UNIVERSITY OF TORONTO LIBRARY WILLIAM H. DONNER COLLECTION purchased from a gift by THE DONNER CANADIAN FOUNDATION ‘BIBLIOTHEGA INDICA: A COLLECTION OF PRIENTAL W orKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Senries, No. 1251] ~ Saundarananea YY Koya. सन्दर नन्द्‌ AAA । < Ua >© < ^ आ्आयेमदन्ताश्चचाषं AMAA | (>) a SS SS =e See (म oe —— ———— न, "कनो SS aS nent Ss == क न्क $ se a ee SE (~ ~ [= - ——— i ॥ MDCCXLVI~-MDCCXCIN महामहो पाध्यायश्रौ हरप्रसादशास्विण मन्पादितम्‌ | = CALCUTTA (? PRINTED AT THE BAPTIST MISSION PRESS, | = | AND PUBLISHED BY THE zs ASIATIC sSocrETY, 1, PARK STREET. 1910. उत्सगपचम्‌ । सखम्ति। ओमदतिप्रचण्डभुजदण्डेत्यादि-विविध विरुदावलि- विराजित-मानोन्नत-शौश्रौशौमदाराज मेजर जनरल र चन्द्र UAT जङ्ग बहादुर राणण जि, सि, fa. जि, सि, एस, ax एण्ड डि, सि, aq श्रनररि ate Gig गोर्खाज्‌ खोडः लिन्‌ fier at are we स्यान प्रादमभिनिष्टार ue aie. नेपःल करकमलेषु | यट शरघोषः प्रवरः क्वोनां VHT काय्यं रसभावपूणेम्‌ | शमाश्रयं लोकहितं गभर aa तत्‌ कालवश्रादिल्‌भ्नम्‌ ॥ तवाच्याद्‌ भारतरनकोषा- eg यन्मद्रितमेतददय | guaaarafafagig गरण्ज्ञतायास्तव सोऽनुभावः ॥ ययाश्चघोषस्य गुरोः प्रसादात्‌ Saad Tega BUR: | तत्का यदुज्नो वयतस्तथा ते राज्य wagy सुभित्तमस्त॒ ॥ PREFACE. In 1898 I examined very hastily a Palm-leaf MS. , greatly dilapidated, of Saundaranandam Kavyam at the Durbar Library, Nepal. It was so dilapidated that I did not venture to turn the leaves over. I mentioned the existence of the manuscript in p. 74 of my Nepal Cata- logue published in 1905. When again in Nepal in 1907 one of my first objects was to examine this manuscript very carefully. It proved to be a poem by Asvaghosa. But as it was impossible to make a copy from that ruined manuscript, I expressed my regret that such an important work should be obtained in such a ruined condition. The ever kind and courteous Librarian, Subba Visnuprasada Raja-Bhandari, brought a complete paper manuscript of the work for my inspection. It was written in the 18th century Newari hand and full of mistakes. But it de- lighted me to have a complete copy of one of Asvaghosa’s great epics; and I at once asked for a copy of the MS. Coming to Calcutta, I began to copy this manuscript for the press, but found the task very difficult. For modern scribes of Nepal do not know Sanskrit and change स्त and ¥ at pleasure. The ’S’as and ’N’as are not much cared for. The final त is in most cases dropped ; and they often make strange combination according to their fancy. The 18th century MS. was thus full of inaccuracies, and the modern copy made for me simply added to these. When my MS. copy for the press was ready, I found it impossible to go to press with that copy, and I wondered how Prof. E. B. Cowell prepared his MS. for the press, of the Buddhacarita with two 19th century MSS. only. I knew that the Maharaja of Nepal was very unwilling to 1 PREFACE, lend Palm-leaf MSS. to anybody. So I did not venture for a long time to ask him for a loan of the MS. But at last 1 took courage and explained to him the circum- stance under which I could not do without the loan, and that a good work of a great man would be lost without it. He was graciously pleased to lend me both the dilapi- dated Palm-leaf and the Paper manuscripts for three months, and I set to work at once. The Palm-leaf MS., which I indicate with the letters P.L.M.,iscomplete. It has thirty-five leaves of six lines each. But the first two lines of the reverse side and the last two lines of the obverse side of every leaf are almost gone. Some- times the lacuna invades the third and even the fourth line. There are some worm-eaten places besides. But the MS. is of great use. It is written in the 12th century Newari character. The writing agrees with that of Professor Bendall’s No. 1693, dated 1165 ; and it is uniformly correct. I have, wherever possible, followed the readings of P.L.M. Where that aid was not available, I had to follow the Paper manuscript indicated by P.M., and my diffi- culties were great. I had to restore letters, sometimes words; I had to slightly alter the text, which I have indica- ted by the letter T. in the notes. Sometimes I had to carefully observe the remnants of letters in P.L.M., some- times the top or end of a vertical stroke, sometimes a dot, sometimes the remnants of a curve to ascertain what might have been the word in that manuscript. This has necessi- tated the inclusion of notes on reading at the end of the work. My future critics may find fault with me, might point out errors of judgment; but I have the satisfaction of having done my best for three or four months which I passed in company with Asvaghosa. It may not be out of place to mention here that I do not think that P.M. is a transcript of P.lu.M. There are remarks in the ‘ notes’ which will show the readers that the PREFACE. iil original from which P.M. has been copied is a different MS. from our P.L.M. For P.M. sometimes gives a better read- ing ; sometimes it supplies omissions in P.L.M. Now the question 18 : Is the work really by Asvaghosa ? And my answer is in the affirmative. My reasons are as follow :— (1) The last colophon of Saundarananda 11 both P.L.M. and P.M. describes ^ ३९९11088, as Saketaka, Suvarna- ksiputra as Vadanta, Arya and Acarya—the same _ colo- phon in fact that is given in the Tibetan version of Asvaghosa’s Buddhacarita (see Thomas’ paper on Matri- ceta and Maharaja Kamkalekha. Ind. Ant., 1905, Sep- tember). (11) The two works Saundarananda and Buddhacarita supplement each other in giving information about Buddha’s life. His departure from the palace and his studies and meditations are given in detail in the Buddha- catita, but very briefly in Saundarananda. The establish- ment of Kapilavastu as a capital is given in detail in Saun- darananda, but very briefly in Buddhacarita. Buddhacarita touches only on the conversion of Nanda, but it is expanded into a whole poem in Saundarananda. (171) The Vedic and the Pauranika allusions are almost identical in the two works. The failings of Parasara are mentioned in B.C. IV. 76 and in S. VII. 29. Vasistha’s failings are described in B.C. IV. 77 and S. VII. 28. The failings of Pandu are given in B.C. IV. 79 and in S. VII. 45. The troubles of Vyasa with a woman of ill-fame at Benares are described in B.C. IV. 16 and S. VII. 30. The failings of Rsyasrahga, Gautam, Visvamitra and others are similarly described in both the works. A deep know- ledge of Brahminic lore is perceptible in both the works. (iv) The words aq waa पुष्पव ufag uncommon in classical Sanskrit are common in both these works. The incorrect form of Ze is used in both the works. The ao iv PREFACE. collocation -प्राखादसोपरनतल प्रणादं and वबहूविविधमागैगासिना are common to both. उप ~+ पद in the sense of birth, परि + wu in the sense of spending time, and ख्या in the sense of standing still, are peculiar to both. Instances may be mul- tiplied, but I need not increase the bulk of the Preface with them. (v) Peculiarities of style are the same in both. Both the works are fine examples of: the Vaidarbhiriti and Prasada- guna (or the perspicuity of style), with this difference, that the style of the Buddhacarita compared to the beautiful style of the Saundarananda, appears to be a little ruder. This may be owing to the want of good materials on which Cowel worked, or perhaps it was the earlier work. Devia- tions from Classical Sanskrit are numerically less in the Saundarananda than in the Buddhacarita. The easiness and How are greater in the Saundarananda, and the poetry deeper and more attractive. But for want of art the Saundarananda would have been equal to any of the best poems in Sanskrit. I would not venture to brand either the poetry or the language of Saundarananda as artificial. The language is popular and the poetry fascinating. To an ordinary critic Kalidasa’s fame rests on similes. If so, Asvaghosa certainly excels him. ®othing can be simpler than the following :— तां सुन्दरौ चेन्न लभेत नन्दः सावा निषेवेतन तं aa | ee धरुवं तद्‌ विकलं न शोभे- तान्योन्यक्नाविव राकिचन्द्रौ | Compared to this— , परस्परेण स्पृह गौ यशोभ नचेदिदं इन्द्रमयोजधिष्यत्‌ | PREFACE, Vv अस्मिन्‌ दये र्ू्पविधानयलः प्यः प्रजानां वितथोऽभविष्यत्‌ | would appear to be stale and insipid. Compare also— तं गौरवं बुद्धगतं wae भाययानु रागः पनराचकषं । सोऽनिख्यान्नापि ययौ न तसौ तरुस्तरङ्गभ्विव UATE: | and मा्गांचलब्य तिक साकुलितेव सिन्धुः | प्रलाधिराजलनया न ययौ न तस्यो । In the Buddha-carita are to be found all sorts of Bud- dhist technical terms. But in the Saundarananda the most abstruse ideas of the Buddhist philosophy are expressed in the simplest language and with the help of the most homely metaphors, as an instance :— दौषो यथा निव्वतिमभ्येपेतो नेवावनिं गच्छति नान्तरि त्तम्‌ | fea न काञ्चिद्‌ विदिशं न काञ्चित्‌ , स्ते च्तयात्‌ केवलमेति ग्रान्तिम्‌ | तथा छतो निरे तिमभ्वपेतो नेवावनिं गच्छति नान्तरि त्तम्‌ | दिशं न काचित्‌ षिदिशं न काञ्चित्‌ aaa केवलमेति शान्तिम्‌ ॥ ` XVI, 28, 29. The four noble truths are expressed in the following terms :-- बाधात्मकं दुःखमिदं प्रसक्त दुःखस्य हेतुः परभवात्मकोऽयं vi PREFACE. दुःखच्तयो निःश्रार गात्मकोऽयं चागात्मकोऽयं प्रशमाय मागः XVI. 4 जरादयो नैकविधाः प्रजानां सद्या प्रटन्तौ प्रभवन्त्यनधैः vate छोरेग्वपि मारूतेष न य प्रञूतास्तर वश्मन्ति ॥ XVI. 10. तज्जन्मनो नेक विधस्य सौम्य दृष्णादयौ हेतव इव्यवेत्य तांण्डिन्धि दुःखाद्‌ यदि faq RAAT कारणसंच्तयादधि AVI. 2a The turning. of the wheel of law is expressed in the following terms :— ay धम्मेचक्रम्टतनाभि छतिमतिसमाधिनेभिमत्‌ | as विनयनियमारुम्टधिजेगतो हिताय परिषर्यवत्तैयत्‌ ॥ 