक्ननाम समनु- पश्यति । न बुद्ध ममनुपश्यति । न बुद्धनाम समनुपश्यति | ररल्युपस्थानभावनताये प्रज्ञापारमितायां चरति । न च प्रजना- पारमितां समनुपश्यति । न च प्रज्नापारमितानाम ममनुपश्यति। न॒ बोधिषक्वे समनुपश्यति न बोधिसन्तनाम समनुपश्यति | न बुद्धं समनुपण्छति । न वुद्धनाम ममनुषष्टति | श्राययैसत्यभावनताये प्रज्ञापारमितायां चरति। न च प्रजा पारमितां समनुपश्यति न च प्रभ्नापारमितानाम समलुपश्छति। न बो धिष्व समनुपश्वति । न बो धिसत्वमाम समनुपष्यति । a बद्धं समनुपश्यति । न बुद्धनाम समनुपश्मति | vot weary लिका प्रच्नापारभिता । ` धानभावमताये प्रशञापारमितायां चरति । न च प्रजापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति न बोधि- घत्वं समनुपण्छति। न॒ बोधिसत्वनाम समनुपश्ठति। न ag समनुपश्छति | न वुद्धनाम समलुपश्चति | शरप्रमाणभावनताये प्रञ्चापारमिता्यां चरति न च प्रज्ञा पारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति | न बो चिषत्वं षमनु प्ति । न बोधिस्लनाम समनुपश्यति । न बुद्ध समनुपश्यति । न बुद्धनाम समनुपश्धति | आरूणसमापत्तिभावनताये प्रश्नापारमितार्यां eta नक प्रभ्ञापारमितां समनुपश्ति । न च प्रज्नापारमितानाम समनु- पश्यति । न बोधिषखत्वं समनुपश्यति । न बोधिखत्तनाम समनु- पश्यति । न बुद्ध समनुपष्ति । न बुद्धनाम समनुपश्चति | शरष्टविमो चभावमताये प्र्ञापारमितायां चरति। न च प्रज्ञा पारमितां षमतुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति | न बोधिसत्वं समनुपश्चति। न बो धिष्लनाम समनुपश्छति । न qg समनुपश्यति । न बुद्धनाम समनुपश्यति | मवाऽनुपूव्वेविहारषमापत्तिभावनताये प्रज्ञापारमितायां चरति। नच प्रज्ञापारमितां ममनुपश्चति। न च प्रज्ञापारमितानाम षमनुपग्यति । न बोधितं समनुपश्ति। न बोधिसत्वनाम समनुपश्ति । न बुद्ध समनुपश्चति । न बुद्धनाम समनुपश्ति | शून्यता विमो चमुखभावनताये प्रन्ञापारमितायां चरति। मच प्रज्ञापारभितां समनुपश्चति। न ¶ प्रज्ञापारमितानाम समनु- दिवौयपरिवक्तैः। १०७ पश्चति। न बोधिष् समनुपश्यति । न बगोधिषल्लनाम समनु- waft न बुद्धं खमनुपश्ति । न aga समतुपश्ति | श्रानिमित्तविमोचभावनताये प्रन्नापारमितायां चरति। नच प्रन्ञापारमितां समनुपश्यति । न च प्रज्नापारमितानाम षमनु- पश्चति । न बोधिसत्व समनुपश्यति । न बोधिखत्तनाम समनु- Taft न ag समतुपश्यति | न agama समनुपश्यति | शरप्रणिहितविमोक्षभावनताये प्रज्ञापारमितायां चरति । न श परज्ञापारभितां समनुपश्ति । न च प्रज्ञापारमितानाम समनु- पश्चति । न बोधिसत्वं समनुपश्चति । न बोधिसत्वनाम समनु- प्ति । न बुद्धं खमनुपश्चति । न बुद्धनाम समनुपश्यति | श्रभिश्चाभावनताये प्रज्नापारमितार्यां चरति । न च प्रज्ञापार- मितां समनुपश्यति । न च प्रज्ापारभितानाम ममनुपश्ति। न बो धिष्व समनुपश्ति । न बोधिषतननाम समनुपश्यति । न बड समनुपश्यति | न बुद्धनाम समनुपश्ति | ममाधिभावनताये प्ज्ञापारमितायां चरति। न च प्रज्ापार- भितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति। न बोधिषत्लं समनुपश्षति । न बोधिखषचनाम समनुपषति । न ag समनुपश्यति | स बृद्धनाम समनुपश्यति | धारणोमुखभावनताये प्रन्नापरमितायां चरति । न च प्रन्ना- Uthat समरुपश्यति । न च प्रन्नापारमितानाम षमनुपश्चति | न बो धिष्व शमनुपश्यति। न बो धिसत्ननाम समनुपश्यति । न बुद्धं खमनुपश्यति ! न बुद्धनाम समनुपश्यति | Is ३७८ प्रतसाहखिका प्रज्ञापारमिता | qu तथागतवबलभावनताये प्रभ्षापारमितायां चरति। न प्रज्नापारमितां समनुपश्धति । न च प्रन्नापारमितानाम समनु- पश्यति । भ afar समनुपश्यति । न नो धिखत्वनाम उमलु- पश्यति । न बुद्धं समनुपश्चति | न बुद्धनाम समतुपश्यति | चतूर्गारद्यभावनताये प्रन्नापारमितायां दरति । न च प्रन्ना- पारमितां समनुपश्यति । न घ प्रज्नापारमितानाम ware | न बो धिस्लं समनुपश्यति । न बोधिसत्वनाम समनुपश्यति । न बद्धं समनुपश्यति | न बुद्धनाम समनुपश्चति | प्रतिसषबिद्भावनताये प्रन्नापारमितायां चरति। न चमप्रन्ना- पारमितां समनुपश्यति । न च प्र्नापारमितानाम समनुपश्यति | नं बोधिसत्वं खमतुपश्यति। न बोधिषत्वनाम समनुपश्यति । न बद्धं मलुपश्ति । न बुद्धनाम समनुपश्यति | श्रवेणिकबुद्धधर्मेभावनताये प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम सषमनु- पश्चति । न बोधि समनुपश्यति । न athena समनु- पश्चति । न बुद्ध समतुपश्यति। न बुद्धनाम समनुपश्छति । war स्वाकार न्नतामनसिकारात्‌ | तेन बोधिसत्वेन महासत्वेन प्रज्नापारमितायां चरता धरणं ध्रंशचणं सुप्रतिबिद्ं भवति। ae धर्माणं weed तन्न सं्लिष्ठते न यवद्‌ायते । एवं खल्‌ qua बोधिसत्वेन म्ासत्तेन प्रन्नाप।रमितायां चरतानामसङ्तिकोधग्मप्रभ्भिरवबोद्धया। स नामसङतिकों धर््ाणां प्रज्ञत्तिमवनुध्य भ रूपमभिनिवेच्छते। न दितौवप्ररिवत्तः | ३७९ वेदनामभिनिवेच्छते । न संख्कारानभिनिवेच्छते। न विज्ञानमभि- निबेच्छते । म चचुरभिनिवेच्छते। न रूपमभिनिवेच्छते। न चचु विभानमभिनिवेच्छते । न ve: संखशमभिनिवेच्छते। यदपि तच्चचुरूपवच्‌ विं्नान चक्तःंसयशपत्ययादुत्यद्ते वेदयितं सुखं वा दुःखं वा श्रदुःखाऽष्व वा तदपि नाभिनिवेच्यते। न भ्रोचमभि- मिषेच्छते। न शब्दमभि निवेच्छते। न श्रोचविज्ञानममिनिवेच्छते। न श्रोचसंस्यग्र॑मभिनिवेच्यते। यद पि तच्छ्रो ्श्रब्द श्रो चविज्ञान ओ्रोज wan प्रत्ययादुत्पद्यते बेदयितं सुखं वा दुःखं वा श्रदुःखाऽखं वा तदपि नाऽभिनिवेच्छते । न प्राणमभिनिबेध्यते । न गन्धानमि- fata । न प्राएविन्ञानमभिनिवेच्छते। न घ्राणसंसयशमभिनिवे- च्यते । यदपि प्राणगन्ध प्राणविज्ञान घ्राणसंस्ं प्रत्ययादुत्पश्चते बेदयितं सुखं वा दुःखं वा श्रदुःखाऽसुखं वा तदपि नाऽभिनिवेच्छयते | a जिद्कामभिनिवेच्छयते । न र प्रानभिनिवेच्छते । न जिङ्धा विक्ञान- मभिनिबेच्यते । न जिङ्कासस्पश्र मभि निवेच्छयते। यदपि afar जिह्ाविन्नान जिङ्कासस्पणे प्रत्ययादुत्यद्यते वेद यितं सुखं वा दुःखं वा श्रडुखाऽद्‌ःखं तदपि नाऽभिनिवेच्छते । न कायमभिनिवेच्छते | न सखष्टयमभिनिवेच्छते । न कायविन्नानमभिनिवेच्छते । न काय- संस्यशेमभिनिवेच्छते। यदपि तत्कायस्ष्टय कायविज्नान कायर्स्य प्रद्यादत्यद्चते वेदयितं सृखं वा दुःखं वाश्रदुःखाऽखं वा तदपि नाऽभिनिवेच्छते । न मनोऽभिनिवेच्यते। न धर््ानभिनिवेच्यते | न मनोविन्नाममभिनिवेच्छते । म मनःरस्पशमभिनिवेच्छते। यदपि vata मगो विज्ञा मनःमंखरग्र्यथादुत्यद्यते बेदयितं सुखं वा Ba वा श्रद्‌ःखाऽसुखं वा तदपि नाऽभिनिवेच्छते । Eve waare fant प्रज्तापारमिता। aeauat नाऽभिनिवेच्छते । wagaurat नाऽभिनिवेच्छते। दानपारमितायां नाऽभिनिवेश्छते। शोक्लपारमितायां नाऽमि- fated) चान्तिपारमितायां नाऽभिनिवेच्छते। वोय्येपारमितायां नाऽभिनिवेच्यते । ध्यानपारमिता्यां नाऽभिनिवेच्छते । प्रज्ञापार- मितायां नाऽभिनिबेच्छते । न नात्यन्तेऽपि लचणेऽपासां नाऽभि- निवेच्छते । बोधिकाये माऽभिनिवेच्यते । मांसचचुषि नाऽमि- fant दिवयचचुषि नाऽभिनिषेच्यते । प्रज्नाचचृषि नाऽभि- निवेच्यते । धम्मचचुषि माऽभिनिवेच्छते। बुद्धवचुषि नाऽभि- farted । श्रमिन्ञापारमितायां नाऽभिनिवेश्यते । श्रध्यात्मश्यन्य- तायां नाऽभिनिवेच्छयते । वहिर्धा शन्यतायां नाऽभिभिवेच्यते | श्रध्यात्मवहिधांशुन्यतायां नाऽभिनिवेच्छयते । शुन्यताशुन्यतायां नाऽभिनिवेच्छते | महा शन्यतायां नाऽभिनिवेच्छति । परमाऽथं्यन्य- तायां नाऽभिनिवेच्छते । शंछ्जतश्न्यतायां नाऽभिनिवेच्छते । श्रस- wagaarat नाऽभिनिबेच्छते । श्रत्यन्तशन्यतायां नाऽभिनिषे- Wa | श्रनवराऽगरशून्यतायां नाऽभिमिवेच्यते । श्रनवकारशुन्यतायां माऽभिनिषेच्छते। प्ररतिशन्यतायां नाऽभिनिवेच्ते । सवैधम्म- शन्यतायां नाऽभिनिवेच्छते | खलच्णश्न्यतायां नाऽभिनिवेच्छते | श्रनुपलम्भश्यन्यतायां नाऽभिनिवेच्छते । श्रभावशन्यतायां नाऽभि- निवेच्छते । खभावशून्यतायां नाऽभिनिवेश्छते । श्रभावखभावशन्य- ताया नाऽभिनिवंच्छते । खत्युप्यानेषु नाऽभिनिवेच्छते । ` सम्यक्‌- प्रहाणेषु नाऽभिनिवेच्छते । खद्धिपादेषु नाऽभिगिवच्छते | इद्धि- येषु नाऽभिनिवेच्छयते । बलेषु नाऽभिनिवेच्छते । बोध्यङ्गवु नाऽभि- दितौयप्ररिवत्तैः | ३८१ निवेच्छते । श्राय्याष्टाऽङ्गमागेंषु नाऽभिनिवेच्छते । श्रा््येसन्येषु नाऽभिनिवेच्छते | ध्यानेषु नाऽभिनिवच्छते । श्रप्माणषु नाऽभि- निवेद्यते । आरूणसमापत्तिषु नाऽभिनिवेच्छते । seg विभोचेषु नाऽभिनिवच्यते। नवखनुपूव्ंविषारेषु नाऽमिनिवेच्छते। शन्यतावां नाऽभिनिवेच्छते। ्रानिमित्ते नाऽभिनिवेच्छयते। श्रप्रणिहिते नाऽभि- निवेच्छते। श्रभिन्ञासु नाऽभिनिवेच्छते। माधिषु नाऽमिनिवेच्छते। धारणोसुखेषु नाऽभिनिवेच्छते। दश्तथागतबलेषु नाऽभिनिवेश्छते। way वेशारयेषु नाऽभिनिवेच्छते । waerat नाऽभिमिवेश्छते | eazy प्रतिषन्नित्ु नाऽभिमिवेच्छते। महामेश्यां नाऽभिनिवेश्छते। महाकरुणायां नाऽभिनिवेच्छते | श्रष्टादश्रावेणिक बुद्धधकषषु नाऽभिनिवच्छते | तथतायां नाऽभिनिवेच्छते । खतकोग्यां नाऽभि- निवेच्छते। धम्मेधातौ नाभिनिवेच्छते । सत्वपरिपाके नाऽमिनिवे- च्छते । बुद्ध चपरिश्द्धौ नाऽभिनिवेच्छयते । उपायकौ गरले नाऽभि- निवेश्यते । तत्कस्य हेतोस्तथाहि ते सव्वेधर््ान संविद्यन्ते । यश्चा- ऽभिनिविरेत । येन वा ऽभिनिविशेत । यच वा ऽभिनिविगशेत, एवं खल gad बोधिसत्नोमहासत्लोऽनभिनिविष्टः स्वेधर्षु ्रन्नापारमितार्यां चरन्‌ दानपारभितायां aga | शौलपारमितायां faaga | क्तान्तिपारमितायां विबद्धेते । वोय्येपारभितायां विब- gai ध्यानपारमितायां विबद्धेते। प्रज्नापारमितायां विबद्धे | बो भिस्नन्याममवक्रामत्यवेवस्तिकां ग्मिमाक्रामात्यभिन्नाः परिपू बद्धघेजेण बुद्ध खेच संक्रामति । सताम्‌ परिपाठयन्‌ बुद्धान्‌ भगवतः THA शरू HA मानयन्‌ पूजयन्‌ बुद्धेन परि्ोधनताये | ३०८२ ग्रतसाहसिका प्रज्ञापारमिता। बुद्धानां भगवतां दग्नाये तांच भगवतो gerd: कुश्शमेले- careers | तान बुद्धान्‌ भगवतः wa शुूकन्तुः मानयितु पूजयितुं तानि ase queqefa प्रादुभविथन्ति । तरेव- कुशरलमूले तेषां बुद्धानां भगवतामन्तिके प्रादुभेविग्यन्ति । तेषाञ्च बुद्धानां भगवतामन्तिके धश्च श्रो यन्ति। यथा श्रुतश्च सध्ौगजालो- SRA | यावदनुत्तरां सम्यकूसम्नो धिमभिममोक्यते । धारण - मुखानि च प्रतिल्यते | सषमाधिभ्ुखानि च प्रतिलश्यते | एवं खलु gad बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतानाम षङ्तिकोधग्प्रभनिरवबोदूया। यः पुनः qufataare बो धिसल्वो महासक्वद्रति waged | तत्‌ किं मन्यसे qua रूपं बोधिसत्वदति । श्राह ates भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे Gad ऽन्यच शूपाहोधिष्वदति | श्राह नोर द भगवन्‌ | भगवानाह | तत्‌ fa मन्यसे gaa रूपे बोधिसत्वदति ) are ate भगवन्‌ | भगवानाह । तत्‌ fa मन्यसे सुभूते बोधिसच्त रूपमिति । श्राह नोहोदं भगवन्‌। भगवानाह । तत्‌ fa मन्यसे wa श्रारूपि बोधिषच्वदति। श्राह नोहोदं भगवन्‌। भगवा- नाह। तत्‌ किं मन्यसे Hid वेदना बोधिसत्वदति। श्राह awd भगवन्‌। भगवानाह । तत्‌ किं मन्यसे gat vara वेदनायां बोधिष्लदति। श्राह नोहोदं भगवन्‌। भगवानाह । तत्‌ किं मन्यसे Gut वेदनायां बोधि््दति । श्राह ae भगवम्‌ । भगवानाइ । तत्‌ किं मन्यसे सुवते बोधिस्ते वेदनेति । are TS भगवन्‌ । भगवाना₹ । तत्‌ किं मन्यसे gua wear fadtaufeat: ३८३ बोधिसष्वद्ति। are नोरौदं भगवन्‌ भगवानाद। तत्‌ fa मन्यसे सुते संज्ञा बोधिसचदूति। श्राह ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gad ऽन्यत्र संन्नाया बोधिसत्नदति। ary ates भगवन्‌। भगवानाह । तत्‌ fa मन्यसे anrat बोधिसल्लदति । श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे gat afte सश्चेति । श्राह TS भगवन्‌ । भग- are | तत्‌ किं मन्यसे gud sear बोधिस्वदति। श्राह नोरोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gat संस्कारा बोधिश््दति। श्राह ates भगवन्‌। भगवानाह । तत्‌ किं मन्यसे सुभतेऽन्यच संख्कारेभ्यो बो धिसच्वदति। श्राह atete भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे Gad सस्कारेषु बोधिषत्व- दति । श्राह ated भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुगते बोधिसक्वे संस्कारा दति । wre aS भगवन्‌। भगवानाह | तत्‌ किं मन्यसे quad श्रषंस्कारा वो धिसत्वषति । श्राह aw भगवन्‌। भगवानाह । तत्‌ fa मन्यसे gad विज्ञानं बोधि- aatfa । श्राह नोहोदं भगवन्‌ | भगवानाईइ । तत्‌ किं मन्यसे सु्तेऽन्यच विज्ञानाद्रो धिस्वदति। श्राह atete भगवान्‌ । भगवानाह । aq fa मन्यसे gud fama बोधिश्च्वदति | ae नोषहोदं भगवन्‌। amare: तत्‌ fa मन्यसे gua afeest विज्ञानमिति । are ates भगवन्‌। भगवानाई । तत्‌ fa मन्यसे सुगते श्रविज्ञानो बोधिख्लदति। sre alec भगवन्‌ | भगवानाह । तत्‌ fa मन्यसे सुगते चचुष्वीधिसत्लदति | ३८४ ्रतसाहलिकरा SHIM | श्राह atele भगवन्‌ । wrarae । तत्‌ किं मन्यसे qua अन्य Sat बोधिसत्लदति । श्राह नोहोद्‌ं भगवन्‌ । भगवानाइ । तत्‌ किं मन्यसे qua safe बोधिष्चदति। श्राह नोरौदं भगवन्‌। भगवानाह । तत्‌ किं मन्यसे Gad बोधिसत्वे बचुरिति। श्राह नोदोदं भगवन्‌। भगवानाह । तत्‌ किं मन्यसे सुगते श्रचचुव्वधिस्लदति । श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gud ate बोधिषत्वदति । sre नोरोदं भगवन्‌ । भगवानाह | तत्‌ किं भन्यसे Quad waa ओ्रोचाद्ो धिसत्वदति | श्राह AEE भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे Gua ओत बोधिशत्वदति । are नोहोदं भगवन्‌। तत्‌ fa मन्यसे qua बोधिसत्वे श्रोजमिति । are नोरोदं भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे gad श्रश्रोजो बोधिसचद्रति । श्राह stele भग- वन्‌ । भगवानाह । तत्‌ fa मन्यसे qua प्राणं बोधिस्वदति | श्राह aes भगवन्‌। भगवानाह । aq fa मन्यसे gua ry च्राणाद्रोधिस्वदूति । श्राह नोहोदं भगवन्‌ । भगवानाद | तत्‌ किं मन्यसे gad प्राणे बोधिषक्वदति । are atele भग- वन्‌। भगवानाह । तत्‌ किं मन्यसे ुभतेऽप्राणो बोधिसन्लद्ति | श्राह नोहोदं भगवन्‌ । भगवानाद । तत्‌ किं मन्यसे gat जिह्वा बोधिश्दति । श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुभतेऽन्यच जिह्वाया बोधिसक्लदति । are TAZ भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे quad fagrai बोधिसक्च- दरति । are tele भगवन्‌ । भगनवानाह | तत्‌ किं मन्यसे Gud दितौयपरिवन्तैः। ३०४. जिहा बोधिकेति । are नोरोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gut afast बोधिश्वदूति । श्राह गोहोदं भग- aml भगवानाह | तत्‌ किं मन्यसे Gad कायो बोधिस्त्वहति | श्राह ated भगवन्‌। भगवानार्‌ । तत्‌ किं मन्यसे सुगतेऽन्यच कायादोधिस्वदति | are नोरोदरं भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे gat काये बोधिसच्वदति । श्राह aS भग- वन्‌ । भगवानाह । तत्‌ किं मन्यसे Gat बोधिषत्वे काय दति । ae नोरौदं भगवन्‌। भगवानाह । तत्‌ किं मन्यसे qua श्रकायो बोधिसत््दति। श्राह ANS भगवन्‌ भगवानाइ.। तत्‌ किं मन्धसे सुते मनो बोधिसत्वहूति | श्राह ates भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे Gud उन्यचमनसः attrac । श्रा ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुरते मनसि बोधिसदति । श्राह नोदोदं भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे Quad Thre मनदति। श्राह ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Bae warmer बो धिषच्वदूति । श्राह TNS भगवम्‌ । भगवानाह । तत्‌ fa मन्यसे gad रूपं बोधिल्लदति। are नोहौदं भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे Haars इपादोधिसच्वदति | श्राह नोरोदं भगवन्‌। भगवानाह । तत्‌ किं मन्यसे सुभूते रूपे बोधिषचवदति । श्राह ates भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे Gat Thee रूपमिति । श्राह ` aS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुगते श्ररूपो बोधिष्लदरति । श्राह नोरौदं भगवन्‌ 49 ३८६ waare faa प्रज्ञापारमिता। भगवानाह । तत्‌ किं मन्यसे gat wet बोधिसन्तदति | श्राह मोदं भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे Gado श्ब्दाहोधिषल्दति | आद नोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gua we बोधिसल्लदूति । श्राह नोरोदं भगवन्‌ । भगवामाद | तत्‌ किं मन्यसे सुते बोधिषत्वे श्ब्दद्ति। sre नोरौदं भगवम्‌। भगवानाह । तत्‌ किं मन्यसे Gat suet बोधिष््वदति । आह नोहोदं भगवन्‌ । भगवानाह | तत्‌ -कि मन्यसे gud गन्धो बोधिष्चदति। श्राह ROS भगवन्‌। भगवानाह | तत्‌ किं मन्यसे Quasars गन्धाद्ोधिसच्वषति । श्राह नोहौदं भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे quid गन्धे बोधिसत्लदति । श्राह नोरोदं भगवम्‌ । भगवानाह । तत्‌ fa मन्यसे quad बोधिषल्वे गन्ध इति । श्रार गोहोदं भगवन्‌। भगवानाईइ । तत्‌ किं मन्यसे Gat श्रगन्धो बोधिसच्वद्ति। श्राह नोहोदं भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे सुभते रसशोषोधिसत्वदति | श्राह नोरोदं भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे quasars राहो धिसत्टति | श्राह AWS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सृते रसेबनोधिषत्रदति । श्राह नोहोदं भगवम्‌ | भगवानाह । तत्‌ कि मन्यसे Gut after रसदरति । श्रा aS भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे सुते श्ररवो- बोधिसच्वरति। wey ates भगवम्‌ | भगवानाह । तत्‌ किं मन्यसे gud wiretfiewct | दितौयपरिवत्तैः। ace He atele भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुभते ry श्यशा होधिसत्तदति । श्राह मोरौदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gut ail बोधिसत्वदूति। we attic भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gat बोधिषत््े स्यथ इति । श्राह मोरौद्‌ भगवन्‌ । भगवानाद्‌ । तत्‌ किं मन्यसे सुते अरयरौबोधिषक्वदति । we aS भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे Quad धर्ांबोधिसत्वदति। श्राह शोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुभ्ठतेऽन्यज Weed बोधिसत्वदति। श्राइ ARS भगवन्‌। भगवानाह । तत्‌ किं मन्यसे gaat wag बो धिस्नदति । श्राह ates भगवन्‌ । भगवाभा₹ । तत्‌ किं मन्यसे que बोधिसल््वे धर्मां इति। are TNS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gat wee बोधिसचदूति। आह ates भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे Gud चचधां तुव्यीधिसत््वदति | श्राह NS भगवन्‌। भगवानाह । तत्‌ कि मन्यसे Harts चचर्धातोव्वौ धिशच्दति । श्राह मोरों भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे Gut चचुधातौ बोधिसत्वदति । wre गोहरं भगवन्‌ | भगवानाईइ । तत्‌ किं मन्यसे सुते Afra चचर्धातु- रिति) श्राह TRS भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे Gar श्रचयुर्थातु् धिखदति । श्राह गोहोदं भगवम्‌। भगवानाह | तत्‌ कि मभ्यसे सुगते KT fie | HITE गोहोदं भगवन्‌। भगवानार । तत्‌ किं मन्यसे सुशतेऽन्यज् gcc शतसाङश्िका प्र्चापरारमिता। पधातोग्वौ धिषचवद्रति। श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gaye रूपधातौ बोधिषच्दति। wre ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gua बोधिसत्वे रूपधातुरिति । आह नोरोदं भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे gaa अरूपधातुग्वो धिसत्वदति । श्राह नोरोदं भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे gad चचुबिन्नानधातुन्नधि- amet । श्राह aS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे wider चचुबिवन्नानधातोव्वोधिसत्वदति। आह atid भग- वम्‌ । भगवानाह । तत्‌ किं मन्यसे Gad बोधिसत्वे qwafe- ज्ञानघातुरिति। श्राह ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gut श्रचचव्विभानधातुग्वधिस्वदति । श्राह awe भगवन्‌ | भगवानाद। तत्‌ कि मन्यसे gad ओओ चधातुव्वौधिसल्लदति। आद TES भगवन्‌ । भगवानाह । तत्‌ विं मन्यसे सुण्तेऽन्यच ओचधातो्वीधिस्वदति । आइ atele भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे qua ओजधातौ बोधिसल््दति । श्राह नोरोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Quad बोधिसत्वे ओच- धातुरिति । श्राह नोहोद्‌ भगवन्‌ । भगवानाह । तत्‌ किं मन्ये सुते TATA भिस्त । we मोहोदं भगवम्‌ । भगवानाइ्‌। तत्‌ कि मन्यसे सुरते wry शब्दधातुव्बीधि- TATA । आइ ANS भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे Sat अन्य wearers) श्राह hele भगवम्‌ । दिवौयपरिवन्तः। १८९ भगवानाह । तत्‌ किं मन्यसे सुगते ग््टधातौ भोधिश्लदति । श्राह नोहौदं भगवम्‌ । भगवानाह । तत्‌ कि मन्यसे gait बोधिके शब्टधात्रिति। श्राह नोहौदं भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे Gud श्रण्ब्दधातुब्वौधिस्वदति । श्राह नोद्‌ भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे gad ओजविन्नानधातुव्वौ धि- सलदति । wre गोरौदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सु खतेऽन्य् श्रोचविन्नानधातोव्वोधिश्चरति। wre नो हद्‌ भगवम्‌। भगवानाह । तत्‌ किं मन्यसे gut ओओरविन्नागधातौ बोधि- सचवदति । रार नोरोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Sud बोधि ्रो्वि्नानधातुरिति । sre ates भगवन्‌ | भगवानाह | तत्‌ कि मन्यसे Gua श्रश्रोचविन्नानधातुग्बीधिसल्न- दति। श्राह ates भगवन्‌। भगवानाह । तत्‌ किं मन्यसे सुगते प्राणएधातुर्म्ोधिस्वदति | श्राह नोहोदं भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे सुभूते ऽन्य चरणधातोम्वाधिसन््द्ति । are ate भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुते wort afer sre ate भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे gad बोधिसत्वे घाण- धातुरिति । श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ fH मन्यसे Gat श्रप्राणधातुव्वोधिस्वदति । श्राह ATS भगवन्‌ | भगवानाह। तत्‌ किं मन्यसे सुते गन्धधात््वौ धिषच्वदति | श्राह AVS भगवन्‌ । भगवानार । तत्‌ किं मन्यसे सुश्वतेऽन्यच Bee प्रतसाशहसिका प्रश्लापारमिता। गन्धधातोगा धिस्रशति। STE AS भगवन्‌। भगवानाह । तत्‌ किं मन्यसे सुगते गन्धधातौ बोधिसचदति। श्राह नोहौदं भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे सुगते बोधिसत्वे गन्थधातुरिति। श्राह aes भगवन्‌। भगवानाह । तत्‌ fa मन्यसे qua श्रगन्धघातु्वौधिस्लदूति । श्राह नोहोदं भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे सुगते प्राण विक्चानधातु्ीधि- सत्ति | श्राह atele भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सु्तेऽन्यब प्राएविन्नानधातोव्बधिसल्वदति। sre नोदः भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे Hat प्राणविन्चानधातौ बोधिसल्न- दति । श्राइ MENS भगवन्‌। भगवानाह । तत्‌ किं मन्यसे gut बोधिसन् प्राणएविन्नानधातुरिति । आह ates भगवन्‌ | भगवामाइ | तत्‌ किं मन्यसे Qt श्रप्राएविन्ञानधातुश्वाधिषल्ल- cia श्राह ae भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे gud जिह्ाघातु्वौधिसल्- दति। आह नोहौदं भगवन्‌। तत्‌ किं मन्यसे Gut जिङ्णाधातोवयाधिसच्वदति। श्राह atte भगवन्‌ । भगवानाइ। तत्‌ किं मन्यसे सते जिहाधातौ बोधिशलदति । श्राह aS भगवम्‌। भगवानार। तत्‌ किं मन्यसे सुगते बोधिसत्वे जिङ्ाधातुरिति । are AS भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे quad ्रजिाधातुमौ धिस्लदति। ae ae भगवम्‌। भगवानाह | तत्‌ किं मन्यसे Gud रसधातु्बौ धिष्वहूति । दितौयपरिवकतेः। ३९९ श्राह ates भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे सुकते- ऽन्यत्र रखधातोब्वोधिष्दति। are atele भगवान्‌ | भग- वानाह । तत्‌ किं मन्यसे सुगते रसधातौ बोधिषश्वदति। Me ANS भगवम्‌। भगवानाह । तत्‌ fa मन्यसे सुगते बोधिसत्वे रसधातुरिति । श्राह ates भगवम्‌ । भगवानाह | तत्‌ fa मन्यसे gua श्ररषधातुव्वीधिसल्वूति। sre नोहोदं भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे Gat जिड्ा विज्चामधातु- ववो धिस्वदति । श्राह ates भगवम्‌। भगवानाइ । तत्‌ किं मन्यसे सुगतेऽन्यव जिड्का विज्चागधातोन्वापिष्तदति | श्राह ate भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे gaat जिह्ाविन्नानधातौ बोधिखच्दति । श्राह ats भगवन्‌। भगवानाह । तत्‌ किं मन्यसे gud atfied जिह्ाविक्ञानधातुरिति। we ated भगवन्‌। भगवानाह । तत्‌ कि मन्यसे सुते श्रजिज्ाविज्ञामधातु- व्व धिष्लद ति। are atele भगवम्‌। भगवानाइ। तत्‌ किं मन्यसे gat कायधातुब्बीधिसच्वदति | श्राइ नोद्‌ भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुभ्रतेऽन्यष areata fear fa) wre AS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे qua कायधातो बोधिसक्वदति । श्राह नोरौदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे qadt बोधिसत्वे काय धातुरिति । श्राह गोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Dit अकायधातव्वौधिस्वद्ति । we ates भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे सुगते Tees धिसल्वईति | ३९२ प्रतसाहइ खिका प्रन्नापारमिता | श्राह atele भगवन्‌। भगवानाह । तत्‌ किं मन्यसे Gatos खष्ट्यधातोव्वधिसत्वद्ति । श्रार ATES भगवन्‌ | भगवानाइ । तत्‌ किं मन्यसे Gut सष्टव्यधातौ बो धिस्लरति । we ated भगवन्‌ । भगवाना₹ । तत्‌ किं मन्यसे सुगते बो धिसत्ते VET धातुरिति । ame atele भगवन । भगवानाह । तत्‌ कि मन्यसे सुते श्ररष्टयधातुव्बौधिसदति। श्रा₹ ANS भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे सुग्धते कायविज्नानधातुववौधि- सष्वदति । श्राह ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुभ्तेऽन्यजन कायविन्नानधातोग्ौधिषत्तदति। श्राह ated भगवन्‌ । भगवानार्‌। तत्‌ किं मन्यसे सुते कायविन्नानधातौ बोधिसत्वदति । श्राह eS भगवन्‌। भगवानाह । तत्‌ कि मन्यसे gut बोधिष्ते कायविज्नानधातुरिति। are atete भगवन्‌ | भगवानाह | तत्‌ कि मन्यसे सुगते श्रकायविक्ञानधातु- ववौ धिषल््दति । श्रा ates भगवन्‌ | भगवानाह | तत्‌ fa मन्यसे Gad मनोधातुन्वाधिस्लदति | श्राह MNS भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे qaasay ममोधातोब्वौ धिसक्वदति । श्राह नोरोदं भगवन्‌ । भगवानाह । aq किं मन्यसे gua मनोधातौ बोधिसल्लदरति । श्राह नोरौदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुते बोधिसत्वे मनो- धातुरिति । श्राह atere भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे सुगते श्रमनोधातुष्न धिसत््दति | श्राह नोहोर्‌ भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे qt धम्मधातु््वौधिसत्वदति । दितेयपरिवत्तः। ` RER आह मोहोदं भगवन्‌। भगवानाह । तत्‌ किं मन्यसे सुभतेऽन्धंभ ध्मधातोभ्वोधिसल्लदति। श्राह aS भगवम्‌ । भगवानाह । तेत्‌ किं मन्यसे gat ध्धातौ बोधिसत्वदति। we athe भगवन्‌ । भगवानादे । तत्‌ किं मन्यसे gat ature ध धातुरिति ! are नोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Bat श्रधक्षधातुोधिसत्वदति । श्राह नोरः दं भगवन्‌ ¦ भगवानाह | तत्‌ fa मन्यसे qua मनो विन्नामधातुब्ीधि- सत्वदूति | श्रा atele भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुश्छतेऽन्वच मनो विज्नानधातोव्वेधिसत्वदति। श्राह ate भगवमन्‌। भगवानाह। तत्‌ किं मन्यसे gue मनो विन्नानधातौ बोधिमच्न- दति । are नोहोदं भगवन्‌) भगवानाह । तत्‌ किं मन्यसे Qua बोधिसत्वे मनो विन्नानधातुरिति । आह ate भगवन्‌ । भगवा- नाह) तत्‌ fa मन्यसे gid श्रमनोविज्ञानधातु्वौ धिस्वदति | श्राह नोहोदं भगवन्‌ | भगवानाह | तत्‌ कि मन्यसे सुते पएथिवौधातुग्कौधिषक्व- fri राइ ated भगवन्‌। भगवानाह । aq किं मन्यसे सुश्धतेऽन्यच एथिवोधातोन्वौ धिखत्वदति । श्रा नो होद्‌ भगवन्‌] भगवानाह । तत्‌ fa मन्यसे सुभ्रते ए्यिकौधातो atfuaach | श्राइ TN भगवन्‌ । मगवानाह । तत्‌ कि मन्यसे qua बोधिशत्वे एचिवौधातुरिति। श्राह ates भगवन्‌। भगवानाई | तत्‌ fa मन्से gat श्रष्टयिवौधातु् धिसशख्वदति । श्राह TNS भगवन्‌ । भगवानाइ । तत्‌ किं AAA सुभ्तेऽभात्क्भि- 50 ३९७ छत साह लिका प्रज्ञापारमिता | च्व ति। श्राह MES भगवन्‌। भगतानाह्‌ । तत्‌ किं मन्ये सुथतेऽन्यबाऽभातोव्वे। धिसच्वदूति । श्राह ates भगवन्‌ । भग- वानाइ | तत्‌ किं मन्यसे सुश्धतेऽभातौ बोधिसल्लदति । wy ate? भगवन्‌ | भगवाना इ | तत्‌ किं मन्यसे सुभ्ठतेबो धिसच्ेऽभातुरिति । श्राह ACN भगवन्‌। भगवानादइ । तत्‌ किं मन्यसे सुष्धतेऽनया- तुग्व धिसलद्रति। श्रा नोहोदं भगवन्‌। भगवानाह । तत्‌ कि मन्यसे gra तेजोधातुव्वौ धिषत्वदति। are atele भगवन्‌। भगवानाह | तत्‌ fa मन्यसे सुग्धतेऽन्य्रतेजोधातोौ धिल्ल- दति । श्राह मोरोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे qua तेगोधातौ बोधिस्लदृति। are TOS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gad बोधिसत्वे तेजोधात्‌रिति । श्राह ated भगवन्‌ भगवानाह | तत्‌ कि मन्यसे BA श्रतेजोधातु- बे धिखत्वदति । राह मोहोद भगवन्‌ । भगवानाह । तत्‌ किं मन्ये Bd वायधातूरवधिसल्दति । श्रा aes भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे सुभ्तेऽन्यत्र वायुधातोबीधिसल- दति । श्राह नोरौदं भगवन्‌ । भगवानाह । तत्‌ किं मन्ये But वायुधातौ बोधिपलदति । we नोरौदं भगवन्‌ । भग- वानाह । तत्‌ किं मन्यसे Gat बोधिते वायुधातुरिति । श्राह NI भगवन्‌। भगवानाह । तत्‌ fa मन्यसे qua श्रवायुधातु्ौधिर्लहति । श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे gat श्राकाश्रधातुीधिषच्वद्ति। श्रा MONE भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे सुग तेऽन्यचा- दितौ यपरिवरैः। ३९४ काग्रधातोवेो धिषच्वदति । श्राह TS भगवन्‌ ; भगवानाह । तत्‌ किं मन्यसे सुते श्राकागशधातौ बोधिषचदति। श्राह नोद्‌ भग- वम्‌। भगवानाइ। तत्‌ किं मन्यसे Gad बोधिते श्राकाश्धातु- रिति। are els भगवन्‌। भगवानाह । तत्‌ किं मन्यसे सुगते श्रनाकाश्रधातर्वेोधिसत्वदति। ATE ART) भगवन्‌। भगवानाह । तत्‌ किं मन्यसे gre विन्ञानधातुौ धिसत्लदति। श्राह मोहौदं भगवन्‌। भगवानाइ। तत्‌ किं मन्यसे सुश्रतेऽन्यच विज्नानधातो- बोधिसललद्ति | श्राह नोहौदं भगवन्‌। भगवानाह । तत्‌ किं मन्यसे wad विन्ञानधातौव्वौ धित्लद्ति। श्राह ated भगवन्‌ । भग- वानाह। तत्‌ fa मन्यसे gut बोधिमे व्रिज्नानधातुरिति। जह नोहोदं भगवन्‌। भगवानाह। तत्‌ किं मनसे सुभ्रते श्रविश्ानधातुबाधिम्वद्ति। श्राह ats भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे qua श्रविद्या बोधिसच्चदरति । wre atid भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gat अ्न्यचा विद्याया बेाधिमक्वदरति । आह नोद्‌ भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे घते श्रविद्यायां afar) श्राह Rete भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gua बोधिसच्वेऽवियेति। ay aes भगवम्‌ । भगवानाह । तत्‌ कि मन्यसे सुश्वतेऽनविद्यो- बो धिस्वदृति। श्राह ates भगवन्‌। भगवानाह | तत्‌ कि मन्यसे Bret संस्कार बोधिसत््वदति । we ANS भगवन्‌ । भगवागाह । तत्‌ किं मन्यसे Guts fuera । wre नोहोदं भगवन्‌। भगवानाह तत्‌ किं मन्यसे Gud arte बोधिस्- We शत साह लिका प्रन्नापारसिता। इति । श्राह ates भगवन्‌ । भगवानाह तत्‌ किं मन्यसे सुगते बोधिसत्वे संखकारादति । आहे eS ममवन्‌ । भगवानाद । तत. किं मन्यसे gst श्रसंच्कारोनोधिस्मदति। we atic भगवन्‌ भगवानाह । तत्‌ किं मन्यसे gua विज्ञानं बोधिष् दृति । are aS भगवन्‌ | भगवानाह | तत किं मन्यसे quar aaa बिज्ानादवो धिख्दति। राइ ates भगवम्‌। भगवानाइ। तत्‌ किं मन्यसे gaa fama बोधिषच्वदरति। श्राह atte भगवम्‌ । भगवानाह | तत्‌ किं मन्यसे Gua बोधिस्वे बिज्ञान- मिति। श्रा Rs भगवन्‌ । भगवानाह तत्‌ fa HAY सुते श्रविज्ञानोबोधिष्वद्ति । are ates भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे स्ते नामरूपं बो धिसच्वदति। sry aCe भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे qd अन्यच नामरूपादो धिसष्वष्ति। श्राह Mes भगवन्‌ । भगवानाद। तत्‌ fa मन्यसे सुष्ते नाम- सपेषो धिसन्वदति । are stele भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gat बोधिष्त्वे नामरूपमिति । श्राह ates भगवन्‌ । भगवानाह तत्‌ कि मन्यसे सुश्रुते अ्रनामर्पोबोविश््वदति। WE RS भेगवन्‌। भगवानाह । तत्‌ किं मन्यसे सुगते षड़ाय- यतनं बोधिशत्वदति ¦ श्राह atele भगवम्‌ । भगवानाह । तत्‌ fa मन्यसे gud way षडायतनादो धिषल्वद्ति। ware ates भगवम्‌। UTATATY) तत fa मन्यसे Quad षड़ायतने बोधिसत्त्व इति । श्राह नोरोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुभ्रते बोधिसत्वे षड़ायतनमिति । श्राह ae भगवन्‌ । भगवानाह । दितौयपरसिवत्तः। १९७ तत्‌ fa मन्यसे gaat श्रषड़ायतनोबोधिषक्वद्ति । श्राह गोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gt Utara | ae ate भगगन्‌ | भगवानाह। तत्‌ किं मन्यसे Gat wa- seanigtfwanct । श्राह stele भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gua सपं ated) श्राह ate भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे Gud वोधिसचेखशरेदति। आह atele भगवन्‌ । भगवानाह | तत्‌ कि मन्यसे सुते स्पगीबोधिषत्वदूति। श्राह ates भगवन्‌। भगवानाह । तत्‌ किं मन्यसे gud वेदना बोधिसत्वहइति। श्राह atele भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे Gat रन्यत्र वेदनाया बोधिसक्वदूति। श्रा TCS भगवम्‌। भगवानाह । तत्‌ किं मन्यसे Gad बेदभायां बोधिष्लदति। श्राह मोहोदं भगवन्‌ amare: तत्‌ किं मन्यसे gua बोधिसत्वे वेदनेति। श्राह नोहोदं भगवन्‌ । भग- arate । तत्‌ कि मन्यसे gad श्रवेदनो बोधिसक््वद्ति । श्रा मोहो दं भगवन्‌। भगवानाइ। तत्‌ कि मन्यसे Gat sar बोधि- सन्मदूति । श्राह atete भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे sud sara aura बोधिश््वदति। श्राह atele भगवन्‌ | भगवानाह । तत्‌ fa मन्यसे gad surat atfuancfa । श्राह HS भगवन्‌ | भगवानाह | तत्‌ कि मन्यसे gat बोधिसत्व दष्णेति । श्राह atete भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे wat श्रदष्णामो धिखत्वदति। श्राह ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे qua उपादानं बोधिसक्दति। me aed १९८ प्रतसाहलिका प्रन्नापारमिता | भगवनम्‌। भगवानाह । तत्‌ क मन्यसे Hara श्रन्यचोपा दानाद्वोभि- सत्ति । श्राह नोद्‌ भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे GA उपादाने बोधिस्दतिं | are नोहोदं भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे gaa बोधिमे उपादानमिति । श्राह ates भगवन्‌ | भगवानाह तत्‌ किं मन्यसे सुते अ्लुपादानोवोधिषत्त- दइति। श्राह नोहोदं भगवन्‌ । amare) तत्‌ किं मन्य॑से aia भवोवोधिसत्दति । श्राह stele भगवन्‌। भगवानाइ। तत्‌ fa मन्यसे gaa way भवादरोधिसक्वदति। श्राह मो्ौदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुश्डते भवे बोधिसत्वदति। आह नोहोदं भगवन्‌। भगवानाह | तत्‌ कि मन्यसे Qua बोधि- सत्वे भवदूति । श्राह ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gua श्रभवोवोधिसत्वदति । श्रा नोरोदं भगवन्‌ | arate । तत्‌ किं मन्यसे aaa जातिव्वौ धिसच्वदति। sre aes भगवन्‌ [ भगवानाद। तत्‌ किं मन्यसे सन्ते Way जाते- व्यौ धिषल्वदति । are ates भगवन्‌। भगवानार । तत्‌ किं मन्यसे aaa जातोवोधिमक्वदूति । श्राह नोरौदं भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे mae बो धिसक््े जातिरिति। श्राह मोहो द्‌ भगवन्‌। भगवानाह | तत्‌ किं मन्यसे Tat श्रजातिर्गा- धिष्व ति। श्राह atele भगवन्‌। भगवानाह । तत्‌ किं मन्यसे VTA जरामरणं बो धिसत्वदति । wre as भगवन्‌ । भगवा- साह । तत्‌ किं मन्यसे सन्ते WaT जरामरणादोभिषच्वहति । श्राह नोहोद भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे MTT जरा- दितौयपरिवत्तैः | ३९९ मरणे वोधिसच्वदति । रार aes भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे qua बोधिसत्ने जरामरणएभिति। श्राह atele भगवन्‌ | भगवानाह । तत्‌ कि मन्यसे grad श्रजरामरणणेबो धिषत्वदति | श्राह नोरोद्‌ भगवन्‌ | भगवानाह तत्‌ किं मन्यसे GIA या रूपश्तयतासाबोधिषल्न दति। अह aes भगवन्‌ । भगवानाह। तत्‌ कि मन्यसे स॒ते aay रूपतयतायाबोधिषच्वदति । श्राह नोरोदं भगवन्‌ । भगवानाह | तत्‌ fa मन्ध्से सते रूपतथयतायां बोधिसत्वदति। श्राह नोहोद्‌ भगवन्‌। भगवानाह। तत्‌ किं मन्यसे सृते बोधिसत्वे रूपतथतेति। sre ate भगवन्‌ । भगवानाह । तत्‌ कि मनसे सश्चते शररूपतयतोबोधिस्लद्नि। श्राह awe भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Wt या वेदना। तथयताषाबो धिस्लदरति । are ates भगवन्‌ । भगवानमाइ । तत्‌ किं न्यसे wart श्रन्यच्वेदमातथतायाबोधिश्दति। आद नोहोद्‌ भगवन्‌। भगवानाह तत्‌ कि मन्यसे gat वेदना- तथतायां बोधिसल्लदति । श्राह नोहोदं भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे सृग्छते बोधिसत्वे वेदनातथतेति । श्राह ated भगवम्‌। भगवानाह । तत्‌ किं मन्यसे mt श्रवेदनातयतोबोधि- सत्वदति। श्राह ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सन्ते या षन्नातयतासाबो धिसत्वदति । wre ates भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे Nt waa सन्नातयतायाबोधि- artis । wy नोहोदं भगवम्‌। भगवानार । तत्‌ किं मन्यसे मृते geo शतसाश्लिका पक्ञापारमिवा। संज्ञातथताथां वोधिसदति। श्राह नोरौदं भगवन्‌ । भगवान ह । aq # मयस gad बोधिते संश्चातधतेति। श्राह ates भगवन्‌ । भगवानाह । तत्‌ विं मन्यसे सुगते श्रसं्नातयतोबोधि- स्वदत । श्राह नोहोदं भगवन्‌। भगवानाह । तत्‌ किं मन्यसे Hse या संख्कारतथतासाबोधिष्चदति | राह ates भगवन्‌। भगवानाह । तत्‌ किं मन्यसे gat अन्यच संस्कारतथताया- बोधिष्लदरति । श्राह नोद्‌ भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुते स्कारतथतायां बोधिसत्लरति। श्राह RAS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे MA बोधिष्तेसंखार- तचतेति । राइ ae भगवन्‌। भगवानाह। तत्‌ किं मन्यसे Pid ्रसस्कारतथतोबो धिखच्वद्रति । श्राह awe भगवन्‌। भग- वामाह। तत्‌ कि मन्यसे Me या विज्ञानतथतासावौ धिसत्व- दरति। श्राह गोहोद्‌ं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे at रन्यत्र विन्नानतयतायाबोधिष्वदति। श्राह atte भगवम्‌ । भगवानाह । तत्‌ किं. मन्यसे Hart विज्ञानतथतायां बोधिस्वदति । श्राह ated भगवन्‌। भगवानाह । तत्‌ किं मन्यसे mad बोधिस्वेदिन्नानतयतेति । श्राह नोरौदं भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे at श्रविज्ञानतयतोनो धिल्वदति | आह MES भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे समते धा चचुणथतासा बो धिखल्वदूति। आह नो रौद भगवन्‌ | भगवानाइ। तत्‌ किं मन्यसे wrt way चचुलथताथा बोधिस््वदति । श्रा SNS भगवम्‌। भगवानाह । तत्‌ किं मन्यसे oy चसतथताचां दितौयपरिवन्ैः। 8० बोधिसक्वदति । श्राह मोहद भगवन्‌। भगवानाहइ। तत्‌ कि मन्यसे स्ते बोधिसत्वे चचुखलथतेति। we गोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Hat अरस्चुम्तथतो बोधिसष्वूति । श्राह AIS भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे सन्ते या ओजश्यतथता शा बोधिसल्लदति। we नोहौद भगवम्‌ | भगवानाह । तत्‌ किं मन्यसे axe अन्यच श्रो जतथताया बो धिस्वदति | आह ated भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gat stwawarat बोधि्ल्द्ति । श्राह atele भगवन्‌। भगवानाह । तत्‌ किं मन्यसे waza बोधिमत्े रो तथतेति। श्राह गोहोदं भगवम्‌ | भगवानाह | तत्‌ किं मन्यसे सुगते श्रश्रोचतथतो बोधिस्दूति। श्राइ ates भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे TRA चा त्राएतथता खा ‘francis: श्राह ANS भगवन्‌। भगवानाह तत्‌ कि मन्यसे स्ते TIT प्राएतथताया बोधिमत्दूति । wre ate भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे gat प्राणतयतार्थां बोधिस्वदति । श्राह ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे wma बोधिसत्व च्राणएतथतेति । श्राह ate भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे Tat अप्राएतयतोबो धिषतदति । ME AVS भगवन्‌ | amare! तत्‌ किं मन्यसे wrt धा fag शा बोधिशच्रस्ति । are नोरोदं भगवन्‌ । भगवानाह । तत्‌ किं 91 8०२ प्रतसाह खिका प्रज्ञापारमिता। मन्यसे स्ते श्रन्यच जिङ्खातथतायाबोधिसन्बदति | श्राह ates भगवन्‌ | भगवानाह । तत्‌ कि मन्यसे qua fegrauarat बोधिसत््एति । श्राह ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे aad atfien जिह्णातयतेति । श्रा नोहोद्‌ भगवम्‌ । भगवानाह | तत्‌ कि मन्यसे भवते श्रजिङ्वातयतो बोधिष्वदूति | श्राह ale भगवन्‌ | भगवानाह | तत्‌ किं मन्स्से Yat या कायतयता सा बोधिषचटदृति । श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुग्ठते श्रन्यत्र कायतयताया बोधिसचदति । mE ale भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे West कायतचताथां बोधिस्लदति । श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gud Teas कायतथतेति । श्राह नोरौदं भगवन्‌ भगवानाह | तत्‌ किं मन्यसे Ta श्रकायतथतो बो धिस्लदृति । we ates भगवन्‌। भगवानाद | तत्‌ कि मन्यसे Qadt या मनस्तयता सा बोधि- सत्वदति । श्राह नोहोद भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Sud was भनस्तथताया बोधिस्व ति । श्राह aS भगवन | भगवानाह | तत्‌ जिं मन्यसे Quad मनसतथताथां बो धिसत्वदति। श्राह नोहोदं भगवन्‌ ।. भगवानाह । तत्‌ किं मन्यसे gue बोधिसचे मनस्तथता दति । श्राह नोरौद्‌ं भगवन्‌ | भगवानाद | तत्‌ fa मन्यसे gid श्रमनस्तथतो बोधिश्वदति । श्रा ates भगवन्‌ | दिनीयपश्वित्तः। ४०६ भगवानाह । तत्‌ भिं मन्यमे Bat या रूपतथता सा बोधि - wart । श्राह नोरौदं भगवन्‌ | भगवानाह । * तत्‌ किं मन्यसे Gua Basa रूपतथताया बोधिसत्व ति । are Tes भगवन्‌ | भगवानाह ) तत्‌ किं मन्यसे सुते खूपतयतायां बोधिसचदति | sre ated भगवन्‌ । भगवानाह | तत्‌ कि मन्यसे सुग्धते बोधिसल्वे रूपतथतेति । श्राह AAS भगवन्‌ । भगवानाह । तत्‌ fa मन्यमे qua श्रष््पतथतो बोधिसचदति i श्राह नोहोदं भगवन्‌ । भगवानाह ¦ तन्‌ किं मन्यसे Gat या शब्दतयता सा बोधिसत्वद्ति । श्राह नोरौदं भगवन्‌ । भगवानाह तत्‌ कि मन्यसे Quad wera शब्दतयताया बोधिमच्वदृति। wre नोरोद्‌ भगवन्‌ । भगवानाद । तत्‌ किं मन्यसे Hrd शब्दतचतायां बोधि- सत््वदति । are ates भवन्‌ । भगवानाह । तत्‌ कि मन्यसे Suid बोधिसत्वे शब्दतचतेनि । are नोहोदं भगवन्‌ । भग- वानाह | तत्‌ किं मन्यसे सुभूते श्रणब्दतयतो बोधिमक््वदूति | श्राह ATS भगवन्‌ | भगवानाह | तत्‌ कि मन्यसे Gad या गन्धतयता सा बोधिसल्ल- दति । श्राह नोहौदं मगवन्‌। भगवानाद | तत्‌ कि मन्यमे Bart शरन्य्र॒गन्धतयताया बोधिमच्वदूति | wre नोहोदं भगवन्‌ । भगवानाह | तत्‌ fa मन्यसे que गन्धतथतायां बो धिसलदूति | श्राह wee भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे सुगते बो धिख्े गन्धतयतेति । श्राह नोरोरं भगवन्‌ । भगवानाद | तत्‌ Bed qameran saa faar मन्यसे Gat भ्रनयत्र .चचुबििज्ञानधातुतयताया बोधिरुत्वदईति । श्राह ates भगवन्‌। भगवरानाह। तत्‌ fa मन्यसे qua चच व्विज्नानधातुतयतायां बो धिसत्वदति । श्राह नोरोदं भगवन्‌। भगवानाह । तत्‌ fa मन्यसे Gad बोधिमक्ते चचुविवज्नानधातुतय- तेति। we नोरोदं भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे Qua श्रचचव्विज्ञानधातुतथतोबो धिसच्चदूति । श्राह नोरौदं भगवन्‌ | भगवानाह | तत्‌ fa मन्यसे Hrd या ओचधातुतयता सा बोधिमच्वदति। sre atele भगवन्‌। भगवानाह । तत्‌ किं मन्यसे Brat saa ओ्ओोबधातुतयताया बोधिसच्वदति | श्राह AWE भगवन्‌। wane) तत्‌ किं मन्यसे Hara ओ्ओोच- धातुतथतायां बो धिसच्वदति । श्राह stele एगवन्‌ । भगवानाह । तत्‌ fa मन्यसे gaa बोधिसत्वे ओ्रधातुतथतेति । श्राह नोहोद भगवन्‌ । भगवानाद । तत्‌ fa मन्यसे Quad श्रश्नोच- धातुतथतोवोधिस््ेदति । are नोदोदं भगवन्‌ | भगवानाह | तत्‌ कि मन्यसे Bard या शब्दधातुतयता सा बो धिमत्वदति । श्राह ated भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gad saa गश्ब्दधातुतथताया बो धिष््वदति | श्राह Tele भगवन्‌ । भगवानाद्‌ । तत्‌ किं मन्यसे सुश्वते शन्दधातु- तथतायां वोधिस्वदूति। श्राह sels भगवन्‌ । भगवानाह । तत्‌ किं मन्य॑से सुभ्रूते बोधिस्े शब्दधातुतथतेति । श्राह awe भगवन्‌ । भगवानाह । तत्‌ fa मन्धते सु्ठते श्रश्ब्दधातुनयतो- बोधिमक्वदति । श्राह मोदं श्रगवन्‌ | दितयपसिवत्तः। goo भगवानाह । तत्‌ fa मन्यसे Gad चा श्रोचविन्ञानधातुतथता सा बोधिमच्वदूति । आह stele भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे qua saa श्रं चविन्नानधातुनयताया बोधिस्वहति। me atele भगवन्‌। भगवानाह । तत्‌ fa मन्यसे gue श्रो चविन्नानधातुतयतायां बोधिस्लदति । श्राह atte भगवन्‌ | भगवानार | तत्‌ किं मन्यसे सुते बोधिमे ्रोचविज्ानधातु- auafa । श्रा Tele भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे gua श्रश्रोच विन्नानतयतोबोधिस्लदूति । are stele भगवन्‌ | भगवानाद | तत्‌ कि मन्यसे Bd या ब्राणधातुतयता सा बोधिसत्वदति | are ateld भगवन्‌। भगवानाह । तत्‌ किं मन्यसे Bad Baa प्राणधातुतयताया बोपिपर्वदति। wy MNS भगवन्‌ । भगवानाद । तत्‌ किं मन्यसे सृब्धूते घ्राणधातु- तथयतायां बोधि मच्वटति। आह atete भगवन्‌। भगवानाह | तत्‌ fa मन्यसे gud ayaa प्राणएधातुतयेति । श्राह ates भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे HA श्रव्राणधातुतयतो- बोधिमच्वदूति | are नोहोदं भगवन्‌ | भगवानाह । तत्‌ कि मन्यसे Gad या गन्धेधातुतयता मा बो धिसच्वदति। sre नोहोदं भगवन्‌। भगवानाह । तत्‌ किं मन्यसे सुग्ते waa गन्धधातुतयताया aifuancfa । श्राह ANS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Had गन्धधातु- तथतायां बोधिमच्वदूति । श्राह नोहोद्‌ भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे gat बोधिसत्वे गन्धधातुतचेति । are ated gee waarefaat प्रलापारमिता। भगवन्‌ | भगवानाह । तत्‌ कि मन्यते Gxt श्रगन्धधातुतथतो- बो धिष्व ति । श्राह नोहोद भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे Quad या प्राणविश्नानधात्‌तयता षा बोधिसत्वदति। आह गोंहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gat sa प्राणविन्नानधातुतयताया बोधिश्वदूति | आह ANT भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे qua ध्राएविश्नानधातुतथता्यां बोधिम्दृति । are नो हदं भगवन्‌ | भगवानाह । तत्‌ fa मन्यसे Sara बोधिमक्ते प्राएविज्ञानधातु- तथतेति। श्राह नोहोद भगवन्‌ । भगवानाइ । तत्‌ किं मन्यसे सुकते श्रच्राणएविन्नानधातुतयतोबोधिसवदति । ay ated भगवम्‌ | भगवानाह । तत्‌ fa मन्यसे gad या जिङ्ाधातुतथता षा बोधिस्लदति । are ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gid waa जिह्काधातुतथताया बोधिमक्वदति | श्राह TNS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gat जिहा- धाठुतथतायां बोधिसचदति। श्राह नोदोदं भगवन्‌ । भगवागाई । तत्‌. किं मन्यसे out बोधिषत्वे जिह्ाधातुतयतेति । श्राह aes भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे qat अ्रलिश- धातुतयतोबोधिसक्लदति । श्राह ates भगवम्‌ । भगवानाह | तत्‌ कि मन्यसे rt या रसधातुतथता सा बोधितल्वशूति । are नोहोदं भगवन्‌ । भगवानाह । तत्‌ जिं मन्ये Gad अन्यत्र रसधाततयताया बोधिस्वदति । श्रा दितोयपरिवत्तेः | ४०९ aid भगवन्‌ । भगवानार । तत्‌ किं मन्यसे सुगते रसधातु- तायां बोधिषच्वद्रति । are नोरोदं भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे qa बोधिसत्वे रमधातुतयतेति । we नोरौदं भगवन्‌ | भगवानाद | तत्‌ किं मन्यसे Hart श्ररसधातुतथतो- बोधिषचवदूति । श्राह नोहोदं भगवन्‌ | भगवानाह | तत्‌ fa मन्यसे सुश्ते या जिङ्ाधात्‌तयता सा बो धिस्वदति । are नोरोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gid saa जिङ्का विज्ञानघधातुतथताया बो धिमच्वदति | श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे qua जिह्काविज्ञानघातुतथतायां बोधिषच्वदति। are नोरोदं भगवन्‌ | भगवानाह | तत्‌ fa मन्यसे Qua बोधिमे जिङ्कारिज्ञानत- थतेति। are ately भगवन्‌। भगवानाह । तत्‌ fa मन्यसे सुग्धते श्रजिङ्णाविज्ञानधातुतथतोबो धिमच्वदति। आह मोषोदं भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे Bat या कायधातुतथता मा बोधिसत्वदति। are नोहोदं भगवन्‌। भगवानाह । तत्‌ किं मन्यसे Bat waa कायधातुतथताया बोधिमक्वदति। wre नोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्दसे Qua कायधातु- तथतायां बोधिमच्वदूति । श्राह नोदोदं भगवन्‌ । भगवानाह | तत्‌ fa मन्यसे gad बोधिमे कायघातुतयतेति। ae ate भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gud श्रकायधातुतयतो- बोधिस्वदूति । श्राह नोरोदं भगवन्‌ | Hy ४१० शतसाह लिक! प्रञ्ापारमिवा | भगवानाह | तत्‌ किं मन्यसे सुगते या शष्टवयधातुतयता सा बो धिखत्वदति । श्राह नोदोदं भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे Git BI शष्टयधातुतथताया बोधिस्लदति । श्राह aes भगवन्‌ । भगरावानाइ । तत्‌ किं मन्यसे सुते सषट्य- धातुतचतायां attract) are stele भगवन्‌। भगवानाह । तत्‌ किं मन्यसे gua बोधिसले सष्टव्यधातुतयतेति । श्राह mee भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुगते श्ररयष्टय- घातुतयतोबो धिख्लदति । wre नोहोदं भगवम्‌ | भगवानाह । तत्‌ किं मन्यसे सुते या कायविन्नानधातुतथता सा atfyarcia । श्राह ates भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gid was कायविन्नानधातुतयताया बोधिशुष्वदति | श्राह Mets भगवन्‌ । भगवानाह | तत्‌ कि मन्यसे Qt काय- विन्नानधातुतथतायां बोधिस्लटति । श्राह ated भगवम्‌ | भगवानाह । तत्‌ किं मन्यसे qua बोधिसत्वे काय विन्नानधातु- तथतेति। श्राह Tels भगवन्‌। भगवानाह | तत्‌ कि मन्यसे Gua श्रकायविन्नानधातुतयतोबो Tasha । ATE नोरौद्‌ भगवन्‌ । भगवानाह | तत्‌ कि मन्यसे gad या मनोधातुतयता सा बोधिसच्वदति । श्राह नोोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे id wey मनोधातुतथताया बधिशच्वदति। श्राह TNS भगवन्‌ । भगवामाह । तत्‌ fa मन्यसे सुगते मनोधात्‌- तथतायां बोधिसत्लदति । are नोहोदं भगवन्‌ । भगवान्‌ा₹ | तत्‌ किं मन्यसे gue बोधिसत्वे मनो विन्नानधातुतथतेति । श्रा दितौयपरिवन्तैः | ७२१९ MNS भगवन । भगवानाह । तत्‌ किं मन्यसे Hat श्रमनोधातु- तथतो बो धिषत्वदति । श्राह नोरोदं भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे Qt या धम्मधातुतयता सा बोधिसल््दति । are नोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gat we ध्मधातुतथताया बोधिस्दूति । श्राह ae भगवन्‌। भगवानाइ । तत्‌ किं मन्यसे Qt धम्मधातु- तथतायां बो धिसच्वष्ति । sre weld भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे gia बोधिसत्वे ध्धातुतथतेति । are ates भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे Hat श्रधग्मधातुतथतो- बो धिषत्वदति | are नोहौद भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे Hart या मनो विन्नामधातुतथता सा बोधिष्वदति। श्राह ated भगवन्‌ । भगवानाह | तत्‌ fa मन्यसे सुगते अन्यत्र मनो विन्नानधातुतयताथा बोधिसन्व- हति । श्राह ates भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे सुरते मगो विन्नामधातुतथतायां बो धिष्लदति । wre ates भगवन्‌ | भगवानाह | तत्‌ कि मन्यसे gid बोधिसत्वे मनो विन्नानधातु- तथतेति | श्राह ARS भगवन्‌। भगवानाह | तत्‌ किं मन्यसे सुते अमनो विज्नानधातुतथतोबो धिमल््दति । are नहोदं भगवन । भगवानाह | तत्‌ विं मन्यसे सुरते या ए्थिवौधातुतथता सा बोधिसत्वदति i श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gaa wears एथिवोधातुतथताया बो धिषल्लदूति | are TS भगवन्‌ । भगवानाइ । तत्‌ किं मन्यसे quar एयिवौ- ४१२ प्रतसाषह खिका प्रन्नापार्मिता | धातुतथतायां बोभिषल्लद्रति। sre atele भगवन्‌ । भगवागाद | तत्‌ किं मन्यसे qua बोधिसत्वे एथिवोधातुतथतेति । श्राह मोदं भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे Gad श्र्टयिवो- धातुतथतोबो धिसचदूति | WE AES भगवन्‌ | भगवानाह | aq किं मन्यसे Bid या ऽभातुतथता a बोधिसल्दति। श्रा नोहोदं भगवन्‌। भगवानाह । तत्‌ कि मन्यसे Hit श्रन्यचाऽभातुतथताया बोधिस्वदूति | we नोरोदं भगवन्‌ | भगवानाह । तत्‌ fa मन्यसे सुभ्ते ऽभातुतथतायां बोधिखत्वदति। श्राह are भगवन्‌। भगवानाह । तत्‌ किं मन्यसे Hat aired ऽभातुतयतेति । श्राह नोरोद्‌ भगवन्‌ | भगवानादइ | तत्‌ fa मन्यसे सुते ऽनभातुतथतोबो धिसत्वदति | श्राह नोहोदं भगवन्‌ | भगवानाह | तत्‌ कि मन्यसे Hat धा तेजोधातुतथता षा बोधिस्वदूति । are ate भगवन्‌। भगवानाह । तत्‌ किं मन्यसे Hit wea तेजोधातुतथताया बो धिसल्वदति । we नोहोदं भगवन्‌ | भगवानाइ | तत्‌ विं मन्यसे Gad तेजोधात्‌- तथता्यां बोधिसल्वदति । श्राह atele भगवन्‌ । भगवानाह | aq fa मन्यसे gid बोधिसत्वे तेजोधातुतथतेति । are TMS भगवन्‌ । भगवानाद्‌ । aq किं मन्यसे सुगते श्रतेजो- धातुतथतो बोधिषल्वदति | श्राह ates भगवन्‌ | भगवानाह । तत्‌ कि मन्यसे Gat या वायुधातुतथता सा बोधिसच्वरूति। are ale भगवन्‌। भगवानाद । तत्‌ किं दितौयपरिवत्तः | ४९९ मन्यसे Bid were वायुधातुतथताया बोधिस्वदृति । श्राह mes भगवन्‌। भगवानाह । ,तत्‌ किं मन्यसे सुश्रत वायुधातु- तथतायां बोधिसत्लदति। are नोहोदं भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे gua afer वायुतथतेति । श्राह नोहौद भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे Gat श्रवायुतयतोबोधि- सल्लदति । are नोरोदं भगवन्‌ | भगवानाद । तत्‌ कि मन्यसे QA या श्राकाग्रधातुतथता- सा बोधिषत्वदति | श्राह atete भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे Mid श्रन्य्ाकाश्धातुतयताया बोधिषचवदति । श्रार नोहोदं भगवन्‌ । भगवानाद । तत्‌ कि मन्यसे Gat श्राकाश्र- धातुतथतायां बो धिसत्नदति । श्राह मोोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gia बोधिष्वे श्राकाग्धातुतयतेति । श्राह नोरौदं भगवन्‌ । भगवानार | तत्‌ किं मन्यसे स्ते श्रनाकाश- धातुतयतोबो धिसक्वदति | are atele भगवन्‌ | भगवानाद । तत्‌ किं मन्यसे Hart या विन्नानधातुतयता ar atfiewcfa । are नोरोदं भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे qua waa विन्नानधातुतयताया बोधिसख्चद्ति। श्रा aes भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे सुते विज्ञाग- धातुत चतायां बो धिसचवद्ति । श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे qua बोधिसल्वे विज्नानधातुतथतेति । श्राह नोरोदं भगवन्‌ । भगवानाह | तत्‌ fa मन्यसे quar श्रविज्ञान- धातुतथतोषो धिसन्वदूति । श्राह नोोदं भगवन्‌ | ate श्रतसाहलिक्रा प्रक्षापारमिता। भगवानाह । तत्‌ किं मन्यसे Gat या ऽविध्यातयता सा बोधिषल्लदति । wre नोरौदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gat श्रन्यवा विद्यातथताया बोधिषच्वदति । are नोषोद भगवन्‌ | भगवानाद | तत्‌ किं मन्यसे सुगते श्रविद्यातथतायां बोधिषदति । are stele भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gat बो धिषे श्रदिद्यातथतेति । are नोरोदं भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे Gad भ्रन विद्यातथतो बोधिसक््वदूति। श्राह AS भगवन्‌ | भगवानाह । तत्‌ कि मन्यसे Bad या संख्कारतथता सा बोधिसल्लदति । श्रार नोरोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Hast श्रन्यच संस्कारतयताया बो भिसत्वदति। श्राह ate भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुगते संखारतथतायां बोधिषष्मदति । श्रा ate भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gat बोधिसत्वे सकारतथतेति । श्रा नोहोद्‌ं भगवन्‌ । भगवानाह | तत्‌ fa मन्यसे Qt श्रसंखारतथतो बो धिसल्वदति। श्राह NES भगवन्‌ | भगवानाह । तत्‌ कि मन्यसे gad या विज्चामतथता a बोधिख्वदति । are नोरोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gat अन्यत्र ॒विन्नानतयताया बोधिसल्वदति । श्राह नोहोदं भगवन्‌ । भगवानाह 1 तत्‌ कि मन्यसे सुगते विन्नान- तथतायां बोधिसचदति । श्राह ated भगवन्‌ | भगवानाह | aq कि मन्यसे सुगते बो धिषत्वे विश्ञानतयतेति । sre गोषोदं दितौयपरिवत्तः। ४१५ भगवन्‌ । भगवानार । तत्‌ किं मन्यसे Gad श्रविन्नागतथतो- भो धिस््द्रति । श्राह atele भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे Gat था मामषूपतथता AT बोधिसच्वदति । ary नोहोदं भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे Qa WAT नामरूपतथताया बो धिसल्वदति । श्राह TOS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Bat माम- ्पतथतायां बो धिसत्वदति। श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे gua बोधिसत्वे नामषूपतयतेति । sre नोरोद्‌ भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे Gad श्रनामरूपतयतो- बो धिसक्वद ति । श्राह ateld भगवन्‌ । | भगवानाह | तत्‌ किं मन्यसे Bad या षड़ायतनतथता शा बो धिसत्वहति । श्राह ated भगवन्‌ । तत्‌ fa मन्यसे सुभूते अन्यत्र षड़ायतमतयताया बो धिसत्वदति | we aS भगवन्‌ | भगवानाह । तत्‌ fa मन्धमे Gat षड़ायतनतयतायां बोधिसल्च- दूति । श्राह नोहोद्‌ भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gat बो धित्वे षड़ायतनतथतेति | we नोहोद भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे gad श्रषड़ायतनतयतोबो धिस्वदूति । are नोदोदं भगवन्‌ | भगवानाह | तत्‌ किं मन्यमे Gd या स्य्रतयता सा बोधिस्दूति । are ates भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे स्ते was Alawar बोधिषलदति | आह नोरीदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुते स्यश्॑तथतायां ४९९ प्रतसाहखिका प्रज्ञापारमिता | बोधिषदति । are aS भगवन्‌ । भगवानाह । तत्‌ विं मन्यसे Hat ahaa स्यशेतथतेति । श्राह नोद्‌ भगवन्‌ । भगवानाह | तत्‌ किं मन्यसे Quad ्रसयरेतथतोबोधिसच्रद्ति | श्राह TES भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे सुते या बेदनातथता सा बोधिषल्वदति । श्राह नोरोदं भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे सुद्धते श्रन्यच्र बेदनातयताया बो धिसन्वदति। श्राह aie भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुते वेदनातथतायां बोधिष्चदति । श्राह WS भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे qua बोधिसत्वे वेदनातयतेति । श्राह नोहोदं भगवन्‌ । भगवानाद | तत्‌ किं मन्य॑से Gad श्रवेद नातथतोबो धिस्लवद्ति | श्राह नोहोदं भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे Gat या ठष्णातयता सा बोधिस्लदति । श्राह atele भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Qa waa टष्णातथताया बोधिसवद्ति। we नोहीदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gat ष्णातयता्ां बोधिसल्लदति । श्राह ae भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gad बोधिस्ते दष्णातथतेति । श्राह नोहोद भगवन्‌ । भगवानाह | तत्‌ fa मन्यसे qua श्रदष्णातयतोबोधिषक्वेदति | श्राह ABS भगवन्‌ | भगवानार । तत्‌ किं मन्यसे Beart या उपादानतथता aT बोधिष्चद्ति । are नोरोदं भगवन्‌ । भगवानाइ । तत्‌ कि दिकौयपरिवन्तैः। gre मन्यसे qua श्न्यबोपादानतथताया बोधिषश्छदूति । श्राह mes भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुगते उपादार्ग- तथतायां बोधिषक्द्ति । श्राह नोहोदं भगवन्‌ । भगवानाह | तत्‌ किं मन्ये सुते Aisa उपादानतथतेति | श्राह mS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Bid श्रनुपादागतयतो- बो धिस्वदति । श्रा नोरोदं भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे Gat या भवतथता सा बोधि- सच्वदति | आर TAS भगवन्‌ । भगवानार | तत्‌ किं मन्यसे Hit wast भवतयताया बोधिष्वदूति। श्राह ATS भगवन्‌ । भगवानाह तत्‌ किं मन्यसे Gat भवतथता्यां बो धिसत्लदूति | are ates भगवन्‌ । भगवानाद । तत्‌ किं मन्यसे सुगत बोधिषते भवतथतेति | wre नोदोदं भगवम्‌ । भगवानाह । तत्‌ किं मन्यसे Gat श्रभवतथतोबोधिष्लदूति । we नोरोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gat या शातितथता सा बौधिसत्वति । are TNS भगवन्‌ । भगवानाह । तत्‌ कि मन्ये सुते was जातितथताया बोधिसल्वदूति। wre मोहद भगवन्‌ । भगवानाह । तत्‌ किं मन्यमे सुगते भातितयतार्था बो चिसच्वदति | श्रार ATS भगवन्‌ । भगवानाह । तत्‌ कि aad qua बो धिखल्ने जातितथतेति । wre ates भगवन्‌ , भगवाना इ । तत्‌ किं मन्यसे सुते श्रजातितथतोबोधिस्दति | श्राह MVS भगवन्‌ । | 9: ays ग्रतसाचखिकी प्रज्ञापारमिता | भगवान्‌ । तत्‌ किं मन्यसे gat था अरामरणतथता at बोधिखल्नदति । are नोहोदं भगवन्‌। भगवानाह । तत्‌ किं मन्यसे सुश्वुतेऽन्यच अरामरणए तथताया बोधिष्लदति। श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gat जरामरणतथतायां बोधिष्वदूति। are नो हौद्‌ं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुते बोधिसत्वे जरामरणएतयतेति । श्राह ates भगवन्‌ | भगवानाह) तत्‌ कि मन्यसे Quad श्रजरामरणएतयतो बोधिस्न- दति। are नोहोद्‌ं भगवन्‌ | भगवानादइ । तत्‌ fa* मन्यसे gud saat सम्पश्यन्नेव aefat | म रूप atfieacta । arse रूपादो धिसल्लदति। न रूपे बोधिषच्वदति। न बोधिषत्वेरूपमिति । नाऽरूपोबो धिस्वदति | न्‌ वेदनाबोधिषक्वद्ति । नान्य बेदनाया बोधिस्वदति। न वेदनायां बोधिख्वदति । न बोधिष्लले वेदनेति । नाऽबेदनो- * मन्यसे इत्यधिकं प्रतिभाति किन्त॒ gern चतु्येऽपिविद्यते | † qe विषयस्य रूपादेव्वेशमधौनं पश्यन्‌ जानन्‌ इयर्थः | विषया- स्तित्वमङ्गोछ्य किमेत ददसोति भगवतः प्रश्नाऽभिप्रायः॥ वाद्यास्तित् वादिनां मते विषय vert प्रति कारणत्वश्युपगमात्‌ त्वया यदिज्ञानस्य विषय- धौनव्मभ्युपगम्यते तदा वाह्यालित्वं बलादापतति sure मूणतावाद भङ्प्रसङुः aft इदयम्‌ | t बोधिसष्वस्य रूपा्चन्यवादिकं किं विषयस्य प्ररमाधे arama इति प्रञ्रप्रप्चाभिप्रायः| दितौयपरिवकैः। 8१९ बोधिसलद्ति । न auratfraacta | नाऽन्यत्र षन्नायाबोधि- सत्वदति। न संज्ञायां बोधिसत्वदति। न बोधिसत्वे सश्चेति, नाऽसज्ञो गोधिसच्चदति। न संखाराबोधिसत्वदति । नान्य aero बोधिसदति। न संखारेषु बोधिस्वषति | ना<- सखकारोाबोधिसत्वदति । नविज्ञान बोधिषच्वदति । नाऽन्यच विक्लानादोधिसत्वह ति । न विज्ञाने बोधिसत्व ति । नाऽविज्ञानो- बोधिषल्लदति | न चच धिमत्लदूति | नाऽन्यच चचुषो बोधिस्चदति । भ चच्षि बो धिसत्द्ति । न बो धिसल्ले चचुरिति। नाऽचचुव्वौधि- सत्वदति। -न श्रोत्र बोधिस्वदरति। नाऽन्यच ओ्रोचादो धिखत्दति। न ओओचबोधिसच् टति। न बोधिसत्वे ्रोचमिति। नाऽ्राजोबोधि- सत्वद्ति । न प्राणं बोधिषत्वदति । sam घ्राणाद्ोधिसत्वदति | न त्राणे बोधिस्वदति। न बोधिमे प्राणमिति। नात््राणे बोधिषक्वदति। न fast बोधिसच्द्रति। aay जिहाया- बोधिषक्वदूति। न fagrat बोधिस्वदति। न बोधिसे जिङति । नाऽजिद्णोबोधिसच्वदति । न कायाबोधिस्वदति। नाऽन्यकायाददो धिस्वदति | न कायो धिषत्वदति। न बोधिसत्व areata | नाऽकायो बो धिसच्चदति। न मनोबोधिसल्वश्ति। नाऽन्य्र मनसेबोाधिष्लदति । न मनसि बोधि्लदति। न गाधिसक्त् मनदति। नाऽमने बाधिषन््वदति | न रूपं बेाधिसल्वदति। नाऽन्यज रूपादो धिसत्नदति। न रूपे बे धिषल्वदति न arfuaad पमिति । नाऽङूपो बोधिषत्नई ति | 8२० प्रत साह खिका पञ्चापारमिता। न शब्दो बो धिसत्वदूति | नाऽन्यत्र श्ब्दाहो धिसत्व्ति | भ me बोभिसत्वद्रति । न बोधिसच््े शब्ददति । arsmet बोधिष्वद्ति। नं गन्धोबोधिस्वदति । नान्य गन्धाद्वोधिष्लदति। न गन्म बोधिसच्वदति । न बोधिसक्वे गन्धदति । नाऽगन्धोबोधिसच्- दूति । न रसोवोधिसवदति। नाऽन्यत्र रसाहोधिसलद्ति। न रसे गोधिष््लदति। न बोधिषत्ने रसदति। नाऽरशा बो धिसच्वद्रति। न स्यौ बोधिषचद्रति। नाऽन्यज सराह धिसल्लन- टति। न सं बोधिस्वर्ति। न बोधिस्वे with) नाऽ स्वो धिषल्वदति | न धर्मौ बोधिसच्वदति । नाऽन्यत्र धर्यो- बोधिख््ति । न धर्मेषु वोधिसत्लद्ति। न बोधिसन्वे धर्मा tf) asda बोधिस्वदति। न SC COLA Lar । म({न्यन चदुरधातोव्वाधिस्दरति । न चचुधाते Siew । न बोधिसत्वे चचुधांतुरिति । नाऽचचु्धातुववा धिस्दृति। न रूप- धातुर्वोधिसत्वद्ति। नाऽन्यच रूपधातोीधिस्लदति। न रूपधातौ बोधिस्वदृति। न ates रूपधात्रिति । नाऽरूपधात्‌- Tees) न चच विंज्ञानधातुर्नो धिसलद ति । नान्य चच्- वि्ञानधातोेधिस्लषति। न चच्विज्ञानधातौ बोधिषललदूति । न बोधिसत्वे चचुरविन्नानधात्‌रिति। नाऽचरवि्नानधातुरौधिसलल- tf न भ्रो्रधातुबौधिसच्वदति । नाऽन्यत्र Sree स््ष्ति। म भ्राधातौ बोधिस्दति। न ated नो षधात्‌- रिति। नाऽश्रो्धातूर्बोधिभ्वदति। न शब्दधातुरबधिष्द ति, ThA शन्दधातेर्बेोधिसत्वदति। न श्न्दधातोनाधिष्तदूति | दितौयपरिवन्तैः। gah भ बोधिषल्वे श्ष्दधातुरिति। atsneuraatfuenca a श्रोचविन्ञानगधातुर्वोधिसच्दति। माऽन्यच ओचविज्ञानधातोर्बोधि- स्वति । न श्रोजविश्षानधातौ बोधिसत्वदति । न बोधिषक्वे भ्राज विज्नागधात्रिति। नाऽाचविन्नानधातुब्बोाधिसत्नष्ति। न we- धातुब्बधिसत्वष्ति। नाऽन्यच त्राणएधातो्नेधिशल्लदति | म घ्राण- धातौ बोधिस्वदति। न बोधिसचचे प्राणएधातुरिति । नाऽ्राण- धातूर्बांधिषच्चदति | नगन्धधातुर्वोधिस् दति | asaya गन्ध- धातोर्गोधिसत्वदृति । न गन्धधातौ atfuencia । न बोधिशे गन्धधाह्‌रिति। amauta i न प्राएविज्ञानधातु- बे धिसच्वदति। नाऽन्यज् घ्राण विज्ञानधातेबोधिख््दति। न त्राण- विश्ानधातौ बोधिषच्वदूति। न बोधिसत्वे घ्राणविज्ञागधातु- रिति । नाऽब्राएविन्नामधातुब धिष्वदति । न जिङ्ाधातुकीधि- सच्वदति। ane जिष्वाधातोर्गोधिसक्डति। न fagraat बोधिषत्वदति । a बोधिसत्वे जिङाधातुरिति । arsfagrara- बो धिसच्व दति | न रसधातुर्बाधिस्तवद ति। नाऽन्यच रषधातोबाभि- aacfa) नरमधातौबोधिसक् इ ति | नबो धिसत्वेरसधातुरिति | नाऽरसधातुर्गबोधिषत्वदति । न जिङाविश्नानधातुष्बौधिष्वदति | visas जिद्ाविन्नागधातेन्बौधिसत्च ति न जिद्काविज्नागधातौ- बोधिखक्लदति । न बोधिसत्वे जिका विन्नानधातुरिति। नाऽजिहा- ` विज्नागधातुब्बोधिच्वदति। न कायधात्‌ब्वौ धिखत्वदति। नान्य कायधातेग्बौधिमच्वदति। म कायधालो बोधिमच्वदति। न बोधि- सतते कायधात्रिति। माऽकायधात्‌व्बे धिम्वदृति। न्‌ साष्टथधातु- ४२२ प्रतसादहइखिका प्रज्ञापारमिता | व्ौधिमच्दति | नाऽन्यव खष्टयधातोन्ब धिसल्वदूति । न YE- aurat बोधिष्लदूति। न बोधिसत्वे स्ष्टव्यधातुरिति । नाऽ- खष्टयधातु ब्बौधिसदति । न कायविन्नानधातुम्बाधिसत्वदति | aces कायविक्नानधातेग्बौधिखदति। न कायविन्नानधातौ बोधिसच्वदति। न बोधिते काय विन्ञानधातुरिति | नाऽकाय- विज्ञागधातुग्बौ धिषच्लदति | न मनेधातुब्बेधिस्वदति । नाऽ न्यजमनेाधातेोग्नौधिश्वद्ति। न मनेाधातौ बोधिष्वदति। न area मनोधातुरिति। नाऽमनाधातुन्बोधिसक्वदति। न धम्मधातु्ग्गो धिषत्वदति। नाऽन्ये धमेधाते्ग्बोधिस्वदति। न्‌ धर्मघातौ बोधिसच्वदति | न बेाधिसच्े धर्मधातुरिति । नाऽचमे- धातुर्ग्बोधिसच्वदति । न मनाविज्ञानधातूर्म्बोधिसत्तद्‌ ति । नाऽन्य् मनो विज्ानध तेर्ग्बोधिस्लदति । न मनाविन्नानधातौ बाधिषत्न- दति । नाऽमनेाविन्नानधालूर्बोधिषत्वदति | म ॒पथिषौधातुरबोधिसलतेदति। नाऽन्यच षथिवौधातेर्बोधि- स्वति, न एथिवोधातौ बोधिसच्वदूति । न बेधिष पुथिवो- धातुरिति | नाऽ्रयिवौधातूर्बोधिष्चदति । नाऽभातुाधिसत्व- दति । नाऽन्यज्ाऽखातिर्बोधिस्लदति। नाऽातौ बोधिसक्लदति | न बाधिसेऽभात्रिति | नाऽनभातुर्बीधिसत्् दति) न तेजोधातु- जोधिस्वदति | नान्य तेजाधातोबोधिसच्वदति । न तेजाधातौ बोधिसल्वदति | न बो धिषच्ेतेजाधात्रिति | नातेजोधातूर्बोधि- सच्दति । म वायुधातुर्बोधिषत्वदति । नाऽन्यच वायुधातेर्बोधि- सल्हूति । न वायु धातौ बोधिसत्वदति । न बोधिसत्वे वायुधातु- दितौयपरिवन्तैः। eRe रिति । arsarquraqatfuarcta । माऽऽकाग्रधातूर्वोधिस्लद्रति | गान्यन्ऽऽका ्रधाते बेधिसक्लदरति। माऽऽकाग्रधातौ Mae | ननेाधिष्रे श्राकाश्रधातुरिति | नाऽनाऽऽकाश्चातुरबधिशत्वद्ति | न॒ famaueatfueacfa | नान्य विज्नानधातेनांधि- स्वश्ति । न विश्नानधातौ बेाधिस्वदति i न Whee विन्नान- धातुरिति। नाऽविन्नानधातुर्बाधिसत््वद ति। नाऽविद्यानेाधिख्वदति। ला<न्यच्राऽविद्याया atfaerncta | नाऽविध्यायां नाधिश््वदति। न नेधिसक््ेऽविद्येति । नाऽनविद्योगाधिसचवदति। म संस्काराभाभि शत्वदति। नाऽन्यत्र संस्का रेभ्य बोधिस्वद्रति। न संस्कारेषु बाधि- सक्वदूति। न बाधिसत्वेसस्काराद ति । माऽसस्काराभाधिसक्वदति | a विज्ञानं नेाधिसत्वहति। नाऽन्यचविज्ञानाहोधिसक्वदति | न विज्ञाने बाधिसच्चदति। न गाधिष्ेविज्ञानमिति। नाऽविन्नानो नाधिसत्वदति। न नामरूप बेाधिसच्वद्ति। नान्यन्न नामरूपा- दोधिष्नदति। न नामरूपे ना धिखल्दति । न नेाधिसत्वे नाम- ङूपमिति । नाऽनामरूपोनेाधिषत्वद ति | न षडायतनं बेाधिषक्ल- दति । नाऽन्य् षडायतनाद्वोधिखत्नदति 1 न षड़ायतभेनेाधिसक्व- हति । न बाधिरत््रे षड़ायतनमिति। नाऽषडायतनो गेाधिसच्लदति। म॒स्पशौबोाधिसक्वदति। नान्य सख्पर्श्राद्वोधिसत्वदति। न खरे ` बाधिषत्वदति । न afer aust) नाऽस्य शौगोधि्वदति | न वेदनाबोाधिसन्द्रति । नाऽन्यच वेदनाया बाधिकदति। म वेद नायां arfwancfa । न नाधिषत्वेदनेति। नाऽबेदगोगेाधिसख- fai न दरन्णाबाभिख्र दति । नान्यन्न cura बोधिसन्नदति | 88 ए्रतसाहलिका प्र्चापाश्मिता। न दष्णायां बेधिसल्चद्ति | न बेधिष aaa । गाऽद्णेगेाभि सल्वदति : नोपादानं बोधिसच्वदति । नाऽन्यजोपादानादोधिसश्च दति। नोपादाने बोधिश्वदूति। न बोधिते उपादानमिति | नाऽमुपादागो बोधिसत्वदति। न भवोबोधिष्वदति। arse भवादोधिषल्वदति | न भवे बोधिसक्वदूति | न बोधिसत्वे a दूति । नाऽभवोबोधिसन्तदति। न जातिवांपिसल्दति । areas जातेरबाधिसच्वद्रति। a जातौ बोधिषचद्रति। म बोधिसन्वे- जातिरिति। नाऽजातिनेंधिख्वदूति । न जरामरणं वाधिस्व- दति। नाऽन्यत्र जरामरणाद्वोधिष्त्वदति। न जरामरणे बाधि सत्वहति। न बेधिषत्वे जरामरणएमिति । नाऽजरामरणेबाधि- सच्चदति। न रूपतथयता नेाधिश्चदति । नाऽन्यच रूपतयताया- afr: न ङूपतथतायां afew. न गाधि- सेरूपतथतेति। नाऽरूपतथतेगे धिसत्वदति। न वेदनातयता afuencfa i माऽन्यच वेदनातयताया बोधिष्ष्दति। a बेदनातथतायां बोधिसवदति। न नेाधिसत्रे वेदनातथतेति। नाऽवेदमातथतेानेाधिसन्नदति। म सभ्नातथता बोधिषच्वदति। नाऽन्यत्र सश्चातयतायाः बोधिषललदति । न संन्नातयताथां बोधि- स्वदति। न बोधिषल्ले संन्नातयतेति। नाऽसंन्नातयतोबोधि- सत्वदति । न संख्कारतयता बोधिस्वदति । aT संखकार- तयतायाबो धिष््वदति। म संसकारतथयतायां बोधिसक्वदति | म बोधिसत्वे संख्कारतथतेति । नाऽसंखछतारतयतेबोधिषच्वदति | न विञ्जानतयताबो धिषक्लदति । नाऽन्यत्र विज्ञानतथयतायाबोधि- दितौबयरिवक्षः | ery खदति 9 विज्नानतथयताथां atfrencia) भ atfirew विज्ञानतयतेति । नाऽविज्ञानतयताबोधिसच्वदति | ग॒चचस्त्ता बोधिखत्वदूति । नाऽन्यन चच्सलयतायाबोधि- weet म चथुखथतायां बोधिषत्वदति । न ified चचु- सतेति । नाऽचचस्तथतेवोधिख्वरति। न ओनज्रतथता बोधि-. aut नाऽन्यज ओव्रतथतायामेाधिसच्लदति। न भ्ोबरतथतायां बोधिवच्वदति। न बोधिके श्राच्तयतेति। नाऽश्रोच्रतथतो afreacf i न प्राएतयता बोधिसक्वहति । ना<न्यरघ्राणएतय- ताथा बोधिष्वटूति । न प्राणतथतायां बोधिस्द्ति। न बोधि- सखे ` ;एतयतेति | नाऽघ्राएतयतोबोधिसत्वदति। न जिहातयता बो धिसष्वदति । नाऽन्यच् जिद्कातथताया atfuewct । न fagrawaat बोधिषच्वदति। न बेधिष fasta नाऽजिदातथयतेबो धिखत्वदति । न कायतयता बेाधिश्चदृति | नाऽन्य्र कायतयताया बोधिषत्वष्ति। न कायतयतायां बोधि- स्वशति। न बेाधिसल्वे कायतथतेति | नाऽकायतयतोबाधिषल- दूति । न ममस्तथता बाधिश्ल्वदति। नाऽन्ये मनस्तथताया बेाधिस्छदति। नमनस्तथतायां wiser न afuer मनस्तयतेति | नाऽमनस्तयतोबो चिसन्तद ति | नं श्पतथता बाधिषल्वदति । नाऽन्यत्र ङूपतयताया arfy- घल्लहति । न रूपतयतायां बाधिस्द्ति। न नाधिष््वे श्प- तचतेति । नाऽरूपतयतानापिषक्लदति | म श्ब्दतयता बाधि- सश्चषति। नान्यन्न श्ब्दतथतायाबोधिष््वदति। म श्ब्दतय- o4 ४२९ णत साह लिका प्रश्चापार्मिता। तायां बो धिस्वदति । म बोधिसक्वे ग्रब्दतथतेति । नाऽग्रब्दतयतो- बोधिषत्वदूति । ` न गन्धतथयता afer । नाऽन्यज् गन्धतच- तायाबोधिखक्वदति | न गन्धतयतायां बोधिस्वेहति। न बोधि- ae गन्धतथतेति। नाऽगन्धतथतेाबोधिसच्वदति | न रसतथता बोधिसत्वदूति । नाऽन्यत्र रसतयतायाबोधिसत्वद्ति । म रषतथ- तायां बोधिसत्व ति । न बोधिसक्वे रसतथतेति। गाऽरसतथतो- areca a aia बोधिषत्वदति । माऽन्यन्न waa ताया बोधिषचदति | न स्पश्रेतथतायां बो धिस्वदति । न बोधि- सत्वे Wada | माऽस्पग्रेतथतेाबोधिसच्वदति । भ धर्म॑तथता बो धिसत्वदति। नाऽन्यत्र धमेतथताया बोधिसच्वदति। न धर्म तचतायां बोधिस्दति। न बोधिस्रे धमतथतेति। नाऽधमं तयतोबोधिख्वद ति | न चच्धातुतथता बोधिमत्वदति । नाऽन्यत्र चचर्धातुतथताया- बोधिसत्दति । न ॒चचूर्धातुतयतायां बोधिसत्लदति । न बोभि- सत्वे चचुरधातुतयतेति । नाऽचचुर्धातुतथतोबोधिसचदति। न ङूपधातुनयता बाधिसक्द ति | नाऽन्यत्र रूपधातुतथतायाबाधि- सत्वदति | न रूपधातुतथतायां बोधिस्चदति। न Afra शूप- धातुतयतेति | नाऽरूपधात्‌तयताबो facta | a ॒चलबिज्नानघातुतथताः बोधिषतवद्ति। मा<न्यज चच्ु- विश्ञानधातुतथतायावो धिसललदति । न चचधिवज्ञानधात्‌तथतायां बोधिसत्वदति । न बोधिसत्वे चचुषिविशामधातुतथतेति | माऽचध्‌- विज्ञानधाततयतेबो धिसच्वदति। न ओ्राब्रधातूतयता बोधिसष्व- दिकौयपरशिवनतैः| ४२७ इति। भा<न्यच् अ्रा्रधातुतथतायाबोधिस्वदति । न ओच्रधातु- तथता्यां बोधिसल्वदति। a बोधिसत्रे श्रोचधातुतथतेति | नाऽश्रो्धातुतयतो नेाधिषत्वदति। न गश्ब्दधातुतथता नेाधि- सत््वदति | नाऽन्यत्र श्ब्दधातुतयतायानाधिसत्वदति | 4 शब्द धातुतथतायां बेाधिसत्वदति। न बेाधिसल्वे श्ब्दधातुतथतेति | नाऽश्न्दधातुतयतोनाधिसच्चदति। न शओराचविन्ञानघधातुतथता बेधिषन्वदरति । नाऽन्यच श्रात्रविज्ञानधातुतयतायाबाधिसत्वदति | न शओ्रोजविज्ञानधातुतथतायां बोधिमत्वदरति । न बोधिमे श्राच- विज्ञानघात्‌तथतेति । नाऽभ्राचदिज्ञानधातुतथनो बो धिस्द्रति | न ॒प्राणधातुतथता बोधिमक््दति । नाऽन्यत्रघाणधातुतयताया बो धिसच्वद्ति । न प्राणधातुनयतायां afin न बोधि- सत्वे घ्राणधातुतथतेति | नाऽत्राणधातुतयतोबोधिसत्नदति। न गन्धघातुतयता बोधिस्वदति । नाऽन्यत्रगन्धधातुतयतायाबोधि- watfa । न गन्धधातुतथतायां afr न afar गन्धधातुतथयतेति | नाऽगन्धघातुतयतो बो धिसक््वद ति | न्‌ च्राणविन्नानघातुतथता बोधिसल्लद्ति। नाऽन्यत्र घ्राण विन्ञानधातुतयतायाबोधिख्वषति। न प्राणविज्ञानधातुतयतायां बो धिषत्वशति । न बो धिषक्ते प्राएविज्ञानधात्‌तयतेति । नाऽ्राण- विन्नानधात्‌तथतोबोधिसल्लद ति | न जिह्णाधातुतयता athens | नाऽन्यचजिाधातुतय- araratfuenct | म जिदाधातुतथतायां बोधि्वदति। म्‌ बोभिश्त्ते जिह्णाधातुतथतेति । माऽजिदाधातुतथतोबो धिखन्नदति | eee waaryfant garatcfaat | न्‌ Taurqnaa बोधिसत्व ति । नाऽन्यच रसधातुतयताया- atfaanacta । ग रसधातुतथताथां atfueacia । न बोधिसस्े रषधाततयतेति | माऽरसधातुतथतोबो धिषचवदति | म्‌ जिह विन्ञानधातुतयता बोधिषचदति। मान्य निहा विश्चागधातुतयताया बोधिसत्वदति। न जिह्वाविन्चानधातुतयतायां Tirana: म Rf जिहाविन्नागधातुतयतेति । ना- ऽजिहाविज्नानधातुतथतोबोधिसक्लदूति | म कायधात्‌तथता बोधिसचदति। नाऽन्यचकायधातुतचताचा- बो धिष्व ति। न कायधातुतथतायां बो धिसत्वईति। म बोधिते कावधातुतयेति | नाऽकायधातुतथतोबो धिषदति | न स्यष्टव्यधातुतयता बोधिस्लदरति । नाऽन्यच शष्टयधातु- तयताया बोधिसवदति । म सष्टयधातुतथतायां बो धिषष्वदति | न afer सयष्ट्यधातुतथतेति । नाऽखष्टयधातुतथतो बोधि fa | a कायविन्नानधात्‌तयता बोधिष्लद्ति। भाऽन्यन्र कायं विज्ञानधात्‌तयताथाबो धिषन्तदति। न कायविन्नानधातुतथतायां बो धिसत्वदति i न बो चिस कायविन्नातधातुतथतेति | भाऽकाय- विज्ञानधातुतयतोबोधिसल्लद्ति | न मनोधातुतचता बोधिष्तद्ति। गाऽन्यज मनोधातुतयताया- बोधिसक्वदति। ग मनोधात्‌तथतायां atfuaacfa । न बोधि- ee मगोधातुतथतेति | नाऽमनोधातुतयतोबोधिसद्मदति । `. न घधातुतचता बोधिसल्लदति। नाऽन्यर ध््यधातुतधताक- faataafcat: | sre दोधिप्लदति। न weurauarat बो धिसत्वरति। न बो धित ध्यधात्तथयतेति | नाऽधक्मेधातुतथतो बोधिसत्व ति । न॒ मनो विज्ञानघात्‌तथता बोधिसत्लदति। नाऽन्य् मनो- विज्नानधातुतयतायाबोधिसक्लद ति । न मनो विज्नानधातुतथता्ां बोधिसत्वदति। न बोधिसत्वे मनो विज्ञानधातुतयतेति। नाऽमनो- विश्चानधादुतथतोबो पिष््वदति। न परथिवोधातुतथता बोधिसच्वदति । नाऽन्यब एयथिवौधातु- तयतायाबो धिसत्वद ति | न एथिकोधातुतयता्यां बौधिमसक््रदति | a atfues एयिवौधातुतथतेति | नाऽप्रथिवोधातुतयतोबोधि- acta | : भाऽभातुतेयता atfaaarfa | नाऽन्यजाऽभातुतथतायाबोधि- aacfa | arsataduarat atfuancfa । न बो धिषत्ेऽभात्‌- तथतेति | नाऽनमातुतयतोबो धिषक्वद ति | न तेजोधातुतयता बो धिसत्वदतिं। नाऽन्यत्र तेजोधातुतथताया atfrencf | न तेजोधातुतयतायां atfuearfa । न बोधि- aa तेजोधातुवयतेति | नाऽतेजोधालुतथतो बोधिसत्व ति | नं वायुधातुतथतो बो धिसत्वदति। भाऽन्यच वायुधातुतयताया- बो धिल्वष्ति। न वायुधातुतयतायां athena) न बोधि- धल्व वायुधातुतथतेति | माऽवायुधातुतथतोबो frase । भाऽऽकाश्धातुतयता बोधिषत्वदति | नाऽन्यचाऽऽकाश्चाततय- तायागोभिषच्वदति | भाऽऽकाश्धातूतथता्यां बोधिषष्वदेति 1. न बोधिष्े श्राकाग्रधात्तयतेति। नाऽनाऽऽकाथ्रधात्‌त्चतोवोधिषत्व~ fa | ४९१ ग्रतसाष्खिक्रा प्र्ापारमिता। न विश्ञानधातुतयता बोधिसचदति। नाऽन्यच विन्नानधात्‌- तथतायाबोधिसच्वदति। न विज्नानधातुतथतायां बोधिमक््रदूति । न बोधिषल्वे विश्रानधातुतथेति । नाऽविन्नानघाठुतथतोनोषि- स्वदति | नाऽविद्यातथता बोधिखत्वटति । नान्यच्ाऽविद्यातयतायाबोधि- स्वदत | नाऽविद्यातथातायां बोधिष्नदति। न बोधिस्वेऽविष्चा- तथतेति | नाऽविद्चातयतोबोधिस्वदति म॒संस्कारतयता बोधिस्वद्ति | नान्य संखकारतयताया- बोधिसत्व ति । न संस्कारतयतायां बोधिमक्वदति । न athe षकारतयतेति | नाऽसस्कारतथयतोबोधिसत्वदूति | न विज्ञानतथयता बोधिसच्दरति। नाऽन्यच विज्नानतथताया- बोधिस्वदति । न विज्नानतथतायां बोधिसत्व ति i न बोधिसन््े विन्ञानतयतेति | नाऽविन्ञानतयतोबोधिसच्वदति | न नामरूपतयता बोधिषत्वदति । नाऽन्यज् नामरूपतथयताया- बोधिसच्वदति । म नामरूपतथतायां बोधिसक््वशति । न बोधिसत् नामरूपतथतेति | नाऽनामरूतयतो बोधिस्वई ति | म षड़ायतनतथयता बोधिसच्दति | नाऽन्य्न षड़ायतमतथ- तायाबोधिकूचवद्ति। न षड़ायतनतथातायां बोधिषल्वदति। न aires षडायतनतथतेति | नाऽषडायतनतयतो बोधिस्वदति । quar बोधिसत्वषति। नान्यन्न स्यशेतयतायाबोधि- सल््वदति । म स्यरेतयतायां बोधिषल्वदति । म बोधिसत्वे aia तेति । नाऽख्छरेतथतो बोधिसत्वदति | दितोयपरिवत्तः | | 8३६ ` शे 'बेदनातथता बोधिशच्षति। नाऽन्यत्र वेदनातथताया- ` बोधिश्वदति। न बेदनातथतायां बोधिस्लति। म ater बेदनातथतेति | नाऽअदनातथतोबोधिस्वदति | न्‌ दष्णातथता attests । मान्य द्ष्णातयतायाबोधि- सत्वदति । न द्रष्णातथतायां बोधिसत्वदति i न atfuea टष्णा- तथतेति | नाऽदष्णातयतो बोधिमत्वदति | मोपादानतथता बोधिस्वदति । ना<न्य्ोपादानतथताया- बोधिसत्वदति | नोपादानतयतायां atfwenc i म बोधिते उपादानतयतेति | नाऽनुपादानतयतो बोधिस्वदति | न भवतयता बोधिसक्नहति | नाऽन्यत्र भवतयताया बोधिसत्व दूति । न भवतयतायां बो धिमत्नदति । न बोधिसत्वे भवतथयतेति | नाऽभवतयतो बोधिमच्चषति | न जातितयता बोधिस्वद ति । नाऽन्यत्र जातितथतायाबोधि- स्दति । न जातितथतायां बोधिसच्वदति । न बोधिश्त्न जाति- तथतेति | नाऽजातितथयतोबोधिमत्लद ति | न जरामरणएतयता बोधिसचवदूति | नाऽन्यत्र जरामरणएतय- तायाबोधिम्वदति। न जरामरणतयतायां बोधिसत्वदति। न बोधिसत्वे जरामरणएतयतेति | नाऽजरामरणएतथतोबोधिसच्वदति | स्तिरा । “श्रत्यन्ततया भगवन्‌ बोधिसत्वोन संविद्यते भ = ~ -- भुभूतिनीधिसत््वम्या ऽसत्पदार्त्वादेव न रूपादिखरूपत्व तदन्धत्वादिकं म वस्तु खभावृतमिग्यत्तरवाक्यन दशयति अद्यन्ततयेद्यादिना | खद्यन्ततया बोधिसत्वस्य विद्यमानत्वाभावः उपलम्भेरभावश्व देशतः कालत सत्ता- PAR Taare fant प्रभ्षापदिमिवा। जोपशभ्यते । तत्‌ ङुतोष्पाऽधिवचनं atfrewtafeatt: gat- can करूपाडो धिषत्योभविग्यति । gated बो धिख्त्वोभविष्यति |: कुतो मोधिमले रूपं भविश्छति | कुतोऽङूपोवो धिष्वौभविदति | saat भगवन्‌ वोधिषत्वोन संविद्यते नोपशभ्यते। तत्‌. ङ्ुतोवेदनाऽधिवचनं बोधिसत्योभविग्यति | ज्तोऽन्यच बेदनाथा atfuaat भविश्यति । करतो वेदनायां बोधिषक्वोभविव्यति । gat बोभिसले वेदना भविति । कुतोऽवदनोबोधिसत््वोभविव्यति | अ्र्यन्ततया भगवन्‌ बोधिसत्वोन संविद्यते गोपलभ्यते । तत्‌. कुतः संजञाऽधिवचनं बोधिषत्वोभविव्यति । कुतोऽन्य सश्चाया - atfrearifaata | ga: संज्ञायां बोधिस्लोभविव्यति । क्रतो बोधिसत्रे ser भविश्यति । कुतोऽसश्नोबोधिसत्वोभविद्यति | श्रत्यन्ततया भगवन्‌ बोधिसत्वोन संविद्यते नोपरणभ्यते । तत्‌ gn: रका राऽधिषचनं बोधिसल्लोभविग्यति। gatas संस्कारेभ्यो atfrewtafaefa कुतः संखारेषु बोधिशत्वोभवि्यति । gat: बोधिखक््े संस्कारा भविन्ति । कुतोऽषंखकारोबोधिसच्वोभविथति । श्र्यन्ततया भगवन्‌ बोधिसत्वो न संविद्यते नोपलभ्यते । तत्‌ कुतो विक्षानाऽधिवचनं बोधिमक््वोभविष्यति । कुतोऽन्य विक्नाना- दोधिषक्वोभविव्यति । कुतो विभ्नाने बोधिसत्लोभविखति । gat- बोधिषत्रे विज्ञानं भविति । कुतोऽविन्नानो बोधिस्लोभ विष्यति | sata: उपलभ्यभावत्व न fe afalaet afaifeens वा बो धिसक्वस्य विद्यमानता उपलमिर्न्वा परमाः सम्भवति अलौ कत्वात्‌ तथाच नाऽथवशं सम्पष्यतलेवं वदामोति शुभूतेराश्रयःरुपा ऽधिवचनं we aaa बोधिसत्व बोधिसत्वपदमिति तदर्थः | रवं परव | दितौबपरिवत्तः। SRR अत्यन्ततया भगवन्‌ बोधित्वोग संविद्चते गोपशन्वते । सत्‌ कुतश्चचुरधिवचनं बोधिसन्नोभविव्यति t कुतोऽन्य चधुषोषोभि- खललोभविथति । कुतश्च्षि बवोधिसत्वोभविष्यति । कुतो बो धिखस चवुभे विष्यति | कुतोऽचचुष्कोबो धिसत्नोभविथति । ` sare भगवन्‌ बो धिम्लोन संविद्यते ated | तत्‌ कुतः ओरो जाऽधिवचनं बोधिसल्योभविग्यति। कुतोऽन्य ओरोजाहोधि- सल्वोभवि्यति । कुतः ate बोधिषल्लोभविश्यति । कुतोबोधिस्े ओं भविष्यति | कुतोऽश्रो ्ोबोधिश्योभविव्यति | श्रह्यम्ततया भगवन्‌ बोधिसत्वोन सविष्यते नोपलभ्यते । तत्‌ क्ुतोत्राणाऽधिवचनं बोधिषत्लोभविग्यति | कुतोऽन्यच प्राणदोधि- सत्लोभविव्यति। कुतोघ्राणे बोधिष्त्लोभविष्यति । कतो बोधिके प्राणं भविष्यति | कुतोऽत्राणोबोधिष्ल्लोभविग्यति। श्रयन्ततया भगवन्‌ बोधिसत्वान संविद्यते नोपलभ्यते । तत्‌ कुतो जिद्ाऽधिव चन बोधिसल्योभषिथति । कुतोऽन्य जिङाया- बोधिषक्लोभविग्यति । कुतोजिङ्लायां afwentafaafa । gat- afied fret भविष्यति । कुतोऽजिङ्ोबोधिषत्लोभविद्धति । श्रह्यन्ततया भगवन्‌ बोधिसत्वोनं संविद्यते नोपलभ्यते । तत्‌ कुतः कयाऽधिवचनं बोधिसत्वोभविव्यति। कुतोऽन्य काया- दोधिसत्लोभविदखधति | ङतः काये बोधिसल्वोभविद्यति । gat- बोधिषचवे कायोभविग्यति । कुतोऽकायोबोधिषत्लोभवविष्ति | sara भगवन्‌ बोधिसत्वोन संविद्यते नोपलभ्यते | तत्‌ करुतोममोऽचिवचनं बोधिमत्नोभविद्यति । कुतोऽन्य मनसणोबोभि- 99 926 रत साद लिक्षा प्रश्चापारमिता। amafaafa । ङुतोममसि बो धिसच्वोभविश्यति | कुलोबो धिसप्ते amufaafa | ङुतोऽमनक्कोगोधिसत्वोभविव्यति | . श्रह्यन्ततया भगवन्‌ बोधिसतत्वोन संविद्यते atraats तत्‌ क्ुतोषूपाऽधिवचन बोधिषच्वोभविश्यति। कुतोऽन्य रूपाहोधिषत्षो- भविति । gated बोधिषत्नोभविव्यति। कुतोबोधिशश्वे रूपं भविश्यति | कुतोऽरूपोबोधिषल्नोभविग्ति | sama भगवन्‌ बोधिसत्वोन संविद्यते मोपशश्डेते। तत्‌ कुतः शब्द्ाऽधिवचमं बोधिसल्वोभविद्ति । कुतोऽन्य श्ब्दाद्ोधि- सत्वोभविव्यति । कुतः wee बो धिसत््वाभ विद्यति । कुतोबो धिते श्रब्दोभविव्यति | कुतोऽग्रब्दोबोधिसत्वोभविव्यति | श्रत्यन्ततया भगवन्‌ बोधिसत्लोन स विद्यते नोपलश्यते | तत्‌ कुतो गन्धाऽधिवयनं बोधिस्लोभविष्यति । कुतोऽन्यत्र गन्धाहोधि- सत्वोभविव्यति। कुतोगन्धे बोधिस्वोभवि्यति । कतोबोधिसक्त गन्धोभविव्यति । कुतोऽगन्धोबोधिसत्वोभविष्यति | शर्यन्ततया भगवन्‌ बो धिसत्नोन संविद्चते नोपलभ्यते | . तत्‌ कुतोराऽधिप्रदनं बोधिसत्नोभविष्यति। कुतोऽन्य Teretfuewt- भविव्यति । कुतोरसे बोधिष्वोभविश्ति । gatatfuew रसो- भविति । कुतोऽरसोबो धिसत्नोभविष्यति | ` श्रत्यन्तत्या भगवन्‌ बोधिसल्नोम संविद्यते नोपलभ्यते) तत्‌ ङतः Unishtaed बोधिसत्वोभविव्यति । कुतोऽन्य ख््राह्ञोधि- सस्वोभवि्यति । कुतः खं बोधिसप्नोभविग्यति । इतोगो धि स wlan कुतोऽ बोधिसत्लोभविष्ध | . दिती्यपरिवक्तैः | 8६५ ere भगवम्‌ बोधिसप्वोन संविद्यते नोपलभ्यते । तत्‌ कुतोधर्प्ाऽधिवचनं बोधिसत्वोभविश्यति । कुतोऽन्यव weigtfe सस्नोभविव्यति। gated बोधिसक्बोभविषति । gat बोधिसत्त धक्गामविष्यति । क्रतो ऽधक्मौबो धिस्वोभविव्यति । | अल्यन्ततया भगवम्‌ बोधिसत्वोम सं विद्यते मोपलभ्वते । तत्‌ कुतश्चचुधांलधिवचनं बोधिसत्वोभविव्यति । gata veufat- ग्बोधिसत्वोभवि्ति | कुतोचधातौ बोधिस्नोभवि्ति । कुतो- aad च्धातुभविग्टति। कुतोऽचचुधातुष्बोधिसल्नोभविथति | श्रत्यन्ततया भगवन्‌ बोधिसत्लो न ंविद्ते नोपलभ्यते । तत्‌ कुतोरूपधात्वधिवचनं बोधिष्वोभविग्यति । कुतोऽन्य रूपधातो- व्यो धिसच्लोभविव्यति । कुतोङूपधातौ बोधिसत्वोभविष्यति । क्तो बोधिते रूपधातुरभविश्यति । कुतोऽरूपधातर््बोधिसत्वो भविष्यति. अल्यन्ततया भगवन्‌ atfawet न संविद्यते नोपलभ्यते । तत्‌ कुतचचब्वश्ञानधालधिवचनं बोधिसत्वोभवि्यति । इतोऽन्य्र शु भिशचागधातोग्यीधिसत्लोभविगयति । कुतखचचुभिन्नानधातौ बोधि- सतत्नोभविग्यति । कुतो बोधिसच्त्र च्भि्ानधातुभेविश्यति | क्ुतो- ऽचचभिवन्नागधातुष्बोधिसत्नोभवियति | श्ह्यन्ततया भगवन्‌ बोधिसत्वो न संविद्यते नोपणभ्यते। तत्‌ कुतः ञो भधालधिवचतं बो धिसत्वोभविग्यति। कु तोऽन्येच ओच-धातोष्योधि स्नोभविष्ठति। कुतः ओ्रोचधातौ बोधिसत्वोभविष्यति । कुतोबोधि- ae ओभधातुभ विश्यति । कुतोऽशरोचधातुब्बोधिसरत्ोभविग्यति | श्त्यकातया भगवन्‌ बोधिसत्वो ग संविद्यते नोपलभ्यते | तत्‌ and: प्रतसाइ शिका प्र्चापारमिता । कुतः ग्ष्टधालधिवचनं बोधिखत्लोभविश्यति । कुतोऽन्य -9ब्द- ्ातोन्वाधिकल्लोभ विषति | कुतः श्ब्टधातौ बोधिक्षषवोभविष ति कुतोबोधिसत्वे श्ब्दधातुभविव्यति । कुतोऽगष्दधातुग्बोधिसत्वो+ भविति | = agra भगवन्‌ बोधिसत्वो न स विद्यते नोपलभते । तत्‌ ga: शओओचविश्नानधालधिवचनं बोधिसत्नोभविव्यति । कुतोऽन्य ओजविज्ञामधातोग्बीधिसत्वनोभविख्ति । कुतः ओचविक्ञानधातौ बोधिषत्नोभविद्यति । कुतोबोधिसत्वे श्रोजविश्ानधातुभविष्यतिं । कुतोऽओ्ओोचविश्ञानधादुष्बभिषत्लोभविग्यति | श्रतयक्तया भगवम्‌ बोधिसतो न संविशते नोपलभ्यते| तत्‌ कुतोघ्र'एधात्धिवचनं बोधिसत्वोभविद्यति। कुतोऽन्य घणाधातौ- व्वोधिष्वोभविग्यति। कुतो्राएधातौ बोधिस्लोभविग्यति | कुतो- बोधिसचे प्राणएधातुरभविष्यति । कतोऽघ्राणएधातुव्बा भिसत्योभविग्यति। samc भगवम्‌ बोधिसत्वो न रुविद्यते नोपलभ्यते । तत्‌ कुतोगन्धधालधिववनं बोधिस्वोभविष्यति । कुतोऽन्य गन्धधातो- व्वे(धिषल्लोभविग्ति । कुतोगन्धधातौ बोधिसत्नोभविष्ति। कुतो. बोधिसत्वे गन्धधातुभविग्यति। कुतोऽगन्धधा तम्ब धिस््लोम विथ ति। wera भगवन्‌ बोधिसत्वो न सुविद्यते नोपलभ्यते । तत्‌ कुतो त्राणविज्ञानधालधिवचनं बोधिसत्नोभविग्यति । कुतोऽन्य प्राणविन्ञानधातोग्वौधिसत्वोभविश्चति । gaterefamaurt बोधिसत्वोभविशति । दुतोगोधिसत्वे प्राएविश्वानधातुर्भविन्धति | कुगोऽत्राणविन्नानधातुम्बभिसत्वाभविग्यति । , . fertaufcrt: |: -. ome ' अत्यन्ततथा भगवन्‌ बोधिसत्वो न efaed मोपशभ्यते । तत्‌ कुतो जिहाधालधिवधमं बो धिसत्तेभविग्यति । कुतोऽन्य fagr- धातोब्धौ धिशत्नोभविव्ति | कुतोजिह्ाधातौ बोधिसच्रोभविद्यति | gives जिङ्ाधातुभे विश्यति । कुतोऽजिहाधातुण्बाधिसल्ो- भविष्यति | शरत्यन्ततया भगवन्‌ बोधिसत्नो न संविधते मोपलम्यते । तत्‌ कु तोरसधालधिवचनं बोधिस्वोभविख्ति । कुतोऽन्य रसधातो- व्यौ भिषल्लोभविद्यति । कुतोरसधातौ बोधिसच्वोभविष्टति | शतो बोधिसत्वे रसधातुभं विश्यति । कुतोऽरसधातुष्बा धिष्वोभ विद्यति | शरल्यन्ततया wn बो धिसत्लो न संविद्यते मोपलभ्यते । तत्‌ ` कुतोजिहा विन्नागधालधिवचनं बो धिसत्वोभविग्यति | gate जिज्ञाविश्नानधातोष्डौधिसत्वोभविव्यति । कुतो जिहाविज्ञानधातौ बो धिषल्वोभविश्थति । कुतोबोधिषत्वे जिह विश्चानधातुभे विष्यति , कुनोऽजिह्ा विन्नानधातुष्बोधिसत्नोभविग्यति | श्र्यशतया भगवन्‌ बोधिसत्त्वो न संविद्यते मोपलभ्यते। तत्‌ ga: कायधाल धिवचनें बो धिसत्नोभविद्यति । कुतोऽन्य काय- धातोग्बौ धिसल्वोभविष्यति। कुतः कायधातौ बोधिसत्वोभविग्यति। कुतोबोधिसत्वे कायधातुभेविख्चति । कुतोऽकाथधातुरग्बोधिषल्नो- भविश्यति | अत्यमतया भगवन्‌ बोधिसत्त्वो न सविध्चते नोपलग्यते । तत्‌ इतः खषटव्यधालधिवचनं बोधिसत्वोभविषूति | कुतोऽन्य खष्टग्य- धातोव्बौ धिसत्लोभविद्यति। कतः Geert बोधिखलोभविद्यति ४१८ श्त साह लिका प्रभ्षाप्रारमिषा। कुतोवोधिरे शष्ट्धातुमे विषय ति | कुतोऽलष्टयधात्‌र्यो धिरो भविति | शरत्यलतया भगवन्‌ बो धिस्लो म संविद्यते नोपलभ्यते । तत्‌ कुतः काचविन्ञानधालधिवचनं बोधिसलोभविष्यति । कुतोऽन्य कायविन्नानधातो्बौषिस्लेभविष्यति | कुतः कायविन्नानधातौ बो धिष्त्वोभविश्यति | कुतो ahead काय विज्ञानधातुभं विति | कुतोऽकायविज्चानधातुभे विद्यति । श्रत्मनतया भगवन्‌ बोधिसत्वो न संविद्यते भोपखभ्यते | कुतोमनोधालधिवचनं बोधिसत्लोभविथति। कतोऽन्य्र मनोधातो- नवौ धिसल्लोभविद्यति। कुतो मनोधातो बोधिस्लोभविति। कुतोबो- fers मनोधातुभेविग्यति । कुतोऽमनोधातुष्णधिसत्रोभविख्ति | श्त्यम्ततया भगवन्‌ बोधिसत्वो न saat मोपलम्यते । तत्‌ कुतोधगमेधालधिवचनं बोधिसत्वो भविग्यति। कुतोऽन्यत्र धर्काधातो- म्बोधिसत्वोभविग्यति। कुतेधम्नधातौ नाधिसत्वोभविग्यति। कृतो- बोधिसत्वे wats | atop uaa | श्रत्यन्ततया भगवन्‌ बोधिसत्वो भ संविद्यते नोपलभ्यते |. तत्‌ कुतोमनो विन्ानधालधिवचनं बोधिसत्लोभविब्यति । कुतोऽन्य मनो विक्वानधातोग्बोधिबल्लोभविब्यति । कंतोमनोविन्नागधातौ Themes) कतोबोधिषल्े मनो विश्चानधातुर्भविव्यति | कुतोऽमनगो विन्नानधातुब्बाधिष्लोभविश्ति | wera भगवन्‌ बोधिसत्वो न संदिश्यते नोपलभ्यते । तत्‌ कुतः पृथिवोधालधिवचनं गोधिसत्नोभविश्यति। sits चिवो - ne fertanfeat: ४३९ [रशोग्वं पिसत्वोभविद्यति। कतः पचिवोधातौ बोधिसत्वोभविश्य ति) कुतोवोधितते पथिवौधातुर्भवि्यति । कतोऽपयिवीधातुभंकििति + mara भगवन्‌ बोधिसत्वो न संविद्यते गोपलभ्यते । तत्‌ कुतोऽालधिवचनं बोधिसत्नोभविथति । कतोऽन्यभाऽभातोग् धि- सत्लोभविति । कुलोऽभातौ बोधिस्ोभविति । कुतोबोधि- सल्तऽग्धातुभेवि्यति | कंतोऽनभातब्बौधिसल्लोभविशति । श्रत्यन्ततया भगवन्‌ बोधिसत्वो न शविद्यते गोपशभ्यते। तत्‌ कुतसतेजोधात्वधिवचनं बोधिसत्वोभविश्ति । कतोऽन्यच तेजो- धातोश्वौधिसन्वोभविष्यति । कतसतेजोधातौ बोधिसत्नोभविश्चति | amatuer तेजोधातुभेवि्यति । कृतोऽतेजोधात्‌व्बौषिशलो- भविति । ` श्रत्यन्ततया भगवन्‌ बोधिसत्मो न संविद्यते नोप्भ्वते । तत्‌ कुलो बयुधालधिवचनं बोधिसत्वोभविग्यति। कुतोऽन्य वायु- धातोर्गोधिसत्वोभविश्यति । कुतोवायुधातौ बोधिसल्लोभविग्यति | कुतोबोधिसत्वे वायुधातुभविग्यति । बुतोऽवायुधातुर्बोधिषला- भविष्यति | | शरह्यम्ततया भगवन्‌ बो धिष्वा म संविद्यते गोपरुभ्यते। तत्‌ कुतभ्राका श्रधालधिवशनं बोधिसस्बोभविति । तत्‌ कुतोऽन्यषा- काञ्धातोर्गोधिसत्नोभविथ्ति। कुतश्राकाग्रधातौ बोधिसश्वो- भविति । कुतोबोधिश््े श्राकाश्रधातुभेविव्यति । कुतोऽनाकाश्च धाह भिश्चोभविग्यति । ` अत्थनतया भगवन्‌ बोधितो म संविद्यते नोपलभ्यते । तत्‌ eee ware tant प्रच्राप्परमिता। gat विक्चागधालधिवचनं गो विशत्नोभवि्ति । कुतोऽन्यः विश्वान धातोकौभिस्तोभविशति। कुतो विश्वान धातौ atfrew- भविति । कुतोबो धिषे विज्ञानधातुभेवि्ति । कुतोऽविश्चान- धाठुब्बेधिषल्लाभविथयति | शरत्यन्ततथा भगतन्‌ ayaa भे संविद्यते aya ।. तत्‌ कुतोऽविधाऽधिवचनं बोधिषत्वाभविग्यति । कतोऽन्यजाऽविद्ाया. बोधिमत्त्वोभविद्ति । कुतोऽविद्यायां बोधिसत्नोभविव्यति । कुतो बो धिसत्नेऽविद्याभविश्यति | कुतोऽम विद्यो बोधिम्वोभविग्यति | श्रत्यन्ततय। भगवन्‌ बोधितो न संविद्यते नोपलभ्यते । तत्‌ कुतः सख्काराऽधिवचनं बो धिसत्वोभवि्ति। कुतोऽन्य संखारेभ्या- बो धिमच्वोभविष्यति । कुतः संस्कारेषु बोधिषत्नोभवि्यति ! कुतो बोधिसच्े dard भविव्यति। कुंतोऽसस्कारोबो धिषत्वोभदिष्यति। श्रत्यन्ततया भगवन्‌ बोधिसत्लो न विधते नोपलभ्बते । तत्‌ कुतो विज्नानाऽधिवचनं बो धिखत्वभविव्यति । कुतोऽन्य famar- हो धिषल्वोभ वि्यति । कुतो विज्ञाने बोधिसन्लोभवि्यति gat- बोधिसत्वे विज्ञानं भवियति। कुतोऽविन्ञानोबोधिस्ोभवियति । भ्रत्यन्ततया भगवम्‌ बोधिमत्वो भं संविद्यते नोप्रलभ्वते । तत्‌ ङुतोनामरूपाऽधिवचमं बो धिष्त्वेभविष्यति । कुतोऽन्य नामङ्परा- दोधिस्तोभवि्यति । . कुतानामर्पे गाधिस्लोभवियति । कुते- बाधिते नामरूपं भविव्यति। कृताऽनामरूपेबेभिषल्लोभविश्चति | wea भगवन्‌ street भ संविद्यते नोपलभ्यते । तत्‌ कुतः षङ़वतनाऽधिवचनं बो धिषत्नेभविव्यति । कुतोऽन्यत्र .वड़ाय- ` दिबोषप्ररिक्षैः}; ` ` ` seni कदो धिदयोसविथति । वङायतेना बोभिङ्नोभविथिहि 4 कुतोवोधिखत्वे वङ़ायतवं भविति । कुतेऽवङ़ायतनोवो धिक भविति । seme भगवम्‌ बोधिसत्वो न संविद्यते गोपश्ञ्वते । ता्‌ कतः wnisttaet बोधिसत्वोभवि्ति । कुतोऽन्य खशेद्रोधि- सत्नोभविद्धति। gare बोधिसल्नोभविथति । कुतोबोभिख् Wirral | कुतोऽखशोवोधिसषणोभविष्यति | mere भगवन्‌ बेाधिसत्नो न संविद्यते गोपलभ्यते तत्‌ कुतेवेदनाऽधिवचनं बोधिसप्मोभवियति । कृतेऽन्यभवेदनावा- बोधिख्वोभविखति। कता नेदनायां बेधिश्ोभविति | कुतेगेधिषठल्वे वेदना भविष्यति । कुतेभेदनेगाधिशष्नोभवि wife | ea भगवन्‌ बे धिसत्वो म विद्यते नेपलण्यते | तत्‌ कुत्ष्णाऽधिवचनं गाधिषत्मोभवियति। कुतोऽन्यच दष्याधानाधि- सल्वोभवि्ति। कुतखुष्शायां गाधिसत्नोभविब्यति । कंतेभाधि- we wer भविति । कुतेाऽदष्णोगेाधिसत्नोभविथति | serra भगवम्‌ Afar म संविद्यते गोषशश्वते । तत्‌ कुतठपादानाऽधिवदनं aerate | कतेाऽग्यजोपादाना- दोषिखत्णोभविग्यति । कुतखपादाने बेधिसत्नोभवियति । कुतो- कोधिख्मे उपादानं भविति । कतोऽनुपादानेवे भिखष्नोभविषतिः samara भगवन्‌ बे धिलत्ो भ सविद्यते गोपलभ्वते तत्‌ कतोभवाऽधिवर्दनं बोधिरतवभविद्ति। कु ताऽन्यभ भवादोभिशतमा- 56 = 8७२ प्रतसाहइ खिक प्रल्लापारमिता। भदि्यति । कुतोभवे ब्ोधिश्रलवोभविग्यति । gather भवो- भविग्यति । कुतोऽभवे नेधिष्लोभविथति । श्रत्यन्ततया भगवन्‌ बेाधिसत्वो न सेविद्यते नोपलभ्वते । तत्‌ कुतोजात्यधिवचनं बोधिसत्वोभवि्ति । बुतोऽन्यच आतेर्बोधि- सल्नोभविव्यति । कुतोजातौ नेधिसल्वोभविश्चति । Fla धिसचच जातिभेविव्यति | कुतोऽजातिर्गोधिस्वलोभविव्यति | sama भगवन्‌ बोधिसत्त्वो न संविद्यते | नोपलभ्यते तत्‌ कुताजरामरणाऽधिवचनं बोधिसल्लोभविद्यति । कृताऽन्यजन जरा- मरणादोधिष््लोभविंति | कुताणरामरणे बोधिषत्नोभविष्यति | Harare जरामरणं भवि्यति। कुताऽजरामरणो नाधिखच्लो- भविति | शरत्यन्ततया भगवन्‌ Afra न संविद्यते । नेापशभ्यते तत्‌ कुतेरूपतथताऽधिवचनं बोधिख्लोभविखति । कतेाऽन्यज रूपतथ- तायानेाधिस््लोभवि्यति | कुतोङूपतथतायां बाधिख्ल्लोभविश्ति। कुतेबोधिख्वरूपतथता भविति । कुतोऽरूपतथताबोधिसल्लो- भविति | शरत्यन्ततथा भगवन्‌ बोधिसत्वो न संविशते Area | तत्‌ कुतेवेदनातथताऽधिवषनं भाधिख्वोभविश्यति । कतोऽन्यच Fen तथताया नेाधिसत्लोभविव्यति। कुतो वेदनातयतायां Afi स्नोभविद्यति । कुतोनेाधिख्े बेदनातथताभविति । कताऽवे- दनातथतोजेधिस्वोभविग्यति । अत्यन्ततया भगवन Wheat a wed Area) az fadtaufcats | 90% कुतः संज्ञातथताऽभिवदनं बधिष्तोभविथति | AAMT श्ा- arate faa, विष्यति) कुतः सं्ञातथताचां नेाधिष्लो- भविति aS fied संश्नातथता भविति । कुतोऽसश्रा- तथतोनेधिसत्ोभवियति । | अ्यन्ततया भगवन्‌ बेधिष न संविद्यते नेापलभ्यते । तत्‌ कतः संस्काराऽधिवचनं भाधिसत्ेभविथति । कुतोऽन्यच GATT: तथतायागाधिष््वो भविति । कुतः संख्कारतथतायां नाधिसल्ला- भविव्यति । कु बेधिसत्वे संख्कारतथता भविष्यति । कुतो - ऽसंख्कारतथतोभे धिस्वोभविव्यति । अ्यन्ततया भगवन्‌ नेाधिश्वो न संविद्यते Aree । तत्‌ कुतोविज्ञानतथताऽधिवषनं बेधिस्वोभविष्यति । कुतोऽन्यज् विज्ञानतयतायानाभिस्लोभवि्ति | कुतोविन्नानतथतायां बाधि- सत्नोभविव्यति | कुतोनेधिसत्ले विन्नानतथता भवि्यति । कुता- ऽविज्ञानत्थतोनाधिषललोभविति | श्रत्यन्ततया भगवन्‌ ब धिषल्नो म संविद्यते नापलभ्यते। तत्‌ कुतश्चचृशथताऽधिवचनं नेधिसत्लोभविष्यति । कुतोऽन्य ty थता यानेधिष्वोभविव्यति । कुतश्चृस्तथतायां बे धिसत्वोभवि- afa कुता बेधिस्तवचुसखयता भविव्यति। कुतोऽचचुखलथतो- नेधिष्त्लोभविग्यति | शरत्यन्ततया भगवम्‌ Theat न संविद्यते नोपलभ्यते | तत्‌ कुतः ओजतथताऽधिवचनं बधिस्ेभविश्छति । कुताऽन्यच Bre तथतायाबोधिषल्वाभविष्यति। कृतः ज्ाचतयतायां बाधि 988 WASTES पश्चापार्पमवा। भवियति। कतेगाधिश्त्वे ओओज्रतथता भविद्यति । arse तथतोषेाधिसल्लोभविदति | 3 wea भगव Whee भ संविधते नोपलभ्यते । तत्‌ कृतोघ्राणएतथताऽधिवचनं बेाधिसलोभविति । कुताज्यच wre तथताथानधिष्लाभविदति । कृतोघ्राणतथता्यां बाधिच्मा- भवियति। कुतेगधिस््े घ्राणतचता भविद्यति। कुतोऽ्राण- तथतोबोभिषत्माभविश्चति । mana भगवम्‌ after म संविद्यते जापलशश्यते। तन्‌ कुतोजिक्वातचताऽधिवचनं बेधिदत्लो भविश्यति । कुतोऽन्य जिद्ातथतायाबोधिसाभविथति । कताजिहातथतायां बोधि- wetafaata । कतेगाषिष्वे festa भविति । कतो- ऽजि्ातचतेगाधिशलोभवि्यति | अत्यन्ता गववन्‌ बोधिशल्वो म feud नोपलग्धते | तत्‌ कतः कायतथताऽधिवषनं बाधिखष्नोभविति । कुतोऽन्य काच- तथतायाबो धिष्वोभविथति। कृतः कायतथतायां बोभिषलो- भविष्यति । कुतोबोधिषले कायतयताभवि्यति । कोतोऽकाथतचता बोधिसत्वोभविव्यति । mara भगवन्‌ नेधिसत्नो ग सविद्यते Aree | तत्‌ कुतोमनखलथताऽधिवचनं Mier: कतोऽन्य मनसथ- तायाभाषिसष्वोभविथ्ति। कतामनस्तथतायां नाधिष्त्राभवि- व्यति। कुतोबोधिस्वे argent भविति । कताऽमनख्यतो बोधि- wate fra | fertanfeae: |. . ४७१ MPT भगवन्‌ बोधिषन्नो न संविद्यते नापलश्वते । तत्‌ कुतो रूपतथताऽधिवचनं बोधिख्लोभविव्यति ।. .कुतोऽन्यचरूपतथ- ताचाभाधिसत्तोभविष्यति। कुतोरूपतथतायां बोधिख्लोभविंति। कुतोगाषिसत्ते रूपतथता भविग्यति । कुतोऽषूपतथतेनेाधिख्लो- भविश्यति | | । ware भगवन्‌ बाधिख्ला न संविद्यते Are | तत्‌ कुतः शब्दतथताऽधिवचनं बोधिषत्नो भवि्यति । कुतोऽन्य शष्टतथतायानधिख्लेभविग्यति | कुतः श्नन्दतयतायां नेाभि- ख्वोभविथति। sarees श्दतथता भविति । कुतो- {गरब्दतयतोबो धिसच्नोभविव्यति। , श्र्यम्ततया भगवन्‌ बोधिसत्वो न संविद्यते नापलभ्धते । तत्‌ कुतागन्धतथताऽधिवशनं नेधिषत्लोभविग्यति | कृतान्य गस्- तथतायानोधिषत्वोभविद्ति | कुतेगन्धतथतायां बोधिखत्नोभवि- व्यति। कुतेाबोधिश्त्वे गन्थतथता भविति । कुताऽगन्धतथतेा- बाधिष्खोभविद्चति | श्रत्यकतथा भगवन्‌ बेधिखल्लो न संविद्यते नेापलभ्ते । तत्‌ कुतोरखतथताऽधिवचनं बोधिसत्नोभवि्ति। कुतोऽन्यनरख्तथ- ४ पाबोधिषत्वो-विश्यति । कुतोरबतथतायां .बोधिश्लोभविथति । Qatar रषतथताभविथति । कतेऽरण्तथतो बोधिषत्मो- भविदति। अत्यन्तसया भगवन्‌ बोधिखत्लो न संविद्यते. नोपकभ्यते । तत्‌ कुतः खग्रतथताऽधिषचनं बोधिक्ोभविति । . कर तेाऽन्यच gad प्रतसाहखिका प्रज्ञापारमिता | खश्रैतथतायाबोधिषन्नोभविथति | कतः ख्रतथतायां बोधिश्चो- भविति । कृतेबोधिसत्े सपशेतयता भविद्यति । कुतोाऽखशे- तथतेबो धिसत्वोभवियति । 3 अल्यन्ततया भगवम्‌ बोधिस्नो न सविते नेपशभ्वते | तत्‌ कंतेधशनेतथताऽधिवचनं बोधिसल्वोभविथति | कुतोऽन्य WATE तायाबोधिखत्वोभविख्यति। कुतेधगमतथतायां बोधिस्लोमवििति | qa atfuen waren भविति । कुतोऽधक्मतथतेबोधि- स्लेभविथति | शरह्यन्ततया भगवन्‌ बोधिसत्वो न संविद्यते नोपलभ्यते । तत्‌ कतख्चुर्धातुतथताऽधिवचनं बोधिखत्नो भविथति। कुताऽन्यज चचु- भात्तथतायाबोधिसत्वोभविष्यति । कुतोऽन्य चद्धातुतथताया- बोधिषल्लोभविद्यति । कुतश्चधातुतथतायथां बोधिशलेभविश्यति। कुतोबोधिस्े चचुधांततथता भविति । कुताऽशचुधातुतथते- बोधिषल्लो भवि्यति | श्र्यनतया भगवन्‌ बोधिसत्वो न सविश्चते नोपलभ्यते | तत्‌ कुताङूपधातुतथताऽधिवचनं नोधिसत्वोभविथति। FATE EI धातुतथतायाबोधिस्लोभविथ्ति | कुतेरूपधातुतथतायां बोधि- स्लोभविथति । कुताबो धित्वे रूपधातुतथतभविति | कुते- ऽूपधातुतथतेाबोधिषल्लोभविष्यति । शरत्यन्ततया भगवन्‌ बोधिसत्वो न संविशते नापलभ्बते। तत्‌ कुतञ्चलुविश्ानधातुतथताऽधिवचनं बो धिसत्वोभविष्यति। कोऽन्य शषुविज्नानधातुतथतायाबोधिष्लेभविथति। कतद्ुविंज्चागधातु- इितोषपरिवत्तः 889 ` तथतायां बोधिख्नोभविशति , कतावोधिसत््े चर्विंश्ञानधात्‌- तथता भविष्यति । कुतेाऽचचुवि्ानधातुतयते बोधिस्लोभवि- थति | शरह्यन्ततय। भगवन्‌ athe न संविद्यते नापलभ्यते । तत्‌ कुतः ओचधातुतथताऽधिवचनं बोधिसत्लोभविव्यति । कतोऽन्य MTT तचतायाबोधिख्ल्लोभविष्यति । कुतः श्रो्धातुतयतायां बोधिवच्लोभविव्ति । कुताबोधिषल््े श्रोचधातुतथता भविति । कुतेऽश्रोच्धातुतथ ‡ बोधिशत्वोभवि्यति | श्र्यन्ततया भगवन्‌ बोधिसत्व न संविद्यते नेापलभ्यते | तत्‌ कुतः श्न्दधातुतथताऽधिवचनं बोधिसत्नोभवि्यति । कंतेऽन्य् श्ब्दधाहतथतायाबोधिस्लो भविति । कुतः गन्दधात्तचतायां बोधिध्लोभविव्यति । कतोबोधिस्े शन्दधातुतथता भविव्यति | कुतेाऽश्रब्दधातुतथतेबेोधिसल््ेभवि्ति । शरत्यन्ततया भगवन्‌ बो धिसा न संविद्यते नेपशभ्यते। तत्‌ कुतः ओज्रविन्नानधातुतयताऽधिवचनं बोधिखत्वो” घति । at ज्यच ्रोचविश्चानधातुतयतायाबोधिम्लोमविग्यति । कृतः ओच विक्चानधातुतथतायां बोधिश्ाभविष्यति | कुतोबोधिसत्वे अराज विश्नागधातुतथता भविग्यति । कतोऽग्रोजविन्नानधातुतचतेबोधि- सल्वेभविद्यति | MIMI भगवन्‌ afte न म वि्चते नेापलभ्ते । तत्‌ कुतोघाधातुतचताऽधिवचनं afew । कता<न्यन्राए- धातुतथतायाबोधिस्लोभविद्यति | कतोप्राणधातुतथतायां बाधि- 8४८ ग्रतसाहलिका प्रश्नापारमिवा | स्नोमवि्यति । कुतोगाधिखचे प्राणएधातृतथता भविति । कती- अत्राणएधात्‌तथतागेधिसक्वोभविथति । अत्यन्ततया भगवन्‌ Afra न संविद्यते नेापलभ्यते | तत्‌ कुतोगन्धधाततथताऽधिवशनं बोधिस्वोभविति । कुताऽन्यभगन्ध- धातूतयतायाबाभिसच्वोभविव्यति । कुतागन्धधातुतयतार्यां बेाधि- स्वोभवियति | कुतगाधिष्वे गन्धधातुतथता भविष्यति । कुता- ऽगन्धधातुतथतेबोधिष्नेभविष्यति । TRAN भगवन्‌ Aaa न संविद्यते नपलभ्बते। तत्‌ कुत त्राखविन्नानधातुतयताऽधिवचनं बाधिसत्वोभविति | कतेाऽन्यज- कऋणविन्ञामधातुतथतायाबोधिसल्लोभविग्यति । कुतेघ्राणविज्नान- धातुतथतायां बोधिस्वोभवि्ति। Ravenheat प्राएविज्नानधातु- तथ्रता भविति | कतेघ्राएविन्नानधातुतथतोबोधिसं्लोभवि्ति। TAMA भगवन्‌ बोधिसत्वो न संविद्यते नापलभ्ते। तत्‌ कुते जिाधातुतथताऽधिवचनं बोधिसत््वोभविति । कुतोऽन्यच जिह्वाधातुतचताया बधिस्लो भविच्यति। कंताजिङ्काधात्तव- तायां बोधिसल्लोभविव्यति। कुतो afte जिङ्काधातुतथता भविद्यति । कुताऽजिङ्वाधातुतयतेबोधिस्लोभविग्यति | अत्यन्ततया भगवन्‌ बोधिसत्वो म स्विद्यते नापशबभ्ते | तत्‌ कुतेरसधातु तथताऽधिवनं बोधिसत्नोभविथति । Raiser रण्धात्‌तथतायाबोधिखत्नोभविष्यति | कुतारशधातुतथतायां बोधि- amt भवि्यति। aerate रसधातुतयता भविष्यति । कुतेाऽरषधात्‌तयतेभाधिस्वोभवि्यति | । दितौयपरिवकतैः। ry श्रह्यन्ततथा भगवन्‌ भोधिसत्ो न says नाप्यते । तत्‌ कते जिह्काविज्ञागधातुतथताऽधिवदनं बोधिस्वोभविति । gai इन्ध जिह्वाविन्नानधातुतथतायागाधिषच्ोभविश्यति । कुताजिङा- विज्ञागधातुतथतायां बोधिसच्वोभविद्यति । कुताबोधिसत्वे जि - विन्नानघातुतयता भविति । कुतोऽजिङह्का विज्ञानधातुतथतोबोधि- awiufaata | श्रद्चन्ततया भगवन्‌ बोधिसत्वो न संविद्यते भापलभ्वते। तत्‌ जि वैयधातुतयताऽभिवशनं बोधिसत्वोभविष्यति । कुतिाऽन्यज् कावधातुतयतायाबोधिसत्वाभविगश्यति | कुतः कायधातुतथतायथां बोधिस्वोभ वियति , कुतोबोधिसच्वे कायधातुतथता भविद्यति | कुतोऽकावधात्‌ तेयतोमोधिष्लोभविग्यति | mere भगवन्‌ बोधिसत्वो न संविद्यते नापश्यत । तत्‌ कुतः स्ृष्टव्यधातुतवताऽधिवचनं बोधिस्वोभविश्यति । gare खश्यधातुतथताया बोधिषल्ोभविव्यति । कुतः खयष्टव्यधातुतयतायां बोधिख्त्नोभविष्यति । gates wee धातुतयता भविति | कुतोऽखष्टयधातुतचतो बोधिसत्त्वो भविव्यति । श्रत्यकतथा भगवन्‌ बोधिसत्वा म संवि्चते नेपष्ये । तत्‌ कुतः कायविन्चानधातुतथताऽचिवलनं बोधिसत्वोभविव्यति । कतो- ऽन्य कायविन्नानधातुतथताया afiamafanth । aa: काथ- विक्ञानधातूतथतायां बोधिषल्लोभवियति । कुतोबो धिमच्वे काथ- विन्नामधोत्‌तथता भविति । कुतोऽकायविन्नामधातुतयतोबोधि- सन्नाभवि्यति | 57 Bye waarwfent weraretaat | mama भगवन्‌ बोधिसत्वो न संविद्यते गोपशश्यते । तत्‌ कुतो मनोधातुतथताऽधिववमं बोधिषत्नोभविव्यति । कुतोऽन्य मनोधातुतथतायाबोधिषत्नोभविष्यति i कुतोमनोधातुतथताथां बोधिषत्वाभविद्यति i कुतोबोधिषत्वे मनोधातुतथता भविष्यति । क्ुतोऽममोधातुतयतोबोधिषल्लोभविष्यति | अत्यन्ततया भगवन्‌ बोधिसत्वो न संदिद्यते नोपशभ्यते। तत्‌ कुतोधकधातुतयताऽभिवचनं बोधिसन्ताभविष्यति । कुतोऽन्यत्र धं ध्रातुतथतायाबो धिषल्लोभपिगश्यति। कुतोधण्मधातुतयतायां atfy- सत्नाभविश्यति | कुतोवो धिषल्े धश्मधातुतथता भविष्यति । कुतो- ऽधम्मेधातुतयतोबोधिषक्लनभविव्यति | शरत्यन्ततया भगवन्‌ बोधिमच्लो न संविद्यते गोप्यते । तत्‌ कुतोमनो विभ्नामधात्‌तयताऽधिवचनं बोधिसत्वोभविष्यति । कुतो - ऽन्य मनो विज्ञानधातुतयतायाबोधिष्त्ोभविग्यति। कुतोमनो- विज्नानधातुतयतायां बोधिस्वोभविष्यति । कुतोबोधिष््वे मनो विज्नानधातुतयताभविश्ति । कुतोऽमनो विज्नानधातुतयतोबोधि- सत्वो भविश्यति | शरत्य्ततया भगवन्‌ बोधिसत्मा न संविद्यते नेपशछश्यते। तत्‌ कुतः एथिवोधादुतयताऽधिवचनं बे धिसत्नभविव्यति । कुतोऽन्यश् एथिवौघातुतथयताया बेाधिषकूाभविष्यति। कुतः एथिवोघाद्‌तच- तायां बोधिसत्वोभविथति । gararfwer एथिवोधात्तथता- भविद्यति । कुतेाऽ्रथिवोधातुतथते बोधिसत्वोभविग्यति | wer भगवन्‌ बोधिसत्वो न संविश्चते नेपशभ्यते । तम्‌ दितौोयपटिवन्नः| ५९१ कुताऽभात्‌तयताऽधिवकनं बाधिस्वो भविति । क्गुताऽन्यबाभात्‌- तथयतायानाधिस्लाभविव्यति। कताऽभातुतथतायां गे धितम भविश्यति । कुतेगेाधिसत्वेऽभातुतयताभविथति । कुताऽमथातु- तथतो बोधिष्लोभविग्यति । waa भगवन्‌ Wheat म स्विद्यते Arenal । तत्‌ कुतस्त जाधातुतथताऽधिवचनं नाभिसत्लोभविव्यति । gave तेजाधातुतथताया बेाधिषल्लाभविष्ति। कुतसजाधातुतथतायां जे धिसत्वोभविष्टति । कुतेबेाधिसल्ले तजेाधातुतयताभविद्यति | कृता तेजाघातुतथता बेाषिमत्वोभविष्ति | श्र्यन्ततया भगवन्‌ Whee न संविद्यते Area । तत्‌ कुतोवायधातुतयताऽधिवचनं बो धिसत्वोभविश्यति। कुताऽन्यन- वायधातुतयतायानेाधिस्लोभविब्यति । कुता वाथधातुतयताथां ने धिसच्वोभविव्यति। कतेनाधिसत्वे वायधातुतयताभविश्यति | कुतोऽवायुधातुतथतेनेाधिसक्तोभविष्यति | samara भगवन्‌ बेधिष न संविद्यते नापलभ्यते । तत्‌ कत श्राकाग्रधातुतयताऽधिवचनं बेाधिसच्ोभविथयति। का- ऽन्यज्ाकाग्रधातुतचतायाने धिसत्ोभविद्यति । वृतश्राकाग्रधातु- तथतायां बेाधिरुत्नोभविषटति | कतेबोधिसच््े श्राकाग्रधातुतथता भविद्यति । कुताऽनाकाग्धातुतथतो बोधिषत्वोभवि द्यति | श्त्यन्ततया भगवन्‌ बोधिसत्व न संविद्यते नोपरभ्यते । तत्‌ कुतो विन्नानधातुतयताऽधिवचनं बोधिमक्वभ विव्यति । कुतोऽन्यब- विज्नानधातुतयतायानोधिस्ाभवि्यति । कुतो विज्नानधातुतय- 8५२ प्रतसाडङिका प्रन्नापरारमिता। तायां बोधिषतभविथति। galarfaes विक्षानधात्तयता भविति | कुतोऽरिद्धानधातुतकतो बोधिश्ल्लो भविति । ्र्यन्ततया भगवन्‌ Afra न संविद्यते नोपलभ्यते । तत्‌ कुतोऽविधा^ तथताऽधिववमं बो धिरुत्लोभविद्यति । इुतोऽन्यज्ा- विधातथतायाबो धिषच्वोभविथति । कुतोऽविद्यातथतायां बोधि- शत्लोभ विश्यति । कुतोबोधिस्ेऽविद्यातथता भविव्यति । gator वियोतयतोशेधिस्रोभविश्यति | अत्यन्ततया भगवन्‌ बोधिखत्लो न संविद्यते stowed) तत्‌ कुतः संसारा तथताऽधिवषनं बोधिषलोभविथति । कुतोऽन्ये बंक्कारतथाया बोधिस्वभविव्यति । कुतः संखकारतयतायां बोधि- बत्तभविष्टति । कुतोवोधिश्त्े संखारतयताभविथ्यति। कुतो- (संख्कारतथतोबोधिष्वेभविथति । अत्यकतवा भगवन्‌ बोधिसत्वो भ संविद्यते नोपलभ्यते । तत्‌ कुतो विज्ञाना तथताऽधिवचमं बोधिषत्वोभविग्यति । कुतोऽन्य विज्नानतयतायाबोधिसप्वोभविय्यति । कुतो विज्ञानतयतायां बोधि- स्नोभविश्ति। gaint विन्नागतथताभविथ्ति । gat- ऽविन्ानतथतोबो धिषत्वोभविथंति । श्रत्य्न तया भगवन्‌ fara न संविद्यते नोपलभ्यते । तत्‌ * च्तणिकेषु श्िरत्वबुदधिरविद्या | † रागदेषमोश्ाः संस्कारा भवन्ति | { गमंश्थस्याद्यं विकानमुत्पद्यते'" । त देवार विक्षान शव्वा्ेत्वेगाभि- प्रवम्‌ | दितयपरि वत्तः | aur कुतोनामख्‌ प*तथताऽधिवचनं atfiemafaata । gata नामङूपतयताया बोधिषत्लोभविष्यति। कतोनामरूपतथताथां बोसिष्वलोभविग्यति । gar बेाधिसत्ले नामरूपतयताभविश्धति | कुतोऽनामरूपतयतोगेधिरत्वोभविथेति । अत्यन्तया भगवन्‌ atest न संविद्यते नोपलभ्यते | तत्‌ gat षड़ायतनतयताऽधिवचनं बोधिषच्नोभविद्धति । gat- उन्धबषड़ायातनतयतावाबोधिमत्वोभविग्यति । कुतः षड़ायतनतय- तायां बोचिष्ोभवियति । कुतोबोधिसत्ने षडायतनतयताभवि- द्यति । कतोऽषड़ायतनतयतोबोधिषक्ेभविष्यति । अत्यन्ततया भगवन्‌ बोधिसत्वो न संविशते नोपलभ्यते । तत्‌ कुतः] खश्रेतथताऽधिवचनं बो धिसत्नोभविष्थति । कुतोऽन्यन् स्प तथतायाबोस्िसत्रोभविव्यति । कतः स्यग्र॑तथतायां बोधिष्लो- भविव्यति। कुतोबोधिसत््े खशरेतथता भविश्यति । कृतेऽछग्ेतयतो - बोधिषल्नाभविव्यति | sada भगवन्‌ बोधिमच््नौ ग संविद्यते नोपलन्बते | तत्‌ कुतोबेदनातयता९धिवचनं बोधिसल्वोभविव्यति । कतोऽन्यच- ca 1 एयथिव्यादिचतुटयं भामाअयत्वाच्राम मवति | aated सितासिता- त्मकं शुकरश्रो णितं निष्यद्यते | गम ख्यक्रलल बुदुदावश्यानामरूप शब्दाय दति लिष्वाषे इति वेदान्तभाष्य टौकाग्न्न प्रभा । + विच्लानं एयिव्यादिचतुष्टयं रूपेति षडायतनानि यस्येद्ियजातस्य तत्‌ बड़ायतनम्‌। गामरूपेद्धियाणां मिथः संयोगः स्पशः | ९ सुखादिक्रा वेदना। ४५४ waare teat प्रश्षापारमिता। बेदनातथतायाबो धिसल्लोभविति | कुतोबेदनातथतायां बोधि- म्लोभविश्यति । कुतोबोधिसक््रे वेदनातथता भविथति। कुतो- वेद्नातथतोबोधिस्लेभदिथति | श्र्यनतवा भगवन्‌ awe न संविद्यते Art | तत्‌ ang तथताऽधिवचनं बोधिश््ोभविथति । कुतोऽन्य दष्णातयतायाबोभिध्लोभविथति। कृतलष्णातयतायां बोधि- शत्नोभविथति । कुतोबोधिसत््े दष्णातथता भविति । कृतो - ऽहष्णातथयतोबोधिस्वोभविग्यति | शरद्यन्ततया भगवन्‌ बोधिस्लो न संविद्यते नोपलभ्यते । तत्‌ कुत इपादानतथताऽचिवसनं बो धिसषत्नोभविथति । कुतोऽन्यजो- पादागतथतायाबोधिसक्तेभविवथति। कुतडपादान तथतायां बोधि- सल्लोभविथति । कुतोबो धिश्च उपादानतथता भविथति । कुतो- ऽमुपादानतयतोबोधिसच्रोभविव्यति । श्रत्यन्ततया भगवन बोधिसत्वो न संविद्यते गोपलभ्यते । तत्‌ कुतोभवतथताऽधिवशनं बोधिसत्लोभविग्यति । कुतोऽन्य भवतयतायाबोधिसन्न भविष्यति कुतोभव तथतायां बोधिसच्लो- भविश्यति, कुतोबोधिसच्वे भवतथताभविथति । कुतो ऽभवतथतो- बोधिसल्लोभविश्यति | ना CE EINE Be Oe न ~ ~ ~ ~ + eee, नक * “तया पुनब्बिषय ean? । विषय भोगेच्छा दरति यावत्‌ | † “वया प्ररत्तिदपादानम्‌› | विषबभोगेच्छाभनिता प्रटत्तिरपादान- fame: | | { “तेन भवव्यस्ाव्नक्नेति भवोधम्भादिः। vafasahudruait WATT: | ` दितौवपरिवक्षः | 8५५ samara भगवम्‌ बोधिसल्वा म संविद्यते Arad | तत्‌ कुतो नातितथताऽधिवचनं बोधिसत्वोभविथ्ति* । gata जञातितथताया बोधिसक्वोभ विव्यति। कुतोजातितयतायां बोधि- सत्नाभविश्ति । कुतिबो धिरे जातितथता afaafa । कता- ऽजतितथतो बोधिसत्वो भविति | शरत्यन्ततया भगवन्‌ बोधिसत्वो न म विद्यते Arava तत्‌ ™at जर।मरणतथयताऽधिवचनं ने! धिष्वा भविथति । कुतोऽन्यषा अरा- मरणतयताया बेाधिसच्लोभविश्यति। कुताजरामरण्तयतायां बाधिसक्रोभविश्यति । gat नाधिश्च नरामर एतथताभ विद्यति | कुताऽजरामरणतयतेनाधिसत्नभविथति। भगवानाह । साधु साध Gat एवं खलुख्धते नाधिख्येन महास्वन सत्वाऽनुपलसितायां प्रश्ञापारमिताऽनुपलसितायां fafana | aga: सुश्धतिरेवमाह । कतमसनेतद्ध्स्याऽधिव चनं द्‌ तबेाधिसच्चदृति। aq किं मन्यसे qua रूपस्येतदधिव चमे) बोधिषल्लदति। श्राह AWS भगवन्‌ भगवानाह तत्‌ कि मन्यसे gud वेदनायाएतदधिवचनं बोधिसत््वद्ति। श्राह * शाति tang पञ्चख्वन्धसमुदाय इति यावत्‌ | t “जातानां खन्धानां परिपाको जराखन्धः। नाग्रोमरणमितिरन्नप्रभा। { खधिवचनं aren । बोधिसत्व इति पदं । रूपादि पदार्थानां तदौयनि्यताऽनिग्यत्वादि धभ्भाणाच्च वाचकत्वं बोधिसक्वश्रब्दस्यमास्तीति सुभूति गेवघकाश्यितुं भगवान्‌ एष्छति तत्‌ कि मन्यसे इ्यादिनारूपादौनां ARMM gaa तहाचकवतं बोधिसत्व शब्दम्यनास्तो''ति भावः| bye शतसाश डिका ्षप्रारमिता | नेदं मगवन्‌। भगवाना तत्‌ कि मन्यसे Trt संशाया- एतदभिवशनं बेाधिशत्वदति । श्राह Ares भगवन्‌ । भगवानाह तत्‌ fa way gid संखाराणामेतदधिव चनं बोधिष्मदूति । श्राह HRS भगवन्‌ | भगावानाह तत्‌ किं मन्वसे सुते विश्वान. खेतदधिवष्दनं बोधिस्लदति । श्रा Mele भगवन्‌ । भगवानाह तत्‌ fa मन्यसे सुण्डते रूपनिद्यताया एतद धिव चनं बो धिस्वशति । आह नेहोदं भगवम्‌ | भगवानाष् तत्‌ fa मन्यसे qat रूपा- ऽनिद्यताया एतद धिवच्चनं बोधिखलवदति । sre नेाहोदं भगवम्‌ । भगवानाह aq कि मन्यसे gaat बेदनानित्यतायाएतद धिवचनं बो धिसत््वदति। are Arete भगवम्‌ । भगवानाइ तत्‌ किं मन्यसे सुरते बेदनाऽनिल्यताया एतद धिव चनं मो धिख्चदति । श्राह AIS भगवन्‌ । भगवानाह तत्‌ किं मन्यसे शश्वते संशानित्य- ताया एतदधिवचनं बाधिसत्वहति । we Arete भगबन्‌। भगवानाह तत्‌ कि मन्यसे gad संश्ाऽनित्यतायाएतद धिवचमं बोभिसत्वदति। श्राह ars भगवम्‌ । भगवानाह तत्‌ किं मन्यसे gat संखारजित्यताथाएतटधिवचनं बोधिमल्वदति | श्राह ने हदं भगवन्‌ | भगवानाह तत्‌ कि मन्यसे Ht षंखारा- ऽनित्यताया एतद धिवचनं बो धिसत्वषूति । are नारदं भगवन्‌ | भगवानाह तत्‌ किं मन्यसे gat विजश्नाननित्यतायाएतद धिवचनं बो धिषल्वदति। श्राह नेदं भगवन्‌ । amare: तत्‌ किं मन्यसे सृते विक्नानाऽनि्यताया एतद धिवचनं बोधिसत्वदूति । राइ नेदोदं भगवन्‌ | faataufcat: | aye भगवानाह तत्‌ fa मन्यसे gut eageqarvacfa- aaa बोधिसत्वदति । श्राह Arete भगवन्‌ । भगवानाह तत्‌ किं मन्यसे Gad रूपद्‌ःखतायाएतद धिव चनं बोधिख्तवदति । श्राह Aree भगवन्‌। भगवानाह तत्‌ किं मन्यसे quad बेदनासुख- तायाएतद धिवचनं बोधिसच्वदति। sre नेहोदं भगवन्‌ | भगवानाह तत्‌ कि मन्यसे Bat बेदनादुःखताया एतद्‌ धिवचनं बोधिसत्वदति। श्राह MENS भगवन्‌ । भगवानाह तत्‌ किं मन्यसे Gat संज्ञासुखतायाएतद धिवचनं बोधिसल्लदति। आह aes भगवन्‌ | भगवानाह तत्‌ किं मन्यसे GAA सं्नादुःखताथा एतद धिवचनं बोधिसत््वद ति श्राह Arete भगवन्‌ ¦ भगवानाह तत्‌ कि मन्यसे सुभूते संग्कारसुखतायाएतदधिवचमं बो धिम दूति । are Arete भगव्रम्‌ । भगवानाह तत्‌ किं मन्यसे Qua waged एतदधिवचनं बोधिमषूदति। श्राह ANd? भगवन्‌ । भगवानाह तत्‌ कि मन्यमे Gud विज्नानसुखताथा एतद धिवचनं atresia श्राह AWS भगवन्‌ । भगवानाह तत्‌ किं मन्यसे Gud विन्नान दुःखताया एतद्‌ धिवसमं बोधि- स्वह ति। are ares भगवन्‌ | भगवानाह तत्‌ कि मन्यसे उगते रूपाऽभ््मतायाएतद धिवरनं बोधिमच्वदति। श्राह Wes भगवन्‌ । भगवानाह तत्‌ किं मन्यसे सुगते ङूपाऽनात्मतायाएतद धिवचनं बो धिसच्वद्ति । श्रा AWS भगवन्‌ । भगवानाह तत्‌ कि मन्यसे Hart वेदनाऽऽत्मतायाएत- दधिवचनं बोधस्वदति । श्राह Aes भगवम्‌ | भगवानाह तत्‌ 58 aux waarefent प्रन्नापारमिता | किं मन्यसे gaa वेदनाऽना्मताया एतदधिवचनं बोधिसदति । श्राह MES भगवन्‌ । भगवानाह तत्‌ किं मन्यसे Guat sw- {{ऋ्मताथाएतद धिवशनं बोधिसचद्ति । श्राह ates भगवन्‌ । भगवानाह तत्‌ कि मन्यसे Haat संन्चाऽनात्मतायाएतदधिवकचनं बोधिसच्वदति । श्राह नोहोदं भगवन्‌ । भगवानाह तत्‌ किं मन्यसे Sit संख(राऽऽ्मताथाएतदयथिवशनं बोधिसक्वदति। श्राह गोहोदं भगवन्‌ । भगवानाह तत्‌ किं मन्यसे Ht शंखारा- नाक्मतायाएतदधिवचनं बो धिख््टति । care नो होदं भगवन्‌ | भगवाभार्‌ तत्‌ किं मन्यसे सुते विज्ञामाऽऽ्मतायाएतदधिवरनं बोधिषत्वहति । wre नोहोद्‌ भगवन्‌ । भगवानाह तत्‌ किं मन्यसे सुरते विन्नानाऽनात्मताया एतद धिवचनं बो भिस्वषति । श्राह गोहोद्‌ भगवन्‌ | भगवानाह तत्‌ किं मन्यसे Qad रूपश्रान्ततायाणएतदधि- वचनं बोधिषल्वदूति। श्राह गोहोद्‌ भगवन्‌ । भगवानाह तत्‌ किं मन्यसे Ht रूपाःऽग्राताथाएतद धिवचनं बोधिसत्वदति । श्रा ave भगवम्‌ । भगवानाह तत्‌ किं मन्यसे सुते बेदना- शाकतायाएतदधिवशमं बो धिषत्वदति ) श्राह नोहिदं भगवन्‌ । भगवानाह तत्‌ किं मन्यसे स्ते वेदनाऽश्रान्तताथाएतदधि- वचनं बोधिसत्वति । are गोषद भगवन्‌। भगवानाह तत्‌ किं मन्यसे gat सन्नाश्राकताया एतद्‌ धिवशनं athena | शह AWE भगवन्‌ । भगवानाह तत्‌ किं मन्यसे सुते रंज्ा- {ाकताया एतदभिवचने बोधिसत्व दति । श्रार Arete भगवम्‌। दितौयपररिवन्तः। oud. भगवानार | तत्‌ किं मन्यसे Gat संखकारथाकताया एतदधिवकनं बोधिपल्लदुति । are eS भगवन्‌। भगवानाह तत्‌ किं मन्यसे सुते संख्कराऽप्रान्ततायाएतद धिवचनं बोधिसत्वदति | श्रा RAMS भगवन्‌ । भगवानाह तत्‌ किं मन्यसे gaa विन्ञाग- ्रानताया एतदधिवचनं बो धिस्लहृति । श्राह नोहोदं भगवन्‌ | भगवाम्‌ तत्‌ किं मन्यसे Gere विन्नानाः्रान्तताया एतद fuses बो धिषच्वदति । श्राह stele भगवन्‌ । भगवानाह तत्‌ किं मन्यसे Gas रूपशून्यताथाएतद fae बोधिष्वदति। श्राह aS भगवन्‌ । भगवानाह तत्‌ किं मन्यसे gua रूपाऽ१न्यतायाएतद धिवचनं बो धिखच्वषृति । आइ aS भगवन्‌। भगवानाह तत्‌ किं मन्यसे Gat बेदना- शन्यताया एतद धिवचनं बो धिसत्लदति । श्राह नोहोदं भगवम्‌ । भगवानाह तत्‌ किं मन्यसे सुते बेदनाऽश्यन्यतायाएतद धिवचनं बो धिवल्नदति। are atete भगवन्‌ । भगवानाह तत्‌ किं मन्यसे gra संजाश्न्यताया एतद धिवचनं बो धिषत्वदति । श्राह aes भगवन्‌। भगवानाह तत्‌ किं मन्यसे gat शा ऽशन्यतायाएतदपिवचनं बोधिषत्वदति । श्राह नोहोदं भगवन्‌ । भगवानाह तत्‌ किं मन्यसे Gat संस्कार शन्यतायाएतद धिवचनं बोधिसक्वदति । आह AWS भगवन्‌ । भगवानाह तत्‌ किं मन्यसे qua संस्काराऽशुन्यताया एतद धिव्नं ative) श्रा aes भगवम्‌ । भगवानाह तत्‌ कि मन्यसे Gat fava न्ब तायाएतदधिवचनं बोधिखच्वद्रति । श्राह Ms भगवन्‌ । ge weerefeent प्रश्मपषारमिता । भगवानाह तत्‌ किं मन्यसे सुते विज्ञानाऽद्यन्यतायएतद धिवश्णं बो धिसत्वदति । are नोद्‌ भगवन्‌ | भगवानाह तत्‌ fa मन्यसे gud रूपनिमिन्ततायाएतदभि- awa बोधिसत््दूति । are नोरोदं भगवन्‌ । भगवानाह तत्‌ किं मन्यसे gia रूपाऽनिमिन्तताया एतद धिवचनं बोधिसन्वदति | WE AVN भगवन्‌ । भगवानाह तत्‌ किं मन्यसे gaa वेदना निमित्तताया एतद धिवचनं बोधिषक्वदति। are नोहोद्‌ भगवन्‌। भगवानाह तत्‌ किं मन्यसे qua बेदनाऽनिमित्तताया एतदधि- वचनं बोधिसच्दूति। श्राह नोहौदं भगवम्‌ । भगवानाह तत्‌ fa मन्यसे gard सन्नाऽनिमित्तताया एतद धिवचनं बो धिश्ष्वदति। आह्‌ RNS भगवम्‌ । भगवानाह तत्‌ किं मन्यसे Qua स्कार मिमिन्तताया एतद धिवचमं बो धिस्वदति। श्रा भोहौदं भगवन्‌। भगवानाह तत्‌ किं मन्यसे सुभूते संस्काराऽभिमिन्तताया एतदधि- वचनं बोधिसत्वदूति । श्राह Wels भगवन्‌ । भगवानाह तत्‌ fa मन्ध्से quad विज्नाननिमित्तताया एतदभिवचनं बो धिसत्व- इति भार ROS भगवम्‌। भगवानाह तत्‌ विं मन्यसे सुते विज्चानाऽभिमिन्तताया एतद धिवेषमं बोधिषक्वदति। ary नोरौदं भगवम्‌ | भगवानाह तत्‌ कि मन्यसे gaa ूपप्रणिडितताया एतद- fuaed बोधिशत्वटति। we atele भगवन्‌ । भगवानाह तत्‌ fa मन्यसे सुगते रूपाऽप्रणिडितताया एतद धिवशनं बो धिसत्- दति । आरा MES भगवन्‌, भगवानाह तत्‌ किं मन्यसे सुते दितीवयपरिवभैः। ४९१ बेदभाप्रणिहितताथा एतद धिवचनं बोधिसत्वदति | are ate भगवन्‌ | भगवानाह तत्‌ fa मन्यसे सुते बेदनाप्रणिहिततायाः एतद धिवचनं बोधिसत्व ति । श्राह MS भगवन्‌ । भगवानाह तत्‌ किं मन्यसे gad सन्ञाप्रणिहिततायाएतदधिवचनं बोधि- aatia श्राह atele भगवन्‌। भगवानाह तत्‌ किं मन्यसे waa संन्नाऽप्रणिहिततायाएतद धिवदनं बो धिसच्वदति । श्राह awe भगवन्‌ । भगवानाह तत्‌ किं मन्यसे सुश्ते संकारप्रणि- हितताया एतद्‌ धिवचनं बो धिसत्वदति । श्राह नोहोदं भगवन्‌ | भगवानाह तत्‌ किं मन्यसे सुगते संख्ाराऽप्रणिहितताथाएतद- भिवचनं बो धिसच्वदति । श्राह नोहौदं भगवम्‌ । भगवानाइ तत्‌ fa मन्यसे qua विज्ञानप्रणिहिततायाएतदधिवचनं बोधिसल्ल- दति । आर नोरोदं भगवम्‌ । भगवानाह तत्‌ कि मन्यसे स्ते विश्चानाऽप्रणिदिततायाएत द धिवचनं बो धिस्चद्रति । श्राह नोरोदं भगवन्‌ | (रशत्यन्ततया भगवन्‌ रूपं न रुविद्यते मोपलभ्यते । gt ~ ~~ ~~~ er -- ~--- = ॐ =^ ee (९) ya बोधिसत्चशन्दस्य रूपाद्यधिवचनत्वं निराष्त । सम््रति त हेतुं प्रदश्रंयति अयन्ततयेद्यादिना | यतोरूपादौनामग्यन्ततया विद्यमाग alae: उपलमेरभावख्च कुतस्तेषामलौकानां एए विषाणादिकल्यनां वाचकं बोधिसत्वेति नाम भवेदिति सुभूतेरभिप्रायः। न संविद्यते टद्यने- नैवार्थ॑सिद्धौ नोपलभ्यते saad श्यचमिति ग are उपलन्धेरमायेग विद्यमानल्वाभावः साधितः । खमा प्रत्ते उप्रलमेरमावस्य हेतुत्वमुक्त भाबापरिष्डेदे। “विश्नेषतया तददभावानां awit | यदिस्या दुष- ede waare feat geaqarafaar | ङपाऽधिवचनं बोधिसत्े भविग्यति । श्रद्न्ततथा भगवन्‌ Fear न संविद्यते नेपलभ्यते । कुतोवेद भाऽधिवच्नं बो धिसल्राभविश्वति। श्रयन्ततया भगवन्‌ सन्ना म संविद्यते नोपलभ्यते | कुतः संजनाऽधि- वचनं बोधिखस्े भविष्ति । भ्रत्यन्ततया भगवन्‌ ature भ संवि- Ua ने पलभ्चते। कुतः संस्कारा fares बोधिसल्लाभविग्यति। श्र्यन- तया भगवन्‌ बोधिषल्ना न संविद्यते नेपलभ्यते । कुतो विजन्नाना- ऽधिवचनं बोधिसत्वोभविष्यति । maria भगवन्‌ Safar न संविद्यते ना पलभ्यते। कुतोरूपनित्य ताऽधिवचमं बो धिसत्मभविखति। श्रयन्ततया भगवन्‌ रूपाऽनित्यता म संविशते नपलभ्यते । कुतो- ङूपाऽनिल्यताऽधिवचमं बो धिसन्लोभविव्यति । श्रत्यन्ततया भगवन्‌ वेदमानित्यतान संविद्यते Arad कुतो वेदनानित्यताऽधि- वचनं बोधिकसश्मोभविथति । श्रत्यन्तया भगवन्‌ बेदनाऽनिद्यता न afaga नेापलण्यते। कुता बेदनाऽनित्यताऽधिवकचनं बोधिसत्नो- भविश्यति । श्रव्यन्ततया भगवन्‌ संन्नानित्यता a विद्यते नाषप- लभ्यते कतः सन्नागित्यताऽधिवचनं बोधिषच्वोभविष्यति। क अकरककककनककककककक्क्ः अ => ~ = ~ ~ ~ ~ ~ ~ ~~~ ~ - ~ ~ ---~---~-~--~-------= =^ -* ee लभ्येत रवं यत्र प्रसज्यते" दति | अनुपनममेः तन्त प्रमात्वं मौमांसकैः खलोष्टतम्‌ | yor शूपभि्यता रूपसुखता इ्यादि धम्मेपरनिरहु्ेग निराङम्‌ दहापिनित्यताऽनिद्यताविवसणे whit णव निदो वृष्यते । sect तु cea gad पूर्वानुसारेण geen शयादि निहोयक्तः प्रतिभाति | दितौयपरिवक्षः। BER wanna भगवन्‌ संज्नाऽनि्यता म खंविदयतेनेापशग्ते | कुतः संन्ाऽजित्य ताऽधिवचनं बोधिसत्नोभविश्यति । श्रत्यन्ततया भगवन्‌ स्कारजिद्यता म संविद्यते नेापलभ्यते। कुतः संखारनिल्यता- $भिवचनं बोधिख्वोभविश्यति | श्र्यन्ततया भगवन्‌ संख्वारा- ऽजिद्यता न संविद्यते Aromat | कुतः संखाराऽभित्यताऽधिवचनं बो धिषल्लोभ विद्यति । separa भगवन्‌ विज्ञाननित्यता न सविश्ते नोपलभ्यते । कुतो विज्ाननित्यताऽधिवशनं बोधिसत्वोभविश्ति | saan भगवन्‌ विज्ञानाऽनित्यता न विद्यते नेापलभ्यते। gat विज्ञानाऽनित्यताऽधिवचनं बोधिसच्चोभविष्यति | “श्रत्यन्ततया भगवन्‌ Ege” म संविद्यते नापलभ्यते | कुतः रूपंसुखाऽधित्रचनं बो धिसत्वोभविव्यति | भ्र्यन्ततया भगवन्‌ रूप दुःखं न संविद्यते नोपलश्यते | कुतोरूपद्‌ःखाऽधिवचमं बोधिषल्ला- भविग्यति ¦ श्रह्यनतया भगवन्‌ Feared न संविद्यते नेपलभ्बते | कुताषेदनासुखाऽधिवचनं बो धिमक्वोभविथ्ति । श्रत्यन्ततया भगवन्‌ बेदनादुःखं म संविद्यते नेपरलभ्यते। कुता वेदनादुःखाऽधिवचमं बोधिसत्वोभविष्यति । श्रत्यन्ततया भगवन्‌ संज्नासुखं न संविद्यते नापलभ्यते। कुतः संन्नासुखाऽधिवचमं बोधिसल्राभविद्यति | waa भगवन्‌ UMTS न सविते Aromat । कुतः सं्ना- दुःखाऽधिवचनं बोधिस्लोभविद्यति । श्र्यन्ततथा भगवन्‌ संसकार- सुखं न संविशते Armed । कुतः सस्कारसुखाऽधिवशनं बाधि- सल्लोभविष्यति | श्रत्यन्ततया भगवम्‌ रुस्कारद्‌ःखं न सविते नोपलभ्यते । कुतः मंस्कारद्‌ःखाऽधिवचनं बोधिसत्वोभवि्यति | 8९९ णत साह खकरा प्रज्ञापारमिता | शरह्यन्ततया भगवम्‌ विज्ञानसुखं न संविद्यते नापलभ्यते | कतो- विन्नानसुखाऽधिवचन बोधिसच्लाभविव्यति । श्रत्यन्ततया भगवन्‌ विन्नागदुःखं न संविद्यते मेपलभ्यते। कृतोविश्चानद्‌ःखाऽधिवचनं बोषिसल्लोभविव्यति । अत्यन्ततया भगवन्‌ Sara म संविद्यते नोपलभ्यते | कुतो पातमाऽधिवचनं बोधिसत्वोभविष्यति । श्रत्यन्ततथा भगवम्‌ नेराग्यं म संविद्यते नेापलम्यते । कुतो शूपनेराव्याऽधिवचनं बोधिसत्लोभवि- श्यति । sana भगवन्‌ Aral न संविद्यते नापलभ्यते | कुतो बेद नात्माऽधिवचनं बोधिसल्वोभविश्ति । श्रत्यम्ततया भगवन्‌ acre न संविद्यते Arent | कुतोवेदनानेराढयाऽधिबचनं बोधि- सत्वोभविब्यति । शत्यन्त तया भगवन्‌ aya न संविद्यते नोप- लभ्यते । कुतः संन्नात्माऽधिवसचन बोधिमन्लोभविग्यति | श्रत्यन्ततया भगवन्‌ संज्ञानैराव्ये म संविद्यते Mawes । कुतः संञानेराम्या- ऽधिववमं बोधिषस्वोभविव्ति । श्रत्यन्ततया भगवन्‌ सस्कारात्मा म संविध्चते नापलभ्यते। कुतः संस्कारात्माऽधिवचनं बोधिसक्ला- भविव्यति ! श्रत्यकतया भगवन्‌ संस्कारनेरात्ये न संविद्यते नेाप- लभ्यते। कुतः संस्कारनेराक्याऽधिवचनं बोधिसच्वोभवि्यति । श्रतयन्ततया भगवन्‌ विन्ञानात्मा न संविद्यते Arama । कुतो- कक ES पाणीय eee - ~ = ~र राणक ना भक ^ ya रूपात्मता रूपानात्मता दद्यादिरूपे निदे्रो GT इहतु केवलमात्मेति नेराेयति पाठः wart दृष्यते । पूरव्ववदेव निदेशो त्रापि TR: | दिनौवपरि वकः + 1, 1 बिज्वानातमाऽचिकदणं बोधिशत्वोभकििति । शरह्यभतथा भमवन्‌ विद्वाभनेरावयं ग संविद्यते नोपलभते । कुतो विश्ागनेराम्याऽधि- कदने वो धिसल्वोभविद्यति | अह्यन्ततया भगवन्‌ भ्रामं न विद्यते नोपलन्यते । कलो रूप- श्रान्ता ऽधित्रनं बोधिसत्नोभविव्यति । sae भगवम्‌ aya ग संविद्यते भोपलभ्यते । कुतो रूपाऽ्ान्ताऽभिवचनं atfuew- भविति । अत्यन्तया भगवन्‌ शन्त न संविद्यते नेापलभ्चते। कतोगेदना प्रान्ताऽधिवचनं बोधिसत्वोभवि्यति। श्र्यन्ततया भगवन्‌, शशाक म्‌ संविद्यते मोपलभ्बते | कतो ऽबेदमाऽशान्ताऽधिवचनं बोधि- सत्वोभविद्यति | अद्टन्ततया भगवन्‌ शान्तं a संविद्यते मोप- waa! ga: सज्ञा श्ान्ताऽधिवकच्षनं बोधिसत्वोभविथ्यति | श्न्ततया भगवन्‌ श्रश्रान्तं न संविद्यते नोपर्यते। कुतः खजाऽग्ान्ताऽधिव्चनं बोधिसत्वोभविथ्यति । semana भगवन्‌ ma न संविद्यते गोपलभ्यते। कुतः सस्कारणणनाऽधिवखनं बोधि- खष्वोभविष्यति | श्रत्यन्ततया भगवन्‌ श्रशान्त म संविद्यते नोप- लभ्यते| कुतः संखखकाराऽशान्ताऽधिवचनं बोधिसत्लोभविष्ति। ayaa भगवन्‌ शान्तं नं सविद्यते गोपलण्ध्ते । कुतोविज्ञान- श्रा्ाऽभिवचनं बोधिसस्लो भविव्यति । श्रत्यकतया भगवन्‌ sum न संविद्यते मोपलभ्यते कुतो विज्ञानाग्रान्ताऽयिकचनं बोधित्नोभविद्यति | waa भगवन्‌ शएन्यं न सुविद्यते मोपशग्यते। कृतो इपशून्याऽधिक्चनं बोधिसत्वोभदिब्यति । भत्यन्ततया भगवन्‌ QR 59 । Tee j प्रतसाडइ शिका qwarcfaar | ल संविद्यते नोपलभ्यते कुतोवेदनाधन्याऽभिवचनं बोधिखश्ो- भविति | श्रद्यकतया भगवन्‌ wae ग संविद्यते नोपलभ्यते | कुतोषेदमाऽशूल्याऽधिवचनं बोधिखत्तो भविति । wearer भगवन्‌ शून्यं न संविद्यते गोपशभ्धते। कुतः संत्चाशुन्याऽधिवशनं बोधिसत्लोभविश्यति | sepa भगवम्‌ sue म संविद्यते नोपशभ्यते। कुतो संभ्नाऽशुन्याधिवचनं बोधिसर्बोभविति । RETA भगवन्‌ शुन्यं न संविद्यते नोपलभ्यते । कुतः संखार- ,शन्याऽधिवचनं बो धिषत्वोभविद्यति । भर्यकतया भगवम्‌ शरद्य न संविद्यते नोपलभ्यते । कुतः संखाराऽश्न्याऽधिवचनं गाधिसत्वो- भविद्यति । श्रा्यम्ततया भगवन्‌ ge म संविद्यते मोपशभ्यते | कुतो विश्चानश्यून्याऽधिवचनं बेाधिषल्वोभविग्यति। अत्यनतया भगवन्‌ श्रशन्यं म संविद्यते नोपलभ्यते | कुतो विन्नानाशन्याऽधिवचनं बोधिसक्नोभविथथति । श्रत्यनतया निभित्तं a afaet ato | कतोरूप- निभित्ताऽधिवचनं बोधिसत्ोभविव्यति । श्रह्यन्ततया भगवन्‌- fart न संविद्यते नोपलभ्यते । कुतोरूपऽमिमिन्ताऽधिवच्नं बोधिस्मोभविव्यति। श्रत्यन्ततया भगवन्‌ निमित्तं न संदधते गोपलन्यते। कुतोषेद्‌ नानिमिन्ताऽधिवचनं बोपिसत्वोभविथति | अत्यन्ता भगवन्‌ निमित्तं न संविद्यते नोपलभ्यते । कुतोेदभा ऽनिभिक्ताऽधिवचनं बोधिसत्वोभविश्यति। separa भगवन्‌ निमित्तं न संविद्यते नोपलभ्यते । कुतः संश्चानिमित्ताऽधिवचमं बोधिसस्नोभविद्यति । warner भगवन्‌ fafa ग संविशते दितौबपरिदन्तैः। ue | न॒ सविद्यते गोपशभ्यते। कतोरूपाऽशुन्याऽधिवकनं बोधिसश्वो- भविष्ति । कुतः संन्नाऽभिमिन्ताधिवकशमं बोधिसत्वोभविखति | sara भगवन्‌ निमित्तं म संविद्यते गो पलभ्यते। कुतः संस्कार निभित्ताऽभिवचन बोधिसत्वोभविष्यति। श्र्यन्ततया भगवन्‌ fafud म संविद्यते नोपलभ्यते । कुतः संछ्काराजिभिन्ताऽधिवषनं बोधिखतल्लोभ विश्यति । शद्यन्ततया भगवन्‌ निमित्तं न संविद्यते ' मोपलभ्मे | कुतो विज्नाननिंमिन्ताऽधिवषनं बोधिसत्वोभविद्यति | श्रद्यन्ततया भगवन्‌ निभित्तं न संविद्यते नोपलभ्डते। कुतो विश्ाना- ऽभिमित्ताऽधिव खनं बोधिसत्वोभविव्यति | अ्यन्ततया भगवन्‌ प्रणिहितं न संविद्यते नोपलम्यते । कुतो- रपप्रणिरिताऽधिक्वन बोधिसत्वोभविष्यति | श्र्यन्ततया भगवन्‌ प्रसितं म संविद्यते नोपलभ्यते कुतोरूपाऽप्रफिरहिताऽधिवचनं बोधिसल्योभविथयति । श्र्यन्ततया भगवन्‌ प्रणिहितं भ संविशते गोप्यते । कुतोवेदन प्रणिहिताऽपिवकच्मं वो धिसष्वोभविद्ति | श्रत्न्ततया भगवन्‌ प्रणिहित म संविद्यते नोपलभ्यते | इुतोबेदना- ऽप्रणिहिताऽधिवचमं बोधिसत्वोभविव्यति । saa भगवम्‌ प्रणिडित न संविद्यते नोपलभ्यते कुतः संन्चाप्रफिहिताऽपिचनं बोधिसत्योभविव्यति । श्रह्यन्ततया भगवन्‌ प्रणिहित न संविद्यते गोपलन्थते । कुतः सन्ञाऽ्रणिदिताधिवषनं बोधिषत्रोभविष्यति | अत्यन्ता भगवम्‌ प्रणिहितं न संविद्यते नोपलभ्यते कुतः सं शारप्रणिदहिताऽधिवचनं बो धिसत्वोभविवति। were भगवम्‌ प्रिदितं न संविधते staat) कुतः षशाराप्रणिहिताऽभि- प्रतसाद शिका Wawicfaar | भदन बोधिसत्नोभविष्यति। अत्यन्ततथा भगवन्‌ प्रशिहितं ब संबित भोपलमभ्यते। कुतो विज्ञानम णिदिताऽधिवचमं बोधिसच्लोभविद्चति। अत्यनतया भगवन्‌ प्रणिहितं न सं विधते नोप्रलभ्यते | कुतो विज्ञात प्रणि हितायिवचनं बोधिखत्वाभविश्चति । भगवानाह । साधु साध सुते एवं खलु सुते AERA मा- स्मेव प्रन्नापारमितायां चरतारूपाऽपिवचनमनुपलममानेन बेदना- ऽभिवक्षनमनुपलभमानेन सं्चाऽधिवचनमनुपलमकमानेन seq | ऽधिवशनमनु पललमामानेन विन्ञानाऽधिवचनमनुपलम्भ मानेन | कप- नित्याऽधिवचनमनुपलम्भमानेम रूपाऽऽनित्धाऽधिवचनमनुपलम्ब- मानेन वेदना जिल्याऽपिवशन मनुपलम्भमानेन बेदनाऽनित्याऽधि- वरचनमनुपलम्भमानेन सं्चानित्याऽपिवचनमनुपलम्भमानेन धन्ना ऽनित्याऽधिवचनमनुपलममानेन सख्कारनित्थाऽधिववनमलुपलभ्भ- मानेन भष्काराऽनित्याऽ् धिवशनमतुपलमममानेन विज्ञाननित्वा- ऽधिवचनमनुपङम्भमानेन विज्ञानाऽमित्याऽधिवचनमनुपलम्भमानेन। इपसुखाऽधिवचनाऽनुपलश्ममानेन रूपद्‌ः खाऽधिवचनमतुपलम्भमानेख बेदनासखाऽधिवचनमतुपलम्भमानेन बेद्तादुःखाऽधिवचनमतुपडक्न- मानेन । संन्चासुखाऽधिचनमनुपल्भमानेन सन्नादुःखाऽचिवकन- AITAWA AF SOUL IND Chee उकार- हुःखाऽधिवदनसलुपलमामानेन विश्चानसृखाऽपिवकनमतुपरस्भसानेख विज्ञानदुःखाऽजित्रदनमहपलकानानेन | सपात्माऽधिवचगम्नतुपकभ- मानेन Soria वेदलाक्माऽिवकन- मनुपलक्मसानेन बेद्नानाक्राऽपिवचद्रमदुपललम्भम्रातेन्‌ सन्ाङ्मा$भि- » ५ हितो ददतत! की वथनमतुप्रलममानेन सन्नानातमाऽधिवरनमनुपलममातेन CUA त्मा$पिवचममनुपलममानेन CATT STATS TATA ATTN विश्ञानात्माऽधिवचनमनुपलम्भमामेन विज्नानानात्माऽधिवर्नमदुष्रः WANA रूप श्रान्ताऽधिवचनमतुषलस्भमानेन हयाग्रानाऽभिवरन- मतुपलंकाम्रानेन वेदनाश्रान्ताऽधिवचनमनुपलम्ममानेन वेदभाः {ग्रान्ताऽधिवचनमनुपलम्मानेन सन्ना शान्ताऽधिवशममनुपल्लक्मः मनेन सत्नाऽशान्ताऽधिवचनमनुपलम्मानेन ससकार श्राकाऽधिषक- -भमनुपलकमानेन संस्काराऽशान्ताऽधिवदनमन्‌ पलस्मानेन freA आग्ताऽभिवचनमनुपलम्भमानेन विन्नानाऽधान्ताऽधिवचनमनुपश्चका- मानेन रूपद्यन्याऽपिवचनमनुपलम्ममानेन रूपाशुन्याधिवचनमगुप- छम्भमानेन बेदनाश्यन्याऽधिवलनमनुपलम्मामेनवेदनाऽश्यन्याऽधि- वच्चममनुपलम्भमनेन सन्ञाद्यन्याऽधिवचनमनुपलम्ममानेन बश्ा- ऽद्यन्याऽधिवचनमनुपलम्भमानेम सक्कारशन्याऽभिवचनमनुपलम्‌- मानेन सद्काराऽथन्याधिवचनमनुपलम्भमानेन विज्नागदयुन्याऽषि- वचबरमतुपलम्मानेन विज्ञानाऽशन्याऽभिवचनमनतुपलम्भसमानेन | कपनिमिन्ताऽधिवचममनुपलममानेन रूपाऽनिमिन्ताऽधिवचकसतु- परकषमानेन वेदनानिमिन्नाऽभिवचममतुपलम्भमानेन वेदनाः ऽजिसित्ताऽपिवचममनुपलच्चसानेन । सन्नामिभित्ताऽभिवरदमन्भनुप- waaay सं्नाऽनिसिन्नाऽपिवकदनमनुपललमममानेन बंकाराजनिक्रिः काऽचिवदममनुपलम्मानेन संखा राऽजिसिन्ताऽधिवचयमनुपशन. ate विज्ञा क्निमित्ताऽधिवन्रनमदुपलम्भसानेय fayafafen- | ऽज्िष्रिददग्रदुपलद्मागेम रूपप्शिदिताऽस्िवक्वमरुप्रशभमागेव ‘gee! waaryfeant merqrefaar | पाऽ फिहिताऽधिवदनमनुपलनेम बेदनापूणिडिताऽधिषचन- ममुपलम्भमानेन वेदनाऽप्रणिहिताऽधिवदनमतुपलभमानेन सन्ना प्रफिडिताऽधिवषनमनुपलम्भमानेन संन्नाऽ्रणिहिताऽधिवदनमनुप- शम्भमानेम भंखार प्रफिहिताऽधिवचनमनुपलम्ममानेन संखारा- प्रणिरिताऽधिवचनमनुपलम्भमानेन विनज्ञानप्रणिडहिताऽधिवचनमनु- पलम्मानेम विज्ञाना प्रफिहिताऽधिवचनमनुपल्ममानेन प्रज्नापार- faarat शिितियम्‌ | यत्‌ पुमः Bat वदसि नाहं wai समनुपश्यामि aga बोधि- सश्चति न Gud waa समनुपश्यति । म संज्ञा धात्‌- daw समतुपश्चति। न Na: aurea समनुपश्यति | नं सखारधातुधम्मेधातु समनुपश्यति | न WAIT संखारधात्‌ समनुपश्यति न fasted समनुपष्यति। म ध धातुभिशामधात्‌ समनुपणष्ठति। न चचुधातुधेश्ेधात्‌ saat | ग WaT समनुपश्छति। न Atwater eat पष्यति। न AMAA: ओचधातुं समनुपश्यति । aT ATTA AEA घमनुपश्यति । न ध्रधातूर्वाणधातं समनुपश्यति । न जिह धातूर्षेधातु समतुपश्यति । a war fast शमनु- प्ति न कायधातुधेश्रधात्‌ समनुपश्यति। न धक्षधातुः कायधातु समशुपक्षति । न॒ मगोधातुधेमेधातुं खममुपश्छति | न WaT UTA खमनुपश्चति । न सुगते संखतधातुरसंख्कतुधातु समनुपश्छति । नाऽसंखुत धातुः Gare समनुपश्ति। न च संखुतधातुदतिरेकेश- दितौयपरिषश्चैः | RR क्तं we प्रन्ञपयित्‌ । asegreftan dyawa: new: ्रशपयितु । एवं खल्‌ gad बोधिसत्वोमहासप्वः प्र्ञापारमिताषां चरन्‌ न afagd समनुपण्छति । श्रसमनुश्छम्‌ नो चस्ति । भ सन्तश््रति ग सन्त्ाखमापद्यते । न are afeifagarenaal- यते i न विप्रतिषारौभवति मानसं | तत्‌ we रतोश्तथाहि Gua बोभिसप्वोमहासत्वः प्रभ्ञापारमितायां चरम्‌ 4 रूपं समनुप्टति | बेदर्नां न समनुपश्यति । ani म समनुपश्यति | eae समनतु- पश्छति । fama म समनुपश्रति | चचुने समनुपश्यति । att न समनुपश्यति । we म समनुपश्यति | frst न समनुपश्यति । काथ न समनुपश्यति | मनो न समनुपश्यति | SU न समनुपश्यति | wee न समनुपश्यति । गन्धं न समनुपश्छति | रसं न समन्‌- पश्चति | ai न समनुपश्यति । धम्मे न समनुपश्यति । एथिवौ- धातु न समनुपश्यति श्रभातु न समनुपश्यति । awa a समनुपश्यति | वायुधातु न समनुपश्यति । श्राकाश्धातु न समनु- पश्यति । .विज्ञानधातु न समनुपश्यति । श्रविधां म समनमुपश्यति। सस्काराल् समनुपश्यति । विज्ञान न रूमनुपण्यति । araey न समनुपश्यति । षडायतनं न समनुपश्यति । स्यं न समनुपश्यति | वेदनां न समनुपश्यति | eat न समनुपश्यति | उपादान नं saqufa । भवं भ समनुपश्यति जाति 4 समनुपश्यति) जरामरणं न समनुपश्यति । रागं म समनुप्यति। दषं न समनुपश्यति | मोहं न समनुपश्यति । mar न समनुपश्यति | सत्वं म समनुप्यति | std भ समनुपश्छति । अनुं म समनु- “fa: प्रतसादह्िक्षा TUTTE ETAT | न्ब पष्यति । पोषं न समनुपद्ति । Ged म सननुपश्यति । मनुजं भ धमनुपश्चति । मानवं न समतुपश्चति । कारक ग बमतुपश्वति । कारापके न समनुपश्यति | वेदकं न समनुपश्यति | वेदयिदटकं न समगुप्ति । जानक न समनुपश्यति | प्यकं न समनुपश्यति | कामधातु म समनुपश्यति । रूपधातुं न षमनुप्छति , श्रारणयधातु न शमनुपद्षति | ज्रावकचित्तं ग समतुपश्ठति । मतयेकबुडचिततं ग समनुपश्षति । बोधिचिन्ं म समनुपश्यति । श्रावकधच्नाश ननु- . पक्षति | प्रत्येकबुद्धं न समुपश्ति । प्रलेकनडधक्नोक्न समतु- पश्यति । बोधिषत्वं न समनुपश्यति । बोधिमत्वधबोल aaq- प्ति । ag न समनुपश्चति | बद्धधक्नोल्न समनुपश्यति । बोधि म्‌ समगुपश्छति | धावत्‌ BUT लौकिकलोकोत्तरान्‌ न समनु- प्ति | स स्वधान समनुप्ठति । न सन्तरति । म सन््रा- ward | ay केन कारणेन भगवम्‌ बोधिसत्वस्य महासत्व परश्ा- पारमितायां चरतः सम्य॑धर्षषु चित्तं नाऽवलौयते । न रंशटोयते | भगवानाह | तथाहि सुगते बोधिस्लोमहारुत्नचिन्तचेतसिकाम्‌ धक्षाम्‌ नोपलभते न समनुपष्ठति । ata कारणेन Que बोधि- UWS महास प्रन्ापारमितायां रतः esq way fer भाऽवकोयते । न संलोयते । Te कथं भगवन्‌ बोधिसत्वस्य महासत्व मनोम सन््ाखमापद्यते, | भगवानाद | तथाहि सुभूते * चेतसिकाञ्चित्तसन्बन्धिगः ` खाह उकाररागदेषादयः तान्‌ wal गोपलमते अतः कारणाद्ोधिसस्वस्य fed । genta arated ब दितौैषपरिवन्तेः | Bok: 2 ( > serena! जो धिसत्नोमहाघत््नोमनद्च मनोधातुञ्च नोपलभते) म समनुपस्प्रति। एवं खल gaa बो धिस्य महासत्व मनोन सन््रासमापद्चते | एवं fe सुगते बो धिसत्मेन ayers प्रश्षापारमितायां चरितथ्य। ख चेत्‌ पुनः qua बोधिसक्वोमहाशत्वः प्रज्ञापारमितायां शरं सतां प्रन्नापारमितां नोपलभतेतश्च बो धिखन्य नोपलभते । तच बोधिसत्नभाम नोपलभते । एवमेव । ना धिष्लस्याऽववादः | एषैवाऽनुशासनो | श्तसारख्याः प्राज्नापारमिताया feata: परिवन्तैः ॥ "~~ "~~~ ~~~ = ee ~^ aed १ 9 1 भा ‘ar => ~~ ~= ~~~ ~ ~~~ = == ee = =-= ~~~ —_ न~~ > == ~ [0 तदाकारं afi भजते | हृद्यैः । तथा च भाद्यनिष्टस्यरूपशङ्रा SAAR HCA STAT ATA दुःखसम्भाव ` मायां कश्चित्‌ tafe fag खस्य खकोयस्य वा । तच्र AATEC रव हेतुः । उदासोने खहङ्काराभावात्‌ न चासोदयः। रवमच्राऽपि बोधिसत्वस्य रूपादिखन्धे ev मियमिमानाभावाद्च्ुरादौ च ममे वअभिमानाभावात्‌ तेषामनिष्टसम्भावना बोधिसत्वस्य न चासघ्चनय- तति भगवतोऽभिप्रायः। रखतदभिप्रायकमेवो दाङतत्वरतं वचनं यथा। “sa गते वथा देहः एखदु.खेन विन्दति। तथा चेत्‌ पागय्लोऽपि सकवल्याश्रमेवसेदि" ति | तब्नः संसकारोऽन् सुषार- प्रतिवन्धौ i १९। ५९। “तस्यापि निसेधे सन्बेनिरोधाचचिर्ोजः समाधिरिति । १।५२९। परातञ्चलदग्रंनसमाधिपादङ्वाभ्यामोदृद्र रवाधैः प्रकटितः | 60 ` 998 ` प्रतलाइङिका प्रश्चपारमिता। अध तृतौयपरिवकैः । ---~---म०9 क ००-~---- अथायुप्नान्‌ Galena मेतदवोशत्‌ । Ei भगवन्‌ परिषा" aaa बोधिमल्ेन महा स्वेन प्र्नापारमितायां गरिकितियम्‌ | वेदनां भगवन्‌ परिज्ञातुकामेम बोधिसत्वेन महासत्तेन प्रन्नापार मिताथां faferaq । dat भगवम्‌ परिशन्नातुकामेन Thies महाशस्ेन प्रन्नापारमितायां शिकितव्यम्‌ । संखकारान्‌ भगवम्‌ परिन्नातुकामेन बोधिसत्वेन ayaa प्रश्न पारमितायां fate तथम्‌ । faa भगवम्‌ परि्नातुकामेन बोधिसत्वेन महासत्ेन प्रज्ञापारमितायां गिचितव्यम्‌। चचभंगवन्‌ परिन्नातुकामेन बोषि- 0 १ 0 त er ero # अच्रायमभिप्रायः। wat हि खविद्यावद्ेन शपादौनां पारमाधिक- सतं प्रतिसन्धाय तचाऽभिनिविशते सति च age ऽभिभिवेग्ेन यग- स ेणापि तेषामनुपशमम्भः wer सम्भावयितुं । ततस्च एवं परिवक्त छृतोपदे रो वपल एव मवति | अतस्तदुपपादगाय Saint खर्प परिक्ागमधोपदिग्रति | वश्तुतत्व प्यालो धनेशतरूपरादीनामस्तेव- ufefaaia | तथा च सति ग कञ्चित्‌ तच्ाऽभिनिविद्ेत | aye: चन्द्रमा faq dara प्रवते | तददविद्ययाप्रतिभासमागा अपि रूपादयो ग तश्च क्षा मर्नाख्यभिभवितु मरन्ति | erecta परिवर्तच्यादौ wuraiat परिक्चामभेदोपदिश्रति रूपं भगवन परि. च्लातुकामेनेल्नादिना | दतौवपरिव्ः। su) mn ) wear’ eda महासेन प्रश्ापारमितायां faferaq । sty भगवन्‌ परिज्ञातुकामेन बोधिशत्रेन arena प्रश्चापारमिताथां fufe- तथ्यम्‌ । प्राणं भगवन परिश्नातुकामेम बोधिसत्वेन BEIT प्रश्ना- पारमितायां शिकितः. , fast भगवन्‌ परिन्नातुकामेन बोधि- सत्वेन महासत्वेन प्रन्नापारमितायां शिकितियम्‌ । कायं भगवन परिन्नातुकामेन बो धिषल्वेन मर सत्येन प्र्नापारमितायां भिक तव्यम्‌ | मनोभगवम्‌ परिज्नात्कामेन बो धिसत््ेन aera AWT- पारभितायां शिकितव्यम्‌ । eo भगवन्‌ परिन्नातुकामेन बोधि- सेन महासेन प्रजञापारमितायां शिषठितियम्‌ । शब्दं भगवम्‌ परिजातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारभितायां शिरि तथम्‌ । गन्धं भगवन्‌ परिश्चातुकामेन बोधिसत्वेन महासत्वेन ्र्ञापारमिता्यां भिचित्यम्‌ । रसं भगवम्‌ परिश्नातुकामेन बो धिसत्येन मशासत्ेन प्रश्ञापारमिता्यां निरखितव्यम्‌ । श भगवन्‌ परिज्ातुकामेन बोधिश्त्वेन मरासल्वेन प्रशापारमिताथां शिकितव्यम्‌ । धरान्‌ भगवन्‌ परिज्नातुकामेन बोधिसत्वेन महा- सत्वेन प्रज्ञापारभिता्ां faferaz । चचु विश्वां भगवन्‌ परिज्ातुकामेन बोधिसत्वेन महासत्वेन प्रभ्ञापारभिता्यां शिकितथ्यम्‌। ओवविन्नानं भगवन्‌ परिज्नातुकामेन बोधिशश्वेम महासत्वेन प्रभ्चापारमितायां श्रिकितश्यम्‌ । wre विज्ञानं भगवम्‌ परिश्नातुकामेन बोधिसत्वेन agree प्रश्ना * श्यविदादयः पुव rere: अविद्यामारण्य दौमन Tale कमिक- क] ्प्रक्ादह्कः | gee’ श्रतसाइ feat प्रन्नापारमिता। पारमितायां भिकितिथं । णिाविन्ानं भगवन्‌ oftware बोधिसलेन ayes प्रन्ापारमितायां भिचितय। कायविन्नानं भगवन्‌ परिज्नातुकामेन बोधिसत्वे महासत्वे प्र्ञापारमितार्थां भिचितव्यं । मनो विन्नानं भगवन्‌ परिश्चातुकामेन बोधिसत्वेन महासत्वे प्रज्ञापारमितार्यां भिरित | aq: संस्र भगवम्‌ परिननातुकामेन बोधिसत्वेन महास्वन प्रज्ञापारमितायां fafera । ओषसंसयशरे भगवन्‌ परिज्नातुकामेन बोधिरुलेन aurea प्रभ्ञापारमितायां fafeas । wade भगवन्‌ परिज्षातुकामेन बोधिके महास्वन प्रन्नापारमिता्थां fafane । जिद्कासंखे भगवन्‌ परिश्ातकामेन बोधिसन्तेन aurea प्रज्ञापारमितायां fafa । कायसं भगवन्‌ परिक्वातुकामेन बोधिसत्वेन महासत्वेन प्रश्ापारमितायां firfe- wel aaa भगवन्‌ परिज्नातुकामेन बोधिसच््ेन महास्वन प्रज्ञापारमितार्थां भिकितियम्‌ । शचःसंसशेजां वेदनां भगवम्‌ परिन्नातुकामेन बोधिसत्वेन aurea प्रज्ञापारमितायां गरिखितव्यं । श्रोचसंश्यशजां acat भगवन्‌ परिज्ात्कामेन बोधिसत्वेन महासत्वेन प्रशञापारमिताथां fafera । प्राणसस्पगंजां teat भगवम्‌ परिज्नातुकामेन बोधि- way महासेन प्रभनापारभितायां fufead । जिहासंख््रेजां वेदनां भगवन्‌ परिज्नादुकामेन बोधिसत्वेन महासत्व प्रज्ञापार- भितायां गि डित्यं । arate वेदनां भगवन्‌ परिश्रातुकामेन बोधिसत्वेन aE प्रज्ञापारमितायां शितं । मनः const वौयपरि वर्तः| ` gee $ Seat भगवन्‌ परिश्ातुकामेन बोधिसत्वेन महारत्न प्रश्ापार- faarat fafane) *शरविधां भगवम्‌ परिश्नातुकामेग बोधिसत्वेन महास्वन प्रज्ञापारमितायां fafena । षंखारान्‌ भगवन्‌ परि- waa बो धिश्त्वेम महासत्वेन प्रज्ञापारमितायां firfene | fama भगवन्‌ परिज्नातुकामेन बोधिसत्तेम महासत्त्वेन agra मितायां शि चितं । नामरूपं भगवन्‌ परिज्नातुकामेन बो धिन महासेन प्रश्न पारमितायां भि चितय । षडायतनं भगवन्‌ परि- Wana बोधिसत्वेन awe प्रभ्नापारमिता्यां fufyaa | स्पशं भगवम्‌ परिज्नातुकामेन बोधिसत्वेन महासत्वे प्रजापारमि- ताथा भिचितवय । वेदनां भगवन्‌ परिज्ञातुकामेन बो धिसत्तेन महासत्वेन प्रज्ञापारमिताथां श्रिचितयं । ष्णां भगवन्‌ परिज्नातु- aaa बोधिस्ेन महास्वन प्रज्ञापारमितायां fanfare | उपादाने भगवन्‌ परिश्नातुकामेन बो धिमत्वेम Heresy प्रन्ञापार- भिताथां गिचितव्यं । भवं भगवन्‌ परिन्नातुकामेन बोधिसत्तेन महासत्तेन प्रज्नापारमितायां शिकितिव्य । जातिं भगवन्‌ परिज्नातु- कामेन बोधिसत्वेन महास्वन प्रज्ञापारमितायां श्रितं | +भरामरणशोकपरि देव दुःखदौ मनसयो पायामान्‌ भगवन्‌ परिजन्नातु- कामेनबो धिसच्वेन महासत्वेन प्रननापारमितायां fafaas | re ER ES A EE TN ES 1 ce te eres * famine चत्तृरादोन्दरियजप्यश्चानपरम्‌ | † mart चखान्धानां परिपाको screen | anitara, नियमानसख पएषादेःलेहादन्तर्दाहइः wher, तेन हा etal प्रलापः परिशेवगाः अनिष्टा{नुमवोदुःखं तेम care array इति रत्नप्रभा | ` ४९८ श्रतसाडइङिका प्रचचापारमिता। रागं प्रहातुकामेनं afew anew प्रशापारमिता्यां fufara । देषं प्रहातुकामेन बोधिसत्वेन महासत्वेन प्रश्चापार- भितायां भि कितश्यं । ate प्रहातुकामेन बो भिसग्बेन महामस््ेम रज्षापारमितायां fufeas | सत्कायदृष्टि प्रहातुकामेन बोधि- aay महास्वन प्रभ्नापारमितायां fafa विचिकिष्षां प्रहातुकामेन sage महासत्वेम प्रभ्नापारमिता्थां fufeaa | श्नशत्रतपरामषे प्रडातुकानेन बोधिसत्वेन महासत्येन प्रन्नापार- मितायां fufaaa । कामरागग्धापादं प्रहातुकामेन बो धिखत्ेन away प्रश्चापारमितायां fafead । कामरागं प्रहाहुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारभितायां शिकितयं । श्ररूपरागं प्रहातुकामेम They महासत्ेन प्रश्चापारमितायां शिदितश्य | संयोजनानि cyanate बोधिस्वेन महा सत्वेन प्रज्ञापारमितार्यां fafenal: अनुशयान्‌ प्रहातुकामेन बोधिसत्वेन ayes अर्ञापारभिता्ां fafeaa । पण्ैत्यानानि प्रहातुकामेन बोधि- सत्वेन Reena प्रश्षापारमिताथां शरिचितव्यं । चतुर श्राहारान्‌ परिश्नातुकामेन बोधिसत्वेन महासत्रेन प्रभ्नापारमितायां fnfe- तथ्यं । चतुरोयोगाम्‌ परिज्ञाहुकामेन बोधिसत्वेन ayaa प्रभ्नापारमितायां fafersd । चतुरश्रोघान्‌ प्रहातुकामेन बोधि- कत्वेन awa प्रश्षापारमितायां fafene । चतुरोयन्धान्‌ प्रहालुकामेन बोधिसत्वेन serena प्र्नापारमितायां fufene | शलास्येपादानानि प्रहातुक्रामेन बो धिसत्वेन महासेन प्रज्ापार- भितायां fife) चतुरोविप्रथासान्‌ प्रहातुकामेन sified इतौयषरिवरैः | भः arate प्रजञापारमितायां firfere । दग्रङ्ुशलान्‌ क्यपथाम्‌ प्रहातुकामेन atfuawa मडापक्वेन प्रचा पारभितार्थां fife | qrgrem aera परि पूरथितुकामेन बोधिषल्ेन महा- gen प्रभ्ञापारमिता्थां fafene | चव्यारिष्धानानि परिपूर- यित्कामेन बोधिसत्वेन ane प्रज्ञापारमिताथां भिरित | सलांप्रमाणानि परिपूरयितुकामेन बोधिसत्वेन महाशयेन ्रन्नापारमिता्थां गिचितव्य । चतसः श्राह्यसमापन्लौः परिपूर- यितुकामेन बोधिसत्वेन महासत्त्वेन प्रन्ञापारमिता्थां fafeae | पञ्चाऽभिन्ाः 'परिपूरयितुकाभेन बो धिषत्वेन महा सत्वेन प्रज्ञापार- faavat श्रिकितव्यं । दानपारमिता परिपूरयितुकामेन बोधिश्ेन aurea प्रन्नापारमिताथां शिकितव्यं । शौशपारभितां परिपूर- यितुकामेन बोधिसत्वेन महासत्मेन प्रज्ञापारमितायां fafena | शाज्तिपारमितां परि परयितुकामेन बोधिखत्मेन महात्वेम प्रश्ा- पारमिताथां fafana) वौखंपार मितां परि पूरथित्कामेम बोधि- way महशासत्वेन प्रज्ञापारमिता शिकितव्यं | ध्थानपारमितां परिपूरयितुकामेन बोधिसत्वेन oawena प्रशापारमिता्थां fufera । प्रन्नापारमितां परिपूरयितुकामेन बो धिषत्वेन महा- aaa प्रभ्ञापारमिता्थां fafens । wernt परिपूरयित्‌- कामेन बोधिसत्वेन महापत्वेम प्रभ्नापारमितायां fafenai | ategigaat परिपूरयितुकामेम बोधिसत्वेन महास्वन प्रश्ञा- पारमितायां fafeaa । श्रध्याद्मवदिरद्धाशुन्यतां परिपूरयितुकानेगः बोधिष्वेनं महास्वन प्रभ्ापारमिताथां भि खितब्यं। शून्यता दयन्यतां ४८१ ` waar डिका प्र्चपारमिता। परिपूरयिहुकामेन गोधिश्त्ेन महासत्वे प्रश्ापारमितायां शिचितदयं | महाषए्यतां परिपूर यितुकामेग बोधिसत्वेन महाशन प्रन्ञापारमिताथां शिक्तं । परमाऽर्थशयन्यतां परिपूरयितुकारेन बोधिसत्वेन aes प्रज्ञापारमितायां भरि चितं । सछ्तथन्यतां परिपूर यितुकामेन बोधिसत्वेन महास्वन प्र्ञापारमिताथां fafera । श्रष्ञतशुल्यतां परिपूर यिहुकामेन बोधिसत्वेन महा- ससेन प्रन्ञापारमितायां भिदितिरं । श्रहयन्तथ॒न्यतां परिपूरयितु- ` कामेन बोधितेन महास्वन प्रभ्ञापारमितायां शिकितयं | अनवराऽपशन्यतां परिपूर यितुकामेन बोधिसत्वेन महासन्मेन प्रश्ना पारमितायां भरिकितिव्य । श्रनवकारशुन्यतां परि पूरयिहुकामेन afew महाषत्वेन प्रज्ञापारमितायां गि दितययं । प्ररतिशव्यतां परिपूरयितुकामेन बोधिसत्वेन महास्वन प्र्ञापारमिता्यां शिचितव्यं । सम्बध्मशुन्यतां परि पूरयितु कामेन बोधिषच्वेन महा- स्वेन प्रशचापारमितायां शिकितथं । खलकणशन्यतां परिपूरयितु- कामेन बोधिसत्वेन महास्वन प्रन्नापारमितायां शिचितथं | श्रतुपलम्भशुन्यतां परिपूरथितुकाभमेम बोधिसत्वे महास्वन og पारमिता्ां शिकितियं । श्रभावशन्यतां परिपूरयितुकामेन बोधि- सत्वेन aware प्रभनापारमिताथां गिदतं । खभावशन्यतां परिपूरयितुकामेम बोधिसत्रेन महासत्वेन प्रज्ञापारमितायां fafeaa । श्रभावखभावशन्यतां परिपूरयितुकामेन बो धिम महासेन प्र्ञापारमिताथां भिचितथं । चला रिखुश्युपशानाभि परिपूरथिदुकामेन बोधितेन महासत्रेन प्रज्ञापारमितायां टतौवप्ररिवत्तः ४८१ fafaaa | चल्ारिशन्यक्‌ प्रहाणानि परिपूरयितुकामेन बोधि- सत्वेन महास्वन प्रज्नापारमिता्यां शरि चितयं । चतुरहद्धिपादान्‌ परिपूरयितुकामेन बोधितेन महासत्वेन प्रज्ञापारमितायां fafaaa । पश्चद्भियाणि परिपूरवितुकामेम बो धिसन्वेन महा- घतेन प्रज्ञापारमितायां भिकितयं। पश्च बलानि परिपूरयित्कामेन बोधिमत्वेन महा स्लेन प्रज्ञापारमितायां शिकितयं । सप्तवोध्यङ्गानि परिपूर यितुकामेन बोधिसल्लन महास्वन प्रज्ञापारमिताथां fafaqa । svatsensg मागं परिपूरयितुकामेन बोधिसत्वेन महासत्वेन प्रज्नापारमितायां fafeay । चवा््यायेषत्यानि परि- पूर यितुकामेन ata महासेन प्रज्ञापारमितायां fafa श्रष्टौ विमोचान्‌ परिपूरयितुकामेन बो धिमत्वेन aera प्रजना- पारमितायां fafaaa । दश्तयागत बलानि परिपूरयितुकामेन बोधिसच्वेन महासत्वेन प्रज्ञापारमितायां भिन्ितव्यं । चलारिवै- प्रारघ्ानि परिप्ररयितुकामेन athe agra प्रन्ञापार- भितायां शिकत । चतसः प्रतिभम्बिदः परिप्ररयितुकामेन बो धिसच्वेन मरासत्लेन प्रज्ञापारमितायां fafaaa) away परिपूरयितुकामेन बोधिमत्वेन महासेन प्रज्ञापारमितायां शिचितयम्‌ | महाकरणां परिपूरयितुकामेन बोधिषत्वेन महा- सत्वेन प्रज्नापारमितायां शिचितव्ये । श्रष्टादश्राऽऽबेणिकिन्‌ बुद्ध- wary परिपूरवितुकामेन बो धिमल्वेन महामन प्रज्ञापारमिता्यां भिचितययं । वोध्यङ्गवतिं समाधिं समापन्तकामेन बोधिसत्वेन महासेन प्रज्नापारभितायां शिचितव्यम्‌ । Gl ४८२ प्रतसादहखिक्ा प्रज्ञापारमिता | यच प्रथमध्याननिरोधः षमापद्यते। निरो*धाद्युत्याय famat ध्यानं समापद्यते । द्वितायात्‌ ध्यानद्भुल्यायनिरोधः समापद्यते | निरोधाद्युल्ाय wate ध्यानं समापदचते । उतौयात्‌ ध्यानाद्युत्याय निरोधः समापद्यते। निरोधाद्युतथाय चतुथं ध्यानं समाप्यते | चर्यात्‌ ध्यानद्रत्याय निरोधः समाप्यते | निरो धाद्ुत्याय aay! समाधिं ममापद्यते | aan: ममाधेयेत्याय निरोधः रमापद्यते । निरोधाश्चुत्थाय करुणाममाधिं ममापद्यते । करुणाममाधयेत्थाय निरोधः षमापद्ते । निराधाचत्याय मुदितासमाधिं ममापद्यते | शुदितासमाधेदेत्याच निरोधः खमापद्यते । निरोधाद्ुत्यायोपेचा- समाधिं समाप्ते | उपेचासमाधेयेत्याय निरोधः समाप्ते | निरोधाद्युत्यायाऽऽका ग्राऽऽनन्ाऽऽयतनं ममापद्यते । WATT * निर्ध्यते प्रक्नाऽनेनेतिनिसोधः av वैराग्यमिति पातञ्चन्तभाष्य वाच- स्पतिमिश्रङतटोका | ` समाधिप्रज्ञाप्रभवः सखारोग्युत्यानसंस्तारगरेषं वाधते । शुल्यान संस्वाराईभिभवात्‌ तत्‌ प्रभवाः प्रयया न भवन्तोति पातञ्चक्ञदश्रनौय TAIT तच्नः संसकासोऽन्धसं खारप्रतिवन्धौ | पातद्लदग्रंनसमा- धिपाद्‌ ५१ खचम्‌ | { मेन्नौकशणामुदितोपेच्तानां सुखदुःखपुधाऽपुरविषयाणां भावना- तश्ित्त प्रसादनं । पातञ्चलदश्न समाधिपाद (३३) ea) aq सवप्राणिषु मुखसम्भो गापन्नेष मेचौ भावयेत्‌ । दु ‘fade करणां । पुररात्मकेषु- मुदितां । ग्रपुश्णग्रौलेष पेत्ताम्‌ | रुवमस्य- भावयतः FAW उपजायते । ततत प्रसौदति । प्रसन्तमेकाम स्ितिपदं लभते | प्ातद्चलदश्रंनसमाधिपाद (दद) इवभाष्यम्‌ | earaatea | ४८३ ऽऽनन्धाऽयतनाद्चुतयाव निरोधः समाप्ते । निरोधाद्च त्थाय श्राकिश्चन्याऽऽयतनं समाप्यते | ्राकिञचन्यायतनाद्र तथाच निरोधः समापद्यते । निरोधाद्च त्थाय विज्ञानानभ्याऽऽयतमं समाप्ते | विज्नानाऽऽनन्धाऽयनाङ् त्याव निरोधः षमापद्यते । निरोधाद्च,ल्ाय aia संज्ञानाऽषुन्नाऽऽयतनं संमापद्यते | नेवसज्ञानासंज्ाऽऽयननाद् त्वाय निरोधः समाप्यते | निरोधाह् त्थाय सिदविक्रम्मितं समाधिं समापत्तकामेन बोधिसत्वेन ayaa प्रज्ञापारमितायां fate- तव्य । faefanfsd समाधिं ममापन्त कामेन बोधिसत्वेन महा- aaa प्रज्ञापारमितायां fafaaa) सव्बधारणोमुखममाधिसुखानि परतिलम्ुकामेन athe महा सत्वेन प्रज्ञा पारमितायां fufeaz | शरक्गमं समाधिं ममापत्तकामेन बोधिस्तेन ABA प्रन्नापार- मितायां fafena । रन्नमुद्रं ममाधिं ममापत्तेकामेन नो धिसत््वेन महामच्वेन प्रज्ञापारमितायां शिकितयं । wena समाधि ममा- पन्त्‌कामेन बोधिमत्वेन मदाम्वेन प्रज्ञापारमितायां शिकितथ | चनद्रध्वजकेतु ममाधिं ममापन्तेकाञेन बोधिमच््ेन AEA प्रज्ञा- पारभितायां शिक्षितव्यं । सव्वेधम्ममुद्रा गतं समाधिं समापत्तुकामेन बो धिमत्वेन aera प्रज्ञापारमितायां शिचितव्य । श्रवलो कित- axi ममाधिं ममापत्तकामेन बो धिसत्तेन महास्वन प्रज्नापार- मिताथां fafa) धक्मधातुनियतं समाधि ममापन्तकामेम बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां गिक्तिद्यं । नियतष्वज- केतु समाधिं ममापनत्तकामन बोधिस्लेन AVIRA प्रन्नापार- मितायां शकितं । वञ्जोपमं ममाधिं समापन्त्‌कामेन बो धिमत्वेन ४८४ waar लिका प्रस्लापारमिता। महासेन प्रन्नापारमितायां शिकितव्यं । सव्वेधमनप्रबेश्रमुखं समाधिं समापत्तकामेन area महासत्वेन प्रन्नापारमितायां fate तव्यं । समाधिराजं समाधिं समापन्तृकामेन बोधिसत्वेन ayes ्रज्ञापारमितायां शिखितय्यं । राजमुद्रां समाधिं समापन्त॒कामेन बोधिसत्वेन ayeda प्रज्ञापारमितायां fafea । वलयुर समाधिं समापत्तकामेन बोधिसच्लेन awe प्ज्ञापारमितायां fafaaai । समुद्धतं समाधिं समापत्तृकामेन बोधिमल्ेन महा- aaa प्रज्ञापारमितायां शिकितव्य । स्वधर्ानिरक्ति नियतप्रेभं समाधिं ममापन्तकामेन बधिरत्वेन महासेन प्रज्ञापारमितायां fafaaa । सव्वेधदज्ञानाऽधिवासनप्रवेशं समाधिं ममापत्तकामेन बोधिस्वेन agerna प्रन्नापारभितायां fafaaai दशदिग्‌- वलो कितं समाधिं षमापन्तकामेन बोधिसत्वेन AMARA AAT पारभिताथां fafea । सव्वधारणौसुखभुद्रां समाधि समापत्त्‌- कामेन बोधिसत्वेन महास्वन प्रज्ञापारमितायां fufaaa सव्वेधम्भाऽसम्मेषं समाधिं समापन्तकासेन बोधिसत्तेन महासेन ्रज्ञापारमितायां fufaaa । सव्वेधक्षसमवग्ररणकारमुद्रां ममाधिं समापत्तकामेन बो धिस्वेन महा्नन प्रज्ञापारमितायां शिक्षि तव्यं । श्राकाश्खानस्थितं समाधिं समापत्तृकामेन बोधिसत्वेन महास्वन प्रज्ञापारमितायां शिचितव्ये। चिमण्डलपरिष्एड समाधिं समापन्तकामेन बोधिसत्वेन महासत््ेन प्रज्ञापारमितायां भिचितयं | श्रद्युताऽभिन्नां ममाधिं समापन्तृकामेन बोधिसखत्तन महासत्वे प्रज्नापारमितायां fafaaa’ । पाचगत माधि समा- हतौयपरिवन्तः ४८५ पत्तकामेन बोधिस्ेन महासेन प्रज्ञापारमितायां रिकितय | ध्वजागरकेदुर समाधिं समापन्तृकामेन वो धिसत्लेन महा षतेन प्रनना- पारमितायां भिकितव्यं। waanfaced समाधि समापन्तेकामेन बो धिसलरेन ayaa प्रन्नापारमितायां fafeaa । चतु्मार- बलनिराकरणं समाधि समापन्नकामेन वो धिस्वेन मद सतेन प्रज्ञापारमितायां गिकितवय'। श्राकाप्राऽसङ्गविसुक्रिनिरुपलेपं समाधिं समापत्तृकामेन ahaa aya प्रज्ञापारमितायां fafana । दति gaia च समाधिमुखानि प्रतिलरकामेन बोधिसत्वेन मंदा सत्वेन प्रक्ञापारमितायां fufsaa | पुनरपरं भगवन्‌ सव्वेसत्वानामभिप्रायान्‌ परि पूर यितुकामेन बोधिसत्वेन मदासत्वेन प्रज्ञापारमितायां fafaaa । पुनरपर भगवन्‌ बो धिसक्लेन महामत्वेन कुगशलमूला निपरिप्रर यितुकामेन येः कुश्रलमूलेः परिप्रण नाऽपायेषु पतति । नहोनकरुले पूपपद्यते । न श्रावकश्चमौ न प्रदयेकनुदधश्वमौ तिष्ठति । न च बोधिस्चो महा- wat मूधामं' पततोति । प्रज्ञापारमितायां गशिकितिय | श्रयाय्नज्कारदतोपु्र WANA सुश्धतिमेतदवो चत्‌ । कथ- aan] सुते बोधिसत्लो महासत्वो मूर्धानं पतति । एव भुकं MIWA सु्धतिरायुभ्रन्त शारद्तौ पुजरमेतद वोचत्‌ । यदायन्‌ ' मूर्धानं दति पुतक्षपश्चक्रे पाटः मुधाण्ब्दयो quit यामो धन्म- am avg quanta इति तदर्थः। qumetgarfe: प्रतिभाति | gtd waarefant पर्ाप्रारमितवा। MAY बोधिसषल्लो महाशचोऽलुपाय कौशलेन yy पार- fang चरति । भ्रतुपायको ग्रेन शन्यतानिमित्ताऽ्रणिहितान्‌ समाधोनागम्ब नेव शरावक्मो प्रति | न प्र्येकबुधभरमौ पतति । नेव बोधिसन्याममवक्रामेति | waged बोधिसल्तख ayer स्यामः । ME! केन कारणेनायुश्नन्‌ Qua श्रयं वोधिसत्तशय महास्तस्यामः । स्तिरा | श्रामद्त्यायुष्रज्छारदतौ पुत्र उच्यते बोधिसत्वस्य AWAIT: । WIS: । WE | कतमा श्ाय्‌- रन्‌ सुश्वते Wwe: । सब्धतिराह । रहायुशनञ्कारदतोपु् बोधिसत्वो महामल्वः प्रज्ञापारमितायां चरन्‌ रूपं शुन्धमित्यभिनि- विश्रतेऽधितिष्टति संजानाति । बेदनाशन्येत्यभिनिविश्रतेऽधिति- ति संजानाति | सन्नाश्रन्येत्यभिनिविग्रतेऽधितिष्ठति सजानाति । wet: शएन्याद्त्यमिनिविग्रतेऽधितिष्ठति संजानाति । विन्नानं शल्यमित्यभिनिविश्रतेऽधितिष्ठति संजानाति । इयमुच्यते श्राय॒- श्रच्क।रदतोपुत्र॒बोधिषचस्य महहासत्वस्याऽनुशोमिकौधर्रदष्णा श्रामः । एनरपर शारदतोपुच बोधिषललोमहासषलवः प्रज्ञापारमितायां चरन्‌ रूपमनित्यभिग्यभिनिंविश्रतेऽधितिष्ठति । संजानाति । वेद्‌- नामनिन्येत्यभिनिविश्रतेऽधितिष्ठति संजानाति । संन्नामनिन्येद्य- भिनिविश्रतेधितिष्टति संजानाति । सस्काराननिद्या दत्यभि- निविग्रतेऽधितिष्ठति संजानाति । विन्ञानमनित्यमिन्यभिनिविश्रते- ऽधितिष्ठति सजानाति। इयमुच्यते wewarcediga बोधि- VHA महामल्वस्याऽऽनुलोमिकौधर्टष्णा श्रामः | हतोयपरि वरः| ४८७ पुनरपरभायुश्रज्छारदतोपु् बोधिसत्वो महासत्वः TTI भितायां चरन्‌ रूपं दुःखभिल्यभिनिविग्रतेऽधितिष्टति संजानाति | वेदनां दुःखेत्यमिनिविग्रतेऽधितिष्टति संजानाति । ant दुःखत्य- fafafanasfufaefa रसंजानाति। ae दुःखा दत्य भिनिविश्रतेऽधितिष्ठति स्जानाति | विज्ञानं दुःखमित्यभिनिवि- परतेऽधितिष्ठति संजानाति | इयमुच्यते श्रायुश्नञ्कारदतोपुच बोधि- PAU मदामत्वम्याऽनलोमि कोधम्मेदणष्णा श्रामः | पुनरपरमायुश्नच्ार दतौपुच बो धिम्लोमहासल्वः प्रज्नापारमि- तायां चरन्‌ रूपमनात्मेत्यभिनिविग्रतेऽधितिष्ठति संजानाति । वेदनामनात्मव्यभिनितिगश्रतेऽधितिष्टति संजानाति । सज्ञामनात्मे- afafafinastufasta मंज्नानाति । संख्काराननात्मान दत्यभि- निविश्रतेऽधितिष्ठति संज्रानाति i विज्ञानमनाव्म्त्यभिनिविग्रतेऽधि- तिष्टति मजानाति । दयसु ते श्रायुश्नञ्कारदतोपुत्र बोधिरन्छश्य AMAT SAM AAAS UT श्रामः | पुनरपरमायुश्नञ्कारदतौएुच्र वोधिमत्नोमहामच्चः प्रज्नापारमि- तायां चरन्‌ रूपमानिमित्तमित्यभिनिविशतेऽपितिष्ठति मंजानाति। व रनामा निमित्तेत्यभिनिविग्रतेऽधितिष्टति सजानाति । संन्ञामानि- भित्तेत्यभिःनविग्तेऽधितिष्टति म्जानाति । मस्कारानानिमित्तमि. afafafanasfufaefa मजानाति । विज्ञानमानिमित्तमित्यमि- निविग्रतेऽधितिषटति स्ज्नानाति | sage श्रायुश्नञ्कारदतौपुत बो धिसच्वम्य महामच्स्याऽनुनो मिकोधम्बदष्णा श्रामः | पुनरपरमायुश्रञ्कारदतोपुत्र बोधिसत्वोमहास्ः प्रन्नापारमि- got Waare feat wera faat | तायां चरन्‌ रूपमप्रणिरहितमित्यमिनिगिश्रतेऽधितिष्ठति संजानाति। वेदनामप्रणिहितेत्यभिनिविगश्रतेऽधितिष्ठति संजानाति । संज्नामप्र- रिहितेत्यमिनिविग्रतेऽधितिष्टति संजानाति । संखारानप्रणिडित- भि्यमिनिविग्रतेऽधितिष्ठति संजानाति । विन्ञानमप्रणिहितमित्य- भिनिविग्रतेऽधितिष्ठति सजानाति | दयसुच्यते श्राय्मन्‌ श्रारदतौ- Ga RAMA AMAA HMI UT श्रामः | Sz रूप प्रहातव्यमनेनर्पं प्रहातय ) दय वेदनाप्रदातवया ग्रनेन वेदनाप्रहातव्या | TA सज्नाप्रहातव्या श्रनेन संज्ञाप्रहातवया | TA स्वाराः प्रदातव्याः | श्रनेन GI प्रहातव्याः i ददं विज्ञानं प्रहातयम्‌ । waa विज्ञानं प्रहातव्यमिति । दृद दुःख परिज्ञेयं । श्रनेन दुःखं परिज्नेय भिति । श्रयं समुदयः प्रहातयः। aay समुदयः eae: दति । श्रयं निरोधः साचात्‌ कत्ते: | gaa निरोधः way ane: । श्रयं मार्गोभावयितवयः । श्रनेन मार्गोभावयितेयः दति । श्रयं aan: | दद यवदानमिति । दमे ya: सेवितयाः । इमे wal न सेवितयाः । इह बोधिसक्ेन ayaa चरितव्यमिह न चरितव्यमिति । श्रयं बोधिसत्वस्य महासल्लस्य मार्गोऽयं न मागं इति ca बोधिसत्वस्य महा सत्वस्य faad न शिक्ेति । इयं बोधिमच्चस्य ayaa दानपारमितेयं न दानपारमिता । दयं बोधिसत्वस्य महासल्चस्य प्रोलपारमितेयं न भ्ौलपारमितेति | इय atfuane महामचस्य चान्तिपारभि- तेयं न चान्तिपारमिता । इयं बोधिसच्लस्य महासल्वस्य Janz भितेयं न व य्थेपारमिता। इयं afew महास्वश्य ध्यानपार- हतोवपरिवक्चैः। ४९८९ मितेयं म ध्यानपारमिता । दयं बोधिसत्वस्य महासच्वश्य प्रन्ापार- भितेवं न प्रश्नापारमिता। इदं बोधिसत्वस्य महासत्वस्योपाथ कौश्- लमिदमनुपायकौ ्रलमिति। श्रयं बोधिसक्वेख महासत्व न्यामः। सचेदायुश्नज्छार इतौ पुज बोधिस्तोमहा ष्वः प्ज्ञापारभितायां चरज्निमान्‌ ध्मनिवर्मभिनिविश्रतेऽधितिष्टति संजानाति । श्रयं बोधिसत्वस्य महासत्वस्याऽऽनुलोभिकौ धम्मेढव्णा श्रामः । STE | कतम श्रायुश्नन्‌ gad बोधिषत्वस्य Aware न्यामः । Hala- राइ । द दायुश्रञ्कारदतोपु् बोधिष््लोमहासचः प्रज्नापारमि- तायां चरन्नाध्यात्मशन्यतायामध्यात्यव दिद्धाशन्यतां समनुपश्यति | न वदिद्भाशयून्यतायां श्रधयात्मशन्यतां समनुपश्यति । न afegi- शून्यतायामध्यात्मवदिद्धाशन्यतां समनुपश्यति । नाऽध्यात्म्यन्यतायां विद्धा शन्यतां समनुपश्यति । नाऽध्यात्मवदिद्धाश्न्यतायां शून्यता- शून्यतां समनुपश्यति । न ॒शृन्यताशन्यतायामध्यात्मवदिद्भाश्यन्यतां समनुपश्यति । a Waal महाटन्यतां समनुपश्यति | म महाशन्यतायां परमाऽयशन्यतां समनुपश्यति । न परमाऽ्थ- श-र्तायां महाशून्यतां समनुपश्यति । न परमाऽधथेद्यन्यतायां संछ्तश्एन्यतां रुमनुपश्यति । न संद्तशन्यतायां परमाऽथेशयन्यतां समनु पति । न संद्लतशन्यतायामसस्मतश्न्यतां समनुपश्यति | TAMIA FRA समनुपश्यति । awa! तायामनवराऽग्रशन्यतां समनुपश्चति । नाऽनवराऽग्रश्न्यतायाम- aaagaat समनुपश्यति , माऽनवराऽद्युन्यतायामनवकारशूल्यतां समनुपश्रति | नाऽनवकारद्यून्यतायामनवरऽरशून्यतां षमनुपणश्छ- 62 ४९६० Taare शिका TATA | ति ) MMR समनुपश्चति | नाश्थभ- शएन्यतायां प्रहतिशन्यतां समलुपश्चति । न श्रशतिश्न्यतावामल्य- नाशुन्यतां समलुप्चति । न प्ररुति्न्यतायां सषयधदशन्यतां समतुपश्चति । न सेधषेशून्यतायां प्रृतिशन्यतां समनुपश्छति। म सव्येधकरून्यतायां खलचणशन्यतां समतुपश्चति । म खशचणए- शून्यतायां सर्वधषशन्यतां समनुपश्यति | न सखलच्षणशन्यतायाम- नुपलम्भद्यन्यतां समनुपश्यति | नाऽनुपलभ्भद्यन्यतार्यां खलषणद्युन्य- तां समतुप्यति | नाऽतुपलम्भश्यन्यतायामभावशून्यतां समनुपश्यति | नाऽभावश्यन्यतायामनुपलम्भश्यन्यतां समनुपश्यति | नाऽभावश्न्वतायां खभावदयूल्यतां समनुपष्यति । म॒ खभावदयुन्यतायामभावशून्यतां समनुप्छति। न खभावशन्यतायामभावखभावश्यन्यतां समनुप- श्यति | नाऽभावसख्भावद्यून्यतायां सब्बेधश्मेशुन्यतां समनुपश्ति | एवं खख्वायुग्रज्छारदतो पु बोधिसल्लो महास प्रन्ञापारमि- तायां चरन्‌ बोधिसन्याममवक्रामति । पुनरपरमायुग्रन्कारदतो- पुर बोधिसच््ेन महासेन प्रज्ापारमितायां दरतेवं शिकितथम्‌। यथा शिचमाणेनर्ूपं ज्ञातव्य तेन च न मन्तयं* । वेदनान्नातया- ee te eet! ee we * esa wa) लौकषिकानाभिव प्रन्नापारमितार्यां चरतां atfa- सत्त्वानामपि qasaatgarferaniaaq रूपादिज्ञानमवश्य- म्भावि। सति च रूपादौनां Ma तच्च रागदे षादयोऽप्यवश्यम्भाविनः। अतस्तेषु श्लातेष्पि रूपादिषु श्रभिमानं ग कत्त्यमिदयुपदिशति रूपं त्नातद्यमिव्यादिना। sare परकोयधनएुव्रादौ दृटेपि बधा तचाऽभिमानाऽभावात्नरागादयोजायन्ते रवं खमोग्येव्वपि. रूपादि- हतौयपरिवरैः | ४९१ तथा च॒ वेदनया भ मन्यं । सन्ना MMT तथा च Twa A मनय | संखाराश्नातव्याः ay संस्कारे मे ame) विज्ञानं भातं तिन च fama म ame) waning तेन च चलुषा न मन्तव्यं । ATT शातय तेन च श्रोषेण भ मन्यं । घ्राणं mae तेम च घ्राणेन न मन्तव्यं । fet wae तथा च जिया न ज्ञातव्यं, कायं waa तेन च कायेन न ae | मनोश्चातवयं तेन च मना म मन्तथं | रूपं Maa तेन च रूपेण म मन्तव्य' । श्ब्दोन्ञातवयस्तेन च शब्देन म मन्तय । गन्धोन्नात- व्यस्तेन च गन्धेन न AM! Tawa च रसेन न मन्तव्य । ख्र्गोज्ञातवयस्तेन च संन न aT । UNH धर्मेन मन्तव्यं । wafer wae तेन च चचष्व्तानेन न मन्तय' | ओ्ओोजविन्नानं sae’ तेन चं stefan म मन्तव्य । त्राणविन्ञानं aaa तेन च प्राएविन्नानेन न मन्तव्य । जिहा- विज्ञानं maa’ तेन ख जिह्णाविज्ञानेन न मन्तव्य । कायविक्ानं ज्ञातव्य तेन च कायविज्ञानेन न aaa । मनो विज्ञानं saa तेन श मनो विन्ञामेन म मन्तयम्‌ | शचः संसपोज्नातवयस्तेन | चच: सस्येन न मन्तव्य । Bee QUAI YAMIN न AMY । ATVs yA सेन च प्राणस्य रेन न ama । fagrewnisaada च जि- ee ee --~-- eee ee “~ व्वभिमानीभावान्न रागादयः aaa | खतरव रधवशकाथे “ere: इखमनग्बथू"दिवयक्तं भगवदगोतायामपि कुर्या दिदांसथाऽसक्तखि- ale लोकसंयरहमियक्तम्‌ | = -- ~ ~~ ~ -~---- --- -~ ~-- “ ~ rte ७९२ प्रतसादइख्िका प्र्लापारमिता। हृ संशयेन न AMY | कायसंसयर्थोज्ञातव्यस्तेन च कायसस्यरेन म मन्तय' । मनः MUTA च मनः ससय शंन न मन्तव्य | चुः संस्रप्र्यया वेदना ज्ञातव्या । तथा च चचुः संस्पशेप्रत्यय वेदनया म मन्ते । श्रोचसंस्यशप्रद्ययवेदना ज्ञातव्या तया ख Sagat न मन्तयं । प्राणशसपशपरत्ययवेदना- ज्ञातव्या तया च घ्राणषंस्पशप्त्ययवेदनया न मन्यं । जिङ्ास- IIa Haq । तया श जिङ्कासंस्यश ्रत्ययेदमया न मन्तं । कायस प्र त्ययवेदना ज्ञातव्या तथा च कायसंष्एशप्रत्यय वेदनया न AMT । मनः संखपशरपर्ययवेदनान्नातव्या । तया च मनःसंस्शेप्रत्ययवेदनया न मन्तयम्‌ । एथिवौधातुक्ञातयसतेन च एथिवोधातुना न मन्तयं । श्रभा- ANEW TINA न मन्तव्यं । तेजोधातु्ञातयस्तेन च तेजोधातुना म मन्तय' । वायुधातूरज्ञातयस्तेन च वायधातुना म मन्तव्य । MAMTA वाकाश्धात्‌ना न मन्तव्यं । विज्ञानधातुर्ातयसतेन च विन्ञानधातुना न मन्तय । श्रविधा- ज्ञातया तया चाऽविद्चया न मन्तयं । संख्काराज्नातयासेखच संस्कारे ने मन्य । विज्ञानं ज्ञातव्य तेन च विज्ञानेन न मनेय | नाम- Sl ज्ञातय तेन च मामरूपेण न मन्तव्य | षडायतनं BTAT तेन च॒ षड़ायतनेन न मन्य । स्पर्गान्नातयस्तेन च स्परैन न wey । Aaa तया घ वेदनया न मन्त | दष्णा ज्ातव्यातथा | दरष्णया न मन्तयं | उपादानं May तेन चोपा- दानेन भ मन्तव्य | भवोज्ञातव्यस्तेन च भवेन न मन्तय । नाति- तीयपरिवत्तः। ४९ ह ज्ञातव्या तथा च जात्या न मन्तय । लरामरणं ज्ञातय तेन च जरामरणेन म मन्य | दानपारमिता Aaa तया च दानपारमितया न मन्तय | Hence wat तया च ओ्ोलपारमितया न मनो व्यं | कान्तिपारमिता staat तया च कचान्तिपारमितया न मन्तवे | ्ोखपारमिता waar तया च वोय्येपारमितया न मन्तय | श्यानपारमिता जातया तया च ध्यानपारमितया न मन्तयं । ` प्रज्ञापारमिता maar तया च प्रज्ञापारमितया न AMT | HAGA ज्ञातया तया चाऽधयाक्मशन्यतवा न मन्तयय | वदिद्धाशून्यता ज्ञातव्या तया च वदिर्धाशन्यतया न awa | श्रध्यात्मवदिद्धाश्न्यता न्नातयया तया चाऽध्यात्मवदहिद्धाशन्यतया न aaa) Waa NA तया च॒ शन्यताद्यन्यतचा न मन्तव्यं | ALIA ज्ञातव्या तया च AAA न aaa | पर माऽये शन्यता ज्ञातव्या तया च परमाऽच॑शन्यतया न मन्तव्ये | aaa ज्ञातव्या तया च RANMA न मन्तव्य | अ्रसं्तद्यन्यता ज्ञातया तया चाऽषङ्तश्न्यतया न मन्त व्य । श्रत्यन्तश्यन्यता BAI तया च श्रत्यन्तदयुन्यतया न मन्तव्य | अनवराऽयश॒न्यता ज्ञातया तया Asa न HRY) श्रनवकारशून्यता ज्ञातया तया चाऽनवकारश्न्यतया न HAY | ATMA WAI तया चाऽनुपलम्भष्टन्यतया म॒ मन्त | BATALI ज्ञातव्या तया चाऽभावद्यन्यतया म मन्तव्यं | सखभावश्टन्यता ज्ञातव्या तया च खभावश्यन्दयतथा न Ts प्रतसाषह feat प्रक्षापारमिता। AMY | खलकचणश्यन्यता Wal तया च सलचणद्युन्यतया न मन्तय | श्रभावखभावश्यन्यता न्नातवया तया साऽभावद्भावदन्य- तया न मन्यं | ध्यानानि ज्ञातवयानितेश् ere मन्त श्रप्रमाणनि न्नातव्यानि तेख्ाऽ्रमारेम मन्तयं। आरूणसमापत्तयोभ्रातव्ास्ताभिश्ाऽऽरुयस- मापत्तिभिने मन्तं । अभिन्नाः ज्ातयाल्लामिखाऽभिन्चामिनं मन्त | पश्चवचूषि ्नातयानि तेश्च पञ्चदचुभिने मन्तयं। सूुपानानि क्ातथानि तेश्च ATA मन्तं | सम्यक्‌ प्रहाणानिन्ातयानि AY सन्यकूप्रहाणेने Heal ऋद्विपादाज्नातवयासे्चचद्धिपाटैमं मनय दृद्ियाणि न्नातव्यानि तेशेन्धियेनं मन्तव्य । बलानि saat ag aed waa’ | बोधयङ्गानि saat तैश बोध्यङ्गन मन्तय । ्रा- व्याऽ्टा.ङ्गमार्गोन्नातयस्तन चार््याऽ्टाऽङ्गमार्गेए न मनोययं। श्राैसत्या- नि श्नातवानि Aqraeas मन्तयं । wet विमोचान्नातयालेचाऽष्ट- विमोचेने ara’) नवाऽनुपूव्वेविहारसन्पत्तयोज्ातयास्तामिश्च मव- भिरतुपूष्वेविहार समापत्तिमिनं aaa’) शन्यतानिमिन्ता्रणिहित- विमोचमुखानि santa aq शल्यतानिमित्ताअरणिदितविमोक्ष- gaa ana’ | समाधयोच्नातयालेश्च षमापिभिनं aaa धार- एौभुखानि ज्नातयानि Fg wedges मन्तव्यं । दग्रतयागतबलानि ज्ञातव्यानि तेश्च दशतथागतब्ेने aaa चलारि वैग्रारदानि wra- वानि तेश्च amc ana चतसः प्रतिषमिदोज्नातयाः ताभिश्च प्रतिषम्निद्धिने ama) महामेजौ श्नातया तथा च महामेदा शं मन्तयं । महाकर्णा ज्ञातव्या तया च महाकर्णा न हतौयपरि बक्षैः | ७९५ मन्तव्य । शरष्टादशाऽतेफिकबुद्धधग्नोज्ञातयारेचाऽष्टादग्राऽवििक- ुदधधर्मेने मन्तय' । एवं खलु आवु्मज्कारदतौ पुच बोधिसत्वेन ATER मरश्ना- पारमितायां चरतातेनाऽपि बोधिचित्तेन न मन्तव्य । श्रसमसम- चित्तेन म ama | उदारकत्तेन म ame | तत्कल हेतोख- याहि तदित्तमचित्तं प्रतिचिन्तखय प्रभाखरता। श्राह | कापुन- राय्रन्‌ gad fewe प्रहृतिमरभाखरता । सुठतिराह । यदा- ` युशरञारदतौपुच fed न रागेण syn मविसंयक्षं न रुयोजनेः ` संयुक्तं नविसंयकषं । न दृष्टितेः dan नविमयुकषं । न आ्रावकचित्त- न संयुक्तं न विसंयुक्ं । न प्रत्येकबडध चित्तेन संयुक्तं न विमयुक्त। इयमा- युश्रञारदतो पुत्र बोधिसत्लस्य महास्लस्य fene प्ररतिप्रभाख- रता। श्राह । कि पुनरायुभ्रन्‌ सुगते aie तचत्तं यचिन्तमचि- कतं । सृष्तिराह | किं पुनरायुश्नन्‌ शारदतोपुच at afenar तचाऽसिताया श्रस्तिता वा नाऽलितावा म संविद्यते नोपलभ्यते | श्राह ale BAW Gad | सुभतिराह । स चदायुभ्रन्कार- aatga तच्राऽस्तिताया श्रस्तिता वानाऽस्तिता वानसंविद्यतं नोपल- भ्यते । श्रपि नु युक्ते एषपथ्यैनुयोगोयदायुभ्रज्ढारइतो पुज एवमा- हाऽसि तदिन्नमचिन्तमिति i me) का पुनरायुश्रम्‌ सुमते श्रचित्तता । सुतिराह । श्रविकारा श्रविकश्या श्रायुश्रच्कारदतो- पुबाऽचित्ततायाः सब्वधश्नाणां तथता । इयमुच्यते afer श्रचिन्तता । श्राह । किं पुनरायुष्मन्‌ gad यथेवचिनक्मविकारम- विकल्पं तथेवरूपमणविकारमविकल्ये तथेव वेदमाऽणदिकारा श्रवि- 8९६ ग्रतसाषडिका प्रश्चापारमिता | कश्या । तथैव संज्ञायविकारा श्रविकश्या । तथेवसंस्कारा श्रथवि- कारा श्रविकष्याः । तथेवविश्चाममथविकारमविकच्पम्‌ | ययेवचित्तमविकारमविकक्पं तथेव चचुरणविकारमविकशयं | तथैव ्रो्मणविकारमविकण्य | तथेव प्राणमथविकारमथविकन्प | तयैव जिद्ाऽयविकारा श्रविकण्पा । तथैव कायोऽणयविकारो- ऽविकश्यः। तथेव मनोऽणविकारमविकंल्ं | तथेव वित्तमविकारम- fame’) तथेव रूपमणविकारमविकंश्प' | तथेव शब्दोऽणविकारो- ` ऽविकल्यः। तधैव गन्धोऽयविकारोऽविकण्यः। तथेव रसोऽणविकारो- ऽविकल्यः। तयेव सर्गोऽयविकारोऽविकंल्पः। तथेव war rata कारा श्रविकल्पाः। तथैव चित्तमणविकारमविकल्य । तथेव चतु धातुरष्यविकारोऽपिकण्यः। तथेव रूपधातुरणविकारोऽविकस्पः | तथैव शचुभिशनानधातुरणविकारोऽविकश्पः। तथेवश्रो ्धातुरथवि- कारोऽविकल्पः । awa शब्दधातुरणविकारोऽविकश्यः। तथेव ओचविज्ञामधातुरष्यविकारोऽविकल्यः । तथेव प्राणएधातुरप्यवि- कारोऽविकश्यः। तयेव गन्धधातुरणविकारोऽविकश्यः। तथेव प्राणविन्नानघाहुरष्विकारोऽविकल्यः। तथेव जिङ्वाधातुरणवि- कारोऽविकण्पः। तयेव रषधातुरणविकारोऽविकन्ः | तथेव जिहा- विज्ञागधातुरषविकारोऽविकण्पः। तथेव कायधात्रष्यविका- रोऽविकस्पः। तथेव सष्टव्यधातुरणविकारोऽविकश्पः । तथेव काय- विश्वानधातुरथविकारोऽविकष्यः। तथेव मनोधातुर्विकारोऽ- ¦ विकश्पः। तथेव ध्रधातुरणविकारोऽविकण्यः। तैव मनोविश्चान- धातुरणविकारोऽविकष्पः | waiaa lca: | vt यथेव चिक्नमविकारमविकण्पं। तथेवाऽविध्ाऽयविकषाराऽविष wat | तचे संस्कारा श्र्यविकारा भ्रविकण्पाः । तयेव विज्ञानमणविकार्‌- मविक्ण्यं । तथेव मामह्पम्विकारमविकण्ं । तयैव षडायतन- मणविकारमविकणयं । तथेव स्पर्गोऽथविकारोऽविकश्यः | तथेव वेदनाऽप्यविक्षारा अ्रविकल्पाः । तथेव eure विकारा whe: | तचेधोपादानमप्यविकारमविकल्य' | तथेव भवोऽयविकारोऽविकसश्पः। तथेव जातिरणविकारा अविकंश्पा | तयैव जरामरणमण्यषिकार- afar’ | aaa fenaanrcafne । तथेव दामपार मिताऽप्यविकारा- ऽविक्रष्पा। तथेव शौलपारमिताऽयविकाराऽविकण्पा । तथेव खान्तिपारमिताऽणविकाराऽविकन्पा । तयेव वौय्ेपारमिताऽप्यवि- काराऽविक्षल्या । तथेव ध्यानपारमिताऽप्यत्रिकाराऽविकष्पा । त्ब प्रज्ञापार्मिताऽयविकार।ऽविकष््पा | यथेव चित्तमविकारमत्रिकन्प'। तयेवाऽध्यत्मश्यम्यताऽयविकारा- sft तयैव वदिङ्कखाप्रन्यताऽयविक्राराऽबिकल्पा | तयेवाऽथाद्म- व हि्ाशू्यताऽप्यत्रिका राऽविकन्या । तयेव शून्याद्यन्यताऽप्यविक्षारा- ऽविकष्या । तथेव महाशून्यताऽयविकाराऽविकश्या | तथैव परामा- ऽचंश्न्यताऽयविकाराऽबिकण्पा । तयेव संछ्धतशून्यताऽयविकारा- विका । तथेवाऽत्यन्तद्यन्यताऽयविकाराऽविकन्या | तथैवाऽनवरा- ऽग्र न्यताऽविकाराऽविकन्या । तथे त्ाऽनवकारशयन्यताऽयविकारा- ऽविकच्पा । तयेव प्रहृति शून्यता ऽणविक्रा ए ऽविकन्पा । तथेव ape शन्यताऽथविकाराऽविकष्या | तथेव खकच्षणशून्यताऽयषिकाराऽवि : 63 ४६ ख ग्रतसाइङिका प्रल्ापास्मिता। क्या | तथेवाऽनुपलकशन्यताऽपरविकाराऽविकष्या । तयैवाऽभाव- शन्यताणविकाराऽविकंश्पा । तथेव ॒खभावशूल्यताऽणविकाराऽवि- कलया | तेवाऽभाःखभावशयन्यताऽप्यविकाराऽविकल्पा । यथैव चिन्तमविकारमविकर्प'। तथेव लृत्युप्छानान्यविकारा्ठ- विकर्पानि । तथेव सम्यक्‌ प्रहाणान्धविकाराण्विकष्यामि । तथैव afsazt श्रयविकारा श्रविकल्पाः । तथेवेद्धियाणविकारावि- कल्यानि । तयेव ध्यानान्यविकाराण्यविकंल्पानि | तथेव बोधयङ्गान्य- विकारा्विकल्पानि । तयेवाय्यैऽष्टाऽक्मार्गीऽयविकारोऽतिकल्यः। तथेवाय्येसत्यान्यविकाराणविकल्पानि । तथेव ध्यानान्यविकारान्यवि- कल्यानि । तथेवाऽप्रमाणन्यविकाराविकंल्यानि | तथेवार्णसमा- पत्तयोऽयविकाराः श्रविकल्पाः | तथेवाष्टौ faater श्रयविकाराः afar: | तथेव नवाऽनुपूष्वैविहारसमापत्तयोऽविकारा श्रवि- कल्याः | तथेव शन्यतानिमित्ताऽ्रणिहितविमोचमुखान्यविकाराण- विकल्यानि | तथेवाऽभिज्ञाऽयविकाराः श्रविकश्या । तथेव षमा- धयोऽणविकाराः श्रविकल्याः। तथेव धारणोुवान्यविकाराण्- विकल्यानि । तथेव दश्रतथागतवलान्यविकाराण्छविकल्पानि | तथेव रै शरारथान्यविकाराण्छविकन्यानि । तथेव qe: प्रतिसम्िदोऽय- विकारा श्रविकल्पाः। तथैव मरामै्यविकाराऽविकल्पा। तैव महाकरणाऽयविकाराऽविकग्पा । तथेवाऽ्टाद श्ावेनिकबुद्धधमा श्रयविकारा श्रविकल्याः | | यथेव चित्तमर्चिन्तमविकारमविकल्य | तथेव खरोत श्रापत्तिफल- मणयविकारमविकल्य | तथेव॒सङृदा गामिफलमप्यविकारमविकस्प' | दते यपरिवभैः। ce तथेवऽनागामिफलमणयविकारमविकंश्प' । तथेवाऽहेवमप्यविकारम- fara’) तथैव प्रल्येकबो धिरप्यविकाराविंकशया । तथेव मार्गाकार- श्नताऽयविकाराऽविकल्पा । तयेव ॒सर्व्वाकारज्ञताऽ्यविकाराऽवि- कल्या | Srey) एवभेतदायुश्रज्कारदतौ पु यथेवचिन्नमरित्त- मविकारमविकल्प | तथेव चचुरप्यविकारमविकल्प' | तथेव श्रोच- मपविकारमविकल्य | तथैव त्राणएमणयविकारमविकश्पः । तथेव जिह्काऽप्यविकाराऽतिकस्पा | तथेव कायोऽविकारोऽविकल्यः। तथेव मनोऽप्यविकारमविकल्प | यथेव चित्तमचित्तमविकारमविकन्य' | तथेव रूपमणविकार- मविकल्य'। तयेव श्न्दोऽप्विकारोऽविकन्पः | तथैव गन्धोऽणवि- कारोऽविकल्यः। तथेव रसोऽपयविकारोऽविकल्यः। तथेव wutsa- विकारोऽविकल्पः | तथेव wat श्रयविकारा श्रविकन्पाः । "ययैव चिन्तमचित्तमविकारमविकल्यं । तथेव चचुर्धातुरणवि- # पूव्यं चित्तस्य vate प्रमाख रताऽभिहिता साच प्रद्याखभावेन पभाखसरता खप्रकाण्नरुपता। तथाच aw प्रकृति प्रभाखश्तया तस्य च्रानखरूपप्रकाशने नान्दस्यचित्तम्यापेच्ताऽस्तोति तित्तमचित्तं चित्तान्तर्‌ a चित्तस्य चित्तान्तरापेच्ताया मनवश्या प्रसङ्गात्‌ एषं बौद्धमते fane च्षणिकतया न विकार विक्षन्ययोः सम्भवः | विका- रोदि स्थिरस्य दु ग्धादेदध्यादिरूपोदृष्टः खं खिर स्य खर्णदेः कुण़ल- वनघादिविविधकल्यनारूपो विकल्पो दृष्यते ¦ बौ्मते तु सन्वपदा- यानां चणिकतया न कुत्रापि पदां विक्रार विकन्पयोः सम्भावनेति मनसिष्छद्य सुभूतिः श्रारदतौपत्रेण प्रशनमु खेनाभिितं सन्वमनूदया- ------- ~~~ ~ == += ^~ ------~ === =-----~ ee ना किि ५०१ waar tent प्रन्लापारमिता | STRSTR: | तथैवरूपधातुरणविकारोऽिकश्पः । तथेषचचुभि- ्ानधाहुरणविकारोऽविकल्यः । तथैव श्रो्धातुरणविकारोऽविक- दयः । तयेव ग्ब्दधातुरथविकारोऽविकच्पः। तथव ्ोजविश्ानधात्‌- रणविकारोऽविकश्पः। तथेवघ्राएधातुरणविकरोऽविकल्यः। तथेव- मन्धधातुरणविकारोऽविकल्यः | तथैव्राणएविश्नानधातुरण्विकारो- ऽविकल्यः। तथेवजिह्णाधातुरविकारोऽविकंच्पः । तयेबरसधात्र- यविकासेऽविकखपः । तयैव जिह्काविज्ानधातुरष्यविका रोऽविकश्पः | तपैवकायधातुरण्यविकारोऽविकल्पः । तथेवसष्ट्यधातुरणविकारो- fim: | तयेवकाथविश्चागधातुरप्यविकारोऽविकश्पः | तयेवमनो- धाहुरष्यविकारोऽदिकल्पः। तथेव धक्ेधातुरणविकारोऽषिकष्पः | तेवमनो विज्ञानधातुरष्यविकारोऽविकष्यः । यथेवचिन्तमचिशमविकारमविकश्पं । तथेवाऽविद्याऽथविकारा- विकल्पा । तथैव खारा श्रयविकारा afar: | तथेव विज्ञाममणविकारमविकरूपं | तथेव नामरूपमणयविकारमविकच्यं । ada वड़ायतनमप्यविकारमविकंल्यं | तथेव स्पर्थोऽणविकारो- ऽविकश्यः। तथेव बेदमाऽणविकाराऽविकच्या | तथेव SUT salar राऽदिकश्या । तयैवोपादानमप्विकारमविकर्ं । तथेव भवोऽयवि- कारोऽविकष्पः। तथेव जातिरथविकाराऽविकखया | तयेव जरामर- एमण्विकारमविकष्यं | तथेव दानपार मिताऽप्यविकाराऽविकंर्पा । तथेव शओौलपारमिताऽप्विकाराऽविकल्पा | तथैव चान्तिपारमिता- ~~~ ~ ऽक्लीकसोति यथेवे्ादिना । fangerta चक्तुरादौ तदुपपादयति तेते ्यादिगा | Tana चित्तमनसोमेदात्‌ न वृष्ान्ताऽनुपपत्तिः | हतौ यपरिवन्तैः | WOR उ्विकाराऽविकष्या । तथेव वौ खपारमिताऽप्यविकाराऽविकंश्पा | ata ध्यानपारमिताऽयविकाराऽषिकश्या । तथेव प्रज्ञापारमिता- ऽ्यविकाराऽविकश्या | यभेवचिन्तमचिनलमविकारमविकष्प' | तथेवाऽ्यात्मशन्यताऽय- विक्षाराऽविकश्या | तथेव विद्धां शन्यताऽथविकाराऽविकश्पा i तथै- वाऽध्याकवदिङ्शन्यताऽणविकाराऽविकल्या | तथेव शून्यताशन्यता- उयविकाराऽविकख्या । तयैव महाशून्यताऽयविकाराऽविकश्पा । तथैव परमाऽर्चदयन्यताऽप्विक्ाराऽविकल्या | तथेव SAAT विक्राराऽविकल्पा | तथैवाऽवंद्कतश्चन्यताऽयविकाराऽविकश्या । Ae वाऽ्यन्तशन्यश्न्यताऽयविकाराऽविकल्पा | तथेवाऽनवराऽग्रशल्यताऽप्- विक्राराऽविकस्या | तथेवाऽनवकार शन्यताऽयविकाराऽविकश्पा । तथेव प्रशतिशल्यताऽष्यविकाराऽविकल्पा । तथेव सम्वेधमोश्यताऽयविका- राऽविकल्या | तथेव खलचणशन्यताऽयविकाराऽविकश्या । तथेवा- इन्‌ पलकऋ्न्यताऽथविकाराऽविकल्पा । तथेवाऽभावश्ल्यताऽप्वि- काराऽविक्या | तथैव खभावशयन्यताऽथविकाराऽविकश्पा । तथेवा- ऽभावसखभावश्ून्यताऽप्यविकाराऽविकल्या | ययैव चिन्तमरिकषमविकारमविकश्पं । तथेव WATE ऽ्यविकाराश्विकश्यानि। तथेव सम्यक्‌ प्रहाणान्यणविकाराश्यविक- श्पानि । तचेवद्धिपादा श्र्यषिकारा अ्रविकंश्पाः। तथवेशिवाणण- विकाराश्चविकण्ानि'। तथेव बोध्यङ्गान्य्यविकारण्यविकश्यानि | तयेवाय्थाऽ्टाऽङ्ग मागो ऽयविकारोऽविकन्पः । तथेवाय्येसत्यान्यविक1 - राष्छविकण्पानि | ava धानान्यप्यविका राष्छविकर्पानि । तथैवा- ५०२ श्रतसाहखिक्रा प्रक्चापारमिता। अमाणन्ययविकारा्विकल्यानि। तथेवारूणयसमापत्तयोऽणवि- करा श्रविकश्पाः। तथेवाऽष्टौ विमोक श्रविकारा अ्रविकल्याः | तथेवाऽलुपूलव विहारसमापत्तयोऽणविकाराः श्रविकषपाः। तथैवशन्य- तानिित्ताऽप्रणिदितविमोचमुखान्यथ विकारा्विकष्पानि । a- वाऽभिन्ना श्रयविकारा श्रविकल्याः । तथैव समाधयोऽथविकारा श्रविकष्पाः | तथवधारणोसुमान्यणविकाराएविकस्पानि | तथेव महामेश्चथविकारा श्रविकल्या । तथैव महाकरुणाऽणविकाराऽवि- कर्पा | तयेव ॒दश्रतथागतबलान्ययविकारा्विकश्यानि । तथेव चवा रिवेशारदयान्यषयविकाराण्डविकन्यानि | तथेवदतसः प्रतिभमि- दोऽणविक।