111." A summary of the work is given below :— Kapila, belonging to the Gautama gotra, practised austerities like the Gautama Kaksivan. He was second to Dirghatapas and third of Kavya and Angirah. His hermi- tage was on the slopes of the Himavat. Some Iksvaku Princes came to that hermitage, ban- ished by their father at the instigation of their step-mother. Kapila became their Upadhyaya, and from the gotra of their Guru they became Gotamas though they were Kautsa before this. The sons of one father may have different gotras from accepting different Gurus, just as Rama was Gargya and Vasubhadra was Gautama. These Iksaku Princes were called Sakyas, beeause they lived at a spot covered by Saka trees. One day the Rsi rose to the sky with a pitcher of water and asked them to follow him in their PREFACE, vi conveyances and told them fo mark the line of water falling from the inexhaustible pitcher. Then he asked them to raise a city on the ground marked out by the water-line after his death—which happened in proper time: The Princes became unrestrained and the RKsis left the place for the Himalayas. The Princes in their roamings obtained much hoarded treasure, and with that built a splendid city, which, as it was built at the Vastu or residence of Kapila, was named Kapilavastu. In ancient India several hermitages were converted into cities; the most notable of them is Kausamvi, from the hermitage Kusamba. As they never imposed taxes on people against the rule of the Sastras, this city soon became rich and populous. But a kingdom without a king is a prey to anarchy. So the Princes raised their eldest brother to the throne. After some generations Suddhodana became the king of the Sakyas. He was a good king, and an ideal man. Just at this time the gods of the Suddhavasa heaven were on a tour of inspection on earth with the view to find a family in which Buddha, falling from the Tusita heaven, may be born; and they selected the Sakya family. The queen MAya saw in a dream that a white elephant with six tusks was entering into her womb. The dream was inter- preted very favourably, and a short time after Buddha was born. A younger queen gave birth to another boy named Nanda, the handsomeness of whose person earned for him the surname Sundara. Between these two sons the king shone like the Madhyadesa between Himavat and Pari- patra. Of these Nanda sought for pleasure, while Buddha was always grave and serious. He left Kapilavastu for the purpose of practising austerities. He first went to Arada, the preacher of eman- cipation, and then to Udraka, the lover of spiritual peace. But he left them as their ways did not appear to be the Vili PREFACE. proper ways. Anxious to know what is the highest bliss in this world, he practised severe penances, but he left that too, as it was not the proper way. Austerities he thought lead to disease, and so he ate rice and determined to know the immortal. He went under a fig tree and began to meditate. He conquered the armies of Mara and obtained the unperishable truth, and in order to preach that truth he went to the city surrounded by Varana and Asa. There he revolved for the first time the wheel of law. Having instructed many people in Gaya, in Kasi and at Giribraja, he went to instruct his own people at Kapilavastu. The meeting of the father and the son was extremely pathetic, but Buddha was not moved at all. He preached and induced many people to enter the monastic order, and those . who could not enter the order owing to serious family responsibilities, practised the rules of the order at home. The king, finding that his son was a much greater being, fell at his feet and received his instructions. Though the whole city was under commotion, Nanda lived in his palace, immersed in pleasures in the company of his wife, a famous beauty. The husband and the wife were very fond of each other. One day the wife asked her husband to hold a mirror before her to enable her to paint and decorate her face. She looked at the beard of her husband and began to paint her cheek in imitation of a beard. The husband playfully bedewed the mirror and she was non-plussed. She felt annoyed but was at last appeased, and she finished her painting, when an old maid- servant informed the Prince that Buddha came to his house for begging his food, but as no one was there to give him anything he went away. Ashamed at his conduct Nanda _ left the palace in spite of the protestations of his wife who, however, extorted a promise from him to come before the paint in her cheek was dry, and went in search of the Muni. He found Buddha surrounded by a large concourse of men PREFACE, 1X and so could not approach him. He waited and waited and very late Nanda prostrated himself before Buddha and urged him to accept his hospitality. But Buddha hinted that he did not require it. He placed his alms- bowl in Nanda’s hand, but Nanda was so anxious to return to his wife before the. paint was dry that he wished to go back with the bowl in hand. Buddha saw this and spiri- tually attracted him. But Nanda’s mind was bent on home. Buddha asked him to follow him to the Vihara, which Nanda had to do. There Buddha instructed him. But it had no effect. Then Vaideha Muni came to the place, and was ordered by Buddha to initiate Nanda. But Nanda posi- tively refused to renounce the world. Vaideha Muni reported the matter to Buddha who appealed to the good sense of Nanda, ^ am your elder brother. I have renounced the world. Many of the Sakyas have done the same, others are leading an ascetic life though at home. All great Rajas renounce the world and why should you not do the same.’’ Nanda gave a reluctant consent and he was immediately shaved. Nanda wept bitterly, but in vain. Sundari was greatly affected at the news. Her lamen- tations take up the whole of the 6th Canto. The next eanto is devoted to the sorrows of Nanda who finds no pleasure in a mendicant life and thinks of failings of great Rsis and great kings and at last resolves to fly away from mendicant life as soon as Buddha goes out the next day for begging. The next canto begins with Maitreya, a Bhiksu, asking Nanda how he felt. They go to a retired spot where they argue out the question in full, in two cantos, the 8th and 9th. The 8th condemns the company of females and the 9th is directed against pride in general. Nanda was in- exorable, and so Maitreya reported the affairs to Buddha who sent for Nanda, and finding him unshaken in his x PREFACE. determination, took his hand and went up to heaven. They passed like birds through the Himalayan regions, which are described with great power and fancy. Then Buddha saw a she-monkey with one eye only, and asked if Nanda’s wife was better than that blind creature. Nanda said ‘ infinitely better.’ Then they passed to heaven, where the Apsaras caught the fancy of Nanda, who thought the distance between those and his wife was as great as that between her and the one-eyed monkey. He was anxious to get those, but Buddha told him that they could be had only by the practice of austerities, and Nanda consented to practise them for the sake of heavenly damsels, Buddha standing guarantee for his success. Nanda got weak and emaciated by his penances. He was austere but his heart was all for the heavenly damsels. Ananda came to him, congratulated him for his change of front and asked him if it was true that he was practising austerities for the sake of Apsaras. Being replied in the affirmative, he began a tirade against the enjoyments of the world and even those in heaven, all of which he declared to be transitory. The tirade had the desired effect. It produced a sense of shame. Nanda forgot his wife for the Apsaras and he now forgot the Apsaras for immortality. He became bold enough to approach Buddha and tell him that he was no longer anxious for the heavenly damsels. Glad to hear this from Nanda, Buddha lectured to him for nearly five cantos and then asked him to meditate on peace and spiritual advancement. At the beginning of the 17th Chapter Nanda retires to a forest for deep meditation. He is successful. He gets to the door of Nirvana. He prac- tises the four meditations, understands the evanescent character of the world, and becomes an Arhat. Grateful for what Buddha had done for him, he comes and takes the feet of the great preacher who orders him not to be satis- PREFACE, श्ट] fied with his own emancipation but to emancipate others also. Herein comes the distinctive creed of Mahayana. He goes out, sees his wife and relations, but quite a different Nanda. With this the book comes to an end, worthy of a great poet and of a great preacher. इव्यतः परमकारुणिकस्य We: agi aay चरणौ च समं weiter । खस्थः प्रश्रान्तद्छदयो विनिदढत्तकाययः yrataa: प्रतिययौ विमदः करव | भित्तं समये विवेश्र च पर दृष्टौ जनस्यात्िपन्‌ | लाभालाभसुखासुखादिषु समः ख्ेन्दरियो निःस्पहः निर्म्मोच्ताय चकार तच च कथाः TS जनायार्धिने। नेवोन्मागंगतान्‌ जनान पररिभवन्नात्मानमुतकषंयन्‌ | There are two more verses in which the poet explains the object of the poem. They are :— Raa ्युपश्रान्तये न Cay atariautafa: श्नोतुणां ग्रहणाथैमन्यमनसां कायो पचारात्‌ छता | यन्मोच्तात्‌ कछतमन्यदच fe मया तत्‌ काव्यधन्भात्‌ छतम्‌ पातुं तिक्तमिवौषधं मधयतं दं कथं स्यादिति | प्रायेणालोक्य लोकं विषयरतिपरं मोच्तात्‌ प्रतितं काव्यव्याजेन तत्वं कथितमिद मया मोच्तपरमिति॥ तद्‌ बुद्धा Wiha यत्‌ azafeafaat न ललितम्‌ Tian घातुजेभ्यो नियतमुपकरः चामोकरमिति। This shows that the poet wrote other works not of a poetical nature. This work he wrote alayata; other works he wrote a#tarq (that is, for liberation, emancipation, philosophy). By this Asvaghosa certainly alludes to his philosophical works, many of which are mentioned in Nanjio’s Catalogue of the Chinese Tripitaka, and one of which has been translated from Japanese into English. 11 PREFACE, Nagarjuna is the founder of the Madhyamaka theory of the Mahayana school. Heis often called the founder of the Mahayana itself. This is wrong, for the word Mahayana was known before him. Asvaghosa has a book named Mahayanasraddhotpada Sastra ; and even before him there were works of the Mahayana school, for instance, the Lafkavatara Sttra and the Srimdlasitra are known as Mahayana Sutras. So Nagarjuna was the founder of one of the sects of the Mahayana school. The Madhya- maka theory did not exist before him. The theory of Sinyata is the essence of the Madhyamaka theory. But in Saundarananda the idea—even the word Stinyata—does not occur. So Asvaghosa seems to have belonged to some earlier school .of the Mahayana, and that school, I believe, was Yogacara. He often speaks of the practice of Yoga and uses the word Yogacara twice. (See XIV, 19, and XV, 68.) The Vibhisi commentary is said to have been composed in the third council of Kaniska, and the Vaibhasika school of philosophy had its origin at that time. So Yogacaéra comes between the Vaibhasika and the Madhyamaka. NANDA LEGEND FROM SANSKRIT SOURCES. In Buddhacarita 8.B., Chapter XIX, ‘‘ The princes, too, of the Sakya tribe, their mind enlightened to perceive the perfect fruit of righteousness, 1583. ‘¢ Entirely satiated with glittering joys of the world, forsaking home, rejoiced to join his company (become hermits). Ananda, Nanda, Kinpi (Kimbila), Aniruddha, 1584. ‘‘ Nandupanada, with Kundadana, all these principal nobles and others of the Sakya family, 1585. 1586 ^“ From the teaching of Buddha became disciples and accepted the law.”’ Kern’s Manual of Indian Buddhism, page 28, note s PREFACE. Xill refers to the 35th legend of the Bhadra Kalpavadana in which Sundara and Sundarananda appear synonymous with Nanda. But unfortunately the Asiatic Society’s copy of the Bhadra Kalpavadana contains 34 legends only. The story of Nanda in the Pali literature :— In the Dhammapada the following verses (Dhp. Nos. 13 and 14) are said to have been uttered by Buddha referring to Nanda. Yatha agaram ducchannam Vutthi samativijjhati Evam abhavitam लाक्ष) Rago samativijjhati, Yatha agaram succhannam Vutthi na samativijjhati Evam Subhavitam cittam Rago na samativijjhati. The first verse was said with reference to Nanda’s state of mind before conversion, and the second with reference to his state of mind after the attainment of sambodhi. The commentary on these verses gives in full the story of his conversion. It runs thus:—* * * * * * tato dutiyadivase Nanda-kumarassa abhisekagehappavesana-vivaha-maniga- lesu. vattamadnesu (sattha), pindaya pavisitvaé Nanda- kumarassa hatthe pattam datva mangalam vatva utthayasana pakkamanto kumarassa hatthato pattam na ganhi. So pi Tathagato garavena pattam vo bhante ganhatha ti vattum na sakkhi; evam pana cintesi : ‘sopanasise pattam ganhissatiti’; sattha tasmiri pi thane 18 ganhi. Itaro ‘sopanapadamile = ganhis- ` gatiti’ cintesi; sattha tatthapi na ganhi. Itaro ‘ raja- fgane ganhissatiti’ cintesi; sattha tatthapi’ na ganhi. Kumaro nivattitukamo aruciya gacchanto satthu garavena ‘ pattarh ganhatha ` ti vattum na sakkoti ; idha ganhissati, ettha ettha ganhissatiti cintento gacchati. XIV PREFACE. Tasmim khane Janapadakalyaniya acikkhimsu: ‘ayye Bhagava Nandarajanam gahetva gato, tumhehi tam vina karissatiti. S& udakabindthi, paggharanteh’eva addhullikhitehi kesehi vegena gantvai; ‘ tuvatam kho ‘ayyaputta agaccheyyasiti’aha. Tam 18.88, vacanam tassa hadaye tiriyam patitva viya thitam; satthapi tassa hatthato pattam aganhitva va tam viharam netva:° pab- bajissasi Nanda’ ti aha. So Buddhagaravena ‘na pab- bajissimiti’? avatva ‘ama pabbajissiamiti aha. Sattha: tena hi Nandam pabbajetha’ ti aha, sattha kapilapuram gantva tatiyadivase Nandam pabbajesi * * . * नै * नै नै नै नै Evam satthari Jetavane viharante ayasma Nando ukkanthitva bhikkhinam etam atthath arocesi: ‘ anabhi- rato aham avuso, brahmacariyam carami, na sakkomi brahmacariyam santanetum, sikkham paccakkhaya hina- yavattissamiti. Bhagava tath pavattim sutva ayasmantar Nandam pakkosapetvé etad avoca: ‘ saccarh kira tvam Nanda sambahulanam bhikkhtinam evam 4rocesi: ‘‘ ana- bhirato ahah. .... hinayavattissamiti.”’ ‘ Evam bhan- te ti’ ‘ kissa pana tvam Nanda anabhirato brahmacariyam carasi, na sakkosi brahmacariyam santanetum sikkham paccakkhaya hinayavattissasiti.”” Sakiyani math bhante Janapadakalyani ghara nikkhamantassa addhullikhitehi kesehi apaloketva etad avoca—-‘‘ tuvatam kho ayyaputta agaccheyyasiti,” sa kho aham bhante tad anussaramano anabhirato brahmatariyam carami............ 7 hinayavattissamiti? Atha kho Bhagava ayasmantani Nandam bahaya gahetva iddhibalena tavatithsa-devalokam nento antaramagge ekasmim jhimakkhette jhamakhanuke nisinham chinna-kanna-nasa-nahguttham ekam paluttha -makkatim dassetva tavatimsabhavane Sakkassa 46९81870 upatthanamh agatani kakutapadani pafica accharasatani dassesi; kakutapadaniti rattavannataya parapata-pada PREFACE, xV -sadisani padani. Dassetvi ca pan’ aha: ‘tvam kim 11870188 Nanda katama nu kho abhirupatara va dassa- niyataraé va pasadikataré va sakiyani va Janapadakalya -ni im&ani va pafica accharasatani kakutapadaniti ? ‘seyyatha pisa bhante chinna-kannanasa-nanguttha-palu- ttha-mkkati evain eva kho bhante sakiyani Janapada kalyani imesam paficannam accharasatanam upanidhaya saiikham pina upeti, kalath pi na upeti, kalabhaigam pi na upeti; atha kho iman’eva pafica acchara-satani abhi- rapatarani c’eva dassaniyatarani ca pasadikatarani ca ti. Abhirama Nanda aham te patibhogo paficannam acchara- satanam patilabhaya kakuta-padinam ti. Sace mah bhante ॥ "4 10100 .............. abhiramissam’aham bhante bhagavati brahmacariya’yati. Atha kho Bhagava ayasmantam Nandam gahetva tattha antarahito Jetavane- yeva paturahosi. Assosum kho bhikkhi: ‘ ayasma kira Nando Bhagavato bhata matucchaputto accharanam hetu brahmacariyain carati, Bhagava kir’assa patibhogo एषो. cannam accharasatanath patilabhaya kakutapadinati’ti. Atha kho a4ysmato Nandassa sahayaka bhikkht ayasm- 21187) Nandam bhatakavadena ca upakkitakavadena ca samudacaranti: ‘ bhatako kirayasma Nando, upakkitako kirayasma Nando, accharanam hetu.......... kakutapa- dinath’ti. Atha kho ayasma Anando sahayakanam bhik- khinam bhatakavadena ca upakkitakavadena ca attiya- mano harayamano jigucchamano eko vupakuttho ap- namatto 4tapi pahitatto viharanto, no cirass’eva yass’at- thaya kulaputté sammad eva agarasma anagariyam pabbajanti tadanuttaram brahmacariyapariyosanam ditthe va dhamme sayam abhifna sacchikatva, khina jati, vusitam brahmacariyam, katam karaniyam naparam arahatam ahosi. Ath’ eka devata rattibhage sakalain Jetavanam obha- 86४४8, Sattharam upasankamitva vanditva 8100681 ; ayasma XVI PREFACE, bhante Nando Bhagavato méatucchaputto asavanam khayd. eee upasampajja Viharati. Bhagavato pi kho 78187 udapadi, ‘ Nando asavanam khayaé.......... upasampajja viharatiti. So p'ayasma tassi rattiya accayena Bhagavantaih upasamkamitva Vanditva etadavoca: ‘ yam me bhante Bhagava patibhogo paficannam accharasatanam patila- bhaya kakutapadinam, mufcim‘aham bhante Bhaga- vantam etasma patissava’ti. Maya pi kho Nanda cetasa ceto paticca vidito. ‘‘ Nando 4savanam khaya.... viharatiti ;’’ devaté pi me etam attham 4rocesi, ‘ 4yasma Nondo......Viharati; yadeva kho te Nanda anupadaya asavehi cittarh vimuttam, athaham mutto etasma patis- sava’ ti. 4 * = ¢ . a In the Theragatha we find the following two signifi- cant verses put into the mouth of Nanda :— Ayonisomanasikaraé mandanam anuyuhjisam, ~ Uddhato capalo casim kamaragena attito. Upayakusaleniham buddhenadiccabandhuna Yoniso patipajjitva bhave cittam udabbahinti. (Theragatta verses 157, 158). These verses were said by Nanda after he became an arhat. Of Nanda’s wife we have the following references in Pali literature. The following verse in the Dhammapada was said by the Buddha with reference to her :— Atthinam nagaram katvé mamsalohitalepanam, Yattha jara ca maccu ca, mano makkho ca ohito. (Dhp. verse 150.) On account of her beauty she used to be called Ripa- 1871058, Sundarinanda and Janapadakalyani. The com- mentary on the above verse contains the following story relating to her :— PREFACE. XVll * * # 5 kira ekadivasaih cintesi: ‘mayham jetthabhatiko pi rajjasirim pahaya pabbajitva loke aggapuggalo Buddho jato, putto pi’ssa Rahulakumaro pabbajito, bhatta (१) pi me pabbajito, mata pi me pabbajita, aham pi ettake fatijane pabbajite gehe kim karissimi, aham pi pabbajissamiti bhikkhuni upassayam gantva pabbaji fiatisinehen’eva no saddhaya ; abhirtpataya Ripa- nanda ti paffiayi. Sa sattha kira rtpam aniccam...... vadatiti sutva, so evam dassaniye pdsadike mamapi rape dosam katheyya’ti satthu sammukhibhavam na gacchati, * * * * * # # # Ripananda bhik- khuniname’eva upasikanam ca 8811115 Tathagatassa gunakatham ‘sutvaé cintesi: ativiya me 01811 2888 vyannam kathenti, ekadivasam me ripe dosam kathento tittakam kathessati, yam ninaham bhikkhunihi sad- dhim gantva attanam adassetva Tathagatam passitva dhammam sunitva agaccheyyanti. Sa: ‘aham aijja dhammasavanam gamissami'ti’ bhikkhuninam 4rocesi. Bhikkhuniyo: ‘ cirassarh vata Rupanandaya satthu upat- {18778700 gantukamata uppanna, ajja sattha imath nissaya vicittadhammadesanam desissatiti’ tutthamanasa tam adaya nikkhamimsu. Sa nikkhantakalato patthaya, ‘ahamh attanam n’eva dassessamiti’ cintesi. Sattha: ‘ajja Ripananda mayham upatthanam agamissati, kidisi nu kho 18858, dhammadesana sappaya ti cintetva, ripagaruka esa, attabhave balavasineha, kanthakena kanthakuddharanam viya, ripen’eva 2888, rupanimmadanam sappayam ti sannitthanam katva tassé viharamh pavisanasamaye ekarn abhiripam itthim solasavassuddesikam rattavatthanivat- thath sabbabharanapatimanditam vijanim gahetva at- tano santike thatvaé vijamanam iddhibalena abhinimmi. Tam kho pana itthim sattha c’eva passati Ripanandaca. 9 bhikkkunihi saddhim pavisitva bhikkhuninam pitthi- passe thatva paficapatitthitena sathararm vanditva bhik- khuninam antare nisinna padantarato patthaya sattharam XVill PREFACE. olokenti lakkhanavicittam anuvyafhjanasamujjalar bya- mappabhaparikkhittam satthu sariram disvé punnacanda- sassirikam mukham olokenti samipe thitam itthiripam addasa. Sa {कपा oloketva attabhavam olokenti, suvannai rajahamhsiyé purato kaka sadisar attanath amafifii. Iddhi- mayam ripam ditthakalato patthaya eva 1117888 akkhini- bhamimsu. Sa: ‘aho 11111888, kes&i 80118118, aho nalata sobhana’ti sabbesam sarirappadesinam riipasiriya samaka- ddhitacitta tasmim ripe balavasineha ahosi. Sattha tassa tattha abhiratizh fatvaé dhammam desento va tam riipain solasavassuddesikabhavam atikkamitva visativassud- desikabhavam katva dassesi. Ripananda oloketva ‘na vata idam ripam purimasadisam ti’ thokam virattacitta ahosi. Sattha anukkamen’eva tassi itthiya sakimvijatavan- ham majjhimitthivannam jarajinnamahallitthivannam ti dassesi. S&’pi anupubbeneva idam antarahitam idam pi antarhitam ti jarajinnakale tam virujjamanam gopa- nasivafikam dandaparayanam pavedhamanam disva ativiya Virajji. Atha sattha tam vyadhina abhi- bhitam katva dassesi. Sa tam khane yeva dandam ca talavanthamn ca chaddetvé mahaviravam viravamana bht- miyam patitvaé sake muttakarise nimugga aparaparam vaddhi. Ripananda tam pi disva ativiya virajji. Sattha- pi tass& itthiyA maranam dassesi. Sa tam khanam yeva uddhumatukabhavam 4pajji. Navahi vanamukhehi pub- babandivo (?) c’eva pulavaé ca paggharimsu. Kakadayo sannipatitva vilimpimsu. Rupananda oloketva ayam itthi imasmim yeva thane jarampatta, vyadhippattaé, maranap- patta. Imissipi attabhavassa evarh evarh jaravyadhi- maranani agamissantiti attabhavam aniccato passi. Anic- cato ditthatt&a evazh pana dukkhato anattato dittha yeva hoti. Ath’assi tayo bhava aditta viya geha, givaya baddhakunapath viya ca upatthahimsu ; kammatthanabhi- mukharm cittam pakkhandi. Sattha taya aniccato dittha- bhavam fiatva, ‘sakkhissati nukho sayam eva attano ay PREFACE, Fix patittham katum’ ti olokento nasakkhissati, bahiddha paccayam laddhum vattati ti cintetva ५९.888, sappayavasena dhammam desento aha: Aturam asucim pitith passa Nandesamussayam Uggharantam paggharantam 02181187) 20111086. thitam Yatha idam tatha etam yatha etam tatha idam, dhatuto sufifiato passa ma lokam punaragami, bhave chandam virajetvaé upasanta carissasiti * * नैः नैः नैः नैः Nanda desananusarena 7181 pesetva sotapattipha- [कषप papuni. * % + + 1 In the Theri gatha the following verses have been attributed to Nanda :— Aturam asucim कत्ल प्त passa Nande samussayain Asubhaya cittam bhavehi ekaggam susamahitam. Yatha idam tatha etam yatha etarh tatha idam Duggandham pttikam एत balanamabhinanditam. Evam etam avekkhanti rattindivam atandita Tato sakaya pafifiaya abhinibbijja dakkhisam. 12888, me appamattaya vicinantiya yoniso Yathabhitam ayamh kayo dittho santara-bahiro. Atha nibbind’aham kaye ajjhattam ca Virajj’aham, Appamatta visamyutta upasant’amhi nibbuta. + (Theri gatha, verses 82-86.) In the Paramatthadipani, in the commentary on these verses, we find a short story which is substantially the same as that given in the commentary on the 150th verse of the Dhammapada, quoted above, with this difference, that the verses put into the mouth of the Buddha, area little different there and agree with the Therigatha verses 82—84 quoted above. The commentary says that of the five verses attributed to Nanda in the Therigatha, the first XX PREFACE, three verses are the words of the Buddha and quoted only by Nanda, and the last two are her own sayings. The Apadanas also contain substantially the same stories in verse. DIFFERENCE BETWEEN THE PALI AND THE SANSKRIT VERSION. In Saundarananda Buddha entered the house when Nanda and his wife were both immersed in pleasure, in the Pali version Buddha entered the palace where arrangements were complete for the marriage and coronation of Nanda. The placing of the almsbowl in Nanda’s hand is given in both the versions. But in Pali Nanda is represented as anxious to return the bowl, now at the head of the stair- case; now at the foot of it, now in the courtyard, and so on. Inthe Sanskrit, he was anxious to return with the bowl in his hand. In the Sanskrit version Nanda extorts a promise from her husband to return before the paint on her cheek was dry, but in the Pali, she cried out to her husband to return quickly. In Pali it is not stated who converted Nanda, but in Sanskrit he is converted by Vaideha muni (Ananda). He made several attempts to return home in Sanskrit. But in Pali he simply said that he was practising austerities against his own will. The she- monkey in Sanskrit is one-eyed, but in Pali she is without nose, ears and tail. When Nanda was practising austeri- ties for the sake of the heavenly damsels, Ananda, only up- braided him in the Sanskrit version, but in Pali he is made the butt of ridicule of all the bhiksus. For the quotations from Pali | am indebted to my friend Professor Nilamani Cakravarti, M.A., of the Presi- dency College, Calcutta, who has throughout the printing of Saundarananda evinced a genuine interest in the work. It has been said that Saundarananda is not known either in China or in Tibet. But there is ample evidence to shew that the work was known and studied in Bengal PREFACE. xxi in the beginning of the 15th century of the Christian Era. Sarvvananda Banerji, who wrote a commentary on the Amarakosa, cites Saundarananda as an authority. Pandita Sesagiri Sastri thinks that the commentary was written between 1417 and 1431.1 In the latter year another com- mentary on the Amarakosa was written by Brhaspati with the title of Rayamukuta. In that commentary, too, Saundarananda has been cited as an authority.” This shows the popularity of the work in Bengal at that time. The author Asvaghosa has been described as the_son of Suvarnaksi, an inhabitant of Saketa, Arya, Bhadanta, Mahapandita and Mahavadin. All this points him out as a great Buddhist preacher and writer. Nanjio attributes seven works to him and Suzuki enumerates eight works as composed by him. The awakening of faith in Maha- yana translated by Suzuki into English. belongs undoubt- edly to the Mahayana school. But the doctrine of Stinya- vada or spiritual nihilism of Nagarjuna has not yet been developed, while the idea of saving others and not being contented with the saving of one’s own soul differ- entiates Asvaghosa’s doctrines from the older Sravakaya- na, which remains content with one’s own salvation only. There is an Indian tradition preserved in China that Asva- ghosa was the spiritual preceptor of Kaniska, the great Indo-Scythian_m« monarch of Peshwar. In the list of patri- archs of Buddhism his place is third in the descending line from that of Parsva, who presided at the great council of Kaniska, and third in the ascending line from Nagarjuna, the founder of Stnyavada. All this shows that he must have flourished about the end of the Ist century A.D. Because Nagarjuna’s date is very nearly fixed by the in- cription of his prasisya in the Jaggayyapeta Stupa.* That 1 Report on a search of Sanskrit and Tamil Manuscripts for the years 1893-94, pp. 24 and 32. *Z.D.M.G., p. 117, 3 866 Arch. Rep., South Ind’, Burgess, ए. 112. - XX11 PREFACE, inscription is written in the third century Kusan Brahmi (and not in later Gupta as Burgess seems to suppose in putting it down at 600 A.D.), so Nagarjuna must have flourished two successions before him, 7.e., about the end .of the 2nd century A.D., and Asvaghosa two successions \ previous to Nagarjuna, and so he must have flourished 3 = the end of the lst century. ¬ ~ It may be suggested here that the inscription! in the Asoka pillar at Saranatha recording something of Raja Asvaghosa in the 40th year (of Kaniska) (१), may be refer- red to our author, as powerful monks even in our days have the appellation of Raja and Maharaja given to them. Thus there is a chain of evidence to connect our author with the early period of Indo-Scythian dominion in India. As to the place of his birth Suzuki cites several Indian traditions known in China and concludes that he may have been born anywhere in India but in the north. But the tradition embodied~in the colophon of the palm- leaf manuscript of Nepal written undoubtedly in the 12th century is much more reliable than echoes of Indian tradi- tions from China; and according to that tradition he was an inhabitant of Saketa, a city in the modern province of Oudh. That he was a Brahmin by birth is evident from his intimate knowledge of the Vedic lore displayed both in Saundarananda and Buddhacarita. Besides the works attributed to him by Nanjio and Suzuki there is another work known in India alone which has undergone a peculiar transformation in the hands of the followers of Sathkara. This work is entitled Vajrastci or the diamond-needle. It is a polemical work written with great power against the caste-system. Profes- sor Bendall describes it in his Cambridge Catalogue. Rev. Mr. Williamson got a copy of the work at Elichpur, in the 1 Hpi. Ind., Vol. VIII, pp. 171, 172. PREFACE. XXlli Berars, published it in 1839 with a refutation by a Brah- mana, entitled Vajrasicitanka. A MS. of the work is to be found in our Library. But in our Library there are other copies of the Vajrastici written almost in the same words but regarded as Upanisads and attributed to: Sathkaracarya. It shows how deeply the Advaitamata is indebted to the great writers of the Mahayana school. The Kavivacanasamuccaya, an anthology discovered by me in Nepal quotes Asvaghosa.' It would be exceed- ingly interesting to compare the verses attributed to Asvaghosa in that work with those in Buddhacarita and Saundarananda. But the work is not in India. It has been borrowed by Mr. Thomas of the India Office Library, who is editing it and who will undoubtedly make the comparison, which I am not in a position to do. But one thing is certain. The MS. is written in the 10th century character and the latest poets mentioned are Bhavabhiti, Murari and Rajasekhara, who flourished in the 8th, 9th and 10th centuries, respectively. The work may be safely put down in the 10th century, shewing that at that time Asvaghosa was counted among the great poets of India. So popular was ^ इ १९९1088, in ancient and medieval India that many other poets have been confounded with him. Just as in Bengali common tradition, any pretty story or any smart saying is attributed to Kalidasa, so the works of many minor poets used in ancient India to be attributed to the great poet of Buddhism. ~ Mr. Thomas has ably dealt with these,—what he, following Taranatha, calls different names of Asvaghosa—in his article in the Album Kern and in his paper on MAatriceta and Maharaja Kanikalekha in the Indian Antiquary, September, 1903, so that I need not discuss the question here at all. 1 My Rep. for 1895 to 1900, pp. 21 and 22. — सोन्दरनन्दम्‌ काव्यम्‌ | प्रथमः सगेः | ॐ नम बुद्धाय | गोतमः कपिलो नाम सुनिधेग्मग्तां az: | ब्रव तपसि श्रान्तः काच्तोवानिक गोतमः ॥१॥ श्रग्रि्ियत्‌ यस्य ततं ala काश्यपवत्तपः | सुभरियाय च aggt सिद्धिं काश्चपवत्‌ पराम्‌ ॥२॥ हविषे यश्च॒ aia गामभुचत्‌ वशिष्ठवत्‌ | तपःश्िष्टेषु faeg गामधु(घो)चत्‌ वशिष्टवत्‌ wa मादात्यात्‌ दौघेतपसो यो दितीय दवाभवत्‌ | ana दव यश्चाश्त्‌ काव्ाङ्गिरसयो fear igen ae’ विस्तौणंतपसः aa हिमवतः wa । चेच चायतनञ्चेव तपसा माश्रयो ःऽभवत्‌ ॥५॥ रचारुबौरत्तरवनः Via शादलः | | दविष्रमवितानेन यस्सदाभ इवाबभौ ॥६॥ टदुभिः daa: fare: केसराप्तर पाण्ड़मिः* | मिभागैरसंकोरैः agua’ दवाभवत्‌ ney cy -~-- १ P.M. स्या T. , र 2. +. आशियो 1. a P.M. aae T. £ P.M. eee: T. y केसरारुगपाणडभिः। ६ P.M. सारूराग्‌ | 1 सौन्दरनन्दं FTA | प्चिभिस्तो थंसंख्यातेः पावने भावनेरपि।. बन्धुमानिव यस्तस्थौ सरोभिः मसरोरुहैः ॥८॥ पर्य्याप्रफलयुष्याभिः सब्वेतो वनराजिभिः | गर्भे asad चेव नरः साधनवानिव ॥<॥ नौ वार फलसन्तुषटेः WE शान्तेरनुक्सुकैः | त्राकी ऽपि तपोणश्ङ्गः Wea इवाभवत्‌ He ०॥ ania इयमानानाम्‌ ग्रखिनाम्‌ कूजतामपिि | तोर्थानाञ्चाभिषेकेषु waa तच निखनः ॥१९॥ विरेजुः efter aa gat मेध्यासुः बेदिषु | सलाजेर्माधतो पुष्यैरूपदहाराः BAT इव Ne Vit श्रपि चुद्रष्टगा aa शरान्ताशचेरः ae wa: । cenafan विनयं भिकिता इव ne en ` सन्दिग्येऽपि पुनर्भावि विरुदधेष्वा गमेष्वपि | प्रत्यचिणर caret aq तपोधनाः । १ ४॥ यच स्म मोयते* ag केखित्‌ केित्‌ न मोयते* | काले निमौोयते* सोमोऽ न चाकाले प्रमोयते° ॥ १९ ५॥ निरपेक्चा(ः) ्रौरेषु धर य eager । संदृष्टा इव Baa तापसास्तेपिरे तपः 2 en ९ PLM. सस्यैः । २ P.M anata | 3 >, 11. प्रदच्तिग। 8 P.M, लयते | ५ P.M, निलौयते | ६ P.M. भूमौ । ॐ P.M, परलौयते | = P.M. यत्तेन | परथमः aM | श्राम्यन्तो सुनयो aa स्वर्गायोट्‌ युक्तचेतसः | तपोरागेण wae विलीपमिव चक्रिरे eon अरय तेजखिसद्नः anda तमाश्रमम | केचिदिच्चाकवो जग्म राजपुत्रा विवक्सवः ॥१८॥ सखुवणस्तस्मवर््राणः सिंदोरस्का महाभुजाः | पाच शब्दस्य महतः* भयाच्च, विनयस्य च ॥१९॥ ACR PACA महात्मानश्चलात्मनः | प्राज्ञाः प्रज्ञाविसुक्रस्य wea ayaa: ॥२०॥ माहद्रल्काद्‌ पगतां ते भियं न विषेदिरे । way? faa: सत्ये यस्माच्छिभियिरे. वनम्‌ ॥२१॥ तेषां मुनिरूपाध्यायो गोतमः क पिलोऽभवत्‌ । | यरोरगेचिदतः altar भवन्ति सर गौतमाः ॥२२॥ एक पिच्रोयया wrat: एथग्गृरुपरि ग्रहात्‌ । राम एवाभवत्‌ गार्ग्यो वासुभद्रोपि गौतमः We ei bs: | | शाकटरचप्रतिच्छन्नं< वासं यस्माच्च चक्रिरे । तस्मादिच्वाङुवंश्वास्ते सवि शाक्या दति स्मृताः ie wl ९ ?. 21. तेजाखसदने। २ P.M. eas 2 P.M. विवंखभ्ूः | a P.M. मेदतः। ५ P.M. fare | ६ P.M. atea | © P.M. सर्त | ८ P.M, गर्ग्यो । < P.M. एशोकढच्तपरिच्छ्न्न। ` ^ ॐ + ४ सोन्द्रनन्द काच्यम्‌ | स तेषां Manga सखवग्रसदृ गोः क्रियाः | सुनिर्व्वैः ` कुमारस्य सगरस्येव भागव ॥२५॥ कण्वः ग्राकून्तलस्येव भरतस्य तरख्िनः | ,,, वाच््ीकिरिव पोमांश्च Wat: मेयिलेययोः ॥