रा श्रविकरपाः | तथेवाऽष्टादावेणिकबृद्भधमो श्रणवि- कारा श्रविकल्ाः। यथेव. चित्तमचित्तमविकारमविकल्य'। तथैव sta श्रापत्तिफ- लमणविकारमविकल्प'। तथेव शदागामिफलम्विकारमविकल्य' तथेवाऽनागामिषफलमणविकारभविकल्य । त्थेवाऽदंलमणविकारम- विकन्य' । तथेव प्रत्येकबोधिरणविकाराऽविकल्पा | तथव मार्गा- कारक्नताऽयविकाराऽविकल्या | तथेव सव्य कारज्नताऽयविकाराऽबि- कन्या | तथैव सर्व॑श्नताऽयविकाराऽविकल्या | अरथायुक्नाञ्कारदतौ पुचः श्रायुभ्रते PAA साधुकारमदात्‌ | साधुसाधु श्रायु्नन्‌ Gad! यथाऽपि नाम लं भगवतः पु श्रोरमो सुखतोजातोधर्जोधगमेनिमितो क्षेदायादोनामिषदायादः। मरयच्चचचधेषु कायसाचौ । थथाऽपि तद्रण्छविहारिणं भ्राव- काणां श्रश्यतायां भगवता निदिं ्स्ाऽयमुपर शरः। एवमायुश्नन्‌ सुभ टतौ यपरिवैः | yok बोधितेन महासेन merTcfaarat शिचितय्यं | रतो बोधि. बलो महासत्लो जेवत्तिक उपपरौ दितव्यः | श्रविर ङित्च बोधि ast महासत्वः प्रज्ञापारमितायां वेदितव्यः | आवकश्वमावपि भिचितुकाभेनाय्॒न्‌ सुते बो धिसत्वन महासक््ेन इयमेव प्रज्ञा- पारमिता vasa: ओतव्या योता धारयितव्या वाचयिता qa aya योनिश्च मनसिकर्तव्या | ्र्यकबुद्वमावपि शरिचित्‌- काजेनायु्रन्‌ सुते बोधिसत्वेन महासेन इयमेव प्रन्नापारमि- ता staat ग्ररौतव्याधारयितव्या वाचयितव्या quaraar योनि- ny मनसि कर्तव्या । बोधिसत्वढमावपि शिचितुकामेनायु्नन्‌ gua बोधिसत्वेन महा सतेन रयमेव प्रज्ञापारमिता ओतवा ग्रोतब्या धारयितव्या वाचयितव्या पय्थेवाप्नया योनिश्रश्च मनसि कन्या । बद्धग्वमावपि भि चितुकामेनायुञनन्‌ सुते बोधिखत्तेन अरासततेन इयमेव प्रज्ञापारमिता ओतवा प्रहोतद्या धारयितव्या वाचयितब्या पयैवाकषवथा यो निग्ञ्च मनसि AHA! AHS Vat: | as fe प्रज्नापारमितायां विस्तरेण नोणि यानान्यपदिश्रन्ते यच बोधिसचैः श्रावकः प्रत्येकुद्धेच सततसमितं शिचितव्य tet श्रतसारखयां प्रज्ञापारमितायां wate: परिवन्तः tell ५०8४ प्रतसादखिका प्रक्लापारमिवा। श्रथ चतुधैपरिवत्तः | 1 छ ` न्क eae श्रयायुप्रान्‌ सुन्धति भगवन्तमेतदवोचत्‌ । थोऽहं भगवम्‌ बोधि- aad प्रज्ञापारभितां न विन्दामि नोपलभते । सोऽहं attired महासत्वे प्रश्चापारमिताश्चाऽविन्दश्नलुपलममानः कतमं बोधिसन्य महासत्वं कतमस्य प्रज्ञापारमितायामववदिष्याम्यनुश्रासिथामि। एतदेव मे भगवन्‌ कौल्यं खाद्योऽह स््येधश्माणामायं व्ययश्चागुप- लममानोमामधेयमाचेणायव्यथं gal । यदुत बोधिसत्व एति अरभ्नापारमितेति वा । श्रपि तु खल पुनभगवंस्तदपि नामधेयं भ खितं न विष्ठितं नाऽधिख्ितं। तत्कस्य हेतो रविध्यमानवान्तसय नाम dae । एवं तन्नामधेयं न fed न विषितं नाऽभिखितम्‌ | * SUUE wad वय यश्च नोपलभ भ समनुपश्यामि । सोऽ ^ ya सन्नैधर्म्मागामायं अयद्चाऽनुपरलममाग इत्यादिना सनैधर्ममाणासु- त्पादविनाश्चयो रूपलम्भामावमभिधाय तदेव प्रपञ्चयति रूपस्या- मिग्धादिनारूपस्यरूपखन्धस्यायमुत्‌पाद व्यय विनाशं नो परलमे न gar चेय प्रमाय न जानामि | नच प्र्च्तेय समनुपश्ामि | दृिर्-, प्रयत्तन्नानमाच्र पर; ATA | कस्यनामधेयमिति | अस्यायमभिप्रायः" विद्यमानत्वेगोपरभ्यमानस्य fe दस्तुनोनामधेय- करणं सम्भवति नत्वसतः खपुष्यादि तुल्यत्वादिति । यस्य च नाम- चतुर्ध॑परिवक्षैः| ५०४ भगवन्‌ BIAS थथश्चाऽलुपशभमागोऽसमतुपश्ष कड नाम We afterfa बोधिसत्न इति। श्रपि तु खल पुनभगवंलदपि नाम- धेयं न॒ fea नाऽधिखितं । ame हेतोरविश्चमागलात्‌ तख ada | एवं तन्नामधेयं न fed भ विषितं नाऽधिख्ित । वेदमाया WE भगवन्नायं ययश्च नोपलभेन समनुपश्यामि । षोऽ।इ भगवन्‌ वेदनाया श्राय यथश्चाऽनुपलभमानोऽघमनुपष्यन्‌ कख नामधेयं करिथामि बोधिसत्व इति । sft तु खल grind सदपि नामधेयं ग खितं ग विषितं नाऽधिषित | ame हेतो - र विद्यमानलात्तस्य नामधेयस्य । एवं तन्नामधेयं म॒ fea म विष्ठितं माऽधिषितं । दमाय) sere श्र भगवन्नाय व्ययश्च aged म समनुपश्यामि | सोऽह भगवम्‌ सन्ञाया we यधश्चा- ऽनुपलभमामोऽसमनुपश्यन्‌ कस्य नामधेयं करियामि बोधिसत् fa श्रपितु खल पुनभेगवनस्तदपि शृज्नानामधेयं न fed न विष्ठितं नाऽधिषठितं। तत्कस्य हेतोर विद्यमामलान्स्य नामधे- धस्य । एवं तन्नामधेयं न fed न विष्ठितं arsfufed । षसका- रानामरं ANAT व्यश्च नोपलभे न समनुपश्यामि । । सोऽह भगवन्‌ सख्कारानामायं ख्यञ्चाऽनु परलभमानोऽसमनुपश्यनम्‌ कश्य नामधेयं करिथामि बोधिसल एति । श्रपि तु खलु पुनभेवम्‌ नणि मी मी क १ 1 क baa रि वि १ ee. धेयस्यकसेव्यता, तदापि नामधेयं न fed न fafaaq खसदिति- यावत्‌ | afafed न विशरेषेवस्धितं | न परमा्वादिवतृप्रयचतोऽन- भूवमानमपिम।नान्तारणसिडत्‌ । नाऽधिष्ितं गाकेनापितकतेन स दूपेशाधिष्टितं थवदतभिद्ः । रवं परवाणिथास्येयम्‌ | 6.4 ५०६ शत साद्‌ खिका प्रद्नापरारमिता। waft शंख्कारनामधेय 4 fed भ विषितं भाऽधिहठितं । तत्कख रेतोरविधमानलाक्तद्य भामध्येष्य । एवं तन्नामधेयं म खितं a विषितं भाऽधिष्ठितं । विज्नानस्यादं भगवन्नयं व्ययश्च नोपलभे भ घमरुपश्चामि | SIE भगवन्‌ AMMA ययश्चा<नुपलभमानो- ऽषमरुपश्यन्‌ कस्य नामधेयं करिष्यामि aga बोधिसत्व दति । पितु खल्‌ पुनभेगवस्तदपि भामधेयं न fed म विषितं नाऽ धिष्ठित । aa हेतोर विद्यमानत्वात्‌ ae नामधेयस्य । एवं arava न खितं न विष्ठितं arsfafea | दचघोऽहं भगवन्ञायं Bry नोपलभे न समनुपश्चामि । सोऽहं भगवंशच्ष Ts वययश्चातुपलभमानोऽषमनुपश्छन se नामधेयं aftenfa aga aifues दति । sft त॒ खल्‌ पुनभगवं- सदपि -चचुनामधेयं न fed न विहितं नाऽपिष्ितं । तत्कद्य शेतोर विद्यमानवान्तस्छ नामधेयस्य । एवं नामधेयं न खितं म विषितं नाऽधिषठितं । ओजस्या भगवन्ञायं अयश्च नोपलभे न समनुपश्ठति | सोऽह भगवन्‌ शओ्रोचस्यायं ययश्चाऽनुपलभमानोऽस- मनुपष्यन्‌ कख नामधेयं करिय्यामि aga बोधिष्ल इति । wht त॒ खलश पुनभगवस्तद्पि ste नामधेय न fed न विषितं नाऽ धिष्ठित । ame हेतोरविद्यमानलान्तश्य नामधेयख । एवं तन्ना- aud म fed न॒ विष्ठितं नाऽधिष्टितं | प्राणएश्याहं भगवन्नायं mug ate न॒समनुपश्ठामि | सोहं भगवम्‌ reed यय - ्ाऽसुपलभमानोऽपमनुपशवन्‌ कस्य नामधेयं करिथामि बोधि द्ति।श्रपितु खश पुनर््राण नामधेयं न सितं न विहितं ars- चतुर्थेपरिषकषैः | ५०७ धिष्ठितं । तत्क हेतोरविद्यमानलान्स्य ae | एवं नाम- धेयं न शितं न विषितं नाऽधिहितं । जिह्वाया श्रं भगवां arg भोपलमे न अमुष्मि । सोऽहं भगवम्‌ जिक्ाया ard व्ययश्चानुपलभमानोऽसमनुप्रश्चन्‌ TU नामधेयं करिष्यामि बोधि- स्व इति sft तु ee पुनभंगवंसदपि नामधेयं म खितं ने विष्ठितं भाऽधिषटितं । तत्क हेतोरविद्यमानलान्तश्य नामधेवद | : एवं aerated म सित न विहितं नाऽधिष्ठितं । कायां भगवन्‌ ज्ञाय way नोपलभे न समनुपश्चामि। सोऽहं भगवम्‌ काथस्याथं व्यश्चानुपलभमानोऽसमनुपश्छन्‌ कश्य नामधेयं aftenfa बोधि- aw इति i afta खल्‌ पुनभंगव सदपि नामधेयं न हितं भ - विष्ठितं नाऽपिष्ठितं । ara हेतोर विद्यमानलान्ख्य नामधेयष्छ । एवं तन्नामधेयं म खितं म विष्ठितं नाऽधिषितं । मनोऽहं भग. वन्नायं Bry नोपलभे न समनुपश्ामि। सोऽहं भगवम्‌ मग श्रायं PAA TATA कथय नामधेयं करिष्यामि बोधि- we दति । श्रपितु शण पुन्भगवंसतदपि नामधेयं न खितं म विषितं माऽधिषितं । ame हेतोरविधमानतान्तश् नामपेवष्ट एवं तज्नामधेवं ग fied न विषितं नाऽधिष्ितं | कूपस्य भगवनायं wey woe न समनुपश्यामि | USE भगवन्‌ रूपस्यायं ययद्चाऽनुपलभमागोऽलमनुपश्यन्‌ । तत्क जामधेयं करिथामि बोधिषत इति । aft तु खश्‌ पुगभंनवंस- पि कपनामधेयं न शितं ग विषितं नाऽधिहितं । तत्व हेतोर विधमानलाशण्य wae | एवं तजामधेयं म fer a yes gaaryfant geTaTetAat | विहितं arsfufed । गशब्दस्याहं भगवन्नायं व्यश्च नोपलभे भ समसुपण्यामि । सोहं भगवन्‌ WHY ययश्चाऽनुपलभमागोऽख- मनुपण्यन्‌ कस्य नामधेयं करिव्यामि बोधिसत्व इति sft तु ख॒ पुनभगवंस्तदपि नामधेयं न खितं न विषितं नाऽधिहितं | तत्कस्य हेतोरविद्यमानलान्तस्य नामधेयस्य । एवं ayaa न fad a विषितं नाऽधिष्ठितं | TUTE भगवन्नायं व्ययश्च नोप- शभे न समनुपश्यामि | सोहं भगवन्‌ गन्धस्यायं चयश्चानुपलभमा- गोऽखमनुपण्छम्‌ we नामधेयं करिव्यामि afew दति aft तु खश्‌ पुमनभेगवंस्तदपि गन्धनामधेयं न fered न विषितं नाऽ धिष्ठितं । तत्कस्य हेतोर विद्यमानल्ान्तस्य नामधेयस्य । एवं तन्ना- aud न्‌ fed न विषितं माऽधिहितं। रषस्याड भगवन्नायं wag गोपलभे म समनुपश्यामि | सोहं भगवन्‌ रसस्यायं व्ययञ्चाऽनुपण- भमानोऽषमरुपणश्यनम्‌ कस्य नामधेयं करिष्यामि बोधिसत्व इति। अपि तु aq पुमभेगवंस्तदपि नामधेयं न fed म विष्ठितं नाऽ धिष्ठितं | तत्कस्य हेतोर विद्यमानलात्तख्च नामध्यस्य | एवं नन्ना- aud a खितं न॒ विहितं नाऽधिष्टितं । सख्यशेस्याऽहं भगवन्ञायं व्ययश्च wna न समनुपश्यामि। शोऽहं भगवन्‌ सखपगेम्यायं व्ययश्च AMAA ऽसमनुपण्छन्‌। कस्य मामधेयं करिव्यामि बोभि- सत्व इति । अपि तु ee पुनभेगवंस्तदपि aia न॒ fe म विहितं नाऽधिितं। ame हेतोर विश्चमानलान्तस्य मामेथस्छ | एवं तज्ञामधेयं म fea न विहितं भाऽधिषहितं । धर्माणाम भगवन्ञायं व्ययश्च नोपलभे ग समनुपश्ामि । Vow भगवम्‌ धरा चतुर्धपररिवक्ैः। ५०९ OATS ययश्चाऽलुपलभमागोऽसमनुपण्यम्‌। कख नामधेयं करिषा- मि बोधिसत्व इति aft तु खल greta aad न स्थितं ग॒ विहितं नाऽधिष्टितं | तत्कस्य हेतोरविद्यमामत्वाष्लश्य नामधेयस्य । एवं तन्लामधेयं न fea न विषितं नाऽधिष्ठितं । - चुम्निज्ञानस्दाऽहं भगवश्नायं व्ययश्च नोपलभे म समनुपश्ामि | घो हं भगवन्‌ चचव्विज्नानस्वायं व्ययञ्चाऽनुपलभमागोऽषमनुपश्चन्‌ | we नामधेयं करिव्यामि बोधिसत्त्व इति i श्रपि तु खल पुनभं- गवंस्तदपि चचुष्यिज्ञान नामेयं न fed म विहितं नाऽधिषितं | तत्कस्य हेतोर विद्यमानलान्तस्य aaa) एवं तन्नामधेयं म fed a विहितं माऽधिषितं। ओचविक्ञानस्याऽह भगवन्नयं weg नोपलभे म समनुपश्यामि | सोऽह भगवम्‌ ओच विश्नानख्ायं व्ययश्चाऽनुपलभमागोऽसमनु पश्यम्‌ | कस्य नामधेयं करिब्यामि बोधि- सत्य इति । श्रपि तु खल पुनभंगवं्तदपि श्रोजविश्चान नामधेयं म स्थित न विषितं नाऽधिष्ठित | तत्कस्य हेतोरविद्यमानलान्तश्य नामधेयस्य | एवं तन्नामधेयं न fed a विषितं नाऽधिषित | त्राण विजश्ञानस्याऽहं भगवन्लायं व्ययश्च नोपलभे न॒ समतुपश्चामि | खों भगवन्‌ प्राणविज्ञानस्यायं व्यथञ्चाऽनुपलभमागोऽसमनु पश्चन्‌ | ae नामधेयं करिब्यामि satires इति । wh तु ee पुन. भगवं स्तदपि श्राणविन्ञाननामेयं भ खितं म विषितं भाऽधिशितं | ARE हेतोर विद्चमागत्वान्सद्छ wales । एवं aA न खितं नम विहितं नाऽधिषितं। जिहाविश्चानश्छाऽहं भगवश्नायं थश्च गोपशमे म समनुपण्ामि । aise भगवन्‌ जिद्ाविन्चान- ure प्रतसाश् खिका प्रज्ञापारमिता | स्यायं अ थश्चाऽरुपशभमानोऽसममुपश्चन्‌। HA नामधेयं करिश्यामि बोधिसत्व इति श्रपि तु खल युमभेगवंसदपि जिहाविन्नान नामधेयं न fied न विषितं नाऽधिष्ितं। ae हेतोर विदध्चमान- लान्तश्य नामधेयस्य | एवं तन्नामधेयं म fed न विदितं नाऽधि- शितं । कायविज्चानस्याहं भगवन्नयं व्ययश्च नोपशभे म॒ समनुप- श्यामि | सोऽहं भगवम्‌ कायविज्चानस्याय व्थयश्चाऽनुपलभमानोऽस- ware कस्य नामधेयं करिव्यामि बोधिसत्व इति । पितु aa पुनभेगवस्तदपि कायविज्नाननामधेयं न॒ fed नविष्ितं माऽधिषटितं । तत्कस्य हेतोरविद्यमानलतवात्तस्य नामधेयस्य । एवं तज्ञामधेधं च खितं न विषितं नाऽधिष्ठिते ) मनोविन्नानख्चादं waa Bey नोपलभे न waquatia । ase भगवम्‌ मनोविज्ञामस्यायं यय्चाऽनुपलभमानोऽसमनु श्छन्‌ कस्य नामधेय करिव्यामि बोधिसत्व इति । श्रपितु aq पुनभेगवंस्तदपि मनो विश्नानमामधेयं न fea न विषितं नाऽपिष्टितं । ame हेतोर विद्य मानलान्तस्य नामधेयस्य । एवं तन्नामधेयं न fed न विहितं नाऽधिषितं । अचु: TITY भगवन्नयं व्ययश्च नोपलभे म खमनुपश्चामि | ` खोऽहं भगवम्‌ WE: FETE वअ वञ्चाऽनुपञ्भमानोऽसमनुपष्छन्‌ ae भामधेयं करिग्यामि afer इति । sft तु ee ga गवस्दपि we: सस्य्ेनामधेयं म fed न विषितं माऽचिष्ितं | wae हेतोर्‌ विद्यमानलान्तम्य wR) एवं तन्ञामधेधं म fea भ fated नाऽधिषितं । studies’ भगवन्नाचं eng चतु्चपरिवन्तेः। | ५९९. नोपलभे न वमनुपश्यामि । सोऽहं भगवन्‌ ओजसंस्य शखायं we- च्चाऽनुपलभमागोऽषमरुपण्चन्‌ aa नामधेय करिग्यामि बोधिसत्व- इति । अपि तु खश पुनभेगवंस्तद्पि ओजसंस्यशनामधेयं न स्थितं a विषितं arsfufed । तत्कस्य ₹ेतोर विध्मानगलाग्लस्य aaa । एव॒ agra म fea म विष्ठितं माऽधिषितं | MUTI भगवन्नायं व्ययश्च नोपलभे न समनुपश्यामि | सोऽहं भगवन्‌ WII व्ययश्चाऽतुपलभमानोऽसमनुपण्छन्‌ कस्य नामधेधं करिव्धामि बोधिसत्व इति । श्रपि तु खलु पुनभ गवंस्तद्पि घ्ाणसंस्पशेनामधेयं न fea a विषितं arsfufea i तत्कस्य डेतोर विद्यमानलान्तस्य नामधेयस्य । एवं तन्नामधेयं भ faa न विष्ठितं नाऽधिष्ठितं । जिद्छासस्यशस्याऽड भगवन्नाय wag नोपलभे न समनुपश्यामि । सोऽह भगवन्‌ जिङ्ासस्पशेस्यायं यय- चाऽनुपलभमानोऽसमनु पश्यन्‌ कस्य नामधेय afterfa atfuew- दति । रपि तु खल्‌ पुनभंगवस्तदपि जिङ्ासंस्यश्ना मेय न faa a विषितं नाऽधिष्टितं । तत्कस्य डेतोर विश्मानलान्सस्य नामधे- यस्य । एवं तन्ञामेय न fed न विषितं arsfufed । कायस QIAN भगवन्नायं Bry नोपलभे म॒ समनुपश्यामि । सोऽह भगवन्‌ कायसस्यशस्याय व्ययश्चाऽनुपखभमा नोऽखमनुपश्छन्‌ Re नामधेयं करिग्यामि बोधिसत्व इति । रपि तु खल्‌ पुनभंगवस- दपि कायसंस्यशेना मधयं न fed न॒ विषितं arsfufea । तत्‌ कस्य हेतोरविद्यमानवान्तस्य नामधेयस्य | एवं तन्नामधेयं न खितं ग॒ विहितं arsfufed | मनः सस्य शरस्याऽह भगवन्नायं Bag गो- ९२ श्रतसाहखिका प्रन्नापारमिता। प्स न समनुपग्लामि | सोऽहं भगवम्‌ मनः सस्पशेव्यायं ग्यधश्चा- ऽनुपलभमानोऽसमनु पश्यन्‌ ae नामधेयं करिव्धामि बोधिसत्व इति aft तुः खल्‌ पुनभंगवंस्तदपि मनः संस्यभेनामधेयं ग॒ खितं न विहितं नाऽधिषटितं । तत्कस्य रेतोर विद्य मानलाश्तस्य नामधेयस्य एवं waraua म fed न विदितं नाऽधिषहितं । चचुः संस्पशंजायावेदनायाऽह भगवन्नायं व्ययश्च नोपलभे म समनुपष्यामि | सोऽहं भगवंश्चचः सस्य ेजावेदनाया we व्ययच्चा- ऽनुपलभमानोऽवमनुपश्चन्‌ कस्य नामधेयं करिग्यामि बोधिसत्व- दति । श्रपि तु खलु पुनर्भगवंस्तदपि wg: dat वेदनानाम- Ga म खितं न विष्ठितं नाऽधिष्ितं । तत्कस्य ₹हेतोरविद्यमान- लान्तस्य नामधेयस्य । एवं तन्नामधेयं न fea न विषितं नाऽधि- हितं । MAMMA WY ATA वयश्च नोपलभे म समनुपश्यामि | सोऽहं भगवन्‌ श्रोचसंस्पश्रेजावेदनायाश्राय व्ययश्चा- ऽनुपलभमानोऽसमतुपस्यन्‌ कश्य नामधेयं करिग्धामि बोधिसत्व दति रपि तु खलु पुनभगवस्तदपि ओचसंस्यशेजावेदनानामधेयं न fad न विहितं नाऽधिष्ितं। तत्‌कष्य ₹रेतोरविद्यमानत्वा- लस्य मामसेयस्य । एवं तन्नामधेयं न खितं न विष्ठितं नाधिषहितं। त्राणसंस्यशेजा वेदनाया wy भगवन्नायं व्यञ्च नोपलभे न ससनु- पश्चामि । aise भगवन्‌ श्राएसंस्पकरलावेदनाया BY ययश्चा- ऽनुपलभमानोऽसमनुपश्यन्‌ कस्य नामधेयं करिव्यामि बोधिसत्व- इति । श्रपितु खलु पुलभेगवस्तदपि प्राणसस्यश्रंजा वेदमानामधेथं न fad म विषितं asfufed । तत्कस्य हेतोरविद्यमानलान्तस्ख . चअतु्ैषरि वत्तः | ure arate | एवं aed a खितं म विषितं anfufed : जिज्णासंस्य गे जावेद माथा्रहं भगवन्नायं व्यश्च गोपलमे न समनु- पश्चामि । सोऽहं भगवम्‌ Pereira ze,;- नुपलभमानोऽषमनुपश्छम्‌ कख नामधेयं करिष्यामि बोधिशस्व - दति । aft तु खश्च पुनभंगवंस्तदपि जिङासस्पग्ेजाबेदनानाम- धेयं a faa न विहितं गाऽधिषितं । तत्वश्वदहेतोरविद्यमानला- नस्य नामधेयस्य | एवं तन्नामधेयं न स्थितं न विषितं नाऽधि- हितं । कायसंस्प गेजाया वेदनाया श्र भगवन्ञायं व्ययश्च मोपलमे न समनुपश्ामि । खोऽहं भगवन्‌ कायसंस्प शेजाबेदनाया श्रावं VI AMAA GAIT FA नामधेयं करिव्यामि बोधि- am इति । aft तु wa पुनभंगवस्तदपि कायसंस्पशंजावेदना- नामधेयं ग fea a विष्ठितं भाऽधिषठितं । तत्कस्य हेतोरविद्य- मानलान्तस्य मामधेयस्य | एवं तन्नामधेयं म fed a विहितं नाऽधिषितं | तत्कस्य डहेतोरविद्यमामलरात्तस्य नामधेयस्य । एवं तन्नामधेयं न fed न विष्ठितं नाऽधिष्टितं । मनः संस्प्शजावेद्‌- AUTRE भगवनलायं व्ययश्च नोपलभे न समनुपश्यामि । atv भगवन्‌ मनः संस्पशंजानरेद्‌माया We व्ययद्चाऽनुपल्लभमानोऽसम- नुपश्चन्‌ कस्य arate करिव्यामि बोधिखल इति । रपि तु ae पुनभ॑गवंस्तदपि मनः सस्य शंजावेदनामामधेयं न fea न विहितं asfufed | तत्कस्य डेतोरविद्यमानलान्तश्य नामधेय । एवं तज्ञामधेधं न fed न विषितं नाऽधिष्ितं | परयिक्तोधातोरडहं AIAG व्ययश्च awa न समरुपश्लामि | 65 yrs ग्रतसाह खिका प्र्लापारमिता। सोऽहं भगवम्‌ एथिव्ौधातोरायं वययश्चाऽलुपलभमानोऽषमनुषश्चन्‌ ae नामेयं करिग्यामि बोधिसत्व दति । रपि त्‌ खल्‌ पुन- भगवस्तद्‌ पि एयिवो धातुनामधेयं न fed न विष्ठितं नाऽधिष्ठितं | तत्‌कस् ॒रेतोरवि्यमानलान्तस नामधेचस्य । एवं तन्नामधेयं न fed न॒ विषितं नाऽधिष्ितं । ्रभातोरद भगवन्नायं व्ययश्च नो पलमे मन समनुपश्यामि | मोऽदं भगवन्नयातोराय व्यश्चाऽकनुप- लभमानोऽसमनुपश्छन्‌ कस्य नामधेयं करिव्यामि बोधिसखच् इति । aft q खल्‌ पुनरभेगवंस्तदपि श्रथातुनामधेयं न fea a विष्ठितं asfufed । तत्‌कस्यर हेतो रविद्यमानलान्तस्य नामधे- aqui तन्नामधेयं न fea न विषितं नाऽधिषठितं । asit- WATE भगवन्नायं व्ययश्च नोपलभे a समनुपश्यामि । सोऽह भगवंसेजोधातोरायं अयश्चानुपरभमानोऽममनुपश्यन्‌ कम्य नामधेयं करिब्यामि बोधिसत्व दरति afi aq खल्‌ पुनभंगवंम्तदपि तेजो- धात्नामघ्यं न सितं न विष्ठितं ansfufed । तन्‌कस्य हेतोर- विद्यमानला त्तस्य नामधेयस्य | एवं तन्नामधेयं न fed न विषितं aisfufad । वावुघातोरडं भगवन्नाय वयञ्च नोपलभे न समनु- पश्यामि । सोऽहं भगवन्‌ वायुधातोराय व्ययच्चाऽनुपक्भमानोऽसम- नुपश्न्‌ कस्य नामधेयं करिष्यामि बोधिसत्न इति i aft तु खलु पुनभेगवस्तदपि वायुधातुनामधेयं न fed न विष्ठितं नाऽ- धिष्ठितं 1 तत्‌कस्य डेतोरविद्यमानलात्तस्य नामधेयस्य । एवं तन्ञा - मधयं म fad न विष्ठितं ansfufed । श्राकाश्धातोरदं भगञ- शावं way नोपलभे न भमनुयश्चामि । ase भगवनश्नाकाश्धा- चतु्ैपरिवत्तः। ५९५ तोरायं व्ययश्चाऽनुपलभमानोऽसमनुपश्यन्‌ कस्य नामधेयं करिग्यामि बोधिष्त्व इति i श्रपि तु खलु पुनभंगवंस्तदप्याकाग्रधातुनामधेयं न fea a विष्ठितं arsfufed | तत्‌कस्य ₹हेतोर विध्चमानलान्तख्य नामधेयस्य | एवं तन्नामधेयं न fead न विषितं नाऽधिषहितं | तिज्ञानधातोरडदं भगवन्नायं way नोपलभे न समनुपश्यामि | सोऽहं भगवन्‌ विन्नानधातोरायं वययञ्चाऽनुपलभमानोऽममनुपश्चम्‌ ae नामधेयं afterfa बोधिसत्व दति i श्रपि तु खल्‌ पुनभै- गव॑स्तदपि विक्नानधाठुनामघेयं न fed न fafed नाऽधिषितं । तत्कस्य हेतोर्‌ विद्यमानलत्वात्तस्य नामधेयस्य । wa तन्नामधेयं न स्थितं न fafed नाऽधिषशितं । श्रविद्याया श्रं भगवन्नाय वयश्च मोपलमे न समनुपश्यामि | सोऽहं भगवश्नविद्याया wa ययश्चा- ऽनुपलभमानोऽषमनुपश्यन्‌ कस्य नामधेय करिग्यामि बोधिखत्ल- दति । रपि तु खलु युनभेगवस्तदष्यविद्यानामधेयं न fed न विष्ठितं नाऽधिषितं । तत्कस्य हेतोरविद्यमानत्वान्तस्य नामधेयस्य | एवं तन्नामधेयं न स्थितं न विष्ठितं नाऽधिष्ित । ससछाराणमड भगवन्नायं wey नोपलभे न wants । etsy भगवन्‌ संस्काराणमायं व्ययश्चाऽनुपलभमानोऽसमनुपश्चन्‌ कस्य नामधेयं ` करिष्यामि बोधिख्वदति । श्रपि तु खल पुनभेगवस्तद्पि सस्कारनामधेयं म fed म विष्ठितं arsfufed । ame डेतोर- विद्यमानव्ान्तस्य नामधेयस्य | एवं तन्नामधेयं न स्थित a विहितं नाऽधिहित | fanrrensy भगवन्नायं व्ययश्च नोपलभे न समनुपश्यामि | ard प्रत साह खिक्षा प्र्चापारमिता। कोऽहं भगवन्‌ विज्ञानस्याय व्डयश्चाऽसुपलभमानोऽसमतुपश्छन्‌ wea नामधेयं करिव्यामि बोधिख्ष्न इति) sft तु खल पुनभेगवंस्तद पि विश्चाननामधेयं न faa ग विहितं नाऽधिहित। तत्‌कश्य हेतोर विश्चमानल्रान्तश्छ मामसेयस्य । एवं तन्नामधेवं 7 faa न विहितं भाऽधिषित । नामरूपस्यार भगवन्नाय wag नो पशमे म समनुपश्यामि › VY भगवन्‌ मामङूपस्यायं व्थयश्चा- ऽनुपलभमागोऽममनुपश्यन्‌ कस्य नामधेयं करिथामि atfuaw- इति । रपि तु खलु पुनभेगवंस्तदपि मामरूपनामधेयं न स्थितं म विषितं नाऽधिषितं । तत्कस्य हेतोर विद्यमानलान्तस्य नामे यस्य । एवं तललामधेयं न fea न विषितं माऽधिष्ितं । षड्ाय- AAS भगवन्नायं व्ययश्च stow न समनुपश्यामि । सोऽ भगवन्‌ वड़ायतनस्यायं व्ययच्चाऽनुपशभमानोऽसमनुपश्छम्‌ कस्य नामधेयं करिथ्यामि बोधिसत्व इति । पि तु खलु पुनभेगवंस- दपि षडायतन नामधेयं म स्थितं म विषितं नाऽधिषितं । तत्‌- कष्ठ डहेतोरविद्यमागलात्तस्य भामधेयस्य । एवं तन्नामधेयं न स्थितं न विषितं नाऽधिदहितं । सपशेस्याऽहं भगवन्ञायं ब्थयश्च नोपलभे न ` समसुपण्सामि | सोऽदं भगवन्‌ Wierd व्थयश्चाऽलुपक्भमागोऽस- aqme कस्य नामधेयं करिव्यामि atfuee इति । पितु खश्‌ एुनभमवंस्तदपि स्मभेनामधेयं म fad म विषितं asfufen | तत्क्षव्य हेतोर विद्यमानलान्नस् wales । एवं AWA न । fei विषितं नाऽधिषटितं । बेदनायाऽहं भगवन्नयं व्यश्च भोपलभे न खममुपन्सामि। सोऽहं भगवन्‌ Weare अयं व्थयश्चा- चतुचैपरि वसेः। wre इलुपशलममानो ऽससनुपण्यन्‌ we नामधेयं करिव्यामि बोधिषत्व- दति अपितु खलु पुनर्भगवंस्तदपि बेदनानामधेथं न दितं न विषितं नाऽविष्टितं । तत्‌कश्य डेतोर विद्यमामलान्द्य भामधे- यच्छ । एवं agra म fed न विषितं नाऽधिदहितं । eure अदं भगवन्ञायं व्ययश्च मोपलमभे न समनुपणश्वामि | ओोऽहं भगवं- HUTT व्ययद्चाऽतुपललभमागोऽसमुपश्छन्‌ कस नामधेयं करिव्यामि मोधिसष्वश्ति। श्रपि तु खलु पुमभेगवक्षदपि दरष्णानामस्यं न fea न विष्ठितं भाऽधिषटितं । तत्‌कच्य हेतोर- विद्चमानलान्तद्य नामसेयस्य | एवं ARAN न स्थितं न॒ विहितं नाऽचिहित | उपा दानस्य भगवन्नायं व्ययश्च नोपलभे न समनुपश्वामि | सोऽहं AAG व्ययच्चाऽमुपलभमानोऽसमनुपग्डन्‌ We नामेयं करिग्धामि atfuen इति । fa तु खल्‌ पुनभेगवं- सदपि पादागनामसेयं ग fad न विषितं नाऽधिशटितं। तत्‌- ae हेतोरविद्यमानत्वात्तश्य waa) एवं तलामधेयं भ fer न॒ विहितं नाऽधिषितं । axe भगवन्नयं व्ययश्च नोपलभे न बमलुपण्चामि | Sse भगवम्‌ HAT व्ययञ्चाऽलुपलभमानोऽसम- cman कस्य नामधेयं करिष्यामि बोधिसत्व इति । wit तु we पुनर्भगवं खदपि ` जातिनामधेयं ग fe म विहितं नाऽचि- हितं 1 ae हेतोरविद्यमामलान्ञस्य नामधेयस्य । एवं AMT मवं न खितं भ विषितं नाऽधिषितं । जरामरणब्याहइ भगव - wa wey नोपलभे म समनुपण्छामि । VIE भगवन्‌ ATA ५९८ प्रात साष्टं खिक्षा प्रल्ञापारमिता | रणस्यायं ययश्चाऽनुपलभमामोऽसमनुपश्यन्‌ कस्य aaa करि- व्याभि बोधिसत्व दति । aft तु खलु पुनभंगवस्तदपि जरामरण नामसेयं न fad न विषितं नाऽधिषितं | तत्‌कस्य तोर विद्य- मानलान्तस्य नामधेयस्य । ws तन्नामधेयं न स्थितं न विहितं माऽधिषहित | अविद्यानिरोधस्याद भगवन्नायं व्ययश्च awe न समनु - पश्यामि । ase भगवन्नविद्यानिरोधस्यायं व्यञ्चाऽनुपलभमानो- ऽममनुपश्यन्‌ कष्य नामधेयं करि्यामि बोधिसत्व इति । श्रपि तु खलु पुनभगवंस्तदपि श्रविद्यानिरोध नामधेयं न fed a fafed asfufsa । तत्‌कस्य हेतोर विद्यमानलत्वान्तस्य नामघे- यस्य । एवं तन्नामधेयं न खितं न विषितं asfufed । सुका रनिरोधस्याह' ` भगवन्नायं व्ययश्च नोपलभे न समनुपश्यामि | सोऽह भगवन्‌ संस्कारनिरोधस्यायं व्ययञ्चाऽनुपलभमानोऽखमतुप- श्यन्‌ कस्य नामधेयं करिष्यामि बोधिसत्व दति । श्रपि तु we पनभंगवंस्तद्पि संख्कार निरो धना मधेयं न fad न विषितं नाऽ- धिष्ठितं । aqaea हेतोर विद्यमानलात्तस्य नामधेयस्य । एवं तन्नामधेयं न fed न विषितं नाऽधिष्ठितं । विन्नाननिरो धस्य wad Ye नोपलभे a समनुपश्वामि । ase भगवन्‌ विन्ञाननिरोधस्यायं व्ययञ्चाऽनुपलभमानोऽममनुपश्वन्‌ कस्य नाम- धेयं करिष्यामि बोधिसत्त्व दति । ्रपि तु खलल पुनभगवंस्तदपि विज्ञाननिरोधनामघेयं न fea न विषितं नाऽधिष्टितं । aqae हेतोर विश्चमानलान्तस्य नामधेयस्य । एवं तन्नामधेयं न. fed न चतुथैपरसिवन्तेः | ure विहितं नाऽधिषितं । मामरूपनिरोधस्याहं भगवन्नायं व्ययश्च नोपलमे न समनुपश्यामि | सोऽह भगवन्‌ नामदूपनिरो ध्यायं व्यन्चाऽनुपलभमानोऽसमनु पश्चन्‌ कस्य नामधेयं करिव्यामि बोधि- aa इति । रपि तु खल पुनभंगवंस्तदपि नामरूपनिरोचधनाम- सयं न fed न विषितं नाऽधिष्टितं । तत्‌कस्य डेतोरविद्यमान- aaa नामसेयस्य । एवं तन्नामधेयं न खितं न विषितं नाऽधि- fed | षड़ायतननिरो धस्याद' भगवन्नाय व्ययश्च नोपलभे न सम- नुपश्यामि | aise भगवन्‌ षडायतन निरोधष्यायं व्ययश्चाऽतुपल- भमानोऽममनुपश्यन्‌ कस्य नामधेयं करिव्यामि बोधिसत्त्व इति । रपि तु खल्‌ पुनभगवंस्तदपि षड़ायत ननिरोधनामधेयं न fed न विष्ठितं नाऽधिष्टितं । तन्‌कस्य हेतोर्‌ विद्यमानलान्तस्य नामसेयस्य | एवं तन्नामधेयं a fea न विहितं नाऽधिहितं | quae भगवन्नायं व्ययश्च नोपलभ न समनुपश्वामि | सोऽह भगवन्‌ स्श्ननिरो धस्यायं व्ययश्चाऽनुपलभमानोऽसमनुपश्छन्‌ कस्य नामसेयं करिष्यामि बोधिसत्व दति । श्रपि तु खलु पुन- भगवंस्तदपि स्यं निरोधनामधेयं न fed न fafed arsfufea | तत्कस्य तोर विद्यमानलात्तस्य नामधेयस्य । एवं तन्नामधेयं न fai न विष्ठितं नाऽधिष्ठितं। बेदमानिरोधस्यार waste व्ययश्च नोपलमे न समनुपश्यामि | ase भगवन्‌ वेदनानिरोधस्यायं व्ययज्चाऽनुपलभमानोऽसमनुपश्यन्‌ कस्य नामधेयं करिव्यामि बोधि- wa दति । पि तु खल्‌ पुनभेगवंस्तदपि बेद्ना निरो घनामधेयं न स्थितं a विदितं asfufed तत्कस्य हेतोर विद्यमानलान्तस्य नाम- ५२४ प्तसाह खिका प्रज्चापारमिला। Yee) एवं agra ग खितं न विहितं नाऽजिहितं । wer faciware’ भगवन्नयं व्यश्च गोपशमभे ग समनुपश्ामि । लों भगवम्‌ दष्णानिरोधश्यायं व्यद्च।गुपशभमानोऽवमगुपन्छन्‌ काचा भामधेयं aftenfa ttre इति । रपि तु खश्‌ gnindg- दपि कष्णानिरोधनामधेयं न खितं. ग विषितं asfufea । तत्‌ Be हेतोरविद्यमानवान्लस्य नामधेयस्य । एवं तन्नामधेयं म fea भ विषितं asfufea । उपादानभिरोधष्यार' भगवभ्रायं व्ययश्च मोपलभे म समनुपश्यामि । सोऽह भगवन्लृपादामनिरोध- स्यायं व्थयश्चाऽनुपलभमागो ऽसमनुपश्छन्‌ कस्य नामधेयं करिव्यामि बं धिप्त्व ति रपि तु ae पुनभेगवंस्तदण्युपादाननिरोघधना- aud म fed म विष्ठितं asfufed । तत्‌कख Ratchrem- FAH Hair | एवं तन्नामधेयं न स्थितं न विहितं नाऽ- धिष्ठितं । भवनिरो्स्याऽह भगवन्नयं wag भोपशमे न समनु- पश्चामि | सोऽह भगवन्‌ भवगिरोधस्यायं व्ययश्चाऽनुपखमानोऽसम- नुपश्न्‌ कस्य aay करिव्यामि बोधिसत्व इति । af a खल्‌. पुमभेगवस्तदपि भवनिरोधनामधेयं न fied म विहितं नाऽचिषित । तत्‌कच्य हेतोरविद्यमानतवान्तस्य नामधेयस्य । एवं तन्नामधेयं ग fed न विदितं arsfafed । जातिनिरोधस्याऽह भगवन्नायं Bry awe न॒ waa: सोऽह भगवन्‌ जातिनिरोधस्यायं वयय ञ्चाऽनुपलभमानोऽसमनुपण्यम्‌ कस नामधेथं afterfa बोधिसत्लइति 1 श्रपि तु we पुनभेगवंस्लदपि भातिनिरोधनामधेव म fad न fafed osfufed । aqae aqaafcat: | ४६ डतोरविधमानलान्तस्छ नामधेयस्य | एवं ard न खितं न विहितं asfafed । जरामरणनिरोधस्वाऽह भगवन्लाय व्ययश्च नोपलभे न समनुपष्लामि । सोऽह भगवम्‌ अरामरणनिरोधस्याखं SAQA ATI कस्य नामधेयं करिव्यामि बोधि- स्वरति । afta ee पुनभगवंस्तदपि अरामरणनिरोधनाम aa ग fea a विष्ठितं भाऽधिष्ठितं। तन्‌कखय हेतोरवि्- मागलान्तच्छ नामधेयस्य । एवं तन्नामधेयं न fea a विहितं नाऽधिहित | TMs भगवन्नाथ wag मोपलभे न समनुपश्ामि | Ste भगवन्नायं व्ययश्चाऽलुपशभमानोऽसमनुपग्चन कस्य नामधेयं करिष्यामि atfuen दृति । ्रपि तु खल पुनभेगवस्तदपि राग- मामसेयं म fea म विषितं माऽधिषितं । aaa डेतोरविद्च- मानलान्त्य नामधेयस्य | एवं तन्नामधेयं न fed afafed नाऽ धिष्ठितं । इषस्याऽदं भगवन्नायं व्ययश्च नोपलभे न समनुपश्यामि | खोऽह' भगवन्‌ देषस्यायं व्ययश्चाऽलुपलभमानोऽसमनुपन्छन्‌ कस्य गामेवं करिव्यामि बोधिखक्व इति । af तु खलु पुनभंगवंसल- दपि देषनामधेयं न fea न विष्ठित asfufea । तत्‌कस् डेतोर विद्चमानलाज्षस्य arses । एवं तन्नामधेयं म fea न विषित' माऽधिषठित' । atwere भगवन्नायं व्ययश्च मो पलभे न खमनुपश्चामि । सोऽह' भगवन्‌ मो इस्यायं व्ययश्चानुपलभमानोऽम- aqme कस्य नामधेयं करिग्यामि बोधिसत्व इति । श्रपि तु खल पुन्भगवंखदपि मोहनामधेयं न खित न विष्ठित नाऽधि- 66 yee waarefaant पन्लापारसिवा। fea तत्कस्य हेतोः अविद्यमानताश्नस्य नामभेथस्य | एवं waTaue म faa न विहित माऽधिषहितं | qfenmarae भगवन्ञायं व्ययश्च मोपलमे न. समनुपश्छामि | सोऽह भगवन्‌ इषटिगतानामायं व्ययश्चाऽनुपलभमागोऽसमनुपणश्चन्‌ कस्य wad करिव्यामि बोधिषत्व इति afa a खल . पुनभे- गरवंस्तद्पि इष्टिगतमामधेय a fea न विष्ठितः arsfufea’ | तत्‌ कस्य तोर विद्यमानत्वान्तस्य नामधेयस्य । एवं तन्लामसेयं न fea न विष्ठितः नाऽधिषित । श्रात्ममोऽह' aaa व्ययश्च नोपलभे न समनुपश्यामि। सोऽह' भगवन्नात्मन आयं यय्चाऽनुप- शभमागोऽसमनुपश्छम्‌ कस्य ade करिष्यामि बोधिसत्व दूति | afa q खलु पुनभेगवंरूदप्यात्मनामघेयं न॒ स्थित न विष्ठितः माऽधिषहितं । तत्‌ कस्य हलोर विद्चमानत्वास्य नामधेयस्य | ud तन्नामधेयं न faa न विषितं नाऽधिष्ठितं । सन्वस्याऽहं भगव- we wey नोपलमे न समनुपश्लामि ) सोऽह भगवम्‌ सत्स्यायं व्ययश्चाऽनुपलभमामोऽसमनुपश्वन्‌ कस्य नामेयं करिग्यामि बोधि- सत्व tia) श्रपि तु खल्‌ युनभंगवंस्तद्पि सत्चनामघेयं म स्थितं म विहितं नाऽचधिष्टितं । तत्‌कस्य हेतो र विद्मानत्गन्तस्य नाम- wee । एवं तन्नामेयं न fed न विषितं नाऽधिष्टितं । जोवस्या- ऽह भगवन्नायं अयश्च ares न समनुपश्लामि । सोऽहं भगेवम्‌ जोवस्यायं य्च्चाऽनुपलभमानोऽसमनुपश्चन्‌ कस्य नामधेयं करिष्यामि । बोधिसत्व दइति। अपि तु खल्‌ एुनभेगवंस्तद पि अगे वना मसेथ ग fed a विषितं माधिष्ठितं। तत्कस्य ₹हेतोर विद्यमानलवान्तश्य चतु्च॑पर रिवसः। ५२३ ara) एवं तश्नामध्यं न fea न विषितं arsfufer | जन्तोरद् भगवन्नायं व्ययश्च नोपलभे न समनुपश्ामि। शोऽह भगवन्‌ अन्तोरायं व्ययश्चाऽनुपलभमानोऽममतुपश्डन्‌ कश्य नामधेयं करिष्यामि बोधिषल्वदति । aft तु खलु पुनभेगवंस्तदपि लम भामपेयं न fed न विष्ठितं नाऽधिष्ठितं । तत्कस्य हेतोरदिद्य- मानलान्तस्य नामधेयस्य । एव तन्नामधेयं न fea न fafea मा ऽधिहितं | Gewese भगवन्ञाय व्ययश्च नोपलभे न समनु- पश्चामि । सोऽहं भगवन्‌ पोषस्यायं व्ययञ्चाऽनुपलभमानोऽसमनु- पस्यन्‌ कस्य नामधेयं करिग्यामि बोधिसत्वइति sft तु खल्‌ पुनरभगवंस्तदपि पोष नामधेयं न fed न विष्ठितं ansfufea | तत्कस्य हेतोरविद्यमानल्ान्तस्य नामधेयस्य । एवं तज्ञामधेयं न fea a विहितं नाऽधिषठित। Garey भगवश्नाय व्ययश्च नोपलभे म समनुपश्यामि । सोऽह भगवन्‌ GET ययश्चाऽनुप- लभमानोऽषमनुपश्यन्‌ कस्य नामधेय करियथामि बोधिसल्वदति | अपि तु am पुनभेगवंस्तदपि पुरूष नामधयं न fea न विषितं माधिषठितं । तत्कस्य हेतोर विद्यमानल्वात्तस्य मामधेयस्य । एवं तज्ञामधेधं न fea न विष्ठितं नाऽधिषितं। पुङ्गरस्याऽदहं भग- aaa gay मोपशभे न समनुपश्यामि | सोऽह भगवन्‌ पुङ्गल- Qe व्यश्चाऽलुपलभमानोऽसमनुपश्छनम्‌ कस्य नामधेयं करिव्यामि बो धिखत्वदति। अपि तु ae युनभेगवंखदपि पुङ्गल wag न faa न विषितं नाऽधिषित । तत्कस्य डेतोर विद्यमानवाश्तस्य नामधेयस्य । एवं त्नामधेथ न faa a विहितं माऽधिहितं। ४१8 प्रव साष्ं सखिका warmrafaar | ममुजय्याऽइं WIN Bry Aad म समनुपश्टामि । सोऽ भगवन्‌ मनुजस्यायं व्यश्चाऽनुपलभमानोऽषमतुपग्यन्‌ कस्य नामेयं करिष्यामि बोधिसत्वदूति। aft तु खल्‌ grinded aay नामधेयं म fea न विषितं नाऽधिषितं। ame शेतोरविद्य- मामवान्नस्य नामधेयस्य | एवं तन्नामधेयं न fed म विषितं भाऽधिहित | मामवस्वाऽङ NATTY wry गोपलभे न समनुपश्यामि। सोऽहं भगवन्‌ AAT व्धयच्छाऽलु पलभमानोऽसमनुपश्यन्‌ He नामधेयं करिग्धामि बोधिख्दूति । अपितु खलं grindecty मामव मामधेय न fed म विदितं asfufed) ame हेतो- रविद्चमानल्ान्तस्य नामधेयस्य । एवं तन्नामधेयं म fed न विषितं नाऽपधिहितं । कारकस्याऽह भगवन्नायं Bay नोपलभे गन ea Tafa । खोऽडह भगवन्‌ कारकस्वायं वयस्चालुपलभमानोऽसमनु- पश्यन्‌ aa नामधेयं करिव्यामि बोधिसत्वदति । पितु ee पुमभंगवंस्तदपि कारक madd म fad ग विहितं नाऽधिितं | तत्कस्य हेतो रविद्यमानत्वान्तस्य भानधेथस्य । एवं agate न fed a विषितं नाऽधिहित। वेदकस्याऽरं भगवन्नाथ way wae न सममुपश्चामि | सोऽहं भगवम्‌ बेदकस्यायं ग्यथश्चाऽमुप- छभमानोऽसमनुपण्यम्‌ कस्य mala करिष्यामि बोधिसत््वश्ति। अपि तु खलु पुनभेगवंस्लदपि वेदक नामधेयं म fed ग विषितं wisfufea । ame डेतोर विद्चमानलाभ्सस्य नामसेधस्य । वं तश्नामधेथं न fed न विषितं anfufed | aquufcat: | yey जानकस्छाऽह भगवनायं Sry नोपलभे न समनतुपद्मामि । सोऽहं भगवम्‌ जआनकस्यायं व्ययश्चाऽनुपरूभमानोऽसमनुपण्यन्‌ कख नामधेयं करिग्यामि बोधिसत्वरति। रपि तु खल पुमभेगवस्तदपि जानक म।मधेयं न खितं न विहितं भाऽपिषितं । ame डेतो- रविद्यमानलाशस्य मामधेयस्य | एवं तन्नामधेयं न fed म विषितं aifufed | TARAS भगवन्ञायं ययश्च नोपलभे न समनु- पष्लामि | शोऽहं भगवन्‌ WARM व्ययश्चाऽनुपलभमानोऽसमलु- पश्यन्‌ कस्य नामधेयं करिष्यामि बोधिसत्दति । श्रपि ठु खलं पुनभगवंस्लदपि wan नामधेय न fed न विष्ठितं नाऽधिषहितं | तत्कस्य डेतोर विद्यमानलान्स्य नामधेयस्छ । पवं qaqa म fea न विहितं ansfufea | दानपारमिताया WY भगवनाय व्यश्च awed न waq~ पष्लामि । सोऽहं भगवन्‌ दानपारमिताथा श्राय यश्चा ऽलुपखमभ- मानो ऽसमनुपश्यन्‌ कस्य मामधेधं aftenfa बोधिखत्वहति । अपि तु खलु यूनभेगवंसतदपि दानपारमिता नामधेयं म खितं नं विहितं arsfufed | ame डेतोर विद्चमानलान्तख नामधेयद्य | wi aaraua ब fea a विषितं arsfufea । श्नौखपारमितायां WE भगवन्नायं Taq नोपलभे म समनुपश्ामि । शोऽह भगवम्‌ MATa Wea यायश्चाऽनुपलभमामोऽसमनुपण्छन्‌ we मामधेयं करिष्यामि बोधिसच्ति । श्रपि तु खल पुनभंगवंकदपि प्नोपारमिता नामेयं न स्थितं ने विष्ठितं भाऽधिहितं । ame हेतोरषिद्यमानवान्तस्य malas एवं तन्ामधेवं म खितं ud ष्रत साह खिक्षा प्रश्चापारमिता। ग विष्ठितं नाऽधिष्ितं । छान्तिपारमिताया we भगवन्नयं यश्च गोपरभे म खमनुपश्चामि । aise भगवन्‌ चान्तिपारमिताया श्राय ब्यवश्चाऽनुपलभमानोऽखमनु FIG करिवामि बोधिसत्व दति । sft तु खल पुनभंगवंखदपि कान्तिपारभिता wad न fed न विष्ठितं माऽधिष्ठितं। तत्‌ we हेतोर विश्च- ATTA THIS । एवं तन्नामधेयं म fed न विष्ठितं wisfafed । वो्येपारमिताया sy भगवश्नायं व्ययश्च नोपलभे न समनुपश्लामि । सोऽहं भगवन्‌ वोय्येपारमिताया we व्यय- छाऽरुपलभमानोऽपमनुपश्यन्‌ कस्य नामधेयं करिव्यामि. बोधि- सत्व दृति । wh तु ee पुमर्भगवंखदपि वौंपारमिता नामधेयं न fea न विषितं नाऽधिष्ठितं , तत्‌ ae हेतोरवि- चमागच्वात्तस्य नामधेयस्य | एवं तन्ञामधेयं न fed न विषितं नाऽधिहितं । ध्यानपारमिताया अहं भगवन्नयं व्ययश्च नोपलभे न समतुपश्चामि | सोऽह भगवन्‌ ष्यानपारभिताया we ययन्चाऽनुप- खभमानोऽखमनुपश्यम्‌ कश्य नामधेयं करिष्यामि satires इति | पित्‌ खु पुगभगवंस्तदपि ध्यानपारभिता नामधेयं न fea म विहितं भाऽधिहितं । तत्‌ कस्य हेतो र विद्यमानलान्तस्य नाम- wee एवं तन्नामधेयं न स्थितं ग विष्ठितं ansfufed । मन्ञा- पारभिताया चहं भगवन्नाय व्ययश्च नोपणमे न समनुप- wife । Stee भगवन्‌ प्रन्ञापारमिताया श्रायं व्धयश्चाऽतुपलभ- मानो ऽखमनुपण्ठन्‌ कसय भामधेयं करिव्यामि बोधित इति । पि तु we पुनसदपि प्रज्ञापारमिता aaa न fer चतुचैपरिव्षः। 7 ५२७ a fafea माऽधिषितं । तत्‌ ae डेतोरविद्मानलाग्तख् भाम- dae) एवं तन्नामधेयं म खितं म विषितं भाऽषिषठितं | अध्याद्मद्यष्यताया AE भगवन्नाय Bay नोपलभे 4 वममुप- श्ामि । सोऽहं भगवश्न्या्मद्यण्ताथा We व्ययश्च atqe न समनुपश्यामि । सोऽह भगवन्ञध्याक्मद्यष्यताया आयं ययश्चाऽनुपलभमानोऽषमनुपश्यन्‌ कस्य aa करिव्यामि वोधिसत्व इति। श्रपि तु खल्‌ पुनभंगवंस्तदष्यध्याक्यद्यष्यताना- aug म fad न विष्ठितं नाऽधिष्ितं । तत्‌ ae डहेतोरविद्यमा- नलान्तस्य नामधेयस्य । एवं तन्नामधेयं न fed न विषितं asfufed | afegiqwarar we भगवन्नायं weg नमोपशेभे न समनुपश्चामि । सोऽह भगवन्‌ afegigaarar wa व्यय- शाऽनुपश्चभमानोऽसमनुपश्चन्‌ कस्य नामधेयं करिग्यामि बोधिसत्व ट्ति। श्रपितु खल्‌ पुनभंगवसदपि afegigaar aad a स्थितं न विषितं asfufea तत्‌ we हेतोर विद्यमानल्रान्तश्च नामधेयस्य | एवं तन्नामघेथं a fed न विष्ठितं नाऽधिष्ठितं | श्र्यात्मवहिद्धाशखताया We भगवन्नायं ययञ्च नोपलभे भ समनुपश्यामि । सोऽह भगवन्नध्यात्मवदिद्धाशष्ताया श्रयं वययश्चाऽनुपलभमानो ATI कस नामधेय करिय्यामि बोधिसत्व इति । पि तु खल्‌ पुनर्भगवंसतदष्यध्यात्मवदिदडधा- शूर्ता नामधेयं म fed न विष्ठितं नाऽधिष्ठितं । तत्‌ कष्य हेतोर विद्यमामवानत्तस्य नामधेयस्य ¦ एवं तन्नामधेयं न fed मं विष्ठितं नाऽधिषितं | शूखताद्यष्यताया श्रं भगवश्नायं wey ४२८ प्रतसाइखिक्षा प्रञ्जापारमिता। गोपशमे न समनुपश्वामि। शोऽहं भगवन्‌ शुशताध्श्छताया आयं व्ययश्चाऽनुपलभमामोऽसमनुपण्यन्‌ कस्य नामधेयं करिव्यामि free इति। sft तु ae पुनभंगवंस्तदपि quar नामधेयं ग fed न विष्ठितं नाऽधिहितं । ame डहेलोरवि- दयमाना शस्य भामधेयस्य । एवं agate न fed न॒ विहितं नाऽधिषित | मदहाद्ष्छताया WE भगवल्ायं व्ययश्च नोपलभे म waar | etsy भगवन्‌ महाशुष्छताया श्राचं ययश्चाऽनु- WANA STAT कस्य नामधेयं करिब्यामि बोधिसत्वद्ति | अपि तु ae पुमभंगवंस्लदपि augea नामधेयं ग fad न विहितं गाऽधिषितं । तत्कस्य डेतोर विद्यमानलान्तस्य नामधेयस्य | एवं तन्नामधेयं न स्थितम विषितं गाऽधिष्ठितं । परमाऽथं- शृष्यताया श्रं wand व्ययश्च awe म समनुपणष्यामि | सोऽह भगवन्‌ परमाऽयेष्ष्छताया आयं वययश्चाऽनुपभमानोऽस- मनुपश्यन्‌ कस्य मामयं करिव्याभि बोधिसत्व इति । aft तु खल पुनभगवस्तदपिपरमाऽयंश्ष्यताया नामधेयं न fad न fafea ansfufed । aqae हेतोर विद्यमानलात्तस्य नामधे- थस्य । एवं तस्नामधेयं न fed न विष्ठितं नाऽधिष्ठित । सस्त शूष्यताया we भगवन्नाय wag गोपलभे 4 समनुपश्यामि | सोऽहं भगवन्‌ waged we व्ययश्चाऽनुपलभमानोऽम मतुप्म्‌ कस्य नामधेयं करिष्यामि बोधिषत्व इति । ्रपि तु ष्ठु पुनरभगवंस्तदपि सद्तश्र्यता नामधेयं न fed भ विहितं नाऽधिहितं । तत्‌ ae हेतोर विद्यमानलान्तसख नामघेधस्छ | एवं चदु परि वचैः | URE तन्नामधेयं म खितं a विषितं नाऽधिष्ितं। अ्रत्यन्तश्यष्छताथा ae भगवन्ञाय व्ययश्च नोपलभे न समनुपश्यामि सोऽ भगवन्नत्यन्त LATA श्राय LAHTI AGNI कश्य नामधेयं करिष्यामि बोधिसत्लदति । श्रपि तु खलु gai गवंस्तदष्यत्यन्त LUN नामधेयं न fea a विष्ठितं नाऽचिहितं | तत्कस्य डहेतोरविद्यमानलात्तस्य नामधेयस्य । एवं waaay न शितं न विषितं नाऽधिषहितं। श्रनवराऽगरशष्छताया श्र भगवन्नाय व्ययश्च नोपलभे न समनुपश्यामि । सोऽहं भगवन्न नवराऽग्रशूण्छताया श्राय व्ययश्चानुपलभम।नोऽसमनुपश्चम्‌ कश्य नामधेयं करिग्यामि बोधिसत्व दति afa aq खल पुनभेगवं- सदणथनवराऽग्शष्छता नामधेयं न fied न विषितं नाऽधिषितं | तत्कस्य डहेतोर विद्यमानलात्तस्य नामधेयस्य i एवं aA म fea न विषितं नाऽधिष्टितं । श्रनवकारणश्ण्यताया ae भगवश्नायं aq नोपलभे न समनुपश्यामि सोऽरं भगवन्ननवकार QUA We ययश्चाऽनुपलभमानोऽसममुपण्छन्‌ कस्य नामधेयं करिश्यामि बोधिष्वदरति। aft तु खलु पुमभेगवस्तदण्यनवकार maa नामधेयं न fad न विष्ठितं नाऽपिष्ठितं। तत्कस्य हेतोर विश्च मानलात्तख् नामधेयस्य । एवं तन्नामधेयं भ fed a fated नाऽधिष्ठितं | प्रटतिश्यष्छताया we भगवनायं व्ययश्च alae म॒ समतुपश्यामि । सोऽहं भगवन्‌ प्ररतिशूष्छताया श्रायं यय- चाऽनुपलभमानो ऽसमनुपश्यन्‌ कस्य नामधेयं aftarfa बोधिसत्व tit) sf तु ल्‌ पुनमगवंदपि प्ररटतिशष्छता नामधेयं 67 ४६० ण्रतसाषहलिका प्रन्नापारमिता। भ॒ fea न विषितं नाऽधिदहितं । तत्कस्य हेतोर विध्चमानला्तष्य नामसेयस्य | एवं तश्ामधेयं म॒ fea a विष्ठितं नाऽधिहितं। ea we भगवन्नायं Bay aww न समनु- पश्यामि । सोऽहं भगवम्‌ सव्वेध्ठोशण्यताया श्रायं वयथन्चातुपलभ- मानोऽसमनुपश्यन्‌ कस्य नामधेयं afterfa बोधिष्त्व इति। aft q खलु पुनभंगवंस्तदपि quae waa म fea न विषितं aisfufed | तत्कस्य Salcfearaarne aTAvee | एवं aq a fea न विदितं नाऽधिहितं | खशचणशाण्यताया aE भगवश्नायं व्ययश्च नोपलभे न समतुपश्छामि । सोऽहं भगवन्‌ खलचणश्यष्छताया श्राय व्यश्चानुपलभमानोऽसमनुपश्सन्‌ AT भामेयं करिव्यामि बोधिसक्वदति। aft तु खल्‌ पुनभगवं- सदपि खलचणशुण्यता नामधेयं न faa न विषितं नाऽधि- fed | तत्कस्य डेतोरविद्मानवान्तस्य नामधेयस्य । एवं तन्ना- avd म faa न विषितं नाऽधिहितं | अनुपलम्भशून्यताया BY भगवन्नायं व्ययश्च नोपलभे न समनुपश्धामि । सोऽ भगवन्नेतुपलम्भशून्यताया आय व्ययश्चा- ऽनुपलभमामोऽसमनुपश्यन्‌ कस्य नामधेयं करिव्यामि बो धिषत्व- दति । श्रपि तु खल्‌ पुनर्भेगवस्तदष्यनुपलम्मशुग्ता नामधेचं न faa न विष्ठितं asfufed । तत्‌ we हेतोर विद्यमागला्ञष्य | एवं agra न fea न विषितं arsfafea । अभावद्यष्यताया अं UNA व्ययश्च नोपलभे न समनुपण्सामि। सोऽह भगवन्न भावद्य्ताया श्राय अययश्चाऽसुपलभमानोऽसमतुपण्वन्‌ कख नाम- चतुैपरिवन्तः। URL धेयं करिव्यामि atfueerfai aft a Se पुनभंगवंशदणय- wagea नामधेयं न fed म विष्ठितं नाऽधिषठितं । ane हेतोर विध्मानलान्तख नामधेयस्य । एवं तन्ञामपेयं न खितं a विष्ठितं नाऽधिष्ठितं। wager we भगवन्ञायं ery नोपलभे म समनुपश्वामि । सोऽहं भगवन्‌ खभावशूएताया we यथश्चाऽनुपलभमानोऽसमनुपश्चन्‌ कस नामधेयं करि्थामि बोषि- सचष्ति । श्रपि तु खल्‌ पुनभेगवंस्तदपि खभावशष्छता नामधेयं न fad न विषितं नाऽधिष्ठितं | तत्कस्य डेतोरविधधमानला्तथय arava । एवं तन्नामधेयं म खितं न fated नाऽभि | श्रभावखभावशय्छताया WY भगवन्ञायं व्ययश्च नोपलभे म समशु- पश्यामि | सोऽह भगवन्नभावखभावशष्ठताया श्रायं ययश्चाऽनुपलन- मानोऽसमनुपश्चन्‌ कस्य नामधेयं करिव्यामि बोधिषत्वदति । why त॒ खल पुनभंगवंसदष्यभावखभावशूण्यता नामेयं म खितं न विषितं नाऽधिष्ठितं | तत्क हेतोर विद्यमानलान्तरछ भामेयस्य | एवं तन्नामधेयं न fed न विषितं arsfafed | रन्युपश्यानानामहं भगवन्नायं व्ययश्च नोपलभे 4 qaq- Tata) सोऽह भगवन्‌ सपत्युपस्थानानामायं यश्चाऽनुपलभ- मानोऽसमतुपण्छन्‌ कस्य नामधेयं करिष्यामि बोधिषक्वदति । श्रपि तु खलु ुनभेगवस्तद पि रूल्युपस्थान नामधेयं न स्थितं न fated नाऽधिष्ठित | तत्कस्य हेतोर विद्यमानलात्तस्य aaiae ; एवं तन्नामधेयं न fed न विष्ठितं नाऽधिषटितं। सम्बक्‌ प्रहाणानामदं WAGs ary नोपलभे न समनुपश्यामि । सोऽ भगवन्‌ सम्यकू ४३९ waarefant प्र्लापारमिवां | अरहाएानामायं य यद्चाऽनुपलभमानो ऽसमतुपश्चन्‌ कश्य नामधेयं करिथामि बोधिस्वदति । श्रपि तु खलु पुनभेगवंस्तदपि सम्यक्‌ प्रशाएनामधेयं न fed न विहित नाऽधिषितं। ame हेतो - र विद्यमानलान्स्यनामधेयस्य । एवं तन्नामधेयं न fed न विष्ठितं नाऽधिहित | afgucirag भगवश्नायं व्ययश्च नोपलभे म समतु- पश्यामि । सोऽहं भगवश्द्धिपादानामायं ्यञ्चाऽनुथलभमानो- ऽसमनुपश्यन्‌ कस्य मामधेयं करिग्यामि बोधिसत्व इति । afi तु aq पुनभेवंस्तदण्युद्धिपादनामधेयं न fed न fated नाऽधिष्ितं। तत्कस्य रेतोर विद्यमानलान्तस्य नामधेयस्य । एवं aaa न सितं न विहितं नाऽधिष्ठित। दद्धियाणामदह भगवन्नायं व्ययश्च नोपलभे न समनुपश्यामि । खोऽद भगवन्निद्ियाणामायं ययश्चा- ऽनुपलभमानोऽसमतुपश्न्‌ कस्य नामधेयं करिग्यामि बोधिसत्व fa । aft तु खलु पुनभगवंस्तदपौग्धिय नामधेयं न खितं न विषितं नाऽधिष्ठितं । तत्कस्य ₹तोर विद्यमानलात्तस्य नामधेयस्य | एवं तन्नामधेयं न fed न विषितं नाऽधिष्ठितं । बलानाम भगवन्नाय व्ययश्च नोपलभे न समनुपश्चामि। सोऽह भगवन्‌ वलानामायं व्ययश्चाऽतुपलभमानोऽसमनुपण्यन्‌ कस्य नामधेयं करिग्यामि बोधिषत्वहति । श्रपि तु खलु पुनभेगवंस्तदपि वल- . नामधेयं न fead.a विषितं नाऽपिषितं। तत्कस्य ₹ेतोरविश्च- AAAS नामधेयस्य । बोध्यङ्गानामडह भगवन्नायं Br" नोप- शभे न ससतुपश्छामि । aise भगवन्‌ बोध्यङ्गानामायं Bay चतु्चपरिवन्तैः ॥ ५ (TUBA STATA कसय नामधेयं करिष्यामि बोधिसश्वद्ति। श्रपितु खलु पुनभेगवंस्तदपि बोध्यज्गनामधेयं न खितं न विषितं asfufed | तत्कस्य हेतोर विद्यमानलान्तस्य नामधेयस्य । एवं तन्नामधेयं न खितं न विषितं नाऽधिखितं। ब्रार्य्याष्टाऽङ्गमागंस्या- ऽदं भगवन्लायं Bag नोपलभे न समनुपश्यामि सोऽह भगवन्ना- APA व्ययञ्चाऽनुपलभमानोऽसमनुपश्छम्‌ कस्य नामधेयं करिब्यामि बोधिसत्व दति) aft तु खल पुनभंगवंस्तदयार्थ्या- एाङ्गमागेनामधेयं न fad न विहितं नाऽधिष्टितं। acme हेतो- रविद्यमानलान्तस्य नामधेयस्य । एवं तन्नामधेयं न fed न विषितं नाऽधिष्ठितं 1 *शून्यताविमोच्तमु खस्याऽदं भगवन्नयं wary नोपलभे न समनुपश्यामि | सोऽहं भगवन्‌ शून्यताविमोचमुखस्यायं व्ययश्चा- ऽनुपलभमानोऽसमनुपश्चन्‌ कस्य नामधेयं करिव्यामि बोधिश्व ट्ति। श्रपि तु खल्‌ पुनभगवंस्तदपि शून्यता विमोचमुखनामधेयं a fad न विहितं नाऽधिष्ितं। तत्कस्य हेतोर विध्यमानल्वान्तश्य नामधेयस्य | एवं तन्नामधेवं न fed न विहितं arsfufed'® | प्रण्डितविमोचसुखस्याऽहं भगवन्नायं wry नोपलभे न समनु- पश्यामि । सोऽहं भगवन्‌ प्रणिहितविमोचसुखस्याय ययश्चाऽनुप- लभमानोऽसमनुपश्छन्‌ कस्य नामधेयं करिथ्यामि Arusha । == ere यण भणि eer ~ र eS a ee OE ne ee (९) WaT च पुस्तकंषु-मूण्य इति स्याने स्याने पाठः | (२) -पअआनिभिन्नत्रिमो चतमु खस्य निदे ्योऽचयुक्तः सन्नेव गून्यतानिमिन्ना- प्राणिड्डितविमोच्तमुखस्य रू.लान.रेनदेशो दृ्यते। खव तु ग जिखिवः। लेखकस्य Vagina इ्नुमोयते ॥ ५३४ शत साह सखिका प्रज्ञापारमिता | श्रपि तु खल पुनर्भंगवंस्तदपि प्रणिदितविमोशलुखनामधेयं म fea a विषितं arsfafta ame हेतोरविद्यमागलवात्तस्य मामसेयस्य । एवं तं नामधेयं म fea म विष्ठितं नाऽभिष्ितं | equine भगवन्‌ ध्यानानामायं व्ययश्च नोपलभे न समनुपश्यामि) सोऽहं भगवन्‌ चतुणां ध्यानानामायं व्ययश्चाऽनुपलभमानोऽसमनु- may कस्य नामधेयं करिव्यामि बो धिखत्त्वदति । aft तु खल्‌ पुमर्भ॑ग्वंस्तदपि ध्यानमामधेधं न fad म विहितं गाऽधिषितं। तत्‌ कस्य हेतोर विद्मानल्ान्तस्य नामधेयस्य । एवं तन्नामधेयं a fed a विष्ठितं नाऽलिहितं। Sar श्रं ana व्ययश्च नोपशमे म समनुपश्ामि । सोऽहं भगवन्‌ Aa श्रायं व्ययन्चा- ऽनुपसलभमानोऽसमनुपश्छन्‌ कस्य नामधेयं करिग्यामि बोधिसक््न इति । aft q aw पुनभंगवंस्तदपि मेनौमामधेयं न खितं न विहितं aisfafed । तत्कस्य हेलोरविद्यमानल्ान्तस्य मामधेयस्य । एवं तश्नामधेयं न fea a विषितं नाऽधिष्ठितं। करणाया ब्रह was Hey Aas न समनुपश्लामि। सोऽहं भगवन्‌ कर्णायाश्रायं व्ययञ्चाऽनुपलभमागोऽषमनुपश्चम्‌ कस्य नामधेयं करिष्यामि बोधिसत्वदति। safe तु खल्ल पुनभेगवस्तदपि कर्शानामधेयं म fed a विष्ठितं asfufed । तत्कस्य डेतो- र विद्यमानल्ान्तस्य नामधेयस्य । एवं aaa न fed म विहितं गाजिष्ितं । सुदिताया ay भगवन्ञायं व्ययञ्च नोपलभे 4 समनु- | पश्ामि । सोऽहं भगवन्‌ मुदिताय श्राय व्ययञ्चाऽमुपखभमानो- WAIT कस्य मामेवं करिव्यामिं atfwew cf) पितु चतु्परिवक्तः | ५९५ eq पुनमेगव्दपि giana न fed न विष्ठितं नाऽचिषितं | ame हेतोर विद्यमानलान्तस्य arava wi agraaa a fed a विष्ठितं नाऽधिहितं। उपेच्ायाश्रह भगवश्नायं व्ययश्च नोपशभे म खमतुपश्लामि । सोऽह भगवन्नु चेवाया्रायं व्ययश्चाऽलपलभमा नोऽसमतुपश्छन्‌ कस्य नामे | afrarfa बोधिसत्व cf afi तु खल पुनभेगवंसदण्यपेखा नाम्यं म खितं a विषितं भाऽधिषितं। ane तोर विद्च- मानलान्तद्य AANA! एवं तन्नामधेयं a fed न विहितं नाऽविहितं | YASUE भगवन्नारूप्यसमापन्तोनामाय व्ययश्च नोपलभे न समनुपश्यामि सोऽह भगवन्नाय व्ययच्चाऽनुपलभ- मागोऽसमनुपण्न्‌ कस्य नामधेयं afcerfa बोधिसत्वहति । aft तु खलु एुनभंगवस्तदध्यारूप्यसमापन्ति नामधेयं म खितं न विहितं माऽचिदितं । तत्कस्य डहेतोर विद्चमानलान्तस्छ नामधेयश्य | एवं तन्ञामसेयं न स्थितं न विष्ठितं नाऽधिष्ठितं । बुद्धाऽमुलतेरहं भगवन्ञायं व्ययश्च भोपशलमे न समलुपश्लामि । सोऽह भगवन्‌ FETA व्वथश्चाऽतुपखभमानोऽषमतुपभ्डन्‌ TE नामधेयं करिष्यामि बोभधिसल्दति। रपि तु aay पुनभेगवस्तदपि बुद्धा ऽनुृतिनामघेयं a fei a विषितं माऽधिष्ितं । तत्क्व हेतोरविध्चमानलान्लष्य नामसेयच्य । एवं तन्नामधेयं ग far न विषितं नाऽभिषितं । घर््राऽनुखयतेरदं भगवनश्नायं थश्च नोपलभे न॒ शमशुपण्ामि | ase भगवन्‌ waist ययश्चाऽनुप- MATT BE नामधेयं करिग्ामि बोधिखस्वहति । yed wasrefant Gaqefaat | रपि तु खल्‌ पुनभंगवंस्तदपि watsqafa नामधेयं न fer न विषितं माऽधिषितं । तत्कस्य हेतोर विद्यमानलान्तस्य नामधेयस्य एवं तश्नामघेयं न खितं न fated नाऽधिष्टितं । or ऽनुस्मृतेर रं भगवन्नायं व्ययश्च नोपलभे न समनुपश्वामि । acy भगवन्‌ सष्ग- ऽनुखतेरायं TAT AINA STATI कस्य नामधेयं करि- वयामि बोधित इति । श्रपि तु खल्‌ युनभेगवस्तदपि ey- ऽनस्मृतिमामधेयं म fed a विष्ठितं arsfufea तत्कखय हेतोर विद्यमानलात्तश्य नामधेयस्य । एवं तन्नामधेयं न fed न विषितं नाऽधिष्ठित। भौलाऽनुस्मतिर हं भगवन्नायं व्ययश्च नोपलभे न समनुपश्यामि | सोऽहं भगवन्‌ शोका नुस्मृतेरायं व्ययञ्चाऽनुपलभमानोऽषमनुपश्यन्‌ । ` कस्य नामधेय करिग्यामि hues इति। श्रपि त खलु पुनभंगव- स्तदपि शोलाऽनुस्मृति नामधेयं न fed न विषितं arsfufed | तत्कस्य हेतोरविध्यमानलान्तस्य नामधेयस्य । एवं तन्नामधेयं म खितं न विष्ठितं नाऽधिष्ठितं। त्यागाऽनुस्मृतेरद भगवन्नयं व्ययश्च नोपलभे न समनुपश्यामि । सोऽहं भगवन्‌ त्यागाऽनुस्मृतेरायं व्ययश्चाऽनुपणलभमानोऽसमनुपण्यन्‌ कस्य नामधेयं करिव्यामि बोधि- स्वदत । श्रपि तु खलु पुनभेगवंस्तद पि त्यागाऽनु्मृति नामधेयं न faa न विहितं asfufed । तत्कस्य डेलोरविद्यमामलान्तस्य नामधेयस्य । एवं तन्नामधेयं न fad न विहितं नाऽचिषहितं | कायगताऽनुसमृतेर हं wry व्ययश्च नोपणभे म समनुपश्यामि । VISE भगवन्‌ कायगताऽनुखपृतेरायं ग्ययश्चाऽलुपशभमानोऽसमनु- ` चतुचैपरिवन्चैः | ४88. ran we नामधेयं करिष्यामि बो धिं इति | अपितु ुनमंगवंणदपि काथगताऽनुरृतिनामधेयं न fea न विषितं acfafed । तत्कस्य Witenes antes: एव veranda न faa न विष्ठितं नाऽधिहित | छदेगाऽमुद्धतेर ह area व्ययश्च नोण्लभे न समनुपश्चामि। घोऽहं भगवश्ुदेगाऽनुखयृतेरायं व्ययश्चाऽतुपलभमानोऽसमनुपण्डन ae नामेयं करिव्याभि बोधिसत्वदति। श्रपि तु ae ुनर्मगवंखदणयु्ेगाऽलुखछृतिना मेयं न स्थितं न विष्ठितं नाऽधि्ठित तत्क डेतोरविद्यमानलान्तष्य Tada! एवं तन्नामधेयं म खितं न विषितं नाऽधिहितं। श्रालापाऽनुखृतेरह भगवन चं अयश्च मोपलमे न समनुपष्ठामि । सोऽहं भगवन्लालापाऽनुसमृतेगाय व्यश्चाऽलुपखभमानोऽसमतुपश्चन्‌ कस्य नामधेयं करिव्यामि बोधि- ष्दति। पि तु खलु पुनर्भगवंसदप्यालापाऽनुखपृतिनामधेयं a fed न विषितं asfufed । तत्कस्य हेतोर विद्यमानलवान्तख्य नामसेयस्य | एवं तन्ञामधेयं म fed a विष्ठितं नाधिहितं। मरणाऽनुखमतेरं भगवन्ञायं वययञ्च नोपलभ न॒ समनुपश्ठामि | सोऽहं भगवम्‌ मरणाऽसु्मृतेरायं यथश्चाऽनु पलभमागोऽममनुपश्छन्‌ कष्य नामधेयं करिव्यामि बोधिखत्वदति। श्रपि तु खश पुनभगवंस्तदपि मरण्ाऽनुस्मृतिनामधेयं न faa म विधित 'गाऽधिष्टितं । are हेतोरविद्यमानतवात्तस्य नामधेयस्य । एवं warded न fed न विष्ठितं नाऽधिषठितं। मांसचवुचोऽहं weed arg naw 9 समनुपश्यामि । ase भगवम्‌ 68 ५३८ श्रतसाइखिका प्र्ापारमिता। माखर्षुषश्रायं यवश्चाऽलुपलममागोऽसमनुप्षम्‌ कं नामेव करिग्यामि बोधिखलषति। wf तु खश्‌ nines मांसचचर्नामधेयं न खितं ग विष्ठितं नाऽधिषितं । तत्क डेतो- रविद्चमानलान्तस्य नामधेयस्य । एवं तन्ञामधेयं न feria विहितं भाऽधिष्ितं | दियचचुषोऽहं भगवन्ञायं यश्च नोपलभे न समनु- पश्यामि । सोऽह भगवन्‌ दिवयचचुषश्चाय थयश्चाऽलुपलभमागो- ऽषमनु पश्चन्‌ कस्य नामधेय करिष्यामि afer इति । श्रपित्‌ खणे पुनभगवंरदपि दियचचुर्मामधेयं भ खितं न विष्ठितं गाऽधि- हितं । तत्कस्य हेतोर विद्यमामलान्तख्य नामधेयद्य | एवं तन्नामधेयं न खितं भ विहितं माऽधिहितं । प्रश्ाचचुषोऽहं भगवन्नायं व्ययश्च नोपलभे न समतुपद्ामि। सोऽहं भगवन्‌ प्रभ्चाथुषश्रायं व्ययश्चाऽलुपशभमानोऽषमनुपश्न्‌ कख मामधेयं करिष्यामि बोधिसत्व दति । श्रपि तु खलु पुनभंगवंसदपि प्र्ञाचचुां मधयं शं faa न विषितं नाऽधिषितं। ame हेतोर विद्यमानलान्तख्छ मामधेयघ्य । एवं तन्नामधेयं न fed म विषितं ansfafed | धम्मं शुषोऽहं भगवन्ञायं ययश्च भो पशमे न समनुपश्ामि | सोऽहं भगवन्‌ धषंचखषश्रायं व्ययञ्चाऽलुपलमानोऽसमतुपश्यन्‌ कश्य नामधेयं करिग्यामि बोधिसत्त्व इति । aft q ee पुमभंगवं- सदपि ध्मचच्नामधयं म खितं न विष्ठितं माऽधिष्ितं । तत्कस्य हेतोर विद्चमागलात्तखय aE) एवं तन्नामधेयं न खितं ग विषितं नाऽधिषितं। बुद्धवचषोहं भगवन्ञायं व्ययश्च नोपषभे न wana । शोऽह भगवम्‌ बृडचयुवश्राय वयश्चाऽलुपलम चतुर्थपरिवन्तैः | ५९९ मानोऽवमतुपष्यम्‌ कस्य नामधेवं afterfa बोधिशत्वे इति । रपि तु खलु पुनभेगवंस्तदपि qgeqriade भ fad न विहितं नाऽभिषितं | तत्कस्य तोर विद्यमामल्ान्तस्य नामधेयस्य । एवं तन्नामधेयं न खितं श विष्ठितं नाऽधिषहितं | वशामभिन्नानमङं भगवन्ञायं व्यश्च मोपलभे न समनुपश्चामि। RE भगवन्‌ षलामनिन्चानामायं ययश्चाऽनुपलममानोऽषमनु पश्चन्‌ कष नाम्यं करिव्यामि बोधिषत्व इति । श्रपि तु खले पुल- भगवंस्तदटपि षडमिश्नानामधेयं न fed न विहितं asfufea | तत्कस्य हेतोर विद्चमामलान्तस्य नामधेयस्य । एवं तन्नामधेयं न खितं भम विषितं नाऽधिहितं। दशानां तथागतवलामामद भगवन्ञायं व्ययश्च ate न समलुपण्यामि। सोऽहं भगवन्‌ दशनानां तथागतवलानामाय व्ययञ्चाऽनुपश्लभमानो ऽसमनुपश्यम्‌ क्य नामधेयं करिग्याभि बोधिखन््दति । safe तु खलु पुनभेगव- सदपि दश्रतथागतवश्लनामधेयं म॒ fea न विहितं नाऽधिहित। THA डेतोरविद्यमानलान्तच्य नामधेयच्य । एवं ama भ fea ग विहितं नाऽधिष्ठितं। चतुणां वेश्रारधथानामङं भमवन्नाथं व्ययश्च wow भ wana) ste भगवन्‌ चतुर्णा वेधारद्चानामायं वययञ्चाऽलुपशभमानोऽखमनुपश्वम्‌ कदय नामधेयं करिथामि गोधिखस्व इति । अपि तु खल्‌ पुनभगवंखदपि वेचा- Tuna ग fad म विहितं arsfufed । तत्कष्य हेतोरविद्य- aera Tata) एवं तश्नामधेयं a fea a विहितं भाऽधिहित । qagut uffefaerae भगवन्नाथ वयश्च गोपलभे ४० waare fae पश्चापारमिवा। ग॒ wsaqieifa | सोऽह भगवम्‌ eaget xfaefaerna व्ययश्चाऽनुपलभमानोऽखमनुपश्न्‌ कस्य Bald afcarfa गोधिस्रत्न इति । aft तु ee पुनभगवंस्तदपि प्रतिखम्निशासृभेयं म fea म॒ विहित asfafea) तत्कस्य हेतोर विद्चमानलाग्लस्छ नामधेयस्य | एवं तन्नामधेयं न fed a विषितं arsfufer | महाकरुफ्राया WY भगवन्ञायं व्ययश्च awed म समनुपणष्यामि | सोऽहं भगवन्‌ महाकरुणायान्रायं वअययश्चाऽनुपलभमानोऽ्रमद- Tay कख नामधेयं करिव्याभि बोधिसत्व इति । wh तु खथ winded मराकरूणानासघेयं म fed म विहितं atsfu- हितं । तत्कस्य हेतो र विद्यमामत्वात्तख्य नामसयस्य । एवं तज्ानसेयं ब खितं न्‌ fafed नाऽधिषठितं । seremstfwaqguarerad भगवन्नायं way नोपलभे म खमनुपश्ामि । खोऽहं मगवजद्ा- द शावेखिकबुद्धधश्नाणामायं वययश्चाऽलुपखभमानोऽश्रमसुपष्ठम्‌ कका नामधेयं करिव्यामि wtfuer इति । शपि तु ae पुनर्भगवं कदग्यष्टादग्वेफिकनुद्धधन्मेनामधेयं ग fed न विहितं arsfufeel | WRG हेतोर्‌ विद्ममालला सस्य awe । Wa तशायसेदं व faa न fafed लाऽधिष्ठितं | VSURGUATAY भगवन्‌ पञ्चामासुपादानख्छन्धागाजायं wee गोपणमे त waquenfa | ese भगवम्‌ etre were सुपाद्‌ानस्कन्थानामावं व्यथद्टाऽतुपलभमानोऽखलरपण्यन्‌ः का नामधेयं करिवामि Threw इति । अपि तु we छुगभगवंख दष्य॒पादामक्छरन्थना मधयं न fad भ विहितं गाऽभिहितं | बल oo equafcat: } ` ` ` ४४९. हेतोरविद्यमानलान्तष्य नामधेयस्य । एवं aerate न fied न विदितं बाऽभिहितं । मायोपमानामहं भगवन्‌ पञ्चानाञ्ुपादान- खम्भानामावं व्ययश्च नोपलभे न समनुपश्ामि | सोऽहं भवगन्‌ जाधोपमानां पश्चानासुपादानस्कन्धानामाय व्ययद्चाऽनुपलभयानो- wat कस्य भामधेयं करिव्यामि बोधिषश्व दति । wie a we. पुमभेगवस्तदपि खपादामसकन्धमामधय म fed न विदितं asfufed | तत्कस्य हेतोर विद्यमानलाल्स्य नामधेयस्य । एवं तन्नामधेयं भ्‌ खितं श विषितं नाऽबिष्ितं । प्रतिश्चत्कोपमाना- नामं भगवन्‌ पञ्चानामुपादागखन्धानामायं वयञ्च नोपलभे न वमरुपश्चामि । सोऽह भगवन मतिशरत्कोपमानानां पश्चानामुपा- दाख्छन्धानानायं ययद्चाऽमुपलममानोऽसमनुपश्छन्‌ कख नामधेयं afters बोधिषसण एति । पितु खल्‌ पुभर्भगवंखदथपाद्ा- गख जना मेयं ग fen ल fated लाऽकिहितं | तत्कख हेतो- रकिकविभावलाचष्व mate । एवं aud न feds fafed arsfufed + प्रतिभाशोषमानाइ भगवन्‌ पञ्चानाशुवाद्य- TENN Huy ater न समनुपष्ठामिः | tse भगवन्‌ प्रतिभासोपमानं पद्चानासुपादागखकन्धानानायं व्यश्चानुपखभ- माणो क aqua we नाभ्यं करिग्धामि बोधित इति। पितु we दुगभेमवंव्लरण्युवादानसकन्धनामषेधं न खित भ विष्टिं काऽषि हितं । तत्कख हेतो र्विद्यम्मनलान्स्य भामथेयक + एवं तश्वासधेयं म खितं न विहितं नाऽधिहितं | प्रतिविम्बोपमानामडं भगवन्‌ पञ्ानाद्ुपादागख्छन्धानामायं wer waarefaant wararefarat | gag मोपलमे न समनुपश्यामि | षोऽहं भगवम्‌ प्रतिविन्बोपनाां पञ्चानामुपादानस्कन्धानामायं ययश्चाऽनुपलभमानोऽखमसुषश्म्‌ कख नामधेयं aftenfa बोधिसत्व इति । wf तु खल्‌ gming- सखदण्यपादानस्कन्धनामधेयं न खितं न विदितं भाऽधिषितं | तत्कस्य डेतोर विद्यमानल्यान्तस्य नामधेयस्य । एवं तन्नामधेयं न खितं न विहितं ersfufed । मरोच्युपमानामहं भगवन्‌ पञ्चा- मासुपादानखकन्धानामायं व्ययश्च नोपलभे न समनुपश्यामि । ssw भगवन्‌ मरोच्युपमानां पञ्चानाञुपादानस्कन्धानामायं व्ययश्चा- ऽनुपशभमागोऽसमनुपश्चम्‌ कस्य नामधेयं करिव्यामि बोधिषस्व- इ्ति। रपि तु खल्‌ पुनभंगवंसदण्युपादानस्कन्धनामधेयं न खितं म विषितं asfuftd । ame हेतोर विद्चमानलान्तस्य नामधे- यश्य । एवं . तश्नामधेयं म fed न fafed नाऽधिषठितं । *za- | चन््रोपमानामदं भगवम्‌ पञ्चानामुपाटानस्कन्धानामायं व्ययश्च नोपलभे न समहुपण्ामि । सोऽह भगवन्‌ दककशण्रोपमानां पञ्चा- नासुपारानसखछन्धानामायं व्ययश्चानुपलभमानोऽवमनु पच्छम्‌ क्य नामधेयं करिग्यामि गोधिखत्वदति । wht तु ee पुनभंगवंश- दण्यपादानस्कन्ध aaa न fed न विषितं नाऽधिहितं । तत्‌- He हेतोरविच्मानल्वाश्तख्य नामधेयस्य । एवं aqrade ग खितं a विषितं नाऽधिहित । निमिन्सकोपमानामडहं पञ्चानास्ुपादान- स्कन्धानामायं व्ययश्च wast न wares । ssw भगवन्‌ * उदकचन् इति पाटोयुक्षः प्रतिभाति | अतुर्धपरिवन्तैः। use निभिन्तकोपमानां पश्चानामुपा दागस्कन्धानामायं यथद्चाऽरुपशभ- AMMAN कश्य नामधेयं करिग्धामि बोधिसत्व इति ; aft तु खलु पुनभेगवंलदणष्यपादानखन्ध waded भ खितं म विषितं arsfafea । तत्कस्य हेतोरषिथ्मागलवाक्नश्य नामसेथद्य | एवं तन्नामधेयं न॒ fed न विष्ठितं नाऽधिषितं | fafanersy भगवन्नायं व्ययश्च गोपलभे म॒ समनुपश्यामि । सोऽह भगवन्‌ विविकषख्वायं व्ययश्चाऽनुपलभमागोऽसमनुपष्न्‌ कश्य गामपेयं करिब्यामि atfuract 1 श्रपि a खल पुनसदपि fafan- नामधेयं न fed न विष्ठितं नाऽधिषितं । ततृकस्य atch धमानतात्षस्य WHATS | एवं तन्नामधेयं न खितं न विहितं | नाऽधिहित | THUY भगवश्नायं Wey मोपलमभे म षमनुपश्ामि | सोऽहं भगवन्‌ WETS ययश्चाऽनुपलभमागोऽसमनुयश्छन्‌ कख नामधेयं करिथामि बोधिषच्वदति । रपि तु खल ॒पुमर्भेगवं सदपि शामनामधेय न fea ग विषितं नाऽधिषहितं | तत्क हेतोरविद्चमानलात्तस्य नामधेयद्य । एवं तश्नामें न fed न विष्ठितः माऽधिष्ित्‌ । श्रनुत्पाद्याऽहं भगवन्नयं व्ययश्च मोपलमे न समनुपण्यामि। सोऽह भगवश्ननुत्पादस्यायं ययश्चाऽनुपलभमानो- ATI कस्य नामधेयं करिष्यामि बोधिशच्वदति । wf a Su पुनभगवंसदण्यमुत्पाद waded ग fea म विदित गाऽधिष्टितः । तत्क Wena ates) एवं तन्नामधेयं न fea ग विष्ठितः भाऽधिहितः | ase qaaryfear पश्चापारमिता | afactwarse waar व्यश्च ata नं वमनुपष्लामि। ate भगवन्ननिरोधस्यायं व्यश्चाऽनुपलभमानोऽसमरुप्वम्‌ कश नामधेयं -करिव्यामि बोधिसत्व इति । श्रपि तु खलु पुन्भगवंस- दष्यनिरोध arated भ खित ग ` विदित भाऽधिहटित। acne हेतोरविद्मागल्वाश्तश् मामधेयस्य । एवं wad न fen’ भ विहित भाऽधिष्ितः । श्रप्रादुभविख्याऽहइं भग्वन्नायं व्ययश्च गोयल गं चमनुपन्धामि | etsy भगवन्‌ च्प्रादुभविच्यायं व्ययश्चाऽसुपलम- मानोऽवमनुपण्यम्‌ कस्य नामधेयं करिग्यामि बोधिखल्व इति | अपि तु खलु पुनभेगवंसतदष्य्रादुभावनामधेर्यं 9 खित न विषितं भाऽभिहितं। ame हेतोर विदध्नववान्तश्य भाभधेय्य । एवं तन्नामधेयं म faa a विषितं माऽभिषितं । अनमिसंखार स्था ऽदं भगवश्नायं व्ययश्च मोपलमे म॒ खमनुपण्धामि । सोऽह भगवन्ननमि- VATA अयन्चाऽनुपलभमानोऽसमनुपश्यम्‌ कस्य नामेयं करि- anfa बोधिसक््वदति । श्रपि तु खल एुगभगवंस्तदप्यममिषंस्कार- wad म fea ग॒ विष्ठितः arsfufea’ । तत्कस्य हेतोरविथ्- मागत्यान्तख नामधेयस्य । एवं तन्नामधेयं a खितं न विषितं aisfafed । श्रषक्तशस्यांऽहं भगवन्नायं Bry नोपलमे न eA पच्छाभिं। सोऽ waved अयस्चाऽनुपलभमानोऽसमसु- पश्यन्‌ कस्य नामधेयं afcafa बोधिसच्वद्ति । रपि तु ua पुनभंगवंस्तदप्यसंकञो श्रनामधेयं म faa a fafea’ arsfufea | aap डहेतोर विद्यमानत्वाष्लस्व नामधेयस्य । एवं aH ग faa a विहितं नाऽचिहित । sacra भगवन्नयं चतुर्धपरिबत्ैः। ५११४ gag गोपखभे ` ग॒ समनुपश्यामि सोऽह भगवम्‌ व्यवदानस्लाचं यवद्चाऽनुपल्लभमाभोऽसमनु पन्‌ कसय नामधेयं करिग्यामि बोधिखत्वरति । afi तु खलु एुनभगवंखदपि qa नामधेयं न fea न fafea भाऽधिहितं। तत्कस्य हेतोर विद्यमानलवान्तस्छ भामधेवच्य । एवं तन्नामधेयं न fea म विषितं नाऽधिष्ितं | धश्मेधातोर शं भगवनलायं व्ययश्च नोपलभे म squats | Sse भगवन्‌ UMMA वययश्चाऽनुपलभमानोऽखमनुपश्चम्‌ कंस भामधेयं करिब्यामि बोधिख्दति । श्रपि तु ee पुन- भगवंस्लदपि धषेधातुनामधेयं न खितं न विहितं नाऽधिषितं | तत्‌कख्य हेतोरविद्यमानलान्तस्य नामेयस्य । एवं तन्नामधेयं न स्थितं न विष्ठितं नाऽधिहितं। वयागतस्याऽदभगवन्ञायं wry नोपलभे म समतु पश्यामि । मोऽहं भगवन्‌ AMMA यथयश्चा- {नुपलभमागोऽखमनुपश्यम्‌ कस्य नामधेयं करिष्यामि बोधिसत्व इति। af तु खल पुनभेगवस्तदपि तथागतनामधेधं न स्थितं न विषितं माऽधिषठितं । तत्कस्य हेतोर विद्चमानलान्तस्य नामधेयस्य । wa तन्नामधेयं न fea न विहितं नाऽधिष्ठितं | watery भगवन्नायं व्ययश्च नोपलभे म समनुपश्लाभि। सोऽहं भगवन्‌ ऋतकोटेरायं ययञ्चाऽनुपलभमानोऽखमतुपण्यन्‌ कस्य नामधेयं करिामि बोधि- सत्वदति । श्रपि तु खलु पुनभगवंस्तदपि तकोटिनामधेयं न fea म विहितं माऽधिष्ितं। तत्कस्य डहेतोरविद्यमानताश्लस्य नामधेयस्य । एवं तज्ञामधेयं न fed न विषितं नाऽधिहित । धशमेखितिताथा अहं wag व्ययश्च मोपलमे न षमनु- 69 ued waarefent प्रद्भापारमिता। चण्ामि । सोऽहं भगवन्‌ धम्मखितिताथा श्राय ग्ययश्चाऽनुपरभ- मानोऽषमनुपस्यन्‌ कस्य नामधेयं करिग्छामि बो धिसत््वदति । पि तु we पुनभंगवंस्तदपि ध्ख्ठिति नामधेयं म स्थितं ग विष्ठित भाऽचिषितं | तत्कस्य डेतोर विद्मा नलवान्तस्य नामधेयस्य । एव तन्नामसेयं न fea a विषितं नाऽधिषहितं। चक्मनिथामताया ay भगवश्नायं BQ नोपलभे न समनुपश्छानि । ese भगवम्‌ ध्म नियामताया श्रायं व्ययश्चाऽनुपलभमानोऽसमलुपश्चन्‌ कच्छ नामधेयं करिग्यामि बोधिसच्वदति। रपि तु ay greet घ्निथामता नामस्य न faa म विष्ठितं नाऽधिष्ठितं । तत्कस्य हेतोर विध्चमानलानत्तस् नामधेयस्य । एवं तन्ञामधेय a fea न विषितं नाऽचि्ितं। कशलाऽङ्गशर्ानामड भगवन्नाय व्ययश्च मोपखमे न॒ समनुपश्वाभि। ase भगवन्‌ कुगलाऽङुश्रलानां UMC व्ययश्चाऽनुपलभमानोऽखमनुपश्न्‌ कस्य नामधेयं करिष्यामि बोधिसच्वदति। af तु खलु पुनभेगवंस्तद्पि कुश्रलाऽद्ुशलनामघेयं न खितं न विष्ठितं नाऽधिष्ठितं । awe तोर विध्यमानलान्तस्य नामधेयस्य । एवं तन्नामधेय न fea न fafea asfafed | शौकिकलोकोत्तराण्णामद्ं भगवन्‌ धर्माणमाय व्ययश्च नोपलमे न समनुपश्यामि । सोऽहं भगवन्‌ लौ किकलोको- नराणं चन्माणामायं वययश्चाऽनुपलभमानोऽषमनुपण्यन्‌ कस्य नाम- सरथं करिष्यामि atfuencfa । श्रपितु खश्‌ पुनभेगवंस्तद्‌ पि को किकणोकोन्तरमामपेयं म fed a विषितं नाऽधिहित। तत्कस्य हेतोर विद्यमानच्वाष्सस्य नामधेयस्य | एवं तन्नामधेयं 4 चतु्परिवन्तैः। ५४७ fed भ॒ विहितं भाऽधि्ितं । शछ्ताऽसच्छतानामह भगवन्‌ ध्ाणामायं व्ययश्च नोपलभे न समनुपश्यामि. सोऽ भगवन्‌ SHURA BAUS व्ययन्चाऽनुपलममानोऽसमनुपण्छन्‌ wea नामधेयं afterfa atfreatia | wh तु ew पुन- भगवंस्तद्पि सस्ताऽसंस्त नामधेयं न fea म विषितं नाऽधि- हितं । तत्कस्य हेतोरविद्यमानलान्तस्य नामधेयस्य । एवं वश्नामेयं न स्थितं म विदितं नाऽधिहितं | साश्चवाणामदहे भगवन्‌ धर््राणमायं ze नोपलभे न समनुपश्चाभि । सोऽहं भगवन्‌ साश्रवाणं waar ययश्चा- ऽनुपलभमानोऽसमनुपश्छन्‌ कस्य नामधेयं करिष्यामि बोधिसत्व- दति। श्रपि तु खल पुनभंगवंस्तदपि waa नामधेयं न fea a विहितं गाऽधिष्ठितं । तत्कस्य हेतोरविद्यमामलाश्चस्य मामधेयश्य । एवं तन्नामधेयं न fea न विहितं नाऽधिहितं | श्रतोताऽनागतप्त्यत्पन्नानामहं धञ्नाणामाचं व्ययश्चमोपलमे न समतुपश्लामि। aise भगवन्लतोताऽनागतप्रलयत्पश्ञानां धम्माणामाथं व्ययञ्चाऽनुपलभमानो ऽसमनुपश्छन्‌ कस्य नामधेयं करिग्यामि बोधिषत्वहति । श्रपितु खल्‌ पुनभेगवंस्तदप्यतौ ताऽनागतप्रयुत्प्ञानां धर्माणां नामधेयं न खितं a विष्ठितं नाऽधिषितं.। ame हेतोरविद्यमानलान्लस्य नामधेयस्य । एवं तन्नामधेयं न fed न विहितं नाऽधिषित | अनतोतस्याऽनागतस्यां HTT हं भगवन्ञायं व्ययश्च नोपलभे न समनुपन्तामि। किं न afar) aden हि नातोतं नाऽपा- y ge qaarwfear प्र्चापारमिताः। ऽनागतं न प्रत्यत्पन्ञं । श्रसछ्छतस्याऽदइ भगवन्नायं व्ययश्च was न समसुपश्यामि | RAAT यस्य नोत्पादो a ख्ितिनै- भङ्गः waaay waa व्ययश्च नोपणशभे न समनुपश्यामि । yet femy भगवन्‌ गङ्गानदौवाशुकोपमेष्‌ लो कधाठुषु तचा- गताभामरेतां सम्यकूसम्बद्धामां सश्रावकसषंचानां स बोधिसत्वानामा- थश्च व्ययश्च नोपलभे मन समनुपश्यामि । cfewat fewy भगवम्‌ गङ्गागदौ वाश्कोपमेष॒ BAU, तथागताना मेतां सम्यकुसम्ब्‌- द्धानां सश्रावकसंघानां स बोधिसत्वानामायश्च व्ययश्च नोपलभे ग समनुपण्याभि। पञ्चिमायथां दिश्य भगवम्‌ गङ्गानदौवाल्‌को पमे ष लोकधातुष तथागतानाम्ेतां सम्यक्‌ सम्बद्धानां सभ्रावकखचानां सबोधिसत्वानामायश्च व्ययश्च नोपलभे म समनुप्धामि। उत्तरस्यां दिष्छदं भगवन्‌ गङ्गगानदौवालुकोपमेष शोकधातुषु तथागताना- मेतां सम्यक्‌मम्बद्धानां wraadaat सुबो धिसक्वानामाथश्च व्ययश्च नोपलभे न समनुपश्यामि । छत्तर पूर्वस्यां दिष्यदं भगवन्‌ गङ्गानदौवालुकोपमेषु लोकधाठुघु तथागतानामरंतां सम्यक्सम्ब्‌- gmt सओ्रावकसचानां सबोधिसत्वानामायश्च way atqed न समनुपश्यामि | पू्वेदङिणस्यां feaw भगवन्‌ गङ्गामदौवाल्कोप- भेषु शो कघ्नातुषु तथागतानामरंतां सम्य कखम्बुद्धामां wanda सबोधिसस्वानामायश्च व्ययश्च नोपलभे न समनुपश्यामि । दशिष्- पञ्चिमाथां दिश्य भगवम्‌ गङ्गानदौवाखकोपमेषु शोकधातुष - तथागतानामहेतां TRA BTA WY गोपलभे न समशुषण्ामि । पञ्िमोल्तरस्यां दिष्टं भगवन गङ्गा चतुर्थपरि वशैः | yee नरोवाखकोपमेषु शोकधातुवु तथागतानामर्हतां eaquegiat सश्रावकसंधानां सबोधिसत्वाना माथश्च way नोपलभे भग saq- पश्यामि । श्रधल्ाहिष्यहं भगवम्‌ गङ्गानदौवाशकोपमेषु लोकधातुषु तथागतानाम देतां सम्यक्‌ बन्बद्धानां सश्रावकसंघानामायश्च BIE नोपलभे 4 समतुपश्चामि। उपरिष्टादिश्यचं मगवन्‌ गङ्गानदौ- वालकोयमेषु शोकधातुष॒ तथागतानामेतां सम्यक्‌खब्बद्धानां सश्रावकसंधानां सवो धिसत्वानामाखश्च व्ययश्च saw म समनु पश्याभि। सोऽहं भगवंसयागतानामरेतां सम्यकुसब्बद्धानां षश्नावक- संधानां अमोधिषत्वामामायश्च व्ययञ्चाऽमुपलभमानोऽसमनुषण्यन्‌ कतमं बोधिसत्न कतमस्यां प्रन्नापारमितायामवदिव्याग्यनुशालि- वयामि । कतमाश्च प्रज्ञापारमितासुपदेच्छामि। aft तु ey पुमभंगवंस्तदपि तथागत नामधेयं म fea न विषितं msfufed | तदपि संघनामधेयं म fea न विषितं नाऽधिष्टितं। तत्वश्य हेतोर विश्वमा नलात्तस्य नामधेयस्य । एवं तन्नामधेयं न fea न विषितं गाऽधिषहित। सम्वेध्मतयताथा अहं भगवन्लायच्च व्ययश्च नोपलभ म समशु- पश्यामि । ate भगवन्‌ सम्वधण्मेतयताया अयश्च व्ययश्चाऽनुप- waa swag कस्य aaa करिथामि बोधिसत्व इति | aft तु खल पुनभंगवंसतदपि saute नामधेयं म खितं न विहितं नाऽचिष्ितं । ane हेतोर विद्चमानलात्तश्य नामधेवच्छ | wa तामध्य म खितं म विहितं माऽधिहित | थापि भगवन्ामधण्मेसंकेतको अश्मन्ञतिषेद्‌त बोधिसत्व इति | ५५० ्रतसाषखिका पशशापारमिवा। सागकेनचिद्यनौोथा रूपेण वा वेदनया वा संज्ञाया वा Genres विश्चानेन वा wea वा ओजे वा चरणेन वा faster वा कायेन वा मनसावा GIG वा शब्दन वा गन्धेन वा रसेन वा aig वा wae वा । चचुन्वि्नानेन वा ओ्ओजविन्चानेन वा घ्राण- विश्चमेन वा जिहाविश्नानेन वा arafamaa वा antfamaa वा । चः SUG वा ओरोजसस्प्थेण वा ्राणसस्प्ेए वा जिह्णा- wane वा कायसंस्यर््ण वा मनः Tie वा। we: शंस्पशेप्रल्थय वेदनया वा ww वेदनया वा wren वेदनया वा fastener वेदनया वा कायसस्यश्रेप्रत्यय वेदनथा वा मनः sama वेदनया वा । एथिवोधातूना वा sanaar वा SMUT वा वायुधातुना वा श्राकाश्रधातुना वा विश्चानघातुना वा। रविद्या वा संस्कारेर््वां विज्ञानेन वा नामरूपेण वा षड़ा- यतमेन वा wae ar वेदनया वा awe वा उपादानेन वा भवेन वा जात्या वा जरामरणे वा। दानपारमितया वा शोल- पारमितया वा चाज्तिपारमितया वा वौखैपारमितया वा ध्यान- पारनमितया वा प्रभ्नापारमितया वा | अध्यात्मश्न्यतया वा वड्ि- ङाशुन्यतया वा senaafegigeaaa वा । शन्यताद्यन्यतया वा परमाथेश्यन्यतया वा । अषस््तश्यन्यतया वा WAM वा अगवकार शून्यतया वा प्रृतिश्यून्यतया वा सम्वेधब्मेशून्यतया वा खलचणश्युन्यतया वा शअसुपशम्भशुन्यतया वा अभावश्यून्यतया वा व्लभावश्‌न्यतथा वा ` अभावस््रभा वशुन्यतया वा । स्मृलयुपस्वार्ेर्ा सत्यक प्रहारा खद्धिपारेवां ufxaal agal बोष्यक्गेवां श्राया wavufcat: |. ४४९ ऽषटा{ङ्गमार्गेण वा ataeaal ध्यानेवां अप्रमारेवां आआरूप्यसमा- प्तिभिन्वां शून्यता निमिन्ाऽप्रणिडितविगेषेवां तथागतवरेवा वैश्रा- र्वा भरतिशन्निद्धिवां werden वा महाकङ्णया या श्रावेणिक- बुदधधर्रवा यावदेवध्मपरश्न्निः । तथापि नाम भगवन्‌ wy इति नाम केनचिदचनोय | मायेति वा नाम केनविदचणोधं प्रति- त्वेति नाम प्रतिभास इति माम केनचिदचनौधं । मरौचिकेति नाम केनचिदवनोयत | zaex दति केमचिदवनोयं। तयागत इति केनचिद्‌ चनोयं । तद्ययापि नाम भगवन्‌ आकाशमिति नाम केनचिद्‌ चनौयं । एयिवोति नाम केनचिद्चनोयं । ara cfs नाम केनचिदचनोथं । तेज इति नाम केनचिद्वनोयं वायुरिति नाम केनचिदचनोयं । तथतेति नाम केनचिद यनोयं। अवितयतेति नाम केनचिदचनोयं | अरनन्यतयतेति नाम न केनचिदकनोयं | धम्मतथतेति नाम न केनचिद चनोयं | धम्मधातुरिति म केनचिदवनोयं। धम्मखितितेति न केनविदवनोयं । व्डतकोरिरिति नाम न केनचिदकनोयं। दाग पारमिनेनि aa नं Walzer 1 Waa नाम न केनचिद्चनोयं। च्ान्तिपारमितेति नाम न केनचिद्वनोयं | वोय्येपारमितेति नाम न केनचिदवमोयं। ध्याबपारभितेति नाम म केमचिद्रचनोय। प्रज्ञापारभितेति नाम न केनबिदवनोयं | wWefafa नाम न केमचिदसनोयं | समाधिरिति नाम a केनचिदधसनौयं i प्रेति ara म केनरिदशनोयं विमुक्तिरिति माम 4 केनमचिदवनोय | विसु क्तिजञागदभेनमिनि नाम म गेल ५४२ waaretear प्रन्चापारमिता। fecene । ओत sree इति नाम म केचिद चगोधं । ` ata wag: न केनचिद्रनोयः। श्रोत श्रापश्नधर््मां इति नाम न केन- विदयनोयः । सशदागानौति माम म केनचिद्वनोयं । सश्दा- गामिषष्यां इति माम न केगविद्वमोयं। wma माम न केनचिडचनोयं । अनागामिध््मां इति ara म केमचिदचमौोयं | avfafa नाम म केलचिददनोथं | अद्रा इति नाम न केन चिद्चमोयं | प्रत्येकबङ्क इति नाम न केनचिडरमोयं । प्रत्येक- qguat इति a केनः cena) attra इति नाम न केन- बिदवनोयं ) बोधिसत्व ual इति माम न aafeaetta | सम्यकूखम्बद्ध इति भाम म केनचिदचनोयं | कुशखेन वा {जुग्रलेन वा सारद्येम वा अ्रमवद्येन वा नित्येन वा अनित्येन वा सखेन वा दुःखेन वा श्राद्मना वा श्रनात्मना वा शान्तेन वा sata वा fafama वा विविक्तेन वा भावेन वा अभावेन वा । CARTE भगवन्नयेवशं प्रतोत्येवं वदाग्येतदेव मे कौ. 8.4 Rigg < दप्पफ्ता मासं व्ययद्चाऽनुःङभमागोऽम- AAT | नद. | चछैष्णां wan gtfeew हरि प्श्नापार- भितेति ` # ^, ` लु वलन स्ति सातनं Safwa > विषिते . ञि । ne इतो ।नयनानलान्तस्ख नामधेयस्य एवं aged न fea म विहितं नाऽधिषठितं । सेदो धित्व amet अन्लःपारग्म्ताथां भाय्यमाणयामेभिराकाररे मिलि रेभिर्भिंमिनैरूपदिष्यमः मार्या fed गाऽवल्लोयते म संद्लोयते । ` fanfaard ` मवति नागसं गोखख्यति a avai म aera अतुचैवशिवः। Th प्यते नियतं च बोधिस्वो aqraenstaftat बो भिक्स भमौ afene: शित इत्यखखामबो गेन । पुनरपरं भगवम्‌ बोधिषत्वेन मराषत्वेन प्रभचापरमिताचां चरता क्पे तेग न ene) बेदनाथां तेन न खयातव्य। Swat तेन न स्थातं । संस्कारेव तेन भ arse । विश्चाने तेन न Ga! चचुषि तेन म ana । at तेन म स्थातव्यं | We तेन न wine) fascat तेन भ eae । काके तेन न Grae, मनि तेन न SITS SA तेन न QA! wee तेन न ET | गन्धे तेन भ श्छातव्यं TA तेन भ Baa Ul तेन म खात! udig तेन न eae! wafers तेन न eae ओ्रोजविज्ञाने तेन ण wae । त्राणविन्नाभे तेन न aaa जिड्का विन्ञाने तेम न wing) कायविश्ञाने तेष न ena: भनोविद्लमे तेन म emg) we dat तेन न arma ate wan तेन म स्थातव्यं । wee तेन भ eae: fren तेन न Us । HINT तेन भ aaa । awa तेन म ETA wy: Squat वेदनायां तेन न eae । Blades बेदनाथां तेग a ae । wredausrat बेदनायां तेन भ qa जिहछाषशय गेनायां tenet तेन न च्ातन्य । ara squat erat तेन न स्तव्यं । मनः सस्पक्रेजायां वेदगाथं तेन न ena । एयिवोधातौ aa न eae | श्रभातौ तेन न ख्ातच्ं । तेजोधातौ तेन न eave) वायुधातौ तेन न eras आकाग्रधातते तेन न ema) fame « तेन न eae | {0 ५५४ waarefear wararctaat | afaurat तेन भ खातव्यं । संस्कारेषु तेन न ख्यातव्य । fama तेन न स्थातव्यं । MAST तेन म ख्यातव्य । षड़ायतने तेन म qa) an तेन म eae । वेदनायां तेन म aaa | हष्लायां तेन म स्थातव्यं | उपादाने तेन न eras नातो तेन HBA | जरामरणे तेन न las | ame हेतो aafe भगवन्‌ Ei Eta ga! या च खूपशून्यता म aga नचाऽन्यनरूपा च्छन्यता । SIRI Wear शन्यनवशूपं | Feat वेदनया शून्या। या च वेदना शून्यता न सा बेदमा । म चाऽन्यन वेदनायाः शून्यता । Acasa शूल्यता । शन्यतेव बेदमा । Se Twat शून्यता या च Tal: शून्यता नसा SY) न चाऽन्यब्रसं्ञायाः War ssa Waar waa dey | BATT: संस्कारैः शन्याः। या च संखतारशयन्यता न ते संस्काराः न लाऽन्यज संस्कारेभ्यः शन्यतासंस्कारा एव शन्यता शून्यतेव संस्काराः। fama विज्ञानेन ya था व विन्नानशून्यता तदिन्ञान। म चाऽन्यच विज्ानाच्छन्यता विश्ानमेव शएन्यता शयुन्यतेव विज्ञान | श्रनेन भगवन्‌ पर्य्यायेण बो धिसत्वेम महासत्वेन प्रश्चापारमितायां श्रता रूपे तेन न Bas) वेदनायां तेन न श्यात्यं। संन्नार्यां तेन ग waa | संस्कारेषु तेन न Qa) fama तैन म स्थातव्य । तथाहि भगवन्‌ शचुखचषा शून्य । या च चः शून्यता न ATE: न चाऽन्यज चः शून्यता । Wate शून्यता शून्यतेव चचुः । ओ BAT शून्य । या च MAA न तत्‌ ओच। म चाऽन्य्र ओत्रा- अन्यता ATTRA शन्यता श्य तेव ओज त्राणं त्राणेन a) या ख चतुर्चपरिवक्ैः। ५५५ BIOL HALT । म साऽन्टज MUTE TAT । wea शूल्वता शून्यतेव घ्राणं । fer जिया geri या च जिकाशून्य- तान सा fear a चान्य fsa: शून्यता fata शून्यता शन्यतेवं fost । कायः कायेन Yer या च काय शून्यता म स कायः न चा<न्यजकाया AT | काय एव शून्यता IAT काथः । मनो मनसा Wes | था चं मनः शून्यता न तन्मनः न चाऽन्यज् मनसः शून्यता मन एव शून्यता Leas ममः । ST रूपेण शन्यं । था च SIA न तदरूपं । न ASAE SUSU रूपमेव शन्यता CRATES | शब्दः META शून्यः। था च शबष्दशून्यता न स श्रब्द्‌ः न USAT गन्दा च्छन्यता | WZ एव शून्यता शूल्यतेव शब्दः | गन्धोगन्धेन शून्यः । या च WAIT न स गन्धः म चाऽन्यन् गन्धाच्छन्यता गन्ध एव शून्यता Waa गन्धः। रसो रसेन शृन्यः। थाच रस शत्यता न रसः। MISTY रमाच्छन्ता | रस एव शून्यता Wada रसः । स्पशः स्येन War) चा च wig न OUT: | न शाऽन्यच सय गाच्छंन्यता सशरं एव शून्यता शन्यतव we: | WRG: शून्याः । याच aN नते wa om चाऽन्यज WA: शून्यता धशा एव शून्यता शून्यतैव wal: | waftigny wftwraa ga) याच wafers ry 4 aay few 1 म्‌ चाऽन्यन् Vy fener wafayry भेव शृन्यता gada wefeiwra । श्ओोजविश्चानं sii Wa चा च ्रोचविश्चान waar a तत्‌ stefan: म खान्य भो जविशचानाच्छन्यता । श्रो षविश्ञानमेव शून्यता yaaa sty wud waarefeer weraretaar | fant | wefaara wrefawraa शुन्यं । याच wrefawmea शल्यता न॒ तर्त्राविन्चानं न sey भ्राणविश्वानाच्छृन्दता | त्राशविश्चानमेव शून्यता wea श्राएविश्चानं । fasrfwe जिह्ाविच्ञानेन wa या च faerfawma qua ग तख्जिज्ञाबि- Hla न चाऽन्यज् forest विजशानाच्डन्यता जिश्ाविश्चाननेव waar शग्बतेव जिह्ाविक्लानं । काथविन्लानं कायविश्वानेन शून्यं चा च Kafana न तत्कायविक्लानं। न चाऽग्धज कायदिक्ला- wipe ade कायविश्चानं । मनो वि्चानं मनो विश्वानेम शून्य । या च मनोविक्लानशन्यता a anna । न sae मनो विज्चानाष्डन्यता । मनो विन्नागसेव शन्यता शून्यतैव मनौ- fanre | सथुः SU: Wy Sey शल्यः । या च Werden न SWE: संस्सशेः। ग चाऽन्यज TEU शा TAT | We: Gui एव शून्यता AAT WERT: । studs: ओ असंसयेन yews) या ब SW शूज्यता भ स eT | न Wore Wty शंपरो चन्या । WET एव शज्या प्न्यतेव dies | च्राएसस्परशा WIGHT We । या च WE wear भ ` त्राणलंखयभ्ेः । न WTSI च्राणस्सर्प्ाच्छंन्यता । ब्राणशंससशं एः न्वता शुन्तेव ween: | fasidant fasiweaiin gw: aw faeraigean न ष fagréqa: | मन wow जि्ावसर्गाच्छून्धता । fasread एव gent द न्यतेव fast BOT: । AGU: कार्थशंसयर्धेन wee) या eared aqdufiat: | ४५ ग सं कायरः । न चाऽन्यन RECUR । MIU एव शून्यता Ae कायसंस्सगरः। मनः SURE मनःसंस्य्ेन ER: । था ख मनःसंखभ्रे GAT भ ख मनः GUT: | चान्य मनवः संस शाच्छून्यता । मनः YI एव Waal waaay मनः as | mq: संशय शेप्रत्ययवेदना सथ :संसाग्र्रत्ययवेद गथा शुन्या | था च च.शंररत्यथवेदना शून्यता भ सा चधुःसस्य शमरत्यय वेदना न वान्यत्र चथुःख्पेमत्थथवेदनाथा श्यता। चः संसपशेमरतधयमेदभेव शन्यता Waa Teenage qari ओचरखस्पेपरत्ययवेदना Seeing AAT WaT) म WaT Btw VINA बेदमाधाः wat । Awan Feta शून्यता शून्यतैव श्रोबशस्पशरप्रत्यथवेदना | घ्राशसंस्यग्रे Nessa धाणसंस्य शप्र्यथ- वेदनया शून्य । था च चाणस्पशे प्रत्यथवेदना शन्यतान शा Hedging Far ग Ms प्राणसस्यशेप्रत्धथवेदनाया शन्यता | अएसंस्य शप्रत्यये द नेव शून्यता श ्यतेव WIG यः वेदना । जि सस्ये प्रत्ययजेदभा जिडशासं स्ये प्रत्य थयेद नधा शुन्या । या ख जिङ्कासंख्यभेप्रत्यववेदना शून्यता न a जिहासंखगप्त्यष- वेदना । न जाऽम्बज् जिह्ा सख्य शेप्र्धयवदनायाः wan | जिक्ा- संस्पशेपभत्यथवेदमेषव शून्यता । शन्यतेव जिङ्क चंसप प्रतय थवेदना | Reena कायसंस्प शेप्रत्ययवेदनया शून्या । या ख BTS IIASA LAT A घा कायषस््भप्रलयवेदना। ग WISTS EUAN रमाया WAR । काथरस्यथप्रत्यवद मेव धन्यता | Yeats कायक्सयननभध ववेदना । मनः संस्यशप्रत्दयवेदना ws waeinfenr qurarcfaar | ममः सस्य भ्प्र्धयवेदनया शून्या । या च मनःसंस्यशेप्रत्धयवेदना शून्यता न सा मनःसंस्यशेप्र्ययवेदना | म चाऽन्यज् मनः सस्य शप्रत्यय- दनयाः शून्यता । मनः संस्शप्रत्यवेदनेव शून्यता । शून्यतिव मनः सस्य शेप्रह्ययवेदना | ए्रयिकौ धातुः एयिवौ धातुना war चा च एयक धातु शून्यता न ख एयिवौ धातुः । म चान्य एथिकवो धातोः waar एयिवौ धातुरेव शून्यता श्युन्यतेव एयिवौ धातुः । श्रथातुरब्धात्ूना WAU या VMs Wert न बोऽगधातुः। न चाऽन्यबाातोः शून्यता | अभात्रेव शून्यता श्यन्यतेवाऽभातुः । तेजोधातुस्तेजधा- तुना शुन्यः। या च तेजोधातु श्ुन्यता न षं तेजोधातुः। म चाऽन्य् तेजोधातोः wears) तेजोधातुरेव wear शल्य तेव AH: | वायधाहूर्वायधाठुमा श्यन्यः। धा च वायुधाल शून्यता म स वायधातुः। न चाऽन्यज् वायुघातोः शन्यता | वायुधातुःरेव शून्यता MAA ATU: । आका ग्रधातुराकाश्रधातुना शूञ्यः । या SHINN शून्यता नरु श्राकाशधातुः। न चाऽन्यजाकाश्र- धातोः शून्यता । शआ्रकाशधातुरेव शून्यता । शून्यतेवाकाग्रधातुः | विश्नानधातुषििक्ञानधातुना शन्यः। था च fama शून्यता म म विज्नानधातुः। न चाऽन्यच famaarat: शन्यता। fama- धातुरेव शून्यता gaa fama: । अविद्याभगंवश्नविद्यया शून्या । या चाऽविद्याद्युन्यता न साऽविद्या। न चाऽन्यजाऽविद्यायाः अन्यता । अविद्ये शून्यता शून्यलेवाऽविद्या । संस्काराः संस्कारः न्याः । याच GIT शून्यता नते स्ख्काराः। न चान्य चतु्चपरि वन्तः | uve Seq रेभ्वः VAT । षंस्कारा एव शून्यता । शज्यतेव संस्कारा । विज्ञानं विश्नानेन we या च विज्ञान gaat न afew) न चाऽन्यज विज्ञाना RAAT | विक्ञानमेव शून्यता wana विज्ञानं | मामष्टपं नामषशूपेण We! या च नामरूप Waar म तश्नामरूपं । न चाऽन्यच नामरूपाच्छं UAT । नामङ्पसमेव WIA Quad नामरूपं । षडायतन षड़ायतनेन Yai | चा च षड़ाय- लन SAAT ग तत्‌ षडायतन | न चाऽन्यज् षड़ायतनाच्छन्यता | वड़ायतममेव शून्यता शून्यतैव षड़ायतन। स्यः स्येन शून्यः । या च UIQ न स UM! AWA स्प wine, न्या । श्य एव शून्यता Rada wa: । वेदना बेद्मया Warts या च बेदना शून्यता न सा वेदना । म चान्य वेदना शून्यता । बेदनेव Guat शन्यतेव वेदना । SQ SUA Vat याच sur शून्या नसा SAT | A चाऽन्यज्र SUT: शून्यता । waa Qaat Waar SU । उपादानसुपादानेन wa या चोपाद्‌ान शन्यता न तदुपादानं । न चाऽन्यजोपादानाश्छुन्यता । उपादान- मेव शून्यता शूल्यतेबेपादानं । भवेभवे न शून्यः । या च भव शन्यता म॒ ख भवः । न चाऽन्यत्न भवाच्छ.न्यता । भव एव शून्यता wala भवः । जातिर्जाल्या शून्या । या च जाति gam नषा जातिः। म चाऽन्यच जातेः शून्यता । जातिरेव शून्यता शून्यतैव जतिः । जरामरणं जरामरणेन शून्यः । या च जरामरण शून्यता न तत्‌ जरामरणं । न चाऽन्य्र अजरामर ण्ड न्यता । जरामरण मेव शून्यता शून्यतेव AWA | ५६० maarefemr प्च्ाधारमितां | ata भगवन्‌ cade Ifuedy महासस्वेन प्रलापारमि- तां चरता अविद्यायां न way) सख्कारेषु BAe । fmt म SAG! नामरूपे नग GaAs बङ़ायतने न era । स्यं न eae: वेदनायां ग eras । wareat न qed | उपादाने न स्खातग्य । जरामरणे TAS । gaat भगवम्‌ fear ETEK प्रश्चापारमिताथां चरता दानपारमितायां न स्थातव्य । तत्कख्छ हेतोस्तथा fe era- पारमिता दानपारमितया शुन्या । था च दानपारमिताशन्यता नं सा दानपारमिता । ग चान्य दानपारमितायाः शून्यता | दानपारमितव श्न्याता grata दानपारमिता । पुभरपरं भगवन्‌ बोखधिषत्वेन aged प्रन्ञापारमितायां चरता शौशपारमिता्थां न्‌ MTA) तत्कस्य हेतो सया हि । श्नैखपारमिता शनलपारभितया gery धा च श्ोखपारमिताश्ल्यता ग सा शौखलपारमिता। न esa Weather: waar: शगेखपारमिनेव शून्यता qaaaa Wrearcfaat । पुनरपरं भगवन्‌ बोधिखत्त्ेन aera प्रक्नापारमिता्यं चरता ऋन्तिपारभितायां न wae ।- Ae हेतोष्लथा fe । खान्तिपारमिता चान्तिपारमितया qari या च छान्तिपारमिता gear न खा खाज्लिपारमिता | म चाऽन्डख शाम्तिपारमितायाः -शल्वता । खान्तिपारभितेव wean aaa छा ज्तिपार मिला । पुनरपरः भगवन्‌ बोधिसत्वेन महा सत्वेन पर्चा पारमितायां War बौय्ेपार ferret न Walaa | तत्कष्य Tat सथा fe: वो्खपारनमिता वोग्यैपारमिलया gat: a ख चतुर्ध॑परि वचैः | ade Paaciat शून्यता म सा वौ््यपारमिता। म शाऽन्यज् Paar शून्यता । वौ्येपार मितेव yaar waa वौग्येपारमिता । पुनरपरं भगवम्‌ बोधिषत्वेन aerena मन्चा- पारमितायां चरता ध्यानपारमितायां भ ara) तत्कस्य ean डि । ध्यानपारमिता ध्यानपारमितया gar: ae ध्यानपारमिता शून्यता न सा ध्यामपारमिता। न चान्य ध्यानपारमितायाः शून्यता । ध्यानपारमितेव शन्यता शून्यतैव ध्यानपारमिता | पुनरपरं भगवन्‌ बोधिसत्तेन AEE प्रन्ना- पारमितायां चरता प्रज्ञापारमितायां न स्थातव्य । ae ₹रेतो- सथा fei प्रन्नापारमिता प्रन्नापारमितया शून्या । या श प्रज्ञापारमितारएन्यता नसा प्रज्ञापारमिता । न चान्य प्रज्ञा पारमितायाः शून्यता । प्रश्ञापारमितेव शन्यता waa प्रज्ञा - पारमिता । श्रनेन भगवन्‌ aay बोधिसक्वेन ayaa प्रज्ञा- पारमितायां चरता षटघुपारमितासु न स्थातव्य | ` पुनरपरं भगवन्‌ बोधिसत्वेन मह्ासत्वेन प्रज्ञापारमितायां चरता WAY स्मृव्युपस्थानेषु न Gas । तत्कश्य हेतोस्तथा हि । भगवन्‌ - स्पन्युपस्थानानि Hevea: शल्यानि । या च भगवन Ware शून्यता न तानि स्रृत्युपस्यानानि । न चाऽन्य्र खन्यु- TAT, शन्यता । स्मृ्युपखानान्येव शून्यता शृन्यतेव सृदटुपस्छा- नानि । ata भगवन्‌ पर्य्यायेण बोधिसच््ेन महा सत्वेन प्रन्नापार्‌- तायां चरता रून्युपस्थानेषु न GAY | पुनरपर भगवम्‌. बोधि- सत्वेन Awa प्रज्ञापारमितायां चरता भम्यकुप्रहाेषु न 71 ५९६२ ण्रतसादलिका प्रन्लापारमिता। way । तत्कस्य हेतोस्तथा fe भगवन. सम्यकूप्रहाणानि सभ्यक्‌ ग्रहाः शून्यानि | या च सम्यकूग्रहाण Waa न तानि सभ्यक्‌ प्राणानि । न चाऽन्यत् सम्यकूप्रहाणेभ्यः शून्यता सम्यकूप्रहाणान्येव शून्यता शून्यतैव सम्यकूप्रहाणानि। श्रनेन भगवन पय्ययिण बोधिसत्वेन महासत्त्वेन प्रन्ञापारमितायां चरता सम्यकूप्रदाणेषु म way । पुनरपरं भगवन बोधिसच्ेन महासत्त्वेन प्रज्ञापारमभि- तायां चरता खद्धिपादेषु न स्थातव्य । तत्‌कस्य हेतोस्तथा हि भगवन्नद्धिपादाः छद्धिपादः Qa! या च छद्धिपाद शून्यता न ते कद्धिपादाः। न चान्यत्र छद्धिपादेभ्य awa | खद्धिपादा एव शून्यता शून्यतैव ्छद्धिपादाः। waa भगवन्‌. पर्य्यायेण बो धिसक्वेन महा सत्वेन प्रन्नापारभितायां चरता ्द्धिपादेषु न स्थातव्य | पुनरपरं भगवन बो धिसत्वेन Hera प्रज्ञापारमितायां चरता दृद्धियषु न स्थातव्य । तत्‌कस्व हेलोस्तया fe भगवनज्निद्धिया- एन्द्रियेः शन्यानि या च भगवन्निद्धियशन्यता न तानौद्दियाणि) न चाऽन्यचेद्धियेगभ्य. शून्यता इ द्दियाष्येव gaat शृन्यतबेन्दरियाणि। अनेन भगवन्‌ पर्य्यायेण बो धिमच्वेन aera प्रज्ञापारमितायां चरता thay न स्थातव्य । पुनरपरं भगवन्‌ बोधिसत्वेन महा मन्त्रेन प्रन्नापारमितायां चरता पञ्चसु ae न स्थातव्य । तत्‌ कस्य हेतोस्लथा fe भगवन बलानिबलेः शून्यानि या च भगवन्‌ बल शून्यता न तानि बलानि। न चान्यत्र बलेभ्यः Yaar | बलान्यव want शन्यतरैव बलानि । श्रनेन भगवन्‌ पर्य्यायेण बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरता TAT न खातय' | चतुर्थपरिवत्तेः | ude पुनरपरं भगवन. बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरता सप्तसु TWF न स्थातव्य । तत्‌कस्य Fata fe भगवन्‌ बोधयङ्गानि बोधयङ्गः शून्यानि । या च भगवन्‌ बोध्गा gaa न तानि बोध्यज्ानि । न चान्यत्र बोध्यङ्गभ्यः शून्यता | बोधयङ्गान्येव gaat शून्यतेव बोध्य्गानि । wa भगवन्‌ पर्य्यायेण बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरता सप्तसु बोध्यङ्गषु न waa । पुनरपरं भगवन बो धिसत्वेन मदहासच्वेन प्रज्ञापार- मितायां चरता श्रा्याऽष्टाङ्गमा न alae) तत्‌कस्य हतोसतथा हि । भगवन्‌ मा्गोमा्गेए शन्यः। या च भगवन्‌ मागे शून्यता न म मागेः न चान्यत्र मार्गाच्छन्टता मागां एव शून्यता Wada मागेः। aaa भगवन्‌ पर्य्यायेण Wha महाम्वेन प्रज्ञापार- भितायां चरता मागें न स्थातव्य । पुनरपरं भगवन्‌ बेाधिसत््वेन महासत्वेन प्रज्ञापारमितायां चरता चतुष्वाय्यसल्येष न स्थातव्य | तत्‌कस्य Baraat fer भगवन्नाय्येसत्यानि maa: warts या च भगवन्नाययंसत्यश्टन्यता a तान्यऽय्येमत्यानि न चाऽन्यच्ा- ययेषत्येभ्यः शून्यता । श्राय्यसत्यान्येव Waar शएन्यतेवाय्येसत्यानि | श्ननेन भगवन. पर्यायेण बेाधिसत्वेन महास्वन प्रन्नापारमितायां चरता MANY न स्थातव्य । पुनरपरं भगवन बोधिसत्वेन महासत्त्वेन प्रनापारमितायां चरता ध्यानेषु भ MAT | तत्‌कस्य Ware हि । भगवन. ध्यानानि ध्यानः शूान्यनि । या च ध्यान Waar न तानि ष्यानानि। न "५<न्यऽजर WIM: Waal) ध्याना- न्येव शून्यता । शून्यतैव ध्यानानि । waa भगवन पर्याचे् ५९६४ ए्रतसाषसखिक्रा प्रश्चापारमिता। जा धिखत्वेन महासत्त्वेन प्रश्चापारमितायां चरता ध्यानेषु म सातय | पुनरपरः भगवन्‌ बे धिसत्वेन महासत्त्वेन प्रन्ञापारमिता्यां चरता USAT न स्थातव्य । ततूर्कस्य Baraat हि । भगवन्नप्रमा- णामि sam: श॒न्यानि या ख भगवन्ञप्रमाण्शन्यता 4 तान्य प्रमाणानि। न चाऽन्यजाऽप्रमाणेभ्यः शून्यता श्रप्रमाणणन्येव Wear शन्यतेवाऽप्रमा्णनि। Way भगवम्‌ पय्योयेण बोधिसत्वेन महा सत्वेन प्रज्ञापारमिताथां खरता श्रप्रमाणेषु न स्थातव्यं । पुनरपरं भगवम्‌ बोधिसत्वेन महा सत्वेन प्रज्ञापारमितायां चरता चलुव्वारूप्यसमा- प्रन्तिषु न स्थातव्यं । तत्‌ कस्य डहेतोस्तथाडि । भगवन्नारूपसमापन्तय आरङूप्यस्षमापन्तिभिः Wea) या च भगवन्नारूप्यसमापत्तिशन्यता नता श्रारूप्यसमापन्तयः । न चाऽन्यज्रारूप्यसमापत्तिश्वः शएन्यता आरूप्यसमां पत्त यएव शून्यता शन्यतेवारूप्यष मापन्लयः। अनेन भगवन्‌ पय्याये्ण बो धिषत््वेन मदासच्वेन प्रन्ापारमितायां चरता आरूप्य- समापल्तिषु म स्थातव्यं | पुनरपरं भगवन्‌ बो धिखच्वेन aurea प्रज्ञापारमिताथां चरता serg विमोच्ेषु न aaa) तत्‌ कख Watery । भगवन्‌ faiter विमोकः शएन्याः। या ख भगवन्‌ विमोचशून्यता न ते faster: | न चान्यत्र विमो चेभ्यः शून्यता विमोकाणएवश्यून्यता शुन्य- तेवविमोच्लाः। अनेन भगवन्‌ पथ्याय बोधिसत्त्वेन AERA प्रशापारमिता्थां चरता विमोखेषु न era । पुनरपरं भगवन्‌ बो धिखत्वन महासत्वेन प्रन्ञापारमितायां चरता मवखनुपृष्वविदार- उमापन्तिषु न eae । तत्‌ we रेतोस्तथादडि । aay चतुर्ध॑परिवक्तैः। ५९६५ विषारषमापन्तयो ऽनुपूष्वैविशारसमापन्तिमिः शून्याः । था च भगवन्नुपूरवविशारस्मापन्तिश्न्यता मता अनुपूष्वेविद्ारसमापन्तयः। न चाऽन्यजाऽनुपूष्वैविहारसमापन्तिभ्यः शून्यता श्रलुपूष्वेविषारषमा- पत्तथएव शून्यता शून्यतेवाऽनुपूल्वैविहारसमाप्लयः | अनेन भगवन्‌ पर्य्यायेण बोधिसत्वेन महासत््ेन प्रज्ञापारमितायां चरता अनुपूर्व विहारषमापत्तिष न स्थातव्यं । पुनरपरं भगवन्‌ बो धिखल्वेम महा- aaa प्रभ्नापारमितायां चरता शन्यतानिमिन्ताऽ्रणिदहितैषु न स्थातं | तत्‌ कस्य रेतो सथा हि । भगवन्‌ शून्यतानिमित्ताप्रणिहित- विमोचमुखामि शून्यता निमिन्ताऽप्रणिहित विमो चमुेसखयः शून्यानि । a च भगवन्‌ शून्यतानिभित्ताप्रणिडहितविमोक्तसुखशन्यता नं तानि शून्यता निमिन्नाप्रणिडहितविमोच्ञ्ुखानि । नवाऽन्यच्रशन्यता- निमिन्ताप्रणिडहितविमो चमुखेभ्यः शून्यता शून्यतानिमिन्ताऽप्रणिडित- विमोचसुखान्येव शून्यता शू्यतेवशम्यतानिमिन्ताऽप्राणिडितविमोख- मुखानि) श्रनेन भगवम्‌ पर्य्यायेण मो धिसन््ेन महासत्वेन प्रश्नापार- famat खरता शून्यता निमिन्ताप्रफिहितविमोकमुखेषु न च्यातययं | एुमरपरं भगवम्‌ बोधिसत्वेन महास्वन प्रभ्नापारमितायां चरता दगतथागतबलेषु A BAW! तत्‌ कस्य हेतोस्तयादि । भगव- सथागतनलानि तथागतवबकलेः शून्यानि । था च भगवंस्तयागतबल- war न तानि तथागतबललानि। न Use तथागतबेभ्यः शन्यता। तथागतबलान्येव शून्यता Waa तथागतबललानि। श्रनेम भगवम्‌ पयि बोधिसत्वेन saree प्रभ्ापारमिता्यां वरता तचा गतबज्ञेषु न Ea) पुनरपरं भगवम्‌ बोधितेन महासेन udd ग्रतसाहखिका परक्षापारमिता। प्रजञापारमितायां चरता eqs ane न स्थातव्यं । तत्‌ कस्य Saterufe । भगवन्‌ वेशारद्यानि वैश्रारदयेः श्न्यानि । या च भगवम्‌ परै शारद्शन्यता न तानि वैश्रारद्यानि । नचान्यचर वेग्रारद्येभ्यः शयन्यता । वैशरारद्यान्खेव gaat wea वैशारद्यानि। अनेन भगवन्‌ पर्य्यायेण बो धिशत्वेन महा सत्वेन प्रज्ञापारमितायां शरता वेश्रारदयेषु न शातय्ये | पुनरपर भगवन्‌ बोधिसत्त्वेन महासत्वे प्रज्ञापारमिता चरता wawy प्रतिषम्ित्छु न स्थातव्यं । तत्‌ कस्य हेतोस्तयाडहि । भगवम्‌ प्रतिसम्बिदः प्रतिसबििद्धिः श्न्याः। या च प्रतिसम्बि- च्छन्यता मताः प्रतिसखम्िद्‌ः। न चान्यत्र प्रतिसज्िद्धाः Waar ufaafiazua शएन्यता । wena प्रतिसभ्विदः । wat भगवन्‌ पययेण बोधिषच्वेन महास्वन प्रक्नापारमितायां चरता प्रति- सम्नित्छु न स्थातव्यं । पुनरपरं भगवन्‌ बोधिसत्वेन मा सत्त्वेन प्रन्नापारमितायां श्रता महाकर्णायां न waa! तत्‌ कस्य हेतोस्तयाहि । भगवन्‌ महाकर्णा महाकरुणयाशएन्या । या च महाकरूणाशुन्यता न सा महाकर्णा) म चान्यत्र महाकङ्णायाः शून्यता | महाकरूणेव WRIA, शून्यतैव महाकङणा | श्रनेन भगवन्‌ पय्यायेण भोधिषत्नेन महासत्वेन प्रन्ञापारमितायां चरता महा- करूणायां न स्थातव्यं । पुनरपरं भगवन्‌ बोधिसत्त्वेन मदा सत्त्वेन मरश्ञापारमितायां - चरता श्रष्टाद शावेणिकनुद्धधश्चं न स्थातव्य) तत्‌ कस्य हेतोखयाडि । भगवन्‌ श्रावेणिकनृद्धधम्माः अबेणिकमुद्ध- धरः शृन्याः। या च भगवन्नावे फिकबुद्धधर्मेशन्यता म ते श्रावणिक- चतुर्धपरिवन्तः। ५६७ बद्धधन्नाः । न चाऽन्यत्रावे णिकबुद्धधरमन्यः शृन्यता | श्रावेणिकबुद्ध- धरां एव शन्यता शृन्यतेवावेफिकबङ्धधर््ाः। wy भगवन्‌ पर्यायेण बोधिसत्वेन महासत्वेन परज्ञापारमितायां चरता श्रावेणिकबद्धर्चष न यातव्यं | पुनरपर भगवन्‌ बोधिसत्वेन महास्वन प्रज्ञापारमिता चरताऽचरेषु न QAI!) एकोदाहारेषु न॒ ways gyuy- वयदाहारे न QAI तत्‌ कस्य हेतोस्तयाहि । भगवन्नच्रान्यचरेः शून्या MATSUI न तान्यच्चाराणि न चाऽन्यज्राच्चरेभ्यः ` शन्यता श्रक्षराण्टवश॒न्यता । शन्यतेवाचराणि । श्रनेन भगवन्‌ पय्यायेण बोधिसत्वेन महासत्तेन प्रन्नापारमितायां चरता श्रचरेषु न द्यातय्यं । पुनरपर भगवन्‌ बोधिसत््ेन महासत्वेन प्रज्ञापारमि- तायां चरता श्रभिन्ञासु न way) aq कसय हेतोसतथादि। भगवन्नभिनज्ञा श्रभिन्ञाभिः शून्या । या चामिन्नाश्न्यता न ताश्रभिनज्ञाः। न चाऽन्यचाऽभिन्ञाभ्यः शून्यता afar एव शून्यता शन्यतेवा भिन्नाः । श्रनेन भगवन्‌ पर्य्यायेण बो धिसल््ेन महासत्नेन भ्न पारमितायां चरता श्रभिन्नाखु न स्थातयं । पुनरपरं भगवन्‌ Visa महास्वन प्रज्ञापार मितायां चरता स्पैषमाधिसुखेषु न BAI तत्‌ कसय हतोस्तथाडि । भगवन्‌ सव्ब॑समाधिसुखानि सव्वेसमाधिसुखेः शन्यानि । याच समाधिसुखशन्यता न तानि समाधिसुखानि । नचाऽन्य्र समाधिमुखेभ्यः gaat. ममाधि- Varia शन्यता शून्यतैव समाधिमुजानि। श्रनेन भगवन्‌ wade Teams महासत्ेन प्रज्ञापारमितायां चरता सन्वेसमाधिञुखेष ४६९० श्रत साङलिक्षा प्रज्ञापारमिता | a aaa) पुमरपर भगवन्‌ बोधिसत्त्वेन महा सत्वेन प्रश्चापार- faarat चरता सव्वेधारणौसुखेषु म Bass तत्‌ कसय देतो- सथाहि । भगवन्‌ धारणौद्ुखानि धारणौसुखेः शएन्यान । या च धार फोमुखश्टन्यता न तानि धारणणौमुखानि । न चान्य धारणौ- मुखेभ्यः शएन्यता । धारणौमुखान्येव gaa waar धारणो- सुखानि । श्रनेन भगवन्‌ पर्य्यायेण बोधिसत्वेन महहासच्वेन प्रन्ना- पारमितार्यां चरता धारणोशुखेषु A MAT | पुनरपरं भगवन्‌ बोधिसत्त्वेन महासत्वे प्रश्ञापारमितायां चरता रुपमनित्यमिति म स्थातव्यं | तत्कस्य Caters । भगवन्‌ खूपाऽनित्यता रूपाऽनिद्यतया qari या च शूपाऽनित्यताश्न्यता न शारूपाऽनित्यता । न चाऽन्यच्र ूपाऽनित्यायाः शून्यता । शूपा- ऽनित्यतेव शन्यता । शून्यतेव शूपाऽनित्यता । श्रनेन भगवन्‌ पर्य्या | au बोधिसत्वेन awana प्रश्ञापारमितायां चरता रूपा- ऽनित्यतायां न स्छातव्ये । पुनरपरं भगवन्‌ बोधिसत्वेन महासत्त्वेन रन्ञापारमितायां चरता वेदनाऽनिव्येति न स्थातव्यं । तत्‌ we हेतोख्यादि। भगवन्‌ वदनाऽनित्यता वेदनाऽनित्यतया श्न्या । या च वेदनाऽनित्यता न खा नेदनाऽनित्यता । न चाऽन्यच वेद्नाऽनित्य- तायाः Waar । वेद नाऽनिनत्यतेव शून्यता शून्यतैव वेदनाऽनित्यता । अनेन भगवन्‌ पय्थायेण बोधिषत्वेन ayrena प्रज्ञापारमिता चरता बेदनाऽनित्यतायां न स्यातययं। “aa प्रक्नापारमिता्यां * खाद श पुरतके एनर्पर मित्यादि पाठो न कृष्यते । खचाऽपि स uta खयातुमुचितः । wa परर्च्रापि। चतुर्चपरिवरचैः। ude aca darsfaafa न खातथयं। तत्‌ ae हेतोखथाहि। भगवम्‌ संज्नाऽनिद्यता संश्ञाऽनिद्यतया श॒न्या। या च संज्नाऽनित्यता शून्यता न सा संज्ञाऽजिद्यता। न॒ वाऽन्यच् सं्ञानित्यतायाः शन्यता । शशचाऽनित्यतैव शन्यता शन्यतेव सं्चाऽनित्यता । wate भगवम्‌ पर्यायेण बोधिसत््ेन महासत्वेन प्रज्ञापारमितायां चरता संशा- ऽनित्येति भ स्थातव्यं Fa प्रश्नापारमितायां चरता शारा श्रनित्यादति न waa) तत्‌ कस्य हेतोस्लथाहि । भगवन्‌ संस्काराऽनित्यता सख्काराऽनिद्यतया Gat । या च संस्कारा- ऽनित्यताद्यन्यता न सा संस्काराऽनित्यता। संस्काराऽनित्यतेव qa श्न्यतेवषस्काराऽनित्यता । श्रनेन॒ भगवन्‌ पथ्थायेण बोधिसत्वेन मराषत्वेन प्रभ्ञापारमितायां चरता संस्कार श्रनित्या ट्तिन qraa) तेन प्रज्ञापारभितायां चरता विक्ञानमनित्यमिंति न Way) तत्‌ कस्य हेतोस्तयाहिं । भगवन्‌ विन्नानाऽनिव्यता विज्चानाऽनित्यतचा war या ष भगवन्‌ विन्नानाऽनित्यता- शृन्यता न at विन्नानाऽनित्यता। म चा<न्यच विज्ञानाऽनित्यतायाः शन्यता । विज्ञानाऽनित्यतेव शून्यता शून्यतैव विज्ञानाऽनित्यता । श्रनेन भगवन्‌ Gade बोधिसत्वेन महासत्तेन प्र्नापारमितायां चरता विज्चानमभित्यमिति न era | पुनरपरं भगवम्‌ बोधिसत्वेन agawa प्रभ्नापारमितायां wa रूपं दुःखमिति न खातं aq कस्य हेतोस्तथाहि रूपद्‌ःखता शूपदुःखतया शुन्या । सा च रूपदुःखताशयन्यता न शा RISA । न ॒चाऽन्यज रूपदुःखतायाः शून्यता । रूपदुःखतेव 72 yoo UTAT लिका प्र्चापारसमिवा। gaat शून्यतैव रूपदुःखता । अनेन भगवन्‌ पयायेण बोधि- सत्वेन महाषत्वेन प्रन्नापारमितायां चरता शूपद्‌ःखता्थां न era | पुनरपरं भगवन्‌ बोधिसत्वेम महासलेन प्रज्ञापारभिताथां चरता aa दुःखेति म खाचब्यं । तत्‌ कसय हेतोस्तथाहि। भग- वम्‌ वेदनादुःखता बेदनादुःखतया WA) या च वेदनादुःखता- शून्यता न सा वेदनादुःखता। न WISI बेदनादुःखतायाः शन्यता । वेदना दुःखतेव शुन्यता Waa वेदनादुःखता । श्रनेन भगवन्‌ aaa बोधिसत्वेन महासत्वेन प्रज्ञापारमितायथां चरता बेदमादुःखतायां न Bay! पुनरपरं भगवम्‌ बोधिख्वेन aurea प्रभ्ञापारभितायां चरता सन्ना दुःखेति न स्यातय। तत्‌ कस्य हेतोस्तथा दि । भगवन्‌ स्नादुःखता षंज्ञादुःखतया LIT । , याच संन्नादुःखता Wat न सा wwe! न WaT संज्ञा दुःखताथाः Gr) संज्नादुःखतेव we waa संश्चा- दुःखता । अनेन भगवन्‌ पर्यायेण बोधिसत्त्वेन महा सत्वेन प्रज्ञा पारमितार्यां ear संज्नाद्‌ःखतायां न eae | पुनरपर भगवन्‌ बोधिसत्वेन महासत्त्वेन प्रभ्ञापारमितायां चरता संस्कारा दुःखा इति न Maa aq कस्य हेतोस्तयाहि। भगवन्‌ संस्कारदुःखता संस्कारदुःखतया शून्या । या च HATA न खा संस्कारदुःखता | न MST GATT SATA: शून्यता | संस्कार - दुःखतैव शून्यता Waal संस्कारदुःखता | wala भगवन्‌ पर्यायेण बोधिसत्वेम महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारदुःखतायां म स्थातव्यं । पुनरपरं भगवन्‌ बोधिसत्वेन महा सत््ेन प्रन्नापारमि- चतुर्धपरिवत्ैः | yer ताथां चरता विज्ञानं दुःखमिति न खातयं। तत्‌ ae हेतो- सथाहि। भगवन्‌ विज्ञानदुःखता विज्नानदुःखतया शून्या । या च विन्नागद्‌ःखताशन्यता न सा विश्चानदुःखता। न use विन्ञान- दुःखतायाः ara । विश्चानदुःखतैव शन्यता शन्यतव faa दुःखता । अनेन भगवन्‌ Gade बोधिसत्वेन मष्ासत््ेन प्रजञा- पारभितार्यां चरता विज्चामदुःखतायां न खातं | पुनरपरं भगवन्‌ बोधिसत्वेन महासत्वेन प्रभ्नापारमिताधां चरता STATA न खातं । तत्‌ कस्य रेतोस्तथाहि । भगवन्‌ रूपाऽनात्मता रूपाऽनाद्मतया शन्या । या च रूपाऽनात्मताशन्यता न शा रूपाऽनात्मता। म चाऽन्य्र रूपाऽनात्मतायाः शून्यता | ूपाऽनाततेव Ga Wada रूपाऽनाक्मता । श्रनेन भगवन्‌ पर्य्यायेण बोधिसत्वेन भहासत्वेन प्रश्ञापारमिताथां चरता शूप- ममात्येति न way) पुनरपरं भगवन्‌ बोधिसत्वेन aye ध्रश्चापारमितायां चरता वेदनाऽनाक्ेति न eae । तत्‌ कश्य हेतोस्तथादहि । भगवन्‌ वेदनाऽनात्मता वेदनाऽनात्मतथा शून्या याच वेदनाऽना्मताशन्यता न सा वेदनाऽनात्मता न MISTY वेदना- (नाद्मतायाः शून्यता । वेदनाऽनमाद्मतेव Waar शून्यतैव बेदमा- {नात्मता । अनेन भगवन पर्य्यायेण बोधिसत्वेन महा सत्नेन प्र्ञापारमिताथां श्रता वेदनाऽनात्मति न ways) पुनरपरं भगवम्‌ बोधितेन महासेन प्रभ्नापारमितायां चरता संज्ाऽना- Ria म waa) तत्‌ कद Caray) भगवन्‌ संन्ञाऽनाक्मता ्ाऽना्मतथा शन्या। या च संन्चाऽनात्मताद्चन्यता म aT yor waarefast प्रक्चापारमिता | संन्ञाऽनात्यता | न ATT षक्ञाऽनाद्मतायाः WAIT । संज्ञाऽना- तिव शून्यता Yaa संज्नाऽनात्मता । श्रनेन भगवन्‌ Taya बोधिमन्वेन महामल्वन प्रज्ञापारमिताथां चरता dusts न खातं । पुनरपरं भगवन्‌ बोधिसत्वेन महास्वन प्रज्ञापार- मितायां चरता Stara श्रनात्मान दति न BAW) तत्‌ कखछ रतो स्तयाडि भगवन्‌ संस्काराऽनात्मता संस्का राऽनात्मतया शुन्या | या च संस्काराऽनात्मता शुन्यता न सा संस्काराऽनात्मता। न॒ UST संस्काराऽनात्मतायाः शून्यता । संस्काराऽनात्मतेव WIT शुन्यतेव संस्काराऽनात्मता । अनेन भगवन्‌ पय्यायेण बोधि- सत्वेन महा सत्वेन प्रज्ञापारमितायां चरता संस्कारा अनात्मान इति न स्थातव्यं । पुनरपरं भगवन्‌ बोधिसत्वेन महासत्त्वेन प्रज्ञापार- मितायां चरता विश्नानममात््येति न स्थातव्यं । aq कष्य ₹ेतोस्त- याहि । भगवन्‌ विन्ञानाऽनात्मता दिक्ञानाऽनात्यमतया Wear) याच वि्नानाऽनात््ताश्न्यता न सा विन्ञानाऽनदव्मता। न चान्यन्न रिज्ञानाऽनात्मतायाः waar विज्ञानाऽनात्मतेव शुन्यता । शुन्ध- तेवविश्चानाऽनात्मता । अनेन भगवन्‌ पय्यौयेण बो धिखत्वेन महा- सत्वेन प्रन्नापारभितायां चरता विन्ञानमनात्मेति न era | पुनरपरं भगवन्‌ बोधिसत्वेन मद्ासत्वेन प्रज्ञापारमितायां चरता रूपं शान्तमिति न waa । तत्कस्य हेतोस्तथाहि भगवन्‌ रूपशाम्तता रूपशान्ततथा शून्या । या च रूपशान्तता Waar न खा रूपश्चान्तता | ब चा<न्यच खूपश्नान्नवाथाः शून्यता | खूप- STRAT ENT । शुज्यतेव रूपशान्तता । waa भगवम्‌ Tale चतुर्थेपरिवन्तैः | ५०४ बो धिषत्वेन महासत्वन प्रज्ञापारमितायां चरता eg ज्राकमिति न शात | पुनरपर भगवन्‌ बोधिसत्वेन महामत्वेन प्रजापारमितायां चरता वेढनाशाग्तेति ब खातं | तत्कस्य हेतोस्तथाहि । भगवन्‌ वेदनाश्रान्तता वेदनाश्रान्तनया श्न्या। या च Aare waa न सा बेद्नाशान्तता। भ चाऽन्य्र वेदनाग्रान्ततायाः Waal | बेदनाश्ान्ततेय शएन्यता | शून्यतैव Ararat | श्रनेन्‌ भगवन्‌ wate बोधिसत्वेन महासत्ेन प्रज्ञापारमितायां श्रता बेदनाश्ान्तेति म स्यातं | GATT भगवन्‌ बोधिसत्वेन महासत्वेन प्रभ्नापारमितायथां War संजागरान्तेति न स्थातं । ame हेतोमःथा हि भगवन्‌ संज्नाश्ाकना संज्ञाशान्ततया WIT | या च मंन्नाशान्तता शून्यता म सा SWNT AAT । न लाऽन्यच संन्नाग्रान्तताधाः शन्यता | मंज्ाश्ान्त- तेव शन्यता शून्यतैव संज्ाश्रान्तता। श्रनेन भग वम्‌ पय्ययिण बोधि- सत्वेन महास्वन प्रक्नापारमितायां चरता मंज्ञाश्रानेति न स्यातयं । एुनरपर भगवन्‌ बोधिसत्वेन मरहास्वेन प्रज्नाणरभितायां चरता सखंसकाराःशान्ते th न waa! तत्कस्य हेतोस्तयाहि भगवन्‌ सस्कार छान्तता संस्कार शान्ततया शून्या | या च संखार- MAA WAT नमा संककारश्नन्तता। न चान्यत्र संखार- 97 तायाः WAT । संस्कार श्रा तेव शून्यता | शन्यतेव AIT पतता । अनेन भगवन्‌ पर्य्यायेण बो धिसच्वेन wea YN परारनिताधां चता wearer: शान्त इति ब eras | yoo gqaarefant प्रज्ञापारमिता | पुनरपरं भगवम्‌ atfrrda महाखत्वेन प्रश्चापारमितायां चरता । विज्ञानं शान्तमिति म स्थातव्यं । तत्कस्य हेतोस्तथादहि भगवन्‌ विश्चानश्रान्तता विज्ञानश्रान्ततया year चा च विन्नान- श्रान्तता ` शून्यता न सा विज्ञानश्रान्तता । म चाऽन्यज विज्ञान sree: शून्यता । विज्ञानश्ान्ततेव शून्यता । शून्यतेव विज्ञान शान्ता । अनेन भगवन्‌ पर्यायेण बोधिखत््ेम महासत्वे प्रज्ञापरमितायां चरता विज्ञानं शान्तमिति म स्थातव्य | पुनरपरं भगवम्‌ बोधिसत्वेन मरहाखत्वेन प्रश्ापारमितायां चरता SU शन्यमिति न स्थातव्यं । ae हेतोस्तलयाडि भगवन्‌ ङूपद्यन्यता शूपद्युन्यतया एन्य । या च रूपद्न्यता न सा SUT) ग चाऽन्यज रूपद्यन्यतायाः शून्यता । STAT .. शून्यता शून्यतैव रूपश्न्यता । श्रनेन भगवम्‌ पय्थयेए बोधिसत्वेन aera प्रश्चापारमिता्यां चरता रूपं शून्यमिति न स्थातव्यं । पुनरपरं भगवन्‌ बोधिसत््ेन महासत्त्वेन प्रन्ञापारमितायां चरता बेदनाश्यन्येति न aaa) तत्कस्य डहेतोस्तथाडि भगवन्‌ वेदना शून्यता बेदनाशून्यतया शून्या । या च बेदमाश्न्यता न खा बेदनाश्न्यता । ग चाऽन्यच बेदनाशृन्यतायाः शून्यता । AeA शन्यता शून्येव बेदनाशून्यता | अनेन भगवन्‌ Tae बोधिसत्वेन महासेन प्रश्चापारमितायां चरता वेदनाशून्येति न श्यातय्ये । पुनरपरः भगवन्‌ बोधिसत्वेन महासत्त्वेन प्रभ्नापारमितार्थां wont संश्चाशन्येति न arma) तत्कस्य हेतोख्ठथाहि भगवम्‌ Synge Wares शएन्या । था च aaa म सा चतुचैषरिवक्तः। 1] संन्नाशयन्यता । न TTT सं्नाःदयन्यतायाः शून्यता । संज्नाशून्यतेव शून्यता शन्यतेव संशा शन्यता । WA भगवन्‌ प््यथिण वो धिष्व महासत्वन प्र्ञापारमितायां चरता Sarai न eae | पुनर पर भगवन्‌ बोधिसत्वेन महासत्त्वेन प्रश्नापारमिताषां श्रता संस्काराः शून्या इति भ aay) तत्कस्य हेतोस्तथाहि भगवन्‌ सस्कार शून्यता संस्कार श्न्यतया YR । या च संखार- शुन्यता न सा संस्कारशून्यता। न चाऽन्यजन संखकारशृन्यतायाः CAT BAILA WAT | शन्यतेव संस्कार शून्यता । wa भगवम्‌ पर्यायेण बोधिसत्वेन aurea प्रज्ञापारमिताधां ear WRT: Va दति न Way | पुनरपरं भगवन्‌ बोधिसत्वेन महासक्वेन प्रज्ञापारमितायां सरता विज्ञानशून्यमिति न स्थातव्य । तत्कस्य हेतोस्तयाहि भगवम्‌ विज्ञानशन्यता विज्ञानशयन्यतया gear या च विज्चानश्ून्यता waar न सा विन्ञानश्न्यता । न चान्य विज्ञानद्यन्यतायाः शन्यता । विश्नानश्न्यतेव gear शन्यतेव विश्नानशन्यता | sata भगवन्‌ पर्य्यायेण बोधिसब्वेन महासत््ेन प्रन्नापारभितायां चरता विज्ञानं शून्यमिति न ख्ावययं | पुनरपरं भगवन्‌ बोधिसत्वेन महासत्वे प्रज्ञापारमितायां चरता रूपमानिमिन्तमिति न Bay) तत्कस्य हेतोस्तथाहि भगवम्‌ खूपानिमित्तता रूपानिमिन्ततया शून्या । या च रूपानिमिन्तता शन्यता न सा ङूपाजिमित्तता । न चान्यन्न ङूपानिनमित्तताथाः शून्यता । शूपानिमित्ततेव शून्यता । शून्यतैव रूपानिभिक्षता | ४७६ waarefaat प्र्चापारमिता | wan भगवन्‌ पर्यायेण बोधिसत्वेन ayers भ्न्नापारमितायां चरता रूपमानिमितस्रमिति न शातय | पुनरपरं भगवन्‌ बोधिसत्वेन महासत्त्वेन प्रश्चापारमिताथां चरता वेदनानिभित्तमिति न aay) तत्कस्य हेतोस्तथाहि भगवन्‌ बेदमानिमित्तता बेदनानिमित्ततया शून्या । या च वेदना निमित्तता gaat नसा बवेदनानिनमिन्तता i न asa बेदनानिमिन्ततायाः शून्यता । बेदनानि्मिन्ततेव शून्यता । wea बेदनानिमिनत्तता । ata भगवन्‌ पर्य्यायेण बो धिमच्वेन महासत्ेम्‌ प्रज्ञापारमितायां खरता वेदनानिभित्तमिति न स्थातव्य | पुनरपरं भगवन्‌ बोधिसत्वेन महास्वन प्रज्ञापारमिताथां श्रता सश्नानिमिन्लमिति न स्थातव्य ) तत्वस्य हेतोस्तयाहि भगवन्‌ संज्ञानिमित्तता संज्ञानिमित्ततया शून्या । या च सन्ना निमित्तता शून्यता न सा amfafanat |) न चा<न्यच सन्ना मिमित्ततायाः शून्यता । संन्ना निमित्ततेव शून्यता शून्यतेव संन्ञा- निमित्तता | श्रनेन भगवन्‌ पर्येण बोधिसत्वेन महा सत्त्वेन प्रज्ञा- पारमितायां चरता सन्नानिमिन्तमिति न श्यातयय | पुनरपरं भगवन्‌ बोधिस्वेन Reese प्रन्ञापारमितायां चरता सकारा श्रानिनित्तमिति न aaa तत्कस्य हेतोस्तथाहि सस्कारानिमिन्नता संस्कारानिमित्ततया Wat । या च संदकारा- निमित्तता waar न at सदकारानिमिन्तता । a asa संस्कारानिमिन्ततायाः शन्यता । संस्कारानिमित्ततेव waar । शन्यतेब खंसखकारामिमित्तता । wr भगवन्‌ Talay बो धिखल््ेन चतुचैपरिवक्षैः। ` ५७७ महासत्वेम प्रन्ञापारमितायां चरता सकारा आआनिभिनश्नमिति न erat पुनरपरं भगवम्‌ बो धिस्वेम मरासत्वेन प्रभ्नापारमितायां चरता विज्ञान श्रानिमित्तमिति न eae तत्कस्य हेतोस्तयाहि भगवन्‌ विश्चानानिमित्तता विन्ञानानिमित्ततया शून्या । याच विन्नामानिमित्तता wan न सखा विन्नानानिमिन्तता। न asm विन्ञानानिमित्तताथाः शन्यता । विन्नानानिमिन्ततैव शून्यता yeaa विज्ञानानिमिन्तता । अनेन भगवन पय्यथिफ बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरता विन्ञानमा- निभित्तमिति न स्थात | पुनरपरं भगवन्‌ बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरता रूपमप्रणिहितमिति न way) तत्कस्य हेतोस्तयाहि भगवन्‌ रूपाऽप्रणिहितता शूपाऽप्रणिदिततया wari या चख रूपाऽप्रणिहितता waar a at शूपाऽप्रणिडितता। न साऽन्यच् रूपाऽप्रणिहिततायाः शृन्यता । रूपाऽप्रणिहिततेव शून्यता । श्एन्यमैव ङूपाऽप्रणिहितता । sata भगवन्‌ gala बो धिमक्लेन महासत्त्वेन प्रज्ञापारमितायां चरता खूपमप्रणिरितमिति न स्थातव्य | पुनरपरं भगवन्‌ बोधिसत्वेन महास्वन प्रज्ञापारमितायां चरताऽप्रणिहितेति न gaa: तत्कस्य हेतोस्तथाहि भगवन्‌ बेदनाऽप्रफिहितता वेदनाऽप्रणिहिततया शुन्या । या च बेद्ना- ऽप्रफिहिलताशयन्यता न सा बेदनाऽ्ःण्डितता ) न चाऽन्यच्र वेदना- $प्रणहिततायाः शून्यता । वेद नाऽप्रणिडिनतेव wear | श्यतेव 72 you qaarefent weraTefaat | बेदनाऽप्रणिडितता , अनेन भगवन्‌ पय्यायेश बोधिसत्वेन महासेन अज्ञापारभितायां चरता बेदमाऽग्रणिडितेति न स्यातय्यं | पुनरपरं भगवन्‌ बो धिसल्लेन महासत्त्वेन प्रन्नापारमितार्या चरता संज्ञाऽप्रणिडितेति न Bras । AHA हेतोस्तयाडि भगवन्‌ संश्चाऽप्रफिडहिता dersufufyarar qari या च सन्नाऽ्रणि- हितता शून्यता न सा संज्ञा्रफिदितता। म चान्य सन्नाऽप्रणि- हिततायाः शन्यता । संज्नाऽप्रणिततैव Qua) Wada सज्नाऽरणि- feaat । अनेन भगवन्‌ पर्य्यायेण बोधिसत्वेन महास्वन ्रश्ना- | पारमितायां चरता संन्नाऽप्रणिहितेति a धातय । पुनरपरं भगवन्‌ बोधिसत्वेन महासत्त्वेन प्रन्ञापारमितायां वरता संस्काराः श्रप्रणिहिता इति न aaa) तत्कष्य ₹हतोस्तथाडि ¦ भगवम्‌ संरकाराऽपरणिडितता सस्काराऽप्रणिहिततया शून्या । या q संस्काराऽप्रणिहदितता श्न्यता न सा शुखकाराऽप्रणिडतता। न asus संस्काराऽप्रफिडिततायाः waar) संस्का राऽप्रणिडिततेव शून्यता । शून्यतेव संस्काराऽप्रणिडितता । अनेन भगवन्‌ पर्यायेण भो धिसत्वेन Heed प्रश्चापारमितायां सरता went ऋप्रणि- feat इति न Brag | पुभरपरं भगवम्‌ बोधितेन महासत्वेन प्रभ्ञापारमितायां aca fasraranfufeafafa न स्थातव्यं ) तत्कस्य हेतोस्लथाहि भगवन्‌ विज्ञानाऽप्रणिडितता विज्ञानाऽप्रणिडिततया yea । या ख॒ विश्नानाऽप्रणिडहितता शून्यता । न सा विज्ञानाऽप्रणिडितता। न asus विन्नानाऽप्रणिडिततायाः शून्यता । विन्ञानाऽप्रणिडिततेव चतुर्धपरिवरभः | १७९ gam | शून्यतैव विन्नामाऽप्रफिडितता । अनेन भगवन्‌ पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रश्ापारमितायां चरता विन्ञानमप्रणि- हितमिति न ध्यातव्य | पुनरपरं भगवन्‌ बो धिषत्वेन महासत्रे प्रभ्नापारमितायां सरता रूपं विविक्रमिति म सातय ame हेतोस्तथाहि भगवन्‌ रूपवि विक्रता रूपविविक्रतया qari या च रूपविविक्रता शून्यता मसा शूपविविक्रता। न चान्यत्र ह्पविविक्रतायाः waar | रूपविविक्रनेव शन्यता शन्यतेव रूपविविक्रता । श्रनेन भगवम्‌ पय्ययेण बोधिसत्वेन मरास्वेन प्रभ्नापारमितायां चरता रूपं विविक्रमिति न स्थातव्यं | पुमरपरं भगवन्‌ बोधिसत्वेन महामत्वेन प्रन्ञापारमिता्यां चरता बेदनाविविक्रेति न waa) तत्कख हेतोस्तथादि wat वेदनावि विक्रता बेदना विविक्रतया gar) या च वेद्नाविविक्रता शून्यता न सा बेरनाविविक्रता। न चान्यत्र बेदनाविविक्रतायाः शन्यता । वेदना विविक्रतेव शून्यता शून्यतेव बेदनाविविक्रता | अनेन भगवन्‌ पर्यायेण बो धिसत््वेन महा सत्वेन प्रज्ञापारमिता चरता acarfafanfa a स्यातं | पुनरपर भगवम्‌ बोधिसत्वेन महासत्त्वेन प्रज्ञापारमितायां सरता सश्षाविविक्रति न स्थातव्यं । तत्कस्य हेतोस्तयाहि भगवम्‌ खशाविविक्रता संन्नाविविक्रतया gett या च संज्ञाविविक्रता Wat a सा संज्ञाविविक्रता। a यान्य सश्चाविविक्रतायाः शन्यता । शश्चाविविक्रतैव waar wars संश्ञाविविक्रता । waa ४८० प्रत साह खिका प्रक्लापारमिता। भगवन्‌ पर्य्यायेण बोधिसत्वेन महाखत्वेन म्रज्ञापारमितायां चरता सन्ना विविक्रेति न खातव्य | पुनरपरं भगवन्‌ बोधिसत्वेन महासत्त्वेन प्रन्नापारमिता्ां चरता संस्काराः विविक्रता इति न स्थातव्यं । तत्कस्य हेतोस्तथाडहि । भगवन्‌ संस्कारविविक्रता संस्कारविविक्रतया gear! at च संस्कार विविक्रता श्न्यता न सा संस्कारविविक्रता। न चाऽन्यज् संस्कार वि विक्रतायाः शून्यता । संस्कार विविक्रतेव श्यन्यता । Waa संस्कारविविक्रता | अनेन भगवन्‌ पर्यायेण बो धिसत्लेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्काराविविक्रा इति न erase | पुनरपरं भगवन्‌ बोधिसत्वेन महासत्त्वेन प्रज्ञापारमिताथां चरता विज्ञानं विविक्रमिति न स्थातव्यं। तत्कस्य हेतोसेथाहि भगवन्‌ विज्ञानविविक्रता विज्ञानविविक्रतया geri या च विज्ञानविविक्रता शुन्यता नसा fanrafafamat । न asa विज्नानविविक्रतायाः शून्यता । विज्ञान विविक्रतेव शून्यता । शन्यतेव famafafamat । अनेन भगवन्‌ पर्य्यायेण बोधिसत्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानं विविक्षमिति न सातय | पुनरपरं भगवन्‌ बोधिसत्वेन agrewa प्र्ञापारमितायां चरता तथयतायां न स्थातव्यं | तत्कस्य हेतोस्तथाहि भगवन्‌ तथता तथतया WIT) या च तथता शून्यता न सा तथता। न चान्य तथताथाः शून्यता | Aaa Weal | शून्यतेव तथता । अनेन भगवम्‌ पर्यायेण बोधिसत्वेन aurea प्रभ्नापारमितायां चरता तयतायां न Aras | चतु्ैपरवकषैः । ' ५८१ पुनरपरं भगवन्‌ बोधिसत्वेन aera प्रन्नापारमितायां चरता धश्रेतायां न ख्ातयं । तत्कख रेतोस्तथाडि भगवन्‌ धद्यता uae शुन्या । या च धमता शन्यता । न सा धम्मेता । म चा<न्यच ध््मतायाः Waal | शन्यतेव धर्मता । श्रनेन भगवन्‌ पर्य्यायेण atfwada महासत्त्वेन प्रभ्ञापारमितार्यां चरता धम arat न खातं | पुनरपरं भगवम्‌ बोधिसत्वेन महा सत्वेन प्रज्ञापार मितायां सरता धर्मधातौ न Mae AHS हेतोस्तथाहि भगवन धके- धातु WIT शुन्या । था च UWA शन्यता म ख UIA | न चाऽन्यज ध््धातोः शून्यता । चश्मधातुरेव शून्यता । शन्यतेव WNT: | अनेन भगवन्‌ Gate बो धिशत्वेन महासत्नेन ्रज्ञापारमितायथां खरता ध्मधातौ न सातये ¦ युनरपर भगवन्‌ बो धिषत्वेन Ayre प्रश्ञापारमितायां श्रता धण्मनियामतयां न BTA) तत्कस्य हेतोस्तयाडि भगवन्‌ धकं नियामता धमेनियामतया war था च धश्मनियामता शन्यता म सा धथ्मनियामता। न चाऽन्यच ध्मनियामतायाः शन्यता । धमोनियामत्रैव श्न्यता । शन्यतेव धन्मेनियामता । अनेन भगवम्‌ पर्यये बो धिसत््ेन महासत्वे प्र्नापारमिताां रता घ्मनियामतायां न स्थातव्य | पुनरपरं भगवन्‌ बोधिसत्वेन महासत्वेन प्रश्चापारमितायां सरता waatat नग स्थातव्यं, तत्कस्य हेतोस्तथाहि भगवन्‌ । भूतकोटि्ंतकोखखा Wet) या च शतकोटि Waar न a yee प्तसाहखिका प्रजापारमिता | भ्ूतकोरिः। म लाऽन्यच waa: gaat! शलक्ोरिरेव शून्यता । Wada लकोरिः। अ्रनेन भगवन्‌ पर्य्यायेण बो धिसत््ेन मरास्वेन प्र्ञापारमितायां चरता शतकोर्खयां न स्थातव्यं | स चेद्धगवन्‌ बोधिसत्नोमहासत्वः प्रभ्ञापार मिता्थां wad- पाथकौगश्रलेनाशङ्कारममकारगतेन मानसेन रूपे तिष्टति । रूपस्या- ऽभिसंस्कारे चरति म चरति प्रज्ञापारमितायां। सचेद्भगवन्‌ बोधिसत्वनोमश्ासत््वः प्रश्ञापारमितायां चरन्ननुपायकोगश्रलेनादङ्धार- ममकारगतेन मानसेन वेदनायां तिष्ठति । बेदनाया श्रमि- संस्कारे चरति न चरति प्रज्ञापारमिता्यां। स ॒चेद्धगवन्‌ बोधिसत्वोमहासक्वः प्रन्नापारमिता्यां चरन्ननुपायकौ ग्रलेनारङ्ार- ममकार गतेन मानसेन esrat तिष्ठति । सन्ञाऽमिसस्कारे चरति म चरति प्रश्चापारमितायां | ख चद्वगवन्‌ बोधिसत््वोमहासन्वः WMI HATA चरश्ननुपायको शरलेनाहद्कारममकारगतेन मानसेन संस्कारे तिष्ठति । सस्कारानाममिस्स्कारे चरति म चरति प्रज्ञा पारमितायां । ख ॒चेद्धगवन्‌ बोधिसत्त्वो महासत्वः प्रज्ञापारमितायां VCH ATH शलेनारडइगरममकार गतेन मानसेन विन्नाने faster विज्लामस्याऽमिषसंस्कारे चरति न चरति प्रज्नापारभितायां। तत्कस्य हेतोजंद्यभिसस्कारे चरन्‌ बोधिसत्वो महासत्वः प्रन्नापारमितायां परिग्टक्ाति न प्रज्ञापारमितायोगमापद्यते । अ्रपरिपूरयन्‌ wa- पारमितां न निर्याति सव्वेकारश्चतायां | स॒चेद्धगवम्‌ बोधिमत्वेमहासत्वः प्रभ्ञापारभितार्यां सरकनलु- पायकौ गशधेगादडारममकारगतेन मानसेन wate तिष्ठति । चचु- चतुरचपरि वत्तः | , । 84. धोऽभिसुखारे चरति भ शरति प्रश्ापारमितायथां । स चेद्गगवम्‌ बोधिषक्नोमहासत्वः प्रच पारमितायां चरन्ननुपायको शसेनाहद्ार- ममकारगतेन मानसेन ate तिष्ठति । ओचस्याऽमिषशस्कारे चरति म चरति प्रज्षापारमितायां । ख agra बोधिसत्नोमहासत्वः प्रञ्ञापारमिताथां AAA AA श्रलेनाङ्ार ममकारगतेन मामसेन प्राणे तिष्ठति । घ्राण्श्याभिस्ख्कारे चरति न चरति प्रन्नापार- भिता्थां। ख “guar बोधिशत्वोमदासत्वः प्रज्ञापारमितायां स्रश्ननुपायकौ श्लेनादङ्धारममकारगतेन मानसेन जिायां तिष्ठति । स जिह्काया श्रमिसुस्कारे चरति न चरति प्रज्ञा पारमितायां । स चेद्धगवन बो धिषत्वोमहासक्वः प्रज्ञापारमितायां NINA शलेनारद्धारममकारगतेन मानसेन काये तिष्टति | स॒ कायस्यामिसंस्कारे चरति न चरति प्रज्ञापारमितायां । a Ta बो धिसल्लोमहासत्वः प्रभ्नापारमितायां चरक्ननुपाय- कौ ग्रलेनादङ्ारममकारगतेम मानसेन मनसि तिष्ठति । स मभसो- ऽभिसख्कारे चरति न चरति प्रभ्ञापारमितायां। ame हेतोग्भिसुस्कारे चरन्‌ वोधिसत्वोमहासत्तः प्रजञापारमितां ftw न प्रन्नापारमितायोगमापद्यते । श्रपरिपूरयन्‌ प्रन्ञा- पारमितां म निर्याति सर्ग्वाकारन्नताथां | aq ugnay airman: प्रज्नापारमितायां चरश्नलु- पायकौ श्रलेनाहद्धारममकारगतेन मानसेन SQ तिष्ठति । स ूपस्याऽभिशसकारे चरति म रति प्रन्चापारमितायां। ख Vara बोधितो महासत्वः प्रश्षापारमितायां शरश्नतुपाच- ५८४ प्रतसादइखिका प्रन्नापारमिता। कौ श्रलेनारङ्धारममकारगतेग मानसेन nee तिष्ठति | सघ शब्द च्याऽभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । स चेद्धगवभ्‌ बोधिषक्वोमहासत्वः प्रश्चापारमितायां वरन्नतुपायकौ ्रलेनाहद्धार- ममकारगतेन मानसेन गन्धे तिष्ठति । ख गन्धस्याऽभिसंख्कारे चरति न चरति प्रश्नापारभिता्यां । स चेद्धगवम्‌ बोधिसल्वो- महाषत्वः प्रज्ञापारमितायां wane शलेनारङ्धारममकार- गतेन माभसेन रसे तिष्ठति । स रसस्याऽभिषसंसकारे चरति न चरति प्रज्ापारमितायां । स चेद्धगवन्‌ बोधि सत््वोमहास््वः ्रज्ञापारमितायां चरन्ननुपायको श्रलेनादङ्ारममकारगतेन मानसेन wai तिष्टति । ख स्पगेस्याऽभिसंखकारे चरति । न चरति प्रन्ना- पारमितायां । स tana बो धिख्वोमहासक्वः प्रन्नापारमिता्यां | चरजञनुपायकौ प्रलेनादङ्कारममकारगतेन मानसेन धर्षोषु तिष्टति | a धर्म्माणाममिसस्कारे चरति न चरति प्रन्नापारमिता्यां | तत्कस्य हेतोस्तथाहि । श्रभिसंस्कारे चरन गयोधिसत्वोमहासत््वः भश्चापारमितां परिग्ट्ाति । a प्रभ्नापारमिता योगमापद्यते | अपरिपूरयन्‌ प्रन्नापारमितां न निर्याति सब्बांकारश्नता्यां | स॒चद्धगवन्‌ बो धिसत्नोमहासत्वः प्रन्ञापारमितायां वरजलु- पायक श्रलेनाद्धारममकरारगतेन मामसेन चचुव्विज्ञाने तिष्ठति | स चचुव्विन्नानस्याभिशंस्कारे चरति न चरति म्रन्नापारमितायां । . ख ॒चेद्धगवन्‌ बोधिषक््वोमहासत््वः प्रन्ञापारमितायां चरन्नतुपाय- कौ श्रलेनारद्धारममकारगतेन मानसेन श्रोविश्चाने तिष्टति । स आ्ओोचविज्नानस्याभिसंस्कारे चरति न चरति प्रन्ञापारमितायां । ख चतु थैपशिवत्तैः | ४८५ चेद्ध गवन्‌ बोधिसल्लोमहा सत्तः प्रज्ञापारभितायां चर शनलुपाथकौ शले- नाहड्गमरममकारगतेन मानसेन प्राणविज्ञाने तिष्ठति । स wry- विज्ञानस्याऽभिसस्कारे चरति न चरति प्रन्ञापारमिता्यां। श चेद्ध गवन्‌ बो धिषत्नो महा सत्वः परज्ञापारमितायां चरन्ञनुपायकौ शरले- नाहङ्ारममकारगतेन मानसेन fagifanrt तिष्ठति। स जिह विज्ञानस्याभिसस्कारे चरति न चरति प्रन्नापारमिता्यां | a agra बोधिष्लोमहास्चः प्रज्ञापारमितायां चरन्ननुपाय- कौ शलेनादङ्ारममकारगतेन मानसेन कायविन्ञाने तिष्टति । स कायविन्नानस्याभिषस्कारे चरति न चरति प्रज्ञापारमितायां । स Varad बोधिसत्नोमहासच्वः प्रज्ञापारमितायां चरक्ननुपाय- कौ श्लेनादङ्ारममकारगतेन मानसेन विज्ञाने तिष्ठति । a मनो पिज्ञानस्याभिसस्कारे चरति न चरति प्रज्ञापारमिता्थां | तत्कस्य हेतोम्तथाहि श्रभिसंस्कारे चरन्‌ बोधिसत्वोमहासत्वः प्रज्ञापारभितां aftzerfa i न प्रज्ञापारमिता योगमापद्यते। ्रपरिपूरयन्‌ प्रज्ञापारमितां न निर्याति aatarcsarat | म॒चेद्धगवन्‌ बोधिमच्वोमहासत्वः प्रज्ञापारमितायां weaea- पायकौ गलेन इारममकारगतेन मानसेन qe: TUT तिष्ठति | स ॒चचुः duet चरति न चरति प्रज्ञापारमितायां | स ॒चेद्धगवन्‌ बोधिसत्वोमदासत्वः प्रज्ञापारमितायां चरन्ननुपाय- कौ शलेनारङ्कारममकारगतेन मानसेन ओरोभस्परशं तिष्ठति। ख श्रो चमस्यगेम्याभिसस्कारे wf न चरति प्रक्ञापारमिताथां | म ॒चेद्धगवन्‌ बोधिसत्वोमहासत्वः प्रज्ञापारमितायां चरश्ननुपाय- 71 ४८६ waarefaar प्रक्षापारमिता। कौ ग्रलेनाङ्ारममकारगतेन मानसेन wean तिष्ठति । स त्रा एसंस्पशेस्याऽभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । स चेद्धगवन्‌ बोधिषच्लोमदहासत्वः प्रज्ञापारमितायां चरन्ननुपाय- कौ श्रलेनादद्धारममकारगतेन मानसेन fagrayn तिष्ठति । स जिङ्कासंस्पशस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां | ख ॒कचद्धगवन्‌ बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्ननुपाय- कौ शलेनाहदारममकारगतेन मानसेन कायमंस्यशं तिष्ठति । स कायसस्यशेस्याभिसंस्कारे चरति न चरति प्रन्नापारमितायां) स चद्नगवन्‌ बोधिसत्नोमहासत्वः प्रज्ञापारमितायां चरन्ननुपाय- को श्रलेनारङ्कारममकारगतेन मानसेन मनःसंस्प्े तिष्ठति । स मनःसस्यशेच्याऽभिसंस्कारे चरति न चरति प्रज्नापारमितायां। तत्कस्य Biante श्रमिसंस्कारे चरन्‌ बोधिसन्नोमहासन्वः प्रज्चापारमितां परिग्रश्ाति । न प्रन्नापारमिता योगमापद्यते | अरपरिपूरयन्‌ प्रन्नापारमितां न निर्याति सर्व्वाकारन्ञतायां | सचेद्भगवन्‌ बो धिसक्वो मासतः प्रज्ञापारभितायां चरन्ननुपाय- को ग्रलेमाहङारममकारगतेन मानसेन VPs वेदनायां तिष्टति । स चच्ःसस्पशेजाया बेदनाया श्रभिसस्कारे चरति न चरति प्रज्ञापारमितायां । स चेद्धगवन्‌ बोधिसत््वोमहासक्ः प्रज्ञापारमिता्यां चरन्तुपायको ग्रलेनादङ्ार ममकार गतेन मानसेन mana वेदनायां तिष्ठति । स wasn वेदनाया afer चरति न चरति प्रज्नापारमितायां | सचेद्भगवन्‌ ेधिसस्नोमदा सत्वः प्रक्ञापारमितायां चरश्ननुपायको शरलेनादड्ार- चतुधैपरिवन्तैः | ५८७ ममकारगतेन मानसेन घ्राणमस्यशेजायां वेदनायां तिष्ठति । ख qaqa वेदनाया अभिसंस्कार चरति न चरति प्रज्ञापारमितायां । स चेद्धगवन्‌ बोधिसत्वोमदहासत्वः प्रन्नापार- मितायां चरन्ननुपायकौ शरलेनादङारममकार गतेन मानसेन जिहा- संस्परजायां वेदनायां तिष्ठति । स जिङ्कासंस्यशंजाया बेदमाथा श्रभिसंस्कारे चरति न चरति प्रज्ञापारमितायां। स चेद्धगवन्‌ बो धिसत्नोमदहासत्चः प्रज्ञापएरमितायां चरश्नतुपायकौ शरलेनाहड्ार- ममकारगतेन मानसेन कायकषस्यश्रजायां वेदनायां तिष्ठति । म॒ कायमंस्यशेजाया वेदनाया श्रमिमस्कारे सरति न चरति प्रज्ञापारमितायां | ख ॒चेद्धगवन्‌ बोधिसत्वनोमासत्वः प्रन्नापार- मितायां चरन्ननुपायकये शलेनादङ्ारममकार गतेन मानसेन मनः- wumat वेदनायां तिष्ठति। स awe वेदनाया अ्रभिमस्कारे चरति न चरति प्रज्ञापारमितायां । तत्कस्य हेतोनैद्यमिसंस्कारे चरन्‌ बोधिमन्लोमहामत्वः प्रन्नापारमितां परिगह्ञाति न प्रज्ञापारमिता योगं समापद्यते। श्रपरिपूरयन्‌ प्रज्ञापारमितां न निर्याति सर्व्वाकारनज्नतायां | म॒चेद्धगवन्‌ बोधिमत्नोमहासत्वः प्रज्ञापारमितायां zag पायकौ श्रलेनारङ्गारममकार गतेन मानसेन एयिकोधातौ तिष्ठति । स एथिवोधातोरभिषंस्कारे चरति न चरति प्रभ्षापारमितार्यां। म igi बोधिमत्वोमहासत्वः प्रज्ञापारमिताचां चरन्ननुपाय- कौ शलेनारङ्ारममकार गतेन मःनसेनामातौ तिष्टति । सोऽगातो- रभिसस्कारे चरति न चरति प्रज्ञापारभितायां । स चद्धगवनभ्‌ yoo ग्रतसाशहखिका wararefaar | बोधिषललोमहासत्वः परज्ञापारमिताथां चरन्ननुपायकौै शरलेनारङ्ार- ममकारगतेन मानसेन तेजोधातौ तिष्ठति । स तेजोघधातोरमि. संस्कारे चरति न चरति प्रज्ञापारमितायां। स चेद्धगवन्‌ बोधिसत्वोमदहा सत्वः प्रज्ञापारमितायां चरन्नतुपायकौ श्रलेनादङार- ममकारगतेन मानसेन वायुधातौ तिष्ठति । स वायुधघातोरभि- wert चरति न चरति प्रज्ञापारमितायां। स चद्धगवन्‌ बो धिसत्वोमरासत्लः प्रज्ञापारमितायां चरन्नलुपायकौ श्रलेनादङ्धार- ममकारगतेन मानसेनाकाश्धातो तिष्ठति । सख श्राकाग्रधातो- रभिसंस्कारे चरति न चरति प्रज्नापारमितायां । स चेद्धगवन्‌ बोधिषत्लोमहासक्वः प्रज्ञापारमितायां चरन्ननुपायकौ शलेनादङार- ममकारगतेन मानसेन विज्ञानधातौ तिष्ठति । स विज्ञानधातो- रभिसस्कारे चरति न चरति प्रज्ञापारमितायां | ame हेतो- नेद्यभिषस्कारे चरन्‌ बो धिसक््ोमहा स्वः प्रज्ञापारमितायां परि- गटक्ञाति । न प्रज्ञापारमिता योगमापद्यते । श्रपरिपूरयन्‌ प्रज्ञा पारमितां न निर्याति सव्वांकारन्नतायां | स चेद्धगवन्‌ बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न नुपायकौ श्रलेनाशद्धारममकारगतेन मानसेन विद्यायां तिष्ठति | सोऽविद्याया श्रमिसस्कारे चरति न चरति प्रज्ञापारमितायां। स॒चेद्गवन्‌ बोधिसत््वोमहासत्वः प्रज्ञापारमितायां चरन्ननुपा- यकौ श्रजेनारद्धारममंकारगतेन संस्कारेषु तिष्ठति । स संखा राणमभिसंसकारे चरति । न चरति प्रज्ञापारमितायां । स चेद्ध गवम्‌ बोधिखक्वोमामत्वः प्रज्ञापारमितायां चर ्ननुपायकौ शलेना- चतुरधपररि वत्तः | ५८६ रङ्ारममकारगतेन मानसेन THE तिष्ठति । स नामरूपस्यामि wart चरति । न चरति प्रज्ञापारमितायां । ख चेद्धगवन्‌ AERA: प्रज्ञापारमितायां चरन्ननुपायकौ ्रलेनाहङ्ा- रममकारगतेन मानसेन षड़ायतने तिष्ठति । स षड़ायतनस्या- मिसंस्कारे चरति । न चरति प्रन्नापारमितायां । स॒ चद्धगवन्‌ बोधिसच्वोमहासच्ः प्रज्ञापारभिताथां चरन्ननुपायकौश्रलेनादङ्कार - ममकारगतिन मानसेन स्पे तिष्टति | स स्पशेस्याभिसंस्कारे चरति | न चरति प्रज्ञापारमितायां । स ॒चेद्धगवन बोधिसक्तनोमहासक्तवः प्रज्ञापारमितायां चरन्ननुपायकौ शलेनाहङ्कारममकारगतेन मान- सेन वेदनायां तिष्टति । म वेदनाया श्रभिसस्कारे चरति । न चरति प्रज्ञापारमितायां । स चेद्धगवन्‌ बोधिसत्वोमहासत्वः प्रज्नापारमि- तायां चरन्नमुपायकौ श्रलेनादद्धारममकारगतेन मानसेन दष्णाया तिष्ठति । स ठष्णायां श्रमिसस्कारे चरति । न चरति प्रज्ञापार- भितायां । स चेद्धगवन्‌ बोधिमन्नोमहासन्वः प्रज्ञापारमितायां चरन्ननुपायकौ श्रलेना₹ङ्धारममकारगतेन मानसेनोपादाने तिष्टति | a उपादानस्याभिसस्कारे चरति । न चरति प्रज्ञापारमि- तायां । सचेद्भगवन्‌ ने धिसना मदासत्वः प्रज्ञापारमितायां चरन्न नुपायको ग्रलेनादङ्गरममकारगतेन मानसेन भवे तिष्ठति । स भवस्याभिशस्कारे चरति न चरति प्रज्ञापारमितायां। स चद्गगवन्‌ बाधिषत्नमरामत््नः प्रज्ञापारमितायां चरन्ननुपायकौ T- लेनादङ्ारममकारगतेन मानसेन गातो तिष्टति । स जातेरभि- Me चरति । न चरति प्रज्ञापारभितायां। सचेद्भगवन्‌ Yeo waarefant wararefear | बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्नलुयायके श्रना इद्का- रममकारगतेन मानसेन जरामरणातिष्ठति । स जरामरणस्यामि- संस्कारे चरति । न चरति प्रज्ञापारमितायां | तत्कस्य wate ह्यभिसस्कारे चरन्‌ बो चिसत््वोमहासत्वः प्रज्ञापारमितां परि aeifa न प्रज्ञापारमिता योगमापद्यते। श्रपरिपूरथन्‌ प्रश्ना पारमितां न नि्यांतिसब्बांकारज्तायां | a agra बोधिसत्वौमद्दासत्वः प्रन्नापारमितायां चरणन नुपायकौ भलेमाहड्ारममकारगतेन मानसेन दानपारमितायां तिष्ठति । स दानपारमिताया श्रभिसस्कारे चरति। न चरति प्रज्ञापारमितायां। म चेद्भगवन्‌ बोधिसक््नोमहासल्वः प्रज्ञापारमितायां चरन्ननुपायकौ शलेनादद्ारममकारगतेन मान- । सेन शओोलपारमिदायां तिष्ठति । सग्रलपारमिताया श्रमि- संस्कारे चरति a चरति प्रन्ञापारभिताथौ । म॒चेद्धगवन्‌ बो धिसत्नोमहासत्वः प्रज्ञापारमितायां चरन्ननुपायकौ ्रलेनारङ्ा- रममकारगतेन मानसेन च्ान्तिपारमितायां चरति। स चान्तिपारमितायां श्रभिम्स्कारे चरति । न चरति प्रज्ञापार- मितायां। स चेद्भगवन बोधिसत्नोमद्ासत्वः प्रन्नापारमितायां ATTA श्रलेनादङ्ारममकारगतेन मानसेन | Tee जितायां तिष्ठति । स वोय्येपारमिताया श्रमिसस्कारे चरति | न सरति प्रज्ञापारमितायां । स चद्धगवन्‌ atfuantaeren: प्रज्ञापारमितायां चरन्ननुपायको शलेनाहङ्धारममकारगतेन मान- सेन ध्यानपारमितायां तिष्ठति । स ध्यानपारमितायां अभि- चतुचैपरि वन्तः | uc संस्कारे चरति न चरति प्रक्वापारमितायां । स agua बोधिसत्वोमदा सत्तः प्रज्ञापारमितायां चरन्नतुपायकौ गरलेनाहङ रममकारगतेन मानसेन प्रज्ञापारमितायां तिष्ठति | प्रज्ञापारमितायां श्रभिसस्कारेचरति । न चरति प्रन्नापार faatat | तत्कस्य हेतो नँद्यमिसंस्कारे चरन्‌ बोधिसत्वो महासर ्रज्ञापारमितां परिग्ष्ठाति । न प्रज्ञापारमिता योगमापद्यते safcazaa प्रज्ञापारमितां न नि्यांतिसब्वाकारज्नता्यां | ख चेद्नगवन्‌ बो धिस्लो महामततः प्रज्ञापारमितायां चरन्न्‌ UAH गलेनादङ्धारममकारगतेन मानसेनाध्यात्मशन्यतायां ति हति । सोऽध्यात्मश्यन्यताया श्रभिम्कारे चरति । न af परज्ञापारमितायां | स चेद्धगवन्‌ बोधिसत्वोमरासत्नः प्रज्ञापार मितायां चरन्ननुपायकौ शलेनादङ्धारममकारगतेन मानसेन बरहि दाश्न्यतायां तिष्ठति । स afegigedal faa चरति । न चरति प्रज्ञापारमितायां | स चद्धगवन्‌ बोधिसक््न महासत्वः प्रज्ञापारमितायां चरन्ननुपायकौ शलेनादङ्कारममका waa मानसेनाध्यात्मबदिद्धाश्न्यतायां तिष्ठति । atom त्मबदिद्धाशन्यताया श्रमिरखसकारे चरति । न चरति प्रज्ापार भितायां । म ॒चेद्धगवन्‌ बोधिमल्वोमदामत्वनः प्रज्ञापारमितार चरन्ननु पायक श्रलेनादङारममगतेन मानसेन शृन्यताश्न्यता तिष्टति । स शून्यता शून्यतायां श्रमिषस्कारे चरति । न चरा प्र्ञापारमितायां । ख agree बोधिसन्वोमहासत्वः प्रभ्चापार मितायां चरन्ननुपायको शरलेनादङारममकारगतेन मानसेग ay ५९६२ ग्रतसाशहखिका पश्चापारमिता। gaat तिष्ठति । म॒ महाश्यून्यताया श्रमिमस्कारे चरति, न चरति प्रज्ञापारमितायां । सचेद्भगवन्‌ वोधिसत्वोमहासत््वः ्ज्ञापारमितायां चरन्ननुपायकय शलेनादङ्ारममकारगतेन मान- सेन परमार्थशन्यतायां तिष्ठति । म परमाथंशुन्यताया afi संस्कारे चरति । न चरति प्रज्ञापारमितायां । स चेद्धगवम्‌ बोधिमत्वो महामततः प्रन्नापारमितायां चरन्ननुपायकौ श्लेनादङ्ा- रममकारगतेन मानसेन सखछ्तश्न्यतायां तिष्ठति । म मस तशन्यताया श्रभिस्सकारे चरति। न चरति प्रज्ञापारमि- ता्थां। म चेद्धगवन्‌ बोधिसत्नोमहासत्वः प्रज्ञापारमितायां चरन्नतुपायक ग्रलेनादङ्ारममकारगतेन मानमेनात्यन्तशन्यतायां तिष्ठति । मोऽत्यन्तशन्यताया श्रभिसस्कारे चरति a चरति. प्रज्नापारमितांयां । म agra बोधिमत्नोमहासत्वः प्रज्ञापार- मितायां चरु्लनुपायको श्रलेनादङ्गारममकारगतेन मानसेनान बराग्रश्यन्यतायां तिष्ठति । सोऽनवरायशन्यताया अभिसंस्कारे- चरति । न चरति प्रज्ञापारमिता्यां। म चेद्धगवन्‌ बोधिसत्वो महासत्वः प्रज्ञापारमियायां चरन्ननुपायकौगशलेनादङ्घारमम- कारगतेन मानसेन प्रकतिशुन्यतायां तिष्ठति । म प्रकृतिश्च न्यताया श्रभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां | स॒चेद्धगवन्‌ बोधिसत्वो मदासत्वः प्रज्ञापारमितायां चरन्नतुपाय- कौ श्रलेनाहङ्ारममकारगतेन मानसेन सब्बेधम्मेशून्यतायां तिष्ठति | स॒ सम्बेधन्मे शून्यताया श्रभिषस्कारे चरति । न चरति प्र्ञापा- रभितायां । ख चेद्धगवन्‌ बोधिसतत्वोमहासत्वः प्रश्चापारमितायां चतुर्धपर्विकनैः। yer CAATARNITCRLAAATIAA मानसेन खलक्णश- न्यतायां तिष्ठति । स खलचणश्यन्यताया श्रमिसख्कारे चरति | न चरति प्रज्ञापारमितायां। स चेद्भगवन्‌ बोधिसत्लोमहासक्तवः प्रज्ञापारमितायां चरश्ननुपायकौ शरसेनाद्धारममकारगतेन मान- सेनाऽनुपलम्भशन्यतायां तिष्ठति । सोऽनुपलम्भशन्यताया श्रमि- सकारे चरति। न चरति प्रज्ञापारमितायां । स agar बोधिसत्वो मदासत्वः प्रज्ञापारमितायां वरन्ननुपायकौ ्रलेनाहङा- रममकारगतेन मानसेनाऽभावशन्यतायां तिष्ठति । सोऽभावष्यु- न्यताया afar चरति न चरति प्रज्ञापारमितायां म चद्धगवन्‌ बोधिसत्लोमहासत्वः प्रज्नापारमितायां चरनक्लतुपाय- कौ शलेनादङ्ारमभमकारगतेन मानसेन खभावशून्यतायां तिष्टति | म॒ खभावश्चुन्यताया श्रभिसस्कारे चरति न चरति wera मितायां । स चेद्धगवन्‌ बोधिष्वोमरास्वः प्रज्ञापारमितायां चरन्ननुपायकौ शरलेनादद्धारममकारगतेन मानसेनाऽभावदलभाव- शून्यतायां तिष्ठति । सोऽभावखभावशून्यताया श्रमिषंसखकारे चरति। न चरति प्रन्नापारमितायां । तत्कस्य हेतोणंद्यभि- Wat चरन्‌ बोधिसक््वोमहासत्वः प्रज्ञापारमितां परिग्टहाति | न प्रन्चापारमितायोगमापद्यते | श्रपरिपूरयन्‌ प्रज्ञापारमिता न निया तिखर्ष्णाकारक्नतायां | स चेद्धगवन्‌ बो धिसल्नोमहाषत्वः प्रन्ञापारमितायां चरन्ननुपाय- कौ शलेमाहङ्धारममकारगतेन मानसेन इल्युपस्यानेषु तिष्ठति | स सरत्धृपस्थानानामभिसस्कारे चरति। न चरति प्रन्नापारमितायां । 76 yee waarefent प्रन्नापारसिता। तत्कस्य हेतो णं्यभिसंस्कारे चरम्‌ बो धिसत््वो महासत्वः प्रज्ञापारमिता uftzerfa ) न प्रन्ञापारमितायोगं समापद्यते । श्रपरिपूरयन्‌ प्रज्चापारमितां न निर्याति सर्व्वाकारञ्चतायां | स ॒चेद्धगवन्‌ बोधिसत्वोमदहासत्वः प्रभ्ञापारमितायां चरनल- नुपायकौ श्रणेनाहङ्धार ममकारगतेन मानसेन सम्यकप्रहाणेष्‌ तिष्टति । ख सम्यकाप्रहाणानामभिसस्कारेचरति । न चरति प्रन्ना- पारमितायां । तत्कस्य हेतोणेष्यभिसंस्कारोचरन्‌ बो धिसत्नोमदा- सत्वः प्रभ्नापारमितां परिग्टहाति । न प्रन्नापारमितायोग समा- पद्यते । श्रपरिपूरयन्‌ प्रज्ञापारमितां न निर्यातिसर्ग्बाकार- श्रतार्या | a tara बोधिसल्वोमहासत्वः प्रश्ञापारमितायां चरन्न लुपायकौ श्रलेनादद्ारममक्रारगतेन मानसेन शद्धिपादेषु ति- ति । स ्छद्धिपादानामभिस्खकारे चरति । न चरति प्रज्ञापार- मितायां । तत्कस्य हतोणेद्यभिसंस्कारे चरन्‌ बो धिसच्वोमहा त्वः प्र्ञापारमितां परिगषटाति। न प्रक्नापारमितायोगं समाप्यते | अ्रपरिपूरयन्‌ प्रज्ञापारमिता न निर्यांतिसर्ग्बाकारन्नतायां | a चेद्धगवन्‌ बोधिसत्वोमदासत््वः प्रञ्ञापारमितायां चरन्ञ- नुपायकौ श्रलेनादडःारममकारगतेन मानसेनेद्धियुषु तिष्ठति । ख इद्धियाणममिसस्कारे चरति न चरति प्रज्नापारमितार्यां | तत्कस्य हेतोणंद्यभिसस्कारे चरम्‌ बो धिसत््वोमहासत्नः प्रन्नापार- सितां परिण्टक्नाति । न प्रन्नापारमितायोगं समाप्रद्यते | श्रपरिपू- रयन्‌ प्रश्ञापारमितां न निया तिस्म्बाकारश्चतायां | चतुर्ध॑रपिवम्चैः। ५९५ स॒ेद्भगवन नो धिखत्वोमहासत्वः प्र्नापारमितायां चरशञ- लुपायकौ श्रलेनाङ्धारममकारगतेन मानसेन वेषु तिष्ठति । स॒ बलानामभिसस्कारे चरति । न चरति प्रन्ञापारमिताथां | तत्कस्य हेतोण्द्यभिसस्कारे चरन्‌ बो धिसत्वो महासत्वः प्र्नापार- मितां परिग्ाति। न प्र्चापारमितायोगं समाप्यते । श्रपरि- पूरयन्‌ प्रज्ञापारमितां न निर्यातिसब्बांकारन्नतायां t स॒चेद्रगवन्‌ बो धिसत्वोमहासन्वः प्रश्चापारमितायां चरन्न- नुपायकौ श्रशेना दङ्ारममकारगतेन मानसेनार््याष्टाङ्गमाभे तिष्टति | स श्रार्य्याष्टाक्गमागेश्यामिसंस्कारे चरति । न चरति प्रन्ञापारमि- तायां । तत्कस्य हेतोणेद्यभिसंस्कारे चरन्‌ बोधिसत्वो महासत्वः ्रन्नापारमितां परिग्ञाति। न प्रन्ञापारमितायोगं समापश्चते | श्रपरिपूरयन्‌ प्रज्ञापारभितां न निर्यातिख्ब्बा कारज्तायां | स ॒चेद्धगवन्‌ बोधिसत्नोमहासत्वः प्रन्नापारमिता्यां चरन्न नुपाय कौ श्रलेनारङ्भारममकारगतेन मानसेनाय्येमल्येषु तिष्ठति । म श्राय्येषत्यानामभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां | तत्कस्य हेतोणेडयभिसंस्कारे चरम्‌ बोधिसत््वोमहासत्वः प्रज्ञापारमिता परिग्टष्ाति ) न प्रश्चापारमितायोगं षमापद्यते । श्रपरिपूरयम्‌ परञ्ञापारमितां न निर्यातिषब्बाकारश्नतायां | स॒शेद्धगवम्‌ बोधिसत्वोमहासत्वः प्रभ्नापारमितायां चरन्न- नुपायकौ श्रलेनाडद्धारममकारगतेन मानसेन ध्यानेषु तिष्ठति । स॒ ध्यानानामभिषस्कारे चरति। न चरति प्रन्नापारमितार्यां | तत्क हेतो णंद्मभिरस्कारे चरम्‌ बो धिखस्नोमहाखत्वः मरश्चापारमितां ५६६ ग्रतसाहख्िका ध्रद्वपिरिमिता। परिदधाति । न प्रश्ापारमिताथोगं बमापद्यते । श्रपरिपूरयन्‌ प्रज्ञापारमिता न निर्यातिषर्ष्वाकारश्चतायां | ख ॒चेद्गगवन्‌ बोधिसत्वोमहाखक्वः प्र्ञापारमितायां चरन्न नुपायकौ श्लेनारङ्घारममकारगतेन भागसेनाऽप्रमाणषु तिष्टति | सोऽप्रमाणानामभिसंस्कारे चरति । न चरति प्रन्नापारमितायां | तत्कस्य हेतोणंद्यमिसंस्कारे चरन्‌ बोधिसत्वो महासत्वः प्रभ्नापार- feat परिग्छाति । न प्रक्लापारमितायोगं समाप्यते | श्रपरि- पूरयन्‌ प्रन्ञापारमितां न निर्या तिसब्बाकारज्ञतायां | स ॒चेद्धगवन्‌ बोधिसत्लोमहासत्तः प्रज्ञापारमितायां चरन्न नुपाथकौ श्रलेनादङ्धारममकार गतेन मानसेनारूप्यसमापत्तिषु ति- छति । ख शआ्ररूष्यसमापन्तोनामभिसंस्कारे चरति । न चरति ्रज्ञापारमितांयां । तत्कस्य रेतो ेद्यभिसंस्कारे चरन्‌ बोधिसत्वो महासत्वः प्रभ्चापारमितां परिग्टाति न प्रन्ञापारमितायोगं समाप्यते । अपरिपूरथन्‌ प्रज्ञापारमिता म निर्यातिसष्वाकार- जताया | स॒चेद्धगवन्‌ वोधिसत्वोमहासत्वः प्रन्नापारमितायां चरन्न नुपायकौ शलेनाशद्धारममकारगतेन मामसेनाष्टाखुविमोचेषु ति- ofa 1 स विमोच्ानामभिसंस्कारे सरति । न चरति प्रज्ञापार- भितायां । तत्कस्य हेतोणेद्यभिसंस्कारे चरन्‌ बोधिसत्वो महासत्त्वः प्रज्ञापारमिता परिग्टश्ाति । न प्रभ्नापारमितायोगं समाप्यते | अरपरिपूरघन्‌ पञ्चापारमितां न नि्यातिखम्बाकारज्नतायां | ख Sqr atfuewtaces: म्रन्लापारमिताधां चरन्न quate: | ५८७ नुपायकौशरशेनाद्धारममकारगतेन मानसेन नवानुपष्बं बिष्ार समापत्तिषु तिष्ठति । स नवानुपूष्बेविद्ार समापत्तोनामभिसंस्कारे चरति। न सरति प्रज्ञापारमितायां । तत्कस्य हेतोणद्यभिसं- सकारे चरन्‌ बोधिसत्वोमहा सत्वः प्रश्ञापारमितां परिण्हाति | न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन्‌ प्रज्ञापारमिता न निर्यातिसष्बांकारन्नतायां | स॒चेद्गवन्‌ atfwewtawea: प्रन्ञापारमितायां चरन्न- नुपायकौ श्लेनारङ्ारममकारगतेन मानसेन शृन्यतानिभित्ताप्र- णिहदितविमोचषमु खेषु तिष्टति । घ शन्यतानिमित्ताप्रणिहितविभमो- चमुखानामभिस्स्कारे चरति न चरति प्रज्ञापारमितायां | ` तत्कस्य होतो णद्यभिसस्कारे चरन्‌ बो धिको महासत्वः प्रज्ञापा- ` रभितां परिग्टदहाति । न प्रक्नापारमितायोगं ममापद्यते । श्रप- रिपूरथन्‌ प्रज्ञापारमितां ननिर्यातिखम्बांकारन्नतायां | सचेद्चगवन्‌ बो धिसत्नोमहासत्वः प्रज्ञापारमितायां चरन्न नुपायको श्रलेनादङ्ारममकार गतेन मानसेनामिज्ञासु तिष्टति । मोऽभिन्ञानाममिसंस्कारे चरति । न चरति प्रज्नापारमितायां | तत्कस्य डेतोनेद्यभिरस्कार चरन्‌ बो धिसत्वोमदा सत्तः प्रज्ञापार- भितायां परिण्ाति न प्रज्ञापारमितायोगसमापश्यते | श्रपरिप्ूरयन्‌ प्रश्लापारमितां ननिर्यातिशष्बाकारन्नतायां | सचेद्गगवन्‌ बोधिसत्वोमदहदासत्नः प्रन्नापारमितायां चरन्न नुपायकौ शरलेनाद्धारममकारगतेन मानसेन cafes तिष्ठति । ख॒ शमाधोनामभिषंख्कारे चरति न चरति swt yee शतसाहलिका प्रज्चापरारमिता। arat । तत्कस्य हेतो णंद्यभिसंस्कारे चरन्‌ बोधिशत्वोमहासच्ः प्रज्ञापारमितायां परिग्क्ञाति। न प्रन्नापारमितायोगं समा- पद्यते ¦ श्रपरिपूरयन्‌ प्रज्ञापारमितां न नियाति सम्बांकार- नतायां | स चेद्धगवम्‌ बोधिसत्नोमहासत्वः प्रन्नापारमितायां चरन्न- नुपायको शखेनादङ्धारममकारगतेन मानसेन धारण्णौसुखेषु तिष्टति । स धारणोमुखानामभिखस्कारे चरति। न चरति परज्ञापारमितायां । तत्कस्य हेतोणह्यभिसंस्कारे चरन्‌ बोधिष- wage: प्रञ्ञापारमितायां ufiewfa: न yaar भितायोगं समापद्यते । श्रपरिपूरयन्‌ प्रन्नापारमितां न निर्या- ‘fa सर्ग्बाकारण्नतायां | ख चेद्गवन्‌ बोधिसत्वो महासत्वः प्रज्ञापारमितायां wets जुपायकौ श्रलेना ङ्धारममकारगतेन मानसेन द्रु तथागतबलेष तिष्ठति । स तयागतबलानाममिसस्कारे चरति a चरति प्रन्ञापारमितायां । तत्कस्य हेतोणद्यभिषंस्कारे चरन्‌ बोधि- सत्वो महाषक्वः प्रभ्नापारमितां परिग्ट््ाति । न प्रन्ञापारमि- तायोगं समाप्यते । श्रपरिपूरथन प्रज्ञापारमितां भ निर्याति सम्नाकारञ्ञतायां | स ॒चेद्धगवम्‌ बोधिसत्वोमहासत्वः प्रन्ञापारमिता्यां we- नुपायकौ श्रलेनाहङ्कारममकारगतेन मानसेन चतुषवेश्रारदेषु तिष्ठति । श्वेश्रारद्यानामभिषंस्कारे चरति। म चरति प्रजचापारमितायां । awe हेतोणेद्मभिसस्कारे चरन्‌ बोधि- चलु्थपरिवन्चैः | १९९ न्वोमहासत्वः प्रभ्ापारमितां परिश्टशाति। न agra मितायोगंसमापद्यते । श्रपरिपूरयन्‌ प्रश्चापारमितां न निर्याति- सर्ग्वाकारश्नतार्था | स ॒चेद्धगवन बोधिसत्वोंमहासक््वः प्रज्ञापारमितायां वरन्ननु- पायकौ प्रलेना दङारममकारगतेन मानसेन चतद्वु प्रतिस म्ब तिष्ठति । स प्रतिसमििदाममिश्चस्कारे चरति। म चरति प्रन्ना- पारमितायां । तत्कस्य हेतो णद्यभिसंस्कारे चरन्‌ बोधिसत्वो- महासत्वः प्रन्ञापारभितां afta । न प्र्ञापारमितायोगं समापद्यते । श्रपरिपूरयन्‌ प्रज्ञापारमितां न निर्यातिषर्ष्बा- कारन्नतायां | स॒चेद्धगवन्‌ बोधिसत्वोमरासक्वः प्रज्ञापारमितायां चरन्न- गुपायकौ श्रलेनारङ्ारममकारगतेन मानसेन महाकरूणायां तिष्ठति। स महाकरङ्णाया afar चरति a चरति ्रज्ञापारमितायां । तत्कस्य हेतो णेद्यभिसस्कारे चरन्‌ बोधि- स्वो महासत्वः प्रभ्चापारमितां afew) न प्रभ्नापारमिता- योगं समापद्यते । श्रपरिपूरयन्‌ प्रज्ञापारमितां न निर्याति स- ग्वाङकृारश्चतायां । स॒चेद्धगवम्‌ बोधिषत्वोमहासत्वः प्रज्ञापारमितायां चरन्न- नुपायकौ ्रलेनादद्यरममकारगतेन मानसेनाष्टाद्रावेणिक- बुदधधर्ेष तिष्ठति । सोषटादश्ावेणिकवुद्धधर््ानामभिसस्कारे चरति । न चरति प्रश्ञापारमितायां । तत्कस्य हेतोणेद्यमिसं- सकारे चरन्‌ बो धिसत्वोमहासत्वः प्रभ्ापारमितां परिग्टशाति | geo qaare feat प्रश्चापारमिता। aq weracfaarataiaared | श्रपरिपूरयन्‌ प्रन्नापारनितां ननिर्यातिस्नाकारन्नतायां | a ॒चेद्धगवन्‌ बोधिषत्वोमहासत्वः प्रक्नापारमितायां qr नुपायकौ श्रलेनादङ्धारममकारगतेन मानसेन ओतश्रापन्तिफले तिष्टति । स ओतश्रापत्तिफलस्यामिष्खकारे चरति न चरति प्रजञापारमिताथां । तत्कस्य ॒हेतोणेद्यमिसंस्कार चरन्‌ बोधि- सत्वनो महासत्वः प्रभ्चापारमितां परिग्टहाति। न प्रज्ञापारमि- तायो गं समापद्यते । श्रपरिपूरयन्‌ प्रन्ञापारमितां न नियाति सम्बां कारन्ञतायां | a चेद्धगवन्‌ बोधिसक््वोमदहासत्वः प्रज्ञापारमितायां चरन्न- नुपायकौ शेना दद्धार ममकारगतेन मानसेन सरृदागामिफले ` तिष्टति । a सषृट्‌ागामिफलस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत्कख हेतो णद्यभिसंस्कारे चरन्‌ बो धिसत्वो- wera: प्रज्ञापारमिता परिग्रद्नाति । न प्रज्ञापारमिता- योगं समपद्यत । श्रपरिपूरयन्‌ प्रक्नापारमितां न निर्यातिष- व्वांकारक्नतायां | म चेद्धगवन्‌ बो धिमत्वोमदासत््वः प्रज्ञापारमितायां चरन्ननुपाय- कौ शलेनाहङ्गारममकारगतेन मानसेनाऽनागामिफले तिष्ठति । सोऽनागामिफलस्यामिसस्कारे चरति । ग चरति ्रन्नापार- भितायां । तत्कस्य. हेतो णद्यभिसंस्कारे चरन्‌ saturates: प्रज्ञापारमिता aftzerfa | न म्रन्नापारमितायोगं ममापद्यते | श्रपरिप्ररयन्‌ प्रज्ञापारमितां न निर्यातिसब्बांकारश्चतायां | चतुचैपरिवरते : ( ¢ ०९ स॒चेद्धगवम्‌ गोधिसत्लोमहाखत्वः प्रभ्नापारमितायां चरन- नुपायकौ शसेनाशङ्कारममकारगतेन मानसेनारत्वे तिष्ठति | सोरैत्स्थामिसस्कारे चरति । न चरति प्र्चापारमितायां | तत्कस्य हेतो णद्यमिख्सकारे चरन्‌ afters: प्रभ्ञा- पारमितां परिगृष्णाति। न प्रन्नापारमितायोगं समापद्यते | अरपरिपूरयन्‌ प्रज्ञापारमिता न निर्याति सर्व्वाकारश्नतार्यां । स चेद्धगवन्‌ बोधिस्लोमहासक््वः प्रभ्नापारमितायां चरणखलु- पायकौ श्रलेनादद्धार ममकार गतेन मानसेन प्रत्येकबोधौ तिष्ठति | a ॒प्रत्येकबोघधोरमभिसस्कारे चरति। न चरति प्रन्ञापारमि- तारयां । तत्कस्य हेतोणएद्यभिसंस्कारे चरन्‌ बोधिसत्वो महासत्वः प्रज्ञापारमितां परिग्टक्ाति। न प्रन्नापारमितायोगंषमापद्यते | श्रपरिप्ररयन्‌ प्रज्ञापारमिता न निर्याति स्ग्बाकारक्गतायां । स ॒चद्धगवन्‌ नोधिसत्वोमहासत्वः प्रन्ञापारमितायां चरन्न नुपायकौश्लेनादङ्धारममकार गतेन मानसेन मार्गाकारश्नतार्या तिष्ठति । ख मार्गाकारज्ञताया श्रमिसखकारे चरति a चरति प्रज्ञापारमिता्यां | तत्कस्य ₹देतोणद्यभिसंस्कारे चरन्‌ गो धिष्त्नोम- wee: प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगमा- पद्यते । श्रपरिप्ूरयम्‌ प्रज्ञापारमितां न नियाति सर्म्बाका- रश्नतायां । स ॒चेद्धगवन्‌ बोधिसक््नोमहासत््वः प्रज्ञापारमितायां we, नुपायकौग्रलेनादद्धारममकार गतेन मानसेन सर्प्वाकारश्चतायां निष्ठति । घ सर््वाकारश्नतया अमिसंस्कारे चरति । म चरति 760 १०२ ष्रतसादखिका प्रन्नापारमिता। परज्ञापारमितायां । तत्कस्य देतोणेद्यमिसस्कारे चरम्‌ बोधिशत्नो- aurea: प्राक्ञपारमिर्तां न परिगृह्णाति । न प्रक्ञापारमितायोगं समापद्यते । श्रपरिप्ूरयन्‌ प्रन्ञापारभितां न निर्यातिखभ्बांका- रन्नता्या | ख ॒वचेद्धगवन्‌ बोधिसत्त्वो महासत्वः प्रश्चापारमितायां चरन नुपायकौ श्लेना दद्र ममकारगतेन मानसेन तथताथां तिष्टति | ख तथताया श्रभिसंस्कारे चरति । न चरति प्रज्ञापारमितार्थां | तत्कस्य हेतोणद्यमिरस्कारे चरम्‌ बोधिसत्त्वो महा खत्वः प्रशापा- रमितां परिगृषठाति। न अन्ञापारमितायोगं खमापद्यते । अ्रपरि- पूरयन्‌ प्रश्चापारमितां न निर्याति ख्बाकारश्ञतायां | ख ॒चेद्धगवन्‌ बोधिषत््नोमहासत्वः प्रक्ञापारमितायां चरल- नुपायकौगश्सेनाहङ्धारममकारगतेन मानसेनावितयतायां तिष्ठति । सोऽवितथतायां श्रमिष्स्कारे चरति । न चरति प्र्नापार- faarat । तत्कस्य हेतोणेद्मभिसंस्कारे चरम्‌ नोधिसन्वो महासत्वः परन्नापारमभितां परिगृषाति। म प्रन्चापारमितायोगं समापद्यते | अपरि प्रूरयन्‌ प्रञ्ञापारमितां न निर्थातिसभष्वाकारन्नताथां । ख ॒चेद्धगवम्‌ बोधिसत्वो महा सत्वः प्रज्ञापारमभितायां चरक्नतु- पायकौ शरखेनाद्धारममकारगतेग मानसेनाऽनन्यतथतायां तिष्टति | सोऽनन्यतयतायां श्रमिस्स्कारे चरति न चरति प्रन्नापार- भितायां । तत्कस्य हेतो णद्यभिसंस्कारे चरन्‌ बोधिसत्त्वो मद्ासत्वः परभ्नापारमितां परिगृाति । न प्रश्ञापारमितायोगं समाप्यते | अपरिपूरयम्‌ प्रज्ञापारमितां न निर्याति सर्ष्वाकारश्नतायां | चतुर्थपरिवत्तैः | ९०३ स Sgraq बोधिसत्वोमहा सत्वः प्रन्ञापारमितायां चरभनु- पायको शरलेनादङ्धारममकारगतेन मानसेन धम्मतायां तिष्ठति | ख uyarar अरमिसंख्कारे चरति । न घरति प्रन्नापारमितायां। ame हेतोणंद्मभिषंस्कारे चरन्‌ बोधिसत्वो महासत्वः प्रन्नापार- मितां परिग्रछाति । न प्रन्ञापारमितायोगं समापद्यते । श्रपरि- पूरयन्‌ प्रज्ञापारमितां म नियाति सर्ग्बाकारज्नतायां । ख ॒चेद्धगवन्‌ बोधिसत्वो महासत्वः प्रज्ञापारमितायां सरन्न नुपायकौ श्रलेमाङ्धारममकारगतेन मानसेन uaarat तिष्ठति | स धम्मधातोरभिसंख्कारे चरति । न चरति प्रन्ञापारमितायां | तत्कस्य हेतोणेद्यभिसस्कारे चरन्‌ बोधिसत्वो महासत्वः प्रज्ञापा- रभितायां परिगृष्ठाति । न प्रज्ञापारमितायोगं समाप्यते । श्रप- रिपूरयन्‌ प्रश्ञापारमितां ननिर्यातिसब्बाकारन्नतायां । स ॒चेद्धगवन्‌ बोधिस्वोमहासत्वः प्रज्ञापारमितायां वरनननु- पायक श्लेनाषड्ारममकारगतेन मानसेन धम्मस्थितितायां fasfa । स wafefaarat श्रमिसंसकारे चरति । न चरति परज्ञापारमितायां । तत्कस्य हेतोणंद्यमिसंस्कारे चरन्‌ बो धिषत्वो- aera: प्रज्ञापार मितां परिग्टक्षाति । न प्रज्ञापारमिता योग- aga । श्रपरिपूरयन्‌ प्रज्ञापारमितां न नियाति water रज्ञतार्या | सचेद्भगवन्‌ बो धिसक््वोमहासत्वः प्रश्चापारमितायां चरन्नसु- पायक श्लेनाषङ्ारममकारगतेन मानसेन धम्मनियामताथां तिष्ठति । ख wafaaraara श्रभिसंस्कारे चरति । म चरति १०७ प्रतसादड खिका प्र्षापारमिता । प्रज्ञापारमितायां | तत्कस्य हेतोणंद्यमिसस्कारे चरन्‌ बो धिस- स्वो महासत्वः प्रक्ञापारमितां परिगृह्णाति । न प्रन्नापारमिता- योगं समापद्यते । श्रपरिपूरयन्‌ प्रभ्ञापारमितां ननिर्यातिसर््वा - कारन्नतायां | स॒चेद्धगवन्‌ बोधिसत्वोमहासत्त्वः प्रश्चापारमितायां wa- नुपायकौ शलेना दद्धारममकार गतेन Bawa wantet तिष्ठति । a -ढतकोटेरभिसंस्कारे चरति न चरति प्रन्ञापारमिता्यां | तत्कस्य हेतोणेष्ामिसस्कारं चरम्‌ बो धिसत्नो महासत्वः प्रन्नापार- मितां परिगृषाति । न प्रज्नापारमितायोग समापद्यते । अपरि- पूरयन्‌ प्रभ्नापारमितां न नियाति eatarcwarat | तत्कस्य हेतोस्तथाहि भगवन्‌ हूपमपरिगृहोतं aqerer- परिणो न agd प्रशृतिशन्यतानुपादाच । बेदनाऽपरिगृहौता | यख बेदमाया wufiauel नसा agar प्रहति शुन्यतानुपादाय। संन्ञाऽपरिगृहोता यञ्च संज्ञाया परिग्रहो नसा संज्ञा nafs इन्यतासुपाद्‌ाय | संस्कारा श्रपरिगहोताः यञ्च संस्काराणमप- रियो a ते संस्काराः प्रति शएन्यतारुपादाय । चविक्ञाममपरि- yea यञ्च ॒विज्ञानस्यापरिग्रडो a afew प्रति शएन्यतानु - पादाय । चचुरपरिगृहोतं यख चचुषोऽपरिग्रहः म agg: neta शन्यतानुपादाय । ओओचमपरिगृहोतं यञ्च श्रोचष्यापरिग्रहो म तत्‌ ओ प्रृतिश्यूल्यतालुपादाय । च्राणमपरिगृ्ौतं wy घ्राएष्या- परिग्रहो न तर्घ्राणं swf शन्यतानुबादाय | जिङाऽपरिगरौता aq fasta अपरिग्डो न खा fasr uefa शून्यतालुपादाय। चतुधैपरि वत्तः | doy कायोऽपरिग्‌ होतः यञ्च कायस्यापरिथहो न स कायः प्रति शन्यतानुपादाय । मनोऽपरिगुहौतं । यश्च॒ मनसोऽपरिग्रहो न aaa: प्रति शून्यतानुपादाय | रूपमपरिगृहोतं gy रूप्यापरिग्रो न तदरूपं प्रति श्एन्य- तानुपादाय | शब्टोऽपरिगृहोतो यश्च ग्रब्दभ्यापरियडो नस ग्ब्दः प्रकृति शन्यतानुपादाय | गन्धोऽपरिग्डोतो aq गन्धस्यापरि ग्रहो म ख गन्ध प्रकृति शन्यतानुपाद्‌ाय । रसोऽपरिगृहोतो यख रसस्या- परिहोम ख रषः प्रति शृन्यतानुपादाय । स्पाऽपरिगृदोतो यश्च स्पंस्याऽपरिगडो न स ww: vata शन्यतानुपादाय | धन्ना श्रपरिगृ होताः ay धन्माणामपरिय्रशो न ते war: प्रति शन्यता- sume | चचुष्विन्ञानमपरिगृोतं ay चकतुष्वि ज्ञानमपरियदहो a aq we: प्रति शन्यतानुपादाय । न्नानमपरिगृहोत यश्च siqarafcagt न स sa प्ररतिश्न्यतानुपादाय । at विज्ञानमपरिगृौतं यञ्च म्रोजविन्नानस्या परियहो न तत्‌ site विज्ञानं प्रति शन्यतानुपादाय । च्राएविज्नानमपरिगुहोतं यच्च प्रफविन्ानस्या परियो न तत्‌ तघ्राणविन्नान प्रति शन्यतानु- पादाय | जिङ्ाविज्ञानमपरिगृहोतं ay जिह्ाविज्ञानस्यापरिगहो न तत्‌ fagrfama प्रति शन्यतानुपादाय । कायविज्ञामम- परिगतं यञ्च कायविन्नानस्यापरिग्रहो म॒ तत्‌ कायविश्नानं प्रति शृन्यतानुपादाय । मनोविन्नानमपरिगृ होतं यश्च मनोवि- श्ानस्यापरिग्रहो न तन्मनोविन्नानं । प्रति शून्यतान्‌पाटाय | चुः सस्यशीऽपरिगृ होतो यञ्च चच: सस्यशस्यापरिग्रहो न ख ged wdaatefeant wamarT>> oS Se श्रयायुश्नान्‌ सुन्तिभेगवन्तमेतदवो चत्‌ | सचेद्भगवन्‌ बो धिख- त्वो महासत्वोऽनुपायकौ शसन प्रन्नापारमितायां चरन्‌ St चरति निमित्ते चरति । स चेद्‌ वेदनायां चरति निमित्ते चरति । स चेत्‌ संज्ञायां चरति निमित्ते चरति । सचेत्‌ संस्कारेषु चरति fafaa चरति। स चेदिक्नाने चरति निमित्ते चरति। ख चेद्धगवन्‌ बो धिसत्नो मदासच्वोऽनुपायको लेन प्रज्ञःपारमितायां चरन्‌ et नित्यमिति चरति निभित्ते चरति । स ॒चेद्धगवन्‌ बोधिसत््नोमदासत्वोऽनुपाय कौशलेन प्रज्ञापारभितायां चरन्‌ रूपमनित्यभिति चरति निमिन्ते चरति । स चेद्धगवन बोधि- सत्वोमहामल्नोऽनुपाय कौ श्रलेन प्रन्ञापारमितायां चरन्‌ EI सुख- fafa चरति निभित्ते चरति। सचेद्भगवन्‌ बोधिसोमदाश््वो sare कौश्लेन प्रज्ञापारमितायां चरन्‌ ad दुःखभिति चरति fafaa चरति । ख चेद्धगवन्‌ बोधिसत्वोमहासत्नोऽनुपाय कौश छेन प्रज्ञा पारमितायां चरन्‌ रूपमात्मेति चरति निमित्ते चरति । ख चेद्धगवन्‌ बोधिमत्वोमहाम्नोऽनुपायकौ गलेन प्रज्ञापारमितायां चरन्‌ रूपमनात्मेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधि- सत्वो मदामत््वोऽनुपाय कौशङ्न प्रन्ञापारमितायां चरन रूपं शान्तमिति चरति fafa वरति । म चद्धगवन्‌ बोधिषत्वोमदा- €< पातसादहखिक्रा प्रक्तापारमिवा। सत्वोऽतुपाय कौग्रखेन प्रन्नापारमिता्ां चरन्‌ रूपमश्ाम्तमिति चरति निमित्ते चरति } स चेद्धगवम्‌ बोधिसत्नोमहासत्नोऽरुपाय कौ लेन प्रज्ञापारमितायथां चरन्‌ ed विविक्रमिति चरति मिमित्ते चरति । स चेद्वगवन्‌ बोधिस्लोमहासत्वोऽनुपाय कौशलेन प्रन्ना- पारभितायां चरन्‌ रूपमविविक्रमिति चरति निमित्ते चरति | स Squat बोधिष्लोमहासत्वोऽनुपाय कौशलेन प्रज्ञापार- faarat चरम्‌ वेदनानि्येति चरति निमित्ते चरति । स चेद्धग- वन्‌ बोधिस्लोमहास्लोऽनुपाय कौ श्रसेन प्रज्ञापारमिताथां चरन्‌ वेदनाऽनित्येति चरति निभित्ते चरति । स चद्धगवन्‌ बोधिमल्लो- महामच््नोऽनुपाय कौशलेन प्रज्ञापारभितायां चरन्‌ वेदनासुखेति चरति fafa चरति । स चेद्धगवन्‌ बोधिषत्योमदासत्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ वेदनां दुःखेति चरति निमित्ते चरति । स चद्धगवम्‌ बो धिषत्नोमदामत्वोऽनुपाय कौशलेन प्रज्ञा पारमितायां चरन वेदनां शान्तेति चरति निमित्ते चरति। स igi बोधिश््लोमहास्नोऽनुपाय कौ श्रलेन प्रज्ञापारमिता- यां चरम्‌ बेदनामशरान्तेति चरति निभित्ते चरति । ख चेद्धगवन्‌ बोपिसत्लो महासत्नोऽनुपाय कौगश्रसेन प्रज्ञापारमितायां चरन्‌ वेदनां विविक्रेति चरति निमित्ते षरति। स चेद्धगवन्‌ बोधि- सचोमहासवोऽनुपाय कौ रसेन प्रज्ञापारमितायां चरन्‌ वेदनाम- पिविक्रेति चरति निमित्ते चरति । स चेद्रगवन्‌ बोधिस्लोमहा- सत्वोऽनुपाय कौ ्रलेन प्रजञापारभितायां चरन्‌ संज्नानित्येति चरति निमित्ते चरति । स चेद्धगवम्‌ बोधिसलललोमहासन्वोऽनुपाय anes + पश्चमपरिवत्तः | ९८५ ्रश्ञापारमितायां चरन्‌ संज्ञा श्रनित्येति चरति भिभित्ते चरति | a agnaq बो धिखन््ो महासत्वोऽनुपाय कौ श्रलेन प्रज्ञापारमि- तायां चरन संज्ञासुखेति चरति निमित्ते चरति । स guar बो धिमल्त्वो महामच्नोऽनुपाय कौशलेन मप्रन्नापारमितायां चरन संज्ञाद्ःखेति चरति निमित्ते चरति । सख चे्गवन्‌ बोधिसल्लो- मददासक्वोऽनुयाय कोशेन प्रज्ञापारमितायां चरन्‌ ast श्रात्मेति चरति fafan चरति i म चद्भगवन्‌ बोधिसत्योमद्ामत्वोऽलुपाय दौ प्रलन प्रज्ञापारमितायां चरन्‌ संज्ञा चननात्मिकेति चरति fafad चरलि । म चेद्धगवन्‌ बोधिसच्लोमदहामच्नोऽनुपाय कौश्र- लेन प्रज्ञापारमितायां तरन्‌ भन्ञाग्रान्तेति दरति fafad चरति स चेद्धगवन्‌ बो धिमच्वो महामच्योऽनुपाय कौशलेन प्रज्ञापारभि- तायां चरन्‌ संज्ाऽगरान्तेति चरति निमित्ते चरति । स चद्धगवन्‌ बोधिमत्वोमहहासक्नोऽनुपाय ana प्रज्ञापारमितायां चरन्‌ संज्ञावििक्रनि चरति निभित्ते चरति | स रेद्गगत्रन्‌ बोधिमन्लो- महा मत््नोऽनुपाय को गलेन प्रल्ापारमितायां चरन्‌ मन्नञाऽविवि- केति चरति निमित्ते चरति। म ॒चेद्धगवन्‌ बोधिसत्वो महामत्लोऽनुपाय AWA प्रज्ञापार- भितायां चरन्‌ स्खकारानित्या इति चरति निमित्त चरति। ष चेद्धगवन्‌ बोधिसत्वो महासन्लोऽनुपाय aire प्रज्ञापारमितायां चरन्‌ dara श्रनित्या दति चरति निमित्ते चरति। ख चेद्धगवन्‌ बो धिसत्वोमदा मत्नोऽनुपाय ati प्रज्नापारमितायां षरन्‌ संस्कारा gar इति चरति निमित्ते चरति । स चन्नगवन्‌ बोधि ६ < णसा खिका प्रज्ञापारमिता | सत्त्वोमहास्लोऽनुपाय कौ श्लेन प्रज्ञापारमिता्यां चरन्‌ संखारा- दुःखा इति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसत्वोमहा- सत्वोऽनुपाय कौ लेन प्रज्ञापारमितार्यां चरन्‌ संखारा Maa दति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिस्वोमहास्वो- ऽनुपाय कौ ग्रलेन प्रज्ञा पारमितायां चरन्‌ संस्काराः श्रनात्मान दति चरति निमित्ते चरति । स चेद्वगवन्‌ बोधिसक्नोमहासत्वोऽनुपाय कौ ग्रलेन प्रज्ञापारमितायां चरन्‌ संसाराः श्णन्ता इति चरति निमित्ते चरति। स चेद्भगवन बोधिषत्लोमहासत्नोऽनुपाय कौ श्रलेन प्रज्ञापारभितायां चरन संस्काराः श्रशरान्ता इति चरति निमित्ते चरति । स वचेद्धगवन्‌ बोधिसत्वो महासत्वोऽशुपाय कौ गलेन प्रन्ञा- पारमितायां चरन्‌ मंस्काराविविक्ता दति रति भिमित्ते चरति। स चेद्धगवन्‌ बोधिमल्नोमरहासत्वोऽनुपाय कौश्रलेन प्रज्ञापारमितायां चरन्‌ संस्कारा ्रविविक्रा इति चरति निमित्ते चरति। स चेद्धगवन्‌ वो धिमल्लोमद्ा सत्वोऽनुपाय को ग्रलन प्रज्ञापार- मितायां चरन्‌ दिज्ञानं नित्यमिति चरति निमित्ते चरति। a चेद्धगवन्‌ बो धिमच्लोमदासत्वोऽनुपाय कौग्रलेन प्रज्ञापारमितायां चरन्‌ विज्ञागमनित्यमिति चरति निमित्तं चरति। स चेद्धगवन्‌ Ramat कौप्रलेन प्रज्ञापारमितायां चरन्‌ fsa सुखमिति चरति निमित्ते चरति । स चद्धगवन्‌ बोधि- सत््नोमहासच्चोऽनुपाय कगैश्लेन प्रन्ञापारभितायां चरन्‌ विज्ञानं दुःखमिति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसत्लोमहा- सत्वोऽनुय कौग्रलेन प्रज्ञापारभितायथां चरन्‌ विश्चानमात्मेति aga rere | ६८७ दरति निमित्तं चरति । सचेद्भगवन्‌ बोधिसत्लोमहास्वोऽतपाय कौशलेन प्रज्चापारमितायां चरन्‌ विन्ञानमनात्मेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसलोमदासत्वोऽनुपाय alsa परन्ना- पारमितायां चरन्‌ विज्ञानं शान्तमिति चरति निमित्ते चरति । ष चेद्धगवन्‌ बोधिश्त्वोमहास्नोऽनुपाय कौ ग्रेन प्रज्ञापारमितायां चरन्‌ विन्ञानमशान्तमिति चरति निमित्त चरति । स चद्धगवन्‌ बोधिसत्वो महासत्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन विज्ञानं विविक्रमिति चरति निमित्त चरति। स षद्नगवन्‌ बो धिसत्वोमदामत्वोऽनुपाय कौग्रलेन प्रज्ञापारमितायां चरन्‌ विन्नानमविविक्तभिति चरति निभित्त चरति | agra बोधिम्नोमदःसत्वोऽनुपाय वेग्रलेन प्ज्ञापार- मितायां चरन्‌ च्नित्यमिति चरति निमित्ते चरति। स चेद्धगवन्‌ afta कौश्रलेन प्रजञापारमितायां चरन्‌ चच्रनित्यमिति चरति निमित्तं चरति । स चद्गगवन्‌ बोधि- सत्लोमदहा सत्नोऽनुपाय कौ ग्रलेन प्रज्ञापारमितायां चरन्‌ qs: सुखमिति चरति निमित्त चरति । स Vara बो धिमत््वोमदा- मल्नोऽतुपाय कौ ग्रलेन प्रन्ञापारमिता्यां चरन्‌ चचुदुःखमिति चरति निभित्तं चरति । स चेद्धगवन्‌ बोधिसत्वोमहासत्नोऽनुपाय कौ ग्रलेन प्रन्नापारमितायां चरन्‌ चचुरात्ति चरति निमित्त चरति । स चेद्भगवन्‌ बोधिसत्वो महा सत्वोऽनुपाय कौशलेन प्रज्ञा पारमितायां चरन्‌ चद्रनात्मेति चरति निभिन्ते चरति । ख चेद्धगवन्‌ बो धिसत्नोमद्ासत््वोऽनुपाय ayaa प्रन्नापारभितायां gc शतसाषहटखिका TAIT laa | चरन्‌ vq: शान्तमिति चरति निमित्तं चरति । स चेद्वगवन बोधिमन्नोमहामल्नोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ चक्र ्रान्तमिति चरति निमित्त चरति। स चेद्धगवन्‌ बोधि- त्नोमहा सल्लो ऽनुपाय कौ गलेन प्रन्नापारमितायां चरन्‌ चकन्वि- विक्रमिति चरति निभित्त चरति । म चेद्धगवन्‌ बोधिमक्वो- महा सत्वोऽनुपाय कौ श्रलेन प्रज्ञापारमितायां चरन्‌ चुर विवित्रा- मिति चरति निमित्त चरति | signa बोधिमल्लोमहाम्वोऽनुपाय कौ ग्रलेन प्रज्ञापा- रमितायां चरन्‌ ओत नित्यमिति चरति fafad चरति। म चेद्धगवन्‌ बोधिसन््ो महामच्नोऽनुपाय कौ ग्रेन प्रज्ञापारमितायां चरन्‌ ओचमनित्यमिति चरति निभित्त चरति । स चेद्धगवन्‌ बोधिसत्वो मदासक््नोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ ओत सुखमिति चरति निमित्त चरति । स चेद्धगवन्‌ बोधिसत्त्व महासत्नोऽनुपाय कौशलेन प्रज्ञापारभितायां चरन्‌ ओ qe भिति चरति निमित्त चरति स रेद्धगवन्‌ बोधिमक्तलोमहास्लो ऽनुपाय कौशलेन प्रन्ञापारमितायां चरन्‌ श्रोचमात््ेति चरति निमित्ते चरति । म agua बोधिसत्लोमदाम्वोऽनुपाय aly लेन प्रज्ञापारमितायां चरन श्रो्रमनात्मति चरति निमित्ते चरति । स agua बो धिसत्वोमदासच््ो {नुपाय कौ गलेन प्रज्ञा- पारभितायां चरन्‌ ata श्रान्तमिति चरति निमित्त चरति । स RAIA बोधिसत्वो मदा सत्नोऽनुपाय ale ग्रज्ञापारमि- तायां चरन्‌ ओजमग्रान्तमिति चरति fafa wai ब पश्चभपरि वसः | we बेद्गगवन्‌ बो धिसत्नो मासच्वोऽनुपाय कौ लेन प्रज्ापारमितायां चरन्‌ श्रो विविक्मिति चरति निमित्त चरति । स चेद्गगवन्‌ बो धिषत्वो महासत्वोऽलुपाय कौ श्रलेन प्रज्नापारमितायां चरन्‌ श्रो चमविविक्रमिति चरति निमित्त चरति, स चेद्गगवन्‌ बोधिसत्वोमहासत्वोऽनुपाय कौ गलेन प्रजञापारमि- art चरन्‌ are नित्यमिति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसत्वो महा सत्वोऽनुपाय कौ गलेन प्रज्ञापारभितायां चरन्‌ श्राण- मनित्यमिति चरति निमित्त चरति । सख चेद्धगवन्‌ बोधिस्लो- महासच्वोऽलुपाय कौ गलेन प्रज्ञापारमितायां चरन्‌ घराणं सुखमिति चरति निभित्त चरति । स चेद्धगवन्‌ बोधिसत्नोमहासत्नोऽनुपाय ` कौश्रलेन प्रज्ञापारमितायां चरन्‌ att दुःखमिति चरति निमित्त चरति । स चेद्धगवन्‌ बो धिसक््नो महा मल्नोऽनुपाय कौ श्रलेन म्रज्ा- पारमितायां चरन्‌ wwaafa चरति fafad चरति। म चेद्गगवन्‌ बो धिसत्वोम हासत्वःनुपाय atv प्रजञापारमितावां चरन्‌ घ्राणएमनात्धोति चरति निमित्ते चरति । स Waa बो धित्व महामत्वोऽनुपाय कौ प्रसेन प्रन्ञापारमितायां चरन्‌ श्रां शान्तमिति चरति निमित्त चरति। स aguaa बोधिसत्नोमहा- सत्वोऽलुपाय ainda म्रज्ञापापमितायां चरन्‌ प्राणएमशरान्तमिति चरति निमित्ते चरति । स gaa बोधिसत्वो मा सत्वोऽलुपाय कौ श्रलेन मरज्ञापारमितायां चरन्‌ wre विविक्रमिति चरति निभिन्ते Wai स चेद्भगवन्‌ बोधिसल्लोमदामत्नोऽनुपाय कौशलेन प्रज्ञा पारमिता्थां चरन्‌ प्राणमविविक्रमिति चरति निभिन्त चरति । ad dee waerefear प्र्तापारमिता | ख रेद्गगवन्‌ बोधिसत्वो महासत्वोऽलुपाय कौशलेन प्रज्ञापार- मिताथां चरम्‌ जिश्वा नित्येति चरति निमित्त चरति । स चेद्ध गवन्‌ बोधिषत्वोमहास्वोऽनुपाय कौशलेन म्रन्नापारभितायां चरन्‌ जिङ्ाऽनि्येति चरति निमित्त चरति । स ॒वचद्धगवम्‌ बो- भिषत्लोमहासत्वोऽलुपाय कौ लेन प्रक्नापारमितायां चरन्‌ जि- हाखुखमिति चरति निमित्त चरति । स चेद्धगवन्‌ बोधिसत्वो महासत्वोऽलुपाय कौश्रलन प्रन्नापारभितायां चरन्‌ जिकादुःख- मिति वरति निमितन्न चरति। स agua बोधिमत्वोमहा- सत्नोऽनुपाय कोग्रलन प्रज्ञापारमिनायां चरन्‌ fast ्रात्मेति चरति निमित्तं चरति) स Gana बोधिसत्वोमहासत्वलोऽतु- पाय कौग्रलेन प्रभ्नापारमितायां चरन्‌ जिङ्ाऽनात्मेति चरति भिभिन्ते चरति। स चेद्‌भगवन्‌ बोधिमत््वोमहासु्वोऽलुपाय कौ ्रलेन प्रक्षापारमिताथां चरन्‌ जिद्काशान्तेति चरति निमित्ते चरति। स चेदभगवम्‌ बोधिखत्लोमहासच्वोऽनुपाय कौ ग्रेन प्रज्ञापारमितायां चरन्‌ जिङ्ाऽशान्तेति चरति निमित्त चरति । ख चेदभगवन्‌ बो धिषत्लोमहासत्वोऽनुपाय alway प्रज्ञापारम- तायां चरन्‌ fusifafanfa चरति निमित्त चरति । स चेद्‌- भगवन्‌ बोधिसक्वोमहासत्वोऽनुपाय कौग्रलेन प्रन्चापारमितायां ac fassfafanfa चरति गिमिन्न चरति । स चेद्‌भगवम्‌ बो धिस्लोमहासल्लोऽनुपाय कौशलेन प्रज्ञापार- मितायां चरन्‌ कायो नित्यमिति चरति fafad चरति। घ Ray बोधिस्लोमहासत्वोऽनुपाय कौश्रलेन प्रज्ञापारमितायां पञ्चमपटिवन्तः | fer चरन्‌ कायोऽजित्यमिति चरति निमित्त चरति । ख चेद्भभवन्‌ बो धिम चोमरहासत्लोऽनुपाय कौशलेन प्रज्ञापारमभितायां चरन्‌ कायः सुषमिति चरति निभित्त चरति । सचेद्भगवन्‌ बोधि. सच्वोमहासत्वोऽलुपाय कौ ग्रलेन प्रज्ञापारमितायां चरन्‌ कायो- दुःखमिति चरति निमित्त चरति । ख चेटभगवन्‌ बोधिस््वौ - महामच्वोऽनुपाय कौ श्लेन प्रज्ञापारमितायां चरन्‌ काय श्रात्मेति चरति निमित्त, चरति । न चेद्भगवन्‌ बोधिषत्वोमरासत्नोऽनु- पाय कौशलेन प्रज्ञापारमिता्ां चरन्‌ कायोऽनात्मेति चरति निमित्ते चरति। स चेद्भगवन्‌ बोधिसत्वोमह्ासत्वलोऽलुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ कायः शान्तमिति चरति निमित्त चरति । ख चेट्‌भगवन्‌ बोधिमत्लोमहासत्वोऽनुपाय कौशलेन प्रज्ञापारमिताथां चरन्‌ कायोऽगरान्तमिति चरति निभित्ते चरति । स चेद्भगवन्‌ नोधिषत्वो महासत्वो ऽनुपाय कौ- aaa प्रज्ञापारमितायां चरन्‌ कायोविविक्रमिति चरति निमित्त चरति । ख चेदभगवन्‌ बोधिसत्वोमहामत्वोऽनुपाय कौशलेन ्रज्ञापारभितायां चरन्‌ कायोऽविविक्रमिति चरति निमित्त चरति । ख चेद्धगवन्‌ बोधिसत्वोमहासत्वोऽनुपाय कोग्रलेन प्रज्ञापार- मितायां चरम्‌ मनो नित्यमिति चरति निमित्त चरति । स Vana बो धिसत््वो महासत्त्वो ऽनुपाय कौ ग्रेन प्रक्ापारमितायां चरन्‌ मनोऽनित्य मिति चरति निमित्त चग्ति। सचेद्भगवन्‌ बो धिमल्वोमहासत्वोऽनुपाय कौशलेन प्श्ापारमितायां चरन्‌ FER yaartefear प्रज्ञापारमिता | मनःघुखमिति चरति निमित्त चरति । स चेट्‌मगवन्‌ बो धिसच्वो- महासन््नोऽतुपाय वे श्लेन प्रन्नापारमितायां चरन्‌ मनोद्‌ःख- भिति चरति निमित्त चरति । स चेद्भगवन्‌ बोधिसत्नोमदहा- सक्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ ` मन श्रात्मेति चरति निमित्ते चरति । स चेद्‌भगवन्‌ बोधिसत्वो महासत्वोऽनु- पाय कौशलेन प्रज्ञापारमितायां चरन्‌ मनोऽनात्मति चरति निमित्त चरति सख चेद्‌भगवन्‌ बोधिषत्वोमहासत्वोऽलुपाय कोलेन प्रज्ञापारमितायां चरन्‌ मनःश्ान्तमिति चरति निमित्त चरति । स चेदट्भगवन्‌ बोधिसत्नोमहासन््लोऽनुपाय कौशलेन प्रन्नापारमितायां चरन्‌ मनोऽगश्रान्तमिति चरति निमित्ते चरति। म चेद्‌भगवन्‌ बोधिमच्नोमहास्वोऽनुपाय कौ ग्रलेन प्रज्ञापारमि- तायां चरन्‌ मनो विविक्रमिति चरति निमित्ते चरति i स चेद्‌- भगवन्‌ बो धिमल्लो मदासत्वोऽनुपाय कौश्रलेन प्रज्ञापारमितायां चरन मनोऽविविक्रमिति चरति निमित्तं चरति | ख चेद्भगवन्‌ वो धिमच््नोमहासत्नोऽनुपाय कौशलं न प्रन्नापा- रभितायां चरन्‌ खूप नित्यमिति चरति निमित्ते चरति । ख चेदभगवन्‌ बोधिसत्नोमहा सल्लोऽनुपाय कौगश्लन प्रज्ञापारमितार्या चरन्‌ रूपमनित्यमिति चरति निमित्त चरति । सचेद्भगवन्‌ बो धिषत्नोमहासत्वनोऽनुपाय कौश्रलन प्रन्नापारमितायां चरन्‌ रूपं सुखमिति चरति निमित्त चरति । स ॒चेद्भगवन्‌ बोधिषत्लो- महार्वोऽनुपाय कौश्लन म्ज्नापारमितायां चरन्‌ रूपं दुःख- भिति चरति निमित्त चरति। ख चेद्‌भगवन्‌ बोधिसत्नोमहास- पञ्चमपररि वत्तः | | dea त्नोऽनुपाय कौशलेन प्रन्नापारमितायां चरन्‌ surat चरति निमित्त चरति । घ चेद्भगवन्‌ बो धिसत््नो मदा सत्वो ऽनुपाय कौ ्रलन प्रज्ञापारमितायां चरन्‌ रूपमनात्मेति चरति भिमित्त चरति ¦ ख चेद्भगवन्‌ बोधिसक्लोमहामत्वोऽनुपाय कौशलेन ्रज्ञापारमितायां चरन्‌ रूपं शान्तमिति चरति निमित्त चरति । स चेदभगवन्‌ बोधिसत्लोमहासत््वोऽनुपाय कोग्लन प्रन्नापार- मितायां चरन्‌ रूपमशान्तमिति चरति निभित्त चरति । ख चभगवन्‌ बोधिषत्नो महा सत्वो ऽलुपाय कौशल न प्रज्ञापारमिता- यां चरन्‌ रूपं विविक्रभिति चरति निमित्तं चरति । स चेद्भ- गवन्‌ बोधिसत्वो महासत्वोऽनुपाय कौग्रलन प्रज्ञापारमितायां चरन्‌ रूपमवि विक्रमिति चरति निमित्त चरति t स चेदट्भगवन्‌ बोधिष्लोमहासत्वोऽनुपाय को शेन प्रन्नापा- रमितायां चरन्‌ ग्रब्दो नित्यमिति चरति निमित्त चरति । म चेद्‌भगवन्‌ बो धिमत्नोमहासत्वोऽनुपाय कोग्रलेन प्रज्ञापारमितायां चरन्‌ शब्दोऽनित्यमिति चरति निमित्त चरति। ख चेद्भगवन्‌ बो धिषत्त्नो महासत्त्वोऽनुपाय awe प्रज्ञापारभितायां चरन्‌ शब्दःसुखमिति चरति निमित्ते चरति । सचेद्भगवन्‌ बोधि- सत्वनो महासत्वोऽनुपाय कौश्लन प्रभ्ञापारमितायां चरन्‌ शब्दोदुः- खमिति चरति निमित्तं चरति। स चद्‌भगवन्‌ बो धिमत््नोमहा- सत््वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ we श्रात्मेति चरति निमित्तं चरति । स चेदभगवन्‌ बोधिसत्वोमहामत्नोऽनु- पाय कौशलेन प्रभ्नापारमितायां चरन्‌ शब्दोऽनात्येति चरति १९ ४ waarefant प्रज्षापारमिता। निमित्तं चरति ' स Seay बोधिसत्वोमहासत््वोऽनुपाय. कौश्लन प्रन्नापारमितायां चरम्‌ शब्दः शान्तमिति चरति निमित्ते चरति । स चेटभगवन्‌ बौधिसत््नोमहासत््नोऽनुपाय कौशलेन प्रश्षापारमितायां चरन्‌ शब्दोऽश्ान्त इति चरति निभिन्ते चरति । ख वचेटभगवन्‌ बोधिसच्वोमहासल्लोऽनुपाय कौशलेन प्रन्नापारमितायां चरन्‌ शब्टोविविक्रमिति चरति निमित्त चरति। ख una बोधिसत्वोमहासत्वोऽनुपाय कौशलन प्रभ्नापारमितायां चरन्‌ शब्दोऽविविक्तमिति चरति निमित्त चरति । स चेद्भगवन्‌ बो धिभच्वो महा सत््नोऽनुपाय कौ गरले न प्रज्ञापा- रमितायां* चरन्‌ गन्धोनित्यमिति चरति निमित्त चरति । स चेद्भगवन्‌ . बोधिसत्वो महा सत्वोऽनुपांय कौ शले न प्रज्ञापारमितायां चरम्‌ गन्धोऽनित्यमिति चरति निमित्त चरति । ख ॒चेद्‌भगवन्‌ बोधिसत्नोमदासत्वोऽनुपाय कौगश्लन प्रन्ञापारमितायां चरन्‌ गन्धः सुखमिति चरति निमित्त चरति । ख चेट्भगवम्‌ बोधि- स्वनो मरासत्वोऽलुपाय कौ शल न प्रश्ञापारमितायां चरन्‌ गन्धोद्‌ः- खमिति चरति निमित्तं चरति । स चेद्भगवन्‌ बोधिसत्वौम- हासत्नोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ गन्ध श्रात्मेति चरति fafad चरति । म चेद्भगवन्‌ बोधिमत्वोमहासत्वोऽनु- पाय ainda प्रन्ञापारमितायां चरन्‌ गन्धोऽनात्मेति चरति [ „~ नजजा ना क कि 8.8 प शण * आदश पुस्तके गन्धादि शब्दःनां केषाञ्चित्‌ द्दितोयान्ततवं केषाद्धित्‌ प्रयमान्तत्वं Fad | पश्चमपरि वन्तः | १९५. निमित्ते चरति । स ` चेट्भगवन्‌ बोधिसत्वो महासत्वोऽनुपाय कौश्रलन प्रज्ञापारभिताथां चरन्‌ गन्धः शान्तमिति चरति नि- faa चरति । स Vana बोधिसक्वो महा सत्वोऽनुपाय कौश्- लेन प्रज्नापारमिनायां चरन्‌ गन्धोऽश्रान्तमिति चरति निमित्त चरति। म Yara बोधिसच्वोमदहासत्वोऽनुपाय कौशलेन ्रज्ञापारभितायां चरन्‌ गन्धोविविक्रमिति चरति निभिन्त चरति । a चेद्‌भगवन्‌ बोधिसत्वोमहासत्वोऽनुपाय ates प्रज्ञापारमितायां चरन्‌ गन्धोऽविविक्रमिति चरति निमित्त चरति । ख चेद्भगयन्‌ बो धिसच्वोमहासत्वोऽनुपाय कौशल न ग्रज्ञापा- रमितायां चरन्‌ रसोनित्यमिति चरति निमित्त चरति।स चेद्‌भगवन्‌ बो धिखत्वोमहासत्वोऽलुपाय कौ श्ल न प्रज्ञापारमितायां चरन्‌ रथोऽनित्यमिति चरति निमित्त चरति । स चेद भगवम्‌ बो धिसक््नो महासत्लोऽतुपाय कौश्ललन प्रज्ञापारमितायां चरे ू रमःसुखमिति चरति निमित्त दरिति । स चेटुभगवन्‌ बोधिष- स्वोमहासत््नोऽनुपाय कौश्रलन प्रज्ञापारमितायां चरन्‌ रमोदुःख- fafa चरति निमित्तं चरति । स ॒चेदट्भगवन्‌ वोधिसक््वोमहाम- त्वोऽलु पाय कौग्रलन प्रन्नापारमितायां चरन्‌ रष श्रात्मेति चरति fafa चरति । a चेद्‌भगवन्‌ बोधिसत्नोमहासक्वोऽनुपाय कौश्रलेन प्रज्ञापारमितायां चरन्‌ रसोऽनद््ेति चरति निमित्त चरति । स Guna बोधिसत्वोमहासत्वोऽनुपाय कौशलेन ्र्नापारमितायां चरन्‌ रसःशान्तमिति चरति ffir चरति । १९१ तसा लिका प्रश्षापारकिता | स चेट्भगवन्‌ बोधिषत्वोमहासत्वोऽतुपाय कौशल न प्रज्ञापारमि- तायां चरन्‌ रसोऽगराकमिति चरति निमित्तं चरति । स चेद्‌- भगवन्‌ बोधिसत्वोमहासत्वोऽनुपाय कौश्लन प्रज्ञापारमितायां चरन्‌ रसो विविक्रमिति चरति निभित्त चरति । स चेद्भगवन्‌ बो धिषत्नोमहासत्नोऽनुपाय ata प्रज्ञापारमिता चरन्‌ रसोऽविविक्रमिति चरति निभित्त चरति । म चेद्‌भगवन्‌ बोधिस्वोमहासत्लोऽतुपाय कौ ्रलन प्रज्ञापा- रमितायां चरन्‌ स्पर्ानित्यमिति चरति fafad चरति। म चेद्‌भगवन्‌ बोधिसत्वो महा सतल्लोऽनुपाय कौ श्लेन प्रज्ञापारमिता्यां चरन्‌ स्पर्णोऽनित्यमिति चरति निमित्तं चरति । स चेद्‌भगवन्‌ नो भिसत्नोमहासत्वोऽहुपाय कौग्रलेन म्रज्ञापारमितायां चरन्‌ wigefafa चरति निभित्त चरति । स वेद्भगवन्‌ बोधिसत्वो महासत््वोऽनुपाय को शलं न प्ज्ञापारमितायां चरन्‌ सर्गोदुःखमिति चरति निमित्त चरति । सचेद्भगवन्‌ बोधिसल्लोमरासत्नोऽन्‌- पाथ कौशलन प्रक्ञापारमितायां चरन्‌ स्य श्रात्मेति चरति निभित्त॒चरति। स चेदट्भगवन्‌ बोधिसत्नोमदासत्वनोऽनुपाय कौप्रलेन प्रज्ञापारमिताथां चरन्‌ स््योऽनात्मेति चरति निमित्तं | चरति । स चेट्भगवन्‌ बोधिसच्वोमहासन्वोऽुपाय कौशलेन प्रज्ञ(पारमितायां चरन्‌ स्पशेःशान्तमिति चरति निभित्त चरतिः ख चेद्भगवन्‌ बोधिस्लोमहासत्वोऽतुपाय कौशलेन प्रज्ञापारमि- तायां चरन्‌ -स्यर्शोऽश्रान्तमिति चरति निमित्तं चरति । ख चभगवन्‌ बो धिघत्लोमहासत्वोऽलुपाय कौशलेन प्रज्ञापारमिता ` पश्मप्ररि वैः t. «ce चरन्‌ सो विविक्रमिनि चरति निमितं चरति । ख चेद्भगवम्‌ बोधिसत्वो महासत्वोऽनुपाय कौग्लन प्रश्चापारमिःयां wy सप्योऽविविक्रमिति चरति निमित्त चरति । स चेश्भगवम्‌ बोधिषस्वो महासत्वोऽनुपाय कौ ग्लन प्रश्चपा- cfaarat चरन्‌ usifaar इति चरति निमित्त चरति। क agra बोधिसत्नोम हासत्वोऽनुपाय कौग्रलन प्रन्ापारमितायां चरन्‌ wart अरनिया इति चरति निमित्ते चरति, ख चेट्भभ- वन्‌ बोधिभक्नोमडहासत्वोऽनुपाय कौग्रलन गज्ञापारमितार्यां चरम्‌ vetge इति चरति निमित्तं चरति। स चट्‌भगवन्‌ बोधि- सत्वो महा सत्वोऽनुपाय कौगश्लन प्रज्ञापारमितायां चरन्‌ wayr- दुःखा इति चरति निभिन्त चरति । ७ चेद्भगवन्‌ भोधिसल्नो- AMAA कौ शलन प्रन्ञापारमितायां चरन्‌ WAT ATTA दति चरति निभित्त चरति । स चेद्धगवन्‌ athe tages ` ऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ चश्मा eA इति चरति निमित्तं चरति । म चेद्भगवन्‌ बोधिसल्मो महासत्वो ऽनुपाच कौश्रखेन प्रज्ञापारमितायां चरन्‌ we: शान्ता इति चरति निमित्ते चरति । ख चेद्गगवन्‌ बोधिमत्वोमहामत्वोऽनुपाय कौ श्- कन प्रन्नापारमितायां चरन्‌ wat war इति चरति निमित्त चरति । ष चेद्धगवन्‌ बोधिसत्नोमहासत्वोऽनुपाय ata a प्रज्ञा पारभितायां चरन्‌ धक्नोविविक्रा इति चरति निमित्त चरति । ख चद्गगवन्‌ बो धिमन्नोमहासत्वोऽलुपाय कौश्रलन प्र्नापारमि- तायां चरन्‌ धर्मा अविविक्ता दति चरति निमित्त चरति | 88 १९२ waarefant प्रज्ञापारमिता | श Saray बोधिखत्नोमहासत्वोऽनुपाय कौशल न प्रशापार- मितायां चरम्‌ wafers नित्यमिति चरति निमित्त चरति । a चेदभगवम्‌ बोधिसत्वो महासत्वोऽनुपाय कौ गरल न प्रक्ापारमि- arat चरन्‌ चकब्विक्वानमनित्यमिति चरति निमित्ते चरति । स चेद्भगवम्‌ बोधिसत्वोमहा मत्लोऽलुपाय कौ ग्रसे प्रश्चापारभितायां चरन्‌ चचुब्विश्ागं सुखमिति चरति निमित्ते चरति । स Saray बो धिपत्मोमहासत्वोऽनुपाय कौग्रलन प्रभ्नापारमितायां चरन्‌ चथुव्विश्ञानं दुःखमिति चरति निमित्त चरति । ख चेद्गगवन्‌ बो धिमत्वोमहासत्वोऽनुपाय कौश्रखेन प्रश्ञापारमितायां चरन्‌ चष््भिश्नाममात्मेति चरति निभिन्त चरति । स चद्गगवन्‌ बो- धिसत्नोमरासत्नोऽलुपाय कौशलेन प्रज्ापारमितायां चरन्‌ चच्‌- farqr मनात्मेति चरति निमित्त चरति । स चेद्धगवन्‌ बोधि amauta कौशल न प्रज्ञापारमितायां चरन. wef wre शम्तमिति चरति निमित्त चरति स चेद्भगवन. बोधिसत्नोमहासप्वोऽलुपाय कोश्लम प्रज्ञापारमितायां चरन. चद्व्वि्षानमश्रामिति चरति निभिन्तं चरति । स चेद्‌भगवन. बो धिषल्नोमहाभत्वोऽलपाय कौग्रलन प्रभ्नापारमितायां चरन सश्ब्विज्ञान' विविक्रमिति चरति निमित्त चरति। ख चेद्‌भगवन. बोधिषश्वोमशासत्वोऽनुपाय ainda प्रन्ञापारमितायां चरन. सचुजिश्ागमविविक्रमिति चरति निमित्त चरति । स रेद्गगवन्‌ बो धिषत्नोमहासत्वोऽमुपाय कौन प्रभ्नापार- मितायां चरन्‌ ओचविज्ञानः नित्यमिति चरति निमित्त चरति। प्श्चमपरिवन्षैः। tad a aga बो धिषत्वो महारुत्वोऽलुपाय कौग्रल न प्रजञापारमिता- at चरन्‌ ओजविश्चानमनित्धमिति श्रति निमित्तं चरति । श चेदभगवन. बो धिसत्वनोमहासप्वोऽलुपाय कौश न प्रज्ञापारमिता सरन ओजविश्षान सुखमिति चरति निमित्त चरति। स चट्‌ भगवन बोधिसत्वो महाभत्वोऽनुपाथ कौण्लन प्रन्नापारमितारथां रन्‌ ओत्रविश्नानः दुःखमिति चरति निमित्त षरति। ख देद्भगवन बोधिसत्वो महासत्वोऽलुपाय कौग्ररं न प्रह्वापारमिता- थां चरन. आजविज्ञानमात्मेति चरति निमित्त चरति। ख चेद्धगवम्‌ बो धिषत्वो महासत्वोऽनुपाय कौ ग्रलन प्रज्ञापारमितायां चरम्‌ श्रोजविज्ञानममात्मेति चरति निभिन्त चरति । स॒ चेद्भ- गवन. बो धिसत्वोमहाघत्वोऽनुपाय कौग्रलन प्रञापारमितायां चरन ओचविश्चानः शान्तमिति चरति निमित्त चरति । ख चेद्धगवन. बो धिसत्ोमहासत्नोऽलुपाय कौल न प्रन्नापारमितायां चरन श्रो जविन्ञानमश्रान्तमिति चरति निमित्त चरति । ख चेद्धगवन बोधिस्लो मद्ासत्वोऽनुपाय ates प्रज्ञापारमिता चरम ओओजविज्जान' विविकमिति चरति निमित्त चरति। स ख रेद्धगवम मो धिमल्वोमदासत्वोऽनुपाय कोौग्रल न प्रज्नापारभि- तायां चरन. ओ्रोजविश्चानमिविक्रमिति चरति निमित्त चरति । ख चेद्धमवन. बोधिसत्नोमहाबत्नोऽनुपाय कौ शल न प्रज्ापार- faarat चरन च्रएटविन्ञान नित्यमिति चरति निमित्ते चरति। स रद्भगवन. बो धिखत्नोमदासत्वोऽनुपाय कोग्लम प्रश्चापारमि- तायां चरन न्राणविन्ञानमनित्यमिति चरति निमित्त चरति । 