९ en it तदनं मुनिना तेन ag चचिद्मपुङ्गवेः णान्ता गप्ताञ्च_ युगपत्‌ agaafsa दध ue oil ` -धारा तामनतिक्रम्य मामन्वे(्व)त यथाक्रमम्‌ ॥२९॥ ततः परमभित्युक्ता शिरोभिः प्रणिपत्य च। CUTATRAT: सव्व शो प्रवाहनलङ्ःतान्‌ ॥ २ oll ततः स तिरलुगतः स्यन्दनस्येनेभोगतः तदाश्रममहो[] चां तु परिचिकप वारिण ॥११॥ अष्टा पदमिवालिख्य fafad: सुरभोरुत।]म्‌ | तामुवाच मुनिः feat श्मिपालखुतानिदम्‌ ॥ र २॥ श्रस्िन्‌ धारापरिकिप्ते नेभिचिह्कितलकच्णे। . रनिर्मोष्वं पुरं यूयं मयि याते चिविष्टपम्‌ ne al ततः कदाचित्‌ ते वीराः तस्मिन्‌ प्रतिगते Gat । ९ P.M. agar कियाः। 2 1. M. afaag | ३ P.M. fafarara । | परथमः aa: | ५ बभसु[:] प्यौवनोदामा गजा चानङ्गः स वभो कान्तया त्रिया ॥५९॥ सतौ संवद्धयामास ate: परया खुदा | श्रथः सन्ननहहस्तस्थो धम्मकामौ महानिव ॥६ ol तस्य काकेन सत्युत्रौ वदधाते भयापहो (सतौ) । श्राय्येस्यारम्भमदतो watyifaa wae ॥६ ci तयोः सत्पु चयो मेध्य श्राक्यराजो रराज सः। मध्यदेश दव amt हिमवत्पारिपाच्योः॥६९॥ ततस्तयोः sMaat: क्रमेण नरेन्द्रखुन्वोः शत विद्ययोख | कामेष्वजख प्रममाद नन्दः सर्व्वाथेसिद्धस्तुः न atts ॥६२॥ स twa fe जोणंमातुरञ्च aay विष्श्नन्‌ जगद नभिन्नमात्तइदयः, | ९ P.M. fafseq | ९५ ९९ सौन्दरनन्दं काव्यम्‌ | HE गतपरमशङ [न] विषयर तिमगमत्‌ जननमरणभयममितमभितो विजिघांखुः ve ४॥ उदगात्‌ श्रपुनभेवे मनः प्रणिधाय स ययौ शयितवराङ्गनादनाख्यः | निशि नुपतिनिलयनात्‌ वनममनकतमनाः सरम दव मयितनलिनात्‌ कलहंसः ॥ ६ ५॥ सौन्दरनन्दे महाकाये राजवणंनो नाम दितौयः aa: | @ala: Aa: | aara: स्मः | तपसे ततः कपिलवस्तु इयगजर यौ घमङलम्‌ | ओमदभयमनुरक्रजनं स fasta fafgaaat वनं ययो ॥१॥ विविधागमांस्तपस्सितांञ्च विविधनियमा श्रयान्‌ सुनोन्‌ प्रच्छ | म विषयदठषारृपणान्‌ श्रनवस्ितं तम इति न्यवत्तेत ॥२॥ ay मोत्तवादिनमराडम्‌ उपश्ममतिं तयोटूकम्‌ | तत्वकृतमतिरुपास्य जहात्रयमप्यमागे इति मागेकोविदः wei a विचारयन्‌ जगति किन्‌ परममिति तन्तमागमम्‌ | निश्चयमनधिगतः परतः परमं चचार तप एव दूष्करम्‌ Isl श्रय नेषमागं दूति वच्छ तदपि fags जहौ तपः | व्याधिरविषयमवगम्य परम्‌ बुभुजे नरान्नमन्टतत्बद्धये iyi म सुवणपोनयुगवाङ्ः खषभगतिरायतेच्तणः | श््षमवनिरुदमभ्यगमत्‌ परमस्य निश्चय विधव भुत्छया ॥ ६॥ उपविश्य तच छृतवृद्धिरचलष्टतिरद्विरा नवत्‌ | मारबलमजयद्‌ यमयो बबधे पद्‌ शिवमदाय्येमव्ययम्‌ ॥७॥ श्रवगम्य तं चः कृतकाय्येमग्डतमनसो दिवौकसः | दंमतुलमगमन्मुदिता fagel तु मारपरिषत्‌ ्चुचतुभे ॥ ८ ॥ सनगा च शुः प्रविचचाल इतवहसखः शिवो ववौ । नेदुरपि च सुरदुन्दुभयः प्रववषे चाम्बधरवजिंतं नभः ॥९॥ ~ १ P. L. M. wire | 2 Pie, qa । २ P.M. प्रियो | cs \ ~ सोन्द्रनन्दं काव्यम्‌ । श्रववुध्य चेव परमायेमजर मनुकम्पया fay: | नित्यमगश्तसुपद भे यितुम्‌ स वरणएसापरिकरामयात्‌ goa ॥१ ०॥ अय धम्मेचक्रम्डतनामि तिमतिसमाधिनेभिमत्‌ । \ तच विनयनियमारम्टषि sat feara परिषद्यवन्तेयत्‌ ॥११॥ दरति दुःखमेतदि यमस्य समुद्‌ यलता प्रवत्तिका । शाज्तिरियमयवसुपाय दति प्रविभागशः परमिदं चतुष्टयम्‌ ॥ २ २॥ अभिधाय च तिपरिवन्तमतुलमनिवत्येष्मुत्तमम्‌ | दाद्‌ श्नियतविकन्यमपि विनिनाय कौ ए्डिनसगो चमादितः॥१३॥ स fe टोषसागरमगाघमु पधिजलमाचिजन्तुकम्‌ | क्रोधमद्‌ भयतर इचपलं प्रततार लोकमपि चाप्यतारयत्‌ ie gil a विनोय काशिषु Tag बह्जनमयो गिरित्र | पिच्यमपि परमकारुणिको नगर ययावनुजिष्टच्या तदा ॥१५॥ विषयात्मकस्य fe जनस्य बड़ वि विधमा गे सेविनः | खय्येसदृ्वपुरण्यदितो विजहार Ga इव गौतमस्तमः ॥१ ६॥ श्रभितस्ततः कपिलवस्तु परमश्रभवास्तृरस्ततम्‌ | व[1]स्तुमतिग्रुचिशिवोपवनम्‌ 3 ees निष्यदतया यथा वनम्‌ | ol अपरिग्रहः स fe am नियतिमतिरात्मनोश्वरः। नैकविधभयकरेषु किमु ana: सदेश tua भिचवस्त॒षु ie cl प्रतिप्रूजया न स Wee न च प्चम्मवन्नयागमत्‌ | निखितमतिरसिचन्दनयोः न जगाम सुखद्‌ःखयोख विक्रियाम्‌ ॥१९॥ ९ P.M अनित्यम्‌ | ३ 1. ॥1, wa P. L. M. lacuna. ` T. >= . & ~ क {८ a v Ng j - a ५, P= yar 9, = ज > Pore ~ 4 ~® J cd ५ « # = ई i, - amas La ‘ _ ४ &@ | ॥ Brita fioSi Se Ne | Al te fa 3.~ / श च ^ $ [ट त यः सग (^ € ई प of „ <^१^८1 भ t it | r , To) ea of NAL i Sim cepa 2a; 5 22-65 FG oF अय पायवः समुपलभ्य सुतसुपगतम्‌ तयागतम्‌ | द्रणंमवज्तुर गानुगतः .सुतद नोत्‌ सुकतयाभिनियेयो ie ०॥ सुगतस्तया गतमपेच्छ.नरपतिमघौरमानमतया । ्रेषमपि जनमश्रमुखम्‌ विनिनोषयां गगनमुत्‌पपात इह Reh स विचक्रमे दिवि yata पुनरूपविवेश afeara | निश्चलमतिः fanfay: पुन बैडधाभवत्‌ युनरग्त्‌ तथेकधा ॥२२॥ सलिले faatfaa चचार जलमिव विवेश मेदिनोम्‌ | मेघ इव दिवि व[वाषं पुनः पुनरुज्वलन्नव दवोदितो रविः॥२३॥ यु गपज््वलन्‌ ज्वलनवच WAY मेघवत्‌ | तप्तकनकसदृ MAINA स वभौ प्रदौप्त Ta सन्ध्यया घनः ॥२४। तमुदौच््य हेममणिजालवलयिन मिवो त्थतं ध्वजम्‌ | प्रोतिमगमद्‌तुलां नृपतिः जनता नताञ्च बह्कमानमभ्ययुः ॥२५॥ अथ भाजनोङतमवेच्य मनुजपतिश्टद्धिसम्पदा | पौरजनमपि च तत्‌ प्रसवेन निजगाद धम्मैविनयं विनायकः ie el नृपतिस्ततः प्रथममाप फलमगटतघम्मेसिद्धयोः | धम््मतुलमधिगम्यसुनेः मुनये ननाम स यतो गुराविव ye Sl बहवः प्रसन्नमनसोऽय जननमरणा्तिंभरव शाक्यतनयदषभाः कृतिनो Sal दवानलभयात्‌ प्रवत्रजुः WR TI fassy येपि न शटहाणि तनयपिहमाचपेचया | तेऽपि निथमविधिमामरणात्‌ sey युक्रमनसख् दधिरे yee i १९ P.M. सुगत°। Re सोन्द्रनन्द्‌ं काव्यम्‌ | न जिहिस amafa जन्तुमममि परवधोपजोवनः | किं वत विपुलगणः कुलजः सदयः सदा किमु सुनेरुपामया ॥२५॥ अृगोद्यमः Hasty परपरिभवास्होऽपि सन्‌ | नान्यधनमपजदहार तथा भुजगा दिवान्यविभवात्‌ (विव्ये le १॥ विभवाल्ितोऽपि तरणणेऽपि विषयुचपल द्ियोऽपि न्‌) नेव च परयुवतौर गमत्‌ Lat ला९ ददनतोप्यमन्यत ॥ रे २॥ अनृतं जगाद नच कञ्चित्‌ ऋतम पि anew नाप्रियम्‌ | aaa न जगावदितम्‌ दितमप्यवाच न च UAT यत्‌॥? ३॥ मनसा ललोभ न च जातु परवसुषु बद्धमानमःः | कामसुखमसुखलतो विग्डशन्‌ विजहार Sa TI Aa SSAA: esi न परस्य कञ्चित्‌ भ्रपघातमपि च मणो व्यचिन्तयत्‌ | माद पिटसुतसुदत्सदृशं म azn तच हि परस्परं जनः॥३५॥ नियतम्‌ भविष्यति awa भवदपि च श्तमष्ययो। कम्मे फलमपिच लोकगतिनिंयतेति देनमवाप साधु We él इति कम्मण enfada परमक्कुशलेन श्रिणा। afafa भियिलगुणेऽपि युगे विजहार aa सुनिसंश्रयान्जनः ॥ 2 ol) न च तच कञ्चिदुपपत्तिसुखमभिललाष aad: | सबव्वेमशिवमवगम्य भवम्‌ भवसच्याय वदते न जन््रने ॥३८॥ १ PyM. PAL. M. परमद्िता T 2 P. L. M. weataa: | ढतौ यः AI: | 22 अकथकयाग्टरह्िन एव परमपरिष्द़्दृष्टयः। स्रोतसि fe asfat aeat रजसस्तनुत्वमपि चक्रिरे परे*॥२९॥ वदतेऽच योऽपि विषमेषु विभवमदृ शरेषु कश्चन | त्यागविनयनियमाभिरतो विजहार सोऽपि न चचाल सत्पयान्‌ ॥४०। श्रपि च खतोऽपि परतोऽपि न भयमभवत्‌ न देवतः | तच च सुखसुभिचगुणेः Hey: प्रजाः कतयुगे राज्ञो मनो रिव ॥४१॥ दति मुदितमनामयन्निरापत्कुरुरुपुरुपुरो पमं पुर तत्‌ ्रभवभयदेशरिके महष विहरति तच शिवाय वौतराग दति ven सोन्दरनन्दे महाकाव्ये तथागतवणेनो नाम दतौयः Ba: ॥ २॥ २, P.M. खोतसिद्धौस ततरे वद्ृवोरजसत्वतमपि चक्रिरे प्ररे RR, सौन्द्रगन्द्‌ं TAF | चतुथः सगेः । मुनौ ब्रुवाणेऽपि तु तत्र waa धम्मं प्रति ज्ञातिषु चादृतेषु | प्रासादसस्यो मदनेककाय्यैः प्रियाषदायो विजहार नन्दः ॥१॥ स॒ चक्रवाक्येव fe aman: तया समेतः प्रियया प्रियाः | नाचिन्तयत्‌ वैश्रमणम्‌ न शक्रम्‌ तत्‌ष्थानहेतोः BA एव धम्मैः WRN aay च रूपेण च सुन्दरौोति स्तम्भेन गव्व॑ण च मानिनोति। दौष्या च मानेन च भामिनोति यासौ वभाषे चिविधेन नाना nai सा हासदहसा नयनदिरेफा पौनस्तनाभ्यनतपदमकोषा | श्रयो वभासे wautfeda स्त्रौपद्धिनो नन्ददिवाकरेण ॥४॥ रूपेण चात्यन्तमनो हरेण रूपानुरूपेण च चेष्टितेन । मनुव्यलोके fe तदा awa सखा सुन्दरो स्तो पुरुषेषु नन्दः ॥५॥ खा देवता नन्दनचारिणोव कुलस्य नान्दोजननश नन्दः | aaa मर््त्याननुपेत्य देवान्‌ ख्ष्टावश्चलामिव waurar ied तां खुन्दरों चेत्‌ न लभेत नन्दः सावा निषेवेत नतं नतभूः । ae ya तत्‌ विकलं न शोभेतान्योन्यद्धो नाविव राचिचनद्रौ ॥७॥ कन्दपेरत्यो रिव Baa प्रमोदनान्द्यो रिव नोडग्तम्‌ | प्रहषेतुश्चोरिव पाचभ्वतम्‌ इन्दं aula wena ॥८॥ परस्परो दोचणएतत्पराच्चं परस्पर ॒व्याइतसक्तचित्तम्‌ | परष्यराङरेषदताङ्गरागम्‌ परस्पर aya जद्दार ॥९॥ भावानुरक्तौ गिरिनिद्यरखौ तौ किन्नरौकिपुरुषाविवोभौ | चिक्रौडतुखापि विरेजतुञ्च रूपथियान्योन्यमिवाकिपन्तौ 12 ०॥ Aqua: Ga: | २दे श्रन्योन्यसरा ग विबद्धनेन AZAR AAAS | AAA agate तेन, सलोलमन्योन्यममोमदरच ii? !॥ विश्वषयामास ततः भरि(पोयां स सिषे विषुस्तां न ग्टजावदाथैम्‌ | खेनेव रूपेण faafear fe विग्डषणानामपि wad सा॥१९॥ दत्वाय सा दपेणमस्य स्ते ममाग्रतो UTA तावदेनम्‌ | विग्रेषक यावद्‌ हं RUM AMI कान्तं सच तं वभार ॥१२॥ भन्तेस्ततः wy निरूप्यमाणा विग्रेषकं भासि९ चकार तादृक्‌ | निश्वासवातेन च दपेणस्य चिकित्सयित्वा निजघान नन्दः ue Bil सा तन्न, चेष्टाललितेन भन्ते: शरान चान्तमेनसा? जास | बर ष्टा किल नाम तस्मे ललाटजिद्यां भृकुटिं चकार ॥१५॥ चिप कर्णीत्पलमस्य चांसे करेण स्येन मदालसेन | पतराङ्कलिं चाद्धंनिमौलिताच्ं vase तामेव विनिदूधाव ॥१६॥ ततञ्चलनूषुरयन्तिताभ्याम्‌ नखप्रभोद्धा सितराङ्कुलिभ्याम्‌ | पद्भयां प्रियाया नलिनोपमाभ्याम्‌ मूड भयान्नाम ननाम नन्दः ॥१७॥ स समुक्रपुष्योग्मिषितेन agi ततः प्रियायाः feaaq वभासे । सुवणवेद्यां अ्रनिलावभद्मः पुष्यातिभारादिव नागदक्तः ॥१८॥ सा तं स्तनोदत्तितहारयष्टिरुत्यापयामास निपोद्य दोर््याम्‌ | कथं कतोसोति जहास We: सुखेन सातचोकतकुण्डलेन Ve | १ P M. तर्थ॑बलेदतेन | 2 P. M. aratfafa, not in P. L. M. T. 3 P.M. साध्येन चातुमेनसा | | २४ सौन्द्रनन्द्‌ं काव्यम्‌ । पत्य्ततो द पेणसक्तपाणेः मुङ्सुङरव॑त्रमनेचमाणा । तमालपच्राद्रेतले कपोले समाधयामाम विशेषकं तत्‌ ie ०॥ तस्या सुखं तत्‌ सतमालपच्नम्‌ ताम्राधरोष्टम्‌ चिक्रुरायताच्म्‌ | रक्राधिकाग्रम्‌ पतितद्िरेफम्‌ मगेवलं पद्ममिवावभासे ie yl नन्दस्ततो दपेणमाद्रेण Fava तदा ae ५, विशेषकावेच्चएकेकराच्तो लडत्‌ प्रियाया वदनं ददश ॥२२॥ ततङ्गण्डला दस्तविगेषकान्तं कारण्डवक्तिष्टमिवार विन्दम्‌ | नन्दः प्रियाया सुखमोक्तमाणो wa: प्रियानन्दकरो वश्व ie al विमानकनर्प a विमानगमं ततस्तया चेव ननन्द नन्दः | तथा गतश्चागतभेक्कालो Hae तस्य प्रविवेश्र बे Ue si saga fryway तस्यो भ्वातुःेडेऽन्यस्य we यथेव | तस््मादथो प्रवयजनप्रमादात्‌ भिक्लामलेन्धरेव पुनजंगाम ॥२५॥ काचित्‌ पिपेषान््विलेपनं fe वासोङ्गना कावित्‌ sarees | ्रयोजयत्‌ खानविधिं तथान्या जयन्धुरन्याः BTA: BAZ ॥२ ९॥ तस्मिन्‌ हे भन्तुरतश्चरन्यः क्रौडानुरूपं लडितं नियोगम्‌ । काचिन्न qg cea: बुद्धस्य वेषा नियतं सनौषा ile ol काचित्‌ खिता तत्र तु eee गवाचपक्ते प्रणिधाय चचुः | विनिष्मतन्तं सुगतं eeu पयोदगर्भादिव दौप्रमकम्‌ ॥२८॥ सा गौरवं तच्र विचाय्ये भन्तैः खया च भत्याहंतयाहेतश्च | नन्दस्य तस्थौ पुरतो विवचुः तदाज्ञया चेति agra ॥२९॥ श्रनुग्रहायास्य जनस्य WS YRS नो भगवान्‌ प्रविष्टः | भिच्ामलन्धा गिरमासनं वा शून्यादरण्यादिव याति ग्यः Ne ol चतुर्थः aa: | २५ Fa महषः स ग्टदप्रवेशं सत्कार होनञ्च पुनः प्रयाणम्‌ | चचाल चिचाभरणाम्बरखग्‌ कन्ण्द्रुमो धृत द्वानिलेन '३१॥ छत्वाज्ञलिं qefa पद्मकल्य ततः स कान्तां गमनं ययाचे | av गमिय्यामि गरौ प्रणामम्‌ मामभ्यनुक्ञातुमिहाहंसौति ॥ २ २॥ सा वेपमाना परिमखजे तं शालं लता वातममौरितेव | ददश चाश्रुतलोलनेच्रा Aes निश्वस्य वचोऽभ्युवाच ie ai नाहं यियासो गरुद शेनार्थ॑म्‌ श्रहामि ata तव धम्मपौड़ाम्‌! । गच्छाय्यैपुैडि च गप्रमेव विशेषको यावदयं न We: Ne Bll स चत्‌ भवेस्वम्‌ खल्‌ dE दण्डं महान्तम्‌ नचि वानि ह, मु ङ्संह्स्ां शयितम्‌ कुचाभ्याम्‌ विनयम्‌ च न चालयेयम्‌ ॥२५॥ अयाप्यलोनाग्वानविरगेषका ध > | त्वरितम्‌ ततः त्राम्‌ | निपौडयिय्यामि सुजदयेन (विष्णा िलेपनेन Neel दत्येवसुक्तश्च निपौडितश्च तया स वेण खनया sma!) ' ui एवं करिष्यामि विमुञ्च चण्डि यावद्गृरुदूरगतो नमे a: 2 21 ततस्तनोद्‌ वन्तितचन्दनाभ्याम्‌ सुक्तो सुजाभ्याम्‌ न A मानसेन | fagra वेषम्‌ मदनानुरूपम्‌ तत्कालयोग्यम्‌ म वपुवभार॥8८॥ सा तं प्रयान्तम्‌ रमण प्रदध्यौ प्रध्यानशयून्यस्यितनिश्चलात्तो | स्थितोचकर्णा व्यपविद्धश्रष्या भ्रान्त aa भ्रान्तमुखो श्टमोव tie ci दिदुरयाकिघ्तमना सुनेस्त॒ नन्दः प्रयाणे प्रति तलरे च | विरत्तदृष्टिश्च शनेययौ ताम्‌ ada पश्यन्‌ स लडत्करेणम्‌ ॥४ ०॥ $$ ९ P. L. M. धम्मयाचनां | < सोन्दरनन्द्‌ं काव्यम्‌ | mined पौनपयोधरोखरूम्‌ स सुन्दरौ रुद्रौ faarz: | कारेण पश्यन्‌ न ततपे नन्दः पिवननिवेकेन जलं करेण ॥४१॥ तं गौरवं बृद्धगतम्‌ चकषं भार्यानुरागः पुनरा चकं | vist यात्‌ जापि. थ न तस्यौ ace fea राजहंसः 118 Ril WE ऋयगत॒ञ्च तस्या हख्योन्ततश्चावततार ATA | श्रुत्वा ततो नूपुर निखनं स पुनः ललम्बे दये wWela: iy zl स कामरागेण निग्ट्द्यमाणणे घन्मानुरागेण च FWA: | जगाम दुःखेन विवत्येमानः 9a: प्रतिखोत इवापगायाः ॥