1१, ण्तसाहइ सखिका प्रक्षापाश्मिता। स रोद्ध गवन बोधिखमोमहावन्वोऽनुपाय कौशलंन प्रशापारमि- mata त्राणएविश्वानं सुखमिति चरति fafird चरति) क चेद्भगवन्‌ बोधिख्वोमहासत्नोऽलुपाय कौ गरन प्रज्ञापारभि- तायां चरन्‌ प्राएविन्नान' दुःखमिति चरति fafa चरति) शं Sarat वो धिसत्नोमहासत्वोऽलुपाय कौग्र्चम प्रशनपारमितार्या चरन्‌ त्राणविश्चागमात्मेति चरति fafan चरति । ख चेद्भग- ay बोधिसत्वो महासस्वोऽनुपाय कौश्लन प्रन्ञापारमितायां चरम्‌ त्राणविश्चानमनाक्मेति चरति fafad wit ख रोदगवम्‌ बो धिखत्वो मदासत्वोऽनुपाय astra प्रञापारमिताथां चरन्‌ wefan शाभ्तमिति चरति fafan चरति। स चेद्धगवक्‌ भो धिसस्वोमहामच्वोऽनुपाय कौम प्रज्ञापारमितायां चरन्‌ ज्राणविन्नानमभरान्मिति चरति fafin चरति) स चद्भगवन्‌ बो धिसत्नोमहाख्त्वोऽनुपाय कौश्लन प्रज्ञापारभिताथां चरन्‌ त्राणविश्नान विविक्रमिति चरति निभित्ते दरति । ष चेद्धगवनः बो धिसत्वोमहामत्वोऽसुपाय कौग्लन प्रज्ञापारमिनायां चरन जराणविश्चागमविविक्रमिति चरति निभिन्ते चरति , खं चेद्वगकन्‌ बोधिमत्वोमहामत्वो ऽमुपाय कौग्रुन प्रन्नापार- मितां चरन्‌ जिका विज्ञानं नित्यमिति चरति निभिन्ते ररति। ख चेद्गगवन्‌ बोधिमत्वोमहामश्वोऽनुपाय कौ ग्रेन प्रश्चापारमि- तायां चरम्‌ जि्ाविज्ञानमभित्यमिति चरति fafaw चरति) ख चेद्भगवन्‌ बोधिसत्वो महासत्नोऽसुपाय कौग्लन प्रन्नापारमि- तायां चरन जि विश्चानः सुखमिति चरति निमित्तं चरति ! पश्चमपरि वन्तः | €ot | स कद्मगवन. बोधिख्लोमहामत्वोऽलुपाय कौले प्रच्ापारमि- तायां चरन जिह्ाविक्षान दुःखमिति चरति निमित्ते षरति। स रेद्वगवम. बो धिखल्वो महा सच्वोऽनुपाय aaa प्रज्नापारमि- तायां चरन. जिङ्काषिज्ञानमात्ति चरति निमित्त चरति । ष चेह्धगवन. बोधिसल्लोमाम्वोऽनुपाय कौप्र्नन प्रज्ञाप।रमिता्ां चरन जिह्काविक्नान शान्तमिति चरति निमित्त चरति । स चेद्धगवन. बो धिसत््वो महा सत्वो ऽनुपाय कौश्रलन प्रन्नापारमितायां चरन. जिका विज्ञानमग्रान्तमिति चरति निमित्त चरति। ष चेहवगवन. बोधिषनोमरामल्लोऽनुपाय कौगश्लन प्रज्ञापारमितायां चरन जिदाविन्ञाम विविक्षमिति चरति निमित्ते चरति) स वेद्वगवन_ बोधिषक्वो महासत्वोऽनुपाय कौश्रलन प्रद्रापारमि- तायां चरन्‌ जिका विज्ञानमविविक्रमिति चरति निमित्ते चरति। म चेद्भगवन. बो धिमत्नो महासत्नोऽनुपाय कौल न प्रज्ञापार- मितायां चरन. क।यविज्ञान' नित्यमिति चरति निमित्ते चरति। स चेद्धगवन बोधिषत्वो महासत्लोऽनुपाय कौग्लन प्रज्ञापारमि- तायां चरन. कायविन्ञानमनित्यमिति चरति निमित्ते चरति । म रेद्घगवन_ बो धिसत्लो मह मत्वोऽनुपाय कौगलन प्रज्ञापारमि- तायां चरन्‌ कायविन्ञाम सुखमिति चरति निभित्तिचरति। स चेद्धगवन. बोधिसत्वो महासन्वोऽनुपाय कौशल न प्रज्ञापारमितायां चरन्‌ कायविन्नान दुःखमिति चरति निमित्ते चरति । स चेद्ध गवम्‌ बो धिमच्वोमहासत्वोऽनुपाय कौग्रलन प्रज्ञापारमितार्यां चरन कायविज्नानमाक्मेति चरति fafa चरति । स tg coz waarefear प्रक्षापारमिता | बन बोधिसललोमहासत््ोऽनुपाय steer प्रक्ञापारमितायां चरन्‌ कायविज्ञानमनाद्मेति चरति निमित्ते चरति । स॒चेद्भगवन. बो धिसत्नोमहासत्वोऽलुपाय कौन प्रज्ञापारभितायां चरन्‌ कायविन्ञान शान्तमिति चरति निमित्ते चरति । स षेद्भगवन्‌. बोधिषत्लोमहामत्नोऽरुपाय ates प्रज्ञापारमितायां चरन्‌ कायविज्नानमश्ान्तभिति चरति निभित्त चरति । सचेद्भगवन्‌ गो धिसल्ोमहासत्वोऽनुपाय कौन प्रश्ञापारमितायां चरन कायविश्चान विविक्रमिति चरति निमित्त चरति । ख चेद्भग- वन्‌ बो धिसत्मोम हासत्वोऽनुपाय कोश न प्रश्चापारमितायां चरम्‌ काय विज्ञानमवि विक्रमिति चरति भिमित्त चरति, स वेद्भगवन बो धिसत्नोमहासत्वोऽनुपाय कौन प्रश्नापा- रभिनायां चरन. ममो विज्ञान नित्यमिति चरति निमित्ते चरति। स चेदभगवन बो धिमच्वो महामत्वोऽलुपाय कौ ग्रं न प्रन्नापारमि- तायां चरन. मनो विश्ञानमनित्यमिति चरति निमित्त चरति । स चेदभगवम. बो धिस्वोमहासत्वोऽनुपाय कौश्रल न प्रज्ञापारभि- तायां चरन्‌ मनोविज्ञान ` सुखमिति चरति निमित्ते चरति । ख Cara बोधिषत्नोमहासत्वोऽतुपाय कौ ग्रेन प्रन्नापारभितायां शरन्‌ - मनोविज्ञानं दुःखमिति चरति निभिन्ते wht ख equa बोषिसत्वोमहासत्वोऽनुपाय कौशलेन प्रन्ञापारमितायां शरन्‌ मनोविन्नानमाक्ेति श्रति निमित्ते चरति। स चेद्धभगवन्‌ बोधिसत्वो महासत्लोऽलुपाय कौग्रेन प्रज्ञापारमितायां खरम्‌ मनो विश्नानमनात्ेति चरति निमित्ते चरति | चेद्धगवन्‌ पश्चमपरि वत्तः | ९० बो धिसच्वो महा सत्नोऽलुपाय कौ शेन प्रभ्नापारमितायां चरन्‌ मनो बिश्नान मात्येति चरति निभिन्ते चरति। ख चेद्धगवन्‌ बो चिसत्नो मा सत्वोऽलुपाय away प्रज्नापारमिताथां चरन्‌ मनो विन्नानं शान्तमिति चरति निमित्ते चरति । ख tara बो सिषत्त्वो महा सत्नोऽलुपाय कौशलेन प्रक्नापारमितायां सरन्‌ मनो बिन्ञानमश्रान्तमिति चरति निमित्ते चरति । घ वेद्धगवन्‌ बो धिखत्वो म हासत््वोऽलुपाय कौग्रजेन प्र्ञापारमिताथां सरम्‌ मनो विजनं विविक्रभिति चरति निमित्ते चरति। स चेद्धगवन्‌ योधिसत्नोमहासत्वोऽलुपाय ate प्रज्ापारमितायां चरम्‌ मनो विन्नानभविविक्रमिति चरति निमित्तं acta स ॒चेद्धगवन्‌ बोधिमच्वोमशासत्वोऽनुपाय कौ गलेन प्रन्नापार- मितायां चरम्‌ चचुःसंस्पे नित्यमिटि चरति निमित्ते चरति। ख वद्धगवम्‌ बो धिसत्वोमहासत्वोऽमुपाय को ्रलेन प्रशञापारमितायां सरन्‌ चचुःसंस्यशेमनित्यमिति चरति निमित्ते चरति। स चद्गगवन्‌ बो धिखत्वोमहा मत्वोऽलुपाय कौ श्रलेन प्रज्ञापारमितायां चरन्‌ eae सुखमिति चरति निमित्ते चरति । स चद्गगवन्‌ बो धिसत्वोमहामल्वोऽनुपाय कोौश्रखेम प्रक्ञापारमितायां चरन्‌ चचःसंस्पगं दुःखमिति चरति निमित्ते चरति। ष चेद्धगवम्‌ बो धिमक्नो मदा सत्वोऽनुपाय कौशलेन प्रज्ञापारमिता चरम्‌ चचुःसस्यशेमात्येति चरति निमित्ते चरति । सख चद्धगवन्‌ बोधिसत्वोमहासत्वोऽनुपाय away प्रन्ञापारमिता्यां चरन्‌ चथुःसंस्प शरेमनात्मेति चरति निभिन्े चरति । ख Sgn 908 waagfeat प्र्चापारमिता। गोधिसत्नोमहासत्वोऽनुपाय कौश्ररेन प्रज्ञापारमिताथां चरन्‌ चलःसस्पशं शान्तमिति चरति fafa चरति। ख चेद्गगवन्‌ ` Thema away प्रक्ञापारमिताथां चरन्‌ च्ःसंस्यप्रमश्रान्त मिति चरति निभिन्ने चरति । ख tara वो धिसत्नोमहासन््नोऽनुपाय कौग्रलेन प्रज्ञापारमितायां शरन्‌ ware वि विक्षमिति चरति fafan ac) ख SR बोधिसत््लो महा सत्वोऽनुपाय कौग्लेन प्रन्ञापारमितायां चरन्‌ चशभश्य शंसति विक्रमिति चरति निमित्ते चरति | ख ign बोधिसत्वो महासत्वोऽनुपाय कौगरेन प्रशा पारमितायां चरन्‌ situa नित्यमिति चरति निमित्त सरति ¦ स वेद्धगवम्‌ बोधिसत्वोमहामत्नोऽनुपाय कौ ्रलेन प्रज्ञा पारमितायां चरन्‌ श्रोजसंस्यश्ेमनित्यमिति दरति निमित्त अरति । ख चेद्धगवम्‌ बोधिसत्त्वो मरा सत्वोऽनुपाय को शसन AYT- पारमिताथां चरण्‌ wie gafafa चरति fafa चरति । घ Sgr मो धिपत्नोमदाख्चोऽनुपाय area प्रज्ञापारमिता खरम्‌ sient दुःखमिति चरति निमित्ते चरति a चेद्धमवम्‌ बो धिखल्लो मका सत्नोऽतुपाय कौ शरखेन प्रज्तापारमितायां चरन्‌ ओजसस्पशेमात्मेति चरति निमित्ते afi ष चद्धगवम्‌ बोधिसत्वो महामस्वोऽलुपाय area प्रन्नापारमितायां चरम्‌ ओषसंस्य्मनात्ेति- चरति निमित्ते चरति । ख gray बोधिसत्वो महासक्वोऽतुपाय कौश्रेन प्रक्नापारमितायां चरन्‌ ` staan शान्तमिति सरति fafad चरति । स चद्धगवम्‌ पश्चमपरिवन्मैः | ory बा चसत्वोमहासत्वोऽलुपाय alee प्रज्ञापारमितायां चरन्‌ ओजसस्यग्रमशाम्तमिति चरति निमित्ते चरति । ख aaa योधिषत्नोमदहासत्वोऽलुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ seca विविक्रमिति चरति निभिन्ते चरति । सचेद्भगवन्‌ बौ धिसत्नोमहासन्वोऽनुपाय कौग्रलेन प्रज्ञापारमितायां शरन्‌ श्रो चसंस्यग्र॑मवि विक्रमिति चरति निमित्ते चरति | सचेद्भगवन्‌ बोधिषत्नोमदहामच््नोऽलुपाय कौ गलेन प्रज्ञापार- मिताथां चरन्‌ घ्राएसंस्पशं नित्यमिति चरति निभित्ते चरति | a agra बोधिमल्नोमदहासत्वोऽलुपाय कौग्रलेन प्रज्ापार- भिताधां चरन्‌ घ्राएसंस्यशमनित्यमिति चरति निमित्ते चरति । a agra बोधिसल्लोमहासत्वोऽनुपाय कौग्रलेन प्रज्ञापार- faarat चरन्‌ aude सुखमिति चरति निमित्ते चरति। स केद्वगवन्‌ बोधिसत्वो महासत्वोऽनुपाय कौ गलेन प्रज्ञापार मितार्यां चरन्‌ wud दुःखमिति चरति निमित्ते चरति। ख चेद्धगवन्‌ बोधिसत्नोमरासच््वोऽनुपाय कौग्रलेन प्रज्ञापारमितायां चरन्‌ चरःणसंस्पश्मात्मेति चरति निमित्ते चरति । ख चद्धगवन्‌ बोधि- सत्वो मदासत््वोऽनुपाय कौश्लेन प्रज्ञापारभितायां चरम्‌ घ्राण- संस्यश्ेमनात्मेति चरति निभिन्ते चरति । स चेद्धगवन्‌ बो धिमत्वो- ARAM STATA कौग्रसेन प्रन्नापारमितायां चरन्‌ wade श्राम्तमिति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिमत्नो- मरहासत्वोऽनुपाय कौ ्रलेन प्रजञापारमितायां चरन्‌ wr आन्तमिति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिम्लो- ६0 ood प्रत साह सखिका Taare fear | महाषत्वोऽकुपाय कौशलेन प्रश्षापारमितायां चरन्‌ प्राणस्य fafanfafa चरति निमिन्ने चरति। स चेद्धगवने atfyent- ~ महासत्वोऽनुपाय कौ ग्लेन प्रज्ञापारमितायां चरन ब्राएसस्पशेम- विविक्रमिति चरति निमित्ते चरति | स॒ चेद्धगवम्‌ बोधिसक््लोमहासत्नोऽशुपाय कौशलेन प्रजञा- पारभितायां चरन्‌ जिङ्ारुस्ये नित्यमिति चरति निमित्ते रति | स चद्धगवन्‌ बोधिसत्वोमहासत्वोऽनुपाय कौगश्रलेन प्रज्ञा पारमितायां चरन्‌ जिङासंस्यश्मनित्यमिति चरति निमित्त चरति । स चेद्गगवन्‌ बोधिसत्वोमहास्वोऽनुपाय कौ शलन प्रन्ना- पारमितायां चरम्‌ fasted सुखमिति चरति निभिन्ते चरति। a चेद्धगवन्‌ बोधिषत्वोमदहाशत्वोऽनुपाय कौ गलेन प्रज्ञापारमितायां चरन्‌ निङ्ासंस्पशं दुःखमिति चरति निमित्ते चरति स चेद्धगवन्‌ बो धिसत्लोमहासत्वोऽनुपाय कौ ग्रलेन प्रन्ञापारमिता्यां चरन्‌ जिङ्ासंस्पशेमात्सेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिवत्वोमहासत्तो saa कगे श्रलेन प्रज्ञापारमितायां चरन्‌ fast- सस्यशेमनात््ेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसत्त्वो महामत्वोऽतुपाच कौ गलेन प्रन्नापारमितायां चरन्‌ fase शान्तमिति चरति निमित्त चरति । स चेद्धगवन्‌ बोधिसत्वो महासत्वोऽनुपाय कोौग्रलेन प्र्नापारमितायां चरन्‌ fase मश्रान्तमिति चरति निभित्ते चरति । स देद्धगवन्‌ बोधितो महासत्नोऽतुपायः कौशलेन प्रन्ञापारमितायां चरन्‌ जिङ्कासंस्श विविक्रमिति चरति निमित्ते चरति । सचेद्भगवन्‌ बोधिसत्लो WAAAY रिव सैः | Hod 'महास्लोऽलुपाय कौ श्रलेन प्रज्ञापारमिताथां चरम्‌ fase मविविक्रमिति चरति निमित्त चरति । स agra बोधिसत्वोमहासत्नोऽतुपाय कौ ग्रलेन प्रन्नापार- मितायां चरन्‌ काचस्य नित्यमिति चरति निभिन्त चरति । a चेद्धगवन्‌ बोधिषललोमहासत्वोऽनुपाय कौ प्रलेन प्रन्नापारमितायां चरन्‌ कायसस्यशेमनित्यमिति चरति निमित्ते चरति। श Samay बोधिसच्वोमदहासत्वोऽतुपाय कौग्रलेन प्रज्ञापारमितायां चरन्‌ aad सुखमिति चरति निमित्तं चरति। स चेद्धगवन्‌ बोधिसत्वोमह्ा सत्वोऽलुपाय कौ लेन प्रन्नापारमितायां चरन्‌ aren दुःखमिति चरति निमित्त wf स चेद्धगवन्‌ बो धिखत्वोमहासत्वोऽनुपाय कौ श्रलेन प्रज्ञापारभितारयां चरन्‌ कायषस्पशमात्मेति चरति निभित्तं चरति । ख चेद्धगवम्‌ aware ati प्रज्नापारभितायां चरन्‌ कायसंस्यश्रमनात्मेति चरति निमित्तं चरति । ख चेद्धगवन्‌ बोधिसत्नोमहा सत्वोऽनुपाय कौश्लेन प्रज्ञापारमितायां चरन्‌ कायसंस्पशं श्रान्तमिति चरति निभिन्ते चरति । ख चद्धगवन्‌ बो धिसत्वोमदासत्वोऽतुपाय कौग्रलेन प्रक्नापारमितायां चरन्‌ कायमश्रान्तमिति शरति निमित्तं चरति। म चद्धगवन्‌ बोधिमत्नोमदासल््वोऽनुपाय कोौग्रलेन प्रज्ञापारमितायां चरम्‌ arava विविक्रमिति चरति निमित्त चरति। स चेद्धगवन्‌ बोधिमच्लोमदासत्नोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ कायरस्यक्नेमविविक्रमिति चरति निमित्त चरति । ७०८ naaisfant प्रन्नापारमिता। ख चेद्धगवन्‌ बो धिसल्लोमहामत्वोऽनुपाय कौ प्रलेन प्रश्चापार- मितायां चरन्‌ aaa नित्यमिति चरति निमित्त चर्त a चेद्धगवन्‌ बोधिरल्लोमहासत्वोऽनुपाय कौग्रलेनं प्रज्ञापा- रमितायां चरन्‌ मनःसंस्पशमनित्यभिति चरति निभिन्त चरति। स चेद्धगवन्‌ बोधिसत्वो महासत्वोऽमुपाय ana प्रज्ञापारमितायां चरन्‌ wea सखभिति चरति निमित्तं चरति । ख चेद्धगवन्‌ बो धिसत्लोमरासत्वोऽनुपाय कौशलेन प्रन्नापारमितायां चरन्‌ मन.सस्यशं दुःखमिति चरति निमित्त चरति। स चेद्धगवन्‌ बो धिसत्वोमहासत्वोऽनुपाय कौशलेन प्रन्नापारमिताथां चरन्‌ मनःसस्यगरेमात्मेति चरति निमित्त चरति। सचेद्भगवन्‌ बोि- सत्त्वो म्हासत्नोऽनुपाय कौशलेन प्रक्ञापारमितायां चरन्‌ मनः- ंस्पशेमनात्मेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिषल्वो- ` महास्वोऽनलपाथ ainda प्रज्ञापारमितायां wa angi श्रान्तमिति चरति निमित्ते afa स चेद्धगवन्‌ बोधिसत्लो- महासत्वोऽनुपाय कौ श्लेन प्रज्ञापारमितायां चरन्‌ ara श्रान्तमिति चरति निमित्त चरति । सचेद्भगवन्‌ बोधिसत्लो- मडासन््नोऽतुपाय कौशलेन प्रज्ञापारभितायथां चरन्‌ aa fafanfafa चरति fafa चरति। स gray बोधि- सत््वोमहा सत्नोऽनुपाय कौग्रलेन प्रन्ञापारसितायां चरन्‌ aA संस्यशेमविविक्रमिति चरति निमित्त चरति । स चेद्धगवन्‌ बोधिसत्वो महासत्वोऽलुपाय कौ ग्रेन प्रन्नापार- भितायां चरन्‌ चचुःसंस्यशेपरल्ययवेदना नित्येति चरति निमित्ते पश्चमपध्सिवन्तैः | ७०९ ति, ख Agta बोधिसत्वोमहासत्नोऽनुपाय ates ्द्ञापारमितायां चरन्‌ चचुःखंस्पशेप्रत्ययवेद नाऽनित्येति चरति निमिन्ते चरति । स Vara बोधिसत्नोमहास्लोऽलुपाय कौग्रलेन प्रज्ञापारमितायां चरन्‌ चचुःसंस्यशेपत्ययवेदना इखेति चरति निमित्ते चरति । ख चेद्धगवन्‌ बोधिसत्वोमहासत्वोऽसुपाय कौ ग्रेन प्रज्ञापारमिताथां चरन्‌ चच्ुःरुरश्रप्रत्ययबेदना दुःखेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसत्नोमहासन्वोऽनुपाय कौ ग्रेन प्रज्ञापारमितायां चरन्‌ चत्ु-शंस्यशंत्ययवेदना श्रात्मेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसत््वोमहा सत्वोऽनुपाय UG प्रज्ञापारमितायां चरन्‌ चचुःखस्पशेत्ययवेद मा श्रनात्मेति चरति. निभित्ते चरति i स चेद्गगवन्‌ बोधिषत्वोमहासत्वोऽनुपाय Suda प्रज्ञापारमितायां चरन्‌ चचुःसंस्यभेपरत्ययवेदना शान्तेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिषत्वोमरासत्नोऽनुपाय anda प्रन्नापारमितायां चरन्‌ चचःसंस्पशमरत्य यबेदनाऽशान्तेति चरति निमित्ते wf) स चेद्धगवन्‌ बोधिसल्वोमहासच्वोऽलुपाय को श्ररेन प्रज्नापारमितायां चरन्‌ चचषुःसंख्यशपरत्ययवेदना विविक्रेति चरति निमित्ते चरति । स चेद्धगवन्‌ बो धिसत्नोमहासत्वोऽनुपाय कौ श्रलेन प्रक्ञापारमितायां चरन चचुःसंस्पशम्रत्ययनेद्‌ नाऽवि विकरेति चरति निमित्ते चरति । स ॒देज्गगवन्‌ बोधिसत्वो महासत्वोऽनुपाय कौ शलन प्र्ञापार- भितायां चरन्‌ ओओचसंस्यशेपरत्ययवेदना नित्येति चरति निमित्त चरति । स चेद्धगवन्‌ बोधिषत्वोमहासत्वोऽनुपाय कौ गरलेन ere प्रतसाङखिका weatefaar | प्रज्ञापारमिताथां चरन्‌ ओचर्सशपरत्ययवेद नाऽनि्येति चरति निमित्ते चरति । स agua बोधिसत्मोमदहा सत्नोऽनुपाय aly सेन प्रन्नापारमितायां धरन्‌ ओरो्रसंस्यशेपरत्ययवेदना सखेति चरति मिमित्तं चरति । स चेद्धगवन्‌ बोधिसत्वो महासत्वोऽनुपाय कौ ग्रलेन प्रज्ञापारमितायां चरन्‌ श्रोचसंस्यशेप्रत्ययवेदना दुःखेति सरति निमित्त चरति । ख चेद्धगवन्‌ बो धिसच्वः मदा सतनो ऽसुपाय कौ श्रजेन प्रन्नापारमितायां चरन्‌ श्रोचसंस्पशप्रत्ययवेद्ना safe चरति निमित्त चरति । स चेद्धगवन्‌ बो धिसत्वोमदासत्वोऽनुपाय कौ श्लेन प्र्ञापारमितायां चरन्‌ श्रो चसंस्पशेप्रत्ययवेदना अ्रनात्मेति सरति निमित्तं चरति । ख चेद्धगवन्‌ बोधिसत्वोमहासत्वोऽनुपाय कौशलेन प्रन्ञापारमितायां चरन्‌ श्रो ्रसंस्पशप्रत्ययवेदना शान्तेति दरति निमित्त चरति । स चद्धगवन्‌ बोधिसत््वोमहासत््वोऽनुपाय कौ ग्रलेन प्रज्नापारमितायां चरन्‌ ओचरसस्पगेप्रत्ययवेदनाऽशान्तेति चरति निमित्तं चरति । स चेद्धगवन्‌ बोधिसत्वोमहामक्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ श्रो चसस्पशेप्रत्ययवेदना वि विक्रंति चरति निभित्ते चरति । स चेद्धगवन्‌ बो धिसत््वोमदासत््वोऽनुपाय कौ श्रजेन प्रज्ञापारमितायां चरन्‌ आरो ्रसस्यशेप्रत्ययवेदनाऽविविक्रेति चरति निमित्त चरति | ख॒चेद्धगवम्‌ बोधिसच्वोमहामच्वोऽनुपाय कौशलेन प्रज्ञा पारमिताथां चरन्‌ घ्राणसंस्यशप्रत्ययवेदना नित्येति चरति निमित्त चरति । स चेद्धगवन्‌ बोधिसत्नोमहामत्तोऽनुपाय कौशलेन प्रज्ञापारभितायां चरन्‌ प्राणसंस्पशेपरत्ययवेदनाऽनिरत्येति चरति पश्चमपरि वन्तः | Ort निमित्तं चरति। ख चेद्धगवन्‌ बोधिस्लोमहासत््नोऽसुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ ध्राणसंस्पशेप्रत्ययवेदना सुखेति चरति निमित्ते चरति । स वेद्धगवन्‌ बोधिषत्नोमहासत्वोऽलुपाय area प्र्ञापारमितायां चरन्‌ प्राणसंस्पशेग्रत्ययवेदना दुःखेति चरति निमित्तं चरति । स चेद्धगवन्‌ बोधिसत्वो महासत््वोऽनुपाय कौ श्रलेन प्रज्ञापारभितायां चरन्‌ प्राणएसस्पशेप्रत्ययवेदना श्रात्मेति चरति निमित्त चरति । स वचेद्धगवन्‌ बोधिसत्त्वो महासन््ोऽनुपाय कौशलेन प्रन्नापारमितायां चरन्‌ घ्राण--रपशप्रत्ययवेद्नाऽनाक्छेति चरति निमित्त चरति । स चेद्धगवन्‌ बोधिसत्वोमशासत्वोऽनुपाय कौ श्लेन प्रज्ञापारभितायां चरन्‌ घ्राणसंस्यशप्रत्ययवेदनाः शान्तेति चरति निमित्तं चरति । स चेद्धगवन्‌ बो धिस्वोमहा सल्योऽमुपाय कौ ग्रसेन प्रक्नापारमितायां चरन्‌ त्राणमंस्पशप्रत्ययवेदनाऽशान्तेति चरति निमित्ते चरति । ष चेद्धगवन्‌ बोधिमत्त्वोमहासत्नोऽनुपाय ane प्रज्ञापारमितायां चरन्‌ प्राणसंस्पर्भप्रत्ययवेदनाविविक्रति चरति निमित्तं चरति । स चेद्धगवन्‌ बो धिस्वोमहा मच्वोऽनुपाय कौ ग्रलेन प्रज्ञापारमितायां चरन्‌ घ्राणसुस्यभप्त्ययवेद नाऽविविक्रेति चरति निमित्तं चरति | स चेद्धगवन्‌ बो धिषक्नोमहासत्वोऽनुपाय कोग्ररुन प्ज्नापार- मितायां चरन्‌ जिङ्कासंस्यशेपरत्ययवेदना नित्येति चरति निमित्त चरति। भ ॒चेद्धगवन्‌ बोधिसत्वोमहामच्वोऽनुपाय कोश्रलेन प्रज्ञापारमितायां चरन्‌ जिङ्कासंस्यशप्रत्ययवेदनाऽजि्येति चरति निमित्तं «fai स Sanaa बोधिसत्नोमहामत्वोऽनुपाय ७१२ waarefant प्र्लापारमिता। ainaa प्रन्ञापारमितायां चरन्‌ fase खखेति चरति fafa चरति | ख चद्धगवन्‌ बोधिसत्वो महासत्वो TIT कोशल्ेन ्रजञापारमितायां चरन्‌ जिज्कास्सश््रत्ययवेदना दुःखेति चरति निमित्त चरति । स चद्धगचन्‌ बोधिमत््नो महासत्वो- ऽनुपाय कौशलेन प्रज्ञापारमिता्यां चरन्‌ जिङ्वाभस्पशं प्रत्यय वेदना Tafa चरति निमित्तं wf स agua बोधि- बन्न महहासत्नोऽनुपाय कौ ग्रसेन प्रज्ञापारमिताधां चरन्‌ जिदा- दस्य्परत्यययेदनाऽमात््ेति चरति निमित्ते चरति । स THAT मोचिसत्नो महासत्वोऽनुपाय कौग्रलेन प्रन्ञापारमितायां चरन्‌ {जिड्ासस्पगेपरत्ययवेदना शान्तेति चरति निमित्त चरति । स चेद्नगवन्‌ बो धिमल्नोमहा सत्वोऽनुपाय कतौ ्रलेन प्रज्ञापारमितायां चरन्‌ जिङ्कासस्पशेप्रत्ययबेद नाऽगान्तेति चरति निभिन्त चरति | ख ॒चेद्धगवम्‌ बोधिसत्वो महासत््नोऽनुपाय कौग्रलेन प्रन्नापार- सितायां चरन जिडकासंस्प्मत्ययवेदना fafanfa रति निमित्ते चरति। स चद्धगवन्‌ बो यिषक्वो मद्वासन्नोऽनुपाय aaa प्रन्नापारमिंतायां चरन्‌ जिह्धासंस्यगर॑प्रत्ययवेद नाऽ- विविक्रेति चरति निमित्त चरति | ख चेद्भगवन्‌ बोधिसत्वो महा मत्वोऽनुपाय कौ ग्रलेन प्रज्ञापार- सितायां चरन्‌ कायमस्पशरप्रत्ययवेदना faafa चरति निमित्तं चरति । अ ॒चेद्धगवन्‌ बोधिमल्वोमदामच्लोऽनुपाय के श्रलेम प्रज्नापारनितायां चरन्‌ कायसं स्प प्रत्ययवेद्ना ऽजित्येति चरति निमित्त «afi म Wart बोधिमत्नोमहामत्तोऽनुपाय पश्चमपरिवर्चैः। ७१ aaa प्रज्ञापारमितायां चरन्‌ कायसंश्यशेपरत्ययवेदमा सुखेति चरति निमित्ते चरति । सचेद्भगवन्‌ बोधिसत्लोमहासत्वोऽनुपाय कौशलेन प्रभनापारभितायां चरन्‌ कायसंसप्रत्ययवेद्ना दुःखेति चरति निमित्ते चरति। स चेद्भगवन्‌ बोधिसत्नोमहासत्वोऽनुपाय कौशलेन प्रज्ञापारमिता्यां चरन्‌ काथससप्रम्त्ययेदना श्रादमोति चरति निमित्त चरति। स ॒वेद्‌भगवन्‌ बोधिसक्वोमहास- स्वोऽनुपाय कौग्रलेन प्रज्ञापारमितायां चरन्‌ कायससपर्भप्रत्यय- वेद नाऽनात्मेति चरति निमित्ते wai स चेद्भगवन्‌ बो धिस्लो महाखत्नोऽनुपाय कौग्रलेन प्रज्नापारमितायां चरन्‌ कायसस्पेप्त्ययवेदना शान्तेति चरति निभिकत्ते चरति । स Wray बो धिसत्लोमहासत्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ कायसस्पशेप्रत्ययवेदनाऽश7न्तेति चरति निमित्तं चरति । स॒चेद्धगवन्‌ बोधिसत्वो महासत्वोऽनुपाय कौग्रलेन प्रज्ञापार- भितायां चरन्‌ का यसस्यशेप्रत्ययवेदना वि विक्रेति चरति fafa चरति । स॒ dena बोधिसक्नोमहामत्वोऽनुपाथय कौशलेन प्रश्ञापारमितायां चरन्‌ कायसस्पगेपरत्ययवेदनाऽविविक्रेति चरति निमित्ते चरति । स॒चेद्धगवन्‌ बोधिसत्वो महामल्वोऽनुपाय कौ ग्रखेन प्रज्ञापार- भितायां चरन्‌ मनःसंस्यश्रप्रत्ययवेदना निन्येति चरति निभिन्त चरति । स चद्धगवम्‌ बोधिषत्वोमहामत्वोऽनुपाय कौ ्रलेन प्र्ञापारमितायां चरन्‌ मनःसंस्पशरप्त्ययवेदनाऽनि्येति चरति निमित्ते चरति स सचेद्भगवन्‌ बोधिषल्लोमहासत्वोऽनुपाय ९) ७१४ श्रतसाहखिका प्रज्ञापारमिता | कौशलेन प्रज्ञापारमितायां चरन्‌ मनःठंखशेपर्ययवेदना सुखेति. चरति निभिन्ते चरति। अ चेट्‌भगवन्‌ बोधिसल्लोमहासष्वो ऽतुपाय कौशलेन मरन्नापारमिताथां चरन्‌ मनःसंसत्ययबेदना दुःखेति चरति fafa चरति । स चेद्भगवन्‌ बोधिस्लो मासत्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ मनःसंखगे- ्ह्ययवेदना श्रात्ेति चरति निमित्ते चरति । सख चद्भगवन्‌ बोधिमन्लो महा सच्वोऽनुपाय कौ ्रलेन प्रज्ञापारमितायां चरन्‌ मनः सं्ग्म्ययबेदनाऽनात््मेति चरति निमित्ते चरति। स वेद्भगवन्‌ बोधियत्लो महासचवोऽनुपाय कौ ग्रलेन प्र्ापारमितायां चरन्‌ मनःमंम्पेपत्ययवेदना शरन्तेति चरति निमित्ते चरति । स वेद्गगवन्‌ बोधिसत्नोमहासच्ोऽनुपाय कोलेन प्रज्ञापारमितायां चरन्‌ मनःस्थ प्र्ययवेदनाऽग्ान्तेति चरति निमित्ते चरति । ब वेद्भगवन्‌ बोधिभरोमहासचोऽनुपाय कौशलेन प्रजञापार- भिता्यां चरम्‌ मनःम॑खमरत्ययवेदनाविविक्तेति चरति निभित्त चरति ¦ अ वेद्भगवन्‌ बो धि्नोम्ासत्लोऽनुपाय कौग्रलेन ्रश्ापारमिताथां चरन्‌ मनःसखशप्रत्ययबेदनाऽविविक्रति ef निमित्त चरति | स चेटभगवन्‌ बोधिमल्लोमहासत्नोऽलुपाय कोलेन WATT. भितायां चरन्‌ एथिवो wrafier इति चरति निमन्ते चरति । स ॒देद्भगवन्‌ बोधिषलोमहामल्लोऽनुपाय कौग्रलेन TATA मितायां चरन्‌ feat धातुरनित्य इति चरति निमिक्त चरति । स देद्भगवन्‌ बोधिसल्ोमहास्लोऽनुपाय कौ ग्रेन पञ्चमपरिवन्तैः। ७११ प्रज्ापारमितायथां चरन्‌ एरथिवो धातु सुखः दति चरति निमित्त चरति। स चेट्भगवन्‌ बोधिम्लोमहासत्चोऽनुपाय ana प्रज्ञापारमितायां चरन्‌ एथिवो धातुदःख दरति चरति निमित्त चरति । ख चेद्भगवन्‌ बोधिमत्नोमासत्वोऽनुपाय क श्रलेन प्रज्ञापारभितायां चरन्‌ एथिवो waquafa चरति निमित्ते सरति। स चेद्भगवन्‌ बोधिसत्वोमहामत्वोऽनुपाय कौश्लेन ्रज्ञापारभितायां चरन्‌ एयिवौ धातुर नात्मेति चरति निभिन्त चरति। म॒ चेद्धगवन्‌ बोधिस्नोमदामत्नोऽनुपाय कौश्रलेन प्रज्ञापारमितायां चरन्‌ एथिवो धातुःगान्त दति चरति निमित्त चरति । स चट्‌भगवन्‌ बोधिसन्नोमरामच््वोऽनुपाय कौ श्रलेन प्रन्ना- पारमितायां चरन्‌ feat घातुरग्रान्त दति चरति निमित्त चरति। सख चद्धगञन्‌ बोधिमल्लोमदामत्वनोऽनुपाय कौगलेन प्रन्ना- पारमितायां चरन्‌ षथिवौ धातुव्िविक्र इति चरति निमित्त चशति। स tema बोधिमत्नोमहासत्वोऽनुपाय कौशलेन प्रजञापारमितावांचरन्‌ ष्थिवौ धातुरगिविक्र इति चरति निमित्ते चरति* । म चेर्भगवन्‌ बोधिसत्वो महामच्वोऽनुपाय कौ ग्रेन प्रलापार- मितायां चरन्नभातुनित्य दृति चरति निमित्त चरति । म Waray बोधिसत्वो महामल्वोऽनुपाय कौशलेन भ्रज्ञापार मितायां चरक्नमातुरनित्य इति चरति निमित्त चरति। म चद्‌भगदन्‌ ` ख । घ! Waa यदौ घातुमिति दोनौयान्न पाठो दृश्यत । we wafers दितौ यान्तः पाटः। ore waaryfear प्रज्ञापारमिता | बोधिसत्वो महासत्वोऽनुपाय कौग्रलेन प्रन्ञापारमिताथां चरन्त age इति चरति निमित्ते चरति । सख चेद्भगवन्‌ बोधि- सत्वो महाशत्नोऽतुपाय कौशलेन प्रज्ञापारमितायां चरश्नग्धातुदःख दति चरति निमित्ते चरति। स सेद्भगवन्‌ बोधिन्नो महासत््वनोऽनुपाय कौैश्रलेन प्रज्ञापारमितायां चरज्ञथारात्मेति चरति निमित्ते चरति स चेद्भगवन्‌ बोधिषत्नोमहास- त्नोऽनुपाय कौश्लन प्रज्ञापारमितायां चरन्नथातुरनाक्रेति चरति निमित्ते चरति। स चेट्भगवन्‌ बोधिमच्लोमहासत्नोऽ- नुपाय कौग्रणेन प्रज्ञापारमितायां चरन्नभातुःान्त दति चरति निमित्ते चरति) स aman बो धिसत्नोमहासत्नोऽनुपाय कौशलेन प्रन्ञापारभितायां चरन्नभथातुरश्नन्त इति चरति निमित्ते चरति । श चेद्भगवन्‌ बोधिसक्लोमहासत्वोऽलुपाय are प्रज्ञापारमितायां चरन्नभातुव्विविक्र दति चरति निमित्ते चरति। म॒ चेदट्भगवन्‌ बोधिमत्लोमद्ासत्नोऽनुपाय ate प्रन्नापारमितायां चरन्नभातुरविविक्र इति चरति निमित्ते चरति । ख ॒चेद्‌भगवन्‌ बोधिसत्वोमहासच््नोऽनुपाय कौशलेन प्रज्ञा- पारभितायां चरम्‌ तेजोधातुनित्य इति चरति निमित्ते चरति। ख ॒चेद्भगवम्‌ बोधिसत्वोमहामत्वोऽनुपाय कौशलेन प्रज्ञापार- faarat चरन्‌ तेजोधातुरजिव्य दति चरति निमित्ते चरति । ख ॒चेर्भगवन्‌ं बोधिघत््वो महासत्वोऽनुपाय कौ ग्रलेन प्रज्ञापार- मिता्यां चरन्‌ तेजोधातुःसुख इति चरति निमित्ते चरति । पश्चमपरिवर्तैः | ७२७ a ॒वेद्भगवन्‌ बोधिखत्ोमरासत्वोऽनुपाय कौशलेन प्रश्षापार- मितायां चरन्‌ तेजोधातुदुःख इति चरति निभिन्ते चरति । स चेद्भगवन्‌ बोधिसत््नोमहासक्वोऽनुपाय कौग्रलेन प्रज्ञापार- मितार्यां चरन्‌ तेजोधातुरात््ेति चरति निमित्ते चरति। स केदभगवन्‌ बोधिसत्वो महा सत्वोऽनुपाय कौग्रलेन प्रन्नापारमि- तायां चरन्‌ तेजोधातुर नात्मेति चरति निमित्त चरति । स चेद्भगवम्‌ बोधिसत्वो महासच्वोऽलुपाय कौग्लन प्रज्ञापार- मितायां चरन्‌ तेजोधातुःग्रन्त दति चरति निमित्ते चरति । स॒चेद्भगवन्‌ योधिसन्वोमहासच्वोऽनुपाय कौशरेन म्रज्ञापा- रमितायां चरन्‌ तेजोधातुर श्रान्त इति चरति निमित्ते चरति। स चेद्‌भगवन्‌ बो धिमत्नोमहामच्वोऽनुपाय कौग्रलेन प्रज्ञापार- भितायां चरन्‌ तेजोधातुचिवविक्त इति चरति निमित्ते चरति। स॒वेद्भगवन्‌ बो धिषल्लो महामच्वोऽनुपाय कौग्रलेन प्रज्ञापार- भितायां चरन्‌ तेजोधातुरत्रिविक्र दूति चरति निमित्त चरति | स चेदभगवन्‌ बो धिस्वोमहासत्लोऽनुपाय कोग्रलन प्रज्ञापा- रमितायां चरन्‌ वायुधातुनित्य दति चरति निमित्त चरति। स tana बोधिसत्वो महासन्वोऽनुपाय कौ ग्रलन प्रज्ञापार- भितायां चरन्‌ वायुधातुरनित्य इति चरति निमित्त चरति । ख ॒चेद्भगवन्‌ बोधिसत्वोमदासत्वोऽनुपाय ate प्रज्ञापा- रमितायां चरन्‌ वायुधातुःसुख दति चरति fafat चरति | ख चेद्भगवम्‌ बोधिसत्वोमासत््ोऽनुपाय कौगरेन प्रजञापार- मिताथां चरन्‌ वायुधातुदुःख इति चरति निमित्ते चरति । ७१८ waarefeat प्रज्ञापारमिता। सख ॒चेद्भगवन्‌ बोधिसक्लोमहामत््लोऽतुपाय कौग्रलेन प्रन्ञापार- मितायां चरन्‌ वायुधातुरात्मति चरति fafa चरति। ख चेद्‌ भगवन्‌ बौ धिसत्वो महास्वनोऽनुपाय कौशल न प्रज्ञापारमितायां चरन्‌ वायुधातुरनात्मेति चरति निमित्ते चरति i स चेद्भगवन्‌ बोधिसत्वोमहासत्नोऽलुपाय कौशलेन प्र्ञापारमितायां चरन्‌ वायुधातुःगान्त इति चरति निमित्त चरति। म चेट्‌भगवन्‌ बोधिषत्नोमहासत्वोऽनुपाय कौशलेन प्रन्नापारमितायां चरन्‌ ` वायुधातुर ग्न्त दति चरति निमित्ते चरति । स aaa बोधिमत्नोमहामल्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ वायुधातुव्विविक्र इति चरति निमित्ते चरति। स चेद्भगवन्‌ बोधिसत्वोमहामच्नोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ वायुधातुरविविक्र दति चरति निमित्त चरति । ख ॒चेदभगवन्‌ बोधिमल्लोमहासल्लोऽनुपाय कौग्रलेन प्रज्ञापार मितायां चरन्नाकाग्रधातुनित्य इति चरति निमित्ते चरति । ख चेट्भगवन्‌ बो धिमल्लनोमहासत्नोऽनुपाय कौग्रलन प्रन्नापार- भिता्यां चरन्नाकाश्रधातुरनित्य दति चरति निमित्ते चरति । स चेदट्भगवम्‌ बोधिसत्वो महासत्वोऽनुपाय कौश्रलन प्रज्ञापार- भितायां चरन्नाकाशधातुःसुख दति चरति निमित्ते चरति । ख चेदभगवन्‌ बोधिसत्त्वो महासत्वोऽनुपाय कौशलेन प्रन्ञापार- faarat चरन्नाकाश्धातुदुःख दति चरति निमित्ते चरति | स॒चेद्भगवन्‌ बोधिसत््नोमरासत्वोऽनुपाय कौग्लन प्रज्ञापार- मिताथां चरल्लाकाश्रधातुरात्मेति चरति निमित्ते चरति 4 परश्चमपरिवन्तः। ७१९ चेदभगवन्‌ बोधिसत्वो महासत्वोऽनुपाय कौशल न प्रज्ञापारभितायां चरन्नाकाश्रधातुरनात््मति चरति निमित्तं चरति । स चेद्भगवम्‌ बो धिसत्वोमहासक्नोऽलुपाय कौश्रलन प्रज्ञापारमितायां चरेन्ना- काग्रधातुःश्ान्त दति चरति निमित्ते चरति। स चेद्भगवम्‌ बो धिसन्वोमहासत्नोऽनु पाय कौ श्रलेन प्रज्नापारमितायां चरन्ना- काश्रधातुरशान्त इति चरति निमित्ते चरति । स चेद्भगवन्‌ बो धिसत्वोमहा सत्वो ऽनुपाय कौग्रलेन प्रन्नापारमितायां चरन्ना- काश्रधातुव्विविक्र इति चरति निमित्ते चरति । स चेद्भगवन्‌ बोधिसत्वो महासत्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्ना- काश्धातुरविविक्रं दति चरति निमित्ते चरति। स चेद्भगवन्‌ बो धिसल्नो महासच्वोऽनुपाय कौशलेन प्रज्ञापा- रभितायां चरन्नविद्याजित्येति चरति निभित्ते चरति। स चेद्भगवन्‌ बो धिमत्लो महामत्वोऽनुपाय कोलन प्रजञापारमितायां चरज्ञविद्याऽनित्येति चरति निमित्ते चरति । म चेद्भगवन्‌ बो धिषत्वो महा सत्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्न विद्यासुखेति चरति fafa चरति । ख चेद्भगवन्‌ बोधिषत्नो- महासत्वोऽनुपाय कौग्रलेन प्रज्ञापारभितायां चरश्नविधाद्‌ःखेति सरति निभित्ते चरति । म Senay बोधिसत्वो महामत्वोऽनुपाय कौशलेन प्रज्ापारमितायां चरश्नविद्या waifa चरति निभिन्त चरति । स॒ चेद्भगवन्‌ बोधिषत्वोमहासन्नोऽनुपाय कौशलेन प्रज्ञापारमितायां चरश्नविद्याऽनात्मेति चरति निमित्ते चरति | स॒चेद्मगवन्‌ बोधिसल्नोमहामत्वोऽनुपाय कौशलेन प्रज्ञापार- ७२० प्रतसाहखिका प्रज्ञापारमिता | भितायां चरन्नविद्याश्ान्तेति चरति निभिन्ते चरति। स Senay बोधिसत्वोमहासत्नोऽनुपाय कौ पलेन प्रज्ञापारमितायां चरस्नविद्याऽशरान्तेति चरति निमित्ते चरति । शच चेट्‌भगवन्‌ बोचिसत्नोमहा सत्नोऽनुपाय कौ श्रलेन प्रज्ञापारमितायां चरन्न- विद्या विविक्रिति चरति निमित्ते चरति a चेद्भगवन्‌ बोधि- सत्वो महा स्वोऽलुपाय कौशलेन प्रज्ञापारमिता्यां चरन्नविद्याऽवि- fanfa चरति निभित्ते चरति । सचेद्भगवन्‌ बोधिसत्वो महासत्नोऽलुपाय कौश्रलेन प्रज्नापार- faarat चरम्‌ विक्ञानधातुनित्य दति चरति निभिन्ते चरति। स॒चेदभगवन्‌ बोधिम्वोमहास्वोऽनुपाय कौ श्लेन प्रक्नापार- faarat चरन्‌ विज्ञानधातुरनित्य इति चरति निमित्ते चरति , स ॒चेदभगवन्‌ नोधिसक्वोमहासच्ोऽनुपाय कीश्रलन प्रन्नापार- मितायां चरन्‌ विज्ञानधातुःसुख इति चरति निमित्तं चरति. | स॒चेद्भगवन्‌ बोधिसत्नोमहासच्वोऽनुपाय क ्रलेन प्रज्ञापार- मिताथां चरन्‌ विज्चामधातुदूःख इति चरति निमित्ते चरति । स ॒चेद्भगवन्‌ बोधिसत्वो महासच्वोऽनुपाय कोशेन प्रज्ञापार- भितायां चरन्‌ विज्ञानधातुरात्येति चरति निमित्ते चरति । स चद्भगवन्‌ बोधिसत्वो महासत्वो ऽनुपाय कौशलेन प्रभ्नापारमि- तायां चरम्‌ famawnacnaifa चरति निमित्ते चरति । ख चेदभगवन्‌ बो धिखत्वोमहासत्वोऽनुपाय कौ ग्रलन परज्ञापारभितायां चरम्‌ fracas इति चरति निभित्ते चरति । 3 Saray बोधिषत्नोमहासत्वोऽनुपाय कौग्रलेन प्ज्नापारभितायां पञ्चमर पिवन्चैः | ऽश शरम्‌ विश्चानधातुरशान्त इति चरति निमित्त चरति । स चेद्ध गवम्‌ बोधिशत्नोमहासत्वोऽगुपाय कौशरुन प्रज्ञापारमितायां सरम्‌ विश्षानधातुविविक्रं दति चरति निमित्ते चरति। ष चेद्धगवन्‌ बो धिसत्वोमहा सत्वोऽनुपाय कौश्रङेन प्रज्ञापारमितायां शरम्‌ विश्नागधातुरविविक्र इति रति निमित्त चरति । स चेद्धगवन्‌ बोधिसत्वोमहासत्नोऽनुपाय कौ गलेन प्रज्नापार- faarat चरन्‌ संस्काराः नित्या इति चरति निमिश्ल चरति | स॒चेद्धगवम्‌ बोधिसत्वोमहासत्नोऽलुपाय ate प्रज्नापार- faarat चरन्‌ संस्कारा afar इति चरति निमित चरति | स॒चेद्धगवन्‌ बोधिमत्वोमरासत्वोऽनुपाय कौशलेन प्रभ्नापार- मितायां चरन्‌ संख्काराःघख इति चरति निमित्त afar स॒चद्धगवम्‌ बोधिसन्वोमहासल्वोऽनुपाय कौशलेन प्रज्ापारमि- ताथां चरन्‌ WHT: दुःख इति चरति निमित्ते चरति । a शद्धगवम्‌ बोधिषत्वो मरा सत्योऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ संस्कारा Baa इति चरति निमित्ते चरति। स चद्धगवम्‌ बोधिसत््वोमहासत्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ संस्कारा waar इति चरति निमित्ते चरति । म चेद्धगवन्‌ बोधिसत्वोमहामत्वोऽनुपाय कौग्रलेन प्रज्ञापारमितायां चरन्‌ षस्काराःग्रामन्ता दति चरति भिभिक्षे चरति । स चेद्धगवभ्‌ बो धिखत्वोमहा सत्वोऽनुपाय कौग्ररुन प्रभ्नापारमिता्थां चरम्‌ धस्काराःश्रशरान्ता टति चरति निमित्तं चरति । ख gran षो धिसत्वोमहासत्वोऽनुपाय कौगरलेन प्रज्नापारमितायां चरन्‌ OL @RR ग्रत साह लिका GUaTctaar | इंस्काराविविक्रा इति दरति fafa चरति । ख चेद्धगवन्‌ बो धित्व महा सत्नोऽलुपाय कगेश्रलेन प्रज्ञापारमितायां श्रन्‌ sere अविविक्रा दति चरति निमित्ते चरति । ख ॒देद्धगवम्‌ नोधिमल्लोमहाश्लोऽनुपाथ कौ गजेन प्रज्नापार- मिताथां चरन्‌ विज्ञानं नित्यमिति चरति निमित्ते चरति । ख चेद्धगवम्‌ बोधिसत्वो महासत्वो ऽनुपाय कौगरलेन प्रज्ञापारमिता शरन्‌ विज्नानमनित्यमिति चरति निभिन्ते चरति । स चेद्धगवम्‌ बो धिसत्वो मदासत्नोऽनुपाय कौशलेन प्रन्नापारमितायां चरम्‌ fama सुखमिति चरति निमित्ते चरति। ष चेद्धगवन्‌ बोधिष- त्नोम हासत्नोऽनुपाय कौण्लेन प्रन्नापारमितायां चरन विज्ञान zefafa चरति निमित्त चरति। स quay बोधि- सत््नो मदासत्वोऽनुपाय कै ्रलेन प्रन्नापारमितायां चरन्‌ विज्ञान- मामेति चरति निमित्ते चरति । ख चेद्धगवन्‌ बोधिसत्वलोमदहा- सत्नोऽनुपाय कोलेन प्रज्ञापारभितायां चरन्‌ विश्चानमना्ेति चरति निमित्ते चरति । ख चेद्भगवन्‌ बो धिस्नो महासत्त्वो ऽनुपाय aires प्रज्ञापारमितायां चरन्‌ विज्ञानं शान्तमिति चरति निमित्त चरति | सचेद्भगवन्‌ बोधिषत्नोमहासत्वोऽनुपाय कौ शलेन प्रन्ना- पारमितायां «za famaantafafa चरति fafa चरति | ख चेद्धगवम्‌ बोभिसत्वोमडहासत््वो ऽनुपाय क सेन प्रज्ञापारमिता्थां शरम्‌ विज्ञानं विविक्रमिति चरति निमित्ते चरति । स Saray नो धिषल्वोमहासत्वोऽलुपाय कौशलेन प्रन्नापारमिताथां चरन्‌ विज्ञानमविविक्िमिति चरति निमिश्ल रति । पश्चमपरिवकनैः। हे स ॒चे्कगवन्‌ बो धिसत्नोमशासत्वोऽनुपाय बणे श्रलेन प्रश्नापार- धारभिता्यां चरम्‌ नामरूपं नित्यमिति चरति fafad चरति ! a tgraa बो धिषत्नोमहासक्वोऽनुपाय कौश्रलेन प्रन्ञापार- मितायां चरन्‌ नामरूपमनित्यमिति चरति निमित्ते चरति । स॒चेद्गगवन्‌ बोधिषत्वोमहासत्वोऽनुपाय कौ ग्रलेन प्रक्षारार- मिताथां शरन्‌ नामशूपं सुखमिति चरति निमित्ते चरति। ख ॒चेद्धगवन्‌ बोधिषत्नोमहासत्वोऽनुपाय कौशलेन प्र्नापार- भितयां चरन्‌ नामष्पं दुःखमिति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसत्वो महासत्वोऽनुपाय कोश्रलेन प्रज्ञापारमितायां चरन्‌ नामश्ूपमात्मेति चरति निभित्ते चरति । सचेद्भगवन्‌ बोधिसत्वोमहासत्वोऽनुपाय कौशलेन प्रज्ञापारमितायां खरम्‌ नामरूपमनात््ेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधि- सत्वोमरा सत्वोऽनुपाय कौशलेन प्रभ्ञापारमितार्यां चरन्‌ WAST श्रान्तमिति चरति fafad चरति । स चेद्धगवन्‌ बोधिसत्वो - महासत्वोऽनुपाय कौ ग्रलन प्रज्ञापारमितायां wa मामरूपम- शान्तमिति चरति निमित्ते शरति। स चंद्धगवन्‌ बोधिमत्वो- महासत््वोऽनुपाय कौ गरलेन प्रज्ञापारमिताथां श्रन्‌ नामरूपं fafanfafa चरति निमित्त चरति । म चेद्धगवन्‌ बोधिभत्वो महासत्वोऽनुपाय कोग्रलेन प्रभ्नापारमितायां रस्रन्‌ नामङपम- विविक्रमिति चरति निित्ते चरति । स vgn बोधिसत्वोमहासत्वोऽनुयाय कोश्णेन प्र्ञाषार- भितायां चरन्‌ वड़ायतनं नित्यभिति चरति fafan चरति । ७2४ ग्रतसाद खिक्षा प्रन्चापार्ध्मिता। स रेद्धगवन्‌ बोधिसत्मो महासत्वोऽतुपाय कौ शरन प्रन्ञापारमितायां शरन्‌ षड़ायतनमनित्यमिति चरति fafrt चरति। स चेङ्गगवन बोधिसत्वो महा खत्वोऽलुपाय कौ शरणेन प्रश्चापारमितायां शरन्‌ षड़ायतनं खमिति wha निमित्ते चरति । स रेद्भगवन्‌ बो धिसत्वोमहासत्वोऽनुपाय कौग्ररुन प्रश्नापारमितायां शरन्‌ वड़ायतनं दुःखमिति चरति भिमित्ते चरति । स चेद्धगवन्‌ बोधि- सत्वोमहासत्वोऽनुपाय कौ ग्रलेन प्रज्ञापारमितायां चरन्‌ षड़ाथत- ममात्मेति चरति निमित्ते चरति । स चद्धगवन्‌ बोधिसक्नोमहा- सत्लोऽनुपाय कौ गलेन प्रन्नापारभितायां चरन्‌ षड़ायतनमनाक्तेति चरति निमित्ते चरति । सचेद्भगवन्‌ वधिसत्वोमास्वोऽनुपाय कौशलेन प्रज्ञापारभिनायां चरन्‌ षडायतनं श्राम्तमिति चरति निमित्ते चरति । सचेद्भगवन्‌ बोधिसामहासत्तोऽनुपाय कौश- लेन प्रश्चापारमिताथां चरम्‌ षड़ायतनमश्रान्तमिति चरति निभिन्ते चरति ।. स चेद्गगवन्‌ बोधिसत््नोमहासत्वोऽनुपाय atn- लेन॒प्र्ञापारमितायां चरन्‌ षडायतनं तिविक्मिति चरति निभिन्ते चरति। स Ua बोधिसत्वे महासत्वाऽनुपाय कौ ग्रलेन प्रज्ञापारमितायां चरम्‌ षड़ायतनमविविक्रमिति चरति fafat चरति | स॒चेद्धगवम्‌ बोधिसष्वोमहासत्वोऽनुपाय कोग्रलेन प्रज्ञापार- भिताथां चरन स्पर्थानित्य इति चरति निमिन्तं चरति। ख चेद्गगवम्‌ बो धिसल्वो महासत्वोऽनुपाय कौश्रलेम प्रज्ञापारमितायां चरम्‌ anise इति चरति fafad चरति । स tga wqaufcat: | eRe बोधिसत्वो महासत्वोऽनुपाय कौशलेन swacfanet सरम्‌ स्र्ःसुखमिति चरति निमित्त चरति । स tyra बोधि- सल्लोमहासस्वोऽलुपाय कौशलेन प्रज्ञापारमिताथां चरम्‌ ख्ा- दुःखमिति चरति fafan चरति। स चेद्गगवन बोधिसत्मो AMARA कौ लेन प्रभ्नापारभितायां चरन्‌ स्पशं श्रात्तेति चरति निभिन्तं चरति । स चद्धगवन्‌ बोधिसत्वो मदा सतत्वोऽनुपाय कौ ्रलेन प्रज्ञापारभितायां चरम्‌ स्पर्गाऽनात्मेति चरति निभिन्त चरति । स चेद्गगवन्‌ बोधिसत्वोमदासत्वोऽनुपाय ainda अन्ना पारभितायां चरम्‌ स्पशः शान्त इति चरति fafa चरति । स॒चद्धगवन्‌ बोधिसत्वो महासत्त्वो प्रज्ञापारमितायां चरन्‌ खप्गा- sama इति चरति निमित्त चरति । सचेद्भगवन्‌ बोधिखष्वो महासत्वोऽनुपाय कौ ग्रलेन प्रन्नापारमितायां चरन्‌ स्यर्गोविविक् दति चरति fafa श्रति। सचेद्भगवन्‌ बोधिसल्वोमहा- waste कौश्लेन प्रभ्नापारमिताथां चरन्‌ स्यरशोऽविविक्र दति शरति नियन्त चरति । स ॒चेद्धगवन्‌ बोधिखत्नोसहासक्वाऽनुपाय कौशलेन प्रश्नपार मितां चरम्‌ वेदना नित्येति चरति fafad सरति । ख Tara बोधिसत्वो महासत्वाऽनुपाय कौ ग्रलेन प्र्नापारभितायां चरम्‌ बेदनाऽनित्येति चरति निमित्त चरति। स चेद्भगवम्‌ बोधिसत्वो महासत्वाऽनुपाय कौग्रलेन प्रन्ञापारमितायां चरम्‌ वेदनासुखेति चरति fafan खरति ; स चद्गगवन्‌ Threw महास्नाऽगुएाय कौ श्रलेन प्रश्वापारमितायां चरम्‌ वेदना Fee ed प्रतसाहइ खिका प्रस्षापारमिता। चरति निमित्त चरति । स चद्भगवन्‌ बोधिसत्वोमहारत्नोऽनुपाय कौग्रलेन प्रश्चापारमितायां चरन्‌ वेदना श्रात्मति चरति निमित्त चरति । स चङ्गगवन्‌ बोधिसत्ामहासत्वाऽनुपाय कौ श्लेम प्रज्ञा- पारमितायां चरन्‌ वेदनाऽनात््ति चरति निमित्ते चरति । स चेद्च गवम्‌ बोधिसत्वो महासत्वाऽलुपाय anda प्रक्वापारमितायां चरन्‌ वेदनाश्ान्तेति चरति निमिन्त चरति। स चेद्धगवन्‌ बोधिसत्वो महा सच्वाऽनुपाय कौशलेन प्रक्ञापारमितायां चरन्‌ बेदनाऽशान्तेति चरति निमित्त दरति । सु रद्धगवन्‌ बो धिसच्वो महास्लोऽनुपाय कौ लेन प्रज्ञापारमितायां चरन्‌ वेदनाविविक्रेति चरति निमित्त चरति । स वचेद्धगवन्‌ बोधिसल्लमहामत्नोऽनुपाय कौशलेन प्रश्चापारमितायां चरन्‌ वेदनाऽविविक्रेति चरति निमित्त चरति । ख ॒चेद्धगवन्‌ बोधिस्नोमदासत्वाऽनुपाय कौ श्रलेन प्रन्नापार- भितायां चरन्‌ aun नित्येति चरति निमित्ते चरति। स चेद्धगवन्‌ Resmi कौश्रलेन प्रज्ञापारमितायां चरम्‌ ष्णाऽनित्येति चरति निमित्त चरति । स चेद्घगवन्‌ बोधिसच्वा महासच्वोऽनुपाय कौशलेन प्रन्नापारमिताथां चरन्‌ एष्णास॒खेति अरति निमित्त चरति । स चेद्धगवन्‌ बोधिमच््नामहासत्वाऽनुपाय कौ श्लेन प्रज्ञापारमितायां चरन्‌ ew दुःखेति चरति fafaw चरति । स चद्धगवन्‌ बोधिसत्वामरासत्वाऽनुपाय कौ गलेन प्रज्ञा- पारभितायां चरन्‌ aur श्रात्मेति चरति निमित्त चरति । ख चेद्धगवन्‌ बोधिसत्वामहासत्राऽनुपाय कौशलेन प्रश्चापारमितायां पश्चमपरि वरतः | O29 चरन्‌ दष्णा wai चरति निमित्त चरति। स चद्गगवन्‌ बोधि सलेमहासत्नऽनुपाथ कौशलेन प्रत्नापारमितायां चरन्‌ ToT शान्तेति चरति fafa चरति। स चेद्धगयन्‌ बोधिसत्वो महासत्वोऽलुपाय कौ ग्रलेन प्रक्ञापारमितायां चरन्‌ aur विविक्रति चरति निभिन्ते चरति । स चद्धगवन्‌ बो धिसत्वो महासत्वोऽनुपाय कौशलेन om पारमिताया चरन्‌ दष्णाऽविविक्रति चरति निमित्तं चरति । ख ॒चद्धगवन्‌ बोधिसत्वोमरसत््नोऽनुपाय कौ श्लेन प्रश्चापार मितायां wane नित्यमिति चरति निमित्त चरति। ख वद्गगवन्‌ बोधिसत्वो महासत्वोऽनुपाय alata प्रज्ञापारमिता चरक्चपादानमनित्यमिति चरति निमित्त चरति । सख चेद्धगवनम्‌ बोधिसत्लोमहासत्वोऽमुपाय कौग्रलेन प्रज्ञापारमितायां चरन्नपा- दानं सुखसिति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसत्वो महासुत्नोऽनुपाय कौग्रलेन प्रज्ञापारमिता्यां waned दुःख- fafa चरति निमित्तं चरति | सचेद्धगवन्‌ बो धिरुत्वोमहासत्वो- ऽनुपाय कौ श्रलेन प्रश्चापारमितातां चरक्ृपादानमाक्तेति चरति fafad चरति। म॒ चद्धगवन्‌ बोधिसत्वोमहासत्नोऽनुपाय कौशलेन प्रज्ञापारमितायां चरज्नुपादानमनात्मेति चरति fafa चरति । स चेद्वगवन बोयिषक््वोमदाग्रत्वोऽनुपाय कोौग्रलेन प्रज्ञा पारमितायां चरन्नपादानं श्रान्तमिति चरति fafa चरति । स॒चेद्धगवम्‌ बोधिसत्वो मदा सत्वोऽनुपाय कौ ग्रलेन प्रभ्ापार- मिताथां चरश्पादानमश्रान्तमिति चरति निमित्त चरति। स ॒चेद्धगवन्‌ बोधिमत्नोमहासत्वोऽलुपाय कौग्रलेन प्रज्ञापार- eRe waarefent प्रक्नापारमिता।. मितायां wegurert fafamfafa चरति ` fafa चरति । स tga बोधिमत्लोमहास्वोऽलुपाय कौशलेन प्रज्ञापार- मिताथां दरन्नपादानमविविक्रमिति चरति निमित्त चरति | स Sara बोधिसत्त्वो मटासत्वोऽनुपाय कौ गलेन प्रन्नापार- मिताया शरन्‌ भवोनिव्य इति चरति fafaa afi स Sarat बोधिसत्नोमहासत्वोऽलुपाय कौशलेन प्रश्ापारमितायौ चरन्‌ भवोऽनित्य इति चरति निभित्ते चरति । स चेद्भगयन्‌ बोधिसत्वोमहासत्वोऽनुपाय कौ लेन प्रज्ञापारमिताया चरन्‌ भवः सख इति चरति भिभिन्ते चरति । स चेद्धगवम्‌ बोधिभत्म मशासत्वोऽरुपाय कौशलेन प्रन्नापारभिताया चरन्‌ भवोदुःख दति चरति निभिन्ते चरति । स चेद्धगवन्‌ बोधिसल्नोमहदास्लोऽनु- पाय कौशलेन प्रभ्नापारमितायो चरन्‌ भवो श्रत््ेति चरति fafat चरति । स चेद्धगवम्‌ बोधिसन्लोमरासतत्वोऽनुपाय कौशलेन भरन्चापारभितायं चरन्‌ भवोऽनात्मेति चरति निभिन्ते चरति । स चेद्धगवन्‌ बोधिभत्लनो महासच्वोऽनुपाय कौ श्रलेन प्रन्ञापारमभितायौ चरम्‌ भवःशान्त इति चरति निभिन्ते चरति । सचेद्भगवन्‌ बो धिसत्नोमशासत्वोऽलुपाय कौ ग्रलेन प्रज्ञापारमिताया शरन्‌ भवोऽश्रान्त दति चरति निमित्ते चरति । स चद्धगवन्‌ बोधि- सत्वोमहा षत्नोऽलुपाय कौशलेन प्रन्ञापारभिताया चरन्‌ भवो- विविक्र इति चरति fafa चरति । ख चद्धगवम्‌ बोधितो महास्वोऽलुपाय कौशलेन प्रन्नापारमिताया चरन्‌ भवोऽविविक् इति चरति निभिन्ने चरति। पश्चमपरिवक्तैः। ere स ॒चेद्गगत्रन्‌ बोधिमत्नोमहासत्वोऽलुपाय कौ गलेन प्रन्नापार- भितावा चरन्‌ जातिनित्येति चरति निमित्ते ररति। श चेद्ध गवन्‌ बोधिसत्वे महासत्वोऽनुपाय कौशलेन प्रजापारमितायौा चरन्‌ जातिरनित्येति चरति निभित्ते चरति । स रेद्गगवम्‌ ब धि- हत्व महासत्वोऽलुपाय को गलेन प्रन्नापारमिताया चरन जातिः- सखेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसत्नोखड्ा- स्वोऽनुपाय कौग्रलेन रनापारमिताया चरन्‌ जातिदःखेति चरति निभिन्ते चरति । म Magra बोधिसत््नोमह्टासत्त्वोऽलुपाय कौ परलेन प्रन्ना परमितायं चरन्‌ ातिरात्मेति चरति fafa चरति । स चद्धगवन्‌ बोधिषत्वोमहासत्वोऽनुपाय कौ श्रजलेन प्रन्चा- पारमिताया चरन्‌ लातिरनात्मेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसत्व महा स्वोऽनुपाय कौ श्रसेन प्रन्नापारमितायो चरन्‌ जानिः्ान्तेति चरति निमित्ते चरति। स रेद्भगवन्‌ jue महासत्वोऽनुपाय alway प्रज्ञापारमिताया वरन जः तिर्‌ शान्तेति चरति fafa चरति। सचेद्भगवन्‌ बोधिखु्नो महासत्व ऽनुपाय कौ ग्रलेन प्रज्ञापारमिताया चरन्‌ जातिर्विविकरेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसल) महासत्वनोऽनुपाय कोगरलेन प्रज्ञापारभिनाया चरन्‌ जातिरविविक्रेति चरति निमित्ते चरति | | स ॒चेद्धगवन्‌ बोधिमत्नोमहामत्नोऽनु पाय कौ ग्रलेन sare भितायां चरम्‌ जरामरणं नित्यमिति चरति निभित्ते चरति । ख चद्धगवन्‌ बो धिमत्नो महामन्वोऽनुपाय कौ गलेन प्रज्ञापारमिनार्यां 92 ह qaare feat पच्चापारुमिता। शरन्‌ अरामरणमनित्यमिति चरति गिभिक्त चरति । स चेद्गगवम्‌ बोधिसत्वो मह्ासत्वोऽलुपाय कौशलेन प्रन्ञापारमितायां चरन्‌ जरामरणं सुखमिति चरति निमित्ते चरति। स चेद्धगवन्‌ बोधिसत्वो महा खत्वोऽनुपाय कोश्रलेन प्रज्ञापारमिताथां चरन्‌ जरामरणं दुःखमिति चरति fafad चरति। ख वचेद्धगवन्‌ बो धिसत्नोमहासत्वोऽनुपाय कौग्रलेम प्रश्ापारमिताथां चरन्‌ अरामरणमात्मेति चरति निमित्ते चरति। ख aT बोधिसत्वो महा सत्वोऽलुपाय कौ श्रलेन प्रभ्नापारमितायां चरन्‌ अरामरणमनात्मेति चरति निमित्ते चरति। स ayaa बोधिसत्त्वो महासत्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ जराभरणं शान्तमिति चरति निमित्ते चरति। स चेद्धगवम्‌ बोधिसत्नोमदहासत्वोऽनुपाय कौग्रलेन प्रज्ञापारमितायां चरन्‌ अरामर णएमश्राज्तमिति चरति निमित्ते चरति । स चेद्गगवन्‌ बो धिसन्वोमङात््वोऽनुपाय कौशलेन प्रज्ञापारमितायां शरन्‌ जरामरणं विविक्रमिति चरति निमित्त चरति । स चेद्धगवन्‌ बो धिषक्वोमहासत्वोऽलुपाय कौश्लेम प्रज्ञापारमिताथां चरन्‌ जरामरणमविविक्रमिति चरति निमित्ते चरति । ख ॒वचेद्धगवम्‌ बोधिसत्वोमहासत्नोऽनुपाय कौशलेन प्रन्नापार- मितायां चरम्‌ दानपारमिता नित्येति चरति निमित्ते चरति | a tana बोधिषत्नोमहासत््वोऽनुपाय कौश्रलेन प्रन्नापार- faarat दरम्‌ दानपारमिताऽनित्धेति चरति | fafa अरति सख सचेद्भगवन्‌ बोधिसत्वोमहासत््वोऽलुपाय कौ ्रलेन पश्चमपरिवन्तेः | ORY प्रजञापारमितायां चरन्‌ दानपारमिता सुखेति चरति fafan चरति । स चेद्धमवन्‌ भोधिमत्लोमहासन्वोऽनुपाय कौशलेन ्रज्ञापारमितायां चरन्‌ दानपारमिता दुःखेति चरति निभिन्त चरति । सख चेद्धगवन्‌ बोधिषत्वोमहासत्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ टानपारमिता श्राव्मेति चरति निभमिन्ते चरति । स वेद्धगवन्‌ बोधिसत्नोमहासल्वोऽलुपाय कौशलेन ्र्ञापारमिता्यां चरन्‌ दानपारमिता श्रनात््ेति चरति निमित्त चरति स चेद्धगवन्‌ बोधिसत्वनोमहासत्वोऽनुपाय कौशलेन ्रज्ञापारमितायां चरन्‌ दानपारमिता शान्तेति चरति निमिन्ते चरति । ख चेद्धगवन्‌ बोधिसत्वो महासत्वोऽनुपाय कौ शणेन प्रज्ञा- पारमितायां चरन्‌ दानपारमिताऽशान्तेति चरति fafa चरति । सचेद्भगवन्‌ बो धिषत्नोमहासत्वोऽनुपाय कौ गलेन प्रन्ना- पारमितायां चरन्‌ दानपारमिता विविक्रेति चरति निमित्त चमति । स वचेद्धगवन्‌ बोधिमल्ोमहासक्वोऽनुपाय ates प्रञापारमितायां चरन्‌ दानपारभिताऽविविक्रति चरति निमिन्ते चरति | म ॒चेद्धगवन्‌ बोधिसत्वो महा मच््नोऽनुपाय alana प्रन्नापार- faarat चरन्‌ शोलपारमिता नित्येति चरति निमित्ते चरति , ख gray बोधिसत्नो महासक््वोऽमुपाय को प्रलेन प्ज्ञापारमिता्यां चरम्‌ ऽगेखपारमिताऽनित्येति चरति निमित्ते चरति । म चेद्धगवन्‌ बोधिसत्वो महासत्वरोऽनुपाय कौश्लेन प्रज्ञापारमितायां चरम्‌ ज्नौखपारमिता सुखेति चरति निमित्ते चरति। स चेद्धगवन्‌ ORR प्रतसाहखिका पश्लापारमिता | बोधिसत्वो महासत्वोऽनुपाय कोश्रलेन प्रभ्नापारमितायां चरम्‌ Mencia दुःखेति चरति निमित्ते चरति । सचेद्भगवन्‌ बोधिसन्वो महामत्मोऽनपाय कौश्रेन प्रज्ञापारमभिता्यां चरम $गिलपार मिता श्रात्मेति चरति निमित्ते चरति । म Vana बो धिषस्वोमददामत्नोऽनुपाय कौश्रलेन प्रज्ञापारमितायां चरन्‌ प्नौलपारमिता अनाकोति चरति निमित्ते चरति । ख चेद्धगवन्‌ गो धिमस्वो महा सत्वो ऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ meat शान्तेति चरति निमित्ते चरति । म चद्धगरन्‌ बो धिमत्नोमहासत्नोऽमुपाय कौग्ररेन प्रज्ञापारमितायां चरन्‌ Meacfaa श्रशरान्तेति चरति निमित्ते चरति। स चद्धगवम्‌ बोधिसत्वोमहासत्वोऽनुपाय कौग्ररेन प्रन्ञापारमितार्यां चरन्‌ शरगेलपारमिता रिविक्रेति घरति निमित्ते चरति । म चेद्धगवन्‌ बोधिसत्वोमहामत्वोऽनपाय कौश्रलेन प्रन्नापारमितायां wa $गिशपारमिताऽवि विकरेति चरति fafad चरति | म ॒चेद्धगवनम्‌ बोशधिमत्वोमहामत्वोऽनुपाय कौगलेम प्रज्ञापार- मितायां चरम्‌ छान्तिपारमिता नित्येनि चरति fafa चरति । ख चद्धणवम्‌ बो धिमल्नोमरहामन्योऽनुपाय sine एङ्ापारमितायां चरन्‌ छःन्तिपार farsi fa चरति निमित्ते चरति। म taney बोश्यमस्नो महहामस्वोऽनुपाय कौोग्ररेन प्रज्ञापारमितायां चरम्‌ शान्तिपारभिता aafa चरति निमित्ते चरति। म चेद्धगवम्‌ बो धिसत्नोमहामल्योऽनुपाय ative प्रज्ञापारभितायां चरम्‌ शान्तिपारभिता दु.खेति शरति निमित्ते चरति। स चेद्भगवन्‌ पञ्चमपरि वष्टः | ORR बोधिरुत्नो महा सत्वोऽलुपाय कगेश्लेन प्रश्नापारमितायां चरम्‌ छान्तिपारमभिता ` कोति दरति निमित्ते चरति । स चेद्भगवन्‌ बोधिसत्नो महा शत्वोऽनुपाय awa परन्नापारमितायां wa चान्तिपारमिनाऽनात्मेति चरति निमित्ते चरति । स चेद्धगवभ्‌ बोधिसत्वो महासत्वोऽनुपाय कौग्लेन प्रज्ञापारमितायां चरण्‌ चान्तिपारभिता शान्तेति चरति निमित्ते चरति । म चद्धगवन्‌ बोधिमत्वोमडहासत्वोऽनुपाय ater प्रज्नाणरमितायां चरन चान्तिपारभिताऽशान्तेति चरति निमित्ते चरति। म चेद्धगवन्‌ बोधिमत्वो मषा मल्वोऽनुपाय कौशलेन प्रज्ञापारम्तिायां चरन्‌ चान्तिपारमिता fafanfa चरनि निमित्ते चरति। म देद्धगवन्‌ बोधिमत्वो महासत्योऽनुपाय कौशलेन प्रनापारभिताथां चरम्‌ चान्तिपार भिताऽिविक्रति चरति निमित्ते चरति । म॒चेद्धगवन्‌ बोधिसत्वो महामन्नोऽनुपाथ कौशलेन प्रन्नापार- मितायां चरन्‌ गोयपारमिता fafa चरति निमित्त चरति, स चेद्धगवन्‌ बोधिसत्वो मषा मत्त्वोऽनुपाय को गलेन प्रञ्नापारमितार्या सरन्‌ वौय्येपार मिताऽजित्येति चरति निमित्ते चरति । म चेद्धगवम्‌ बोधिसत्त्वो महा मत्वोऽनुपाय atwea प्रज्ञापारमितायां चरम्‌ ोस्येपारमभिता सुखेनि चरति निमित्ते चरति । म चेद्धगवम्‌ बो धिख्नोमहासत््वोऽनुराय ater म्रज्ञापारमितायां चरम्‌ वोय्येपारभिता दुःखेति चरति निमित्ते चरति । म gna बो धिसत्नोमहहामत्वोऽनुपाय कौग्रलेन प्रश्ञापारमितायां चरन्‌ बोष्येपारमिता wafa चरति निभित्ते चरति । ख चेद्धगवन्‌ ७३४ प्रतसाह खिका प्रन्ञापारमिता | बौधिसलोमहाघ्वोऽलुपाय कौशलेन प्रक्नापारभिताथां चरन्‌ वोग्येपारमिता श्रनात्मेति चरति निमित्ते चरति । स वेद्धगवन्‌ बोधिसत्नोमहासत्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्‌ वौखेपारमिता शान्तेति चरति निमित्ते चरति । ख चेद्भगवन्‌ बोधिमल्लोमहासत्वोऽनुपाय कौ ग्रेन प्रज्ञापारमितायां चरन्‌ वोव्येपारमिताऽशान्तेति चरति निमित्ते चरति । ख देद्धगवन्‌ बोधिमत्लोमहामत्वोऽनुपाय कौश्लेन प्रजञापारभितायां चरन्‌ वोष्येपारमिता विविक्षेति चरति निभित्ते चरति। स चद्धगवन्‌ बोधिसत्वोमहा सत्वोऽनुपाय ata प्रज्ञापारमितायां चरन्‌ वोय्येपारमिताऽविविकरेति चरति निमित्ते चरति । सचेद्भगवन्‌ बो धिसत्लोमहासत्वोऽनुपाय ainea प्रज्ञापार- भितायां चरन्‌ ध्यानपारमिता नित्येति चरति निमित्ते चरति | a tamaq बोधिमच्वोमहामत्नोऽलुपाय कौ श्लेन प्रन्नापार- भितायां चरन ध्यानपारभिताऽनिन्येति चरति निमित्ते चरति । ख ॒चेदभगवन्‌ बोधिसत्वो महा सत्वोऽलुपाय कौशलेन प्रश्नापार- भितायां चरन्‌ ध्यानपारमिता सुखेति चरति निमित्ते चरति, स qua बोधिसत्नोमहासत्वोऽनुपाय कौशलेन प्रज्ञापार- भितायां चरन्‌ ध्यानपारमिता दुःखेति घरति निभित्ते चरति । ख ॒चेट्भगवम्‌ बोधिसत्वो महासत्वोऽनुपाय कौग्रलेन प्रज्ञापार- मितायां चरन्‌ ध्यानपारमिता sraifa चरति निभित्ते चरति । ख॒चेद्भगवन्‌ बोधिमत्नोमहासत्वोऽनुपाय कौशलेन प्रश्ापार- faarat चरम्‌ ध्यानपार मिताऽनात््ेति चरति निमित्ते चरति । पश्चमपरिवन्ः। । \ 8 a चेट्भ॑गवन्‌ बोधिसत्नोमहासत्वोऽलुपाय कौग्रलन प्रभ्ञापार- मितायां चरन्‌ ध्यानपारमिता शान्तेति चरति निभिन्ते चरति । a ॒चेद्भगवन्‌ बोधिसत्वोमहासत्नोऽनुपाय कौ प्रलेन प्रन्ञापार- faarat चरन्‌ ध्यानपारमिताऽश्ान्तेति चरति निमिक्ते चरति । ष ॒सेद्मगवन्‌ बोधिसत्वोमहासत्वोऽनुपाय कौ श्रलेन प्रज्ञापार- मितायां चरन्‌ ध्यानपारमिता विविक्रेति चरति निमित्ते चरति। स॒चेद्भगवन्‌ बोधिषल्लोमहा सत्नोऽनुपाय कौ श्रलेन प्रन्नापार- मितायां चरन्‌ ध्यानपारमिताऽविविक्रेति चरति निभित्ते चरति , स चेद्भगवन्‌ बो धिसल्नोमहा सत्नोऽनुपाय कौशलेन प्रज्ञापार- भितायां चरन्‌ प्रज्ञापारमिता नित्येति चरति निभिन्ने चरति, स॒सेद्भगवन्‌ बोधिमत्वोमहासल्नोऽलुपाय कौशलेन प्रन्नापार- मितायां चरन्‌ प्रज्ञापारमिताऽनित्धेति चरति निमित्ते चरति। स॒चेद्भगवन्‌ बोधिसक्वोमहास्वोऽनुपाय कौश्लन प्रज्ञापार- मिता्यां चरन्‌ प्रज्ञापारमिता सुखेति चरति निमित्ते चरति | a ॒चेद्भगवन्‌ बोधिसत्वो महासत्वोऽनुपाय कौ शलेम प्रज्ञापार- मिताथां चरन्‌ प्रज्ञापारमिता दुःखेति चरति निभित्ते चरति । स ॒चेद्भगवन्‌ बोधिसत्नोमहासत्वोऽनुपाय alway प्रज्ञापार- मितायां चरन्‌ प्रज्ञापारमिता waifa चरति निमित्ते चरति । स ॒चेद्भगवन्‌ बोधिसल्नोमरासत्वोऽनुपाय कोशेन प्रन्नापार- भितायां चरन्‌ प्रज्ञापारमिताऽमात्मेति चरति निमित्ते चरति । ख ॒चेद्भगवन्‌ बोधिखत्नोमहासत्वोऽनुपाय कौश्लन प्रभ्नापार- ferret चरन्‌ प्रश्चापारमिता शान्तेति चरति निमित्त शरति । ond श्रनसाहखिक्रा प्रक्चापारभिता | a tga बोधिस्लोमहासत्वोऽतुपाय कौ ग्रलेन ्चापार- faarat चरन्‌ प्रश्नापारमिताऽशन्तेति चरति निभिन्ते चरति। म॒चेद्भगयन्‌ बोधिषत्लो महासत््वोऽनुपाय awe प्रश्ापार- मितायां चरन्‌ प्रज्ञापारमिता विविक्रति चरति निमित्तं चरति। स॒चेट्भगवन बोधिस्नोमहामत्वोऽनुपाय कौश्लेन प्रज्ापार- मिता्यां चरन्‌ प्रज्ञःपारमिताऽविविक्रेति चरति fafa चरति। भ चेदभगवन्‌ बोधिमत्वोमहासत्वोऽनुपाय कौ ्रलेन प्रज्नापार- मितायां चरन्नध्यात्मशयून्यता faafat चानित्येति चरति निभिन्ते चरति। स चेद्‌भगवन्‌ बोधिसत्नोमासत्वोऽनुपाय कौ श्रलेन ्रज्चापारमितायां wana सुखेति च दुःखेति चरति मिमिन्न चरति। स tana बोधिसत्वोमदामल्नोऽनुपाय कौ श्रलेन प्रन्ञापारमितायां चरन्ध्यात्मश्यून्यता श्रात्येति चाऽमात्मति चरति निमित्ते चरति । स चेट्‌भगवन्‌ बोधिसत्वो महासत््वोऽनुपाय aie प्रन्नापारमितायां चरेष्ष्याा श॒न्यता शान्ति चाऽ्रान्तेति चरति fafad चरति । स Waray बो धिमत््वो महासत्वो ऽनलुपाय कौ ग्रलेन प्रन्नापारभितायां चरन्नध्यात्मशन्यता विविक्रेति चाऽवि- विक्रेति चरति निमित्ते चरति | स चेदभगयन्‌ बोधिसत्वो महासत्नोऽनुपाय कौ द्रलेन प्रद्वापार- मिताथां चरन्‌ वददिद्धाश्न्यता नित्येति चाऽभित्येति चरति निभिक्ते चरति। स Garay बोधिसत््नोमहासक्वोऽनुपाय कौशलेन ˆ पुम्तकपश्चके निध्यादि wa स चेद्धगवद्धिन्यादि ane वाक्य न fwd र्वं Wat सव्व | qqay ca | ©89 रज्ञापारभिताथां चरन्‌ afegiqaat सुखेति च दुःखेति चरति निमित्ते चरति। स सचेद्भगवन्‌ बोधिखललोमहासत्वनोऽनुपाब कौशलेन प्रज्ञापारमितायां चरन्‌ वदिद्धाशन्यता श्रात्मेति चाऽना- ofa चरति निर्भित्ते चरति । सख चेट्भगवन्‌ बोधिस्लोमहामत्वो- ऽनुपाय atnaa प्रन्नापारमितायां चरन्‌ वहिद्धाशन्यता श्रान्तेति चाऽशरान्तेति चरति निमित्ते चरति। स चेद्भग वम्‌ बो धिसत्वनो- महाष्लोऽनुपाय कौ गलेन प्रज्ञापारमितायां चरन्‌ वदिद्धाशून्यता विविक्रेति चाऽविविक्ेति चरति निमित्त चरति। ख Sgnaa बोधितो मदहासत्मोऽनुपाय कोग्रलेन प्रज्नापार- मितायां aauuaafegigaa नित्येति चाऽनित्धति चरति निमित्ते चरति । स चेद्धगवन्‌ बो धिसत््नो मह्ामच्नोऽनुपाय कौशलेन म्रजञापारमितायां चरन्नध्यात्मवदिद्धाशन्यता सुखेति च दुःखेति चरति निमित्ते चरति। स दंद्धगवन्‌ मोधिमष्वोमहामत्नोऽनुपाय alnaa प्रज्ञापारभमितायां चरन्न्णत्मवटिद्धाशूप्यता श्रा्मति चाऽनात्मेति चरति निमित्त चरति । स सेद्धगवन्‌ बो धिसत्नोमहा- सल्नोऽनुपाय कौशलेन प्रक्नापारमितायां चरन्नध्यात्यददिद्धा- शून्यता शान्तेति चाऽश्रान्तेति चरति निमित्ते चरति । स चेद्गगवन्‌ बो धिसन्नो मा सतत्वोऽनुपाय कौशलेन प्रज्ञापारमितायां चरन्न ध्यातव्रहदिद्धा शून्यता fafaafa asfafaafa चरति निमित्ते चरति) ख वचेद्धगवन्‌ बो धिस्लो महासच्वोऽनुपाय कौ गलेन प्र्नापार- मतायां चरन्‌ शन्यनाशन्यता नित्येति चाऽनित्येति चरति नमिन 9: ORC प्रतसाहखिक्रा प्रन्चापारमिता। शरति। सचेद्भगवन्‌ बोधिसत्वोमहासत्वोऽनुपाय कोशेन प्रन्ञा- पारभितार्यां wa gunman सुखेति च दुःखेति सरति निमित्ते चरति । स चेद्धगवम्‌ बोधिस्लोमष्ासत्वोऽनुपाय कौश्- खेम प्रज्ापारमितायां चरम्‌ शून्यताशून्यता श्रत्छेति चाऽनात््ेति+ acfa निभित्ते चरति । सख चेद्धगवन्‌ बोधिसत्वोमहा सत्वो ऽनुपाय कौग्रलेन प्रश्ापारमितायां चरन्‌ शून्यताश्न्यता शान्तेति चाऽशान्तेति दरति निमित्ते चरति । ख चद्धगवन्‌ बोधिखत्वोमदहासत्वोऽनुपाय aimed प्रन्नापारमितायां चरन्‌ yeaa विविक्रेति साऽविविक्रेति चरति निमित्ते चरति । स ॒चेद्धगवम्‌ बो धिसत्वोमहास्वोऽलुपाय कौ ग्रलेन प्रन्नापार- भितायां चरम्‌ aU fafa चाऽनिव्येति चरति निमित्त चरति |. स चेद्धगवम्‌ बोधिसत्नोमहासत्नोऽनुपाय कगौ ग्रेन प्रज्ञा- पारमितायां चरन्‌ महाशुन्यता सुखेति च दुःखेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिषत्नोमहासत्वोऽनुपाय कौ गलेन प्रज्ञा पारमितायां चरम्‌ महाशन्यता श्राद्मिकेति चाऽनाद्िकेति चरति निमित्ते चरति । स सेद्धगवन्‌ बो धिसन्लोमहासन्वोऽनुपाय कौश्र- लेम॒प्रज्ञापारमितायां चरन्‌ महाश॒न्यता शान्तेति वचाऽशान्तेति चरति निमित्ते चरति । स चद्धगव्रन्‌ बोधिसत्वोमहास्वोऽनुपायं कौशलेन प्रभ्नापारमितार्यां चरन्‌ aera विविक्रेति चाऽवि- विक्ति चरति निमित्ते चरति व णीयो re ee ~~~ a --- = ~~~ I a ke eifmafa aisnfeafa पाठः स््नोलिङ्निद श्रस्थन्ने were ध्रायश्रो दृश्यते । पश्चमपरिवकषेः | ONE gq चेद्धगवम्‌ बोधिसत्नोमद्ासत््ोऽलुपाय ately प्रन्नापार- नितायां चरन्‌ परमाथेशन्यता नित्येति चाऽनिव्येति चरति निमिन्ते चरति । ख वेद्धगवन्‌ बोधितो महामत्वौऽनुपाय BT जन अन्नापारमितायां चरन्‌ परमाथेशन्यता खखेति च दुःखेति चरति निमित्ते चरति । सख चेद्धगवन्‌ बोधिसत्वोमडहास्वोऽनुपाय क्ैग्ररेन प्रज्ञापारमितायां चरन्‌ परमाथेशून्यता श्राद्भिक्ेति asafaata चरति निमित्ते चरति । स चेद्ध गवन्‌ बो धिखत्वो- महामच्चोऽनुपाय कौश्रलेन प्रन्नापारमितायां चरन्‌ परमायेशन्यता mata चाऽशान्तेति चरति निमित्ते चरति । म चद्गगवन्‌ बोधिसत्तो महा सत्नोऽनुपाय कौग्रलेन प्रज्ञापारमितायां चरन्‌ परमार्थशन्यता विविक्रेति चाऽविविक्रेति चरति निमित्ते चरति । स Bea बोधिसक्वो महा ल्नोऽनुपाय कौ ग्रलेन प्रज्ञापार- मितायां चरन dawn नित्येति चाऽनित्येति चरति निमित्त चरति। स चेद्धगवन्‌ बोधिमल््वोमदाखत्वोऽनुपाय को श्रलन ्रज्ञापारमितायां चरन्‌ मंख्तशृन्यता सुखेति च दुःखेति चरति निमित्ते चरति । च वेद्गगवन्‌ बोधिमच्लोमहामल््नोऽनुपाय कौ गलेन रज्ापारमितायां चरन्‌ संस्तशन्यता श्रात्सिकेति चाऽनात्िकेति चरति निमिन्ते चरति । ख चेद्भगवन्‌ बोधिमत्वोमहामत्नोऽनुपाय कौशलेन प्रन्ञापारमितायां चरन्‌ sae ग्रान्तेति चाऽग्रान्तेति चरति निमित्ते चरति । स Aquat बोधिमल्वो महासत्नौऽनु पायं कौ ग्रलेन प्रज्ञापारमितायां चरन्‌ saga विविक्रति चाऽवि- विक्रेति चरति निमित्तं चरति | 1} प्रतसाहखिका प्रज्ञापारमिता | a gray बोधिष्लो महासत्वोऽलुपाय कौ प्रलेन प्रजञापार्‌ fara चरन्नसंछ्तशन्यता fafa चाऽनित्येति चरति fata चरति। स चेद्धगवन्‌ बोधिसख्लोमहास्ोऽलुपाय कौशलेन प्रज्ञापारमितायां चरन्गमंछ्वतश्ून्यता सुखेति च दुःखेति चरति निमित्ते चरति। स चेद्धगवन्‌ बोधिसत्वो महा सत्वोऽनुपाय के ग्रलेन प्रज्ञापारमितायां षरन्स्तशन्यता श्रा्िकेति चाईनाल्मिकेति चरति निमित्ते चरति । स चद्धगवन्‌ बोधिसत्वोमहासत््वोऽतुपाय को श्रसेन प्रज्नापारमितायां चरन्नसंछ्तश्यन्यता शान्तेति चाऽश्ान्तेति चरति निमित्ते चरति । स दद्लगवन्‌ बोधिसत्लोमहासत्वोऽलुपाय कौग्रलेन प्रन्ञापारमितायां चरन्नसंछ्ठतशन्यता विविक्रेति चाऽवि- पिक्रेति चरति निनभित्ते घरति | स॒चेद्धगवन्‌ बोधिसच्चोमदात्नोऽनुपाय कोशरेन प्रज्ञापार- भितायां चरन्नत्यन्तश्टन्यता नित्येति शाऽनित्येति चरति निमित्त दरति । स ॒चेद्धगवन्‌ बो धिसत्वोमदासत्वोऽनुपाय कौशलेन ्रज्ञापारमितायां चर न्नत्यन्तशन्यता सुखति च दुःखेति चरति निमित्ते चरति । स चेद्ध गवम्‌ बो धिसत्वोमहासत्लोऽनुपाय कौ श्रलेन प्र्नापारमितायां चरनत्यन्तशन्यता श्राद्धिकेति चाऽनाद्िकेति चरति निभिन्ते चरति। स चेद्धगवन्‌ बोधिषकत्वोमहास्नोऽनुपाय alia प्रज्नापारमितायां चरक्नत्यन्तशून्यता शान्तेति चाऽश्ान्तेति चरति निमिते चरति । सचेद्भगवन्‌ बोधिसत््नोमडहासत््वोऽनुपाय कोश्रलन प्रञ्ञापारमितायां चरन्नत्यन्तशन्यता fafanfa चाऽवि- fanfa चरति भिभिन्ते चरति | पश्चमप रि वन्तः | Sar a gran बोधिसच्वोमहासच्वोऽतुपाय कौ ग्रलेन प्रज्ञापार- मितायां चरन्ननवराऽग्रशल्यता नित्येति चाऽनित्येति चरति निमित्ते चरति। स agaaa बोधिमलोमहासत्वोऽनुपाय कौशलेन ्रजञापारमिताय चरन्ननवराऽग्रशूज्यता सुखेति च दुःखेति चरति निमित्ते चरति | स चद्धगदन्‌ बोधिसत्वो मदासत्वोऽनुपाय alway प्रज्ञापारमितायां चरन्ञनवराऽग्रशन्यता श्रात्मिकेति चाऽनात्मिकेति चरति निमित्त चरति i स देद्धगवन्‌ बोधिमत्नोमहासत्वोऽनुपाय को लेन प्रज्ञापारभितायां चरन्ननवराऽग्रशन्यता शान्तेति चाऽशान्तेति चरति निमित्ते चरति । सख चेद्धगवन्‌ बोधिमल्योमहासत्त्वोऽनुपाय कौ ्ररुन प्रज्ञापःरभिताथां चरन्ननवराऽप्रशन्यता fafanfa चाऽवि- faafa चरति निमित्ते चरति | म॒चद्धगरन्‌ वोधिमल्नोमहामत्वोऽनुपाय को ग्रलेन प्रक्ञापार- भिताय; चरन्ननवकार श्न्यता नित्येति चाऽनिच्येति चरति fafa चरति। स॒ Aga बोधिर्नोमहामल्लोऽनुपाय कौशलेन ्रज्ञापारमितायां चरद्नवकारशून्यता सुखेति च दुःखेति चरति निमित्ते चरति। म चेद्धगवन्‌ बो धिमच्नो महा सत्त्वोऽनुपाय को शेन प्रज्ञापारभितायां चरख्लनवकारश्न्यता श्राल्धिकेति चाऽनाद्िकेति चरति निमित्ते चरति । स रद्धगवन्‌ वौोधिमत्वोमहामत्वोऽनुपाय ane प्रज्नापारभितायां चरन्ननवकारश्न्यता श्रान्तति चाऽग्रा- न्तेति चरति निमित्ते चरति । म चेद्धगवन्‌ बो धिमन्नोमददासन्वो- ऽनुपाय कौग्रलेन भ्रन्नापारमिलायां चरक्ननवकारश्यून्यता विविक्रति चाऽविविक्रति चरति निमित्ते चरति | ७७२ ष्रातसाष्ह खिक्षा पज्ापारमिता | स gn बोधिम्लोमहासत्वोऽनुपाय कौ गलेन ogra. सितायां चरन्‌ प्ररृतिश्न्यता निव्येति चाऽनिव्येति चरति निमित्ते चरति । स aqua बोधिसल्तेमहासत्ताऽनुपाय कौशलेन ्रज्ञापारमितायां चरन्‌ प्रकुतिशून्यता सुखेति च दुःखेति चरति निभित्ते चरति। म चेद्धगवन्‌ बौधिमच्वो महास्वाऽनुपाय की श्रलेन प्रजञापारमितायां चरन्‌ प्रछतिदएन्यता श्राद्मिकेति चाऽनाद्मिकेति चरति निभित्े चरति । म चद्धगवन्‌ बोधिसत््महासुच्वोऽलुपाय कौग्रलेन प्रज्ञापारभिताथां चरन्‌ प्ररुतिशन्यता शान्तेति चाऽग्ा- न्तेति चरति निभिन्ते चरति । स चेद्धगवन्‌ बोधिसत्वो महासक््रो- ऽनुपाय कौशलेन प्रन्नापारमितायां चरन्‌ प्रङृतिश्एन्यता विकिक्रति चाऽभिविक्तेति चरति निमित्ते चरति | स चेद्रगवन्‌ बो धिसक्वोमहा्वनोऽनुपाय कौशलेन प्रज्ञापार- मितायां चरन्‌ सव्वंधश्मेशुन्यता नित्येति चाऽनिल्येति चरति निभित्ते चरति । स केद्धगवन्‌ वो धिसच्चो महास्त्वोऽनुपाय वो श्रलेम प्रज्ञापारमिताथां चरन्‌ सव्वधश्मशन्यता सुखेति च दुःखेति चरति निमित्ते चरति। ख चेद्धगवन्‌ बो धिमत्वोमहासत्वोऽनुपाय कौ ग्रलेम ्रज्ञापारभितायां चरम्‌ सव्वधन्मेश॒न्यता श्रा द्िकेति चाऽना त्मिकेति चरति निमित्ते चरति। म चद्धगवन्‌ बोधिसत्वो महासत्वोऽनुपाय MUA प्रज्ञापारमितायां चरन्‌ सब्वेधद्मशन्यता शान्तेति चाऽशरा- न्तेति चरति निमित्ते चरति। स चेद्धगवन्‌ बोधिसल्लोम्ासत्लो- ऽनुपाय कौ शेन प्रज्ञापारमितायां चरन्‌ सव्दधम्बशयन्यता विवि- केति चाऽविविक्रति चरति निमित्ते चरति । पश्चमपरिवन्तः | ७8 ह स रेद्धगवम्‌ बोधिसत्वो महासत्लोऽनुपाय कौ रेन प्रभनापार- भितायां चरन्‌ खशचणश्न्यता नित्येति चाऽनित्येति चरति निभिन्त चरति । स चेद्वगवन्‌ बोधिसत्वो महास्वोऽनुपाय कौ श्रलेम ्रज्ञापारमितायां चरन्‌ erage सुखेति च दुःखेति चरति निमित्ते चरति । ख चेद्धगवन्‌ बोधिसच्वोमहास्वोऽलुपाय कौ ्रलेन ्र्ञापारभितायां चरन्‌ खलचणशून्यता श्रा त्सिकेति चाऽमाल्मिक्रेति चरति निमित्ते चरति । स चद्धगवन्‌ बोधिसत्वो महासत्वोऽनु पाय कौशलेन प्रभ्नापारमितायां चरन्‌ खल्लणशएन्यता श्राक्तेति चाऽशान्तेति चरति निमित्ते चरति । स चेद्गगवन्‌ बोधिसक्मो- मदहासच्वाऽनु पाय कौ श्रलेन प्रक्ापार मितायां चरन्‌ खलकणशुन्यता fafamfa चाऽविविक्रति चरति निमित्ते चरति । a Ugaaa बोधिमत्तामहामच्वऽनुपाय कौग्रलेन प्रज्ञापार- faarat चरन्ननुपलम्भश्न्यता नित्येति चाऽनित्धेति चरति निमित्तं wtf i म Ugur बोधिमच्चोमहामत्लाऽनुपाय कौशलेन ्रज्ञापारभितायां चरन्नतुपलम्भशन्यता सुखेति च दुःखेति चरति निमित्ते चरति। स चेद्गगवन्‌ बोधिसत्लोमहामच्वोऽनुपाय को गलेन प्रज्ञापारमितायां चरन्ननुपलम्भश्यन्यता श्रात्धिकेति चाऽनात्सिकेति चरति fafaa चरति ; म चेद्धगवन्‌ बोधिमच्तामदामल्वाऽनुपाय कौश्रलेन प्रज्ञापारमितायां चरन्ननुपलम्मश्न्यता शान्तेति चाऽगा- न्तेति चरति निमित्ते चरति । म चेद्धगवन्‌ बोधिमल्वामदहा- सत््वाऽनुपाय कौशलेन प्रन्नापारमभितायां चरन्नमुपलम्भष्न्यता विविक्रेति चाऽविविक्रेति चरति निमित्ते चरति | ७88 ण्रतसःइखिका प्रच्नापारमिता | घ वेद्धगवन्‌ बो धिसल्लोमहासच्वोऽलुपाय कौ ग्रलेन ara मितायां चरल्लभावश्यन्यता नित्येति चाऽनित्येति चरति मिभित्ते चरति । स वचेद्धगवन्‌ बोधिसत्लोमहासत्लोऽतुपाय कौशलेन ्रन्ञापारभितायां चरन्रभावश्यून्यता सुखेति च दुःखेति षरति निमिते चरति । स वेद्धगन्‌ बोधिसच्ोमदास्चाऽनुपाय कौ श्रलेन प्रज्नापारमितायां चरन्नभा३श्एन्यता श्राक्धिकेति चाऽनात्मिकेति चरति निमित्ते चरति i स चेद्धगवन्‌ बोधिसत्वे महासत्वोऽनुपाय कौ श्रलेन प्रज्ञापारमितायां चरन्नमावश्न्यता शान्तेति asus fa दरति निमित्तं चरति । स चेद्धगवन्‌ बोधिमच्चामहामच्लाऽनुपाय कौ ग्रेन प्रज्ञापारमितायां चरन्नभावश्यन्यता fafaafa चाऽवि- विक्रेति चरति fafa चरति । स ॒वेद्वगवन्‌ बोधिरचामदामत्वोऽनुपाय कौ ग्रलेन प्रज्ञाप(र- भितायां चरन्‌ erage नित्येति चाऽनित्येति चरति निभित्त चरति। सख agra बोधिसल्नोमदास्ाऽनुपाय alias प्रज्ञापारमितायां चरन्‌ खभावश्ून्यता सुखेति च दुःखेति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधिसपवामदारुत्वाऽनुपाय को श्लेन प्रज्ञापारभितायां चरन्‌ खभावश्न्यता श्राल्मिकेति चाऽनाद्मिकेति चरति निमित्त चरति । स चेद्धगवन्‌ बो धिसत्लोमदहास्लाऽनुपाय कौश्रलेन प्रज्ञापारमितायां चरन्‌ खभावशन्यता शन्ति साऽश्रान्तेति चरति निमित्त चरति। सचेद्भगवन्‌ बोधिसल्ला- areata कौ ग्रलेन प्रज्ञापारमितायां चरन्‌ सखभावशरन्यता विकिकरेति शाऽविविक्रेति चरति निमित्त चरति । ayunferts 1 S04 घ चेद्धभवन्‌ बो धिसलामहासलतोऽलुपाथ suse प्रज्ञापार- मितावां चरल्ञभावखभावशयन्यता नित्येति चाऽनिक्येति चरति निमित्ते चरति। घ चद्धगवन्‌ बो धिसल्ोमहासत्तोऽदुपाथ ainda प्रश्ञापारमितायां चरल्ञभावखभावशून्यता सखेति च दुःखेति सरति निमित्ते चरति। स चेद्धगवन्‌ बोधिसत्व महासत््रोऽसुपाय कौशलेन प्रज्चापारमितायां चरक्ञभावखभावशन्यता satfarafer चाऽनाद्धिकेति चरति निमित्ते चरति । स Saray बोधिषत्वो- महासत्वोऽलुपाय कौशलेन प्रज्ञापारमिता्यां चरन्नभावूभाव- gaat शान्तेति ताऽश्ान्तेति चरति निमित्ते चरति। स चेद्गवन्‌ बोधिसत्वो महासत्वोऽनुपाय कौ ग्रलेन प्रज्ञापारमितायां चरद्धभावखभावशन्यता fafanfa शाऽविविक्रेति चरति भिभित्त चरति । - स Sigua बोधिधल्लोभदहामल्लो ऽनुपाय alsa प्रन्नापार- मिताया चरन्‌ स्मत्य॒पस्थानानि निल्यानौति चाऽनित्यानोति चरति निभित्ते चरति । स quay बोधिसत्नोमह्ासत्वोऽतुपाय कौ गरले ्रजञापारमितायो चरन्‌ स्मृत्युपस्ानानि सखानोति च दुःखानोति चरति निभित्ते चरति । सचेद्भगवन्‌ बोधिसत्वोमहासत्नोऽनुपाय ainda प्रश्ञापारमितायं चरन्‌ स्ृत्युपस्यानानि आत्मिकानोति चाऽनाद्मिकानौति चरति निमित्ते चरति © चेद्धगवम्‌ बोधि- सत्वोमहाखत्वोऽकुपाय कौ शरसेन प्रश्नापारमिताया चरम्‌ EAI खानानि आन्तानोति चाऽग्राक्तानौति चरति fafa चरति । ख चेद्धगवन्‌ बोधिखत्नोमहासत्ोऽनुपाय कौ लेन प्रज्ञापारमितावां ५५४ ood waarefeat प्रन्चाफारमिता। अरन्‌ Garernfs विविक्रानोति शाऽविविक्षानौति चरति fafert चरति । ख चेद्धगवम्‌ बोधिसत्वोमहास्वोऽनुपाय कौ रसेन प्रज्ञापार- मितायंा चरन्‌ सब्यकूप्रहाएानि नित्यानोति चाऽनित्यानौति चरति निभिन्ते चरति । स Squat नोधिसत्नो महासत्लोऽनुपाय कौ श्लेन ्रज्ञापारमितायं चरन्‌ सम्यकुग्रहाणानि सुखानोति च दुःखानोति चरति निमिन्ते चरति। स चेद्धगवन्‌ बोधिसत््वोमहा सत्त्वोऽलुपाय कौ ग्रलेन प्रन्नापारमिताया चरन्‌ सम्यकूप्रहाणनि आरात्िकानोति चाऽनात्िकानोति चरति निमित्ते चरति । स चेद्धगवन्‌ बोधि- खत्वोमहा सत्वोऽनुपाय amar प्रज्ञापारमिताया चरन्‌ सम्यकू- प्रहाणानि शान्तानोति चाऽश्नान्लानोति चरति fafa चरति | ख चेद्वगवम्‌ बो धिषत्वोमरासत्वोऽनुपाय कौ प्रलेन प्रज्ञापारमिता रम्‌ सम्यकप्रदाणानि विविक्रानौति चाऽविविक्रानौति चरति निभिन्ते चरति। स Sqr बोधिसत्वोमरसत्वोऽनुपाय कौ लेन प्रज्ञापार- भितायां चरद्धिपादाः far इति चाऽनित्या इति चरति निभिन्ते चरति। स चेद्धगवन्‌ बोधिसत्वो महा सत््नोऽतुपाय कौ श्लेन परभञापारभिता्थां चरश्नद्धिपादाः ger इति च दुःखा दति चरति fafa चरति। स चेद्धगवन्‌ बोधिसन्नोमहासत््नोऽनुपाय कौ ग्रसेन ्जञापारमितार्थां चरश्द्धिपादाः आत्मान इति चाऽना्मान इति चरति निभिक्ले चरति । घ चेद्धगवन्‌ बोधिसत्वो मदा सत्ोऽलुपाय कोलेन प्रज्ञापारमितायां चरड्धिपादाः शान्ता इति चाऽशान्ता पञ्चम परि वततैः | 5७9 दति चरति भिमित्ते चरति । ख चेङ्गगवन्‌ बोधिशत्नोमहासत्लो - ऽशुपाय कौ ्रलेन प्रभ्नापारमितायां चरश्वद्धिपादाः विविक्रा इति चाऽविविक्षा इति चरति निभिन्त चरति, स Ugur बोधिसत्वो महासत्नोऽलुपाय कौ गलेन प्रश्ञापार- मितायां w ¬ wre qaawrent प्रल्ताष्रारमिता। न amcay चरति। म amcerat fafa चरति, न aurcefa नित्धानोति ac न वेश्रारद्यान्यनित्यानोति चरति न amenfa सुखानोति चरति। न वेशारद्यामि दुःखानोति धरति। a वेश्रारधान्याद्मिकानोति चरति । न वेशारदान्यनात्मिकानोति चरति। न वैशारथानि शान््ानोति दरति। a वेश्रारद्यान्यशान्तानौोति चरति। न वैशरारद्यानि warmifa चरति। न वेशारद्यान्यशयन्यानौति wai न amcata fafamafa चरति। न वैश्ारद्यान्यमिसमित्तानौति चरति। a वेश्रारध्यानि प्रणिडितानोति चरति। न वैशारद्यान्य- प्रणिदित्ानोति चरति। न वेणारद्यानि fafamatfa चरति न वेश्रारथान्यविविक्रानौति चरति | न प्रतिसम्निह्छु चरति । न ufasfaet निमित्ते चरति। न प्रतिसम्िदो नित्या इति चरति। न प्रतिसम्बिदोऽलित्या इति चरति । a प्रतिमभ्बिदः सुखा इति चरति। न प्रतिसम्बिदा दुःखा दति चरति। न प्रतिमम्निदः sana दूति चरति। न प्रतिमन्निदोऽनात्मान इति चरति । न प्रतिसम्निद्‌ः शान्ता इति चरति। न प्रतिसभ्निदोऽगान्ता इति चरति। न प्रतिसभ्बिदः शून्या इति «was न प्रतिषभ्निरोऽश्न्या इति चेरति। न प्रतिशषभ्निद्ो निमित्ता इति चरति। न प्रतिषन्िदोऽनिमिन्ता दति चरति।-न प्रतिसम्बिदो प्रणिहिता इति चरति। न प्रति- सम्बिडोऽप्रणिहिता इति चरति। न प्रतिसम्बिदो fafanr इति चरति । न प्रतिखम्बिटोऽविविक्का दति चरति) पश्चमरिक्शैः। ४११ न महाकरुणायां चरति । न महाकरूणएाया निमिन्ते शरति । न महाकरुणा नित्येति चरति । न महाकरुणाऽनित्येति शरति | न महाकरुणा सुखेति चरति । न महाकरूणा द्‌ःखति चरति । न महाकरूणा श्रात्मति चरति । न महहाकरूणाऽनात्मेति चरति | न महाकरूणा शान्तेति चरति । न महाकरूणाऽश्राग्तेति चरति | न मराकरूणा शन्येति चरति । न मरहाकरुणाऽशन्येति चरति | न Heme निभित्तति चरति । न मदाकरूणाऽनिमित्तेति चरति। न महाकर्णा ufufeafa चरति । न महाकर्णाऽप्रणिडितेति चरति। म महाकरुणा fafanfa चरति। न महाकरूणा- ऽविविक्रति चरति | नाष्टाद्‌ शावेणिकनुद्धघर््रषु चरति | aera wa foRqguatat निभित्ते चरति aretenafeaqguaifaan इति चरति । नाष्टाद्‌ ्रावेणिकवुद्धधक्माननित्या इति चरति | नाष्टारश्ावेणिक- ृद्धधर्ान्‌ सुखा दति चरति | नाष्टाद्‌ग्राबेणिकनुद्धधर्ान्‌ दुःखा दरति चरति। नाष्टाद्‌शावेणिकबुद्धधर्मानात्मान इति चरति। नाषटाद्‌ गाबेणिकबुद्धधक्मनिनात्मान इति चरति | नाष्टाद्‌श्ाबणिक- quate शान्ता इति चरति | नाष्टाद ्रावेणिकवृदधधम्मानश्रान्ता इति चरति। नाष्टाद्‌ग्रावेश्किवुद्धम्मान्‌ भून्या इति चरति। नाष्ट।द्‌ भावेणिबुद्धघर्ममानशून्या दृति चरति। नाष्टाद्श्रावेणिक- qeuvifafanr इति wai aeemafuaqguaia- निभित्ता इति चरति । aetemafoaqguaia प्रणिहिता दति चरलि । नाष्टादश्राबेखिकनुद्धघक्भानप्रशिदिता इति च्ररति। SVR प्रतसाहस्िका प्रक्ञापारमिता | नाष्टाद्‌ग्रावेणिकनुद्धधर््ान्‌ विविक्रा इति चरति। नाष्टादश्रा- बेणिकवुद्धधर््ानविविक्रा दति चरति | तत्कस्य हेतोस्तयाद्यायुश्नञ्कारदतोपुत्र या रूपस्य शून्यता न द्रं । न चान्यत्र शन्यतायार्हपं नाऽन्यत्र सटपाच्छृन्यता | शन्यतेव GU । रूपमेव श्न्यता | या वेदनायाः Waal नसा वेदना न QAI शून्यताया वेदना नाऽन्यत्र वेदनायाः शून्यता । श्ुन्यतेव बेदना | वेदनंव MMA) या AMAT: WaT न मा शृन्यता। न चान्यत्र शृन्यतायाः सन्ना | नाऽन्यव संज्ञायाः Wear | Waar AN! SHI शन्यता। या संस्काराणां gear नते BRITT. । ग चाऽन्यत्र शन्यतायाः मस्काराः । नाऽन्यत्र मंखकारेभ्यः Waal । WaT म॑स्काराः। संस्कारा एव श्रन्यता। या विज्ञानस्य Naat न तदज्ञानं । न चान्यत्र भ्रन्यतायाः विज्ञानं । नाऽन्यत्र विज्ञाना च्छन्यता । शन्यतेव fase । विज्ञानमेव शन्यता । या चचृषः शन्यता न तच्चतुः । न चान्यत्र शन्यतायाख॒तुः | नाऽन्यत्र WA श्न्यता । शून्यतेव चनु: । Vata शून्यता । या Fay Cal A तत्‌ Bla! न चान्यत्र शन्यतायाः ओचं। नाऽन्यच STEM) शन्यतेव aT) श्रोत्रमेव शुन्या, या प्राणस्य शन्यता न तद्राण | न चान्यत्र शन्यतायाः त्राणं | ASIA MUTA । AAT घ्राणं । प्राणमेव शन्यता । या जिह्ायाः शून्यता न at जिङ्का। न चान्यत्र शन्यतायाः fax | नाऽन्यत्र जिह्वायाः शन्यता । waa fast) fasa ge । या HAR शून्यता मम कायः। न चाऽन्यच शून्यताया: AT | पश्चमप रि वन्तः | TUR AGIA कायाच्छुन्यता | शन्यतेव Ba | काय एव शून्यता । या मनसः शून्यता न AAA! न WTA शन्यतायाः aA | asad मनसः WIA | Wada मनः । मन एव Waar | या शूपस्य श॒न्यता न तदरूपं । न चाऽन्यत्र शन्यतायाः eg | ASAT रूपा च्छून्यता । शन्यतेव रूपं । रूपमेव Waa | या शब्दस्य Wa न स WI! न चाऽन्यच शुन्यतायाः wee | नाऽन्यच ब्दा चछुन्यता | Wada शब्दः । शब्द एव Waa | या गन्धस्य शन्यता न स Ae! न चान्यत्र शून्यताया: Wa | नान्य गन्धाच्छुन्यता । शन्यतेव गन्धो गन्धे ए शून्यता । या रम्य Wat न म TH) न चान्यत्र शन्यताया रमोनाऽन्यच THAT | श्न्यतेव रमोरम एव शन्यता । या WIR शृन्यता न स OM | न चान्य VATA: स्पा नान्य स्यरशाच्छन्यता । शन्यतेव WW । WW एव शन्यता। या धर्माणां waar a a धर्म्माः | न चाऽन्यव शन्यतायाः wat: । नाऽन्यजन wae: शरन्यता | wea wat) wat ए शृन्यता | या Ww न म Wala: | न चान्य शन्धताया- खचुर्धातूर्नान्यचर चचुर्धातोः शन्यता | Wada चदर्घातुशचच्‌र्घातुरेव Naat) या शूपधातु Weal न म BANA: | न WV ATA: SIU । ASIA रूपघातोः NAAT! शन्यतेव रूपधातुः । रूपधातुरे शून्यता । या चनुव्विज्ञानधातु waar न स चचृविवजानधातुः | न चान्यत्र शन्यताया थचृन्िज्नानधातुः। नान्य चचुव्विज्ञानघातोः शून्यता । Wada चचुब्विन्नामधातुः | ८१४ शतसा लिका पक्षाप्रारभिता। चच व्िज्नानधातुरेव श्यन्यता | या ओचधातु इएन्यता न स ओभ धातः | न VSIA WIAA श्रो धातुः । नाऽन्यन्न ओन्रधातोः gaat । शन्यतैव Wawa: । ओ्रोजधातुरेव शून्यता । या शब्द धात्‌श्न्यता भ स WATT: | न चाऽन्यच इन्यतायाः श्न्दधातुः। नाऽ मच शब्द्धालोः Waal | शुन्यतेव wei: । श्ब्दधातुरेव शून्यता या ओओजविक्ञानधातु gear! न स ओ्ओचविक्लान- Wal न चाऽन्यत्र Bama ओज्रविज्जानधातुः | asaya श्नोचविज्ञानधातोः शून्यता । ada ओचविज्ञानधातुः | श्रोजविज्ञानधातुरेव Waal | या चाणधातु्न्यता न स च्राण- धातुः । न चाऽन्यच शन्यतायाः HITE: | नाऽन्यच्र घ्राणएधातोः श॒न्यता | शन्यतेव WITT: । प्राणधातुरेव शून्यता | या गन्धात्‌ शून्यता म म गन्धधातुः। न MIT शूल्यतायाः Wa: | नाऽन्ख तच गन्धधातोः WAT | Wada गन्धघातुः | गन्धधातुरेव शून्यता । या प्राणविन्नानधातु Waar मम प्राणविज्ञानघातुः। न चान्यत्र शृन्खतायाः घाणविन्नानधातु; | नाऽन्यत्र त्राणएविक्नान- धातोः Waar । शून्येन घ्राणविज्ञानघातुः । wufaqraurata शून्यता । या fasTaragaar न स fered: | न चान्यत्र शून्यताया: fasrara: । नाऽन्यत्र faster: शुन्यता | शून्यतेव जिह्काघातुः) जिङ्ाधातुरेव शून्यता। या रसधातु Qual! न स TAMIA । न VISIT WMATA: रसधातुः | नाऽन्य्र Teurat: शन्यता | शून्यतेव्र रमधातुः | रषधातुरेव शून्यता । या जिङ्णा- विश्नानधातुश्न्यता न म fas fama: | न Waa शन्यताचाः पश्चमपररिवकनैः, ८१५ जिका विन्ञानधातुः । मान्य जिङ्लाविज्ञानधातोः «ear | दन्यत्र जिह्णातरिज्ञानधातुः । जिह्वा विश्चानधातुरेव शून्यता । या कायधातुशन्यता न म कायघातुः। न चाऽन्यत्र शुन्तायाः कायधातुः । नाऽन्ये कायधातोः NVA । शृन्यतेव कायधातुः | कायधात्रेव श॒न्यता | या AI Waal न स WAU: | न चाऽन्यत्र WANA: BWA: | न।ऽन्यच स्यग्रधातोः Wears ण॒न्यत्रिव स्यगंधातुः । स्यशेधातुरेवशृन्यता | या कायविन्ञानघातुशन्यता नं स कायत्िज्नानधात्‌ः। 4 चाऽन्यच ए्न्यतायाः कायविन्नानघात्‌ः। नाऽन्यच क। यविन्ञान- धातोः शंन्यता । waa कायविन्नानधातुः | कायविन्नानधातुरेव ग्रन्यता | या Raw Waal नम मनोधातुः। न चान्य ए्रन्यतायाः Batata! नाऽन्यव मनोधातोः शन्यता । न्यदेव मनोधातुः मनोधातुरेव Waar) या धञ्मधातुग्रन्यता न म धर्मधातुः । न चान्यन्न शन्यतायाः धम्मधातुः। नाऽन्यत्र धर्मधातोः WIA | Wad धर्मधातुः । धम्बधातुरेव WAT | या मनो विन्ञानध(तुशन्यता न स मनोंविन्नानधातुः। न चसाऽन्यज्र waar: मनो विक्नानधातुः। aaa मनो विज्ञानधातोः Waar! mada मनोविज्ञानधातुः | मनोविन्ञानधातुरेव waar | या प्रथिवौोधानुशन्यता a स णयथिवोधातुः। न was श॒न्यतायाः प्रयिगधातुः। नाऽन्यच्र एथिवोधातोः waar श्यते vfuatura: | एयिवोधातुरेव wear) या sala NAAT म SSM | न चाऽन्यच् शून्यताया Was: | नाऽन्यच्राऽमातोः ८१६ ए्रतसाहलिका प्रज्ञापारमिता। शन्यता । शन्यतेवाऽभातुः । श्रसातुरेव शून्यता । चा तेजोधातु शन्यता म म तेजोधातुः। न चान्यत्र शून्यतायास्तजोधातुः। नाऽन्यत्र तेजोधातोः Wear | Wear तेजोधातुः | तेजोधातुरेव शरन्यता। या वायुघातुश्ूल्यता न म AAA: । न चान्यत्र शून्यताया: वायुधातुः । नाऽन्यच वायुघातोः AAT । शून्यतैव वायुधातुः | वायुधातुरेव शून्यता | या श्राकाश्रधातु शून्यता न म WaT धातुः। न चान्यत्र WATS अ्राकाग्रघातुः। नाऽन्यत्राऽऽकाश्धातोः शन्यता | शन्यतेवरा ऽऽक्रा ्रधातुः । श्राकाश्रधातुरेव Waar | या विन्नानघातु शन्यता न स विन्नानधात्‌ः। न चान्यत्र gaara: विन्नानधातुः | नाऽन्यत्न विन्नानधातोः wear) शएन्यतेव विनज्ञानघातुः। विन्ञानघातुरेव wears या ऽविद्याशन्यता न सा ऽविद्या | न asa maar श्रविद्या। नाऽन्यचाऽविद्यायाः Waa) शन्यतेवाऽविद्या | च्रविद्येव शून्यता । या संम्कारश्न्यता नते BAIT | न चाऽन्यत्र शन्यतायाः मस्काराः। नाऽन्यत्र मस्कारेभ्यः शृन्यना | शन्यतेव संस्काराः | संस्कारा एव Waar | या विज्ञानद्यन्यता न तदज्ञानं । न चाऽन्यच gaara: विज्ञानं | नाऽन्यच तिजञानाच्छरन्यता | waa विज्ञानं । विज्ञानमेव शन्यता | या नामरपद्ान्यता न AAAS) न चाऽन्यत्र शृन्यतायाः नामश्हपं । नाऽन्यत्र नामरूपाच्छन्यता । WaT ATES । नामष्टपमेव WaT | या षड़ायतनशुन्यता न॒ तत्षडायतन | न चान्यत्र TATA: षडायतन । नाऽन्यत्र ETAT HEAT । WIA षडायतनं | षड़ायतनमेव शून्यता । या स्प शून्यता न ष पश्चमपरिवन्तेः | ८१७ स्रः । न चान्यत्र शन्यतायाः WI: । नाऽन्यत्र स्पर््राच्छन्यता । शून्यतैव स्यः | Ut एव शून्यता । +या वेदना शून्यता न सा वेदना । न WISI शूल्यतायाः वेदना । नान्व वेदनायाः शून्यता | wera Fear बेदनेव शून्यता । या SU शल्यता नसा SUT) न चान्यत्र शन्यतायास्तष्णा | नाऽन्यत्र दष्णायाः शन्यता | Gata ठष्णा | दृष्टैव शन्यता । या उपादानशन्यता न॒ तदुपादानं। न चान्यत्र शन्यताया उपादानं। नाऽन्यत्रो- पादानाच्छून्यता | शन्यतेवोपादानं । उपादानमेव शन्यता । या Wa न स भवः। न चान्यत्र Yaa: भवः | नाऽन्यत्र भवाश्छून्यता । Wada भवः । भव एव शून्यता । या जाति शन्यता नसा जातिः । न चान्यन्न wearer: जातिः। नाऽन्यत्र जातेः erat | wera जातिः । जातिरेव शून्यता | या जरामरणशन्यता न तघ्नरामरण । न VISTA शन्यतायाः जरामरणं । ATT जरामरणाच्छन्यता | WAI जरामरणं | जरामरणएमेव WAT | या दानपारमिता शून्यता न सा दानपारमिता | न चाऽन्यज् शन्यतायाः दानपारमिता । नाऽन्यत्र दानपारमितायाः शून्यता | शन्यतेव दानपारमिता | दानपारमितेव शन्यता | या शओौलपार- मितायाः शून्यता न सा शोशपारमिता। न चान्य TTA aT: शोखपारमिता । arse श्योलपारमितायाः शून्यता | wera _— bad -— + — * क, ग, पुस्तकेषु VTS! | 108 ८१८ प्रत सादहख्िका प्रश्ापारमिता | ्नोलपारमिता । नौलपारमितेव wear । या चान्तिपारमिता शून्यता न बा चान्तिपारमिता । न चाऽन्यत्र शन्यताचाः चानि पारमिता । नाऽन्यत्र चान्तिपारमितायाः शून्यता । शन्यतेव चान्तिपारमिता । चान्तिपार मितेव शून्यता । या वोय्येपारमिता शून्यता न सा वौय्येपारभिता । न चाऽन्यच्र शन्यतायाः वोय्येपार- मिता । नान्य वोय्यैपारभितायाः शूल्यता | Waa वोय्येपार मिता | कोयपारमितेव शून्यता । या ध्यानपारमिता Wut न सा ध्यानपारभिता | न asa शून्यतायाः ध्यानपारमिता। नान्य ध्यानपार मितायाः शून्यता | शन्यतेव ध्यानपारमिता । च्थानपारमितेव श॒न्यता । या प्रज्ञापारमिता शून्यता नसा प्रज्ञापारमिता , न चाऽन्यज् शूल्छतायाः प्रज्ञापारमिता | नान्यत ्ज्ञापारमितायाः शून्यता | शून्यतेव प्रज्ञापारमिता । प्रज्ञापार- faaa weal | या श्र्यात्मशन्यतायाः शून्यता नसा श्रध्यात्मशन्यता। न SISTA शन्यताया श्रष्यात्मश्न्यता । नाऽन्यच्ाध्यात्मश्टन्यतायाः UAT । शन्यतेवाऽध्यात्मश्ल्यता । श्रषयात््शृन्यतेव श्यना । या बरिरदाशल्यतायाः शन्यता न सा बहिद्धाश्न्यता | न asa शन्यतायाः ब दिद्भाशल्यता | asaya ब हिदाश्टन्यता याः Waar | gaa afegigaar । वदिद्धाशूल्यतेव शून्यता । या श्रष्यात्म- भद्दिद्धाशन्यतांयाः शएन्यना न सा श्रध्यात्मबदिद्धाशटन्यता । न चाऽन्यच शन्यताया श्रध्यात्मबहिद्धाश्न्यता | नाऽन्यज्राऽध्यात्म- ब दिद्धाशन्यतायाः शएल्यता । एन्यतेवाऽध्यात्मबदिद्धा शून्यता | पश्चमपरि वशैः | ८१९ अध्यात्मव दिद्धाशून्यतेव शन्यता । या शून्यता श्न्यताथाः wed न सा शून्यताश्न्यता । न MISTY शून्यताया; शुन्यताशन्यता । नाऽन्यच शून्यता शून्यताया; शून्यता । aaa शुन्यताश्न्यता | शूल्यताशून्यतेव शून्यता । या महाशन्यतायाः शृन्यता न सा महाशन्यता । न चान्यत्र शन्यतायाः महाशन्यता । नाऽन्यन् ARIAT: शून्यता । शन्यतेव AWE । मराशुन्यतेव WAT | या परमायंशून्यतायाः शून्यता न मा परमार्थश॒न्यता। न चाऽन्यच्र शून्यतायाः पर मायेशून्यता । नाऽन्यच परमार्थश॒न्यतायाः शन्यता । शून्यतेव परमार्थशून्यता । पर मार्थश्यन्यतेव शन्यता । या AHIMA: शून्यता | न सा AMAIA । न चाऽन्यचर भून्यतायाः BRAVA | ASIA सक्कतशून्यतायाः Wears शन्यतेव WANA । SAA शन्यता । या weanT- भरन्यतायाः WAT न सा WAAAUMAT | न चाऽन्यच शन्यताया श्रमक्तशून्यता । नाऽन्यवाऽम॑क्तशन्यतायाः शन्यता । शएन्यनेवा- AAA । श्रस्तशयन्यतेव श्न्यता । या श्रत्यन्तद्यून्यतायाः शन्यता । न सा श्रत्यन्तश्ून्यता । न चाऽन्यत्र Waar: wer शून्यता | नाऽन्यचाऽत्यन्तश्न्यतायाः शून्यता | श्न्यतेवाऽत्यन्तद्ून्यता | भ्रत्यन्तशन्यतेव WAT । याऽनवराग्रशन्यतायाः शून्यता । न UAH । न चाऽन्यत्र श्न्यताया श्रनवरायश्यन्यता। नाऽन्यचाऽनवराग्रशून्येतायाः शून्यता । शन्यतेवाऽनवरायश॒न्यता | या ARITA: Waal | नसा ऽनवकार Waar) न WIT शून्यताया श्रनवकार WAT! नाऽन्यजा$नवकार- ८० waarefant प्रन्षापारनसिताः श्टल्यतायाः शून्यता | शून्यतेवाऽमवकार शून्यता । च्रनवकार शन्यतेव Qua । या प्ररृतिष्यन्यतायाः शएन्यता । न at प्रतिश्यून्यता | न WS शृन्यतायाः प्रृतिश्एन्यता । नाऽन्यत्र प्रहतिशन्यतायाः शन्यता । शून्यतैव प्रकृतिश्ूल्यता । प्रशतिशन्यतेव wear) या सव्वेधन्भेशन्यतायाः WAT न सा स््वधररशन्यता। न woes शन्यतायाः SAUNA | नाऽन्यत्र सव्वेधक्मेशन्यतायाः शन्यता | शूल्यतेव VAY | सन्वधक्भोशन्यतेव शन्यता । या खलचण- शून्यताया: शून्यता न सा खलच्षणशयन्यता | न चाऽन्यच शून्यताया सखलच्णश्यून्यता | नाऽन्यत्र सखलच्णद्रान्यतायाः शून्यता । शून्यतैव खलचणशान्यता | खलचण्न्यतेव WAT! या ऽनुपलम्भश्यन्यतायाः शून्यता न सा श्रतुपलम्भ Waa! न चाऽन्यन्न शएन्यताया अनुपलम्भशन्यता । नाऽन्यच्ाऽनुपलम्भशयन्यतायाः शून्यता । Wea तेवानुपलम्भशूल्यता | RATATAT श्न्यता | या ऽभावशन्य- तायाः शून्यता न सा ऽभावशन्यता। न चान्यत्र शून्यताया श्रभावशन्यता | नाऽन्यचाऽभा वशून्यतायाः VIA) शन्यतेवाऽभाव- शून्यता । श्रभावशून्यतेव शून्यता । या खभावशृन्यतायाः शून्यता न सा GUANA | न चाऽन्यत्र शून्यताया: खभावश्यन्यता | ASAT खभावश्यन्यतायाः शून्यता । शन्यतेव खभावश्यन्यता | खभावश्यून्यतेव शून्यता । या ऽभावखभावशून्यता न सा ऽभाव- सभावशून्यता । न चाऽन्यच शृन्यताया श्रभावसखवभावद्यून्यता | नाऽन्यचाऽभावखभावश्यन्यतायाः शून्यता | शन्यतेवाऽभावसभाव- शून्यता | अभावस्भावशुन्यतेव शून्यता | पश्चम परिवर्तः | ८२१ या चतुणां खल्युपस्यानानां शून्यता म तानि स्मृ्युपस्यानानि। न UST शून्यतायाः खनल्युपस्थानानि | ना<न्यज्न रद्युपस्यानेभ्यः शन्यता | yada ₹ल्युपस्थानानि । खन्युपखानान्येव शन्यता | या चतुणां सम्यकुप्रहाणनां शून्यता न तानि सम्यकूप्रहाणानि। न MSTA VATA: सम्यकुप्रहाणानि | नाऽन्यच सम्यकूप्रहाणभ्यः शून्यता | शन्यतेव सम्यकूप्रहाणानि ) चम्यकूप्रहाणान्येव शुन्यता । या aquiafgarerat शून्यता नते खद्धिपदाः ! न चाऽन्यच शन्यताया श्छद्धिपादाः | नाऽन्यव द्धि पादेभ्यः शून्यता । शून्यतेव ufgaat: । wfsaer एव शन्यता । या पञ्चानामिद्ियाणां शून्यता । न तानोद्ियाणि । न wea शून्यताया इद्धियाणि। नाऽन्यवेद्दियेभ्यः शून्यता । शून्यतेवेदख्ियाणि। tiaras शून्यता | या पञ्चानां बलानां wear न तानि बलानि। न चान्यत्र शन्यतायाः बलानि | नाऽन्यत्र बलेभ्यः WAT) Wada बलानि | बलान्येव Wat) या सक्तानां बोध्यङ्गानां शून्यता। a तानि बोध्यङ्गानि i न चाऽन्यज्र शन्यतायाः बोध्यङ्गानि। aaa ahaa: शून्यता | शून्यतेव बोध्यङ्गानि । बोध्यङ्गान्खेव शून्यता | या श्रार्य्याष्टाङ्गमा्ेस्य शून्यता न म श्रार्ययाष्टाङ्गमागः। न चाऽन्यज्र WAT श्रार्ययाष्टाङ्गमागेः । नाऽन्यताऽय्याष्टाङ्गमार्गा- च्न्यता । शन्यतिवाऽरययाष्टाङ्गमागः | आययाष्टाङ्गमागं एव श॒न्यता | या चतुर्णामाय्ेमत्यानां wear न तन्याय्यसत्यानि | न चान्य शन्यताया श्राय्येषत्यानि | नाऽन्यज्राय्येसत्येभ्य एव शएन्यता । श्यन्य- तेवा सत्यानि | आग्धसत्यान्धेव धन्यता । या चतुणां ध्यानानां cae ्रतसाषटखिका प्रच्चापारमिता। शून्यता न तानि ध्यानानि। न चाऽन्यत्र ध्यानेभ्यः शन्यता । नान्य ध्यानेभ्यः शून्यता । शएन्यतेव ध्यानानि । ध्यानान्येव श्न्यता । या चतुणामप्रमाणनां शून्यता न तान्यप्रमाणानि। न चाऽन्यच शून्यताया श्रप्रमाणानि | नाऽन्य्राऽप्रमाणेभ्यः शून्यता | शन्यतेवाऽप्रमाणनि । श्रप्रमाणान्येव WAT | या चतद्टणामाश्ष्य- समापन्तौनं Wat न ता आरप्यषमापत्तयः। न चाऽन्यच शून्यताया श्रारूप्यषमापनत्तयः | नाऽन्यच्ाऽरूप्यषमापत्तिभ्यः WTA | श॒न्यतेवाऽरूप्यममा पत्तयः | श्रारूप्यखमापन्तय एव शून्यता । या श्रष्टानां विमोच्ाणां शन्यता। ad विमलाः। न चाऽन्यच् aaa: विमोचाः । नाऽन्यत्र विमोचेभ्यः waa) शून्यतेव विमोच्ाः । विमोच्ाएव शून्यता । या न वानुपूव्वेविहारसमापत्तोनां शन्यता न ता श्नु पू्यैविदहारममापत्तयः | न चाऽन्यत्र शून्यताया श्रलुपूव्वेविहार- समापन्तयः । नाऽन्यचानुप्रव्बैविहार स्मापत्तिग्यः शून्यता | शएन्यते- वाऽनुपूृब्बैविदारममापत्तयः। श्रानुपूष्वेविदारममापत्तय एव शएन्यता। या शून्यता निमित्ताप्रणिडितविमोचमुखानां Quart! न तानि waar नि्मित्ताप्रणिडितविमोच्समुखानि । न asa gaara: शून्यता निमित्ताप्रफिडितविमोचमुखानि । नाऽन्यत्र शन्यता निमित्ताप्रणिहितविमो सुखेभ्यः शून्यता ¦ शूल्यतेव शून्यता नजिमित्ताप्रणडितविमोचक्रुखानि । quart fafaarafutea- विमोचसुखान्येव gaat या पञ्चानामभिज्ञानां quar a ता अभिन्नाः न चाऽन्स शन्यताया श्रमिज्ञाः। नाऽन्यत्रामिन्नाग्यः Waal | शूल्यतवाऽभिन्नाः। afew एव gaat: या समाधोनां पश्चमपरि वरैः | स्य शन्यता न ते WANA! न चान्यन्न शन्यतायाः समाधयः। नाऽन्यच समाधिन्यः शन्यता । शन्यतेव समाधयः | समाधय एव gaat । या धारणौमुखानां शून्यता न तानि धारणोञ्ुखानि | न चाऽन्यत्र शएन्यतायाः धारणणौमुखानि । नाऽन्यत्र धारणोसुखेभ्यः शून्यता । gaa धारणौसुखानि । धारणौमुखान्येव शून्यता | या दशानां तथागतबलानां शून्यता न तानि तथागतबलानि। न चाऽन्यतच्र शून्यताया: तयागतबलानि | नाऽन्यत्र तथागतबलेभ्यः शून्यता । शून्यतेव तथागतबलानि | तथागतबलान्येव शन्यता । या चतुणां वेश्रारद्यानां waar न तानि वेश्रारद्यानि। न asa शन्यतायाः वैशारद्यानि । arses वश्रारद्येभ्यः WaT) waa वैश्रारद्यानि। वेशारदयान्येव waar: या चतष्णां प्रतिमज्ििदां gaat न ताः प्रतिसभ्निदः। न चान्यत्र शून्यतायाः ufaafiqe: | नाऽन्यच ufaafiaz: wait) शएन्यतेव प्रतिमम्बिदः । प्रतिमम्निद एव शून्यता ¦ या महामेच्याः शून्यता न सा aaa न चाऽन्यच्र शृन्यतायाः महामतौ । नाऽन्यत्र ARTA: WAT | Wada महामेचो | ABABA WAT | या महाकरुणायाः शून्यता न मा महाकर्णा | न VASAT शृन्यतायाः महाकर्णा | नाऽन्यत्र महाकम्णायाः शून्यता | शून्यतैव महाकर्णा । महा कर्णोव शन्यता | या ऽाद्‌श्रानामावेणिकवुद्धघर्रणां शृन्यता । नते ्वेणिकबुद् राः । न चान्यत्र शून्यताया श्रावरेणिकवुद्धधर्भाः। माऽन्यत्रावेणिकबुद्ध धर्म्यः शून्यता । शून्यतैवाबणिकबुद्धधन्माः | श्रावेणिकवुद्धधर््ा एव शून्यता | ८२७ श्रत साद खिका पर्नापारमिता | या सरव्व्॑ञतायाः श॒न्यता न सा Baya) भ चान्यत्र WAM: SAHA । नाऽन्यत्र AAA: VAT । शून्यतैव सर्ग॑न्नता । waa Wat) या मार्गाकारन्नतायाः yaar न सा मार्गाकारज्नता। न चान्यत्र शून्यताया मागांकारन्ञता। नाऽन्यत्र मार्गाकारज्नतायाः Waar । शन्यतेव मार्गाकारज्ञता | मार्गाकारज्ञतैव WAT । या सर्ग्वाकारन्नतायाः शृन्यता। नसा सर्ग्बाकारज्नता | न चाऽन्यच शन्यतायाः सर्व्वाकारक्नता | नाऽन्यच मर्व्वाकारन्नतायाः शून्यता । Wada सर्व्वाकार ज्ञता । सर्व्वा कारज्ञतेव शून्यता । va द्यायुश्रज्कारदतोपु् बोधिसत्त्वो महासत्वः प्रन्नापार- भितायां चरन्लपायकौग्रलो वेदितयः। एवं खल्वायुश्रज्छारदतोपुच बोधिमक्वोमहामच्वः प्रज्ञापारमितायां चरन्‌ भव्योऽनुत्तरां सम्यक्‌- vat धिमभिमम्बोद्ध | स खलु UA AMAA: प्रज्ञापार- भितायां चरामोति नोपैति न चरामौति नोपति । चरामौति न चरामोति नोपेति। नेव चरामि षच न चरामोति नोपेति। शारदतौपुच We! केन कारणनायुश्रन्‌ सश्चते बो धिमत्वो महा सत्वः ्रज्ञापारमितायां चरश्चरामोति नोपेति न षरामौोति नोपेति। चरामि च नचरामोति नोपैति। नेव चरामि च न चरामौत्येव- मपि नोपेति । सश्तिराह । तयाद्यायुश्जञ्कारदतोपुत्र प्रज्ञापार- भिनायां खभावोनो पलग्यते । तत्कस्यदेतोस्तयाद्यभावस्वभावाप्रन्ना- पारमिता । श्रनेनायुश्ञ्कारदतोपु पर्यायेण बोधिसत्त्वो महा सत्वः प्रभ्नापारमितायां चरामोति नोपैति। न चराभमोति नोपैति | qenufcat: | ay चरामि चन चरामौति नोपैति। नैव चरामि च नं ee मपि नोपैति । तत्कस्य हेतोख्षथा हि तेनु शवधरं श्रभावद्जभावा दृत्यतुगता wa । ख चेदेवं प्रश्चापारमितायां चरतो बोधिसत्वस्य महा सत्वस्य चित्त नावलौयते । न संलो यते ate न संचरति । भ संज्रासमापद्यते | वेदितय्यमायुभ्रञ्कारदतोपुना- सन्नीभवत्थयं बोधिमत्वोम हासत्त्वः सर्व्वाकारज्नताया इति | arfa we सव्वांकार ज्ञता weet श्रदेधौकारा सरववधर्ाभाव- सखभावतासमुपादाय | श्रयं सम्बैधर्मानुत्पादोनाम समाधिर््वोधि- मत्तानां महासत्वानां विपुलःपुर्कतोऽप्रमाएनियतः श्रसं्ाय्येः स्व॑भ्रादकमरत्येकबुद्धः । अनेन समाधिनाविदरन्‌ बो धिसत्वोमहा- सत्वः च्िप्रमनुत्तरां सम्यक्‌ सम्बोधिमभिसम्भोक्छते | श्राह । किं पुनरायुश्रन्‌ सुभुते श्रनेनेव समाधिना विदरन्‌ Tamas: चिप्रमनुत्तरां सम्यक्‌ सम्नो धिमभिसब्बृष्यते | श्रयान्येरपि समाधिभिः। सुश्तिराह अन्यैरणायु्नञ्छारदतौपुच् ममाधिभिव्विहरन्‌ बो धिमल्लो महासत्वः किप्रमनुत्तरां सम्यकू- सम्नोधिमभिसम्बध्यते । आह कतमैः VAAN] Baer: समाधिभिष्विहरन्‌ बोधिसत्वो महासत्वः चिप्रमनुक्तरां सम्यकू- समनो धिमभिषन्बध्यते । सन्धतिराइ । af शुरङ्गमोनाम समाधि- यंग समाधिना faery बोधिसत्वोमहा सत्वः चिप्रमलुत्तरां सम्यकू- सम्बोधिमभिसम्बध्यते । श्रस्ति रिंहविक्रौडितोनाम समाधिथेन समाधिना विहरन्‌ बोधिसत्वो महासत्वः चिप्रमसुत्तरां सम्यकूुखम्नोधि- मभिखन्बध्यते । श्रस्ति सुचष्रोनाम समाधियंन समाधिना विरम्‌ 104 ८९१ Uae ङ्का GUAT AAT | बो धिघत्वो मदय सत्वः facet अम्यकखम्मो धिम भिखन्बध्यते | अक्ति wrartqaia समाधि्न समाधिना विडरन्‌ atfivert- महासत्वः fanaa सम्यज्लसम्नो धिम भिणम्बध्यते । afta सन्य धर्ाद्रमोनाम शमा चिर्धन समाधिना विहरन्‌ बो धिशत्वोम हासन: किममगुत्तरां बम्बङ्‌सम्नो धिमभिसम्नध्यते | अस्ति सन्वेधग्बेसुद्रोनाम समाधिर्थेन समाधिना विहरन्‌ बोधिखत्नोमहाखत्वः feat खम्यकूखम्नो श्विमभिसम्बभ्यते । अस्ति विशो किलम्‌ दानाम खमाधियेन खमाधिना विद्दरन्‌ बोधिसत्वनोमहाखत्तः feraqnti सम्यक खम्बो धिमभिषम्बध्यते । अस्ति धब्यधातुनियतोनाम समाधिरथेन समाधिना faxva बोधिखष्योमद्ासत्वः चिप्रमनुत्रां खम्बक्‌- म्बोधिमभिसम्बष्यते । अखि नियतध्वजकेतुर्नाम समाधिर्न खमाधिसाविषरन्‌ बोधिसत््वोमहासत्तवः क्प्रमनुक्तरां सम्यक्‌- सम्बोध्िमभिसम्ब्यते । अस्ति वञ्चोनाम समाधिेन उमाधिना विहरन्‌ बो धिखत्वो महाखत्तः किपरमनुत्तरां सम्यक्‌ षन्नोधिमभि- सम्बध्यते । अस्ति सन्वधग्मवेगरसुद्रोनाम शमाधि्यन समाधिना विर्‌ बो धिष्त्वोमडहासत््वः चिप्रमनुत्तरां सम्यक्षम्नोधिमनि- सम्बध्यते । असि रभ्ठिप्सुक्ोवाम उमाधिधेन समाधिना विदरन्‌ बो धिखत्वोमहासक्वः चिप्रमसुन्तरां अम्यक्‌ सम्बो धिमभिखम्बष्ते | असि बजव्युशोनाम समाधिथेन खमाधिना विषरन्‌ बो धिखत्वो- सहासत्वः चिप्रमतुकरां शम्यक्‌खम्नो धिममिसम्बृष्यते । अस्ति समु- दतोगाम समाधिर्न शमाधिना बिष्रन्‌ षोधिसस्वोमडहाखत्वः जिप्रमनुन्तरां खम्यकुसम्बोधिमभिबम्बृष्यते । ufe निङङ्िनिवत- पश्चमपररिवन्चैः | SRO प्रवेशोनाम समाधिर्न समाधिना faery बोधिसत्वो मासं खिप्रमनुन्तरां सम्यकुसम्बो धिममिखम्दध्यते । श्रस्यधिवन्दन सप्रवेशणे- नाम खमाधि्येन समाधिना विरम्‌ बो धिषत्वो महासत्वः शिप्रमशु- न्तरा सम्यकुखम्नो धिममिसम्बध्यते | श्रन्ति टि गविलोकितोनाम ममा- fata समाधिना विरम्‌ बोधिसत्वो महामततः चिप्रम॑मुत्तरां सभ्यक्‌ - सम्बोधिमभिषन्बुष्वते। श्रक््याधारभुद्रोनःम समाधियेन समाधिना विहरन्‌ बोधिसत्वो महा सत्वः चिप्रमनुत्तरां सम्यकुसम्बो धिममिखम्ब- wei श्रह्यपप्रमोषोनाम खमाधिर्येन समाधिना विरम्‌ बोधि- सतनो महासत्वः चिप्रमनुत्तरां सम्यज्ञसम्नो धिममिसम्ब्यते । श्रस्ति सवेधग्मसमवसरणसूद्रोनाम समाधिर्न षमाधिना व्रिहरन्‌ बोचि- सत्वो महासत्वः चिप्रमतुत्तरां सम्यकनन्बो धिमभिसन्ब्यते । श्रस्या- काग्रस्फुरणोनाम समा धि्थेन समाधिना विरम्‌ बो धिमत्वोम्टाम्वः चिममनुत्तरां सनम्यक्सम्बो धिमभिसम्बध्यते । श्रस्ति वञ्जमण्डलःनाम समाधियन समाधिना fae बो धिमत्यो सद्धासत्तः कच्िप्रमनु्रा सन्यकुसम्बो धिमभिसम्बष्यते । रस्ति ध्वजागरकेयुरोनाम समायन समाधिना विहरन्‌ बोधिमच्वोमहामत्वः चिप्रमनुन्तरां सभ्यकू- मम्बोधिमभिसन्ष्यते । ऋम्तौनग््केतुर्नामि समाधिर्थेन समाधिना विरम्‌ बोाधिख्त्व महासत्वः चिप्रमनुलरां सम्यकुमम्बोधिमभि सम्बध्यते | श्रल्ति ओ्रोतोऽनुगतोनाम समाधिर्न ममाधिभा faucet Tater: चिप्रमनुत्तरां सम्यकमम्बो धिमभिमम्ब्पते | wie ^सिंहविक्रौडितोनाम समाधिर्न समाथिमा विहरम्‌ बोधि- et 1 ac a awe owe oem [षि "~~~ Ee ~> क > > ~ क, ख, ग, घ पुस्तकेष पाठः| ces प्रतसाइ ङ्का THIEL AAT | awauen: चिप्रमनुन्तरां सन्यकुसम्बो धिमभिसम्बृ्यते | भसि व्यभ्यस्तोनाम समाधिर्न समाधिना विरम्‌ बो धिषत्वोमहामत्त चिमरमनुत्तरां सम्यकूसम्यो धिमभिसम्ब्यते । श्रस्ति वैरोचनोनाम समा धिर्थंन समाधिना विहरन्‌ बोधिसत्वो महा सत्वः चिप्रमतुत्तरां सम्यकुमम्नो धिममिसम्ब्यते । अरस्नेषोनाम सखमाधियेन समाधिना विदरन्‌ बोधिसत्वोमदासत्तः क्विप्रमनुत्तरां सम्यकुमम्नो धिमभि- aqua! श्रस्यनिकेतस्थितोनाम समा चिरेन समाधिना विचरन्‌ बोधिसत्वो महासत्वः क्िप्रमतुत्तरां सम्यकूसम्नोधिमभिशम्नृध्यते | अस्ति नििन्तोनाम समाधिर्येन रुमाधिना विदरन्‌ बो धिमन्लो- महासत्वः चिप्रमनुन्तरां सम्यकुमम्बो धिमभिसखुध्यते। अस्ति fara प्ररौपोनाम समाधियन समाधिना विदरन्‌ बोधिसत्वोमदासत्तः चिप्रमनुत्तरां अम्यकसम्बोधिमभिसम्बध्यते । श्रर््नन्तप्रभोनाम समाधि्थ॑न समाधिना fayca बो धिसत्वोमहासंत्वः चिप्रमनुत्तरां सम्यकूसम्नोधिमभिषम्बध्यते। रस्ति प्रभाकरोनाम समाधियेन समा- धिना विषरन्‌ बोधिसत्वो महासत्त्वः चिप्रमतुन्तरां सम्यकूसम्बोधिम- भिसम्बध्यते । safe समन्तावभासोगाम समाधियन ममाधिना विहरन्‌ बोधिसत्नोमहा सत्वः चिप्रमतुक्तरां सन्यकुसम्नोधिमभि- सम्बध्यते | रस्ति प्रद्धावभाषोनाम aurfada समाधिना विहरन्‌ बोधिसस्नोमहासत्वः चिप्रमनुत्तरां सम्यकसम्बो धिमभिसम्बृष्यते | अस्ति रतिकरोनाम समाधिर्येन समाधिना विरम्‌ बोधि- सत्वोमहाघक्वः ` चिप्रमनु्रां सम्यकुसम्बो धिममिसम्बध्यते । ata विधु्ररौपोनाम समाधिर्थेन समाधिना विहरन्‌ बोधिख्वोमहा- पश्चमपरिवर्छः। SRE aw लिप्रमनुन्तरां सम्यकुखम्बो धिमभिसम्बुष्यते | चअस्यलयोभाम समाधि्येन समाधिना विहरन्‌ बोधिसल्लोमहासत्वः चिप्रमनु्भरां सम्यकूसम्बोधिमभिसम्बध्यते | श्रस्जयोनाम समाधि्येन समाधिना विदरन्‌ Sifuentes: चिप्रमनुत्तरां सम्यकसम्बो धिमभि- aaa | श्रस्ि तेजोरतौनःम समाधियंन समाधिना fer वोधिसल्लो महासत्वः चिप्रमतुत्तरां सम्यक्‌ सम्नो धिमभिसम्बध्यते | श्रन्ति च्यापगतोनाम समाधिर्न समाधिना विहरन्‌ बोधिसत्वो- महासत्वः चिप्रमनुत्तरां सम्यकूसम्बो धिममिमप्वृध्यते | श्रस्यनिश्ञोनाम समाधिर्ैन समाधिना विदरन्‌ बोधिस्लो- महासत्वः च्िप्रमनुत्तरां सम्यकू सम्बाधिमभिसग्बृष्यते । अस्ति विवर्णोनाम समाधि्येन समाधिना विदरन्‌ बोधिषत्वो महासच््चः सिप्रमनुत्तरां सम्यकूमम्नो धिमभिसम्बध्यते | अस्ति स्येप्रदो पोनाम समाधिर्यन समाधिना विष्रन्‌ बोधि- wae: चिप्रमतुन्तरां समभ्यकूमम्बोधिमभिसस्वध्यते । safe चग्रविमशोनमाम समा धिर्थेन समाधिना विहरन्‌ बोधिसत्वो महासत्वः किपरमनुत्तरां wage धिमभिमग्बष्यते | अस्ति म्रज्ञप्रदोपःनाम समाधिर्न समाधिना विहरन्‌ ब, धिषत््वो मामत्वः चिप्रम्नुन्तरां सन्यकुसम्बोधिमभिसम्बध्यते । अ्रत्ति परद्धमतिभासोनाम समाधिथन ममाधिना faa बोधिसन्नोमहामत्वः क्तिप्रमनुत्तरां सभ्यक्‌ सम्बधिमभिसम्बध्यते। शअ्रस््ालोकनाम समाधिथेन रूमाधिना विरम्‌ बो धिषत्वोम हाघत्वः चिप्रमनुक्तरां सम्यकूमम्नोधिमभिखम्ब्‌- ध्यते । श्रस्ति काराकारोनाम खमाध्यिन शमाधना विरम्‌ ८३० waate खिका प्रद्ापारमिता | गो धिसत्नोमहा सत्वः fwaqat सम्यकू सम्बोधिममिसम्बध्यते | afa श्चानकेतुर्नाम समाधि्येन समाधिना विहरन्‌ बो धिश्वे- महासत्वः चिप्रमनुन्तरां म्यक खम्बो धिमभिषम्बृष्यते | अस्ति वञ्चोपमोनाम खमाधि्न उमाधिना रिदरन्‌ बोधि- सत्वोमहा खवः चिप्रमनुत्तरां सम्यकुसम्बो धिमभिसम्बृष्यते । afta fanfafaata समाधिर्येन समाधिना विरम्‌ बो धिषत््लो मष्टा सत्वः चिप्रमनुत्तरां सम्यकू सम्नोधिमभिसम्बृध्यते। अस्ति समन्तारोकोनाम समाधिर्थन समाधिना विहरन्‌ बोधिमन्नोमहासत््वः चिप्रमलुन्तरां सम्य हसम्बो धिममिषम्बध्यते। श्रस्ति सुप्रतिष्ठितोनामः घमाधिचेन समाधिना faery बोधिरुत्वो महाषत्वः चिप्रमनुत्तरां सम्यक्‌ सम्नो धिमभिषम्बध्यते । afa रनकोरि्नाम समाधियेन षमा- सिना विष्टरन्‌ बो धिसक््वोमहाख्त्वः क्िपरमतुन्तरां खम्यकसम्नो धि- मभिख्म्बष्यते | अस्ति वरधशशुद्रोनाम अनाधिथेन समाधिना faa नो धिसत्नो महासत्वः faa सम्यकूमम्बो धिमभिखम्नृष्वते | अस्ति सम्बेधकखमतानाम समाधिर्यन समाधिना व्रन्‌ बोधिषत््नो मदाखत््वः चिप्रमतुतरां सम्यक्‌ खम्नो धिममिखम्बृष्यते | अस्ति रतिजदहोनाम समाधि्ेन समाधिना fay बोधिसत्वो aves: च्िप्रमनुत्तरां सम्पक्‌ सम्बो धिमभिखम्बृष्यते । रसि ध्ीद्रतोनाम शखमाधिर्येम समाधिना विहरन्‌ गो धिखत््नो महासत्वः किप्रमनुन्तरां अम्बकूषम्बोधिमभिसम्बुष्यते । afta विकिरण्णोनाम. समाधिर्थेन varie विहरन्‌ बोधिसत््वोमशा त्वः शिप्रमनुन्तरां पञ्चमपरिवरतैः। TRE qaquifuafiaqad | af सव्वेधक्ोपदमभेदोनाम wa- fada अमाधिना विदरन्‌ बोधिसत्लोमहासत्तः feraquct सम्यकुशम्बोधिम मिखम्बष्यते । श्रस्ति समाच्रावकारोनाम समाधि- da समाधिना विहरन्‌ बोधिसत्नो महासत्वः किप्रमदन्तरां सम्यक- शम्बो धिमभिसम्बष्यते । शरस्च्षरागतोनाम समाधियेन समाधिना faery बोधिसत्वो महासत्वः चिप्रमनुत्तरां सम्यक्सम्बोधिममि- सम्बध्यते | । अर्यावरश्केदोनाम समापधियेल समाधिना विहरन्‌ बोधिसत्वनोमहासत्वः चिप्रमनुत्तरां सम्यकूसम्बो धिममिखम्बध्यते | श्रस्यविकारोनाम सम धिथ्न समाधिना विदरन्‌ बो धिखत्नोमहा- सत्वः चिप्रमनु त्तरां सम्यकूसम्बोधिमभिसम्बु्यते । अरस्यप्रकारोनाम समाधिर्न समाधिना विदरन्‌ बोधिसत्वो महासत्वः चिप्रमनुत्तरां खम्यकूषम्बो धिमभिखम्बध्यते | श्रस्ति नामनियतप्रवेश्ोनाम समाधि- येन समाधिना विदरन्‌ बो धिषत्नोमहासत्वः चिममनुन्तरां सम्यकू - खम्बोधिमभिमम्बृ्यते । शरस्त्मनिकेतचारौनाम समाधिर्न समा- धिना विद्रन्‌ बोधिसत्वो महासत्वः चिप्रमनुत्तरां सम्यकूषम्बोधिममि- सम्बध्यते । स्ति तिभिरापगतोनाम समाधिर्यन खमाधिना विहरन्‌ बोधिसत्वो महासत्वः चप्रमनुत्तरां सम्यकू सम्बोधिमभिखम्ुष्यते | wig चारिवतोनाम खमाधि्येन समाधिना विरम्‌ बोधिषस्नो- महाखत््वः क्िग्रमनुत्तरां सम्यक्सम्बो धिम भिसम्बध्यते । श्रष्यसलो- नाम समाधिर्घेन समाधिना निरन्‌ बोधिसत्वोमडहासत्वः जिप्रमनु- सरां wageaifuafiequa । असि विषथतोरनाम खमा- THR ग्रतसाह खिका प्रज्ञापारमिता । fuda wafer विहरन्‌ बोधिसत्लोमहाखत्वः चिप्रमनुन्रां सम्यकूषम्बोधिमभिसम्ब्यते | रस्ति स्व्ेएसञ्चयोमाम समाधिर्थैन समाधिना विहरन्‌ बोधिसत्नोमदा सत्वः चिप्रमनुन्तरां सभ्यकूुसम्बोधि- मभिसम्बुध्यते | अस्ति सितनिचिन्तोनाम समाधिर्धेन समाधिना faa बोधिसत्त्वो महासत्वः चिप्रमतुत्तरां सम्यक्‌ खम्बो धिमभिषन्बध्यते | अस्ति शएभयुष्ितद्एद्धिर्नाम समाधिर्न समाधिना विहरन्‌ बोधि - सत्वो महासत्त्वः चिप्रमनुत्तरां सम्यकूमम्बो धिमभिसम्बुध्यते । safe बोध्यज्गवतौनाम समाधिर्येन समाधिना विहरन्‌ बोधिसत्त्वो महासत्वः ्िप्रमनुत्तरां सम्यक्‌ म्नो धिमभिसम्बष्यते । seta समाधिर्न समाधिना विहरन्‌ बोधिसत्वो मद्ाश्त्वः च्िप्रमनुन्तरां सम्यज्नसम्बो धिमभिसम्बध्यते | श्रस््षमसमोनाम समाधियन खमा- धिना विहरन्‌ बोधिमक््वोमदा सत्वः किप्रमनुत्तरां सम्यकसम्बोचधि- मभिसन्बध्यते। अस्ति सव्वेध््मातिकरमण्णोनाम भमाधि्न समाधिना fawa बोधिसत्वो सत्वः चिप्रमनुत्तरां सम्यकूमम्नो धिमभिसम्ब्‌- ध्यते । रस्ति परिच्छैेदकरोनाम समाधि्येन समाधिना विद्रन्‌ बो धिषत््लो महा सत्वः fara सम्यकूुमम्बो धिमभिसम्बृध्यते | अस्ति विमतिविकरोनाम समाधि्येन समाधिना वरन्‌ बोधिसत्वो महासत्त्वः fragt सम्यकूसम्बो धिमभिसस्बध्यते | असि निरधिष्टानोमाम warfata समाधिना feats बोधि- सत्वो महासत्वः चिप्रमनुत्तरां सम्यक्‌ खम्बो धिमभिसम्बध्यते | अस्येक quae समाधिर्थन समाधिना fauca atfwentayren: पश्चमपरिवतषः। ८३७ चिप्रमनुत्तरां सम्यकूसम्बोधिमभिसन्बध्यते। श्रख्याकारोऽभिनिरहारो- मामसमाधि्धेन समाधिना faeta बोधिसलोमहासत्वः चिप्र मनुत्तरां waged धिमभिमग्बध्यते । श्रस्येकाकारोनाम समाधिर्न समाधिना विहरन्‌ वोधिसत्वोमदहासत्वः च्तिप्रमनुत्तरां सम्यकू- मन्बो धिमभिषम्बध्यते | श्रर्याकारानवकारोनाम समाधिर्घेन ममा- धिना विहरन्‌ बोधिमक््नोमदास्नः चिप्रमनुत्तरां सम्यकुसम्बोधि- मभिसम्बध्यते | af नेवेधिकसव्वमवतलापगतोनाम समाधिर्येन समाधिना fac बोधिसच्लो महासत्वः क्रिप्रमनुत्तरां मम्ङमम्बोधिममि- सम्बध्यते | aie सव्वेस ेतत्रुतपरवे गोनाम समाधियेन ममाधिना विहरन्‌ बोधिषत्लो महासत्वः चित्रमनुत्तरां सम्यकूसम्बो धिमभि- सम्बध्यते | afea गिरिघोषाच्रतिसुक्रोनाम समापियेन समाधिना विदरन्‌ बोधिषत्तोमदासत्वः च्विप्रमनुत्तरां सम्यकुमम्बोधिभमि- सम्बध्यते । श्रस्ति ज्वलनो ल्कोनाम समाधियेन समाधिना विदरन्‌ बोधिसत्वो महामत्वः च्िप्रमनुत्तरां सम्यकूसम्बो धिममिमम्टध्ते | afa लच्णपरि णोधनोनाम समाधिधेन समाधिना विद्दरन्‌ बोधिसत्वो महासत्वः चिप्रमनुन्तरां सम्यकूसम्बो धिमभिमम्बृध्यते | श्रष्यना विलचान्तिर्नाम समाधियेन समाधिना frets बो धिसत्त्नोमहासत््वः चिप्रमनुत्तरां सम्यक्‌ मम्नोधिमभिमम्नृभ्यते | श्रस्ति सर्ग्वाकारवरोपेतनाम ममाधि्येन ममाधिना वि्ठरन्‌ बोधिष्नो महासत्वः चिग्रमनुत्तरां मम्यक्‌ सम्बो धिमभिमम्बध्यते | श्रस्ति सथयैुखद्‌ःखनिरभिनन्दोनाम समाधियेन समाधिना विदरन्‌ 105 sae yaarefaat erate faat | बो धिसत्लोमहासत्वः feraqat: सम्यकूसम्बो धिमभिसम्बध्यते | श्र्यचयकरण्डोनाम समाधिर्येन समाधिना विहरन्‌ बोधिसल्लो- महासत्वः चिप्रमरुत्तरां सम्यकूसम्बो धिमभिसम्बृध्यते । श्रस्ति धारणौमतिर्नाम समाधिर्येन समाधिना विद्रन्‌ बोधिषक्लो- महासत्त्वः चिप्रमनुत्तरां खम्यकूसम्बोधिमभिसम्बृध्यते | श्रस्ि aaq- लमिश्यात्वसव्वेसंग्रहणोनाम समाधियेन समाधिना frets बोधि- सत्त्वो महासत्त्वः चिप्रमनुत्तरां सम्यकूसम्बो धिममिसम्बृध्यते | असि सब्वेरोधनिरोधसप्रश्मनोनाम समाधिर्यन कमाधिना विहरन्‌ बोधिसत्वोमहासत्वः चिप्रमनुत्तरां सम्फ्कुषन्ब धमभि- सम्बध्यते । श्रस्यनुरोधाप्रतिरोधोनाम समाधिर्थन समाधिना विद्धरन्‌ बो धिसत्वोमहासत्वः चिप्रमनुत्तरां सम्यकुसम्बो धिमभिसम्बध्यते | शरस्ि विमलप्रभाषोनाम समाधिर्थेन समाधिना विदरन्‌ बोधि- सत्वो महासत्वः forget सम्यक्‌ सम्बो धिमभिसम्बध्यते | श्रसि श्रारवतोनाम समाधि्येन समाधिना विहरन्‌ बोधि- amare: चिप्रमनुत्तरां सम्यकूसम्बोधिमभिषम्बध्यते । रसि परिपरणचन््रविमलोनाम समाधिर्थेन समाधिना faeca बोधि- सत्वो महासत्वः चिप्रमनुत्तरां सम्यक्‌सम्बो धिमभिसम्बध्यते । श्रस्ति विघु्रभोनाम समाधि्येन समाधिना विहरन्‌ बोधितो महासत्वः चिप्रमतुत्तरां सम्यकसम्बो धिमभिसब्बध्यते । wf महायूहोनाम समाधियेन खमाधिना fara बोधिसत्वो महासत्वः चिप्रमनुत्तरां सम्यकुसम्बो धिमभिसम्बध्यते | श्र स्ति सव्वैलोकम्रभाकरोनाम समाधि- tq खमाधिना विहरन्‌ बोधिसत्वोमहा्तः चिप्रमनुत्तरां पश्चमपरिवत्तेः | cay सम्यक्‌षम्बोधिमभिसखष्यते । रस्ति खमाधिसमतानाम समाधिथिन समाधिना विहरन्‌ बोधिसत्वो महासत्वः च्िप्रमनुत्तरां सम्यक्‌- सम्बोधिमभिसम्बध्यते | श्रस्यरजो विरजोनेययुक्रोनाम समाधिर्न समाधिना विदरन्‌ बोधिसत्वोमहासत्वः faq सम्यकूसम्बो धिमभिसम्बध्यते | श्र्यरणएषमवसरणोनाम संमाधिर्येन समाधिना विदरन्‌ बोधि- aman: चिप्रमतुत्तरां सम्यकसम्बो धिमभिसम्बृध्यते । श्रख्य- रणमरणसव्वसमवसर णोनाम समाधि्येन समाधिना विदरन्‌ बोधि- सत्वोमहासत्वः चिप्रमनुत्तरां सम्यकूसम्बो धिमभिषन्बष्यते । we निलम्भनिकेतनिरतोनाम समाधिर्येन समाधिना विदरन्‌ बोधि- मल्वो महासत्वः fanaa सम्यक्‌मम्बो धिमभिषम्ब्यते । श्रस्ति तथता स्ितनिश्चिन्तोनाम समाधियेन समाधिना विदरन्‌ बोधि- aman: faq सम्यकरमम्बोधिमभिमम्बध्यते । श्रस्ति कायकलिसंप्रमयनोनाम समाधियैन ममाधिना विदरन्‌ atfuawt- महा सत्तः चिप्रमनुत्तरां सम्यकूमम्बो धिमभिसम्बृध्यते । af वार कलिविध्वंसषनगगणएकन्पोनाम समाधिधन ममाधिना fasta बोधि- सत्त्वो महासत्वः चिप्रमनुत्तरां सम्यक्‌मम्नो धिमभिषन्बध्यते | श्रस्या- काश्चाऽसङ्गविसुक्रिनिषपधिगरेषोनाम समा धिन समाधिना विहरन्‌ बोधिसत्वो महासत्वः चिप्रमनुत्तरां सम्यकूमम्बो धिमभिसन्बध्यते | afa कि श MUU सग्दतिभेगवन्तमेतदवोचत्‌ | यो भगवन्नेवं एच्छत्‌ किमय मायापुरुषः प्रज्नापारमिता्यां fafaat मर्व्वाकारज्ञतायां faulfa, सर्व्वाकारश्चतामनुप्राच्यतौति । तस्य भगवन्नेवं yea: खतः कथ' निर्दे्टव्य । यो भगवद्धेवं एष्छेत्‌ किमयं माया पुरषः ध्यानधारमिता्यां fafaar मर्व्वाक्रारशन्नतां निर्यास्यति । सर्व्वाका- रक्षतामनुप्रा्यतोति। तस्य Anaad एच्छतः सतः कय निर्देटयं। थो भगवश्चेवं एच्छत्‌ किमयं मायापुर्षोवोय्येपार मितायां गिला सर्व्वाकारज्नतायां निर्यास्यति | सर्व्वाकारन्नतामनुप्रा्यतौति । तस्य waa एच्छतः सतः कथ निदं्टब्य। यो भगवन्नेवं एच्छत्‌ किमयं मायापुरूषः चान्तिपारमिताथां गरिचिला मव्वांकारनज्नतायां निर्या- स्यति | सर्व्वाकारश्नतामनुप्राप्यतौति | तस्य भगवन्ञेवं yea: सतः ay faze । यो भगवन्नेवं पृच्छेत्‌ किमय मायापुरुषः शोल- पारमितायां श्रित्वा शर्व्वाकारश्नतायां निर्यास्यति । खव्पांकार- ज्रतामनुप्रा्यतोति | तस्य भगन्नेवं wea: सतः कथ निर्दयं | यो भगवन्नेवं एच्छत्‌ किमयं मायापुरुषोदानपारमितायां शिङित्वा सर्व्वाकारक्नतायां faatafa | सर्व्वाकारज्ञतामनुप्राश्यतो ति | तस्य भगवन्नेवं wae खतः कथः fazey । यो भगवश्नेवं पृच्छेत्‌ | किमयं मायापुरुषोऽध्यात्मश््यतायां भि चित्वा स्वाकार न्ञतायां निर्यास्यति । षर्व्वाकारज्ञतामतुप्राच्यतोति । तस्य भगवनव yea: घष्टपरिव्लैः | cco aa: au fate at भगवन्ञेवं एच्छत्‌ fad मायापुरुषो afegigearat भरि चित्ना सर्ग्वाकारन्नतायां fratafal सर्व्वा कार ज्ञतामनुप्रा्यतोति । तम्य भगवन्नेवं VERT: सतः कथ निद- saat भगवन्नेवं च्छत्‌ किमयं माया पुरूषोऽध्यात्मब हिद्धाशन्य- arat fafaar सर्व्वाकारन्नतायां निर्यास्यति । सर्व्वाकारशन्नताम- नुप्रा्यतो ति । तस्य भगवन्नेवं एच्छतः खतः कथ faze । यो भगवन्ञवं ष्च्छेत्‌ किमयं माया पुरुषः शून्यता शून्यतायां शि शित्वा सर्व्वाकारन्ञतार्यां निर्यास्यति । सर्व्वाकारश्नतामनुप्रा्यतोति | ae भगवन्नेवं wed सतः कथ fazed) यो भगवन्नेवं च्छत्‌ किमयं मायापुरूषो मदाश्रन्यतायां faufaar सर्व्वाकारन्नतार्या निर्याभ्यति | सर्व्वाकारज्नतामनुप्रा्यतौति । तस्य भगवन्नेवं पच्छः षतः ay fazeq यो भगवन्नेवं एच्छत्‌ किमयं मायापुरूषः परमायं शून्यतायां fufaat सर्व्वाकारज्नतायां निर्यास्यति । aai- कारज्ञतामन्‌प्रास्यतोति | तस्य भगवन्नेवं पृच्छतः सतः कथं निर्दयं | यो भगवन्नेवं प्रच्छत्‌ किमयं मायापुरूषः swage तायां गिचित्वा मर्व्वाकारन्नतायां निर्यास्यति | सर्व्वाकारज्ताम- नुप्राग्यतौति । तस्य भगवन्नेवं एच्छतः सतः कथ निदष्टयं। थो भगवश्नेवं परच्छत्‌ किमयं मायापुरुषोऽमश्छ्रतश्नन्यतायां ग्िचित्वा मन्वांकारज्ञतायां निर्यास्यति । सव्वाक।रन्नतामनुप्राप्यतोति | तस्य भगन्नेवं पृच्छतः सत: कथय निर्देष्टय । यो भगवन्नव पृच्छत्‌ {कमयं माय्यापुरूषोऽत्यन्तषन्यतायां fafear मर्ग्वाक्रारज्तायां faai- म्यति । सर्व्वाकारन्नतामनुप्रा्यतौति | तस्य भगवन्नेवं एच्छतः cuT शतसा खकरा प्र्लाधपारसिवा | सतः कथं निरदेष्टयं। यो भगवन्नेवं एच्छत्‌ किमयं माया पुरुषोऽनव- राग्रशन्यतायां शिकित्वा सबव्वांकारञ्नतायां निर्यास्यति । सर्व्वाका- रज्नतामनुप्राखतोति | तस्य WARS WEA: सतः कथ निह ट्य । यो भगवनेवं एच्छत्‌ किमयं मायापुरुषोऽनवकारशृन्यतार्या fafwer सव्वाकारन्नतायां निर्यास्यति । सर्ग्वाकारज्ञतामनुपराप्य- तोति । तस्य भगवन्नेवं ए्च्छतः सतः कथय निर्देष्टं । यो भगव- सेवं waq किमयं मायापुरुषः प्रतिशून्यतायां fafyar सव्वांकारन्नता्यां निर्यास्यतोति । सर्ग्वाकारज्ञतामनुप्राख्यतोति | qa भगवन्नवं wea: खतः कथ farsa । यो भगवन्नेवं श्च्छेत्‌ किमयं मायापुरषः सव्वधम्मशन्यतायां fafsart watarcsarat निर्यास्यति । मर्व्वाकारज्ञतामनुप्राष्यतौति। तस्य waaay एच्छतः मतः कथ fazed । यो भगवन्नेवं एच्छत्‌ किमयं मायापुरुषः सख लचणशुन्यतार्यां शि चित्वा मव्वाकारन्नतायां निर्यास्यति । सर्व्वा कारज्नतामनुप्राप्यतोति | तस्य भगवन्नेवं wea सतः कथः निदं्टव्यं । यो anata एच्छत्‌ किमयं मायापुरुषोऽनुपलम्भशान्य- तायां fufaat सर्ग्वाकारन्नतायां निर्यास्यति | सर्व्वाकारन्नताम- मुप्राद्यतोति | तस्य॒ भगवन्नेवं एच्छतः सतः ay’ fave | यो anata एच्छत्‌ किमयं मायापुरूषोऽभावशन्यतायां fafeat समव्वांकारज्नतार्यां निर्यास्यति । सर्ग्वाकारन्नतामनुप्रा्यतौति | तम्य भगवन्नेवं एच्छतः सतः कथः fazsal । at भगवन्नेवं weq कमय wage: खभावश्न्यतायां fufaar सव्वाकार- warat faatafa । सर्व्वाकारज्ञतामनुप्रा्यतोति । तस्य भग- weateat: | >= ai ver सतः कथं faze) यो भगवनलेवं एच्छत्‌ किमयं मायापुरषोऽभावस्भावदन्यतायां fafyar सब्लकारन्नतायां निर्याति | सब्वाकारन्नतामनुप्राप्यतौति । तस्य भगवन्नेवं TRA सतः कथं fase. यो भगवन्नवं । req किमयं मायापुरषः स्मृत्यपस्थानेषु fafset सव्वोकारन्ञ- तायां निर्यास्यति । सव्वाकारज्ञतामनुप्राष्यतोति | तसय भगवन्नेवं wea: सतः कथं fagea at भगवन्नेवं एष्छेत्‌ किमयं माया- पुरुषः सम्यक्‌ प्राणेषु fafsar स्वाकार ज्ञतायां faafefa । सर्व्वाकारज्ञतामनुप्रा्यतोति । तस्य भगवन्नेवं पच्छतः सतः कथं निदेष्टवयं | यो भगवन्नेवं एच्छत्‌ किमयं मायापुरूष द्धिपादेषु शिचिला सव्वाकारन्नतायां निर्यास्यति । सव्वाकारक्ञतामनुप्राप्य- तोति । तस्य भगवन्नेवं wea सतः कथं fade at भगवन्नेवं प्रच्छत्‌ किमयं मायायुङ्ष tixag fafear सव्यांका- रन्नतायां निर्यास्यति । सव्वाकारन्नतामन्‌प्रा्यतौति । तस्य भगवन्नेवं wea सतः कथं निर्दे्टयं । यो भगवस्नेवं एच्छत्‌ किमयं मायापुरूषो बोध्यङ्गषु शिित्वा सव्वाकारज्नतायां निर्था- म्यति i सबव्वीकारन्नतामनप्रास्यतोति | तस्य भगवस्नेवं yea: सतः कथं निर्देष्टं । यो भगवकनेवं एच्छत्‌ किमयं मायापुरुष ्रा्याष्टाङ्गमागे शि चित्वा षव्वाकारश्नतायां निर्याष्यति। मव्वाकारभ्न- तामनुप्रा्यतोति | तस्य भगवन्नेवं परच्छतः मतः कथं faces | यो भगवन्नेवं च्छत्‌ किमयं मायापुरुष selves fafear मव्वाकारन्नतायां निर्यास्यति | सव्वाकार शता मनप्रा्यतौोति । ae 112 + 3, waarefean प्रश्चापास्मिता | भगवनश्नेवं WER: सतः कथं निदं टवं । यो wads weq faa माया पुरूषो ध्यानेषु शिखित्वा सर्वाकार क्नतायां निर्यास्यति । सव्वी- कार न्नतामनुप्रा्यतोति | तस्य भगवन्नेवं एष्छतः सतः कचं निद Bal यो भगवन्नवं पृच्छत्‌ किमयं मायापुरूषोऽप्रमाणेषु fate स्वा कारश्नतायां निर्यास्यति । सर्व्वाकारन्नतामनुप्रा्यतोति | तस्य भगवन्ञेवं एष्छतः सतः कथं निदंटव्ये | यो भगवन्नेवं एच्छत्‌ किमयं मायापुरुष weg समा पत्तिष fafsar सव्वोकारज्ञतायां निर्यास्यति । स्वाकार ज्ञतामनुप्रा्यतोति। तस्य भगवन्ञेवं vega: सतः कथं निर्देष्टं । यो भगवन्नेवं एच्छत्‌ किमयं मायापुरुषो- serg वि मोचेषु शिचिला स्वाकार ज्ञतायां निर्यास्यति । सर्नवा- कारश्चतामनुप्रा्यतोति | तस्य भगवन्ञेवं एष्छतः सतः कथं निद Bal यो भगवन्नेवं wvaq किमयं माया पुरूषो नवस्नुपूव्वं वि- हारखमा पत्तिष भि चतिला स्वाकार ज्ञतायां निर्यास्यति । सव्वौका- रश्नतामनुप्रा्यतोति | तस्य भगवन्नेवं पृच्छतः सतः कथं faze at भगवन्नेवं एच्छत्‌ किमयं मायापुरुषः geet निमित्ता प्रणिदहितविमोकषेष श्रिचिला सव्वाकारज्ञतायां faatefa । सर्वाकार ञ्जतामनुप्रा्य- तोति | तस्य anaad wea: सतः कथं fateal । यो भग- asad weq किमयं मायापुरुषोऽभिन्नासु शिता सव्वाकार- नतायां निर्यास्यति । सव्वाकारक्ञतामनुप्रा्यतौति । तस्य भगव- शेवं एच्छतः सतः कथं faze । यो भगवन्नेवं पृच्छेत्‌ किमयं माया पुरुषः समाधिषु भिचित्वा सव्वौकारन्नता्यां निर्याति | घष्टपरिवन्तेः। TER सव्या कारशन्नतामनुप्राद्यतौति | AQ भगवन्नेवं एच्छतः सतः कथं face । यो भगवनञेवं एच्छत्‌ किमयं माया पुरुषोधारणौञुखेष शिदित्वा सर्व्वाकारन्नतायां निर्यास्यति । सव्वाकारन्नतामनुप्राच्य- तीति | तस्य भगवनव yeaa: सतः कथ निर्देष्टव्ये । यो भगव- ad एच्छत्‌ किमयं मायापुरूषस्तथागतबलेष भित्वा सव्वोकार- ज्ञतायां निर्यास्यति । सव्वाकारन्ञतामतुप्राख्यतोति । तस भगव- सेवं wea सतः कथं facet) यो भगवश्नेवं vad किमयं मायापुरुषो amy fafa सब्वोकारज्नतायां नियंस्यति । सब्वाकारज्ञतामनुप्राख्यतौति । तस्य भगवन्नेवं पएष्छतः सतः कथ निदं्टयं । यो भगवन्ञवं एच्छत्‌ किमयं माया पुरुषः afaefiay fafaat सव्वाकारन्नतायां निर्यास्यति । सव्वाकारज्नतामनुप्राख्य- तौति | तस्य भगवन्नेवं एच्छतः सतः कथं निर्देष्टं । यो भगवन्नेवं ष््छत्‌ किमयं उ..यापुरुषो aaa fafear सव्व कारज्ञतायां निर्यास्यति | सव्पाकारक्नतामनुप्राख्यतोति | तस्य भगवन्ञेवं एच्छतः सतः कथं निर्द्ट्यं । यो भगवन्ञेवं एच्छत्‌ किमयं मायापुरुषो महाकर्णायां श्रिचिला सव्वाकारज्नतायां निर्यास्यति । सब्वा- कारक्ञतामनुप्राष्यतौति | तस्य भगवन्नेवः yaa सतः कथ निदेटवयं । यो भगवन्नेवं ष्च्छेत्‌ किमयं मायापुरूषोऽष्टाद शरावे फिक- aguay शिचित्वा स्वाकार क्नतायां निर्यास्यति । सर्ग्ाकारश्चता- मनुप्रा्यतौति | एवसुक्रे भगवानायुष्मन्तं सुण्डतिमेतर वोचत्‌ । तेन fy सुते त्वामेवाज् प्रतिप्रद्यामि। यथया ते मते तथागयाङ्खुङ्‌ | SER waare fant Wararefaar | तत्‌ किं मन्यसे सुते ऽन्यदुपमन्यमाया । ATE) नोरौदं भगवन्‌ भगवानाह | तत्‌ कि मन्यसे Dit ऽन्यावेदनाऽन्यामाया । श्राह | नोहोदं भगवन्‌ । तत्‌ किं मन्यसे सुन्डते <न्यासश्चाऽन्यामाया , श्राह । ANS भगवन्‌ । भगवानाद्‌ । aq कि मन्यसे qua उन्येसंस्काराः । श्रन्यामाया । श्रा । TRS भगवन्‌। भगवानाह | तत्‌ fa मन्यसे gad <न्यदिज्ञानमन्यामाया । are! नोरौद्‌ भगवन्‌ | भगवानाइ । तत्‌ कि मन्यसे Gad ऽन्यच्चुरण्छामाया | MAE AS भगवन्‌ । भगवानाद । aq fa मन्यसे que ऽन्यच्छरोचमन्यामाया । WE! AS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे quad -न्यद्राणमन्यामाया । sre Wels भगवन्‌ । भगवानाह | तत्‌ कि मन्ये gad ऽन्या जिङ्काऽन्यामाया । श्राह | MNS भगवन्‌ | भगवानाद | तत्‌ fa मन्यसे सुश्ठते <न्यःकायो- ऽन्यामाया । श्राह । MVS भगवन्‌ । भगवानाइ । तत्‌ कि मन्यसे Gad न्यन्मनाऽन्यामाया । श्राद । aS भगवन्‌ । भगवानाह | तत्‌ कि मन्यसे Mad न्यद्रूपमन्यामाया । श्रा | MONS भगवन्‌ । भगवानाह । aq कि मन्यसे quad ऽन्यः शब्दाऽन्यामाया । श्राइ । नोहोद्‌ भगवन्‌ | भगवानाह । तत्‌ कि मन्यसे Baa जन्योगन्धोऽन्यामाया । wre: ates भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे सुग्डते ऽन्योरसोऽन्यामाया । श्राह । नोषोदं भगवन्‌ । भगवानाइ । तत्‌ किं मन्यसे Gat <न्यःसय्थो- ऽन्यामाया । WE) TOS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे स्ते <न्येधर्मां अन्यामाया । sre) at! भगवम्‌ । भगवानाह । षष्परिवन्तैः | TER तत्‌ fa मन्यसे gad <न्यचचुव्विज्ञानमन्यामाया । श्रा । awe भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे स॒श्ते saq ओ्रोचविश्नानमन्यामाया । श्राह । AS भगवन्‌ । भगवानाह । aq किं मन्यसे Hat ऽन्यद्राएविन्ञानमन्यामाया i आह । ater भगवन्‌ । भगवानादइ । तत्‌ कि मन्यसे gad <न्यश्निङ्का विज्ञान- मन्यामाया | श्राह । TTS भगवन्‌। भगवानाह । तत्‌ किं मन्यसे Gad ऽन्यत्कायविन्ननमन्यामाया । श्रार्‌ । ATS भगवन्‌ | भगवानाद | तत्‌ fa मन्यसे खुग्धते ऽन्यन्मनो विक्ञानमन्यामाया | श्राह । AWS भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे qua RAY AAMT SAAT | ATE) नोरोद्‌ भगवन्‌ । भगवानाडइ । तत्‌ fa मन्यसे gat ऽन्यःओोचसंस्पग्राऽन्यामाया । श्रा । ate भगवन्‌ । भगवानाइ । तत्‌ fa मन्यसे qad ऽन्याघ्राणमस्पर्गो- ऽन्यामाया । श्रा | AES भगवन्‌ । भगवानाद््‌ । तत्‌ कि मन्यसे सश्चते ऽन्यो जिङासस्यर्गाऽन्यामाया । swe) ate भगवन | भगवानाह | तत्‌ कि मन्यसे Bard ऽन्यः कायमस्पर्गोऽन्यामाया। श्राह । AVS भगवन्‌ । भगवानाह । aq किं मन्यमे qua <न्योमनःसंस्यर्गोऽन्यामाया । श्रार्‌ । aS भगवन्‌ । भगवानाई । तत्‌ किं मन्यसे Hrd ऽन्या चचुःस स्पश प्रत्ययवेदनाऽन्यामाया । श्रा । नोहोदं भगवन्‌ । भगवानाह | तत्‌ fa मन्यसे सुभूते ऽन्याओ्रोज- सस्पशप्रत्ययवेदना श्रन्यामाया | श्रा । ASS भगवन्‌ । भगवानार्‌। तत्‌ किं मन्यसे सुग्डते ऽन्या ्रणसस्यशप्रत्ययवेदनाऽन्यामाया । BT! TAS भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे quar ऽन्याजिश्ा- <€ 6 प्रतसाहखिका प्रक्षापारमिता | FOMTAAATAT ऽन्यामाया । श्राह । AS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gat ऽन्याकायसंखयशपत्ययवेदना ऽन्यामाया । श्राह । MINS भगवन्‌। भगवानाह । तत्‌ कि मन्यसे qr <न्यामनःंथेमरत्ययवेदना ऽन्यामाया । श्राह । नोरोदं भगवम्‌ । भगवानाह | तत्‌ किं मन्यसे gad ऽन्यः एथिवौधातुरन्यामाया | ME! MRS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुवते ऽन्योऽगातुरन्यामाया । श्राद | ARTS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुश्ते ऽन्यलेजोधातुरन्यामाया । we ate भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे Get ऽन्योवायुधातुरन्या- माया । आह । नोरोद्‌ भगवन्‌ । भगवानाद । तत्‌ किं मन्यसे GA <न्य श्राकाश्रधातुरण्धामाया। श्रार। नोहोद भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे gad ऽन्यो विज्ञानधातुरन्यामाया। HIE! ANS भगवन्‌ । भगवानाह। aq fa मन्यसे gua <न्याऽविध्ाऽन्यामाया | BATE AVS भगवन्‌ । भगवानाह । तत्‌ fe मन्यसे gaa <न्येमस्कारा श्रन्यामाया। wel atete wraq) भगवानाह । तत्‌ कि मन्यसे gad ऽन्यदिज्ञानमन्या- माया | श्रा । MVS भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे qua ऽन्यन्नामरूपमन्यामाया । श्राह । MARI भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे gat न्यत्‌ षड़ायतनमन्यामाया। श्राह । MES भगवन्‌ । भगवानाह । aq किं मन्यसे Hr <न्यःस्परणे- इन्यामाथा । श्राह । ATES भगवन्‌ । भगवानार्‌ । तत्‌ कि मन्यसे UT ऽन्यावेदनाऽन्यामाया । श्रा । ARS भगवम्‌ । भगवानाई । wouter: | ८९५ तत्‌ किं मन्यसे सुते ऽन्यादष्णाऽन्यामाया । WE! Ree भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे Hrd ऽन्यदुपारानमन्या- माया | श्राह । ACS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे सुगते ऽन्योभवोऽन्यामाया । आड । नोहोदं भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे gad ऽन्याजातिरन्यामाया । wes मोहोदं भगवन्‌। भगवानाह । तत्‌ किं मन्यसे Gad ऽन्यत्‌ जरामरण- मन्यामाया । MEL ats भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे gaa ऽन्यादानपारमिताऽन्यामाया । wel ate] भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे gua ऽन्याशोल- पारमिताऽन्यामाया । श्रार्‌ । MVS भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे gaa ऽन्याचान्तिपारमिताऽन्यामाया |! STE) मोहोद्‌ं भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे Bae उन्यावोय्येपारमिता- <न्यामाया । ATE aS भगवन्‌ । भगवानाह | तत्‌ कि मन्यसे Bua <न्याध्यानपारमिताऽन्यामाया | wre) नोहोदं भगवन्‌ । ware | तत्‌ किं मन्यसे gaat <न्याप्रन्नापारमिता<न्यामाया | श्राह | नोहोदं भगवन्‌ | भगवानाह । तत्‌ कि मन्यसे Gad ऽन्याऽध्या्मश्न्यता अन्यामाया । श्राह । aS भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे gut ऽन्याबदिद्धाशन्यता श्रन्यामाया । श्राद। atte भगवन्‌ | भगवानाइ । तत्‌ किं मन्यसे Gad ऽन्याऽध्यात्मब दिद्धा- शून्यता श्रन्यामाया | श्राह । MNS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे gad ऽन्या शून्यताश्चन्यता श्न्यामाया i श्राह । ATW ced प्रतसाइलिका प्रह्लापारमिता। भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे Hat ऽन्यामहाशूल्यता- ऽन्यामाथा । WME! AVS भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे सुगते ऽन्यापरमाथेशुन्यताऽन्यामाया । श्राह । ated भगवन्‌ । भगवानाईइ । तत्‌ किं मन्यसे BIA ऽन्याङ्क्लतशून्यता- इन्यामाया | श्राह | aS भगवन्‌ | भगवानाह । तत्‌ कि मन्यसे सुकते <न्याऽसंख्लतशन्यताऽन्यामाया | WEL Aes भगवन्‌ | भगवानाह । तत्‌ कि मन्यसे Gast ऽन्या श्रत्यन्तश्एन्यताऽन्यामाया | श्राह । atele भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे gaa ऽन्याऽनवरायश्‌न्यता श्न्यामाया । आइ । नोद्‌ भगवम्‌ । भगवानाह । तत्‌ कि मन्यसे सुश्धते <न्याऽनवकारशन्यताऽन्यामाया | श्राह । aS भगवन्‌ । भगवानाह । तत्‌ कि मन्यसे Daa ऽन्याप्रृतिशूल्यताऽन्यामाया । श्राह । नोदोद्‌ं भगवन्‌ । भगवानाह | तत्‌ fa मन्यसे Gad ऽन्यासब्बधम्भेशन्यताऽन्यामाया । श्राह । TANS भगवन्‌ । भगवानाह । aq कि मन्यमे gad ऽन्या खल्खणश्‌न्यताऽन्यामाया । श्रा । नोोदं भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Sard न्याऽनुपलम्श्न्यताऽन्यामाया । श्राह । aN भगवन्‌ । भगवानाह | तत्‌ कि मन्यसे Gd ऽन्याऽभाव- शन्यताऽन्यामाया । आङ । aS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे Gud ऽन्याखभावशून्यताऽन्यामाया । ATE! Arete भगवन्‌ । भगवानाह । aq कि मन्यसे gad ऽन्याऽभावशल्यता- ऽन्यामाया । श्रा । AIS भगवम्‌ | भगवामार | तत्‌ fa मन्यसे gud <न्यानि खत्युपञ्चामानि waufcat: | cee अन्यामाया । श्राइ । नोह दं भगवन्‌ । भगवा नाद । तत्‌ किं मन्यसे सुते safa शम्यकूप्रहाणानि अ्रन्यामाया। sre) नोहोदं भगवन्‌ । भगवानाड । तत्‌ fa मन्यसे gaa ऽन्ये खद्धिपादाः श्रन्यामाया | MEL ATS भगवन्‌ | भेगवानाद | तत्‌ किं मन्यसे gua ऽन्यानौद्धियाणि श्रन्यामाया | se) नोरोदं भगवन्‌ | भगवानाह | तत्‌ किं मन्यसे gad <न्यानि बलानि ्रन्यामाया। we) AWS भगवन्‌ । भगवानाह 1 तत्‌ fa मन्यसे Gud न्यानि बोध्यङ्गानि श्रन्यामाया । sre) wets भगवन्‌ | भगवानाह | तत्‌ कि मन्यसे Sad <न्योऽष्टाङ्गमारगेन्यामाया | mel AMS भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे gaa न्यान्याय्यैसत्यानि श्रन्यामाया | BS! APCS भगवन्‌ | भगवानाइ । aq fa मन्यसे aud ऽन्यानि ध्यानानि ्रन्यामाया । श्राह । नोहोदं भगवन्‌ । भगवानाद । तत्‌ कि मन्यसे gad ऽन्यान्य- प्रमाणानि श्रन्यामाया | श्राह । atete भगवन्‌ । भगवानाड ! aq कि मन्यसे सुगते ऽन्या श्रारूप्यममापत्तयोऽन्यामाया | श्राइ । WE भगवन्‌ । भगवानाद्‌ । तत्‌ fa मन्यसे quae sata प्रन्यता निमित्ताप्रणिदितविमोचसुखखानि श्रन्यामाया । TE! AONE भगवन्‌ । भगवानाद। तत्‌ fa awa quad जन्या अभिन्ना अ्रन्यामाया । श्रा । Els भगवन्‌ । भगवानाह । तन्‌ कि मन्यसे सुग्ते ऽन्ये समाघयोऽन्यामाया | TE) AWS भगवन्‌ | भगवानाह । तत्‌ fa मन्यसे gut safa धारणोसुष्वानि न्यामाया | wel नोरोदं भगवन्‌। भगवानाइ । तत्‌ fa मन्यसे 113 ec waarefeant पश्लापारमिता। wat <न्यानि तथागतबलानि श्रन्यामाया । श्राह । ates भगवन्‌ | भगवानाह । तत्‌ कि मन्यसे सुते <न्यानि वैेश्रारदध्ानि अन्यामाया | श्राह । AVS भगवन्‌ । भगवानाह । तत्‌ किं मन्यसे aaa ऽन्या प्रतिसम्बिदोऽन्यामाया । श्राह । ates भगवन्‌ | भगवानाह | तत्‌ कि मन्यसे सुश्धते ऽन्यामहामेचो श्रन्यामाया | MIU als भगवन्‌ । wae । तत्‌ किं मन्यसे qr ऽन्यामहाकरणाऽन्यामाया । श्राद्‌ । AVIS भगवन । भगवानार | तत्‌ किं मन्यमे que ऽन्येऽषराद शराबेणिकबुद्धधर्ममाः अन्यामाया आह । ate भगवन्‌ । भगवानाह ! तत्‌ किं मन्यसे Gua SMR धिरन्यामाया । श्राह । ATS भगवन्‌ । न भगवन्नन्यद्रु पमन्यामाया | रूपमेव माया मायैव रूपं । न भगवन्नन्यावेदनाऽन्यामाधा । वेदनेव माया मायैव Azar न भगवन्नन्यामन्ञाऽन्यामाया | AHA माया मायेव मज्ञा । न भगवन्ञन्येम॑स्कारा अन्यामाया । संस्कारा एव माया मायेत संस्काराः । न भगवन्नन्यदिज्ञानमन्यमाया । विज्ञानमेव माया मायेव विज्ञानं । न भगवन्नन्यद्चचुरन्यामाया । चचुगेव माया मायेव चचुः । न भगवन्नन्यच्छ्रो मन्यामाया | saa माया मायेव a) न भगवन्नन्यद्राणमन्यामाया । प्राणमेव माया मायेव घ्राणं । न भगवन्नन्याजिङ्ाऽन्यामाया। fava माया area fost । न भगवन्नन्यः कायोऽन्यामाया | काथ एव माया मायैव कायः। म भगवन्नन्य्मनोऽन्यामाया। मन एव माया मायेव मनः | 4 न भगवन्न्यद्रूपमन्यामाया | रूपमेव माया मायैव ST | wey feat | See न भगवन्नन्यः श्न्दोऽन्यामाथा । We एव माथा मायेव शब्दः न भगवन्नन्योगन्धोऽन्यामाया । गन्ध एव माया मायेव गन्धः न भगवन्नन्योरसोऽन्यामाया । रस एर माया मायेव रसः न भगवन्नन्यः स्पर्गोऽन्यामाया । स्यं एव माया मायेव wy: न भगवल्न्ये wat श्रन्यामाया । wat एव माया मायेव धराः न॒भगवन्नन्यचचुव्विजानमन्या माया । चचृबिवज्ञानमेव माया मायेव चच विज्ञानं । न भगवन्नन्यत्‌ श्रो चविज्ञानमन्या माया | प्रो्विज्नानमेव माया मायेव श्रोचविन्नानं | न भगवन्नन्यहराण- ARTA माया । घ्राणविज्ञानमेव माया मायेव चराणविन्नानं। न॒ भगग्न्नन्यन्निङ्ाव्िन्नानमन्या माया । जिङ्ाविज्ञानमेव माया मायेत जिङ्ा विज्ञानं । न भगवन्नन्यत्‌ काय विन्नानमन्या माया , कायविज्ञानमेव माया मायेव कायविन्नानं। न भगवन्नन्यन्मनो- विज्ञानमन्या माया । मनो विज्ञानमे्र माया मायैव मनो विज्ञानं | न भगवन्नन्यश्चचुःसंस््शाऽन्या माय । VERO एव माया मायैव चचुःमस्पगरे । न भगवन्नन्यः श्रो चमंस्यगोऽन्यामाया | ओओ चमंस्पश्रं एव माया मायेव stake: | न भगवन्नन्यो HURT eT माया। WUT एव माया Aral quan: | न भगवन्नन्यो fagT- WUT माया । fase एव माया मायेव faxes: | न भगवन्नन्यः कायसंस्पर्ोऽन्या माया। कायमस्य एव माया मायेव कायस्य: । न भगवन्न्यो मनःम॑स्परोऽन्या माया । AA एव माया मायेव wasn । न भगवक्नन्याचचुमंम्यशरप्रत्ययवेदना श्यामाया | चचुःसस्यशेभत्ययवेदनेव माया मायेव wees gee waargfaat प्रन्लापारसिता। प्रह्यथवेदना । न॒ wae ओओ चसंस्यशेप्रत्ययवेदना <न्यामाया | ओ्ओचसंस्यर्श प्रत्ययवेदनेव माया मायेव ओचसंस्यभप्रत्ययवेदना | न भगवन्नन्यो WICHITA नाऽन्या माथा | च्राणसंस्यशेप्रत्यय- azaq माया मायैव घराणसंस्ग्प्त्ययवेदना । न भगवश्चन्या जिह्वाससयग्नेपरत्ययवेदनाऽन्या माया । जिद्णासस्यशे परत्धयवेदनेव माया मायेव fastened । न भगवन्नन्याकायमंस्यशेप्रत्ययवेदना- sat माया। कायसंस्यगेप्रत्ययवेदनैव माया मायेव कायस्य परत्ययवेदना । न भगवन्नन्या मनःसंस्पगे प्रत्ययवेदना ऽन्या माधा | मनःसंस्यशेप्रत्ययवेदनैव माया मायेव मनःसंस्पशेप्रद्ययवेदना | न भगवन्नन्यः प्रथिवोधातुरन्या माया । प्रयिवौघातुरेव माया मायेव एयथिवौधातुः । न भगवन्नन्योऽभथातुरन्या माया । अ्रभातुरेत माया मायेवाभातुः । न भगवन्नन्यम्तेजो धातुरन्या माया । तेजा- धातुरेव माया मायैव तेजोधातुः । न भगवन्नन्योवायुधातुरन्या माया | वायुधातुरेव माया मायेव AAMT | न भगवन्नन्य श्राकाग- धात्रन्या माया । श्राकाश्रधातुरेव माया मायेवाकाश्रधातुः | न भगवन्नन्यो विज्ञानधातुरन्या माया । विज्ञानधातुरेव माया मायेव विज्ञानघातुः । न भगवन्नन्याऽविद्याऽन्या माया । श्रविद्येव माया मायेवा विद्या | न भगवन्नन्य SITE: श्रन्या माया | संस्कारा एव माया मायेव संस्काराः। न मगवन्नन्यदिक्ञानमन्या माया, विज्ञानमेव माथा मायेव fan) न भगवन्न्यनामरूपमन्या माथा। न।मर्ूपञेव माया मायेव नामरूपं । न॒ भगवश्नन्यत्‌ बड़ायतनमन्या माया । षड़ायतनमेव माया मयेव षड़ायतनं। wouter: | €or न॒ MAMTA माया । स्पशे एव माया मायेव OT: | न भगवन्न्या बेदनाऽन्या माया । वेदनेव माया मायेव बेदमा | न भगवन्नन्या SUIS माया । eta माथा मायैव sear | न भगवन्नन्यद्‌पादानमन्या माया । उपादान एव माया मायेवो- पादानं । म भगवन्नन्योभवोऽन्या माया | भव एव माया मायैव भवः । न भगवन्न्या जातिरन्या माया। जातिरेव माया मायैव जातिः । न भगवन्नन्यष्नरामरणमन्या माया | जरामरणमेव माया मायेव जरामरणं | न anager द्‌ानपारमिताऽन्या माया । दानपारमितेव माधा मायेव दानपारमिता । न भगवन्लन्यागशोलपारमिताऽन्यामाया | ्ोलपारमित्ैव माया मायेव शौलपारमिता। न भगवन्नन्धा चान्तिपारमिताऽन्या माया। क्षान्तिपारमितेव माया araa चान्तिपारमिता । a anager वोय्येपारमिताऽन्या माया | वोणयैपारमित्रैव माया मायेव वौय्येपारमिता। न भगवन्नन्था ध्यानपारमिताऽन्या माया | ध्यानपारमितेव माया मायेव ध्यान- पारमिता न भगवन्ञन्या प्रज्चापारमिताऽन्या माया । म्रन्ना- पारमितेव माया मायेव प्रञ्नापारमिता। न भगवन्नन्याऽध्यात्मशन्यताऽन्या माया । श्रध्यात्मशन्यतेव माथा मायेवाध्याक्मश्ून्यता । न भगवन्नन्याबदिद्ध शिन्यताऽन्या माथा | ब रिद्धाशन्यतैव माया मायेव बदिद्धाशून्यता । नम भगवन्नन्या ऽध्यात्मबदिद्खाशून्यताऽन्या माया । श्रध्यात्मवदिङ्धाशन्यतेव माया मायेवाऽध्यात्मब दद्ध शन्वता | न भगवन्नन्या शून्यता द्यून्यताऽन्यामाया | € ०२ waaryfant प्रज्ञापारमिता | शून्यताशल्यतैव माया AT शून्यता QA! न भगवन्ञन्या मराशून्यताऽन्या माया । महा शन्यतेव माया मायेव महाशल्यता | न भगवन्न्या पर माथश्यन्यताऽन्या माया । परमा्थशन्यतेव माया मायैव परमा्थशून्यता । न भगवन्नन्या सं्तश्न्यताऽन्या माया | संसत श्न्यतैव माया मायेव संस्तद्ून्यता । न भगवन्नन्याऽसस्त- श॒न्यताऽन्या माया । GABAA माया मायेवासंद्कतशून्यता | न॒ भगवन्नन्याऽत्यन्तशन्यताऽन्या माया । श्रत्यन्तशन्यतेव माया मायैवात्यन्तशन्यता । न॒ भगवन्नन्यानवराग्रशून्यताऽन्यामाया । अनवरायश॒न्यतैव माया मायेवाऽनवरायशूल्यता । न भगवन्नन्या- नवकारशन्यताऽन्या माया । श्रनवकार शन्यतैव माया मायेवानव- aaa । न भगवन्नन्या प्रृतिशन्यताऽन्या माया । प्रति- शन्यतेव माया मायैव प्रृतिशन्यता । न भगवन्नन्या सव्वधन्मेशन्यता- SA माया । Waa माया मायेव स्वेधम्मशन्यता | न भगवन्नन्या खलचणशन्यताऽन्या माया | खलचणशून्यतेव माया मायेव खलचण शून्यता | न भगवन्नन्या ऽनुपलम्भशून्यताऽन्या माया । च्रनुप- लम्भशल्यतैव माया मायेवानुपलम्भश्न्यता । न भगवन्नन्याऽभाव- WMA माया । श्रभावशून्यतेव माया मायेवाभावशन्यता । न भगवन्नन्या खभावशन्यताऽन्या माया | खभावश्ून्यतेव माया मायेव खभावशन्यता । न भगवननन्याऽभावसखभावशल्यताऽन्या माया | अभावस्लभावश्न्यतेव माया मायेवाभावसख्लभावशून्यता | न भगवन्नन्यानि स्ृत्युपख्धानान्यन्यामाया । स्मृत्युपस्थानान्येव माया मायेव समृत्युपस्ानानि । न भगवन्ञन्यानि सम्यकृप्रहाएानि घपरिवन्तेः। € ° अन्या माथा | सम्यकूप्रहाणान्येव माया मायेव सम्यकुप्रहाणानि | न भगवन्नन्ये ऋद्धिपादा श्रन्यामाया | खद्धिपादा एव माया मायेव ऋद्धिपादाः। न भगवन्नन्यानौ द्दियाण्न्यामाया | TRIGA माया नावेद्दियाणि । न भगवन्न्यानि बलान्यमाया | बलान्येव माया मायैव बलानि। न भगवन्नन्यानि बोध्य्गन्यन्या माया । बोध्यङ्गान्येव माया मायैव बोध्यङ्ानि। न भगवन्नन्याःऽरय्याष्टाङ्गमारगोऽन्या माया। ्ार्याष्टाङ्गमाग एव माया मायवार्ययाष्टाङ्गमागेः । न भगन्नन्या न्याय॑सत्यान्यन्या माया । श्राय्यैसत्यान्येव माया मायेवा्यमत्यानि | न॒ भगवन्नन्यानि ध्यानान्यन्या माया। ध्यानान्येव भाया मायेव Wala) न मगवन्नन्यान्यप्रमाणान्यन्या माया । श्रप्रमाणान्येव माया मायेवाप्रमाणानि। न भगवन्नन्या श्रारूप्यममापत्तयोऽन्या माया | श्रारूप्यममापत्तय एव माया मायंवारूष्यममापत्तयः | न भगवन्नन्ये विमोचा अन्यामाया। fadtar एव माया मायेव faatar: | न भगवन्नन्या नत्रानुपूववंविदहार समापत्तयोऽन्यामाया । नवानु- परन्विद्ारममापत्तय एव माया मायेव नवानुपृव्वविहारममा- पत्तयः । न भगवन्नन्यानि भन्धतानिमिन्ताप्रणिदितविमोचसुष्वानि श्रन्यामाया | शृन्यतानिमित्ताप्रणिदितविमो चमुस्वान्येव माया मायेव प्रन्यतानिमिन्नाप्रणिडहितविमोचसुखानि। न भगवन्नन्याऽभिन्ना अन्यामाया | श्रमिन्नेव माया मायेवामिन्नञा । न भगवन्नन्ये ममा- धयोऽन्यामाया | समाधय एव माया मायेव wary) न भगवन्ञन्यानि धारण्णोमुखान्यन्या माया । घारणोमुखान्यव माया मायैव धारणोमुखानि | न भगवन्नन्यानि तथागतबलान्यन्यामाया | 2०७ प्रतसालिका पक्चापारमिता । तयागतबशान्येव माया मायेव तथागतबलानि । न भगवन्नन्यानि े्ार्ानि अन्यामाया । वरै शारदयन्येव माया मायेव वेग्रारदयानि। a anager: प्रतिसन्निदोऽन्यामाया । प्रतिसम्निद्‌ एव माया मायेव प्रतिसम्निदः। न भमगवश्नन्यामहामेनौो अन्यामाया। महामैश्येव भाया मायैव महामे | न भगवन्नन्या महाकर्णा - <न्यामाया । AMR माया मायेव महाकर्णा । न भगवन्नन्या ऽष्टादग्राबेणिकनुद्धधम्माः sara) शरष्टाद्‌ शावेफिकबुद्धधर्ा एव माया मायेवाष्टादग्रवेणिकबुद्धघर्म्राः । न भगवन्नन्यच्छरोत आपत्तिफलमन्यामाया | ta श्रापत्तिफलमेव माया मायेव श्रोत ्रापन्तिफलं । न भगवन्नन्यत्सषृदा गामिफलमन्यामाया । सशदा- गामिफलमेव माया मायेव सकृदागामिफलं । न भगवन्नन्यदना- गामिफलमन्यामाया | श्रनागामिफलमेव माया मायेवानामामि- फलं | न भगवन्नन्यद र्वमन्यामाया । WHART माया मावा | न मगवन्नन्याप्रत्येकबो धिरन्यामाया | प्रत्येकबो धिरेव माया मायेव परत्येकबोधिः। न भगवन्नन्यामार्गाकारज्नताऽन्यामाया । मागाकारन्न- तेव माया मायेव भार्गाक्रारश्ता। न भगवन्नन्यास्व्वाकारज्नता- ऽन्यामाया | सर्व्वाकारज्ञतेव माया मायेव सर्व्वाकार ज्ञता | तत्‌ fa मन्यसे qaasfa पुमायाया उत्पादो वा निरोधो वा। श्राह AG भगवन्‌ | भगवानाह । तत्‌ कि मन्यसे सुग्धतेऽपि ऽनुमायाथाः SHUT वा व्यवदानं वा। आरा नोहोद्‌ भगवन्‌ । भगवानाह | तत्‌. कि मन्यसे Gat यस्य नोत्पादो न निरोधो न waaay स न प्रन्ञापारमितायां शिकिष्यते। सर्ग्वाकारश्नता्थां [ घष्परिवननैः | ९०५ निर्यास्यति | सरव्वाकारश्चतामनुप्रास्यतौति | श्राह नोहोदं भगवन्‌ | भगवानाह । तत्‌ किं मन्यसे PASAT स UTA ATA ATT | पश्चसूपादानस्कन्धेषु यद्‌ तबोधिसत्न इति । श्राह नोरोदं भगवन्‌ | भगवानाद। तत्‌ fa मन्यसे Gad सन्ञासमज्ञाप्रन्न भिव्यवदारमावेण पञ्चानामुपादानस्कन्धानासुत्ादो वा निरोधो वा सकङ्गगशोवायवदानं वो पलभ्यते | श्राह नोहोदं भगवन्‌ । भगवानाह । तत्‌ fa मन्यसे qua aw न मज्ञा न समज्ञा न प्रज्ञतिनं यवहारो न नामन नामप्रज्ञसिम कायो म काधकम्े, नवाक्‌ न WARY, न मभो न मनःकर्म॑नोत्पादो न निरोधो न want न व्यवदानमपिनु स प्रज्ञापारमितायां fafaar मर्व्वाकीरज्ञताचां निर्यास्यति सर्व्वा कारज्ञतामनुप्राख्यतौति | श्राद MBIT भगवन्‌ | भगवानाह ¦ एवं खल्‌ Gud बोधिमत्नो मदामच्वः प्रज्ञापार- मितायां fafeat मर्व्वाकरज्ञतायां निर्यास्यति । मव्वाकारज्ञता- मनुप्राष्यत्यनुपलम्भयोगेन । WIE । यथा भगवन्‌ भगवतो- भाषितस्या्यमाजानामि । प्रज्ञापारमितायां गश्चिमाणन बोधि- मत्वन Awana मायापुरुषेणव fufaaa । भवत्यनुत्तरायां मम्यक्‌सम्बोधौ | ame हेतो म्तयाहि भगवन्‌ मव्व एते माया- पुरषावदितव्याः । यदुतपश्चस्कन्धाः | भगवानाह । तत्‌ fa मन्यमे questa faa पञ्चस्कन्धाः प्रन्ना- पारमितायां fufaat सर्व्वाकारज्ञतायां भिर्याज्ति। ares atete भगवन्‌ | तत्कस्य हेतोम्तयाडहि भगवन्नभावखभावः पञ्चस्कन्धाः | ख चाभावष्भावो नो पलन्यते | भगवानाह । aq fa मन्यसे खण्डते 114 ded ग्रतसाहखिका प्रन्नापारमिवा। खप्नो पमाः पञ्चस्कन्धा. प्रज्ञापारमितायां शिचिला सव्वं कारन्नतायां निर्याम्ति। श्राह MES भगवन्‌ । तत्कस्य हेतोस्तथाहि भगवन्न- भावखभावः पश्चस्कन्धाः। स चाभावसखभावो नोपलभ्यते। भगवानाद्‌। तत्‌ fa मन्यसे Quad मायोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिचित्वा सर्व्वाकारन्ञताधां निर्यान्ति। are नोहोदं भगवन्‌। तत्वस्यदेतो सयाहि भगवन्नरभावखभावाः पञ्चस्कन्धाः स चाभाव- खभावोनो पलभ्यते | भगवानाद । तत्‌ कि मन्यसे ad afaaq- कोपमाः पञ्चस्कन्धाः प्रज्नापारमितायां fafsar स्ब्वाकारन्नतायां निर्यान्ति । आद नोरोदं भगवन्‌ । तत्कस्य हेतो स्तयाहि भगवने- भावसखभावाः प्रतिश्रत्काः स चाभावस्भावो नोपलभ्यते । भगवानाह | तत्‌ किं मन्यसे gad प्रतिभासोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां fafwar सर्व्वाकारन्नतायां निर्याज्ति। sve atele भगवन्‌, तत्कस्य Satan भगवन्नभावखभातः प्रतिभासः स चाभाव Ua भोपलभ्यते | भगवानाह । aq fa मन्यसे Gaza उदकः चन्द्रो पमाः पञ्चस्कन्धाः प्रज्ञापारमितायां fafear सर्व्वाकारज्ञतायां निर्यान्ति । are ate? भगवन्‌ । तत्कस्य हेलोम्तयाडि भगवन्न Waa Bante: म चाभावसखभावोनोपलनग्यते | भगवानाह, तत्‌ किं मन्यसे Gad मरोच्यपमाः पञ्चस्कन्धाः प्रज्ञाणरमिताय fafaat सर्व्वाकारन्नतायां निर्यान्ति। sre atete भगवन्‌ तत्कस्य हेतोस्तया डि भगवन्नभावस्वभावःमरोचिः स चाभावखभावो नो पलभ्यते | भगवानाह | तत्‌ fa मन्यसे gare भिभ्मितोपमा पश्चस्कन्धाः प्रन्नापारमितायां fafear सर्व्वाकारज्नतायां मिर्याज्ति धष्टपटिवन्तैः | € ० are नोह दं भगवन्‌ । तत्कस्य हेतोस्तयाहि भगवन्नभावसखभावो- fafaa | स चाभावखभावोनोपलभ्यते। भगवानाद। तत्‌ किं मन्यमे gud खभ्रोपम ey aytvar वेदना खप्रोपमा संज्ञा ख्रोपमाः wearer: खक्नोपमं विज्ञानं । तत्‌ षडिद्धियं ते पश्चो- पादानस्कन्धाः | ते चाऽध्यात्मशन्यतया नो पलभ्यन्ते ब हिद्धाशून्यतया नो पलभ्यन्ते। श्रष्यात्मबदिद्धश्न्यतया नोपलभ्यन्ते | शन्यताशन्यतया नोपलभ्यन्ते | ACW नोपलभ्यन्ते | पर माथेशून्यतया नोप- लभ्यन्ते TAA नोपलभ्यन्ते । श्रसंस्ञतश्ुन्यतया ata लभ्यन्ते | श्रत्यन्तश्यन्यतया नोपलभ्यन्ते | अनवराग्रण्रन्यतया नोप- लभ्यन्ते | Waa नोपलभ्यन्ते | प्रकतिशून्यतया नोप- नभ्यन्ते। WANT नो पलभ्यन्ते। Waa नोप- लभ्यन्ते | SIGINT नोपलभ्यन्ते । श्रभावशून्यतया नोप- लभ्यन्ते | खभावशन्यतया नोपलभ्यन्ते | श्रभावखभावश्रुन्यतया नो पनभ्यन्ते । मायोपमं gad BY मायोपमा वेदना मायोपमा सन्ना मायोपमाः संस्काराः मायोपमं विज्ञानं। aq विज्ञानं तत्‌ षपड्न्द्रियं। तन्‌ पञ्चोपादानस्कन्ाः। ते चाऽध्यात्प्मश्चन्यतया नोपलभ्यन्ते। बददिद्ध{श्रन्यतया नोपलभ्यन्ते | श्रध्यात्मबदिद्धाशृन्यतया नो पलग्यन्ते | Wada नो पलभ्यन्त । मदा शून्यतया नोप- नभ्यन्ते | परमार्थश्रन्यतया नोपलभ्यन्ते । मं्तश्न्यतया नोप- लभ्यन्ते | RAHAT नोपलभ्यन्ते | Bayar नोप- लभ्यन्ते | च्रनवरा ग्रष्यन्यतया AGRI | श्रनवकार शून्यतया नोप- gos wasivfaar प्रश्ाप!रमिता। लभ्यन्ते । प्रहतिशून्यतया awe | सत्वेधग्मशन्यतया नोप- शन्यन्ते | खलचणशून्यतया नोपलभ्यन्ते । श्रनुपलम्भश्न्यतया नो पलभ्यन्ते । श्रभावशून्यतया नोपलभ्यन्ते । खभावशून्यतया नोप- लभ्यन्ते । श्रभावस्रभावशून्यतया नोपलभ्यन्ते । परतिशरत्को पमं Git पं प्रतिशरुत्कोपमा वेदना प्रतिश्रुत्कोपमा wa) प्रतिश्रुत्को पमाः संस्काराः । प्रतिश्रत्कोपमं विज्ञानं । तत्‌ afefza तत्पश्चो पादानस्कन्धास्ते चाऽध्यात्मशन्यतया नोपलभ्यन्ते | afegiquaar नोपलभ्यन्त । श्रध्यात्मब दिदिद्धाशून्यतया नो पलभ्यन्ते। शुन्यताश्यन्यतया नोपलभ्यन्ते | AMMA नोपलन्धन्ते। परमार्थ शून्यतया नो पलभ्यन् | HHA नोपलभ्यन्ते । श्रसख्ञत- शून्यतया नोपलभ्यन्त । श्त्यन्तश्न्यतया नोपलभ्यन्ते । श्रनवराग्र- Qua नो पनम्यन्ते | अनव कार शून्यतया नो पन्लभ्यन्ते। vata शून्यतया नोपलभ्यन्ते । Bawa नोपलभ्यन्ते । @aga- LUMA नो पसभ्यन्ते । WIAA नो पलभ्यन्ते । श्रभाव- Qa नोपलन्यनः | खभावशन्यतया नोपलभ्यन्ते | श्रभावसखभाव- शून्यतया नोपलभ्यन्ते | प्रतिभासोपम gud रूपं प्रतिभासोपमा वेदना । प्रतिभासो- पमा सन्ना प्रतिभामोपमाः ससकाराः। प्रतिभासोपमं विज्ञान aq fant तत्‌ षडडद्धिय तत्यञ्चोपादानस्कन्धाः। ते चाऽध्यात्म- शून्यतया नोपलभ्यन्त । बदिद्धाश्न्यतया नोपलभ्यन्ते । अध्यात्म बदिद्धाश्न्यतया नोपलभ्यन्ते | दून्यताश्यन्यतया नोपलभ्यन्त | मरा शन्यतया नोपलभ्यन्ते । परमा येशून्यतया नोपलभ्यन्त । शंक्त- बद्परिवन्तः | og धून्यतया नो पलश्वन्ते। श्रसं्रतशून्यतया नोपलभ्यन्ते । WA शन्यतया नोपलभ्यन्ते | अनवराग्रशयून्यतया नोपलभ्यन्ते | च्रनवकार- शून्यतया नोपलभ्यन्ते । प्रकृतिशन्यतया नोपलभ्यन्ते | सव्वेधग्रे- शन्यतया नोपलभ्यन्ते | सखलच्षणशन्यतया नो पलन्यन्ते । श्रतुपलम्भ- carat नोपलभ्यन्ते । श्रभावशन्यतया नो पलभ्यन्ते। खभावशून्य- तया नोपलभ्यन्ते | श्रभावस्वभावशून्यतया नोपलभ्यन्ते | उद कचन्द्रोपमं Ysa रूपं । उदकचन्द्रोपमा वेदना | उद्क- चन्द्रोपमा Set) उदकचन्द्रोपमाः संस्काराः । उदकचन्द्रोपम विज्ञानं । awe विज्ञानं तत्‌ षड द्दियं तत्पश्चोपादानख्कन्धाः । ते चाऽष्यात्मश्यून्यतया नोपलभ्यन्ते । बहिद्धाशन्यतया नो पलभ्यन्ते । अष्यात्मबददिद्धाश्न्यतया मो पलभ्यन्ते | शून्यता शून्यतया नोपलभ्यन्ते । aaa नोपलभ्यन्ते । परमार्थेशन्यतया नोपलभ्यन्ते । cama नोपलभ्यन्ते । श्रषं्छतश्रन्यतया नोपलभ्यन्ते | अत्यन्तश्यन्यतया नोपलभ्यन्ते । श्रनवराग्रश्न्यतया नोपलभ्यन्ते । श्रनवकारशन्यतया नो पन्भ्यन्ते । प्र तिशून्यतया नोपलभ्यन्ते । waa नोपलभ्यन्त । Baga मो पलभ्यन्ते । च्नुपलम्भशन्यतया नोपलभ्यन्ते । श्रभावशृन्यतया नोपलभ्यन्ते । खभावशएन्यतया नो पलभ्यन्ते ¦ श्रभावस्वभावशृन्यतय। नोपलभ्यन्ते । मरोच्यपमं yd रूपं मरोच्युपमा वेदना । मरोच्यृपमा संज्ञा । मरोच्युपमाः संस्काराः । मरोच्युपमं विज्ञान । यच्च विज्ञानं ततृषडन्दरियं | तत्पञ्चोपादानसखकन्धाः । ते चाऽध्यात्मशूल्य- तया नोपलभ्यन्त । ब डिद्धश्न्यतया नोपलभ्यन्ते । नाऽध्यात्म- eve प्रतसाद्खिका प्र्लापारमिता | बदिरद्ाश्यन्यतया नोपलभ्यन्ते | शन्यताशून्यतया नोपलभ्यन्ते । मदा श॒न्यतथा नोपलभ्यन्ते । पर मा्थंशून्यतया नोपलभ्यन्ते । GEA शून्यतया नोपलभ्यन्त । Rew नोपलभ्यन्ते । श्रत्यन्त- शून्यतया नोपलभ्यन्ते | अ्रनवरा यशून्यतया नोपलभ्यन्ते | श्रनवकार- शून्यतया मोपलभ्यन्ते । प्रर तिश्ून्यतया नोपलभ्यन्ते । सव्वेधमम- शून्यतया नो पलभ्यन्ते | खणलच्णशून्यतया नोपलभ्यन्ते । श्रलुपलम्भ- शन्यतया नोपलभ्यन्ते | श्रभावशून्यतया नोपलभ्यन्ते । खभावशन्य- तया नोपलभ्यन्ते | अ्रभावखखभावशयन्यतया नोपलभ्यन्ते | श्राह । area भगवन्नवयान सप्रस्ितौ बोधिसक्वोमरामन्त दमं निदेशं ्रलान्नसयेन््ञासमा पद्येत । भगवानाइ । स चेत्‌ HA नवयानमप्रस्ितो बोधिसक्लो महासत्वो न प्रज्ञापारमितायाश्ुपाय- कौशलो भवेत्‌ । नेव कन्याणमित्रहम्तगतो भवेत्‌ । उन्नस्यत्‌ सन्ल्रासमापद्येत | Sel कतमद्गगवन्‌ बोधिसत्वस्य Ree प्रज्ञापारमितायासुपायकौ शलं | यत्र चरन्‌ बोधिसल्लोमदा सत्व दम निदेशं yar deaf) न सन्लासमाप्येत | WAAAY | TE Gad बोधिम्वोमहासच्वः प्रज्ञापारमिता- याश्चरन्‌ aatarcaaniaigna चित्तेन रूपमनित्यमिति प्रत्य- aaa | तच नोपलभते । वेद नामनिन्येति प्रत्यवे्तते नोपलभते | संज्ञामनित्येति प्रत्यवेच्चते नोपलभते । संस्काराननित्या इति प्रत्यवेते नोपलभते | विन्ञानमनित्यमिति प्रत्यवेक्तते नोपलभते | इदं Qua - बोधिसत्वस्य महामलस्य प्रज्ञापारमितायां चरत उपायकौ गलं । पुनरपरं gaa बोधिषत्वोमहासत्वः प्रनापार- षण्परिवन्तैः। ELL नितायां चरन्‌ सर्ग्वाकारज्नताप्रतिसंयुक्रन चित्तेन रूपं दुःखमिति ्रत्यवेचते तच्च नोपलभते | बेदनाद्‌ःखेति* सज्ञाद्‌ःखेति र्सकाराः दुःखा दति विज्ञानं दुःखमिति प्रत्यवेक्षते तच्च नोपलभते । इदं Arua महासत्वस्य प्रज्ञापारमितायां चरत उपायकौ श्रलं । पुनरपरं gua बोधिसत्वोमहासत्वः प्रज्ञापारमितायां चरन्‌ सर्वाकार न्नताप्रतिसंयुक्रन चिन्तन रूपमनात्परेति प्रत्यवेक्तते तच्च नोपलभते | वेदना श्रनात्मेति सज्ञा श्रनात्मरेति संस्कारा श्रनात्मान इति विज्ञानमनात्मेति प्रत्यवेचते तञ्च नोपलभते | इदं सन्ते tifa महामत््वम्य प्रज्ञापारभितायां चरत उपायकौ श्रलं | पुनरपरं सुते बोधिसत्लो मदामत्वः म्रज्ञाधारमितायां चरन्‌ मर्ववाकारज्नता प्रतिसंयुक्रन चित्तेन रूण शान्तमिति प्रत्यवेचते तश्च नोपलभते azar शान्तेति संज्ञा शान्तेति मस्काराः शान्ता इति विज्ञानं शान्तमिति प्रयवेच्तते aq नोपलभते। ददं gua वोधिमच्म्य महासत्वस्य प्रजञापारमितायां चरतमुपायकौ ग्रं | पुनरपर Gua बोधिसक्वोमदहामत्वः प्रज्ञापारमितायां चरन्‌ मर्व्वाकारज्ञताप्रतिमयुक्रन चिन्तन रूपं शन्यमिति वेदनाश्न्येति मज्ञाशन्येति संख्काराः wat इति विज्ञानं शन्यमि[ति प्रत्यवेचते तच्च नोपल्लभते । द्द quad बोधिमक््वस्य महासत्वस्य प्रज्ञापार- भितायां चरत उपायकौशलं | पुनरपरं quad बो धिमक्नो महा सन्त्व: * ख। ग। a) पुम्तके वेदना, Aa, इन्यादिश्रब्दीत्तम दुःखादिश्चन्टात्‌ परं yaaa aw नोपलभत इति fafea | wa पम्चापि मन्वच्र- वदनादिश्यब्दोस्तरानात्मादिश्रव्दात्‌ परमपि । EUR waaryfant परत्चापारमिता | ्ज्ञापारमितायां चरन्‌ सव्वांकारन्नता प्रतिसंयुक्तेन चित्तेन रूपमानिमित्तमिति वेदना श्रानिभित्तेति मज्ञा श्रानिभित्तेति संस्काराः श्रानिमित्ता इति विज्नानमानिमित्तमिति प्रत्यवेचते तच्च नोपलभते | इदं Gua बोधिसत्वस्य AeA प्रज्ञापारमितायां वरत उपायकौ शलं | पुनरपरं aaa बो धिसच्वो महासत्वः प्रज्ञापारमितायां चरन्‌ सर्वाकारज्ञता प्रतिसंयुक्तेन चित्तेन रूपमप्रणिहितमिति प्रत्यवेच्ते aq नोपलभते । वेदनाऽप्रणिहितेति sated तच्च नोपलभते | संज्ञा प्रणिडितेति प्रत्यवेते तच्च नोपलभते | मस्काराः श्रप्रणिदि- तेति प्रत्यवे्ते तच नोपलभते | विज्ञानमप्रणिदितमिति प्रत्यवेक्तते au नोपलभते । इदं बोधिसत्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौश्रलं | पुनरपरं Bad बो पिमो महासत्वः प्रज्ञा पारमितायां चरन्‌ सर्व्वाकारज्ञता प्रतिसंयुनेन चित्तेन रूपमनभि- संस्कारमिति प्रत्यवेच्चते aq नोपलभते | वेदनाऽनमिसस्कारेति प्रत्यबे्ते । तच नोपलभते । मंज्ञाऽनभिमस्कारेति प्रत्य वेचते तच्च नोपलभते | RAITT अ्नभिषंस्कारा दति प्रत्यवेक्छेते तच्च नोप लभते । विज्ञानमनमिमस्कार मिति प्रत्यवेचते तच्च नोपलभते । दद बो धिमच्वस्य मरा सत्वस्य प्रज्ञापारमितायां चरत उपायकौ गरलं | पुनरपरं ea बोधिसत्वो महान्न: प्रज्ञापारमिितायां चरन्‌ सर्व्वाकार्ञताप्रतिसंयुक्रेन feria रूपं विविक्रमिति प्रत्यबेचते ae नोपलभते । वेदनाविविक्रति sated तच्च नोपलभते | संज्ञाविविक्तेति प्रत्यवेते aq नोपलभते । सख्काराविविक्रा दति षपरि वत्तः | EXR पर्यवेते ताश गोपणलभते | विज्ञानं विविक्रमिति प्रद्यवेखते ae नोपश्लभते । दृद gud बोधिसत्तस्य महासश्वस्य प्रश्चापारमितार्थां शरत उपायकोौ शं | पुनरपि gud बोधिसत्वोमहाषत्वः प्र्ापारमितायां चरम्‌ सर्ग्वाकारज्नता प्रतिसयुक्षन चित्तेन रूपमनित्या कारेण प्रत्यवेखते aq नोपलभते | बेदनामनमित्याकारेण प्रत्यवे्ते ae नोप- लभते | सन्ञामनित्याकारेण प्रत्यबेचते तश्च गोपलभते | सख्कारा- ननित्याकारेण प्रत्यबेच्ते तांख नोपखभते । विक्नानमनित्या- कारेण प्रत्यवेचते ay नोपलभते इदं gud: बोधिसत्चस्छ AMAA प्रज्ञापारमितायां चरत उपायकौ शशं | Tawa सन्ते बो धिषत्नोम हासत्वः प्रन्नापारमभितायां चरन्‌ सर्व्वाकारन्ताप्रतिसंयुक्षन fara ed दुःखाकारेण प्रत्ययेति तच्च नोपलभते । वेदनां दुःखाकारेण प्रत्यवेचते ay नोपलभते | wat दुःखाकारेण gated तच्च नोपलभते | सस्कारान्‌ दुःखा- कारेण प्रत्यवेचते तांश्च नोपश्षभते। विज्ञानं दूःखाकारेण परत्यवे्चते aq गोपलभते। इदं gud बोधिसत्वस्य महा सत्वस्य परज्ञापारमिताथां चरत उपायकौ शं | पुनरपरं gad बोधिसत्त्वो महासत्वः प्रज्ञापारमितायां चरन्‌ सर्व्वाकार ज्ञता प्रतिसंयुक्रन चित्तेन शूपमनात्पाकारेण प्रत्धवेच्वते तच नोपलभते | बेदनाममात्माकारेण प्रत्यवेचचते तच्च नोपस्लभते | BATAAN HA Haase ay नोपलभते । मंस्काराननात्मा- कारेण प्रत्यवेचते तांख नोपलभते 1 fawraaaararts 11 ére ग्रतसाहइ खक प्रस्षापारमिता। प्रत्यवेखते तश्च Awad | इदं gz बोधिसत्वस्य महासत्त्वस्य प्रश्ञापारमितायां चरत उपायकौ शं | पुनरपरं gud बो धिखत्वोमहा सत्वः प्रन्नापारमितायां चरन्‌ घर्ग्वाकारश्नताप्रतिसंयुक्रेमेनसिकारः रूपं शान्ताकारेण प्रत्यवेचते तश्च नोपलभते । वेदनां शन्ताकारेण प्रत्यवेचते ae नोपलभते | aut श्रान्ताकारेण प्रत्यवेचछते तच्च नो पलभते | संस्कारान्‌ श्रान्ता- कारेण प्रत्यवेच्तते तांख नोपलभते । विज्ञानं शान्ताकारेण प्रत्य- aed aq नोपलभते । इदं agua बोधिसत्वस्य aaa परश्ञापारमितायां चरत उपायकौ शणं | पुनरपरं qua बो धिमक्नो महासत्वः प्र्षापारमितार्थां चरन्‌ सर्व्वाकारश्चताप्रतिसंयुक्रर्मनसिकारेः रूपं शन्याकारेण vated तश्च नोपलभते । वेदनां शन्याकारेण प्रत्यवेचते तच्च नोपलभते | ant -शन्याकारेण प्रत्यवेचते ae गोपलभते । संस्कारान्‌ शृन्या- कारेण wate ata नोपलभते । fama शएल्याकारेण प्रत्य- awa aq नोपलभते इदं बोधिसन्वश्य महासत्त्वस्य WHIT भितायां चरत उपायकौश्रलं | पुनरपरं सन्ते बो धिसत्लोमहासत््वः प्रन्नापारमितायां चरन्‌ सरव्वाकार ज्ञता प्रतिसंयुकेर्मनधिकारेखूपमानिमिन्तमिति waa तश्च नोपलभते । बेदनामानिमित्ताकारेण प्रत्यवेचते तच्च ate waa संन्षामामिमिन्ताकारेण waza aq भोपक्षभते। संस्कारामाभिमिन्ताकारेण प्रत्यवेचते aty नोपलभते । fama- मानिमिन्ताकारेण प्रत्यवेचते तच्च नोपलभते । ददं gaa गोधि- त्स्य महा सत्वस्य प्रश्ञापारमितायां चरत TWIT | बद पररिवन्तैः | ९९४ पुनरपर gua बो धिसत््वोमहासत्वः प्रन्ञापारमिता्यां चरन्‌ सर्व्वाकारज्नताप्रतिसयुकेमंगसिकारेषूपमप्रणिडहितमिति पर्यवेते aq नोपलभते। बेदनामप्रणिहिताकारेण प्रत्यबेखते तच नोपलभते । शंश्चामप्रणिडहिताकारेण प्रत्यवेचते तश्च नोपलभते | शंस्कारान प्रणिहिता कारेण प्रव्यवेरेते aq नोपशभते। fawa- मप्रणिडिताकारेण sata ae मोपलभते। ददं gua बोधिसत्वस्य महासत्वस्य प्रश्चापारमितायां चरत उपायकौ शलं | पुनरपरं gaa बो धिषत्नोमहासत्वः प्रजञापारमितायां चरम्‌ स््वाकारज्ञता प्रतिशंयुकरे्मनशिकारोरूपमनभिसंस्काराकारे ए प्रत्य- वेते ay नोपलभते । बेदभमामनभिसंस्काराकारेण waa तच्च ata) संश्चामनभिसंसकाराकारेण प्रत्यवेचते ae नोपलभते | संस्काराननमिसस्काराकारेण प्रत्यवेचते तांख नोप- लभते । विज्चानमनमिससकाराकारेण प्रव्यवेचते तच्च नोपलभते | द्‌ gad बोधिसत्वस्य ayaa प्रन्ञापारमितायां चरत उपायकौश्रलं | GCI Baa बोधिसत्वो महासत्वः प्रभापारमितायां चरन सव्वाकार श्ताप्रतिसंयक्रेमेनसिकारेरूपं विविक्राकारेण प्रतथवेखते तच्च नोपलभते | वेदनां विविक्राकारेण yeaa तख नोपलभते । unt विविक्राकारेण sated aq मोपलभते। षस्काराम्‌ विविक्राकारेण nated तांख नोपलभते । विज्ञानं विविक्राकारेण wae तच्च नोपलभते । tz qua बोधिसक्नस्य awewe परजञापारमितायां चरत उपाथकौ TS | eed शत साइ खिका प्रश्चापारमिती । तच्छ पुनः Qua नो धिसत्वश्य महा सत्वस्यैवं प्रत्थमेकभाणच्येव way wean कूपमनित्धमिति wi टे श्रयिथामि vena शम्भयोगेन । ea दुःखमिति घर्मो रे्रयिद्यामि तच्ाऽलुपलम्मयो- गेन । quanta wi दे्रयिव्यामि तचाऽनुपशम्भयोगेम | शं श्रान्तमिति wa देश्यिथामि तश्वाऽनुपलम्भयोगेन । रूपं शन्य- fafa wi देशयिव्यामि तचखाऽनुपलभ्भयोगेन । रूपमानिमिन्त- मिति wa देग्रयिव्यामि तच्चाऽनुपलम्भयोगेन | खूपमप्रफिडित- fafa wa रेश्यिव्यामि तचखाऽनुपलम्भयोगेन | रूपमनमिरंस्कार- मिति wa देशयिव्यामि तच्वाऽनुपलशम्भयोगेग । रूप वि विक्रमिति wa देग्रयिव्यामि त्ाऽनुपलम्भयोगेन | बेदनामनित्येति way देश्यिव्यामि तच्चाऽनुपलम्भथोगेन । वेदनां द्ःखेति wa देश्रयिष्यामि तचाऽनुपलम्भयोगेन । वेदना- anata wa देशयिव्यामि तच्वाऽनुपखम्भयोगेन । वेदनां श्रान्तेति way देशयिग्यामि तच्चाऽनुपलम्भयोगेन । वेदनां wats uy देश्यिव्यामि तच्चाऽलुपलम्भयोगेन । वेदमामानिमित्तति wi देशयियामि तच्वाऽनुपलम्भयोगेन । वेदनामप्रफिहितेति wy @ufaarfa तच्चाऽगुपलम्भयोगेन । वेदमामनमिषस्कारेति wii देशयिव्यामि तच्चाऽनुपलम्भयोगेन । वेदनां fafanfa we देश्यिव्यामि तच्चाऽकुपलम्भयोगेन | amafrafa wy देश्यिष्यामि तखाऽनुपलम्भयोगेन । सज्ञां दुखेःति धष देशयिव्यामि तचाऽनुपलम्भयोगेन । संज्ञामनात्मेति wa देश्रयिथा मि तच्चाऽलुपलम्भयोगेम । संज्ञां शान्तेति धमं देश षष्टपरिवकनैः | EY fafa तच्वाऽनुपलम्भयोगेन । ant न्येति wii Qufwerfa तच्चाऽनुपलम्भयोगेन | संश्नामामिभित्तेति wa देगयिग्यामि तश्चा- ऽनुपलम्भयोगेन | सन्नामप्रणिदितेति wa टेश्यिव्यामि तक्चाऽशुप- ayaa | संन्नामनसिरुखकारेति धम्मं देशयिग्यामि तच्ाऽनुप- लम्मयोगेन । सश्चां विविक्रेति धम देग्रयिव्यामि तच्ाऽनुप- लम्भयो गेन । सख्कारामनित्या दति wi देश्यिय्यामि तच्चाऽनुपलम्- योगेन । संस्कारान्‌ दुःखा दति धम्मं देशयिष्यामि तचाऽनुपलम्भ- योगेन । संख्कारानात्मान इति wi देग्रयियामि तथाऽनुपलम्ध- योगेन । संस्कारान्‌ श्रान्ता दति धम देग्रयि्यामि तखाऽतुपलन- थोगेन । संस्कारान्‌ शून्या इति wa दे्रयिव्यामि तच्चाऽनुपलम्भ- योगेन | संस्कारानानिमित्ता इति wy देश्रयिबामि तज्वाऽनुप- लमयोगेन । संस्काराभप्रफिहिता इति wi देशयिव्यामि तचा- ऽनुपलम्भयोगेन । संस्काराननमिसंस्कारा दति wa देश्यिव्यामि तषाऽनुपलम्भयो गन | संस्कारामविविक्रा इति way देश्रयिय्यामि तच्ाऽनुपलम्भयोगेन | विन्ञानमनित्यमिति wi देश्यिय्यामि तश्वाऽनुपलम्भयोगेम | विज्नानं दुःखमिति धम्मे देशयिव्यामि तच्चाऽनुपलम्थोगेन | पिज्ञानमनात्मेति धम्म देग्रयिथामि तश्चाऽनुपलम्योगेम । fay शान्तमिति wa देश्यिव्यामि तञ्चाऽनुपलमभयोगेन । faq शएन्यमिति wi देश्यियामि तच्चाऽनुपलम्भयोगेन | विजागमानि- भित्तमिति wii दे्रयिग्यामि तच्वाऽनुपलम्भयोगेन । विन्नानम- Es प्रत साह खिक्षा qwrmarcfaat | प्रणिहितमिति wa देश्रयियामि। तश्चाऽनुपलन्भयोगेन। विन्नान- मनमिसंखकारमिति wi देश्यिय्यामि तच्वाऽनुपशम्भथोगेन | fanra विविक्रमिति wai देश्रयिव्यामि तश्वाऽनुपलम्भयोगेन | इयं Gia बो धिसक््वश्य agrees दानपारमिता । यन बोधि- सत््नोमहाघत्त्वो मोन्नद्यति । न सन्धस्यति । न सन््रासमापद्यते | पुनरपरं gud बोधिसत्नोमषासत्वः प्रज्ञापारमितायां चरन्‌ यन्न॒ ओआआवकप्रतयेकवुद्धप्रतिखंयुकमंनसिकारैरूपमनित्याकारेण मन- सिकरोति तचानुपलन्मयोगेन । यन्न मरावकमरत्येकनुद प्रतिंयक्तेमेन- सिकारेरूपमनित्याकारेण मनसिकरोति तच्चानुपलम्भयोगेन | यश्न॒जओआवकप्रत्येकनद्धप्रतिसंयुकमनसिकारेष्पं शान्ताकारेण मन- सिकरोति तश्चानुपलम्भयोगेन । aq ज्रावकप्रत्येकनुद्धप्रतिसंयक्रमे- मसिकारेरूपं शन्याकारेण मनसिकरोति तच्चानुपलम्भयोगेन | यन्न - आवकप्रत्येकनुदधप्रतिसंयुकरर्मनसिकारे रूपमा नि मिन्ताकारेण ममसिकरोति तच्चानुपलम्भयोगेन । aq आवकगप्रत्येकबुद्धप्रति- संयुक्तेमनसिकारेषूपमप्रएिहिताकारेण मनसिकरोति Terra योगेन । यन्न॒ ्रावकमरत्येकबुद्धम तिषंय कमन सिकाररूपमनभि- सस्काराकारेण मनसिकरोति तच्ानुपशम्भयोगेन । यन्ञ श्रावक- ्रत्येकबङ्धप्रतिसंयुक्ररमनसिकारोषूपं विविक्राकारेण मनलिकरोति तच्वानुपलमभयोगेन्‌ । यन्न॒ अावकप्रत्येकबद्धप्रतिसंयक्रीमनसिकारेष्वदनामनिल्याकारेए मनसिकरोति तच्चालुपलम्भयोगन । यन्न श्रावकम्रत्येकबुड प्रतिसंयकष- मेगसिकारेव्वंदनां दुःखाकारेण मनसिकरोति तच्ानुपलम्भयोगेन | अपरि वन्तः | ९१९ यन्न ्रावकप्रत्येकनुद्धपरतिसंयकेमनसिकारेकंदनामनात्माकारेण मन- सिकरोति तच्ानुपलम्भयोगेन | यज्ञ ्रावकप्रत्येकनबुदध प्रतिसयुक्ेमेन- सिकारेवंदनां शान्ताकारेण मनसिकरोति तच्वातुपलम्भयोगेन | यज्ञ ्रावकम्रत्येकनुद्धप्रतिसंयुक्रममसिकारीर्वेदनां शन्याकारेणए मन- शिकरोति तच्च तुपलम्भयोगेन | यज्ञ श्रावकम्रत्येकबुद्धपरतिसयक्रमन- सिक्रारवरदनामानिमित्ताकारेण मनसिकरोति तच्चानुपलमयोगेन। यन्न॒ श्रावकप्रत्येकबुद्धप्रतिसंयक्मेनसिकारेकंद नामप्रणिदिताकारेण मनधिकरोति तज्चानुपलम्भयोगेन | यन्न आ्रावकग्रतयेकनुदध प्रतिसंयकरौ- मन सिकारेर्वेदनामनभिसंस्काराकारेण मनसिकरोति तच्ानुपलम्भ- योगेन | यन्न श्रावकप्रत्येक बुद्ध प्रतिसंयक्रेमेनसिकारेवंदनां विविक्रा- कारेण मनसिकरोति तचखानुपलम्यो गन | यन्न श्रावक्रप्रत्येकबद्धप्रतिसंयक्रेमेनसिकारः संन्नामनित्याकारेण मनसिकरोति तच्ानुपलम्भयोगेन | यन्न श्रावकप्रल्येकनुद्धम तिसयुक्ै- मेनधिकारैः संज्ञां द्‌ःखाकारेण मनसिकरोति लचानुपलम्भयोगेन | यन्न श्रावकप्रत्येकवद्धमरतिसंयक्ेमनमिक्रारैः संज्नामनात्माकारेण मन- मिकरोति तच्वानुपलम्भयो गेन । यन्न ्रावकमरत्येकवुद्ध परतिमय॒क्रमेन- सिकारः det श्रान्ताकारेण मनभिकरोति तच्ानुप्लम्भयो | धन आ्रावकप्रत्येकबुद्ध प्रतिसयु क्रेमेनसिकारेः संज्ञां WMH मन- भिकरोति तच्ानुपलम्भयोगेन । यन्न आवकम्रल्येकवुद्धप्रतिसंयक्ते- मिनमिकारेः संन्नामानिभित्ताकारेफ मनसिकरोति तञ्चानुपणल- भयोगेन । यन्न ओ्रावक्प्रतयेकबुद प्रतिसंयुकरेमनभिकारेः संज्ामप्रणि- दिताकारेफ मनसिकरो ति तच्चानुपलम्भयोगेन | यन्न त्रावकप्रत्येक - ९९० waarefeat प्रश्चापारमिता | बुद्धपरतिखयुक्तेमंनधिकारेः खंज्ञामनभिशख्काराकारोण मनसिकरोति तथानुपलम्भयोगेन। यन्ञ आवकप्ररोकबुद्ध प्रतिसंयुक्रेमेनसिकारेः संन विविक्राकारेण मनधिकरोति तश्वातुपलम्भयोगेन | यच्च आवकमल्येकवुद्धपरतिसंयुक्रमनसिकारेः संख्कारामनित्थाकारेण मनसिकरोति तच्चानुपलम्भयोगेम | यन्न श्रावकप्रत्येकबुद्ध परतिषंयकर- Hafan: संस्कारान्‌ दुःखाकारो मनसिकरोति तच्चातुपलम्भ- योगेन । यन्न ्रावकमत्येकबृदधप्रतिसंयुकरेमेन षिकारः सस्कारानना- काकारेण मनसिकरोति तचातुपलम्भयोगेन | यन्न श्रावकम्रत्येक- बद्ध प्रतिसयुक्रैमेनसिकारः संख्कारान्‌ शान्ताकारोण मनधिकरोति तथानुपलम्भयोगेन | यन्न॒ शरावकमरत्येकनद्धप्रतिसंयुक्ेमनसिकारेः संसारान्‌ शून्याकारेण मनसिकरोति । तचानुपलम्भयोगेन । यन्न आओआवकमल्येकबङ्धपरतिसंयुकरैमेनमिकारेः संस्कारानानिमिन्ताकारेण मनसिकरोति तशानुपशम्भयोगेन । यन्न श्रावकप्रत्येकबद्धप्रति- संयुक्रेमेनधिकारः संस्कारानप्रफिडिताकारेण मनसिकरोति तदा- नुपल्ल्मयोगेन | यश्च ्रावकप्रतयेकबुद्ध प्रतिखंयुक्रेमनसिकारेः संस्का- राननभिसंस्काराकारेण मनसिकरोति तच्चानुपलम्भयोगेन । यन्न श्रावकमरत्येकवद्धप्रतिरंयुक्मेनसिकारेः संस्कारान्‌ विविक्राकारेण मनसिकरोति तक्वानुपलम्भयोगेन | य्न ओआवकमर्येकवङ्धप्रतिमंयक्ेमनसिकारेचिन्नानमनित्याकारण मनधिकरोति तश्चानुपलम्भयोगेन । यन्न आ्रावकगरत्येकबडप्रतिमयुकत- मनसिकार विविन्नानं Tarte मनसिकरोति तचानुपलम्भयोगेन। qe शआरावकप्रत्येकबुद्धप्रतिखंयुकेमेन सिकारव्विन्नानमनात्माकारण षष्छपरि वत्तः | ९२९ मनसिकरोति तच्ानुपलम्भयोगेन । यन्न आवकम्रव्येकबुद्धपरति- संयमन सिकारविव्ानं शरान्ताकारोण मनसिकरोति लच्वातुप- लम्भयोगेन। यन्न श्रावकप्त्येकबुद्धपरतिमयुकरैमनसिकारेविविन्नानं शएन्या- कारेण मनसिकरोति तचचानुपलम्भयोगेन | यन्न श्रावकमरल्येकनुद्ध- प्रतिसंयुक्तेमनसिकार विवज्ञानमानिमित्ताकारेण मनसिकरोति तच्चा- नुपलम्भयोगेन | यन्न आ्रावकप्रत्येकनुद्ध प्रतिसयु कैमेनधिकारे विविज्ञानम- प्रणिहिताकारेण मनमिकरोति तचान॒परलम्भयो गेन | यन्न aaa rang तिसंयुकरेभन सिकारे न्विज्ञानमनभिसंस्काराकारेण मनमि- करोति तच्वानुपलम्भयोगेन । यन्न श्रादकप्रत्येकवद्धप्रतिषंयक्रमेन- मिकारविन्नानं विविक्राकारेण मनर्िकिरोति तच्चानुपलम्भयोगन। दूयं qua’ बोधिमत्वस्य महा मत््वस्यापराद्ृष्टा्ोलपारमिता यन वो धिमक्लो मासका नो म्यति न सचस्यति न भन्लाममापद्यते | पुनरपरं बो्धिमत्वम्य HBA प्रज्ञापारमितायां चरन्तो यषां धक्माणामनित्याकारेण दूःखाकारेणानात्माकारेण शून्याकारेणा- निमिताकारेणाप्रलिहिताकारेणानभिमस्काराकारेण विविक्राकारण प्र्यत्रच्चतेच्तमना रोचने यं वा धिमत्वस्य महामत्स्य चान्तिपार मिता येन बो धिमक्नोमहासल्लो नो च्स्यति न waufa न मन््ासमापद्यते | पुनरपरं qua बोधिसन्नोमदहामत्वः प्रज्ञापारमितायां चरन्‌ म््वाकारज्ञताप्रनिमंयुर्रमनसिकारेष्टपमनित्यमिति प्रत्यवेकते Te नुपलम्भयोगेन | सव्वाकारज्ननाप्रतिमंयुक्रेमनमिकारेरूपं दुःखमिति भत्यवेच्तते तचानुपलम्भयोगेन। मम्वाकारज्ञताप्रतिमयुक्रमनम्कारे- * रखषर पाठः ख, श श्र, परुत्तक्रंऽपि दृश्यते | WAT न सङ्च्कत | bys ERR waaryfear werarataar | खपमनत्मेति Naa तथानुपलभ्भयोगेन | सथ्वाकारश्नताप्रति- संयक्रेमेन सिकारेष्पं श्रान्मिति प्रत्यवेखते तच्चातुपलम्भयोगेम । खम्वाकार श्चताप्रतिसंथकेर्मन सिकाररूपं शून्यमिति म्रत्यवे्ते तथा- तुपलम्भयोगेन | सव्वाकारन्नताम्रतिसंय्रर्मगसिकारेशूपमानिमिन्त- भिति प्रत्यवेचते तानु पशम्भयोगेन । सर्व्वाकारश्चताप्रतिसंचुक्त- मंनसिकारखूपमप्रणिहितमिति प्रत्यवेचते तच्चा तुपशमरयोगेन | सर्व्वाकार न्ञताप्रतिसंयुकरमेनसिकारेरूपममभिसंस्कारभिति nated तश्चानुपशम्भयोगेन | सम्य कारन्नताप्रतिसंयकरर्ममधिकारेशूपं विविक्त fafa प्रत्यवेखते तचानुपलम्भयो गेन | सर्वा कार श्ताग्रतिसयुक्रेमेन सिकारेवदमाऽनिल्येति बेदनादुःखेति वेदमाऽनात््ेति वेदना शान्तेति वेदना श्न्येति Aca श्रानिमित्नेति बेदनाऽप्रणिहितेति acasafadeartfa acafafanfa भ्रत्य Rat तच्चानुपलम्भयोगेन । सरव्वाकारञ्ताप्रतिसंयक्रेमेनसिकारैः संन्ञाऽनित्येति dma an नात्ति darmafa संज्ञा शून्येति सन्ना ्रनिमित्तेति संज्ञाऽप्रणिदितेति संज्नाऽमभिसंख्कारेति संश्ना विविक्रेति प्रत्यवेचते तच्वानुपलम्मयोगेन । सव्वाकारक्नता- परतिसयुक्रमेनधिकारेः संस्कारा श्रनित्या दति संसकारादुःखा दति सकारा ्रनात्मान इति सस्काराः शान्ता इति संस्काराः शल्या इति सकाराः ्रानिमित्ता इति संस्कारा श्रप्रफिडिता इति Gear श्रनभिससकारा दति सख्काराः विविक्रा इति amazed * वेदनादिष्वपि सर्व्वाकाटकषताप्रतिसंयुकतेरि्थादिपदानां निरे्रोऽस्ति- खपवदिति सन्यस्य रो ालच्छते खाद पुस्तके तु तथानिरदे्यो गाल | धषछप feats | ९९३ तथानुपलक्मयोगेन । सन्य कारद्चताप्रतिषंयुक्रमेनसिकारोविंन्चागम- नित्यमिति faard दु.खमिति विन्नानममात्मेति विज्ञानं शाम fafa fama शून्यमिति विक्ञानमानिमित्तमितिविन्नानमप्रणि- हितमिति विज्ञानमनसमिससकारभिति विज्ञानं विविक्रमितिप्रत्य- qaqa तच्ानुपलम्भयो गेन | तस्यया* तेषां सव्वाकारन्ञताप्रतिमंयुक्रानां मनसिक्गाराणणं मनुत्जेनता श्रनिचिक्तधरता cad बोधिसत्वस्य महासच्रस्य वय्यं पारमिता येन बोधिसत्त्वो महासत्वो नोन्नस्यति a सन्त्रस्यति न सशन्लासमापद्यते | पुनरपरं Gad बो धिसत्नोमदहासत्वः प्रज्ञापारभितायां चरम सत्वीकारश्चताप्रतिसंयुकरेमेनसिकारेरूपमनित्यमिति प्रत्यवेचते तच्ा- नुपलम्भयोगेन | नच श्रावकप्रत्येकवुद्धप्रतिषंयुक्रानां मनभिकाराण- मवकाशं ददाति । तद्न्येषाश्चाक्ग्रलमूलानां warut ये बोधेः परिपन्थकराः | यदा बोधिसल्वोमहामल्वः प्रन्ञापारमितायां चरन्‌ मव्वाकार- जताप्रतिसंयक्रेमेनसिकारषूपं दुःखमिति valet तचानुपलम्भ- योगेन । न च चावकप्रत्येकवुद्धप्रतिसंय॒क्रानां मनभिकाराणामवकागरं ददाति तदन्येषाश्चाकुग्रलमृलानां धर्माणां ये बोः परिपन्धक्रराः। यदा बोधिसक्नोमददासत्वः प्रज्ञापारभितायां चरन्‌ मव्वाकार- ज्ताप्रतिषंयुक्रमेनमिकारोः रूपमनात््ेति wate तच्चानुपल्नम्भ- योगेन । म च श्रावकमरन्येकवुदप्रतिसंयुकानां मनयिकाराणणमवक।शं ददादि तदन्खेषाश्चादुशन्नमूलानां धर्माणं ये बोधेः परिपन्धकराः। "न्यः [1 1 _— ~ ~ ० जन ere ee _— ~ "~+ च जक * इति समस्तपुस्तकष "Wa: | 229 प्रत साद्खिका प्रस्लापारस्मिता। यदा बोधिसत्नोमदासत्वः प्रन्नापारमितायां चरन्‌ सव्वौाकार- क्नताप्रतिसंयकरमेन सिकारेषपं शान्तमिति प्रत्यवेचते तच्चानुपलम्‌- योगेन । न च स्रावकम्रत्येकवुद्धप्रतिसंय॒क्रानां मनसिकाराणमव- arm ददाति नच तदन्येषाश्चाङ्कशलमूलानां चर्माणं ये ay: परिपन्धकराः | यदा बोधिसत्लोमदासत्लः प्रज्ञापारभितायां चरन्‌ सर्व्वाकार- ज्ञताप्रतिसंयुकतेमंनमिकारेष्टपं शून्यमिति प्रत्यवेचते तच्वानुपलम्भ योगेन। न च भ्रावकम्रत्येकवुद्धप्रतिसंयुक्षानां मनमिकाराणामवकाग्र ददाति तदन्येषाञ्चाङ्घुगलमृलानां घ्राणं ये Me: परिपन्थकराः | यदा बो धिमत्त्वो महासत्वः प्रज्ञापारभितायां चरन्‌ ae: कारज्ञताप्रतिसंयुक्रमेनसिकारेः रूपमा निमित्तमिति प्रत्यवेखते तच्चानुपलम्भयोगेन | न च भ्रावकम्रत्येकवुद्धप्रतिसंयुक्तानां मनमि- काराणामवकाशं ददाति तदन्यषाञ्चाकुशलमूलानां धर्माणां य बोधेः परिपन्थकराः | यदा बो धिसच्वौ महासत्वः प्रनञापारमितायां चरन्‌ सव्वाकार- ज्ञताप्रतिसंयक्रमनसिकारेरूपमगप्रणिहित मिति प्रत्यवेचते तच्चा- नुपलम्भयोगेन । न च भआरावरकम्त्येकवृद्धप्रतिसंयुक्रानां मनमि RUMAH ददाति तदन्यषाच्चाद्ुशल्लमूलानां ये ait: परिपन्धकराः । यदा बोधिसत्वलोमहासत्वः प्रज्ञापारमितायां चरन्‌ सर्व्वाकार - शताग्रतिसंयुक्रमेनसिकारेरूपमनभिसंस्कार मिति प्रत्यवेचते तद्दा- नुपलम्भयोगेन । न च श्रावकरमरव्यकनुद्धप्रतिसंयक्तानां मनसिकारा- au fear | ERY लामवक्राश्रं ददाति तदन्येषाच्चाङ्ग्रलमूलानां walut ये बोधेः परिपन्थकराः | यदा बो धिसन्नो महासत्वः प्रज्ञापारमितायां चरन्‌ सन्वाकार- जञताप्रतिसंयुक्रेमनभिकारेखटपं विविक्रमिति प्रत्यवेचते तद्चानुपलम्भ- योगे । न च श्रावकम्रत्येकवद्धप्रतिषंयुक्रानां मनमिकाराणणमवकाशं ददाति तदन्येषाश्चाङ्गलमूलानां watat ये बोधेः परि पन्यकराः | यदा बोधिसत्वो मदामल्वः प्रज्ञापारमितायां चरन्‌ सब्वाकार- जञतामप्रतिसंयक्रैमैननिकारे वेदना मनित्येति प्रत्यवेदते तच्चानुपलम- योगेन । न च खावकप्रत्येकवुद्धप्रतिसयुक्रानां मनमिकाराणणमवकागशं ददाति तदन्यषाश्चाकुश्लमूलानां धर्माणं q बोधः परिपन्धकराः। यदा बोधिमत्योमासक्वः प्रज्ञापारमितायां चरन्‌ सर्व्वाकार- ताप्रतिसंयुकरर्मनमिकारेदनां Tafa प्रत्यमेचते तच्चानुपलम्म- GAA) न च म्रावकप्रयकबद्धप्रतिमयक्रानां मनसिकाराणएामवकाशं दद्ादि तदन्येषाद्धाकुग्रलमन्तानां want ये बोधेः परिपन्धकराः । यद्‌ बोधिमल्वोमदासक्वः प्रज्ञापारमितायां चरन्‌ सव्वाकार- जताप्रतिमेयक्मनसिकार वेद नामनात्मेति प्रत्यवे्ते तचा नुपलम्भ- योगेन। न च ATRIA gH adalat मनम्काराणामवकाश ददाति तदन्यषाच्चाकुग्रलमूलनानां धर्माणां ये बोधः परिपन्धकराः। यदा बो धिमक्वोमदासततवः प्रज्ञापारमितायां चरन्‌ मर्व्वाकार- ज्ञनापरतिमयकरेमनमिकारेकंदनां शान्तेति प्रत्यवेचते तद्वान पनम्- योगेन । न च श्रायकरप्रत्येकवुद्धप्रतिमंयुक्रानां मनमिकाराणामवकागं ददाति तदन्येषाश्चाकुशलमलानां धर्माणां ये ate: परिपन्थकराः | €rd waare fant प्र्ापाशर्मिता। यदा बोधिख्नो मद्ासत्वः waracfaarat चरन्‌ सब्याकार- ज्ञतापरतिसंथक्रमेन सिकारोः स्चःऽभित्येतिप्रत्यवेचते वच्चानुपलम्भ- योगेन । म च ख्रावकम्त्येकबद्धप्रतिषयुक्रानां मनधिकाराणएणमवका्र ददाति तदन्येषाच्चाकुश्रलमृलानां walt ये बोधेः परिपन्धकराः। यदा बोधिसत्वो महा सत्वः प्रज्ञापारमितायां चरन्‌ सर्व्वाकार- ज्ञताप्रतिषयकमेनसिकारेः संज्ञा दुःखेति प्रत्यवेचते तच्चा लुपसलम्भ- योगेन । न च श्रावकप्रत्येकवुदधप्रतिस्युक्तामां मनसिकाराणमवकाग ददाति न च॒ तदन्येषाश्चाङ्कश्लमूलानां धर्माणं ये बोधेः परिपन्थकराः | यदा बो धिसल्यो महामत्वः प्रश्ञापारमिता्यां चरम्‌ सब्वाकार- जताप्रतिसंयु कर्मनभिकारेः संश्ञाऽनात्मेति wales तचातुपलम्भ- योगेम। म च ओआआवकप्रत्येकबुद्धप्रतिष्यक्रानां मनसिकाराणामवकागर ददाति न च तदन्येषाश्चाङ्ग्रलमूलानां धर्म्माणं धे बोधः परिपन्धकराः | यदा बोधिसत्वोमहासत्वः प्रश्चपारमितायां चरन्‌ सववा कार - ज्ञताप्रतिसंयुकरेमनसिकारेः संजा शान्तेति प्रत्यबेचते तच्चानुपलमभ- योगेन । म च श्रावकप्रत्येकनुडप्रतिषयुक्ार्नां मनधिकाराणामवकागर ददाति तदन्यषाश्चाक्ुशलमूलानां walut ये ate: परिपन्थकराः। यदा बो धिमत्नो महासत्वः प्रज्ञापारभिता्यां चरन्‌ सव्वाकार- ज्ञतापरतिषंयक्ते्ममभिकारेः संज्ञाशुन्येति प्रत्यवेचते तच्चानुपलम- थोगेन। ग च श्रावकप्र्थेकवुद्धप्रतिसंय॒क्रानां मनषिकाराणामवकाग्रा ददाति तरदन्येषाश्चाङ्खुश्रलमूलानां धर्माणां ये बोधेः परिपन्धकराः | बण्परिवनतैः | ९२७ at बोधिसत्वोमहा स्वः प्रश्नापारमितायां चरन्‌ सर्व्वाकार- ्रताप्रतिसंयक्तेमेनसिकारेः dm श्रानिमित्तेति मल्धवेदते va तुपलम्भयोगेन । न च आवकम्रत्येकयुद्धप्रतिशयक्तानां मनसिकारा- णामवकाशं ददाति तदन्येषाश्वाङ्गश्लमूलामां धर्माणं षे बोधः परिपन्धकराः | यदा बोधिषत््नोमहासत्वः प्रन्ञापारमितायां चरन्‌ सर््वाकार- जताप्रतिषंयुकेमनसिकारेः संज्ञाऽप्रफिडितेति प्रत्यवेचते तच्चा- नुपलम्भयोगेन । न च ज्रावकम्रत्येकनुद्धप्रतिरयुक्रानां मनसिकारा- waa ददाति तदन्येषाश्चाङुश्लमूलानां धर््ाणां ये बोधेः परिपन्धकराः | यदा बोधिसत्व) महासत्वः प्रक्चापारमितायां चरन्‌ सव्वाकार- जनताप्रतिखंयत्रर्मगसिकारोः स श्नाऽनभिसंस्कारेति प्रत्यवेचते तच्चा- नुपलम्भधोगेन । ग च चरावकम्रत्येकबद्धप्रतिसंयुक्रानां मनधिकारा- णामवकाश्रं ददाति तदग्येषाश्चाद्रुश्लमूलानां घन्माणं ये बोधेः परिपन्धकराः | यदा बोधिसत्त्वो माघत््वः प्रन्नापारमितायां चरन्‌ सब्याकार- जनताप्रतिषयुकरेमेनसिकारः संन्नाविकिकिति म्रत्यवेचते तच्ा- नुपलम्भयोगेन । ग च श्रावकम्रत्येकबद्धप्रतिखयुक्तानां मनधिकारा- णामवकाश ददाति तदन्येषाश्चाङ्घुश्रलमूलानां watt ये बोः परिपन्धकराः । ual बोधिसत्वो महाखत्वः प्रश्ापारमितायां चरन्‌ सब्वाकार- ताप्रतिमंयुकतेमनसिकारैः संस्कारा अनित्धा इति प्रतयवेखते तच्चा- ६२८ प्रतसाहखिका प्रज्लापारमिता। हुपलक्मयोगेन । न च श्रावकप्रत्येकवृद्धप्रतिसयु क्रानां मनसिकारा- waza ददाति तदन्येषाञ्चाकुशलमू्‌लानां want ये बोधेः परिपन्यकराः | यदा बोधिसक्लामदासत्लः प्रज्ञापारभितायां चरन्‌ सव्वीकार- ज्ञताप्रतिषंयकर्मनसिकारः संस्कारादुःखा दृति प्रत्यवेकते तद्धा- नुपलम्भयोगेन । न च श्रावकप्रत्यकवद्धप्रतिखयक्तानां मनसिकारा- णमवकाशं ददाति तदग्येषाच्चाङ्ुग्रलमूलनानां धर्माणां ये qu: परिपन्धकराः | यदा बोधिमच्लोमदासच्वः प्रजञापारमितायां चरन्‌ सन्वाकरार- ज्ञताप्रतिमेयमेनसिकारः संस्कारा श्रनात्मान इति प्रत्यवेचते तचचा- नुपलम्भयोगेन । न च श्रावकप्रव्येकबद्धानां मन्िकाराणामवकाग ददाति तदन्येषाच्ाक्तुण्नधर्ममाणं ये बोधेः परिपन्थकराः | चदा बोधिसत्वो महासत्लः प्रज्नापारभितायां चरन्‌ सव्वाकार- ज्ञताप्रतिमंयुक्रमेनमिकारेः संस्काराः शान्ता इति aaa तद्धा- नुपलम्भयोगेन । न च श्रावकप्रकवद्प्रतिमयुक्तानां मनमिकारा- णामवकाशं ददाति तदन्रषा्चाकग़्लमृलानां watt ये aie: परिपन्धकेराः | यद्‌ बोधिमक्लेमहामत्वः प्रजञापारर्मितायां चरन्‌ सर्व्वाकार ज्ञताप्रतिमंयुक्रेभेनभिकारः संस्काराः war दति प्रत्यवेचते az जुपलम्भयोगेन । न च श्रावकप्रत्येकवुद्धप्रतिखयुक्रानां मनखिकारा- warm ददाति तदन्येषाश्चाक्शलमूलानां धर्माणां घे बोधः परिपन्थकराः । aaufcati: | ERE यदा बोधिशत्वोमहासत्वः प्रश्ञापारमितायां परन्‌ सब्वाकार- ज्ताप्रतिषंयृ्ेमनसिकारेः संस्कारा आनिमिता इति मत्यवेचते नङ्धानुपलम्भयोगेन । न च च्रावकम्रत्येकबृद्धप्रतिसंयुक्रानां मन- विकाराणामवकाग्रं ददाति तदन्देषाश्चाङ्ुग्रलमूलानां धर्म्माणं ये ate: परिपन्धकराः | यदा बोधिसक्लोम हाभच्वः प्रज्ञ पारमितायां चरन्‌ सव्वोकार- ्नताप्रतिसंयुक्गमनखिकारः संस्कारा अमरणिदिता इति परत्धवेचते तचचानुपलब्मथोगेन । न च अओआआावकमरव्येकबद्धपरतिसंयुक्तानां मन- सिकाराणमवकाश ददाति तदन्येषाश्चाङु्लम्‌लानां धश्चणिं ये बोधेः परिपन्थकराः | यदा बौधिषन्लमहासत्वः प्रन्नापारमितायां चरन्‌ सव्वौकार- ज्ताप्रतिखंयुकरेमनसिकारे श्रनभिसंस्कारा इति प्रत्वेकते तचानुप- antiga । म च आवकम्रत्येकनुद्धप्रतिखयुक्रानां मनसिकारा- णामवकाशं ददाति तदन्ेषाश्चाकुग्रलमृलानां धर्माणं ये are: परिपन्धकराः । यदा बोयिसत्नोमहाखत्वः प्रज्ञापार मितायां चरन्‌ सर्व्वाकार- जञताप्रतिसंयकत्मनखिकारैः संस्कारा विविक्ता दति प्रत्यवेक्षते तच्चा- नुपलम्भमयोगेन । न च भ्रावकभ्र्येकनद्धप्रतिषयुक्रानां मनश्कारा- णामवकाश्रं ददाति तदन्येषाश्चाङ्खुश्लमूलानां wat ये Ne: परिपन्धकराः | यदा बोधिमक्ताभडा सत्वः प्रन्नापारमितायां चरन्‌ Fart ज्ताम्रतिसंय॒क्रे्मन सिकार विश्चानमनित्यमिति प्रत्यवेचते तच्चा- 117 < इ. ग्रत साह खिका प्र्ापारमिता | मुपलम्भयोगेन | म च श्राववप्रत्येकबुदधप्रतिसयुक्रानां मनसिकारा- णामवकाशं ददाति तदन्येषाञ्चाक्कुगश्लमूलानां धर्म्माणं ये बोधेः परिपन्थकराः | | आआवकमत्येकवुद्धपरतिसंयुकरमेनसिकारे fas दुःखमिति प्रत्यवेचते तच्चानुपलम्भयोगेन । न च श्रावकमप्रतटेकबदप्रतिसंयक्तानां मनश्षिकाराणामवकाशं ददाति तदन्येषाश्चाक्गुशलमूलानां धर्माणां ये बोधेः परिपन्धकराः। इय aud बोधिसत्वस्य महासक्लस्य च्यानपारमिता | येन बो धिसत्नमहासत्वो नोन्तस्यति न संचस्यति म्‌ संचासमापद्यते | पुनरपरं qua बोधिसत्वोमहासत्वः प्रजञापारमितायां चरन्‌ सर्ग्वाकारज्ञताप्रतिसंयक्तेमेनसिकारेरेवं प्रष्यवेक्चते । न रूपशून्यतया रूपं शून्यं रूपमेव अन्यता शून्यतेव रूपं । न वेदना Waa Gage वेदरैव Waa शृन्यतेव वेदना । न SNA SUM शून्यता TAT संज्ञा । न संस्कार शूल्यतया संस्काराः WRT: संस्कारा एव शून्यता शन्यतेव संस्काराः । न विज्ञानशुन्य- तथा विज्ञानं शुन्यं । विज्ञानमेव शून्यता शुन्यतेव विज्ञानं | न चच: शून्यतया चकुः शल्यं चचुरेव Waar Wada षकः | न ata शून्यतया ओत्त शून्यं श्रोचभमेव Waar शृन्यतेव std | म घ्राणश्युन्यतया we शुन्यं घ्राणमेव Yaar शन्यतेव प्राण । a जिड्ाशून्यतथा fastgen fasa शून्यता qaaa fast! म्‌ कायद्युन्यतया कायः Wa कायणएव Waal Wada wea: | न॒ मनः शून्यतया मनः श्न्यं मनएव शून्यता Waa मनः | षणपरिवन्तेः। ERY न रूपशन्यतयारूपं YR रूपमेव शएन्यता Yaa रूपं । न ्रन्दशन्यतया शब्दः शून्यः शब्द एथ शून्यता श्न्यतेव शब्दः । न TAVITA गन्धः शून्यः गन्धएव शून्यता शून्यतेव गन्धः । न रसश्यन्यतया रसः WA TVA शून्यता Waa रसः । न स्पशै- श्॒न्यतया स्यशेः शून्यः स्पशं एव शुन्यता शून्यतेव स्पशः । न धशमोश- न्यतया wat: Wear: धर््राएव शून्यता शएन्यतेव धराः । न ॒चचुनिज्ञानशून्यतया wand ya चच विज्ञानमेव gan शल्यतेव चच विज्ञानं । न श्रो च विन्नानशून्यतया atv विज्ञानं ua ओरोचविन्नानमेव gam शन्यतेव Safad a sufamagaaa wufaqad ge घ्राणएविन्नानमेव शएन्यता एन्यतेव प्राणविन्नानं । a fastfamragaaat जिका विज्ञानं ua faarfasata waar शन्यतेव जिङ्का विज्ञानं । म काय- विज्ञानश्ून्यतया काय विज्ञानं ga काय विज्ञानमेव शन्यता शून्यतेव कायवतिन्नान । न मनोविन्ञानद्यून्यतया मनोविन्ञानं ai मनो- विज्ञानमेव qual शून्यतेव मनो विज्ञानं | न॒चचुः TIAA Wa: संस्पशेः Wa चचतः मंस्पशंएव शून्यता शून्यतेव Wy संस्यणेः। न भ्रोचमंस्पश शून्यतया Brews: शन्यः ASIII WIA Vlad HIG: । न प्राणसंस्यश्र- शन्यतया WU: शून्यः प्राणसस्पणेएव Waar शन्यतिव घ्राणसंस्यग्ेः । न जिङामस्पश शन्यतया fasta: ve: जिङ्ा- संस्यशएव Weal wed fase: । म कायसंस्पशं शून्यतया कायसस्पश्रैः शून्यः कायसंस्पश्रेएव Weal Weds कायसंस्पर्भः | १. धतसाहटछिक्ा TRIATAAT | ग॒ मनः संसयशरशूल्यतया मनः SOT: Ya मगः ससय प्रएव शृन्यता शन्यतेव मनः GY: | न चुःमस्श प्रत्यये दनाशून्यतथा चचुःसंसप्ंपरत्ययवेदनाशन्या चु ःसस्पश प्रत्ययबेदनेव शून्यता शल्यतैव चच्ःसंस्यश पत्थथवेदभा | न ओजस्य शेप्रत्यवेदना शून्यतया Bawa श्रोच- सस्य परतथयवेदनेव Waar Wea श्रो जर्स्यश प्रत्यययेदना | न जएसंस्यशरप्रल्य यवेद माश्यन्यतया चाणसंस्यश्परत्ययवेद नाश्टन्या च्राए- संस्यशंप्रत्ययवेदट नेव शून्यता Waa श्राणएसंस्यगरपरत्ययवेदना । न जिह्कासंस्यगेप्रत्ययषेदना श न्यतया fag संस्यशप्रत्ययवेद नाशून्या जिज्वासस्यश परत्यथवेदनेव शून्यता शन्यतेव जिङ्कासस्परशंप्रत्ययवेदना | भ॒ कायसस्यशप्रत्ययवेटनाशन्यतया कायसस्यशंप्रत्ययवेदनाशन्या कायमेस्यशं परत्ययवेदनेव शून्यता Wada कायसंस्यशेप्रत्ययवेदमा | न मनः संस्प शप्रत्यये दनाश्यन्यतया मनःसंस्पशर प्रत्ययवेदनाश्न्या मनः संसपेपरत्ययवेदनेव शन्यता शून्यतैव मनः संस्य शप्रत्ययवेदना | a एथिवोधातुश्न्यतया थिव धातुः wer ए्रथिवौधातुरेव शून्यता mada एथिवोधातुः । नाऽगधातुशल्यतथाऽमातुः शन्यः WANATA शून्यता श्न्यतेवाभातुः । न तेभोधातुश॒न्यतथा तेजो- भातुः War तेभोधातुरेव Waar wade तेजोधातुः । न are धातुशल्यतया AINA: WA वायुधातुरेव शन्यता शून्यतैव वाथ्‌- चातुः नाकाग्धातुश्यन्यतया च्काश्भातुः We: ्राकाश्रधातुरेव wear शून्यतेवाका शघातुः। न विन्ञानधातुद्यन्यतया विज्ञानघातुः शून्यः विश्चानधातुरेव gaat शन्यतेव विन्ञानधातुः | बष्टपरिवरैः | ue नाऽविद्ा शन्यतथाऽविद्या शज्या ऽविद्येव wer शन्यतेवाविद्या । न्‌ संखकारश्न्यतया संस्काराः शन्याः संस्कारा एव शून्यता शून्यतैव sarc: | न famagarar विज्ञानं शूल्यं विज्ञानमेव waar quia faut न मामशूपश्यन्यतया मामणूपं शुन्यं नामरूपमेव शून्यता शून्यतैव नामष्ूपं । म षड़ायतनशून्यतथा षडायतनं शुन्यं वड़ायतनमेव QA शुन्यतेव षडायतनं । न स्यं शून्यतया wy: शूल्यं स्य र एव WAT शन्यतेवस्यशेः। न ठष्णाशन्यत्ा SOTA दृष्टेव शून्यता शून्यतैव SU | भोपा दानशूल्यतया उपादानं Wei उपादानमेव शून्यता शएम्यतेवो पादानं । न बेदनाशन्यतया वेदना- शन्यादेदनैव शून्यता Wada वेदना । न भवशून्यतया भवः WA: wava शून्यता waa भवः । न जातिश्यन्यतया जातिः शुन्या जातिरेव शून्यता शन्यतेव जातिः । न नरामरणशूल्यतया नरा- मरणं We जरामरणमेव Qual Wada जरामरणं | न दामपार मिताशून्यतया दानपारमिताशून्या दानपारमितेव शून्यता शून्यतैव दानपारमिता । न शलपारमिता wade शौल- पारमिताशन्या शगलपार मितेव शएन्यता wea श्ौलपारमिता । न चाज्तिपारमिताशन्यतया चान्तिपारमिताशन्या चान्तिपार मितेव शन्यता शून्यतैव कान्तिपारमिता । न वो्यैपारमिताश्न्यतया Naor मिताशरन्या वोय्येपार मितेव शून्यता शून्येव aT मिता | न॒ ध्यानपारमिताश्रन्यतया ध्यानपारमिताशन्या ध्यानपारमितेव aa wana ध्यानपारमिता। न प्रन्ञापारमिताश्चन्यतया प्रज्ञा- पारमिताशन्या प्रज्ञापारभितेव शुन्यतां Wada प्रज्ञापारमिता । | 4. ध्रतसाइखिका प्रक्षापारमिता , MALTA TINEA भरथो Teal शुल्यतवाध्यात्मशन्यता | न वडहिद्ध शून्यता शून्यतया बद garage कटिद्धशन्कतफ Waar gaa afeziycan | area वहिद्धशुन्यताशन्यतया saa aftgiqmanger soa afegiquaa wan श्न्यतेवाध्यात्म afegharar । न शएन्यताशन्यताशन्यतया CHATTY शून्यता शून्यतैव शून्यता QAI श्यताशन्यता। न महाशूल्यताश्यन्यतया महा शुन्यताशन्या AUG QA Wadd AWWA । न परमार्थशन्यता- शून्यतया परमायेशून्यताशून्या परमायशन्यतैव शन्यता Walaa परमाय शून्यता । न TAA संस्ठतश॒न्यताशन्या संस्मतशन्यतेव शून्यता शून्यतैव sea । नाऽसंख्लतश््यता- शन्यतया ऽसंस्कतशन्यताशून्या अरमंख्तशून्यतेव शून्यता शून्यतेवा- संख्त शएन्यता | नाऽत्यन्तशन्यताशृन्यतया ऽत्यन्तशन्यताशन्या अ्रत्यन्त- शून्यतेव शून्यता श्ूल्यतवात्यन्तशून्यता । नानवरायश्न्यताशन्यतया ऽनवराग्र्म्यताश्एन्या ऽनवराग्रशन्यतेव शून्यता शन्यतेवानवरायश- न्यता । नाऽनवकार शुन्यता शून्यतया ऽनवकार शून्यताश्यन्या श्रनव- कार शन्यतेव QI शून्यतेवानवकार शून्यता । न प्रुतिशन्यताश- न्यतया प्रजृतिशूल्यता शन्या प्रहृतिशुन्यतेव शून्यता शन्यत्रैव प्रति- शून्यता | न ASAT yA स्वैधरशूल्यताशन्या सव्व धम्मोशल्यतेव शन्यता शन्यतेव waaay | न खलचणशुन्यता- शून्यतया BAIT सखलचणशन्यतेव Waar शून्यतैव सखलकणश्‌न्यता | नाऽनुपलम्भश्यून्यता शून्यतया ऽनुपलम्भशन्यता शून्या ब्पररिवन्तैः | ९३५. ख्नुपलम्भष्ल्यतेव शन्यता LATA । नाऽभाषशन्य- ताशल्यतथा SHARE श्रभावशन्यतैव शन्यता शएल्यतैवा- भावशन्यता | न खभावशन्यताशुन्यतया खभावशन्यताश्या खभाव- शन्यते्र शून्यता Wadd खभावशल्यता । नामावखभावशून्यता शून्यतया ऽभावखभावशयन्यताश्चन्या श्रभावखभा वशूल्यतैव शएन्यता शू्यतेवाभावसखभावशून्यता । न areata सव्युपस्यानानि wats सृद्युप- खानान्येव शून्यता शून्यतेव सखृत्युपस्थानानि । न सम्यकूप्रहाणनि शून्यतया सम्यक्‌प्रहाणानि शून्यानि सम्यक्‌ प्रदाणन्येव शन्यता श॒न्यतव सभ्यकृप्रहाणानि। नद्धिपदाश्न्यतया कद्धिपादाः शून्याः खद्धि- पाद्‌ाएव शून्यता शन्यतेवद्धिपादाः । नेद्ियशून्यतया इद्धियाणि शरन्यानि इद्दरियाण्धेव शून्यता शुन्यतेवेद्धियाणि । न बलानि शन्य- तया बलानि शन्यानि बल्ान्येव waar waar बलानि । न Taga waa बोध्यङ्गानि wef बोध्यङ्गान्येव wear Tada बोध्यङ्गगनि । aratergrarimgaaa weaieiyiar: WU MASA एव शन्यता शन्यतेवास्यष्टिङ्गमामः । नायं सव्यानि शून्यतया श्राय्यसल्यानि शन्यानि श्राय्येसत्यान्येव शून्यता शन्यतेवासत्याजि। न ध्यानशन्यतया ध्यानानि न्यानि ध्यानान्येव शन्यता शून्येव ध्यानानि | नाऽप्रमाणश्न्यतया प्रमाणानि शन्यानि शरप्रमाणान्येव शून्यता शृन्यतेवाप्रमाणनि । नार्ष्यसमापत्तिशन्यतया श्रारूप्यममापत्तयः शून्याः श्रारूप्ममापन्तय एव शून्यता शून्यतेवा- दप्यषमा पत्तयः । न विमोकशन्यनया faater: war: विमोक्ष ead Wasiyfear प्रश्चापारमिता। एव Wea शज्यतेव विमोचाः। asqgefaercearfagaaar ऽतुपून्यैविहार समापन्तयः शून्याः अनुपूव्वैविहडारसमा पन्तय एव Waal शन्यतेवानुपूथ्वेविहारसमापन्तयः। न शून्यता निमिन्ता रणि. हितविमोचब्ुखश्यन्यतचा शून्यतानिभित्नाप्रणिहितविमोक्षमुखानि श्न्यानि श्यतानिमित्ताप्रणिडितविमोच्मुखान्येव शुन्यताशन्य- तेव शूल्यतानिषिन्ताप्रणिहितविमोक्चमुखानि । नाऽभिन्ञ! शून्यतया sft: war afi शून्यताश्यन्यतेवाभिश्चाः । न समा- धिद्यन्यतया समाधयः Wa समाधयणएव शून्यताशून्यतेव समा- धयः । न wigan धारणोसुखानि शन्यानि चारण्णे- सुख्ान्येव शून्यता yaaa धारणणेसुखानि। न तथागतवबलशन्यतया तथागतबलानि शूल्यानि तथागतवलान्येव शन्यता Wala तथा- गतबलानि । न वेशारद्यश्न्यतया amcafa शन्यानि बैश्रारथा- न्यव शन्यता शल्यतेव वेशरारद्यानि। न प्रतिखनिनिष्डुन्यतया ्रत- afaz: gat: प्रतिसम्बिद एव शून्यता eda प्रतिसम्बिदः । न महामेनोशन्यतया महामेजोशन्या महामेश्येव शून्यता gaia AVR | न महाकरूणाशन्यतया महा करूणाशून्या मदहाकरूणेव शून्यता Yada महाकर्णा | मावेणिकबुद्धघम्मेशुन्यतया श्रावेणिक बुद्धघर्माः yer: आबेणिकवुद्धधर््ा एव yun शून्यतेवावेरिक- qguar: । इयं सुगते बोधिसत्वस्य महासच्वस्य प्रज्ञापारमिता | इदं Gua बोधिसत्त्वस्य महासत्वस्य प्रज्ञापारमितायां चरन्‌ उपायकौ ग्रलं । येनोपायकौ प्ररेन समन्नागतो after xa निदेशं श्रवा ataefa न संजस्टति न संत्रासमापद्यते | aeufeat | £39 gufacre: कतमानि भगवन्‌ बोधिषत्वस्य महासत्त्वस्य क्याएमिन्ाफि | यैः कष्याणएमितैः परिग्टहोतो बो धिश्ल्लोमहा- aa: इमं प्रभ्नापारमितानि्दशं sat atwafa न संजयति न संब्रासमापद्यते | भगवानाह । इदं Gad बोधिष्लस्य महा- ane कष्या णमिनं यो ऽसमेरूपमनित्यमिति wa देशयति तश्चानु- पलभ्योगेन | सव्यैकुश्रलमूशानि च न आवकण्डमौ वा प्रव्येकवदध- भूमौ वा परिणामयत्यन्यचसव्व कार जनतायाः । "योऽसबेदनाऽनि- व्येति wa देश्यति तच्ानुपलम्भयोगेन | घब्वङ्ुशल्लमूलानि च॒ न MARIA वा प्रत्येकबड्ग्धमौ वा परिणामयल्यन्यच सर्व्वाका- रश्नतायाः । योऽसतेसंञ्ञाऽनित्येति wi दे श्रयति तच्चानुपलम्भ- योगेन । सबवेकु्रलमूलानि च न ्रावकभ्ूमौ वा wana gaat वा परिणामयत्यन्यत्र सव्याकारज्ञतायाः । योऽसमषस्कारा श्रित्या ति wa देशयति तच्ानुपलम्भयोगन । सव्वकुशलमूलानि च न आवकश्ूमौ वा प्रत्येकबृद्धश्वमौ वा परिणामयत्यन्य् मर्ग्वाकार- तायाः ase विज्ञानमनित्यमिति wi देगश्रयति तखानुपलम्भ- योगेन । सव्यैकुश्रलमूलानि च न श्रावकश्रमौ वा प्रत्येकनुदधश्मौ वा परिणमयत्यन्यच स्व्वांकारन्ञतायाः | पुनरपरं gua बोधिसल्लस्य महामन्तवम्य क खाणमित्र योऽप “wnat aya बोधिसत्वस्य महासत्त्वस्य कल्यागमिच्र । इति वाक्भागः अनच्रास्ति णवं परचापि ase EMI प्रागस्तौति BRT ग चनायाः Ta नुमौयते | दशं एशतक्रे तु नास्ति | 118 ERs wasrefent प्रद्चाधारमिता। ei दुःखमिति wa देशयति तच्चानुपलम्भयोगेन । सब्वक्ु्रल- मूलानि च म Brat वा Naat वा परिणामयल्यन्यच सव्वांकारज्ञताथाः | योऽकवेदनादुःखेति धमं दे श्रयति तचानुप- लम्भयोगेम । सन्डकुशलमूलानि च न waa वा REA at परिणामथत्यन्यज सर्व्वाकारज्नतायाः। ase संजादुःखेति धष देश्रयति तचानुपलम्भयोगेन। सव्वकुश्रलमूलानि च न आवकथमौ aT WARN वा परिणामयत्यन्यच सर्वाकार ज्नताथाः। योऽख संस्काराः दुःखा इति wal दे श्रयति तचानुपलम्भयोगेन । मवै कुश्रलमूलानि च न आ्रावकश्चमौ वा प्रत्येकबङद्धश्वमौ वा परिणाम- aaa सव्वाकारज्नतायाः। aise विज्ञानं दुःखमिति ध देशयति तथानुपलम्भयोगेन । सव्वंकुशलमूलानि च न आवकण्मौ वा wana ZAR वा परि्णामयल्धन्यच सव्व कारश्चतायाः | पुनरपरं Gua बोधिसत्व मा सत्वस्य कल्याएमिजं योऽ खूपमनातमेति wa दे श्यति तच्चानुपलम्भयोगेन । सब्वेकुश्रलमूलानि च न श्रावकभमौ वा प्रत्येकबद्धग्मौ वा परिणामयत्थन्य् समधाकारज्ञताथा : | योऽस्े बेदनाऽनात्मेति wa देश्यति तच्ानु- quanta । स्कु गलमूलानि च न आआवकण्डमौ वा प्रत्येकब्‌- pat at परिणामयत्यन्यच सर्वाकार ज्नतायाः । योऽस्ेसनना- ऽनाद्मेति wa देशयति तच्ानुपलम्भयोगेन । सब्वङुगलमूलानि च न ARIA वा प्ररटेकबद्श्मौ परिणामयत्थन्यचच सर््वाकार- nara । aise संस्कारा श्रनात्मान इति ua देशयति तच्ा- मुपलम्भयोगेन | सब्वदुश्रलमूलानि च न शआआवकण्डमौ वा Aer बदपरिवन्षैः। ERE age वा परिणामथल्यन्यन सर्वाकारज्ञताचाः । योऽख्मे विश्ना- नमनाद्मेति ww देश्रयति तचामुपलम्भयोगेन | सव्वद्ुश्लमूलानि च न आ्रादकण्धमौ वा प्रतयेकबद्ग्रूमौ वा परिणामयत्यन्यज् सर्वा कारज्ञतायाः | पुनरपरं Gut बोधिखत्नस्य arene कड्याएमिन्रं ata eu श्राशमिति wa देश्यति तशानुपलम्मयोगन । eague- मूलानि च भ आआवकण्धमौ वा प्रत्येकबुद्न्डमौ वा परिणामथत्ध- न्य ॒सर्व्वाकारश्चताथाः। योऽखवेदनाशान्तेति घम्म nafs तशानुपलम्भयोगेन । सर्यद्ुश्रलमूजानि च म आवकमौ वा ्तयेकबृदधश्चमौ वा परिएमयत्यन्यत्र सर्व्वाकारज्ञतायाः | योऽखे- सज्ञा शान्तेति wy देशयति तच्च नुपलम्भयोगेन । सव्वद्ुग्रलमू- लानि ख न श्रावकण्मौ वा प्रतयेकवङ्कश्डमौ वा परिणामयत्यन्यज सर््वाकारज्नतायाः । योऽख्रेसस्काराः शान्ता इति wa देशयति तश्चानुपलम्भयोगेन | स्यैकुशरलमूलानि चन त्रावक्न्छूमौ वा SOE coc वा परिणामयत्यन्यच सर्ग्वाकारज्नतायाः । atsat fama शान्तमिति wa देग्यति तचखानुपलम्भयोगेन । wWag- rage च न Waal वा प्रत्येकबद्धश्रमौ वा परिणमथ- wae स्व्वाकारन्नतायाः | पुनरपरं Gua afuewe महासत्वस्य serafay ase SY शन्यमिति wa देशयति तच्चानुपलम्भयोगेन । wagne- मूलानि च न॒ sranuat वा प्रतयेकबद्धग्मौ वा परिणणमय- TAY सब्यौकारन्नतायाः | योऽसे वेदनाश्यन्येति wy देशयति ego ग्रत साद खिक्षा प्रन्नापारमिता। तक्चालुपलमयोगेन । सबबैकुश्रलमूलानि च न ATER वा sag वा परिणामयत्यन्यच सव्वाकारश्चताथाः । Ata दन्ाशन्येति wa दे श्यति तचानुपलम्भयोगेन । स्नङुशलमूला- निच न शओ्रावकश्चमौ वा प्रत्येकमृद्ग्धमौ वा परिण्णमयल्यन्य् बव्पीकारज्नतायाः । ater: शून्या इति धकं दे श्यति तक्चानुपलम्योगेन | सब्व्ुशलमूलानि च न MARIA वा parent वा परिणामयल्यन्यच सन्वौकार तायाः । योऽ विज्ञानं शन्यमिति धम्म दे श्यति तच्चानुपलम्भयोगेन । सन्वेकुगशल- मूलानि च न mane वा प्रत्येकबुद्धश्वमौ वा परिणमयत्य- न्यच सर्व्वाकारश्नतायाः | पुनरपरः gud बोधिसत्वस्य महासत्वस्य कल्याएमिज योऽसम- पमाजिमिन्तमिति wa देशयति तचानुपलम्भयोगेन। सन्वेकु शरज- मूलानि च न आ्रावकश्चमो वा naar grat वा परिणामयत्यन्यच स्वाकार जनतायाः । atsa वेदना श्रानिमित्तेति wa देश्रयति तच्चानुपलम्भयोगेन । खव्वेकुश्रलमूलानि च न ्रावकभ्रमौ वा म्त्येकनुद्धश्वमौ वा परिणामयत्यन्यज् सर्व्वाकारज्ञताबाः | योऽद nt आनिमित्तति wa देशयति तश्चानुपलम्भयोगेन | सम्बङुरलमूलानि च न श्रावकश्मौ वा म्रतयेकबुडश्मौ वा परि waaay सर्व्वाकारन्नतायाः | ats संस्काराः आ्रानिमित्ता इति ua दे श्रयति तचानुपलम्भयो गेन । सव्वकुगलमूलानि च न आवकश्मौः वा प्लेकबद्धश्चमौ वा परिणामयत्यन्य्र सर्वाकार qarar.| ase विज्ञानमानिमित्तमिति wa रेश्यति तच्चाकुप- वष्टपरिवक्तैः | € 82 quatta । शर्वकुशलमूलानि च न Bram वा म्रत्येकबुद्ध- wat वा परिणामयत्यन्यज सव्यांकारन्नतायाः । पुनरपरं qua बोधिसत्वस्य महासच्वस्य कष्याणमिनं ata ङपमप्रणिहितमिति wi देश्रयति तश्वानुपलम्भयो गेन । स्वकु शर शमूलानि च म आ्आावकण्छमौ वा प्रत्येकबद्धग्ठमौ वा परिणमय- gaa सरग्वाकारज्नतायाः। aise वेदनाऽप्रणि हितेति wa देश्रयति तश्चानुपलम्भयोगेन | सरवयकरुश्लमूलानि च न Manat वा रेकबदधन्मौ वा परिणामयत्यन्यच सर्व्वाकारज्ञतायाः । ata सं्ञाऽरणिहितेति wa देश्रयति तच्चानुपलम्भयोगन । सब्वकुग्र- लमूलानि च न आ्रावकश्ूमौ वा प्रत्येकबुद्धश्चमौ वा परिणमय- mera सर्ग्वाकारज्नतायाः । aise संस्कारा श्रप्रणिहिता इति ध देशयति तच्चानुपलम्भयोगेन । सब्येकुशलमृलानि च न चआ्राव- कश्मौ वा marge वा परिणणमयत्यन्य् सर्वाकार ज्ञतायाः। ase विज्ञानमप्रणिहितमिति wa देशयति तचानुपलब्भयो गेन | wagueqenfs च न waa वा प्रतयेकबद्धश्वमौ वा परि णामयत्यन्यच VaR THATAT: | Wt qua बोधिसश्वस्य महासक्वस्य कन्द्याणमिनच्न atsw Sunafadercfafa wa देशयति तचानुपल्लम्रयोगेन । सब्बे कुग्रलमूलानि च न॒ श्रावकण्डमौ वा प्रत्येकनद्धग्धमौ वा परिणा- मयत्यन्यच सर्व्वाकारश्नतायाः | ats वेदनाऽनभिमस्कारेति wei दे श्रयति तचानुपलमयोगेन | सव्वंङ्खश्रलमूलानि चन आआवकभ्मो वा प्रत्येकबद्धग्रमौ वा परिणामयत्यन्यत्र सर्म्वाकारञ्नतायाः | €8R qaareteat प्रक्षापाश्मिता। ata संज्ञाऽनमिसस्कारेति wa श्रयति तच्चादुपलसयोगेन । sagueqerfs च न श्रावकश्चमौ वा प्रतयेकबृद्धश्वमौ वा परि णामयत्यन्यच सर्व्वाकारश्रतायाः । योऽखसंस्काराः श्रनमिसंखकारा दूति ua देशयति तचखालुपलम्भयोगेन । सब्वेकुशलमूलानि च न आवकभरमौ वा manga वा परिणामयत्यन्यत्र सव्वाकार- ware: | योऽसम विज्ञानमनमभिसंस्कारमिति wi देशयति तचा- जुपलम्भयोगेन | सब्वैकुशलमूलानि च न samt वा प्रद्येक- ब्धग्रमौ वा परिणामयत्यन्य सम्ाकारजन्नतायाः | पुनरपरं gua बो धिखत्ष्य महासष्वस्य कलयाणमिनं योऽखो पं विविक्रमिति wa देशयति तच्चालुपलम्भयोगेन । स्वकु श्रणमूलानि च म आआवकणष्मौ वा प्रत्येकबद्धश्डमौ वा परिणाम- AAT सर्व्वाकारज्नतायाः | asa बेदनाविविक्रति wa दे श्रयति तच्ानुपलशम्भयोगेन । सम्ङु शलमूलानि च न sana ग ्त्येकबुद्धश्चमौ वा परिणामयत्धन्यच सरव्वाकारन्नतायाः | पुनरपरं gua बो धिसक््वस्य महाखक्वस्य कष्याएभि चं ata वेदनाविविक्रेति wa देशयति तच्ानुपलम्योगेन । स्वकु श्रलम्‌- लानि च म आआवकण्डमो वा प्रत्येकबुद्धग्डमौ वा परिणामयत्थन्यत् सम्याकारश्चताथाः | TZ Git बोधिसक््रस्य महाखल्नस्य RTT faw वेदितव्य | पुनरपरः सु ते बोधिसत्वस्य महा सच्चश्य कष्याशमिषं ase सच्रनित्थसिति भ्राचमनित्यमिति प्राएमनित्यमिति जिहाऽनि- व्येति कायोऽनित्य दति मनोऽनित्यमिति wa दे श्रयति तच्चा- बद्छपरिवक्तैः। ९७३ नुपलम्भयोगेन | सर्गवकुशलमूलानि च न saat वा प्रत्येक दशमो वा परिणामयत्बनयन् सर््वकारश्चतायाः | पुनरपरं Gad बोधितस्य arene Terafat asa शचदुःखमिति art दुःखमिति प्राण दुःखमिति जिहदुःखेति कायोदःख इति मनोदुःखमिति ww देशयति तच्चानुपलम्भयो- भेन । श्व ्लमूलानि च म arama वा प्रत्येकवुद्धश्ठमौ वा परिणमयत्यन्यच सव्वाकारञ्चतायाः | पुमरपर Baa बोधिषत्वश्य महाच्वस्य कल्याणमिचं योऽसी चचरनात्मेति भराजमनात्मेति प्राणएमनात्मेति जिङ्काऽनात्मेति कायोऽनात््ेति मनोऽनात्मति ua देशयति तच्चानुपलभ्भयोगेन | सत्वकुग्रलमूलानि च न श्रावक्ण्डमौ वा प्र्येकवद्धश्मौ वा परि प्रामयत्यन्यन् सर्ग्वाकारञ्नतायाः | पुनरपरं qua बोधिखवश्य महासत्त्वस्य कश्याएमिषं ata चच: शान्तमिति ate शान्तमिति ae शानमिति fast शान्तेति कायः शान्त इति मनः शान्तमिति wa टेश्रयति तचानुपलम्भयोगेन । स्वकु श्रलमृलानि च म श्रावकश्मौ वा मच्येकबङ्न्मौ वा परिणामयत्यन्यज सर्वाकार श्चताथाः । पुनरपर qua बोधिस्वस्य महा सत्वस्य कल्याणमिचं ata we: शून्यमिति ar शन्यमिति घ्राणं शून्यमिति जिह्ृाशन्येति कायः wa दति मनः शून्यमिति धश्मः टेश्यति तचानुपलम- योगेन । wagaegenfa च म saat वा प्रत्यकबृद्ग्रमौ वरा परिणामयत्यन्यत्र घव्वाकारश्नतायाः | £98 yaarefaan प्र्षापारसिवा | पुनरपरं Gad बोधिख्वम्य महासत्वस्य कल्याणमिष ata चचरानिमित्तमिति ओओजमानिमित्तमितिं त्राणमानिमित्तमिति जिह्वा आनिभित्तति काय आनिमित्त दति भन आनिमिन्तमिति ua दे ग्रयति तच्चानुपलम्भयोगेन | सनव्वैकुश्रलमूलानि च न श्रावकग्डूमौ वा प्रत्येकबृद्ग्डमौ वा परिणामयत्थन्यच सर्व्वाकार- चतायाः | पुनरपरं Gud बोधिसत्वस्य महा सत्वस्य कल्याणमिचं योऽद चचछरप्रणिहितमिति च्ाचमप्रणिडितमिति प्राणएमप्ररिडितमिति घम, जिह्ाऽप्रणिहितेति कायोऽप्रणिहित इति मनोऽप्रणिहितमिति wa दे श्यति तच्चाजुपलब्मयोगेन | स्वङ्ग शलमूलानि च न श्रावकश्वमौ वा प्रत्येकबद्धश्डमौ वा परिणमयत्यन्यच सव्वौकारन्नतायाः | पुनरपरं gaa बोधिसत्वस्य महाश्त्नस्य कल्याणमिचं योऽसौ चचरनभिखस्कारभिति त्रा चमनभिषस्कारमिति प्राणमनमिसंस्का- रमिति जिङ्णाऽनमिसंख्कारेति कायोऽनभिसस्कार दति मनोऽ नभिसंख्कारमिति uy देशयति तच्चातुपलम्भयोगेन । स्वकुश- शमलानि च न आरावक्ड्डमौ वा मरत्येकबदष्धमौ वा ॒परिणामय- त्यन्यच सन्वाकारस्मतायां | पुनरपरं gud बोधिसत्वस्य म हा सत्रस्य कल्याणएमिचं ata wafafamfata ots विविक्रमिति प्राणं विविक्रमिति जिह्ा- विविक्षति कायोविविक्र दति मनो विविक्रमिति ug देश्रयति चष्ट लुपलम्योगेन | स्येकुशलमूलानि चन await वा! व्येति arant वा परिणामयत्यन्यच सव्वाक्षारन्नतायाः | षष्परि वतः | ९४५ पुनरपरं सुगते बोधिसचचस्य agen कलयाणभिचं ata कपमनित्यमिति शब्दोऽनित्य दति गन्धोऽनित्य इति रसोऽजित्य fi श्य्गोऽनित्य इति wa देग्यति तञ्चानुपलभ्भयोगेन | स्कु रलमूलानि च न आआवकन्धमौ वा प्रत्येकवुदधग्यमौ वा परि- णामयत्यन्य्र सव्व कारज्ञतायाः | पुनरपरं gid बो धिमक्स्य ayaa कल्याणि योऽसौ रूपं दुःखमिति शन्दोदूःख दति गन्धोदूःख इति रसोद्‌ःख इति amiga दति धर््ादुःखा इति wa देशयति तच्चानुपल- योगेन । स्वकु शलमृलानि च न आआवकण्डमौ वा प्रत्येकबदभ्रमौ वा परिणामयत्यन्यत्र मर्व्वाकारन्नतायाः | पुनरपर qua वोधिमचस्य महामत््वम्य कन्धाणमिचं ata कपमनात्मति शब्दोऽनाद्धेति गन्धोऽनाक्छेति रमोऽनाद्ति स्पर्गा- {नात्मेति wat श्रनात्मान इति wy देग्यति agrawal योगेन | म्वेङुत्नमललानि च न श्राव्रकश्ठमौ वा प्रछेक्रवदश्मौ वा परिणामयत्यन्यच मव्य कारन्नतायाः | पुनरपरं gud वोधिमक्नम्य महहामक्वम्य कल्द्याणमिचं ata रूप श्रान्तमिति nee: शान्ते दूति गन्धः ग्रान्त इति रमः TA दति own शान्त दति wal शान्ता हति ua grata Tat | मर्व्वकू ग्रलमृल्वानि च न श्रावक्श्डमौ वा प््कद्भ्चमौ वा परिणामयत्यन्यच् मर्व्वाकारज्ञतायाः | पुनरपर aud वोधिमक्वस्य aware कन्द्ाणमिचे ata ea ृन्य्मिति we प्न्य इति गन्धः na दलि रमः way Lig -€.४६ शतसा खिक्षा प्रश्चापारमिता। इति am qa दति wat: शुन्या इति wal दे श्यति az. नुपलमयोगेन | सम्बेङुशरखमूलानि च म ओआआवकन्डिमौ बा प्रत्येक Tera वा परिणामयत्धन्यच सम्वाकारज्नलायाः । UCIT Gaia बोधिसत्वस्य मशासत्वस्य कल्याएमिचं योऽद रूपमा निमित्तमिति wee श्रानिमित्त इति गन्धे श्रानिमिन्त दति रस आजिमिन्त इति an आनिमितस इति wat जानिभिन्ना इति धम्म देग्रयति . तच्चानुपललम्भयोगेन | सम्वुरलमूलानि ख न MaMa वा प्रत्येकबडग्धमौ वा परिण्णमयत्धन्यच सब्ब कारच्जतायाः। पुनरपरं Bat बोधिसत्वस्य मरासत्नस्य कल्धाणमिभं ata ङूपमप्रणिहितभिति श्ब्दाऽप्रणिहित इति गन्धाऽपरणिडित इति रसोऽप्रणिडत इति स्यर्शोऽप्रफिहित इति wat श्रप्रणिहिता दति ध्म रेश्यति तच्चानुपलश्भयोगेन | cag ्रणमृलानि च॒ म्‌ MARTA वा प्रव्येकबुङ्श्वमौ वा परिणामयत्यन्यच सब्ब कारज्न- तायाः । पुनरपरं Git बोधिसत्वस्य महा सत्वस्य कस्याएमिनजे योऽद रूपमनमिसंस्कारमिति ध्मः देशयति तच्चानुपलम्मयोागेन | खव्वङुग्रलमृलानि च म श्रावकण्डमौ वा प्रतयेकबुद्श्रमौ वा परि- एामयत्धन्यब सव्वाकारन्नताधाः | GI gat बोधिसत्वस्य arene कष्याफमिचं asa wa विविक्रमिति श्नब्दोविविक्र इति गन्धो विविक्र इति रसोवि- fam दति qutfafam दति धर्माविविक्रा दति wa देशयति agufaat: | ge qravenrita । सर्व्वकुग्लमूलानि चन आवकश्चमौ वा -ल्येकबड्धग्धमौ वा परिणामयत्यन्यज सव्वाकारज्नतायाः | पुनरपरं सुगते बोधिसष्वस्ड महा सत्वस्य कद्याणमिनं थोऽख वलर्विज्ञानमनित्धमिति ओज विन्नानमनित्यनिति चाणएविन्नानम- नित्यमिति काथविश्चानमनित्यमिति ममोविश्चानमनित्यमिति धमं देशयति तच्वानुपलम्भयोगेन | स्वंकुशरलमूलानि च न sree वा परत्येकबृडग्मौ वा परिणटमयत्यन्यच सब्वकारज्न- aren: । पुनरपरं quad बोधिसत्वष्य म हाखत्वस्य TerafAs योऽखो श्लविशचानं दुःखमिति afar दुःखमिति चाणविश्चानं दुःखमिति जिङकाविश्चानं दुःखमिति कायविजानं दुःखमिति मनोविज्ञानं दुःखमिति ध्म देशयति तच्वासुपलम्भयोगेन | सयदुध्लमूलानि च न आआवकण्चमौ वा रतयेकबुद्धश्मौ वा परि WAIT सब्वाकारन्नतायाः | पुमरपर gut बो धिस्य महा सत्वस्य कल्द्याणमिचं यो sma चचुव्विज्नानमनात्मेति ओओोचविश्नानमनात्मेति ध्राफविन्नानमना त्मति जि्का विज्ानमनाक्रोति कायविज्ञानमनात््ेति मनोविन्नानमना- afa wai देशयति तच्चानुपलम्भयोगेन । सव्वंकुश्रलमृसनानि च म त्रावकश्मौ वा wR gu वा परिणामयत्यन्यच् सम्वा कार- तायाः | UAT Gua बोधितस्य महासत्वस्य कख्याणमिचं योऽख Witter शाम्तमिति सओाजविश्नानं श्रान्तमिति wofante ९४८ Waare fear प्रक्ञापौरमिता। शान्तमिति जिङ्का विज्ञान शगन्तमिति कायविज्ञानं शान्तमिति मनो विज्ञान शान्तमिति ua देशयति तच्चानुपलम्मयोगेन | मव्व्ु ्रलमूृलानि च न MARTA वा ्तयेकवृद्भ्मौ वा परि णएामयव्यन्यतच् षव्वाकारज्ञतायाः | पुनरपरं aud बोधिमत्वम्य aaa कल्याणएमिन्ने योऽरः श्चृस्विक्ञानं gafafa श्रोचविन्नामं शृन्यमिति श्राएविन्नान शून्यमिति जिका विज्ञानं शून्यमिति कायविक्ञानं शन्यमिति मनो विज्ञानं शन्यसिति way देशयति तचानुपलम्मयोगेन | मन्व लमलानि च न आवकश्वमौ वा प्रत्येकवुद्श्वमौ वा परिणामयन्यत्र सव्वाकारञ्ञनायाः | पुनरपरं स्ते बोधिमण््वस्य age कन््याणमतरं योऽद चलविज्ञानमानिमित्तमिति ओरोचविज्ञानमानिभित्तभिति प्राणति क्ानमानि्मित्तमिति जिङ्धाविन्ञानमानिमित्तमिति कायविन्ञा- नमानिमित्तमिति मनोविज्ञानमानिमिन्तमिति wa देशयति तच्चानुपलम्भयोगेन । wlan लमूल्नानि च न आ्रवक्धमो वा ्रत्येकब्‌ दभ्वमौ वा परिणामयव्यन्यत्र सव्व कारज्नतायाः | पुनरपरं quad बोधिसत्वस्य महामक्वस्य क्याणभिनचं योर चजव्वि्ञानमप्रणिदित्मिति ओतविज्ञानमप्रणिदितमिति श्राण- विज्ञानमप्रणिहितमिति जिद्धाविज्ञानमप्रणिदितमिति कायवि- ज्ञानमप्रणिहितमिति मनो विज्ञानमप्रफिहितमिति wa देशयति तचचानु पलम्भयोगन । saguaqefa च न श्रावकश्चमौ वा भकवङ्श्वमौ वा परिणामयत्यन्यत्र घन्वाकारन्नतायाः | षप वसः | CBE पुनरपरं Gad बोधिसत्वस्य महासच्वस्य का एभि stow त्तविवक्नानमनभिसंस्कारभिति भच विन्ञानमनभिसस्कारमिति त्राणविन्ञानमनसिसस्कारमिति जिङ्धाविन्नानमनमिमस्कारमिति कायविज्ञानमनभिमंस्कारमिति मनो विन्ञानमनभिमस्कारमिति wai दे प्रयति वच्चानुपलम्भयोगेन । सव्वं श्रलमुन्लानि च न श्रादकग्डमौ वा परतयेकबुद्धग्वमौ वा परिणामयत्यन्यत्र सव्वौकारज्ञताथाः । पुनरपरं Gud afew महा सत्वस्य कल्याणमिनं योऽ चचविश्ानं विविक्रमिति श्राचविन्नानं विविक्रमिति प्राणविज्ानं विविक्रभिति जिद्धाविक्ञानं विविक्रमिति कायविश्नाम fafan- मिति मनोविज्ञानं विविक्रमिति धम्म देशयति तच्चालुपलमः- योगेन । सब्वङुश्रलमूल्लानि च न त्रावकश्वमौ वा ्रतयेकनुद्धग्डमोौ वा परिणामयत्यन्य सव्वाकारभ्नतायाः | पुनरपरं qua बो धित्स महा मश्वश्य कष्याणमिचं योऽस चचुःमस्पशेमनित्यमिति श्रो चसस्पश्मनित्यमिति प्राणमस्यग्मनित्य- मिति fagreauafaafafa कायसस्यशंममित्यसमिति मनः मस्पशमनित्यमिति धम्म देश्यति तच्चानपननखायोगन । सव्ये preety च न॒ आवक्श्वमो वा प्त्यकनुद््मो वा परिणा- AIT मव्वाकार द्नतायाः | पुनरपर qua बो धिसक्दस्य महामत्स्य कन्धाणगमिचं ats चतुः सस्ये द्‌.खमिति श्रो वमस्य दुःखमिति wrod द्‌:ख्मिति जिङ्कामस्यशें द्‌ःखमिति कायमस्पगं दुःखमिति मनः dat दुःख fafa wa देग््यति तच्चानुपन्नमयोगेन । मन्वेघुग़लमललानि च eye Waaefaent प्रश्चापारसिवा। ग॒ waa वा Mngt a ॒परिणामयत्धन्यच सब्वी- कारश्चतायाः । ` पुमरपरं gud बो धिषत्वद्य महा सत्वष्य Here योऽद wy: धंस्य्रमनातमेति steer त्राणसंस्यशेमनातति fasta कायसंस्यग्रंभनात्मेति मनः सस्पभ्रेमनात्मेति wal देश्यति तच्चानुपखम्भयोगेन | waneqet « a Maat वा प्रत्येकबुड्श्रमो वा परिणामयत्धन्य् सब्बीकार- श्रताया । पुनरपरं Gad बो धिखत्वस्य महासत्वष्य कष्धाणमिनं योऽ wy wor शान्तमिति staat शाम्तमिति weet arnfafa fran weafafa कायसंस्यशरे शाकमिति ममः aan wmeufafs wa देश्रयति त्ालुपल्लम्भयोगेम । wg- wegen च ग mame वा परवयेकबुद्श्धमौ at परिषाम- AYU सव्वाकारश्चतायाः | WT gua बोधिसत्वस्य aqewe aerufad asa wg: aun शून्यमिति are qafafa sagen शएन्य- fafa जिड्कापस्पभे शून्यमिति कायसंस्यशे शून्यमिति मनः dau शून्यमिति wa देशयति तशानुपलम्भयोगेन | सम्वेुग्रलम्‌- शानि च न ्रावक्श्मौ वा प्रल्येकबुद्धश्चमो वा परिणामयत्यन्यज व्वाकारञ्चतायाः | पुमरपर gud बोधिसत्वस्य awewe कयाणमिनं योऽप we: संस्र मानिभित्तमिति ग्रोजचसस्य गरमा निमिश्षमिति घ्राणणखयश्र- वद्परिवन्तैः | EWR afafanfafa जि्ासंस्यग्रमानिमिन्तमिति कायसंस्यश्र॑मानि- fanfafa मनः संस्पशमानिमिश्लमिति uy देश्थति agra- पलबयोगेन । स्कु लमृखानि च म शरावकन्धमौ वा Wee इश्च मौ वा परिणमयत्धन्यच TATRA: । पुनरपरं gua बो धिसस््वश्य ayrewe कल्याणमिन् योऽ aq: संस्यशं मप्रणिहितमिति ओचंस्पथेमपरणिडितमिति चाण्बस्य- श्रमप्रणिहितमिति जिहाषंस्पग्रेमप्रणिहितमिति कायसंश्यश्रं मप्रणि- हितमिति मनः संस्य शंमप्रणिडितमिति wy देशयति तच्ानु- पलम्भयोगेन | सब्यकुशलमूलानि च न आवक्धमौ वा प्र्ेकब्‌- ग्रमो वा परिणामयत्यन्यच्र BATT NATE: | पुनरपरं Gua बो धिष्वस्य मशासत्वस्य कष्याणमिचं ate we ंस्पशमनभिसंस्कारमिति ओजसे मनमिसंस्कारमिति प्राणसस्यशेमनममिषसंस्कारमिति जिद्ासंस्पग्रेमन मिसंखकारमिति कायसंस्यश्रेमनमिषसंख्कारमिति मनः सस्पग्रमनभिसंसकारमिति we’ दे शयति तच्चानुपशम्भयोगन | सम्बेकुशणमणानि च न आआषक- दमौ वा प्रत्येकबङ्ग्मौ वा परिएामयत्यन्यच CATT RATE: | पुनरपरः gad बोधिसत्वस्य avrewe कशाणमिषं ata we: संख्य श विविक्रमिति areden विविक्रमिति घ्राणशंश्यश विविक्रमिति fasraes विविक्रमिति काथकस्यशं विविक्मिति मनः wean विविक्कमिति wa Zuefs तचासुपलम्भथोगेन | waigueqeia च न saat a प्रतयेकबुडूभरमौ वा परिणानयत्धन्य्र सव्व कारश्जतायाः | EYR प्रात साद feat पञ्चापाग्मिता। पुनरपरं Gad बोधिसच्वस्य महा सत्वस्य कल्याणमिचं योऽमो qa: संस्प़ेजावेद नाऽनि्येति श्रोचसस्पशरंजावेदनाऽनित्येति we सस्यग्रंजआतेद नाऽनिनत्येति जि्कामंस्पग्ेजावेदनाऽनित्येति कायसम्पशे- जावेदनाऽनित्येति मनः रंस्यगेजावेदनाऽनित्येति wal देशयति तच्चानुपलम्भयोगेन । सव्वेकु रल मूलानि च न आवकश्मौ वा manu वा परिणामयत्यन्यत्र सन्वकारन्नतायाः । पुनरपरं quad बोधिसक्वख महामचस्य कच्य।णएभिन योऽग्रे चच: TITAN aia ओ वसंस्पंजावेदनाद्‌ःखेति प्राणसंसपर्र- जावेदनादूःखेति जिङ्ास स्पश्रे्ाददनादुःखेति कायमस्पभजावद- नादुःखेति मनः स व्यगरेजावेदनाद्‌ःखेति wa देशयति तचा- नुपलन्मयोगेन । सवव शलमूलानि च न ्रावकश्चमौ वा We agua वा परिणामयत्यन्यच सव्वाकारन्ञतायाः | पुनरपरं qua बो धिमच््वस्य मदासत्वस्य कन्धाण मिं ata ae: सस्यशेजावेदऽनातप्ेति श्रो चसंम्प्र शजावेदनाऽनात्मेति WE स्पगजावेदनाऽनात्मेति जिद्ाम् धरैजावेदनाऽनात्मति कायमस्य जावेदनाऽनात्मेति मनः संस्यग्रजावेदनाऽनात्मेति we देऽयति तच्चानुपलम्भयोगेन । सव्वेकुग्रलमूलानि च न अवकश्चमो वा TATRA वा परि णामयत्यन्यच्र मन्वाकारज्ञतायाः | पुनरपरं qua बोधिसखच्वस्य मरासल्वम्य कल्याणभित्र यो ऽसे च्यः संस्पगरंजावेदनाश्ान्तेति जा जरस्यशजावे दना शान्तेति ATTA जावेदना शान्तेति जिद्णासंस्य ंजावेदनाशरान्तेति कायसस्यश्रेजावेदना- शान्तेति मनः सस्यग्रंजावेदना शान्तेति wa दे श्रयति । तच्चानुपः वष्ट प्ररिवकैः। ९५ दे लग्मयोगेन | स्यङुश्रशमलानि च न आवकभूमो वा प्रत्येक aguat वा परिषामयल्यन्यन सर्व्वाकारश्नतायाः | "पुनरपरं Gud बोधिसत्वस्य महासत्त्वस्य कल्याफमिज योऽख चचुःसंस्पशेजावेदना शएन्येति wa देश्रयति । तच्चानु पलब्नथोगेन | स्वजुग्रलमृलानि च न Bat वा प्रत्येकवद्धग्डमौ वा परि- णामयत्यन्यच् सर्व्वाकारश्चतायाः | पुनरपरं Baad afr महा सत्वस्य कल्याणएमित्रं योऽसम ओमस्श्रेजवेदना wafa way देग्रयति तच्चानुपलम्भयोगेन | सव्वगलसूलानि च न शआरावकन्डूमौ वा प्रत्येकबुद्न्धमौ वा परिणामयत्यन्यज्र सर्व्वाकारन्ञतायाः | पुनरपरं gua बोधिसक्वस्य मदा सत्वस्य कन्याणमिच् aisw प्राणमस्य श्ेजावेदना शून्येति ध्मः देशयति तश्वानुपलम्भयोगेन | vague च न श्रावकश्ठमौ वा प्रतयेकबुद्ध भूमौ वा परिणामयत्यन्यच सर्व्वाकारञ्नतायाः | पुनरपरं gua बोधिसत्वस्य महा सत्त्वस्य कल्धापमित्रे योऽमो जिहासंस्पशेजावेदना शून्येति wa देश्यति तच्चानुपलम्भयो गेन | wagmaqafa चन waa ता प्त्येकबुद्ध्धमौ वा परिणमयत्यन्यत्र सर्व्वाकारन्नतायाः। "~ ~ ~~ भो ee क कू = ~= कन्न न न न्क ~ > क क ~ ~ ~ — _ == = = "~ ० ‘ya was चचुःोत्रादियदाथे प्रद्येकमेव, पएनम्पर्भि्यादि- वाक्धमावक्नैफौयभि्येतत्‌ लिपिदृच्छयाऽनुमौ यते | च्यादश् पुस्तके तये लेखो म दृश्यते | 120 cys प्रत साह fant waracfaat | पुनरपर gad बोभिसत्वस्य महासत्वस्य कष्याणमिच्र योऽद कायसंस्पश्ेजाबेदना शून्येति uy देशयति तच्वानुपलम्भयोगेन | eaguegata च न स्रावकण्डमौ वा प्रत्येकबृद्धश्मौ वा परिणामयत्यन्यव सर्व्वाकारश्नतायाः | पुनरपर «Gad बोधिसत्वस्य महासत्वस्य कल्या एमिचं ata मनः aint वेदनां शृज्येति wal देशयति तच्चानुपलम्भयो गेन | खन्यकुग्रलमूलानि च न आवक्ूमौ वा म्रतयेकनृद्धश्रमौ वा परिणामयत्यन्यज सब्वाकारन्नतायाः | पुनरपरं gaa बोधिसत्वस्य महासत्वस्य कष्याणमिचं asa चचः Hama श्रानिमित्तेति धम्मं देशयति तच्चानुपलम्भ- थोगेन । सव्वेकुशलमूलानि च न aan वा प्रतयेकबृद्धगमौ वा परिणमयत्यन्यच सर्ग्वाकारन्नतायाः | पुनरपरं gud बोधिसत्वस्य महासत्त्वस्य कल्याणमिचं asa ओचसस्प शंजावेदना श्रानिमिन्तेति wa देग्रयति तच्चानुपलम- थोगेन । षन्वंकुग्रलमूलानि च न man at nega वा परिणामयत्यन्यच स्व्वांकारश्नतायाः | पुनरपरं gad बोधिसत्वस्य महा सत्वस्य कल््याणमिचं ata प्राएसंस्पश्ेजाबेदना श्रानिमित्तेति wr दे श्यति तचानुपलम्भ- योगेन । सन्यङुग्रलमूलानि च न want वा ्रत्येकवद्ग्डमौ वा परिणामयत्यन्यत्र सर्व्वाकारश्नतायाः | पुनरपरं Bad बोधिसत्वस्य महासत्वस्य कष्याणमिचं योऽसमे जिक्ासंस्यगेजावेदना आनिमिन्तेति धम्मं रे््यति awa बष्टपरशिवषैः | ९५४ गेन | सम्यद्ुश्रशमलानि च न Sat वा प्रत्येकबुद्धभूमौ वा परिणणमयत्यन्यज सव्वाकारश्चतायाः पुनरपरं सुभूते बोधिसत्वस्य महासत्वस्य कल्याणएमिच्ं योऽसमं कायसस्यशजावेदना श्राभिमित्तति धम्म देशयति यच्चासुषलम्भ- योगेन । सन्वुशलमृलानि च न raat वा Waa Rae वा परिणामयत्यन्यज सव्वांकारञ्चतायाः | पुनरपरं gua बोधिसत्वस्य मदा सत्वस्य कश्धाणएमिचं aise मनः संख्य शेजाबेदना आनिमित्तेति wa देशयति तश्चातुपलम्भ- योगेन । सव्वेुग्रलमूलानि च न आआवकश्डमौ वा nana gaat वा परिणामयत्यन्यज सव्वाकारन्नतायाः | पुनरपरं gua बोधिसत्वस्य महा सत्वस्य कलयामि योऽखी चचःरुस्पश्रेजाबेदनाऽप्रणिडितिति चक्ष दग्यति तचातुपलम्भ- tia | सन्वक्ुशलमलानि च न श्रावकश्डमौ वा nena ges at वा परिणामयत्यन्यच सव्वाकारन्नतायाः पुनरपरं qua बोधिसत्वस्य महा सत्तस्य कश्या णा मित योऽस्मै श्रोचमस्पशेजावेदनाऽप्रणिहितेति ध्म देग्रयति तच्चानुपशन्भ- योगेन । सन्वैक्ुशलमूखलानि च न श्रावकभूमौ वा ्येकनुद्धमृमौ वा परिणामयत्यन्यच सब्वांकारन्नताथाः पुनरपरं gud बोधिषत्वस्य महासत्त्वस्य कष्याणमिनं योाऽस्म त्राणसंस्यग्रजावेदनाऽप्रणिहितेति ua देशयति तश्चनुपलम्भ- योगेन । स्यङुगलमलानि च न ्आवकभमौ वा प्रत्येकनुद्धभुमौ वा परिणमयत्धन्यच सव्वाकारश्चतायाः | éud wWaare feat प्रक्चापारमिता। पुनरपरं Gut बो धिस्न्य भहासचवद्द Ferefvay योऽप जिह्वासंस्य शरंजावेदमाऽप्रणिहितेतिध्मं देशयति तश्चानुपलमा- योगेन । wigueqerfa च न श्रावकभूमौ वा WT AAS भूमौ वा परिणामयत्यन्यच सव्वाकारन्नतायाः | पुनरपरं सुभूते बोधितस्य महा पर्वस्व कल्याणमिन्नं योऽद कायसंस्पशेजावेदनाऽप्रणिडितेति wa रेश्यति तच्चानुपलम्न- योगेन । सव्येकुलमूलानि च न श्रावकभूमौ वा प्रत्येकनुद्धभूमौ वा परिणामयत्यन्य संर्व्वाकारज्ञतायाः | पुनरपरं GA बो धिस्य महा मच्स्य कल्याएमित्र योऽसौ मनः संस्पश्रंजावेदनाऽप्रणिहितेति wa देगयति aged थोगन | सब्बैङ्गशलमूलानि च न श्रावकभूमौ वा रत्येकबुद्धभूमो वा परिणमयत्यन्यच सर्व्वाकारन्नतायाः | पुनरपरं Bud बोधिसत्वस्य महासत्वस्य eras योऽ सर चचः संस्पग्रेजावेदनाऽनभिसंस्कारेति way देशयति तच्चानुपलम्भ- योगेन | wagueqeta च न च्रावकभूमौ वा म्रत्येकबुद्धभूमो वा परिणमयत्यन्यच सन्वाकारन्नतायाः। पुमरपरं GUA बोधितस्य महामत्स्य कलयाणएमिचं alsa रो जबसस्पग्रेजावेदनाऽनभिसंस्कारेति wa देशयति awaqear योगेन । सरववंङुश्रलमूलानि च न श्ावकभूमौ वा मत्येकनुद्धभूमो वा परिणभयत्यन्यच सब्वाकारन्नतायाः। GU Bye बोधिसत्वस्य महा सत्वस्य कश्याणमिनं ats त्राणसंस्पग्रेजावेद नाऽन भिसंखकारेति ual Bafa तच्चानुपलम- षघछपरि वन्तः | eye ain) waguegenrta च न aaayat वा मरव्येकबुद्धमूमौ वां परिणमयत्यन्यज् सर्ग्वाकारज्ञतायाः | पुनरपरं सुभूते बो धिस्न्य महा सत्वस्य करा णमिनं asst जिह्वासंस्यश्रंजाबेदनाऽनमिसस्कारेति wa Ir तच्चालुपलम्भ- योगेन । सब्वुश्रलमूलानि च न श्रावकभूमौ वा प्रव्यकबुद्धभूमौ वा परिणमयत्यन्यज सब्बाकारज्नतायाः | great gut बोधिसत्वस्य मदासत्वस्य कल्धाणएमिनं asa कायसस्प ्रंजावेदनाऽनमिसंस्कारेति धम्म देशयति तच्ानुपलम्भ- योगेन । सव्वेकुगरलमूलानि च न श्रावकभूमौ वा म्रत्येकबुद्धभूमौ वा परिणामयत्यन्यज् सर्व्वाकारज्ञतायाः | पुनरपरं खभूते बो धिसच्स्य महासत्वस्य कष्याणमिनं asa मनः मंस्पर्जंजावेद्‌ नाऽनमिसंस्कारेति wr Tafa तचानुपलम्भ- योगेन । स््ुशलमृलानि च न आ्ावकभूमौ वा मरत्येकबुद्धभूमौ वा परिणमयत्यन्यच् सर्व्वाकारन्नतायाः। पुनरपरं सुभूते बोधितस्य मदा सत्वस्य कशाणमिचं ate wy: मंस्पश्रेजावेदना fafanfa धम्मं देश्यति agrqqea- योगेन । सन्वेङुश्रलमूलानि च न श्रावकभूमौ वा SORE Ol वा परिणामयत्धन्यत्र सर्व्वाकारश्नतायाः | पुनरपरं सभूति बोधिसत्वस्य मात्स्य कच्याणमिन्रं योऽ शरा चभस्यशेजावेदना विविक्रति we देश्रयति तश्चासुपलम्भयोगेम | स्वकु गलमूलानि च न भ्रावकभूमौ वा प्र्येकबुद्धौ वा परिणम- TTT षघब्वाकारश्नताया. | eys waaryfear परश्लापारमिता। पुनरपरं खण्डते बो धिषत्वस्य महाघत्वस्य THT योऽ प्राणसंस्य्रैजावेद मा वि विक्तेति ध्म दे श्रयति तखारुपलक्षयोगेन | सन्जग्रलमूलानि च न अवकभूनौ वा रत्येकवुद्धभुमौ वा परिणामयत्यन्यन्र सव्वाकारन्नतायाः | पुनरपरं सभूति बोधिसत्वस्य महा सत्तस्य कच्छा एमि Arse जिङ्ासस्यदरेजावेदना विविक्रेति धम्मं दे श्रयति तञ्चानुपलम्भयोगेन। सवयैकुशरलमूलानि च न शआआवकभुमौ वा म्रलयेकबुद्धग्मौ वा परिणमयत्यन्यच सर्व्वाकारन्ञतायाः | पुनरपरं gua बो धिखत्वस्य मदासच्चस्य कल्धाणमिन्नं Bsa कायमस्यशेजावेदनाविविक्रंति us देशयति तच्चानुपलम्येोगेन | sagquaqat च न आवक्श्वमौ वा प्रत्टेकबुद्धग्धमौ वा परिणामयत्यन्यच स्व्वाकारन्नतायाः | पुनरपरं OIA बोधिसत्वस्य awa कलाणमिचं योऽप मनःसंस्पशेजावेदना विविक्रेति wi देशयति तच्चातुपलम्योगेन | सर्वकुश्रलमूलानि च न भ्रावक्ष्डमौ वा प्रत्येकनुद्ग्धमौ वा परिणामयत्यन्यच सव्वाकारञ्नतायाः | पुनरपरः qua बोधिसत्वस्य म््‌।सत्स्य कष्या णमि योऽसो परतौत्यममुत्पाद्‌ाऽनित्य दति ual देशयति तच्चानुपलम्भयोगेन | घम्कुग्रलमूलानि च न श्रावकण्मौ वा प्रत्येकनुद्धश्मौ वा परिणामयत्यन्यच सब्वाकारज्ञतायाः | पुनरपरं Hid बो धिसत्वस्य महा खत्वस्य कड्या मिन ats परतौत्यससुत्पादो दुःख इति ध्म दे्रयति तच्चाऽनुपलम्भयोगेन । aeufcati: | ९५९ सवव्श्रलमूलानि च भ आआवकश्मौ वा प्रत्येकनुदधश्धमौ वा परिणमयत्यन्यच सव्या कारन्नतायाः | पुनरपरं gua बो धिषत्वस्य महा सत्वस्य कल्याणमिचं योऽसौ प्रतोत्यममुत्ा दोऽनात्मेति wa ewefa तच्चानुपलम्भयोगेन | प््वलुश्रलमूललानि च न आओआवक्श्डमौ वा प्रत्येकबुड्शमौ वा परिणामयत्यन्यच सन्वाकारश्चतायाः | पुनरपरं aaa बोधिमक्वस्य महहासच्वस्य कल्ाणमिन्र योऽस्् प्रतोत्यसमुत्पादः शान्त इति ua देश्रयति तच्चानुपल्लमभयोगेन | सव्वकुश्लमूलानि च न आवकश्मौ वा प्रत्येकनुद्धग्रमौ वा परिणामयत्यन्यत्र सर्व्वाकार ज्ञतायाः | पुनरपरं qua बोधिसत्वस्य मद्ासन््नस्य कन्याणमिचं योऽसौ प्रतोत्यसमुत्पादः ua इति ua देशयति agra | wagueqefa च न चओआ्रावक्श्मो वा प्रत्येकनुद्ग्डमौ वा परिणामयत्यन्यन्न सर्व्वाकारन्नतायाः | पुनरपरं quad बोधिसक्चस्य महा सत्वस्य कच्ाणभितरं योऽस््न प्रतौत्यमसुत्पाद शआरनिमित्त इति asi रेश्यति तचानुपलम्भ- योगेन । सरव्वकुग्रलमूलानि च म आवकण्डमौ वा प्रत्येकबुदधग्मौ वा परिणामयत्यन्यच सर्व्वाकारज्ञतायाः। पुनरपरं qua बोधिसत्वस्य महासत्वस्य कन्याणभितं asa प्रतोत्यसश्ुत्पादोऽप्रणिहित दति wa देग्यति तच्चानुपलम- योगेन । सव्यक रलमूलानि च न wane वा प्रत्येकनुद्धग्डमौ वा परिणामयत्यन्यतच्र षर्ग्वाकारञ्नतायाः | ९8० शत साद खिक्षा प्रन्षापारमिता। पुमरपरं quad बोधिषल्वस्य Awe कचख्ाफमिनचं योऽ प्रतौत्यषसुत्पादोऽनभिसंस्कार दति धनम Bafa तच्चानुपलम- योगेन । सन्कुशरखमूलानि च म wana वा aay get वा परिणणामयत्यन्यज्र सर्ग्वाकारज्ञतायाः | पुनरपरं gud बोधिसत्वस्य महासत्त्वस्य कल्याण मिज योऽ प्रतौ त्यसमुत्पादोविविक्र दति we देशयति तच्वानुपलम्भयोगेन | सम्ुश्रलमूलानि च न श्रावक्श्मौ वा प्रत्येकनुद्धश्वमौ वा परिणामयत्यन्यन सर्व्याकारज्ञतायाः। पुनरपरः gua बो धिसल्नस्ध महासच्वस्य कल्ाणएभिचं योऽपो दामपारमिताऽनिव्येति wai देशयति तचखानुपलम्भयोगेन । मन- कुशशमूलानि च न Brant वा प्रत्येकबुद्धग्धमौ वा परि फामयत्धन्यज सर्व्वाकारक्ञतायाः | पुनरपरं gua बोधिमच्वश्य महामन्तवस्य कल्याण मिनन योऽपो प्गिलपारमिताऽनिव्येति wa देशयति तचानुपलम्भयोगेन | aigueaqefa च न शओ्रावकष्ठमौ वा प्रत्येकवुद्धग्मौ वा परिणामयत्यन्यच सब्वाकारज्ञतायाः | पुमरपरं gua बोधिसत्वस्य महा षत्वस्य कल्याणमिचं aA चान्तिपारमिताऽनित्येति wi रेग्रयति तश्चानुपलम्भयोगेन। सब्यङुग्रलमूलानि च न want वा प्रत्येकबुद्धभरूमौ वा परिणणमयत्धन्यज ्व्वाकारशन्नतायाः | पुनरपरं gaa बोधिसत्वस्य महा मच्नष्य कण्डयाएमिचं ats बोय्येपारमिताऽजित्येति wi देग्यति तच्चानुपलम्भयोगेन | बष्परिवन्तैः। ECR qigueqeift च न आवकषछमौ वा प्रलयेकुद्न्धमौ वा परिणामयत्यन्यज सर्व्वाकारश्चतायाः | पुनरपरं qua बो धिषच््स्य महासत्वस्य कश्ाएमिच योऽस्मै श्ानपारमिताऽनित्येति wi देशयति तच्चानुपलम्भयोगेन | gaguaqefa च न आवक्ष्डमौ वा म्र्येकनुद्धग्वमौ वा परिणामयत्यन्यव शव्वाकारन्ञतायाः | पुनरपरं quad बो धिमत्त्वस्य महामत्वस्य कस्ाणमिचं योऽख्म ्ज्नापारमिताऽनिव्येति wi देशयति तच्चानुपलम्भयोगेन | मनवकग्रलमूलानि च न शआआवक्ष्डमौ वा म्रत्येकनुद्धग्डमौ वा परिणामयत्यन्यच सव्वाकारन्नतायाः | पुनरपरं gua बोधिसत्वस्य aga कल्धयाएमिज ate दानपारमिता दुःखेति wa देशयति तद्चानुपलम्भयो गेन | adgueqenfa च न श्रावकण्डमौ वा म्रतयेकुद्धग्मौ वा परिणामयत्यन्यच् स्व्वाकारन्नतायाः | पुनरपरं gua बोधिसत्वस्य महा सत्वस्य कल्याणमि योऽस्मै ओोलपारमिता दुःखेति wa देशयति तच्चागुपलम्भयोगेन | wigneqefa च न ज्रावकग्मौ वा प्रत्येकवदधग्रमौ वा परिणामयत्यन्यन्न स््वाकारज्तायाः | पुनरपरं Gua बौ धिसत््स् महामत्स्य कन्द्याणमिच योऽखम चान्तिपारमिता दुःखेति wi देशयति तच्चानुपत्लम्भयो गेन | सनवङ्गशरलमूलानि च म शआरावक्ष्डमौ वा ्रत्येकनुद्धष्मौ बा परिणामयत्यन्यच सर्व्वाकारश्नतायथाः | 121 €९६२ ्तसाह लिका प्र्ञापार्मिता। पुनरपरं gad बोधिषत्वस्य महहासत्वस्य कष्याणभिनच्रं ato बीय्येपारमिता दुःखेति wi देश्यति तचारुपलम्भयोगेन | सब्यदकुशशमूलानि च न ओआआवक्डमौ वा प्रत्येकनुद्श्मौ वा परिणामयत्यन्यव सब्वाकारश्नतायाः | पुनरपरं gud बो धिसत््रस्य महा सत्वस्य कश्याणएमिनं योऽपो ध्यागपारमिता दुःखेति धके देश्यति तचानुपलम्भयोगेन | eaguaqeta च न श्रावक्मौ वा प्ल्येकबुद्धभ्रमौ वा परिणामल्यन्यज् सत्वांकारज्नतायाः | पुनरपरं gud बोधिसत्वस्य मड सत्वस्य कष्याणमिन्न asa प्रज्ञापारमिता दुःखेति धमं देशयति तच्चानुपलम्भयोगेन | स्वकु ्रलमूलानि च न श्रावक्ग्डमौ वा म्रत्येकबुद्धश्चूमौ वा परिणामयत्यन्यच् सर्व्वाकारन्नतायाः | पुनरपरं gud बोधिसत्वस्य महा सत्वस्य nearly ata दानपारमिताऽनाक्सिकेति wa देशयति तश्चानुपखलम्भयोगेन | सरव्यैकुशरणमूलानि च न Manat वा प्रत्येकनुद्धभूमौ वा परिणामयत्यन्यज् सर्व्वाकारश्ञतायाः | पुनरपरं gud बोधिसत्वस्य महासत्वस्य कच्धाणमिज्र asa त्निलपारमिताऽन।त्िकेति uq देशयति तच्चानुपलम्भयोगेन | सर्वयकुश्रलमूलानि च म Raat वा प्रत्येकबुद्धग्रमौ वा परिणामयत्थन्यच स्व्वाकारन्नतायाः | QW Gud Tene महासत्वष्य कष्याणमिनं asa चछाज्तिपारमिलाऽनाद्िकेति wa देशयति agqrqeweaia । अष्टु परि वर्तेः | श्र सथक्ुगलमूलानि च न saat वा प्रल्येकबुदधश्वमौ वा परिणामयत्यन्यन्न सब्वाकारञ्नतायाः | पुमरपरं qua बो धिसत्वष्य महासत्वस्य कलयाणमिन्रं aise कोय्यैपारमिताऽनात्थिकेति wa रेग्यति तच्चामुपलम्भयोगेम | मन्वे ्रलमूशानि च भ आ्रावकन्डमौ वा प्रत्येकनुद्ग्धमौ वा परिणामयत्यन्यज् सर्व्वाकारशन्नतायाः | युनरपरं gud ates मह सत्वस्य कल्याणमिनं aca ध्यानपारमिताऽनाद्धिकेति wa देग्यति तच्चासुपलम्भयोगंम | सव्यकुग्रलमूलानि च न आआवक्मौ वा प्रत्येकनुद्ध्डमौ वा परिणामयत्यन्यज् सर्व्वाकारन्ञतायाः। पुनरपरं gua बोधिसत्त्वस्य महासत्त्वस्य कल्याणमिचं ata प्रज्ञापारमिताऽनाद्थिकेति wi देश्यति तचानुपलम्भथो गेम | सव्यक ग्रलमूलानि च न॒ want वा प्रत्येकबृद्धशमौ वा परिणामयत्यन्यज्न स्यांकारश्चतायाः | पुनरपरं quad बोधिसत्वस्य महा सत्वस्य कर्धाएमिचं asa दानपारमिताशान्तति wa देश्रयति तच्चानुपम्भयोगेन | स्ङुग्णमूलानि च न manzit वा प्रतयेकबुद्धग्मौ ar परिणामयत्यन्यच सर्व्वाकारञन्नतायाः | पुनरपरं qua बोधिसच््स्य मरा स्वश्य कश्ाणमिचं थो ोलपारमिताशान्तेति we देशयति तच्ानुपलमयोगेभ | सव्यकु्रलमूलानि म च आआवक्मौ वा प्रच्येकनुद्धग्मौ वा परिणमयत्धन्यच सम्बाकारश्चतायाः | eqs waaryfeat प्रज्ञापारमिता पुभरपरं gud aifuawe महासत्वस्य कष्याणमिन् as चान्तिपारमिताश्ान्तेति- wa देश्यति तचखानुपलम्भयोगेन | घ्येकु शलमूलानि च न आककद्मौ वा प्रत्येकबुडग्धमौ वा परिणमयत्यन्यच सर्व्वाकारन्नतायाः | पुनरपरं Gud बोधिसत्वस्य महासच्वस्य कष्याणएमिचं योऽसौ वौय्येपारमिताश्रान्तेति wa देश्रयति तचानुपलभ्भयोगेन। खन्ेकुशलमूलानि च न wat वा प्रत्येकनुद्धश्मौ वा परि- णामयत्यन्यच मर्व्वाकारन्नतायाः | पुनरपरं Bad Ties arene कष्याणमिच योऽखो ध्यानपारमिताश्रान्तेति wi देण्यति तच्चानुपलम्भयोगेन | सव्वेकुशलमूलानमि च न अआ्रावकश्डमौ वा waaqgaat वा परिणमयत्यन्यज्न स्व्वाकारश्चतायाः | पुनरपरं qua बोधिमक्लस्य मदा सत्वस्य aarufay ata प्रज्ञापारमिताग्रान्तति धकं देग्यति तच्चानुपलम्भयोगेन | सब्वकु शलमूललानि च न स्रावक्ड्छमौ बा प्रव्येकनुद्ग्रमौ वा परिणमयत्यन्यच्र सब्वांकारन्नतायाः | पुनरपरं yaa बोधिसत्त्वस्य महामत्वम्य कल्याणएमिनं ata दानपारमिताशन्येति ध्म रेग्यति तच्चानुपलम्भयोभेन। सर्म गलमूलानि च न आवकम्डूमौ वा प्रत्येकवृद्ध्वमौ वा परि णामयत्यन्य् सरव्वाकारश्चतायाः। पुनरपरं Bua बोधिसत्वस्य महा सत्वस्य qerufas योऽ meutfangefa wa देश्यति तञ्चानुपलम्भयोगेन । धष्टुपरि वन्तः | ९५५ gigueqaifa च न श्रावकन्डमौ वा WERT वा परिणामयत्यन्यज् सर्व्वाकारन्नतायाः | पुनरपरं Gad बोधिसत्त्वस्य महा सत्वस्य कस्य) एभिनं atsw ान्तिपारमिताशन्येति धषी देशयति तच्चानुपलम्भयोगेन | aiguaqaf च न श्रावकण्डमौ वा प्रत्येकवुद्धमौ वा परिणामयत्यन्यज स्व्वाकारन्नतायाः | पुनरपरं gud बो धिसतवश्य महा सत्वस्य कल्या फमिच योऽखो वोखपारमिताश्यन्येति wai देशयति aeraqanataa | सव्वैकुशलमूलानि च न शआरावक्श्डमौ वा प्रत्छेकनुद्शमौ वा परिणामयत्यन्यच सर्व्वाकारक्नतायाः | पुनरपरं gua बो धिसच्वस्य महासत्वस्य कल्याणमितचं asa ष्यानपारमिताशन्येति wai देश्यति तच्चानुपलम्भयोगन | षर्कुग्रलमूलानि चन शआरावकभमौ वा प्रत्येकनुद्ग्डमौ वा परिणामयत्यन्यच सब्वांकारज्ञतायाः | पुनरपरं qua बोधिसत्वस्य महा मस्य कल्याणमिच ata प्रज्ञापारमिताशन्येति धक्ष देशयति तच्चानुपलम्भयोगन । सव्यैकुश्रलमूलानि च न want वा प्रतयेकवुद्धग्रमौ वा परिणामयत्यन्यत सर्व्वाकारन्ञतायाः | पुनरपर qua बोधिसक््स्य महामत्स्य कब््ाणमिचे stow दानपारमिता श्रनिमित्तेति ध देश्यति तचानुपलम्भयोगन | स्म्ङुग्रणमूलानि च न slant वा प्रत्येकनुद्धश्वमौ वा परिणणमयत्धन्यच सर्व्वाकारश्नतायाः | ed शतसाषख्िका प्रकापारमिता | पुनरपरं Gad बोधिसत्त्वस्य महा त्वस्य कंच्छाणमिन्न योऽमो Peach आनिमित्तेति ua देशयति तच्चानुपशम्भयोगेन | सकु शरलमूलानि च म॒ आवक््छमौ वा प्रत्येकनुद्श्मौ वा परिणामयन्धन्य्र सबव्वांकारश्नतायाः | पुनरपरं gua बोधिसत्वस्य महा सत्वस्य क्याणमिचं योऽसौ चाज्तिपारमिता ्रानिमित्तेति wa देशयति तच्ानुपलम्भयोगेन | स््कुशलमूलानि च न श्रावकण्डमौ वा प्रत्येकवुद्धश्वमौ वा परिणामयत्यन्यज्र सरव्वाकारश्नतायाः | पुनरपरं सुते बो धिमत्वस्य मा सत्वस्य कश्याणभिचं योऽप Paar आनिमिन्तेति ui देशयति तच्वानुपलम्भयोगेन | सयैकुग्रलमृलानि च न श्रावकश्चमौ वा प्रत्येकनुद्धभ्रमौ वा परिणामयनत्यन्यज्र सर्व्वाकारज्ञतायाः | पुनरपरं स्ते बोधिसत्वस्य महा सत्वस्य कल्याणाभिजनं यो {मो च्यानपारमिता श्रानिमिन्तेति wa देशयति तच्वानुपलम्भयोगेन | सब्वकुश्रलमूलानि च म atest वा want वा परिणामयत्यन्यच सर्व्वाकारश्नतायाः | Gat gua यो धिभत्वस्य महा सत्वस्य कल्याणमिज योऽमो प्रज्ञापारमिता श्रानिमित्तेति wa देशयति तच्चानुपलम्भयोगेन | सर्म्क्कुश्रलमूलानि च न saat वा ्रत्येकबुद्धग्रमौ वा परिणामयत्यन्यच् सर्व्वाकारश्नतायाः | qarat. qua बो धिमत्वश्य anaes कल्ाणमिं ate दानपारमिताऽप्रणिस्तिति we दे श्यति तच्चानुपलम्भयोगेन | वष्छपरिवत्तेः | é€9 agregar च न आवक्छनौ वा मत्येकवुडध शमौ वा परिणामयत्यन्यज सर््वाकारन्चतायाः | पुनरपरं सुते Views WERE कल्याएमिच योऽ क्गोलपारमिताऽप्रणिरितेति wi देश्रथति तच्ानुपलम्भयोगेन | सन्वदुश्रलमूलानि च न श्रावकष्ठमौ वा प्रत्येकबुद्धग्डमौ वा परिणमयत्यन्यज्न सर्व्वाकारञ्ञतायाः | पुनरपरं qua afr महारुतवस्य कलयामि aise चान्तिपारमिताऽप्रणिङहितेति wa waft तच्चानुपणलम्भोगेन | wiguaqefa च न grat वा WaRIgTAt वा परिणामयत्यन्यतर सव्वांकारञ्चतायाः | पुनरपरं खण्डते बोधिसत्वस्य महासत्त्वस्य कल्ाणमिज' alsa दोग्धपारमिताऽप्रणिहितेति wa देश्यति तच्चानु पलम्भयोगेन | सनक्श्रलमूलानि च न आवकण्डमौ a TARR TA वा परिणामयत्यन्यच सर्ग्वाकारन्नतायाः | पुनरपरं qua बोधिसत््वम्य महासत्वस्य कल्या फमिन्रं योऽखे ध्यानवारमिताऽप्रणिरितेति wa देशयति तच्चाऽनुपल्लम्भयोगेन्‌ । सनकुग्रलमूलानि च न खओआवक््मौ वा पर्येकनुद्धमौ वा परिणामयत्धन्यच्र सव्वाकारज्नतायाः | पुनरपरं gua बोधिसत्वस्य महा सत्त्वस्य कन्धाणमिच्र ats mararcfaanafareata wa देश्रयति तच्चाऽनुपलम्भयोगेन । मव्वेकुशरलमृष्लानि च म ख्आावकन्डमौ वा COREE Cull वा परिणामयन्यन्यच् GATHITHATAT: | € ६८ प्रतसाद खिक्षा प्र्नापारमिता। एनरपर gud बो धिसच्स्य महासक्वस्य कद्याणमिच aca दानपारमिताऽनभिसंसखकारेति धम्मं रेश्यति तथाऽनुपलम्भयोगेन | सर्गवकुशलमूलानि च न आवक््डमौ वा प्रत्येकनुद्धश्वमौ वा परिणामयत्यन्यज सर्ग्वाकारन्नतायाः | पुनरपरं gaa Thaw महा सत्नस्य quad ata शलपारमिताऽनभिरुस्कारे ति wa देशयति तश्चाऽनुपलम्भयोगेन | सव्यैकुग्रलमूलानि च न ्रावकग्डमौ वा प्रत्येकनुद्धन्ूमौ वा परिणामयत्यन्यत्र सब्वाकारन्नतायाः | पुनरपरं «qd बोधिख्नस्य महासत्नस्य कन््याणएमिचं योऽसमे चान्तिपारभिताऽनमिरस्कारेति धम्मं दे शयति तच्वाऽनुपलम्भयोगेन | aagueqaf च न श्रावक्ण्डमौ वा प्र्येकवुद्धश्मौ वा परिणामयत्यन्यज सब्ब कारन्नतायाः | पनरपर gaa बो िसत्वस्य महासत्त्वस्य कच्याणमिनं ata वौैपारमिताऽनमिषसस्कारे ति wa दे गश्रयति तच्वाऽनुपलम्भयोगेन | aaguaqeat च भ manga वा प्रत्येकबृद्धश्मौ वा परिणामयत्यन्यज सव्वाकारज्नतायाः। पुमरपर gud बोधिसत्वम्य मरास्चस्य कल््याणमिनं योऽमो ध्यानपारमिताऽनमिसंस्कारेति wa देशयति तच्वाऽनुपलम्भयोगेन। स्वकुशलमूलानि च न श्रावक्श्रमौ वा प्त्येकनबुद्धष्ठमौ वा परि णामयत्यन्यच सव्वाकारन्नतायाः | पुनरपरं gaa बो धिसल्वस्य महा सत्रस्य कल्याणएभिनरे asa प्रश्चापारमिताऽनमिसख्कारेति way देशयति तच्ाऽनुपलम्भयोगेन | षप रिवन्ेः | ede मनवकुश्रलमूलानि च न wat वा प्रयेकनुद्धश्वमौ वा परिणमयत्यन्यच सर्व्वाकारज्चतायाः | पुनरपरं gud बोधिसच्चस्य महासत्वस्य कल्याणमिचं ata दानपारमिता विविक्रेति wai देग्यति तचानुपलम्भयोगेन | सवयकुश्रलमूलानि च न weet वा प्रत्येकनुङ्कभ्रमौ वा परिणमयत्यन्य्र सर्व्वाकारज्ञतायाः | पुनरपरं सुगते बोधिसल्लस्य महा मच्वस्य कल््याणमिचं योऽद शोलपारभिता विविक्रति wa देशयति तच्चानुपलग्भयोगन | मनयतुग्रलमूलानि च न श्रावकभरूमौ वा प्तयेकवुद्धश्रमौ वा परिणामयद्यन्यच सर्व्वाकारज्ञतायाः | पुनरपरं gad बोधिभक्वस्य महा मक्वस्य कन््ाणमित योऽस्मै चान्तिपारमिता fafaafa wa देशयति तच्वानुपलम्भयोगन | मव्वङकश्लमूल्लानि च न Brant वा प्रत्यकवुद्श्वमौ वा परिणामयत्यन्यच् सर्व्वाकारज्ञतायाः | पुनरपर Gud बोधिसत्वस्य aaa कन्द्याणमिचरं asa बौय्येपारमभिता विविक्रेति wii देशयति तच्चानुपनम्भयोगेन | मनवतु गलमूललानि च न श्रावकन्ूमौ वा प्रत्येकवृद्श्मौ वा परिणामयत्यन्य्र मर्व्वाकारज्ञतायाः | पुनरपरं gud बोधिसत्वस्य महा म्वस्य कन्याणमिचं योऽस्मै ध्यानपर मिता विविक्तति wa देशयति तच्ानुपनम्भयोगन | TQM च न Baal वा प्रदयेकवृद्शमौ ता परिणामयत्यन्यत्र सरव्वाकरारङ्जनायाः। € ° ष्रनसाष्खिका पश्लापारमिता। पुनरपर Gud बोधितस्य aes कचाणएमिषं योऽ प्रज्ञापारमिता विविक्रेति wii देशयति तच्चानुपलम्भयोगेन | मर््यङुश्रलमूलानि च न शआआवकश्चमौ वा प्रत्येकबुद्ध्मौ वा परिणणमयत्यन्यज् सव्वांकारज्ञतायाः | पुनरपरं Qua बोधिषक्वश्य महासत्वस्य कल्धाणमिचं योऽसो श्रध्यात्मश॒न्यताऽनित्येति wi देश्यति तच्चालुपलम्भयोगेन । सव्व कुशलमूलानि च न आवकश्डमो वा प्रतयेकबुदधग्धमो वा परिणाम- यत्यन्यत् सर्व्वाकारज्ञतायाः | पुनरपरं Bat afew महा सत्स कल्याफमिवं योऽ ब दिदाशन्यताऽनित्येति धम्म देशयति तच्चानुपलम्भयोगेन । मव्व- कुग्रलमृलानि च न श्रावकश्मौ वा प्रत्येकनुद्धश्डमौ वा परिणाम यत्यन्यच स्व्वाकारज्ञतायाः | ` पुनरपरं gud बोधिसन्रस्य ane कल्याएमितरं योऽसम श्रध्यात्मवदिदद्धाश्न्यताऽनित्येति wa टे श्रयति तच्ारुपलम्भयोगेन | मर्न्कुश्रलभूलानि च न श्रावक्श्वमौ वा ww@aqgaat वा परिणमयत्यन्यत्र सर्व्वाकारन्ञतायाः | पुनरपरं qua बोधिस्स्य agama wenufay asa रन्यताशून्यताऽनित्येति wa देशयति तच्चामुपलम्भयोगेन । सव्वं कुश्रलमूलानि च न श्रावकश्ूमौ वा प्रत्येकबुद्ष्डमौ वा परि णामयत्यन्यच सर्व्वाकारन्ञतायाः | पुमनरपर Gud बोधिसत्वस्य away कल्याण मिचं atsa मराशन्यताऽनिव्येति wi @wafa तच्चानुपलम्भयोगेन । सव्व षष्परिवक्तैः | ESL कुशरलमूलानि च न श्रावकण्डमौ वा प्रत्येकवृद्धश्वमौ वा परिणम- यल्यन्यच सर्व्वाकारन्नतायाः | पुनरपरं gud बोधिसच्वश्य महासल्वस्य कन्द्ाणभिचं योऽस्मै परमार्थ॑शन्यताऽजिन्येति wa देशयति तच्चानुपलभ्भयोगन | सब्वङुशलमूलानि च म श्रावक्श्ूमौ वा प्रत्येकवृद्धश्चमौ वा परिणमयत्यन्यज्र सब्वांकारञ्तायाः | पुनरपरं qua बो सक्तस्य agene कल्याणमिन्न योऽसौ संद्तशल्यताऽनित्येति wa दे श्यति तच्चानुपलम्भयोगेन | aay कुशलमूलानि च न आ्रावकश्मौ वा प्रत्येकबृद्धश्मो वा परिणाम- यत्यन्यच सर्ग्वाकारज्ञतायाः | पुनरपर सश्चते बो धिसच्स्य मरा सत्वस्य कल्या णमिश्चं योऽसमो श्रमस्त शन्यताऽनित्येति wa देशयति तच्चानुपलम्भयोगेन | सव्वै- कुगलमूललानि च न saat वा प्रतयेकबद्भश्रमौ वा परिणाम- यत्यन्यत्र मर्व्वाकारज्ञतायाः | पुनरपर रग्धूते बोधिमच्स्य महा मन्त्वस्य कन््ाणमिचे योऽप च्रत्यन्तशून्यताऽगनित्यति wa देग़रयति तखानुपलम्भयोगन । मव्वे- कुशलमल्नानि च न wana वा प्रत्यकबुदधग्धमौ वा परिणाम Vyas सर्व्वा कारश्चतायाः | पुनरपरं guid बोधिम्वश्य महामच्वम्य कन्छाणमित्रं aise अननवरायशून्यताऽनित्येति wa देशयति तच्चानुपव्नश्मयोगम | मन्ये- कुगलमृलानि च न wat वा managuat वा परिष्णम- यन्यन्यच सर्व्वाकारज्तायाः | E92 yaarefaat Tararetaat | पुनरपरं Gad बोधिसत्वश्य महा सत्वस्य कल्याणमिच योऽप अनवकारशुन्यताऽनित्येति wai देश्यति तच्चाऽनुपलम्भयोगेन | सवयैकुलमूलानि च न श्रावकण्डमौ वा म्रत्येकबुद्धश्मौ वा परिणामयत्यन्य्र सव्वाकारज्ञतायाः | पुनरपरं que बोधिसत्वस्य महा सत्वस्य बल्या णमि योऽसौ प्ररुतिशल्यताऽनिन्येति wa दे श्रयति तच्चाऽनु पलम्भयोगेन । सन्ने कु ग्रलमूलानि च न आवकश्मौ वा प्रव्टेकनुद्धभूमौ वा परिणम- यद्यन्यच मव्वांकारन्नतायाः | पुनरपरं सुगते बो धिभत्वस्य agama कयाएमिचं योऽसो सब्वैध्शन्यताऽनित्येति wi Bafa तचाऽनुपलम्भयोगन । adgueqafa च न भख्रावकण्ठमौ वा प्रत्येकवुद््वमौ वा परिएामयत्यन्यत् मव्वाकारन्नतायाः। पुनरपरं Bae बोधिसत्वस्य महामत्वस्य कल्या शमित aise खलचणश्‌न्यताऽनित्येति wi दे श्यति तच्वाऽनुपलम्भयो गेन । सव्वं कुशलमूलानि च न श्रावकण्डमौ वा प्रतयेकबुद्ग्डमौ वा परिणम- यत्यन्यत्र मव्वाकारञ्नतायाः | पुनरपरं gua बोधिसत्वस्य ayaa कल्दयाणएभि att च्रनुपलम्भशून्यताऽनित्येति wa Swafa तच्ाऽनुपलम्भयोगेन | सनधकुशलमूलानि च न waaat वा म्रतयेकबुद्धग्यमौ वा परिणएमयत्यन्यच मव्वाकारज्ञतायाः | gaat aud बो धिसत्नस्य महासत्वस्य कल्याणमिज ats चभावशूल्यताऽनित्येति wa देशयति तच्चाऽनुपलम्भयोगेन । सन्व- षष्टपरिवत्तः | £98 gratia च न श्रावकशूमौ at प्रत्येकवुद्धश्मौ वा परिणणम- यत्यन्यच भर्ग्वाकारज्नतायाः | पुनरपरं aud बोधिसत्वस्य महा मत्वस्य कल्या णभिचं योऽद खभावशून्यताऽनित्येति wa दे शयति तच्ाऽनुपलम्भयोगेन । सर्य कुशलमूलानि च न श्रावक्श्वमौ वा प्रत्येकवुद्श्वमौ वापरिणम- यत्यन्यत्र सर्व्वाकारन्नतायाः | पुनरपरं gid बोधिसत्वस्य aes कष्याणमिनचं योऽ श्रभाव्रखभाव्रशून्यताऽनित्येति wa देग्रयति तचखाऽनुपत्नमभयोगेन | vague च न शआ्रावक्श्छमो al म्रत्येकनुद्श्मौ वा परिणामयत्यन्यव सर्व्वाकारज्ञतायाः | पुनरपर Gad बोधिसत्वस्य ayaa कन्ध्ाणमिचरं योऽन wag दुःखेति ua देशयति तच्चानुपलम्भयोगेन | मन्यु गलमृल्नानि च न श्रावकग्डमौ वा प्रतयेकवृदधश्वमौ वा परिणामयन्धन्यच सर्व्वाकारज्ञतायाः | पुनरपरं Gud बोधिमच्वस्य महा मत्वम्य कल्याणमिच योऽरः बहिद्भाशन्यता दुःखेति ua देशयति तच्चाऽनुपलम्भयोगेन | मव्वु ्रलमूलानि च न श्रावक्श्वमौ वा प्रत्येकवृद्धभ्मौ वा परिणामयत्यन्यत्र सर्व्वाकारज्नतायाः | पुनरपरं Mia बोधिसत्वस्य महाम्वस्य कन्धाणमिचं योऽद श्रष्यात्मबडिद्धाशल्यता दुःखेति घश्च दे ग्रयति तच्चाऽनुपलम्भयोगेन। मव्ङ्ुशष्मृष्नानि च न श्रावकश्वमौ वा ्येकनुद्कष्छमौ वा परिणामयत्यन्यच सव्वाकारन्नतायाः। € 8 प्रतसादह खिक्षा पर्लापार्मिता। पुनरपरं gud बोधिषत्नस्य महासत््वश्य कच्याणएमिचं योऽद शन्यताशुन्यता दुःखेति wa देश्रयति तच्वाऽनुपलभ्भयोगेन | सववेकुश्रलमूलानि च न Banat वा प्र्येकनुद्धग्धमौ वा परिणामयत्यन्यज सर्व्वाकारन्नतायाः | पुनरपरं quia Mf महाशत्वस्य कल्याणमिचं योऽद महाशन्यता द्‌ःखेति wa दे श्यति तच्चाऽनुपलम्भयोगेन । स्वै कुशरलमूलानि च न श्रावकण्चमौ वा प्र्येकबृद्श्धमौ वा परिणम- यत्यन्यच सर्व्वाकारश्चतायाः | पुनरपरं quad ata महामच््चस्य कल्ाणमिचरं ssw परमा्थेशन्यता द्‌ःखेति we देशयति तच्चाऽनुपलम्भयोगेन । मन्यै कुशलमूलानि च न श्रावकग्धेमौ वा प्रतयेकनुदश्चमौ वा परिणाम- ABU सब्वांकारश्नतायाः | पुनरपरं gua बोधिसक््नस्य Agena कल्याणमिचं aw agama दुःखेति wa दे श्यति तचाऽनुपलम्भयोगेन । सब्बे कुश्रलमूलानि च न भ्रावक्डमौ वा प्रत्येकबुद्धश्वमौ वा परिणामः यत्यन्यच सर्व्वाकारन्ञतायाः | पुनरपरं qua बो धिमल्वस्य महासत्वस्य कन्द्याणमित्रं योऽसो ्रसख्धतशन्यता दुःखेति wa दे शयति तच्चाऽनुपलम्भयोगेन । सन्वे- कुशलमूलानि च न waar वा प्रत्येकबृद्ूश्वमौ वा परिणाम- AYA स्व्वाकारश्नतायाः | पुनरपरं Gud बोधिसत्वस्य महा सत्वस्य कष्ययाणमिं ass अत्यन्तश्एन्यता दुःखेति wa दे श्यति तच्चाऽनुपलम्भयो गेन । ब्व षद्परिवक्तैः | & ७१ ुग्रलमूलानि च न अ्आावक्डमो वा प्रत्येकबुद्शचमौ वा परिणाम- यत्यन्यच सव्वाकारक्नतायाः | पुनरपरं Gad बो धिसन्स्य महास्चस्य कश्याणएमिच्चं योऽ श्रनवराय्न्यता दुःखेति ua देश्यति तच्चाऽनुपलम्मयोगेन | सकु ्लमूृलानि च न want वा प्त्येकवृदग्धमौ वा परिणामयत्यन्य् सर्व्वाकारज्ञतायाः | पुनरपरं Gud atin aman कल्याणभिचं योऽ श्रनवरकारशून्यता दुःखेति घष्मं॑देग़रयति तच्वाऽनुपलम्भयोगेन | मव्कुग्रलमूलानि च न श्रावक्ण्धमौ वा प्रव्येकवुद्ग्रमौ वा परिणामयत्यन्यत्र मर््वाकारन्नतायाः | पुनरपरं Gua बोधिमल्चस्य महा सत्वस्य कन््ाणएमिन्र atsa प्रहतिशन्यता दुःखेति wa दे श्यति तच्चाऽनुषलभ्योगेन । सन्बै- कुशलमूलानि च न arama वा प्रल्टेकवृद्श्धमौ वा परिणाम- VAT मव्वाकारज्नतायाः | GAC yaad बोधिषच्चस्य महाश्च्स्य कन्याणमिचं योऽखी Tage दुःखेति धषी Swafa तज्चाऽनुपलम्भमयोगम । मन्वकुश्रलमूलानि च न श्रावकग्धमौ वा प्रद्येकबुद्धश्रमौ वा परिणामयत्यन्यत्र सर्ग्वाकारज्नतायाः | पुनरपरं gad afar महासत्त्वस्य कन्याणमिचं ata म्तनलचणशन्यता दुःखेति ua देग्रयति तचाऽनुपलश्योगेन | मभ्चकुपरलमृलानि च न शआ्रावकष्मौ वा प्रलोकनुदध्वमो वा परिणामयन्यन्यच सर्व्वाकारन्नतायाः | god wWaalefant प्रज्ञापारमिता | पुनरपर Gad बोधिसत्वस्य महासत्वस्य aeafay aa श्रनुपलम्भशून्यता दुःखेति wa दे श्रयति तच्चाऽनुपलम्भयोगेन | स्वेकुशलमूलानि च न भ्रावक्श्छमौ वा प्रत्येकबुद्धशरमौ वा परिणमयत्यन्यच्र सर्व्वाकारन्ञतायाः | पुनरपर Gad बोधिसन््नस्य महासत्त्वस्य कल्याणएमिचं aya च्रभावश्यन्यता दुःखेति wa देशयति तच्ाऽनुपलम्भयोगेन । मन्ध कुग्रशमूलानि च न भ्रावकग्धमौ वा प्रत्येकवृद्धश्धमौ वा परिणामः यत्यन्य्र सव्वांकारज्ञतायाः | पुनरपरं सुश्धते बोधिसत्वस्य महा मत्वस्य कल्याणमिचं ata खभावश्न्यता दुःखेति wa देश्यति तच्वाऽनुपलम्भयोगेन | स्कु ग्रलमूलानि च न श्रावको वा प्रत्यकबुङ्ृश्ठमौ वा परिणमयत्यन्यच सर्व्वाकारन्ञतायाः | पुनरपरं Qua बोधिसत्वस्य महासत्वस्य कल्याणमिचं ata श्रभावस्वभावशन्यता दुःखेति wai दे श्यति तच्वाऽनु पलम्भयोगेन | सत्वेकु ग्रलमूलानि च न भ्रावकण्मौ वा म्रत्येकवृद्भ्वमौ वा परिणभमयत्यन्यच सर्व्वाकारन्नतायाः | पुनरपरं Gud बोधिसत्वस्य महहासल्वम्य कन्याणमिचं ata sagen श्रना ्दिकेति धे देश्यति तच्चाऽनुपलम्भयोगेन | स्वकु श्रलमूलानि च न आवक्श्मौ वा veaqgaal वा परिणामयत्यन्यच सर्व्वाकारन्नतायाः | पुनरपरं Bard बोधिसत्वस्य महामल्वम्य कन्याणमिचं asa afegiuaat श्रनात्सिक्ेति wa रेश्यति तच्वाऽनुपलस्नयोगेन | षष्ुपर्विसः। £59 aagraqenfa च न Barat वा naaqgeat वा परिणामयत्यन्यतचर सर्व्वाकारन्तायाः | पुनरपरं gud बो धिसत्वस्य महास्वस्य कल्याणमिचं योऽद श्रध्याताबदिद्धाशएन्यताऽनाद्िकेति wi देशयति तचखाऽनुपलम- योगेन । सन्वुशलमूलानि च म॒ श्रावकण्डमौ वा प्त्येकनुद्धश्रमौ वा परिणमयत्यन्यत्र सर्व्वाकारन्नतायाः | पुनरपरं gud बो धिषत्वस्य महा सत्वस्य कल्याणमिचं atsa mama श्रना त्िकेति wa दे श्यति तच्चाऽनुपलम्भयोगेन | Tagaytay च न Rawat वा प्रत्येकवृदग्वमौ वा परिणामयत्यन्य्र घव्वाकारन्नतायाः | पुनरपरं gaa बोधिसत्वस्य महा सत्वस्य कन्याणमिचं योऽस्पे महाशृन्यता अनाद्विकेति wa देशयति तचाऽनुपलम्योगेन | स्व ग्रलमूल्लानि च न want वा प्रत्सकवुद्धश्वमौ वा परिणामयन्यन्यत्र मर्व्वाकारज्नतायाः | पुनरपरं gad बोधिसत्वस्य मदहामत्वख कन्याणमिचं ata ware श्रनाद्धिकेति ua देग्रयति त्ाऽनुपननश्मयोगन | मन्वकुग्रलमून्नानि च न शआावक्डमौ वा प्रत्येकवृद्धग्मौ दा परिणामयत्यन्यत्र भर्व्वाकार ज्ञतायाः | पुनरपरं gud बोधिमल्वम्य महामत्स्य कन्धाणमिच्ं योऽमम wee श्रनाद्धिकेति wy देश्रयति तचाऽनुपलम्भयोगेन | मन्यकुग्लमृत्नानि च न श्रावकण्डमौ वा प्र्येकनदधग्मौ वा परिणामयन्यन्यव मर्व्वाक्रारश्नतायाः | 123 coc waaigfent प्रन्ञापारसिता। एुमरपर gad बोधिसत्वस्य महा सत्वस्य कल्याएमिन्ं ass saga waft wa देशयति तच्चाऽनुपलम्भयोगेन | सव्वक्ुश्लमूलानि च a श्रावकूमौ वा RATE वा परिणामयत्यन्यच सर्व्वाकारन्नतायाः। पुनरपर guid बो धिसत्वभ्य महासक्वस्य कल्याणमिचं asa अत्यन्तशटन्यता ऽना स्मिकेति wi देग्रयति तद्धाऽनुपलम्मयोगेन | मन्व ्रलमूलानि च न samt वा प्रत्येकयुद््धूमौ वा परि णामयत्यन्यज्र मर्व्वाकारज्नतायाः | पुनरपर Gud बो धिसत्नस्य मह। सत्वस्य कचल्याणमिन्नं योऽद ्रनवराग्रशून्यताऽनाल्मिकेति ua दे शयति तच्चाऽनुपलम्भयोगेन | मम्बकशलमूलानि च न श्रावकन्धमौ वा प्रतयेकनृदग्धमौ वा परिणामयल्यन्यतच सर्व्वाकार न्नतायाः | पुनरपर Bad बोधिसत्वस्य महासल्वम्य aera योऽसौ waa aaa wai Bafa तच्चाऽनुपलम्भयोगेन | wagreaqefa च न शआआवकभरमौ वा प्र्कवुद्धग्धूमौ वा परिणमयत्यन्यच सर्व्वाकारक्नतायाः | WT gud बो धिमलस्य महासत्वस्य कन््याणमिचं योऽसौ प्रकतिश्न्यताऽनात्िकेति wi देशयति तशाऽनुपलम्भयोभेन | सन्वेकुशलमूलानि च न श्रावक्श्मो वा प्रतयेकनुदगमौ वा परिणामयत्यन्यच सर्व्वाकारशन्नतायाः | TUT gat बोधिसत्वस्य महासन््वस्य कल्याणमिचं योऽसौ SUNITA धके देग्रयति तश्ाऽनुपलम्भयोगेन » षष्टपरिवन्तैः। १९९ पव्यकुग्रशमूलानि च ग श्रावक्थमौ वा प्रव्येकवुद्धभमौ वा परिणामयत्यन्य् शर्ष्वाकारश्चतायाः | पुनरपरं Gud बोधिस्चस्य महासत्वस्य कल्याणमिन्रं योऽखी खलचणश्न्यताऽनमाद्विकेति wa दे श्रयति तच्वाऽनुपलमयोगेग | rages च न श्रावकड्मौ वा प्रदयेकवुद्धमौ वा परिणामयत्यन्यत्र सर्व्वाकारन्नतायाः | पुनरपरं Bid बो धिस्य महासक्वस्य कल्याणएमिचं aca शरन पलम्भशन्यताऽनात्मिकेति धकर दे श्रयति तच्चाऽनुपलम्रथोगेन । wage ष म wat वा प्तयेकनुदधशरमौ वा परिणमयत्यन्यन्र सर्व्वाकारन्नतायाः। पुनरपरं सुश्वते बोधिमल्लस्य महासच्वस्य कनच्याएमिषं योऽद श्रभावशून्यताऽनाद्विकेति wl Bafa तचाऽनुपशम्भयोगेन | मनयुगलमूलानि च न श्रावक्मौ aT प्रतयेकनुद्धशमौ वा परिणामयत्यन्यत्र भर्व्वाकारन्नतायाः | पुनरपरं Gad बो धिसत्वम्य महासत्वस्य कन्याणमिन्र योऽद्य सखभावश्रन्यताऽनात्मिकेति ua देग्रयति तच्चाऽनुपलम्भयोगेन | मववदग्रलमूलानि च न raat वा प्रद्यकनृदश्रमौ वा परिणामयत्धन्यच भर्वाकारशन्नतायाः | पुनरपरं «gud बोधिमत्वभ्य महासच््वस्य कन्द्याणमि्रं योऽस्मै श्रभाव्रख्भा वशन्यता ऽना त्मिकेति धकं दे ग्रयति तच्चाऽनुपलम्भयोगेम | मव्यडुग्नमृलानि च न saat वा ्रत्येकनुद्ध्डमौ वा परिणामयत्यन्यच्र षर्व्वाकारज्नतायाः | gto UASTS Saat प्र्षापारमिता। Galt Bud बोधिसत्वस्य aaa geo’ ata शरष्या्मशन्यता wieifa wa Bafa तच्वाऽतुपलम्भयोगेन | wagra च न Hawt वा म्येकषबृद्धशमौ वा परिणमयन्यन्यत्र सरव्वाकारन्नतायाः | पुनरपरं gad बोधिसत्वस्य ayes कलयाएमिन' ata बहिद्धाशन्यता wife wi देशयति तच्चाऽनुपलम्योगेन | सन्वकगलमूलानि च न अआआावकन्धूमौ वा परतयेकनृदधग्मौ वा परिणामयत्यन्यज्र सर्व्वाकारज्ञतायाः | पुनरपरं gua बोधिमन्स्य महा सत्वस्य क्याएमिच' ats अ्रष्यात्मवदिद्धाशन्यता न्तेति wa दे शयति तचाऽनुपलम्भयो गेन | vagrants च न शआ्रावकण्मौ वा प्ह्येकनृदधग्धमौ वा परिणामयत्यन्यतच्र सर्व्वाकारज्तायाः | पुनरपरं Quid बोधिसत्वस्य महासत्त्वस्य कल्याणमिच' ata wager शान्तेति धम्मं देश्यति तच्चाऽतुपलम्भयोगेन | सब्वक्ु शलमूलानि च न आआवकभ्रमौ वा प्र्येकनुद्धश्वमौ वा परिणमयत्यन्यत्र सर्व्वाकारज्नतायाः | पुनरपरं Gud बोधिसत्वस्य महासच्वस्य Heri at मराशएन्यता शान्तेति घश्मं देशयति तच्चाऽनुपलम्मयोगेन | मन्वकश्लमूलानि च न आवक्श्वमौ वा प्रत्येकनुद्श्वमौ वा परिणमयत्यन्यच सर्व्वाकारन्नतायाः | पुनरपरं Gad बोधिसत्वस्य महा सत्वस्य कल्या एमिच' योऽ परमा्थेशन्यतां शान्तेति wai दे्रयति तच्चाऽनुपलम्मयोगेन | धपरिवक्तः | €cy aagreqeta च न श्रावक्श्वमौ at प्र्येकबुद्श्धमौ वा परिणमयत्यन्यत्र सर्व्वाकारन्ञतायाः | पुनरपरं gud बोधिसत्वस्य महासत्व कल्याणमिन्' asa naan शान्तेति wa देशयति तच्वाऽनुपलम्भयोगेन | स्वज्ुशलमूलानि च न श्रावक्श्धमौ वा प्र्यकवुद्श्वमौ वा परिणमयत्यन्यज् सर्व्वाकारन्नतायाः | पुनरपरं Gt बोधिसत्वस्य महासत्नस्य कल्याणभिन' योऽ saat शान्तेति wi देशयति तचाऽनुपलम्भयोगेन | मन्वकुरलमूलानि च म॒ want त्रा प्रत्येकनुद्श्रमौ वा परिणामयत्यन्यब्र सव्वाकारज्ञतायाः | पुनरपरं gad बोधिसत्वस्य महा सक्तस्य कन्याणमिनच्र' ata squat शान्तेति wi देशयति तच्चाऽनुपलम्भयोगेन | मव्वेकु्रलमृलानि च न anal वा प्रत्येकवुद्धशमौ वा परिणामयत्यन्यच सर्व्वाकारज्ञतायाः | पुनरपरं quad बो धिमन्वश्य aera कन्याणमिच्र' ath श्रनवराग्रशन्यता शान्तेति ua देशयति तच्वाऽनुपलम्भयोगेन | wages च म श्रावक्ष्डमौ वा प्र्येकनुद्श्वमौ वा परिणामयत्यन्यत्र सर्व्वाकारन्नतायाः | पुनरपरं qua बोधिसत्वस्य महासत्वस्य कन्द्याणमिज' योऽद श्रनवकार शून्यता शान्तेति wa देशयति तचाऽनुपन्म्भयोगेन | मबवुग्रलमूलानि च न mamta प्रतयकवृद्न्धमौ वा परिणामयत्यन्यज्र सर्ग्वाकारश्तायाः | ESR waarefea प्रल्षापारमिवा। पुनरपरं grad बोधिसत्वस्य महा सत्वस्य कल्या णमिनचं asa प्रहृतिश्यन्यता शान्तेति wal Qwafa तश्चाऽनुपलम्भयोगेन। सन्बद्ुशलमूलानि च न श्रावक्श्छमौ वा म्रत्येकबुद्धश्रमौ वा परिणामयत्यन्यच सर्व्वाकारश्चतायाः | पुनरपरं Sara बोधिषल्नस्य महा षत्वस्य कच्याणमिन्रं योऽप सब्वेध्मेशून्यता श्रान्तेति wa Bafa तच्चाऽनुपलम्भधोगेन | सब्बक्ुशरलमूलानि च न ओआआवक्श्डमौ वा प्रत्येकवुदन्डमौ वा परिणमयत्यन्यचर सर्ग्वाकारन्नतायाः। पुमरपर gait बोधिसत्वस्य महा स्वस्य कल्याणएमिच्र योऽसौ सखलचणशुन्यता शान्तति us देशयति तथाऽनुपलम्भयोगेन | सब्बकुश्लमूलानि च न आआावक्श्मौ वा प्रव्येकनुद्धग्डमो वा परिंणमयत्यन्यच्र सर्व्वाकारश्नतायाः | पुनरपरं Gud बोधिसत्वस्य महासत्वस्य कल्याणमिज्' ata अरनुपलम्भशून्यता शान्तेति way देश्यति तच्चाऽनुपलम्भयोगेन | खम्बेकु ्रलमूलानि च न saat वा प्रत्येकवुद्ष्डमौ वा परिणमयत्यन्यच सर्व्वाकारश्नतायाः | पुनरपर gaat बोधिसक्वस्य महा सन्नस्य कल्याणमिन्नं योऽसो अभावशून्यता शान्तेति wi देग्रयति तचाऽनुपलम्भयोगेन | स््येकुग्रलमूलानि च न जआ्रावक्ण्डमौ वा प्रत्येकबृद्धष्डमौ वा परिणमयत्यन्यच सर्व्वाकारन्नतायाः | पुनरपरं gat बोधिखत्नष्य मशहासत्वस्य कल्याणमिज' asa खभावशन्यता श्रान्तेति ua देशयति तच्वाऽनुपलम्भयोगन। षदप सिवत्तः | ९८४ giguagerfa च न आावकष्ठमौ वा प्रयकवुदधग्धमौ वा परिणामयत्थन्यज् सब्वांकारन्नतायाः | पुनरपरं qua बोधिसत्वस्य महासत्वस्य कलयाणमिच' alse ज्रभ।वखभावशन्यता शान्तेति धश देशयति त्वाऽनुपलम्भयो गेन | मन्व॑ुग्रलमूलानि च न श्रावकश्मौ वा मरयेकनुद्धभ्मौ वा परिणामयत्यन्यन्न सर्व्वाकारज्नतायाः | पुनरपरं gua बो धिस्स्य मासच्वस्य कल्याणमभिच्र' ata श्रप्या्मशयन्यताशून्येति wa देग्रयति तच्चाऽनुपलम्भयोगन | स्वङुग्रलमूलानि च न श्रावक्शमौ वा प्रत्येकबुद्धश्धमौ वा परिणामयल्यन्यच सव्वाकारन्नतायाः | पुनरपरं qua बोधिसत्वस्य महा षत्वस्य कर्याणमिचर' योऽसम विद्धा श॒न्यताशन्येति wa देश्यति तद्याऽनुपलम्भयोगेन | मव्यङुश्लमूसानि च न शआवक््छमौ at प्त्येकनुदश्ठमौ वा परिणामयत्यन्यच्न सव्वाकारन्नतायाः | पुनरपरं Gua बोधिसक्वस्य महा सत्वस्य कन्याणमिचः थोऽख्रे च्रध्यात्मवदिद्धाशन्यताशन्येति uy देशयति तच्वाऽनुपलम्भयोगन | म्यङुरलमूलानि च न आवक्श्डमौ वा प्रत्येकवुद्धग्डमौो वा परिणामयत्यन्यज् सर्व्वाकारन्ञतायाः | पुनरपरं gud बो धिमच्नस्य महासत्त्वस्य कन्धाणमि च योऽसम Waa ध्र देशयति तचाऽनुपलम्भयोगेन | मन्वेकु ्रलमूकानि च न आ्रावक्ष्छमौ वा ्रत्येकनुद्धखमौ वा परिणामयल्यन्यत्र घर्व्वाकारश्नतायाः | € ८४ waarsfant प्रन्नापारमिता। एनरपर स्व ते बो धिखच्वस्य महा सत्वख कल्याणमिच' ad महाश्न्यता शन्येति wa दे प्रयति तच्ाऽनुपलम्भयोगेन | स्वल प्रल- मूलानि चन श्रावकण्डमौ वा प्रतयेकबुद्धश्मौ वा परिणामयत्यन्यत् सव्या कार ज्ञतायाः । पुनरपरं gad बोधिसत्वस्य awe कल्दयाणमिन्र' asa परमा्ेशन्यताश्न्येति धश दश्रयति तच्चाऽनुपलम्भयोगेन | सव्व्ुशलमूलानि च न आआवक्श्रमौ वा प्त्येकनृद््धमौ वा परिणमयत्यन्यच सर्व्वाकारज्नतायाः | पुनरपर Que बोधिसत्वस्य महा सत्वस्य कल्याण मिचर' योऽय सस्लतशून्यताशन्येति way देशयति तच्चाऽनुपलम्भयोगेन । सन्ब- छु प्रलमूलानि चन श्रावक्ण्डमौ वा ्रत्येकनुद्धश्रमौ वा परिणाम- यत्यन्यत्र सर्व्वाकारज्ञतायाः | पुनरपर Bia awww महासक्नस्य कच्याणमिच' योऽमो असकछ्तशुन्यता शयन्येति wy टे प्रयति तच्वाऽनुपलब्मयोगेन । सनव STAT fs द न MARTA वा प्रत्येकवृद्धश्मौ वा परिणाम- UIA सर्व्वाकारन्ञतायाः | पुनरपर Gad बोधिसत्वस्य areas कल्याणमिन्र' atsa अ्त्यन्तश्न्यता शल्येति धम्मं देशयति तञ्चाऽनुपलम्भयोगेन । wai Sra च न Manat वा प्रत्येकयुद्धश्रमौ वा परिणणम- यत्यन्यच सर्व्वाकारज्नतायाः | WAU Bad बो धिस्वस्य महासच्चस्य कल्याण मिच' ata अनवर ग्रशन्यताशन्येति धरं देशयति तच्चाऽनुषतनमयो गेन | वष्धपरिवन्तैः। ६८५ agregar च न wanrat वा प्र्यकवृदश्वमौ वा परिणमयत्यन्यत्र सर्व्वांकारज्नतायाः | पुनरपरं Gua बो धिम्स्य महास्लख कलयाणमिन्र' योऽ श्नवकारशून्यताशन्येति धक्ष देशयति तच्चाऽनुपलब्मथोगेन | मवबुश्रलमूलानि च न areal वा प्रद्येकबुद्शमौ वा परिणामयत्यन्यच सर्व्वाकारश्जतायाः | पुनरपरं qua बोधिसत्व मभरात्चस्य कद्याणमिच ata ्रहतिशुन्यताशून्येति wy रे्यति तधाऽनुपलमयोगेन ) स्य कुग्रलमूलानि च न श्रावक्डमौ वा प्रत्येकवृद्भश्वमौ वा परिणणम- UAT सर्ग्वाकारश्नतायाः | पुनरपर Git बो धिस्वस्य awawe qerefay ata TUNA way देशयति तच्चाऽनुपलक्मधोगेम । gel gregaria च न श्रावक्णमौ वा neat वा परिणम- यत्यन्यव षर्व्वाकारन्नतायाः | पुनरपरं gra बोधिसन्नस्य महास्वस्य कष्याणमिन्र' asa खन्नचणशून्यताशन्येति धम्मं दे्रयति तशाऽनुपलम्नयोगेन । मनव लु्लमृलानि चन श्रावकश्वमौ वा प्रद्यकवुदश्रमौ वा परिणाम- यल्यन्यच सर्व्वाकारज्नतायाः | पुनरपरं gat बोधिसल्लस्य महासच्वस्य कल्याणमिच्र योऽद भ्रनुपलमाशन्यताशन्येति uy देशयति तचाऽनुपलम्रयोगेन | सवकु्रलमूलानि च न श्रावकश्वमौ ता प्रयेकनदरशमौ वा परिणमयत्धन्यत्र सर्व्याकारश्नतायाः | 121 eve waarefent gyrmtcfaar | yay ga बोधिसत्वस्य महासत्वस्य कष्याणमिज' ae श्रभावशन्यता शन्येति way देशयति त्ाऽनुपलम्भयोगेन । सम्ब कुग्रलमूलानि च न श्रावक्श्चमौ वा प्रत्येकनुद्धश्रमौ वा परिणाम- यत्यन्यत्र सर्व्वाकारश्ञतायाः | पुनरपरं gud afew महा सत्वस्य कल्याणएमिचर योऽद सखभावश्न्यताश्न्येति wa देशयति तच्ाऽनुपलम्भयोगन । सर्व कुश्रलमूलानि च न श्रावकश्मौ वा प्र्ेकबृद्धश्मौ वा परिणाम- UYU सर्व्वाकारज्ञतायाः | पुनरपरं Baa बोधिमक्वस्य महासत्चश्य कल्याणमिच' योऽ अभारस्वभाव्रशुन्यताशन्येति we देशयति तचाऽनुपशम्मयोगेन | सन्ब्ु्रलमूलानि च न sant वा प्रत्येकनुद्धश्रूमौ वा परिणमचत्यन्यत्र मर्व्वाकारन्नतायाः | पुनरपर gad बोधिसत्वस्य महासत्वस्य कल्धाणएमिचं योऽसौ अध्यात््मशन्यता श्रानिमित्तेति uy रेश्रयति तचखाऽनुपलम्भयो- गेन । सव्यक ग्रलमूलानि च न mana वा प्रत्येकनुद्श्डमौ वा परिणामयत्यन्यचसब्वाकारन्नताथाः | पुनरपरं Bad बोधिसत्वस्य महासत्वस्य कल्याणभिचरं योऽद बहिद्धाशन्यता owfafaafa wa देगश्रयति तच्ाऽनुपलम्भ- योगेन । सव्वकुश्रलमूलानि च न ज्रावक्ष्डमौ वा प्रत्येकब्ष्धमौ वा परिणमयत्यन्यज सब्वाकारञ्नतायाः | पुनरपर Gua भोधिशत्वस्य मरासत्वस्य कच्याणमिचजं aya अध्यात्मबहिङ्काश्एन्यता श्राजिमित्तति aq देश्यति तच्चाऽनुप- घष्ट प्रशविकषैः | eco लम्भयोगेन । सर्व ग्रलमूलानि च न want वा ्तयेकबुडू- भूमौ वा परिणमयत्यन्यच सव्व कारन्नतायाः | पुनरपरं gud बोधिसत्वस्य महामख कल्याणमितं aha शून्यताशन्यता आनिमिन्तेति wa देशयति तच्ाऽतुपलम्भयोगेन। स्यकुशलमृलानि च न श्रावकष्मौ वा प्रत्येकनुद्धष्डमौ वा परि एामयत्यन्यच BAHT HATA: | पुनरपरं gud बोधिसत्वस्य महासत्वस्य कलयाणभिचं योऽ महाशन्यता श्रानिमित्तेति way gnafa तचाऽनुपलम्भयो गेन | सवव ्रलमूलानि च न श्रावक्श्मौ वा प्रत्येकनुद्श्वमौ दा एरिणामयत्यन्यच स्व्वाकारज्ञतायाः | पुनरपरं सुभूते afer ayaa कल्धाणमित्ं ate परमा यंद्यन्यता श्रानिमित्तति wi देग्रयति तच्चाऽनुपलम्योगम | सन्वैकुग्रलमूलानि च न Banat वा प्रत्येकनुद्ग्रमौ वा परि णामयत्यन्यत्र सव्वाकार जनतायाः | पुनरपरं सुश्धते बोधिमन्स्य महामत्स्य कन्याणमिचं ata wiagea श्रानिभमिन्तेति wa देशयति तच्ाऽनुपलम्यःगन। vague नि च न॒ Wangzat वा प्रत्येकवद्धग्मौ वा परिणमयत्यन्यच् सब्वकारज्चतायाः। पुनरपरं Gua बोधिसक््स्य महासक्वम्य कद्याणमिन्न योऽद sama श्राजिमित्तेत wa देग्रयति तच्चाऽनुपलम्भयो- गेन । सव्वेकुग्रलमूलानि च न श्रावकभूमौ वा परत्येकनदधभूमौ वा परिशमयत्यन्यज्र सब्वाकारन्नतायाः | ect waaiwraar प्रन्नापारमिता। GAT Gyd बोधितस्य महासन्वश्य Tenaya अत्यन्तशूल्यता शआ जिमिन्तेति wa देशयति त्वाऽनुपलम- योगेन | सन्वकश्लमृलानि च न श्रावकष्डमौ वा परत्येकबुद्धभूमौ वा परिणमयत्यन्यज्र सव्वाकारश्नतायाः | पुनरपरं gud बोधिसत्वस्य म हाखत्वस्य कश्याणमिनं योऽ gaged श्रानिमित्तेति wa देशयति तचाऽनुपलम- योगेन । स्वकु ग्लमूलानि च न Bayt वा प्रेकबुद्धभुमो वा परिणामयत्यन्यन्न सव्वाकारज्ञतायाः | पुनरपरं Bud बोधितस्य महास कामितं ata अ्रनवकारशूल्यता श्रानिमित्तेति wa देश्यति तच्चाऽनुपलम- योगेन । खब्वैकुग्रलमूलानि च न स्रावकभूमौ वा प्रत्येकनुद्धभूमौ वा परिणामयत्थन्यतज् सब्वाकारन्ञतायाः | पुनर परं सुभूते बोधिसत्वस्य मदा सत्वस्य कल्ाणमिनं asa प्रङृतिश्छन्यता श्राजिमित्तेति wa देशयति तचखाऽनुपलम्भयोगन | स््ङ्श्रलमूलानि च न want वा प्रतयेकवुद्धमूमौ वा परि- एामयत्यन्यज्र सव्वाकारन्नतायाः | पुनरपरं सभूति बो धिसकूस्य महासत्वस्य कल्याणमिचर aise wag शून्यता श्रानिमित्तेति wa देण्यति तच्चाऽनुपलम्भयो- गेन । सवज गशलमूलानि च न श्रावकभूमौ वा मरदयेकवुद्धभूमौ वा परिणमयनत्यन्यच सब्वाकारन्नतायाः | पुनर परं सुभूते बोधिसत्वस्य महा सत्वस्य कल्याएमिजं ase सखणचणशन्यता श्रा मिभिन्तति wa रेश्थति तच्चाऽनुपलम्भयो- षणपरि वन्तः | Ete गेन । षष्वुश्लमूलानि च न Bat वा प्रतयेकषदधगमौ वा परिणामयत्यन्यच सब्वोकारश्चतायाः । पुनरपरं सुभूते atfuewe मराखत्स्य sees धोऽ aqua श्रानिभित्तेति uy देशयति तच्चाऽनुपलब्भ- योगेन | सब्दकुरलमूलानि च न भ्रावकमूमौ वा Raggy वा परिणमयन्यन्यच षर्व्वाकारश्ञतायाः | पुनरपरं सुभूते बौ धिखत्वस महापत्वस्य कल्याएमिभ्रः योऽसौ श्रभावशून्यता श्रानिभिन्तेति धम्मं देशयति तच्ाऽनुपलम्भयोगेन | मु श्रलमूलानि च न जआरावकभूमौ वा HARTA वा परि- MAINA स्वाकार न्नतायाः | पुनरपरं सुभूते बोधिसत्वस्य agree कष्याणमिभं ata खभावशन्यता श्रानिमित्तेति धम्मं देश्रयति तच्चाऽनुपलम्भयो- गेन । सनबेु्रलमूलानि च न श्रावकमूमौ वा पर्येकनुद्धभूमौ वा परिणामयत्यन्यच सब्वाकारन्नतायाः | पुनरपरं सुभूते बो धिसल्वस्य महा सत्वस्य कन्ाफमिचं धोऽ अभावखभावशून्यता श्रा निमित्तेति धम्म देशयति तच्चाऽनुपल्त- मयोगेन । wegen च न श्रावकभूमो वा प्रत्येकनृद्- भूमौ वा परिणणमयत्यन्यव षव्ब कारज्ञतायाः | पुनरपरं सुभूते बो धिसत्लस्य aE कन्याणमित्र' ata Tagua श्रप्रणिहितेति wa देशयति तच्चाऽनुपलश्नयो- गन । स््वैकु्रलमूलानि च न MARA वा NAT भूमौ वा परिणामयधत्यन्यज्र सब्वाकार श्रताया: | Eke waaay feat wararefaat | ` GAT सुभूते बोधिसत्वस्य महासत्नश्ट Teas aia ब दिद्धाशन्यताऽप्ररिदहितेति wa रेश्रयति तषाऽनुपलश्भयोगेम | स्वे रलमूलानि च न आ्रावकभूमौ वा परत्येकवुद्धभृमौ वा परि- एामयत्यन्यज सव्वकारन्नतायाः | पुनरपरं Gaya बो धिशत्वस्य महा सत्वस्य कल्याणमिचर' योऽम् अध्यात्मबरिद्ध शून्यता ऽप्रणिरितेति धम्म रेश्यति तच्चाऽनुपल- मयोगेन | सर्ववकुशरलमूलानि चन शरावकभूमौ वा प्त्येकनुद्धभमौ वा परिणमयत्यन्य्र सव्वांकारन्नतायाः | पुनरपरं Bud बो धिसत्नस्य महासन्चस्य कच्याणएमिच' ata शून्यता शून्यताऽप्ररिहितेति धम्म रंश्यति तच्चाऽनुपलम्भयोगेन। सर्व॑कुग्रलमूशानि च न wana वा प्रत्येकवुद्धभूमौ वा परि- WHIT सर्व्वाकारज्ञतायाः | पुनरपरं सुभूते बोधिसत्वस्य महामत्स्य कल्याणमिच' asa महाशन्यताऽप्रणिहितेति way देग्यति तच्वाऽनुपलम्भयोगन | स्वङुश्लमूलानि च न ावकभूमौ वा प्रतयेकनृद्धभूमौ वा परि WAIT सबव्वाकारन्नताथाः | पुनरपरं सुभूते बोधिसत्वस्य ayene कल्याणमिच्र योऽ परमाथश्यन्यताऽप्रणिडितेति wa देश्यति तचाऽनुपललम्भयोगेन | waguaqgarfa च न आ्आवकभूमौ वा प्रतयेकवुद्धभूमौ वा परि णामयत्यन्यज् सर्व्वाकारश्जतायाः | एनरपरं खभूते बोधिसत्त्वस्य महा सत्वस्य कच्याणमित्र Asa स्तशन्यताऽप्रणिदितेति way देशयति तज्चाऽनुपलम्भयोगेन | षष्परिवन्तैः | ९€ ९ सष्वैुशलमूखानि च न श्रावकभूमौ वा प्रतयेकवुद्धभमौ वा परि- WAGYU सनब्वाकारन्नतायाः | पुनरपरं GUA aftewea awaee कल्ाएभिच' योऽ ऽसंष्तद्यन्यताऽप्रणिहितेति uy देशयति तचाऽनुपलम्भयोागेभ | सनयशरलमूलानि च न भ्रावकभूमो ता प्रसेकबुद्धभृमौ वा परि- एामयत्यन्यन्न सबव्वौकारश्नतायाः | पुनरपरं Bid बोधिसत्वस्य महासत्त्वस्य कखयाणभिच' योऽ श्रतयन्तद्यून्यताऽप्रणिहितेति धम्मे देशयति तच्चाऽनुप्लम्भयोगेन | मनयकुगन्मूलानि च न श्रावकभूमौ वा प्रतयेकनुद्धभूमौ वा परि- णामयत्यन्यच सव्वकारन्नतायाः | पुनरपरं BHA बोधिसत्वस्य महामच््स्य कयाणमिन' ata च्रनवराय्रशून्यताऽप्रणिडितति wa देश्रयति तच्ाऽनुपलम्भयो - गेन । मब्कुश्रलमृलानि च न श्रावकभूमौ ar weet वा परिणामयत्यन्यन सव्व कारज्ञतायाः | पुनरपरं ByA बोधिसच्नस्य महासत्व कच्याएमित्रः aw श्रननकारशरन्यताऽप्रणिडहितेति wa टरेश्यति तचाऽनुपलम्भयो- गन । सन्वुश्रलमूलानि च न श्रावकभूमौ वा प्रत्येकबद्धभूमौ वा परिणमयत्यन्यत्र सबव्वाकारज्ञतायाः । पुनरपरं खुभूते बो धिसत्वम् महा सत्स wT aw प्रति शून्यताऽप्रणिहितेति wa देश्रयति तच्वाऽनुपलम्भयोगेभ | मववकु शलमुलानि च न आ्आवकभूमौ वा प्रतयेकनुद्धभूमौ वा परि- णामयन्यन्यत्र सव्वाकारन्नतायाः | ९८२ श्रतसाहइ लिका Tama | पुनरपरं सुभूते बोधिसत्व महासत्व कच्याणमिचर ata सर्बधश्शन्यताऽप्रणिहितेति धम्मे दे शयति तचचाऽनुपलभ्मयो गेन | स्वकुश्लमूलानि च न आ्रावकभूमौ वा प्रत्यकवुद्धभूमौ वा परि- णामयत्यन्यच्र सव्वाकारक्ञतायाः | पुनरपरं gaa बो धिसत््स्ध महासत्वसय कल्याणएमिच्र' alsa सखलचणशून्यताऽप्ररिहितेति wa दे ग्रथति तच्ाऽनु पलब्भयोगेन । स्वु्रलमलानि च न आ्आवकभूमौ वा प्रतयकवुदधभूमौ वा परि- शामयत्यन्यच सव्व कार क्नतायाः | पुनरपरं सुभूते बोधिसत्वस्य Agana कचछाएमिच' योऽस अनुपशलमाशन्यताऽप्रफिहितेति ua दे श्यति तच्चाऽनुपलम्भयो- गेन । समयदुरसमलानि च न श्रावकभूमौ वा प्रत्यकबुद्धमूमो वा परिषामयत्धन्यच सव्वाकारश्नतायाः | पुनरपरं gua बो धिसत्वस्य arene कल्याणमिच् aa अभावशन्यताऽप्रफिरहितेति wa देशयति तच्चाऽरुपलस्मयोगेन | सर्वकुशणमूलानि च न Rant वा ्रत्येकनुद्धण्डमौ वा परिणामयत्यन्यज् सर्व्वाकारन्नतायाः | पुनरपरं gua बोधिसत्वस्य महामत्स्य कन्याणमिच् यो ऽस खभावशून्यताऽप्रफि हितेति wi Bafa तच्चाऽनुपलम्भयोगेन सब्वकुशरलमूलानि च न saat वा प्रत्येकनुद्धश्वूमौ व परि णामयत्यन्यब षव्वाकारश्नतायाः | grat gut बो धिषच्वस्य महासत्त्वस्य क्याफमिच ats अभावसखभावशून्यताऽप्रणिडितेति ui देशयति तच्चाऽनुपडम्भ बद्परिवत्तेः। EER aivia) सब्वकुश्रलमूखानि च न आआवकश्चमौ वा weeny ETA वा परिणमयत्यन्यज सर्व्वाकारज्ञतायाः | पुनरपरं gua बो धिष्लस्य ane कल्याणमिणं aoa श्रथात्मशल्यताऽनमिषंखारेति धण्मं॑दे शयति तच्चाऽतुपलम्न- योगेन | सब्यङुशरशमूलानि च न mast वा प्रत्येकबुद्धभ्रमौ वा परिणमयत्यन्यचर सर्व्वाकारन्नतायाः | पुनरपरं Gua बोधिसत्वस्य agama कल्याणमिजं योऽखो बरिद्धाशन्यताऽनभिषसंस्कारेति wa दे ग्रयति तच्चाऽनुपणम्भयो- गेन । सब्यकु्रलमूलानि च न Bram वा Neg वा परिणमयत्यन्यच्र सव्वाकारज्नतायाः | पुनरपरं Gud बोधिसत्वस्य awe कल्याणएमिचे योऽ श्रष्यात्मबिद्ाशन्यताऽनमिसंसख्कारेति wa दे प्रयति तच्ाऽनुप- लमायोगेन | Baga च न आ्रावकश्मौ वा प्रतयेकवुद्ध- दमौ वा परिणमयत्यन्यच सर््वाकारज्ञताथाः | पुनरपरं qua बो धिसक्चस्य aveaa कन्द्याणमिचं योऽ शन्यताश्यन्यताऽनभिसंस्कारेति क्ष देशयति तचाऽनुपलम्भयोगन | waguaqufa च न श्रावकश्वमौ वा प्रतयेकबुद्धन्वमो वा परिणामयत्यन्यच्र सर्व्वाकार्नतायाः | पुनरपरं quad बोधिसत्वस्य aurea कन्द्राणमिचं योऽमो मराश॒न्यताऽनमिसंस्कारेति wi देग्रयति तश्वाऽनुपलम्भयो | मव्येकुशरलमूलानि च न wast वा प्र्येकनुदष्ठमो वा परिणामयत्यन्यत्र मर््वाकारक्नतायाः | 125 €८€४ प्तसाष् feat पश्चापारमिता। पुनरपरं «Gud afew ages कष्याएमिचं asap परमायं शुन्यताऽनभिषंस्कारेति wi देशयति तच्चाऽनुपलम्भयो- गेन । सब्बैकुग्रलमूलानि च न ्रावकग्डमौ al wage वा परिणामयत्यन्य्र सरव्वाकारन्नतायाः | पुनरपरं Quad बोधिसत्वस्य महासत्चस्य कल्याणएमिते योऽख भस्कतश्यून्यताऽनमिसं स्कार ति wa दे ग्यति तच्ाऽनुपलम्भयो गेन | सब्यैकुश्रलमूलानि च न श्रावक्ड्मौ वा प्रत्येकवुद्धग्धमो वा परिणामयत्यन्यच सव्वांकारज्ञतायाः | पुनरपरं gua afte महासन््स्थ कल्याणएमिचं aise श्रमंसतद्यन्यताऽनमिसंस्कारति we दे श्यति तचाऽनुपलम्भयोगेन | स््यैकुशलमूलानि च न श्रावकथूमौ वा प्रत्येकबुद्धग्मौ वा परिणामत्यन्यत्र सव्वांकारज्ञतायाः | ` पुनरपरं gut बोधिसत्वस्य महासत्वस्य कल्याणमिचं योऽखो श्रत्यन्तश्यन्यताऽनभिषंस्कारे ति धम दे शयति तच्चाऽनुपलम्भयोगेन। स्वैकु्रलमूलानि च न want वा म्रत्येकनुद्ध्मौ वा परिणमयत्यन्य्र सवब्वाकारज्नतायाः | पुनरपरं qua बोधिसत्वस्य महा सच्वस्य कला एमि ata अनवराग्रशून्यताऽनमिसंस्कारेति धम्मं देशयति तच्चाऽनुपलम्भ- योगेन । स्व॑कुशलमृलानि च न ख्रावकश्चुमौ वा aaa gaat वा परिणामयत्यन्यच सव्वाकारक्नतायाः | gaat gua बो धिसत्वस्य महासच्स्य कल्याफमिज्र' asa अमवकार शन्यता ऽनभिषंस्कारति धम्म रे श्यति तञ्चाऽनुपलम्भयो- बष्टपरिवन्तः | eey गेन । सर्ुश्रलमूलानि च न waar वा प्रतयेकबुदश्मौ वा परिशमयत्यन्यच सर्व्वाकारन्नतायाः | युनरपरं gaa बो धिसत््स्य महा स्तस्य कल्याणभिनचे asa प्ररतिशयन्यताऽनभिसंस्कारेति धश्मं॑दे श्यति तचाऽतुपलम्भयो- गेन । स्वैकुशलमूलानि च॒ न भ्रावकश्चूमौ वा प्रत्येकवदधष्ठमौ वा परिणमयत्यन्यत्र सर्व्वाकारन्नतायाः | पुनरपरं सुते बो धिस्य महासत्वस्य कल्याणमि रं ata सर्वधम्म ून्यताऽनभिषसंस्कारति wa देशयति तच्वाऽनुपलम्भयोगेन | सर््कुशलमूलानि च न want वा waaggueat वा परिणमयद्यन्य्र सव्वांकारन्ञतायाः। पुनरपरं qua बोधिमक्वश्य महा स्वस्य कल्याणएमिचं ata सरलच्णश्यन्यताऽनभिसख्कारति wi देशयति तच्चाऽनुपलम्भ- योगेन | सब्यैकुश्रलमूलानि च न श्रावकष्डमौ वा प्रत्येकवुद्श्मौ वा परिणामयत्यन्य्र सर्व्वाकारञ्ञनायाः | पनरपरं qua afer महा मचवस्य कन्याणमिचं Sta च्रनुपलम्भश्न्यताऽनमिमस्कारति wa snafa तच्चाऽनुपलमयो- गेन । सर्वकुग्रलमूलानि च न आआवकश्डमौ वा प्रत्येकवृद्श्मौ वा परिणामयत्यन्यत्र सव्वाकारक्नतायाः | पुनरपरं gua बो धिमल्लस्य ayaa कल्याणमिन्ं ata श्रभावशून्यताऽनभिमस्कारति Ue देश्यति तचाऽनुपलम्यो- गेन । सब्येकुश्रलमूलानि च न भ्रावकण्ठमौ वा प्रत्येकवुद्श्मो वा परिशमयत्यन्यन्र सर्व्वाकारशन्नतायाः | eed waarefaant wararcfaat | पुनरपरं gud बोधिसत्वस्य महासत्वस्य कष्याणमिज aisy सखभावशून्यताऽनभिसंस्कारेति wi देश्यति तश्चाऽनुपलम्भयो- गेम । सव्यद्ुश्रलमूलानि च न wana वा प्रत्येकनद्धग्रमौ वा परिणमयत्यन्यज्र सर्व्वाकारक्नतायाः | पुनरपरं gut बोधिषत्वस्य महा सत्त्वस्य कश्याणएमिचं ata श्रभावस्रभावशून्यताऽनमिसंस्कारेति wa देशयति तचाऽनुप- लम्भयोगेन | सब्यैकुश्लमूलानि च न शआ्रावकड्धमौ वा प्रत्येकवृदधू- भूमौ वा परिणामयत्यन्यचर सर्व्वाकारन्ञतायाः | पुमरपरं Gua बो धिसच््चस्य महा सत्वस्य कला एमिच्ं ata श््यात्मशून्यता विविक्रिति wa देशयति तच्चाऽनुपलम्भयोगेन | eiguaqeafa च न sant वा प्रत्यकवुद्धश्चमौ वा परिणमयत्यन्यच सरव्वाकारन्नतायाः | ` पुनरपरं qua बोधिसत्वस्य agree कल्याणमिचं योऽ afegigaa fafanfa wa देशयति तच्चाऽनुपलम्भयोगन | wigueqenfa च न want at प्रत्येकनुद्भ्डमौ वा परिणमयत्धन्यच सव्वाकारक्नतायाः | पुनरपरं gud बो धिसच्वस्य महासत्वस्य कल्याणमिजं योऽ शअरध्यात्मबडिद्धाशन्यता विविक्रति wi देश्यति तच्चाऽनुपलम्भयो- गेन | सव्यक्ुशलमूलानि च म श्रावकन्धमौ वा प्रव्येकनुद्धश्मो वा परिणामयत्यन्यच स्व्वांकारस्नतायाः | GAT Gua बोधिषक्वस्य महासत्वस्य कल्याणएमिचं aca शन्यता शून्यता विविक्तति wa देशयति तश्वाऽनुपशम्भधोगेन | षङ्ूपिवत्तैः | &€९€ॐ स्््रलमूलानि च न staat वा प्रत्येकबुद्धश्वमौ वा परिणामयत्यन्यच सर्व्वाकारन्नतायाः | पुनरपरं Bad बोधिसत्वस्य महा सत्वस्य Teas aw महाश्यन्यता विविक्रेति धष्षंरेग्यति तच्चाऽनुपलम्भयोगेन | स्वकु प्रलमूलानि च न श्रावकण्डमौ वा प्रत्येकनुदग्धमौ वा परिणमयत्यन्यच सर्व्वाकार जनतायाः | पुनरपरं Bud बो धिस्स्य avyiewe कल्याणमिषं ata परमा थंशून्यता विविक्रति wa देशयति तच्चाऽनुपलम्भयोगेन | Tagraqarfa च न आवकश्चमौ वा प्रतयेकबुद्ग्धमौ वा परिणमयत्यन्यत्न सर्व्वाकारश्नतायाः | पुनरपरं gad बो धिसक्वस्य महासक्वस्ट कल्याणमिनं ata मख्लतश्‌न्यता विविक्रति wa देशयति तच्चाऽनुपलम्भयोगेन | सव्वेकुश्रलमूलानि च न आवकड्धमौ वा प्रत्येकबुद्धग्रमौ वा परिणामयत्यन्यच्न सर्व्वाकारद्चतायाः | पुनरपरं quad बोधिसक््स्य मरास्वस्य कल्याणमिनं ata अमस्तश्न्यता fafanfa wa देशयति वतच्चाऽनुपलभ्भयोगेन | wagwagefa च न आवक्श्ूमो वा प्रत्येकबुद्धश्वमौ वा परि- फामयत्यन्यच सर्व्वाकारन्नतायाः | पुनरपरं qua afer मा षत्वस्य कष्याणमिचं atoq श्र्यन्तशून्यताविविक्रति wi देशयति तच्चाऽनुपन्नम्भयोगेम । सब्वकुश्रजमूलानि च न want वा प्रत्येकबुद्धभमौ वा परिणमचत्यन्यन सर्व्वाकारज्तायाः | gee waarmfeant प्रज्ञापारमिता | Tait Gad बो धिशत्वस्य मदा सत्वस्य कल्या णएमिन्ं ata श्रनवराग्रदयन्यता विविक्रेति wa देशयति तचाऽनुपलम्भयोगेन | aagreaqafa च न श्रावक््मौ बा प्रत्येकनुद्धग्रमौ वा परिणमयत्यन्यच सव्वां कारक्ञतायाः | पुनरपरं gua बो धिसत्वश्य मदासच्वम्य क्याणमिनचं योऽसौ ्रनवकार शून्यता विविक्रेति wai देशयति तचाऽनुपलभ्भयोगेन | सर््वदुश्रलमूलानि च न Brant वा प्रत्येकनुद्धश्मौ वा परिणमयत्यन्यज सर्व्वाकारन्नतायाः | घुनरपर quad बोधिसत्वस्य महासत्त्वस्य कल्याणमिचं ata प्रृतिश्यूल्यता विविक्रेति wa Bafa तचाऽनुपलम्भयोगेन | सवयैकुशरलमूलानि च न श्रावकन्डेमौ वा प्रत्येकवुद्धश्चमौ वा परिणमयत्थन्य् सर्व्वाकारञ्च॑तायाः | पुनरपरं qua बोधिसत्वस्य महा सत्वस्य कल्याएभिचं योऽ aquaygeamn विविक्रेति wa देशयति तच्चाऽनुपलम्भयोगेन | aigueqarfa च न आ्रावक्ष्छमो वा प्रत्येकवुद्धश्वमौ वा परिणमयत्यन्यज् सर्व्वाकारन्नतायाः | पुनरपरं quad बो धिस्य महा सत्वस्य कच्छाणमिनं यो ऽसे सखलचणएशन्यता विविक्रेति धम्मं देशयति तचखाऽनुपलम्भयोगेन | सव्बकुशखमूलानि च न slant वा प्रयेकनुद्धश्वमौ वा परिणणमयत्थन्यज् सर्व्वाकारन्नतायाः | पुनरपरं Gua बोधिसत्वस्य मरा सत्वस्य qerafers योऽसे श्रनुपलम्भशन्यता विविक्रेति wa देशयति तश्चाऽतुपलम्भयोगेन | घष्टधरिवन्षः। fee sagueqerfa च न श्रावक्भमौ वा प्त्येकबुद्श्वमौ वा परिणामयत्यन्यच सब्वांकारक्ञतायाः | पुनरपरं gad बो धिसत्लस्य महा सच्चस्य कल्याणमिचे sta ज्रभावशन्यता विविक्रेति wa देशयति तचाऽनुपलम्भयोगेन । स्वङु्रलमूलानि चन want वा प्रलटेकवुद्श्धमौ वा परिणामयत्यन्यच मर्व्वाकारन्ञतायाः | पुनरपरं gua बोधिसच्वस्य महामत्स्य कन्याणमित्र योऽसौ स्वभावशून्यता विविक्रेति wa देशयति तच्वाऽनुपलम्भयोगेन | सव्य॑कुशलमूलानि च न Want वा प्रतयेकनुद्धभ्वमौ वा परिणामयत्यन्यच स्वाकार न्नतायाः | पुनरपरं qua बो धिसत्वस्य weeny कल्याणमिचं योऽखे श्रभावखभावशून्यता fafanta wa देशयति तच्चाऽनुपलम्भयोगेम | मव्येकुग्रलमूलानि च न waa वा प्रत्येकवुद््मौ वा परिणमयत्यन्यत्र सव्वाकारभ्नतायाः | पुनरपरं qua बो धिषच्चस्य महामच्चस्य कन्याणमिचं योऽसो रूत्युपस्धानान्यनित्यामौ ति wai देशयति तच्वाऽनुपलम्भयोगन । स्व्ुश्रखमृलानि च न wana वा प्रतयेकनुद्धश्मौ वा परिणामयत्यन्यत्र सव्वाकारन्नतायाः | पुनरपर qua बोधिसत्वस्य महा मच्वस्य कन्याणएमितचं योऽसौ त्युपम्बानानि दुःखानोति wa दे श्रयति तच्चाऽनुपलस्योगेने । षव्वकुश्रलमृलानि च न श्रावकभ्रूमौ वा रत्येकबद्धश्च मौ वा परिणमयत्यन्यत्र न्वाकारज्ञतायाः | Veer Waaereat प्रज्ञापारभिता। पुनरपरं gud बोधिसत्वस्य महासत्वस्य RATA aT योऽख्े खूत्युपस्धानान्यनात्मानोति wi देशयति तच्चाऽलुपलम्भयोगेन । स्कु श्जलमूलानि च न श्रावकंष्चमौ वा प्रत्येकवुद्धश्डमौ वा परिणामयल्यन्यच् सबव्वाकारश्ञतायाः | पुनरपरं quad बो धिसल्वस्य aera कल्याणमिनं asa खन्य॒पस्यानानि watts wa दे श्रयति तच्ाऽनुपलन्भयोगेन | adguaqeafa च न saat वा म्त्येकनुद्धश्वमो वा परिणामयत्यन्यच्र सर्व्वाकारन्ञतायाः | पुनरपरं qua बो धिसत्नस्य॒महासत्वस्य क्याणमिचं योऽ समत्यपस्थानानि शन्यानोति wa दे श्यति तचाऽनुपलम्भयोगन | मर्ववकशरलमूलानि च न want वा ्रत्येकबद्ग्मौ वा परिणामयत्यन्यच स्व्वाकारज्ञतायाः | पुनरपरं qua बोधिसत्वस्य arene कल्याणएमिच aise खत्यपस्थानान्यानिमित्तानोति wa दे श्रयति तच्चाऽनु पलम्भयोगन | मकु ग्रलमलानि च न॒ ara वा ्र्येकबड्ण्डमौ वा परिणामयत्यन्यज्र सव्वांकारन्नतायाः | पुनरपरं सुगते बोधिसत्वस्य महासत्त्वस्य कन्या एमिचरं योऽप सत्यपस्थानान्यप्रणिहितानौति wa दे श्यति तचचाऽनुपलमयोगन | म्यैकुशलमलानि घ न want वा प्रतछेकनुद्श्मौ वा परिणामयत्यन्यच सव्वाकारक्ञतायाः | पुनरपरं gua बोधिसल्लस्य महासत्वस्य कल्याएमिं यो ऽसो समृहयुपस्थानान्यनभिषंस्काराणोति धमः देशयति तन्चाऽनुपलम्भ- घषपरिवन्तेः 1 १००९ योगेन । सव्वेङुश्रलमूलानि च न sant वा प्रतयेकबृद्धग्डमौ वा परिणमयत्यन्यच सर्व्वाकारज्ञतायाः | पुनरणरं खण्डते बो धिस्वस्य महासत्वम्य कल्याणमिनरं योऽसौ सत्युपस्यानानि विविक्तानोति wa देशयति तच्चाऽनुपलम्भ- योगेन । सव॑कुश्रलमलानि च न भ्रावकश्वमौ वा प्र्ेकवृद्श्वमौ वा परिणामयत्यन्यच्न सव्वांकारज्नतायाः | पुनरपरं Gad बोधिसत्वस्य महा सत्वस्य कन्याणमिचं ata मभ्यकूप्रहाणान्यनित्यानौति wa देशयति तचाऽनुपलम्भ- योगेन । सन्वैकुशलमूलानि च न saat वा प्रत्येकबुद्ग्वमौ वा परिणामयत्यन्यत्र सर्व्वाकारन्नतायाः | पुनरपरं quad Musas महामत्वम्य कल्याण मितरं योऽ रम्यक्‌प्रहाणानि दुःखानोति wa रेग्रयति तचाऽनुपलम्भ- योगेन । सवेकुश्रलमूलानि च न श्राउक्ष्ठमौ वा प्रत्यकनुद्श्धमौ वा परिणमयत्यन्य् मर्व्वाकारज्जतायाः | पुनरपरं qua बोधिसत्वस्य महासत्नम्य कन्दाणभिचं योऽसी मम्यक्‌ प्रहाणान्यनात्मानौति wai देग्यति त्दाऽनुप्नभयोगेन | मन्वङु शलमूलानि च न श्रावक्श्डमौ वा प्रत्येकवृदधश्रमो वा परि णमयत्यन्यच्र सर्व्वाकारज्ञनायाः। पुनरपरं gaa बो सिमत्वस्य महामत्वम्य कन्धाणमिन्नं योऽस्मै सम्यकूप्रहाणानि ग्रन्तानोति ua देशयति तच्ाऽनुपलनम्योगम | मध्कुशलमृलानि च न श्रावक्ममौ वा प्रदयेकवृडग्धमौ वा परिणमयत्यन्यच मर्व्वाक्रारज्ञनायाः | 126 १००४ waarefaat पश्ापारमिता। पुगरपरं quad बोधिसत्वस्य महासत्वस्य Heras योऽग्रे efguziafafaat इति wi देगयति तचाऽनुपलम्भ योगेन । सरन॑कुशलमूलानि च न श्रावकग्डूमौ वा प्रव्येकनुद्धश्वमौ वा परिणामयत्यन्यज सव्वाकारश्ञतायाः | पुनरपरं gud बो धिसन्वम्य महहासच्चस्य कल्याणमिनचे योऽसौ ऋषद्धिपादानप्रणिदिता दूति wai देश्रयति तच्चाऽनुपलम्भयोगेन | aaguaqeifa च न आआवक्श्छमौ वा प्रत्येकनुद्धष्मौ वा परिणणमयत्यन्यतचर सरव्वाकारन्नतायाः। पुनरपरं सुभूते बो धिमत्स्य महासन्लस्य कल्याणभिचे योऽप ्द्भिपादाननभिमंस्कारा दूति धम्म देशयति त्चाऽनुपलम्भ- योगेन । wagueqera च न श्रावकभूमौ वा प्रत्येकवुदधभूमो वा परिणामयत्यन्यच मव्वाकारन्ञतायाः | पुनरपरं सुभूते बोधिसत्वस्य मा मत्स्य कल्याणमिच् योऽसी कद्धिपादान्‌ विविक्ता इति wa देशयति तच्चाऽनुपलम्भ- योगेन । स्बकुशलमूलानि च न आवकभूमौ वा प्रत्येकनुद्धभूमौ वा परिणामयत्यन्यन सव्वाकारन्नतायाः | पुनरपरं सुभूते बो धिसत्वस्य महा सत्वस्य कच्याणमिच ata चछद्धिपादभावनतायै wa देशयति तच्चाऽनुपलब्भयोगेन | सव्यक ग्रलमूलानि च न आ्आावकभूमौ वा मरत्येकनुद्धभूमौ वा परिणमयत्यन्यत्र सर्व्वाकारन्नतायाः | पुनरपरं खभते बोधिमत्वस्य महा सत्वस्य कंखाणमिच योऽ इईन्दरियाश्यनित्यानौोति war देश्यति तच्चाऽनुपलम्भयोगेन | waufcat: | १०० qigueqert’ च न अवकमभूमौ वा प्त्येकबुद्धभूमो वा परिणामयत्यन्यच सव्वाकारन्ञतायाः | पुनरपरं सुभूते बोधिसत्वस्य महासच्चस्य कल्याएमिचं asa दद्धियाणि दुःखानोति धम्म देशयति तच्चाऽनुपलम्भयोगेन | सवेकुग्लमूलानि च न ्रावकभूमौ वा प्रत्यकवुद्धभूमौ वा परिणमयत्यन्यच सव्वाकार जनतायाः | एुनरपरं सुभूते बोधितस्य महासत्त्वस्य कन्धाणमिचं atsa creat धम्मं देशयति तच्चाऽनुपलब्भयोगेन | मववेबुगलमूलानि च न जआ्रावकभूमौ वा प्र्येकबुद्धभूमौ वा परिणमयत्यन्यच सर्व्वाकारन्ञलायाः | पुनरपरं सुभूते fade महा सत्स कल्धाणमिनं asa दृन्दियाणि शान्तानोति wai देशयति तच्चाऽतुपलम्भयोगन | मववदुगरलमूलानि च न आवकभूमौ वा म्रत्येकवुद्धभूमौ वा परिणामयत्धन्यत्र सव्वांकारज्नतायाः | पुनरपरं सुभूति बोधिसत्वस्य arene aerated ata दद्दियाणि शून्यानोति uy देग्रयति तच्चाऽनुपलम्भयोगेन | स्वङुशलमूलानि च न आआवकभूमो वा प्र्येकनृद्धभूमौ वा परिणामयत्यन्यच सर्व्वाकारज्नतायाः | GRC सुभूते बोधिसच्चश्य aaa seas ata टद्ियाश्छानिमिन्तानौनि wa देशयति तच्चाऽनुपलम्भयोगेन | मनबकुश्रलमूलानि च न gaat वा प्रत्येकनुद्धमूमौ वा परिणमयल्यन्यच सर्ग्वाकारन्नतायाः | १००६ yaargfant प्र्वापारमिता। पुनरपरं Bit बोधिसत्व महा सललख कल्याणमिचं योऽ दूद्धिया्छप्रणिडितानौति wa दे श्रयति तच्चाऽनुपल्भयोगेन | सम्बुशरलमूलानि च न MARAT वा ्तयेकबु भुमौ वा परि णामयत्यन्यच सर्वाकारन्ञतायाः | पुनरपरं gut बोधितस्य महा सचम्य कष्याणमिनच्र योऽ दद्धियाण्छनभिसंस्काराणोति wa देशयति तच्चाऽनुपलम्भयो गेन | wignaqenta च न आवकभूमौ वा म्रत्येकनुद्धभूमौ वा परिणामयत्यन्यच सव्वाकारन्नतायाः | पुनरपरं qua बोधिसत्वस्य महासत्त्वस्य कण्याणएमिचं ata cfeafa विविक्नामोति wa देश्यति तच्वाऽनुपलम्भयोगेन | eigueqenfa च न श्रावकभूमौ वा प्रत्येकवुद्धभूमौ गा परिणामयत्यन्यज सव्वाकारज्नतावाः | GU Bud बो धिसचस्य महा सत्वस्य कल्या एभिनं योऽसौ दृग्ियभावनतायै wa देग््यति तच्चाऽनुपलम्भयोगेन। सम्यक श्लमूलानि च न श्रावक धुमौ वा प्रतयेकनुद्धश्ठमौ वा परिणमयत्यन्यच सव्वांकारञ्ञतायाः | पुनरपरः gua बोधिसत्वस्य महासत्वस्य कलाणएमिनं याऽसं बलान्यनित्यानोति धमं देश्यति तच्वाऽनुपलम्भयोगेन । खन्वकु गरलमूलानि च न Sanat वा प्रत्येकबुद्धश्वमौ वा परिणमयत्यन्यज सव्या कारज्नतायाः | पुनरपरं Gat मोधिसत्वस्य महामत्स्य veneers योऽसो बलानि दुःखानोति wi देशयति तचाऽनुपलम्मयोगेन। षपरिवन्तैः | Looe स्नु्लभृलानि च 7 wana वा म्रत्येकवुद्धश्वमौ वा परिशमयत्यन्यच् सव्वाकारर्चतायाः | पुनरपरं gua बोधिस्् महा सवस्य कस्या पभिचं ate वला नि श्रनान्यनात्मकानोति ual देशयति तच्वाऽतुपलम्भयोगेन | ज्ञग्रलमूलानि च न want वा प्रतयेकनु्शचमौ वा परिणामयत्यन्यच्र सन्पाकारज्नतायाः | पुनरपरं gad बोधिसत्वस्य मदा मत्वस् कंश्या पमिचं ata बलानि श्रान्तानौोति wa देग्यति तच्ाऽनुपलम्भयोगेन | ्ेहुग्रलमूलानि च न श्रावकश्चमौ वा म्रत्येकनुद्धभूमौ वा परिणामयत्यन्यच्र सव्वाकारन्नतायाः | पुनरपरः सुभूते बोधिसत्वभ्य महासच्वस्य कल्याणमिचं aS बलानि weratfa wa देशयति तच्चाऽनुपलम्भयोगन | प्वंजगु्रलमूलानि च न श्रावकश्छिमौ वा प्रत्येकबद्धश्डमौ वा परिणामयत्यन्यत्र सव्वांकारन्नतायाः | पुनरपरः gua बोधिसच्वस्य महा सत्वस्य कल्याणमिचं asa वरलान्यानिमित्तानौति wa Bafa तच्वाऽनुपलम्भयोगेन | ragraqanta च न आवक्डछमौ वा मर्यकबुदधश्वमौ वा परिणामयत्यन्य् सव्वाकारज्ञतायाः | पुनरपरं gud बो धिसत्नस्य महा सत्वस्य कन््याणमितं योऽस्मै बलान्यप्रणिहिताननोति wa रेग्रयति तशाऽनुपलम्भयोगेम | प्वकुभलमूलानि च न mast वा परतयकनुद्ष्धमौ वा १२रिणामयत्यन्य् घनव्याकारक्नतायाः | १००८ प्रातसाष्खिका पश्चापारमिता। पुनरपरं gad बोधिसत्वस्य महा स्तस्य कल्याएमिनं योऽद बलान्यनमिरुकाराणोति wa देशयति तचाऽनुपलम्रयोगेन । सववैकुरलमूलानि च न श्रावकभूमौ वा ्तयेकनृद्धभृमो वा परिणमयत्यन्यत्र सव्वाकारज्ञतायाः | पुनरपरं सुभूते बोधिषत्वस्य महासत्वस्य कल्या णमिचं योऽद बलानि विविक्तानौति धम्मं देशयति तच्चाऽनुपलम्भखोगेन | सव्यक प्रलमूलानि च न श्रावकभूमौ वा प्र्येकबुद्धभूमो वा परिणामयत्यन्यत्र सव्वाकारन्नतायाः | पुनरपरं Ba बोधिसत्वस्य महामच्वम्य कल्याएभिच योऽ बलभावनताये wy दे़यति तच्चाऽनुपलम्भयोगेन | सव्वेकुशल- मूलानि च न ramet वा प्रतयेकनुद्धश्वमौ वा परिणाम QUA सव्वाकारज्नतायाः | पुनरपरं qua बो धिमत्वस्य aes aarfad da बोध्यङ्गान्यनित्यानोति wa देशयति तच्चाऽनुपलम्भयोगेन । स्वे graqafa च न saat वा प्रतयेकवुद्श्ूमौ वा परिणामः यत्यन्यत्र सव्वाकारन्ञतायाः | पुनरपरः qua बोधिसत्वस्य महामत्स्य कल्याणमिच्र योऽ बोध्यङ्गानि दुःखानोति uy देशयति तचछाऽनुपलम्भयोगेन | समबैकुरलमूलानि च न श्रावकश्ूमौ वा ्र्येकनुद्धश्धमो वा परिणमयत्यन्यच् सरव्वाकारन्नतायाः | पुनरपरं qua बोधिसत्वस्य महा सत्वस्य कल्याणमिच ate बोधङ्गान्यनात्िकानौति wa देशयति तद्वाऽनुपलम्भयोगेन | agufcat: | १०० qaqueqata च न grat वा Tanya वा परिणामयत्थन्यज् मर्ग्वाकारन्चतायाः | पुनरपरं Gut बोधिसत्वस्य ARETE कन््याणमिनं योऽसमी बोधयङ्गानि ग्रान्तानोति ने देशयति तचाऽनुपलम्भयोगन | घन्वकुश्लमूलानि च न grant वा प्रव्येकबुद्ग्डमौ वा परिणामयल्यन्यच TARTANA: | पुनरपरं Gua बोधिसत्वस्य महा सत्वस्य कल्याण मि योऽस्मे बोधयङ्गानि शूल्यानोति धं दे श्रयति त चाऽनुपलम्भयोगेन | सव्वं- ु्रलमूलानि च न श्रावकश्ठमौ वा रत्येकवुद्भश्मौ वा परिणम- यत्यन्यच सर्व्वाकारज्चतायाः | पुनरपरं Gut बोधिसत्वस्य महासत्वस्य seas aH बोध्यङ्गन्यानिमित्तानौति wa देश्यति तच्चाऽनुपलम्भयोगेन | सवकु्रलमूलानि च न आ्रावकण्डमौ वा waagguat वा परिणामथत्यन्यत्र सर्व्वाकारन्नतायाः | पुनरपरं gua stfu महा मत्तस्य कन्याणएभिचं योऽ बोध्यङ्गान्यप्रफिडितानोति wa दे्रयति तचा ऽनुपलम्भयोगेन । सङुग्लमूलानि च न आवकच्छमौ वा मरत्येकनुद्ग्धमो वा परिणा मथ्त्यन्यत सर्व्वाकारन्ञतायाः | पुनरपरं qua बोधिसन्वस्य महासत्व कल्याणमिै ash बोध्यङ्गान्यनभिसंस्काराणोति wi देशयति त्वाऽनुपन्लम्भयोगेन । wiguaqefa च न areal वा manage वा परि णामयत्यन्यच षव्वाकारश्नतायाः | 127 १०१० प्रतसाहइ खिक्षा प्रञ्चापारमिता। GN gud बो धिषत्वष्य महासत्व कश्याणमिनं ah बोध्यक्गानि विविक्रानौति wi देशयति तच्चाऽनुपलभ्भयोगेन | सब्बेजु्रजमूलानि च भ want वा प्रवयेकबुद्धभमौ वा परिणामयत्यन्य् सर््वाकारश्नतायाः | पुनरपरं सुन्वते मो धिषक्वस्य भहासत्वस्य कड्याणमिनं योऽद बोध्यङ्गभावगताये wi देश्यति तच्चाऽजुपलम्भयोगेन | सब regents च न आ्रावकड्डमौ वा प्रह्येकबुद्धभ्डमौ वा परिणम- QUA सरव्वाकारश्चतायाः | पुनरपरं gut बोधिसत्वस्य awrewe कष्याणमिनं asa आर्याष्टाङ्गमागे मनित्यमिति wa देशयति तशाऽनुपलम्भयोगेम | घम्येडु ्रलमूलानि च न want वा Neaqguat वा परिणामयत्यन्यज्न सर्व्वाकारन्नतायाः | पुनरपरं gua बोधिसत्त्वस्य angen कष्याणमिनं ata आर्य्याष्टाङ्गमागे दुःखमिति wa देशयति तचाऽनुपलम्भयोगेन | खम्बकुशलमूलानि च न आआवक्ण्छमौ वा प्रत्येकनुद्ध्मौ वा परिणामयत्यन्यज्न सर्व्वाकारश्चतायाः | पुनरपरं gud बोधिसत्वस्य महा सत्वस्य qerufay ate आर्याष्टाङ्गमागंमनात्मेति wai देशयति तच्चाऽनुपलम्भयोगेन । उब्वेकुग्रलमूलानि च न॒ ओआवकंड्धमौ वा म्त्येकबुद्ध्मौ वा परिणशमयत्यन्य् सम्वाक्रारश्चताखाः | पुनरपरं qua बो धिभत्वश्य महा सत्वस्य aerefay ate wale शान्तमिति wi देशयति तश्चालुपलम्भयोगेन | वष्टपरिवकतेः | १०१९ gigueerfa च न staat वा म्तयेकयुदध्वमौ वा परिणामयद्यन्यज सब्वांकारज्चतायाः | पुनरपरः Bat बोधिसत्वष्य महा सत्वस्य कष्याणभिनं ass sateen शल्यमिति wai दे श्यति तचाऽनुपलम्भयोगेन | स्वङुश्रलमृलानि चम श्रावक्श्मौ वा प्रतयेकबुड्ग्रमौ वा परिणामयथत्यन्यच सरग्वाकारज्चतायाः । पुनरपरं gua बोधिषत्वस्य महा त्वस्य कर्याएमिचं योऽद च्रार्ययाषटाक्गमागे मानिमिन्तमिति wa देशयति तच्चाऽनुपलम्भयो गेन । सनयकुश्रशमृलानि च न आओआआवक्श्डमौ वा प्रव्येकबुद्धन्मौ वा परिणामयत्यन्य् सर्व्वाकारन्नतायाः | पुनरपरं qua बो धिषक््वस्य मश्ासक्वस्य nafs योऽद चरार्ययाषटाङ्गमागेमप्रणिहितमिति wa दे श्रयति तच्चाऽनुपलम्भयोगेम | ष्व लमूज्ञानि च न श्रावकन्ूमौ वा प्रत्येकनृद्धभ्मौ वा परिणमयत्यन्य् सर्व्वाकारक्नतायाः | पुनरपरः gad बोधिसत्वस्य महा सत्वस्य कल्याणएमिषं asa श्रा्याष्टाङ्गमागेमनमिसंस्कारमिति धम्मे दे ्यति तश्चाऽतुपलम्भयो- गेन । सब्वकु शशमूलानि च न भ्रावकन्धमौ वा प्रतयेकबुद्ग्रमौ वा परिशमयत्धन्य् ealarcwarar: | TRU gua बोधिसत्नस्य मा सत्वस्य कखयाएमिषं ato च्रायाषटाङ्गमागे विविक्रमिति wi देश्यति तच्चाऽनुपलम्भयोगेन | waignegerfy च नम आवकभमौ वा प्रत्येकनुद्धग्रमौ वा परिणमयत्थन्यज सर्ग्वाकारन्नतायाः | १०१२ qaaretear प्र्षापारमिता। पुनरपरं gud वो धिसल्स्य महाखत्लसख UNIT app च्रा्ययाष्टाङ्गमागंभावनताये wi देश्यति तच्चाऽनुपलम्भयोगेन | saguaqafa चम भ्रावक्मौ वा प्रलछेकवुद्भ्वमौ वा परिणमयत्यन्यच सव्व कार ज्ञतायाः | पुनरपरं gaa बोधिषक्स्य awene कष्याणमिचं ata श्राय्येसत्यान्यनित्यानगेति wai देश्यति तच्चाऽनुपलम्भयोगेन | wagueqafa च न श्रावक््मौ वा प्रत्येकनुद्श्वमौ वा परिणामयन्यन्यच सर्व्वाकारन्नतायाः | पुनरपरं qd बोधिसत्वस्य महासत्वस्य कल्याणमिच्रं aia श्राय्येसत्यानि carat fa uq रे श्रयति तशाऽलुपलम्भयो गेन । खे श्लमूलानि च म want वा प्रव्ेकवृद्धग्रमौ वा परिणामयत्यन्यच सर्व्वाकारञन्ञतायाः | पुनरपरं Gud बोधिसत्वस्य महा स्वस्य कष्याणमिचं योऽसौ च्राय्यसत्यान्यनात्िकानोति धश Bafa तचाऽनुपलम्भयोगेन | waguaqanta च न श्रावक्ञ्मौ वा प्रव्येकवुद्धश्चमौ वा परिणामयत्यन्यच सर्व्वाकारज्ञतायाः | पुनरपरं Gad बोधिम्वस्य महासत्वस्य कल्याणमिन्ं योऽ श्राय्येसत्यानि शान्तानौति wa देश्यति तञ्चाऽनुपलम्भयोगेन। wagueqat च न samt वा प्रत्येकबुद्ग्रमौ वा परिणामयत्यन्यच सर्व्वाकारन्नतायाः | पुगरपरं Bat Mirae महासल्वस्य कड्याणमिभं ass wae wana wa देशयति तश्चाऽनुपलम्भथोगेन | बष्छपरिवचचैः | १६०१. शयकुग्रलमूलानि च न saw! वा प्रतयेकवुद्धभरमौ वा परिणमयत्यन्यच सर्व्वाकारन्नताथाः | पुनरपरं gad बो धिष्नस्य महासच्चश्य कल्याणमिचं ata श्ाय्सत्यान्यानिमित्तानोति wi देशयति तच्चाऽतुपलम्भथोगेन | सवव रलमूलानि च न श्रावकग्धूमौ वा मर्ेकबुद्धश्चमौ वा परिणमयत्यन्यच सर्व्वाकारन्नतायाः | पुनरपरं Bra Afra महासत्वस्य कल्याएमिन्नं योऽस्मै श्र्यसत्यान्यप्रणिरितानति wa देशयति तच्वाऽनुपलम्भयोगेन | सव्व श्रलमूलानि च न ramet वा प्र्यकबुदग्रमौ वा परिणमयत्यन्यच् सर्व्वाकारन्नतायाः। पुनरपरं gud बोधिसच्वस्य agenea venus योऽ श्राय्यषत्यान्यनभिसंस्कारानोति धके Sala तचाऽनुपलम्भयोगेन | पनङ्रलमूलानि च न aR वा म्त्येकबृद्चमौ वा परिणमयत्यन्यन् सर्वाकार श्नतायाः | GACT Quad बोधिसत्वस्य महामत्स्य कन्याणमिनं योऽ शराययेमत्यानि विविक्रानोति wa देशयति तखाऽनुपलम्मयोगेन | षनयकग्र्मूलानि च॒ न saat वा प्रत्येकनुदश्ठमौ वा परिणामयत्यन्यत्र स्व्वांकारज्ञतायाः | पुनरपरं gra बोधिसत्वस्य महा न्वस्य कल्यमाणमिन्रं योऽद शराय्यसत्याभावनतायै धक देग्रयति तच्चाऽनुपलम्नयोभेन । सववेकुशरणमूलानि च न श्रावकश्चूमौ वा प्येकनुद्धथमौ वा परिणमयत्यन्यज्र सर्व्वाकारज्नतायाः | १०९१४ ण्रतसाषद शिका प्रजापारमिता | पुनरपरं gud बोधितव्य arena कस्ययाणएमिन योऽ च्यानान्यनित्यानौति wi देशयति तच्चाऽनुपलब्भयोगेन | बष्वकुश्रणमूलानि च न Brant वा प्रत्येकबुद्धथमौ वा परिशमयत्यन्यच बर्ग्वाकारञ्चतायाः | पुनरपरं gud बो धिसत्स्य मडासत्नस्य कष्याणएमिचं ata ध्यामानि दुःखानोति wa देशयति तच्चाऽरुपलम्भयोगेन | स्वङ्ुग्रलमूलानि च न want वा प्रतयेकबुद्धश्चमौ वा परिणामयत्यन्यज सर्व्वाकारश्नतायाः | पुनरपरं Gud बो धिसक्मस्य महा सत्वस्य aerufay aise ष्यामान्यनाद्धिकानौति wa देग्थति तश्चाऽनुपलम्भयोगेन | aguante न आआवकन्धमौ वा प्रत्येकबुद्धग्छमौ वा परिणशामयत्यन्यज्र सर्व्याकारभ्नतायाः | UAC सुते बो धिसत्वस्य महासत््वस्य कला णमिश्ं asa ध्यानानि शान्तानोति wi रेग्रयति तच्चाऽनुपलखम्भयोगेन | खब्येकु्रलमूलानि च नम saat वा प्रत्येकबद्ग्धमौ वा परिणामयत्यन्यच सर्ग्वाकारञ्चतायाः | पुगरपर स्ते बोधिसत्त्वस्य महासत्वस्य nerafay ata ध्यानानि शन्यानोति wa देशयति तचातुपलम्भयोगेन । सब्वे- greets च न sant वा प्रतयेकनुदधग्धमौ वा परिणाम- AAT सर्ग्या कारजन्नतायाः । पुनरथर gud मोधिसत्वस्य महा स्वस्य कल्याएमिषं ass च्यानान्यानिनित्तानोति wa देशयति तच्चानुपलम्भयोगेन । स्वै वदपरिवन्तः | १०१५ कुशखमूलानि च न Mama वा प्रलयेकशु्धभ्धमौ वा परिशाम- ITT सरव्वाकारभ्नतायाः | qarat Gud वो धिखस्वष्य arene कष्याएमिजं dog ध्यानान्यप्रणिदहितानौति wa देशयति तचाऽसुपशक्भथोगेन । esigueqafa स म arama वा प्रत्यकनुदमौ वा परिणामयत्यन्य सर््वाकारञ्चतायाः | पुनरपरं gid बो धिसक्वश्यर महासत्वस्य gerefay थोऽखौ ध्यानान्यममिसंस्काराणलैति wa देशयति तशाऽनुपलन्योगेन | घ्बङुश्रलमूलानि च नम ्रावकब्डूमौ वा प्रत्येकवुद्भ्रमौ वा परिणमयत्यन्यच सर्गव कारश्नतायाः | पुनरपरं gud बोधिसत्नस्य agen nerafay योऽ ध्यानानि विविक्रानोति wa देशयति त्चानुपल्भथोगेन | ष््कुग्रलमृलानि च न॒ आवक्डमौ वा मरयेकबुश्वमौ वा परिणमयन्यन्यचर सर्व्वाकारज्नतायाः | TU gid बोधिसक्वश्य ayewe कर््याणमिचं योऽ ध्यानभावनताये धष taf तच्चाऽनुपश्कयोगेन | अम्य gregaria च न सरावक्मौ वा प्रत्येकबद्श्रमौ वा परिणएणमत्थन्यच मर्व्वाकारज्ञतायाः | पुनरपरं gat बोधितव्य मदा सत्व werefay योऽ श्रममाणन्यजिव्यानोति wai देश्यति तश्ाऽसुपलम्रयोगेन । wigragata च न आवक्धमो वा प्त्येकवुदधभरमौ वा परिणामयत्धन्यच सम्पाकारश्चताथाः | १०१९६ प्रत साष्टका प्रक्ञापारमिता | पुनरपरं qua बोधिसत्वस्य महासत्वस्य कल्धयाणएमिच् योऽद्य प्रमाणानि दुःखानोति wai दे श्रयति तच्चाऽनुपलभ्भयोगेन | घमयैकुशरलमूलानि च न श्रावकश्वमौ वा HERTZ वा परिणामयत्धन्यचर मर्व्वाकारन्नतायाः | पुनरपरं Gad बो धिसत्वस्य महा सत्वस्य कला णमिज ata ज्रप्रमाणन्यनाद्धिकानोति wa देशयति तच्ाऽनुपलम्भयोगन | खब्वैकुश्रलमूलानि च न आरावक््मौ वा Wa कबुद्धभूमौ वा परिणमयत्यन्यच सव्वांकारक्जतायाः | पुनरपरं gua बोधिखतस्य महा सतस्य कल्ाणमिचं ate श्प्रमाणानि शान्तानोति wa देशयति तच्ाऽनुपलम्भयोगेन | सर््कुश्रलमूलानि च न आवक्श्चूमौ वा ्रत्येकनुद्धश्रमौ वा परिणमयत्यन्यव स्व्वाकारज्ञतायाः | पुनरपरं Gua बोधिसत्वस्य महासच्वस्य कल्धा णमिचं aise ayarufa शन्यानौ ति wa दे श्यति तच्चाऽनुपलम्भयो गेन । सव्य ्ुश्रलमूलानि च न भ्रावकश्मौ वा प्रत्येकनुद्ग्धमौ वा परिणाम QUT सर्व्वाकारश्नतायाः | युगरपरं gua बोधिसत्वस्य महामत्स्य कल्याएमिच ath suarmafafanatfa wa देशयति तच्चाऽनुपलम्भयोगेन | edgueqefa च न saat वा ्रत्येकनुद्श्चमौ वा परिणमयत्यन्यच सर्व्वा कारन्नतायाः | पुमरपरं छते बोधिसत्वस्य महासत्चस्य कल्याणमि् यो ऽसे अप्रमाणान्यप्रणिहितानोति war देशयति तच्चाऽनुपलम्भयोगेन | ‘weutcat: १०९७ gigneqef# रद म आवक्श्डमौ वा प्रत्येकवुडग्धनौ वा परिणमयत्यन्यज्र सब्वाकारश्चतायाः । पुनरपरं Gut stfuewe महासत्वस्य कल्याण मिज' चोऽदी चप्रमाणन्यनमिसंस्कारानोति we देग्रयति तश्वाऽनुपलक्मथोगेन | पनपैकुग्रजमूलानि च न saat वा प्रत्येकबुङ्श्धमौ वा परिणमयत्धन्यच सर्म्बाकारश्तायाः | पुमरपरं gua बोधिसत्नस्छ महा षत्वस्य कष्याणमिभ योऽ चप्रमाणानिविविक्रानौति wa टेश्यति तचखाऽनुपलम्भयोगेन | षववेकुग्रलमूलानि च ग Wawel वा प्रत्येकबुद्धशमौ वा परिणामयत्यन्यब सर्ग्याकारञ्चतायाः | पुनरपरं Qa बो धिस्य महासत्त्वस्य कख्ाणमिन' atsG wana wy देशयति तच्वाऽनुपलम्भथोगेन । स्व॑ कुशलमूलानि च न अ्रावक््डमौ वा प्रत्येकबुद्धग्मौ वा परिणम- यतयन्यत्र VARTA: | पुनरपरं Get बोधिसत्वस्य महासत्वश्य कष्याएमिज' atca ्रारूणसमापत्तौरनित्यादति wy देशयति तचखाऽरुपलमयोगेन | wagnagets च भ शआ्रावकष्डिमौ वा प्रलयेकमुद्ग्रमौ वा परिणमयत्थन्यच् सर्व्वाकारश्चतायाः | पुनरपरं gaat बोधिसत्वस्य मडाखत्वश्य कष्या णमिच् योऽ श्रारूणसमापत्तो दुःखादति wa रे ग्रयति तचाऽलुपलम्भयोगेन | vague च भ want वा प्रव्येकबुद्श्धमौ वा परिणमबत्धन्य् स्वा कारश्चतायाः | 128 १०१८ waarefaar प्र्ापारमिता। पुनरपरं सन्ते Tews agqewa कल्याणमिच' wad आरूप्यसमापन्लौरनाद्मिका इति ध्म ' देशयति तश्वाऽनुपलम्मयोगेन | सम्व्ुशलमूलानि च न wat वा प्रव्ेकबुद्धश्रमौ वा परिणमयत्यन्यन सर्व्वाकारश्नतायाः | पुनरपर्‌ gat बोधिसत्वस्य महा सत्वस्य neuf ata अङ््यसमापन्तोः Weta wy देशयति तच्चाऽनुपशग्भयोगन। स्वङुशरलमूलानि चभ wang वा प्रयेकबुद्भ्वमौ वा परिणामयत्यन्यच सर्व्वाकारश्नतायथाः | पुनरपरं gud बोधिसत्वस्य महासत्त्वस्य कष्याणभिज' योऽद आरूप्यसमापत्तोः शएन्यादति wa टे ग्रयति तचाऽनुपशश्मयोगेन | सन्वेक्ुशलमूलानि च न mat वा प्रत्येकबुद्धश्रमौ वा परिणामयत्यन्यच्र मर्व्वाकारञ्जतायाः | पुनरपरं gad बोधिसल्स्य महासत्त्वस्य कष्याणएमिचं योऽ आरूप्समापत्तोरानिमिन्तादति uy देशयति तचखाऽनुपलम्भ- योगेन | स्वेुग्रलमूलानि च म saat वा प्त्येकनुद्धश्वमौ वा परिणामयत्यन्यच सब्बाकारन्नताधाः | पुनरपरं Gxt stfu मदासत्वस्य कष्याणमिचं योऽ आरूप्यषमापत्तोरप्रणिहितादति wi देशयति तश्चाऽनुपलम्- योगेन । खब्यङुग्रलमूलानि च ग आ्रावक्ष्धमौ वा HRA RTA वा परिणमयत्यन्यच सव्वाकारश्चतायाः | पुभरपर Gad बोधिशत्लस्य महासक्वस्य कण्याएमिन्र योऽ आख्प्यसमापन्तोरन भिमस्काराद्ति धम्मे रेश्यति तच्चाऽलषलम्भ- ष परिवक्तः। १५१९ योगेन । ्हु्रलमूलानि च न अ्रावकननौ वा प्र्येकवृदशमौ at परिणमथ्न्यच सव्व कारश्चतायाः | पुनरपरं gud गोधिख्रश्य महासत्व कष्याएमिभं awn श्राङणयसमापन्तो भिवविक्रादति wa देशयति तश्चाऽनुपलम्भयोगेन। घतुप्रलमूलानि च म श्रावकभ्मौ वा प्रतयेकनृद्धश्चमौ वा परि- CANTY SAHITYA: | पुनरपरं gad atfwenw महासत््वस्य nerufay योऽद परारूयघमापत्तिभावनताये uy देशयति तचाऽनुपलम्भयो गेन | waguagefa च न श्रावक्ष्ठमौ वा प्र्येकबुद्धश्मौ वा परिणमयत्यन्य सर्थ्वाकारश्नतायाः | TU सुभूते बोधिषत्नस्छ aware कल्याणमिने योऽ विमोचा आअनिल्यादति wi टेण्यति तखाऽनुपलश्मरयोगेन | षवेुशलमूलानि चन श्राव „^ वा प्र्ेकवुदूभरमौ वा परिणामथव्यन्यज सब्वाकारज्नताथाः | WUT Gra बोधिश्स्य महासत्स्य कलयाणमिषं योऽद विमोचा दुःखादति धर्मः देशयति तथाऽनुपलमयोगेन | स्यकुदशमृलानि च न Ramat वा प्रदेकयृद्शमौ वा परिणमयन्यन्यत्र सब्वकारश्नताथाः | पुनरपरं Gt बो धिक्ष्वस्य महासत्स्य कद्याणमिने vice विमोच्ा श्रनात्मानादूति धकः देग्रयति तश्चाऽनुपलम्भयोगेन | स्वङुगलमूलानि ख म॒ आवकभूमौ वा प्र्यकबुद्मूमौ वा परिशामयादधन्यच सम्बाकारज्नतायाः | ०२० aaarefeat प्र्चाव्रारुमिवः। पुनरपरं भूते Kfuens मडहासन्व्य THTUfas ay fara, श्ान्ताइति wr दंग्रयति त्ाऽमुपलरूगयोगन | wiguagaia चम आवक्धमौ वा मर्येकबुदधभूमौ वा परिशामयत्यन्यच खव्वाकारश्जताथाः | पुनरपरं gua नो धिसतस् म हाखत्नस्ध कश्थाख्मिन atca fie: शून्याद्ति wt देशयति तचखाऽसुपशम्भयोगेन | wiguaqein च म आवकभमौ वा प्र्येकबड्भूमौ वा परिणामवत्धन्यन VATRIC HATA: | पुनरपरं gua बोधिखत्नख्छ महासत्व कद्याणमिच् चोका विमोखा शआमिमित्तादइति wa दंश्रयति तच्चाऽनुपलम्भयोगन | qagueaenfa च न आवकभूमौ वा प्रद्येकबद्धभमौ वा परिणामयत्धन्यच सम्वाकारज्जतायाः पुमरपर gut बोधिसत्वस्य Aes कच्याएमिन योऽख विमोचा श्रप्रफिहिताइति we देग्रयति तच्वाऽनुपलम्भयोगम | अयश ग्रलमसानि च न भवकभूमौ बा HAAS भूमौ वा परि शामयत्यन्यच खष्वाकारच्नतायाः | घुमरपरं gud बो धिक्तस्य महदासत््द्ध कश्ाणमिन्रं योऽ faster अमभिषंखकारादति धनम देश्यति तश्चाऽनुपल्लन्भथोगन | qaguequifa च न sat वा मर्येकनुङकभूमौ वा परिष्ामयत्यन्यजर खन्या कारज्ञतायाः | एूबरपरं खभूते बो धिशत्वद्य AWTS कद्याण्मिचं use विमोचाविविक्राद्ति wa देशयति ARTSFIAVANAA | waufcat | १०२९ प्॑कुप्लमूलानि च न आवकम्मौ वा प्रतयेकमृद्धमौ वा परिणमयत्यन्यज सष्वौकारश्ताथाः । पुनरपरः सुभूते बोधिसत्व arene greasy wow विमोक्लाभावनताये धके देशयति तश्चाऽनुपल्नयोगेन | vagreagerfa च न भरावकभूमौ वा मत्येकबुद्धभूमौ वा परिणमयत्यन्यत्र सर्व्वाकारश्तायाः | पुनरपरं सुभूते बो धिसत्वश्ट महासत्नस्य कयाणमिष' योऽ अनुपून्वविदारसमापन्तौर नित्यादति धमं रे श्यति तच्चाऽनुपणम्भ- योगेन । सव्वेकुशलमुलानि च न श्रावकभूमौ वा TERT ENT वा परिणमयत्न्यत्र सब्वाकारश्नतायाः | पुनरपरं सुभूते बोधिसत्वस्य महासत्व क्याफमिभं योऽद भनुपूव्वेतिहारसमापत्तोदुःखादति we रे प्रयति तच्चाऽनुपणब।- चोगेन । wsiguagenfa च न आवकमूमौ वा म्येकबृद्धभमौ वा परिशमयत्यन्यन सब्वाकारशतायाः | TAU Yu बोधिसत्वस्य महा सत्वस्य कष्ाफमि चं योऽद अनुपृव्व विहारषमापत्तोरनात्मिकाद्ति घम्म देशयति तच्चाऽतुपश- योगेन । सन्कुगरलमूलानि च म waa वा maa भूमौ वा परिणामयत्यन्यज शम्बकारश्नताया; | पुनरपरं सुभूते बोधिसत्वस्य arene कद्याणमिभर' योऽद अनुपूर्वं विहार समापन्तोः शन्तादति wey देशयति तच्चाऽनुपलन्न- थोगेन । सब्येदुप्रशमूलानि ख न भावकभूमौ वा प्तयेकबुद्धभूमौ वा परिणामथत्यन्य्र स्वा कारश्नतायाः | १०२२ प्रवस्‌ खिका प्रन्नापारमिता। Ga खभूते बोधिसत्वस्य महाशत्वस्य कयाणमिच योऽसा अतुपूभ्यविष्ारंसमापन्तौः ge wat देशयति तथाऽनुपलग- योगेन । wagueagets च म श्रावकभूमौ वा प्रत्येकनुद्धभमौ वा परिणामयत्यन्यच GATT HATA: | पुनरपरं सुभूते बोधिसत्वस्य मदा सत्वस्य कच्याणमिच' asa शअरनुपूरवयैविहारसमापन्तौरानिभिन्तादति wy देशयति त्ा- ऽनुपलम्भयोगेन । सव्वेकुद्रलमूलानि च न samt at ws बद्धभूमौ वा परिणामयत्यन्यच सर्वाकार ज्नतायाः | एुनरपरं Bye बोधिसत्वस्य arene कल्या णमिच्र stew अनु पूर्व्वविार षमापन्तोरभ्रणिहितादति धम्मं देश्रयति तच्चाऽनुप- waaay सब्यकुगलमूल्लानि च म श्रावकभूमौ वा प्रतयेकबुद्धभमौ ar परिणमयत्यन्यच सरव्वाकारश्नतायाः | पुनरपरं सुभूते बोधिखत्वस्य ayers कल्याणमिन योऽ अमु पूम्बैविद्ारषमापन्तौरणएमिसंखकारादति way देशयति तच्ा- इतुपलम्भयोगेन । सम्बैङुश्रलमूलानि च म श्रावकभूमौ वा प्रत्येक बृडभूमौ वा परिणामयत्यन्यज सव्बाकारश्चतायाः | पुनरपरं सभूति बोधिसत्व मद्ाखच्वष्ध कल्याणमिच योऽ अनुपूम्वेविहारसमापत्तौ बिविविक्रादति way रे श्रयति तच्चाऽनुपलम्भ- योगेन । समबेु्रलमूजानि च न श्रावकभूमौ वा angel वा परिणामयत्यन्यब सर्ष्वाकारश्नताथाः | GI सुभूते बोधिसत्वस्य महा स्वस्व कश्याणमिज' Bei असुपूम्बैविहारसमापन्तिभावमताये wal देशयति तश्चाऽनुपलम्भ- धष्टपरिवक्नैः | Pore योगेन । सथ्वकुश्रलमूलानि च न श्रावकभूमौ वा abi Sl वा परिणमयत्यन्यज सब्याकारश्चतायाः | “पुनरपरं Gua बोधिसत्वस्य महासत्त्वस्य कर्याणमिन' येऽस्य शून्यता निमिन्ताप्रणिहितविमो चमुखान्यनिल्यानोति wa देशयति तच्चाऽनुपलम्भयोगेन | wagueqeaf चन आवकभूमौ वा म्येकवुदधभृमौ वा परिणमयत्यन्यच सब्वकारश्नतायाः | पुनरपरं Guid बोधिसत्वस्य महासत््वश्य werufiw योऽखे शन्यता निभिन्ताप्रफिडितविमोकमुखानि दुःखानोति धम्म देशयति तश्वाऽलुपलम्भयोगेन | सववैकुशरलमूलानि च न त्रावकभूमौ वा येकबु द्धभूमौ वा परि णामयत्यन्य्न सव्वौकारज्नतायाः । पुनरपरं Bua बोधिसत्वस्य महाष्लस्य neers aoa शन्यता जनिमिन्नाप्रणिडितविमोच्मुखान्यना द्िकानोति wy रे श्यति तचाऽनुपलम्भयोगेन । सम्वकुशलमूलानि च न श्रावकभूमौ वा Waa वा परिणामयत्यन्यच सव्वोकारज्ञतायाः | पुनरपरं खभूते बोधिसत्वस्छ महासत्वस्य क्याणमिन' योऽकम एन्यतानिभमिन्ताप्रफिडितविमोल्मु खानिश्ान्तानो ति uy दं श्रयति तथाऽनुपलम्भथोगेन । सर्कुशलमृलानि च न श्रा वकभूमौ वा waaay At वा परिष्णमयत्न्यच सब्वीकारश्नतायाः | LE SE यि णिरप ~~ ~~ [9 = ~ ~~ — ae “Ri ग । पुस्तके TAU gad बोधिसत्वस्य away aminfaafacat न fafea:: ats दन्यादि भागः wary लिखितः १०४४ श्रतसाइखिका धचापरमिता। पुनरपरं gua बोधिसत्वस्य anewe कश्याणमिन' योऽद दयून्यतानिमिश्ाप्रफिडितविमोखमुखानिशुन्वानोति wa Zep तचाऽशुपञलमायोगेन । सम्वेकुगलमृलानि च न aR वा ्र्येकबुडूभूमौ वा परिणामवत्यन्यज सब्वोकार जताया | पुनरपरं भूते बोधिषत्वख qerewe eres vig शन्यतानिमिन्ताप्रणिहितविमोखयुष्ान्यानिभिन्ानौति wi’ रष- यति तश्चाऽशुपलभ्भयोभेन । wiguegefs च न mT वा MARGERY वा परिणामयत्यन्यज सब्वाकारतायाः ¦ पुनरपरं खभूते बोधिखश्वस् aera कष्याएमिनं ase शून्यता निमिन्लाऽप्रणिडितषिमोशमुखान्यप्रणिहितानोति way द थति तथाऽसुपलम्मयोगेन | श्यकुश्रशम॒लानि च न saat aT Menge वा परि्ामथत्यन्यज सब्वोकार तायाः | एनरपरं भूते stews ayrewe कश्याणमिज धोऽ शून्यतानिमिनाप्रणिडितविमोशसुखान्यनमिसंख्कारानौति धे द्यति तच्वाऽलुपशम्भथो गेन । सव्वेशुग्रलमलानि च भ श्रावक- भूमौ वा प्रतयेकबुद्भमौ वा परिणमथत्धन्यत सब्ब कारश्तायाः | पुनरपरं yut बो धिशच्स्य महासत्नस्य कष्याएमिन योऽ शन्यतानिमिन्ताप्रफिडितविमोशसुखानिविविक्षानौति धरो दे थति तच्चाऽसुपलम्भयोगेन । स्वकु गलमूलानि चन श्ावकमौ वा wea वा परिफामयत्थन्यज सम्वाकारभ्तायाः | पुनरपरं gut बोधिस्लद् ayewe कष्याणमिनं Ws शूत्वतानिभिन्ताप्रणि डितविमोचसुखभावगतायै धमं Zain बषटपरि वर्चः | १९०२५ AS STITT | स्बुशलमूलानि च न waa वा ्र्ेकबुदधश्मौ वा परिणामयत्यन्यज् सर्व्वाकारन्नताथाः | GX Tat बो धिषल्वश्य ayes कश्याणमिषं योऽद afr श्रनित्या इति wai देशयति तक्चाऽनुपशममयोगेन | सब्ववुलमूलानि च न भ्रावकश्चमौ वा प्रतयेकनुदधशमौ वा परिणामथत्यन्यत्न सर्व्वाकारन्नतायाः | पुनरपरं Ba बोधिमचस्य महासच्चस्य कर्याणमिब' योऽ अभिन्ना gata wa देश्यति तच्चाऽनुपलम्भयोगेन । स्वं guage च न श्रावक्ष्ठमौ वा प्रतयेकवुदधश्चमौ वा परिणाम- VITA स्व्वाकारश्नतायाः | पुनरपरं gut बोधिसच्वस्य महासत्नस्य कल्याणमिज' योऽ श्रभिन्ञा अ्रनत्मानदति wi देशयति तच्ाऽनुपलम्भयोगेन | सनुग्रलमूलानि च म अआवक्षमौ वा म्रदयेवनुद्श्वमौ वा परिणमयत्यन्यच्र सर्व्वाकारज्नतायाः | पुनरपरः gua बोधिसत्वस्य anaes seed योऽ श्रभिन्चाः श्रान्तादति धै देशयति तश्ाऽसुपलमयोगेन | स्वकु ग्रलमूलानि च मन HaHa वा WaT RTA वा परिणमयन्धन्यन् सर्ग्वाकारज्ञतायाः | TUT gat बो धिमत्तश्य महामल्वस्य कल्याणमिच' योऽद श्रभिन्नाः शएन्यादति wi देश्यति तच्चाऽनुपलम्मयोगेन | मन्कृशलमूलानि च ल आवक्मौ वा प्रतयेकनृदशमौ वा परिणामयत्यन्यच् सव्वाकारश्नतायाः | 129 ६०९६ waerefenr प्रच्चाषारमिता। पुनरपरं शुण्धते बोधिसत्वस्य aqewa कखाणमिष योऽद अभिन्ना आनिमित्तादति wa रेग्रयति तजाऽनुपलभ्रयोगेन | वण्णे शशमूलानि च ग saat वा प्रत्येकनुद्श्मौ वा परिणामथत्यन्यच सर्ग्वाकारश्जताथाः | पुभरपर सुगते treme महा सत्वस्य seesaw योऽद अभिश्चा wafufercfa wa रेश्यति तच्चाऽनुपशम्भयोगेन | wagnaqef च म saat वा म्रतयेकबुद्धभमौ वा परिणमयत्धन्यच सर्म्वाकारन्ताथाः | पुनरपरं gia बोधिसत्वस्य महासत्वस्य कशयाणमिभ' ata अभिन्ना अनमिसंसकाराइति धकं देशयति तश्चाऽनुपलम्भयोगेन | waguegerty च ग arent वा nang वा oftware सर्म्वाकारश्नतायाः | पुनरपरं Gut बो धिसस्वस्य anewe Rerafey sta अभिज्ञा विविक्नाष्ति wi देश्यति वच्ाऽनुपलम्भयोगेन | सण्वदुशलमूलानि च न आवकण्मौ वा प्रहयेकवुदधग्धमो वा परिणमयत्धन्यच सर्म्बाकारश्चतायाः | पुनरपरं gut बोधिखत्वस्छ aqewe कश्ाएमिन ais अभिन्नाभावनताये धौ देशयति तच्वाऽगुपललम्भयोगेन | शष्कु ग्रसमृलानि च न आवकथमौ वा प्रतयेकबुदश्डमौ वा परिणामयत्यन्यच्र षरम्वाकारश्चतायाः | GIT Gat बोधिस्वस महासत्व कशा णमिषं aw वमाधयोऽनित्याइति धमो Brats तथाऽनुपलम्भथोगेन | षष्टपरिवक्नैः | १०४७. सेदु परलमूलानि च म आवकष्धमौ वा प्र्ेकबुद्धशमौ वा परिणमयत्यन्यन सर्व्वाकारश्चतायाः | पुगरपरः Gad बो धिस्वश्य महासत्व geet, wise. षमाधयो दुःखादृति wi देशयति तच्चाऽरुपशममयोगेन | प्डुग्रलमूलानि च न आवकष्धमौ वा प्र्येकवुद्धश्मौ वा परिशामयत्धन्यज सर्ग्वाकारश्नताथाः | पुनरपरं Hart Thies महासत्वस्य कष्यारमिभ' योऽद समाधयः श्रनात्मान इति wa देशयति तचाऽनुपलम्भयोगेन | agree द न sagt वा म्रयेकवुङ्शमौ वा परिणा मयत्यन्य्र शर्व्वाकारश्नतायाः | पुनरपरं gat बो धिखत्वस्य महासत्व कल्याएमिष' ate समाधयः शान्तादति धष देशयति तच्ाऽनुपलम्भयोगेन | ु्रलमूलानि च ग आवकग्धमौ वा परतयेकबुडग्धमौ वा परिणमयत्यन्यज्र शर्व्वाकारन्नतायाः | पुनरपरं सुते बोधिसत्वस्य महा सत्वस्य कण्याणमिभर' ata समाधयः शून्यादति धम्मं देशयति तशाऽनुपलम्भयोगेम्‌ | स्लुगरलमूलानि च न आवक्शमौ वा प्र्येकवुदधशमौ वा परिणामयत्यन्यज सर्व्वाकारज्जतायाः | WUT Gut बोधिषक्वस्य महामत्स्य serufaw योऽद Wea: शआआनिनित्ता इति wy देप्रयति तचा ऽनुपलम्भथोगेन | सकु ग्लमूलानि च न श्रावकश्मौ वा CORT Cm ture gatarcqarar: | १०२८ श्रतसाद fant प्रज्ञापारमिता | पुनरपरं Gud ara महासत्त्वस्य कल्याण मिज aS gaiuatsfufeat इति ww देशयति तच्चाऽनुपलम्भयोगेन | eigueqat च भ अआवकश्मौो वा HARTA वा परिणामयत्थन्य्न स्वा कारश्चतायाः । पुनरपरं gud बोधिसत्वस्य महा सत्वस्य RATATAT योऽसै समासयोऽनभिषस्कारा इति ध्म Brae ARISTA A । qaguaqaf च न greet वा waaay वा परिणामयल्यन्यज सर्व्वाकारज्नतायाः | पुनरपरं gua बो धिसलस्य महदास््य कल्ाणएमिनं योऽ समाधयोविविक्रा इति wa देशयति त्वा ऽनुपल्लम्भयोगेन । qaguageta च न श्रावकन्मौ वा म्रत्येकबुद्धरमौ वा परिणामथत्यन्य् सब्वांकारन्नतायाः | पुनरपरं gue बोधिसत्वस्य महा सतनस कष्याणमिचं योऽ समाधिभावनतायै wal देश्रयति तच्चा ऽनुपलन्भयोगेन | TAHA मूलानि षम श्रावकन्मौ वा प्रल्येकबुद्धष्डमौ वा परिणामयत्यन्य AAAI HATA: | पुनरपरं aaa बोधिसत्वस्य महासत्तस कल्याणएमिचं योऽप धार्तोमुखान्यनित्यानोति wii देशयति तचाऽनुपलम्भयोगेन | सन्कु्रलमूलानि च न aaa वा manger वा परि फ(मयत्यन्यच GARTCHATAT: | पुनरपरं gua These महा सत्वस्य कणा मिज' aise धारलोमुग्वानि दुःखानोति wa दे श्रयति तश्चाऽनुपलब्भयो गेन | बष्टुपरिवन्तैः। १०२९ प्कलमूलानि च न maa वा प्रतयेकबुद्धगमौ at परि- CAAT सन्यकार ज्नतायाः | पुनरपरं Ga बोधिसत्वस्य महा सत्वस्य कल्याणमिन atom धारणणौमुखान्यनात्मानौति wi देशयति तच्चाऽतुपलम्भयोगेन | इनकुग्रलमूृलानि च न श्रावकण्डमौ वा प्रत्येकनृद््धमौ वा परि ामयल्यन्यन् सर्व्वाकारन्नतायाः | पुनरपरं gud बोधिसत्वस्य महासत्वस्य कल्याणमिच् योऽख धारणोमुखानि शान्तानोति wa दे श्यति तच्चाऽनुपलम्भयोगेन | सरनवङ्ुग्रलमूलानि च न आआरावकशमौ वा प्रत्येकबुद्कश्वमौ वा परि- णामयद्यन्यत्र घर्व्वाकारन्नतायाः | पुनरपरं Gua बोधिसत्वस्य महा सत्वस्य कल्याणमिच' asa धारणोमुखानि शन्यानोति wa रेग्यति तचाऽनुपलमभयोगेन | स्॑ङुशलमूलानि च न आवकश्धमौ वा प्ररोकवुदष्धमौ वा परि- णामयत्यन्यन्न सर्व्वाकारन्नतायाः | पुनरपरं qua बो धिशत्रस्थ महासत्स्य कल्याणमिच्र' aw धारणणौसुखान्यानिमिन्तानति धश्च देशयति तच्चाऽनुपलम्भयो गेन । मन्यु ्रलमूलानि च न शआआवक्श्मौ वा प्रवयेकवृद्धभ्मौ वा परिणामयत्यन्यच सर्व्वाकारन्नतायाः | पुमरपर Oza बोधिसत्वस्य मासत्वस्य कल्दाणमिनज्र' alsa धारणो सुखान्यप्रणिहितानोति way रेश्रयति तच्चाऽनुपलम्भयोगेम | मनव ्रलमूलानि च न Bansal वा प्रतयेकबृदृष्धमौ वा परि- णामयत्यन्यज्र ARTA: | १०९० शतलाहइ ङ्का पर्नापारमिता | पुनरपरं Sat बोधिसत्वस्य महाखचष्ठ Teale योऽप धारणो सुखान्यनभिसेस्कारानोति wi Grafs तच्ाऽलुपलम- योगेन । सर्कु्रलमूलानि च भ आवकश्ठमौ वा ANAT वा परिणशमयत्यन्यज्र सर्व्वाकारशञ्नतायाः | पुनरपरं gud athens मा सत्त्वस्य Tees थोऽदषे धारणोष्धलानिविविकानौति धेर रेवति वश्वाऽदुपलकयोगेन | श्वङुप्रलमूलानि च न आवकश्चमौ वा ्रहयेकनुद्धश्चमौ वा परिणमयत्यन्यच सर्ग्वाकारश्चतायाः | पुनरपरं gud बोधिसत्वस्य महासत्वस्ल करधाणमिजं aise धाररतोसुखभावनताये wi देग्रयति तच्चा ऽतुपलब्मयो गेन । सव्वं कुग्रलमूलानि च न आवकष्डमौ वा प्त्येकनुद्धग्डमौ वा परिणाम- agers सव्वाकारन्नतायाः | पुनरपरं Guat बोधिसत्वस्य महासत्त्वस्य कं खा एमि aise तयागतबलान्यनित्यानोति wa देशयति तच्चाऽरुपलम्भयोगेन । gigneqent’ च भ आवकन्धमौ वा प्रत्यकवुदधमौ वा ORM AAAI सब्वां कारज्नतायाः | पुनरपरं सश्चते बो धिखत्वस्छ aaa कल्याएमिज eitsai तथागतबलानि दुःखानौति wai देश्रयति तच्चा ऽसुपलम्भयो गेन | समपदुग्रलमूलानि च न आवकञ्चमौ वा म्येकनुडगधमौ वा परिणामयत्यन्यज सष्वाकारश्नतायाः | great स्ते बो धिखत्नस्य महासत्व कलमाणमिज asa तथागतबलान्यनात्मानोति VN देग्रयति ARTA CTT । ब्प दिवन्ैः। १०९९ वमहगलमूलानि चन आवकमौ वा प्रथेकवुदधभमौ ar परिशमयत्यन्यजर शव्वाकारज्नतायाः । TR Gat बोधिसत्वस्य anewe कण्याणमिषं sire तथागतबलानि श्रान्तानोति Ue दे्यति ersqreaeaie । समबु प्लमूलानि च म अवक्मौ वा AAT वा परिणमयन्यन्यत्र सर्व्वाकारश्चतायाः | gaat gad भो धिर भहा कल्वारामिक aise) तथागतवबलानि शन्यानौति धं Srey तश्वाऽनुपलमयोगेन | ष्कु्लमूलानि च ग want वा प्रतयेकयुद्श्वमौ वा परिणमयत्यन्यन्न सर्ग्वाकारश्चतायाः | एुमरपरं gait बोधिसत्वस्य awewe कल्याणमिभं योऽद तथागतबलान्यानिमित्तानोति wa देशयति तच्चाऽनुपलम्मथो गेन | wigregafy च न saat वा पयेकयुदधशमौ वा परिणमय्यन्यजर सर्ग्वाकारश्चतायाः | पुनरपरं gad बो धिषल्वश्य महा सत्वस्य कष्याएमिभं tow तचागतक्लान्यप्रफिहितानौति wei देशयति तथाऽनुपशम्मयोगेन | समङुप्रलमूलानि च न rat वा प्र्येकनुडश्वमौ वा परिणमयत्धन्यज सरव्बाकारश्नतायाः | TUT Hit बोधिसत्वस्य महा सत्वस्य कष्याणमिभं asa तथागतबलान्यगभिसस्कारामो ति wa देशयति तक्ाऽनुपशष्भ- योगेन । wigneqet च ग ्ावकनधमौ वा प्र्येकवुडभमौ वा परिशमयत्न्यज घर्म्वाकारश्नताथाः | १०२ waarefant पक्लापार्मिवा। पुनरपरं Gad satya महा सत्वस्य कच्याणमिचं योऽद तथागतबलानिविविक्रानौति wa देश्यति तश्वाऽनुपलम्भयोगेन ; aagraqafa च न want वा प्रत्येकनुद्धश्रमौ वा परिणामयद्यन्यचर सव्वां कारन्नतायाः | पुनरपरं Bua बोधिसत्वस्य महा सत्वस्य कल्याणएमिचं aca तथागतबलभावनताये wa देशयति तच्चाऽनुपलम्भयोगेन। सव्यैकुशलमूलानि च न samt वा प्रत्येकनुद्धश्मौ वा परिणमयल्यन्यच सब्वाकारभ्नतायाः | पुनरपरं gra बो धिक्तस्य महा सत्तस्य कल्याणमिन्नं asa व्शारान्यनित्यागोति wi देग्यति तचाऽनुपलम्रयोगेन | aagreaqefa च न want वा प्रत्येकनुद्धभ्मौ वा परिशामयत्यन्यज सर्व्वाकारक्नतायाः। एुमरपर qua बो धिषत्वस्य महा सत्वस्य कल्याणमि्र ata वैश्रारथानि दुःखानोति wi दे्रयति तच्चाऽनुपलम्मयोगन | सब्वेङ्क्रलमूलानि च न salamat वा प्रव्येकनुद्धश्धमौ वा पररिणामयत्यन्यच सव्वाकारशन्नतायाः | पुनरपरं Qua बोधिसत्वस्य महासत्वस्य warufaw asa व्ैश्रारद्यान्यनात्मानोति wa देश्यति तच्ाऽनुपलमभयोगन। eaguagefa च न आआवक्ष्छमौ वा मप्रत्येकवुद्धष्डमौ वा परिणामयत्यन्यच सब्वांकारश्नतायाः | पुनरपरं gaat Mine मरासच्वस्य कल्याणमिचे योऽप वेशरद्ानि शान्तानौोति ui देशयति तचाऽनुपन्नम्योगेन | wenfcatt | १०३९ बज्प्रलमूलानि च म अवक्ममौ वा पर्येकयुङ्श्मौ वा परिएामय्यन्यष सर्व्वाकारश्चतायाः । पुगरपरं gud बोधिसत्वस्य महासत्व कष्याणमिषे योऽद वारयामि शून्यानोति wa Sweaty तच्चाऽनुपलमथोगेनः। cdgueqerf च न श्रावक््डमौ वा प्रतयेकबुद््धमौ वा परिणमयल्यन्यन सर्ग्याकारन्ञतायाः | पुनरपरं gut बोधिसत्वस्य AWAITS कख्याणमिषं योऽ पर्रारथान्यानिमिन्षानौति wa टेग्रयति तच्चाऽनुपलम्भथोगेन | waguaqet] च न श्रावरक्मौ वो प्रत्येकबुद्धगमौ वा परिणमयत्यन्यच सर्म्बाकारश्चनायाः | पुनरपरं gua बो धिम्श् महा सत्वस्य कश्याणमिषं योऽ वेशारद्यान्यप्रणिहितानोति we देग्रयति तचाऽनुपलम्योगेम | सयेकुश्रलमूलानि च ग आवक्श्मौ वा प्रयेकनुद्ूश्मौ वा परिणमयत्यन्यन सर्व्वाकारज्नतायाः । पुनरपरं gut afwawe महा सत्वस्य कश्ाणमिभं योऽ वेगारदान्यनभिषंस्कारानोति धमं Vals तच्चाऽनुपलम्भयोगेन | wigueqei च नग आवक्डमौ वा प्रल्येकबुदग्धमौ वा परिणमयत्धन्यजर सर्वाकार न्ञतायाः | पुभरपरं gud बोधिसल्वष्य महा सत्वस्य Ferafay alsa वेगारथामिविविक्ानोति wa देशयति तचाऽनुपलम्भयोगेन | grea च न आवकष्डमौ वा wanggaat वा परिशामयतधन्यच घर्व्वाकारश्चतायाः | 120 ६.०७ तसाद शिका प्रद्वापारमिता | पुनरपरं gud बोधिसत्नस्छ महा सत्वस्य कष्याएमिनं योऽसे वे ्ारचभावनतायै wal [aly तचाऽनुपलम्भयोगेन । agua. जूलानि च न्‌ आ्आावकग्डमौ वा परतयेकबुदधश्धमौ वा परिणामयत्यन्यष चर्ग्वाकारश्नतायाः | पुनरपरं gut बो धिषस्वस्य महा सत्वस्य RATT fas ata nfaafaatsfaar uf wa रेग्यति तच्चाऽलुपलन्भयोगेन । eigueent च न आवक्डमौ बा WHR वा परिणामयत्थन्यज्न स्वा कारश्ञतायाः | Geet gue मो धिसत्वर महासत्व TEU योऽप प्रतिषम्निदोदुःखा इति धष देप्रयति तचाऽनुपलम्भयोगेन। edgueqenfa च न Rat वा प्रत्येकवुद्धश्धमौ वा परिणामयत्यन्यज सर्म्वाकारन्नतायाः | | पुनरपरं gua wtf महासत्वस्य कल्याणमिजे Uta प्रतिखम्बिरोऽनात्मान इति wa देशयति सच्चा ऽनुपलम्भयोगेन | wagueqnf च न श्रावकष्धमौ वा wang वा परिणामयत्थन्यज सम्याकारक्नतायाः | पुनरपरं gat बो धिसष्वस् महासत्व कष्याएमिचं योऽरं प्रतिषभ्बिदः शागन्तादति धक देश्यति तच्चा ऽमुपलम्भयोगेन घर्व्ठशरलमूलानि च न शआ्रावक्डमौ वा ्त्येकबुद्धभ्मौ परिणामयत्थम्यन सर्व्वाकारभ्नतायाः | Wat gua बोधिसत्व मदा सत्वस्य कशा णमि योऽ प्रतिषभ्विदः दयून्यादइति wi देशयति AQT SAAMI AA बष्टपरिवसैः | ९०११. वनुलमूलानि च न आवकममौ वा पयेकवुडभनौ वा परिणामयत्यन्यज सर्व्वाकारज्नतायाः | पुनरपरं Gat बोधिसलस्छ aera क्याणमिनं dice प्रतिषम्बिद शआमिमित्तादति wal देशयति तच्चाऽरुपशम्भयोगेन । द््ग्रलमूलानि च न आवकण्चमौ वा म्त्येकवुड्भ्रमौ वा परिणमयत्थन्यज स्व्वाकारञ्चतायाः | पुनरपरं Gat बो धिशत्वस्त महा सत्वस्य कर्धा मिं dow प्रतिमम्बिदोऽप्ररिदिता इति wa देशयति तच्चाऽशुपलम्भयोगेन्‌ । पर्वङुश्रलमूलानि च न आवकभमौ वा प्व्येकबुद्धभमौ वा परिणमथत्यन्यज्र सर्म्बाकारज्नतायाः | पुनरपरं Gua atfuewe महासत्वस्य क्याणमिषं ata प्रतिषम्बिदोऽनभिसंस्कारा इति wa देशयति तच्चाऽनुपलम्योगेन। wignuaqefa च न Banat वा प्रवयेकनुड्ूश्रमौ वा परिणमयत्यन्य् सर्ग्याकारन्नतायाः | पुमरपरं gua बौ भिसत्रस् महासत्वष्य कणयाएमिषे योऽसौ परतिसम्विदोविविक्षा इति धकं देश्यति तथाऽसुपशम्मथोगेन | wiguegeia च म आवकण्मौ वा प्रत्येकमुदष्धमौ वा परिशमयत्यन्यज सर्ग्याकारश्चतायाः | पुगरपरं Gut बो धिसत्वश्य मशासत्वस्य कश्याणमिषं ata प्रतिषनििह्वावनताये wa दे्रयति तश्चाऽनुपलभम्भयोगेन । सममे Braga च न आवक्श्मौ वा प्रत्येकनुद्धभमौ वा परि- एणमयत्यन्यच सरव्वाकारश्नतायाः | १०९५ रतस खिक्षा प्र्षापारमिता। पुमरपरं gat बो धिषत्वस्य महा धस्वस्य कष्माएमिभ्े ag महानेको अनित्येति wi देश्यति तच्चाऽगुपलम्भयोगेन | बन्यैकुश्लमूलानि च म शआ्रावकण्डमौ वा मरत्येकबुद्ग्धमौ वा परिणामयत्यन्यज सबव्वाकारन्नतायाः | पुमरपर Gad बोधिस्वस्य महासत्वस्य BENITA योऽ awa दुःखेति we देशयति तच्चाऽनुपलम्भयोगेन । सन greets च न want वा प्रत्येकवुद्श्चमौ वा परिणणामयत्यन्यज सर्व्वा कारश्चतायाः | पुनरपरं qua बोधिसत्वस्य महा सत्वस्य कष्ाणएमिभे asa महामेष्यो चअनात्िकेति wai देश्यति तच्चाऽनुपलम्भयोगेन। adgueqefa च न आआावक्ड्मौ वा मल्येकनुद्धभ्धमौ वा परिणामयत्यन्य् सर्व्वाकारश्चताधाः | ` पुनरपरं gat बोधिसत्वस्य महासत्वस्य seated योऽपो aan शान्तेति wai देप्यति तज्चाऽनुपशम्भयोगेन। eignaquia च न श्रावक्ड्धमौ वा प्रवयेकबुद्धश्रमौ वा परिणामयत्यन्यच सर्व्वाकारक्नतायाः | पुमरपरं ad बोधिसत्वस्य aerewe कश्याएमिन्र यो ऽस्मे aman शल्येति wi देशयति तश्चाऽनुपलम्भयोगेन | सव्य grees च न आवकथमौ वा प्रधेकवुदभमौ वा परिणामयत्यन्यच सर्व्वा कारश्चतायाः | पुनरपरः gua बो धिखल्वष्य agen कष्याएमिनरं ats. aman आअनिमिन्तति wi देशयति तच्चाऽगुपलम्भवोगेन | षदप रिवत्तः ! ९०१७ प्ङुग्रलमूलानि च म आवकष्धमौ वा र्येकबुद्धगमौ बा परिणमयत्यन्यज सर्व्वाकारन्चतायाः | पुमरपरं gut बो धिसत्वस्य महासत्व कश्याणमिचं ata quan wifufeata wa देण्यति तच्चाऽुपलम्भयोगेन | घजु्रलमूलानि च ग आवकण्छमौ वा प्र्येकवुदधषमौ वा परिणमयत्यन्य्र सरव्याकारश्चतायाः | पुनरपरं gua बो धिषत्वस्य महासत्वस्य कल्ाणमिनं dow महामैनो अ्नभिसंख्कारेति wa देगश्यति तच्चाऽनुपलम्मधोगेन | सववङुधलमूखानि च ग Banat वा mega वा परिणमयन्यन्यच सर्म्वाकारभन्नतायाः | पुनरपरः सुते बोधिसत्वस्य महा स्वस्य कष्याएमितं योऽसम महानेचौो fafaafa wa देशयति तच्चाऽनुपलम्योगेन | मकु ्रलमूलानि च न आवक्न्मौ वा प्रतयेकवुद्भमौ वा परिणमयत्यन्य्र सर्ष्वाकारन्नताथाः | पुनरपर Gua बोधिसत्व ATT कल्ाणमिभं asa aay भावनताये wa देशयति तच्चाऽनुपलललभ्भयोगेन | सयङुग्रलमूलानि च न शावकभमौ वा प्रतयेकबुद्धश्मौो वा परिणमयत्यन्य्र सर्व्वा कारञ्नतायाः | पुनरपरं gud बोधिसस्वय महासत्वस्य कम््याणमिचं aha महाकरुणाऽजिन्येति धषी देशयति तश्वाऽनुपलम्भयोगेन । सगय कुग्रलमूकानि च न स्रावकथमौ वा प्रयेकनुदधग्रमौ वा परिणामयत्यन्यव सर्म्वाकारश्ताधाः । १०१६ प्रतसाद् खिक्षा प्रच्ापारमिता | पुभरपरं gua बोधिसत्वस्य महा सत्वस्य कणयाएमिषं योऽपो महाकर्णा दुःखेति wi द्यति तश्चाऽनुपलम्भयोगेन । adgueqent च न आवकण्मौ वा MERCIA वा परिणामयत्यन्यज्र सर्ष्वाकारश्नतायाः | पुनरपरः Gua बोधिषत्वस्य मात्स्य कष्याणएमिनं ase महाकर्णाऽनात्मिकेति wa देशयति तच्चाऽलुपलम्भयोगेन । स्कु शणमूलानि च न staat वा भत्येकबृद्ण्मौ वा परिणामयत्यन्यज सर्ग्वाकारन्चतायाः | पुनरपरं qua बो धिषत््वस् मदासत्वस्य aerate यो ऽसे महाकर्णा शान्तेति WH देशयति तच्ाऽनुपलम्भयोगेन | स्ये रुश्रमूलानि च न आवक्ष्छमौ वा ्रत्येकनुदधग्डमौ वा परिणामयत्यन्यज सर्व्वाकारज्नतायाः | ` पुनरपरं gua Mifare महाखतवस्य कल्याणमिचं asm महाकर्णा श्यति us दे्यति तच्ाऽनुपलम्मयोगेन | सव्ये gueqerfa च न आ्रआवकश्चमौ वा प्रत्येकबुद्धो वा परिणाम- यत्यन्यच GAR CHATAT: | युनरपरं gua बो धिसच्वष् महाखत्वस्य कश्या एमि योऽसौ महाकर्णा शआनिमित्तेति wa देशयति तच्ाऽनुपलम्भयोगेन | wigneqerfi च न श्रावकण्छमौ वा manque व। परिणामयत्यन्यच सब्याकारश्नतायाः | पुनरपरं gua बो धिसततवस्य महाखत्वस्य Relay arse मराकदफाऽपरणिदितेति धमी दे ्रयति लच्चाऽमु पलम्भयोगेन | कटपटिवर्चः | १०९९ व्मङग्लमूलानि च भ आवक्णमौ वा प्रहयेकबुद्श्रमौ वा परिणमयत्यन्य्र सव्व कारन्नतायाः । पुगरपरं स्ते बो धिष्वस्य महासत््स्य कश्याणमिभ' योऽद महाकर्णा ऽममिषंस्कारेति wa देशयति तश्वाऽतुपलम्भयोभेन्‌ | वम॑ङुगरणमूलानि च न आवकण्डमौ वा प्र्येकवुद्श्रमौ वा परिणमयत्यन्यच सव्वांकारन्नतायाः | पुनरपरं Gad straws महा सत्तस्य gees योऽद महाकर्णा विविक्ेति wi देशयति तच्चाऽमुपलम्भयोगेन | सबयकुप्रलमूलानि च न Brat वा म्र्येकनुद्श्वमौ वा परिणमयत्यन्यज्र सरव्वाकारज्नतायाः | पुनरपरं gud बोधिसत्वस्य मरामल्स्य कखाणएमिबं योऽखी महाकरणाभावनताये ध्म रे श्यति तचाऽनुपलमयोगेन । शनुलमूलानि च म स्ावकभ्रूमौ वा प्रदयेकबृद्श्चमौ वा परिशमयत्यन्यज् सर्व्वाकारञ्चतायाः | पुनरपरं Bid बो धिखत्वस्य agen कशयाणमिचं visa wifunqgual अनित्येति wa देशयति तच्वाऽनुपम्मयोगेग | सवकुश्लमूलानि च भ आ्आवकडमौ वा प्रल्येकमुदश्मौ ar परिणमयत्थन्यन्र सब्वाकारश्नतायाः | पुनरपरं gid बोधिसत्वस्य महासचवस्य Taye योऽधी wafenageat qa धम्मं देशयति तच्चाऽनुपलम्मयोगेन | सयकुशशमृलानि च न त्रावकम्डमौ वा प्रलयेकवुदश्रमौ वा परिणमथत्यन्यर सव्या क्रारन्नतायाः | ९०४9 waar feat प्र्ाषारसिवा। पुनरपरं सुगते athe महाशत्वस्य कश्याणएमिषं aos arafenqguat श्रनात्मानद्ति धक देशयति तच्चाऽनुपलमा- गेन । शब्वकुश्रशमलानि च ग wart वा परतयेकबदभरमौ बा प्ररिणमयत्यन्यज्र सब्वाकारश्नतायाः | पुनरपरं gad बोधिखत्वस्य महासत्वस्य कखयाणएमिनं योऽप अवेणिकशुद्घन्माः शान्तादति wai देशयति तच्चाऽनुपलम्भयोगेन। सम्य प्रमूशानि च न श्रावक्श्मौ वा nang वा परिणएामयल्यन्यज सब्वाकारश्चतायाः | पुनरपरं gad बो धिम त्वस्य मदा सत्व कलयामि योऽद आवेणिकवुदघर्राः शल्या दति wai दे श्यति तचाऽनुपलम्भयोगेन | aaguagara च न Mast वा म्रत्येकवुद्धग्मौ वा परिणामयत्यन्यच सव्वाकारश्चतायाः | पुमरपर gud मो धिस्वष्य महासत्वस्य कन्याणमिचं योऽप श्रावेणिकबुद्धधग्भ आनिसित्ताद्ति धम्मं देशयति तचथाऽनुपलमा- थोगेन । सरववुश्रलमूलानि च न arama वा प्रत्येकबुदुभमौ वा परिणामयत्यन्य्र शर्व्वाकारश्चतायाः | पुनरपरं gua भो धिसत्नस्य arena कल्द्ाणमिन्र योऽपो ्रषेणिकवुद्धधर्ममा श्रप्रफिहिता इति धम देशयति तच्चाऽनुपलम्न- योगेन । स्ये शलमूलानि च न Ramat वा प्र्यकबुदभमौ वा परिणमयत्धन्यब स््वाकारश्चतायाः | ह gaat wat बोधिसत्वस्य मा सत्वस्य कश्या मिन ate waftaqgual safidenc इति wa देग्रयति तश्चाऽनप wouter: | ६०8४९ हमयोगेग । स्कुद्रमूलानि च म samt वा प्र्येकबुडध- ममौ वा परिणमयत्यन्यच सब्बोकारज्ञतायाः | पुनरपरं Gad बोधिसत्वस्य महासत्वस्य कख्याणमिभं woe शरावेणिकबुद्धधरा . विविक्राषति wa देश्यति तथ्ाऽहुपलम- योगेन । सम्ुश्रलमूलानि च न saat वा प्रलेकबुदभमौ वा परिणामयन्यन्यच्र सर्व्वाकारश्नतायाः । पुनरपरं Gad बोधिसत्वस्य महासत्वस्य कण्याणमिनं थोऽख्मे शरवेफिकबुद्धधग्मेभावनताये धम दे श्यति तच्चाऽनुपलम्भथोगेग | स्ुशलमूलानि च न भ्रावकश्धमौ वा प्रतयेकवुद्श्वमौ वा परिणमयत्यन्यच सरव्वाकारज्नतायाः | पुनरपरं Gad बोधिसत्वस्य मदा सत्वस्य कल्याणमिनं ata षव्वोकारज्ञताभावनताये चरौ देशयति तचाऽनुपलम्भयोगेग्‌ । मनैदुश्रलमूलानि च न श्रावकश्चमौ वा प्रेकबुद्धगमौ वा परिणामयत्यन्यच्र सर्व्वाकारज्ञतायाः | श्रय बोधिसत्वस्य महासत्वश्य कल्याणएमिज्र वेदितव्यं । येन क्याणमिचेण परिग्टहोतो बोधिषत्नोमहासत्व दमं प्रश्ञापारमिता- निशं sen atwefa न सन्तरति न सन्त्ाखमाप्ते | Ware! कथं भगवन्‌ बो धिसत्वमहहासत्वः प्रन्नापारमिता्थां Wanaque: पापमिचर दस्तगतोभवति । कष्याणमिचपरि- वजितञ्च भवति । a इमं प्र्नापारभितानिर्दशं श्रवा नोजञद्यति न wef न सन्त्राषमापश्यते | Wray | TE सुगते बोधिषत्वामहासत्वः प्रश्चापारमिता्ां 131 ese waarefeat प्र्चापारमिता | excquanaetarcaa प्रतिसंयुक्रमनखिकारः प्रभ्नापारमितां भाषयल्युपक्लभते तथाच प्रज्ञापारमितथामन्यते | श्रपगतसष्वाकार- war प्रतिषयुक्षमनसिकारो ध्यानपारमितां भाव्यत्युपलभते । तथाच्च च्यानपारमितयामन्यते | अपगतस्व्वा कार्ता प्रतिखंयुक्र- मनसिकारो बोखपारमितां भावयलटपलभते । तथाच वौय्येपार- मितथामन्यते। अ्रपगतसव्वाकारश्नता प्रतिष्युक्रमनसिकारः चान्ति- छरमितां भाव्रयत्यपलभते । तथाच लान्तिपारमितयामन्यते | अप्रगतसब्याकारज्नता प्रतिसंयुक्रमनमिकारः शओोलपारमितां भाव- चत्युपक्षभते | तथाच श्निलपारमितयामन्यते | श्रपगतसब्बाकारश्ता प्रतिषयुक्रमनसिकारोदानपारमितां भावयल्युपलभते । तथाच दानपारमितथामन्यते । एवं हि aud बोधिसत्वा महामततः प्र्ञापारमिता्यां चरक्ननुपाथक्ुश्रलो वेदितव्यः | पुनरपरं gat बोधिसक्वामहामत्ः प्रज्ञापारमितायां चरश्च- पगतसब्ौकारश्नता प्रतिसंयुक्रमनसिकारोरूपमध्यात्मशज्यमिति जगसिकरोति | ताच्चाध्यात्मशन्यतासुपलभते । तथाच शन्यतया- मम्यते उपलम्भो गेन | "घ प्रक्कापारमितायां चरन्नपगतसब्याकारन्नता प्रतिषयुकषमनसि- erred ब दिरद्धाशन्यमिति मनसिकरोति । ताञ्च afegigea- HWA । तथाच शएन्यतयामन्यते | 1 = ee षीम — he 287 त eee हा क मी Sa raat पुनरपरं सुभूते बोधिसत्वो महासत्व इति पे बाण्धेकरेः wee: रवं परस्यापि । अदशर पुस्तके सव्ये स द्रति fete qed । ग, THs च तथेव लिखितमस्ति | बद्प्ररिवत्चैः | ६०७ घ प्रश्ापारमिता्ां चरशपगतसब्याकारश्चता प्रतिश्वु्मगविः कारोरूपमध्यात्मबरिङ्काशन्यमिति मनसिकरोति । anqreray- बरिद्ाश॒न्यता सुपल्लभते | तथाच शून्यतयामन्यते छवक्षद्यथोेगेग्‌ । ल प्रभ्ञापारमितायां चरश्नपगतसब्वाकारश्चता प्रतिखधुक्मभ- पिकारोरूप श॒ज्यताशुन्यमिति मनरशिकरोति । ताश्च aug सुपलभते | तथाच शल्यतथामन्यते उपशम्रधोगेन । घ प्रन्ञायारमिताथां चरश्नपगतस््वाकारश्चता often मनधिकारोडपं महाश्यन्यमिति मनसिकरोति। ang सश. शन्यतामुपलभते । तथाच शून्यतथामन्यते उपशब्भधोगेन | स प्रज्ञापारमितायां चरन्नपगतसंग्वाकार चता प्रतिषयुक्रमनसि- ated परमाथंशून्यभिति मनसिकशोति | arg परमाथेश्यन्ता- मुपलभते | तथाच श्यून्यतयामन्यते उपलम्भयोगेन | ख प्रश्ञापारमितायां चरश्नपगतसब्बाकारश्नता प्रतिषधुक्रमन- सिकारोरूपं सस्छतशन्यमिति मनसिकोरोति। are dan शन्यतामुपलभते | तथाच शून्यतयामन्यते शपशम्भधोगेन | स प्रन्नापारमिताथां चरश्नपगतस्वाकारन्चता प्रतिशंधुक्रमन- सिकारोरूपमसङ्तशयन्यमिति मनसिकरोति। ताच्चाऽककाय- शन्यतामुपलभते | तथाच शएन्यतयामन्यते उपलम्भयोगेन | घ प्रन्नापारमितायां चरन्नपगतसर्ग्वाकारशता प्रतिखयुक्रमन- षिकारोरूपमत्यन्तशून्यमिति मनरिकरोति। ताश्चाज्यन्द्यून्बता- मुपल्लभते | तथाच शन्यतयामन्यते उपलम्मयोगेन | ख प्रञ्चाप्रारमितायां चरन्नपगतखरग्वा कारज्चता प्रतिदयुक्रनन- १०७8४ UTA ASH प्रश्चापारमिता | विकारोरूपमनवराग्रशून्यमिति मनसिकरोति । ताश्चाऽनवराय- WUT | तथाच शन्यतया मन्यतेडपलम्भयो गेन | ख प्रश्षापारमिताथां चरल्नपगतसर्व्वाकारश्चता प्रतिसयुक्रमन- सिकारोरूपमनवकारशून्यमिति मनसिकरोति । ताश्चानवकार- शूल्यतासुपशभते | तथाच शून्यतया मन्यते उपलब्भयोगेन | ख प्रज्ञापारमितायां चरन्ञपगतसर्वाकारन्नता प्रतिसंयुक्रमन- सिकारोषरूपं प्रहतिश्यन्यमिति मनस्िकरोति । ताश्च प्रति- शून्यतासुपलमभते | तथाच शून्यतयामन्यते उपलब्भयो गेन | स प्रन्ञापारमितायां चरक्पगतसव्वाकारन्नता प्रतिषयुक्रमन- सिकारोषूपं सव्वैधग्मंश्न्यमिति मनसिकरोति । ताश्च waa: धयन्यतास्ुपलभते | तथाचशन्यतयामन्यते उपलम्भयोगेन । स प्रभ्ञापारमिता्चांचरल्लपगतसर्ग्वाकारज्ञता प्रतिखयुक्रमनमि- कारोरूपं सखशचणश्यन्यमिति मनसिकरोति । ताश्च खलक्षण- WANA | तथाच शन्यतयामन्यते उपलम्भयो गेन | स प्रभ्षापारमिताथां चरल्लपगतसर्व्वाकारश्चता प्रतिखयुक्रमन- सिकारोरूपमनुपलम्भशन्यमिति मनसिकरोति । ताञ्चाऽलुपलम- शज्यतासुपलभते | तथाच शूज्यतयामन्यते उपलम्भयोगेन | स प्रन्नापारमितायां चरन्ञपगतसर्व्वाकारश्चता प्रतिसयुक्रममसि- कारोर्ूपमभावश्चून्यमिति मनसिकरोति । ताञ्चाभावशन्यतामुप- VA | तथाच शुन्यतयामन्यते उपलम्भयोगेन | स प्रश्नापारमितायां चरन्नपगतस््वाकार न्ता प्रतिषयुक्रमन- विकारोशूपं aeuanafafa ममसिकरोति । ताश्च Gara दयन्यतासुपशभते | तथाच QRAUTAA CVA UTA | awsutcatr | १०४५. ख प्रन्नापारभितायां चरन्लपगतसर्ग्वाकारन्चता प्रतिखयुक्मन- सिकारोशूपमभावद्लभावश्यन्यमिति मनसिकरोति। ताञ्चाभाव- हभावशूल्यताञुपलभते | तथाच शन्यतयामन्यते उपलम्भयोगेन | पुनरपरं gad बोधिसत्नो महासत्वः प्रज्ञायारमितायां ररन्लपगतसर््वाकार ज्ञता प्रतिसयुक्रमनसिकारो वेद नाऽध्यात्मशन्येति मनसिकरोति | ताच्चाऽष्यात्मशयन्यतामुपलभते । तथाच शएन्यतया- मन्यते उपलम्भयोगेन | | घ प्रज्ञापारमितायां चरन्नपगतस्वाकार ज्ञता प्रतिखंयुक्रमनमसि- कारो बेदनाबदहिद्धाश्न्येति मनसिकरोति । are बहिद्धाशन्यता- मुपलभते | तथाच शूल्यतयामन्यते उपलम्भयोगेन | स प्रन्नापारमितायां चरन्ञपगतसव्वाकारन्नता प्रतिसयुक्रमन- मिक्ारो वेदनाऽध्यात्मबदिद्धा शन्येति मनसिकरोनि । ताश्चाऽध्या- वाब दिद्धाशन्यतामुपलभते। तथाच शन्यतया मन्यते SITUA | स प्रज्ञापारमितायां चरन्नपगतसर्व्वाकारश्ञता प्रतिसंयुक्रमम- fant वेदना शून्यताश्यन्येति मनसिकरोति । ताश्च शृन्यता- शन्यतासुपलभते । तथाच शूल्यतयामन्यते उपलम्भयोगेन | ख प्रन्ञापारमभितायां चरश्नपगतसव्वा कारन्ञता प्रतिखयुक्रमनम- सिकारो वेदना awgafa मनसिकरोति । ताश्च महाशून्यता- मुपलभते । तथाच शून्यतयामन्यते उपलम्भयो गन | स प्रन्ञापारमितायां चरन्नपगतमव्वाकारन्नता प्रतिसयुक्रमन- सिकारो बेदना परमा्ंशन्येति मनसिकरोति । ary परमाथ शून्यतामुपद्षभते | तथाच शून्यतया मन्यते छपलब्भयोगेन | ६०४ प्रतसाहखिक्ठा प्रश्चापारमिता | च रज्ञापारमिताथां चरश्ञपगतसव्वाकारश्चला प्रतिसंयुक्षमग- सिकारो an संश्छतश्यन्येति मनसिकरोति । ताश्च शछ्कतदयून्यता- grad । तथाच शून्यतया मन्यते SIVA TA | ammacfaaet wamaesrarcen wad सिकारो aenssgageta मनसिकरोति । avarseq शल्यतासुपलमभति | तथाच शून्यतयामन्यते STANT । घ प्रज्ञापारमितायां चरश्नपगतसग्वाकारन्नता प्रतिसयुक्रमन्‌- विकारो बेदनाऽव्यन्तश्यन्डेति wa देशयति । ताश्चाऽग्यन्तश्न्यता- AAA | तथाच शुन्यतयामन्यते उपलम्भयोगेन | स प्रश्ञापारमिताथां चरलपगतसब्वोकारज्ञता प्रतिखयुक्रमन- सिका बेदनाऽनवराग्रद्यन्येति मनसिकरोति । तश्चाऽनवरा्र शन्यतासुपश्चभते । तथाच शन्यतथामन्यते उपलम्भयोगेन | स प्र्षापारमितायां चरन्नपगतसब्वाकारश्चता प्रतिखयुक्षमन- सिका रोबेदनाऽनवकार शून्येति मनसिकरोति। ताश्चागवकार- शन्यताश्ुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेन | ख प्रज्ञापारमिताथां चरन्नपगतसव्य कारन्नता प्रतिसंयुक्षमन- खिकासो वेदना sefagefa wi हेश्यति। ताञ्च प्रहति- शून्यतासुपल्चभते । तथाच शन्यतयामन्यते उपलम्भयोगेन | स प्रज्ञापारमितायां चरश्नपगतसब्वाकारन्ञता प्रतिखयुक्षमन- सिकीरो वेदना सब्येधश्मशन्येति मनसिकरोति । ताश्च way शस्तासुपलभते। तथाच शून्यतथामन्यते उपखम्भयोगेन | ख प्रश्ञापारमितायां शरलपगतसष्वाकार शता प्रति्युक्रमन- waufcat: । ` १०४० विकारो वेदना खलखणशन्येति मनसिकरोति । ताश्च awae- शूल्यतासु पलभते । तथाच शन्यतयामन्यते उपलम्भयोगेन | स प्रज्ञापारमितायां चरश्नपगतसब्वाकार ज्ञता प्रतिभंयुकमन- सिकारो बेदनाऽलुयलम्शयन्येति मनसिकरोति । ताश्चाऽगुपलम- शन्यताञुपलभते | तथाच शूल्यतयामन्यते ऽपलम्भयोगेन । म प्रज्ञापारमितायां चरन्नपगतसब्बाकारश्नता प्रतिसंयुक्रमग- विकारो वेदनाऽभावश्यन्येति ममसिकरोति। ताञ्चाऽभावद्यन्यता- मुपलमभते। तथाच शून्यतयामन्यते उपलम्भयो गेन । स प्रश्चापारमितायां चरल्पगतमब्वाकार क्ता प्रतिसयुक्रमन- fart बेदना खभावश्यन्येति ममभिकरोति। ताश्चश्लभाव- शन्यताञुपखभते । तथाच शून्यतथामन्यते उपलम्मयोगेन । स प्रज्ञापारभितायां चरश्नपगतमव्वाकारञ्जता प्रतिसंयुक्रमन- भिकारोवेदनाऽभावस्भावश्यन्येति मनसिकरोति। वताश्चाऽभाव- खभावद्यन्यताम्ुपलभते | तथाच शृन्यतयामन्यते Forays | स प्रन्ञापारमिताथां चरल्लपगतसब्वाकारन्नता प्रतिषयुक्र- मनसिकारः सन्ञाऽष्याक्मश्यन्येति मनसिकरोति। ताच्चाऽष्याद्म- शन्यताश्रुपलभते | तथाच शन्यतया मन्यते छपलम्भयोगेम | म प्रज्ञापारमितायां चरन्नपगतसव्याकारश्नता प्रतियुक्रमन- भिकारः स्नाव दिदद्धाशन्येति ममसिकरोति | ताञ्च बदिङ्खाशून्यता- मुपलभते | तथाच शून्यतया मन्यते उपणलम्भयोगेन | म प्रश्चापारमितायां चरन्नपगतसब्बोकारश्ञता परतिरंयुक्रमन- धिकारः सं्चाऽष्या्मवदद्धाश्न्वेति मनसिकरोति । angrsana- बदिद्धाशन्यताञ्चुपलमभते । तथाच शल्यतयामन्यते SMA | १०४८ प्रतसाइल्िका प्रश्चापारमिता। स प्रश्ञापारमितायां चरक्लपगतसब्योकारन्नता प्रतिसंयक्षमन- सिकारः संज्नाशुन्यताश्य्येति मनख्िकरोति । ताश्च शून्यताशन्यता- सुपखभते | तथाच शून्यतयामन्यते उपलब्भयोगेन | स प्रन्ञापारमितायां चरन्नपगतसव्वौकारन्नता प्रतिसंयुक्तमन- शिकारः संश्चामहाशून्येति मनसिकरोति । ताश्च मदाशन्यता- मुपलभते | तथाच शून्यतयामन्यते उपलम्योगेन | स प्रज्ञापारमितायां चरन्नपगतसव्वोकार जता प्रतिषयुक्रमन- सिकारः मंज्ञापरमायंशन्टेति मनसिकरोति। ताश्च परमा शून्यतामुपलभते। तथाच शन्यतयामन्यते उपलम्भयगेन | स प्रभ्नापारभिताथां चरन्नपगतसव्बोकारज्नता प्रतिसंयुक्तमन- शिकारः संज्नासंस्लतश्यन्येति मनविकरोति । arg संस्तश्न्यता- मुयलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | म प्रज्ञापारमितायां चरन्नपगतसब्वाकारन्ञता प्रतिसंयुक्रमन- सिकारः संन्नाऽसंस्तश॒न्येति मनसिकरोति | ताश्चाऽसंस्लतश्यन्यता- मुपलभते। तथाच शन्यतयामन्यते उपलम्भयोगेन | ख प्रज्ञापारमितायां चरल्लपगतसव्वाकारश्चता प्रतिसंयुक्रमन- सिकारः संज्ञाऽत्यन्तश्एन्येति मनधिकरोति । ताश्चाऽत्यन्तष्यन्यता- सुपलभते | तथाच शुन्यतथामन्यते उपलम्भयोगेन | स प्रन्नापारमितायां चरन्नपगतसर्व्वाकारन्नता प्रतिसयुक्रमन- fant कं्ाऽमवराग्रशन्ेति ममसिकरोति। ताश्चाऽनवराय- शन्यताञुपलभते । तथाच शून्यतथामन्यते उपलम्भयोगेन | ख प्रज्ञापारमितायां चरश्नपगतशव्वाकारन्नता प्रतिसंयुक्षमन- षष्परिवन्तैः | १०४९ विकारः संन्ञाऽनवकारशन्येति मनशिकरोति । ताश्चाऽनवकार- शएन्यताुपल्लभते | तथाच शून्यतयामन्यते उपलम्भयोभेन । ख प्रन्नापारमितायां चरन्नपगतसर््वाकारश्षता प्रतिसयुक्षमन- सिकारः संज्ञा प्रृतिशज्येति ममसिकरोति । ताञ्च प्रतिशन्यता- मुपलभते | तथाच शूल्यतयामन्यते उपलम्भयो गग | घ प्रज्ञापारमितार्यां चरल्पगतसर्ग्वाकार ज्ञता प्रतिसवुक्रमन- शिकारः सन्ना सष्वेधन्शन्येति मनसिकरोति। ताञ्च सम्बध - शन्यतामुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन । घ प्रन्ञापारमितायां चरनल्ञपगतस्व्वा कारन्नता प्रतिकषयुक्रमन- सिकारः संज्ञा खलचणशयन्येति ममसिकरोति । arg खणचण- शल्यतासुपलभते | तथा च शून्यतयामन्यते उपलशम्भयोगेन | ड प्रश्चापारमितायां चरन्नपगतस्वा कारश्चेता प्रतिखयुक्षमन- षिकारः संज्ञा ऽनुपलम्भशन्येति मनसिकरोति । ताच्चाऽलुपलम्भ- शन्यतासुपल्लभते | तथाच शून्यतथामन्यते उपलम्भयोगेन | स प्रश्षापारमिता्यां चरल्रपगतसर्ग्वाकारन्नता प्रतिखयुक्रमन- विकारः संक्ञाऽभावश्यन्येति मनसिकरोति । ताञ्चाऽभावश्न्वता- मुपशभते | तथाच श॒न्यतथामन्यते seesaw | स प्रश्ञापारमितायां चरज्ञपगतसव्वाकारश्चता प्रतिषंयुक्रमन- सिकारः शंश्ना खभावद्यून्येति मनमिकरोति । ताञ्च खभावद्यज्यता- मुपखभते । तथाच शून्यतयामन्यते Teast | ख ॒प्रञ्चापारमितायां खरन्नपगतसर्ग्वाकारश्चता प्रतिषधुक्र- Taft: संश्चाऽभावसख्खभावदयन्येति मनविकरोति । are 132 १०५० ग्रतसाहखिका प्रक्षापारमिता | ऽभावखभाश्न्यतासुपलमते । तथाच शएन्यतथा मन्यते उपलम्भ- थोगेन | श प्रश्ञापारमितायां चदरश्नपगतसव्वाकारश्चता प्रतिखंयुक्रमन- धिकारः werd: श्रध्यात्मशन्यादति ममसिकरोति । ताश्चा- ऽष्याद्मश्चन्यतासु पलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन । स प्र्ञापारमितायां चरन्नपगतस्वोकारज्जता प्रतिसंयुक्रमन- शिकारः संस्काराः बहर्ाशुन्यादति aafanci ताश्च ब हिद्धाशन्यताञ्ुपणभते | तथाच शन्यतयामन्यते उपलम्भयोगेन | स प्रश्चापारमितायां चरन्नपगतश्न्याकारश्नता प्रतिसंयुक्रमन- शिकारः सस्काराःश्रष्यात्मबहिद्धांशन्यादति मनसिकरोति । ave ऽध्यात्मब डिङ्काशन्यतामुपलभते | तथाच शन्यतयामन्यते उपलम्भ- योगेन | | स प्रश्नापारमितायां चरन्ञपगतसब्योकारज्नता प्रतिसयुक्षमन सिकारः wert: शन्यताशचन्याहति मनसिकरोति । ताश्च शन्यता शन्यतामुपलभते | तथाच शन्यतया मन्यते उपलम्भयो गेन । स प्रश्ञापारमितायां चरम्नपगतमव्वाकारन्नता प्रतिशयुक्रमग- सिकारः wearer: मरहाशन्यादति ममशिकरोति । ताश्च av शन्यतासुपञ्चभते | तथाच शृन्यतयामन्यते उपलम्भयोगेन | ख प्रशापारभितायाश्चरन्नपगतमम्बाकारन्चता प्रतिशयुक्षमन- शिकारः Sar: wares मनसिकरोति । are पर भार्थश॒न्यतासुपलभते । तथाच शून्यतया मन्यते Gomera | ख प्रच्चापारेमितायाश्चरनपगतशन्बा कार्ता प्रतिशंधुक्रमन- धष्परिविष्चैः। १०४९, सिकारः संस्काराः संखतद्यम्यादति मनसिकरोति । ane स्त शव्यताञ्ुपलभते | तथाच शून्यतयामन्यते उपशम्भयो गेन | स ॒प्रज्ञापारमितायाश्चरश्नपगतसष्वाकारश्चता प्रतिषंयुक्षमन- सिकारः संस्काराः wagagencfa मनमसिकरोति। ताश्ा {संछ्तद्यन्यतासुपललभते | तथाच शून्यतयामन्यते उपलम्भवोगेन | स ॒प्रश्ापारमितायाश्चरन्नपगतसब्वाकारश्चता प्रतिष्युक्रमन- शिकारः SAT: अत्यन्तदयन्यादति मनसिकरोति। ताच्ाऽव्यन्त शन्यताञुपशभते | तथाच शन्यवधामन्यते ङपलम्भयोगेन | सघ ॒प्रज्ापारमितायाश्चरब्नपगतसब्याकारन्लता प्रतिसंयुक्रमग- मिकारः wearer श्रमवरायश्यन्यादति मनसिकरोति । वताञ्चानव- राग्रदन्यताञुपलभते | तथाच शुन्यतथामन्यते उपलम्भयोगेन | स प्र्ापारमितायाश्चरन्नपगतसव्वाकारश्ञता प्रतियुक्रमन- भिकारः संस्काराः अनवकारशन्यादइति मनसिकरोति। साञ्चानव- कारशून्यतासुपलभते | तथाच WMATA AAA उपलम्भथोगेन | स ॒प्रन्ञापारमितायाश्चरन्पगतशव्वाकार्चता प्रतिशयुक्रमन- सकारः संस्काराः swafagencfa मभश्िकरोति। ताश्च परहेतिश्यन्यता सुपलमभते | तथाच शन्यतयामन्यते SIMA | घ ॒प्रज्ञापारमितायाञ्चरन्नपगतसर्ग्वाकारन्नता प्रतिखयुक्रमन- शिकारः सस्काराः समष्येधरमश्यन्यादति मनसिकरोति । ताश्च स्ये धेशून्यतासुपलभते । तथाच शृन्यतथामन्यते उपलम्नथोगेन | स ॒म्रक्षापारमितायाश्चरनल्पगतसब्बांकारज्नता प्रतिमयुक्रमभ- शिकारः de: aewagercia मनसिकराति। arg १०४२ श्तखाद खक पश्चापारमिता | खशचणद्यन्यतासु पलमते । तथाच शून्यतयामन्यते उपखम्भ- योगेन | ख ॒प्र्ापारमितायाश्चरन्नपगतसब्वाकारज्जता प्रतिसंयुक्रमन- fant: संस्कारा श्रलुपलम्भशूल्यादति मनसिकरोति। ताश्चा- शुपशम्भश्यूल्यतासुपलते | तथाच शून्यतथामन्यते उपलम्भयोगेन | ` ख प्रन्ञापारमितायाश्चरन्नपगतसर्व्वाकारज्चता प्रतिरसयुक्रमन- विकारः संस्काराः अरभावशन्यादति मनसिकरोति । ताञ्चाभाव- शून्यतासुपल्लभते | तथाच शूल्यतयामन्यते उपलम्भयो गम्‌ | च ॒प्रभ्चापारमितायाश्चरश्नपगतसर्व्वाकारज्जता प्रतिसयुक्रमन- विकारः FA सखभावश्ून्यताद्ति मनसिकरोति i ताश्च मावश्ून्यता सुपललभते | तथाच शुन्यतयामन्यते उपलम्भयोगेन | सख ॒प्रज्ञापारमितायाञ्चरन्ञपगतसर््वाकारज्जता प्रतिसंयुक्रमन- मिकारः संस्काराः अ्रभावद्भावश्न्यादति ममसिकरोति । ताच्चा- भावस्ञभावदयल्यतासुपलभते । तथाच शन्यतयामन्यते उपशम योगेन | पुनरपरं सुगते बोधिसत्त्वो हाखत्वः प्रज्ञापारमितायां शर अपगतसब्ा कारश्चता प्रतियुक्रममसिकारो fragt मिति anfanctfa । averse त्मश्यन्यतासुपशभले । तथा शन्यतथा मन्यते उपलम्भयो गेन । ख प्रश्ञापारभितायाश्चरन्नपगतसव्वौ कार न्ता प्रतिखयुक्रमगः चिकार fama afeghgafata मनसिकरोति । ताश्च afegi- UAT ATA | तथाच शूल्यतयामन्यत उपलम्भयोगेन | बपरिवन्तः | १०४६ श॒ प्रजञापारमितायाञ्चरन्नपगतसब्वाकारश्जता प्रतिखंयुक्रमन- विकारो विज्ञागमध्यात्मबरिङ्का शून्यमिति मनस्िकरोति | angr- शाक्मबहिङ्धाश्चन्यताञ्ुपलभते | तथाच शुन्यतयामन्यते उपशम्भ- योगेन | स प्रभ्ञापारमितायाञ्चरन्पगतसब्वाकारन्ञता प्रतिसंयुक्रमन- धिकारो विश्चानं शन्यताश्यून्यमिति मनसिकरोति । ताश्च शएन्यता- GUNZ | चथाच शशूल्यतयामन्यते उपलम्भयोगेन । ख प्रज्ञापारमितायाञ्चरन्नपगतसब्वाकारश्चता प्रतिसंयुक्षमन- सकारो fama मदहादशून्यभिति मनसिकरोति। ary aw- शन्यतासुपलभते | तथाच शून्यतयामन्यते उपलब्मयोगेन । ख प्रज्लापारमितायां चरन्ञपगतसब्वाकार ज्ञता प्रतिसयुक्षमनम- धिकारो विज्ञानं परमाथेश्ूल्यमिति मनसिकरोति । arg पर- माथेशन्यतासुपलभत | तथाच शून्यतया मन्यते उपलम्भयोगेन | स प्रज्ञापारमितायां quasars प्रतिसंयुक्रमन- सिकारो faa संस्तशून्यमिति मनसिकरोति | are सक्त- शन्यतासुपलभते | तथाच शन्यतयामन्यते उपलम्भयोगेन | स प्रश्चापारमितायां चरक्पगतसव्योकारज्ञता प्रतिसंयुक्रमन- feat विक्षानमसंस्तशन्यमिति मनसिकरोति। ताच्चाऽसंख्लत- शन्यतासुपलभते । तथाच शून्यतया मन्यते उपलम्भयो गेन | स प्रश्चापारमिताथां सरक्पगतसन्वाकारश्नता प्रतिखयुक्रमन- सिकारो विन्नानमत्यमतद्यन्यमिति मनखिकरोति । ताच्चात्यन्त- शन्यताञ्ु पशचभत | तथाच शुन्यतयामन्यते उपलश्मयोगेन्‌ | १०४७ qaarefeer प्रशापारमिता | ज प्रज्चापारमितायां चरश्ञपगतवष्याकारश्ञता प्रतिषंयुक्षमन- सिकरो विश्चानमनवरायरशूल्यमिति मनसिकरोति । arena शन्यताश्ुषसभते | तथाच शल्यतयामन्यते उपलकयोगेभ । ख प्रश्ापारमिता्थां शरश्नपगतसर्ग्वाकार ज्ञता प्रतिसंयुक्षमन- सिकारो विज्ञानमनवकारश्यून्यमिति मनधिकरोति । ताञ्चाऽनव- कारद्यूष्यतासुपलभते | तथाच शन्यतयामन्यते उपल्भयोगेन | ख प्रज्ञापारमितार्या चरश्नपगतसष्याकार्ञता प्रतिसयुक्षमन fasta विज्ञानं प्रकृतिशयल्यमिति मनसिकरोति। ताञ्च प्रति शून्यतासु पशमते | तथाच शन्यतयामन्यते उपणम्भयोगेन | स प्रज्ञापारमितायां चरश्ञपगतवष्याकारज्नता प्रतिषयुक्तमन- सिकासे विज्ञानं सब्येधकेशन्यमिति मनसिकरोति । ताश्च स्वे धर्षाशल्यतासुपशभते | तथाच शन्यतयामन्यते उपल्म्भयोगेन | ख प्रज्ञापारमितायां सरश्नपगतसब्वौकार ज्ञता प्रतिरसंयुक्ठमन विकारो fama सखलचणशन्यमिति ममसिकरोति । तश्च खशशणशन्यतासु पशभते । तथाच शूज्यतयामन्यते उपलम्भ- योगेन । च प्रश्ञापारमितायां चरन्नपगतसम्बौकारन्ञता प्रतिखयुक्षमन- fasta विन्ञानसुपलम्भश्न्यमिति मनसिकरोति । avenge शम्भशून्यतासु पलभते । तथाच श्न्यतयामन्यते उपल्लम्भयोगेन | घ परज्ञापारमिलाथां चर्ञपगतसव्योकारश्चता प्रतिखंयुक्षमन- सिकारो विश्चानमभावश्यन्यमिति ममसिकरोति । ताच्चाऽभाव- शूल्यतामुपशभते | तथाच शुन्वतथामन्यते उपशम्भयोगेभ्‌ | बदपरिव्तैः | १०५५ a प्रन्नापारमितायां चरन्नपगतखब्वांकारज्चता प्रतिसंयुक्मन- इकारो faut खभावद्यूल्यमिति मनसिकरोति । ताश्च खभाव- [न्वतामुपलभते | तथाच श्युन्यतथामन्यते उपलम्भयोगेन | छ प्रज्ञापारमितायां चरज्ञपगतख््वाकारञ्चता प्रतिसंयुक्षमन- इकारो विक्नानमभावसखभावश्यन्यभिति मनसखिकरोति। ताश्चा- -आवद्भावशून्यतासुपलभते । तथाच शूल्यतयामन्यते उपलम्भ- धोगेन । | स प्रन्चापारमितायां चरश्ञपगतसर्व्वाकारन्ञता प्रतिसयुक्रमन- सकारञ्चच्रध्यात्मशून्यां मति मनसिकरोति | ताश्चाऽध्याद्मश्यन्यता- _ पलभते । तथाच शून्यतयामन्यते उपलम्भयोगेन | ष प्रज्ञापारमितायां चरश्नपगतमर्ग्वाकारन्नता प्रतिसयुक्रमन- wraqefvghgufata मनमिकरोति । are बदिद्धांशन्य AQUA | तथा च शन्यतयामन्यते उपल्लम्भयो गेन | म प्रज्ञापारमितायां चरल्नपगतखग्वाकार श्रता प्रतिकयुक्रमन- बेकारखचच्रध्यात्मबडिद्ाशून्यमिति मनसिकरोति | ताश्चाऽध्याक्म- -डिद्शन्यतामुपल्लभते | तया च शून्यतया मन्यते उपललम्भयो गेन | ष प्रन्ञापारभितायां women fanaa Witay: श॒ल्यताद्यल्यमिति मनख्िकरोति। ताश्च शन्यताशन्यता- भुपलभते | तथाच शून्यतया मन्यते उपशम्भयोगेन | घ प्रञ्ापारमितायां चर न्नपगतखब्यौ कार्ता प्रतिभंयुक्रमन- भकार्चय्शादल्यमिति aafeactia । arg मरहाशृन्यतासुप- धमते । तथा शुम्बतयामन्यते STITT | ६०५९ श्रतसाश्डिक्षा प्शापारमिता। च प्रश्चापारभितायां चर्नपगतसब्वाकार ज्ञता प्रतिर्युहमन- सिकारश्चचः परमाथंशूल्यमिति ममगसशिकरोति । ताश्च wart. शून्यतामुपलभते | तथाच शन्यतथामन्यते उपलम्भयोगेन । a प्रन्नापारमितायां शरश्ञपगतसब्वाकारन्जता प्रतिसयुह्ठमन- frances: सं्घतशल्यमिति मनसिकरोति । ताश्च verge. सुपलभते । तथाच शून्यतयामन्यतं उपलम्भयोगेन | स प्रन्नापारमिताथां शरश्नपगतसव्वाकारश्चता प्रतिष्वुक्रमन सिकारञ्चजुर सख्तशन्यमिति मनभिकरोति । ताच्चाऽसद्छतशन्यता- सुपलभते | तथाच शृन्यतयामन्यते उपलम्भयोगेन | | स प्रन्ञापारमितायां दरश्नपगतसब्बाकारश्चता प्रतियुक्रमन- _ श्िकारख्चकरत्यन्तशन्यमिति मभेसिकरोति । ताश्चाऽत्यमशून्यता- मुपलभते | तथाच शून्यतया मन्यते पलम्भयोगेन । घ प्रज्ञापारमितायां चरज्ञपगतखव्वाकारज्चता प्रतिकयुक्मन- सिकारखचरमवराशन्यमिति मनभिकंरोति | ताश्चावराग्शन्य - ताजुपलभते | तथाच शूल्यतथामन्यते STATI । स प्रज्ापारमितायां चरन्पगतसव्वाकारज्चता प्रतिखयुक्रमन- सिकारख्खरमवकार शून्यमिति मनसिकरोति । ताश्चाऽनवकारः शन्यतासुपलभते | तथाच शृन्यतयामन्यते STS थोगेन | ख प्रज्ञापारमितायां चरलपगतसब्यीकारश्चता प्रतियुक्मनं धिकार्चधुः प्रहृतिश्न्यमिति मनखिकरोति । ताच्च wefan AIA | तथाच शून्यतयामन्यते उपलम्भयोगेन । | घ प्रज्ञापारमिताथां चरशपगतसम्यौकारञ्जता प्रतिश॑युक्षमन weufcre: | १०४9. ` रिक्लरखवुः स््यध्ेदयुन्वभिति मनविकिरोति । ag स्वथं - ` श्ुन्वलाडुपलभते । थाच ` शएन्यतथामन्यते उपलम्भयोमेभ । ब mercial दरज्ञपगतसग्बोकार्चता परतिखंयुक्षमग- रिकारचचुः . wewegafata ममसिकिरोति। ताश्च ख- SUITE । तचा AME | TIE अगेन । श प्र्ञापारमितावां दरश्ञपगतसग्वाकारश्चता प्रतिखंयुक्मन- -विकारञ्चचुरतपलम्भश्यन्यमिति मभसिकरोति । ताञ्चानुपश्म्भ- GATT | तथाच शुन्यतथामन्यते उपलम्भयोगेन । ब प्रञ्वापारमिताथां खरशेपगतसब्बोकारश्चता wird श्िकारञ्चषुरभावद्यन्यमिति मनखिकरोति । ताश्चाऽभावदयन्दता- मुपलभते । तथाच श्॒न्यतयामन्यते उपलम्भथोगेन | श प्रभ्चापारमिताथां चरश्पगतसर्व्वाकारश्ेता प्रतिशयुक्रमन- िकार्षः खभावश्ुन्यमिति मगखिकरोति । ताश्च खभावश्न्य- AGIA | तथाच श्न्यतथामन्यते उपलशम्भयोगेन । ख प्रश्चापारभिताथां चरन्नपगतसर्ग्वाकार चता प्रतिशयुक्रनन- विकारञ्चचुरभावखभावदयन्यमिति मनस्किरोति । ताश्चामाव- उभावदयुग्यताञुपश्चभते । तथाच दून्यतथामन्यते उपन्ञम्भ- धोगेग्‌ । ख प्रच्चापारमिताथां खरश्जपगतसष्वाकारन्जता प्रतिषयुक्रमन- far: ओमध्यात्मदूस्यमिति मनलिकरोति । arersenn- Vg Te | तथाच श्न्वतथामन्धते उपशम्भयोगेन । 133 १०४८ शतसादइखिका reenter | ख प्रभवापारमिताथां शदरभयगतखग्याकारशचता `प्रतिशयु्ठमन- शिकारः ओजं बदिद्धाशू्यमिति मनयिकरोति । ताश्च afegi- ASAT ATA | तथाच MTA STMT । ख प्रश्चापारनितायां acarmesinrceyn प्रतिखयु्मन- विकारः ओजमध्या्मवदिराल्यमिति मनबिकरोति। are- ऽष्या्मबदिद्भाद्यन्यतामुपलभते | तथाच शन्यतथामन्यते उपशम्भ- योगेन | ख प्रश्चापारमिताथां चरजपगतसव्योकारज्चता प्रतिषयुक्रमग- सिकारः ओजं शृज्यताश्यन्यमिति ममङिकरोति । ताश्च शन्यता- शम्यताञ्ुपलमते । तथाच शून्यतयामन्यते उपलम्भयोगेन । ख प्रभ्ञापारमितायां चरन्ञपगतसब्वो कारश्ञता प्रतिसयुक्रमन- शिकारः att महाशून्यमिति मनसिकरोति । ताश्च महाशन्यता- YT | तथाच शून्यतयामन्यते उपलम्भयोगेन | सं प्रश्चापारमिताथां चरल्पगतसर्व्याकारश्नता प्रतिखयुक्रमने fant: ओं परमार्थशल्यमिति मनसिकरोति। arg परमाव श॒न्यताञ्ुपलभते | तथाच शून्यतयामन्यते उपशम्भयोगेन | घ प्रभ्षापारमिताथां चरन्नपगतस्वाकारश्चता प्रतिखयुक्रमन- शिकारः ओं सं्वतशन्यमिति मनसिकरोति । ताश्च sage ताङुपशभते | तथाच शुन्यतथामन्यते उपणम्भयोगेन । ख प्रज्ञापारमितायां दरशपगतसग्याकारश्चता प्रतिखंयुक्मनं शिकारः ओ बमसंस्तशयन्यमिति भमसिकरोति । ताश्चारद्तशन्ये ARITA | तथाच शन्यतथामन्यते उपलम्भथो गेन । ; weufcat: | oud eseractaareat चरजपगतसर्गवाकारञ्जता sfiiqacar- विकारः ओओषमत्यन्तशून्यमिति मनसिकरोति । ताश्चात्यनाशुल्वता- grand | तथाच शून्यतथासन्यते छपलम्भयोगेन । ख प्रश्लापारमिताथां चरन्नपगतसर््वाकारश्ता प्रतिसंयुक्मन- विकारः ओजमनवराग्रशून्यमिति मनश्किरोति । ताक्षानवराद्- VTA | तथाच शूल्यतयामन्यते उपल्म्भयोगेन | च ्रश्ञापारमितायां चरश्ञपगतसर््वाकारश्चता प्रति्ंयुक्रमन- विकारः ओबमनवकारश्युन्यभिति ममसिकरोति । ताश्चाऽनवकार- शन्यतामुपश्चभते । तथाच शून्यतयामन्यते उपलम्भयोगेन । ख प्रन्ञापारमितायां चर्नपगतसर्व्वाकार न्ता प्रतिषयुन्रमन- शिकारः ओज प्रहृतिशल्यमिति मनसिकराति । are प्रहति- शव्वताबुपलभते | तथाच शून्यतयामन्यते उपलम्भयो गेन | ख प्रभ्नापारमिता्थां चरन्नपगतसब्वां कारश्चता प्रतिशयुक्रमन- विकारः ओकं सर्ग्वधग्योशून्यमिति मनसिकरोति । arg waiwel- शन्यताबुपखभते । तथाच श्ून्यतयामन्यते STATA | ख प्रज्नापारमितायां चरशपगतसर्ग्वाकारश्चता afar शिकारः ओं खजलणशून्यमिति मनसिकरोति । ताश्च qeree- Gages । तचा शुन्यतयामन्यते उपलम्मयोगेन | स प्र्षापारमिताथां quasar प्रतिखंवुक्रमन- शिकारः ओषमरुपजम्भश्न्यमिति मगसिकरोति । ताच्ाऽनुप- खम्भद्यूज्वतासुपखभते । तथा शुन्यतयामन्यते TINH । ठ प्रच्चापारमितायां चरलपगतशब्वाकारञ्चता प्रतिकयुक्रमन- १०९० ywararefeat पच्चापारमिवा। विकारः ओषमभावधुल्यमिति मनशिकरोति । ताश्चाऽभावद्न्यता- AIHA | तथाच शूल्यतथामन्यते उपखन्भधोगेन | ख॒ प्र्चापारमिताथाश्चरन्नपगतसग्वाकारश्चता प्रतिसयुक्रमभ- सिकारः ओष॑ खमभावशयन्यमिति मनर्िकरोति। ताञ्च खभाव- शुग्यतासुपलभते | तथाच शन्यतयामन्यते STENT TA | स प्रन्ञापारमितायाश्चरन्नपगतसम्बोकारश्चता प्रतिसंयुक्षमग- विकारः ओषमभावदभावशूज्यभिति मनसिकरोति । ताशा- ऽभावखभावधूल्यतासुपलमभते । तथाच द्यन्यतथानन्यते उपशम थोगेन | ख ॒प्रन्ञापारमितायाश्चरन्नपगतसब्वाकारश्चता प्रतिखयुक्मन- शिकारः ब्राणएमध्यात्मशल्यमिति मनसिकरोति । ताच्चाऽध्यातकश्नव , ताञुपशचमते | वथाच शन्यतथामन्यते उपलभ्भयोगेन | श प्रन्ञापारमितायाश्चरश्नपगतसम्बोकारश्चता अतिसंयुक्षमन- fenct we बदिद्धाश्ल्यमिति मनसिकरोति। ताश्च afegi- शूल्यतासमुपशभति | तथाच शूल्यतथा मन्यते TTT TT | श्च प्रज्ञापारमितायाञ्चरशपगतवर््वाकारश्चता प्रतिशषयुक्रमन- विकारो श्राणमध्यातमवरिदकाश्एन्यभिति. भनङिकरोति । ता्ा- ऽष्याद्ाबदिद्भा न्यतासुपलभते। तथाच शुन्यतथामन्धते उपशम चकेन | | ` श्च प्रश्षापारमिताबाश्चरणपगतसर्ग्वाकारश्चता fragt सकारो चरां शन्यताद्यूल्यमिति anfanct । ताश्च दग्धता- TAI । तथाच शुस्यतयामन्यते उपलम्मयोगेन । weufcat: | १०६९ ब प्रधापारमितायाश्चरश्नपमतवर््वाकार चचेता प्रतिसंवुक्षमन- विकारो we महाशन्यमिति भनसिकरोति । ave मरहाद्यन्यता- queda | तथाच शून्यतथामन्यते ear । | स ॒प्रश्ापारमितायाश्चरनपगतसरव्वाकारज्चता अ्रतिसंयुक्षमन- विकारो we परमाथंद्यन्यमिति मनसिकरोति। ताञ्च aware ANZA | तथाच शन्यतथामन्यते उपलम्भयोगेन | ब प्रन्नापारमितायाश्चरश्नपगतसग्वाकारश्नता प्रतिषंयुक्षमन- शिकारो घ्राणं संस्तद्यून्यमि ति मनसिकरोति | are संख्तशुन्ब- AAA | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख ॒प्रभ्षापारमितायाश्चर्नपगतसर्म्वाकार जता प्रतिसंयुक्षमन- धिकारो weadgauafaf ममसिकरोति । arene न्यतासुपलभते | तथा च श्युन्यतथामन्यते उपसखम्भयोगेन | स प्रज्ञापारभितायाश्चरन्नपगतसग्बाकारच्चता मरति्ंयुक्रमन- कारो प्राणएमल्यन्तशूल्यमिति मगखिकरोति । arene ETN | तथाच शून्यतथा मन्यते उपलम्भयोगेभ | श ॒परभ्नापारमितायाश्चरज्पगतशव्वा कारश्चता प्रतिसंयुक्षमन- शिकारो श्राणमनवराग्रद्यन्यमिति मनसिकरोति | ताश्चाऽनवराय्- एन्यतासुपलभते | तथाच शून्यतयामन्यते इपलम्भयो गेन | ख प्रर्ञापारभितावाश्चरश्जपगतशब्वाकारश्जता प्रतिषंयुक्नमन- किकारो श्राणमभवकारद्यन्यमिति मनगसिकरोति । ताश्चाऽनब- कारदशव्वतासुपलमते । तथाच Wane उपलम्भः धोगेग । Loge Weare tae पश्चाषारमिता। 8 प्रक्षापारमिताबाश्चरञ्नपमतस्म्वाकारश्चता प्रतिशयुक्रमन- विकारो wa प्रहतिशुन्यभिति मनमर्किरोति। ave प्रहति- शुन्यतामुपखभते | तथाच शुन्यतयामन्यते उपलशम्ायोभेन | , च . प्रशचापारमितायाश्चरज्नपगतसग्बोकारद्चता प्रतिषंयुक्रमन- ककारो we शम्बेधश्मशयन्यमिति मनसिकरोति । ताश्च सबद शून्यतामुपश्भते | तथाच शूल्यतयामन्यते छपलम्भयोगेन | ख ॒प्रश्नापारमितायाञ्चरन्पगतस््वाकारश्जता परतिशयुक्तमन- विकारो wu खलचणदयून्यमिति मनसिकरोति । are qeqe- श्न्यतासुपशभते | तथाच शून्यतथा मन्यते उपशम्भयोगेन | स ॒प्रन्नापारमितायाश्चरन्नपगतसर्ग्वाकारन्नता प्रतिखंयुक्रमन- डकारो त्राएमनुपशम्भशन्यमिति मनसिकरोति। ताश्चाऽनुप- खडभद्यूल्वतासुपथभते | तथाच शून्यतया मन्यते Saas | ख प्रज्ञापारमितायाश्चरश्नपगतसरग्वाकारश्ञता प्रतिखंयुक्षमन- शकारो त्राणमभावद्यन्यमिति मनमसिकरोति । ताश्चाऽभावद्यन्य- तासुपललभते | तथाच शूज्यवथामन्यते उपलम्भधोगेन | ख॒ प्रज्चापारमिताधाश्चरनपगतचर्ग्वाकारश्जता प्रतिषयुक्रमन- शकारो we खभावद्यून्यमिति aafeacti i ang खभाव- शून्यता सुपशभते | तथाच शत्यतयामन्ते seats | ख॒ प्रन्चापारमितायाच्चरभपगतशन्वाकारज्जता प्रतिशयुक्षमन- विकारो त्राणमभावस्भावदयूल्यमिति मनखिकरोति । are ऽभाक्खभावदयन्वतासुपञ्भते | तथाच शुन्यतथामन्यते TEA arate | weufcatt: j | १०६९ ख प्रश्षापारमितायाश्चरजपगयसरष्वाकारश्चता प्रतिसंयुक्रमन- feat जिङ्ाऽथातमशन्येति मगसिकरोति averse ` ATAU । तथाच शल्वतथामन्यते STENT । | ख ॒प्र्ञापारमिताथाश्चरजपगतसग्वाकारश्चता प्रतिरंयुक्षमन- रिकारो जिङ्वाबहिद्धाशून्येति मनगसिकरोति। are afegt- शव्यताञुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेभ । ख अरश्षापारमिताथाच्चरशपगतस्ाकार्ता प्रतिसंयु्रमन- विकारो जिह्ाऽ्यातमबदिङ्ाशुल्येति मनगखिकरोति । ताच्चा- SHANTI । तथाच श्यन्यतयामन्यते eee योगेन | स ॒प्रभ्ापारमितायाश्चरन्नपगतसव्वांकारश्चता प्रतिखंयुक्रमन- विकारो जिह्ाशूल्यताशन्येति मनसिकरोति । तथाच शून्यतथा- मन्वते उपलबग्भयोगेन । ख ॒म्क्षापारमितायाश्चरलपगतसष्वोकारन्नता प्रतिसंयुक्मन- शकारो जिृामराशल्येति मगसिकरोति। ae महाश्ज्यता- बुपखभते | तथाच शून्यतयामन्यते उपरक्भयोगेन | श मरक्चापारमिताथाश्चरक्पतखब्वोकारश्नता प्रतिखंयुक्मन- शकारो जि्ापरमार्थश्न्येति मगसिकरोति । are परमा्थं- शन्यतासुपशभते । तथाच शून्यतथामन्यते उपश्म्भयो गेन । व मश्वापारमितायाश्चरजपगतशर्ग्वाकारश्चता मतिषंयुक्रमग- शकारो जि्कावंस्ञतशन्येति मनसिकरोति । ताश्च Seager TINT । तथाच शून्यतया मन्यते उपलम्भयोगेग । ०६४ waarefear waturcfaar | क प्रभ्नापारनिताथाश्चरश्नयगतसष्वा कारश्चता परतिंयुक्कमन- कारो जिङ्काऽषंद्वतशल्येति मनकिकरोति । ताश्चाऽसंख्तथन्व- AGM | तथाच शुन्यतवामन्यते GMAT | ख प्र्नापारमितायाच्चरन्नपगतसर्ष्वाकारन्नता प्रतिखयुमन- विकारो जि्ात्यन्तद्यन्येति मनसिकरोति । ताघ्चाल्यनशयन्यता- ZIMA | तथाच शून्यतयानन्यते Gaya | खः mmacfneanecqraesiacan प्रतिषयुक्रमन- सिक्षारो जिद्वाऽनवरागरदयन्येति मनसिकरोति। ताश्चाऽनवराग्र- शून्यताञुपल्चभते । तथाच शून्यतयामन्यते उपलशम्भयोगेन | ख ॒प्र्चापारमितायाच्चरलपगतसर्ग्वाकारन्चता प्रतिसयुक्रमन- सिकारो जिशाऽनवकारश्न्येति मनषिकरोति । ताश्चाऽमवकार- शून्यताञ्चुपलभते । तथाच शून्यतया मन्यते उपलम्भयोगेन | श प्रज्ञापारमितायाश्चरश्नपगतसर्ग्ाकारश्चता frequen खिकारो जिङ्काप्रहतिद्यून्येति मनसिकरोति । ताञ्च प्रर तिष्ल्यता- बुपलभते | तथाच शुन्यतयामन्यते seq | स ॒प्रश्षापारमितायाश्चरपगतलष्वाकारश्चता प्रतिसंयुक्षमन- शिकारौ जिह्ासष्वेधर्द्यन्येति मनसिकरोति । arg स्वधम शुन्यतासुपलभते | तथाच शून्यतयामन्यते उपशम्भयोगेन | स ॒प्र्चापारमितायाश्चरश्नपगतसव्वाकारश्चता प्रतिशषयुक्रमन- डिकारो fawrawwunfa मनसिकरोति | ताश्च awet शून्धतासुपलभते | तथाच शल्वतथामन्यते उपखश्चयोगेन | ख ॒प्रश्चापारमितायाच्चरल्पगतसब्वोकारञ्जता afar wagufcays 1 १०६१. विकारो निह्ठाऽनुपकम्मश्व्वेति मनदिकरोनि । साश्छन्दुपकलम्म- गनादुपलमते | तथाच NTT STUNTS । ख ॒प्रञ्चायारमित्रासाश्चरन्पगतसरम्काकारश्चता प्रविक्युकश्चक- feet निष्ठा भावद्ून्येति मनविकरोति। ताश्चाऽभावदयज्यता- qed । तथा शत्वतथामम्बते SwRI । स ॒प्रन्चापारमितावाधरन्नपमतसखर्म्वाकारश्नता प्रिसंयुक्मन- fuera जिह्काखभावद्युन्येति मनसिकरोति । aq खभावशयन्य- Mga | AMY शुग्धतयामन्यते उयलम्भयोगेन | ब swratfarreareqquaaiarcemn प्रतिखंकुक्रमन- विकारो जिाऽभावस्वभावशन्येति मनसिकरोति । ताश्चा- MANTA | TITY शून्वतयामन्यते उपलन्भ- धोमेन | | ख म्रभ्ञापारमितायाश्चरक्रपगतसर्म्बाकार नता ग्रतियुकमन- विकारः कायोऽध्यात्मशन्यदति मनसिकरोति । ताघ्ाऽथात्मद्यन्य- ताबुपलभते | तथाच शून्यतयामन्यते उपलम्भयो गेन | a प्रज्ञापारमिताथाञ्चरजपगतसरग्वा कारश्जता प्रतिषयुष्मन- ककारः कायो afegigacia ममसिकरोति । ave afegi- पृन्यतासुपखभते । तथाच शून्यतवामन्यते उप्खब्भयोगन | ` ख ॒प्रश्चापारमितायाश्चरश्नपगतसर्व्वाकारश्चता प्रतिषयुक्रमन- fear: कायोऽभ्याक्मवदिद्धाशचन्यदति ममसिकरोति। are- भ्थाक्रवदिङ्काद्यूज्यतान्ुपलभते । तथा शुन्यतया मन्यते Sey योगेन | 134 १०६९ प्रतसाङख्िक्ा प्न्चापारमिवा। सं ॒प्रभ्ापारमितायाश्चरन्ञपगतसरव्वाकारश्चता प्रतिसंयुक्मन- सिकारः कायः शून्यत शन्यदति मनसिकरोति । ताश्च war. शन्यताुपलभते | तथाच शन्यतयामन्यते उपलम्भथोगेन | ` ख प्र्नापारमितायाञ्चरक्नपगतसव्वाकारज्ञता प्रतिसंयुक्रमग- सिकारः कायो महाशन्यहति मनसिकरोति | ताञ्च महाश्यन्यता- QIN । तथाच शून्यतथामन्यते उपलम्भयोगेम । स प्रश्चापारभितायाश्चरन्नपगतसर्व्वाकारन्नता प्रतिसंयुक्रमन- सिकारः कायः परमाथेषन्यदति मनसिकरोति । ताश्च पर- मार्थशयन्यतासुपलभते । AY श्न्यतयामन्यते उपलम- योगेन । स ॒प्र्षापारमितायाश्चरण्षपगतस्व्याकारश्चता प्रतिसंयुक्रमन- सिकारः कायः संस्तश॒न्यदति ममसिकरोति । ताश्च सछतशन्य- तामुपलमभते | तथाच शून्यतयामन्यते उपलम्भयो गेन | स ॒प्रज्ञापारमितायाश्चरन्नपगतसरव्वाकारशन्नता प्रतिसंयुक्रमन- fant: कायोऽसंस््तश्एन्यहति मनसिकरोति । ताश्चाऽसस्तशन्य AYIA | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख ॒प्रभ्ञापारमितायाश्चरन्लपगतसर्व्वाकारश्चता प्रतिसयुक्रमग- स्कारः कायोऽत्यन्तश्यन्यदति मनसिकरोति । angry: grea | तथाच शून्यतयामन्यते उपलम्भयोगेन । स ॒प्रज्ञापारमितायाञ्चरजपगतसब्वांकारन्नता प्रतिसंयुक्रमन- ` सिकरारः कायोऽगवरायद्यून्यद्ति मनसिकरोति। ताच्चाऽनवराय- शन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | बद्परिवर्तैः | १०१७ श प्रन्नापारमितायाश्चरन्नपगतसर्ग्ाकारज्जता प्रतिसयुकमन- | सिकारः कायोऽमवकारद्यन्यदति मनसिकरोति । ताञ्चाऽनवकार- न्यताञुपखभते | तथाच शूल्यतथामन्यते STATA । ख प्रन्नापारमितायाश्चरन्नपगतसब्वाकार ज्ञता प्रतिषयुक्रमन- सिकारः कायः प्र तिश्यन्यदति मनसिकरोति । ताश्च wafage- तामुपलभते | तथाच LAAT ATA उपलम्भयो गेन | स प्रन्नापारमितायाश्वंरन्नपगतसव्वाकारन्नता प्रतिसंयुक्रमन- शिकारः कायः सव्वेधषषोशूल्यद्ति मनथिकरोति | ताश्च eaqua- न्यतासुपलमते | तथाच शून्यतयामन्यते उपलम्भयो गेन | ख प्रश्नापारमितायाश्चरन्लपगतसव्वाकारन्नता प्रतिखयुक्रमन- frat: कायः खलकणद्यून्यइति मनसिकरोति । ताश्च खलचण- ध्यताञ्ुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रश्ापारमितायाश्चरल्लपगतसव्वाकारन्ञता प्रतिरयुक्रमन- शिकारः कायोऽनुपलम्भशून्यदति मनसिकरोति । ताश्चाऽनुप- VAYAMA Za । तथाच शून्यतयामन्यते उपख्म्भ- धोगेन | ख प्रभ्नापारभितायाश्चरश्जपगतसष्वाकारन्नता प्रतिसंयुक्रमन- fart: कायोऽभावश्यन्यदति मनसिकरोति । ताश्चाऽभावश्यन्यता- बुपलभते | तथाच शून्यतयामन्यते उपल्लम्भयो गेन | ख॒ प्रश्चापारमितायाश्चरसरपगतसर्ग्वाकारश्चता प्रतिशयुक्रमनम- शिकारः काथः quragatfa मनसिकरोति । ताश्च खभाव- शन्यता सुपल्भते | तथाच दयूल्यतयामन्यते उपलम्भयो गेन | १ ०४ णतसाषहखिकी च्वारिमिवा। ब पअश्चाषारमितायां चरेभपगतरन्वाकारश्ता प्रतिशयुक्रमन- शिकारः कायोऽभाक्कभावद्यन्यदरति मगसिकरोति । ताश्चाऽभाव- खभावद्यन्धतासुषलभते | तथाच शुग्यतंयामम्यते उपशम्भवो भेन | ख प्रश्लापारमितायां चरन्ञपगतसर्वाकारश्ता प्रतिशंयुक्षमन- feartt मगोऽध्यात्मद्यन्यमिति मनसिकरोति । aversera- शून्यतासुपलभते | तथाच शुन्यतथामन्धते wera | घ रन्ञापारमितार्थां चरन्नपगतसष्वांकारश्चता प्रतिसंयुष्ठमन- शिकारौ ant वदिद्धाथन्यमिति मनसिकरोति। ave बिदा शयन्यतासुपलमते | तथाच शून्यतयामन्यते उपश्मयोगेन | स प्रभ्वापारमितायां चरश्नपगतसरष्वाकार श्रता परतिषयुक्मन- चिक्षारो antsoaafeginnia ममसिकरोति । are ऽध्याद्मबरिद्धाशुन्यतासुपरलमते | तथाच शुन्यतयानन्यते sera ` ati । स प्रश्चापारमितायां चरज्ञपगतसब्वाकारश्चता प्रतिसंयुक्षमन- विकारो मनः शुज्यताशूल्यमिति ममसिकरौति । ang शुन्यता- WIZ | तथाच शून्यतयामन्यते उपलम्भयोगेन्‌ | छ प्रश्ापारमितायां चरश्पगतसव्बोकारश्नता प्रतिषयुष्ठमन- धिकारो मनो महाशम्यमिति मनसिकरोति । ताश्च wenger grea । तथाच शूज्यतथामन्यते उपश्भवोगेभ | ख प्रक्षापारमितायां चर्पगतसब्वाकारश्चतो प्रतिखयुक्रमन- fart मनः परमा्थ॑शून्यमिति मनसिकरोति । are परनाथं- इयल्यताशुपलभते । तथाच शून्यतयामन्यते TITAN | बष्धधरिवक्ैः | १०९९ क श्चिपार थिनं «cuatro firey शिकार ae: सछतद्यूज्यमिति मंगसिकरोति । ताश्च serge ताङुपलभते | तथाच दन्यतवामन्यते उपलम्भो गन | कं प्रश्ापारमिताथां चरजपगर्तस्ववाकारन्नता प्रतिशंयुष्मन- विकारो मनीऽदछ्छतद्यल्यभिंति ममसिकरोति । averse शन्वतामुषलभते | तथाच शूग्यतथामन्यते उपलम्मयोगेन | च प्रशापारमिताथां चरन्नपगतसर्ग्वाकारश्चता प्रतिषंयुक्मन- शिकारो भनोऽत्यमशन्यमिति मनसिकरोति । ताघ्चाऽ्यनाद्यूग्बता- मुपथभते | तथाच श॒न्यतया मन्यते उपलशम्भयोगेन | क प्रन्नापारमितायां चरण्नपगतसम्धाकार शता प्रतिकयुक्रमन- शकारो मगोऽनवराग्रशन्यमिति aafenctfa । ताध्चाऽनव- राग्रशन्यताजुषलभते । तथाच शूज्यतथामन्यते sq धोनेन । ब प्र्नापारमितायां चरश्नपगतसव्वा कारन्चता प्रतिखयुक्षमन- fart मगोऽनवकारशून्यमिति मनश्िकरोति । ताश्चाऽनवकार- शन्यताञुपलभते | तथाच शूल्यतयामन्यते उपलम्मयोगेन । श प्रश्ापारमिताथां रदरभपगतसर्ष्ाकारज्चता प्रतिक्युक्षमन- विकारो मनः प्रश्तिशयन्यमिति ` मनविकरोति। are safe RATATAT | तथाच शून्यतथामन्धते डपलम्भयोनेन | ख अ्षापारमिताथां चरशपमतश्याकारच्चता fren fart an सम्बेधद्योशुन्यमिति anfenci । वाश्च शनै WAT TANT | ETE RTT उपलम्भथोगेन । १०७० शतसाह feat प्रक्ायारमिता। ख प्रज्ञापारमितायां चरन्नपगतसव्वा कारश्जता प्रतिसंयुक्कमन- सिकारो ममः खलच्षणशयन्यमिति aafeacti । ताश्च खशचण- शून्यता सुपलभते | तथाच शन्यतथामन्यते उपलम्भयोगेन । a प्रन्ञापारमितायां चरन्नपगतसब्वाकारञ्चता प्रतिसंयुक्रमन- सिकारो मनोऽलुपलम्भश्यन्यमिति मनशिकरोति । ताश्चाऽनुप- शम्भशुन्यताञुपलभते | तथा च शन्यतयामन्यते उपलम्भथोगेन । स प्रभ्नापारमितायां चरन्नपगतसष्वाकारश्ता प्रतिखंयुक्रमन- सिकारो मनोऽमावशन्यमिति मनसिकरोति । ताश्चाऽभावशन्यता- मुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेन । स प्रश्ञापारमितायां चरन्नपगतसव्वांकारक्नता प्रतिसंयुक्षमन- विकारो मनः सखभावश्यन्यमिति मनसिकरोति। ताञ्च खनाव- शन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | स प्रन्ञापारमितायां चरक्जपगतसन्वाकारश्नता प्रतिशषयुक्रमन- सिकारो मनोऽभावखखभावश्यून्यमिति मनसिकरोति । ताश्च ऽभावस्रभावशन्यतासुपललभते । तथाच शुन्यतयामन्यतं उपलभ योगेन | स प्रभ्नापारमितायां चरश्नपगतसर्व्वाकारश्चता प्रतिंयुक्मन- faa खूपमध्याद्मद्यून्यमिति मनबिकरोति । ताश्चाऽध्यात्मदयल्ये तामुपललभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रश्चापारमिताथां चरन्नपगतसर््वाकारन्नता प्रतिक्षयुक्रमन बिक्षारो रूपं बददिदद्धाशन्यमिति मनिकरोति। ताश्च afeat शून्यता सुपलमभते | तथाच शून्यतथामन्यते STURT AT | अङयरिव्तैः | १०७१ ब प्रज्ञापारमिताथां शरश्पगतसर्व्वाकारश्चता प्रतिखंुक्रमन- विकारो शूपमध्यात्मबहिङ्धंशन्यमिति मनसिकरोति । arer- -थादाबदिदाशृन्यतासु पलभते । तथाच शून्यतयामन्यते इउपलम्भ- चोगेन | स प्रज्ञापारमितायां wanda प्रतिखयुक्षमम- धिकारो Si शन्यताद्यून्यमिति ममसिकरोति । ary शन्यता- न्यताञुपललभते | तथाच शून्यतथामन्यते उपलम्भयोगेन । घ प्रभ्नापारभितायां चरन्लपगतसव्वाकारन्नता प्रतिसयुक्रमन- fant रूपं महाशन्यमिति ममसिकरोति । ताश्च महराश्चन्यता- मुपश्ठभते | तथाच शन्यतथामन्यते उपलम्भयो गेन । घ प्रन्नापारमितायां वरज्ञपगतसर्व्वाकार ज्ञता प्रतिसयुक्रमन- भिकारो रूपं warigafafa मनसिकरोति । ताश्च परमाये शून्यतामु पलभते | तथाच शून्यतया मन्यते उपलम्भयोगेन | स प्रश्चापारमितायां चरन्नपगतसर्व्वांकारश्ता प्रतिसंयुक्मम- सिकारो aq सं्तशन्यमिति मनसिकरो ति | ताञ्च ea ताञुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेन | घ प्रभ्नापारमिताथां चरश्जपगतसब्वांकारज्ञता प्रतिषयुक्रमन- शकारो. रूपमसंख्छतश्यन्यमिति मनसिकरोति । ताश्चाऽसंस्छतशल्य- AGIA | तथाच शून्यतयामन्यते उपलम्भयोगेन | स प्रक्षापारमितायां सरश्नपगतसर्व्वाका रज्ञता प्रतिषयुक्रमन- विकारो रूपमत्यन्तश्चन्यमिति ममगसिकरोति । ताच्चाऽ्यन्दयव्य- तामुपलभते | तथाच शन्यतथामन्यते उपलम्भयोगेन | ६.