४४॥ ततः क्रमैर्दौधेतमेः प्रचक्रमे कथं नु यातो न गुरूभेवेदिति | ade तां चेव विगेषकप्रियां कथं प्रियामाद्र विशेषकामिति ॥४१५॥ श्रय स पयि eam सुक्तमानं पिढनगरेपि तथा गताभिमानम्‌ | द ्रवलमभितो विलम्बमानम्‌ ष्वजमनुयान इवेन््रमच्छोमानम्‌ ॥४९॥ सोन्दरनन्दे महाकाये भार्य्यायाचितको नाम चतुथेः सगे: ॥ 8 ॥ पञ्चमः सगेः। २७ पञ्चमः सगेः | ञ्रयावलीर्य्याश्ररयदिपेभ्यः शाक्या यथाखद्धिः गदो तवेषा | Awe व्यवहारिण्ख महामुनौ भक्तिवश्रात्‌ weg: ॥१॥ केचित्‌ प्रणम्या लु ययुमुहन्तेम्‌ केचित्‌ प्रणम्याथैवगेन जगुः । केचित्‌ खेष्वावभथेषु तस्यः छलाच्नलगन्‌ वो चणतत्पराचाः ॥२॥ बद्धस्तुतस्तच नरेन्रमागं खोतो महत्‌ भक्तिमतो जनस्य | जगाम दुःखेन विगाहमानो जलागमे सोत दवापग{]याः ai श्रयो aefg: पयि सम्यतद्धिः सन्पृज्यमानाय तथागताय | कन्त प्रणामं न श्रशाक नन्दस्तेनाभिरेमे तु [CAT ar ॥४॥ खञ्चावसङ्गम्‌ पयि निभुंमुचुः भक्ते जनस्छान्यमतेञ्च रन्‌ | aay गेहाभिमुखं जिषटचन्‌ मागं ततोऽन्यं सुगतः प्रपेदे uu ततो विविक्रञ्च विविक्रचेताः सन््रागंवित्‌ मागेमभिप्रतस्ये | गलायतश्चाश्यतमाय तसै नान्दौविसुक्ताय ननाम नन्दः tet भरनेत्रैजन्नेव स गौरवेण पटाटरतां णो विनताद्धकायः | रधो निबद्धाञ्नलिरूडनेचः सगद्गदम्‌ वाक्यमिदं वभाषे ॥७॥ AMISH भगवन्तमन्तःपरविष्टमश्रौषमनुयदाय | ्रतस्वरावानहमभ्येपेतो Zee Bala)’ महइतोभ्यद्छयन्‌ ॥८॥ तत्‌ साधु साधुप्रिय मभ्मियायेम्‌ aay भिचृत्तम भेचकालः | gat fe मध्यं नभसो यियासु: are प्रतिस्मारयतौव aa tcl १ P.M. afs | २ P.M. aaragat, P. L. M. कच्छामदहतः | alexa काव्यम्‌ । (268 Taga: प्रणयेन तेन स्तेहाभिमानोन्मुखलो चनेन | argefafan सुगतश्चकार नाहार 'छत्यं स यथा fade ।१ ०॥ ततः स Bal मुनये प्रणामं wena मति चकार | श्नुग्रहाथे सुगतस्तु तसै पाच ददौ पुष्करपचनेचः ॥११॥ ततः सख लोके ददतः फलाय पाचस्य तस्याप्रतिमस्य waa | जग्राह चापग्रहणच्तमाभ्यां पद्मोपमाभ्याम्‌ प्रयतः कर।ग्याम्‌ ॥१२॥ पराद्चन्तन्यमनस्कमारात्‌ विज्ञाय नन्दः सुगतं गताम्‌ | चस्तस्थपाचोऽपि गहं यियासु: ससार मार्गात्‌ सु निमौक्माणएः॥९.२॥ भार्य्यानुरागेण Yer we स पाच neturfu यियासुरेव। विमोहयामास् सु निस्ततस्तं रथ्यामुखस्यावरणेन तस्य ¦ १ ४॥ निश्ना(ची)चवोजं? fe ददश तस्य्‌ ज्ञान छद्‌ (:) केश्ररजश्च तोत्रम्‌ क्त गाक्‌लान्‌ [तान्‌] विषयान्‌ स तञ्च नन्द यतस्त सुनिराचकषं।१५॥ सक्ते ्रपच्ो दिविधश्च दृष्टः तया दिकल्यो व्यवद्‌ानपक्ः | आत्माश्रयो हेतुवलाधिकस्य वाद्याश्रयः प्रत्यय गौरवस्य ik ६॥ श्रयन्नतो डेतुवलाधिकस्त॒ निमुच्यते घट्टितमाच va । यनेन तु प्रत्ययनेयबुद्धिः विमोच्माप्नोति पराश्रयेण ॥१९ on नन्दः स च प्रत्ययनेयचेतारं यं शिरिये तन्मयतामवाप। यस्मादिमं तच चकार oa तत्‌स्तेहपचान्‌ मुनिरुन्निरह षेन ne ch # म —— ———_=— > ~ --- ~ ~ -- ~ ~~~ 2 P.M. कारं बाहार, 1. L. M. कालन्मह्ार | र P.M, fata | 3 P.M. प्रत्ययने प्रचेता 1. पञ्चमः सगः | २९ नन्दस्त॒ Gea विचेष्टमानः 7नेरगत्या गुरुमन्गच्छत्‌ | भार्ययामुखं Teasers विचिन्तयन्नाद्र विशेषकं तत्‌ ॥१९८॥ ततो मुनिस्तम्‌ प्रियमाल्यदारम्‌ वमन्तमासेन छताभिद्ारम्‌ | निनाय भग्रप्रमदा विद्धारं विद्याविद्ाराभिमतं विहारम्‌ ॥२०॥ दौनं महा[का]रुणिकम्ततस्तम्‌ दृष्टा सुहन्तं करुणायमानः | करेण चक्राङतलेन als पस्पशे Va उवाच चेनम्‌ tie १॥ यावन्न दिखस्‌ समुपैति कालः शमाय तावद्‌ कुरू सोम्य वृद्धिम्‌ | सर्वावस्था खिह anaes सरव्वांभिसारेण निदन्ति Bw Ne eh साधारणात्‌ खभ्रनिभादसारात्‌ लोल मनः कामसुखान्नियच्छ | दैरिवाग्ेः पवनेरितस्य लोकस्य कामेन fe efaciea ne a श्रद्धा धनं Bead धनेभ्यः प्रज्ञारमस्तृ्षिकरो रसेभ्यः | प्रघानमध्यात्मखखं सुखेभ्योऽविद्यारतिः द्‌ःखतमा रतिभ्यः॥२४॥ हितस्य वक्ता प्रवरः सद्यो. धराय खेदो गुणवान्‌ Baw: | ज्ञानाय इत्यम्‌ परमं eNO? िवानायुपमन दास्यम्‌ ॥२५॥ तन्निश्चितं भक्तमश्टजियुक्रम्‌ परेव्वनायत्तमहाय्यैमन्येः । ` नित्यं fra शान्तिखुषं atta किमिद्धिया्यायेमनयमूद़ा ie el जरा समा AAA प्रजानाम्‌ BY: समो नास्ति जगत्यनयंः | गत्योः समं नास्ति भयं एयिव्यां waws खल्वव शन सेव्यम्‌ Ne ol सेहेन afga समोऽस्ति पाशः खोतो न दष्एासममस्ति दारि रागा्चिना नास्ति ममस्तथाश्चिस्त्चेत्‌ चय नास्ति खुखं च तेऽस्ति ॥२८॥ अवश्यभावौ प्रियविप्रयोगः तस्माच्च शोकः नियतं निषेव्यः | शोकेन चोन्मादमुपेयिवांसो राजषैयोन्येऽप्यवश्रा विचेलेः ॥२९॥ २० सोन्दरनन्द्‌ं काच्यम्‌ | प्रज्ञामयं ay वधान तस्मात्‌ safe’ निघ्नस्य fe शोकवाणणः। महच्च दग्धं भवकचजालं संधुचयाल्पा प्रिमिवात्मतेजः ॥ रे ०॥ यथौ षधेरस्तगतिः स hr न्‌ दश्यते कञ्चन पन्नगेन | SGP? BY ८/८ = तथानपेच्छयो जितलोकमो दां न दश्यते शो कभुजङ्गमेन ॥ २ १॥ area योगं परिगम्य तत्वं न चासमागच्छति wee | ्रावद्ध वर्मा सुधनुः Barat जिगोषया ge Tareas! te २॥ दत्येवमुक्तः स तथागतेन Vay ग्दतेष्वनु कम्पकेन । ष्टं गिरान्तदैदयेन मोद स्तयेति नन्द्‌:) सुगतं वभाषे ॥३ ali त्रय प्रमादाच्च तसुल्निहोषेन्‌ मलागमच्येव च पाचश्चूतम्‌ । ्रराजयानन्द श्रमाय नन्दं TEANGA मेचमना Hele: ॥ रे yi नन्दं ततोन्तमनसा रुदन्तम्‌ णोति वेदे हसुनिजेगाद | ्रनेस्ततस्तम्‌ समुपेत्य नन्दो न प्रतरजिव्याम्यहमित्यगाच is ५॥ श्वाय नन्दस्य मनोषितं तत्‌ बुद्धाय वेदेहमुनि।] शशंस | मंश्रत्य तस्मादपि तस्य भावम्‌ महामु निनेन्दसुवाच भ्यः । २ ६॥ aaa प्रव्रजिते faa lab निष चास्मान्‌ | ज्ञालोख ger व्रतिनो गटदस्थान्‌ संविन्न विततेऽचि न वास्ति चेतः ।२७॥ usage विदिता न नूनम्‌ वनानि यें fufafat eae: | fata कामान्‌ उपश्ान्तिकामाः कासेषु नैवं कपणेषु मक्ताः ॥२८॥ श्यः समालोक्य Wsy दोषान्‌ निशा नुत च Wa | नेवाल्ति ain, मतिरालयं ते देशं gatifta सोपसगम्‌ ॥ ९॥ -- --- --~~~~--~~--~---~---- -- ~~~ १ Both MSS. नेष्यान्ति | पञ्चमः सगेः | २१ संसार कान्तारपरायणस्य शिवे कथं ते पथि नाररुचा | श्रारोप्यमाणएस्य तमेव मागें भ्रष्टस्य सार्यादिव साधिंकस्य ॥ ४ ०॥ यः सव्वतो बेन दद्यमाने nata मोहात्‌ न ततो व्यपेयात्‌ | कालाश्िना व्याधिजराग्रिखेन लोके प्रदीप्ते, स भवेत्‌ मरम: ib | ॥ AMAA यया वधाय मन्तो हसेच प्रलपेच वध्यः | wat तया तिष्ठति पा ग्रस्ते शोच्यः प्रमाद्यन्‌ विपरो तचेताः ॥४२॥ यदा नरेन्द्राश्च कुटुग्बिनश्च विदाय बन्धञ्च परिग्रहां | ययुश्च यास्यन्ति च यान्ति चेव प्रियेष्वनित्येषु कुतोऽलुरोघः ॥४३॥ किञ्चिन्न पश्यामि रतस्य यत्र तदन्यभावेन भवेन्न दुःखम्‌ | तस्मात्‌ क्चिन्न aad vata: यदि चमस्तदिगमान्न शोकः ।४४॥ तत्‌ सौम्य लोलं परिगम्य लोकं मायोपमं चिन्तमिवन्रजालम्‌ | प्रियाभिधानं त्यज (तो)मोहजालं कन्त afad यदि दुःखजालम्‌ ॥ । ४५॥ aul] हितोद्‌कंमनिष्टमन्नम्‌ न खाद्‌ यत्छाद हितानुबद्धम्‌ | यस्माद्‌हं(न)लां विनियोजयामि भिवे wet aaifa विम्रियेऽपि ॥ - ४ ६॥ बालस्य धातो विनिग्ण्ह्य लोष्रम्‌ ययो दूरत्यात्मपुरप्रविष्टम्‌ | तथोज्निहोषुः खल्‌ Wane away परुषं हिताय ॥४७॥ अनिष्टमप्यौषधमातुराय ददाति aay यथा, निगद्य | तदन््रयोक्तम्‌ प्रतिकरूलमेतत्‌ तुभ्यम्‌ दितोदकंमनुग्रहाय ॥४८॥ --- -- - ` म - ९ Both P. L. M. and P. M. प्रदौपे स 7, aR सोन्दरनन्द्‌ं काच्यम्‌ | तद्यावदेव च्णसन्निपातो न श्टत्युरागच्छति यावदेव | यावद्यो योगविधौ way बुद्धं ge अयसि तावदेव ॥४९॥ द त्येवसुक्तः स विनायकेन हितैषिणा कारुणिकेन नन्दः | कर्तास्मि सव्वं भगवन्‌ वचस्ते तया यथाज्ञापवसोत्युवाच ॥५ ०॥ श्रादाय वैदेहमुनिस्ततस्तम्‌ निनाय fam विचेष्टमानम्‌ | योज यच्वाश्रपरिक्चताच्च केशभिय कंचनिभस्य मूड: iy vii + अथो age मुखं सवाष्यम्‌ प्रवास्यमानेषु ग्िरोर्देषु | वक्राग्रनाल नलिनं तडागे वषादकक्ि्नमिवावभासे ॥५ २॥ नन्दस्ततः तर्कषायविविक्तवासा- चिन्तावशो नवग्टहोत ८ भूकर ) Abend Gen ATK fread A + Bathe» Hx Orhan „3.८ He. em Le : a fp ग at | & ८ x \ oA \ RR ५ WB: aM: | 38 षष्ठः सगेः। ततौ इते waft गोरवेण Wal इतायामरतौ कृतायां | i aaa हम्यापरि वन्ेमाना न सुन्दरौ सेव तदा वभासे॥ | सा भन्तेरभ्यागमनप्रतोक्ता गवाक्तमाक्रम्य पयोधराभ्याम्‌ | | 2 दारोन्यलो हमरयेतला्नलम्बे सुखेन ^तिय्येङ्तङ्ुण्डलेन ie विलम्बदहारा चलयोक्लका सा तस्माद्‌ विमानादिनता चकाश। तपःच्यात्‌ BATA ata च्युतः विमानात्‌ प्रियमोकरमाणएा ian सा खेदमंखिन्नललाटकेन निश्वासनिष्यौ तवि़ेषकेण | चिन्ताचलारेण सुखेन तस्थौ भर््तारमन्यच विशङ्कमाना ॥४॥ ततश्चिरस्थानपरिभश्रमेण fea "करज | तिथ्येक्च शिश्ये प्रविकरौणेहारा Sus ste free! ॥५॥ Bw काचित्‌ प्रमदा ब्र तां दुःखितां द्रष्टुमनोष्माना। | (3, ' , ासादसोपानतलप्रणादं चकार Ut सहसा रुदन्तो El "€ तस्याञ्च सोपानतलप्रणाद्‌ं Jaa gw पुनरत्यपात | Nal wana च संजदषं प्रियोपयान परिश्रङ्माना ey सा अासयन्तौ वलभौ पुटस्यान्‌ पारावतान्‌ नूएुरनिःखनेन । सो पानकं प्रससार हर्षात्‌ भ्रष्टं द्‌कूलान्तमचिन्तयन्तो ॥८॥ तामङ्गनां प्रच्य च विप्रलब्धा निश्वस्य wa: शयनं प्रपेदे | विवणेवक्का न रराज uy विवणेचन्दरव हिमागमे at eu सा दुःखिता भन्तरदगेनेन कामेन कोपेन च दद्यमाना | Sal करे वक्तमयोपविष्टा चिन्तानदौ शोकजलां ततार yon / १ P.M. निखेन्नत° । 2 P.M. खता | 3 २४ सौन्दरनन्दं काव्यम्‌ | तस्या मुख पदमसपन्नश्रतम्‌ wet सितं पक्चवरागताबरे । iv द्वायामयस्यास्चसि THA वभो नतं पद्ममिवोप्रिष्टात्‌ ॥१९१॥ ध at" =) f C {sn AY a, a ee स्तोसखभावेन विचिन्त्य तन्तत्‌ geeeetndigetdl प्त्यौ | ए ta < धाभि त्तम्‌ विन्दमाना सकरप्य तत्तत्‌ विललाप तत्तत्‌ ॥१ RI + 1. [1 ४४ ar 4 एशा्यन्‌श्वान्‌विभेषकायां त्योति ङा मयि at प्रतिज्ञां । कस्मान्नु हेतोदं चितप्रतिज्ञः सोद्य प्रियो मे वितथप्रतिन्ञः ॥१२॥ च्राय्येस्य साधोः RUTH मन्नित्यभो रोर तिद चिएस्य | कुतो विकारोयमश्वुतपूव्वेः सखेनापरागेण ममापचारात्‌ ॥१४॥ ` रतिप्रियस्य प्रियवन्तिनो मे प्रियस्य नूनं इदयं विरक्तम्‌ | रो यदि तस्य हि स्यात्‌ मचिन्तरक्तौ न सनागतः' TAU yl रूपेण भावेन न च यत्‌ विशिष्टा प्रियेण दृष्टा नियत ततोऽन्या | तथा हि कला मयि मोघसान्ं लग्नां aay मामगमत्‌ विहाय ॥\६॥ भक्तिं स बुद्ध प्रति वामवोचत्‌ तस्य प्रयातु, मयि सोऽपदेशः। c सुनुमसादो यदि तस्य हिस्यात्‌ र्यो रिवोयाद वी यात्‌॥१७॥ Gat "ह £ a ते खाय. माद्‌ भरमनन्यचित्तो ` विश्धषयन्या मम धारयित्वा | विभक्तिं सोऽन्यस्य जनस्य तच्चेत्‌ नमोस्तु तस्त चलसो दद्‌ाय ॥ २ ८॥ नेच्छन्ति याः शोकमवापुमेवंर श्रद्धातुमहंन्ति न ता नराणाम्‌ | कर चानुटत्तिमयि साख yes त्यागः क चायं जनवत्‌ चेन ॥१९॥ दू्येवमादि म्रियविप्रयुक्ता म्रियेऽन्यदाश्ड् च खा जगाद | सग्भरान्तमारुद्य च तत्‌ विमानं सा स्रौ सवाण्या गिरमिन्युवाच ॥२०॥ १ P.M. न समागतः स्यात। र P.M. लेवारं P. 1. M. lacuna 1. ३ 1. [.. M. रतम्‌ । qe: qa: | zy gata तावत्‌ प्रियदशेनोऽपि सौभाग्भाग्याभिजनानज्ितोऽपि | यस्वा प्रियो anata कदा चित्‌ ran यास्यसि कातरासि।॥२९॥ मा खामिनम्‌ खाभिनि दोषमागाः faa प्रियां प्रियकारिणं तम्‌ | न म aaa प्रमद्‌ामवेति QUA दव WHITH: We MI (म तु ay गहवासमौ एन्‌ जिजौ विषुस्लत्प रितो षडेतोः | 6 ara किलार्ेण तथागतेन प्रत्राजितो नेचजलाद्रंवक्तः NR 31 Beat ततो भत्तेरि तां nef सवेपथुः सा सहमोत्पपात। । (> गह्य बाह विरुराव we: ददौव[{ ]दग्धाभिदता करेण: ॥९४॥ ' सा रोदनारोषितरक्रदृष्ठिः सन्तापसच्तोभितगाचयष्टिः | 7 पपात भोर्णाक्लहारयष्टिः फलातिभारादिव Baars: ॥२५॥ | सा पद्मरामं वमनं वसाना पद्मानना पद्मदलायताक्तौ | ९ पद्मा विपद्मा पतिताचलाच्ौ mute [प]द्मखगिवातपेन ie et | संचिन्तय संचिन्य quig wc: ete fawgre तताम चेव | fares निहिता प्रको(तो ष्ठ aa कराग्रे च fafagura ॥२७॥ न श्रूषणे[ण)]ऽयौ मम स्प्रतौति सा fea चिकच्ेप विश्डूषणानि। Iw निश्धैषणा सा पतिता चकाशे विश्रोणेपुष्यस्तवका लतेव ॥२८॥ va: प्रियेणायमश्डत्‌ ममेति wat दपंणमा लि लिङ्ग | यन्ना विन्यस्ततमालपचौ WI ष्टं प्रममाजे गण्डो NR सा चक्रवाकौव श्रां चुकूज श्येनाग्रपचद्तत चक्रवाका । | > विख्द्धंमानेव विमान्यः पारावतः क्रूजनलो लकण्ठेः ॥ २ ०॥ विवििचग्डदास्तरणेऽपि gat वैदूययैवज्रपरतिमण्डितेऽपि | १ P.M. नाभ्यद्[र|त्‌ | | | |? , ३६ सौन्द्रनन्दं क।व्यम्‌ | रुक्याङ्गपाद शयने महाह न wy लेभे परि चष्टमाना ia Ui aga भन्ते विश्षणानि वासांसि वोणाप्रश्लोख डाः | तमो विवेग्राभिननाद We: way च deat] ।३२॥ सा सुन्दरो श्रासचलोदरोौ fe वज्ा्िसभिन्नदरोग॒हेव | श्रो काग्रिनान्तददि दद्यमाना विभरान्तचित्तेव तदा बश्ूव ।३३२॥ रुरोद vat विरुराव जग्लौ वभ्राम तस्यौ विललाप oat | चकार रोषं विचकार मास्यं way वन्नं विचकषं वस्त्रम्‌ ॥