१७ waare feat प्रज्ञापारमिता | ख rerarciaaret चरपगसम्ना काग ्चवा मतिखयुष्ठमन- सकारो शूग्रमगवरापदयून्यनिति मनसिकरोति । arene. RATATAT | तथाच शुन्वतयामन्यते Bway | ख प्रन्चापारमिता्यां चरशपगतसम्बांकार्चता प्रतिसंयुकमव- भिकारो इपमनवकारद्युन्यमिति मनगखिकरोति। बाश्चाऽनक्कार- PAM YW | तथाच शून्यतयामन्वते SIT ay | ख प्र्ञापारमिताां खरश्नपमतखव्वाकारश्जता sfidqna- fart «a प्ररृतिष्ुन्यमिति मनशिकिरोति । ताश्च प्ररुतिदन्य- तादुपकलभते | तथाच शुल्यतथामन्वते उपलम्भयोगेन | ख प्रश्चापारमिताचां चरज्नपगतसर्ग्वाकारश्चता प्रतिसयुक्रमव- शकारो ei wauaafaf भनधिकरोति । ताश्च समध शन्यताश्चपलभते | TITY शुन्यतथामम्ते उपलम्भयोमेन | स प्रक्षापारमिताथां चर्शपगतशग्वाकारन्नता प्रतिसयुक्रमन- विकारो रूप सखलसरणद्युन्यमिति मनसिकरोति । ताश्च ख शच्चकद्यन्यतासुपलभते। तथा शञ्यतयामन्यते उपड योगेन | ख प्रज्ञापारमिताथां चरज्जपगतसर्ष्वाकारश्जता अरतिंयुक्मन- fanart रूपमनुपलम्भश्यून्यमिति मनसिकरःोति । त्धाऽनुष लम्भशुन्यतानुपञभते | तथाच Weer उपशम्मयोगेग | ख प्रश्चापारमितायां waranty प्रतिखंयुष्कमन- किकारो पमभावश्यन्धमिति मनसिकरोति । वाक्चाऽभावदयल्स्ता- जुपलभते । तथाच शूल्यतयामन्यते GIANT । ष्धपरिवत्तैः | १०७४ ब प्र्चापारमिताथां acerca प्रतिर्षयुक्रममसि- कारो रूपं खभावद्यूल्यभिति मनसिकरोति । ताश्च खभावशन्य- तानुपलभते | तथाच श्ूज्यतयामन्यते उपलम्भयोगेन । ब प्रज्नापारमिताथां wanders प्रतिखंयुक्रमन- सिकारोदपमभावस्वभावशचन्यमिति मनसिकरोति । ताश्चाऽभाव- खभावश्ून्यतासुपलमभते । TITY शून्यतथामन्यते उपश्म्भयोगेन | ख प्र्नापारमिताथां चरल्लपगतसर्व्वाकारश्चता प्रतिसयुक्र- ममखिकारः शनब्दोऽध्यात्मशयन्यमिति मनसिकरोति । ताघ्चाऽध्या- त्मश्न्यतामुपलभते | तथाच शून्यतथामन्यते उपलम्भयोगेन | स प्रज्ापारमितायां चरश्नपगतसव्वांकारश्चता प्रतिसंयुक्रमनसि- कारः weetafegina इति मनसिकरोति । ताञ्च ग्डिद्धशून्य- AMIGA | तथाच शून्यतयामन्यते उपलम्भयोगन्‌ | स प्र्नापारभितायां चरन्नपगतसरव्याकारशन्नता प्रतिसखयुक्रमन- शिक्षारः शब्डोऽ्यात्मबदिरद्धाश्यन्य इति मनसिकरोति। are ऽध्याक्मबदिद्ाशन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम- योगेन । स प्र्नापारमिताथां चरज्नपगतसरव्वाकारश्चेता प्रतिसयुक्रमन- शिकारः शब्दः शएन्यताश्चन्य इति मनसिकरोति । ताञ्च शन्यता- धन्यतामुपलभते | तथाच शून्यतया मन्यते उपलमयोगेन | ख प्रन्ञापारमिताथां waaay प्रतिसयुक्रमन- भिक्रारः when इति मनसिकरोति। are महाश्न्यता- पुपलभते । तथाच शून्यतयामन्यते छपलम्भयोगेन | 135 १०७४ ¶्रतसाहइखिका पश्चापारमिता। ख प्रन्नापारमितायथां दरश्पगत्वां कारशञेता प्रतिसंयुक्रमन- विकारः शब्दः परमायंशन्य इति मगधिकरोति । ताश्च परमाथ शूज्यतासुपलभते | तथाच शल्यतयामन्यते उपलम्भयोगेन | ख प्रन्ञापारमितायथां चरश्नपगतसर्मवाकारज्रता प्रतिषयुक्रमन- विकारः शब्दः degen इति मनसिकरोति । arg स्त शून्यतासुपलभते | तथाच शून्यतया मन्यते उपलब्भयोगेन | ख प्रज्ञापारमितायां चरश्नपगतशब्वांकारश्चता प्रतिसंयुक्रमन- जकारः शब्दोऽसस्तश्यन्य इति मनसिकरोति । ताश्चाऽर्छ्त- श्न्यतासुपलभते | तथाच शून्यतथामन्यते उपलस्मयोगेन | ख प्रश्ञापारभितायां चरन्ञपगतसर्व्वाकारन्नता प्रतिमयुक्रमन- विकारः meats इति मनसिकरोति । ताश्चाल््यन्त- दयन्यताञ्ुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ` ख प्रज्ञापारमितायां चरश्नपगतशग्वाकारन्ञता प्रतिखयुक्रमन- सिकारः श्ब्दोऽनवराग्रश्यन्य इति मनसिकरोति। ताश्चाऽनवरा- ग्र्ून्यताञ्ुपल्लभते | तथाच शून्यतयामन्यते उपलम्भयो गन | स प्रन्ञापारमिताथां चरन्ञपगतसब्याकारश्चता प्रतिसयुक्रमन- स्कारः शब्टोऽनवकारश्यन्य इति aafencfa । ताश्चाऽनदकार- शन्यतासुपशभते | तथाच शूज्यतयामन्यते उपलम्भयोगेम | स प्र्नापारमितायां चरन्नपगतसर्ग्वाकार न्ता प्रतिसयुक्रममसि- कारः शब्दः nafage इति मनसिकरोति । are प्ररतिश्यून्य- ताुपलसते | तथाच शुन्यतया मन्यते saws | ख प्रन्नापारमितायां चरश्जपगतसर्वाकारज्चता प्रतिशयुक्रमन- अष परिवन्तैः। १०७५ विकारः शब्दः TaN इति ममसिकरोति । ताश्च waug- शन्यतासुपलभते | तथाच शून्यतथामन्यते उपलम्भयोगेन | स प्रभ्नापारमितायां शरन्नपगतसन्वांकारश्चता प्रतिषंयुक्मन- शिकारः शब्दः Gaquay इति मनमसिकरोति। ताश्च qere- शदयन्यतामुपलभते । तथाच शून्यतथामन्यते उपणम्मथोगेन | स प्रन्ञापारमितायां चरन्नपगतसर्ग्वाकारक्ता प्रतिसयुक्रमनसि- कारः शब्दोऽनु पलम्भशन्य इति मनर्किरोति । ताच्चाऽनुपलन्भ- शन्यताञुपलभते | तथाच शून्यतयाभन्यते उपलम्भयोगेन | स प्रज्ापारमिता्थां चर्पगतसर्ब्वाकारज्ञता प्रतिषयुक्रमन- शिकारः श्रब्टोऽभावश्यन्य इति मनसिकरोति। ताञ्चाऽभाव- शन्यता मुपलभते। तथाच शून्यतयामन्यते sree । स प्रज्ञापारमितायां चरक्नपगतसर्ग्वाकारश्चता प्रतिषंयुक्रमम- शिकारः se: Gurage इति मनसिकरोति । arg खभाव- LATINA । तथाच शून्यतयामन्यते उपलम्भयोगेन | स प्रश्चापारमिता्यां चरन्नपगतसव्बोकारश्चता प्रतिषंयुक्षमन- भिकारः शब्दोऽभावस्भावदश्यन्य इति aafenctta | ताश्चा- ऽभावख्लभावशून्यतासुपखभते | तथाच शून्यतयामन्यते उपलम्भ- योगेन | स प्रक्लापारभिताथां चरक्लपगतखव्वौकारन्चता प्रतिषयुक्रगन- सिकारो गन्धोऽध्यात्मशून्य इति मनसिकरोति , ताच्चाऽध्याक्ा- गन्यतागुप्भते | तथाच शून्यतया मन्यते दपलब्भमयोगेन | स प्रश्चापारमितायां चरश्रपगतसव्वोकारश्चता प्रतिषयुक्रमन- १०७१ प्रतसाद लिका पञ्चापारमिता। धिकारो गन्धोबरिदद्धाश्यन्य इति मनखिकरोति। ताञ्च बदिद्धाूज- तासुपलमभते | तथाच शून्यतया मन्यते उपलब्मयो गेन | ख प्रश्नापारमितायां चरन्नपगतसब्वोकारज्चता प्रतिसंयुकमन- सकारो गन्थोऽध्यात्मब दिद्धाश्यन्य इति मनसिकरोति । ताश्चा- ऽष्याद्मवहिद्ागरन्यतासुपलभते | तथाच शून्यतयामन्यते छपलब्- योगेन | ख प्रश्नापारमितायां चरल्नपगतसब्बाकारज्नता प्रतिंयुक्रमन- विकारो गन्धः शून्यताशएन्य इति मनसिकरोति । ताश्च शूल्यता- शूल्यतासुपलभते | तथाच शून्यतयाभन्यते उपलम्भयोगेन | स प्रन्ञापारमितायां चरल्लपगतसव्वोकारक्ञता प्रतिषंयुक्रमन- सिकारो गन्धोमहाश्यन्य इति मनसिकरोति । arg महाशूल्यता- सुपञ्चभते। तथाच शन्यतयामन्यते उपलम्भयोगेम्‌ \ ख प्रन्ञापारमितायां शरश्नपगतसन्वोकारन्नता प्रतरसयुक्षमन- विकारो गन्धः परमायेशून्य इति मनसिकरोति | तथाच qaa- यामन्यते SUMAN | ख प्रज्ञापारमितायां चरन्नपगतसब्याकारक्ता प्रतिखयुक्रमन- सिकारो गन्धः wma इति मनसिकरोति। ताश्च स्छ्त- LATTA | तथाच शन्यतयामन्यते STATA | स प्रन्ञापारमितायां चरक्षपगतसब्वाकारक्ञता प्रतिसंयुक्षमन- सिकासो गन्धोऽषद्तद्यन्य इति मनसिकरोति। averse LANGA | तथाच शून्यतथामन्यते STAT | ख meracfaarat चरन्नपगतसब्बाकारश्चता प्रतिशषयुक्रमन षष्टपरिवन्तेः | १९ ०७9 सिकारो गन्धोऽत्यन्तश्न्य इति मनखिकरोति । ताश्चाऽत्यन्त- शन्यताञुपलभते । तथाच शृन्यतयामन्यते उपलम्भयोगेम | स प्रज्नापारमितायां चरन्नपगतसव्वोकारन्नता प्रतिसयुक्रमन- सिकारो गन्धोऽनवराग्रश्यन्य इति मनसिकरोति। ताश्चाऽनवराग्- शव्यताबुपलभते | तथाच शून्यतयामन्यते डपलम्भयोगेन । स प्रन्नापारमिता्यां चरन्नपगतसन्वोकारन्नता प्रतिसंयुक्रमग- शकारो गन्धोऽनवकार शून्य इति मनसिकरोति । ताश्चाऽनवकार- शन्यतामुपलभते । तयाच शून्यतयामन्यते उपलम्भयो | स प्रज्ञापारमितायां चरल्षपगतसव्वाकारन्नता प्रतिसयुक्रमन- सिकारो गन्धः प्रछृतिशुन्य दति मनसिकरोति। arg प्ररति- शन्यताञुपलभते | तथाच शून्यतयामन्यते उपलस्मयोगेन | स प्रन्ञापारभिता्यां चरन्नपगतसव्वाकारन्नता प्रतिसंयुक्रमन- शकारो गन्धः wae दति मनसिकरोति । ताञ्च सव्वेधम्मे- एन्यतामुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेन | a प्रन्ञापारमितायां चरन्नपगतसब्वाकारज्ता मनधिकारौ गन्धः खलच्णशून्य इति मनसिकरोति। ताश्च खलचखणशून्यता- मुपलभते | तथाच श्ून्यतयामन्यते उपलम्भयोगेन | स प्रन्ञापारमितायां चरन्नपगतखव्वाकारश्षता प्रतिखंयुक्ष- मनसिकारो गन्धो ऽनुपलम्भश्यन्य इति मनसिकरोति। ताशच्चा- ऽनुपलम्भशूल्यता सुपलभते । तथाच शन्यतयामन्यते उपच्म्भ- योगेन | स प्रभ्ञापारमितायां चरल्ञपगतसव्वाकारश्चता प्रतिसंयुक्रमन- १०७८ waarefent प्र्चापारमिता | विकारो गन्धोऽभाव्ूल्य इति मनसिकरोति । ताञ्चाऽभावश्यन्या- मुपणमते | तथाच दयून्यतयामन्यते उपलम्भयोगेन | स प्रन्नापारमिताथां शरक्ञपगतशव्वो कार्ता प्रतियुक्षमन- सिकारो गन्धः सखमावशयन्य इति मनकिकरोति। ताश्च खभाव- शन्यतासुपलभते | तथाच शून्यतयामन्यते उपलबश्भयोगेन | ख प्रश्ञापारमितायां चरश्नपगतसव्वोकारज्चता प्रतिमंयुक्रमन- विकारो गन्धोऽभावखभावश्यन्य इति मनसिकरोति | ताश्चाऽभा- वखभावशयूल्यतामुपलभते । तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रज्नापारमितायथां चरन्नपगतसब्बोकारश्नता प्रतिसंयुक्षमन- सिकारो रणशोऽध्याट न्ड दति मनसिकरोति। | argrsea- शन्यतामुपलभते। तथाच शून्यतयामन्यते उपलम्भयगेन | स प्रभ्ञापारभितायां चरन्नपगतसव्वोकार च्नता प्रतिसंयुकमन- सिकारो रसोबदि्धाशन्य इति मनसिकरोति । ताश्च afegi- शयन्यतामु पलभते। तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रज्ञापारमितायां चरन्नपगतसव्वाकारश्चता प्रतिखयुक्रमन- सिकारो रसोऽध्याक्मबरिद्धाशन्य इति मनसिकरोति। ताश्चाऽधा- त्बदिद्धाश्न्यतासुपखभते। तथाच शून्यतयामन्यते उपलम्भ- योगेन | स प्रभ्ञापारमिताथां चरश्पगतशव्व कार्ता प्रतिसयुक्रमन- सिकारो रसः शन्यताशन्य इति मनसिकरोति। ताश्च शृन्यता- शून्यतासुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेन | श प्रश्ञापारमिताथां चरल्लपगतसर्व्वाकारश्चता प्रतिष्षयुक्रमन agufcat: | १०७९ शकारो रणोमहाश॒न्य इति मनसिकरोति | ताश्च महाशन्यता- सुलभते | तथाच शएल्यतयामन्यते उपलम्भयोगेन । घ प्रश्चापारभितायां शरश्नपगतसर्व्वाकारश्चता प्रतिसंयुक्रमन- विक्वारो Te: Wa इति मनसिकरोति । are परमार्थं Gang ara | तथाच शएन्यतयामन्यते उपलम्भयो गेन | भ प्रन्नापारमितायां चरश्नपगतसनव्वांकारन्नता प्रतिसंयुक्रमन- शिकारो रषः ware इति मनविकरोति । ताञ्च संत - शन्यतासुपलभते । तथाच शून्यतयामन्यते उपलम्भयोगेन | घ प्रन्ञापारमितायां चरन्नपगतस््वांकारञ्जता प्रतिष्षयुक्रमन- शकारो रसोऽसस्तशन्य इति aafaactfa । avgrseqa- शून्यतासुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेन | ख प्रन्चापारमितायां चरख्नपगतसर्व्वाकारन्चता प्रतिसंयुक्रमन- fant रसोऽव्धन्तशन्य दति मनसिकरोति । ताञ्चाऽव्यश्यन्यता- मुपलभते | तथाच शएन्यतयामन्यते उपलब्मयो गेन | स प्रन्नापारभिताथां चरन्नपगतसरव्वांकारन्नता प्रतिसयुक्रमन- मिकारो रसोऽनवरायशन्य इति मनमसिकरोति । ताश्चाऽनवराय- शन्यतासुपलभते | लया शून्यतयामन्यते उपलम्भयोगेन | स ॒प्रज्ञापारमितायां चरन्नपगतसर्व्वाकारश्जता afar मनसिकारो रसोऽनवकारश्न्य इति मनसिकरोति। are TATA ZIM | तथाच शून्यतयामन्यते उपलम- योगेन | ख प्रज्ञापारमितायां चरनक्नपगतश्व्वाकार ज्ञता प्रतिमयुक्रमन- १०८० ष्रतसाषहखिका प्रश्लापारमिता। सिकारो रषः प्रतिशयून्य दति मनगसिकरोति । ताञ्च. warty. शून्यतासुपलभते | तथाच शुन्यतयामन्यते उपलम्भयोगेन | स प्रश्ञापारमितायां वरन्नपगतसर्व्वाकारन्नता प्रतिमयुक्रमन- ` सिकारो रसः सव्वेधग्मेश्न्य दति मनसिकरोति । ताञ्च सर्धं. शून्यतासुपलभते | तथाच शन्यतयामन्यते उपलम्योगेन | ख ॒प्रन्नापारमितायां वरन्नपगतसर्व्वाकारन्नता प्रतिसंयुक्रमन- सिकारो रसः खलचणशन्य इति मनसिकरोति | ताश्च खलचण- शन्यतामु पलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | स प्रज्ञापारमितायां चरन्नपगतसर््वांकारन्नता प्रतिसयुक्तमन- सिकारो रथोऽनुपलम्भश्यन्य दति मनसिकरोति । ताच्चाऽनुपलम- श्न्यताञुपलभते | तथाच शून्यतयाचमन्यते उपलम्भयोगेन | | स प्रज्ञापारमभितायां चरन्नपगतसर्व्वाकार ज्ञता प्रतिसथक्रमन- विकारो vista इति मनसिकरोति । ताञ्चाऽभावश्न्यता- सुपलभते | तथाच शून्यतया मन्यते उपलम्मयोगेन | स प्रज्ञापारमितार्यां चरन्नपगतस्ब्वांकारन्नता प्रतिसंयुकतमः शिकारो रसः खभावशन्य इति मनसि करोति । ताश्च खभाव- शन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन + स॒प्रज्ञापारभितायां चरक्नपगतसर्ग्वाकारज्ञता प्रतिषयुक्र- मनसिकारो रसोऽभावखभावश्यन्य इति मनसिकरोति । ताश्चा- ऽभावद्भावशून्यतासुपलभते । तथाच शन्यतयामन्यते उपलभ . योगेन + ख ॒प्र्ञापारमितायां चरश्लपगतसर्म्वाकारश्नता प्रतिसयुक्रमन- waufcat: | west fant: सर्गोऽध्यात्मशल्य इति मनसिकरोति | ares ताञुपलभते | तथाच शयूल्यतथामन्यते उपलम्भयो | घ प्रन्नापारमिताथां चरञ्नपगतसब्वांकार न्ता प्रतिसंयुकषमन- fant: ख्र्रोबदिद्धाशन्य इति मनधिकरोति। are afegi~ शन्यनामुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेभ | ष परभ्ञापारमितायां चरन्नपगतसव्वांकार जता प्रतिसंयुकरमन- शिकारः सखयर्गोऽष्या्मबदिरद्धाद्यन्य इति मनसिकरोति । -ताश्चा- ऽथा्मबदिदधाशून्यताञुपलभते । तथाच शूल्यतथामन्यते eres योगेन | ` स प्रज्ापारमितार्यां चरन्नयगतसर्व्वाकारन्नता प्रतिसयुक्रमन- सिकारः ain gaa इति मनसिकरोति । ताश्च शन्यता- शून्यतान्ुपलभते | तथाच शुज्यताश्यन्यतयामन्यते उपलम्भयोगेन । ` ख प्रज्ञापारमितायां शरश्नपगतसब्वां कार ज्ञता प्रतिसयुक्रमन- पिकारः atau इति aafancti । arg महाशून्य- तोसुपशभते | तथाच शन्यतथामन्यते उयलम्भयोगेन । | स प्रज्ञापारमिताथां चरन्नपगतसर्व्वाका रन्ता प्रतिसंयुक्रमन- शिकारः own परमा्थंशन्य इति मगधिकरोति) ताश्च परमायेदशून्यतामुपल्नभते । तथाच शएन्यतयामन्यते «= SUS योगेन | | स प्रभ्नापारमितायां चरल्ञयगतसबग्वाकारन्नता प्रतिसंयुक्रमन- far: en: aang इति मनसिकरोति । ताञ्च dq TRIM | तथाच शूल्यतयामन्यते उपष्चुम्भयोगेन | 136 १, ०८७ प्त साष् खिक्षा प्रशापारसिता | ख प्रज्ञापारमितायां दरश्पगतसम्बाकारच्चता प्रतिसंयुकमम्‌- धिकारो wat: qe इति मनशिकरोति । ताश्च शुन्यता- शुन्यतामुपशभते | तथाच शज्यतथामन्यते उपलम्भथोगेन । ख प्रज्ञापारमिताथां शरन्नपगतसब्वोकरन्नता प्रतिसंयुक्मन- fant watauagercfa मनसिकरोति। ताश्च महा- शन्यतामुपलभते | तथाच शून्यतथामन्यते उपलब्मयोगेम । स ॒प्रन्नापारभिताथां चरश्नपगतसव्वाकारन्नता प्रतिसंयुक्रमन- विकारो wal: परमाथशन्याई्ति मगसिकरोति। ताश्च परमा शून्यता सुपलभते । तथाच शन्यतयामन्यते उपलम्भो गेन । घ प्रश्चापारमितायाच्चरक्नपगतसब्बाकार ज्ञता प्रतिसयुक्रमन- सिकारो wal संस्तद्यून्यादइति ममसिकरोति। ताश्च सछ्त- ATTA | तथाच शून्यतयामन्यते उपलम्भयोगेन | स ॒प्रन्ञापारमिताथां चरश्नपगतसर्ष्वाकारश्चता प्रतिसंयुक्षमन- सिकारो धर्मां असंद्घतद्यून्यादति मनसिकरोति । ताश्चा- ऽसंद्घतशन्यतासु पलभते। तया शून्यतथामन्यते उपलम्- योगेभ्‌ | स प्रभ्नापारमिता्थां चदरन्नपगतसर्व्याकारन्चता प्रतिसंयुक्रमन- शकारो wat अत्यन्तद्यूल्यादति मनसिकरोति । ताशच्चाऽत्यन्त- श॒ब्यताञुपलभते | तथाच शूल्यतयामन्यते उपलम्भयोगन्‌ | घ॒ प्रभ्नापारमितायाञ्चरन्पगतसव्वाकारश्चता प्रतिखयुक्रमन- सिकारौ wat अ्रनवराप्रशून्यताद्ति मनसिकरोति । ताश्चाऽनवराय शत्यता सुपंलभते | तथाच शन्यतयामन्यते उपलम्योगेन | अष्टपरिवन्तैः | १०८५ घ प्रन्नापारमितायां चरश्नपगतसष्वाकार न्ता प्रतिक्ंयुक्रमन- िक्षारो wal अनवकारशून्याइति मनसिकरोतिं। ताच्चाऽगवकार शल्यतासुपलभते | तथाच श्ूल्यतयामन्यते उपलम्भयोगेन | घ प्रन्नापारमितायां चरन्नपगतसर्ग्वाकारन्नता प्रतिसयुक्रमन- सिकारो wat: प्रशतिद्यून्याष्ति मनसिकरोति। ताञ्च प्र्ति- शन्यताड्ुपलभते | तथाच शूल्यतयामन्यते STARA Ag | स ॒प्रज्ञापारमितायां eawasatacaar प्रतिषंयुक्रमनम- विकासे wat: सव्वैधन्बदयज्याइ ति मनसिकरोति । are eaug- शन्यतामुपलभते । तथाच शन्यतयथामन्यते उपलम्भयोगेन | स प्रक्ञापारभितायां चरश्नपगतसब्वांकारन्नता प्रतिसंयुक्रमन- सिकारो wat: खलचणश्यून्याष्ति मनसिकरोति । नाञ्च auqa- शून्यतामुपलभते । तथाच शून्यतयामन्यते उपलम्योगेभ | स प्रन्ञापारमिताथां चरन्रपगतसर्ग्वाकारन्ता प्रतिसंयुक्षमन- सिकारो wat श्रनुपलम्भशुन्याश्ति मनसिकरोति। ताश्चाऽमुप- लमशन्यताम्ुपलभते | तयाच शुन्यतयामन्यते उपलम्भयोगेन | स प्र्चापारमितायां चरश्नपगतसर्ग्वाकारन्नता प्रतिसंयुक्रमम- शिकारो wat श्रभावश्यून्याइति मनधिकरोति । ताञ्चाऽभावद्यून्य- ताञुपलभते | तथाच शून्यतथामन्यते उपलम्भयो गन | ख प्रभ्नापारमितायां शरश्ञपगतसम्बोकारश्चता प्रतिसंयुक्रमन- सिकारो धर्माः स्लभावदयूल्यादति मनसिकरोति। are खभमाव- शएन्यतामुपल्भते | तथाच शून्यतया मन्यते उपलशम्भयोगेन | स प्रन्नापारभितायां चरन्नपगतसव्वाकारश्चता प्रतिसंयुक्रमन- Yous waarefear प्रज्ञापारमिता | शकारो wat श्रभावखभावशयन्यादइति मनसिकरोति। ताञ्चाऽभाव- सभावदन्यतासु पलभते | तथाच शून्यतयामन्यते उपलमयोगेन | स प्रज्ञापारभितायां चखरन्नपगतसब्वाकारश्नता प्रतिसंयुक्षमन- विकार श्चुविविन्नानमध्यात्मशूल्यमिति मनषिकरीति । ताश्चाऽथा- वाशन्यताञुपलखभते | तथाच शुन्यतथामन्यते उपलम्भयोगेन | ख प्रन्नापारमितायां शरन्नपगतसव्वोकारन्नता प्रतिसंयुक्रमन- faarcgefaura बदिद्धा शल्यमिति मनसिकरोति। arg गिद्ध शून्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन । ख प्रश्चापारमितायां चरन्नपगतसन्वौकारन्चता प्रतिुक्रमन- धिकारखचच्‌ विन्नानमध्यात्मव दिद्भाशूल्यामिति मनसिकरोति । ताञ्चाऽध्यात्मव दिदाशल्यतासुपलभते। तथाच शन्यतथामन्यते उपलम्भयोगेन | ख ॒प्रभ्नापारमितायां चरन्नपगतसब्बाकारज्नता प्रतिसयुकषमन- शिकारश्चचनिवशानं शएन्यता शन्यमिति मनसिकरोति | ताञ्च शृन्यता- शून्यतासुपल्भते । तयाच शुन्यतथामन्यते उपलब्भयो गेन | ख प्रज्ापारमिता्यां चरन्नपगतसब्वाकारज्नता प्रतिसंयुक्रमन- भिकारञ्चच्‌ विक्नानं महाशुन्यमिति मनसिकरोति । ताश्च महा- श्ून्यतासुपलभते | AUNTY शून्यतयामन्यते उपलम्भयोगेम | ख प्रश्चापारमितायां चरन्नपगतसब्योकारश्चता प्रतिषयुक्रमन- शिकारञ्चचबिविन्नानं परमायश्यन्यमिति मनसिकरोति। are परमाथेशून्यतासुपलभते। तथाच शृन्यतयामन्यते डपलम्भ- योगेन | बपरिवन्तः t ०८७ ब प्रज्ञापारमितायां चरन्ञपगतसर््वाकारश्चता प्रतिसंयुक्षमन- विकारचच्व्विश्चानं सछ्तश्टन्यमिति मनसिकरोति। ताच्च दंछ्घतश्न्यताञ्ुपस्लभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख ॒प्र्नापारमितायां चरन्लपगतसर्व्वांकारन्नता प्रतिसंयुक्रमन- शिकार्द्‌ विविन्नानमसं्कतश्यन्यमिति मनखिकरोति । ताश्चाऽसंद्त- शल्यतामुपलभते | तथाव शन्यतयामन्यते उपलम्भयोगेन | स ॒प्रभ्नापारमितायां चरश्नपगतसं्वांकारश्ता प्रतिसंयुक्षमन- विकारखच्ष्विज्ञानमत्थन्तशून्यमिति मनसिकरोति | ताच्चाऽव्यन्त- दयन्यतासुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेम | स प्रन्नापारभितायां चरन्नपगतसब्वाकारश्चता प्रतिसंयुक्रमन- शिकारखसुव्विनज्ञानमनवरायश्न्यमिति मनसिकरोति । ताश्चाऽन- वराग्रशून्यतासुपलभतं | तथाच दन्यतया मन्यते SIAR | ख प्रज्ञापारमितायां चरन्नपगतसव्वाकारन्नता प्रतिसंयुक्रमम- सिकारश्चचुबििश्चानमनवकार शल्यमिति मनमिकरोति । ताध्ाऽन- वकारशुन्यतासुपल्लभते | तथाच शुन्यतयामन्यते उपलम्भयोगेन | स प्रन्ञापारमिता्यां चरन्नपगतसव्वाकारश्नता प्रतिसंयुक्रमम- विकारखचुविवि्नानं प्रतिश्न्यमिति मनसिकरोति। ang प्रशति- शन्यतासु पलभते । तथाच शून्यतया मन्यते उपलम्भयो | स प्रभ्चापारमितायां चरन्नपगतसव्याकारश्नता प्रतिखंयुक्रमन- argent सब्वेधम्मेश्टन्यभिति मनसिकरोति। ताश्च श्वधदमोद्यन्यतासुपलभते | तथाच श्ुन्यतयामन्यते उपल्मयोगेन । ख प्र्चापारमितायां चरन्नपगतसखब्वाकारन्नता प्रतिसंयुक्षमन्‌- १०८८ शत साह खिका werarcferar | सिकारञबुव्विानं सखलकणयल्यमिति मनरिकरोति । ताध VATA | तथाच शुन्यतयामन्यते उपलक्मयोगेन । ख प्रज्लापारमितायां चरन्नपगतसर्ग्वाकारश्नता अतिसयुक्रमन- विकारञचुष्विशानमनु पलक्दत्यमिति मनसिकरो ति । aT RT ST पलम्भदएन्यतासु पलभते | तथाच शून्यतया मन्यते BERia | ख म्श्षापारमितायां चरल्लपगतखन्वाकारश्ञता प्रतिसंयुकषमन- सिकारञ्चवुध्वि्ानमभावशन्यमिति मगसिकरोति । aren श्यतासु पशभते । तथाच शून्यतथामन्यते उपलम्भयोगेन | ख प्रज्नापारमिताचां चरञ्नपगतवष्वोकारश्चता प्रतिरंाक्रमन- सिकारञचचुभ्विश्नानं खभावशुन्यमिति मनसिकरोति । ताश्च खभा- वशून्यतामुपशभते। तथाच शन्यतयामन्यते उपशम्भयोगेन | ख मश्चापारमितायां warmest प्रतिसंयुषमन- षिकारञ्चचुवविश्ञानमभावखभावशून्यमिति मनसिकरोति । ताद्चा- SHASTA AI | तथाच शून्यतथामन्यते उपलम्भ- थोगेन | स मरभापारनितायां चरन्नपगतसव्वकारश्नता प्रतिसंयुकषमन- शिकारः ओभविज्ञानमध्यात्मूल्यमिति मनषिकरोति । ताचाऽ- WALA ZITAT | तथाच शुन्यतयामन्यते उपणम्भयोगेन | ® प्रश्षापारमितायां चरक्नपगतसब्बकारश्चता प्रतिसंयुक्षमन- सिकारः ओजविश्चानं बदिद्धाशन्यमिति मन सिकरोति । ताश्च ब हिङ्काशन्यताञु पलभते | तचाच शुन्यतथामन्यते उपलम्भयोमेभ | ख प्रभ्ोपारमितायां चरश्नपगतसर्व्वाकारश्नता प्रतिसथक्रमन- बद्परिवत्तः। ०१ सिकारः ओभ विश्चानमध्यातमबदिद्धाथूग्वमिति मनवध्िकरोति | ताश्चाः्ात्मबदहिद्धाद्न्यतासुपलभते | तथाच शून्यतयामन्यते डष- छमायोगेन घ प्रक्वापारमितार्यां चरज्नपगतसब्वाकारन्नता प्रतिशवुक्षमन- शिकारः ओआबरविश्चानं शुन्यताशून्यभिति aafeactty । arg शयून्यताशुन्यतामुपश्चभते । तथाच शून्यतयामन्यते sara | स प्रश्नापारमिता्थां चरन्नपगतसर्व्वाकारज्चता प्रतिसंयुक्षमन- स्कारः ओच्विन्नानं महाश्न्यमिति मनसिकरोति। my महाद्न्यतासुयलभते। तथाच शन्यतयामन्यते उपणशम्भयोगेन | स॒ ्र्लापारमितायाश्चरणपगतस््वाकारशता प्रतिसंयुक्रमन- शिकारः ओचविश्नानं परमाथेश्यन्यमिति भमसिकरोति। ary NAMING | तथाच शूल्यतयामन्यते उपलमायोगेभ | स ॒प्र्षापारमितायाश्चरक्नपगतशर्व्वाकारश्नता प्रतिसंयुक्षमन- शिकारः ओषविश्नानं सष्तश्यन्यमिति मनसिकरोति) ताश्च सद्तशन्यतासुपश्चभते | तथाच शुन्यतया मन्यते उपलम्भयोगेग | ख प्रश्चापारभितायाश्चरन्नपगतसर्वाकारन्चता प्रतिसंयुक्रमन- शिकारः ओविन्नानमसंद्तशन्य मिति मनसिकरोति । arer- CAMARA | तथाच शून्यतयामन्यते उपलन्भयो गेन | ख प्रश्षापारमितायाश्चरनपगतसर््वाकारन्चता प्रतिरंयुकमन- शिकारः ओचविश्चानमत्यग्तशयन्यमिति मनसिकरोति। arer- PUMA | तथाच शून्यतयामन्यते उपलमयोगेन | स प्रन्नापारमिताधाश्चरन्नपगतश््वाकारन्नता प्रतिंयुश्रमन- 137 १०९५ श्रतसाहशिक्षा प्रशापारमिता। शिकारः ओ जविन्नानमनवरागरशून्यमिति मगसिकरोति। are. ऽगवशाग्र॒न्यताञुपलभते । तथाच शन्यतथामन्यते उपल्रयोगेन्‌ | ख ॒प्रश्चापारमितायाश्चरल्पगतसर्ग्वाकारश्चेता प्रतिसंयुकमन- शिकारः ओओजविन्ञागमनवकारश्ूल्यमिति मनसिकरोति । arer- MARCIA | तथाच शून्यतया मन्यते उपशम्भयोगेन | स॒प्रभ्ञापारमितायाश्चरश्नपगतसर्व्वाकारन्चता प्रतिसंयुक्मन- विकारः sitvfaurt प्रशृुतिश्न्यमिति मनसिकरोति। ताश्च प्रहतिद्यन्यताभ्ुपलभते | तथाच श्न्यतथामन्यते उपलम्भयोगेन | ख ॒प्रन्ञापारमितायाश्चरक्नपगतसर्व्वाकारजन्नता प्रतिसंयुक्मन- विकारः ओजविश्नानं wudgafafa मनसिकरोति। ताश्च स्व॑धग्बंशुन्यतासुपलभते । तथाच शून्यतयामन्यते उपलम्भथोगेन । स ॒प्रश्चापारमितायाश्चरन्नपगतसव्वाकारज्ञता प्रतिसयुक्रमन- fant: ओज विश्षाम खलकच्णशुन्यमिति मनसिकरोति | ताश्च VAULT ZIMA । तथाच शान्यतथा मन्यते sera ata | स ॒प्रन्ञापारमितायाश्चरश्नपगतसर्व्वाकारन्नता प्रतिखयुक्रमन- शिकारः ओज विन्नानममुपलम्श्यन्यमिति ममसिकरोति । ae ऽनुपलम्भशून्यतामुपलभते | तथाच शून्यतया मन्यते उपलम्भयो गेन | सं ॒प्रश्नापारमितायाश्चरल्नपगतशर्व्वाकारन्नता प्रतिसंयुक्मन- विकारः ओओविन्ञानमभावशयन्यमिति मनधिकरोति। ताच्चा- ऽभावद्यन्यतासुपलभते । तथाच शूल्यतयामन्यते उपलम्भथोगेन | घ प्रश्नापारमितायाश्चरश्पगतस््वाकारज्नता प्रतिसंयुक्षमन- weufcati: | ६०९९ | विकारः ओजविश्चानं खभावशन्यनभिति मनसिकरोति। वाश्च खभावशन्यतासुपलभते | तथाच शून्यतया मन्यते GAARA | ञ॒प्रश्नापारमितायाश्चरश्नपगतसर्ग्वाकारज्ञता प्रतिसंयुक्षमन- सिकरारः ओजविश्चानमभावस्लभावश्ल्यमिति मनसिकरोति | ताश्चाभावस् भा वश्यन्यतासुपलभते। तथाच शन्यतयामन्यते St SAUNA | a प्रज्ञापारमितायाश्चरश्नपगतसे््वांकारश्जता प्रतिसयुक्रमन- सिकारो घ्राणएविश्चानमध्यात्मशयन्यमिति मनसिकरोति । ताश्चा- ऽ्यात्मश्यन्यतासुपल्लभते । तथाच शूज्यतथामन्यते उपलम्भयोगेन । ब ॒प्रज्ञापारमिताथाश्चरक्नपगतसव्बौकारश्नता म्रतिखयुक्रमन- सिकारो घ्राएविन्ञानं बहिद्काश्न्यभिति मनसिकरोति। ताश्च बदिदभाश्चन्यता सुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेन | स ॒प्र्षापारमितायाच्ंरन्नपगतसब्वाकारश्षता प्रतिखंयुक्मन- सिकारो घ्नाणविन्नानमध्यात्मनहिद्धाशन्यमिति aafenctt ताञ्चाऽध्यात्मबदिद्धाश्न्यतामुपलभते । तथाच शून्यतयामन्यते उपलम्भयोगेन । ख प्रश्नापारमितायाश्चरश्नपगतमन्बौकारन्नता प्रतिसयुक्रमन- fart च्राणविन्नानं शन्यताशचून्यमिति मनसिकरोति। are शल्यताशून्यतासुपलभते । तथाच शून्यतयामन्यते उपलम्भयोगेन । ख प्रश्चापारमितायाश्चरन्नपगतसरव्वाकारश्चता प्रतिखयुक्रमन- शकारो च्राणविन्नानं महाशूल्यमिति मनखिकरोति । ate महाशूल्यतामुपलभते | तथाच श्ल्यतयामन्यते उपलम्भथोगेन । १०९.२ warary fen प्र्चापारमिता। स ॒प्रशपारभितायाश्चरश्ञपगतसरष्वाकारश्ता प्रतिशयुक्षमन- शकारो wefan परमा्ेशुन्यमिति मनसिकरोति । ताश्च परमाथश्यन्यतासुपलभते | तथाच शून्यतथामन्यते उपलम्मयो गोन | ख ॒प्रभ्नापारमितायाश्चरश्लपगतसव्वाकारश्ता प्रतिषंयुक्रमन- सिकारो wefan waauafafa मनसिकरोति। ताश्च PHU सु पलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रश्ापारमिता्यां चरक्ञपगतसन्वीकारश्जता प्रतिसंयुक्रमम- fant त्रणविन्ञानमस्छ्लतश्न्यभिति मनसिकरोति । arg- ऽचश्ञतद्यन्यतासुपलभते | तथाच शुन्यतयामन्यते उदलमयोगेन | घ प्रज्नापारमितायां चरन्नपगतसर्ग्वाकारश्चता प्रतिसयुक्षमन- विकारो शच्राणविश्चानमत्यन्तद्यन्यमिति मनसिकरोति। ताश्चा- ऽ्थन्तदयम्यतासुपलभते । तथाच शन्यतया मन्यते उपलम्भयोगेन | स॑ प्र्ापारमिता्यां चरश्नपगतसर्व्वाकारन्नता प्रतिसंयुक्रमन- सिकारो चाएविन्नानमनवरायश्रन्यमिति मनसिकरोति । arer- $नवराद्रशचन्यतासुपलभते | तथाच शृन्यतयामन्यते उथलम्भयोगेम | ख प्रश्चापारमितायां खरक्नपगतसर््वाकारज्ञता प्रतिसंयुक्रमन- सिकारौ चाणविन्नान प्रहतिश्यन्यमिति ममसिकरोति। ताश्च अन्नञतिद्यन्यतासुपलमते | तथाच शून्यत थामन्धते swearing | ख प्रज्ापारमितायां चरश्नपगतसर्ग्वाकार चता प्रतिषयुक्षमन fear waftard सम्येध्शूल्यमिति मनखिकरोति । ताश्च स्वेधवोदन्यता सु पषभते तथाच शूल्यतयामन्यते। उपलम्भथोगेन | घ भ्रश्ापारमितायां examen प्रतिसयुक्रमन- वष्टपररिवनतैः। - १०९ सिकारो च्राणविनज्ञान खलचणदन्यमिति मभसिकरोति । ताश्च QUINTA | तथाच शृन्यतयामन्यते उपलम्भो गेन | घ प्रश्चपारमिताथां चरन्नपगतसव्वाकारन्नता प्रतिसंयुक्षमन- सिकारो वप्राणविक्ञानमशुपलम्भश्यन्यमिति मनधिकरोति । aver- ऽनुपलकशन्यतासुपलभते | तथाच शृन्यतथा मन्यते Teyana | स प्रज्ञापारमिताथां चरजन्नपगतसर्व्वाकारञ्जता प्रतिसयुक्रमन- मिकारो श्राणविश्चानम भावशूल्यमिति मनसिकरोति । ताश्चा- उमावद्यूल्यतासुपलभते | तथा च शून्यतथामन्यते उपलभ्यो गेन | म प्रज्ञापारमितायां चरश्लपगतमव्वाकारन्नता प्रतिसंयुक्रमन- धिकारो तच्राणविश्नानं सखभावश्यून्यभिति ममसिकरोति। arg खभावश्यून्यतासुपलभते | AUNTY शुन्यतयामन्यते उपलम्भयोगेन | स प्रभ्ञापारमितायां चरन्नपगतसष्वांकार शता प्रतिसंयुक्रमन- विकारो प्राणएविन्चानमभावसखभावश्न्यमिति ममभिकरोति। are भावखभावश्यून्यतासुपललभते | ANY शन्यतयामन्यते उपलम्- धोगेन । ख प्रभ्नापारयितायां चरन्नपगतसर्ग्वाकारन्नता प्रतिसंयुक्रमम- शिक्ञारो जिह्णाविश्ञानमध्यात्मद्यन्यमिति मनषिकरोति। arer- MATTIAS | तथाच WANA उपशम्भयोगेन | घ प्रभ्चापारमितायां चरन्ञपगतसव्वाकारश्चता प्रतिखयुक्रमन- िक्षारो जिह्काविन्ानं afegigafata मनसिकरोति । are वदिद्धाश्म्यतासुपलभते । तथाच शून्यतया मन्वते उपलशम्मथोगेन | ष प्रभ्षापारमितायां चर्नपगतखरव्वा कार्ता मरतिर॑युकमन- १०९९ . waaryfent प्र्ञापारमिता। विकारो जिह्काविन्नानमध्यात्मबदिद्ा्ल्यमिति मभषिकरोनि। ताञ्चाऽध्यात्मब हिद्धाश्न्यताञ्पलभते । तथाच शून्यतयामन्ो उपलम्भयोगेन | ख प्रन्ञापारमितायां चरन्नपगतसरव्वाकारश्नता प्रतिसयुक्रमन्‌- शिकारो fasion शुन्यताश्ुन्यमिति मनसिकरोति । are शएन्यतादन्यतासुपलभते | तथाच शून्यतयामन्यते उपलममयोगेन | स ्रश्ापारमितायां चरन्नपगतसर्ग्वाकार शला प्रतिसंयुक्रमन- सिकारो जिङाविज्ञानं मदाद्यूल्यमिति मभविकरोति । ताश्च महाश्यल्यतासुपललभते | तथाच द्यून्यतयामन्यते उपलम्भयो गेन | स म्रभापारमितायां चरन्नपगतसर्व्वाकारश्चता प्रतिमंयुक्रमन- शिकरारो जिङा विज्ञानं परमायश्यन्यमिति मनसिकरोति । ताश्च परमायेशून्यतामुपलभते | तथाच शुन्यतयामन्यते उपलम्भयोगेन | स प्रभ्चापारमितायां चरन्नपगतसव्वाकारज्ञता प्रतिसंयुक्मन- सिकारो जिद्ाविन्नान daagafafa मनधिकरोति। ताश्च स्त शून्यताभुषलभते | तथाच शून्यतयामन्यते उपलमभयोगेन | स प्रश्णापारमितायां चरज्ञपगतसर्म्वाकारजन्नता प्रतिसंयुक्रमन- सिकारो जिङ्।विन्नानमसंस्तश्यल्यमिति मनसिकरोति । ताश्चा- ऽसक्कतशयन्यतामुपलभते | तथाच श॒न्यतया मन्यते उपलम्भयोगेन | स प्रन्ञापारमितायां चरश्नपगतस््वांकारञ्चता प्रतिसंयुक्षमन- शिकारो जिह्काविज्रानमत्यन्तदयून्यमिति मनसिकरोति। ताश्चा- ऽ्यन्तश्यन्यतामुपलभते | तथाच शून्यतयामन्यते उपलम्मयोगेन | ख प्रजापारमितायां चरपगतख्वाकारञ्जता प्रतिसयुक्रमन- बखूपरिवन्नैः | , ९०९४ षिकारो जिंाविज्चानमनवराग्रश्ज्यमिति मभमसिकरोति । ताश्चा- ऽनवराग्रशून्यतासुपखभते । तथाच शून्यतयामन्यतं उपलम्भयोगेम | स प्रज्ञापारमितार्यां षरश्नपगतसर्व्वाकारन्नता प्रतिषंयुकमन- विकारो जिद्ाविन्नानमनवकारशून्यमिति मनबिकरोति। are ऽनवकार शल्यतासुपखभते | तथाच शूल्यतथामन्यते उपलम्भयोगेम | स प्रभ्नापारमितायां चरन्नपगतसनव्वांकारन्नता प्रतिसंयुक्रमनग- शकारो fasifama प्रटतिशुन्यभिति मनडिकरोति। ताश्च प्रह तिश्एन्यतामुपलभते | तथाच शन्यतयामन्यते उपलशम्भयोगेन | स प्रज्ञापारभितायां चरन्नपगतशर्व्वाकारश्चता प्रतिसंयुक्रमनग- शिकारो जिङ्धा विश्चानं wauageafafa मनसिकरोति । ताश्च AUG शएन्यतासु पलभते | त याच शन्यतयामन्यते उपलम्भयोगेन | स प्रश्चापारमिता्यां चरल्लपगतसर्ग्वाकारन्नता प्रतिषखंयुक्रमन- feat जिडा विन्नानं खलच्णश॒न्यमिति मनसिकरोति । ताश्च खलक्षणएशुन्यतासुपसखभते | तया शन्यतयामन्यते उपलम्भयोगेन | ख प्रश्चापारमितायां चरन्नयगतसर्व्वाकारक्नता प्रतिसंयुक्रमन- शकारो fasta शअतुपलम्मश्न्यमिति मनसिकरोति। ताश्चाऽसुपलग्भश्यन्यतासुपशभते | तथाच शून्यतयामन्यते उपलशम्भ- धोगम्‌ | ख प्रश्चापारमितायां चरन्नपगतसर्ग्वाकारज्ञता प्रतिसयुक्रमन- भिक्रारो जिङ्काविन्चानमभावश्न्यभिति मनधिकरोति। ave भभवशून्यतासु पलभते | तथाच शून्यतया मन्यते उपलशम्भयो गेन | ख प्रश्चापारमिताथां चरलपगतसमग्वाकारश्चता प्रतिषंयुक्रमन- ११९६ प्रतसाशकिका प्रशचापारमिता | खिकारो जिका बिक्चानसखभावशूज्यमिति भमगलिकशोति । ताद साभाव धन्यता ZITAT | तचा शुन्यतयामन्यते उपलम्मयोगेन | ख प्रश्वापारभितार्थां चरश्नपगतशण्वाकारश्चता प्रतिखंयुक्रमन- शिकारो जिह विन्नानमभावङ्जभावद्यन्यभिति मनसिकरोति। ताच्चाऽभावखभावदयन्यतासुपलभते । तथाच शून्यतथामन्यते छपलशम्भयोगेन । स प्रश्ापारमिता्यां चरश्नपगतसर््वाकारश्चता प्रतिखंयुकमन- सिकारः काथविन्नानमध्यात्मद्यून्यमिति मनसिकरोति । are- WAT सुपलभते | तथाच शून्यतथामन्यते उपलम्भथोगेन | ख प्रश्ापारमितायथां चरक्जपगतसर्ग्वाकारश्चता प्रतिसंयुक्मन- धिकारः काथविन्नानं बदिद्धाशन्यमिति मनसिकरोति। arg बदिङ्काू्यतासुपलभते | तया शन्यतयामन्यते somata | स प्रश्ञापारमितायां चरश्नपगतसर्व्वाकारज्ञता प्रतिसंयुक्रमन- शिकारः कायविश्ञाममध्यात्मबदिद्धाश्न्यमिति ममसिकरोति। ताश्चाऽष्यात्मब दिङ्क शन्यता सुपल्भते । तथाच शून्यतयामन्यते STNG | स प्रज्ापारमिताथां चरमपगतस्वाकारभ्नता प्रतिशयुक्रमन- शिकारः कायविक्नानं श॒न्यताद्यून्यमिति मनभिकरोति। ताश्चश्न्यता शून्यतासुपलभते | तथाच शून्यताद्यूल्यतथा मन्यते उपलम्भयो | खं प्रश्ञापारमितायथां चरश्नपगतसर्व्वाकारश्ञता प्रतिसयुक्रमन- शिकारः. कायविश्षान महाशयन्यमिति मनसिकरोति। ताश्च मरहाद्यन्ताञ्ुपलभते | तया शून्यतथामन्यते उपलम्भयोगेन | अखप्ररिव्चः। ९०६५ घ प्रश्चापारमितला्थां चरशपगतमर््वाकारश्चता मनिखंयुक्रमन - विकारः कायविश्चानं परमायेद्यन्यमिति anfeact । ताञ्च शन्वतथामन्वते STUNT गेन । स प्रन्ञापारमितायां चरन्नपगतखम्बाकारञ्रता प्रतिसंयुक्कमन- शिकारः कायविश्चानं amageafafa मनसिकरोति । ताश्च PRATT ZINA | तथाच शून्यतथामन्यते STATA । ब प्रशापारमितायां चरभपगतचेरग्वाकारश्चता प्रतिसंयुक्रमन शिकारः काथविश्चानमसस्छतद्यन्यमिति मनसिकरोति । ave {स्तश्चन्यतादञुपशभते । तथाच शून्यतयामन्यते उपलम्भथोभेन | स प्रशापारमिताबाश्चरनपगतसर्ग्वाकारश्ता प्रतिषयुक्षमम- fant: कायविश्नानमल्यन्तशून्यमिति मनसिकरोति । ताश्चा - ऽ्यन्तद्यन्यतासुपशभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ष प्रन्ञापारभितायाश्चरन्नपगतशम्वाकारश्चता प्रतिषंयुकरमन्‌- शिकारः कायविन्ञागमनवराग्रशयन्यभिति मनविकरोति । ताश्चा- ऽजवराग्रशन्यतासुपलभते । तथाच शूज्यतयामन्यते छपशम्भयोगेन | ख प्रश्नापारमितायाश्चरन्पगतसर्ग्वाकारश्चता म्रतिषयुक्रमन- शिकारः कायविन्ानमनगवकारशूल्यमिति मभगषिकरौति । arg ऽनवकारद्यन्यतासुपश्चभते । तथाच शून्यतथामन्यते छउपलन्भ- थोगेन | ख म्रज्ञापारमितायाश्चरमपगतशग्वाकारन्चता fader शिकारः काथविश्चानं sefigafafa मनसिकरोति। ay गहतिशुज्यताजुपशभते । तथाच शून्यवयामन्यते उपलकमथोभेन | 138 १०९अ ्रतसाहइखिकी पश्चापारमिता। स॒प्र्ञापारमितायाश्चरश्नपगतसर््वाकारश्चता प्रतिसंयुकषमन- सिकारः कायविश्चानं सव्वेध्मंशून्यमिति मनसिकरोति । ता स््वेधर्मेशून्यता मुपलभते | तथाच शन्यतयामन्यते उपलम्योगेन | स ॒प्रभ्नापारमितायाश्चरन्ञपगतस्वाकारश्चता प्रतिसयुक्तमन- सिकारः कायविन्ञानं खलचणश्यन्यमिति मनस्िकिरोति ag खलच्षणशन्यतामुपलभते | तथाच शन्यतयामन्यते उपलम्भयोगेन। ` स ॒प्रज्ञापारमितायाश्चरशलपगतसब्वौकारश्चता प्रतिसंयुक्रमन- सिकारः कायविश्चानमसुपलम्भश्यन्यमिति मनसिकरोति । ताश्चा- ऽसुपलम्भश्यन्यता सुपञभते | तथाच द्न्यतया मन्यते उपलम्भयोगेने | स प्रज्ञापारभिता्यां चरन्नपगतसर्व्वाकारश्ञता प्रतिसंयुक्रमन- सिकारः कायविज्नानमभावश्यून्यमिति मनसिकरोति। ताश्चा- ऽभावशून्यताभुपलभते | तथाच शूज्यतयामन्यते उपलम्भयोगेन | स प्रभ्नापारमितायां चरन्नपगतसर्व्वाकारन्ञता प्रतिसंयुक्रमनं विकारः arafanra क्ञेभावशुन्यमिति मनसिकरोति। ताश्च खभावशून्यतामुपलभते | तथाच शज्यतया मन्यते उपलम्भयो गेन | स प्रन्ञापारमितायां चरन्नपगतसर्व्वाकारन्नता प्रतिसयुक्रमन- शिकारः कायविज्ञानमभावस्लभावश्यन्यमिति मनसिकरोति। ताश्चाऽभावस्भावश्युन्यतासुपललभते। तयाच Wawa It लशमयोगेम | स प्रज्ञापारमितार्यां चरल्पगतसर्व्वाकारश्चता प्रतिरयुक्रमन- fart मनोविज्ञानमध्यात्मशन्यमिति ममसिकरोति । ताधा- ऽ्यात्मशन्यताञुपलमभते | तथाच शून्यतयामन्यते उपलम्भयो गेम | बष्टपरिवन्तेः | Rode घ प्रज्ञापारमितायां चरन्नपगतसरव्वाकारन्नता प्रतिषयुक्रमग- para मनोविज्ञानं बदिद्धाशूल्यमिति मनधिकरोति । arg ` बरिङ्धाशन्यतासुपलभते | तथाच शएटन्यतयामन्यते उपलम्भयोगेग | क प्रश्चापारमितायां चरननपगतसर्व्वाकारश्नता म्रतिसंुक्रमन- सिकारो मनो विन्नानमध्यात्मबडिद्धाशन्यमिति मनसिकरोति | ताच्ाऽध्यात्मवदिदाश्ून्यतासु पलभते | तथाच शन्यतयामन्यते उप- लमायोगेन | | म प्रज्ञापारभिताथां चरन्नपगतसव्याकारश्नता प्रतिखंयुक्रमम- शकारो मनोविज्ञानं शएन्यताश्यन्यभिति मनसिकरोति । ताश्च शन्यताशून्यतामुपलभते | त याच शुन्यतया मन्यते उपरकम्भयोगेन्‌ | घ प्रज्ञापारमितायां चरन्नपगतसबव्वाकारश्चता प्रतिसंयुक्षमन- fant aatfanra मशाद्यन्यसिति मनस्किरोति । ताश्च मदाश॒न्यतासुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेन । स प्रन्नापारमितायां चरश्नपगतसव्वाकारन्नता प्रतिसयुक्रमन- भिकारो मनोविज्ञान परमायेश्यन्यभिति मनसिकरोति। ताश्च RAIMA | तथाच शून्यतयामन्यते उपलम्भयोगेन । स प्रज्ञापार{मतायां चरन्नपगतसन्वाकारन्नता प्रतिंयुक्रमन- भिकारो मनोविन्ञानं aaagafafa मनमिकरोति। ary स्त शन्यताञ्ुपलभते | तया च श्न्यतया मन्यते उपलम्भयोगेम | स प्रज्चापारमितायां चरन्ञपगतसव्व कारज्ञता प्रतिमंयुक्रमन- भिकारो मने, विज्ञानमसंस्तश्युन्यमभिति मनसिकरोति । angr- ऽभक्लतश्चन्यतासुपलभते | तथाच शुन्यतया मन्यते उपलम्भयोगेन | ११०१ प्रतसाहखिका प्रशाषारमिता। श प्र्ञापारमिताथां वरञ्जपगतसर्ग्वाकारदता मतिशयुक्मन- शिकषारो मनो विश्चागमल्धन्तद्युन्यमिति मनशिकरोति। are. ्यन्तशन्यतासुपलभते | तथाच शन्यतयामन्यते उपलम्भयोगेन | ख प्रशापारमिताचां चरज्नपगतसर्ग्वाकारन्नता प्रतिखयुकषमन्‌- शिकार मनोविक्लानमनवरायद्यून्यभिति aafeactia । ताश्चा- ऽनषरायशयन्यता मुपञभते | तथाच शुग्यतथामन्यते इपलम्भयोगेन | ख प्रश्ञापारमिनायां चर्नपगतसम्वाकारक्ञता प्रतिसंयुक्रमन- चिक्रारो मनो विश्चामममवकार शून्यमिति मनसिक्ररोति । ताश्चा- ऽनवकार शून्यतासुपलभते | तथाच शयून्यतयामन्यते उपलम्भयोगेन । स प्रश्षापारमिताथां चरन्नपगतभन्वा कार्ता प्रतिसंयुक्रमम- fact anfawa safanefafa मनसिकरोति। ताश्च प्रशतिद्यूल्यता सु पलभते | AWTS शून्यतयामन्यते उपलम्भयोगेम | ` ख प्रज्ञापारमितार्थां चरश्जपगतसरग्याकारज्ता प्रतिशयुक्रमन- सिकारो ममोविन्नानं सब्बधोशन्यमिति मनसिकरोति। ताश्च सम्बध शन्यता मु पलभते | तथाच शू-यतयामन्यते SATAN | स प्रश्चापारमितायां चरक्लपगतसव्वे कार न्चता प्रतिशयुक्रमन- सिकारो मनोविज्ञानं खलचणशयून्यमिति ममखिकरोति । ताश्च खलशचणन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगन | ख प्रश्ापारमितायां चरणञपगतसब्वा कारश्चता प्रतिचख्युक्षमन- सिक्षारो मनो विश्नानमङुपलम्भद्यूल्यमिति मनबिकरोति । ave SUMAN ATA | तथाच शून्यतथामन्यते उपन्जम्भयोगन । ख परञ्चापारमिताथां चरपगतखर्ग्वाकारश्चता प्रतिखंयुक्षमन- weufcrt:.| ११०६ ara मनो विश्वानमभावशन्यमिति मनसिकरोति। तावा - ALATA । तथाच शृन्यतयाभन्यते उपथम्भयोगेन । ` च परज्ञापारभितायां चरक्नपगतसर्ग्वाकारश्चता मतिषंयुक्रमग- विकारो anf ewragafafs मनसिकरोति are खमभावशयन्यतासरुपशभते | तथाच QAM AA उपलम्भयोगेभ | a प्र्नापारमिताथां शर्नपगतसर्व्वाकारश्चता प्रतिसंयुक्रमन- सिकारो मनो विश्लानममभावसभावशयुन्यमिति मनसिकरोति। ताश्चा- उभावस्लभावशयन्यतासुपलभते । तथाच AMAA उपलम्भ- थो गेम | स॒प्रशापारमितायाश्चरशपगतसब्वांकारश्ता प्रतिशंयुक्रमम- भिकारश्चचुः सस्य शेमध्यातमद्यन्यमिति ममखिकरोति । ताश्चाऽष्ा- कशन्यतामुपलभते | तथाच शून्यतथामन्यते उपरम्भयोगेम | स प्रन्नापारभितायाच्चरश्नपगतसष्वाकारश्चता प्रतिषयुक्रमन- भिकारच्चचुःसंस्यगर वदिद्धाश्यून्यमिति मनसिकरोति। ताश्च ब दिद्धाद्ूल्यतासुपलभते । तथाच शून्यतयामन्यते उपलम्भयोगेन । ख म्रन्नापारमितायाश्चरक्नपगतसब्वाकारन्नता प्रतिक्षवुक्रमम- विकारखचचुःसंस्यगं मध्या तवदिद्ध{शूल्य मिति मनसिकरोति । ताश्चा- ऽ्यात्मबदिङ्कादुन्यतासुपशमते । तथाच श्युन्यतयामन्यते उपलम्भ- योगेन । स ॒प्रश्चापारमितायाञ्चरलपगतसर्ष्वाकारश्ता प्रतिशयुक्रमन- सिकारखचुःखंस्पथं शुल्यताशल्यभिति भगविकरोति । ताश्च LANA ZITAT | तथाच शृन्यतयामन्यते STATA । १९१०९ ्रतसाषलखिकरौ प्रश्चापारमिता। स प्रश्चापारमितायां चरञ्नपगतशब्वाकारश्चता प्रतिसंयुक्मन- fraud मददाशन्यमिति मनसिकरोति। ताश्च महा- शून्यता सुपलभते | तथाच श्ून्यतयामन्यते उपलम्योगेभ | स ॒प्रश्चापारमिताथाश्चरन्लपतसव्वोकारन्नता प्रतिसंयुक्रमन- शिकार ख्चःसस्यशं पर माथेशून्यमिति मनसिकरोति । ताश्च पर मा्येशन्यतासुपलभते | तयाच शून्यतया मन्यते उपललम्भयो गेन | स॒ प्रज्ञापारमितायाश्चरकपगतसर्व्वाकारश्चता प्रतिसंयुक्तमन- सिकारञ्चुःसंम्यश संद्तशन्यभिति मन विकरोति । ताश्च सं्तश्‌- न्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | a प्रन्ञापारमितायाश्चरन्नपगतसव्वाकारश्षता प्रतिसंयुक्रमन- शिकारखचुःसस्पशेमसस्तश्न्यमिति मनषिकरोति । agri श्यून्यतासुपल्लभते | तथाच शन्यतया मन्यते उपलभ्यो गेन | सख प्रन्नापारमितायाश्चरन्नपगतसर्व्वाकारन्नता प्रतिसयुक्रमन- शिकार खचुःसस्पशं मत्यन्तशून्यमिति मनसिकरोति । ताच्चाऽत्यन- शन्यतासुपललभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | स ॒प्रज्ञापारमितायाश्चरश्नपगतसर्मवाकारन्नता प्रतिसंयुक्रमन- सिक्रारख्चुःदस्गेमनवराश॒न्य मिति मनस्किरोति। ताश्चा- ऽनवरायशुन्यतामुपललभते | तथाच Wasaga उपलम्भयो गन | स ॒प्रभ्ञापारमितायाञ्चरन्नपगतसर्व्वाकारन्नता प्रतिसंयुक्रमन- सिकारखथुःसं्यशंमनवकार शन्यमिति मनसिकरोति । ताश्चाऽन- वकारश्यन्यतामु पसभते | तथाच शुन्यतयामन्यते उपलम्भयोगेन | स ` परभ्ापारमितायाश्चरश्ञपगतसर््वाकार चता प्रतिश्युक्रमन- धदप्सिवन्तः | १.०४ शिकारचचुःरंस्यशे प्रशृतिद्यन्यमिति मनसिकरोति । are प्ररूति- शूत्यतामुपलभते | तथाच श्न्यतथामन्यते उपसम्भयोगेन | स॒प्रन्नापारमितायाश्चरन्नपगतसर्व्वाकारन्नता प्रतिमंयुक्षमन- धिकारशचचुःसंस्य शे सम्वेधन्शन्यमिति मनख्ििकरोति । ताश्च ` सर्वधर्शून्यतामुपलभते | तथाच शृन्यतयामन्यते उपल्लम्भयोगेन | स ॒प्रन्ञापारमितायंाञ्चरन्नपगतसर्व्वाकारन्नता प्रतिसंयुक्रमन- भिकारञ्चचुःसस्यशे सलचणश्ून्यमिति मनधिकरोति। ताश्च खलच्णष्रान्यतामुपलभते | तया शून्यतयामन्यते उपलम्भयोगेन | ष प्र्ञापारमितायाच्चरन्नपगतसव्वाकारश्नता प्रतिंयुकमन- शिकार ्चचुःसस्पशं मनुपलम्भशून्यमिति मनसिकरोति | ताश्चाऽरुप- लम्भश॒न्यतासुपलभते | तथाच शन्यतयामन्यते उपलम्भयो गेन | a प्रभ्ञापारमितायाच्चरन्नपगतसव्वांकारश्नता प्रतिशयुक्रमन- मिकारखचुःरुस्पश्रमभावशटन्यमिति मनखिकरोति। ताश्चऽभाव- शएन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेम | स ॒प्रज्ञापारमितायाश्चरन्लपगतसव्वाकारज्ञता प्रतिसंयुक्रमन- मिकारश्चुःखस्पशेस्भावशूल्यमिति मनधिकरोति । ताच्च खभा- वदन्यनासुपलभते | तथाच शून्यत यामन्यते उपलम्भयोगेन | स॒ प्रभ्नापारमितायाश्चरल्पगतसब्वाकारन्नता प्रतिषंयुक्रमनम- सिकारखकुःखस्यग्ेमभावस्भावशल्यमिति मनसिकरोति । ताश्चा- WASNT AIH । तथाच शून्यतयामन्यते उपलभ धोगेन्‌ | सघ प्रभ्नापारमितायाच्चरन्नपगतसव्वाकारश्नता प्रतिसंयुक्रमन- ६६०४ शलाका पञ्चपारमिता | विकारः ओचवशभेमध्यातद्यल्वमिति मनिकरोति । atercer- तदूग्यताञुयलमते | तथाच शूल्यतथा मन्धते उपखन्भयोगेन । ख ॒प्रश्चापारमितायाश्चरशपमतखर्ग्वाकारश्चता प्रतिशंयुक्रमग- शिकारः ओषसंसयभरं बदिद्कांदन्यमिति भगधिकरोति। ताश्च बदिद्धा्न्यतासुपलभते। तथाच शन्यतयामन्यते उपलम्भयोगेन | ख ॒प्र्चापारमितायाश्चरकपमतसम्वांकार न्ता प्रतिसंयुक्मन- सिकारः ओभषस्पशेमध्या्मव दिदङ्ाशून्यमिति मभमिकरोति । argr- ऽध्याक्मवचिङ्ाथुन्यतासुपलभते। तथाच शून्यतथामन्यते उपलम्भ- योगेन | स ॒प्र्चापारमिताथाश्चरश्नपगतसर््वाकारश्चता प्रतिखयुक्षमन- विकारः ओजस्य शुन्यताद्यूल्यमिति मनसिकरोति । arg QUANT ZITA । तथाच शन्यतयामन्यते उपलम्भयोगेन | a ॒प्रश्षापारमिताथाश्चरन्पगतसर््वाकारश्चता प्रतिसंयुक्रमम- सिकारः stewie महाद्यूज्यमिति मनगविकरोति । ताश्च महा- CATR | तथाच शुन्यतथामन्यते उपलम्भयोगेन | च प्रज्ञापारमितायाश्चरणपगतसर्ग्याकारश्ता प्रतिखयुक्रमन- विकारः wtwean परमार्थशुन्यमिति मगसिकरोति । ताध परमा्थंशन्यताञुपलभते | तथाच शूज्यतयामन्धते उपलम्भयोगेन । च॒ प्रज्ञापारमिताथाश्चरशपगतसर्ष्वाकारश्चता प्रतिखवुक्रमन- विकारः ओजश संश्तद्युन्यमिति मनखिकरोति । तच्च SUA RTE । तथाच शन्यतयामन्यते उपलम्भयोगेन । ख प्र्चपारमितायाश्चरलपगतसग्यो कारश्चता प्रतिशयुक्मन- weutcat: | ११०६ ` शिकारः ओओजषस्प्मघस्छतश्न्यमिति मनसिकरोति। ताश्चा- SOAS । तयाच शुन्यतया मन्यते उपलम्भयोरोभ + ख प्रभ्नापारमितायाश्चरन्लपगतखव्व कार्ता प्रतिसंयुक्रमन- धिकारः ओजसंस्यशेमल्यन्तश्न्यमिति मनख्िकरोति | averse शन्यताञुपलभते | तयाव शून्यतयामन्यते उपलम्भयो भेन । स ॒प्रज्ञापारभितायान्चरन्नपगतशब्बाकारश्नता प्रतिसंवुक्रमन- सिकारः श्रो जसंस्यश्मनवरायद्ुन्यमिति मनसिकरोति | ताच्चाऽन- वराग्रशल्यताञुप्षभते | तथाच शन्यतथामन्यते उपलम्भयोभेन | स प्रभ्नापारमितायां चरन्पगतशब्वकारश्नता मतिषंयक्रमन- fant: ओरोचसंस्पशेमनवकारशून्यभिति मनसिकरोति । arer- PART शून्यता HINTS | तथाच शन्यतया मन्धते wera | स प्रश्चापारभितायां चरश्नपगतसब्वोकारज्ञता प्रतिषंक्रमन- शकारः ओ्रोषसस्यशं प्रतिश्युन्यमिति ममसिकरोति । वाश्च प्हतिशन्यतासुपखभते | तया च शून्यतयामन्यते उपथम्भयोगेन | ख मरश्षापारभितायां चरज्ञपगतसम्बाकारश्नता प्रतिसंयुक्रमन- शिकारः sweat सम्बेधग्मश्यन्यमिति मनसिकरोति | ताश्च समवध्शून्यतासुपलमते | तथाच द्यन्यतथामन्यते उपशम्भ- utara | स प्र्षापारमिता्यां चरक्ञपगतसब्बाकार शता प्रतिसंयक्मन- शिकारः ओजस्य qwewafafs मनखिकरोति । ang सश्र न्यतामुपशभते | तथाच शन्यतयामन्यते उपशम्भयोभेन। ख प्रश्ञापारमितायां चरन्ञपगतसर्ग्वाकारश्चता प्रतिषंयक्रमन- 139 Cre श्रतसादखिकी qurcictrar | सिक्रारः ओभवंरयपरं मशुपलम्भदयन्यमिति मनेशिकरोति। ang. ऽहुपलम्भद्यन्यतासुपलभते | तथाच शून्यतया मन्यते उपलब्भयोगेन। ख प्रज्ञापारमिता चरश्नपगतश्वाकारश्चता प्रलिसंयुक्षमग- fant: ओभसंस्यश्रमभावश्यल्यमिति मनसिकरोति । ताच्चाऽभा- बद्यन्यतासुपलभते । तथाच शृन्यतथामन्यते खपलन्भयोगेन | स प्रश्चपारभिता्यां चरजन्ञपगतशब्बाकारश्चता प्रतिखंयक्रमन- चिकारः ओजसंस्यशं खभावशन्यमिति मनसिकरोति। ताश्च UAT | तथाच शून्यतथामन्यते उपलम्भयोगेन | ख प्रज्षापारमितायां चरशनपगतसर्ग्वाकारश्ता प्रतिसयुक्रमन- विकारः ओजसंस्यशनंमभावसखभावशन्यखिति मनसिकरोति | are इभावखभावद्यम्यतासुपश्षभते । तथाच शून्यतथामन्यते कपलम्न- atta | स प्र्नापारभिंतायां चरल्ञपगतसप्बाकारज्ञता प्रतिसंयुक्ममसि- कारो wees ममधिकरोति । averse: तद्युन्यताश्ुपशभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रश्चाधारमिताथां सरनपगतसर्ग्वाकारश्चता प्रतिखयुक्रमन- सिकारो wradad बदिद्धाशन्यमिति मनधिकरोति । are बदिद्धाशुन्यतासुपलभते। तथाच शून्यतथामन्यते उपश्चमथो गेन | ख प्रञ्चापारमिता्थां चरलपगतसर्ग्वाकारश्जता प्रति्षयुक्- अनविकारो wedetaenaafegigafat मनसिकरोति। ताचाऽ्या्मव दिद्धाश॒न्यतासुपलमभते। तथाच शून्यतथामन्यते erequtia | बदपररिदक्चैः । १९१०४ a प्र्नापारमिताथां चरज्यगतस्वांकारश्चता मतिंयुक्रमनि- कारो प्रादवंखधें शन्यताद्यन्यमिति ममविकरोति | ताञ्च ूज्वता- Gaga | तथाच शूल्यतयामन्यते उपलम्भयोगेन । स प्रश्ापारभिताथां चरन्नपगतसर्ग्वाकारश्चता प्रतिसयुक्मभ- सिकारो ween -महाशन्यमिति मनसिकरोति। arg महाशन्यतामुषललभते । तथाच शून्यतयामन्यते डपशम्भथोगेन | घ प्र्ञापारमिताथां चरन्ञपगतसर्ग्वाकारश्जता प्रतिसंयुक्रमम- कारो weet परमार्थ्यन्यम्मिति मगशिकरोति। ताश्च परमाथंशून्यतासुपशभते 1 तथाच शन्यतयामन्यते उषलम्रयोगेन | छ प्रश्नापारमिताथां चरश्नपगतसर्ग्वाकारश्चता प्रतिखुयुक्रमन- शकारो wedi संच्तशूज्यमिति मनगसिकरोति। ary व्तश्न्यतासुपल्भते | तथाच शून्यतयामन्यते डपलम्मयोगेन । ख प्रक्षापारमिताथां चरश्पगतस्वा कारश्चता मतिशूयुक्रमन- विकारो चाण्संस्य शेमसस््तशन्यमिति मनसिकरोति । arer- ऽसछ्तशन्यताञ्ुपलभते | तथाच शूज्यतयामन्यते STARE | ख प्रश्चापारमितायां चरश्नपगतसव्यांकार ज्ञता म्रतिकषयुक्रमन- सिकारो. ज्राणसंस्पम्मल्यन्द्यूज्यमिति मनसिकरोति । angers VMAs | तथाच शून्यतया मन्यते उपलशम्मयो गेन | स प्रश्चापारमिता्यां चरन्नपगतसर्ग्वाकारन्नता प्रतिर्ष॑युक्तमन- धिकारो weewtanacugeafat मनधिकरोति । ताक्ञा- HATTA | तथाच शून्यतथामन्यते STA | ख प्रञ्चापारमिताश्रां खरक्नपगतसर्ग्वाकारञ्जता प्रतिकयुन्रमन- ११०४ तसा शङ्का पक्षापारमिता। शिकारो त्राणडंस्य परमनवकारश्न्यमिति मनसिकरोति । ares. TACITUS | तथाच शून्यतयामन्यते उपशम्भयोगेन | ख प्रन्नापारमितायां चरन्नपगतसर््वाकारज्ता प्रतिखयुक्तमन- धिकारो waded प्रहृतिश्यन्यमिति मगसिकरोति । ता अहतिष्यन्यताशुषशभते | तथाच शन्यतयामन्यते उपलम्भयोगेन | ख प्रभ्ञापारमितायां चरन्नपगतशर््वाकारश्चता प्रतिसंयुकमग- धिकारो wud सब्वधशून्यमिति ममसिकरोति । ताश aqua | तथाच्च शून्यतयामन्यते vse. थोगेभ | स प्रश्चापारभितायां चरश्नपगतसर्व्वाकार ज्ञता प्रतिसंयुक्रमनषि- कारो wwe खलणदान्यमिति मनसिकरोति । ताञ्च खल- चखणद्यन्यतासुपलभते | तथाच शून्यतया मन्यते उपल्म्भयोगेन | ख प्रभ्नापारभितायां खरल पगतखर्व्वाकारश्चता म्रतिष्युक्रमन- शकारो चाणश्स्यग्रेमनुपलम्भशून्यमिति मनसिकरोति । ares पलसद्यन्यताञ्रुपशभते | तथाच शुन्यतयामन्यते छपलम्मयोगेन | ख प्रश्ञापारमितायां चरन्नपगतसर््वाकारश्चता प्रतिषंयुक्रमम- डिकारो च्राणएसस्पश्मभावशयन्यमिति मनसिकरोति। ताश्चाऽभाव- शूल्यताश्चपश्भते | तया च शुन्यतयामन्यते उपलमयोगेन | ख प्रश्चापारमितायां खरज्नपगतसर््वाकार चता प्रतिसंयुक्रमनसि- कारो wun quagafafa मगसिकरोति | arg खभा- वदयूज्यताञुपलभते । तथाच शून्यतयामन्यते उपशम्भयोगेन | ख प्रश्नापारमिताथां चरजञपगतसम्बांकारञ्नता प्रतिखंयुक्षमन- बष्टपरिवत्षः | ९१०९ विकारो प्रारसंस्यश्रेमभावस्लभावशन्यमिति मनसिकरोति । ATE -भावखभावश्यन्यता ञपलभते | तथाच शून्यतया मन्यते SITY | घ प्रन्ञापारमितायां चरक्लपगतसर्ग्वाकार क्षता प्रतिसंयुक्रमन- शकारो जिदाषंस्य शमध्याक्मशन्यमिति ममसिकरोति। aver- ऽ्यात्मशूल्यताञ्ुपलभते । तथाच शूल्यतयामन्यते उपलम्भयोगेन | घ प्रश्ञापारमितायां चरन्नपगतसव्वाकारन्ञता प्रतिसंयुक्रमन- सिकारो fasiat afegingafafa ममसिकरोति। arg बदिद्धांश्ज्यतासुपशभते । तथाच शून्यतयामन्यते छउपलम्भयोगेन | घ प्रज्ञापारभितायां चरन्नपगतसव्याकार ज्ञता प्रतिसयुक्रमन- सिकारो जिह्ासस्यश्मध्यात्मब दिद्धाशन्यसमिति ममसिकरोति | ताञच्ाऽध्यात्मब हिरख शून्यतासु पशभते । तथाच शून्यतथामन्यते STANT । ख प्रज्ञापारमिताथां चरन्नपगतसब्वाकार न्ता प्रतिसंयुक्रमन- धिकारो fase शून्यता शून्यमिति मनसिकरोति । are शएन्यताश्न्यताञुपलभते | तथाच शुन्यतयामन्यते उपलभ्यो गेन | स ॒प्रभ्नापारमितायां चरन्नपगतसर्वाकारन्नता प्रतिरयुक्रमन- fearct fase महाश्यल्यमिति मनसिकरोति । ताश्च महाद्यून्यतासुपलभते | तथाच शून्यत यामन्यते उपणम्भयोगेन | ख ॒प्रज्ञापारमितायां चरश्नपगतसम्बाकार न्ता प्रतिषयुक्रमन- विकारो fasten परमा यंद्यन्यमिति aafanct । arg परमा्थेशून्यतामु यमते | तथाच शून्यतयामन्यते उपलम्नथोगेन | च प्रन्नापारमिता्थां चरश्नपगतसर्व्वाकार न्ना प्रतिषयुक्रमन्‌- Rare wrarefewr nqrarcfaat | सिकारो faerden damgcafafs anfanttia ताश्च GUUTUATHIAAA । तथाच शन्यतथामन्यते STAT | ख प्रभ्वापारभितार्थां wcarmaaiancen प्रतिख्धकमन- fasra जिह्सस्यग्रेमरसंक्कतद्यून्यमिति भनसिकरोति । ताश्च जिङ्ादल्यतासुपशभते | तथाच शून्यतया मन्यते उपखश्यथोगेन | ख प्रश्ापारमितार्थां acquaint afta fant जिहाषंखशमश्यन्धशयन्यमिति मनसिकरोति । ताचात्यन्न- शन्यतासु पलभते । तथाच शून्यतयामन्यते उपल्ञश्भयोगेन | ख ॒प्रन्ञापारभमिताथां चरन्नपगतस््वाकारश्चता प्रतिषंयुष्मन- विकारो निह्ासस्यग्रेमनवराय्रशन्यभिति मनसिकरोति । ताधा- ऽनवराग्रद्यन्यतासुपशभते । तथाच शून्यतयामन्यते उपलभ धोगेन | ख ॒प्र्नापारमितायां चरज्ञपगतसर्ग्वाकारन्चता प्रतिषयुक्रमन- किकारो जिद्काशंस्य्ंमनवकारशुन्डमिति मनखिकरोति । aver भवकारदन्यतासुपशभते | तथाच शूल्यतयामन्यते उपशम्भधोगेन । ख प्रज्ञापारभिता्थां चरणपगतस््वाकारश्चता प्रतिसयुक्षमन- शकारो fasta प्रृतिद्यन्यभिति मनगब्किरोति । me प्रहतिदयूग्यतासुपश्चभते | तथाच शुन्यतथामन्यते saree | घ प्रभ्नापारमिताथां शरजपगतखब्वाकारन्नता अतिषंयुक्तमन- frat fasiven सष्वेधश्यशून्यमिति मनविकरोति । are सम्वेधदयद्यन्धतामुपलभते । तथाच शून्यतथामन्ते STENT । ख प्रचापारमिता्थां चरज्नयगतसरग्वाकारश्चता प्रति्वुकमन- weufcatr | UAE विकारो faardat @ewugafafs मनविकरोति । me खलचणद्यूल्वतासुषलभते | तचा शुन्यतयामन्यते उपलम्भो गे | घ प्रञ्नापारमितायां चरन्ञपगतसर्व्वाकारश्ता प्रतिसंयुक्षमन- शिक्षते जिक्ासंस्प्ेमनुपशम्भदूल्यमिति मनसिकरोति । aver ` ऽगुपलम्भशयन्यताञ्चुपलभते | तथाच शन्यतथामन्यते उपलब्मयोभेन | ख प्रशापारमिताथां चरन्नपगतखन्वाकारज्चता प्रतिसंयुह्षमन- सिकारो जिहासंख्यग्र मभावश्यन्यमिति मनगसिकरोति i वाश्चा- जभावश्यन्यताश्ुपलभते | तथाच शून्यतयामन्यते Gray | स ॒प्रश्नापारमितायां चरक्नपगतषव्वाकारश्चता प्रतिखथक्ष- मनधिकारो जिशासंस्यगे खभावश्यन्यमिति मनसिकरोति । arg खभावशून्यतासुपलभते | तथाच द्यून्यतथामन्यते उपलक्रथोगेन | ख प्रश्चापारमिताथां चरन्नपगतघभ्वाकारश्चता प्रतिसधुक्रमन- धिकारो जिह्ासंस्य शेमभा वस्जभावद्यून्यमिति मनसिकरोति। ताश्चा- ऽभावस्लभावद्यून्यताञ्ुपलभते | तथाच शून्यतयामन्यते खपलम्भ- योगेन | घ प्रश्चापारमितायां चरज्पगतशब्या कार्ता प्रतिसंयुक्रमन- सिकारो कायसंस्यश्रमध्यात्मद्यन्यमिति मनबिकरोति । are ऽ्यात्मद्यन्वतासुपखभते | तथाच शून्यतथामन्यते उपलक्मथोगेण । च प्र्ापारमिता्थां चरण्पगतखब्वाकार्चता प्रतिसंयुक्रमन- विकारो wean बदिद्धाशन्यमिति मनथिकरोति । ताश्च बदिदाशूग्यतामुपलभते | तथाच शुन्यतथामन्यते Sweaty | ख प्रश्चापारमिताथां चरशनपगतसग्वोकारश्जता प्रतिश्युक्रमन- ११९२ Waarefenr ware sat | fant काचसदशंमध्यााबदिद्धशिन्मिति anfwactte | ताञ्चाऽष्या्मब दिङ्धाशुन्यतामुपलभते | तथाच शुन्यतथामन्यते उप- WAIT | स प्रभनापारमितायां चरन्ञपगतसव्बोकार न्ता प्रतिर्युक्रमन- सिकारो कायसस्यग्रे शृन्यताद्यून्यभिति aafeacti arg एन्यतादून्यतासुपलभते। तथाच QAI ATs SIMU | घ प्रज्ञापारभितायां चरन्नपगतसव्वोकारश्चता प्रतिखयुक्रमन- सिकारो aradat महाश्यन्यमिति मनसिकरोति। arg महा शन्यतामुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | घ प्रज्ञापारमितायां शरल्पगतसब्वोकार ज्ञता प्रतिसंयुक्षमन- सिकारो कायस्य परमाथंशुन्यमिति मनसिकरोति। arg परमांश्यन्यतासुपलभते | तथाच श्न्यतयामन्यते उपलम्भयोगेन | स प्रश्चापारमितायां चरक्लपगतसव्वाकारश्चता प्रतिखयुक्रमन- भिकारो कायसंस्यश्ं सस्तशुन्यभिति मनसिकरोति। ara संक्तशन्यतासुपलभते, तथाच शृन्यतयामन्यते उपलम्भयोगन | ख प्र्ञापारमिताथां चरन्नपगतसब्वाकार ज्ञता प्रतिखयुक्षमन- fant कायस्य शंमसरस्तशून्यमिति मनसिकरोति । ताच्चाऽसक्ल- तशन्यतासुपलभते | तथाच शून्यतयामन्यते पशम्भयोगेन | ख प्रन्नापारमितायां शरश्नपगतसष्वाकारश्चता प्रतिसयुक्षमन- विकारो कायषस्यशमत्यन्तशएन्यमिति मनसिकरोति । ताच्चात्यन्त- शून्यताञ्ुपलभते । तथाच शन्यतथामन्यते उपलम्भयो गेन | च प्रश्चापारमितायां चरक्नपगतसब्वाकारश्नता प्रतिसंयुक्षमन- waufcad: | ११९९ चकारो RATATAT मनविकरोति। ताश्चाऽनव- राग्रदयन्यताञ्ुपलभते | तथाच शून्यतया मन्वते satay । ख प्रश्चापारमिता्थां चरन्नपगतखब्वाकारश्चता प्रतिषंयुक्षमन- fart काचसंस्यशंमगवकार शून्यमिति मनसिकरोति। ताश्चानव- कारद्यूल्यतासुपशभते । तथा शूल्यतयामन्यते Gaia | घ प्रश्ापारमिताथां चरज्ञपगतसब्वाकार न्ता प्रतिसंयुनरमन- विकारो कायसंख्यशरं प्रहटतिद्यन्यमिति मनसिकरोति are प्रतिशन्यताश्ुपशभते | तथाच शून्यतयामन्यते उपलम्भथयोगेन | ख प्र्ञापारमिताथां चरन्नपगतसब्वोकार ज्ञता प्रतिसंयु्रमन- शकारो कायस्य श्रं सब्बेधब्यंशन्धमिति मनसिकरोति । ary VAULT ZINA । तथाच शुन्यतथामन्यते छपल्म्भथोगेन | ख प्रभ्ञापारमितायां चरश्नपगतखब्वाकार न्ता प्रतिसंयुक्रमन- fect काथसंस्यशर qeaquyafafs मनसिकरोति। ताश्च लशचणद्युन्यताञ्ुपशभते | तथाच शून्यतयामन्यते eR योगेन । ख प्रश्चापारभिताथां चरन्नपगतसब्वाकारश्चता प्रतिखयुक्रमन- शिकारो कायसंश्यश्रमनुपलम्भद्यन्येमिति मनसिकरोति। argr- STUART ZIG | तचाच शन्यतयामन्यते उपलम्भयोगेन | घ प्रश्चापारमिताथां चर्रपगतसव्याकारश्नैता प्रतिशयुक्रमन- शकारो काथंस्य गमभावद्यून्यमिति मनधिकरोति। ताश्चा- ऽभावश्यल्यताञ्ुपलभते | तथाच शून्यतथामन्यते उपलम्भथोगेन | ख प्रद्चापारमितायां चरन्पगतषब्वाकार श्चता प्रतिमयुक्रमन- 140 Cita प्रत सालिका ayratcfaar | विकारो काथं सखभावष्न्यमिति aafaatie) ताश्च सखभावशयन्यताश्रुपलभते | तथाच शून्यतथामन्यते उपशब्भयोगेन | ख प्रजञापारमितायां चरन्ञपगतसव्वाकार शता प्रतिशयुक्रमन- सिकारो कायसंस्यशंमभावखभावद्यून्यमिति मनसिकरोति । aver- ऽभावसखभावश्यून्यतासुपलभते | तथाच शुन्यतयामन्यते उपलमभयोगेन। ख प्रश्ञापारमितायां चरश्नपगतसब्योकारभता प्रतिसयुक्रमन- सिकारो ममःसस्य्रेमध्याद्मशन्यमिति मनसिकरोति। ताश्चा- ऽध्या्मश्यन्यताश्ुपलभते | तथाच शून्यतयामन्यते छपशम्भयोगेन | स ॒प्रज्ञापारमिताथां चरन्नपगतसब्बाकार न्ता प्रतिषंयुक्रमन- fant मनःसंस्यशरे wzeginafafa मनसिकरोति। arg ब चिरद्खाशन्यता सुपलभते । तथाच शन्यतया मन्यते उपलशम्भयो गेन | स प्रक्ञापारमितायां शरन्ञपगतसब्वाकारश्चता प्रतिषंयुक्रमन- सिकारो मनःसंस्य ग्रेमध्यात्मबरिद्खाश॒न्यमिति मनषिकरोति। aver ऽष्या्मव हिद्धा शन्यतासुपकषभते । तथाच श॒न्यतयामन्यते उपलम्भ- योगेन | स ॒प्रञ्नापारमिता्यां शरन्नपगतेसब्वाकारश्चता प्रतिसंयुक्षमन- सिकारो ममःसंस्पशं शून्यताश्यन्यमिति मनसिकरोति | are शून्यताशयन्यतासुपलभते। तथाच शून्यतया मन्यते STANT | सं प्रभ्नापारभिता्यां चरक्नपगतसग्वाकारश्ता प्रतिसंयुक्रमन- विकारो मनःसस्यशरे महाश॒न्यमिति मनसिकरोति। ताश्च ae शून्यता सुपलभते | तथाच शुन्यतथामन्यते उपलम्मयो गेन | घ ॒प्रश्ापारमितायान्चरनल्पगतशब्या कार न्नता प्रतिख्युक्रमन- wsufcat: | ` १९.१.५४. विकारो AMER परमाथेशून्यमिति ममसिकरोति। ary परमा्ंशयूल्यताश्ुपलभते | तथाच शूल्यतथा मन्यते उपलम्नयोगेन | ख ॒प्रन्नापारमितायां चरज्पगतसर्म्वाकारज्चता प्रतिखयुक्षमन- विकासो anda dqagafafa ममसिकरोति। ताश्च संस्घतशन्यतासु पलभते | तथाच शून्यतथामन्यते उपलम्भ्योगेन | ख प्रभ्नापारमितायां चरन्नपगतसब्वाकारश्चता प्रतिखयुक्रमन- विकारो andqiadgagafafa ममसिकरोति । ताश्चा- SMAI YIM | तथाच शून्यतयामन्यते उपलम्भयो गेन | घ ॒प्रभ्नापारमितायाञ्चरक्पगतसर्व्वाकारन्नता प्रतिखयुक्मन- धिकारो ममःसस्पग्रमत्यन्तश्यन्यभिति मनसिकरोति । ताश्चाऽव्यम्त- शन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रन्नापारमितायां चरल्पगतसब्वांकारञ्नता प्रतिसखयुक्रमन- fart मनःसंस्पश्रेमनवराग्रशन्यमिति मनसिकरोति । ताश्चाऽन- वराग्रशून्यतामुपलभते | तथाच शून्यनयामन्यते उपलम्भयोगेन | स प्र्ञापारभितायां चरन्नपगतसर्म्वाकारश्नता प्रतिसंयुक्रमनम- सिकारो मनःसंस्पशेममवकारद्यून्यमिति मनसिकरोति। ताच्चा- ऽनवकारशून्यताश्चुपलभते | तथाच शन्यतयामन्यते उपलम्- योगेन | ख प्र्ापारमितार्यां चरन्लपगतधर्म्वाक। रन्ता प्रतिसंयुक्रमन- शिकारो anda म्रहतिशून्यमिति मनसिकरोति। ताश्च प्ररतिदशयूज्यवासुपलभते | तथाच शुन्यतयामन्यते उपलम्भयोगेन | ख प्रज्ञापारमिताथां शरन्ञपगतसन्वाकारश्नता प्रतिसंयुक्रमन- १९६६ शतसह लिकौ प्रश्चापारमिता | विकारो andes सम्येधरशल्यमिति . मनसिकरोति। ताध समध्वाद्यून्यतासुपलभते | तथाच शुत्यतथामन्यते उपलम्मयोभेन | ख प्रज्ञापारमितायां शरज्नपगतसब्वौकारश्चता प्रतिखंयुक्षमग- धिकारो anced खल णशून्यमिति मगसिकरोति। ताश्च खशशणद्यून्यता सु पलभते | तथाच शज्यतथामन्यते उपशम्भयोगेन | घ प्रश्षापारबितायां खरन्नपगतसब्वोकारश्चता frame सिकारो मनःखंस्पगेम गुपलम्भद्यन्यभिति ममसिकरोति । arer- SAITAMA ZIT । तया श्म्यतथामन्यते sways | ख प्रज्ञापारमिता चर्नपगतसब्वोकार्चता प्रतिशयुक्रमन- सकारो मनःसंख्य शं मभावश्यन्यमिति मनसिकरोति । are- ऽभावशयन्वतासुपलभते | तथाच शून्यतथामन्यते उपशम्भयो गेन । ख प्रश्चापारमिताथां चरन्नपगतसब्वा कार्ता प्रतिक्युक्रमम- विकारो await सखभावदयूल्यमिति aafeacti । are खभावद्यूल्यतासुपशभते | तथाच शून्यतयामन्यते उपशम्भयोगेम। ख ॒प्रन्नापारभिता्थां चरन्नपगतसब्वाकारञ्चला प्रतियुक्रमम- fear मनःलंस्यशे मभावस्भावशन्यमिति मनसिकरोति । ताश्चा- ऽमावस्लभावदयूस्यतासुपच्भते । तयाच शएन्यतथामन्यते इउपलम्भ- योगेन | ` श प्र्ञापारमिता्थां चरशपगलस्ाकार्चता प्रतिसंयुक्षमन- लिकारथ्‌ःषस्यगमत्ययवेदनाऽष्यात्मशचन्येति मनविकरोति । ताच्ा- ऽष्यामद्यम्बतासुपखभते | तथाच शुत्यतयामन्यते उपलम्भयोगेन | स प्र्चापारमिताथां चरशजपगतषब्यीकारश्चता प्रतिशंयुक्रमन- weufcat | {tre रिकारखकःवंसपभेप्रत्ययवेदनावरिद्ाशुन्येति aafaatta । any afegiqgumrg7aNa | तथाच शृन्यतयामन्यते कपल योगेन । स प्रश्ञापारमितायां चरश्नपमतसर्वाकारन्ञता प्रतिषयुक्रमन- सिकारखुःखंस्यशेप्र्ययवेदनाऽध्यात्यवदिद्धाशूल्येति मनिकरोति । ताश्चाऽष्याल्मब दिद्धाश्यन्यता FIAT | तया शृन्यतयामन्यते उप- लम्भरयो गेन | । ख प्रन्ञापारमितायां चदरन्नपगतसम्बाकारज्ञता प्रति्सयुक्रमन- सिकार्यशुःसंखशेपरत्धयवेदना शून्यताशू्येति मनभिकरोति । any CANA ZINA । तथाच श्यूज्यतयामन्यते उपलम्भयोगेन । स ॒प्रज्चापारभितायां चरश्नपगतसब्बाकारश्चता प्रतिसंयुक्षमण- सिकारञ्थःसस्यथेप्रत्ययवेद्नामहादयन्येति मनसिकरोति । arg माद्यन्यतासुपलभते । तथाच शून्यतथामन्यते STAT Te । स प्र्नापारमिलायां चरन्नपगतसब्याकारशता प्रतिषंथुक्रमन- शिकारद्चशुःसंस्पप्र्यवेदमा परमां ज्येति मगजिकरोति । arg शन्यतासुपव्चभते । तथाच शल्यतयामन्यते उपलम्भथोगेन | ख प्रश्ापारमिता्थां चरब्नपगतसष्वोकारन्नता ्रतिशयुन्रमन- विकारञ्चुःसंस्शमत्थथवेरना संद्तशुन्येति मनधिकरोति । ताश्च षर्तशल्यतासुपखमते । वया शूज्यतथामन्यते SIE | ख परश्चापारमिताथां चर्नपगतसर्ग्वाकारज्ता प्रतिखयुक्षमन- विकारखयुःवंस्यशेप्र्थयवेद गाऽसंख्तशन्येति मनविकरोति । ताच्चा- TMT | तथाच शुन्यतयामन्यते STAs | ६१९१७ warareftear प्रश्ापारमिवा। घ प्रभ्ञापारमितायां चरन्नपगतसब्बाकारश्चता प्रतिसंयुक्रमन- विकारख्चथःपंस्पशेमत्ययवेटनाऽत्यन्तशून्येति ममखिकरोति । ताचचा- ऽत्यन्तश्यन्यतासुपलभते | तथाच शन्यतयामन्यते उपलम्भयोगेन | स॒ प्रभ्नपारमितायां चरश्नपगतसब्वे कारश्चता afar सिक्षारखचुःसंसयगेमरत्धयवेद नाऽनवरा ग्रशून्येति ममसिकरोति। ताश्चा- ऽनवरागरश्न्यतासुप्लभते | तथाच शएन्यतयामन्यते उपलम्भयोगेन। घ प्रश्नापारमिताथां चरश्नपगतसव्वाकारज्ञता प्रतिसयुक्षमन्‌- सिकारथशुःषसप श प्रत्य येद नाऽनवकार न्येति मनसिकरोति। ताघा ऽनवकार शन्यतासुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेग । ख प्रभ्नापारमिताथां चरन्नपगतसब्वोकारन्ञता प्रतिशंयुक्रमन- बिकारचथुःसंसयशेपरत्ययमेदमा प्रहृतिशन्येति मनखिकरोति । ताञ्च परहणतिशन्यतासुपलभते | तथाच शन्यतयामन्यते उपशम्भयो गेन । स प्र्षापारमितायां चरन्नपगतसब्वोाकारज्ञता प्रतिसंयुक्रमन- सिकारखचुःसंस्यशेभत्ययवेदनासव्वेधग्मेशन्य ति मनसिकरोति । ताञ्च सब्वधग्मशयन्यतामुपलभते | तथाच शून्यतयामन्यते उपलभ्भयोगेन | ख प्र्ञापारमितायां चरल्पगतसर्व्वाकारशन्नता प्रतिसंयुक्रमम- शिकार्चक्ःसस्यशेप्र्यवेदना waa ति मनधिकरोति। ave सखलचणशन्यता सु पलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन्‌। ख॒ प्रक्षापारभितायां चरनल्लपगतसष्वांकारन्ता प्रति्खयुकमन- विकारख्थःखंसयशेभत्यववेदनाऽलुपलन्भशल्य ति मनसिकरोति | ताच्चाऽशुपलम्भ्न्यताञ् पलभते | लया शयुन्यतयामन्यते उपलम्भ- थोभेभ | बद्धेपरिवक्तैः | १११८ ख ॒प्र्नापारमिताथां दरश्नपगतसव्या कार ज्ञता प्रतिशयुक्रमन- सिकरारथचुःसंस्पगप्रत्ययवेदनाऽभावशल्ये ति मनस्िकरोति | ताच्चा- ऽभावश्न्यताञुपलभते | तथाच शून्यतयामन्यते उपलशम्भयोगेन | ख प्र्ञापारमभिताथां चरक्नपगतसब्वोकारश्चता प्रतिषयुक्रमन- रिङ्ारश्चचुःसंख्यगेप्रत्ययवेदमासवभ।वशुन्येति मनसिकरोति। are खभावश्यन्यतासुपलभते | तथाच शन्यतथामन्यते उपलम्भयोगेन | स प्रन्नापारभितायां चरन्नपगतसर्ग्वाकारश्चता प्रतिलंयुक्रमन- सिकारचुःखश्यशेप्त्यथवेदनाऽभावखभावशन्येति मनसिकरोति । ताञ्चाऽभावसख्ञभावशून्यताञ्ुपलभते | तया शून्यतयामन्यते उपल- म्भयोगेन | म प्रश्ञापारमितायां चरन्नपगतसर्व्वाकार ज्ञता प्रतिषंयुक्रमन - सिकारः ओरजसस्पगेप्रत्ययवेदमाऽध्यात्मद्यन्येति aafanctt | ताच्चाऽध्या्मश्न्यतामुपलभते । तथाच शून्यतयामन्यति छपलशम्भ- योगेन | स प्रश्ापारमितायां चरक्ञपगतसर्ग्वा कार ज्ञता प्रतिशयुक्रमन- शिकारः श्रो जमंसपश्प्रत्यवेदनाबहिद्धांशन्येति मनसिकरोति । are बहिद्धाशून्यतासुपलभते | तथाच शून्यता शन्णतयामन्यते wwe योगेन | स प्रन्ञापारमितायां चरश्नपगतस्वां कार न्नता प्रतिसंयुक्रमन- सिकारः ओभसस्यशेपरत्ययवेदनाऽध्यात्मबरिदङ्का शून्येति मनसिकरोति। ताच्चाऽध्यात्मबदिद्धाश्न्यतासुपलभते । तथाच शन्यतयामन्ते उपलम्भयोगेन । ११९ waarefewt werwretert | ड प्र्चापारमिताथां दरश्ञपगतसर््वाकारद्चता प्रतिसंयुक्षमन- विकारः ओभसंस्यथपरत्थयथेदना शल्यतादयन्छेति मगविकरोति । ANG शयन्यतायन्यतासुपललभते । तथाच शुन्यतथामन्यते उपम धोगेन | स प्रश्ापारभिता्थां चरज्ञपगतखव्वोकारश्चता अतिसंयुक्षमग- विकारः ओ षसंस्यशप्रत्ययवेदना anata मगधिकरोति | ताश्च AUIS | तथाच शून्यतथामन्यते उपश्चम्भयो गेन | च ॒प्रज्ञापारमितायां चरश्नपगतसर्ग्वाकारश्ता प्रतिसयुक्न- मन विकारः आभरसस्यशरेप्रत्ययवेदना परमाये शन्येति मनविकरोति | ताश्च परमा्थश्यन्यताश्चुपलभते | तथाच शुन्यतयामन्यते sea धथोगेन | ख प्रन्नापारमिताथां शरश्नपगतसव्योकारन्नता प्रतिखयुक्रमन- सिकारः ओ चस्यगरेप्रत्ययवेदना संश्लत्यन्येति मभसिकरोति | ताश्च सं्तद्यन्यतासुपशभते | तथाच शुन्यतयामन्यते उपलम्भयोगन। ख प्र्ञापारमिताथां चरज्ञपगतशब्वोकार श्रता प्रति्युक्रमन- fanart: आओजसंस्य्प्र्ययवेदनाऽसद्छतशन्य ति ममङ्करोति | AGTH | तथाच शुन्यतयामन्यते उपलम्भ- योगेन । ख प्रश्चापारमिताथां चरण्पगतशग्वाकारश्चता प्रतिलयुक्षमन- विकारः ओचसंस्यशरेप्र्ययवेदनाऽत्यनतद्यन्येति मनङ्करोति | ताच्चाश्यनतद्यल्यता सुपलभते | तथाच द्यन्यतयामन्यते उपलन्भ- थोगेन्‌ | बूपरिवचचैः ११४१. ख ॒प्रजञापारमितायां चरल्पगतसर्व्वांकार्चता प्रतिसंधुक्रमन- विकारः ओजसंस्यशेप्रत्थथबेदनाऽनवरायश्‌न्ये ति मनसिकरोति । ताश्चाऽनवराग्रशून्यतासुपलभते | तथाच शन्यतयामन्यते उपलम्भ- योगेन । स प्रभ्चापारमितायां चरन्नपगतशव्वोकारन्नता प्रतिखंयुकषमन- सिकारः श्रोजसस्यशेप्त्ययनेदमाऽनवकारश्ल्यति मनसिकरोति । ताश्चाऽनवकारशन्यतासुपलभते | तथाच Wagaya ywrwey- योगेन । स प्रन्नापारमितायां चरन्नपगतसर्व्वाकारश्नता प्रतिषयुक्रमन- fant: ओचसंस्यशप्रव्ययवेदनाप्रृतिशून्य ति मनधिकरोति | ताश्च प्रतिद्यूल्यतासुपलभते | तथाच शन्यतयामन्यते उपलम्भ- योगेन । स प्रभ्ञापारमितायां चरन्ञपगतसव्वाकारन्ञता प्रतिशयुकषमन- सिकारः ओओचसंस्यश्ेप्रत्ययवेदनासव्वधन्मशल्यति ममसिकरोति । ताश्च WANNA ZI | तथाच शुन्यतयामन्यते उपलम्भ- योगेन | स प्रज्ञापारमितायां चरश्नपगतमव्वाकारञ्जता प्रतिखयुक्रमन- धिकारः ओ चसंस्यशेप्रत्ययवेदनाखल्णशून्य ति मनसिकररोति । ताञ्च खलच्णश्यन्यतामुपलभते । तयाच शन्यतयामन्यते saws योगेन | म॒भ्न्नापारभिताथां चरन्नपगतसव्वाकारश्नताः प्रतिषंयुक्रमन- शिकारः ओओजसंस्यशरप्रत्ययवेदनाऽनुपलम्भशन्य ति ममसिकरोति | 141 ११२२ waaay feat चश्चापारमिवा। ताश्चाऽनुपलमाशू्यताञुपखभते । तथाच YMA sree. धोगेन | ख अरभ्ापारमितायां चरन्ञपगतखब्बोकारश्चता प्रतिसंयुक्षमन- शिकारः ओभसंस्यशरप्र्थयवेदनाऽभावदशयून्यति मनसिकरोति। ताश्चाऽभावदयन्यताञ्ुपलभते। तथाच शन्यतया मन्यते उपलम्भ- योगेन | ख प्र्ापारमितायां चरन्नपगतसब्वाकार चता प्रतिसंयुक्रमन- सिकारः ओचसस्पश्प्रत्ययवेदनाखभावश्यन्यति ममसिकरोति | ताश्च खभावदयन्यतानुपलभते। तथाच शृन्यतथामन्यते उपलम्भ- योगेन | ख ॒प्रभ्चापारमितायां चरन्नपगतसव्वांकारज्नता प्रतिसंयुक्रमन- शिकारः ओजस्य श प्रत्ययवेदमाऽभावखभावश्यन्य ति मनसिकरोति। ` ताच्चाऽभावखभावश्न्यतासुपल्भते । तया शून्यतया मन्ते उपल- योगेन | ख प्र्ापारमितायां चरन्नपगतसम्बाकारश्चता प्रतिखयुक्रमन- fant त्राणस खगेपरत्ययवेदनाऽध्या्मशज्येति मनसिकरोति । ताश्चाऽच्यात्मद्यून्यतामुपलभतें । तथाच शून्यतया मन्यते उपलशम्भ- धोगेन | ख प्र्षापारमितायां चदरन्ञपगतसम्बोकारज्ञता प्रतिशयुक्रमन- सिकारो भ्राण्ठसंस्यश प्र्थथबेदनाबदिद्भौ शल्य ति मनसिकरोति | arg बदिद्कादन्यतासमुपशभते। तथाच शून्यतयामन्यते उपशम योभेन | परिवर्तः | VL RB स प्रज्ञापारमिताथां swansea प्रतिषयुक्मन- सकारो श्राणसंखमेप्रत्यवमेदनाऽध्याताबदिद्ध्न्ये ति मनसिक- सेति। ताश्चाऽध्यात्मब दिद्धाशूल्यतासुपलभते । तथाच शूल्यतथाम - न्यते उपलग्भयो गेन । ख प्रज्ञापारमितायां चरन्रपगतसब्वाकारज्चता प्रतिसंयुक्षमन- सिकारो श्राणस'स्यशंपरत्ययवेदनाशन्यताश्न्येति मगसिकरोति । ताञ्च शन्यताश्यन्यतामुपशभते | तथाच शन्यतयामन्यते उपल - योगेन । च प्र्नापारमितायां चरन्नपगतसब्वाकारन्नता प्रतिसखय॒क्रमन- wert wud महाशन्येति ममसिकरोति | ताच्च महाश्यन्यतामुपलभते। तथाच शून्यतया मन्यते STAM | स प्र्नापारमितायाश्चरक्लपगतसर्ग्वाकारश्नता प्रतिखयुक्रमन- विकारो wees मनसिकरोति | ताश्च मरमार्चश्यन्यतामुपखभते । तथाच शएल्यतयामन्यते STAG योभेन | स ॒प्रश्चापारमितायाञ्चरश्लपगतसर्व्वाकारज्चता प्रतिखयुक्मम- विकारो चाणसंस्यश्रेप्र्ययनेदना seta मनसिकशरोति । ताश्च Vera Tea | तथाच शून्यतयामन्यते उपल्लम्भथोगेन | ख ॒प्रज्ञापारमितायाश्चरननपगतसर्ग्वाकारज्नता प्रतिसंयुक्रमन- धिकारो चारंस्प्प्रययवेदनाऽसंक्तशन्येति मनखिकरोति । ताचाऽकंखतशन्यता सुपलखभते । तथाच शल्वतथामन्यते उपलन्भ- योगेन | URS श्त साह खिका प्रश्ञापारमिवा। ख ॒प्रभ्नापारमितायाश्चर्पगतखन्बांकारश्चता प्रतिसंयुक्रमन- सिकारो ween श्रत्यन्तश्यन्येति मनसिकरोति। ताक्चाऽ्यम्तशन्यतासुपश्चभते । तथाच शएन्यतया मन्यते उपलमन- योगेन | घ ॒प्रन्ञापारभितायाश्चरक्पगतस्ब्वाकारन्चता प्रतिखयुक्रमन- विकारो त्राणसंसपर्भप्रत्ययवेदनाऽनवरायशन्येति मनधिकरोति । ताश्चाऽनवरायशन्यतामुपलभते | तथाच शएन्यतयामन्यते उपलस्न- यो गेन | ख॒ प्रभ्नापारभितायाश्चरन्नपगतसर्व्वाकारक्लता प्रतिश्युक्रमन- शिकारो च्राणसंस्यशप्रत्ययवेदनाऽनवकार शन्येति मनसिकरोति । ताञ्चाऽनवकारशन्यतान्ुपलभते। तथाच शन्यतयामन्यते उपलमन- योगेन । स ॒प्रनञापारमितायाञ्चरन्ञपगतसव्वाकारन्नता प्रतिखयुक्तमन- विकारो त्राणषस्पभप्रत्ययवेदनाप्रशतिशूल्येति मनसिकरोति। arg प्रतिश्यन्यतासुपलभते । तथाच शून्यतया मन्यते TA योगेन | स ॒प्रन्ञापारमितायाश्चरन्नपगतस्व्वाकारजन्नता प्रतिखयुक्रमन- विकारो चश्राणसंस्परशप्रत्ययवेदनाशब्वधम्मेशयन्येति मनसिकरोति | ताश्च श्धम्मेशन्यतासुपद्लभते । तथाच शून्यतया मन्यते STA योगेन | ख प्रश्ञापारमितायाञ्चरन्नपगतस्व्वाकारन्नता पअरतिरयुक्रमन- विकारो श्राणसंस्यशरप्रत्यधवेदनाख्लकणशन्येति मनषिकरोति | apufcaw: | १९६२५. ताश्च खषचणश्एन्यतासुपलभते | तथाच शन्यतयामन्यते उपलम्भ- योगेन | स ॒प्रश्चापारमितायाश्चरश्नपगतस्व्वाकार न्ता प्रतिसंयुक्रमन- शिकार प्राणसस्गप्रत्धयवेदना श्रतुपल्रम्भशन्येति मनसिकरौति | arg शअ्रतुपलम्भशल्यतामुपखभमते | तथाच शून्यतयामम्यते उप- GAARA | a प्रभ्नापारमितायाश्चरन्पगतसरष्वाकारश्चता प्रतिख्युक्रमन- fart च्राणसस्यशप्रत्ययबेदना श्रभावश्न्येति मनसिकरोति | ताश्चाऽभावशून्यतामुपदभते | तथाच शृन्यतयामन्यते उपशम्भ- योगेन । स॒ प्रन्ञापारमितायाश्चरलपगतसव्वांकारश्चता प्रतिखयुक्रमन- सिकारो च्राणसस्यशरप्र्ययवेदना सखभावश्युन्येति ममसिकरोति | TY VITAMIN ZIMA | तथाच शन्यतथामन्यते sqway- योगेन | स ॒प्रभ्नापारमितायाश्चरलरपगतसर्व्वाकारश्चता प्रतिखयुक्रमन- धिकारो घ्राणस्यश प्रत्यथवेद माऽभावसवभावशएन्येति मनसिकरोति। ताश्चाऽभावस्लभावशन्यतासुपलमभते । तथाच शून्यतया मन्यते उप- लम्रयोगेन | ख ॒प्रज्ञापारमितायाश्चरन्नयगतस्वाकारन्चता मतिकषयुक्रमन- शिकारो जिडह्ासस्पशेप्रत्ययवेदनाऽध्यात्मश्न्येति मनमसिकरोति | ताश्चाऽच्याक्मशन्यतासुपल्भते | AVY श॒न्यतथा मन्यते उपलम्भ- योगेन । १९२६ प्रवलाहखिकां प्र्चाप्रारमिवा | ख ॒प्रभ्ापारमितावाश्चरभपगतसर्ग्वाकारद्चता परतिसंयुक्मन- शिकारो जिसपर यवेदनावङिद्धाशन्येति मनसिकरोति | ताश्च ॒वदिद्धाशुन्यतासुपलमते। तथाच शुन्यतयामन्यते पप शम्योगेन | स प्रश्ञापारमितायाश्चरश्नपगतधर्ग्वाकारश्नता परतिसयुक्रमग- fant जिह्ासंलयशेप्रत्यवेदमाऽध्यात्ावदिद्धाशूल्येति मनसि- करोति । ताश्चाऽष्या्रवदिद्धाशुन्यतासुपलभते | तथाच शून्यतया- मन्यते उपलम्भयोगेम्‌ | ख प्रश्चापारभितायाश्चरश्नपगतसव्वाकारज्नता प्रतिशयुकमन- सिकारो जिहासंस्यशेग्रत्ययवेदनाश्यन्यताश्ज्ेति मनसिकरौति | ताश्च शून्यताश्ज्यतासुपलभते। तथाच शन्यतयामन्यते उपलम्भ- धोगेन | - ख ॒प्रभ्चापारमितायाश्चरन्ञपगतसर्न्वाकारन्नता प्रतिसंयुक्मन- शिक्रारो जिहासंस्यशप्रत्थवेदमामहाशन्येति मनस्िकिरोति। ताश्च महाशल्यतामुपलभते । तथाच शन्यतयामन्यते उपलम्भ- थोगेन | ख प्रश्ापारमितायाश्चरश्पगतसर््वाकारश्चता प्रतिशयुक्रमन- feat जिह्ासंस्यशमत्यथवेदनापरमाथद्यन्येति मनसधिकरोति | ATS परमा्थेशून्यतासुपशभते। तथाच शन्यतयामन्यते उपलम- धोगेभ | स ॒प्रश्नापारमितायाच्चरशयगतसव्वाकारश्चता प्रतिशंयुक्षमन- शिकारो जिहकासेखगरेमत्ययवेदना aguas मगिकिरोति | waufcatt | Cee ताश्च SAQA ञुपलभते | तथाच शल्यतयामन्यते sre योगेन | ख प्रश्लापारमितार्यां चरज्नपगतसब्वाकारश्चता प्रतिसंयुक्रमन- सिकारो जिहासस्पप्रत्यवेदनाऽसक्तश्यन्येति मनसिकरोति । ताघ्चाऽसद्वश्ज्यताश्रुपलभते | तथाच शुन्यतयामन्यते उपलम्भ- aaa | स प्रन्नापारमितायां चरक्रपगतसर्ग्वाकारन्नता प्रतिसंयुक्रमन- शिकारो जिह्ासंस्यशेप्रत्थथवेदनाऽत्यन्तशन्येति मनसिकरोति । ATU AGIA | तथाच शूल्यतयामन्यते उपशम योगेन । ख प्रज्ञापारमितायां वरश्नपगतसर्ष्वाकारश्नता प्रतिषयुक्रमन- विकारो जिह्कासस्य्प्रत्ययवेदनाऽनवराग्शन्येति मनसिकरोति | ताञ्चाऽनवराय्रशन्यतासुपल्भते | तथाच शून्यतथामन्यतं उपशम्भ- योगेन | ख प्रन्ञापारमितायां सरश्लपगतसरग्वाकारज्नता प्रतिखयुक्रमन- विकारो जिहासख्यश्रप्रत्य यवेदनाऽनवकार शन्येति मनशिकरोति। AGAMA ZINA | तथाच शून्यतथामन्यते उपशन्भ- uta | ख प्रश्चापारमिताणां चरश्नपगतसर्ग्वाकारन्नता प्रतिंयुक्मन- शिकारो जिकासंसयर्थमरत्ययवेदना प्रहतिशन्येति मनखिकरोति । ताश्च प्रहठतिदयून्यतासुपखभते । तथाच शन्यतयामन्यते खपख्म्म- चोभेन | १९२९८ शतसा खिका qaratefaar | च प्रन्नापारमितायथां शरश्लपगतश्वा कारञता प्रतिसयुक्रमन- सिकारो जिद्वासंस्प ग्रत यवेदना wuaiueafa मनसिकरोति | ताश्च WAMU AIAN | तथाच शून्यतयामन्यते उपलम- योगेन | स प्रश्षापारमितायां चरश्नपगतशव्वांकारश्चता प्रतिखयुकषमन- विकारो जिह्कासस्यशेप्रत्ययवेदना खलचणश्यन्येति मनसिकरोति | ताञ्च खलश्चणद्न्यतासुपणलभते। तथाच शुन्यतयामन्यते उपलम- योगेन | ख प्रभ्नापारमितायां चरन्नपगतसव्वाकारन्नता प्रतिसंयुक्रमन- सिकारो जिद्णासंस्यशेपरत्ययवे दनाऽनुपलम्भदन्येति मनसिकराति। ताश्चाऽनुपलम्भशन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्- योगेन | स प्रश्ञापारमिता्थां चरन्नपगतसव्वाकार ज्ञता प्रतिसयुक्रमन- सिकारो जिहासंस्यशेपरत्ययवेद नाऽभावश्यन्येति मनसिकरोति | ताश्चाऽभावशुज्यतासु पलभते । तथाच शून्यतया मन्यते उपलम्भ- योगेन | स प्रश्चापारमितायां चरशपगतसरव्वाकारन्नता प्रतिसंयुक्मन- सिकारो जिहासंख् श्रेप्रत्ययवेदना खभावशयन्येति ममसिकरोति। ताञ्च खभावश्यन्यता सुपलभते | तथाच शून्यतयामन्यते उपलम्भ- aria | स अश्चापारमिताथां चरन्नपगत्वाकारन्नता प्रतिषंयुक्रमम- fant जिासंस्यशेप्रत्ययवेद नाऽभावसखभावशयन्येति मनसिकरोति। बदपरिवक्ः। २९१९ ताञ्चाऽभावसखलभावशूज्यतासुपखभते । तथाच शून्यतथामन्यते उपलम्भयोगेन | स प्रज्ञापारमिताथां चरज्ञपगतसर्म्वाकारन्ञता प्रतिषंयुक्रमन- fart, कायसंस्यशेप्र्यवेदनाऽध्यात्मशज्येति मनसिकरोवि । ताश्चाऽष्याक्मश्यल्यतासुपखभते | तथाच्च शून्यतयामन्यते उपलम्भ- योगेन । स प्रन्नापारभितायां चरज्लपगतसव्वांकारश्चता प्रतिखंयुक्रमन- fant: कायसंस्यगशेप्रत्ययवेदना afeeiuafa मनसिकरोति । arg बददिदाश॒न्यतासुपलभते | तयाच शृन्यतयामन्यते उपलम्भ- योगेन । स प्रज्नापारमितायां चरलपगतसर्व्वाकारभ्षता प्रतिखंयुक्रमन्‌- feat: कायसंस्यशप्रत्ययवेदनाऽध्यात्मब दद्ध श्न्येति मनसिकरोति। ताञ्चाऽध्यात्मब दद्ध श्न्यतासुपलभते। तथाच शन्यतयामन्यते उपलब्भयोगेन । | स प्रन्नापारमितायां चरन्नपगतसर्व्वाकारभ्ता प्रतिसंयुक्रमम- शिकारः कायसस्यश्रत्ययवेदना शएन्यताशन्येति मनसिकरोति ! ताच्चशन्यताशन्यतासुपलभते । तथाच शून्यतथामन्यते उपलम्भ- योगेन | स प्र्षापारमितायां चरन्नपगतस्वाकारन्ञता प्रतिसयुक्रमन- शिकारः कायसंस्यभरेप्रत्ययवेदना महाशुन्येति मनस्किरोति। ताञ्च महादन्वताभुपलभते । तथाच शून्यतथामन्यते उपलम्भ- योगेन । 142 १९९० प्रतसाहलिका प्रश्चाएरमिता | स प्र्नापारमिताथां चरक्नपगतख्ग्वाकारश्चता प्रतिखयुकरमन. शिकारः arian परमार्थ्यन्येति मनशिकरोति | ताश्च परमाथेशन्यताञ्ुपलभते तथाच शुन्यतयामन्यते उपला योगेन | स प्रन्ञापारमितायां चरन्ञपगतसर्व्वाकारश्चता प्रतिसंयुक्रमन्‌- सिकारः कायसंस्यशेप्रत्ययवेदमा संख्तश्यन्येति मनसिकरोति | ताञ्च WHAT | तथाच शन्यतयामन्यते उपलम्म- योगेन । स प्रन्नापारमितायां चरश्नपगतसरव्वाकार ज्ञता प्रतिसंयुक्रमन शिकारः कायसंस्यशेपरत्ययवेदनाऽसंक्कतश्यन्येति मनसिकरोति। ATI MAUR | तथाच शुन्यतयामन्यते उपलमर- योगेन । | स ॒प्रज्ञापारमितायाश्चरन्नपगतसर्व्वाकारन्नता प्रतिषयुक्रमन- धिकारः कांयसंस्पशरप्रत्ययवेदनाऽत्यन्तश्न्येति मनसिकरोति। MAAR GIA | तथाच Wayward उपलम्- योगेन | ख॒ प्रज्ञापारमिताथाश्चरश्नपगतसब्बीकारन्नता प्रतिरंयुक्रमन- धिकारः कायसस्पगेमत्ययवेदनाऽनवराग्रश्यन्येति मनसिकरोति। AM MAA gaa । तथाच शन्यतयामन्यते उपलम्भ- थोगेन्‌ | स. प्रज्ञापारमितायाश्चरल्पगतसर्ग्वाकारशन्नता प्रतिशयुक्तमन- शिकारः काथखस्प शेप्रत्ययवेदनाऽनवकार न्येति मनगसिकरौति | weufcati: | ६९३१ ताञ्चाऽनवकारशन्यतासुपश्लभते | तथाच शून्यतथामन्यते उयपलम्भ- वोगेन | ख ॒प्रभ्नापारमितायाश्चरन्पगतसर्व्वाकारज्ञता प्रतिसंयुक्रमन- सिकारः कायसंस्यशेप्रत्ययवेदना प्ररतिश्यन्येति मनसिकरेति | arg प्रहतिशूल्यतामुपशभते | तथाच शृन्यतयथामन्यते उपलबम्भ- योगेन । स प्रश्ापारमिताथाश्चरश्नपगतसर्व्वाकारज्नता प्रतिसंयुक्रमम- fant: कायसंस्यशे्रत्धयबेदना wrauefa मनसिकरोति । ताश्च GUAM सुपलभते | तथा स शन्यतयामन्यते उपलम्भ- योगेन । स ॒प्र्चापारमितायाञ्चरश्नपगतसव्वाकारश्चता प्रतिसयुक्रमन- विकारः कायसस्यशेप्रत्ययवेदना खलक्तणश्ज्येति मनसिकरोति | ताञ्च खलच्णएशृन्यतासुपलभते | तथाच शून्यतयामन्यते उयलम्भ- योगेन । घ ॒प्रज्ञापारमितायाश्चरन्नपगतसब्वाकारन्नता प्रतिसयुक्रमन- शिकारः कायस्य शेप्रत्ययवेदनाऽनुपलम्भश्यन्येति ममसिकरोति | ताश्चाऽनुपलम्भशून्यता सुपललभते | तथाच शून्यतयामन्यते उपलन्भ- Uist | ख प्रभ्नापारमितायां चदरन्नपगतसव्वांकारज्ञता प्रति्खयुक्रमम- धिकारः कायसंस्य प्रत्ययवेदमाऽभावश्यून्येति ममसिकरोति । ताच्चाऽभावसशून्यतासुपखलभते | याच शन्यतथामन्यते sway योगेन | ११६२ waarefeat प्रश्लापारमिता। अ प्र्ापारमितायां चरपगतसन्वांकारञ्चता प्रतिसंयुक्ठमन- शिकारः awe सखभावशन्येति मनखिकरोति, ताञ्च खभावशूल्यतामुपलभते | तयाच शून्यतथामन्यते wey. योगेन्‌ । ख प्रन्नापारमितायां चरन्नपगतसर्ग्वाकारक्चता प्रतिसंयुक्षमन- शिकारः कायसंस्यशपरत्ययबेदनाऽभावसखभावश्न्येति मनसिकरोति। ताच्चाऽभावसखभावशून्यता Ara । तथाच शुज्यतथामन्यते उ१- शमाथोगन्‌ | स प्रज्ञापारमिता्यां चरश्नपगतसव्वांकार ज्ञता प्रतिसंयुक्रमन- विकारो मनः सस्यशप्रत्ययवेदनाऽध्यात्मश्न्येति मनसिकरोति। ATH SAHUARITA | तयाच शन्यतयामन्यते उपलम- योगेभ । ख प्रश्ञापारमितायां चरन्नपगतसर्व्वांकारश्चता प्रतिसंयुक्रमन्‌- शकारो मनः सस्पशेप्रत्ययवेदना afeginuafa मनमसिकरोति। arg बहिद्भाशन्यतामुपखभते | तथाच शून्यतयामन्यते we थोगेन | ख प्रज्ञापारमितायां षरन्नपगतसव्वांकार ता प्रतिशयुक्षमन- सिकारो मनः ससपरेमत्ययवेद नाऽध्यात्मब हिद्धाशन्येति मनसि- करोति। ता्चाऽ्यात्मबदिद्धाश्न्यतासुपलमते । तथाच शून्यतया- मन्यते उपलबम्भयोगेन | ख प्रभ्नापारमिता्थां चरल्लपगतसब्बाकारन्जता प्रतिसंयुक्रमन- feat मनः सस्यशेप्त्यथवदना yatta मनसिकरोति । weufcatt: | १९६९३ | नाञ्च शून्यता शन्यताज्ुपलभते । तया शून्यतयामन्यते उपश्चम्भ- aaa | | | ब प्रश्नापारमितायां चरण्नपगतसव्बाकारज्नता प्रतिषंयुक्रमन- fart मनः संस्शेप्रत्ययवेदना महाश्न्येति मनसिकरोति | ag महाद्यन्यतासुपणभते | तथाच शून्यतया मन्यते weray- aint | ख प्रश्चापारभिताथां चरश्नपगतसब्वाकारश्नता प्रतिषंयुक्षमन- सिकारो मनः संस्यशप्रत्धयवेदना परमायेशयन्येति मनखिकरोति । ताश्च परमा्श्यन्यताशुपल्चभते | तथाच शन्यतथामन्यते उपलम्भ- थोगेन | घ प्रन्ञापारमितायां चरश्नपगतसब्वाकार न्ता प्रतिसंयुक्रमन- विकारो मनः dagen संस्तश्न्येति ममसिकरोति ताश्च संद्तश॒न्यताम्ुपलमभते । तथाच शुन्यतयामन्यतें उपलम्भ- योगेन | ख प्र्ञापारमितायां चरश्पगतसव्वाकारश्चता प्रतिसंयुक्रमन- fant मनः संस्यररप्रत्ययवेदनाऽसंस्तश्टन्येति मनसिकरोति | ताश्चाऽसंच्छतशन्यतासुपलभते । तथाच शएन्यतयामन्यते उपशम्भ- थोगेन्‌ | ख प्रञ्चापारमितायां शरन्नपगतसर्न्वाकारश्चैता प्रतिखयुक्रमन- धिकारो मनः संस्पशप्रत्ययवेदनाजत्यन्तशयन्खेति मनसिकरोति। ताञ्चाश्यन्तश्यन्यतासुपलमते । तथाच शन्यतयामन्यते उपशम्भ- ata | ६११७ marae feat पश्ापारमिता | ख oerarefereat चरक्पगतसरग्यकारश्जता प्रतिशयुक्षमन- सिकारो मनः संसपेपरयथवेदभाऽमवराग्रशन्येति मनसिकिरोति | AUST TANT ZI | तथाच श॒न्यतथामन्यते उपलम्भ- योगेन | ख प्रज्ञापारभिताथां चरन्नपगतसब्वाकारश्चता प्रतिसंयुक्रमन- विकारो मनः सस्यशेप्रत्ययवेदनाऽनवकार द्यून्टेति मनसिकरोति | तान्चाऽगवकारश्न्यतासुपखभते | तथा शन्यतयामन्यते उपलम्भ- योगेन | | | ख प्रन्ञापारमितायां चरन्नपगतसब्वोकारन्नता प्रतिशयुक्रमन- सिकारो मनः सस्यशेप्रत्ययवेदना sefauafa मनसिकरोति। ताश्च ग्रहृतिशन्यतासमुपलभते। तथाच शन्यतयामन्यते उपलम्भ- थोगेन | ख प्रज्ञापारमिता्यां चरन्नपगत॑सर्ग्वाकारश्चता प्रतिसयुक्रमन- सिकारो मनः संस्यशेप्रत्ययवेदना wruageafa मनसिकरोति | ताश्च सग्वेधक्शन्यतासु | तथाच शएन्यतयामन्यते छपलम्म- योगेन । ॥ ख प्रज्ञापारमिताथां चरञपगतसव्योकारश्चता प्रतिषंयुक्षमन- सिकारो मनः संस्यशेप्रत्ययवेदना खलचणशन्येति मनसिकरोति | ताञ्च खल्णश्न्यतासुपलभते | तथाच श॒न्यतयामन्यते उपलम्न- योगेन | ख परज्ञापारमिताथां चरभपगतखग्बो कारश्चता प्रतिस्यक्रमन- सिकारो ममः संस्यथप्र्ययवेदमाऽलुपलक्भशन्येति anfwactfa | woufcats: | १९१४ ताञ्चाऽनुपलम्भशल्यताञुपलमते । तथाच शून्यतयामन्यते उपलम्भ- योगेन | | ब प्रश्चापारमितायां चरन्नपगतसर्व्वाकारश्चता - प्रतिसंयुक्षमन- विकारो मनः संस्यशेप्रत्ययवेदनाऽभावशून्येति मनसिकरोति। ताच्चाऽभावद्यन्यतासु IG । तथाच शन्यतयामन्यते उपलम्भ- धोगेन | घ प्रज्ञापारमितायां षरन्नपगतसर्व्वा कारश्चता प्रतिषयुक्रमन- निकारो मनः संस्पशप्रत्ययवेदना खभावशन्येति मनसिकरोति | ताञ्च खभावशयुन्यताञ्रुपलभते | तथाच शून्यतया मन्यते उपलशभ्भ- योगेन । स प्रन्नापारमिता्यां षरल्लपगतसब्वांकार न्ता प्रतिसयुक्रमन- शिकारो मनः संस्यशेप्रत्ययवेदनाऽभावस्भावश्न्येति मनसिकरोति। ताश्चाऽभावस्ञभावश्यन्यतासुपलभते | तथाच शन्यतयामन्यते उप- लम्भयो गेन | पुनरपरं Gad बोधिषक्ोम हासत्वः प्र्ापारमितायाश्चरनप- गतसर्नवाकारश्नता प्रतिसंयुक्रममसिकारः एयिवोधातुरध्यात्मशन्य दति मनमशिकरोति । ताञ्चाऽध्यात्मशयून्यतामुपलभते । तथाच शून्य- तवामन्यते उपशम्भयोगेन | | ख ॒प्र्नापारमितायाश्चरल्पगतसब्वांकारश्ञता प्रतिखयुक्मन- विकारः एयिकोधातुबंदिदद्धाशन्य इति मनपिकरोति। are वदिद्शत्वताञुपलभते.। तथाच शूल्यतयामन्यते उपलम्भयोगेन | ख प्रभ्चापारमितायाश्चरश्नपगतसर्ग्वाकारजन्नता प्रतिषंयुक्रमन- ११९१ शतसा fear पश्चीदीरमिता | धिकारः ufeateracernattginn दति मगसिकरोति, ताच्चाऽध्यात्मव दिद्धांशत्यताङुपकशभते । तथाच शन्यतचामन्यते उप- शभ्भयोगेन । ख ॒प्रभ्ापारमितायाश्चरज्नपगतसव्वांकारश्चता प्रतिसंयक्रमन- शिकारः एथिवौधातुः gears इति मगसिकरोति ag Wages । तथाच शून्यतथामन्यते उपलम्म- योगेन | स ॒प्रश्ञापारमितायाश्चरन्नपगतसष्वाकारन्ञता प्रतिसंयुक्रमन- शिकारः एथिवोधातुमेहाशन्य दति मगसिकरोति। ताश्च मश- शज्यता सुपलभते | तथाच शूल्यतयामन्यते उपलम्भयोगेने | ख प्रश्चापारमितायाश्चरन्नपगतसव्वोकारश्चता प्रतिसंवुक्रमन- धिकारः एथिवौधातुः ware इति मनसिकरोति । ताश्च परमार्थशन्यतासुपलभते | तथाच शून्यतया मन्यते उपशम्भयोगेन । स ॒प्रभ्चापारमितायाश्चरन्नपगतसव्वाकारश्चता प्रतिसंयुक्रमन- विकारः एथिवौधातः dares इति मनधिकरोति । ताश्च सछ्ेत- शन्यतामुपलभते | तथाच शून्यतया मन्यते उपलम्भयो गेन | स प्रज्ञापारमितायाश्चरन्नपगतसर्व्वाकारश्चता प्रतिसयुक्रमन- विकारः एथिवोधातुरसंद्तश्यन्य इति मभशिकरोति । ताश्चा- ऽसं्तशयन्यतासुपश्भते | तथाच शन्यतयामन्यते उपलभ्भयो गेन | स ॒प्रभ्चापारमितायाश्चरनलपगतसर्ग्वाकारश्चता प्रतिखयुक्रमन- विकारः एथिवौधातुरत्यन्तशून्य इति मनसिकरोति । ताध्चा- ऽत्यन्तशन्यतासु पललभते । तथाच शून्यतयामन्यते उपशम्भयोगेन | भदवरि वैः. (६६. । qg प्रज्ञापारभिताथाश्चर्पमतस्म्वाकारज्चला -प्रतिषयुक्षमन- सिकरारः एचिदौधादुरनवरागरशन्य इति मनश्किरोति । ताच्चा- ऽनवराशन्यतागुपस्लभते | तथाच शून्यतयामन्यते उपलम्भयोमन ॥ ख॒ प्रज्ञापारमितायाश्चरश्नपगतसर्ग्वाकारन्नता प्रतिखयुक्षमन सिकारः एविवौधातुरनवकार शटन्य इति मनसिकरोति | ताषछाऽन- वकारशून्यतासुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेन | स॒प्रक्ञापारमितायाश्चरश्नपगतसर्ग्वाकारन्नता प्रतिखयुक्षमन- विकारः षरयथिवौोधातुः प्रङूतिद्यन्य इति मन स्करोति | are प्रटतिशन्यतासुपलभते । तथाच इन्यतथामन्यते उपलशम्भयोगेन । च॒प्रन्चापारमितायाश्चरणरपगतसर्व्वाकारश्चता प्रतिमंयुक्षमन- fare: एथिकोधातुः सम्बधरमशूल्य इति मनसिकरोति । वाच्च सनधगंूल्यतासुपलभते । तथाच शन्यतया मन्यते उपलम्भथयोगेन | स॒प्रज्ञापारमितायाच्चरश्जपगतसर््वाकारश्नता प्रतिसंयुक्रमन- विकारः एयिवौोधातुः खलच्णश्यल्य इति मनसिकरोति | वाच्च खलषणश्यूल्यतासुपलभते | तथाच शून्यतया मन्यते STATA | ख ॒प्रज्ञापारमितायाश्चरल्लपगतखब्वौकारन्नता प्रतिषवुक्रमन- विकारः एथिब्ोधातुरनुपलम्भशल्य इति aafaacifa । ताश्चा- ऽनुपलम्भश्यन्यतासुपशभते । तथाच शून्यतया मन्यते SIT योगेन | ख॒ प्रज्ञापारसितायाश्चरन्नपगतसव्वाकारन्नता प्रतिभयुक्रमन- सिकारः एयिवौधातुरभावश्यन्य इति मनसिकरोति | वाद्चऽमावः WHATMAN | WATS ESHA मन्यते उपलम्भयोगेन । 143 ११९८ प्रववादसिको wararafaar | स ॒प्रज्षापारमिताथाश्चर्नपगतसव्वाकार शता प्रतिचंयुक्षमन- चिकारः एयिवोधातुः खभावद्यन्य इति मनसिकरोति। ताश्च ` खभावदयून्यना मुपलमभते । तथाच शृन्यतयामन्यते उपल योगेन | ख प्रक्नापारमितायाञ्चरपगतसम्बाकारश्चता प्रतिंयुक्मन- सिकारः एथिवौ धातुर भावस्नभावश्ून्य इति मनसिकरोति । ताश्चा- ऽभावद्लभवश्यन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भ- थोगेन | पुनर पर Bat बोधिसत्लो महासत्वः प्रभ्नापारमितायाश्चरन्तप- गतसब्वाकार ज्ञता प्रतिसंयुक्षमनसिकारोऽगातुरध्यातमश्ूल्य दति मनसिकरोति । ताश्चाऽष्यात्मन्यता सुपलभते | तथाच शून्यतया- मन्यते उपलम्भयोगेन | ख मरभ्नापारमितायाश्चरन्नपगतसव्वांकारश्नता प्रतिषंयुक्षमन- बिकारोऽभातुबेदिद्धाशन्य इति भमनशिकरोति । ताश्च afegi- शृन्यतामुपलभते। तथाच शून्यतयामन्यते उपलम्भयोगेन | ख म्रभ्नापारमिताचाश्चरन्नपगतसर्ग्वाकार न्ता म्रतिसयुक्तमन- सिकारोऽग्ात्रध्यात्मबदिद्धाशयन्य दति मनसिकरोति are ऽ्यात्मबदिद्धांशन्यतासु पलभते । तथाच शून्यतथामन्यते उपलश्न- योगेन | ख॒ म्रश्ापारमिताथाश्चरनपगतब्वाकारज्चता प्रतिसंयुक्तमन- डिक्षारोऽगातु; wang इति भनसिकरोति । ताञ्च शून्यता- GUNZ । तथाच श्न्यतयामन्यते उपलम्ायोगेन | wsutcati: | ULE ख प्रन्ञापारमितायाश्चरन्मपगतसर्व्षाकारश्चता प्रतिसंयुक्षमन- चिकारोऽगातुमे दाश्न्य इति मनसिकरोति । ary ager मुपकभते । तथाच शन्यतथामन्यते उपलस्भयोगेन । घ प्रज्ञापारमितायाश्चरन्नपगतसरग्वाकारश्षता प्रतिसयुक्रमन- चिकारोऽभातुः Ware इति मनसिकरोति । ताश्च ware शृन्यतामुपशभते | तथाच श्यून्यतयामन्यते उपलम्भयो गेन | स ॒प्रन्ञापारमितायाश्चरन्पगतस्धाकार न्ता प्रतिखयुक्रमन- शिकारोऽभातुः संख्लतश्यन्य इति मनसिकरोति । are waa शन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन । ख ॒प्रज्ञापारमितायाश्चरलपगतसब्वेकारन्ञता प्रतिसंयुक्रमन- सिकारोऽगातुरषस्तश्ून्य इति मनषिकराति । arersege- शन्यतामुपलभते | तयाव शून्यतया मन्यते उपलम्भयोगेन | ख प्र्नापारमितायां चरन्नपगतसर््वाकारश्चता प्रतिषयुक्रमन- विकारोऽभातुरतव्यन्तशयून्य इति मनसिकरोति। ताञ्चाज्धन्त- शन्यतासुपलभते | तथाच शन्यतयामन्यते उपलम्भयोगेन | स प्रज्ञापारमितायां चरक्ञपगतसरव्वाकारन्नता प्रतिखयुक्रमन- शिकारोऽगाट्रनवरायशरन्य इति मनसिकरोति । ताश्चाऽगवराय- शन्यतासुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेन | ख ॒प्रज्ञापारमितायाश्चरखपगतसर्व्वाकारजन्नता प्रतिषयुक्मन- विकारोऽग्वातुरनवकारश्चन्य इति मनसिकरोति। ताशच्चाऽनव- कारशू्यता सुपश्लभते । तथाच शून्यतयामन्यते उपश्चम्भ- योगेन । {tgs धवसादइखिका wwrareferat | च परज्नापारमितायां चरजपगतस्वाकारञ्जता प्रतिसंयुकमन- शिकारोऽगातुः प्रशतिद्यून्य इति मनलिकरोति। ताश्च safe. शुन्यतासुपलमते | तथाच शून्यतयामन्यते डपलम्भयोगेन | ख प्रन्ञापारमितायां चरन्नपगतस््वाकारज्जता प्रतिसंयुक्षमग शिकारोऽन्धातुः sauna इति मनधिकरोति । ताश्च eu. शृन्यतासु पचभते तथाच शुन्यतयामन्यते। उपलम्भयोगेन | ख प्रश्षापारमितायां चरन्नपगतसर्व्वाकारजन्चता प्रतिसंयुक्रमन- fanrtisura: खलचणश्यून्य tf मनविकरोति । ताश्च aaa शन्यतासुपलभते | तथाच शुन्यतयामन्यते उपलम्भयोगेन | ख प्र्चापारमितायां चरक्ञपगतखब्वाकारश्चता प्रतिरंयुक्रमन- सिकारोऽगातुरशुपलग्मद्न्यमिति मभस्िकिरोति । ताद्चाऽनुपलम श्न्यतासुपलभते | तथाच शन्यतया मन्यते उपशम्भयोगेन | ख प्रञ्चापारमितायां चरक्नपगतसर््वाकारश्चता प्रतिसयुक्रमन- चसिकारोऽग्धाठुरभावश्यून्य इति ममस्िकरोति । ताञ्चाऽभावश्यन्यता- Baa | वथा च शून्यतथामन्यते उपखम्भयो गेन | ख प्र्ञापारमितायां चरज्ञपगतसर््वाकारश्चता प्रतिसंयुक्रमन- शिकारोऽगातुः waa इति मनसिकरोति । ताश्च qa शन्यतासुपलभते | तथाच शृन्यतवामन्यते उपशम्भयो मेन | ख प्रभ्नापारमितायां चरजपगतसरग्वाकारश्चता प्रतिसंयुक्र मन- किकारोऽगातुरभावस्भावद्यून्यमिति मननसिकरोति । ताञ्चाऽभाव- सभावदयग्बतासुपलभते । तथाच शन्यतथामन्धते «= STA गेन | weufcati | ११४१ पुनरपरः qué बो धिखत्ो महासत्वः प्रज्ञापारमितायाश्चरन्प- मतसन्वाकारन्नता प्रतिसंयुक्रमनसिकार स्तेजो धाठुरष्यात्मशन्व इति ननस्िकरोति | वाच्चाऽध्यात्मद्यन्यतासुपलभते | तथाच Wea न्यते उपलम्भयोगेन | घ ॒प्रन्ञापारभितायाञ्चरलपगतसव्वाकारश्चता प्रतिषंथुक्रमन- सिकारस्तेजो धातभंशिङ्कां शल्य इति ममसिकरोति । ave बदिडा- शन्यतासुषलमभते | तथाच शून्यतयामन्यते samara | स ॒प्रन्ञापारमितायाश्चरन्नपगतसर्व्वाकारश्नता प्रतिशयुक्रमन- सिकारसजोधातुरष्यात्मबरिद्धाशन्य इति मनसिकरोति । aver ऽष्याकबदिद्धाशन्यतामुपलभते | तथाच शूल्यतयामन्यते उपलम्भ- योगेम । स ॒प्रक्चापारमितायाञ्चरक्नपगतसर्व्वाकारन्नता प्रतिषयुक्रमनग- सिकारल्तेजोधातुः waa इति मनसिकरोति । ताश्च श॒न्यता- शन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | स ॒प्रभ्नापारमितायाश्चरक्नपगतषर्ग्वाकारशन्ता प्रतिशंयुक्रमन- भिकारस्तेजोधातूर्मडहाशून्य इति मनसिकरोति । arg au- शन्यतासुपखभते | तथाच शूल्यतथामन्धते उपलम्भयोगेन । स ॒प्रभ्ञापारमितायाश्चरण्नयगतसर्व्वाकारश्चता प्रतिनयुक्रमन- सिकारस्तेनोधातुः परमार्थद्यन्य इति मनधिकरोति । ताश्च परमाथद्यन्यतामुपशभते । तथाच शन्यतयामन्यते उपलम्भ- योगेन । ख ॒प्रश्चापारमिताथाश्चरन्नपगतसर्ग्वाकारश्चता प्रतिखयुक्मन- ११९४९ ग्रतसाष खिका प्रश्वाप्रारमिता | सिकारसेजोधातुः THT इति मगखिकरोति। ary ea. शन्यताश्चुपशमते | तथाच शन्यतयामन्यते उपलन्भधोगेन | ङ प्रहापारभितायाश्चरक्नपगतसब्वोकारशेता प्रतिसंवु्रमन- सिकारस्तेजोधातुरसख्तशूल्य इति मनमविकरोति । ताश्चाऽशख्त- AMAT | तथाच शएन्यतयामन्यते उपलम्भयोगेन | ख ॒प्र्वापारमिताथाश्चरन्नपगतसव्वाकारज्ञता प्रतिशयुक्रमन- सिकारस्तजोधालुरत्यन्वश्यून्य इति मनसिकरोति । वाश्चाऽव्यन्त- शून्यताञ्ुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन । ख ॒प्रश्चापारमितायाश्चरनपगतसव्वाकारश्चता प्रतिक्षयुक्रमन- सिकारस्तेजोधातुरनवराग्रश्यन्य इति ममसिकरोति । ताश्चाऽनव- राग्रशून्यतासुपलभते | तथाच शूल्यतयामन्यते उपलम्भयोगेन | स॒प्रश्चापारमितायाञ्चरललपगतस्व्वाकारन्नता प्रतिसंयुक्षमन- सिकारस्तेजो धातुरनवकारश्यन्य इति मनसिकरोति। ताश्चा- ऽनवकार शन्यतासुपलभते । तथाच शृन्यतयामन्यते उपलम्भ- योगेन । स ॒प्रभ्ञापारमितायाश्चरश्नपगतस्वाकारश्चता प्रतिखंयुक्रमन- सिकारस्तेजोधातुः प्ररतिशन्य इति मनिकरोति । ताञ्च sufa शन्यसुपलभते | तथाच शन्यतयामन्यते उपलम्भयोगेनं | ख प्रश्ञापारमितायाश्चरन्नपगतसर्व्वाकारश्नता प्रतिसंयुक्रमन- सिकारस्तेजोधातुः सम्बधश्मेशन्य इति मनखिकरोति । ताश्च स्वे ध्शुन्यतासुपलभते | तथाच शन्यतयामन्यते उपलन्भयोगेन । ख ॒प्रभ्नापारमितायाश्चरशपगतसग्वाकारन्नता प्रतिखयुक्रमन- बष्परिवन्तैः | १,९.४९ सिकारस्तेजोधातुः Pasay इति मनसिकरोति । mq खल- बणशान्यतामुपश्लभते | तथाच शल्यतयामन्यते छपलम्भयोगेन । स॒ब्रज्लापारमितायाश्चरश्नपगतसर्ग्वाकारश्चता प्रतिखयुक्रमन- सिकारस्तेजो धा तुरलुपलम्भशल्य दति मनसिकरोति। वाञ्चाऽलुप- सम्मशल्यतासुपश्चभते | तथाच शून्यतया मन्यते उपलम्भयोगेन । a ॒प्रन्नापारमितायाश्चरन्नपगतसर्ग्याकारन्नता प्रतिसयुक्रमन- सिकारस्तेजोधातुरभावशून्य इति मनसिकरोति । ताच्चाऽभाव- शल्यत।सुपलभते | तथाच शून्यतया मन्यते उपलम्भो गेन | ख ॒प्रश्चापारमितायाश्चर्नपगतसर्व्वाकारश्नता प्रतिखयुक्षमन- सिकारस्तजो धातः सखभावश्यून्य इत मनसिकरोति । ताश्च खभाव- शल्यताशुपलभते । तथाच शून्यतया मन्यते उपलम्भयोगेन | स॒ प्रश्चापारमितायाञ्चरन्नपगतसर्व्वाकारन्ञता प्रतिसंयुक्रमन- विकारस्तजोधात्रभावस्बभा वशूल्य इति मनसिकरोति । are भावसखभावदश्ून्यतामुपलभते | तथाच शन्यतयामन्यते उपलम्भ- योगेन । पुनरपरं gua बोधिसत्वो महासत्वः प्रन्ञापारमिता्थां सरश्नपगतवम्धाकारशञ्चता प्रतिसंयुक्रमनसिकारो वायुधातुरध्यात्म- शल्य दति मनसिकरोति | ता च्चाऽध्यात्मश्यन्यतामुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रज्ञापारमिताथां चरन्ञपगतसर्ग्वाकारशन्जता प्रतिशथुक्रमन सकारो वायुधातु्बेचिद्धाशन्य इति मनषिकरोति । ताश्च ब दिद्धांशन्यतासुपशभते | तथाच शन्यतयामन्यते उपणम्भथोगेन । ९९.४४ waaryfamr पश्चापारमिवा। च प्रन्चापारमिताथां चरक्पगतस्ण्वाकारज्जता प्रतिसंयुक्- मनविकारो वायुधात्रध्या्मवदिङ्काद्यन्य इति ममसिकरोति। ताञ्चाऽष्या्मबरिद्ाद्यन्यतासुपलभते। तथाच्च शूनज्यतथामन्यते STAG गेन | स प्रश्चापारमिताथां दरन्नपगतसग्वा कार श्चता प्रतियुक्रमनसि- कारो aqua: Waar इति मनसिकरोति | ताश्च शन्यता- शन्यताश्ुपशभते । तथाच शून्यतयामन्यते STATA । ख प्रश्ञापारभिताथां चरश्रपगतसर्ग्वाकार न्ता प्रतिखयुक्रमन- सिकारो बायुधादुमेहाशन्य दति मनबिकरोति । ताश्च महा AMAIA | तथाच शून्यतयामन्यते sweaty | ख प्रश्ञापारमिताथां चरश्नपगतसब्वांकारश्चता मतिसंयुक्षमन- fant aqua: wage इति मनधिकरोति । ताश्च परमार्थशन्यतामुपखभते | तथाच शून्यतयामन्यते उपलम्भयोगन | श प्रन्ञापारमिताथां चरन्ञपगतसर्ग्याकारज्जता प्रतिसयुक्षमन- सिकारो वायुधातुः संच्रतशयन्य इति मनसिकिरोति। ताश्च CHAM ZIMA | तथाच शून्यतयामन्यते उपलम्भथोगेन | ख प्रश्चापारमितायां acqunreainrcaa मरतिखयुक्षमम- fara वायुधातुरसक्छतशुल्य इति मगसिकरोति । aver ऽसंख्तशन्यतासुपलभते । तथाच शून्यतया मन्यते उपलम्भयोगेन | ख प्रश्ञापारमितायां चरक्नपगतसर्ग्वाकारन्चता प्रतिष॑युक्रमन- सिकारो वायुधाठुरत्यन्तश्ूल्य इति मनखिकरोति । ताच्चाज्यन्त- दल्यतासुपलभते | तथाच शुत्बतया मन्यते STANT । woufcat: | १९१४५ घ प्रश्चापारमिताथां चरश्पगतस्न्वाकारज्ञता प्रतिसंथुक्षमन- सिकारो वायुधातुरनवराश्ूल्य इति मनमसिकरोति । ताच्चा- ऽनवरायशून्यतासुपलभते | तथाच शन्यतथामन्यते sagas | घ प्रज्ञापारमितायां चरन्नपगतसब्वाकारश्चता म्रतिख्युक्षमन- सिकारो वायुधातुरनवकारश्यून्य इति मनसिकरोति । ताच्चाऽन- वकारशन्यतासुपशभते | तथाच शूनज्यतयामन्यते उपलम्भयोगेम | स प्रभ्ञापारमितायां चरन्नपगतसर्व्वाकारश्चता प्रतिसयुक्रमन- शिकारो वायुधालुः प्रहृतिश्न्य इति मनसिकरोति । ताश्च प्रशतिषयून्यताश्ुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | स प्रश्चापारमिताथां चरश्नपगतसर्व्वाकारश्नता saga बिकारो वायुधातुः were इति ममखिकरोति । ताश्च सव्वधषोद्यून्यतामुपल्लभते। तथाच शून्यतयामन्यते उपशम्भ- योगेन । स प्रभ्ापारनमितायां चरन्नपगतसर्व्वाकारञ्जता प्रतिखयुक्रमनसि- कारो वायुधातुः खलच्णशुन्य इति मनसिकरोति । ताश्च खल- चणशून्यतासुपलभते । तथाच शुन्यतया मन्यते उपलम्भयोगेम | ख प्रश्नापारमितायां चरन्नपगतसर्ग्वाकारश्ञता प्रतिभयुक्रमन- शकारो वायुधातुरनुपलम्भद्यूल्य इति मनसिकरोति । ताश्चाऽमु- पलम्भशन्यतासुपल्लभते | तथा शून्यतयामन्यते उपशम्भयोगेन | स प्रभ्ञापारमितायां चरन्नपगतसर्ग्वाकारभ्ता प्रतिषयुक्रमन- शिकारो वायुधातुरभावशयून्य इति मनभिकरोति । ताश्चाऽभाव- QUA grea | तथाच शून्यतयामन्यते STAMINA 144 Ure waaryfeet ayrmrafaat | ख प्रश्ञापारमितायां चरन्नपगतच््वाकारन्नता प्रतिखयुक्रमनरि, कारो वायुधातुः खभावदयून्य इति मनसिकरोति । ताञ्च qu. वशन्यतान्युपल्भते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रज्ञापारमिता चरन्ञपगतसर्ग्वाकारश्चता प्रतिशंयुक्रमन- ककारो वायुधादुरमावदखभावश्चन्य इति मनखिकरोति । ताश्चा- ` ऽभावदनभावशून्यतासुपल्भते। तथाच शून्यतथामन्यते ywey- योगेभ | पुनरपरं gud बो धिखत्वो महासत्वः प्रञ्ञापारमितायां चरक पगतसर््वाकारश्चता प्रतिसयुक्रममसिकारो श्राकाश्रधातुरष्यादमू इति मगसिकरोति । ताञ्चाऽध्यात्रश्यन्यतामुप्भते । तथाच शून्य तयामन्यते उपलम्भयोगेन | ख प्रज्षापारमितायां चरल्पगतसम्वाकारश्चता प्रतिसंयुक्तमन- frat आआकाश्चधातुष्डेडिद्धाश्यन्य इति aafeattfa are बदिद्धांशन्यताञुपलभते | तथाच शून्यतयामन्यते डपलम्भयोगेन | ख प्रज्ञापारमितायां चरश्ञपगतसन्वाकारज्ञता प्रतिखयुक्रमन- सिकारो श्राकाश्धातुरष्यात्मबदिद्धाशन्य दति मनसिकरोति। ताञ्चाऽध्या्मब हिद्धाशन्यतासुपच्चभते । तथाच शूज्यतया मन्यते शछपणब्धयोगेन | ख प्र्ञापारमिताथां चरख्ञपगतसब्वाकारन्नता प्रतिसंयुक्रमन- भिकारो श्राकाश्रधातुः gaa इति ममसिकरोति । ताश्च शून्यता शन्यतासुपलभते | तथाच शुन्यतयामन्यते sens | ख प्र्चापारमितायां चरश्ञपगतखम्बाकार्चता प्रतियुक्षमन- अरूपरिवन्तैः | ११९४७ सिक्षारो श्राक्षाश्रधात्मंहाशूल्य इति मनसिकरोति । ताश्च महाशन्यतासुपलभते | तथाच शल्यतयामन्धते sagt | स ॒प्रश्नापारमितायां चरन्नपगतसर्म्याकारन्नता प्रतिखयुक्रमन- सिकारो warren rage इति मनसिकरोति । arg परमाचंशून्यतासु पलभते | तथाच शुन्यतथामन्यते उपलम्भयोगेभ | a प्रन्नापारमितायां चरश्नपगतसव्वांकारञ्चता प्रतिसंयुक्रमम- शकारो श्राकाश्धातुः «se दति मगर्किरोति । are सख्तशुन्यतामुपषलभते | तथाच शून्यतयामन्यते उपलशम्भयोगेन | घ प्रश्ञापारमितायां चरन्नपगतस्ब्वांकारज्ञता प्रतिषख्थकरमन- सिकारो श्राकाश्रधातुरसश््तशून्य इति ममसिकरोति । arer- ऽष्छ्तशन्यतासुपश्षभते | तथाच शून्यतथामन्यते उपलब्मयोगेन | ख प्रभ्षापारमितायां चरश्नपगतसर्ग्वाकारश्चता प्रतिखंथक्रमन - शकारो ्राकाश्रधातुरश्यम्तदयूल्य इति मनसिकरोति । ताच्चाऽ्यन- शन्यतामुपदभते | तथाच शूल्यतयामन्यते उपलशयोमगेन | स ॒प्रश्चापारमितायां waren प्रतिसयुक्रमन- विकारो श्राकाश्रधातुरमवरायद्यून्य इति ममचिकरोति । arer- ऽगवरायश्यून्यतासुपलभते । तथाच शन्यतयामन्यते saw योगेन । स ॒प्रश्चापारमितायां चरन्नपगतसर्व्वाकारन्नता प्रतिसयुक्रमन- शिकारो ्राकाश्रधातुरनवकारशन्य इति मनबिकरोति। ताश्चा- मवकार शूल्यतासुपशभते | तथाच शज्यतयामन्यते उपलम्भयोगेन | ख प्रञ्वायारभिता्थां खरश्नपगतसर्ग्वाकार श्रता प्रतिशंयुक्षमन- ११.४८ प्रत साह्खिका प्श्चापारमिता। सिकारो ्राकाश्धातुः wef इति मनखिकरोति । ताश्च प्रतिद्यन्यतामुपद्चभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रभ्चापारमितायां शरम्नपगतसब्बाकारन्नता प्रतिसंयुक्रमन- शकारो अ्राकाग्धातुः wage इति ममसिकरोति । ताश्च सब्वेध्मेशयन्यतासुपलभते । तथाच शून्यतयामन्यते उपलम्भयोगेन | स प्रश्चापारमिताथां चरन्ञपगतसर्व्वाकारश्चता प्रतिशषयुक्रमन- शकारो श्राकाश्धातुः queue दति मनसिकरोति । ताश्च खलचणशून्यतासुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगेभ। म प्रश्ञापारमिता्यां चरल्लपगतस्व्वाकारश्नता प्रतिसयुक्रमन- सिकारो श्राकाग्रधातुरकुपलम्भशन्य इति मनसिकरोति । arer- ऽशुपलम्भद्न्यतान्ुपलभते। तथाच शून्यतया मन्यते उपलश्मयो गेन | स प्र्ञापारमिताथां चरन्नपगतसर्व्वाकारन्नता प्रतिसयुक्तमन- fanart ्रकाश्धातुरभावश्यन्य इति मनसिकरोति । ताश्च ऽभावश्यन्यतास्ुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन। स ॒प्रन्ञापारमितायां चरन्नपगतसरग्वाकारश्ञता प्रतिसदक्त- मनसिकारो ्राकाश्चातुः खभावशन्य इति मनसिकरोति । arg खभावश्यन्यताभुपशभते | तथाच शून्यतथामन्यते उपलम्भयोगेन | स प्रभ्ञापारमितायां चरन्नपगवमर्व्वाकार षता प्रतिसंयुक्रमम- विकारो श्राकाश्रधातुरभावसखञभावद्यून्य दति मनसिकरोति। ताच्चा- ऽभावस्ञभावद्यूल्यतास्चुपलभते | तथाच शून्यतयामन्यते BIA घोगेन । - TACIT Gad बोधिसश्वो महावत्वः प्रभ्नापारमिताबाञ्चरशप- बष्टपरि वनैः | १९१४९ मतमन्वीकारज्जता प्रतिसयुक्रमनसिकारो विन्नागधातुरध्यात्यश्यन्य दति मनसिकरोति । ताच्चाऽध्यात्मद्यन्यतासु पलभते । तथायं शव्यतयामन्यते उपलम्भयोगेन | स प्रज्ञापारमितायां चरन्नपगतसब्वोकारञ्जता प्रतिसंयुक्रमन- शकारो विन्नानघातुबदिद्धाश्यन्य इति मनसिकरोति । are बरिदश्न्यतासुपलभते । तथाच शून्यतथामन्यते उपलम्भयोगेन | स प्रन्नापारमितायां चरन्नपगतसब्वोाकार ज्ञता प्रतिसयुक्रमन- सिकारो विज्ञानघातुरध्यात्मवदद्धाशन्ट इति मनसिकरोति। ताश्चाऽध्यात्मब दिदाशन्यतासुपलभते | तथाच श॒न्यतयामन्यते उप- MAT | स प्रभ्नाएारभितायां चरण्नपगतसन्वाकारभ्नैता प्रतिसंयुक्रमन- सिकारो famaura: gaan इति मनमसिकरोति। arg श्न्यताशन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेम | म प्रज्ञापारमितायां चरन्नपगतसग्वाकारन्नता प्रतिसयुक्रमन- षिकारो fayramaawas दति मनसिकरोति। ताश्च महाद्यन्यतासुपलभते | तथाच शून्यतयामन्यते उपललम्भयोगेन | म प्रन्ञापारमितायां चरक्ञपगतसन्वोकारश्नता प्रतिषयुक्रमन- शिकारो विश्चानधातुः परमार्थशन्य इति ममसिकरोति । ताश्च परमाथेश्यन्यतासुपलभते | तथाच शृन्यतया मन्यते उपच्म्भयोगेन । स प्रज्ञापारमिताथां चरश्मपगतसबव्वांकारश्चता प्रतिसंयुक्रमन- भिकारो विश्ानधात्‌ः dae इति मनसिकरोति । arg सद्छतशन्यतासुपशभते | तथाच शन्यतयामन्यते उपलम्भथो गेन | १६१५० तसा सखिका प्रश्चायारमिता | स प्रशञापारमिताथां दरज्नपगतसव्बाकारज्जता प्रतिखयुक्मन- शिकारो विश्चानधातुर षंक्छतश्यून्य इति मनसिकरोति । ताञ्चाऽसंक्- तश॒न्यतासुपणलभते । तथाच शून्यतथामन्यते उपशम्भयोगेन । क प्रश्षापारमिता्यां चरज्नपगतसखब्बोकारशन्नता प्रतिखंयुक्रमन- विकारो विश्नानधातुरत्यन्तश्यून्य इति मनसिकरोति । ताश्चाऽ्य- नाशन्यताश्ुपणमभते | तथाच शून्यतयामन्यते उपणम्भयोगेन | सख प्रन्ञापारमितायां चरन्नपगतसब्बोकारज्नता प्रतिखंयुक्षमन- faarct विज्ञागधातुरनवराग्रशन्य इति मनसिकरोति । aren- ऽनवरायश्चन्यतासुपलभते। तथाच शून्यतयामन्यते उपलम्भयोगेन | ख ॒प्रश्चापारमितायाश्चरन्लपगतखब्धा कार्ता प्रतिसंयुक्मन- चिकारो विश्चानधातुरनवकारशन्य इति मनसिकरोति । ताच्चा- ऽनवकारशन्यतामुपलभते | तथा शून्यतयामन्यते उपलम्भयोगेन । ख ॒प्रश्नापारभिताचाश्चरन्ञपगतसब्धाकारश्जता प्रतिसंयुक्रमन- विकारो fawerna: प्रकृतिश्युन्य इति मनसिकरोति । arg प्रशतिश्यूल्यतामुपखमभते । तथाच शृन्यतयामन्यते उपलम्भयोगेन | ख ॒प्रज्ञापारमितायां चरश्ञपगतसब्वाकारश्चता प्रतिसंथक्षमन- विकारो fama: ssuance इति मनसिकरोति । ताश STATUARY | तथाच शुन्यतथामन्यते Beaty | ख प्रजञापारभिताथां चरक्ञपगतसव्वाकारश्ञता प्रतिसंयक्रमन- fuera fame: area इति मनमसिकरोति । ताश्च सलचणशून्यता सुपलमते | तथाच शूज्यतथामन्धते saat | स प्रज्ञापारभितायां चरज्ञपगतसम्बोकारश्चता प्रतिषयक्षमन- बष्टपरिवन्ते | ११५१ सिकारो विन्ञागधातुरलुपल्म्शन्य इति मनविकरोति । ताच्चा- (पल माश्ूल्यतासु पललभते | तथाच श्न्यतथामन्यते उपश्म्भयोगेन । स प्रन्नापारमितायां चरज्नपगतसब्वाकार ज्ञता प्रतिषंथक्रमन- शकारो विन्ञामधातुरभाव्श्न्य इति aafeacti । ताश्चा- ऽभावद्यन्यतासुपलभते | तया शुन्यतयामन्यते उपश्चम्भयोगेन्‌। स प्रश्ञापारमिताथां चरन्नपगतसर्ग्वाकारन्चता अ्रतिखथक्रमन- सिक्षारो fama: सखभावश्यन्य इति मनसिकरोति। arg खभावश॒न्यतासुपलभते | तथाच शून्यतथामन्यते उपलम्भयोगेन | स ॒प्रभ्नापारभिता्यां चरज्नपगतसब्वाकारश्चता प्रतिखंयुक्रमन- fant विन्ञानतुरभावख्भावयूल्य इति मनसिकरोति। arer- ऽभावस्वभावश्न्यतासुपलभते । तथाच शृन्यतयामन्यते उपशम्भ- योगेन । पुमरपर सुण्डते बोधिसष्नोमहासतूः प्रन्ञापारमितायां चरश्नपगतसब्वाकार ज्ञता प्रतिखंयक्रमनमिकारोऽविघाऽध्यात्मश्न्येति मनरिकरोति । ताश्चाऽविद्याध्यात्मश्न्यतामुपश्भते । तथाच शन्यतयामन्यते उपलम्भयोगेन | स प्रभ्नापारमितायां चरन्नपगतसन्वाकारन्नता प्रतिसथुक्रमन- भिकारोऽविद्याबदिदद्धशिन्येति मनसिकरोति । are afegiga- तामुपशभते | तथाच शून्यतथामन्यते पणम्भयोगेन | ख प्रक्चापारमितायां चरनश्नपगतसम्बाकारज्नता प्रतिखयुक्रमन- भिकारोऽविधाऽष्याद्यवदिद्धाशन्येति ममसिकरोति। नाच्चाऽध्या्म- बरिङाशन्यता सुषलमते । तया शूल्यतयामन्यते TIME । ११४२ waarefeat प्रक्षापारमिवता। ख प्रश्ञापारमितायां शरश्नपगतसम्बोकारज्जता प्रतिसयुक्र मन- सिकारोऽविद्याशुन्यता न्येति मनश्िकरौति। ताश्च शन्यता- शन्यतामुपलभते। तथाच श्ुन्यतथा मन्यते उपखभ्भयोगेन | ख प्रज्ञापारमितायां चरश्नपगतसब्वाकारश्ञता प्रतिसंयुक्षमन- विकारोऽविध्चामडाश्न्येति ममसिकरोति । ताश्च महा शुन्यता- बुपखभते । तथाच शूल्यतथामन्यते उपशम्भयो गेन | ख प्रज्ञापारमिताथां चरश्पगतसब्बाकारश्चता प्रतिशयुक्रमन- विकारोऽविध्ापरमाथशन्येति ममसिकरोति । ताश्च परमाथ शून्यतासुपलभते | तथाच शूल्यतयामन्यते उपलम्भयोगेन | स ॒प्रज्ञापारमितायां चरन्लपगतसबव्वाकारन्चता प्रतिरयुक्रमन- विकारोऽविद्याषक्छतशन्येति मनसिकरोति। ताश्च सं्तश्न्यता- ञुपलभते | तथाच शृन्यतयामन्यते उपलम्भयोगेन | ख प्रश्ञापारमितायां चरश्नपगतसव्वाकारन्नता प्रतिसंयुक्षमन- मिकारोऽविद्ाऽसंस्तश्चन्येति मनस्िकरोति । ताञ्चाऽसस्लतश्यन्यता- मुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | स प्रन्ञापारमितायां चरज्ञपगतसव्वाकार न्ता प्रतिष्युक्रमन- सिकारोऽविध्ाऽत्यन्तशन्येति मनसिकरोति । ताश्चाऽ्यन्तश्यन्यता- सुपलभते। तथाच शुन्यतयामन्यते डपलम्भयोगेन । स प्रश्चापारभितायां चरक्लपगतसर्व्वाकार ज्ञता प्रतिसयुक्रभन- सिकारोऽविद्याऽनवरायश्यन्येति मनसिकरोति । ताञ्चाऽगवराय QA AIA | तथाच शन्यतयामन्यते उपलम्भयो गेन | ख प्रन्नापारमिताथां चरन्नपगतसनाकारश्रता प्रतिखंयुक्षमन- wuufcati: | १,९.४९ चिक्रारोऽविद्याऽनवकारश्ल्धेति मनचिकरोति। ताच्चाऽनवकार- | शन्यतामुपलभते । तथाच इन्यतयामन्यते . उपलशम्भयोगेन । स॒ प्रभ्नापारमितायाश्चरलपगतसव्यांकारन्नता प्रतिसयुक्मन- सिकारोऽवि्ा प्रकृतिद्ल्येति मनखिकरोति । ताञ्च प्ररुतिशञ्बता- मुपलभते | तथाच शन्यतयामन्यते उपलम्भयो | a प्रज्ञापारमितायाञ्चरन्नपगतसर्व्वाकारन्ञता प्रतिखयुक्रमन- ` सिकारोऽविधासरग्वधष्मशन्येति मनसिकरोति। ताश्च सन्वधनमे- शत्यतामुपलभते | तथाच शूल्यतया मन्यते उपलम्भयोगेन | स प्रन्ञापारमितायाश्चरन्नपगतसर्व्वाकारशज्नता प्रतिख्युक्रमन- मिकारोऽविद्या खणच्णश्शून्येति मनसिकरोति। ary wweq- शून्यतामुपलभते | तथाच शम्यतयामन्यते छपलम्भयोगेम | ष॒ प्रश्ञापारमितायाश्चरन्पगतसर्व्वाकारश्नता प्रतिषयुक्रमन- ` बिकारोऽविद्याऽनुपलम्भश्यन्येति मनसिकरोति । नाश्चाऽगुपलशन्न- एन्यतामुपलभते | तयाच शन्यतयामन्यते उपलमयोगेन | स प्रश्चापारभितायाश्चरन्नपगतमर्ग्वाकारन्नता प्रतिशयुक्रमन- भिकारोऽविद्यातो बडङश्यून्येति मनसिकरोति । ताच्चाऽभाव- पल्यतासुपलभते। तथाच शूज्यतयामन्यते उपलम्भयोगेम | सघ `प्रज्ञापारमितायाञ्चरन्लपगतमर्ग्वाकारन्नता प्रतिमयुक्रमम-. मिकारोऽविद्यास्लभावश्यन्यति मनसिकरोति | ताञ्चस््भावश्यन्यता- मुपलभते । तथाच शून्यतया मन्यते Saar | स ॒प्र्ञापारमितायाश्चरण्नपगतसर्व्वाकारन्नता प्रतिरुयुक्रमन- शिकारोऽविद्याऽभावस्भावद्यन्येति मनजिकरोति। ताश्चा$- 145 १९४8 waarefent प्रन्नापारमिता। भावखलभावशुन्यतामुपलभते। तथाच श्न्यतयामन्यते उपलम- योगेन | पुनरपरं Baad बो धिसत्ो aera: प्रज्ञापारमितायाश्चरन्न- पगतसर्व्वाकारन्नता प्रतिसंयुक्रमनसिकारः सस्कारोऽध्यात्मशन्य दूति मनमसिकरोति। ताञ्चाऽध्यात्मशन्यतासुपलभते । age शून्यतया मन्यते उपलम्भयोगेन | घ ॒प्रभ्नापारमितायाश्चरन्ञपगतसव्वाकारक्ञता प्रतिमयुक्रमन- सिकारः संस्कारोवदिद्धाश्यन्य इति मनसिकरोति । ताश्च ategi- शन्यतामुपललभते | तथाच शन्यतयामन्यते उपलम्भयोगेन | a प्रश्चाप्रारमितायाश्चरन्रपगतसरव्वाकारज्ञता प्रतिसयुक्मन- सिकारः संखकारोऽध्यात्मवदिद्धाशन्य इति मनसिकरोति, तान्चाऽध्यात्मव हिद्धाशन्यतासु पलभते । तथाच शूल्यतयामन्यते उपलभ्यो गेन | घ ॒प्रज्ञापारमितायाश्चरल्लपगतसर्ग्वाकारन्नता प्रतिमयुक्रमन- fant: संस्कारः Waa इति मनखिकरोति । ताश्च शन्यता- शन्यतासुपलभते | तथाच शएन्यतयामन्यते उपलम्भयोगेन | ख ॒प्रज्ञापारमितायाश्चरन्नपगतसर्ग्वाकारन्नता प्रतिषंयुक्षमन सिकारः संस्कारोमदाशन्य इति मनसिकरोति। ताञ्चनहा शून्यतासुपलभते | तथाच द्यन्यतयामन्यते उपलम्भयोगेन | घ ॒प्रन्ञापारमितायाञ्चरन्नपगतसर्ग्वाकारक्नता प्रतिसंयुक्तमन सिकारः संस्कारः परमाथेशन्य इति मनसिकरोति । तार परमाथशन्यतासुपलभते | तथाच शन्यतयामन्यते उपलम्भयोगेन | षष्टपरिवत्तैः | ११५५. ख ॒प्रज्ञापारमितायाश्चरलपगतसर्व्वाकारज्नता प्रतिसंयुक्रमन- सिकारः संस्कारः TRARY इति मनसिकरोति। ताश्च ewa- शन्यताश्ुपलभते | तथाच शन्यतयामन्यते उपलम्भयोगेन | घ प्रज्ञापारमितायाञ्चरन्नपगतसर्न्वाकारन्ञता प्रतिसयुक्रमन- मिकारः संस्कारोऽसस्छतरन्य इति मनसिकरोति । तान्चाऽसंस्लत- शून्यतासुपलभते | तयाच शुन्यतयामन्यते उपलम्भयोगेन | ष प्रज्ञापारमितायाश्चरन्नपगतसर्ववोकारन्नता प्रतिसंयुक्रमन- धिकारः सस्कारोऽत्यन्तश्यन्य दति मनसिकरोति। ताश्चाऽव्यन्त- श्न्यतासुपलभते | तथाच श्रुन्यतयामन्यते ऽपलमभयो गेन | स ॒प्रज्ञापारमितायाश्चरन्नपगतसव्वाकारन्नता प्रतिसयुक्षमन्‌- fant: सस्कारोऽनवराग्यशन्य दति मनसिकरोति। ताश्चाऽनव- राश्यशन्यतासु पलभते | तथाच श्एन्यतयामन्यते उपलम्भयोगेन | स ॒प्रक्नापारमितायाञ्चरन्पगतस्व्वाकारन्नता प्रतिसंयुक्षमन- मिकारः संस्कारोऽनवकारप्टन्य इति मनसिकरोति। ताश्चाऽनव- कारश॒न्यतासुपलभते | तया शन्यतया मन्यते उपसम्भयो गेन | स ॒प्रन्ञापारमितायाञ्चरन्लपगतसर्व्वाकारन्नता प्रतिखयुक्रमन- fant. संस्कारः vafaga इति मनसिकरोति। ताश्च vafa- शन्यतासुपल्षभते | तथाच श्रन्यतयामन्यते उपलम्भयोगेन | ष ॒प्रज्नापारमितायाश्चेरन्नपगतस्व्वाकारज्ता प्रतिमयुक्रमन- feat: संस्कारः waugqua इति मनधिकरोति। arg सव्वेधर्श्न्यतामुपलभते | तथाच शुन्यतया मन्यते उपलम्भयोगेन | ख ॒प्रन्ञापारमितायाश्चरन्नपगतषर््वाकारज्ता प्रतिमयुक्रमन- ११५६ waeare feat प्र्ापारन्मिता | धिकारः संस्कारः qweuge दति मनसिकरोति। ताश्च स्कणशून्यतासुपश्चभते। तथाच शून्यतयामन्यते उपणम्भयो गेन | ख ॒प्रश्ापारमितायाञ्चरल्लपगतसभ्वाकारश्ता प्रतिषयुक्रमन- शिक्रारः संस्छारोऽसुपलन्भद्युन्य इति मनसिकरोति। ताश्चाऽनुप- SUNTAN | तथाच शुन्यतया मन्यते उपशम्भयोगेम | ख॒ प्रज्ञापारमितायाञ्चरलपगतसव्याकारशता प्रतिमयुक्रमन- शिकारः सक्कारोऽभावशुन्य इति मनसिकरोति। ताश्चाऽभाव- श्एन्यता सुपलभते । तथाच छएन्यतयामन्यते उपलम्भयो गेन | स ॒प्रज्ञापारमितायाश्चरन्नपगतसर्व्वाकारक्नता प्रतिरुयुक्रमन- जिकारः संस्कारः खभावश्यून्य दति मनसिकरोति। arg प्यन्यताञ्ुपलभते | तयाच श्ुन्यतयामन्यते searing | ख प्रज्ञापारभितायाश्चरश्पगतस्न्वाकारज्नता प्रतिखयुक्रमन- ककारः षस्कारोऽभावद्गभावशन्य दति मनसिकरोति । ताश्चाई- भावस्भावश्यन्यतामुपलभते। TITY शन्यतयामन्यते उपलम्भयो गेन | BAIT Gua बोधिसत्नो महासत्नः प्र्नापारमितायाच्र- - लपगतसव्वाकारज्नता प्रतिसयुक्रमनसिकारः विज्चानमध्यात्दयशन्य fafa मनसिकरोति। तद्चाऽध्यात्मशून्यताभुपलभते। तथाच शन्यतयामन्यते उपलम्भयो | @ ॒प्रन्नापारमितायाच्चरन्नपगतसरव्वाकारक्चता प्रतिसयुक्रमन- faardfame afeginafafa मनसिकरोति | avg afegi- शून्यताश्ुपलभते | तथाच शून्यतयामन्यते उपलम्नयोगेन | स॒ प्र्वापारमितायाञ्चरलपगतसन्वांकारश्नता प्रतिसंयुक्रमन- षट्पर्व | ११९५७ सिकारो विज्ञानमध्यात्मवडिद्धाशन्यमिति सनसिकरोति । ताच्चा- धयाद्मवदिद्धाशन्यतामु पलभते तथाच शून्यतयामन्यते उपलबम्भ- योगेन | स प्रज्ञापारमितायाश्चरनलपगतसन्वाकारश्नता प्रतिसंयुक्रमन- सिकारो fan शन्यताशयन्यमिति मनसिकरोति । ताश्चाश्यन्यता- शन्यतामुपसलभते | तथाच श्एन्यतयामन्यते उपलेम्भयोगेन | स॒प्रज्ञापारमितायाश्चरन्नपगतसर्व्वाकारन्नता प्रतिमयुक्रमन- सिकारोकिक्ञानं aemafafa मनसिकरोति। arg महा- शृन्यतासुपलभते | तथाच शृन्यतयामन्यते उपलम्भयो गेम | स ॒प्रभ्नापारमितायाञ्चरन्नपगतसव्वाकारन्ञता प्रतिखयुक्रमन- भिकारो fama परमायेश्न्यमिति मनसिकरोति। arg परमाथशन्यतासुपलभते | तथाच शून्यतया मन्यते Banga | a प्रन्नापारमितायाञ्चरन्नपगतमर्व्वाकारन्नता प्रतिसयुक्रमन- विकारो fama सं्तशन्यमिति मनसिक्ररोति। ताञ्च aqa- शन्यतासुपलभते । तथाच शृन्यतयामन्यते उपलम्यो गेन | ख प्र्चापारमितायाश्चरन्नपगतसर्व्वाकारक्चता प्रतिसयुक्रमन- मिकारो विज्ञानं amauafafa मनसिकरोति । arenseq@a- WIAA | तयाच शन्यतयामन्यते उपलम्भयो गेन्‌ | ख ॒प्रन्नापारमितायाश्चरन्नपगतमर्व्वाकारन्नता प्रतिमयुक्रमन- fart विक्चानमत्यन्तश्यन्यमिति मनसिकरोति। averse णन्यतामुपलभते । तथाच शृन्यनया मन्यते उपलशम्भयोगेन | स ॒प्रन्चापारमितायाश्चरश्नपगतसर्ग्वाकारश्चता प्रसिषयक्रमन- ११५०८ छतसह लिका पर्लापारमिता। सिकारो विश्चानमनवराच्यश्यून्यमिति मनसिकरोति। ताश्चाऽनव- राश्यशयन्यतामुपलभते | तथाच श्यृन्यतयामन्यते उपलम्भयोगेन | ख ॒प्रज्नापारमितायाञ्चरन्नपगतसर्व्वाकारन्नता प्रतिसंयुक्रमन- सिकारो विन्नानमनवकार श्यन्यमिति मनसिकरोति। ताश्चाऽनव- RATA ZIMA | तथाच शून्यतया मन्यते उपलम्भयोगेन | स ॒प्रन्नापारभितायाञ्चरन्नपगतसनव्वांकारन्नता प्रतिसंयुक्रमन- feared विज्ञानं सव्वधन्नश्यन्यमिति मनसिकरोति । ताश्च सर ध्मशन्यतासुपलभते | तथाच शूल्यतयथामन्यते उपलम्भयोगेन | स प्रभ्नापारमितायाश्चरन्नपगतसव्वांकारन्नता प्रतिसंयुक्रमन- सिकारो fama खलच्चणश्युन्यमिति मनसिकरोति। arg खल- चणश्यून्यतासुपलभते | तथाच शृन्यतयामन्यते उपलम्योगेन | स॒ ॒प्रज्ञापारभितायाञ्चरक्नपगतसर्व्वाकारन्नता प्रतिखयुक्रमन- सिकारो विन्ञानमनुपलम्भश्न्यमिति मनसिकरोति । ताश्चाऽनुप- WALANG | तयाच शून्यतयामन्यते उपलम्भयोगेन | स ॒प्रज्ञापारभितायाञ्चरश्नपगतसर्व्वाकारन्नता प्रतिसयुक्रमन- सिकारो विन्नानमभावशयून्यमिति मनसिकरोति। ताञ्चाऽभाव- श्यन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयो गेन | स ॒प्रभ्नापारमितायाश्चरन्नपगतसर्ग्वाकारन्नता प्रतिसयुक्रमन- भिकारो विज्ञान auragafafa मनसिकरोति। ताश्च खभाव- द्न्यतासु पलषभते | तया च श्न्यतयामन्यते उपलमयोगेन | स ॒प्रज्ञपारमितायाश्चरन्नपगतसर्व्वाकारन्नता प्रतिरयुक्रमन- सिक।रो विन्लानमभावखभावश्ून्यमिति मनसिकरोति। ताश्चा- षष्परिवत्तैः | ११५९ ऽभावख्लभावश्एन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम- योगेन | पुनरपरं gad बोधिसत्वो महासत्वः प्रन्ञापारमिताया- शचरन्नपगतसर्व्वाकारन्नता प्रतिसयुक्रमनसिकारो मामरूपमध्यात्म- शून्यमिति मनसिकरोति | ताञ्चाऽध्यात्मशन्यतासुपलभते । तथाच शून्यतयामन्यते उपलम्भयो गेन | ख ॒प्रज्ञापारमितायाश्चरन्नपगतसव्वाकारज्ञता प्रतिसंयुक्रमन- सिकारो नामश्ूपं afeginefafa ममसिकरोति। ताश्च बहिद्धाशन्यतासुपलभते। तथाच शुन्यतयामन्यते उपलम्भयो गेन | स प्रज्ञापारमितायाञ्चरन्रपगतसब्वा कार ज्ञता प्रतिसयुक्रममसि- कारो नामरूपमध्यात्यबदिद्धाश्न्यमिति मनसिकरोति | argr- ऽध्यात्मबदिद्धाशन्यतामुपलभते । तथाच शन्यतया मन्यते उपशम- योगेन | स प्रन्ञापारमितायाश्चरन्नपगतखम्वाकारज्ञता प्रतिस्युक्रमनसि- कारो Taad शन्यताश्यून्यमिति aafeattfa । ताश्च शृन्यता- शएन्यतासुपलभते | तथाच श॒न्यतयामन्यते उपलम्भयो गेन | स ॒प्रन्नापारमितायाश्चरन्नपगतसव्वाकारन्नता प्रतिमयुक्रमम- सिकारो नामरूपं मराशज्यमिति मनभिकरोति। arg महा- शन्यतासुपशलभते | तथाच शन्यतयामन्यते उपलम्योगेन | स ॒प्रज्ञापारमितायाश्चरन्नपगतसन्वांकारन्नता प्रतिलंयुक्रमन- fart मामर्पं परमाय शून्यमिति मनसिकरोति। arg पर- मायशून्यतामुपलललभते । तथाच शन्यतथामन्यते उपशम्भयोगेन | | ९९६० श्त साद शिका प्रश्षाषारनिता। ~~~ ख ॒प्रश्चापारमितायाश्चरश्ञपगतस्वाकारज्जता प्रतिसंयुक्रमन- सिकारो नामरूपं उस्छतशून्यमिति मनसिकरोति । ताश्च daz. शून्यतामुपलभते | तथाच शुन्यतयामन्यते उयलम्भयोगेन | स ॒प्रज्ञापारमितायश्चरश्नपगतसर्व्वाकारश्नता प्रतिशयुक्रमन- fend भामशूपमसंख्तश्यन्यमिति मनसिकरोति। aversiea- प्ून्यतामुपलभते | तया शृन्यतयामन्यते छपलम्भयोगेम | स ॒प्रशापारमितायाश्चरन्नपगतसर्ग्वाकारश्नता प्रतिशयुक्रमन- सिकारो नामरूपमत्यन्तशून्यमिति ममसिकरोति । ताश्चाऽत्यन- शल्यतासुपशभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | स ॒प्रन्नापारमितायाश्चरन्नपगतसव्वांकारन्चता प्रतिरूयुकमन- fant नामरूपमनवराग्यशज्यमिति मनषिकरोति । ताञ्चाऽनव- TAQ AIAN | तथाच शून्यतया मन्यते उपलम्भयोगेन | स ॒प्र्नापारमितायाश्चरन्नपगतशर््वाकारशन्ञता प्रतिरयुक्रमन- सिकारो नामरूपममवकार शून्यमिति ममसिकरोति । ताश्चाऽनव- कार श्यन्यतामुपल्लभते | तथाच शान्यतयामन्यते Bayan | स ॒प्रक्ञापारमितायाश्चरद्लपगतसब्वाकारन्ञता प्रतिरयुक्रमन- विकारो नामरूपं प्रतिशुन्यमिति मनमसिकरोनि । ताञ्च प्रति शून्यता सुपुशभते 1 तथाच शन्यतयामन्यते उपलम्भजोगेन | ख प्रभ्नापारमितायाश्चरश्नपगतमर्व्वाकारश्ञता प्रतिखयुक्रमन- शिक्रारो भामरूपं सन्प॑धर््शून्यमिति मनसिकरोति। ताश्च सव्वं धम्मश्यन्यतासुपल्चभते | तथाच शन्यतयामन्यते उपलशमयोगेम | स ॒प्रन्ञापारमितायाश्चरश्नपगतसरम्वाकारश्चता प्रतिशुयुक्रमन- बद्छपरि वनैः | VEL विकारो नामरूपं खशच्णशएन्यमिति मनसिकरोति । arg सखलचणशल्यतामुपलचते | तथाच शून्यतथामन्यते उपलम्थोगेन | घ ॒प्रश्ञापारमितायाश्चर्लपगतसर्व्वाकारश्चता प्रतिसंयक्रमन- विकारो नामरूपमनुपलम्भरज्यमिति मनसिकरोति । ताञ्चाऽगुप- शमाशून्यतासुषशभते | तथाच शून्यतयामन्यते Gaye | स प्रन्नापारमिताचाञ्चरन्नपगतसव्वाकार ज्ञता प्रतिषंधुक्रमन- सिकारो नामरूपमभावश्यन्यमिति मनसिकरोति । ताञ्चाऽभाव- शन्यतामुपलभते | तथाच शूल्यतयामन्यते उपलम्भयोगेन | स ॒प्रज्नापारमितायाश्चरक्ञपगतसम्वाकारश्चता प्रतियुक्रमन- सिक्रारो नामरूपं खभावश्ून्यमिति मनसिकरोति | ताञ्च खभाव- शल्यताभुपललभते | तथाच शूल्यतयामन्यते उपलमभयोगेम | स प्रन्नापारमितायाञ्चरन्नपगतसव्वाकारन्नता प्रतियुक्रमन- सकारो नामरूपमभावसवभावश्ून्यमिति मनसिकरोति | arer- ऽभावखभावशून्यतासु पलभते | तथाच शृन्यतथामन्यते उपलशम्भ- योगेन | पुनर पर aya बोधिसत्वो aera: प्रश्ञापारमिताथाश्चर- जेपगतम्व्वाकार ज्ञता प्रतिसखयुक्रममसिकारः षड़ायतनमध्यात्मश्ल्य- मिति मनसिकरोति। ताञ्चाऽध्यात्मशून्यतासुपलभते। तथाच्च एन्यतयामन्यते उपलभभयोगेन | म॒ प्रक्नापारमितायाश्चरन्लपगतसर्ग्वाकारश्ञता प्रतिषयुक्रमन- शिकारः षड़ायतनं afeginafafa मनसिकरोति । arg बहि- ईइशन्यतामुपलमभते । तथाच शून्यतयामन्यते उपम्भयोगेन । १९६२ waarefeat प्रश्नापारमिता। ख प्रभ्नापारमितायाश्चरक्लपगतसव्वांकारश्चता प्रतिसयुक्रमनसि- कारः षड़ायतनमध्यात्मबदिद्धा शून्यमिति मनसिकरोति । ताश्चा- ऽध्यात्मबदिद्धाशन्यतामुपलभते। तथाच शून्यतयामन्यते उपलमन- योगेन | स ॒प्रभ्चापारमितायाञ्चरन्नपगतसर्ग्वाकारन्नता प्रतिसयुक्रमन- सिकारः षड़ायतमं शून्यताशून्यमिति मनसिकरोति । ag श॒न्यता शून्यतामुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | स प्रन्नापारमितायाश्चरन्नपगतसर्व्वाकारज्नता प्रतिखंयुक्रमनमि- कारः षडायतनं महाशून्यमिति मनसिकरोति । ताश्च मह- शन्यताश्रुपलभते | तथाच शून्यतयामन्यते उपलम्भयो गेन | स ॒प्रज्ञापारमितायाश्चरन्नपगतसर्व्वाकारज्ञता प्रतिसयुक्रमन- सिकारः षड़ायतमं परमाथेशून्यभिति मनसिकरोति। ताञ्च पर- मा्थेशन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | स प्रन्नापारमितायाञ्चरन्नपगतसर्ग्वाकारन्नता प्रतिसयुक्रमनसि- कारः षडायतन सु्कतश्न्यमिति मनसिकरोति। ताश्च sar शून्यता मुपलभते | तथाच शूज्यतयामन्यते उपलम्भयो गेन | स प्रश्चापारमितायाश्चरन्नपगतसर्व्वाकारन्नता प्रतिषयुक्रमनमि कारः षड़ायतनमसद्छतशून्यमिति मनसिकरोति। ताञ्चाऽसछ्त- शून्यतासुपलमभते | तथाच शूज्यतयामन्यते उपलशम्भयोगेन | स॒प्रन्चापारमितायाञ्चरन्नपगतसर्व्वाकारन्ञता प्रतिसेयुक्रमन- शिकारः षड़ायतममन्यन्तशन्यमिति मनसिकरोति। ताश्चाऽयन- शूल्यतामुपलभते | तथा शून्यतथामन्यते उपलम्भथोगेम | usufcat: i १९ ९ ख प्रज्ञापारमितायाश्चरन्पगतसव्वाकारश्चता प्रतिसंयुक्रमन- सिकारः षड़ायतनमनवराय्यन्यमिति मनख्िकरोति । ताश्चाऽनव- राग्यशल्यताश्ुपलभते | तथाच शएन्यतथामन्यते ऽपलम्भयो गेन | स प्रभ्नापारमितायाश्चरश्नपगतसर्व्वाकारन्नता प्रतिषयुक्रमन- feat. षड़ायतनमनवकार शून्यमिति मनसिकरोति | ताश्चाऽनव- कारशन्यतामुपलभते | तथाच शुन्यतयामन्यते उपलम्भयोगेन । स ॒प्रन्चापारमितायाञ्चरन्नपगतसव्वाकारन्नता प्रतिसयुक्रमन- शिकारः षडायतनं प्रहृतिशन्यमिति मनसिकरोति । arg प्ररुति- Tangara | AUT शून्यतयामन्यते उपलम्भयोगेन्‌ | स॒प्रक्ञापारमिताथाश्चरन्नपगतसरव्वांकारन्नता प्रतिसयुक्रमन- सिक्रारः षडायतनं सव्वैधन्बंशएल्यमिति मनसिकरोति | ताञ्च सब्वे- ध्श॒न्यतासुपलभते | तथाच शून्यतया मन्यते उपलम्भयोगन | स॒प्रक्ञापारमितायाश्चरन्नपगतसर्व्वाकारज्ञता प्रतिसयुक्रमन- सिकारः षडायतनं aaquygafafa मनसिकरोति। ताञ्च खल्णशन्यता मु पलभते । तथाच शून्यतयामन्यते उपलम्भयो गेन | स ॒प्रन्ञापारमितायाश्चरन्नपगतसर्न्वाकारन्नता प्रतिसंयुक्रमन- सिकारः षड़ायतममनुपलम्भश्ल्यमिति मनसिकरोति । ताश्चाऽनुप- म्भशून्यतामुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | स॒प्रभ्ञापारमितायाश्चरन्नपगतसर्व्वाकारज्ञता प्रतिमयुक्रमन- विकारः षड़ायतनमभावशन्यमिति मनसिकरोति । ताञ्चाऽभाव- शून्यतामु पणभते | तथाच शून्यतयामन्यते उपलम्भयो गेन | स॒ ॒प्रन्नापारमितायाश्चरकपगतसव्वाकारश्चेता प्रतिषयुक्रमन- ११५8 शतसादखिका प्रश्षापासर्मिता। शिकारः षडायतनं खभावद्न्यमिति मभसिकरोति । ताश्च खभाव- दयून्यताञुपललभते | तथाच शून्यतयामन्यते उपलम्भयोगेन्‌ | स ॒प्रन्ञापारमितायाश्चरश्नपगतसव्वाकारक्नता प्रतिशषयुक्रमन- सिकारः षड़ायतनमभावख्भावश्यूल्यमिति मनसिकरोति । ताश्चा- ऽभावदख्ञभावश्यन्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भ- योगेन | पुनरपरं gud बोधिसत्वो महासत्वः प्रश्नापारमिताया- ्रक्नपगतसब्वाकारन्नता प्रतिसयुक्रमनसिकारः स्यशऽध्यात्मशल्य इति मनसिकरोति । ताच्चाऽध्यात्मश्यन्यतासुपलभते | तथाच Wet तयामन्यते TIAN | स ॒प्रक्ञापारमितायाश्चरल्षपगतसर्व्वांकारन्नता प्रतिसंयुक्रमन- लिकारः ant afegins इति मनसिकरोति। ताश्च afegi- शन्यतामुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रन्चापारमितायाञ्चरललपगतसरग्वाकार शता प्रतिसंयुक्रमनसि- कारः स्प्ाऽष्यात्मबदिदधाश्यन्य इति मनसिकरोति | ताश्चाऽथाद्म- बदिद्भांशन्यताभुपलभते । तथाच शून्यतयामन्यते उपल्लम्भयोगेन | । ख ॒प्रभ्षापारमितायाश्चरञपगतसव्वांकारन्नता प्रतिसंयुक्रमन सिकारः wt: gee इति मनसिकरोति । ताश्च शन्यता- शून्यतामुपल्लभते | तथाच शून्यतयामन्यते उपलम्भयोगेम | स ॒प्रन्ञापारमितायाञ्चरस्षपगतसर्ग्वाकारन्नता प्रतिषंयुक्रमभ- धिकारः ष्पा महाशून्य इति मनसिकरोति । ताञ्च महाशुन्यता- सुपक्षभते | तथाच शूज्यतयामन्यते उपलम्भयोगन | षष्परिवत्तः| १९.६४ प्रज्चापारमितायाश्चरन्नपगतसर्ववाकारश्चता प्रतिषंयुक्रमन- शिकारः स्यशेः Ware इति मनख्िकरोति। ताश्च परमाचं- एल्वतामुपचभते | तथाच शून्यतयामन्यते उपलखम्भयोगेन | स ॒प्रज्ञापारमितायाञ्चरनलपगतसर्व्वाकारन्नता प्रतिषंयुक्रमन- स्कारः an: sau इति मनसिकरोति । arg सद्त- RANGA | तथाच शून्यतयामन्यते उपलम्भयो गेन | स॒ प्रश्चापारमितायाश्चरन्नपगतसर्व्वाकारश्चता प्रतिसंयुक्रमन- शिकारः wilst@auea इति मनसिकरोति। ताश्चाऽसस्त- शल्यताञुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख ॒प्रश्नापारमितायाश्चरन्नपगतसर्व्वाकारन्ञता प्रतिसंयुक्रमन- शिकारः wiser इति मनषिकरोति | ताश्चाऽ्यन्तश्यून्यता- ` भुपशभते | तथाच शृन्यतयामन्यते उपलम्भयोगेन | ख ॒प्र्ापारमितायाश्चरश्षपगतसव्वांकारशन्नता प्रतिसंयुक्रमन- शिकारः स्प ऽमवरायश्ून्य इति मनमखिकरोति। ताश्चाऽभवराप- शन्यतामुपलभते | तथाच शून्यतयामन्यते डपलम्भयोगेन | स॒ प्रभ्नापारमितायाश्चरन्नपगतसर्व्वाकारश्ञता प्रतिसंयुक्रमन- सक्षारः स्यशाऽनवकारशन्य इति मनसिकरोति । ताश्चाऽनवकार- शन्यतासुपच्चभते | तथाच शन्यतयामन्यते उपलम्भयोगेन | स ॒प्र्ापारमितायाश्चरश्पगतसर्ग्वाकारज्ञता प्रति्ंयुक्रमन- ।सिकारः wh: प्रुतिशूल्य इति मनभसिकरोति। are प्रशति- (शन्यताञ्पलभते । तथाच शून्यतयामन्यते उपलश्भयोगेन | स॒ प्रश्षापारमितायाञ्चरश्नपगतसन्वाकारन्नता प्रतिसंयुक्रमन- १९६६ ष्रतसाहइखिक्रा प्रभ्षापारमिता। fant: श्यः सम्वेधश्यंशू्य इति ममख्किरोति । ताश्च स्वधमे शन्यताबुपशभते | तथाच शून्यतयामन्यते डपलक्भयोगेन | स ॒प्रज्ञापारभितायाश्चरन्नपगतसव्वांकारक्ञता प्रतिशयुक्रमन- सिकारः ष्यशंः खल्णशून्य इति मनसिकरोति । ताश्च खलचण- शन्यतामुपशलभते | तथाच शुन्यतयामन्यते उपलम्भयोगेन | स॒प्रभ्नापारमितायाश्चरन्लपगतसर्व्वाकारश्चता प्रतिषयुक्रमन- सिकारः स्यगोऽतुपणम्भशूल्य इति ममसिकरोति । ताच्चाऽनुपलम्भ- शन्यतासुपलललभते | तथाच शून्यतयामन्यते उपलम्भयोगन | स प्रश्नापारमितायाश्चरन्नपगतस्व्वाकार ज्ञता प्रतिसयुक्रमन- सिकारः स्यश्ीऽभावदयून्य इति मनसिकरोति । ताश्चाऽभावद्यून्यता- Hawa | तथाच शुन्यतयामन्यते उपलम्भयोगन | स ॒प्र्चापारमितायाश्चरन्ञपगतसरव्वाकारन्नता प्रतिसयुक्रमन- सिकारः an: खभावद्रुन्य इति मनसिकरोति। ताश्च खभाव- शून्यतामुपश्भते , AUNTS शुन्यतयामन्यते उपलम्भयोगेन | ख प्रश्चापारमितायाञ्चरन्नपगतशर्व्वाकारश्चता प्रतिसयुक्रमन- शिकारः स्यशाऽभावद्लभावद्ूल्य दति ममसिकरोति। arer- ऽभावस्वभावश्यन्यता सुपल्भते | तया शन्यतयामन्यते उपलमभ- योगेन | पुनरपरं gad बोधिषत्वो aera: प्रन्ञापारमितायाश्चर- भपगतसर्गवाकारश्चता प्रतिखयुक्रमनसिकारो बेदनाऽध्यात्मशून्येति मनसिकरोति | ताञ्चाऽध्या्मशज्यतामुपलभते | तथाच शन्यतया- मन्यते उपशब्यो मन । घदछपरि वतः | १९.६ॐ श प्रश्चापारमितायाश्चरकपगतसर्मवाकारश्नता प्रतिषयुक्रमन- fart वेदना बरिद्धाश्ल्येति मनशिकरोति। वाच्च afegi- शन्यतामुपलभते | तथाच शूल्यतयामन्यते उपलम्भयोगेन | स ॒प्रज्ञापारमितायाञ्चरक्नपगतस्न्वाकारन्ञता प्रतिसयुक्रमम- fart बेदनाऽध्यात्मवदिद्धाश्यूज्येति मनसिकरोति । ताञ्चा- + ऽ्यात्मवदिददधाश्टन्यतासुपलभते । तथाच शून्यतयामन्यते उपलम्भ- योगेन । | स॒प्रन्नापारमितायाञ्चरन्नपगतसर्ग्वाकारश्चता प्रतिरयक्रमम- धिकारो वेदना शन्यताश्यन्येति ममसिकरोति। ताञ्च श्न्यता- शन्यतामुपलभते | तथाच शून्यतयामन्यते ऽपलम्भयोगेम्‌ | स ॒प्रज्ञापारमितायाश्चरन्नपगतसर्व्वाकारश्नता प्रतिमयुक्रमन- fant वेदना awgefa मनसिकरोति । ताश्च महाशुन्यता- मुपलभते । तथाच श्ून्यतयामन्यते उपलम्भयोगेन | स ॒प्रज्ञापारमितायाश्चरलपगतसर्व्वाकारश्नता प्रतिमयुक्रमन- भिकारो वेदना परमाथंश्यन्येति ममनसिकरोति। are परमाथ- शून्यतासुपलभते | तया शृन्यतयामन्यते उपलम्भयोगेन | म॒प्रज्ञापारमितायाश्चरन्नपगतसर्व्वाकारक्ञता प्रतिसयुक्रमन- सिकारो वेदना सस्छतश्यन्येति मनस्िकरोति । ताश्च सख्तश्यून्यता- मुपलभते | तथाच्च शन्यतयामन्यते उपलशम्भयोगेन | स ॒प्रभ्ञापारमितायाश्चरक्नपगतसर्व्वाकारश्नता प्रतिषयुक्रमन्‌- सिक्रारो acusigauefa मनसिकरोति । ताश्चाऽष्त- शन्यतासुपशभते | तथाच शूज्यतयामन्यते उपलम्मयोमेन | ards शवसाहखिका प्रश्ापार मिता | स प्रज्ञापारमितायाश्चरन्नपगतसर्व्वाकारश्चता प्रतिसयुक्रमन- सिकारो tenets मनसिकरोति । ताच्चाऽत्यन्तद्यन्यता- RIAA | तथाच शूज्यतयामन्यते उपलम्भयोगेन | स ॒प्रभ्नापारमितायाच्चर ्रपगतसब्वाकारश्चेता प्रतिसंयुक्रमग- सिकारो वेदनाऽनवरागर्यन्येति मनसिकरोति। ताश्चाऽनवरायर- शन्यतासुपश्लभते | तथाच शुन्यतयामन्यते उपशम्योगेन | स ॒प्रश्षापारमितायाश्चरक्नपगतसर्गवाकारज्ञता प्रतिसंयुक्रमम- सिकारो वेदनाऽमवकारशन्येति मनसिकरोति। ताश्चाऽगवकार- शून्यतासुपल्लभते | तथाच शून्यतया मन्यते उपलम्भयोगेन | स ॒प्रन्नापारमितायाञ्चरनपगतसव्वाकार न्ता प्रतिसयुक्रमन- शिकारो वेदनाप्रशृतिश्न्येति मभसिकरोति । ताश्च प्रृतिशून्यता- quad | तथाच शन्यतयामन्यते उपलम्भवोगेन | स॒म्रभ्नापारमितायाञ्चरन्लपगतसव्वांकारश्चता प्रतिसंयुक्रमन- सिकारो बेदमासब्धममेशुन्येति मनसिकरोति। arg सन्वधर्- शन्यतासुपणमभते | तथाच शून्यतयामन्यते उपलम्यो गेन | स ॒प्रक्नापारमितायाश्चरन्नपगतसव्वांकारश्चता प्रतिंयुक्रमन- सिकारो वेदना खशचणशून्येति मनसिकरोति । arg खश्षण- शून्यतासुपलभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | स ॒प्रक्ञापारमितायाश्चरश्नपगतसर्ववाकारन्नता प्रतिखंयुक्रमन- fant बेदनाऽनुपशम्भशूल्येति मनसिकरोति। ताश्चाऽनुपशम- शल्यतामुपल्चभते | तथाच शून्यतयामन्यते उपशम्मयोगेन | स ॒प्रभ्नापारमितायाश्चरन्नपगतस्वांकारश्चता प्रतिषयुक्षमन- wey fest: | १६१९९ ` डिकारौबेदमा भावशन्येति ममसिकरोति । ताञ्चाऽभाव धन्यता- सुपलभते । तथा शएन्यतथामन्यते पलम्भयोगेग | ख॒ म्रज्ञापारमितायाश्चरशपगतसम्योकारश्चता प्रतिश्युक्- मनस्िकारोषेदना @uagafa मनसिकरोति। ag खभाव- शन्वतामुपलभते। तथाच शून्यवयामन्यते छपशम्भयो गेन | घ॒ प्रन्ञापारमितायाश्चरश्ञपगतसब्बाकारन्नता प्रतिशयुक्ष- मनसिकारोवेदनाऽभावखभावद्यन्येतिममसिकरोति । ताध्चाऽभाव- खमावश्युन्यतासुपलभते। तथाच शुन्यतथामन्यते उपलम्मयोगेन | पूनरपर सुगते बोधिसत्वो महासत्वः प्रज्ञापारमितायाद्च- रभपगतसव्वाकारश्चतापरतिसंयुक्मनविकारसुष्णाऽध्यातमशन्येति मन- विकरोति । ताञ्चाध्यात्मश्चन्यतामुपलभते । तथाच शून्यतया- मन्यते उपलभ्भयोगेन | ख प्रज्ञापारमितायाञ्चरखपगत सब्वाकारश्ताप्रतिर्युक्रमनसि कारलष्णाव दिद न्येति मगस्किरोति । ताश्च वद्ध शृन्यता- BMA | तथाच शन्यतयामन्यते खउपशमयोगेन । स प्रन्ञापारमितायाश्चरन्लपगवसम्बाकारन्नता प्रतिमयुक्रममसि- कारखन्णाऽध्याकावरिङ्धाश्यन्येति मनस्करोति। ताश्च afegi- YVAN | तथाच शुन्यतयामन्यते उपलम्भयोगेन। ख प्रश्नापारमितायाश्चरशपगत सब्वाकारज्नता प्रतिषंयुकमनसि- ` कारलन्याऽध्यातवदिद्धाशन्येति ममसिकरोति। ताच्चाधयाक्मवदद्धा WANA | तथाच शूल्यतथामन्यते उपलम्भयोगेन | ख प्रज्ञापारमिताया्चरन्पगतखम्वाकार न्नता प्रतिम युक्रमनसि- 147 ११७० ग्र तसाहखिका प्र्चाप्रारमित।। ATT UAT मनसि करोति। ताश्च श॒न्यताशन्यताञुष- wa | तथाच शुन्यतयामन्यते छपल्मयोगेन। ख प्र्नापारमितााश्चरन्नपगत सब्बोकारन्जता प्रतिशयुक्रमनसि कारसखुष्णामहाशयन्डेति मनि करोति । ताश्च महाश्यन्यताबुष- Wt । तथाच इएन्यतथामन्यते हपलम्भयोगेन | घ॒ ॒प्रश्नापारमितायाश्चरन्नपगतवष्वे कारन्नताप्रतिषंयक्रमनसि- ATTA ATTA fet मनसि करोति । arg were शन्यतामुपसभते | तथाच शुन्यतथामन्यते उपलशम्मथोगेन | ख ॒प्रज्ायारभितायाश्चरन्नपगत सब्वोकारज्नताप्रतिखंयुक्रमनसि- ATC TUTE Ya fray करोति | ताश्च संखतशुन्यतासुपश- Wa | तथाच शन्यतथामन्यते sequins | ख प्रश्ञापारमितायाञ्चरशपगतसब्वाकारन्ञताप्रतिसयुक्रमनसि- कारखुष्णाऽसस्कतशन्येति मनसि करोति । ATR TS RRA मुपशभते | तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रश्चापारमितायथाश्चरक्ञपगतसव्वोकारन्ञताप्रतिषंयुक् मनसि aU तिमनसि करोति । ताच्चाऽ्यन्तश्चन्यतासुप- WHA । तथाच शून्यतयामन्यते उपलम्भयोगेन | ष प्रन्नापारभितायाञ्चरअपगतसब्बा कार श्चतापरतिश्युक्रमनसि- कारस्तष्णाऽनवराशन्खेति मनसि करोति । ताश्चाऽनवरार्शल्यता- सुपलभते | तथाच शन्यतयामन्यते seat | स ॒प्रश्षापारमितायाञ्चरक्लपगतसब्वाकारशन्नताप्रतिषथुक्रमनलि कारलष्णाऽनवकारशन्येतिमनि करोति । ताच्चाऽनवकारथन्यता- मुपलभते | तयाच शन्यतथामन्यते weyaiay | weufcat: | १९०९ स॒ प्रश्चापारमितायाञ्चरनपगतशब्वेकारन्ञताप्रतिसंयक्रममखि कारखाष्णापरहृतिशल्येति मनमि करोति । are प्रूतिशूल्यता- सुपखभते । तथाच शून्यतयामन्यते उपलम्भयोगेन | ख प्रभ्ारमितायाञ्चरश्पगतवन्बेकारश्षताप्रतिसंयक्रमनशिकार सत्‌ शाखवं धमशन्येति मनसि करोति । ताश्च सवं धषठशून्यता सु पलते। तया ख श॒न्यतयामन्यते ङपलम्भयोगेन | ख प्रश्नापारमिताधाञ्चरन्नपगतसन्वोकार ज्ञता प्रतिसंयुक्मनवि- क।रसष्णास्श्लचणशूल्येतिमनधि करोति । ताश्च खलणचणदून्यता- मु पलभते | तथाच शन्यतयामन्यते उवपच्म्भयोगेभ | ख प्रज्ञापारमितायाञ्चरन्नपगतखव्वोकारश्नता प्रतिसंयुक्रमनसि- कारस्तृष्णाऽगुपखन्भद्यन्येति मनसि करोति । ताञ्चाऽनुपलखम्भश्यन्व- तासुपल्लभते । तथा च शून्यतयामन्यते उपलम्भयोगेन | स प्रञ्चापारमितायाश्चरश्नपगतसग्वाकारश्षता प्रतिषंयुक्रमनसि- कारखष्णाऽभावशन्येतिमनसि करोति। ताश्चाऽभावशयन्यतासुप- भते । तथा च शुन्यतथामन्यते उपललमयोगेन | स ॒प्रज्ञापारमितायाञ्चरपगतसब्वाकारन्नताप्रतिषयुक्रमनसि- कारस्तष्णाख्भावशून्येति मनसि करोति । ताश्च खभाव- अन्यतासुपल्लभते | तथा च शुन्यतयामन्यते sean | ख प्रश्ञापारमिनायाञ्चरश्पगतसखग्वाकारज्नताप्रतिमयुक् मनि कारसृष्णाऽभावद्खभाव शुन्येतिमनसि करोति । ताद्धाऽभावस्भाव न्यतासुपश्लमते। तथा च शुन्यतयामन्यते उपलम्भयोगेन | पुनर पर Gad बोधिखम्बोमहासत्वः प्रञ्चापारमिताबाख्चरनप- ११०२ श्रतसाहखिका प्र्नापरारमिता | मतवग्वीकारश्चताप्रतिखयुक्रमनसिकार उपादानमध्यात्मशूल्यमिति मनसिकरोति। ताश्चाध्योत्मद्यून्यतामुपलभते। तथाच द्युन्यतया- मन्यते उपलम्भयोगेन | ख प्रजनापारमितायाश्चरश्नपगतसव्वोकारश्चताप्रतिसंयुक्रमनसि- कार छपादानं व हिद्धाशून्यभिति मनसि करोति । are afegr- दन्यतान्ुपलभते। तथाच शून्यतया मन्यते उपलम्भयोगेन | स प्रक्षापारभितायाश्चरश्ञपगतसन्वोकारश्चता प्रतिरुयक्रमनसि- कार उपादानमध्या्मवदिङ्धाशन्यमितिमनसि करोति । ताश्चाऽ- ध्यात्मव हिद न्यतास्ुपश्भते। तया Y शुन्यतया मन्यते sqway- थोगेन | स प्रश्चापारमितायाश्चरल्नपगतसव्वाकारज्नतप्रतिसयक्रमनसि- कार उपादानदशून्यताद्युन्यमिति मनसि करोति । arg शन्यता- शन्यतासुपभते। तथा च शून्यतया मन्यते उपलम्भयोगेन। ख प्रज्ञापारमितायाश्चरश्पगतसम्बे कारन्जताप्रतिखय्‌ क्रमनचि कार wae महाशुन्यमितिमनसि करोति are महाद्यून्यता- मुपलभते। तचा च WII मन्यते SIMI | ख॒ प्रज्ञापारमितायाञ्चरन्नपगतसव्वोकारश्नताप्रतिसंयक्रमन- fast उपदानं परमाथश्यन्यमितिमनसि करोति । ताश्च पर- मा्ेशन्यता सुप लभते। तथा | शुन्यतयामन्यते उपलम्भयोगेभ | घ प्रशापारमितायाञ्चरशपगतषन्योकारश्चताप्रतिमुक्रमनसि- क।(रडपादानं स्कतशन्यमिति मनि करोति arg द्धतश्यन्यता- मु पलभते | तथा च शुन्यतथा मन्यते उपलग्मयोगेन | asufcat: | ALOR ख ॒प्रर्नापारमितायाञ्चरन्लपगतसव्याकार्चताप्रतिशथ कमनसि- कार छउपाटदानमसच्छतश्यन्यमितिमनसि करोति । वाश्च seq Wagaya) तथा च शून्यतया मन्यते उपलम्भयोगेन | ख॒ प्रश्षापारमितायाश्चर्पगतसष्वोकारश्चता प्रतिसंक्रा मनभिकार उपादरानमयन्तद्युन्यमितिममसि acta: averse शून्यतासुपल्भते। तथा च शून्यतयामन्यते उपखम्भयोगन | ख ॒प्रज्ञापारमितायाञ्चरन्नपगतव्वे कारजन्नताप्रतिषयु कमनसि- कार उपादान मनवरायश्यन्यमितिमनमष्ि करोति। ताञ्चाऽ्नवराय्- शृन्यतासुपलमभते। तया च शुन्यतयामन्यते उपलम्भयोगेन | ख ॒प्रन्चापारमितायाश्चरलपगतसव्वाकारश्चताप्रतिषय कमनथि- कार छपादानमनवकारश्यून्यर्मिति मनसि करोति। ताश्चाऽनवकार- श न्यतासुपलभते | तथा च शून्यतया मन्यते उपलम्भयोगेन | ख ॒प्रज्ञापारमितायाञ्चरन्पगतसग्याकारश्चताप्रतिशयुक्रमगसि- कार उपादान प्ररतिष्यन्यमितिमनसि करोति। ताश्च wafa- Wag! तथा ख शुन्यतयामन्यते उपलम्भयोगेन | ख॒ प्रभ्षापारमितायाञ्चरश्नपगतसग्वकारश्चताप्रतिसयुक्रमनमसि- कार छपादानं स्वं धमो शन्यमितिमनसि करोति। ताश्च सम्बध शुन्यतास्रुपललभते। तथा ख शुन्यतयामन्यते उपलम्भयोगेन | स॒ प्रश्षापारमितायाद्चरश्ञपगतसब्वाकारस्ताप्रतिसयुक्रमनमि- कार पादानं खलखणशयुन्यमिति करोति। ay awey- शृन्यतामुपशभते। तया चं शून्यतया मन्यते उपलम्भयोगन। ख॒ प्रन्ञापारमितायाश्चरनपगतसम्बाकारज्ताप्रतिषयुक्रमनणि- ११९७४ प्रतसाहइ खिका प्रच्चापारमिता। कार उपादानमनुपलम्भश्यन्यमितिमनसि करोति । ताच्चाऽकुपशन्न- शन्यताञ्ुपक्लभते | तया च शुन्यतयामन्यते डपशम्भथो गेन | स प्रभ्नापारमितायाश्चरक्पगतसष्वाकारश्चताप्रतिखयुक्रमनसि- कार उपादानमभावशन्यमिति मनबिकरोति ताश्चाऽभावदन्यता- मुपलभते। तथा च श्यन्यतथामन्यते उपलम्भयोगेन | ख ॒प्रज्ञापारमितायाश्चरन्नपगतसब्वोकारञ्चताप्रतिसंयुक्रमनसि- कार उपादानं खभावश्युन्यमितिमनमसिकरोति। ताश्च खभाव- शन्यताभुपलभते | तया च श़न्यतयामन्यते ङपलखम्भयोगेन | स ॒प्रभ्चापारमितायाश्चरन्नपगतसब्वाकारज्जताप्रतिसंयुक्रमनसि- कार उपादाममभावस्ञभावश्यन्यमितिमनसि करोति । ताश्चाऽभाव- सखभावशन्यतासुपशभते | तथा च शृन्यतयामन्यते उपलम्भयोगेन | पनरपर gud बोधिसत्वो महासत्वः प्रञ्चापारमितायाञ्चरल- पगतसव्वाकार ज्ञता प्रतिखयुक्रमनसिका रोभवोऽध्याद्म शून्य इति मनसि करोति । ताश्चाऽध्याद्मशन्यताञ्ुपलभते। तथा च शून्य- तयामन्यते उपलम्भयोगेम | ख प्रन्नापारमितायाश्चरकपगतसव्वाकारन्नताप्रतिसंयुक्रमनसि- कारो भवो वदिरद्ाश्न्य इति मनसिकरोति। ताश्च afegi- शून्यतासुपशभते। तथा च शून्यतया मन्यते Tapas | स ॒प्रश्ञापारमितायाञ्चरशपगतसर्ग्वाकारन्नताप्रतिखयुक्रमनसि- कारोभवोऽष्यात्म वदि्धाशन्य इति मनि करोति । aversena- वहिद्धाशन्यतामुपद्भते। तथा च शून्यतया मन्यते उपथम्भयोगेन | स प्रन्नापारमितायाश्चरन्नपगतसम्बाकारश्चताप्रतिश्यक्र-मनवि षरपार वन्तः | १,९.०५ कारौभवः Wage इति मनसिकरोति। arg शन्यताश्चन्यता- grea | तथा चं शन्यतया मन्यते उपलम्मयोगेन | ख प्रश्नापारमितायाश्चरश्नपगतसर्ग्वाकार न्नताप्रतिखंयक्रमनसि- कारोभव wera इति मनसि करोति। ताश्च मडहाद्यून्यता- सुपश्भते | तथा च शून्यतया मन्यते उपलम्भयोगेन | ख ॒प्रज्ञापारमितायाञ्चरन्नपगतस्वाकारज्ताप्रतिषयक्रमनसि- कारोभवः परमां wa दति ममसिकरोति। वाश्च परमार्थं शन्यतासुपलभते। तथा च शुन्यतथा मन्यते उपशम्भयोगेन | स ॒प्रभ्ञापारमितायाञ्चरन्पगतसर्व्वाकारन्नताप्रतिषथुक्रमनसि- कारोभवः संस्तशन्यदति मनसिकरोति । ताश्च सख्छतशन्यता- मु पलभते । तथा च शून्यतया मन्यते छपलम्भयोगेन | ख॒ प्रभ्ापारमितायाञ्चरन्नपगतसरव्याकारन्नताप्रतिखयक्रमनसि कारोभवोऽसं्छतशयून्य इति मनसिकरोति। वताश्चाऽसद्तशून्यता मुपद्भते। तथा च शुन्यतया मन्यते उपलशम्भयोगेन | स॒ प्रन्नापारमिताच्चरन्नपगतशर्ग्वाकारशन्नताप्रतिखयुक्रमनमसि- कारोभवोऽत्यन्तश्युन्य इति मनसिकरोति । ताञ्चाऽव्यन्तद्यन्यता- qr | तथा चख शृन्यतथा मन्यते उपक्षम्भयोगेन | स ॒प्रश्ापारमितायाच्चरन्पगतसर्ग्वाकारश्चताप्रतिषयुक्रमगवि कारोभवोऽनवरायश्न्य इति मनसिकरोति । areata MATA । तथा च श्ुन्यतथा मन्यते उपलम्भयोगेन । ख ॒प्रज्ञापारमिताथाश्चरक्नपगतसर्ग्वाकारश्चताप्रतिनयक्रननगसि- कारोभवोऽनवकार शून्य इति मनसिकरोति। areas शन्यताञुपलते | AUT च YMA मन्यते उपलम्भयोगेन | १९०६ श्रतसाह लिका प्र्चाधरारमिता। स प्रज्ापारमितायाश्चरन्नपगतसर्ग्वाकारन्चताप्रतिख्यक्रमगसि - कारोभवःःप्रहृतिश्न्य इति मनसि करोति । area प्रहति- दयन्यतामुपलभते | तथा च शून्यतया मन्यते उपशम्भथोगेन | स ॒प्रश्नापारमितायाश्चरश्नपगतसब्वाकारश्ञताप्रतिखशुकरमनसि- कारोभवः aqua दति मनसि करोति। ताश्च सवंधन्बेून्यता- grad | तथा च शून्यतया मन्यते उपम्भयोगेन्‌ | स॒प्रश्चापारभितावाञ्चरशलपमगतसर्ग्वाकारन्चताप्रतिषयुक्रमनखि कारोभवः खणचणशून्य इति मनसि करोति। ताश्च खशचण शन्यतामुपलषभते | तथा च शून्यतया मन्यते उपशम्भयोगेन | ख प्रभ्नापारमितायाश्चरक्नपगतसर्व्बाकारश्चताप्रतिखयुक्रमनसि- कारोभवोऽनुषलम्भश्यून्य इति मनसि करोति । ताश्चाऽनुपलम्भ- शून्यतासुपशभते | तथाच शून्यतया मन्यते Baia: स प्रज्ञापारमिताथाश्चरशपगतसब्वाकारश्चताप्रतिसंशक्रम्मसि- कारोभवोऽभावदयून्य इति मनसि करोति ताश्चाऽभावश्न्यता- मुपलभते। AEA शन्यतासुपणलभते । तथा च शून्यतया मन्ते उपलम्भथोगेन | स ॒प्रन्ञापारमितायाश्चरश्नपगतसरव्वाकारश्ञताप्रतिष्यक्रममसि कारोभवः खभावश्यन्य इति मनसिकरोति। ae खभावद्यन्यता- मुपललमते। तया च शून्यतया मन्यते उपलम्भयोगेन । ख प्रशापारमितायाश्चरभेपगतसब्वांकारन्नताप्रतिमयक्रमनमि- 4 रोभवोऽभावश्युन्य इति मनसि करोति। ताद्चाऽभावखभाव- एल्यःामुपलते | तथा ख शून्यतया मन्यते उपलम्भयोगेन । waufiat: | १९१९७ पुनरपरं Gad बोधिसत्वो महाबलः प्रजञापारमितायाश्चरन्न- पगतशव्यां कारञ्तामतिशय॒क्रमनसिकारोजा तिर ध्यातमद्यन्येति मभि करोति | ताञ्चाऽधथातम शून्यता सुपश्चभते | तया च शून्यतया मन्यते उपश्ष्भयोगेन | ख॒ प्रभ्चापारमितायाञ्चरन्नपगतखव्वाकारन्नताप्रतिसंथक्रमभकि कारो जातिवदिद्धां wa इति मनसि करोति ताश्च वहिद्ध- शन्यताओुपलभते | तथा च शून्यतया मन्यते उदशमयोगेन | स प्रन्नापारमितायाश्चरन्षपगतस्व्वाकारश्नता प्रतिसयुत्रमनभि- कारोजातिरष्वाह्मवङिद्धाशुन्य इति मनसिकिरोति ताश्चाऽष्याक्म afegigramaqreaa । तथा च शून्यतया मन्यते उपलम योगम । स॒ ॒प्रज्नापारमितायाश्चर ल्नपगतसर्व्वाकारज्ञताप्रतिषयुक्रममसि- कारो जातिश््न्यताशून्य दति मनसिकरोति। are शन्यता- शन्यताश्चुपलभते | तथा शून्यतया मन्यते उपलब्भयोगेन | स॒ प्र्ापारमितायाञ्चरन्नपगतसर््वाकारज्ञताप्रतिशयुक्रमनमरि- कारो जातिमशश्न्य दति मभि करोति ara महाश्न्यता- Arad | तथा च शन्यतया मन्यते उपलम्भयोगेन | ख प्रन्नापारमिताश्चरखनपगतसर्व्वाकारश्चताप्रतिसदयुक्रमनसि- कारोज्ातिः परमथंश्यन्य इति मनसि करोति | ताश्च परमां इएन्यतासुपशचभते | तथा च शून्यतया मन्यते GUT | ख ॒प्रञ्चापारमितायाश्चरन्नपगतसर््वाकारज्जताप्रतिसयुक्रममसमि- कारोलातिः सस्तशन्यता aafancfa । ताश्च मच्छ्तेशन्यता- मुपम्नभते । तया च शन्यतया मन्यत -उपन्नमयोगम। 1 tr १९१७८ श्रत साह खकरा पर्ापारसिता। स॒म्रज्ञापारमितायाश्चरलपगतसर्व्वाकारज्ञताप्रतिख्यक्रमनसि- कारो जतिरसद्छतश्ूव्येति मनसिकरोति । ताञ्चाऽसंद्तशन्यता- मुपलभते | तथा च शृन्यतथा मन्यते छपशम्भथोगेन्‌ | स प्रन्नापारमिताताश्चरन्नपगतसर्व्वाकारश्चताप्रतिखथुक्रयनसि- कारोजातिरत्यम्तदयन्येति मनसि करोति ताश्चाव्यन्तद्यन्यता- मुपलमभते । तथा च शून्यतया मन्यते उपलम्भयोगेन । स प्रभ्ञापारमितायाश्चरन्नपगतसरव्वाकारज्ञताप्रतिसंथक्रमनसि- कारोजातिरमवरायशूल्येति मनसिकरोति । ताञ्चाऽनवरायद्न्य- AAI | तथा च शून्यतयामन्यते उपलम्भयोगेन | स ॒प्र्नापारमितायाश्चरश्नपगतसर्व्वाकारश्चताप्रतिसयुक्रमनसि- कारोजातिरमवकार शन्येति मनसि करोति ताञ्चाऽनवकार- शन्यतामुपलभते | तथा च शून्यतया मन्यते उपलम्योगेम | स ॒प्रभ्नापारमितायाच्चरक्नपगतसव्वाकारज्नताप्रतिषयक्रमनसि- कारोजातिः प्रतिश्यन्येतिमनसिकरोति। ताश्च प्रशतिशञ्यता- PIAA । तथा च शून्यतया मन्यते उपलम्भयोगेन | ख प्रज्ञापारमितायाश्चरन्नपगतसव्वाकारन्ताप्रतिरुयक्रमनसि- कारोजातिः सवधग्मेशज्येति मनमसिकरोति। ताञ्च सवधम शन्यतासुपलभते । तया च WIAA मन्यते उपलम्भयोगेन | स प्रन्ञापारमितायाश्चरन्नपगतसरव्वाकारश्जताप्रतिसयुक्रममसि- कारोजातिः waquyafa मनसि करोति । ताश्च खलशचफ- शएन्यतासुपलते। तथा च शून्यतथामन्यते उपलम्भयोगेन | स प्रज्ञापारमिताथाश्चरकरपगतस्वा कारज्ताप्रतिषयुक्मगसि- बष्टपरिवत्तैः | १९७९ कारौजा तिरनुपलम्भशन्येति मनसि करोति। ताश्चाऽनुपलम- शन्यताञ्ुपखभते । तथा च शुन्यतयामन्यते उपलशक्मयोगेन | स ॒प्रन्लापारमितायाञ्चरक्रपगतसर्ग्वाकारन्नताप्रतिसयुक्रमनसि- कारोजातिरमावश्यन्धेति मनसिकरोति। ताञ्चाऽभाव शन्यता- quad । तथा च शून्यतया मन्यते उपलम्भयोगेन | स प्रज्ञापारमितायाञ्चरन्ञपगतसव्वांकारन्नताप्रतिखयुक्रममसि- कारोजातिः खभावश्न्यदति मनसि करोति। ताश्च सभाव शन्यतान्ुपलमते | तथा च शून्यतया मन्यते उपलम्भयोगेन | स प्रन्नापारमितायाश्च रश्नपगत सर्व्वाकारन्नताप्रतिखयुक्रमनसि- कारोजातिरभावसखभावशयन्येति मनसिकरोति। ताश्चाऽभावसखभाव- शून्यतासुपलभते | तया च शन्यतया मन्यते उपलम्भयोगेन | पुनरपरं Qua बोधिसत्वोमद्ासलनःस्यशरेः वेदना eT उपा- दानं भवं जातिः जरामरणं स्मृत्युपस्यानानि भावयति । तानि च ख्युपस्थानान्यपलभते । तेश्च स्मृत्युपस्थानेमेन्यते उपलम्भयोगेन | एव, सम्यक्‌ neuf खट्धिपादाम्‌ इृद्धियाणि बलानि । बोध्य कानि wena weeafa ध्यानानि ऋ्रमाणानि ्रारूप्यसमापन्तौः fata श्रनुपूवबिदार समापत्तौः शन्यता- जिमिन्नाप्रफिहितविमोच्म्‌ खानि अभिन्नाः ममाधोन्‌ धारणणे- मुखानि तथागतबणानि वेश्रारद्याजि प्रतिमन्िदः महाकर्णां आवेणफिकयुद्धधर्म्ान्‌ | स॒ प्र्नापारमिताश्चरक्नपगलसर्ग्वाकारश्चताप्रतिखयुक्रमनमि- कारोजरामरणमध्यात्मशन्यमितिमनमसिकरोति। वाश्चाऽध्या्म- WIAA | तथाच शून्यतया मन्यते उपन्चम्योगेन | १९१८० ग्रतसाइ लखिश्जा प्रक्षापारमिता। स ॒प्रज्ञापारमिताथाञ्चरश्नपगतसख्व्याकारन्नताप्रतिषंयु कमनसि- कारो जरामरणं afegigafata मनि करोति। are afegi- शन्यतामुपलभते | तथाच शून्यतया मन्यते खपलम्भयोमेन | ख प्रश्चापारभिताथाश्चन्नपगतमरव्वांकारन्नताप्रतिखंयुक्रमनचि- कारो जरामरणएमध्यात्मवदिद्धाश्न्यमितिमनसि करोति | arer- ऽष्यात्मव हिद्धाशन्यतासु पलभते। तथाच शून्यतया मन्यते उपलम्भ- योगेन | ख प्र्ञापारमितायाश्चरक्नपगतसव्यांकारन्नताप्रतिसयुक्रसनि- कारोजरामरणं शन्यताश्यन्यभितिमनसि करोति । ताश्चश्न्यता- शन्यतामुपलते। तथाच शून्यतया मन्यते खपलम्भयोगेन | ख ॒प्रभ्नापारमितायाश्चरख्लपगतसर्ग्वाकारश्ताप्रतिभयुक्रमनसि- कारोअरामरणं महाशएन्यमिति मनसिकरोति । ताश्च महाशन्यता- सुपणमते | तथाच शून्यतया मन्यते उपल्म्भयोगेन | स प्रश्चापारमितायाञ्चरन्नपगतमन्वांकारश्जता प्रतिसयुक्रमन- मिकारो scare परमाय द्यन्यमिति aafaactfa ताश्च पर- मार्यश्न्यतामुपसभते | तथाच शून्यतथामन्यते sana | ष ॒प्र्ञापारभितायाञ्चरन्नपगतसघव्वाकारश्नता प्रतिखयुक्रमन- विकारो जरामरणं dq@ageafaf मनमिकरोति । arg wa- शन्यतासुपलभते | तथाच शन्यतयामन्यते उपलम्भयोगेन | a ॒प्रभ्नापारमितायाश्चरन्नपगतसबव्वांकारञ्रता प्रतिषयुक्रमन- शकारो अजरामर रमषस्तशयन्यमिति मनसिकरोति। ताश्चाऽषस्त- इन्यत सु पलभते | तथाच शन्यतश्ामन्यते ssa गेन | अद्परिवन्ः। १९९८२, ख ॒प्रश्षापारमिताखाञ्चरश्पगतसरव्वोकारश्चता प्रतिखयुक्रमम- सिकासे जरामरणमत्यन्तशन्यभिति मनशिकरोति | ताशच्चाऽत्यन्त- शूल्यतासु पलभते | तथाच शून्यतयामन्यते उपलम्भयोभेन | स ॒प्रन्चापारमितायाद्चरदलपगतमर्ग्वाकारश्चता प्रतिखयुक्रमन- सकारे जरामरण्ममवरायशन्य समिति anfaactta | ताश्चाऽनव- रागशन्यताञ्ुपलमते | तथाप LAAN गन्यते उपखम्भयोगेन्‌ | qa भ्न्ञापारमितायाश्चरक्नपगतसर्व्वाकारश्चता प्रतिख्युकमन- मिकासे जरामर शमनतकार द्एन्यमिति मनसिकरोति। ताञ्चाऽनव- कारशन्यतासु पल्लभते | तथा शएन्यतयामन्यते उपलम्भयोगेन | ख प्रक्चापारमितायाश्चरन्नपगतस्वाकारश्नता प्रतिरख्युक्रमम- भिकारो जरामरणं प्रडतिश्यन्यमिति मनसिकरोति । ताश्च प्रर्ति- शून्यता सुपुलभते | तथाच शन्यतयामन्यते seat । ख ॒प्रन्नापारमितायाश्चरश्नपगतम्ाकारश्नता प्रतिखयुक्रमनम- मिक्रारो जरामरणं ख्व्यघम्मंश॒न्यशमिति मनभिकरोति । ताञ्च सब्ब धर्काशन्यतासुपश्चभते | तथाच शन्यतथामन्यते उपलम्भथोगेन | स॒ प्रभ्नापारमितायाञ्चरनज्पगतखव्वाकारश्चेता प्रतिसंयुक्रमन- सिकारो जरामरणं qaquyafafa मनमिकरोति । arg ङ्ल- वणशन्यलासुपष्लभते | तथाच्च ङ न्यतयामन्यते उपखम्नयोगेन | स ॒प्रभ्नापारमितायाश्चरनपगतसर््वाकारज्नला प्रतिसयुक्रमन- शिकारो जरामरणममुपकम्भशुन्यभिति ममसिकरोति। वताश्चा- ऽनु पलम्भद्यन्यतामुपलभते | तयाच शून्यतयामन्यते उपषरम्भयोगेन | स प्रश्चापारमितायाश्चरन्ञपगतसर्ग्वाकारन्नता प्रतिश्युक्रमन- ११६८ Waa wheat प्रज्ापारमिता। सिकारो जरामरणमभावशयन्यमिति मनसिकरोति । ताच्चाऽभावै- शूल्यतामुपलभते। तथाच शन्यतयामन्यते उपलम्भयोगेन । स ॒प्रभ्षापारमितायाश्चरन्नपगतसरव्वाकारञ्नता प्रतिशषयुक्रमन- विकारे अरामरणं खभावश्यून्यमिति मनिकरोति । are सखभावशून्यतासुपलभते | तथाच शून्यतयामन्यते उपम्भयोगेन । स ॒प्रश्ञापारमितायाञ्चरन्नपगतसर्ग्वाकारन्नता प्रतिरुचुक्रमन- भिकारो जरामरणमभावसभावश्यन्यमिति मनशिकरोति । ताश्चा- ऽभावसखभावशन्यतासुपलमते । तथाच शन्यतयामन्यते छपलम्भ- योगेन | पुनरपरं Gua बो धिखक्मो महासत्वः प्रज्ञापारमितायाञ्चरन्न- पगतसर्व्वाकारश्नता प्रतिखयुक्रमनसिकारः समृत्यपस्ानानि भाव यति । तानि च समृत्युपस्वागान्युपलभते । तख स्युपच्यानमेन्यते उपल्लम्भयोगेम | घ ॒प्रज्ञापारमितायाश्चरन्नपगतसर्ग्वाकारज्नता प्रतिषयुक्रमन- शिकारः सम्यकुप्रहाणानि भावयति । तानि च सम्यकुप्रहाणान्येप- लभते । तख सम्यकूग्रहा फेमन्यते उपलम्भयोगेन । ख प्रज्ञाप्रारमितायाश्चरल्नपगतसरव्वाकारन्नता प्रतिखयुक्रमन- धिकारः खद्धिपादान्‌ भावयति | तानि च शद्धिपादानुपलभते ` aq खद्धिपाद मेन्यते उपणम्भयो गेन | स॒प्रभ्नापारभितायाञ्चरक्पगतवर््वाकारन्षता प्रतिसयुक्रमन- मिकारः इद्धियाणि भावयति । तानि चेद्ियान्युपशमते । तेखे- Feiner उपलम्भथोगेन । घष्टपरिवन्तः | UTR a प्रश्चापारमितायाञ्चरन्नपगतसव्वाकारश्नता xwfadquay- सिकारो बलानि भावयति । तानि च qereqena | Aq बथे- न्यते उपलम्भयोगेन | ख॒ प्रभ्नापारमितायाश्चरन्नपगतशब्वांकारश्नता प्रतिशयुक्रमम- खिकारो बोध्यङ्गानि भावयति । तानि च बोधयङ्गान्यपशभते । ay बोधयङ्ग्मन्यते उपलम्भयोगेन | स ॒प्रश्चापारमितायाश्चरन्नपगतसर्व्वाकारश्नता प्रतिसयुक्रमन- सिकार ब्रार्व्याष्टाङ्गमाग' भाव्यति। | तेखाऽ्यष्टाङ्गमागंसुपलभते | तेन watearia मन्यते उपलम्भयोगेन | ख॒ प्रज्ञापारमितायाश्चरक्नपगतसरग्वाकारज्ञता प्रतिसंयुक्रमन- सिकार आय्येसत्यानि भावयति । तानि चाग्धेसत्यान्डपलभते | aq श्राय्येल्येमेन्यते उपलम्भयोगेन | स ॒प्रज्ञापारमितायाञ्चरल्लपगतसष्वांकारञ्ञता प्रतिश्युक्रमन- खिकारो ध्यानानि भावयति। ताभि च ध्यानान्यपभते। ag ध्यानेन मन्यते उपलम्भयोगेन | ख॒ म्रज्ञापारमितायाश्चरन्नपगतसर्ग्वाकारञ्नता प्रतिसयुकरमम- सिकारोऽप्रमाणानि भावयति तानि चाप्रमाफान्य॒पलभते। तेचचाऽप्रमाे्मन्यते उपलमयोगेन | स ॒प्रभ्नापारमितायाञ्चरन्नपगतस््वाकारज्नता प्रतिखयुक्रमन- सिकार श्रारूष्यशमापत्तोभवयति | ताञ्चारप्यममापन्तोरुपन्भते | ताभिञ्चारूप्यसमा पत्ति भिमन्यते उपलम्मयोगेन | स॒ प्रभ्नापारमितायाच्चरक्नपमतसर्ग्वाकारन्नता प्रतिखयुक्रमनम- १२.८४ श्चतसाइ खिका प्रद्यापारमिता। सिकारो विमोचान्‌ भावयति । ताश्च विभोकानुपखभते | ay विमो चेर्मन्यते उपशम्भयोगम | | घ॒प्रश्चापारमितायाश्चरज्नपगतसर्व्वाकारज्ञता प्रतिखसुक्रमन- सिकारोऽनुपूवैविदारसभापन्तौर्भावयति । ताच्चानुपूम्बे विहारसमा- पन्मीदपलभते । ता भिश्चा दुपूम्धविदार वमापक्तिभिभन्धते €पलम्भ- योगेन । ष प्रन्ञापारमितायाश्चरन्नपगतसर्ग्वाकारन्नता प्रतिसयुकमम- सिकारः शल्यताजिमिन्ाप्रणिहितविमोचसुखानि भावयति । तानि च शून्यतानिभिन्ाऽप्रफिडित विमोकसुखान्युपरलभते | aq शन्यता- निमिन्ताप्रणिडितमोचसु खे मेन्यते stearate | ख ॒प्रज्ञापारमिलायाश्चरन्नपगतसरव्वाकारश्चता प्रतिषयुक्मन- सिकारोऽभिन्नाः भावयति। ताश्चाऽभिश्चा उपलभते । ताभिखाभि- जञा मिर्मन्यते Treaty | ब प्रज्ञापारमितायाश्चरश्नपगतसर्ग्वाकारज्नता प्रति्युक्षमन- शिकारः want भावयति। तांच खमासौनुपखलभते । तेच समाधिभिमेन्यते scents | स प्रन्ञापारमितायाश्चरन्ञपगतसर्ग्वाकारज्ञता प्रतिसंयुक्षमन- frat धारणौमुखानि भावयति । तानि च धारणोसुखान्युप- et ay धारणौसुखेमन्यते उपखम्भयो गेन | स प्रज्ञापारमितायाश्चर लपगतध््वाकारन्नता प्रतिखयुकरमन- सिकारष्लयागतबकल्लाजि भावयति । तानि च तयागतबलान्द्प- waa । तेश्च तथागतवबले्मन्यते उपशम्ध्रयो गेन | षद्परिवन्तैः | १९९८ ख प्रशापारमितायाञ्चरन्नपगतशष्वाकारश्चता प्रतिशंधुक्रमन- शकारो बेश्ारथानि भावयति । तानि च वैश्रारथान्युपञ्चभते | नख बे शारद्मन्यते उपखम्भयोगेन | स॒ भश्चापारभितायाश्चरकलपगतसब्वाकारन्नता प्रतिसंयुक्रमनम- सकारः ufaafaet भावयति । ara प्रतिसम्बिद ङपल्लभते | ताभिख प्रतिसम्ििद्धिमन्यते उपलम्भयो गेन | ख प्र्ापारमितायाञ्चरललपगतसर्ग्वाकारन्ञता मरतिषंयुक्रमन- सिकारो मदाकरुणाम्भाव्रयति। ताञ्च महाकरणासुपलभते। तया च महा कर्णयामन्यते SABA | स ॒प्रश्चापारभितायाश्चरन्नपगतसर्व्वाकारज्ञता प्रतिसंवुक्रमन- धिकार श्रावेणिकबुद्धधम्भान्‌ भावयति । ताञ बुद्धधन्नालुपलभते | तैख वुद्धधर्बोेन्यते उपलम्मयोगेन । | एवं खलु gad बोधिसत्वो मदा सत्वः प्रञ्चापारमितायाश्चरन- नुपायज्जुश्रल इम प्रश्नापारमितानिदे्ात्‌ श्रलोन्नस्यति सन्त्स्यतिं सन्लासमापद्यते | WE! कथम्भगवन्‌ बोधिख्त्वो महासत्नः पाप- मिचहस्तगतो भवति । येन पापमिच्रण परिग्ट्होत इमं aw- पारमितानिदेशं शलोक्नस्यति waafa सन्त्ासमापद्यते | भग- वाना | TE Quad बोधिसत्वस्य महासक्वस्य waaay यः प्रन्ञा- पारमितायां चरन्तं विरेचयति बिङन्दयति । ध्यानपारमिताया- रन्त॒ विरेचयति वि्छन्दयति । कोय्येपारमितायां चरन्तं विरे- चयति विद्न्दयति। चान्तिपारभितायां wai विरेचयति विष्न्दयति ¦ शोलपारमितायाश्चरन्तं विरेचयति वि्कन्दयति। J49 ured प्रत श्राह खिक्षा प्रश्चापारमिवा। दानपारमितावाश्चरनतं॒विरेवयति विषन्दयति । arse शिकि- तव्यं । नेतन्तयागतभावितं sewer भविनथयः। कुवितरकां एते qua: At staan: नोदह्ररोतव्याः न धारयितयाः म arefe- तव्याः ग पय्यैवाप्तव्याः। न योनिशो मनसि aden, नेते परेभ्यो aufaaa: | इव्यय gut बोधिसश्वस्य awewe पापमिशं वेदितव्यम्‌ | | । पुमरपर सुरते बोधिसत्वस्य awewe पापिनं योऽद नमारकग्मौ्पदि रति | ममारदोषानाचष्टे इति । मारः पापौयान्‌ बद्धवेषेनो पलंकम्य बोधिसत्वं महासत्वं षड्भ्यः पारमितान्वो विरे- चयति विङ्कन्दयति । किन्ते gage प्रन्ञापारमितया भावितया | किन्ते ध्यानपारमितया भाषितया। किन्ते वौंपारमितथा भाषितया | किन्ते कान्तिपारमितया भाषितया । किन्ते शोल- पारमितया भाषिताया। किन्ते दानपारमितया भाषितया। tad Tena मदहासत्वस्य weft वेदितव्यम्‌ | पुनरपरं Barat मारः पापोयान्‌ बुद्धरूपेण बोधिषत्व wer- angina आवक प्रतिसयुक्रद्धब्ं Aq याकरणं met दान- निदानल्युक्षकजातकवेपुलाद्भूतधश्मोवदामोपदे ग्रं देशयति । fae णोति विभजते उन्तानोकरोति सश्मकाश्यति। य cara रूपाणि मारक्श्रोणि माचष्टे न बोधयत्यथं gua बो धिशश्नख्य महासत्वस्य पापमिच्न बेदितव्यम्‌ | पुनरपरं Gat मारः wala बुद्धवेषेण बोधिसत्वं महा- सतलमुपरकर्येवं वदति । न ते किञ्चित्‌ क्लपुच बोधिचित्तं नापि धष्यि वशैः | ९८७ लमवेवन्रिको न लं wesc wages धिमभिखम्बोडधम्‌ | अ carat शूपाणि araarfu ar न बोधयति । wa gaa बो धिसत्वष्य महासत्वस्य प्रापमिनचं बोधितग्यम्‌ | पुनरपरं Bat मारः पापोयान्‌ बुदधबेषेण बोनिषश्वं महा - amguinad वदति । Wy: कुलपुज शून्यमाद्मनाक्नोयेन ars ओं शून्यमात्मभात्मोयेन वा। प्राणं शून्यमात्मनात्मौयेन वा। fast शुज्ाक्मनात््ौयेन वा। कायः शून्य श्रात्मनात््ौयेन ar | मनः शून्यमात्ममात्मोचेन वा । रूपं शून्यमात्मनात्मौयेन भा । NET: Wa आ्त्ममाक्मौयेन वा । गन्धः शून्य आत्मनाक्रौयेन ari रषः शून्य Wea वा । स्पशः शएन्य श्रात्मनातक्मोन वा। wa: wa आत्ममात्मौयेन वा । wafer शून्यमात्मनात्मौयेन वा । ओभ्रविश्चानं शन्यमात्मनत्मोयेन वा । घ्राण विन्नानं शुन्यमाव्मना- aren वा । जिशाविन्ञानं शून्यमात्मनात्भीयेन वा। कायविन्नामं शून्यमात्मनाक्रोयेन ai मनो विश्चानं waaay वा । wy: daw: शून्य waraanaa ar) stan: शून्य आत्म - नाक्रोयेन वा । तघ्राणएसंस्परशेः we श्रात्मनात्मोयेन वा । fawr- SUN: शून्य श्रात्मनाक्रोयेन वा । कायमस्पश्रेः शून्य श्रत्मनाक्षौयेन त्रा । मनः संसयः शून्य श्रात्मनात्मोयेन वा । we: सस्पशमरत्यय- वेदनाश्न्यात्मनात्मौयेन वा । ओचसंस्यशेप्रत्ययवेदनाश्न्यात्मनाक्मौ- येन वा । च्राणसंस्यशेप्रत्ययवेदमायून्यात्मनात्मोयेन वा । जिहा- षस्य शेप्रत्ययवेदना श॒न्यात्मनातौयेन वा । कायसस्यशेप्रत्ययवेदना- शत्यात्मनात्धौीयेम वा । मनःसंस्प्रत्ययवेदनाश्य्यात्मनाकरोयेन वा । ११८८ प्रत श्राह लिका प्रक्षापारमिता | एरयिवौधातुः शन्य आद्मनाक्मो येन वा । च्रभातुः शून्य श्राद्म- नाक्रीयेन वा। तेजो धातुः शून्य श्रात्मनाकौधेन वा। वायु धातुः MTA वा । श्राकाश्रधातुः शून्य श्रता नाक्तीयेन वा । विन्ञानधातुः शून्य श्रात्मनात्मोयेन वा । श्रविधा- QUANT वा । संस्काराः शुन्या श्रात्मनात्मोयेन वा। विज्ञानं शन्यमात्मदत्मोयेन aT) ATR शूल्यमात्मनाक्मौयेग वा । षड़ायतमं शून्यमात्मनाक्रौयेन वा | स्पशः We aA Qa att बेदनाश्न्यात्मनात्मोयेन वा । ठष्णाशून्यात्मनात्मो येन वा | उपादानश्यून्यमात्मनात्मोयेन वा । भवः शून्य श्राक्मनाक्ती- येन वा । जातिरशन्यात्मनात्मोयेन वा । जरामरणं शन्यमाव्म- नात्मोयेन वा | दानपारमिताश्चन्यात्मनाक्मौयेन वा । शोलपारमिताशुन्यत्म- नात्मौयेन वा । चान्तिपारमिताशन्यात्मनात्मोयेन ati वोग्यै- पारमिताशन्यात्मनात्मौोयेन वा । ध्यानपारमिताश्न्याकनाक्तौ- येन वा । प्रन्नापारमिताशन्यात्मनात्मोयेन वा | अध्यात्मशन्यताशन्यात्मनात्मौयेन वा । बरिद्धाशन्यताश्चन्याक- नातौोयेन वा । श्रध्यात्मबहिद्धाश्यन्यतात्मनात्मोयेन वा । शून्यता- शल्यताशुन्यात्मनात्मोयेन वा | मराश्न्यताशन्यात्मनात्मोयेन वा | परमायंशुन्यताश्न्यात्मनात्मौ येन वा । संखछतशून्यताश्यन्यात्ममा्मो- येन वा । श्रसंङ्तशत्यतादशून्याह्मतात्मौयेन वा । श्रत्यन्तशून्यता- शर तसमनात्ोयेन वा । श्रनवरायशन्यताशूल्यात्मनात्मौयेन वा । अभवकारशृन्यताशून्यात्ममात्मोयेन वा । प्रहतिष्यन्यताश्न्यात्मना- अष्छपरिवन्तैः | । ११८८६ कीयेन वा सब्वेधम्मेशून्यताद्यन्याद्मनाक्मोयेन वा । सलश्णशुन्यता- दज्यात्नात्मोयेन वा । श्रतुपलम्भशून्यताशन्यात्मभाक्मौ धेन का) अभावद्यून्यताश्यूज्यात्मनात्मीयेन AT । सखभावशन्यताश्यन्यात्नाक्मौी- येन वा । खभावशन्यताश्चन्यात्मनात्मोयेन वा | । सूृत्युपाख्यानानि शन्यान्यात्मनात्मोयेन वा । सम्यकूप्रहाणानिं शज्यान्यात्मनात्मोयेन वा | धडद्धिपादाः Wear श्रात्मनात्मोयेन वा । इन्द्रियाणि शून्यान्या्ममात्मोयेन वा। बलानि शन्यान्यात्मनाक्ौ- येन वा । बोध्यङ्गानि श्न्यान्या्मनात्मोयेन वा । श्रार्ग्या्टाङ्गमागः शून्य आ्रद्मनात्मोयेन ati श्राय्येषत्यानि शन्यान्यात्मनात्मौयेन at) ष्थानाजि शन्यान्यात्मनात्मोयेन वा श्रप्रमाणानि शुज्या- MAMMA वा। आआरूप्यसमापत्तथः शून्या श्रात्यमात्मोयेन वा। faite: शून्या श्रात्मनात्मीयेन वा । अलुपूष्वविहारसमापक्तयः Wear श्रात्मनात्मोयेन ati शुज्यताभिमिन्ताप्रणिडितविमोख- सुखानि शन्यान्यात्मनात्ौयेन वा । afr: शून्या श्रत्मनाक्मी- येन वा । समाधायः शून्या ्रात्मनात्मोयेन वा। धारण्णेसुशानि शएन्यान्यात्मनमाक्मौयेन ati तथागतबलानि warrant ati वैशारद्यानि शन्यान्यात्मनात्मोयेन वा । प्रतिशम्बिदः शुन्या श्रात्ममाक्रौयेन वा । महाकरुणाशयन्यात्मनात्मोयेन वा । श्रावे- शि कनबुद्धधर्माः शुन्या श्रात्मनात्मोयेन वा । किं करिग्यलुन्तरां सम्यकसम्नो धिममिसम्बुध्य | य दमान्येवं कूपाणि arcaatfu नाचष्टे मोपदि रत्यर्थं gua बो सिसत्वस्य मदा षत्वस्य पापमिनं वेदितव्यम्‌ | ११९१ प्रत श्ाहलिका warrant | पुभरपरं Gt मारः पापोधान्‌ बुदधवेषेण नोपमबभ्य बोधि- शलं महाखलमेवं वदति । श्न्या हखपुभपूर्वादिग्बभगवद्धि- व्वौधिसतेः aay) वाच बुद्धाः भ बोधिखत्वाः न भावकाः | एवं ger दचिणादिकू पञ्चिमा उत्तरा श्रध्तादु परिष्टात्‌ धावत्‌ समन्तादग्दिशः शुन्या बुद्धेभंगवद्विन्वीधिसत्वैः आवक । ass द्धा ग बोधिसत्वा न श्रावकाः । च tae कूपाणि मार- कराणि ares नोपदिगत्यथं बोधिशलस्य महासत्व पापिनं afeaaq | पुनरपरं Gat मारः पापौथान श्रावकवेषेणोपसंक्रभ्य बोधि- शत्वं महासत्वं सव्वाकारश्चताप्रतिषयुक्रमनखिकारेग्यो विरेचयति | SAARI प्रतिषधुकमगचिकारेरदत्यगुास्ति । य एवं इपाणि arcaatfa ame नोपदिश्रत्यथं बो धिषलस्य aw- wae wafers वेदितव्यम्‌ | पुनरपरं Bs मारः प्राप्रोयारुपाध्यायाशाय्येवेषेणोपरुक्रम्य बो धिष्व were बोधिसत्वचर्य्याधथा विरेचयोः सर््याकारश्चता- प्रतिखंयुक्रमनसिकारेभ्यो विरेचयति । खूृतयुपश्थानेषु निथोजयति | सम्यकरप्रहाणेषु नियोजयति । खद्धिपादेषु नियोजयति । बद्ेषु निथोजद्ति । बोध्यक्गेवु नियोजयति । श्रा्या्टाङ्गमार्गेषु नियो- जयति । श्राय्येबच्छेषु नियोजयति । ध्यानेषु नियोजयति । चऋ्- aay नियोजयति । श्रार्प्यसमापन्तिषु गिथोजथयति । विमो- चेषु नियोजयति । अनुपू्विहार षमापन्तिषु निथोजद्रति । एन्यतानिभिन्ताप्रणि हित विमोकञ्खेषु नियोजयति | एं a ge- बद्छपरिवरसैः। ११६ gia wate भावित्वा आवकडमिं wre कुड कि afta SSAC VARA | य एवं शूपाणि मारक्र्क्ाणि भाषे Hater gut बोधिसत्वस्य aueae पापमिनं बे दि- त्यम्‌ | TIC Gat मारः पापोयान्‌ मात पिद्टवेवेष्टोपसंकरन्ब ब; धिसत्वं महासत्नमेवं वदति यज कलपु ओत safes साखाक्किया। सकृदागामिषल साल्ाक्किथा । च्रनागामिषाल सा्ात्किया । अत्व खाचात्किया । प्रतयेकवुड़ साकात्‌ करिषा | तन्न योगमापद्यत । किभ्तेऽनुत्तरया सम्यक्‌ सम्बोध्याऽभिखम्बद्कया | यस्थाः wes संश्येयान्‌ कण्पान्‌ सं्रन्नपरिमाणटन्‌ इसतपाद- भिर श्छेदाननुभविव्यसि । य दमान्येवं रूपाणि arcaeife न बोधयति नाचष्टे नोपदिश्त्यथं qua atfuewe महा घ्व पापमित्र वेदितव्यम्‌ | पुनरपरं Bart मारः पापौयानम्‌ भिलवेषेणो atfuawd मदा- सत्व षुपक्रम्य* च्रना्मति शाम्तमिति शून्यमिति । अमिभिन्तमिति श्रप्रणिडितमित्यमभिसंस्कार इति विविक्रमिन्यपशन्मयोगेनोपदि- शति । वेदनाऽनित्येव्यलुपलम्भयोगेगोपदिश्ति | वेदनादुःखेत्य- नात्मेति शान्तेति wate ufafanta । श्रप्रणिडितेति श्रनमि- संस्कारेति fafanfa छपलम्मयोगेनोपदिश्रति । am अगिल्ये- ee re मी रूपमनिव्यमिन्य पलम्मयोगनोपदिश्रति रूपदुःखमिति उपलम्भ- यो गेनोपदिश्यतेति वाक्छभागः ws प्रयोक्तव्यः श्चादं एकक न तथा शिखितमल्ति। शादनुरूपमन्न लिखितम्‌ | ११९२ ण्तश्राहखिका प्रञ्ञाप्रारमिता। हयुपशकयोगेनोपदिधति । संवा दुःखेति maria श्राण्तेति gate अनिमित्तेति चरप्ररिडितेति शअनभिखंस्कारेति विविक्रेति उपशम्मयोगेनोपदिश्रति | dearer श्रनित्या इति उपशम्भयोगे- नोपदिश्रति | wearer दुःखा इति sara भ इति शान्ता इति शुन्या इति अनिमित्ता इति श्रप्रणिहिता इति श्रनमि- aera €ति विविक्रा इत्युपलम्योगेनोपदिश्रति । fama- मनित्यमिश्यपलम्भयोगेनो पदिश्रति । विज्ञानं दुःखमित्यनात्मेति श्राखमिति शून्यमिति afafantaia श्प्रणिहितमिति श्रलभिः- deat इति विविक्रमिव्यपलम्भयोगेनोपदिश्रति। शच््रनित्यमिति दुःखमिल्यनात्मेति शान्तमिति श्न्यमिति श्रन- भिन्नमिति अ्प्रणिहितमिति श्रनभिसंस्कार इति विविक्रमिल्युष- शम्मयोगेनोपदिश्रति। च्राणएमनित्यमिति। च्रयायश्नान्‌ सु्डतिभेग- वन्तामेतदवो चत्‌ । बो धिषत्वनोमहाघत्व इति भगव्ुच्यते | कोऽस्य पदार्थः | एवसुक्ते भगवानायद्मन्तं सुन्धतिमेतदवो षत्‌ । Wega: Bua Myers: । तत्कस्य हेतोरनुत्पादा बोधिरलुत्यादः सत्वः । न fe qua बोधौपदमस्तिनष्वे तस्मादपदार्थो बोधि- awe: | तद्यथापि नाम gat श्राकाशेश्रङ्खनेः पदं न विद्यते । एवमेव बोधिसत्वपदा्थो म विद्यते । तश्चथापि नाम Gad ange न विद्यते । एवमेव बोधिसत्नपदार्थो न विद्यते | तद्यथापि माम gaa मायायाः पदं न विद्यते एवमेव बोधिसत्व पदार्थो न विद्यते तद्यथापि नाम adver पदं म विद्यते एवमे बोधिसत्वपदा्योां न विद्यते । तद्यथापि माम gaa waufcat | AER ezaexe पदं 4 विद्यते) एवमेव भो धिषत्वपटार्थो भ faut तद्यथापि भाम प्रतिश्चत्कायाः पदं न faut ) एवमेव बोधिं सत्नपटार्यो a विद्यते । तद्यथापि माम gaat प्रतिभाषख्य पदं a विद्यते । एवमेव बोधिषत्वपदार्थो न विद्यते । तद्यथापि नाम gaa प्रतिबिम्बस्य पदं न विद्यते i एवमेव बो भिशषस्वपटार्यो a विद्यते । तद्यथापि नाम gua तथागतनिरभ्धिंतखय पदं a विश्चते। एवमेव बो धिषत्तपदटार्यो म विद्यते । तद्यथापि नाम gua ग्तकोच्याः पदं न विद्यते ¦ एवमेव बोधिसत्वपदार्यो भ विद्यते । तद्यथापि ara सुगते । auara: षदं न विद्यते। waaa बो धिसत्नपदार्यो a विद्यते। तद्ययापि भाम gua अवितयतायाः पदं न विद्यते । एवमेव बोधिसत्नपदार्यो न विद्यते । तद्यथापि नाम gad शअ्ननन्यतयतायाः पदं म विद्यते । एवमेव बोधिसत्नपदार्यो न विद्यते तद्ययापि नाम gaa waara: पदं म विद्यते । एवमेव बो धिसत्वपदार्यो न विद्यते । aunfa नाम gad waurat पदं न faut एवभेव वौधिसत्पटार्यो न विद्यते तद्यथापि नाम gat धष्मेसितितायाः wz न विद्यते । एवमेव बोधिसत्वपदाथां न विद्यते | agurfa नाम gaa धम्मनियामतायाः पदं ग विद्यते । एवमेव बो धिसल्लपद्‌ा्यों a विद्यते । तद्यथापि नाम gut मायापुर्षश्य सूपे पदं a विद्यते । वेदनायां we ग विद्यते संन्ञायां पदं न विद्यते संस्कारेषु पदं मन विद्यते विज्ञाने पदं न विद्यते संस्कारेषु पदं न विद्यते विज्ञानेपदं न क्द्यिते) 1५0 ११९४ . श्रतसाइङ्का प्रश्चापारमिता। एवमेव Sud गोधिसच्वश्य महाशत्वश्य प्रश्नपार मितार्या चरतो बोधिषत्वपदार्थो भ विद्यते । तद्यथापि नाम gue मायापुरुषष्य ware पदं ग विद्यते ओते पदं भ विद्ते त्राणेषदं भ विद्यते जिहायां पदं म विद्यते ara पदं भ विद्यते मनि पदं 4 विद्यते | एवमेव gud बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां सरतो बो धिसत्वनपटार्था न विद्यते तद्यथापि भाम सुगते मायापुरुषस्य चच विवश्चानेपदं न faut श्रोजविश्चाने पद्‌ भ विद्यते प्राणविश्नाने पदं म विद्यते जिद्काविज्नानेषदटं न faut काय विज्ञाने पदं न विद्यते मनो विज्ञाने पदं न विद्यते | एवमेव gua बोधिसत्वस्य महासत्वस्य प्रन्ञापारमिता्यां चरतो बोधिसत्वपदार्थो न विद्यते। तद्यथापि नाम gut मायापुरुषस्य We: GUN पदं न विद्यते श्रोचसंस्पशरं पदं न faut | aruda पदं न विधते । जिङ्ासंस्य्रं पदं न faut | कायश्श्यशं पदं न विद्यते मनः शस्यग्रंपदं न विद्यते | एवमेव gud बोधिसत्वस्य महासल्वस्य प्रभ्नापारमितार्था चरतो बोधिषखत्वपदा्यो न विद्यते। तद्यथापि नाम gua मायापुरुषस्छ wade प्रत्यथवेदयिते पदं न faut ओ्रोच- शंय शपरत्ययवेदयिते पदं न विद्यते प्राणसंस्पर्प्रत्ययबेद धिति पदं ग faut जिङ्कासंस्य शेप्रत्ययवेदयिते पदं न विधते कायसंस्यश्र- nqatefat पदं म॒ विद्यते, मनःसंस्यशेप्त्ययवेदयिते पदं न्‌ विद्यते | weufcat: | tidy waar gut बोधिसत्वश्य महासत्वश्य awracferat ect बोधिसत्वपदार्थो भ fret) agafa नाम quit ararqararfaarat पदं भ feat संस्कारेषु पदं भ faut विश्चाने पदं a विद्यते नाम रूपे परं न विद्यते षडङ़ायतने पद्‌ न विध्यते wi पदं म विद्यते azarat पदं न विद्ते हष्णार्वां पदं न विद्यते उपादाने पदं ग विद्यते भवे पदं न faut | भातौ पदं म विद्यते भरामरणे पदं म विद्यते | एवमेव gua बोधिसत्वस्य महासत्वश्य प्रज्ञापारमिता चरतो बोधिसत्वपदा्योी a विद्यते। तद्यथापि नाम gud मायापुरुषस्य दानपारमितायां चरतः पदार्थो न विद्यते । ae- थापि नाम सुगते मायापुरस्य शगैलपारभितायां चरतः पदार्थो भन विध्यते | तथयापि ara gad मायापुरुषस्य लान्तिपार- सितायाश्चरतः पदार्थो a विद्यते। तद्यथापि नाम gat मायापुरषस्यं वौय्यैपारमितायाश्चरतः vera? न विद्यते । तद्च- थापि नाम geet मायापुरुषस्य ध्यानपारमितायान्चरतः पदार्था म विद्यते । तद्ययापि नाम gaat मायापुरूषद्य प्रन्नापारमिता- धाश्चरतः पदार्थो न विद्यते | एवमेव gaa बोधिसत्वस्य महासत्वस्य प्रज्ञापारमिताया- wim बोधिसत्व पटायो a विद्यते। तद्यथापि नाम gat मायापुर्षस्याध्यात्म शन्यतायाश्चरतः पदाचा न विद्यते । तद्यथापि नाम सुते मायापुदषष्य बदिद्धाश्टन्यतायाञ्चरतः पदाय न विद्यते | तद्ययाचि नाम gaa मायापुरूषस्याध्यात्म afegi- ११९१ शतसा खिक्वा प्रश्चापारमिता | garage: पराया न faut तै्चयापि नाभं wat HATS शुन्यताशन्यताथाश्चरतः पदार्था न विद्यते । तथ्चयापि माम GAIA AAT महा श्न्यतायाश्चरतः wie म विद्यते। तच्चापि नाम GIA मायापुरूषश्य परमाये शन्यतायाञ्चरतः पदाथा न विद्यते | तदथ्चथापि गाम gaat माथापुरुषस्छ twa शून्यतायाश्चरतः पदाथा गन विद्ते तद्यथापि नाम gut AANA शन्यतायाश्चरतः पदार्थौ न विद्यते । तद्यथापि नाम सुगते मायापुरषस्यात्यन्त शन्यतायाञ्चरतः पदाय भ विद्यते | तद्यथापि नाम Gard माथापुशषस्यामवराद् शून्यताथाश्चरतः पटाचौ a विद्यते ) तद्यापि नाम सुगते मायापुर्षस्यानवकार- शूम्यतायाच्चरतः पदाथा न विद्यते । तद्यथापि नाम gat माया- Que प्रशतिश्यन्यतायाश्चरतः पदाय न विधते, तद्यथापि नाम Yat मायापुरषस्य स्वधन्बशन्यतायाश्चरतः पदार्थो म विध्यते | Aa नाम YI मायापुर्षश्य खलच्णद्यन्यतायाञ्चरतः पदार्थो न विद्यते । तद्यथापि माम gad मायापुरुषस्याऽनुप- WAITING: War a विद्यते| तद्यथापि नाम सुभ्ते मायापुरुषस्छाभाव शून्यतायाञ्चरतः पदार्थौ न विद्यते । तद्यथापि माम सुते मायापुरुषस्य खभाव शून्यतायाश्चरतः पदार्थौ न विद्ते तद्यथापि नाम gut मायापुर्वस्याभावस्तभावशुन्य- तायाञ्चरतः पदार्थो न विद्यते | एवमेव सुते बोधिसत्वस्य महा सत्वश्य प्रभ्नापारमितायाश्च- रतो बोपधिसत््वपदायौी भ विद्यते । तद्यथापि नाम सुगते माथा- agufcat: | Wes gers स्युपण्धानेषु चरतः पदार्थो न विद्यते । quate नान gut मायापुरषस्य सम्यक्‌ प्राणेषु चरतः पदार्थो न विद्यते । तद्चयापि नान Bue मायापुरुषस्याद्धंपादेषु चरतः पदार्था म विशते । तद्यथापि नाम qua माथायुरुषस्सेद्ियेषु चरतः पदार्थौ न विद्यते | तद्यथापि नाम quad माथापुरषस्य बलेषु चरतः पदाचा न विद्यते । तथ्चयापि नाम gud मायापुरषस्य बोष्य- करेषु चरतः पदार्था म विद्यते । तद्यथापि नाम gat मायापुरू- घस्यार्याष्टाज्गमागं चरतः पदार्थो न विद्यते । एवमेव Yue बोधिसत्वस्य महासत्त्वस्य प्रभ्ञापारमितायाश्चरतोौ बो धिसत्वपदा्या a विद्यते तद्यथापि नाम gud माया- पुरषस्या्यैसत्येषु चरतः पदार्था न विद्यते | तद्ययापि नाम gar मायापुदषष्य ध्यानेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम GAA मायापुरुषष्याप्रमाणेषु चरतः पदाथ न विद्यते । तचच- चापि माम सुगते मायाएुडषस्टारूप्यसमापत्तिषु चरतः पदार्थो म विद्यते तद्ययापि नाम qua मायापुरषस्याष्टसु विमोखेषु चरतः पदा दुःखमित्यनात्मेति शान्तमिति शन्यभित्यनिभिन्त- मित्यप्रणिहितमित्यनमिषसंस्कार इति विविक्तभित्धुपलम्भयोगेनोप- दि शति। जिङ्ाऽनित्येति दुःखेत्यनात्मेति शान्तेति शन्येत्यनिमिन्त- व्यप्रणिदितेत्यनमिषंख्कार इति विविक्रत्युपशम्भयोगेनोपदिश्ति | कायोऽनित्य इति दुःख दरत्यनात्मेति शान्त इति शल्य इत्यनि- fara इत्थप्रणिहित इत्यमभिसंस्कार दति विकिक्रि इत्युपलम्भ- योगेनोपदिश्रति | मनोऽनित्यमिति दुःखमित्यनात्मेति श्राम्तमिति ११९७ श्रतसाइखिका प्र ्चापारभिता। शज्यमित्य निमित्तमित्यप्रणिहितनित्यनमिष्खार इति विविक्ै- मिद्यपकशम्भयोगमोपदिशति। शूपमनित्यमिति दुःखमित्यनात्मति शान्तमिति शन्यमित्यनि- भिन्तमित्यप्रणिडितभित्यनमिसंख्कार इति विविक्रमिल्युपशम्मयो- ेनो पदि ग्रति । शब्द *मनित्यमिति दुःखमित्यनात्मेति शान्तमिति शन्यमिव्यनिमिन्तमित्यप्रणिडितमित्यनभिसंस्कार इति fafanfa- तयुपश्न्भयोगेनोपदिश्ति । गन्धोऽनित्य इति दुःख दइत्यनात्मेति श्रान्त ति wa इत्यनिमित्त इत्यप्रणिहित इत्यगमिषखार इति fafam इव्युपलम्भयोगेनोपदिश्ति । रोऽनित्य इति दुःख दति अनात्मेति श्रा इति wa इति श्रनिमिन्त इत्यप्रणिदित ca भिषंस्कार शति fafa इत्युपलम्भयोगेनोपदि शति । quis दति दुःख इति श्रमात्मेति शान्त इति शून्य इति ्रनिमिन्त दति श्रप्रणिडहित इति श्रनभिशस्कारा इति विविक्रा दत्धुपलम्भयो- गेनोपदि ति | war अनित्या दति दुःखा इति श्रना्मान इति शान्ता इति शुन्या इति अ्रभिभित्तादति श्रप्रणिडिता दति ्रम- भिसंख्कारा इति विविक्रा दत्य पलम्भथो गेनोपदिश्रति | चधुरविश्षानमनित्यमिति दुःखमिति श्रनात्मति शान्तमिति शून्यमिति श्रभिमिन्तमिति प्रिडितमिति श्रमभिष्ख्कार दति विविक्रमिन्युपलम्भयोगेनोपदि शति | ओचविशन्नानमनित्यमिति दुःखमिति अनात्मेति शान्तमिति शल्यमिति श्रमिमिन्तमिति । अरप्रणिडहितमिति श्रममिखख्कार इति विविक्रमिन्युपलम्रयोगेनोप- ~— a =. श्न्द्रब्दश्य पलिष्के cantare were मपुसकेन aes | षष्परि वैः | wed feafa चाण्टविश्चानमनित्यमिति दुःखमिति ्रमात्मेति शान्तमिति शून्यमिति अनिमित्षमिति अप्रणिडितमिति | अ्रनभिखखछार इति विविक्रमिव्युपलम्भयोगेनोपदिश्ति । जिडाविन्षानमनित्धमिति दुःखमिति अनात्मेति शान्तमिति शल्यमिति श्रनिमिश्सनिति अप्रणिडितमिति अनभिसंस्कार इति विविक्रमित्युपलम्भयोगेनोप- दिशति । कायविन्नानमनित्यमिति दुःखमिति अनात्मेति wren मिति शल्यमिति anfufeafata श्रनभिसंस्कार इति विविक्र- मित्युपलन्भयोगेनोपदिश्रति | मनो विन्ञानमनित्यमिति दुःखमिति अनात्मेति शान्तमिति शल्यमिति अनिमित्तमिति श्रप्रणिहितमिति अनमिखंख्कार इति विविक्रमिन्युपलम्भयोगेनोपदिश्रति | चचःसंसपर्भोऽनित्य इति दुःख इति 'अनात््ेति श्रान्त इतिं शून्य इति अरभिसित्त इति श्रप्रणिडितद्ति। अनभिसखकार इति fafam इत्युपलम्भथोगेनोपदिश्ति 1 श्रोजसस्यर्रोऽनित्य «fa दुःख दति। अनात्मेति शान्त इति शून्य इति अनिमित्त इति प्रणिहित इति अ्रनमिषंस्कार इति fafam इत्युपलम्भयोगेनोपदिश्ति। च्राणसंस्यर्गोऽनित्य इति दुःख इति । ्ननात्मेति शन्त इति शल्य इति निमित्त इति अप्ररिडित इति श्रनभिसस्कार इति विवि इत्युपलम्भयोगेनोपदिश्रति | जि दस्यर्ोऽनित्य इति दुःख इति श्रनात्मति शान्त दति श्य इति श्रनिमित्त इति श्रप्रणिदित दति अनभिसंस्कार इति | विविक्त इत्युपलम्भयोगेनोपदिग्रति | कायस्य ऽभित्य इति दुःख दति amar इति श्रान्त इति शून्य दरति अनिमित्त दति १२०० शतसाङ लिका प्रशचष्पारमिता। sufufea इति अनभिसंस्कार इति fafan दति छउपलशम्भयोमे- नोपदिश्रति। मनःसंसय्भोऽमिश्य इति दुःख इति suf श्रान्त दूति wa इतिं अभिमित्त इति अप्ररिहित इति अगभिसख्कार्‌ ति fafam इति उपलम्मयोगेनोपदिश्ति | चचुः सस्यशेप्रत्ययवेदितमनित्यमिति दुःखमिति श्रनात्षेति श्रान्तमिति शून्यमिति अ्रनिमित्तमिति शअ्प्रणिहितमिति wafa- dere इति विविक्रमिति उपलम्भयोगेनोपदिश्ति । ओओनसस्यभरे- अह्ययवेदितमनित्यमिति दुःखमिति भरगात्मेति शान्तमिति we fafa । श्रत्रिनमित्तमिति श्रप्रिहितमिति अमभिसखकार दति fafanfafa उपशम्भयोगेनोपदि शति । त्राएसंस्यगेप्रत्ययतवेदितमः- मिच्यमिति दुःखमिति अ्रनात्मेति शान्तमिति शल्यमिति श्रनिमित्त- fafa श्रप्रणिहितमिति श्रनभिससकार इति। विविक्रमिति छपशम- थोगेनोपदिश्रति | जिह्काखस्यशेप्रत्ययवेदितमनित्यमिति दुःखमिति अनात्मेति शान्तमिति शून्यमिति श्रनिभित्तमिति श्रप्रणिडितमिति श्रनमिषसख्कार इति विविक्रमिति उपलम्भयोगेनोपदिश्ति | कायसेस्यशेम्रत्ययवेदितमनित्यमिति दुःखमिति अनात्मेति शान्तमिति शून्यमिति अनिमिन्तमिति श्रप्रणफिडितमिति अ्रनभि- wat इति विविक्रमिति उपलम्भयोगेनोपदिग्ति। मनः सस्यभ्र - प्र्ययवेदितमनित्यमिति दुःखमिति अनन्येति शान्तमिति शून्यमिति अ्रनिमित्तमिति श्रप्रणिडितमिति अनमिषख्कार दति विविक्रमिति उपलम्भयोगेनोपदिश्रति | , एचिवौधातुरनिल्य इति दुःख इति अनात्मेति प्रान्त इति घष्परि वन्तः | Wok ga इति अनिमित्त इति अप्रणिदिति इति श्रनभिसंस्कार दति fafam इति उपलम्भयोगेभोपदिश्ति। श्रवधातुरनित्य इति दुःख इति अनात्मेति ava इति शून्य दति अनिमित्त इति अप्रणिदित इति श्रनमिसंस्कार इति विविक्त इति ङउपलम्भयोगे- atufenfa । वतेजेघातुरनित्य इति दुःख इति श्रमात्मति शान्त इति शून्य इति afafaa इति श्रप्रणिडित दति अ्रनभिसस्कार इति विविक्र इति उपलम्भयोगेनोपदि शति । वायुधातुरनित्य इति दुःख दति श्रनात्मेति शान्त इति qa इति श्रभिमित्त इति sufufea इति श्रमभिसख्कार इति विविक्र इति उपलम्भ- योगेनोपदि शति | arate धातुरनित्य इति दुःख इति अनात्मेति श्रान्त «fa aa इति अनिमित्त दति श्रप्रणिडित इति श्रनमिसंस्कार दति विविक्र इति उपलम्भयोगनोपदिश्ति | विन्ञागधात्रनित्य इति दुःख दति श्रनात्मेति शान्त इतिं शून्य इति श्रनिमित्त इति अ्रप्रणिडित दति ्ननभिसंस्कार दति विविक्त इति उपलम्भयोगेनोपदिश्रति । श्रविद्याऽनित्येति दुःखेति श्रनात्मेति शान्तेति शून्येति श्रनिमित्तेति anfufeafa safa- सव्छार इति fafaafa उपलम्भयोगेनेापदिश्ति | संस्कारा श्रमित्या इति दुःखा दति श्रनात््मान इति शन्ताद्रति शुन्या दूति श्रनिभमित्ता इति श्रप्रणिहिता इति श्रनभिष्ख्कारा इति विविक्ता इत्थूपलम्भयोगेनोपदिग्रति | विज्चानमनित्यमिति दुःख fafa anafa शन्तमिति शून्यमिति श्रनिमित्तमिति श्रप्रशि- हितमिति श्रनभिषंखकार इति विविक्रमिति उपलम्भयोगेनोप- 151 १२० HATTA प्रल्ापारमिता। दिशति | नामदपमनित्यमिति दुःखमिति श्रनात्मेति शान्तमिति शून्यमिति श्रनिर्मित्तमिति श्रप्रणिहितमिति श्ननभिसखकार इति विविक्रमिति हपलम्भयोगेनोपदिशति । षड़ायतममनित्यमिति दुःखमिति श्रनात्मेति शान्तमिति श्न्यमिति श्रनिभिनत्तमिति snfufeafafa श्रनमिसंस्कार शति विविक्रमिति उपलम्भयोगे- नोपदिश्रति । स्प्गोऽनित्य इति दुःख इति श्रनात्मेति शान्त इति शून्य इति अनिमित्त इति । श्रप्रणिहित इति wafer दति विविक् दति उपलम्भमयोगेनोपदिशति । वेदनाऽनित्येति दुःखेति श्रनात्मेति शान्तेति शून्येति श्रनिमित्तेति । ्प्रणिद्दितेति श्रनभिसंखकार इति विविक्रेति उपलम्भयोगनोपदिश्ति । दष्णा- ऽनिव्येति दुःखेति अनात्मेति शान्तेति शल्येति अ्रनिमित्तेति शरप्रणिहितेति श्रनभिसंस्कारा इति विविक्रंति उपलम्भयोगेनोप- दिशति। उपादानमनित्यभिति दुःखमिति श्रनात््ेति शान्तमिति शून्यमिति श्रनिमित्तमिति श्रप्रफिहितमिति भ्रनभिसख्कार इति fafanfafa उपलम्भयोगेनो पदि शति । भवोऽनित्य इति दुःख दति श्रनात्मेति शान्त दति शून्य दति अ्रनिभित्त इति श्रप्रणिहित इति श्रनभिसंख्कार दति विविक्र इति उपलम्भयोगेनोपदिश्तिं | जातिरनिन्येति दुःखेति श्रनात्मेति शान्तेति शून्येति श्रनिभिन्तेति श्रप्रशिहितेति श्रनभिषस्कार इति विविक्रति उपलम्भयोगेभोप- दिश्रति। जरामरणमनित्यमिति दुःखमिति श्रना ति शान्तमिति शन्यमिति श्रनिमिन्तमिति श्रप्रणिहितरिति श्रनमिससकार शति fafanfafa उपलम्भयोगेभो पदिभति | अष्छपरि वत्तः | UReR दानपारमिताऽनित्येति दुःखेति श्रनात्मेति शान्तेति . न्येति श्रनिमित्तेति श्रप्रणिहितेति अ्रनभिसंख्कार इति विविक्रेति उपलन्धयोगेनोपदिध्रति। ओोकपारमिताऽनित्येति दुःखेति अ्रना्मेति शरान्तेति शज्येति अनिमित्तेति च्रप्रणिरितेति अनभिसंस्कार इति विविक्रति उपलम्भयोगेनोपदिश्रति । चान्तिपारमिताऽनित्येति दुःखेति अनात्मेति शान्तेति शल्येति श्रनिभित्तति श्रपरणिदितेति श्रनमिसंस्कार दति विविक्रति उपलम्भयोगेनो पदिग्रति । वो पारमिता अनित्येति दुःखेति श्रनात्मेति शान्तेति शज्येति अनि- fafa aufufeafa श्रनभिमंख्कारा इति विविक्रेति उपलम्भ- योगेनोपदि ग्रति । भ्यानपारमिता ्रनित्येति दुःखेति श्रनात्मेति शान्तेति wafa निमित्तेति श्रप्रणिदितेति श्रमभिख्सकारा दति विविक्तेति उपलम्भयोगेनोपदिश्रति । प्रज्ञापारमिताऽजित्येति दुःखेति श्रनात्मेति शान्तेति शल्येति अनिर्मित्तेति श्रप्रणिहितेति श्रनमिसंसकारा इति विविक्रेति उपलम्भयोगेनोपदिश्ति | अध्यातमश्यल्यताऽनिन्येति दुःखेति श्रनात्मेति शान्तेति शल्येति श्रनिमिन्तेति श्रप्रणिहितेति safer इति विविक्रेति उपलम्भयोगेनो पदि ग्रति । afegigaa श्रनित्येति दुःखेति aaa शान्तेति शल्येति श्रनिमित्तेति श्रप्रणिडितेति चननि- संस्कारा दति विविक्रेति डपलम्भयोगेनो पदि ग्रति | श्रध्यात्मवदिद्धा- शन्यता श्रनित्येति दुःखेति श्रनात्मेति शान्तेति शल्येति अ्रनिभमि- त्ति शअप्रणिदहितेति अनभिसंस्कारा इति विविक्रति ore योगेनो पदि ग्रति | waar शून्यता अनित्येति दुःखेति भ्रनात्मेति १९०९ शतसाहल्की प्र्षापारमितीा | शान्तेति शून्येति श्रनिभिन्तेति श्रप्रणिहितेति चरनमिंषरकारा इति विविक्रेति उपलम्भथोगेनोपदिश्ति । महाशन्यता अनि्येति दुःखेति भ्रनात्सेति शान्तेति शून्येति अ्रनिमिन्तेति अप्रणिदहितेति gafuaarc इति fafanfa उपलम्भयोगेगोपदिश्ति। परमाथं- gam श्रनिल्येति दुःखेति श्रनात्मेति शाम्तेति शून्येति अ्रनिमि- नेति श्रप्रणिहितेति श्रनभिसंखकारा इति fafanfa उपलम्भयोगे- नोपदिशति | सख्तशन्यता श्रनित्येति दुःखेति senate श्रान्तेति न्येति श्रमिमिन्तेति sufufeafa श्रनमिसंख्कारा इति विविक्रेति उपलम्भयोगनोपदिश्रति । श्रसश्तशन्यता श्रनित्येति दुःखेति श्रनात्सेति शन्तेति शून्येति भ्रनिभित्तेति श्रप्रणिहितेति अरनमिसंस्कारा इति fafanfa उपलम्भयोगेनोपदिशति । अत्यन्त शल्यता श्रनित्येति दुःखेति श्रमात्मेति शान्तेति शून्येति ्रनिमि- सेति श्रप्रणिदहितेति श्रनभमिषंस्कारा इति विविक्रति उपलम्भयोगे नोपदिश्रति । श्रनवरायशून्यता sii दुःखेति श्रनात्मेति waif शून्येति श्रनिभित्तेति श्रप्रणिहितिति श्रनमिसंस्कारा इति विविक्रेति उपलम्भयोगेनोपदिश्रति । श्रनवकारशन्यता अनित्येति दुःखेति श्रनात्मेति शान्तेति शून्येति श्रनिमित्तेति श्रप्रणिितेति श्रनभिषंस्कारा दति विविक्रेति उपलम्भयोगेनोपटि ग्रति | प्ररति- yam श्रजित्येति दुःखेति श्रनात्मेति शान्तेति शज्येति श्रनिभि- तेति श्रप्रणिहितेति श्रनभिषंस्कारा इति fafaafa उपलम्भ- योगेनोपदिश्रति । सधब्वै्शन्यता श्रनित्येति दुःखेति श्रनात्मेति श्रानतेति शून्येति श्रनिभिन्तेति श्रप्रणिहितेति श्रनमिसंखारा इति षद्परिवन्तः | १९०४ fafanfa उपलग्भयोगेनोपदिशति | खलणथ॒न्यता अनित्येति दुःखेति श्रनात्मेति शान्तेति शन्येति श्रनिमिन्तेति श्रप्रणिडितेति safaaenttt इति विविक्रेति डपलम्भयोगनोपदिश्ति | श्रनुप- eat अनित्येति दुःखेति श्रनात्सेति शान्तेति शल्येति श्रनिमित्तेति श्रप्रणिहितेति श्रनभिखस्कारा इति विविक्रेति उपल्म्भथोगेनो पदिश्रति । sage श्रगित्येति दुःखेति अनात्मेति शान्तेति ata अर निमित्तेति अरप्रफिहितेति श्रनभि- संस्कारा इति विविक्रेति उपलम्भयोगेनो पदि शति । खभाव शून्यता श्रनित्येति दुःखेति श्रनात्मेतिं शान्तेति शन्येति श्रनिमिन्तेति श्रनमिसंस्कारा इति विविक्रेति उपलम्भयो गनो पदि शति । श्रभाव- सखभावश्न्यता श्रनित्येति दुःखेति अनात्मेति शान्तेति wate श्रनिभमिन्तेति श्रप्रणिहितेति safc इति विविक्रैतिं उपलम्भरथोगनोपदिगश्रति | warernfa श्रनित्यानौति दुःखानोति श arena fet ग्रान्तानोति geartfa श्रनिभिन्तानौति शअ्रप्रणिडहितानोति श्रनमिसंख्कारा इति विविक्रानौति ऽपलम्भयोगेनोपदिशति | सम्यक्‌ प्रहाणान्यनित्यानौति दुःखानोति च्रनात्मानोति श्रान्ता नोति शन्यानोति श्रनिमित्तानोति अ्रप्रणिहितानौति श्रनभि- संस्कारा इति विविक्रानौोति उपलम्भयोगेनो पदि श्रति। कद्धिषादा नित्या इति दुःखाद्ति अ्नात्मान इति गन्ता दति WaT दति श्रनिमिन्ता दति प्रणिहिता दति श्रनभिष्स्कारा इति fafam दति उप्लम्मयोगेनोपदिश्ति । इद्ियान्यनिकल्धागौति १२०१ श्रतसाह खिका प्र्चाप्रारमिता। दुःखानौति श्रनात्मानोति wren fin शन्वानोति श्रनिभिक्ना- नोति श्रप्रणिहितानौति श्रगभिषंखारानोति+ विविक्रानोति उपलम्नयोगेनोपदि रति । बलान्यनिद्यानोति दुःखानौति श्रना- क्ानौति शान्तानोति शून्यानोति श्रमिमिन्तानोति अप्रणिहिता- नोति भ्रनभिसखारानोति विविक्रानौति उपलम्भो गनोपदिश्ति। बोध्ङ्गान्यनित्यानौति दुःखानौति श्रनाद्मानौति श्रन्तानोति शन्यानौति श्रनिमिन्तानौति श्रप्रफिहितानोति श्रनभिसखारानोति विविक्रानोति उपलम्भयोगेनोपदिशति । श्रायेाष्टाङ्गमार्गाऽनिच्य दति दुःख इति श्रनात्मेति श्रान्त इति शल्य ति श्रनिमित्त दति श्रप्रणिहित दति saftey इति विविक्र दति उपलम्थोभे- मोपदिश्ति । श्राययेसत्यान्यनिल्यानौति दुःखानौति अनाह्मागौति शान्तानौति शन्यानोति श्रनिमित्तानोतिश्रप्रणिडितानौति wate स्कारानौति विविक्रानौ ति उपलम्भयोगेनो पदिश्रति । ध्यानान्य- नि्यानोति दुःखानोति श्रनात्मानोति शन्तानौति शन्यानौतिं श्रनिभित्तानौति श्रप्रणिहितानौति श्रनभिषंस्कारानोति fafam- नौति उपशम्मयोगेनोपदि शति । श्रप्रमाणान्यनित्यानौति दुःखा- नोति श्रनाद्मानौति शन्तानौति शूल्यानौति श्रनिभिन्तानौति शरप्रफिहितानोति श्रनभिसंसकारानोति विषिक्रानौोति उपलम्म- योगनोपदिश्रति । श्रारुष्यसमापत्तयोऽभित्या दति दुःखा दति श्रमात्मान दूति श्रान्ता इति शुन्या दूति श्रनिभिक्ञा दति eee + पूवे सव्रानेभिसंस्ारा दति पाठः इष्ट तु अनभिसंस्कारानौति विेव्यलिङ्भागितमा निर्दि रवं प्रसत्रापि | षष्छपरिवन्तैः | १२०७ ` श्रप्रणिदहिता इति श्रनमिश्खकारा इति विषिक्र दति उपलस्भयोगे- मोपदिशति। faater श्रनित्या इति दुःखा इति semana इति शान्ता इति शून्या दति श्रनिभित्ता इति श्रप्रणिहिता दति श्रमभि- संसारा इति विविक्ता दति उपलन्भयोगेनोपदिश्ति। wage विदारखषमापन्तयोऽनित्या इति दुःखा दति अनात्मान डति शान्ता इति gen इति श्रनिमित्ता दति श्रप्रणिडिताद्ति श्रनभिसखकारा दति विविक्रा इति अपलम्भयोगेनोपदिश्ति | शन्यतानिमिन्ता- प्रणिडितविमोकश्चखान्यनित्यानौति दुःखानोति श्ननाक्मानोति शान्तानौति शून्यानोति अनिमित्तानौति श्रप्रणिहितानौति अ्रनभिसस्कारानोति विविक्रानोति उपलम्योगेनोपदिश्रति | अभिश्चा श्रनित्धा दति दुःखा इति warera इति mar दति ger इति अनिमित्ता इति श्रप्रणिडिता दति श्रममिसंखारा tfa fafam इति उपलम्भयोगेनोपदिश्रति समाधयोऽनिद्या इति दुःखा इति अनात्मान इति शान्ता इति gar इति अनिमित्ता दति ्रप्रणिहिता इति अ्रनमिसंस्कारा इति विविक्ता दति उपलम्भयोगनोपदिश्रति | धारणौमुखानि श्रनित्यानि दुःखानि अनात्मनि शान्तानि शून्यानि श्रमभिमित्तानि श्रप्रणिहितानि श्रनभिसंख्कारानोति विविक्रानौति उपलम्भयोगेनोपदिश्रति । तथागत बलानि afa- त्यानोति दुःखानोति अना्मानौति शन्तानोति शून्यानौति अनिमित्तानौति अप्रणिडितानौति श्रनभिरुस्कारानौति विविक्रा- मोति उपलम्भयोगेनोपदिश्ति। वेश्रारद्यानि अनित्यानौति १२०८ प्रतसाह खिक्षा प्रक्षापारमिता। दुःखानोति श्रनात्मानोति ments शृन्यानोति भ्रनिमिन्ना- af श्रप्रणिडितानोति श्रनभिषंसकारागोति विविक्रानोति उप- लममयोगेनोपदिश्ति । प्रतिखम्बिदोऽजित्या इति दुःखा इति श्रनात्मान इति शान्ता इति शल्या इति अनिभिन्ता इति च्प्रणि- हिता दति श्रमभिसंस्कारा इति विविक्षा इति उपलम्भयोगनोप- दिशति। मशामेनो afar इति दुःखा इति श्रनात्मानति शान्तेति शून्येति श्रनिभित्तेति अ्रप्रणिङितिति श्रममिष्खारेति विविक्रेति शपलम्भयोगेनोपदिश्ति। महाकरुण श्रनिव्येति दुःखेति अरमात्यानति शान्तेति शल्येति निमित्तेति श्रपरणिहितेति श्रनमिससकारेति विविक्रेति उखन्भयोगेनोपदिश्रति | wafer बद्ध्मो श्रनित्या इति दुःखा इति अनात्मान इति mr दूति शून्या इति श्रनिनित्ता इति श्रप्रणिहिता इति अनभिषखारा दूति fafa इति पलम्भयोगेनोपदिश्ति। य एकरूपा anata नाचष्टे नोपदिश्रत्ययं बो धिसकूस्य महासन््स्य पापमिश वेदितव्यं । एवं fe qua बो धिसच्ेन महासत्त्वेन पापमिषाछि वेदितश्यानि । विदिला च परिवश्नयितव्यानि॥ ° ॥ गरतसादसलयां प्रज्नापारमितायाः षष्ठः परिवन्नः ॥ अथ सत्तमः pce: अथायुश्मान्‌ खग तिभेगवन्तमेतदवोचत्‌ । गो धिसस्वो महासत्व दति भगवल्युच्यते, aise पदाथः । एवमुक्ते भगवानायुश्नन्तं सुग तिमेतदवोचत्‌ | श्रपदा्थंः gat बो धिसक्वषडाथेः | तत्कख्छ हेतोरमुत्यादो बोधिरनुत्पादः सत्वः । afe qua बोधौपदमस्तिन नवासन तस्मादपदा्थो बोधिसत्वपदाथंः तद्यथापि ara gat watauga: पदं न विद्यते । एवमेव बोधिसखपटा्यी न विधते । तद्यथापि नाम खभ्रेपदं न विद्यते । एवमेव बोधिषस्य- पदार्थो ग विद्यते। तद्यथापि नाम सुते मायायाः पद न विद्यते । एवमेव बो धिसत्वपटार्थो म विद्यते । तथथथापि नाम gaa atten पदं न faut) एवमेव बोधिसत्नपदार्थो a faut तद्यथापि नाम quad खद कन्दस्य पदं म विद्यते । एवमेव बो धिसल्वपदा्यां म विद्यते ¦ तद्चथापि भाम gaa प्रतिश्रुत्काया पदं a विद्यते। एवमेव बोधिसत्व पदार्थो न faut तद्यथापि नाम qua प्रतिभासस्य पदं ग विद्यते । एवमेव बोधिषत्वपटार्था न विद्यते । तद्यथापि भाम gua faae पदं 4 विद्यते । एव- सेव बो चिषत्वपदायें a विद्यते । तद्चथापि नाम gud तथा- nafafare पदं न विद्यते । एवमेव बो धिघल्वपदार्यो न विद्यते । तद्यथापि नाम सुगते मायापुरषस्मार्य्याष्टाङ्गमार्गेचरतः पदार्थो न विद्यते । एवमेव gud बोधितस्य awewea 152 rare प्रत्राशङका प्रश्चापारमिता | gyracfaarat चरतो बोधिसत्वपदार्थो भं विद्यते । त्चथापि नाम gud मायापुरुषश्याय्येखन्टेषु चरतः पदार्थो न विद्यते | तद्यथापि भाम स्ते मायापुरषस्य wae चरतः पदाथा भ faut तद्यथापि नाम gat मायापुरुषस्याऽपरमाणेषु सरतः पदार्थ न विद्यते। तद्यथापि भाम gad माया- पुरुषसारूप्समापन्तिष चरतः पदाथा स fart तद्चयापि नाम ‘gua मायापुरुषस्याष्टसुविमोचेषु चरतः पदार्थो न विद्यते | तद्यथापि नाम gut मायापुरुषश्य मवस्तुपूव्वेविदहारसमापन्तिषु चरतः a a विद्यते । तद्यथापि नाम gua मायापुरुषष्य श्यतानिमिन्ताऽप्रणिदितविमोचेष चरतः पदार्थो न विधते । तद्यथापि नाम gua मायापुरषस्याऽभिन्नासु चरतः पदार्था ग विद्यते | तद्यथापि नाम gaa मायापुर्षस्छ समाधिषु चरतः पदार्थो ग विशते । तद्यथापि नाम Qe Breage ख धारणणै- सुखेव चरतः पदार्थो न विद्यते । एवमेव स्ते भो धिस्य महास्रस्य प्रभ्नापारमितायां चरतो बो धिस्रपदार्थो न विद्यते | तद्यथापि भाम gad मायापुरूषस्य तथागतबलेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुते मायापुरुषस्छ वेश्रार- aq चरतः पदाथ न विद्यते । तद्चयापि माम सुगते माया- पुरषस प्रतिसब्निल्ु चरतः पदार्था न विधते । तद्चचापि भाम DIA मायापुरूषस्छ Away चरतः पदार्यो न विद्यते i aw- थापि नाम gad मायापुरषस्य महाकरुणायां चरतः पदाथा म ` feet तद्यथापि भाम oat मायापुर्षष्यावेणिक quay सक्तमपरि वरतैः | ६२९९ wen amar म विद्यते । एवभेव सुते बोधिषत्वस्य महाख- we प्रश्चापारमितायां wat बोधिसत्वपदार्थो a विद्यते। तद्यथापि नाम BIt तथागतच्ाेतः TAY सम्बद्धस्य इपेपदं न विद्ते | तत्कस्य हेतोर विद्यमानत्वाग्तस्य रूपस्य । एवमेव सुभूते बो धिषत्वस्य महासत्वस्य प्रन्नापारमितायां चरतो बोधिसच्वपटार्था म विद्चते । तद्यथापि भाम सुभूते तथागतस्याहतः सभ्यक्‌ WEES वेदनायां पदं न विद्यते। ame हेतोरविद्यमानलान्लश्या बेद- नायाः | एवमेव सुभूते बोधिखक्वस्छ महासत्वस्य प्रन्नापारमितायां चरतो बोधिसत्वपदार्थो a विद्यते । तद्यथापि गान gua तथागतस्याहेतः सभ्यक्‌ सम्बद्धस्य संज्ञायां पद न विद्ते | तत्कस्य हेतोरविद्यमानन्नात्तस्याः FATA: | एवमेव qua बोधिसच्वस् महासत्त्वस्य प्रन्चापारमितायां चरतो afar म विद्यते । तद्यथापि नाम सुभूते तथागतस्य हतः सम्यक्‌ सम्बद्धस्य संखकारेषु पदं 4 विद्यते | तत्कस्य हेतोर विद्यमानलान्तषां संस्काराणां । एवमेव gud बोधिसत्वस्य मडहासत्वद्य प्रन्नापारमितायां चरतो बोधिसत्वपदार्थो a faut i तद्यथापि नाम gad तथागतस्यारेतः सम्यकू सम्बद्धस्य विन्नानेपदं न विद्यते । aT हेतोर विद्यमानलान्तस्य विश्चानस्य । एवमेव gud बोधिसत्वस्य महा सत्तस्य प्रश्चापारमितायां चरतो बोधिसत्वपदार्था म विद्यते । तद्यथापि माम gut तथागतस्याइतः wage wa ग विद्यते । ame हेतोरविश्चमानमलयान्तश्य चचुषः | एवमेव Gat गो धिषत्रद्य महायक्वस्य प्रज्ञापारमिता्थां चरतो नोधिखष्वपदा्ों १२९२ WaT eat प्रश्चापारमिता। न विद्यते । ROUT गाम GAR तथागतद्यारतः Way wage stage न विद्यते । तत्कस्य हेतोरविद्मागलान्छख्य sive | yaaa gud बोधिषत्लष्य aqewe प्रज्ाप्रारमिताथां चरतो बोधिषत्पदार्यो भ विद्यते। agai ara gad तथागतस्वारंतः सम्यक्‌ wage प्राणेपदं न विद्ते | तत्क हेतोर्‌ विद्यमानला- कश्य WTS । एवमेव Gat गोधिषत्नस्य मदहासश्वच्य प्रन्चापार- मितायां चरतो बोधिसत्वेपदार्थो a विद्यते । तद्यथापि भाम gut aurea: सभ्यक्‌ wage fagrat पदं न विद्यते । नत्कख हेतोरविद्माभगवान्तस्या जिहणायाः । एवमेव gat बोधि- qe महाकवय प्रशापारनितायां चरतो बोधिसत्वपदा्था ग विधते । तद्धापि माम Gat तथागता रेतः सम्यकू खन्बदधख्य कायपदं भ विद्यते । तत्कस्य हेतोरविद्यमानवान्तस्य are | एवमेव gua बोधिसत्वष्य मडाषत्वष्य प्रभ्ञापारमितार्था सरतो aifwanveral म विद्यते। तद्यथापि माम gut ATA: सम्यक्‌ wage मनसिपदं न विद्यते | ae हेतोरविद्यमानलरा्तस्य AAG: | एवमेव Que बोधितस्य मडहा- wae प्रन्ञापारभितायां चरतो बो धिसक्वपदार्थो ग विद्यते | तद्यथापि गाम सुते तथागतस्याहेतः सम्यक्‌ wage “en पदं म विद्यते । तत्कस्य हेतोर विद्मानलाष्सश्य ङपस्य एवमेव Sat बोधितस्य महासक्वस्य प्रन्ञापारमिता्थां चरतो बोधिखत्व पदार्थो न विद्यते । तद्चथापि नाम gad तथागतख्ाहंतः wag wage श्रष्दे पदं म विद्यते । तत्क रहेतोर्विद्यमानला- anaufcat: | LRA TG NEG । एवमेत Gud Mhewe महाखलस्छ WTIIT- fanrat चरतो बोधिखव्रपटार्थो a faqa ) agerfa wa eat तथागतस्य अम्यक्‌ wage aa पदं a विद्यते | ame हेतोरविद्यमानलान्लण्य we) waa qua whe स्ख awewa प्रन्ञापारमिता्थां चरतो बो चिसक्वपरदायां a विद्यते । तद्यथापि नाम gat तथागतस्छाहतः सभ्यक्‌ सम्बध रखे षदं भ विद्यते । तत्कस्य इतो रविद्यमानलवाश्तश्य wel एव मेव gut बोधिखत्वस्य महा सत्वश्य प्रभ्षापारमिता्यां चरतो बोधिसस्वप्रदा्था म विद्यते । तद्या पि नाम quae तथागतच्या- रेतः खम्यक्‌ eage ail पट न faut । तत्कस्य हेतोरविद्यमा- गलान्स्द UTS! एवमेव gut बोधिषत्लस्य महासत्वश्य vwW- पारमितायां चरतो बो धिषक्वपदार्यो म विद्यते । AQUA माम GAT ATA: सम्यकू TagE धर्ष पदं भ विद्यते । ame डहेतोरविद्मानलास्तेषां धश्चाण्णां । एवमेव सुते बोधिसत्वस्य arena प्रज्ञाप्रारमितायां चरतो बोधिस- त्वपटा्यो न faut | तद्चयापि नाम GAt तथागतच्याहेतः सम्यक्‌ सम्बद्धस्य चचु- fart पदं न विद्यते | ame हेतोर विं्यमानलात्तसय चचभिवि- WAG एवमेव gad बोधिषत्वस्य aware प्रन्ञापार मिता्थां चरतो बो धिसत्वपदार्थयो a विद्यते | तद्यथापि ara gut तथा- TAS: सम्यकू wage ओओोजविश्चाने पदं न विद्यते | तत्कस्य तोर विद्य मानलान्षस्य ओजविश्षानद्य । एवमेव Gad बोधि- १२९४ श्रत श्या खिका पश्चापरारमिता | स्वश्च महासप्वस् प्रश्चापारमितार्यां चरतो बोधिषत्वपदार्था भ विद्ते । त्वथापि भाम gat तथागतस्धारेतः सम्यक्‌ TagT व्राणएविन्ञाने पदं म विद्यते | तत्कस्य हेतो रविद्मानलान्तश्य घ्राण- विन्ञानय्य । एवमेव Gud बो धिषत्वस्य महासत्वखय प्रज्ापारमि- aval चरतो बोधिसत्रपदार्थो म विद्यते | तद्यथापि नाम quad तथागतस्याहेतः way wage जिद्ाविज्ञाने पदं म विद्यते । तत्कस्य हेतो र विद्यमानलवान्तस्य जिका विश्चागस्य । एवमेव gad बोधिषच्लस्य aware प्रश्चापारमितायां चरतो बोधिखत्नपदार्था न विद्यते। तच्चचापि नाम सुन्धते तथागतस्याेतः अम्यक्‌ TE काय विन्नाने पट न विद्यते। तत्कस्य हेतोर विश्मानलन्तस्य काय- विज्ञानस्य । एवमेव gid बो धिषत्वस्य anewa प्र्षापारमि- तायां चरतो बोधिसत्वपदाथो a विद्यते। तद्यथापि नाम gud TTA: सम्यक्‌ wage मनो विश्चाने पदं न विद्यते । Ha डेतोर विद्यमानलान्तस्य मनो विज्ञानस्य । एवमेव gut Rew amare प्रश्चापारमभितायाश्चरतो बोधिषक्वपदार्था न विद्यते । तद्यथापि माम Gat तथागतस्वारंतः सम्यक्‌ सम्बद्धस्य चचुः- wan पद्‌ न विद्यते। तत्कस्य ₹हेतोरविद्यमानलान्तश्य चचुःसस्पेख | एवमेव gud बोधिस्लस्य महासत्त्वस्य प्रज्नापारमितायां चरतो बो धिषक्रपदार्यो न विद्यते । तद्यथापि माम gud तथागदब्यां - हेतः सम्यक्‌ सम्बद्धस्य swe पदं ग विद्यते | तत्कसख हेतोर- विद्यमानलान्तख्छ stwdaie । एवमेव gat afew महा- सक्नमपरि वरः| १२९५. awe प्रजन पारभितायथां चरतो बोधिशस्वपटार्थोी ग विद्यते | तद्यथापि नाम Gxt तचागतस्यादेतः सम्यकू सम्बद्धस्य प्रासं पदं न faut) तत्कस्य डहेतोर विद्यमानलान्तस्य प्राणसंशय शस्य | एवमेव सुते बोयिसत्वस्य ayes प्रन्ञापारमिताथां चरतो बोधिल्नपटार्यो म विद्यते । agurfa माम gat तथागतच्या- हेतः wage जिहृासंस्पशे पदं म विद्यते । तत्‌कस्य हेतोरविद्यमा- नत्वान्लस्य जिका सस्प शस्य । एवमेव gad बोधिसत्वस्य महा सत्वस्य प्रज्वापारमितायां चरतो बोधिसत्वपदार्थो न विद्यते । तद्यथापि माम Gat तथागतस्याङेतः सम्यक्‌ सम्बद्धस्य कायसंस्प पदं म faga । तत्कस्य हेतोरविद्यमानलान्तस्य कायसंस् शंस्य । एवमेव gua बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो बोधि- खत्वपदा्या न विद्यते । तद्यथापि नाम gaa तथागतस्याहेतः aay wage मनः dan पदं न विद्यते । ame हेतोरविद्च- मानलान्तस्य मनः GUT । एवमेव quad बो धिषत्वख्य महा- सत्वस्य प्रज्ञापारमितायां चरतो बोधिसत्वपदाथों न विद्यते । तद्चथापि नाम सुण्ते तथागतस्याेतः सम्यक्‌ सम्बुडस्य चचुः- dun पदं म विद्यते । तत्कस्य हेतो रविद्यमानलान्तस्य च्युःखस्यशे- प्रत्ययवेदितश्य। एवभेव Gud बोधिसत्वस्य महासत्वस्य प्रन्नापार- मिता्यां चरतो बो धिसत्चपदार्थो न विद्यते । तद्यथापि गाम gut तथागतस्यारेतः सम्यक सम्बद्धस्य ओजस्य शप्र्ययवेदिते पदं ग faut । ame डहेतोरविद्यमानलान्तस्य ओजशंस्यशेप्रत्ययवेदि- तच्च । एवमेव gua बोधिसत्वस्य aweae प्रश्चापार मितायां १२६६ wary tee प्रथापारमिता । चरतो बो धिल्लपदायां न विद्ते weet नाम सते तथा- गतद्छारंतः VAY समबद्धश्च च्राणसंसगेमत्य ्रवेदिते पदं न विद्यते । तत्क रेतोर विधमानलाद्य प्रा णसंसाशंमल्ययवे दित्य | एवमेव सुते बोधिदत्वस्छ महापत्वस्य प्र्ञापारमितार्थां चरतो बोधि- अ्लपदा्यो न विद्यते। तद्यथापि नाम gud तथागताः सम्यकू Wags जिहासंख शेप्रत्धयवेदिते पदं न faut | ame इतो रविद्चमानलान्तस् जि शस्यशंप्रत्ययवे दित्य | | एवमेव gut sifuewe महासस्वख् प्रन्ञापारमितायां सरतो बोधिस्मपदार्यो न विद्यते । तद्यथापि माम सुगते तथागतस्ारतः सम्यकू wa कायसंसयशपर्यवेदिते पदं न विद्ते | aE रेतोर बिद्यमाभलान्तद्छ कायसंखश्प्रत्ययवेदितख्य | एवमेव Gud बोधिसत्वस्य महा त्वख्छ प्रन्नापारमिता्यां चरतो बो भिशत्वपदा्यो न विद्यते । तद्यथापि नाम gat तथागत- सारतः सम्यक्‌ wage मनः संर ्रत्धयवेदिति पदं म fut । तत्कस्य VACUA arses । एवमेव सुरते Mawes anes प्रज्ञापारमिता्यां चरतो बोधि- स्वपदार्थ न विद्यते | तद्यथापि नाम Gud तथागतस्ाेतः सम्यक्‌ सम्ब खाऽवि- चार्थं पदं न विद्यते । तत्वस्य ₹हेतोरविथमानलान्तस्छ अविद्यायाः। एवमेव gua बोधि aera प्रज्ञापारमितायां चरतो बोधिखश्पदा्यो म विद्यते । तद्ययापि भाम सुगते तथागतखा- दतः सम्यक्‌ wage संखारेषु पदं न faut । ` तत्क Fite साहमपरिव्षः | URLs विद्यमा्नलान्तेषां संस्काराणाम्‌ । vata qua बोधिसश्वस्य auras प्रश्ञापारमितायां चरतो बोधिसतत्वपदार्थो न विद्यते । तद्यथापि माम Sard तथागतस्वारेतः सम्यक्‌ wage fawn पदं म॒ विद्यते । तत्कस्य रेतोरविद्यमानलान्नस्य fanaa । एवमेव gua बोधिसत्वस्य महासत्वस्य प्रन्ञापारमितायां चरतो बोधिष- त्वपदाया म विद्यते। तद्ययापि नाम quad तथागतस्यारंतः सम्यक्‌ सम्बद्धस्य नामरूपे पदं न विते । तत्कस्य ₹ेतोरविद्यमान- MING नाम BSI! एवमेव gad बोधिसत्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधभिसत्वपदार्यो न विद्यते । तद्यथापि नाम Gud तथागत्ठारेतः WAY सम्बद्धस्य षडायतने पदं न ` विद्यते । ame ₹ङेतोर विद्यमामलान्तस्य षडायतनस्य । एवमेव gua बोधिसत्वस्य म हासत्वस्य प्रन्ञापारमितायां चरतो बोधि- सत्त्वपदार्यो a विद्यते । तद्यथापि नाम सुग्धते तथागतस्याेतः सम्यक्‌ सम्बद्धस्य स्पशं पदं म विद्यते । ame हेतोर विद्यमानला- WY स्य शंस्य । एवमेव gaa बोधिसत्वस्य AWWA प्रन्नापार- भिता्थां चरतो बोधिसत्वपटदार्यो न विद्यते । तद्यथापि नाम Qa तथागतस्यारेतः सम्यक्‌ Wage वेदनायां पदं न विद्यते | तत्कस्य हेतोर विद्यमानलात्तस्या वेदनाया | एवमेव खण्डते बोधि- सत्वस्य महा सत्वस्य प्रभ्नापारमितायां चरतो बोधिसत्वपदार्यो ग विद्यते । तद्यथापि नाम Gat तथागतस्य दतः सम्यक्‌ Wa दष्णायां पदं म विद्यते तत्कस्य हेतोरविद्यमानलान्तख्याः दष्णाथाः । एवभेव Bud athe महासत््स्य प्रज्ञापारमि-' 158 ` gage शतसाहखिका TAIT haat | तायां चरतो बोधिशत्वपदार्था न विदयते । तद्यथापि नाम que AMMAR: सम्यक्‌ Wager न विद्यते । तत्क हेतोर्‌ विद्यमानव्वाभस्योपादानस्य । एवमेव gua बो धित्स aaa गन्नापारमितायां eat बोधिस्लपदार्थो ग faye | तद्यधापि नाम Cart पथागतस्वाहेतः सम्यक्‌ wage भवे पदं न fat । तत्कम्य हेत।रविद्यमानलान्तस्य भवस्य । एवमेव gut af farce agree प्रज्ञापारमितायां चरतो बोधिस्वपदाथौ न विद्यते। तद्यथापि माम सुग्धूते तथागतख्ाहतः सम्यक्‌ सम्बद्ध लातौ पदं स विद्यते। तत्‌कस्य हेतोरविद्मागलान्तश्याजातेः | एमे gad बोधिसत्वस्य awewe प्रन्नापारमिताथां चरतो बोधिस््वपदार्थ न विद्यते | तद्यथापि नाम gut तथागतस्या- हेतः GAY AFA जरामरणे पदं न विद्यते । aaa हेतोर- विद्यमानवाच्तस्य जर।मर णस्य । एवमेव gat बोधिसत्वस्य aw- ame प्रन्नापारमितायां चरतो बोधिस्वपदार्यो गं विद्यते | तद्यथापि भाम सुगते ATMA: सम्यक्‌ सम्बद्धस्य दान- पारमितायां पदं न विद्यते । aqae रेतोर विध्चमानलान्तखच दानपारमितायाः। एवमेव Qua These AeA प्रश्षा- पारमितायां चरतो बोधिसत्वपदार्थां न विद्यते । तद्ययापि ara सुते ATTEN: सम्यक wage शओनोशपारमितायां पदं म विद्यते । तत्वस्य डेतोर विद्यमानवान्तस्याः शैलपारमितायाः। एवसेव सुन्द ते नो धिखच्वस्य महास्चस्य प्रश्चापारमितायां चरतो बोधिमरत्पदार्यो म विद्यते । तद्यथापि भाम gut तथागतस्या- wRanfcrt | १४१६ Ua: Say Tage लान्िपारमितार्थां पदं न विद्यते । सत्‌ क्छ WN awe: लान्तिपारमितायाः। wR सुण्धते बोधिसत्वस्य aera प्र्ञापारमितार्यां चरतो बो धिषत्नपदार्था न विद्यते। तद्यथापि भाम gat तथागतस्डा हेतः सम्यक्‌ WAS वौ य्येपारेमिता्थां पदं न विद्यते । तत्‌कसय रेतोर विद्यमामत्ाशस्या वो्येपारमितायाः। waa gud बोधिसत्वस्य महास्वस्य प्र्ा- पारमितायां चरतो बोधिसच्चपदार्थो न विद्यते । तद्यथापि मामं Gut AVANT: ag सम्बद्धस्य ध्यानपारभितायां पदं न विद्यते । तत्‌कस्छ हेतोर विध्मानलान्तस्या ध्यामपारमितायाः | ए वमेव gua बोधिसत्वस्य महा सत्स्य प्रन्नापारमितार्थां चरतो बो धिखत्वपदार्थो न विद्यते । तद्यथापि नाम qua तयागतस्या- हेतः सम्यक्‌ सम्बद्धस्य प्रज्ञापारमितायां पदं न विद्यते । तत्क Vit विद्यमानत्वान्ख्याः प्रभ्नापारमितायाः। एवमेव gaa बोधि- सत्वस्य म हासत्वस्य प्रज्नपारमितायां चरतो thwart ग विद्यते | तद्यथापि नाम सुगते तथागतख्याहेतः VAY शब्बद्धश्या- ध्यात्मशूल्यतायां wa विद्यते । तत्‌कस्य ₹रेतोर विद्यमानला- We श्रध्यात्मशयून्यतायाः | एवमेव gad बोधिसत्वस्य ayre- त्वस्य मन्नापारमितार्यां चरतो बोधिसत्नपदार्यो म॒ विद्यते | तद्यथापि नाम सष्डते anaes: सम्यक्‌ wage afegi- शएन्यतार्यां पदं म विद्यते । तत्‌कस्य हेतोर विद्यमानलान्तश्जा aftgi शून्यताया: । एवमेव aa बोधिसत्वस्य महा सत्वस्य २९० शत साह खिका प्रक्षापार मिता | अज्ञापारमिताथां eat बोधिषत््वपदार्यो म विद्यते। तद्यथापि नाम Gat तथागतस््ा हेतः सम्यक्‌ समध्यात्मवरिद्ाशल्यतायां पदं ग वियते । ane हेतोरविद्यमानलान्तस्या श्रध्यात्मवदिद्धा wana: | एवमेव gud बोधिसत्वस्य महासत्वस्य प्रश्नापार- नमिता्यां चरतो बोधिसत्वपदार्थो न विद्यते। तद्यथापि नाम Qua AMT: TAREE Yat शून्यतायां पदं न विद्यते । तत्‌कस रेतोरविद्यमानवान्तस्थाः शून्यता शून्यतायाः | एवभेव gua बोधिसत्स्य मदासलस्य प्रभ्ञापारमितायां चरतो बोधिस्नपदार्यो न विद्यते। तद्यथापि माम सुते तथागतस्यादहतः सम्यक wage महाशत्यतायां पदं न विद्यते | तत्‌क्य Catt विद्यमानलान्तस्या महा द्ूल्यतायाः | एवमेव quae बोधिसत्वस्य aE प्रश्नापारमितायां चरतो बोधिसत्वपदायो न विद्यते । तद्यथापि नाम सुते तथागतस्याहेतः सम्यकूषम्ब्धष्य परमाये शून्यतायां पदं न विद्यते । तत्‌ कस्य हेतोर विद्यमानलान्तखाः परमार्थश्यन्यताथाः | एवमेव gad बोधिसत्वस्य महाशत्वस्य ्रन्नापारमिताथां चरतो बो धिसत्वपदार्थों न विद्यते। तद्यथापि नाम॒ Quad तथागतस्यारेतः सम्यक्ण्डदभस्य संस्तश्यन्यतायां पदं म विद्यते । ame हेतोरविद्यमानच्वात्तख्याः wae तायाः । एवमेव gad बोधिसत्वस्य महासल्वस्य प्रज्ञापार- भिताथाश्चरतो बोधिसत्वपदार्यो न faga तद्यथापि नाम Gt ATTAIN: TARGETING पदं न fat) ame हेतोरविश्चमानच्लान्तस्वा श्रसंछ्तश्न्यतायाः | सप्तमपरि वत्तः | १९२९ एवमेव Gud बोधिसत्वस्य महा षत्वस्य प्रन्ञापारमितायाच्चरतौ बोधिसक्नपदार्यो a विद्यते तद्यथापि नाम gad तथा- TARA: सम्यकूसम्बदधस्यात्यन्तशएन्यतार्यां पदं न विद्यते | तत्कस्य तोर विद्मानत्वान्तस्याः श्रत्यन्तश्न्यतायाः । एवमेव Bead बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायाश्चरतो बो धिसत्नपदार्यो न॒ विद्यते। तद्यथापि नाम gud तथागतस्यादेतः सम्बकु- सम्बद्ध स्यानवरा ग्रशन्यतायां पदं न विद्यते । तत्कस्य हेतोरविद्यमान- SIMA RAUNT: | एवमेव gat बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायाञ्चरतो बोधिसत्नपदायौ न विद्यते । तद्यथापि नाम Gud तथागतस्यारेत सम्यकूसम्बद्धस्यानवकार- शून्यतायां पदं न॒ विद्यते । तत्कस्य डेतोर विद्यमानत्वन्तस्यानगव- कारशचन्यतायाः | एवभेव gad बोधिसत्वस्य महासत्वस्य AAT- पारमितायाञश्चरतो बोधिसत्वपटार्योां न विद्यते । तद्ययापि नाम gut तथागतस्यादेतः सम्यकूसम्बद्धस्य प्रछृतिशएन्यतायां पदं भ विद्यते । तत्कस्य हेतोर विद्यमानच्चन्तस्याः प्रहृतिश्यन्यतायाः | एवमेव gaa बोधिसत्वस्य महासत््स्य प्रक्चा पारमितायाश्चरतो बोधिसत्रपदार्यो न विद्यते । तद्यथापि नाम gad तयागतस्या- Ga: खम्यकुसम्बद्धस्य सब्वेधग्मेशून्यतायां पदं न विद्यते । तत्कस्य हेतोर विद्यमानालान्तस्याः «waa | एवमेव quae बोधिसत्वस्य महासचस्य प्रज्ञापारमितायाञ्चरतो Threat न विद्यते । तद्यथापि नाम Ge तयागतस्यारेतः सम्यकूखमबुद्धस्य खशचणशल्यतायां पदं न विद्यते । तत्कस्य ॒हेतोरविद्चमान- १९२२ प्रतसाह लिका प्रन्नापरारमिंवी। WAST: खल चणश॒न्यतायाः | एवमेव gut बोधिये महा सत्वस्य प्रन्ञापारमितायाश्चरतो बो धिसत्वपदायौ न विद्यते | तद्यथापि नाम GAA तथागतस्छारेतः WHYTE ऽरुपलम- शृन्यतायां पदं म विद्यते) तत्कस्य हेतोरविद्चमाभक्ान्तश्या ऽनुपलमश्यन्यतायाः | एवमेव gad बोधिसत्वस्य awe प्रज्ञापारमितायाश्चरतो बोधिसत्वपदार्थो म विद्यते तद्यथापि नाभ स्ते तयागतस्याहेतः सम्यक्‌ सभ्वड्‌स्याभावशएन्यताां पदं न विद्यते | तत्कस्य हेतो र विद्यमामक्तवाश्तस्ाः BATAVIA: | एवमेव Gud बोधिसत्वस्य महासत्वख प्रज्ञापारमितायाश्चरतो बो धिषत्वपदार्यो भ विध्यते । तद्यथापि नाम gad तथागत रातः सम्यक्‌ सम्बद्धस्य सखभावशन्यतायां पदं न विद्यते | तत्कस्य हेतोरविद्यमान्वान्तस्याः खभावश्यन्यतायाः । एवमेव gua बो धिस्य महासच्वस्य प्रन्नापारमितायाच्चरतौो बोधि- सच्चपदार्यो म विद्यते । तद्यथापि नाम gat तथागतख्यादेतः सम्यकू सम्ब स्याभावखभावशन्यतायां पदं न विद्यते । तत्क हेतो- र विद्यमानक्नात्तश्या श्रभावखभावशयन्यतायाः | तद्यथापि नाम Gut तथागतस्यादेतः सम्यकुशवद्धशच garmag पदं न विद्यते । तत्कस्य हेतोरविद्यमानल्ान्तषां सृल्युपस्थानानां । एवमेव gait बो धिसत्स्य Awe प्रन्ञा- पारमितायाश्चरतो बोधिषत्वपदार्यो न विद्यते। तद्यथापि नाम Gut तथागतस्याहेतः सम्यकुसखबद्धस्य सम्यकूप्रहाणएषु पदं न विद्यते । ame हेतोर विद्यमानत्वात्तेषां सम्यकूप्रहाणाभां । एवमेव सप्तमपटिवर्तः। RRR gut बोधिषक्वस्य aweme प्रज्ञापारमितायाच्चरतो बोधि- श्वपदार्यो म विद्यते । तद्यथापि नाम स्ते तथागतख्याहंतः सम्यक्‌ सम्बद्धस्य द्धिपादेषु पदं न विद्यते । तत्कस्य हेती- रविदध्मानलान्तेषाण्टद्धिपाद्ानां । एवमेव qd बोधिसत्वस्य मरहासत्वख्छ प्रश्चापारमिताथाश्चरतो बो चिसत्पदार्या न विद्यते । तद्यथापि नाम Gat तथागतस्छारंतः सम्यकू सम्बद्धस्य इद्धियेषु पदं न विद्यते । तत्कस्य हेतोरविद्यमानच्वान्तेषामिग्ियाणणं | एवमेव gud बोधिसत्वस्य महा सत्वस्य प्रज्ञापारमिताया- gcit बो धिसत्वपदार्या a विद्यते। तद्यथापि भाम gat तथागतस्यारेतः सम्यक्‌ सम्बद्धस्य wy पदं न विद्यते । तत्‌कस्व हेतोरविद्मानलान्तेषां बलानां । एवमेव gad बो धिशत्वस्य महा सत्वस्य प्रन्ञापारमितायाश्चरतो बोधिषत्वपदार्था न विद्यते । तद्यथापि नाम Qua तयागतस्याेतः सम्यक्‌ सम्बद्धस्य बोध्यङ्गेषु पदं न विद्यते। aqaea ेतोर विद्यमानल्नात्तेषां बोध्यक्गानां | एवमेव gat बो धिखत्वस्य महासत्त्वस्य प्रज्ञापारमितायाश्चरतो afar न विद्यते । तद्यथापि नाम gat तयागतख्ा- ta: सम्यक्‌ wage मार्गे पदं न विद्यते । aqae ₹हेतोरवि्च- AAMAS मार्गस्य । एवमेव Bad बोधिसत्वस्य महासत्त्वस्य ्रञ्चापारभितायाश्चरतो बोधिस्वपदार्थो न विद्यते । . तद्यथापि नाम gud तथागतस्यारंतः सम्यक्‌ सम्बद्धस्ाय्येसत्येषु पदं म विद्यते । तत्‌कस् डेतोर विध्मानच्लान्तेषामाय्येखत्यानां । एवमेव pit frase महासत्वख्य प्रज्ञापारमितायाश्चरतो बोधिखत्व- १२९४ श्रतसाहसिक्रा प्रश्ापारेमभिता। पदा्यो भ विधते | तथ्चधापि नान सुते तथागताहंतः एम्‌ wage ध्यानेषु पदं न विध्यते । ane हेतोर विद्मानलान्तषां ध्यानानां | एवमेव सुते Thies awewe प्रश्ापारमि- तायाश्चरतो बोधिसलपदार्थो न विद्यते । meets गाम gah AMMAR: सभ्यक्‌ सन्बद्भखाप्रमाणषु पदः न विद्यते । aqae हेतोरविद्मानलान्तेषामप्रमाणनां । एवमेव gut बोधिसन्लख्य महासच््य प्रन्ञापारभिक्रयाश्चरतो बोधिसत्वपदार्यां न विद्ते | तद्ययापि नाम gut तथागतस्याहेतः VAY म्ब द्स्यारूष्यषमा- पत्निषु पदं म विद्यते। तत्‌कश्च डहेतोर विध्मानलान्तास्यामार्प्य- समापन्लौनां | एवमेष Grd बो धिस्य महा सत्वस्य प्र्ञापार- मितायाश्चरतो बोधिष्त्वपदार्याो न विद्यते तद्यथापि नाम सुते ANAT: सम्यक्‌ wage विमोेषु पदं भ विद्यते । ame हेतोर विद्यमामलान्तेषां विमोच्ाणां । एवभेव सुगते बोधि ae महासत्स्य प्रन्नापारमितायाश्चरतो बोधिषल्लप्दार्यो ग विदयते । तद्चयापि नाम सश्चते तथागतच्यादेतः सम्यक्‌ समद्धस्या- गुपून्वेविहारसमापन्तिषु पदं नविश्चते । तत्‌कस् डेतोरविधमान- ्त्तास्यामनुपूव्वे विहार समापत्तिर्नां । एवमेव सुश्रते मो धिसच्ख्य महासत््स्य प्रश्ञापारमितायाश्चरतो बो धिसत््रपदार्थो न fags । तद्यथापि नाम Hat AMAA: सम्यक्‌ wage शन्यतानि- भिन्ताप्रणिडितविमोसुखेषु पदं न विद्यते | aqae डेतोरबि- द्यमानलात्तेषां शून्यतानिमिन्ताप्रफिहितविमोचाणं । एवभेव gaa बो धिस्य area प्रन्नापारमितायाश्चरतो बोधिष्लपदार्था सत्तमपरटि वतै | : ६२५ न विद्यते । meets नाम Gat तथागताः सम्बक्‌ सम्ब इश्याभिन्नालुपदं न विद्यते | तत्‌कख्च हेतोरविद्यमानलाश्लासा- मभिन्नानां | एवमेव gad बो धिस्य aqrewe प्र्चापारमि- ता्थां चरतो बोधिखक्वपटार्या ग विद्यते । agate भाम gut तथागतस्यादेतः सम्यक्‌ wage समाधिषु षटं न विद्यते । तत्‌ कश्य हेतोरविद्यभागलान्तषां समाभौनां । एवमेव सुगते af सत्वस्य महासत्वस्य प्रश्चापारमितायथां चरतो बोधिसत्तपदायो न faut । तद्चयापि नाम Gat तथागतष्टाहेतः सभ्यक्‌ wage धारणएौमुखेषु पदं न विद्यते । aqae हेतोरविद्यमागलयान्तेषां धारणोसुखानां | एवमेव gid बोधिसत्वस्य awene प्रश्चा - पारमितायां चरतो बो धिसल्वपदार्यो न विद्यते । तद्ययापि नाम Gar तथागतष्दादंतः सम्यक्‌ सम्बद्धस्य तथागतबसेषु पदं म विद्यते । तत्‌कष्य हेतोर विद्यमानलान्तेषां तयागतबशार्मां । एव- मेव gid बोधिषत्वश्य महासत्त्वस्य प्रन्ञापारमितायां चरतो बो धिषत्वपटार्यो न विद्यते तदथथापि नाम gad तथागत- RT: सम्यक्‌ सम्बद्धस्य चतुषेवेशारयेषु पदं न विद्यते । तत्‌- ae हेतोरविथमामलान्तेषां वेशारथार्नां | एवमेव gud बोधिसत्वस्य महासक्नस्य प्रभ्नापारमिता्थां चरतो बो चिखत्नपदार्यो न विद्यते । तद्यथापि नाम सुग्धते तथा- TAA: सम्यक्‌ सन्बद्धस्य wey प्रतिसन्नित्छु पदं ग विद्यते । तत्‌कस्य हेतोर विद्यमानलात्ताखां प्रतिसम्बिटां | एवमेव qa बो धिसत्वस्य मदा सत्वस्य प्रन्ञापारभितायां चरतो बोधिसत्नपदार्या Lot १२९६ तसाद fear प्रश्नापारमिता | a विद्ते । तद्यथापि नाम सक्ते तथागतच्यादतः TER सम्ब ge महाकरणायां पदं म faut । aqee हेतोरविद्चमागला- TA महाकदणायाः | एवमेव gud बो धिष्नस्य महा सत्वस्य ्रन्ञापारमिताथां चरतो बोधिषक्वपदा्थो भ विद्यते । तद्यथापि नाम Gut तथागतस्यारेतः सम्यक सम्बद्धस्याष्टादश्ावेणिकबुद्ध- wae पदं ग विद्यते । ane हेतोरविद्मानलान्तेषामाबेणिक- बद्धधम्भाष्णां । एवमेव gad बोधिसत्वस्य महासत्व प्रश्ापारमि- तायां चरतो बगोधिखत्वपटार्था म विद्यते | तद्ययापि माम सुण्तेऽस्लतधातौ sary पदं न विद्यते । संस्तधातवशस्तधातुपदं भ विद्यते । एवमेव qua बोधिसत्वस्य arene प्रभ्ञापारमितायाश्चरतो बो धिसस्वपदाथो म विद्यते । ayaa नाम सुख्धतेऽनुत्पारे पदं न विद्यते । एवमेव gut बोधितस्य महासत्वस्य प्रश्ञापारमितायां चरतो बोधिषक्वपदार्यो a feat i तद्यथापि नाम gat ऽनिरोधेपटा म विद्यते। एक्मेव gud बोधिसत्वस्य महा सत्वस्य प्रज्ञापारमिताथां चरतो atfuawas न faa तदथयापि नाम सुशतेऽसक्तेशाऽग्यवदाने पदं न faut | एवमेव gud बोधिसत्वस्य महासत्वस्य oH पारभितायाश्चरतो बोधिखत्वपदार्थो न faut तद्यथापि नाम सुग्ध तेऽनमिसस्कारे पदं a विद्यते। एवमेव gad बो धिशत्वश्य मदासत्रस्य प्रज्ञापारमितायाश्चरतो बो धिसत्वपदार्थो न विद्यते | तद्यथापि माम सुण्डतेऽप्रादुभाषे पदं भ विद्यते । एवमेव gat बोधिसत्वस्य महा सत्वस्य प्रज्ञापारमिताथाश्चरतो बोधिशस्रपदा्यो सप्तभपरि कक्षैः । ९९९७ भ विद्यते । तद्यथापि नाम guasqued परं म feet | एव्व Gud बोधिखतस्य ayrene प्रश्ञापारमितायाश्चरतो बो धिसत्वयटार्थो म विद्यते | आद । कस्य भगवन्ननुत्थादे पदं न विद्यते । Warfare पदं ग विद्यते । कच्थासक्गेशाव्यवदाने पदं भ विद्यते कस्या- पदुमानि पदं न विधते | कस्याऽनभिसंस्कारे पदं म विद्यते । कष्ठाऽशुपखम्मे पदं न॒ विद्यते । भगवानाह । STE सुग्छतेऽसु- mare पदं न faut | शूपस्याऽनिरोधे पदं न विद्यते । STE ऽसङ्घश्राग्यवद्‌ाने पदं न विद्यते । ` रूपस्याऽनभिसस्कारे पदं न विद्यते | शूपस्याऽपादुभांगे पदं न विद्यते । रूपस्ाऽनुपशम्भो पदं भ॒ विद्यते । Rene: gut wae पदं a faut बेदनाया श्रनिरोधे पदं a faut | वेदनाया wea व्यवदाने पदं न विद्यते । बेदनाया अनभिसंखारे पदं न विद्यते | वेद- माया अपरादुभावे पदं न विधते । वेदनाया अ्ुपलन्मे पदं न विद्यते | सं्ञाथाः सुश्टतेऽनुत्पदे पदं न विद्यते । surat च्रनि- रोस पदं न विद्यते । संज्ञाया श्रशङगेशाव्यवदाने पदं म विद्यते | duran अनमिखसकारे पदं न विद्यते । संभाया श्रप्रादुभावे पदं न विद्यते। संज्ञाया waren पदं न विद्यते । सख्कारार्णण gatas पदं a विद्यते | संस्काराणामनिरोधे पदं भं विद्यते | संस्कारा णामसंल्तेशाव्यवद्‌ाने पदं न विद्यते । सस्कारा- फामनमिसंख्कारे पदं ग विद्यते । संस्काराणामप्रादुभावे पदं a विद्यते | शंसकाराणामनुपशन्मे पदं a faut! fase Ware शत साह खिक्षा sqrarefaar | guasaare पदं a faut: विज्ञानस्याभिरोधे परम विधते | fanrrerssaureagt परं ग fae?) विश्चाग- स्वानमिखंस्कारे पदं ग विद्यते । विश्चाग्याऽपरादुभवि पदं म विद्यते । विश्नानस्याऽरुपलक्म पदं भ faut | age: quasars पदं म विद्यते । चथुषोऽनिरोधे पदं न विद्यते | चचषोऽसकवेशाव्यवदाने पदं न विद्यते । चचुषोऽनमि संस्कारे पदं ग विद्यते । चचषोऽपरादुभावे पद न विद्यते | चच्षोऽलुपशम्मे पदं ग विद्यते । ओद्य सुग्धतेऽलुत्पादे पदं न विद्यते । ओओचरष्याऽनिरोधे पदं म विद्यते । atwersdqinrea- दामे पदं न विद्यते । ओबष्याऽनभिसंस्कारे पद न विद्यते । ओरोच- स्याऽ्रादुभाबि पदं न विद्यते । ओचस्थाऽलुपलम्मे पदं म विद्यते, प्राणस्य सुग्तेऽनुत्यादे पदं न विद्यते। त्राणस्यानिरोधे पदं न विद्यते । घ्राएवस्याऽश्क्तेशाव्यवदाने पदं म विद्यते । प्राणस्याऽनमि- संस्कारे पदं न विद्यते । त्राएस्याऽप्रादुभवि पदं भ॒ विद्यते | प्रारस्याऽनुपलम्भे पदं न विद्यते । fasta: खुग्धतेऽनुत्पादे पद्‌ न विद्यते । जिह्वाया निरोधे पदं म विद्यते fasta असक्त शाव्यवदाने पटं भ विद्यते । जिद्ाया अनमिसंखारे पदं न विद्यते) जिह्वाया अरप्रादुभवि पद्‌ न विद्यते | जिहाया अनु waa पदं न विद्यते । कायच्य सुग्डतेऽनुत्पारे पदं न विद्यते । कायद्याऽनिरोधे पदं a विद्यते। काथय्याऽसक्तेग्राव्यवदाने पदं न विद्यते । कायब्याऽननिसंखकारे पदं म विद्ते । कायस्याआआ- quia पदं न विद्यते | कायख्छाऽलुपसम्भ पदं म विध्यते । मनः सन्नमपरिवक्तैः | ९९९. grams पदं ग विद्यते । मनसोऽभिरोधे पदं न विद्यते । मनखोऽसक्ञे्राव्यवदाने पदं म वि्चते। मगखोऽगभिसंस्कारे पट न विद्यते | मनसोपरादुभवि प्रदं न faut मनसोऽलपश्चन्भ पदं न विद्यते | पस्य पुण्ड तेऽत्पारे पदं न विद्यते । रूपस्याऽभिरोधे पदं न विद्यते | रूपस्याऽसक्घोशराव्यवदाने पदं न विद्यते । खूपस्याऽनमि- dart पदं ग विद्यते । रूपष्याऽप्रादुभावे पदं भ faut | खूपस्याऽनुपलम्भं पदं म विद्यते शब्दस्य सुग्धतेऽनुत्पादे पद न विद्यते । ग्रष्दस्याऽनिरोधे पदं न विध्यते | शब्दस्याऽसंक्तेशाग्यव- दाने पटं भ विद्यते शब्दश्वानमिसस्कारे पदं a विद्यते। शब्दष्याऽपरादुभवि पदं न विद्यते । शन्दष्याऽनुपलम्भ पदं न विश्चते । गन्धस्य quasars पदं न विद्यते । गन्धस्याऽनिरोधे पदं म विद्यते | गन्धख्याऽसङ्घेशाऽव्यवदाने पदं न विद्यते । गन्ध- स्याऽनभिषंख्कारे पदं म॒ विद्यते । गन्धस्याऽप्रादुभवि पदं न विद्यते । गन्धस्याऽचुपलम्भ पटं न विद्यते । रसश्च शुण्ड तेऽनुत्पादे पटं न विशते । रसस्याऽनिरोधे पदं न विद्ते | रषस्याऽसक्ञेणा- व्यवदाने पदं न विद्यते। रषस्याऽनभिसंस्कारे पदं न विद्यते | रसच्ाप्रादुभावे पदं न विद्यते | रसस्याऽलुपलम्म पदं म विद्यते । ene सुभ तेऽनुत्पादे पदं a faut | स्पशंख्याऽभिरोधे पदं न विद्यते । स्पशेख्छाऽसंङ्ञेश्राग्यवदाने wa fart) सखपशेस्याऽनभि- wert पदं म विद्यते, स्यशंश्याऽप्रादुभवि पदं म विद्यते | स्पशरद्याऽरुपलन्भ पदं न विद्यते 1 धर्मर्णसुण्छतेऽनुत्पादे पदं न १२९१ प्रतसाहख्िका धश्षापारमिता | विद्यते | धरणामनिरोघे पदं न विते । धर््ाणामसङ्ञोगा्यव- दाने पदं न विधते । धर््ाणामभमिश्सकरे पदं ग विद्यते । धद्मोणामप्रादुभवि पद्‌ ग विते । ध््माणामतुपलम्मं पदं न विद्यते | चथुभिश्षानख्छ सुतेऽसुत्यादे पदं भ विधते । seit च्याऽनिरोधे पदं भ faut । चधुभिशञागच्याऽवक्े ा्थवदाने पदं ग विद्यते । चचुनिश्ानस्याऽनभिषंसकारे पदं न faut चचुभ्वि- श्ागस्याऽपरादु्भावे पदं न -विद्यते । चचुविवज्ागद्याऽशुप्मो परं a विद्यते i ओभविज्ञानस्य खुग्डतेऽमुत्पदे पद भ विद्यते। ओओषविश्चानस्याऽभिरोसे पदं म विद्यते । शओओजविन्नानस्याऽसक्लेश्रा- व्यवदाने पदं 4 विद्यते| ओजविन्नानस्ठाऽनभिषंखकारे पदं न विद्यते । ओओजविन्चानश्याऽपरादुभषि पदं न विद्यते । ओचविन्नान- स्यातुपशम्मो पदं ग विद्यते । घ्राणविश्चानस्य सुध तेऽनुत्पारे पदं न विद्यते । च्राणएविन्ञाणल्याऽनिरोे पदं न fara) च्राणविन्ान- स्याऽषक्घेशाग्यवदाने पदं म विद्यते । घ्राणविज्ञानस्याऽभमिशस्कारे पदं ग विद्यते। चाणविन्ञानस्याऽप्ादुभवि पदं a विद्यते) प्राणएविन्ञान्याऽसुपलम्म पटं a विद्यते | जिङ्वाधिज्ञानस्य सन्ते sare पदं भ विद्यते । नि्ाविन्ञामस्याऽनिरोधे पदं न विद्यते । जिह्ा विज्ञानस्याऽक्घेशाव्यवदाने पदं न विद्यते । जिङाविन्चान- स्याऽनमिसंसकारे पदं म विद्यते । जिह विज्ञानस्याऽप्रादु मावे पद्‌ न विद्यते । जिह्वाविश्चानख्याऽनुपणम्भे पदं न विते । काय- विश्नानस्य सुगतेऽनुत्पादे पटं a विध्यते । कायविन्चानख्याऽनि- सत्रमपरिवन्तः | १२९६; ata परं म विद्यते । कायविश्चागश्छाऽसं्तग्राव्यवदङाने परं न विद्यते । काथविशागस्याऽगमिसंस्कारे पदं भ विद्यते) काथवि- ज्ञानस्याऽपरादुभवि पदं न faut | काथविश्चानच्याऽलुयशचम्भ पदं a विद्यते । मनविश्चानचख्य ष्छतेऽनुत्पादे w a faut! अनविच्चानस्ाऽभिरोधे षदं भ विद्यते । मनविन्नानस्ाऽम््ञेशा- व्यवद्‌ाने पदं न विद्यते । ममविश्चानस्य्ाऽनमिषंस्कारे पदं म विद्यते | मनविन्ञानस्याऽपरादुभावि पदं न विद्यते । मनविन्चामस्या- ऽल पशग पदं म विद्यते । . चच्ुःसर्पशेष्य सुश्वतेऽसुत्पादे पदं म faut) चुःसस्यशेष्टा- feed षदं न विद्यते । चचःषस्सशेष्याऽसकत शव्यवदाने पदं न विद्यते । चचुःखंसय भेख्या ऽनभिखंखकारे पदं न विशते । चचुःखरूश- स्याऽपरादुभावे पदं न विद्यते । चचुःखसशस्याऽुपलष्मे पदं न विद्यते | आओ जस्य ख्य शुन्डतेऽनुत्यादे पदं भ विद्यते । ओच- gases पटं ग॒ विद्यते । ओओ चसस्य ्रस्याऽषज्ञ शा व्यवदामे पदं न विद्ते । आनशस्यख्छानभिसस्कारे पदं म faut! stadquensiguia पदं न॒ विद्यते । श्रोच सस्पशस्याऽनुपलब्भे पदं न विद्यते । श्राणसंस्पशेख्य सखुग्डतेऽनुत्पादे पदं न बिद्यते | ब्राणदस्य्स्या निरोधे पदं न विद्यते । प्राणसस्पश्ेस्याऽसकगश्राव्य- वद्ाने पटं a बिद्यते, न्राणसस्यशेस्यामभिसंख्कारे पदं भ विते । ब्राणवस्यशेख्धाभरादुभावे पदं न faut । भ्राणसंससशखया- ऽसुपशन् पदं न विध्यते । जिङ्कासस्येस्य सु्तेऽनुत्पादे पद्‌ म विद्यते । जिङ्कासंस्यभरस्ाऽनिरोधे पदं म विद्यते । जिङारुस्पभे- + 6५ ५१ तसाद सिका प्रश्चापारमिता। exsdaqureaerat पदं न विद्यते । जिह्ासंस्यशेख्यागभिषंखारे पदं ग॒ faut! शिकासंस्शस्याऽप्रादुभवि पदं म faut | जिासंख्खाऽनु पलम्म पट भ विदधते | RUC शु तेऽदुत्यारे पद न विधते । कावस्य facta पदं न विध्यते । काचं श्े्याऽशललोशाथवडाने पदं म विद्ते । काथसंखग्ेस्याऽनभिषशंखकारे पद म विद्यते | कायषसशे- खाऽपरादुभषि पदं म॒ विदयते । कायसस्यशेष्याऽरुपलक्भ षदं न विद्ते । andere सुग्तेऽसुत्यादे पदं न विद्यते | मनः- संख््रस्याऽनिरोधे पदं न विद्यते । ममःसंस्येष्याऽसङ्गश्राव्यवदामे पदं म विद्यते । मनःष्यशेष्याऽनभिषसंश्कारे पदं भ विद्यते । मनः- शंसपशेखखाऽप्रादुभवि पदं म विद्यते | मनःसंसपग्ष्याऽतु पमन पदं न विद्यते | वचःसंस्ेपत्ययवेदितस्य दश्वतऽलुत्पादे पदं भ॒ विद्यते | चच्ःसंसय श रत्ययवे दित्यस्याऽनिरोधे पदं म विद्यते । चकःसंस्ये- ््ययवे दि तस्याऽसंले ्राव्यवदामे पदं ग विद्यते । शषुःसं्पशरपरत्यय- वेदितस्याऽनभिसंख्कारे पदं न विद्यते | चषुःखंस्यथेपत्ययवेदितयया- ऽप्दुरमावे पदं न विद्यते । चचुःसंस्येमत्यथवेदितस्याऽलुपलषम पदं न विश्चते । ओजसंस्य श्र प्र्यवेदितष्य सुग्धतेऽनुत्पादे पदं न विद्यते | ओचषस्पर्भप्रत्यथवेदितश्याऽनिरोधे पदं म विद्यते | ओष सश प्रत्ययवे दितच्याऽशक्गे्ाव्यवदाने पदं न विद्यते। ओच- dined दितस्याऽमभिसंख्कारे पदः म विद्यते | ओंजसंस्यश- ्त्यवेदितस्याऽपरादुर्भाबे पदं म विद्यते । Adee सप्तमपररिवर्ैः। १२९ पदं न विद्यते । त्राणषंस्यर्भप्त्ययवेदितस्य quasars पदं म विद्यते । श्राणसंस्यशेपरत्यथवेदितस्वाऽनिरौषे पदं न विद्यते । च्राणष्ठस्यशेप्रत्ययवेदितस्याऽसंक्त श्रा्यवदाने पटं न विद्यते । चराणसं- सयर््पर्ययनेदितस्याऽनमिसंस्कारे पदं भ विद्यते । त्राणसंस्यशेप्रत्य- यवे दितस्याऽप्रादुभावि पदं न विद्यते । घ्राणसंख्य शप्र्यवेदितस्याऽलु- qeay पदं न विद्यते | जिङ्कासस्यश् प्रत्ययवेदितस्य सुश्छतेऽनुत्पारे पदं न विद्यते । जिह्वस्य शप्रत्ययवेदितस्ाऽनिरोधे पदं a विद्यते, जिद शंस्य शप्रत्यये दि तस्या ऽसंक्त शाव्यवदाने पदं न विद्यते । जिङा- संस्यशेप्रत्ययवेदितस्याऽनभिषस्कारे पदं म विद्यते । जिदाशस्यशे- ्रत्ययवेदितस्याऽप्रादुर्भावे पदं न विद्यते | नि्ासंस्प शेम्रल्ययवेदि- तस्याऽनुपलम्म पदं न विद्यते । कायकंस्यशेप्रत्यथवेदितस्य सगत- sam पदं न विद्यते | कायसंस्यशेप्रत्ययवेदितस्ाऽनिरोधे पदं a विद्यते । कायसंस्पश्प्रत्ययवेदितस्याऽसंक्ञोशान्यवदने पदं न विद्यते । कायसंस्पशेप्रत्यथव दितस्याऽननभिसंस्कारे पदं a विद्यते । कायसंसयशर॑प्रत्धयवे दितस्याऽप्रादुर्भावि पदं न विद्यते । कायसंस्यश- ्रत्ययवेदितस्याऽनुपलम्भे पदं न विद्यते । मनःसंस्यशेप्रल्ययवेदि- तष्य ॒सुग्तेऽनुत्पारे पदं म विद्यते | ममःसंस्पशेप्रत्ययवेदितस्या- faa पदं न विद्यते | मनःसंस्य भ्रत्य दि तस्याऽरुकतेशव्यवद्‌ाने पदं न विद्यते । मनःसंस्य्म्रत्ययवेदितस्याऽनभिसंख्कारे पदं ग विद्यते | ममःसंस्पशप्रत्ययवेदितस्या श्रप्रादुर्भावं पदं न विद्यते । मगःसंश्यशप्रत्ययव दितस्याऽलपलम्भ पदं न विद्यते | एयिकोधातोः खश्तेऽनुत्पादे पदं न विद्यते । एयिवोधातो- 155 १२३४ तण्ड खिक्षा प्रञ्चापारमिता। रमिरीप षदं न विद्ते । एयिवौधातोरसक्ञे्राश्यवदाने पदं 9 fag | एथिवौधातोरममिशंख्ारे पदं भ विशते । एयिवोधातोर- भादुभवि पदं न विद्यते | एयथिशैधातोर लुप पदं भ विद्यते । श्रथातोः सुश्रतेऽतुत्पादे षदं न विद्यते। श्रभातोरमिरोधे पदं न विद्यते | श्रातो रसंक्तश्राव्यवदाने पदं म विद्यते | अ्रथातोर- नमभिरंस्कारे पदं न विद्यते । श्रभ्ातोरप्रादुभवि पदं न विद्यते | अरथातोरलुयलम्भ पदं न विद्यते । तेजोधातोः सुगतेऽनुत्ारे पदं 4 विद्यते | तजोधातोरनिरोधे पदं न विद्यते | तेनोधातो- रभक्ञो श्राव्यवदाने पदं न विद्यते | तेभोधातोरनभिसख्कारे पदं न विद्यते | तेजोधालोरम्रादुभावे पदं न विद्यते | तेजोधातोरनुपलमनं पदं म॒ विद्यते। वायुधातोः सुग्छतेऽलुत्पादे पदं न विद्यते । वायुधातोर निरोधे पदं न विशते । वायुधातोरसेक्ेशा्यवदाने पदं न विद्यते । वायुधातोरनभिसंख्कारे पदं न विद्यते । वायुधातो- रप्रादुभावे पदं न विद्यते । वायुधातोरतुपशम्भ पदं न विद्यते । श्रा काश्रधातोः सुग्डतेऽनुत्यारे पदं a विद्यते । श्राकाश्धातोरनि- रोषे पदं न विद्यते । ्राकागश्रधातोरसंक्तेश्ाव्यवदाने पदं म विद्यते। श्राकाश्धातोरनभिसंस्कारे पदं न विद्यते । श्राकाश्रधातौरप्राद्‌- भवि पदं न विद्यते | ्राकाशधातोरनुपलम्भ पदं a विद्यते | famraurat: सुश्तेऽनुत्पारे पदं न विद्यते । विक्ञागधातो- रनिरोधे पदं न . वि्चते | विन्नानधातोरशक्गेशराव्यवदामे पद्‌ न faua । विज्ञानघातोरनमिसंस्कारे पदं न विद्यते । विन्नानधा- aurea षदं भ॒विद्यते। विज्ञानधातोरनलुपशन्भं पदं न सन्नमपरिवन्चैः | १६४ विद्यते । अविद्यायाः gaasarare पट a विद्यते। अविद्याया अनिरोध पदं 4 विद्यते। अविद्याया श्रसक्तेशाव्यवदाने पटं न विद्यते | श्रविद्याथा अ्रनभिसंस्कारे पदं म विद्यते | श्रविद्याया अप्ादुर्भावे पदं भ विद्यते । अविद्याया श्रलुपलम्भं पद न विद्यते । संस्काराणां सुग्तेऽनुत्ादे पदं न विद्यते | शंस्कारा- waft पदं भ विद्यते । सस्काराणामसक्तोशाव्यवदाने पदं न विद्यते । संसकाराणणमनमिसस्कारे पदं a विद्यते । संख्ारा- णामप्रादुर्भावं पदं 4 faut) संख्काराणामनुपलम्भे पदं भ विद्यते | fare शुग्तेऽनुत्यादे we न विद्यते। विज्ञान द्यानिरोधे पदं म विद्यते । विन्नानस्याऽज्ञा गाव्यवदाने पदं ग विद्यते | विश्नानस्यामभिसस्कारे पदं a विद्यते विन्नानस्या- ऽपरादुभावे पदं न विश्चते। विन्नानस्यालुपलम्भे पदं न विद्यते । नामरूपश् सुग्छतेऽनुत्पारे पदं म विद्यते । नामरूपस्याऽनिरोषे पठं न विद्यते। waeversem weet पदं भ विद्यते | नामरूपस्याऽनमिषंस्कारे पदं a विद्यते । मामरूपस्याऽप्रादु- भवि ag a faut) नामरूपस्याऽलुपलम्भे पदं न विद्यते | asada सखुश्धतेऽनुत्यादे पदं न विद्यते | षड़ायतनस्याऽभिरोौधे पदं ग. विद्यते | पड़ायतनस्याऽसक्ते शाव्यवदाने पदं न विद्यते | बड़ाधतनस्यानभिसंश्कारे पदं न विद्यते । षड़ायतमस्याऽपरादुभावि पटं म विद्यते | षड़ाथतनस्वाऽनुपलम्मे पदं ग विद्यते । wT सुग्डतेऽनुत्प!दे पदं न विद्यते । स्पभेस्याऽनिरोधे पद्‌ भ विद्यते । सपशरख्याऽखज्तो शाव्यवदाने पदं न विद्यते । स्पश्स्याऽनभिसख्कारे पदं Tred waurefear प्रक्षापारमिता। a विदयते | ख््याप्रादुभावि पदं न feed । श्परस्याऽसुपशम्भ पदं न विधते वेदनायाः सुश्तेऽनुत्पादे पदं न विद्यते | Gamer facta पदं न विद्यते । वेदमाया we TAA पदं न विद्यते । वेदनाया wafadent पदः न विद्यते । वेद- नाया श्रप्रादु्भाबे पदं न विद्यते । वेदनाया ATMA] पदं न वियते | eure स॒ण्डतेऽतुत्पादे पदं a विद्यते। टठष्णाया श्रनिरोधे पदं a विद्यते । aura ada शाब्यवदाने पद भ fea) दष्णाया श्रनभिसंख्कारे पदं भ विद्यते। दष्णाया प्रादुरभावि पदं न विद्यते | दष्णाया wares पद्‌ म विद्यते । उपादानस्य सु्धतेऽनुन्पादे पदं म विद्यते । उपादानस्याऽभिरोधे पदं न॒ विद्यते । उपादानस्याऽसंक्त श्राव्यवदाने पदं न विद्यते | उपादानस्याऽनमिसंस्कारे पदं न विद्यते । उपादागस्थाऽपरादु भाषे पदं न विद्यते । उपादानस्याऽदुपलम्भे पदं न विद्यते । भवस्य सुश्वतेऽत्यादेः पदं न विद्यते । भवस्याऽनिरोधे पदं न विद्यते । भवस्याऽसंक्त waa पदं न विद्यते | भवस्याऽमभिसंखकारे पदः न विद्यते । भवस्ाऽपराद्भावि ud न वियते । भवस्याऽसुपलम्भ पदं न विद्यते । जातिः सुख्धतेऽनुत्पादे पदं न विद्यते । AT निरोधे पदं न विद्यते । जातिरसंक्तं mane पद म विद्यते | जातेरनभिषंस्कारे पदं न विद्यते । जतिरप्रादुर्भावे पदं म faut । जातिरमुपशम्मे पदं न विद्यते । नरामरणस्य सुन्डते- ऽनुत्पादे पदं न विद्यते, अरामरणस्याऽनिरोधे पदं म विद्यते | जरामरणस्याऽ्ग INIA पदं न विद्यते WATS सत्तमपरिवरतैः। १९९७ भिसंखारे पदं न faut नरामरणष्याऽपरादुभवि पदं न विध्यते | जरामरणएश्याऽनुपलम्भ पदं भ विद्यते | दानपारमितायाः सुग्तेऽनुत्पादे पदं a विद्यते। दान पारमिताया श्रनिरोधे पदं a विद्यते। दानपारमिताया nua maser पदं a faut दानपारमिताया श्नभि- Gert पदं न विद्यते। दानपारमिताया श्रप्राद्भवि पटं न विद्यते । दानमपारमिताया श्रनुपलम्भ पदं न ॒विद्यते। whe पारमिताया : सुग्डतेऽनुत्यादे पद न विद्यते। dread ताया ्रनिरोधे पदं ग विद्यते। शगैलपारमिताया असक्तं श्रा व्यवदाने पदं न विद्यते। शौणपारमिताया श्रनभिसंख्कारे पदं न॒विद्यते। श्ौैलपारमिताया श्रप्रादुर्भावे पदं a ॒विद्यते। श्नलपारमिताया श्रलुपलम्भे पदं a विद्यते। afer मितायाः सुग्डतेऽनुत्यादे पद न विद्यते। चान्तिपारमिताथा अनिरोषघे पटं न विद्यते । ्ान्तिथारमिताया sda शाव्यवदाने पट न विद्यते । चान्तिपारमिताया श्रनमिषंस्कारे पदं न विद्यते | चान्तिपारमिताया श्रप्रादुभवि पदं म॒ विद्यते । कान्तिपार- मिताया श्रनुपलम्भ पदं न विद्यते । वौथ्येपारमितायाः खुश्तेऽलु- mae पदं न विद्यते। वोय्येपारमिताया श्रनिरोधे पदं a वि्यते। वौयग्यैपारमिताया ada शाव्यवदाने पदं ग विद्यते। वौर्ख॑पार- मिताया श्रनमिषसंस्कारे पठं a विद्यते। वो््येपारमिताया अप्रादुभवि पदं न विध्यते | वौच्येपारमिताथा श्रलुपलम्भ पटं भ विद्यते । ध्थानपारनितायथाः सुख्तेऽलुत्पादे we न विद्ते । ध्यान- १२९८ श्रत प्राश हिका प्रश्चापारमिता। पारमिताथा अनिरोधे पदं न विद्यते । ध्थानपारमिताया wea शराग्यवदाने पदं भ विद्यते । ध्यानपारमिताया श्रभमिखस्कारे पदं न विद्यते । ध्यानपारमिताया श्रप्रादुभवि पदं न विद्यते । ध्यान- पारमिताया अलुपशम्मं पदं न विद्यते । प्रज्ञापारमिताथाः खण्डते {नुत्पादे पदं न विद्यते । प्रश्ञापारमिताया श्रनिरोधे पदं न fat | प्रन्चापारमिताया sda श्राव्यवदाने पदं भ ॒विद्यते। ्रन्नापारमिताया श्रमभिसंख्कारे पदं न विद्यते । परक्नापारभि- ताया श्रप्रादुभावि पदं न विद्यते । प्रजनापारमिताथा चरतुपखब्ब पदं न विद्यते | श्रध्याक्मश्न्यताथाः सुश्धतेऽनुत्पादे पदं न विद्यते | श्रध्याह्म - शून्यताया श्रनिरोधे पदं म विश्चते । श्रध्याक्मदयून्यताया च्रुक्त- श्रायवद्‌ने पदं न विद्यते | शअध्यात्मशयन्यताया ्रनभिरुख्कारे पदं ग विद्यते । अध्यात्मश्ून्यताया च्रप्रादुभवि पदः न विद्यते | श्रध्यात्म्यल्यताथा अनुपलम्भ पदं न विद्यते । वदिद्धाद्यन्यतायाः सुगते ऽसत्पादे पदं न विद्यते । वहिद्ध शून्यताया च्रगिरोधे पदं न faut. वदिद्भशुन्यताया wea श्राव्यवदाने पदं न विद्यते | afegigwarar wafadenrt पदं न विद्यते। विद्धां शन्यताया अपरादुभावे पदं न विद्यते । वदिद्धाशल्यताया अनुपलम्भ पद्‌ म विद्यते । अध्यात्मवदिद्धाशून्यतायाः सखुश्वतेऽलुत्पादे पदं न विद्यते | श्र्यात्मवदिद्धाशल्यताया श्रनिरोधे पदं न विद्यते । श्रध्यात्मवहि- इश्न्यताया sig श्ाव्यवदाने पदं म विद्यते । श्रध्यातमवदिद्ध- शन्यताया अनमिसस्कारे पदं ब विद्यते | श्रध्याक्मवदिद्धाशन्य- anaufeats: | ९२९९. ताथा अप्रादुभवि पदं न faut अध्यातमवदिङ्ाशून्यतावा चनु gear पदं न विद्ते । श॒न्यताश्न्यतायाः सुश्धतेऽनुत्पारे पद न विष्यति | शन्यताश्न्यताया श्रनिरोघे पदं न विद्यते । शन्यता- aren: अशक्त meas पदं न विद्यते | शएन्यताश्यन्यताया अभमिसखकारे पदं न विद्ते | शन्यताशन्यताया श्रप्राद्भावे पद्‌ न विद्यते । शन्यताष्न्यताया श्रनुपथम्भे पद्‌ न विद्यते । महा- शन्यतायाः सुश्टतेऽरुत्पादे ug न विद्यते | मदहाशून्यताया अनि- रोधे पदं न विद्यते | महाश्युन्यताया श्रसंक्त शाव्यवदाने पदं न विद्यते । महाश्यन्यताया श्रनमिषद्कारे पदं न विद्यते । महा शूल्यताया wareuia पदं ग विद्यते | महाशन्यताया Wau पद न विद्यते। परमायेश्यन्यतायाः सुग्धतेऽनुत्पादे पदं न faut परमार्थश्यन्यताया अनिरोध पदं न विध्यते । परमाथशन्यताया असङ्गो शाव्यवदाने पदं न विद्यते । परमा्थंशून्यताया श्रनभिसं- सकारे पदं ग॒ विद्यते। परमार्थश्यन्यताया श्रपरादुर्मावे पदं न विद्ते i परमार्थशन्यताया श्रतुपलम्भ पदं न विद्यते । सर्त- शन्यताया सुश्तेऽनुत्पादे पदं न विद्यते । waaay अनि- रोधे पदं न विद्यते | संछ्तशन्यताया श्रषक्तं छव्यवदाने पदं न विद्यते । aman श्रनभिसंस्कारे पदं न विद्यते । स्क तद्ून्यताया श्रप्रादुभवि पदं न विद्यते । सछ्तश्न्यताया BAI way पदं न विद्यति । श्रसंस्छतशुन्यतायाः सुन्डतेऽनुत्पादे पदं न विद्यते । श्रसंस्तशन्यताया श्रनिरोधे पदं न विद्यते | अस- WIAA अशक्तं श्राव्यवदाने पटं न विद्यते असंस्हवद्यन्यताया ९९8४ ° श्रत श्राह fear पर्चापारमिता। च्रनमिवंख्कारे पदं न विद्ते । wearer श्रप्रादुभवि पदं q faut) ssa श्रनुपशन्मे पदं न faut अरत्यन्तशन्यतायाः सुतेऽनुल्यादे पदं न faye) श्रव्यन्तश्न्य - ताया श्रनिसेभे पदं न विद्यते | श्रत्यन्तशन्यताथा Wee शराव्यव- दाने पदं भ॒विद्यते | श्रत्धन्तद्यूल्यताया श्रनभिसस्कारे पदं न fart । श्रत्यन्तशन्यताथा श्रप्रादुर्भावे पद न विद्यते। अत्यन्त शून्यताया ware पदं न विद्यते । श्रनवराग्रश्न्यतायाः Bi तेऽलुत्पादे पदं न विद्यते । अरनवरागरशन्यताया श्रनिरोधे पदं म विद्यते | अ्रनवराग्रशून्यताया असक्तं waa पदं म विद्यते | श्रनवराग्रशन्यतायाः श्रनभिश्खकारे पदं म विद्यते । श्रमवराय- wearer श्रप्रादुर्भावे पदं न विद्यते | श्रनवरायशून्यताया असुप- लम्ब पद्‌ न वियते | श्रनवकारशून्यतायाः Gases पदं न विद्यते अ्रनवकारशन्यताया श्रनिरोधे पदं न frat | अनवकार शन्यताया Wi ware पदं न विद्यते । श्रनवकारश्टन्यताया श्रनभिसस्कारे पदं म विद्यते । श्रनवकारशुन्यताया श्रप्रादुर्भावे ud न विद्यते । ्रनवकार शन्यताया ware पद्‌ म विद्यते। प्रकतिशचन्यतायाः सुग्तेऽनुत्पादे पदं न विद्यते | प्ररुतिशल्यताया afaaa पदं न विद्यते | प्रशतिश्ल्यताया sda श्रा्यवद्‌ाने पदं ग विद्यते | प्रृतिशून्यताया श्रनभिषंस्कारे पदं न विद्यते । परहृतिशन्यताया श्रप्रादु्भावे पदं न विद्यते | प्रकतिश्ून्यताया aqua पदं न विद्यते । स्वधग्मशन्यताथाः सुग्धतेऽनुत्पादे पटं न faut । स्बध्शल्यताया अनिरोध पदं म विद्यते । स्ये सक्नमपटिवर्तः | १९४१९ ध्म शन्यताथा Wig शाव्यवदाने पदं न विद्यते | सब्यैधश्मश्यन्यताया श्रनभिखस्कारे पदं न विद्यते | स्ग्वेधग्मे शन्यताया श्रप्रादुभावे पदं ग faut! सन्वैधश्श्यन्यताया श्रनुपलम्भं पटं न विद्यते । ae- चणशयन्यतायाः सुग्डतेऽरुत्पादे पदं न विद्यते । सखलकणश्यून्यताया अनिरोसे षदं न विद्यते । खणशच्णश्यन्यताया श्संत्ोशागवदाने पदं a विद्यते | खलचणशून्यताया अनभिसश्कारे पदं म विद्यते । खशलचणद्यन्यताय। अप्रादु भवि पदं भ विधते | खलचणश॒न्यताया अनुपलम्भ पदं न विद्यते । श्रतुपलम्भशून्यतायाः सखुग्धतेऽनुत्पादे पदं म विद्यते । अतुपलम्भशटन्यताया श्रनिरोधे षदं म विद्यते | श्रतु पलन्मद्यन्यताया Ten शराव्यवडाने पद्‌ a विद्यते । अ्ररुपलम्भ- शून्यताया श्रनभिषस्कारे पदं a विद्यते । श्रतुपलम्भशन्यताया प्रादु भावे पदं न faut भ्रलुपलम्भशन्यताया WATE पदं न विद्यते । अभावश्चून्यतायाः खुग्डतेऽनुत्पादे पदं म विद्यते । ्रभावशन्यताया श्रमिरोधे पदं नविद्यते । ्भावशन्यताया ada शाव्यवदाने पदं न विद्यते | श्रभावशएन्यताया श्रनभिसस्कारे पदं नविद्यते । श्रभावशन्यताथा श्रप्रादुभावे पदं न विद्यते | अभावशून्यताया श्रतुपलम्भे पदं न विद्यते । सखभावश्न्यतायाः guasaare पदं न विद्यते | सखभावशन्यताया निरोधे पदं न विद्यते । ख्भावश्यून्यताया श्रसंक्तं nad पदं म विद्यते | सखभावश्यन्य तायाः च्रनभिमंस्कारे पदं म विद्यते । खभावश्न्यताया शर्रादुर्भावि पदं म विद्यते । खभावश्टन्यताया अनुपलम्भ पदं म विद्यते । अभावक्लभावश्युन्यतायाः खुग्डतेऽनुत्पादे पदं न विद्यते । 156 {RGR WAU CSRA UWTATC TAT | अभावद्षभावशन्यत्ताया च्रनिरोधे पदं न विद्यते । ware. न्यताथा SdH WMATA पदं ग विद्यते | अभावद्ञभावद्यून्यताया अनमिषंस्कारे पटं न विद्यते | अभावख्लभावशन्यताथा चअपरादुभबे पदं न faut | अभावस्लभावशयन्यताया अनुपलम्भ पदं न विद्यते | sara खन्डतेऽलुत्पादे पदं न विद्यते । Haqren- भानामनिरोधे पदं न विद्यते । समृत्युपश्ानानामस्घ श्राव्यवदाने पदं ग विद्यते । शृत्यूपखानानामममिसंस्कारे पदं ग॒ विद्यते । सुत्यपसानानामप्रादुर्भावं पद न विद्ते । स्ृल्युपस्यानानामतुप- wal ve भ विद्यते । सम्यकूप्रहाणार्नां सुग्डतेऽसुत्पारे पदं a विद्यते | खम्यकूप्रहाणानामनिरोधे पदं न विद्यते । सभ्यकूप्रहाण- मामसक्त MIVA पदं न विद्यते | सम्यकुप्रहाणएानामनमिसंस्कारे पदं भ विद्यते । खम्यङूप्रहाणनामप्रादुरभावे पदं न विद्यते । weg प्रदाणानामनुपसखम्भं पटं a विद्यते। शद्धिपादानां स॒गतेऽनु- mare पदं न विद्यते । afguerrafacta पदं भ faut खद्धिपा दानाम शाव्यवदाने पदं भ विद्यते, खद्धिपादानामभम- fret पदं a विद्यते । शखद्धिपादानामप्रादुभवि पदं 4 विद्यते | ऋद्धिपादानामरुपशम्भ पदं a विध्यते | tixaret सुभूतेऽनुत्पादे पदं न विद्यते । इदख्ियाणमनि- रोधे पदं न विद्यते । chara शाव्यवदाने पदं ग विद्यते | इद्ियाणामनमिसखारे पदं न विद्यते । इश्ियाणामप्रादुभवि पदं न विद्यते। इद्धिथाणमनुपशम्म पदं न विद्ते । ब्षानां खन्डतेऽनु्पारे पदं न विद्ते । बखानामनिरोधे पदं भ विशते | सत्तमपर्रिदन्ै, | ARsR बशागामसङ् शाश्यवदाने पदं ण feet बलशानामगभिशस्कारे पदं न विद्यते । बशानामप्रादुभावे पदं ग विद्यते । बशानामनुष- way पटं म विद्यते i बोध्यङ्गानां सुग्ड तेऽलुत्पादे पदं न विद्यते | बोध्यङ्गानामनिरो्चे पदं न विद्यते । बोध्यङ्गामामसज्ञा meat पदं न विद्यते । बोध्यङ्गानामनभिष्स्कारे पदं म विद्यते । बोध्य क्रानामप्रादुभावे पदं न faut) बोध्यद्गानामलुपशन्भ पदं भ faut | आय्याष्टा्गमागेख्य सुग्तेऽनुत्पादे पदं a विद्यते । आय्यैष्टाङ्गामा्ेस्यामिरोधे पदं न विद्यते। werergarien- da श्ाव्यवटाने पदं न विद्यते। श्रार्य्याष्टाङ्गामागेस्यामभिसंस्कारे पदं न विद्यते । आर्य्याष्टाङ्गमास्याप्रादुभवे पद्‌ न विद्यते | wan- टाक्गमागेस्याऽमुपलम्भं पदं भम विद्यते | श्रार्य्यासत्या्नां सुते- saz पदं ग विद्यते । ज्राब्धाखल्यानामभिरोधे पदं म विद्यते। च्र्य्यासत्यानामसंक्त शाव्यवदाने पदं न विद्यते । आय्यौसत्यानाम- नभिखंश्कारे पटं न विद्यते । शआर््यासत्यानामप्रादुभावि पटं ग विद्यते । श्राय्योसलव्यानामनुपशब्धं पदं म विद्यते । ध्यानानां सु्डतेऽनुत्पादे पटं भ विद्यते । ध्यानानामनिरोधे w न विद्यते । ध्यानानामसंक्त्ाग्यवदाने पदं न विद्यते । ध्थानानाम- गभिखसकारे पदं ग विद्यते । ध्यानानामप्रादुभावे पदं न विद्यते । ष्यानानामनुपश्षम्भे पदं न विद्यते। wart सुणतेऽरुत्पादे पदं म विद्यते। श्रप्रमाणनामनिरोधे पदं न विद्यते । अप्रमाणाना- aig शराव्यवदाने पदं म विद्यते । श्रप्रमाण्णनामनभिसंख्कारे पदं न विद्यते । आअप्रमाणएनामप्रादुभावे पदं न विद्यते । श्रप्रमाणाना- {Ras प्रतश्राइ खिक्षा प्रच्चापारमिवा। भसुपशम्मे पदं न faut! आरूप्यसमापन्तीर्ां graye पदं ग विद्यते | आरूप्यसमापन्लोणामनिरोधे पदं ग॒ विद्यते | चआरप्यषमापन्तोना मस्त NAIA पदं न विद्यते | आरूप्यममा- पन्तौनामगभिषंस्कारे पदं म विद्यते । श्रारूणसमापत्तौमामप्रादु- भवि पदं मन विद्यते। ारूप्यषमापन्तौनामलुपलम्भे पटंन विद्यते | विमोल्लाणणं सुग्धतेऽनुत्यदे पदं न faut विमोकल्ाणम- face पदं न विद्यते। विभोचाणामसंक्त श्राव्यवदाने पदं भ विद्यते | विमोचाणामनभिषखकारे पदं न विद्यते | विमोचाणम- प्रादुभवि पदं न विद्यते | विमोच्लाणमनुपलम्भे पदं म विद्यति | श्रनुपूष्बेविद्ारसमापन्नौरनां सु्तेऽनुत्पादे पदं म विद्यते । श्रनु- पृष्वैविहारसमापन्तौनामनिरोधे पदं न विद्यते । श्रनुपूष्वेविषारस- मापन्तोनामसंक्त शाव्यवदाने पदं न विद्यते | ्रलुपूव्वे विहारषमाप- न्तौनामनमिषंस्कारे पदं न विद्यते । श्रनुपूव्ेविहारसमापन्तौ- नामप्रादुरभावि पद्‌ न विद्यते । अ्रनुपूव्वै विहार समापन्तौनामनुपलम्भ पदं न विद्यते । शएन्यतानिमिन्ताप्रणिहितविमोचमुखानां सुश्डते- ऽनुत्पादे पदं न विद्यते। शुन्यतानिमित्ताप्रणिदहितविमोचशुखाना- मनिरोधे पदं न विद्यते | शन्यतानिमिन्ताप्रणिडितविमोचमुखाना- ada शाव्यवद्‌ाने पदं न विद्यते । शएन्यतानिभिन्नाप्ररिड्दितविमो - चमुखानामनभिसंस्कारे पदं न विद्यते शन्धतानिमित्ताप्रणिडित- विमोकमुखानामप्रादुर्भावं पदं न विद्यते । शन्यतानिमिन्ताप्रि- हितविमोचसुखानामनुपलम्भे पदं न विद्यते । अभिन्नानां सुभ्वते- same पदं न विद्यते। श्रभिन्नानामनिरोधे पदं न विद्यते | सक्नमयटििवन्तैः |: १४ च्रभिच्लानामसंक्त श्ाव्यवदाने पदं न विद्ते । अभिन्ानामनभिसं- सकारे पदं न विद्यते । अभिन्ञानामप्रादुभवि पदं a विद्यते | अभिनश्नानामतुपलम्मे पदं न विद्यते । वमाभौनां सुण्डतेऽलुत्पादे पदं न विद्यते । समाघौमामनिरोधे पदं न विद्यते । खमाधौना- neq ्ावयवदाने पदं न विद्यते। समाधौनामनभिसख्कारे पदम विद्यते | खमाधौनामप्रादुभवि पदं न विद्यते । समाधोनामलुप- ay पटं न विद्यते । धारण्णौमुखानां सुग्तेऽनुत्पादे पदं म विद्यते । धारणौसुखानामनिरोषे पदं न विद्यते | धारणोशुखा- नामसं्ग maa पदं न विद्यते | धारणणैसुखानामनभिषस्कारे पदं न विद्यते | धारणौसुखानामप्रादुर्भाव पदं न विद्यते । धार- पौसुखानामलुपलन्मे पद न विद्यते । तथागतबलानां खन्डते- ऽनुत्पादे पदं न विद्यते । तथागतबलानामनिरोधे षदं न विद्यते । तथागतबलानामसंज् ग्राश्यवदाने पदं न विद्यते । तथा- गतबलानामनभिसंख्कारे पदं न विद्यते । तथागतबलानामप्रादु- भवे पदं न विद्यते | तथागतबलानामनुपलम्भे पदं न विद्यते | Surcerat quasars पदं म विद्यते । वैशारद्यनामनिरोधे पदं न विद्यते वैश्रारद्यानामसंक्तं maa पदं ग विद्यते । वे्रारदानामनमिसंख्कारे पदं न विद्यते । वैश्रारद्यानामपरादु्भावि पदं न विद्यते । प्रैश्रार द्यानामतुपलम्भे पदं न विद्यते । प्रतिस- fact सुण्डतेऽनुत्यादे पदं न विद्यते। प्र तिसम्बिदामनिरोधे पदं न विद्यते । प्रतिसम्बिदामसक्ते waa पदं न विद्यते । प्रति- सम्बिदामनभिसंस्कारे पदं न॒ विद्यते । प्रतिखम्निदामप्रादुभाषे पदे अ faut) परतिसनिरामरुपलमभो पदं न विदयते । ay. Ser, Gatos षटं भ विद्ते । मशामेश्वा whe पठ न विते । werden win mare पर ग fet) aU. म्या श्रभमिरुख्कारे पद नग feet) aerate wneud पदं भ विद्यते, away अतुपशम्भे पदं भ विद्यते । महाक- इणाथाः सुश्तेऽनुत्पादे पद भ विद्यते । महाकंडणाया श्रनिरोधे पदं a faut) महाकरणाया want पदं न विद्यते । महाकरणाया श्रभभिसस्कादे पद भ विद्यते । महाक- इणाया squeal पदं नं faut) श्रवेणिकवुद्धधन्नोणणं सुते same पदं भ विद्यते । आवेरिकवुद्धध््मणामनिरोधे पदं न विद्यते । श्रावेणिकबङ्ध धर््ाणामसक् शाव्यवदाने पदं भ विद्यते | शरावे फिकबद्धधर्म्ाणामनमिरुस्कारे पदं भ faut! अविणिकबुडध- धम्माखामप्रादुर्भावि पदं न विद्यते । श्रावेणिकबुद्धधर््ाणमनुपलम्भ पद न विद्यते | तद्यथापि भाम qua रूपय्याव्यन्तविग्ङ्धौ निमित्ते पदं मं विद्यते । ae शअत्यन्तविग्ुङ्कौ निभित्ते पटं न विद्यते | aurea श्रत्यन्तविद्रद्धौ निमिन्ते पदं न विद्यते। सुखाराणामत्य- mfangt निमित्ते पदं न विद्यते । विन्नानस्यात्यन्तविष्णडौ निमित्ते पदं म विद्यते | एवमेव gud afew मडहाशरूस्य प्रज्ञापारमितायाश्चरतो बो धिख्वस्य पदार्थो न विद्यते | लद्ययापि नाम gud waitsamfangl निमित्ते पदं न विद्यते । sitieramfangt निमित्ते पद न विद्ते | wreer- सद्नन्नपर्रिवन्चः। Vase: हयन्तविष्द्धौ निभिन्ते पदं ग विद्यते । fawn wenfanat निमित्ते पदं न विते । कायय्ात्यनतविष्द्धौ निमित्ते षदं -न fact) भनसोऽत्यन्तविष्टद्धौ fafad पदं म विद्यते । एवमेव gua गोचिस्वस्छ महासकूष्य प्रन्चापारमितायाश्चरतो बोधि- खलपदा्यां न विद्यते | तद्यथापि माम gua खूपस्यात्यन्तविष्द्धौ निमित्ते पदं न विद्यते । शब्डस्सात्यन्तविद्द्धौो निमिन्ते पदं म विद्यते । गन्ध- साद्यन्त विग्एङ्धौ निभिन्ते पदं न fact । रसच्यात्यनत विश्टड्ौ निमित्ते पदं नभ विद्यते । स्पग्स्यात्यम्तविश्द्धौ निमित्ते पदं ग विद्यते । धर्माए मत्धन्तविद्द्धौ निमित्ते पदं न विद्यते । एवमेव qua ओधिसत््वस्य महासत्व अश्चापारमितायाश्चरतो बोधिसत्व पदाथ न विद्यते । quate नाम gut चचुधविज्ञानस्यात्यन्तविष्टङ्खौ निभित्त पदं ग विद्यते । ओओचविज्ञानस्यात्यन्तविष्रद्धौ निमिते पदं न विद्यते । च्राए विश्ञानस्यात्यन्त विद्द्धौ fafad पदं न विद्यते । जि विन्नानव्यात्यन्त विश्रद्धो निमित्ते पदं न विद्यते । काथवि- ज्ञानव्वात्यन्त विशङ्क निमित्ते ve न विद्यते । मनो विज्चानच्या- amfaugt निभिन्ते पदं भ विद्यते । एवमेव Gat बो धिखत्वस्य मङासक््रश्य प्रन्नापारमितायाश्चरतो बो धिसत्वपदार्यो म विद्यते | तद्यथापि नाम gua चचुःसस्पशेस्यात्यन् विश्रद्धौ निमित्ते पदं न॒ विद्यते | आओ जससपश्ेस्यात्यन्त विद्द्धौ पद्‌ न विद्यते । त्राणस- सप्ेच्छः त्यन्त विष्टो पदं a विद्ते | जिङ्ासस्छशरविक्नागच्याल्यन्त- १२७७ game डिका धचाभारमिता। fangt पदं ग विद्यते । काचकलशे विश्चागश्ात्य mfamgt षदं न्‌ विद्ते | मनःसंराल्यनविदद्धौ पदं न विद्यते । एवमेव gut बोधिसत्वस्य Aen प्रज्ञापारमितायाश्चरतो बोधि- सत्वपदार्यो न विद्यते | तद्यथापि नाम Gat चचुःस्पशरेत्ययवेदनाया अत्यन्त विश्टद्धौ निमित्ते पद न विद्यते | ओषससेपरत्ययवेदनाया अरव्यन्तविष्द्धौ पद म विद्यते | ब्राणसंसय्रेपरत्ययवेदनाया अत्यन्तविग्द्धौ निमित्ते पदं न विद्यते जि्ासंस्श्रप्रह्ययमेदनाथा we ना विप्ररद्धौ निमित्ते पदं न विद्यति । कायसस्प््रत्ययवेदनाया अ्यन्तविशद्धौ निभमिन्ते पदं a विद्यते। मनः संख्यशप्रत्ययवेदनाया अ्रत्यन्त- faugt निभित्ते पदं न विद्यते । एवमेव gad Three arene प्रज्ञापार मितायाश्चरतो बोधिषत्वपदार्था न विद्यते | तद्यथापि ` भाम gaa एयिवोधातोरत्यन्तविशटद्धौ fata पदं न विद्यते । अगातोरत्यन्तविष्डद्धौ निभित्ते पदं म विद्यते । तेभोधातोरत्यन्तविग्रङ्खौ निमित्ते पदं म विद्यते । वायुधातोर- ल्यन्तविष्एद्भौ निमिन्ते पदं a विद्यते । श्राकाग्रधातोरत्यन्तवि- ugt निमित्ते पदं न विद्यते । विभ्नानधातोरल्यन्तविष्टद्धौ निभिन्ते पदं a विद्यति । एवमेव gad बोधिसत्वस्य महासत््नस्य प्रज्ञापारमितायाश्चरतो बोधिश्नपदार्थो न विद्यते | तद्यथापि नाम सुगते afar अत्यन्तविशद्धौ निमित्त पदं म विदयते । संस्काराणामत्धन्त विश्णद्धौ निमित्ते पदं न विद्यते । विश्चानस्यात्यन्त विशङ्क निमित्ते पदं म विद्यते। THETA सततमपि वनै, | १४७९ - fangt पदः न faut) षड़ाथतनस्वात्यनविष्चद्धौ निभिन्ते पदं भ fret श्य शस्वात्यमौ विश्टद्धौ निभिन्ते पदं म frets बेदनाथा अल्यश्त विष्टद्धौ निमित्ते पदं म faut! cura अत्यन्तवि्ङ्धौ ` fafaa पदं म faut उपादानस्यात्यन्तवि्रद्धौ fafad पटं म ॒विद्यते। भवस्यात्यन्तविग्रद्धौ निमित्ते पदं ग विद्यते | जातेरत्यन विष्रङ्खी निमित्ते पदं न frat) भरामरणस्वात्यन्- faugt निभित्त पदं न विद्यते i एवभेव gua बोधिसन्वस्ं aera प्रचा पारमितायाश्चरतौ बोधिसल्पदार्यो न विद्यते | ayant नाम gaa दानपारमिताया अ्रत्यन्विश्रद्धौ निमित्ते पदं न विद्यते । शौकल्पारमिताया श्रत्यन्तविश्द्धौ मिमिन्ते पदं न विद्यते । चान्तिपारमिताया श्रत्यन्तविग्ङ्खौ निमित्ते पदं म विद्यते । वौय्यपारमिताया श्रत्यन्तविषटद्धौ निमित्ते पदं न विद्यते। ध्यानपारमिताया श्रत्यन्त विश्रद्धौ निमित्ते पदं न विद्यते। प्रज्ञापारमिताया श्रत्यन्तविग्ङ्कौ निमित्ते पदं न विद्यते । एवमेव Gud बोधिसत्वस्य महासक्वस्य प्रन्ञापारमितायाञ्चरतो बो धिष्व पदार्थो न विद्यते | तद्ययापि नाम gua श्रध्यात्मश्न्यताया श्रव्यन्तविष्द्ौ fafa पदं म॒ विद्यते । वदिद्धाशून्यताया श्त्यन्तविषश्द्धौ fafa पदं न विद्यते । श्रध्यातमव हिददधाशन्यताया श्रव्यन्तविष्टद्धौ निमित्ते पदं न विद्यते । शन्यताश्यन्यताया श्रत्यन्तविष्डद्धौ निभित्ते पदं न विद्यते । महाश्न्यताया अ्यन्त विश्टद्धौ निमित्त पदं न विद्यते । परमावेशन्यताया श्र्यन्विष्टद्धौ निमित्ते षड 157 १२५ ० ष्रतसाशखिका प्रश्चापष्टमिवा। न विधते | संद्तद्यन्यताया wamfaugt निमित्ते पदं म विदयते । Teagan श्रद्यभ्नविश्द्धौ निभिन्ते पदं ब विद्यते । wager श्रत्यन्तविश्द्धौ fafat चदं न विद्यते। श्रनवराग्रन्यताया श्रह्धमत विष्डद्धौ fafa पदं न विद्यते। अनवकार शून्यताया शल्यन्तविश्द्धो निमिन्े पदं ग faut! ्रहतिशूल्यताया श्रत्यन्तविण्एद्धौ fafa पदं न विद्यते । सब्बे wage safe निमिन्ते पदं न विद्यते। खल- चणशान्यताया safe निमित्ते पद्‌ न विद्यते । अलुप- शम्भश॒न्यताया श्रतयन्तविष्द्धौ निमित्ते पदं न विद्यते । शअरभाव- शूल्यताया श्रत्यन्त विद्धौ निमित्ते पदं म विद्यते । खभावशन्य- ताया अ्रत्यन्तविष्द्धौ निमित्ते पदं न विद्यते । श्रभावदखभाव- शन्यताया श्रत्यन्तविष्एद्धौ निमित्ते पदं न विद्यते। एवभेव स्ते Rea मडहायक्वस्य प्रन्नापारमितायाञ्चरतो बोधिशत्वपदा्यां न विद्यते | तद्यथापि नाम Gat रुरत्युपस्यानानामत्यन्तविश्रद्धौ निभित्ते पदं न विद्यते । सम्यक्‌ प्रहाणानामत्यन्तविश्द्धौ निमित्त पदं न विद्यते । "छद्िपादानामल्यन्तविश्एद्धौ निमित्तं पदं न विद्यते | इद्धियाएामत्यन्तविश्द्धौ निमित्त पदं न faut । बलानामल्ध- न्तविष्द्धौ निमित्ते पद्‌ न विद्यते । बोध्यङ्गानामत्यन्तविष्डडधौ निमित्ते पदं न feat) श्रायीष्टाङ्गमागंस्यात्यन्तविग्रद्धौ निमित्त पद्‌ न विद्यते | एवमेव Gada बो धिसच्वस्य महासत्वस्य प्रन्ञा- पारभितायाञ्चरतो बो धिषत्नपदार्थो न विद्यते | सक्नमपरिवश्तैः। १२४९. तद्यथापि भाम gut शरयैसत्यागामल्यन्तविरशद्ौ fafa पटं न विद्यते । ध्यानानामल्यन्तविष्टद्धौ निमित्ते पदं न विद्यते । शरप्रमाणानामल्धन्तविषद्धो निभित्षं पदं न विद्ते । आारग्यषमा- पन्लौनामत्यमविद्धौ पदं न विद्यते । विमोचानामत्यन्तविश्डो निमिन्ते पदं म विद्यते । अरनुपूवंविहारसमापन्तौनामत्यनतविश्रड निभिन्तं पदं म विद्यते। शू्यताजिमिन्ताप्रणिडितविमोचसुखाना- मत्धन्त विश्रद्धौ निमित्तं पदं न विद्यते । ्रभिश्नानामत्यन्सविष्डद्धौ निभिन्तं पदं न विद्यते । . समाधौनामलत्यन्तविष्द्धौ निमित्त पदं भ॒ विद्यते । धारणौसुखानामलत्यन्तविष्ङ्खौ निमिन्ते पदं न विद्यते । एवमेव सुग्ते बोधिषत्नस्य महा सत्वस्य प्रक्नापारमिता- याञ्चरत बोधिसत्वपदार्थो न विद्यते | तद्यथापि नाम सुगते तथागतवलानामदन्तविश्ङ्धौ निमिते पदं म॒ विद्यते | वैश्रारथानामल्धन्तविष्द्धौ निमित्ते w न विद्यते | प्रतिसम्निदामल्यन्तविश्द्धौ निमित्ते पदं न विद्यते । महामा श्र्यन्तविशुद्धौ निमित्ते पदं न विद्यते । awae- णाया श्रतयन्त विशद्भौ निमित्ते पदं न विद्यते, श्रावेफिकवुद्धधश्मा- शामत्यन्त विष्टद्धो fafan पदं भ विध्यते । एवमेव gua बोधि- सत्वस्य महासच्वस्य प्रन्नापारमितायाश्चरतो बोधिसत्वपटार्थो ग विद्यवे | तद्यथापि माम gad श्राद्माद्यन्तविग्रषट्धौ पटं म विद्यते | एवभेव gud बो धिखक्वस्य महा सत्वस्य प्रज्ञापारमितायाश्चरतो बो धिसक््वपदार्थो म विद्यते । तद्यथापि नाम gud सत्वात्यन्- १२५२ शतसा क्का aqrare fear | fangt पदं ग विद्यते । awrenrguara । एवमेव gz? frase महासत्व प्रभ्ञापारमितायाश्चरतो बगोधिखत्वपदार्था म विद्यते। तद्यथापि नाम gat जौवा्यकविष्रु्धौ पदं न विद्यते। जोवासन्तासुपादाय | एवमेव gud बोधिखष्वस्य महा- सत्वस्य प्रज्ञापारभितायाश्चरतो बोधिष्त्वपटार्था म विद्यते । तदथ्- थापि माम gat पोषात्यनविष्एद्धौ पदं न विद्यते। पोषास- काभ्ुपादाय | एवमेव Gud बोधिसत्वस्य महासल्लस्य Waa मिताथाश्चरतो बोधिसत्वपदा्थो न विद्यते । तद्यथापि ara Sut पुरषात्यन्तविश्द्धौ पदं न विद्यते । पुरुषाखन्नासुपादाय | एवमेव git बोधिसत्वस्य महासच्वस्य प्रन्नापारमितायाश्चरतो बोधिषल्वपदा्ां न विद्यते। तद्यथापि नाम qa पुद्वालाव्य- माविष्द्धौ पदं न विद्यते । पुङ्गाशासन्तासुपादाय । एवभेव gua बोधिसत्वस्य महासत्व अश्चापारमितायाश्चरतो बोधिशत्वपदार्यो न विद्यते । तद्यथापि नाम gud मनुजात्यन्तविषश्द्धौ पदं न विद्यते । मनुजासन्तामुपादाय । एवमेव gua wfiewe महासत्वख प्रभ्नापारमितायाश्चरतो बो धिसत्नपदा्थों न विद्यते । तद्यथापि नाम gut मानवात्यन्तविश्द्धौ पदं न विद्यते, मामवासन्तासुपादाथ | एवमेव gad athena महासत्वख प्रज्ञापारमिताथाश्चरतो बोधिसत्चपदार्यो न feats तथापि नाम Gat कारकात्यमविष्णद्धौ पदं न at कारकाशन्ता- मुपादाय । एवमेव gut बो धिखललच्य aqewe प्रभ्चापारमि- -तायाश्चरतो बोधिसश्नपदार्थो न विद्यते । तद्यचापि ara gut सप्रमपरिकचैः। CRUR बेदकाल्धनविशटद्धौ पदं न विद्यते । वेदकाबन्तासुपादाय। एवमेव gut बो धिषत्वस्य महासत्नख्य प्रन्ञापारमितायाश्चरतो बो धिखत्व- पदार्यो न विद्यते । तद्ययापि नाम gua जानकात्यन्तवि्डद्धो चदं न विद्यते । जानकसन्तामुपादाय । एवमेव gud बोधिसत्वस्य aang प्रन्नापारमितायाञ्चरतो fuera न विद्यते । तद्चयापि नाम get पश्यकात्यन्तविष्द्धौ पदं न विद्यते । पष्य कासन्तासुपादाय | एवमेव Gud बो धिसत्वस्य महासत्व प्रज्ञा- पारमितायाश्चरतो बोधिसत्वपदार्थो न विद्यते । तद्यथापि ara Sad खम्धमण्डलेऽभ्यद गच्छति अन्धकारे पदं न विध्यते एवमेव सुग्धते बोधिसत्वस्य महासत्वस्य प्रन्ञापारमितायाश्चरतो बोधिसत्व पदा्यो न विद्यते । तद्यथापि नाम gad कन्योदाहेवकेमाने खव्वेसंखछारगतानां पदं a विद्यते । एवमेव gua बोधिखनत्वस्य महासत्त्वस्य प्रन्नापारमितायाश्चरतो बो धिसत्पदायों न विद्यते! तद्यथापि नाम सुरते तथागतस्यारेतः न्यक्‌ wage Whee: श्रौले पदं भ ॒विद्यते। एवमेव gua बो धिशत्वस्य aaa प्रज्ञापारमितायाश्चरतो बोधिसत्नपदा्थां न विद्यते । तद्यथापि नाम सुगते aA: wag सम्बदस्य समाधौ विभो पदं 4 विद्यते । एवमेव qua बोधिसक्वश्य महाघत्वस्य प्रश्ञापार- मितायाञ्चरतो बो धिसत्वपदार्थो न विद्यते। तद्यथापि नाम gud ATMA: सम्यक्‌ wage प्रज्ञायां दौष्पश्चे पदं म विदयते । एवमेव gua बो यिखत्वस्य awene प्रश्चापारमिताथाश्चरतो बो धिसत्नपदार्या न विद्यते । तद्यथापि नाम gaa तथागतस्याहेतः १६१५७ श्रतसादहइ लिका प्र्ापारमिता। सम्यक्‌ wage विसुक्षौ पदं भ विद्ते । wats Gat tiene महास प्रश्ञापारमितायाश्चरतो बो धिसत्वपदार्था. म विद्यते | तद्यथापि नाम Gua तयागतस्यारेतः सम्यक्‌ सखस्य विञुकतिन्नान- दशने पदं म विद्यते। एवमेव gua बोधिसत्व ख aqewe ्रश्चापारमिताथाश्चरतो बो धिसत्वपदार्यो न विद्यते । तद्यथापि लाम qua qatexaet: प्रभायाः पदं न विद्यते । एवमेव सुगते areas away प्रश्ञापारमिताधाश्चरतो नोधिखक्वपदार्थां न विद्यते । तद्यथापि नाम सुते ग्रहमणिरव्रविुश्च्ो तिषा प्रभायाः पदं म विध्यते | एवमेव gua बो धिक्वश्य महासत्वश्य प्रन्नापारमितायाश्चरतो बो धिसल्वपदार्यो म विद्यते | तद्यथापि भाम gad चातु्मंहाराजकायिकानां देवानां प्रभायाः पदं ग विद्यते | एवमेव qua बोधिसचवस्य Ayana प्रन्नापारमितायाञ्चरतो बोधिसत्वपदार्थो न विद्यते i तद्यथापि नाम gaa जायस्तिश्रानां देवानां प्रभायाः पदं न विद्यते । एवमेव gua बोधिस्तस्य arene प्रन्ञापारभितायाश्चरतो बोधिसत्वपदा्थो न विद्यते, तद्यथापि माम qua चामार्नां देवानां प्रभायाः पदं a विद्यते । एवमेव quad बोधिसच्स्य aa प्रन्ञापारमितायाश्चरतो बोधिषत्वपटार्थों म विध्यते | तद्ययापि ara gua तुषितानां देवानां प्रभायाः पटं भ विद्यते। एवमेव gua बो धिस्वश्य महासत्वस्य प्रश्ञापारमिताथाञ्चरतो बोधिसत्व पदार्थो न विद्यते। aqui माम qua fauie- रतोनां देवानां प्रभायाः पदं म विद्यते । एवमेव qua बोधि- wnaufeat: | | १९४४ gee मशहाघत्वस्य प्रभ्नापारमितायाश्चरतो बो धिशस्वपदार्थो ग विद्यते ! तद्यथापि भाम gua परमिभ्मितकावरन्तिनां देवानां प्रभायाः पटं ग विद्यते । एवमेव gua बो धिषत्वस्य महासत्वस्व प्रज्ञापारमितायाश्चरतो बोधिसत्रपदार्या न विद्यते । तद्यथापि नाम gua ब्रह्मकायिकानां देवानां प्रभायाः पदं न विद्यते | एवमेव Gud बोधिसत्वस् मरासक्वस्य प्रन्नापारमितायाश्चरतौ बोधिशत्वपदार्यो म विद्यते । तद्यथापि नाम gaa ब्रह्मपुरोहि- तानां देवानां प्रभायाः पद्‌ a विद्यते । एवमेव सुगते बोधिष- त्वस्य महा सत्वस्य प्रन्ञापारमितायाश्चरतो बोधिसकत्वपदा्यो न विद्यते । तद्यथापि नाम gaa ब्रद्धपाषेद्यानां देवानां sarer: पदं न विद्यते । एवमेव gud बोधिसक्चस्य awa प्रन्ञपा- रभितायाश्चरतो बो धिसत्त्वपदार्थो न विद्यते । तद्यथापि माम Sa महाब्रह्माणां देवानां प्रभायाः पदं म विद्यते । एवमेवं gua बोधिसक्नस्य Heres प्रक्नापारमितायाश्चरतो बोधिस- wal न विद्यते । तद्यथापि नाम सुगते श्राभानां देवानां प्रभायाः पदं न विद्यते | एवमेव Gud बोधिसत्वस्य मचासत्वस्छ परज्ञापारमितायाश्चवरतो बोधिसन्नपदार्या न विद्यते । तद्यथापि माम gaa परीन्ताभाभां देवानां प्रभायाः पदं न विद्यते। एवमेव gaa बोधिसत्वस्य awewe प्रज्ञापारमितायाश्चरती बोधिषश्चपदार्यो भ॒ विद्यते । वद्यथापि नाम gad अप्रमाण भानां देवानां भायाः षद्‌ न विद्यते । एवमेव Gad बोधिष- श्वस्य महासत्नस्य प्रश्नापारमितायाश्चरतो stfu भ read waaretear werqrefaar | विद्यते । तद्धापि गाम gat sarecret देवानां waren: पदं ग विधते । एवमेव Gat बोधिसत्व महाश्त्वख प्रश्ञापा- रमिताथाश्चरतो बोधिसत्वपदार्थो भ भवति । तद्यथापि भाम gut श्टभानां देवानां प्रभायाः पदं भ विद्यते । एवमेव Gut gers AEE प्रज्ञापारमितायाश्चरतो बो भिसच्वपदार्यो a frat तद्यापि भाम gat परोत्तश्णभानां देवानां murat: पदं न विद्यते | एवमेव quad बोधिषत्वस्य मदासस्तव प्रज्ञापारमिता चरतो बोधिसत्पदार्थो न विद्यते । तद्यथापि जाम gua प्रमाणशभानां रेवानां प्रभायाः पदं न विद्यते) एवभेव gud बोधिषच्वश्य महासत्स्य प्रज्ञापारभितायां चरतो बो धिस्वपदार्थो न विद्यते । तद्यथापि नाम सुगते want देवानां प्रभायाः पदं म विद्यते । एवमेव gut बोधिसत्वस्य aerawe प्रन्नापारमितायां चरतो बोधिसच्वपदार्यो न विद्यते | तद्यथापि नाभ gaa इहाणां देवानां प्रमायाः पद म विद्यते। एवमेव gua बोधिसत्वस्य मडहासच्वस्य प्रज्ञापारभितायां चरतो बोधिषश्वपदार्यो म॒विद्यते। तद्यथापि नाम gaat whe erat देवानां प्रभायाः पदं न विद्यते । एवमेव Gat बोधिस- त्वस्य महासच्वस्य प्रन्नापारमितायां eat बोधिसत्वपदा्चौ न विद्यते । तद्यथापि नाम quad ऽप्रमाणटृहानां देवानां प्रभायाः ud न विद्यते | एवमेव gud बोधिसत्वस्य महासच्वस्य प्रन्ञापार- faarat चरतो बोधिसत्रपदार्थो न विद्यते । तद्यथापि नाम gud ठदत्फलानां देवानां प्रभावा, पदं न विद्यते। एवमेव Gat सद्नमपरिवन्तैः | १२४० बोभिषत्वस्स महासस्वष्य प्रञ्चापारमिता्थां ect बोधिसच्वष्टार्थो a विद्यते । तद्यथापि शाम gad श्टद्धावाश्कायिकानां देवानां प्रभायाः पटं ग विद्यते। एवमेव gad बो धिस्य anewe प्रज्ञापारभितायां चरतो बोधिसत्वपदार्था म विद्यते | तद्यथापि भाम gia बोधिसत्वानां महासत्वानां प्रभायाः पदं न fart एवमेव gad बोधिसत्वस्य मरास्वख्य प्रन्ञा- पारमितायां रतो बोधिशल्पटार्यो न विद्यते । तद्यथापि नाम gat तथागतानामहेतां सम्यकू सम्बद्धानां प्रभायाः पदं न विद्यते | एवमेव Gad बोधिसत्वस्य arene प्रज्ञापार मितायां चरतो बोभिसच्रपदार्यो न विद्यते । तत्कस्य हेतोः auf; ar च बोधिर्यंश्च बोधिसत्वा aq बोधिखत्वापदायः way ते wal न संयुक्ताः afta: अरूपिणोऽनिदश्ेना श्रप्रतिचात्वकलच्णा | धदुताऽल्फाः। सव्वैधम्भराणां Had बोधिसत्वेन महा सत्तेनासद्धत- तायां शिकितव्यं । wauatg बो धिषच्वेन महासच्वेनाऽवबोद्धग्याः | WE! कतमे भगवन्‌ waa: । कथं भगवम्‌ बोधिसत्वेन मदाषल्वेनाऽखद्ूतता्यां fufaa । कथञ्च बो धिखत्लेन महाखत्येन सर्व॑ध्ष्मां swagger: | भगवानाइ । स्वधर्माः gid उच्य कुग्लाद्ाङश्शाथाशता wea शौोकिकाश्च लोकोन्तराश्च साश्वायानाशअर्वांश् | सस्छताखाऽसङ्ताख सावद्याञ्चाऽमावश्याख् | साधारण्याश्चासाधारण्णाख्च । दमे GIA उच्यन्ते क्ुश्णाधोः | एषां -बो धिसत्वेन मदासत्वेन सवेधर््ाणामसन्तायां fafena , TR Barat बोधिषत्वेनम qerawan स्वधर्मा watz: | । 158 Lays ग्रत साड feat erate feat | ary कते भगवन्‌ Hwee लौकिकाः | भगवानाई | gre gua शौ किकाधरां cod mann fen Sagat ayaa कुखव्येषठानुपालिता । eaad युष्यक्िया- am, ओौलमथं पुण्छक्रियावन्तु, भावनामयं पुष्ठक्रियावन्‌, वेचा- टक्रसहगतममषयिकं दश्कुशलाः wager: शौ किकानवसन्नाः | धदुतव्याचतिकसंत्ना, भिरुत्तमकसना, विपूतिकषंज्ञा । विशौ तकशा, विलौगकसंन्ना, विवादिकसंश्चा, विचिक्तकसश्चा, असि- सज्ञा, विदग्रकसन्चा, लौकिकानिचलारिष्वानानि । चलाय्येपरमा- णानि | चतख श्रारूप्यषमापन्तयः | पञ्चाऽमिन्नाः शौ किकादशा- SUAS | यदुतबृद्धाऽनुखृतिः, unisqyfa:, सघाऽनुखुति,, श्नौशाऽनुखतिः, व्थागाऽनुसमृतिः, देवाऽनुस्मृतिः, श्रानापानाऽलु- ofa: । कायगतानुद्धतिः । उदेगाऽदुलुतिः | मरण्णऽदसमृतिः | दमे इच्यते Hat कुश्लालोकिकाधर््माः । wre. कतमे भगव- SHUNT RATA: | भगवानाह | दशाऽकुश्खाः BUTT: | यदुतप्राणतिपातः «| WAasyuSte fats: | शअद^्ादान pitceuetatfaata: | arafrenae: सश्तेऽक्ग्लो- शो किकोधमैः । सषावादः guacguetetfaataay: । Wea सुश्तेऽकुश्रणो शलो किकोधर्मः । अभिध्या सुखतेऽकुश्लोशौकिको- धर्मः । व्यापारं सुश्रतेऽङ्खश्लोलो किकोधमेः । मिथ्यादृष्टिः qt sguetetfacntad: । क्रोध उपनाहोप्रद्यः प्रदो शोविदिषा ई्या- areal मदोमिष्यामानः । दमे उच्यन्ते Gua ऽकुश्लोशौकि- . Saat । श्राह कतमे भगवन्ञव्याङताधरममाः । भगवानादइ | सप्तमपरिवत्तः। १९२४९ quied NTH, ध्यातं aed । weed arena । garentta चलारि महाग्तानि। श्रयाषटतानि पश्ेद्धियाणि । ware षडायतन | श्रव्याङृताञ्चतख «= WSEqIATIAT: | Saad: स्कन्धाः । श्रव्याछृताधातवः । warwararaaarhs | अव्याहत: सर्व्वा विपाकः । दमे उच्यन्ते श्रव्यारृताधम्माः । ATE । कतमे भगवम्‌ शौ किकाधर््राः 1 भगवानाद । लौ किकाधर्काः gut उच्यन्ते | पञ्चस्कन्धा दादशायतनानि | ब्र्टादग्रधातवः | दशुग्रलाः waver: । चलारिष्यानानि । चलाय्ेपमाण्णानि । eng शआ्आरूप्यसमापन्तयः | पञ्चाऽभिन्नाः । लोकोत्तरा war स्यापयिला ये तदन्येधग्मः | दमे उच्यन्ते लौ किधन्नाः । आइ) maa भगवन्‌ Sata । भगवानाह । शोकोत्तराधर्ाः gua उच्यन्ते चलारिस्त्युपस्थानानि | चलाख्छप्रमाणानि। चल्ार द्धिपादाः | पञ्चेद्दियाणि । पश्चरसानि सप्तबोध्यङ्गानि। श्््याष्टाङ्गोमार्गः। शन्यताविमोचसुखलानि मिन्तविमो चसुखमप्रणि- हितविमोचमुखं । श्रनाज्ञातमाज्नास्यामौतोद्ियं । arf | च्ज्ञातावोद्धिवं । afaaa: सविचारः समाधिः । श्रवितरका- frac: समाधिः । विद्या विसुक्तिसंप्रजन्यं योनिश्रोमनसिकारः | अष्टो विमोचाः | कतजेऽष्टौ रूपौषूपाणि quad प्रथमो विमोचः। श्ध्यात्मसूपं संन्नोवदिद्धारूपाणि पष्यत्ययं दितोयो विमो च्चः । इएभलचा विमुक्रो भवत्ययं दतौयो विमोच्ः । सख सर्व्वै्रोखूपसंन्नानां समतिक्रमान्‌ प्रतिपद्सं्ानामन्तंगमान्ञानातलसंन्नानाममनख्किारा- दनन्तमाकाशमित्याकाप्राननधायतनसु पसम्पद्य वि्रत्यय चतूर्यो- rede ग्रतसादल्िका प्रज्ञापारमिता | विमोकः । घ व्वाश्त्याकाश्ापन्धायनं वमतिक्रमादनन्त विक्षान- fafa विन्ञानानग्धायतनसुपसन्पद्य विष्रतोत्यथं पञ्चमो विमोकः | स सब्वेशो विज्ञानानन्यायतनसमभिक्रमा नास्ति किञ्चिदित्याकिश्च म्धायतनमुपसभ्पद्य विरतौ व्यथं षष्ठो विभोः । ख aan श्राकिश्च- न्यायतनसमतिक्रमास्ेव सनज्ञानासंन्नायतनसुपसन्पद्च «faeces सत्तमो विमोचः | स सवे श्रानेवसंन्नानासक्ञायतनसमतिक्रमाल्छश्नावेद- नायितन्निरोधमुपसभ्यश्च विदहरतौत्ययमश्टमो विमोकः । दभेऽशटौ faatan: | नवानुपूव्यैविदार षमापन्तथः । कतमा नव । स विविक् कामैः विविक्रं पायेकेरक्ुश्रलधर्मः। सवितकं सविचारं विवेकजं fae प्रथमं ध्यानसुपसन्पद्य विहरति । सवितकं स विचाराणणं दयत्पश- मादध्यात्मषन्ममादासेत स एकोतौभावाद वितकंमविवार समाधिज मरौ तिखुखं feats ध्यानसुपसन्यद्यविहरति। सपर तेविरागादुपेचको- विरति । स्मृतिमान्‌ सप्रजानः सुखञ्च कायेन प्रतिसवेदयति | waza श्राचचते | stan: afar सुखविष्ारौ ठतौय ध्यानसमुपसम्पद्य विरति । स भुखस्य च प्रहाणात्‌ TAT च प्रहाणात्‌ पूर्वमेव च घौमनस्य दौर्मनस्यानामसतङ्गमाददुःखासुख- an श्ृतिपरिषएद्धि शत्थेध्यानसुपसन्यद्य विहरति । स wast खूपसन्नानां समतिक्रमान प्रतिपद्य सन्नानामस्तङ्गमान्नानातसुन्नानाम- मनसिकारादनन्ताकाश्मिव्याकाश्रानन्त्यायतनमुपसन्पश्यं विहरति | ख सववश श्राकाशानन्यायतनसमतिक्रमादनन्तरिकश्चानमिति विश्ानानन्धायतनसुपखन्पद्विदहरति । ` स॒ सग्वेणो . विन्नाना- सन्नमपररिवन्तः। Vee waranmeafamarate किञिदिव्याकिश्चन्यायतनद्युपशन्पद्य विरति । ख wen आआकिञ्चन्यायतनसमतिक्रमानेव | Syrer- इत्ञायतनसुपसन्पद्च विहरति । सख सव्येशोनेव सशानाख्ञायतम्‌- घमविक्रमात्‌ सन्चावेदयति भिरोधमुपसन्पद्च विहरति। एता नवाशुपूव्वेविषार समापन्तयः | | aura afegigea श्रष्यात्मवदिद्धाशल्यता शल्यता- RINT महाशृन्यता परमाथेशन्यता ससछतशएन्यता अस्त शएल्यता श्रत्यन्तशन्यता अनवराग्रशून्यता शअनवकारशन्यता प्रकतिष्न्यता CANAL सखलच्णशुन्यता PITTA WAAL खभावशन्यता श्रभावसखभावशून्यता । दश्रतयागतवलानि चलारि- दशारद्यानि चतसः प्रतिखम्बिदोऽष्टादशरावेणिकावङ्धधष्माः इमे उच्यन्ते BATA: धर्माः | भगवानाईइ । घाञ्रवाधर्श्मां इति wat यदुतपञ्चस्कन्धाः दादश्रायतनानि । श्रष्टाद श्रधातवः | चल्वारि ध्यानानि | ware प्रमाणानि | qe wea समापन्तयः । पञ्चाऽभिन्नाः। इमे eat amare: । भगवानाह । waft सृद्युपस्थानानि | चत्वारि सम्यक्‌ aerarfa | चत्वार श्छद्धिपादाः | पश्चेखियाणि | पश्चुरसानि । सप्तबोध्यङ्गानि | च्रार्व्याष्टाऽङ्गमामेः । चत्वार्य्याय्ये- सत्यानि । चल्ारिष्यानानि । wet fasten: | नवानुपूव्वेविषार- ware: । शन्यतानिमिन्ताऽप्रफिडितविमोमुखानि | दग्रतथा- गतबलानि | चलारि बेशारद्यानि । wae: प्रतिसम्विदः | महा- aA महाकर्णा । श्र्टाद भ्राषेणिकागुद्धध्राः | इमे उच्यन्ते ११९२ waarefem पश्चापारमिता। Para: । श्राह । कतमे भगवन्‌ GATT: | भगवानाइ। संद्ताधर्माः Gat SUH RATA रूपधात्रारूणयधातुः | येऽपि aca केचित्‌ camaratvarral: | यान्यपि चलारि सृत्य पस्यानानि | चला रि सम्यक्‌ प्राणानि । चलार द्धिपादा। द्चन्धियाणि । पञ्चवलानि । सप्तबोध्यङ्गानि । श्राय्याष्टाङ्गमागः | चला य्या यंषल्यानि । warft ध्यानानि । चलाय्येप्रमाएनि । चतस आरू समापन्तयः। अष्टौ विमोकचाः। नवाऽसुपूरनविशार समापन्तयः। शन्यता निमिन्ताऽ्रणिदितविमोचसुखानि । पञ्चाऽभिन्ञाः । षट्‌- पारमिताः । सब्यैशून्यताः | सबव्वेसमाधयः । स््वधारणोसुखानि । दशतथागतबलामि । चलारि वेश्रारद्यानि | wre: प्रतिसम्निदः | HUAN | महाकर्णा | श्रष्टादग्राबेणिकावुद्धधर््मा । इमे उच्यन्ते SHAT: | SME । कतमे ATAATHATA: । भगवानाह । अषस्ता- धर्मा उच्यन्ते । यख्य नोत्पारोनव्याया न खितेरन्यथालं waist देषलयो मोच्यः । तथता वितयताऽनन्यतथता wat | ध धातुः | धम्मेखितिता । चक्षेनियामता । श्रचिगधधातुण्डंतकोटि- रयसुच्यतेऽसंस्कतोधग्मेः । WY! कतमे भगवन्‌ साधारणण- wah | भगवानाह । Wars प्रमाणनि । चतस श्रारूप्यसश्- पत्तयः । पञ्चाऽभिन्नाः | इमे उच्यन्ते साधारणधर्म एथगजनेः । श्राह | कतमे भगवन्नसाधारणणाः | भगवाना₹ | चलारिख्- areata । चलारिसम्यक्‌ प्रहाणानि । चलार ऋद्धिपादाः | पञचेद्धियाणि । पश्चबलानि | सप्तबोध्यङ्गामि । आयीष्टाङ्गोमागेः। anaufcat: | १२९३ चलार्यजाय्यैसत्यानि। अष्टोविमोखाः। गवाऽनुपूष्येविहारथमापन्तयः | शुन्यता अनिमिन्लमप्रणिहित' सग्यसमाधयः | शव्वधारणोखुखानि | दश्तथागतबखानि । चलारिवेग्रारधानि । sae: प्रतिशम्बिदः | महामेचौ | महाकर्णा । शअष्टाद प्रावेणिकावृद्ूध््ाः। इमे उच्यन्ते ्रसाधारणाधर््माः | तज बोधिसत्वेन महासत्वेन प्रन्ञापारमितायाच्चरता खणच्ण- WMT, म॒ सष्ितव्यमकश्पनतया स्वैधर्बाणामदययो- गेन॒सब्यधरां अवबोद्धवयाः । शअरकर्पनाविकर्पनातासुपादाय | अथायुश्माम्‌ Qala भेगवन्तमेतदवो षत्‌ | यत्‌ पुनरिदं भगवन्नु च्यते बोधिसत्वो महासत्व इति केन कारणेन भगवम्‌ बोधिसत्वो महासत्व CST । भगवानाह | महतः Gad सत्वराग्रणियत- ग्याय्ोतां कारयिव्यति tarda बोधिसत्नो महासत्वो इत्यच्यते | Te RAT भगवम्‌ महात्वराशेनियतः। ve बोधिसत्वो महासत्वोऽश्चुतां कारयिव्यते । भगवानाह । महासत्तरािरिति Sud गोज्ध्रष्टमकः Ba आपन्नः सटदागाम्य्ेन्‌ Nee: प्रयमचिन्तोत्यादिको बोधिषत्नो महासत्वो यावदवेवश्यग्मि- fart बोधिषत्नो महासत्वोऽयमसुश्यते gat महासत्वराचिनि- धतः । यस्य बोधिसत्वो महासत्नोऽश्रतां कारयिय्यति । यच बोधिसन्वेम awena वद्धो पमचिन्तसुत्याद्य मतः सत्वराशणि- थतस्याऽशतां कारयितव्या । ate) कतमो भगवन्‌ वज्जोपमञ्धि- WRITS: | WATE! Te Qua बोधिसत्वो महासत्वो एवं feugrrea । परिमिते मया संसारेमनाहः सम्बद्धव्यः । q- , १२६४ शतसा स्का प्र्चाधारमिता। सखानां शते सरम्बखत्थापिनामया भवित | सम्यैसत्वानामन्तिके- मया safwaqurefera । सब्बेसन्ना सथा जिमि्यणेः oft जिर्व्वापयितथ्याः। सव्वेसत्वानपि परि निरष्वाप्यनकचित्स्वः परि- निर्यापितो भवव्यनुत्यादो निरोधो मया स्वेधर््मानामववोड्ष्यः | शअव्यकौर्थेन मया सर्व्वा कारन्चता चित्तेन षट्पारमितासुचरितव्यं | सर्ममवाऽमुगतायाध्प्रतिवेधनिष्यरत्यां भथा fafene । एकनि- - यतनिहारोमथाधर््राणां प्रतिबोद्धब्यः । यावदपरिमितनिहार- प्रतिषोधाय मथा धर्माणां शिचितव्य । श्रथं qt बोधिसश्वस् ayaa वखोपमखिन्तोत्पादः | ay fwer बोधिषक्लो महा- सत्यो महतः स्वरागेर्निंयतस्याश्रतां कारयि्यति | तच्ाऽकुपलम्भ- aay । पुनरपर gaa बोधिसत्वो महासत्वः एकचित्तसुत्पाद- धति । थावभ्तः सत्वानैरयिका वा तैच्यैग्योनिका वा यामलौ- किका वा दुःखवेदंनां वेदयन्ति | तेषामर्थायाह ता दुःखावेदना Read । aw बो धि्श्त्वेन महा सत्वेनान्तयवं* चिन्तमुत्‌ पादयितव्यं । एकैकस्यां सत्वस्य ठते कर्यकोटौ नियुतश्रतषदस्ताणि '्तन्नेवयिक- द्ःखमतुभवेयं । यावश्सत्वोऽनुपरिगरेषनिव्वांणधातौ परिनिर््वा- पितो भवेत्‌ । एवमेषोपायेन सम्वेस्वा्नां wa तज्िरयिकं दुःख- ate | चावश्च eae अरनुपविग्ेषे निर्वाणधातौ परिनि््वा- पथिताभवेयुः। पञ्चादहमाक्यभः शते कु श्रशमूलान्यवरोप्य कण्य- कोठौनिथतेग्रतसष्सेरनेकान्‌ भोधिसस्कारान्‌ सम्मृत्याऽनुन्तरां * -arasatata पाठोय्तः प्रतिभाति | ` शद्मपर्िवश्तः 1 १२६४. wag सम्बो धिमभिसम्बध्येयं । अथं gait बो धिसत्वस्छ' मह स्वस वञ्जोपमञ्धिन्लोत्‌पादः | थच fear बोधिसत्वो मदाखभ्वो मरतः सत्वरा शे निंयतस्यागतां कारयिव्यति | तच्चाऽचुपलम्भयोगेन । पुनरपरं Gad afew aurea सततसमितसुदार चित्तेन भवितव्य । येनोटारखिनलेन weer नामय्यतां कारयिग्यति-। av बोधिसत्वस्य महासत्वस्योदारखि- त्ता । यत्‌ पवेमचिन्तोत्‌पादाय । न रागचित्तसुतृपादयति । a ॒देषचिन्तमुत्पादयति | नमोहविन्तमुत्पादयति । ग विद्दिषा- विन्तसुत्पादयति i न दिषाविन्तसुत्पादथति । म सवकचिन्ल- मुत्पादयति | न प्रत्येकबङ्ध चिन्नशुत्पादयति । इय बो धिसक्वद्य महासत्नस्सो शार चिन्तता । यया सवेसत्वानामग्यतां arcfaa- यितव्या | तयाचो दार चित्ततयानमन्तव्य । पुमरपर guid बोधि- सत्वेन मडहासत्मेनाऽपर कम्पय चित्तेन भवितव्य । asa बोधिसत्वस्य महासत्वस्याप्रकम्प्यचिन्तता । योऽयं स््वाकारज्ञताप्रतिशयुक्रमनम- सिकारस्तेनचामनता। इयं बोधिसत्वस्य महा सत्नष्याप्रकम्पचिन्तता | यथा सवंसत्वाना मथ्यतां कारयिष्यति । तच्चाऽलुपलन्भयो | पुनरपरं स्ते बोधिसत्वेन महासत्नेन सवंसत्त्वा नाम न्तिके डितसुख चिन्ततोत्पादयितब्या । तनयं बोधिसत्वस्य मदासत्वश्य feagefana । या सर्वंसत्वानाचाण्ता सब्वेसत्वानां afta गिता तयाचामनता। दयं gat बोधिसत्वस्य Awan” feagafena यया सव्वेसक्वानामय्यतां कारयिष्यति । ae ऽनुपलम्भयोगेन । पुमरपरं Gad बोधिसत्वेन Agena सततस- 159 १२१९ शतसा डिका प्रश्चापाररमिता। मिकधक्षकामेन भवितश्यं। watt were धश्नैरामताथो- गाुयक्ेन भवित । त्र कतमो ध्या धः सवेधर्ाशामख्कम्भदः। waged wa: ) तजर कतमाधश्ंकामता या wears free: | दय Sat धर्माकामता । तच कतमाध्ञरतिः | धात्र WH रति- रभिरतिरिथमुच्यते ध््मंरतिः। तम कतमाधर्मरामता । यड शणानुरसादभ्नमियसुच्यते धर््ारामता । ay कतमाधर््ारामता- योगममुयुक्रता | VET धरर भावनतावडलौकरणता द यजष्यते धर्मारामताथोगमनुयुक्तता | एवं खल्‌ सुते बोधिखलेन महा- aaa प्रभ्नापारमितायाश्चरता मरतः सत्वरागेरथ्यता कारयि- MST | तच्चाऽलुपलम्मयोगेन । पुनरपरं yaa बोधिसत्वेन awe प्रश्चापारमिबाया- चरताऽष्यात्मशून्यतार्यां खिला afegigaaat feat श्रध्या- तबहिं शन्यतार्यां fear शून्यताश॒न्यतायां खिला मडहाशन्य- तायां faa परमा्य॑शन्यतायां fear sqagearat fear saga fuer श्रव्यन्तश्ून्यताथां सिला श्रनवराथदयन्य- तायां चिता श्रनवकारश्‌न्यता्थां खिला प्रुतिश्यन्यतायां खिला aquagaaat feat खलचणशुन्यतायां feat श्रनुपलम्भ- शन्यतायां fear श्रभावश्न्यतायां सिवा e@aragaarat fear अभावस्भावश्यन्यतायां खिला महतः सत्वरागरेमियतस्ाग्यतां कारयितव्या | पुगरपरं gud वोधिषक्वेन महासत्वेन प्रन्ञापारभिताया- चरता सन्युपखानेषु fear way प्रहाणेषु खिला शद्धिपादेषु खक्नमपरिविरः.। rece fear रद्धिथेवु सिला Tey feet Stagg fae sret- ergata feet अन्यसन्येषु fear ध्यानेषु खिला WraIey सखिला शआरूणखमापन्तिषु fuer विमोचेषु खिला sagala- हारवमापन्तिष्रु feat yam निभिन्ताप्रणिडितविमो च्छखवष्‌ सिला समाधिषु fear धारण्णेञुखेषु खिला त यागतबदेष खिता auras खित्वा प्रतिखन्बिव्छु feat महाम at fear auaqurat feat अष्टादश्रवेणिकबद्धधम्मषु faat aya स्वरा िंयतच्याग्यता कारयितव्या । तच्चाऽनुपलब्भयोगन । पुनरपरं gat बोधिषत्रेम मडहासत्वेन प्रन्नापारमिताया- श्रता शूरङ्गमसमाधौ खिला रनमुद्रार्या समाधौ feat fiw ASA vat feat खचन्द्रसमाधौ feet चन्रष्वजसमाधौ स्थित्वा सर्वधर्मद्गतेसमाधौ fear सवेधग्मेमुद्रायां समाधौ feat विष्णो कितम्‌ द्विसमाधौ fear चष्मधातुनियतेखमा धौ fear नियतघ्वजकेतौ समाधौ खिला agi समाधौ fear सवधन ्रेश्सुद्धा्यां समाधौ fear श्माधिराजसुप्रति्ठिते समाधौ fear बशबयडसमाधौ स्थित्वा समुङ्गते समाधौ fear निरक्तिनि- यतप्रचग्रे षमाधौ fear अधिवचनसं प्रवेशे खमाधौ खिला दिम्ि- लोकिते समाधौ far श्राधारसुद्रा्यां समाधौ स्थित्वा असन्भरमोषे gat fear सम्वैधन्मंसमवसरफसागरमुद्रायां समाधौ feat च्रकाशरस्फररे saa fear वश्जमण्डले aaa खिला tasira- Sgt wart feet द्रकेतसमासे feat ओओ तोऽलुगते समाधा feat विंडविक्रौकिति vent feat ae खमाधोा fear gaareteat aarmcfaar | १९०६८ रररे मापो खिला वैरोकने शमाधो सिवा भरगिगेवरमाप शिता ्रनिेतखिते खमा स्विला Foret समाधा खिला fay. ह्रदौ पे शमाय खिला अगमम समाधी खिला परभाकरे समापो खिला समन्तावभासे ware feet रद्धावभासे समाधौ सिता विमशप्रमे समाप feat रतिकरे समार fear विध्यु्रदौपे मापी खिता wed खमाधो सिला WF gare सिला तजो- vat समधा खिला चथाद्चगतसमासै खिला अनिन्देसमाधो feat fart समापी feet सय्प्रदोपे garat feat चन््रवि- ° अले समाध feat प्रशचाप्रदौपे sare खिला ब्रद्धाप्रतिभासे wardt fget श्रालोककरे समाप fear काराकारे समापा शिला ज्ानकेदुसमायौ feat वञ्जोपमे समाधा खिला चित्त- Rafremt feat समन्तालोके समाधा खिला सुप्रतिहिते खमा सिला wantfewarar स्थित्वा वर ध्म॑मुद्रायां समासा feat सर्वधकेखभायां खमाधा खिला रतिश्चद्ेषमाप खिला waiga समा fear विकिर समाधा खिला aqua’ gaa fat समाक्वरावकारे समाधा खिला श्रचरापगते समाधा स्थित्वा श्रावरणच्छेदने समाधौ सिला श्रविकारे समाधौ feat saat समाधौ खिला नामनियतप्रबेशे समाधौ feet श्रनिके- तचारिणि खमाधौ feat तिभिरापगते समाधौ feat शारिब- वतिसमाधौ feat wae समाधौ fear विषयतो समाधौ fea सब्बेशणसञ्चयगते समाधौ खिला सितमिखिन्नसमाधौ ` feat शभपुष्ितशद्धिखमाघौ feat wteyaat समाधौ anaufart: t ` १२६९ ना अनम्तप्रतिभानेसमाधौ fear अषमवमवमाधौ खिला -गैधर्क्ातिक्रमखे समाधौ fear परिच्छेदकरे eat feet {विमतिविकरणे समाधौ fear भिरधिके समाधौ खिला THT समाधौ fear आआकाराभिनिहारे समाधौ feet एकाकार समाधौ fret आआकारामवकारे समाधौ fear नेवययिसब्बेभवव- छापगते समाधौ सिला सद्धेतरतप्रवेशे समाधौ feat गोर्चोषाचर gat fear ज्वलनो ख्कासमाधौ स्थित्वा शक्णपरिश्रोधन समाधौ खिला श्रगभिलक्चिते समाधौ fear सर्व्वाकार वरोपेते समाधौ खिता सरव्वसुखद्‌ःखनिर मिनन्दिसमाधौ खिला चच करण्डेवमाधौ fear धारणौमतिसमाधौ fear सन्य क्रमिथ्यालवसंयसनमसमाधतौ fear सखर्व॑रोषनिरोधसप्रशमनसमाधौ fear श्रतुरोधाप्रतिरोषे समाधौ fear सारवति sat feat परिपूर्चन््रविमलप्रमे समाधौ खिला fauna समाधौ खिता मराब्युहसमाधौ fear सर्ग्वाकारम्भा- कारषमाधौ खिला समाधिषमतासमाधौ fear अरणो- विरजोनययुक्ौ समाधौ feat श्ररणसवंसमरसरणे समाधौ feet अनिलम्भनिकेलनिरते समाधौ fear तथताख्धित- fafa समाधौ fear कायकलिखभ्ममयनसमाधौ fear वाककलिविष्यंषनगगणकस्पे समाधौ feat शआकाश्राशङ्ग- विसुक्रिभिरूपलेपसमाधौ fear महतः सत्वरागेनियतस्छा्यतां कारयितव्या | तच्चातुपलम्भयोगेन | शह सुगते way स्थित्वा बोधिशश् ५२७८ इतसाशडिका TWEE eT Buren: पह्ापारमिताकाश्चरम्‌ महतः शवरः ॐ गिंथत लाएथता कारयिति । तेन बोभिसत्लो महास शु ते । अथा युभ्नाज्कारदतो पुज्ोभगवन्तमेतदवी चत्‌ | ममाऽपि भगवन्‌ परतिभाति | येनार्थेन बो धिषत्लो महासत्व इत्युच्यते | भगवामाइ । प्रतिभातु ते श्रारइतौपुज येनाथन बोधिसत्वो aes इत्यु - mah भारदतोपुज आह । TESTA प्राणाय खत्ेभ्धो- wai देशयति । wage: प्राणाय | Hage: प्रहाणाय | पोष- दृष्टैः प्रहाणाय | GESTS: प्रहाणाय | पुरुषदृष्टेः प्राणाय | HINTS: प्रहाएाय | मानवदृष्टः प्रहाणाय । कारक दृष्टेः प्रहा णाय । BITTNER: प्राणाय | STAGE: प्रहाणाय । मुत्यापकडृष्टेः प्रहाणाय | बेदकदृष्टेः ्रदाणाय | वेदयितुकदृष्टेः अहाणाथ। WARTS: प्रहाणाय। WARE: ARTETA । GSTS: प्राणाय | WATS: परहाणठाय | अस्तिदृष्टेः प्रडा- णाय | भास्तिवृटेः प्राणाय । SATS: प्राणाय | धातुदृष्टः TUTE | अआयतनदृषटः प्राणाय । परतोत्यसमुत्पादगदुष्टेः प्रहाणाय | सत्यदृष्टेः WATTS | पारमितादृष्टेः प्राणाय | शृन्यतादृ टेः AU- णाय । STATS: प्रहाणाय । सम्यकमरहाणदृ्टेः HUTS । ऋद्धिपादटृष्टेः प्राणाय | fags प्रहाय | THEE: प्रहा णाय । बोधयङ्गदृष्टः म्रहाणाय | आरव्याष्टाङ्गमागेदृषटेः aware | erage: RWG । MINES: प्रहाणाय | अपरमाण्दृष्टः प्राणाय । आरूप्यसमापन्तिदृ्टः प्राणाय | favitwee: प्रहा- wa | अनुपूवै विद्ारसमापज्तिदृष्टेः प्रहाय | दन्यताजिनिन्ना- सततमपि | क? प्रणिदितविभो सुदृष्टः भरहाकाथ | earfuge: अहाशाव । graye: परहाणाय । तथागतवखदृष्टः प्राणाय | वेशारद्- रेः प्रहाणाय । प्रतिसम्बिददृ्टेः . प्रहाणाय । महामेनोदृषटे प्रहाणाव | AUTRES: प्रहाणय। अवेणिकवद्ध्दृष्टः प्रहाणाय । सत्नपरिपाकदृष्टः wera) बुद्धखनपरि्ोधनदृष्टः प्रहाणाय | वोधिदृष्टः परहाणय | TRS: परहाणाय | धमकर अ्रवन्तैनदुष्टेः प्राणाय | परि निर्ग्वाणदृषटेः प्राणाय | स्तेभ्योधर् देग्रयत्थनुपलम्भयोगेन | तेनार्थेन बोधिसत्वो महासत्व cogs | अथायुप्रान्‌ सण्डतिरायश्मन्तं श्रारदइतो पुजमेतदवोचत्‌ । केन कारणेनायञ्मञ्कारदइतौ पु ज बोधिसत्वस्य महा सत्वस्य cess | वेदमादृष्िभंवति । संन्ञादृषटि्भवति । संस्कारदषशिभवति | विन्ञ'नदृष्टिभैवति | चचदृष्टिभिवति । ओचदृष्टिभिवति । घ्राण- दृष्टिभिवति । जिङकादृष्टििवति । काचकृष्टिभवति । मनोदृष्टि- ` भ॑वति । रुपदुष्टिभवति । wegfedafa | गन्धदष्टिभवति । रदु ्टिभवति । स्पशंद्‌ भवति । धण्येदृ ्टिभेवति । शचुर्विं्नान- दृष्टिभवति | ओज विन्ञानदृष्िभंवति । चाणविन्नानदष्टिभंवति । fastfamagfedata । arafamagfedafa | aatfanra- qfedafa | चचःसंसपशेदृ टिभिवति। श्रो जशस्यशेद्‌ टिभंवति | त्रणसंस्यशरदु छिभंवति । जिङ्कासस्यशद्‌ हिर्भवति | कायषंखशदु्टि- भवति । मनःसंसपशेदु ्टिभेवति । रचुःसंस्यशप्रत्ययवेदनादृष्टिभ्वति। ओोचसंस्यश्रप्रत्ययवेदनादू | प्राणरस्पशप्रव्ययवेदनादृशि- भेवति । जिड्ासंस्यश्प्रत्ययनेदनादृष्िभ॑वति । कायश्स्यभेमरत्यय- १२७ श्रत लाद feat प्रचापारमिता। बेदनादृष्टिर्भवति | मनःसल्भरत्ययवेदनादृष्टि्िवति । एयिवो- uragfeaafa | waragfesiafa । तेजोधाठुडृष्टिभेवति । arquragrenata । शआ्राका्धातुदृष्टिभंवति । विक्लानधातु- दुष्टि्भवति । अविच्यादृषटिभवति | संस्कारदृष्टिमिवति । विन्नान- gfedafa । नामरूपदृष्टिभिवति | वड़ायतनदृष्टिभवति । स्प दृषटिर्मवति। बेदनादृष्टिभवति | दष्णादृषिर्भवति । उपादान इृष्टि्भवति । भवदृष्टिभेवति | जातिदृष्िभंवति। जरामरण- द्‌ हिभंवति | दामपारमितादु ष्टिभंवति। प्नेलपारमितादृष्िभवति। चान्ति- पारमितादृष्िभेवति | कोय्येपारमितादृष्टिभेवति । ध्यानपारमि- arg ्टिभेवति | प्रज्ञापारमितादृष्टिभैवति । श्रध्यात्मश्न्यतादृष्टि- मवति । बदिद्धाशन्यतादृष्टिभेवति । श्रष्यात्मवदधाशल्यतादृष्टि- भवति । शूल्यताश्यूल्यतादृ टिभवति | महाश्युन्यतादृ शिभेवति | परमार्थशूल्यतादृ ्िभंवति | संत ्एन्यतादृ्टिभवति । अश्छ्त- शल्यतादृष्टिभवति । शअल्यन्तशून्यतादृ भवति । श्रनवरादशल्यता- दुषटिभैवति | अनवकार शून्यतादृ ण्टिभेवति । प्रतिश्ल्यतदृ्टि- भ॑वति । सर्व्वघोश॒न्यतादृष्टिभेवति | सखलकणश्यून्यतादु श्िभंवति | अभावदयून्यतादूष्टिभवति | सखभावशचन्यतादृष्टिभेवति | श्रभादख- भावद्यन्यतादुश्टिभंवति | | quverngtedata | waquerugfedata । ऋद्धिपा- zefedafa । * पारमिताणनब्दात्‌ परं सभूते-द्रति पदं षटपारमितास्धनेऽन्तौति प्रतोयते पूर्व्वा परस्थलेष तश््रयोगदग्रंगात्‌ | ( ९९९६ waare feat aqrarafaar | अध्यात्मशन्यता BTA न करोति न विकरोति नाऽभिषंसख- रोति । तत्कस्य डेतोस्तयाडहि साऽव्यन्ततया मोपलम्यते। बदिद्धा- wan a करोति न विकरोति नाऽभिसंखकरोति । तत्कस्य हेतोस्तयाडि साऽत्यन्ततया नोपश्चभ्यते | अध्या्मवडिद्धाश्यन्यता न करोति न विकरोति नाऽभिसख्करोति । तत्कस्य हेतोस्तथाहि खाऽत्धक्ततया भोपशभ्यते । इन्यताशन्यता न करोति न faa रोति माऽभिसंस्करोति । | ame हेतोस्तयाडहि साऽत्यमतथा नो पशभ्यते | महाशयन्यता न करोति a विकरोति नाऽभिषखक- शोति । तत्कस्य डेतोस्तयाडि साऽत्यक्ततया नोपलभ्यते । परमाये शूज्यता म करोति न विकरोति नाऽभिसशंख्करोति | तत्कस्य हेतो- स्याह वाऽत्यम्तया नोपलभ्यते । संस््तश्यून्यता न करोति a विकरोति भामिसंस्करोति | ame हेतोस्तयाहि साऽत्यकतया गोपशग्यते । श्रवंस्मत श॒न्यता a करोति न विकरोति नाऽभि- शसकरोति | तत्कस्य हेतोखयाडहि शऽत्यन्ततया नोपशग्यते | wage gait म करोति न विकरोति नाऽमिस्खरोति। तत्कस्य हेतोस्तथाडि शाऽत्यन्ततया नोपलभ्यते । शअनवराग्रशन्यता सुगते न करोति a विकरोति नाऽभिसस्करोति | ame हेतो- Que साऽत्यन्ततया नोपलभ्यते । wane सुते 4 करोति ग विकरोति नाऽभिषखकरोति | तत्कस्य हेतोस्तथादडि साव्यकतथा गोपलभ्वते | प्रतिश्यन्यता qa भ करोति म दिकरोति गाऽभिषख्खरोति । तत्कस्य Bataan साऽत्थन्त- लया नोपलभ्यते | सब्वेधोशुन्यता gut न करोति न विकरोति सप्तभपरिषित्तः। १३८७ नाऽभिसंखरो ति | ene हेतोस्तथा डि शाऽव्यन्ततथा नोपश्चन्यते | खणलणशन्यता gaat न करोति a विकरोति माऽभिषंस्करोति। ama हेतोस्तथयाडि wanna गोपशभ्यते । अनुपलम्भ- शून्यता gat भ करोति ग विकरोति नाऽभिरुखरोति। AMA हेतोस्तयाडि साऽत्यन्ततया मोपलभ्यते । श्रभावश्युन्यता gad न करोति न विकरोति नाऽभिषंखकरोति। ama डेतो- Ware साऽत्यम्ततया मोपलभ्यते | सभावश्युन्यता समते ग करोति न विकरोति गाऽभिखंसछरोति । ae डेतोस्तथादहि AAA नोपलभ्यते | अभावस्ञभावश्चन्यता सुगते ग करोति a विकरोति भाऽभिषंस्करोति तत्कस्य हेतोखयाडि साऽव्यन्त- तया मोपलभ्यते | स्मृत्युपश्यानानि gaa a gate न विद्खुव्वन्ति नाऽभिरुख- af । तत्कस्य हेतोस्तथाडहि तान्यत्यन्ततया गोपलभ्यन्ते । सम्यकू प्रहानानि gat a gat a विद्खग्वेन्ति नाभिसंखकम्बेन्ति । तत्कस्य Waly तान्यत्यन्ततया नोपलभ्यन्ते । खद्धिपादान- ef म विद्कनव॑न्ति नाऽभिसंखग्यैन्ति। ae हेतोखयादि तेऽ्धन्नतया गोपणभ्यन्ते । इण्दियाणि git न gf भ विङ्व्वन्ति माभिसंस्कव्बेन्ति । तत्कस्य डेतोस्तथाडि तान्वल्यन्ततथा नोपलभ्यन्ते | बलानि gaat न gaffer म॑ fagefen माऽभि- सख्कुम्बेन्ति । तत्‌कस्य हेतोष्षथाहि तान्यत्यन्ततया मो पलभ्बन्ते । बोध्यङ्गानि ग gfe ग fagefen नाऽभिसंस्कम्बे गि । तत्‌ कस्य हेतोख्याडहि TAIRA नोपलभ्यन्ते , wealsrpar: सुगते १६९८ ्रतस।इख्िका aqratafaar | न करोति न विकरोति नाऽभिसखछरोति। तत्‌कस्य tatqurfy सो ऽत्थन्ततया न विद्यते । staat gat म gain भ fa- gata नाऽभिमस्कग्वैन्ति । तत्‌कस्य हेतोस्तयाडहि तान्यत्यनततया- नोपलभ्यन्ते । ध्यानानि gaat म कुर्व्वन्ति a विङुग्बेन्ति माऽभि densi । तत्‌ कर हेतोस्तथाङि तान्यत्यन्ततया गो पलभ्यम्ते । श्रप्रमाष्णनि gaa न gate न विक्रुन्बेन्ति माऽभिसस्कूर्ववेन्ति। तत्‌ कष्य हेतोस्तयाडि तान्यद्यन्ततय। मो पलभ्यन्ते । श्रारूप्यसमा- पत्तयः Bua न gata न विद्कुब्वैन्ति नाऽभिसंस्कम्बन्ति । तत्‌- कस्य हेतोम्तयाहि ता अत्यन्ततया नोपलभ्यन्ते । विमोकः gut ग कुर्वन्ति न fageafn नाऽभिरस्कुव्यैन्ति। aque tate aif तेऽत्यन्ततया मो पलभ्यन्ते। श्रनुपूष्वेविद्ारसमापन्तथः gut न कुग्वंनि म fageafa नाऽभिसंखव्येन्ति। ane हेतोस्तथाहि ता अत्यन्ततः aaa । शएन्यता निभिन्ताप्रणिडित विमो- चमुखानि भ gafa न fageafa नाऽभिखख्कंन्येन्ति । तत्‌कस्य हेतोस्तयाचि तान्यम्ततया नोपलभ्यन्ते । श्रभिन्नाः gad न gata भ fagafa माऽभिसंस्कम्बेन्ति । तत्‌कश्ड हेतोख्या डि ता अत्यन्ततया atqeraa | सर्वसमाघधयः gua न gata न विद्ुब्यैन्ति नाऽभिसंखवम्वेन्ति । तत्‌कस्य हेतोखयाडि तेऽत्यन्त- तया भोपलभ्यन्ते । °सर्वधारण्ठोमुखानि न कुन्ति म fageafn नाऽभिसस्क्ववन्ति । aque डेतोस्तयाहि तान्यल्यन्ततया awe wa) तयागतबलानि qr न Hater a विद्कुव्वेन्ति नाऽभि- wean । ane हेतोस्तयाहि तान्यत्यन्ततया गो पणभ्यन्ते । सप्तमपरि वन्तैः। १६८८ वैशरारद्ानि खण्डते म कुवन्ति न fagefin माऽभिखम्बेजि । तत्कस्य erway तान्य्यन्ततया गोपलभ्यन्ते । प्रतिसम्निदः gua न कुव्वेन्ति न agate नाऽभिषंखव्वन्ति। तत्‌कस हेतो- aufe ता Naam नोपलभ्यन्ते। महामेचौी qua a करोति न विकरोति नाऽभिसंस्करोति । acne हेतोखथाडि साऽव्यन्ततया नोपललन्यते | महाकर्णा quad न करोति ग विकरेति नाऽभिखख्करोति । तत्कस्य Bawa साऽव्यन्ततया गो पशभ्यते | wafunqguat: qua न gata afageifer नाऽमिमखवं न्ति । तत्कस्य हेतो स्तया तेऽत्यन्ततया नोपलभ्यन्ते | तथता gua न करोति न विकरोति नाऽभिसंस्करोति । तत्कस्य डेतोस्तथाडि साऽत्यन्ततया नोपलभ्यते । श्रवितयता quad न करोति न विकरोति नाऽभिसस्करोति। aaa हेतोस्तयाहि साऽव्यन्ततया «Aaa | Rawat gaa a करोति न विकरोति नाऽभिभ्खकरोति । तत्कर हेतो स्तयाडि साऽव्यम्ततया नोपलभ्यते । wugat gaa न करोति न विकरोति माऽभि सरो ति | तस्कस्य रतो स्तयाडि साऽत्यन्ततया नोपलभ्यते | wa- धातुः gua न करोति a विकरोति नाऽभिसंस्करोति । तत्कश्य हेलोखयाडहि सोऽत्यन्ततया नोपश्चभ्यते । warfeat सुण्डते a करोति म विकरोति माऽभिषस्करोति । तत्कस्य हेतोस्तथाहि साऽत्यन्ततया नोपलभ्यते । धम्मनियामता gad न करोति भ विकरोति भाऽभिसंस्करोति । तत्कस्य हेतोस्तथाडि साऽत्न्ततया गोपणभ्यते । waatfe: gaa न करोति a विकरोति as ९४९ ° प्रतसाषहसखिका पर्चापारमिता। मिषसंसकरोति | तत्कस्य हेतो ख्लयाहि सोऽव्यमतया Aaa | अन्विगधधातुः gst न करोति न विकरोति नाऽभिसंस्करोति, तत्कस्य रेतो स्तथा ददि सोऽत्यन्तया मोपणभ्यते । बोधिः gat a करेति न विकरोति नाऽभिसंख्करोति। तत्कस्य हेतोस्तथा- fe साऽव्यन्ततया नोपलभ्यते | waa gaat न करोतिन विकरोति माऽभिषंखकरोति । तत्कस्य हेतो स्तथा साऽत्यन्ततया मो पलभ्यते । सर्व्वाकारश्चता git न करोति न विकरोति नाऽभिसंस्करोति । तत्‌कस्य हेतोस्तयाडहि साऽत्यन्ततया नोपल- भ्यते । तदनेन Gar पय्यौवेरिकं वेदितव्यं यया श्रता सव्वेका- रश्चता afaaar अनभिषंस्ना। तेऽपि सत्वा श्रता श्रविषता अननिसंसनता । येषां रते बोधिसत्वेन महासत्नेन महासन्नाहः wag: ) एवं ae qua बोधिसत्त्वो Aa AaAewaag इत्यच्यते । Se) यथाहं भगवन्‌ भगवताभावितस्यायेमाजानामि | GG भगवन्नवद्धमसुक्र | वेदना आबद्धा असुका । PW श्रबद्धा अमुक्ता । GAIT अबद्धा want: | विन्ञानमबद्धमसुक्र | RUT पर्णीमेजायणौपु्ो शआायुश्मन्त gufaaaz- वोचत्‌ | रूपमायु्मन्‌ Get अबद्धममुक्रं । वेदना अवहा सुकरा | संज्ञा अबद्धा श्रसुक्ता | संस्कारा अबद्धा WYMT: | विश्चानमबद्धमसुक्रं | आङेवमेदतदायु भन्‌ पूर्णेवभेतत्‌ । रूपमायु- WA पूर्णाबद्धमशुक्र । बेदनाऽबद्धाऽसुक्कता | संदा ऽबङ्धाऽसुक्रा | संस्कारा wagr way: | विश्चानमबद्धमसुक्ं । Gs wy | सप्तमपररिवेः। १६९१ कतमन्तावदायन्नन्‌ GAA AAIZAG | कतमामाबेदमायाऽव- द्एऽसुक्ता । कतमामासंन्नायाऽबद्धाऽङुक्ा | कतसेते संस्कारा ये श्रवद्धासुक्राः। कतमन्तदिश्चानं यदबद्धमसुक् । श्राह यदेतटावु- aq पूणस्लक्नो पमं शूपं तद बद्धमसुक्त | येयं खभ्नोपमाबेदनामाऽब- gisqut | चेयं खभ्नोपमासंभामाऽबद्धाःसुकता | य दमे सखभ्नोपमाः GRIT: ते ऽबद्धा BMT: | यदेतत्‌ सखभ्रोपमं fant तदब- ड़ मसुक्रं । यदे तन््रायोपमं रूपं तदबद्ध agi | येयं मायोपमा बेदमासाऽबद्धाऽसुक्ा | शेयं मायोपमासंज्ञामाऽबह्ाऽसुक्रा । च wa मायोपमाः संस्काराः तेऽबद्धा want: | यदिदं मायोपमं विज्ञानं तदबद्धमसुक्र | यदेतत्‌ प्रतिश्रुत्‌ कोपमं रूपं Aza gugn । येयं प्रतिखत्‌- को पमाबेदनाषाऽवद्खाऽसुक्ा । येयं प्रतिश्रुत्‌कोपमाश्न्नासाऽब- ड्ाऽसुक्ता। य इमे प्रतिश्वत्‌कोपमोः सस्कारास्तेऽबद्धा च्रसुक्राः। यदेतत््रतिश्चत्‌कोपमं विज्ञा सं तदबद्धमसुक्रं | यदेतत्मतिभासोपमं ei तदबद्धमसुक्र । येयं प्रतिभासोपमावेदनासा ऽबद्धाऽबुक्ता | येयं प्रतिभाखोपमासज्ञासाऽबद्धाऽसुक्रा । य दमे प्रतिभाषोपमाः स्कारास्तेऽबद्धा Baw: । यदेतत््रतिभाषोपमं विन्चानं तदबड्ध- ag | uganfafaaiva रूपं azagagm | येवं प्रतिवि- म्बोपमा बेदनाषाऽबद्धाऽसमुक्षा । येयं प्रतिविम्बनोपमासज्ञासाऽबद्धा- saat i य दमे प्रतिविम्बोपमाः संस्कारास्तेऽबद्धा असुक्राः | यदेतत्मति विम्नोपमं fama तदबद्धममुक | यदे तन्मरोश्युपमं रूपं तदबङ्कमसुकं । येयं मरोच्यपमावबेदनामाऽबद्धाऽसुक्रा | येय १६९२ waaefenr प्रशापारमिता। मरोचश्युपमासंज्ासाऽबह्धाऽमुका। य दे मरोच्यपमाः संख रास्े- sagt अमुक्ता । यदे तन्धरौच्य॒पमं fama तदबद्धमसुक् । यदे- तन्निभ्वितोपम रूपं तदबड़ मसुक्रं | येयं निभ्िंतोपमा वेदना न खाऽबद्धाऽसुक्ा | येयं निङितोपमासं ज्ञामाऽबद्धाऽमुक्ता । य ta निभ्िकोपमाः सं्ारास्तेऽवद्धा wat यदेतज्िभ्वितोपमं विज्ञानं तदबद्धममुक्र | अतौतमा युम्‌ पणोरूपमबद्ध मुक्तं । -अ्रतोताेदमाऽबदधा- ऽसुक्रा | श्रतौतारुज्नाऽबद्धाऽमुक्रा । अतोताः संस्कारा: WAZ aga: । wala faMmnagagy | म्रत्युत्पश्लमाय्मन्‌ पूणेरू- पमबद्धमसुक | प्रव्युत्पन्ञावेदनाऽबद्धाऽसुक्रा । प्रलयुत्पन्नासन्नाऽबद्धा- SQM । प्रत्युत्पन्ना संस्कारा श्रबद्धा रसु कराः । प्रवयुत्यन् विज्नान- मवद्भमसुक्रं । तत्‌कस्य हेतोस्तथाहि । रसत्व दाय॒द्मन्‌ Were खूपमबद्धमसुक्रं | श्रसत्नादेदभायावेदनाऽबद्धाऽसुक्का | असत्वात्छ- WA: संन्ञाऽबद्धाऽसुक्रा। अरसत्वात्‌ संस्काराणां सख्ारा श्रबद्धा सु क्राः | श्रसत््वा दिन्ञानस्य विन्नानमबद्धमसुक्र | विविक्रलवाद्ुषस्य खूपमबङ्धमसुक्त | वि विक्रलात्‌सन्नायाः संन्ञाऽबद्धाऽसुक्रा | fafa- MAGICA संस्कारा अबद्धा श्रसुक्राः। विविक्रलादिक्ञानस्य विन्चानमबद्धमसुकं | अतुत्पन्नलाद्रू पस्य खूपमवद्धमसुक्र | अनुत्पन्न त्वादेदनाया वेदनाऽबद्धाऽसुक्रा | RAGAN: संन्नाऽबद्धा- SQM | अनुत्पक्ललात्सकारानां संस्कारा अबद्धा BAM: | श्रनु- त्पश्नल्वा दिश्चानस्य व्िश्चानमबद्धमसुक्र | „ छुशलमायुश्मन्‌ पूणं रूपमवद्धममुक | कुगलावेदनाऽबद्धाऽसुका | सकप्तमपरिवन्तः। VRER हुशलासंज्ञाऽबद्धाऽसुक्रा । FIST: संस्कारा अबद्धा WH | gue विन्ञानमबद्धममुकं | शअङुशलमायुद्मम्‌ पूषरूपमबद्ध मसुकर | age वेदनाऽबद्धाऽशुक्ता | शअह्ग्रलासंन्ना श्रवद्धा WY | SHUM: संस्कारा अबद्धा AYA: | ague विन्नानमबद्धम- qi श्र्याङूतमायुद्मन्‌ पूणरूपमनद्धमसुक्त | अव्याङृतावेद्ना- ऽबद्धाऽमुक्ा | श्रयाहृतासन्नाऽवद्धाऽमुक्रा । श्रव्यारताः सस्काराः अबद्धा WER: । अन्याङृतं विन्नानमबद्धमसुक् | लौकिकमा- दमन्‌ पूरोरूपमवद्ध मसुक्त | लौ किका बेदनाऽबद्धाऽसुक्ा | लोकि- SIGE ATS WAM | लौकिकाः संस्कारा WIZ असुकाः लोकिकं विन्ञानमबद्धममुक्त | लोकोत्तरमाथुभरन्‌ पुणरूपमवबद्ध- HAM | लोकोत्तरा वेदनाबद्धाऽसुक्ता। लोकोत्तरासन्ञाऽबद्धाऽसुक्ना। लोकोन्तराः संस्कारा श्बद्धा असुक्ताः | लोकोत्तरं विश्ञानमबद्ध- ममुक्र | साश्रवमायद्मन्‌ पूसूपमबद्धममुक्तं | साश्रवा वेदनाऽद्वा- SHAT । साश्रवारुन्नाऽबद्धाऽमुक्ता । STAT: GIT: श्रवद्धा रसु क्राः | साश्वं विन्नानमबद्धमसुकर | RABIN पूणस्प- मबद्धमसुक्कं । अरनाञ्नवा वेदनाऽबद्धाऽसुक्रा । अनाच्रवासच्चाऽबद्धा ऽसुक्रा | अनाश्रवाः संस्कारा श्रबद्धाऽसुक्राः | sara fasra- मबद्धममुक्रं | ASA Bat । श्रसत््ाद्रुपद्य रूपमबद्ध ममुक्र | असत्वादेदनायाः बेदनऽबद्धा ऽमुक्ता | सत्वात्‌ सन्नायाः सज्नाऽबद्धा- SQM । ASAT संस्काराण्णं सस्कारा श्रवद्धा VOM | अस्वा दिक्लानस्य विज्ञानमबद्ध मुकं | वि विक्रच्वाद्रुपस्य कूपमनबद्धमसुक | विविक्रतादेदमायाः वेदनाऽबद्धाऽङुक्रा | विविक्रलात्‌ सन्ञाया 175 १९१९9 सतश्ादङशिका पश्चापारमिता। ंन्ञाऽबद्धाऽसुक्ता। विषिक्रलात्‌ वंखकाराणां संस्कारा अबद्धा श्रसुक्राः। विविक्रलादिश्नानस्य विन्नानमवद्धममुक्र। शअरनुत्पञनलाद्रू प खूपमबद्ध मसु | श्रतुत्पन्नलादेदनायाः वेदनाऽबद्धाऽसुक्रा। अरुत्पश्ञ- लात्‌ SHAT: शन्नाऽबद्धाऽसुक्रा। RATA संस्कारा संस्कारा अबद्धा असुक्राः | अनुत्यल्लत्वादिश्चानस्य विन्नानमबद्धमसुकर | सर्ग्वध्मां श्रप्यायुश्मन्‌ पूं श्रबद्धा असक्ताः | असत्नादमदड्धा sqm: | विविक्रलादबद्धा SQM: | अनुत्पन्लत्वादबद्धा BAM: | दानपारभिताप्यायु्मन्‌ पूणं wagisgar: । शलपारमिताऽबद्धा sant) च्ान्तिपारमिताऽबद्धाऽमुक्ता । बोय्येपारमिताऽबद्धा- ऽसुक्रा । ध्यानपारमिताऽबद्धा<मुक्रा । प्रन्नापारमिताऽबद्धाऽमुक्रा। असत्वाहानपारमिताऽबद्धाऽसुक्रा | विविक्रलवाद्‌ानपारमिताऽबद्धा- ऽमुक्रा । अनुत्पन्ललाद्‌ानपारमिताऽबद्धाऽसुक्रा । असत्वाच्छोल- पारमिताऽबद्धाऽसुक्षा । विविक्रलाच्छौलपारमिताऽबद्धाऽसुक्रा। अनुत्पललाच्छोलपारमिताऽबद्धाऽमुक्रा | Rawr कान्तिपार- भिवाऽबद्धाऽसुक्रा । विविक्रलात्‌ चान्तिपारमिताऽबङ्धाऽसुक्रा। अरलुत्यन्नलात्‌ च्ान्तिपारमिताऽबद्धाऽसुक्रा | श्रस्वादो्ख्यपारमिता- ऽबद्धाऽसुक्ता । वि विक्रलात्‌ वौय्येपारमिताऽबद्धाऽमुका | श्रनुत्पन्न- त्वात्‌ वौय्येपार मिताऽबद्धाऽसुक्रा | VIM ध्यामपारमिताऽबद्धा- samt । विविक्षलात्‌ ध्यानपारमिताऽबद्धाऽसुक्रा । अनुत्पन्नत्बात्‌ ध्यानपारमिताऽबद्धाऽश्ुक्रा | WAM प्रन्नापारमिताऽबद्धाऽमुक्षा | विविक्रलात्‌ weraicfaansagisgnr । अनुत्यश्नलात्‌ प्रन्ञापार- भिताऽबद्धाऽसुक्रा | सप्तम परि वन्तः | २३९५. अध्यात्मशन्यताष्यबद्धाऽसुक्षा । वद्द्धाशन्यत्यवद्धाऽसुक्रा | अध्याद्मब विद्धा श्न्यताप्यवद्धाऽसुक्ता | शएन्यताश्न्यता AAAS | महाधयन्यताणयबद्धा ऽसुक्षा । पर मायंशन्यताप्यवद्धाऽसुक्ता | aa श॒ल्यताष्यबद्धाऽसुक्ता । असंद्धतशन्यताष्यवद्धाऽसुकता । WMT ताणवद्धाऽबुका | अनवरायश्यताप्यवद्धाऽसुक्ता | ATALANTA बदा ऽसुरा । प्रति शूल्यताप्यवद्धाऽसुक्ता | सव्वेधक्षोश्यन्यताप्यबद्धा- {क्वा । सखणच्णद्यून्यताष्यबद्धाऽसुक्ता । अतुपलमभश्छन्यताष्यबद्धा- sgt | अ्रभावश्न्यतायवद्भाऽसुक्ता | खभावश्ून्यताप्यबद्धाऽसुक्रा | HUAGATARVAMAGZISAMT | श्रसत्नादध्यात्मशल्यताऽबद्धाऽसुक्रा | विविक्रलादध्याद्यदन्यता- ऽबद्धाऽसुक्ता | WAT HATTA AAA SY | असत्त्वादि ईाश्ज्यताऽबद्धाऽसुक्रा | विविक्रलाददििद्धाशन्यताऽबद्धाऽसुका | अनुत्पशनत्वाद हिद्धाशुज्यताऽबद्धाऽसुक्रा | श्रसत्तादध्याक्मबङिद्धा- शन्यताऽबद्धाऽमुक्रा | विविक्रलादध्यात्मबहिद्धां शन्यताऽवद्धाऽञक्रा | श्रनुत्पल्लत्वा दश्यात्मबदिद्धां शन्यताऽबद्धाऽसुक्रा । अघा चछन्यता- शन्यता ऽबद्धाऽसुक्रा | विविक्रला्छन्यताश्एन्यत९ बद्धाऽमुक्रा | अनु- FAT SAA शूज्यताऽबद्धाऽसु क्ता । असत्वान््दाश्चन्यताऽबद्धाऽसुक्रा। विविक्षत्वाग्महा श॒न्यताऽबद्धाऽसुक्रा | अनुत्पन्नलान््हा AAT बद्धा - SHAT | असच्वात्परमा यश्ून्यताऽबद्धाऽसुक्रा | विविक्रत्रात्परमायं- दून्यता ऽबद्धाऽमुक्रा | अनुत्पन्ललात्परमायशून्यताऽबद्धाऽुक्षा 1 MIMI संसतद्युन्यताऽबद्धाऽसुक्रा | विविक्रलात्‌ शद्तशून्यता- ऽबद्धा ऽसुरा | शअनुत्पकललात्‌ सख्त श्न्यताऽबद्धाऽसुक्रा | असत््ाद्‌- १९९६ श्रत साहखिका प्रच्चापारभिला संस्ञतश्यन्यताऽबद्धाऽसुक्षा । विविक्रलादस सलतश्यन्यता ऽबद्धाऽसुक्रा t अनुत्पश्नलादसस्तश्यूल्यताऽबद्धाऽमुक्रा | अखल्वादत्यन्तश्यन्यताऽबद्धा- samt । वि विक्रलादत्यन्तश्यू्यताऽबद्धाऽमुक्ता । श्रसुत्पक्नलादत्यन्त- शून्यता ऽबद्धाऽसुक्ा । श्रसत्वादनवराग्र्न्यताऽबद्धाऽसुक्ता। विविक्त ल्वादनवरायशुन्यताऽबद्धाऽसुक्रा | श्रलुत्पन्नलादमवराग्रशूज्यताऽबद्धा- SQM | श्रष्नाद गवकार शून्यता ऽबद्धाऽसुक्रा | विविक्रलादमवकार्‌- शून्यताऽबद्धाऽमुक्रा । असुत्पन्नलाद्नवकार शून्यताऽबद्धाऽचुक्ता । असत्तात्रङूतिश्यज्यताऽबद्धाऽसुक्रा | विविक्रलाक्ररूतिषशल्यताऽबद्धा- SAT | RAAT AAAI AT | असत्वात्‌ VU श्न्यता ऽबद्धाऽमुक्ता । वि विक्लात्‌ सम्बेधश्नशएन्यताऽबद्धाऽसुकता | SATA सव्वेधम्भेशन्यताऽवद्धाऽसुक्रा | WIA Bree शूल्यताऽबद्धाऽमुक्का । विविक्रलात्‌ खलश्चणशन्यताऽवद्धाऽुक्ता | BATAAN खशचणशून्यताऽबद्धाऽसुक्ता | च्रसत्नादनुपलम्भशन्यता- ऽबद्धाऽसुक्रा | विविक्रत्वादनुपलम्भश्यन्यताऽबद्धाऽसुक्रा | अनुत्यन्- त्वा दनुपलम्भश्युन्यताऽबद्धाऽसुक्रा । श्रसक्वादभावश्यन्यताऽबद्धाऽखुक्रा | विविक्षलादभावशन्यताऽबद्धाऽमुक्ता । अनुत्पन्नलाद्भावशन्यता- SARI“ | WMT खभावशन्यताऽबद्धाऽसुक्ता | विविक्रल्ात्‌ SPMALTANATZIS AT । श्रनुत्पन्नलात्‌ BAlayuasagi- MN । wWagaaenageaassrgisgm । विविक्रलाद्‌- भावस््भावश्यन्यताऽबद्धाऽसुक्षा । अनुत्पन्ललाद भावस्वभावश्न्यता- ऽबद्धाऽसुक्ा | खल्युपस्वानान्यायुशनन्‌ पूर्णाऽवद्धान्यञ् क्तानि | CAAT ATA सप्रमपरिवनषैः। १३९9 ायुश्भम्‌ पूर्णाबद्धान्यमुक्तानि। खद्धिपादा श्र्यायु्मन्‌ पूाबद्धा agar: | इद्दियाण्छप्यायुश्नन्‌ पूर्णावद्धान्यसुक्राजि। बलान्यप्यायुभ्मन्‌ ूर्णावद्धान्यसुक्षानि । बोध्यङ्गान्यपयायुञ्मन्‌ पू्णाबद्धान्यसुक्षानि | श्राग्याष्टाङ्गमार्गोषणायु्मन्‌ पूर्णाऽवद्धोऽसुक्रः | अस्नात स्मृल्युपस्थानान्यवद्धान्यसुक्तानि | विविक्रलात्‌ Has च्यानान्यबद्धान्यसुक्रानि । श्रनुत्पन्नलात्‌ सखत्युपस्थानान्यवद्धान्य- सुक्रानि । श्रसत्वात्‌ सम्यकू प्रहा णान्यबद्धान्यसुक्रानि | विविक्रलात्‌ सम्यकू WUT graye । अनुत्यश्नलात्‌ सम्यक्‌ प्रहाणान्य- बद्धान्यसुक्राजि | श्रषक््वादृद्धिषादा च्रवद्धा sgt: | विविक्रला- दृद्धिपादा श्रबद्धा अरसुक्राः। अ्नुत्यश्नलादृद्धिपादा अबद्धा श्रसुक्राः | श्रसत््वादिद्दियान्यबद्धान्यसुक्रानि | विविक्रलादिश्ि- याण्छबद्धान्यसुक्रानि | श्रतुत्यन्ललादिग्ियाण्बद्धान्यसुक्षानि | असत्वादलान्यबद्धान्यसुक्रानि | विविक्रलादलान्यबद्धान्यमुक्रानि | अनुत्पन्ञलादलान्यबद्धान्यसु क्रा ia | च्रस्वाद्रोध्यङ्गान्यबद्भान्यसुक्रानि। विविक्रतरादोध्यङ्गान्यबद्धान्यसुक्रानि | अनुत्पश्नलादोध्यङ्गान्यबद्धान्य- मुक्तानि । ्रसत््वादार्य्या्टाज्गामार्गोऽबद्धोऽसुक्ः | fafanarera- ष्टाङ्ग मार्गाऽबद्धोऽसुक्रः। श्रनुत्न्नलादार्य्याष्टाङ्गामारगऽबद्धोऽमुक्षः | आय्यैसल्यान्याप्यायुद्मन्‌ पूर्णाबद्धान्यसुक्रानि । ध्यानान्यपयायुश्नन्‌ पूर्णा ऽबद्धान्यसुक्रानि | waren पूर्णबद्धान्यसुक्तानि | आङप्यसमापन्तयोऽप्यायुश्मन्‌ पूर्णाबद्धा श्रसुक्ताः | विभौचा ्र्या- युश्नन्‌ पूर््णऽबद्धा wat: । अतुपूल्वेविहारसमापत्तयोऽपयायुष्मन्‌ पू्णाऽबद्धा wat: | शून्यतानिमिन्ता प्रणिडितविमोचमुखान्या- awa र्णा वद्धान्य्क्रानि | श्रमिश्चा श्रयाम्‌ पूर्णाबद्धा UHM! | THCAIWASMIHT TUSTRT WHR: | रनव॑धारणौ- शु खान्ययायुशजन्‌ पूणऽबद्धान्यमुक्तानि | तत्कस्य Yat: । सत्वा दायुश्नम्‌ पूर्णाय्येसत्यान्यबद्धान्यसुक्रानि | विविक्रलादाय्यैषत्यान्यबद्धान्यसुक्षानि । अनुत्पन्नवादाय्येसत्यान्य- बद्धान्यसुक्रानि । श्रषत्वादायु्नन्‌ पूणएष्यानान्यबद्धान्यसुक्रानि | fafamenq ध्यानान्यबद्धान्यसुक्रानि । श्रतुत्पन्नलात्‌ ध्यानान्यबद्धान्य मुक्षानि। श्रसत््वादायु्मन्‌ पूर््णाऽग्रमाण्णन्यबद्धान्यसुक्रानि | विविक्रलादप्रमाणणन्यबद्धान्यसुक्रानि। अनुत्पश्नलादःप्रमाण्णन्यबद्धान्य मुक्कानि । श्रसत््वादायुश्मम्‌ ` पूर्णारूप्यसमापन्तयो ऽवद्धा SYM: | विविक्रत्वादारूष्समापत्तयोऽबद्धा AM: | अनुत्पन्नवादारूपसमा- पत्तयोऽबद्धा SAA) असत्वादायुद्मन्‌ पूणे विमोला अबद्धा sqm: | विविक्रलादिमोच्ा अबद्धा AAT: | अनुत्यन्नलादिमोच्ा WERT असुकः | असत्वादायुमन्‌ पूणेनवातुपूव्वेविहारसमापत्तयो- ऽबद्धा श्रसुक्रा! विविक्रवान्नवानुपूष्वेविषारखमापन्षथोबद्धा RYT. | श्रनुत्पन्नलान्नवा नुपू विद्ारखमा पत्तयोऽबद्धा YM: । असत्वादायुभ्रन्‌ पूषशयन्यता निमिन्ताप्रफिडित विमोचसुखान्यबद्धान्य- सुकानि। विदिक्रला च्छन्यतानिमिन्ाप्रणिडितविमोचसुखान्यबद्धा- न्यभुक्षानि | अनुत्यन्नवाच्छन्यतानिमित्ताप्रणिडितविमोचमु खान्य- बद्धान्यसुक्रानि । अरषत्वादायुश्मन्‌ पूर्णाऽभिच्ा च्रबद्धा WENT: | विविक्रत्वादभिन्ना अबद्धा असुक्ताः। श्रनुत्यश्लतादनिन्ना WAT Gar | असत्वदायुश्मम्‌ पणं समाधयोऽबद्धा श्रसुक्राः। विविक्रलात्‌ सत्तमधरिवैः। १९६८ समाधयोऽबद्धा असुक्राः | श्रसुत्यन्नलात्‌ समाधयोऽबद्धा असुक्राः श्रसश्वादायु्नम्‌ पूधारणोसुखान्यवद्धान्यसुकानि । विविक्रला- द्धारणौबुखान्यबद्धान्यञुक्रानि । अनुत्पललाद्धारणौमुखान्यबद्धान्य-. मुक्रानि | तयागतबल्ञान्य्ायु्नम्‌ पू्णाऽबद्धान्यसुक्रानि । वेशारचान्य- agua पूर्णाऽबद्धान्यमुक्रानि | प्रतिसम्विदोऽप्यायुश्नन्‌ पृर्णाऽबद्धा WANT: | महहामेश्चप्यायुद्न्‌ पूर्णाबद्धाऽमुक्रा। महाकरुणणाऽपयायुश्नन्‌ पूर्णाबद्धाऽमृका | wa funaguat wagua पुषणीऽबद्धा WAM: | तत्कस्य हेतोः । अत्व दायु्मन्‌ पूफतथागतबलान्यक्ड्धा- न्यम॒क्षानि | विविक्रलात्तथागतबलान्यवद्धान्यसुक्तानि । TTR लान्तयागतव्ान्यवद्धान्यमुक्रानि । असच्ादेशरारद्यान्यबद्धाऽय- मुक्तानि । विविक्रलादैश्ारद्ान्यवद्धान्यसुक्तानि ! अर्वां शारधयान्य- बद्धाऽन्यमुक्ता नि । अस्तात्‌ प्रतिसम्विदो ऽद्धा want: । विविक्र- लात्‌ प्रतिशषन्निदोऽबद्धा wet: । अनुत्पन्नलात्‌ प्रतिसम्निदो- ऽबद्धा WANT | श्रसत्वान्महामेचौ शअबद्धाऽमृक्ता । विविक्त वाश्महामेचो VIZ | अनुत्पन्नलाकाहामेचो अवद्धाऽमक्रा | अषलाग्महा कर्णाऽवद्धाऽम्‌ क्रा | विविक्ततला्महा करणाऽबद्धाऽमृक्ता | अनुत्पश्नलामहाकरुणाऽबद्धाऽमक्षा । श्रसत्वादावे फिकनुद्धधष्मा अवद्धा असुका. । वि विक्रत्वादाबेणिकनुद्धधग्बा अबद्धा RANT: | श्रसुत्यन्नला दावेणिकवुद्धधण्मा श्रवद्धा असुकराः। खव्येश्चताऽप्यायुप्मन्‌ GOATS | मागा कार ATA TT quisgisam । सर्म्वाकारन्ञताऽप्ययुश्मन्‌ पूर्णाऽबद्धाऽमक्रा 4 १७०० ग्रतसाश्खिका प्र्ापारमिवा। अन्तामुपादाय -सम्वेशचताऽबद्धाऽमुक्षा । विविक्तामुपादाच खनव ` श्ताऽबद्धाऽमुक्ता । LTT ATS सर्ववेक्लताऽबद्धाऽमक्रा | अ्रसन्तामपादाय मागाकारश्जताऽबद्धाऽमक्रा। विविक्रतामपादाय मार्गाकारक्ञताऽबद्धाऽमक्रा। श्रनुत्पन्नतामुपाद्‌ाय मार्गाकारश्चता- ऽबद्धाऽमक्रा । श्रसत्तामुपादाय सर्व्वाकारन्नताऽबद्धाऽम्‌क्ता | विविक्ततामु पादाय SAAT TIA SAIS MM | अ्रतुत्पन्नतामुपादाच aqlarceaegisam | बो धिखत्लोऽप्यायुद्मन्‌ पूर्णाऽबद्धोऽमुकरः। बुदधोऽप्यवद्धोऽमुक्ः । अखत्तामुपादाय बोधिषत्नोऽबद्धोऽसक्रः | विविक्षतामुपादाय बोधिषखत्वोऽबद्धोऽमुक्तः । अ्ररुत्पन्नतामुपादाय बो धिसत्नोऽबद्धोऽमक्ः | श्रसत्तामुपादाय बुद्धोऽबद्धोऽमुक्तः | विविक्रतामुपादाय बुद्धोऽबद्धोऽमुक्तः । श्रतुत्यन्नतामुपादाय बुद्धो- ऽबद्धोऽमुक्षः । तथताप्यायुभ्मन्‌ पूर्णाऽबद्धाऽमुक्ता । श्रवितथताष्य- AZIM । श्रनन्यतथताप्यबद्धाऽमुक्ता । धग्मताष्यवद्धाऽमक्रा | ध्ेधात्रष्यबद्धोऽमुक्षः। धद्नियामताप्यवद्धाऽमुकः | शतको टिरष्य बद्धाऽमृक्तः । शरषन्तामुपादाय तथताऽबद्धाऽमुकषा | विविक्ततामुपा- दाय तथयताऽबद्धाऽमक्ता | श्रनुत्यश्नतामुपाद्‌ाय तथताऽबद्धाऽमुक्ता | असन्तामुपाद्‌ाय अवितयताऽबद्धाऽमक्रा । विविक्रतामुपादाचा- ऽवितथताऽबद्धाऽमक्ता | अ्रतुत्पन्नतामुपादायाऽवितयताऽबद्धाऽमुका | अख्ामपादायाऽमन्यतयताऽबद्धाऽनुक्रा | विविक्रतामुपादाया- ऽनन्यतयताऽबद्धाऽमक्ा । श्रतुत्पन्लतामुपादायाऽनन्यतयताऽबद्धा- SAT | असन्तामपादाय धन्नेताऽबद्धाऽमुक्ता। विविक्रतामुपाद्‌ाय- ` धदेताऽबद्धाऽमक्ा । अलुत्पन्नतामुपादाय धर्ाताऽबद्धाऽमुक्ता । annufcatt: | aed ganrguea धक्मधातुरबद्धोऽसुक्षः । fafamargurg4 घर्बधातुरबद्धोऽसुक्षः | श्रलुत्पन्नतासुपादाय धम्मधातुरबद्धोऽसुक्ः । असत्तामुपादाय waafansagisant । विविक्रतामुपादाय धर्ल्धितिताऽबद्धाऽमुक्रा । अतुन्पक्लतामुपादाय धम्मेख्धितिता- इबद्धाऽसुक्षा | श्रसन्तामुपादाय धम्मेनियामताऽवद्धाऽसुक्ः | वि विक्रताऽसुषादाय धम्मं जियामताऽबद्धाऽसुक्ता | अतुत्न्नतासुपाद्‌ाय धर्मनियामताऽबद्धाऽसुक्रा | असत्तामुपादाय शतको टिरबद्धोऽसुकः। विविक्रतामुपादाय श्तक्रोरिरबद्धोऽमुकः श्तुत्पन्नताञुपा- दाय शतक्रोटिरबद्धोऽमुक्रः। शरस मप्यायुद्मन्‌ guiag ममुक्तः । अषन्तासु पाद्‌ाय!ऽसकछ्छतमबद्धमसुक्तः | विविक्रन्तामुषा- दायाऽरंस्छ्रतमबद्ध मसुक्रः ्रतुत्पन्नतासुपादायाऽषर््तमवद्ध मञुक्र द्दमायुश्नन्‌ पूंबोधिखत्वानां मदाखत्वानामामः। RAZAGN WANTS | aqiancfaasagrgat । शोलपारमिताऽबद्धाऽसुक्षा | aiferarcfaarsagisgat । वोय्यपारमिताऽबद्धाऽसुक्ता | ध्यान- पारमिताऽबद्धाऽमुक्रा। भ्रन्ञापारमिताऽद्धाऽर्क्रा । WAT शन्यताऽवद्धाऽदुक्रा | AVA शन्यताऽबद्धाऽसुक्ता | aniaafegt- शून्यता ऽबद्धाऽसुक्रा | श्न्यताश्न्यता ऽवद्धाऽयुकरा ' मदा शन्यनाऽवद्धा- ऽसुक्ता । परमायेशुन्यताऽवद्धाऽसुक्रा | संख तशृन्यताऽबद्भाऽुक्ता | श्रसंस्वुतन्यताऽबद्धाऽङ्क्ता | त्यन्त श्यन्यताऽबद्धा saat | WAIT शन्यताऽरद्धाऽरुक्ता | अ्रनवकार शन्यताऽबद्धाऽस्क्रा | प्रज्नतिश्यन्यता- ऽबद्धाऽसुक्रा | स्व्वैधननौ शन्यताऽबद्धाऽसुक्ता | खनलचणशन्यताऽबद्धा- 179 १७०९ waareteet प्र्चापारमिता। SQA | अनुपलम्भुन्यताऽबद्धाऽसुक्रा | अभावश्यन्यताऽबद्धाऽसुक्षा | सञभावश्न्यताऽबद्धाऽसुक्रा । अभावसख्नभावशुन्यताऽबद्धाऽलुक्रा । रुटव्युप्यानान्यबद्धान्यसुक्रा नि | सम्यकम्रहाणान्यावद्धान्यसुक्रानि। द्धिपादा अबद्धा sam: | इखियाण्यवद्धान्यसुक्रानि | वान्य बद्धान्यसुक्रानि । बोष्यङ्गान्यवद्धान्यसुक्रामि । ्ाय्ाष्टाङ्गमाग- ऽबद्धोऽसुक्रः। श्राय्येसत्धान्यवद्धान्यसुक्रानि । ष्यानान्यवद्धान्यसुक्रानि। अप्रमा ्णन्यबद्धान्यसुक्राभि | श्रारूप्यसमापन्तयोऽबद्धा WE: | fatter अवद्ध असुका: | अतुपूष्ये विहार खमापन्तथोऽवद्धा TaN: | शएन्यतानिभमित्ताऽप्ररिडित विमो चमुष्वान्यवद्धान्यसुक्षाजि। अभिज्ञा अवद्धाऽसुक्रा | समाधयोऽबद्धा TEM: । धारणणेमुख्वान्यबद्धान्य- सुक्रानि। तथा गतबलान्यवद्धान्यसुक्रानि । वेश्ारद्ान्यषद्धाम्यसुक्ानि । प्रतिखभिदौऽबद्धा waAT: | महामेश्यवद्धाऽसुक्रा । महाकर्णा- ऽबद्धाऽसुक्रा | श्रावेणिकवुद्धधन्मा अबद्धा want: | बोधिरबद्धा- . SQA । मब्बेन्नताऽबद्धाऽसुक्रा | मागाकारञ्चताऽबद्धाऽसुक्रा | सब्वाकार श्नताऽष्द्धाऽसुक्रा । बोधिसक्यो ऽबद्धोऽसुकः | बुद्धोऽबद्धो- SQM: | तयताऽबद्धाऽसुक्रा। श्रवितथताऽबद्धाऽसुक्रा। ्रनन्यतयता- ऽबद्धाऽसुक्रा | धद्मेताऽबद्धाऽसुक्रा | धम्धातुरबद्धोऽसुक्रः । wee खितिताऽबद्धाऽसुक्ता । धष्मनियामताऽबद्धाऽमुक्षा । गतकोरि- रबद्धोऽसुक्षः । असंस्कतताऽवद्धाऽसुक्ा | सोऽबरद्धाऽसुक्रायां दानपारमितायां fear | अषद्धाऽसुक्रायां श शपारमितायां fears श्र वद्धा ऽसुक्रायां चाज्िपारमिनता्यां शिला । अरबद्धाऽसुक्रायां वौयैपारमितायां खिला । ्रषद्धाऽसुक्ा्थां ` सक्तमपरिवत्तः। १७०९ ध्यानपारमिताथां खिला । अबङ्धाऽसुक्रा्यां wyarcfaaret foal बद्धाऽसुक्षायामष्याव्मश्न्यता्था सिला । अबद्भाऽसुक्रायां ब हिद्काशुन्यतायां । fear अरबद्धाऽसुक्रायामध्यात्मबदिद्धा शन्यतायथां fear! शअरबद्धाऽसुक्रायां शून्यता श्न्यतायां fear) अबद्धाऽसुक्रा्थां महाशल्यता्यां feat) अ्रबद्धाऽसुक्रायां परमा यंशन्यताथां feat | श्रवङ्धाऽसुक्राथां सस्छतशून्यताथां fear: अबद्धाऽमुक्रायामसंख्त- शन्यतार्यां fqal) अबद्धा ऽसुक्रायामत्यन्तद्युन्यतायां fear बद्धा- ऽमुक्रायाममवर।यश्न्यतायां Fal | अबद्काऽसुक्रायामनवकारशुञ्य- तायां fear । च्वद्धाऽसुक्रायां प्रकतिश्ून्यतायां fear । श्रषद्धा- ऽसुक्नायां सव्वधकोशुन्यतायां feat) श्रवद्धा ऽसुक्रायां खलच्णशन्य- तायां feat) अबद्धाऽसुक्रायामनुपलम्भश्यन्यतायां fear) चरबद्धा- ऽसुक्रायामभावश्यन्यतायां सिला । अवद्धाऽसुक्रायां खभावशन्यतार्यां feat) बद्धाऽसुक्रायामभावखभावश्एन्यतार्थां feat । श्रवद्धा- ऽसुक्रषु WAT स्मृत्युपस्थानेषु feat | अबद्धाऽसुक्रषु wei way प्रहारेषु feats अवद्धाऽसुक्रषु चतुष खद्धिपादेषु fear) श्रषद्धा- sang पञ्च खिद्दिधेषु स्थित्वा । श्रवद्धाऽमुक्रषु पञ्चसु बलेषु स्थिता | अबद्धाऽसुक्तषु सप्तसु बोध्यङ्गषु स्थिता । श्रवद्धाऽसुक्रे आर्या्टाङ्गमार्भ स्थिता । अनद्धाऽमुकरे्वाय्ेसल्येषु fear) अ्रबद्धाऽसुक्रषु चतुर्ष ध्यानेषु खित्वा) श्रवद्धाऽसुक्रषु चतुष्वेभरमाणषु fear) अवद्ध ऽसुक्रासु चतूर्व्वा- इप्यसमापन्तिषु fear) अबद्धाऽसुक्रषु serg त्मिोचेषु स्थिता । अबद्धा ऽसुक्कासु मवस्खनुपू्वे विषारसमापन्तिषु सिलवा । अबद्धा ऽसुक्षेषु शून्यता निमिन्ताप्रशिडितविमोचसुखेषु fart भवद्धाऽसुक्राखभि- १४०9 प्रतसादइखिका marae Hat | arg feat) अबद्धासुक्ेषु खमा धिष खिला । अवद्धासुक्रेषु धारणो- सुखेषु श्थिला। श्रवद्धासुक्रष दशसु तथागतवलेषु fear) अबद्धा Gay Was Ing fear waging चतद्धषु प्रतिसनिषु fear । अ्रवद्धासुक्रायां महामेच्यां खित्वा । श्रबद्धासुक्रायां महा- कद्णायां fear | श्रवद्धासुक्रव्वावेणिकबुद्धधर्षु स्थित्वा । अबद्धा- सुक्रायां बोधौ स्थिला । श्रवबद्धारुक्रार्यां सन्द॑न्नतायां feat) अबद्धा- सुक्रायां मागाकारन्नतायां fear: श्रबद्धासुक्रायां सर्व्वाकारन्ञतायां स्थिता । अबद्धासुक्रायां तयतायां fear श्रबद्धासुक्रायामवि- तयतायां feat अ्रवद्धादुक्राचामनन्यतयतायां fear) अबद्धा- सुक्रायां waarat feat) sagrgm wat स्थिला । ्रवद्धा- garat घश्मेख्ितितायां feat श्रवद्धासुक्रायां ध्मनियामतायां feat) श्रवद्धासुक्रायां waatel feat) wagrgass@a fear sagem ऽबद्धासुक्रान्‌ awa परिमोचयिखति | अवद्ध।सुक्रोऽवद्धासुक्र seat परिशोधयिषति । श्रवद्धा- सुक्रोऽबद्धासुक्तान्‌ बुद्धान्‌ भगवतः wufaaa । अबद्धासुक्रो- ऽबद्धासुक्तान्‌ wala wef । श्रबद्धासुक्तऽवद्धासुकर द्धेभगेव- द्विनैजातुविरहितो भविष्यति । श्रबद्धासुक्तोऽबद्धासुक्राभिरमिन्ना- faa जातु विरहितो भविव्यति। श्रवद्धासुक्रोऽबद्धासुक्ः पश्चमिश्च- afaa जातुविरहितो भवति । श्रबद्धासुक्रोऽबद्धारुक्राभि्धारणण- fat mafarfeant भविय्यति | sagrgntssgram: षमाधि- faa mafacfent भविष्यति | अबद्धासुक्रोऽवद्धासुक्रां arai- कारश्ञतागुत्पाद यिख्चति | च्रवद्धासुक्रोऽबद्धाङुकरां सब्वेन्नतां सन्वा- सप्तमपरि वत्तः | ९४०५ कारन्नतामभिसम्भोष्ते । अबद्धासुक्ोऽबद्धासुकं VAI प्रवत्ते- peje अबद्धासुक्तोऽबद्धासुक्तान्‌ sat fag धानेषु नियो- जयिग्यति | एवं खल्वायष्मन्‌ पूणं बोधिसत्वो aerewtsagramt इबद्धासुक्ताभिः षड्भिः पारमिताभिः aaual aq ated | श्रसन्नाषु पादाय विविक्रतासुपादाय | अ्रतुत्पाद्तामुपादय | एवं खश्वायद्मम्‌ पूणं बोधिसत्वो मद्ासत्वोऽबद्धासुक्रो AW- यान सन्नाह wag इति वेदितव्यः अयायुद्मन्‌ खुड्धति्भगव न्तभेतद बो चत्‌ । कतमङ्गगवन्‌ AY eau मदासन्लस्य महायानं । कियन्तो भगवन्‌ बोधिसत्वो महास्लो मदायानसंप्रस्िता वेदितव्याः । कुतस्तद्यान निर्यास्यति | क्वातदानं स्यास्यति । को वा तेन यानेन निर्यास्यति । एवसुक भगवानायश्नन्त सु तिभेतदवेाचत्‌ | aque एवं वदसि | कत- महो धिसत्वस्य मदहासत्लस्य मदायानं । षटूपारमिता wud ATR महासत्त्वस्य महायानं । कतमे षट्‌ । दानपारमिता, $गेखपारमिता, क्ान्तिपारमिता, वौययेपारमिता, ध्यानपार- भिता, प्रज्ञापारमिता | xe gua बोधिसत्त्वो महासत्वः स्वाकार ज्ञता प्रनिसंयुक्र मनलिकारेदौनमर्थिभ्यो ददाति यदुताऽध्यात्मिकवाद्यानि वद्छनि aq Usa: सद्धं साधारणं शला अनुन्तरायां WA सम्बोचौ परिणामयत्यनुपलम्भयोगेन | इयं बोधितस्य महा सत्त्वस्य दान- पारमिता | WIE! कतमा भगवन्‌ बोधिसत्वस्य मद्ासत्वद्ध क्ोलपारमिता | भगवानाइ | दह Guat बो धिसत्नो AeA: १४ ०९ ¶्रतसा इ ख्िका प्लापारमिवा। aatarcem प्रतिषंयुकतिधिन्ोत्पारेराह्मना च दशशु्रलान्‌ HUI मादाय वर्तेते । परांख दश्रकुग्रलेषु BAIT समा- दापयति faawafa प्रतिष्ठापयति अशुपल्लन्भयोगेन । इवं बोधिसत्वस्य मडहासष्वच्य wre wrens! We कतमा भगवन्‌ True arena चछान्तिपारमिता । भग- ave | इह Gua बोधितो महासत्वः सब्वाकारश्चता प्रति- dak मंनधिकारेरात्मनाचचान्तिसन्पञ्जो भवति । परां चान्तो खमादापयनग्धसुपरम्भयोगेन | दय. बोधिसत्वस्य महासत्स्य खान्निपारमिता । श्राह । कतमा भगवन्‌ बो धिसतत्वस्य महा सत्वस्य वौ्यैपार मिता | भगवागाङ । इद Gad बोधिसत्वो महासत््ः सरव्वाकारञ्चताप्रतिसंयक्रे मेनधिकारोरात्मना च TEE पार मिताख्लनिकिप्तधरो भवति । परांख पञ्च पारमितासु नियोज- चत्धनुपलम्भयोगेन | इयं बोधिसत्वस्य aera वोय्येपारमिता | IE । कतमा भगवम्‌ बोधिसत्त्वस्य मदहासत्वस्य ध्यानपारमिता | भगवानाद्‌ | इह Gua बोधिसत्वो महाखक्वः सर्म्वाकारन्नता अतिसंयक्रे मनसिकारैश्पाय कौशलेन ध्यानानि समापद्यते। परांख ध्यानेषु समादापयत्यनुपच्चम्भयोगन । इयं बोधिसत्वस्य awe ध्यानपारमभिता । we) कतमा भगवन्‌ बो धिस्वस्य माषकस्य प्रभ्नापारमिता । भगवानाह | इड Gad नोधिखत्लस्ा auene ख््वाकारश्चता प्रतिखंयक्रेञिन्लोत्पादेरात्मना च qauaiasfifafanra 1 सब्येधश्मानाश्च प्रकृतिं seat अनुपशम्भयोगेन । सम्बध ननभिनि विश्च सम्वेधस्म प्रशतिप्रत्यवे- anautcatt | ६४ ० चतायां ary समादापयति निवेशयति प्रतिष्टापवति wee शमयोगेन | cd बोधिसत्वस्य aqawe प्रज्ञापारमिता । इद gua बो धिसक्वष् म दासत्वस्य महायान | पुनरपर Gad बो धिखत्वस्य महाशश्नस्य awe) यदुता- samen, वदिद्धाशून्यता, शअध्यात्मवदिद्धाशून्यता, शूल्यता- WAT AYA, पर मायं शयन्यता, संछ्तशून्यता, wiwA- WAT | अत्यम्तशून्यता, श्रगवरायशयन्यता, शअनवकारश्यूम्यता, प्रहतिशुन्यता, SANNA, खलचणश्न्यता, अनु पलम्भशूम्यता, अभावशून्यता, खमावश्यून्यता, अभावसभावशून्यता | तजर कतमाऽध्यात्म शून्यता, Wefan उच्यन्ते । wy: ओजं प्राणं जिङ्ाकायोमनः । तज चचुखच्षाशन्यमङ्ूटस्वाऽविना- fuargurera | तत्कस्य हेतोः परहृतिरण्टेषा । ओजं atte शून्य अक्गटस्थाऽविनाभितासुपादाय । तत्कस्य Rat: प्रजतिरश्चेषा । प्राणं घ्राणेन शून्यमकूरस्थाविनाशितामुपाराय | तत्वस्य Yat: प्रतिर स्येषा । fast जिया शन्याऽकूटश्वाऽविमाशितामुपादाय | तत्कस्य हेतोः प्रहतिरस्येवा । कायः कायेन शन्योऽकूटस्थाऽविना- भितामुपाद्‌ाय | तत्कस्य हेतोः प्रतिर सदेवा । मनोमनसा शुल्व मङ्कटस्ाविनाश्ितामपाद्‌ाय । तत्कस्य हेतोः प्ररुतिरष्येषा । इयमच्यतेऽध्यात्मष्यन्यता | । तज कतमा वदिरद्धाशन्यता, वाद्याधम्मां उच्यन्ते रूपशब्दगन्ध- Tanai तच रूपं रूपेण शुन्यमक्रटस्याऽविनाश्ितामुपादाय | aera रतोः प्रतिरद्येषा। wee: शब्देन शएन्योऽकूटस्याऽविना- १७४०८ waareteat प्रक्षापारमिता। शितामपादाय। AHA हेतोः प्रशुतिरस्छषा । गन्धो गन्धेन शएन्यो- ऽक्रटखाऽविनागितामुपादाय । तत्कस्य Yat: प्रहृतिरस्यवा । रथो- रसेन शुन्योऽकूटस्धाऽविमाशरितामृपाद्‌ाय । तत्क्व em: म्रहति- TST । QU: स्पेन शून्योऽकूटस्थाऽविनाग्ितामुपादाय | तत्कस्य रतोः प्ररतिरद्येषा । walue: शून्या श्कूटस्थाऽविनाशितामुपा- दाय । ame हेतोः प्रशृतिरद्देषा | इयमुच्यते वदिद्धांश्न्यता । तज कतमाऽध्यात्मवदिद्धाश्न्यता, षडाध्याल्सिकान्यायतमानि, दमे उच्यन्ते श्राष्यात्मिकवाद्यध््ाः । तचाध्याक्मिकाधर््ा वाद्य wa: शुन्या: अ्रकूटस्याऽविनाश्ितामुपादाय । तत्कस्य हेतोः पररुतिरस्येवा । इमे वाद्याध््माः श्राध्यात्मिकेधर्नेः न्याः श्रक्गटस्था- ऽविना श्रितासुपादाय | तत्कस्य हेतोः प्रकृतिरस्येषा । इयमुच्यते अ्ध्या्ाबदिद्धाशन्यता । तज कतमाशन्यताशन्यता । या सवव धर्म्माणं शून्यता तया शून्यतया war शुन्यता-करूटस्थाऽविनाभिता- ` मुपादाय । तत्कस्य हेतोः प्रृतिरसयैषा । इयरुच्यते शएन्यता- शून्यता | तज कतमामराश्यन्यता, पूर्व्वादिक्‌ पव्वेया दि शा श्या, दलिणादिग्दकियादिश्राश्न्या । पथिमादिकरु पञ्िमयादिभा war उन्तरादिगृत्तरयादिश्ा QR | अरधस्ताटहिगधस्ताददिश्ा श्या | उपरिष्टादिगूपरिष्टादिग्रा श्या । एवं विदि गोविदिग्मिः शून्या | अकूटस्थाऽविनाग्ितासुपादाय | तत्कस्य Yat: महृतिरा- सामियं । इयमुच्यते मदाश्न्यता । तच्च कतमा WAIT | परमार्था उच्यन्ते ये निर्व्वान्ति। aa निर्वाणं fatwa wa मकूटखाविनाग्नितासुपादाय | तत्कस्य दतोः प्रतिरेषाजियं । सप्तमपरिवक्षैः। १४०९ agua परमा येशुन्यता । aw कलमा SEAT । सख्त- मुच्यते | AANA: SAW: श्रारूप्यधातुः तच RANA: कामधातुना QA । रूपधाहरूपघातुना Wey: । श्रारूणधातु- TEVA Wea: च्कूरस्थाऽविनागितासुपादाय। ama हेतोः yafatarfaad | इयमुच्यते daa । ay कतमाऽरुख्त- wat | श्रसस्तसुच्यते यख गोत्पादो न निरोधो न खिते- रन्यथात्वमिदसुच्य ते | स्तं | तश्चाऽसंस्तममस्तेन शून्यमक्घट- खाऽविनाश्ितासुपादाय | तत्‌कश्य हेतोः प्रतिरष्येषा । rag- च्य तेऽसंस््तश्न्यता । तज कतमा<त्यम्तश्यून्यता यस्याग्नोनो पलभ्यते तदत्यन्तं | श्रत्यन्तमत्यन्तेम शून्यमकूरस्थाविनाग्ितामुपाटाथ | तत्कस्य Vat: प्रङतिरस्येषा इ यमुच्यतेऽत्यम्तशन्यता । aw कतमा- ऽनवराग्रशन्यता | यस्याऽवर नो पलभ्वते। asd तस्यागतिर्मेोपि- लभ्यते नोगतिः | अनवराग्मनवरायेण शन्यमकूरस्थाविनाश्रि- तासुपाद्‌ाय । तत्कस्य हेतोः प्रतिरस्येषा । इयमुच्यते ऽनवरा- WIA । तज कतमाऽनवकारद्यन्यता । यत्र म कस्यचिद्धग्भख्य HUA, श्रनवकारोऽनवकारेण शन्योऽकुटस्थाऽविनािता- मुपादाय । तत्कभ्य हेतोः प्रतिर स्येषा | दयमुच्यतेऽगवकार शन्यता | तच कतमाप्ररुतिश्चन्यता, या सव्वेधर््माणां प्रतिः dart वाऽ- सं्ेतानां वा, सा न श्रावकः हृता न प्रत्येकनुद्धेः ग fear wees: नै तथागतेरशद्धिः मम्यक्‌ सम्बद्धः शता प्रतिः प्र- त्याश्न्याऽकूटस्थाऽविनाग्रितामु पादाय । तत्‌कस्य हेतोः प्रशतिरस्या दरं । दयमुच्यते प्रशतिश्यन्यता । तज कतमास्येधन्मशयन्यता | 177 Vere waaretear प्रद्चापारुमिता। waual उच्यन्ते | रूपं वेदनासंश्ासस्कारा विश्चानं चचःओच त्राणं FAB कायमनः। EG श्रब्दोगन्धोरखः सपर्गाधकाः । चथ fami ओज्विश्चानं woffa जिद्वाविश्चानं काथविक्लानें मनो विश्चानं । चचुःरस्पशेः ओ जसस्पश्ः wees: जिासंस्यश्ः कायसंसय श्रे ALIGN: | Wainer, ओ असस्पशेजावेदना, च्राणसंस्प रं जावेदना, जिह्ासंस्यग्े जावेदना, कायसस्यश्रजावेदना, मगः satan । रूपिषणेधर््ाः । अरूपिणो धन्याः । संख्छताधर्ा, RUMANIA: | इमे उच्यन्ते asual: । स्वधर्माः qua: श्यन्याः अक्रूटश्याऽविनागिताञुपादाय । aq Fat: wafar- घामियं। दयसुच्यते सव्वेधगमद्युन्यता | तन कतमा GAs | SINYT खूपमनुपलम्भनामलच्णाबेदना | उद्रइणशचणाखन्ञा | afirmreenceea: संस्काराः | fasawen fay । दुःख- WIN: स्कन्धाः । रागो विषशूचणाधातवः । श्रापदारलखण्णान्या- यतमानि | wattage: | प्रतौत्यससुत्पादः । परिव्यागणशच्णा दानपारभिताः। श्रनुदाङलच्णा श्मैखपारमिता। अको पनालशखणा लाजििपारमिताः। अनवमद्यलच्णणा वो स्य॑पारमिता । सग्रडखचणा ध्थयानपारमिता | WAFS waa । अकोपनाक्षच्ण्णानि चत्वारि ध्यानानि, चल्वाय्येप्रमाणणनि चतस शआ्ारूप्यषमापक्यः | नर्यानिकशकणाः सप्ततिं शदोधिपकाधर््ाः | fafaneed शून्यता- विमौखसुखं | शानशच्तएमा नि मित्त विमोचसुखं । दुःखामो इशखण- मप्रणिहितविमोखमुखं । विमो चनालचखणा विमोाः । सुमिचित- शरणानि बलानि । सुपरतिष्ठितज्जचष्णनि वेश्रारद्यानि । शअना- सप्तम परिवर्तः | ६,४९.६, aqeew: प्रतिसम्बिदः । हितोपसंदारलणा महामे | जाणखचण्ठा मदाकर्च्वा | प्रामोद्चलचण्णा महामुदिता | असं क्येणे- चणा AVIS । असं हाय्येलचष्णा अष्टाद वेणिका बुद्धधर्मः | qqereeur सर्वाकार न्ञताश्ञा्नं । यच्च saat धष्मो्णं शचं qerssqatat watut wad । से नसेनलशपोन सव्वं एते wal: शल्याः अकूटस्छाऽविना शितासुपादाय । तत्कस्य Fat: प्रकृतिरे- वामिथं । इयमुच्यते Aurea Quart । ay कतमा WaT शून्यता । थजाऽतोतं नोपलभ्यते | अनागतं नोपलभ्यते । मर्युत्पन्न्द fafaafaenadt | अनुपलम्भोऽनुपरन्भन शृन्योऽकूटस्थाविनाभ्िता- सुपादाथ | awqe हेतोः प्रृतिरण्यैषा । द्यमुच्यतेऽनुपणरम्म- शून्यता । लज कतमा । *भावस््भावश्ुन्यता | नास्ति शांयोशिकः सभावः प्रतौत्यवमुपन्नलात्‌ स््वधर््ाणां । संयोगः संयोगेन Wat ऽक्ूटस्थाविनाग्रितासुपादाय | ane हेतोः प्रतिरस्यैवा | इय- सुच्यतेऽभावख्भावशन्यता । पुनरपरं BAI भावोभावेन YT: | अभावोऽभावेनश्यन्यः। BAA: खभावेन We: । परभावः परभावेन शून्यः | AW कतमाभावः | भाव उच्ते पञ्चस्कन्धाः | पञ्चस्कन्धाः TERA WM: । एवं भावोभावेन एन्यः । कतमभावः स्लभावेन शून्यः । अभाव Seas । तश्चाऽसस्छत मसश्छतेन We । अभावोऽभावेन शून्यः | सवभावः ANIA Qe | परभावः पर- भावेन शून्यः । सभाव उच्यते प्रतिर विपरोतं | aw या शएन्यता „ श्या द्रं परते erect खमावग्ून्यतयोरथनिदे गोनाल्सि किन्तु पश्चात्तयोव्विवर णं दृ ष्यते । १४१२ श्रतसाह खिका प्रच्चापारमिता। सानश्जानेन WaT A टगनेन। इयमुच्यते खभावशून्यता | तच कतमापरभावः शून्यता । या उत्पादाद्वा तथागतानामनुत्पादादा तथागतानां feats धर्मस्थितिता, धर्मता ध््मधातु ध्ननिया- मता i तथता श्रवितथता, way तथता, श्लकोटिः । इति हि येषां wget परेण Waal । इयमुच्यते wary । इदं gue बोधितस्य महासत्वस्य महायानं । पुनरपरं quad बो धिसत्वस्य agewe महायानं । यदूत- शूरङ्गमोनाम समाधिः | रन्नमुद्धानाम समाधिः । सिंहविक्रौडि- तोनाम समाधिः । सुन्रोनाम समाधिः । wxantaata समाधिः | aaugizataa समाधिः | श्रधिव्नसप्रवेश्रोनाम खमाधिः। विलो कितमूद्धानाम समाधिः धम्ेधातुनियतोनाम समाधिः । नियतचष्वजकेतर्माम समाधिः । astra समाधिः) सम्व॑ध्प्रवेश्सुद्धानाम समाधिः समाधिराजसुप्रति्ठितोनाम समाधिः रस्िप्रसुक्रोनाम aarfe: | TAYE समाचिः। समुद्भलोगाम . समाधिः | निरुक्रानियतप्रवेश्रोनाम समाधिः | अधिवचवनसंप्रवेशोनाम समाधिः | fefiantfaatara समाधिः | श्रधारमुद्रानाम समाधिः | शसम्ममोषोनाम समाधिः । स्वे धन्येसमवसरणसागरससुद्रानाम समाधिः । श्राकाशस्फरणएोनाम समाधिः | बजमण्डलोनाम समाधिः | ष्वजापकेयूरोनाम समाधिः । exataata समाधिः । ओतोऽनुगलोनाम समाधिः | रिहिविकुभ्भितोनाम खमाधिः । व्यस्तस्तोनामखमाधिः | Toe नाम समाधिः । वैरोचनोनाम समाधिः । अ्रनद्योनाम समाधिः | सप्नमपरिवन्ैः | १४१४ श्रनिकेतख्वितोनाम समाधिः | निखिन्लोनाम समाधिः faae- प्रदोपोनाम समाधिः | श्रनन्तप्रभोनाम समाधिः । प्रभाकरोमाम समाधिः। समन्तात्रभामोनाम ममाधिः। इदद्धमारोनाम समाधिः। विमलप्रभोनाम समाधिः । रतिङ्रोनाम समाधिः । विचयुत्रदौपो- नाम समाधिः । श्रच्योनाम समाधिः । श्रजेयोनाम समाधिः | तेजोवतौनाम सम। धिः । चयापगतोनाम समाधिः । अ्रनिश्नोनाम safe: | अ्रविवर्तोनाम समाचिः। सय्यप्रदोपोनाम समाधिः | चग््रविमलोनाम समाधिः । प्रन्नाप्रदोपोनाम समाभिः। we प्रतिभासोनाम समाधिः। आ्रलोककरोनाम समाधिः। कारा- कारोनाम समाधिः ऋ्रागकेतूर्नांम ममाधिः। वञ्ञोपमोनाम समाधिः। चित्तखितिनांम समाधिः । समन्तालोकोनाम समाधिः, सुप्रतिषठितोनाम माधः | रन्नकोरि्नांम समाधिः । वरधम्ने- सुद्रानाम समाधिः सव्वधस्मममतानाम समाधिः tanga समाधिः ) udigdtara समाधिः विकिरणणेनाम समाधिः। मवंध्मेपदप्रभेदोनाम समाधि | समाचरावकारोनाम समाधिः | श्र्तरापगतोनाम समाधिः | श्ररम्बरणच्छंदटनोनाम समाधिः। अविकारोनाम समाधिः । प्रभाकरोनाम समाधिः | नामनियत- प्वे्ोनामसमाधिः। satan समाधिः। तिमिरापगतो - नाम समाधिः । चारिजवतोनाम समाधिः। श्रवलानाम समाधिः। विषथतोर्णानाम समाचिः । स्वुणएसञ्चयोनाम समाधिः । स्थित- नििन्तोनाम समाधिः । इएभपुष्यितश्णद्धिनाम समाधिः | बोष्यङ्ग- वतोनाम शमाधिः । शअनन्तप्रतिभावोनाम समाधिः | श्रसमसमो- १४९9 waare fear प्रश्चापारमिता | नाम शमासिः । सवं धर््ातिक्रमणणोनाम समाधिः | परिनष्छेदकरो- नाम समाधिः । विमलिविकिरणोनाम समाधिः | गिरलिष्ठानो- नाम समाधिः | एकब्युरोनाम warfa: जाकाराभिनिर्शरो- नाम माधि: | एकाकारोनाम शमाधिः । सवखदुःखनिरमभि- नन्लोनाम समाधिः | सर्व्वाकारवरोपेलोनाम समाधिः । चाकारा- मयकारोनाम समाधिः । भवं धिकसवेभवतशापगतोनाम sate: | स्केतश्तप्वेश्रोनाम समाधिः । मौर्चोषाशरविसुक्रोनाम warty: | छवलनो खानाम समाधिः । शचणपरि शोधनोनाम सखाधिः | wafsafadtna समाधिः । सर्व्वाक्रारवरोपेतोनाम समाधिः | सभ्व॑सुखद्‌ःखनिरभिनन्दोनाम समाधिः। अच्यकरण्डोनाम खमाचिः। घारण्तीमतिर्माम ears: | सम्यकलमिथ्यात्सप्रश्मोनगाम समाधिः | सर्वसोधनिरोघसप्रशमनोनाम समाधिः । wrate4- प्रतिरोधोनाम समाधिः । विमरम्भोनाम समाधिः । arcana समाधिः । परि पूणंचन्धविमखोगाम समाधिः । विचुत््रभोनाम समाधिः । महाद्यृहोनाम समाधिः | सर्वेलोकप्रभाकरोनाम समाधिः । खमाधिषमतानाम समाधिः । अरजो वि रणोनयुक्रोनाम warfa: । शअरणसरणसमवसरणोनाम समाधिः । अरणषरणसवं- समवश्षरणोनामखमायिः । अनिलम्भनिकेतभिरतोनाम warfe: | avatfenfafarntara समाधिः। कायकलिखंप्रमयनोनाम समाधिः | वक्मलि विष्वंसनगगण्कस्योनाम समाधिः । आ्राकाश्या- ayfagfafreqaatara समाधिः ॥ ° ॥ तथास्याः प्रश्चापारमिताचाः TAA: परिवन्तैः ॥ अथ अष्टमः UAT: | ay कतमः शूरक्गमोनाम समाधिः । यः समाधिः wage Wat नोलरमनुभवत्ययसुश्यते शूरङ्गमोनाम समाधिः i तच कतमा रन्नसुद्रानाम समाधिः । येन वमाधिना सर्ग्ववमाधयो- सुद्धिता भवन्ति । waged रनसुद्रानाम शमाभिः | ay कतमः सिंदविक्रौडितोनाम समाधिः । यज समाधौ fear सब्येसमाधि- fufeertyaragua सिंहविक्रौडितोनाम समाधिः । तज कतमः सुचण्द्रोनाम समाधि । यच समाधौ fear सव्ैसमाध्ननवभाषयति | waged Gera समाधिः | तज कतमखन््र्वजकेतूर्माम wafe: | a: समाधिः सब्वेलमाधौनां ष्वजं धारयति | suged चन्रष्वजकेतुर्माम समाधिः । ay कतमः सब्वेधर्रोड्तोनाम समाधिः । यज समाधौ fear स्वै समाधिभिरण्यद्गच्छति । च्रयञुच्यते सवेघग्मोद्ितोनाम समाधिः | तच कतमो विशोकितभूद्धानाम बमाधिः। aw समाधौ fear wqanraiat मूदद्धानं विशोकथति। waged विलो कितमूरद्धा- नाम समाधिः। तज कतमो घम्मधातुनिथतोनाम समाधिः | ay wart स्थित्वा ध््मधातौ निखयं गच्छति । अरयसुश्यते ध्धातुनियतोनाम समाधिः । aw कतमो नियत ष्वजकेतुर्नाम समाधिः । aw wart खिला सब्वखमाचौनां नियतं wei धारयति । अयमुश्यते नियतष्वजकेतूर्नाम safe: | तज कतमो cer aerate fear rqrarctrat | agiata समाधिः । aw समाधौ खिला a faut । अयसुश्ते agara समाथिः । तज कतमः सब्बेधन्मवेश्रसुद्रानाम warty: | थन समाधौ fear aauntet ext प्रविग्रत्यथमुश्यते eye प्रबेशसुद्धानाम wate: | aw कतमः warfucrang प्रतिितो- ata शमाधिः। aw समाधौ fear शव्वेसमाधिषु राजसु प्रतिष्ठाने प्रतितिष्ठति । saqea समाधिराजसु sfafeatara समाधिः । तज कतमोरश्िप्रसुक्रोनाम समाधिः | ay समाधौ स्थिता सब्वममापोमां calaaenfa । श्रयसुच्यते रश्सिप्रसुको- नाम arte: | तच कतमोवलबयुहोनाम समाधिः | aw समाधौ शिला सम्बेसमाधोनां वलब्युहतां कारयति । श्रयसुच्यते वल- वयृदहोनाम समाधिः । ay कतमः समुद्गतोनाम समाधिः । a समाधौ स्थितस्य सर्व्व समाधयः समुद्च्छन्ति। श्रयसुच्यते समुद्भतोनाम समाधिः, aa कतमोनिर्क्रि नियतप्रवेश्रोनाम समाधिः | यच समाधौ खिला सवेषमाधौनां faafafaeara wanafa । श्रयमृच्यते निरक्तिनियतप्रवेश्ोनाम समाधिः । तच कतमोवचनसंप्रवेशोनाम समाधिः। यच समाधौ feat सखवं- समाधोनामधिवचनानि प्रवे श्रयति। यमुच्यते ऽधिवचनसप्ेशो- नाम समाधिः | aa कतमोदिज्िलोकितोनाम समाधिः , ay eat fear सवेखमाघौनं दिशो विलोकयति यमुच्यते दिभ्िलोकितोनाम समाधिः। ay कतम आआघार९द्रानाम ममाधिः । aw समाधौ खिला स्वेसमाधौनां मद्राधारयति | अयमुच्यते श्राधारम्‌ दानाम खमाधिः। तजर कतमोऽसंभमो धोनाम चटमपरिवन्तः। १४१६७. माधि: । यच समाधौ fear ae समाधयो म gyfer: अथमुष्यते ऽवपरमोषोनाम समाधिः। ay कतमः सवधक्समवगश्ररकं खागरभुद्रा नामखमाधिः | aa समाधौ feae सवं समाधयः say समवश्ररणं गच्छन्ति । श्रयम्‌च्यते सवेधक्मसमवश्रका सागरमुद्धा WAAAY | तच कतम आकाश्स्यारण्णोनाम बमाधिः। यच समाधौ खिला सवेसमाभोनामाकाशस्पुर एतया सरति । श्रयमुच्यते श्राकाश्रसफ़रणोनाम षमाधिः । तच कतमो वञ्ममण्डलोनाम समाधिः। यज समाधौ खिला स्वेषमाधौनां मण्डलानि घारयति | waned वच्चमण्डलोनाम शमाधिः | तन्न कतमोर एजहोनाम समाधिः | चच समाधौ feat शवक्तश्रमलाम्‌ शोषयति । श्रयमुच्यते रणजडहोनाम समाधिः । aa कतमो- वेरोचमोनाम समाधिः । थच समाधौ सिला सवेसमाशीन- वभासथति तपति विरोचते। श्रयमच्यते वैरोचनोनाम खमाधिः। त॒ कतमो ऽनेषोनाम समाधिः। यच समाधौ feat a कञचिद्धश्मेषते | श्रयमुच्यते ऽनेषोनाम समाधिः | तज कतमो- ऽभिकेतस्ितोनाम शमाधिः। at समाधौ fear न afega निकेतस्थितं खमतुपश्छति। waned ऽनिकेतख्थितोनाम समाधिः | त्र कतमो भिखिन्तोनाम समाधिः यच समाधौ सितस्य ग चित्तं भ॒ चेतसिकाधर्माप्रवत्तन्ते । श्रयम्‌च्यते नि्िन्तोगाम समाधिः । तच कतमो विमलप्रदौपोनाम समाधिः। यन समाधौ fear खवंखमाधौनां विमलप्रदौपं करोति । श्रयमृच्यते विमल- प्रदोपोनाम wafer) aq कतमोऽनन्तप्रभोनाम समाधिः | 178 १४९७ शतसा लिक्षा प्रञ्नापारमिता | चज समाधौ चिता creat प्रभां करोति । waa ऽनन्त प्रभोनाम शमाधिः । तज कतमः प्रभाकरोनाम शमाधिः। यश्य eae: षप्रतिखन्भात्‌ शवेषमाधौनां प्रभां करोति । wes प्रभाकरोनाम शमाधिः। तज कतमः समन्तावभासोमाम समाधिः! we समाधेः शहप्रतिशम्भात्‌ सवेसमाधिसुखान्यवभाषयति | अथमच्यते खमन्तावभासोनाम समाधिः | AT कतमः इद्धसारो- नाम समाधिः । यज समाधौ feat समाधोनां प्रद्धसमन्ता- मरुप्राज्नोति। श्रयसुच्यते शड़सारोनाम समाधिः। aw कतमो विमलप्रभोनाम बमाधिः । यच समाधौ fear सव॑समाधौनां मलमपकषंति । सवं वमाधोँख प्रतिभाश्यति । श्रयसुच्यते विमल- प्रभोनाम समाधिः । aw कतमोरतिकरोनाम समाधिः । यच समाधौ fear शवंसमाभोनां रतिमनुभवति । श्रयसुच्यते रतिकरोनाम समाधिः । तच कतमो विद्युत्‌ प्रदौपोनाम समाधिः, चज समाधौ feat सर्वसमाभौनां प्रदौपं करोति । श्रयमुच्यते विध्ुप्मदौपोनाम warfe: | तच कतमो ऽचयोनाम खमाधिः। ay समाधौ खिला सवंसमाधनां मेव wa area समतुपश्यति | अथसुच्यते ceding समाधिः । तज कतम स्तेजोवतौनाम घमाधिः। aw समाधौ fear स्वसमाधौं स्तेजसाभिया च swat | waged तेजोवतोनाम समाधिः | aw कतमः खयापगतोनाम समाधिः। यच समाधौ fear wea न -शथाननुपश्यति । तथा च पश्धति यथपि न शमनुपश्चति | अथसुच्यते खयापगतोनाम समाधिः । तच कतमो ऽनिश्चोमाम चअरमयरिषनैः | १४१९ समाधिः | थच समाधौ सिला शर्वशमाभौगश्चति ग मन्यते भ स्यन्दते न प्रपञ्चयति ते नोच्यते ऽनिश्जोनाम खमाषिः। aw कतमो ऽविवर्तोनाम शमाधिः। यच समाधौ fear सवंसमाभौनां विवन्तेनं म समनुपश्यति । waged ऽविवर््तानाम समाधिः । तथ ` कतमः खग्येप्रदौ पोनाम समाधिः । aw समाधौ स्थित्वा अर्वषमा- wat सुखमवभासयति | waged सखूग्धप्रदोपोनाम समाधिः | ay कतमखन््र विमल्ोनाम स्माधिः। ay समाधौ खिला ` शव षभाधोगामनन्धाकारं करोति । waged चन्दरविमशोनाम समाधिः । तच कतमः शट्प्रतिभाषोनाम समाधिः । aw eat feet सवंसमाधौनां we: प्रतिसम्बिदः अरतिखभते ऽवमुच्यते श्द्भप्रतिभासोनाम समाधिः । ay कतम ्राशोक- करोनाम समाधिः | aw समाधौ सिवा षम्पंखमाधिमुखानामा- लोक करोति । waged श्रालोककरोनाम समाधिः। aw कतमः काराकारोनाम समाधिः । aa समाधौ fear सवै समाधोनां कारगतां क्रियां करोति । waged काराकारोनाम समाधिः । aa कतमो ज्ञानकेतुर्नाम समाधिः , यज समाधौ खित्वा सव्वसमाधोनां mata समनुपश्यति । श्रयसुच्यते भानकेतूनाम समाधिः | aa कतमो वज्चोपमोनाम warty: | ay समाधौ fear सव्व॑समाधौनां निव्वेधिकं करोति । az समाधिमपि न समनुपश्यति wagud agate समाधिः । ay कतमचिन्तख्ितिर्नाम समाधिः । यच खमाधौ खित्वा se fad न विचलति । a विवन्तते a uftveta गम १४२० ्रतसादइखिका प्रच्चापारमिता। विधातमापद्यते | न वा sed भधति चिश्लमिदमिति। wa- मुच्यते feafafata समाधिः । तच कतमः समन्ालोकोनाम समाधिः | ay समाधौ fear समन्तादाशोकं समतुपश्यति | अयसुच्यते खमन्तालोकोनाम समाधिः | तज कतमः gufafe- atera समाधिः। aw समाधौ feat श््वेखमाधिषु सुप्रतिष्ठितो भवति | अयमुच्यते सुप्रतिष्ठितो नाम समाधिः। तजर कतमो Taatfenta समाधिः। थच समाधौ सिला सव्वसमाधयः समन्ता- लकोटिरिव संदृश्यते । श्रयभ्ुच्यते रल्नकोटिनांम बमाधिः। तच कतमो वरध्मसुद्रानाम समाधिः । चत्र Sart feat बनव समाघधयोसुद्धिता भवन्ति | श्रसुद्राकोरिसुद्विततासुषादाय। श्रय मुच्यते वरधम्मेसुद्रानाम समाधिः । तच कतमा खब्वेधग्मेखमतानाम खमाधिः। यच समाधौ fear म कश्चिद्ध समतानिमुक् समनुपणष्यति | श्रयमुच्यते सव्वेधग्मे समतानाम घमाधिः | तज कतमो र तिश्चहोनाम समाभिः। यज समाधौ fear शब्पैषमा- Wat wueary tage: श्रयसुच्यते रतिश्जहोमाम समाधिः | aw कतमो धर्मोद्गतोनाम समाधिः | यच समाधौ feat सब्वेधर्माणां तमो विधर्म्मात्‌ सब्वेसमाधिभिखोद्धच्छति । अयमु च्यते धर्मेद्भितोनाम safe: । तज कतमो विकिरणोमाम समाधिः । यच समाधौ सिला सन्व॑समाधिभिः स्वधर्मान्‌ विकि- र्यति । sugua विकिरणोनाम समाधिः । तच कतमः व्यध पदप्रभेदोगाम समाधिः | यच समाधौ खित्वा सन्यैसमा- Wat सर्वधर्माश्च पदानि मभिनत्ति। श्रयञुच्यते खव्यधन्नेपद्‌- अषटमपरटिवर्ः। Lore प्रमेदौनाम समाधिः। तच कतमः Tarecrarctara समाधिः | धच घमाधौ fear aaaantat समाचरतां प्रति्भते । श्रथ- gaat षमाचराकारोनाम समाधिः । त्र कतमो ऽचरापगतो- नाम समाधिः । aw समाधौ feat सवेषमाधतोमामेकाच्चरमपि नोपलभते | श्रयमुख्ते ऽकरापगतो नाम समाधिः । तच कतम आरम्बणच्छेदनो नाम समाधिः य्न समाधौ fear स्व॑ घमाधोगामारम्न रच्छेदो भवति । श्रयसुश्यते श्रारम्बणच्छेदमो नाम समाधिः | तच कतमः श्रविकारो माम समाधिः। यज wait fear wsuatet विकारान्‌ नोपलभते । श्रयसुच्यते श्रविकारो नाम समाधिः | aa कतमो प्रकारो नाम समाधिः। uy समाधौ खिला aquatet प्रकारमपि नो पशभते। wee gua प्रकारो नाम safe: | aw कतमः अनिकेतलारो नाम waft: । यन्न समाधौ खिला सव्वेषमा्धौनां निकेतं नो पशभते। ्रथसुच्यते शरनिकेतचारो नाम समाधिः । तच कतमस्िमिरा- पगतो माम समाधिः । यच समाधौ fear स्वैधर्क्राणां तिमिरं विग्रोधयति । अ्रयमुच्यते तिमिरापगतो नाम समाधिः । तज कतमयारि्रवतौ माम समाधिः । यच समाधौ fear सब्बे समाधोनाश्चरन्तं समनुपश्यति । श्रयसुच्यते चारिज्रवतौ ara समाधिः । तच कतमः Beet नाम safe: | यज समाधौ fear शव्वसमाघोलयलान्‌ समनुपश्यति । wagua wer नाम समाधिः । aa कतमो विषयतोर्णो नाम समाधिः । aw समाधौ faat सव्वैसमाधौनां विषयं खमतिक्रामति । wagut १९४२२ waarefeat प्र्षापारमिवा। विषयतीर्णे नाम समाधिः । तच कतमः सव्वशणसश्चधगतो भाम समाधिः । aa समाधौ खिला aaquatat सम्बैषमाधो- नाञ्च रणएसञ्चयमनुम्राप्नोति | श्रयमुच्यते सव्वगुएसञ्चयगतो नाम समाधिः | aw कतमः स्थितमिखित्तो नाम समाधिः। यच समाधौ feaa खन्वैषमाधिषु चित्तं न nant । श्रयसुच्यते खितनिखिन्तो नाम खमाधिः। aw कतमः Kugfaanufe- नाम समाधिः | यच समाधौ खिला सव्वंसमाधौनां श्रभपुख्यित wf प्रतिल्लभते saqea शइटभपुष्यितश्डुद्धिनांम समाधिः। तच कतमो बोध्यज्गवतो नाम समाधिः । यन्न समाधौ fear सवेसमाधौनां सप्तयोध्यङ्गानि प्रतिलभते । waged बोध्यक्गवतो नाम समाधिः । तच कतमो ऽनन्तप्रतिभानो नाम समाधिः। यज समाधौ feat समाधिष्वनन्तं प्रतिलभते । waqea अनन्तप्रतिभानो नाम समाधिः। तच कतमो ऽसमसमो नाम समाधिः | यजन समाघौ fear सवैमाधिय्यषमसमतां प्रतिखभते | अयसुच्यति श्रषमसमो नाम समाधिः । तच कतमः सवधर््ाति- क्रमणो माम समाधिः | यच समाधौ feat सवं बेधातुकं समति क्रामति । श्रयसुच्यते खवंधर््मातिक्रमणो नाम समाधिः । तच कतमः परिच्छेदकरो नाम समाधिः। aw समाधौ fear खवं- धर्माणां सर्व॑षमाधौोनाश्च परिच्छेद पश्यति | अ्रयसुच्यते परिच्छ- दकरो नाम waft: 1 aw कतमोविमतिविकिरणो माम समाधिः । यत्र समाधौ fear सन्वसमाधोनां सव्वधा ञ्च- विमतिविकिरणतामनुप्ाभ्नोति । श्रयसुच्यते विभतिविकिरणो सरटमपटि वक्षः | १४२९ ara समाधिः | aa कतमो facfaerat नाम समाधिः। as gait feat wauatut er न caquefa) श्रदसुश्यते facfaerat माम समाधिः | तच कतम एको माम समाधिः) ay समाधौ सिला मन कस्यचिद्धर्मस्य दइथतां समतुप्चति | अयसुच्यते wae समाधिः । त्र कतम श्राकाराऽभि- निहंसि नाम समाधिः। यच समाधौ fear aduatat ea वमधोनाश्चाकाराऽभिनिरहार समनुपश्यति । श्रयमुच्यते श्राका- ufafaeict नाम समाधिः त्र कतम एकाकारो नाम घमाधिः । यच समाधौ fear सब्वैषमाधौनामाकार न समतु- पश्यति । waged एकाकारो नाम समाचिः। ay कतम श्राकारामवकारो नाम समाधिः। aa बमाधौ fear wa- षमाभौनामदयतां मन्‌ पश्यति । श्रयसुच्यते श्राकारानवकारो नाम घमाधिः । तज कतमो नैव धिकसर्वंभवतलविगतो नाम समाधिः। ay समाधौ सिला सवं समाधौनां नेर्विधिकन्ञानमतुप्रविश्रति | यस्याऽनुप्रवेश्रान्ञ किञ्चिन्न प्रतिविध्यति । wagea नेवंधिक- सवेभवतलविगतो नाम समाधिः। तच कतमः सङतङतम्रबेशो भाम समाधिः | यच समाधौ खिला खवंषमाधोनां षद्तरुतानि भवेश्यति | waged सङ्तरुतपरवेश्ो ara समाधिः । aw कतमो गोर्घोषाच्चरविसुक्रो नाम समाधिः | य्न समाधौ fear व्वे्माधौमां गौर्घोषा चर विमुक्षान्‌ समरुपश्यति । श्रयमुश्यते गोर्घोषाऽचरविषुक्रो भाम समाधिः । तच कतमो ब्वलनोखका नाम समाधिः । यत्र समाधौ खिला सवेखमाधौंसरजखाऽवभाख- १७२४ शतसा लिका प्रकापारमिता | यति |) अथसुच्यते श्वचनोख्का माम समाधिः । तज कतमोलचषए परि ग्रोधनो माम खमाधिः । यच garnet खितस्य शवेसमाधौर्ना लखणानि परिषएष्यन्ते। अयसुच्यते लचणपरि शोधनो माम समाधिः । aw कतमो ऽनभिलचितो नाम समाधिः । ay खमाधौ खिला खवंखमाधौमभिलकितान्‌ खमतुपश्छति । श्रय- qua अनभिलच्ितो ara समाधिः | तज कतमः खवांकारवरो- चेतो भाम varfe: । यन्न समाधौ स्थितस्य सब्येसमाधयः सर्व्वा कारवरपेता भवन्ति । waged सर्वांकारवरपेतो नाम garter: | तच कतमः सवं सुखदुःखनिरभिनन्दो नाम समाधिः । यत समाधौ fear ख्वंखमाधौनां सखदुःखानिम।नुपश्चति । अयसुच्यते सवं सृखदुःखमिरभिनन्दो नाम खमाधिः । तजर कतमो- इष्वकरण्डो भाम समाधिः । aa समाधौ स्थित्वा सवं समाभधौनां चयं म समनुपश्यति । waged ऽचयकरण्डो नाम समाधिः | तच कतमाधारण्णीमतिर्गाम समाधिः। aa समाधौ fear खब्येधारण्तौ न्धारयति । श्रयसुच्यते धारणोमतिर्माम समाधिः तच कतमः सम्यकुलमिशथ्यल सव्वेसयसनो नाम समाधिः। यच समाधौ fwar सवसमाक्षोगां सभ्यक्मिथ्यालं न खमनुपश्यति | अयसु च्यते सम्यक्वमिष्याल खवेसंगरसनो नाम समाधिः । तच कतमः सर्व॑रोघप्रतिरोध प्रश्रममो नाम समाधिः। aa समाधौ स्थित्वा wanmtat cri विरोधं समनुपश्यति । अयसुश्यते शर्वेरोधविरोधप्रश्ममो भाम समाधिः । तच कतमो ऽनुरोधाप्रति- रोधो भाम समाधिः) यच amt fear aauarut सवंस- अष्टमपररिवकैः।. ११२५ माभौनाञ्चनुरोधाप्रतिरोधं म aaqaafa । श्रयसुश्यते ऽनु- सोधाप्रतिरोधो माम समाधिः। तेच कतमो विमश्छप्रभो नाम समाधिः | aw समाधौ खिला ख्वसमासीनां प्रभामण्डलं गोप- waa) waged fare नाम समाधिः) ay कतमः सारवतौ नाम warfe: | aa समाधौ fear adeardtat at समतुपश्यति । waged सारवतौ नाम व्माधिः। at कतमः परिपूएचन्द्राभविमलो नाम समाधिः। यच wart feae सवंखमाधयः परिपूर्णं भवन्ति । तद्यथापि नाम पौणमास्यां चन्द्रमण्डलं । श्रयमुच्यते परि पूणचनद्राभविमलो नाम समाधिः । तच कतमो महागयृहो नाम समाधिः | यत समाधौ fer सवंसभाधि महायूहसमन्ञागतो भवति । अय- Gud महादयो नाम समाधिः । तत्र कतमः सव्वाकारगप्रभाकरो नाम समाधिः । यत्र षमाधौ खिला षवंसमाधोन्‌ सर्व॑ध श्।्ाव- भासयति । श्रयसुच्यते सर्ग्वाकारप्रभाकरो नाम समाधिः | तत्र कतमः समाधिभममता ara समाधिः | यत्र समाधौ feat मव- बमाधौनामनु विचेपमेकाय्रताञुपछलभते । श्रयमुच्यते बमाधि- समतानाम समाधिः । तच कतमो ऽरणसरणसमवसरणो नाम समाधिः। यत्र समाधौ सितस्य सर्वसमाघयो नरणन्ति। sages ऽरणष्षरणएसमवसरणो नाम समाधिः । तच कतमो ऽरण्सरण सर्वंशमवश्रणो नाम समाधिः | यच ममाधौ fear श्ररफशरण सवेखमवश्ररणएतामनुप्राभ्नो ति । श्रयमुच्यते श्ररणसरए खवघमवशररणो नान समाधिः ay कतमो ऽजिलम्भनिकेतमिरतो नाम नमाधिः 179 स sae Waarefeanr प्रद्वापारमिता। यच समाधौ fear सवैषमाभधौनामाणयं भोपेति । waged afawafaaafacat गाम समाधिः । तच कतमः तयताश्ित- निचिन्तो नाम safe: | यच समाधौ स्थित्वा सवंसमाधितथ- ताया ग॒ विबद्धंते। श्रयसुच्यते auafeafafyut नाम समाधिः । aw कतमः कायकलिसंप्रमयमो नाम समाधिः । यच खमाधौ feat सर्वसमाधिकायं नोपशभते | श्रयसुच्यते काय कलिसंप्रमयनो नाम समाधिः। तज कतमो arafafadeq गगणकण्पो नाम समाधिः। at समाधौ fear शर्व॑षमाधोनां वाङ्कग्मेनोपलभते | waged वाक्कलिविष्वंखनगगणकल्पो नाम समाधिः । तज कतम war ऽसङ्गविभुक्रिनिरूपलोपो नाम warfa: | aa माधौ खिला सवधश्माणणा भाकाशाऽसङ्गनिरूप- ेपतामनुप्राप्नोति । श्रयसुच्यते आकारा ऽषङ्गविसुकिनिरूपलेपो नाम समाधिः ददं Grad बोधसत्वस्य महाखत्वस्य WTA faarat चरतो महायान ॥ NAAT CRT: प्रज्ञापारमिताया श्रष्टमः परिवन्तेः we ॥ अथ नवमः परिवन्तः। ES पुनरपरं Qua बोधिषत्वस्य Awana महायानं । चलारि- खृत्यपश्ानानि । कतमानि चतवारि । कायसृल्यपस्यानं । बेदना- gerard । चित्तसृत्युपस्थानं । were | तजन कतमं कायखृत्युपस्यानं | LY Gat बोधिसत्वो महासत्वो ऽध्यात्मकाये- काया sazat विरति । मच ara ayaa वितर्कान्‌ वितकंयल्यातापौ प्रजानन्‌ waar विनौय शोकेऽनि- धादौ नसे तचाऽनुपलम्भयोगेन । बदिद्धाकायेकायानुदर्गौ- विहरति । a च कायसदगतान्‌ faaata वितकयत्यातापौ- संप्रजानम्‌ जृतिमान्‌ विनौयशोकेऽभिध्या दौ ्रंनस्ये तचाऽनुपशम्भ- aaa । श्रध्यात्मबरिरद्धाकायेकाथाऽनुदर्णो विडरति। a ख कायसहगतान्‌ वितर्कान्‌ वितकंयत्यातापौ essay afar विनोयलोकेऽभिष्यादौग्यनस्ये तश्वाऽनुपलम्भयोगेन | अध्यात्मबेदनासुवेदनाऽनुदर्मो विहरति i म च बवेदनाषडइग- ताम्‌ वितर्काम्‌ वितकंयत्यातापौ सप्रजानन्‌ स्मृतिमान्‌ विनोयलो- केऽभिध्यादोश्रेनस्े तच्चाऽलुपखलम्भयोगेन । बरहिद्धविद नास्वेदना- लुदर्भो विरति । भ च वेदना aera वितर्कान्‌ वितकंयत्धा- तापौ शप्रजानन्‌ छातिमाम्‌ विनो यलोकेऽभिष्यादौश्ेनस्े तच्चाऽलु- wena | श्रध्यादाबदिद्धमिदनासु वेदनाऽनुदर्भो विहरति । ग च वेदना खहगतान्‌ वितर्कान्‌ वितकयल्यातापौ सप्रजानम्‌ eRe waareftemt raarcfaat सखतिमान्‌ विनगेयलोके ऽभिध्यादौ मेने तच्चाऽनुपलम्भयोगेम | श्रध्यामचिन्तेचिन्ताऽनुदर्भप faecfa: a च चिष्तखद्गतान्‌ वितर्कान्‌ वितकंयत्धातापौ संप्रजानान्‌ सूतिमाम्‌ विनोयज्ोके ऽभिध्यादौरमनसे तच्चाऽनुपलम्भयोगेन । विद्धा चिक्तेचिन्ताऽनु- दर्भौ विरति । न च चिन्तखहगतान्‌ वितर्कान्‌ वितकेयल्धातापो संप्रलानम्‌ सतिमान्‌ विनोयलोके ऽभिध्यादौ मन्ये तच्वाऽलुप- ayaa | श्रध्यात्मवदिद्धां चित्तेचिन्ताऽनुदर्गो विषरति। न च चिन्तसषहगताभ वितर्कान्‌ वितकंयत्थातापौ भप्रजानम्‌ खटति- मान्‌ विनौय्लोके ऽभिष्यादौर्मेनखछे तच्वाऽनुपलम्भयोगेन | चरष्यात्मधर्मु धर्मानुद्गो विरति । न च धममेखहगतान्‌ वितर्कान्‌ वितकंयत्यातापौ संप्रजागन्‌ स्मृतिमान्‌ विनोय्लोकेऽभि- WIAA तच्चा ऽनुपलम्भयोगेम | कथं Qua बोधिसत्नो महासत्वो conan कायानुदर्गो faecfa | दह Qua बोधिसत्नो महासत्वश्चर रामोति प्रजा- afafea: faatsanfa प्रजानाति । faast निषन्नोश्मोति प्रजानाति | wart: wfadtsatfa प्रजानाति । यथा यथा खल पुनरस्य कायः feat भवति प्रणौतं वा प्रणतं वा तथा- गतश्च न प्रजानाति | एवं खल qua बोधिसत्वो महासत्वो ऽध्यात्मकाये कायानुदर्गो विहरत्यातापौ सप्रजानन्‌ खृतिमान्‌ विनोयणोके ऽभिष्यादौ मनसे तच्वाऽनुपलभ्भयोगेभ । पुनरपरं wat बोधिसत्लो महासत्नो ऽध्यात्मकाये कायाऽनुदरगो विह- रति । सोऽभिक्राम नवा प्रतिक्राम न वा संप्रजानचारो भवत्या गवमपरिवन्तः। VERE लोकत frente संप्रजानवारो च भवति | afafaa प्रषारिते squarely भवति | संघारोयाचसोवरधारणे सखंप्रजानचारो अवति । श्रशितपौतसखादिताखादितान्‌ खप्रजामचयारो भवति | ग्रयितनिद्धाक्तमप्रतिविनोदिते संप्रजानणारे भवति । रगत मत संप्रजागचारो भवति। fet निष्याया संप्रलानचारौ भवति! दप्नजागरिते खंप्रनानचारो भवति । भाषिते BMA स्प ज्ञानचालो भवति | प्रतिषंलथने संप्रजानचारो भवति | एवं sw gua बो धिखुत्वो महासत्वः प्रश्ञापारमितायां चरन्नध्यात्मकाये क्ायानुदर्भो विररत्यातापौ daar स्मृतिमान्‌ विनौचशोके ऽभिध्यादलेर्ममच्ये तचा ऽलुपलम्भयोगेन | पुनरपरं gud बोधि- eet मशासत्वः प्रज्ञापारमितार्यां चरन. सत Was | श्राश्सिमोति प्रजानाति । रत प्रश्वषन. छतः प्श्वषिमोति प्रजानाति । दौर्चंमाशसन. दौ्ध॑माश्चविमौति प्रजानाति | AY ween दधे प्रश्मसिमौति प्रजानाति । हसखमाश्बन. इखमाश् सिनोति प्रजानाति । खं VATA कख wafaaifa प्रजानाति । तश्चयापि नाम gad द चोभ्रमचक्रवर्तो WAT व्नेवामौो वा दौर्घमाविध्यामोति प्रजानाति | ga ufaar- Af प्रजानाति। एवमेव gaa बो धिसत्वो महासत्वः प्रभा पारमितायां चरन्‌ स्मृत श्राश्वसन्‌. खत श्राश्चमिमौति प्रणानाति | खतः प्रश्चसन्‌ स्मृतः प्रशचसिमौोति प्रजानाति । दौघंमाग्खम्‌ दर्च॑माश्वसिमोति प्रजानाति | aa प्रश्चसन्‌ दौ मश्वसिमौति अजानाति, इख्खमाश्वसम्‌ शद्रस्वमाश्चधिमोति प्रजानामिति । १७३० शतसा लिक्षा प्रश्ापारमिता। ge ryan ye प्रश्वसिमौति प्रजानाति । एव श gat बोधिसत्नो महासत्वः प्रभ्नापारमितायां चरन्ध्यात्मकायाऽनुदों विषरत्यातापौ dara स्मृतिमान्‌ विनौ यलोके ऽभिष्यादौ मेनखे तचाऽनुपलम्भयोगेन | पुरपरं gud बोधिसत्वो महाषत्वः प्रभ्नापारमितायां चरन्निममेव कायधातु aed प्रत्यवेचते । श्रस्यस्मिन. काये एथिवो धातुरब्धातु स्तेजोधातु atqura: । तद्यथापि माम सुगते zat गो चातको वा गोघातकान्तेवासौ वा Teas sau गां त्वा चलारि फलकानि gaiq चत्वारि फणकानि wat प्रत्यवेचते स्थितो वा ऽथनिषष्षः। एवमेव gad बोधि- सत्वो महासत्वः प्रश्चापारमितायां चरल्िममेव कायधातु ख यथा तं प्रत्यवेचते । wafer काये एयिवौधातुरबातु स्तेजोधात्‌ aiquy | एवं खलु gad बोधिसत्वो महावलः WATT मितायां धरन्‌ feat वा निषष्ो ऽध्यात्मकाये काया ऽनुपश्डो विरत्यातापौ संपरजानन स्मृतिमान्‌. विनोयलोके ऽभिध्यादौ AA | तच्चाऽनुपलम्भयो गेन | पुनर परं Gua बोधिसत्त्वो aurea: प्रभ्नापारनितार्यां चर- निममेव काय मृद्धंपादतलादधः केशमस्तकान्रखलोमतवकुपय्धेन्तं पुरे नानाविधस्या spe aud प्रत्थवेचते । सनधस्िन्‌ काये केशालोमानि नखादन्ताख्क्‌ चमर्मासाखायुरुधिरमख्िमव्णावुक्घ इदयं यत्‌ क्लोमकं सहा TRAM माराण seas ai gad खश्रमदामदः खटः सिंहाणकं qe पित्तं रभ्रावा- भवमपरिव्तैः। १४३९ Hawa मस्तक मस्तक werafe wa) तद्यथापि मान gut arene athe: पूर्णां भानाधान्यजातानां तिलानां सर्वपाणणं gaat माषाणां मखूराणां यवानां atyarat शालीनां तीर्णं, ताभमेनां चचुद्मान्‌ पुरुषामुक्रा प्रत्यवेखमाफः एवं जागोयादिमेति्लाः इमे सपाः दमे ger दमे माषाः इमे मद्राः दमे यताः इमे गोधूमाः इमे शशयः इमे Thee: | एवमेव Guid बोधिसत्वो महासत्वः cada erase पादतला- दधः केशमस्तकानखणोमतकुपय्येन्तं पूणं नानाविधस्याऽषएचे। wafer काये केशा लोमानि नखादन्तास्लकू्मेमांसखाय इधिरमस्थिम्जावुक्घं इदयं यत्‌ क्तोमकं she gene माच way उदौरयक मूं पुरोषमश्रखेदोभदः खेटः fewer ga पिन्तं sar वधालसोकामलामस्तकं मस्तक meas Tra aU गृयकं । एवं खल Qua बो धिसत्लो महास प्रन्नापारमि- तायां चरन्नध्यात्मकाये कायालुदशों विहरश्यातापौ easy खतिमान्‌ विनोयलोकेऽभिष्यादौ्ममखे । तचाऽनुपलम्भथोगेम्‌ | Tat Gat बोधिसत्त्वो महाषत्वः प्रश्चापामितायां खरम्‌ यदाश्चशानगतः पश्यति । arareqiiu श्िवपयिकायामपविद्भानि श्रवश्रयन शद्रोतान्येकाडष्टतानि वा geaarfa वा शदष्टतानि वा चेतुरदन्टतानि वा पञ्चादष्टतानि वा व्याश्चातकानि वा विमौलकानि वा विप्ूतिकानि वा विखादितकानि वा faetfe- amifa वा विकिक्िकानि वा । स ta मेव कायनजोपसंहर- व्ययमपि काय एवं ध्मा एवं aura एतां ध्मेतामध्यति ow | १8९२ श्रत त्ता खिका प्र्षापारमिता | एवं Be Gut बोधिसत्त्वो महासत्वः प्रभ्षापारमितायां चरन्‌ afegin® कायानुदुर्गो विरत्यातापौ संप्रजानन्‌ afta विनौयसोके ऽभिध्यादौमेनस्ये, तखानुपशममयोगेन । पुनरपरं ead बो धिखत्वो महासत्वः प्रन्नापारमितायां चरन्‌ यद्‌ापश्ति भ्रिवपयिकाया सुद्रौतानि ग्टतश्ररोराणि agraaarfa at सप्त राभरष्टतानि वा काके वाखाद्यमानानि ag वां कुररो af wi वा area वा श्टगाले at श्वभि af तदन्ये वां नानाविरै प्राणकजातेः खाद्यमानामि । ख दम मेव कायं तजोपसंहरल्थेयमपि काय एवं धबा एवं भाव एतां धम्मेतामध्यतिदत्तः | एवं खलं Gud बोधिखत्वो महासत्वः प्रश्नापारमितायां चरन्‌ afegiara कायानुदर्गो विदरत्यातापौ संप्रजानन्‌ स्मृतिमान्‌ विनोय लोकेऽमिध्या दौमन तचाऽनुपलम्भयोगेन | GTI gua बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्‌ अदापष्यति श्िवपयिकायामुद्रौतानि शटतश्ररोराणि विखादितान्य wets प्ूतौनि दुगेन्धानि। स दममेव काय तज्ोपसंहरत्य- यमपि काय एवं wal एवं खभाव एतां घमेतामध्यतिषटन्तः | एवं खश्च gad बो धित्व महासत्वः प्रज्ञापारमितायां चरम्‌ afegtata? काया sqent विहरत्यातापौ सप्रजानन्‌ खतिमान्‌ विनौयलोकेऽभिध्या दौौर्मनय्ये तच्चाऽनुपलम्भयोगेन । पुनरपरं gaa बोधिसत्वो महासत्त्वः प्रन्ञापारमितायां चरन्‌ यदापश्छति भिव- पथिकायामध्धिशकलाम्‌ मांससधिरकितान्‌ ara विनिक्द्धान. ख दममेव कायं तचोपसंहरत्थयमपि काय एवं weal एं मवमपरिवक्तैः। १४३९ qua एतां धमंतामध्यति an) एवं खश gue बोधिखत्वो aqree: प्रन्नापारमितायां चरन. बदिरद्धाकाये कायाऽलुदर्ो विहरत्यातायो संप्रजामन्‌ रूरतिमान्‌ विनौोयलोके ऽभिध्यादौ- मनसे तच्वाऽगुपलम्भयोगेन । पुनरपुर gud बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन. यथा ज्िवपयिकायामख्धिसक्लानपगतमास रुधिरखायु बन्धनान शङ्खःनिभान पश्यति ।. स दममेव कायं तचोपमहर- व्ययमपि कायं एव wal एवं खभाव एतां धम्मतामथ्यतिटन्तः | एव खल्‌ gad बोधिसत्वो महासत्वः प्रज्ञापारमितायां धरम. afegiara कायानुदर्भो विहरव्यातापो maa ofan विनौयलोके श्रभिष्यादोौ मनये । तच्चाऽनुपलम्भयोगेन । पुनरपरं wad बोधिसत्नो महासत्वः प्रज्ञापारमितायां चरन. यदा पश्यति । श्विपयिकायामश्ि षकलावन्धन विप्रमुक्ता sarang: ए्रथिव्यां विचिन्नाः। स दममेव काय तज्नोपरसंहरत्ययमपि काय एवं wal एवं खभाव एतां घञ्मतामध्यतिद्त्तः। एवं खल Gud बोधिसत्त्वो महासचः प्रज्ञापारमिताप्रां चरन. बद्िद्धाकाये काया ऽनुदर्भो विदरत्यातापौ dasa स्मृतिमान्‌. विगोयलोकेऽभि- ध्यादौमेनस्ये तद्चाऽनुपलम्भयोगेन | पुनरपरं Quad बोधिखत्वो महासत्वः प्रभ्नापारमितायां चरन. यदा पश्यति शिवपयिकायामच्योनि एयिवयां दिम्विदि शो fafe- Waa पादाखौन्यन्येन apr नो नवैस्योन्यन्येन ग्रोफोकटा- इमन्येन yeaa पार कास्थौन्यन्येन TENA गोवा- 180 ४ १४६३४ ग्रतसाह खिक्षा पर्षापारमिता। खोन्यन्सेन fut: कपालास्यौनि । स इममेव कायं तचोपशंहर- ्ययमपि काय एवं wal एवं खभाव एतां wiaraafien: | एवं खण gud बोधिखत्नो aeaw: प्रज्ञापारमितायां चरन afegina कायानुदर्गो विहरल्यातापौ dasa खतिमान्‌ विनयो केऽभिध्यादौ मंमस्ये तश्वाऽनुपलम्भयोगेग । पुनरपरं Gua बोधिसत्त्वो महासत्वः प्रज्ञापारमितार्यां चरन. यदा पश्छति शिवपयिकायामख्छौन्यनेक वाविंकानि चातपपरितापितानि खेतानि श्रह्मुःजिभानि। स दममेव कायं तचोपसंहरतव्ययमपि काथ एवं धमां एवं खभाव एतां धम्मेतामधष्यतिटेत्तः | एव खश्च gad बो धिसत्नो महासत्वः प्रज्ञापारमितायां चरन afegtare कायानुदर्शौ विहरत्यातापौ dana रूतिमान विनौवशोके- ऽभिध्यादौ मनस्य तच्चानुपलम्भयो गेन | पुमरपर Gad बोधिषन्वो महासत्वः प्रक्ञापारसमिताथां चरम यदा पश्यति शिवपयिकायामख्ौन्यनेक वाषिंकानि तिरोग्डनानमि नोलानि कपोतवर्णानि प्ूतोनिं चुणंजातानि ष्रथिष्यां पांगएमासमसमोणग्डतानि | स इममेव कायं तचोपसहर तित्यय- मपि काय एवं wat एवं aaa एतां धम्मेतामध्यतिदक्लः | एवं खश gud बोधिखत्वो महासत्वः प्रभ्ञापारमिता्थां चर ध्यात्मकाये कायाऽनुद्नों विहरत्यातापौ dasa स्यृतिमान्‌ विनौयललोके ऽभिध्यादौम॑नस्ये तच्चाऽनुपलभ्भयोगेन | „ बदिद्धाकाये काया ऽनुदर्णो विरव्यातापौ सप्रजानन्‌ afaam विनोयलोके ऽभिष्यादौ मनसे तचाऽनुपललन्भयोगेन | नवमपरिवरसः। | RGA अध्यातबदिद्धाकाये कायाऽलुदर्भो विद्धरत्यातापो शप्रजानन्‌ खतिमान्‌ विनोयशोके ऽभिष्यादौमेनरूे तचाऽलुपलम््योगेन | अध्यातावेदमासवेदनाऽनुदर्गो विहरव्यातापौ संग्रजानन्‌ खयृति- मान्‌ विनेयलोके ऽभिष्यादोौर्मनस्छे तच्चातुपलम्भयोगेन । afegi- वेदना सुबेदना ऽनुदर्णो विदरत्यातापौ सप्रजानन्‌ सखृतिमाम्‌ famiaeta ऽभिध्यादौमेनस्ये तचाऽनुपलम्भयोगेन । wera afegiazar gaz ऽनुदर्गो. विहरत्यातापौ मंप्रजानन्‌ खति- मान्‌ विनोयलोके ऽभिध्यादौ मन्ये तच्चाऽतुपलम्भयोगेन । श्रध्यात्म- चिन्त चिन्ताऽतुदर्ौ विष्दरत्यातापौ सम्रजानन्‌ सतिमान्‌ विनौय- शोके ऽभिध्यादौ मेनस्ये तश्वाऽनुपलम्भयो गेन । बदिद्धा चिन्त चिन्ता- aon fata? dana स्मृतिमान्‌ विनोयलोके ऽभि- प्यादौर्मनखे तचखाऽनुपशम्भयो गन | श्ध्यात्मब हिद्धां चित्ते चि्ता- sent विदरत्यातापौ संप्रजानन्‌ स्मतिमान्‌ विनोयलोके ऽभिष्यादोमनस्ये तखाऽलुपलम्मयोगेन । श्रध्यात्मघमेत्र धर्ममाऽनुदणे विहरत्यातापौ संप्रजानन्‌ खतिमान्‌ विनो यलोकेऽभिध्यादौ भेनखये तच्ाऽनुपलम्भयोगेन । afegivay घन्मानुदर्गों विहरत्थाताष्णै दप्रजानन्‌ कृतिमान्‌ विनोयलोके ऽभिष्या दौ म॑न्ये तच्चाऽलुपशम्भ- योगेन । श्रध्यात्मबशिद्धाघम्षु watsaenf विडरत्यातापो nar faa विनौयणोके ऽभिध्यदौक्यनखे तच्चाऽनुपलम्भ- योगम । इदमपि gaa बोधिसत्वस्य महा सत्वस्य महायान | पुनरपरं gua बोधिमक्वस्य महामत्वस्य महायान । यदुत अत्वारि सम्बक्‌ प्रहाणानि । कतमानि इदं aad बोधिख्च्नो १४१३९ waarefent प्रक्चापारमिवा। महासत्नः ्न्नापारमितार्यां चरश्नगुत्यन्नानां पापकाभामकुगरल- धर्राणामनुत्पादाय इन्द जनयति । Bret) वौयंमारभते। चित्तं प्रणष्ाति। sma प्रदधाति। उत्पन्नानां पापकानाम- क्रु्रलधश्राणं प्रहाणय इन्द जनयति । यायच्छते Paar चिन्त swift । सम्यक्‌ प्रदरधाति। अनुत्पन्नानां कुश्रलधर्फ्णा- भुत्पादाथ कन्द जनयति, व्यायच्छते वोय्येमारभते चित्त प्ररटाति सम्यकू प्रदधाति । उत्पन्ञानाङुश्लानां waret ितये watar- वनताये श्रसंमोषाय परिपूरय इन्दं जनयति । व्यायच्छते कौ य्येमारभते चिन्त weerfa सम्यकू प्रदधाति। तच्चाऽनुपरूम- धोगेन | दट्मपि gud बोधिसत्वस्य महास्वर महायानं | पुनरपरं Gad बोधिसत्वस्य महासक्वस्य महायान | यद्‌त- त्वार छद्भपादाः। कतमे चलारः इह Qua बोधिसत्त्वो महासत्वः प्रह्धापारमितायां चरन कन्दसमाधि प्रहाणऽम्सकारस- aaa खद्भिपादान्‌ भावयति । विबेकनिःिते विरागनिःञितं fattufa:fad यवसखगेपरिण्त । वोय्येसमाधिग्रहाणणं समन्नागतं च्छड्धिपादान्‌ भावयति । विबेकनिःितं विरागनिःितं निरोध निःितं यदसगेपरिणतं fed शखमाधिप्रडाणाऽसंस्कारसमन्नागत- ब्टद्धिपादान्‌ भावयति । विवे कनिः्चित विरागनिःितं । निरोध- निःअितं व्यवसे परिणतं । समाधिप्रहाणसंस्कारं समनागतण्दड्धि- पादान्‌ भावयति | विबेकनिःितं विरागनिःचितं निरोधनिःभितं व्यवसगपरिएतं | तच्चाऽनुपशम्भयोगेन । इदमपि gra बोधि- सत्वस्य AIA महायानं | नवमपरि वत्तः १8९9 TU Gad shine महासत्वस्य महायानं । यदुत पञचेन्ियाणि । कतमानि we श्र्धेद्धियं Dales खतौख्ियं auuifea ssfrafacafy gat बोधिसक्तश्य ayaa महायानं । तच्ाऽनुपलम्भयोगेन | पुनरपरं Gud बोधिख्वस्य away महायानं । यदुत पश्चवलानि। कतमानि wei श्रद्धाबलं वोय्येबलं afar aaifuaa प्रन्ञाबल्लमिद्‌मयपि. gua बोधिसत्वस्य मडासक्वम्य महायानं तचाऽमुपलम्भयोगेन । पुनरपरं gad बोधिसत्वस्य महाश्त्वस्य महायानं | यदुत सप्तबोध्यङ्गानि | कतमानि सप्तसति- सम्बोध्यङ्गः धम्मप्रविचयसम्नोध्यङ्ग dates मरोतिसम्बोध्यक्ग wfgaatug समाधिसम्बोध्यङ्ग उपे चासम्बोध्यङ्ग । तच कतमत्‌ छ तिसम्बोध्यङ्ग । दइ aud बोधिसल्लो महासत्वः प्रज्ञापार- भितायां चरन्‌ सृतिसम्म्त्यङ्ग भावयति विवेकनमिःअितं विराग- fafaa निरोधनिःजितं वचवसर्मपरिणएतं । तशच्ाऽनुपलम्भयोगेन । कतद्भश्येप्रविसय aati दह aad बोधियत्वो महासत्वः प्रज्ञापारभितायां चरन. धश्मप्रविचधसम्नोध्यङ्ग भावयति । विवेक- fa:fad विरागनिःितं निरोधमिःभितं यवसगपरि णतं । तच्चा- ऽनुपशमयोगन । कतमदोय्थेसम्बोध्यङ्ग । इह Gad बोधिसत्वो महासत्वः प्रन्नापारमितायां चरम बोय्येसम्बोध्यङ्ग भावयति | विबेकनिःितं विरागनिःितं निरोधनिः्चितं यवसगंपरि एत | तचाऽनुपलम्भयोगेन । aw कतमो तिसम्नो ध्यः । इह gaa बो धिषत्वो महासत्वः प्रन्नापारमितायां प्रौतिसम्नोध्यङ्ख भः वयति | १९४९८ प्रतसाहखिका प्रद्चापारमिता। faaafa:faa विरागनिःशितं निरोधनिःभितं ववसगपरिरतं। तच्चाऽनुपलम्भयोगेन | aT कतमप्रलद्धि सम्बोध्यङ्ग | इह gud बोधिसत्वो महासत्वः प्रन्ञापारमिता्यां चरम्‌ vafgaatay भावयति । विबेकनिःशितं विरागनिःअितं निरोधमिःजितं व्यवसगेपरिणतं । तञ्चाऽनुपलललभ्भयोगेन । तच कतमत्षमाधिषम्नोध्यङ्ग । दह Gad नोधिसत्नो महासत्वः प्रज्ञा पारमिताथां चरन्‌ समाधि सम्बोध्यङ्ग भावयति । विबेकमिःञितं विरागनिःञ्जितं निरो धमिःभितं व्यवसगेपरिएतं तच्चाऽनुपलमो- atta ay कतमद्‌ पेचासम्बोध्यङ्गं । ce सुभूते atfuaet AUER: प्रभनापारमितायां चरलुपेचासम्बोध्यङ्ग भावयति विवेक- fa: fart विरागनिःभितं जिरोधनिःअितं यवसग परिणत तच्वाऽसुप- wwaing । इदमपि quid बोधिसत्वस्य महासत्वस्य महायानं | पुनरपरं Gad बोधिसत्त्वस्य महासत्त्वस्य महायानं चदुतार्या- ष्टाङ्ग मागेः | wage: | सम्यक्‌ wee | सम्यक arg । wag ana: | सम्यगाजोवः | सम्यगव्यायामः | सम्यक्‌ Wha: । सम्यक्‌ खमाधिः। aw कतमा सम्यगदृष्टिः। दद gud बोधिषत्नो महासत्वः प्रभ्नापारमितायां चरन्‌ aang भावयति। fatafafad विरागनिःअितं निरोधनिःितं व्यवस्गपरिएतं तच्चाऽतुपलम्भयोगेन | AY कतमः सम्यकू सङ्धर्पः | इह Gud बो धिखत्यो महासत्वः पन्ापारभितायां चरन्‌ सम्यक we भावयति | विवेकभिःचितं विरागनिःञितं मिरोधनिःखितं व्यवषगेपरिणतं । तद्चाऽनुपलम्भयोगेन | कतमा BEATE | TE नवमपरिवर्तैः। १४३९ gaa बोधिषत्लो महासत्वः प्रज्ञापारमिताथां चरम्‌ ware भावयति विवेकनिःजितं विरागभिःजितं निरोधनिःभितं व्यवसर्गपरिणएत | तथाऽनुपलम्भयोगेन | कतमः सम्यक्‌ कर्मान्तः | इह Gad बोधिषको माषकः प्रज्नापारमितार्थां चरम्‌ way amie भावयति। विवेकनिःितं विरागमिःभित निरोधनिःजितं व्वबर्गपरिणतं । तचा ऽनुपलम्भयोगेन । कतमः सम्यगाजोयः इह gua बोधिसत्वो महासत्वः प्रभ्नापारमितायां चरम्‌ award भावयति । विवेकनिःितं विरागनिःअितं निरोध- निथितं व्यवसगेपरिणत । तच्वामुपलम्भयोगेन । कतमः खम्यम्‌ व्यायामः । ee Gad बोधिसत्वो महासत्वः प्रज्नापारमिता्थां चरन सम्यग्‌ व्यायामं भावयति । विवेकनिःश्रितं विरागभिःजितं जिरोधनिःखितं व्यपसगंपरि एतं | तच्चाऽनुपलम्भयोगेन । कतमा सम्यकू खमृतिः। Te gud Nfs महासत्वः प्रभ्नापारमितार्था चरन्‌ सम्यक्‌ सति भावयति । विबेकनिःज्रितं विरागनिःभितं निरोधनिःअितं व्यवसगे परिणतं । तच्चाऽनुपलम्भयोगेन । कतमः सम्यक्‌ समाधिः । इह Ga बोधिसत्वो महासत्वः प्र्ञापारमि- तायां चरम्‌ सम्यज्न्‌ समाधिं भावयति । विवेकनिःजितं विराग- निःखितं निरोधनिःजितं व्यवसर्गं परिणतं । तचशाऽनुपलम्भयोगेन | <2 Gia बोधिसत्वस्य महा सत्वस्य महायानं 1 पुमरपरं Gua बो धिश्त्वस्य महासत्त्वस्य महायानं | GEA जयः समाधयः | कतमे समाधयस्लयः | शृन्यता कमाधिराजिनिन्त अमाधिरप्रणिडहितसमायिः । तच कतमः gear वबमाधिः vege प्रातसाद खिका पन्ठापारुमिना | quant waar प्रत्यवमेकभाएस्य था चित्तस्य fafa: yan विमोचसुखमयसुच्यते शून्यता समाधिः । तज कतमे श्रानिमित्तसमाधिः। श्रानिभिन्ताम्‌ सब्वेधर््राम्‌ ` प्रत्यवेचमाणएय था चिन्तस्य स्थितिरामिनिन्न विमोच्चमुखमयसुच्यते श्रानिमित्तः. घमानिः । तच कतमोऽप्रपिड्िनम varies । सव्वधा श्रनमि- ger इत्यन भिवंसकम्यैतो या चित्त खि तिरमरणिडितविमो चम- धमुश्थते प्रणिहितः समाधिः। टमा विमोचसुखेषु सृतयः ase) spas | रदमपि qua बोधिलस्य ae सत्वस्य ACTATA | तश्चाऽनुपलम्भयो AA | | पुनरपरं Gut बोधिसच्वस्य ATTY महायानं । यदुतेका- दशन्नानानि | कतमान्येकाद्‌श्र | दुःखन्नञानं समुद यज्ञानं निरोध- ज्ञानं aa चयन्ञानमनुत्पादन्ञानं धम्मन्नानमनलयन्ञानं संटृतन्तिज्ञानं परि चथज्ञानं यथारुतज्नानं । तच कतम दुःखन्ञानं यदुःखस्याऽनुत्पादज्ञानं । तच कतमत्ससुदयन्नान यत्‌ममुदयस्य प्रहाणज्ञानं | तच्च कतमन्निरोधन्नानं यहुःखनिरोधन्ञानं । तच कतमत्‌ AVM GAIAM ज्ञानं । तत्र कतमत्‌ चयन्ञानं यद्रागरोषमोदलयन्ञानं | तच कतमदनुत्पादज्ञानं यद्धगवत्यनुत्पाद- sti तच sagas यत्यञ्चानां स्कन्धानामपरिचति- मपरिष्डेदश्ानं । तच कतमदन्नयन्नानं यच्च्रनित्य मितिन्नानं आओ चमनिल्यमिति ज्ञानं चाणएमनित्यमिति sri जिाऽनिन्धेति ज्ञानं कायोऽनित्य इति ज्ञानं मनोऽनित्धमिति ज्ञानं । रूपमनित्य- fafa श्वानं शओ्ब्दोऽभित्य दति ज्ञान गन्धोऽनित्य इति ज्ञानं गबमप रिक्तं | १४४६ ` catsfary इति art स्यर््ाऽजित्य इति ज्ञान wat afi इति ari चथुर्धातुरजित्यं इति aris रूपधातुरनित्ध इति are eg ferret tire इति शानं। ओभ धातुरनित्य इति wi श्रब्दधातुरनित्य दति ari ओत विज्ानधातुर नित्य इति wre | त्राणधातुर जित्य cf arti गन्धचातुरनित्य इति wre wre- विन्नागधातुरनित्य cfs ars fasraacfaa इति जानं | रसधातुरनित्य इति ज्ञान । जिह्ाविज्ञानधातुरनिध्य इति wet कायधातूरनित्य इति wi स्यशधातुरनित्य दति wr कायविश्चागधातुरनित्य इति qr मनोधातुरनिल्य इति we | धष्मधातुर नित्य इति wart मनो विन्ञागधातुर नित्य इति शानं | एविवोधातुरनित्य दति sri अग्धातुरनित्य शति we | तेजोधातुरमित्य दति जानं वायुधातुरनित्य शति ar! आकाश्रधातुरनित्य इति aa विज्ञामधघातुरनित्य इति wie afaursfaifa srt dearer अनित्या इति ma विन्चान- मनित्यमिति ari नामरूपमनित्यमिति sa । षडङ़ायतनमनित्य- भिति ज्ञानं स्यर्योऽनित्य इति शानं । बेदनाऽनित्थेतिन्नानं । wersfaafay | उपादानमजित्यमिति wri भवोऽभित्ध- इति wrt जातिरनित्येति wma जरामरण्मनित्धमिति wri तज कतमश्छम्ब्तिश्नानं यत्परषत्नागां परपुक्गलानां रेतसेव atari) aw कतमत्परिचयन्नानं । यक्मतिप्श्चान । तज MARVIN | यन्लयागतस्य BATAAN! इदमपि GUA Awa AIMS महायानं । तच्चा ऽनुपलम्भयोगेन | 181 १४७२ रतस इ खक पर्चा प्र्रमिता | ..- पुनरपरं, Gua. बो भिवय. ewes Hee । यदुत- eerie . कतमानि fe | अ्ातमाच्चाख्यामोतोदिव- ATS TAT TATAT RS । तज कतमदश्चातमान्नाच्वामोतौश्यं | qwewrat पुङ्गलानाममभिषमिता विनमिता अन्यद्‌ विनयं अदे fixe. Mafad जलोद्दियं समधौ खयं प्रादे शियमिदशच्यते- नाच्ानमाश्ादामौतिख्ियं | तच कतमदा्ेद्धियं। यच्छदाणां gyrerraraaia अद्धद्िय Rafer सृतो दियं खमाधोद्धियं nafxafazgua wufxd । at कतमदाश्चातावौख्िवं | eeuret gyermravat प्रत्येकबुद्धानां बो धिसल्लानां तथा- गतानां अदेश्यं tated खदतोद्धियं समाधोद्धियं mafxafacqaa wrumaifxa । -इदमपि gat गोधि- VAS HAYS महायान । -तच्चाईसुपलम्भयोगेन | | -षुभदपर सुगते गोधिष्वस्य महासत्वस्य महायानं । अदुत- जयः चमाध्रयः।. कतमे we: खवितकः सविचारः समाधिरवितका- sfawrcare: खमाथिरवितक्ाऽविचारः समाधिः । ae कतमः खवितकंः विवारः समाधिः । दृद Gut बोधिसत्वो मडहाखत्वो fafa कामेजिविक्र qraacgueaua: सवितके सविचार faa- Saas प्रथमं ध्यागसु पसन्पद्यविहरति । waged खवितकः अविश्रारः समाथिः।. तज कतमोऽवितरकोऽविचारमा्र खमाधिः। या ‘seas wre ददितौयस्य प्यान्यान्तरिका । अयमु ष्यतेऽवितरा- sfaucars: समाधिः । वत्र कतमोऽकिचारः. समाधिः ।. यत्‌ FET ध्यानं. eT ध्याने चतुय ध्यानं warrant भवमपरिवर्शीः ०७ वमोपकिः। विज्चानाऽननयायतननभापल्तिराकिश्चम्बायतनसमापस्ति मेवं सज्ानासन्नायतनसमापस्तिः संज्ञावेदयितनिरोधसमापक्िरेषः मुच्यते श्रवितकः अविचार समाधिः। इदमपि gut बोधिका मास्व महायान | तथाऽगुपशम्भयोगेन । पुनरपरं gat बोधिसत्वस्य awewe aera | यदुष EMITHA: | कतमादश्र, गुद्धाऽनुष्मुति weirsqefiy: dassaft: Whenisqafa: aise: Tensqufs:.2 शआनापाऽशुखृतिरदेगाऽगुखृतिमेरण्ाऽलखृति काणगताऽरुखतिः । रिदमयि qua शो धित्व महायत्वद् महायान । Rese शमथौगेन | = पुनरपरं खण्डते wise मदा सत्वस्य Aue: wet चतवारि ध्यानानि | waraqaarafa wre areca: 4 कटौ विमलाः । मवाऽनुपूम्व॑विषार वमा पक्तयः । तच कतभानि चयारि ध्यानानि । ce qua बोधिघत्नो महावत्थः qwrare fanrat चरन्‌ विविक्तं कामेभिविविकं पापकरु्रलेधर्यः कवितं सविचारं fatas Wied प्रथमं च्थानगसुपसन्पद्यविरंरलि। सवितकं शविंषाराण्णं व्यत्यज्नादध्यात्मषष्प्रसादाचेतस रकोती- मावाषटवितकमविषारं समाधिणं Mfrge feats wrrge: wwufeecta iow Rafhicenctentaecfa : शृतिनाभ्‌ wait सुखश्च कायेन प्रतिसम्बेदयति । waziat शास्ते । stwa: after सुखविहारौ निष्प तिकं उतो ध्यानसुपवच- finely । वसुस च प्रदाणात दुःखस्य च WET qty ६१४8. axearyteeT चश्चापारल्मिता। a are दौषेनखयोरस्क्गमादवुःखाऽकयुपेवाणृतिपरिष्ं चतुय ध्यागसुपसन्पद्य ` विरति 1 तश्चाऽलुपलमन्भ योभेग । इमानि चत्वारि ध्यामानि । तज कतमानि चलवाग्येप्रमाण्णानि इड सुभूते बोधिखलो aera प्रश्चापारमिताथां चरन्‌ मेजो सहगतेन चिरेन विपुलेन मङद्रतेणा KAT ऽपरमाणेना वैरेण ऽषपन्नेनाव्यावयेग धर्धातुपरमे लोके अआकाश्धातुपम्येवसाने दश्रदिशःस्छुरिषा- ऽचिसुच्यापखश्यश्च विहरति | सकर्णाखगतेन चिन्तेन विपुलेन मरङतेना AAT ऽप्रमाणेना अरेषा ऽख्पन्नेनाऽव्यावध्येन we- धातुपरमेलोक waaay दग्रदिश्ःस्फुरितवाऽधिमु- etary विहरति | समुदिताखहगतेन चित्तेन विपुखेन मङङ्तेनादयेना ऽप्रमाणेना रेषणा ‹सपनेनान्यावध्येन wsiwrg- चरमेलोक श्राकाग्रधालुपय्येवखाने दश्रदिग्रःस्फुरिलाऽचिषष्योप- guy विरति | सखपेष्ठाखदगतेन fens विपुलेन महद्गतेना ca saad अरेणणाऽखपन्नेनाऽव्यावध्येन धकधातुपरमेलोक आकाग्रधातुपय्मेवसाने दश्रदिग्रःस्फरिलाऽधिमुच्योपवन्पद्च fat रति 4 असुपशषम्भयोगेन । इमानि चलाय्येप्रमाणटानि t कतमाख्चतस् आरुप्यसमापन्तयः | इह gaa बोधिखत्वो- महास: प्रश्ञापारमिताथां चरन्‌ सम्वेश्नोरूपसंननानां समतिक्रमात्‌- प्रतिचशन्नानामस्तङ्गामायानात्वखन्नञानाम मनशिकारादनन्तमाका- अनिरयाकाश्ानन्धायतमसु पसम्पद्य विरति | सव्व STATI ऽनन्थान्नतम समक्रमादनन्तं विज्ञानमिति विज्नानानन्धायतनद् gene विचरलि । स खब्वेगो विश्चानाननधायतनसमतिक्रमाच्चाच्ि aaa cate | १४४४ fafafeutfequaangqiuedy विरति । wa आकि area समतिक्रमान्नेव रुश्चानासंज्ञायतनसुपण्पद्य विरति. तथा ऽनुपशम्भयोगे न । इमा चतस श्रारूप्यसमापन्तयः | तज कतमे- st faater । शूपरूपाणि waged प्रथमो faster | अष्यात्मशूपसंन्नौवदिदधाशूपाणि aay दितो faster: | शून्यताया अधिसुक्रोभवत्ययं aalat faster । ख qunit- रूपसंन्ञानां समतिक्रमात्‌ प्रतिषंस्न्ञानामस्तङ्गमालानाल्शं्चानान मनविकारादनन्तमाकाश्मित्याकाश्ानन्यायतममुपसन्पद्य विषरति। श्रयं aqul fate: । ख॒ ean septa समतिक्र- मादनन्तं विज्ञानमिति विक्ञानानन्धायतनसमुपसन्पद्य विरति | श्रयं पञ्चमो faate:) @ सखब्वेशोविन्चानाननधायतन . eafa- क्रमान्ास्ति किञ्चिदिल्याकिञ्चन्यायतनमुपसन्पद्य. विरति se an विमोखः। ख wan शआकिच्चन्यायतन समतिक्रमान्चेव सं्लानावश्ञायतनसुपसन्पद्च विहरति i we saat विमोकः | स want नेव सन्नानासंन्नायतनसमतिक्रमात्‌ संन्नाबेदयित निरोधमुपखभ्यद्च विरति | अयमष्टमोविमोखाः | तचाऽनुपशम्भ- थोगेन । इमेऽष्टौ faster: | लज कतमा नवानुपूर्व्वाविहारममापन्तथः | इह. सुगते बो सिसत्नो ayes: प्रज्ञापारमितायां चरन्‌ विविक्तं कामेविं विक्त पापकेरकुश्लेधर्यः, स fart: ख fant विवेकनं Threw प्रथमे -ध्यानञ्ुपसन्पद्च fafa: ख वितकमविकषाराशां RAAT THATS एकोतौभावादवितकभविष्कर ९४8४६ wearefent प्र्चा्पारमिता। खमाधिजं hed दितौयं ध्यागसुपयण्वद्चं ` विदधति । शपरोतेभ्विरागोदुपेखको विहरति । ofa ten सुखश्च कायेन प्रतिसग्वद यति । यत्तदा seat उर्पेशकः- खृतिमान्‌ छखविदारोनिष्यौतिकं ene ध्यानमुपखष्य्च विरति । egee ख प्रहाशात्‌ दुःखस्य च प्रहाणात्‌ पूष्वेमेव dare steel रस्तङ्गमाददुःखाऽसृखमुपेचा सतिपरिशद्धं wl anager” विरति । घ सब्वेशो रूपसंन्चानां समतिक्रमात्‌ प्रतिचसश्चानाम- लाङ्गला मागा सं्षानाममनजिकारादनन्तमाकाश्मनित्याकाश्नान- गधायतनसुपसन्पद्य विरति । स ey amarante वमतिक्रमादमम्तं विज्ञानमितिविन्ञानानन्धायतनशुपसन्पदथ fay- रति । ` ख want विश्ञानानगधायतम समतिक्रमानाकिञिदिष्या किद्चन्ायतनसमुपवणश्यद्य विहरति i घ san श्राकिश्चं rena शलतिक्रमानेवरं्ाना संक्नायतमसुपसम्पद्य विरति । - ख watts संन्नामासंन्ञायतन समतिक्रमात्‌ ` am वेदायतिभिरोधमुथसश्वश्ं विरति । इमान वा ऽनुपूष्वेषिशारसमापन्तयः । ' अनरणरं Cat बोधिषत्वस्य माखस्वस्च मचायानं । we दश तथा गतबलानि। कतमानि दश । इद gud बोधिसत्वो aura: प्रभ्चापारमितायां चरम्‌ Brag aaa: । ज्ष्याजश्चा- wren यथाण्छत प्रजानाति । अतोतानागतप्रत्युत्‌ पक्लानां wate क्ंसमादानानाद्च श्यानगशोहेतुशः कष्यंकविपाकं ययाश्तं wees । माना धातुखेकिऽनेकधातुलेजेऽनेकधातुशौक इति | यथाश्डत प्रणानाति । acearat परपुङ्गन्लानामनेका धिसुक्रिकार्णां ` नक्मपरिक्कैः।. १8७० नानाईधि्किकार्ना यायत waa | परषलानां परषुङ्गलाः नामिङिवयपरापरशन्नतामां यथागतं प्रजानाति । eae मानिनं प्रतिप . uaa प्रजानाति । इश्ियबखबोध्यङ्गष्याना faster उमाभिश्वमापन्तिसक्ञे्व्यवदामश्छानं यथेतं प्रजानाति. धोऽनेकविधं एव्वेनिवाखमनुखूरति । एकमपि जातिमनुख्मरति + ाद्णातिश्रतमपि aqeafa दग्रसहसतमपि जातिकोटिभयपि शातिकोरिश्रतमपि नातिकोटिषदखमपि onfaatfeuneyqe मपि भातिकोटिनियुतग्रतसद्लम्यनुसखमरति । एकमपि कश्पमनतुः छरति | यावत्‌ कल्पश्रतमपि कण्यसदखमपि कण्यग्रलशहखभवि धावद्नेकान्यपि कश्यको टिजियुतग्रतशहसाश्यनुसरति | wary माख्मेवं भामेवं गोचर एवंजातिः। एवमाहारः एषं fecfefant एवमायुप्रन्तः | सोऽहं ततच्युतःबनेमु जोपपन्लो बावन्ताच्छुतः दहो पन्न इति । धावत्‌ घाकारं षोदगं समिरटग्रमनेकविधं पूरण्वानिवाषः मनुक्ञरति । शदिययेन weer विद्णद्धनातिक्काना ware wary पद्छति । च्यवमानानृत्पद्चमानालुपयन्लानापि सवणान्‌ दुरवेणाज होनान्‌ प्रणौतान्‌ सुगतान्‌ दुर्गतान चादद्चया Mle बलान्‌ प्रजानाति । श्रमौ भवन्तः सलाः कायदुञख्चरितेन समलागता वाङ्खुदुख्चरितेन समललागताः | मगोदुद्धरितेन समलागताः ३ श्र्माफामपवादरकामिष्याद्‌ टयसद्धेतो सत्‌प्रत्ययकायस्छे भेदटाङः पथदुमंतिविनिपातं गरकेषुपपदचन्ते । भ्रमो पुगभवन्तः इला; काञ्मस्युचरितेन समत्ागताः वाकुसुखरितेन समलागताः मनः चरितेन कमलागताः | आर्याणामनपवादकाः सम्बगदृहयःशद्ध १४७८ waarefant waratafaar | Tens ere Hey grit खगेलोके देतेषुपपदन्ते इति | saat eacqaaeattagin प्रजा विसुक्ति qaafinne aremeatveny विरमन्ति । लोणामेजाति दधतं ब्रह चय्यं ठतं me) नाःपरनिष्टमिति प्रजागाति। इदमपि शखुग्डतेगोधिसत्वश् मरदाखलस्छ. महायानं । तचाऽदुपलम्भयोगेन । पुनरपरं gat बोधिसत्वस्य महासप्नस्य aq | ` यदुत चलवारि Sarcarfa | कतमानि चलारि । eaquage च मे प्रतिजागते। इसे wat अनमिसम्बद्धा इति। चर वत मे AAT aT ब्राह्यणो वा Vat वा मारो वा ब्रह्मा वा केनबिदधा- qaeta- away लोदयेदिति। निमिन्तं न समरुपश्याभ्यज wry निमित्त- मखमनुषश्यन्‌ Ga प्राप्तो विहराम्यभयं प्राप्तो वेश्रारद््राप्तः। waicar स्यानं प्रजानामि । परिषह्भतः सम्यकूलिंहनाद गटामि । नाद्यं चक्रं प्रवन्तयाग्यप्रवन्तेनोयं रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा बरह्मणा वा केगचिद्धा quale eyuae सो शाशवम्यवत मे प्रतिजानतः। इमे श्रवाः अपरिष्योणाः इति। अच aq मे समणो वा ब्रह्मणो ar Sat ar art at awe ar केचिदा qaaia aque श्वोदयति । निमिन्तमेव न समनु- marae wy निमिन्लमसमनु पश्चन्‌ कमप्राप्तोधिऽराम्बभयपरापतौ qmcanra: | उदारा्ंभ स्यानं प्रजानामि । प्ररिषह्नतः eg fiend नदामि । mre चक्रं प्रबन्तयाग्यप्रवन्तनोयं अमेन वा जाद्रेन वा देवेन वा arty वा ब्रह्मणा वा केनचिद्धा. पुमखेकि ewe) ये चल्‌ gaara: आख्याता । तान्‌ ` मषमपरि वन्ते, | read प्रलिकेवतो गाखमन्तराचेति नेदं शानं विद्यते । we at जे Haat वा ब्रह्मणो at Vat at act at Hy वा केनचिद्वा पुगलेकि wwaae चोदयेदिति । fafanaa न eater avy निमिकमसमगुपण्डन्‌ Sasrat विहराम्यभयपराप्नो. वेशार्च- प्राहः | उडारमा्वैभं wrt प्रतिजानामि vga: सम्ब शिंश्नाद शदामि। wg चक्रं प्रवन्तेय।म्यपवसेनोथं श्रमणेन वा ब्राह्मणेन वा दैवेन वा NV at ब्रह्मणा वा Rafat पुमलेकि aqude, धाञ्चनया प्रतिपद sree: आथ्यैनिर्व्याशिकानेवाधिकास्तत्करस्य स्बम्दुःखखयायताः प्रतिपद्यमानो न निर्थायाऽसम्यग्दुः खच्वयायेति नेदं शानं विद्यते । -अज वत मे Raat वा myut at देवो वा मारे वा wg वा केनचिद्धा लोके ayuae सोदयति। fafrata न wagers ae निमिन्लमसमनुपश्छन्‌ शोमप्रान्नो विहराम्यभयप्राक्नो बेश्रारद्यप्राप्नः। उदारमाषेभं शयानं प्रजानामि | uftaga: सम्यकूषिंनादं नदामि । त्राह चक्रं प्रवन्तेवान्य- NAMM: अमणेन वा ब्राह्मणेन वा देभेन वा मारेण वा ब्रह्मण वा केनचिदा पुकि सदधमंए । इदमपि gat बोधिरुत्वश्य AAG AAA तच्चा ऽनुपसम्भयो गेन | पुनरपरं gat wfiewa मदामश्वष्य महायानं aan enw: प्रतिखम्िदः। कतमादखतस्तः । श्रथ प्रतिखब्िद्धग्मप्रतिसम्नि- जिदक्तिप्रतिशखम्ित्मभा भ प्रतिशम्बित्‌। इदमपि gat threes महा सस्यस्य मायाम । तचामुपलम्मयोगेन | पुनरपरं Gad बोधिसत्वस्य AAA AA | यर्दुता- 182 १४५० ग्रत सादिक werarctaar | seremafenragual: । कतमेऽषटादच्र 1 योश्च राजि तवागतो- ऽलुलरां खम्बोधिमभिखमन्बडधो याश्च राजि श देवकं शोकं समारकं anya Ge त्राह्मण्यैग्मरणां सदेवमाशुवासुरां दुःख्शथाय गामिनो ataramfirencafine निर्वाणधातौ परिनि्णा- यान्यं waar भासि तथागतस्य wer नास्ति eft भासि सुषितसतिनां मास्ति भानावष्चानास्छसमादितं चित्त भासि ऋरतिषंख्यायोपेचानास्ि इन्दपरिहाभिर्नास्ि वयेपरि- दानिर्नास्ति सृतिपरिहानिर्नास्ति समाधिपरिहाभिर्नासि प्रन्ञा- aftufinifa विसुक्रिपरिहाभिर्मासि विसुकरिन्नानेदश्गपरि- शाजिः। ea कायकर््श्चानपूरङ्गमं श्ञानानुपरिवन्नि । शय वाक्व ज्ञानपूथङ्गमं ज्चानानुपपरिविं । aed anergy न्ञानागुपरिवन्तिं। श्रतौतेऽध्वनि अप्रतितमसङ्गं ai दन ` प्रवर्तंते । अनागतेऽष्वन्यपरतिहतमंसंज्ञानदधेनं na । ETS इध्वान्यप्रतिडतमपं ्ानद शमं nave । इदमपि gut बो धियश्णस्य महासत्व महायान | तच्ाऽनुपलम्भयोगेन | पुनरपरं gut बो धिषत्वख्छ मरहास्वस्य महायानं यदुत धारण्यसुखानि । कतमानि भारण्टोमुशानि | अशरसमता भाव्य धमता अचखरलुखसमथरप्रवेश्रः। तज कतमदशरसुखाखर प्रवेशः | अकारो सुखं संगवधर््ाणामाद्यनुत्पश्नत्वात्‌ | रकारोसुखं etuatet श्जोपगतलात्‌। यकारोसुखं wiuaiet परमार्यनिद श्रवात्‌ | सकारोमुखं सम्बधर्ाणां च्यवनो पपच्चश्यनुपल सितवात्‌ । caverta च्यवन्ते नोपपद्यन्ते मकारोमुख सव्येधन््माणां मामापगतलान्‌ | नव्रसपरिक््तः | क Laur STAB FE! रकारोसुखं esueatet witatars- नान्‌ उच्शाखता देटुप्रत्ययसमुत्यादितलात्‌ | Tage सम्बध दाग्ठदमभयरिच्छिशतवात्‌ । vaniqa wagiet बद्ध न विगनावास्‌ | उकारोसुखं स्बेधर््ाणां उभयगतलात्‌ | षकारोसुशं aquatat सङ्गाऽनुपलनिितनात्‌। न स्थते भ बध्यते । वकारोमुखं atugiet वाश्यगरेव समुख्डिललात्‌। anctge सर्म्येधर्ष्सं तथताऽविषखितलत्‌ । अकारोसुखं सब्बधर््ाणां यावद्नुपशयि- लात्‌ । Rtgs श्येधर््ाणां सम्भानुपकयितात्‌। काकारोजुखं aquntet कारकाऽशुपखस्थित्नात्‌ । सकारोमुखं सम्बध खमताऽनुपच य्थिलात्‌ । wena व्यतिवन्तते। मकारोखुखं अब्वेधर््ाण्णां मकारारुपलसितामुपादाय | mga घम्बध्मा थां ममगाऽनुपञ्चयिित्वात्‌ | मकारोसुखं wauaiat wreisqawfay- लवात्‌ । जकारोमुखं wauaiot जात्धगुपलसििलात्‌ । खकारो सुखं सर्म्धर््ाणां शासाऽहुपलसिलात्‌ । धकारोमुखं सम्येधर्टिं ध््मधालतुपल सत्वात्‌ । wage eaunigt गमयाऽशुप- ल स्थित्वात्‌ । खकारोसुखं सब्वधर्माणां खसमताऽलुपल विलात्‌ | शका रोसु्ठं aaqugtat चयाऽनुपशसिलात्‌ | स्तकारोमुख्ठ खष्वे ugint सवाऽनुपलयििलात्‌। श्कारोमुखं सब्वधर्ाणं wer ऽसुपश्चभितात्‌ | तका रोमुखं aratat माखाऽनुपलद्धिलात्‌-। Ways esuaiet हेलतुपलयििलात्‌ । भकारोमुखं खन walet भक्गानुपखय्थितः। ककारोमुखं उम्यधर्ाणां ढे दनाऽलुप- खन्धितः । समकारोमुखं aauaiet सरणाऽगुपशस्ितः। १8९५९ प्रत साद खक प्रद्चाधरर मिता | ककारोसुखं सब्येधर््ाणामाहानानुपश्लसितः | gargs बै धर्माणामुलखाहाऽनुपलसितः। waited -सव्येधर्ाणां चनाऽरुप- wfaa । ठकारोसुखं aquaret विटयाऽनुपशस्थितः | श्कारो- मुखं equate रणाविगतलवात्‌ a किदगच्छति नागच्छति न तिष्ठति wfaatfefa भ शय्यं कर्यथति भ विकष्पयति। शकारो मुख wauaiat फलाऽनुपशसिलात्‌ | खकारोसुखं सथ्य want स्कन्धाऽनुपलसितवात्‌ । प्कारोयुखं शव्वेधर्ाणां एकारा- ऽनुपरन्धिलात्‌ । खकारो सुखं waquaiqt सव्या ऽनुपश जलात्‌ | Saved सब्वेधर्मराणां ढकारासुपल सितात्‌ । इकारोमुखं eaquaiet इकारातुपलसितात्‌ । पथ्येनंनिष्ठाश्चानेनच्यवन्तेगो- पदयो । भास्यत उन्तय्ेचरब्यवहारः। ae हेतोखथाहि a कस्यचित्‌. किञिदन्यन्ञामश्यवद्ियते येनाऽभिशप्येत। येन निष्डि- ` व्यते यर्लिख्येत दृश्येत वाच्येत । तथथापि नाम gat आकाश्र- भेव सव्वधा अनुगम्तथथाः। waged weotgendw: | अकाराद्यचरनिरश्परबेशः। यो fe afa gut बोधिषश्नो महासत्वः दृदमकारा्लरकौ श्छ Wes: घ न कचिद्रुते संति । सब्वेधग्मसमताया derufeafa । इतज्चागकौ शरखयश्च प्रतिश्ल्यते । योहि कथित्‌ gad बोधिसत्यो auree: । इद- मकाराद्चरप्बेश्रसुद्रामकाराद्यचरम्रवे शसुद्धापदानि MAA | शला चोद ग्रहौग्यति धारयिव्यति वाचयिख्ति पथ्यवाप्यति । परेभ्यश्च दे श्रयिच्यति aa प्रतोतयाबृद्या ae विशतिरलुशशाः प्रति- काङ्कितवयाः। कतमे विश्रतिः। तदुत तिमांख भविष्यति । मवमपरिवन्तः | १४७ मतिमांश्च वुद्धि्नांख हेतिमांख Wate प्रशावांख प्रतिभानरवाख । ददश्च UTS Zee प्रतिखस्यते। नं कथं कथेभविष्धति । fuafrerse न भविख्धति। म ख acerfiemrqpet वाचं जलाऽदुनेग्यते । नपदवां वाच शला प्रतिरंखते। गोज्ञतोभविव्यति mat: | Watfaa एव भविग्धयति «agrey भविष्यति। wurgueyg भविष्ति । wagreg aaa) wrersguerg भविष्यति । wugwe: | प्रतोत्य wgeegre: | ®agwe: प्यबद्धध्लः | WUT WE: | इच्िवपरापरश्चागङुग्रलः | eit qufwgue: । feeaitwmague: । पर चिन्तन्नानद्ुश्रखः | पूवेनिवावाऽगुख तिश्चानद्धुग्रखः । wfgfafuurrgwe: । जज वथयश्चागद्ध शखः । खानाऽष्यान निरदशश्चशकः। अतिक्रमणशङुच्रलः | nfannegue: | tatawgwe:: चथयनाग्यको शशश्चाऽरुपाखति। इदमपि gat चारणोलुखमकाराद्शरप्बेणो stfiewe मरालस्य AINA । तचाऽनुपलक्योगेन ॥ ° ॥ शलखा दष्ठां प्रश्चापारमिताया नवमः परिवनेः ॥ अथ दशमः UCT । यदपि सुग्डतिरेवमाइ । कथ बोधिसत्वो महासत्वो महायान संप्रख्ितो भवतोति we Gat गोधिषत्वो महाखश्वः wy | "पारमिता चरम्‌ waafa षक्रामति। कथञ्च सुगते. बोधि स्वोमहासत्वः wg पारमिता चरम्‌ गमेभ्धमिं शंकरामति। यदुत शंकरान्धासब्यधर््ाणां न fe afagd आगच्छति वा गच्छति वा संक्रामति वा ्रपसंक्रामतिवा। ्रपितुथा सन्दे wget भूमिस्तां स न मन्यते। न चिन्यति। न भमिपरिकष्ं चख करोति। भगचतां नि समनुपश्यति। तन कतमदोधिखश्वस्य , मरसच्रष्छ भ मिपरिकष्मं । प्रथमायां gud गमो areata गो धिषत्वेन महासकरून द्श्रपरिकर््ाणि करण्ोयानि । कतमानि ani अध्याश्रयादि परिकर्ाऽनुपलम्भयोगेन हितवस्ठतापरिकश्- निमिन्लाऽलुपश्य्थितासुपादाथ | समब्बसत्वखम चिन्ततापरिकम्मंसत्ा- मुपलख्ितासुपादाय । त्यागपरि कश्मेदानदायकपरिग्राहकाऽकुप- शयितासुपादाय | कश्याणमिजसेवनापरिकमेतेरमणष्यतामुपादाथ | ध पसयटिपरिकषोसम्ेधर्भाऽनुपलग्थितासमुपादाय । wiles परिकण्मग्टदारुपश्लयिितासुषादाय । मुद्धकायस्यदापरिककयखचणा- ऽसुग्यश्चननिमिन्ताऽनुपशयथितासुपादाव | धण्यंविवरणष्यरिकष्ये- भेदा{नुपलसितासुपादाय | मानस्तम्ममनिर्बातनपरिकम्ममङ्गतता- ewaufcat: | १४५४. {नुपशब्धिताडुपादाय । सत्थव्नपरिकश्मवचनाऽलुपलसयिताडुषा- gia इमानि gat बोधिसत्वेन महासत्ेन मथनाय भमौ ` anata दश्परिकर्णि करणौयानि । पुनरपरं gua बोधिसप्वेन arena दितगेयाथां भमौ वक्ेमानेनाष्टौ धरा wate मानवि awa तच च aia कतजेऽष्टौ । चदु भ्रौखपरि द्धिः रतश्जतारुतवेदिता । शान्ति बल्रतिश्ाने । arate) Meagan । सब्वेस्वयरित्यागिता | महाकदणाया WAP । TT) अद्धागौ रवता | पारमिता सूद्योगपर्जशिः। एमे gad बोधिसत्वेन aqene fetrerat weit वन्तेमानेगाषटौ wal: wig मनसि aimee ष प्रतिपन्लतव्यम्‌ | : पुनरपरं gud difuena awens उतोयायां oat वक्तेमानेन TEGUTY श्थालव्यं । कतमेषु Weg । यद्‌ तवाङभुग्टा- खप्रतार्था | तज ereciafafrana निरा मिश्रधम्मविचररता्यां | तथाचाऽमन्यनतया FEIT परि शोधनङु ग्रशमूलावरो पणपरिणाम- नतायां । वयाया ऽमन्यनतथा श्रपरिमितसंषारापरिषशेदताथां | तथाचाऽमनन्यतया दपजाप्यस्ानता्यां । तयाचाऽमनन्यतया रेषु सुते पञ्चसधर्जषु बोधिसत्वेन मरहासत्वेन ठतोयाथां भमो वश्नमानेन WAT | पुनरपरं gaat बोधिसत्वेन महासत्वेन च वचतुर््यादिमौ वश्तेमानेन दश्रधर्कान्‌ समादाथवन्तितग्यं । तेन च परित्वष्थाः | कतसेद ् | Was | weer सनतृषश्टिता । चुतराशवलेष्छा- १४६९ waareteet wen far | sqaaen | frerer - अकरित्धामिता । ` srageagyan | निरेतेवरनतविन्लोत्पष्दः। शम्येखश्वपरित्या गिता) wredle- चिग्लता | सम्येवखनपेकणता | इले सुगते दग्रथर्काः बोधिवत्वेन, auras weet भमौ वनतेमानेन न often: । चमारा क दनितब्यम्‌ । ` पुनरपरं gaa satires serena weet weit वक जानेन weet: afcadferen: | wat षद्‌ eqnafeeqs: परिव्यितय्यः। भिषु्ोसंख्वः | gwar) Safearers | आ्मोत्व्ेदतापरपशनता । इमे षटराः परिवनेयितय्याः.। gacercnwml: परिवणेचितव्ाः | बदुलद शाऽङग्रलाः wae: परिवनेयितच्याः। मानस्तम्मविपर््बाखा, विचिकिन्ठा, राग, देष, मोहा, धिवामनता, इमे ऽशादगध्ां wtfueea महास्वन . पद्चन्ां मौ avert oftadtferren: | | पुनरपरं Gut बोधिसत्वेन मदावस्वेन ववां wat वन्ेमानेन weal: परिपुरयितन्याः। waa बट्पारमिताः। अपरे वद्धा परिवनेकितन्याः। कतमे षट्आवकचिन्तं परिवलयितन्थं । प्रत्येका gyfer oftadferel । oftetefwr परिव णितन्थं । creer दृ दा ऽगवक्लौनपरिवने वितथं । नाऽवख्मयितष्यं । | way fay परिग्यग्यदुमेनखतापरिवजधितब्याः। न gine भवित | वादनक दुधा विपरि परिवनेयितण्यं । न arena विचेपः we । दमे सुगते बोधिसत्वेन मरहाव्वेन वष्धां गमौ -वेतेजानेन बद्धाः भरिवनेजितय्याः | दश्रमधरिवन्तः | र १७४७ धुभरषरं Git View ` महासत्येन erat मौ ah मानेन विंश्तिध््या भ ate: । कतमे विंज्नतिः। age wre ग्राहो न करन्तथ्यः। WATT न कर्त्यः। Haat म aE: | gywaret न ate: | खच्छेदयाहो न oy । (श्तयो न ave: | निमिन्तसं्चा न कन्तया Saris: ८ धन्धा ऽभिनिचेभो धालमिभिवेश्रः। श्रायतनाऽभिनिवेश्ः। a वेधातकाऽष्यवकानं । चेधातुकाशयः। offrreg धश्मिश्रयदुष्डसिनिवेश्ः। a Aa gufafaan: | goarwat दति विषादः TUTE J ra gaa विंशतिधेष्मा न ra at: टन faufata wai: परिपूरयितव्याः । कतमे शितिः,“ aa waa विष । शरानिमित्तसालाक्िथा । अप्णिदितज्ञानं । चिमण्डश प रिष्टिः | हेपाकाशष्यतासम्बेस्वेषु । ते च सत्वानाऽवममःथाः। सब्वधक् - षमताद््रेनं। aw शाऽनभिमिवेशः। ग्दगयप्रतिनेधः। तेन चाऽमनता | च्रसुत्पादकान्तिः। अनुत्पादन्चार्मं | एकनथनिद शः | सर्धं aanegea: । संज्ञा विवन्तः । दृ ण्टिविवन्लः । mM विवर्तः । श्मल्रपरिपण्यनाग्धतिः। दान्चिशल्ता। अप्रतिहतः WHAT । अनुगता । अरवसरश्चता । AMEE जभमगता ¦ दमे Sat बोधिखसेन महाखप्वेन सप्तम्यां wat बन्तमानेन विग्रति- wat: परिपूरयितव्याः | TR gat बोधिसत्तेन ayes Nat am मानेन चलारोधर््ः परिपूरयितवयाः । कतमे शारः ' यदुत 183 | ९४४ waarytem wermrcfaar | ब्दस्य दिन्ताऽनुप्रषेश्ः । . अभिन्ना विकीदनता । agewaien । tat बुद्धखेजाणां wer दृष्टानां परिजिष्यादनता । ` बुद्धषथे- पांघनता | बुद्धक्षाय TTA प्रत्यवेशणंता | इमे. Ha चलरोधश्मौः परिपूरयितव्याः i पुनरपरं खण्डते aA महाशत्येनाहश्या नौ वर्तमानेन ' चजारोधर्ाः परिपूरयिलंथाः । धदुतेकिष परापेरश्चानता | बुद्धखेनपरि श्ोधनता | मायोपम॑समाधेरभौ रणं समापथचनता । यथायथा स्वानां कुश्रलमूशा नि परिजिष्यश्चमा | तथा तया्मभावपरिगिष्यादभता । शंचिन्ध भवोपादागता । दमे सुगते बोधिसत्वेन महासस्ेनाषटम्यां शमो arene चलारोधश्नीः परिपूरयितबथाः | पुनरपरं gat बोधिश्वेन मास्ये नवम्यां मौ at- भानेन ` इद्‌ शध: परिपूरयितष्याः । कतमे दादश । यदुत अनमाप्रणिधाभपरियहः। a यथायथप्रणिदधाति तथातयाऽश waafs । देवमा गयथगन्धर्ग्बासरगङ्डकिन्नरमदोरगदतश्चानं | परिपूरणेप्रणिधाननिरदंग्श्ानं । गर्भ॑विक्षान्तिसन्पत्‌। गोच शण्यत्‌ । परिबारबष्यत्‌ । sree । बो धिट्चग्युरसन्यत्‌ । सष्येशणपरि- पूरिबभ्यत्‌ । इमे Gat बो धिस्वेन महासत्वेन भगवर््याः भनौ बन्तेमानेन दादशधर्मः परिपूरयितय्याः | दशम्यां पुणः Quad मौ वन्तंमाने atfrawt 4 मासस्य WAT एव AMEE । एवसुक्र आयु्ान्‌ . सग्डति्भेगवन्मेवदवो- चत्‌ । कतमद्धगवम्‌ बोधिसत्वस्य महासच्वष्याध्याश्थादिपरिकैषषं | भगवानाह । थः Gad: गो धिखत्नो मरा वत्व शव्वेकारजत्परति- MAUI |. १४६९ cgafyetare: guages शसुदागघति। श्दं gut वोभिश्वलस्य महासत्स्याध्याशथादिपरिकश्वं | ay. कतमह धिष्वद्य महासा सनमेस्यसमचिक्षतापरि कम्मं । सर्वाकार्चताम्रतिषंयुक- विकरोत्प्ारेख शआम्येममाणान्यमिनिरेरति। मैजोकदणासुदितो- qefacgua बयो धिष्वस्य मरा स्वस्य सब्येसत्वसम चिन्सतापरि- ae । तज कतमद्ोधिखच्वश्य महासत्व त्थागपरिक्यं । यतध्वे अलते्थोऽविकण्पतस्तदान. ददातोदसुश्यते बो धिसत््ष्य awawe लयागपरिकश्चे । तन कतमद्दोधिषल्वस्य ayes कखाणएमिभ- खेबनापरिकश्चे। aga तानि बोधित्लश्य aqewe काण भिषाणि यान्येव सर्व्याकारश्चतायां समादापयन्ति । निवेशयन्ति | प्रतिष्ठापथन्ि | तेषां कश्ाएमिज्राणं चा सवना भजमा पय्य- पावना राङब्डश्रवण्ठता । Taga Whew AWTS कद्याशमिजरसेवनापरिकण्मे | wy कतमह धिसत्वस्य महा खस्मश्य धश्च पर्यंषिपरिक््रं । यत्‌ स्वाकार ज्ताप्रतिशयुके चित्तोत्पारे्षषम प्यते । ग॒ आवकप्रल्येकबुद्धग्डमौ Tale fier महा- awe wiafeafiay । ay कत मदो धिलल्नष्य aWawer- Ae नेखम्यपरिकष्मं । यत्‌ सम्येखत्वजातावग्यवकोण भिक्रमति | तथागत wet प्र्रजति। a ese कञिदमारायं करोतोदं वोधिषष्वस्य महासल्वस्छाऽभोदणं await aw कतमहोधि- क्वस्य महावष्वस्य. बुद्धकाथसपहापरिकब्े । यदुद्धविसदं Teta करादिद्द्धममसिकारेण facfent भवति यावत्‌. सब्वकार CAAT SHANE Rryews AIM बड कायस्य परिक | १,४९० WASTES AT प्च्चापारसिता। ay कतमो भिस महाखत्वस wafsaceqited । ery. wat महासत्वः eget ` तथागत परिगिषटेतं wat धद दे ्रधति। wet werd wigerd प्जंवसानेकद्याणं qi “gue tae परि पूरं परिष्रद्धं परवदातं aya सन्मकाशयति। यदुत gw गेयं व्याकरणं गायोहाननिदानल्युक्षकजातेकवे पुखा- हतम ऽववादोपदे प्ादिदं बोधिसत्वस्य महासत्वस धश्चैविवरण- ` परिक aw कतमददो धिसललस्व महा सत्वस्य भामस्तम्भनिर्षातन- परिक । चेन मानस्त्भनिधातिन न भातु नोकङुलेषूष- पश्यते) इदं बो धिषश्वस्य away मानस्तमनिर्बातनपरि- “mi ay कतमो धिखत्वस्य aware सत्यवचनपरिकक | wea यथा वादिता तथा कारिता। इदं gad बोधित महासत्व सत्यवचमपरिकणमे । इमानि git Rhee -महासत्वश्य प्रथमार्थं wat atarre दश्रपरिकर्काणि । तष ` कतमो धिसत्वस्य awewe wieufiafg: | यदुत आवक धरतयेकबुद्ध चिन्नानाम मगखिकारः। येऽपि तदन्यदौःगोख्कराः | ` ओधिपरिपन्धकराः wal: तेषामण्यमनमडिकारः । इथं बोधि ayaa शेशपरिष्डद्धिः | तज कतमा बोधिसत्व aqewe : कृतन्ता शतकारिता 1 यदो धिश्स्वो महाशत्वो मो धिश्च ` चरलन्यमपि . हतमोमं सारान्वनाखयति । प्रागेव इथ atfuwwe MEMS Wawa शतकारिता । तज कतमो धिवषय . मडहा- wwe खान्तिबलमप्रनिष्टानं । अत्‌ सम्वेसच्वानामज्तिकेः व्यापाद mfafenfernn: ददं atfwawe avewe चाज्िक्श- SMALE: + . ६४९९ after: तच ऋतमहोधिलन्श्ठ . महासलष्ठाप्रामाश्च -गौत्यत- भवनता । .थदुत श्वेसत्वपरिपाचनता fry. धानेषु ।. इथं कोभि- अत्व. महावन्यस्य wWaty म्रौल्यजुभवनता । aw कतमहोभि- अत्रा ATMS सम्वेसत्वापरित्यागिता । यदुत wrewat परिषाएता.। इदं बोधिषच्ष्य awena सम्बस्यापरि- ाजिता । तच कतमो वोधिसक्स्य aqewe महाकरण्या wigan: | यहो धिस्वश्य महासत्वस्य वो धिसत्वचारिकाञ्चरत एवं भवति । एकैकां स्वराय गङ्गानदोवाशकापमान्‌ कश्छाज्िरथेषु वसन्‌ तज कऊेदनभेदनङुष्डगखेदगपचनान्यतुभत्ेयं TAT बुद्धश्षानप्रतिष्टापिता भवेत्‌ । एवं यावत्‌ waawmat छते वाद्यछहनता श्रपरिखेदः । waged बोधिख्लस्व aer- Vw ` महाकर्णाथा श्रासुखोभावः। तच कतमा बोधिखश्वस्य ACTS रददुषाञरद्धागौरवता | चदुत रङ्णामन्तिक्रे याल Wai इयमुच्यते बोधिसत्वस्य महासत्वस्य शदश्व्ररश्ुषाग्रडा- WAT! तज कतमा बोधिश्वस्य awewa पारमिता खयोगपय्ंशटिः। यदुतानन्यटतकम्नेतथा पारमितानां प्यषफता खण्वसत्वपरि प्राचनताये | इयं बो धिखप्वस्य महासत्व पारमिता- योगपरं ) तज कतमा बो धित्स AMIE बाह्वशुत्या- उक्ता । यत्किञचिदद्धे्भगवद्भिर्भाषितमिरशोकधातो उमन्ताद्षद् ईिकखोकथातुषु तस्सन्मेमाधारयिथामोति चात्यटप्तता. । . इषं ` बोधिसत्व महासत्व बाङश्रत्याटकप्तता । तज कतमा बोधि- wwe agene निरामिषध्यदामविवरणता । agtfrert rede waarefeant प्द्याप्रारमिता। मदा स्वौ Wa Sra धकोदानेनान्तश्रो . गोचिमपि, «of argfa ।. इयं गोधिखश्न सख महासत्वस्छ निरामिषकम्दरागविव- TON । . तज . कतमा. बो धिसत्स्य महासस्वष्य बृड खेजपरिज्नोधन कुशरणमूशावरोपणएता । येः कुश्रखमूलेवेदडधखेज' परि ग्रोधधन्‌ .नाम- afenew . परि श्ोधयति । aat guegerat परिणामना। Ci af . महासत्लस्य बुद्धखेजपरि शोधनङ्ुशखमूलावरो- पणपरिण्टामगता । तच कतमा. बोधितव्य महाखश्वश्यापरि- मितखखारापरिखेदगता । यदुत इ्ुश्णमूलो पस्तम्मनताये शुश्रल- qaqawar सत्वां परिपाचयति । agave परि ्ोधयति। ग च कदाचित्‌. खेदमोपपद्यते | यावत्‌ स्व्व॑कारश्चतां परिप्रर- afai श्यं बोधिसत्लस्य महासत्लस्यापरिमितसंशाराऽपरिणेद- मता, तज कतमा . बो चिशत्वस्य महा षत्वस्य Weare! यदुत. भावक प्रतयेकवुद्ध चिन्तनुर्गता । . इदं बो धिषत्वष्य महा- श्वस्य WIT । तच . कतमा बो धिशत्वस्य aryrewerce- वाशापरित्यागिता । -याश्रावकप्रलयेकनुद्श्वमेर तिक्रभणता । शृं गोधिसत्वस्छ महा यत्वष्यारष्यवाापरित्यागिता । तज. कतमा बोधिसत्वस्य महासत्वस्याऽच्पेच्छता | यद्वो धिख्त्वो ayrent बोधि- मपि नेच्छतोतोयं . गो धिषत्वस्छ महासत्वस्ताण्येच्छता । तच कतमा aire महासत्मस्य wafer य्धर्ग्वाकारञ्जता अतिशन्मे- मापि ग शम्यते । दय बोधिसत्वस्य awene सनतुहिता । ay कतमा दोधिसष्वश्ड महासत्व. धुतगुणसलेखेऽरुवन्तंगता,। यदुत matty wil निर्याण चाभ्तिरिथं atftwwe arene दद्ममपरिवततैः। १७९ धृलभुशरदेशवानुदत्तभता | तच कतमा बोधिसत्वस्य महासत्यं जियः शअर्थरित्याभिता। यच शब्वेग्रिवानामप्रचारः} ` इथं afuawea मचा सत्वस्य शिच्ाया श्रपरिवयागिता1 aw कतमा बोधिसत्वस्य महासत्व कामराएजगप्एनता | कामचिन्तख्याऽनलु- me: । इयं बोधिसश्वश्य महासक्वस्य कामगु एर ष्ठनता । तथ कतमा गो धिकषत्वस्य महासत्वस्य निदटन्तिसहगतसिन्लोत्पाट्‌ः1 यदुत सब्येधर्णामनभिसंस्कारः | श्रयं सुरते बो धिश्च महा- gee निटन्तिसहगत सिन्तोत्पादः | aa कतमा atfuewe मडहासश्वस्छ सम्यैखपरित्यागिता । याध्याद्मिकवाद्यानां धर्नाणामःः ayaa!) «i बोधिसत्वस्य महाखत्वस्य estaufcarfern | तज कतमा afin महासत्वस्यावलोनचिष्तता । afeu- fufrer fort न तिष्ठति । श्यं मो धिषत््स्य महादष्वस्याव- Wafers) तज कतमा whens महासष्वखख सब्वेवस्लु- निरपेशता । थः सव्वंवस््रमाम ममसिकारः। दयं बोधिसत्वस्य महासक्वष्य स्वस्तु भिरपेचता । ay कतमा बोधितव्य महा- स्वस्य ग्टदिसंस्तवपरिव्जनता | यदत बुडचेभेण वुड्वेजर्सकम- शता । खपपाद्कता । प्रादुरभावमण्डका वायुप्रावेरण्ता । इथं बो धिलत्वष्य महास्स्य ग्टडदिसंस्तवपरिवजेगता । तज कतमा बो धिषत्नस्य aqewe भिचुणणौ संसवपरिवजेमता । बद्धिषुखा- agae cama म तिष्ठति । म ख तज्िदानं परितं feugrizafs । भ च तज्जिदान चसौवरमुपादथति। इथं Krewe सहास जस्य भिचुणबस्तवपरिवजमगता ay कतः १४९8 प्रतसाहखिका प्र्ापारमिवा। बो भिस्वख्छ महा त्नख्य केषु मात्सब्थेपरिवजेनता । cy सुभते बोधिसत्वेन महासत्तनेकचित्तसुत्पाद वितथम्‌ | तन्मया qed. सत्वानां सुखोपधामं sna । तदेते सत्वाः खपुष्टेरेव सुधिता नाज मया areafengureg । एवं बो धिवत्वेन महासेन gua परिवजेयितव्यम्‌ । तच कथं बो धिषत्वेन महासेन संगणिकाश्यानं परिवभेयितव्यम्‌ । ay बोधिसत्वस्य महाषत्स्य संगणिकाख्ागसख्धितस्ये आवकप्रत्येकबुद्धा भवेयुः । तक््रतिशयुक्ाः कथा waa: । तत्मतिसंयुक्रावाद दिन्तोत्पादा उत्पद्येरम्‌ । तच नो धिषत्वेन महात्तेन म स्थातव्यम्‌ । इयं बोधिषत्वस्य anew संगशिष्यानपरिवजेगता । ay कतमा बोधिसत्वस्य महासत्वष्ठो- त्करष॑णपरिवजेनता । at कथं बोधिसत्वेन महासत्वेन व्यापादः परिवजेयितव्यः । यज्चापाद विचिकित्ाचिन्तानामवकाश्ं न ददाति कणहचिन्तस्य facefene वाऽवकाश्ं न ददातोतौयं बो पिषलश्य महासत्व व्यापाद परिवजेनता । था श्राक्िकानां धर्मांणामसमतुपश्यनता । इयं बोधिसत्वस्य महासत्वस्योत्कषेण- परिवेनता । तच कलमा बोधितस्य were परपंषनापरि- वजमता । यदुत वाद्यानां धर््ाणमसमनुपश्नता । cate बोधि- सत्वस्य महासत्त्वस्य परपंशमता परिवजेनता । aa कचं बोधि- सत्वेन AUER द शाऽङश्रलाः aaa: परिवनेधितव्याः | तथा छते सुगतेरप्यन्तरायकराः प्रागेवार्य्यमार्मस्य प्रागेवाऽनुक्रायाः GR) एवं fies मडदासत्वेन दश्राऽकुश्रलाः कर्मपथा: पर्विनेयितव्याः । तज कथं बोधिसत्वेन मदहाम्वेमाधिमानः ` दप्रमपरिवर्ैः। . १४१५. परित्रजचितन्यः-।.. कमं समनुपण्ठति. ga: पुनरथिक येनाऽधिमनेत एवसभिन्राकरः. परिवन्रेयितग्ः । aw कथं ब्रोधिषत्तन. areca wa: परिवजेयिहव्यः.। .तयाडि ease समनरुपश्छति |; बषा- sa Sa NUT एवं बोधिसलेन महासतेन war परि- aS fam: तच कथं. बोधिसत्वे महा सत्वेन fauaien आरि प्रणयितव्यः |, बच्छनुपणलयितामुपादाय । एवं बो धिण्लेन ayr- न्न . विपर्य्याखाः . परिवजेयित्याः । तच कथं atfweyin महासत्वे .रागदषमो हानाधिवाखयितव्या; | तथा fe सरागदेव- मोहानां age -समसुपश्यति । एवं बोधिसत्वेन महाक्त्वेन राग- San दानाऽभिवासयितग्याः। , त्च कतमे. षष्ठयां शमौ षटराः परिपूरयितव्धाः.।.. we षटपारभिताः i. दानपारमिता, भोलपारमिता, चान्तिपारमिता, वोयप्रमिता, ष्यानपारमिता, प्रज्ञादारभिता, परिपूरयिनदयाः | तथा द्या qe पारमिता, fear बुद्धा. भगवन्तः आवक प्रद्येकमुद्धाद्च पञ्चविधस्य छेयाणवस्य पारङ्गता गच्छनि गमि- वयन्ति च । . कतमस्य . पञ्चविधस्य । यदुताऽतौतद्यानामतख्छ प्रत्यु तपश्ञश््ावक्तब्यष्या ऽसंस्तस्य | एवं बो धिखस्वम महासत्वेन sya: परिपूरयितव्याः । तज कथं बोधिसत्वेन महासत्न आवक चिक aftasifena ।. तया fe daa बोधये । sana किति परिवणेचितव्यम्‌ । तथा fe fear बोधये । aftateferd नोत्पाद्‌ यितव्यम्‌ । तथा fe Rear बोध्ये । याचगकं ger: ना ऽवक्लौनरिन्तमुत्पाद्‌ यितव्यम्‌ । vere हेतोस्तथा हि Awa 184 , Lede waaryfent प्रश्चापास्मिक्ा। mwa सम्देवस्तुगि वरिश्यण्यता । न ame. भवितव्यम्‌ | त्वस्य. हेतो ष्या डि । Read बोधये । प्रथमचिन्लोत्पादनुपा- बाय) feai दानं दातव्यम्‌ । न खक्चित्ते न भवितव्यम्‌ । तष कथं बोधिषल्वेन महासत्ेनात्मग्रहो न क्तव्यः । तथा fe रत्य तया श्रात्मा म संविद्यते । Maat ग WAR) तया Wa- मतया Mat म संविद्यते पुङ्गलग्रहो भम कर्तव्यस्तथा इत्यन्त तया पुङ्गलो म विद्यते । तच कथं बोधिसक्वेन महा स्वेन मोच्छं- दयो ग ane: स्तथा fe न afagy उच्डिद्यतेऽत्यन्ताऽसुप- खम्पात्‌ satuaiet: तन्न कथं मरोधिसत्वेन awed wre दहो म कर्तव्यः | तत्कस्यद्ेतोस्तया हि wat नोत्पद्यन्ते न शाश्वतो भञ्ति awe) ay कथं बोधिसत्वेन महाशत्वेन निभिन्तसन्ना MSNA) तया Wawa सक्ञोश्ो.न संविद्यते। aw कथं . बो धिषत्ेम aqrewa Qagfea atari aat fe at gfe म उमलुपश्यति । ay कथं atfuesa महासत्वेन नामङूपा- ऽभिनिषेशो नं ade: | तथा इदि सतदस्तन समनुपश्छति । तज कयं बोधिसत्वेन aqrean रकन्धाभिनिवेश्ो न ane: । तथा . नव्यन्ततया स्कन्धा न संविद्यते। एव qanfafaam a SHE) तज कथं बोधिषत्मेनम awana wafafaant न WA | तया ऋत्यन्ततया धातवो a संविद्यन्ते । एवं धात्वभि- feast 4 BNE 1. तच कयं बोधिसत्न मदाख्त्वेनाचतनानि- ` निबेश्ो न ates तया इत्य कतया आआखतलाजि न ef | एवमाथतनाऽभिभगिषेश्नो न कर्तव्यः । तज कथं बो धिश्रलेन ae दश्मपरिव॑कैः | : reqs | सेन ने धाठुक्षाऽभिगिवेणो न wie: | तथा. We भावेन संविद्ते। wi ween महासत्वेन च धातुकाभिनिवेश्मो ग ade: | तंज कथं alee मडाङत्वम भे धातुकाऽष्यवसायं न wnat तथा fe तदस्तु म संविद्यते atest) एषं बोधितेन Aes ज धातुकाष्यवसाभ्‌ ग॒ कन्लेब्यस्‌ । तज कथ बोसिषत्वेम महासत्वेन चं धातुकालयो म कर्तव्यः । तया चि aw age संविद्यतैः एवं भ धातुकाश्यो न ate) तेज केयं बोधिसत्वेन महासत्वेन चरे धातुकनिश्रयो न wee) तथा डि ag तद्धन संविद्यते । एवं बोधिसत्वेन महा सत्त्वेन जं धातुकनिभ्षो qa | तन्न कथं बोधिसत्वेन arena बुद्धनिभषदृष्यभि- भिषेशो म aves) तथा fe न बुद्धदृष्टिनिअयो बुद्‌ मम्‌ | एवं बो धिसन्नेन महा सन्नेन बुद्ध निश्रयदृ्यभिनिबेश्रो न ada: | तच कथं बोधिसत्तेन महासत्वेन धमेनिश्रयदृष्यभिनिषेश्यो म avian) तथा हि न धम्मेदृहिनिश्रयाङग्भेद शमम्‌ । एषं नोधि- सत्वेन awean धण्निशयदृष्यभिनिवेशो न ade: । तच कर्थं गो धिसत्मेन ayaa apfaaagafafaant म ade: । तया डि भ खद टिनिश्रयात्‌ खष्द भनम्‌ । एवं बोधिसस्येन महासत्वे सहनिश्रयद्ष्छमिनिबेष्ठो म ane) तच कथं बोधिसल्ेन महा- स्वेन दोखनिश्रयदृष्यमिनिबेश्यो म aa तथा fea me- gfefanarnieiftafgtd बोधिसकेन aweea wie- भिश्रथदुष्यभिजिवेशो न क्तव्यः । तज कथं बोधिखस्नेन महा- wen garuel इति विषादो न कर्तव्यः । तथा हि स्वधर्माः Tro gaara feat wares far | खलयसेन धन्याः ere । एवं बोधिसत्वेन aera Ee तायां विषादो न ate) तज कथं गोधिसस्ेन मरासस्मेमाव- रोधयितव्या । तथां fe श््वेधर्माः Gar न इन्यताद्यन्यतां विरो- अयति | एवं बो धिसस्वेन महासत्वे. शून्यता. न विरोधयितव्या । aw कथ बो धिषस्वेन सहासस्वेन शएन्यतापरि पूरथितब्या | खखचण- शून्यता परिपू रिज्व धिखत्वश्य AWAITS शून्यतापरिषएरिः । तज कलमा बोधिषत्स्य auewenfafan साशात्किचा) यदुत सममनि(मिन्लानामभनसिकारः । तज कतमद्वो धिस्य ALTE खाऽप्रकिरहितन्नानं यत्‌ स तेधातुक चिन्तं ग प्रवन्तते । तत कतमा Heenan मदासश्वस्य जिमण्डलपरिष्द्धिः। यदुत CIV ककपथयपरिपूरिः। aw कतमा बोधिसत्वस्य Aes सत्वेषु कृपाकर्णतापरि परिः । यदुत मदाकरणाप्रतिशलम्भः । तज कथं ` बौ चियक्वेन ` महासेन सत्वानाऽवगन्तव्याः। यदुत मेजौ परिपूथ्या । तज कतमद्धोभिषर्वस्य अहासत्वष्य wquaiat समता दर्शनम्‌ | चर्ुतारुखेपा प्रथथः । सव्वधा । तज कतमो बो धिख्वस्य मद्धासन्वेष्य wane प्रतिबेधः। यः सम्वैधर्माणशामेकनय प्रति- aw: | प्रतिजेधः | तज कतमा बोधिसत्वस्य Hearst त्याद शान्तिः। या सर्गधर््ा णा मसुल्पादायाऽनिरोधयोऽनमि- संस्काराय आन्तिः | तच कतमद्दो धिखत्वस्ड STAM SAIN T- ज्ञाने । -यकामश्ूपाऽनुत्पादन्नानं | इदं बो धिसत्वस्ठ महाखत्नया मुत्पादश्चानं | तज कतमा बो धिसत्ष्य मदा च्णस्येकनयनिरदैशरः | aq अशसुदाचारता। अथं बोधिसत्व महा खत्वच्येकगय- द शमप्ररि वक्ते; | १४९९ निः । - तच -कतमोः गो धिदच्वस्स मरासन्वस्व कलताखबुदहातः। या सभराः नाम fanaa । तज कतमो stfuewe Re awe gfefaat । या श्रावकणमेः प्रतयेकवुड़गमेख दुष्टिविवन्तै- aati तज कतमो atfiewe area. जोर विवन्तः | थः GRAS ऽनु स्थिङ्ग शशयः | तच कतमा बो धिसखस्य ayers शमयविषणष्यनाग्छमिः। यदुत स्व्वाकारन्नतान्ञानं। तज कलमा बोधिसत्वद्य. aerewe enafenat) यन्न बंधातुकेरल्ति- विन्दति । तज कतमा बोधिषत्वस्य arene शाम्चिनष्छता | aaufapxarat प्रतिसदरणएता । तज कतमहोधिषत्वस्ड aer- त्वस्ाऽपरतिद्तन्नानं । यदुत बुद्धचचुः प्रतिलम्भः। aw कतमा बोधिसत्लस् मद्ासत्स्तानुनया च BAHAI षङ्ायतनापेचा | तच कतमो धिसन्नस्य महासत्वस्य यज च्छा देचगमनं । यच ay प्वरमण्डल Was | तज कतमा बोधिखत्वष्य मदाख्वस्य adeuefearsanam: | यदेकचिष्तेन स्म्वसल्वानां feueafe- कानि प्रतिजानाति । तज कतमा बोधिसत्वस्य मड स्स्याऽभिश्चा विक्रौढता । चाभिराभिन्ञामिधिवक्रौड्म्‌ बुद्धचेजादुदधखेज सकरा मति । बुद्धदभेनाय न शाऽख बुड्सं्चा भवति । तच कतमद्ोभि- awe HEME बुद्ध ङेजद्‌ शनं | यदेकस्िशेव बुदधकेज ख्धिला- ऽपरिमाणानि बुद्धदेचाणि पश्यति न चाऽस बुद्धकेणसं्चा भवति । ay कतमा बोधितस्य महास्वष्य ares बुदध- चेजयरि निष्यादगता । यस्तिसादच्मडासारखणोकधालोगश्र्‌ es aftegat खिला जिसारस्तमदहासाइखलोकधातोः afta तेन १४७० waary सखिका प्रश्षापारमिता। साखनता । तज कतमा बोधिसत्वस्य aerewe बुड्‌ प्येपा- amar) या धक्पय्यैपासमता न्वेसत्वाऽनुयदं प्रति । तच कतमा बौभिमस्वंस्य मडास्वस्छ WR यथाश्तपत्धवेचणता | चा धक कायययाग्तप्रत्यवेचणता | तज कतमा बोधिसत्वस्य महा षश्चश्येन्दिय यरापरश्चामता | या दश्क्शणेषु fear शमव्वेसत्वानामिश्िथपरि- पूरिप्रणानमता । तच कतमा बोधिसत्वष्य महासत्वस्य बुद्धङचेपरि- staan) या सत्वचिन्नपरि शोधनताऽनुपखम्भयोगेन | तच कतमो गो धिसत्व्छ मष्दा सत्वस्य मायोपमः समाधिः । यच समाधौ खिला गोधिसष्नो aeram: सर्व्वाः ` करियाः करोति । न चा<स्थचित्त afega watt ay कतमो बोधिसत्त्वस्य महासत्नस्ाऽभौच समापद्यमता । यदो धिषच्नश्य मडासत्वस्य विपाकजः समाधिः | लज कथं बो सिसक्णो agrewt यथा यया संज्ञानां कुशशमूलपरि- ` निष्यन्तिभवति । तथा तथाद्मभावं परिनिष्यादयति। इड बोधि- wet मशासत्नः सद्धिन्धात्मभावं परिगश्टह्ाति । यथा यथा सत्व- परिपाक भवति । aw कथं बोधिषत्नो महासत्वः सञ्धिग्धात्म- भावसमुपारन्ते | यदुत स्येखत्वपरिपाकः । तज कथं बोधिधक््वौ werent यथा यथा प्रणिदधाति । तया तथाऽस्य wana इदं बोधिषस्वो agrees: wat पारमितानां परिप्रणलाद्यथा यथा प्रणिदधाति तथा तथा सष्टध्यति | ` तच कथं बोधिशत्यो मडहासत्नो टदेवनागयच्गन्धर्ध्वाऽसुरभगरड़- किश्चरमरो रगङ्तन्ञानं प्रतिविष्यति । यदुत faxfinfadfaer तष कथं बो धिषत्नो मदाः परिपुंप्रतिभागिर्दै्रज्ानं प्रति- दश्रमपलिवन्तै | १९४७१ विष्यति । यदुत प्रतिभानसंबिदा । aw कतमा बोधिषक्वच्य महा- ane गमा वक्रा न्तिखन्पत्‌ । दृद gua बोधिखत्लो महासत्वः धर्म्या जातिष्रूपपादुक उपपद्यते । दृह बोधिसत्वस्य HET भरपावक्राज्तिन्यत्‌ । तज कतमा मोधिषनत्वस्य AGIA Ha- दत्‌ । चद्धो धिसत्मो wereet मदाक्ुखेषु प्रत्याजायते । दयं afer wera Qe) तच कतमा बो धिसत्वष्य महासत्त्वस्य जातिखन्पत्‌ | यद्वो धिखत्वो AME: afaanerara- कुलेषु वा बराद्मणएमदामालक्ुलेषु वा प्रत्याजाचते | इयं बोधि- स्वस्य मडहासत्लस्य जातिसम्पत्‌ । तत्र कतमा बो धिषस्वश्य Ae gee गोचसन्पत्‌ । यद्वो धिसत्लो ETAT यतो गोजात्‌ Ute बोधिसत्वो wea) तत्र गोज प्रत्याजायते । ष्यं बोधिवत्वश्य महासत्त्वस्य गो चसन्पत्‌ । तन्न कतमा बोधिसत्वस्य म ड़ा सत्वस्य परिप्य्बग्यत्‌ । यदो धिखत्लो महासत्वो मोधौ सत्वान्‌ तिष्ठा बो धिखत्वापारचार wa भवति । दयं बो धिसत्वस्य AIMS परिचारलन्पत्‌ | ay कतमा बोधिखक्तस्य महाखत्वस RATA | agifyeet ARIAT SAAS एवाऽसंद्येय लोकधाद्वमवभाखेन स्फुरति । तां ख षद्धिकारं प्रकन्पयति। इयं बोधिसत्वस्य AME जअग्मसन्यत्‌ | तज कतमा बोधिखल्वस्य ALAA AMATI, | यज्ञे चिसत्वो महासत्वः प्रत्रव्याये रिक्रामति । अनेकः SwRI निचुतश्रतषद्धकेः arg ते च सत्वा नियता भवन्ति| fay यानेषु । ge stun मरहासत्वस्याऽभिनिष्कमणखन्पत्‌ । तत कतना बो धिशक्वस्छ महा सत्वस्य बोधिदषष्य ङमन्पत्‌ | यदो चिषस्णो मना- १४७९ wary शिका प्रकाधारमिता। wet गो णिटरषम्‌ं. सुवमयं "वति. |. walt Ags ay THI. WT, स्न्वेरनमद्मानिः Twa यद्य Wee. Wei FANART TOT AMA BTA. ca ` बोधिसत्व “aurea Hfteqgquamy |. तच कतमा atfeerne wer अश्वस्य -खब्बेहुणपरि पूरिखन्यत्‌ । या atfiewe ayieme खत्त- परिपाकविश्यद्धिख बृद्धच जप रिष्टद्धिख्च | रय afew. ae सनष. ख्व णपरिभूरिखन्पत्‌ । . तजर कथं बोधिषत्नो Heres qnmt गमौ . द्ितस्तयागत wa ane: । we बोधिसत्छस्य मशासत्स्य. सम्बेपारमिताः परिपूर्णां भवन्ति ¦ दश्च तयागत- बहनि -जलारिः वेश्रारद्यानि we; .प्रतिसभ्िदः। werent बेणिका ` aguai: । सर्व्वाकारन्ञता wrt सन्बेवाखभेाऽनुखनिि HAA HTH | esaguaty परिपूर्णा भवन्ति । एवं ` श . न्ते बोधिसत्वो महासत्वो cut ait स्थितस्लयागत एव ama: । तत्र कतमा Gad बोधिसत्वस्य awe दश- WAU! दृद Baa बो धिषत्नो aeraw उपायको पलेन. दान- एर मिता्यां चरन्‌ शौलपारमितायां चरन्‌ चान्तिपारमितायां चरन्‌ वौय्येपारमितायां चरन्‌ ध्यानपारमिताथां चरन्‌ प्रज्ञापार- भिताथाञ्चरन्‌ । श्रध्यात्मद्यून्यतायां चरन afegigaarat चरन्‌ अध्या्मवदिङ्धृन्यतायां शरन्‌ धन्यताद्यून्यताथां चरन्‌ AYR arat खरम्‌ परमा्यंशन्यताां सरन्‌ SANT चरम्‌ असङ्खूलिशन्यतायां चरन्‌ ` RATA चरन्‌ शनवरायशन्य- yet सरम्‌ अनवकारस्‌न्यतार्यां चरम्‌ प्रङतिशून्यलायां शरन्‌ दश्चमपरिवक्तैः।. १४७ eau Ware चरम्‌ खल्लचणशृन्यताथां चरन्‌ च्रगुपलमभ- शन्यतार्यां चरम्‌ अभावदएल्यतार्यां चरम्‌ सखभावशन्यतायां चरम्‌ शरभावेद्भाव शून्यतायां चरम्‌ Yara चरन्‌ सन्यकूपरहा णेषु चरन्‌ खद्धिपादेषु चरम्‌ इन्द्रियेषु चरम्‌ वरेषु चरन्‌ बोध्यङ्गषु चरन्‌ WSS चरन्‌ श्राय्येसत्येषु चरन्‌ ध्यानेषु चरन्‌ अप्रमाणेषु चरम्‌ श्रारप्यखमापत्तिषु चरन्‌ विमोेषु चरन्‌ sage विहार समापत्तिषु चरन्‌ शन्यतानिमिन्ताप्रणिहित- विमोचेषु चरन्‌ श्रभिन्ञासु चरन्‌ धारनोमुखेषु शरम्‌ समाधिषु चरन्‌ तथागतवलेवु चरम्‌ WAY AMT चरम्‌ चतुःपरतिसम्ित्‌स. ` चरम्‌ MUAY चरन्‌ महाकद्णाथां चरन्‌ अष्टादशसाबेफि- कवुद्धधन्चवु चरम्‌ शक्तविपश्छना्धमिमतिक्रामति । staf भमतिक्रामति। श्रष्टमकश्मिं समतिक्रामति | दशंनग्मिं समति- क्रामति | तनुखमिं समतिक्रामति.। वौतरागण्छमिं खमतिक्रामतिं । शताविग्धेभिं समतिक्रामति । प्रत्येक qgufa समतिक्रामति +` | बो धिशत्बश्मिं समतिक्रामति । ce gud नोधिसत्वोमदहासल््नो नवग्डभिरतिक्रामति । बुदधश्मौ तिष्ठति । इइ aud बोधिसत्वस्य AMINE Tuas: | एवं खल Gad बोधिस्लो Aweat मदायानं सप्रख्ितो वेदितव्यः | यत्‌ पुमः gafata ary कुतस्तद्यानं निर्याष्तौति t चेधातुकान्िर्याख्यति । येन galarwat तेन स्थास्यति । तत्‌ पुनरदययोगेन । तत्‌ कश्य Vat सथाहि Gad यच्च महायानं या च सर्वाकार न्नता उभावेतौ धर्मो न fadaat शयुक्तावरपिशा- 180 “ १४७8४ waaay खिका प्रन्नापारमिता। वनिद्शेनाशमरतिषातेकलकषणौ | तत्‌ ae हेतोः । न हि सभरत sewer धश्म(निर्यान्ति वा frafefa वा ` भिर्याता `वा ध््मधातोः | ख gua निर्याशमिष्छेद्यः श्रलक्तणानां धमाणां निर्यारमिन्डेत्‌ । तयतायाः स सुते निर्याणमिच्छेथोऽवितयतायाः gat निर्याएमि च्छत्‌ anata: स gre निर्थाणमिच्डे्ोऽशच्षणानां धर्माणां निर्याणमिच्छेत्‌ ) श्रचिन्यधातोः स सुते निर्याणभिच्छे- द्योऽशकणानां धर्माणां निर्यारमिच्छेत्‌ । श्रकाश्रधातोः स gut निर्याण मिच्छयोऽशखणानां wafut निर्याणएमिच्छेत्‌ | रागचथधातोः ख ॒सुभ्तेनिर्याणमिच्छद्ोऽश्णानां धर्माणं निर्याणमिच्छेत्‌ | प्रहाणधातोः स सुग तेनिर्याणमिष्छद्ोऽखचणानां wrut निर्याण- भिश्छेत्‌ । facut: ख aia नि्यांणमिच्छद्योऽलक्षणानां ध्मा निर्याणमिच्छत्‌ । मिरोधधातोः स gra निर्याणमि- श्छेधोऽखचणानां धर््ाणां निर्याणभिच्छेत्‌ । रूपशन्यतायाः ख Git. निर्याणएमिच्छद्योऽलचणानां धश्चौषणं निर्याणमिच्छत्‌ । बेदनाशूज्यतायाः स gaa निर्थामिच्छधोऽखचणानां warat निर्यारमिच्छेत्‌ । सुश्चाशन्यतायाः ख gua निर्याणभिच्छेद्योऽ- weurat चक्षाणा. निर्याणमिच्छेत्‌ | संस्कार शन्यताथाः स gua निर्थाणमिष्डेधोऽरकणानां धर्प्ाणां निर्याएमिच्छेत्‌ । fama ware: ख gud निर्याणमिच्छद्योऽखच्षणानां waiui निर्याण- freq तत्‌ कश हेतोनंहि सुते रूपशुन्यता बेधातकालिर्याति। न खंब्वाकारन्चतायां तिष्टति। म वेदना श॒न्यता बेधातुकालिर्याति। न वब्वाका रन्ञताणां तिष्ठति । न dg बेधादुकालिर्थाति । न दशमपरिवन्नः। १४७५ इ्वाकारश्चताथां तिष्ठति । न दंखकार शन्यता बेधातुकाजिर्धाति। म सर्ग्वाकारश्चतायां तिष्ठति । म famagemn बेधातुकाज्ि- alfa i न सर्ग्वाकारन्नतायां तिष्ठति। तत्‌ कस्य हेतोस्तथाहि | स॒ Gud रूपं शूपेण शुन्यं । वेदना बेदनयाद्यूल्या | dar संश्चथा- शून्या । . सकाराः ST: शून्या । विज्ञानं विज्ञानेन शून्यं । चचुः शुल्यतायाः स gut निर्याताजिच्छेद्ोऽलचणानां ध्मा निर्याणएमिच्छेत्‌ | ata शून्यताया; ख wae निर्थाणएमिष्छे्योऽ- लक्षणानां धम्मं निर्यांणएमिष्छत्‌ । प्राण श॒न्यतायाः स सुगते निर्थाणमिष्डे्योऽलरुणानां धर्माणां निर्याणएमिच्छेत्‌ । जिह शन्यतायाः ख gaa निर्याणमिच्छेद्योऽख्चणानां 9 warut निर्याणमिष्छेत्‌ । काथ शून्यतायाः ख qua नि्वांशमिच्छदयोऽ* लक्षणानां धश्याण्णं निर्याणएमिच्डेत्‌ | मनः Gaara: ख सुगते निर्चाशमिच्छद्योऽशब्णानां धष्माणं निर्थाणमिच्छेत्‌ । aq कच देतोनं हि सुते wa: श॒न्यता बेधातुकालिर्घाति । ग सर्बाकार- wmarat तिष्ठति । न stage चेधातुकाज्जिर्याति । न सर्वा- कारश्चतार्थां तिष्ठति । म प्राणदयू्यता बेधातुकाज्िर्धाति। न सर््वाकारन्नतायां तिष्ठति । a जिङ्ाशूल्यता बेधातुकाश्िर्थाति । म सर्व्वाकारश्चेतायां तिष्ठति। म कायशन्यता चेधातुकाञिर्थाति। a walatcqarat तिष्ठति । न मनः शून्यता बेधातुकान्नि- यांति | न -सर्ग्वाकारक्नता्यां तिष्ठति । तत्‌ we Qataafy सुगते .चचुःखचुषा शल्यं । ओजं MIT शूल्यं । त्राण श्राणेन Yat fret -जिहया gen । कायः कायेन - शृन्यः। ममो. भमला Ws । १४०६ प्रतसाहइ खिता Tera haar | ` शूपशन्यतायोः स qua भिर्या एंमिंच्छच्ोऽशघशानां wate भि्यांकमिच्छेत्‌ । meager: खः gat. निर्थाणमिच्छे्ोऽ- छचफानां watut नि्याणमिच्छेत्‌ । गन्धशन्यताथाः ख सुते निर्याणमिच्छेयोऽलखशानां warat निर्याणमिच्छेत्‌ । रसशून्यतायाः a gua निर्थाणमिच्छेद्योऽलच्णानां धर्माणां निर्थाणमिश्छेत्‌ | श्यशेशून्यतायाः स सुगते निर्याणमिश्छेदयो ऽलचषणानां uate निया रभिच्छेत्‌ | ध््मशटन्यताय।: स qua निर्याणमिच्छेद्योऽलक- wat धरणं ` निर्याणभिच्छेत्‌ । तत्‌ कस्य हेतोनेहि sat रूपद्यन्यता बेधातकाल्िर्याति । न सर्ध्वाकारन्नताथां तिष्ठति | न शब्द शून्यता चधातुकाल्निर्थाति । न सर्व्वाकारश्ञतायां तिष्ठति । भ nage वैधातुकाचिर्याति। म सर्व्वाकारश्चताथां fasta म रसथून्यता चेधातुकांिर्याति 1 न सर्वाकार श्नताथां तिष्टति । न ष्यपरशुन्यता बेधातुकान्निर्याति। म सर्व्वाकारज्चता्यां तिष्टति । न Uae चेधात्कान्नि्यांति। न सरव्वाकारज्ञताथां तिष्ठति | तत्‌ क्य हेतोख्याडि खुष्धते ed रूपेण धन्यं शब्दः wea -शुन्यः गन्धो wa Wa: रसो दमेन शून्यः GI: wi wae: wal: wa: WT: । | चचुव्विचानशून्धतायाः स gua निथांणमिच्छे्ोऽखकषणानां धर््राणां निर्याण मिच्छेत्‌ | ओचविन्ञानशुन्यतायाः स gad निर्याणएमिच्छद्योऽलचणामां धर्षणां निर्याणमिच्छेत्‌। प्राएविश्ञान- wearer: @ guid निर्थाणमिच्छेयोऽलचएार्मां ` wetuf नियांणमिच्छेत्‌ | fret विश्चामद्यन्यताथाः ख wat निर्याफभि- दश्रमपरिविः। ` १४७७ eqiuwsuat wou विर्याएमिश्छेत्‌ । काय विश्चानशन्य- तायाः घ gue निर्याणमिच्केद्योऽखदणानां aia -जि्यनिमि- च्छत्‌ । मनो विश्ञानषयन्यतायाः :ख gaa निर्धाएमिच्डेयोऽलक- wat धर्षणां निर्यानभिच्छेत्‌ । तत्‌ ae हेतोनेडि सुभूते चषटनिवि्षागश्ल्यता बेधातुकाज्नियाति । न सव्वांकारश्चतायां तिष्ठति । न ओचविन्चानश्न्यता वेधातुकालिर्थाति। न aatarcaarat तिष्ठति । न त्राएविन्नानश्न्यता बेधातुकान्नि- याति। न सर्व्वाकारन्ञतायां तिष्ठति ia fast fanragear च धाठुकाजिर्याति । सब्वांकारश्नतायां तिष्टति । न कायविन्चाम- शन्यता चेधातुकानिर्थाति । न सर्व्वाकारक्ञतायां तिष्टति । a ममो विज्ञानशन्यता वेधातुकाल्निर्थाति। न watarcwaret तिष्ठति । तत्‌ कस्य रेतोस्तथाहि qua चचुम्वि्नानं wefssn- नेन शान्यं । ओज विज्ञानं ओ्ओोचविज्ञानेन शुन्यं । त्राएविश्चानं प्राणविश्ानेन श्यं । जिड्का विज्ञानं जिह विज्ञानेन Wal काय- fara कायविश्चानेन शुन्यं । मनो विज्ञान -ममो विक्तानेन शून्यं | wg: TOCA: स gua नि्यांपमिच्छदयोऽशचशानां uaiut निर्थाणमिव्छेत्‌ । ओचसस्पशशन्यतायाः स सुखत्ते निर्याफमिष्डेयो ऽलचणानां warut निर्याणमिच्छेत्‌ | घ्राणसस्यशे- wane: ख gud निर्याणमिच्छद्योऽलच्णएानां चर्माणं निर्याशमिण्छेत्‌ | fast danger: ष gia निर्याणमि- wutsaqurat walet निर्याणमिच्छेत्‌ । कायसंस्पश्शृन्यतायाः ख, एभते निर्यारमिच्छे्योऽलदणानां धर्माणं निर्याणसिच्छेत्‌ | १४७ ण्तसादखिका प्रक्भापारमिता। मनः सस्पश्रशून्यतायाः ख सुते निर्थाएमिच्छे्ोऽचचणानां uatut निर्थाणमिष्डेत्‌ । तत्‌ कस्य Ratify oat शचः संस्पशरेशन्यता चधातुकाल्नियांति । न सर्ग्वाकारश्नतायां तिष्ठति a ओओचसस्यभश्यन्यता चेघातुकालिर्याति । न सर्ग्वाकारश्चतायां तिष्ठति । न प्राणसस्पग्रशून्यता चे धातुकालिर्याति । न सर्व्वाका- रश्चतायां तिष्ठति । न जिङ्कासंसपशरन्यता चधातुकालिर्याति । न सर्व्वाकारश्चतायां तिष्ठति । न alse चेधातुका- निर्याति । न सर्व्वाकारक्ञतायां तिष्ठति । न मनः सस्पश्रशुन्यता बेधातुकालिर्याति । न सर्व्वाकारन्नतायां fasfa तत्‌ कष्य ₹ेतोस्तथाडहि gia we: संस्यशंखच्‌ः सस्येन we | SMI: MAINA War: | AUST प्राएसस्य्थेन War: | जिह्ासंस्य्रौ fasteaia We: | ATASUU: का यरस्पश्रेन. WU: | मनः सस्या मनः GUAT शून्यः । we: day प्रत्ययवेदनायाः स॒ git नियांएभिष्डेधो- squat untut निर्याएमिच्छेत्‌ । ओ चसस्यग्र म्रत्ययवेदनायाः agua निर्याणएमिच्छद्योऽलच्षणानां watut निर्याण मिच्छत्‌ | कऋणसंस्पेप्रत्ययवेदनायाः स gia नि्यांणभिच्छश्ोऽलच्णानां धर्माणां निर्याएमिष्डेत्‌ । जिड्ासंस् शरपरत्ययवेदनायाः ख gad निर्थाणमिष्छेदयोऽलचदणानां wafut निर्याण मिष्छेत्‌ । कायसंस्पथे- परत्ययमेदमायाः ख gaa निर्याणएमिष्छेद्योऽखचणानां waivi निर्याणमिष्छेत्‌ । मनः सस्य शेप्रत्ययवेदनायाः सं सुगते भिर्याण- भिष्छेत्‌ चोऽलच्णानां धर्माणां निर्याएमिष्छेत्‌। तत्‌ we हेतोग दहि दश्मपरिवतैः। १४७९ शथःसंर्रेप्र्ययवेदना नेधातुकाजिर्याति । न्‌ सव्वांकारश्चता्या तिष्ठति । न ओ्रोजसंस्यशप्रत्ययवेदना बेधातुकाल्िर्याति । न सव्वा- कारश्चताथां तिष्टति । न प्राणसस्यशप्रत्ययवेदना चेधातुका- निर्याति । न सब्वाकारज्नतायां तिष्ठति । न fagreainga- वेदना बेधातुकान्निर्याति। न शव्यौकारश्चतार्यां तिष्ठति। न कायसंख्यश्ेप्रत्ययवेदना बेधातुकाज्निर्याति। न सव्वाकारश्नतायां तिष्ठति | न मनःसंस्पश्र प्रत्ययवेदना - चेधातुकालिर्याति | न षभ्वी- कारज्नतायां तिष्ठति | तत्वस्य हेतोस्तया हि gad चचःसस्पशे- WAIT चचःमंस्यगेपरत्ययवेदनया TI । ओओचसंस्पेमत्यय- वेदना ओचसस्य्प्रत्ययवेदटनया UAW घ्राणसस्यशमत्ययवेदना प्राणषंस्यभप्रत्ययवेदनया शून्या । जिङ्कासंस्यग्प्रह्यथवेदमा जिङा- शंस्प्रत्ययवेदनया शून्या । कायसंस्पशेप्रत्ययवेदना कायसंस्यश- ्रत्ययवेदनया श्या । मनःसंस्यशरप्रत्ययवेदना मनःसंस्यशेमत्यय- वेदनया WRT | area स qua निर्याणमिच्छद्ोऽलचणानां watut निर्या- afaeq । मायायाः ख qua निर्याएमिच्छद्योऽलकणार्नां wait नि्याएमिच्छेत्‌ । aden: स gua निर्याणमिच्छे्यो- ऽलकणानां watat निर्थाएमिच्छेत्‌ । प्रतिश्रत्‌ कायाः स सुगते निर्याणमिच्छेद्योऽलण्णनां watut निर्याएमिच्छेत्‌ । प्रतिभासस्य स gua निर्याणमिच्छेयोऽलचणानां धमाणां निर्याणएमिच्छेत्‌ | तथागतनिरभ्वितस्य स gua निर्याणमिच्छद्योऽरुचफानां watut निर्थाणभिच्छेत्‌ | तत्कस्य Rata fe Gt खप्रस्य खभावस््ेधा- १६४८० waare लिका प्रच्चापारमिता। तुकाजिर्यांति । म्‌ स्वकारश्नता्यां fasfai न मायायाः खभावस्ेधातुकाजिर्याति । भ स्ववाकारज्ञताथां तिष्ठति । न मरश्याः खभावस्तेधातुकाजिर्याति। न सर््वाकारश्षता्यां तिष्ठति) न प्रतिश्रुत्‌ कायाः खभावस्तेधात्कन्नियाति । न सव्वोकारश्न- तायां तिष्ठति । न प्रतिभाषद्य खभावस्वेधातुकाननिर्याति । न सन्याकारश्ताथां तिष्ठति । म तयागतनिभ्वितस्य खभावस्वेधात- नियाति न सन्याकारश्नतायां तिष्ठति । तत्कस्य Sateen fe Gut. Gaya: खप्रखमावेन ger: | मायास्वभावो मायाखभा- गेन शन्यः । मरौ चिखभावो मरोरिखभावेन yea: । प्रतिश्रुत्का खभावः प्रतिश्रुत्काखभावेन शल्यः । प्रतिभाखख्भावः प्रतिभासखभा- वेन शल्यः 1 तथागत नि्वितद्धभावस्तथागत निर्वितेन शल्यः । दानपारमितायाः स gaa निर्थाणमिच्छेद्यौऽशच्णानां wait -निर्थाणमिष्डेत्‌ । श्ोशपारमिताथाः ख qt निर्याणमिच्छेधो- ऽखचणानां watet नि्यांएमिच्छेत्‌ | चाज्िपारमितायाः ख gut faatufirautsweurat धर्माणं निर्याण मिच्छेत्‌ । को्येपार- मितायाः स pit निर्याणमिश्छेद्योऽखचखणानां घर्णा -निर्याण- मिच्ेत्‌ 7 च्यानपारमिताथाः स सुते निर्धाणमिच्छेश्ो seat. धर्माणां निर्याणएमिच्छत्‌ | ्रज्ापार मितायाः -ख सुगति निर्याण - faucet uatut निर्याएमिच्छेत्‌ । तत्कस्य Pater हि gut दानपारभितायाः खभावो न ब्रैधाद्कानिर्याति । न सव्वाकारश्चतायां तिष्ठति । यः शौलपारभितायाः सभावो न स बेधातुकाजिर्याति । a: चान्तिपारमितायाः खभावो न स चधा दश्ममपरिवक्तेः।. XBT qanfwatfa | न Seararcqarat तिति । बो -वौष्पार- मिवा; Sarat म ख चंधात्कानिर्याति.। न शब्याकारश्चताथां तिष्ठति। यो च्यानपारमिताथाः कभावो न उ जं धातुकाजिर्वाति। न सम्बोकारज्ता्थां तिष्ठति । यः प्रभ्ञापारमिताथाः -ख्लभावो न -ख जंधातुकाजिर्थाति । न सब्योकारश्चतायथां तिष्ठति । तत्कख्छ हेतो- wife भते. दानपारमितायाः सभावो टानपारमिताद्ञभावेन शून्यः । ौखपारमितायाः,. eae: श्ौशपारमितास्भावेन शल्यः | लान्तिपारमिंतकाथाः भावः शान्तिपारमिताञ्ञभाकेन yee: | वौर्जंपारमितायाः भावो वोय्येपारमिताखभावेन शल्यः । ष्टासु- पोरमितायाः भावो -ष्यानपारमिताख्ञभाषेन शल्यः । -प्रज्ञापार- मिंताख्भावः. मन्चापारमिताख्लभावेन शल्यः | शअध्याक्रशन्यताथाः स aura नि्याणमिच्छेथोऽखशणार्ना uniut निर्याणमिच्छेत्‌ । वडिद्धंशूल्यतायाः ख इग ते, frate - ममिष्डयोऽखकणानां धर्माणां निर्याणमिच्छेत्‌ । श्ध्याकावदद्धा- Were: egret जिर्याणमिच्डेयोऽलक्णानां wafet निर्या Faraz । दल्यताशूल्यतायाः ख gat. नियाएमिच्छे धोऽखखकानां walat -निर्यांणमिच्छेत्‌ । .महाशन्यताथाः स सन्ते नि्याणमिच्छ द्योऽशचण्षानां धर्षणा. निर्याणमिच्छेत्‌ | परमायद्यूल्यतायाः qut भिर्थाणमिच्छेयोऽलचणानां धर्माणां. नि्याणमिच्छेत्‌ । संछलथत्वताथाः स gut निर्याणमिच्छद्योऽलकणानां धर्माण निर्याणमिच्छेत्‌.। असंच्छतशूल्यतायाः = gue. निर्याणमिच्छेदयो - उलखराना. watat fear । अत्यन्त शल्यताथाः ख -सुग्ते 186 १४८ waarefant प्रशापारमिता। नि्यांणमिच्छदयो ऽशखणानां wiret निर्याणम्निष्छेत्‌ । अनवरा- UTS: स aut निर्याफमिष्डेयोऽशसणाना | धषप्ाणां निर्याणमिच्छेत्‌ | अमवकार शून्यताया: स quad निर्याएमिच्डे- tswemat watet निर्याणमिचछेत्‌ । प्रकुतिथ॒न्यताया; ष gia -निर्य्याएमिष्छेयो ऽलचणानां धरा निर्याणमिष्छेत्‌ | खष्वेधश्ये शन्यतायाः ख gud निर्थाणमिच्छेत्‌ योऽलब्ष्णानां watet निर्याणनिष्छेत्‌ ।. स्लचणश्यून्यतायाः ख Yat निर्थाणमिष्छयोऽलशशणानां धष्योणां निर्थाणमिच्छेत्‌ |. अरुपल- agra: अ gud. निर्याएमिष्छ दयोऽखचणानां waret मिर्वाणमिच्छं त्‌। waar: श gut निर्याणमिच्छ श्योऽ- लचणानां धश्ना्णां निर्धवाणएमिश्छत्‌ । खभावश्यन्यतायाः ख सुते निर्धाणमिच्ड चोऽकखणानां धन्मोणां निर्याणएमिच्छ त्‌ । श्रभावख- wager: स grat निर्याणमिच्छ चोऽश्णानां धम्मौणा निर्थाणएमिच्छत्‌ । तत्‌. we Batafe gat sean suraatfeatfa 1 न wafarcnarat तिष्ठति । a afegt- wan जेधातुकाजिर्याति । a सर्ग्वाकारश्चतायां fase | गऽध्याद्मवरिरद्धाथ॒न्यता जं धातुकानिर्धावि । न स्व्वाकारश्चतायां तिष्ठति । न gang चधातुकान्निर्याति । न शव्वाकार- चतायां. तिष्ठति । a महाशयुन्यता जेधातुकाल्िर्याति न सर्वाकार शन्नतार्यां तिष्ठति म परमायंश्यन्यता चेधातुकाज्िर्याति। न सरम्वाकार्चतायां तिष्ठति । न मंक्कतश्न्यता चे धातुकान्निर्यांति। म्‌ सब्कारन्नताथां तिष्ठति । नाऽ भंद्लतश्न्यता जधातुकाजि- उश्मप्रिवक्त। | १४८ धाति । न शर्णांकारश्ताथां तिष्ठति । anager ने धातु- कान्निर्धाति । म watarcqaret तिष्ठति | नाऽनवरांप्रशन्यता जधातुकानिर्याति। भ सर्व्वाकारन्चतायां तिष्ठति । नाऽनवकार- gan अ धातुकाज्जिर्याति । न aatercqaret तिष्ठति | म॒ प्रशुतिशन्यता Taaffe. ग सर्ग्वाकारश्चतार्था तिष्ठति । न सब्वेधकाशन्यता चे धातुकाजिर्याति । न सर्ग्वाकार- sarat तिष्ठति । भम ququgam भंधातुकालिर्याति a सर््वाऽकारन्नताथां लिहति । नाऽ नुपलम्भष्यन्यता Tura निर्याति । a सर्व्वाकारश्चतायां तिष्ठति । नाऽ भावदयून्यता अधातुकाजिर्याति । न aafacaarat तिष्ठति । भ सभाव शल्या च धाठुकालनिर्याति । ग सष्याकारश्तायां तिष्ठति । नाऽ भावष्ठभावश्युन्यता नेधातुक्राजिर्याति । म सब्वाकारश्नेता्यां तिष्ठति | | तत्‌ कस्य डहेलोख्या डि सुण्डते ऽध्यात्मश्युन्यता ऽच्यात्मरज्यतथां न्या । बदिदाशन्यता बदिङ्काशून्यतयाश्रून्या। अध्यात्म बदिद्धाशुन्यता ऽष्याद्मबदिद्धांशन्यतया gat शृन्यताद्न्यता VAAN शून्या | ABBA मदाशुन्यतया QA | परमा्ये- शून्यता परमायेश्यन्यतथा शून्या । SHAT THAIN शल्या | VHA ऽषख्कतश्न्यतया शुन्या । अत्यन्तद्यून्यता अग्यन्तशयून्यतया शून्या । शअरनवराग्रशन्यता अभवराग शएन्यतथा QU अनव कारद्ून्यता श्रनबकारशून्यतया शम्या । प्रशतिशन्यता प्रशतिशन्यतया शून्या । THUAN SSCA ATA शून्या | ९४८8 श्रतसाष् सिक प्रल्षापारमिता। AGUA खलचणदल्वतवा शुन्या । अशुप्रलमशन्यता अतु प्रलम्भश्यन्यतया शून्या | अभावद्यून्यता अभावश्युन्यतया शून्या | SAWANT खभाव्रद्युन्यतया शुन्या । = BAe अभावद्ञभावशयूल्यतया LAT । सृत्युपखानानां ge गनिर्याणएमिच्छ चोऽलचणणानां watut निर्याणमिष्छ त्‌ | सम्यकुप्रहाण्णानां ख gaat भिर्ववणमिष्डं चोऽ- शच्ण्ठानां धर्माणं गिर्याणमिष्छत्‌ । द्विपदानां घ qua निर्याणमिण्डः द्मोऽलखण्ठानां निर्याणमिच्छेत्‌ । इख्ियाणणां स gia. निर्याणमिष्ड योऽशचणानां waret निर्याएमिष्ड त्‌ | qerut स qua निर्याणमिच्छ योऽलख्णानां wart faate- freq) बोध्यङ्गानां ख qua निर्याणमिच्डं द्योऽलखष्णानं watut निर्याणमिच्छेत्‌ | आर्य्याष्टाङ्गमागख्य स gad निर्थाश- fre चोऽखचणानां धम्माणणं निर्याणमिच्छ त्‌ । तत्‌ ae हेतो- wate grt यः इव्युपस्यानानां सखभावो न ख बेधातुका- ज्िर्याति । म सब्योकारश्चतार्यां तिष्ठति । यः सम्यकुप्रहाणानां सभावो न स जेधातुकाजिर््ाति । ग सम्वाकारश्नतायाः तिष्ठति । य श्द्धिपादानां सभावो म ख जधातुकानिर्थाति। न सष्ी- कारद्नता्यां तिष्ठति । as इद्धियाणां खभावोन स जेधातुका- भिर्याति। म सब्वाकारश्षताथां तिष्ठति । थो serat सभावो ज स जेधातुकाजिर्याति। न सब्वाकारश्तायां तिष्ठति । थो बोध्य grot भावो ग ख जंधातुकाजिर्याति। न खन्बोकारश्जतायां तिति । Marae सभावो न स भंधातुकाजिर्याति। a दसमपरि वन्तः १४५ ख्पीकाश्ज्ञता्ां तिष्ठति । तत्‌ कश -हेतोस्तयाडि । स्मुत्युपस्थां सभावः खन्यपस्यानस्तभवेन शून्य । सम्यकुप्रहाएश्चभावः घम्वक्प्रहाणखभावेन wa । खद्धिपादखभाव खद्धिपादसभावेन ga: | इद्धियद्लभावः इद्दिस्बभावेन we: बलसभावो वशसभावेन शून्यः | बोध्यङ्गसखभावो बोध्ङ्गखभावेन द्युन्यः | AMAA AMAA Wey: | wae स gaa faatufe gieamat waret fratefare त्‌ । ध्यानानां ख सुगते निर्याएमिच्छ etsewurnt ugiet -निर्याणएमिष्छ त्‌ । श्रप्रमाणनां स gat निर्याणएमिच्छ- द्योऽकखणानां waiat निर्याणमिष्ड त्‌ । area सखमापन्तोनां स निर्याणमिष्छ titswsutat धर्माणं निर्याणमिच्छ त्‌ । faraterat ख gua निर्याणमिष्ड योऽलचण्णानां धर्माणां fratqfae 7 | न वाऽनुपूब्बैविदार बमापत्तौनां ख gat निर्याणमिन्छ योऽ- weet warat निर्या शमिच्छत्‌ । शून्यताया: स सुते fratufre योऽलचष्णानां धरां निर्याणएमिच्छ त्‌ । अनिनमि- mua qua निर्याणएमिच्छं asequrat धर्माणं निर्धाखमि- wa) अप्रफिदितश्य « gua निर्याएमिच्छ ्ोऽलखणा्नां धरां निर्याणमिष्छत्‌ । तत्‌ कस्य हेतोस्तथाडि पथते 4 आर्खसत्यानां भावो न स बधातुकाजिर्याति । न सब्याकार- amet तिति । यो ध्यानानां खभावोन ख चंधाठुकाजिर्याति | न सम्पाकारश्चताथां तिष्ठति । यो प्रमाणानां खभावो नखे जेधातुकान्निर्याति । न अखब्याकारन्नताथां तिष्ठति । ष aE vied waarefemt weqrafaar | वमापन्तौनां सभावो न घ Pararfeatfy । न खप्रीकार- warat तिष्ठति । योऽष्टानां विमोकाएं eat म स जधा- तुकाज्िर्थाति । न atraictyarat तिष्ठति यौ नवां ऽनुपूष्वेबिहार समापन्तषेनां भावो न स चंधातुकाल्िर्याति | a waraicwarat तिष्ठति । यः gaara: खभावो नस जंधातुकाजिर्याति। ग सव्वाकारन्नतायां तिष्ठति । यो ऽपर aurea खभावो न स चधातुकान्निर्थाति। न सर्ग्वाकारश्चतायां तिष्ठति । तत्‌ कश्य डेतोस्तथाडहि qe wave खभाव आय्येसत्यसख्भाषेन WI | ध्यामख्भावो ध्यानखभावेन wee: | अप्रमाणखभावो प्रमाणखखभावेन we) श्रारूप्यसमापन्ति- awa शआ्रार्प्यसमापन्तिखभावेन शून्यः । बिमोशख्ञभावो भिमो ख्लभावेन शएन्यः । मवा<तुपूष्वे बिहार भावो मवा ऽसुपूर्यैबिहारख्लभावेन wat शून्यताद्लभावः शून्यता खभावेन शम्यः शआ्रनिमिन्त ana wfafan quran एन्यः । श्रप्रणिद्दितस्ञभावो ऽप्रणिहितस्वभावेन wey: | अभिन्नानां ख gaia निर्यामिच्छेधोऽखचणानां wafut निर्वाणमिच्छ त्‌ । समाधौनां ख qe निर्याणमिच्ःं चोऽशंचणानां धर्माणां निर्याण मिच्छेत्‌ । घारणोमुखखानां ख gaat निर्थाण- fae चोऽशखणाणां watet निर्थाणनिच्छ त्‌ | तत्‌ xe डेतो- सलयाहि qua थो ऽभिन्लानां खभावो नस जेधातुकाजिर्याति | म सव्याकारश्चता्यां तिष्ठति i यः समाधौनां खभावौो गस अ भाठुकामि्यांति । म समब्वीकारज्रतायां तिष्ठति । थो धारणौ- दष्मपरि वकलः | १७९७ सुखानां. भावो न ख जधातुकान्नियाति । न खष्वाकारश्चता्ां तिष्ठति । aq कश्च हेतोस्तयाहि सुगते अभिश्चाखभावो ऽभिन्नाख भावेन wea: । समाधिखभावः समाधिख्ञभावेन wee: धारण्णेसुखस््रभावो धारण्णसुखस्भावेन एन्यः | | qurat तथागतवलानां स gaat निर्याणमिच्छ शोऽशचखणानां ugqiut निर्याणभिच्छत्‌ । चतूर्णां वश्रारद्यानां स सुगते निर्याणभिच्छ द्योऽखचपानां watut निर्याणमिच्छंत्‌.। चतः gut प्रतिस्षभ्निटां ख gua निर्याएमिच्छद्योऽलचणानां unict निर्याणमिच्छत्‌ | श््टादशानासावेणिक qguntut ख खुश्ते मिर्थाणमिच्छ दयोऽलचणानां धर्माणां निर्याणमिच्छ त्‌ .। तत्‌, कच्च gman gst यो दशानां तथागतबक्षाणां खभावोन a से धातुकानिर्याति । a सव्वाकारन्नताथां तिष्टति। यतण amcerat सभावो न स नधातुकाजिर्याति। न खब्वाकारः- saat तिष्ठति । य qagut प्रतिष्च्िदां समवो भ ख नधातुकान्निर्याति । न सव्वाकारश्नता्यां तिष्ठति । at sere- श्ानामावेणिकवुद्धध्ाणां सभावो म ख जंधातुकाजिर्याति। न सब्वाकारश्चतायां तिष्ठति i aq wa हेतोस्तयाडि। द्गते तथागमबलब्भावस्तयागतकस् WAI Wea) वेगशरारद्यश्वभावो amcgenraa wa: प्रतिसम्नित्‌स्लभावः प्रतिसम्वित्‌ भावेन Ga: । . wafen बुद्ध धकमद्लभाव श्रावेपिक FEW away शून्यः । KET: सुगते सोणाशवस्योत्‌ पन्तिमिश्छ दो ऽखशणणनां धर्म्माणं {ace प्रतसाहं खिक्षा प्र्ा्पारमिता। नि्थांणमिग्डेत्‌। ranqe च gut नि्याशभिष्डेधौऽल- wat waet निर्याथमिष्डेत्‌ । stfrewa aqrewe स gut fratafaadtisewart धर्माणां frafefire) तथामतच्छारेतः auyeye स Gua निर्वामिष्डं uise- wut watet fralefira । तत्कख्यद्ेतोस्तथाडहि gait titan: सम्यक wage सभावो न स जेधातुकानिर्थाति। न सर्वा कारन्नता्थां तिष्टति । यः प्रतयेकवुद्धष्व सभावो न ख जधा लुकाजिर्याति। a सर्ग्वाकारश्चतार्यां तिष्ठति at बोधिघस्वख्व जहासत्वख्य खमभावो म ष चंचातुकाजिर्याति। न सव्वाकारन्च- शाथां तिष्टति । यख्लयागतस्यारंतः waqerge सभावो ग स अ धातकाजिर्याति । भ सब्वोकारश्चतार्थां तिष्ठति । acne हेतो- war fe सुग्डते रेत्‌ खभावोऽदहत्‌ खभावेन शून्यः । प्रत्येकनुद्ध- अभावः पररयेकमुद्धखभावेन We । बो धिखश्वस्भावो नोधिखस्व- भावेन WHE | तथामतसखञभावस्तयागतस्लभावेन न्यः | ओत श्रापन्तिफणष्य ख gut निर्याएमिच्छ द्ोऽशरण्ठानां uatot निथाणमिच्छत्‌ । सहृदागामिफलशष्छ ख ext जिर्थाश मिच्छ ोऽलचषण्यानां watut निर्याणमिच्छत्‌ । अनागा मिषशस्य ama निर्याएमिष्डः योऽख्चणानां धर्माणां निर्याणटमिच्छ त्‌ wie ख gra निर्याएमिच्छ ोऽलचणानां धर्माणां निर्याण few nena: ख gaat निर्याणमिच्छ ोऽशखणानां watet निर्धाणमिष्छत्‌ । मार्गाकारश्चतायाः स qd निर्याण- भण्ड ्ोऽखचणानां wate निर्याणमिष्डत्‌ । सब्याकारश्नतायाः दश्मपरिवश्चः। १४ स मूते ,.जिर्थाणमिच्छ द्योऽलचणानां धर्माणां निर्याणमिचछःत्‌ | तत्कस्य तोस्वया डि gzt यः ओत आपन्तिफषष्य वभावो न स जेधातुकालिर्थाति। न सब्वाकारन्नता्थां तिष्ठति ।. चः सहः दडागमिपंलस्य . खभावो म स चेधालुकाजिर्याति। न सब्वाकार- saat तिष्ठति । योऽनागामिफलचस्य सभावो न स वकेधातुका- निर्याति । म सव्वाकारज्नतायां तिष्ठति । atstere खभावो न स ैधातुकान्निर्याति । म सव्वीकारन्नताथां तिष्ठति । यः प्रत्येक- बोधः सखभावो नष चंधातुकाजिर्याति। न सव्वाकारन्नताथां तिष्ठति । यो मार्गाकारश्नतायाः खभावो न स चेधातुकाल्िर्यातिः। न सव्वाकारश्नतायां तिष्ठति | यः सथ्वाकारद्नतायाः खभावो न ख नेधातुकाल्िर्थाति। न सम्वाकारश्चतायां तिष्टति । तत्कस्य हेतो- स्तया fe gua. ओत पन्तिष्ठलसखभावः ata श्रापश्तिफल- सखभा।वेन शून्यः | सङ्नटागामिफलस्ञभावः सरद गामिफशखभावेन शृन्यः । अमागामिपफलस्नभावोऽनागा मिफलस्तभावेन WR । WY त्व घ्ञभावोऽशेत्वखभावेग्‌ शून्यः । प्रत्येकनो धिखभावः प्रत्येकबोधि- सभावेन we) मार्गाकारन्नतासख्लभावो मार्गांकारश्चताखभावेन UY: | सर्म्वाकारन्नतासख्लभावः स्व्वाकारश्नताखभावेन दन्यः | wee: ख gua निर्याणमिच्छः द्योऽलचणानां watut निर्या- एमिष्ड त्‌ । निमित्तस्य ख gat निर्याणमिच्छं द्योऽल्ठणानां uniut निर्याणमिच्छ त्‌ | सङ्धेतस्य स gut निर्याणमिच्छद्यो- ऽलचणानां watut निर्याणमिष्छत्‌ | ww. स gua faginfas द्योऽलचणानं walt भिर्याणमिष्छत्‌ | awe: म 157 १४८६० प्रवसाद्खिका पश्चापारमिता। gua नि्थां शमिच्छं चोऽलचकानां watut निर्याशमिच्छ त्‌ | लत्वास्च हेतोस्तया fe नामशन्यता नामशयुन्यतास्भावेन - श्युन्या | निमिन्तद्यन्यता निभिनलशन्यतास्वभावेशं शुन्या । wea सङ्धेतश्यन्यतास्लभावेन शून्या । व्यव दानद्एन्यता व्यवदानशून्यता- भावेन ` शुन्या । प्रश्चसिष्यन्यता प्रन्ञतिश्चन्यतास्लभावेन शल्या | अगुत्पादस्य gua निर्यारमिच्छदयोऽशच्णानां धर्माणां feature । श्रनिरोधस्य ara निर्याणएमिष्छं योऽणचफानां धरणं निर्थाणमिश्छः त्‌ । सक्ञोशरस्य gua नियाणएमिच्छ शोऽलच- चानां watut निर्याणमिच्छत्‌ | व्यवदानस्य gaa निर्याणए- मिषं योऽलचणानां warut निर्याणएमिच्छेत्‌ । wafers gut निर्या भिष्छथोऽलच्णानां watet निर्याणमिच्छत्‌ । तत्कस्य हेतोश्तथाङहि योऽगुत्पादस्य सभावो म सख चंधातुका- निर्थाति। न सनव्वाकारक्नताथां तिष्ठति । योऽनिरोधखभावो न e यधातुनिर्याति। म सब्यीकारज्ञतायां तिष्ठति । यः dare सभावो नष चधातुकाजिर्याति। न सब्वाकारजन्नतायां तिष्ठति | et wae सभावो ग ख जंधातुकाननिर्याति। म सव्वाकार- warat विष्ठति। योऽनमिसंस्कारस्य खभावो न स जंधाठुका- fwatfa i न सव्वाकारन्नतायां तिष्ठति । तत्कस्य हेतोस्तथाडि | अंशुत्यादखभावोऽनुत्पादस्भावेन शन्यः । निरोधस्जभावो निरोध WMA शून्यः | सक्ते श्रस्भावः संक्ोशस््भाषेन शून्यः । व्यवद्‌ान- दंभावो व्यवरानख्लभावेन शून्यः । अनमिसंस्कारस्भावोऽनभि- शंख्कार खभावेन YT | | दश्मप्ररिबन्तः | Lace लरनेभापि ते qua पर्यायेशेवं बेदितब्यम्‌। महाथानं बेधातकालिर्थाति। येन स्वीकारता तेन या्ल्धशाख्तत्‌ era! . यत्युनः सुभूतिरेवमाद्‌ । क तद्यानं arent न afenam स्यास्ति । तत्कष्यद्ेतोस्तथा खिताः awaiqaif: प्रतिष्ठाऽजुपञस्थितः। sft तु खल एनः gat अस्यानगस््ान- atta तथानं श्छास्यति | त्चथापि नामघुन्ते ध्मधातुनं ferit नाऽस्थितः । एवमेव gat तद्यानं न fed नाऽख्ितं । तद्चवापि भास Gad तयता म fear नाऽख्िता। एवमेव qua तद्यानं म fad माऽख्ितं। तद्यथापि नाम gua तकोरिनं खिता नाऽख्धिता। एवमेव तथान न faa नाऽख्ितं। तद्यथापि गाम सुश्तेऽचिगधधातुने feat नाऽख्ितः। एवमेव तद्यानं a fea माऽखितं । तत्कस्य Rita fe quad घम्मधातुख्खभावः feat वाऽख्थितो aril न तथतायाः aura: feat atsfeat ati न waare: खभावः feat arsfeat ari arsfamureeata: feat वाऽख्ितो at) तत्कस्य हेतो स्तया fe gut । wTua- खभावो WHATMAN WAU । तथता सखभावस्तयता खभावेन Wy: | श्डतक्ारः खभावो aaarfeaaraa Qa: अ्रचिग्धधातु- खभावोऽचिगधधातुसरभावेन wei तद्ययापि aa qua आकाश्रधातुनं स्थितो नाऽस्थितः। एवमेव aid तद्यानं म fen mister) तद्यथापि नाम qa रागचयधातुने feat नाऽ- fea: एवमेव qua तद्यानं भ॒ fea asfadi तद्यथापि माम gaat प्राणधातुने feat ansfea | एवमेव que १४९ द्‌ रतस इ fant प्र्षापारमिता, ama a fea नाऽखितं। तञ्चथापि नाम gat विरागधातुन feat नाऽख्ितः। vata gat aera न स्थितं माऽद्ितं। तद्यथापि {नाम सुभूते निरोधधातुनं स्थितो नाऽस्वितः । एवेक सुते तद्यानं a feet aster । तत्क्यहेतोने हि aut आकाग्घातुः स्थितौ + वाऽख्ितो av) म रागच्यधात्‌सखभावः feat वाऽख्थितो वा । न प्रहाणधातुखभावः feat asfeat ari भ विरागचातुख्खभावः feat atsfeat ari न भिरोधधातु- सवभावः feat asfeat ari तत्कस्य देतोस्तया fe gaa श्राकाश्रधादुखभाव राका ग्रधातुखभावेन शून्यः । रागच्यधात्‌- सभावो रागचयधातुसखभावेन Wy: | प्रहाणधात्स्वभावः प्रहाण- धात्‌स्भचेन we) विरागधातुखखभावो विरागधातुखभावेन शुन्यः । निरोधधातुसभावो निरोधधांतुखभावेन शून्यः | तश्ययापि नाम quad रूपश॒न्यता न सिता arsfear | एतमेव gra तन्डहायानं न खित नाऽख्ितं। तद्यथापि नाम gaa वेदनाश्यम्यता न स्थिता नाऽख्धिता । एवमेव gad तश्छदा- यानं म fea नाऽख्धितं। तद्यथापि नाम qua शन्नाश्यन्यता म fear नाऽख्थितां। एवमेव gat तन्महायानं। न स्थित नाऽख्धित। तद्यथापि ताम qua संखकारशन्यता न feat नाऽस्िता । ए- मेव gad aagead a fea नाऽख्ितं। तद्यथापि भाम gia विन्ञानशन्यता a feat asfeati waa aud तन्नहाथानं न fed माऽध्धितं । तत्कस्य ेतोस्तथाहि सुते न ` चपस्सभावः feat वाऽज्चितो ari a वेदनाखभावः स्थितो RMA TaN: | १४५ भाऽश्ितोःवा । न संन्नाख्लभावः स्थितो वाऽख्ितो वा । म संखार- qua: सितो वाऽखितो ari न विन्ञानसखभावः feat वाऽख्ितो वा । ame हेतोस्तया fei eT रूपेण Qa वेदना वेदनया QT | ST SWAT WIT । सस्काराः संस्कारैः न्याः । विन्नं विश्चानेम . weary | तद्ययापि नाम gat we: gaat न स्थिता भाऽखिता। एवमेव gud तन्महायान न fea नांऽख्धितं । तद्ययापि ara gaa ओचश्यून्यता न fear नाऽस्थिता ! एवमेव gaa तन्हा यानं न fea माऽख्ितं। तद्यथापि भाम gud च्राणशुम्यता ब feat नाऽस्धिता । एवमेव Qa तन्महायानं न fea नास्थित | तद्यथापि नाम gaa जिङ्काश्न्यता a खिता नाऽखिता। एव- मेव gaa aaa म fea asfea । तद्यथापि माम gat कायष्यन्यता न fear नाऽख्धिता। एवमेव gad aera म स्थितं नाऽख्थितं । agufa नाम qua लनः शन्यता न feat नाऽख्थिता | एवमेव gua तन््महायानं न faa नाऽद्धितं। ame Rata fe gat चचःसखभावः स्थितो वाऽख्ितोवा। म staaura: स्थितो वाऽख्ितो वा। न च्राणखभावः feat वाऽख्यितो ari न fasreara: feat arsfeat वा। काय- सभावः. faat वाऽस्थितो वा । मनःसखभावः feat arsferat वाः। तत्कस्य हेतो स्तथा fe चचुश्चच्षा शुन्य gta sta शून्यं | wy waa qa. fast fasar gat कायः कायेन gee: । मनो मनसा Ws । १४९ 8 waaay feat प्र्षाप्रारमिता। तद्ययापि ata gua eageat-y खिता नाऽध्धिता। wate qad तन्महायानं न खितं नाऽख्ितं । तद्यथापि नाम wae ग्ष्दष्टन्यता न खिता नाऽखिता | एवमेव gud तम्महा- aa न faa नाऽखित। तद्यथापि भाम gud गन्धद्यन्यता न स्थिता माऽख्धिता । एवमेव gat तन्महायान न fea माऽख्ितं | तद्ययापि नाम grt Tamar भ fear नाऽख्िगा । एवमेव gua anand न fed नाऽख्ितं। तद्ययापि नाम aad स्यग्रेशन्यता न स्थिता नाऽच्थिता । एवमेव Gad तन््हायानं म स्थितं washed तद्यथापि नाम quad waar न खिता माऽख्िता । एवमेव gua तन्मह्ायामं न faa नाऽख्धितं। तत्कसयहेतोमे fe gaa चूपस्वभावः feat वाऽख्ितो ati न seqequra: fet वाऽखिनो ati न गन्धस्भावः feat atsfgat ari न caqura: स्थितो वाऽख्छितो वा। न स्पशे aura: feat asfeat वा । न ayaa: feat वाऽध्थितो aT | तत्कस्य Vater टि रूपं रूपेण Wai । शब्दो Wey शन्यः | गन्धो गन्धेन Wa) रसो रसेन शून्य; । GR: Gs शून्यः | धेः Wal: We: | तद्ययापि ara qua wqfaarmaar ग fear भाऽख्िता । vata सुश्चते तन््हायानं न खितं नाऽदख्ितं । Ae यापि नाम gaa ओनविश्नानश्यन्यता a खिता `भाऽख्िता। एवमेव gua anwar म्‌ fea नाऽख्थित। तद्ययापि नाम ` खुग्धते न्नाएविश्ञानश्न्यता न स्थिता नाऽख्यिता । एवमेव gad द्रमपरिवकनैः| १४९५ aqerata न fea नाऽख्धितं। तद्यथापि ara gad जिङ्ा- fanaa न खिता नाऽख्खिता। एवेव सुनग्डते तण््रहायानं a fea नाऽख्ितं।) तद्यथापि नाम gaa कायविक्लानद्यून्बता a fart नाऽखिता । एवमेव gad ane न fea नाऽ- स्थितं । तद्यथापि ara gid मनो विन्ञानशयन्यता a fear नाऽख्धित्ता । एवभेव gua anya न खितं नाऽख्डितं। तत्कस्य Rata fe gua चच व्विन्नानखभावः feat वाऽख्धितो ari भ ओजविज्चानस्भाव feat ansfeat ari न ब्राण- विश्ञानखभावः feat वाऽख्ितो ati न जिङ्ाविश्चानख््रभावः feat वाऽख्ितो avi न कायविन्ञानखभावः स्थितो वाऽख्धितो वा । मनो विश्ञानस््रभावः feat वाऽखितो वा । तत्कस्य Bata डि चचुर्विशानं चचुर्विन्ञानेन शन्यं । श्रो ्रतित्वानं श्रोजविन्ना- नेन शूल्यं । wefasa घ्राणविन्नानेन gai fasrfama fautfamaa qe । कायविश्चानं क्ायकिन्नानेन शून्यं । मनो- fama मनोविन्चानेन waz | तद्यथापि नाम gaa चचुःसंस्यशेशन्यता न fear नाऽख्थिता | एवमेव gua ane म fea नाऽख्ित। तद्यथापि भान gua ओओचसंस्यशरश्यून्यता न fear नाऽख्िता । एवमेव gue qaqa म fed नाऽख्ितं । तद्ययापि ara gaat च्राण- संस्यश्रशुन्यता न स्थिता नाऽख्धिता। एवमेव Gxt तन््महाथानं म स्थितं नाऽख्ितं। तद्यथापि नाम gad जिह्काषस्यगे शून्यता a fear नाऽख्थिता। एवमेव gaat तग्महायानं म fea १४९१ weare fag TATU Ret | asfedi तद्यथापि ara gat क्राथसस्पश्यन्यत्रा म fear भाऽख्धित्रा । एवमेव सुगते aera न स्थितं माऽस्थितं | तद्य- थापि माम gut मनःसंस्यग्रद्यन्यता म स्थिता नाऽखिता । एव- मेव gaat anwar न्‌ स्थितं माऽख्धितं । तत्कस्य Baty हि यचुःसस्य शेभावः feat वाऽखितो ar) न stadia: feat वाऽख्धितो ar) न च्राणसंस्यशंस्भावः स्थितो वाऽश्ितो art न जिह्वासंस्यश्रेष्छभावः feat वाऽख्ितो ari न काय saveara: feat बाऽस्थितो वा । न मनः Sareea: स्थितो वाऽच्धितो ari तत्कस्य हेतोस्तथा हि gut चचुःसंरा शंखचः- सस्येन Wa; Mada wadaia wa: wud त्राणसंस्यरशेन wa) fasram fasrauiia we । काय- PO: RATA शून्यः । मनःसंस्यशा मनःसस्परेन शून्यः | तद्ययापि नाम gud चचुःसस्यशप्रत्ययवेदितश्यन्यता न स्थिता नाऽस्थिता । waa gaat तन्महायान न fa नाऽख्धित। तद्यथापि नाम gaa ओ्रोचसस्पशप्रत्ययवेदितशयून्यता न fear माऽस्थिता | एवमेव gaa तकमहायानं न स्थितं नाऽख्ित । तद्य- यापि भाम gua च्राणएसंस्यशप्रत्ययवेदितश्चन्यता न स्थिता माऽख्थिता । एवमेव gud तश््हायानं न fad नाऽख्थितं । वद्य- थापि नाम gua जिहारुस्यशेप्रत्ययवेदि तश्युन्यता न fear atsfmat | एवमेव gaa aera न fad नाऽस्थित । तद्य थापि नाम gua कायसंस्पशप्रत्ययवेदितश्ून्यता न feat * माऽग्धिता | एवमेव gaia anwaa a fea नाऽस्थित) दश्रमपरिवकनः। १४९७ तथथापि नाम gat मनःसंस्यशरपरत्ययवेदितथ्न्यता न feat गांऽख्विता । एवमेव gat anwar न feat नाऽखितं । ane हेतो हि gad चचःसंयश्रष्ययवेदितसभावः fait वाऽखिततो at) न ओजरसंषयशप्रत्थयवेदितस्लभावः स्थितौ वाऽ- स्थितो ari न च्राणसंस्यशरप्रययवेदितस्भावः शितौ वाऽखिंतौ at) न जिड्कासंस्प्र्यवेदितखस्गवः feat वाऽखितो वा । न कायसश्य गरप्रत्ययवेदितखभावः feat वाऽख्िलो वा । न मनः- संस्यश्प्रययवेदितखभावः feat arsfeat वा। ven हेतो- wat fe चथुःसंस्यथेरत्ययवे दितं wieinmetfeta ह्य । ओजस स्यशेप्रत्धयबेदितं ओओबसंस्शप्रत्ययवेदितेन wa) च्राणसंश्य- ्प्र्ययषेदितं घाणसंस्यशेप्रत्ययवेदितेन शून्यं । जिह सस्यशेप्र्यय- वेदितं जिङ्का संस्शप्रत्ययवेदितेन शून्यं । कायसंस्यन्ेप्रत्थयवेदितं कायसंस्यश्प्रत्ययवेदितेन US | मनःसस्परेप््यवेदितं मगः संख - प्रत्ययवेदितेन War | om तश्चयापि नाम gua eat न feat माऽखितः। एवमेव gua waar a fea नाऽख्यितं। तद्यथापि माम gua arat मन खिता माऽख्धिता। एवमेव gad aware ग fea नाऽख्धितं। तद्यथापि माम gaa acifer खिता नाऽख्िता। एवमेव gaa तग्महायानं न स्थितं नाऽख्धितं। तद्ययापि नाम Bara प्रतिश्चत्का न स्थिता नाऽख्धिता) एवमेव Bard तम्ध्शा- यानं न fea नाऽख्ितं। तद्यथापि ara gaa प्रतिभासो न feat नाऽगम्धितः। एवमेव gua तक्मङाथानं न स्थितं नाऽख्वितं | [Re १४९८ शतसा ड खिक्षा प्र्चापारमिता। तद्यथापि भाम. gaa तथामतमिभितो म fet ersten: । एवभेव सुगते त्धहाथानं ग खितं aisha | तत्कच्छ हेतोने-हि aire: fet वाऽष्डितो वा न माथाश्भावः feat बाऽखितो ari ब मरौचिष्ठभावः स्थितो वाऽख्डितोवा। म अतिशुष्कललभावः स्थितो ` वाऽख्धितो avi. न प्रतिभासखखभावः सवित वाऽख्ितो वा । न तथागतनिभ्वितद्छभावः feat वाऽद्धितो वा तत्कस्य हेलोखथा fe Gy: खेन शएन्यः। माया मायया wat) मरौरिर्मरोष्या wears प्रतिशुत्का ofan शुन्या । रतिभावः प्रतिमाखेन qa: | तथागतनिर्वितस्तथागतनिभ्वितेन Wa: | तद्यथापि ara gua दानपारमिता न feat नाऽखिता । चवन्नेव ` Guat mare न fear नाऽखित । तद्यथापि मान gut ज्ोखपारभिता न fam माऽख्िता । एवमेव grt aera न fed माऽस्तं तश्चयापि नान सते चान्तिपारमिता न fea नाऽख्धिता । एवमेव wart लन्धरहाथानं -न खितं नाऽख्ितं। agate नाम सुगते दोग्पारमिता म खिता ashen । एवमेव खन्ड ते TEAM a fea नाऽख्धितं । तद्यथापि नाम gat ध्यागपारमितिन सिता गाऽखिता । एवमेव सुश्डते त्माहायानं न खित भाऽच्छित। तद्धापि नाम gaa प्रश्नापारमिता न feat माऽश्धिता । एवमेव सगे तन्धहायानं न खितं गाऽख्वितं । तत्कस्यदेतोने हि quar cance: fet कञ्खितो wees ` दश्नमपर्विन्षैः | Cece ग्रोशप्रारमिताश्लगावः feat ansfeat वा। न शान्िपारनिता- भावः feat asfert वा। म वौ ग्यपारमिताखमभावः feat asfaat al न wraqcfaaneura: feat वाऽख्धितो a1 म प्रन्चापारसमिताख्भावः fet anfeat । तत्कख देतो स्तथाहि दामपारमिता दानपारमिताथा शुन्या । शौखपार- नमिता शोशलपारमिताया ware खाभ्तिपारमिता afar नमिताया शून्या । वौग्यपारमिता वौय्येपारमिताया शून्या । ष्यान- पारमिता ब्यानपारमिताया wea । प्रन्नापारमिता प्रन्नापार- fanrat शून्या । ` तद्यथापि नाम gud च्रध्याक्मद्ून्यता गे fear गाऽख्ित्रा। एवजेव Gua wana न fed) तद्यथापि नाम gat afegigarr न स्थिता नाऽस्िता। एवमेव Baza THETA न fad नाऽख्धितं । तद्यथापि नाम gaat warmafeginear a खिता माऽख्थिता । एवमेव gad तग्छहायानं न fer ats- faa: तद्यथापि नाम gaat gang म feat भाई खिता | एवमेव gua त्धहायानं ग खितं माऽख्वित। तद्यदापि भान सुभुते महाशन्यता न feat माऽख्िता । एवमेव gaa तकाहायानं -न fed नाऽख्थितं । तद्यथापि भाम gaat परमाय- gam न स्थिता नाऽध्िता । एवमेव Gat तन्छहायाग न स्थिव asfea । तद्यथापि नाम सुगते सद्छतश्यन्ता न fear नाऽ Cant. wea gaa तकमहाथानं न fed asfeas तद्यथापि a Qzaseqeaagaat a faa नाऽख्िवा । -एवमेव Gat १५०० wadrefear प्रञ्चापारध्मिता। तन्धहायानं न feat ashe । तद्यथापि माम gat saa शून्यता भ fear नाऽश्िता । एवमेव्र सुग्डते तम्म्हायान न खितं माऽख्ितं । तद्ययापिं नाम सुन्डतेऽनवराप्श्न्यता न. feat नाऽ fear) एवमेव gud तम्महायामं न fea नाऽस्धितं। लद्ययापि माम खग्डतेऽनवकारशुन्यता भन fear नाऽख्धिता। एवमेव qua तन्म्हाथानं म fad नाऽखितं। तद्यथापि नाम सुगते प्ररुति- शून्यता न स्थिता नाऽस्थिता। एवमेव gad तग्महायानं न faq arsfea । तद्यथापि नाम gaa तन्महायान न fea नाऽख्छितं। तद्यथापि नाम gud सव्वेधन्मेशन्यता न fear atsfeat | एवमेव gud तग्महायानं न fea माऽख्ितं। तद्यथापि नाम gua खलचणशुन्यता a खिता नाऽख्धिता। एवमेव gad तग्महायाने a fea माऽख्थित। तद्ययापि नाम सुग्तेऽनुपल्म- शून्यता न far नाऽद्िता । wea gaa. तन्महायानं न खित माऽखितं । तद्यथापि ata सुण्डतेऽभावशुन्यता न fear नाऽ feats एवमेव gat aaa न fea नाऽखितं । तद्यथापि माम gard खभावशून्यता न fear नाऽख्िता । एवमेव gaa तकमहायानं न fad नाऽख्ितं । तद्यथापि नाम gaa श्रभाव- स्ञभावश्यून्यता न feat नाऽख्िता । एवमेव सुण्डते तग्महायानं म faa नाऽख्धितम्‌ | - , तत्कस्य हेतोनं डि सुग तेऽध्याकशटन्यताख्लभावः feat वाऽ- feat वा। न afegincaaraaa: feat बाऽख्ितो वा। -भाऽध्यात्मब दिद शुन्यतास्ञभावः feat वाऽख्धितो वा । न शन्यता- दध्रमपरिवतैः। १५०१ gaara: feat asfeat ari म aera: स्थितो arsfeat वा। न aarigeaareata: feat बाऽख्धितो ari म संद्तश्यन्यताखभावः feat वाऽख्धितो ari नाऽसद्त- शन्यताखभावः feat asfeat वा । areata: fant वाऽख्ितो वा । माऽनवरायशयन्यता खभावः स्थितो atsfeat वा । माऽनवकारश्यून्यताखभावः feat arsfeat ar: न प्रेति- शल्यताख्ञभावः feat वाऽख्ितो वा । न स््वैधन्बेश्यून्यतासलभावः feat asfeat ati न खलच्णशून्यताखभावः feat वाऽ feat ati नाऽनुपलम्भद्यन्यताखभावः feat atsfeat वा । माऽभावश्युन्यतास््भावः feat asfeat वा । म खमावश्युन्यता- दखभावः feat वाऽख्ितो वा। नाऽभावखभावशून्यताखलभावः faat वाऽखितो at । तत्कस्य Vata इध्यात्मशन्यताऽध्यात्मश्यन्यतया Wt! बडिद्धांशन्यता बदिद्धाश्चन्यतया शुन्या । Waa बदिद्धाश्न्यता- ऽध्यात्यब दिद्धा श्न्यतया wat) शएन्यतादून्यता शएन्यताश्न्यतया शून्या | माश॒न्यता महाशून्यतया WI । पर माथशन्यता पर- मायं शन्यतया शन्या । BRAVA सु्रतशन्यतया Year | WIGAN SIMA शून्या । अल्यन्तसएल्यता श्त्यन्त- शून्यतया Wat) ्रनवराग्श्यन्यता श्रनवरायश्यून्यतथा शुन्या । अमवकार शून्यता ऽनवकारद्न्यतथा War प्रकतिशून्यता wafa- शून्यतया शुन्या | स््बधम्शन्यता सव्वेधन्मंश्एन्यतया Wat | खख- QUT BHAGAT शून्या । श्रनुपलम्भद्यून्यताऽचपलन्भ- १४०२९ प्रतसाश्खिक्षा परन्ापारमिता। इएन्यतया शून्या | अभाक्द्युन्यना- अभावद्एन्यतथा न्या | खभाव- Waa WUT Wat) -अभावसखभावश्यून्यता शअभाव- खभावशन्यत्या शून्या । : तद्यथापि नामं gaat Havens न feats -नाऽखि- लानि.। एवमेव gaa aaa न fed नाऽख्ित i तद्यथापि नाम Qa सखम्यकूप्रहाणानि न स्थितानि ` नाऽख्ितानिं। एवमेष eit wawae a fea asfed तद्यथापि aa grt wafeuat:.a खिता - asfeat: | एवमेव Grad arent a faa माऽख्ित । तद्यथापि ara gua cfafa भ स्थितानि नाऽख्ितानि । ` एवमेव gat aaa न faa नाऽखिल। तश्थणापि. माम gaa seria न सितानि नाऽधितानि । एवमेव gua सग्महायानं a fea asfea तद्यथापि भाम qua गोध्यङ्गगानि न स्थितानि arsfeatt | एवमेव सुग्डते aera न fea माऽख्ितं ।. तद्यथापि नाम gua चआर्य्या्टाङ्गमार्भी 4 शितो नाऽख्ित्तः। एवमेव gud aareara न fea atsfer ae हेतोने fe gaat Havers: feat वाऽच्धितो का। ग aaquerueara: feat arsfeat वा । argare- सखभावः खितो वाऽख्धितो वा । नेखियस्वभावः खितो बाऽख्ितो a म qaqa: feat. anfeat वा न बोध्यङ्गद्लभावः feat वाऽखितो वा । मा््यां्टाङ्गमा गंख्भावः -खितो वाऽख्छितो का । तत्कस्य Qatar . हि सूत्युपस्यामानि servers: द्एम्या मि | सम्यकू प्राणानि सम्यकूप्रदाणेः acai । ख्धिपारः दश्नमपरिवत्तः। १५०४ खद्धिफदेः शल्वाः | इद्ियारोद्धिषैः शल्यानि । बलानि बः शून्यानि । ` बो्ङ्गानि बोध्यज्गेः शूल्यानि । ara मांक शल्यः । तद्यथापि भाम gad श्राय्येमत्यानि न सितानि नाऽख्िः तानि + एवमेव Gard तन्हायानं न fled: नाऽख्ितं । तद्यथापि नाम Gad ध्यानानि न स्थितानि बाऽखितानि। एवमेव gat तश्महायानं न faa नाऽख्धितं । तद्यथापि माम सन्ते अप्रमा- शानि a स्थितानि ansfearfa | एवमेव qua aaerart: य fea wasfeai तद्यथापि नाम gua आरूप्यममाश्छयोःन feat नाऽख्िताः। एवमेव Quad area न fea नाई खितं, तद्यथापि नाम gadset faater: न fear. नाऽ- feat: । एवमेव quad aan न fea गाऽख्धितं । तथ- थापि नाम gua अनुपूव्वेविहारसमापन्तयो न feat: नाऽ- fant: | एवमेव gua anwar न fea माऽस्तं । ae चापि नाम gat yaafafanmfoteafaategarfa a featfa arsfearfa | एवमेव gaa aarrard a खित नाऽख्यितं । तद्चयापि नाम सुगते अभिश्चा a खिता नाऽखिता । एवमेवसुग्डते aaa न fea नाऽख्धितं । तद्यथापि नाम सुनते समाधय म fear माऽख्थिताः। एवमेव gud लग्महायथान म fea नाऽख्ित । तद्यथापि नाम gait धरणोसुखानि म स्छितानि msfeaf , एवमेव gaat anwar 4 fea माऽख्धिलं }. ame Patt हि gaat ज्राय्येसत्यस्लभावः feat aicfant- ars न च्यानखभावः feat arsfeat वा arss- १५०8४ waarefenrt प्रापारमिवा। माणखमभावः सितो वाऽखितो वा| नार्णसमापन्तिखभावः feat वाऽखितो वा । भाष्टविमोचसभावः feat वाऽख्ितो वा। माऽमुपृष्व॑विष्ारसमापन्तिस्भावः feat arsfeat ati म शून्य ताजिभमिन्ताप्रणिडितविमोशस्वभावः सितो वाऽख्ितो वा नाऽभि- जलाभावः feat वाऽखितो ari ग समाधिखभावः ferit वाऽस्थितो. वा । म धारणणैमुखस्भावः feat वाऽख्ितो वा। तत्कस्य Vite छा य्यैषत्धान्यायंसत्येःः शन्यानि । ध्यानानि wa: शृन्यानि । श्रप्रमाणान्यप्रमाणेः शूल्यानि । शआरारूप्यममापत्तयः आरूपसमापन्तिभिः gem! विमोचाः विमोकः शून्याः । च्रनु- पूव्वैविद्ारसमापन्तयोऽनुपूषव्वेविष्ारममापन्तिभिः Wear: | शन्यता- भिमिग्लाऽप्रणिदहितविमोचसुखानि शज्यताभिमिन्ताप्रशिहितविमो- age: शुन्धामि । अभिन्ाः श्रमिश्ञाभिःशन्याः । समाधयः समा- धिभिः शन्याः । धारणौसुखानि धारणौमुखेः शन्याजि | तद्यथापि नाम gaa दश्रतथागतबशानि न सितानि नाऽ- स्थितानि | एवमेव gaa तश्महायान 4 fea गाऽस्थितं । वद्य- थापि नाम gud सत्वारिवेश्ारद्याभि न स्थितानि माऽख्थितानि। एवमेव Gad awa म fed asfea । तद्यथापि नाम gua चतस्तः प्रतिसन्निदो न fear: नाऽख्िताः । एवमेव qt area म fed नाऽख्धितं। तद्यथापि नाम सुश्वते महाकङ्णा न स्थिता नाऽख्यिता। एवमेव gad area म खित arsfe | तद्थापि नाम ast serenafwaqgual म fear: asfeat: | एवमेव gra तग्महायानं न fea नाऽखिन । zwaufcat | १४ ०४ ame Vata हि सुगते टश्तथागतबलाख्वभावः सितो वाऽख्ितो al) न वेश्रारद्य्लभावः feat arsfeat at । न Nfaafiay ara: feat asfedt वा। न मदहाकरूणाखभावः feat asfeat ari atafwaqguaeata: feat वाऽखितौ ar: तत्कस्य हेतोस्तथा fe द्‌ शरतयागतबश्ानिवशेः warfa । श्ल्वारि amrcerfa ame: शून्यानि wae: प्रतिसम्िदः प्रतिखम्नित्‌ सभाः WT: | महाकरुणामददाकरूणयाशून्या । श्र्टादश्ावेणिक- qguai: आवेणिकवुद्धधर्मोः eT: | तथथापि ara gadtseq ature म figat नाऽख्धिता | एवमेव gud तन््रहायानं न fad नाऽखितं । तद्यथापि ara gud म्रत्येकनुद्धो न स्थितो नाख्धितः। एवमेव gad wae यानं न faa नाऽखितं। ame Batt fe Gueseq लोण- अवखभावः feat asfeat वा। म seaqgeura: feat वाऽखितो at) ame डेतोस्तया fe श्रेत्‌ खभावोऽरत्‌ BUI शून्यः । प्रत्येकवुद्ध खभावः प्रत्येकनुद्धसखभावेन शएन्यः | agufa नाम gaa बोधिसत्वो न feat माऽद्धितः। एवमेव gua तम््हायानं न fea नाऽख्यित। तद्यथापि नान BAA तथागतो ऽहंत्‌ सम्यक्‌ षन्बद्धो न feat नाऽख्ितः । एवभेव सुगते ane न fed नाऽख्धितं | तत्कस्य हेतोनं हि GUA बो धिशन्नरस्ञभावः feat वाऽखितो वा। न तथागतश्भावः Feat वाऽख्ितो । तत्कस्य डेतोस्तया fe बोधिखत्व खभावो Tyas GAA Wey: | तथागत सखभावस्तयागत्‌ खभावेम शून्यः | 189 १५०६१ Ware खिका प्रकषापार्मिता। तद्यथापि भाम gaa sta श्रापत्निफषं न खितं नाऽख्िते। एवमेव gua तम्धहायानं म fea नाऽख्ितं। तद्यथापि नाम gut सषृदागाभिफलं न खितं माऽख्थितं। एवमेव खुश्ते त्महायानं a fea नाऽख्ितं। तद्यथापि नाम gaa श्रनागाभिषफलन fea नाऽस्थितं | एवमेव gua तम्महायान न खितं नाऽखित्‌। तद्यथापि नाम सुञ्धतेऽरेत्वं न fea नाऽख्ितं । एवमेव सन्ते ane न fed नाऽश्धितं। तद्यथापि नाम सुगते प्रत्येक बोधिं fear नाऽस्थिता। एवमेव aad तन्महायानं न fea माऽख्धितं । तत्कस्य Vata Qua ओत श्रापन्तिफलसखभावः feat arsfeat वा । न सषटदामामिफलसखभावः feat वाऽख्थितो वा । नाऽनागामिफशसखभावः feat वाऽख्ितो ati नारेत्वस्भावः स्थितो वाऽख्ितो वा । न प्रत्येकबो धिखभावः सितो वाऽखितो वा। तत्कस्य Rate fe ओत आ्रापत्तिफलस्भावः ओत श्राप्तिफल- waaay शून्यः । सकङृटागामिफलख्भावः सङदागामिफलस्भावेन IE | BATT PAWS SATA TABATA AT Yea: | We सभावो ऽत्वसखभावेन शून्यः । प्रत्येकबो धिखभावः अत्येकबोधि- Bray शून्यः | तद्ययापि माम gud मार्गाकारन्नता + fear arsfear |! एवमेव gua aaa म fea asfea । aunty माम gua सर्ग्वाकारश्चता भ fear नाऽख्धिता। एवमेव gud तन्महायानं भ fad नाऽख्धितं। तत्कस्य Bata Gar मागा- कारश्चताख्भावः feat asfeat वा। न सव्वाकारञ्जताख्लभावः दध्रमपरि वत्तः | १५०७ feat वाऽख्धितो avi तत्कस्य Sater fe मागांकारश्चता- खभावो मागाकारक्नतास्भावेन शून्यः | सव्वाकार्रताखभावः सर्ग्वाक्ारश्चताखभावेन शून्यः | तद्यथापि भाम gad नाम aad a fea नाऽख्धितं। एवमेव Gad aaa न fea माऽखित । वद्ययापि नाम gua निमित्तं a fea नाऽख्ितं । एवमेव gaat aera a fed नाऽख्धितं। तद्यायापि ara gaa सङ्केतो भ feat asfaa: | एवमेव gaa तम्महायानं म fea arsfea! तद्यथापि ara qua व्यवहारो a feat arsfea i: एवमेव gua aauaa a fea नाऽस्थितं । तद्यथापि माम gaa gufaifeat नाऽस्थिता । एवमेव gat तक्महायामं न fea नाऽख्वितं । तत्कस्य Rata fe gud नाम खभावः feat वाऽखितो art a नाम निमित्तभावः feat वाऽख्ितो ar न सङ्कतखभावः feat asfeat वा । न व्यवद्ारसखभावः feat asfeat ari न प्रक्त्निखभावः feat वाऽख्ितौ वा। तत्कस्य हेवोस्तया fe नाम aural ara Garay We | fafanauat निमिन्तसखभावेन शून्यः । सदतखभावः wea- खभावेन शून्यः | व्यवडारद्ञभावो व्यवहार ख्ञभावेग शल्यः | wafaaara: प्रश्चत्तिखभावेन शून्यः | तद्ययापि ara सुश्रतेऽनुत्पादो न feat गाऽख्धितः। एवमेव Pa aaa a faa नाऽख्धितं। तद्ययापि नाम सग्डते- ऽभिरोधो a खतो नाऽख्थितः। एवमेव Gat तन्मदायानं १५०८ aaare feat पर्लापारमिवा। a fer नाऽखितं। तथ्चथापि ना खभ्रतेऽष्ञो न fet नाऽखितः | एवमेव gaat तश्महायानं म fea माऽत । तद्यथापि नाम सुञ्तेऽव्यवदानं न स्थितं arsfer । एवभेव ga तद्धहायानं न feat माऽस्थित। तत्कस्य Sata हि सु्धतेऽनुत्पाद- ra: feat asfeat वा। a निरोधद्लभावः fart वाऽखितो ari नाऽसंक्तश्खभावः स्थितो arsfeat वा। भाऽव्यवदानसभावः स्थितो वाऽख्ितो ari ame Baten fe असुत्पादस्भावोऽनुत्पाद खभावेन शून्यः । sfacweaatsia- रोधखभावेन WA । असङ्गश्रस्भावो ऽसंक्गेशसखभावेन शल्यः | श्रब्यवदानसखभावोऽव्यवद्‌ानखभावेन Wa: | तद्यथापि माम gauasafreerat न feat भाऽख्ितः। एवमेव gut area न स्थितं नाऽख्ितं । तत्कस्य Batt fe -सुश्तेऽनमिशंसकार सभावः feat वाऽस्थितो ati तत्कस्य डेतोसतया fe श्रनभिसंस्कार खभावोऽममिसंस्कार सखभावेन Wu: | अनेन qaiaw तद्यानं न कचित्‌ स्थास्यव्यस्थितस्थानयोगेन | यत्‌ पुनः gufataaey कस्तेन यानेन faateatfa a afyaa यानेन निर्थास्यतौति। न कथित्तेन यानेन निर्थाति। तत्कस्य देतोस्तथा fe gut aq तद्यानं यञ्च निर्याया्ये न च निर्यायाद्तख निर्थायात्‌। wae ते wal ग संविद्यन्ते गोपखभ्यन्त। एवमस म्िद्मानेष्वनुपशभ्यमानेषु Wg कतमो wy: कतमेन wate निर्यास्यति । तत्कस्य हेतो स्तथा fe सुग्डतेऽव्यन्ततथाद्मा- नो पशभ्बते। घ्नो नोपलभ्यते । Hat नो पलग्यते | जन्तु पखभ्बते | दण्मपरिव्ः। १५०६ चोषो नोपलभ्यते | पुरुषो staat: Get arena | मनुजो नोपलखन्धते | मानवो नोपलभ्यते | कारको मोपशण्यते | बेदको गोपलभ्यते | जानको मोपलग्यते। पश्छको नोपलभ्यते । अत्यन्त विश्एद्धितासुषाटाय | श्रात्मनोऽव्यनम्तविष्डद्धितास्ुपादाय | घल्लस्या चन्त विष्एद्धितासुषादाय। जोवस्याऽत्यन्तविष्टद्धिवासुपादाय। MMIC aU Sagara | पोषस्याऽत्यन्तविश्डद्धितामुपादाय। qevearsamnfantgaryaraa | पुद्रलस्याऽत्यन्तविष्एद्धितासुपा- दाय । मनुजख्यात्यन्तविश्रुद्धितासुपादाय | मानवस्यात्धम्तविशड्धि- ताञुपादाय । कारकस्याऽत्यन्तविषश्द्धितासुपाटाथ । बेदकस्या- ऽ्यन्तविद्रदद्धिताम्जुपादाय । नानकस्य ऽत्यन्त विग्ररुद्धितासुपादाय | पश्यकस्याऽ्यन्त विष्द्धितासुषादाय । धश्मेधातुनापलण्यतेऽत्यन्त- विषश्द्धिवासुपादाय | तयतानोपलग्यतेऽव्यन्तविश्द्धिताश्चुषादाय | गतको रिनौपण्भ्वतेऽत्यम्तविषश्टद्धितामुपादाय । श्रचिगधधातुनाप- शभ्यतेऽत्यम्विशद्धितासुपादाय। कन्धागोपशग्वन्तेऽत्यन्त विष्द्धि- तासुपादाय । धातवो गोपलभ्यन्तेऽत्यन्तविष्द्धिताञुपादाथ | आयतनानि मोपलभ्यन्तेऽत्यन्तविग्रदद्धितासुपादाय । प्रनोत्य- समुत्यादो नोपलभ्यतेऽत्यन्तबिष्द्धिताञुपादाय । दानपारमिता मोपशभ्यतेऽत्यन्त वि णद्धितासुपादाय । शौ खपारमिता नो पलन्यते- इत्यन्त विद्दद्धितासुपादाय । चान्तिपारमिता नोपलम्यतेऽत्यन्त- विश्डुद्धितासुपादाय । वौय्येपारभिता नोपशभ्बतेऽत्यन्तविष्टद्धिता- qua) ध्यानपारमिता भो पशग्यतेऽव्यन्त विद्द्धिताञ्घुपादाच | प्र्चापारमिता गोपलग्यतेऽत्यन्तविश्ररद्धितासुपादाय | १४६१.० श्रतसा सखिका प्रन्लापार्मिवा। WIAA गोपशन्वतेऽत्यन्तविश्द्धितामुपादाय। afygi- Aart गोपलम्यतेऽत्यन्त विष्टुद्धितासुपादाय । श्रध्यात्मवदिद्धा- waar नोपलग्यतेऽत्यन्तविष्द्धितासुपादाय । शएन्यताश्यन्यता मोपखभ्यतेऽत्यन्तविष्द्धितासुपादाय | महाश्यून्यतानो पललन्यते- ऽत्यन्तविग्दद्धितासुपादाय | परमाथेशून्यता नोपलन्यतेऽत्यन्त- fanfearquera | संश्छतशन्यता नोपलग्यतेऽत्यन्तविषशएद्धिता- मुपादाय | श्रषंस्तश्यन्यता नो पल्चभ्यतेऽत्यन्तविश्डुद्धितासुपाद्‌ाय | saga नोपलन्यतेऽत्यन्तविश्द्धितासुपादाय । श्रनवराय्- gan नोपलभ्यतेऽव्यन्तविश्टद्धितासुषादाय । च्रनवकार शून्यता नोपलभ्यतेऽत्यन्त विष्रद्धितासुपादाय | प्रङतिश्चन्यता नोपलम्थते- ऽत्यन्तविद्षद्धितामुपादाय । अब्वेधम्मेश्यन्यता नोपलग्यतेऽत्यन्त- विष्यद्धितासुपाराय | खलचणश्यून्यता नो पलन्यतेऽत्यन्तविश्द्धिता- मुपादाय । श्रनुपशम्भरश्टन्यता नोपलभ्यतेऽत्यन्तविश्डद्धितामुपादाय। अभावश्यून्यता नोपलनग्यतेऽत्यन्विश्डुद्धितामुपादाय | खभावद्युन्यता मो पल्भ्यतेऽत्यन्तविग्रदद्धितासुपादाय | श्रभावखभावश्रून्यता नोप- खभ्यतेऽव्यन्तविष्टुद्धिताङ्ुपादाय | ्मृत्युपश्धानानि नोपलग्वन्तेऽत्यन्तविष्टद्धिताञुपादाय | सग्यकू- प्रहाणानि नोपखभ्यन्तेऽत्यन्नविग्रद्धितासुपादाया । खद्धिपादा मो पलग्यन्तेऽत्यन विष्टद्धितामुपादाय । safe नोपलभ्यन्ते ऽतव्यन्तविश्द्धितासुषादाय । बलानि नोपलम्धन्तेऽत्यन्त विघ्रटद्धिता- मुपादाय । बोधष्यङ्गानि नोपलभ्वन्तेऽव्यन्तविश्टद्धितासुपादाय | sre मोपलभ्यन्तेऽत्यन्तविषश्द्धितासुपादाय । श्राय्यै- दश्मपरिवत्तः। १५१९ सल्यानि नोपलभ्यन्तेऽत्यन्तविष्णद्धितामुपादाय । ध्यामानि मोप- लभ्बन्तेऽत्यन्तविष्टद्धितासुपादाय। श्रप्रमाणानि गोपलन्यन्तेऽत्यन्त- विषशद्धितासुपादाय | शआ्रारूप्यखमापत्तयो नोपशन्यन्तेऽत्यन्तविश्- द्धितामुपादाय। set विमोच्ला नोपलभ्यन्मेऽत्यन्तविश्रद्धिता- मुपादाय | अनुपूष्वं विहार षमापत्तयो नो पलललन्यन्तेऽत्यन विष्एद्धिता- मुपादाय । शून्यतानिमिन्ताप्रफिहितविमोचमुखानि नोपलभन्ते ऽत्यन्तविद्ररद्धितासुपादाय। श्रमिन्ञानोपलभ्यन्तेऽत्यन्तविष्रद्धिता- मुपादाय । समाधयो नोपलभ्यन्तेऽत्यन्तविश्द्धितासुपादाय । धारणौमुखानि नोपलभ्यन्ते ऽत्यन्तविश्द्धितामुपादाय । तयागत- बलानि नो पलभ्यन्तेऽत्यनविश्द्धिलासुपादाय । auras ata लन्यन्तेऽत्यन्नविद्द्भितासुपादाय | प्रतिसननिदो मोपलभ्यन्तेऽत्यन्त- विश्द्धितासुपादाय । महाकर्णा नोपलम्धन्तेऽत्यन्तविश्द्धिता- मुपादाय । श्रावेणिकबुद्ध धर्मानो पलन्यन्तेऽत्यन्तविग्ररुद्धितासुपादाच। ata samt नोपन्लभ्यते श्रत्यन्तविष्रद्धितामुपादाय। वदा- गामिनो नोपलभ्यन्तेऽत्यन्तविग्रद्धितासुपादाय । श्रनागामिमो नोपलभ्यन्तेऽत्यन्त विशद द्धितासुपादाय | wet नोपलभ्यन्तेऽत्धन्त- विश्द्धितामुपादाय । प्रत्येकनुद्धानो पलभ्यन्तेऽत्यन्तविश्द्धिताञुपा- दाथ । बोधिसत्वानो पलभ्यन्तेऽत्यन्तविङ्एद्धिताञु पादाय | तथागतो- sty सम्यकसष्डद्धो नोपलभ्यते ऽत्यन्तविश्एद्धितामुपादाय | भरोत arafawe नो पलभ्यतेऽत्यन्विद्णद्धितासुषादराय। सङृदागामिफलं नो पलभ्यतेऽत्यन्तविश्द्धितासुपादाय । श्रनागामिफलं नोपखग्यते- ऽत्यनविग्ररद्धितासुपादाय । sea नोपलभ्यतेऽत्यन्तविद्द्धिता- CURR waare fant परश्लापारसमिना। सुपादाय। mana धिनापलभ्यतेऽत्यन्तविष्द्धितासुपा दाय मार्गा- कारक्लता नोप्भ्यतेऽत्यम्तविष्द्धितासुपादाय । घव्वांकारन्नता- नोपशबभ्धतेऽव्यन्तविष्र द्धितासुपादाय। अतुत्पादो नो पलभ्बतेऽत्यन्त- विश्द्धितासुपादाय। श्रनिरोधो मोपलभ्यतेऽत्यन्तविष्द्धितासुपा- दाय । असंक्ेश्रो नोपलभ्यतेऽत्यन्त विग्रटुद्धितासु पादाच | श्रव्यवदानं मोपशन्यतेऽत्यन्तविष्टद्धितासुपादाय | अ्रनभिसंख्कारो नोपसभ्यते- इत्यन्त विप्ररद्धितासुपादाय । पूर्व्वान्तो नोपलभ्यते ऽत्यन्तविद्द्धिता- मुपादाय । saat नोपक्भ्यतेऽत्यन्तविष्द्धितासुपादाय | WTS नोपलभ्यतेऽत्यन्तविश्एद्धिताञ्ुपादाय | आगामि नोपलभ्य- तेऽत्यम्तविद्रद्धितासुपादाय । ग तिनौपलषभ्यतेऽत्यन्तविश्टद्धितामुष- दाय। खिति पलभ्यतेऽत्यन्तविष्टद्धिताञुपादाय | च्य॒तिनापलभ्यते- ऽत्यन्तविश्द्धितासुपादाय । उपपल्तिनापरूभ्यतेऽत्यन्तविष्द्धिता- मुपादाय । हागिनौ पखभ्यतेऽत्यन्तविष्द्धितासुपादाय। इद्धिनौप- लभ्यतेऽग्यन्त विश्टद्भितासुपा दाय | कस्याऽहपलब्ययासन्वे नोपलभ्यते) waa नोपलभ्यते धम्मेधा तुस्तत्कस्य Bata fe qua धम्मधालतुपलयिवरूपखभ्यते नो पलग्यते । तथयताऽलुपल्ब्धा नोपलभ्यते | ame हेतोनं fe Gad तथताऽनुपलयिरूपलभ्यते a गोपलभ्यते | गेडतकोग्यनुपलब्ध्या नोपलभ्यते तकौ टिस्तत्कख्य aati fe gua तकोखनुपल्भििरूपलग्यते नोपलभ्यते | अचिनधधालनुपलब्धया मो पलभ्यते । अ चिगधधा तुस्तत्कस्स हेतोनं fe सुभतेऽचिग्धधात्वनुपर सिङपश्भ्यते न नोपलभ्यते | स्कन्धधालाय- AMAA नोपलभ्यते खन्धधालायतनानि। तत्कस्य ema fe दश्रमपरि वत्तः | १५९१ aut स्कन्धधालायतनाऽनुपलयिूपलभ्यते म नोपलभ्यते | प्रतत्य SHUTS AMM Mas प्रतौत्यसुत्पाद्‌ः। तत्कस्य Vara हि gua wale ससुत्पादाऽनुपलसिरूपलम्यते म नो पलग्वते | दानपारमिताऽनुपलब्ध्या नोपलभ्यते दानपारमिता | तत्कस्य Vata fe सुण्धते दानपारमितानुपशसिरूपलभ्यते न नोपलभ्यते | श्रषेछपारमिताऽनुपलब्या नोपलभ्यते खपारमिता । तत्कस्य sana हि gaa शोलपारमिताऽनुपलसिरूपलभ्यते म मो पलभ्यते | चाज्छिपारमिताऽनुपलब्ध्या नोपलभ्यते च्ाज्तिपारमिता । तत्कस्य sara fe aaa दान्तिपारमिनाऽनुपलस्िरुपलन्यते न मोप- लभ्यते । वोग्यपारभिताऽनुपलब्च्या मोपलभ्चते वोरखयेपारमिता | तत्कस्य ay fe gaa वौय्यपारमिताऽनुपलस्थिर्पलम्यते न नो पलभ्यते । ध्यानपारमिताऽनुपशय्ण्या नोपल्लन्यते ध्यानपारमिता | तत्कस्य Sata fe gad ध्यानपारमिताऽनुपलस्पिरखग्यते न नोपलभ्यते । प्रन्नापारमिताऽनुपलय्ण्या नोपलभ्यते प्रज्ञापारमिता | तत्कस्य Baty fe qua प्रन्नापारमिताऽनुपलसिरूपलभ्वते 4 नोपलभ्यते | अध्यात्मश्न्यताऽनुपलय्च्या नोपलभ्यते श्रध्याद्मद्यन्यता | AHA wate fe gua श्रध्यात्मश्यन्यताऽनुपलयिरूपश्न्यते न atq- लभ्यते । afegigaatsareent नोपशग्यते बदिद्धाशुन्यता | तत्कस्य हेतोने fe qua बरिङ्धाश्न्यताऽनुपलधशिर्पलन्यते. म नो पलन्यते । श्रध्यात्मबदिद्धशन्यताऽकुपलब्च्या नोपलभ्यते ्रध्यात्म- afegigeaat) तत्कस्य Rata हि सुश्डते श्रध्यात्मबदडिद्धश्न्यता- 190 १५९४ waare (eat प्रज्ञापारमिता) squafaqrenad 4 भोपलभ्छते । | Waal savaaar नोपलभ्यते शन्यताशून्यता । तत्कस्य हेतोने हि qed शएन्यता- शून्यताऽशुपलयिरूपलभ्यते म नोपलभ्यते । महाशन्यताऽनुपलब्या भोपलभ्यते महाशन्यता | तत्कस्य हेतोनं fe Gara महाशुन्यता- ऽलुपशलस्धिरूपलभ्यते न नोपलभ्यते | परमाथेशन्यताऽनुपलब्थ्या नोपलम्यते aaa | तत्कस्य Bata fe सश्चते परमाय- शन्यताऽनुपल्स्धिङपलभ्यते न नोपल न्यते | संस्रतश्यन्यताऽनुप- want नोपलभ्यते संछछछतशन्यना । तत्कस्य Rata fe gue संस्तश्न्यताऽनुपलस्थिरूपल्लभ्यते न नो पल भ्यते । श्रसंस्छतश्यन्यता- ऽनुपलब्ध्या नोपलग्यतेऽसंस्तशून्यता । तत्कस्य हे ata fe gad ऽसंक्लनशन्यताऽनुपल स्िरुपलभ्यते न नोपलभ्यते । श्रत्यन्तश्न्यता- ऽनुपलब्या नोपलभ्यतेऽत्यन्तशएन्यता । तत्कस्य Fata fe Ge ऽत्यन्तशून्यताऽनुपल सिश्पलभ्यते न नोपलभ्यते | श्रनवराय्रश्यन्यता- ऽनु पलबव्च्या नो पलम्यतेऽनवरा ग्र्न्यता | तत्कस्य sata fe qa श्रनवराप्शन्यताऽनुपलसििरूपलभ्यते न नोपलभ्यते । श्रनवकार- शल्यताऽनुपलब््या नो पलभ्यतेऽनवकार शुन्यता | तत्कस्य sata हि सु श्वतेऽनवकारशन्यताऽनुपलस्िरुपलभ्यते न नोपलभ्यते । प्रति- शून्यताऽनुपलब्ध्या नो पलभ्यते प्रति श्टन्यता । तत्कस्य देतोमे fz gaa प्रटतिश्यन्यताऽनुपलस्थिरुपलभ्यते न नोपलभ्यते | सब्वे- धग्यशयन्यताऽनु पलब्ध्या गोप्यते स्वधन शून्यता । ATS Bara fe gaa सन्यधश्मेशटन्यताऽरपलसिरुपलभ्यते a नोपलभ्यते | खलच्णएशून्यताऽसुपलशब्या नोपलभ्यते QI । तत्कस्य दश्रमपरिवत्तः। CUR हेतोने fe Gad खलच्णशुन्यताऽनुपलस्धिरुपलन्यते न नोप- लभ्यते । श्नुपलम्भशन्यता ऽनुपलब्च्या नोपर्यतेऽनुपलम्मशून्यता | sae Pats fe सुन्डतेऽनुपलम्भशन्यताऽनुपल सिरुपलभ्यते म नो पलन्यते | श्रभावश्यून्यता ऽनु पलब्व्या नोपलभ्यते श्रभावशरून्यता | तत्कस्य Rata fe सुग्डतेऽभावशन्यताऽनुपलसिरुपलभ्यते म नोपलभ्यते | खभावश्‌न्यताऽनुपरष््या नोपलभ्यते खभा वश्यन्यता | तत्कस्य @ata fe gaa खभावश्न्यताऽनुपलस्िरुपलभ्यते न नो पलम्यते । शअ्रभावस्भावश्रून्यताऽनुपलब्धया नोपलभ्यतेऽभाव- खभावश्यून्यता । तत्कस्य Bata fe gaa श्रभावखभावशन्यता- ऽनुपललसिर्पलग्यते न नोपलभ्यते | समृत्युपस्यानाऽनुपलब्धया नो पलभ्यन्ते सत्यु पस्यानानि | तत्कस्य हेतोनं हि qua समृत्यृपस्यानाऽनुपलयििरुपलभ्यते न ated | सम्यक प्रदाणणऽनुपलब्धया नोपलभ्यन्ते सम्यकुप्रहाणानि । तत्कस्य tata fe quad सम्यक्‌ प्रडाणाऽनुपलस्िर पलभ्यते न नो पलभ्यते। चछद्धिपादऽनुपलब्ध्या नोपलभ्यन्ते द्भिपादाः। तत्कस्य Pate हि gaa चछद्धिपादाऽनुपलस्पिरूपलभ्यते न नोपलभ्यते इन्द्रिया ऽनुपलब््या नोपलभ्यन्ते इद्धियाणि। तत्कस्य a हि quad दरग्दियाऽनुपलस्िरुपलभ्यते न नोपलभ्यते | बलाऽनुपलब्थ्या नोप- लभ्यन्ते बलानि । तत्कस्य sata fe Quad बणाऽनुपलस्िरूप- भ्यते म नोपलभ्यते agree नोपलभ्यन्ते बोध्यक्गानि। तत्कस्य Sata fe gaa बोध्यद्गमनुपलस्िशूपलभ्यते न मोप- waa मार्गाऽनुपलब्धया नोपलभ्यते मागः । तत्कस्य हेतोने fx cure waaryfaant gerarafeat | gat aatsraafaqrnaad भ नो पणभ्यते । भयंषत्थाऽनुप- लब्ध्या नोपलभ्यन्ते आय्यघत्यानि । तत्कस्य हेतो हि सुभूते MAA न नोपलभ्यते । ध्थानाऽनुपणशब्या नोपलभ्यन्ते ध्यानानि । सत्कस्य Bata fe qt ध्यानाऽनुप- ल च्धिङपलभ्यते न नोपलभ्यते । श्रप्रमाणाऽनुपलब््या मोपलभ्यन्ते- ऽप्रमाणाजि। तत्कस्य Bata fe सुग्डतेऽप्रमाणाऽलुपश्सिरूप- लभ्यते भ॒ नोपलभ्यते | शआ्रारूप्यषमापत्यतुपलव्या नोपलभ्यन्ते आरूप्यममापन्तयः | तत्कस्य हेतोनं डि quad आरूप्यषमापत्य- aqufaqqenda a नो पलभ्यते । विमो चाऽसुपलब्ध्या नोपलभ्यन्ते विभमोचाः | तत्कस्य Bata fe gua विमोचाऽनुपलय्थिरूपलग्यते ग नोपलभ्यते । श्रनुपुव्वेविदडारसमापत्यनुपलब्धथा नोपलभ्यन्तेऽनु- पुववैविद्ारषमाप्तथः | तत्कस्य Vata fe Gat अनुपूव्वेविदहार- समापत्यलुपलसििरूपलभ्यते म नोपलभ्यते । yaarfafani- प्रणिहितविमोकचमुखाऽसुपलब््या नो पलम्धन्ते शन्यतानिरमिन्ताप्रणि- feafastagafa: तत्‌कस्य हेतोनं fe gad शून्यता निमिन्ताप्रणिहितविमोचमु खाऽनुपलस्थिङूपलन्यते न नोपलभ्यते | अभिन्नाऽनुपलबग््या नोपलग्यतेऽभिन्ञा। तत्‌ कस्य Bata fe Gat ऽभिचज्ञाऽनुपलसधिरूपलभ्यते न नोपलभ्यते । समाध्यतुपलब्धया मो पलभ्यन्ते समाधयः | तत्‌कस्य Pata fe gaat समाध्यलुप- सलस्थिरुपलभ्यते न नोपलभ्यते । धारणोसुखानुपलग्ध्या नोपलभ्यन्ते wenger ae sary fe quar धारणौमुखाऽनुप- लस्थिरुपणभ्यते न नो पलभग्यते । तथागतबलानुपलबन्ध्या गो पशभ्यन्ते दश्रमपरिवत्तैः | १४१७ तथागतबल्लानि | तत्‌कस्य Batt । ह सुश्ते तयागतबलासुप- शवर पलभ्यते न नोपलभ्यते | वशारद्याऽनुपलब्ध्या गो पश्षभ्यन्ते वेश्रारद्यानि | तत्‌कस्य तोन fe सुश्रुते तेशारद्याऽनुपलसि- qqeead म नोपलभ्यते । प्रतिसम्बिदनुपलब्धया नोपलभ्यन्ते प्रति- सभ्बिदः। तत्‌कस्य Bata fe gat प्रतिसम्बिदमुपलसिरपशभ्यते न AINA | AMA नोपलभ्यते महाकर्णा । ततृकष्य हेतोनं fe quad महराकर्णाऽनुपलयििरूपलभ्यते भ गोपशभ्यते । शअष्टाद श्वेणिकनुद्धघर्माऽनुपलब्या नोपलभ्यन्ते sulenafunggua: | ae tata fe gaa श्रष्टादश्- afunqguatsqrafaqaeaa न नोपरभ्यते | ओत श्रापन्लाऽतुपलब्धया नोपलभ्यते Bla WIG: | ततृकस्य Sata fe qua ओत श्रापन्लाऽनुलस्थिरूपल्भ्यते 4 मोपलभ्यते | सशृदागाम्यनुपलब्ध्या नोपलभ्यते सङृदागामि। तत्‌कष्य Baty हि सुग्डते सशृटागाम्यनुपलसिरूपलभ्यते न नोपलभ्यते । अनागाम्य- नुपलब्या नोपलभ्यतेऽमागामि । तत्‌कस्य Bata fe सुगते अनागाम्यनुपल सिर्पलभ्यते न नोपलभ्यते । श्रत्वाऽनुपलब्थ्या नोपणभ्यतेऽेन्‌ | तत्‌कस्य Bata हि qatsyenqafaea खम्यते न भो पलभ्यते | प्रत्येकनुद्धाऽनुपलब्या नोपलभ्यते प्रत्येक- बद्धः । तत्‌कष्य Vata fe Hat प्रत्येकबुद्धाऽनुपलसििरपलभ्यते न मो पलभ्यते। बो धिषत्वाऽनुपलब्च्या नोपलभ्यते बोधिसत्वः | ane tata fe gua बोसिषल्वाऽनुपकलखिरुपलभ्यते न गोपलभ्यते | तथागताऽनुपलब््या ATIMIA तथागतः। तत्‌ कस्य sate fe GUS पातसादहलखिका प्रन्चाप्रारमिता। qua तयागताऽनुपसिदपलभ्यते म नो पखभ्यते। श्रोत श्रापत्ति- HATS TAHT नोपलभ्यते sta wrafawe । तत्‌ कस्य Bats fe qua ओरोत श्रापन्तिफलानुपल्लथििरूपलन्यते न नोपलभ्यते | सृदागामिफलाऽतुपलब्धया मोप लभ्यते सकृदागामिफखं । तत्‌ कस्य sata हि gua सशदागामिफलाऽनुपलसिरूपलभ्यते न नोप- लभ्यते । श्रना गामिफलाऽनुपलब्थया नोपलग्छतेऽना गा मिफष्ं । तत्‌- कस्य तोम fe gud अ्रनागामिफणाऽनुपलनस्विरूपलभ्यते न HMI! श्ररत्वाऽनुपलब्च्या नोपलभ्यते WHA! तत्‌ कस्य Balai fe gut श्ररेतल्वाऽनुपलस्िरूपलभ्यते न नोपलभ्यते । प्रत्येक- बोध्यलुपषव््या नो पलभ्यते प्रत्येकबोधिः। तत्‌ कस्य Bata दहि gua प्रत्येकबोध्यनुपलस्िरूपलभ्यते न aged । मागाकार- च्ञताऽनुपलव्व्या नोपलभ्यते मार्गाकारन्नता । तत्‌ कस्य Vata हि gua मार्गाकारन्नताऽनुपल्लयिरुपलम्यते न नोपलभ्यते । सब्बा- कारश्चताऽनुपलब्ध्या नोपलभ्यते Bala ज्ञता । तत्‌कस्य Baa fe gua सर्व्वाकारन्नताऽनुपलसिरुपरभ्यते न नोपषभ्यते | श्रलुत्पादाऽलुपलब्थया नो पलभ्यतेऽनुत्पाद्‌ः । तत्‌कस्य Bata हि gua श्रल॒त्पादाऽनुपलस्धिर्‌ पलभ्यते म नोपलभ्यते | श्रनिरोधा- ऽनुपलब्ध्या नोपलभ्यतेऽनिरोधः। तन्‌कस् Bata fe gad अनिरोधाऽलुपलन्िरुपश्छभ्यते न नोपलभ्यते | VIAN SATA मो पलभ्यते श्रसंक्तश्नः। तत्‌कसय sata fe Let श्रसङ्खग्रा- ऽनुपल्ल स्िरूपलभ्यते न नोपलम्थते । श्रव्यवदानाऽनुपलब््या नोप- MIAMI | तत्‌कस्य Baits fe सुश्ते च्रव्यवद्‌ानाऽनुपन्लस्िः दश्रमपरिवत्तः। १५९९ ङपलभ्यते न नोपलन्यते | अनमिसंस्काराऽनुपकलब््या नोपलभ्यते ऽन भिसस्कारः | तत्कस्य Yata quer ऽनभिसस्कारासुपल सिषूप - लभ्यते न नोपलन्यते | पूर्व्वान्ताऽनुपलब््या नो पलभ्डते पूर्वान्तः । तत्कस्य हेतोनं fe gaa पर्व्वान्ताऽनुपलसिषूपलनग्यते 4 नोप- लभ्यते । श्रपरान्ताऽनुपलव््या नोपलभ्यते ऽपरान्तः। तत्कस्य sata fe quad श्रपरान्तानुप्थििरूपलभ्यते न नोपलभ्यते | र्युत्पन्नाऽनुपलब्धया नोपलभ्यते waa) तत्कस्य Batt fy Set प्रद्यत्यन्नानुपलसिहपलभ्यते न नो पलभ्यते | waeyqweTsay# aaa wafa: | तत्कस्य sata fe Qa श्राग्यतुपलसि- रुपसभ्यते न नोपलभ्यते |) गत्यनुपलब्णया नोपलभ्यते गतिः| तत्कस्य Sata fe gad गत्यनुपलसिरूपकलभ्यते न नोपलभ्यते | fama नोपलभ्यते स्थितिः । तत्कस्य Bata fe gut ख्वित्यनुपलसिरुपलभ्यते न नोपलभ्यते । त्यनुपलब्धया नोप- wad च्यतिः । तत्कस्य हेतो हि Gud च्यद्ध नुपलसिरूपलभ्यते न नोपलभ्यते | उपपत्यनुपलब्या नोपलभ्यते उपपल्तिः | तत्कस्य gata हि gua उपपक््यतुपलसिरूपलभ्यते न नोपलभ्यते । हान्यनु पलयव्या नोपलभ्यते दानिः। तत्कस्य Bata fe qua हान्यनुपशखिशूपलभ्यते न नोपलभ्यते | इद्धनुपशब््या नोपलभ्यते efg:| तत्कस्य Bata fe gad रखद्यानुपलसििद्पवभग्यते 4 नोपलभ्यते । प्रयमाश्मिर्भम्यनुपलब्ध्या मोपलभ्यते । तत्कस्य हेतोनं हि Bra प्रथमश्रम्यनुपल निरूपलभ्यते a नोपलभ्यते। faatar- १४९० waarefear प्रश्षापारमिता | ग्मिश्धम्यतुपलब्धधया गोपशभ्यते | तत्‌कसखय Pate fe सुते दिती यमूम्यलुपलथिदपलभ्यते । ठतोयनग्डभिग्म्यसुपलबय्यया गोप- लभ्यते | ane wna fe Mat दतोयगम्यनुपशस्थिरुपलभ्यते न गोपलन्यते । चदुर्यो ्मिग्टेम्यतुपलब्धया नोपलण्वते । तत्‌कस्य हेतोगे हि gut चतर्थश्टम्यलु पल सिर्परभ्यते न नो पश्छभ्यते | पश्चमोग्डमिग्धेम्यलुपखब्ध्या नोपलभ्यते । तत्‌ कस्य ata fe qua पञ्चमग्म्यलुपलस्थिरुपलभ्यते न नोपलभ्यते । षष्टोग्धमिश्वुम्यनुष- Way नोपलभ्यते | तत्‌ कस्य Sata fe Dirt षषटश्म्यनुपलसिि- रुपलभ्यते ग गोपलभ्यते | सप्तमोग्ड मिश्टेभ्यतुपलघ्या नोपलन्यते | तत्‌कसखय Bata fe gid सप्नमग्धम्यनलुपलयििरूपलन्यते न नोप- लभ्यते । श्र्टमौग्डभिश्टेम्यतु पलब्थ्या नो पलभ्छते । तत्‌ कस्य ेतोने fe qua श्रष्टमग्डम्यनुपश्चथिरूपलभ्यते न नोपलभ्यते । नवमो- भमिग्डेम्यनुपखब्या नोपलभ्यते, तत्‌कस्य sata fe que नवम- भ्डम्यनुपशसिरूपशभ्यते न नोपलभ्यते । द शमोग्ड मिग्डेम्यलुपशब्च्या नोपशम्यते । तत्‌ कस्य हेतोने fe gaa द श्रमश्म्यसुपलसिरूप- लभ्यते म नोपलभ्यते | कतमा प्रथमाश्छमिः कतमा featansfa: कतमा उतोया- मिः कतमा चतूर्थौश्डिमिः कतमा पञ्चमौग्डमिः कतमा षष्टौ- भ्रमिः कतमा सप्तमो श्मिः कतमा श्रष्टमौग्डमिः कतमा नवमो- श्मिः कतमा दश्रमौग्धमिः। यदुतप्रक्तविद गरेनाग्ड मिग चग्धमि- रष्टमकण्डभिनिदं शेगश्डमिः स्तनश्छ भिर्वोतरागण्डमिः ₹ताविग्डमिः maa बुडग्ड मिष्या धिसत््रण्डमिगडद्ग्मिः | दश्रमपरिबन्तैः। ९५२९ WATT: म्रथमन्डभि्नेपज्ञभ्यते । ब दिद्धांशुन्यतायाः नीपश्भ्यते | शन्यता शुन्यताथाः प्रयमाग्चमिनेपिलन्यते | महाश॒न्य- तायाः प्रथमाश्डमिर्नोपलभ्यते । परमाथशन्यतायाः प्रयमाग्मि- नाीपलभ्यते | सस्छतश्यन्यतायाः प्रथमाश्डमिनापकन्यते | असस्त- शून्यतायाः प्रथमाग्डमिभपलग्यते। अत्यन्तशयन्यतायाः प्रयमा- अूमिर्नापशन्धते । श्रनवराग्रशयूज्यतायाः प्रथमाग्डमिनेपलग्यते | अरनवकारशून्यतायाः प्रथमाग्डमिनेंपलन्यते । प्ररुतिश्यून्यतायाः प्रयमाग्मिर्नोपलभ्यते। सव्वधमम शून्यताया: प्रथमाग्डमिर्नेपक्लभ्यते | खलचणशन्यतायाः प्रयमाग्मिने भ्यते । अनुपलम्भरशन्यतायाः प्रथमाभ्चमिर्मपललभ्यते | श्रभावशून्यतायाः प्रथमाग्ड सिर्न पलभ्यते | खभावशून्यतायाः प्रथमाग्डमिर्नो पलभ्यते। श्रभावसखभःगवशून्यताथाः प्रथमाश्डमिर्नेोपलम्यते | अध्यात्मशन्यतायादितोयाग्छमिर्नो पलभ्वते | बदिद्धांश्न्यताया- दिनौयागमिर्नोपलभ्यते । wernafegiguararfeatansta- नापलभ्यते | श्ून्यताशन्यतायादितोयग्छमिनेपशग्यते | महाशन्य- तायादिनोयाग्धमिर्नीपलभ्यते | परमाधंशूल्यतायादितोयाच्छमि- नापलभ्यते । सं्तशन्यतायादितौवाग्छमिर्नापल्लभ्वते | अषद्छत- शून्यताया दितौयाग्डमिने पलभ्यते। श्रत्यन्तशून्यतायादितौयाग्डमि- नापखभ्यते । अनवरायशन्यतायादितौयाग्डमिर्नोपलभ्यते । अनव कारशून्यतायादितौथाग्डमिर्न पलम्धते | प्रतिशन्यतायाडितोया- भूनिर्नीपलभ्बते। अम्धश्म्यन्यतायादितौयाग्डमिने पलभ्ते | 191 ६४५९२ श्रत तादखिक्ता प्रञ्चापारमिता। सल्वणशुन्वतायाहितौयाग्डमि्नेपिशम्यते । श्रनुपलमाद्यन्यताया- featonsfatiqenat | अ्रभाक्धन्यतायादितौधाग्चमिर्नोपिखभ्यते। सखभावदयूल्यताथादितौयाशमिर्नोपलम्यते । श्रभावखभावदयल्यताया- दितीयाग्डमिर्नोपण्भ्यते | अध्यात्मून्यतायास्ततोथाग्मिरगेपशन्धते | afegiqearen- qatensfeaaivenst । चअध्याताबदिद्धाद्न्यतायास्ततोयाडमि- Niewadt । शून्यता शन्यतायासततौयाग्छमिर्नोपलभ्वते । महा- एन्यतायाखतोव श्धमिरनोपशन्ते । परमार्थशन्यतायास्ततौवाग्रमि- Stawadt । सं्छतश्यन्यतायाशतोयाग्धमिर्नो पन्ते । wee शन्यतायाखतोयाग्डमिनेपलभ्यते । अत्यन्तद्यन्यतायाखतौयण्मि- नोपलभ्यते । अगवराग्रशुन्यतायास्ततौयाग्मिरनेोपण्यते | wa ` कार श्न्यतााखतोयाग्डमिनेपिङन्यते । प्ररुतिशन्यतायाख्तोया- शमिरनेपखम्यते । = सब्वधन्ेशन्यतायाखलोयाग्मिर्नोपशभ्यते | रण शन्यतायाखतोधाग्डमिर्नोपशन्यते । अनुपलम्बद्यन्यताया - खतोवाग्ड मिनो पन्ते । श्रभावश्न्यतायाखतौयाग्धमिरनोपखभ्यते | SUA AA IAA पश्यते । WATT ATTA AT खतो वाग्डमिर्नोपिशन्यते | meet ग मिर्नोपशभ्यते। afegigearn- यत्थोग्डिभिर्नोपलभ्यते । श्रध्यातवदिर्धाशन्यतातुर्योश्मिर्गोप- सभ्यते | शुन्यताद्यन्यतायाखतुर्थो शमभिर्गेपिलन्यते | भरहाद्यन्यताथा- खतुर्योश्धमिर्नो पखन्वते । पर मार्थशन्यताव।खत्‌ चग्डिमिर्गोपश्भ्यते। । ं्तद्यन्वताथाखतुर्वोभू मिर्गोपकषभ्यते । असंस्त ुन्यतायाखतुर्यो- द श्मपरिवर्चः | १४ दद्‌ ufariqwat । अतयगादयन्यताया्तुरथे शि मिनो पन्ते । अनव- रायदन्यतायाखतु यगि मिरग पशभ्यते । अनवकारशन्यतायाद्तूर्यो- मिर्गी पभ्बते। प्रति शन्यतायाखतर्यो भूमिर्न पलभ्यते | सव्धग्ं ¬ शन्यतायाखतुर्थग्डिमिर्नोपखन्धते | सलचणद्यन्यतायाखतूर्योग्िनि- ने पलभ्यते | अनत्ुपलम्भशुन्यतायाखतुर्योग्डमिनेपिशग्यते | अभाय- श॒न्यतायाखतुरयोग्डिमिरनपखन्बते । सभा वशएन्यतायाखलतु्योग्रिमि- नोपखन्यते | श्रभावस्डभावदयूत्यतायाखतूर्थो मू मिर्नोपशभ्यते | अध्याताश्ल्यतायाः पच्चमौभूमिनपलन्धते । बदिद्ाशून्यताथाः पञ्चमो श faatqnaa | wenmafegigaarar: पच्चमोगमि- Atqenat । शन्यता शून्यतायाः पञश्चमौग्धमिनेपखभ्यते । मडा- gaara: पश्चमोश्.मिर्नोपशग्यते । परमाय द्यन्यतायाः पञ्चमो- भू मिर्नोपसशण्यते । शस्त शन्यतायाः पञ्चमौश् मि्भेपिशभ्बते | sierra: पञ्चमो भर भिर्नोपभ्यते । अत्धन्तशन्यतायाः पञ्चमो ग मिर्नापलन्धते । waarmee: पञ्चमौग्ध.मिर्नेोषि- सभ्यते । अनवकारशन्यतायाः पश्चमोग्ड मिनेपशन्यते । प्ररुति- yaaa: पञश्चमोग्ड मिर्नोपलखन्धते । weer: पञ्चमो- भू भिर्गोपलमभ्यते | खलचणशून्यतायाः पश्चमोग्ड मिर्मोपशन्यते | अलुपखन्भशन्यतायाः पश्चमोग् मिर्नोपकभ्यते । शभावदन्यतायाः पञ्चमो मिर्ञोपलभ्यते। खभावश्न्यतायाः पञ्चमौग्डमिर्गोपद्न्यते | अभावखभावद्एन्यतायाः पश्चमोग्धमिर्मो परन्यते | अध्यात्मश्यल्यतायाः वोन मिर्नापलभ्बते । afegiqeaarer: वहलोग्ध मिर्नापलखभ्यते । अध्यातमब हिद्धाशन्यतायाः वषोग्धमिर्नोप- १५२७ waarefaant Terqrcfaar | wera) शुन्यताशन्यतायाः वष्टो भिनेपिशभ्यते । महाशून्यतायाः षटोग्धमिर्नोपशग्यते। परमार्थशुन्यतायाः षष्टौग्ड मिनन पलभ्यते | संस्ञतशन्यतायाः षष्ठौग्धमिर्नोपलन्यते। श्रसंस्कतशन्यतायाः वष्टो गड भिर्नोपलन्यते | अत्यन्तद्यन्यतायाः षष्ठौग्ध मिर्नोपलभ्यते | अमवररागद्यन्यतायाः षष्टोग्धमिर्नोपलन्यते । अनवकारद्यन्यतायाः वष्ठौग्डमिर्नोपलभ्यते | प्र तिश्न्यतायाः षष्टोग्डमिर्नोपलभ्यते | सव्वेधमश्यन्यतायाः वष्ौग्धभिनें पलन्यते । खलखणशयुन्यतायाः वष्ठौग्धभिर्नेोपसभ्यते। अनुपश्चम्भद्यन्यतायाः wlbeafaaic- wat | श्रभावशून्यतायाः awshifaatiqnat । सखभावद्यून्य- तायाः षष्ठौग्ड मिर्नापलन्यते । श्रभावखमावद्यन्यतायाः षष्टौश्मि- aiqeat | अध्यात्मशून्यतायाः सक्नरमोग्धमिर्नोपलभ्यते । बदहिद्धांद्युन्यतायाः क्तमौग्ड भिनेपलन्यते । श्रध्यात्मबहिद्धाशन्यतायाः सप्तमोगमि- Alanna | श्रन्यताशूज्यतायाः सप्तमोग्डमिर्नोपलभ्यते। महा शन्य- नाथाः सप्तमो भिर्नोपलग्यते। परमाथेश्न्यतायाः सप्तमोग्डमि- नोपलभ्यते । संक्तश्एन्यतायाः सप्तमो श्मिर्नपलभ्यते । असंख्ञत- Qua: सप्तमौगश्ड मिर्नोपलभ्यते | wager: सप्तमौ- ग्भिर्नोपशन्यते । अनवर ग्रशन्यतायाः सप्तमौभूमिने पश्यते । अनवकारद्यन्यतायाः सप्तमोगश्ड मिर्नोपलभ्यते । प्रतिश्चन्यतायाः anata भिर्नोपलग्यते। equa: सप्तमोग्ट मिर्नोपशष्यते। . खखखणशुन्यतायाः सप्तमोग्ध मिर्नोपशन्यते। square: सप्रमौग्ड मिर्नपलभ्यते | श्रभावद्युन्यतायाः सत्तमौग्धमिर्नापशभ्यते | रण्मपरिवन्ेः | १५२५ खभावशन्यतायाः सप्तमोग्ड मिन पशभ्यते | अभावसखभावद्ून्यतायाः सक्तमोग्.सिर्मोपिशभ्यते | | WMATA अष्टमोश्रमोरनोपलभ्यते | बहिद्धांद्ूल्यतायाः अष्टमो श मिर्नोपिलग्यते | श्रध्याक्मबदहिद्धाशन्यतायाः श्र्टमौग्मि- नोपलन्यते । शन्यताशयन्यतायाः श्र्टमोग्धमिर्नापलभ्यते | महा- ware: रष्टमोग्छमिर्नोपलभ्यते । परमाथेद्यन्यतायाः श्र्टमौ- ग्भिर्नोपशभ्यते । dea: अष्टमोग्ड भिर्नेपिशलन्यते | असंस्कतशन्यतायाः श्रष्टमोग्मिर्नोपलभ्यते। शअत्यन्तशून्यतायाः अष्टमोग् मिर्नापलन्यते । श्रनवरायश्यून्यतायाः श्र्टमोग्मिर्नेोप- खन्यते | श्रनवकारशन्यतायाः ssalafaatamaa । vEfa- Warn: शर्टमोग्मिर्नेपिलन्यते | सन्वधशन्यतायाः weat- afatiqnat | खलच्णश्यन्यतायाः श्रष्टमोग्डमिर्नोपलभ्यते | अरसुपलम्भश्न्यतायाः श्रष्टमोग्ड मिर्नेोपलभ्यते | श्रभावश्न्यतायाः अष्टमोग्डभिर्नेोपलभ्यते | खभावश्यन्यतायाः श्र्टमोग्मिर्नोपलग्यते | अभावखभावश्चन्यतायाः श्रष्टमोग्ड मिनो पलम्यते | अध्यात्यमशून्यताया नवमोग्डमिर्नापलन्यते । ब दिद्ाशन्यताया मवमौोग्ड मिर्नोपलग्यते । श्रष्यात्मब दद्ध शून्यताया नवमौग्रमिरनोप- लभ्यते | शन्यता शून्यताया नवमोग्डमिर्ने पश्चभ्यते | महाश्न्यताया नवमोश्ठ मिर्नेोपलभ्यते | पर मायश्यन्यताया नवमौग्डमिर्ना पलभ्यते | amare नवभमौग्डमिर्नोपलन्यते। Tega नवमौ- ग््मिर्नोपलब्यते। शअत्धन्तशन्यताया भवमोग्डमिर्नोपशभ्यते | नवरा यश्यन्यताया नवमोग्डभिर्नोीपलग्यते | श्रनवकारश्यन्यताया ward waare feat प्र्चापारमिता। नवमौ ग्धभिर्नेपलभ्यते । प्रशतिदयूञ्यताया aaah fatiqnad | GAULT “waathrfaaiqeat । | q@eqoemrea waahafaaiqenat । अगुपलम्मष्यन्यताथया गवमोग्ध मिरनोप- सभ्यते | wage नवमोग्ड मि्भपलभ्यते । खभावशून्य- ताथा गवमरौग्ड भिर्नोपलभ्यते। श्रभावस्लभावश्यन्यताया गवमौ- ग मिर्भोपखभ्यते | अध्या्मश्यन्यताया दश्मोग्ड भिर्गोपरभ्यते | बडिद्धाशूल्यताया दश्रमौग्व मिरनोपलशभ्यते। अध्यात्मबदिद्धाशन्यताथा दश्मोगभि- atawat । श॒न्धताशून्यताया दश्रमोग्जिर्मोपलभ्यते। महाशल्य- ताया दश्रमौग्डभिर्नोपलन्यते। परमा यशूल्यताया दशमोग्मि- aiqwmadt | aqua दश्रमोग्ड मिना प्रणन्यते । weg शून्यताया दशमौग्ड मिना पलम्बते। अत्यन्तद्यून्यताया दश्मोौ- ग मिरे पश्भ्यते । अनवराग्रद्यज्यताया द श्मोग्मिर्गोपलभ्यते | waa दग्रमोभूमि्नोपख्षभ्यते । प्रशुतिशल्यताथा दग्रमौभूमिर्गोपखन्धते | SAUTE द मो भूमिर्भोपखभ्ते | खलखणद्यूल्यताथा द गमोभूमिर्नोपखन्यते । अनुपलगमशन्यताया दग्रमौभूमिनोपशन्धते । अभावश्न्यताया द ग्रमौभूमिर्नोपभ्यते | SAAT द श्रमौमूमिर्गोपशभ्यते । शरभावस्रभावश्न्यताथा दथमोभूभिनपखन्वते | vena Barta हि BUA प्रथमाभूम्बनुपलनििखपलखम्यते ग -मोपखभ्यतेऽत्यन्तविश्द्धितासुपादाथ | न दितोयाभूम्बतुपखयिदप- wad ग नोपखन्बतेऽत्यन्त विश्द्धितासपादाय। न ठतोज्राभूम्यनुप- दशम परि वर्लैः। ११४९७ afaqamat म नोपलग्यतेऽत्यकविद्णद्धितासुपादाय । भ चतुर्थो भूम्यशुपशन्पिरुपलभ्यते न गोपलम्यतेऽ्यनाविश्टद्धितासुषा- दाष । न पश्चमोभूम्यलुपशलयिर्पलभ्यते ग गोपखभ्धतेऽत्यना- विग्टद्धितासुपादाथ। न वषटोभूम्यरुपञ्चसिदपखभ्यते a नोप- लभ्यतेऽत्यन्त विद्ुद्धितासुपादाय | न सप्तमौभूम्बतुपशयिदपलन्यते a मोपलग्यतेऽत्यन्त वि्टद्धितामुपादाय। नाष्टमोभम्बनुपशसिरप- लभ्यते न भोपशभ्यतेऽव्यनविद्द्धितामुपादाय। ग गवमोभूम्यलुप- जलसिरपलभ्यते न नोपकभ्यतेऽत्यन्विश्दद्धितासुपादाय। न दश्रमौ- भम्बतुपलसिरपखभ्यते न नो पल्ण्यतेऽव्यन्त विग्ुद्धितासुपादाय | samara स्परिपाको गोपलभ्यतेत्यन्त विष्णद्धिता- मुपादाय । बदिद्धाश्यन्यतथा सत्वपरिपाको गोपरभ्यतेऽत्यन्तविश्डु- fgargaiata | श्रध्यात्मबदिद्धाशूल्यतथा सत्वपरिपाको नोप- लभ्बतेऽव्यन्तविष्डद्धितामुपादटाय | शून्यताशन्यतया सत्वपरिपाको नोपणभ्यतेऽत्यन्तविष्डद्धितासुपाराय। मडहाशन्यतया सत्वपरिपाको मोपखन्यतेऽ्यन्तविद्द्धिता मुपादाय | ware» खच्वपरि- पाको मोपलभ्यतेऽत्यनकविश्द्धितासुपादाय | सक्छतशून्यतया qe- परिपाको नोपशन्यतेऽत्यन्तविशद्धितासु पादाय | Weare सत्वपरिपाको नोपखभ्यतेऽत्यन्त विश्द्धितासुपादाय। अल्धन्तद्यन्यतया सत्वपरिपाको नमोपणशभ्यतेऽत्धकविश्द्धितासुपादायथ | watrTa- शून्यता स्वपरिपाको नोपशभ्यतेऽत्यन् विशठद्धिताञ्पादाथ | अनवकारद्यम्यतया सश्षपरिपाको गोपखमग्यतेऽत्यम्तविदएद्धिवामुचा- दाच । प्रहृतिश्यून्यतया शत्नपरि पाकौ गोपलन्यतेऽ्यन्तविष्डद्धिता- , व \ ज ण्रतसादश्डिका परश्नापारमिता। सुपादाय । अम्वधन्मशन्यतया सत्वपरिपाको नो पलभ्यतेऽत्यन्तविश- fgargurera | खलचणशन्यतथा सत््वपरिपाको नोपलन्यतेऽत्यन्त- वि्टद्धितासुपादाय । असुपखम्भश्यन्यतथा सत्वपरिपाको नो पलभ्यते- इत्न्नविशद्धितासुपादाय । अभावशून्यतया सत्वपरिपाको नोप- छम्यतेऽत्धन्तविग्द्धिताञ्ुपादाय | सखभावश्ुन्यतया सत्वपरिपाको गोपसग्यतेऽत्यन्तविष्डद्धितालुपादाय | अभावखमभा वश्यन्यतया . घत्वपरिपाको नो पलभ्यतेऽत्यन्त विष्रद्धिताञ्चुपादाय | ्ध्यात्मश्यन्यतया बुद्धकेचपरि एद्धिने पलभ्यतेऽत्यन्तविश्द्धिता- मुपादाय । बदिद्धाशन्यतया बुद्धखेचपरिष्टद्धिरनापरभ्वतेऽत्यन्त- विषद्धितासुपादाय | श्रध्यात्मबदिद्धशन्यतया बुद्धच्चपरिण्ड्धि- न पणभ्यतेऽत्यन्तविषश्टद्धितासुपादाय । शन्यताशल्यतया बुद्धचेच- परिगश्डुद्धिर्नोपलषभ्यतेऽत्यन्त विग्ररद्धितामुपादाय । महाशून्यतया बुद्धकेचपरिष्टद्धिनोपलभ्यतेऽत्यन्तविशद्धितासुपादाय । परमाथं- शूल्यतथा बुद्धचेचपरि द्धिर्नोपलभ्यतेऽत्यन्त विष्ररद्धितासुषादाय | wag बुद्ध केचपरिशद्धिरनपलभ्यतेऽत्यन्तविद्णद्धितासुपा- दाय । असंस्तशून्यतया बुद्ध चपरिश्टद्धिरनेपरभ्यतेऽत्यन्तविष्- द्धितासुपादाय | श्रत्यन्तदूल्यतथा बुद्धकेचपरिणएद्धिनापशन्यते- ऽत्यन्त विश्द्धितासुपादाय | अनवराग्रशून्यतया बुद्धदनपरिश्ड्धि- नोपशभ्यतेऽव्यन्तविष्टद्धिताभुपादराय | श्रनवकारशन्यतया बुद्ध सेचपरिएद्धर्नेपश्भ्यतेऽत्यन्तविश्ररद्धिताज्षुपादाय | प्रकतिश्यून्यतया बुद्धखेचपरिष्रद्धिरने पलभ्यतेऽत्यन्तविषश्द्धितामु पादाय | aaa gar बुद्केबपरिशद्धिनपलभ्यतेऽत्यन्तविष्द्धितामुषादाय | दश्रमपरिवन्तैः। १४५२९ aT बुद्ध चचपरिशद्धिरनोपल्यतेऽ्यन्तविश्डद्धिता- मुपादाय । waa बुद्धच्ेनपरिशद्धिरनोपशन्यतेऽत्यनं- विश्ुद्धितासुपादाय । wigan बुद्ध देचपरिष्टद्धिरनोप- लभ्यतेऽत्यन्तविषश्द्धितासुपादाय | सखभावशून्यतया बृद्धचेचपरि- शद्भि पलभ्यतेऽत्यन्त विश्टुद्धितासुपादाय | श्रभावसखभावशन्यतयथा बुद्धखेनपरि शटद्धिरनेपलभ्यतेऽत्य न्त विश्एद्धितासुपादाय | अध्यात्मशएन्यतया पञ्चच षिमो पलभ्यने | बहिद्धाशन्यतया पञ्च- चचुं षिनोपशभ्वन्ते। अरध्यात्मव दद्ध शन्यतया Tyas षिनो पलभ्यन्ते। शून्यता शल्यतया पञ्चचचषिनोपलन्यन्ते। महाशून्यतया शञ्चचचंषि- नोपलभ्यन्ते । परमायंशून्यतथा पञ्चचचु षिनो पलभ्यन्ते। Tea शन्यतया पञ्चचचंधिनोपलभ्यन्े | श्रसं्तशन्यतचा पञ्चच षिनोप- लभ्यन्ते | श्त्यन्तशन्यतया पञ्चयचुंधिमो पलभ्यन्ते । SATU पञ्चच धिनो पलम्यन्ते । अरनवकारशन्यतया पञ्चचचं षिनो परभ्यन्ते । परशतिशचूल्यतथा पञ्च वचंषिनो पलग्यन्ते। TUM पञ्च- चच षिनो पलभ्यन्ते । खशचणशन्यतया पश्चच्ूषिनोपसभ्यन्ते | ्रलु- पलम्भशुन्यतया WIS पिनो पशन्यन्ते। waa पञ्चचचषि- samara | सखभावशून्यतया पञ्च चचुं षिनोपभ्यन्ते। श्रभावसभाव- शएन्यतया पञ्चचचषिगोपलभ्यन्ते | श्रत्यन्तविषश्द्धितामुपादाय | एवं we gad बोधिसत्नो महासत्वः प्र्ञापारमितायां चरन्नलुपलम्भयोगेन सव्वधर्म्राणां महायानेन सर्व्वाकारश्नतार्यां स्थास्यति ॥ ° ॥ श्रतसादखाः प्रज्ञापारमिताया दशमः परिवत्तेः ॥ ° ॥ 192 © अथ रक्षादशटः परिवत्तः ॥ अथायुभ्माम्‌ सुग्तिभंगवन्तसेतदवोचत्‌ | महायानं महायान- भिति भगवश्नुच्यते खदेवाद्ुरमातुषं लोकमभिग्डयनिर्यास्ठति ते भोष्यते महदायानमिति। श्राकाश्रसमं भगवस्तग््हाथान। यथाकाशे श्रपरमेयानामसंस्येयानां अत्वानामवकाश्ः | एवमेव भगवश्नस्िन्‌ महायाने श्रप्रमेधानामसंख्येयानां सत्वानामवकाशचः | अनेन भगवम्‌ पर्यायेण महायानमिदं गो धिखल्वानां महासत्वानां | न चाऽस्य महायानस्याङ्गमो वा निगेमो वा ख्यानं वा gwd) भापि पर्थ्वाको नाऽपरान्ो म मध्यः। तद्यथापि नाम warms Marat वा ewa न निगमो वा gaa न खानं इश्यते | एवमेव भगवन्न महायानस्य नेवागम उपशषभ्यते a faa उपलभ्यते माद्याभसुपलभ्यते । तद्यथापि नाम भगवनाकाशस्य Ra yi उपलभ्यते नाऽपराग्त STMT न मध्य उपलभ्यते | श्ष्वषमताश्जुपादाय | एवमेव WITH महायानस्य नेव पूर्वान्त SAMA ATI SIMA न मध्य उपलभ्यते । धध्वसमताया म मिदं भगवन्‌ यदुतमहायानं | तस्माग्महायानं महायानमिल्युच्यते | भगवानाइ। एवमेतत्‌ GAd एवमेतग्प्हायानमिदं shrews aye षटपारभिताः । दानपारमिता गओौशपारमिता चखान्तिपारमिता वौय्येपारमिता ध्यानपारमिता प्रन्नापारमिता | शकादश्पररिवत्तैः। ९४९१ cequd बोधिसत्वस्य महासत्वस्य महायानं । पुनरपरं gud बोधिसत्त्वस्य महासक्स्य महायानं यदुत ॒सम्बधारणौसुखानि सव्वसमाधिभुखानि | शरक्रम समाधिः। रन्नसुद्धा क्माधिः। सिंहविक्रौ डित समाधिः सुचन्द्र समाधिः। चद््रध्वजकेतु समाधिः। aauaza समाधिः। विलोकितमूद्धं समाधिः । धष्धंधातुभियतः समाधिः । नियतध्वजकेतुः षमाधिः । ag: षमाधिः । ख्वेधण्े- प्रवेशसुद्धा बमाधिः। समाधिराजसुप्रतिहितः समाधिः | रश्िपरसुक्ः समाधिः। TAYE: समाधिः | समुद्धतः समाधिः 1 निरूकिनियत- प्रवेश्रः समाधिः अरधिव्नसप्रवेशः षमाधिः। दिजि्ोकितः समाधिः । साधारणसुद्रा समाधि । असम्ममोषः समाधिः। सव्वेध्मंसमवसरणएसागरमुद्धा समाधिः। ्राकाश्रस्फुरणः समाधिः | agree: समाधिः । ष्वजाय्केयुरः षमाधिः। इन्रकेतुः खमाधिः। ओओोतोऽनुगेतः षमाधिः। faefaafaa समाधिः। ग्यन्यस्तः खमाधिः। Tune: समाधिः। वेरोचनः समाधिः । WAT: षमाधिः। अगिकेतख्धितः खमाधिः। fafaa: खमाधिः। विमश्प्रदौषः समाधिः । श्रनन्तप्रभः समाधिः। प्रभाकरः समाधिः | समन्ताव- भाषः wat) mga wate: विमलप्रभः समाधिः। रतिकरः सखमाधिः। विदयुख्रदोपः समाधिः । see: समाधिः । अजेयः समाधिः । तेजोवतो समाधिः | चयापगतः wary: | afag: समाधिः। श्रवितकंः समाधिः। इय्यप्रदौपः समाधिः | चन््रविमलः समाचिः। प्रन्नाप्रदोपः समाधिः। शृद्धप्रतिभाषः समाचिः। श्राललोककरः समाधिः काराकारः माभिः १५ द्र्‌ waatwfant WatatTefaat | slaaaq: समाधिः । वञ्जोपमः warfa: | feanfafa: aarfk: | खमन्ताखोकः खमाधिः। खप्रतिहितः समाधिः। रन्नको टिः समाधिः। वरघम्मसुद्रा wah | सब्बेधश्ेसमता समाधिः । Tian: समाधिः | warga: समाधिः । अविकिरणः समाधिः । wea पदप्रभेदः खमाधिः। समाचरावकारः समाधिः । श्रश्रापगतः समाधिः | आरभ्बणएच्छेदनः समाधिः । श्रविकारः समाधिः। श्रप्रकारः समाधिः। नामनियतप्रवेश्रः समाधिः। अनिकेतचारो समाधिः। तिभिरापगतः समाधिः। चारिचवतौ समाधिः, अचलः समाधिः । fasaate: समाधिः । सब्व॑शुणएसद्चयगतः समाधिः | सितनिखिन्तः समाचधिः। इएभपुष्पितश्डद्धिः vara: अनन्तप्रतिभानः wah: | श्रसमसमः समाधिः । स्वधर्मा तिक्रमणः समाधिः । परिच्छेदकरः समाधिः। विमतिविकिरणः समाधिः | निरधिष्ठानः माभिः । एकन्यूदः समाधिः । आकाश्राभिनिहीरः समाधिः । एकाकारः समाधिः श्राकारानवकारः समाचिः। नेवं धिकसर्व्वेभवतलापगतः varia: |) सद्धेतदतप्रबेश्ः warfe: | गिरिबोषाच्र विसुक्तः समाधिः | ज्वलनोल्का समाधिः | लच्ण- ufamua: समाधिः । safaafaa: समाधिः । सर्व्वाकारवरो- पेतः समाधिः । सव्वेदुःखनिरभिनन्दौ समाधिः । अ्रच्यकरण्डः समाधिः। धारणीमतिः समाधिः | सम्यक्रमिश्यालसंग्रघनः समाधिः। सन्वरोधविरोधासंप्रशमनः समाधिः । fanaa: समाधिः | म्रारवतौ समाधिः । परिपृेचन्रविमलप्रमः शखमाधिः । विदयुक्रभः समाधिः । महाव्यूहः समाधिः । सव्वाकारप्रभाकरः समाधिः । रकाद श्परिवन्तः | CURR समाधिखमता समाधिः। शअ्रजोधिरजोनययुक्रः शमाधिः। शररणसमवसरणः Barly: | अ्ररणसरण सम्पैसमवसरणः खमाचिः। अनिशम्भनिकेतनिरतः समाधिः | तयतास्ितनिखिन्तः समाधिः। aH MAA: समाधिः | वाद्षलिविघ्वसनगगनकनल्पः समाधिः। श्राकाशासङ्गविमुक्रिनिरूपणशोपः समाधिः । इदमुच्यते बोधिसत्वस्य मरहासच्वस्य महायानं | पुनरपरं qua बोधिसत्वस्य महासत्त्वस्य महायानं । यदुता- च्यात्मश्न्यता | बहिद्धाशन्यता । श्रध्यात्मबदिद्धाश्न्यता । शन्यता- शन्यता | महाशन्यता | परमायशन्यता | SAAT | Wea शन्यता । श्रत्यन्तश्ुन्यता । श्रनवराय्रशून्यता । अनवकार श्न्यता | प्रतिश॒न्यता | VAY | खलच्णशन्यता । अलुपखम्भ- शन्यता । श्रभावश्यन्यता । खभावशन्यता । श्रभावसखभावश्युन्यता । CYA बोधितस्य महासत्त्वस्य महायानं | पुनरपरं gad बोधिसत्वस्य महासत्वस्य महायान । यदुत चलारि श्णृत्युपस्थानानि । चत्वारि सम्यकूप्रहाणानि। चलार्‌ खद्धिपादाः। पश्ेख्ियाणि। पञ्चब्लानि । सप्तबोध्यङ्गानि । आर्य्याष्टाङ्गमामेः | श्रायेसत्यानि । ध्यानानि। अप्रमाएनि। श्रारूप्यषमापत्तयः | wet विमोच्ाः। म वा नुपूम्बेविदहारसषमा- पन्तयः। शून्यतानिमिन्ताप्रणिडितविमोचमुखानि। wf: समा- धयः । धारण्तौसुखानि। दश्वयागतबलानि। चलारि वैश्रारद्याभि। are: प्रतिखम्निदः । महाकरुणा । श्रष्टाद शावेणिकनुद्धधम्भाः | द्दभुष्यते बोधिषत्वश्य AME महायानं । यत्‌ पुनः खश्धति- १५१७ waaay faa प्रञ्चापार्मिवा। रेवमाइ । स्देवमादुषाशरं लोकममिग्धवतच्महाथानं frate- तौति। कतमख सदेवमातुषाखरलोकः। यदुतकामधातः। रूपधातुः। शआ्रारूप्यधातुः ष चेत्‌ खुग्ते कामधातुस्तथता भविव्यद वितथता श्रनन्यतथताऽविपरोतो तं सत्यं यथावन्ित्यो- ya: श्ाश्चतः। शअ्रविपरिणामधर्ाभावोभविव्यत्‌नेदं महायानं सदेवमादुषासुरं शलोकमभिगश्डयनिरयास्यत्‌ । यद्मात्तडिं qi कामधातुः कन्तो fasfaa: सन्दभिंतः। भ्रनित्योऽभरुवोऽशाश्वतो विपरिणामधर्म्ां श्रभावः। तस्मान्तन्महायामं शदेवमानुषासुरं लोकममिश्धयनिर्याश्यति । स चेत्‌ gad रूपधातुस्तयताऽभविष्यत्‌ अवितथता श्रनन्यतयता विपरोतो ad सत्थं aurafaatys श्राश्चतः अविषधरिणामधर्राभावोऽभविग्यत्‌ । नेदं मद्दायान सदेव- मानुषासुरं लोकममिग्डयनिरयास्यत्‌ । aerate gaat रूपधातुः करितो विटयितः सन्दभितः। श्रनित्योऽधुवोऽग्ाश्वतो विपरि- णामधर््माऽभावस्तस्माग्महायानं सदवमानुषासुरं लोकममिगश्य- fratafa । स चेत्‌ gaat श्रारूप्यधातुस्यताऽभविष्धत्‌ | अरवितथता श्रनन्यतयताऽविपरितं wa सत्य यथावश्जित्यो ya: श्राश्चतोऽविपरिणामधर्माभावोऽभविष्यत्‌ । नेदं महायानं सषदेव- मादुषासुरं शलोकमभिग्धयनिर्यास्यत्‌ | awafe git रूपं कल्पितं विटथितं weft । इदं सव्वैमनित्यमघरुवमशाश्वत विपरिणामधम्मं अ्रभावस्तस्माग्मदायान सदेवमानुषासुरं लोकभनि- -waufaatafa । स चेत्‌ gud बेदनातयताऽभविष्यदवितयता- ऽनन्यतयता श्रविपरौताश्ता सत्यायथावनित्याभुवा शाश्ता श्रवि- रक्षादशपरिवन्तैः। १४९५. परिणमधर्भिणौ म खनल्वभावोऽभविग्यत्‌ नेदं महाथाभं wa- मागुषाखरशोकममिग्धयनिरयास्यत्‌ | यस्मात्तं Bud वेदना- afear विढयिता सन्दभिता। इदं सब्वेमनित्यमधुवमश्राश्तं विपरिणामधरम्नाऽभावस्तस्मान्महायानं सदेवमानुषासुरलोकममि- ` wafaatfa | ख चेत्‌ gad संन्नातथयताऽभविश्द्‌वितयताऽनन्य- तथताऽविषरोताग्डतासत्या यथावन्नित्याघ्रवा ग्राश्चताऽविपरिणम- धर्मिणो म खख्वभावोऽभविव्यन्नेदं महायानं सदेवमानुषासुर खोकममिग्धयभिरयास्यत्‌। यस्मात्तं gaa सन्ञाकण्िता विढटयिता सन्दभिता । ददं स्वेमनित्यमघरेवमश्ाश्वतं विपरिणामध््माभाव- सस्माकाहायानं शदेवमानुषाख्रं खोकमभिष्ंयनिर्याति। ख चेत्‌ aad शंखारास्तथाऽभविय्यन्नवितथा श्रनन्यतया श्रविपरिश्ठता- सत्या यथावन्नित्या्रुवाः शाश्वता श्रविपरिणामधर््ाणः। म खल्व भावोऽभविग्धेदं महायानं शदेवमानुषाऽखुर लोकमभिग्य- निरयाख्यत्‌ । aerate सन्ते sec: कलिता विटयिताः सन्द्भिताः । इदं सव्वमनित्थमघुवमश्ाञतं विपरिष्णमधराऽभाव- सस्माश्महायानं खदेवमालुषाऽखुर लोकमसमिग्धयनिर्थाति। ख चेत्‌ waa विज्ञानं तथाऽभविच्यद वितथाऽनन्यतथाऽविपरोत तं सत्थं चथावन्नित्थं प्र वमशाश्चतमविपरिणामधग्नं ग aerator aes महायानं सदेवमानुषाऽसुर लोकममिश्धयनिरयाश्यत्‌ । यस्माच aut विज्ञानं कल्पितं विटयितं सन्दभितं ददं सव्वमनित्यमभ्‌,व- ward विपरिणामधर्माऽभावस्तस्नाम्महायानं सदेवमानुषाश्युर शोकमसमिश्यनिर्याति । cya waaretent प्रन्नापारमिवा। a रेत्‌ aaa चचुसथाऽभविव्यदवितथाऽनन्यतथाऽविपरोतं agi Wey aerated भर वं शाश्चतमपरिषामध् । न खष्वभावो- ऽभविव्यन्ेदं महायानं शटेवमारुषा खरं शोकमभिग्डयनिरयास्यत्‌ | धस्मान्षदिं aaa oe: afer विठयितं खन्दभिंत । इदं सव्ये मनित्यमप् वमणाख्तं विपरिष्ामधराभावस्तखान्महायान सदेव araargt शोकमभिनिर्याति। स चेत्‌ quad ओचं तथा- ऽभविव्यद वितथाऽनन्यतथाऽविपरोतं तं सत्यं यथावन्ित्य v4 श्ाश्तमविपरिणामधम्नं न खकर्वर्भा वाऽभविग्यन्नेदं महायानं खदेव- मातुषासुरं शोकमभिग्रयनिरयाष्यत्‌ । aarafe gaat ओ afer fasfad wef । ददं स्वेमनित्यमभर,वमश्राश्तं विपरिष्णामधर््ाभावस्तश्मान्भदायानं सदेवमानुषाखरं शछोकमभि- भयनिर्याति। स चेत्‌ qua घ्राणएस्तयाऽभविष्यद्‌ वितयाऽनन्यतथा ऽविपरितं शतं सत्यं यथावन्नित्यं भर वं ग्राख्चतमविपरिणामधगो म॒ खस्वभावोऽभविव्यन्नेदं महायानं सदेवमालुषाऽखुर लोकमभि- wafrateq | यस्मान्तरं gat we afea विटयित aafitd । इदं सव्वैमनित्थमर,वमश्नाश्चतं विपरि णामधम्माभाव Wary Tanager लोकमभिग्डयनिर्याति । ख चेत्‌ wae fast तथाऽभविष्यद वितथाऽनन्यतयाऽविपरोताग्डतासत्यायथाव- ित्थाभर वाश्नाशताऽविपरिणामधब्धिणौ न खल्वभावोऽभवियन्ेदं महायानं सदेवमानुषाखुर लोकमभिग्धयनिरयास्त्‌ । तस्मान्तहि „ gaa fast afer fasfam खन्दर्भिता । इदं सब्वमनित्यम- waned विपरिषणामधर्माभावरसमाक्महायानं FETA TINA रकाद ग्रपरिवन्तेः। १५९७ लो कमभिग्धयनिर्थाति | स चेत्‌ Gat कायस्तथाऽभविषयदवितथा- ऽनन्यतथाऽविपरौताग्डसः सत्या यथावन्नित्याप्रुवः शाश्वतोऽविपरि- aa wal खस्वभावोऽभविव्यणेदं महायानं सदेवमालुषाऽसुर शोकममिश्यनिरयास्यत्‌ । aarafe gaa कायः कल्पितो faafan: खन्द्भिंतः। ददं सव्वमनित्यमप्रुवमशराश्वतं विपरिणाम- धर््माभावस्तस्मान्महायानं सदेवमालुषाखुर लोकममिश्वयनिर्धाति । ख चेत्‌ gua मनस्तथाऽभविव्यद वितथाऽनन्यतथाऽविपरौतं श्तं त्थं यथावन्जिल्यं भ्रुवं शाश्चतमविपरिणामधश्मे न॒ खल्वभावो- ऽभवि्यसेदं महायान सदेवमात॒षाखुर शोकममिग्यनिरयास्यत्‌ | agrafe gua ममः कल्पितं fasfaa सन्दभिंतभिदं सम्बेम - नित्यपुवमश्ाश्वतं विपरिणामधर्ब्ाभावस्तसान्महायानं षदेव मानुषासुर लोकमभिश्यनिर्याति । स चेत्‌ सुभूते रूपन्तथाऽभवि्यद्‌ वितथाऽनन्यतथाऽविपरौत तं सत्यं यथावन्निल्यं wa श्रा शतमपरि णामघम्मे न खस्वभावो- ऽभविष्यन्नेदं महायानं सदेवमानुषासुरं लोकमभिश्डयनिरयास्यत्‌ | यस्मान्तङ्डिं qua खूप afed fasfad खन्दभिंतमिदं सव्वे- मनित्यमघुवमशाश्वतं विपरिणामधर्म्ाभावस्तसमान्महायानं शदेव- मानुषापुरं जोकममिग्धयनिर्याति। स चेत्‌ gad शब्दस्तया- ऽभविग्यद वितथाऽनन्यतथाऽविपरोतं गतः सत्यः यथावज्ित्याभ्रुवः argatsfaufcaraual न खल्वभावोऽभविग्यथेदं महायानं सदेव- मानुषासुर लोकमभिग्रयनिरयाश्यत्‌ । aarafe Gat शब्दः afer विटयितः सन्दरभिंतः इदं सव्वेसमनित्यमधरुवमशराश्वत 1९ quae waaay fear aymarefaar | विपरि्णमधर्प्राभाषस्तस्माकाहाथानं सदेवमानुषाख्रं शोकमभि- गयनि्थाति । ख चेत्‌ Bud गन्धस्तथाऽभविव्यदवितथाऽनन्यतथा- ऽविषरौतो गतः सत्थः यथावज्नित्धोध्रुवः शाश्तोऽविपरिणामधरा व्ठ्वभावोऽभविय्यखेरं महायानं शदरेवमानुषासुरं शोकमभिग्धय- निरयास्यत्‌ | warafe gat गन्धः कश्पितो विढठयितः शन्द- भिंतोऽनित्योऽप्रवाऽच्ाश्चतो विषरिणमध््माभावससाखदायामं सदेवमारुषाखरं शोकमनमिग्धयनिर्याति। स चेत्‌ gaat रसस्तया - ऽभविशद वितथाऽनन्यतयाऽविपरोवो गतः सत्यो यथावन्भि्धोधुवः श्राश्चतोऽविपरिशामधन््ा न खण्वभावोऽभविद्यष्येदं महायानं सदेव- मातुषाखरं शोकमभिश्डयनिरथा्टत्‌ । यस्मान्नहि eat रसः afer fasfen: सन्दभिंतोऽनित्थोऽ्रुवोऽशाश्वरतो विपरिणाम- धर््ाभावस्तस्माकहायानं सदेवमाशुषाऽसुरं लो कममिश्धयनिर्थाति। स Sq gat स्यश्ंस्तथाभविव्यदवितथाऽनन्यतथाऽविपरोतो अतः सत्यो थथावन्नित्यो ya: शाश्तोऽविपरिणामधम्ां 4 खल्वभावो- ऽभविष्यखेदं महायानं सदेवमानुषासुर शओोकमभिग्यनिरयास्यत्‌ | aerate gut wi: afeat विटयितः सन्दभितोऽनित्थो- gsm विपरिष्णमधर््राभावस्तख्मामहायारं सदेवमागुवाश्वर शोकमभिग्धयनिर्याति। स चेत्‌ gat walernsafaacfa- तथाऽनन्यतथाऽबिपरोताः सत्धायवावन्नित्याभ्‌,वाः wee अविः परिण्णामधर््ाः ग खख्वभावोऽभविग्यष्दं महायाने सदेवमागुषाद्र ~ शलोकमभिग्धयनिर्थाति | ख चेत्‌ wat wefan तथाऽभविग्यद्वितथाऽनन्यतथा रकाद श्रपरिवततैः। १११९९ ऽविपरोौतं लं सत्थं यथावन्न भरव श्ाञ्जतमविपरिशमधषमो न खस्वभावोऽभवि्यसेदं महायानं सदटेवमानुषासुरं लोकमभिभ्वय- निरयास्यत्‌ । aarafey gaa चचुधथिविश्चानं कशयितं fasta न्दभितमनित्धभ्‌ वमश्राशवतं । विपरिणामधर््ाभावससमाग्धमहायानं सटेवमारुषासुरं लोकममिग्डयनिर्याति। ष चेत्‌ सुश्ते waaay तथा भविव्यद्वितयाऽनन्यतयाऽविपरोौतं शलं सत्थं ययावजित्य भ्र.षं शाश्चतमविपरिणणमधम्मे न खण्वभावोऽभविव्यखेदं महायानं सदेव- मानुषासरं शोकममिग्धयनिरथाख्यत्‌ । warnfe सु्धते ओच- fam कच्तं विढयितं सन्दभितमनित्थमधर वमश्राश्वतं विपरि- ामधर्ष्माभावस्तस्माशदहायानं सदेवमानुषाऽखरं लोकमनिण्डय- निर्याति । घ चेत्‌ eae घराफविन्नानन्तथाऽभविब्यद वितयाऽनन्ब- तथाऽविपरोत तं सन्धं aurafaa ya शाश्तमविपरिणणम- धम्म न खल्वभावोऽभविष्यखेदं महायानं सदे वमानुषाखरं शो क- ममिमूयनिरयाख्छत्‌ । aarafe gad wefan कच्तं विढयितं सन्दमितमनित्यमप्र्‌ वमश्राश्वतं विपरिणामधर््रामाव- सस्माकमहायानं स्देवमानुषाखुर शोकमभिग्छयनिर्याति ' स चत्‌ gaa जिड्ाविन्नानं तथाऽभविग्यद्‌ वितथाऽनन्यतथाऽविपरौतं भतं सत्थं यथावज्नि्यं ya शाश्चतमविपरिणामधम्मे म खल्वभावो- ऽभविव्यखेदं महायानं सदेवमानुषाखुरं शोकमभिग्डयनिरयाच्यत्‌ | थस्मान्तद्धिं gut fasifama कण्पितं विटयितं बन्दभितम- नित्यमप्र वमश्रा खतं विपरिष्णमधर््ाभावस्तस्मान्मदायानं बदेव- मातुषासुर णोकममिश्वयनिर्याति। @ चेत्‌ aaa aaa १५ 8 ० रतस लिकंा प्रक्षापारमिता। तथाऽभविव्यद वितथा ऽमन्यतथाऽविपरोत श्तं सत्यं ययावज्नित्यं yal आश्वतमविपरिणामधन्न न॒ खस्वभावोऽभविव्येदं महायानं खदेव- मानुषासुर लोकभभिग्वयनिरयास्यत्‌ । aerate gud काय- विज्ञानं कलित विटथितं सन्दभितमनित्यम्र, वमश्राञ्चतं विपरि- पामधर्क्ाभावस्तस्मागदायानं सटैवमामुषासुरं शोकमभिग्धय- निर्याति । स सेत्‌ qa मनोविज्ञानं तथाऽभविव्धद्‌ वितथाऽनन्य- तयाऽविपरोतं शतं सत्यं यथावज्नित्यं ya शाश्वतमविपरिणामधम्न म॒ खल्वभावोऽभविग्यषेदं महायान सरेवमानुषासुर लोकममि- भूयनिरयास्यत्‌ । यस्मात्तदिं Sad ममो विज्ञान करित विटयितं सन्दभितमनित्यमघ्र, वमश्राश्चत विपरिणएणमधराभावस्तसमान्महायानं खदेवमानुषासुर खो कमभिश्डयनियांति | स येत्‌ Gua चचुःसंसप्भेस्तथाऽभवि्यद वितथाऽनन्यतयाऽविप- Oat तः wat यथावन्नित्यो घ्र वः शाश्वतोऽविपरिणणमधर््ना न खल्वभा वोऽभ विव्यषछेदं महायानं सदेवमानुषाखर शोकमभिग्धय- निरयास्यत्‌ । यस्मान्तडदि gat waa: afeat विटयितः सन्दभिंतोऽजित्योऽ्र वोऽग्राश्वतो विपरिण्णमधर््ाभावस्तस्मान्महायानं सदेवमानुषासुरं लोकममिग्धयनिर्याति। स चेत्‌ gua ओजस्य स्तया ऽभविष्यद्‌ वितयाऽनन्यतयाऽविपरोतो गतः eat यथावन्ित्यो भवः श्राश्चतोऽविपरिणणमधर्ां न खल्वभावोऽभविययष्ेदं महाथानं सदेवमानुषाऽखुरं लोकमभि यनिरयाख्यत्‌ | aarafe gaa + ओ चसंस्शेः कल्पितो विढयितः बन्दर्भितोऽनिन्योऽ्र वोऽ्राश्नतो विपरिणामधर््माभावस्तस्मारायानं सरटे वमानुषासुर लोकमभि रकादण्परिवन्तैः। १४४९ शअथनिर्याति। स चेत्‌ gaat घ्राणसं्यशंस्तथाऽभवि्यदवितथा- ऽनन्यतयाऽविपरौतो शतः सत्यो ययावज्ित्यो wa: शाश्वतोऽवि- परिणमध््मां म खल्वभावोऽभविव्यशदं महायानं सदेवमानुषासुर लोकलसिश्धयनिरयाश्यत्‌ । यस्मात्तं gaa घाणसंस्यशेः afwat fasfaa: बन्दभितो frat प्र, वोऽग्राञ्चतो विपरिणामध््माभाव- सस्माकमहायानं सदेवमानुषाऽसुर शोकमभिण्डयनिर्याति । स चेत्‌ gua जिड्कासंस्पशस्तथाऽभवषिय्यद्‌ वितथा ऽनन्यतथाऽविपरीतो तः सत्यो यथावज्ित्यो wa: श्ाश्वतोऽविपरिणामधर््रा ग ख्वभावो- ऽभविष्येदं महायानं सदेवमानुषासुर लोकममिग्डयनिरयाख्यत्‌ | यस्मान्तरिं gia fasten: कल्पितो विढटयितः खन्दभितो- ऽभित्योऽभ वोऽग्रा्चतो विपरिणमधर्ाऽभावस्तस्नाक्नहायानं खदेव- मातुषासरं लोकममिश् यनिर्याति। ख चेत्‌ gat कायसंस्यशे- स्तथाऽभविग्यद वितथाऽनन्यतयाऽविपरौतो wa: स्यो यथावन्नित्यो भवः श्राश्चतोऽविपरिणमधर््मां न खल्वभावोऽभविष्यत्‌। यस्मात्तं स्ते कायंस्पशेः कलितो विढयितः सन्दभिंतोऽभिन्धोऽभ वो- ऽश्राश्चतो विपरिणमधर््ाभावस्तस्माग्महायानं सदेवमानुषाख्युर शोकमभिश्धयनिर्याति। स चत्‌ Sua मनःसंस्यशस्तथाऽभविव्यद वि- तथाऽमन्यतयाऽविपरोतो शतः सत्यो यथावन्निव्यो प्र वः शाञ्रतो- ऽविपरिणामधर्मा न खशख्वभावोऽभविव्यखेदं महायानं सदेवमानुषा- sat शोकमभिश्डयनिरयास्यत्‌ । aarafe quad मनःसख्यशः करपितो fasfaa: बन्दर्भिंतोऽनित्थोऽधर, वोऽश्राश्वतो विपरिणाम- धर्म्राभावस्तस्मान्महायानं खद वमानुषाऽखुर लोकमभिग्धयनिर्याति । १५४९ ग्रतसाहख्िका प्रश्चापारमिता। ख चेत्‌ gut चथुःसस्पशेप्र्ययवेदितं तथाऽभविग्द्‌ वितथा- ऽनन्यतथाऽविपरौतं तं सत्थं यथावन्न भरव वाश्चतमविपरि शामधश्मं नखस्वभावोऽभविग्यशेदं महायानं अदेवमासुषाऽपुरं शोकमभिन्धयनिरयास्यत्‌ | यस्मात्तं सन्ते चधुःसंस्यशंप्रत्धयवे दित afea विटयितं सन्दभिंतमनित्यमपर वमशराश्वतं विपरिणमधर्ा- भावसखस्माशहायानं सदे वमारुषासुरं शोकममिग्डयनिर्याति। ष चेत्‌ gut ओचसस्पशेप्रत्ययवेदितं तथाऽभविव्यदवितथाऽनन्यतथा- ऽविपरौतं श्तं सत्यं ययावन्नित्यं प्रवं श्ाश्चतमविपरिणामधन्ने म -खशर्वभावोऽभविथ्यसषेदं महायानं शदेवमानुषाऽपुर शोकममिग्यय- निरथास्यत्‌ | carafe gaat ओ जसंस्पशेप्रत्य यबेदितं afer ‘Refi शन्दभितमनित्यमघ्र वमशाशतं विपरिषामधर््भाव- सान््हायानं WANTAGE लोकममिश्ड यनिर्याति। स रेत्‌ wad त्राणसस्यशेप्रत्ययवेदितं तथयाऽभविग्यद वितयाऽनन्यतयाऽविष- रोतं तं खतं यथावन्निल्यं ya भ्राश्चतमविपरिणामधण्मे ग सखल्वभावोऽमविष्यष्येदं ayqrad सदेवमालुषाखुरं शोकम भिग्धय- निरयाख्यत्‌ । यस्मान्तदिं gaat त्राएसंस्यशरेप्रत्ययवेदितं कलितं विठयितं अन्दभिंतमनित्यमधर वमश्रा्चतं विपरिशामधर््ाभाव- WAT खदेवमालुषासुरं लोकमभिग्डयनिर्याति। ख चेत्‌ gaat जिङ्ासंस्यशेप्रत्ययवैदितं तयाऽभविद वितथाऽनन्यतथा- ` ऽविपरोतं तं wai यथावच्जिल्यं प्रवं शाश्वतमविपरिणामधन्मो न खशर्वभावोऽभविग्धशेदं महायानं खदेवमारुवासरं लोकममिग्धय- भिरयाच्छत्‌ । aarafe qua जिङ्कासस्यशेप्रत्ययवेदितं कच्तं रुकषादग्परिवन्तैः। १५७३ fraferi बम्दभितमनित्धमभरवमश्राश्तं विपरिणामधन्भाभावससा- MUA VIAATYNGL लोकमभिश्यनिर्धाति। ख चेत्‌ quer काथवंस्यशेप्रत्ययवेदितं तयाऽभविथ्यदवितयाऽमन्यतथाऽविपरेतं अतं way थावश्नित्यं घ्र वं शाश्चतमविपरिणमधघण्मे न खष्वभावो- ऽभविष्धशेदं महायानं सदेवमानुषाखुर शोकममिगश्धयनिरयाश्यत्‌ | यस्माकं gut कायसंस्यरभव्यथवेदितं कर्पितं faster सन्दभितमनित्यमप्र, वमश्ाश्वतं विपरिणामधर्ाभावसरस्माकायाथानं सदेवमानुषासुरं शोकममिग्धयनिर्याति। ख चेत्‌ gua मनः- सख्यशप्र्धयवेदितं तथाऽभविग्दवितथाऽनन्यतथाऽविपरीतं ऋतं Veal arate ya शाश्रतमविपरिणामधन्ने 4 खण्वभावोऽभविग्यषयेदं महायानं सदेवमानुषासरं शोकम भिग्यनिरयाष्छत्‌ । waa Gud ममःसंस्यशप्र्ययवेदित afed विढयितं सन्दभिंतमनित्थ- मक्र, वमशाश्चतं विपरिणणमधर््ाभावस्तसा महायानं सदेवमानुषा- Sat लोकममिग्यनिर्याति | ख चेत्‌ gud एथिवोधातुस्तथाऽभविग्यदवितथाऽनन्यतथा- ऽविपरोतो wa: सत्यो यथयावन्नित्यो wa: श्राश्वतोऽविपरिणम- wat न श्ल्वभावोऽभविखखषेदं महायानं सदेवमासुषाऽखुरं शोक- ममिग्रब निरयाख्यत्‌ | यस्माक्षरिं gaa एयिवोधातुः afeat विढयितः सन्दभितोऽनिन्योऽभ्र वोऽ्नाश्वतो विपरिणामधर््याऽभाव- स्तस्मा्हायानं घटे वमालुषाऽघुरं लोकमभिन्वनिर्याति। ख रेत्‌ सुग्डतेऽ्धातुस्तयाऽभविग्यदवितथाऽनन्यतयाऽविपरोतो गतः wait ययावज्ित्यो wa: शाश्वतोऽविपरिणमधश्मां म खस्वभावोऽभविगथ- १९४५७४४ ग्रतसाहखिका प्रश्षापारमिता। खेदं awe षटेवमानुषासुरं लोकमभिग्धयनिरथास्यत्‌ । तस्ा- तदि खुश्रतेऽथातुः कल्पितो बिटयितः सन्दभितोऽनित्योऽत्र at- siramt विपरिणामधर््ाऽभावस्तस्माक्महायाभं सदेवमातुषासुरं लोकममिश्डयनिर्याति। स चेत्‌ gad तेजोधातुस्तथाऽभवि्यद वि- तथामन्यतथाऽविपरौतो शतः eat यथावन्नित्योऽन्न वः श्राश्वतो- sfauftarawal न खण्वभावोऽभ विव्यलेदं महायानं षदेवमालुषा- sat छोकमगिश्यनिरयास्यत्‌ । यश्मात्तदिं gad तेजो धातुः कष्थितो विटयितः खन्दभितोऽनित्थोऽषर वोऽश्नाखतो विपरिणणम- धम्माऽभावस्तस्माग्महायानं सदटेवमातुषाखर लोकममिग्डयनिर्याति। ख चेत्‌ Git वायुधातुष्तथाऽभविव्यद्‌ वितयाऽनन्यतथाऽविपरौतो शतः स्थो awafaat wa: शाश्वतोऽविपरिणामधर्ा न खण्वभावोऽभ वि्यखेदं महायानं सदेवमालषाऽसुर लोकममिन्डय- निरयास्यत्‌ । awrafe gut वायुधातुः कलितो वियतः खन्दभितोऽनित्थोऽभ्‌ वोऽश्राश्वतो विपरिणामधर्म्ाभावस्तस्माग्महायानं सदेवमानुषाऽसुरं शोकमभिण्डयनिर्याति | स चेत्‌ qua आआकाश्रधातुस्तयाऽभविग्यद्‌वितयाऽनन्यतयाऽविपरोतो wa: wait ययावज्जिल्यो wa: शाश्वतोऽविपरिणामध्मां न खल्वभावो- Suffered महायानं सदेवमानुषासुरं लोकमभिश्धयनिरयास्छत्‌ | यस्मान्तदिं get आकाश्रघातुः कलितो विठयितः सन्दभिंतो- Sfratsyatsaram विपरिणामधर््ाभावस्तस्मान्डहायाम सदेव- AAT शोकममिग्छ यजिर्याति | ख चेत्‌ gua विश्रानधातुम्तयाऽभविग्यद्‌ वितथयाऽनन्यतथा- watery fea: | १५०४५ ऽविपरोतो शतः सत्यो ययावजिल्यो भ्रुवः श्राञ्रतोऽविपरिणणमधर्मा भ॒ खक्वभावोऽभविव्धशेदं महायानं सरेवमादुषाऽघुर लोकमभि- गयनिरयास्यत्‌ | यस्मात gat विन्ञागधातुः a feat विटयितः सन्दभिंतोऽनिव्थोऽघुवोऽश्ाश्चतो विपरिणामधरमांऽभावस्तस्माग्महा- यानं सदेवमानुषाऽसुरं लोकमभिश्धयनिर्याति। घ चेत्‌ gat ्रविद्यातथाऽभविव्यद वितथाऽनन्यतयाऽविपरौतो ता सत्यायया- वन्नित्यापरुवा छाश्वताऽविपरिणामधर््ा म खल्वभावोऽभविष्यणेदं महायानं खदेवमानुषद्ुरं लोकमसिश्चयनिरया्यत्‌ । aarafe wrt रविद्या कज्िदा fafa सन्दभिंताऽनिन्याऽधरवा- ऽश्ाश्ताविपरिणमधभ्भिष्णे श्रभावस्तस्मा ऋअहायानं बदेवमाशुषा- Sat शोकमभिग्डयनिर्याति। स चेत्‌ quad सस्कारास्तथा- भवि्धद्‌ वितथाऽन्यतथाऽविपरौताश्ताः मल्याययावन्निद्याध्रवाः शाश्वता श्विपरिणामधर्म्राणो न खस्वभावोऽभ विव्यथे महायानं सदेवमानुषाऽख॒र लोकमभिग्यनिरयास्यत्‌ । aarafe -सुश्ते संस्काराः कलिता विठयिताः सन्दभिंताः श्रनि्याऽप्रं वाऽश्ाश्ता विपरिणामधर््ाणोऽभावस्तस्मा महायानं सदवमानुषाऽसुर शोक- मभिश्यनि्याति i म चेत्‌ gat fama तयाऽभविग्यद्वितया- ऽनन्यतथाऽविपरौतं wa सत्यं ययावन्निन्यं ध्रवं श्राश्चतमविपरि- UAW ग खर्वभावोऽभ विव्येदं महायानं मदेवमानुषाऽसुरं लोकमभिग्द्निरयास्यत्‌ । यस्मात्तं qaa विज्ञानं कण्पितं ` विटचितं सन्दभितम नित्यमघ्र वमश्राख्चतं विपरिणामधरराऽभाव- Warned सदेवमानुषाऽसर लोक्रमभिनियांति 1 ष चेत्‌ 194 cued waare खिका weTatcfaar | सुगते नामशूपं तयाऽभविष्यद वितथाऽनन्यतयाऽविपरौतं wa सव्य यथावजिल्यं भ्रव श्ा्चतमविपरिषामधग्मो ग खल्वभावोऽभविग्यलेद महायानं सरेवमाशुषासुर शोकममिग्धयनिरयाख्त्‌ । warafe aaa नामरूपं afta विठयितं षन्दभिंतमनित्यमघ्र,वमश्राश्वतं विपरिणणमधर््माऽभावष्स्माग्महायान सदेवमानुषासर शोकममि- शयनिर्याति। ख चेत्‌ quad षडायतनं तयाऽभविव्यद वितयाऽनन्य- तथाऽविपरौतं तं शत्यं यथावज्जिच्यं भ्रव श्ाश्रतमविपरिएणामधग् ग॒ खल्वभावो ऽभविय्सेदं महायानं सदेवमातुषाऽखर शोकमभि- खयनिरयाश्यत्‌ । agrafe gua षडायतनं करित fasfea खन्दभिंतमनित्यमघ्‌ same विपरिणामधर््ाभावस्तस्मान्मदायानं खदेवमानुषासुर लोकमभिश्यनिर्याति। ख चेत्‌ सुगते स्पश सथाऽभविष्यदवितयाऽनन्यवथाऽविपरतो शतः wat ययावश्ित्यो भुवः भ्राश्वतोऽविपरिष्ामधर्ां न खस्वभावोऽभविब्धसेदं महायानं सदेवमातुषाखुर खोकमभिग्डयनिरयासख्यत्‌ | warafe Gra UT: करितो fasfaa: सन्दभिंतोऽनित्योऽध्र बोऽश्राश्वतोऽविपरिणाम- Wal SAMA ऋअहायानं खटेवमानुषाऽसुरं शोकमभिग्डयगिर्याति। स चेत्‌ wad वेदनातथाऽभविख्छद वितथाऽनन्यतथाऽविपरोताश्चता- सत्धायथावन्निल्धाभ्र वा श्राशवताऽविपरिण्णमधम्धि्णौ न खख्वभावो- safaaaig महायानं सदेवमालुषाऽमर शोकमभिग्धयनिरयाख्यत्‌ | यस्मादहं gaat वेद नाकल्िताविटयिताखन्दभिंताऽनित्याऽभरवा- . श्राखताऽविपरिणामघम्भिणो अभावस्तस्माक्महायामं सदेवमानुषाश्र शोकमसिश्डयनिर्याति। स चेत्‌ gad ठष्णातयाऽभविग्यदवि- र्कदश्यपरिव्नः| १४४७ तथोऽभन्यतथाऽविपरोताग्तार्धायथावन्जिल्यापर वा ्राश्चताऽविषरि- araufant म दल्वभावोऽभवि्लेदं wereld बदेवमानुषासुरं शोकममिग्च यनिरयास्यत्‌ | warafe gaa कष्णाकरििताविठट- यिताखन्दभिंताऽजित्थाऽधर वाऽश्ाश्चताविपरिष्णमधन्धिषटो श्रभाव सस्म्माग्मरायानं सदेवमानुषाऽसुरं लोकमभिण्डयनिर्याति । स चेत्‌ gua उपादानं वथाऽभविव्यदवितयाऽनन्यतथाऽविपरोतं wa सत्ये यथावन्निह्यं भरेवं शाश्वतमविपरिणामधष्मे न खन्वभावो- ऽभविग्यष्षेदं महायानं चदेवमानुषासुरं लोकमभिग्ड यगिरयास्यत्‌ | agrafs gua उपादानं कलितं fasfar सन्डभिंतमनित्य- मधर्‌ वमश्ा्तं विपरिएामधम््ाऽभावस्तसमा ऋहायानं बदेवमानुवा- सुरं लोकममिश्डयनिर्याति। ख चेत्‌ gad भवस्तथाऽभविय्यद्वि- तथाऽनन्यतथाऽविपरौतो गतः सत्यो ययावजित्धो ya: श्राश्वतो- ऽविपरिणामधर््मा न खल्वभावोऽभम विव्यशेद महायानं सदेवमानुषा- qt लोकममिग्धयनिरयास्यत्‌ | aarafe gad भवः कच्तो विठयितः शन्द्भिंतोऽनित्योऽघ्र वोऽ्ाश्रतो विपरिणमधर्राभाव- स्छाग्मशायानं खदेवमातुषाऽसुरं लोकमभिग्डयनिर्याति। स चेत्‌ सुगते जातिस्तयाऽभविव्यद वितथाऽमन्यतथाऽविपरोौताभन्रासत्था- यथावन्नित्याभ्र वाश्ाञ्चताऽविपरिषामधश्िौ न खख्वभावोऽभविग्य- खेदं महायामं खदेवमानुषासुरं लोकमभिग्डयनिरयास्यत्‌ | यस्मात waa जातिः कण्िताविठयितासन्दभिंताऽनिन्याऽभ, वाऽग्राखता विपरिणामध््िष्णौ श्रमावस्तसमाक्महायान सदेवमानुषाऽखुर रोक्रमभिग्डयनिर्याति। ख चत्‌ Gad जरामरणं तथाभविष्दवि- १५७८ qaareteat पश्चापारमिता। AUIS तथाऽविपरोतं श्तं स्यं यथावन्ित्यं ya शाश्चतमवि- परिणामधम्े न खस्वभावोऽभविन्यखेदं महायानं सदेवमानुषासुर ख्गोकमभिग्ड यनिरथास्यत्‌ । यस्मान्नहि स्ते जरामरणं afer विढयितं सन्दरभितमनित्यमघर वमशाश्चतं विपरिष्णमध्ाभाव- Araneae सदेवमानुषासुर लोकमभिश्डयनिर्याति | स चेत्‌ gua दानपारभिताऽभविव्यखेदं महायान खदेव- मानुषासुर लोकमभिग्डयनिरयास्यत्‌ । aerate gaa दान- पारमिताऽभावो न भावस्स्माग््हायानं खदेवमानुषाख्र शोक- मभिग्डयनिर्याति। ख चेत्‌ gaa शगखपारमिताभावोऽभविष्यखेदं महायानं खदेवमानुषाखुरं छोकममिग्डयनिरयास्यत्‌ । यस्मात get ोलपारमिताऽभावो न भावस्तसान्महायानं सदेवमालुषा- sat. लोकमभिण्डयनिर्याति। स चेत्‌ चान्तिपारमिताभावो- ऽभविव्यखेदं महायानं देवमा तुषाऽखुर लोकमभिग्डयनिरयास्यत्‌ | यस्मान्तरिं qua च!