२ st तां areal प्रसभं रुदन्तौ संश्रत्य नाय्येः पर माभितत्ताः | WANS विमानं चासेन किन्नय्ये दूवाद्धिष्ष्टम्‌ ॥२१५॥ argu ताः क्रिन्नविषष्छवक्ता atm ofa दवाद्रेपदयाः | स्थानानुरूपेण ययाभिमानं fafafat तामनुद दयमानाः । २ ६॥ ताभिदेता दमयैतल्ेऽदङ्गनाभिः चिन्तातनुः सा सुतनुवेभासे | शतच्नृदाभिः परिवेष्टितेव ग्रशाङःलेखा शर दशभ्रमध्ये । ३ ७॥ या तच तासां वचसोपपन्ना मान्या च तस्या वयसाधिका च। सा प्रष्टतस्तां a’ समालिलिङ्ग ्रग्टज्य arate वचांस्युवाच ue ०॥ राजषिंबध्वा | तथाङ्किरा रागपरोतचेताः सरखतो[] ब्रह्मसुतः सिषेवे | सारसखतो यत्र सुतोऽस्य जनने नष्टस्य वेदस्य पुनःप्वक्ता ie vi तथा नुप दि लिपस्यं य(जोज्ञे anfeat काश्यप mare: | श्रुचं Relat खवदात्मतेजः चिक्ठेप sgl’ असितो यतोऽग्त्‌ een तयाङ्गदोऽन्त[ परोऽपि गला कामाभिग्रतो यसुनामगच्छत्‌ | . धोमत्तर यच THAT स सारङ्गजुष्टं जनयाम्ब्व ॥२ २॥ fama शान्तां नरदेवकन्यां वनेऽपि शान्तेऽपि च वत्तेमानः। चचाल धैर्य्यात्‌ yas awe” Tel महौ कम्प Talay ॥ ३ ४॥ ब्रह्म विंभावायेमपास्य राज्यं भेजे वनं यो विषयेष्वनाखः | स गाधिजश्चापदतो ताच्या समा द गेकं* दिवसं विवेद isa तयैव कन्दपेशराभिष्टष्टो रम्भां प्रति स्यलभिरा gas | यः कामरोषात्मतयानपेक्त(ः] WITT तामप्रतिखुद्यमानः ॥२ ६॥ प्रमत्वरायां च र्र्‌ sian ^, ATR शिवाया । संदश्य संदृश्य जघान सब्वन्द्ियःप्न रोषेण तपो Ws ॥२७॥ १ P.M. यस्यासुघवे | 2 P. L. M. lacuna +, ४. वष्सवर्था | ९ P.M. वहि T. 8 P.M. dai न्मुनि stags: P.L. M. detafa ऋष्यष्टङ्ः । ५ P. Mette T ई सर्व्वाद्धियं ( both P. L. M. and P.M.) T 3 P.M. तथोरुरख्छं। ४२ सौन्दरनन्द्‌ं काव्यम्‌ | नप्ता शग्राङ्स्य यशोशुणङ्गो बुधस्य खनुविवुधप्रभावः | तथोव्वै मप्र सं विचिन्त्य राजविरन्मादमगच्छदेडः ॥२ th रक्तौ गिरेमूडेनि मेनकायां RABAT स तालजङ्घः | पादेन विश्वावसुना सरोषम्‌ वज्रेण हिंताल दूवाभिजप्ने ॥र९॥ नाग्रङ्गतायां परमाङ्गनायां गङ्गाजलेऽनङ्गपरौोतचेताः | ae गङ्ख नृपतिुजाग्याम्‌ रुरोध मेनाक' Sada: ॥ ४ ०॥ way गङ्गा विर हात्‌ FEU गङ्गाम्भसा Wea दवान्नमृलः | कुलप्रदीपः प्रतिपस्य खन्‌[:] श्रौ मन्त तु[:] णन्तनुर सखतन्तः ॥४ ९॥ wary सौनन्दकिनानु शोचन्‌ प्राप्नामि्ोर्व्वौः स्तियसुष्वेशों तां | खहुत्तवर्म्ां किल सोमवम्मां वभ्राम वित्तोद्धवभिन्नघम्मां ue el भायां wat चानुममार राजा भोमप्रभावो मुवि alae: सः। वलेन Bara दृति प्रकाशः सेनापतिटंव दवा ्तसेनः ie at खगं गते भत्तेरि शान्तनौ च कालं जिहीर्षन्‌ जममेजयः सः | श्रवाप भोद्मात्‌ समवेत्य BAY न तद्गतं मन्मयसुत्ससजे ॥४ ४॥ DAY पाण्डुमैदनेन नूनम्‌ स्तौसङ्गमे श्टत्युमवाश्यसोति । जगाम Atal न Beans श्रसेव्यसेतत्‌ विममे Sa ॥४५॥ एवंविधा देवनुपषिंसङ्ना स््रौणां वशं कामवशेन जग्मुः | धिया चसारेणचदुव्बेलः सनूपरियामपश्वन्‌ किमु विक्तवो ऽहम्‌ ॥ ४ I यास्यामि तस्मात्‌ दमेव wa: कामं afte विधिवत्सकामम्‌ | नद्यन्यचिन्तस्य चलेन्दरियस्य लिङ्ग चमं UHI AAC ॥ 8 ७॥ ९ ८, M. मनामक | सप्तमः सगः | BR पाणौ कपालमवधाय विधाय awa मान निधाय विकृत परिधाय are: | यस्योद्धवो न टतिरस्ति न शान्तिरस्ति चिचरप्रदौप दव सोऽस्ति च नास्ति चेव gc यो निःखतञख् न च निःषटतकामरागः काषायसुददति यो न च निष्कषायः) aa विभक्तिं च gta च पाच्श्छतो लिङ्ग वहन्नपि स नेव zeta भिच्तः॥४९॥ न न्याथ्यमन्वयवतः परिग्रह fara श्यो विमोक्तमिति योपि हि मे विचारः | सोऽपि प्रणश्यति विचिन्त्य नपप्रवोरां स्तान्‌ ये तपोवनमपास्य गणदाण्यतोयुः ॥५०॥ शाज्वाधिपो fe wqatfa तयाम्बरोषो Tata एव ख च साद्तिरन्तिदेवः। aware दधिरे पुनरश्रटकानि fart जटाश्च कुटिला सुकुटानि बभ्रुः ॥५.९॥ तस्माद्‌ fra मम गुरुरितो यावदेव प्रयातः त्यक्ता काषायं गटहमहमितस्तावदेव प्रयास्ये | पूज्यं लिङ्गं fe सूलितमनसो विभतः किषटवद्धः नासु्ायेः स्यात्‌ उपहतमतेर्नायय जौवलोकः wy ell द्रति सौन्दरनन्दे महाकाव्ये नन्दविलापो नाम सप्तमः सगः ॥ 88 सोन्द्रनन्दं काव्यम्‌ | अष्टमः समैः | श्रय नन्दमधोरलो चनम्‌ गटहयानोलत्छुकमुत्सुको सुकम्‌ | श्रभिगम्य शिवेन waar श्रमणः कञिदुवाच Azar’ ॥१॥ किमिदं मुखमश्रदुदिनम्‌ eeu विदणोति ते ममः | vfaate नियच्छ विक्रियां न fe वाष्यञ्च wag शोभते tet दविधा समुदेति वदना नियतं चेतसि देह एव च। श्रतविध्यपचा[र को विदा दिविधा एव तयोञ्चिकितसकाः wen तदियं यदि कायिकौ «ar भिषजे aqvael समुच्यताम्‌? | विनिगुद्य fe रोगमातुरो नचिरात्तोत्रमनयरटच्छति । ४॥ श्रय दुःखमिदं मनोमयं वद्‌ वच्छाभि यद्‌च भेषजम्‌ | मनसो fe रजस्तमःसतर भिषजो ऽध्यात्मविदः परो काः ॥५॥ निखिलेन च सत्यमुच्यताम्‌ यदि वाच्य मयि सौम्य मन्यसे | गतयो विविधा fe चेतसाम्‌ aslglarfa महाङ्गलानि च et दरति तेन सं बोधितस्तदा व्वसायं प्रविवचुरात्मनः | श्रवलग््य करेण करेण तं प्रविवेश्रान्यतरत्‌* वनान्तरम्‌ ॥७॥ WY तत्र Wl लताग््हे कुखुमोद्ारिणि तौ निषेदतुः | टद्‌ भिष्टेदु मारतेरितेः उपगूढा वि[व]बालपन्ञवैः ।८॥ स जगाद्‌ ततश्िकोषितम्‌ धननिश्वासग्टदहौतमन्तरा | श्ुतवाग्विभवाच, भिक्षे विदुषा प्रत्रजितेन दुवेचम्‌ ॥<॥ , १ ?. 11. aaa: | ॥ “4 Pp. 11. ममूनसुचतां lg 2 P.M. cary 1. ` 8 P. Mo प्रविव्य्ान्यतरार्‌ T. y 1. M. वाग्भिसदाय T. e BLAH: aT: | ४५ सदशं यदि धम्मेचारिणः सततं प्राणिषु मेच्रचेतसः | श्र्टतौ यदियं द्दितैषिता मयि ते स्यात्‌ करणात्मनः सतः ॥१०॥ अत एव च मे विग्रेषतः ufaaar saafefa चयि | न हि भावमिमं चलात्मने कथययेयं व्र॒वतेष्यसाधवे ॥११॥ तदिदं yeu से समासतो न रमे घश्मविधाटृते प्रियां | भिरिमानुषु कामिनोण्टते छतरेता दव किन्नरश्वरन्‌ ॥१२॥ वनवाससुखात्‌ पराद्युखः प्रयियासा हमेव येन मे । न हि शम्भ लभे तया विना नृपतिर्न दवोत्तमभचिया ॥१३॥ ay तस्य fara तदचः प्रियभार्य्याभिमुखस्य णोचतः | aan: 4 शिरः प्रकम्पयन्‌ fanned भनेरिदम्‌ ॥१४॥ BIT वत यूयलालसो महतो वयाधभयात्‌ विनिःषतः | प्रविविचति वारां शगः चपलो Macau वद्चितः॥ ११५॥ विहगः खल्‌ जालसंतो हितकामेन जनेन. मोक्तितः | विचरन्‌ फलयुष्यवदट्‌ वनम्‌ प्रविविचुः खयसेव GTA Ie el कलभः करिणा खलुद्तो बहपद्कात्‌ विषमात्‌ नदौतलात्‌ | जलतषेवप्रन तां ga: सरितं ग्राहवर्तौ faatsfa nee शरणे सभुजङ्गमे Waa प्रतिबुद्धेन परेण बोधितः | तरुणः खल्‌ जातविभ्नम[:] खयमुगरं भुजग faeafa ॥१८॥ महता खल्‌ जातनेदसा ज्चलिताद्‌त्पतितौ वनद्रुमात्‌ | पुनरिच्छति नोडटष्णया पतितुं तच गतव्ययो दिजः ॥१९॥ WaT: खलल काममूच्छंया प्रियया श्येनभयाद्‌ विनाङूतः | न तिं ससुपेति न fea कर्णं जोवति जौवजोवकः ॥२ ०॥ ad सन्द रनन्दं काव्यम्‌ | श्रहृतात्मतया aatfaat णया चेव धिया च वल्नितः। ama खल्‌ वान्तमात्मना रपण] श्वा पुनर त्त सिच्छति ॥२१॥ दति मन््यश्ोकक्षितम्‌ तमनुध्याय सुडनिरोौच्य च | अ्रमणः स हिताभिकाङ्खया quaz वाक्यमुवाच विप्रियम्‌ ॥२२॥ श्रविचारयतः श्रभाश्यभम्‌ विषयेष्वेव निविष्टचेतसः | उपपन्नमलमभचचुषो न रतिः अयसि चेत्‌ भवेत्तव । २२॥ शरवणे ग्रदणेऽथ धारण परमार्यावगमे मनःग्रमे | अरविषक्तमतेः चलात्मनः न fe धरमोऽभिरति विधौयते ॥२४॥ विषयेषु @ दोषद शिनः परित्टएचेरमानिनः TARE युक्तचेतसः Fagen रत न विद्यते eu रमते afadt धनभरिया रमते कामसुखेन वालिशः | रमते प्रशमेन waa: परिभोगान्‌ afta विद्यया ie ei श्रपि च प्रथितस्य Waa: कुलजस्याचिंतलिङ्गधारिएः। सदृशौ न wera चेतना प्रणतिर्वायुवश्रात्‌ गिरेरिव ॥२७॥ स्पृहयेत्‌ पर संञ्चिताय यः परिश्रयात्मवशां aaa | उप्रान्तिपथे शिवे खितः स्पहयेदोषवते wera सः ॥२८॥ , व्यसनाभिदतो यया faq परिमुक्रः gata बन्धनम्‌ | ससुपेत्य वनं तथा पुनः गहसन्ञं BAMA बन्धनम्‌ We ci पुरुषश्च विहाय यः कलिम्‌ पुनरिच्छेत्‌ कलिमेव सेवितुम्‌ | स faera भजेत वालिशः कलिगश्रतामजितेद्धियः सतियम्‌ ile ol सविषा दव संचिता लताः परिष्टष्टा दव सोरगा गहाः | ~, १ न रि तिन्नबिन्ते। अद्मः सगेः | 89 ‘fagat ८॥ तेषां fe सततं लोके विषयानमिकाङ्खताम्‌ | संविननैवास्ि कापष्छाच्छनामा शरावतामिव ॥ दे ९॥ विषथेरिन्द्रिययामो न्‌ ठस्मिमधिगच्छति | अजस पृथ्येमाणोऽपि समुद्रः सलिलेरिव ॥ ४०॥ mam गो चरे) Gl] खेवैत्तितवयमिहेद्धियेः। ` निमित्तं तच न ग्राह्यमनुवय्ननमेव च॥४२९॥ आलोकय चचुषा रूपं धातुमातरे य्स्ितः। स्तौ वेति पुरुषो वेति न कल्पयितुमरसि ॥ ४२॥ स चेत्‌ स्तोपुरुषयाहः कचिद्‌ विद्येत कश्चन | ua: केशदन्तादौन्‌ नानुप्रयातुमहेसि ॥ ४३ | <3 i a ~ ----- सौोन्द्‌रनन्दं काव्यम्‌ | नापनेयं ततः fafaq vee नापि किंञ्चन। द्रष्टव्यं शततो wa यादृश्ञ्च यथाच यत्‌ ॥४४॥ एवं ते पश्यतस्तत्व शश्च दिद्दरियगोचरे | भविष्यति पदस्थानं नाभिध्यादौम्मनस्ययोः ॥ ४ ५॥ श्रभिध्या प्रियरूपेण दन्ति कामात्मक जगत्‌ | अरिभिचमुखेनेव प्रियवाक्‌ कलुषाश्रयः ॥ ४६ ॥ दौ मैनस्यामिधानस्तु प्रतिघो विषथाञितः। मोहाद्‌ येनानुत्तेन Wa च इन्यते ॥ ४७॥ च्रनुरोधविरोघाभ्यां भ्नोतोष्णाभ्यामिवादितः | mq नाप्नोति न भ्रयश्चुलेद्दियमतो जगत्‌ ॥ ४८॥ नेन्द्रियं विषये तावत्‌ प्रहृत्तमपि सज्जते | यावन्न wanes परि कल्पः प्रवत्तेते ॥ ४८ ॥ saa सति वायौ च यथा ज्वलति पावकः। विषयात्‌ परिकल्पाच्च क्तोशाभिर्जायते तथा ॥५०॥ श्रश्रतपरि कल्पेन विषयस्य हि बध्यते | तमेव विषयं पश्यन्‌ waa: परिमुच्यते ॥ ५१. ॥ zea रूपमन्यो fe रज्यतेऽन्यः प्रदग्यति | कञ्चिद्‌ भवति मध्यस्थस्तञेवान्यो णायते ॥ ५२ ॥ चरतो न वि[ष]यो हेतु बन्धाय न विसुक्कये। परिकल्पय विशेषेण agt’ भवति वान वा ॥ ५२ ll ९ 1. 11, संयोग 1. चयोदभ्रः BT: | ८५ ala: परमयनेन तसमा दि न्दरियसंवरः | दृद्ियाणि gata दुःखाय च भवाय च॥५४॥ कामभोगभोगवद्धिरात्मदृष्टिदुष्टिभिः प्रमादनेकम्‌ द्धेभिः प्रषैलो लजिज्करः | दृद्दियोरगे मेनो विलश्रयेः स्पृ हा विधः भशमागदादृते न (eleafa यचिकित्सयेत्‌" ॥१ ५॥ तस्मादेषामक्तुश्लकराणमरोणणम्‌ ° चचुर्ाणश्रवणर सनस्यशेंनानाम्‌ | सर्व्वावस्यं भवति नियमादप्रमन्तो मासिन्नयं चणमपि Bue प्रमादम्‌ WY EI सोौन्दरनन्दे महाकाव्ये शोलेद्धियजयो नाम aaien: सगेः। १ P.M. ्रमागतादृते azafe यश्छिकित्सेत्‌ T. ॐ सौन्दरनन्द्‌ं काव्यम्‌ | चतुदंशः सगः | ay खतिकपारेन पिधायेंद्धियसवरम्‌ | भोजने भव म[]त्ााज्ञो ध्यानायानामयाय च ep प्राणापानौ निगहाति म्लानिनिद्रे प्रयच्छति | छृतो हत्यरथमाहारो विहन्ति च पराक्रमम्‌ ॥२॥ यया चात्ययेमाहा [र] कतोऽनयांय कल्यते | उपयुक्तस्तयात्यन्यो न सामर्थ्याय कल्पते Wei रचयं दयुतिमुत्साहं प्रयोगं बलमेव च । भोजनं कतमत्यल्यं भ रौरस्यापकषंति ॥ ४॥ यया भारेण नमते लघनोनमते तला | समा तिष्ठति aaa भोज्येनेयं तथा तनुः ॥५॥ तस्माद भ्यवदहन्तव्ये ख शक्तिमनुपश्वता | नातिमाचः न चात्यल्पं मेयं मानवशादपि ॥ ६॥ saat दि कायाग्नि गरुणान्नेन wate | श्रवच्छन्न TAU: सदसा मदतेन्धसा | OH अरत्यन्तमपि संहारो नादारस्य प्रशस्यते | अनाहारो हि faatfa निरिन्धन इवानलः ॥८॥ यस्मान्नास्ति विनाद्ारात्‌ सव्वेप्राणशतां fafa: | तस्मादुष्यति नाहारो विकल्योऽ तु वाय्येते ei न दयक विषयेऽन्य्न सज्यन्ते प्राणिनस्तया | च्रविन्ञाते यथादारे बोद्धव्य तच कारणम्‌ Id ol चतुदश: सगेः | ८७ ` विकित्छाथ यथा चन्त ब्रणस्यालेपनं व्रणौ | चृद्धिघाताथेमाहारस्तदत्‌ सव्यो FAST ॥११॥ भारस्योदहनायंञ्च रथाचोऽभ्यद्यते यया | भोजनं प्रणया जायं तद्‌वदिदान्निषेवति ॥१२॥ समभिक्रमणायैञ्च कान्तारस्य ययाघ्वगौ | पुचमांसानि खादेतां saat च्ण्द्‌ःखितौ uy an एव मभ्यवहत्तयं भोजनं प्रतिसख्यया | न श्टूषाये न वपुषे न मदाय न THA Ne gi धारणाथे wwe भोजनं हि विधौयते । उपस्तम्भः पिपतिषो दुंन्वैलस्येव Sapa ॥१ a व यन्नात्‌ यया कञ्चिद्‌ बधरौयाद्‌ धारयेदपि, न aes यावन्त महो घस्योत्तितोषेया ie ६॥ तयोपकरणैः कायं धारयन्ति परौचकाः। न तत्‌ सेहेन aay दुःखौ घस्य तितोषेया ie ot mqat पोद्यमानेन clad waa यया) न भक्तया नापि aga केवलं प्राणगप्तये ॥१९२८॥ यो गाचारस्तथाहार श्रोराय प्रयच्छति। केवलं चद्धिघाताथं न रागेण न भक्तये ॥१.॥ मनोधारणएया चेव परिणाम्यात्मवानदः | विधूय निद्रां योगेन निश्रामप्यतिनामयेत्‌ ॥२ ०॥ ददि यत्‌ संज्ञिन्ैव निद्रा प्रादुभवेत्तव | गृ णएवत्सज्ञितां सज्ञां तदा मनसि मा इयाः ne vi cc सोन्द्‌रनन्दं काव्यम्‌ | धातुरारमभ्टत्योख स्थामविक्रमयोरपि | नित्यं मनसि ara बाध्यमानेन निद्रया ॥२२॥ च्रान्नातयाञ्च fang ते wat ये परिश्रताः | परेभ्यञ्ोपदेष्टव्याः चिन्त्या: खयसेव च ॥२२॥ प्रक्तद्यम इवैदनं विलोक्याः सव्वेतो दिशः | चाय्या दृष्टिश्च तारासु जिजागरिषुणा सदा ॥२४॥ शरन्तगेतैर चपले वग्रस्यायिभिरिद्धियैः। अवििप्रेन मनसा चंक्रम्यखासख at fafa ne wi भये प्रोतौ च शोके च निद्रया afar 1 तस्मानिद्राभियोगेषु सेवितव्यमिद्‌ चयम्‌ ue él भयमागमनन्मरत्योः प्रीति wa ae | जन्मद्‌ःखाद पय्यैन्तात्‌ शोकमा गन्तुमरेसि ॥२७॥ एवमादिः क्रमः सौम्य कायौ जागरण प्रति । बन्ध्यं हि श्यनादायुः कः प्राज्ञः कन्तमहंति ॥२८॥ दोषव्यालानतिक्रम्य वालान्‌ गटहगतानिव। aa प्राज्ञस्य न ay निस्तितौपा म॑ दद्धयम्‌ wee प्रदौप्े Name हि श्छल्युयाचिजराश्िभिः | कः mada निरदेगः प्रदोप्त ta वेश्मनि pe ol तस्मात्‌ तम दति sat निद्रां नवेष्टुमहसि । प्रशान्तेषु दोषेषु सशस्तेख्विव Way Ne vi gaara तरियामायाः प्रयोगेनातिनाम्यतु | सेव्या शय्या शररौरस्य विश्रामायेमतद्धिणा iis ei S @ चतुदशः aT: | दक्चिणेन तु waa खितया लोकसंज्ञया | प्रबोधं द्य कला श्योयाः शनज्तिमानसः te र॥ यामे ena चोत्थाय चरन्नासौन एव वा | श्रयो योगं मनःग्रद्धौ gala नियतेद्दियः॥३४॥ श्रयासनगत [ae न -प्रेचितव्या--हतादिषु | सम्प्रजानन्‌ क्रियाः सर्व्वाः सखतिमाधातुमदेसि ie ५॥ दा राध्यच्च दृव द्वारि यस्य प्रणिहिता र्तिः | धषेयन्ति न त दोषाः पुर गृप्तमिवारयः॥३९॥ न तस्योत्पद्यते ant चस्य कायगता रतिः | चित्तं सर्व्वाखवस्थासु बालं धाव रच्ति॥; on TT: सत्‌ दोषाणां यो Va: स्मेतिवश्मेणा | रणस्थः प्रतिगर fasia दव aaa 3 TI Waly तन्मनो ज्ञेय यत्‌ wfasifacafa | - fatter दृष्टिर हितो विषयेषु चर न्निव ॥२९॥ नयेषु प्रसक्ता्च खायन्यश्च GUST | aga सति नोदिग्राः स्छतिनाशोऽच कारणम्‌ ॥४ ०। aufay गणाः सव्वं ये च श्रौलादयः fear: | विकीर्णा दव गा गोपः स्मृतिस्ताननुगच्छति ॥४ १॥ प्रनष्टमम्टतम्‌ तस्य यस्य विप्रता «fa: | दस्तस्यमम्टतं तस्य यस्य कायगता सतिः ॥8२॥ आययौ न्यायः कुतस्तस्य रतियस्य न विद्यते | = यस्याय्यौ नास्ति च न्यायः प्रनष्टस्तस्य सत्‌पथः ॥४३॥ ` € ० सौन्दरनन्दं काव्यम्‌ | प्रनष्टो यस्य सन्मागौ नष्टं ARIA पदम्‌ । प्नष्टमष्छतम्‌ यस्य स दुःखान्न विमुच्यते iis vi तस्माचरन्‌ चरोऽखमोति featatfa च तिष्ठतः ।: एवमादिषु कालेषु स्मृतिमाघातुमहसि ie vit योगानुलोमं विजन? fans शय्यासनं सौम्य तथा ATE | कायस्य छवा हि विवेकमादौ सुखोऽधिगन्तु मनसो विवेकः us en अलब्धचेतःप्रशमः सरागो यो न प्रचार भजनते विविक्तम्‌ | स च्छते द्यप्रतिलब्धमागंः चर ननिवोव्यं बह्कष्टकायाम्‌ ॥ ४ ७॥ श्रदृष्टतत्वेन परोकक्ेण स्थितेन faa विषयप्रचारे | चित्तं निषेद्ध न सुखेन शरक कष्टोद्‌का गोरिव सस्यमध्यात्‌ Ie TI श्रनोय्येमाणएस्त॒ यथानिलेन प्रग्रान्तिमा गच्छति विचभातुः। श्रल्पेन aaa तया विविक्त- aufed शान्तिमुपैति चेतः ॥४९॥ ९ P.M. विजलं ० कः ee eee a € ४५ चतुदग्रः ATM: | कर चिहुक्ता यत्तदसनमपि चन्तत्परिहितो वसन्नात्य्ारामः कचन विजने योऽभिरमते | कृतायः स Ha शरमसुखरसन्नः ऊतमतिः परेभ्यः daa परिहरति यः कण्टकमिव ॥५०॥ यटि इन्दारामे जगति पिषयव्यग्रददये विविक्रं निदेन्दो विहरति कतौ श्ान्तद्दयः। ततः War प्रज्ञारसमग्दतवत्‌ ठ्तदयो विविक्रः संसक्त विषयङ्रपण प्रोचति जगत्‌ ॥५१॥ वसन्‌ शून्यागारे यदि सततमेकोऽभिरमते यदि क्तशोत्पादैः सद न रमति ग्रच॒भिरिव। तरन्नात्मारामो यदि च पिवति प्रौतिखलिल ततो ys ae चिद श्पतिराज्यादपि सुखम्‌ ॥५२॥ सौ न्दरनन्दे महाकाव्ये श्रादिप्रखानो नाम चतुटेशः खगे: | et LR सौन्दरनन्द्‌ं काव्यम्‌ | पञ्चद्‌ शः सगेः aa तच fafam a’ ब्धा पय्येङ्सुत्तमम्‌ | ऋज्‌ काय समाधाय स्मृत्याभिमुखयान्ितः ॥१॥ नासाग्रे वा ललाटे वा भ्नृवोरन्तर एव art कुर्व याखपलं चित्तमालम्बनपरायणम्‌ ॥२॥ स चेत्‌ कामवितकस्ां धषेयेन्मानसो ज्वरः | Suait नाधिवाखयः स वस्त रेणरिवागतः ॥२॥ यद्यपि प्रतिरुख्यानात्‌ कामानुत्सृष्टवानसि | तमांसौव varia प्रतिपच्चेण तान्‌ जहि ॥४। तिष्ठत्यनु ग्यस्तेषां कनोऽग्रिरिव भस्मना | स ते भावनया ate प्रशाम्योऽद्चिरिवाग्बुना ॥५॥ ते fe तस्मात्‌ saved श्यो वोजादिवाङ्कराः | तस्य asia ते न स्युः वौजनागशरादिवाङ्ुराः॥६॥ अज्जनादौनि कामेभ्यो get दुःखानि कामिनाम्‌, तस्मात्‌ तान्‌ मूलतण्डिन्धि भिच्रसन्ञानरो निव wou अनित्या मोषधम्नाणो रिक्ता व्यसनडहेतवः। बह्कसाधारणणः कामाः वर्ज्या द्याश्षैविषा दव ॥८॥ ये ग्टग्यमाणा दुःखाय रच्छमाणएण न शान्तये | भ्रष्टाः गोकाय महते wary न विहक्तये tet afa विन्तप्रकर्षंण खर्गावाघ्या कतायेताम्‌ | aay सुखोत्यतन्तिं यः पश्यति ख नश्यति ie ol 2 P.M. खक, ९९४ | सौन्दरनन्दं काव्यम्‌ । कुदृष्टिजालेन म ॒विप्रयुक्रो लोकं तयाश्रतमवेचमाणः | ज्ञानाश्रयं प्रोतिमुपाजगाम श्यः प्रसादच्च गुरावियाय ia on यो fe प्रत्तिन्नियतामवेति नेवान्यहेतोरि इ नाप्हेतोः | प्रतौत्य तत्तत्‌ ९ समतेति तत्तत्‌ स निक प्ति waa | ३ ९॥ शान्तं शिवं निज्जैरसं विराग निःखरेयसं पश्यति यश्च॒ धम्मे | तस्यो पदे ्टारमयाय्येवय्यं Wd बुद्ध मवाप्तचचुः Ne eI यथोपदेश्रन falaja gat रोगादरोगो भिषज तज्ञः | RATA पश्यति चित्तदृष्ठया ABI च शास्ते ज्ञतया च तुष्टः ॥२२॥ MAU मागण तयेव सुक्तस्तथागतं apace: | BAA Gata कायमाचो AAT च सवेज्ञतया च तुष्टः ॥₹ ४॥ स ना ग्रकैदृ ्टिगते विमुक्तः पय्य(न्त] मालोक्य पुनभवस्य | वक्ते टणाज्ञेप्र विजभ्मितेषोग्डेत्यो ने तचरास् न दुगेतिभ्यः ie ५॥ चकूपायुमेदोरुधिरास्थिमां सकेश्रादिनाऽमेध्यगणेन प्रणम्‌ | ततः स कायं समवेचमाणः सारं विचिन्त्याण्वपि नोपलेभे tie ६॥ स कामरागप्रतिघौ ख्थिरात्मा तेनेव योगेन तनू चकार । कृत्वा महोरस्कतनुस्तनू तौ प्रापद्धितौयं फलमाय्येधक्ं ॥ २ on स लोभचापं परिकन्यवाणं रागं मदावेरिणमल्यगेषम्‌ | कायस्लभावाधिगतेविभेद योगायुधास्त्रर ATT: ॥ २ ८॥ देषायुधं क्रोधविकौणेवाणं व्यापादमन्तःप्रसवं सपनम्‌ । मेचौ एषत्‌के ेतिल्णएसस्येः चमाधतु्ज्या विद्ते जघान ॥२९॥ ------ ^. M. drops awe | सप्तदशः ATi | १९५ मूलान्यय None वोर स्तिभिविमो चायतनेख॒कन्ते । चमूसुखस्थान्‌ एटतकृश्युकांस्तो नरौ निवारि स्तिभिरायसायैः ४ ०॥ स कामधातोः समतिक्रमाय पाण्णिगरहास्तानभिग्धय गरन्‌ | योगादनागामिफलं प्रपद्य sca निर्व्वाणएपुरस्य तस्थौ ॥४९॥ कामैविविक्त मलिनैश्च ua वित कंवच्चापि विचारवच्छ | विवेकजं प्रोतिसुखो पपन्नं ध्यानं ततः स प्रथमं प्रपेदे Weg el कामाग्निरेदेन स विप्रमुक्तो हाद परं ध्यानसुखादवाप। सुखं विगाद्या शिव घम्म खिन्नः प्राप्येव चायं विपुलं दरिद्रः ॥४३॥ तचापि agama वितर्कान्‌ गुणागुणे च प्रतान्‌ विचारान्‌ | बुद्धा मनःरोभकरानश्ान्तांस्तदिप्रयोगाय मतिञ्चकार ig gi चोभं प्रकुव्वेन्ति ययो श्रेयो हि धौरप्सन्नाम्वेवहस्य सिन्धोः | एकाग्र्तस्य तथो श्मिग्दतािन्ताम्भसः sant वितकौः ew खिन्नस्य सुप्तस्य च fagae वाधां यथा संजनयन्ति शब्दाः | अध्यात्ममेकाथ्यमुपागतस्य भवन्ति वाधाय तथा वितर्का ug et अरथावितकं क्रमश्नोऽविचारमेकाग्रभावान््नसः प्रसन्नम्‌ | समाधिजं प्रौतिसुखं दितौय ध्यानं तद्‌ाध्यात्मगिवं स दध्यो iy ol तद्यानमा गम्य च वचित्तमोनं लेभे परां प्रीतिमलसपूर्व्वाम्‌ | प्रोतौ तु त्रापि स दोषदर्भो aur वितर्कँव्वभवन्तयैव ॥४८॥ Mal] परा वस्तुनि ay यस्य विपय्येयान्तस्य fe तच दुःखम्‌ | प्रोतेरतः" प्रच्छ स तत्र दोषान्‌ fase योगसुपाररोह ॥४९॥। ~ ~~~ - ~ ~ ee ९ P.M. प्रौतौवतः 1. wee सोन्द्रनन्द्‌ं काव्यम्‌ | Me विरागात्‌ सुखमा्येजष्टं कायेन विन्दन्नय प्रजानन्‌ | उपेच्चकः स स्मृतिमान्‌ यदहार्षौत्‌ ध्यानं ठतौय प्रतिलभ्य NT Wy ०॥ यस्मात्‌ पर तत्र सुखं सुखेभ्यस्ततः पर नास्ति सुखप्रट्निः। तस्माद्‌ बभाषे Waals परापरन्नः परमेति Faq ॥५ १ ध्यानेऽपि aay दद्शे दोषं मेने at शान्तिमनिज्ञमेव | ; आभोगतोऽपोञ्जयति ` a तस्य चित्तं ven सुश्वमित्यजखम्‌ ॥५२॥ यचेञ्जितं स्पन्दितिमस्ति aa यत्रास्ति च स्पन्दितिमलि दुःखम्‌ | यस्माद तम्तत्सुखमिज्ञकत्वात्‌ प्रश्ाज्तिकामा ae iy रे॥ रथ प्रहाएात्‌ Garay मनो विकारस्य च पव्वमेव | दध्याबुपेचारछतिमद्विष्र दं ध्यानं तथाऽदुःखसुखं WIAA ॥५४॥ aay तस्मिन्‌ न सुखंन दुःखं ज्ञानं च तत्रास्ति तदथेचारि | तस्मादुपेचा स्मृतिपारि द्धिः निरुच्यते ध्यान विधौ चतुय ॥५५॥ ध्यानं स निःित्य ततश्चतुथंमहललाभाय मतिं चकार | सत्वाय faa बलवन्तमाय्ये राजेव दे ्रानजितान्‌ जिगोषुः ॥५६॥ चिच्छेद कादन्यन ततः स पञ्च प्रज्ञासिना भावनयेरितेन | ऊद्धंगमान्यन्तमवन्धनानि संयोजनान्दत्तमवन्धनानि Uy OM बोध्यज्गनागैरपि सप्तभिः स ang चित्तानुग्रयान्‌ ममटे। दौपानिवोपस्थितविप्रणाश्रान्‌ कालो ग्रहेः सप्नभिरेव सन्न ॥१५८॥ afagarsarag या fe त्तिः कबन्धवाखन्चिदिवाकराणम्‌ | दोषेषु तां afafaara नन्दो निर्व्वांपणोत्पाटनद्‌ादशोषेः wc pce SP tt ss १ P.M. पारिश्रुदधं। SATU: AA: | १९७ द्रति चिवेगं fags चिवो चमेकाम्भसं पञ्चरयं दिकरूलम्‌ | दियाहमष्टाङ्गवता, HAA दुःखाणेवं दुस्तरसुत्ततार ihe ol शरदेत्मासाद्य स सत्‌ क्रियाहो निरुत्छुको निष्यफयो निरा शः | विभौविष्णम्बौतमदो विरागः स एव vay दवावभासे)६९॥ Way wey तयानुश्िश्चा नन्दस्ततः स्वेन च विक्रमेण | प्रशान्तचेता: परिपूणकाम्यो वाणणोमिमा मात्समगतां जगाद ॥६२॥ नमोऽस्त aa सुगताय येन हितैषिणा मे करूणात्मकेन | बहनि दुःखान्यपवत्तितानि सुखानि भ्दूयांस्यपसदतानि ne ali अहं Garg शरीरजेन दुःखात्मके वत्मेनि aware: | निवर्तितस्तद नाङ्गेन auifaat नाग दवाङ्कुगरेन ॥६४॥ त्याज्ञया कारुणिकस्य शास्तुः इदि स्थसुत्पाख fe TATE | aga तावत्‌ सुमहत्सुखं मे सव्वेच्ये fa वत fadaw ॥ ६ wi faata aratfaas हि दोप्त शत्यन्बना पावक मम्बनेव | are परं खाप्रतमागतोऽस्ि Wa दं घम्म दृवावतोणः ॥६ ९॥ aa प्रियं किञ्चन नाप्रियं मे न मेऽनुरोधोऽस्ि कुतो विरोधः। तयोरभावात्सुखितोऽस्ि सद्यो डिमातपाभ्यामिव विप्रसुक्रः ॥ ६ on महाभयात्‌ चेममिवो पलभ्य महावरोधादिव विप्रमोचम्‌ | 4 महाणवात्‌ पारमिवाश्चवः सन्‌ भो मान्धकारा दिव च प्रकाशम्‌ ॥६८॥ रोगादिवारोग्यमसद्यरूपाद्‌ णादिवानृष्छमनन्तसख्यात्‌ | दिषत्छकाशादिव चापयानं द्‌ भिच्योगाञ्च यथा सुभिक्तम्‌ edi तदत्‌ परां श्रान्तिमुपागतोऽह यस्यानुभावेन विनायकस्य | करोमि Wa पुनरुक्रमसमे नमो नमोऽहाय तयागताय te on Mac सोन्दरनन्दं ATE | येनाहं गिरिसुपनौोय way aay शवगवधूनिद नेन | कामात्मा चिदिवचरोभिरङ्गनामि- निष्कृष्टो युवतिमये कलौ निमग्नः ॥७ १ ARIZ व्यषनपराद्‌नथपङ्कार्‌ wan क्रमशिियिलः करोव पङ्कात्‌ | शान्तेऽस्िन्‌ विरजसि विज्वरे विशोके aga वितमसि नेठिके विमुक्तः Nort तं वन्दे परमनुकंपकं, महषिं agit प्ररुतिगरणज्ञमागश्रयज्ञम्‌ | संवृद्धं द्‌ शरवलिनं भिषकूप्रधानं तार पुनरपि चास्मि सनतस्तम्‌ ॥ऽ२॥ आ्र्स्याश्वघोषकृतो महाकाव्ये सौन्दरनन्द श्रष्रताधिगमो नाम VAST: सगे: | १ P.M, drops cum | BEET: Ga: | AE अष्टादशः AA | ay fast बाल दूवाप्रवेदः चिप्र वणिक्‌ प्राप्त द्वाप्तलाभः। जित्वा च राजन्य दवारिसैन्यं नन्दः Baral गुरूमभ्यगच्छत्‌ ॥ २ ॥ द्रष्टुः सुखं ज्ञानसमाधिप्काले gate fra qite fae परिश्रमस्ते [स]फलो aaifa यतो fecere gat aaa ॥२॥ यतो fe येनाधिगतो विग्रेषस्तस्योत्तमां सोऽहंति कन्तमोद्याम्‌ | qa: सरागो पि छतज्ञभावात्‌ प्रकोणएमानः किमु Patra: ॥२॥ यस्याय कामप्रभवा fe भक्तिः खतोऽस्यः सा तिष्ठति रुटम्‌ला | धर््मान्यो यस्य तु भक्तिरागस्तस्य प्रसादो Waray: isi काषायवासाः कनकावदातस्ततः स मूरा गुरवे प्रणमे | वातेरितः पल्लवताघरागः पुष्योज््वलश्रौ रिव कणिकारः ॥१५॥ ` श्रयात्मनः fraque देव ages: श्रास्तगुएस्य देव | सन्दशेनायं स न मानहेतोरखःं काय्येसिद्धिं Ava ॥ ६॥ यो दृष्टिग्रल्यो इद यावगाढः प्रभो wh मामत्‌रत्छुतोच्एः | वदाक्यसदंशसुखेन मे स समुद्धतः WaEds श्यः ॥७॥ कथंक्रथौभावगतोऽद्ि येन faa: स निःसंशय wet मे। लच्छासनात्‌ सत्पथमागतोऽस्मि सुद शिकस्येव पथि प्रनष्टः WEN यत्पौ तमाखाद्‌ वशे PLAT दपण कन्द पविषं मयासौत्‌ | तन्मे इतं वद्चनाग्देन विषं विनाश्रौव मदागदेन ॥<॥ | चयं गतं जन्म निर स्तजन्म सद्ध म्म चयथा मुषितोऽस्मि सम्यङ्‌ । १ P. M. समाप्त, २ P.M. सुतस्य P. L. 24. lacuna ~. १२० सौन्दरनन्द्‌ं काव्यम्‌ | Bear छतं मे छतकाय्ये काथ्ये लोके प्रश्धूतोऽस्मि न लो कधर्म्ा॥१ ०॥ मचोस्तनों वयश्ननचारुसास्तां सद्धमेद्‌ ग्धां प्रतिभानग्रटङ्गगम्‌ । aafa गां साधु निपोय ठ्षस्तषेव गामुत्तमवत्सवण : ॥१ ९॥ यत्पणश्यतखाधिगमो मयायं aa समासेन मुने निबोध | aay कामं विदितं तवेत्‌ खन्ू पचार प्रविवचुरस्मि uy an अन्येऽपि सन्तो विमुसुच्वो fe श्रुता विमोच्चाय नयं परस्य । मुक्तस्य रोगादिव रो गवन्तस्तनेव मार्गेण सुखं घटन्ते ॥१३॥ . द्रव्यादिकान्‌ जन्मनि वेद्ध waa नात्ानसुव्यादिषु तेषु 9 fafeq | यस्मादतक्तेषु न मेऽस्ति ths वेदिश्च कायेन समा मति मं ue vi स्वन्धां्च qa द्‌ शाद्धान्‌ पश्यामि यस्माच्चपलानसारान्‌ | अनात््मांखेव वधात्मकां शच तस्माद ङुक्रोऽङ्यशिवेग्य एभ्यः ue wl यस्माच्च waaay ani’ सव्वाखवस्थाखहमिद्धि याणणम्‌ | तस्माद नित्येषु निरात्मकेषु दुःखेषु मे तेष्वपि नास्ति सङ्गः । १ ६॥ यतश्च लोक समजन्मनिष्ठं पश्यामि निःसारमसचच सवम्‌ | श्रतो धिया मे मनसा faagaalfa मे नेञ्जितमस्ति येन ॥ १ on चतुर्विधे नैकविधप्रसङ्गे यतोऽदमादहार विघावसक्तः९ | । श्रमू च्छितश्चाग्रयितशच aa fat विसुक्रोऽस्ि ततो wa: ue sy afafhagifaagiant दृष्टश्रुतादौ Bawa | यस्मात्‌ समात्माजुगतख aa तस्मादिसयोगगतोऽस्ि सुक्रः 0? ४ 4 ^ >` १५ | त 7 . if र, . १ 5 > 7, (म हि ॥ . ak ११ 7 + 7