न्तिपारमिताऽभावो न भावस्तस्मान्महायानं सदेवमारुषासुरं लोकमभिश्डयनिर्याति। स चेत्‌ स्ते RA पारनमिताऽभावोऽभावोऽभविश्वलेदं महायानं सदेवमानुषाखुरं लोकममिग्धयनिरयास्यत्‌ । aarafe सुभूते वौय्यपारमिता- saat न भःवस्तस्मान्हायान सदेवमानुषासुर लोकममिण्डव- निर्याति । स चेत्‌ gua ध्यानपारमिताऽभावोऽभविष्यणेदं महायाने सदेवमानुषासुरं लोकमभिग्ध यनिरयास्यत्‌ । यस्मा लि gaa ध्यानपारमिताऽभावो न भावस्तसाग्महायानं । सदेव माभुषाऽसुर लोकममिण्डयनिर्याति। स चत्‌ Gad प्रज्ञापार- रकादश्परिवन्तः। १५१९ मिताभावोऽभविष्यशेदं महायानं स्देवमानुषाद्र लोकमभिग्धय- निरयाश्यत्‌ | यस्मान्न qua प्रज्ापारभिताऽभावो न॒ भाव- स्तस्मान्महायानं सदवमानुषाखर लोकमभिण्डयनिर्यांति | a चेत्‌ सुगते श्र्यात्मशून्यताभावोऽभवि्यसेदं महायानं सदेवमादुषासुर शो कममिग्धयनिरयास्यत्‌ । यस्मात्तं quar श्रष्यात्मशून्यताऽभावो न भादस्तस्मान््हायानं सदेवमानुषासुर शोकममिग्डयनिर्याति। स चेत्‌ aaa बदिद्धाशून्यताभावो- ऽभविग्यष्ेदं महायानं शटेवमानुषासुरं शोकमगिग्डयनिरयास्यत्‌ | warufe gua बदिद्धाशन्यताऽभावे न भावस्तस्माक्हाथानं सदेवमामुषासुरं शोकमभिण्डयनिर्याति। स चेत्‌ अध्यात्मबदिद्धा- शन्यताभावोऽभविग्यसेदं महायानं सदेवमानुषाद्रं शोकममि- श यनिरयास्यत्‌ | aarafe aad श्रध्यात्मबदिद्धां शुन्यताऽभावो न॒ भावस्तस्मा्महायानं सदेवमानुषासुरं रोकमभिग्धयमियांति | a चेत्‌ qua शन्यताशन्यताभावोऽभविव्यलाभावो नेदं महायान देवमानुषासुरं लोकमभिश्ड यनिरयास्यत्‌ । यस्मात्तहि ast शन्यताशन्यता श्रभावो न भावस्तस्माग््रहायानं सदेवमानुषासुर लोकमभिग्धयनिर्याति। स Sq gua महाष्न्यताभावोऽभवि- ग्यखाभावो AT मद्दायानं षदे वमालुषासुर शो कमभिन्डयनिरयास्यत्‌ | aqrare Quad महाशन्यता Brat न भावस्तस््माक्महायानं सदेवमालुषासुरं शोकममिश्वयनिर्याति । ख चेत्‌ सुगते परमाय- शन्यताभावोऽभविच्यष्षाभावो नेदं महायानं सदेवमानुषाद्ुर शोक- afwrafacareq । warafe gut परमां शून्यता श्रभावो १४५० waare fear प्रज्षापारमिता। A भावस्तस्मा्महायाभे सदेवमानुषासुरं शोकर्भभिण्डयनिर्यांति। स चेत्‌ aud संख्तश्यन्यताभावोऽभविच्चाभावो नेदं महायानं सदेवमानुषासुर शोकमभिनग्धयनिरयाश्यत्‌ । warafe quar संस्तशून्यता अभावो A भावस्तस्माद्महायार्मं सदवमालुषासुरं शोकमनभिग्डयनिर्याति। घ उत्‌ Gad श्रसस्छतश्न्यताभावो- ऽभविव्यष्ाऽभावो नेदं महायानं ख्देवमानुषासुर लोकमभिग्डय- निरथास्यन्‌ | यस््ात्तडि Gad श्रषं्तशून्यता अभावो न भाव- MAB सदेवमानुषासुरः लोकमसमिश्डयनिर्याति। स खेत्‌ सुग्तेऽत्यन्तश॒न्यतामावोऽभविव्यखाभावो नेदं महायानं सदेव- मानुषासुर लोकममिग्डयनिरयास्यत्‌ । warafe सुग्डते श्रत्यन्त- WIA श्रभावो न भावस्तस्मान्महायानं देवमानुषासुरं लोक- मभिग्धयनमिर्याति। ख चेत्‌ gat अनवरायशून्यताभावोऽभविषसा - भावो नेदं महायानं सदेवमानुषास्ुरं लोकममिग्छ यनिरयास्यत्‌ | यस्मात्तं सुग्धते श्रनवरायष्यन्यता अ्रभावो न भावस्तस्माकहायानं सदेवमानुषासुरं लोकममिग्धयनिर्याति। स चेत्‌ Gad अ्रनवकार- शून्यताभावोऽभविव्यष्लाभावो नेदं महायानं सदेवमानुषाखर जोक- ममिभूयनिरयास्यत्‌ | AKU Gait श्रनवकार शन्यता अभावो न॒ भावस्तस्माक्महायानं सदेवमानुषासुर शोकमसभिग्डयनिर्याति। ख चेत्‌ qua प्रशतिशयन्यताभावोऽभविब्यषाभावो नेदं महायानं सदेवमारुषाखुरं लोकममिग्डयनिरयास्यत्‌ । awrafe gue परहृतिशन्यता wat भ भावस्तसमान्महायानं सदेवमानुषाखरं शोकममिग्धयनिर्याति। स चेत्‌ gud सव्वधम्ेशल्यताभावो- रकादश्रपरिवन्तं | १४१९१ ऽभविग्य्याभावो नेदं महायानं सरटेवमानुषासुर शोकममिग्य- निरयास्यत्‌ । यस्मान्नहि सुगते सन्पैध शून्यता अभावो म भाव- स्त्माग्महायामं शदेवमानुषासुरं लोकमभिग्धय निर्याति i स चेत्‌ gud खल चणश्छन्यताभावोऽभविष्यसाभावो नेदं महायानं सदेव- मालुषासुरं छोकमभिश्ययभिरयास्त्‌ । यस्मान्तडि gad @ereu- शून्यता श्रभावो A मावस्हस्मान््दायानं सदेवमानुषासुर लोक- मभिश्डयनिर्याति । स चेत्‌ Gad ्रतुपरम्भशूल्यताभावोऽभवि- ग्यस्षाभावो AZ महायानं सदे वमागुषःसुर लोकमभिग्धयनिरयास्यत्‌। यस्मन्तदि BAA श्रनुपलम्भद्यन्यता wast न भावस्तस्माश्महा- यानं सदेवमानुषासुरं लोकममिग्डियनिर्याति। स सेत्‌ संगते ऽभावश॒न्यताभावोऽभविव्यष्ाभावो नेदं मद्दायानं सदेवमानुषासुर लोकमभिग्धयनिरयास्यत्‌ । यस्मात सुग्ते श्रभावश्न्यता अभावो न भावस्तस्माग्महायानं सदेवमानुषासुर शोकममिभय- निरयाख्यत । ख चेत्‌ gud खभावशन्यताभावोऽभविव्यषेदं महायानं सदे वमालुषासुरं लोकमभिग्डतनिरयास्यत्‌ । यस्मात्तं सुगते wager श्रभावो न भावस्तस्मास्महायानं सदेव- मासुषासुरं शोकमभिग्यनिर्याति | ख चेत्‌ gaat श्रभावख्रभाव- gaat भविग्यषेदं महायानं शदे वमानुषासुरं लोकमभि- शयनिरयास्यत्‌ | aarafe gaa waa श्रभावो म॒ भावस्तस््मान्महायामं सदेवमातुषाखुरं शोकमसिश्रयनिर्याति | स देत्‌ सुभूते चलारिर्पत्युप्छानानि भावोऽभविय्यलाभावो नेदं मायाम मदेवमानुषासुरं लो कमभिभूयनिरयाश्यत्‌ । यस्मान हि १५५२ प्रतवसाह लिका aymarefaat | सुभूते Hyver wat न भावस्तस्माश्महायामं wey मानुषाङ्र लोकममिमूयनिर्याति । स चेत्‌ सुभूते सम्मकुप्रहा- शानि भावोऽभविथष्याभावो नेदं महायानं सदवमानुषासुरं शोक- मनिभूयनिरयास्यत्‌ | यस्मात्तदिं सुभूते सनम्यकप्रमाणानि श्रभावो म॒ WAMU aaNet शोकमभिभूयनिर्याति | ख चेत्‌ भूते खद्धिपादाभावोऽभविव्याभावो नेदं मानं खदेवमानुषाखरं लोकमभिभूयनिरया्यत्‌ | यस्मान्तडि भूते छद्धि- पादा अभावो न भावस्तस्मान्महायानं खद्‌वमानुषाुर लोकमभि भूयनि्याति । स चत्‌ भूते इद्धियाणिभावोऽभविग्यखाभावो नेदं महायानं WARING लोकमभिभूयनिरयास्टत्‌ | saute सुभूते दूखियाण्छभावस्तस्माद्महायानं सद्‌वमानुषाष्धुरं लशोक- मभिभूवयनिर्याति । ख चेत्‌ gut बलानि भावोऽभविग्यषाभावो नेदं महायानं सदेवमालुषाखरं लोकमभिभूयनिरयास्यत्‌ | यस्मान्नहि सुभूते बलान्यभावो न भावस्तस््मादमहाथान सद्वमानुषासुर शलोकमभिभूयनिर्यांति। ष चेत्‌ सुभूते बोध्यङ्गा निभावोऽभविष्यला- भावो नेदं महायानं सदेवमानुषासुरं लोकमभिभूयनिरयास्यत्‌ | यस्नात्तदिं सभूति बोध्यङ्गान्यभावो न VAT ATA ATA सदेवमानुषाखुर लोकमभिभूयनिर्याति । स चेत्‌ भूते मार्गा- भावोऽम विषष्छाभावो नेदं महायानं सदेवमानुषासुर ataafa- भूयनिरयारूत्‌। यस्मा त्तद सुभूते मार्गाऽभावो न भावस्तस्मा हा- -यानं सदेवमानुषाखरं शोकमभिभूयनियांति । स चेत्‌ Qua आय्यैसत्यानि भावोभऽविव्यस्षाभावो नेदं महायानं सदेवमानुषासुरं रुकादश्चपरिवन्तैः। १४४ लोकमभिश्चयनिरयास्यत्‌ । warafe qua शाय्येसत्धान्यभावो ल्‌ भावस्तस्माश्मषायामं स देवमानुषासुर लोकमभिश्धयनिर्याति। ख चेत्‌ gat ध्यानानि भावोऽभवियन्ञाभावो नेद महायानं स देवमादुषाखुर लोकममिग्ययनिरयास्यत्‌ । warnfe सुगते WTR न भावस्तस्माग्महायानं स टेवमानुषासुरं लोकममि- ऋयनिर्याति । स खेत्‌ gad श्प्रमाणानिभावोऽभविव्यन्नाभावो नेदं महायानं ख देवमातुषासुरं लोकमभिग्धयनिरयथास्यत्‌ | यस्मा नदिं Gut श्रप्रमाणान्यभावो न भावस्तस्माग्महायानं घ देव- मालुषासषुरं लोकममिग्धयनिर्याति । यस््मान्तडि सुगते शआरारूष्य- खमापत्तयो भावोऽभविव्यन्नाभावो मेदं महायानं स देवमाजुषा- at लो कममिश्धयनिरयास्यत्‌ । warafe qua sreuaar- पत्तयोऽभावो न waAEANWTAT श देवमानुषासुरं लोक- मभिग्रयनिर्याति। स चेत्‌ qua विमोक्ताभावोऽभरिख्धन्नाभावो नेदं महायानं सख देवमानुषासुर लोकममिग्धयनिरथासष्यत्‌ | aarare gua विमोच्ा श्रभावो न भावरूस्मामहायानं ख देवमानुषाखुरं शोकममिग्यनिर्याति। स चेत्‌ quart शअनुपून्यै- विदहारखमापन्तयो भावोऽभविग्यन्ञाभावो az महायानं ख देव- मासुषासुरं लोकमभिग्धयनिरयास्यत्‌ । यस्मा रिं aaa sayes- विष्ारसमापन्तयो भावो म भावम्तस्माग्यदहायाम स रेतमामुषासुरं लोकमभिग्डयनिर्याति । सख चेत्‌ gua शुज्यतानिमिन्ताप्रणिडित- विमो सुखानि भावोऽभविब्यन्ञाभावो नेदं महायानं ख देवमासु- Tet शोकममिग्रयनिरयाख्यत्‌ । यस्मान्तडिं qt शान्यता- 195 १५५8 शत साड खिक्षा wararcfear | निमिन्ताप्रफिहित , विमो चसुखान्यभावो म wacarter ख देवमालुषापुरं शोकमभिशथनिर्थाति । ख चेत्‌ सुगतेऽभिन्चा भावोऽभविग्न्ञाभावो मेदं महायानं स देवमानुषासरं शोकमभि- गयनिरयास्यत्‌ | यस्मात Gat श्रभिश्चाऽभावो न भावस्तसमा- MUA स देवमानुषाशुरं शलोकममिश्यनिर्याति । ख चेत्‌ खण्डते समाघथो भावोऽभविष्यन्ञाभावो नेदं महायानं ष देव माहुषाख्रः शोकममिश्रयनिरयास्यत्‌ । थस््मान्तडि gaat षमा- धयोऽभावो न AAMT aA ख देवमासुषासुर लोकमभि गयनिर्याति। सख चेत्‌ सुगते धारणणसुखखामि भावोऽभविग्यन्ना- भावो नेदं महायानं ख दवमालुषास्ुर लोकमभिग्यनिरयास्यत्‌। यस्मात्तहिं gut धारणौमुखान्यभावो ग भावसतसमाशहायानं ख देवमातुषासर शओोकमभिग्यनिर्याति। स चेत्‌ gut तथा- गतबलानि भावोऽभविव्यन्ञाभावो नेदं महायानं स दवभानुषाङुर लोकमभिग्यमिरयाख्यत्‌ | arate gad तथागतबच्ान्यभावो न भावस्तस्माश्महायान ख टेवमासुषासुर शोकमसभिग्धियनिर्थाति। ख चेत्‌ सुरते वेश्रारद्ानि भावोऽभविष्यन्नेद्‌ महायानं स देव ACUTE शोकमभिग्रयनिरयास्यत्‌ । यस््नान्तङिं gut वेश्रार- द्यान्यभावो न भावसतस्माश्महायामं स देवमानुषासुरं शोकममि- ग्यनिर्याति। ख चेत्‌ सुगते प्रतिशम्बिदोभावो श्रभविख्धन्ञाभावो भेदं महायानं ख देवमानुषारं शोकमभिग्धयनिरयास्छत्‌ । ` धस्मा्तडिं aut प्रतिशम्िदोऽभावो म भावस्तस्माखहायाभं ख देवमारुषासुरं शोकमभिग्यनिर्याति । ख चेत्‌ सुगते महाकङण- रकारश्पटिवनैः | १५५५ भावोऽभविग्धन्नाभावो नेदं महायानं ख रेवमानुषासुरं शोक- मभिग्डयनिरयास्यत्‌ | यस्मान्नहि सुगते महाकर्णाऽभाषो म AGATA स देवमारुषाधरं शोकमभि्रयनिर्याति | स चेत्‌ gut wer दशाबेणिकानुद्धधर्माभावोऽभ वि्यन्ञाभावो नेदं महायानं ख देवमानुषासुर waafnafacaar | यस्मान्तडि Gut श्रष्टादश्राबेणिकावुद्धधम्ां श्रभावो न भाव- सस्माकहायानं स टदेवमानुषासुरं खोकममिग्धय निर्याति | ख चेत्‌ सुन्डते गोज गध्माभावोऽभविग्यक्लाभावो नेदं महा- यानं स देवमानुषासुरं लोकमभिग्रयनिरयाश्यत्‌ । aarafe सन्ते गोच weal wat न भावस्तस्माग््हायानं स देवमानु- वारर लोकमसिग्डयनिर्याति । स षेत्‌ सुगते श्रष्टमकधर््माभावो ऽभविव्यन्लाभावो नेदं महायानं स देवमानुषासुरं लोकमभिगश्य- निरयास्यत्‌ । यस्मास्तहि gud weasual श्रभावो म भावस्तस्माग्महायाम स देवमानुषासुरं शोकमभिग्रयनिर्याति। ख चेत्‌ सुगते ओत श्रापन्लधन्मभिावोऽभविग्यन्लाभावो नेदं मया- थानं ख रेवमानुषासुरं शोकममिश्वयनिरयास्यत्‌ । यस्मान्तरि Gat ओत waqual अभावो म भावलषक्माश्महायानं घ दवमानुषाखरं शोकममिश्वयनि्याति। स चेत्‌ सुगते षश्दा- गामिध्माभिावोऽभवियन्नाभावो नेदं महायानं स देवमानुषासुरं शोकममिग्यनिरयास्यत्‌ । aarafe gaat षरदामा मिध अभावो म AUT स देवमानुषासुर शोकमभिगभ्रय- निर्याति। स चेत्‌ gat अ्रनागामिध्मभिावोऽभविग्यन्ञाभावो Wau + waarefeat प्र्चापारत्मता। नेदं महायानं ख देवमाशुषाखर शोकम मिग्दयनिरयाश्यत्‌ | धस्मा- af gut अनागा मिध श्रभावो न भावस्तसमा्महायानं स देवमानुषाख्ुरं णोकमभिग्डयनिर्याति। स चेत्‌ Dat श्रद्धर्मा- भावोऽभविब्यन्ञाभावो नेदं महायानं स देवमानुषाख्ुरं लोक- ममिग्यनिरयास्यत्‌ | awrafe gaat श्रददधरमां wart म भावस्तस्माहायानं स Zaaraarygt शोकममिग्धयनिर्याति । स चेत्‌ Gua प्रत्येकनुद्धधग्माभावोऽभवियन्ञाभावो नेदं महायानं स देवमादुषासरं शोकममिग्धयनिरयास्यत्‌ । warafe सुगते भरत्येकबुद्धधर्म्ा श्रभावो न भावस्तस्माश्मष्ायानं स देवमानुषासुरं लो कमनिग्डयनिर्यांति । स चेत्‌ qua बोधिसत्वधरम्ाभावोऽभवि- व्यज्ञाभावो नेदं महायानं स देवमानुषाखर शोकमभिग्रयनिरया- ष्यत्‌ । warafe gaat बोधिसत्वध््ां wnat न भावस्तस्मा- महायानं स देवमाङरुषाखर लोकमभिग्धयनिर्थाति | स चत्‌ Quer बुद्धघर््राभावोऽभविव्यन्ञाभावो भेदं महायानं स देवमानुषादखधुर खोकमभिग्धयनिरयास्यत्‌ । यस्मात्तं Guat बुद्धधर्मा wat 4 भावस्तस्माश्महायानं ख देवमानुषासुरं शोकमभिग्यनिर्याति । स चेत्‌ Gust गोज शऋर्भावोऽभविव्यक्नाभावो नेदं महायाने ष Za- AGUNG शोकमभिग्रयनिरयास्यत्‌ । aarafe gut गोच WLM ग भावस्तस्माश्महायानं स देवमानुषासुरं शोकममिग्रय- निर्याति। @ Sq सुगतेऽष्टमको भावोऽभविव्यन्नाभावो नेदं ` महायानं स देवमाशुषास॒रं लोकमभिश्रयनिरयाखछत्‌ । warn सम्धतेऽष्टमकोऽभावो न भावस्लस्माश्महायानं w रवभातुषास्र खकादशपरशिवससः। १४५५७ शोकमभिश्थनि्याति। स चेत्‌ gut Ata श्रापन्नो भावोऽभ- विश्यन्लाभावो नेदं महायानं स देवमारुषासुरं णोकमभिग्छय- निरया -्‌ । warafe gud ओत जापन्नोऽभावो म भावस्त- स्मात्‌ महायानं स देवमानुषाषुरणोकममिग्डयनिर्याति । स चत्‌ Quart waza भवोऽभविव्यन्लाभावो नेदं महाथान स देव- मानुषासुर लोकममिन्डयनिरयास्यत्‌ । यस्मान्तहिं gat खल दागामौ श्रभावो न भावसस्माक्महायानं सदेवमानुषाखुरं शोक- भभिग्यनिर्थाति । ख चेत्‌ gue श्रनागामोभावोऽभविग्यश्ञाभावो नेदं महायानं ख देवमानुषासुर लोकममिग्धयनिरयास्दत्‌। aarafe Qua warmat अ्रभावो न भावस्तस्माकमहायानं ख देवममुषासुरं लोकमभिश्यनिर्याति। ख चेत्‌ सुग्छतेऽदेन्‌ भावो ऽभविय्यल्लाऽभावो नेदं महायानं स देवमानुषासुरं लोकममि- गयनिरयास्यत्‌ । warafe सुग्धतेऽदन्न भावो न भावस्तस्मा- महायानं स देतवरमालुषाख्र लोकमभिग्यनिर्याति। ष चेत्‌ Gua प्रत्येकबुद्धो भावोऽभविष्यन्नाभावो नेदं महायानं स देव- मानुषासुरं लोकममिग्डयनिर यास्यत्‌ । warate सुगते प्रत्येक- बुद्धोऽभावो न भावस्तसमा न्महायामं स देवमानुषाखरं शोकमभि- ग्यनिर्याति । स चेत्‌ aud बोधिषत्वनो भावोऽभविव्यन्ञाभावो नेदं महायानं स॒ देवमानुषासुरं शोकममिश्यनिरयास्यत्‌ । यस्मात्तं gud बोधिषत्वोऽभावो न भावस्तस्माश्महायान ख देवमालुषासुर शोकमसभिण्डयनिर्याति। ख चेत्‌ Gut तथागतो NY सम्यकूषन्बद्धो भावोऽभविव्यश्नाभावो नेदं महायानं ख wus waareteanr werarefaat | देवमानुषासुरं खोकमभमिश्वथनिरयाष्यत्‌ । यस्मात सुगते तथागतोऽदन्‌ सम्बकुषम्बद्धोऽभावो न भावस्तस्माकहायानं ख देव- मागुषादयुर शोकमसभिग्ियनिर्थाति । स चेत्‌ खण्डते धश्मधातुभावो ऽभविव्यन्नाभावो मेदं महायानं ख देवमालुषाऽसुरं लोकमभि- गयनिरयास्यत्‌। यस्मात्तं ead धम्मधातुरभावो भ भाव- waa ख देवमानुषासुर लोकममिग्धयनिर्याति। ख चेत्‌ Gat तथयताभावोऽभविव्यन्ञाभावो नेदं महायानं स Za- agate? लोकममिग्धय निरयास्यत्‌ । warafe सुगते तथता ऽभावो ग भावस्तस्माग्महायामं ख देवमानुषा्र शोकमभिग्धय- मिर्याति। @ चेत्‌ सुगते अतकाटिर्भावोऽभविय्यन्ञाभावो नेदं महायानं स देवमागुषास्रं खोकममिग्डयनिरयास्यत्‌ | यस्मान्तहिं gaa उतकाटिरभावो भ भावस्तस्माग्महायानं स दवमानुषासुर शो कमभिग्यनिर्याति । स चेत्‌ सुगते अचिग्यधातु्भावोऽभविष- wnat नेदं महायान स देवमानुषाखर शोकमनिश्यनिरया- स्यत्‌ । यस्मान्तददिं शुग्तेऽचिनधधातुरभावो न भावस्तसमान््हायानं a देवमामुषासुरं लोकममिश्डयनिर्याति। ख चेत्‌ Gat स देवमागुषाख्ुरो शोका भावोऽभवि्धल्ञाभावो मेदं महायानं ष देवमानुषासुरं लोकममिग्रयनिरथास्वत्‌ । यस्मात्तं gat ष देवमाजुषाखुरो शओोकोऽभावो म भावसस्माङहायानं स देवमानु- वापुरं लोकमभिग्धयनिर्याति | a चेत्‌ सुगते wifi महास्वश्य प्रथमचिन्तोत्याद्‌- मुपादाय यावद्धोधिमण्ड एतस्िशनरे ये चिन्तोत्पादास्ते भावो रकादश्परिवन्तेः। १,५४€ ऽमविवयन्ञाभाषो नेदं महायानं ब देवमादुधाखरं शोकमनिगय निरयाष्यत्‌ । यस्माद aut बो धिखत्वश्य aera WA चिन्ोत्पादनसुपादाय यावद्दो धिमण्ड एतस्मिन्नन्तरे ये चिष्लो- त्यादासतेऽभावो म भावस्तस्माग्महायानं ख TAA TAT GT शोक्ष- ममिग्धयनिर्याति । ख येत्‌ gat बोधिखत्वस्य महाखत्वश्य agt- यमं wat भावोऽभविव्यक्लाभावो नेदं बोधिसक्वो महासत्वः स्वे वासनाऽनुसन्थिक्तेश न भावं विदिला सब्वाकारश्चतामुनुप्राख्यत्‌ । a ङेवमादुषाखुरं शोकमभिश्वयनिरयास्यत्‌ । यसात हि खनते बोधिषन्नस्य ATH बज्ोपमं शन्ागममभावौ न भावस्तस्ा- दो चिसत्नो महासत्त्वः खन्बैवासनाऽुसचविक्ञोशमभावं विदिला स्वा कारज्नतामनुप्रान्नोति। ख देवमातुवाख्धरं शोकमभिश्छयनिर्याति । ख चेत्‌ qud ATTAIN: सम्यकू सम्बद्धस्य दा जिश्रग्धहापुरुष- लचणानि भावोऽभविष्यश्नाभावो नेदं तथागतोऽेन्‌ सम्यक्‌ सम्बद्धः ख देवमानुषाखुरं लोकमभिग्डय तेजघा जथा शाभा- faa wea राजिव्यत्‌ । तस्मात्तं सुते तयागतस््ाहत सम्यकू सम्बद्धस्य दा चिश्र्महापुरुष शसणान्यभावो न भावस्तस्रा- थागत ऽदेन्‌ सम्यकसम्बद्धः स देवमामुषासुर लोकमभिग्दयतेजवा fae च भाशते तपति विराजते । स चेत्‌ eat तथागत- खातः सम्यकूषम्बद्व्य भावोऽभविव्यश्नाभावो नेदं तथागतोऽरेन्‌ खम्यकूसम्बद्धो गङ्गानदौबालुकापमान्‌ शोकधादना भयाऽस्छरि- यत्‌ । UAE सुगते तचागतस्यारेतः खम्यक्खम्बदधष्याभावो न भावस्तस्मात्तयागतोऽदेन्‌ सम्यक्‌खम्बडो गङ्गानदोबाखलकापमान्‌ १४९१० शतसा शिक्षा प्रज्ञापारमिता | waa भयस्फरति। ख चेत्‌ श्वते तथयागतख्मारहेतः qaquage षश्चक्ोपेत खरो भावोऽभविन्ञाभावो नेदं तथा- गतोऽेन्‌ सम्यकुस्बद्धो Tuy दिचु waaay लोकधादन्‌ खरेणाऽमिग्यन्नपयिव्यत्‌ । यस्मात्तं quad तथागतस्याहेतः खम्यक्‌सभ्बद्धस्य षश्चङ्गो पेतः सखरोऽभावो न भावम्तस्मात्तथागतोऽदहन्‌ खम्यकुसम्बद्धो दशर दिचु श्रप्रभेयासंसख्येयान्‌ लोकधादन्‌ खरे- णाऽभिव्यश्नापथति | ख चेत्‌ Gut तथागतस्याऽदेतः सम्यकूसम्न- दस्य uae भावोऽभविग्यन्ञाभावो नेदं तथागतोऽहन्‌ सम्यक्‌ सम्बद्धो ध्म चक्रं प्रावन्त यिव्यत्‌ । अप्रवत्तनोयं अमेन वा ब्राह्मणेन at aq a मारेण वा ABUT वा केनचिदधा युनलके awagqs UAE GAt AIM: सम्यक्‌ सम्बद्धस्य धम्म चक्रमभावो, म॒ भावस्तस्मात्तथागतोऽदेन्‌ सम्यकूसम् द्धो धम्मचक्रं प्रवन्तेयत्य- yaaa श्रमणेन वा ब्राह्मणेन वा देवेन मारेण वा केनचिद्वा Waa खष्धर्बंण । स चेत्‌ gud सत्वाभावोऽभविव्यन्ञाऽभावो चेषां wa तथागतेनादेता सम्यकूसम्ुद्धेन uae प्रवत्तितं ने ते सत्वा अनुपधिेषे निर्व्वाणधातौ परिणिरवापयिव्यत्‌ । यस्मा- नलदं सुण्ते sear अभावो भ भाव वा येषां कते तथागते. गारेता सम्यकू सम्बद्धेन waa प्रवर्तितं । तस्मात्‌ सत्वा श्रनुपधि- शेषे निर्वाणधातौ ` परि निद्धेताख्च परिनिर्ग्वाज्ति च परिनिर्व्वा- afa च । चत्पुगः सुग्छतिरेवमाइ । आरा कागमं तञ्यानमिति । एवमेतत्‌ Gat एवमेतत्‌ आआकाश्रषमं awa तद्यथापि नाम द्गते रकादश्परिवततः। tude arama न पूर्व्वादिक्‌ प्रज्ञायते मन cfeur म पञ्िमा गोतत्तरा गोद्धां नाधो नानुविदिग्रः mea waa gut ae महा- aaa a gaifeq प्रज्ञायते न दजिणा न परिमानोन्तरा माऽनुविदिशः प्रन्नायन्ते। तेनोच्यते waned ae तद्यथापि नाम gud sar न ae न पोतं म लोहितं नाऽवदातं नाञख्िष्ठं न स्फटिकरजतवणेमेव मेव gud तन्महाथानं न मोशन पौतं न लोहितं नावदातं नाश्िष्ठं न स्फरिकरजत- वणं तेनोच्यते आआकाशसमं agai तद्यथापि ara सुगते aT नातीतं नानागतं न प्रत्यत्पन्नमेव मेव wad aaa नातौतं नानागातं न प्रह्यत्पन्न तेनोच्यते श्राकाश्रसमं AUTH | तद्चयापि नाम सुगते same न हानिनेदटद्धिनेपरिहाणिः एवमेव तस्य महायानस्य न हा निनंखृद्धिनेपरि हा णिस्तेनोच्यते अआकाशषमं तद्यानं | तद्यथापि नाम Gat Wawa न sant न्‌ व्यवदानमेव भेव सुगते तस्य महायानस्य न sam न yaaa तेनो च्यते आ्रकाश्रसम तद्यानं । तद्यथापि नाम सुग्धते wanes नोत्पादो न विरोधो a fefaafafefa न स्थितेरष्ययालं परज्ञायते। एवमेव Gad तस्य महायानद्य नोत्पादो न निरोधो न स्थितिनविष्टितिनेख्ितेरण्छयात्वं प्रञ्ञायते । तेनोच्यते श्राकाश्रसम तद्यानं | तद्यथापि नाम gad श्राकाशं न कुशलं asgue न BAAR मेव Gua तन्महायानं न HIS AsHIG 4 यारत तेनोच्यते श्राकाश्समं agai तद्यथापि नाम सुगते wars म दृष्टं म aa न मतं न विज्ञातमेवमेत्र Bad तन््हायानं 196 १५९१२ वसाषहखिक्ा प्रज्ञापारमिता | a दृष्टं म gd a मतं न विन्नातं तेनोच्यते wares तद्यामं। तद्यथापि नाम सुगते आकाशं मग शेयं arid न fasa म परिश्नेधं न साचात्कननैव्य न प्रहातव्यं न भावयितयय- Rada Guat anwar age नाऽन्नेय न विज्ञेयं भ परिश्चधं न USGA न nea भ भावयितव्य तेनोच्यते श्राकाश्रसमं तद्यानं । तद्यथापि माम gad sama म विपाको न विपाक- धम्मे एवमेव qua तश्महायान न विपाको न विपाकधश्मे तेनो- च्यते Maw aya तद्यथापि भाम aad श्राकाश्च न कामधघातुपर्य्यापन्नं न रूपधातुपर्ग्यापन्नं नारप्यघातुपर्य्यापन्लमेवभेव SIs TAWA न कामधातुपप्यापन्नं न रूपधातुपर्य्यापन्न नाषणय- धातुपर्य्यापन्नं तेनोच्यते श्राकाश्समं तद्यान। तद्यथापि नाम सुगते Basi न सरागं म विरागं न aad न विगतद्धषं a समोर म विगतमोडं। एवमेव Gud aaa न सरागं न विराग 4 wag न विगतदेषं न ame विगतमोदं। तेनोच्यते श्राकाश्समं तद्यानं । तद्ययापि नाम gad ्राकाशे न प्रथम चिन्तोत्पादोौ a famat न ठतौोयो न चतुथा न पञ्चमो न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमचिन्तोत्पादः | एवमेव gud तच महायाने न प्रयमिन्तोत्यादो न ददितौयो न ठतौयो ग चतु्ा न पञ्चमो स षष्टो म सप्तमो नाष्टमो न नवमो म दश्म- fants: | तेनोच्यते श्राकाश्रसमं तद्यानं । तद्यथापि नाम Sait ward न शक्विदग्रेनाग्डमिनेगो चग्दमिर्ना्टमकग्डमिने- दभेनग्मिनेतनुन्डमिनेवोतरागग्धमिनेहता विभ्चमिरे वमेव सुगते तच रकार द्रपरि वर्तः| १४६३ महायाने न श्रटक्तविद शरेनाग्मिनेगोचग्धमिरनाष्टकन्मिनंद श्नमि - तरुन्धमिनेृतावि्िमिसेनोच्यते waned तद्यानं । avarfa नाम Gad आकारे न ओरोतापत्तिफशं म सषशटदागामिफल नाऽनागामिफलं नारत्वमेवमेव gut ay महायाने a ओत आरपत्तिफलं न सषटदागामिफलं नाऽनागामिफलं तेनोच्यते श्रा काश्च- सम तद्यानं । तद्यथापि नाम gad राका न sana येकबु इ मिनो धिसच्चग्डमिनेसम्यकुसरद्ध मिरे वमे व qua ay महायाने न॒ अवकम्डमिनेपरतयेकवुद्धग्डमिनंबो धिसत्ल्धमिनंसम्यक्‌- सम्बद्धग्मिरूनोच्यते श्राकाशरसमं तद्यानं । तद्यथापि नाम सुते sari न शपि नार्पि म सभमिद्श्नं नाजिद्‌शनं म प्रतिं नाऽप्रतिघं न aan न वियुक्रमेवमेव quad तक्महायानं न aft arefa न सनिद्शेनं msfiena न प्रतिघं नाऽप्रतिघं न den म ॒वियुक्रं तेनोच्यते श्राकाश्रसमं तद्यानं | तद्यथापि माम सुगते sata न faa नाऽनित्यं न सुखं न दुःखं नात्मा नाऽनात्मा न Wa ASMA | एवमेव Gud anwar न नित्यं arsfaay न सुखं न दुःखं नात्मा नाऽनात्मा न Wa नाऽ्रदुभं तेनोच्यते श्राकाश्रसमं तद्यानं । तद्ययापि नाम gud wari न शून्यं माऽदशून्यं म निमित्त नाऽभिमित्त न प्रणिहितं नाऽप्रणिहितमेव- मेव aqua म we ange न निमित्त नाऽनिनिन्त म प्रणिहितं नाऽप्रणिहित तेनोश्यते श्राकाश्रसम aa! तद्यथापि नाम सुगते Wa म शन्त नाऽश्ान्न 4 विविक्रं arsfafani | एवमेव Baar तश्महायानं न श्रान्तं माऽग्रान्तं न विविक्रं नाऽबिविक्र Lugs waarefent Tararafaat | तेनोच्यते waned aqa तद्यथापि भाम quad wari aretat म तमः एवमेवं gud तग्महायानं aratat न तमः तेमोच्यते WRUNG तथामं। तद्यथापि ara gat आकाशं नोपलभ्यते | एवमेव ame भोपशछभ्यते। तेनोच्यते श्राकाग्रसमं तद्यानं | तद्यथापि नाम सुगते श्राकाश्र न प्रव्याहारो माऽप्रव्याहारः | एवमेव Pad त्महायानं न NAAT नाऽप्र व्याषशारः। तेनोच्यते श्राकाश्खमं तद्यानं । wea Did परथ्यायेणाकाश्रसमं तद्यानं यदुत महायामम्‌ | यदपि सुग्धतिरेवमाद। यथयाकागरेऽप्रमेयामामसंस्येयानां सत्वानामवकाशः । एवमेव तस्िन्‌ महायानेऽप्रमेयाणामर्ख्येयाभां सत्वाभामवकाश्र दति । एवमेतत्‌ gad एवमेतत्‌ यथाकाशे ऽपरभेयाण्णमशस्येयानां सत्वानामवकाश्रः। एवमेतस्िन्‌ महाथाने- रभेयाणमश्ष्येयानां सलानामवकाश्चः। तत्कस्य हेतोः सत्वासन्तथा fe सुश्धते ्राकाग्नासन्तावेदितवया । ज्राकाशासन्तया महायानासन्ना बेदितव्धा । अनेनापि पर्य्यायेण तस्मिन्‌ महायाने श्रप्रमेयानाम- सस्येयानां तच्वानामवकाशः | तत्कस्य हेतोस्तया हि qat ये च स्वा ASA यच्च महायानं Wa तन्नो पलभ्यते | पुनरपरं Gud सत्वा प्रमाणतया शआराकाश्प्रमाणएतावेदितव्या । शआ्राकाश्चप्रमाणतया महायानप्रमाणतावेदितव्या । अनेनापि gad qatae afar महायाने श्रप्रमेयाणमसंख्येयानां सत्वा नामवका शः तत्कस्य Vat- warty qat ये च सत्वायच्चाकाशं यच्च महायानं स्वे तन्नोप- लभ्यते । पुनरपरं gad सत्वापरिमाणरतया श्राकाश्ापरिमाणता- रुकादशपरिवन्तैः | १४६५ वेदिता । श्राकाश्रापरिमाएतया महायानाऽपरिमारलावेदिता | अनेनापि gaat पर्यायेण afaq महायानेऽपरसेयाणामसद्येयानां स्वानामवकाशः | तत्कस्य हेतोस्तथाडि gat ये च याकाश थश्च महायानं सव्वंमेतन्लो पलभ्यते | पुमरपरं सुगते स्लासन्तया- चध्धालसन्तावे दितव्या | ध्मधालसत्तया श्राकाश्रासन्ताबेदितन्धा। आ्काश्रासत्तया महायानासन्तावेदितवब्या । मदहायामासन्तया अप्रमेयासन्तावेदितव्या । श्रप्रभेयासत्तयाऽषंख्येयासन्तावेदितबथा | श्रसंस्येया सन्तयाऽपरिमाणासन्तावेदितव्या । अनेनापि gud पर्याये तस्मिन्‌ महायानेऽप्रमेयाएण मधंख्येयानां सत्वानामवकराश्ः। . तत्कस्य डेतोस्तथाडि qua ये च सत्वा यञ्च ध््मंधातुयेश्वाकाशं यश्च महायानं वन्चाऽप्रमेयं यच्ाऽमख्येयं यच्ापरिमाणं सब्वमेत- STIs । पुनरपरः Quad Bataan तथताऽसन्लावेदितग्या | -तथयताऽषत्तया श्राकाश्ाऽसत्ताबेदितव्या | श्राकाश्रासत्तयामहा- , यानाऽसन्ताबेदितयया | महायानाऽसत्तयाऽप्रमेयासन्तावेदितथ्या | शरप्रमेयासत्तयाऽखष्येयासन्तावेदितया | श्रसष्येयासन्तथाऽपरि- -माणासन्तयासन्यैधरमासन्तावेदितव्या । अनेनापि qt पर्यायेण afar महायानेऽप्रसेयाणामसव्येयानां सन्तानामवकाश्चः । तत्कख -हेतोस्तथाडहि Bsa ये च सच्चायद्धश्मेधातुवश्चाकाग्रं यथ ayr- यानं qaqa यचखाऽस॑स्येयं यच्चाऽपरिमाणं सम्वमेतशनो परम्यते | पुनरपरं Gad सत्ताऽषत्तया तथताऽखन्तावेदितया । तथता- ऽष्तया श्राकाश्ाषत्तावेदितव्या | श्राकाग्राऽषन्तया महायाना- खम्तामेदितवया। महायानाबत्तथाऽप्रमेयाघन्तावेदितना । श्रप्रमेधा- १५६६ waarefear प्श्चापारमिता। ऽपन्तयाऽरंष्येथासन्तावेदितव्ा । श्रसंस्येयाषन्तयाऽपरिमाणासन्ता- वेदितव्या । श्रपरिमाणक्तया सब्वैधर््ाऽसन्तावेदितव्या | श्रनेभापि wat पर्य्यायेण तस्िन्‌ महायानेऽपरमेयाणामसस्थेयानां सत्वा- नामवकाश्रः। तत्कस्य हेतोस्तथाडहि gat ये च सत्वाया ष तथता यश्चाकाश्रं यञ्च महायानं यच्चाऽपरमेयं यश्ाऽसंस्येधं यच्चाऽपरिभाणं ये च equal: सव्वेमेतन्नो पलभ्यते | पुमरपर gud श्रात्मषत्तया खत्वाऽषन्तावेदितव्या | स्ला- ऽषत्तयाजोवाऽषन्तावेदितश्या । नौवाऽसन्तथाजन्वसन्तावेदितया | जन्वसनलतयापोषाऽखन्तागेदितव्या | पोषास्त्तयापुरषासन्तावेदि- तया | पुर्षाऽसन्तयापुङ्गलाषन्तावेदितव्या | पुङ्गलाखन्तयामनुजा- सत्तावेदितयया । मनुजाऽसत्तयामानवासन्ताबेदितब्या । मानवा- ऽसन्तयाकारकासन्तावेदितव्या । कारकाषत्तयाबेदकाशन्तावेदि- तव्या । बेदकास्त्तयाजानकासन्तावेदितव्या | जानकाऽसन्तया- पष्यकाऽसत्ताबेदितव्या | पण्यकाऽसन्तयाश्तको खसन्तयाबेदितव्या | WRIA आका श्ासन्ताबेदितव्या । श्राकाश्ासत्तयामशहा- यानाऽसन्तावेदितव्या | महायानाऽसत्तयाऽप्रमेयाऽसन्तावेदितव्या | अप्रमेयाऽषन्तयाऽसष्येयासन्तावे दिता । श्रसंख्येयाऽसत्तथाऽपरि- माणासन्तावेदितव्या | अपरिमाणणसन्तयासब्बधर््राऽषन्ताबेदितवया | santa git पर्य्यायेण तस्मिन्‌ महायानेऽपरभेयाणमसंख्येयानां सत्वानामवकाशः। तत्कस्य हेतोस्तयाहि सुश्ते थञ्चात्मा यख wat यं Mat ay andy पोषो यश्च पुरवा चश्च पुङ्गलः। ay मनुजो ay मानवो । Vy कारकोऽकारको यञ्च want यख रकादै्रपरिवक्ः। १५९७ पश्छको या च गतकोरि यच्चाकाशं यश्च, महायानं यच्चाऽपरमेथं यचखाऽसंस्येयं यज्चाऽपरिमाणं ये च स््धर्ाः सनव॑मेशन्नोपणशभ्यते | पुनरपरं Quad श्रात्मासत्तया सत््वाऽसन्ताबेदितग्या । स्वाऽसन्तया जो वाऽषत्तावेदितव्या | जोवाऽषन्तया जग्वसन्तावेदितन्या । जन्व- eat पोषाऽसन्तावेदितव्या । पोषाऽसन्तया पुरुषासत्तावेदितव्या | पुरषाऽसन्तया पुङ्गलासत्ताबेदितव्या । पुङ्गलासत्तया मनुजासन्ता- वेदितव्या । मनुजाऽषत्तया भमानवासन्तावेदितव्या । मानवास्तथा कारकासत्तावेदितव्या | कारकाऽसन्तया Acarseurafeaaw । वेदकासत्तया जानकासन्तावेदितव्या । जानकाऽसन्तया पश्यका- ऽखत्तावेदितया । पण्यकाषत्तयाऽचिनगधघालसत्तावेदितवथा । afer - धालसत्तया श्टपाऽसन्तावेदितव्या | रूपासन्तया बेदनासन्ताबेदितव्या | बेदनासत्तया सन्ञाऽसत्ताबेदितव्या | संश्चासत्तया ससकाराऽषन्ता- वेदितव्या । सका राऽसनत्तया विज्ञानाऽषन्ताबेदितवयया । विन्नाना- सत्तया श्राकाश्ासन्तावेदितव्या | श्राकाशासत्तया महदायानासन्ता- वेदितव्या । महायानामत्तवाऽप्रमेयामन्तावेदितव्या । श्रप्रमेया- सन्याऽसंस्येयाऽसन्तावेदितव्या । श्रसंख्ययाऽसन्तयाऽपरिमाणस्कन- वेदितव्या । अ्रपरिमाणसन्तया सन्येधम्माखिन्तावेदितव्या । श्रनेनापि gua पर्य्यायेण af महायानेऽप्रसेयाणामरुख्येयानां सत्वा- नामवकाग्रः। तत्कस्य हेतोस्तथाहि quad यथात्मा aq सत्वो यञ्च stat wy शन्तयखच पोषो यश्च पुरषो यख पुज्गलो ay मनुजो aq मानवो aq कारको यश्च॒ azat यञ्च भानको aq quant यश्चाऽचिन्यधातुयच्च शूप या च बेदनाया च सन्ना १५६८ छ्तसाडइ सखिका प्रर्षापारमिता। चे च संस्कारा यश्च विज्ञानं waar यच्च महायानं यचखा- ऽभयं थथाऽसंस्येयं यच्ाऽपरिमाणं ये च स्वधर्माः उष्वमेतन्नोप- waa पुभरपरं gat श्रात्मासन्तया सत्वासत्तावेदितव्या | सत्वाषन्तया अजवासन्तावेदितव्या | जोवा सत्तया जन्वसन्तावेदितया। जन्वसन्तथा पोषाशत्तावेदितव्था | पोषासन्तया पुरूषासत्तावेदितव्या। पुरषासन्तया पुङ्गलासन्ताबेदितवया । युङ्गलास्त्तया मनुजास्न्ता- वेदितव्या । मनुजासत्तया मानश्राऽसन्तावेदितयया | मानवासत्तया- कारकासन्तावेदितथ्या । कारकासन्तया वेदकासन्तयवेदितव्या | वेद काषत्तया जानकासन्तवेदितव्या | जानकासन्तया पश्यकाषन्ता- वेदितव्या । पश्यकासत्तया चच्ुरसत्तवेदितब्या । चच्ुरसन्तया ओजासन्तावेदितव्ा | ओजारसन्तया त्राणसत्तावेदितव्या । त्राण- सन्तथा जिह्ासन्तावेदितवब्या । जिङ्कासन्तया कायासन्तावेदितव्या | कायाषन्तया ममो ऽषन्ताबेदितव्या । मनोऽषत्तया आ्राकाशसन्त- वेदितव्या । श्राकाश्खत्तया महायानासन्तावेदितवया । मडहायाना- सम्तथाऽप्रमेथासन्ताबेदितव्या | श्रप्रमेयाऽषत्तयाऽसस्येयासन्तावेदि- तव्या । श्रषरस्येयसन्तथाऽपरिमाणणषत्ताबेदि तव्या । श्रपरिमाणा- saver aaquaisenrafeaa । श्ननेनापि gaat पर्येण afar महायानेऽप्रमेयाणामसस्येयामां सत्वानामवकाश्चः | तत्कस्य डेतोस्तयाहि सुग्छते wat यख सत्तो यञ्च stat aq जनाय योषो यञ्च पुरुषो ay पुक्गलो यञ्च मनुजो यच्च मानवो again यद्य acat ay जामको wa पश्यको ae qauy ate यच प्राणं यच्च fast aq कायः यच्च मनः रकाद प्ररिवन्तेः। १४९९ SAAT यच्च महायानं Berney यश्चाऽसस्येयं यश्चापरि माणं ये च सम्बधः । age नोपलभ्यते | | | पुनरपरं Gud श्रात्माखत्तया ewaemafeaar । war- aaa जोवाऽसन्तावेदितव्या । जोवासत्तया waenafeag + HMA पोषासन्ताबेदितव्या । पोषाषत्तया पुरुषाश्नाकेदि- तव्या । FINAN पुङ्गलासन्तावेदितब्या । Wawa मनुजा- सन्तावेदितव्या | मनुजासत्तया भानवाखन्तावेदितब्या । मानवा- सन्या कारकसत्तावेदितया। कारकस्तया बेद्कागन्ताबेदि- तया | बेदकासन्तया जानकासन्तावेदितद्ा | जानकासत्तया प्र्च- कासन्ताबेदितवब्या | पश्काषन्तया रूपासन्लाबेदितब्या । रूपा- सत्तया शब्दासन्तावेदितग्या । wena गन्धासन्तावेदितश्या | गन्धासन्तया रसासन्ताबेदितब्धा | रसासत्तया स्प शांखन्तबेदितव्या । स्प ्ाषन्तया warearafzaar | watewal श्राकाश्रषन्ता- वेदितव्या । श्राकाशासत्तया महायानषन्तावेदितव्या । . महायन- सन्तयाऽप्रमेयासत्तावेदितव्या । श्रप्रमेयासत्तया ऽश्ख्येया्न्तावेदि- तव्या | श्रसल्येयघन्तयाऽपरिमाणासन्तावेदितव्या । श्रषरिमाण- aaa स्वधर्मो स ताबेदितव्या । श्रनेनापि सुगते valde तस्मिन्‌ महायानेऽपरसेयाणमरख्येयाणां सत्वा नामवकाश्ः । तत्‌- कश्यद्ेतोस्तथा fe gay agian ay eat aq wat ay यन्तु uy पोषो aq पुरुषो यश्च पुङ्गलो यञ्च मनुजो ay मानवो Uy कारका YY वेदक यञ्च जानक Vy waar ay GU ay शब्दः. यश्च गन्धो यञ्च Tal यख स्पशः ये च धष्मोाः याकाश्ं थश्च ९४७० Weare feat प्रज्ञापारमिता | Ea यश्ाप्रभेवं यश्चारंस्येयं यश्चाऽपरिमाणं ये च eee: | वम्ेनेतशनो पलभ्यते | पुनरपरं Gat श्रत्मास्लथा उत्वासन्ताषेदितव्या । सत्वा अष्तया नौ वासन्तावेदितव्या । नोवासन्तथा जन्वसन्तावैदितव्या | aera पोषासन्तावेदितव्या । deed पुरुषासन्ताषेदि- AQT! YRC पुङ्गलासन्तावेदि तब्या | पुङ्गलाखया मरुना- अष्लावेदितव्या | मरुजाषव्तया मानवासन्ताबेदितव्या । मानवा- श्लथा कारकासन्तावेदितव्या | कारकाषब्सया बेदकाशन्तावेदि- ल्या । ASAT जानकासन्तावेदितब्या । जानकासष्तया पश्च कासन्सानेदितव्या । पण्यकसम्तथा चचुविविन्नानाखन्तावेदितव्या | चचुब्विक्लानाखन्सया ओओषविन्ञानावन्तावेदितव्या । atufasrn- awa न्नाणविन्ञानासन्लावेदितन्या । चाणविन्चानालत्तया जिहा- विन्चानालन्तावेदितग्या | जिहा विन्नानालन्तया काथविश्चानाखन्ता- बेदितब्या । कायविज्ञानाखम्तथा ममोविज्चानाखन्ताबेदितय्या | मनोविश्चानासन्तया शआ्रकाग्रष्लावेदितव्या । श्राकाश्रासन्तया महायानाखन्तावेदितव्या | मडहायानासन्तयाऽप्रमेथा खन्तावेदितब्या | अप्रेयासन्त याऽसंद्येयावन्लावेदितव्या । शअसंस्थेयासश्तयाऽपरिमा- शाषन््ावेदितव्या । अपरिमाणाबन्तया सव्वेधश्मोखन्तावेदितब्या | अनेनापि gat पर्यायेण महायानेऽप्रभेयाणएामसंस्येयाणणं सला- मामवकाग्रः। AHS हेतोख्छयाडि gar यद्यात्मा यख स्वो यद जोव aq जन्तुं पोषो aq पुरुषो यञ्च पुङ्गखो aq मतुजो अश मानवो यख कारका खख Wear यख जानक यस्च TAA रकादद्मपरिव्ैः। ९४०१ धश्चचचुभ्निज्चानं wy ओजव्विशषानं यश्च wefan यश्च जि विज्ञानं यच्च कायविश्ानं यच्च मनोविभ्ानं यच्चाकाश्ं यच्च महायानं थच्वाप्रमेयं यचासंस्येयं यच्चापरिमाणं ये च eset: स््वेमेतश्ोपलभ्यते | पुनरपरः Gud Waren घत्वासन्ताबेदितव्या | TAt- सन्लया नोवासन्तावेदितव्या | Narewar जन्वसन्तावेदित्या | जनवसन्तया पोषाषन्तावेदितव्या । warner qevenafe- AQT | पुर्वसन्तया पुङ्गशासन्तावेदितव्या । Greene मनुना- सन्तावे दित्या । मनुजासन्लया मागवासन्तावेदितग्या । मानवा- SMa कारकाषन्तावेदितव्या | कारकाषन्सया बेदकाषन्लावेदि- तव्या । बेदकासस्या जानकाषन्तावेदितव्या । जानकाखन्तथा पश्छकाखन्तावेदितव्या | पण्यकासन्तया चचुःसत्यर्शाखन्तावेदितव्था t खचुःसंसय शां सया ओ जसं सन्तावेदितव्या । ओओषससप्था- ena वच्राणसंस्पर्शाषन्साबेदितव्या । श्रारसस्यग्राषन्तया fagr- शंस्यर्धासन्तामेदितव्या । जिङासंस्यर्शासन्तया कायवस्पग्रान्ला- वेदितग्या | कायसस्यरशासल्लया ममःसंस्यग्रासन्लावेदितन्या । मनः- woulanar शआअकाश्ासन्लाबेदितव्या | श्राकाश्रष्ष्तया महा थानासन्तावेदितन्या । मदहायानाषन्तया ऽप्रमेयासन्तावेदितव्या | ऋ्रमेयासन्तयाऽसंस्येयासन्तावेदितव्या | असख्येयासन्तया श्परि- माणासन्तामेदितन्धा । अरपरिभाष्णसन्तया सब्वेधर्प्ाबन्तावे दितन्धा । अनेनापि qa पर्यायेण afer महायानेऽप्रमेयाएा मसंस्थेयाणां सतत्वानामवकाग्रः। तत्कस्य हेतोस्तथाडि agar थय सत्वो ay १५०२ तसा feat प्रश्चापारमिता। Mat ay जन्तुर्यख Det यख Wet aq पुङ्गल धच मनुजा ay मानवो यञ्च कारका यख ASAT यञ्च भागका यख पण्डके TY चुः Sunt यद्ध swear यख wudel यद्य fase ay RAGGA AY मनःसंस्य्ना AMA GY महायान GITVARG यच्ाऽसंस्येयं यच्चापरिमाणं ये च स्वधर्माः । सम्वेमेतन्नो TAs । पुनरपरं quad waren सत्लासत्तावेदितव्या | खत्वा- सत्तया नौवासन्तानेदितग्या । जौवाषन्तया जन्वखन्ताबेदि तबा | HMA पाषासन्ताबेदितव्या । पेाषासन्तया पुरुषाषत्ता- बेदितव्या । पुरुषासत्तया पुद्गला सन्तावेदितव्या । पुङ्गला सत्तया मशुजासत्ताबेदितव्या। मनुजाबन्तया मानवासत्तावेदितया | मानवासन्तया कारकासत्तावेदितव्या । कारकासत्तया बेदका- सत्तावेदितव्या | वेद कासन्तया जानकासत्तावेदितव्धा | जानका- सन्या पश्छकासत्तावेदितव्या | पश्का खत्तया चचुःरंख्छशजावेदना- खन्तावेदितव्या । चचुःसंस्पशेजावेदनाखन्तया ओ चसंस्सशेजावेदना- न्तावेदितव्या । ओचसंस्यगेजावेदनासत्तया त्राणएसंस्सगेजावेदना- emafeaa । त्राएसंस्मशेजावेद मासन्तया जिङा सस्य श्रजावेदना- सन्ताषेदितव्या | जिङासंस्प शेजाबेदमासन्तया कायसंस्पश्ेजावेदना- बन्तावेदितन्या । कायसंस्य्रेजावेदनाबन्तथा मनःसंस्यश्रेजावेदना- सन्त।वेदितव्या | मनःसंस्यग्नेजावेदनासन्तया आका श्रासत्तावेदि- तव्यः | आकाश्ाखन्तया महायानासन्तावेदितय्ा | महायाना- सन्तयाऽप्रमेयासन्तायेदितव्या | शअप्रमेयाखन्तया असंख्येया चत्ता- Aenean) असंस्येयासन्तथा श्रपरिमाणासन्लावेदितन्या । श्रपरि- रकाद श्रपरिवन्तः। १५७९ माणासन्तया aauaiqnafzaan । अनेनापि gait पथ्ययिण तस्मिन्‌ महायानेऽपरमेयाणामसंख्येयाणां सत्वानामवका शः | AKT हेतास्तथाहि gat agar यख सत्वो यख जौवो aq जन्तु dq चाषो ay पुरुषो यञ्च पुङ्गल यञ्च मनुजा यख मानवो यख कारका यख वेदका यच जानक यञ्च पश्छकाया च चथुः- संस्यश्रंजावेदना या च ओजसंस्यशेलवेदना था च WVHA बेदना या च जिङ्कासंसपभेजवेदना या च कायसस्सशजावेदना या च मनःसंस्यग्रेजावेदना aa यञ्च महायानं य्ाप्रमेयं quae यच्ापरिमाणं ये च सम्पधर््माः सम्मतो पखन्ते | पुनरपरं gud आत्माखन्तया सत्वासन्तावेदितव्या । स्वा सन्तया अनेवासन्तावेदितव्या । जोवाखन्तया जग्वसन्तावेदितग्या | जन्वसत्तया चाषासत्ताबेदितव्या | पोाषासत्तया पुरूषाषन्तावेदि- तव्या | पुरुषासत्तया पुङ्गलासन्तावेदितव्या | पुङ्गलासन्तया मनुजा- न्तावेदितन्या | मलुजासन्तया मानवासन्तावेदितया । मानवाख- कनया कारकासन्तावेदितव्या। ALAS AAT वेद कासन्तावेदितब्या | वेद कान्तया जानकासन्तावेदितव्या | जानकासत्तया पश्यकासन्ता- वेदितव्या । प्छकासन्तया प्रयिवौ घालमन्तावेदितवया । एविवौ- - चालघन्तया श्रथात्वसन्तावेदितव्या । श्रभात्वसन्तया तेजाधाल- सन्तवेदितव्या । तेजाधालस्न्तया वायुधाल्वखन्तावेदितव्या । वावु- WAIT श्राकाश्धाल्वसन्तावेदितन्या । श्राकाग्रधालसखन्तया विन्नानधालसत्तावेदितव्या | विज्ञानघालसत्तया श्राका्ावन्ता- वेदितव्या । श्रा काशाषन्तया महायानासन्तावेदितन्धा | महायाना- ९५०9 werarefent प्रश्चापारमिता | SWAT अप्रमेयाश्सावेदितव्या । अप्रमेयासम्तथाऽसंख्येयासभ्तावेदि- ae) असंख्येयाघन्तया श्रपरिमाणा सन्तावे दितव्या | अपरिमाथा- waar सम्वेधर्माखन्तवेदितव्या । नेनापि gat wales तख्िन्‌ महायानेऽपरमेयाणणमसंख्थेयानां सत्वामामवकाश्चः | तत्क हेताखथाडहि git यथात्मा यख aut ay sat यख जन्तु येख पोषो यथ्‌ पुरुषो aq पुङ्गल uy मगुजा ay मानवो यख कारका Uy वेदक यञ्च aaa यख quar ay एयिव- धातुधाभातुयेख Awady वायुधातुयखाकाश्रधातुयेख विश्चानधातुयश्चाकाश्ं यञ्च महायानं qa) यञ्चाऽसंस्येयं यश्चापरिमाणं ये च gaat: | षब्येमेतन्नोपलभ्यते | पुनरपरं Yat आत्माखन्तया eaaurafaae । सश्वा- ewan जोवासन्तादवेदितन्या | जोवास्तया अन्वषन्तावेदितव्या | earn पाषाखन्तावेदितव्या । पेाषाषन्तया पुरुषाषन्तावेदि- तव्या । पुदवासन्तया पूङ्गशावन्तावेदितव्या । पुङ्गलाशन्तया मनु. आखन्लावेदितब्या | मनुजाखन्तया मानवा खन्लावेदितव्या | मानवा- SUA कार काषन्लावेदितव्या । Acer वेद काषन्ताबेदि- तव्या | वेद काबन्तया जानकाषन्ावेदितव्या | जानकाषन्तया पष्ठ कासन्लाव दित्या । wantena अविद्याषन्तावेदितव्या । अवि- WING संखकाराखन्लाव दितग्या | शुसख्काराचन्तया fayraren- वेदितव्या । विज्ानासन्तथा भामरूपाशन्ताव दितब्या | नामरूपा- WHaT वंड़ायतना सन्तावेदितब्या । वड़ायतमाश्लया स्यर्शाषन्ता- बेदितब्या । oeauiena वेदनाशन्लावेदितब्या । sere रकादद्परिवत्तः। १५०५ दष्याखन्तावेदितव्या | टब्थावक्लया उपादानालष्तावेदितब्या । उपा- दानाशन्तथा भवासन्तावेदितब्या | भवाखक्तथा जात्यसन्लावे SMA । HATHA जरामरणासन्तावेदितव्या | भरामरणषष्तया चआका- श्ाषन्तावेदितव्या । शआकाश्रासन्तया मदहाथानाखन्लावेदितव्था | महायानासन्तयाऽप्रमेयासन्तावेदितव्या । श्रपरमे यासष्लथाऽसेख्येया- घष्सावेदितव्या । शअसस्येयाषन्तया श्रपरिमाणासन्लावेदितन्या | अपरिमाणावन्सतया सव्येधश्मो खन्तावेदितव्या । श्रनेनापि gat पर्यायेण तस्मिन्‌ महायनेऽप्रमेयाणामशख्येयानां सत्वानामव- काशः तत्कस्य हेतोखयाहि gat vara थस सत्वो ay जौवो यच जन्तु येच पोषो यञ्च पुरुषो थच पुद्गलो यख मरुजो चञ्च मानवो यख कारका चञ्च वेदक यञ्च Waar यच्च Waa यच्चा- ऽविद्या ये ख संस्कारा aq fama ae नाम रूपं यच्च षड़ाय तनं यद्ध QI याच वेदनाया च टष्णा यच्ोपादानं यञ्च भवो थाच जातिर्घश्च जरामरणं aera यच्च महायानं यच्चाऽप्रमें यच्ाऽसंस्येयं यञ्च परि माणं ये च मधरा: । सम्बमेतशोपशन्यते । पुमरपर सुण्डते श्रात्मासत्तया सत्वाखक्लावदितव्या | बष्वा- saat जोवासन्तावेदितव्या । जौवाख्षया जन्ववन्लावेदितय्या | अनवसन्लया पोषासन्तावेदितव्या | पोवावन्तया पुदवावन्तावेदि- तब्था । पुङ्षाषन्तया पुङ्गलाखन्तावेदितव्या । पुङ्गखाश्लथा मनु- eremafenar । मगुजाखनलया मानवाखन्तावदितद्धा | मानवा- SUA कारकाखक्तावेदितव्या । कारकाया वेदकाषन्तावेदि- net) वेदकाषम्तथा जानकाषन्तावेदितव्धा । नानकाखन्लवा eyed aTaretent rearctaan | पश्छकासन्तावेदितग्या | पण्वकासन्षया रागपारमिताऽसन्तावेदि- तथ्या । दानपारमिताऽषन्तया शोलपारमिताख्क्नावेदितग्या | mencaaena शाज्तिपारमितासन्तावेदितग्या । शान्ति पारमितास्तया वोय्येपारमिताषन्तावेदितव्या । वौय्येपारमिता- स्तया ध्यानपारमितासत्तावेदितव्या । ध्यानपारमिताषन्तया प्रन्नापारमिताशन्तावेदितव्या । प्रन्नापारमितासन्तया श्राकाश्ा- सन्नावेदितश्या | श्राकाश्रासन्तया महायानासत्तावेदितव्या | महा- थानासन्तयाऽप्रमेयासन्तावेदितव्या । शप्रमेथासन्तयाऽसख्येयासन्ता- बेदितग्या । ्रसंस्येयाखन्तया श्रपरिमाणासन्ा वेदितव्या । श्रपरि- माणासष्सया सम्वेधर्मासत्तावेदितव्या । श्रनेनापि quad पर्ष्था- येण तस्िन्‌ मडहायानेऽप्रमेयाणामसंख्येयानां सत्वानामवकाश्ः। तत्कस्य डेतोस्तथाहि । यञ्चात्मा aq सत्वनो यख Mat यख जन्त यख पोषो ay पुरषो ay great aq मनुजो यच्च मागवोथख कारका यद्य azar ay जानका यश्च पश्छकायाच दागपारमिताया श श्मोलपारमिताया च सान्तिपारमिताया शं वोग्येपारमिताया च ध्थानपारमिताया च प्रभ्नापारमिता यच्चा- काशं यच्च महायानं यञ्चाप्रमेयं yeaa यश्चापरिमाणं ये च SHUG: सब्वभेतश्लोपलन्यते | WC सुण्डते warenea सत्वाघन्लावेदितव्या । सत्वा waa जोवासहावेदितव्या । जौवासत्तथा जन्वमन्त7वेदि तव्या | अलस या पोषाश्ष्सावदिनव्या । पोषाम्तया qWweanrafe- तव्या । पुरुषासश्सया पुङ्गनासन्तावेदितेग्या । पुङ्गलास्कलया arama feat: | ६५५७ मनुजा ला वेदितव्या Agena मानवाखष्छा वेदिता | मानवाखन्तथा कारकासन्ता वेदितव्या । कार काषत्तया वेदका- खला वेदितव्या | वेद कासत्तया जानकाशत्ता वेदितव्या जानका- सन्या पश्चकासत्ता वेदितव्या । पश्यकासन्तया श्रध्याद्मशून्यताखन्ता वेदितव्या | श्रध्यात्मदून्यताख्त्तया ब दिद्धाशूल्यतासन्ता वेदिता । वदिद्धाशुन्यतासन्तया श्र्या्मबदिद्धाशन्यतासन्ता वेदिता । अभ्या- ताबदिदद्धाशल्यतास्त्तया quam वेदितव्या । gant शून्यतासन्तया महाद्यन्यताख्त्ता वेदितव्या । मदहाशन्यताबत्तया परमायंशून्यतासन्ता वेदितव्या । पर मायंशून्यताशन्तया शस्तश्न्य- तास्ता वेदिता | सकच्छतशयून्यताखन्तया ऽस्त शन्यतान्ता बेदि- तव्या । WUHAN Ta श्रत्यन्तशून्यतासन्ता वेदितव्या । च्रत्य- maa शअ्रनवराय्शून्यतासन्ना thea: अनगवराय्द्यन्य- तागा श्रमवकारशन्यतासन्ला वेदिता | भ्रनवकार शृन्यतासन्या ्रहणतिश्न्यतात्ता वेदितव्या । प्ररतिशन्यतासन्तया बब्वधम शून्यता- ख्लावेदितव्या | सम्बधगद्यन्यतासत्तया खल चएशन्यता वेदितव्या । खलचएशन्यताषन्तया श्रनुपशममशून्यता सन्ता वेदिता । चनुपखका Vanes शभावद्युन्यतासन्ता बेदितन्या | च्रभावश्चन्दतासन्तया खभावद्युन्यताचन्ता SCAM | खभावशून्यतामन्तया च्रभावखभाव- शुन्यताशन्ता Mera) अभावस्नभावदयन्यता SHAT ज्राकाश्रामन्ना बेदितग्या । श्राकाश्राशन्तथा महायानाघन्ता बेदितया । महाया- भावनया अप्रभेयाशन्ला वेदितव्या । च्प्रमेयाख्त्तया चपरिमाणा- ewrifera । श्रपरिमाणक्षया सव्बधन्मषिन्ता बेदितया । 198 १९०८ शत साह शिका प्रक्चाधारमिता। श्रनेनापि gua पर्यायेण तंसिन महायाने श्रप्रमेयाणाभरस्ये- यानां सत्वानामवकाश्रः। तत्कस्य रेतोश्तयाहि gut यञ्चात्मा ay ent ay जोवो यख wg पोषो यख पुरुषो यद पूङ्गशो aq AGM यद भानवो चच कारको यख बेदको यद्य जानको ag पश्को या asm या च afeghgeaararerena- afegigeanrare शून्यता शून्यताया मदादयूल्यतायाच परमायथ- QAI संश्तदूल्यतायाकासक्तश्यन्यताया erase चवानवराग्रशन्यतायालानवकारथुन्यताथाच प्रहृतिशन्यता याच स्व चधकशुम्यताथाय सखलशणशन्यतायावाऽनुपलमशन्यतायालाऽभाव- शुन्यतायाच खभावद्यून्यताया काऽभावखभावशून्यता यद्चाकाश्रं यच्च महायानं यच्चा ऽपरिभेयं यथ्चासष्येय यञ्चापरिमाणं ये च a Wai) Taare पलभ्यते | पुभरपरं सुण्डते Bawa waren चेदितश्या । war- ewer Mawar वेदिता । जौवख्ष्सतया नन्ववन्ता चेदितय्या | warren वेदितव्या । पोषासन्तया qearen afe- AQT । पुरुषाषन्छया पुङ्गगलाखन्ता वेदितव्या । arenena मनु- arent वेदितव्या । मशुजास्लया मानवाखष्ता वेदितव्या । भागवा- wwe arcaraw बेदितग्या । कारकासष्तथा वेदकाडन्ता वेडि- तथ्या । गेदकासन्लतथा जानकासन्ता aaa | जानकासन्तया चश्च कान्ता fener) पण्कासन्तया सृत्युपश्यानालन्ता वेदितन्ा । गुग्यपच्छानावनतवा सम्यकू प्रदा रास्ता वेदितव्या । saqryre- शक्तया ufgagen भेदितब्या । whyazteun शखिवा- Tweet: | ६४०९ wer वेदितव्या । दद्धियावन्तया बलाषन्ता वेदितव्या । वखादक्तया बो ्थन्गासन्ता वेदिता । बोधङ्गासक्तया श्राय्ाङ्गमारमाबन्ता वेदि- तव्या । शर््याष्टाङकमागसिन्तया श्राका प्रासण्ता वेदितव्या । चाकाच्ना- THA महायानासन्ा वेदितव्या महायानाषष्लयाऽप्रनेयासन्ता- Sfenen । अरप्रमेधासम्तयाऽसंस्येथाखकना sane | weer wuftararen वेदितव्या । suftarorewa wauaiew बेदितश्या । अनेनापि gat wafaw तखिन्‌ महायाने अ्रप्रनेथा- शामयंख्येयानां aera: | AMSA हेतोखथाडहि Gera च्च Set oy जोवो oy sey पोषो यख पुरुषो यद पुङ्गको ag मनुजो यद्य मानवो wy कारको wy वेदको ay wat चख पश्छको यानि स्ृत्युपखानानि यानि wag प्रहाणनि @ बिं पादाः यानोख्िथाणि याजि कलानि यानि बोध्यङ्गानि चञ्चा aterm ayant wy awe चज्चाऽपरिनेयं wer- $ऽषस्थेवं धञ्चापरिमाणं ये च स््यधर्थाः | सष्वेमेतशोपशन्धते । पुनरपरं gut sTHe waren बेदितब्या । war ewer Marea वेदिता । Tarra warn Bye WAT Geren Mera Tareas पुरवाखका वेडदि- aT | पुङ्षावन्तथा पुङ्गलाखन्ता Bene । पुङ्गखाङन्तया मनुला- wut वेदितव्या । मनुजाश्कछया aaa वेदितथ्था। मानबा- WUN कार काषन्ला वेदितव्या । कारकाषन्तया Iearewr वेदि- तयथा । बेदकाशन्लया जानकासन्ता वेदिता । जागकावन्तथा wWe- क्राखन्ता Sfene । पश्यकाषन्तया Green sfenar | १५८० aaa feat प्रक्षापारमिता। STAN TAA TTA वेदितव्या | ध्थानासत्तया श्रममाणा- सन्ता वेदितव्या | अ्रप्रमाणसन्तया ्रारूपणसमापत्यसन्ता वेदितग्या | अर्प्यसमापश्यसन्तया विमोकाखन्ता वेदितव्या । faaterewer अमुपूर्वै विहार समापत्यसन्ता वेदितव्या । श्रगुपूम्नं विद्ारसमापश्य- स्तया शून्यतामिभिन्ताप्रफिडहित विमोच्ुखासन्ता वेदितव्या | शून्यता जिमिन्ताप्रणिदडित विमोक्षसुखासन्तया श्रभिश्चासन्ता वेदि- तव्या । श्रभिन्नासन्तथा बमाध्यसन्ता वेदितग्या । समाध्यसन्लया धारष्टौमुखासन्ता वदितव्या | धारणणेमुखाषसया AWAIT A वेदितव्या । श्राकाशासन्तया aware वेदितव्या । महायाना- waar श्रप्रमेयाखन्ता वेदितव्या । श्रप्रभेयासत्तयाऽषस्थेयाशन्ता वेदितन्था । ्रसंख्येयासनलया श्रपरिमाणएाषन्ता वेदितव्या । Saft माणषन्तया सम्बैधर््ासन्ता वेदितव्या अनेनापि gud पर्याये तस्मिन्‌ महायाने श्रप्रमेयाणामसंख्येथानां सत्वानामवकाश्ः। ATS हेतोस्तथाडि qua ward यख सत्वो ay जवो ey wey पोषो ay पुक्गलो aq मनुजो ay मानवो Vy कारको ay वेदको aq जानको wy want यानि चाय्येसत्यानि यानि चाप्रमाणनि याचार्ूप्यसमापन्तयो . ये च विमोखा. याखानुपूर्वं विषारवमापन्तयो यानि चख शन्यतानिमिन्ताप्रणिडितविमोखसुखानि याखाऽभिन्चाः ये च aqua याजि चख घारणोमुखानि awa यच्च महा- यानं यच्चाप्रमेयं यच्चासंस्येयं यच्चापरिमाणं ये च सन्यः | सब्वेमेतशो पलभ्यते | पुनरपरं Gad श्रात्मान्तया सत्वालन्लथा वेदितव्या | बला- रुकादद्नपरिवक्चैः। १५८ स्तथा जौवासन्ता वेदितव्या । Sarena ween aera) जनवस्षथा warren वेदितव्या । पोषाखन्तया पुरषाबन्ला बेदि- तथ्या । पुरुवासन्तया मुङ्गलासन्ता वेदितव्या । yrerewar मनु- जानता वेदितव्या | मनुजासन्तया मानवाषत्ता वेदितव्या | मागवा- UAT कारकाषन्ता वेदितव्या | कारकास्तथा Fearon बेदि- तव्या ) वेदकाश्त्तया जानकासन्ता sear! जानकासन्लया पश्- काषन्ता वेदितव्या । प्चकाखत्तया तथागतबलाखन्ता वेदिता | तथागतबलासन्तया वेश्रारद्यासन्ता वेदितग्या । ancerewer प्रतिखम्बिदखन्ता वेदितव्या । प्रतिषम्निदसष्सया महाकरणाषन्ता afer) महाकरुणासन्तया श्रवेफिकबुद्धधर्ाबन्तावेदितया | श्रावेणिकमुद्धधर्माखत्तया watered वेदितव्या । श्राकाग्रा- THAN महायानासन्ता वेदितव्या । महायागासक्तया श्रपममेयाबन्ता वदितग्या । श्रप्रमेयासन्तयाऽषस्येयाषन्ता वेदिता । श्रषष्येया- सक्लयाऽपरिमाणाशन्ता वेदितग्या । wafcarerene सम्बध्य wet वेदितव्या । श्रनेनापि gat पर्यायेण afer महाथाने चप्रमेयाणणाममंस्येयामां खत्वानामवकाश्ः | तत्कल हेतोश्लथादि Gut wernt यञ्च wet यञ्च Nat यद जनुयख पोवो वच्च पुरषो यख पुङ्गलो यञ्च मनुजो यञ्च भागवो यच्च कारको चश्च केदको we जानको vq vant यानि च तथागतवद्ानि यानि च amncafa arg प्रतिसम्विटो या ख महाकदशा ये चावे णिकवुद्धधर््ाः waar wy महायान यश्चापरिमेषं we ewig यथ्चापरिमाणं ये च सम्वधरमाः। घम्यमेतलोपशमभ्यते | १४८४ ग्रतसाहकिका प्रचापादमिता। पुनरपरं Gat आत्माखक्तया weren वेदितव्या । war स्तया Nagy वेदितव्या । Marre warn sea HATHA पोषाखन्ा AAA | पोषाघन्तया पुरषाखन््ा afe- तव्या । पुर्षासन्तया पुङ्गलासन्ता afeaari Gyerawar aq- जासन्ता वेदितव्या | मनुलालन्तया मानवाचा बेदितन्या | भानवा- अश्या कारकासण्ता वदितव्या) कारकाषक्तबा वेदकावन्ता बेदि- तव्या । वेटकाषत्तया samara वेदितव्या । जानकाखक्तया पष्यक्राबन्ता SSAA | WIRTH गोजग्धधर््ासन्ला वदिता | मोचग्रधर््रासन्तया अष्टामकधर्माखन्ता afeaeri weraayai- सन्तया TUMBRIVU वे दितव्या। दभंनकग्धम्यसन्तया ALITA! बेदितग्धा । तनुख्म्यसक्लया वौतरा गग्म्यसन्ता वेदितन्धा । कौतराग- warner शता विग्धम्यसन्ता वेदितन्धा । शता विभम्यवन्तचा arat- area वेदितव्या । आआकाग्राखकलया महायानाशन्ता वेदितव्या | AMANITA श्रप्रमेयासन्ता वेदितव्या । शप्रमेयावन्लया अस्ये wen वेदितव्या । अरख्छेयालन्तथा weft वेदितन्या । अपरिमाणशासक्तया wawatent ये दितब्धा । अनेनापि gaa पब्यायेक afay मायामे श्रप्रमेयारामसंस्यथानां सत्वानामद- काश । AHS हेतोस्तथाडहि पग्डते यद्यात्मा Ty त्वो wy नोवो अञ्च वन्नुयश्ज पोषो खख geet ay yet यञ्च ममुणोकख मानवो Gy कारको यख बेदको यख आागको ay geet खे च aiwawal: ले चाष्टामकधन्माः ये च दशेनकम्मिधरयाः चे ख तनुभिः घे च वौतरागगनिध्माः चे च enfavel: wareuafcati: | Lace यच्चाकाश्रं यथ महायानं यथाप्रमेयं यथा स्थेयं थथ्ापरिमाणं चे च aswel: | सबव्वमेतश्नोपशन्यते | पुनरपरं gut Waren सत्वासन्ता वेदितव्या । खस्वा- बन्तथा marae वेदितव्या । जोवासन्तया जन्वसन्ता वेदितव्या ) लन्वसन्तया Waren वेदितव्या । पोषासन्तया gene वेदि- तष्टा । पुरषाखन्तथा FMV वेदितव्या । पुङ्गलाखम्तया भलु- STEM वेदितन्धा। ममुजाषन्तथा मागवाबन्ता वे दितग्या । मानवा- THIN कारकाषन्ता Alera) कारकासम्सथा बेदकाखन्ता केडि- त्या | देदकाषन्तया MAHAR वेदितव्या । aes wa पथ्ड- -काषन्ता वेदितव्या । Taree ओत श्रापश्ञाबन्ता वेदितव्या | ओओत आपन्नासम्तया अदा गाम्यसन्ता वदितव्या | VUSTATTI AAT अनागाम्यसन्ला वेदितव्या । अनागाम्यसन्तया अद सा वेदितव्या । शरद वन्तया warmed वेदितव्या । अ्राकाशाषन्तया महाथाना- सन्ता वेदितव्या । महायानासन्सया श्रपरमेयाखन्ता वेदिता । WA ज्ेथासन्तथा श्रसंख्येथासन्ता घेदितव्या । शआअसंस्येथासन्तया Taft माणावन्ता वेदितव्या । अपरिमाणासक्तया स्येधर्मासन्ता वेदितव्था । अनेनापि gat पययेण तकिन्‌ महायाने अप्रमेथाका- मसंखयेषानां स्थाना मवकाश्रः। तत्क रेतोखलथा हि समते werent यश्च ष्मो wy जवो यख THE पोषो wy पुरषो wy yyet थच मनुजो यञ्च मागवो Te कारको यश्च वेदको यख weal vq gaat ve ओत श्रापश्नो यञ्च श्रा नाजौ WET «STN यच्चाकाश्ं यच्च महायानं १४५८४ प्रतसाहइखिका परञ्चापारमिता। थच्चाप्रनेयं खश्चासंख्येयं यच्चापरिमाणं ये च waa: | सव्वेेत- कोपलम्यते | पुमरपरं Gad श्रात्माखत्या सल्वासन्ला वेदितव्या । सच्वा- सत्तया mara वेदितव्या । Marea अग्वसग्ला वेदितव्या | लमवसन्तया Garant वेदितव्या । पोषासन्तया पुरुषान्ता वदि- MM । पुरुवाषन्तया Green वेदितव्या । पुङ्गलासन्तया मनु- AMAT वेदितव्या | मनुजासन्तया मानवासन्ता वेदितब्छा । मानवा- स्था कारकासन्ता वेदितव्या | कारकासनत्तया वेदकासन्ता afe- तन्या । वेदकाषन्तया sara वेदितब्या । जानकासन्तया पश्काघन्ता वे दित्या । पण्यकासन्तया प्रत्येकनुद्धासन्ता वदितव्या । अ्येकबुद्धबष्तथा सम्यकुसम् दका बन्ता वेदितव्या । सम्यक ससनुद्धासन्तवा आकाशाषन्ता वेदितव्या | ्राकाश्राससषया महायानासन्ता वेदितव्या। मरायानाखन्लया BARISTA वेदितव्या । श्रप्रमेयाखन्सयाऽसष्येया- wet वेदितव्या | असख्येयाघन्तया श्रपरिमाएाखन्ता वेदितव्या । श्प रिमाणाशन्तया wauaian वेदितव्या । अनेनापि सुगते पर्य्या येष तस्मिन्‌ महायाने श्परसेथाणामसंस्थेधानां awa: | तत्कस्य Vitae gut यसामा यञ्च swt ay wat ay oey पोषो ay पुरुषो Te पङ्गो ay ममुनो यच्च मानवो अख कारको यख वेदको Ty आनको यच पश्को थच प्रत्येक- बुधो यञ्च सम्यकुसम्बद्धो सच्चाकाशं यञ्च महायानं aq eure यश्चापरि माणं येय equal: । खभ्वमेतस्ोपलमभ्यते | पुनरपरं सुगते अात्माससयथा ean वेदितबा । शत्वासन्तया रकाद श्प frre: | rh aaree वेदितव्या । जोवःसत्तया were वेदितव्या । जनव- घ्नया पोषाशत्ता वेदितया। arena पुरुवासन्ता वेदितव्या । पुरुषासन्तथा Green वेदितव्या । पुङ्गलासक्या ease वेदितव्या । मनुजास्तथा मानवासत्ता वेदिता । मानवासक्नथा कारकाषन्ञा वेदिता | कारकासन्तया वेदकासन्ता वेदितव्या | वेद कासत्तया जानकासत्ता ASAI! जानकासत्तया प्यकाषन्ा वेदितव्या । पश्यकाषत्तया आवकयानाषन्ता वदिता । आआावक- यानासत्तया MARTA AM वेदितग्या | पल्येकबद्कयानाषन्तया बुद्ध यानाषन्ना वेदितव्या । बुड्धयानाखन्तया सर्नवाकारन्षताखन्त वेदि- तव्या | सर्व्वाकारञभ्चतासन्तया श्राका श्ाषत्ता वदितव्या । श्राकाशा- सत्तया महायानासत्ता वदिता । महायानासन्या श्रप्रमेयासन्छा वेदितव्या । श्र प्रमेयासत्तया श्रमस्येयासत्ता वदितव्या । श्रसन्येया- ana श्रपरिमाणासत्ता वदितव्या । श्रपरिमाणासन्तया शष्वधर्मा- सन्ता वेदितव्या । अनेनापि gad पय्ययिण तस्मिन महायाने प्र मेयाणामसस्येयानां सत्वानामवकाश्रः। AAV हेतोस्तयाडि सुगत यथात्मा wy सतनो यख Mat ay जनयञ पोषो ay पुरुषो यच पुङ्गशो यद मनुजो यञ्च मानवो यश्च कारको थद वेदको ay जागको Gey Gant यञ्च Banas यख प्रद्यकबुद्धयाभे यश्च TEU Ge घर्व्वाकारश्चता VATA यच्च महायानं यच्चाप्रमेयं थश्चासस्येयं यथापरिमाणं थे च sauel: ) सम्वेमेतश्नो पणभ्यते | तद्यथापि नाम qua निर्व्वाणधातावप्रमेयाफाममव्येधाना- मपरिमाणानां सस्वानामवकाशः। एवमेव तम्िनम महाथाने- 1.4 Luce शतसह खिका प्रक्षापारमिता। ऽपनेयानामशस्थेथानामपरि माणानां सत्मागामवकाश्चः। Warf gua पर्यायेण यथाकाशे श्रप्रमेयाणमश्ख्येयाणामपरिमाशानां वत्वानामवकाथः। एवमेव afer महायनेऽप्रमेयाामसस्येथा- छामपरिमाण्नां ewan: |) यदपि सुण्धतिरेवमाह मापि तद्य महायानस्य afaget नागतिदुंश्छते भ खानं दृष्यते इति । एवमेतत्‌ gad एवमेतत्‌ । म ae महायामस्वागतिर्वा गतिर्वा gat) तत्कस्य हेतोरशल्ाडि qua सब्येधरकाः । तेन कतञिदागच्छन्ति न कचिद्रष्छन्ति म कचिन्तिष्टन्ति। ame Vague gat खरूपं न कुतसिदागच्छति । म करिद्च्छति। म कंचिल्िष्ठति । तत्कस्य Qatafe gua sve प्ररुतिः ga- अिदटागच्छति | a कचिद्रच्छति। न afafausfa: न eve वयता कुतञिदागच्छति a कंचिद्रच्छति न क्चिन्तिहठति। न पस्य सभावः gafacmefa न कचिद्धष्छति भ कलिज्विष्ठति | म Saw ayn कुतञिद्‌ागच्छति न कचिद्धख्छति न कचिन्ति- हति । न वेदना gafacmafa a कचििद्ष्छति a afe- fasfa । तत्कस्य Bata fe gaa वेदनायाः प्रशतिः gafe- दागच्छति a कचिद्च्छति न afefasts | न azarareeaar gafacrrwefa a afegwefa भ afefasfa | a वेदनायाः खभावः gafacrrefa a afer a afefuefas: न aqarar wed gafyerrefa ग afexeafa a afefe- sft: न स्ना शतचिदागच्छति ग afexefa न करिन्ति- हति । तस्क हेतोनं fe सुगते dwar: प्रतिः ङुतञिदा- श्कादश्रपरिवत्तः | १४८७ गच्छति । मं whee ग कचिकिहति। म ayaa क्ुतसिदागच्छति। म कचिद्रष्छति । न कचित्तिहठति। न ayer: भावः कुतचिदागच्छतिमेकखिद्रष्छति a कचिन्तिष्ठति। a awe equ कुत चिदागच्छति न कचिद्वष्छति a कचितन्ति- हति । a सकाराः इुतचिदागच्छमि। म कचिद्क्छन्ति न कचित्तिष्ठम्ति । ane Fata डि पृणते शंख्काराणणं प्ररूतिः कुतञिदागच्छति । म कचिद्च्छति म कचित्तिष्ठति। म sear राणां तथता ङुतचिदागण्छति। न afexwefa न कचिन्तिति। a संखछाराणं सभावः कुतञिदागख्छति । म कलिद्रष्छति न क्चिन्तिष्ठति। a संसाराणां wet कुतसिदा गच्छति । न कचि- इच्छति a afefaefa a fama कुत्धिदागश्छति । मं कचिद्च्छति म कचित्तिष्ठति। acme Bata fe gud विज्ञा- नस्य प्रतिः कुतञिदागच्छति । न कशद्रच्छति न कचिल्तिठति। a faqrre तथता कुतखिदागष्छति । 9 करिद्च्छति a afefasfa । न विज्ञानस्य खभावः कुतखिदागच्छति. म afe- इच्छति । a कविन्तिष्ठति। न fare wan कुतञ्धिदाग- च्छति a afegeafa न कचित्तिष्टति | aug: कुतिदागच्छति । ग हचिद्च्छति न कचिन्ि- हति । acme ata fe qua was: प्रतिः कुतञ्धिदाग- च्छति । ग afexeafa) a करिन्तिष्ठति। a veaquar कुतचिदागच्छति । ग afegeefa न करिज्िष्ठति। न wee: सभावः gafyerrefa न कखिद्रच्छति । ग हदिल्िहति। १४८८८ waaryfea प्श्चापारमिता। naga wea कुतबिदागच्छति । ग कणिद्िच्छति । न कचि- fasfaia ओजं कुतथिटा गच्छति । न कचिद्रच्छति a कचि लिष्ठति । तत्कसछद्ेतोनं fe gat ओचस्य प्रतिः gafyer- गच्छति । न कचिद्रच्छति । म कचिन्तिष्ठति । न atwe तथता gafgermeafai न कचिद्भच्छति ग क्चिल्तिष्ठति । ओचस्य खभावो न कुतबिदागच्छति। म कचिड्च्छति a कचिन्ति्ठति। awe war न कुतखिटरागच्छति। a कचिदष्छति न कचि- fasfa । न प्राण कुतथिद्ागष्छति। म afugefa a afe- स्तिष्ठति । तत्कस्यद्ेतोने fe git प्राणस्य प्रशतिः कुतखिदा- गच्छति । म कंचिद्रच्छति a कचिन्तिष्ठति। a प्राणश्च तयता कुत्‌ बिदा गच्छति । a क्लिद्ख्छति a afefasfa) न प्राणस्य भावः कत्िदागण्छति । म कचिड्च्छति। म कवित्तिष्ठति) H प्राणस्य शणं कुतञखिद्‌ागण्छति । न कलिद्रष्छति न ats fasfaia fasr कुंतञिदागच्छति। न कचिद्धष्छति न कचि- न्िष्टति । तत्कस्यद्ेतोनं fe gad fasta: weft: gafy- दागच्छति। न कचिद्धख्छति a afefasfai न fagrar- सयता कुतखिदागच्छति। न aferefa न कचिन्तिष्टठति। a जिडायाः खभावः कुतसिदागच्छति । म कचिदडच्छति a afe- स्तिष्ठति । म fasrar eau कुतचिदागच्छति । म afex- wefan कचित्तिष्ठति। न कायः कुतचिदागच्छति। 4 afe- इच्छति a कचिन्तिष्ठति। तत्कष्ट्ेतोगं डि git wae प्रतिः कुतखिदानख्छति । ग शरिद्च्छति। a कचिन्ि्ठति | रुकादश्रपरिवन्ः। १५८९ a कायस्य तथता न ङ्ुतञिदागष्डति। a afexafa भ afefaefa । न कायस्य खभावः कुतखिदागच्छति । म afe- इश्छति a कचित्तिषठति । न कायस्य लचणं कुतञ्धिदागख्डति । म क्रचिदड्ष्छति ग afefasfa a aa: कुतञिटागब्डति । न काचिद्धच्छति म काचित्तिष्ठति । amatata fe सुगते मनवः प्रतिः gafacrregfa न afegeuafa न कचिन्तिष्टति। न मनघस्तथता कुतञ्िदागश्डति। न कचिङ्च्छति न कदिन्तिष्टति । न मनसः खभावः कुतञिदाग्छःत। न कचिद्च्छति a शिः fasfai न मनसो aya gafaciaefa: म wafers a afafasta | न रूपं कुतिदागच्छति । न कचिद्रच्छति a कशिज्िहति। तत्कस्य Sara fe qaa रूपस्य प्रतिः कुत्िदागच्छति। न afagesfa a कचित्तिषठति। a रूपस्य तथता gafaaqn- च्छति । म afageafa न afefrefa | न Sam खभवः कुतखिदागच्छति। म करिद्च्छति a कविल्तिष्टति। न ere लच्णं कुतखिदागच्छनि। न कचिद्रच्छति। म कचिज्ि्ठति। म शब्दः कुतञिद्‌ागच्छति। ग कचिद्रच्छति a कचिज्ि्टति। asa Baie fe qua शब्दस्य nafs: कुतञखिदागच्छति । न afegwfa न afefasfa न शब्दस्य तथता gafaqrefa | a wfegwefa ग afefaefal म mee सभावः gate दागच्छति । न afexweia a कचिल्िष्टति । a neq wed gufgcmefas ग कचिद्रष्छति न कचिल्िष्ठति। न गन्धः १५९ waare fear प्रच्चाप्रारमिवा। gafycmafa । a afegefa म कचिन्तिष्ठति । ame हेतोनं fe gaat गन्धस्य nafs: gafecirefa । न wfe- इच्छति a afufasta i a amare तथता gafacmeafa | न afexeefa a afefaefal न ae qa: gafecr- गच्छति । a कचिद्च्छति a कंचिन्तिष्ठति। भ गन्धस्य wad क्ुतसिदागच्छति। न कचिद्रच्छति। न क्चिन्तिष्ठति। म रसः क्ुतखिदागच्छति। न कचिद्ष्छति भ कंचिच्िष्ठति। ame हेतो fe gaa cau प्रतिः कुतखिदागच्छति। न afe इच्छति a afefasta । 4 रस्य तथता कुतञखिदटागच्छति। म करचिद्धष्छति। न क्चिल्तिठति। न tam सभावः कुतसि- दागच्छति । म कचिद्रच्छति a कचित्तिष्टति। a रसस्य aaa कुतखिदागच्छति । ग कचिदड्ष्छति न कवचित्तिष्ठति ) न ai: gafacmafa । न कचिद्च्छति न क्षचिन्तिष्ठति । ame aaa fe qua awe प्रतिः कुतसिदागच्छति । न afe- इच्छति a wffasfa । न aie तथता कुतखिदागच्छति | न wfaxwefa म वाचित्तिष्ठति। न ane सभावः कुतञिदाग- च्छति । न कवििद्च्छति म कचिल्तिष्ठति। a que wed क्ुतखिदागच्छति । न afageefa म कचिन्तिष्ठति । a धर्म्माः कुतचिदागण्छन्ति। न कचिद्च्छन्ति म afefasfea: ame हेतोने fe gaa धर्माणां प्रतिः कुतखिदागच्डन्ति। ग ufexwafer a कचिन्तिष्ठन्ति म धर््ाणां तथता gafe- टागष्छति। न uafasef a कचिन्तिष्ठति। a चव्यं रएकादशपरिवत्तः | १५९१ खभावः छुतखचिदागच्छति । न कचिद्रच्छति म करिन्ति्ठति । न धर्ाणां शणं कुतखिदागच्छति । म कचिद्च्छति न क चिन्तिष्ठति | a चचुव्विन्नागं कुतिटागच्छति । म कचिद्रच्छति न कचि- निष्ठति। तत्कस्य हेतोनं fe qua चच बिवज्नागष्य प्रतिः कुत- facrreafa । म क्चिद्रच्छति न कचिल्तिष्ठति। न चक्वा मस्य तथता कुतसिदा गच्छति । 4 कनिद्च्छति म कचित्तिष्ठति। ग॒ चचव्वन्चामस्य सभावः कुतचिदागच्छति । न कदिद्रच्छति न afefaefa । न चशुर्िन्नानख लकणं कुतिदागच्छति |. न ufezeafa न afefasia । a ओओचविन्ञानं gafeaa- च्छति a कचिद्धच्छति न कचिन्तिष्ठति । तत्कस्य हेतोनं fr gaa ओओअविश्चानश्य प्रतिः कुतञिदागच्छति । न कचि- इच्छति न का त्तिष्ठति । a ओ्रोचविश्नानश्य तथता हुतञ्िदा- गच्छति । न ufegesfa a कटरित्तिष्ठति | म ओजविज्नागच्छ war: कुतचिदागच्छति । न कचिद्रच्छति न कचिशिष्टति। a ओजविन्ञानस्य wat कतखिदागच्छति । म कचिद्च्छति न wfefasta | न च्राणविज्ञानं ङुतचिदागच्छति । a कचि- geafa म ufefuefa । तत्कस्य tate हि art घ्राण fagraa प्रतिः कुतयिदागण्छति । न wfexwefa न शचि fasfa: a wefanraa तथता न कुतञिदागच्छति। न कचिङ्च्छति म कचिभ्तिष्ठति । न wefan सभावः कुत- जिदागच्छति । न afexeefa म afefasfa: a त्राण १४९२ . जव साद लिका" प्रश्ापार त्ववा | fara wed कुतिदागच्छति i न कचिद्ष्छति ग कचि- न्तिष्ठति । न जिडाविन्चानं इुतञिदागच्छति । भ . कचि- इच्छति ग ufefasia । ame zara fe gua निश विन्चानस्य प्रतिः gafyerregia । न काचिद्च्छति न कचि- fasfa: a fasrfamaa तथता कुंतखिदागच्छति। न wtexenfa a दाचित्तिष्टति । म जिद्काविज्ञानस्छ aaa: कुतञिदागच्छति । न धाचिद्च्छति न वाथित्तिष्ठति । म fast विश्वान wat कुतचिदागच्छति। म कच्िद्रच्छति न क्चि- ततिति । न satan कुतिदागच्छति । म काविद्धच्छति न wfafasfa 1 ` तत्कस्य tata हि gud कायविज्ञानसख्य प्ररुतिः करुतखिदागण्छति ।. म क्चिद्रच्छति न afafasfa । न काय- fama तथता कुतञ्धिदागच्छति । न कतोचिद्च्छति न कचि- न्तिष्ठति । म. कायविन्नानस्य सभावः कुतञिदागच्छति। a का चिङ््छति. म, कचित्तिष्ठति । न काय विश्चानस्य शखणं gafq- दागच्छति । न क्रच्िटरच्छति a क्चिल्तिष्ठति। म मनोविज्ञान कुतचिदागच्छति | a क्चिद्धच्छति म कचित्तिष्ठति। ame wana fe gaa anfamae प्रतिः कुतबिदागच््छति । मं wfwavefa म कचित्तिष्ठति । 4 मनो विज्ञानस्य तथता gafa- दागण्छति। न काचििद्धच्छति a. कषचित्तिष्ठति । a ममो विज्लामस्य खभावः ङतञिदागण्छति । न कचिद्च्छति a कचित्तिष्ठति। म मनो विज्चागच्छ wea कुतखिदागच्छति । . म कषचिद्रषछति a कचिन्तिहति | VRAIN | WER न सथुःसंखपशः कुतचचिदागच्छति । म कचिद्रच्छति न wfe- न्तिष्ठति । ame Sate हि que चलःसंस्यशेषट प्रतिः कुत- चिदागच्छति । न कचिद्भच्छति न वंचिन्तिष्ठति। न eae तथता कतखिदा गच्छति | न aferesfa न कचिन्तिष्ठति | न सच:संस्पशेस्य स्वभावः कुतखिदागच्छति | न कचिद्रच्छति न कचिन्तिष्ठति । न चचुःसंसयणेसय लचणं कु तचिदागच्छति-। न कचिद्धच्छति न कचित्तिष्ठति। न sitwiek: छतचिदा- गश्छति न कचिद्गच्छति न क्चिन्तिष्टति । ame हेतोनं ड gua siedaie safa: कुतचिदागच्छति । न wfe- geufa न क्चित्तिष्ठति। न ओ्ओोचसस्पगेष्य तथता क्ुत्िदा- गच्छति । न aferefa म क्रित्तिष्ठति। म ओरोजसस्यशष् qua: कुतखिदागच्छति । न कचिद्रच्छति a क्र चिन्तिष्ठति । न ओओोजसस्य्भस्य लकणं कुतखिदागच्छति । न क्रचिद्रष्छति न क्सिन्तिष्ठति। न घ्राणसंसयशरेः कुतिदागख्छति । न aft इच्छति a afefaefa । तत्कस्य हेतोन हि eat त्राण सस्यस्य प्रकृतिः कुतखिद्‌ गच्छति । न कचिद्रच्छति न कचि न्तिष्ठति । म wade तथता कुतथिदागच्छति। न wie zea नं क्चिन्तिष्ठति । न ब्राएसंस्शंम्य aula: कुलखिदा- गच्छति | म afazeafa न कचित्तिष्टठति । म Weenie aqua कुतसिदागख्छति । न afeseafa a कचिज्तिहठति। म faeries: कुतखिदागच्छति । न wfageafa म wfe- न्ति । ae रेतो fe aut fasrdad प्रकृतिः 200 १४५८8 शत साह लिका प्रश्चापारमिवा। कुतसिदागच्छति । गन काचिद्रच्छति न कचिन्ति्ठति। म जिज्वाससय्रस्य तथता कुतथिदागच्छति । न कचिद्रच्छति न afefasfa न जिह्णासंस्पशेस्य सखभावः ` कुतखिदागच्छति | a काचिद्च्छति न क्रचिन्तिष्ठति। a fasTdaie wed gafyerreafa । न क्रचिद्गच्छति न afafaeta । न काय- won: gafaziesfa | न कचिद्च्छति न क्चि्तिष्टति। तत्कस्य देतोनं fe qua कायसंस्पशेस्य प्रतिः gaffer गच्छति । a क्चिद्भच्छति न कचित्तिष्ठति । न कायसंस्यशरे तथता कुतखिदागच्छति । न कचिद्गच्छति न afefasta । न कायसंस्यश्रस्य सभावः gafacawfai न क्रचिद्भख्छति न afafasfai न कायसंस्पशंस्य aaa कुलखिदा गच्छति । न afe इच्छति न क्चित्तिष्ठति । न मनःमस्पशेः कुतख्िदागच्छति । न कचिङ्च्छति म कचित्तिष्ठति । तत्कस्य Rata fe Gad मनः- सस्यस्य sufa: कुतिदागणख्छति | न क्रचिद्धच्छति न क्चि- त्तिष्ठति । a मनःसंस्पश्ंस्य तथता कुतशिदागच््छति । न af इच्छति म afefasfa । न मनःसंस्यशेस्य सभावः कुतखिदा - गच्छति । न afagesfa न क्रचित्तिष्ठति। न मनःसंस्पशेख्य age कुतखिदागच्छति । न क्रचिद्धच्छति म क्चित्तिष्ठति | न चचुसंस्पश्ेजावेदना कुतखिदागच्छति । न कचिद्धच्छति न कचिकतिष्ठति। तत्कस्य हेतोस्लथादहि न हि Gat चचुःसंसपेजा बेदनयाः wafa: कतिद्‌ागच्छति । म कचिद्धच्छति न कचि- न्तिष्ठति ) न चधुःसंस्पेजा बेदनयास्तथता कुतञिदागच्छति -! सकादश्रपरिवत्त : | १४९६५ न कचिद्धच्छति न कचित्तिष्ठति । न चचःमंसयशंजा वेदनायाः खभावः कुतखिदागच्छति। न कचिद्च्छति । न कचिन्तिष्ठति | न CSUN बेदनाया agqu कुतञिदागच्छति । न afe- द्रच्छति न क्रचि्तिष्ठति । न steerer बेदनाया कुतञिदा- गच्छति! न afezwfa न afafasfa । तत्कस्य ₹तो- स्तथाहि नहि quad श्रोचसंस्पशेजा वेदनायाः प्रतिः gate दागच्छति । न क्रसिद़्च्छति न क्चित्तिष्टति । न ओओजमस्प्डजा बेदनायास्तयता कूतशिदागच्छंति । न कंखिद्धच्छति न ककि fasfa i न mrad वेदनायाः «aura: कुनचिदा- गच्चति । a afagwefa a afefasfa: न ओ्रोचसस्पशजा qzaar wan qafgemeefai न क्चिद्रच्छति म wfe- faufa । न aruseanst वेदना कुतञिदागच्छति । न कचिद्- च्छति न afefasfa | तत्कस्य हेतोनं fe qua waster वेदनायाः प्रतिः कुतशिदागच्छति , न afexeeia न wife- fasfa: न wesw वेदनायास्तयता कुतद्धिदागच्छति। न कचिद्च्छति न क्रचित्तिष्टठति। न प्राणसंस्यशजा वेदनायाः खभावः कुतशिदागच्छति। न afexeefa a afafnefa | न त्राणसस्यशरंजा बदनाया watt कुतखिदागच्छति । न कचिद्- च्छति न कचिन्तिष्टठति । न fase वेदना gate च्छति। न afezefa न करित्तिष्टति । तत्कभ्य हेलोनं इ सुगते जिह्ासस्येजा वेदनायाः प्रतिः कुतखिदागच्छति । म क चिद्च्छति न कचित्तिष्ठति। 4 जिङ्ा मस्यशंजा वे नायास्तथना १५४९६ शतसाहङ्िका प्र्लापारमिता | कतखिटागच्छति i न कचिद्च्छति न कंचित्तिष्ठति । न जिङा- agus वेदनायाः खभावः कुतञखिदागच्छति। न कचिद्च्छति म क्चित्तिष्ठति। न जिड्ासंस्यग्रेजा वेदनाया wat कुतखिदाग- =्छति। भ afegeafa न afafasfa न कायसंस्यग्रेजा वेदमा कुतखिदा गच्छति । म क्रचिद्ध च्छति म कचित्तिष्टति। तत्कस्य Bata fe gait कायसस्यगेजा वेदनायाः प्रतिः कुतखिदागच्छति | न afageafa न कचित्तिष्ठति। न कायसस्यश्रंजा वेदमाया- स्थता न कुतञ्िदागच्छति। म कचिद्रच्छति न afefaeta | म कायकसंस्पशंना वेदनायाः खभावः कुतखिदागण्छति । न कचि- दच्छति न कचित्तिष्ठति । न aad वेदनाया wed कुत- सखिदागच्छति । न कचिद्ष्छति न afefasfa । न aes बेदमा कुतञिदागच्छति । न कलिद्धच्छति a कविन्तिष्ठति। तत्कस्य हेतोनं fe Gad aegis व दनायाः प्रतिः gafy- दागच्छति। न क्चिद्धच्छति न कचिन्तिष्ठति । न areas बेदनायास्तयता कुतञिदागच्छति । a कजिद्च्छति न aft fasfa । म मनःसंस्पशना वेदनायाः खभावः कुतसिदागच्छति | म afexwefa न कविन्तिष्ठति | ग परयिवोघातुः कुतञिदागच्छति । a कचिद्च्छति ग afe स्तिष्ठति । तत्कस्य Bata fe gad एयिवौोधातोः प्रतिः इत- अिटागच्छति। न afexefa a कचित्ति्ठति । न एयिवो- धातोस्तबता बुतसिदागच्छति । 4 कचिद्ष्छति a कचिकि- ति । म एयिवोधातोः भावः कुतसिदागच्छति । न wf रकारप्रपरिवन्नैः। १५९०७ दरच्छति नम कचित्तिष्ठति। न एथिवौधातोशेचणं कुतखिदाग- च्छति, न aftgeefa म कचित्तिष्ठति। गाऽथातुः gt अिदागख्छति । न कचिद्रच्छति न कचित्तिष्ठति। तत्कष्य eae fe Madea: प्रकृतिः कुतसिदागच्छति ¦ न ate zea भ कंचित्तिष्ठति ' नाऽभेातोस्तथता कुतञिदागण्छति | म कचिद्गच्छति न कचित्तिष्ठति। नाऽातोः खभावः कुतञि- दागच्छति । न क्चिद्धच्छति न कवचित्तिष्टति। नाऽभातोलखणं कुति दागच्छति। न क्रचिद्रच्छति न कचित्तिष्टठति। न तेजो- धातुः कुतञिदागच्छति । न afegeefa न afefaefa ame vata fe gaat तेजोधातोः safa: कुतखिदा गच्छति । a afesesfa a afafasfa i a तेजोधातोस्तयता gafe- दागच्छति । a afageefa म afefaetal न वेनोधातोः aura: कुतसिदटागच्छति । न कचिद्रच्छति म कशिल्िष्ठति। भ तेनोधातोशंचणं कुतखिदागच्छति। a कलिद्रखष्छति न कचिन्तिष्ठति । ग वायुघातुः जुतञिदागच्छति । म कचिदष्छति ग क्ाचिन्तिष्ठति । तत्कस्य हेतोनं fe quad वायुधातोः प्रश्तिः कुतखिदा गच्छति । न afegqeafa a कचित्तिष्ठति। 4 arg- धातोस्तथता कुतखिदागच्छति। न कलिद्रच्छति म केकि- fuefa म वायुधातोः खभावः कुतञ्िदागच्छति । म कि इच्छति न क्चित्तिष्टठति। म वायुधातोलंचणं कुत खिदागच्छति | a afegeefa न afefaefa माकाश्धातुः gafear- गछति । न wreewfa a कचिज्िष्टठति। ame हेतोने fe १५८८ gqaaretent प्रज्ञापारमिता | qua आकाश्धातोः safa: gafacrrefa । म कचिद्ग चति न कचित्तिष्ठति । नाकाश्रचातोस्तयता कुतखिटागच्छति | न afegeafa न कचित्तिष्ठति। नाकाश्रधातोः खभावः कुतञ्धि- दागच्छति । न afageafa न कचित्तिष्टति । नाकाश्धातो- लंच्षणं कुतखिदागच्छति । न कचिद्भच्छति न क्रचित्तिष्ठति | a famawa: कुतञ्धिद्‌ा गच्छति) a क्रचिद्धच्छति। न क्दिन्तिष्ठति । तत्कस्य sata fe aaa विक्ञानधातोः प्रतिः कुवखिदागच्छति । न क्र चिद्च्छति न क्रचित्तिष्ठति । न विज्ञान- water ङुतखिदागच्छति । न क्चिद्च्छति न कचि न्तिष्ठति । न विक्लानघातोः खभावः कुतथिदागच्छति । न afe- geefa न कचित्तिष्ठति । न विज्ञानधातोलखेच्णं क्ुतञिदाग- च्छति । न क्लिद्धच्छति न कचित्तिष्ठति । नाऽविद्या gafaei- गच्छति । aafugeeta न क्चित्तिष्टति । तत्कस्य हेतोने fe qua अविद्यायाः प्रतिः कुत्िदागच्छति । न कचिद्गच्छतिं न क्रखिन्तिष्ठति । माऽविद्यायास्तयता कुतिदा गच्छति न क्रचि- इच्छति म afafasfa । नाऽविद्यायाः खभावः कुतखिदागच्छति। न कचिद्भच्छति म क्चिल्ति्ठति । नाविद्याया eau कुतञ्धिदा- गच्छति । म afageata न afafasfa । न संस्काराः कंत- चिदागच्छन्ति। ग कचिद्गच्छन्ति। न कचित्तिष्ठन्ति। तत्कस्य aati fe asa संख्काराण्णां प्रतिः कुतञिदागच्छति । न क्ाचिद्धच्छति a कशिन्तिष्ठति। न संस्काराणां तथता कुति दागच्छति। न कचिद्गच्छति न कचिन्तिष्ठति । न संस्काराणां रुकादशपरिवक्ः। १५९९ qua: कुतसिदटागच्छति। म क्चिद्गश्छति न कचिन्तिष्ठति। a संकाराणं लवणं कुतञचिदागच्छति , न afer न fe fasfa न विज्ञानं gad कुतशिदागण्छति न कचिङ्ष्छति न afafasfa । तत्कस्य हेतोने fe qua विज्ञानस्य प्रतिः कुतसिदागच्डति । न कबिद्धच्छति न क्रवित्तिष्टति । न विन्ना- नस्य तथता कुतखिदा गच्छति i न afagefa म कंचित्तिष्ठति। a विक्लानस्य खभावः कुतखिदागष््छति। न afexzwf a क्षचिन्तिष्ठति । न विज्ञानस्य लक्षण कुत शिदा गच्छति । म afe- geefa न क्रचित्तिष्ठति | न नामरूपं कुत्िदागच्छति। न कचिद्धच्छति म कचित्तिष्ठति । तत्कस्य Sata fe quad नाम- रूपस्य प्रतिः कुतसखिदागच्छति । न क्चिद्रच्छति न afe- fasfa) न नामरूपस्य तथता कुतश्चिटागचख्छति। न कचिद्- च्छति न कचित्तिष्टठति। न नामरूपम्य awa: gafadr- च्छति न afagesfa न क्चिल्तिष्ठति। न नामरूपस्य wed कुतखिदागच्छति । न कचिद्धच्छति न afefasia | न षड्ाय- तनं कुतखिदागच्छति । a afegeefa न कचित्तिष्ठति । तत्कस्य हेलोने fe qua षड़ायतनस्य प्रतिः कुत्िदागच्छति। न कचिद्धच्छति न क्वचिल्तिष्ठति। न षड़ायतनस्य तथता कतञ्खि- दागच्छति । न afaxeefa न afefaufa । न षड़ायतनस्य सभावः कुतञिदागच्छति न कचिद्रश्छति न कचिल्तिष्ठति i न षड़ायतनस्य wan कुतखिदागचख्छति | न कचिद्धख्छति a afe- fasfa aan: gafgerrefa । म कचिड्ष्छति म कचि १९०० श्रत साहसिका ayqraretaar । न्तिष्ठति । तत्कस्य sata fe aat are प्रतिः कुतञिदा- गच्छति । म कचिद्रच्छति न क्वित्तिष्ठति। न wie तथता कुतखिदा गच्छति । न क्रचिद्धच्छति न वाचित्तिष्ठति । न स्य शंस्य खभावः श्ुतञिदागच्छति । a afaxeefa न कविलिष्ति। म श्यस्य wea कुतखिदागच्छति । न कचिद्धच्छति न afe- त्तिष्ठति । न वेदना कुतखिदागच््छति। न क्चिद्धच्छति न afePasfa । तत्कस्य हेलोनं fe aad वेदनायाः प्रतिः कुत- खिदा गच्छति । न क्चिद्धच्छति न क्रचित्तिष्टति । न बेद्नाया- खथता कुतयिदागच्छति । ग कचिद्भच्छति म कचित्तिष्ठति। न वेदनायाः खभावः कुतखिदागच्छति । म afeqeeta म क्त चि- ज्िष्ठति । म वेदनाया wan ङुतखिदागच्छति । न क्रचिद्रच्छति म -afafasfa । म aur gata दागच्छति । न afegeata a afafasfa | तत्कस्य sata fe gaa दष्णायाः प्रतिः कुतखिदा गच्छति । न क्रचिद्च्छति न afefasta) न aa यास्तयता कुलश्िदागच्छति । न क्चिद्भच्छति म क्रचित्तिष्ठति। न awe: सभावः कुतथिदा गच्छति । न क्चिद्रच्छति न क्षचि- fafa a ठष्णायाः wan कुतखिदागच्छति । न क्शिद्ध- च्छति a क्चिल्तिष्ठति । गोपादानं कुतञधिदागच्छति । न wfa- gwft न afefusfa । तत्कस्य ata fe Gat उपादानस्य gefa: कुतखिदागच्छति । म afexwefa न कचिन्तिष्ठति | मोपादानस्य तथता कुतसिदागच्छति । ग कचिद्गच्छति न कवि न्ति्ठति । ature सभावः कुतञिदागच्छति । न afey- रकादद्यपरिवकषैः 1 श € @ t च्छति a कचित्तिष्ठति। नोपादानश्य wan gafyzmefa | न कचिद्भच्छति न wfafaefa न भवः gafycmfa | न कचिद्गच्छति म कचित्तिष्ठति। तत्कस्य हेतोनं fe सुभते भव्य प्रतिः कुतञिटागच्छति । न कचिड्च्छति न शचिन्ि- ति । म भवस्य aqua कुतञ्चिदागच्छति । न afexefa न कचिन्तिष्टति । न भवस्य खभावः कुतिदागच्छति । a wife दूच्छति न क्चिन्तिष्ठति। a भवस्य लचण कुतचिदागच्छति | a afageefa न afafaefa a जातिः कुतखिदागच्छति। म utegesfa न क्चिन्तिष्टति। ame aa fe gat जातेः पतिः aafgermefa न कचिद्रच्छति। भ कचि- त्तिष्ठति । a जातेस्तयता कुतथिटरागण्छति। न afenwefa न क्चिन्तिष्ठति । न जातेः aaa: gafacreefa । a क्चि- इच्छति न काचित्तिष्ठति। न maven कुतञिदागच्छति। म uferesfa म afafasfa । न जरामरण कुतखिदागच्छति | न कचिद्धच्छति न कचित्तिष्ठति। तत्कष्य हेतोनं fe aat जरामरणस्य प्रतिः कुतथिदागच्छति । न afeywefa म कचिन्तिष्ठति। न जरामरणस्य aval कुतखिदागच्छति। न कचिद्च्छति म क्चिन्तिषठति। म जरामरणस्य खभावः इत- चिदागण्छति । न कचिद्रच्छति न कचित्तिष्ठति । न जरामरणश्य लकणं कुत सिदागच्छति । न कचिद्च्छति न कचित्तिष्ठति। भ दानपारमिता कुतञिदागच्छति। न कशखिदच्छति म क्जिन्तिष्ठति। तत्कस्य हेतोमे fe gaat दानपारमितायाः 201 १९०० qaarefear प्रच्चापारमिता । न्तिष्ठति । तत्कस्य Bata fe gat are प्रतिः gafyer- गच्छति । न कचिद्धच्छति a क्चित्तिष्ठति। न wie तथता कतसिदागच्छति । न कचिद्रच्छति न कचित्तिष्ठति । न wie खभावः शतञिदा गच्छति । a क्चिद्रच्छति न कचित्तिष्ठति। न श्यस्य weu gafaceafa न कचिद्च्छति न क्रचि- न्तिष्ठति । न वेदना कुतशिद्ागच्छति । न क्चिद्धच्छति न काचिन्तिष्ठति । तत्कस्य हेलोनं fe gad वेदनायाः प्रतिः कुत- fazrreefa न afexeefa न कचित्तिष्टति । न बेदनाया- auat कुतखिदागच्छति । न कचिद्भच्छति न क्चित्तिष्ठति। न वेदनायाः qua: कुतञ्िदागच्छति । न afeqeefa न कचि fasfa । म वेदनाया wan कुतखिदागच्छति । न क्चिद्गच्छाते म -चाचित्तिष्ठति । न aur gata दागच्छति | न afaneata a कचिन्तिष्ठति । तत्कस्य sata fe gat दष्णायाः प्रतिः कुतखिद गच्छति । न क्रचिद्भच्छति न कचिल्तिष्टति । न ठष्णा- यास्तयता कुतखिदागच्छति । न क्रचिद्धच्छति म करचिल्िष्टति। न टष्णायाः aura: कुतशिदा गच्छति । न क्रचिद्च्छति नक्चि- त्तिष्ठति । म aura: wan कुलखिदागच्छति । न क्शिद्ध- च्छति न कचिल्तिष्ठति । नोपादानं कुतञिदागच्छति । न कचि- दृष्छति न afefaefa । तत्कस्य ate हि gat उपादानस्य gefa: कुतखिदागच्छति । म afegeafa म कंचिन्तिष्टठति । मोपा दानस्य लयता ङुतचिदागच्छति । म कचिङ्च्छति a कचि न्ति्ठति । गोपादानस्य सभावः कुतबिदागच्छति । न कखिद्र- च्छति म क्चिन्तिष्ठति । नोपाटानश्य wae कुतखिदागच्छति | म दचिद्च्छति न क्चित्तिष्ठति i न भवः कुतबिदागब्छति। न कचिङ्गच्छति न कचित्तिष्ठति । ase हेतोनं fe gat भवश्य प्रतिः कुतञिद्‌ा गच्छति । न कचिद्च्छति न कचिन्ि- हति । म भवस्य तथता कुतञ्धिदागच्छति । म कचिद्च्छति a afefeefa । न भवस्य खभावः कुतचिदा गच्छति । न कचि- geafa न कच्िन्तिष्टति । न भवस्य wan कुतदिदागच्छति। न क्जिद्च्छति न क्चित्तिष्ठति । न जातिः कुतञ्िदागच्छति | न ufecwefa न afafaefa) तत्कश्य gam fe सुगते जातेः पतिः कतखिदागच्छति । न करद्रच्छति। न wfe- त्तिष्ठति । a जातेस्तयता कुतञिदागच्छति। न afaxweia म weacfa । न जातिः खभावः कुतखिदागच्छति । न wfe- geefa न क्रचित्तिष्ठति। न आते eeu कुतखिदागच्छति । न afecesfa म क्चित्तिष्ठति। न जरामरण कुतखिदागच्छति | न ufegeafa न कचित्तिष्टति। तत्कष्य gata fe que जरामरणस्य प्रतिः कुतञिदागच्छति । न कथिद्च्छति म कच्विन्तिष्ठति । न अरामरणस्य तथता कुतखिदागच्छति। ग wfegeafa a afefaefa । न जरामरणस्य खभावः BAH fazraeefa । न करिद्रच्छति न क्लित्तिष्टठति | न जरामर एष्य wqu कुत खिदागच्छति | न कचिद्रच्छति न कचिन्तिष्ठति | म॒ दानपारमिता कुतिदागच्छति। न काखिडच्छति म wfafuefa । तत्कस्य हेतोने डि gua दानपारमितायाः 201 | १६०२ ्तसाङ्दख्िका TATA | gafa: कतखिदा गच्छति । न afaxgeafa न कचिल्तिष्ठति। न॒ दानपारमितायाखंयता कुत्िदागच्छति । a कंचिद्भच्छति न क्विन्तिष्ठति । न दानपारमितायाः खभावः कुतखिदागच्छति | न afageeta न कवचित्तिष्टठति। न दानपारमिताया खण कुतखिदागच्छति । न afexeafa न कचिल्ि्टति । न शौल- पारमिता कुतखिदागच्छति । न क्रचिद्भच्छति a क्वित्तिष्ठति। ame हेतो fe aaa श्नलपारमितायाः प्रहतिः कंतञि- दागच्छति । न क्रचिद्भच्छति न afefaefa न शोलपार- मितायास्तयता कुतशिदागच्छति । न क्रचिद्धच्छति न क्रचि- त्तिष्ठति । न भभैलपारमितायाः aura: कुतशिदागच्छति । न afageefa न कचिल्तिष्ठति । न शैल पारमिताया awe कत- खिदागच्छति । न afageafa न क्चित्तिष्ठति। न खान्ति- पारमिता कुतखिदागच्छति । न afageeta न क्वित्तिष्ठति | aqaa sata हि qua चान्तिपारमितायाः प्रतिः gafe- दागच्छति । न afaqeafa न क्रचित्तिष्टठति । न चान्तिपार- मितायास्तयता कूुतखिदा गच्छति । न क्रचिद्च्छति न aft त्तिष्ठति । न चान्तिपारमितायाः aaa: कुतञिदागच्छति। न ufexeefa न क्चित्तिष्ठति। न चान्तिपारमितायालंचणं कुतचिद्‌।गच्छति । न afageafa a कचिल्तिष्ठति । न वोय्ये- पारमिता ज्तश्िदागच्छति । न कचिद्गख्छति न कचित्तिष्ठति | AAR eats fe qua वौय्यैपारमितायाः safa: कुतखिदा- गच्छति । न afaxerta न कचिल्तिष्ठति । न वोय्येपारमिता- रकादश्रपरिवक्ः। १९०१ यास्तथता कुतज्धिदागच्छति । न afageefa न कचित्तिष्ठति | न वौयंपारमिताथाः खभावः कुतश्चिदागच्छति | न कचिद्च्छति न कचित्तिष्ठति । न बौब्येपारभितायालचणं कुतखिदागच्छति | न क्चिद्श्छति न क्चित्तिष्टति। न ध्यानपारमिता gafaer- गच्छति । न कचिद्रष्छति न क्रचित्तिष्ठति । aqae Bata हि gud ध्यानपारमितायाः प्रतिः दुतिदागच्छति। म क्चिद्धण्छति a कचित्तिष्ठति । न ध्यानपारमितायास्तयना कुत- सिटागख्छति । न कचिद्रच्छति न क्रचित्तिष्ठति। न ध्यान- पारमितायाः wata: कुतखिदागच्छति । a afageafa न कचिन्तिष्ठति। a ध्यानपारमितायालच्ण कुतखिदागच्छति | न कचिद्रच्छति न afefasfa । न प्रज्ञापारमिता कुतिदा- गच्छति । न afaxeafa न afefasfa । तत्‌ कम्य sata हि सुगते प्रश्ञापारमितायाः प्रतिः कुतशिदा गच्छति । न क्खि- दरष्छति न काचिन्तिष्ठति। न प्रन्नापारमितायाखतयता gary- दागच्चछति । न afaxeata न क्र चित्तिष्ठति । न प्रज्नापार- मितायाः खभावः कुतशिदागश्छति न कचिद्रख्छति भ wfe- fasfa न प्रज्ञापार भितायालक्षणं gafycmeefa । न कचि दरच्छति a कचित्तिष्ठति | नाऽध्याक्मद्यून्यता कुतञ्चिदामच्छति । न कण्िदच्छति न कचिन्तिष्ठति । तत्‌कस्य हेतोन fe सुते wera: प्रतिः gafaarreafa! न afazeafa न कविन्निषठति,। नल्थात्मश्यन्यतायास्तयता कुतञखिदागच्छति । न कंचिद्च्छति ग १.६ ०8 gqaarefent प्रश्चापारमिता | क्रवचित्तिष्ठति । araiangaarar: खभावः gafyerrapfa | न॒ wfeguefa न कचित्तिष्ठति। arenageaaradied कुत खिदागच्छति i न क्रच्िद्भच्छति न कचित्तिष्ठति । न बदिद्धा- waar क्ुतसिदागण्छति । न क्रलिद्धच्छति a कचित्तिष्ठति। तत्कस्य हेतोने fe gaa बदहिद्धाशन्यतायाः प्रकृतिः gafaar- गच्छति । a क्रचिद्धच्छति न afafasfai a afegina- तायास्तयता कुतञ्धिदा गच्छति । न कचिद्श्छति न कचिलत्तिष्ठति। a बदिद्धाशुन्यतायाः खभावः कुतशिदागच््छति । म क्चिद्रच्छति a afafasfa: न बहिरद्ाश्यून्यतायाशेच्णं कुतसखिदा गच्छति | a क्चिद्च्छति न क्वचित्तिष्ठति। नाध्यात्मबहिद्धाशन्यता कुत- चिदागच्छति । न कचिद्च्छति न क्रचित्तिष्ठति। तत्कस्य gata fe gaa श्रध्यात्मबदिद्धाश्त्यतायाः प्रतिः gafyer- aeefal aafexeafa न कवित्तिष्ठति। arenmafegi- शूज्यताथास्तयता gafeciaeafa । न क्चिद्धच्छति म क्वि- fasfa । नाध्याक्मब हििङ्धाशन्यतायाः खभावः कुतसि दागच्छति | a ्ाचििद्ष्छति म afefaefa । नाध्यात्मबदिङ्धांशून्यताया wen कुतसिदटागच्छति । म afexefa न कचिन्तिष्ठति । म शून्यता शून्यता कुतञिदागच्छति । न कचिद्रच्छति a कचि- च्लिष्ठति । तत्कस्य हेतोनं fe gat शून्यताश्यून्यतायाः प्रतिः कतसिरागण्छति । म करिद्च्छति म afefasta । म शुन्यता- शून्यतायास्षयता कुतञखिदागच्छति । म कचिद्रच्छति म कचि- faufa न शून्यताद्यन्यतायाः खभावः कुतञधिदागच्छति । ज रकादश्परिवसतः | ६ ०४ क सिद्ष्छति न क्चित्तिष्ठति । न शन्यताशन्यतायाशलणं कुत- खिदागच्छछति । न काचिद्च्छति न कचिन्तिष्ठति । न महाश्यन्यता कुत्िदागण्छति । न दाचिद्धच्छति न ारित्तिष्टति।, ame डेतोनं fe gaa aera: प्रतिः कुतखिडागच्छति । न afegeefa न क्चित्तिष्ठति। न मराशन्यतास्तयता कुतथिदा- गच्छति । न क्रलिद्धच्छति न कवित्तिषटति। न महाशन्यतायाः खभावः कुनञखिदागच्छति। न क्रचिद्रच्छति न afefusfa | म॒ महाशून्यतायारुकणं कुतशिदागच्छति । न किद्गच्छति न क चिल्ति्ठति । न परमायेशन्यता कुतखिदागच्छति । न कलि- दरष्छति न क्रचिन्तिष्ठति। तत्कस्य Sata fe quer परमाय. waar: प्रङ्तिः कुतखिदागच्छति । म कंशिद्रिख्छति a कविन्ति्टति । न परमा्येशयून्यतायाम्तयता न कुतखिदागख्छति | न afageefa न कचिन्तिष्ठति। न परमायश्न्यतायाः खभावः कुतखिदागख्छति । न afaqeafa न afafasfai म पर- aqua aad न कुतश्चिदागच्छति। न कखिद्रच्छति भ क्चिन्तिष्ठति । न sq@agua कुतशिदागच्छति । न कशिद्ग- च्छति न किन्तिष्ठति। तत्कस्य Sata fe aud ama तायाः wafa: gafyerreefa न कचिद्रच्छति a कशि- न्निति । म संद्छतश्चन्यतायाम्तयता कुतञ्धिदागच्छति । न wfe- gefa a कचिल्तिष्टति । न मस्त श्रन्यतायाः खभावः gafe- दागच्छति। म कसिद्रच्छति न afafasfa i न मस्छतशन्यताया- aan कुतसिदागच्छति। न कचिद्रष्छति न कचिन्तिहति। १६०६ शतसाहल्िका प्रज्ञापारमिता | नासच्तशन्यता कुत्िदागच्छति । a afegesfa म afe- त्तिष्ठति । तत्कस्य Bate हि aud श्रषस्तशन्यतायाः प्ररुतिः कुतञखिदागच्छति । न क्रचिद्रच्छति न कचित्तिष्ठति । areqa- शन्यतायास्तयता कुतश्िदागच्छति । न क्चिद्भच्छति a afe- तिष्ठति । भमामख््मतदश्न्यतायाः aaa: कुतिदागच्छति । न ateefa न क्वित्तिष्ठति । नासस्त शएन्यतायाशंचणं gafe- दागच्छति । न कचिद्रच्छति न afefasfa । नाव्यन्तश्यून्यता- कुतखिदागच्छति | न कचिद्च्छति न क्चित्तिष्ठति। ame wate दि quad अत्यन्तद्यन्यतायाः प्रतिः कुतशिदा गच्छति | न क्रचिद्च्छति न कचित्िष्ठति | नात्यन्तश्यन्यतायास्तयता न ga facirepfa । न afegeafa न afefeefa । नाव्यन्तश्चन्य- तायाः सखभावः कुतञ्िदागच्छति, a afazwefa a afe- त्तिष्ठति । maga gafycreefa a afe- seefa न क्चिल्तिष्टति । नानवरायशुन्यता कुतञिदागच्छति | a afexeefa न क्चिन्तिष्टठति तत्कस्य Bata fe qua अनमवरायद्चून्यतायाः प्रशनिः कुतखि टागच्चछनि । न afarweefa म कचिल्तिष्टति । नानवरायश्न्यतायास्तयता कुतखिढा गच्छति | म कचिद्रच्छति a afefasfa | मानवराग्रशन्यतायाः खभावः gafacrreafa । न afegegfa a afefaefa । नानवराय- शन्यतायालेचणं कुतशिटागण्छति । a afegeefa न afe- न्िष्ठति । मानवकारश्यन्यता कुतखिटागच्छति । a aferwtfa ग कचिस्सिष्ठति । तत्कस्य हेतोन हि qua अनवकारश्न्यः खुकादश्रपरिवत्तेः। १६०७ तायाः प्रशतिः कंतञिद्‌ागच्छति । न कचिद्रष्छति न कंचिन्ि- हति | नामवकारश्यून्यतायास्तथता कुतञिदागच्छति । न afe- द्रष्छति न afefasia ¦ नानवकारशून्यतायाः खभावः कुतसि- दाग्डति । न क्चिद्धच्छति न कचिल्तिष्ठति । नामवकारश्न्य- ताया श्ण कुतञ्िदागच्छति । न कचिद्रच्छति न कचित्तिष्ठति | न प्रहतिश्न्यता ङुतञधिदागच्छति। न afaqefa न afe- fasfa) तत्कस्य हेतोनं fe gad प्रर्तिश्न्प्लायाः प्रतिः कुतखिदागच्छति । न afageefa न क्चित्तिष्टति । न प्रति शून्यतायास्तयता कुतञिदागच्छति । न afagefa न afe- त्तिष्ठति । न प्रह्तिष्यून्यतायाः aura: कुतञ्िदागच्छति | म afagesfa न कचित्तिष्टठति । न प्रशतिशन्यताया aan कुत- शिदागच्छति । न afageefa 4 कर्विन्तष्ठति । म मन्बधम- gaat कुतखिदागच्छति । न कंचिद्च्छति न कचित्तिष्टति। तत्कस्य ama fe qua सब्वघम्मशन्यताचाः प्रतिः gafe- दागच्छति । न afegeefa न afefaefa न मब्वधन्य्मान्य- तायास्तयता कुतशिदा गच्छति . न afageefa न क्वि्ष्टति | न स्वधन शन्यतायाः खभावः कुतञ्िदा गच्छति । न कसिद्रच्छति न कचिन्तिष्ठति । न सन्वेधन्मंशन्यतायालच्णं कुतद्चिटागच्छति | न afegeeta न afafasta | न खलनणशन्यता कुतथिदा- गच्छति। म कचिद्रच्छति न कचिन्तिष्ठति। ame cate fe aqua खलचणशन्यतायाः प्रतिः कुतञ्धिदागच्छति। न afeswefa म कचित्तिष्ठति । म खलक्वफदयन्यतायास्तयता कुत- ido प्रतसाषल्िका प्रश्चापारमिता। सखिदागच्चछति। न afageafa न क्चित्तिष्ठति। म खलचणशुन्य- तायाः खभावः कुतञिदागच्छति । न कचिद्धच्छति न कचि- fasfai a सलचणशन्यताया wou कुतचिद्‌ागच्छति । न क्चििङ्च्छति न कविल्तिष्टति । नाऽनुपलम्भग्यन्यता कुतसिदा- गच्छति । म afageafa a कचिन्तिष्ठति । तत्कस्य zata हि ` सुगते अमुपलम्भशुन्यतायाः प्रतिः कुतसखिदा गच्छति । न afe- इच्छति न काचिन्तिष्ठति । नाऽनुपश्छम्भश॒न्यतायास्तयता gafy- दागच्छति i a कलिद्रच्छति न afafaefa | नाऽनुपलम्भश्यन्य- तायाः सखभावः gafazmeefa । न क्चिद्रच्छति न afe- त्तिष्ठति । माऽनुपलम्भद्यन्यताया लक्षण कुतिदागच्छति । न afeesta न afafasfa i नाऽभावश्ून्यता कुतखिदा गच्छति | a aferefa म क्चिल्तिष्ठति। तत्कस्य Rata fe git अभावश॒न्यतायाः प्रतिः कुत िदागच्छति । a कचिद्रष्छति a कविन्ति्टति । नाभावशयन्यतायास्तयता कुलखिदागच्छति । म afusefa न कलचित्तिष्ठति । नाभावशृन्यतायाः खभावः ga- faziesfai a कचिद्रष्छति न कविन्ति्ठति । नाभावद्न्य- तायाः wan कुतथिदागच्छति | a क्चििद्रच्छति म afe- fasfa । म खभावश्यन्यता कुलखिदा गच्छति । न क्रचिद्च्छति म afefasfa । तत्कस्य Bata fe aad खभावश्ून्यतायाः प्रतिः कुतखिदागचश्छति । न कविद्च्छति न afefasta | म इख भावशन्यतायास्तथता कुतसिदागच्छति । न कचिद्रष्छति म क्विल्तिठति । म खभावश्ून्यतायाः सभावः ङुतञसिदरागच्छति ^ रकादश्रपरिवत्तैः। ११०९ a afeseefa a afefasta न सखभावशून्यताथा wed gnfacrreata न कंचिद्रष्छति a कचिन्तिष्ठति । नाभाव- खभावश्यूल्यता कुतखिदागच्छति । न afar ग कचि- न्तिष्ठति । तत्कस्य हेतोनं fe सुग्रते श्रभावस्वभावशून्यतायाः प्रतिः कुतसिदाच्छति न afexeefa a कचिल्तिष्टठति। नाऽभाव- खभावशून्यतायास्तयता कुतिदागच्छति । न क्चिद्ष्छति a क्चित्तिष्ठति । नाऽभावसखभावश्यून्यतायाः खभावः कुति दागच्छति | a afexeeta न afafasfa । नाभावद्लभावशून्यतायप्लणं कुतशिदागच्छति । न कचिद्रच्छति न क्चिल्तिष्ठति | ‘a स्मृत्युपश्यानानि कुतचिदागच्छति । न कचिद्रच्छति न कचित्तिष्ठति । तत्कस्य sata fe quad स्मल्युपश्छानानां प्रतिः gafyerivefa । न afexeefa न क्रचित्तिष्ठति । न स्ृत्युप- दानानां तथता कुतञिदागच्छति | न कचिद्रच्छति न क्चिक्तिष्टति। न स््त्युपस्यानानां खभावः कुतथिदागच्छति । न कचिद्रच्छति न afefasfa: न ्मृ्युपस्थानानां equ कुतखिदागच्छति। न कचिद्ष्छति न कचिन्तिष्ठति । न सभ्यकूप्रहाणानि कुतञिदागच्छति। a कचिदच्छति न कचित्तिष्ठन्ति। तत्कस्य sata fe qua सम्यकूग्रहाणानां vefa: gafacrreia न afageata न afefaefas न सभ्यकूप्रहाणानां तथता कुतखिदागच्छति । न काचिद्रष्छति a afefasfa! न मभ्य HASTA, खभावः कुतखिदागच्छति। a कचिद्च्छति न कवित्ति्ठति। न सम्यकूप्रदा- This form occurs in all MSS. १९११० शतसा खिका परश्चापारमिता। wat wan कुतञ्िदागश्छति। म afarefa न कचिन्तिष्ठति। नद्धिपादाः कतखिदागच्छन्ति। न कचिद्ष्छन्ति न कचिन्तिष्टन्ति। तत्कस्य Jaa fe सुगते खद्धिपादानां प्रतिः कुत खिदागच्छति। म wfexefa न क्रचिन्तिष्ठति । afeuemt तथता gafyar- गच्छति । न afexefa न कचिन्निष्ठति। मद्धिपादानां सभावः कुतश्धिदागच्छति i न afexafa म कचिल्िष्ठति। गद्धिपादानां शखण कुतसिदागश्छति । न कचिद्ष्छति a क्वचिल्ति्ठति। नेण्डियाणि कुतखिटदागच्छन्ति। न कचिद्धच्छन्ति न क्रचिल्िष्टन्ति। तत्कम्य Vara fe सुग्धते इब्दियाणां प्रतिः कुतखिदागच्छति | नं afexeafa न कसिन्तिष्ठति । afxarat तथता कुतखिदा- गच्छति । म क्चिद्रच्छति न क्रखिल्िष्ठति । afxarat खभावः क्रंतञिदा गच्छति । म कचिद्च्छति न कचिन्तिष्ठति i नेश्ियाणां wen कुतखिदागच्छति । न काचिद्च्छति म afefuefa | न बलानि कुतञखिटागष्छन्ति। a क्चिद्ष्छन्ति म afe- न्तिष्ठन्ति। तत्कस्य ena fe gat बलानां प्रतिः ga- सिदागच्छति । म कचिद्रच्छति म कचित्तिष्ठति । a बलानां तथता क्ुतखिदा गच्छति । म कचिद्च्छति a कचित्तिष्ठति । भ बलानां सभावः gafyerrefa न कलिद्धष्छति न क्चिन्तिष्ठति। ग्‌ बलानां wey कुतिटागच्छति । न कचिदड्च्छति a क्षचि- स्तिष्ठति । a बोध्यङ्गानि gafyerrefa i न कचिद्रष्छन्ति म क्षजित्ति्ठन्ति । तत्कस्य हेतोने fe सुगते बोध्यङ्गानां प्ररुतिः कुतञ्िटागच्छति। म कचिद्ष्छति म कचिन्तिहति। न बोध्यङ्गाजां रुकादणशपरि वैः | १९११ तथता कुतचिदागच्छति । न कचिद्रच्छति न क्रचिन्तिष्ठति । न बोधङ्गानां सभावः कुतञिदागच्छति। न कचिदरष्छति न कचित्तिष्ठति । म बोध्यङ्गानां eat कुतसिदागश्छति । न afeqeafa म afefasia न ari: कुतखिदागख्छति। न कैचिद्च्छति म कचिन्तिष्ठति । तत्कस्य Sata fe qua anie प्रतिः कुतञ्धिदागच्छति। न कञिद्श्छति म कचिल्तिष्ठति । भ amie तथता कुतखिदागच्छति । म afeefa a wfe- fafa न aria aura: कुतसिदागच्छति । न कचिद्रच्छति a afefasfa i न भागेष्य wan कुतखिदागच्छति। भ कचिद्च्छति न काचित्तिष्ठति । नाय्येमत्यानि कुतचिदागच्डन्ति | a कचिद्रच्छन्ति न कचिन्तिष्ठन्ति। तत्कस्य हेतोने हि qua ्रायेसत्थानां प्रतिः कुतखिदागच्छति। न wafers न कचिल्तिष्ठति । नायेसत्यानां तथता कुतञिदागश्छति। भ करिद्च्छति। न कोवित्तिष्ठति। माय्यमत्यानां खभावः कुतदिदा- गच्छति । 9 afexefa न afafaefa । ना्ंसत्यानां wed कुतबिटागच्छति। न afageefa न कचित्तिष्ठति। न ध्यानानि कुतखिटागच्छन्ति। न कलिद्च्छन्ति म कचित्तिष्ठन्ति। ane wate हि qa ध्यानानां प्ररतिः कुतखिदागच्छति। न ufesesfs म किन्ति न ध्यानानां तथता कुतर्धिरा- गच्छति । न afexefa न कचिन्तिष्ठति। म ध्यानानां सभावः कुतखिदागच्छति । न afexefa भ कचिक्ति्ठति। म ध्यानानां केण कुतखिदागच्छति। a कचिद्रव्छति न कषिल्िहति। १६१२ gaarefeat प्रज्ञापारमिता, नाप्रमाणानि कुतथिटागच्छन्ति। म कचिद्च्छन्ति म क्वित्तिष्ठन्ति। ame Bata fe सुरते प्रमाणानां प्रशतिः कुतञ्धिदागच्छति | a कचिद्च्छति a afegfasfa i नाप्रमाणनां तथता ङंत- सिदागण्छति । न afexeafa न afafasfa । नाप्रमाणानां awa: ऋंतखिदागच्छति । न afegeefa न क्चित्तिष्ठति | नाप्रमाणणनां wa कुतसिदागच्छति । न क्षलिद्धच्छति न afe- facta | नार्प्यसमापन्तयः कुतसिदा गच्छन्ति । न कचिद्धच्छन्ति न काचित्तिष्टन्ति। तत्कस्य हेतोनें fe qua श्रारूप्यसमापन्तौनां wafa: कुतथिदागच्छति । न afexeafa न क्चिल्तिष्ठति। मारूप्यवमापन्तोनां ava कुतखिदागच्छति । a कचिद्च्छति a afafasfa | नारूष्यसमापत्तोनां सखभावः कुतञखिदागच्छति। म. कचिद्धच्छति न कचिन्तिष्ठति मारूप्यसमापन्नोर्नां wad कुतञिदागच्छति। न कचिद्धच्छति न afefasfa न faster: क्रुतिदा गच्छग्ति । न क्रचिङ्गच्छन्ति न क्वित्तिष्ठन्ति । तत्कस्य gata fe सुग्रते विमोचल्ाणं प्ररूतिः gafgerreafai न कचिद्धच्छति न क्षचित्तिष्ठति । न विमोच्ाणं तथता gafyer- गच्छति। न afta ग afefasfa न विमोच्ाणणां wea ङुतखिदागच्छति । म कचिद्रष्छति न कचित्तिष्ठति । नाऽनुपुव्वे- विष्ार समापन्तयः कतखिटा गच्छन्ति । न कलिद्रख्छन्ति न कचि- न्तिष्टन्ति। तत्कस्य हेतोने fe सुगते नवानुपून्येविद्ार खमापन्तौनां neta: gatacrresfa । न wiewefa न afefusta | a maTagefaery समापत्तौनां तथता gafeerrefa ग रकादण्परि वर्षैः | १ ¢ द्‌ कचित्रच्छति न कचित्तिष्ठति। न नवातुपूनवैविहार समापन्तौनां खभावः कुतञ्चिदागच्छति। न कचिद्रच्छति न कविन्तिष्ठति , म॒ नवानुपूल्वै विहार समापन्तौनां लचणं कुतिदागच्छति । a कचिद्धष्छति म afefaefa न शन्यता निमित्ता प्रणिडित विमोक मुखानि कुतञ्धिदागच्डन्ति । न क्रचिद्रच्छन्ति न कचिल्तिष्टकज्ि | तत्कस्य हेतोने हि qua शन्यतानिमित्तप्रणिहितविमोचमुश्वामां प्रतिः कुतिदागच्छति । न afezefa न कचिन्तिष्ठति। न शृन्यतानिमिन्ताप्रणिहितविमोकषमुखानां तथता gafyer- गच्छति । न aferefa न क्रविल्िष्ठति । न शन्यनाजिमिन्ता- प्रफिहितविमोचमुखानां खभावः कुतश्िदागच्छति | म feria न क्तचित्तिष्ठति । न शन्यतानिमिन्नाप्रणिहितविमोलमुखानां wau कुतखिदागच्छति। न afesefa न कतिन्तिष्ठति। नाऽभिन्नाः gafgemenfa न कचिद्रच्छन्ति म कचित्िष्ठज्ति। तत्कस्य Vata fe quad शरभिन्नञानां प्रतिः कुतञखिदागश्छनि | न दाचिदष्छति न क्लित्तिष्टति । नाभिज्ञानां तथना gafyer- गच्छति । न afexeta न afefasfa । भाभिन्नानां खभावः कुतथिदागच्छति । न afexefa न कञि्तष्ठतिं । नाभिन्नानां लचणं कुतथिदागच्छति । न कचिद्रच्छति म कचिल्तिष्ठति। म समाधयः कुतखिदागच्छन्ति। न कचिद्रच्छण्ति म कचिश्तिष्टक्ति। तत्कस्य रेलों हि qua सषमाधोनां प्रतिः कुत्िटागच्छति | म afegesfa न कचिन्तिष्टति। न ममाधोौर्नां तथता gafeer- गचुति। न कचिदच्छति न कचिन्तिष्ठति। न समाधोौनां खभावः १९१४ ग्रतसाह fear प्रश्चापारमिता। कुतखिदागच्छति। म कचिद्धष्छति a कचि्तिष्ठति। न समाधोनां qT gafacireefa । न afegefa न क्चिन्तिष्ठतिं। न धारण्णौशुखानि कुतखिदागच्छन्ति । नग कचिद्च्छन्ति म कचि- न्तिष्टन्ति | तत्कस्य ama fe grt धारणोञुखानां प्रतिः ङुतखिदागच्छति। न क्चिद्रच्छति न कचित्तिष्ठति। म धारणौ- सुखानां तथता कुतञिदागच्छति। न कचिद्रष्छति म चचिल्तिष्टति। म॒ धारण्णौमुष्वाां खभावः कुतञिदागच्छति । न कचिद्रच्छति a कचिन्तिष्ठति। म घारणणीसुखानां au कुवि दागच्छति ) न॒ ufesefa न क्रित्तिष्ठति। a दश्तयागतबलानि न कुतखिदागच्छन्ति। न कचिद्रच्छन्ति म कचिन्ति्टन्ति । तत्कस्य लोभे हि gaa दग्रानां तथागतबलानां प्रतिः कुतञिदा- गच्छति । a कलिद्धच्छति a कचि न्तिटति। न gurat तयागत- qerat तयता कुतश दागच्छति , म कचिद्धच्छति न afer । a दशानां तथागतबलानां खभावः कुतञिदागच्छति । न afugesfa म कचित्तिष्ठति i न दश्रानां तयागतबल्ानां wae gafyeraefa a कचिद्रच्छति न कचिन्तिष्टति। न =त्वारि- वेमारथानि कुतस्िदागच्छम्ति। न कचिद्रच्छन्ति न कचित्तिष्ठन्ति। तत्कस्य Vata fe qua वेश्रारद्यार्नां प्रतिः कुतञिदागच्छति । a कचिद्च्छति न कचिल्तिष्ठति। न वेग्रारद्यानां तथता कुतञिदा- गच्छति । न कचिद्च्छति म क्चिक्तिष्ठति । न वेश्रारद्यानां wera: कुतसिदागच्छति । न कचिद्च्छति म ufefuefa | न ancomt eee कतखिदागच्छति । a कचिङ्ष्छति नन खकादश्परिवन्नः , २६९१ afefaets | म wwe: प्रतिखम्बिदः कुतथिदागब्छनि | a कंचिद्च्छन्ति न कचित्तिष्ठन्ति। ae gata fe gat चतरा प्रतिसन्िदां प्रतिः qafycmefas न कचिद्रष्छति ग effets) न wagut प्रतिसम्िदां तथता कुतञिदा- गच्छति । म काचिद्भच्छति न कचिल्िष्ठति। न wet प्रतिसम्निदां सभावः कुतखिदागच्छति। म aferefa न क चिल्िष्ठति। म चतद्टणां प्रतिषम्िरां wen कुतसिदागच्छति। म क्चिद्च्छति a कचिल्तिष्ठति। न महाकर्णा कुतखिटागच्छति। म afageefa म क्ोचित्तिष्ठति। ame sate हि सुगते महाकरूणायाः प्रतिः कुतञिदा गच्छति । न कशिङ्च्छति a कचित्तिष्ठति । न महाकरुणायास्तयता gafazmefai न का चिद्च्छति म क्चित्तिष्ठति। म महाकरणायाः खभावः कुत- बिटागच्छति ! न afegefa म afefaefas न महाकरणायथा wow कुतसिदागच्छति। म afexafa न afefaefa | नाष्टाद्श्रवेणिकाबुद्धध्माः कुति दागच्छन्ति। न कदिद्च्छण्ति न कचित्तिष्टम्ति। ae हेतोनं fe gut श्रावेणिकबुद्धधर््ाणां प्रतिः कुतसिदागण्छति । न क्ररिदच्छति न afefavfa | मावेणिकवृदधधर््राणां तथता कुतञिदागच्छति । म किद्ष्छति म कचिल्तिष्ठति । माेएिकवृद्धघर्भाषं awa: कुतशिटागच्छति | 4 wfeefa न कछचिन्तिष्ठति । नावेणिकबृद्धधराणां qed कुतखिदागच्छति । न कलिद्रच्छति न afefaefa | , भ gat aged: कुतञिदागच्छति। न कचिदरष्छति न ६६९१६ प्रतसाहखिका प्रन्नापारमिता | wfefaefa । तत्कस्य हेतोनं fe gut waurat: प्रतिः कुतञिदागच्छति । म कचिङ्ष्छति न कचिन्तिष्ठति। ग wy- धातोस्यता कुति रागच्छति। न क्चिद्धच्छति a कविन्तिष्ठति। म॒ ध््मधातोः सभावः कुतखिदामख्छति। न कचिद्च्छति न कचिक्तिष्ठति । न घर्मधातोलेचणं कुतयिदागच्छति । न कचिद्गच्छति a कचित्तिष्ठति । न gaat तथता कुत खिदा गच्छति। a कचिद्रच्छति न afafasfa तत्कस्य Paty fe gut तयतायाः vata: gafacmefa a afesesfa a क्चि- स्तिष्ठति । न तथयतायास्तथता agafycmefa । म afereeta a क्चित्तिष्ठति। न aaa खभावः कुतखिटदागच्छति | a wfaqeefa न क्चित्तिष्टति । न तथयतायालचणं कुतखिदा- गच्छति । न aferefa a कवचिन्तिष्ठति। न शतकोटिः क्रुतखिदागच्छति । न afegeefa न afefPasfa ame हेतोनं दि gat ग्तकोटेः प्रतिः कुतश्िदागच्छति। न वाचिद्रच्छति a कचित्तिष्ठति । न गतकोरेस्तयता gafyar- गच्छति । न क्रचिद्ष्छति न afafaefa । न गतकोरेः खभावः कुतञखिदागच्छति । न क्चिड्च्छति न क्वित्तिष्ठति । न wa- Reng कुतखिदागच्छति । न कचिद्धच्छति न afefaefa | a gua श्रचिन्धधातुः कुतिदागच्छति । a क्चिद्च्छति a afafaefa । ame Bate fe gaat ऽचिग्यधातो प्रतिः कुतखिटागच्छति । म afegeefa न कवचिन्तिष्टति । arsfew- धाकस्तयता ङुतसिदागश्छति। म afeafa म कचिल्तिष्ठति। रक्रादश्नपरिवत्तैः। ६६९७ arfesmurat: सभावः कुतिदागच्छति । न कचिद्रच्छति न कचिन्तिष्ठति । माऽचिनधघातोलंचण कुतसिदागच्छति । न कचिद्रच्छति न कचित्तिष्ठति। न सुते बोधिः कुतखिदागश्छति | न ufegefa a कचित्तिष्ठति। तत्कस्य हेतोने fe सुभूते au: प्रतिः ङ्ुतसिदागच्छति। न क्रचिद्च्छति न कचित्तिष्टति। न बोघेस्तथता कुुतञ्धिदागच्छति । न कचिद्रच्छति न कचिल्तिष्टति। न बोसः qua कुतशिदागच्छति | न कदिद्च्छति म कचि- त्तिष्ठति । म atuveu कुतखिदागच्छति। न कखिद्रच्छति a afefasfai न quad बुद्धः कुतखिदागच्छति। न कसिद्रष्छति न afefasfa । ame हेतोन fe gaat बुद्धस्य प्रतिः कुतञ्िदागच्छति । न कचिद्रश्छति न कचित्तिष्ठति । न बुद्धस्य तथता कुतखिदागच्छति । न करिद्ष्छति न afefaefai न बुद्धश्य खभावः कुतखिदागच्छति। न कचिद्च्छति न करिक्तिष्ठति। ग बुद्धस्य र्णं कुतखिदागच्छति । न कशिद्च्छति न कचि- न्तिष्ठति । a gaa aaa कुतथिदागश्छति। न कचिद्च्छति न कच्ित्तिष्ठति । म saae तथता कुंतसिदागच्छति। म afegesfa a क्चित्तिष्ठति। म मसरतस्य खभावः कुलचचिदा- गच्छति । न afegefa a कषचिन्तिष्ठति । न मस््तस्य खण कुतखिदागच्छति । न करिद्रच्छति न कचिन्तिष्टति। म gut ऽस्तं कुतदिदागच्छति । न afexefa न wfafaufa | ame Pata fe gua ऽमंश्छतस्य प्रतिः कुतबिदागच्छति | न अचिदच्छति न afefaefa । andere तथता gafyer- 83 १६९१८ ण्रतसाष लिका wearetaar | गच्छति । न काचिद्रच्छति न कचिन्तिष्ठति । aTseqiae Gare: gafaziaeefa । न afaseefa न कचिन्तिष्टति | नाऽषख्तख् aad कुतखिदागच्छति । न कचिद्धच्छति म कचित्तिष्ठति । एव तस्य महायानस्य नागतिद्छते a गतिदृश्यते न शानं Tae | यदपि quataare । नाप्यस्य यानस्य gate उपलभ्यते । नापरान्त उपलभ्यते न मध्य उपश्छन्यते | श्रष्वसमतानामेद्‌ यानं महायानं । तस्ास्महायानमिन्युच्यते। इति । एवमेतत्‌ Get एवमेतत्‌ | नाप्यस्य यानस्य पूर्वान्त उपरम्यते । नापरान्त उपः Mga । न मध्य उपलभ्यते | ष्वसमतानामेद यान तस्माग्महा- यानमिन्यृच्यते | तत्कस्य हेतोस्तथा fe सन्ते अतो तोऽध्वाऽतोतेन शन्यः। शअ्रनागतोऽष्वाऽनागतेन शून्यः । प्रव्यत्पन्नोऽष्ना प्रत्युत्पन्नेन शून्यः | शष्येसमता ऋष्वममतया wa । महायान महायानेन शून्यः । बो धिसत्त्यो बो धिसन्वेन शून्यः । न Gus शएल्यता एका ग इ म fae: म चतस्रः म पञ्च म षट्‌ म मक्त नाष्टौ मनव नदश्र न wag तस्मात्‌ ऋध्वघमताया न मिदं बोधिसत्वानां महासत्वानां Sara समतोपशभ्यते । म विषमता । Fara राग उपलभ्यते | न॒ facta | न दष उपलभ्यते नाऽदेषः। न मोड Gat नामोदः। म नामोपलभ्यते मा नाम। न सख्त sawed NISHA | न BURMAN नाऽङ्ुश्लं म सावद्यसुपरन्यते नाऽनावद्यं। म साश्रवसुपलन्यते नाऽनाश्रवं। A सकव्रमुपशभ्ते न faa न लौ किकमुपशभ्यते न लोकोनलर। गोत्पाद्य उपलभ्यते म निरोधं । न सक्तेरमुपलभ्यते न wath) Aare fragt णकारश्चपरिवन्तेः। १९१९ नाऽजिद्यं । न सुखमुपलभ्यते FTG) नात्मोपशभ्यते नाऽन्या । न MAGMA ASMA । न कामधातुरुपलभ्यते न काम- धातुषमतिक्रमः। न शूपधातुरुपल्षन्यते न रूपधातुसमतिक्रमः | नारूपयधातुरुपलभ्यते नारूप्यछातुसमतिक्रमः। न समार उपलभ्यते न निर्वाणं । तत्कस्य हेतोस्तयाद्यास्य स्वभावो नोपलभ्यते | ama Gat CANA न रूपेण शून्यं aw Sata fe शन्यतायामतौतं रूपञुपलभ्यते | शून्ये AAS VAT नोपलभ्यते कुतः पुनः शून्यतायामतौतं रूपमुपलभ्यते । अतोता वेदना Walaa बेदनयाशून्या | तत्कस्य ह ata fe शन्यनाया- मतौता बेदमोपणभ्यते । इएन्यतेव तावच्छुन्या शन्यतया मो पलभ्यते कुतः पुनः शन्यतायामतोतो वेदनोपलभ्यते | तोता मन्ना तोतया संज्ञया wet) तत्कम्य sata fe शन्यतायामनोता संज्ञोपश्ण्यते ) शून्यतैव तावच्छन्याशरन्यतया नोपलभ्यत । दतः पुनः शन्यतायामतोता संज्ञो पलभ्यते | तेता मस्काराः WANA: संस्कारः Wat तत्कस्य sata हि aud बन्यतायामतोताः RIT उपलभ्यन्ते | Waa ASMA नो पम्नभ्यते | कुतः पुनः शन्यतायामतोताः संस्कारा उपलग्यन्त । sala fagmama भ विज्ञानेन Qa) तत्कभ्य eaiq fe श्न्यताया- aati विन्नानमुपरभ्यते । yada area गोप- लभ्यते । कलः पुनः शन्यतायामतोतं विन्नानमुपणणभ्यते । अनागतं सुगते रूपमनागति म रूपेण Wa! तत्कदा sate e A fe qeaararaara कपमु पत्लश्यते । शुन्यतेव AEA १६९० प्रतसाद्खिका प्रह्ापारमिता। तथोपणभ्यते | कतः पुनः शुन्यतायामनागतं खूपसुपश्भ्यते | अनागता वेदना अनांगतया वेदनया शल्या । तत्कस्य हेतोने हि शयून्यतायामनागता वेदनो पश्यते । Wada तावच्छन्याशन्यतया नोपशग्यते । कुतः पुनः शन्यतायामनागता azatqenaé | अनागता GY अमागतथा Bway! तत्कस्य Bits हि सुते अनागता संज्ञोपशभ्यते | शुन्यतेव तावच्डुन्याश्न्यतया- गोपलशभ्यते । कुतः युमः शृन्यतायामनागता शंन्नोपणम्यते | अनागताः संस्काराः WANA: संस्कारः शून्याः । तत्कस्य Vata डि Gad शन्यतायामनागताः संस्काराः उपलभ्यन्ते । श्न्यतेव तावच्छन्या LITT नोपलभ्यते | कुतः पुनः शुन्यतायामनागताः खारा SARA | अनागतं विज्ञामममागते न विज्ञानेन wa तत्कस्य VAT Gat शन्यतायामनागतं विन्नानमुपलग्यते शून्यतेव ATTA AAA मो पलभ्यते । तः पुनः शून्यतायामनागत विष्छानमुपलशभ्यते | AEG सुगते रूपं aes रूपेण शन्यं । तत्कश्ड हेतोनं fe स्ते शन्यतायां पर्युत्यशनं रूपमुपलभ्यते | yeaa तावच्छून्या- शून्यतया नोपलभ्यते । कतः पुनः शूल्यतायां प्रत्युत्पन्न रूपसुप- रम्यते | TST वेदना AIHA वेदनया शून्या । AHS Sita fe सुते शन्यता्ां पर्युत्पकावेदनो पलभ्थते । Waa तावच्छून्याशन्यतथा नोपलभ्यते | कुतः पुनः शएन्यतायां प्रत्युत्पजा- नेदगो पखन्यते । प्रव्युत्पज्ला संज्ञा प्रत्ुत्पशया WHAT शुन्या । mane Bate Fe शृन्यतायां wae detest । Wada रकादश्यपरिवन्ैः। १९१२१ तावच्छन्याशन्यतया गोपलन्ते | कुतः पुनः gaat यत्या सनो पश्यते । HTM: संस्काराः प्रह्य्पननेः स्कारः शन्याः | vee हेतोने हि it शून्यतायां TEST: VII: उपलभ्यन्ते | Baas तावच्डुन्याशून्यतया मो पश्यते । कुतः पुगः शन्यता्यां ATS: SAT: STRAT । प्रदयुत्पशनं विज्ञान ््युन्पश्नेन fags yal) तत्कस्य Batt हि gat शून्यताथां युत्पन्नं farmyard | yada तावच्छन्याशन्यतथा ate wad । कुतः पुनः शन्यतायां युत्पन्नं विश्चानसुपशभ्यते l qaiaa: gud दानपारमिता मोपलभ्यते। श्रपरानातो दानपारमिता ोपशभ्यते । प्र्युत्यन्नतो दनापारमिता गोपशश्यते। अष्वसमतायथां दानपारमिता नोपलभ्यते । न सुश्डते समतायथा- मतौताध्वो पलभ्यते | न समताथामनागताध्वो पश्यते | न खमताथां reat | समतेव तावत्‌ शमतायां stowed | कुतः पुनः समतायामतोताध्योपशग्यते। कुतोऽना गतोध्वो पलभ्यते। कुतः पुमः प्रवयुत्पक्लोऽध्वोपशग्यते । gaia: गोलपारमिता Meare । श्रपरान्ततः ग्नौ लपारभितानो पलभ्यते । प्रतयुत्पश्नतः प्रौलपारमिता गोप्यते । अध्वसमतायां शओौशपारमिता मो पश्छन्यते। ame हेतोने fe qua ममतायामनोतोऽष्वोप- wat) न वमताधामनागतोऽध्योपलभ्यते । म ममतां ्रह्युत्यशोऽष्वोपशभ्यते । समतैव तावत्‌ खमतायां नोपरभ्यते । कुतः पुनः खमतायामतौतोऽष्वो Teas । इुतोऽना गतोध्नो पशन्दते। कुतः प्रयत्यो ऽध्नो पश्यते | geal: काश्तिपारमिता गोपशूभ्यते। १६२२ रत साह सखिका प्रज्ञापारमिता sacra: कान्तिपारमिता नोपक्लभ्यते। weed: चाज्तिपार- मिता staat | अध्वसमतायां चान्तिपारमिता नोपलभ्यते | तत्कस्य Baty हि सुग्ते समतायामतोतोऽष्वोपलन्यते | म सम- तायामनागतोऽध्वो पलग्यते । म समतायां प्रत्यत्पश्ञोऽषध्वो पलभ्यते । खमतेव तावत्‌ समताया नो पलभ्यते। कुतः पुनः समतायामतौतो- ऽध्वोपशभ्यते । कुतोऽना गतोऽध्वा उपलभ्यते । कुतः प्त्युत्पन्नो- ऽध्वोपशषभ्यते | पूर्व्वान्ततो वौय्यपार मिता नोपलभ्यते । श्रपराम्ततो वोय्येपारमिता नोपलभ्यते । प्रदयुत्यश्नतो बौय्यपार मिता नो पषटभ्यते | ष्यसमतार्यां बोष्येपार मिता नोपलभ्यते । तत्कस्य हेतोने fe Barat समतायामततोऽष्वोपलललभ्यते | न समतायामनागतोऽष्योप- maa । न ममतायां प्रत्यत्पन्नो ऽध्वोपलभ्यते । समतेव लतावत्‌ ममतायां नोपशभ्यते | कुतः पुनः ममतायामतोतोऽध्वो पलभ्यते | कुतोऽमागतोऽष्योपलन्यते | कुतः प्रत्यत्पश्नोऽध्वोपलभ्यते | पूर्व्वान्ततो ध्यानपारसिता नोपलभ्यते । श्रपरान्ततो ध्यानपारमिता मोपलभ्यति। HERMAN ध्यानपारमिता मोपशग्यते। अध्वसमता्ां ध्यानपार मिता नोपलभ्यते | ame Sata fe gaa समतायामतौोतोऽष्वोप- wad | न खमतायामनागतोऽष्वोपलन्यते | न समताया प्रत्यत्पजो- ऽष्वो पण्यते । समतेव तावत्‌ ममतायां नोपशभ्यते । कतः पुनः खमतायामतोतो ऽष्वो पलम्यते | ङतो ऽनामतोऽध्वो पलभ्यते । खतः ्रत्यत्पशोऽध्वो पलम्यते । पूर्वा तः सुन्डते प्रज्ञापारमिता TER | अपरान्ततः प्रज्ञापारमिता नोपलभ्वते | WIAA: प्रज्ञापारमिता नोपलभ्यते | Masanat प्रज्ञापारमिता गोपशभ्यते i aww खकरादश्यपरिवत्तैः ११२७ gata डि gud समताथामतोतोऽष्वोपलभ्यते । न समताया- ममागतोऽध्वो पलभ्यते न समतायां प्रतयुत्यननोऽष्यो पश्यते । खमतेव तावत्‌ समता्थां नोपलभ्यते । कुतः पुनः समतायामतोतोऽष्बोप- wad । कुतोऽनागतो ऽध्वो पलभ्यते । कुतः waa seat लभ्यते । gated: gad अध्यात्म शन्यता नोपलभ्यते । अ्रपरान्तता- SMAI नोपलभ्यते । प्रत्युत्पन्ञतोऽध्या्रशन्यता नोपहन्यते | शचष्वसमतायामध्यात्मश्यन्यता नोपलभ्यते न quad षमनाथा- मतौषोऽष्वो पलम्थते । नाऽनागनोऽष्वोपलण्यते। न AAT ऽष्वोपलभ्यते। खमतेव तावत्‌ ममनायां नोपलभ्यते । कुतः एनः समताथामतोतो ऽध्वो पल्भ्यते । कुनोऽनागतो ऽध्वो पलण्यते । कुतः HERTS ऽध्वो पलन्यते पूर््वान्तत ¦ सुभ्रते बहिद्धाश्न्यता गोपन्नभ्यते | अपरान्ततो afeginwar नोपलभ्यते | प्रत्त्पन्नतो afegi- शन्यता नोपलभ्यते । apanaarat बरद्धाश्रन्यता नोपम्नभ्यते | म॒ सुगते समतायामतोनतोऽध्वो पनभ्यते । नानागतो;ष्वोपश्लभ्यते | ग॒प्रल्येत्पश्नो ऽध्वोपलभ्यते । कुतः पुनः ममनायामतौनो ऽष्बोप- waa | कुतो ऽनागतोऽध्वोपरभ्यते । कुतः HATTA SAMA | gata: qua somafeginaar नापनन्यत | अपराग्ततो- sermafeginaar नोपन्नभ्यते। प्रतयत्पन्नतोऽात्मवडद्का- शुन्या गो पलभ्यते | ऋप्वममलतायामध्याक्ाबरिद्धागृन्यता गोप waa i न सुगते ममलतायामनोतोऽध्वोपकन्यते ' नानागतो- बो पलण्यते । म प्रतत्पज्ोऽध्वो पलन्वते । ममतेव तावन्‌ ममतायां २९९४ waarefear प्रक्चापारमिता) नोपलभ्यते | कुतः पुनः समतायामतोतोऽष्वोपलभ्यते । कतो- ऽनागतोऽष्योपल्म्धते । Ba: पर्युत्पशोऽष्योपशभ्बते | geatera: Baa wearer गोपलभ्यते । अपराम्ततः शून्यताश्यन्यता गो पश्लभ्वते। प्रत्युत्यज्नतः शून्यता शून्यता नो पशभ्यते । श्यध्वखमतायां शून्यता शून्यता गोपलभ्यते। न Hid समताथामतोतोऽध्वोपलभ्यते। मानागतोऽध्वा न प्रद्यत्पश्ञोऽध्वो पलभ्वते | समतेव तावत्‌ खमतायां नोपलभ्यते | कुतः पुनः समतायामतोतोऽध्वो परभ्यते | कुतोऽना- TAA Ba: प्र्यत्यन्नोऽष्वोपलभ्यते। gata: सुगते महा- शून्यता मोपलन्यते | श्रपरान्ततो awa गोपलभ्बते | प्रच्युत्पशन्नतो Awa नोपश्यते । ध्वसंमतायां anger नोपलभ्यते | न सुग्धते समतायामतोतोऽध्वोपलभ्यते। नानागतोऽध्वा न HOTS ATTA | समतेव तावत्‌ समतार्यां नोपलभ्यते | Oa: पुनः समतायामतोनोऽध्वोपलमभ्यते । क्ुतोऽनपगतोऽध्वा कुतः प्रत्यत्श्लोऽष्वोपशग्यते । पूरव्वाकातः que परमायंशन्यता नोपलभ्यते | MITA: परमाय शून्यता नोपलन्यते । प्रवयत्पश्नतः परमाथ द्यन्यता मोपणभ्यते । शयध्वसमतायां परमाथेशन्यता गो पशभ्यते | न सुगते षमतायामतोतोऽष्बोपलभ्यते | नानागतोऽध्वा न प्रशयुत्पज्लोऽष्वोपशभ्ते | खमतेव तावत्‌ समताया मोपलभ्यते | कतः पुनः वमतायामतो तोऽष्यो पलभ्बते । ङतो ऽनागतोऽष्वा ga: mye STINT | ae: सुगते Sw नोपलभ्यते | WITT: स्त द्यन्यता नोपलभ्यते । प्रयुत्पल्ललः STAT गोपखभ्यते | ऋअध्वसमलता्यां सत शन्यला aad | ग सुगते दंकादद्रपरिवत्ंः ( t q ey घमतायानतोतोऽष्वो TENA । सानागतोऽष्वा ग प्रह्युत्यज्ोऽष्योप- mat | समतेव तावत्समतायां नोपणश्यते । कुतः पुगः शमताथा- मतौतोऽष्वो THT । कतोऽनागतोऽष्वा कतः waist शम्यते । gain: Gad sea भो पल्बते । अ्रपराग्ततो- Sieger sawed । प्र्युत्यन्नतो ऽष्ेत शन्यता नोपशन्यते | शअध्यषमतायामसछ्तद्यन्यता मोपशषभ्यते। न Hat बमताषा- anata Tea । नानागतोऽष्या म प्रद्युत्प ोऽष्योप्षभ्वते । Sata तावाह्षमताथां नोपलभ्यते । कुतः पुनः समताधामतीतो- प्वोपश्ञ्बते । कुतोऽनागतोऽध्वा कुतः प्रयत्य शो ऽष्योपकण्वते | quia: gud श्र्यन्तशन्यता नोपरश्यते । शअरपरानतोऽत्यन्त- धन्यता गोपलभ्यते । प्रहुत्पन्नतो ऽचयन्तद्न्यता नोपलभ्यते | अध्य समतायामद्यन्तशन्यता नो प्यते | न Quad बमताथामतोौतो- {प्वोपल्यते । नानागतोऽ्वा न प्रचयत्पश्नोऽ्वोपशभ्वते | उमतेव तावश्षमतायां Atenas i कुतः पुनः मताधामतोतोऽध्वोप- इश्यते । कुतोऽना गतोऽध्वा कुतः प्र त्यश्ोऽध्वोपलभ्बते। yeni: रुते ऽनवराय्यन्यता नोपलभ्यते । शपराकतोऽनवराप्द्यन्वता गोपल्भ्यते | प्ररत्पक्नेतोऽनवराग्शृन्यता मो पलभ्यते । श्थष्ववल- तायामनददादयन्यना नोपलभ्यते | न सयते बमतायामतोतो- ऽष्वोपणण्बते । नानागतोऽध्वा म प्र्यत्यज्नोऽध्वो परभ्यते । wate तावह्यमतायां भोपलभ्यते। कुतः पुनः उमतायामतौतोऽष्वोप- Mad । कुलोऽनागतोऽध्वा कुतः प्रह त्यो ऽष्योपष्न्वते । पूर्णान्ततः Gat ऽनवकारद्यन्यता गोपशभ्डते । TUT STIR TTT 204 १६९६ ण्तसादह खिक्षा प्रक्षापारसिता। - गोपशम्यते । प्रद्यत्पल्लतोऽनवकार श॒न्यता मोपशन्यते । शयध्यसम- तायाममवकार शून्यता नोपलभ्यते | म aa ममताथामततो- ऽष्वो पलभ्यते । नानागतो न प्रत्यत्पन्नोऽध्वो पंलभ्यते । समतेव तावल्षमतायां MIMI | कुतः पुनः खमतायामतौतोऽष्वो पल्लभ्यते। करुतोऽनागतोऽध्वा कुतः प्रदत्यन्नोऽष्वोपलभ्यते । पूर्व्वान्ततः qua प्रह्तिश्चन्यता मो पलभ्यते | अपरान्ततः प्रतिशयन्यता नोपलभ्यते | waged: प्रशूतिश्यन्यता नोपलभ्यते । अष्वसमतायां प्ररुति- शून्यता नोपलभ्यते । न सुगते समतायामतोतोऽध्वोपसभ्यते | गानागतोऽध्वा न प्रयुत्यन्नो ऽप्बोपलतम्यते | समतेव तावन्छमतायां नोपलभ्यते । Ba: पुनः समतायामततोऽष्बोपलन्यते। कुतो- ऽनागतोऽध्वा कुतः प्रद्धुत्पन्नोऽध्वो पलभ्यते । पूर्व्वान्ततः gat सध्यधग्येशन्यता नोपलभ्यते | HATTA: मव्वध्नं शून्यता नोपलग्यते | saa: THU नो पलभ्यते | अध्वषमतायां सव्येधश्ये- शून्यता नोपलभ्यते | न Gud समतायामतोतोऽध्वो पलभ्यते | नानागतोऽध्वा न प्रत्युत्पन्नो ऽप्वोपलभ्यते | समतेव तावत्छमता्यां नो पलभ्यते । कुतः पुनः समतायामतोतोऽष्वोपलभ्यते | कुतो- ऽनागतोऽध्वा Ba: प्रत्यत्यज्नो,घ्वो पलम्यते । पूर्म्वान्ततः Geet खल्चखणदान्यता नोपलभ्यते । श्रपरान्ततः खनचणद्रान्यता नोप- लभ्यते । HHUA: सखशक्णशून्यता मो पलग्वते । अष्वममता्यां सखशखणश्यन्यता नोपलभ्यते । म सन्ते समतायामतौतोऽधष्वोप- शभ्वते । नानागतोऽघ्वा म प्रच्यत्पश्नो ऽष्वोपलभ्यते | ममतेव तावत्‌ मतायां नोपलभ्यते । कुतः पुनः समतायामत्गेतोऽपष्वोपलमन्धदे | रकाद शपरिवरैः। ११२७ कुतो ऽनागतोऽध्वा कुतः प्रद्युत्पन्ञोऽप्यो पलभ्यते । पूर्वान्तः qua rear नोपलभ्यते । श्रपरान्ततोऽनुपलमाशन्यता मोप- लन्यते । प्रत्युत्पक्नतोऽतु पलम्भशन्यत नो पन्वते । अध्वसमताया- ऽनुपलम्भशयून्यता मोपलभ्यते । न quad समतायामतोनोऽष्बोप- लन्यते | नानागतोऽष्वा न प्रतयत्पन्नोऽध्वो पलभ्यते । समतेव तावत्‌- ममतायां नोपकभ्यते | कुतः पुनः समता यामतौ तो ऽष्वो पलन्यते | कुतोऽमागतोऽध्वा Ba: प्रघ्यत्यन्नो ऽध्वो पनग्यते | पूर्वान्तः सुगते श्रभावश्यन्यता AGIA | श्रपरान्नतोऽभावश्यन्यता मोपन्लभ्यते | ्र्यत्पश्नतोऽभावशून्यता नो पलन्यते । अप्वममतायामभावशून्यता नोपलभ्यते | म Gad ममतायामतोतो;ऽष्वो पलभ्यते । नानागनो- ध्वा न प्रत्युत्प श्नोऽध्वो पन्लभ्यते | ममतेव तावत्ममतायां नोपलभ्यते | कुतः पुनः ममतायामतोतोऽध्वोपलभ्यतं । कुतो ऽनागनोऽध्वा कुतः TTS Seat पलभ्यते | gaaima: Gad स्वभावशन्यना TIANA । अपरान्ततः QUANTA नोपत्नभ्यते । WAM: स्लभावश्रन्यता नोपलभ्यते | ष्वममतायां स्वभावशरन्यता awed । म सुगते समताथामतेतोऽषध्वो पलभ्यते । नानागनोऽध्वा न प्रत्यृत्यन्नोऽध्नोप- सभ्यते | सममेव तावद्छममतायां नोपलभ्यते| कुतः पुनः मम- तायामततेतोऽष्वोपलम्यते | कुतोऽनागतोऽध्वा कुलः प्रत्धन्यन्ना- ऽष्योपलभ्यते | पूरव्वान्ततः Gud ऽभावस््रभाव्रद्नन्यता मो पममन्यते | शअरपराश्ततोऽभादसभावशन्यता नोपलभ्यते । प्र्यत्पज्जऽभाव- सखभावद्यन्यता नोपलभ्यते | अध्वमसमताया AAA A AAT नाप- woud । न Gaya समतायामतोतो ऽध्नोपलन्यते । नानागनोऽध्वा rae waarefear प्रन्नापारमिता। न प्रत्यत्पज्नोऽध्यो पभ्यते। समतेव तावञ्चमतायां नोपलभ्यते | कुतः पुमः उमतायामतो तोऽध्वोपलम्यते | कुतोऽनागतोऽष्वा कुतः META SAINT । gaint: gat सृत्य॒पष्यानानि नोपलभ्यन्ते । श्रपरान्ततः TATA मो पलन्यन्ते। प्रत्युत्पन्ञतः खूग्युपद्यानानि नोपलभ्यन्ते, ्यत्वसमतायां समृव्युपस्यानानि नोपलभ्यन्ते । न Qwest समताया- मतोतोऽष्वोपलभ्यते । नानागतोऽध्वा न प्र्युत्पन्नोऽध्वो पलभ्यते | समतेव तावस्षमता्थां नोपलभ्यते । कुतः पुनः समतायामतीतो- ऽष्वोपशभ्यते | कुतोऽनागतोऽध्वा कुतः प्रत्यत्पन्नोऽष्वो पलभ्यते | एर््वान्ततः gaa सम्यकुप्रहाणानि गोपलभ्यन्ते। श्रपरान्ततः सम्यकूप्रहाणानि मोपलभ्यम्ते। प्रत्य॒त्यन्नतः सम्यज्प्रदाणानि नोप- श्यन्ते | श्यष्यसमतायां सम्यकुप्रदाणनि गोपलभ्यन्ते। न सुगते बमतायामतोतोऽष्वो पलन्यते । नाना गतोऽष्वा न प्रतयुत्पन्नो- $ध्वो पलन्यते । समतेव नावत्छमतायां नोपलभ्यते । कुतः पुनः खमतायामतौतोऽष्वो पलन्यते | कुतो ऽनागतोऽष्वा Ha: प्रतयत्पल्लो- <ष्वोपश्चभ्यते । gaia: gad खद्धिपादा staan | wat: खद्धिपादा मोपलभ्यन्ते । प्रतयुत्पश्नत खद्धिपादा aaa | अध्वषमतायाण्टद्धिपादा नोपलभ्यन्ते। न सुगते वमतायामतोतोऽष्वो पलन्यते । नानागतोऽध्वा न प््यत्पन्नोऽध्नोप- wat | खमतेव तावस्षमतायां नोपलभ्यते। कुतः पुनः शखमताया- मतौताध्योपलभ्बते | छूुतोऽना गतोऽध्वा कुतः प्रहयुत्पन्नोऽष्वो पश्यते पूरव्वा्छतः gat इण्डियाणि नोपषशभ्यन्ते । श्रपरानतः fafa नो पललन्बन्ते | प्रतयत्पश्चत ₹इद्ियाणि गो पलभ्यन्ते । श्च ध्वखमतावा- मिद्धियाणि गोपलभ्यन्ते। म gat ममताथामतौ तो ऽध्योपलभ्यते | नानागतोऽष्वा न प्रदयत्पक्लोऽष्योपलभ्यते | ममतेव तावन्छमताषां गोपशभ्यते। कुलः पुनः समताया मतोतोष्वो पलन्यते | कुतोऽनागतो- Sat कतः Ratatat) पूर्व्वान्ततः gat बलानि नोपलभ्यन्ते । श्रपरान्ततो बलानि नोपलभ्यन्ते | raat बलानि मो पलभ्यन्ते | अध्वप्रमतायां बलानि नोपलभ्यन्ते न qua ममतायामतौतोऽध्नो पलभ्यते | नानागतोऽष्वा न प्रदुत्पजोऽष्बोप- mad! ममतेव तावक्छमतायां नोपलभ्यते । कुतः qa: ममताथा- मतौलोऽष्वोपलम्यते । कुतोऽनागतोऽध्वा कुतः प्र्यत्प खोऽध्वोप- wad । पूर्व्वान्ततः gaa बोध्यङ्गानि मो पलभ्यम्त । अरपरान्धतो गोध्यङ्गानि मोपशभ्यन्ते । प्रव्यत्पश्चतो बोध्यङ्गानि मो पश्ये | चध्वषमतायां बोध्यङ्खानि stamped | न qua anarearantat- ऽध्वोपलभ्यते । नानागतोऽष्वा न प्रत्त्पन्नोऽष्वो पभभ्यते ¦ ममतेव Aramaarat नोपलभ्यते । कुतः पुनः ममतायामतोनो ऽष्नोष- War) कुतोऽनागतोऽष्वा कुतः प्रदटुत्पश्नोऽध्यो पलन्यते | gear: सुगते श्रार्ग्याष्टाक्रमागौ stowed) अपरान्ततः आ्र्ययाशाङ्गमानौ नोपशभ्यते | aoa श्रारययाष्टाङ्गमागौ मो पकभ्यते | अध्वमम- तायामा््याषटाक्गमाशौ नोपलभ्यते । न aad ममतायामतोतो- ऽष्योपलभ्यते | नाऽनागतोऽष्वा न प्र्य्यन्चोऽभ्यो पतनभ्यते । ममतेव Aragaarat नोपलभ्यते | कुतः पुनः समतायामननो seat पलन्बते | कुतोऽनागनोऽष्वा कुतः प्रनयत्पन्ञोऽध्वोपलन्यते | yarn: सुगते eraiearfa मोपणभ्यमेः । अपरामत श्ाय्येसन्थानि atqena | १९९१० प्रतसाङल्िका श्ज्ञापारमिता। rea श्राव्यसत्यानि aoe | अष्यममतायामावयबत्यानि गोपलभ्यन्ते। A सुग्धते समतायामतोतोऽष्बो पलभ्यते। माऽनागतो- Seal न प्र्युत्पन्नोऽध्वो पलभ्यते | समतैव तावत्छमता्थां नोपलभ्यते | GA पुनः ममतायामतौतोऽध्नो पलभ्यते । कुतोऽनागतोऽघ्वा wea: TEM srt | wala: quad ध्यानानि नोपलभ्यन्ते | अपरान्ततो ध्यानानि नोपलभ्यन्ते । प्रवयत्पन्नतो ध्यानानि मोष- लभ्यन्ते | ष्वसमतायां ध्यानानि नोपलभ्यन्ते म gad समतायामतौतोऽध्वो पलभ्यते। नाऽनागतोऽध्वा न प्रत्यृत्यश्नोऽप्वोप- लभ्यते | ममतेव तावल्छमतायां नोपलभ्यते | कुतः पुनः समताया- मतोतोऽप्योपलभ्बते । कुतोऽनागतोऽध्वा कुतः प्रतयत्पन्नोऽष्वोप- लभ्यते | gata: wad श्रप्रमाणानि मोपलन्यन्ते । श्रपरान्ततो प्रमाणानि मोपलभ्यन्ते | waar जतोऽप्रमाणानि नोपलभ्यन्ते | ऋष्वसमतायामप्रमाणणानि नोपलभ्यन्ते | न Gud ममतायामते- तोऽष्वोपलम्यते । माऽनागतोऽध्वा न प्रन्यत्पन्नोऽध्वोपलभ्यते | समतेव तावत्छमतायां नोपलभ्यते | कुतः पुनः ममतायामतौतो- ऽ्बोपलभ्वते । ुतोऽनागतोऽष्वा कुतः प्रददुत्पन्लोऽष्वोपक्ष्यते | पूर्वान्तः gat श्रादप्यसमापन्तयो नोपलभ्यन्ते । WITHA आरप्यखमापललयो ata । म्र्यत्पल्लत आर्प्यख्षमापन्तयो MINI | अष्वसमतायामाङ्प्यषमापन्तयो Igawa | न सुगते खमताचामतोलोऽष्वो पलभ्चते । नानागतोऽष्वा न प्रद्यत्यन्ञोऽष्नोप- लभ्यते | समतेव तावन्खषमताथां नोपशचग्यते | कुतः पुमः खमताया- मतोतोऽभ्योपखन्बते | कुतो ऽना गतोऽष्वा कुतः प्रत्युत्पञ्नोऽष्योपलम्बते,। रकाद शपरिवक्षैः | reer qaima: gat wet faster नोपलभ्यन्ते । श्रपराकतोऽलनै विमोका नोपलभ्यन्ते । प्रतयुत्यननतोऽ्टौ faster नोपलभ्बनते | ्भ्वसमतायामष्टौ विमोचा नोपलभ्यन्ते। न quad बमताया- मतोतोऽष्वोपलन्ते | नाऽनागतोऽध्वा न ््यत्पन्नोऽष्वोपलभ्यते | ममतेष॒तावक्छमतायां नोपलभ्यते । कुतः पुनः समतायामतौतो- ऽष्व) पलन्यते | क्तोऽनागतोऽष्वा कतः RETR STAT | gaia: eat नवानुपू्वे विहारममापत्तयो मोपणन्धने | अपरान्ततो मवानुपुब्वेविहारममा पत्तयो नोपलभ्यन्ते । प्रयत्पञ्ञतो Taya विहारषमापत्तयो नोपलभ्यन्त | अध्वममतायां नवामु- ुष्वेविहारसषमापत्तयो नोपलभ्यन्त । न सुते समतायामतौतो- RATT RTT | नाऽनागतोऽध्वा न प्र्यृत्पक्नोऽध्वो पलभ्यते । समलेव तावकत्घमता्यां नो पलन्यते। कुतः पुनः ममतायामतोतो ऽष्वो पलश्दते | कुतोऽनागतोऽध्वा कुतः प्रत्युत्पन्ना ऽध्वो पलभ्यते । पूम्बामतः Qa शन्यता निमिन्ताप्रणिहितविमोचमुग्वानि नोपलभ्यन्ते । श्रपरान्ततः शून्यता निमित्ताप्रणिहित विमोचमु स्वा नि नोपणन्यक | RTM: saarfafaaiafufeafaataqaifa नो पलभ्यन्त | ऋअष्वसमतायां शून्यता नि मित्ता प्रणिङहितविमोचमुषानि atom) म सुगते ममतायामतोलोऽष्वो पन्लभ्यते | नाऽनागतोऽध्वा न HIG ऽष्वोप- लभ्यते | ममतेव तावमतायां नोपलभ्यते । कुतः पुमः ममताया- मतौतोऽष्वोपलन्यते | कुतो ऽनागनोऽष्वा कृतः प्रत्युत्पन्नो ऽष्वोपनन्वति । gata: सुगते श्रमिन्ञानोपनन्यते । श्रपरामतोऽभिन्नानोप- शन्ते | ्त्यत्प्ञतोऽभिन्नानो पलभ्वते । ऋअष्वलमतायाममिन्ना- ऋ a २९९२ MTSE LSM प्रच्ापरारमिता। नोपलभ्यते । न Guat छमतायामतोतोऽष्वोपलभ्यते | नाऽनागतो- sear न पर्यत्यश्नोऽषवोपलभ्ते | समते तावक्मतायां नो पलनधते। कुतः पुनः ममतायामतौ तोऽष्वो TNT । कुतोऽना गतोऽष्वा कुतः ATTA TATA । qaima: gud ममाध्यो नोपशभ्यन्ते । श्रपरान्ततः समाघयो नोपलभ्यन्ते । | area: मम्रधयो नोपलभ्यन्ते | अष्वघमतायां समाधयो नोपलभ्यन्ते । न ue समतायामततीतोऽष्वोपलभ्यते | नाऽनागतोऽघ्वा न प्रत्युत्पन्नोऽष्वोपः खान्यति। खमतेन तावक्छमतायां नोपलभ्यते । कुतः पुमः खमताथा- मत्मीतोऽष्योपलभ्यते | ङुतोऽनागतोऽध्वा Ba: प्र्यत्यन्लोऽष्नोप- सभ्यते । पूर्व्वाम्ततः qua धारणोमुखानि नो पलभ्यन्ते। अपरान्ततो धारण्णोसुखानि नोपलभ्यन्ते । प्रत्यत्पन्नतो धारणोमुखानि नोप- लभ्यन्ते | ष्वषमतायां धारण्णोभुखानि नोपलभ्यन्ते । न gut खमतायामतौतोऽष्वो पलभ्यते । नाऽनागतोऽष्ना न प्रव्यत्न्नोऽष्वीप- भ्यते | समतेव तावश्मता्यां गोपलभ्यते । कुतः पुनः ममतायाम- तौ तोऽष्वोपलभ्यते । कुतो ऽनागतोऽध्वा कुतः प्रन्यृत्यश्नो seat पलभ्यति । पूर््वान्ततः gaa दश्रतथागतबरलानि नोपलभ्यन्ते । श्रपरान्ततो दश्तथागतबलानि नोपलभ्यन्ते । प्र्युत्पन्नतो दश्रतथागतबल्लानि नोपलभ्यन्ते | ऋअष्वसमतायां द श्तथागनबलानि मोपलण्चन्ते | a Qua समताचामतौतोऽध्नो पलग्यते । नानागतोऽष्वा न FATT ऽष्वो पलभ्यते । समनेव तावच्छमतायां नोपलभ्यते | कुलः पुनः समता यामततोऽष्वो पशन्यते । कुलोऽना गतोऽष्वा Ha: प्रत्युत्पश्ो- उष्वोपललभ्यते । gate: eat चलारिवेश्रारद्चानि नो पलभ्बन्ते एकाद शपरिवत्तः | १६२९ श्रपरामतद्चल्रारि वेशारद्यानि नोपलभ्वकतो | ्युत्पन्नतखचलारि वेश्ारद्यानि नोपलभ्यन्ते | sequencer” चलारि aurea ATI | न सुगते समतायामतोतोऽष्वोपलभ्यते। नाऽना- गतोऽध्वान प्रव्युत्पन्ञोऽष्योपलभ्यते | समतिव तावह्मताथां मोप- Vdd Fa: पुनः समताया मतो तोऽष्वो पलन्यते । कुतोऽनागतो- ऽश्वा कुतः प्रत्युत्पन्नो ऽष्वो पलभ्यते | gana: gud wae: प्रति- मम्बिदो नोपलभ्यन्ते, श्रपरान्ततशचतसरः प्रतिसम्बिदो atqee | प्युत्पश्नतञ्चतसखः प्रतिमम्बिदो नोपलभ्यन्ते । ऋष्वमरतायां we: प्रतिसम्बिदो नोपलभ्यन्ते | न Gad ममतायामलोतो sate | नाऽनागतोऽध्वाम म्र्यत्पन्नोऽ्वो पलभ्यते । ममतेव तावक्छमतायां नोपलभ्यते । कुतः Ga: ममतायामतोतोऽष्वो पक्ष्यते । gat- ऽनागतोऽघ्वा कुतः यत्प वो पलभ्यते | yaaa: सुगते महाकर्णा AGIA | श्रपरान्ततो मदाकरूणा नोपलभ्यते | प्र्यत्पज्ञतो महाकरूपा नोपलभ्यते | अष्वममतायां महाकर्णा मोपलभ्यते। न qua ममतायामतोतोऽष्वो पलभ्यते। ना ऽनागतो- ऽध्वान प्रत्यत्य न्नोऽध्वो पलभ्यते | ममतव तावन्षमतायां नोपश्शन्वते | कुतः पुन: ममतायामतौतोऽभ्बो पलण्यते कुतो ऽनागतो ऽध्वा ङतः प्यत्पक्नोऽध्यो पलभ्यते । yaaa: aud श्रष्टादश्राचेणिकानुड - wal नोपलभ्यन्त । श्रपरान्ततोऽष्टाद णाव णिकानृद्धधसां गोपश्च- WA | प्रत्यत्यन्नतोऽष्टाद ग्रावा णकावद्धघधन्मा ATM!) श्यष्व- समतायामष्टादश्नावेणिकावद्धधम्ा मो पमनन्धन्त । A Wat सम- तप्रथामतोतोऽभ्नोपलभ्यन्ते | नामागनो न arg ऽष्वोपन््नभ्यते | Oye १९६६४ qaare fear aqraretaar | समतेष तावत्छमतार्थां नोपलभ्यते । कुतः पुनः समताया- मतोतोऽध्वोपलभ्यते ।* कतोऽनागतोऽष्वा कतः प्त्युत्पन्ञो- ऽष्वोपशभ्यते | पुभरपर सन्ते yaaa: एयग्‌जनो गो पलभ्बते। शअपरा- न्तत: एथ गजमो मो पलभ्यते | ATH: WAHT MMA | अध्वसमतायां saat नोपलभ्यते । तत्कश्य हेतोः सत्वाऽनुप- शथितासुपादाय | पुनरपर gud gaia: saat नोप- wet । MITA: TART नोपलभ्यते । प्रव्त्पन्नतः श्रावको मोपलभ्यते | ऋध्वसमलतायां Want नोपलभ्यते | तत्कस्य Var: सत्वाऽनुपलसितासुपाद।य | पुनरपरं gad पूर््वाभ्नतः प्रत्येक बुद्धो नोपलभ्यते । श्रपरान्ततः प्रत्येकनुद्धो नोपलभ्यते । xara कतः प्रत्येकबुद्धो नोपलभ्यते | अष्व्षमतायां प्रत्येकबुद्धो नोप- लभ्यते | तत्कस्य हेतोः सत्वानुपलसितास्ुपाद य | पुनरपरं सुगते gata बोधिसत्वे नोपलभ्यते । अपरान्ततो बोधिसत्वो aty- wad) प्रत्यत्यन्नतो बोधिसत्त्वो नोपलभ्यते । ध्वखमताथां बोधिसत्वो नोपलभ्यते । तत्कस्य हेतोः सत्वानुपलसितामुपा- दाय । पुनरपरं gud पर्ंन्ततस्तथागतो मोपल्लभ्यते अ्रपरा- न्ततस्तथागतो नोपलभ्यते । प्र्यत्पश्नतस्तथागतो नोपलभ्यते | ऋध्वसमतायां तथागतो नोपलभ्यते । तत्कस्य Sat: सत्वानुप- शसितासुपादाय । va खल बोधिसत्वेन ayes प्रज्ञापार- faarat खित्वा जिष्वष्वसु fufear wala परिपूरयि- तव्या । इटं Quad बोधिशत्वस्य महासनत्वस्य ष्वसमतानाम- रखकादश्परिवनः। १९६५ महायानं । यज्नं सिला बोधिसत्नो महासत्वः सदेवमारुषासुरं waa सब्वाकारन्नतायां निर्याति | श्रय खल्वायुश्नान्‌ सृग्धतिभेगवन्तमेतदवोचत्‌ । साधु साधु- भगवन्‌ यावत्‌ सुभाषितमिदं भगवता बोधिसत्वानां महासत्वानां श्धष्वखमतानाममहायानं | अच्च भगवन्‌ महायाने शिकषिलाऽतोते- रपि बोधिसत्वे हासते सर््वाकारज्ञता समनुप्राप्ता । शअरनागता श्रपि भगवम्‌ बोधिसत्वा महासत्वा wea महायाने शिकला सर्ग्वाकार ज्ञता मनुप्रा्यन्ति | येऽपि ते. भगवन्नेतहि eng दिषु अप्रमेयासंस्थेयेषु लो कधातुष्वपरिमाणा बोधिषत्वा महाबच्वा- सेषयजमहायाने शिकला मर्नवाकारन्नतामनुप्राभ्ुवन्ति। arate भगवन्‌ महायानमिदं बोधिशत्वानां महासत्वानां यदुत अध्व समतानाम | एवमुक्ते भगवानायुञ्ननतं सुग्डतिमेतदवोचत्‌ । एव- मेतत्‌ सश्चते एवमेतत्‌ । wa महायाने गि चिनाऽतोतानागत- ््युत्यननेखलथागतेररेद्धिः SUG: सर्व्वाकारन्नताऽनुपात्ता NA प्राच्यते चामुप्रायते च ॥ ° ॥ WAGER: प्रज्ञापारमितायाः एकाद श्परिवन्नः ॥ ° ॥ अथ SSM: UCT | अथ खश्‌ पूणो मेचायण्लौ get भगवन्तभेतद्वो चत्‌ । श्रय भगवन्‌ Gufs: स्थविरम्तथागतेनाहंता सम्यकू खम्बद्धेन प्रज्ञापार- मितायाः wa श्रध्येषितः स महायानमुपदेष्टव्यमन्यते । श्रयायु- दमान्‌ खन्ध तिभेगवन्तमेतदवोचत्‌ । माद्ेवाथं भगवन्‌ प्रश्चापार- मितामतिक्रम्यमहायानमुपदिशाभि | भगवानाह । atwle Ba तेऽशखोमं त्वं quad प्रन्नापारमिताया महायानन्ुपदिग्यसि। तत्कस्य ेतोस्तथाहि gad ये केचित्‌ quer wal: sana} वा प्रत्येकबुद्धा वा बोधिसत्वधरमां वा qguet a खयं ते प्रक्नापारमिताथां way समवधरण गच्छन्ति सुण्डतिराह। कतमे भगवन्‌ gwen बोधिपचाः वा के wag प्रत्येक- बुद्ध धरा गो धिखत्नधरख qguatg ये प्रज्ापारमितायां सद खमवखरणं गच्छन्ति । भगवानाडइ । aaa चत्वारि Haver- नानि। warfe सम्यकुप्रह्ाणानि चत्वार wigan) पञ्च श्िथाणि। पञ्चबश्ानि। सप्तबोध्यक्गानि। srafergtart: | qurataegiia । शशन्यतानिमिन्ताप्रणिडित विमोखम्युखानि | warft ष्यानाजि। खल्वाय्येप्रमाणानि। चतस आरूप्य खमापन्सयः। बङ़मिश्चाः। दानपारमिता । गोखपारमिता । शान्तिपारमिता | कोय्पेपारमिता । भ्यानपारमिता । प्रज्ञापारमिता । अध्यात्म gam) बदिद्काश्ल्यता । श्रध्याह्मवदिद्धाश्न्यता । शृन्यता- दादश्रपरिवत्तैः। १६३० शन्यता | महाद्यन्यता | पर माथेशन्यता । संक्तशन्यता । SET शन्यता | अत्यन्तशन्यता | श्रनवरायश्चन्यती । श्रगवकार शन्यता | प्रहतिश्यून्यता । AUT । Bee । शअरनुपलम्भ- शून्यता । WATT । खभावशुन्यता । श्रभावसख्मभावश्न्यता | सम्बसमाधयः | सब्वधारणोमुणानि | द्‌ श्तयागतबलानि । शल्ारि वेश्रारथ्यानि । चतसः प्रतिसम्बिदः aga । महाकदका | aergfaat । महोपेच्ा | अरष्टादश्ावेरिकावृद्धधर्ाः | wanae- waa) मरोपे्ाविहारिता । ct सुभूते gwerwal बोधि- Wa: | आवकध््मखि प्रव्येकवुद्धध्नस् बोधिसत्वधर्माख्च बुद्ध धर्राख ये प्रभ्षापारमितायां day समवक्षरण गच्छन्ति । यच्च wit महायानं यच्च प्रज्ञापारमिता प्यानपारमिता वोय्येपार- मिता छान्तिपारमिता शेलपारमिता दानपारमिता । यच्च कप याचवेदनायाच स्नाय च षर्काराः यच्च fay यश्च शुः यच्च रूपं यच्च चचुव्वश्ानं यख eget या च qe प्र्ययवेदना | wey ओतं यद्ध wet ay stefan wy MVP या च ओ्ओजसस्यशप्रत्यथवेदना | Ty घ्राण sy गन्धो धश्च श्राणविश्ञानं यख प्राणसंस््ा या च प्राणमस्यगरेप्रत्ययवेदना | याच जिह्वा ag रमो aq जिङ्काविश्ानं aq जिङ्कासस्प्री या च जिहासंख्रप्रत्ययवेदना | यञ्च कायो यञ्च स्पा यच्च काथ- विज्ञानं wea कायस्य या च कायसंरयशप्रत्ययवेदना । ay मनो ये च wel यश्च मनोविज्ञानं यञ्च aaa या च मनः- -सश्यशपरत्ययवेदभा । था शाविश्चा ये च संखकारा ay fawn चच १९६४८ प्रतसादल्िका प्रज्ञापारमिता | | HAST यच्च॒ षडायतनं GYM are azar या च eau यद्चोपादानं ay भवो"या च जातियेश्च अरामरण । याच दान पारमिता याश meacfaar या च जछान्तिपारमिता या च बोय्यैपारमिता या च ध्यानपारमिता याच प्रन्नापारमिता। या चा ऽध्यात्मश्यन्यता या च बहिद्धाश्न्यता या चाऽध्यात्मवदिद्धांश्न्यता या च श्यन्यताश्यून्यता या च महाशुन्यता या च परमाेशन्यता या च सक््रतश्न्यता या साऽसख्छतश्न्यता या चाऽव्यन्तश्यन्यता या चाऽनवरायश्यन्यता या चाऽनवकारश्यन्यता AT च प्रतिषश्न्यता या च सव्व॑चग्मेशन्यता या च सखलच्णद्यून्यता या चाऽनुपलम्भयून्यता या लाऽभावश्यून्यता या च ब्नभावश्यून्यता या चाऽभाव खरभावशन्यता | यानि च स्मृत्युपस्थानानि या नि च सम्यक्‌प्रहाणानि। ये ufg- wat! याजि Sfxatfa यानि च बलानि यानि च बोध्य कानि agralertam: | यामि चाय्यसत्यानि यानि च च्यानानि यामि चाप्रमाणानि याखारूप्यसमापन्तयो ary षड्- frat. । यारि चाष्टाभिष्यायतनानि | यानि दश्रृत्छायतनानि | @uret faster) ary नवाऽसुपूव्बेविहारषमापन्तथः। यच्च दुःखं ag सञुदयो aq निरोधो ay ara: | यानि ख शून्य ताजिमिन्ताप्ररशिदह्ित विमोखसुख्वानि। ये च समाधयो यानि ख धारण्णैमुखानि थानि ख दश तथयागतबलानि। यानि च चलारि वैश्रारद्यानि | arg चतसः प्रतिषम्बिदो या च aurea ये चा- wigmrafuaraguet: | यख कामधातःयैयारुष्यधातुयं च HA- wa: जे च साश्वाध्माः ये चानाश्रवाधरकाः ये च लौकिकाधक्)ः दादश्परिवन्तः। १९६८ ये च लोकोन्तराधमाः ये च dave: ये चाऽमश्तध्माः ay तथागतधश्ः। यञ तथागतेन प्रवेशितो धभ्मविनयो यद्ध धक्रधा- तयां च तथता था च wants यञ्च सिग्योधातुयंख निर्ग्वाण्धातुः श्वेव एते धर्माः न संयुक्ता न विसयुक्राः। अरूपिणोऽनिदर्भना श्रपरतिल्ला एकणचणा Yat लक्षणाः । श्रनेन लं Qua पर्य्या qe प्रज्ञापारमिताया अनुलोमं मशहायानसुपदिश्रखि। awe Rate हि सुशतेऽन्यन्यमहायानमन्या प्रज्ञापारमिता । दति fe महायानश्च प्रज्ञापारमिता चाद्यमेतददेधोकार । नान्यकमहा- यानमन्था ध्यानपारमिता। इति fe महायानं प्रज्ञापारमिता लादथमेतददे्ोकार | नान्यकमहायानमन्या वौर्पारमिता | इति fe महायानन्च वोय्येपारमिता चादयमेतदद्रधौकार । नान्य छहायानमन्या क्ान्तिपारमिता. दति fe मशायानच्च साश्षि- पारमिता चादयमेतददरेसोकार ' नान्यन्महायानमन्या गोशपार- मिता) इति fe महायामश्च गोलपारमिता चादथमेतददेषौ- कार । मान्यग्महायानमन्या टानपारमिता। इति fe महायानश्च दानपारमिता चादयमेतदद्धौ कारः । नान्यनकाहायाममन्याऽष्याक्म- waar. दति fe महायानश्चाध्यात्मश्नन्यता चादयमेतददधौ- कार । नान्यन्महायानमन्या afegin~aal । इति हि महायानश्च बहिद्धाशन्यता चाद यमे तददेधौ कार | नान्यकाहायानमन्याऽध्याक्म- बद्धां शन्यता । इति fe महायानच्चाध्यात्सबरङ्गृन्यता चाड येतद कार । नान्यन्प्हायानमन्या शन्यताश्मन्यता । इति हि AWAY शन्यताशन्यता चादयमेतददधोौकारं । मान्यन्धहायाग- १९४० गश्तसाषड्िका प्रक्ञापारमिता । | मन्या ayaa) दति fe महाधथानञ्च मदहाशन्यता चाद्य मेतदरैधौकारं । नान्यश्महायानं नान्यापरमा थेद्यन्यता | इति हि मशायानञ्च परमार्थ॑श्यूल्यता चाद यमेतददेधौ कारं । नान्यन्महायानं मन्या maga । इति fe महायामञ्च सस्तशन्यता चादय- मेतददेधौकारं । नान्यग्महायानमन्याऽसस्तशयन्यता । इति fe महायानश्चामंख्तशन्यता चादयमेतददेधौकार । नान्यन्महाथान- मन्या ऽत्यन्तशन्यता | इति fe महायानश्चाव्यन्तश्न्यता चादय- मेतददेधौ कारं । नान्यन््दायानमन्याऽनवराग्रशएन्यता । इति हि महायानश्चागवरायशन्यता चादयमेतददेधौकारं । नान्यन्यहायान- मन्याऽनवकार शून्यता | इति fe महायामघ्चामवकार शन्यता चाद- यभमेतददेधो कारं । नान्यन््रहायानमन्या प्ररृतिशन्यता । दति fe away प्रकछृतिशन्यता चाद्यमेतददेधोकारः । नान्यक्महायान- मन्या स्व्वधम्म॑शयून्यता । इति fe महायानश्च equa चादइयमेतददेधोकारं | AAPA AAA सखलच्तणशन्यता । दति डि म्ायानश्च सखरलचणश्यन्यता चादयमेतददेधौकार । नान्य न्महायानमन्याऽनुपलम्भश्एन्यता | इति fe मदहायानञ्चानुपलम्भ- शून्यता चादयमेतददेधोक्रार । नान्यन््हायानमन्याऽभावशन्यता | दति fe मरहायानश्चाभावश्यन्यता चादयमेतददेधौकारं । नान्यन््- हायाम भान्याद्लभावशून्यता | दति हि महायानञ्च सखभावश्यून्यता चाद यमेतददेधौकार । नान्यम््हायानमन्याऽभावस्लभा वशन्यता | fa हि मडायानश्चाभावस्भावशन्यता चादइयमेतददेधौकार ¦ गान्यश्मदाथानमन्यानि Hares | इति fe महायानश्च दरादश्रपरिवन्तः। १९४१ ख्युपस्यानानि चादयमेतददेधौकारं । नान्य्महायागमन्यानि खम्यकमडहाणणानि | इति fe महरायानच्च उभ्यकूम्रडाणनि चादथ- मेतददेषौकारं । नान्य्महायानमन्ये खद्भिपादाः। इति fe महायागश्चद्धिषा दाादयमेतददेधौ कार । नान्यन्महायानमन्या- नोद्धिथाणि। इति fe मडहायानश्चण्ियाणि चादयमेतदरेधो- कार । नान्यन्महायानमन्यानि बलानि। इति fe महाधामश्च बलानि चादइयमेतददेधोकारं । नान्यन्महायानमन्यानि बोध्य gift) इति fe महायानश्च बोध्यङ्गानि चादयमेतददेधो कार | नान्यग्महायानमन्य बरार्य्याश्चाष्टाङ्ममागः । इति हि महायानश्चा- व्या्टाङ्गमा खाद यमेतदड धकारं । नान्यकाहाधानमन्यान्याख्यम- व्यानि) दति fe महायानश्चार्यमल्ानि चादयनेतददधौकार | नान्यन्मद्टायानमन्यानि ध्यानानि। इति fe महायाभच्च ध्यानानि चादयमेतदद्धौ कार | नान्यन््हायानमन्यान्यप्रमाणानि । इति डि महायानश्चाप्रमाणणनि चादयमेतद दधो कार । नान्यग्महायानमन्या च्राङूणवषमापन्तयः । दति fe महायानश्चाकूणय समाप्तयच्चाद्वयः मेतददेध्यीकार । नान्यनमहायानमन्येऽष्टौ विमो्ाः। इति ङि महायानच्च विमोचाखादयमतददेधौकार । नान्यन्मह।यानमन्या नवानुपूष्वैविदारसमापन्तयः | इति हि महायानश्चानुप्रव्बविदहार- समापत्तयशादयमेतददे्ौकारं । नान्यनमहाचानमन्यामि शन्यता - निमिन्ताप्रणिहितविमोचमुष्वानि | दति हि महायानश्च शन्दता- निमिन्ताप्रणिहितविमोखमुष्ठानि चाडयमेतददेधौकारं । नान्य खहायानमन्या अभिन्ना | इति छि महायानन्चाभिन्नाखादयमेन- aed (1 १९४२ धतसाह feat परक्नाप्रारमिता। ददेधौ कार | नान्यन्महायानमन्ये समाधयः | इति डि महायान घमाधयसखादयमेतददेषोकार । नान्यन्महायानमन्यानि धारणौ- सुष्ठानि। इति fe महायान धारणोभुखानि चादयमेतददेधौ- कार । नान्यक्महायानमन्यानि दश्च तथागतबल्ाजि। इति fe aware तथागतबलानि चादथसमेतददेधीकारं । नान्यग्महा- यानमन्यानि वेश्रारद्यानि। इति fe महायागश्च वेश्रारद्यानि सादयमेतददेध्यीकार । नान्यन््महायानमन्याख्चतस्तः प्रतिखम्बिदः। इति fe महाथानश्च प्रतिसम्नितखादयमेतदरदेभौकारं ) नान्य mua महाकर्णा । दति fe महायथानश्च महा- कर्णा सादयमेतददेषौकारं । नान्यन्महायानमन्येऽष्टाद णवेणिका- qguai: । इति दि महदायानश्चावेणिकनृद्धघर्ाखादयमेत- ददेधौकारं | अनेन gaia पर्यायेण महायानञ्ुपदिश्य प्रश्चापारमितोप- दिष्टा भवति प्रन्नापारमितासुपदिश्व महायानसुपदिष्टं भवति | अरथायुक्नान्‌ सुग्धतिभंगवन्तमेतदवोचत्‌ | wit तु खल पुमभेगवन्‌ पूर्व्याज्ततो atfuaat नोपलभ्यते । श्रपरान्ततो बोधिष्त्वो गोप- wea मध्यतोऽपि बोधिमतत्वो नोपलभ्डते। रूपापय्यैन्ततया बोधिषत्वापय्न्तता वेदितव्या । वेदनाऽपय्येन्ततया बोधिसत्वा पय्यैग्तता वेदितथ्या । संज्नापय्यन्ततया बो धिषत्वापय्येन्तता वेदि- तव्या । संस्कारा पग्यनतया बो धिसत्वापथ्यैननता वेदितव्या । विज्ञा- नापय्बेनततया बो धिखत्वापय्येग्तता वेदितव्या । ङ्प atfuew इत्येवमपि न संविद्यते भोपल्लम्यते । वेदना बो धिशत्व इत्येवमपि दादशपरिवन्तः। १६४९ a संविश्चते नोपलभ्यते । संञा atfuen caaafa न संविशते नोपलण्यंते | संस्कारा बोधिसत्व रत्येवमंपि न संविद्यते नोप- wat) विज्ञानं बोधिषक््च दत्येवमपि a संदिशते गोपशभ्धते | एवम भगवम्‌ FAO सव्ये BRET सव्यं बोधिसत्वमषमनुपश्छन्न- नुपलमामानः कतमं बोधिसत्वं कतम्यां प्रज्ञापारमिता यामववदि- araquifrenta | बोधिख्वमेव नावत्‌ सकलं म ममनुपण्ानि नोपलभे । तत्‌ कतम Riad aaNet प्रज्नापारमितायामव- वदिषाम्यनुश्रासि्ामि । बोधिसत्वो asian इति भगवश्नच्थते माममाचमेतत्‌ । यथा श्रात्मेति भगवक्षच्यतेऽत्धनतागभिनिटेल- grat | एवमेव भगवन्‌ बोधिमत्नो महासत्व इ्युश्यतेऽत्यमता- ऽनमिनिदेनतख बोधिसत्वः । एवमभावद्भावानां watat कतम - दू यदनभिनिदेन्तं । कतमाशावेदनाया ऽनमिजिटेन्ता । कत- ामास्ञाया ऽनमिनिदत्ता । कतजेते मस्कारा येऽनभिनिहेन्लाः | कलमन्लदिन्नानं यदमभिनिटृत्त । यचच भगवन्लममिनगिटेकल । न aga या wafafaaat न साषेदना। या arafafag aT न at ser ये चानभिनिदत्ता नते संस्कागः। azafufae vi न तदन्नं, तत्‌ fxnafafae ्मनभिनि सायां We पारमितायामववदियान्यनु्राभिष्यामि | न araurafafae लो- न्त चिखत्नो महा सत्न sarees) यो बोधायशरेत्‌ | म चदेक- निरिष्लमाने बो धिकत्वस्य Avene fed नावशोयते न सशो यते न॒ fanfrerd भवति मानसं नोज्र्यति न संबष्ठति न वृंषासमापा्यते | चरण्धय बोधिषस्वो महाशस्वः प्रज्चापारमितार्था। १६४४ प्रतसादखिक्रा प्रज्चापारमिता, अयायुश्नान्‌ शारदतो पुज श्रायुश्मन्तं सुग्डतिमेतदवो चत्‌ | केन कारणेनायुष्नन्‌ Gar पूर्व्वान्ततो बो धिमल्नो नोपेति । were बो धिमल्नो नोनि मध्यलो बो धिमत्वो नोपैति । केन कारणेना- qu Gad रूपा पय्येन्ततया बो धिमत्वापय्धेन्तता वेदितव्या । वेदनापय्येन्नतया बो धिमल्ना पय्येन्तता वदितव्या । संज्ञापय्येन्त- तथा बो धिष्वा पय्येन्नता वेदितव्या । मस्कारापय्यन्ततया बोधि- सत्वापय्येन्तता वेदितव्या । विज्ञानपय्येन्ततया बोधिसत्वा पय्येन्तता वेदितव्या । केन कारणेनायुश्मन्‌ Gud रूपं बोधिसत्व इृत्थेवमपि न भंत्रिद्यते नोपन्नभ्यते । azar बोधिसत्व caaafa न संविद्यते नोपलन्यते | मन्ना बोधिमत्च इत्येवमपि न मविद्यते नो पलग्यते | fama बोधिमत्न दत्यवमपि न मंत्रिद्यते नोपलभ्यते, केम कारणेनायुद्मन्‌ GUA एव्‌ वदस्येवमरं wala सव्ये HET सब्ब वो धिषक्वमममनुपण्यस्नन्‌ पलभमानः कलमं बोधिसत्व कतमस्यां प्रज्ञापारमितायामववदिष्टान्यनुग्रामिब्यामि । केन कारणनायुश्मन्‌ qua एवं वदमि बोधिमक््वमेव तावन्‌ ककल न समनुपश्यामि नोपलम | कतम बोधिमत्व कनमस्यां प्रज्ञापारमितायामवदिष्या- म्यनुग्राभिब्यासि। केन कारणनायुद्नन्‌ Quad va वदमि बोधि- मश्नो atfuaa दति भगवन्नच्यते । यावदेव नाममाचमेतत्‌ | केन कारणेनायुश्मम्‌ Gad एवं वदमि यथा ww way- म्लानभिजिषट walt । एवमेव भगवन बोधिषत्वो म्ामत्व इत्यच्यते अत्यन्नानभिनिर् तञ्च बोधिषत्वः एवमभाव खभा- वामां aaugint कनमन्तदरप यदनभिनिदत्त। कतमा मा वेदना इादश्रापरिवर्तैः। १६४५ याऽनमिनिदट त्ता । कतमा सा मज्ञा याऽनभिनिद्टन्ता। कतमे ते संस्कारा येऽनभिनिद्टन्नाः। कतम तदिश्नानं यदनभिनि्टन्तं। यदनमिभिदटत्त न तदक पं। asafafas at मसा azar arsafafaa at ग मा asm येऽनभिनि्टत्ता नते wearer: | azafafaa a a तदज्ञानं केन कारणेन gad एवं वदसि तत्‌ किमनमिनिद त्मनभिनि त्तायां प्रज्ञापारमितायामववदि- ग्याम्यनुश्ञासिष्यामि । केन कारणेन | gua एवं नाऽन्यजागभि- ` निष नेष्यं धित्व उपलभ्यते यो बोधाय चरेत्‌ । केन कारणेन gud एवं वदसि म चेदेवं निर्टेश्यमाने बोधिसत्वस्य महामत्वश्य चन्तं arawtaa न मलोयते a विप्रतिषारो भवति मानम नोच्रश्यति न मंत्रस्यति न म्चाममापष्यते waa बोधिमत्वो महासत्वः प्रभ्नापारमितायासिति। wage saw gufa- रायुद्यन्त शशारदनोौपुचमेतदवो चन । मन्नामन्तयायुञ्मच्कारदतो- पु पूर्व्षान्नतो बोधिमन्वो नोपेलि । मन्वविविक्रतया पर्व्वाश्नतो बोधिमत्वो नोपेलति । सत्वा सख्वभावतयां पर्व्वालो बोध्िम्वो नोपेति । मत्वामल्वयाऽपर। न्ततो atfuaat मोपेति । मत्वा शन्य- तया मल्वविविक्रतया मत्वाख्वभावतया अपरान्ततां atfuant नोपेति | मत्वासन्तया मध्यतो बोधिमन्वो मोपंति । मस्वदयन्यतया मत्वविविक्रतया मत्वास्खभावनया मध्यतो बोधिमन्वो नोपेति। तत्कभ्य VTA छयायुद्मच्कारदतोपुज मनत्वामन्तयो सस्वह्मन्यतायां मत्वविविक्रतायां मत्वाख्लभावतायां gata उपलभ्यते Ararat म्‌ मध्य. FWRI । न ATA ARTA ATTA AAT SUT १६७६ प्रत साद खिक्रा प्रचाप्रार मिता | विविक्रताऽन्यासन्नाख्लभावताऽन्यो बोधिसत्वोऽन्यः पूरव्वाम्तोऽन्यो- ऽपराग्तोऽन्यो मध्य इति श्यायु्मञ्कारदतौपुच्र या च Tae था च सत्वशुन्यता या ख aafafamal या च सत्वख्लभावता Vy gatat यञ्चापरान्तो यच्च मध्यं बब्वैमेतद दयमदरेधौकार । रूपा- सलयायुश्रञ्कछारदतो GT पूर्व्वाऽन्ततो बो धिसत्नो नोपेति | रूप- gaa yataat बोधिसत्वो मोपेति । रूपवि विक्रतया पूर्व्वा न्तो बोधिसत्वो नोपेति । रूपाऽखभावतया पूर्व्बाकतो बोधि- wet नोपैति । रूपसत्वयाऽपराग्ततो बोधिसत्वो नोपेति । रूप- शन्यतथाऽपराग्ततो बोधिसत्वो गोपेति। रूपविविक्रतयाऽपरा- मतो बो धिष्व गोपैति । रूपाखभावतयाऽपरान्ततो बो धित्व नोपैति । sarewar मध्यतो बोधिसत्वो नोपेति । Sagara} मध्यतो बोधिषत्नो गोपेति i शूपविविक्रतया मध्यतो बोधिषत्नो नोचेति। खूपाखभावतया मध्यतो बोधिमत्वो मोपेति । तत्कस्य हेतोने द्यायुश्मञ्कार इतौ पुज Seat Saget रूप- विविक्रतायां sur@araarat पूर्वान्त sqwead नापराम्त उप- लभ्यते न AQ उपलभ्यते न चान्यारूपासन्ताऽन्यारूपश्न्यता- ऽन्याखूपविविक्रताऽन्याखूपास्वभावताऽन्यो बो धिषत्वोऽन्यः पूर्वान्नो- ऽन्योऽपरान््ोऽन्येन मध्यं । इति द्यायु्रञ्कारदतोपुज् याचरूपा- wat ay Sager या च ङूपविविक्रता या च कूपाखभा- वता ay बोधिखण्बो यख पूर््वान्नो यखापराग्तो यच्च मध्यं सभ्ये मेतददयमदेधौकार | बेदनाब्या युश्मञ्कारदतौ पुच पूरव्वाकतो बोधिसत्वो गोपेति। इादश्चपरिवन्तैः। १६४७ बेदनाश्चन्यतथा पूर्वागतो बोधिसत्त्वो मोपेति । वेदना विविक्ता gatant बोधिसत्वो मोपेति । वेदनाऽखभावतया पूर्ग्वान्ततो बो धिषत््लो गोपेति। बेदनाऽषन्तयाऽपरान्ततो बोधिखश्नो नोपेति। वेदनाश॒न्यतयाऽपराकतो बोधिख्त्नो गोपति । वेदनाविविक्र- तयाऽपराग्ततो बोधिसत्त्वो atta) वेद नाऽखभावतयाऽपराग्ततो बोधिसत्वो गोपेति । बेदनाऽसन्तया मध्यतो बो धिखत्वो Ifa | बेदनादून्यतया मध्यतो बोधिसत्वो नोपेति । वेदनाविविक्रतथा ` मध्यतो बोधिसत्वो नोपेति । तत्कस्य डेतोनं द्यायुश्नज्कारदतौ- षु वेदनाऽषन्तया बेदनाश्चून्यताथां बेदना विविक्रतायां बेदना- $खभावतायां gata उपलभ्यते | नापरान्त उपशन्यते | न मथ्य Bead | म चाऽन्यावेदमासन्ताऽन्याबेदना शन्यताऽन्यावेदनावि- विक्रताऽन्यावेदनाऽखभावताऽन्यो ` बोधिसन्वोऽन्यः पूर्म्बाग्तोऽन्योऽप- Tents | दति छयायुश्राञ्कारदतोपुच या च वेदनाऽषन्ला याच वेदनाशन्यताया च वेदभाविविक्रलो या च वेदनाऽखभा- वताय बोधिसत्वो यख gait यद्चापरान्ो या च मध्य सब्वेमेतददयमदेभोकार | संश्चाऽवन्तायायुश्मञ्कारदतोपुच पृथ्व नतो बोधिसत््नो गोपति । सश्चाशन्यतया garaat बोधिषत्वो नोपेति । संज्नाविविक्रतथा qearmat बोधिसत्वो नोपेति । षंज्नाऽल्लभावतया पृष्वाग्ततो बो धिषक्यो मोपेति। सश्चासन्तयाऽपरान्ततो बो धिषत्वो गोपति | संञा शन्यतयाऽपराग्ततो बोधिसत्वो नोपेति । संन्चाविविक्रतया- परान्ततो बोधिष्नो नोपेति । संज्ाऽखभावतयाऽपरान्ततो १९६४८७८ प्तसाषखिका प्रन्नापारमिता। बोधिषत्नो गोपेति । संज्ञाऽखन्तया मध्यतो बोधिचत्वो नोपेति | aqua मध्यतो “ बोधिसत्वो नोपेति । संन्नाविविक्रतया मध्यतो बोधिसत्वो नोपेति । संश्चाऽखभावतया मध्यतो बोधि- सत्वो गोपेति | तत्कस्य Vals छयायुद्मञ्छारदतौषुच संश्ाऽसन्तायां संन्ञाश्यन्यतायां संशा विविक्रतायां संज्ञाऽखभावतायां पृष्वान्त उपलभ्यते | नापरान्त उपलभ्यते | a मध्यञ्चुपलम्यते । न चान्य संश्नाऽषन्ताऽन्या सश्चाश्चन्यताऽन्या संशा विविक्रताऽन्या संज्नाऽख- भावता । want बोधिसन्वोऽन्यः पृरव्बाग्कोऽन्योऽपरान्सोऽन्या मध्य | «fa द्यायुशमञ्कारइतो ys याच संश्चाऽसत्ता या च सश्चाशन्यता या चं amfafamat या च सज्ञाऽखभावता ay बोधिशल्वो aq att ABSA यच्च मध्यं सच्वैमेतद इयमदेधौकार | PATI TaN पूर्व्वान्लतो बोधिखत्वो मोपेति । संस्कार शून्यतया पूर्व्वान्ततो बोधिसत्वो नोपेति | संख्कारविविक्रतया पूर्व्वान्ततो बोधिसत्वो मोपेति । संस्काराऽ- सखभावतया gatnat बोधिषत्वो नोपेति | संस्काराखन्याऽ- परान्ततो atfuewt नोपेति | संस्कार शन्यतयाऽपरान्ततो बोधि- wet नोपेति । संस्कार विविक्रतयाऽपरान्ततो बोधिसत्वो नोपेति | संस्का राऽखभावतयाऽपरान्ततो बोधिता मोपेति । शस्कारा- सन्या मध्यतो बोधिसत्वो गोपति । संस्कार शून्यतया मध्यतो बोधिसत्वो नोपेति । संस्कारविविक्रतया मध्यतो बोधिसत्वो नोपैति । ` खंखारऽसखभावतया मध्यतो बोधिसत्वो नोपेति | AMS VATA दयायम्मञ्कार द तोपुच मस्काराऽखन्तयां सस्कारशन्ध- दादश्पररिवन्तैः। १९६४९ तायां सखारवि विक्रतायां सख्छाराखभावतायां पूर्व्वा उप- लभ्यते । नापरान्त उपलभ्यते । न मथमुपलम्बते । न चाऽप सस्काराऽषन्ाऽन्या संखकारशुन्यताऽन्या संखारविविक्रताऽन्या मस्काराऽखभावताऽन्यो बोधिषत्वोऽन्यः पूर्व्वान्तोऽन्योऽपराको- SPN । इति श्यायभ्मज्कारदतोपु् | याच SRT HT या च संख्कारशन्यता या च सस्कारविविक्रता या च षंश्काराऽ- खभावता ay नोधिमत्वो यख galat यथापरान्तो यख मध्य मर्मेतददयमदेधीकार | विज्ञानाऽमन्तयायश्रञ्कारदतोपुज पूर्व्वाग््ो बोधिषस्नो नोपेति । विज्ञानशन्यतया gaat बोधिमक्नो गोपति | वि्ञानविविक्रतया पूर्व्वान्ततो बोधिसत्वो नोपेति । विज्नाना- सखभावतया पूर्व्वान्ततो बोधिमत्मी नोपेति । विन्नानासश्नयाऽ- परान्ततो बोधिषत्वो नोपेति । विक्ञानशून्यतयाऽपरामतो बो धिसत्नो मोपेति । विज्नानविविक्रलयाऽपरान्ततो बोधिसत््नो नोपेति । विक्लानादखभावतथाऽपराकतो बोधिसत्वो नोपेति | विज्ञानासत्तया मध्यतो बोधिषत्नो मोपेति । fang मध्यतो बोधिषत्वो नोपेति । विज्ञानविविक्रतथा मध्यतो बोधि- सत्यो नोपेति । विज्ञानाऽखभावतया मध्यतो बो धिश्त्नो नोपैति | तत्कस्य हेलोनं यायु श्नञ्कारदनोपुज विज्नानामन्तायां विज्ञानशून्य- तायां famafafanmat विज्चानाखभावतायां yal उप- लन्धते । नापरा उपलभ्यते । न मध्यञुपलभ्यते । Wise किन्नानाऽख्ताऽन्या विज्चानद्यन्यताऽन्या विक्नानविविक्रलोऽन्या 207 rdyo waarefeanr Farmarafaat | fasratseuamsnt atfaanise: पूर्व्वाक्नोऽन्योऽपराग्तोऽ- न्यन्मध्यं । दूति श्ायद्मञ्छारइतीपुच या च विज्ञानाऽषत्ता या च विज्ामश्यन्यता या च fanrafafamart या च विन्चानाऽखरभावता aq बोधिषत्वो यख पर्व्वान्तो यश्चापरान्तो qe मध्य सब्वेमेतद- इयमदेधौो कारं | चचुरमत्तयायु्ड्कारदतौगुच पूर्व्वान्ततो बोधिसच्नो नोपेति। चचःशयन्यतया पूर्व्वान्ततो बोधिसत्वो नोपेति । wefafamaa ूर््वान्ततो बोधिमच्वो - नोपेति । चच्रसभावतया पूर्ववान्ततो aura नोपेति ! चचुरसन्तयाऽपरान्ततो बोधिसत्त्वो नोयेति | चचु:शन्यतयाऽपरान्ततो बोधिसत्वो नोपैति । चद वि विक्रतयाऽ- परान्ततो बोधिसत्नो नोपेति i चच्रखभावतयाऽपरान्ततो बोधितो मोपेति | चर त्तया मध्यतो aifaaat नोपेति | शचः शून्यतया मध्यतो बोधिसत्वो नोपेति । चचिं विक्रतया मध्यतो बोधिषत्वो नोपेति । चक्तरस्रभावतया मध्यतो बोधितो नोपेति । तत्कम्य Baits द्या युश्नञ्कार दतो पुज चच्छरमन्तायां we: शल्यतां wfafamarat चर सखभावतायां पूर्वान्त sae | नापरान्त उपलन्यते । न HUAI a चान्या चचरसन्ताऽन्या चु ःशन्यताऽन्या चच्यविविक्रताऽन्या चचुरसखभावताऽन्यो बोधि- षन्तो ऽन्येः पूर्व्वागनो ऽन्योऽपरान्तो ऽन्यन्छध्यं । इति qrawserceat- TV था च. श्थुरस्त्ता या च waa या च चचर्धिंविक्रता या च चच््रख्भावता aq बोधिम्त्नो यख पूर्व्वान्लो यद्चाप- TIM VE मध्यं खम्वेमेतददयमदेध्ौकार | erewufcat: | १६५९ ओ जासन्तयायुद्मज्कारदतौ पुज eee बोधिखत्नो मोपेति । ओओ जश्यन्यतया पूर््वान्ततो बोधिषल्नो नोपेति । ओचविंविक्रतया ूर्व्वान्ततो बोधिसत्वो नोपेति । ओओजाखभावतया पूर्ष्वा्तो बोधिसत्वो नोपेति | ओ बासन्तयाऽपरान्ततो बो धिसत्नो नोपेति । ओचद्यन्यतयाऽपरान्ततो बो धिस्नो नोपति । ओओचविविक्रतयाऽ- परान्ततो बोधिसत्वो नोपेति । शओ्रोचाखभावतयाऽपरानतो बो धिष्वो गोपति । ओचासत्तथा मध्यतो बोधिसत्नो नोपैति | ओजरशूल्यतया मध्यतो वो धिमच्लो नोपेति । श्रोचविविक््तया मध्यतो बोधिमल्वो नोपेति । ओगाखभावतया मध्यतो बोधिसत्वो नोपेति । तत्कस्य Bats द्यायुश्रज्कारदतोपुज ओओजासन्तायां ओचद्यन्यतायां श्रोचविविक्रतायां ओचस्भावतायां पूर्व्वा उपलभ्यते | नापरान्त GAA) न Bwyd!) न चान्या शओ्रोज्रासत्ताऽन्या ओओचश्ून्यताऽन्या ओ्रोचविविक्रताऽन्या ओचाखखभ।वरताऽन्यो बो धिमत्वोऽन्योऽपरान्तोऽन्यक्मध्य । इति या युश्मञ्कारदतोपुच या VASAT या च Ba या च ओ्रोचविविक्रता या च श्रोजाख्भावता यद्व॒ बोधिमन्वो ay पूर्व्वाको यसापरान्तो qe मध्यं सन्वेमेतट दयमदेघोकारं । चराणासन्तयायुद्मञकारदतो पुज पूर््वान्ततो बोधिसल्नो गोपेति त्राणशून्यतया wataat बोधिसत्वो मोपेति ¦ त्राणविविक्रतया पर्म्बान्ततो बोधिमल्लो atifa 1 तप्राणाखभावतया पूर्व्वाकतो बोधिसत्वो भोपेति । प्राफामन्तयाऽपरान्ततो बो धिमर्मो मोपेति। तरा णद्यन्यत्ाऽपरान्ततो बोधिसत्वो गोपेनि । wiefafamaars- १६५२ प्तसादड सखिका प्ररश्चापारमिता। परान्ततो बोधिसत्नो नोपेति । त्राणद्खभावतयाऽपरान्ततो बोधिषत्वो नोपेति । घ्राणासन्तया मध्यतो atfuent भोपेति | त्राणद्यन्यतया मध्यतो बोधिसत्वो मोपेति । च्राणवि विक्रतया मध्यतो बोधिसत्वो ofa । त्राणाऽखभावतया मध्यतो बो धिघत््नो गोपेति । तत्कस्य हेतोने द्यायुच्छार दती पु प्राणासत्तायां we- शून्यतायां त्राणविविक्रतायां घ्राणखभावताथां gata seed | भापरान्त छउपलण्डते | न मध्यञ्चुपलम्धते । म चान्या त्राण- खत्ताऽन्या aegis चघाएविविक्रताऽन्या त्राणद्लभाव- ताऽन्यो बोधिधत्वोऽन्यः पूर्व्वान्तोऽन्याऽपरान्तोऽन्यग्छध्ये। दति WWE GF या च WIA I FT HUM या च arufafamat at च घ्राफाखभावता ag बोधिसत्वो aq geatat APIA AY मध्यं सव्वैमेतदंदयमद्धेधौोकार | fasranaryqusanrsngs पूर््वान्ततो बोधिखत््नो नोपेति। जिह्ा शन्बतया पून्वीन्ततो बो चिसत्वो नोपेति । जिका विविक्रतया Grant बोधिषन्नो नोपेति । जिद्णाऽखभावतया पर््वान्ततो बोधिसत्वो मोपेति । जिङ्ासन्तयाऽपरान्नतो बोधिसत्वो Tafa | जिह श्न्यतयाऽपरातो बोधिसत्वो नोपेति । जिङ्का विविक्र- तयाऽपरान्ततो बोधिसत्वो गोपेति । जिह्ाऽखभावतयाऽपरान्ततो atfweet नोपेति । जिङ्ाऽसन्तथा मध्यतो बोधिषशत्वो NifA । जिङ्काशन्यतथा मध्यतो बोधिशत्नो भोपेति । जिका विविक्रतथा मध्यतो atfwent नोपेति । fagisquraaat मध्यतो बोचधि- wet ोपेति । तत्कस्य Yat छयायु्जञ्छारदतौषुच जिक्ाऽ- दादशपरिवर्ः | dug anrat fasrgaarat fasrfafamarat जिह्ाऽखभावतायां पर्व्वान्त SUITS | नापारान्त उपलभ्यते । न मध्यञु पलभ्यते | न चान्या जिडाऽसन्ताऽन्या जिहाशन्यताऽन्या जिह्ाविविक्रताऽन्या जिह्ाऽस्ञभावताऽन्यो बो धिषत्वो ऽन्यः पूर्वा श्नोऽन्योऽपरान्तोऽन्यश्मध्य | दति यायुश्नञ्छारदतोपुब या च fasisenr या च जिह्ा- waar या च जिह्ाविविक्रता या च जिहाऽखभावता ag बोधिसत्नो wy gaat aqua यश्च मध्यं सम्वेमेतददय- मदे्ौकार | कायाऽषन्तयायुश्मभ्कारदतौ ५अ पुर्व्वान्ततो बोधिसत्वो Tafa | कायशून्यतया पूर्व्वा्तो बोधिषत्वो गोपेति । कायविविक्रतया पू््वान्ततो बो धिननो मोपेति । कायाऽखभावतथा galt बोधिषत्वो मोपेति । कायाऽषन्तवाऽपरान्ततो बोधिषत््नो नोपेति | कायशून्यतथाऽपरान्ततो बो धिखत्वो गोपेति । कायवि विक्रतथाऽप- रान्ततो बोधिषत्लो नोपेति। कायाऽल्रभावलयाऽपरान्ततो बोधिष्लो नोपेति । कायाऽसन्तया मध्यतो बोधिमत्नो नोपेति | कायशून्यतया मध्यतो बोधितो नोपैति । कायविविक्रतथा मध्यतो बोधिसत्वो मोपेति । कायाख्ञभावतथा मध्यतो बोधिसत्वो मोपेति । तत्कस्य Batt Wrawsenaags कायाऽषकतायां कायश्चन्यताथां कायविविक्रता्यां कायाऽखभावतायां «yale उपलभ्यते | ATI उपलभ्यते | न मध्यसुपलम्धते। न चान्या कायाऽष्न्ताऽन्या कायशचन्यताऽन्या कायविविक्रताऽन्या कायदभा- वताऽन्यो गोधिसत््वोऽन्य पूर्व्वाश्ोऽन्योऽपरान्तो ऽन्यण्छध्यं । दति १६५४ ¶्रतसाह खिक्षा पञच्चापारुभिता | OIWRCEN TT या च BAIA या च कायशून्यता या च कायविविक्रता या च ˆ कायस्भावता यञ्च बोधिसत्वो ay gafat यखापरान्तो aq मध्यं सव्वैमेतददयमदेधौकार | मनोऽषत्तयायु्नञ्कार दतो पुच पूर््वान्ततो बोधिमत्नो नोपेति । मनः शून्यतया पृव्वान्ततो बोधिखत्नो नोपेति । मनो विविक्रतया gaint बो धिसत्नो मोपेति । मनोऽखभावतया geist ` बोधिषत्नो नोपेति । मनो ऽमन्तयाऽपरान्ततो atfuewt नोपेति | ममः दून्यतयाऽपरान्ततो बोधिसल्नौ नोपेति । मनोविविक्रतयाऽ- परान्ततो बोधिसत्वो नोपेति । मनोऽखभावतयाऽपरान्ततो बो धिषत्नो नोपेति । मनोऽमन्तया मध्यतो बोधिसत्वो नोपैति | मनःशून्यतया मध्यतो बोधिख्नो .नोपेति । मनो विविक्रतया मध्यतो बोधिसत्वो नोपेति , मनोऽषखभावतया मध्यतो बोधि- सतनो नोपेति। तत्कस्य Pata द्यायुश्ञ्छारदतो पु मनोऽसन्तायां ममः शून्यतायां मनो विविक्रतायां मनोऽस्लभावतायां gata उपलभ्यते | aaa saaws | न मध्यञ्ुपशलन्यते । न asa मनोऽशनत्ताऽन्या मनःशन्यताऽन्या मनोविविक्रताऽन्या मगोऽखभावताऽन्यो बो धिसत्वो ऽन्यः पूर्व्वान्ततो ऽन्योऽपरान्तो sane | इति द्यायुश्मञ्कारदतोपुज या च मनोऽखन्ना या च मनःद्ुन्यता या ख मनोविविक्रता या च मनोऽखखभावता aq बोधिसत्वो aq पर्यन्तो यख्ापराम्तो यश्च मध्यं सब्वेमेतदद यमदेधिकार | Sal GHATTWSSITS MIs पूर््वान्ततो बोधिसत्त्वो मोपेति । Sagara पूर्व्वान्ततो बोधिसन्नो नोपेति | रूपाविविक्रतया इादण्परिवन्षैः | १६५१ gaia बोधिसत्वो मोपेति । रूपाभावतथा पूर्वागतो बोधिषत्लो नोपेति । शूपाऽबन्तयाऽपराग्ततो बोधिशन्लो मोपेति । ङ्पश्यन्यतयाऽपरान्ततो बोधिसत्नो नोपैति । रूपविविक्रतयाऽ- परान्ततो बोधिमक्नो nafs) रूपासलभावतयाऽपराकतो बोधि- सत्त्वो मोयेति । रूपासन्तया मध्यतो बोधिसत्वो नोपेति | Sigmar मध्यतो बोधिसत्वो मोपेति। रूपविविक्रतया . मध्यतो बोधिसत्वो wif) खूपाखमभावतया मध्यतो बो धिसच्वो नोपेति । तत्कस्य Vata द्यायुश्राञ्कारदतौपुज रूपामन्तायां रूपशान्यतायां शूपविविक्रतायां रूपाखभावतायां पूर्व्वा उप- लभ्यते | नापरान्त उपलभ्यते | न मध्यमुपलषभ्यते | A चान्या ङ्पाऽसत्ताऽन्या शूपशन्यताऽन्या ख्यविविक्रताऽन्या शूपाखभा- वताऽन्यो बोधिमत्नोऽन्यः पर्म्वान्तोऽन्योऽपरान्तोऽन्यग्छध्य । इति द्यायु्मञ्कारदतोपु् या च SAAT GY SYM aT स रूपवित्िक्रिता याश ङूपाखभावता यञ oatfuaat ay gaint यञ्ापरान्तो यच्च मध्यं सव्वमेतद इ यमदेधौ कारं | शरन्दामन्तयायुश्रज्कारदतौपुज पर्व्वान्ततो बो धिसल््वो गोपेति । शब्द शयन्यतया पूर्व्वाम्ततो बोधिसत्वो मोपेति । शब्द वि विक्रतथा garant बोधिषत्नो नेपेति । शब्दाद्भावतया पूर्ग्वाग्ततो बोधिसत्वो नोपेति । गब्दाऽमन्तयाऽपरान्ततो afew नोपेति । शब्दशून्यतथाऽपराम्ततो बो धिषत्नो नोपैति । गम्द- विविक्रतयाऽपरान्तो बोधिषत्नो aitfa । शन्दाद्भावतयाऽप- ama बोधिसत्वो भोपेति । nerena मध्यतो atfuawt १९५६ ग्रतसाष्खिका प्रश्चापारमिता। maf । शब्दशुन्यतथा मध्यतो बोधिसत्वो मोपेति । शब्द- वि विक्रया मध्यतो बोधिसत्वो नोरेति । शब्दाखलभावतया मध्यतो बोधिसत्वो नोपैति, तत्कस्य Bata दयायु्मञ्कारदतोपुच् शब्दा न्तायां शब्द शुन्यतायां शब्द विविक्तायां शन्दाखखभावतायां gal उपलण्डते | नापरान्त उपलभ्यते । न मध्यमुपलभ्यते | न॒ VSI श्नब्दाऽसन्ताऽन्या शब्दशन्यताऽन्या शब्द विविक्रताऽन्या श्रष्दाऽस्भा वतान्यो बो धिषत््वोऽन्यः पूर््वान्तो ऽन्योऽपराग्तोऽन्यग्मध्यं | दति द्यायु्रज्कारदतौपुज या च शब्दाऽघन्ताया च शब्द्‌ gaat या च ग्राब्दविविक्रता या च श्ब्दाखभावता ay बोधिसत्वो यख पूर्व्वान्तो यञखापरान्तो aq मध्यं सब्वमेतददय- मदेषोकार । प ` गन्धासन्तयायु्मऽकारदतौ पुज पूर््वान्ततो बोधिसत्वो नोपैति | गन्धद्यन्यतया पूर््वान्नतो बोधिमन्लो नोपेति । गन्धविविक्रतथा ूर्व्वान्लतो बोधिसत्वो मोपेति । गन्धास्भावतया पर््वान्ततो बोधिसत्वो नोयेति । गन्धासन्तथाऽपरान्ततो बोधिसत्वो नोपेति | गन्धशून्यतयाऽपरा कतो बोधिषत्नो नोपेति । गन्धविविक्रतयाऽप- रामतो atfwawt गोपेति । गन्धसरभावतयाऽपरान्ततो बोधि- awt मोपेति । गन्धाषन्तया मध्यतो बोधिसत्वो नोपैति । गन्धशून्यतथा मध्यतो बोधिषत्नो मोपेति । गन्ध विविक्रतया मध्यतो बोसिषत्वो नोपैति । गन्धाख्भावतया मध्यतो बो धिषत््नो गोपति | तत्कस्य डेतोनं दयायु्मञ्कारदतोघुज गन्धासन्तायां गन्धद्यून्यतायां गन्धविविक्रतायां गन्धाखभावतायां | eat द्ादशचपरिवन्तैः। १६५७ उपलभ्यते | नापरान्त उपलभ्यते । भ HAIMA | भचा ऽन्यागन्धासत्वाऽन्यागन्वेश्यून्यताऽन्यागन्धविविक्रताऽन्यागन्धेखभावता । wan बोधिसत्वोऽन्यः पूर्व्वान्तोऽन्यो परान्तोऽन्यन्मध्य । इति ्यायु- श्रञ्कारदतोपुच् या च गन्धास्त्ता या च गन्धश्यून्यता या च॒ गन्धविविक्रता चा च गन्धाखभावता ay बोधिसत्वो aq पूर्ववन्न यञ्चापरान्तो AY मध्यं ¦ सव्वैमेतददयमदेधौीकार | रखाखत्तयायु्रज्कारदतोपुच पूर््वान्ततो बोधिमक्वो मोपेति । रसशन्यतया पूान्ततो बोधिसत्वो नोपेति । रसदिविक्तया पूर््वानततो बो धिसल्लो नोदेति । रणाखभावतया gaat नोपेति। रसाल्ञभावतथा yataat बोधिमक््नो नोपेति । रसासत्तथा- ऽपराश्ततो बोधिसत्वो नोपेति। रसशून्यतयाऽपरान्ततो atfuent मोपेति | रसविविक्रतयाऽपरान्ततो बोधिमल्नो मोपेति। रषा- खंभावतयाऽपरान्ततो बोधिसत्वो नोपेति । रमसन्तया मध्यतो बोधिसत्वो गोपति । रसश्न्यतथा मध्यतो बोधिसत्वो मोपेति | रसविविक्रतया मध्यतो बोधिमत्नो गोपति । रसाखभावतया मध्यतो बोधिसत्वो नोपेति । तत्कस्य Baty शायुभ्रड्कारदतौोपुज रसासन्तायां रसशन्यतायां रमविविक्रतायां रमास्भावताथां Gaia उपलभ्यते । नापरान्त उपलभ्यते न मध्यश्ुपलभ्यते | न चान्यारसासन्ताऽन्यारसश्चन्यताऽन्यारसवि विक्रताजन्यारमाखवभावता ऽन्यो बो धिमत्वोऽन्यः पूरव्वान्तोऽन्योऽपरान्तोऽन्यमध्य इति यायु श्ञ्कारदतोपुच या च रभासन्नाया च रभद्रान्यताया.च Ta- विविक्ता चा च रसाखभावता यञ्च बोधिष्त्वो यञ्च yatat VST यश्च मध्यं सर््वैमेतटड्यमडेषोकारं । 2()* २९५८ परतस्दङखिका geiqafaat | सपरशरासन्तया युश्मज्कारदतौ पु पूर्व्वान्ततो बोधिसत्वो भोपेति। स्पश ्न्यतया पूर्व्वान्तती बोधिसत्त्वो नोपेति । स्यश्रविविक्रतया पूर््वान्ततो बोधिसत्वो नोपेति । स्पश्राखभावतथा eaten बोधिसत्वो नोपेति । स्पर्ासन्तयाऽपरान्ततो बोधिसत्नो भोपेति | स्यशद्रुन्यतयाऽपरान्ततो बोधिखक्नो नोपैति । स्येविविक्रतया- saat बोधिसत्वो नोपेति । स्पर्शाद्ञभावतयाऽपरान्ततो बोधिषत्नो नोपैति । स्र्थासन्तया मध्यतो बो धिसन््नो गोपेति | स्यगरेशन्यतया मध्यतो बोधिसत्वो नोपेति। स्यश्रविविक्रतथा मध्यतो बोधिसत्वो Tifa) स्पर्राखभावतया मध्यतो afwast नोपेति। तत्कस्य हेतोने यायुश्नज्कारदतोपुच स्यश्राऽसन्तायां स्यश्रशन्यतायां स्पशं विविक्तायां स्पर्शाखभावतायां gata उपलभ्यते । नापरान्त उपलभ्यते न मध्यञुपलन्यते | न लाऽन्यास्पर््राऽषत्ताऽन्याश्यग्ने- शन्यताऽन्यास्यश्रं वि विक्रता ऽन्यास्यश्रांखभावतोऽन्यो बोधिसन्वोऽन्यः ूर्व्वान्तोऽन्योऽपरान्तोऽन्यग्म्यं | इति द्यायु्रच्छारदतोपु् या च स्यर्शाधन्ता या च स्यश्श्यन्यता या च wufafamar या च स्पर्णा- स्वभावता aq बो धिखत्वनो यख पूर्व्वान्तो agua aq मध्यं षन्यमेतददयमरेधौकार | धर्मासन्तयायुश्मजञ्कार इतौ पुच पूर्व्वान्ततो बोधिसत्वो नोपेति | waar पूर्व्वाग्तलो बोधिसत्वो गोपेति । धम्मेविविक्रतया र््वाम्ततो . बोधिसत्वो गोपति । धर्मास्भावतया पूर्व्वाग्ततो बोधिमश्वो नोपेति । धर्माखन्तयाऽपराम्ततो बो सिषत्वो नोपैति | धश्मंशन्यतथाऽपरान्ततो बोधिसत्वो गोपेति । धष्मविविक्रतथा दादश्पि ae: १६५९६ saat बोधिसत्वो नोपेति । धर््ाखभावतयाऽपराकतो बोधिसत्त्वो गोपेति । wear मध्यतो बोधिसत्वो नोपेति | WHA मध्यतो atfuast गोपेति। धक्षो विविक्रतया मध्यतो बोधिसत्वो Tifa, धर्माख्भावतया मध्यतो बोधिसत्वो मोपेति । तत्कस्य Vale हायुश्रञ्छारदतोएुज ध््मासित्तायां धश्मशन्यतायां धष विविक्तायां धर्माखभावतायां gata उपलभ्यते । नापरान्त उपलभ्यते । न मध्यसुपलन्यते। न चान्याधर्मासन्ता<न्याधश्बश्यन्यता- ` ऽन्याघश्मं वि विक्रताऽन्याधर््नास्लभवताऽन्यो बो धिसत्लोऽन्यः पर्व्वान्ो- <न्योऽपरान्तोऽन्योकध्यं । दति द्यायु्मन्‌ शारदतोपुच था च ugar या च wea या च धश्मेविविक्रताऽन्या या च धर्माखभावताऽन्यो बो सिषच्वोऽन्यः पूर्व्वान्तोऽन्योऽपरान्तो यच्च मध्य सब्वेमेतद दयमदैधौकार | चचु्िन्नानासन्तया पूर्व्वान्तनो बोधिसत्वो नोपेति। चचु- विविज्ानशन्यतया पूर््वान्ततो बो धिसल्नो नोपति । चचृब्विजनान- विविक्रतया पूर्व्वान्ततो बोधिसन्वो नोपैति । चचुविविज्ञानाखभाव- तया पू्ववान्ततो बोधिमल्वो नोपैति। चदवुरल्विज्ञानामन्तयाऽपरान्ततो बो धिमल्लो नोपैति । चचुर्िज्ञानशरन्यतयाऽपरान्ततो बोधिसत्वो नोयेति । चचुर्िन्ञानविविक्रतयाऽपरान्ततो बो धिमन्नो मोपेति । सचुभिन्नानाख्भावनयाऽपरान्नतो बो धिमल्लो नोपेति। चचु निन्नानासत्तया मध्यतो बोधिमनच्वो नोपेति चचुव्विज्ञानशन्यतया मध्यतो afuest नोपैति । वचुथिवश्चानविरिक्रतया मध्यतो बोधिसत्वो नोपेति। चचुव्वि्ानाखभाव्तया मध्यतो बो धिमल्वी १६६० qaaefaat प्रद्लापारमिता। नोपेति। AH Vita दयायु्रञ्चछार दतो पु च चच व्विज्नाभासन्तायां चच विवश्नानशन्यतायां ˆ चचुचिवन्ञानवि विक्ततायां 9 weferera- सबभावताथां gate उपलभ्यते । नापरान्त उपलन्ते । न मध्यसुपलभ्यते। न चान्याचच्‌ विवज्ञानाऽषन्ताऽन्या चचुव्विज्ञान- शन्यताऽन्याचच विवजञान विविक्रतोऽन्यो चचुविवन्ञानाखभावताऽन्यो- बो धिषच्वोऽन्यः पूर्व्वान्तो .न्योऽपरान्तोऽन्यन्म्ध्य । tf द्यायुश्मञ्का- रदतपुच या च चचुव्विज्ञानाखन्ताया च चचविवश्नान शून्यताया च चचव्विज्ञानविविक्रताया च चचृच्विज्ञानाखभावता यख बोधिसत्त्वो यख gait यखापरान्तो यच्च मध्यं । सन्वेमेतद दयमदेधोकारं | श्रो च विज्ञानाऽसन्तयायु्नञ्छार दतौपुच पूर्व्वान्ततो बोधिखत्वौ Tifa । ओओोचविज्ञानशून्यतया पूर््वान्ततो बोधिसत्वो नोपेति । श्रो विन्ञान विविक्रतया पू्व्वाम्ततो atfuast नोपेति । ओच- विज्ञानाखभावतया पूव्वोन्ततो बोधिसत्वो नोपेति । श्रो विन्ना- नासन्तयाऽपरान्ततो बो धिषक्नो नोपेति। ओचविन्ञानशुन्यतया- ऽपरान्ततो बोधिसत्वो नोपेति। ओचविश्ञानविविक्रतयाऽपरान्ततो बोधिसत्वो मोचयेति । ओओ च विन्नानाखभावतयाऽपरान्ततो बोधिसत्वो नोपेति | ओओजविन्ञानासन्तयामध्यतो बोधिसत्वो नोपेति । ओच- विश्ानशन्यतया मध्यतो बोधिसत्वो नोपेति। ओओजविन्ञान- विविक्रतया मध्यतो बोधिसत्वो नोपेति। ओज विन्नानासख्भावतया मध्यतो बोधिखल्वो मोपेति । तत्कस्य VATA द्यायु्मञ्कारदतोपुच ओ्रो च विश्लानाखत्तायां ओचजविनश्नानमशन्यतायां ओन विनश्ञानविविक्र- तायां ओचजविज्ञानाखभावता्थां gal उपलभ्यते । aaa दादश्परिवन्तेः। १६१९ उपलभ्यते | न मध्यञुपलभ्यते । न चान्याओ्रोच विन्नानासन्ताऽन्या- sta विन्नानशन्यताऽन्याश्रोच विज्ञान विविक्रतीऽन्याओ्रो चविन्ञानाखभा- वताऽन्यो बोधिसत््वोऽन्यः पएर्व्वान्तो ऽन्योऽपरान्तोऽन्यन्मध्यं । इति द्यायु्रञ्छार दतोपुच या च श्रोचविज्ञानसत्ता या च श्रोचविन्ञा- नासत्ता था च ्रःचविज्ञानश्चून्यता या च श्रोचविज्ञानविविक्रता या च ओओचविज्ञानाखभावता aq बोधिसत्नो aq पूर्व्वान्तो यञ्ापरान्तो यच्च मध्यं सव्वैमेतद दयमदे्षीकार | त्राणएविज्ञानाऽषत्तयायु्रञ्कारदतोपुन्न पूरव्वान्ततो बोधिस्लो नोपैति । प्राणविज्ञानशन्यतया पूर््वान्ततो बोधिमच्नो नोपेति । च्राणविक्ञानविविक्रतया yatmat बोधिसत्वो नोपेति । प्राणे विज्ञानाऽखभावतया पूर््वान्ततो बोधिसत्वो नोपेति। प्राणविज्नाना- इषत्तयाऽपरान्ततो बोधिसत्वो नोपेति। त्राणविज्ञामशन्यतया- ऽपरान्ततो बो धिषत्नो नोपैति । घाएविज्ञानविविक्रतयाऽपरामतो बोधिसक्वो नोपैति प्राणविज्ञानाखभावतयाऽपरान्ततो wfaant मोपेति। त्राणविज्ञानखन्तया मध्यतो बोधिमल्लो मोपेति। घ्राणविन्ञानशन्यतया मध्यतो बो धिमल्लो नोपेति । प्राणविज्ञान- विविक्रतया मध्यतो बोधिषक्नो नोपेति । घ्राणविज्नानाखभावतया मध्यतो बोधिषत्नो नोपैति । तत्कस्य हेतोनं छायुश्रञ्कार इतोपु च त्राएविन्ञानाषतन्तायां च्राणविज्ञानश्न्यतायां चाणविन्नागविविक्र- तायां च्राणविश्ानाखभावता्यां पूर्वान उपललन्यते । नापरान्त उपलभ्यते। म॒ मध्यमुपलभ्यते । न चान्याप्राणविन्नानामन्नाऽन्या- ज्नाणविज्ञानशन्यताऽन्याच्नाणविज्ञानविक्िक्रता<न्याच्राणविन्नानाङ्ञभा- १९६६२ qaaiyfent प्र्लापारमिता। वताऽन्यो बो धिसत्लोऽन्यः पूर्व्वान्तोऽन्योऽपरान्तो ऽन्यन्छध्यं । इति दयायुश्मञ्छारदतौपु् घा च घ्राणएविश्चानाख्त्ता या च wy विन्नानशन्यता था च arefamafafamat या च घाएविश्चाना- खभावता यञ्च बोधिसत्वो यञ्च qatat यथ्चापरान्तो aq मध्य। स्बैमेतद दयमदेधोकारं | जिह्का विन्नानाबत्तयायु्ञ्छारदतोएुच Garant बोधिसत्वो मोपेति । जिड्का विक्ञानश्यन्यतया garaat बो धिख्नो नोपेति | जिह्वा विन्ञानवि विक्रतया .पृव्वान्ततो बो धिखन्वो नोपेति । जिङ्ा- विश्चाना खभावतया पृव्वीन्ततो बोधिष्त्नो नोपेति। जिड्ाविन्ना- नाषन्तयाऽपरान्ततो बोधिसक्नो नोपेति । जिङ्वाविज्नानश्न्य- तयाऽपरान्ततो बोधिसत्तो नोपेति । जिङ्ा विन्ञानविविक्रतया- ऽपरान्ततो बोधिसत्वो मोपेति। जिना विन्ञानास्लभावतलयाऽपरान्ततो बोधिसत्वो नोपेति। जिद विन्नानासन्तया मध्यतो बोधिसत्वो नोपैति । जिदह्धा विज्ञानशन्यतया मध्यतो बो धिसन्नो नोपेति | जिह्वा विन्नानविविक्रतया मध्यतो बोधिसत्वो नोपेति। जिङ्ा- विज्नानासभावतया मध्यतो बो धिषत्नो नोपैति । तत्कस्य sate हयायुश्रज्कार इतौ पुज जिह्का विन्ञानाषन्तायां जिङा विज्ञानद्यूल्यतायां जिह्णाविज्चान विविक्तायां जिह्काविक्चानाखखभावतायां | gear उपलभ्यते | नापरान्त उपलभ्यते । न मध्यञुपलभ्यते। म्‌ चान्या forest विज्ञानासन्ताऽन्या Foret विज्ञानश्एन्यताऽन्या जिङा विज्ञान विविक्रताऽन्याजि्ा विन्नाना खभावताऽन्यो बो पिसन्तोऽन्यः TTT ऽन्यो ऽपरान्तोऽन्यग्मध्यं । इति दयायुश्नज्छारटतोपु् या च. fast Pict Cig hm ९६६३ विन्नानाषन्ता या च जिहाविन्नानद्यन्यता या ख जिह्ाविन्नान- विविक्ता था च जिह्वाविन्ञानाखभावता aq बोधिसत्वो aq प्वीन्तो यञ्चापरान्तो यच्च मध्यं । सव्वैमेतददयमदेषोकारं | कायविन्ञानासन्तया पूर्व्वान्ततो बोधिसत्वो नोपेति |) काय- विन्ञानश्न्यताया पूर्व्वान्ततो बोधिसक्नो नोपेति । कायविन्ञाने- विविक्रतया पुर्गबान्ततो बोधिसत्वो नोपेति। कायविज्ञानाखभावतथा ु्गबान्ततो बोधिसत्नो नोपैति । कायविन्नानामन्तयाऽपरान्ततो ` बोधिसत्वो नोपेति । कायविज्ञानशन्यतयाऽपरान्ततो बोधिसत्वो नोपैति । कायविज्नानविविक्रतयाऽपरान्ततो बो धिषत्नो नोपेति | काय विज्ञानाख्लभावतयाऽपरान्ततो atfaast नोपेति । काय- विक्ञानाऽसत्तया मध्यतो atfueat नोपेति । कायविज्ञानद्न्य- तया मध्यतो atfueat नोपैति arafamafafancar मध्यतो बोधिमक्नो नोपेति। कायविज्नानाऽख्लभावतया मध्यतो बोधिषत्वो नीपेति । तत्कस्य हेतोनं द्यायुद्मज्कारदतोपुचर काय- विश्ञानासत्तायां कायविन्ञानशन्यतायां कायविज्नानविक्िक्रतार्यां कायविन्नानाखभावतायां gaia उपलभ्यते । नापरान्न उप लभ्यते । न मध्यमुपलभ्यते। न चान्या कायविन्नानामन्ताऽन्या कायविज्ञानशून्यताऽन्या कायविज्ञानतिविक्रताऽन्या कायविन्नान- खभावताऽन्यो बोधिमक्वोऽन्यः पूर्व्वान्नोऽन्योऽपरान्तोऽन्यग्मध्यम्‌ | दति ्यायुभ्माञ्छारदतोपुज्र या च कायविन्नानासत्ता या च काय विक्लानश्ून्यता या च कायविज्ञानविविक्रताया च कायविन्नाना- wag यद्च॒बोधिषत्वो यञ्च qian QQ यश्च मध्यम्‌ | सम्वेमेतददयमदेषोकारम्‌ | ९९९४ प्रवसाद़् feat प्रद्लापारस्मिता | मनो विन्ञानसन्तया पू्व्वान्ततो बोधिसत्वो मोपेति । मनो- विन्लागश्यन्यताचा पूरव्ान्ततो बो धिषत्वौ गोपेति । मनो विन्नान- fafamcar gett बोधि रत्नो नोपेति । मनो विन्नानाख्भाव- तया पूर्व्वान्ततो बोधिसत्वो नोपैति । मनो विन्ञानाखन्तयाऽपरा- mat atfuadt नोपेति । मनो विन्नानश्यूल्यतथाऽपरान्ततो बोधि- सत्वो नोपैति । मनो विन्ञानविविक्रतथाऽपरान्ततो बोधिसत्त्वो नोपैति । मनोविज्ञानाद्ञभावतयाऽपरान्ततो बोधिसत्वो मोपेति । मनोविश्चानासन्तया wait बोधिषत्लो नोपैति । मनो विञ्चान- शून्यतया मध्यतो . बो धिसत्वो नोपेति । मनो विज्ञान विविक्रतया मध्यतो बोधिसत्नो नोपैति मनो विश्लानख्भावतया मध्यतो बोधिसक््नो मोयेति। तत्कस्य ats द्यायुश्माञ्कारदतोपु् मनो- विन्ञानासन्तायां मनो विन्ञानश्यन्यतायां मनो विज्ञाम विविक्रतायां मनोविश्चानाख्भावतायां gala उपलभ्यते | नापरान्त उप- लभ्यते । न मध्यसुपलभ्यते। न चान्या मनोविन्ञानासन्ताऽन्या मनो विन्ञानश्छन्यताऽन्या मनो विन्ञानवि विक्रताऽन्या मनो विन्ञान- auras बो धिसत्लोऽन्यः पर्व्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यम्‌ | दति द्यायुद्मञ्छारदतौपुच या च मनो विज्ञानाखत्ता या च at fasrageaat या च मनोविन्नानविविक्रता या च मनोविज्ञाना- खभावता यख बोधिसत्वो यद्यापूर्व्वान्तो यखापरान्नो यच्च मध्यम्‌ | सब्यैमेतददयमदेभोकारम्‌ | चचुःसंस््रा सत्तया पूर्वान्ततो बोधिसत्वो मोपेति । चचुः- सस्यं शून्यतया पूर्व्वान्ततो बोधिसल्लो नोपेति । चन्युःखस्प शर दादश्परिवत्तैः। ९६९५. विविक्षतथा पूर्व्वा्ततो बोधिसत्लो नोपैति । चचुःमस्पर्शासखभाव- तया पूर्व्वान्ततो बोधिभत्वो नोपैति | चच {संसयशासन्तयाऽपरान्ततो बोधिसत्नो नोपेति । च्चुःमंस्पशेशुन्यतयाऽपरान्ततो बो धिमक्तनो नोपेति । चचुःसंस्पशेविविक्रतयाऽपरान्ततो बोधिखत्लो नोपेति | चचःसंस्प शाखभावतयाऽपरान्ततौ बोधिमत्नो नोपेति ¦ qe: संशयर्शान्तया मध्यतो बो धिभत्नो नोपैति ¦ चचःमस्ये शून्यतया मध्यतो बोधिसत्वो नोपेति । चचःसंस्ग्रविविक्ततया मध्यतो afuewt नोपेति । ` चचुःसंसप खभावतया मध्यतो बोधिमन्् नोपेति । तत्कस्य Vite द्यायुद्मञ्कछार दतो पुत्र चचुःमंस्यर्रामन्तायां चद्यःमस्य शं शून्यतायां चच स्पे विविक्रतायां चलुःमस्यांखभाव ` तायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यमुपः सन्यते न चान्या चच्ःमस्पशामन्ता<न्या चचःमस्पशे शून्यता ऽन्या चचःम॑स्पग विविक्रताऽन्या चचुःसस्यशाखभावताऽन्यो बोधिखन्तोऽन्य परष्वान्तोऽन्योऽपरान्तो ऽन्यध्ये । इति द्यायुश्रञ्कारदतोपुत्र या ९ सचःमस्यर््रामन्ता या च चचुःमस्पशेशृन्यता या च चचःमंसपशे विवि करता या च चक्षःमस्पशेसखभावता aq बोधिम्वौ यञ्च yaa AAI यच्च मध्यं । मव्वमेतददयमदेंचीकारम्‌ | ओओ ्रम॑स्पशासत्तयायुश्रञ्कारद्तौपुच परव्वान्ततो बोधिसक्लं नोपैति । ओ जसंस्गशन्यतया yataat atfuast नोपेति ओ्ओचमंस्यभ्रविविक्रतया gatmat बोचधिमत्नो नोपेति । ओत सस्य शाखभावतया पूर्व्वान्ततो बोधिमत्नो नोपेति । ओओ रमस्य मन्तया ऽषरान्ततो बो धिमच्नो नोपेति । ओओचमस्पगेशन्यतयाऽपरा 209 CIEE waaiefant पर्लापार्मिता। नतो बोधिमल्वो नोपेति । ओ चमंस्यशं वि विक्रतयाऽपरान्ततो बोधि. सत्वो नोपेति । “ओ्रोचमस्प्रशेखभावतयाऽपरान्ततो बोधिमन््वो नोपेति । ओ्रोचमंस्यर्शरामत्तया मध्यतो बोधिमत्वो नोपैति । ओच- aaa मध्यतो atfuadt नोपेलि । sadn वि विक्र- तया मध्यतो atfuamt नोपेति । ओओजभस्पशेखभावतया मध्यतो बो धिमल्वो नोपेति । तत्कस्य हेतोनं द्या युद्मञ्कारदतो पुच ओच- मच्प्रग़्रामन्तायां ओ्रोचमस्यगरेशन्यतायां ओत मग्यश़र विविक्तायां ओत मस्प्राखभावतायां gam उपलभ्यते | नापरान्त उपलभ्छते । न मध्यञ्ुपललभ्यते । न चान्या ओतमस्पर्गामन्ताऽन्या ओओत्रमंस्यशे- इन्यताऽन्या ओरोच्मंस्पशविविक्रताऽन्या ओ्रोतरमस्पगाखलभावलाऽन्यो बो धिमत्नोऽन्यः प्र ान्तोन्योऽपरा न्तीऽन्यन््ध्य । इति शयायुद्मष्कार- दतौप्ुच्र या च ओओोजमंस्पशांमन्ता- या च ओ्ओचमस्यगाश्यन्यता या च ओतजमस्यग़विविक्रता या च ओरोत्रमस्पश्स्वभावता यश्च बो धिमत्वो aq gaint यश्चापरान्तो aq awn) मनव्वभमेतदरदय- मदधोकारम्‌ | त्रणमस्प ग्रामत्तया gataat बोधिमत्वो नोपैति) arm मस्य ग्रश्न्यतया gataat बोधिमत्वो नोपेति । wroaas- विविक्रनया पर्व्वान्तितो बोधिसत्वो नोपेति ¦ प्राणमम्यरशाखभाव- तया पर््वान्ततो बोधिमक्नो नोपेनि । प्राणमरूर्ग्रामन्लयाऽपरान्ततो निोधमत्वो मोपेति । घ्राणमस्यग्रश्यन्यतयाऽपर।न्ततो aya नोपति । प्राणमत्पभे वि विक्रतया ऽपरान्ततो बोधिमत्नो नोपेनि। भ्रा णमस्य शास्वभाव्रतयाऽपरान्ततोबो धिमत्वा atdfa । प्राणसस्पर्रा- qual मध्यतो बोधिसत्त्वो नोपेति । प्राणरस्य$शन्यतया मध्यतो बो धिमन्वो नोपैति | श्राणसंस्यश्विविक्रतया " मध्यतो बोषिमन्नो atefa | त्राणसंस्यर्गाखभावतया मध्यतो बोधिसत्वो नोपति। नत्कम्य SAT दयायुञ्छारदनैपुच घ्राणमस्यग्रासत्तायां wad. शन्यतायां प्राणसंस्पग्रेविविक्रतायां घाणसम्पग्रास्त्भावतायां पर्वा उपलभ्यते | नापरान्त उपन्तभ्यते | न मध्यमुपलनभ्त | न चान्या त्राणमस्यर्शाभन्ताऽन्या त्राणमस्पगंगरन्यताऽन्या त्राणमस्यग़विविक्रताः न्या श्राणमंस्पर्गासख्भावताऽन्यो बोधिमत्वोऽन्यः पव्वान्ताऽन्याऽप- रान्नोऽन्यध्ये । इति द्यायुद्चञ्छारद्नोपुच्र या च घ्राणमश्यश्रा मन्ता याच त्राणमस्यशरंशन्यता या च प्राणमस्यश्ोतिविक्तता या च च्राणमंस्पर्गाख्भाव्रता यञ atfuaat यश्चापरान्तो यच्च मध्य। मव्यमेतदद यमदेधौ कारम्‌ , जिह्कासस्पग्रासत्तया युद्मञ्रारदतोपु त प्रत्वान्ततो बोधिमत्ना नोपैति | लिङ्धामल्पशन शन्यतया प्रनवीन्ततो बोधिमत्म नानि | जिह्धा मस्य गं विविक्रतया पृव्वीन्तनो बो धिम नोति । जिद संसपराखभावतया पून्वान्ततो बोधिमन्यी नोपति | जिङ्कामम्पगरा मनलयाऽपरान्ततो बोधिसत्वो नोपति । fase aaa wat बोधिमक्नो नोति | fag acon विविक्रतयाऽपरा मतता बोयिमत्नो atifa | Fag amy गराम्बभाव्रतयाऽपरान्ततो बोधि अस्वो नोचेति | जिङ्कामस्यगरामत्तथा मध्यता atfuarat गोपति । जिज्कासम्पश्ंशन्यतया मध्यतो बोधिमन्नो मोपेति , fag , वितरिक्ततया मध्यतो बो धिमल्नो नोपति | FaR INGA ततया १६६८ waaiefest प्रज्ञापारमिता | मध्यतो बोधिमत्वो नोपेति । तत्कस्य हेतोनं जायुश्नञ्छारदतो पु जिद्काम॑स्पर््रानन्तायां -जिङ्ासंस्यशरं शन्यतायां जिद्ा मस्ये विविक्र- तायां जिडासस्पगशराखभावतायां gata उपखभ्यते । नापर। म उपलन्यते | न मध्यमुपलन्धते | न चान्या जिड्कासंस्यश्रसन्लाऽन्या जिह्छामंस्यगरेश न्यताऽन्या जिङ्णानस्यग्रविविक्रताऽन्या जिङ्काभस्पशा- स्लभावताऽन्यो बो धिषत्नो ऽन्यः पूर््वाक्रोऽन्योऽपराम्तोऽन्यन्मध्य । इति द्यायुश्मजञ्कारदतोपु् या च जिङ्कामंस्पर्ाखन्ता या च जिह्ासंस्पशे- शन्यता या च जिह्ासस्पगरविविक्रता या च जिङ्कासस्प शद्खभावता ay बोधिसत्वो यश्च पुर्व्वान्तो wt यश्च मध्यं । मब्येमत- ददयमदेधो कारम्‌ | कायसस्प शामत्तयायुञ्मञ्छारदतो५च पुर्व्वान्ततो बोधिसत्वो नोपति । का यसस्पगरं शून्यतया `पूर्व्वान्ततो atfuaet नोपेति | कायमंस्प भे वि विक्रतया पूर्व्वान्ततो बोधिषत्वो नोपेति , काय- संस्पर्भस्बभावतया पूर्व्वाम्ततोबोधिमत्नो Rafa । कायसंम्परशरामन्- याऽपरान्ततो बोधिमक्वो नोपेति । कायसस्यग्रेश्‌न्यतयाऽपरान्ततो atfuawt नोपेति | कायमंस्पगे वि विक्रतथाऽपरान्तनो बोधिसत्त्वो नोपेति । कायसंस्प ग्रा ख्ञभावतयाऽपरान्ततो बोधिसत्वो लोपेति | कायसस्परग्रासन्तया मध्यतो बो धिभल्वो नोपेति । aay तया मध्यतो atfuewt नोपेति। araganfafanner मध्यतो बो धिसत्वो नोपेति । कायस्य शाखभावतया मध्यतो atfuawt Tifa | तत्कस्य हेतोने श्यायुभ्मञ्कारदतोपुज कायरस्पर््ाषत्तायां कायस शून्यतायां कायस्य शेवि विक्रतायां काथसस् nigeta- द।दश्रपरिवन्तैः। १६६९ तायां Gai उपलभ्यते | नापरान्त उपलभ्यते । न मष्यञुप- खम्धते। न चान्या कायसुस्य्शासक्लाऽन्वा कायमस्य शे शन्यताऽन्या कायसंस्प शरविविक्रताऽन्या कायसंस् शाखभावता ऽन्यो बोधिषस्बोऽन्य; पर्वा न्तो ऽन्यो ऽपरान्तो ऽन्यन््रध्यं । दति द्यायुम्मज्कारदतोपु्या च कायस्य ्रांगन्ता या च RAVINIA या च कायमस्य. fafamat या च कायक्षस्पशाखभातता यश्च॒ बोधिसत्वो यश्च Garant चद्चापराको यच्च मध्यं सम्बेमतददयमदेध्यैकारम्‌ | ममःसंख्शासत्तयायुश्रञ्कारदतौपुच . पूर्ववान्ततो बो धिषत्वो नोपैति । मनःसस्पशेशन्यतया पूर्वान्ततो बोधिसत्वो नोपेति | मनःसस्पश्रोवि विक्रतया पूर्व्वान्ततो बोधिमन्वो नोपैति । मनः- सं्यश्राख्भावतया पूरव्वाकतो बोधिषत्नो नोपेति । मगःमेस्यश्रा- THUS बो सिमत्नौो NifA, मनःमंस्पशंश॒न्यतयाऽष- राम्नतो बोधिसत्वो नोपैति । ममःमस्पशर विविक्रतयाऽपरान्ततो बोधिषस्बो नोपैति मनशस्पगखभावतयाऽपरान्ततो stfuewt नोपैति । मनशस्यर््ामन्तया मध्यतो बोधिमत्वो नोपति। मनः सस्पशशन्यतया मध्यतो बोधिमल्नो नोपेति । मनसस्पगेविविक्षतथा मध्यतो बोधिसत्वो नोपैति ममःमल्यश्रद्लिभावतया मध्यतो वो धिखत्वो नोपैति) तत्कस्य हेतोन श्यायुश्मञ्कारडइतोपुज मनः सस्परशान्तायां ममःसस्यग्द्यन्यत।यां मनमस्पश वरविक्रतायां as: संस्य्श्राख्ञभावनतायां Gaia FIs | नापरा TMA) न मभ्यसुपलभ्यते । न चाऽन्या ATPINITMISM मनःमंस्यशयन्य- mea मनःसस्यकविविक्रताऽन्या aaequteuransat बोधि- 1 १६५० Taarefanr एन्ञापारमिता। सत्वोऽन्यः पर््वान्ततोऽन्योऽपरान्तोऽन्यन्ष्यं । दति ्यायुश्नञ्कार - इतौपु्न या च मनःसंस्पररामन्ता या च मनःसस्यशेशन्यता या श मनःसंस्पश्र विविक्ता या च मनःसंस्यर्राखभावता यश बो धिखत्वो यख yaw equal यच्च मध्यं सव्वेमेतददयमदेधौकारम्‌ । चुः संस्पशे ्रत्ययवेदनामनत्तयायुशञ्छारदतौपु् पूर्व्वान्ततो बोधिसत्वो नोपेति । चचुःसंस्यश्प्रत्ययवेद नाशन्यतया पूर्व्वान्ततो Tart नोपेति । चचःमंसयशप्त्ययवेदनाविविक्रतया पूव्व- नतो बोधितो नेपेति । च्युःसस्यश प््ययवेदमाऽखभावतया पर््वान्ततो बोधिसत्वो नोपेति । चच: मस्ेप्र्ययवे दनाऽषत्तया- ऽपराग्ततो feet नोपेति । चच्ःसस्पशेपरत्धयवेद ना शून्यतया- ऽपरान्ततो बोधिसत्वो नोपैति च॑चःसंस्यशेप्रत्ययवेदना विविक्र- तयाऽपरान्ततो बो धिष्लो नोयेति - चक्तःसस्पे प्रत्ययवेद माऽ ख- भावलयाऽपरान्ततो बोधिषत्नो नोपेति। चक्तःमंस्यश्ेपरत्ययेदना- TRA मध्यतो बोधिसत्वो नोपेति । चचःसस्यशप्त्ययवेदना शृन्य- तथा मध्यतो बोधिसत्त्वो नोपैति । चचुःसंस्यशेप्रत्ययबेदना विविक्र- तया मध्यतो बोधिसत्वो नोपेति । चच्ःसंस्यशप्रत्ययवेद नाऽसभाव- तया मध्यतो बोधिसत्वो नोपेति ! तत्कस्य Bate द्यायुश्मच्छार- इतो पुज चचःसंस्पशे प्रत्य यवेदभासन्ता्यां चचःसस्य शप्रत्ययवेद AYA तायां चचःसस्य शप्रत्ययवेदना विविक्तायां Vea शेप्रत्यथवेदना- सखभावतायां ger उपलभ्यते । नापरान्त उपलभ्यते । न मथ्य- मुपलभ्यते । न सान्या चचुःरस्यशप्रत्ययवे दनासन्साऽन्या सचुःसंस्पश- मर्थयवेदनाशन्यताऽन्या चद्ःसंसप गप्रत्ययनेदना विविक्रताऽन्या Te: alawufray: | १९ ey मस्यगेप्रत्ययवेटनाऽखभावताऽन्यो बोधिसत्लोऽन्यः पूर्व्वाकोऽन्योऽप- Titra । दूति द्मायुश्नञ्कारदतोपुत्र याच qe:sey- प्रत्ययवेदनाऽमन्ता या च रचःमस्यगपर्ययवेदगा न्वता चा च चचःमंस्य शप्रत्ययवेदनाविविक्रता चा च चचःमस्यगप्रत्य यवेदना- ऽखभावता ay बोधिसत्त्वो aq gate? यश्चापरान्तो यञ्च avi | WHARALTARS NATH | ओ चम॑स्यगप्रत्ययवेदनामन्तयायुश्नच्छारदनोपु् पूर््वातों ` बोधिमत्वो नोपैति । श्रो वमंस्पप्रत्ययवेदनाश्नन्यतया gett बोधिसत्वो नोपेति | ओ चरमस्य गर प्रत्ययवेदनाति विक्रतया पू्वानातो बोधिसत्वो नोपेति। श्रो चमंस्परप्रत्ययत्रदनाऽ्भारतया पर्वा mat बोधिमत्त्वो नोपति । ग्रो रमस्य थ्व्य यवेदनामन्तयाऽपरानतो बोधिमत्तो नोपेति । ओचम॑म्यणप्रत्ययवेदनाशरन्यतयाऽपराम्ततो बोधिमत्नो नोपेति। ग्रो बमस्पगरप्रत्ययवदनातिविक्रतयाऽपराभततो बो धिभत्त्वलो नोपेनि | श्रोवमस्यगप्रत्ययत्रदनाऽखभाव्रतयाऽपराकातो बो धिमत््नो नोपेति । श्रो चमेम्पग्रप्रत्ययवदनामन्तया मध्यतो बोधि- wet नोपेति । श्रोत्रमंम्पश्प्रत्ययवेदनाग्रन्यतया मभ्तो बोधि. aat नोपेति ' ओओतमम्यणप्रत्ययतदन) विविक्रतया मध्यतो बोधि ant नोति | ओओ चरमस्य प्रत्ययव्रदनाऽस्लभावतया मध्यतो बोधि- amit नोपेति। तत्कस्य Sata श्यायृप्राञ्छरारदतौपच श्रो मस्या प्रत्ययवेदनाऽमत्तायां ओरो चमंस्यग्रपरत्ययत्रढना्रन्यतायां श्रोच- संस्पशेप्रत्ययवेढनाविविक्रतायां ओचमस्पगरप्रत्ययवेदनाऽस्भावतायां पूर्वान्त उपनन्यते। नापरान्त उपलभ्यते । न मथ्यमुपन्लन्खते ११७२ ्रतसाहलिक्रा परकापार(मितः। म चाऽन्या श्रोज्रमखगपरत्ययवेदनासत्ताऽन्या श्रो जमस्यशरप्रत्ययवेदना- शन्यताऽन्या ओओ बम॑स्यगरप्रत्ययवेदना विविक्रताऽन्या ओचमस्यशेप्रत्यय- वेदनाऽखभावताऽन्यो बोधिमत्नोऽन्यः पूर््वान्तो ऽन्योऽपरान्तोऽन्यग्धध्ये। दति दयायु्रज्कारदतौपुत्र या च श्रोचमस्यशप्रत्ययवेढनामन्ता या च श्रोचरमस्यग्प्रत्ययवेदनाशून्यता या च ओचमस्यशेप्रत्ययवेदना- विविक्रता या च ओओजमस्यशरप्रत्ययवेदनाऽसरभावता यख बोधिषस्नो यश्च पूर्ववान्तो यश्चापरान्तो यञ्च मध्यं । भव्वमेतददयमदैधौ कारम्‌ । त्रा णमस्यशेप्रत्यववेदना ऽमन्लयायक्नच्छारदतौपुच पूर्ववान्ततो Rast नोपेनि ¦ प्राणमंस्य्ेप्रत्ययतेदनाशन्यतया पूर्व्वान्ततो बो धिभत्वो नोपेति । प्राणमंस्यशेप्रत्ययवेदना वि विक्रतया परव्वान्ततो बो धिमत्वो नोपेति। घ्राणमस्यशेप्रत्ययवेदनाऽस््रभावतया पूर्व्वान्ततो बो धिमत्वौ नोपेति | प्राणमस्र्प्रत्यय> दना ऽमन्तयाऽपरान्ततो बो धिमत्वो नोपेति । प्राणसंस्यग्रप्रत्ययवेदनाश्यन्यतयाऽपराकतो बो धिमत्वो नोपेति | घराणमंश्यशेप्रत्ययवेदना विविक्रतयाऽपरान्ततो बो धिमत्वो मोपेति । प्राणमस्यगरप्रत्ययवेदनाऽखभावतयाऽपरान्नतो बो धिषत्नो नोपेति ¦ घ्राणमस्यग्रपरत्ययवेदनाऽमन्तया मध्यतो बोधि- मत्वो नोपेति । त्राणमस्यग्राप्रत्ययत्रेदनाश्न्तया मध्यतो atfu- amt नोपेति । च्राणमस्पगप्रत्ययवेटना विविक्रतया awvat बोधि- त्वो नोपेति । प्राणमेस्पग् प्रत्यये नाऽसभानतया aval बोधि- at नोपेति । तत्कस्य हेलोनं चया युद्मजञ्चारदतौपु च wnat परव्ययवेदनाऽमन्ताथां प्राणमस्पशपरत्ययवेदनाश्न्यनायां ्राणसंम्य्भं प्रत्धयषेटना विविक्रलायां घ्राणमभस्पगप्रत्ययवेद्‌नाऽस्वभावनायां पर्व्वान्त दादशपरिवन्तैः, १६० उपडन्बते | नापरान्त उपलभ्यते । न भध्यमुपलभ्यते । न चान्या- ATS UTA TATA STA SAA एस स्यतपरत्ययशन्यताऽन्याघ्राणमं- gunaaacarfa fama sarerua स्पश प्रत्ययवेदनाऽखभावताऽन्यो atfuaetse: पूर््वान्तोऽन्योऽपरान्तो ऽन्यन््ध्यं | इति qrawseic- इतौपु या च प्रणस सपे प्रतययवेदनाऽमत्ता या च WT AT परत्ययबेदनाश्चन्यता या च प्राणत स्यग्परत्ययवेदनाविविक्रता या चख त्राणस स्पगेप्रत्यथवेद्नाऽखभावता ay afuaat aq gaint | यद्यापरान्तो AZ मध्य सर्वमेतददयमदरपध् कारम्‌ जिङ्कास स्यशप्रत्ययवेदनाऽमन्तया gaia बोधिमस्नो नोपेति । fag स्यशप्रल्ययवेद ना शन्यतया परववोन्ततो वो धिखष्वा नोपेति। जिङ्वाख सयशरेप्रत्ययवेदनाविविक्रतया पृववानततो बोधि get नोपैति । जिह्वा स्यग्रपरत्ययवदन। {खभावतया पृव्वाम्तो attra नोपैति । fag स्यशेप्रत्ययवटनाऽमत्तयाऽपरान्तता बोधिसत्वो नोपैति | fag स्यग्पत्ययवदनाशन्यतयाऽपराकतो बोधि त्तो नोदेति । fase स्यं प्र्ययनेदना वि विक्रतयाऽपरान्नवो वोधिसत्नो मोपेति | fag स्यणेप्रत्ययवदनाऽखभावतयाऽपरा- नतो atfuget नोपैति । जिह्म स्यप्रत्ययवदनाऽमत्तया मध्यतो बोतिख्नो नोपैति । जिह्वा स्यगप्रद्ययवर मान्यता मध्यतो बोधिसत्नो नोपैति । free स्यभपत्ययवदटना विविक्रतया मध्यतो बोधिसत्नो मोपेति । fase स्पगपरन्ययवबदनाऽद्भावतया मध्यतो बोधितो Rafa । तत्कम्ट SAT द्यायुमञ्कार इतो पुज जिङ्काख स्यशरेप्रत्य यवेदनाशत्तायां जिङ्काम स्यश्नप्रत्ययब्रटडना्रन्यतायां 210 १६०8 श्रतसाङ्ख्िका प्रञ्चापारमिता। fama खश्रेप्रत्ययवेदना वि विक्रतायां fase स्यशप्रत्ययवेदनाऽख- भावतायां Gara Saat । नापरान्त उपलभ्यते । न मध्य- सुपललन्यते । न चान्याजिह्ास स्यश्रप्रत्ययवेदनाऽखन्ताऽन्याजिडा- स स्यशे प्रतधयवेदनाश्न्यताऽन्या PAHS स्पशं प्रत्ययवेदना वि विक्रताऽन्या जिह्वा स्यगरप्रत्ययवेदनाऽखभावताऽन्यो बो धिषन्तोऽन्यः परव्वान्नो- ऽन्योऽपरान्तोऽन्यक्मध्यं | दति दायुश्नञ्कारदतोपुच्र या च fare | ख स्पशप्रत्य यवे दनाऽमतन्ता या च जिङासस्यश्ेप्रत्ययवेदनाश्न्यता या च जिकास स्पप्रत्ययवेदना विविक्ता या च fase खशेप्रत्यय- वेदभाऽस्वभावता aq बोधिसत्वो यश्च garat warrant यच्च मध्य मर्व्यमेतददइयमदेधौकारम्‌ | कायम स्पशेप्रत्ययवेदनाऽमन्तयायुश्रञ्कारदतौपु् पूर्ग्वान्ततो बोधिसत्वो नोपेति। कायस स्पर्श्प्रत्ययवेदना श॒न्यताया पूर्वां कतो बोधिसत्वो नोपेति । कायस स्पशेप्रत्ययवेदमे विविक्रतया पूर्ग्वा- am बोधिसत्वो नोपेति । कायस स्यश्ंप्रत्ययबेदमाऽसखभावतथा ू््वाम्ततो बो धिमल्नो नोपेति । कायस स्पगप्रत्ययबेदनाऽषन्तया- ऽपरान्तलो बोधिशत्वो नोपेति | कायम स्यश्र प्रत्य यवेदनाशन्यतया - ऽपरान्ततो बोधिसत्वो NifA कायस स्यश्रप्रत्ययवेदना वि विक्र- तयाऽपराकतो बोधिषशत्वो नोपेति । कायस स्यग्र्त्ययवेदमाऽख- भावतयाऽपरान्ततो बोधिसत्वो नोपेति। कायस स्पगरेप्रत्ययतेदना- सत्तया मध्यतो atfuewt नोपेति । काथस स्यश्ेप्रत्ययवेद नाश्यन्य- तया मध्यतो atfuewt नोपेति । कायस स्पशेप्रत्धयवेदमा विविक्र- तथा मध्यतो बोधिसत्वो नोपेति । कायस स्पश्प्रत्धयबेदनाऽखभाव- इादश्रपरिवर्षः ` १६५५ तवा मध्यतो बोधिसत्नो नोपेति । तत्क हेतो श्चायुश्रञ्करः दती पु च कायषःस्यशप्रत्ययवेढ नाबन्तायां कायम स्य गरेपरत्ययवेदना- शन्यतायां कायस सखशप्रह्ययवेदना विविक्रतायां पूर्वान उपलभ्यते | नापरान्त उपलभ्यते | न मध्यमुपलभ्यते | ग चाऽन्या कायम सपश - प्रत्ययवेदनाऽसन्ताऽन्या कायक सयग्रेप्र्ययवेट नाशन्यताऽन्या काय- मस्य ग प्रह्ययवेद नावि विक्रताऽन्या कायम स्प गरप्रत्ययवेदनाऽखभावता- ऽन्यो बो धिमत्वोऽन्यः पूर्वानोऽन्योऽपरा नोऽन्यक्मध्य | दति श्रावु । ASSETS या ख कायस MMA या च काय- म स्यश्प्रययवेदनाशन्यता या च कायस स्पश्ेप्रह्ययवेटनाविविक्रता या च कायम श्यगप्रत्ययतेदनाऽष्भावता यश्च॒ बोधिषत्नो aq र््बाग्तो यद्चापराको यञ्च मध्यं | मबव्बमेतटदयमदेधोकारम्‌ | aaa सभपरत्ययवेद नाऽमन्तया qeatarat बोधिमत्वो नोपेति | aan स्नप्रत्ययवेदट गाशन्यताया qaterat बोधिमल्नो नोपेति । मनःम स्य्प्रत्ययवेद नावि विक्रतवा पुत्वांकतो बोधिमत्नो नोपेति | मनःम स्य श्र ्रतयेयवेदनाऽखभा वतय पूर्व्वानतो बो धिम मोपेति । मनःम स्य््रद्ययवेदनाऽबन्तयाऽपरान्ततो बोधिमत्वो मोपेति। मनः- म स्य पर्ययवेदनाशून्यतयाऽपरान्ततो बोधिमल्वो मोपेति । मनः- स स्य प्र्यवेदमा विविक्रतेयाऽपरान्ततो बो सिमन्नो मोपेति । मनः- ख सपर्य नाऽखभावतयाऽपरान्धतो बोधिमत्नो गोपेति। मनःस स्परत्ययतेदनाऽसत्तथा मध्यतो बोधिमन्नो गोपेति । मनः- स स्य त्ययवेद नाशज्यतया मध्यतो बो धिष्व नोपेति । मनः- स सय्प्रत्यधबेदना विविक्षतया मध्यतो कोधिषत्यो मोपेति | मभः- ९६७६ wae feat ` पश्ापारमिता | खशरम्रत्ययवेदनाऽसभावतया want बोधितो नोदेति । तत्कस्य हेतोने HAWS मनःर स्यशप्र्ययनेदनाऽसन्तायां मनः- स स्यश्प्रत्ययवेदनाश्चन्यतायां ममःख स्पशेप्रत्ययवेदना विविक्रतायां मनम स्पगेप्रद्ययबेद्नाऽसख्ञभावतायां पूर्वान्त उपलभ्यते | नापरान्त उपलभ्यते | न मध्यमुपलभ्यते | न चान्या मनःख स्पशप्रत्ययबेदना- SHS मनःम स्प गरप्रत्ययबेद नाश्न्यताऽन्या मभःस स्पशेप्रत्यय- | बदमाविविक्रताऽन्या aay स्यग्रप्रत्ययवेद्‌ माऽखभावताऽन्यो बोधि- amiss: पूर्व्वान्तोऽन्योऽपरान्तोऽन्यन्धष्यम्‌ | इति द्यायुश्मञ्कछार- aga या खच मनः स्पश्प्रत्ययवेदनाऽखन्ता या च मनःस aw प्रत्ययवेद नाशयून्वता या च मनःसखस्यश्ेप्रत्ययबदनाविविक्रता या च ममःस स्यशप्रत्ययवेदनाऽखभावता aq बोधिसत्वो aq पर्व्वान्तो यश्चा परण अश्च मध्यम्‌ | मन्वेमतददयमदेधोकारम्‌ | WARTS: प्रश्ञापारमितायाः ददशः परिवन्तः ॥ ° ॥ इति प्रथमखण्डः समाप्तः ॥ ° ॥