re. | SIVA-PARINAY AH 4 POEM IN THE KASHMIRI LANGUAGE 4 KRSNA RAJANAKA (RAZBDAN) WITH A CHAYA OR GLOSS IN SANSKRIT BY ति MAHAMAHOPADHYAYA MUKUNDARAMA ; EPITEO BY SIR GEORGE A, GRIERSON, K.0.LE., PH.D., D.Lerr., LL.D., F.B.A., THE ASIATIC SOCIETY |, PARK STREET, CALCUTTA-16 1989 शिविपरिणयः | é1V A-PARINAYAH 4 POEM IN THE KASHMIRI LANGUAGE BY KRSNA RAJANAKA (RAZBAN) WITH A OHAYA OR GLOSS IN SANSKRIT BY MAHAMAHOPADHYAYA MUKUNDARAMA SASTRI EDITED BY SIR GEORGE A. GRIERSON, K.C.LE., Px.D., D.Lirt., LL.D., F.B.A., | w of the Astatic Soctety of Bengal. Correspondent étranger de U Institut de France ; Honorary Member : 3; Sabha (Benares), American Oriental Society, 1 Association Phonétique Interna- Research Soctety, Modern Honorary Fellow: Royal Bombay Branch of Foreign Assoctate de Part; Honorary Fello Nagar Pracarin Société Finno-Ougrienne , ionale, Bthar and Ortssa —= | + Language Association ; Danish Academy of Sciences, the Royal Asiatic Society ; Member : Société 45१०१९८९ Corresponding Member: Kénigliche Gebellaghaft der Wissenschaften zu Géttingen. THE ASIATIC SOCIETY 1, PARK STREET, CALCUTTA -16 1989 Work No— 224 = | © The Asiatic Society . First published in 1914-25 Reprinted in 1989 Published by Dr. Ashin Das Gupta Administrator The Asiatic Society ts 1, Park Street = ,. Calcutta-700016 | ती 5 Printed by र M/s. Communik Media Service 4 4 50, Ashoke Avenue ट Calcutta-700047 Price: Rs. 120.00 PREFACE. WirH much regret, I record the death of that excellent scholar Mahamahépadhyava Mukundarama Sastri, which occurred in the year 1921, while this work was passing through the press. His knowledge of the Kashmiri language, ancient and modern, was, I believe, unique. I owe much to his teaching and to the help he gave me in the preparation of the chaya printed in the following pages and of the notes which formed the basis of the_ Kashmiri dictionary now being published by the Society. In regard to other points I have nothing to add to the ad interim Preliminary Note issued with the first fasciculus of this work, except to express my regret that in the earlier pages, a ~ greab many Kashmiri types have broken off in the course of printing. These, so far as I have noted them, are entered in the List of Errata and explain its length. In the later pages, -the printers have overcome this difficulty with some success. The spelling of certain Kashmiri words is doubtful, and till I had worked several times through the text, I did not always succeed in producing uniformity in this respect. On this ac- count, after the List of Errata, I add a list of preferable spell- ings of certain words which escaped my eyes when correcting the proofs. None of these are of importance, but, in the interests of uniformity, I give them for the benefit of students of the language. I must also offer my thanks to Professor Jules Bloch, who was kind enough to read through the proofs of the earlier fasciculi. The outbreak of the War called him forth to the defence of his country, and prohibited me from troubling him further with my doubts or difficulties; but I cannot refrain from putting on record my gratitude for his valuable help. G. A. GRIERSON., CAMBERLEY, 23rd June, 1924. PRELIMINARY NOTE (47 INTERIM). न> With the few exceptions noted below, the Kashmiri portion of this work follows the system of spelling employed by Igvara Kaula in his Kasmira-éabdamrta, and by mein my Essays on Kagmirt Grammar. Attention may be called to the exttemely frequent use by the author of the emphatic suffix y, often employed pleonastically metri causa. In the first four chapters this y is regularly represented in the Sanskrit chaya by the word éva; but from the 5th Chapter on, I have exercised my discretion as editor, in omitting the éva, when the suffix is merely pleonastic. By that time the reader will be ac- customed to its appearance in this otiose character, and will not be tempted to confuse it with other forms. According to the Kasmira-sabdamrta (II, iii, 21; of. Hssays, p. 92), when this y is added to a word ending in @ consonant, é-mdtrad is used as a junction vowel. Thus करानूच्‌ kardn*y (1470१ + y), doing indeed. In the present work @ is often used instead of #-métré, as in karinay (करानय्‌). This is hardly more than a variation of spelling. We may also note that the author frequently employs present participles ending in -an instead of the -an prescribed by the grammars. Thus in verse 418 we have माखन galan instead of galan मादान्‌, With emphatic y, we have waz wananay instead of वनानुच्‌ wandn*y in verse 408, and so on. The conjunctive participle of verbs whose roots contain the letter a, according to the Hssays, takes the form afta karith. Here, however, the author generally writes करिथ्‌ harith. Thus, he writes बरिथ * in v.24. He similarly Preliminary Note. writes the accusative-dative of the second declension with i-matra. Thus न्यथननिस्‌ néthanan's, instead of न्यथननिस्‌ néthananis, in ए, 88. He often, metri causa, changes 8 final i to 2, as in मरकर garake for मरकि garaki ($. 22) and करने karané for करनि karanit (ए. 126). In other respects the grammar closely follows the system of Iévara Kaula, as explained in my Hssays. The Sanskrit chayaé is an extremely literal, word for word, translation, prepared under my supervision by Maha- mahopidhyéya Mukundarama Sastri. In editing it for the press, I have freely relaxed the usual rules of Sandht Tn this ¶ have not studied consistency, my sole aim being to assist the reader in disentangling the corresponding Kashmiri words from the suffixes with which they are encumbered. As originally prepared, the chaya was inter- linear, each Sanskrit word beiag written under the cor- responding Kashmiri word. Practical considerations of typography have-led me, against the intention of its author, to print it separately on the page facing the corresponding text. I fully admit that, from the point of view of the Sanskrit scholar, in this condition it strongly resembles mirkhajalpana. It is, however, printed solely with the object of assisting students of Kashmiri, and not as a specimen of elegant Sanskrit. G. A. G. शिवपरिणयचरितकाव्यम्‌ काश्ोरभाषापश्चात्मकम्‌ । श्रो नमः शक्राय शंभवे ॥ ॐ भूमिका ॥ at नुमो विघ्रश्वरं यस्यानुग्रहावापबुद्धयः | Meghey शोभन्ते बालिशा साट्श्चा शरपि॥९॥ हषादम्भोख्लन्मप्रश्तिदि विषदां संसदि fawn श्रा मोलो पुरारेदंहितृपरिणये eed चुस्ब्यमाने | aga मोलिवक्रे मिलितमिति शं Per चन्द्रः were दृष्टा तदत्तमाश्च स्मितसुभगसुखः पातु नः weam: ॥ २ ॥ नानाविधकेश्प्रचलितानां नानाविधमभाष्राणां नदौनदनागङुल्यादि- अन्ाशेःस्तोमद्य वेग्रहेशान्तरपरचारमनु स्वक्षारशश्रूतो मद्ांव इव शब्द wea गम्यश्यानमन्ततः। arg च श्रौशारदाक्तत्रापरप्यीय ~ कश्मीर ~ (eet) fretat गम्मौरात्याच्वादवतौ सुख्यापि तष्वलस्तोम इवानन्यत्रप्रचारा श्रून्नि काले ata gaffe) awa ल्वरति- कालाद्वदिःप्रचाराभिभुखा क्रमशः संजायते । यद्धिषयाश व्याकषरशक्षोशादि- wan बहुभिविदधद्बिः पाय इङ्लिशभाषानुवादसंवखिता अवो विरचिता श्रप्यखमस्तताऽखामङ्जस्यादिषत्तया खतो घानावहा* णव संभवन्ति ख । श्रथ चाशेषदेशभाषाभिन्नानधुरधरस्तततद्जाघाविषयध्याक्षरशकोशादि- निर्माथेन तहुल्नौवनवबद्ध परिकरः fret we २० ्रियर्सन पौ० खच्‌ Slo Mo ० do इत्यादिखत्मदाभ्रूषितप्रशस्ताभिख्यमद्ोदयव्यैः कआाग्मौ- रिकपण्डडित — इंश्वरकोल - निभिं संखतभाषासंवलितघुदिष्ट (area) भाषाव्याकरणं ` संख्कारानुवादसुद्रापराद्यनेकप्रत्रछत्तमोष्ववितं प्ष्यापितं ~ * सम्यगभ्यस्यतां चासौ हभाषाभिन्चानाव्मफलोद्धवाप्रयोजकाः । ne भूमिका | चास्ति। तदेव wage dye निर्दोषसुचितशेति युक्तियुक्तं खवा संतोधाव्ं | च समुप्रलच्यते, wrest च प्रसिद्धमहनोयगुणव्रातानां ग्न्यग्रन्यक्रटग्रन्य- | प्रकाशकानां शुंणानु वादेन ॥ खन्ति हि “हिन्दौ"प्रशतिभाषाणामनेकविधान्यनन्तसंष्यानि च्ञान- कर्मो पासनाभक्ति्तुतिकौत्तिं ठ॒त्तादिवि षयक्षाशि पद्यब द्ध काव्यपुस्तक्षानि प्रषि- ` धानि; तादृशान्येव पुस्तकानि काप्रमौरभाधायाश्च प्रयतेन data । खं खतादाथेन च॒ विवर्णोयानौयेवेविघापुदिष्टमहोदय(सा्िव)वराच्चां | तत्पृ खादोत्सादं चावलम्ब्य तादृशानि venta erga ऽयं शिव एरिखय- । च रिताद्यो ग्रन्यः समासादितो मया ii श्रासश्चास्याध्यायाः खण्डशः खण्डशो वहूभिगोंतभक्तयादिरसिकेर्यथा- | we यथाज्ञानं च शारदा्तरलिप्या, पारिसेकात्तरलिष्या, कण्ठेकरणादिना च । विभव्य॒स्यापिता रक्तिताश्च; येनायं ग्रन्थो व्यस्तप्रायो ऽक्रमो ऽव्रस्तो | SOTA । ज्ञात्वा चाश्य पदलालित्य-टृत्तलालित्यालं कारलालित्य-भरक्तिरस- लालिव्याद्यनुत्तरोत्कृष्टगुणान्‌ यथाव्रिष्यततेय महोत्घुक्ौभ्रय महाणशप्रयन्नो यावह्ग्रन्यकतृेसमागसमं सया व्यधायि ; Aaya परिप्रणो खाद्य संपत्ति- स्धिगव्य यथाक्रथंचिदस्य ग्रन्थश्च सम्यक्सप्रणेता समपादि ॥ रस्ति चाद्य ग्रन्धस्य कत्ता राज्ञानेफजात्यदङ्क्ितः ज्रष्णाभिधानेः, श्रनन्त- । नागाच्य - काश्मोरशाद्धापुरोपकण्छवत्तिं - वनपोष- (वनु ) -ग्रामवास्तव्यश् । ( वहुध्रासाग्रहाराधिपति-भरूतप्र्वाद्यव्राद्यणसन्तम्य ) राज्ञानक-गयेश्ाभि- चनद तच्रूजन्बा, राजकौयकायेसेवोपथोगिपारिसेकविद्याध्ययनाद्यलशर- । चित्तत्तया पितृतोऽवाघ्ररोघावमानो वाल्य र्व वेराग्यबत्तिमाखसाह | | ततश्चानतिदरप्दे शव तिनन्दिेश्वराभिष्य-प्रीपहादेवकतश्रे समाग्रितश्ररशद्या- | erates खमनुष्ठितानेकदिवसोपवाषतव्रतचयंख्य यद्य “defi sau ¶ तेनेष्टमवाप्पयधि इति. ep खमधिगतमहादेवप्रषादानु शासनस्य हादश- वरसरप्रायवयोदेष्णष्य देवताखमातेयेनेवेतादृश्यः सूक्तयो गिरिप्रखवण- वद्विरगेला श्रकस्मात्पराुबेभरवुः ॥ सन्ति aera बहवः काण्डाः ; ty प्रथमं मङ्गलाचारमनु Katey ष्टिनिशंयोत्तर लोकिक्षाचारवहात्तायखौविवाहादिव्यवष्ारकौतनम । ततो Saye a सनं तत्घ योगिट्त्तानुवतिंवौराद्धतभयानकदा्यवौभत्वकशणाहि- रसव्य्चन प्रवेकमनुत्तरेश्वयप्रस्यापनस्‌ । ततश्च पावेलौतपश्चपीद्यत्तरतल्मरिणयो- = ee 4 + ~ ॥ ye ‘ ERO TG afaar | पयोगिधिभ्रतिप्रदशेन ुरःखरं afwerutfrafyaested, तदनुगुणगौति `“ गाधास्तुत्यादि विधानं, केलासशिखर प्रति शिवयोः परस्यानादिक्रौर्तेनं च । श्रनन्तरं विषाशिवयोः स्तुतिप्रस्तावनद्ारा तथोरभेक खपपद शेन परवेकमद्त- ज्ञाननिदथेनस्‌ | ततोऽवशिष्ठा बहवः काण्डा भक्तुयपाखनायोगधारणाभरुक्ति- फलावाप्यादिविष्रयका वतेन्ते ॥ सोऽयभेतादृशो seu: “लिखितं मथा परटिष्यतौश्वरः* इति ~ न्याथ- प्रसिद्धानुदत्तपा काण्मोौरिक्षभाष्रालिपिरौतिं शुद्धतया wart: शवेरेव खण्डशः खण्डशोऽप्यष्द्धरौत्या लिखितोऽभ्रूत्‌,* मया तु प्रवो दिष्टव्याक्षरणानु- ahi श्द्धस्यष्रपदरोष्या लिखित्वा क्षारमीरदेशभाषानभिन्तैरपि शब्दतोऽथेतश्च निरगेलमध्येतु बोद्ध च सुशक्यो यथा भवेत्‌ प्रतिपदं खंज्छतानु- वादात्मकषंत्तिष्ठत्तियुक्तः समच्करार्थन्ववादि च ॥ ्रथायं ga: yaaftiawiadt जौ co ग्रियसेन-महोदय- atrearea शुद्धितः प्रक्षाशितश्च संभवेत्‌, मनुग्रहोष्यन्ति च गुशब्राहकाः खद्दयसव्जना LAT सुस्पष्ट गुणस्तोमरसास्वादनचमत्करणसमोत्तशस्वौकरथा- दिना, waar संजातश्षत्फलो भविष्यत्ययमेतादृङ्मत्परिश्रमः इति ॥ काश्रोरिकः पण्डित-मुङ्खन्दराम-शाश्वौ | न es * यथा लेखकस्यापि खल्िखितमध्येतुमसुगममासौत्‌ | CONTENTS. Preliminary Note (ad interim) Sanskrit Preface PART I. l. Invocation to Ganééa 2. Invocation to the Guru . ay ४ 3. The creation of the universe, and birth of Uma. Her marriage to Siva 4, Daksa, rejoicing over Uma’s marriage with Siva, addresses his relations 5. The wedding-journey of Siva and Uma to Kailasa a3 6. Daksa ‘visits Siva and the gods in Kailasa, and is not received by Siva with the respect which he considers to be his due. Daksa’s wrath. He determines to invite all the gods except Siva to his sacrifice प es 7. The gods come to Daksa’s sacrifice. Dévi goes to it without invitation and asks why Siva is not invited. Daksa gives | an insulting reply. She casts herself into the sacrificial fire 8. Praise of Dévi under the form of Jwala 9. Praise of Dévi, as one with Siva 10. Nandin goes to Kailaésa and tells Siva that Dévi has become Sati. Creation of Virabhadra ; 11; Virabhadra arrives at Daksa’s sacrifice. He slays Daksa He routs and slays the gods present. The gods, in order to pacify Siva, sing his praises 12. Kysna’s hymn,in honour of Siva. The 12th chapter ie in Hindi, and is here omitted, (vv. 133-143) ; 13. Brahmé’s hymn in honour of Siva ५ + 142 2. Pé&arvati has memories of her former birth as Sati, and utters praises of Siva .. ९७ ५५ ४ ,„ 146 3. Remembering Siva’s comely appearance and his lovable dis- position, Parvati laments her absence from «him» and addresses him in prayer, The ard chapter 18 in Hindi, and ts here omitted (४४. 453-465) Bi ae ee 4. Continuation of the foregoing. She claims identity with Siva.. 152 Description of Parvati in the forest. The beauty of the forest blessed by her presence. She enters a lake and, standing in the water, invokes Siva ar) tlhe, ,, 160 98 [त व वि ee ae रमि ee क क. , ऋ wager Se {2 क = ~—— = ee ee os + = 1 क कवक s -+#- - 10. id, 12. 13. CONTENTS. Parvati sings a hymn of praise to Siva, alluding to each day of the lunar fortnight *.७ ‘ ‘ie Siva disguises himself as an ascetic, and comes to P&rvati to test her. Hie urges her to worship Raima, not Siva Continuation of the foregoing. Siva, in his character of an ascetic, advises Parvati to devote herself to Rama, Laksmi, and Krsna. The 8th chapter is in Hindi, and is here omitted (४४. 345-552) ~ Parvati's reply. She tells the disguised ascetic to go to the Dandaka forest, where he wil] find that Siva aione is to be worshipped ca a» 9 | 287 ४६४१ continues her advice to the ascetic to go to the Dandaka forest. He will there find that Siva is all in all, that he alone exists, that he is Brahma, Bhagavat, all the gods, and all creation, and that there is no duality. The 10th chapter is in Hindi, and is here omitted (vv. 560-570) .. Siva’s reply. He praises Parvati’s beauty, and argues that 890 lovely & person as she, should not undertake such ascetic practices —.. ++ Continuation of the foregoing. He advises her to go home. 1४8 18 ००४ a@householder. He is not so glorious as the Sun, 80 gracious as Visnu, or so righteous as Brahm&. She should worship them ५३ - Parvati angrily reproaches the disguised Siva, and 2680768 him that he is attempting an impossible task in appealing to her ae oe it = re Continuation of Parvati’s speech. She threatens him and proclaims Siva as the one object of worship Siva, pleased with Parvati's constancy reveals himself in his proper form, and praises the virtues of constancy and devotion श Description of the glorious appearance of Siva as he revealed himself to Parvati. The 16th chapter is in Hindi, and ४ here omitted (vv. 607-617) . . a + ait Parvati sees Siva in 1018 proper form, and begins to sing his praises zs a Se > ५७ Parvati’s hymn in praise and awe of Siva. She entreats him to take her for his spouse. He promises to grant her peti- tion, and tells her to go home and wait for Narada ss Siva comforts the awe-stricken Parvati. He promises to marry her in her father’s house, and return to Kailaéa Parvati leaves the forest of her austerities, and returns home. ` Her reception by her people ^ ie : Himalaya and Ménaka praise Parvati .. + ‘s Prayer and praise addressed to Parvati by the whole universe The legend of the Asura Taraka. He oppresses the gods. Siva tells how Brahma has explained to them that he can only be conquered by Siva’s son, and sends Arundhati and the seven Regis and others to Him@laya to ask him and his wife to give their daughter to Siva in marriage. They consent. Arundhati, etc.. return to Benares and inform iva. He is pleased, and directs Narada to summon Brahma, Visnu, and the other gods... 4 Page 164 170 176 176 178 182 182 198 202 24. 25, 26. 4 0 28. 29. $5 & ८ They sing the wedding song CONTENTS. Narada goes to Visnu, and, after praising him, informs him of Siva’s intended marriage Visnu, pleased, dispatches Narada to call Brahma and the other gods. They all approach Siva iva dispatches Narada to warn Himalaya, who notifies the approaching wedding. Narada informs Siva of this. The wedding procession 18 formed and starts. Visnu leads the other gods The Gandharvas praise Visnu The author explains that he cannot describe the glory of Siva’s wedding, which even the gods are unable to praise The author again expresses his inability and unworthiness The rejoicing in the home of Him@laya at the approaching arrival of Siva. Narada identifies to Ménak& the members of the procession, as from a high tower she watches the approach. Her lamentations on Siva, in his ascetic form being pointed out to her. She refuses to be comforted Parvati, on the other hand, is enraptured, and consoles her mother : न भ Parvati describes Siva’s virtues to her mother Ménaka scolds Parvati for thus speaking well of the horrible bridegroom. Parvati justifies herself. Néarada reports the state of affairs to Siva Narada praises Siva, and asks him to abandon his horrible form _ Siva takes a beautiful and adorned form. Ménak&’s wonder Ménaka, seeing Siva in a form of unearthly beauty, praises him Ménaka’s satisfaction 36. Ménak4 calls upon the bridesmaids to sing in honour of Siva The bridesmaids sing praises of Visnu, who leads the procession The women assemble to watch the bridegroom The bridesmaids praise Siva in a song accompanied by drums A song in praise of Visnu - A prayer of the author, under the form of a song of the ` bridesmaids _ A prayer of the author, under the form of a song sung by Ménaka ; A hymn by the author in his own name, under the form of a song sung by the women .. ४ Another hymn of praise by the author, under the form of the women addressing Parvati as a Sarik& bird 3.3 Parable of the means of salvation in the form of a hymn in praise of the Rase-lila Praise by the author under the form of a parable sung by those desirous of salvation The assembling and feasting of the wedding party. They ` then commence the worship of the deity of the house-door The song of the women of the wedding party at this worship The arrival of Mahadéva himself, The wedding dinner Page 208 214 218 . - 222 310 314 316 318 322 CONTENTS, A further description of the wedding dinner The joyful song of Ménaka .. aN The gods and Brahmans recite vedic hymns Song for the Pugpa-piija, describing the var ous forms under which Parvati chose Siva .. ae oe Song in praise of Siva sung at the Pugpa-piija + Praise of Siva at the Puspa-ptija, including a list of hol y places The procedure at the Puspa-puja oa A rapturous song of the faithful at the Puspa-piijaé in honour of Siva id > ' ०४ ०५ Song on putting on the wedding garland The women complain that the bride has no ornaments. ` 81४8 creates gold, and it is showered like snow upon the bride .. Song of praise to Siva, on account of the shower of golden snow ; ie The guests decide to climb on to the roofs of the houses . The people shovel the golden snow from the roofs, and find ‘that the roads are blocked up with it. They lament the inconvenience of the universal wealth and Indra recommends them to ask Siva to stop the fall The Earth finds the weight of the gold inconvenient . The Earth implores Siva, to stop the fall of gold .. The gods, distracted by the immense mass of the golden snow, praise Siva, and confess that they have more than they require, . | . The people pray to Siva for the cessation of the shower of gold Mah&déva asks them why they are frightened. They reply that the earth is covered with gold and will not produce fruit. Moreover. there will be no longer any distinction of rich and poor. He directs the wind-god to collect the gold in a heap. This is done and the world is restored to its former condition = The author praises Siva the omnipotent “ड a Him@laya’s joy and gratitude to Visnu for being Siva’s beat Himélaya praises Visnu for his mercy and for his incarnations, especially that of Krana.. ४६ ४ ४ Vignu is pleased. - 1.6व by Narada, all unite in praising him. Himalaya again praisés N@rayana 3 Siva gives religious instruction to Narada, recommending inward asceticism while living outwardly a wordly life The guests prepare to depart. Gratitude of all, including Visnu for this instruction. . ल os Ménak@’s song of gratitude .. The author praises Visnu, who stands as father of the bridegroom .. abd Another song of Ménakaé in praise of Visnu, detailing the exploits of the youthful Krena = 378 382 386 390 392 394 398 400 402 406 406 408 . 414 ~ += -- CONTENTS. Page The author taking as his text the parting embracs between Visnu and Siva, explains that Visnu and Siva are one The author addresses praises to Siva and # 180 as one Praise of the Antaryamin Narayana as one with Siva Himalaya praises Krsna.... € : The women-folk dance the Rasa dance as Gopis, and praise Krsna $= ५५ + + ६५ Ke A metaphorical prayer to Krsna under the form of a song sung at the Rasa dance + 08 The salutation of Parvati as she mounted the wedding car .- Praise of Parvati as Sarika .. Praise of Parvati as Maharaji A prayer of the author ४० Siva Praise of Visnu as one with Siva Hymn in praise of the Siva-ratri festival Hymn in honour of Siva Praise of Vignu as one with Siva Prayer and praise directed to Siva Prayer and praise directed to Siva Prayer and praise directed to Siva Impossibility of describing Siva Praise of Siva on his departure for the forest The author and Ménak& proclaim devotion on Siva’s departure What Ménaka and the people said to each other when Siva departed.. _- ae ad ae re Lamentation of Ménaké on Siva’s departure Praise of and prayer to Hari-hara Praise of and prayer to Hari-hara = = Exhortation by the author to attain salvation by means of Yoga practices कम re न ‘4 The women, a8 Gopis, sing Krsna’s praises The author calls upon his hearers to worship ६९१५४ Song of a woman seeking for Siva oe én The chorus of Himalaya’s relations on the departure of Siva Warning given by the author. He praises the Kali-Yuga .-- The author praises Siva, using words of Saraswati — Praise of one who has taken refuge with Siva Prayer and praise by the same ‘2 as Prayer for guidance and praise of the mystic syllable Ou Praise of the syllable 6m Praise of the good way ; ड The same, united with praise to Rama.. The poet explains the source of his own power Exhortation as to the unreality of the world ae ee The poet describes his own condition .. ५५ oe 422 422 426 432 438 448 456 458 464 470 474 476 478 484 486 490 492 496 496 496 | 119. 120. 121. 122. 123. 124. CONTEN'’TS, Paae He eloquently praises Siva for his gift of knowledge of the means of salvation $ शः ae .- ॐ The anthor’s devotion ५3 र sis .. 600 Prayer for increase in knowledge of God ar .. 604 Prayer for acceptance, as Abhinavagupta was accepted .. 608 Prayer for the three great blessings... त >» ` 919 The Power of Siva’s name .. x S- ,, 614 ॥ चां ॥ Wat ओगणेशाय विघ्नं नमः ॥ ॥ ओरं नमो ब्रह्मणे विष्णवे महादेवाय नमः ॥ —P ee अथय श्िवपरिणयः MOA ॥ PART L. 1. INVOCATION TO GANH6A. सिदिदाता इख विग्रहतारो महागणएपत द्यान्‌ दारयो ॥ ९॥ नालि ere लाल-माल नागिन््रहारो विनाथकबल प्रारयो | रटद्र-गणएन॑य-इन्दि खरदारो महहागणएपत द्यान्‌ दारयो ॥ इद्राज्स्‌ Be खतु अन्दकारो क्ोरन्‌-ति गोस्‌ लूरपारयो । म्बकलोवुयन्‌ दुख्‌ च्‌ बखचन्‌-दारो महागणपत द्यान्‌ दएरयो ॥ डे लम्बोदर डे सवेव्वपकारो म्बकलाव्‌ दमि संसारयो । लम्बोदरिथ करुथ्‌ BET महागणएपत द्यान्‌ दारयो ॥ विष्णन्‌ कर्नय्‌ न नमस्कारो खद्रस्‌ HET वथवारयो । गज्ञम्बख ब्वय्यनय्‌ जे-जे-कारो महागणएपत द्यान्‌ दारयो ॥ ५ ॥ क्किति क पा ee et PE . =o दा. कु sa ee > क = = = = ` ज ~ Oo. &_ > पूर्वाम्‌ ॥ १। निष्पत्यृदसिद्धये tras स्तौति ॥ ९ ॥ सिद्धिदाता ate दे-विद्रहतैः चे-महागणपते ध्यानं धारथिष्यामि-तव-भोः ॥ १ ॥ गले खन्ति-से मणि-मालाः दे-नागराज्ञदहार विनायकव्लिनान्नि-भवघक्तत्रे परतौक्तिष्ये-त्वां-भोः । प्रमथयाख्यसुदरगणानां दे-शधिपसे हे-सहागशपते ध्यानं धारयिष्यामि-तव-भोः ॥ इन्द्र्य राज्ञः यदा TKS: WAHT: बलानामपि घपत्चस्त्य fara: | उन्मो चितस्त्वया-सखः, असि त्व sara: छ -मदहाग रा परते ० ॥ @ लम्बोदर हे विश्वो परकारकतः उन्मोचय-नः WAT संसारात्‌ । SANA: कृतस्त्वथा UTE: दे-महागशप्रते० ॥ विष्छना कृतस्तेन -ते न नसक्कारः सपुद्रस्य कृतस्त्वया wane: | चे-गजमुख YA जय-जय-कारः हे-महागशप्ते०।॥ ५॥ 4 1. INVOCATION TO GANESA. [6 विष्ण्‌-भगवानस्‌ FRA ज्ञार-पारो छष्णपिङ्गल श्रोय श्रारयो | वक्रतुण्ड बल्‌ कय महाविचारो AMANITA द्यान्‌ दारयो ॥ श्रा्यमदाश्रक्नि-हन्दि ्राद्यकारो | URSA पत-पत लारयो | शिवलो-सन्दि टाठि विद्निवारो | महागणपत द्यान्‌ दारयो ॥ षायनिय्‌. ats wa Ae श्रनवारो ज्ञप-यन्ञ-खाहाकारयो | | विकट-रूप कख गोद -श्रोंकारो महागणएपत द्यान्‌ दारयो ॥ परमा शर॑खन्चइन्दि सेवाकारो टृच्छछाप्रच विस्तारयो | बालचन्द्र AIR FE व्यवहारो महागण्यत द्यान्‌ दारयो ॥ वस्त्र नालि छ्य रगि गुल्नारो चतुभज्ञ बडि-सरकारयो | चयानि qaqa लब दरबारो महामणएपत द्यान्‌ दारयो ॥ १०॥ . ॥ मन्त्-नायक शक्ति -्रवतारो UAE गणएपध॑यारयथो | ~त —11) गरो श्स्तुतिः ॥ ९। 5 विष्ण॒-भगवतः श्रुतस्त्वया सान्त्वप्रणयः हे-कष्णपिङ्गल खभ्रता-ते करुणा | हे-वक्रतुख्ड बलं श्र स्ति-ते महाविन्नानरूपस्‌ दे-महागशपते० ॥ श्राद्याधाः-महाशक्तेः प्रथमक्रिथारूपए दे-णकदन्त श्नु धाविष्यामि (षरिष्यामि)-त्वां-भोः | शिवस्य वत्घल faned: दे-महागण पते० ॥ खव्राभेव प्रथमं श्रस्ति-ते प्रथमः (प्रूजा-)करमः लप-यन्न स्वाहाकारः । agreta श्रसि वेदानामोकाररूपः हे-महागण परते ० ॥ UIQ: शक्तः उपाखक spa विस्तारयिष्यामि-तव-भोः (त्वहुपाखनास्‌) | चन्दरमुङक्कट जगतः Ale व्यवहारः दे-पमहागरपते० ॥ areata शराच्रादितानि सन्ति-ते रागेण तिरक्तानि दे-चपुभे सहा-सश्नाट्‌ | त्वदौपेन समाध्रपेशेव लप्सयामि श्रधिकारिपदस्‌ डे-सहागशपतसे० ॥ १० ॥ हे-मन्तृनायक शक्ति-स्वरूप पल्य -त्वा गरपरतिधारनाश्नि -लौपे । ५, 2. INVOCATION OF THE GURU. kia कपदिन्‌ कतं ay सोनुय चारो महागणपत BWA दारयो ॥ aw इत्य्‌ ऋय खस्वरूपदारो अधन्‌-कयथ चोर हयिहारयो । बृतन्‌ त राचसन्‌ करान्‌ संहारो महागणपत द्यान्‌ दारयो | अ्रविद्याय aH दन्द- aa मारो मक-द्त्य WH गाल्‌ वारयो | इल त सुसल-सल्य कट्‌ इख न्वारों महागणपत द्यान्‌ द्‌ारयो ॥ सिदयुगवाइन ज्ञोरावारो धृञवणे संसार-सारयो । sfa बवसर fea awa तारो महागणएपत द्यान्‌ द्‌ारयो ॥ क 2), INVOOATION OF THE GURU. शिवनाय श्रानन्द-चरट्‌ वतम्‌ सदट्‌-ग्बर हावतम्‌ गरि-मञ्ञ गाश्‌ ॥१५॥ दति SS कारय्‌ कथ्‌ SE मकानस्‌ गोमतु कम्‌ श्रजञानस्‌ मञ्‌ । भन्‌ दुस्‌ ज्र वध्‌ वु्धनावृतम्‌ मद्‌.ग्बर हाव्नम्‌ गरि-मञ् ATT I ---161 सदूर्क्तुतिः ॥ र ॥ जटाज्खटधारिन्‌ कुरु-नाम द्मतःप्रर अस्माकमेव रन्लोपाथस्‌ इे-महागण प्रते० ॥ वल्लभा (शक्तिः) सहचारिणौ अस्ति-ते स्व(भवत्‌)स्वख्पधारिणौ reg चत्वारि श्रायुधानि । भरतानः च राक्षसानां gaa संहारम्‌ डे-महागरप्रते० | Mamaia THs ठन्तेन घातय पररश्ना पाप्रानि घातय समाधानेन | हलेन च मुसलेन क्रोध दुःखं निवारय डे-मदागरप्ते० ॥ दे-खिहयुगमवाहन तिपराक्रम THAW संखारसारभ्रूत | स्मात्‌ भव्रसरसः देहि-नाम भक्तानां पारगतिम दे -मदहागणप्रते० ॥ १॥ स्वाभिमतनिष्यत्तये age स्तौति ॥ २ ॥ खे-शिवनाय ानन्दरूपमशखत पायय-नाम-माम्‌ हे-सद्गरो (शवात्मन्‌) प्रदशेय-नाम-मे मोहतमा-मध्यात्‌ प्रकाशम्‌ ॥९५॥ s?a ule शन्वेषिष्यामि-त्वां कस्मिन्‌ ह वे्रमनि गतोऽस्मि रन्नानस्य-मध्यम। द्रन्धोऽस्ि Wad: मागे प्रन्नापयस्व-नाम-माम्‌ डे सद्ररो०॥ 2. INVOCATION OF चाप GURU. [11 व॑ंलनस्‌ BUTS मायाय १. म्बकलय्‌ च्यानिय्‌ व्वपाय-खत्य्‌ । दथाय य्‌ ARTY TIAA खदट्‌-म्बर हाव्‌तम्‌ गटि-मज्ञ गाश ॥ EI काम Te FI मुह भ्रन्दकारय्‌ ममताय-ख्य्‌ fence भ्योन्‌ । खमताय-ख्य, दमि-मञ्ञ म्बकलावतम्‌ सट्‌-ग्बर हाव्‌तम्‌ गटि-मज्ञ गाश्‌ | data विचार wey दम्‌ खटनय श्रायवम्‌ ककर्मेय-दतय्‌ | अनिच्छाय परम-गय्‌ प्रावनाव्तम्‌ सद्‌-म्बर हावतम्‌ गटि-मज्ञ गाश्‌ ॥ स्नन-घरश्‌ चिम्‌ आसि प्रहृति-पर्‌ चिर कालि प्रोबुख्‌ ईश्वर स्थान्‌ | तिमनय्‌ मज्ज-बाग्‌ श्रासन्‌ म्य द्‌ावतम्‌ सट्‌-ग्बर हावतम्‌ गरि-मञ्ञ गाश्‌ ॥२०॥ WAY युष क्म्‌ श्रानन्द-मन्दिरय्‌ afa-agq करयो योग-पूल्ञा | उपनिश्दन्‌-₹न्दि fat म्यति बाव्तम्‌ खदट्‌-म्बर हाव्‌तम्‌ गरि-मञ्ञ गाश्‌ ॥ ल्वकचार्‌ fe गोम्‌ गरके-चवय्‌ ज्ववान्‌ कस्‌ रक्षतम्‌ लूबय्‌-निश्‌ | ~ ~} . + सदूरुस्तुतिः ॥२॥ 9 श्राठ॒तस्तया-दहं संसारस्य साधया उन्मोच्य -ते तवेव (श्रनुग्रह-) उपायेन | दयायाः-ण्व दृष्टिं विखजेय-नाम-मयि चे aque ॥ श्रस्ति-णव कामेन क्रोघेन लोभेन Wea श्रन्धकारेश ममतया विस्तृतिः मम | समतथा (meas) श्रस्मात्‌ (कामाद्तिः) उन्मोचय-नाम-माम्‌ दे aque ॥ दे-संतोष, दे-विचार, ह-षत्सङ्ख, दे-धमं तिरोहिताः संपत्राः-परूयं-मे कुकमेशा-व | श्राकस्मिकत्वेन परमां गतिं प्राप्य-नाम-माम हे-खद्ररो० ॥ सचरित्रपुरुषाः पे meq untae: (परकृतिपुरुषविवेकाषक्ताः) चिरकालेन प्राप्तेः इश्वर-पदम्‌ | तेषामेव मध्य स्थिति मे दापय-नाम-मे चे सत्ुरो ० ॥ २० ॥ Mata यत्‌ श्रस्ति-मे अआनन्दाख्य-सन्दिरम्‌ तस्ये व-मध्ये कुध-ते योगेन-प्रजाम्‌ | उप्रनिषशां सारान्‌ ममापि प्रकटलय-नाम-मे दे सद्रो० ॥ त्राल्यं वहिः (निरयं) गतं-मे खृदस्य-त्तोभेन युवा aie गत्ष-नाम-मां लोभात्‌ | > 10 2. INVOCATION OF THE GURU. . [23-—- बृज्यर BE नजिदौख्‌ मत WRIA । सदट्‌-ग्बर हावतम्‌ गटि-मञ्ञ गाश्‌ ॥ न्वपरीग्र-दतिन्‌ वुद्धियय्‌ चाव्‌तम्‌ aa मा श्रास्यम्‌ ofa HE लष्‌ । ्रह्यानन्दसय-्यट्‌ वार waaay | सट्‌-ग्बर हावतम्‌ गटि-मज्ञ गाग ॥ may नदिथाद्‌ निमेल्‌ करियय्‌ योग-पानि-खतिन्‌ ब्रिथ॑य्‌ we न्वय्‌ तन्‌ नावय्‌ चय मननाव्‌तम्‌ सद्‌-म्बर हावतम्‌ गरटि-मङ्ञ गाश्‌ ॥ दृद्दिय्‌ faq wife Faq फाटियथ्‌ यस्‌ दय्‌ र॑टिय॑य्‌ खंटियय्‌-पाटि | । स।रि खम्बरावतम्‌ कुनुय्‌ बनावतम्‌ सट्‌-म्बर हावतम्‌ गटि-मङ्ञ MAW RAM safe निथ्रय वार सुचरावृतम्‌ पपोश्‌ ज्ञन्‌ फ़लनाव्‌तम्‌ मन्‌ | ८ अरद्ेत-बाव-्त्य्‌ पानस्‌ का वतम्‌ | सट्‌-ग्बर हावतम्‌ गरटि-मञ्ञ गाश्‌ ॥ मूल-तल श्रोखुस निमल्‌ पोज्ञय्‌ =i व्यवहार-प्ररुच BLAH TE । निन॑य-गर्मिय-खतय व्यगलावतम्‌ ` | सर्‌ -ग्बर Eada afe-ag ANT | —37] सदररसतुतिः ॥ २॥ ठद्वत्वस्‌ अस्ति ग्रहूरं सा-नाम लज्जय-नाम-मास दे-सद्ररो० ॥ उपदेशेन उपलच्छयव विसज्य-नाम-माम BE सा-स्ठित्‌ स्यात्‌-मे कुतोऽपि कश्चित्‌ au: | त्रह्मानन्द-र्व gy स्यापय-नाम-माम दे-सद्ररो० ॥ ध्याननिष्ठारूपां नदं जिमलां कृत्वा-णव यो गात्म-जलेन WMT अ्स्ति-या। (तस्यां) श्रहमेठ at स्रापययम्‌ त्वं घार्त्वय-नाम-माम चे Byte ॥ इन्द्रियाणि यानि श्राखन्‌ निरौतानि-मे senate (fawity) चेतनं Wat प्रश्द्येव गढ-प्रकारेश | स्वि संगम यस्व-नाम-मे, र्करूप सं पाङयस्व-नाम-माम चे-सद्ुरो 0 ॥ २५ ॥ ज्ञानस्य लोचने-रुव By उन्मोचय-नाम-मे पद्यम्‌ fa विक्षासय-नाम-मे मनः | श्रहत-भावेन स्वात्मनि उपशरुङ््व-नाम-माम्‌ (wigs देष) चे-सद्ररो० ॥ वस्तुतः रासं निपेल-ज्ञल-रूपः व्यवहारात्म-प्रकरत्या कृतं -तथा -मे शौत श्यानलत्वस्‌ | वि चारात्मना-ग्रोरुण्येन विगालय-नाम-मास्‌ चे-सद्रो° ॥ 11 12 3. THE BIRTH OF UMA, XC. 7 [2>- नाव्‌ दम्‌ BL द्यम्‌ te TTA, CAA रुय्‌-स्यथ्‌ -श्राका श्य्‌ | संसारस्‌-मज्ख्‌ GW मत पावृतम्‌ सद्‌-ग्बर हावतम्‌ गरि-मञ्ञ गाग ॥ २॥ 3, THE CREATION OF THE UNIVERSES, AND BIRTH OF UMA. HER MARRIAGE TO SIVA. शरं कार-रूपस्‌ रने श्राय ओं नमः श्वाय कर्‌ ॥९९॥ परमात्मा यु BE परमानन्दय्‌ तमिमंय्‌ र्‌ खच्छन्दय्‌ नाद्‌ | सखच्छन्दम्‌ निश माया द्राय श्रं नमः शिवाय कर्‌ Qe Il माया शवर -इच्छा ज्ञानय्‌ afa-ag विष्ण भगवानय्‌ द्राव्‌ । ब्रह्मा व्वपदोव्‌ विष्णु-मायाय at नमः श्वाय कर्‌ ॥ लच्य-बदि स्वग-सान्‌ नगर-काण्डय्‌ सोर्‌ Fat ब्रह्माण्डय्‌ दय्‌ | पेद-करि बरह्मा-द्ध रच्छाय wt नमः शिवाय कर्‌ ॥ एक —32| उमायाः Sata प्रादुर्भावादिषिवस्णम्‌ | ३॥ नाम श्रस्ति-मे कषाा-इति, शरस्ति-मे तवेव so प्दशय-नाम-मे सुचचिदाकाशष्यरूपस्‌ | ख सारस्य -मधये श्र पर्यापतां (होनत) मा-न।म श्रापातय-नाम-न e सद्गुरो० ॥ २ ॥ _———_——— ~ ओरो-उमायाः प्रादुर्भावं विव चुस्तावव्जगदत्यत्ति संचेपेण fagutfa ॥ इ ॥ जंकारात्मानं (परमशिवं) शरणम्‌ श्रागताः-व यमस्‌ at नमः शिवायेति कुरु (नित्यमुच्चारये्यधः) ॥ २९ ॥ परमात्मा यः अस्ति परभानन्दरूपः awa whe स्वच्क्रन्दात्मेति नाम | स्वच्छरन्दद्य सकाश्चात्‌ साया निर्गता श्रं नसमः०॥ ३० ॥ माधाम्‌ शेश्वरेच्छां waite तन्‌-मध्यतत्‌ श्रौ विष्णः भगवानेव निभैतः । ब्रह्मा उत्पादितः विष्ण-मायया श्रां नसमः५ ॥ लक्षशः युगेः-खह नगर -(ुवन-)सगर हाः (भरादिचतुदशश्रुवनानि) सवः Sat: ब्रह्माण्डानि Tar (तेः we) । Veiga: ब्रह्मणः इच्छया QT नमः०॥ 14 4. THE BIRTH OF UMA, &C. | 35— द च-परज्ञापथ्‌ म्बड व्वपदोवुन्‌ ज्ञगतुक्‌ होवुन्‌ तस्‌ व्यवहार्‌ | वारथार्‌ Maa तस्‌ कन्याय ait aa: ग्रिवाय कर ॥ तिमन॑य्‌ मङ्ख We RUE ज्ञायस्‌ भगवय्‌-माया गर चायस्‌ | नाव-किनि Fa त माज्य उमाय at नम fara AT ॥ तस माज्य मांलिस SE जय-जय-कारय्‌ तस fes न बक्तावारय्‌ ATE | यमि-सन्दि गरि इकू कन्या ज्ञाय at नमः शिवाय कर ॥र५॥ ब्रह्म-छष SAGHR VCS प-्छष बड श्रादिकारय्‌ सान्‌ | यस इक दया कर्‌ दयाय ओरं aa: भरिवाय कर ॥ तैलोक्यनायस्‌ चिवुवनसारस्‌ परमभिवस्‌ गङ्गाद्रस्‌ | सथ कमारो बागनि Be at नमः शिवाय कर ॥ सतोवुद्‌ कोय तस्‌ पथ्‌-दन्‌ WAS विवार TATE चन्द्रम्‌ A । | | —38] उमायाः संच्तपेण प्राद्‌वादिषिवरणम्‌ | 8} 15 इक्तप्रज्ञापत्तिः प्रथमम्‌ उत्मादितस्तेन जगतः प्ररशितस्तेन तस्मे व्यवहारः | श्मनेकाः ज्ञाताः तद्य कन्याः र नमः०॥ तासामेव मध्यात्‌ णुका कन्या ज्ाता-तस्य (या) भगवन्माया शह प्रविष्ठा-तद्य | (श्रथेतः) नान्ना जन्म Tela माना उमया श्रां नमः०॥ तस्याः ag: पितुः अस्ति जयज्य-कारः त्य सदृशः न भाग्यशालौ कश्चित्‌ | यश्य we इदृशौ कन्या जाता श्रं नमः०॥ ३५॥ ब्रह्मधिः देवलोकस्य नायकः तपषु महत श्रधिकारेरव युक्तः | यस्य इदृशो दया कृता महामायया श्रं नसमः० ॥ aaa च्रिभुवनक्ार।य पररमशिवाय गङ्खाघराय | सेव कन्या विवादे समागता श्रां नमः०॥ सथ्विंशतिः (अन्याः) कन्याः तस्य श्मवशिष्ठाः are विवाहः कृतस्तेन -ताखां चन्द्रमसा सह | 16 4. DAKSA ADDRESSES WIS RELATIONS. ay aaa wey तिम ताराय at aa: शिवाय कर्‌ ॥ उमा-रुद्रस्‌ दद्‌ नमस्कारय्‌ शरिव-गक्ति-रूप युस EE सवे-व्वपकार्‌ | विवाह HERA लोल त माय st नमः शिवाय कर |i रज्ञापय्‌ गौव मन सावदान॑य्‌ स्यलि श्रिवज मनिदानय्‌ श्राम द पनम्‌ कन्‌ यव म्याज्ञ लोलाय श्रो नमः शिवाय कर ॥ ४०॥ पननिय्‌ दख AS पनन्यन्‌ बाचन्‌ वननिय्‌ सार्यन॑य ल।जिम्‌ fea afa fae बो ज्जन विय्‌ पननि इमाय at नमः जिवाय AT ॥ न्वद्‌ म्यान्‌ वातिय्‌ योरय योरथ्‌ atta लोरय्‌ सोरूय चय्‌ | इति योर ama स्य कर्‌ AUG at aa: शिवाय कर | -_ LDPRRSSES HIS RELATIONS. मावदान मन कम्‌ WATS ट KI शिवनाय्‌ सापत्तुम्‌ बान्दव्‌ त aq ॥ ४२ | rOrCING 0४ UMA = MARKIAGI WITH SIVA, (39— ` -43] दच्तस्योक्तिः सखसंबगन्धिनः पति y ४। 17 सुहत रूपाः नक्षत्राणि (च) सन्ति-दि ताः तायः (श्रश्विन्याद्याः) QT AW ॥ उमाश्क्ताभित्रसद्राय TiS नमस्कारः शित-शक्ति-रूपेण यः afer स्वेीपकाश्कः | विवाहः कृतस्ते स्तस्याः भक्तया. च प्रेम्णा Ai नसमः० ॥ दत्त-प्रजञापतिः GUA! मना श्रानन्दप्रः यदा श्रौशिवः संनिधिं श्रागतस-तसख्य , कथितं-तेन-तस्मे कर निधेहि avai (मत्करतः) स्तुतिम्‌ WT नमः०॥ 8०॥ स्वकोयानि दुःखानि सुखानि (च) aati: खातभ्यः (बन्धृभ्यः) कथनोयानि सवेप्रामेव maw: सन्ति-दि । तेन aga संश्राविताः स्वकथाः षदहष्व्यितयः sit नमः० ॥ ate: मदोया प्राप्श्यति यत्र usa तत्र तत्रेव सवमेव त्वमेव | प्रतः प्रर कृष्णश्य मे कुरु रत्ताप्रायम AT नमः:०॥३॥ द चस्योक्रिः खसबन्धिनः प्रति ॥ ४॥ Raigad मनसा अरस्ति-म परमानन्दः ग्रौशिवः संपत्नः-मे बान्धवः च बन्धः ॥ ४३ ॥ 18 4. DAKSA ADDRESSES HIS RELATIONS, eS + सर कन्‌ HAHA दुस्‌ ware ल्वकच्यारम्‌ छम्‌ आम्‌ बोश्‌ | तोशान्‌ तोशान्‌ इस्‌ Ae We शिवनाथ्‌ सांप॑नुम्‌ बान्दव्‌ त बन्द्‌ ॥ श्रमि श्रोगङ्गाद्रन्‌ wats सखथंवर वरून्‌ कन्या म्यान्‌ | RITA परौम-खत्य्‌ दद-बत-कन्द्‌ शिवनाय्‌ मौँपनुम्‌ बान्दव्‌ त बन्द्‌ ॥४५॥ तम्य मायाय व्वद्‌ वातिय्‌ न सान्न नय मय्‌ ब्रह्मा विष्णन्‌ काज | मथ्‌ द्‌ (वड्‌ तच्‌ नय्‌ हृल्‌ रन्त शिवनाय मौँप॑लुम्‌ बान्दव्‌ त बन्द्‌ ॥ ay कपूर गौरम तने qs कतना कुम्‌ सन वने | यिवान्‌ कचाद्‌ श्यम्‌ मौगन्द्‌ गिवनाय्‌ सांपनुम्‌ बान्दव्‌ त बन्द्‌ ॥ qa agi त विष्णु मानुन्‌ ज्रगतुक्‌ TAL खय्‌ WMG | सुय्‌ श्रगूर त सुद्‌ खच्छन्द्‌ शिवनाय्‌ सौपनुम्‌ area त बन्द्‌ ॥ अवोद I चय्‌ तसू जान्‌ Bq Sy मन्‌ त सुद्‌ BA प्रान्‌ । —49 ] दत्तस्योक्तिः खसंबन्धिनः प्रति । 8 | 19 सरः इव ugg रस्मि पद्मः बाल्यस्य (बाल्यावख्यावत्‌) श्रस्ति-मे रागतः अत्यादरः | सतुष्यन्‌ संतुष्यन्‌ स्मि अह प्रसन्नः प्रौशिवः० ॥ श्रनेन प्रौगङ्खाधरेण योगेन्दरेंण स्वथवरेश ठृता-तेन (यत्‌) कन्या मम | हस्तेन-भोजयिष्यामि-श्मुं श्रतिभक्ताा दधियुक्ता्नं फाणितम्‌ प्रौशिवः० ॥ ४५ ॥ तद्य मायायां gig: प्राप्यति न श्रस्माकम्‌ नेव सा ब्रह्मणा faa (च) ज्ञाता | नेव श्रस्ति-तख्याः शरादिः च नेव श्मस्ति-तस्याः श्रन्तः प्रौशितः० ॥ WET कपरवत्‌ गोररूपायाः तन्वाः सुगन्धस्य awa कः नाम कथयिष्यति | ugar कियतौ were: सुगन्धततिः प्रौ शिक्तः० a स-ण्व ब्रह्मा च विष्णुः मन्तव्यः जगतः इश्वरः ख-एव ज्ञातव्यः । स-ण्व श्रघोरेश्वरः च स-णव स्वच्छन्दः प्रौ शितः० ॥ भेदरद्िता भक्तिः श्रस्ति-हि तस्येव ज्ञानम्‌ स-व श्रस्ति-हि मनः च स-र्ठ अस्ति-दह्ि mm: | 20 5, ga Aft श्रोशद्‌ शरास्त्‌ मन्द्‌ शिवनाथ्‌ सौँपनुम्‌ बान्दव्‌ त बन्द्‌ ॥ सुय्‌ कुष्‌ शास्‌ बौद -सागर्‌ By Sa आखवुनु विद्यादर्‌ | सुय्‌ Fa सार्‌ ओं-कारक्‌ UX शरिवनाय atuaa बान्दव्‌ त बन्द्‌ ॥ Ve ॥ g-afe लोल त प्रियम-द्त्य्‌ my तप यन्न दम क्म्य | पोश-पूज्ञ्‌ area जञव्‌ तस्‌ वन्द्‌ शिवनाय्‌ सौँपतुम्‌ बान्दव्‌ त बन्द्‌ ॥ eu फिर म कांष््य्‌ कर्‌ म ताूय्‌ fau-aife gata द्य कर । यिय प्रगपद्‌न्तन्‌ लागिनस्‌ दन्द्‌ शिवनाथ्‌ सौप॑नुम्‌ बान्दव्‌ त बन्द्‌ ॥ ४॥ _ THE WEDDING-JOURNEY OF SIVA AND UMA 10 KAILASAs राज्ञन्‌ खान्दर य्यलि म्वकलोवृय्‌ परम-ग्रखष्ठ गौव लच्यनोवुय य्‌ ive ॥ पन्पो्रकि-पारि Wa सारय जगतस्‌ नवु बहारय्‌ WTA जान्‌ । अरिन्न-पोशष्‌ ma हय्‌ न्योवुय्‌ परम-ग्रखंच्‌ गौव्‌ लश्यनोवुय्‌ दय्‌ ॥ WEDDING-JOURNEY OF SIVA AND UMA TO KAILASA. § 50— 54) शओ्रौधिवस्योमया ae Fae प्रति प्रसितिः yy | 21 स-ख्व निगेमिष्यति ज्रोषधरूपः शास्ताणि मण्यन्तां (खारभ्रूतः) wifsa:o ॥ ie af स-ण्व afe-fe wre वेदविद्या-समुद्रः a-tq ्रस्ति-हि सभवन्‌ विद्याधरः | ख-र्व श्रस्ति-हि सारः प्रणवस्य विन्दुरूपः श्रौशिवः० ॥ yo ॥ — भीय SE Sa Pe Waal भक्तया च Dear जपेन तप्रसा यज्ञेन veiw कमरा । ११ = पष्यादि प्रजां कृत्वा स्वात्मानं तस्मे उपहारो -कुरु Wifwa:o ॥ (स्वात्मानं प्रल्यालापः) हे-कुष्ण watady मा Targ, es ur : = | विलम्बनम्‌ तथव प्रज्ञायां चयं कुस | यथा पुष्यकन्तेन खमपिंताः (gery) दन्ताः श्रौश्िवः० ॥ ४ ॥ य ओरौ शिवस्योमया सह केलास प्रति प्रधितिं विदरणोति nan रान्ना (कक्तं) उत्सवः यदा समापितः परमश्चक्ति गतः लक्त(श्रनन्ते)नामा gear ५३ ॥ . ` eS पञ्चवत्‌ विकासमागतः Pare: (सवेलो कः) जगति नवः वसन्तसमयः (इव) श्रागतः शोभनः | (nits) पष्पविथेषं गतः gether स्यलपद्यः पर्छ ॥ 22 5. WEDDING-JOURNE’ OF SIVA AND UMA 110 KALLASA. mere तय्‌ आरवलि Ae गौव्‌ दिल iq मौलिथ्‌ ूदुख्‌ न यन्‌ | यम्बरूजलि-दन्द्‌ रङ्गः GAA प्रोबुय्‌ परम -ख॑च गौव्‌ लद्यनोवुय्‌ यय्‌ ॥ ५५। ृहवरि गरि Ba वारय्‌-कारय्‌ परमाङकन-व्यवदारय्‌ मान्‌ | भि wera WY रुख्सथ्‌ द्रोबुय्‌ परमश्च गौव wag य्‌ ॥ SARE SEIU VY वासन्‌ निष्कल मन्‌ कते WATT | इदयुक पम्योश्‌ BE वथरोवुय्‌ oyna गौव्‌ लच्यनोवुय्‌ य्‌ ॥ तस fan क्याद्‌ य्‌ बस्तर त जामयः विरक्थ्‌ इय्‌ निष्कामय्‌ -द्ूत्य्‌ | fara HAST न्दु खन-सोवुय परम- शख गौव लच्यनोवुय्‌ दय्‌ ll तस fan क्याद्‌ गय TST त BT qa ्रासि लब-अन्दकारय्‌-रस्तु | रह्मा विष्णय्‌ यमि व्वपदोबुय्‌ परम-ग्ल॑च्‌ गौव्‌ ल्यनो वय्‌ दध्‌ ॥ तस्‌ fam क्याद्‌ दय्‌ MSY त कषर यस्‌-निश्र द्रवाय महामाया | § 55— 91 श्री श्रिवस्योमया सह कैलासं प्रति प्रश्थितिः। wi पुष्पविशेषद्य च omfanam संगमः ज्ञातः मनः गतं संमेलन, श्रवश्िष्स्तयोः न भेदः | पुष्पविशे षस्य रागः पुष्मविशेषेण nH: परमण ॥ ५५ ॥ qytdatata Te सः प्रसच्नतय) हिरागसनव्यवहारेण संयुक्तः | श्चखाः श्वष्ठरात्‌ Geral Taare निगेतः परम ॥ saree: ate nena नित्यं भासमानः निवसनं मनः कुर-नाम (नः) अ्राधारयुक्तम्‌ | हदयस्य पद्यं gaia: श्चास्ततस्‌ परम० ॥ तद्य निकषे किं-नाम मस्ति वस्तच चोलः विरागौ रस्ति गतस्प॒त्वेन | श संख्याबेदपराधं Hepat a -द्राल्यः Uta ॥ तस्य समौपे किं-नाम भवन्ति धनानि a द्रव्याणि यः स्यात्‌ लोभान्धकारेश-रह्ितः। ब्रह्मा विष्णः (च) येन उत्मादितः परस ० ॥ ae waa कि-नाम शस्त श्राभरूषणं च तदु पभोगः यस्मात्‌ निगेता महामाया | 23 24 6, 6. DAKSA’S VISIT TO GIVA’S HEAVEN, चेलोक्य्‌ afa श्रि व्वपुदोवुय परम-ग्रखच्‌ गौव लध्चनोवुय्‌ ह्य्‌ ॥ ६ ° ॥ जञा्‌-₹ड्य लय HY HIM BLY aug म्य फरय्‌-निश म्बकलाव्‌ । यरु पारम्‌ कम्‌ म्बडजुक्‌ पोवृय्‌ परम-ग्खच्‌ गौव्‌ लद्यनोवुय्‌ यथ्‌ ॥ ५॥ DAKSA VISITS SIVA AND THE 0008 IN KAHIASA, AND 1§ NOT RECEIVED RY SIVA WITH THE RESPECT WHICH HE CONSIDERS TO BE HIS DUE, DARSA'S WRATH. HE DETERMINES TO INVITE ALL THE GODS EXCEPT SIVA TO HIS SAORIFICE, SAAS तिबृवनसारम्‌ मन-किनि दारनाय दारम्‌ द्यान्‌ ॥६२॥ कैलासम्‌ प्यर्‌ चमा-करङुन उमा-देविय wy ate गौव्‌ ैकुण्ट wida तथ्‌ कह-मारम्‌ मन-किनि दारनाय द्‌ारस् द्यान्‌ ॥ ae श्रकि अ्रसिय्‌ anaq कारन्‌ वोद व्यस्तारन्‌ दौवता We । समेमति श्रंमिय मञ्ज RITE मन-किनि द्‌ारनाय द्‌ारस्‌ द्यान्‌ ॥ दच-प्रज्ञापय्‌ मनकामनाय तत्‌ वोतु दमे-रुबाय AY | ce तिति A I tT A ALE LA ऋक ee o* eH awe ee -66) TATA देवानां सभा विधानादिकथनम्‌ |i ६ ॥ त्रैलोक्यं घेन परमेश्वरेण उत्पादितम्‌ परम० ॥ ६० ॥ त्रानखूपायाः शालायाः खन्ति geaw: श्रधिरोहिण्यः कुषं मां विपरथयात्‌ उन्मोचय | ऊध्वे-धाम श्रारोप्य-मास्‌, शरस्ति-मे (इद) प्रथमं सो पानमेव Wyo ly il नाकलोके देवानां सभाविधानकथनपुरःसर ca ufa क्रोधा विभवं शिवस्य प्रक्रामति ॥ ६ ॥ उमामद्ेश्वरस्य yates समनसा (निविकल्येन) धारणया धारयिष्यामि-तस्य wag ॥ ६२ ॥ केलसप्रवेतं प्रति aaa: उमा-देवों ZEIGT यदा गतः | (शोग्वया) वैकुण्ठध।म-इत् सपत्रं तस्मिन्‌ परवेतगजे नखा“ tl दिवसे खकस्मिन्‌ आसन्‌ त्रध-र्व करणात्मानः (त्र ह्यविष्णा महेश्वराः) वेदं वितन्वन्तः देवताभिः सह । समवेताः Wea मध्ये स्वगलोकस्य सनसा० ॥ दत्तप्रज्ञाप्रतिः स्वाभोष्ठाय तश्र प्राप्तः धमेस्तभापाः सथो ' 4 25 26 6. Daksa’S VISIT TO SIVA’S HEAVEN. [66 ~ alfta व्वयि तस्‌ जे-जे-कारम्‌ मन-किनि द्‌ारनाय दारस्‌ द्यान्‌ ॥६५। गोमतु wg te मोह-अन्दकारस्‌ शिवनायन्‌ तोर कर्टनस्‌ न कथ्‌ | वट सुचरोवनस्‌ न नमस्कारस मन-किनि दारनाथ दारम्‌ द्यान्‌ ॥ करुन श्रोसु पानय्‌ ्रोनिराकारम्‌ शरद ढ्ननोवुनस्‌ मायाज्ञाल्‌ । न्वडनोवुन्‌ मङ्ख मोदह-अन्दकारस्‌ मन-किनि दारनाय दारम्‌ द्यान्‌ ॥ नवज्ञलय्‌ बुथु गोस्‌ fay असि नारस fafa-warce wary ay रद म्बख्‌ गोस्‌ fay कालसंहारस्‌ मन-किनि दारनाय दारस द्यान्‌ ॥ वननि लगु पानम्‌-खतय्‌ श्रोम्‌ शोदय्‌ मोदय्‌ वोलुनस्‌ दौवन्‌ ag । द्ति-योर्‌ लग ay श्रमिकिस्‌ चारस्‌ मन-किनि दारनाय दारस द्यान्‌ ॥ वार-पाठि AME AR SE बनावय्‌ दच्छाय प्रयम बावनाय सान्‌ | पथ्‌-कुन्‌ नावाद्‌ थव संसारस्‌ मन-किनि दारनाय SITS द्यान्‌ ॥ So I = ——— —70] नाकलोके देवानां सभाविधानादिकथनम्‌ | ¢ 27 सवे-ण्व उत्थिताः तस्मे जयजय-कारोक्ते (away) मनसा०॥ EY I गतः मध्य wala मोहान्धकारष्य श्रौश्िवेन (स्वयं) प्रत्यन्तरे करतस्तेन-तस्मे न ठत्तादिप्रश्रालापः। (प्रथममेव दक्तेण Hasty नमस्कारे) Gy उद्राटितौ-तेन-तस््ने न नमस्काराय मनसा०॥ maa ्रासौत्‌ स्वमेव निराकारस्य (तस्य) प्रतः निपातित्त-तेन-तस्मे माणाज्ञालस्‌ | निमज्जितः-षः मध्ये मोहान्धकारस्य समनसा०॥ wa a संपत्रं-तस्य (दत्तस्य) aw स्यात्‌ श्रयः wyRee (इत) षमुद्रता-तेन-तश्य हेतिः | क्राधा विष्-मुर्वं सपत्रं -तस्य यथा HIATT ETE WARIO I अर्थायतुं vad श्मात्मना-सह (स्वगतं) श्रामोत्‌ मोह मत्तः मानात्‌ भश्गितो-नेनारं देवानां मध | इतः-परं प्रवतेधिष्याम wa: व्यस्य प्र्यपरायसम (प्रतिक्रियाम) मनसा० ॥ WAT यन्ञमेकम Da: We सपादांयष्यामि INGA प्रम्णा भावनया सह. परस्तात्‌ नामधेय (कोति) स्यापरिष्यामि ससार पम्रनमा@ 1 8e il 28 6. DAKSsA’S VISIT TO §1VA’S HEAVEN. TZ | net विष्णस्‌ दौवौ सानय्‌ सनिदानय्‌ कर BATRA | फकथ्‌ करन गङ्गादारस्‌ मन-किंनि दारनाय दारस्‌ द्यान्‌ ॥ दति-योर्‌ पथ्‌-ङुन्‌ aR चिम्‌ area , तिम्‌ तस्‌ बासन्‌न यज्ञस्‌ AZ । saa जप-यज्ञकिस्‌ व्यवहारस्‌ मन-किनि दारनाय दारस्‌ द्यान्‌ ॥ safe मन्दकोवुनस्‌ सुति मन्ददावन्‌ ठठ-पाठि कथ्‌ पावनावन्‌ धार्‌ | श्रद्‌ Te पननिस्‌ कारस्‌ त बारस्‌ i मन-किनि दारनाय ere द्यान्‌ ॥ दय्‌ गङ्खरोवुन्‌ च्यग्‌ खपदोवुन्‌ खार्यनिय्‌ भननोवन्‌ arene | quae द पिक्निन बस्मादारस्‌ । मन-किनि दारनाय दारम्‌ द्यान्‌ ॥ au यिथ-तिथ गरि गरि faa faa कर्‌ ्रलुबव-बाव-किनि wa तोटिय्‌ | रन्‌ Wea गदि चन्द्रकलादारस्‌ ग्ण 2 रे पे मन-किंनि दरनाय टारस Wa Oy ६ ॥ | —15] नालोकं देवानां सभाविधानादिकथनम्‌ । € । 29 : ब्रह्मणो विष्णोश्च 23: सह : | सांनिध्येन करिष्यामि arerrg | | कोवलं करिष्यामि-न गङ्खाधरश्य | मनसा०॥ | इतः-पर पुरःकाले Wa: पे भवेयुः ते ae ( शिवस्य ) दृष्टि मोचरा-न-भवेयुः यत्नस्य मध्ये ( यन्न कतन्‌ न॑ | Farts ) । श्रानयिष्यन्ति-ते-न जपद्य-यन्नख्य व्यवद्ारे मनसा०॥ अरहमपि छ@पितस्तेना, तमपि Fufyenta-ag उपहाखपूवे ae स्मारयिष्यामि-तस्‌ । ततः गमिष्यामि स्वकौधस्य aie च व्यवहारस्य (करणार्थम्‌) समनखा०॥ इदमेव सकलितं-तेन, we: संपादितस्तन सवे-ख्व श्रा कारिताः निमन्तृणाय (निमन्तिताः) । कथित-तेन-तेभ्यः (कुतेभ्यः) वक्तव्यं-न (निमन्तृथं ) भस्मधारिखय WaAQTO ॥ (स्व-प्रत्यालापः ग्रन्यक्रतः) हे-कृषा-नासघेय यथा-तथा प्रतिन्तरं शिव -शिवेति [र ्नुभव-भावेन कदाचित तोच्यति-त्वाम्‌ | शरणा गन्तव्यं चन्द्रकला धरम्‌ HTSTo 1 ७५ ॥ En 30 7, [76— 7. pAKSA'S SACRIFICE. pEVEi GOES TO IT NOT INVITED. ॐ SACRITICE. Ss WHY SIVA is sHte CASTS THE GODS COME TO DAKSA WITHOUT INVITATION AND AS DAKSA GIVES AN INSULTING REPLY HERSELF INTO 111 SACRIFICIAT FIRE दच-प्रज्ञपतनिस्‌ ase aa देवता श्राय पोश्-दस्तय्‌ दय्‌ ॥ ऽ € ॥ आवादन्‌ गौव्‌ ब्रह्मलोकम्‌ तच्‌ ag विष्णभगवान्‌ यय्‌ च ^ । सत-छचि तति wifa ate परनम्‌ 7 देवता आय्‌ पोश्र-दस्तय्‌ दय्‌ ॥ अन्दि-श्रन्दि तिम्‌ ate कौटि यज्ञस तय्‌ दच-प्रज्ञापतनय्‌ द पुनख | aqraren करिज्ञिन शिवस्‌ त देवता आय्‌ पौश्र-दस्तय यय्‌ ॥ श्लो ste पठ AAAS त माज्य-भवाज्ञ-कुन्‌ लग्‌, वनन । sufa कोन श्राव भरस्य are मालम्‌ तय देवता श्राय पोश्र-दस्तव यय्‌ ॥ माच्य-भवाल्न BACT STAT AL gree व्यवहरन्‌ गगन पननि faq पत निन शआ्रास्यखन दयम्‌ तय देवता श्राय्‌ पौश्र-दस्तय दयाय yee i afaa दमि-रङ्ग aifa उननस्‌ aa कृप ae Suc गौव यञ कश —81) CA Aq: | 9 ॥ दचस्य यज्ञ प्रति देवानामावादनं ओरौ शिवस्यानाह्ृत्या- त्मानादरहत्त विदणोति ॥ ७ ॥ ठक्षप्रज्ापतेः यन्न नाम देवाः श्रागताः Warts zeta ॥ ७६ ॥ watt गत (षखभ्रूते) ब्रह्मलोकश्य नाम ब्रह्मा विष्णुभगवन्तं खहक्रत्वा गतः | Sawa: तत्र रासन्‌ वेदं alga: नास देवाः० ॥ परितः ते ger निविष्ठाः gee नाम दन्त-प्रजापतिनेव कथितं-तेन-तेभ्यः | Wem कु्याीत्र Wika नाम देवाः० ॥ Wiha: श्रासौत्‌ प्रष्ठ Rares नाम जगन्मातर-भवानो प्रति प्रवृत्तः वक्तुम्‌ । कथयितुं कुतो-न रागतः वयोः कश्चित्‌ निमन्तृसं नाम Pato ॥ जान्माच्रा-.भवान्या प्रत्युत्तरं कथितं-तया-तस्मे नाम सपात्तधां व्यवहारस्य व्याकुलता | Sgt: स्मः-तेषां, पश्चात्‌ नयिष्यन्ति (नः) स्यात्तेषां-न समाधानं नाम Varo ॥ ८० ॥ हव्या श्लादृकप्रकारेण यका कथितं-नया-तस्मै नाम att कृतं ईश्वरेण, व्यतौतः परतिकालः। 31 32 7. ०५१६5५9 SACRIFICE. तोर ate दपनि area wife तिम्‌ मच्‌ तच्‌ देवता श्राय्‌ पो श-दस्तय्‌ दय्‌ ॥ ag दप देविय भ्िवनायस्‌ तय्‌ म्बर-गर माद्यन्‌ दपन रस्तु | meee व॑नुव ल्य Ag बद्‌ तच्‌ देवता श्राय पोश-दस्तय्‌ दय्‌ ॥ न्बति गक Bq क्याद्‌ SA MEAG त ~ पनुनुय्‌ गर लोल-मच्युन्‌ इम्‌ | वैनिच॑य्‌ गय रख्सथ्‌ BY त्‌ तय्‌ देवता श्राय्‌ पोश्र-दस्तय्‌ दय्‌ ॥ मायाय-₹इन्दिखंय्‌ WTAE तच ey Ba WIG नन्दिकेश्वर | कडरो-कनि शक्तिय्‌ श्रासस्‌ तय्‌ देवता aq पोश-दस्तय्‌ TY ॥ सखख-सान वांच य्यलि तथ्‌ थानस्‌ तय्‌ रोड ate xa नत THATS | areas ate SS शोन्‌ चन्दस्‌ तर देवता श्राय्‌ पोगश-दस्तय्‌ इय ॥ ८५ ॥ weq गय खच us eae तय्‌ वननि प्रज्ञापतसखय्‌ BA च्यानि खाल tq पान Wa तय्‌ देवता ara पोश-दस्तय य ॥ (s2— "०4 दच्तस्य AS ॥ 9 ॥ 33 तेभ्यः ( खंकाशात्‌) कश्चित्‌ वक्तुः अगतस्तेभ्यः-न, श्राखन्‌ ते मोहमत्ताः नाम देवाः० ॥ ततः कथितं देव्या श्रौशिवाय नाम deve पितृ ara fata | गन्तव्यमेव कथित (ग्रनुशिष्रं) युष्माभिः युष्माभिः मध्ये ave नाम देवाः० ॥ awaty गमिष्यामि, दाषः किंविधः अरस्ति-से गमने नाम स्वकोयमेव शह प्रम पात्रभ्ूतं-पितृश्हं श्रस्ति-म | कथयित्वा गता गमनान्ञां Teta! तस्मात्‌ नाम देवाः० ॥ मायात्मिकां (शरनधेरत्रभरितां वा) शिविकां नाम MISSI खहयाता श्रासौत्‌ नन्दिकोश्वरः | वाहकशपाः शक्तयः श्राषन्‌-तस्याः नाम देवाः० ॥ सुखोपेता Val यदा तत्‌ स्यानं नाम परः (प्रत्य्युत्थानाय कश्चित्‌ निगेतः नड, शनै मितं-(च)-तया | sfaqra ate: अस्ति-ग्रमौषां wera, मनसि इति दवाः० ॥ ८५ ॥ निरगैलं गता, wrest प्रति होमं (यन्न सभायां) नाम वक्तु प्रठृत्ता generate प्रति । त्वदौयेन निमन्तृणेन fata स्त्रं श्रागताह नाम देवाः० ॥ 9 34 1. fansa’s SACRIFICE. 9-2 क्याज्ञि गोख मञ््‌-मोदस्‌ तय्‌ aqua च्छ ज्ञगद्‌ोश्वर्‌ | श्रावादन्‌ दति कोन REIT तय्‌ देवता ara पोश्र-दस्तय्‌ We ॥ ्जञापतनेय्‌ तोर दपुनस्‌ तच्‌ कस GLASS संन्यासम्‌ । न्ययन॑निस॑थ्‌ कल-माल नालि छस्‌ तय्‌ देवता श्राय पोश-द सस्‌ दय्‌ ॥ साल BARA राक्-रङ्गर्‌ तय्‌ मन्दद्ाविदेम्‌ म्यति मायेनय्‌ मू । शरमन्द्‌ करिडेम्‌ AG मारकम्‌ तच्‌ देवता श्राय्‌ पौश-दस्तय्‌ यय्‌ ॥ घपैग्बस।लिस्‌ AARC तय्‌ वयदन्‌-ञ्याय्‌ we शिमश्रानन्‌ घट्‌ । , टणष्डायाइ DY BAA SE मस्‌ तय्‌ देवता श्राय्‌ पोश्र-दस्तय्‌ य्‌ ॥< ° ॥ देविय द॑पुनम्‌ वनान्‌. कम्‌ तथ्‌ ga दय्‌ श्रासवुन्‌ चिवुवन-ख । afa कथि नागश्‌ व्वज्न्‌ पक्िव्‌ बननस्‌ तच्‌ देवता WS पोश-दसय्‌ हय्‌ ॥ xe afar ary गय AY BAe तय्‌ । I £ WU पद्‌-खत्य॒ WEIS TE! (87- —92] aq Ta ॥ © | 35 महाञ्छोकः, कुतः गतस्त्वं मोहमध्य नास (यतः) विस्मारितस्त्वया-खः त्वया जगदोौश्चरः-शिवः | Had इह कुतो-न कृतं-युष्माभिस्तख्य नाम Fare ॥ प्रजापतिना प्रह्यत्तरं कथितं-तेन-तद् नास कदय भस्म लिनाङ्गख्य सन्यासिनः ? । ayer (aq) कपालसमालाः कण्ठ सन्ति-तद्य नाम Tare ॥ निमन्तृखे श्रानधिष्यामि-तं (चेत्‌) राज्ञ-मण्डपे नाम george arate सवेषामेव मध्ये । aferd श्मकरिष्यद्यां मध्ये सत्ससदि नाम देवाः० ॥ व्यालग्राहिशूपिशः कालकण्ठस्य नाम निवास-ख्यानं शस्ति-यद्य शमश्चानानां प्रष्ठ । gree dar वतमानः gfe प्रमत्तः नाम are eon महादेव्या प्र्यक्तं-तया-तच्छे, कथयन्‌-रसि कस्य नाम g-uq श्रस्ति भवन्‌ त्रिभुवन-सार-रूपः | aaa कथनेन विनाश्चः श्रतोऽनन्तरं यो ग्योऽस्ति-ते भवितुं नाम देवाः० ॥ wae, (पर्वोक्तं Foe) शरुत्वा तावत गता मध्यं RUA नास शस -पद-वाश्षेन उत्रनेव-तष्य!ः FATA | 36 8 PRAISE OF JWALA ptvi जञ square ज्वालम्बख-रूपस्‌ तय्‌ देवता श्राय्‌ पोश-दस्तय्‌ यथ्‌ ॥ न्वालाय-रूपस्‌ TF ATES तय्‌ eu वनि लोला बोच्धस्‌ सय्‌ । खिवि श्चय्‌ आसवन्न्‌ THA ज्ञगतस्‌ तय्‌ देवता Bra पोश-दस्तय्‌ We ॥ शर्वा यस इख- शमना यम्‌ तय्‌ ग्र्नि-रम्‌ aift Gea श्य्‌ | श्ररने यिम नम प्म पायस्‌ तख देवता श्राय्‌ पोश्न-दस्तय्‌ दय्‌ ॥ ° ॥ 8, PRAISE OF DEVI UNDER THE FORM OF JWALAS खिव्‌ Ga पोग्र-पूज्न्‌ कर ज्वालाय महामायाय जे-जे-कार ॥ ८५ ॥ महा विद्याय AAAs महालय शिवप्रिया | विष्णमाथाय सवेसिददिदाय महामायाय जे-जे-कार ॥ समयाद्‌ ASE शरो काडनि द्राय्‌ ज्वालाय-रूपम्‌ विष्ण ब्रह्मा | [93— 97) श्रौदेव्या SATS पायाः स्तुतिः ॥ < | 37 TUR: YAR: स्वालासुखो-रूपायाः नाम Faro ॥ ल्वाला-रूपायाः परजां कुर्या तष्याः नाम क्षाः कथयिष्यति awen: प्रोष्यनि-ताः चैव | खित्‌ -नाश्रि-त्तत्र (यास्ति) वतमाना पालयन्तौ-खा जगत्‌ नाम Faro ॥ | श्रवाय-इति-नाम-चिग्धाय दुःखशसनापेति-भक्तकौर्तनोयनाघ्न नाम (या) शक्ति-रूप धृत्वा सदस्यिनिमनो afer (यश्य) । शरणं श्रागमिष्याभि नंस्यामि पतिष्यामि cereal नाम देठवाः० ॥ 9 ॥ श्रतःपरं Req ज्वालारूपायाः स्हतिरिथम्‌ ॥ ८ ॥ खिवाच्य-प्रद शं (गमिष्यामि) श्रारोच्याभि (तत्मवेतं) पुष्यप्रजां करिष्यामि | छ्वालायाः (wear) महामायात्मिक्रायाः जयकारो (ऽस्तु) ॥ €५॥ महाविद्यात्मिकायाः जगन्मातः awrereq: शिवप्ियायाः | विष्ण॒मायायाः सवंखिद्धिदाधाः महामायायाः० ॥ समयः रकः (परवकालिकः) aria, wad निगैतौ क्वाला-रूपस्य (यस्य) विषान्न ह्या (-च) । ¶ छान परति करन्लोकत्य पन्यक्दुक्ि ॥ 38 8. PRAISE OF JWALA DEVi. अन्द्‌ ofa ye . फौरिथ्‌ श्राय महामायाय जे-जे-कार्‌ ॥ ai हिदि aaa ङिष्‌ कनवांलिथ्‌ गवक्ञिय्‌ ज्याम faq न।लिय । दन््रं्ो-खूप भरोचन्द्रकलाय महामायाय जे-जे-कार ॥ बक्रिय बापथ्‌ FAY व्वपदोवुन्‌ सायेनय्‌ tga ज्वा लम्बख-रूफ्‌ | faqaq त अकारन्‌ तस्‌ fay द्राय माज्यं ल्वालाय जे-जे-कार्‌ ॥ शिवश्रक्नि-रूफ्‌ यय्‌ Fear द्‌।रि्‌ न्न पालना व्यस्तारिथ ate | प्रार्द व्वपदोव ATH TATA महामायाय जे-जे-कार्‌ ॥ १०० ॥ पापन्‌ चय्‌ कर्‌ मांजि-भगवतो we पावेतो सतो -रूर्‌ | द्‌ शेन-बापय्‌ छारान्‌ श्राय महामायाय जे-जे-कार्‌ ॥ सष्जन-धरग्नौ प्रसन्‌ सपद्‌।वृख तमि खय प्रर परम-गय्‌ | श्रानन्द-गन्‌ करि ATA Bare मङहामायाय जे-जे-कार्‌ ॥ —102] श्रो टेष्या ज्वालारूप्रायाः स्तुतिः ॥ < ॥ 39 रन्त: Bathe लब्धस्ताभ्यां -तस्य न Wasa श्रागतोौ (तो) महामायायाः० ॥ सूये सदृशे कषणेयोः स्तस्तस्याः कुण्डले रक्तवशनि वसनानि खन्ति-तच्याः वरसितानि | (तश्चाः) इन्दरात्लौरूपा धराः प्रौ चन्द्रकलात्मिकायाः महासायायाः० ॥ स्वभक्त: करणाय जगत्‌ उल्मादिति-पया मभ्य-ण्व प्रदतं - तथा श्वालासुख-रूपसु | त्रिभुवनं च त्रिकारशदेवाः तस्याः सकाशात्‌ निगेताः मातः छ्वालापुख्याः जञयकारो (-ऽस्तु) ॥ श्िि्श्क्ति-रूपा (या) aft भुजचतुष्टयं धृत्वा were पालनां free पुरा | (तस्मादेव) wad उत्पादितं Fer: इच्छया ARIAT ॥ १०० ॥ पापानां नाशं कुर ह-मातभेगवति श्रि (त्वं पावतौ खतौ-रूपा | भवहृश्ेनाये धावित्वा आगता-वयम महामायायाः० ॥ खत्जन-पुशवैः प्रसन्ना संपादिता-त्व-तेः तेन छेतुना प्राघ्ा-तेः प्ररमा-गतिः | श्रानन्द-घछनाः कृताः त्याः रेवया मद्ासाधायाः० ॥ 8 PRAISE OF JWALA ०9814 za-eu fea ama सुक्किय्‌ परम ` शक्य सान्न बक्थ्‌ बोज्‌ । नमनि श्र॑मि ata प्रयम त माय मदामायाय जे-जे-कार्‌ ॥ दयस्‌ AG च्‌ ज्योतौ-खूफ्‌ BAIS aoa areas यिवान्‌ न Ze | nz काम्‌ व॑लिमति faq लूबच काय महामायाय जे-जे-कार ॥ चराचर- जगि य्‌ व्यापख्‌ aaa alfa af कमे कासवज्ञ्‌ खय्‌ । ara ज्ञालि इष्‌ wifes तस्य दयाच महामायाय जे-जे-कार्‌ ॥ १९०५ ॥ ्रजञापतसय्‌ afer aq mee चयानि स्मरन-निश्र @zq दूर्‌ | वौरभद्रन्‌ मोर्‌ यज्ञच ज्याय महामायाय जै-जे-कार्‌ ॥ यन-राथ्‌ SAY केतना करदा चयानि खर्‌-दिन-खत्य्‌ खरदाय्‌ द्यान्‌ । मोक्च-बङ्ग च्य।निय्‌ मन-साक्र वाय महामायाय जे-जे-कार्‌ ॥ |103-- ~ —107] ओदेद्या ज्वालारूपायाः स्तुतिः ॥ < 4 41 दया-र्पेण देद्ि-नाम भक्तानां भुक्तिम्‌ चे-परम-शक्ते रस्माकं भक्तिं शश । नस्नौभावाय वयं श्रागतास्ते प्रेम्णा च हादेन महामायायाः० ॥ इद्यस्य सध्ये शसि च्योतौ-रूपा भवन्तौ श्रजपात्मिका wear श्रागच्छरन्ती न दृष्टिम्‌ | तामिख्छ विनाशय, संतलिताः a: लोभस्य काया महामाधायाः० ॥ चराचरात्म-जगतः श्रस्ति व्याप्नवन्तौ वतैमाना wera निन्द्यानि कर्माणि विनाशथन्तौ सेव । पापानि विनाशितानि, दुःखानि श्रपाक्रतानि, तस्याः दवया महामायायाः० ॥ १०५ ॥ हचप्रजापरतेः यदा WSS: क्रोधः त्वदौयात्‌ स्मरणात्‌ स्थितः (सः) दूरे । (तदा) वौरभद्रेण wa:* (खः) vere भ्रमो महामायायाः०॥ श्रहोरात्रं तवेव कौर्तनां कुर्याम्‌ त्वदौयेन स्मृतिदानेन स्मरेयं -ते ध्यानम्‌ | मोक्षद -स््ररभङ्गगेः त्वत्कोतिं विषयाः मनो-रूपेण वादन ध्माश्यामि महामायाषाः० ॥ * amare चणष्डालातताथ्यादिपा्यपि न eqs यत्स cw समस्तदेवानां सांसुष्ेऽपि इतः, तस्माच्छ्रौशिवानादरङूदातताग्यादितोऽपि गुरतरः | सवदेवताभ्यो ऽ्यल्छष्टतरसामथ्येः शिवोऽस्तोत्यपि ख, तेऽनेन | 6 | 42 9, PRAISE OF DEVi, AS ONE WITH SIVA {108- "न्ह TTI खप्रकाशर-रूपस्‌ श्रा्वस्‌ ZH तय्‌ रन्नदौक्‌ | खारस्‌ बज्ञन्‌ मन-कामनाच महामायाय जे-जे-कार ॥ पान छख tat माजि- भर्वानौ परमज्ञानो गोद -सागर्‌ | सद्ग्बर शख ay हाव्‌ विद्याय | महामायाय जे-जे-कार्‌ ॥ | ee wus व॑लुमतु हय्‌ ममताय म्बकललिय्‌ च्ानिय्‌ व्वपाय-खत्य्‌ । ` दयन्‌ वाति नज्ञदौख्‌ वन्‌ समताय ॐ BA महामायाय जै-जै-कार॥ १९१० ॥ ८॥ 9. PRAISE OF द्वण, AS ONE WITH SIVA. शिवनावस्‌ ae wore सतो श्रौपावेतो ब्वथ्यनय्‌ जय ॥ Tee tt पूज्ञाय qin लागदहांय्‌ लवदतौ श्रकिन्‌गामि areas ee शिवा | रक्तबौजञ्‌ afta qe पान ततौ ओ पावेतौ Sa जय्‌ ॥ —2) श्िवरूपे देश्याः शिवाभिच्नतानिरूपगम्‌ । € | 43 fx लाचक्रात्मनः (प्रदयुन्नपेःठस्य) स्वप्काप्र-स्वरूपस्य ऊध्वे-ामयिष्यामि-लसये धूपं तथा रत्रदौपम्‌ | निवेदधिष्यामि-तस्ये भोजनप्काये हादपभोप्ितेन मदामापाणाः०॥ स्वयं श्रधि वाणौ-रूपा दे-मातभवानि परमन्नानिनौ वेदाख्धिः । age: fe मागें पदशैय विद्यायाः महहामायायाः० ॥ | FAT ( = श्रह) as: ahs ममतया मोच्यते-नाम तवेव उपायेन-देतुना | दिवसानि marta (तस्य) arte grey समतां (नाम स्वश्यक्तिम्‌*) महामापापाः ॥ ११०॥ = ॥ fared लयो क्रिपूवेक शिवाभिन्नतां निरूपयति देव्याः ॥ ९ ॥ शिवनाम! प्रति संपन्ना-त्वं eat (हे) ्रौपावति wars wa: ॥ ९१९१ ॥ परजाया पुष्पाणि खसमपयेयं-ते हिमज्जलकणप्रणनि श्रक्षिनगोपु-इत्याख्यग्रामन्षत्रे वतैमाना शसि शिवाख्यदेवतासूपेश | रक्तबौजं इत्वा सि स्वयं तत्रेव प्रौपावेति० ॥ * afunfe समता नाम sfeerte ॥ + साक्तात्छत्येवेयं स्तुतिः ॥ 10. 10. CREATION OF VIRABHADBA. [113-- पोश्‌ सम्ब्राविम्‌ aafa नौलि इतिय्‌ ज्ञा कराय इष्टदेवो | ज्ञार-पार वार ate faq श्रार-क्नो श्रौ पावती SAAT जय्‌ ॥ श्रमरनाय-क्षेलासकिय्‌ सरमतिय्‌ व्॑नख्‌ त RENE FENCE | ay we आसव॑न््‌ तस्‌ GA सतो ओौपावंतौ न्वय्यनय्‌ जय्‌ ॥ ष्टन्‌ am ae afs तय्‌ पतिथ्‌ शरिव-शक्रि-रूप OE TASTE । wae तोट oe बोज्ान्‌ टतिय्‌ Raat ATG जय्‌ ॥ १९१५॥ NANDIN GOES 10 KAILASA AND TELLS SIVA THAT DEVI HAS BECOME SATI. CREATION OF VIRABHADRA. Afra we य्‌ केलाखस्‌ नन्दिकेश्वर गौव्‌ वनने qe ॥११६॥ योर-तोर देविय-दन्दु शेवार्‌ quay fay कंकार्‌ चम तस्‌ याद्‌ | क्षर्‌ SEY TT वुन्‌ नन्दिकेश्वर गौव्‌ वनने तस्‌ ॥ -111] वौरभगोत्यादन ट त्तकथनम्‌ । ९० | 45 पुष्पाणि संचितानि-मया रक्तानि हरितानि शुक्तानि परजां कु्थौ-ते चे-इष्रदेवि | वि्ञसिविनयान्‌ खमाधानेन yy वयं-स्मः श्रारतिं-क्वान्ताः श्रौपावेति० ॥ अ्रमरनाथ-केलाखवास्तव्येन भस्मलिघगात्रेण ठता-तेन-त्वं पुनः खंपादिता-तेन-त्वं श्रधेशरोररूपा । नित्यं ate वतमाना तेन खंयुक्ता खतौ-रूपा श्रौपावेति० ॥ प्रशिमाद्यष्टखिद्धयः away: खन्ति-ते पुरस्तात्‌ च पश्चात्‌ शिवशक्ति रूपेण wie विश्वव्यापिनौ | gure (मे) प्रसत्रा-भव श्रसि शरवतौ इदेव प्रोपावेति० ॥ ११५॥ < ॥ wa: परं नन्दिनः केलास प्रति गमनम्‌, त्न च सतौ दाहा दि इन्तख्य शिव प्रति कथनानन्तरं वौ रभद्रोत्या दनडत्तं कथयति ॥१ ot ्रौमहदेवः श्रासौत्‌ (निवसन्‌) उपरि Farce नन्दिकोश्वरः गतः वक्तु * तस्मे ॥ ९१६ ॥ श्रत्रत्य- तत्रत्यां देव्याः (eta सह) daresay दास्य यत किंचित्‌ arte तस्य स्मृतिविषयम्‌ | श्रन्ततः सवमेव Se कथितं-तेन-तस्मे नन्दक्ेश्चरः० ॥ ---- ee eee ne = -- ~~ * agfafa । भूतशटनान्तम्‌ सतौदाइादि संबन्धिनमिति शेषः ॥ + qwa-weafate । केसा श्रिमेमनमा रभ्य स्तौ रोर दाइान्लमिति शेषः ॥ 10. CREATION OF VIRABHADRAs [118- करदस्‌ AG गौव RAITT तिथुय्‌ यिय qa इवनन्‌ Sia नार्‌ | बोरभद्र्‌ रखापन्‌ तयि ace नन्दिकेश्वर गौव्‌ वनने तस्‌ ॥ वननि लंग बौरभद्रस्‌ भिवजौ afi wea ga च्य wind द्विय्‌ । faa करूख्‌ fae करव्‌ कल्पान्तस्‌ नन्दिकेश्वर गौव वनने तस्‌ ॥ चिम्‌ तति श्रासन्‌ देव्‌ कारन्‌ अन्द्‌ WAS मारन्‌ भारन्‌ चय्‌ । quart क॑रि्यख्‌ ॑डिस्‌ यज्ञस्‌ नन्दिकेश्वर Ty वनने तस्‌ ॥ RRO ॥ TAT द्‌ KIA पत शिवजो करनि लंग faq दग्योनस्‌ तमि faa । दे-चमाकरय॑नि बस्‌ कर. बस्‌ नन्दिकेश्वर गौव्‌ वनने तस्‌ ॥ क्रदम्बख-जिश्र रिं कालखहार्‌ कार -पुश्च करि BA नरक~नार्‌. | यद-मञ्च weeny दियि छच्छष्‌ नन्दिकेश्वर wa वनने तस्‌ ॥ Re ॥ | न अनन्‌ | 122] बौरभव्रोत्पादनडङत्तकथनम्‌ | १० । 47 ATT मध्यं गतः कालसंहारः (रुद्रः) तथेव यथा त्राणां शुवनानां उद्रच्छेत्‌ श्रशिः (दाहाय) । वौरभद्रः उत्पन्नः तस्मादेव क्रोधात्‌ नन्दिकश्वरः० ॥ वक्तं Use: वौरभद्राय महादेवः श्रहमपि ane: श्रस्ति-ते तव मनैव शपथः © तदेव क्ुरु-तेषां यत्‌ करिष्यामः कल्या न्ते नन्दिकोश्वरः० ॥ पे तत्र द्युः देवाः कारणानि (च) श्रनुकमं निश्ह्णोधास्तान्‌ हत्वा इत्वा लेव , विनाशं कु्यस्तेषां महतः gee नन्दिकेश्वरः० ॥ १२०॥ वौरभद्रः at fale: पश्चात्‌ महादेवः कतं Wad: यदव कथितमासोत्तेन-तस्ते तेन तदेव | (श्रकथययश्च ते दथा) हे-क्षमाशोल ati कुरु श्रलस्‌^ नन्दिकोश्वरः० ॥ क्राधमुख-खकाशात्‌ पालयिष्यति कालसंहारः हितक्ररणाय करिष्यति शान्तं नरकानलस्‌ | कालक्रृटादेविषात्‌ शोतलत्वं ढास्याति क्ष्णाख्यग्रन्यक्रतः नन्दिकेश्वरः ॥ ९०॥ पितो * क्रोधं संहरेति भावः॥ , WERABHADRA ARRIVES AT DAKSA’S SACRIFICE. HE SLAYS 11. DESTRUCTION OF DAKSA’S SACRIFICE, [123— DAK§A. HE ROUIS AND SLAYS THE GODS PRESENT. THE GODS, IN ORDER To २५०६६14, SING HIS PRAISES, वौरभद्रन्‌ देव्‌ a दिवनाविन्‌ साथेनुय्‌ विन्‌ पननिथ्‌ AIT ॥ १२२ ॥ ABH दक्-मज्ञापथ्‌ Veta कल सटिथय्‌ Eyre अग्ष । alfr-wed afe कंडि देव्‌ मन्दकविन्‌ area, इविन्‌ पन॑निय लोर ॥ ` कं वंह गालिन्‌ कं AE ज्ञालिन्‌ He AE alfa अ्रहङ्ार-निगर्‌ | कल च॑टि च॑टि एयथिविय-प्यट्‌ चाविन्‌ wre राविन्‌ पननिय्‌ कोर ॥ १२५ ॥ AGI रद्रमन्त्र परनोबुन्‌ चाननोवुन्‌ र टि-म्वनिखंय्‌ ag । ed देवता इष्‌ दन्द्‌ फटर।विन्‌ सायेनुथ्‌ विन्‌ पननिय्‌ ज्ञोर ॥ विष्णभगवान्‌ लगु शिव-शिव करने FATE ALAE लगु परने । खारि देवता इर-हर करनाविन्‌ सायेनृय्‌ इाविन्‌ पननिय्‌ att ॥ —127} देवैः ag दच्तदगडकरणनिरूपगम्‌ | २१ | 49 वोरभद्रस्य यज्ञं प्रत्यागमनं देवैः सह दचदण्डकरणं च निरूपयति ॥ gen वौरभद्रेण देवाः गढापक्रम-संच)रान दा पिता(स्वीक्षारिताः) -सेन सवेभ्यः प्रदक्ितानि-तेन स्वानि-ण्व बलानि n १ २३ ॥ प्रथममेव ठन्त-प्रजापतिं wear शिरः छित्वा प्रक्षि -तेन-तखय श्रगरौ । शिणखा-कोशवेशः उद्धत्य उद्धृत्य देवाः क्रपितास्तेन सवेभ्यः० ॥ कोचित्‌ केचित्‌ विनाश्ितास्तन केचित्‌ केचित्‌ दग्धास्तेन कोचित्‌ कोचित्‌ रवरोपितास्तन WERT | शिरः भित्वा भित्वा प्रथिव्यां पातितास्तेन सवभ्यः० ॥ १२५ ॥ ब्रह्मा सदरमन्तराख्यां (वेदिक खक्रस्तुति) श्ध्यापितस्तेन परवेशतस्तेन गोमयक्रुटस्य मध्यम्‌, मूय-देवस्य दन्ताः [वभेदितास्तेन सवेभ्यः 0 Il विष्णभगवान्‌ ven: आव-शिवेति कतुम्‌ श्रहुशटदाण श्रनुशहाणेति प्रत्तः पठितुम्‌ । wa देवाः हर-हरेति कारितास्तेन -६ सतभ्यः9॥ 50 11. DESTRUCTION OF DAKSA’S SACRIFICE. [128— सखफट्‌-बुथिस्‌ चन्द्रम-दे वस ब रड-मण्डल व॑रनस्‌ त रूदुम्‌ न TE Fa-dfaa तस कल ङृष््रविन्‌ सायनृय्‌ इ।विन्‌ पन॑निय्‌ MT ॥ च्यार HE RTS न TA WALA बस्मादारय्‌ धियिनय्‌ .श्रार्‌ । कम्‌ कम्‌ लोलाय तिम्‌ वननाविन्‌ सायेनुय्‌ विन पन॑निय्‌ WTI चिम्‌ तति श्रासिय्‌ चैलोक्य-देवता डाङ्गो- तिन्‌ Ware ज्यान्‌ | चाहि माम्‌ चादि माम्‌ बारव्‌ aifaa साथैनय मी —165) धमेराजश्षता स्तुतिः । १४ ॥ 59. उपलत्तणौ कृतो-मधा-त्वे हे-जगदश्वचर तव स्मृतिमालां (जप्रसमाधिं) प्रवर्तयिष्यामि श्रम्‌ । हे चराचररूप० ॥ प्रतिप्रभातं सुवेलशरुहूते उद्रच्छेयं (निद्रातः) तव परजां कु -नाम | कथें धुत्वा मनः संगमय्य तव Maret पेयम्‌ | कण्ठे पातयेयं -ते मशिमालाः पनः भुक्तादामानि weg | @ चराचरख्प० ॥ तथा स्मरे -त्वां यचा मम संगंश्यते-मे मनः च प्राणः त्वयेव सदह | अन्यथा कि-नाम श्रस्मिन्‌ भवसरसि श्रागताः कति (श्रसख्याः) गताः area: | मनसः Falta fade: (ga) संभविष्यामि (यथा) gatat देष्यो-भविष्यामि श्रहस्‌ | हे चराचररूप्र० ॥ डे महाक्रालरूप, Waar भोतयः (ज्वरा इव) तव श्माक्रन्दसमावेशेन शर पयास्यन्ति-मे | gatearat संकल्पानां खबन्धौनि भ्रूलानि विन ्खुयन्ति-मे । पिं भी करणीं 14. YAMA’S HYMN. द्ान्‌-्रय्‌ खर कांलि-कालसय्‌ रि पोश्‌ जन्‌ इर EI डे चराचर गङ्गादर शिव शंकर शभो.॥१६५॥ इत खयं -खत ais इय्‌ गजञ-चम्‌ य्‌ नालिय्‌ । TRH दय्‌ ्क-प्यठि-किनि गट-पक्ग-निश wifey | लोल च्याने शोल-दौवन्‌ जून्‌ ज्ञन्‌ लग द्र AE । हे चराचर गङ्कादर शिव wat शंभो ॥ दभेनके श्बनम-खत्य्‌ | RAE जन्‌ पम्पोश्‌ । ava च्यानि waa वशेन fafa we atm. RUT श्रहकार किस्‌ कुलिसय्‌ वाल At व्व | दे चराचर गङ्गादर शिव शंकर श्भो ॥ अङि-सुचरन्न च्योनु इर्‌ तय्‌ श्रदि-वरज्ञ Sin Te | at यियिनय्‌ कास लोला ख्‌ चय्‌ भोला-नाय्‌ | साफ्‌ तन्‌ नय्‌ Say SWF fea क्ञन्‌ Te बर AE —168} YATRA स्तुतिः ॥ Le 4 61 ध्यानं -यदि स्मरिष्यामि कदाचिदेव ` लतायाः पुष्पाणि इव (दुवा घनाभ्यः) ल्ौणो-भविष्यामि श्रहस्‌ | हदे चराचररूप० ॥ १६५ ॥ शतशः (Tawi) सूयेभ्योऽधिकं तेजः श्रस्ति-ते हस्तिचमं अस्ति-ते परोधानस्‌ | चन्द्रमाः श्रस्ति-ते ललाटे (अवतंखखूपः) क्ष्णपक्ते विनाभ्रूतः (नित्यमविगलत्स्वरूपः) | परेम्णा तव प्रकाशस्वभावः (देदीप्यमानः) wie इव dane निरोधं ae (समाधिलौनो waza) | दे चराचररूप० ॥ भवहूशेनखूपेण तुारकणपुञ्चापातेन fanaa पद्म इव | दश्षेभेन तव शश्तस्य (इव) व्रेयेन संभविष्यति स्माकं महार्घता | (येन हेषुना) निष्फलख्य wegen: ave श्रवत्तारयिष्यामि ककचच्छेदनानि seq छे चराचरखूप ० ॥ श्रच्यन्मेषः तव दिवसकालः नाम श्म्तिनिभेषः तव रात्रिकालः | कया समु्च्छतु-ते ्रपवारयिष्यामि (दश्टनलाभेन) तद्यत्कण्डास्‌ श्रसि त्वमेव साधुसेव्यः-स्वासौ | निर्मलां gia न-चेत्‌ तव दच्यामि ( मालतौपुष्यं इव संपतिष्यामि जोौरः-लुय्श्च अहस्‌ | TE Set ee _ ह इ कय = 62 14. YAMA’S HYMN. डे चराचर agret शिव शंकर रभो ॥ परमात्मन्‌ AAAI नालि इरि age इय्‌ | aay गक चरनन्‌ दन्‌ खंय्‌-बानि Ga दय्‌ व्वय । यथ्‌ ज्याय पाद्‌ थावख्‌ खन-कनि श्रि जर AE । डे चराचर गङ्गादर शिव शंकर श्रभो ॥ गदि करुनाय STA तिन्‌ सायेनूय्‌ पापन्‌ नाग | gaan सेनाय-खत्य ज्ञन श्रे श्रविनाश््‌ | संतोभ-खत्य्‌ कृद्‌ fas मोह-राज्ञस्‌ फर AE | z चराचर गङ्गादर शिव शंकर Tat ॥९००॥ = खद्‌ाशिव म्य-ति रृष्णस्‌ चेतनाय कन. बासतम्‌ | भ्‌ -ज्नमकि खंटि TAS कास्‌तम्‌ खश्‌ WEA | sae इख-ब॑स्‌मत्‌ नत क्यय-पाटि दर AE | ह-चरा चर गङ्गादर शिव WAT Tat Wr sil (169— —171] YACTARAT स्तुतिः ॥ १४॥ चै चराचररूप० ॥ हे-परमात्मस्वखूप नौलकण्ठ प्रालम्बभ्रतः कण्ठे वाघ्ुकिनागः श्रस्ति-ते | उपायनं भविष्यामि (तव) चरणयोः इन्र Beary सह - कृत्वा WEE | यस्मिन्‌ स्याने प्रादो स्यापयिष्यखि (तत्र) स्वशेयोजन क्रते स्वनेत्र उदुङ्यिष्यामि श्रहस्‌ हे चराचररूप० ॥ 1 संपत्श्यति करुणया तव हेतुना — —— „4 ह खतं घ्ामेव पापानां नाशः | । (भवद्धक्ति-)धमैरूपय। सेनया | जेष्यामि देशं शरविनाश्चात्मानं (मोत्तस्‌) | संतोषेण क्रोधं विनाश्य मोहराज्ञं मोहयिष्यामि श्रहम्‌ हे चराचररूप० ॥ १७०॥ @ नित्यकल्याणरूप ममापि gare (ग्रन्यकतेः) चेतनां प्रति भाखमानो-भव-नाम-म | पर्वजन्मनां निन्द्यानि कर्माणि श्रपनय-नाम-मे WEY: भव-नाम-मे। संखारस्तु दुःखपरिप्रणः श्रन्यथा कन-प्रकारेण स्थिरो-भविष्यामि श्रहम्‌ (तत्र) हे चराचररूप० nasi ल eee क 64 16. YaRUNA’S HYMN, 15, INDRA’S HYMN IN HONOUR OF SIVA. The 15th chapter is in Hindi, and ts here omitted (४४, 172 16. VARUNA’S HYMN IN HONOUR OF SIVA. श्रौनिराकारथ्‌ चिबुवनसारय्‌ प्रारय्‌ पनने यारय्‌-बल्‌ | THAN शम्‌ BMX लादन्‌ साद्न्‌ मयो पादन्‌ तल्‌ ॥१५८॥ लमयो ज्धामन्‌ रटयो दामन्‌ भ्िवनाय श्यम्‌ ais मनि-कामन्‌ | चिज्ञगत्‌-पालथ्‌ यित att सालय्‌ च्याव्‌तम्‌ पालय अ्र्टत-जञल्‌ | ओनिराकारय्‌ चिबृवनघारय्‌ प्रारथ पनने यारय्‌-बल्‌ ॥ चिबृवनसारो ₹इनि-हनि-मङ्ग कुल्‌ मायाय-त्य्‌ ea न यिवान, ze | सथ्‌-त्यय्‌ -श्रानन्द्‌ केवल गो विन्द ज्याय चानन हदयुक्‌ पंपो गडल्‌ | श्रौनिराकारय्‌ जिबुवनसारय्‌ प्रारय्‌ पनने यार थ-बल्‌ ॥१८०॥ मनकिंसे बागस्‌ फलाद्‌ KIA रङ्वनि लक्षनावि Wa-T राव्‌ | ate च्यानि प्रयम बुलबुल fae नालान्‌ बोललान्‌ fra शिव दिद्यं त जल्‌ । —181] वरुगस्तुतिः } १६ ॥ 65 इन्द्रता स्तिः ॥ १५ ॥ wa: परं वर्णः Glia १६९॥ े-प्रौनिराकार चिश्चुवनसार प्रतौत्तिष्ये-ते स्वकौ पे errata (सुवासनाखूपे) | चे-भस्छपरिमलितदेह अ स्ति-मे तव नुग्रहः (उपकारः) त्वद्भक्तानां (खाधूनां) नंद्याभि-भोः पादयोः तले ॥ १७८॥ श्क्यं -ते-भोः वस्कश्ि, शह्लौयां-ते-भोः वस्वाधोभागम्‌ हे-शिव श्र स्ति-भे तव मनच्य॒ खकता | हे-त्रिज्ञगत्मालक श्रागच्छर-नाम मताच्विष्यं निमन्त्रणे पायय-नाम-मां Halla श्रश्तजलस्य | दे-श्रौनिराकार त्रिश्चुवनलार प्रतोच्तिष्ये ० ॥ | @-fagaven (खवभ्रूतानां-)प्रतयंशं-मध्ये शसि स्वमायया ate न श्रागच्छन्‌ संदशने । चै-सञचिदानन्दस्व शूप कोवल्यात्मन्‌ वेदवाग्लभ्य ख्यानं तव (मे) इद यस्य पद्यण्डस्‌ | े-प्ौनिराक्षार चिश्रुवनसार प्रतौत्तिष्ये ० ॥ १८०॥ मनो रुपद्य sere पुष्पविकाखः निगेतः (Suz?) हे-पालक्र ्रनन्तनामधेय चङ्क-(नाम पुष्यविशेष) sayy । रागेण तव पछेम्णा-च भरद्ाजपल्तिणः सन्ति वन्तः sata faa शिवेति eo A ch च एनः we 9 7 Ls : 60 18. THE GANDHARVAS’ HYMN. [182— श्रौनिराकारय चिवुवनसारय्‌ प्रारय्‌ पनने यारय्‌-बल्‌ ॥ डे कष्ण वासना स्यद्‌ यव्‌ UZ यव्‌ न्वद्‌ व्‌ सतम॑य्‌ खत्य्‌ सनिदान्‌ । खतस॑य्‌ मन्‌ थव्‌ ease कन्‌ थव्‌ सतकिस्‌ कुलिस्‌ वसि श्रानन्द-फल्‌ | श्रोनिराकारय्‌ चिबुवनसारय्‌ प्रार्‌ पनने यारय्‌-बल्‌ ॥१६॥ ~ 17. CITRAGUPTA’S HYMN IN HONOUR OF SIVA. The 17th Chapter is in Hindi, and is here omitted (Vv. 183— 186). 18. THe GANDHARVAS’ HYMN IN HONOUR oF SIVA. बिल्‌ तय्‌ मादल्‌ व्यन म्बलाब्‌ पंपोगर-दस्तय्‌ | पञ्ञाय लागय्‌ पर मशिवस्‌ शरिवनाथस्‌ तय्‌ esol जटासुङ्कट जट-गङ्गा वसान्‌ QPF तय्‌ | देविय देवता विष्ण ब्रह्मा faq दस्‌-बस्तय्‌ | afma बावजञेजञे कार्‌ BAA तस्‌ तय्‌ | बिल्‌ तथ्‌ मादल्‌ वन म्बलाब्‌-पोग्‌ लागस्‌ तय्‌ ॥ दयासागर लोल-विज्ञयाय करुनम्‌ मस्‌ तय्‌ | हा पोश्मत्यो दोश aa मनि यव द्यान्‌ हयस्‌ तच्‌ | | श्रसोरु संसार कल्रावान्‌ सोर्‌ रोज्जि कस्‌ तय्‌ । | पूज्ञाय लागय्‌ परमशिवस्‌ पपो श-दस्तय्‌ ॥ | - 189] गन्धरवैस्त॒तिः ॥ १८ ॥ 67 हे-प्रोनिराक्रार च्रिश्चुवनसार प्रतौत्तिष्य ० ॥ (ग्रन्यकतुः स्वं प्र्यालापः) भोः कृष्ण वासनां wert खमाधेहि yet (च) समाधेहि बुद्धिं समाधेहि waa we संनिहितास्‌ | | सत्य-प्रत्येव सनः wate सव्य -प्रत्ेव कण समाधेहि सत्यरूपद्य aaa उत्पत््यति श्मानन्दात्मफलस्‌ | हे-ध्रोनिराकार चिश्रुवनसार प्रतोत्तिष्ये ० ॥ ९६ ॥ faaguafaftaaq ॥ १७ ॥ Ba: पर गन्धर्वाः स्तुवन्ति ॥ eo विल्व-पत्नाणि च सादलो(श्रारण्यतुलखौ)पत्तविशेरं व्यनपत्तविथेषं तसर- i पुष्यं पद्यपुष्यलन्तानि | प्रज्ञाये निवेङ्यिष्यामि परमशिवाय श्रौमहादेवाय नाम ॥ १८७ ॥ (यस्य) जटाप्रुकुटात्‌ जटागङ्खा प्रवहन्तौ श्रस्ति-तद्य नाम | देव्यः देवताः विष्णुः we (च) षन्ति-तस्मे agra: | भक्तया भावेन (च) जयक्यक्षारः भूयात्‌ तस्मे इति । बिल्वपत्ताणि च wedge व्यनपत्ताणि तरुणो पुष्पाणि निवेद- यिष्यामि-तस्मे नाम ॥ हे-दयासघ्रुदर NANFA करतस्तयाह प्रमत्तः नाम | 2 पुष्यप्रणंदेह ` चेतनया श्रागच्छ, मनसि निधास्यामि ध्यानं स्मृतिं च । wat: संसारः कलयन्नस्ति, स्थिरः स्यास्यति wer नाम | प्रजाये निवेदयिष्यामि प्ररमश्चिवाय पद्मठन्तानि ॥ = - ~--~------ ---- a - ~ * प्रमातिश्येन रंषोधनम्‌ |i 19. THE SUN-GOD’S BYMN. [190— पारि-पारि लगदाय्‌ शिव शङ्कर भ्िवनावस्‌ तथ्‌ । दभन च्यानयक्‌ इद्‌ म्य यक्‌ ete यच हावस्‌ तय्‌ ! तोद्तम्‌ शिवजौ ज्ञगरौञ्चर छस्‌ AHA तय्‌ | पञ्ञाय छागय्‌ व्यन म्बलाब्‌ पंपोश-दस्तय्‌ ॥१९ oll पंपोश-पादौ- त्य्‌ यितम्‌ श्रस्तय्‌ ्रसतय्‌ | चरनन वन्दय्‌ जुव्‌ त ज्यान्‌ थ्‌ वालिज वस्‌ तय्‌ । यिन च्यानि-खतिन्‌ we बुज्छम्‌ नागरादस्‌ तय्‌ | gare लागय faq त aera पपोग्र-दस्तय्‌ | अ्रमरनाथस्‌ नौकण्ठस्‌ Wt लागस्‌ तय्‌ | दयाय-खतिन्‌ weg णद्‌ wit यियितन्‌ तस्‌ तय्‌ । तवच्‌ wat श्रपेन्‌ गक भिवनावस्‌ तय्‌ | पूज्ञाय लागस व्यन म्बलाब्‌ SAT CAA iit Sil 19. THE SUN-GOD’s HYMN IN HONOUR OF SIVA. guaran निम्बेन म्बन्‌ च्य afte लोख-पोश व्व wre चारि Tita ॥१९२॥ तेतन्य-लाल- माल BAC WH AH भोम -द॑तय्‌ क्नद।य्‌ च्यय्‌ न।लिय्‌ | श्रोभगवान्‌ क्ष्‌ सवे -व्वपक।रिय्‌ लोल-पो्‌ न्वर्‌ लागय्‌ चारि TTS कैलास-वांसौ कारान्‌ wifes शरानन्द-श्रग्टत-खांसिय्‌ च्ाव्‌ । कवा ˆ ^ —106) खयेदेवक्नता स्तुतिः ॥ १९ । 69 खपहारभावाय संयोजयेय -(स्व्ात्मानं)-ते शिव wet शिवेति-नामधेयाय नास । wire तव afer भे इच्छा, ere श्रतिश्चयेन कोत्रूहल च | संतुष्य-नास-मम, चे-शिव जगदौश्वर afer निःखदहायः नाम | प्रजाये निवेदयिष्यामि व्यनपत्ताखि तरुणौ पुष्पाणि carta च ॥ पञ्चको मलपादाभ्यां श्रागच्छ-नाभ-मे शनेः शनेः | चरणयोः निवेकयिष्यामि-ते mw च जोव खह इत्कमलेन वपया च | anata afta श्रषतमिव-ज्ञलं श्राविभवेन्मे हुदात्मवाप्यास । प्रजाये निवेदधिष्यामि-ते बिल्बपन्ताणि च तरुणौ पुष्पाणि पश्मदृन्तानि ॥ श्रमरनाथद्य नौलकण्टस्य प्रधि निवेदयिष्याभि-तस्मे नास | स्वदयालुतया भक्त-कृष्णाख्य प्रति कृपाद्रेता उद्धवतु-नाम ve हि । तस्कारणेनेव कष्णाख्य-भोः (TH: स्वालापः) खमपितस्वकमा भव-भोः शिवनान्नि नाम | प्रजाये निवेद यिष्यामि-तस्मे व्यनपत्ताणि तरुणौ पुष्या ad ठुन्तस्‌ ॥ १८॥ guzaaa Bia: weet ॥ १९. ॥ है-वु्भवाहन गुणातौत गुणाः ते घते-रव परमपुष्याणि we निवेदयिष्याभि-ते विचित्य विचित्येव ॥ १९३ ॥ चिद्िम्यीत्ममशिमालाः arta engi: खान्द्राः प्रेम्णा पातपेधं-नाम तवेव कण्ठे | श्रोमरैश्वरथैवान्‌ afe सवेापकार कृत्‌ प्रेसपुष्याणि० ॥ हे-केलासवासिन्‌ मागेयन्तः श्रभ्रुम-वयम्‌, श्रानन्दात्माखतकंसानि प्रायय । 19. THE SUN-GOD’s HYMN. { 196— सरन च्यानि पाक्‌ सारिय्‌ हारिय लोल-पोश्‌ ग्वर्‌ लागय्‌ चारि च।रिय्‌॥ १९५॥ उमादेवौ करवज्ञ्‌ पाया न्‌ व्ववनन्‌-हद्ञ महामाया | aa य areas कासि भ्य aif लोल-पोग् ae लागख्‌ चारि afta | भेर्‌ च्योन्‌ श्रासबुन्‌ खगा पुरो गौरौ-शङ्कर कुलि रग Ba! we च्ोनु प्रथ्‌-गास हे जटाद।रिय लोल-पोश व्वह लागथ्‌ चारि afta ॥ चयं -चन्द्रम fea 35 ज्ञय QBS डे- wars ata द्यान्‌ द्‌।रिथ्‌-क्धय्‌ | तारा -मंडलस श्ब-बेद।रिय लोल-पोश say erry चारि afta ॥ रस्‌ ga aT , त तर्‌ ee कन्‌ दय्‌ मन्‌ कय सावदान्‌ TMA धर्‌ | दख-निश्र म्बकलाव्‌ वाल पाप-बारिय्‌ RST aE लागय्‌ चारि wifta ॥ श्राकाश नाफ्‌ तय्‌ एथिवौ att fea वानौ च्जुय वोर्‌ चोर्‌ किय | यड wy समुद्र कख निराद।रिय लोल-पोशर say लागय चारि चारिय्‌ Ree I —200] खयेदेवद्छता स्तुतिः ॥ १९ ॥ 71 रणेन तव पापानि sath परित्यक्तानि (sperii:) प्रमपुष्याणि० ॥ १९५ ॥ eatal कुर्वन्तौ पालना त्रधाणां Yaarat महामाया | (सा) खचरो श्रस्ति-ते भवन्तो, श्रपनेष्यति मम दुग तिम्‌ प्रेमपुष्याणि० ॥ शिरः तव वतमानं (afer) द्युलोकम्‌ हे-गोरोशङ्कुर, gar: सिराः सन्ति-ते | केशसम्रुहः तव खवतृणानि हे-जटाधारिन्‌ प्रमपुष्ाणि० ॥ सूर्याचन्द्रमसो स्तः नेत्रयोः ea तव हे-साधो तव ध्यानं धुत्वा | नत्ततरम ण्डलस्य wiser ( नियतम्‌ ) परेमपुष्याि० ॥ are श्रस्ति-ते ain, पुनः दिशः दश कशे स्तस्ते मनः श्रस्ति-ते समाहितं भक्तान्‌ प्रति | दुःखात्‌ उन्मोचय-नः श्रवतारय पापभारान्‌ प्रेमपुष्पाणि० ॥ ्माकाशः नाभिः, पुनः प्रथिवौ प्रदो स्तस्ते ara तवेव वेदाः चत्वारः सन्ति | gta: श्रस्ति-से खसुद्रः, (तथापि) अरसि-त्वं निराहार-ण्व प्रमपुष्याशि० ॥ २०० ॥ २. 72 19. THE SUN-GOD’s HYMN. आववः FESS teearay मक्‌ SA TRIM देवता य्‌ । पान इख त्यांगौ पान यवरह।रिय्‌ लोल-पोश ग्वर्‌ लागय्‌ चारि afta ॥ बन्द्‌ चयानि भासवनि कर्‌ त area डे बृलवालथ्‌ कर्‌ (IVE | सायैनिथ Mat कर्‌ FE व्वज्‌ afta लोल-पोश say लागय्‌ चारि चारिय्‌ ॥ डे महाखख, म्बख GAA वन क्याद्‌ सास-ब॑दि खये a fer TSE | चख Ge waa हे काल-संह।रिय लोल-पोश ae लागय्‌ चारि चारिय्‌ ॥ अविनाश्र न्यय्‌ EG BUI बसवुन्‌ नदर्‌ wary wong iy | ज्य faa श्रोंकार हे निराकारिथ्‌ लोल-पोश्र ae लागय चारि चारिय्‌ ॥ तोढान्‌ कख चय्‌ SEA सादन्‌ पपोश्र-पादन्‌ वन्द्यो पान्‌ | गङ्गामाता कल प्यटि च जारिच्‌ [201- लोल-पोश say लागय्‌ चारि चारिय्‌ ॥ २०५॥ कारवनि त गारवनि च्यय्‌ ङिष्‌ afta, FAA त कन्‌ काफन्‌ AG । —206) खयदेवताङ्ता स्तुतिः re ॥ 13 भवन्‌ त्वमेव ate वेकुण्ठनायकः भुजो तव इन्द्रराजः देवताभिः सड । स्वयं ate विरक्तः स्वं wae परिसपुष्पाणि० ॥ बन्धवः तव वर्तमानाः पेताः च शिखरिणः हे घाधुवतसल कुरु Weary | सो घामेव Wart कुरु त्वं श्रधना ewe प्रेमपुष्पाणि० ॥ हे महासुख मुखस्य तव वच्यामि किम्‌ सहश सूर्याः इव सन्ति-ते रकत्रेव | मन्युः श्रस्ति-ते प्रलयकालः, हे कालघंहारकृत परेमपुष्याणि० ॥ हे-विनाश्चरद्ित नित्यं afe जौवन्‌ निवसन्‌ ira: कल्याशखूपं स्मितं aa । au शिव श्रौकारशरूप, @ निराकार परेमपुष्पाणि० ॥ qua शसि त्वमेव धिद्धानां साधूनाम्‌ पद्मपादयोः उपदारौकष्यां-त्वधि-भोः स्वात्मानम्‌ | Thre मस्तकोप्ररि तव प्रवहन्तो परमपुष्पाणि० ॥ २०५ ॥ श्रन्विष्यन्तः च विचयन्तः त्वामेव सन्ति सते-णव श्ररण्यानां च पर्वतानां wealat मध्ये | 10 74 19, THE SUN-GOD'S HYMN. [207— Tay त सन्यासो ब्रद्मचारिय्‌ लोल-पो श्‌ sag aime चारि सारिय्‌ ॥ लोल-त्य्‌ चौर खण्ड Wary बरयो aq करयो TRA पान्‌ | प्रयमच्यन्‌ बरज्ञन्‌ मुचराव्‌ ATA लोल-पो ग्र व्व लागय्‌ चारि TA ॥ महादेव सवेदेव बकञन्‌ रनयो saat wy fan कते श्राहार्‌ । at धिवितन॑य्‌ त ge महाविचारिर लोल-पोश्‌ aE लागय्‌ चारि चारिर. ॥ पुनिम्‌ त मावसि अर्तो परयो पाथिव-प्रूज्ञा करयो ब्व । ग्बक्तो-दिववनि हे गङ्गाद्‌।रिय लोल-पोश aay लागय चरि च।रिच्‌ ॥ करिथ गोख प्रज्नापतस्‌ WS कदय ओरौहर-नायो क्रूद-निश् TH । qa wa देवन्‌ wa बेमारिय लोल-पो र Ie लागय्‌ चारि चारिय्‌ ॥२१०॥ agt Say रूप्‌ लगु खरने कप्ररगौरम्‌ लगु परने । waq ति देवता mq लारि ल।रिय लोल-पोश् aE लागय्‌ चारि चारिय॥ ॥ Lao —— ध me —211) खबंदेवताकछलता स्तुतिः ॥ १६ । 75 यो गिनः च संन्यासिनः ब्रह्मचारिणः प्रेमपुष्पाणि° ॥ प्रम्णा wire fenfatrae पात्रों समाप्ररयेयं-ते-भोः समपितं कुर्या-ते-भोः सर्वमेव देष्ं (च) | प्रेमश्पाणां erat खद्वाटय श्रगैलानि प्रमपुष्याणि¢ ॥ हे- महादेव सवेषां -देव भोजनं पर्यामि-त्वदर्ध॑-भोः ्रानपिष्याभि-भोः तवैव sald कुरु-नाम आहारम्‌ | ढ्या समागच्छतु-नाम-ते, ate हि महाविचारवान्‌ प्रमपुष्पाणि० ॥ प्रशिमायां तथा श्रमावस्यायां करंणाक्रन्दस्तुतिं परिष्याभि-ले-भोः पाथिवलिङ्खप्रनां ङ्यो-ते-भोः wey | मुक्तिप्रदानशोल हे grat प्रमपुष्याणि ॥ करतवान्‌ रसि दन्तप्रज्ञाप्रति प्रति क्रोधम्‌ छे-श्रोहरस्वामिन्‌ को धात्‌ रत्त (श्रस्मान्‌) | श्रधुनापि अस्ति-त्वत्तः देवानां संव (महाभोत्या) श्रनारोग्यता प्रमपुष्ाशि० ॥ २१० ॥ Ha तवैव रूपं ay: (प्रठत्तः)-श्रस्ति स्मरणाय कपेरगोरमिव्यादिष्यानमन्तं समासक्तः पठितुम्‌ | भित्तिषु देवाः शपि गताः egw षंखष्टिम्‌ प्रेमपुष्याणि० ॥ 76 21. HYMN OF LAKSMi AND SARASVATI. [212— पूरन्‌ खवेग्यापख्‌ FS श्रासवुनु सायेनिय्‌ वासवुनु इदयस्‌ मञ्‌ | राज्ञो आस्त we are लाच्यारिय्‌ लोल-पोश व्व लागय्‌ चारि चारिथ्‌ ॥ गङ्गा त HAT ASHE SE करान्‌ ag त विष्ण खरान्‌ fee द्यान्‌ | CRIN THUR देव थ्‌ afta लोल-पोग ae ara चारि चारिय्‌ ॥ नन्दिराज् ate ais She छथ दोरन्‌ तसन्दयन्‌ wea वाति न काद्‌) (aafe नाव-ख्त्य्‌ राख्यस्‌ भ्य मारिय्‌ लोख-पोग are लागय्‌ चारि चारिय्‌ ॥ BU दस्‌ UL करवुनु Mita कास्तम्‌ संकट त नाद।रिय्‌ |)’ खदाशिव सख।मियो ara पारि-प।रिय्‌ लोल-पोश sae लागय्‌ चारि TTS ॥९ १ MUR A 20. THE MOON-GOD’S HYMN IN HONOUR OF 6IVA. The 20th Chapter is in Hindi, and is here omitied (Vv. 21 6—223). 91. THE JOINT HYMN OF LAKsMi AND SARASVATI IN HONOUR OF SIVA. qq-aaq स।रिय्‌ च्य feat शिवजौयो sara FT २९४ ॥ * The passage enclosed in brackets is wanting iu the best MSS. 224] लच्छोसरखखत्धोः स्तुतिः । २९ 77 ye: सवेव्यापकः श्रसि वर्तमानः सतामेव ढौप्यमानः हदयद्य मध्ये | प्रसन्नः भ्रयाः-नाम, स्तः Wa अपनय-नाम दारिद्र्यम्‌ प्रमपुष्याणि ० ॥ wet श्रपि यस्ुना चामरं कुचन््ो ( Megat ) ब्रह्मा विष्णः च चिन्तयन्‌ स्तः ध्यानम्‌ | Segue: धर्मराजः (च) देवेः सह ga: प्रमपुष्पाशि० ॥ aterm पुरः पुरस्तात्‌ वेत्र war धावन्गस्ति ve state प्राष्छयति-पारं न कश्चित्‌ (नोपमिमौते) । तद्य नामस्मरशमात्रंथ पाप्रात्मरात्तखाः मया मारिताः प्रेमपुष्पाशि० ॥ Fare: (wage: ara) wie राचिन्दिवं कुर्वन्‌ देन्य विन्नमोः अ्रपनय-नासम-मे सकट च (Gare) दारिद्रपस्‌ | दे-नित्यकल्याशरूप स्वामिन्‌ सगंश्यामि-ते उपष्टारभावाय प्रेमपुष्याणि० ॥ २१५ ॥ १९ ॥ चन्द्रमसः स्हति प्रसलोति ॥ २०॥ लच्छो सरखत्यौ युगपत्सुवतः ॥ ९९ ॥ छभलस्षशानि सर्वाँ श्येव तव सन्ति-भोः हे-शिवस्वाभिन्र्‌ भ्रूयात्तव जयः ॥ ३२४ ॥ त क i ~ [225— 91. HYMN OF LAKSM!I AND SARASVATI- -- faa रूफ कारानि feat तनि चान्न वनयो क्याद्‌ । मन्द कावव॑ज्ञ wean feat शिवजौोयो ब्वय्थनय FW ९९५ ॥ खप्रकाश्रपरमानन्दय वन्दय्‌ व्वय्‌ Ha तय्‌ च्धान्‌ । वन्द्‌ यिय द पहम्‌ तियो frame व्वय्यनय Fa ॥ मायाय वनस्‌ न्व ATT श्रपैन्‌ कर बालय्‌ पान्‌ | म्बकलौविय नाव्‌ a नियो ज्रि वजयो ब्वय्यनय्‌ He ॥ लना FHA दारनाय दारय्‌ शिवष्चरनन्‌ चन्द श्रव द्यान्‌ | द्यान्‌ द्‌।रिथ्‌ रतु फल म्य दियो frame saat जय ॥ अरे, St साधो चेरा बनावो सब गावो शिव-लोला | सद्संग-खतय्‌ शिवनाथ्‌ चियो शिवजौयो ब्वय्धनय Fe ॥ समताय-रंसतु मन्‌ Teh ममता-कौ ओंँघौ-मं। स ज ज ——— 9 9 गों | कै # From here to the ond of the chapter, the languago 1s 4 mixture of Hindi and Kashmiri. | Sirdar a "eRe Ts hh ‘ —230] लच्छौ सर्खत्ोः स्तुतिः i २९ । 7! निर्मलं क ज निः "यि —_ नि ` ~~~ ` ~~~ - ५4 27, WARADA’S HYMN, [277— दख-संसारा द्‌ अपव्युक्‌ फन्द्‌ जञख॑रि-संन्दि पाठिन्‌ गोखथ्‌ बन्द्‌ | म्बकलावतम्‌ म्य अमि ज्ञाल शम्भो साल aa fanaa wait ॥ संकल्‌ लूरान्‌ FA यानस्‌ पोग्रान्‌ दसन पननिस्‌ पानम्‌ | RTE कर IATA Walt साल ae fanaa शम्भो ॥ द्यान-दारनाय निग्र गोखय्‌ दूर went acs चलम्‌ जन्‌ चर्‌ । कत-त-कोर वात इभि हाल watt साल ae चिज्ञगत्पाल्ल wat ॥ नदे-पच्य संसार-बोद्‌ ATT ed VRAIS TE मानुन्‌ | मार्‌ भििव-श्क्नि-दुखाल wait साल व्वलल चिजगत्पाल wat ॥ २८० ॥ समदृ्टि-खंतिन्‌ aq तय्‌ इख aga त श्रासन्‌ ज्ञानुन्‌ श्रख्‌ । बुक-ज्याम ज्ञान्‌ जोरि-श्ल शम्भो माल ae चिज्ञगत्प्राल wat ॥ मनकिस्‌ रेनस्‌ BAR खय्‌ पान ख्‌ सैकल्‌ ATTY दय्‌ । 17282) नारदषिङ्छता स्तुतिः ॥ २७ ॥ | 95 दुःखप्रणः-संसारः ( श्रस्ति) श्षल्यश्य कलभ्रूतः ` ( त्र ) saver प्रकारेश गतोऽह-भो बन्धस्‌ | ` उन््ोचय-नाम-मां मां स्मात्‌ MAT दे-शम्भो | निमन्त्रेन oreo ॥ दवाना भिन्दन्तौ श्रस्ति-मे समाधिम्‌ प्ाप्रवन्‌ श्र स्मि-न स्वस्यात्मनः ( स्वदेद्धेऽपि नालभविष्ण॒ः ) । ( तत्‌) केन-खह करिष्यामि कोलाहलं (संख्य) हे-शम्भो निमन्तणेन WINGS ॥ ष्यानधारणायाः सक्ताशात्‌ गतोऽद दूरम्‌ ( खामथ्येखंपदनं तु ) वाल्यं श्रवसाय चलितं-मे इव चोरः । कस्मिन्‌-च-कुत्र ( देथे ) manta अनेन व्यवहारेण दे-श्रम्भो निमन्त्रयेन श्रागच्छर० | शारिफले ( इव ) संसारे -दुतात्मन्ञानं ज्ञातव्यम्‌ ( तत्र ) afge: are: ( इव ) देष्टाभिमानः मन्तव्यः । ( तत्‌ ) श्राघ्ातय शिवशक्तिरूपेण ( तदेक्स्वात्माभित्रक्ञानदानेन ) | DAG यगतदुखाला द्य केका ङ पातनेन हे शम्भो निमन्तेन grape ॥ २८० 1) समदृष्टया-हेतुमूतथा सुख दुःखं च it : सभूति ख स्व्ितिश्च ज्ञातव्य-तत्‌ व । | भ्रजमयवस्वराणि ज्ञानौयां वि शिष्टकोेय वस्तरयुग्मकः छे-श्रम्भो निमन्त्रणेन अगच्छर० ॥ Ly मनोरूपस्य दप्रणस्य श्रपनध-नाम-से कलङ्कम्‌ सयं ate तन्माजेनां कुवन्‌ इश्वरः | 96 97. NARADA’S पर्णि, च्यानि wa कति संबाल wat साल ae चिज्ञगत्पाल wat ॥ gaat etc यितमो aft दितमो qua नितमो दरि | ख्यतमो चौर-खंड-थाल्‌ WaT साल ae चिज्ञगत्पाल शम्भो ॥ जगतस्‌ alftaa करिथ्‌ संहार Tine पानय्‌ ओ-निराकार्‌ | परमात्म हे ओरौ-श्रकाल गर्भो साल व्वल चिज्ञगत्पाल शम्भो ॥ ` श्रन्तःकमे-किनि कर्तम्‌ ज्ञान्‌ atfer पठि भरूचरावय्‌ पान्‌ | alfta AY aifa पाल शम्भो साल ae चिज्ञगत्पाल शम्भो ॥ २८५ ॥ „ दम्बर Wa THA वन कस्‌ भ्य fa wade WAH रस्‌ | स-क्यय्‌ कम्‌ दङ्ि-पाल walt साल wae चिज्ञगत्पान् शम्भो ॥ शिवनाय Bed म्य पालना AT = 1 फोयेम्‌ द्व इर ET! चलनम्‌ कालज्ञ ज्ञालं शम्भो साल ae चिज्ञगत्पाल रम्भो ॥ २७॥ मं tle >, Le, ee. —287) नारदषिछ्णता स्तुतिः | २७ | त्वया विना कुत्र सख्कतो-भविष्यामि हे-शम्भो निमन्त्रखेन श्रागच्छर० ॥ ।पब-नाम-मे ( मन्निवेदितं ) भङ्खादि-रखम्‌, आगच्छ -नाम-मे इदेव वेषि-नाम-मे दशैनस्‌, नय-नाम-मा तत्रेव ( Sena ) । घङ्क-नाम-मे सितोपस्कतपायसप्ररोपात्रौं हे-शम्भो निमन्रखेन श्रागच्छ० ॥ जगतो सर्वभेव करत्वा खंताम्‌ erate स्वयमेव श्रौमाद्विराकारः | हे-पर मात्मन्‌ दे ara शम्भो निमन्तन श्रागच््र० ॥ श्रान्तरेश-कर्मणा ( निविकल्यषमाधिना ) कुरु-नास-मे स्वन्ञानस्‌ ( यथा ) वाद्येन प्रकारेण ( प्रयक्तं ) ओधयिष्यामि देस्‌ । ( पथा च ) watwa व्रतानि तव पएलपेयं wan निमन्त्रखेन श्रागच्छर° ॥ acy ॥ 2-870 त्वामेव विना वच््यामि कम्‌ मामपि पायय-नाम-सां पारमार्धिकं req | हस्ते श्रस्ति-मे इच्छरात्मकंसं शम्भो निमन्तयेन श्रागच्छर० ॥ हे-शिवघ््ामिन्‌ gues सम रक्तां कुरु मरणकाले खाद रितो- भवे खित्‌ हर हरेति | (वेन) श्रपयाख्यन्ति-मे agree भौतिशौतल्यराः @-nan निमन्तरयेन wee ॥ २७॥ भा क्कि 98 90. THE AUTHOR'S PRAISE OF SIVA. [288— 98, HYMN SUNG JOINTLY BY ALL THE GODS IN HONOUR OF SIVA. The 28th Chapter isin Hindi and is here omitted (vv. 288—299). 99. SIVA ACKNOWLEDGES THE PRECEDING HYMNS. HE IS PACIFIED AND EXPRESSES HIMSELF AS PLEASED WITH THEIR DEVOTION (BHAKTI. HE CARES NOT FOR EATING OR DBINKING ND HAS NO PLEASURE IN SACRIFICES. HE LONGS FOR BHAKTI AND FOR NOTHING ELSE Chapter 29 is in Hindi and is here omitted (vv. 300— 304) = ~ ~ 80. THE AUTHOR’S PRAISE OF §rvA. ACCOUNT OF THE 6008" INTERCESSION ON BEHALF OF DAKSA खयम्‌ इदय ala तति WE FR ज्ञालान्‌ तेज्ञो-रूप न्योति-रूप WATS ॥ २०५॥ ेशवानर शप्र अन्‌ ख्‌ ARM प्रानस्‌ समान-ख्त्य्‌ बाग्रानो | qu-gfa सातौ परमात्म ख्‌ पान तेश्षो-खटप ज्यो ति-रूप म्बसाज्ञो ॥ cfe च्याज्ञ a पत च्युय्‌ लारान रकि शब्द-्त्य्‌ खर मिलवानो | Start द्यान-द्‌ारनाय द्यान्‌ दारान तेज्ञो-खटप ज्यो ति-रूप म्बसास्नो ॥ लोलाय ae मन्‌ बथु साविद्‌ान aR ख्‌ चय्‌ कुमलानो | qe faa मंगिच्‌ तस्‌ तिद ख्‌ दिवान तेजञो-र्प ज्यो ति-रूप म्बसाज्ञो ॥ देवन्‌ दपुय्‌ कोन दिव BE मगान्‌ बक्ति बावनाय कुम्‌ तोढानो | ~" दध — 309] ग्रश्यरतः स्तुतिः॥ se ५9 सवेदेवानां समवेत्य स्तुतिः प्रकराम्यते ॥ ९२८ | श्रय प्रसन्नौग्धूतः ओरौ शिवः देवान्प्रति प्रतिवदति weet श्रत: परं Uae खयं स्तौति ॥ zo | स्वय -नाम-प्देशः' हृदयरूपेण (ada) मम, तत्रैव त्वं नित्या प्रल्वालयथन्‌ ( श्रसोति ) दे-तेजारूप, Mite, यतितव्रत-भोः ॥ ३०५ ॥ वेश्वानरः शरदिः ay श्रसि-त्वं जरयन्‌ प्राखवादहिनाड धु खमानवाययुना ( तत्‌ ) विभाज्ञयन्‌-भोः । | प्रत्येकस्य ( वस्तुनः etary ) सात्तौ परमात्मा स्वयमेव (शसि) हे-सेज्ोरूप ० ॥ इच्छया तव खत्प॒रुषाः We त्वामेव धावन्तः रकेन शब्देन ( ए्रणवादि-)स्वरात्मना Saag: | | MA ध्यानधारणया ध्यानं धारयन्तः हदे-तेलोरूप् ० ॥ स्तोत्राणि wer मनः खंपत्रं-ते प्रसत्रस्‌ हे-शौध्रप्रसादश्रौल असि त्वमेव दयादूरभवन्‌ । यः यदेव प्राथेयिष्यति-त्वत्तः तस्मै तदेव शसि वितरन चे-तेज्ञोरुप० ॥ दवान्‌ WHIT: कुतो न च्य किंचित्‌ ogg: भक्तया भावनया wie प्रसौदन्‌ | ९ वच निरिेने सवंूरमिः srerfirerete wat रन खयभूर्रिः कालाग्निरद्ररूपेण भुवो गर्भादुम्मिषति | 8०७ note to Stein’s translation of the Rajataranzini, i, 34, 30. THE AUTHOR'S PRAISE OF SIVA. REAR TAA aqae ary 0 `" कक सव —871] Taw स्तुतिः क्तान्तिप्राथेनपुवेकम्‌ । २६ । 123 , श्रहो-रात्रं तवेव करिष्यामि-ते सेवाम्‌ उपहारौभवेयं ० ॥ खदिच्छराठत्तद्य त्रिगुणात्मप्राकृतिकरूपाशि फलानि ( फलितानि ) चिदाकाश्खकाशात्‌ (कल्पा रादयातमोरप)रातरान्तपतितच्ि सकणपुञ्जेन। त्य-मध्ये बौजफलरूपः रसि-त्वं हे-शिव उपहारोभवेयं ० ॥ ४ तदैव dane ate afagqery (यस्मात) ga: we शाखाभिः न्धेश्च we ( संभवति ) | (aa सवे स्मिन्‌ ) ware व्याप्य श्रषि aaa स्वयस्‌ उप्हारोभवेयं० ॥ gam भविष्यसि त्वं danas मनेन ( श्प्र्यक्चेण ) रतेन ( प्रत्यक्षेण च ) सह सर्वमेव ( का्यक।रण- गे ) सखह-धल्वा | धारणया दृढ धृत्वा ध्यानम्‌ उपहारौभवेधं० ॥ चे-ष्छज्ञप्रज्ञते साधो, भस्ममलितगात्र उमापते, अखि खमोपवतौं | हे-चराचरात्मन्‌ श्न्वेषिष्यामि-त्वां कुतर -नाम उप्हारोभवेथं ० ॥ ३७० ॥ दिनं संगतं निरोधे ( wafer ) सध्यभागे-सखेतोः ( श्रकृतकरत्यत्वे ) श्रश्यद्धाभिः वासनाभिः कांदिशौकः ofa रहं श्रनेनेव मागण उपहारौभवेधं० ॥ SS --- = अ सः ऊन यः = = अ ee अ = ` = क 2 दु = 124 96. ANOTHER HYMN OF ०48६4 मैरव-नाथ महाकाल स्मरन च्यानि fam दम्‌ दूर्‌ | तवय्‌ छस्‌ sae thay दाल लगय्‌ गङ्ग-जटनि ॥ श्रासृतम्‌ QT कार्तम्‌ We डे बृलबाल दयालो 1 करय्‌ जोल-पोश्न्‌ माल लगय्‌ गङ्ग-जटनि ॥ मारय लोल-खरन्न तालं यितम्‌ साल awe प्यट्‌ | ख्यतम्‌ खनौ र-खंडकि थाल लगय्‌ गङ्ग-जटनि ॥ sige वार SAA करू दति-योर्‌ रूद्‌ तम्‌ म्य । qe-fas AE द्राम्‌ नो खट्‌ लगय्‌ गङ्ग-जटाने ॥ २७५ ॥ दयावान हे बडि-द्य | चत्युजय द्या OAT | बोज्ञन wre सथ्‌-निनय लगय्‌ गङ्ग-जटनि ॥ HAT काँटगनच AB] रन्रदौप दूपय्‌ सान्‌ | 1372- 2 eh व ` । ? Tie, re on! ~ TIE Ola: त्तान्तिप्राथेनपूवकम्‌ । ३९ । 126 हे-भेरवनाथ महाक्षालरूप स्मरणकमंणः तव षकाशात्‌ wher सुदूरः | तेनेव ate ae श्रनेनेव वृत्तेन (युक्तः) (इमामवस्थामाघवान्‌ इति) उप्हारोभवेयं० ॥ भ्रूया-नाम-मे प्रसन्नः, शरपनय-नाम-मे equa हे साधनाथ दयालो । कुयो-ते प्रेमपुष्ाणां मालाः उपहारोभवेयं० ॥ श्राहन्या-ते प्रेमस्वरोपेतानू तालान्‌ श्ागच्छर-नाम-मे नि मन्त्रेन we प्रति | BEA a (मब्रिवेदितानि)खितोपच्छतपायसप्ंपात्राणि उपहारोभवेयं ० ॥ ae (तु) साधुवृत्तः, श्राख्टो-मयि क्रोधः इतो -ऽनन्तरं स्थितं नित्यस्मृतो मम । कोधात्‌ किंचिदपि निगेतं-मे न फलं ( प्रुत हुष्फलभेव ) उप््ारौभवेय ० ॥ ३७१५ ॥ | हे-दयालो, हे महेश्वर B-gugy कयां कुर । प्रलोतो श्ागतस्त्वं सत्यनिर्शयेन चप्रहारोभवेयस्‌० ॥ प्रज्वालयिष्यामि ( श्राधूपयिष्यामि)-ले शुरशुलस्य ayaa रत्रदौ पेन धूपेन (च) सद । 126 $6, ANOTHER HYMN OF DAK6A. प्रयम-सत्य्‌ Way कच्च ang गङ्ग जटनि ॥ दितम्‌ ma त लोला पर पष्रट-बाव-निश् रदतम्‌ भ्य | द्ति-योर्‌ aq कर चर दर ana गङ्ग-जटाने ॥ z शरग्‌न-म्वख जटराद्‌ार श्रगन-व॑त्‌द््‌ WAY मन्‌ | मय्‌ ख्यत शिव -श्रङ्धर लगय्‌ गङ्ग-जटनि ॥ यितम्‌ गर महेश्वर मनस्‌ दार Stee द्यान्‌ । प्रयम MN पूज्ञा कर लगय्‌ गङ्ग-जटनि ॥ २८० ॥ चरन्‌ चयानि दिगम्बर रट इर मनस्‌ AG | aqet तार दमि बव-खर लगय्‌ गङ्ग-जटाने ॥ सादन्‌ -न्दि हे aaa ang म्यति कर्तम्‌ लच्‌ । संसारन्‌ AE अननम्‌ za ang गङ्ग-जटनि ॥ [318- A tC CC: A —382] दन्तस्य स्तुतिः त्तान्तिपाथेनधूवकम्‌ ॥ ३६ । 127 श्रतिपेभ्णा शृह्लौयां-त्वां we उप्हारौभवेय ० ॥ देष्ि-नाम-मे लिङ्क, यचा लोलां (ais) पररिष्यामि पश्भावषकाश्यात्‌ रत्त-नाम-मां माम्‌ | ( यथा ) इतः-प्र, waar करिष्यामि ex हरेति ( नित्यकीर्तनम्‌ ) उपहारोभवेयं ० ॥ चे श्रग्मिमुख जटाधर हविष्य द्रव्य फलानि श्रः मध्ये | हु यां-ते थुङ्क-नाम हे-शिव-श दुर उप्हारोभवेय० ॥ श्रागच्छ-नास-मे षं हे-महेश्वर मनसि धारयिष्यामि तवेव ध्यान | GeO तव प्रज्ञां करिष्यामि उप्हारौभवेय० ॥ ३८० ॥ चरणो BAM, हे-दिगम्बर खृह्लौयां हे-खता पहर मनसः मध्ये । (पेन) लभेयं उद्धारं श्रमात्‌ भवसरषः उपहारोभवेयं० ॥ | सच्जनानां भोः waits सत्प्द्य मम।पि कुरु-नाम-मे प्रौतिम्‌ । संसारेण aE प्राितस्तेनाहं Wade AY उप्हारोभवेय० ॥ 128 37. 37. DAKSA AGAIN COMMENCES HIS SACRIFICE. कृष्णस म्य च्याव्‌ दानेच वग सरन-खत्य्‌ करम्‌ मय्य । तिथु्‌ चिच्‌ we दग लगय गङ्ग-जरटनि ॥ ३६॥ [वक मकं HIS SACRIFICE. HAVING PACIFIED 61vA THE GODS OBTAIN PERMISSION TO DEPART, AND REPAIR TO THETR RESPECTIVE ABODES. ci af वज्‌ Stet खन्दर्‌ qua aida भिव-श्द्गर्‌ ॥ २८४॥ awe wg गय्‌ मिथ्‌ ACY अरमि्‌ त TERR आर-क्ञारिय्‌ | ग्रिव-दयान्‌ दोरुख्‌ इदयस्‌ अन्दर्‌ gaa aida भिव-णद्धर्‌ ॥ २८५ ॥ होम करवाया दखन-का राजा* ` घंटा शङ्खः ओर बाजा नाल | gay fa देवता GH गौव्‌ tat प्रखन्‌ stag भिव-शङ्कर्‌ | लाखों tat अ्रभ्नि-मे पाया कराया ANAS | # This and most of the following lines are in Hindi, [383— HAVING FINISHED HIS PRAISES OF 6rvA, DAKSA AGAIN COMMENCES —387) दत्तस्य एगयक्लारम्भः ॥ ३७ | = 129 (Terme: स्वनिदेशः) कृष्णाख्यं (at) पायय ध्यानात्मकं BETTY स्मरणेन (स्वेन) कुसु-नाम-मा प्रमत्तम्‌ | तथेव यथा भविष्यामि सदेन-निश्वषठः (इव) ॥ | उपहारोभवेय० ॥ ३६ ॥ स्ठतेरनन्तरं we पुनय॑न्ञार म्भः | तान्देवाग््रति प्रषन्नो- | wae शिवस्य सका शात्छग्टहाणि गन्त लम्धसमनुज्ञानानां देवानां ae wet ॥ ₹ ७: ॥ राच्ञा|(दक्तेण) यदा प्रोक्ता स्तुतिः शोभना way: संपन्नः शिवशङ्कूरः ॥ Res ॥ weet प्रति गताः wa सते-णव Wal तु कृतास्तेस्तस्मे श्रातं विन्न पयः | free-air धुतं-तेः हदयस शन्तः प्रसन्नः संपत्रः० ॥ ३८५ ॥ ast कारितस्तेन दक्तिशा पथस्य राआ घण्टाभिः शङ्कुः तथा वाद्यविशेषेश युक्तोसववतृत्त्या | wae संपव्राः-देवाः Cafe उपगतः इश्वरः प्रसन्नः संपत्नः० ॥ ल्तसं ख्याकानि दृव्याणि श्गो oferta (यथा) श्रत्न्तप्रसद्रतां श्रा पादितः ्गदोश्वरः | 17 (388— 37. DAKSA AGAIN COMMENCES HIS SACRIFICE. चिलोकनाथ्‌ श्वर परमेश्वर ्रसन्‌ aide शिव-गरङकर ॥ कोप इटा fag St मन-कौ चिन्ता श्राग-से यज्ञपुरुष निकला | ताज BIA सख।मियस्‌ fam नन्दिकेश्वर Waa सापत्‌ शिव-श्रङ्कर्‌ | ATA at किया a श्रकेला | जाने-का बेला हे नकरदौख्‌ अव । सबको रुखसथय्‌ करना ह व्यद्तर्‌ प्रखन्‌ diag भिव-शङ्कर्‌ ॥ महहादेव-ने फिर फिर बोला | aq alain श्रानन्द नाल | । ज्ञाते-डै EA भो केलास-के ऊपर प्रषन atug शिव-श्रङर ॥ २८ ° ॥ qq क्लोड-के रखो श्रानन्द्‌ नालय छष्ण-जो-को रच-पारय्‌ कर्‌ । दिखावो रुप उस-को च्रपना दिगम्बर प्रखन्‌ पित्‌ भिव-शङ्कर्‌ ॥ २७ ॥ c% र a . द a ~ ~ —_ - —— . ~ . य ts > ae _ क 7 क ह्व + = क ण क क क्का = —391 ] दत्तस्य एनयक्लारम्भः ५ २७ ॥ 131 किलोकनाधः Oye: परमेश्वरः प्रसन्नः संपद्चः० ॥ (त्च) कोपः प्रगतः, सिद्धा संपन्ना मनसः कामना श्रयः यन्नपुरुषात्मा-शिवः निगैतः । तावेव प्रागतः स्वामिनः समोपं नन्दिरुदः प्रसन्नः Puyo ॥ foarte: इत्थं ज्ञता, गत्वा- समौपं रइद्यतया गमनस्य way: शस्ति निकटे aya | खवंषासेव गमनानु्नानं fad स्ति योग्य प्रसन्नः संपन्नः ॥ सहदेवेन पुनः पुनः कथितम्‌ wa गमिष्यथ शआानन्देन युक्ताः | गच्छामः वयं शपि Hare प्रति Wey: Saye ॥ ३९० ॥ दुःखं विधाय ( श्रपराङ्त्य ) स्याप्रथ ores युक्तस करष्छाख्यस्य (मे) (च) पालनं कुरु । प्रदे शेय Sy तसे (मे) स्वकोधं हे-दिगप्बर Wey: Wye ॥ ३७ ॥ 38. THE SACRIFICE BEING COMPLETED, TRIUMPH-SONG IN PRAISE OF SIVA 4S THE LATTER 38, TRIUMPH-SONG OF NARADA AS SIVA DEPARTS. DEPARTS FOR KAILASA. ज्यग य्यलि ARENA वार य्‌-कारय्‌ नारद्‌ AY सेतारय PAU २९२॥. द पनम्‌ wa हुम्‌ हे निराकारय्‌ afea afe खख-सान्‌ कंलास्‌ FS | anela बज्ञितोम्‌ BREA तारय नारद्‌ ay सेतारय्‌ य्‌ ॥ शिवनाय सपन टश्रबस्‌ Falta wifey वननि लगु नारद्‌ कन्‌ | सामवो-द्कि खर्‌ वन्‌ वार-वारच्‌ नारद व्वथ सेतारय्‌ हय्‌ ॥ iq afafa वानो ae कन्‌ दारय afm बावनाय प्रयम-बावय्‌ सान्‌ | दपनस्‌ way चिबुवन-सारय्‌ नारद व्वय Baws छथ ॥ २८९५ ॥ कः ए 7 4 bd १ जि ~ 2 oP 4 an । ` ष्का * : -412.] नारदधिकटं कगौ तिस्तुतिः॥ ४० | 135 नान्दोवादनं नारदस्य ॥ BL ----> eee gala नारदस्य ॥ ४० .॥ वौणास्वरः गतस्ते away: कथयन्तः समस्ते देन्यालापान्‌ नाम ॥ ६०८ ॥ fata गतस्त्वं सध्ये wala, श्रण्यानां च ठष्रभे खंपन्नस्त्वं श्रारूढो नाम । eae त्वदौयस्य ale WIR: कथ यन्तः० ॥ | दिनादहनं श्रस्ति-मे प्रेम तव धनोभवत्‌ ond (प्रकान्तं)-त्वपा-मत्तः त्वया Fa गमनं नाम | गृदितस्त्वया-मे स्वात्मा, पुनः परिषहोतं-त्वया-मे qyeyeranag कथयन्तः० ॥ ४१० ॥ सुभाग्यतया gu श्रस्ति-से भवितव्यम्‌ परश्येयं-त्वां दितौ पवार पनः त्वामेव नाम | feuragin?: शद्धे श्म स्ति-से ( भविष्यत्‌ ) विवाहकमे कथयन्तः० ॥ तस्मिन्‌ faareiea arate निमन््रयिष्यन्ति दच्याभि-त्ला हे-चिद्युवनसारे नाम | तत्र श्रावपेयं-ल्वां पुनः वौणाशब्दस्‌ क्रययन्तः० ॥ 40. ANOTHER TRIUMPH-SONU OF NARADA. [413 — कम्‌ कम्‌ THA च्यय्‌-किति रननय्‌ साल faq गंगादारो ला-लेा | वरिथ्‌ निहन्‌ faa comand वननय्‌ faa विक्ञ-ज्ञारो लेा-लेा ॥ मनच वाज्य-मज्ज्‌ नाव्‌ च्योनु खनन्‌ द्यान-न्यारिनि नामदारो लेा-ले | ae Sig मानन्‌ SE सोर्‌ संसारो वननय्‌ fay विल्ञ-ज्ञारो ला-ले ॥ ma fey तनन॑य्‌ पाण्‌ किम्‌ ga att च्यम्‌ aH aq Ut लोा-लो । तार्‌ दिम्‌ बव-सर करनावतारों aaa faa विक्ल-ज्ञारो लोा-लो॥ ४१५ ॥ गरि गरि gia च्योन दुम्‌ बननय्‌ इदयस्‌-मञ्ू, कतु लारो ला-लेा) यित aq सनृम्बख्‌ दित दौदारो बनन॑य्‌ fea विल्ल-ज्ञारो लोा-ला ॥ aw लगि पारि-पारि च्यान्यन्‌ खनन्‌ श्यत कते ATHA नारो ले-ले । दृति-योर्‌ चिवितनब्‌ WAR eT वननय किय विह्ल-ज्ञारो ला-लो ॥ 8० | -- -- eee ee # -417] नारद्थिंकटकगौ तिस्तुतिः॥ ४०॥ ` 137 कानि कानि भोच्यानि त्वत्कृते प्ाचपिष्यन्ति निमन्त्रयेन श्रागमिष्यसि गङ्खाधर-भोः नास | aa नयिष्यसि-तां पुनरपि TIARA (सतीम्‌) कथयन्तः ॥ मनोरूपायाः ऊर्मिकाधाः-मध्ये नाम्न aN उदुङ्धन्तः ष्यानात्मखनकलो CAAT चे-प्रशस्तसद्रामधेय नाम | सुद्र लरौषां मानयन्‌ afer सवः संघार: AUTO ॥ | mat: खन्ति-मे क्षोरिभवन्तः, पापानि खन्ति-मे हि त्रौ-भवन्ति (महतो) शाशा ्रस्ति-मे, ्रधुना कियत्कालं प्रतौक्तिष्ये नास । उत्तारं देदि-मे भवसरषः, कसणावतार-भोः कथयन्तः० ॥ ४११५ ॥ थे aa दशेनं तव श्रस्ति-मे भवन्‌, graa-aw ( तत्‌, ) कुत्र ( सुदूरं ) धाविष्यामि नाम । अरागच्छ-नाम श्धुना खपुर, देदि-नाम सात्तात्कारम्‌ कथयन्तः० ॥ (ग्रन्यज्त्‌) कृष्णाख्यः संय च्यति स्वात्म) प्रहार तव गुणेषु शान्तं कुस ace AY नाम इतः-पररं श्रा गच्छतु-तव (उस्द्यतां -तव) जगर्तो-प्रति कया कथयन्तः ० ॥ Ze ॥ 138 41. 41. EPILOGUF OF (क AUTHOR IN PRAISE OF 51४4. {[418— EPILOGUE OF THE AUTHOR IN’ PRAISE oF 6IVA, ^8 AN INTRODUCTION TO THE SECOND PART. सदा श्िव-खामिथे ES TH गालन्‌ सद्‌ा शरिव-ख।मियो ga ज्ञगि पालन्‌ ॥ ४१८ ॥ षदाग्रिव ख।भिये Ea खग्‌ दावन्‌ सद्‌ा शिव-ख।भियो ख्‌ म्बकलावन्‌ | अपक पञ wee सेनु Eq TE चान्‌ azifna aifaat eq ज्ञगि पालन्‌ ॥ स्डादन्‌ नाव्वमोज्‌_मज्ञ्‌ A याचन्‌ waren गटि-मङ््‌ इख गाश्‌ दान्‌ । श्रग्रख-सखत्य्‌ कख चय्‌ WH ज्ञालन्‌ सद्‌ा शरिव-ख।भियो ea afm पालन्‌ ॥ ४२० ॥ करान्‌ SE BMC लाच्यारन्‌ त खारन्‌ विष्ण-रूप Sq WAAL दारन्‌ स्यटादन्‌ श्रदकार-प्यट Fa वालन्‌ सद्‌1 शिव-ख।मियो ea कगि पालन्‌ ॥ बदा मायाय अन्द-कनि छृष्‌ TE SiN तमाशाद SE Galt बनि क्याद्‌ च्रय्‌ | तवय्‌ Sa He दिवान्‌ कन्‌ त VA सदाशिव-ख।भियो ga ज्ञगि wee ॥ श्रगर aie वुमरि-मञ्ञ्‌ करि वारयाद्‌ पाक्‌ o~ i किय शिव-नाव-खत्यु तस्‌ ACE माक । ~ ~ 1 क्‌ १० ह अ eee क क्क -423] ` हिमालयसंबन्धिन्तप्रक्तावना॥ ४९१ | 139 su डिमालयसंबन्धि au प्रस््रयते ॥ ४९॥ हे-सदाकल्याशात्मन्‌-नाथ शसि पापानि विनाशयन्‌ हे-खकदाकश्याणात्मन्‌-स्वामिन्‌ शसि anat पालयन्‌ ॥ 8९८ ॥ हे-सदाकल्याणात्मन्‌ स्वामिन्‌ afe स्वरगौदिलोक्षान्‌ वितरन्‌ चे-सदाकल्याणात्मन्‌-स्वासिनु खि सवंबन्ध मोचकः | waa सत्यं सवमेव Wes Wis त्व सहमानः दे-सङाकल्याणात्मन्‌- स्वा मिन्‌० ॥ श्रसख्यानां (लोकानां) नेरा्य-मध्य द्राणां निदधन्‌ श्रसंख्यानां श्ान्धय-मध्ये श्रसि-त्वं स्व प्रकाशं प्रद गेयन्‌ | श्रगन्यात्मभुखेन अखि त्वमेव wuts दादइयन्‌ चे-षदाकल्याशात्मन्‌-स्वा मिन्‌ ॥ ४२० ॥ gaa ate उपायं निरुपापानां च दुगैतानास्‌ विष्णुरूपेण शसि वतार बिखत्‌ | श्रषंख्यान्‌ गवेोन्ष्यससुच्छराधात्‌ श्रसि-त्वं, श्र धः -पातयन्‌। चे-सदाकल्याश त्मन्‌ -स्तरासिन्‌० ॥ नित्यं माधायाः-षक्षाशात्‌ Mela ate त्वं स्थितः क्रौडामात्रं ate पयत्‌, भविष्यति किं sre: (इति) | तेनेव-कारथेन शसि संचरन्‌ (इव) पवेतेशु च प्रष्येषु हे-षदाकल्याणात्मन्‌-स्वामिन्‌ ० ॥ यदि कश्चित dyaaate करिष्यति अनेकानि पापानि waaa श्िधनामस्मरयेन ce करिष्यसि समां (पापविभारस्‌) | 140 41. EPILOGUE OF THE AUTHOR IN PRAISE OF ५4, [424- ककमेन्‌ fay द्यकम्‌ Se श्रय डालन्‌ सद्‌ा शिव-स्ांमियो Eq ज्ञगि पालन्‌ ॥ fara sag दित fag श्रस्य गम्‌ चलि दूर US चलि वुकोध्‌ जञन्‌ चन्द्रमाह्‌ पूर्‌ | वलिन्‌ श्रमि संसारकिय्‌ माया-ज्नालन्‌ सद्‌ाशिव-खांमियो ea afr पालन्‌ ॥ ae TEAS शरस्य पथ्‌-कुन्‌ कमं हानय्‌ ! । | | त ‘ | पल्युमु पथ्‌ चाव्‌ › नवू नवु WA ज्ञानय्‌ । नविस्‌ रङ, वृक्क म AHR पतिम्यन्‌ मलालन्‌ सदाशिव-ख।भियो ge aft पालन्‌ ॥ ४९१५ ॥ खतौ-माताय-₹न्ुय्‌ SA प्रयम्‌ ज्यान्‌ श्रकिच्‌ कथि च्याञ्जि-बापथ्‌ ate तमि पान्‌ । aaa क्याद्‌ करम्‌ aig हिमालन्‌ सद्‌ाशिव-ख।भियो seq ज्ञगि पालन्‌ ॥ ve ॥ इति शवपरिणये gate समाप्तम्‌ | ~ ॐ त क नि Ws (क J F ५ कक} ` इमालयक्तबन्धिङत्तपरस्तावना ॥ ४९॥ 141 दुर्भाग्णनां साक्षादागत्य ललाटे afe हस्तेन स्यन्‌ च 4 । र | डे-खदाकल्याणात्मनू-ष्पासिन्‌० ॥ 5 तादृ बुद्धिं देहि-नाम, यथा wena भौतिः अपया यात्‌ दूरम्‌ @ उपरागः श्रपयास्यति, दृच्यामस्त्वां इव wae yas १ श्ाठृतास्तेन वयं संखारख्येव्च मायत्मिना जालेन A डे-सदाकल्याणात्मन्‌-स्वामिन्‌ ० ॥ अस्ति कृता श्रस्माभिः प्राक्काले कर्मणः हानिः (दष्टाचरणविघेयत्यागात्म- ष्कमे) gata पाश्चात्यं परित्यव्य ( पापं क्षान्त्वा ) नवौनां aaa wie gate । नवौनतया पालय, पश्य मा श्रधुना yuaty लोकेषु ( weregey | | त्वद्धिष्ेख ) दे-षदाकल्या णात्मन्‌-स्वामिन्‌ ० ॥ ४२५ ॥ सत्याः-(जगत्‌-)मातुः शस्ति-ते प्रेम श्मत्यन्तम्‌ रकश्या-रव कथायाः-निमित्तेन तव-कृते दग्धः तथा स्वदेहः | quad (ग्रलोकिक्ष) किं-नाम (श्रचिश्यसनुत्तरं च) कृतं श्रासोत्‌ हिमा- | aaa दे-षदाकल्या शा त्मन्‌-स्वामिन्‌० ॥ 8६१९ ॥ ॥ इति शवपरिणये पुवाधं समाप्तम्‌ | hy # क [= ११ ae च 4 - # » ५. 4am ॥ च ` न १.९ = ~~ ’ P = = क ध * - _ [oo - - PART LL. 1, BIRTH OF PARVATI. HER YOUTH AND UPBRINGING. HER DESIRE FOR SIVA AS HER HUSBAND. SHE WANDERS IN THE FOREST CALLING FOR HIM, : कमेवान्‌ site दिमाज्ञय्‌ वड्‌ दयावान्‌ । । | मनम्‌-मज्ख aig दारान्‌ शिव-खन्दु द्यान्‌ ॥४२७॥ I Pe बडय्‌ राज्ञा पवेतन्‌-दन्दु ्रास्वुनु सर्‌ ware श्रासिस्‌ खज्ञानय्‌ लाल गोहर | स्यद्न्‌ खादन्‌ दिवान्‌ ्रासान्‌ दमे-किनि दान्‌ मनस्‌ मञ्ज aig दारान्‌ भिव-खन्दु द्यान्‌ ॥ करान्‌ MY TALE HT करार-पार वनान्‌ श्रोखुस्‌ TE कतम्‌ म्योतु च्यार । मनस्‌ BH TE Ue, AE SA न सन्तान्‌ मनसम्‌ wy cue शिव-सन्दु चान्‌ ॥ Ware दुम्‌ माल दोलय्‌ गज गोर्‌ WATE श्रस्‌बाब्‌ खन्‌ त IF ज्ञर-ज्ञेवर्‌ | WIE इम्‌ न तवय्‌ कुम्‌ VY अर्मन्‌ मनख-मञ्ख WE दारान्‌ शिव-मन्द द्यान्‌ ॥४२०॥ # सतो-माता गयस खश्‌ बान WET । तमि राज्ञस्‌ निभरिन्‌ faq पान ्रोसुस्‌ । | न्म्‌ यत्‌ तमि तस्‌-निश्‌ गौव STE BA = । नस. मल्ल WE दारान्‌ श्रिव-सन्द्‌ चान्‌ |i मनस्‌ ag WE [ द्‌ चान्‌ उत्तराधम्‌ ॥२॥ sara जन्म विवचुरादौ दिमालयदन्तं प्रारभ्यते ॥ १ ॥ ` एण्यकमेक्रत्‌ orate, हिमालयः महान्‌ दयालुः (यः) wate श्रासौत्‌ धारयन्‌ शिवस्य ध्यानम्‌ ॥ 8२७ ॥ महानेव राज्ञा पवतानां वर्तमानः शिरोरूपः afamta श्रासंस्तद् निधयः carat मुक्तानां (च) । सिद्धेभ्यः enya: ददन्‌ ada: धर्भेण -विधिना तहन्‌ मनसि० ॥ कुवन्‌ श्रासौत्‌ इंश्चर-प्रति दयोत्पादकविन्नापनानि कथयन्‌ श्रासत्तस्मे त्व कुरु-नाम-मे मम श्रनुग्रहोपायम्‌ | wae: श्रस्ति-नै दुःखं शर तिशयेन, (यतः) किचित्‌ श्रस्ति-मै न श्रपत्यम्‌ | | सनखि० ॥ | | gard शरस्ति-मे gz धनं निधयः सुक्तादि qed वस्तूनि सवणे रूप्यं च सौ वरं पदा्यी;न -भूषणाङौनि । श्रपत्यमात्र श्रस्ति-मे न, ननन श्रःस्त-मे दृढः श्भिलाधः मनषि० ॥ ४३० ॥ | (qu) सती-जगन्माता संपन्ना-तद्य weg, सपात्रं श्ासोत्तखय ae गिरिराजस्य समोपे श्रागमनं स्तयं द्विकः) जन्म wee तया तस्नात्‌ Seq श्रतिशपेन शोभनम्‌ सनसि%॥ 1. Bikin OF PARVATI, ETC तिथय्‌ कोरा तमिस्‌-निश्‌ ्यलि wa स्यदय-लच्छौ VFA तस गर चाय । तिथिस बाग्यवानस-खत्य्‌ कस्‌ करिय्‌ मान्‌ मनख-मज् WE दारान्‌ भिव-न्दु द्यान्‌ ॥ चिकोटौ-देवता fea श्राख्वनि faq सटा इ श्रासिय्‌ प्रयम्‌ त॑मि-न्ु करान्‌ तिम्‌ | तसंन्दि पाट्‌ quae fay भेरि दारान्‌ मनस्-मन्ख WE दारान्‌ भिव-खन्ु द्यान्‌ ॥ कलान्‌-श्यम्‌ WA तसन्दि MAT वनय्‌ क्याद्‌ करान्‌ wife देव गन्दर्‌ स्यद्‌ वाद्‌्-वाद्‌) -चन्द्रम-खत sida स ज्ञोतान्‌ मनस्‌-मज्ख्‌ WE दारान्‌ श्िव-सखन्द्‌ द्यान्‌ ॥ वनय्‌ HATE खद कन्द AMI AA रान्‌ खंदमथगार्‌ तस्‌ श्र॑शिधय्‌ Aq | बवष तय माज्य Wes टाद्‌ कन्‌ प्रान्‌ मनस्‌-मज्ञ्‌ WE दारान्‌ शिव-सन्दु द्यान्‌ ॥४३५॥ ु्धिय्‌ परमगरक्निय न्दु द्यान्‌ द।रिथ्‌ age तस्‌ पावैतो नाव्‌ पान चरिथ्‌। खन्दर-मालाद्‌ स्टार्‌ WE WE शबान्‌ मनस्‌-मज्ञ्‌ भो दारान्‌ शिव-मन्ट्‌ दान्‌ ॥ Talay WA स्यटाह्‌ तस्‌ चङ्ग दाय: रक्न-श्राय सतन्‌ AG ATH चाय | 487) श्रौ पावे्याः जन्मङत्तान्तः । ९॥। 145 | तथेव कन्था-रुका तत्समोपे यदा ज्ञाता खिद्वलच्छमौः-णुव wag तस्य Te प्रविष्टा तादृशेन भाग्यवता-खह कः करिव्यति स्पधम्‌ समनसि० ॥ त्रिकोटिषंख्याकाः-प्रधाना-देवाः सन्ति वर्तमानाः पे afanta श्राखन्‌ प्रीतिं तस्याः कुवेन्तः ते | ayrara aa: ust दनाय wre fare धारयन्तः मनि ॥ कुख्ठिता-भवति-मे fog ae: aaa: कथधिख्यामि fag कुवेन्तः शरान्‌ देवाः गन्धवीः सिद्धाः कोत्र हलानि । सूया त्‌-चन्दमसो-ऽधिकतया श्रासौत्‌ खा दौप्यन्तौ सनि ० ॥ कथधिष्यामि किथत्‌ दुग्धेन सिताविशेषेण फाणितेन पालयन्तः सेवकाः at श्रासस्तामेव कियन्तः | पितुः मातुः च श्रासौता aaa प्राणाः इव सनस्ि० ॥ ४३५ ti दृष्टा ALAM तस्याः wT धृत्वा स्यापित-ताभ्यां तस्याः waaia नाम स्वयं विचित्य । श्मतिखुन्दरख्पा-णका श्रयन्तं किनास (ऋ वख्नोया ) wea शोभमाना सनि ॥ Mega: शरान्‌ ay: तां सेवक्स्तिपः धाच्रपः पाश्थमानतराभ्रूत्‌ खसमे-बपे याठत्‌ प्रविष्टा | 19 146 9. pinvaTl PRAISES SIVA. ` ` = [438— सदाशिव wae ate, WER पतिम ज्ञान 2. मनस-मञ्ख WE दारान्‌ शिव-सन्द्‌ दयान ॥ खतो wy मश्रोवुन्‌ alfa तय मोल गन्योमतु We तस्‌ शिवनाय-सन्दु लोल | प्रयम-सतिन दयक-ल।निस्‌ द्रा कारान्‌ मनस-मच् WE दारान्‌ शिव-सन्द द्यान्‌ ॥ faa-aee दयान करिथ्‌ सय न्येय्‌ मनस्‌ AG वान पय, वनि दिवान्‌ gta वनम्‌ AG | तियय-प।टि ग्िव-लोला श्राम्‌ बोलान्‌ मनष्-मञ्ञ WS दारान्‌ श्वि-खन्द्‌ द्यान्‌ ॥९॥ PARVATI HAS MEMORIES OF HER FORMER BIRTH AS SATi, AND | QYTTERS PRAISES OF SIvA. यिमय्‌ पत दिमय्‌ नाद्‌ क्ययो याट्‌ म्य BRA ॥४४० li चृथ्‌ ES AATF कण्‌ चय्‌ छख ति am । चय्‌ दुख सादन्‌ चन्दुय्‌ साद्‌ क्यथो याट्‌ म्य AEA ॥ चय्‌ कुष्‌ योगियन्‌ eg चोग्‌ । १ च्‌ प्ानियन्‌-्‌ प्रान्‌ | = = ह ~~ Gad. ~ “ry - - 44] , Studer शिवस्तु तिप्रर्त।वना | २॥ 147 . सदाशिवः era श्रागतस्तद्याः, WNT AMT: प्राचौनं ay सनखि० ॥ | खतो श्रासौतसा ( श्रवतोर्णा ), विस्मृत्स्तया माता पिता च घनोभ्रतं श्रासौत्‌ तस्याः शिवस्वामिनः प्रेम । पेम्शेव eruate निगैला मामीयन्ती सनसि० ॥ शिवस ध्यानं क्रत्वा चेव नियं मनसि | षमन्विष्यम्तो saa entrant ददतौ निगेता aaa । तेनेव-पकारेश शिवस्तुतोः श्रौत वदन्तो मनसि०॥ १ ॥ वने प्रसिता qaat प्राचौनसमर णपूरवकं शिवं प्रति स्तौति । २॥ श्रागमिष्याभि-ल्वां पश्चात्‌ दाश्यामि-ते arerifa : कथं-नास रथे मे श्रापरतितस्त्व-मे ॥ 8४० ॥ ata श्रि saree aoe: waa ale तपोवनस्य aured: | त्वमेव ate qerarat-ad ary कथ-नाम ATMO 11 waa afte योगिनां dare: aa प्राणिनां प्राणात्मा | 148 2. PARVATI PRAISES SIVA. चय्‌ छख सज्जुन-सवाट्‌ क्यो याद्‌ म्य पयोदम्‌ ॥ चय gq इख चय्‌ दुं नर चय्‌ कुल्‌ दूर्‌ चय्‌ AIG चय दख सायनिय-दनदु राट्‌ क्ययो याद्‌ म्य प्योहम्‌ ॥ चय्‌ gq दख चय्‌ ख्‌ खल च्य ख परम-अ्रानन्द-म्बख्‌ । च्‌ ख्‌ कम्‌ चय्‌ SS ANE क्ययो याद्‌ म्य प्योहम्‌ | चय्‌ ख्‌ सादन्‌-दन्द्‌ सत्छग्‌ च्य eq तनि ate रङ्ग । unin fefe fae व्यानि पट्‌ क्ययो याद्‌ म्य प्योदम्‌ ॥४४५॥ वौ दन्‌-मज्ञ ख्‌ सामवोद्‌ देवन्‌-मन्ञ्‌ चय्‌ THF | देव्यन्‌-मञ््‌ Se प्रहार क्यो याद्‌ म्य tee ॥ रज्ञो~ग्वन दख ब्रह्मा ` तू-ग्बन : विष्ण-भगवान्‌ | तमो-म्बन गालान्‌ AE क्ययो याद्‌ म्य Blea ॥ [443— - = क ry Aner ~. ~ ~ # "च ( tad slqraar: शिवस्तु तिप्रस्तावना ॥२॥ 149 waa रसि सक्जन-सवादरूपः . कथं-नास स्मरणे० ॥ त्वमेव ule श्राधारात्मा त्वमेव शधि समौपवतिखहायात्मा waa ate दुरे ल्वभेव निकषे | aia ofa eam arigya: कथ-नाम स्मरणे ॥ त्वमेव ate दुःखात्मा त्वमेव ale सुखरूप त्वमेव wie ( सोक्तात्मा ) परमानन्द सुश्लस्‌ | वमेव शसि waren त्वमेव ate श्रधिकात्मा कथ-नाम ATA ॥ aaa ate खाधूनां खलसङ्करूपः तव श्रस्ति-ते gat शुक्तः* रागः | पद्याभ्यां घदृशो स्तः तव पादो कथं-नाम ATO ॥ ४६५ ॥ वेदानां-मध्ये aie array: Garai-wa तमेव इण्दरराजः | दैत्यानां -मध्ये wits प्रह्लादात्मा कथ-नाम ATMO ॥ रजोशुणप्रधानः यसि ब्रह्मा ` स्वगुणप्रधानः विषाभगवान्‌ । ` Sagara ( सद्रात्मना ) प्रधानेन नाशयन्‌ ( संसारख्य ) व्याधिम्‌ कथ-नाम स्मरणे ॥ * gre प्स प्रधाना ॥ 150 2. ८2४4171 PRAISES SIVA. दमेच लथं केकि बर ` श्थानिय्‌ वर श्रगु इम्‌ । चय्‌ छख कन्‌ चेय बुनियार्‌ क्ययो थाट्‌ म्य AeA ॥ यमि युस्‌ aia खय्‌ तनि मोन चय ख्‌ स्योन म-लोनु । वनय्‌ भ्वद्‌ च्य लानिनि वाट्‌ क्ययो याद्‌ म्य प्योहम्‌ ॥ लोखंनि am प्रयम-वंग्‌ वायय्‌ रोज्‌ दमाद्‌ बोज््‌ । यितम्‌ यरि दितम्‌ नाद्‌ wat याद्‌ म्य UTA NB Ye li BU दारनावुन्‌ द्यान्‌ ॐ | यथ दपान्‌ ब्रह्यज्ञान्‌ | wy शिव-राग fea षमाद्‌ क्यो याद्‌ म्य Ute ॥ संकल्फ्‌ चावि रटि मन प्रान्‌ वाखना गालि fefa समाद्‌ | च्याज्ञ दयाय प्रावि बिन्द्‌-नाद्‌ क्यथो याद्‌ म्य प्योदम्‌ ॥ २॥ [448-- ` १ त +~ > ue 4 । == 4 ^ व "व= द थ ine te rex" ४ म ns 3 12) ` lave: श्रिवस्तुतिप्रत्तावना॥२॥ 161 मत्मनो ore करमरुपण हरण तवेव वरदानेन प्रवं श्रसख्ि-मे | समेव श्चि प्रतिष्ठाकामा, लनेव marcy कथं-नाम स्मरे ॥ येन घः चातः स-खव तेन प्राणितः | त्वमेव श्रि ang क्मैभाग्यस्‌ | < कथयिष्यामि ot ai भाग्यभतेः-कृते विच्नापनानि ( उत्तरार्थानि ) कथ-नाम स्मरये० ॥ पेमात्मक्ानि वौकादिवाद्यवाकनानि UAE waren तिष्ठ, तसां Wo! ` श्रागच्छ-नाम-मे eta दे्ि-नाम-मे शाञ्चानस्‌ कथं-नाम स्लगये० ॥ 8४० ॥. । १४ x z= ४ ~ ^ । > an ध 4 (त i : iM ( ग्रन्यकतौर मां ) कष्णाच्दां समाधापय-तं ध्यानम्‌ | तदेव, यत्‌ कथयन्ति व्र ्च्ञानम्‌ | weten शिवशगं दश्वा समाधिम्‌ kane WTO ॥ a हुःखंकल्यान्‌ wef संग्रहोष्यति aver प्राणान्‌ qatear: श्रपाकरिष्यति, दास्यति समाधिम्‌ | aa इथया प्राप्छयत्ति विषु नादात्मतास्‌ काथं-नाम स्मरसे ॥ २॥ REMEMBERING § The third chapter és tn Hindi, and is here omitted (vv. 453 -- 463). CONTINUATION OF THE FOREGOING, 4. PAnvaT! CLAIMS IDENTITY WITH SIvA. [453— IVA'S COMELY APPEARANCE AND HIS LOVABLE DISPOSITION, PARVATI LAMENTS HER ABSENCE FROM HIM AND ADDRESSES HIM IN PRAYER. SHE CLAIMS IDENTITY WITH 81९4. दया कर्‌ म्य दयावान न्वर्‌ छस्‌ पान दथालो ॥ ४६६॥ चय्‌ EG द्यक-प्यदुक्‌ टिक say शम्‌ वुचि-्यदुक्‌ am | शकम्‌ टिक Bt शवान ग्वर्‌ छस्‌ पान दयालो ॥ WE SS इद्‌ त SE छर रा. चह ARH त AG FACT | चद्‌ ES दान त AY द्यस्‌ दान sae शस पान दयालो ॥ शष्‌ धुष्‌ गोध ०९. ग्वर्‌ यस श्रारवल शबान | रंग fey भ्रासान qe वयस पान दयालो ॥ ue 153 क Fe ry “yen * At a — ह . ’ क्‌ 4691] खात्मना शिवैक्छभावेन श्रौपावत्याः शिवस्तुतिः ॥ ४ ॥ Afraaed चिन्तयन्तौ सविलापमिव स्तौति waar ven श्तौ पर्वतौ aaa गिवेक्यभावेन समाक्रन्दपूवेक स्तौति ॥४॥ इयाम्‌ कुर मे दे-दयावन्‌, ग्रह ate स्वयं हे-दयालो" ॥ 8६६ ॥ त्वमेव शसि ललाटप्रष्ुश्य ललाटिकाश्रूषणस्‌ शरदं ate gauge तेजो खपा। । ललाटे ललाटिका शस्ति-ते शोभमाना हं रस्मि ॥ | ल्यं खि दिनरूपः च श्रं afer रातिः त्वं च्राकाश्चद्पः च ae भ्रूतधात्रो | ल्यं रषि दाडिभफलं च We Wie श्रन्तरोतफलसरूपा,ऽ me Ue ॥ a रसि जौवजौव पर्षिखूपः सुन्दरः we wien पुष्पविशेषरूपा शोभमाना | gata t = कनकृन्क र = ~~ कनक द ~= * == = -_ या किक ध # # च rr क = # ॐ ®+ -~-- रश - 33. ——— भ्व -- . y om ए 7 ere ata Ne क eR $~ “> My ~ 4 क Ss 8112 - * +~ ~ — - - _—— ~~ ०) ~ - le = + [णी ~ ० क . — = = : = = = —— - = -- = ~ = - ~~ = = का १ क~ ~ ~ | _ * os + = न्म = = छ = = => क ~ ~ अक । क - ~ > त ~ = == — स थ ॐ = oe am Oe —~ = ~ ~ 7 - 1 ~ = wt क ॥ = 174 8. 9. 9, PARVATI’s REPLY. [540— करन्‌ WA AT त TG श्रौराम-सन्द नाव्‌ । बहत wat वरौ देवे रखो भाव ॥ ५४०॥ कपन_ छस्‌ राथ्‌-्न्‌ WA ओ्रोराम्‌ | qa ड कु नरौ उसके सिवा काम्‌ ॥ म्य छम्‌ न लब्‌ WHT छस्‌ न्वर्‌ परदेस | सुद्धे सब कशते-हे' जोगौ-ज्ये देस्‌ ॥ अथस्‌-क्यय्‌ इय GAY म्य WS BASH | श्रमो जाता-ह्न मे ACA-F-AGE ॥ ` बनिय्‌ सरतलि खन्‌ कन्‌ याव्‌ ९ म्यय्‌ Fe | gt राजे-कौ कुमारौ गल्‌ मेरौ सुन्‌ ॥ ऽ ॥ री CONTINUATION OF THE FOREGOING. SIVA, IN HIS OHARACTER OF PARVATI TO DEVOTE HERSELF TO RAMA, LAKsSMi AND KRSNA ere omitted (vv. 545-052). AN ASCETIC, ADVISES The 8th chapter १७ in Hindi, and ish SHE TELLS THE DISGUISED ASCETIO TO ao TO pARVATI'S REPLY. WHERE HE WILL FIND THAT SIVA ALONE THE DANDAKA FOREST, 18 TO. BE WORSHIPPED. इतो सादो मतो वनतम्‌ म्य इक्‌ कच्‌ | aay कथ्‌ stars qa. रा॑वुम॑च्‌ वथ्‌ WLR I तिथुय्‌ aa साद्‌ a faq निमेल गद्य मन्‌ | gal चावच्‌ Gee पानय्‌ उद्‌ VE ॥ न्व्‌ बावा-जौ वनय्‌ च्यय्‌ FY ज्यवावाद्‌ | अलख बोल्‌ HHS कन्‌ रतु म्बलावाद्‌ YL —555) suzurfeq कथनं ओौपावेत्याः॥ € ॥ 175 कलं परटत्ता-भव-नाम तपः जपं च WAS न।मस्मरणरूपस्‌ | weal विभ्रूतिं स-व दाख्यति-ते श्रातिष् भाद नाम्‌ * ५४० ॥ लपन्‌ स्मि रात्रिन्दिवं aioe भ्रौरासेति | मम श्मस्ति किचित्‌ ate तद्रहितं कायम्‌ ॥ मम श्रस्ति-मे न लोभः, प्रवतैसानः wafer we वेदेशिकः | at wa कथयन्ति हे-योगिनाथ श्रादेशोऽस्तु-ते (इति श्रा चारो क्तिमु) ॥ TH Teta कोवलं मम रकः कमण्डलुः | awa गमिष्यामि qe मण्डलान्मण्डलान्तरस्‌ ॥ संभविष्यति-ते anges (इव) aa, कर्णे निधेहि त्वं मामेव (मदुक्ति) प्रति | Wy we: कुमारि वाचं से शृणु ॥ on ` . आदे शपूवेकमिव पुनवेश्चयितुं कथयति पावतों प्रति ओ्रोशिवः ॥ ८॥ शिवायोगिषूपशिवयोः परस्र विवादः ye ॥ रे साधो मा-नाम कथय-मेमे seat कथाम्‌ | eae कथा संत्यक्ता (त्वया) अस्ति-ते विनष्ठः माः ॥ ५५३ ॥ तथेव तपः साधय, तव यथा fae सपत्ख्यति-ते मनः | qa wate gate स्वयमेव तं निःयेषम्‌ (विश्वमयम्‌) ॥ we है-योगिखूप कथयिष्यामि ai प्रति पर्यत्तरम्‌ | श्रलघ्‌(-इ ति शिवसूचकं पदं) उ्चारयेश्चेत्‌, विक्सिष्यसि सुन्दरं ग्वलाव (कमारो) पण्यं इव aay 176 11. SIVA’S REPLY. (556— श्रगर श्राज्ञा VE म्याज्‌ यावख्‌ मनस्‌-मञ््‌ । ufey सादख VE AG दण्डखे-वनस्‌-मच्‌ ॥ द्यौ चावख कपट WAS न WS ज्य । कहग भे ae क्था हे सदाशिव" ॥ च्य ga मन्‌ ta ae कारुरौस्‌ खय्‌ । qaTatn aa fara क्या = ॥ ननन्‌ दुख ज्ञोव्‌ त ae बनख्‌ देव्‌ । garaiat तुशे क्या हे महादेव ॥ ८ a 10. PARVATI CONTINUES HER ADVICE TO THE ASCETIC TO GO TO THE DANDAKA FOREST. HE WILL THERE FIND THAT SIVA IS ALL IN ALL, THAT HE ALONE EXISTS, THAT HE IS BRAHMA, BHAGAVAT, ALL THE GODS, AND ALL CREATION, AND THAT THERE 18 NO DUALITY. The 10th chapter is in Hindi, and is here omitted (४४. 560-570). 11. STVA’S REPLY. HE PRAISES PARVATI S BEAUTY, AND ARGUES THAT $9 LOVELY A PERSON AS SHE SHOULD NOT UNDERTAKE SUCH ASCETIC PRACTICES. द॑पुस्‌ सादन्‌ ्य-णट्‌ AVG गयख्‌ AF । करान्‌ we way दथ पठि गौव्‌ न सत्सङ्ग ॥ ५०१ ॥ 1 कपट्‌ चाविथ्‌ म्य वनुमय्‌ मन्‌ यवि सा । गरज कथाह FX म्य च्यय्‌-निग्न, कर्‌ VE इन्‌साफ्‌ ॥ म्य दकम्‌ फेरान्‌ चह TS-AT WE ARAN | । ! वनय्‌ WHE, य्‌ च्य गोमत्‌ हाल बेहाल ॥ म्य म्‌ फेरान्‌ चह ET ae निमेल्‌ । । । कमिय्‌ कर्नय्‌ च्य दूय कल्‌ रटुय्‌ च्यङ्गल्‌ | oo in Hindi. * From here to the end of the section, the second half of oach line ia — 574) श्रो शिवस्य प्रत्युक्तिः ॥ १९ ॥ 177 यदि श्रान्नां त्वं मङौयां faurate मनसि । ग्वा खाधपिष्यखि त्वं तपः दण्डकारण्यमध्ये ॥ दतं mente कपटः निधाख्यसि न रकं यवमात्रस्‌ | venta ae त्वां कः श्रस्ति सदाशिवः ॥ तव श्रस्ति-ते मनः 'श्राङशेः (इव) यदि श्रपनेष्यसि तन्मालिन्यं । कथयिष्यामि at, wifwa: किं-वस्तु श्रस्ति॥ प्रत्यक्ततया-भाखमानः शसि-त्वं Wa:, यदि तु संपत्स्यसे Faq: 1 श्रावयिष्यामि त्वां, किं-वस्तु अस्ति cera: nen उपरे शादिव कथनं श्रौपावेत्याः ॥ १ ०॥ श्रो शिवस्य wate: ne en परयक्तं -तच्चे खाधुना मदुपरि निरथं dagr-a mgt । कुवेन्तौ श्रखि युद्ध मिव, श्रनेन-प्रकारेण भवति न wae: ॥ ५०१॥ कपटं विहाय मधा कषचित-मया-ते मनः क्रत्वा (ख्यापयित्वा) शुद्धम्‌ । ` nated किं श्रस्ति-मे मे ततर-समीपे, कुरु त्वं विचारम्‌ ॥ मम श्रस्ति-मे संतापः (शोकः), त्वं रसि-नाम किंरूपा (श्रलौकिकं) सुन्दरौ | कथयिष्यामि-ते क्कि, श्रस्ति-ते तव संपन्नं aa विपरौतम्‌ (देहकान्ति- काश्यम्‌) ॥ मम श्स्ति-मे Cara: (शोकः), त्वं रखि-नाम सूये-इव निर्मल-रूपा | कोन-नाम कृतं-केन-ते तव इदृक्‌ wet (वञ्चनं) (पेन हेतुनाधितं ) शष्टौतं- त्वया विपिनं (Fea) ॥ 23 178 12, SIVA ADVISES PARVATI, [575— | भ्य छम्‌ फेरान्‌ चद्‌ GAT तोक्ञवुज्ञमल्‌ | TSE मा AA च्‌ AACS मौगसय्‌ तल्‌ ॥ ५७५॥ म्य म्‌ फेरान्‌ च्य चोबुध्‌ फे मखमल्‌ | क्धयय्‌-प।ठिन्‌ गरि द्रायख्‌ कमि कड्य्‌ HAUL! 12. CONTINUATION OF THE FOREGOING. HE ADVISES HER TO GO HOME. SIVA 18 NOT A HOUSEHOLDER... HE Is NOT 80 GLORIOUS AS THE SUN, 80 GRACIOUS AS VIShU, OR 80 RIGHTEOUS AS BRAHMA, SHE SHOULD WORSHIP THEM. व्यय-फांरिय्‌ WH Te सुपौरिय्‌ गर TE राज्ञ anifcq ॥ ५७७ ॥ सत-वरिभिय ga स्यत च्यत वारय्‌ मारय मत कते षलुनुय्‌ पान्‌ । ae कवय ज्ञानिय्‌ कर्न खानद्‌।रिय्‌ गर्‌ TH राज्ञ-कुम।रिय ॥ तस्‌ द्रमतिर्य्‌ कति दन-दोलय्‌ मय्य्‌ य्‌ श्रानन्द-्रषटय्‌ च्यथ्‌ | नय्‌ Sa यख्य a ay व्यवद।रिय्‌ गर TH राज्ञ-करुम।रिय ॥ वनखय्‌ तौज्ञ- त संयं-भगवानय्‌ रूप ea afe-ag दे वन्‌-मञ् । खसञ्‌ शस्‌ शबिदार्‌ रथ-सवारिय्‌ गर्‌ TR राज्ञ-कुम।रिय्‌ ॥ ५८० ॥ विय विष्ण-जञव्‌ लच्छौवानय्‌ ga शबि-सानय्‌ श्वाम-खन्दर्‌ । —ssi) = - twat प्रति श्रौश्िवस्य विगयोपदेश्ः | १२॥ 179 मस्र श्रस्ति-मे शोकः, त्वं श्रसि-नाम तेजञस्विनौ-विद्य॒त्‌ (इव) गमिष्यसि मा-स्वित श्रधुना त्वं faite quawaea तले (तिराधानस्‌) ॥ ५७१५ ॥ मम श्रस्ति-मे शोकः, तधा daa शयनोधकं मखम लाख्यवबहुमरल्या- स्तरणोपेतसम्‌ | केनेव-प्रकारेण were निगैतासि, फेन खमुद्धाविता~तव दु रिच्छा iis an ओरौ पावेतौं मरति विनयदानपूर्वकं Aina: कथयति । १२॥ चिरस्फ।रमास्तराद्य, afg ्लाफलानि प्रगफलानि(च) UE गच्छ हे-राजकरुमारि* ॥ ५७७ ॥ सघ्वाि कयेव wie yg-ara पिव-नाम मथु इतक मा कुर-नाम way श्ात्मानम । खः (शिवः) कुतो क्ञानाति क्रियां arene (कुटुम्ब भरण्य) VE Tape ॥ तद्य भस्नपरिमलिताङ्खख्य कुत्र घनानि-दृव्याि प्रमत्त-इव ate स्वातन्त्रपानन्दाश्तं Dear | नहि श्रस्ति एषहस्यः, पुनः नेहि व्यव हारं-कुरवन्‌ TE way ॥ मन्य्े-चेत्‌ wet ( वरशयोग्यः ) मूय-भगवानिव रुपेण wees wa: देवानां -मध्ये | वाहन रूपेण श्रस्ति-यस्य शोभमानं रथवाहनमेव हं wWapo ॥ ५८० ॥ श्रनुरूपो-भवेत्तव (खः) wife: (यो ) BEM (WET ary सख-ण्त घुषमयोपेतः wra-_ar: | ae व ee ^ चित्स्फाराखादपूवंकम्‌ अचित्स्फर Wha, WY खात्मणम्मलौनां प्रयादोति भावः। रतदनुषूप waratse चिन्त्यः | 12. $IVa ADVISES PARVATI. [582— 180 afag दथ कृगतस्‌ WANT द।रिथ्‌ गर गक राज्ञ-कुम।रिय्‌ ॥ दपश्वय ag ति दय्‌ AAAI वोद बखनानय्‌ न्यय्‌ सय्‌-रूफ्‌ | संसार BE व्वपद्‌ावान्‌ चप।रिय्‌ गर गक राज्ञ-कुम।रिय्‌ ॥ म्‌ च॑विथ्‌ छण्‌ कम्‌ पथ लजमच सकल्प-कल्य कन्‌ गजमच जजन । कन्द बापथ wa देच लाच्यारिय गर NS राज्ञ-कुम। रिय ॥ बुद्धि qfa WAH" ala दसन अननय वनन्य Sea व्वज्‌ तकार -पुच्छु । मन यव प्रखन्‌ रोज्‌ ata कन्‌ zifca गर गद्‌ राज्ञ-कुम।रिय्‌ ॥ हय ea यमि-स्ञ््‌ प्रय्‌ धय गननय alfaa qe चलिय्‌ वननय्‌-मज्च | ज्ञम॑त SA साद्‌ कस FTA alfra गर me राज्ञ-कुमारिय्‌ ॥५८१५॥ गम-रस्त Fala स्‌ AG BIBT gaze फौरि HIT सुसारस्‌ | कम्‌ कम्‌ राज्ञ कम्‌ कम्‌ संसारिय्‌ गर WR राज्ञ-कुम।रिय ॥ -586] staraat प्रति श्रौ श्रवस्य विनयोपदेश्रः ॥ १२ | 181 तेनेव afer जगति श्रवताराः war: WE Wey ॥ (quar) मन्पसे-चेत्‌ ब्रह्मा श्रपि ate गुणवानेव वेदं अभ्यघन्‌ faa सत्यरूपः | | । खार श्रस्ति उत्पादयन्‌ समन्तादेव | | Te गच्छ ० ॥ vara विदाथ, शरधि-त्व कल्य पश्चात लया ( नित्यचिन्तन-~) संकल्प कलनया गलिता इव wire (ata). कष्य कृते श्रस्ति-ते इयतो gifa: | TE WaPo ॥ TEI प्रति at avauy afer न स्वौकुवेन्‌ कथयत्रैव स्मि-त्वां saat हितकाराय)। मनः निहि, प्रषद्रं (प्रषत्रा ) तिष्ठ, शण कशे निधाेव शृं गच्छर०॥ ey wy यख्य wife: अस्ति-ते घनौभवन्तो ( श्र पदाय षः quureta ( त्वां ) वनानामेव-मध्य। wa श्रस्ति-त्वया (प्रसिद्धमेतत्‌ ) यतयः कस्य संपन्नाः feat: | Te Wap ॥ ५८५ ॥ निरयः पश्यन्‌ अस्मि मध्य Wares स्वेच्छरानुकूल्येन परिठत्य संचार-गताः ( aiwar ) were | क्त के-नाम राज्ञानः, के के संखारिणः ( श्रनोऽपि ava agai महाराज्ञा: सन्ति) OE Wap ॥ 182 18. PARVATI REPROACHES SIVA |587— त्याग-वेराग-रस रोज्ञ व्यवह।रौ वहार -मञ्ख्‌ AIA श्रास्‌ ) au कर्‌ राग-देभ-रस खानद्‌।रिय्‌ गर AE राज्ञ-कुम।रिय्‌ Wy Ri 19. PARVATI ANGRILY REPROACHES THE DISGUISED SIVA, AND HIM THAT HE IS ATTEMPTING AN IMPOSSIBLE TASK IN APPEALING TO HER तो खादो कपट WA IAT SS न च्य जगौ न चय aa ननान्‌ FA ॥५८८॥ fefeq फम्ब-डो गि त इायख्‌ TH श्रनान्‌ ख्‌ | न्वर्‌ ae aims न, चय्‌ ATES DAT, HS ॥ अवस्‌ खनवट-दतिन्‌ खड खनान्‌ दुख | qaqa मागस ART WATE कनान्‌ FA ॥ ५८ ° ॥ ASSURES वनान्‌ खारा फलच, VATE रनान्‌ SE | गद्धिथ्‌ ब्वलरस्‌ चद्‌ नाबर्‌-फलि कनान्‌ FA ॥१२॥ 14. CONTINUATION OF PARVATIS SPEECH. SHE THREATENS HIM AND PROCLAIMS SIVA AS THE ONE OBJECT OF WORSHIP. aay ga जगि त न चद्‌ सन्यास्‌ | \ FATE मलनुक्‌ श्रासिनय्‌ पाम॥ ५८२॥ | | | श्रलमडंरु त्य्‌ डय्‌ करम्‌ मार्‌ | पाफ मा खष्यम्‌, न-त feagla wes | यिय ufafea faa करदहाय्‌ चाम | ae aera श्र।सिनथ्‌ पास्‌ ॥ = 69५] सकोपं ओरौ पावेतौ प्रतिवादः pres 183 (Tega: Shute: ) व्यागेन-वेराग्येश-खदितः fay व्यवहारक्रत्‌ व्यवद्वारद्य-मध्ये WIGHT A: भव | V-gare कुरु रागे gta ( च ) cea: गादेश्यसू TE गच्छ ० ॥ १२ ॥ | सक्रोधोपाखम्भमिव प्रतिवदति पर्वतौ ॥१२॥ रे साधो कपटं सवमेव कथयसि | न त्वमेव योगौ न त्वमेव wera: (भाषमानः) प्रयत्लौभवन्ग षि ॥ ५८८॥ खादृ पिचु-पिष्डानि तुलाः च शिलाः श्रानथन्नुखि* | | शरश किंचित्‌ श्रोष्यामि न, त्वमेव face ( श्रायाखेन ) हि्नौ भवसि ॥ fata wafer गते खनघ्नुसि | निरथेमेव wears मध्ये feafaa famanfen ५९० ॥ कथयन्‌ (साघमानः) खार प्राश फलस्य (तण्डलादेः), शारौमाशं (शख्पमेव) पचन्नखि ॥ गत्वा (च) तलराख्यमहापद्मषरसो-मध्ये तं फाणितखण्डानि पातयन्‌ (साघुयेखंपादनाय ) श्रखि॥१३॥ पूववदेव पुनवंदति ओौपावेतौ wey नद्ध श्रकिथोगौन चतवं खंनाषौ। भस्मनः पररिमलनय्य भ्रूषात्ते afer: (मत्तः) ॥ ५९२ ॥ कष्माण्डफलविेषरषम्रूतः-कमष्डलुः weya: शस्ति-ते, (तेन) कुता-मणा त्षान्तिः । ( बिभेमि ) पापं मा-स्वित्‌ र्ट-भवेन्से, नथा अदास्यं-ते शापम्‌ | यथा भवेत्‌-ते-खपुचितं, तथा श्रकरिष्यं त्रासम्‌ ( दण्डस्‌ ) | भस्मनः परिमल नस्य ० * ष्यसमञ्जसमेव वदसति wa: | + खारो-षणवतिषेढक प्रमाणमुच्यते | ~ ——— ie a = ॥ =. पंपोश्‌ fefe fea तसन्दिय्‌ पाद्‌ । 14. PARVATI REPROACHES SIVA. [594— कन्‌ पतिमिय्‌ इद्‌ sata fea | महाकालन्‌ SI ALAA यास्‌ | TATE मलनुक्‌ BHAT पास्‌ ॥ कलि-कालन मा पान्‌ Etzel | 0 € खत्रमतु सोरूय कमं रोवय्‌ | WRIA BWA कर BIT | बराह AIAG श्रसिनय पास ॥५९५॥ कन्‌ द्‌{रिथ्‌ tia ate सवाद्‌ | च्य याव्‌ तस्‌ कन्‌ कथ्‌ थाव्‌ याद्‌ | अद्‌ SG खाद्‌ तथ्‌ आरद्‌ ANTE THE मलनुक्‌ sifwaa पास्‌ ॥ | र नौ | वुण्‌ we ae छन शिवजोच्य इय्‌ । 1 सुय्‌ UE UALS क्‌ साद्‌ । GA राजयोग GA प्रान-श्रयास्‌। THE मलनुक्‌ sifaaa पाम्‌ ॥ HAG कर्‌ UH श्रद्‌ वनम्‌ HY AT | | (च ४ IS ~ । दमेच लये श्य्‌ TAG देर्‌ । । N दति-थोर्‌ शिव faa करवनु भ्रास्‌। TRE मलनुक्‌ श्र सिनय्‌ पास्‌ ॥ 2 au च्योनु मोलु त मज्‌ दय्‌ faq । लोल सान्‌ बोल्‌ शा-शिव WET । i पूववदेव एनरवंदति ओ्रौपावंतौ ॥ १९ ॥ 185 कषचितं-त्वथा कथं किमपि शस्ति-न श्रौशिवः त्वया इत्यम्‌ | प्रायः श्रश्यश्सयद्य दिनानि श्रागतानि खन्ति-ते । महाकालेन श्रस्ति-ते कृतः प्राः | "germ: परिमलनद्य० ॥ कलियुगेन किंनाम स्वात्मा प्रक्षाशितस्ते ? | (पेन ) fad षवंभेव wend ag-2 | व्रतं argrrarer चर कुरु (wafag) उप्वाघान्‌ (शरनश्नव्रतानि) | भस्मनः प्ररिमलनस्य ० ॥ ५९१५ ॥ wat निधाय खमातिष्ठु शशु खल्संवादम्‌ | चित्तं घमाधत्स्त तं (fra) परति, कथां निधेहि erat । ततः शरषि-त्वं ay: तथा ततः वानप्र्यश्च | भस्मनः परिमलनश्य ० ॥ पद्मपुष्यषदृशो स्तः तद ( शिवस्य ) पादौ । ख-णव खिद्ध-घाधुनासपि रस्ति खद्गुसः। खर्व राजयोगः ष-खव प्राणाभ्याखकमे । भस्मनः पररिमलनद्य ० ॥ Rue कुरु हस्तग्रहणं ततः ave सध्ये संचर ( इस्तेन कशेग्रहशं नाम शपथविशेषः ) | धर्मरूप संनिवेशे रस्ति घरकमैरूपा श्रधिरोष्िणो | इतः-परं शिव शिवेति कुवन्‌ भ्रूयास्त्वस्‌ | भस्मनः परिमलनस्य ० ॥ हे. कष्ण श्य -स्वात्मन्‌*, तव पिता साता च श्रस्ति-ते इश्वरः | सातिप्रेमभक्तया रटमानो-भव शिवेति शकरेति । ° wand: स्वं एति विनयनम्‌ | 24 186 15. SIVA PLEASED REVEALS HIMSELF. (600- । कन्म TH ATG तसन्दुय्‌ दास्‌ | TaTE HATS Wifes पास्‌ ॥ ९४॥ 15. SIVA, PLEASED WITH PARVATI'S CONSTANCY REVEALS HIMSELF IN HIS PROPER FORM, AND PRAISES THE VIRTUES OF CONSTANCY AND DEVOTION. रन्‌ डौभरिथ्‌ फिरुनु gig वरन्‌ Ae । सदाशिव-जो fare vida यिथुय्‌ श्रोसु ॥६००॥ सतुक्‌ स्वाद्‌ afer साद्‌ खश्‌ गव्‌ | mwa Sifu बन्योव जगि सदाशिव ॥ सतक saz SA ज्ञि RHETT करान्‌ AS | सतकि संवाद्‌-ष्त्य्‌ श्य्‌ AH गङान्‌ यज्ञ्‌ ॥ न्‌ गाश्‌ सुक्‌ संवाद्‌ ज्रि नेचन्‌ हय्‌ भ्रनान्‌ ATT | wae सवाद्‌ कि. पापन्‌ ET करान्‌ नाग्‌ ॥ BAe संवाद Bley मन्‌ च्‌ GT यव्‌ | णत्व सवाद्‌ SE पानय्‌ सत्‌ खदािव्‌ ॥ श्ररन-गद्कनुय्‌ चनस्‌-मञ्ख मोच दावान्‌ | | oa! MSA SE FRG हावान्‌ ॥ ९ ° ५॥ श्ररन्‌-गङ्नुय्‌ ALIA-SY खात्मचय्‌ FA | + > ५, ®. ~ ५ शरन्‌-गक्न SE CAA खात्म-शिव्‌ पान्‌॥१५॥ me ---- -~-- —605] ओरौ महादेवस्य खरूपसाच्तात्कारढत्तम्‌ | १५॥ 187 ( पेन ) जन्मनि जन्मनि भविष्यसि aga दाषः | भस्मनः परिमलनस्य० ॥ १४॥ श्रौ पावेत्याः सको पोपाल्भप्रतिभाषितोत्तरं दृद्भक्तिनिशयं ate ओरौ महादेवस्य लिङ्गिवेशपराट्न्या सखरूपसा्ात्कार टनत्तम्‌ ॥ १५॥ शरान्ता दृष्टवा परिवतयितुं योगिलिद्भिनः (शिवस्य ) लिङ्त्वं श्रापतित- तद्य (लि ङ्कित्वं यक्ता स्वरुपमास्थित इत्यधेः ) 1 (श्र्यात्‌) श्रौखदाश्रिवः तादृगेव dug: यादृगेव ania ( वस्तुतः) ॥ ६००॥ वास्तवं संवादं श्रुत्वा ary: ( यौ गिलिङ्गौ ) say: संपन्नः । | शरणापन्नतां FEI सपत्रं योगिलिङ्भिनः ( वास्तवं ) षदाशिवत्वम्‌ ॥ wae संवादः ater हि वाङ्मानखातौतं (aw ) gata: प्रत्यत्तस्‌ | ख्यस्य संवादेन श्रस्ति शिलायाः भवन्तौ नवनौतता. ( कटोरस्य asa सपदयते इत्यथः ) ॥ सत्यस्य Fale: नाम श्रन्धनेत्रथोरपि wala जनयन्‌ सुप्रकाशस्‌ | सत्यस्य सवादः हि पापिपापानां संभवति gaa विनाशम्‌ ॥ सत्यस्य संवादं श्रुत्वा मनः त्वं खतं संनिधि । wae सवादः ( तत्त्स्वरूपः ) af स्वयमेव सतसदाशिवः ॥ WUT Za ्षणमात्रकाले-रुव मोन्ञावस्यां दापयति | शरणापन्नतेव संभवति लोके-श्रालोकषं (en? खत्परकाशं ) प्रदं यन्तौ ॥ ६०१५ ॥ शरणापन्नतेव कारयति स्ात्मरूप-परिन्नानस्‌ | शरणाप्नतया भवति प्रदशंयन्‌ स्वात्मरूपः-शिवः स्वस्वरूपम्‌ ॥ १५॥ : ~ ॥ ॥ न्‌ शै । 1 1 + ~ — 188 16.17.18. छर ^? HYMN IN PRAISE AND Awe oF 87१५, [607— 16. DESCRIPTION OF THE GLORIOUS APPEARANCE OF 4IVA AS HE RE- VEALED HIMSELF TO PARVATI. The 16th chapter ts in Hindi, and is here omitted (vv. 607-617). OO 17..PARVATI SEES SIVA IN HIS PROPER FORM, AND BEGINS TO SING HIS PRAISES. qe atte बन्योमत्‌ are रगा | खसिथ टृश्रवस वसान्‌ तस शेर AAT Ne I wag wie तस्‌ तन्‌ fa ma निमेल्‌ सुर्‌ A | BUT ख्ेन्‌-इन्दि चद्‌ क्याद्‌ वन Mey नूर्‌ ॥ अयन्‌ इन्‌ य्‌ BE पपोशाई्‌ faery | तिच्‌ तमि dq दाख-बाव॑चू खास लोला ॥९२०॥१०॥ 18. 22018 HYMN IN PRAISE AND AWE OF SIVA. SHE ENTREATS HIM TO TAKE HER FOR HIS SPOUSE. HE PROMISES TO GRANT HER PETITION, AND TELLS HER TO GO HOME AND WAIT FOR NARADA. डे faa शंकर परमेश्वर इर । HAST काल-सहारो Eee अरमरनायकि श्रकाल WAT aE मर्‌ च्यय-पत दय्‌ सारो | aq जिन्द मरुन्‌ ge देवन्‌ ति WAX WRIST काल-खंहारौ I खत॑च्‌ वथ WEY ख्‌ VTA चथ इख महा -व्यचारो | —623) ओौश्रिवस्य SSI ATUAT ॥ LO | 189 जरौपारवतौ मो हचिकीषथागतस्य ओशिवस्य तदनुरूपलिङ्गिरूप- aqua डिन्दौभाषया ॥ ९ ६ ॥ ओ शिवस्य यो गिलिङ्गितात्या गोत्तरं खखरूपावस्थान- दशेनम्‌ ॥ १७॥ दृष्ट-तथा योगिप्रवख्पद्य खंपत्रं श्रन्यत्‌ Sey | (यथा) wise ठृषभं (इषभाख्कः खः) प्रखवन्तौ तस्य शिरस्तः wet ६१८॥ क्रवर्णा arity तद्य प्तिः हि इव निर्मलं षः ( mag) कपेरम्‌ | कोटि खख्य-सू्यांणामप्याधिक्येनाभ्रूत, किनास कथये ( यत्‌) sarge प्रभाप्रक्राश्चः॥ हस्ताभ्यां भ्यां wien षः ( श्भ्ूत्‌ ) कमलं frye ( च ) । तावत्‌ ( तादृज्ञस्वरूपं दृष्टा) तथा (wae) श्रघ्यतु-प्रस्ताविता दाख्याचरणस्य शद्धा स्तुतिः ॥ ६२० ॥ ९७॥ तत्छरूपद शंनमनु ओओभशिवं प्रति पावत्याः स्ठतिरियम्‌ ॥ १८॥ चै शिव ज्गत्कसखयाणकर परमेश्वर (भवभय-) इर | हे-भस्मपरिमलिताङ्ग महाकाल ख्ारकतेः ॥ ६२१ ॥ चे- ्रमरनाथाख्यत्तत्रनिवास, waa (ar तत्तेत्राश्चयाशां कालद्रश ) | खयहोन | we मरिष्यामि ( उप्ारोकुयो स्वात्मानं ) ल्वासुदिश्य ष्-धुस्वा सवे परिवारम्‌ ॥ तदेव जौवदवस्यथापि मरणं समस्ति देवानामपि श्राश्वर्घोत्मादकं ( qe) । हे-भस्परिमलिताङ्क० ॥ सत्वन्नानद्य मागे प्दर्यन्‌ रषि खद्गुरुघ्रतिः | waa शसि खन्पहाविवेककत्‌ ॥ a (624— 190 18. PpARVATI's HYMN IN PRAISE AND AWE oF $IVA. Ah) चय्‌ EE मस्‌ त Ta ES AE HAST काल-खंहारौ ॥ चय्‌ कख माता पिता चर-श्रचर्‌ चय ख्‌ बांदव्‌ त बंद्‌ सारौ) चय कख पनुन्‌ त चय ख्‌ AN HGS काल-संहारौ ॥ a ee famed मदेश्वर हे इर संसारस श्राख्‌ अवतारो । , qraa wifey वक्थ्‌ TEX खर AST काल-संदहारौ ॥ ६२५॥ fea wat ea चद्‌ विद्याद्र aq व।तिथ्‌ ख्‌ चवापारौ । BU कन्तेम्‌ SA GTA BAT HAT BEAN ॥ गंगाय गयाय प्रयाग पुष्कर धर्मकि फल पाप-न्यवारो | चय्‌ देवन्‌-देव इख महेश्वर ARISE BSF ॥ न्यय्‌ सुखि uel पतिमि पर चरनन्‌ anata दयान पारो | दया म्य कतम्‌ दया-सागर ‘wast काल-संह।रौ ॥ —628] ओरौ शिवं प्रति पावेव्याः स्तुतिः ॥ १८॥ 191 त्वमेव श्रसि खत्प्रश्नरूपः त्वमेव च श्रसि उत्तररूपः | चे-भस परिमलिताङ्ग० ॥ त्वमेव ate माता पिता चराचरात्म-क्ञगतः त्वमेव असि वान्धवरूपश्च संबन्धिरूपश्च wa (बन्धवः संबन्विनश्च सवे त्वमेव ) त्वमेव शसि स्वौधः aaa च श्रसि परः हे-भस्मपररिमलिताङ्क० ॥ त्वमेव अषि विष्णारूपः महेश्वरः ( जगत्म।लकः ) हे हर ( जगघ्लयकतंः) Sat श्रागतस्त्वं ्रवतारेण | wear विनाश ( सुक्तिकरौ ) भक्तिः कृता-त्वधा स्थिरा हे-भस्मपरिमलिताङ्ग० ॥ ६२५ ॥ वेदस्य शोभा ( सारगम्यः ) शसि त्वं हे-विद्याधर ( सवं विद्याश्रय ) त्वमेव व्यापकः ate waa: | दयां कुश्-मपि, अरस्ति-से तव waa: हे-भस्मपरिमलिताङ्कः० ॥ Wagar WANT waaay gents हे-षद्वमफलदातः ( तथा ) पाप्रनाशन | त्वमेव देवानां @a: असि हे-महेश्वर हे-भस्म परिमलिताङ्कः० ॥ नित्यं सुवेलायां (aregga ) उत्ति्ठेयं राच्यश्त्य प्रहरे ( ते ) चरणयोः येज्ञपेथभात्मानं समाधिं wal | दयां मयि कुस-मयि हे-दया-सखागर 3 छे-भक्छपररिमलिताङ्खः० ॥ 192 19. SIVA COMFORTS THE AWE-STRICKEN PARVATI. [629— महाराज्ञ बनिथ्‌ यितम्‌ etek ध्य्‌ थ्‌ feat स्वार । कृपा कतम्‌ aaa म्य खयवर मादेवन्‌ काल-षारौ ॥ श्रिवनायन तोर दपनस्‌ AE तिय्‌ कर faa वनहह।म्‌ faa राज्ञ-कमारो | खश्‌ UF खेख-सान्‌ गद्‌. व्वज्‌ पुन्‌ गर भस्माद्र काल-संहारौ ॥ ६२०॥ शकि wa वातिय्‌ नारद्‌-सुनोश्वर करनावि खांदरच्‌ तारौ | यिमय a fanny eae afea सर one en —— — ee ey Oe hee - ~ = a ¬ ~क २---->----- == - ---- = - - = 7 —_ em ome ष्णो = = Hs N ४१ भ ^ । = Pee = — 7 a व ५ — nana ह a ~~ ०5 => ae --- ee ee - - ` - ~ ~~~ ~~ - ~ ~~ ठ HAIL काल-खंदारौ ॥ ata म्य-ति ष्णम्‌ प्रयम्‌-दिगबर च्याजय aay चम्‌ सदारो | singe AAA क्प न्यय्‌ WSS HAT काल-स्हारो॥ Vs Ml EE A ज . eee 2 थ ~ ~ | A I 8 19, SIVA COMFORTS THE AWE STRICKEN PARVATI. HE शण AND RETURNS TO KAILASA. |॥ ||| | | | । {| | | | Hi} TO MARRY HER IN HER FATHERS HOUSE, इदिवन्‌ दपुख श्रज्ञ-दट्‌ करूय्‌ AM | ह करूयस GI BSE दए DIE गदङ्िय्‌ Zh ॥६६२॥ यिकख यद वय त a म्यय्‌-त्य्‌ VE GAR" | पकख-नय श्रद करन्‌ WE ATS तिह चय वन्‌ ॥ ~ - — ae SETS SS ee = = — क =-= - ~~ ~~ ~ = —, 9 [त करे गिरि कियो करर मणी न ध = काकि ओ ३) ~+ = —64] ओरौपारवैत्या्तपःसंतुः ओ्रौमहादेवः संवदति ॥ १९ ॥ 193 महाराज्ञः ( वरः ) yar श्रागच्छः-मे ( महुरणाय ) दे-जटाधर | ee धुत्वा शोभमानां जनासादिततिम्‌ | got कुसु-मयि ठणधाः-मां सां स्वयवरेश चै-भस्परिमलिताङ्कः० ॥ प्रौशिवनाथेन उत्तर कथित-तस्ये we तदेव कुस यदेव कथयेः-मां तदेव हे-राज्क्ुमारि | Weg! भव सुखेन गच्छ घ॒ना स्वोय श्रम्‌ द-भस्मपरिमलताङ्ग० ॥ ६३० ॥ संदेशं धृत्वा प्राप्रषात-ते नारदमुनोश्वरः कारयिष्यति विवाहोसखवस्य asa श्रागच्छेय-ते नाम बह-नपेयं-त्वां Waka भवेत्ते सुन्ञातम्‌ चे-भस्परिमलिताङ्० ॥ | तव ममापि guia ( vara: ) प्रेम ( ate ) -दिगम्यर तवेव भक्तिः अस्ति-मे प्ोच्नताधिकारित्वम्‌ | भवोषधभ्रूतं मन्तं जपेयं नित्यं घडक्तरात्मकम्‌ | हे-भख्छ पर रिमलिताङ्क० ॥ १८॥ श्रौ पावंत्यास्तपःसतुष्टः ओ्रौमहादेवः पुनरपि तत्मशंखनोत्तरं वरदित्छया सवदति ॥ १९ ॥ ` प्रौमदादेवेन कथितं -तख्ये श्रलयुत्करष्ं करत-त्वथा तपः | श्रं कृतर्त्व याहं प्रसन्नः शरतिश्येन कथय किं इष्ं-तव कथय ॥ ६३३ ॥ इच्छसि यदि तु श्रायाहि मयेव-सह त्वं agar । श्ायासि-न-चेत्‌ ततः कर्तव्यं किं रस्ति तत्‌ aaa वद ॥ 25 194 19. SIVA COMFORTS THE AWE-STRICKEN PARVATI. [635— ayy तमि शम्‌ म्य चिच्छा हिमाल-सनट fara | निकोरौ देवता छथ तति म्य वरिथ्‌ निख्‌ ॥ ६३१५॥ दुस्‌ तमि तोर tea चनु दुद्‌ मनर्‌ । न्वर्‌ कुश च्यय्‌ खति-तिनय्‌ दसन HE दूर्‌ ॥ यिद guise व्व तथ्‌-ङुन्‌ न्यथ्‌ थवय्‌ च्यथ्‌ । GUY EH सश्रादथ्‌ दुम्‌ सश्रादथ्‌ ॥ न्वर्‌ aft ding सत-चछपि we Fea | gate तिम्‌ करन्‌ दति खांद्रच्‌ कथ्‌ I तिमन्‌ पत पान नारद-षु व्वद्‌ STA लदख wife तिम्‌ avg वनिय ate ॥ चर गक AIH माञ्य-म।लिस्‌ माच्यरादह्‌ वन्‌ | दरद्‌ वृक्रिय्‌ fay खदन्‌ तिम्‌ इनि as दन्‌ ॥६४०॥ sae दुस्‌ fara शक्ति-रूप वतिथ्‌ चपोरय्‌ | यमिख्‌ fea भ्य तमिस्‌ चय्‌ दितुय्‌ शोरुय्‌ ॥ न्व्‌ दुम्‌ यय्‌ aa चय्‌ न्य सत्य्‌ ख्‌ नितोन्यय्‌ । ~ [त व Ae न्क ~ प — see ऊ-> १ केके 1 mrt te ज e=e~peems ~ (4 - ~ ~ = _ a - > => र कै 7 ha = woe ae किरण ~ -=~ ~~ ५. += es = - a ~ — न | । 106 20. PARVATI LEAVES THE FOREST AND RETURNS HOME. cea नाव्‌ जञपवन्यन्‌ न्यथ्‌ खगं दावे । इङय नाव्‌ युस्‌ ज्ञपिय्‌ य्‌ ata प्रावे ॥ बन्येमच Qa SI S4 न्वहं afaaa च्य | च्यत म्य ea फणं TE च्यम्‌ VANS द्विय्‌ ॥ वनिथ —662] श्रौपावत्या ARTA AMET ॥ RL 199 (at तथाविधां ) दृष्टा मेनका ( छननौ ) संपन्ना gerd प्रसन्ना । feareq: ( पिता ) च श्रयन्तं ( प्रसन्नः ) लग्रः wen कतत प्रशं सास्‌ ) ॥ देदौप्यमानः तस्याः दृष्टस्ताभ्यां Marre श्रतिमद्ान्‌ स्वप्रकाशः | कृतं-ताभ्यां ( च ) तद्या: श्रहोभाग्यसिति प्रशंसनं प्रशंसनं ( वौप्सया प्रशंसनम्‌ ) ॥ चाख्पाहेव-प्रशति श्रासौत्ते तत्र षहस्तुसंयो गस्य प्रौत्यासक्तिः | तव श्रूयात्ते छ्षयज्ञयक्षारः श्रौ सदाशिवस्य महानु wave: शरस्ति-यां-प्रति ॥ २० ॥ ------_~____~~~_ ~~ ओ पावेत्या माठकृतस्तुतिप्रस्तावना ॥ २१ ॥ परम aed परमशिवस्य जन्मन-श्रारभ्य | कु्यौ-तवत्क्रे श्र ह Gage: ( विचिताः ) पुष्पमालाः ॥ ६४९ ॥ दत्तानि-( विहितानि- erat शग पोतस्येव उच्छ लित्तगतानि परेमविद्वलतया श्रो खदाशिवः स्वयमेव श्न्विष्टः प्रति-पवेताधित्यक्षोपत्यकस्‌ | तवैव बाल्यावस्पायां संतुषटौभ्रुतस्ते नित्यवाल्यमनोहरम्रतिः-शम्भुः कुथ - लत्कृते० ॥ EEO ॥ दात्तिणात्यप्रदेशद्य ( श्र येतो दन्प्रज्ञापतिषंबन्धौ ) श्रपगतस्ते शौध्रमेव मन्यः तव वरशाय ग्रोखदाश्चिवः श्रागमिष्यति केनापि aaa ( महाप्र्रयसंभारेण ) त्वया (fe) लिखितं प्रशस्तं अस्ति (agra) स्वथभेव स्वस्मिन्‌ भालपट कुथ -त्वतक्रते० ॥ धनौभवन्तौ श्रस्ति-मे प्रौतिः वनानां पुष्पाणि श्रानयिष्यामि त्वपि खम पथिष्यामि पुष्पाणि मेलयित्वा श्र्त्स्तपूरेः | स्ति कृष्णश्य पालनं तव स्वायत्तमस्ति wat त्वत्कते० ॥ 92. THE UNIVERSE PRAISES PARVATI. करन्‌ वक्रि बक््‌ ais परमगरक्तौ ae amy aly बक्थय्‌ fat । ge amt aig कासान्‌ aly सक्तौ OE Ty A THA नेखबखतौ ॥ २१॥ 299. PRAYER AND PRAISE ADDRESSED TO PARVATI BY THE WHOLE UNIVERSE. fearaa-qaafa गरि चय ज्ञायख | यख करने जगि THING ॥ ६६४॥ परमश्रख्थ परमभिव्‌ काडनि द्रायख्‌ कमे-ख्ल्य्‌ सपक शिवश्रक्ति-रूफं | भगवय्‌-माया बोज्ञनय्‌ WTS श्रायख्‌ करने Fi रपाल ॥ ६६५॥ परमातम-खयं-मन्न तौज्‌ नन्‌ द्रायख्‌ graft WIE संसारस्‌ | afa-ag द्रायख्‌ तयि Ag चायख्‌ mae करने जगि रच्पाल्‌ ॥ रगत दाता श्चख्‌ फलदायख्‌ यस्‌ दिष्‌ चय्‌ तस्‌ दिचि भिवजौ । gq व्यय लायख्‌ चय्‌ तस्‌ द्‌ायख्‌ श्रायख्‌ करने जगि रचपाल्‌ ॥ वरने यियिय्‌ इय्‌ वैक्ुढ-नायख्‌ वौगिस्‌ खसनुक्‌ SF SAE | —667] पावतौँ प्रति सवस्य जगतः स्तुतिपूवेकं कौैतेनम्‌ ॥ रर्‌ ॥ 201 शि gata ( wa va ) भक्ताः भक्तिं aaa दे पर्मशक्ते : afer ( हि ) भक्तानां तव भक्तिरेव नित्यसुक्तिरूपा | ate (fe) भक्तिः तव नाशयन्तो wera घक्षटस्‌ afer ( हि) भक्तिः तव भक्तानां सोभाग्यश्चालिता ॥ २१॥ पावत प्रति सवस्य जगतः स्तुतिपूर्वंक कौतेनम्‌ ॥ ९९ ॥ हिमालय -पवेतय्य गदे तमेव ज्ाता-त्वम्‌ | 1 श्रागता-त्वं कतु जगत्याः पालनास्‌ ॥ ६६8 ॥ परमश्चक्तिख्पा परमशिवं way निगेता-त्वस्‌ | खत्कमैणा ( लोकाचारविद्दितेन ) षंपदरा-तवं afrgtwa- शक्तिखूपा | भगवन्साया ( ara) दृष्टिपथं श्रागता-त्वस्‌ अगता-त्व० ॥ ६६१५ ॥ परमात्म-सूयं-मष्यात्‌ प्रका शरूपा प्रत्तं निगैता-त्वस्‌ verted श्रागता-त्वं संखारमण्डलमस्‌ | घन्मध्यात्‌ निगैता-त्वं तस्येव मधयं प्रविष्ठा-त्वम्‌ ्रागता-त्वं० ॥ जगतः दातुरूपा ate ways यस्मे grate त्वमेव तस्मे दास्यति ( षत्फलं ) wife: | स-रुव ada योग्यः त्वमेव तस्य धौषविवात्मिक्ञा श्रागता-त्वं० ॥ add श्रागमिष्यति-त्वां ( षः ) षह-कृत्वा वेकुख्ट-नायक्षम्‌ ( श्रौविष्णुस्‌ ) fanfare” श्रारोहणस्य श्रस्ति-ते संपदुपभोगः | * विषादोत्सवेष weivaay पञ्चरङ्गादिना ्दिमानाकार चिचं feed स उश्यते | 26 202 2. THE LEGEND OF TARAKA, [668— araay पतित्रथ्‌ त सतो द्रायख्‌ श्रायख्‌ करने ज्ञगि रच्षपाल्‌ ॥ BU लोल-तारौ सेतार वायख्‌ वभौ भवानौ wa गदि स्यद्‌ । ay afta नाद्‌-व्य्‌ बौज्ञनस्‌ लायख्‌ श्रायख करने ज्ञगि रच्पाल्‌ ॥९९॥ 93. YHE LEGEND OF THE ASURA TARAKA. HE OPPRESSES THE GODS. SIVA TELLS HOW BRAHMA HAS EXPLAINED TO THEM THAT HE CAN ONLY BE CONQUERED BY SIVA’S SON, AND SENDS ARUNDHATI AND THE SEVEN RSIS AND OTHERS TO HIMALAYA TO ASK HIM AND HIS WIFE TO GIVE THEIR DAUGHTER TO SIVA IN MARRIAGE. THEY CON: SENT. ARUNDHATI, ETC RETURN TO BENARES AND INFORM SIVA HE IS PLEASED, AND DIRECT NARADA TO SUMMON BRAHMA, VISNU, AND THE OTHER GODS. खष्यार्‌ we WE Stee freee बाव्‌ । तमिस fea @a-nzfae दपान्‌ नाव्‌ ॥ € Oo Il कषौश्वर बड़ तपौ श्वर्‌ कमंवानय । मनस aifas खनिथ्‌ श्ररदाद पुरानय ॥ इयय पाठिन्‌ दिवान्‌-कय वौद-स।चो | तपोवन-प्ठट शिव-जौ श्राव्‌ कौ ॥ बनारस नाव्‌ काशिय-रन्द्‌ SE AMEE | मदादेवस्‌ GE तमि SING प्रयम्‌ पर्‌ ॥ सान्‌ युम्‌ तति मोच॑चय्‌ गथ्‌ वनान्‌ छम्‌ । सदाशिव्‌ पान भश्रिव-लकस्‌ afaa तस्‌ ॥ aay वातिथ्‌ सत षि मंगन। विन्‌ | fans sifta मन॑किं far वार बाविन्‌ ॥ ६७५॥ —675) परछलतङत्तकथान कनिरूपगम्‌ | २३ ॥ 203 मानवतौ पतिव्रता खतौ च निगैता-त्वं (रव ) श्रागता-त्वं० ॥ हे ware” हादत्म-तन्तौभिः वौोणां वादयिष्यसि ( चेत्‌ ) वाणौ ( परात्मिका ) भवानौ तवेव संपत्स्यते सिद्धा । सा-ख्व करिष्यति-ते नाद -िन्हात्मक प्रवणां योग्यम्‌ श्रागता-त्वं ० ॥ २२ ॥ प्रहतटृत्तकयानकनिरूपणम्‌ ॥ ९२ ॥ ऋषिरेकः रुकः sree श्रासोच-( च)-तख्य शिवात्मपरमात्मनः अतिरागः | त्य खन्ति ( लोकाः ) सूत-पौराणिक-इति कथयन्तः नाम ॥ ६७० ॥ (खः ) मुनौश्वरः महान्‌ तपस्विनामग्रपः सत्कर्मश्गौलः ( च ) । मनसि श्राखन्‌-यद्य उदुद्भितानौव शअष्ादश पुराणानि ॥ ( तत्कथनानुख्पं ) इत्यं प्रकारेण प्रददाति वेदस्य-प्रामाण्यम्‌| । तपोवन-ष्ष्ठात श्रौशिवः रागतः काश्याम्‌ ॥ वाराशसखौति नाम काश्नौपुरः afer प्रसिद्धम्‌ । महादेवस्य श्रस्ति तद्ध देशस्य प्रेम yay ॥ वास्तव्यः यः तत्र ahaa गतिः संभवन्तौ-तख्य | सदाशिवः स्वयं tradi श्रानयिष्यति तम्‌ ॥ तत्रेव प्राप्य खघप्ंयः श्रानायितास्तेन । तेषु ष्वा ण्येव मनसः रहस्यानि सम्यक्‌ श्विष्कतानि-तेन ॥ ६७१५ ॥ नि * qaaa: खोक्तिः | + योगप्रसिदः शब्दः | { रुतडत्तं 42 पूवेभूलमेव प्रकाप्रयत्ति aa दति भावः | 204 03. ‘rHE LEGEND OF TARAKA. [676— SQUAT FA नारदर्‌-मुनोश्वर्‌ । सपनि इाज्जिर्‌ तिमन्‌ लग्‌ वननि ईश्वर ॥ Bk तारक-नाम्‌ SATE अख TRI | तमिच्‌ ्युमत्‌-हुद्‌ देवन्‌ TA SAT ॥ fae तस्‌-जिश् देवता लाच्यार्‌ श्राम॑ति । बहार्‌ waa faa AH करनि द्रामति ॥ तिमन्‌ वनुम॑तु जि ge ब्रद्मा-जियन्‌ दय्‌ | हह tint तारकस्‌ ae पान श्रिव-जिस्‌ ॥ करिव्‌ an शिव-नायम बनि dare | afaa अद्‌ Uy खय्‌ दयि तारकस्‌ ज्यान्‌ ॥ ६८०॥ BE तादख्‌ दमे-कर्म-निश्‌ प्ययि ततु-ताम्‌ | शिवस्‌ data व्वत्पय्‌ गकि यत-ताम्‌ ॥ बहानाद्‌ ्ञादिरुक्‌ तस्‌ दु वनुन्‌ ण्य्‌ | न-तय निश्काम निश्कल्‌ ga सद्‌ाश्िव्‌ ॥ गदि afe तस दिमालस्‌ निश वनिव्‌ दय्‌ । श्रनोन्‌ गौरौ aaa इय-प।टि शिव-जिय्‌ ॥ ee परार्मावान्‌ टथय्‌-पाटि fra शंकर्‌ । ava गौरिय तिनय्‌ असि सखयवर्‌ । न्वय्यन्‌ जे-जे च्य -हिददिस्‌ बाग्यवानस्‌ | सदाशिव पान fafa यस्‌ कञ्चद्‌ानस्‌ lesen ce ofa सत-छपि श्ररुधतो दयथ्‌ । पकान्‌-गय El दिमालस्‌ हकेकथ्‌ ॥ ॥ । 4 —686] प्रकतङत्तकथानकनिरूपरम्‌ ॥ २३ ॥ 205 wear ( वसिष्ठषिसधर्भिणौ ) ( च ) ae नारदषिणा । ( ते ea) dog: dfafear: तानू-प्रति प्रत्तः वक्त इं श्वरः ॥ afer (हि ) तारको-नाम @a-wH: र्कः श्तिबलो । सेनेव श्पनोतमस्ति देवानां us षवेमेत ॥ खन्ति (fe) तस्मात्‌ देवाः sea श्रागताः | afeta वुरेघु-प्रदेथेषु षन्ति तपः ag निष्कान्ताः ॥ तेभ्यः कथितं हि स्ति श्रौब्रह्मशा इदमेव | ate प्रसन्नः तारक प्रति स्वयं wifma: 1 करु सत तपः ( पेन ) ग्रौशिविख्य उद्ध विष्यति श्रप्रत्यस्‌ | aaa ततः राच्यं (a) ख-ण्व ग्रहौष्यति ( श्रपनयिष्यति) तारकासुरख्य जौ वनस्‌ ॥ ६८० ॥ सः तारक्षासुरः धममीत्‌-कमशीः पतिष्यति तत्कालपयंन्तम्‌ | frag wo उत्पन्न सं पत्यते यावत्‌ ॥ मिषमात्रं vad ( लोकिकं ) तशय dea कथयितुं श्रा प्रतित्तस्‌ | न्यथा निष्कामः featea: afer सदाशिवः ॥ गच्छत पयं तद्य हिमालयस्य wait कथयत इदमेव | श्रानधिष्यामः( शरान यिष्यामि )-तां गोरो कथयन्ति (कथयति ) इत्यं श्रौशिवः ॥ श्रस्ति श्रान्नापयन्‌ इत्यं -प्रकारेश श्रौशिवः शंकरः | करिष्यामः (करिष्यामि ) mat ae वयं (ae) स्सधवरम्‌ ॥ म्यात्‌ जयकारः AAEM भाग्यशालिनः | सदाशिवः स्वयं श्ागमिष्यति यस्य कन्यावरणाेस्‌ ॥ ६८५ ॥ इदं श्रवा PUTT: रुन्धत्या सह । निजेगघरुः कथितस्ते: दिमालयाय gare: ॥ 23. THE LEGEND OF TARAKA. [687- चह कख बड़ बाग्यवानय्‌ कमवानय्‌ | fafaa fuaara दयिय Ba कञ्चद्‌ानय्‌ ॥ ह वौदुक्ु आद्‌ युस्‌ भोंकारस्य्‌-मन्ञ्‌ । यियिय wae सुह च्यानिस द्वारसय-मज््‌ ॥ fataa fare निम्बन्‌ निराकार | न तस्‌ करूद॑य्‌ न तष्‌ Bae निराहार्‌ ॥ महामायाय इन्दु EA कमेलोनुय्‌ | fefaa enn चिचिय्‌ ga गर TT ॥ ६८ °॥ तिथ्‌ मेनावतो afer बोज्नावृख्‌ | ware पनन प्रसन्‌ watt स द।वृख्‌ ॥ दपुख्‌ हिमालन्‌ ति wat छद्‌ AGC | पुनिम्‌ चंद्रम aq wa पूरि-कनि पूर्‌ | rea कथ्‌ च्यथ्‌ विध्‌ मानिव्‌ दथ-गय्‌ | म्य dana ae afe ज्ञानिव्‌ सतो सथ्‌॥ gaa aque तिमन्‌-निभ्र ara काशो । मदहादेवस दपुख्‌ हे श्रविनाशौ । fag Hare we alga श्रागिया चयान्‌ । ्रकूय कथ बोजञवुन aaa तिमौ मानि ॥ ६९१५॥ दरद्‌ बृज्ञिथ्‌ वारयाद्‌ Gy गव ASAT | तियय efat सपन नारद सुनोश्वर ॥ महादेवन्‌ द पुस्‌ शङ्कि ate थव्‌ कन्‌ | गकिथ ब्रद्मा-ज॒वस्‌ विष्णस्‌ Te कथ्‌ वन्‌ ॥ —697] प्रछत त्तकथान्‌ कंनिरूवशम्‌ ॥ २३ | 207 त्व शसि महान्‌ भाग्यवान्‌ gaan | श्रागमिष्यति-ते wine: प्रतिग्रहौष्यति-ते aa: कन्यादानम्‌ ॥ ater (fe) वेदस्य श्मादिभ्रूतः यः शओमौँ-( प्रणवं )-इति-तस्य मध्ये । श्रागसिष्यति-ते संमुखं सः तव ह्ुरमध्ये ( हरे) ॥ ( यः ) fag: निर्मलः निर्ग णः निराकारः ( च ) । न तद्य क्रोधः न तस्य लोभः निरपेत्तभोच्यः ( चास्ति ) ॥ महामायारूपायारुत्वत्कन्यायाः अत्ति भाग्यं ( we: खः ) | दाद्यति-ते दशनं श्ागमिष्यति ख-ण्व we तवेव ॥ geo ॥ तथेव मेनका यदा श्राविता-तेः। ( सापि ) श्रतिशयेन संपन्ना प्रसन्ना wears खा दापिता-तैः ॥ प्रतिकथितं-तेभ्यः हिमालयेन श्रपि स्वोक्तं afer स्वोक्रतस्‌ | प्रणिंमाचन्दरमाः (wa) उदितः सभेव प्रवेदि ग्भागात पर्णः ॥ इमामेव कथां ( वाचं ) चित्ते निधाय wae दैर्वीं-गतिस्‌ | | मया कथितं-वः वाक्चं पूयं ala सत्यमेव सत्यसू ॥ शृ्ौता-तेः गमनानुक्ञा तेभ्यः आगताः काशम्‌ | (aq) महादेवाय कथित-तेः हे श्रविनाश्िन्‌ ॥ यत्किचिदूपा were श्रालोत्‌ are त्वङौया । waa कथां ( वाचं ) weatg: स्वयमेव तैः संमता ( खा ) ॥ ६९५ ॥ az चत्वा श्रतिशयेन neq: aq: महेश्वरः) तथेव प्रत्यक्षः Foy: नारदः सुनौश्वरः ॥ महादेवेन कथितं-तख्ने संदेशं wo निधेहि wat (aq) | गत्वा श्रौब्रह्मये विष्यावे इमां वाचं वद ii 94, NARADA GOES TO VIGNU. चिकोरौ देवता we wa fan यिन्‌ । afer वेला सभिथ्‌ तिम्‌ ₹॑ज्जिरौ दिन्‌ ॥ दह बज्ञिय द्रव नारद्‌-जो AIA दव्‌ | पकान~गव विष्णलकस उ।तियय-प्यव्‌ ॥ २९१॥ 94. NARADA GOES TO VISNU, AND, AFTER PRAISING HIM, INFORMS HIM OF SIVA’S INTENDED MARRIAGE. इरि-नारायणस्‌ लगु बावने We । महाराजा महादेवुन्‌ च्य य्‌ साल्‌ ieee ॥ QE राम-रूप-किनि सौताय तोचयोख्‌ च शृष्ण-रूप-किनि राधाय MANE | qa च्यय्‌ किस्य-्यठ गोवधेनुक्‌ बाल्‌ महाराजा ABSIT च्य Fa सार ॥ व्य ates sy स्ययथ्‌ यशोदा fam, ay age लोल-किनि कुजाय निश । खुदामनि श्रय waa कम्‌-सिरिचु चां महाराजा महादेवुन्‌ च्य दुय खाल ॥ बनो वयन afae सिरि-म्बच्य- खत्य्‌ द्‌ निय farm aq श्रय tera ओरुक्िणिय्‌ | aay करूनय fees alae ज्ञरो-माश महाराजा महादेवुन्‌ च दुय साल्‌ ॥ विभौषणस दितुय लकाय-इन्द्‌ राच्च कलस्‌-्यट्‌ FY VAY सुयोवसय्‌ ताज्‌ | नारदो विष्णु तौति ॥ २४ ॥ 209 {चको टि संष्याकान्‌ पुष्यदेवान्‌ SERS श्चस्माकं TAT श्रागच्छेदुः | ( यथा ) adler समयं समेत्य से खात्तात्कार दद्युः ॥ इत्यं Wen निष्कान्तः नारद धिः उल्या पिता -( स्तोकृता )-खेन टृतगतिः | गमत्‌ ( च ) विष्णलोकं प्राप्ौत्‌ ॥ २३२ ॥ विष्णललोकं area नारदाषेरविषणु स्तौति weft च प्रस्तौति ॥ २४॥ इरपे-नाराधणाय प्रवृत्तः कथयितुं ठत्तस्‌ । दह-मद्ाराज् महादेवस्य तव ute निमन्तणस्‌ ॥ ७०० ॥ aaa wa- 3 नारदो frat स्तौति ॥ 28 ॥ 213 कतु Vaal: पञ्च पाण्डवाः तव प्रजास्‌ (aa) तिश्चयेन संपन्नः देषः रान्नः किंनाम इत्यं शोभते ( योग्यं नास्तौति ) ( तावत ) सुदशेनेन-चक्रंण हतस्त्वया-सः ख-ण्व शिशुपालः चे-मदहाराज्० ॥ ७१० ॥ gfe कस्य साम्यं कथयितुं शक्रुयात्‌ तव चरित्रम्‌ Wen wee wy रकं शतं स्विधः ठतास्त्वथा | (ara) ठृत्वा श्रखि बालकमाचरं छित्वा मोहस्य जालानि दे-सहाराजञण० ॥ उद्धावितानि-त्वथा रूपाणि fag fry प्र्येकया स रक-ण्व Ya कुर्वन्‌ शराः त्वं रुपाणि कियन्ति (श्रसंख्यानि)। afania afore: संपन्नो -ऽहं-ले तादृशं दृष्टा चरितम्‌ दे-मदहाराज्ञ० ॥ त्वा श्रारोपिताः राधिकायाः-कृते ( घुक्तमालाया वा ) सुक्तफलात्मकाः ठन्ताः मध्यस्यन ( विवाहा ) ( पेभ्यः) राधिकायाः श्रसंख्याः ( भुक्ताः ) उत्थापिताः ( प्राप्ताः ) | तादृकृ-परकारेख विष्यति प्रौशिवः वषेणरूपेण रतानि हे-महाराज० ॥ व॒ता-त्वधा चेन प्रकारेण लदमोः आसौत्‌ तवेव WATT: तादृक्घ-प्रकारेण WETS पावेतौ वरणौया श्रस्ति | gaa: स्ति श्र तिशयेन प्रसन्नः तस्यापि हिमालयः दे-महाराज ० ॥ om-va uta द मानः सन्ति-से लक्षशः नामानि इ ॐ ¢ खदाशिव-रूपेश भक्तस्य ( कृष्णा ख्यग्रन्यकतं: ) द शनं प्रदेय । 25. vI§SNU'’S REPLY AND WHAT FOLLOWS, अरबौद-बक्थ्‌ बखचुस्‌ तस्‌ Ta गाल्‌ ARTA महादेवुन्‌ च्य य्‌ साल्‌॥९१५।२४॥ 25. VISNU, PLEASED, DISPATCHES NARADA TO CALL BRAHMA AND THE OTHER GODS. THEY ALL APPROACH SIVA. SIVA DISPATCHES NARADA TO WARN HIMALAYA, WHO NOTIFIES THE APPROACHING WED- DING. NARADA INFORMS SIVA OF THIS. THE WEDDING PROCESSION IS FORMED AND STARTS. VISNU LEADS THE OTHER GODS, दरद्‌ afay ओ्रो-विष्णजो खश्‌ ware ग्‌ | वननि लग्‌ मोन खामो शरौ-सदाशिव्‌ heel ्रच्छिव्‌-किनि श्रसि पकव्‌ हर ग्रस थविय्‌ मन्‌ | चह Te ब्रद्या-जियस्‌ वन्‌ aa] सुय भरन्‌ ॥ गंडिथ गुलि द्वाव्‌ नारद्‌-जौ इय्‌ कथ | ama ब्रद्या-जियस्‌ कथ्‌ श्राव्‌ तस्‌ यय्‌ ॥ खवर नारद्‌-जुन्‌ करू ज्याय-च्याय | जिकोटोौ देवता बृजिथ्‌ fay श्राय ॥ fay nese सुर।रौ कर्‌ तयार | शिवस्‌ निभ श्राव श्रद्‌ BY देव्‌ सारो ॥७९०॥ गंडिख रलि त करुख्‌ शिवनायम्‌ नमस्कार्‌ । छद्‌ we we श्रागिया, afta fae तयार । महादेवन्‌ TTA नारद्‌-सुनौश्वर | म्बडज्ञ्‌ शरदि हय गदिन्‌ ततु तिच्‌ इद्‌ BEAT ॥ गक्िथ वनु नारदन्‌ हिमालयम्‌ इय्‌ | faatel देवता wy sia शिव-जिय्‌ ॥ \ —723)-itfaart yaaa यच्च विधौयते तदन्तम्‌ ॥ २५ | 215 श्हुतरपां-भक्ति वितर-तस्मे तस्य ( भक्तस्य ) Sa विनाशय ॥ ७१९१५ ॥ २४ ॥ दे-महाराज्ञ० ॥ ~~~ ~ ओरौ विष्णुना awa mess यच्च विधौयते तदन्तम्‌ ॥ ९५ ॥ इत्यं श्रत्वा श्रौ-विष्णः प्रस्नः श्रतिश्चयेन संपन्नः कथयितुं nee: wea erat ्रौ-सदाशिवः ( afer ) ॥ ७१६॥ ग्रति्धारा (ga) वयं (ae) श्रागमिष्यामः ( -मि) इं स्थाप्रयित्वा मनः | त्व गच्छ ब्रह्माणं वद, सहतं way i ag! श्रञ्जलिं fava: नारदधिः इयमेव वात्ती । ( गत्वा ) कषथिता-सेन श्रौ व्रह्मणे कथा ( प्रठृत्तिः ), arava: ( नारदः) तं खह-कृत्वा ॥ cata: नारशषिणा कृता ( श्राविता ) प्रति-देशय-देशं ( खवान्देवाङौन्‌ ) । त्रिकोटिसंब्याक्ताः भुख्यदेवाः श्रत्वा तदेव श्रागताः ॥ Wty गरुड मुरारिणा Rar सज्जना | शिवस्य समौपे gina: gaat Tar देवान्‌ स्वन्‌ 19201 बद्वा-तेः श्र्चलोन्‌ gee: च शिवस्वामिने नमस्कारः | श्रस्ति का-नाम Wee श्रान्ना सर्वै-णव स्मः सत्नाः ॥ महादेवेन प्रदुक्त-तान्‌ नारदसुनौश्वरः | परथमं संदेशं wher गच्छतु तत्र तदेव श्रस्ि खमञ्चुखम्‌ ॥ गत्वा ( च ) कथितं नारदेन हिमालयस्य इदमेव | चरिकोटिसंख्यात्मकान्‌ देवानू षद्-कृत्वा श्रागतस्त्वसमोपे प्रौ शिवः ॥ ४ 25. VIgNU’S REPLY AND WHAT FOLLOWS. (724— पकान wa म्यय पतय्‌ तसज्ञय्‌ सव।रौ । त्यांसि कर तारौ कर्‌ तयारौ ॥ खबर afau बज।विन्‌ श।दियान | वज्ञान Ma ज्याबज्या बड नगारखखान ORAM qatfa श्राव्‌ म्य व्वज्न्‌ दोय-ज्ञमान । afay महाराज्ञ यिचि शिव-नाय्‌ पान ॥ सदाशिवम्‌ fan नारद्‌ GAA । सपन ह।जिर दप्योनस्‌ हे ASAT ॥ पकिव fears -संन्दि-किनि श्चन fag ता्‌ | बुक्‌ तस्‌ वारथार पाटि मथ्‌ त दर्‌ ॥ खबर बज्ञिय aus सारिच्‌ तारौ । सवरौ आख देवन- रू परो ॥ ुककख लगना ग्रहदिं तथ -्यट्‌ किदरि बौटि। खद ara यो गिनौ wy तथ्‌ दितिन्‌ मोठ ॥७३०॥ सदाशिव द्राव दय्‌ Sate aaa | aea-efe लक करोरन-₹न्दि ATI ॥ खसिथ. Esa चतुभज ओ्रो-नरायण | पकान्‌ BAY छकान्‌ te we वायन्‌ ॥ करान्‌ श्रासिस्‌ लता गंदवे सारौ । et गोपाल शओरौ-गोवधन-द्‌ारौ ॥२५॥ \ --733] श्रौषिष्ण॒ना verse यच्च विधौयते vee ॥ २५॥ 217 श्रागच्छन्तः षन्ति ata पश्चात्‌ तस्य सखादिश्रुख्याः ( खचराः ) | सज्जना कुस सज्जना BF सज्जनाम्‌ ॥ ठत्तान्तं Wal वादित)स्तेन ( हिमालयेन ) उत्वाथेपटहाः | घ्मायमानः श्रासौत्‌ प्रतिष््यानं महान्‌ श्रानकादिवाद्यनिवहः ॥ ७२४ ॥ EAHA: SANA: मे धुना प्रचारः-सखमयस्य | ( यतः ) yar महान्वरः श्रागस्िष्यति wine: स्त्रम्‌ ॥ ( श्रनन्तरं ) प्रोसदाशिवस्य समौपे नारदः पुनोौश्वरः | dug: प्रत्तः कथितं ( -च )-तेन -तस्मे हे-मचेश्चर ॥ श्रागच्छत fearare-er नास्ति कस्यापि ( वस्तुनः ) विलम्बः | दृष्टं ( -च )-मया तशय श्मल्यन्त-प्रकारेण stare aa (च ) ॥ ( खतत्‌ ) त्त श्रुत्वा संपन्ना सवे प्रकारेण सज्जना | श्श्वहस्त्यादिवाहनानि शरान्‌ देवानां समन्तात्‌ ॥ समौत्तितं-तेः विव!हसुद्ूतेलगरं ग्रहाः ( सूर्यादयः ) लत्र-स्पानेषु Raat fava: | सिद्धिः श्रागता wifaat श्रहोत्वा ae (aye) दत्तानि-तया ` quaraaita ॥ ७३० ॥ सदाशिवः fata: Deiat चरलोक्यमुख्यान्‌ wala | लक्तसंख्याकानां लक्तान्‌ कोटिसंख्याकानां wet: ॥ AST गसडं AANA: श्रौनारायणः | गच्छन्‌ wed सिञ्चन्‌ orale शद्धः वाढयन्‌ ॥ कुर्वन्तः श्राषन्‌-यद्य स्तुतौ: Waal: खवं-णुव । @-e2? गो पाल द्े-गोव धेनधर ( इति ) ॥ २४॥ 28 a 26. THE GANDHARVAS PRAISE VISNU. 26. THE GANDHARVAS PRAISE VISNU. तोटान्‌ चय्‌ ee बक्रि-ब्रावस | श्वाम-रूप गयो राम-नावम्‌ Oz ४॥ सासिम्बख गौय य्‌ wary Wear राथ्‌-दयन्‌ श्रासितन्‌ म्य च्योनुय्‌ राग्‌ । ननख-राज्ञ VT करनोवुथन्‌ व्याग राज-भटदहरियस्‌ feqy वेराग्‌ । योग-किनि तोखोख्‌ भुखुड- काव A-SI ल गयो राम-नावस ॥ ०३५ ॥ श्ंख-मञ्ञ शन्द्‌-चावनम्‌ लगयो बोजवुन्‌ ate दावनस्‌ लगयो । Bega AE हावनस्‌ लगयो नाश-रस्तिस Wes लगयो । लगयो सथ्‌- रूपकिम्‌ खबावस्‌ श्वाम-ूप लगयो रंम-नावस्‌ ॥ हे शिव awa कुम्‌ च्योन्‌ दास्‌ ॥ ॐ शिव रूप बसवुनु FE TE कंलास्‌ | राम-रूप लंकाय करवुनु डास्‌ । ~ छष्ण-रूप-किनि ea खेलान्‌ Te | । तार्‌ दिम्‌ मोहनिस्‌ दरियावस्‌ श्वाम-रूप लगयो राम-नावम्‌ ॥ \ ~737) गन्धर्वादयो विष्णुं स्तुवन्ति ॥ २६ ॥ 219 >, सुख्यमग्य च श्रौ विष्णु प्रति गन्धर्वादौनां स्हतिप्रस्तावः ॥ ee | jaa waa शसि भक्तिभावस्य | दे-ष्यामख्प उपहारोभ्रूयासं-ते रामेति-नान्चि ॥ ७३४ ॥ सद्छमुखेः ्ोतिंगौति शरस्ति-ते गायन्‌ शेषनागः गात्रिन्ठिवं मधान्नास मे ada अनुरागः | SARIN: त्वयेव क्ारितश्त्व ण-सः सवं संखारल्यागस राज्ञे-भतु हरये दत्तं-त्वयैव वैराग्यम्‌ । योगविधानेन संतुष्स्त्वं भुसुख्ड-काकस्य दे-ष्यामरूप ० ॥ ७३५ ॥ WEAN शब्दप्रकाशनस्य उपहारोभवेय-ते तच्छ्रतिखमक्रालमेव मोक्ञ-वितरखख्य उपहारौभवेय-ते । wana सुखस्य प्रदशने उप्रडारोभवेयं-सै श्रनन्त्य योतनसोन्दधेस्य उपहारोभवेयं-ते | उपडहारोभवेय-ते खत्यरूपरस्य स्वभावस्य दे-ष्यामङरूप० ॥ हे श्िवात्मन्‌ केशवात्मन्‌ ate तव दासः शिवस्वरूपेण वास्तव्यः at त्वं केलासे । asta लङ्कायाः कुवेत्नसि waaay Fast शरधि-त्वमेव कौडन्‌ waaay | तार @fe-8 मोहात्मिकायाः महानद्याः चै-श्पामरूप० ॥ \ 2%. THE GANDHARVAS “RAISE VISNOU. कति थ॑वि समयन्‌ कंसम्‌ MT कति Sq रावणस्‌ fare दोर-दोर्‌ | कति रूदि लंकाय बाद्‌ श्य. पोर WIAA संसार्‌ कष्‌ रूद्‌ WE | क॑मि दौफ्‌ प्रज्ललोवु AG वावम्‌ श्वाम-रूप लगयो राम-नावस्‌ ॥ सवं -व्यापख SE AG मनस्‌ रृष्ण-रूप्‌ द्‌।रिथ्‌ ag वनस्‌ | कल GY वामन्‌-ज्ञोवनस्‌ art च्य qa अजनम्‌ | qin बक्तिय -दन्द eq म्य Uae श्धाम-रूप लगयो राम-नावस्‌ ॥ रामचन्द्र भतल इय ara पुनिम्‌-इदइ शिव-आ्रारतौ करनाव्‌ | चनद्रचड य - दद्ध दश्यन्‌ म्य दा awa fua-ata तिथ AAT | यिय पार्थो करि दरि मावस श्याम-रूप लगयो राम-नावस्‌ ॥ ऽ ४ oll -740) गन्धर्वांदयो विष्णुं स्तुवन्ति ॥ २६ ॥ 221 कुत्र-नाम निहितानि vata कंसस्य alaifa कुत-नाम स्थिता रावणस्य तादृशौ प्रभावश्षौलता | कुत्र स्थितानि agra: दादश शतं पुराणि श्रद्य-पावत्‌ ware: कस्य स्थितः खारभ्रूतः ( धवः) । कन ढौपः प्रज्वलितः सध्ये वातस्य ४४ दे-श्पामरूप ५ ॥ सवेव्यापकः afe-a मध्ये मनघः क्रष्रूपं त्वा मध्ये वनस्य | शिरः कित्वा वामनजौवना ख्यस्य श्राश्चयेरूपं त्वा प्रदशिते-त्वया aaa | aa भक्ति(-दाक्येस्य ) श्रस्ति-भे मे कुतुकप्र दे-ष्पामरूप ० ॥ हे-राम चन्द्रात्मन्‌ शौतलः श्रस्ति-ते स्वभावः प्रणिंमा-दिने शिव-द्यारती.नामिका-दयाक्रन्दस्तुतिं कारय-साम्‌ | ४२ arora ce श चे- चन्द्रचूड quan qua सम प्रकशेय puree ( मे-गन्यक्षतः ) शििवप्रौति तादृशं arty । थथा (fad) प्राथिव लिद्धा्मशिवाचनां करिष्यति व्रतानि-करिष्यति श्रमावस्याकौनास्‌ हे-ष्यामरूप० ॥ ७8०।॥ २६॥ 27. 28. THE AUTHOR'S UNWORTHINESS. (741— 27. THE AUTHOR EXPLAINS THAT HE CANNOT DESCRIBE THE GLORY OF 61948 WEDDING, WHICH EVEN THE GODS ARE UNABLE TO PRAISE कलन छम्‌ Wa डलन्‌ Sa SY सथयय-सय्‌ । कुर्‌ कस ATH GE करि तमि खाद्रच्‌ कथ्‌ ॥७४१॥ समेमति wife साल्र क्याद्‌ वनय्‌ कूति | सदाशिव्‌ wt fay a कम्‌ आभिस्‌ तमिस त्य्‌ ॥ HUGE महादेवुन्‌ महात्मि | वनुन्‌ दब म्य sae क्यय-पाटि वातिय्‌ ॥ avg लोला कठिज ग।मच ge देवन्‌ | qaqa पन्या रद्‌ श्रस्य aaa त जोवन्‌ ॥ वनय्‌ क्याद्‌ मृषवे-वावाद्‌ TF वनुन्‌ ZF । । may शिवनाय-सन्दु नावाद्‌ वुन्‌ STN Os wi रनिस. खनवट-खतिन्‌ खड खनुनु कय्‌ | अनिस्‌ रूपम्‌ Wet WANE FAA य्‌ ॥ द्चिस्‌ ुलिस॑य्‌ ee कति quay ey कति मूल्‌ । करान्‌ कख AHA Wit दम्‌ Walt Be ॥ कलन्‌ च्यम्‌ WA लन्‌ न्वर्‌ BH वनय्‌ क्याद्‌ | परय्‌ लौला ATA AR कस RATS ॥ ₹२७॥ 98. THE AUTHOR AGAIN EXPRESSES HIS INABILITY AND UNWORTHINESS, सदाशिव खामियो स्‌ बक्ति Wt | ४, a च, | a बन्योमतु पाप-गेला्‌ HE त TAY Wose ॥ -749| TIANA MAT ॥ RO, २८ | 223 नद्मादिनिरपि स्तोतुमगश्क्यस्य ओरौ थिवटत्तस्य वििंतुमत्य्क्रलं eta मन्यमानो ग्रन्ङृददति i २७॥ |. प्रको भवन्तो श्र स्ति-मे fare चज्लौ भवन्‌ रस्मि श्रस्नयेव sd स्यमेव-सत्यसर । अस्तिकश्य साम्यं सः करिष्यति तस्य उत्सवस्य निरूपणम्‌ ॥ ७४९ ॥ क समेताः ea जन्याः किं वदिष्यामि कियन्तः ( अमख्याः) । Lx | षदाशिवः श्रासौत्‌ कोदृशः के च सन्त्य तथ्य सहचरा; ॥ । महापुरुषाणां (aft) महादेवख्य माहात्म्यम्‌ | 1 ¢ वक्तु दुष्करं wa बुद्धिः केन-प्रकारेण पर्योप्स्पति ( तन्माहात्म्यं । वक्तुम्‌ ) ॥ ve स्तुतिक्रिया कठिना संभूता ate देवानाम्‌ | 4 कथयतु योग्यसस्ति-किं ततः vena qutat देहिनां च ॥ | कथषिष्यामि किं drerta इदृक्‌ कथनोयं श्स्ति। केवलं श्रोश्रिवख्य नाममात्रं कथनौयं afer ॥ ७६१५॥ कुकरस्य कफोणिना गतः खननौयः ( इव } रस्ति | ware ( इव ) रपद दशनविषपे ang: ( कौदृग पोऽस्तति We इव ) arty: धरस्ति॥ डट्‌ शस्य gee ate कुत्र श्रग्रभागः स्ति SF yawn: | gaa afer षं्ेपशं ( परंतु ) wa श्रस्ति-मे सभवन्‌ tary ॥ ्रकौभवन्तो श्रस्ति-मे farw, तरलौभवन्तौ बुद्धिः श्रस्ति-मे, कथयिष्यामि किम्‌ । परिष्यामि स्तुतिं करिष्यामि श्रक्चना ठत्तान्तं TaN ॥ २७ ।; 11 ra « Saas च प्रकटयन्परन्धृदेव पुनवंदति ॥ ९८॥ al चे-षदाशिव स्वामिन्‌ स्ति भक्तया होन-खव | aug: पापात्मशिलारूपः जडः भित्तिरूपः च ॥ ७॥९ ।, 98. THE AUTHOR'S UNWORTHINESS. दयः दमेस्‌ gaa कंडे छम्‌ न Hee । कचेलय हस्‌ कचेलय ga कचेलय ॥ 9५.०० ॥ श्रहकारन बनोवमतु wat THA । म्बा wifes म्बहन्‌ करुमत्‌ व्वद्‌ EGAN afafa aac वलिथ्‌ किम्‌ कम्‌ न भ्रचय्‌ | way टद्विय-सखखच श्यम्‌ दार रूचय्‌ ॥ ५५. ५ & Ss ‘As पश्चन्‌-द॑न्दि-पाटठि इस्‌ स्यथ्‌ च्यय्‌ श्वगान्‌ AE | ama मथ्‌ कुम्‌ दिक्‌ खण दुख मंगान्‌ AE ॥ Waa छस्‌ न लमान्‌ स्‌ GIT कन्‌ | कनान्‌ Sal तवय्‌ BA WIHT कुन ॥ wale कुम्‌ मद्‌ त च्यम्‌ न वासना श्वद्‌ | गङ्ख क्यय-पाठि स्यद्‌ म्य. श्यम्‌ न तिङ्कूय्‌ AE ॥ ० ५१॥ न aaa योग्‌ Gat नय्‌ तता द्यान्‌ | न ज्ञानय्‌ यज्ञ Tay न सद्या जान्‌ ॥' न ज्ञानय्‌ az परन्‌ खदन्‌ न नावस्‌ । न ज्ञानय्‌ Aq न ज्ञानय्‌ वक्ति बावच्‌ ॥ न ढम्‌ Vea शास्त्र नय्‌ GTA । qfay लकन्‌ कुनय्‌ छम्‌ त्रय दरान्‌ ॥ यवि ay द्यम्‌ Sad ASA मनस्‌ कल्‌ | खान्‌ छम्‌ HE असान्‌ श्रासान्‌ WAT लल्‌ ॥. * न maa पाथि-पूज्ञा नय्‌ लता SF | न ज्ञानय्‌ चआारतौ न त्रान्‌ Se | इति पाठान्तरम्‌ ॥ † न जानय्‌ we करूनु । इति पाठान्तरम्‌ ॥ 759] ग्रन्च्लतोऽयोग्यत्वम्‌ ॥ २८ | 225 | raat धमे प्रयेव कापि श्रस्ति-मेन चिः, कुचेल-एव ofe कुचेल-ण्व रस्मि कुचेल-णव ॥ ७५० ॥ श्रभिमानेन संपादितः ga: विहौनःरव। मकः भूत्वा मोहेन कृतो-ऽस्मि oe weed: ॥ मलिनानि वस्वाणि ्च्छरादितानि सन्ति-मे. afer न We: । केवल इन्द्रियसखस्य श्रस्ति-मे gy रुचिरेव ॥ पश्रूना-खदृशटत्ता अस्मि जग्ध्वा War स्वपन्‌ yea | विस्मरन्‌ षल्य श्स्ति-मे, हेदस्येव सुख श्र स्मि कामयन्‌ श्हसम्‌ ॥ शाम्यन्‌ रस्मि न श्रनुषरन्‌ aie लोभं प्रेव | पातयन्तो तृष्णा तेनेव-हेतुना श स्ति-मे क्षोभं प्रति ॥ श्रतिश्रयेन स्ति-मे मदः अस्ति-मेचन वासना शुद्धा । सपत्स्यसि वोन-प्रकारेण सिद्धः मम wie-a a तादृशो बु द्धिः ॥ ७५४॥ (aa) न जानामि योगं प्रजां नेव स्तुतिं ध्यानम्‌ । न Safe यज्ञ भक्ति न संध्यां खानम्‌* ॥ न जानामि वेद-पाट समरणं न aa: (aa) न ज्ञानामि au: a ज्ञानासि भक्ति-भावम्‌ ॥ न श्रस्ति-मया awa ma नेव पुराणम्‌ | समोच्य लोकान्‌ प्रत्येव अस्मि व्रतानि धारधन्‌ ॥ निधाय व्रतानि शस्तिम ुक्तार्धमेव वर्तमाना मनसि कलना । | Wea अस्ति-ने क्रोधः हसन्ती वर्तमाना aaa ललना | of (afar) ॥ ER SS PS Saas Te ~क 1 न जानानि पाथिवलिङ्गपूजां न स्तुतिं तव । न जनामि अातिसतुतिं नं खानं संध्याम्‌ | दति aerate | t न जनाभमिश्जप-करणम | दूति पाठानरस्य | 29 226 92. ‘THE AUTHOR'S UNWORTHINESS. म qe म्यय क्रन्‌ उमानाथो चमा AT ae वु पनन्ञय्‌ दयाय कन्‌ दया कर्‌ ॥ ७६० ॥ eat व्यय श्चय ae म्‌ श्रन्तबेददिः किथु । ae कण्‌ यिच fay ante य तिथ दय्‌ ॥ म्ोम॑त्‌ स, स्यठार EY मं नादान्‌ | तवय्‌ ज्ञानान्‌ दद्‌ Be EA AGE पान्‌ ॥ ait HE च्यम्‌ न दय्‌ मासम्‌ बन्योव्‌ कथ्‌ | gat ae म न आम्‌ क्यय-प।ठि व्वत्पथ्‌ ॥ श्रन्दरि-किनि काल मारान्‌ BF चपोर्य | न्यव॑रि-किनि कम वनान्‌ प्रारन्द्‌ दुह सोरूय ॥ शरसथ्‌ वानो वनान्‌ कुर्‌ FH इलान्‌ मन्‌ । J । q a ATA पज्‌ जि बज्जिय्‌ कस्‌ यवान्‌ कन्‌ ॥७६५॥ न्यवर्‌ ART ART सोरुय्‌ स्बच्यर्‌ छम्‌ | खच्यर कम्‌ तय्‌ खच्यर दम्‌ तय्‌ GUT इम्‌ ॥ तिकय कामच म्य छम्‌ नेचन्‌ Wel AS | ant aay दिवान्‌-कस्‌ QA ASA राच ॥ म Fz Aa कन्‌ उमानायो चमा AT | चद्‌ वुक्‌ WARY दयाय FI द्या कर्‌ ॥ खवर wey च्य श्य्‌ म] म्योन ma fay Sa | ee aq aq fay fag नमस्काराद्‌ य fay Sa ॥ ए Ss TUE वनान्‌ SAT निम्बेन्‌ निराकार | गराद्‌ वनान्‌ मय्‌ Tat जटादार्‌ ॥७५०॥ ऊ —770] DMA ऽयोग्यत्वम्‌ ॥ २८ ॥ 227 मा पश्य मामेव प्रति," दे उमानाथ aat HF | त्वं पश्य स्वङ्ञोपामेव दयालुतां प्रति, दया Faun ७६० ॥ विदितं ata श्रस्ति-त we अस्मि aware: (ख) कोदृशः । @ असि Wee यादृङ्क(रूपः) नमस्कारः (सम) ते तादृक्ग aie विमलेन-स्मृलोभ्रूतः wie, अतिशयेन afer ga: निवुद्धिः। तेनेव-देतुना जानानः श्रहमस्नाति (समतां) श्रस्ति-मे मांखमयः स्वात्मा ॥ विदितं किंचित्‌ श्रस्ति-मे न चदं मांसं सपत्र कस्य-वत्तुनः। fafza किंचित्‌ श्रस्ति-मे न शस्ति-मे कन-प्रकारेण उत्पत्तिः ॥ श्रन्तःकरणद्ारा RT ददन्‌ MA समन्तादेव | वाद्यव्यवष्ारेण afte कथयन्‌ प्रार्यं अस्ति सवमेव ॥ श्रसत्य वाचं कथयन्‌ ate, श्रस्ति-से तरलोभवन्‌ सनः | wea सत्यं श्रत्वा war श्रस्मि खनिङधन्‌ कोपं ॥ Sey i afe: तनुता श्रन्तः सवमेव alert श्र स्ति-मे | मालिना श्रस्ति-भे मलिनं च ्रस्ति-मे पुनः मालिना शस्ति-मे॥ तादृश्येव कामनायाः संम श्रस्ति-मे नेत्रयोः मध्ये Tenia: (ते) | दृष्टिं यडा ददासि श्स्ति-मे संभवन्‌ संकल्पः ॥ मा पश्य मामेव प्रति, हे-उमानाय त्तमा कुसं | त्व पश्य स्वकौयामेव कयालुतां प्रति, द्यां कुसु ॥ विषितं सवेमेव aa असति-ते aa: avid कठोरं कोटक ate | त्वं रि यादृक्‌ यादृक्‌ amet: (सम) ते aga aie i काचित्‌ कथयन्‌ श्च स्मि-ल निशः निराक्रारः | कदाचित्‌ कथयन्‌ ःस्मि-त्वां डे-शम्भो जटाधर ॥ 990 ॥ * मत्कर्भाणि कुत्सितानि मा समौकख इति भावः| 228 28. THE AUTHOR'S UNWORTILLNESS aad onl ४: | ॥ NUE वनान्‌ FAY य्‌ न च्य का रग्‌ | WIE वनान्‌ SAG कोफुर्‌ faa भ्रग ॥ WUE वनान्‌ FIT fama fatima | AUTE वनान्‌ BAG DT वाच्य्‌ प्रय्‌ ॥ गरा वनान्‌ Sea afer र टिय्‌ वन्‌ । nue वनान्‌ EST पानय्‌ चद्‌ दन्‌ BF ॥ NUTS वनान्‌ SHA श्रो कारुङ्य्‌ az । TUE वनान्‌ SH नय्‌ AS न च्यय्‌ अर्‌ ॥ ALE वनान्‌ SAA WNT VAR | गराह वनान्‌ कसथ्‌ बे-मिसलु-मान्‌ ॥ ° ५५॥ TUE वनान्‌ इसय्‌ FE अत्मा प्रान्‌ | | । गरा वनान्‌ SAT SE योग्‌ त ज्ञान्‌ ॥ गरा वनान्‌ SIA वड्‌ य्‌ च्य दया । गरा वनान्‌ SAY AE दय्‌ न पवां | ATE ST विष्एकूपय्‌-किनि म्वकुरा | गरा qa शिवरूपय्‌-किनि च्य जटा ॥ ae ga द्रन्‌-व्यन्‌-श्रद्र्‌ गोमत्‌ व्वदासौ | + | | | | । ‘ 4 4 1 Ota दुष्‌ WII केलास- वासो ॥ च्य ge ज्ञानि्‌ चद्‌ ख्‌ किथु दिह्‌ निराकार | चह eu fay fay तिचय्‌ बव्यनय्‌ नमस्कार ॥ ०८० 2 किकः “ =e SS = र — —_ न्मी >+ यज 5 याः जु = es न्क == > > + ~~ ~ द्द — = व = a पातत =——= — ` ----- = । rom — —780) म्रन्थज्लतोऽयोग्यत्वम्‌ ॥ २८ ॥ 229 कडाचित्‌ कथयन्‌ श्रस्मि-ल्वां अरस्ति-ते न तव कश्चित्‌ रागादिः | कदाचित्‌ कथयन्‌ अस्ि-त्वां कपरस्य(-इव) सन्ति-ते agit ॥ कडाचित्‌ कथयन्‌ श्रस्मि-त्वां निर्लोभः निष्क्ियः (इति) । कदाचित्‌ कथयन्‌ श्रस्मि-त्वां श्रस्ति-ते भावस्येव प्रोतिः॥ कडाचित्‌ कथयन्‌ श्रस्ि-त्वां गूढं खहोत्वा वनरूपः (Fay: ) | कदाचित्‌ कथयन्‌ श्रस्मि-त्ठां स्वपमेव त्व ंशमशंम्‌ ॥ कदाचित्‌ क्थन्‌ श्रस्मि-त्वां प्रणवस्य बिन्दुरूपो (seifa) : कदाचित्‌ कथयन्‌ रस्मि नहि wile: न तत wean कदाचित्‌ कथयन्‌ श्मस्मि-त्वां wait 2 स्वच्छरन्दति | कदाचित्‌ कथयन्‌ श्रस्मि-त्वां श्मनुपमसादृश्य-दइति ॥ ७७५ ॥ कडाचित्‌ कथयन्‌ श्मस्मि-त्वां ata श्रात्मा ned: | कदा।चत्‌ कथयन्‌ अस्मि-त्वां Wis योगः ज्ञानं च॥ कदाचित्‌ कथयन्‌ स्मि-त्वां महतो श्रस्ति-ते aq दया) कदाचित्‌ कथयन्‌ शस्मि-त्वां किचित्‌ श्रस्ति-ते न भयस ॥ श्रदाचित्‌ श्मस्ति-ते विष्णारूपस्य सुङ्ुटस्‌ | कटात्‌ श्स्ति-ते fwasce तव ज्टा॥ ge रस्मि दोलायसमानः संपन्नः उदासः) ख्क-र्व शसि वर्तमानः केलासवास्तव्यः ॥ त्वां कः जानाति त्वं रसि कोदृक्र निराकारः | त्वं श्रसि यादृशः तादृशः, तादृशः (तादृश्चाप) भ्रूयात्ते awit: i Seo ji २८८} 230 299. THE WEDDING PROCESSION APPROACHES. [781— 29. THE REJOICING IN THE HOME OP HIMALAYA AT THE APPROACHING ARRIVAL OF SIVA, NARADA IDENTIFIES TO MENAKA THE MEMBERS OF THE PROGESSION, AS FROM A HIGH TOWER SHE WATOHES THE APPROACH. HER LAMENTATIONS ON अभ, IN HIS ASCETIG FORM, BEING POINTED OUT TO HER. SHE REFUSES TO BE COMFORTED. PARVATI, ON THE OTHER HAND, द ENRAPTURED, AND CONSOLES HER pOTHER. वनय्‌ ane वांति तिम्‌ aneie यख्‌_बार्‌ | रेः नारायणम्‌ AAG नमस्कार WOK | तियय श्रद्‌ Wea ate शंख वो युन्‌ । faa: ny: ATTY WaT लो युन्‌ ॥ meg बृजिय्‌ Bare खश्‌ गेय सारौ | वननि लगि वाच्‌ शिव-नायज्ञ्‌ Bact ॥ तिथय मैनावतौ गय वारयाद्‌ खश । लयो. खत चद्‌ qua बंगालक्रुय्‌ पश्‌ ॥ रयि त-य दन्‌ पतम्‌ नक्ष द्‌ qua शिव-जौ श्रासि fay दुम्‌ प्रयम्‌ पूर्‌ ॥ ५५८१५ ॥ यिश्यम्‌ महारज्ञ fay राज्ञक्तमाय | कथ चांविथ्‌ लगस्‌ ae रय-सवायं ॥ लगस VY स्वक्त-कन्पानम्‌ AAA द्‌ । लगम महाराज्ञ-सामानम्‌ AIA FE ॥ gfe खषनस्‌ पयर्‌ वसनस्‌ लगस बद्‌ | dat म्बखस्‌ र ति्‌ WAG लगस्‌ ब्‌ | लगस्‌ WHS -ज्धामन्‌ BNA चह | लगस्‌ अरतलास-पेज्यामन्‌ AAG बद्‌ ॥ —789] परत ङत्तमेतत्‌ ॥ RE ॥ 231 प्रकृतटत्तमेतत्‌ ॥ २९ ॥ कथण्ष्यासि किं-नाभ, ular: ते समोपस्परानं युगपत्‌ | हरये नारापणाप (प्रधानपुरुषाय) भ्रूयान्नम-तस्मे नमच्कारः ॥ ७८१ ॥ aaa (तत्काले) तलः पाञ्चज्ञनां नाम शङ्कुः ्मरापितस्तेन | शिः शम्भ्‌रिति कृत्वा कल्य(णप्ररशब्दः प्रचरालितस्तेन ॥ ws त्वा अतिशयेन nag संपन्न: सव-ण्व | कथयित प्रवृत्ताः प्राप्ताः wise श्रश्वहस्त्यारोहादयः॥ ava (विशेषतः) मेन।वतौ खंपन्ना श्रतिशयेन प्रसन्ना | | eeu: gage: खमोत्तितस्तया (यः) प्राखाङस्य पटलः (ऊष्वेभागः) ॥ grew* तस्मित्रेव कथितं-(्िचारितिं-)ततया णयीप्डति-मे दृष्टिः दर (श्स्मादेव) | serfa-d, wifma: स्यात्‌ कौदृशः श्रस्ति-मे प्रेम (श्रौसक्य) प्रणेम्‌ ॥ ७६१ ॥ घमागमिष्यति-मे aray: WER राजकुमाषरैः। (श्रन्याः) कथाः परिश्यच्य उपहारौभवेय-तस्य ब्रं सहागतरपिभ्यः॥ उपश्ारोभवेयं-तस्य श्रस्िन्‌ सुक्तापयय।प्ययाने उपरहारोभवेय -तस्य WET | उपद्ालतिभतेयं-तस्य वराहंसामग्रपां उप्हारौभवेय-तद्य WEY ॥ ग्रश्व-प्रति श्रारोदहणे तस्माञ्जुमो श्रवततरशे चपा रोभवेयं-तख्य रहस्‌ | qaqa शोभन स्मिते उपहारोभवेय-तस्य श्रम्‌ ॥ उपद्टारीभवेयं तस्य बहुप्रल्यवस्व विशेषेषु उपहारोभवे-तस्य ग्रहस्‌ | उपहारीभवेयं-तश्य बहुप्रल्यवरस्तविेषाधरोयवस्ते उपदारोभवेयं-तख्य रहम ॥ * मनोर)च्य(जि करोति Far | 939 29. THE WEDDING PROGESSION APPROACHES, fawa पाठिन्‌ गनान्‌ श्रोसुस्‌ प्रयम्‌ वाव्‌ । तियय नारद्‌ सुनोश्वर्‌ तस्‌ निभिन्‌ श्राव ॥ ७८ ° ॥ गंड्च्‌ gfe तस द्‌पुन्‌ दय्‌ हे सुनोश्र्‌ | दमन्‌ AG कुम दुह्‌ हातुम्‌ शिद-शकर्‌ ॥ दह्‌ वन्‌तम्‌ श्याम-रूपय्‌ कुम्‌ EE ज्ञोतन्‌ | म्बकटाद्‌ feu “fea BH RISA मन्‌ | afay गर्डम्‌ क्निय Eq लाल-मालय्‌ | वलिथ्‌ स्‌-ना Daiaaga Taz ॥ faux पपोश्‌ faa ज्जि ea लौज्ञवानय्‌ | मय शमि-सन्टु aa qfey इय्‌ sa चलानय्‌ | द्य मा महाराज्ञ Wwe खश्‌ WH मन्‌ | गनिथ्‌ यक्त QA Wale YR भ्य अ्रनतम्‌ loc ५॥ द पुस नारद्‌-जियन्‌ लक्मौ-नरायन्‌ | TEU दय्‌ Wass नोम्‌ शंख वायन्‌ ॥ सद्र-ग्वन्‌ कंस्‌ Wary कासान्‌ SE सकट | waa लथ Mya wa वकस-प्यट ॥ दय्‌ शिवनाय-सङ्ज खरन्‌ फिरान्‌ Fa । रन गद्कि afe चरन्‌ तसन्दिय्‌ सरन्‌ gz | द्प्योनस्‌ विय हे नारद्‌ qatar | म कर जल्दौ म्य तिन्‌ अख्‌ ATE बर्‌ | TE वन॒तम्‌ कुम्‌ SE WY ग॑दवं-लूखय्‌ | खौ चोरौ परान्‌ कुय्‌ वौ द-्रखय्‌ ॥ ८० ° ॥ [790— —800] `. प्रज्लतछत्तमेतत्‌ ॥ २९ ॥ 233 चेनेव प्रकारेण घनोभवन्‌ श्रासौत्त्याः प्रप भक्तिः | तथेव (तत्काले) नारद-ुनीश्वरः HE TAT श्रागतः ॥ ७९० ॥ बदा श्रञ्लिं तं-(नारदं-) प्रति कथितं-तया इदमेव चे सुनोश्वर । रेषां मध्ये कः ate प्रदशेय-से शिवशङ्कर: ॥ इदं कथप-नाम-मे wae: कः स्ति देदोप्यमानः | qge yar Anan श्रस्ति-तस् कोस्तुभ-रत्रम्‌ ॥ gree wae निपात्य स्ति मणिमाला: | afad श्रस्ति-तस्य-नाम पौतरागवरस्वख्य बहुप्रल्यकम्बलयुरसस्‌ ॥ aa पद्यपुष्पे-इव स्तो-ऽख हि ate महातेज्ञप्वो | सम श्रय सुखं दृष्टा रस्ति दुःख AINA ॥ ad स्वित्‌ महावरः स्यान्मे प्रसत्र षपत्छ्यति-मे AA: | घनौभ्रूता कामना श्स्ति-मे Waa प्रतीतिं मे श्ानय-नाम-से॥ ७€ fl UT ASTM TERY नारायणः । quaa रस्ति पाञ्चंजना नाम शुः वादयन्‌ ॥ शद्धत्वगुणः शस्यस्य श्रलिशपेन श्रपनयन्‌ श्रस्ति शंकटस्‌ | TERE पादघात चहं श्रस्ति-तस्य श्गुलक्तेति -नाम वक्तसि ॥ quta Dinas स्मरणं avers अस्ति | gia mal गत्वा चरणौ तस्यैव सरन्‌ UPS ॥ प्रदयक्त-तधा-तस्ते पुनः दे नारद सुनौश्वर | मा कुस er मथा सह ण्क-धटिकाकालं arama ॥ इदं कथय-नास-मे कः wie सहधल्वा गन्धव लोकान्‌ | qe: चतुभिः पठन्‌ afer Fema ॥ ८०० ॥ 80 934 39. THE WEDDING PROCESSION APPROACHES. efau eau वलिथ्‌ deat व्वजञलि इय्‌ । अथन्‌ चन्‌ wy चतूरवोदय्‌ परान्‌ दय्‌ ॥ द॑एुस्‌ नारद्‌-जियन्‌ शङ at VE कन्‌ रार्‌ । CE SY ब्रह्माजव॑य्‌ AAG नमस्कार ॥ श्रमिय्‌ गपदोवुमतु SE संघार सोरुय्‌ । sea वांनिय निश्‌ gra ate चोरय्‌ ॥ दण्योनस्‌ विय वन्‌ दुम्‌ भिव-यन्दु लोल्‌ । म्य afta waa aa यिथ च्यम्‌ We ॥ दद्‌ वन्‌तम्‌ श्य्‌ कसल इक्‌ रय-सवारौ | पकान्‌ SI BQ इय्‌ बालख चुपारो ॥ = ०५॥ ware य्‌ तोज्ञ-समस्त॒य्‌ तौज्ञवानय्‌ | म्य afr ee THAT इय्‌ खश्‌-यिवानय्‌ ॥ TE मा महाराज Wey खश्‌ Wy मन्‌ । 2qu नारद्‌-जियन्‌ वन way चच थव्‌ कन्‌ ॥ दह QR गाश Sy दुक्‌ निद्‌ानय्‌ | दह Nae देवता छथ तौज्ञवानय्‌ ॥ afaa faa ये-भगवानय्‌ वनानय | Te. Sea a Se oe eons fa दड्धय्‌ oF परमशिव-खन्दु रथबानय्‌ | द्यय्‌-पाटि elfaae वनि-दिय चप।रिय | दम राज्ञ बम TRF स।रिय्‌ Hore i द्योनस्‌ faa aaa च्यम्‌ इच्छा Ta । afea बुकन किथु ee महाराज श्िव-जिय्‌ ॥ --811 | परक्तदत्तमेतत्‌ ॥ २९ ॥ 235 श्रारद्य सं वित्वा वस्वाखि रक्तवनि ats | eeay age velar चतुवेदान्‌ पटन्‌ स्ति ॥ प्रलयुक्त-तस्ये नारदषिणा संदेश्वाचं श्ण त्वं कशेगं धारय । Ta रस्ति ब्रह्मा Poe AAI: | श्रनेनेव उत्पादितं श्रस्ति जगत्‌ घवंमेव | श्रय वाणौ-सक्ाशात्‌ निगेताः वेदाः चत्वारः ॥ प्युक्त-तया-तस्मे पुनः कथय श्रस्ति-मे Waser हादेम्‌ | मद्या watta प्रदशेय-नास Ayal यथा श्रपथाद्यति-मे श्रत्योसुक्याधिः ॥ इदं कथय-नाम-मे श्रस्ति कस्य इदृक्‌ रथगामिषप्र्‌ हः | व्रज्ञन्‌ अस्ति षह Hal बालक्षान्‌ समन्तात्‌ ॥ coy ॥ श्रतिश्ययेन ofa तेजःसहितः भहातेज्ञस्वौ | सम We दश्येनसात्रं स्ति ्रतिरोचक्षम्‌ ॥ श्रयं स्वित्‌ महावर: aid प्रत्नं सपत्छयति-मे मनः | प्र्क्त-तस्ये नारदषिंशा कथयिष्यामि श्रं त्वं निधेहि कणे ॥ अयं कर्मणः प्रकाशात्मा श्रस्ति धर्मद्य ह्ेतुभ्रूतः। श्रयं प्र्यत्त-देवः अस्ति महातेज्ञस्वौ ॥ we सन्ति सरूयेभगवानिति (नाम) कथयन्तः | श्रयमेव ata प्ररमशिवस्य रथवाहकः ॥ इत्यमेव प्रदशितास्तेन- त्ये ्रन्विष्य परितः | ware: षह इन्द्राक्ञाहिभिः ॥ ८१० ॥ प्र्क्तं-तथा-तस्मे पुनः कथय-नाम-मे श्स्ति-मे इच्छा इयमेव | नेत्राभ्यां एण्येय-तं कोदृक्त ats सहावर: श्रौशिवः॥ 236 29. THE WEDDING PROCESSION APPROACHES (sl2— St ware aq इमन्‌ ag कमि दाल । efza प्रथ-तफं गंडिध्‌ सपे-माल ॥ gad HE कासंवुन दख गालवुन्‌ वाद्‌ | cea na साद्‌ faa पंपोश-हिहि पाट्‌ ॥ म्बसोज्वाद्‌ नालि Stas SF कमि हाल | दथिस निर्मल रूपसय्‌ कल-माल ॥ दृह तन ज्ञोतन्‌ Wale छस्‌ SY मलिय्‌ र्‌ । eae साफ्‌ त fate जन्‌ कद्‌ कोणुर्‌ ॥८११५॥ श्रंगन्‌ बस्माद्‌ भ्रमरवूयाद्‌ मलिय्‌ दस्‌ । गज्ञ-चम्‌ त स्‌दइ-सुखलाद्‌ विय स्‌ ॥ खसिथ्‌ श्वस्‌ nega न्यय्‌ लसतुन्‌ | ननन्‌- इम्‌ aq वनन्‌ ्रासिय्‌ बसवुन्‌ ॥ करिथ्‌ वन्‌वारच्‌ SATE STATE | SE TA ख्र-सासम्‌ तल्‌ खास लालाद्‌ ॥ SE मस्तानाह FUR छस्‌ न खयालार्‌ । were stare face बलबालाद्‌ We TE मारान्‌ आसि काल बाल-बाल | दह वन्‌तम्‌ क्यथ-प।टि आमतु ङ्ह साल ॥ ८९०॥ दणोनस तमि चअ Sa दन्‌-बाग्य कन्‌ A । ` पयस awa दडय क्या गव सद्‌ शिव्‌ ॥ cea शिवनाथ्‌ कय्‌ महाराज्ञ च्योनुय्‌ | SE कोयं च्याञ्ञ-दन्दुय्‌ कम लोनुच्‌ ॥ —822] प्र्छतदत्तमेतत्‌ ॥ २९ ॥ शरस्ति (हि) ary: कः तेरा सध्ये केन चरितेन (श्रलोकिकर्पः) | करे (यद्य) प्रतिख्यानं (परितः) बहा सर्पात्ममालाः ॥ श्रखय सुखं श्रपनयन्‌ दुःखं विनाशयन्‌ व्याधिस्‌ | gata afer साधुः स्तो-ऽद्य पद्मसदृशो पादो ॥ योगीन्द्रः Hwa wary रस्ति छचिन्त्य-ख्पेण | इदे fade ख्पे-ऽपि कपालमालाः ॥ इयं (wer) तनुः Awa अतिशपेन शस्यस्य, श्रर्त्य्ध प्ररिसलितं भस्त । शक्तः द्धः निर्मलः च emg कपेरः इत ॥ ८१५ ॥ agg भस्म श्रमरभ्रतिः परिमित श्र सूत्य्य | गक्ञचम सिंहचमे च वितं स्त्यस्य ॥ gies: aud इसनश्ोलः नित्यं aaa | परिन्नाथते-मया (श्रय) मध्ये बनाना ख्यात्‌ निवसन्‌ ॥ क्रत्वा वनवाखयोग्यां संन्यासिठृत्तिम्‌ |. श्रस्ति भस्मरेणोः श्रधस्तात्‌ शोभनं रत्र इत ॥ ate श्रामोदमगरः wale स्त्यस्य न स्रणमात्रस्‌ | fag: ag: वेरागौ wy: ॥ श्रयं प्रचारयन्‌ स्यात्‌ प्रतवलखंचारान्‌ शिरो-गिरो । इदं कथय-नाम-मे केन-दहेतुना श्रागतः स्ति निमन्तखे u ८२० ॥ प्र्क्तं-तेन-तस्ये तेन (नारदषिणा) तव रस्ति धन्यवाद-भाग्यं, करें समाधत्स्व | seat प्राप्रा-त्वं अयमेव नाम अस्ति षदाश्िवः ॥ श्मयमेव wifwa: श्रस्ति सहावर: त्वसंबन्धो | afer कुमार्यीः तव कर्मभाग्यभ्रूतो-वरः ॥ 938 20. TILE WEDDING PROCESSION ACPROACHES, TEA BATA EE श्रासान कोदि केलास्‌ । fax alfca भ्रमि-सन्दि दासन्‌-रन्दिय्‌ दास्‌ ॥ दरद्‌ ब्रूज्ञिय्‌ ate मातम्‌ गोस्‌ दाला | वनान्‌ क्याद्‌ SS VE CY वनुलुय्‌ FE Wel ॥ qataa विय नारद्‌-जो द क्याद्‌ गोम्‌ | प्बमोज्वाह दिद दह्‌ fay महाराज्न faq ata ॥ ८२५॥ दह कमि gaan cua aera यियिनय्‌ | म्बसोञवाद राजक्रमायं च fafaaa ॥ क्म कमि पोशमय सत्य्‌ खार रूजिन्‌ | दकम कमि सूरस्य त्य्‌ नार्‌ रूजजिन्‌ ॥ feqa अद्‌ बाख GIR AH लेक-पामन्‌ | मलनि लज are वालिन्‌ च्याख्‌ ज्यामन्‌ ॥ दमन्‌ मज् JR बनान्‌ क्याद्‌ VIIA | aU मातम्‌-सरायाद्‌ TAZA ॥ समिथ्‌ qean यिम श्रामध्‌ वनवान्‌ | qa जरि कड्‌ गय wa हावान्‌ ॥ ८दे° ॥ सपनि Sara सारिय्‌ इयि ere | aaa श्रद्‌ बोज्ञनावने तस्‌ ईिमालय्‌ ॥ मवद्‌ कर्‌ बद्‌ TIE चय्‌ कथ्‌ खयालस्‌ | चिललोकेश्वर्‌ Se WHA पान रालस्‌ ॥ THA इच्छा गयस् टोरन्‌ दथ fears । म॑लन्‌ BY नूर रूपस्‌ द्र खासा द्‌ ॥ —833] TRATAAAT ॥ RE | 239 an@q संन्यासिरूपः afer वर्तमानः केलासपवेते | सन्ति सर्व-ण्ठ Wer दाखानास्पि दाषाः॥ इत्यं श्रत्वा श्रा परतितस्तस्याः शोकः संपन्नं -तस्याः (च) ठत्तं-कटिनस्‌ | कथयन्‌ कि-नाम ofa a, इदृक्‌ कथनं ad सददिष्यासि-किम्‌ ॥ कथितं-तया-तस्मे पुनः दे-नारद इदं किं षप््ं-से। वैराग्यवान्‌ इव WA HIFH वरः ANIA ाएतितो-मे ॥ ८२१५ ॥ इदं केन (हिषता) अभौष्ठितं-तेन-समर इंदृगेव वरः श्रागच्छरहु-ते । विरक्तसाधुः राज्ञकुमारो तव नयघ्ु-ते॥ अभोष्ं-मे केन (fewar) Tawa सद क्र्टकजालं faye | श्रभोष्ठ-मे केन (द्विषता) भस्मनेव ae श्ागरकणः तिष्ठतु ॥ प्रवारितं-तथा ततः ae TYE श्रतः-पर लोकनिन्दापत्रतास्‌ | परिमलितं waar (स्वदे चे) geez, क्रतानि-तया खण्डनानि वस्वाणास्‌ ॥ त्ते. पश्य संपदाते किं -ठततं (चिप्रयेयः) व्यवहारस्य | aug शोकाक्रन्द-णहं (इव) रा्ञद्धारस्य ॥ समेताः खंबन्ध्यतिथिस्तियः याः शरान्‌ गायन्त्यः | गोष्ठेषु षंकोचान्‌ विधाय गताः हस्तान्‌ प्रदशयश्त्यः ॥ ८३० ॥ (यदा) संपन्नाः विमनख्काः सर्वै-ख्व इंदृथेन aaa | प्रत्तः तदा wated तां हिमालयः ॥ ai सुदिद्धि संविधत्स्व बुद्धिं गता-त्वं Gate कस्यां चिन्ताघाम्‌ | त्रिलोकषेश्वरः श्र स्ति श्रागतः स्वयं Prasat (स्वधवरे) ॥ ददृशो इच्छा संभ्ूतास्य, धृतो ऽनेन Seu वेः । परिभ लिलोऽनेन ग्रस्य घ्योतिःस्वरूपश्य NATTA: ॥ 240 29. THE WEDDING PROCESSION APPROACHES. afaa लब्य-न।गिष्य fay wa-afe tH च्य qsy श्रङ्य्‌ रंग दक्‌ TAG तग्‌ ॥ THI We BI FA THF रूफ्‌ | दय Sy प्रज्ञलावान्‌ सतवय दोष्‌ ॥८२५॥ श्र॑मि-सन्दि तोज्ञक्‌ भ्रख्‌ TUE Fa । समद्र Hy Beg Wa क्ल्‌-क्‌चार्‌ fea ॥ दयय्‌ पठि aa हिमालन्‌ य्यलि वज्ञोनस्‌ । दपुस तमि तोर हे खामौ aH करिव वख ॥ SE ध्रमावुन्‌ तुन्द्‌ सोरुय्‌ खथय्‌ सच्‌ । म्य म्‌ RUA दर्‌ PAM खांदरच्‌ कथ्‌ ॥ दह गद्‌ छय्‌ सायनिय्‌ शवाय सानच्‌ | aaa लकन्‌ afar छस्‌ मंदकानय्‌ ॥ महाराज्ञस्‌ WAT दारुन वरन्‌ TY | TESA ल्‌ब-सस्यन्‌ FY खरान्‌ दधु ॥ ८४०॥ दपिव्‌ ae wae दाजस्‌ कद्‌ नेरान्‌ । म्य qa पद्‌ fama हम्‌ ज्ञि फरान्‌ ॥ दह गम्‌ Ufa बोज्ञनोवुन्‌ 94s तय्‌ FE | दिमालय्‌ va व्वयिथ्‌ भरद्‌ लबि-कनि Bg ॥ i । J द्यय्‌-पांठि सारिवय्‌ व्यन्‌ च्यु वनुख्‌ तस्‌ | कमो तस्‌ गयस्‌-न TE क्रूद चवम्‌ ॥ wat देविय गय खूदुस्‌-न AE होश | । = ~ महादे वनि महोवतन्‌ fea तमिम्‌ जोश ॥ Wie! प्र्लतज्त्तमेतत्‌ ॥ २९ ॥ 24] 4 qe लक्षशो-(श्रनन्त-)-नामधेपस्य सन्ति श्रनन्तानि रुपाणि । Sal Ys या रकमेव रपं इंदृशौ संपत्ना-त्वं खिन्ना ॥ ६, ~. | श्रयमेव कल्याणप्रभवः erg: चस््यस् इदमेव रूपस्‌ | = श्रयनेव afer विद्योतयन्‌ ea ठौपान्‌+ ॥ ८३५ ॥ 2 qu: Ta तेजसः रक करामात्रं श्रस्ति। 19} agg Ta ख्य रकं गण्डषमात्रं ate ti a इत्यं प्रकारेण aw हिमालयेन यदा कथितं-तेन-तय्े | dpe प्रयुक्तं -तस्मे तथा sat हे स्वामिन्‌ शरतः-पर कुरुत श्रलसू ॥ ¢. श्रस्ति arenat योष्माकणं वमेव सत्यमेव | 3 aa (तरु) wita-@ वेनस्य, इयं श्रर्ति-मे-नाम aviaae कथा ( । (शरवखरः) ॥ इयं वेष्टा afea सवेषामेव शोभया feat (भवितव्य) | तेनेव Margy षमोच्छय श्रा लच्जमाना ॥ ae योग्यमस्ति-किं धारशौय रूप इदृक्‌ | 3 शस्यानां खदा-कासनोपेतानां ata श्ररोचक इदृक्‌ (विधानम्‌) ॥ | कः ८४० ॥ कचयिष्यच धरि तण्डलं धान्यात्‌ afer faite 3 ; wa aufe (argefranata) भ्रतोतिः व्रगमिष्यति-मे-न, (यतः) 4 P ¢ ॥ ॥ श्रस्ति-मे हि वेमनस्यम्‌ ॥ इत्यं शोकः यदा श्रावितस्तया-षः Fre: fag: च । हिमालयः गतः उत्थाय ततः कोष्ठाग्तभागे wifes: ॥ इत्यमेव wata fag भिन्नं कथितं-तेः तद्ये । MAT AAT खंप्रा-त्या-न काचित्‌ करोध्तोभयोः ॥ विदितं देव्याः (पावेल्याः) dg समास्थितं-तस्ये-न किंचित्‌ स्मरणसु | ~ & a nema प्रेमातिशपेन वितोया तस्य पाटवम्‌ ॥ क tee --> - ~ --- ~ ~~~ ~~~ ~~~ का * योगप्रसिडधाः स््रभूभिकाः | 31 ¦ Lo ^~ ro 30. PARVATI DESCRIBES SIVA'’S VIRTURS. | $40— पकान्‌-गय मान्य fan तस्‌ वननि लज्‌ इय । चर क्याह WAG कमि ध्य्‌ नाव्‌ श्िवि-जिय्‌ yes AD जगथ्‌ कनि श्रोसु न तथ्‌ त्रट्‌ खय्‌ wy । चिम्बन-रूफाद्‌ करन्‌ इच्छाय- पुच्छ ATE ॥ द्थिस्‌ श्राकाण्सय्‌ वौदस्‌ ति गव्‌ यट खन्‌ हार्‌ खु-ति किस हेरि णट्‌ az ॥ ee कस्‌ ताकथ महात्मा वनि भ्रमि-न्दु । कणु ब्रह्मा-जुवस्‌ गोम॑तु ह्‌ यमि-सन्दु ॥ cwy ata ga प्रथ trae ag | | रडय्‌ सादन्‌-रन्दिख. सतसंगख्य्‌ ag ॥ ९९ ॥ 30. PARVATI DESORIBES SIVA’S VINTUES TO HER MOTHER. ¦ परम-शक्ति वरवुनु परेश्वर्‌ हे । cea शंकर दे जिवुवन-सार्‌ ॥ ८५० | ब्रह्मरूप aga वोद-खागर्‌ डे विष्णरूप दारवुग नि श्रवतार्‌ | भिव-रूप रासन्‌ ति feaga वर्‌ रे इध्‌ vat डे चिवुवन-सार्‌ ॥ cea चरि निवनाववुनु aaa डे TET लंकाय हे करबुन्‌ डम्‌ । दृडय्‌ राम-ल्छण श्याम-खंदर्‌ डे eeu vat हे चिवृवभ-खार्‌ ॥ ~352 पार्वतौ ओरौ शिवस्य सदूणान्वणेयति ॥ Re । 243 श्रागमरत्‌ (च) arg: salt तां कथयितुं प्रत्ता इदमेव | wa किंनाम ज्ञानासि wer श्राप्रतितं नास शिव-इति ॥ ८४४ ॥ ,, जगत्‌ कुत्रापि MAGA तस्मात्‌ VF ives श्रासोत | PryaMrerned करणौयं @egra ापतितं-तश्य ॥ carga चिदाकाथे ( स्तोतु ) वेदस्य ate dug Fey | qed Se सो-ऽपि श्कस्मिन्‌ सोपाने श्ास्थितः ॥ श्रस्ति कस्य wag aid वदिष्यति शस्य | कठिनं (gent) awe: संपन्नं शर स्ति यस्य (सादहात्यानुक्षौतेनम्‌ ) ॥ quaa नोरूपः रस्ति ufa- श . -- = पावती श्रौशिवस्य aga न्वयायति ॥ ३० | 249 कालं दाहकः भस्मसलिताङ्गः अधि तेनेव नाम नियतं-तेरस्य कालघंहार-इति । यपमराज्ञश्यापि स्मात्‌ महाक्षम्यो-भोतिश्च अधि mata शङ्करः ata त्रिञ्ुवनसारभ्रूतः॥ ्रयमेव रमरनायन्तेत्रस्य सृतेश्वरः श्रयि श्रयोध्यायां FHA पुनः मथुरायास॒ | TUNA काश्यां कश्मौरदेथे श्रि mada शङ्करः अपि त्रिश्चुवनसारभ्रुतः॥ ८६५॥ भोगानां wings योगेश्वरः शपि चित्तरूपः gigeu: मनोस्पः प्राशरूप्रः श्रयमेव wat | प्रथमेव न्तः ata queda बहिश्च मयि श्रयमेव शङ्करः ata त्रिश्चुवनसारभ्रूतः ॥ परष्यदन्तात्मना स्ति भोगमोक्तात्मफलं दापयन्‌ श्रयमेव वाचयन्‌ सदहिश्नाच्यं-स्तोत्रस | रथमेव श्रानन्दराशिः नन्दिकोश्वरः शपि श्रयमेत शङ्करः ofa चिश्ुवनसारभ्रूतः॥ चशद्य-शश्रख्य मध्ये शरयमेव चराचरात्मना ( परिणतः) रथि कृष्णश्य वाचयन्‌ स्तुतौः-कौौर्तोश्च । arent et हदयरूपं मन्दिरं श्रधि श्रयमेव wet: रयि त्रिभ्रुवनसारघ्रूतः॥ ३०॥ ‘3 250 31. MENAKA’S REPLY TO PARVATI. (889- 1. MBENAKA SCOLDS PARVATI FOR THUS SPEAKING WELL OF THE HORRIBLE BRIDEGROOM. PARVATI JUSTIVIES HERSELY. NARADA REPORTS THE STATE OF ^+ 7721158 TO SIVA, cay otf पावेतीय faa-wter | कनन्‌ माताय कर्‌ GE AT दलोला ॥ ८ ६८। महात्मा तथ्‌ वनुन्‌ RATE वनय्‌ क्याइ | aga तमि दय्‌ वनुनु पच्छा च्य वाह्‌ वाह्‌ ॥ ८७ ०॥ Hee GLA वनान्‌ ख्‌ ऊर -तेशूर्‌ | भर्‌ वं कित क्‌ चदि" eT दुर्‌ ॥ afeq gers वनान्‌ श्च वड्‌ दलोलाद्‌ । weg ates बन्येमच्‌ qe वकोलाद्‌ ॥ चपाथ्‌ तस्‌ दिचन्‌ Ge वारयार्‌ शमं । यिवान्‌ ae Gea श्र॑कि-तलि we चह नम्‌ ॥ wim wae MT cy वुदधिय्‌ हाल्‌ | द्द्‌ क्याद्‌ बोज्यम्‌ whe वलुमतु सुन्‌ नाल्‌ | ( महादेवुनु महात्मा बोज्ञि सुय्‌ प्र्‌ | 7 श्रहकारस्‌ बन्योमतु श्रासि यस र्‌ ॥८०१५॥ व्वलगिथ्‌ Uf खय्‌ मायाय area | रयन्‌ यम्‌ परमभिवल्ञ सपै-मालय्‌ ॥ सफोदस्‌-्णट्‌ लगान्‌ fea वारयाह TH | सफदौ मानि ga युख ज्ञानि aan ॥ WTS य्‌ पतव्‌-लाकन्‌ FATA सूर्‌ | बर्‌ प्रयि तेस्‌ युस्‌ रोजि देद-निश्‌ दूर्‌ ॥ -878] मेनायाः प्रतिवादः ॥ ३१ \ 251 इत्यं wae yar सभ्येनभिव प्रतिवदति मेना na en शव्यं प्रकारेण waa शिवकर्तिस्तुतिः कणेयोः मातुः कृता ( गोचरोक्रता ) श्रस्ति-तस्ये मत्तो कथा ( वात्ता ) ॥ ८६ < ॥ पराषारण्य तद्ये कथितं-तया कियद्‌ कथयिष्यासि किं ( श्रलोकिकम्‌ ) | प्रयुक्त-तद्ये तया (मात्रा ) इदमेव कथनौयं योगम स्ति-किं लया | श्रहो अहो ॥ ८७० ॥ wen च्मस्ति-तव-न-किं कथयन्तो श्रसि श्रघमञ्चखम्‌ । , त्वं रसि कोदृशो कना मत्तः श्रघुना दूर गच्छ दूरम्‌ ॥ अरक्तिभ्यां श्रदृषटैव कथयन्तौ aia aval वात्तीम | we ( शिवस्य ) पुरस्ताहेव संपन्ना सि मध्यस्यरूपरा ॥ चपेटिका we प्रक्तिषा-तया श्रस्ति-तव श्चतिशेन लज्जा (काक्र नेति) । श्रा गच्छन्तो किचिदपि श्रसि-न श्रक्तिविषये afe त्वं सुकुमारीव ॥ संपन्ना घुलज्जिता गौरो eH दृष्टा उत्तम्‌ | ( व्यचारयच्च ) इयं किं-नाम श्रोष्यत्ति-मां अस्याः aia Mea Ava ti महादेवस्य माहात्म्यं श्रोष्यति सरव gag | AERTS संपन्नं स्यात्‌ यद्य भस्म ॥ ८७५ ॥ उल्क स्यास्यति ष-ण्व माधायाः जालम्‌ | परोतिजनकाः यस्य परमशिवस्य सर्पात्ममएलाः ( भवेयुः ) ॥ gaa खंलगन्तः सन्ति area: रागाः | Tait wate स-व थः जानाति CATT ॥ wives ata waa: संभवत्‌ भस्म । we प्रिय-पविष्यति तस्य यः स्याष्यति देहात्‌ दुर ( उक्षासोनः) ॥ 32. WARADA'’S REQUEST TO SIVA. तिच्‌ नारद्‌-जियन्‌. ate qe इथुय्‌ रम्‌ । afay ग्‌ पकनि लगु vida ware तंग्‌ ॥ सदागशिवस्‌ निश्‌ दवान्‌ दवान्‌ श्राव | वयनथ्‌ HEAR प्रवो WAY म्य कन्‌ थाव ॥ ८८०॥ शर्‌ aq ay ्रासवन्न्‌ मेनावतौ इग्‌ | qfaq स्‌ सुखं ज्वज्‌ किनि गय नाखश्‌ ॥ दरकान्‌ भराम्‌ महाराज्ञा ज्यान्‌ चिय्यम्‌ AT | afta ga राज्ञक्रमायं निय्यम्‌ ना ॥ कुनिय्‌ fea afe Ae माया शद्‌ प्रज्ञा | द्यौ तमि वाभि यम्‌ रासि लेक-लञज्ञा | मेद्‌ यमि चाव तमिय्‌ प्राव ग्‌ नेशख्‌ | = जक = ~ = ॐ = च न्क ~ च rn = (Sana ॐ - + भि a ७ = ~~ ~ * = (न न ~ wee = —_ यि क eee च चर्‌ HSE कस SE सवव्यापख्‌ ॥ ३ १ ॥ 32. NARADA PRAISES SIVA, AND ASKS HIM TO ABANDON HIS HORRIBLE FORM. लजञज्ञाय-र स्ति प्रजाय । अनुग्रह्‌ इद्‌ च्योनु ज्याय-ज्याय॥ ८८१५॥ कुस्‌ य्‌ दयुम कस्‌ मंदकख्‌ निरमेल-रूप-किनि कयन श्‌ | aa alfa न गज्ञरन श्राय अनुग्रह्‌ SE च्योनु ज्याय-ज्याय | बालक-अ्रवस्था YI YI Ay SY वूल-बालय्‌ नाव च्य By । —887] नारदस्तुतिरत्तम्‌ | ३२ |) 253 तथेव नारदषिंणा यदा gy इं दृक्‌ चरितम्‌ | उत्थाय गतः चलितुं प्रठत्तः संपन्नः wat बद्ध-इव-करद्धः ॥ सदाशिवस्य समोपे धावन्‌ धाविल्वा wrens | faafa: कृता-तेन-तस्मे चे-प्रभो विन्नः मम करतें निधत्स्व econ श्रस्ति या युष्माकं वतेमाना मेनावतोौ श्वश्रूः । : दृष्टा Fa yeggy संपन्ना श्रप्रसन्ना ॥ । इच्छन्तो श्रासोत्‌ महावरः सिरः श्रागच्छह्ु-मे नाम | ठत्वा स-ख्व राजकुमार नयतु-मे नाम ॥ एकरूपाः स्य Ze भवतां मायाविवतैः रस्ति प्रजात्मभ्रूतखगैः | eo तस्येव भासिष्यते यद्य स्यात्‌ लोकिकी-लच्जा ॥ Mawes पेन परित्यक्ता तेनेव ura गतिः निःसंदे्म्‌ । त्वं लज्नितो-भविष्यसि कस्मात, wie ( यतः) सर्वंव्यापक्षः ॥ ३९ ॥ नारदस्ततिदन्तं ओशिवं प्रति॥३२॥ चे-लल्जधा-विहोन प्रज्ञायाः | श्रनुग्रहः ate तव श्रतिख्यानस्‌ ॥ ८८५ ॥ कः रस्ति-ते हधितोयः कस्मात्‌ लज्जिष्यसे नि्मैलेन-रूपेश श्रस्ति-ते-न संशयः | गुणाः avila: नहि संक्षलने ( सवत्र ) gaat: aque: ate aq प्रतिस्यानस्‌ ॥ ब्ालकस्यवावस्या श्रस्ति-ते तवेव नित्यम्‌ स्ति-ते बूलव्नालेति ( खदाजेवोपेताथकं ) नाम तव सत्यम्‌ | 32. NVRADA’S REQUEST TO SIVA. जे-जे ey tfe दयाय WAVE FE Bly ज्याय-च्याय ॥ fads सुद्‌ हय्‌ गोलुमतुय्‌ श्राश्चये काम्‌ SY maT | sifay gu ala उमाय aque Ee Bly ज्याय-ज्याय ॥ विरक्त वस्त्र fea-a नालि फरान्‌ चथ Se बालि-बालि । कुस ज्ञानि ea चह्‌ कथ्‌ शाय च्रनुग्रह SE Bl ज्याय-ज्याय ॥ न्यथननि अमरनाथ च्‌ कख व॑सत्‌र्‌ alfa तमि यमि लबृख | नालमति करि प्रतिमाय श्रतुगह्‌ द्‌ WMS च्याय-ज्याय ॥ ८९ ° ॥ परमप्रक्ति-सस्ति बृलबाल नालि Qa SHAY कल-माल | मस्तान बेपवांय नुह SE च्योनु च्याय-ज्याय ॥ म्बकट-कनि चय्‌ च जटा नाव्‌ aa संकट-करा | जटा-म्बकरट-गगाय अनुग्र्‌ हद्‌ च्योनु ज्याय-च्याय ॥ नारदस्तुतिङनत्तम्‌ ॥ ३२ Il 255 जयज्यकारः शरस्ति-से Sgt: दयायाः श्नुग्रहः रस्ति तव प्रतिश्यानस्‌ ॥ हे-निर्लोभ मोहः श्र स्ति-त्वथा विभाशितः चराश्च कामः अस्ति-त्वधा दग्धः | भ्रत्वा ईंदृक्त तेजः FHA: gave: रस्ति तव प्रतिख्यानस्र्‌ ॥ @-faca वस्वाशि सन्ति-ते-न वखितानि संचरन्‌ त्वमेव शसि प्रतिप्वेतप्रायप्रदेशेषु कः ज्ञानाति असि त्वं कस्मिन्‌ स्थाने ` aque: अस्ति तव प्रतिख्यानस्‌ ti 2-aqga Waray: त्वं श्रखि वस्त्राणि त्यक्तानि तेन पेन ARES | श्रालिङ्गनानि करिष्यति ufeara: ( तव तत्र ) नुग्रहः aie तव प्रतिस्पानस्‌ ॥ ८९० ॥ हे -परमशक्त्यपेत खदाजवस्वभाव वेकन्तक्पेण खन्ति-त्वथा धृताः सुख्डमालाः | श्रानन्दसगर निभय अनुग्रहः रस्ति aa प्रतिख्यानस्‌ ॥ सुकुटस्ययाने श्र स्ति-ते तव जटा नाम पतितं-ते संकटडतेति | ; जटामुकुटस्याथाः-गङ्खाधाः श्नुग्रहः ate तव प्रतिस्यानस्‌ ॥ 256 32. NARADA’S REQUEST TO. SIVA. aq निदान्‌ fea दन-पूर्‌ aac fay च॑विथ्‌ Hed खर्‌ ¦ व॑लनख्‌ न सुह-मायाय श्रनुद्‌ SE Blt ज्याय-ञ्याय ॥ टृश्रवस्‌ afay बसा मलथ ह स्ति-चम्‌ त सदह-सुख्ल Fay | चश Wa च्य दय्‌ इच्छाय च्रनग्रह्‌ SE च्योनु ज्याय-ज्याय ॥ महाराज्ञ sare बनिय्‌ कस कोयं कस्‌ यकि वनिथ्‌ मेना च्य Fer द्रवाय WAVE SE Gi ज्याय-ज्याय We ५ डोभरिच्‌ |] गय चब श्रद्र्‌ हावतस्‌ तिथुय्‌ eure Get । fay लगिहिय्‌ Wey aaa इर्‌ च्योनु ज्याय-ज्याय ॥ हमनाद्‌-ष्यठ साडहाय रोक चाव दुनु सायः । gar म्य च्यम्‌ रसाय श्रनु यद्‌ FE GS ज्याय~ज्याय | रृष्णस्‌ fay दित uta faz बासिहेख चिवृवन्‌ कुनुय्‌ । ` I~ wv ~ -898 | नार्दस्तुतिङत्तम्‌ ॥ ३२॥ aq शङ्कूलदयो-निधयः खन्ति-ते धनेन-प्रणः श्राय तवं त्यक्ता प्ररिसमलित-त्वया भस्म) i a ॥ ~ 4 - | = ~, ॐ, + < >= &- —> va =“ . श्रावरतस्तधा-त्वं नेव Weary । श्रनुग्रहः wie aa प्रतिख्यानस्‌ ॥ (aya च ) qed wee WH परिमलित-त्वपा हस्तिचम fares च वखितं-त्वया | रोचक सपन्नु-ते तव इदमेव इच्छया ह a त्रनुश्रहः ate aa प्रतिख्यानस ॥ 2 4 महावर: श्ागतस्त्वं Far és कस्याः aT: (wag) कः Tate कयपतस्‌ | + = 4 Haat त्वां दरदं निगेता te gave: श्चास्ति तव प्रतिख्यानम्‌ ॥ ८९५ ॥ % ध दृष्टा at गता due मध्य | 8 | प्रदश्य-नाम-तस्ं तादृशं सपं चिरम्‌ । + TUT उपद्ारोभ्रवेतसा-तव पाश्चाव्धश्चाभाप्राम 4 gage: रस्ति तत्र प्रतिख्यानस्‌ ॥ हसना ङ्स्यानात्‌ SUIT fay प्रतिप aay) nage grat (गालत्वनिसित्तभ्रुताम्‌) fear ( तृष्णा ) सम श्मस्ति-मे समोपवास्तत्या gaze: रस्ति तव एतिख्यानम्‌ ॥ Rare ( ग्रन्य कतुः ) तादृक्घ देहि-नाम दशनम्‌ qui भाषिष्ये -तेषां चिश्ुवनं. एकरूप्रमव | 3 uo - a नव~ ~ 7 2 > er, ee ee ee — कषुर &#, 1 = कि व ~ । इ > भ ——— ott - 83. SIVA TAKES A BEAUTIFUL AND ADOKNED FORM. [889- अाविडे ल्‌क-लज्जाय अनुग्रह FE च्योन्‌ ज्याय-ज्याय॥२९॥ --- -- ~ -- -- 33. SIVA TAKES A BEAUTIFUL AND ADORNED FORM, -MENAKAS WONDER. दृह ater वृक्ञियय खश्‌ गव्‌ HVAT | wala ्रषान्‌ ata तस्‌ हे सुनोौश्वर्‌ Sed ii ge ate वननु च्योनुय्‌ म्य मन्जूर | बराबर्‌ न-त AA निश tam तय्‌ र्‌ ieee ht समदृश्रटो aay WE BI कथ्‌ THT | fesa $a qa तय्‌ क्यम्‌ष्ाब्‌ म्यय्‌ निश ॥ वनन्‌-वनन्‌ नज्ञर्‌ नारद्‌-जियन्‌ चाव महादेवन्‌ महामाया WH wlan घ माया ay दपान्‌ विश्वरूप-दशरन्‌ | सुह दशन्‌ यथ्‌ तनन्‌ अखत-वरन्‌ ॥ करोर्‌ AIT SY ATE बनोदुन्‌ | परब्रह्मन्‌ पनुनु प्रकाश्‌ दोवुन्‌ ॥ परमभिवन्‌ Iq प्रचंड चोवुन्‌ | करोर खयं AT यष्‌-ज्या्‌ भिलनो वुन्‌ ॥ ८ ० ५॥ यविव्‌ afe बोज्ञवन्यव्‌ वार्‌ BAG | | afta az चय्‌ थविथ्‌ ay म्‌ वनान्‌ ॥ gta डय वत्‌ दंव न बनान्‌ । faux तथ्‌ द भेनस्‌ fea न दरानय्‌ ॥ शिवस्य सच्छोभासालङ्ारादिवेषदत्तम्‌ ॥ ३२ ॥ 259 (aur) श्रल्यच्छयत्‌ aifsal-asrg Wave: श्रस्ति तव VASAT ॥ ३२॥ शिवस्य सच्छो भिसालङ्धा रा दिवेषोद्धवं ou प्रक्राम्यते ॥ र२॥ wat स्तुति श्रत्व! EY: संपन्नः महेश्वरः। इत्वा खित्वा श्रकचयत्‌ तं ( नारद पि ) दे मनोश्च ॥ cee ॥ ofe (fe) खवेसेव कथनं तव सम ऋ्कोकृतस्‌ | समानं श्रना समेव खमोपे भुक्ता भस्मच ॥ ९०० ॥ समद्शेनं कथयिष्यामि fa aie मम कष्य समानस्‌, सदृशमेव wie ye वहुपरस्यवस्वविथेषश्च मम awa ॥ कथानुखारं दृष्टिः नारद षणा प्रदत्ता | महादेवेन महामाया स्वकौया परदशिता॥ aI ag ai प्रवदन्ति विश्वरूपदशेनमिति। तत. et यत्‌ कथयन्ति श्रखतवष्रणमिति ॥ कोटिसंख्याकानां quiat तेजः उद्ध!वितं- तेन | परत्र ह्णा स्वको यः प्रक्षाशः प्रद शितस्तन ॥ परमशिवेन स्वकोय तौदंशतेज्ञः श्राविष्कृतं -तेन । कोटिस्रूयेतेज्ञ-( इत ) युगपत्‌ संयोितं-तेन ॥ <०५ ॥ wales प्यं, हे-श्रोतारः, ay ध्यानेनैव | कुरुत शुद्धिम्‌, चित्तं faze, ea aie कथयन्‌ ॥ कमेव qa दष रस्ति-वः न प्रभावः | aq तस्मिन्‌ दशने स्तो-वः न स्विरोभवतः ॥ 260 $3 aiva’S CHANGE OF APPEARANCE. 190४ -~ । करोर्‌ यतिं arfa तति क्याद्‌ श्रासि प्रकाश्‌ | qfau oe यकि कस आसि तिथ गाश्र ॥ न्वर्‌ क्याद्‌ वन श्रद्‌ महाराज्ाद्‌ बन्योव्‌ fay । fafas परिवारस्य यिय शविहे faa # gaa चम्‌ बद्‌ वनय्‌ wie alfa बदल्‌ । naa wa ws तम तति पादनय्‌ तल्‌ ॥<१०॥ वुङ्किय्‌ नारद्‌-जियन्‌ BEAR नमस्कार | ae कर्ता सारिक्रुय छख हे निराकार्‌ ॥ gaa wae मनस्‌ व्यलि Ay च्य यख बार । ware वनदा त feati yz BATT ॥ श्रकिस्‌ चन-माजस्‌-मज्ञ्‌ Ste संसार्‌ | ART व्वत्यय्‌ त WIE त।जिन्‌ क्‌ TY कार्‌ ॥ बन।विथ पानक कारन श्कलि-श्रोंकार । चह कख परमात्‌मा मज्ञ-नाग्‌ म्बखतार्‌ ॥ दयाल दय्‌ चद्‌ छख व्यय sags प्र्‌ | च्य qa जे च्य बच्यनय जे च्य चव्यनय्‌ ॥ ८१५ ॥ व्यन्‌ चम्‌ faa इय ह BUA | | वुकन्‌वाच्यन्‌ fas afe दिह्‌ fay वुक्षनय्‌ ॥ असान्‌ असान्‌ पकनि लगु we सदाशिय्‌ | वनय्‌ RATE TESTE पबेतस्‌ प्यव्‌ ॥ बुद्धिथ्‌ मेनावतौ sits खबरदार्‌ | ane च॑विथ्‌ वृद्ध श्छ जटादार्‌ । Rat dicy swale र see - ‘ a ae. 1 "द्ध ls * रि 1 o ERR -318] शिवस्य सच्छोभासालङ्कग रादि वेष त्तम्‌ ॥ ३३ | 261 कोटिषंख्या यत्र ख्यात्‌ तत्र HEH ख्यात एकाः | ब्रुं कः MHA, कय स्यात्‌ AFH प्रकाशः ॥ we किं वदिष्यामि ततः पडावरः dag: Hes | तादृश्य परिवारद्य यदृक्त VIANA aes ॥ चञ्चलोभवन्तो श्रस्लि-मे बुद्धिः, कथयिष्यामि fa सङ्िष्ठारागस्य विधानाय । from: (थः सूर्थोकयास्तखमये उत्पद्यते ) अगतः निविष्टः तस्य तत्र पादयोः ae ॥ €१०॥ दृष्टा नारदषिंखा कृतस्तेन -तस्छे नमस्कारः | (gary घं) त्वं कतौ waua ate, हे निराकार ॥ रक्ष-रुव wWIgh: मनति यदा घद्रतं-ते तव THz | ay suid, दद्यां च Ae विस्तारम्‌ ॥ ` रकस्िन्‌ सणमात्रक्षाले qa: Tare: | विदितस्ल्यया sarqeany, किं च mrad श्रस्ति इं दूक, ( वर्त मानं ) कायेस्‌ ॥ बसुद्धाव्य पञ्च कारणानि प्रणवाक्षारेण । ` त्वं श्रि परमात्मा तन्मध्यभागे स्वच्छन्दः ॥ हे-दयालो, इश्वरः त्वं ute, श्रस्ति-ते afer wifes | ते Gas खयक्तारः, ते gars यकारः, ते भ्र षात्ते ॥ ९१५ ॥ ( gavage.) facia: wfer-@ पुनः इयमेव, चे gua | ्वललोकपितृशां तादृशौ दृष्टं वितर यथा पश्ययुस्त्वास्‌ ॥ स्मित्वा स्मित्वा aed wage: ततः सदाशिवः | कथयिष्यामि किथत प्रवण्डं-तेजः wad व्याप्त ॥ games भेनावतो dog: fafeager । दृष्टं प्राये दृष्टस्तया wey: जटाधरः (यः yergy: ) ॥ 44, MENAKA PRAISSS BIVA. (9i9— बन्योम॑त्‌ राज्ञ-घ्र चाड तोज्ञवानाद्‌ | बरिथ तमन्दिय तौज्ञ-ख्त्य्‌ ्रामत्‌ BAe ॥ GE महाराज्ञाद्‌ सुर्‌ साजा राज्ञ-च्यालाद्‌ | छह कम्‌ VAY त्युक्‌ करि अख खयालाद्‌ ॥८२९०॥ सुह जंपानाद्‌ BE सामाना विमाना | ह कम्‌ AAA AGF वनिं we निशाना ॥ महाराज्ञस्‌ वुदिय्‌ दथ AGL Ae | च॑लम्‌ दख तस्‌ बन्योस्‌ WAHT ख्‌ ॥ वनि लज्‌ क्या मनकि तमन्ना म्यद्राया। दृह क्रा Un किन बुद्कान्‌ च्यम्‌ खन्न माया ॥ वनन aaa दइथय-पाठि गय दशम्‌ | ufefe ख॑रि facie Mea म्य व्रम्‌ ॥ Sq व्व NAT ENA बद्‌ केरट्यम्‌ | च्य श्रानदेश्वरो Was AZ बरष्ट्यस्‌ ॥ CRUM AAI व 4. mENAKA, SEFING SIVA IR 4 FORM OF UNRARTHLY BEAUTY, VRAISES Him म्य गम्‌ कोसुय्‌ दिगबरय्‌ | पपोश-पूज्ञा करयो ॥<९६॥ प्रयमय्‌ चयानि द्वायर्‌ बद्‌ गर ATS श्वर दशन्‌ । HAE करम्‌ JCS सर्‌ पपोशर-पूज्ञा.करयो ॥ —927] मेनका sitar स्तोति ॥ २४ ॥ 263 (स-ण्व ) wag: राज्जपुत्रः श्रतितेजष्वौ | yuat तस्येव तज्जा समागत qa ॥ ( छमुत्मन्नः) सः (ATER) महावरः तत्‌ श्रलङ्कारजञालं राज्ञयोग्यवेघादिकम्‌। niet कष्य साम्यं ae करिष्यति (घः) केवलं स्मरणमाच्तम्‌ ॥ ९२०॥ ag याप्यधानं तं सासम्रौसमुहायं विमानं (च)) रस्ति कस्य सामथ्यं तस्य कपयिष्यति ( वणेनेन ) रकं चिहमात्रस्‌ ॥ agate वलोक्य इदृशं तेज स्ति Faq | । श्र एगतं-तख्याः दुःख, तस्याः ( मेनकायाः ) उद्धत -तस्याः परमात्मनः सुखम्‌ ॥ कथयितं neat किं-नाम मनः TRAM! सम श्रपरगताः। इदं शरस्ति-किं wal किंवा पश्यन्तो afer स्वप्रमायाम्‌ ॥ कथयित्वा कथयित्वा इत्यमेव संगता-स। erg | (manag) ग्रहः aa (सू्धीदयः) केनद्र्यानेषु स्िताः-मे मे quam ( च्योतिषपरसिद्धे ) ॥ ear agat चे-इेश्वर हष श्रं ग्रापादिता-त्वयाहस्‌ | त्वा दे-श्रानन्देश्वर श्रानन्देन Te पुरणौक्रता-त्वयाहसम्‌ ॥ ९४२॥ ३३॥ श्रनुन्तर ूपघौन्दय ओरौ शिवस्य दृष्टा मेनका स्तौति ॥ १४॥ मम शोकः शपनोतस्त्वथा, हे-दिगम्बर। पद्मोः-प्रज्ञां कुयं†-ते ॥ <२६ ॥ परिभ्णा aa निगैतादं श्र हात्‌ कु†-नाम धेश्वरस्य दशेनस्‌ | qraara कृतं-मया कुशक्तत्रसरसि wer:-gat कुय-ते ॥ 34. MENAKA PRAISES SIVA. प्रथमच एथिविय परात्परय्‌ ज्यवान्‌ उयवेन EE ATH Ve । ज्ञोवरि ज्ञक्म-पाफ ज्ञालिथ्‌ ECS पंपोश-पूज्ञा करयो ॥ ज्ञोवरि-नाग-जञल क्गदौश्वरय्‌ ay बाव-व्यालिस्‌ quite सग्‌ । परमा्थे रम्‌ BE परमेश्वरय पपोश्-पूज्ञा करयो ॥ ga wa अकि चनमातरय चलम्‌ wage वांतिथ्‌ सुद्‌ ! भुवनेश्वरिथ तास बवसरथ्‌ qin gat करयो ॥८२०॥ अ्रनत ward हे WATT angie खसान्‌ बन्योम्‌ शम्‌ दम्‌ | यमकिंकर्‌ ग।{्ियम्‌ शंकरय्‌ पपोश-पूज्ञा करयो ॥ कामकि क्रुदकि भक्राखरय्‌ श्रखर्‌ ॥ करनय GT | हरस्‌ TE FETE हं र्‌ पपोश-पूज्ञा करयो ॥ डे शिव Bua म्बफि BETS इय WATT SS श्रदय-रू्‌ | मेनका श्रौ शिवं etfs । २९ ॥ परिमात्मिक्राधाः प्रथिष्याः हे-परात्पर चत्पष्टामानं धव नाख्यक्ततरे रस्ति भावरूपं aig | ज्ञोव॑म्‌-श्राख्ये-चेत्रे जन्माल्जितपापानि दग्ध्वा यच्छामि we-yet कय-ते ॥ ज्ञोठ॑स्‌-सेश्रनागलेन हे-खगदौश्वर ger भावात्मवौक्ञख्य Sug: सेकः | ( यत्र ) परमारधंख्परखः पतितः हे-परमेश्वर पद्मेः-परजां कुया -ते ॥ विनष्टो-मे क्षोभः रन क्णमात्रकालेन agi खनसु हास्यं त्रं प्राप्य मोहः । (सत्र) शुवनेश्वरौदेव्या-प्रतिष्ठितिथा (स्वकनया च) तारिता भवखरणखः पश्मेः-पजा कुर्या-ते ॥ ९३० ॥ @-qactea कालरदित @ श्रशृतम्रत यसदेर-नान्नि-गिरो श्रारोहण््याः संपद्रो-से शमः दमः | यमकिङ्कराः नाशितास्त्वधा-से है-शकर पदमः-प्रजां gata ॥ ( स्वप्रकृतिं निन्दति ) कामात्मनः क्रोधात्मनः WATTS श्रासुयरी WHA कृत -तया-तव भस्म | ee We श्रापादिता-त्वयाहं छे-हपेश्वर पञ्चेः-प्रां कु्या-ते ॥ (aa) हे शिवात्मन्‌ केश्वात्मन्‌ गुहायाः मध्ये gia mata ate ( वस्तुतः ) श्रदेलद्पः | 84 34, MENAKA PRAISES SIVA. रामेश्वर त श्थामखंदरय्‌ पपोश-पूज्ञा करयो ॥ सकट-कटा Y जटाद्रच्‌ नाव्‌ ययु म्य ate सोर्‌ संकट्‌ | वर्‌ लंय म्य च्यय्‌-निश्‌ इरे-दरय पपोश-पृल्ञा करयो ॥ z अरमरय डे BATS. बुद्धि च्य awa रूदुम्‌-न UT | FUNG कुव. च. पपो शपूज्ञा करयो we ee I fas seq म्य दितम्‌ विश्वेश्वरय्‌ बुकश॑य्‌ क्ररोर-खयेङ् Ms | न-त श्रय तौज्ञस्‌-निश कति eta पपोश-पुज्ञा करयो ॥ Aa ty बनोबुय्‌ बस्मादरय्‌ quae चय दयस्‌ जे-जे-कार्‌ | वाचम्‌ पयम्‌ गयस्‌ BACT पंपोश्-पूज्ञा करयो ॥ aug fee aml म्वक्तोश्वरय NATSTG TATE AH | aig fey अनदेश्वरय्‌ पंपोश्र-पज्ञा करयो ॥ २४॥ —_—_ = - .. ah ++ ~ til aE ie ` मेनका सौशिवं स्तौति ॥ ae | WHAT: wa_eTY” Pp) a. + = पस्मेः-प्रजां कुथो-ते ॥ # ~ ~ सक्षट-इतां तव है-जखाधर ( तदेव ) नाम प्रसिद्ध-ते aw ्रपक्तस्त्वया wa: संकटः, वरः लब्धः मथा Ga-wa छे -हरे -हर पद्म :-परज्ञां कुयो-ते ॥ हे अमर दहे wat | श्रवलोक्य त्वां श्रल्पशो-ऽपि feqar-aa-a चेतना, | चराचरात्मरूपेख श्मसि श्रा्चयेरूपः | पद्मः-परज्ञां कु -ते eae ॥ तादृशे नेत्र मद्यं देहि-नाम-मे हे-विश्वेश्वर | पश्येय-ते कोटिमस्रूयोणां तेजः | श्रना श्रस्मात्‌ sae: HI स्थास्यामि पद्मः-पजां Fara ॥ ae: en षप्रुद्धावित-त्वया हे-भक्मपररिरमालताङ्ख yard aa हंश्वरश्य जयजजयकारः | | प्रा्ाह स्मृति गताहं (च) विस्मि ( fragarg ) | पद्मः-पजां कु-ते ॥ ( were: ) gare देहि भक्ति हे-पुक्तोश्वर गदाधरात्मविष्णभ्रते fais शण | श्रानन्दं हेदि हे-द्रानन्देश्वर Twi Yat Has ॥ २४ ॥ "मीक मी 9 Soll 35. MENAKA’S SATISFACTION. 35. MBNAKA'S SATISFACTION. wary स्वलि सौपलुस्‌ मन्‌ साविदानय्‌ | वननि लज व्यम्‌ कमारो वाग्यवानय्‌ ॥ ९२८ ॥ नमस्कार श्राश्वनस्‌ दस कमेलोनुय्‌ | ware afta त Get नुंदबोलुय्‌ \ ९ ४०॥ जरनानन्‌-कुन्‌ दंपुन्‌ दय्‌ हे ade a | संदर वांणिय द्ययितोम्‌ afe वनवन्‌ ॥ हे \॥ 26. MENAKA CALLS UPON THE BRIDESMAIDS TO SING IN HONOUR OF SIVA, ufaa दिगिञ्चव्‌ वनवुन्‌ ata हे । महाराज्ञ VE डे चिवुवन-घार्‌ we we hi qa WE बुड्‌ तय्‌ बुज्‌ बन्योव्‌ बालय्‌ सोनु हे खालय्‌ कमि हाल श्राव्‌ | TUAW नवु ड ATU EE it हे महाराज Te हे चिवुवन-खार्‌ ॥ WIE त्रवान्‌ हे शूबाय-सान्‌ हे मर ate पान भगवान्‌ हे च्राव्‌ । aq हे xara हे मोनु F सोनु हे ARIA शोल हे चिवुवन-खार्‌ ॥ eqe-afe-agq श्रनवुलु गाश हे थवबुलु श्राश हे श्रा्चि-रस्लन्‌ । 945) शिवस्य रूपम वलोक्य AAT AZTUA ॥ २५ | 264 श्रनु त्तर शोभाश्रालिरूपमवलोक्य मेनाया aga aswafa । २५ | ्रतिश्पेन यदा धंपन्नं-तस्याः मनः सानन्दम्‌ | वक्तु प्रतृत्ता श्रस्ति-मे कुमारो महाभाग्यवत्तो ॥ ९३९ ॥ नमस्कारः yada ( यतः ) अस्ति-तस्याः gender ( wat ) प्रतिश्धेन रूपत्रान्‌ सुन्दरश्च मनोहर-र्ठ।॥ <१०॥ जना-स्तियः-प्रति श्मक्ययत्‌ इश्वरः श्रथि घप्र पर्यन्तः | ए ५ ^ गति सुन्दररूपधा वाखा अ्ारभध्वम्याय Fy उसखवगोतिम्‌ ॥३५॥ मेनाया जन्यसत्याह्ानपूतवे गानं at प्रति कटाचौरूत्य ॥ २६ | समावेता-भवच है-दिव्यस्विधः गानं ज्ञातं ( स्माभिसुचित ) afta: (यतः) agtat: geal aia तिभुवनसारभ्रूतो-(ऽस्ति)॥ <४२ ॥ ayaa शापोत्‌ स्यविरः ननु श्रधुनेव wag: वालकरूपः AAZe Vig aaa केन | ग्र लौकिकेन ) ठ्तेन शरागतः | नवौनानां wate: ata पुगत्तनानां पगाननः ata मदावरः श्रस्मतसंतरन्धोौ wig चिभुत्रनखारश्रूतो-ऽस्ति॥ श्र लिश्ययेन तेजस्तो यि ्णोभावान्‌ (च) श्चि शे Tea स्वयं भगवान्‌ यि fay: | ata: (चाय ) ata जोवात्मभ्रतः aig waa: ata (च) रस्माकं शधि agiat: श्रस्मत्सवन्वौ aig चिश्रुतनसारभरत) ऽस्ति ॥ सकटात्यनस्तामिखात्‌ उत्मादथन पकार श्राप निधाप्रयन्‌ शराणां aty निरश्चानास्‌ | 37. THE BRIDESMAIDS SONG ro Vigna ain maifca-es कम ata = जङाराज्ञ ata हे चिवुवन-खार्‌ ॥८ ४५८ ज्ञोतन तनि-खत्य्‌ मन्‌ निववुन्‌ डे खख दि वबुनु इं म्बख द।विथ्‌ । ama इदयस्‌ AG बासव © मदाराज्ञ ata टे चिबुवन-सार २ ६ ॥ ~ जक क त क 9. श BRIDESMAIDS SING pRAIsEs OF ४।§१ ०, wifg LEADS THE PROCESSION. नंद्लाल्‌ श्राव्‌ गिंदने Ta | wiz ara श्रारय्‌ ॥< Bo sae दज्‌ Me AG श्रार-रस्ति कर्‌ MAAN | श्रार-कच ME रार ALA a करिषे WTS ॥ देद-दवारकाय AG वारव बुङ्ितोन्‌ Saggy रास्‌ दा Batts नवदारय्‌ आर करिबे भारय ॥ हरम्बख तय VTA | वनि-कडितोन्‌ Sate | aq ज्ञान सुव्यचारय mt करिवे WITT We del —950) ओरौ विष्णुं स्वतिभिर्गायन्ति जन्धस्नियः ॥ ३७ | 271 ¢ TAG कुमार्याः सुकमैभाग्यश्रूतो -भतीं शधि ae महावरः श्रसरलंबन्धौ शपि त्रिश्चुवनसारभ्रतो-ऽस्ति॥ ९8५॥ a देकौप्यमानः gat मनः इरन्‌ ( श्रस्ति ) श्रषि सुखं ददत्‌ श्रयि सुखं प्रदश्य । कुषास्य ( ग्रन्यकतः ) Grae सध्यं भाषमोनो-( ऽस्ति ) uta agit: geese wie त्रिञ्चुवनसारश्रूतो -ऽस्ति ॥ सहागतसन्याग्यं Baw स्ठुतिभिर्गयन्ति जन्यस्ियः ॥ ६ ॥ नन्द-नन्दनः श्रागतः क्रौडितं रासलौलास्‌ | दयया कुरुत-भोः मख्डलौविथेषस ॥ ese ॥ पष्यविशेषवाटिका दरधा हादौत्मषतापेन निष्करुखेन कृतः वनवासः | दयया-ग्रादरौभ्रूता संचारगता जलाटवौषु दयया कुश्त-भोः मण्डलम्‌ ॥ देहात्मिक्षाया-हारक्षायाः मध्ये ay | पश्यत-नास-तं (gmat खः ) क्रौडनश्ौलः राषलौलायाम्‌ | पर्तद्टाराणि sgier नवद्ारात्मिकानि दयया कुरु्त-भोः मण्डलम्‌ ॥ ( प्रतिष्ठं ) दरुणा स्य-गिरिकेत्रे पुनः हरदधाराच्ये-्नौगङ्गातौधे उपलच्यतां-खः संन्यासो | हेतुना qa सदिचारेशेव कथया कुरुत-भोः मण्डलोस्‌ ॥ < ५० ॥ भ, £ g ©. र 90. 8. 2 > = oD + ललारि wre दमि ससारय्‌ ` साखन्‌ ति ख) च fa a 2 a we दय-नाव्‌ तारि तारय ; ५ ~ | ॥ श्रार करिबे | दरबारथ्‌ ` © हार~पवबत wu afe निचिबे दय-दन-्ारय्‌ खास न > sa #; "> = aTey, 41 EOLA 1 च Pa, १४ 3 ' ARUA राज-क्रमाय Bz ॥€९५। : वनचय fafasre वभवनि दाव aa Oe वननावान्‌ कन्‌ दाये महाराज राज-क्रमाये Ws We 6 | विमानन्‌-क्यय्‌ fee ` पत-महाराज्य सिंहासनन्‌ पट fay राजय-चछषि । ` वमि Ge ste -बुकिथ दस्ति-श्रवाये ` हाराज्ञ राज्ञ-क्रमाय BT ॥ सालरो डाल दिच ag eres दौवानखानस् देवता बौटि) zt अमतः ( वरह ) ५ मद्टावरः गाक्ञ-कुम) भिः जस्य सश्चादनन्दन- इत aqara पेतः gyi sa त्कामित fanaa ' | तच्छिर दानं सवण पतिते धाराघारस ( यच्च) avers aga सं श्रागतः ( चरौतुर | aga राज्ञ-कुम चाशा विशेषे 278 39, THE WEDDING SONG. = afe ware त afe दपायं ACTA राज्ञ-कमाये BWA ॥ जिव-सत्छंग-नोम श्रन कमे-ज्याय बागरोव दमे-सबाय AR । परमां रस faq प्रयमच नाय महाराज्ञ राज्ञ-कमाय WA ॥ ख्यावनस्‌ च्यावनस्‌ faa सेवाय कम्‌ कम्‌ राज्ञ-्पि STATE . ’ मेल faa स्यावान्‌ टेल-सुफाय महारा राज्ञ-कमायं WA ॥ eve । द्य aera पक्जि ce यज्ञ्य काये ` ञ्यल ज्यल atfaats राज-क्रमार | दौगिस-प्यट बन्‌ कोतार प्राय महाराज्ञ राज्ञ-क्रमायं BWA ॥ दारस्‌ शा॑निस्‌ बन्योव्‌ GATITE काज्ञज्ञ्‌ खनन्‌ WAALS जन्‌ | | खालरौ कमि-दाल तति काल मायै AIT राल्ञ-कमायं आव्‌ ॥. aaa चविथ्‌ कल faa 424 aga Qh दिच्‌ लंदन्‌ ata चंदन-जिन्‌ ate जोल ऽ महारा राज्ञ-कमाय राव्‌ | [968— > aa (4 इ न ave “MS we --913] विवाष्योपयोभि गानम्‌ ॥ RE ॥ 279 केचित्‌ (sam: ) पारभागे ( तस्य ) केचित्‌ च TAA महावरः राज्ञ-क्कुमारों श्ागतः ( वरौतुम्‌ ) ॥ शिवश्यास्तानुखारिखलसङ्कनामकं भोजनं सत्कमत्मनि-स्याने विभक्तं घमत्मखभायाः सध्ये । uraratan ta: प्रावतः परेमात्मिक्षायाः नाडौकुस्भ्याः महावरः रज-कुमारौं श्रागतः ( वरोतुम्‌ ) ॥ wiafad पाययितुं afa Parag के के ( श्रलोकिकमाहारस्याः ) राजपेथः सेवाक्ारिणः | रोचकानि षन्ति भोज्ञयितारः ेलाप्रगोफलानि सद्ावरः राज्ञ-कुमारौं Arava: ( वरोतुम्‌ ) ॥ ९७० ॥ (afer fe) दृक्‌ सहावर युक्तः" ईदृशेन sys ग्रौवाङ्न- वतमान sha sta खमानोयतामस्य ( श्रवतायं ) रा्लकुमारो | ( घोऽय ) श्जिरलिखितपञ्च रागात्मकविमान चिच्रे श्रतः-पर कियन्त | काल प्रतौक्तिष्यते महावर: रा्ञ-कुमासैं aire: ( वरौतुम्‌ ) ॥ हार्य श्रास्माक्षौनस्य संप्र स्वगेद्धारम्‌ वलभौ ( खषोध्व पुरं ) Tens शालमाराच्यप्रखिद्धोद्यान श ea ( प्रतिभाति )। aa: शचिन्त्यचरितेन aa खंचारविशेषाः विदिताः महावर: राज्ञ-कुमारौं श्रागतः ( वरौतुस्‌ ) ॥ खर्तश्न्धनानि whew शिरां खि खन्ति-तस्छे coer: (aa) शौतकालेन Je afer नन्दन प्रा््च-सः | चन्दनात्मका ठं श्वरो पितं प्रल्वालितं कोष्ठमध्यगते-श्रोऽण्यो तादको- ऽग्िन्त्रविशेषे ` सद्ावरः राजञ-कुमारोौं रागतः ( वरोुम्‌ ) ॥ — ~> ककन = * अनुशरमादइावमघ्त्यवान्‌ इति भावः । 280 0. tan Baik eee ee. [9 Tha aw अदेनारोशखर-सज्ञ द्विय ga जिय-बंग मदे-पान ददं rare । भिव-शक्नि-रूफ्‌ दव Fae यायं AWA राज्ञ-क्रमाये WW Ve ॥ 7 40. THE BRIDESMAIDS PRAISE 4IVA IN A SONG ACCOMPANIED BY DRUMS.* हे श्रगोर नोलकंठ ° SE इन इन्‌ तय्‌ । fua-em दारिथ्‌ ° टश्रवासन्‌ तय्‌ \॥< ०५. ॥ चद्रचड च्यान्यन ° पद्मपादन्‌ तय्‌ । = ` मोटि दिम श्म खं ° चिलोचन्‌ तय्‌ | मैरवनाय कर ° चयं पापन्‌ तथ । ` हे भ्रगोर नोलकंट ° EW इन्‌ इन्‌ तय्‌ ॥ ब्रह्म-ूप संसार ° रुबालन्‌ तय्‌ , ` ` ` विष्ण-रूफ्‌ द्‌रिथ ° afa पालन तय्‌ | रुहार-रूप कख ° BY गालन्‌ तय्‌ | निग्बेन य्‌ feds अश्रवय्‌ aa तथ्‌ . हे श्रगोर नोलकेठ ° दुख न्‌ इन्‌ तय ॥ नांगिद्रहार & नालि श्रासन्‌ az सखख-म्बख कख बड़ ° इख कासन्‌ तय्‌ । * In each line of this song, the passage beginning with the mark ° should be read twice. The verses contain a varying number of lines, and, at the end of each verse, verse 975 is to be repeated. -98] ` जन्दस्त्रौभिः पनरपि गौ यते ॥ ४० ॥ 281 (gauge: स्यात्मालापः ) ड gare श्र धनारोशवरखय पचः श्र स्ति-ते | } ( यतः ) स््रौवाग्भङ्खया पुरुषस्येश wea गापय | । (घो ऽधनारौश्वरः) शिवशक्तात्मरूपेख ननु-ष्वित्‌ किंचिन्राम 3 घंख्यया-पुणंतां-न यिष्यति ॥ welat: ॥ ३९ ॥ जन्यस््लौभिः खर विशेषे पुनरपि गौयते* ॥ ४ ° ॥ @ श्रघोरात्मन्‌ Haas ate at oe च ` fared धल्वा aurea ( ste) नास ॥ ९७४ ॥ डे-चन्द्रचूड त्दौधयोः कमलरूपचरणयोः च । चुम्बनानि दाद्याभि शान्तो -भविष्यामि रसि त्रिलोचनः नाम हे-नेरवात्मस्वाभिन्‌ कुश सथं पापानां पनः |. दे waited ० ॥ ज्र्धात्मना संसार विस्तारयन्‌ च । ees famed धृत्वा anal पालयन्‌ (शरि) ara agiaal-deneta wie fenfa ( गतः ) was TA | © @-faia तवेव खन्ति त्रय-ण्व gar पुनः | चे श्रघोरात्मन्‌० ॥ इरपराज्ञात्महाराः खन्ति-ते वेकल्षकरूपेशा भवन्तः नास | quate असि महत्‌ दुखं शरपनयन्‌ पुनः । Pe eS Ee ~ * स्तुतिरियमानकविषेय वादनगानापयुद्गा | सवेषु पदेषु “ र्त शिज्ध।दारभ् fecrefaate: पाठकाल विधेयः | सर्वस ग्रस्मिग्स्तोचे ऽयं क्रमो ऽस्त | 26 282 40, (‘THR BREDRSMATDS PRAISE SIVA. [978 — fauna लनि eas FH मलन्‌ तय्‌ | अन्‌ व्वत्रनन्‌-रन्द , SS कारन्‌ तय्‌ | हे ्रगोर नौलकंट ° Sa इन इन्‌ तय्‌ ॥ तेलोक्यनाय fea च्य ° WAI-AA तय्‌ | महाकन्पांय्‌ य्यलि ° Sa बनन्‌ तय्‌ ) चन-मायर च्योन्‌ ° बौद वखनन्‌ तय | माया व्यय-कुन्‌ ° aie mR तच्‌ । ain दच्काय-खत्य्‌ ° faa मँ पनन्‌ तय्‌ । 2 अ्रगोर नोौलकठट ° BE दन्‌ इन्‌ तय्‌ ॥ जञोवन त देवन्‌ ° BS न्धगलन्‌ तच्‌ । श्रविनाश व्यय-जिश ° faa ata तय्‌ | डे श्रगोर Naas इष दन्‌ इन्‌ तय्‌ ॥ < ८० ॥ ata ara द्‌।रिथ ° स।रि asta तय्‌ | azafa पान्‌ aa ° रटवनि वन्‌ तय्‌ | परम-शिव दयस्‌ ° HA AMA तय्‌ | परमात्म-ज्योतौ-रूफ्‌ ° SS बामन्‌ तय्‌ | डे amt नोलकठ ° aq दन्‌ इन्‌ तय ॥ मय-च्यथ्‌-रूप ° कख श्रानंद-गन्‌ तय्‌ | त्नुबव-बाव-किनि ° ख्‌ तोठन्‌ तय | हे भगोर नोलकठ ° कख इन्‌ दन्‌ तय्‌ ॥ परम-शक्रिमम्ति च्यानि ° द्यान-खरन तय्‌ | सवनम्‌ मादन ° Wa मादन्‌ तच्‌ | जन्धस्त्रौभिः पनरपि गौयते ॥ ४० ॥ = निसैलायां तनौ ata भस्म परिमलयन्‌ पुनः । त्रथानां सुनाना श्रि 1करणं नास | डे श्रघ्ोरात्मन्‌ ० ॥ च्-वरेलोक्यना थ खन्ति-से तव शयुभलक्षणानि पुनः | अह्ाप्रलधात्मा चदा ( यावान्‌ ) अस्ति भवन्‌ पुनः (aq) क्षणमात्रं त्वदयं वेदः कथयति नाम | महामा त्वामेव-प्रति शान्ति गच्छति पुनः | तव इच्छ था-देत॒ना पुनरपि संभवति ( जगत्‌ ) पुनः | @ श्रधघ्ोरात्मन्‌ ०॥ ara देवान्‌ च ate निगिलन्‌ नास | दइ-गविनाश्च तचैव-खकाश्ात्‌ पुनर्गपि निगच्छति पनः @ श्रघोरात्मन्‌ ० ॥ ९८० ॥ तव ध्यानं धृत्वा ay खज्जनाः च | yeaa: Sad Tes: च वनानि पनः, दे - परम कल्याणात्मन्‌ EIT qa भक्तानां च ( अरि) | परम त्मच्यो तिःस्वखूपः खि भासमानः पुनः । @ धोरात्मन्‌ ०॥ सच्िदात्मख्पेश aie श्रानन्दधनः ara | श्मनुभव-भाव-देतुना श्रसि qua च । @ que ० ॥ ह- परमशक्तिसंयुक्त त्वदोधेन ध्यानस्मरखेन च । wae साधकं स्ति सादनाख्यमोघधं नाम | 40. ‘THE BRIDESMAIDS PRAISE SIVA. शिव शिव ग्न -कुय्‌ ° पा-ढुलन्‌ Aq पवन-खतय्‌ बग- ° ara किरवन्‌ तय्‌ | qaqa पानि-पान° Se ज्ञपन्‌ तच्‌ । हे ame नोलकंठ ° दुख इन्‌ दन्‌ तय्‌ ॥ वासनाय-किनि श्रसि ° दे्‌ मानन्‌ तय्‌ । सो-ऽद-सो वन alfa प्रानन्‌ तय | अपि, जेखनर्‌ ae ° faa ज्ञानन्‌ तय्‌ | दह प्रान्‌ जञव-खान्‌ ° यय्‌ WA तय्‌ । सुक्रौश्वर कर ° जन्मन्‌ न्‌ तय्‌ | हे ait MAAS ° SS इन्‌ दन्‌ तय्‌ ॥ शेर्‌ Ba ag पट्‌ ° श्राकाश्न्‌ तय्‌ । तल्‌ पातालन्‌ ° पाट्‌ Sift व्वन्‌ तय्‌ । आदिकार्‌ aly इन ° ate ज्ञानन्‌ तय्‌ | बड भ्ादिकार स्त ° दुख Waa तय्‌ । डे श्रगोर Naas ° कख इन्‌ इन्‌ तय्‌ ॥ <€ ८५ ॥ पाद्च-प्रनाम्‌ इय्‌ ° अष्ट-भेरवन्‌ तथ्‌ । ` am am रोज ° व्यय्‌ राय्‌- चन्‌ तय्‌ । लोलाय चाज छम्‌ न ° SZ वातन्‌-तय्‌ । थ कुम्‌ लन्‌ ज्धव्‌ ° आम्‌ कलन्‌ तच्‌ | Same Maas ° ख्‌ इन्‌ दन्‌ तय्‌ ॥ च्रनाथन्‌-इन्दि नाय ° MAMTA तच्‌ | NTA WH ख्‌ ° SHIA तय्‌ । जन्यौ भिः पनरपि गौ यते ॥ ० ॥ 285 fora शिव ( इति area ) उद्धवति निभंगणां ara | वायुना (sti ) भगेमन्तरात्म पत्ताखि च स्मरण वतैयिष्यन्ति च । श्रजपामन्तो ware afe जपन्‌ नाम । @ श्रघोरात्मन्‌ ० ह | ( यत्वरख्वात्मरूपं ) वाखनया वयं BE मन्यमानाः-स्लः पुनः | wise खः ( इतिं मन्तः ) उच्चारितः ( उच्चार्यते ) श्राख्ाकतौनेन प्रखेन पुनः । वयं war: किंचित्‌ ala जानन्तः नाम । . क्श प्राणाः whaa-we त्वय्येव खमपिंताः (सन्तु ) पुनः । हे सुक्तौश्वर ge छन्सनां छेदं ( निःशेषतां ) नाम । @ श्रघोरात्मन्‌ ०॥ fac: तव ogea उपरि श्राक्षाशेभ्यः नाम | सलव्यापको पातालानां पाड तव श्धस्तात्‌ च) afuant aa नास्ति कञ्चित्‌ जानन्‌ च। महता शधिकारेण-सह्ितः ofe शोभमानः ara | हे शधघोरात्मनू 9 ॥ €८५ ॥ : पादप्रशतिः श्रस्ति-ते wetrarat पनः । ` खद्टवाखः खहवासः तिष्ठेयं aya राचिन्दिवं च । स्तुतिक्षौते† तव श्रस्लि-सम न बुद्धिः प्र्मवतो नाम | चित्त श्स्ति-मे तरलौभरवत्‌ जि ह्वा ्रस्ति-मे प्रकोभवन्तौ च । @ धघोरास्यन्‌ ०॥ हे-श्मनाचानां नाच श्॒भदचरणये); पुनः | आरं श्रागतो-ऽस्मि शसि हुःखसंकपणः नाम। , + SONG IN PRAISE OF VISNU. कर दया पूरक ° BS पूरन तय्‌ | faye लेन कर ° म्योनुय्‌ मन्‌ तच्‌ । डे श्रगोर नोलकंठ ° BS इन्‌ इन्‌ तच्‌ ॥ dfm ais ° वज्ञ कृष्णन्‌ तय्‌ । यिय safa Casio HY IAA तय्‌ । गङ्गाद्र इर ० इर थव्‌ कन्‌ तय्‌ | हे amit Naas ° ख दन्‌ इन्‌ तच्‌ । शिव-रूफ द।रिथ्‌ ° aware तय्‌ ॥ gre a ज LT | | | | । । | = 298 42 SONG OF THE BRIDESMAIDS. | | 101#.- परमहंम काननाद्‌तम्‌ मोदम्‌ द्‌. _ तथ्‌ पदसय्‌ यथ्‌ म्ब्ति aga az | थल gal रगि श्चम्‌ गौय nail वनि यित म्य हर्‌म्बस्व-नोरि ग्म्भो ॥ बव ara स्वलि चरन्‌ जन्‌ RMA BIE प्रयम्‌ तमि-सन्द दुय खयम्‌-पाख | मेलं दृक्ठि कालि sfe शालि Aa गम्भो | वनि faa म्य इरम्बख-नोरि WaT ॥१५०२०॥ विश्वरूफ जान्‌ faa frat विरक्र-बाव-किनि tis दिगम्बर | आश्र-थफ्‌ ताव्‌ ANAT Wait वनि यित श्य दरम्वेखःनौरि wait ॥ au कलि निमेल ae निगश्कामय्‌ मुह-मल टच्‌ बरिम॑ति यस किद्‌ ज्यामय्‌ | युम द्‌।रद्र ग्बर-वर चौरि wait वनि यित स्य इरम्बख-नौरि wait ॥ रष्णस्‌ Ys श्रावलन-मङ्ख बट्‌ लार्‌ गट.-दृष्टि फटनम्‌ छम तार चार्‌ | ग्बलि-रसत $4 कलि aq tf शम्भो वनि यित स्य हरम्बख.नोरि nat ise i ~< i. — ink. कक 7 १ कच कक ? कि १ 1 1023] जन्यस्त्रौ गानद्ाग यन्थक्व्छयं प्राधैयति ॥ ४२ ॥ 299 हे-परमदहघस्वरूप न्ञापय-नाम-मां सोऽ पदम्‌ तस्मात्‌ प्रदादेव UHI Vas equed QBq । erat दृष्टिः रागे ण-युक्ता (या) श्रस्ति-मे गेरिकेण चे- शम्भो उप्रलक्षणे ० ॥ भावात्मकषेन श्रव्रपाकेन पडा AY इव विकासं श्रागतश्त्वस्‌ प्रम ae श्रस्ति-तं स्वघ-पाकः। संयोगः संभविश्यति कालेन इं दशस्य श्रणधानवि शस्य प्क्रा्रराणेः हे-शम्भो SIAM ॥ १०२० Il विश्वरूपं waite लेपरहितं विश्व॑भरम्‌ विरागाल्मना -भावेनं fay feared: | श्राश्चावलम्नं त्यज श्ज्ञानात्मक-चौ रिनाश्नः कण्टकस्य F-TAT उपलक्षणे ० ॥ ख ण्व शोधयिष्यति निमैलेन जलेन निष्कामात्मना मोद्रूप-मलश्य aa मलिनो क्तानि ga सन्ति वस्ताणि | यः प यत्माकरणविथेषेण सद्ररुवररूपेण निष्पौडयिष्यति हे-णम्भो उप्लक्षणे० ॥ Fare” सो ह।त्मवतौत्‌ तौर -प्रति श्रारोप्थ तामिखव्याप्रदृष्ठिमध्ये विकाषप्रकाशचरूपः श्रस्ति-तस्य तास्णोपाधः विचारात्मा। ( श्रन्यथा ) त्वग्रहितं ग्रक्ञोटफलभिव महानद्याः-संसारात्मिक्षायाः सध्ये श्चान्तो-भविष्यति दे-शम्भो उपलक्षणे | 8२॥ भैः ग्रन्यकतंः म्बानुकूलः aaa Ii 2 + यथाक्तोटफन्ं vam निमज्जति तरभावे मति निमव्जति नंग तथा गत 2emafe: पुरुषोऽपि न निमज्जतौति भावः ॥ 4 t | | | 1 ¶। ihe erate | || १ । {| | il | \ । ॥ ||| त on । \ ||| । : त ॥ त : 5 . | —==— - —= = -= ~ = ~ 7 . ~ — = = = ~~ — = = -- — = == रि ——— = ; ee 13. SONG OF MENAKA. 43. A PRAYER OF THE AUTNOR. UNDER THE FORM OF A SOND SUNC BY MENAKA. ata aft च्याज्ञ aft शम्भो निनेय-नयि Gfx wat ॥१०२४॥ . $ । a रग रग HG बेरग FG HUTS र॑ग-वृल बल्‌ | लोल ओोख्वाद येरि शम्भो निनेय-नयि फेरि wat ॥१०२१५॥ फिरनावतम्‌ feu ज्ञान-बल्‌ ख सल यलि समदृ भ्ि-ज्ञल्‌ । uvafna कमं क्रौरि wait निन्य-नयि aft wait ॥ खस वसि दंस-तोलवायं श्रात्यम ty स्वति म्बवि are) प्रानापान A शम्भो निनय. नयि फेरि शम्भो | गोशि-गोशि होर पोभ-वायं द्यान-यौग श्रृत-दार्यं | कम-डोरि दमे-नरि शम्भो निनेय afa फेरि श्भो॥ काफि wife वायान्‌ ste ats ana हो9-वोल्‌ । —1029, मेन कागान हार DRAGS सतो ति || 9२ | 34 एुनरपि qaarfaat मेनामभिमुखोहृत्य सौति vu es mat (ae) निर्गमिष्यति aa gin (ae: ) हे-कल्याशप्रभव निखयात्मिकायामधित्यकायां वंचरिष्यति & wait ॥ १७२ ह ॥ नानाविष्येन fates: श्रनंशः wa: ( संमारात्मा) ५ | ( तत्र ) षत्सङ्कात्मा ( मलयः) “ARIS ख्यः-पर्ौ । : प्रमरागात्मनौौडं संतनिष्यति Fait । ; fawaro ॥ १०२५॥ 3 सचारयस्व-नाम-मां उतवा ज्ञानात्मवलस्‌ 4 मूदमस्यलभ्रूतवगोत्मके स्यले साम्यन्ञानात्मजलं | यत्र )। ४ हे परमशिव सत्कमात्मनः करुपात्‌ हे-शम्भा निशया५ ॥ प्राराहावराहात्मना ( प्राणाभ्या सिद्धेन ) द षमन्तात्मकज्ञल संयुक्तनो- 8 mga Aaa ५ (१) जौवात्मना (२) देदह।त्मना (4) लघुना (२) गृसणा f WITT | प्राणापानयोः चालनया (श्रभ्यारूरूप्या) हे-शम्भो निराया०॥ शाभामनरू पल्य चेतनाषखूपायाः पृष्पत्राटिकायाः व्यानयोगात्सिकया श्रसतधारया ( युक्ताया यत्र) | J सत्कमत्माल्यत्तेत्रभागेघु uateniafraqy छे-म्भा निशया० ॥ (ua) पान्यसप्रहः स्यात्‌ धमन AR a पुरस्तात्‌ stag: स्नुरततिक्रत्‌ । त pt? च 43. A SONG OF MENAKA. पतु वाति aig ea शम्भो — ` निनैय-नयि फेरि WaT ॥ Tel AG कर WAS FA न वनम्‌ wg म॑शरिथ्‌ पान्‌ | मह।लिश-दन्दि तेरि शम्भो निमय नयि फेरि शम्भो ॥९०२०॥ कर्‌ कथ्‌ त्थाग्‌ कर्‌ कथ्‌ राग्‌ बक्थ्‌ बख्चिथ्‌ प्रयम-पोग्‌ लग्‌) श्रमरेश्वर-ओेरि शम्भो faaa-afa फेरि शम्भो ॥ द्यन्‌ त ist कग त प्रु चार्‌ सय -श्रग्र-जोश्र सोम-होश फार । त्य्‌ व्यचार-येयं शम्भो निनय-नयि फेरि शम्भो ॥ पञ्च -तल् श्म दम रट द्वार्‌ ज्योति. सयह-येह कंद खार्‌ | gaa बक्कि-बाव सेये शम्भो निनमय-नयि फेरि शरभो ॥ मोच्च-दायख Be च्योनुय्‌ नाव्‌ खंये-नेचच्‌ नज्ञरार्‌ ATA | aq मो द-श्रन्दि हेयं Tait निनेय-नयि aft nat ॥ | । ॥ ee eee >न ऋ गान्धार AMSAT! स्तौति ॥ ४२ ॥ 303 ~1034] पाश्चात्यः grata ग्रतः ध्वजस्य 2-ym* {निस या० ॥ (amare स्वदयसा ) नगरस्येव Qu (चाव त्मानस्‌ | (ga) 2-781 कुम हरम्वलतौपस्य ait ase earenlfagasg ) | a-q Aaa aii fasta स्तो neffafgaratiamanreaatas qua {निसोधा० ॥ १०३० ॥ कुम-नाम कस्य त्यागं कुसं कस्य सगय भक्ति प्रायं फरौति-पुष्पाणि wai | ग्रमरे श्रात्मनः-शिवस्य- शिरसि द्े-शाम्भा निशेा० ॥ S- & ( तण्डलात्‌ ) दिनात्मनः च गात्रयात्सनः (च) vam शक्रतां च संशोधय सूरथी्िखंलापेन ( वासदक्िणप्राणाभ्यासेन ) सोमात्मघचिरं ( स्ख) {विभित्नौकुस ( निष्कषय ) | सद-कृत्वा च चारास्भक-माजनौविथेषं े-श्म्भो निर या० ।\ (यथा) पञ्चतत्त्व न ( भ्ररादौनी ) शमेन देन चध्रौयां दरस दे -व्यो तिःस्वरूप व्व दास्मदेत्या घाण्विभेषस्य परिपाक-कुरु | aframla!: अक्िभावाट्मिकाय।ः इपघ्रुकायाः दे -शम्भो निशया ॥ ahaa aad ]द दृष्टिं दितर | मोच्तप्रदं अस्ति सूथीत्मनेत्र्य प्रभ प्च्य-ण्त सोदान्धक्रारस्य द-प्राम्भा = ere निणेया० ॥ ` योगमामौदिष चरमणसायाममाचदमापाततः फलितं भवति, भक्ति * भक्तिं विना दति भावः॥ < रचित्यागौ गुमान aa विद्दि इति भावः॥ † यथेच्छं o- -- ~= 304 44. sono or THE WOMEN. [10956- WES योनु चरनार विन्द्‌ च्यथ्‌ बैवुरस्‌ तति करि बन्द | फौरिथ्‌ कतु ख्‌ नेरि walt (नेनेय-नयि फेरि शम्भो ॥९०३१। मबक्ष-लये US EE BM द्वार्‌ बक्ति- वत्सल awe ति ववार । शक्ति-पातच हेरि nat निनेय-नयि aft शम्भो need -~ 44. A HYMN BY THE AUTHOR IN HIS OWN NAME, UNDER THE FORM OF A SONG SUNG BY THE WOMEN, कम्‌ व॑सत्र alfa क्याद्‌ वन लो-लो मन SITY व॑सत्‌र्‌-वन लो-लो ॥१०२७॥ शिव-नायनि ब-द्शेन लो-लो Sah अ्रग्रत-वश्रंन लो-लो | वनि यित म्य बक्ताह्‌ नन लो-लो मन कारय व॑म्‌त्‌र्‌-वन लो-लो ॥ इर-सड्य aft लग दन-पन लो-लो इदे NE ज्ञन्‌ छन पन-पन लो-लो । सुय श्नु दख WE यावन लो-लो मन SITY वस्त्‌र्‌-वन लो-लो ॥ . जटदार नि इशबासन लो-लो संकट-गट SS कासन लो-लो | (1... ~ —1040) yaaa eitta ॥ 88 | 40; ( यथया ) हे-चन्द्रावतंख त्वहोयं चरणकमलम्‌ चिन्तात्मक wat तत्रैव (aad ) करिष्यति agg | प्रतयाठत्तर कुत्र-नाम सः निगैमिष्यति हे-शम्भो जिशेया० ॥ १०३५ ॥ मुक्ताश्चपे-खदे( सुक्ताात्मनि-ण्े च ) रस्ति त्वदौयः संनिवेशः हे-भक्तिप्रिय कृष्णाख्यं (at) श्रपि श्रधिरोहय। शक्िपात( अनुग्रह }खुपायां शधिरोह्हिष्यां हे-शम्भो निणेध7० ॥ ४३॥ —————— near स्तौति ॥ ४ ४॥ कानि-नाम (विचित्राणि ) वस्त्राणि विततानि ( तश्याखन्‌ ) ( इति ) किं aanfa ( वक्तं amt ) नाम समनसा ( समाधानेन सनोरूपे ar) न्विष्ययं-त्वां वनविशेषे नाम ॥ १०३७ ॥ श्रौशिवस्य शुभदशेनेन नाम चिदात्मनः श्स्रतलठष्ठिसेकरूपेश नाम | दृष्टिविषपे श्रागच्छर-नाम मम (यथा ) भक्तः प्रकटोभ्रू यामह नाम मनसा शरन्विष्येय-त्वां०॥ Shere राजे संगंस्यामि धनद्रव्यादिना ( मनोवाक्काथादिना सवतो भावेन ) नाम शरदि वेतघतसः इव स्ौशोभवेय प्रतिपश्रं नास | तादृशं स्तौशावस्याभवनमेव ate त्वं योवनाद्यवस्पदेह नाम aaa शन्विष्यय-त्वा० ॥ हे-जटासुकुटधारिन्‌ ठृघभवाहन नाम dazu शरखि-त्वं श्म पषरन्‌ नाम | 39 | 44. SONG OF THE WOMEN. इरि वासुख्‌ य्‌ श्रासन लो-लो मन SITY वस्त्‌र्‌-वन लो-लो ॥१५०४०॥ HQ पूज्ञा करय कमि म्बन लो-लो कम्‌बक्रम्‌ बक्ति qa लो-लो | निदेन-सन्द्‌ खन-पोश्‌ Ba लो-लो मन कारथ्‌ वसत्‌ र्‌-वन लो-लो ॥ ay मावसि पुनिमू-न्दि चन लो-खो श्रूवि बृजञन्‌ च्य-किंति रन लो-लो | ay बन चयानि स्यन aia बन लो-लो मन कारथ्‌ वस॒त्‌र्‌-वन लो-लो ॥ मन-वाञ्य नाव्‌ MNT खन लो-लो राक-योगुक्‌ TATE बन लो-लो | चैतन्य तोट च्यथ्‌-चेनन लो-लो मन SITY वसत्र-वन लो-लो ॥ च्यानि Sma ga aw लो-लो au diag रहि-वचन लो-लो । शस्य चरियन॑य्‌ चयलोचन लो-लो मन कारथ्‌ व॑सत्र्‌-वन लो-लो ॥ सत्पवर श्रन्‌-इन्दि TAA लो-ललो 2 सञचिदानन्द-गन लो-लो | awe तोट VIS लो-लो मन SITY व॑श्त्र्‌-वन लो-लो ॥ १०४५॥४४॥ — te —— : —1045] “geet Stfa | 88 | गले वाखुक्षिनागः afa-8 भवन्‌ नाम समनखा श्रन्विष्ययं-त्वां ॥ ९०४० ॥ कां प्रजां कुर्थौ-ते (कतुं maar) केन gare नाम हुभौग्यद्य (मे) भक्तिः (तव ) नास्तिनाम। (ufeg च ) निर्धनस्य (sige) स्वणेमयपुष्यतुल्यं श्रो षधि | ( तशविथेषपश्रमात्र ) नाभ . ` मनसा शरन्विष्ययं-त्वां०॥ प्रत्येकस्मिन्‌ शरमावस्यायाः परशिमायाः दिने नाम qgsugia भोजनानि ल्वत्कृते-र्व परचेधं नाम | qe: खंपत्स्यामि त्वत्कतृकेन श्राह्ारेण van णेन नास gaa श्रन्विष्येय-त्वां० ॥ | amentrearat नास त्वदौयं खनिष्याम नास राक्ञयोगस्य ( प्राप्तस्वाराव्यसिर्खिः) राजा-र्कः सपत्स्यामि नाम हे-चेतन्यरूप तुष्य चेतनानां -( जो वानां -)चेतन प्रद नाम नसा श्न्विष्यय-त्वा० ॥ लकौचेन दर्शनेन स्मो-न स्वंशरोरे-सोन्त्यः नाम neq! भवश्च क्रमपङक्तिगा्ाभिः नास | त्स्माकं SMA द्े-च्रिल) चन नाम क ॥ ४१ = qaal अन्विष्येय-त्वा०॥ सत्प खूघाशां (ब्रह्मान ) चे-खञ्जन ( महनोय ) नाम डे खत्यन्तानानन्द घन नास | कुष्ाख्याय (श्रन्यक्रते -मे ) तुष्य ह- ष्च भ-( सत््वप्रधान-) लक्षण नाम मनसा शरन्विष्येय-त्व० ॥ ९१०४१ ॥ 88 ॥ ———— 308 45. ADDRESS OF THE WOMEN TO PARVATI. | 1046— 45. ANOTHER HYMN OF PRAISE BY THE AUTHOR, UNDEK THE YORM OF THE WOMEN ADDRESSING PARVATI AS A SARIKA BIRD. रंग qaqa कथ्‌ जरद।रौ हारी कर aging ॥२०४६॥ गेरि -रंग हिस्‌ वसत्र्‌ खरो ननु होवुन्‌ ब्रहमचारो पान्‌ | त्याग-मज्गय्‌ इय्‌ VAT हारौ कर पारौक्ञान्‌ ॥ राग-देश्-निश्र ga स्वति-वारौ पो श्-लंज्यनय प्ट कड शबान | संतोश टच प्रान-सन्दारौ हरौ कर पारोज्ञान्‌ ॥ न्म्‌ मानिय्‌ करान्‌ खानद्‌।रौ गास-कच्यनय्‌ श्रोल्‌ येरान्‌ | गदि Wag cya संसारो हरौ कर्‌ पा॑रौज्ञान्‌ ॥ पर-पद्‌-सम्त यदि प्रकारो कमे श्राशरन्‌ परम-ग्रिव-स्थान्‌ । Aq दारान अनेक-प्रकारौ हारौ कर पारोज्ञान्‌ ge de बरह्म-आज्ञाय-किनि यवहारौ बाल्‌-बच्यन॑य्‌ शाम्य श्रापरान्‌ । wy? WD ee aa ४, hd |, | क > . “. a? > ~~ eee AF. ty. ‘on, क्र "र कृ ‘ - a - ' —1113] afagaa मेनाया गानम्‌ ॥ YR I श्यामख्पं ( विषां) षह-धुत्वा मया श्रवलोकितो-मया Wylie परटलश्य प्रौशिवः। शिवेति करतो मया तत्रेव राम रामेति (च) We] मे फलित-मे ०॥ मनो रुपे-ऽखातक्ते धावात्मनिःघ्रेण्यः fear: मया धेर्थात्मना कौलकेन | प्रेमात्मज्ञलं पौतं-मया पानविथेषे aay से फलित-मे ०॥ | शिवरागात्मक सया चप्ष-मय)। क्मात्मिक्षायां-भ्रमो भक्ति-नौजम्‌ । सचिदात्मकजलेन (aa) जातस्‌ ( उद्धिन्नम्‌ ) Ma] मे फलितं-मे ०॥ ९१११९०॥ नित्यं शरविचागात्मकाः Tare: | नियसात्मक्षघणानि विधाय निष्काशिता-मपा (यत्र )। प्रिमरसेन श्ाठतेः- शस्य प्रकाशावस्वयां समागत-मे we] मे फलित-मे ० ॥ श्रनुग्रहात्मना-खेचेन श्रपक्ौभ्रतप्रवस्‌ पक्रं सपत्रं मो त्तात्मकं मुक्तहालनामक-घधानास्‌ | ( पेन ) विनष्ठाः-मे दुश्िन्ताः पुनः श्रप्रगताः-मे लोकनिन्दाः Hey मे फलित-मे ० ॥ ( ग्रन्यकतैः स्वालापः ) Gare निष्कलरूपेण निष्कामतया शिवनासस्मरणेनेव सुखं समातिष्ठ | 42 329 330 53. THE GODS AND BR AHMANS RECITE VEDIO HYMNS. [1113- सुब हाविय्‌ aq शामय्‌ अज्ञ म्य द्राम॑य्‌ तमना॥५९। 53. THE GODS AND BRAHMANS RECITE VEDIC HYMNS, naa naa प्रयम्‌ स्वलि तसि F449 वन्‌ | कनन यस गव Ge ङौ वन्‌-म्बक्थ्‌ STIG ॥१११५४॥ परान Me माम-वोद्‌क्‌ BA AGT उमा ga garefan कर्‌ VE चमा ॥१९९५॥ परान ate वौद्‌-श्रच्‌ तय्‌ बक्ति Baa | ब्रह्मा -जुव त्य्‌ Gy गन्दव लृख॑य्‌ ॥ ARTA BWA पान नारायण चतु | शिव-शास्तर त्वता-नाम परि परिय यज्ञ्‌ ॥ ana qe ब्राद्मनौ यत्‌ वोद्‌-वखनुनु | fana चल ज्योति-रूफ गव्‌ श्रगन-मङ्ख्‌ नन्‌ ॥ चिम्बन-प्ररुशाद्‌ भ्रगन-मङ् गव्‌ नमृदार्‌ | विद्दिथ्‌ Bag करन्‌ HUTA आदार ॥ जयौ-मज् श्र॑गन्‌ नेरान्‌ ACHES | zara त्‌ नाव्‌ य्‌ कालाभ्निरद्रय्‌ ॥ १९२० | प्रयम्‌-बावुक्‌ GIA तस्‌ FA मकानाद्‌ | SE भ्रन्‌-श्रपनुक्‌ WA AA निग्रानाद्‌ ॥ Se सुय्‌ AT विमा दौ्चिमान | तवय द यस BUT ANA SE यान | 1122] इत्थं मेनोक्तगौतिग्रिेषमनूद्य प्रक्रान्तं विणोति ॥ ५द॥ 331 प्रभातहिकाषं प्रज्गयिष्यति-ल्लां मध्ये साधाहस्य टया भे फलित-मे ०॥ ५२॥ Te मेनो क्तगौ ति विशेषमनूद्य प्रक्रान्तं विदणोति ॥ vet घनोौभ्रूत anys पेमात्तिश्चयवाक्वज्ञालं यदा तथा seta कथितस्‌ | कणयोः यस्य गतं षः लौवन्मुक्त ( इत्रानन्दप्रणेः ) संपन्नः ॥ ९११४ ॥ ( तस्मिन्नवसरे ) प्रठन्‌ श्राषोत्‌ सामव्रेश्खय श्षोकान्‌ ब्रह्मा | उमा श्रस्ति-ते खह्चारिणो कुरु त्वं क्षमां { श्रखत्मापादेः ) ॥ १११५॥ पटन्‌ श्रासोत्‌ seat: पनः भक्तियुक्तो कान्‌ | MAG सह धुत्वा गन्धव लोकान्‌ ॥ उत्थापयन्‌ WANG स्वयं नारायणः चतुभेज्ः | शिवन्नानशास्ताणि स्तुतिमूक्तौः wae gute उच्चैः- शब्दस्‌ ॥ ( यावत्‌ ) लग्रवेला षमोत्तिता ब्रादशेः gee वेक्ाघ्ययनस्‌ | fan: श्रपरगतः ज्योतौखपः dug: रगिमध्यात्‌ gare: 1 त्रिगुणात्मा-पुरुषः श्रयिमध्यात्‌ संपन्नः प्रकटः । - निकिश्य समुखं कतस्तेन प्रलय कटव्यस्य wren ॥ जटामध्यभागात्‌ शअथिः(यः) निगच्छति वौरभद्रात्मा | वदन्ति तस्य नाम कालागिश्दर-ङइति॥ ९१२०॥ प्रेमभक्तिभावात्मा स्वय माच्यप्रहेशः तस्य aie निवासस्थानम्‌ | श्रस्ति aq-Maae श्रगिः ( क्ञाठरायिः) तस्येव fax- (कला-)साच्रस्‌ ॥ श्रस्ति स-रव चित्तसंवरन्धौ मशः twa: | तेनेव हृदय्य मध्ये त्येव यस्ति snag ॥ 332 54. SONG FOR THE PUSPAPUJA. (1123- सुह ज्योतो-रूक्‌ सदाशिव भरोस पान | श्रगन-मञ्ख नन्‌-गकुन ओोसुस बान | SX सुय ज्योतो-रूप दयस्‌ AG SAAT । द्‌ खुय्‌ ज्योतो -रू्‌ au सञिदाकाग््‌ ॥ q सुह व्योतो-रूप दय्‌ नेचन्‌ WRT AT SE A-SI दय्‌ MAY अन्दर रार्‌ ॥११२१५॥ BE ज्योतौ-रूप य्‌ GIy FAT ANA । at ज्योतो-रूप ea प्र्‌ चौजञङ्य्‌ ats ॥ खुद ज्योतो-रूप पानय्‌ faa त केव्‌ । प्रखन्‌ गव्‌ श्र॑गृन-मञ् त्‌ नन्‌-गक्षनु ्यव्‌ ॥ महामायाय मन्‌ हर शस्‌ GSE गव | करन्‌ भनुगरह व॑रुन WHE सदाशिव ॥ ज्ञनानौ वनु दयन्‌ कर्‌ पान दया । ` "" कद दथाय दय दयन्‌ व्‌ पान दया | GAGS पुन्‌ चिय-बाव्‌ बोवख्‌ | . खन्दर्‌ वनो wate} वनन।वृख्‌ ॥११९२०॥ ५२॥ [ 54. SONG FOR THE PUSPAPUJA, DESCRIBING THE VARIOUS FORMS UNDER WHICH PARVATI CHOSE SIVA. at कर्‌ Be पर श्रौगणेशाय पोश्-प्रज्ञाय वेल हे a4 ॥ ११३९॥ कमे oats सोनु च्यंनि-मञ्च eA सर हर uty गर सानि बर ary चाव्‌ । —1132) पष्यपुजा्ं स्तुतिः ॥ ५४ ॥ 333 सत्‌ च्योतौरुपः सदाशिवः श्रालौत्‌ स्वयमेव -प्र्यत्तः | श्रगि-मध्यात्‌ प्रक्षटौभावः alae सिषमाच्रस्‌ ॥ afer स-व च्योतौरूपेण BRIS मध्य ATA | श्रस्ति g-va वउ्यमेतौ रूपः नित्यं षच्िदाकाश)त्मा ॥ खः च्योतोरूपात्मतया ate नेत्रयोः सध्ये प्रकाश्चः। सः च्योततोरूपात्मना afer लग्रानां सध्ये ( मेषादि ) रा च्यात्मा ॥ ९११२५ ॥ सः tener afer qae अन्तगतं तेजः | खः चयो लतौखपात्मना afer प्र्ेकवस्तुनः बोजस्‌ ॥ खः च्योतौरप्ात्मना स्वयमेव शिवः केश्वः च । neq: संपन्नः शशि-मध्याच तस्य प्रकटोभ्वनं श) पतितस्‌ ॥ € < & $ + मद्धामायात्मपार्व्याः मनः erga अतिशयेन संपन्नं ( यततः ) । FANG TYNE: FAS कल्पा प्रभवः खष्टाशिवः॥ garenfa: कथितं Sata करता स्व्यं ( प्र्यत्ततया ) दया ( यतः ) दयधा ( पार्वत्या) इश्वरः, दंश्वरेण ठता स्वयं (ume ) दथा ( पावतौ ) ॥ qreal-aqwa wale: Shara: प्रकटोकृतस्ताभिः | रुचिरं ara भवानौ अनुवादिता-ताभिः ॥ ११३० ॥ ५३ tl पुष्यप्रूजाथे सतति; ॥ ५४॥ श्रोकारं (मुख्यं) कुरु शोकान्‌ श्रधौदहि (aziz?) Wada ऋक ( इत्यस्ति ) पष्यप्रूज्ायाः Meat: भोः GIA: ॥ ११३१॥ सत्क्मरूपं पदं AHN TH AUNT WISE सरसः et: qeus Ve WHAT Ze यदा प्रविष्ट । 334 54. SONG FOR THE PUSPAPUJA, [1132- खगं च wate वनवनि ZT पोश-पृज्ञाय वेल = वोतु ॥ ataaq त मोनुन्‌ ज्ञगतच माच्च तवय gia चिवृवन राज्ञ नाव्‌ । लगस ना पत-क्ाय तय ATS गाय पोश-प्ूज्ञाय वेल इहे वात्‌ ॥ एकम्‌ अनेक श्ररने श्राय शिव-ग्रक्ति-रूपम्‌ त्य-खतिन्‌ | अयन वयन SH दोर्‌ महामायाय पोश. प्रज्ञाय वेल हे वोत्‌ ॥ afa-qfa तुलसुलि at ATH पजा वरू म्य बावनाय सान्‌ । AAT वर्‌ मान्य राज्ञाय पोश्-पूज्ञाय वेल हे ata ॥११२१५॥ सत-द्त्य्‌ पबत yaa a माय त॑यि बज्य-ज्याय दिम प्रदस्यन्‌ | य्‌ Hq वामदेव ae शारिकाय पोश-पृज्ञाय बेल = ata ॥ शिवि कर्‌ ज्योतो-रूपन्‌ सोन पाय साञ्ञ-पालनाय BS HE देवो | BY-ARTAa वर्‌ माज्यं FATA पोश प्रज्ञाय वेल दे वोतु ॥ —1137] पष्पपूजाथे स्तुतिः ॥ ५७ । 335 स्वग्यौः श्रष्छरसः गातुं fader: ayaa: ०॥ परिन्ञातस्तया च संमतस्तथा जगतः मात्रा ( पार्वत्या ) तेनेव निगैत( fang )-ae त्रिभुवनस्य-राज्ञेति नाम । उपहागोभव्रेयं नाम प्राश्चात्यश्ोभाधां च पोरस्य-तरलतापास पष्यप्रजायाः ०॥ VALI श्रनेकौभ्रुतस्य शरणं श्रगतां-तयस्‌ शिवाभिन्नश्क्तिरूपस्य नित्यसयुक्तस्य | ( लोकव्यवहारेण ) fay fag रूपाणि धृतानि महामाथया (च यत्र) Tay ara: © Il सुवेलावषरे* तुलप्रुलुनान्नि-क्तरे गुर्वाज्ञया yar war ( तस्याः) सथा भक्तिभावनया star | ( तत्र तद्ध पदेव्या ) भ्रतेश्वरात्मा-शितः aa: जगन्माच्रा रान्ञोदेव्या पष्पप्रजायाः ० ॥ ११३५ ॥ ama ( प्रदयञ्नपौठाख्य ) पर्वते परेम्णा हादेन च तस्मित्रंव महाख्याने उास्यामि (नाम) प्रदत्तिणानि। ( तेन ) wa: करतः ( अरस्माभिः) (तत्र) वामदेवात्मा-शिवः aa: ्रोश्ारिकादेव्या पष्पप्रजायाः ०॥ स्तरिवु-नान्नि-क्ते3 कृतः च्योतोरूपेण ( शिवेन ) wena retary: (यत्र) शरस्लत्मालनाघ ( गिरि-)पृष्े afer देवौ । (aa) श्रोमहादेवात्मा ( शिवः) ठतः जगन्मात्रा Sener प्रष्पप्रूज्ञापाः © tl * लानि रूपाणि क्रमात्रिरूपयति | 336 54, SONG FOR THE PUSPAPUJA sfaantfa we करू मन-कामनाय sue चिज्ञगय्‌- माताच । जयम्नकेश्वर्‌ ae Arey शिवाय पोग-पृज्ञाय वेल ड वोतु ॥ faa ae uf 7a वस्‌ दयाय पावैतौय व॑र्‌ परमेश्वर । faq ae ईश्वर-इच्छाय atn-gara वेल ड ata ॥ मनकिय्‌ तमना स।रिय्‌ RIA कोसम्दया WI माच-खत्य । WASH राम-जुव वस्‌ सौताय पोश-पूज्ञाय Fa हे ata ॥११४०॥ बाग्यवानो क्ष श्राम्‌ यशोदाय तिद्ध यज्ञमान्‌-बाय पाद्यप्रनाम्‌ | विष्ण-र्ूफ्‌. छृषण-जुव्‌ वर्‌ TTS पोश-प्रूजाय वेल डे ata ॥ श्रौमहागणपथ्‌ वस्‌ TMNT 1 भा विदीय वर्‌ पान ब्रह्मा-जुव्‌ | म्बनवान्‌ भगवान्‌ वर्‌ HIST ग-पूजञाय वेल S वोतु ॥ दसुक खथ fed कमलखाय । भक्तिं वरू शिव त श्िवन्‌ Fe शखय्‌ | [1138 -1143) एष्य पुजार स्तुतिः ॥ ५४ ॥ किन्गोम्‌-नाच्चि-सत्र ग्र ललाभिः कता ( क्रियते ) अनःकामनासिदटे पूजा Praag: | ( qa) च्यम्बकश्वराख्यः ( शिवः ) ` ठतः जगन्मात्रा शिवादेव्या पुष्यप्रूजायाः ० ॥ शिवः ga: शक्तया gar: ga: दयया पार्वतौरुपया ठतः परमेश्वरः । gar: ठतः इेश्वरेच्छया पुष्यप्ूजायाः ० ॥ cae: व्विरन्तनान्पोलुक्यानि सवर्थ व फलितानि ( यत्र ) कौला गता अतिपरिञ्णा | अवामरपः श्रौरामः ठतः TTT A पुष्यप्रजायाः ० ॥ ११8६० ॥ „. -क्ालिता areal ( नमि अलौकिको ) शासत्‌ यशोदायाः तादृश्याः यज्ञमानपल्नयः` पादप्रणांमो (ऽस्तु) । ( यस्याः सिध ) विष्णुरूपः श्रौकृष्णदेवः कृतः राधिकया-देव्या पुष्यप्ूजञायाः ० ॥ श्रीमहागणपति: ठृतः THAT sratacat ठतः स्वयं त्र्मदेवः | सतू शोपेतः sana ठतः सं पदव्या पृष्पप्रजञायाः ० ॥ ( यत ). सद्धमेष्य सेतुः दत्तः सत्कमेलेखया क्ता ga: शिवः शिवेन च ठता ज्क्तिः | 43 338 55. SONG IN PRAISE OF SIVA. [1143- श्रौमहारुद्र्‌ वर्‌ माञ्च उमाय पो श~पूज्ञाय बेल ह वोतु ॥ पान्‌ वर्‌ व्व द्यान्‌ वर्‌ दारनाय बक्रि-बावनाय aq सत्खबाव्‌ | aay Ae BU वर्‌ शिव-लौलाय पोश-प्ज्ञाय वेल हे ata ॥ \४॥ 55. SONG IN PRAISE OF SIVA SUNG AT THE PUSPA PrUJA. am कनि तारख्‌ faa तापद्‌ानस्‌ gay ईशानस्‌ पोश WT ॥९१४१५॥ आकाशि waa इनि इनि ह्म्‌ | ५ रथबान-कनि स्‌ खयं-देवता | सायबान बन्योमत्‌ कस्‌ WAAT व्यम्‌ देशानस्‌ पोश-पूज्ञा॥ डाकम्‌ YS चन्द्रम प्रज्ञलान्‌ लाल्‌ FH" वाव-लृकपाल्‌ कुम्‌ करान्‌ ग॑जिगा्‌ | ag त विष्ण faa त्य्‌ ANA छम्‌ TAG पोश-पूजा | RY ताद्‌ कुम्‌ करान्‌ सामानस्‌ THIN म्वरक्ल-बरदार्‌ इस्‌ | —— —— ———. - Se - --- - * रथस्‌ Wy चन्द्रम WY CHS स्‌ इति पाठान्तरम्‌ | —1148) पुष्पपूजोचिताः कौर्तिगौतौः ceitfa i ५५ 339 शरौमारद्रभर्तिः ga: जगन्मात्रा उमादेव्या पुष्पप्रज्ञायाः ० tl प्राणः ठतः बुद्धा ` ध्यानं sa धारणया । भक्तिभावनया ठतः खत्स्वभावः | प्रा्मुक्तिः करतः gem: ( यतः ) ga: शिवसूक्तिस्तुत्या पुष्यप्रजायाः ० ॥ ५४ ॥ पुनरपि पुष्यप्रजो चिताः सहश्तसामगरौवणनो पेत- | atfamat: प्र्तौति ॥ ५१५॥ : सुक्तास्प्याने तारकाः सन्ति-यस्य श्रातपत्र ( तस्य ) अस्ति-मत्तः इंशानस्य पुष्यप्रूजा ॥ ११४५ ॥ | श्माकाशमागण पुष्यवर्षेशं ae श्रे secre ५ रथवाहक-स्थाने ETN FATA | ध वितानरूपता संभ्रता स्त्यस्य शाकाशस्य 4 अस्ति-मत्तः Sarre ० ॥ ललाटस्य UE चन्द्रमाः देदोप्यमानः मणिः स्त्यस्य ˆ वायुलोकपालः श्रसत्यस्य कुवेन्‌ चामरवौजनम्‌ | | ब्रह्मा विष्णुः च स्तो-ऽस्य खहचरो याप्ययानस्य अस्ति-मत्तः इंशानस्य ० ॥ चित्रगुः करमस्थापनं were Baa सखामग्र्राः ब्रन व — ~ ¢ > ~ le d = * च 4 इन्द्रराजः मधूरपिच्छछवोजनकतां स्त्यश्य | ) 55. SONG IN PRAISE OF SIVA. द्ेराज्ञ य॑वुमतु BS द्मे-दान्‌ ga TWAT GW GAT I मत-खषि सथ्‌ कल्‌ WY AG बानस्‌ श्रत्‌र्‌ SET च्यकान्‌ ईष्‌ । सतवय्‌ गरहदि ङिष्‌ छथ विमानस्‌ श्यम्‌ ईैश्रानस्‌ पोश-पूनज्ञा॥ गंगाभागर्‌ य्‌ BA गंगा qz ज्ञालान्‌ Oe दो पमाला | लच्छौ मोटि ae दिवान्‌ दामानस्‌ छम्‌ शग्रानस पोश-पूज्ञा॥११९१५०॥ नावद्‌ श्रापरान्‌ महाविद्या यस्‌ करान्‌ अमुना चयस वादच्य-वाव्‌ | इदमा षरखतो aa qq पानस्‌ gq ईशानस्‌ पोश-पूज्ञा ॥ कगि-थाल अनवस्‌ च्यर्‌ पान FET यगु लेखान्‌ Be कमेलेखा | आा्म-रूप बसवुन्‌ कुर्‌ AAT चानस्‌ च्छम्‌ रैशानस्‌ पोश्र-पूज्ञा ॥ वाख्ख त aaa छेरि-बरदार faa । र॑तन्‌-इन्दु म्बक्ष-हार्‌ दुस्‌ नालि | nz qa गाश्‌ wa स।रिस्य्‌ जदहानस्‌ + द्यम्‌ ईशानम्‌ पोश-पृज्ञा ॥ -1153] ` एष्यूजोचिताः कौतिंगोतौः प्रतौति ॥५५॥ = ५। धर्मराज्ञः नियतः प्रति धम्येदानकरणे ्रस्ति-मत्तः इंशानस्य ० ॥ | स्च-ऋषयः wa तौ जलानि शौत्वा मध्यं कमण्डलुपात्रस्य (ठ सुगन्ध पष्यस्येदविेषं aut राखिज्चन्तः सन्त्यस्य | a | सत्तैव सूरयादिग्रहाः सन्त्यस्य धृत्वा विमानम्‌ |: ( अस्ति-मत्तः STATS ० ॥ ए गङ्खाखागराख्यकमण्डलुविशेषरं धुत्वा ETT गङ्ग रसोघ्रतौजविशेषं काटयन्ती स्त्यस्य दौपमालादे वता | ` महालक्मौः चुम्बनानि अस्त्यस्य इदन्तो वस्त्राधोभागे अस्ति-मत्तः इंशानस्य ० ॥ १९५० ॥ ‘ फाणितानि समु खे-ऽपयन्तौ महाविदा अस्त्यस्य : कुर्वन्तो घमुना WETS तालपत्रव्यजनवायुचालनम्‌ । धात्री सरस्वती ख्चरन्तो were स्वरपरात्मनः- शिवस्य अस्ति-मत्तः इंश्ानस्य ० ॥ शकुनोचितामद्गादिप्रर-स्यालौं समो पमानयन्तौ स्त्यस्य स्वयं सिर्द्िदे वता चित्ररेखात्मकविमानविम्बं लिखन्तो शमस्त्यस्य RATT | ( घो ऽयं ) श्रत्मरूपेण वाखशौलः अस्ति मनसः स्याने { श्रस्ति-मत्तः इशानस्य ० ॥ arate: शेषनागः च वेत्रवाकौ-पुरोगौ स्तो -ऽस्य रत्नां सक्तानां -हारः Were वेकत्तवःरूपे । तमः श्रपगतं प्रकाशः मागतः सवेस्येव जगतः 4 अष्लि-मत्तः STATS 0 ॥ | aT" Pees ^ कदे eee . 342 5G. PRAISE OF SIVA AND A LIST OF HOLY PLACES. [1154— कुवौर-जौ त वरुण किम्‌ खरच-बरदारय्‌ मोरु खगे दारय दत्य-खलय य्‌ | रय fae गडिति मज्ज मेदानस्‌ छम्‌ ईशानस्‌ पोश-पूज्ञा ॥ कस्‌ चन्दभ च्यक्‌ दस्‌ तोक्ञवानस्‌ | बुथिम्‌ कस्‌ करोर यक्‌ तौज्‌ | चेस्‌ दया Ufa afer तस॒ दयावानम्‌ च्यम्‌ ईशानस्‌ पोश-पूज्ञा ॥ १९५५ ॥ रगं कर्‌ मनस्‌ त TT कर्‌ प्रानस्‌ ष्ण gna लाग्‌ सनिद्‌ानस्‌ | ज्ञालिय्‌ पाफ्‌ गालिय्‌ भ्रन्ञानस्‌ सय्‌ Qe भगवानस्‌ पोग्र-पुज्ञा ॥ ५५॥ -- ` ` --- LIsT OF HOLY PLACES. बाव-पपोश्‌ परनि प्रयम-सरस्य भिव-भकरण्य्‌ छद्‌ पोग-पूज्ञा Wee vel il शिव-द्यान्‌ दारन्‌ NZ BRITA | | way fay हारन्‌ कारन्‌ त देव्‌ । ||| ैकष्ट्‌ sing सनिम्‌ गरस | रामेश्वरसय्‌ GE पो श-पूज्ञा ॥ | श्रमरनाथकिम्‌ निश श्रमरस्य्‌ तोथेया्राय Fa छथ पुन्य-फल्‌ | | | 56. PRAISE OF SIVA AT THE PUSPA-PUJA, INCLUDING A | —1159) शिवस्तुतिः पनरपि पष्यपूजावसरे ॥ ५६ | 343 कुवेरः ( लोकपालः ) वरुणः ( लोकपालः ) च स्तो-ऽख्य व्ययविधाना- धिकारिशणौ सव स्वगेद्रारसेव ( तत्रत्यधनसं पदं ) सह-कृतं धत्वा | Tar: सन्ति-रुतेः नियम्य -स्पापिताः मधी डौधेस्यलस्य ¦ ्रस्ति-मत्तः डेशानस्य ¢ ॥ ललाट-पटुं चन्दन-तिलकं अस्त्यस्य तजोमयदोपिकम्र मुखस्य स्त्यस्य कोटिमयेस्येव तेजः | अस्त्यस्य दयाधिदेवता अञ्जलिं agen तश्य महादयालोः ्रस्ति-मत्तः इेशनस्य ० ॥ ९११५५ ॥ श्रध ( ्रत्ततरूपं ) कुरु समनः पुष्परूपान्‌ च कुर प्राणान्‌ हे -क्रष्णाख्य प्रजाये संयोजयस्व States | ( ख fra: ) दाहयिष्यति-तव पापानि विनाशधिष्यति-तव ware ( तत्कायेभ्रूतजन्ममरणादिकं च ) सेव अस्ति भगवत-डंशानस्य VST ।¦ ५५ ॥ शिवस्तुतिः पुनरपि पुष्यपजाव्सरे । ५६ ॥ भक्तिपद्यानि प्रफुल्लानि trace: ( तेः ) शिवशङ्करस्य अस्ति पुष्पजा ( विधेया ) ॥ १९५७ ॥ शिवध्यानं ura: वेदान्‌ विस्तारयन्तः wad ( इव ) सन्ति fase: कारणानि देवाः च । वैकुण्ठस्प्यानं ( इव ) संपत्रं अस्माकं हमेव रामेश्वरात्मनः ( शिवस्य ) अस्ति पुष्पजा ॥ रमरनायन्तेत्रस्य FAV, WATS araarara: निगगैताः ( वयं ) शृहौत्वा पुण्यफलमस्‌ | 344 60 PRAISE OF SIVA AND A LISP OF MOLY PLACES. सवे -तोये-फल्‌ EE IE AMT मरस्य सुक्गौ श्वरसंय चद्‌ पोगर-पूजा ॥ ॐ = । wae आदिदेव इड ज-ज-कारय ae दिख त Qe ्रनवारय्‌ Ais | ग निग्रबल-ज्ञल इल-सुमल {TAG {1189- लम्बोदरसय्‌ च्यर्‌ पोग्-पूज्ञा nw Ee | नवदल कल वन्द्‌ शमर वरसय यजिवारि कर ्रंकरसय "a | यच्यन्ारि प्रदस्यन दिम चकदरस्य्‌ विज्ञयेश्वरखय्‌ दह्‌ पो शर-पूज्ञा | बाल wg तोतलाय भ्रचेन्‌ करय श्रनयनाग कर माग-मासय्‌ रान्‌ । रफ चल CRG त गत्‌ श्राख्ुरय विश्वम्भर सय्‌ Qe पोग-पूज्ञा ॥ श्रमं पोर भगेग्रिखाय TH करमय मटन्‌ वांतिथ्‌ टन्‌ WITTE | म्बकूुथ गदति BATA चन-मातरसय्‌ श्र भास्करसय्‌ BYE पोश-पज्ञा ॥ शिव-राग कार्कोर-नाग AT परस्य्‌ पापडरन्‌-नाग हरनम्‌ ATG | भौमेननि-पाठि य हलधर ण्य्‌ इरौहरसय HE पो -पूज्ञा ॥ =, = ज | eo, ताया —1164] शिवस्तुतिः एनरपि पष्यपूजावसरे ॥ ५६ ॥ सकलतौ यनां -फलं ate महत्‌ क्मौरमण्डलस्येव मुक्तौश्वरस्य श्रस्ति पुष्पपूजा ॥ प्रथमं श्रादिदैवस्य अस्ति जय-जय-कारः जल-स््ानं देहि-तस्य नाम शरस्ति-तस्य mania: प्रथमं ( Ware: ) । गणेशबलाख्यक्ेत्रजलेन हलमुखलायुधधारिखः लम्बोदरस्य रस्ति पुष्पपूजा ॥ ९११६० ॥ नवदलतीर्च शिरः समर्पयिष्यामि रसरेश्रराय चजिवोस-नाश्नि-सतत्र कुथ शङ्करस्य प्रज्ञाम्‌ | विज्ञपेश्वरक्तरे प्रदत्तिणानि विधाश्यामि चक्रधराख्यश्रिवस्य विजयेश्वरस्य अस्ति vera ॥ गिरि-प्रषठे तोतलादेव्याः अरचेनां करिष्यामि Maas Rit माघमासं सानम्‌ | ( यत्र ) शापः ्रपगतः Se पुनः गतः BT विश्वम्भरशिवश्य अस्ति पुष्यप्रजा ॥ श्रध पुष्पैः भशेशिखायाः प्रजां करिष्यामि-तस्य मार्तण्डस्तत्रं प्राप्य अपनमिष्यन्ति sare: | मुक्तिः संपत्स्यति पितृगणस्य त्णमात्रे-रुव प्रौभाक्करश्िवस्य अत्ति ganze ॥ शिवरशेश कार्कोटनागक्तेतरे वेदं श्रधौयोय-तस्य पापहरणनागसैत्रे शरपगमिष्यन्ति-मे प्रापानि | भोमसेनवत्‌ Biya हलधर हरिरात्मनः अस्ति पुष्पपूजा ॥ 56. PRAISE OF SIVA AND A LIST OF HOLY PLACES. [11685- त्रीम-पोग्र-माल qe बाल-्यंठि तरस्‌ सुनशाय उमाय कर पोश-पूज्‌ | चमा करि म्यति Bale खरसय उमाधरसय्‌ HE पोश्र-पूज्ञा ॥११६१५॥ qfeer अन्दि-श्रन्दि फेर तथ्‌ सरमय क्रटौ-तोधेक्‌ हस्‌ मदिमा | आश्‌ चव सुकषणनिस्‌ वरसय्‌ करटोश्वरसय्‌ gE पो श-पूज्ञा ॥ खस रुखसर्‌ WT नंदिकेश्वरमय शिवस त भ्रिवाय कर पोश्र-पूज्ञ्‌। परमेश्वरिय त परमेश्वरसय्‌ जम्बकेशरमय्‌ gE पो श-पूजा ॥ । | quafa aq करिथ्‌ BY AY दरमय चिनवनि qaae पाद्य-परनाम्‌ | खन्दत्राय वन्द पान्‌ श्वाम-खन्दरसय्‌ पौ ताम्बर य्‌ च्यर्‌ पो गर-पूजञा | चौर-खंड कन्द-खत्य्‌ WAY बरभय्‌ aay wate वन्दहास्‌ पान्‌ | नौल-नाग Aeaaze दिगंबरसय्‌ वौद-सागरसय्‌ छद्‌ पो श-पूज्ञा ॥ देव-स्थलौ यद्‌ देवसर स्‌ सायेनिय्‌ देवन्‌ पाद्य-प्रनाम्‌ | जभ्य ial ; -1170] शिवस्तुतिः एनस्पि एेष्यपूजावसरे ॥ ५६ | 347 प्रेमात्मपुष्यमालाः wether farfeygrs तरिष्यामि-तस्य सुनश्चाधाः ( देव्याः ) उमायाः ( तत्तत्र ) करिष्यामि परष्यप्रजाम्‌ | कथां करिष्यति ममापि ध्यानं ( यथा ) स्मरिष्यामि-तस्य उसाधरस्य अस्ति पुष्यप्रजा ॥ ११६१५ ॥ कोटौश्वरक्तेत्रे परितः परिवतेय तस्य सरसः कोटितौथेतोथेश्य अरस्ति-यस्य माहात्म्यम्‌ | (aa) राशां निधास्यामि संकषेणाख्यमहादेवस्य वरस्य । कोटौश्वरस्य रस्ति पुष्यप्ररजा ॥ श्रारुच्यामि श्माज्ञापनं शृोत्वा नन्दिकेश्वरात्‌ शिवस्य च शिवायाः करिष्यामि पष्पप्रजाम्‌ | परमेश्वरोरूपायाः च परमेश्वरात्मनः जम्बुकेश्वरमषहादे वस्य अस्ति पुष्पप्रजञा ॥ त्रयाणामेव ( प्ररजनाय ) सज्जनां कृत्वा नित्यदा व्रतानि धारयिष्यामि त्रिभ्य-खुव भ्रयान्नाम-तेषां पाद-प्रणामः । वरिसन्ध्याक्तेत्रं ( तत्रस्याय ) उपहारो -कुयो स्वात्मानं ण्यामसुन्दराय पौलाम्बरस्य अस्ति पुष्पपूजा ॥ सितांयुक्तपायसेन फाणितेन स्याल प्ररयिष्यामि-तश्य अतिपरम्णा भाजयित्वा उपहारपेयं-तस्मे स्वात्मानम्‌ | नौलनागाख्यक्तेत्रविशेषे a दिगम्नररूपस्य वदसखागरभ्रूतस्य रस्ति पुष्यप्रजा ॥ सवेदेवानां -ततत्रस्यानं अस्ति देवसरः-ना्चिपुरगणे हि = ( तत्र ) स्वेभ्य-रव Faw: पादप्रणतिरस्तु | 5५. J वासुक-नाग Bla भ्रम णम खरम्‌ । कपाल-मोचन बक्ति-बाव्‌ बरमय्‌ | पालवनि कपाल्-माला-द्रसय्‌ ee + । गंग-जटन्‌ वांतिथ्‌ वर्‌ मग हरस्य PRAISE OF SIVA AND A LIST OF HOLY PLACKS. [1170 - qa कामरसंय्‌ छर्‌ पोश-पूक्ा NU Loe | पाप-क्य गद्य पर श्राप-मोचन्‌ | चिश्टलधरसय्‌ QE पो श-पूङञा ॥ न्यथ्‌ aa qu wfae व्वपरसय्‌ जिव-राग प्रयाग-मज् कर त्रान्‌ | कूटौ-तौय पोश्‌ लाग bares fageatea qe पोश-पूज्ञा ॥ BAAS दार च्यावनाब्यम्‌ | तजन्दि्‌ प्रारबुन्‌ इस्‌ ्रासरसय्‌ जटाधरसय्‌ चछ पो श-पूज्ञा ॥ खयम्‌ गद्य त प्रयम्‌ बरभ्य्‌ कालाग्निरुद्र त भद्रकालिय। ga निकल कल-माला-धरसय कालगेखरस्य श्य्‌ पोश-पृज्ञा ॥ तुलसुल्ि पज्ञनाविथ्‌ सथ-म्बरमय्‌ Tras माज्य Tifa कर पूज! दृप-दौफ्‌ आलवस्‌ इच्‌ चामरसय्‌ भतेश्वरस्य चह पोश-प्जञा ॥११०५॥ —1178} शिवस्तुतिः एनरपि पुष्मपूजावसरे | ५६ ॥ 349 (aq) वासुकिनागतौ खानेन शन्तचित्तो-भविष्यामि पतिष्यामि (च) स्मरणे चेव कोँखरेति-नाञ्ना-प्रसिद्धस्य-तोथेस्य अस्ति पुष्यप्रूजा ॥ ११०० ॥ कपालमोचनाख्ये-सौर्थविशेषे भक्तिभावनां धारपेयं-तस्य unrera: भत्वा ८ सौणपापो year) पठिष्यामि शाप्रमोचनाख्य- स्तोत्रमन्लान्‌ | जगत्मालकष्य कपालमालाधरस्यैव त्रिशूलधरनाघ्नः-शिवश्य अस्मि पुष्यप्रूजा ॥ नित्यदा ae धुत्वा स्वयं ucla (च) शिवानुरागेश प्रयागत मध्ये करिष्यामि खानम्‌ | कोटितौ्यषख्यतो्च vente निवेदयिष्यामि daca (aa) चि पष्कराख्यमहदे वस्य aie gene ॥ गङ्कलटन्‌-नाश्ि-तौचं प्राप्य वरं प्राथेयिष्यामि हरदेव ( तच्र ) अष्तस्य धारः पायथयिष्यति-मां-सः | तस्यैव प्रतौक्तमाणः अस्मि श्राप्रयदानस्य जटाधरमहादेवस्य अस्ति YA ॥ स्वयम्‌-नाधि-गिरिततत्रे गत्वा तु wife धारयिष्यामि-तस्य कालायिरद्रात्मनः-शिवस्य ( ततसहवासिन्पाः ) भद्रकाल्याः च | प्रजां-करिष्यामि निष्कलस्य कप्ालमालाधरस्येव कालशेखराख्यश्य-सहादे वस्य रस्ति TTS ॥ तुलमुलु-नाश्नि-कत्रे STA सद ममेव महारान्तपराः जगन्मातुः राज्ञौदेव्याः करिष्यामि gerry | धप-रन्रदौपं ऊध्वे-आ्रासपिष्याभि-तस्य खद चामरेशेत भूलेश्वरस्य-तद्र पदे वतास्वामिनः रस्ति gaya ॥ ११७५ ॥ 350 86 PRAISE OF SIVA AND A LIST OF HOLY PLACES. रामरादन-पखठ मन GH करस॑य्‌ पारम्‌ हरम्बख बरभय्‌ तल्‌ । बरन्ञ-बल खस वात US ABST गदीश्वरसंय्‌ qe पो श-पूनजञा ॥ दंस-दार नेर वात ट्‌ कोलमरसय्‌ शिव-लोल गंगाय AG कर रान्‌ | faze, कानि विश्ेश्वरसय गंगधरसय्‌ श्यद्‌ पो श -पज्ञा ॥ अजनंन-देवन्‌ wey युधिष्ठिरस्य्‌ नारान्‌-नाग कष्‌ चान TH । ` मनकिण्‌ मन्दिरस्‌ ag श्रौधरमय्‌ बोधेश्वरमय्‌ श्य्‌ पोगर पृज्ञा ॥ पत शारिकाय लोला परसय वामदेव्‌ रकि We परनय्‌ तल्‌ । माच्छम्‌ संकटकिम्‌ भखरसय्‌ चक्ेशवर मय ह पोगर पृज्ञा ॥ tain क्ंग-पोश gfe पाँपरसय्‌ उवालाय बालाय पृज्जि लागस्‌ | ख्रौ-महादेवस्‌ त भस्पाधरसय्‌ ₹ंश्चरसय Qe पोश्र-पूज्ञा ॥ ११८० ॥ नाग नाग फर Hq इय्‌ ववसरसय लाग नाग-नायस्‌ BA मन्‌ प्रान्‌ | -1181] शिवस्तुतिः एनर्पि पष्यपूजावसरे ॥ ५६ ॥ रामराधनगिरिसमौपवतिंत्तेत्रात्‌ मनसा प्रजां करिष्यामि-तस्य प्रतीत्तिष्य-तस्य हरमुखगिरेः दारस्य उपत्यकाम्रूले | (aa) रञ्जवल-नाच्रि-प्रदेे ontrenta प्राप्स्यामि gy ( satu स्याने ) ब्रह्मस्षरसः जगदश्वरस्य ( तद श्वतिंदैवावतारस्य ) अस्ति gargs ॥ ( ततः ) agra निगौमिष्यामि प्राप्स्यामि ( च ) समोपं RTARTA: ( तत्र ) शिवदादेन gr: मध्य करिष्यामि सानम । विश्वरूपं परिज्ञाय विश्वेश्वरं-शिवम्‌ Terrase अस्ति पुष्यप्रजा ॥ अजंन-देवेन ( यथा ) सहायौक्रत्य युधिघ्ररस्‌ नागण-नाग-नान्नि-कतेत्र करता ( करिष्यामि ) ध्यानेन प्रजाम्‌ | ( तत्र ) सनोरूपस्य देवालयध्य मधी wharea ब्रोधेश्वर-देवस्य रस्ति पुष्यप्रूजा ॥ ( ततः ) प्रवेता -परदय्नगिरो शारिकायाः कौतिस्तुतोः पठिष्यामि (aa) वामदे वाख्यः-शिवः पालयिष्यति wears क we ( समाश्रितान्‌ ) | विनाशयिष्यति-मम संकटात्मक सुरम्‌ चक्रोश्वरशिवश्य अस्ति पुष्यप्रजा ॥ नानाविधानि कुङमपुष्याणि विकसितानि पाँपर-नाश्चि-प्रदेशे ज्वालामुख्याः ब्रालादेवतायाः प्रज्ञायै समपेचिष्यामि-तस्याः-तानि | श्री-महादेवस्य ( तह वताऽभिन्चस्य ) तु भस्मपरिमलिताङ्गस्य हर श्वरस्य रस्ति पुष्यप्रूजा ॥ ११८० ॥ तत्रे सत्रे ( प्रतिकतेत्रं ) संचरिष्यामि कियत्‌ स्मिन्‌ भवसरसि संयोज्ञयिष्यामि नागनाथं प्रति मनः प्राणांश्च | वात व तत कका पा प LL... क Rr Sa ee ee ee me eee 352 58. SONG OF TAR FAITHFUL AT THE एइ ~त. flisi— YA कर अन्दर शिव-मन्दिरमय रात्म-रूप हरमय्‌ छद्‌ पो श-पूजा | aun शिवप्रयसुक च्यावि च्रमय्‌ awe दायम्‌ गरस॑य्‌ मच eR दाव्यस्‌ HY चनमात॑रसय्‌ WITHA BE WI-WT ॥ ve ॥ 57. THE PROCEDURE AT THE PUSPA-PUJA., sfae वनि-दिय चपारिय्‌ पोश्‌ सारिय्‌ | acta लगि पोश-पूजा चारि चारिय ॥११८२॥ चिद-कंकार्‌ ste alfa करनि लगि तिय्‌ । eA पनु तिमन्‌ यट पान शिव-जिय्‌ ॥ afta प्रथ्‌-रंग रंग पोग्रनय्‌ डर्‌ | RAG भिव-शक्रि-रूपस्‌ श्रन्दि-श्रन्दिय WTNH LSU परान्‌ atg वौद-मं गल्‌ -शरख ब्रह्मा | उमा च्यय्‌ खन्य्‌-खतिय्‌ कर YE BAT ॥ तिमन्‌ area wax श्रन्दर शिवय शिव | चलष-नोरिथ्‌ भिष-मन्दिय्‌ wie श्रालव्‌ ॥ ५७॥ 58. A RAPTUROUS SONG OF THE FAITHPUL AT THR Pusra १3 IN HONOR OF SIVA. quay युम्‌ By खसवुनुय दयम्‌ AR SE वसवुनुय | | न्च एयर तमक = क , ` + नन Gi ह + ~ शः fa + . न) ३ yy > ह #- 4 * ९ "क आ शी शक [१ phe ह क pe eee ` ee हिन —1188) प्रनरपि yard प्रस्तौति ॥ ५७ | 363 प्रजां करिष्यामि श्रन्तःकरणात्मनि शिवालये -ख स्वात्मदे वतारूपस्य हरस्य व स्ति GETS ॥ करष्णाख्यस्य fracas पाययिष्यति भङ्गरोणुधूमम्‌ (qu) तौ चेखेवनफलं श्रदापयिष्यत्‌ शस्यैव मध्य । रूपं रप्रकटयिष्यत्‌-तस्मै मध्यै ्षणसमात्रकालघ्येव ( शो ध्रमेवेत्यथेः ) घडक्तरमन्तात्मनः-शिवस्य अस्ति परष्यप्रजा ॥ ५६ ॥ = ~ Se ~~ ~> पुनरपि प्रक्रान्तं स्त॒तिपुवैकपृजोपथो गितया प्रस्तौति ॥ ५० ॥ श्रानौतानि-तेः विचित्य समन्तादेव पुष्पाणि सर्वाण्येव ( नानाविधानि ) । कतु weet: पुष्पपूजां अन्विष्य न्विष्यैव ॥ ११८३ ॥ यत्‌-किज्चित्‌ rete wae विधातं waar: तदेव | प्रसत्रुः सपत्नः नाल प्रति ( तेन ) स्वयं श्रौशिवदेवः ॥ ˆ त्वा सवेप्रकारोण नानावणनां पुष्पाणां Herta | Rae: शिवाभिनत्र शक्तिरूपस्य परितः ग्राह्तिक्रमः ॥ १९८५ ॥ पठन्‌ Wels वेदिकमङ्गलश्नोकान्‌ व्रह्मा । उमा-देवौ afa-a सहचरन्तौ कुरु त्वं त्तान्तिम्‌ ॥ तेषां ( त्‌ ) भासमानो -ऽभरूत्‌ बहिः wer श्िवात्मेव शिवः | निगेतश्चान्तरात्‌- तेषां frada fem राहतिशब्दः ॥ ५७ ॥ हा दाद्दिनिंस्तभक्तयपेतस्ततिप्रस्ता वना ॥५८॥ au यः रस्ति ्रारोहणशौलः हदयस्य मध्ये afte (a रण्व ) निवसन्‌ | 45 fafa-ar fefa दष्टेनय | करसंय्‌ पोश-वशनुय | ११८८॥ ॥ | | पानम्‌ कद्‌ वसम्‌ ANITA कस्‌ कस चन्द्रम ननुय | दयुम ate दुस्‌ न य्‌ Ft ATHY पो श-वश्रेनुय ॥ प्रथ्‌ ज्याय सुच्‌ EY भ्रासवुनुय | संकट त SS FE BVT | wfa-agq द्यमोन्‌ ललवुलुय | करम्‌ पोश-वशनुय ॥ ११८ ° ॥ | मायाय aque छह aaa क्य ay afin तरनुय । तमि aq Fa SE तारवृनुय करम॑य्‌ पोश्र-वश्ठेलुय ॥ खप्रकाश रूफ हस्‌ ननुय गाश-रस्न्‌ छन वनुय | गाग्-जिशर रातम्बगुल्‌ BAe करसंय्‌ पो श~ वप्रेलुय ॥ गद्धि-ना पालनाय कुनय staan द्यि बण्चुनुय | afe wha पज्ञनावुलुय ATHY पो श-वश्ेलुय ॥ 58. SONG OF THE FAITHFUL AT THE PUSPA-PUJA. ee ee, ee । oS pe = = Om cree = 1193] हार्दाद्रष्हिनिस्सतभक्रयुपेतस्तुति प्रस्तावना ॥ ५८ ॥ 355 ्रागच्छत्रनु ददातु सा्तात्कारस्‌ कुर्थी-नाम-तस्य पुष्यवषरंशसेव ॥ ९१८८ ॥ स्वस्ते अस्ति ( यः ) भस्म परिमलयन्‌ ( यस्य ) भाले अस्ति-तस्य चन्द्रमाः प्रकटः | द्ितौयः को-ऽपि श्रस्ति-तस्य न, अरस्ति-सः ware कुय†-नाम-तस्य ० ॥ प्रत्येकस्मिन्‌ स्याने स-ण्व रस्ति वतमानः संकटं ( areas ) दुःखं च रस्ति TATA | परिष्वङ्कमध्ये श्रारप्स्यामदे-तं लालयितुम + कुय-नाम-तस्य ० ॥ ११९० ॥ मायाशूपः समुद्र-णकः रस्ति ्रतिगम्भौरः रस्ति तस्य रतिदुष्करं तरणम्‌ | तस्य मध्यात्‌ ख-र्व अस्ति तारयन्‌ कु्ौ-नास-तस्य ० ॥ ( तस्य ) सत्प? स्वरूपः अ स्ति-तस्य प्रत्यत्त-रखव प्रकाशरह्ितानां नास्ति उपलक्षणविषयः | ( यतः ) प्रकाशात्‌ ( प्रकाशकाले दिवसे ऽपि ) Taare न्ध-र्व कु्यौ-नाम-तस्य ० ॥ -गच्छत्‌-नाम ( संभविष्यति ननु ) पालनायां संमुखः ज्ञानात्मकं प्रकाशं प्रठेत्तो-भविष्यति ऋअनुग्रहोतुम्‌ | ( चेन हेतुना ) वयं प्रवृत्ता-भविष्यामस्तं उपलक्तयितुम्‌ कुथो-नाम-तस्य ¢ ॥ 356 58. SONG OF THE FAITHFUL AT THE PUSPA-PUJA. [1194- च्यय्‌ यव्‌ ज्यय्‌ कन ज्यनुय wa ay Ufa oy gaz दय्‌ कथ्‌ न्य्‌ AMAT | करसय्‌ पो श-वषनुय | म्बन-ूत्य्‌ मनस्य्‌ सनुय ¶ वनसय्‌ द्यमोन्‌ SATS | दारनाय दयान द्‌ार्नुय करसय्‌ पोश्-वष्रुलुय ॥ १ १९.५॥ खन पोश् वन ज्ञानुनुय WCAG गत तस BAe । | SS १ Seay करसय्‌ पो ग्र-वश्रदनुय ॥ | हर-नाव्‌ व॑ लिज्य खनुय ्‌ भिव-खूख्‌ द्यतु प्ाबुलुय । | तति इन vay त॒ ARTA aT पो श्-वश्रलुय ॥ Beet खय्‌ कृद्‌ शएववुनुय | खका-रूप देह-निश्‌ युय | । मायाय Bee रोज्ञवुनुय करय्‌ पो श-वशनुय ॥ भ्य मज्‌ सुय दुद्‌ कुनु जलुय | शख च_ aa वत्‌ तोवुनुय । ६, Rs = LL तः ee + न्यथननुय इत्यपि ara: | 1199) ारदाद्रहिनिस्छतभक्युपेतन्तुतिप्रस्तावना ॥ ५८ ॥ 357 (8 +: ; ( तलद्धावात्‌ ) चित्तं निधेहि जनित्वा नास्ति पुनजेन्म स-रुत सत्यात्मा स्यास्यति प्श्चादवशिष्य | | । इमामेव कथां नित्यं मन्यमानो -ऽम्‌ कुौ-नाम-तस्य ० ॥ सद्रुणसंपत्तया मनस-रुव ्रतिगम्भौरः वनात्‌ प्रहृत्ता-भविष्यामस्तं मागेयितुम | ( तदधं ) धारणया ध्यानेन धारणौयः-सः कु१-नाम-तस्य ० ॥ ११९५ ॥ स्वशंपुष्यमिव व्यनाख्यलतापत्तं ज्ञातव्यम्‌ शरसे गच्छ-नाम तं प्रत्येव | लोभः { प्रज्ादेरन्पक्रतायाः ) श्रस्ति-यस्य न, ( यतः ) अरस्ति-खः नित्यं | नय-र्व कुयं१-नाम-तस्य ० ॥ हरेति-नाम Years खातमस्माभिः °¢ ( पेन ) शिवलोकः श्मारब्धः श्रवस्‌ | तत्र नास्ति जनित्वा पनः सरणम्‌ कुा-नाम-तस्य ० ॥ स्णूलरूपेण ( देहादिना ) स-ख्व रस्ति शोभमानः मूदमात्मना दे हात्‌ भित्र-र्व | माधासकाश्ात्‌ बह्हिरेव स््थितिशोलः कुर्यी-नासम-तस्य ० ॥ स्माकं ( सर्वषां ) मध्यै स-व अस्ति रकः पुरुषः शक्तया-देतुभ्रूतया भक्तिविधानस्य तुष्यन्‌ | 358 59. SONG ON PUTTING ON THE WEDDING GARLAND [1199- पोश- प्रज्ञाय Gq बेनुय करस्य पोश-वग्रलुय ॥ saa हंत प्रजञलुनुय अह्ृच्‌-त्य aq निववुलुय | बरह्या-मन्द विष्णनुय करस्य पोश्र-वध्ररैनुय ॥ १२००॥ संसार-सर SE बड सनुय व्वन्दृङ्ुय्‌ चन्द FA SAA इर नाव-तार्‌ तारबुनुय करसं पो श्र-वश्रलुय ॥ सोर- खंड-याला₹ भ्रनुय कन्द-नाबद-खत्य्‌ गनुय । दय्‌ afa दय-बत way करसंय्‌ पो गर-वध्रैलुय ॥ कृष्णन्‌ बक्ति-बाव्‌ वनुय रग-रग बग यनु व्यनुय | fefa तस्‌ लोल मस्‌ च्यनु य ATR पोश-वश्ेनुय ॥ ५य॥ 69. SONG ON PUTTING ON THE WEDDING GARLAND, । बक्र-वत्सल मोनुख alfa मननय्‌ . शक्रि-नाय गडयो मननय्‌-माल्‌* ॥९२९०४॥ * gfmcfea मननाव्ममालाया संभव इति च द्योत्यते | भवता चण्डासी afm प्रापिता, दयतकृत्पचखन्द्रः संपादितः, इत्यादि arate aura छलानि | तत्समरणं च ATTA ॥ ""# क) > शिन hp भ ~ ~ = ~~न = -1204] ` पुष्यमाला बन्धन गौ तिं गायंति ॥ ५९ ॥ परष्यपर जापुष्पाणां wares: ( संप्र: ) करटः कु्थौ-नाम-तस्य ० ॥ afqat ( च ) aired प्रज्वलितुम्‌ agai: बलं स्वौकुवेन्‌ | ( यत्र ) ब्रह्मदेवस्य विष्णोश्च ( बलिमित्यन्वयः ) . कुरय-नाम-तस्य ० ॥ १२०० ॥ संसारात्म-सरः अस्ति महत्‌ गम्मौरस चित्तात्मकं “ पाकट ?-fastas नास्ति रिक्तसू | शरेति-नास नौतरपण्यमस्ति ( नः ) तरणोपायः कुं १-नाम-तस्य ० ॥ आकौरामिश्रपायसस्यालौ श्रानौता ( या ) सिताविथेषेश-फाणितादिना ( च ) धनौभ्रतासौत्‌ | दश्चरः अारप्स्यते विवाहविध्यपयुक्तात्रं भोक्तुम्‌ कुथौ-नाम-तस्य ० ॥ ( ग्रन्यकतःस्वालापानुक्रलोक्तिः ) कृष्णाख्येन भक्तिभाव: कथितः नानाप्रकारेण wea ( छन्दसां ) भित्र भिन्नमेव | greta तस्मै स्वप्रेमात्मानं Wea पानाय कु्यौ-नाम-तस्य ० ॥ ५८ ॥ 359 ( प्रसङ्गतो मङ्गच्यमालाख्यविवा हो पयो गिषुष्यमालाबन्धेन- गति तद्योग्यकौर्तोख गायंति ॥ ५९ i चे-भक्तवत्ल संमतस्त्वं ममेव मनसेव @-werfagqentad वध्रौयां-ते मङ्गल्यमालाख्यपुष्यमालास्‌ ॥ १२०४ ॥ = । || || : त im 1 ॥ | ¶। ॥1 ति १ Ph. te | | : 360 59, SONG ON PUTTING ON THE WEDDING GARLAND. [1205— । । बूकि ata श्रवनय्‌ युस करि मननय्‌ निदिद्या्न ज्ञान-दौफय्‌ ज्ञाल्‌ | । साच्चात्कार Sa श्रिवरूफ्‌ नननय्‌ | । श्रादिकार्‌ दितु-मतु Bq सय-ज्ञननय्‌ ह ae 1 शक्रि-नाय Asal मननय्‌-माल्‌ ॥ \२०५॥ aq SY अन्द्‌ द्य माया-ज्ञाल्‌ | fava लगयो दश्यनय म्बननय * यो । शक्रि-नाय गङ्यो मननय-माल्‌ ॥ ^ fae इष्‌ त faa gq far इष्‌ नननय्‌ ` सुय कानि यस्‌ बनि द्यु fee इहाल्‌ । aq faq नन्‌ afe बि afm दिह्‌ बनन॑य श्रक्ति-नाय गंडयो मननय्‌-माल्‌ ॥ देहान्दकारुक्‌ कुलु दयि कनन॑य्‌ ~ तोत्र-वेराशक्‌ BLE वाल | faaea faa बनि faq धरं हि-पननय श्रक्ति-नाय गंडयो मननय-माल्‌ ॥ वोन fay wa we कुन्‌ श्रननय्‌ | ह | तिमनय॒ श्राय afa काल यच्‌-काल्‌ । # ९ ~ #- १५, faust Sfe-atfz aq कल्यान्य्‌ aaa शक्रि-नाय गंडयो मननय्‌-माल ॥ । y लोल श्रालव श्रगि-फ्यर्‌ ay कननय च्यान्यन्‌ afeat तर्‌ faq लाल | , —1210] पुष्यमालाबन्धनगौतिं गायंति ॥ ve | 361 श्रुत्वा श्रुत्वा पुराणादिश्रवणानि य: करिष्यति मननसू तस्य निदिध्यासनात्मना ज्ञानदौपमेव wearers | सात्तात्कारदानेन शसि शिवरूपः प्रत्यक्ञौभवन्‌ हे-शक्ताभिन्न-स्वामिन्‌ ० ॥ १२०५ ॥ प्रधानभावः दत्तः श्रस्ति-त्वया सचज्जनेभ्यः wat श्रस्ति-ते अनन्तश्च Tela मायाजालम्‌ | हे-निगुंण उपहारौभवेयं-ते Seay Tay हे-शक्त भिन्न - स्वामिन्‌ ० ॥ यादृशः असि, तादृशः च असि, कौदृशः शसि प्रतयक्ञौभवन्‌ g-za जानाति यस्य भविष्यति इदृक्‌ सदृशौ वस्या । मागैणानि दत्त्वा प्रत्यकं FET दृष्टवा अन्धाः सन्ति भवन्तः हे-शक्तप्रभिन्नु- स्वामिन्‌ ० ॥ ( श्रयं Slaven ) देहाखकारात्मा aa परठृत्तो-भविष्यति निष्पतत्पत्तौ- भवितुम्‌ सौत्र-तेराग्यात्मकान्‌ तुघारकणान्‌ wars ( अत्र विधेहि ) । शिवभावेन तदेव भविष्यति ( यदेव ) पौषम से-ठृक्तपणनास्‌ हे-शक्तयभित्र-स्वामिन्‌ ० ॥ , हे-भौषरणात्मन्‌ पे सांमुख्यं त्वामेव प्रति अ्रानयिष्यन्ति तेषामेव aged कामयिष्यति महाकालः चिरकालपर्थन्तस्‌ | तेषां अक्तिनिमेषमात्रस्य मध्ये कल्यान्तकालाः संभविष्यन्ति हे-शक्तभिन्र-स्वामिन्‌ ० ॥ परमात्मना areata ( युक्ताः ) बाष्यकणाः ( मदौयाः ) वंशात्मनोः कणेयोः तव संगच्छन्तु-नाम SSS स्तो-मे Heifers | 46 362 59. SONG ON PUTTING ON THE WEDDING GARLAND. {1210- सुय am ब निहेस्‌ यय्‌ किड्‌ Am वनन॑य्‌ श्क्नि-नाथ गंडयो मननय्‌-माल्‌ ॥ १९१०॥ पक्ञि ara पर्‌ माननाव पान्‌ पनुनुच्‌ श्राह ge वर्ताव श्रयि दय्‌ माल्‌ । aq बाज्ञरस वान्‌ ae निदननय ` श्रक्रि-नाय गंडयो मनन॑य-माल्‌ ॥ afa लि लावि लावि मावि भावि म्बन्यनय्‌ कुञ्चरकि खल फल वक्‌ म्बक्रहाल्‌ | MEA WS WA इर्रस SE FAIA ग्रक्रिनाय गंडयो मननय्‌-माल्‌ ॥ नेमच्यन्‌ न।रिज्यन्‌ यमक्यन्‌ यननय्‌ समद्‌ श्रि -ज॑ल्‌ फिर मालामाल्‌ | निश्काम-क्मे-बृमि FUSS बननय. श्रक्ति-नाय गंडयो मनन॑य्‌-माल्‌ ॥ व्यय -आ्ाकाश्र हाव न्यथ्‌ AS पतुनुय्‌ क्ाडनम लगमत्‌ SA पाताल्‌ रन म GAAS GE छम्‌ GAA श्रक्कि-नाय गंडयो मननय-माल ॥ योग श्रगन विन्‌ म्‌ ज्ञान श्रन्‌ रननय्‌ योगेश्वर इय्‌ Gees साल्‌ | अनिच्छाय कतम्‌ VATE पनुनुय शक्ति-नाय गंडथो मननय्‌-माल्‌ ॥ १९१५॥. 1215] पुष्पमालाबन्धनगौ तिं गायं ति ॥ ५€ 363 ( यत्र ) तदेव gered शरभविष्यत्तस्य यद्य खन्ति सुक्ता-दइति ( विशिष्टं कथयन्तः ( विन्ञाः ) हे-शक्तयभिन्न-स्वामिन्‌ ० ॥ १२१० I waa भावेन ( वास्तवभ्रूल्येन च ) SHE संमानधिष्यामि ( परमानाख्यं तोल्य परिमाणं च ) त्मानं स्वकोयम्‌ श्वासं ( वणिकत्वं च ) पशे प्रवर्तपेयं हस्ते शृहौत्वा मालाम्‌ | मध विपः अपणं श्रारोपितं निधेनेन ( मया ) हे-्रत्तयमभिन्न- स्वामिन्‌ ० ॥ कणिशं कणिशं सुष्ठिबन्धं मुष्टिबन्धं दस्त परं wary ्रावसखितस््यानेषु क्ञवल्यात्मनि खले weed ( धान्यं ) निःखता सुक्तहालनामकं- विशिष्टधान्पभेदं ( सुक्तप्रात्मफलं at) | प्रज्ञायाः हौनता ( यत्र ) संपन्ना ्राधिक्ये-खति ग्रस्त न्ूनौभवन्‌ हे-शक्तपभिन्नु-स्वामिन्‌ ० ॥ श्रतौचादिनियमात्मिकासु जलनालिकासु अह्िंखादियमात्मिकासु श्रल्य- aaytay ( निश्नोब्नतस्वभावासु ) समदृष्टगात्मक-जलं Wada परिप्रणस्‌ | ( चेन ) निष्कासात्मकृतकर्मभूमेः sare: संभविष्यन्ति हे-शक्तयभित्-स्वामिन्‌ ० ॥ ड-चिदाकाशात्मन्‌ प्रदरय नित्यं सुखं स्वकौयम्‌ न्वेषणाय ary: रस्मि पाताले | कुणिः अस्मि कफोणिना गते अस्मि खनन्‌ ख -शत्तथधिन्र स्वामिन्‌ ० ॥ योगात्मना अग्ना विना अस्मि ज्ञानात्मकं Mea पचन्‌ हे-योगेश्वर श्रस्ति-तव र्स्य (aa ) निमन्तणस्‌ ( तत्र भोजने ) ( तद्भावे ऽपि ) अकस्मादेव कुरु-नाम-से WATE स्वकौयम्‌ देश त्तयभित्र-स्वामिन्‌ oN १२१५ ॥ , SONG ON PUTTING ON THE WEDDING GARLAND. ([1216— ~ | दय-दन प्रापय SE प्रय्‌-के सि बननय्‌ | । ९ ^ 3 - - कंकालं। बान-रस्तु HAT] दुस्‌ AAA : वडि-भगवान ay म्य AeA बान VATS ६ “ । ; ne शक्ि-नाथ गंडयो मननय्‌-माल्‌ ॥ गंड-गंड gH श्यम्‌ श्राम्यन्‌ पनन॑य्‌ वर्‌ दिम्‌ THIN SE दयाल्‌ | इगनाव्‌ व्वलंगिथ ea त्यन्‌ म्बननय्‌ शक्रि-नाय गंडयो मननय-माल्‌ | साद छम्‌ इच्छा Halt नननय्‌ स्यज AAS Bay सबाल्‌ | वश्ट्नस्‌ सङ्जिवरि किय्‌ वर तननय्‌ श्रक्रिनाय गंडयो मननय्‌-माल्‌ ॥ शक्रिपात-दत्य्‌ बक्ति-बाव नयथनन्यनय्‌ बक्य्‌ कर मेना-वाव्‌ हिमाल्‌ | ताद्‌ BY वर्‌-दिनक्चन्‌ वर्दननय्‌ शकि नाय गंडयो मननय-माल I | ah करू मनस चिदानन्द-गननय्‌ | aa गव स्यद्‌ safe as ज्ञफ-माल। | मस्य aeas दयि प्रयम-मस-च्यननय | श्रक्रि-नाय गंडयो मननय-माल्‌ ॥ १२२०॥ | tara हिमाल. पबेथ्‌ BE वननय चक्रश्वर ea चिज्ञगत्पाल्‌ | —1221) एष्यमालाबन्धनगौ तिं गायंति ॥ ५€ ॥ 365 देवात्मधनश्य प्रधिः अस्ति प्रत्येकस्य संभवन्त्येव ( अहं ) प्रात्ररह्ितः ( कुपात्रः) सत्कमेभाग्यहोनः रस्मि दरिद्र पामरः | दे-महेश्वध शालिन्‌ संप्रति मद्यं प्रेपय-नाम पात्रं ( zara) स्वकौयसेव चे शक्तयभिन्न-स्वामिन्‌ ०॥ ग्रन्थयः ( संबन्धाः ) मधुनापि अ्रस्ति-मे अरपक्रानां सूत्राणामेत वराख्यकतनं (at च) देहि-मे इन्द्र(यन्त)रूपप्रकाशस्वभाव ( दे-भगवन्‌ ) ate ( यतः) परमदयालुः | दिगुणौकुर sag7 असि तिभ्यः गुणेभ्य-र्व चे-शक्तयभित्र-स्वामिन्‌ ०॥ , ayaa अरस्ति-मे इच्छरात्मिका कुमारो प्रत्यद्तौभवन्तौ सिद्धिं ( seat च ) प्रसाधिका प्रेषयित्वा deny ( ताम्‌ ) | ठृत परव हं-तस्य समुद्रकम्य + वर्तनेन हे-श्तयभित्र-स्वामिन्‌ ० ॥ परमानुग्रहोद्धुतन भक्तिभावेन दिगम्बराणां ( विनाभ्रूतानां ) ( नः ) भक्तिं कुरु मेनका-भावं हिमालयम्‌ | संबन्धनानि उद्वाटितानि वरप्रदानात्मनां वधूयोग्यव्स््राणाम ₹ह- शक्तय भिन्न -स्वामिन्‌ ० ॥ Vaasa कृता मनसः चिदानन्दघनेनेतं तपः aug tag हस्ते विस्मृता जपविधानमाला | + उन्मत्त-इव FAAS SIVA प्रेमात्ममद्यापानेन + ह-शक्तयभिन्न-स्वामिन्‌ ० ॥ १२२० ॥ मनां हिमालयपदेतः अस्ति कथयन (ay) संसारात्मचक्रश्चरः aie त्रिजगत्पालकः। । £ ॐ च ~ * qa चिवादादौ कुङ्कमादिचूरे वरपच्यः सस्ाप्य वधूपच्छेष्‌ Ae PHA | ----~ ee ere ee अक यान 60. THE GOLDEN SNOWFALL. [1221— स॑टि देव wae फोरि प्रदस्यननय ` श्रक्रि-नाय "eat मननय्‌-माल्‌ ॥ BUH AAG AG हाव पनुनुय्‌ थपि खारतन्‌ US सोहंस-बाल्‌ | Wie wie नेरि नरि निनंय-वननय्‌ शक्रि-नाथ गंडयो मननय्‌ माल्‌ ॥ ५८ ॥ —_——_—$——$_$_$ 60. THE WOMEN COMPLAIN THAT THE BRIDE HAS NO ORNAMENTS SIVA CREATES GOLD, AND IT 15 SHOWERED LIKE SNOW UPON THE BRIDE. दयन्‌ दयाय तय्‌ तु दय.बत स्यन्‌ | sata वनवन्‌-वानिय अन्दर वनु ॥१२२३॥ ney यिचि व्वेलसनस्‌ संसार्‌ दाये | गद्धस्‌ WER लकरन्‌ राज्ञक्रमाय ॥ cea कथ्‌ गय शिवनायम्‌ कनन्‌-मञ्ञ । सुह Stal सायेनिय्‌ वाति्‌ मनन्‌- AM ॥ १२२५॥ द पुख्‌ तमि लाकरन्‌ WE गय म्य वनितोम्‌ | BE कुस्‌ BIT इद्‌ व॑नियय्‌ प्क म्य अनितोम्‌ ॥ व्यनय्‌ TERA महाराजा यविव्‌ कन्‌ । महायज्ञ data गय गरन तय्‌ खन्‌ ॥ दपुख तमि rea तय्‌ खन्‌ कथ्‌ fee वनन्‌ | कनन्‌ करितोम्‌ कवना करेसि बनन्‌ ॥ —1228) quafaafeet प्रक्रामति ॥ ६० ॥ सर्त देवाः चक्रस्य Sarat: प्रदक्तिणेघु* दे-शत्तयभि्रु-स्वामिन्‌ ०॥ ( ग्रन्यक्रतः स्वालापः ) कृष्णाख्यस्य हरसुखगिरौ qa प्रदेय स्वकौ यमेव हस्तावलम्नेन श्रारोपय-नास yy ह सव्रालाख्ये-सोहं सात्मयोग- भूमिकायां | ua: पुनः अरधित्यकासु निगेमिष्यति निशंयात्म वनेभ्यः दे-शक्तयभिन्न-स्वामिन्‌ ०॥ ५९ ॥ [ए णिक सख्णमिद टि न्त विवक्षया उत्तान्तान्तर प्रक्रामति ॥ ¢ ° ॥ दुश्चरेण दधया ( महामायया ) सह AIT विवादविध्युपयोगि-भोजनं Wish | ज्ञन्यस्तौभिः गोतिवाण्याः मध्यै कथितम्‌ ॥ १२२३ ॥ ( यथा ) शक्तिः श्रागमिष्यति seer गृ्स्यव्यव हारं धारयिष्यति | — ee र म -------- -- ( तथा ) योग्या-श्रस्याः भवितुं अलंकृतिः राज्ञकुमारोौरूपायाः ॥ जयमेव कथा संगता श्रौशिवस्य HWA: | a: (fe) अरस्ति-नाम सवषामेव व्या्रुवन्‌ मनःसु ॥ १२२५ ॥ प्र्यक्तं-ताभ्यः तेन erste: किं-नाम भवति मां कथयत-नाम-मास्‌ | तत्‌ किं ओषधं रस्ति कथयित्वैव प्रतौतिं मे श्रानयत-नाम-स ॥ चिन्निः कृता-ताभिस्तस्य हे-महाराज्ञ निधास्यथ करप ( शण ) | मह्ाराज्ञयाः-कृते अलं करतिः अस्ति श्ाभ्रूषणानि पुनः way ॥ प्रत्युक्तं -ताभ्यः तेन भूषणानि पुनः स्वरा किं -वस्तु सन्ति कथयन्तः | करणयोः कुरुत-नाम-मे (श्रावयत) अ्रस्ति-युष्माकं-न-किं कस्यापि प्रा्धियोग्यस्‌ ॥ ee ee ee ee ———— ` अस्य sefourt संसारचक्रप्रदक्छिणफलं संजायते इति | 368 61. PRAISE TO SIVA FOR THE GOLDEN SNOWFALL (1229— BE ङ्का अन्‌ fey fay BE सन्दारि प्रानन्‌ | न तथ a | ष प aa तथ्‌ बह TT खन्‌ स्‌ न कानन्‌। aque य्थलि कम्‌ A RASA इथ BAS गव | ७ ५. + ५9 ॐ ‘\ feqa WIE त गदाद्‌ AH WH HAF GTN. kee i faqa qatig-ag व्वत्पथ्‌ बनिन्‌ खन्‌ । हिवि सारिथ्‌ बनन्‌ az लूब-निभ णन्‌ ॥ वनिथ्‌ दय्‌ तस्‌ जेपर्वायसय्‌ गय राय । करून mace ज्जि गहनस faq करिव्‌ ज्याय्‌ ॥ च च, च “XN ‘ *& Lea ~ gat @a-w area दारि-दाय। Te ® गहन ata वारिषिक्‌ राज्क्माय ॥ ९ ° ॥ 61. SONG OF PRAISE TO SIVA, ON ACCOUNT OF THE SHOWER OF GOLDEN SNOW. @A-MNA FATTY बरनय्‌ आय जे-जे भगवय्‌-मायाय ॥६१९२४॥ सायेनिय्‌ गद्नकि ARATE द्राय inca कचाद्‌ लांकरन्‌ wa ! डाय्‌-गज्ञ्‌ wala खति ्मिकाय जै-जे भगवय्‌-मायाय ॥१२२१५॥ शरने we aR च्य agate afe दय चित we द्याय-प्यट | दरि न्‌ लयं फेरन्‌ लयं ae जे-जे भगवय्‌-मायाय ॥ —1236) dtaifenatard गगैतिरूपेग प्रल्तौति 1 ६९ ॥ 369 सः श्रस्ति-किं oq इव यथा खः जौघयति ( स्वस्थौकरोति ) प्राणान्‌ | श्स्ति को-नाम गुणः तस्य ह Sea सुवो We न जानन्‌ ॥ seg यदा अल्पं सुच्नातरूपेण च इदृक्‌ TAS सं पतनं । सखानमेव राज्ञा भिक्तः च agar रस्माकं कतव्य: पतितः ॥ १२३० ॥ ata yaurat उत्पन्नं भवतु Taw | समानाः सर्व -णव भविष्यन्ति ततः लोभात्‌ पतिष्यन्ति ( विसुख भविष्यन्ति ) ॥ कथयित्वा इत्थमेव ae निर्भयस्य संप्रा सतिः | क्रला-तेन मेधनिर्धोष-इव-गजञंना हि भ्रूषणदेः कृते कुरत प्रदेशं ॥ vad सुवशेमयद्हिमं पतितुं धारासारवत्‌ | ( तत्‌ ) yearend ud श्वशुरगेौयं ( वरगेद्दौयं ) राजकुमारी: ॥ go Il datfenatust गौ तिरूपेण प्रस्तोति ॥ ६ १ ॥ सौवशंह्िमेन भ्रतधात्रौ प्रशं सम्नागता जयजयकारो-ऽस्त॒ भगवन्मायायाः ॥ ९२३४ ॥ सर्वामेव भरूषशजातस्य श्रोतुक्यानि फलितानि शंकरेण कियतौ ( विच्छत्रंरुपा ) erateafa: श्रवरोपिता | सर्धदुयदण्डप्रमाणं सुवशेस्य अधिरूढं भ्रूमिपरषठ जयजयकारो -ऽस्त॒ भगवन्मायायाः ॥ १२३५ ॥ रणाय खमागता-वयं wyat त्वां हे-निभेय हे-महन्‌ इश्वर श्रागच्छ-नाम स्माकं दयासांमुख्ये | निसद्रं-भविष्यति न-चेत्‌ विस्द्धपातेन चतिष्यन्ति vata निवासस्वयानानि ज्यज्ञयकारो-ऽसतु भगवन्मायायाः ॥ 370 61. PRAISE TO SIVA TOR THE GOLDEN SNOWFALL, wag fi2-eq पथ यत्‌ श्राय वाज्ञन्‌ BE राजन्‌ ae AG ate | ‘ tra-aTa-fem द्राय चञ्च तय्‌ दाय जे-जे भगवथ्‌ मायाय | SAGHI Baal दोर्‌ खनश्राय } ~ afa प्रय- श्राय खनकिय डर्‌ | खश्‌ गव दय्‌ इदेश्वर-दच्छछाय ॐ A जे-जे भगवथ्‌-मायाय ॥ सानि स्यद्‌ गय मन-कामनाय qa चल त करम्‌ कष्‌ रूद्‌ BEAM ५, + ‘\ ७ । ५ सोरुय्‌ संसार्‌ गव्‌ FR चाय = जे-जे भगवय-मायाय ॥ दथ-दन Wega EE AG WANs qa दन ae इमि-निश गेय्‌ सेर्‌ । y az भग सारिय faa प्रज्ञाय ७ भ ज-जे भगवथ्‌-मायाय ॥ \२४०॥ कमे- फल्‌ व्वपदोव्‌ THATS i qa यलि ग॑लु त सुद्‌ पानच्‌ चल्‌ । ॐ » पर्‌ त पान्‌ यखसान्‌ बोजन श्राय SH भगवथ्‌-मायाय ॥ लूष्‌ कासि aus RAG AUG व्य्‌ -अ॑खंत-दड् शवाय GA । a [1237- 149] सौवण ्िमवषंणडन्तं गौ तिरूपेण प्रस्तो ति ॥ ६९ ॥ 371 wagsea faata: zeta तृष्णया पाचकानां अस्ति creat: ae का Ta | राच्नौखमानवेशाः निगताः ( संपन्नाः ) Bea: wa: द्यः 8 जयज्यकारो -ऽस्तु भगवन्माघायाः ॥ सुवंस्येव श्रवतारः धृतः सुनशानान्नया-देव्या ( पेन ) अधिरूढाः प्रतिस्यानं qoute राशयः | भौं संपत्रं इदमेव इंश्वरेच्छायाः ज्यज्ञयकारो-ऽसतु भगवन्मायायाः ॥ सर्वेषामेव सिद्धाः संपन्नाः मनःकामनाः लोभः guna: कश्च कस्य संस्थितः sata: | सर्त-णव संसारः संगतः THA WAIT जयज्ञयकारो -ऽस्तु भगवन्मायायाः ॥ equa संभवत अस्ति मध्य भक्तः तदेव धनं अस्मदिष्ठं Wes संपत्रा-वयं तृप्ताः | अनन्तरं प्रार्थितं sada तदेव प्रजया जयज्ञयक्षारो -ऽस्तु भगवन्मायायाः ॥ १२४० ॥ कर्म फलं उत्पादितं धम्य -ग्रद्वया लोभः यदा विनष्ः मोदश्च स्वयमेव विनष्रः | पररः स्वात्मा च शुकरूपेण समोकच्षणे गताः जयज्ञयकारो-ऽ्तु भगवन्मायायाः ॥ (gered: स्वं पर्यालापः ) लोभं अपनयिष्यति कृष्णाख्यख्य करिष्यति- तस्यं उपास्‌ त्वदौयायाश्चितशक्तः ( स्वकौोयायाः ) शोभया हेतुभ्रूतयम्‌ | 4 ee 1 +: 372 63. THE GOLDEN SNOW-DRIFTS. [1242— Ufa तस्‌ व्वलसुन्‌ पनुनु ज्याय च्धाय जै जे भगवथ्‌-मायाय ॥६१॥ 62, THE GUESTS DECIDE TO CLIMB ON TO THE ROOFS OF THE HOUSES. महामायाय प्रत्यख GA TMA | द्‌ दलि-बदल्‌ wary WS लाल-वश्पन्‌ ॥१२९४२॥ करान्‌ आसि पानवज्ञ्‌ ware स।रिय्‌ | करिव बा aa waa खसनच तयारिय्‌ ॥ ६२॥ 63. THE PEOPLE SHOVEL THE GOLDEN SNOW FROM THE ROOFS, AND FIND THAT THE ROADS ARE BLOCKED UP WITH IT. THEY LAMENT THE INCONVENIENCE OF THE UNIVERSAL WEALTH AND INDRA RECOMMENDS THEM TO ASK SIVA TO STOP THE FALL. समिवो लूकौ खन-गौन्‌ वालव पश्च ara ब॑रि-बरि लालौ-खत्य्‌ ॥ १२९४५॥ श्रांगनन संग खंति पथ छतु बालौ कुटि-पोरन्‌ Ga तालवन्‌- त्य्‌ | aig ata ay ata जदालौ पश्र भाय बरिबरि लालौ-रूल्य्‌ ॥ शिव-नाथ ख।मियो दथ न-सख चालव्‌ are बनि प्रत्यौ त यालो-खत््‌ । ay मत लंगितन as बंगाल पश्र श्राय ब॑रि-बरि लालो-द्त्य्‌ ॥ — 1247] लोकानां afeagq संवाद ॥ <8 ॥ 373 प्रदञयिष्यति तस्मे sare स्वकोयं स्याने स्याने जयज्यक्रारो-ऽस्तु भगवन्मायायाः ॥ ६१॥ खणमणिमयटृष्टिपातवणेनम्‌ ॥ ६ ९॥ महामायया प्रत्य्षतया प्रदशितं दशेनस्‌ (ta) करक-रूपेण निपतन्‌ arate मणिवरणम्‌ ॥ १२४३ ॥ कुर्वन्तः रासन्‌ परस्परं सं वादं ( aarti ) सवै -खव | Hod भोः रतो-ऽनन्तरं सद्म-पटलेघु श्रारोहणस्य Bar” ll ६२ ॥ लोकानां टष्टिमनु स्वादः ॥ ६३२॥ खमवेता-भवथ हे-लोकाः सोवशेदिमं wu: प्रातयिष्यामः पटलानि खंपन्नानि परिप्रणीनि मणिभिः ॥ १२४५ ॥ afaty करटानि श्मारूकानि ( यथा ) wargra: ( पराजयः ) शोत कोष्ठकपुरेषु ( श्ोध्वंपुरेषु ) wee ( स्वणेवषेणं ) bod संयुक्तम्‌ | gira: ( दरिद्रता ) परित्यक्ता गत्तिः ore चण्डालविशेषेः पटलानि संपन्नानि ० ॥ दे-शितनाथ स्वामिन्‌ Sea नहि-भोः WAIT fa संपत्स्यति काण्डोलैः स्यालोभिः च | सागेः ( गमनाय ) सा-नाम संयुक्तो-भवत्‌ USA, खहोध्वेभागेभ्यः पटलानि संपन्नात्रि ० ॥ 974 65. EARTH IMPLORES SIVA TO STOP THE FALL OF GOLD. [1248— कम्‌ इन प्यो-मतु Be संवालव ware बनि सानौ ज्ञालौ-द्त्य्‌ | वान-वालि वानन्‌ गेय दिथ्‌ फालव्‌ पश श्राय्‌ न॑रि-ब॑रि लालौ-त्य्‌ ॥ TRINA तोर दितुन्‌ WA wae बनि तुङ्गौ नालो त्य । afar faa-s} भ्रव्रम्‌ fa डालव्‌ पश्‌ श्राय्‌ नरि-बरि लालौ -खत्य्‌ ॥ लोलुक्‌ शृ चाव्‌ चालौ-चालौ am वाक्‌ नेचकधौ लालौ-खत्य्‌ | छृष्णो FH कर्‌ मालौ मालौ पश आय्‌ बरि-ब॑रि लालौ-सखत्य्‌ ॥१९५०॥ eal 64 THE EARTH FINDS THE WEIGHT OF THE GOLD INCONVENIENT. । वननि लज्‌ sfuat क्यथ पाटि दरय्‌ बह | oN दथय्‌-पांठि वालि we क्य।ह करय्‌ AEN १२५) ॥ । aata aa दय्‌ स जगत्पालस्य्‌ कन्‌ । N पज्या इमि हाल AA लाल-वशन्‌ ॥ ६४॥ =-= ~~ --- 65. THE EARTH 1५ ९1.0४.४5 SiVA TO STOP THE FALL OF GOLD. । : पालवनि दमि दाल वय्‌ लगि बाल-बाल नाल aq चाल वृतु लाल-वश्ेन्‌ ॥ १९५३॥ a = = 5 . ~ भ "| ails ry ऋ) क र भ न = # 1253) एथिद्याः शिवं धरति सदयं विक्लापनं प्रस्तौति 1 ६५ ॥ 975 अल्पं ( डदृग्वप्रें ) नास्ति प्रतितं ( पेन ) कोष्ठानि ( धान्यावस्िति- खहविशेषाः ) संख्करिष्यामः किं संपत्स्यति wera चिन्तात्मशौतच्तरेणः। IMATE: ापणेघु गताः दत्वा कव्राटबन्धनानि पटलानि संपन्नानि ०॥ इन्द्रराजेन प्रत्युत्तररूपेण दत्त-तेन-तेभ्यः संबोधनम्‌ किं-नाम भविष्यति यौष्माकौनेः श्राक्रन्दनादेः | शणोतु-नाम श्रौशिवः sere त्रपि निठ्त्तिं-करिष्यासः पटलानि संपन्नानि ०॥ faye अश्र परित्यज्ञ हस्तप्ररतया ( प्रतिपरणमात्रेण ) मुक्ता ( इव ) दृष्टिवत्‌-निप्रातय नेत्रान्तगैताभिः तारकाभिः । ( ग्रन्यक्रतः स्वालापः) हे-क्ष्णाख्य शिवेति-जपं कुस मालाभिः मालाभिः ( निरन्तरतया ) पटलानि संपन्नानि ० ॥ १२५० ॥ ६३ ॥ प्रथिव्याः मविलापकयनम्‌ ॥६४॥ कथयित vad प्रथिवौ कन-प्रकारेण स्ष्िरा-भकिष्यामि अहस्‌ | इत्यमेव दृष्ठिपातो-भवेत्‌ यदि किं-नाम करिष्यामि अहसम्‌ ॥ १२५१ ॥ कथयित uaa इदमेव सा जगत्पालक-शिवं प्रति | योग्यमस्ति-किं waa प्रकारेण प्रा्तनौयं मणिवपंणस्‌ ॥ ६४ ॥ एयिच्याः शिवं प्रति सद्यं विज्ञापनं प्रस्तौति ॥९५॥ पालनकतं: अनेन प्रकारेण wad संगंश्यति प्वेतश्ङ्खष ब्रालभ्रूताहं इयत्‌ wat ( सहिष्ये ) कियत्‌ मणिवंणम्‌ ॥ १२५३ ॥ 376 65. "क" a aS EARTH IMPLORES SIVA TO 3707? THE FALL OF GOLD, [1254 -. च्याञ्ञ पालनाय ga बाल चिज्नगत्पाल चालव॑नन्‌ यस्‌ ay ज्ञगतुक्‌ बार्‌ | fecare afta खारूथम्‌ पाताल बाल FA चाल FT लाल-वशन्‌ | दशञुज्ञ जाव केचाह्‌ WIA चाल नशि मा संसार्‌ पश RATE पालवनि दयि साल war इमि हाल बाल Yq चाल FA लाल-वग्रेन्‌ ॥ १२५१५॥ बय कास्‌ हे aaa aR निश्काल जय शिव श्रोकार श्यम्‌ GR सथ | कम्‌ कते खन-शौनस्‌ दम्‌-सबाल बाल यतु चाल HA लाल वशन्‌ ॥ खंड खंड alfa awit नेपाल afm चयानि धावान्‌ fee wa ट्‌ पाद्‌ | तिदन्दि पास केलास-वास कासतम्‌ ज्ञाल बा यतु चाल Fa लाल-वश्रुन ॥ HL गंगजट दारवनि बूल बाल न्ययननि नंग नालमति tere | मंग NE च्य टंग Way कोज्ञतम्‌ नाल बाल यत्‌ चाल Aq लाल वशन्‌ ॥ * अन्यथा क्रैल(सवम्ष सवमेका कौ अव शेषिष्यसे, क्तेला सोऽपि निमग्नो भविष्यतोति द्योत्यते ‘eo _1968) एथिच्याः शिवं प्रति सदयं विच्ञापनं प्रस्तौति ॥ ६५ ॥ 371 त्वदौयया पालनया हेतुभ्रूतया दे-ब्ाल हे-त्रिजगत्पालक Beal अस्मि श्रहमेव जगतः VT | ( विष्णुरूपेण ) दहिरख्याक्षदैत्यं दत्वा श्रारोपिता-त्वयाहं पातालात्‌ ब्रालभ्रूताहं इथत्‌० ॥ ह-दशसुज ( स्वच्छन्दत ) निःसारथिष्यामि कियतौः equ: पर्ल विनष्ो-भविष्यति मास्वित्‌ Fan: विषादं -करिष्यामि कियत्‌ | हे-रत्षशश्गौल eee निमन्त्रणे ( उत्वे ) शओोभिता-भविष्यामि-किमू Waa प्रकारेण ब्रालभ्रूताद्ं इयत्‌० ॥ ९२५१५ il भयं श्रपनय हे खलयञ्चय इतोऽनन्तरं हे-श्रविनाश जय शिव शओओकारात्मन्‌, श्रस्ति-मे तव श्राशा। न्यूनतां कुस-नास स्वशंसयद्िमस्य ( यथा ) समाश्वस्ता-भविष्यामि ब्रालभ्रूताद इयत्‌ ० ॥ रण्डे Was काश्यां Haley नेपालदेशे भक्ताः तव निदधन्तः सन्ति सभेव प्रष्ठ पादो । तेषां हेतोः ( निमित्तं ) हे-केलासवासिन्‌ पनय-नाम-मै दुःखात्मज्वरस्‌ ब्रालभ्रूताहं FAG ॥ yaaa गङ्खात्मजटां धारणश्नौल ऋजुस्वभाव दिगम्बरं ayaa ्रालिङ्कनेन शह्लौथां -त्वां-नास | ्ा्चयिष्यामि किमन्यत्‌ Ga: Se श्ागताद्ं शणु-नाम-मे उच्चेनोदान्‌ बालभ्रूताह इयत्‌० ॥ 378 66. THE GODS PRAISE SIVA [1259- यावरन-मज्ञ्‌ बडि-बल-सम्ति हिमालः सखन-ओोन-खतिन्‌ कावरान्‌ श्यस्‌ । निच्रक्थौ लालौ कोताह am वाल बाल GA चषाल AY लाल-वशन्‌ ॥ । निग्कल कलमाल-दारवनि कलव्राल प्रौम-मसकिथ्‌ याल छृष्णस्‌ च्याव्‌ । मसितौ wfa तस्‌ श्रद्‌ बनि म॑तु-वाल | बाल यतु चाल करत्‌ लाल वशन्‌ ॥१२६९०॥६५॥ 66. THE GODS, DISTRACTED BY THE IMMENSE MASS OF THE GOLDEN SNOW PRAISE SIVA, AND CONFESS THAT THEY HAVE MORE THAN THEY REQUIRE. वुक्िथ्‌ खन-शौन्‌ गेय्‌ हेरान्‌ alfre | वजोख्‌ शंभो लगोयो पारि-पारिय ॥१९२६१॥ | शक्रिनायो बक्थ्‌-दिनस्‌ लगोयो | श्रक्रि-खत्य्‌ व्वलसन चिनसय्‌ लगोयो ॥ श्रनाहत ग्ब्दकि नादो लगोयो | पद्यमपादो wet सादो लगोयो ॥ faafea योगाब्यासो लगोयो | म्बसाज्ञो जगि सन्यासो लगोयो ॥ असोद-व॑ख्‌च्‌_दन्दि बावो लगोथो | प्रयवनि राम-सन्दि नावो लगोयो ॥ १९६१५। ——— ~ - ~ -- ---- * सद्ायाथं हिमालयं प्रति कथयति | 1265) ष्याः कौतितविक्ञतिस्तुतेरनन्तरं यत्संपत्रम्‌ | ६६ । पर्वतादिष्यान-मध्ये महाबलिन्‌ दे-हिमालय qadaafeda श्पामोभवन्तौ ( दुबेलतया ) अस्मि । नेत्रयोः कनौनिकाभ्यां कियत्प्रसाणानि सु क्तात्म( -गर्रूखि ) दष्टिवन्ति- प्राततयिष्यामि व्ालभ्रूतादहं इयत्‌० ॥ हे -निष्कलात्मन्‌ मुण्डमाला-धारणशौल स्वानन्दाखतपाथिन्‌ ( माप) स्वप्रेमात्मासवस्य कंसान्‌ कृषाख्य( -ग्रन्यक्रतः ) पायय | मत्तता अगमिष्यति तस्य ततः भविष्यति उन्मत्त-इव व्रालभरताहं इयत्‌० ॥ १२६० ॥ ६५ ॥ "१ ररे gear: कौतिंतविन्नतिस्ठुतेरनन्तरं देवानां तत्काले यक्छ प्न Ay aaftd तदण्यति ॥ ९६ ॥ ससौच्य स्वर्शमयदहिमं संपन्नाः विमनसः wa-za | श्रकथययंश्च खे-शम्भो संयोजयिष्यामर्त्वयि स्वात्मोपहारस्‌ ॥ १२६१ Il ह-शक्तिनाथ भक्तेः-दानस्य उपहारौभवेमत्वयि | शक्तया-सदह विकासभावं अगन्तुं उपहारौभवेम-त्वयि ॥ ्रनाहतात्मनः शब्दस्य नादात्मन्‌ उपहारौभवेम-त्वयि | पद्यसमानपाद fag साधो उपहारोभवेम-त्वपि ॥ जितेन्द्रिपाणां योगाभ्याखरूप उप्हारौभवेम-त्वयि | विरागिन्‌ योगिन्‌ sates उपद्ारोभवेम-त्वयि ॥ मेदरित-भक्तेः भावरूप उपहारौभवेम त्वयि | परानन्दवलपौ तिजनक रामस्य ( रामेति ) नामात्मन्‌ ( नामवाच्य ) उपद्टारौभवम-त्वपि ॥ १२६५ ॥ ——EEEE 380 66. ‘THE GODS PRAISE SIVA. कमलल्ल-चरनो मनंकि @cat शगोयो | अन्दर इंदयकि खन्दर-वने लगोथो ॥ wife चेतन सतकि संगो लगोयो | रंगन्‌-हंन्दि रंग BKM लगोधो ॥ शमिथ संसार-वेरागो लगोयो | Zefa त्यागो सतकि रागो लगोयो ॥ विनाशौ चिदाकाशो लगोयो। मनकि गाश्रो खप्रकाश्नो लगोयो ॥ ज्ञान॑कि थोगकि होश्रो लगोयो | afar इदयकि पंपोग्रो लगोयो ॥ १२०० ॥ way aifa सतकि caf लगोयो | सल-म्बन-रूप निवरो लगोयो ॥ दया-दमेकि सुव्यचारो लगोयो | निराकारो निराहारो लगोयो ॥ शिव-प्रयमकि आनन्दो लगोयो | श्रमरनायकि खच्छन्दो लगोयो ॥ gay आसिथ बहस्यामो लगोयो | मनकि ata Wat लगोयो ॥ = | TAA प्रकट्‌-बननस्‌ लगोथो । च्य विय पानस्‌-ङुनय्‌ भ्रननस्‌ लगोयो*॥ १२०५॥ zea SS करज्ञ्‌-तगनस्‌ लगोयो । देहस ag AE गकङ्िथ्‌ लगनस्‌ लगोयो ॥ + cepa टटा पुनः alata लनं करोषि इति भावः॥ 1276) wean कौतिंत विन्ञिस्तुतेर नन्तरं यत्संपन्नम्‌ ॥ ६६ ॥ 381 कमलसमचरश AAG: स्मरशणरूप उपद्ारोभवम-त्वयि | अन्तःस्थ हृदयस्य सचिरवणं उपारोभवम-त्वपि ॥ चित्तस्य चेतनात्मक सत्यस्य सद्खात्मक उप्हारोभवेम-त्वयि | रागाणां ( प्रकाराणां ) ( उत्तम ) रागात्मक ( प्रकारात्मन्‌ ) रागरहित ( निष्पपञ्च ) उपहारोभवेम-त्वयि ॥ शान्तिं -प्राप्य ( शमप्राप्ैरनन्तरं ) सं खार-वेराग्यात्मन्‌ उपहारौभवम -त्वय | देहस्य त्यागरूप सत्यस्य रागरूप उपहारोभवम-त्वयि ॥ ्रविनाशात्मन्‌ चिदाकाशशूप उपहारोभवेम-त्वपि | मनसः प्रकाशात्मन्‌ स्वप्रकाशस्वरूप उपहारोभवेस-त्वपि ॥ ज्ञानस्य योगस्य ( च ) चैतन्यरूप उपहारौभवेम-त्वपि | विकसितस्य हदयस्य पद्मात्मन्‌ उपह्ारोभवेम-त्वपि ॥ ९१२७० ॥ असत्यं परित्यज्य सत्यस्य पैयीत्मन्‌ उपदहारोभवेम-त्वपि | सत्वगुणरूप frat उप हारोभवेभ-त्वयि ॥ दथोपेतधर्मस्य सद्धिचारात्मन्‌ उपदारौभवेम-त्वयि | निराकारात्मन्‌ निराहारस्वभावे उपद्ारौभवेम-त्वपि ॥ नित्यकल्याशात्म पिम्णः शानन्दस्वरूप उपह्ारोभवेम-त्वयि | ऋमरनायन्तत्रश्य स्वच्छरन्दरूप उप्रहारोभवेम-त्वपि | रखकर YR रकोऽदं -बहस्यामितौच्छाश्ोल उप्रहारोभवेम-त्वयि | मनसः विध्रान्तिधामरूप wie उपषहारोभवेम-त्वयि ॥ agra: wigura प्रकटौभवनस्य उपदहारोभवेम-त्वयि | तव पनरपि स्वात्मानं-प्रत्येव शानयने उपद्ारोभवेम- त्वयि ॥ १२७५ ॥ eee चित्रात्मताधाः विधानतञज्ञतायां उप्हारौभवम-त्वयि | ea मधय मोदं Wu त्वल्ंगोभवने उपहारोभवेम-त्वयि ॥ 382 67. 67, PRAYER FOR CESSATION OF SHOWER OF GOLD. च्य aat रोजनस्‌ प्रणो लगोयो | खष्ट॑प-दृष्टि-चन्दि vert लगोयो ॥ क्रमार-सन्दि गकेश्र-संन्दि माच्यो लगोयो | RAY व्वत्पथ्‌-करन्‌वाच्यो लगोयो ॥ लगोथो ज्ञव्‌ पनुन्‌ श्रपेन्‌ करथो | करिथ aia nae faa मरोयो ॥ खबर कति शरास zy श्रासख ae शिवजो | पननि oaa-ag बासख श्िवजौ ॥ १२८० ॥ खबर कति sta इख चय्‌ इनि-हनि-मन््‌ । qaqa श्रांसिथ्‌ चद्‌ सख प्रथ-कुनि-मज््‌ ॥ महात्म चयानि fan. ्रसि डलिमतिय्‌ त्रसि। च्य कोखुय qa लूबन्‌ वलिमतिय्‌ रसि ॥ aan WS लब्‌ TAF द्राव्‌ तमन्ना | qua मोलम्‌ Bey AT चद्‌ BAT ॥ ¢ «Il THE PEOPLE PRAY TO SIVA FOR THE CESSATION OF THE SHOWER OF GOLD. qu ata शिवरूफ्‌ gu la खन्‌ राय कति ate we डाय्‌-गकन BA १२८४॥ रस्य we राज्ञसौ -दन्दु अन्दकार्‌ पाचि म्बहरि कडदोन्‌ CRATE । खन au दिमहहोस्‌ त्य्‌ अण्‌ Ay मन्‌ न OO tae कति रासु aq डाय्‌-गज्ञ्‌ प्यन्‌ ॥१२९८५॥ * श्यस्य गजञ-ब॑दि पयन्‌ इति पाठान्तरम्‌ ॥ ~~ —1285) लोकप्ङत्तिप्रस्तावना ॥ ६७ ॥ 383 तव साक्तितया स्ितोभावस्य श्रन्तयौमिन्‌ उप्रहारौभवेम-त्वपि | स्वौयरूपप्रदशंनात्मन्‌ TEST उपहारौभवेम-त्वयि ॥ स्वामिकुमारस्य महागणेशस्य पितृरूप उपहारोभवेम-त्वयि | जगतः उत्पत्तिविधानकतैः उप्रहारौभवेम-त्वथि ॥ | परतृत्ता-भविष्यामस्त्वयि war स्वकौ यस्य ससरपंशं विधास्यामस्त्वयि | कृत्वा खमपेणं जोवस्य जौवन्त-ख्व लोना-भविष्यामर्त्वयि ॥ विदितं कुत्र-नाम श्रासौत्‌ Sem: स्याः त्वं श्रौशिवः | स्वात्मना स्वात्ममध्यै भासिष्यनत श्रौशिवः ॥ १२८० ॥ विदितं कुत्र arate wie त्वमेव परत्येकप्रतयंशसध्य । रुक -र्व YS त्वं स्याः प्रत्ये कवस्तुमध्य ॥ माहात्म्ात्‌ तव सकाशात्‌ वयं उच्चय -स्िताः ( विपर्ययं -गताः ) शास्म । त्वया शरपनौतस्त्वया लोभः लोभेन परिठता-रव शास्म ॥ wouter विगतः लोभः धनस्य निर्गतं ( फलितं ) श्रोतुक्यं ( प्रयोजनम्‌ ) । संपन्नं विदितं सवमेव कुरु ( नाम wera ) त्वं त्षमास्‌ ॥ ६६ ॥ लोकप्रट्तिप्रस्तावना ॥ & ७ ॥ सुलभं ज्ञातमस्नाभिः शिवरूपं द लंभं ज्ञातं सुवश्‌ जिः (शङ्का वा) कुत्र arate ( नासौत्‌ ) अस्माकं enife- दण्डसानं पतिष्यति ( स्वशे वंस्‌ ) ॥ ९१२८४ ॥ स्माकं Beta ्राधिराज्यस्य मोहान्धकार: पञ्चशः सुवशेमुद्रा( दान-)परवेकं विख्च्यामस्तां राजकुमारी | स्वस्य रूप्यश्य अदास्याम-तस्यै संयुक्तं ea St ( ar) चत्वारि शत्सटक- मित( मन्‌ )मानम्‌ WET कुत्र ्रासौत्‌० ॥ ९१२८५ ॥ 384 67. PRAYER FOR CESSATION OF SHOWER OF GOLD. {1286- जिवनाय खश aiaa far ata दरि aa ज्यल्‌ लयं लयं-फरन्‌ | aa Ba ata Ga बरन WA वन्‌ राय कति sta अस्य डाय्‌-गज्ञ्‌ प्यन्‌ ॥ वनो वज्ञमच ale वौदन अच गव खन्‌ तमि पान्‌ BE रोचन्‌ | खर बन्यनय-्यट्‌ BH दं डोलन wa कति stg अस्य डाथ्‌-गज्न्‌ यन्‌ ॥ बय कास्‌ द्य रस्य RTF mata द्द्‌ वुङ्धिय्‌ wat ति गय SUT | fe मायाय fan स OE मन्द. cra कति ate शरस्य डाय्‌-गक्न प्यन्‌ ॥ नाव-किनि afeafa wife BE लाल cing स॑निस्‌ Be WE माल्‌ । az-ae श्रांगनन्‌ Ag fax डोलन्‌ राय कति ata श्रस्य डाय्‌-गज्ञ प्यन्‌ | Gana BVA IT राज्ञन्‌ व्यचि ga म्यचि-खत ay गत्‌ खन्‌ | राज्ञ-क्रमारन्‌ Gt कस्‌ कन्‌ राय्‌ कति रसू अस्य डाय्‌-गज्ञ GAN १२९ ° ॥ आपदा Qe ताप-त्य्‌ afa कति स्वन्‌ वाप कति बृतर।च फल ata । "OX ५ ~ —1291] लोकप्ररृत्तिप्रस्तावना ॥ € ॥ 385 दे-शिवस्वामिन्‌ प्रसन्नः भव, स्मः ( वयं ) कम्पमाना निरोधो-भवेत्‌ (वर्षणस्य) नचेत्‌ sta सद्मानि विपयेपेण-निपतिष्यन्ति | व॒त्तविशेषाः-त्रन्‌-नामानः निपतिताः बोजनामानः ( graraer: ) पतिताः परिप्रणनि संपन्नानि वनानि शङ्का कुत्र श्मासौत्‌० ॥ वाणौयं कथिता areata, वेदब्रह्यणा | ye ( स्वभावतः ) अस्ति स्वरी तेन देहः अस्ति श्॒न्धन्‌ ( gigas) । भस्मनः कूटेष्वेव धुना अस्ति अपरिचयाह ( सुलभतयानादरणौयम्‌ ) WEI कुत्र ्ासोत्‌० ॥ भयं अपनय चे-डश्वर रस्माकं निगैतं ( लच्धं ) Brae ( लभ्यं ) इदं अवलोक्य Gea: शपि संप्रा सुरधा | ददृश्याः द्रव्यसं पत्तेः सकाशात्‌ सखा ATS लज्जमाना शङ्खा कुत्र अ्राखौत्‌० ॥ नाममात्रेण श्रुतानि रासन्‌ अस्माभिः रतानि राज्ञः WIA शरासोत्‌ रका माला | राशिरूपेण रजिराणां मध्य सन्ति ( रल्नानि ) परिचियानि ( अरनाङराहांणि ) शङ्का कुत्र ऋ्रसौत्‌० ॥ ्धिरूढः ( fafeafera: ) ( द्रव्य- ) अन्धकारः sara: (ag: ) रान्ञासू स्वात्मनि-मितो-भविष्यति कः त्तिकातो-ऽपि सुलभं dog स्वश्‌ | राजकुमाराणां व्यत्तपरति ( कुण्डलादिभ्रूषणाय ) कः (न कोऽपि) कशे ( कशेरन्ध्रं विधास्यति ) शङ्का कुत्र अ्रासौत्‌० ॥ १२९० ॥ | शापदं स्ति ( यत.) तपेन faagaia (mau) कुत्र सुवणम्‌ बौोजवपिन aa भ्रूमिप्रष्ात्‌ फलानि उत्पलप्रन्ति । 49 386 68. RESTORATION OF WORLD TO FORMER CONDITION. {1991- प्रान्‌ क्यय-पाटि नवि व्ववि नय्‌ भन्‌ राय कति रासु We डाय्‌-गज्‌ यन्‌ I खूरमति पंपोश-हिषि चयानि पाद्‌ अस्य च्या खबर इमि शच रासि साद्‌ । नूर आसि र्‌ तय्‌ र्‌ wife खन्‌ राय्‌ कति रासु शरस्य डाय्‌-गज्ञ्‌ प्यन्‌ ॥ OY चय्‌ सथ्‌-च्यथ्‌-भ्रानन्दगन्‌ छृष्णस्‌ पादन्‌ कन्‌ व्‌ मन्‌ | gua खन्‌ व्यस्‌ स्‌ GATT qa कति wa we डाय्‌-गक्त यन्‌ ॥ ९ °॥ 68. ४घ्^ ए्प+ ASKS THEM WHY THEY ARE ‘FRIGHTENED. THEY REPLY THAT THE EARTH IS COVERED WITH GOLD AND WILL NOT PRODUCE FRUIT. MOREOVER, THERE WILL BE NO LONGER ANY DISTINOTION OF RICH AND POOR. HE DIRECTS THE WIND-GOD TO COLLECT THE GOLD IN A HEAP. THIS IS DONE AND THE WORLD IS RESTORED TO ITS FORMER CONDITION. श्रसान्‌ wala लश्योख्‌ वनने सद्‌ शिव्‌ । भगु ल्य ATU खन्‌ FH WIE पव्‌ ॥ १९८ ४॥ सं | स्याह QI AIGA TAY बद्‌ AEC | | agg वनितोम्‌ an छव क्याज्जि FETT WE RLM । गण्डिथ्‌ गलि तस्‌ Za इय्‌ ह महेश्वर | | हरे-दर कर दया बुतरा॑च्‌ चर्‌ वङ्‌ यर ॥ ५ "< .- %ै ‘ | । fax कापन्‌ ताप-खूतिन्‌ गलि-ना खन्‌ | न्वर्‌ बुतरच्‌ फन्‌ क्यथ-पठि नेरन्‌ ॥ N A uit aalerasents a ‘ess - वका ग Me tL Se in pel ee क्न , -1*9) | महादेवस्य न्त प्रस्लोति ॥ ६८ ॥ ' प्राणसम्रहः कोन-प्रकारेण श्रतिशयौभवेत्‌ ( दद्धि यास्यति ) sata नचेत्‌ त्रस्‌ शङ्का कुत्र श्रासोत्‌० ॥ हे-भस्ममलिताद्गः पञ्च-खदृशो त्वदौयौ wet रस्माकं अरस्ति-किं vata: deta साम्येन ( युक्तः ) स्यात्‌ खाघुः | तेजः पुञ्जः स्यात्‌ भस्मरूपं पुनः भस्म मयान्‌ स्वशेरूपसू शङ्का कुत्र wets ॥ नित्यं त्वमेव हे-सचिदानन्दघनात्मन्‌ कष्णाख्यस्य used ( त्वदौयं ) प्रति निधेहि ( निधापय ) aa: | afagg स्वरा श्रस्ति-तस्य चैव ( तादृशौ त्वत्पादयोः ) स्मरणसमाला शङ्का कुत्र ऋसौत्‌० ॥ ६9 ॥ ~------~ ` ---- TH इन्तस्तनोः Pyar महादेवस्य इन्त प्रसौति ॥ ६८॥ हसित्वा हसित्वा प्रठ्त्तस्तान्प्रति वक्तं प्रोमहदेवः |. प्राथितं-युष्माभिः युष्माभिः अतिशयेन स्वरा aga कियत्‌ ( अल्पमेव ) पतितं ( तद्ुषेणस्‌ ) ॥ १२९४ ॥ art wag: संपन्नो ऽहं योष्माकौनासु we स्तुतिगाथासु | श्राजजंवेन ( सत्यतथा ) कथयत-नाम-मां अतः-परं स्य कुतो-नाम विभ्यन्तः ॥ ९२९५ ॥ बद्ध्वा Wy TH प्रत्युक्तं -तेः इदमेव हे महेश्वर | हरिरूप-हर कुरु Fat Yau: तवं उद्धतं (निमयं च) कम्पं (uy च)॥ स्मः कम्यमानाः Bata नङ्खुपति-स्वित्‌ qaw ( इतौच्छामः ) । afe: भ्रूतधात्रमाः फलानि कोन-प्रकारोण उद्धविष्यन्ति (निगेमिष्यन्ति) v 388 68. kESTORATION OF WORLD TO FORMER CONDI'LION, {1298— fefaa सारिय्‌ बनन्‌ az मानि Ga कस्‌ | ware यमति fey पायस्‌ बस्‌ करिव्‌ षस्‌ । afta ज्ञोवन्‌-दन्दुय्‌ वचनुक्‌ व्वपायाद्‌ | ज्ञगय Tea कडिव ay विष्ण-मायाह्‌ ॥ gay बज्जिय अ्रमरनाथन्‌ BGA हत्‌ | तियय श्राकागश-प्यठ श्रवरन्‌ वसुन छत्‌ ॥ १३२०० il व॑नुन्‌ वाव-लूकपालस्‌ दाज्न दाज्ञ । वदुनु छद्‌ खन-शोनस्‌ शोन-माज्ञ ॥ वरिथ्‌ सोस्य afte व्‌ च्यम यख-ज्चा्‌ | बन्यस्‌ मौर -पवेय्‌ क्याद्‌ SE परवाद्‌ ॥ वनिय्‌ इय्‌ तस्‌ fear aa बल्‌ त wt | श्रकिस्‌ चन-माच्सय्‌ AY वटुन्‌ सोरुय्‌ | ्रकिंस्‌ सातस्‌ wet श्वौ aus az | फरागथ्‌ ज्ञौव-ज्ाच॒न्‌ वार साँपज्ञ ॥ स्यदिस्‌ सादस्‌ fag द पुस्‌ तिच्‌ कर्नु प्योस्‌ । जगथ्‌ सनु तिथु्‌ सोरय्‌ यिचुय्‌ श्रोसु ॥ १२०५॥ aq लैला परिय aaa Aare । सुमौरस fea बज्यर इच्छाय च्याज्ञ॥ मनस BHA वार पक्क संसार-टाज्ञ। stan खन्‌ fee व्वज-सरतलि ate ॥ ६८॥ ana SamENIRIIEGy aan र Wn == —1307] महादेदस्य et प्रस्तौति । ६€ ॥ 389 समानदृत्तयः सर्व-णव भविष्यन्ति ततः संस्यति कः कं ( संमानयिष्यति सेव्यसेवकभवेन ) | श्रत्यन्ततया पतिताः-स्मः ( शरणं ) स्मो-वयं चतनां We Bea Wey ॥ कुसत-च जौव्ानामेव stare उपायसात्रस्‌ | जगतः परि पालनस्य निष्कासयत ( श्राविष्क्‌मत ) weet aarat ( व्याप्करूपां ) मायाम्‌ ॥ ( इत्थं ) fasta (Aut) श्रुत्वा रमरनाथ्न हसितं श्रारब्धम्‌ | तथैव ( तत्कालमेव ) आकाशात्‌ मेघजालेन ्रवतरितुं ( ्रदश्चन- भावाय ) Wirz ॥ १३०० ॥ कथितं -तेन वायुदेवाय-लोकपालाय अंश्चमात्रेण AAA । ayfad ( गोलाकारतया संपादयितुं ) श्रारभस्व स्वरंमयदहिमस्य हिमानोः ॥ वेष्टयित्वा सर्वमेव विधाय निधेहि राश्चिरूपं caterer । भविष्यत्यस्य सुमेरुपवैतरूपं किं-नाम अस्ति भयम्‌ ॥ कथयित्वा इदमेव तस्मै faes-Aa तावन्मात्रं बलं वौयंसम्‌ च । (qu) wae क्षणसाव्रकालस्यैव मध्यै वेष्टधित्वा-स्थापितं-तेन सवमेव ॥ ome aware रन्तरकराले प्रथितौ संपन्ना प्रकटा ( निल पा ) | निश्िन्तता जोवज्ातोनां ug संपन्ना ( यथा) ॥ ऋजञस्वभावाय साधवे यत्किञ्चित्‌ कथितं-तेस्तस्तै तदेव aaa ्रापतितं-तस् । जगत्‌ संपन्नं तादृगेव सर्वमेव यादृगेव श्रासोत्‌ (yay) ॥ १३०१५ ॥ ( ग्रन्यकरतः स्व मुपदर््यो क्तिः ) क्रष्णाख्यः कौर्तिस्तुतोः प्ररिष्यति-तव श्ण -तस्य यतोन्दर | सुभेरुपर्वतस्य विषष् र्नं ( उत्कृष्टत्वं च ) इच्छया तव ॥ मनसः समानौता सुषु प्रतीतिः खांसारिकमायाजालविशेषेण | ज्ञानरूपं qaw देद्ि ( कुस ) बुद्धगात्मरौतिरूपधातुविकारस्य श्स्म- सं बन्धिनः* ॥ &८ ॥ * योगिन va wera Sate निष्कास्य रौतिधातोः ख्ण॑संपादनसामथ्येम्‌ दूति गम्यते | तस्य Sa AGH लोकानुरूपमासोत्‌ | व। सवतः सो ऽचरो च्युतः कूर्द्‌ - नन्दखभावो विगतमाया प्रपञ्चो वरौवतिं | 69. THE AUTHOR PRAISES SIVA THE OMNIPOTENT. {1308— 69. THE AUTHOR PRAISES SIVA THE OMNIPOTENT, यङि च्याज्ञ दाज्ञ दाज्ञ वच्य खन-गौोन-माज्ञ। हा म्बसाज्ञ aH सरतलि कते खन्‌ ॥१द०८॥ नग छस्‌ लगुमतु aq प्यववज्ञ WH am gy न क्यय-पाठि पक मब्गिलस्‌ | श्रगदोनिस्‌ म्य आरान्‌ STATA गंगवाज्ञ हा waa साज्ञ सरतलि कते खन्‌ ॥ न्यशब्वद AIA मायाय-द्य SIH पछ़क-फोत गज्ञरुम्‌ इक-र्द्रस | am कम्‌-बासान्‌ ज्ञगतच सेलाज्ञ हा wan सान्न सरतलि कते खन्‌ ॥१३२१९०॥ सकल्य-च्र्‌ AG AN Ves AIR GR वासना QT Se TH HAA | गंड ua च्यथ्‌ दन ag मन हमियाज्ञ हा ग्बसाज्ञ सान्न सरतलि कतं खन्‌ ॥ बावकि vin श्रसि पद््ि-दड्य yas राग-देश-राञ्य वति लूट-नौनस्‌ | राक्रयोग -राज्ञ श्राय्‌ AG VIET च्याज्ञ हा ग्बसाज्ञ aH सरतलि कते खन्‌ | श्ना त ममता मोलिथ्‌ मान्‌माज्ञ माच्य-कोये AM खानद्‌ारस्‌ | ॐ 2 ‘ च „नि | ibe ui & Tt ca Csaba ee RRL Ae. ne td "नौ ~ = "ककत ` "कच्छ 1 ककव 219) सर्वसामथ्य शिवं प्रति are स्तौति ॥ ६< ॥ 391 सवेसामथ्ये शिवं प्रति यन्धश्ृत्‌ स्तौति ॥ ६< ॥ apm त्वदौयया शं श्ंशं* वेष्ठिताः स्वशद्िमान्पः हन्त योगौन्द्र श्रास्माकौनस्य MTHS ( WATTS ) कुर-नाम सुवशे ( स्व त्मन्ञानप्रकाशरूपस्‌ ) ॥ १३०८ ॥ aq: रस्मि sag: मध्ये पतन्त्याः ह्िममिश्रमहाजलवष्ठिः OE स्तो-मम नेव केन-प्रकारेण गमिष्यामि गन्तव्यप्रयाशकम्‌ | TEES मे art विधापय wes हन्त योगोन्द BAH AO ॥ विगतबुद्धिः करतस्तेनाहं मायात्मिकाविद्यायाः वागुराविशेषेण रिक्त-काचमुक्ता संकलिता-मया प्रेप्रवालस्य | “ सन्ति-हि-मुक्ताफलान्य्रनि › ( इत्थं ) भाखते-मे जगद्रूपस्य गन्मय- | तुच्छ प्रायमुक्तारूपस्य -वस्तुनः हन्त योगौन्दर श्रास्माकौनस्य ० ॥ १३१० ॥ संकल्पात्मा-चौरः सध्ये गाकायाः निद्रायाः मदौयायाः. अन्धां वासनां सह-करत्वा स्ति स्तयां जागरूकः | ग्रथितं निधेहि चैतन्यरूपं धनं सध्ये मनोरूपे रूपकनिधाने हन्त Males श्रास्माकौनस्य ० ॥ भक्तप्रात्मकानि Gente सन्‌ श्रद्वात्मिक्तायाः पौष्पिक्याः ( यानि ) शरागदुष्रात्मिकथा-रान्नपा साग (za) विलुख्य- नोतानि-तया-तस्याः | हे-राजयोजेश -देकोप्यमान गता-वयं मध्य न्याधालयस्य तव इन्त Onis अास्माकोनश्य० ॥ तृष्णा ममता च संयुज्य अन्योन्यस्यधेया मातृकन्ये संगते( मिलिते )-मे खृषस्पधर्मिंखे-मद्यस्‌ । * ayqifaa मानं दा | | रिक्ररुचिमशिलाद्रवोद्धतशख्टच्छसुक्त प्रतिचिम्बनजातम्‌ रुतदस्तोति। t ‘wet’ इति नानि रूपकादिनिधानकपटमयबन्धनविशेषे | 392 70. WIMALAYA'S GRATITUDE TO VISNU, [1313 GANG स्वन्‌ न्यृहम्‌ SH दान eI ग्वसाज्ञ साञ्ज संरतल्ि कतं सन्‌ ॥ गंड SE सुमौर-खत्य जञाज्न-मालाय सान सुमोर Sa चय्‌ तय्‌ मालि-फलि fae देव्‌ | afa सुमरज्ञ्‌-फिरज्ञ ala याज्ञ माज्ञ. हा म्बसाज्ञ साज्ञ सरतलि कते खन्‌ ॥ छृष्णस्‌ आन्‌ शिव-शखवच्‌-₹न्दि प्रयम-पाज्ञ माज्य-भवाज्ञ-इन्दि पास करनाव्‌ | तमि पान्न पपि तस परमानन्द दाज्ञ हा ग्बसाज्ञ साज्ञ सरतलि कते स्वन्‌ ॥९२१५॥६९८॥ TT 70, HIMALAYA’S JOY AND GRATITUDE TO VISNU FOR BEING GIVA’S BEST MAN. qe WE वन afa waa हाल्‌ किथु गव्‌ ।. बनिथ्‌ यति Ste महाराज ओ-सदाभिव्‌ ॥१२१६॥ ae ware वंन तति aaa faa aaa मन | बन्यो-मतु we यति भगवान्‌ यज्ञमन्‌ | ware हिमाल य्यलि खश-हाल्‌. ATG | करनि लग आर्तौ नारायणस्‌ BA ॥ करुम च्याज्ञय दयाय-ख्न्य्‌ दयं कार्‌ । परय्‌ लौला करय्‌ UNIT नमस्कार्‌ ॥ Oe ॥ को ae (भ द्र करणः =, ऊन । | । क ही ~ # +4 १ Ss न्क ` 7" = ~ म ~ _— —1319} ङन्तो पयो गिव्यवंदारं वगंयलि ॥ ७० ॥ 393 संलोघात्मकं सुव नौतं-याभ्यां -मत्तः sisi aie ( निखिलमेव ) हन्त योगौन्द्र अास्माकौनस्य ० ॥ ग्रन्थिः अस्ति सुमौरनान्ना-इहेत्फलेन ( सुमेस-पवेतेन च ) ज्ञानात्ममालायाः | aera rarer: qae: असि aaa va: मालाफलात्मानः सन्ति देवाः | gaat जपमालया ( eyfa- )परिवतनया कौतनाः-सेवाश्च त्वदोयाः सम्मताः इन्त arts शरास्माकोनस्य० ॥ ( ग्रन्यकर्तं : स्वालापः ) कृष्णाख्यं ञानं श्रिवशक्तपरात्मसम्बन्धि ना प्रेमजलेन स्वशक्तिभ्रतम हामायायाः गौरवेश कारय | लेन जलेन पक्रं -भविष्यति तस्य परमानन्दावाधिरूपं-धान्पमस्‌ हन्त योगौन्दर मास्माकौनस्य ० ।॥ ९३९५ ॥ ६< ॥ ee -- - - अनन्तरं टन्तो पयो गिव्यवहारं वणेयति ॥ ऽ ° | श्रहं किं-नाम कथयिष्यामि ( वक्त न शक्रोमि ) तत्र लोकानां चरित्रं aga | सम्पन्रम्‌ | भूत्वा (त्‌ ) यत्र श्रासौत्‌ महावररूपः प्रौखदाशिवः ॥ १३१६ ॥ ग्रहं किं कथयिष्यामि (aafod न शक्रोमि) तत्र लोकानां alge ( ्रानन्द- प्रण ) सम्पन्नं aa: | सम्भूतः arate घत्र प्रौविष्णुः यजमानः ( वरपच्छषु प्रधानः ) ॥ श्रतिशपेन हिमालयः यदा प्रसत्नावस्यः सम्पत्नः। कतु प्रवृत्तः करुणात्मिकां-को तिंस्त॒तिं नारायणं प्रति ॥ कृतं -मया तवेव दयया SEH कृत्यम्‌ | पररिष्यामि-ते स्तुतिं करिष्यामि-ते भक्तियुतं नमसख्कार-समात्रस्‌ ॥ ७० ॥ 50 394 71, 7). HIMALAYA PRAISES VISNU. r1320— HIMALAYA PRAISES VISNU FOR HIS MERCY AND FOR HIS INCARNATIONS, ESPECIALLY THAT OF KR9WA. गोद्खलानन्द गो विन्द गोपालथय्‌ नाद-व्यन्द परमानन्द नंदलालय्‌ ॥१९२०॥ मधु-केटभ्‌ मारवनि इद-च्रय्‌ मन- मञ्ञलिस्‌ aq ACY गर गूरय्‌ । पूतना-गालव नि” चिक्ञगत्पालय नाद-म्द परमानन्द नंदलालय्‌ ॥ यादव-कलकि माधव रामय हे-निमेल frre निश्कामय्‌ | गूरि-बालकन्‌ aq मारव॑नि कालय नाद-यन्द परमानन्द नदलालय्‌ ॥ राधारृष्ण BY ATE WAY भ्नौधर प्रौम-खर सुरौ वाचय्‌ । रोज्ञ श्याम ate साम-वौदच तालय्‌ नाद-व्यन्द परमानन्द ATMA ॥ दयस्‌ AY बसवंनि न्य्‌ लसवनि श्रसव॑नि अरसव॑नि neve खसवनि । नालमति ररहाय्‌ मो दिम्‌ डालय्‌ नाद-न्द्‌ परमानन्द नदलालय्‌ ॥ इनि इनि aq आ्रासवनि वासुदेवय्‌ रासमंडल्‌ खेलवनि रृष्ण-जञो वय्‌ | * मोपौनाथ बाल इति पाठान्तरः। — 1324) कौर्तिगाथाभिः हिमालयः स्तौति ॥ ७९ ॥ ` 396 दृत्यं निराकारतया ओौनारायणं war पुनरपि साकारावतार- कौर्तिंगायाभिः स्तौति हिमालयः ॥ ७ १ ॥ हे-गो कुलानन्द ( गवां वाचां वानन्दपरि राम ) हे-गोविन्द गोपाल-भोः हे-नादविन्दुरूप परमानन्द नन्दनन्दन ॥ १३२० ॥ मधुकोटभात्म-देत्य-विनाश्न दधिद्र मनोरूप-बालोपरयोगिदोलाश्कटस्य मध्य कु्थौ-नाम लालनम्‌ | हे-प्रूतनाख्यरान्षसोविनाशक त्रिजञगत्पालक हे-नादविन्दुरूप० ॥ यादवकुलस्य ( तदुञ्खूत ) दे-माधव राम-भोः । खे-निमल निष्कल निष्काम-भोः | गोपाल-बालकः षह प्रवतैक श्च तादिक्रौडानाम्‌ खे-नादविन्दुरूप० ॥ हे-राधया-तदाख्य( स्वशक्तयाभिन्नरूप ) कषण त्वद्धिषयमेव दूराच्ञानं प्रक्तप्समामि दे-श्रौधर प्रेमस्वरेण वंशो वादपेयस्‌ | ्रातिष्रु श्यामसुन्दर शशु सामवेदस्य तालाः दे-नादविन्दुरुप० ॥ हदयस्य मध्य वास्तव्य-भोः Frat जौवनशशौोल स्मितस्वभाव स्मितस्वभाव गसडस्य श्रारोहशश्ौल | श्रालिङ्कनेन गृह्नीयां -नाम-त्वां मा-नाम देहि-मे उपेक्तरणानि हे-नादविन्दुरूप० ॥ अंशस्य शस्य aa वतमान हे-वासुदेव रागात्मरासक्रौडां क्रौडनश्ौल रे-ग्रौकृषा । 71. HIMALAYA PRAISES VISNU,. [1325 - aa वासवनि ay इमि कलि-कालय्‌ नाद-्यन्द परमानन्द नदलालय्‌ ॥ १२९१५ ॥ dan तनि ayant मालय्‌ तज्ञे रकि नालि तय्‌ मोज्‌ दुबालय्‌ | सथ fay afay बसंत-दु शालय नाद-यन्द्‌ परमानन्द नंदलालय्‌ ॥ केश्रव शरिव-रूप नारायणय व॑नि दिध नैनु गोख्‌ विंद्राबनय्‌ | चयन हतु च्योन्‌ प्रयम-मस्‌ याल ATT नाद्‌-व्यन्द परमानन्द नदलालय्‌ ॥ विदुर-जवुनुय्‌ गर ate चाखय्‌ बावनाय-दधतय्‌ wity सिवतु eres | कति ate तति कोरवन्‌-इन्दि सालच्‌ नाद्‌-न्द परमानन्द नदलालय्‌ ॥ द्रौपदिय रकि रृष्ण-नाव-खल्य्‌ श्वामय्‌ ` पैद-गेय्‌ तस्‌ तौति बसत्‌र्‌ ज्यामय्‌ | यौति कडिस्‌ दुर्ोधननय्‌ area नाद्‌-व्न्द परमानन्द ACHAT ॥ SUA मायाय-ष्त्य्‌ AY दारकाय मथ॒राय-दघ्च few लयं तय ज्याय । भ 2 ~ ~ = ॐ = पेद-गय अकि दम मज्ञ कमि दालय्‌ नाद-व्न्द परमानन्द नदलालय्‌ Vee I ~1330] कौ तिगाधाभिः हिमालयः स्तौति ॥ ७१ ॥ 397 नित्यं भासमान सत्यरूपेण स्मिन्‌ कलियुगकाले-भोः हे-नादविन्दुरूप० ॥ १३२५ ॥ कमलवद्धिकासमानायां तनो वैजधन्तौ -नाम माला भङ्गया रकया उरोलम्बमाना ( यया ) wa: शोभ। द्धिगुखा । ₹े-सोधो सन्जि-ते वसितानि पौतव्रणीनि रा क्ुववस्त्राणि हे-नादबिन्दुरूप० ॥ हे-कोशव शिवस्वरूप नारायश-भोः | मागेणानि कत्वा (कृत्वा) प्रकटः: सं पत्रस्त्वं ( सद्यो गिनां ) ठन्दावनस्याने । पातुं श्रारच्धमस्माभिः त्वदोयस्य प्रेमरसस्य aed कसेः कसेः हे-नादविन्दुरूप० ॥ विदुराख्यस्य-पराख्डराजशनातुः ( स्वभक्तस्य ) wa यदा प्रविष्रस्त्वस्‌ भक्तिभावेन ( तेनोपनोतं ) शुक्तं -त्वया जलसात्रे -ऽधपक्रं शाकम्‌ | कुतो -नाम गतस्त्वं ( न गतः ) तत्र कौरत्राणां निमन्तके-भोः हे-नादविन्दुरूप० ॥ द्रौपद्याः ( पाण्डवरान्नयाः ) रकेन कषीति-नाम-सम्बोधनेन हे-श्यास समुत्पन्नानि तस्याः तावन्ति वस्वाणि कुर्पाखकानि (च ) ( उत्तराधर- | वस्त्राणि ) । यावन्ति निष्कासितानि-तस्याः दुर्योधनेन गलमार्जर शरौरात्‌ हे-नादविन्दुरुप् ० ॥ तव मायया ( साम्येन ) मध्यै हारकायाः मथुरायाः समानरूपशोभानि गृहाणि पुनः प्रदेशाश्च । समुद्तानि wae निमेषकालमात्रस्य मध्य कोन ( अलोकिकोन) प्रकारेरा हे-नादविन्दुरुप ० ॥ १३३० ॥ 72. LED BY NARADA, ALL PRAISE VI§NU. अज्ञामिल्‌ x14 ag बाग्यवान॑य्‌ न्यचिविस्‌ श्रोसु तस्‌ नाव्‌ नारानय्‌ | भरन-विक्ति aq तस्‌ तिच्‌ निश्रालय्‌ नाद-व्यन्द परमानन्द नद लालय ॥ PANT SS पान प्रय्‌-ग्राय ga वोतु ङस्‌ वाति WA माचाच । Rea अस्य दमि सुने was नाद-यन्द परमानन्द नदलालय्‌ ॥ ana freer aun दित चय्‌ सुय्‌ चय्‌ चय्‌ खय्‌ केवल छख न जय । श्याम प्रबात-रूफ्‌ इव्‌ तस्‌ कालय्‌ नाद-ग्यन्द परमानन्द नंदलालय्‌ ॥ ७ ९॥ 72. VISNU IS PLEASED. LED BY NARADA, ALL UNITE IN PRAISING HIM. त्ता बृक्रिथ्‌ ware खश्‌ गोस्‌ केशव्‌ | सुद्‌ दामोदर SE विश्वंभर सुह माधव्‌ ॥१२२४॥ aga स्यद्‌ पायेनिच्‌ मन-कामनाय | दपान्‌ wifes दद्‌ कर्‌ WAY दयाय ॥१२२१। तिथ्‌ नारद्‌-जवन्‌ सेतार ` वोयुन्‌ । दथय्‌ प।ठि नाद-न्दस्‌ नाद्‌ लोयुन्‌ | पद्म-पादस्‌ सदस सादस्‌ दितुन्‌ नार्‌ | करम्‌ प्रसाद्‌ TE ES साद न्‌-इन्दुय्‌ साद्‌ ॥ ०२ ॥ 1337) AYSAIWAA ॥ ७२ ॥ 399 श्रज्ञामिलाख्यः (reget ब्राह्मणः) निगेतः (सम्पन्नः) महान्‌ भाग्यशालो-खवर ( यस्य ) पुत्रस्य areata तस्य नाम नारायण-इति | ( यस्मात्‌ ) मरणकाले सुखातपटत्त ( अततिप्ेमतथा ) तस्य agra ( नारायणेति ) हे-निष्काल हे-नादविल्दुरूप० ॥ श्रौभगवान्‌ ऋखि-त्वं स्वयं wae कश्च परः कश्च प्रयीप्सयति तव माया | उन्मोचय अस्मान्‌ स्मात्‌ मोहस्य ATT हदे-नादविन्दुरूुप० ॥ ( ग्रन्थकर्तुः स्वरालापः ) कृष्णाख्याय शिवाभित्रस्वरूपेण सा्तात्कारदशेनं देहि- नाम त्वमेव q-wq त्वमेव त्वमेव खर्व Haaren असि न द्यस्‌ | द-श्यामसुन्दर ( सायंकाले च ) प्रभातरूपं ( शुक्ञवशंशरिवस्वरूपं ) ( प्रभाति eu च ) प्रदश्नंय तस्र छस्तने-दिवस-रव (© कालात्मन्‌ वा हे-नादविन्दुरूप ० ॥ ७१ ॥ er ~~ मध्यटत्तवणेनम्‌ ॥ ० २ ॥ इत्थं -स्तुतिं ( हिमालयात्‌ ) श्रुत्वा अतिश्चपेन प्रस्नः खम्यत्रस्तस्य केशवः | सः दामोदरात्मा स-व विश्वम्भरः स-व माधवः ॥ ९३३४ ॥ सम्यन्नाः सिद्धाः सर्वैघाभेव मनसो -ऽभिलाषाः | कथयन्तः राखन्‌-तं इदं (wa ) fated तवेव दयया ॥ ९३३५ ॥ तच्चैव ( तत्काले ) नारदर्षिंणा area वादिता-सेन | इत्थमेव प्रकारेण नादविन्दरात्मकस्य ( शिवाभित्रविष्णौः ) दुराद्वानं दर तेन ( प्रवतितं-तेन ) ऊमलचरणस्य सिद्वात्मनः खाधोः दत्तं -( कृतं )-तेन सम्बोधनम्‌ | कुस-मे प्रसादं त्वं रसि साधूनासपि साधुः ( संसेव्यः ) ॥ ७२ ॥ * gage लन्रामम चेष मोचप्रात्तिभरता इति भावः॥ 400 73. HIMALAYA AGAIN PRAISES NARAYANA. 73. HIMALAYA AGAIN‘ PRAISES NARAYANA. | ; + सत्प्र ्रम्‌- इन्दि AAT चे सथ्‌-च्यय्‌-श्रानन्द- गनय्‌ ॥ १२ २८॥ निम्बेनय्‌ निरज्लनय्‌ श्रय ea sae क्याद्‌ वनय्‌ | ga चय्‌ सातो च्यथ्‌ -चेननय्‌ हे सथ्‌-च्यथ्‌-आानन्द-गनय्‌ ॥ यन-प्यट गोस्‌ चथ-निश्‌ च्चनय्‌ ज्ञो वतस Ag आसय नय | चनुल गोस्‌ मरन FANG डे सथ-च्यय-अ्रानन्द-गनय ॥ १२४ ०॥ तोटहम्‌ aa भ्रकिय्‌ चनय्‌ वासनायन्‌ ag कति DAG | faya stea fay faa बन्‌ डे सथ्‌-च्य्‌-श्रानन्द्‌ गनच्‌ tl aq सादन्‌ Be विनच्‌ त रन्‌ चेनवनि faa य्‌ AG AAG | Ga BW TSA हे सथय्‌-च्यय-श्रानन्द-गनय्‌ ॥ च्य शिव रूपस्‌ लग्‌ पारौ मूल-तल इख निराकारो | वनि यवान्‌ कख Aq मनय हे, संय-च्यय-श्रानन्द- गनच्‌ ॥ —1343] हिमालयः ओनारायणं स्तौति ॥ 28 | 494 हिमालयः श्रौनारायणं स्तौति ॥ Og ॥ दे-सत्पुरुधाणां ( प्रधान ) सज्जन डे सचिदानन्दघनात्मन्‌ ॥ ९१३३८ ॥ हे-निगंण निष्कट्मघ | ge ( त्वदौयस्य ) रूपस्य we किंनाम वदिष्यामि (aa न शक्रोमि कोत्योदिकम्‌ ) | a ata त्वमेव afereu: चिच्वेतन्पात्मा @ afgeto ॥ यत्‌-कालात्‌ सम््नो-ऽं त्वत्त-णव ws: । प्राणिदशायाः मध्य समागतो -ऽस्मि बन्धनास्‌ | |. चञ्चलः सम्पन्नो ऽहं मरणात्‌ जन्मना ्‌ @ सखिदा० ॥ as ` संतुषो-भविष्यसि-मम न-चेत्‌ रकस्मित्ैव aware | qatearat सधी कुत्र भिद्नो-मविष्यामि | : यादृगेव अभवं aga पुनः भविष्यामि @ afqeto ॥ pena खाधनं ( साधुभ्यश्च ) afer विनयः च प्रणयः इ-वेतन्यस्वभाव स्मः तवेव मध्ये मनसः । aeyd विचारेण सच्वगुखेनेव 4 @ सञ्चिदा० ॥ । वयि कल्याशस्वररपे लगिष्यामि त्वपि स्वात्म पारेण वस्तुतः असि-त्वं निराकार -र्त | उपलक्षणे अगच्छन्‌ रसि मध्यतः सनस-रुव डे सचिदा० ॥ 61 | | a 8. | 402 74. SIVA’S RELIGIOUS INSTRUCTION TO NARADA. [1344— म्॑चरावतम्‌ V-GA TAT च्यावनावतम्‌ WAV । तमि च्यनय्‌ च्यय्‌ fey बनय्‌ हे सथ-च्यय्‌-श्रानन्द-गनय्‌ | faa-alfag चिलोचनय्‌ वनवनय्‌ gna कनय्‌ | द्‌ FATTY AGT GAT हे सथ्‌-चय-श्रानन्द-गनय्‌ ॥ १२४१५॥ च्यथ्‌ विमशे छख ज्योति-खप॑य खंदयस्‌ ag प्रज्ञलान्‌ दौ पय्‌ | खयं प्रजञ्योव्‌ afa प्रक्लनय हे सथ-च्यय्‌-श्रानन्द- गनय्‌ ॥ श्क्तिय Ga श्राख्‌ व्वलसनय्‌ इन-वनय निरज्ञनय्‌ | लद्त wwe सुय्‌ दय-दनय्‌ डे सथ्‌-च्यथ्‌-्रानन्द-गनय्‌ ॥ Hye खर्‌ snag खश्‌ गोस्‌ aay nq afore TAT THAT बराबर्‌ ॥ ७ २ ॥ 74. SIVA GIVES RELIGIOUS INSTRUCTION TO NARADA, RECOMMENDING INWARD ASOETICIS:.1 WHILE LIVING OUTWARDLY A WORDLY LIFE. awa वन्‌ मन्‌ कर्‌ करैलासय्‌ बसितिय-मज्ख वन॒वासय्‌ UH I १२४८ il —1349] मद्ादेवस्य नारदं VIVA: ॥ ७४ ॥ 403 ्रवयेधय-नास-मे अन्ततः सत्यस्य चेतन्यं ( खचचिदानन्दात्मकत्वं वा ) पाथय-नाम-मां रानन्दात्मक्रमद्तसर | तेन पानेनेव त्वयैव खदृशः हं -भविष्यासि हे खचिदा० ॥ स्त्रौणां-वाण्या हे-त्रिलोचनाभिन्न / गौतवाशणौशब्दैः श्रुतस्त्वया HUTT | ततः भ्रूतधात्रौ परिप्ररिता-त्वया स्व्शनेव @ सचिदा० ॥ १३४५ ॥ face विमर्शंरूपः रसि ज्योतिःस्वरूप-रुव rae ay जाज्वल्यमानः दौप-इव | qa: श्रदौपिष्ट अनेन प्रदौपनेनेव ( प्रकाशेन ) @ afaqeto tl स्व शक्तया BE श्रागतस्त्वं उद्लाखम्‌ श्रकस्मादेव ( Camedia वाण्या च ) चे-निरञ्जन | fug-ara (विस्य ) कृषास्य (ग्रन्यक्रतः) तदेव रेश्वर्यधनं ( अरभेदात्म- तयासुविज्ञानात्मकम्‌ ) हे ufagio il सदात्मानं स्वरं Waa प्रसन्नः खम्पन्नस्तं-प्रति GAA । प्रश्रं शरुत्वा उत्तरं कृतं -तेन-तं-प्रति प्रशंरूपस्‌ ॥ ७३ ॥ महादेवस्य नारदं प्रत्युपदेशः ॥ ऽ ४ ॥ सच्जनः भव मनः कुरु केलासात्मकम्‌ ज्नपदप्राय-मधी (वशति वर्तमानोऽपि) वनवाखौव राति ॥ १२४९ ॥ 404 74. 81४ ५१8 RELIGIOUS INSTRUCTION TO NARADA, [1350— च्यत्तकुय-बरूा मल्‌ वल ्रतलासय WAVY संन्यासय्‌ रोज्ञ। at शिव sat कर्‌ च्रव्यासय्‌ बसितिय-मज्ञ्‌ वनवासय्‌ रोज्‌ ॥१२५०॥ विश्रय-त्याग्गक दर माग-मासय सत्छगकय्‌ व्वपवासय कर | आत्म-तोधं मन्‌ नाव्‌ मोद-मस्‌ कासय afafaa-ag वन॒वासय्‌ रोज़ | पान पञ्ञंनाविथ पान म ्रासय्‌ सवै-संकश्यन्‌ ग्रासय AT | तल्‌-ष्यट्‌ चाविथ्‌ a4 तलवासय्‌ ब॑सितियमज््‌ वनवासय्‌ रोज्ञ ॥ ओओ -हृष्ण-महाराजन्‌ GFE रासच्‌ गोपिय WUE सासय हय | बाल-ब्रह्मच।रिय्‌ तोति नाव्‌ द्रासय्‌ afafaa-agq वन्‌वासय्‌ रोज ॥ महामाया WY TSAI दासय शिवनाय्‌ “zat वासय कय | तोति तस्‌ नाव्‌ द्राव्‌ साद-संन्यासय्‌ ब॑सितिय-मज्ख्‌ वन्‌वासय्‌ रोज ॥ am aici त्याग मल्‌ खर-सासय्‌ । 1 न्यब्‌रिमि राग Sales कर । —1355) महादेवस्य नारदं VAUST ॥ ७४ ॥ 405 चैतन्पात्मभस्म प्ररिमलयन्‌ वरूस्व कोौशेयवस्तविशेषम्‌ सापत्या सं्यसतसंवव्यवद्ारः समातिष्र | । शरौ शिव शम्भो ( इति ) कर mere ( निोचचारकरलेन ) : जनपदप्रायवखतिषु ० ॥ १३५० ॥ सर्वविषयत्यागात्मकस्य श्रनुतिष्ठ ( स्थिरो भव. वा ) माघमासस्य ( व्रतं aa वा) wageraa quad ( अनशनत्रतं ) कुरु । श्रात्मान्वेषणात्मतौर्चै मनः Gray मोहात्मकेशान्‌ लुञ्चय जनपदप्रायवसतिपु० ॥ स्वात्मानं उपलच्य स्वथं ( देहाभिमानितया ) सा-नाम yar: स्वरन्धं कल्पान्‌ ्रासरूपान्‌ कुसं ( ग्रासौकुसं ) | श्रध-ऊध्वंरूपं ( व्यवहारं ) त्यक्ता परित्यज्ञ मनो-भौतिं ( म्रोत्मिकास्‌ ) नपदप्रायवसतिघरु ० ॥ + ( यथा ) ्रौकष्णामहारज्ञेन क्रौडिता रासलौला गोपौनां षोडश wea सह -कृत्वा | कुमार -व्रह्मवार्यवेति तथापि नाम ख्यातौ भ्रूं -तस्य ( तधैव ) नपदप्रायवसतिु ° ॥ महामायां ( अनसारिमिको पावत ) सहकृत्वा पालयन्‌ दासान्‌ शिवनाथः इदये-ख्व वास्तव्यः अस्ति | तथापि wer नाम ख्यातं साधु-संन्यासोति + । जनप्दप्रायवसतिघु० tl — ee ee ' कृष्णाख्य मन्तरेण त्यागेन ( ग्मन्त arena yar) परिमलस्व भस्म i | रेणसम्रहसेव area रागेण ( ब्राद्मडृत्ता रागोभ्रूत्वा ) उल्लास कुर | 406 76. MBNAKA’s SONG OF GRATITUDE, [1355— wary इय्‌ वनिथ्‌ गव्‌ यासंय्‌ ` बसितिय-मज्ञ्‌ वनवासंय्‌ रोक्ञ॥ ९२५५॥ ७४॥ 75, THE GUESTS PREPARE TO DEPART. GRATITUDE OF ALL, ‘INCLUDING VI§NU FOR THIS INSTRUCTION. करनि लगि ary सारिय्‌ तयार । संबालनि लगि yas was स्वारौ ॥९३५६॥ विष्ण्‌-जो ay कच्य-क्यथ्‌ Wy सदाशिव | ^ स ag कति wa वन तति हाल fay गव्‌ ॥ | प्राबायाद्‌ श्लामरूफ्‌ दय्‌ कश्च-क्यय्‌ द्व्‌ | ज्नानौ वनु afe-ag गाश्‌ हे आव्‌ । free मेनावतौ वानो वनान्‌ असू । कनन्‌ wet गकिथ्‌ gal बनान्‌ रसु ॥ ७५॥ 76. MBENAKA’S SONG OF GRATITUDE. ₹हकि । ो शनूल रतु ंख-बोलान्‌ we ae ees बोज्ञान्‌ QAI ताक-दायं GSU Cee i । शिवेनाय कथ च्याज्ञ BAY QE हारान्‌ तिमनय्‌ कथन॑य्‌ यवुमतु च्यथ्‌ । i । £ -दाये शरस्‌ हुम्‌ दोर्मतु waa , WHA Bay ताक-दायं az ॥ महारा BPAY राक-कमाय तोत WA द्राख वन्‌-हाये |e । qatar इदमेव प्रोच्य गतः व्यासः —1362] मेनकोक्तां Whaat प्र्तोति । ७६ | 407 जनपदप्रायवखतिषु ॥ ९३५५ ॥ ७४ ॥ aula: प्रक्रान्तटृन्त विदणोति ॥ ७५ ॥ & (3 कतु wae: निगमनस्य सवे-खव सज्जनाम्‌ | सकच्जनादिना-सं ष्कते Syl: स्वकोयां स्वकोयां अरश्चादिवादहनानि॥ ९३५६॥ श्रोविष्णुः समुत्थितः wget श्ौत्वा श्रौशिवम्‌ | at मतिं कृत्तः शरानयिष्यामि कथयिष्यामि तत्र ad ( अनुत्तरानन्दस्य ) कौटृक सम्पन्नम्‌ ॥ प्रभातरूपं ८ ्रवदातसद्धिकासात्मकं शिवं ) सायाल्लात्मश्यामवशेः ( कृष्णः ) | शृौत्वा weet निष्कान्तः । wae: कथितं तामिस्मधयी प्रकाशः ay समागतः ॥ तादृ्ौमेव मेनावतौ वाणं कथयन्तौ अासौत्‌ | कशंयोः अन्तः गत्वा मुक्तिः सम्पद्यमाना श्रासौत्‌+# ॥ ७५ ॥ मेनकोक्तां तत्कालयोग्यां गौतिवाणौँ प्रसौति ॥ ऽ६.॥ हे-प्रभातकालिक जो वज्ञौवपत्तिन्‌ सुचिरं विरवौषि शण्वतौ अस्मि-त्वत्तः werarce ( रकतात्मह्रारे च ) प्रष्ठ ( स्व्यिता ) ॥ १३६० tl @-faaara कथाः त्वदौयाः wed सन्ति प्रखवन्त्यः तास्वेव कथासु निहितं ( मया ) चित्तम्‌ | are श्रस्ति-मया efgted श्रशतधाराये quaat शरस्मि-त्वत्तः० ॥ महावरस्त्वं सहचारिणौ राजकुमारौस्‌ शकः इव निष्कान्तस्त्वं वनशारिकां धत्वा | * तस्या या बाणौ कणेमध्ये areata सा afwerat बभूव इति भावः पु wien wemseaiilia ar eRe Wen viene. | 17. THE AUTHOR PRAISES VISHNU. कन्‌ यवु 4fa ara मन्‌ गव्‌ ताय बोक्रान्‌ श्चसय्‌ ताक- दाय प्य ॥ faqaa-cin भ्रमि ज्य काये सेलस नेर्‌ चाकवायं क्यय्‌ | ्रालमार्‌ alae मनच वाये बोज्ञान्‌ Way ताक-दाये घट्‌ ॥ श्रतगत पान Wa पत-पत लाय gem संसारस्‌ afar ay \ सथ्‌ oa atx न्यथ्‌ सथ्‌ व्यचारे बोज्ञान्‌ सय ताक-दाय ws ॥ eg ॥ । । 17 THE AUTHOR PRAISES VISNU, WHO STANDS AS FATHER wa Gage यव्‌ कन्‌ alfaa वन्‌-हाये लो-लो ॥ १२६१५॥ राधा-ृष्ण BUTT वन्‌ लोल श्रगशरिच-दारि लो-लो,, रंग-किनि तसि fey बन्‌ alfaa वन्‌-हायं लो-लो ॥ mas कर मन्‌ fanaa रद्‌ नेर्‌ aft त दायं लो-लौ। श्वाम- रूफ वदध CA वांनिय वन्‌-हा्ं लो-लो ॥ ~1367) सभ्यसत्तमं विष्णमभिमुखौ छ्य स्तौति ॥ ७७ | 409 कणे: निहितः कथायां त्वदौयायां मनः संपन्नं-नः area श्रगवतौ अस्मि-त्वत्तः० ॥ त्रिभुवनराजरूप अनया wag ग्रौवया ( अनुत्तरैश्वयेश ) संचाराथे निर्गच्छ नोकाविशेषे* ( चतुरवस्ात्म-प्रणवरूपे च )। शालमार्‌-नामकं-काश्मौरोद्यानविशेषः संपादितो-मया मनोरूपायाः वाटिकायाः शृण्वतो अ्रस्मि-त्वत्तः० ॥ | श्रागमगमरूपेण ( कन्परादायविशेषेण च ) स्वात्मना त्वामेव waa धाविष्यति क्रष्णाख्यः सं सारे प्रज्तिप्य लत्ताघातम | wim श्रस्ति-तस्य त्वङौया नित्यं सत्यात्मत्वं विचारयिष्यति शरवतो शरस्मि-त्वत्तः० ॥ ७६ ॥ ण्डु maa वर पिजात्मश्छतं विष्एमभिसुखोरत्य स्तौति ॥ ७ ७ ॥ समाधानेन हे-जौ वजौ वात्मपर्निरूप ( श्रौ विष्णो च ) निधेहि कणे वाणौरूपायाः वन्यश्चारिक्रायाः (सेनाया इति भावः) ग्रति ~ हादेन† ॥ ९३६५ ॥ हे-राधा-ऽवियुक्त-कृष्ण प्रोक्षति sare प्रेम्णा ( युक्तया ) अखखशणो-धारया ( व्याप्नमुखः सन्‌ ) लोलो-इति- उत्तरेश-संब्रोध्य | रागेण ( वेषेण च ) तेनेव सदृशः भव वारोरूप्ायाः० ॥ प्रथमं कुरु मनः ठन्दावनात्मकम ततः निगच्छर eng ween च लोलो इत्युत्तरं संबोध्य । श्याम सुन्दररूप पश्य पखिलात्मतया : वारौरूपायाः० ॥ .* naan रजोपयोग्यध्रासादग्टडं ततोऽन्यन्नौ वादका थेभेव स्यानं वतेते | + अतिद्धादेन सबोधनाथेक लोलो दति पदमस्ति । { exe fetta त्रौरृव्विदारभूम्धात्मक विधायेन्द्रियदार विषयान्भजंति भावः 410 17. THE AUTHOR PRAISES VISNU. [1368 — च्याव्‌ वौद-कामदौनि थन्‌ बत्‌ हन्द चड-वाये लो-लो । च्यय्‌ बन्‌ श्रानन्द-गन्‌ | atfaa वन्‌-इाये लो-लो ॥ नित्य ठच-गो पौयन कर्मत्‌ GE मन्‌ तारि wt-@t | व्यापख श्रो वासुदेवन्‌ atfaa वन्‌-हाये लो-लो ॥ Rage कर्‌ मन्‌ रकण नाद्‌ लायुस्‌ प्यारि लो-लो । बक्ति-बाव- त्य्‌ एव बनि इन्‌ atfaa वन्‌-हाय लो-लो ॥ yee ॥ ब्वद्‌-यगोदा PA ललवन्‌ ate-gaara मारि लो-लौ | यद्धि afa इद्‌ UA सव्जन्‌ वानिय वन्‌-दाथं लो-लो ॥ बक्रिय- मङ्ख बन्‌ AAA रथबान्‌ qa लारि लो-लो । | गलि पान कद-दुर्थेोधन्‌ वांनिय वन्‌-हाये लो-लो ॥ मन-वाज्य कष्ण-नाव्‌ खन्‌ देथं-अरलमास्‌-तारि लो-लो | 1313] सभ्यसत्तमं विष्णमभिसुखौ छ्य स्तौति ॥ ७७ ॥ gee वेदात्मकामधेनोः स्तनो ,( स्तन्पं ) ` भक्तयात्मकोन drereenfaate नाम | पौत्वा ( तत्‌ ) भव wae: वायौचध्ायाः ०॥ नित्यं व॒त्तयात्मिकानां गोपौनाम्‌ कृतं ( पेन ) अस्ति मनः निरद्वावस्यतयात्युखुक नाम | सर्वव्यापकेन श्रौवासुदेवेन वाणौरूपायाः० ॥ म्णा कुरु wa: Starter ्राच्वानं प्र्तिप-तस्य ( कुस-तस्य ) हे-प्रियेति नाम | भक्तिभावेन रेकं भविष्यति दयोः वाणौरुपायाः० ॥ ९२७० ॥ ( येषां ) बुद्विरूपा-यश्ोदा ऋस्ति-तं लालयन्तौ ( तेषां ) मोदात्मप्रतनारात्तसौं हनिष्यति-खः नाम | रागेण स्तनात्‌ पयः पास्यन्ति सज्जनाः वाखोखपायाः० ॥ भक्तया भव Wes । रथवाहकः ख-खव शअनुखारौ-भविष्यति नाम | विनङ्खुप्ति स्वयं क्रोधात्मा-दुर्योधनः वाशणौखूपायाः० ॥ - मनोरूपोर्भिकायां कृषींति-नाम खनस्व धै्यौत्मवज्ञमशित्लिकया नाम | 411 77, THE AUTHOR PRAISES VI§SNU_ [1373— माज्य faq राजन तस्‌ हिति ज्यन्‌ वानिय वन्‌-हायं लो-लो ti" wfe ख॑टि दह्‌ ननु वासन्‌ अन्द्रिमि शचप-कायं लो-लो | चय्‌ वुज्ञमलि गट कासन्‌ । atfaa वन्‌-हाये लो-लो ॥ ठन्दावनुङ्कुय्‌ वन्‌ मन्‌ म्योनु ARTIC लो-लो | सज्‌ Fa लगि चरनन्‌ atfaa वन्‌-इदाये लो-लो ॥ १२०५ ॥ दास्‌ चति रास्‌ चेन्‌ ` ब्यास्‌ नारद्‌ fa लारि लो-लो। बोलनावन्‌ Tae कन्‌ वानिय वन्‌-हायं लो-लो ॥ योगियौ बूगिथ्‌ बृगन्‌ वनुस्‌ ब्रह्मच।रि १ । ________ ~~~ * मन-वाज्य छग्ण-नाव्‌ खन्‌ ` रेय-अलमास्‌-तारि लोलो | fafy-we कस्‌ गोवधेन्‌ वानिय वन्‌-इायं लो-लो | हसाय कसस्‌ मारन्‌ खत्छ-दाये तर्‌-वायं लोलो | wig चिम्‌ राज्ञ ae डिवि ज्यन्‌ वानिय वन्‌-डाये लौ-लो॥ इति पाठान्तरम्‌ ॥ —1377) MIATA famafuastaa स्तौति ॥ 99 | 413 ` ( खतादृश्णाः ) मातुस्तादृश्याः पे ( त wa) राजानः तस्य age: जनिष्यन्ति वाशौरूपायाः० ॥ { पेषां ) गढ गढ अस्ति प्रकाशं भाक्षमानसर ` अन्तःस्ितेन ससं श्रमगरढव्यवहारेण नाम | सेनि विद्युतः तामिचं areata वाशौरुपायाः० ॥ qaqa ( ठन्दावनरूपं ) वनम्‌ मनः सदयं उच्वरिष्यति नाम । ( यत्‌ ) ₹रित्तशं इव लगिष्यति चरशयोस्तस्य वाशौरूपायाः० ॥ १३७५ ॥ भक्ताः यत्र रासलौलां क्रौडिष्यन्ति व्याः नारदः शपि अनुधाकिष्यति नास | उच्चारयिष्यन्ति ( दासास्तान्‌ ) gata: इव वाशौरूपायाः० ॥ योगिभिः waqr भोगान्‌ ( सांसारिकान्‌ ) कथितस्तैस्तस्य ब्र ह्यचाधेव नाम | * श्रएकदेववत्तान्भक्ता नरित्यकौ तेनरतान््क्तिभाजख विधत्ते | ` 414 78. ANOTHER sONG 0४ MBNAKA IN PRAISE OF VISNU. [1377— निम्‌ निष्कस्‌ Fe, atfaa वन्‌-हाये लो-लो ॥ छृष्णसं तोट्‌ fares a-a इति क्या लारि लो-लो । ata ag तस्‌-ति सोहम्‌ अन्‌ atfaa वन्‌-हायं लो-लो ॥ O° ॥ ज = ज ५ या SONG OF MENAKE IM PRAISE OF कठ, DETAILING nue EXPLOITS OF THE YOUTHFUL KRGNA, बालक -श्रवस्थाय लगयो AE मन-मञ्ञलिस AG FTF दो-दो ॥१२०९॥ बाल-छृष्ण काल मारान्‌ यितमो गोपाल नंद-लाल Ge नितमो । mia प्रोम-इद्‌ दाम-दाम तमो मन-मञ्चलिस्‌ AG करय्‌ दोहो ॥१२८०॥ चिज्ञगत्पाल नालमति teat पूतनाय गालवनि कश्च मथो | दद-यज्जि-चरर गुरगुर करयो मन-मञ्चकलिस्‌ Ag कर्‌ TT | यश्रोदानंद पत-पत यिमयो | गोपीनाथ ्रालव्‌ दिमयो | राग इम्‌ ATA ज्ञाग्‌ मयो मन-मञ्ञलिस-मञ््‌ करय्‌ हो रो ॥ पनरपि मति ते िष््वाभिमसुख्येन प्रस्तौति ॥ SS ॥ 1382) {निर्मलः निष्कलः निगु ण-इति चारेरूपायाः० ॥ कतुः स्वामिप्रायोक्तिः ) कृष्णाख्या agi -भवरेत ( सारभरूतसस्ति ) नास । ( श्रना अच विष्ण्वपरणं ( विष्ण न्धा इदह-खं सारे FHA ्रनुगतं aaa मध्य तस्यापि सखो -ऽदहं -रूपं प्रकटय वारूणैरूपायाः० ॥ 99 ॥ पुनरपि विषा भिमुख्येन करोति नः प्रस्तौति | सेनाया ए पुनरुक्तिः तदनरूपताया ) उपद्ालिभवेधं-तव WES an gua वाल ॥ OF ॥ लालनाविशेषम्‌ * \\ ब्रालक्रावस्यारया ( सनोरूपव्राललालनशकट स दे-बालक्ष्ण प्रतानि ददन्‌ ( mrad ara नन्दनन्दनर त सदह -कत्य नय „पायं प््-नाम-सत्तः श्थाममते त्रमात्मस्तन्पं पाध १३७९ ll ) श्रागच्छ -नाम-मस-सानिष्यम्‌ -नाम-माम्‌ | लक BIG ह्या -त्वाम्‌ गृह्भौधां -त्वां ( तद्भुत्‌ ) । रशं -लालनाविशेषं कु -ते हे-त्रिज्गत्य प्ूतनारात्तस्या ` विनाशक WG, गोत्रृघकानुकारिन्‌ शनरतसलवागुच) SS — ess व ef eee ऋ गमे « paca बाल 29 खपिनौति बोध्यम्‌ ॥ 416 78. ANOTHER SONG OF MRBNAKA IN PRAISK OF WISNU, [1383 - भज गोविन्द गोविन्द करयो असवनि गिन्दवनि fare मरयो | बडि दय च्याञ्न बाल-खेल खरयो Ha-Ha Aq करय्‌ हो-हो ॥ दय श्रवतार्‌ way लगयो देवकिय निश ज्यनसय्‌ लगयो | भ्रो-ङृश्ण नाव्‌ प्नसय्‌ लगयो मन-मञ्ञलिस्‌ aq करय्‌ हो-हो ॥ वदुदेवनिस्‌ निनसंय्‌ eat गो कृल्‌ ae यिनसय्‌ लगयो | यशोद।य दद्‌ -च्यनसय्‌ लगयो मन-मञ्ञलिस्‌ aq ATG हो-दो॥१३२८१५। श्याम-खन्दर AAT लगयो जमुनाय मङ्खि तरनस्‌ लगयो । नाश्र-रस्ति बाश-करनस्‌ लगयो मन-मञ्ञलिस्‌ Hq करय हो-हो ॥ पूतनाय दाम्‌-दिनसय्‌ लगयो दाम्‌ fey प्रान्‌ ae लगयो । मरयमच्‌ यन्न॒ स्यनसय्‌ लगथो मन-मञ्ञलिस्‌ मङ्ख करय्‌ हो-हो ॥ श्याम-खू्प ज्याम पेरनस्‌ wnat कामदौन tefa नेरनस्‌ लगयो | vex A 9 -_-- च hd « ae 1988] पुनरपि गतौ वि्यवाभिमुस्येन परस्तोति ॥ ७८ | 41 we गोविन्दं भज्-गोविन्दमिति-स्तोत्रेण स्तुतिं कुयं†-ते हे-स्मितसुख क्रौडनशौल जो वद वस्यायामेव खृत-दव-भवेयं -त्वामनु | @-qeqr तव बाल-क्रौडाः स्मरिष्यामि-तव^ मनोरूपशकटस्य मध्ये ० ॥ हे-डइश्वर अवताराणां uremia उप्हारौभवयं-तव देवक्याः सकाशात्‌ जन्मग्रहशस्य उपद्वारौभवेयं-तव | भ्रौ -क्रष्णीति नाम पतनस्य ( नियमस्य ) उपद्ारौभवेयं-तव मनोरूपश्कटस्य मध्ये ॥ वसुदे वराज्ञस्य (area गोकुले ) नयनस्य उपहारौभवेयं -तव गोकृलं-प्रति Teta WNT उपदहारौभवेयं-तव | (aa) यशोदायाः स्तन्य -पानस्य उपदहारौभवें -तव मनोरूपश्रकटशस्य मध्ये ।॥ १३८५ ॥ श्या मतया-सुन्दरस्य वशेस्य उपद्ारौभवेयं -तव यमुनानद्याः मध्यभागात्‌ तरणस्य उपद्ारोभवेयं-तव | ह-ग्रविनाश बालभाषरणानां-करणस्य उपद्ारौभवेयं-तव सनोरूपश्चकटस्य सध्ये ० ॥ प्रतनारान्तस्याः स्तन्यरपानकरखणस्य उपद्ारौभवेयं-तव स्तन्यपानं कृत्वा प्राणानां श्राकर्पणस्य उपदारौभवेयं -तव । ्ेभ्णोपद्तस्य नवनौतस्य भोजने उप्रहारौभवेयं -तव मनोरूपशकटस्य सध्ये Il हे-श्यामरूप ( दिव्य )उत्तौयवस्ताण वसनस्य उपहारौभवेयं -तव कोमधनूनां पालनाय निगमनस्य उपहारौभवेयं-तव | स भः बास्लक्रोडा ख्व त्दोयाः परमानन्दा यिन्य इति ज्ञेयम्‌ ॥ 63 418 18. ANOTHER SONG OF MENAKA IN PRAISE OF VISNU. (1388— गूरि-्ठरि यय्‌ फरनस्‌ लगयो मन-मन्ञलिस्‌ aq करय्‌ हो-हो ॥ तेः सरी-शन्द्‌ चावनस्‌ लगयो गोपौ बौक्ञनावनस्‌ लगयो । दय-लोल गज्ञरावनस्‌ लगयो मन-मञ्धलिस्‌ AG करय्‌ दो-दो ॥ गूरि-गरि मन्‌ मेलनस्‌ लगयो गेलनस ठठ-करनस्‌ लगयो | रास-मंडल खेलनस्‌ लगयो मन-मङ्खलिस्‌ Aq करन्‌ हो-हो॥ १२८ ° il इन्द्रस्‌ ब्रट्‌-गालनस्‌ लगयो ae रूट्‌ वालनस्‌ amet | गोकुल॑कि लख पालनस्‌ लगयो मन-मज्गलिस्‌ AA कर wt eT ॥ गोवधेन्‌ दारनस्‌ लगयो कह किस्य-प्यट खारनस्‌ लगयो | राचस्‌ त दैत्य मारनम्‌ लगयो मन-मञ्चलिंस्‌ AG करय्‌ दो-दो ॥ afc खटिथ्‌ यव्रनावनस्‌ लगयो afe चूरि निवनावनस्‌ लगयो | faa fafua बनावनस्‌ anat मन-मञ्चलिस्‌ AA ALY हो -हो ॥ t 1398] पुनरपि गौतौविंष्एवाभिमुस्येन प्रस्तौति ॥ OF ॥ 419 गोपालबालकान्‌ सह -करत्वा ( तव ) संचारस्य उपदारौभवेयं -तव मनोरूपशकटस्य मध्य ० II वंशकशब्दश्य प्रचारशस्य उपहारौभवयं -तव गोपस्तियः ( तत्‌ ) ्रावणस्य उपहारौभवेयं -तव | ( तासां ) इं श्वरभक्तः उपचयकरशस्य उप हारौ भवेयं -तव मनोरूपशकटस्य Ado ॥ गोपालणेवु मनसः संमेलनस्य उपहारौभवेयं -तव (aa गोपौनां ) अनुकर णस्य उपहाषक एणस्य उपहारोभवेयं -तव | राखक्रौडार्थम ण्डल-संपादनस्य उपहारौभवयं -तव मनोरूपशकटस्य मध्य ॥ १३९० ॥ eeu क्रोधविनष्टौ करणस्य उपद्ारौभवेयं -तव निरन्तरतया वर्षशनिपातनस्य उपदारौभवरेयं -तव | गोकुलवास्तव्यानां लोकानां पालनस्य उपद्ारौभवेधं-तव सनोरूपशकटस्य मध्य Il मोवर्धनपर्वतस्य धारणलौलायां उपदहारौभवयं -तव तस्य-पवेतस्य कनिष्राङ्ग ल्या रोपणे उपहारौभवयं-तव | राक्षघाना दैत्यानां च मारणलौलायां wrench -तव सनोरूपशकटस्य मध्य ० ॥ | गोपव्रालकानां ye निधापने उप्ारौभवेयं -तव | वल्ानां alae aaa ( ब्रह्मणो qe) उपहारौभवेयं-तव | | ( प्रतिरूपेण ) gatfa (aut वसबालकानां ) तादृशानां समुद्धावने उपहारो - | भवेयं-तव मनोरूपशकटस्य सध्य० ॥ 420 78. ANOTHER 8070 oF MENAKA IN PRAISE OF VI§NU. [1394- ब्रह्मा मन्दकावनस लगयो लि गंडिथ्‌ वदनावनस्‌ लगयो । हृष्ण -गोय्‌ ग्यवनावनस्‌ लगयो मन-मञ्चलिस्‌ aq करय्‌ Ew ॥ यशोदा पत-लारनस्‌ लगयो य॑कूर।विथ्‌ प्रारनस्‌ लगयो । गंडनस्‌ कल दारनस्‌ लगयो मन-मञ्लिस्‌ aq करय्‌ दोहो ॥ १२३८५ ॥ श्रँगन॑कि कुलि चावनस्‌ लगयो देवता बनावनस्‌ लगयो | श्राकांशि बुफनावनस्‌ लगयो मन-मञ्लिस्‌ AA करय्‌ हो-हो ॥ अक्रूर ग्बत द्‌ावनस्‌ लगयो पाक्जि-म॑न्खि तन्‌ नावनस्‌ लगयो । श्राञ्यर्‌ बुकनावनस्‌ लगयो मन-मञ्चलिस्‌ aq करय्‌ हो-हो ॥ कंसान्तक क्रूद-निश्‌ श्रमयो पंपोश-पादन्‌ मौटि दिमयो | ay att चरनाग्टथ्‌ च्यमयो मन-मञ्ञलिस्‌ AG करय्‌ ₹हो- हो ॥ ष्ण रासु सुचर।वनस्‌ लगयो विष्ण विश्वरूक्‌ इावनस्‌ लगयो । ~ क ^ = OP a भ —— Ome ee a _ 1999 पनरपि गलौ विष्णवाभिमुख्येन प्रस्तौति ॥ ७८ । ब्रह्मश: लज्जापने उप्रहारौभवेयं-तव aga agen (wages संबद्ध ) ( तस्य ) रोदनविधापने उपहारौ - भवेयं-तव | परमेशात्मक्रषणकौर्तिस्तुतेः ( तदद्धारा ) गापने उपद्ारौभवेयं -तव सनोरूपश्चकटस्य सध्ये ० ॥ यशोदायाः अनुधावने उपहारौभवयं -तव (at) श्रान्तां-विधाय प्रतौत्तणे उप्ारौभवयं-तव | ( तथा ) ग्रथित्वा ( स्थापना ) शिरसः (तद्र न्ना ) धास्णे ( नभ्नौकरणे ) उपद्ारोभवेयं -तव सनोरूपशकटस्य Ado ॥ १३९५ ॥ | । | | | अलिरस्यानौययोः saat: पातने उपद्ारोभवेयं -तव | हेवस्वरूपौ (at) सं पादने उपहारौभवयं -तव | श्ाकाशमारगण उद्वापने ( तयोः ) उपद्ारौभवयं -तव मनोरूपशकटस्य मध्यं ० ॥ च्क्रूरस्य निमज्जन-दाप्रने उपदहारोभवयं-तव ज्ञलमध्य तनोः खापरने उपद्ारौभवेधं -तव । ( तच्र ) were प्रदशेने ( तस्यं ) उपरदहारोभवेयं-तव सनोरूपश्कटस्य Ao ॥ हे-कसान्त क्र क्रोधात्‌ शान्तो -भवेधं-तव-नाम पद्मपादयोः च॒म्बनानि दद्यां-तव-नाम | नित्यं तव चरणशनिरौजनजलाख्तं पिबेयं-तव-नाम मनोरूपशकटस्य मध्ये ॥ हे-कृषा ( ग्रन्यक्रत्‌ च ) मुखस्य उन्मोचन उप्रहारोभवेयं -तव ड -चिष्णो विश्वरूपस्य ( तन्मध्यतः ) प्रदशेने उप दारौभवेयं -तव | 422 80. THE AUTHOR PRAISES SIVA AND VISNU AS ONE. [3389 | यश्रोद्‌। मच्‌रावनस्‌ लगयो मन-मञ्चलिस्‌ aq करय्‌ हो-हो ot 79. THE AUTHOR TAKING AS HIS TEXt THE PARTING EMBRACE BETWEEN VISNU AND SiVA, EXPLAINS THAT VISNU AND SIVA ARE ONE विश्वम्भर यथ्‌ विश्वेश्वर लग्‌. पकनि । र दलम्‌ afc afc लगिस्‌ तुलसौ ककनि॥१४००॥ पकान्‌ निभ्कल्‌ wg दय्‌ द्वाव्‌ निमल्‌ | कान ्र॑सिस्‌ लयौ -प्यटि ब्यल्‌ त मादल्‌ ॥ eta aida हरिः ana बन्योव्‌ faz! श्रटेत-रूप नारायण VES गव्‌ ॥ ७< ॥ 7 : ) फ । | q क, a ` 4 ५ + ५ a 8). THE AUTHOR ADDRESSES PRAISES TO SIVA AND VISNU AS ONR. श्रो-सचिदानन्दगन तोट्‌ सत्य-देव सत्य-नारायण Ais ॥ १४०९२ ॥ प्रम-दम तोट दम-दम A ANS सत्संग॑करिं समागम ats | सन्प्वर शन्‌-इन्दि THM तोट सत्य-देव सत्य-नाराथण तोट ॥ एक अनेक-मुख sia चन तोट शिव-शक्ति-रूप दय लचन तोट्‌ । चय-गन-सस्ि चय-लोचन ATS सत्य-देव सत्य-नारायण तोट ॥ १४०५॥ 14051 श्िवादवेतरूपेण नाराययं स्तोति ॥ ८० ॥ ( तेन ) यशोदायाः उन्मादन ( मोहविधाने ) उपष्ारौभवेयं -तव मनोरूपशकटस्य मध्ये ॥ 9S Il ag fad शृत्वा विष्णोर्या चावणेनमुखेन age निरूपयति ॥ < ॥ विश्वम्भरः ( विष्ण ) (ag) ETT विश श्वरं( प्रौशिवं ) प्रत्तः परिक्रमि- ||| ख | | | वस्वाग्रभागान्‌ ( ०भागेषु ) आप्ये राप्य ( परणौक्रतानि ) लग्मास्तेषु : ( सर्त लोकाः ) तुलसौदलानि nag” ॥ १४०० ॥ | संचरन्‌ ( परिक्रामन्‌ ) ( सः ) निष्कलात्मा ङ्ग were निष्कान्तः नि्मला- | त्मानस्‌ । | | परच्चिपन्तः श्रासंस्तश्य ( लोकाः) सश्मपटलोध्वेभागेभ्यः विल्वपत्राणि | मादलौनामपावैतोयोषधोस्‌ च ॥ इर्य dug: हरिः केशवः संपन्नः शिवः" । ( तत्र ) श्रहतरूपेण नारायणः प्रत्यत्तः duq:t ॥ 9< ॥ | -गरिवाङ्ेतरूपेण नारायणं संबो धनस्हत्या स्तौति ॥ र ° ॥ At ह-प्रणववाच्य सत्यज्ञानानन्दघनरूप तुष्य | हे-खत्यदेव सत्यनारायणरूप तुष्य ॥ १४०२ ॥ | ||| शमद मात्मन्‌ तुष्य प्रतिश्वासं प्रणवान्तयीमिन्‌ तुष्य || WAR समागमात्मन्‌ तुष्य | ||| सत्पृरुषाणामपि सचज्जनरूप तुष्य | हे-खत्यप्रकाशात्मन्‌० ॥ | ||| waaay शकस्मित्रैव क्षणे ( शौ धं ) तुष्य | i | शिवशक्तिरूपेण विभिन्न-लक्षशेन तुष्य | | | गुणत्रथात्मन्‌ त्रिलोचन तुष्य ^ चं डे-सत्यदेव० ॥ ९४०५ ॥ । * रकरूपत्वं तयोः प्रादुभरूतम्‌ इति भावः॥ + तादगङ्कखाङ्धिनोरभिन्नतावश्ायाम्‌ दूति भावः॥ ॥ | ae Aa THE AUTHOR PRAISES SIVA AND एकैकि AS ONE, [1406 — faraa तोट्‌ farga तोट्‌ चैतन्य तोट च्यत्तकिं चनन तोट्‌ । afa पोश aa चय्‌ ag मन ate सत्य-देव सत्य-नारायण Arts ॥ ana anq केश्रव तोट हे शिव हे शिव हे शिव ata! गरडासन ठश्रवासन तोट्‌ सत्य-देव सत्य-नारायफ तोट ॥ न्यथ्‌ च्योनु त्र्‌ द्र ANT तोट श्याम-खन्दर HST AZ | Agia TAIT तोट सत्य-देव सत्य-नारायण AMS ॥ काश्नाय मङ्ख तपोवन as दवारका-नाय बिन्दराबन ate | श्रयोध्यानाय रामरादन ATS सत्य-देव सत्य -नारायण ATS ॥ अमरनाथ श्वव-दशेन तोट शिव-नाय च्रखत-त्रशेन AZ| विश्वनाय कपाल-मोचन तोट्‌ सत्य-देव सत्य-नारायण तोट ॥ १४१९० i अनुग्द-द्ूतिन्‌ इन-वन तोट पालव॑नि नैपारुकि वन at | —1411] शिवाद्ेतरूपेग नारायणं स्तौति ॥ ८० | 425 चे-गणातौत तुष्य निरञ्जन तुष्य चेतन्पात्मन्‌ तुष्य चित्तस्य चेतनात्मन्‌ तुष्य | waa पुष्येण व्मनपुष्यपत्रेण ( fear च ) त्वमेव मध्य मनसः तुष्य हे-सत्यदे त ० ॥ रे-कोशव दे-कोशव दे-कोशव तुष्य @ कल्याशस्वरूप हे शिव हे शिव तुष्य । डे-गसडासन ( विष्णो ) चे-ठेषभासन (fra) तुष्य हे-सत्यदेव० ॥ नित्यं तव ad धारयेयं दे-श्रौधर तुष्य दे-्यामसुन्द्र दे-भस्मधर तुष्य | हे-सत्यदश्चन दे-सं केण तुष्य दे-सत्यदे ० ॥ हे-काश्ौनाथ मध्यै तपोवनस्य तुष्य दे-दारकाधौश gaat तुष्य | ले-श्योध्यानाच रामाराधनक्तेत्रं तुष्य हे-सत्यदेठ० ॥ हे-श्रमरना शुभयुक्तदशेन तुष्य @-faaara अद्तदष्ठिद तुष्य | हे-विश्वनाय कपालमोचने तुष्य े-सत्यदेव ० ॥ १४१० ॥ अनुग्रहविधानेन कस्मात्‌ तुष्य ह-पालनाक्तैः नेपालदेशष्य वने तुष्य | 426 81, PRAISE OF NARAYANA AS ONE WITH SIVA. [{1411- aati वसत्‌र्‌-वन तोट्‌ सत्य-देव सत्यनारायण ANS ॥ गरि-गरि चन-चन TAA तोट ्राकाश् पाताल हेरि ब्वन MZ | पूरि पञ्िमि aux दकिन ate सत्य -दे व सत्यनारायण तोट ॥ श्वाम-रटप तोद प्रवात-रूप ATS, ख-प्रकाश्-र्प च्योतौ-रूप तोट । wong भिवर॑च्‌-इन्दि चन at सत्य-देव सत्य-नारायण AS ॥ ८० ॥ 81. PRAISE OF THE ANTARYAMIN NARAYANA AS ONE WITH SIVA. नारायणो नारायणो परमेश्वर प्ूरक-पूरनो ॥१४१४॥ अन्तःकरनन्‌-₹न्दि श्रावासो चेतन्य-ब्रह्मो चिदाकाशो | साचौ-घर शो चथ-चेननो नारायणो नारायणो ॥ १४१९५ ॥ क्ञगय्‌-नायो क्ञनादेनो हे निमल निश्कल निम्बेनो | निराकारो निरञ्जनो नारायणो ATI ॥ —1416] श्िवष्देतरूपेण नारायणं स्तौति ॥ <. ॥ पश्चात्‌ उत्तरतः दच्तिणतः तन पुरस्तात्‌ दे-खत्यदेठ ० |i सायंकालात्मन्‌ ( श्पासरूपेति a) तुष्य mara ( शुक्रिव- रूपेति च ) तुष्य हे-स्वप्रकाशरूप च्योतिःस्वरूप तुष्य | कृष्णाख्यस्य ( सम ) Saarram: दिवस तुष्य हे-खत्यदेत ० ॥ =? ॥ ~ agile चाद्धतसर्वान्तयामिन नारायणं श्िवादेतरूपेए सा संबो धनस्ठत्या स्तौति ॥ ८९॥ ( दूरलंबोधनार्थानि सर्वणि पदानि ) नारायण-भोः परमेश्वर अ्णिखादिसिद्धौना -पररण-भो' ॥ १४१४ ॥ अन्तःकरणानां ( मनोबुद्धिवित्ताहङ्काराणा ) आभाखप्रकाशक-भः चैतन्पत्रद्यस्वरूप -भोः व्चिदाकाशात्मन्‌-भोः । ाच्िभ्रतपुरुषात्मन्‌-भोः चितेश्च -भोः नाराथण-भोः ॥ १ नाराघण-भोः -चैतनात्मन्‌-भोः नारथ 8 १४५ tl ज्ञगतां -नाच-भोः ्रार्चितप्रद-भोः दे निमेल निष्कल निरण-भोः | निराकार-भोः निरञ्न-भोः नारायण-भोः० ॥ 81. PRAISE OF NARAYANA AS ONK WIETH+SIVA [1417 — ॥ ॥ ॐ वौदान्तन्‌ म्ध॑वि-मति गोविन्दौ पान्‌ च्यय्‌ वन्द्यो माधव सुन्दो | सुद-मट्‌ गालव नि मधृदनो नारायणो नारायणो | state विज्ञान-द्यानकि द्यानो योग॑कि योगो प्रानकि प्रानो । मायाय-दन्दु ay चयानि ज्ञाननो नारायणो नारायणण ॥ बच॑च्‌-रबू aren ववज रन्दि वनो काडान्‌ GY BY TTA | राम-श्रात्म ज्ञान्‌ मन लच्छणो नारायणो नारायणो | च्रतः-श्रयोध्याय-मज्ख्‌ TH Bat बावुक्‌ भरयु Sa gaat | aa यय्‌ AEs शरत्‌रगनो नारायणो नारायणो ॥ १४२० ॥ वट्‌-वासनाय-दन्ु विभीषणो करवन्‌ पान्‌ च्यय्‌ पथ्‌ saat | राघव रघुनाय रघुनन्दनो नारायणो नारायणो ॥ WIR इनूमान्‌ तन-मनो नाव्‌ च्योन्‌ ददयस य्‌ लेखनो | 4 — 1422] श्रि वाद्ेतरूपेण नारायगं स्तौति ॥ ८२ ॥ 429 " 4 | वेदान्तशासनेः संगौतकौते वागधौश्वर-भोः | & स्वात्मानं त्वथ्यैव उपहारौकु्य-ते लच्मोनाथ मोत्तप्रद-भोः । मोहस्य-मदं नाश्नशौल मधुसूदन-भोः 4 ATTYW-WTo ॥ # aaa विन्ञानस्य ध्यानस्य ध्ैयरूप-भोः | योगस्य योग( प्राप्य )रूप-भोः प्राणस्य प्राणरूप-भोः । dl श्रविद्यायाः नाशः तव ज्ञानेन-भोः नारायश-भोः० ॥ भक्तिरूपा सौता बद्धपात्मनि वने-भोः अन्विष्यन्तौ सह कृत्वा सत्वात्मगुणं -भो : | रामात्मानमात्मस्वरूपं BS ह-मनोरूप लचत्मण-भोः नारायश-भोः० ॥ $ ( यं ) अन्तःकरणरूपायोध्यायां रात्रौ दिवसे( च )-भोः भावनात्मा भरतः अस्ति प्रूजयन्‌-भोः । ख धृत्वा श्रद्वात्मकं शतुघ्र-भोः नाराथश-भोः० ॥ १४२० ॥ शुद्रवासनात्मकः विभोषरणः-भोः कुर्वन्‌ स्वात्मानं ( नः ) त्वामेव प्रति समपेशं -भोः । हे-रघुकुलोद्धव रघुनाथ रघुनन्दन -भोः नारायश-भोः० ॥ ww” ध्यानरूपः STAM तन्वा-मनसा( च )-भोः नाम waar हदये अस्ति लिखन्‌-भोः | Pes करक ला ett 430 | 81. PRAISE OF NARAYANA AS ONE WITH SIVA. [1422— तमि-खत्य्‌ सुह-रंका ज्ञालनो नारायणो नारायणो ॥ गोपौनाथो जसोदानदो गोयेन्‌ =O] age श्रानदो । वन्‌ fea नन्‌ गोख्‌ Tax! बनो नारायणो नारायणे ॥ पर ब्रह्मो परमानन्दो ama हाविथ्‌ चरनारबिन्दो | vay त मरनु यन चयानि ज्यनो नारायणो नारायणो ॥ देदान्दकारकि मोह-दारनो राचस अच्‌ रन्द मारनो | सखय-मोक् fea कंस-रावणो नारायणो नारायणो ॥ १४२५ ॥ निरमैल-पाठि निरन्तर्‌ मनो आनन्द-श्रम्ट्‌ ala च्यथ्‌-गनो । श्रज्ञया -कप-यज्ञ HH AIA नारायणो नारायणो ॥ W faan van प्र्‌ चन-च्नो सभग्वख रोज्ञतम्‌ सनातनो | निव इद र्च्‌ neg यको नारायणो नारायणो ॥ = = ~न ~1427) शरिवाद्वेतरूपेग नारायणं स्तौति ॥ ८९१ ॥ 431 तेनैव ( arava ) मोदात्मलङक पुरौ दरादहयन्‌-भोः नारापण-भाः० ॥ ह ह-गोपौनाय यशोदानन्टन-भोः गो पालैः सह भुक्तस्त्वया रानन्दः-भोः | मागैशं करत्वा प्रतयक्तः भ्रूतस्त्वं ठ॒न्दावने-भोः नारायण-भोः० ॥ दे-परं ब्रह्म -भोः परमानन्दस्वरूप-भोः सक्तानां प्रदशिते-त्वया स्वचरणारविन्दे -भोः । जन्म पनः मरणं िन्नौभ्रतं ( wend ) तव जन्मना ( ्रवतारेण )-भोः नाराथण-भो :9 ॥ देहान्धकारात्मानं मोहं -धारशश्णौलो-भोः रात्तसौभ्रूत-प्रकरत्या ( तयोः ) मारणशौल-भोः । ( ततः ) स्वं -सुक्तभ्रतौ स्तस्तौ कंखरावशाख्यो -भोः नारायखण-भोः० ॥ १४२५ ॥ निरगैलप्रकारेण निरन्तरेण मनसा-भोः ह Massa पाययस्व चैतन्पधघधन-भोः । ्रजपाज्ञपयन्ञे ( योगाभ्यासे ) इंसात्मजपस्य जपनणशौल-भोः नारायण-भोः० ॥ निमेषे उन्मेष प्रत्येकस्मिन्‌ षणे स्षणे-भोः संमुखः तिप्र-नाम-मे हे-खनातनस्वरूप-भोः | निवक्तप्ात्मिकायाः aa: waa: भिच्र-भोः नारायथण-भोः० ॥ +> अः > —_ - ~ 7 त 4 "a is 4 । { , । & ` | त ॥ न्म ee १ क्व — अनि > 2 क ~ ~ ~ == ~ 82. HIMALAYA PRAISES KRBNA, न्‌ का लन्‌-हन्दि हयस-फंरनो तमि फेरन इन कन्‌ नेरनो , । c fuaeq aa च्योन्‌ अ्रदे-प्रदच्नो नारायणो नारायणो ॥ मायाय मिलु-करनकि तेलनो तेलन्‌ तेलन्‌ चानि मेलनो | दासन्‌-दन्दि रास्‌ खेलनो नारायणो नारायणो ॥ देवन्‌ afta चनिय्‌ wat पचन्‌ fay सग मूलस्‌ दिनो | mata wat चानि तपेनो नारायणो नारायणो ॥ १४२० ॥ स्थावर -ज्ञगम्‌ ख्‌ इन्‌-दनो | देइ-दृ्टि कर्‌ व्यसज्ञनो | छृष्णस्‌ रूप्‌ हाव विष्ए्वपेनो नारायणो नारायणो ॥ ८१॥ ~~~ 82. HIMALAYA PRAISES KRSNA, कर्‌ म्य पदयमप॑चन्‌ नेचन्‌ HG वास्‌ रास खेलवनि श्रय-रट्‌ चठ म भ्रय-वास॥१४२२॥ खयरूप माया Oe wise छाया जिस माया-का भेद किमौ-ने न gra | * Hindi, - 1433, हिमालयः क्ष्णं स्तोति ॥ ८२ ॥ 433 त्रथाशां कालानां ( भ्रूतादौनां जाग्रदाशैनां वा) चेतनाषंचारण-भोः तेन संचारेण ahaa कुत्रापि निमैमनम्‌-भोः | शिवरूपस्य सपश तत त्र्मेव-प्रदत्तिण्विधानं-भोः* नारायण-भोः०.)) qrarat: संगविधानस्यापि चिकाषकारिन्‌-भोः विकास्य विकास्य तत संयोगसंभव-भोः† | दासानां रासक्रौडायाः क्रतौडन्‌-भोः नाराधण-भोः० ॥ देवाना तृधिरस्ति तवैव श्रदनेन-भोः परत्ताणां यथा सेकः म्रलोवषणे दानेन-भोः | पितुणां स्वधातृधिः तव तपेशेन-भौः नारायण-भोः० ॥ १४३२० ॥ स्यावरात्मजङ्कमात्मनोः अखि प्रतय शं-भो eeratag: कुर विखजनं (asi areata भावः )-भोः | gare ( मे ) रपं प्रदशेय Fermented ( धमेदयानिमित्तं )-भो नारायश-भोः० ।॥ ८१॥ पूज्य जन्यन्ते वाना प्रधानयजमानश्टत we हिमालयः स्तौति wee ii कुरु सम पद्मपत्तृखूपारां नेत्राणां मध्य निवासम्‌ राखलोलां HEA इस्तं TET Safar मा इस्तसंयोगस्‌ ॥ १६३२ ॥ दे-सूर्यरूप साया मस्ति ततैव दराधारूपा — Ee सरायाधाः सेदः केनापि न We | # ते faery सा चात्रकमप्युपासन संपू्णसिदिप्रदं भवतोति भावः ॥ + aang विकश्ति चेच्छत्छंयोगेन i 55 434 82. HIMALAYA PRAISES KRSNA. [1433— पान इख मायाय ag नि्ाया ag माया देवलोक देखने भाया | ब्रह्मा विष्णु aR इन्र प्टकदेव We रास खेलव॑नि श्रय रट्‌ चट्‌ म श्रथ-वास्‌ | राधा-ङृष्ण रामा WAT श्रे नद्लाला at निश्कामा* | ख्यण्‌ ना AE ASAT WE दामा ग्॑रावख्‌-ना म्यति खदामा । feu तरिकास्‌ इष्‌ म्य कास्‌ व्वदास्‌ कु न्वह्‌ दास्‌ रास्‌ खेलव॑नि ws रद चट्‌ म भ्रय-वास्‌ | arta बैनि नि कल यय्‌ वंदना कम-कूय द्यान-दानि दमे-दद्‌ मद्‌ ना। eet च्यय्‌ गृंद-ना च्यव ख्‌ गिद-ना च॑विथ्‌ agar देवको-नंदना | आसर चयानि त्रास ब्रज-व।सिय बास्‌ रास्‌ खेलव॑नि अथ रद्‌ चट्‌ म श्रय-वास्‌ ॥१४२१५॥ चिज्ञगत्पालला बाल-गोपाला देवकौ-नंदना दौन-दयाला | इटि इय्‌ कोस्त्ब-मन्‌ वन-माला अरे नंदलाला बे सरो-वाला, | सास-च्वज्न चिय Ga पत मलि-मलि are रास खेलवनि श्रय रट्‌ चट म WANT ॥ * Hindi. ॥ 1456] हिमालयः eat स्तौति i ८२ I 435 स्वयं असि मायायाः मधी ( वतैमानोऽपि ) frata: 4 at माघा देवलोकः दर्शनाय श्रागतः । ब्रह्मा विष्णुः oy: इन्द्रः Yara: व्यासः राखलोलां क्रौडनशौल० ॥ हे-राधाऽभिन्करष्ण दे-राम हे-श्याम भोः नन्दनन्दन भोः निष्काम । भोच्यसि-न-क्ििं किञ्चित्‌ पास्यसि-न-किं खक पानमात्रम्‌ सं कलयस्व-न-किं मामपि सुदामरूपम्‌ | दत्ता विकासं दुःखं मे श्रपनय व्यग्रः रस्मि ग्रह दाखः राखललां क्रौडनशौल० ॥ | यश्ोदारूपा Yal Ya! स्वशिरः awa उपदहारौकु्य-न-किम सत्कर्मरूपमन्यन्यां ध्यानात्ममन्यदण्डेन watered मप्रौयां- न-किम्‌ | स्वावस्थां त्वस्यैव निवदययं-न-किं त्वचैव सह क्रौडेयं-न-किस्‌ पदाय बन्धनानि दे-देवकौनन्दन | ° | ` ्राशया तव गतो -ऽदहं दे-व्रजवासिन्‌ प्रकटोभव राखलोलां क्रौडनशओौल० ॥ १४३५ ॥ ख-त्रिजगत्पालक बाल-गोपाल दे-देवकौनन्दन दौनदयालो | कर्ठे श्स्ति-ते कौरतुभमणिः वनमाला ( च ) ४१ भोः नन्दनन्दन वंश्रवादनशौल | सहस्रशः स्तियः सन्ति-ते पश्चाद्वावन्त्यः परिमलयित्वा भसूरणुम्‌ estat क्रौोडनशौल” ॥ 436 82. WIMALAYA VPRAISKS KhSNA.- अच्यत च्यत्तसय्‌ म्यानिस्‌ aq गन सथ्‌ कर्‌ सत्यभामा मन्‌ रकरण | राधा प्रान्‌ म्यानि पानस-कुन्‌ श्रन्‌ त्‌ गो पियन्‌ तन्‌ ela सन्म्बख्‌ नन्‌ | चन-च्षन दयन म श्रास BE BWA ANA रास्‌ खेलवनि श्रथ ws चट्‌ म भ्रय-वास्‌ | सखखिथन्‌ aa feu दखियन्‌ इष्‌ कास्‌ तन्‌-खण्‌ मन-सख्‌ दि य्‌ aaa BTA | राह कलाय सन्तु चोन श्राबास्‌ mie सिंगार प्ूरिय्‌ ame | WUE FA VE WT faa WIE सास्‌ रास्‌ Seats ws रट्‌ चट्‌ म अ्रथ-बास्‌ ॥ गोपौनाय WA पत पत लार-ना सुरलो-णन्द न्य्‌ मन्‌ कन्‌ ZITAT | गकढखय ga रकि चन पान्‌ मारना AG ताम्‌ च्यय्‌ ्ाम-रूप प्रार-ना । काम-दौन यय्‌ चिख्‌-न त बेन वन्‌-वास्‌ qa खेलव॑नि श्रय रट्‌ चट म श्रय-वास्‌ | पोभ्रनूल-सन्दि पारि लोल we येर-ना वन वन छृष्ण-गभैय्‌ वनवनि फर ना) पौताम्नरकिय्‌ tart पैर-ना टृन्दावनकि aa-fafe नरना ।, —1440] हिमालयः wat स्तोलि ॥ ८२ ॥ अच्युत-भोः चित्तस्य -ण्व मम मध घछनोभव सत्तां कुरु सत्यभामात्मिकां मनश्च रुक्विणौम्‌ | राधात्मक्ाः प्राणाः agian: स्व-सांनिध्यं ( तान्‌ ) अनय वत्तप्ात्मिकानां गोपौनां वपुः प्रदशेय संमुखः प्रकटोभव | प्रतित्तणं fag: मा भव खुकस्मिन्‌ श्वासे उच्छरासे ( च ) रासलौलां क्रौडनशौल० ॥ सुखितेभ्यः सुखं दत्ता ( श्माधिक्येन ) दुःखितानां ga ग्रपनय तनू( weit )-सुखं मनःसुखं दत्तवा संमुखः भव | घोडशभिः कलाभिः युक्तः तव Ware: र wien wera ( विलासान्‌ ) धृत्वा वशः | बालक-मातरं ale त्वं धृत्वा ela wen सहस्रम्‌ राखलौलां क्रौ डनशोल¢ ॥ हे-गोपौनाथ तवैव परश्वात्‌ पश्चात्‌ श्रनुषंरेयं-न-किम्‌ (पेन ) वंशशब्दमात्रेण नौतं-त्वथा मनः HUT धियां-न-किम्‌ | भवेः-यदि विभिन्नः रकस्मिन्‌ क्षणे स्वात्मानं न्यां -न-किम्‌ साथंकालं यावत्‌ त्वामेव हे-्यामसुन्दर प्रतोक्तेय-न-किम्‌ | कामदुघ्ा-घेनूः श्ोत्वा (ae) ागमिष्यसि-चेन्न तहिं भविष्यामि वानप्रस्थः रासलौलां क्रौडनशौल० ॥ कोरकपल्तिणः प्रकारेण रागात्मकं कुलायं संतनुयां-न-किम्‌ वने वने करषागौत्तिं संगातं सं चरेयं -न-किम्‌ | पौतरागरद्चितानि वस्त्राणि वसित्वालंकुय ( -स्ववपुः )-न-किम ` ठन्दावनस्य वनमध्यात निशे चरेयं -न~-किम्‌ | 438 83. ‘THE WOMEN-FOLK PRAISE KRSNA. [ 1440-— हिमाल इस्‌ व्वह दाम्‌ दय BAT केलास्‌ रास्‌ खेलव॑नि श्रय रट्‌ चट्‌ म श्रय-वास्‌ ULB sol रकि नये warm त जिय नय॑ राधा श्रय-वास्‌ करिथ्‌ By कर्‌ म्य प्रसादा | बै सरो-वायवनि लायोय्‌ नादा विध्‌ पादा are व्वपादा | SMT प्रत्यख्‌ WA ्रास्‌-पास्‌ We ~ | रास्‌ खेलवेनि Wa रट्‌ चट्‌ म च्रय-वास्‌.॥ Te ll 88. THE WOMEN-FOLK DANCE THE RASA DANCE AS 6८९7६, AND PRAISE KRSNA. afafa करव्‌ श्रयव्‌-वास्‌ पकिव्‌ wa गिन्दने ॥ ५४४२ ॥ श-च्छय्‌ सपनन gay राथ गोपौनाय्‌ नचनि ल | वर्‌ दह्‌ गव्‌ त पहर मास्‌ पकिव्‌ रास्‌ fat | Ty बाल-पानस्‌ दिमव्‌ छाद्‌ द्थुय्‌ See कद्‌ गनोमय्‌ | MAT BTA करव्‌ सास पकिव्‌ रास्‌ गिन्दने ॥ रयन्‌ area लवि-कनि स।विध्‌ वङ्कि-तल च।विथ्‌ नेरव्‌-ना | -1445] yaaa: कृष्णासु पलच्छय गायन्ति ॥ SR ॥ 439 हिमालयः अस्मि WE दाखः VERA सुमेमं Fara ( च ) रासलौलां क्रौडनशौल० ॥ ११४० Ml ada वाहुना सक्तिशगै तु अपरेण बाहुना राधाम्‌ पाणिग्रहणं क्रत्वा स्तस्ते, कुरु मे प्रसादमात्रस्‌ | ayaa दास्यामस्ते Ares gem पादमात्रं नाश्य दुःखम्‌ | कष्णाख्यस्य ( सम ) nad भाषस्व अभितः-खमौपे भव राखलीलां क्रौडनशोल ० ।॥ ८२ ॥ जन्यस्तियः समेत्य गो प्यनुरूपेण रासक्रौडामिव Ham: कृष्णसुपलच्छ गायन्ति ॥ ८२ ॥ संगच्छध्वं करिष्यामः ( च ) पाणिग्रहणं -परस्परम्‌ श्रागच्छत राखलौलां करौ डयितुम्‌ ॥ १४४२ qaaran: संप्रा केव रात्रिः ( यदा ) गोपौनाथः नर्तितुं प्रदत्तः | वर्पैकालः दिनसाव्रः संपन्नः पुनः प्रहरमात्रः माल , श्रागच्छत० ॥ अष्याः स्वव्राल्यावस्याधाः दास्यामः उपभोगमाच्रस्‌ dem: दिवसः ate ्न्यदा-दुलंभः। wearer युगकालस्य* करिष्यामः भस्म गच्छतण० ॥ अपत्यानि कुटुम्बजनान्‌ प्रान्तेषु शाययित्वा वत्तस््यलात्‌ परित्यच्य निमैमिष्यामो-न-किं ( श्रयेत निगेमि- wra: ) | ~ © उपद््षणाव्जन्माजितपष्छपापादकमणान्‌ 440 83. THE WOMEN-FOLK PRAISE KRSNA, [1415— Ba त्य्‌ BY यज्ञ AG AY मास्‌ ufaa रास्‌ गिन्दने ॥ ceed वनिव्‌ कस्‌ कुव BUA सोल ज्ुबुक्‌ WIA त कमि क्याद्‌ We । निवतुन्‌ मन्‌ faaqa fant पकिव रास गिन्दने ॥ ag कति सोन fea बन्योव te az कति ज्ञानन्‌ afe नेद्लाल्‌ | नौरिव्‌-ना afta Aare. पकिव रास्‌ गिन्दने ॥ afa कमि aay करव्‌ त्याग्‌ अरस्य afe श्रासुन्‌ छष्णराग्‌ | ga गव्‌ तफ कफ योग Fae पकिव रास्‌ गिन्दने ॥ कथ BA AMAA BWA qua ata मान्‌ व्वत्तम्‌ द्यान्‌ | wa च्यन सोन गव्‌ बड़ व्वपवास्‌ पकिव रास गिन्दने | बर दायं ae चाविथ्‌ Ata वथ लब त मस्तान-वय्‌ ALA | दय-लोल-रस्तु WE लयि भ्रतलास्‌ पकिव रास गिन्दने ॥ १५४५० ॥. जन्धस्त्रियः छष्णमुपलच्छ गायन्ति ॥ SR ॥ -- 1450] ae सह धत्त गिनी पितृस्वसाप qa मातुस्वसारस्‌ श्ागच्छतण० १६४१५ il a: ware प्रेम कथ्यत कस्य रस्ति gaara) ( यरि) glare (श जौवस्य ( स्ति ) श्रपहर्न्‌ मनांसि 774 विकाम्‌ स्ति) च कोन fa सोम्‌ | ( योऽ श्ागच्छत० ॥ -नाम अस्माभिः सानं aya नन्दनन्दनम्‌ | युष्माभिः कर युष्माभिः yaaa ate कुत्र arera-a परं नि्मिष्यय-न-किं AN विलाखवेशस्‌ ागच्छत० ॥ ai कस्य करते करिष्यामः त्यागच्‌ ear इषुः भवितव्यः प्रोकृषारागः । g-2q अस्ति तपः जपः art: अभ्यासः द्रागच्छतण० ॥ कथाः शरास्माकोनाः महामन्ताणि arate aya श्स्माकं मन्यस्व उत्तम-ध्यानस्‌ | waa पानं अस्माकं अस्ति महत उपवासव्रततुल्यं च्रागच्छत० il पत्तदाराणि चद्धिपाश्चभागान्‌ (a) त्यक्ता {निग सिष्यामः महाद्रा पत्त तवत्‌ च सं चरिष्यामः | yaa कौशेयवस्तरस्‌ ar: लब्धः उन्म equ कुशा )िव्या-र्पहतं fa म्रल्ययुतं द्ागच्छत० ॥ १६५० il 442 83. ‘THE WOMEN-FOLK PRAISE KRSNA कथ गय न्यंगलिथ्‌ श्रथ Sefer कन्‌ far तस्‌ विन्‌ HS aay | सं त्पन्‌-दन्द्‌ कर्‌ TAT पकिव्‌ रास्‌ गिन्दने ॥ दयि दरश कर्‌ चय्‌ शकन्‌ कति बनि aq लकालूकन्‌ । = THAN श्रकरक् वकुण्ठ-वास्‌ पकिव रास गिन्दने ॥ यस्‌ यय्‌ गव सुरलौ वायन्‌ दिक्चन्‌ त गन्दवं-कन्यायन्‌ | faa गरि रोज्ञ तिम गय व्वदास्‌ पकिव्‌ रास गिन्दने ॥ a वश्‌ कर्‌ नचनन्‌ गश गोस्‌ पुश Ate AVA | qfe बुक विगिक्ञ गय aaa पकिव्‌ रास्‌ गिन्दने ॥ रागन्‌ खरन्‌ सागन्‌ खर्‌ कौनि नाग्‌ श्राय्‌ agin बोङ्नि बोन्‌ । गम्‌ बम्‌ SE कासन्‌ बम्‌-ज्ञोर तास्‌ . पकिव रास गिन्दने ॥ १४५५ ॥ तपौश्चर्‌ आय्‌ BY यय्‌ बाल्‌ AY भकहारस्‌ मारान्‌ ता्‌ > lB । र — 1456] जन्धस्त्रियः कछषणामुपलच्छ गायन्ति ॥ =३ ॥ 443 कथाः गताः निगरणभावं स्ताः निरोधम्‌ केषं स्तो-न तं विना किञ्चित्‌ भ्रवरशक्तो | सवसं कल्पानां कृतो -ऽस्नाभिः sara: ्रागच्छत० ॥ daira eau कृतः ( स्माकं ) नाशनः शोकानाम्‌ qa खंभवत्‌ मध्य लोकालोकप्ठवेतानास्‌* | इच्छन्त्यः ( सन्ति ) दिव्यस्तियः वेकुण्ठवासं ( दंदृशस्‌ )1† गच्छत ॥ चैत्यानि wetar गतो (sa) वंशौ वादयन्‌ देवौनां च गन्धवणां-कन्पानां (4) | धाः we स्व्यिताः ताः संपन्नाः व्याकुलाः श््ागच्छत० il उर्वश्नौ ( श्ष्सराः) वशे gar नतेनेन ( त्यास्मसंबन्धिना वा ) | get wira-aen: ग प्रणेतवं समापतितं -तस्याः गौ तिवचनानास | (तत्‌) दृष्टा दृष्टा ठनदेव्यः Bug वानप्रस्याः श्रागच्छरत० ॥ रागेण स्वरेश वेशसामग्रया wrest: जिताः नागाः च्रागताः agagr श्रोतुं वंशौ । अनस्तापान्‌ वाद्यविशेषः अस्ति ्रपाकुवेन्‌ वादाविशेषः वादाविशेषः श्ागच्छतण० ॥ १४५५ ॥ तपस्विनः श्रागताः खड धृत्वा च्ाश्रि्तमिस्पिस््यान्‌ WH AINA Aly: तालान्‌ | ———— ~~ ~~ * gafergata ईटग्धषेसंभवो नास्तोति wrt | ---- - † नासामतिदुखेभमिति भावः ॥ 83. THE WOMEN-FOLK PRAISE ERSNA. feng galt we केलास पकिव्‌ रास गिन्दने ॥ TARTS सत-कपि लूकपाल्‌ faa चिम्‌ fey व्वलङ्गिय्‌ मायाज्ञाल्‌ | शलि “fs गण्ड किस भिक्ान्‌ द्तिहास्‌ faa रास fret ॥ काया द्‌।रिथ्‌ BE मायातौय्‌ Buy Sy समो त gay इर्‌ He बृगिथ्‌ gy निमेल्‌ त निराबास्‌ पकिव रास्‌ गिन्दने ॥ तन्‌-खख्‌ मन्‌-खख्‌ TY मज्-वाग्‌ सूखियन्‌ सत्य्‌ हय्‌ ग्यवान्‌ रास्‌ | र॑सिय aq ae द।सिय दास्‌ पकिव रास्‌ गिन्दने ॥ श्रपारि नादाद्‌ यपारि arere चपरि Waray य्‌ । प्रथ-केसि खतिन्‌ करिथ्‌ श्रय-तास्‌ पकिव्‌ रास fat ॥१४६०॥ यशोद्‌ा-माता गुरुस्‌ चद्‌ मदन्‌ नेद-गोप-नंद्न्‌ गिदन्‌ इस्‌ । ददस्‌ त यज्ञ EF करान्‌ यास पकिव्‌ tra गिन्दने ॥ —1461) जन्धस्त्ियः छष्णमुपलच्छय गायन्ति ॥ <> ॥ हिमालयः सुमेरं सह BEST Fas ( च ) Wnispdao il सनकादयः सप्-ऋषयः लोकपालाश्च पनः पे ( च ) खन्ति कृतो ल्लद्भुनाः मायाजालस्य | हस्तौ बद्ध्वा बद्ध्वा ( ब्रद्वाञ्चलयः ) सन्ति-्रस्य ( ग्रौक्ष्णस्य ) pape इतिहासान्‌ ( utara ) श्रागच्क्रत? it कायं ( शरौरं ) धृत्वा ( अ्रपि) रस्ति मायातौतः योगस्य ate ( रथं ) इश्वरः ga: भोगस्य अस्ति कारखणसमात्रस्‌ | भक्कापि ( भोगान्‌ ) अस्ति frau: निराभाखः च ्रागच्छछत० ॥ तन्वाः-सुखं मनसः-सुखं ( च ) शोत्वा ( धुत्वा ) मध्यभागे सुखितः ae रस्ति गायन्‌ रासलोलाम्‌ | ५ रासाभिक्नञानवतः सह धृत्वा set दासान्‌ ( च ) ्रागच्क्रत० ॥ र esis Oe eee ~~ - - क ॐ न = «© ~ — ewe ee ete 1 ह १ त — कः = me ell च > क ला 8 पारभागात्‌ नादः WATTS, श्राद्ञानवाक्क परित-ख्व राधायुक्तकृष्णः स्ति | प्रल्कया-गोप्या Se कत्वा पाणिग्रहणम्‌ श्रागच्छरत० ॥ १४६० il यशोदा-माता तक्रं रस्ति wat नन्दगोपनन्दनः Misa शरस्ति-तस्याः । दुग्ध नवनौतस्य च ्रस्ति-तस्याः कुवन्‌ ग्राखस अगच्छत 3 4 2 a > oe. - — tor = = = दः — ~----- 4 = = क - बरी - — ग्रं । ee eC nn Sa a wr = कनदः SY eS 8s oe = ~ | 446 83. THR WOMEN-FOLK PRAISE KRSNA. {1462- 44 श्रय दस कूय-मञ्ञ न्यवर्‌ कडन्‌ af afa प्रयम्‌ asa स्‌ । खश-यिवबुनु स्‌ करान्‌ जस्‌ पकिव रास्‌ मिन्दने ॥ कञ्चन्‌ यज्‌ गय पलन्‌ ate नचन्‌ BE HA नारद्‌ ATs | DA FA मुह्‌ गल त चलु तल्‌बास्‌ पकिव tra मिन्दने ॥ मभरिय्‌ गव्‌ गुपनन्‌ गास-ल्यनु # व्यन्‌ त Waa मट्‌ दाम्‌-दिन्‌ | Harve fey सप॑नु भ्रलमास्‌ परककिव्‌ रास्‌ गिन्दने ॥ रातस दद्‌ गव्‌ त वरस्‌ राय्‌ श्ठामस्‌ वुक्नि Wa प्रबाय्‌ | पानय्‌ सनु कालस्‌ यास्‌ पकिव रास fret ॥ १४९५ ॥ युस्‌ we HA कौचन्‌ ATT तस्‌ पत लारन्‌ THA ATA | रह्मा रुद्र्‌ इन्द्र AS पकिव्‌ रास्‌ गिन्दने ॥ aw म॑व्रिग्यन्‌-चन्द्‌ स्‌ HE पास्‌ करनावव श्रसि WATE सास्‌ —1467] जन्धस्त्रियः छष्णमुपलच्छ गायन्ति ॥ SB ॥ 447 हस्तं श्रस्ति-तस्याः मन्यनो मध्यात्‌ ate: निष्कासयन्‌ क्रधः मध्यै-रखव fa वधमानं श्रल्ति-तस्याः | प्रणयकोपप्रवेकं ग्रस्ति-सा-तस्य कुर्वती waaay ्रागच्छरत० ॥ शिलानां नवनोौतता ( श्रतिकोमलता ) संपन्ना महाशिलानां जलत्वम ( यदा ) नृत्यन्‌ अस्ति मध्यै नारदषिः यतीन्द्रः | हिमराशिः इव मोहः नघः श्रपगतं च चित्तभयम्‌ श्रागच्छरत० ॥ विस्म॒तिं गतं गवादिपश्रूना तृण-खादनम्‌ वन्मानां स्तनन्धयानां च विस्मृतं स्तन्यपानस्‌ | । UNAS Aa: संपन्नः agate: श्रागच्छत० ॥ रात्रिकालस्य दिवसः संपन्नः ( ्रतिप्रकाशमत्तवात्‌ ) aware च रात्रि- सात्रकालः सायंकालं ( श्यामसुन्दर च ) द्रं षमागतः प्रभातकालः ( ग्रोमदहा- देवश्च ) । स्वयमेव संपन्नः कालस्य ( महाकालस्य ) ग्रासः ्रागच्छत० ॥ ९४६५ ॥ यः रस्माकं मध्ये शल्प्रदवोनां प्रतोक्षमाणः ( भवति ) तं पश्चात्‌ श्रनुधावन्तः सन्ति त्रह्मादिकारणदेवाः | He मद्रः इन्दर व्यासः ( शादयः} श्रागच्छत० ॥ qr मध्यतर्तिनौनां श्रस्ति-ध्र्य महत्‌ गौरवम्‌ कार यिष्यामः वयं पोडशसदस््रस ख्याक्राः | "~ ~ ~~~ -- > + ऋ ee ~ — — —! -~e 448 84, A METAPHORICAL PRAYER TO KRSNA. |1467- qua त HAUT अय-वास्‌ पकिव्‌ we fat ॥ ८ ॥ —— = ज 84. A METAPHORICAL PRAYER TO KRSNA UNDER THE FORM OF A SONG SUNG AT THE RASA DANCE * ष्याम-खन्दर DEA ° BRL ज्याय वथरय्‌ मन मयु- ° राय लो-लो ॥१४६८॥ प्रान-पवन-द्ध तिन्‌ ° Guta श्राय नव दार देद-दार- ° काय लो-लो | ga गोपिय यय्‌ ° qaa दवाय । वयरय मन मयु- ° राय लो-लो ॥ बाल रट नालमति ° त्य्‌ पालनाय an बखच-चदड्य कु- ° STA लो-लो | निश्काम स्यद्‌ कर्‌ ° मन कामनाच वथरय मन मथु- ° राय लो-लो ॥ १४०० ॥ | सोदयोख गजेन््रस o कथ्‌ विद्याय आयरिस कथ्‌ अ- ° दाय लो-लो | कमि wife खश सप ° Fe TAU quva मन मयु- ° राय लो-खलो ॥ केवल बसखच-न्द ° कर म्य AUG सत्य पननि प्रयम त ° माय लो-लो | वासुदेव वास्‌ कर स्य ° AF वासनाय Pee tt ee मन मयु- ° राय लो-खलो ॥ * In each line of this song, the passage beginning with the mark ¢ should be read twice. ~1472] श्रौ करष्णं समुपलच्छेव गायति ॥ ८४ | 449 क्रष्णाख्यम्य wwe च हस्तमंयोगम WNTSHPA ॥ ८३ ॥ श्रय षडाधारेश्वरश्तं Maw ससुपलच्येव रासलोलावा गमिरेव गायति ॥ ८४॥ द-ग्यामसुन्दर समुपविश-नाम मनोहरायां भ्रमौ अ्ास्तरिष्यामि ( अ्रसनपटान्‌ ) मनोरूपायां मधुरायां नाम i १४६८ i प्राणवायरुना-कारणेन उद्राटितानि संपन्नानि नव aif ( छाशौरिकाणि ) देहात्मलारकायाः नाम | ठ्यात्मिकाः गोप्यः त्वामेव ge निगेताः ्रास्तरिष्यामि% ॥ ह-व्राल ( शुद्रचेतन्प ) ver afagaa ee पालनाथसू । ॥ ्रास्माकौनां भक्तप्रात्मिकां कुलजां नाम | । इ ह-निष्काम सिद्धां कुम मनसः-कामनाम प्रास्तरिष्यामि% ॥ १४७० ॥ तुषो -भ्रतस्त्वं Wage कस्याः विव्यरायाः WAI ( गस्य ) कस्याः AAT: नाम | केन Waa day: संपन्नस्त्वं wagt:* | aretreantao ॥ करवलायाः भक्तः ( त्वदौयायाः ) कुम मम उपायम्‌ कारणेन स्वकरौधेन HIM ्रनुरागेण च नाम | हे-वासुदेव निवामं कुरु मम मधर वासनायाः ्रास्तरिष्यामि ॥ * सखात्मार्थान्‌्रदप्राथनपूवेकमतिदयालृताषचनाथेमिदम्‌ | ae | 57 | | + > कयि ~त = = | | 450 84. A METAPHORIOAL PRAYER TO KRSNA. { 1473— राक्-दारस्‌ al ° निस्‌ frara stata कमे-होन्‌ ° श्राय लोलो । AUT कर्‌ म्य WGA ° खशोलाय वथरय मन मथु- ° राय लो-लो ॥ सुदाम्‌ ज्ञानिथ्‌ ` ° कर्‌ म्य व्वपाय वलुम॑तु SF चव ° शठाय लो-लो । ९ दत्य पूरनाय a वयरय्‌ म्ह म बान-रस्त ZIAA °` इस्‌ गद्‌ाय - राय लोलो ॥ । gaa दैव-संप- ° ताय लो-लो। बिच्चकस म्य WaT ° EST साच वथरय्‌ मन मथु- ° राय लो-लो ॥ १४०७५ ॥ फल-दायक च्यानि ° खल-किनि भराय अलय ate हरि ° चाय लो-लो | ववमत. ae ति म न ° कमे-बभिकाय वथरय्‌ म क ° राय लो-लो ॥ far- qt कर्‌ चइ सान्न ° कमे-लेखाय वथरय मन्‌ मयु- ° राय लो-खो ॥ ala मुचकुन्द MA ° TAR इच्छाः -14781 श्रौ कषां ससु५लच्छेव गायति ॥ <४ ॥ cree wert भिक्ञाप्राथेनाय कातरा निभग्या शागता नाम । retary’ कुरु मम दयाहतायाः सुशौलायाः अरास्तरिष्यामि० ॥ सुदाममिव ज्ञात्वा ( मां ) कुरु समम उपायन समावतः अस्मि WASNT नाम | रिक्तत्वं मदौयं प्रूरय कारशणात्मिकया प्रणया अ्ास्तरिष्यामि० ॥ urachea: (भाग्यद्चौनः ) निष्कान्तः अस्मि भिक्ताथेस्‌ वज्चितश्च देव्या-सं पदा नाम | भिक्तकष्य मम निधि ( शिरसि ) राजसस्य कायाम्‌ ^ श्रास्तरिष्यामि० ॥ १४७१५ ॥ हे-धुभफलदाथिन्‌ त्वदौेन खलप्रदेणेन अरागता wane मयि तोलय अधिकया तलनारौत्या नास | au किञ्चित्‌ अपि शस्ति-मयान सत्कर्मात्मत्त्रभ्रूमो श्ास्तरिष्यामि० ॥ | : शोधय ( area) संकटान्‌ दुर हदश्ाः च विरुद्धं समयविशेषे ज्ञाता नाम | Suda ( दुरभौग्यस्थाने सद्धाग्यं ) कुर त्व शरस्माक्रौनायां कर्मलिपो स्तरिष्यामि० ॥ भावात्मा PAHS: मम स्वकौपेन S94 snfua: मध्यै मोदहात्मिकायां निद्रायाः नास | A — व ———— ne A * यस्य शिरसि राजसः wera विधक्तेभ राजा मंपद्याते इति प्रभिडम्‌ ॥ 84. A MBYTAPHORICAL PRAYER TO KRSNA. {1478 - ुक्न।व्‌ ag ख- ° रच्‌ म्बफाथ वयरय्‌ मन मयु- ° राय लो-लो ॥ पानस्‌ पत दोरनाव्‌ ° स्यान्न रात खंय-रूप जन्‌ पतु- ° काय लो-लो | aq मद -कालियव- ° नस्‌ ति कायाय वयरय्‌ मन मयु- ° राव लो-लो ॥ भा कण्डय कन्‌ ° BA WIA आयस ana ° आयस लो-लो | कालस म्य यास कतं ° बास ज्याय ज्याय वरय मन मय्‌- ° राय लो-लो॥ १४८० वयरय श्रत्माराम ° निदच्‌-दड्य राय दधत्य प म्य ग्रान्ध्‌ सौ- ° ताय लो-लो | दंड कर WET ° शुपेनखाय वथरय मन मथु- ° राय लो-लो ॥ माल मोद-रावएस त ° त्रुद-सेनाय ज्ञाल लबच्य लं- ° FTA लो-लो । विवौक-मन लच्छ- ° एनि बाय quia मन मथु- ° राय लो-लो ॥ सद्म्बन-प्ररच्‌ ° कोसल्याय म्बख्‌ UA स्त्य द- ° याय लो-लो | राज्य कर श्रानन्द ° अयोष्याथ वथरय मन भयु- ° राय लो-लो ॥ 1483] Staa_aqueaa गायति ॥ <8 ॥ उद्वोधय (तं) मध्यै स्मतिरूपायां गुहायाम्‌ ्रास्तरिष्यामि० ॥ स्वात्मनः पश्चात्‌ धाय सम नुभ्रतिं ( sagt ar ) चे-सूर्थरुप इव पश्चषदुतेमानां कायां नाम | दाहय UIA: कालधवनद् अपि कायम्‌ ` श्रास्तरिष्यासिण ॥ माकंण्डेयमुनिः इव तव WITT gare प्रार्थयितुं श्रायुबलं नाम । क्तान्तस्य मम ग्रासं कुर-नाम भाषस्व ( च ) स्याने स्थाने ्रास्तरिष्यामि० ॥ १४८० ॥ श्रास्तरिष्यामि दे-श्रात्मनि-क्रौडनशौल निठत्तः इच्छया सह संगच्छ मम शान्त्यात्मिकधा ete नाम | दण्डं कुरु प्रत्तिरूपायाः शुपेनखारा्तस्याः अ्रास्तरिष्यामि० ॥ नाश्य मो हात्मरावशं पनः कोधात्मसेनाम्‌ दाहय लोभात्मिकां लङ्कां नाम | विवेकयुक्त-मनोरूपस्य लदमरस्य द -भातः अस्तरिष्यामि० ॥ सत्वगुणप्रधानप्रकृलयात्मिक्रायाः कौसल्यायाः मुखं प्रदशंय कारणत्मिकथा दयया नाम | राच्यं कुस परमानन्दरूपाधां श्रयोध्यायास्‌ ` श्रास्तरिष्यामि० ॥ 454 84. A METAPHORICAL PRAYER TO KYA. [1484— ज्ञान ताज्‌ fea ° दद्यान-दारनाय त्य्‌ ख॑तन्त्य- ° ताय लो-लो | च्यथ्‌ तेखतस्‌ BE ° दय्‌ समताय वथरय मन मयु- ° राय लो-सो ॥ इगियार tin aq ° योग-निद्राय दय्‌ समदृश्रि एक- ° ताय लौ-लो । qui-eq ag ° राज्ञ-सबाय वथरय्‌ मन मथु- ° राय लो-लो॥ १४८५ ॥ रज्ञ ताज BANE © गेय क्रति भराय वत-गय श्रय या- ° चाय लो-लो । एक ga ata BH ° BARA quta मन मथ्‌- ° राय लो-लो ॥ वोर्‌ करि हैर aH ° विष्णु-माचाय afe दय बेप- ° वाय लो-ललो । चिम्‌ aft त तिम्‌ तरि + च्याज्ञ पाय वथरय्‌ मन AY- ° राय रो-लो ॥ म्य ति तार्‌ बव-सर ° WIAA aa विकौक-ब्व- ° पाय लो-लो । यिय दे Ua सो- ° इम्‌ इम वाय वथरय मन AY- ° राय लो-लो | केश्रव नाव्‌ ज्ञप- ° नाव्‌ बावनाय BRIT ज्ञप-मा- ° लाय लो-लो | त . a . ~ . - # द्ध ~ . * . च . : 1489) siteat समुपलच्येव गायति ॥ ८४ | ज्ञानरूपं मकुटं दत्वा ध्यानधारणया सह स्वातन्तपरतथा नाम | चैतन्यात्मनि सिंहासने उपविश सह-क्रत्वा समताज्ञधिम्‌ श्रास्तरिष्यामि० ॥ : जागरूकः fay मध्यै योगनिद्रायाः स-ङ्त्वा wagiy रेक्यबुद्धिं ( च ) नाम । तु्यौरूपस्य ( जाग्रदाद्यवख्यात्रपातौतोल्करषटस्यानस्य ) मध्ये राजखभायास्‌ रास्तरिष्यामि० ॥ १४८५ tl | ्रदा-पावत्कालं अरनन्तखंख्याकाः गताः नन्तसंख्याकाः अगताः पथिकाः wert संखारयात्रायां नास | हे-रुकरूप को-नाम अधिगतवान्‌ तव नानारूपतास्‌ | अास्तरिष्यामि० ॥ वौराश्च कृताः जलस्यो्वंसिव-खामिताः तव विष्णुमायया हे-मदश्वर निभेय नास | पे (च) drat: ते च तारिताः तवर क्रपया | रास्तरिष्यामि० ॥ at अपि तारय संलारसरखः श्रावते-प्रदेशात ae चिवेकात्मनोपापेन नास | यथा चेषं Afar सोऽहम्रात्मना FWA चालपेयस्‌ श्रास्तरिष्यामि० ॥ क्वेति नाम स्मारय भावनायोगेन ्रज्ञपात्मिकया जप्योग्यमालया ATH | 456 ¢ 85. THE SALUTATION OF PARVATI. {1489— मन्‌ नाव श्रात्म-तौ- ° यच जसुनाय वरय मन मथु- ° राय लो-लो ॥ ts : राम चन्दर fra लग- ° ely एकताय 3 ह।विथ्‌ चन्द्रक- ° लाय लो-लो। मबह-गट कास्‌ RTA - ववज मैनाय व्यरय्‌ मन मयु- “ राय लो-लो ॥ १४८ ° | साविदान्‌ मन्‌ AT ° यजञुमन्‌-वाय व्व ATT AG A ° ज्ञाय लो-लो ' वर्तस ae वा- ° निय कन्याय aula मन मयु- ° राय लो-लो॥ Fane यगु €a ° कभमे-लेखाय त्य्‌ नाना-व- ° नांच लो-लो। शरक्ति-पात दृष्टि थव्‌ ° ws निश्टाय वथरय्‌ मन मथु- ° राय लो-लो ॥ करनेश्वरियन्‌- ° ea गूरि-बाय we खेलनि ayo द्रवाय लोलो | aH कर BUH ° राग-राधाय वथरय्‌ मन AY ° राय लो-लो॥८४॥ | ee ~---~ =-= - + eh A ^ > te + = > 85. THE SALUTATION OF PARVATI AS SHE MOUNTED THE WEDDING CAR विमानस्‌ wae पकान्‌ wife wey भवान । स्यद्‌ alg wig aig sree दवान ॥ १४९८४ ॥ # १ SNe ८ प क, क क । —1494) प्रक्राग्तङन्त प्रर्सौति | ८५ ॥ 457 मनः शोधयिष्यामि श्रात्मतौर्यात्मिकायां यसुनायासू श्रास्सरिष्यामि० ॥ प्रौरामचन्द्रात्मन्‌ शिव उपारौभवेयं भवदेकतायासु प्रदश्यं चन्द्रकला नाम | मो हात्मतासमिखं श्रपनय waa: बुद्धिखूपायांः मेनिक्षायाः श्रास्तरिष्यामि० ॥ ९8४९० ॥ समाहितं मनः कुरु यज्मानपरन्याः या निष्कन्ता मध्यै प्रजायाः ( लोकसंघातेद्य ) नाम | ठणौष्व-तद्याः अघुना ( मम ) वाणौरूपां कन्याम्‌ श्रास्तरिष्यामि० ॥ जगद्रूपः (हे विश्वरूपेति at) वियोगः ( चित्रमण्डलं ar) लिखितः RATT स्ह -कत्वा नानाता नाम | शक्तिपातरूपया ( श्रनुग्र रूपया ) दृष्टा निधि gy सद्र पनिष्ठायास्‌ श्रास्तरिष्यामि० ॥ करणेश्वयात्मिकाः गोपालिकाः रासक्रौडां क्रौडितुं नगराः निष्कुन्ताः नाम | ( रतः ) इस्तावलम्बं कुस कृषाख्यस्य ( सम ) श्रनुरागात्मराधायाः श्रास्तरिष्यामि० ॥ ८४ ॥ — ~ ---= ~ ~ ~ ^ gare प्रस्तौति ॥ ८५॥ ~- विमानस्य सधय ( ferat) परिक्रामन्तः रासन्‌ wear भवानोसू | सिद्धयः wet अभ्रे अग्र -रुव शाखन्‌-तस्य Warm: ॥ ९४९४ ॥ 68 i] ४ । . i] pena त ff ~ ~ + - ति ।8 ] ‘ YT || 4 i 1 ।# | yi) 14 ‘ | ts १। । ) | ||| । | tl vf | 4 pit . ति ॥। । 458 86. PRAISE OF PARVATI aS SARIKA. (1495— करन्‌ जे-जे कया आसुस्‌ दया थ्‌ | वितस्ता नमेदा गंगा गथा य्‌ ॥ १४९ ५॥ faa सद्र-सन्द्या पत्रन-सन्द्या | | करान्‌ WY दयान तसन्दिय्‌ Bray aI ॥ पकान्‌ WAY छकान्‌ BATIAA सू | ग्यवान्‌ TY तस्‌ सरख्लतौ पान स्‌ ॥ शयौ acat वनान्‌ तस्‌ भैरवौ alfa । परान्‌ तस्‌ oes ay पञ्चस्तवो wife ॥ खंदर्‌ वानिय खंद्रलरौ परान्‌ शास । महामाया महामाया करान्‌ ate ॥ ८१ ॥ 86. PRAISE OF PARVATI AS SARIKA. wis च्याज्ञ सारि पार्‌ हारौ \ हार पतच हारोय ॥ । ५० ° ॥ \ संकट-कट we गृह ng aa च्यानि प्रज्ञलन ओव्‌ संसार्‌ | सिंहासनचूथ ga सवा॑रौ \ ग्ना हिद, 2. हार-पबेतच्‌ US ॥ , गौरौ नावस्‌ wave परौ च्याव्‌ प्रयम-इद्‌-चडवारौद, ate श्रभिनवगुप्नाचांरौ , इार-पबेतच्‌ हारौय ॥ ` i i = ~ अ t= = = toes: we - —— भ. ———— er — ~ —1502) ओरौ शारिकारूपां पार्वतं स्तौति ॥*<६ ॥ 469 कुर्वन्तौ जयजयतरादं जयाख्या-देवता श्रासौत्तस्य दयां खह-करृत्वा | वितस्तानदौ-नमङा-गद्धगा-गयां ( च ) सह-कृत्वा ॥ १४९५ ॥ त्रिसंध्यादेवौ ( तौ्थंविशेषः) सुद्रसध्या ( तौथेविशेषः ) प्रवनसंध्या ( तौथेविशेषः ) । कुर्वन्त्यः Wed ध्यानेन तस्येव सानं संध्यासेवनं ( च ) ॥ प्रचरन्तौ wad प्रत्तिपन्तौ ( प्रसिज्चन्तौ ) अमरावतौ शसोत्‌ | गायन्तौ गौतिवारषैं तस्य सरस्वत स्वथं असत्‌ ॥ = # === : apne qos ee OE ee . = = — a रः Lo s त por —— EET EP Oe ee षड्भिः दिग्भिः कथयन्तः तां भैरवौति ares | पठन्ति तस्याः पञ्च तत्वानि प्रज्चस्तवो स्तोत्रं Bea ॥ -- क ~ = - = we + त ES त कतः २ ति रुचिरा वाण्या सुन्दर्लहरौना प्रस्तुतिं प्रठन्तौ wets | महामाया-देवता महामाधां ( श्रलोकिकचमत्कृतिं ) कुवेन्तौ अ्रासौत्‌ ॥ ८५ ॥ omen = ew = ` ~~ ew ee ee TE —————o क eel पा व री सिं ग्रौशारिकारूषां पावेतौं स्तौति ॥८६॥ सरणया तव सर्वाण्येव पापानि पनौतानि हे-प्रदयुञ्नपौटठस्ये FTTH ॥ १५०० ॥ धकटच्छदिनौ अखि हे सुक्रुटधारिणि सेजोऽखेन त्वदौपेन दोतमानतां समागतः संसारः | सिंहवाहनात्मकं असति-ते वाहनम्‌ दे-प्रदयञ्नपोटठस्थे० ॥ गोरौति ata षंगच्छम-ते उपहाराधेम्‌ पायय-नः प्रेमात्मदुर्धकुम्भिकाः | = श्भिन्ञाता-त्वं श्रौमदभिनवगुप्ाचायेण | व ॥ ’ 1 i | । 1 ति ष | ह. 7 } tT 5 प re 1 ro [1 । । $ wn : “ 111 he ॥ त “ f ॥ १ ‘ : 4 7 01 | ॥# । $. ॥ ia ५ ॥ ( : i ॥1 ® # | 1 ath ॥ । . q ॥ 3 { ^ , ११. ॥ tah १0 ॥ # | 4. Mea eh ‘ । ॥ My | (ine |. ॥ । 1 ॥1 | | |] 4 । । | h ॥ | ५/8 ¦ ba ” दे-प्रदयुञ्नपौरस्थे 9 ॥ = ~ 86. PRAISE OF PARVATI 49 SARIKA. न॑रि wafa श्राकाश्रन्‌ टन्‌ att aq नोरिथ्‌ वनु चनु महिमा | परभ- Wey ate WATTS हार पवेतच्‌ He ॥ शिव-शरक्ति-रूफ otf वापारो gfe गंडिथ्‌ वननय्‌ म्य यारौ कर्‌ | qu नखस नियनख्‌ मन्ध कष्टवारौ हार-पबेतच्‌ eva ॥ ay सुमौरस ताज ल।रि लारौ कति ata वातनच ney wa सक्थ | पबैत-प्रदख्यन्‌ ITH न्यवारौ हार -पवेतच्‌ sina ॥ १५०५ ॥ शारिका नाव्‌ इय्‌ बाव्‌ BA च्योनुय नव नवराव्‌ प्राव प्रोनुय्‌ याद्‌ | डाल बाव वाल्‌ पापन्‌-इन्दि ATT हारपवतच्‌ ce i श्रा्य-्खथ्‌ पान Be सवे -्ादिकारो gat करवनि सारौ च्यय्‌ । साद्‌ am वरग जगि ब्रहमचरो दार-पवेतच्‌ हारोय ॥ च्ेशवरस॑थ्‌ BY ओे-जे-कारथ्‌ wire, tz दर्बारय्‌ ga । 1503— a Hy जै --1608] प्नौशारिकारूपां पाव॑तौं स्तौति ॥ ८९ ॥ कुम्भेन समान्या श्राकाशेन पेषिण्या wee care निगैत्य कथितः ( कथिता ) तव महिमा | परमा( श्राद्या )-शक्तिः मता-त्वं शङ्कराचार्येण हे-परदयुञ्नपौटस्ये ० ॥ शिवशक्तगत्मकं-रूपं facia सवंत-रव अञ्जलिं agen कथितं-तेन मयि दयां कुम | शृौत्वा ८ शारोप्य ) न्धयोः नौता-तेन -त्वं मध्ये काष्ठवाटदेशे हे-प्रदयुम्नपोटस्थे० ॥ नित्यं सुमेसंगिरिं तावत्‌ धावित्वा धावित्वा कुत्र श्रासौत्‌-नः ora: शक्तिः arate ( तत्‌ ) श्रतिदुष्करम्‌ | / ( यस्य ) प्रद्युश्नपौठगिरिप्रदक्तिणं पापानां निवारकमस्ति चे-प्दयुञ्नपौटस्पे० ॥ १५०१४ ॥ शारिकरति नाम श्रस्ति-यत्तव भावना श्रस्ति-मे aga नवीौनव्यवदारं ( भक्तिखमावेश्चादिकं ) नूतनं -विधेदि प्रापय प्राचौनं सरणे ( जातिस्मतिशक्तिं विधेहि ) | स्वस्वरूपं प्रकाश्य शवशेपय wort भारान्‌ रे-प्रदयुम्नपौटस्ये० ॥ श्राद्या-शक्तिः स्वयं असि watered पज कुर्वन्तः सर्वे-ख्व ( ब्रह्यविष्छवादयः ) तवेव । साधवः सन्तः वैरागिणः योगिनः ब्रह्मचारिणः दे-प्दयुञ्जपौरठस्य० ॥ | पद्युन्नपोटस्यचक्रश्वरस्य श्रस्ति जय-जय-कारः सर्वैरेव ( देवः चतुर्विधलजनेरातीदिभिर्वा ) श्राध्रितः श्रधिकारि- चङ्ष्ट्यानं AGS | 462 86. PRAISE OF PARVATI AS SARIKA, क।सियख waz अमि संसारो हार -पबेतच्‌ WO ॥ च्थानि-खत्य सारि ज्ञौव देव व्यवहारो aifa-aq व्वलसन Wa ससार । च्यानि-्त्य सज्य छद्‌ द्नियाद्‌।रौ हार -पेतच्‌ हारग ॥ । | € श्रष्टाद श्र ब्वज्ञवय्‌ इत्य्‌ पबत ह्यतकार -पुश्य्‌ ण्‌ बत ब।ग्रान्‌ | सव -व्यापख्‌ छण्‌ सवे -व्वपकारौ हार -पवेतच्‌ eau १५१० ॥ कुञ्‌-कजेखा छख पान परम-श्क्तो कम सानि wana बक्तौ लेख | कृत-कम-फल छख दि ववज्‌ सारे हार-पबेतच इ।रोय ॥ gaat गायतो ज्ञपदाय्‌ Bact श्रो-खंदरो योग न्यन्द्रो-मज््‌ | मन प्रान aa ज्ञान व्यच।रो हार-पबेतच हारौय ॥ एरमात्म-रूप OA Waa सातो जितेन्द्रिय इन्द्रौ छख | प्रान-ग्रखच BD छख पान व्यवहारो दार-पबेतच र₹।रोय | [1508- Pe — 1813] sraifcateni utdat स्तौति ॥ ८६ ॥ 163 ्रपनौतास्त्वया-तेषां संकटः Bes संमारिशः हे-प्रदुस्रपौटस्ये० ॥ त्वत्कारणेन सर्वं जौवा दैवाः व्यवहारिणः त्वत्कार खेनेव विकासं समागतः संसारः | तवल्कार नैव श्रास्माकौना रस्ति कुटुम्बपालनादिकत्तिः हे-प्रदस्नपौटस्ये ॥ aga: भूज्ेरेव साधनेन प्रदयुश्नपौटे सर्वहितकाराय afe भक्तं ( भाग्यधनद्रव्यादिकं ) विभज्माना नरया वा्पका असि सर्वोपकारकरशश्रौला हे-प्रदुम्नपौटस्वये० ॥ १५१० ॥ कर्मलेखा ( भाग्यलिपिकर््रौ ) सि स्वथं हे-परमशक्त भाग्ये ( भाले ) अस्मदौपे स्वकौयामेव भक्तिं fea | कुलकर्मणां -फलं रसि grat way रे-परदयुश्नपौटस्ये० ॥ अरजपामन्तात्मिकां गायत्रं जपेम-त्वां न्तमनसि दहे-श्रौसुन्दरि योगात्मिकायां निद्रायाम्‌ | मनसः प्राणस्य ध्यानस्य ज्ञानस्य विचारेश रे-प्रदयञ्नपौटस्पे० ॥ परमात्मत्वरूपेण ate जगतः सासिरूपा जितेन्द्रिया इन्द्राक्तौ असि | प्राण-शक्तय! हेतुना शसि स्वथं व्यवहारकत्रों ₹े-प्रदुस्नपौटस्ये० ॥ ८4 ` ‘ | | ॥ । ।॥ ॥ | । । | | ॥ | । # भः ॥ = [1614- &7. PRAISE OF TARVAT! AS MATIARAINE. पान ga योगौ त पान ज्ञानो वनो-रूप भवनो छख । as ual स रटन॑च व्यस्तारो ार-पवेतच Bla चामर लागदहाय्‌ पोश atfe चारो dt चय यण चेतन्य-रूफ्‌ | च्यथ-शखय्‌ ख्‌ चेनवज्‌ चरपारो = पक्वतच इ।टीय॥ TRUE हार-पबेतच्‌ इ १ मुद-कञाल AA IAIF व्वपायाडइ कर्‌ राज्ञ-दखुनु TNE VW! इस-नाद -सत्य्‌ तार्‌ शमि इस-द।रो डार-पबेत॑च द।रोय ॥ इदिमालय-पननज राज्ञ-कमारो पादन्‌ लगय्‌ पारि-पारौय | कृषं ay NH कन्‌ द।रि-दारौ ec! ड ॥ हार-पमतच्‌ रीय ॥ ८५ 87. PRAISE OF PARVATI AS MAHARAJSNI, ai-arve we Tat Halt परम-पदवो we STS nia ॥ eure ang लि-नागस्‌ लश्च -बटि Waa म-द्त्य परवनि fee Fee | —1519] खमहाराज्ीरूपां पार्वतीं स्तोति ॥ ८७ | 465 स्वयं रसि योगिनौ स्वयं च ज्ञानिनौ वाणौरूपा ( श्दृष्टवाग्रुपा ) भवानौ असि | बुद्धया खाधनेन चेतनायाः ग्रहशस्य तिस्तारिशौ चदे-प्रदुञ्नपौटस्पे० ॥ चामररूपाणि निवेदपेमहि-ते venta विचित्य विचित्य quel त्वमेव शसि चैतन्परूपा | चिच्छक्तिः असि चेतयन्तौ परितः चे-प्र्युस्नपौटस्ये० ॥ १५१५ ॥ मोहजालस्य मध्यात्‌ उहुयनस्य उपायम कुसं राजं खस्य grat शिरसि-निधेदि | हंसेति-मन्तनादसिद्धपा तारय Wars, हंखद्ारात्मसंसारात्‌ दे-प्रदयुञ्नपौठस्ये° T हिभालथप्वतराज्ञस्य राजकुमारि पादयोः संगच्छैयं-ते STE | करष्णाख्यश्य ( सम ) भक्तिं शृणु कणे समाधाय ते-प्रदयन्नपौठस्ये ० ॥ SE ॥ श्रोशारिकारूपां waat Bart Wayne sai स्तौति ॥ ८७ ॥ सर्वभ्रतव्यापिनौ श्रसि-त्वं राक्ञौरूपा भवानौ परमपदवीप्राधिः अस्ति तव ज्ञानेन ॥ १५९८ ॥ तुलसुलनामन्ेत्रस्य-नागे लक्तसंख्याकाः लोकाः ( जनाः ) fem पठन्तः सन्ति स्तुतिश्ोकान्‌ | 59 466 87. PRAISK OF PARVATI AS MAIARAINI, [1519— श्रनपर Be AE पर [AVF araaiat परम-पद्बो ge च्याञ्जि ज्जि ॥ fama) देवता alsa ant करवनि हे महाग्रक्रिय | alga कारनन्‌ BE ITA च्या परम-पदवो ge ata aig ॥ १५२० ॥ च श्वय gat गेय्‌ च्यय्‌-निग्‌ बूद्य्‌ ae ग॑लि त FS य्‌ मूजुदय्‌ | कलि-गच महाराज-रा।नो परम-पदवौ we च्याज्जि ज्ञाज्ञुय ॥ ag-afe रग य eng च्योनुय्‌ जे-जे-कार कय सोनुय | संसार्‌ AR कर्‌ fa नाग-वा्ञौ परम-पदवौ शद्‌ श्याक्जि vise | ga दौप ym करवनि च्य मति गन्दवं देव ब्रह्यचारोय | साद्‌ wy acti af wate परम-पदवो Ge च्याज्ि AIS ॥ ure fea ait खंड कद्‌ ब॑रि-बरिय ्ञगदौश्वरिय कते आहार्‌ | अविद्याय वासनाय ग न्‌ दज tat परम-पदवो BE च्याज्नि wae ॥ ~1524) ओरोमदहाराक्तीरूपां पाव॑तौं स्तौति ॥ ८७ ॥ 467 श्रनधौतविद्यः स्मि रहं पर्िष्यामि तेषां स्पधया परमपदवोप्रासिः० ॥ चिकोटिसंख्या-देवाः ada भक्तिम्‌ कुर्वन्तः (ata) हे महाशक्तिरूपे | पञ्चानां कारणानां ( ब्रद्मविष्णुसद्रश्वरसदाशिवानां ) wafer धारणा परमपदवौप्रा्िः० ॥ ९५२० ॥ 6 चत्वारि-खव युगानि संपन्नानि त्वत्त-र्व उत्पन्नानि त्रीणि गतानि तु ua: ( कलिः ) रस्ति ्रवशिष्ट-रुव | ( तस्य वर्ततः ) कलियुगस्य मद्वाराजराजेश्वरि परमपदवोप्राधिः० ॥ लक्षशः प्रकारेण स्ति-ते रुपं तवेव maaan: शमस्ति-ते रस्माकम्‌ | Basa: सुक्तः कृतः श्रनेन नागजलेन परमपदवोप्रा्िः० ॥ gia (agattefafiaa ) रत्रदौपेन प्रजां कुर्वन्तः तव wa-wa गन्धर्वः देवाः ब्रह्मचारिणः | साधवः घन्तः वैरागिणः योगिनः यतयः प्ररमप्दतोप्रा्िः० ॥ पात्राणि सन्ति पायसेन सितया फाशितेन yatta डे-जगदौश्वरि कुरु-नाम ` तदाहारस्‌ | श्रविद्याधाः वासनायाश्च ag we श्रम्‌ पररमप्दवोप्रापिः० ॥ 468 87. PRAISE OF VARVATI AS MAHARAJNI. ॥ | =~ ia. aq यूल जड HAY BE बासव I शिव-्रक्रि- रूप छख श्रासवज्‌ चय्‌ । सरव-त्याग्‌ afte भक्ति alfa मानौ परम-पदवो GE AH AAW १५२५ | sit-meq गायत्रौ BE परम शक्त सिंहासन कर्‌ ्वक्तौय | वायि बन्द्‌ aq माज चय्‌ शख स्न परम-पदवो छ्‌ Gis Aye ॥ दशन्‌ wa श्र fea आ्रार-कूतिय श्रौ-भगवतोय लोन्‌ कर्‌ मन्‌ | वौद-परिनि we AMIS ata परम-पदवो श्यद्‌ wife aye ॥ पादन्‌ च्यान्यन्‌ मोटि दिय्‌ द्राय लारान्‌ श्राय fay त श्रज्‌ काल्‌ । श्रमरनाथ-गंगाय हरम्बख-पा्नौ परम-पदवो छह atta काज्िय । च प्रवय म्बन्‌ ay waa चोरय पान यष्‌ AUST मदामाया | च्यय्‌ रस fay कार्‌ मान we stat परम-पदवौ ge च्याज्जि जजिय ॥ संकल्प-बुतराथ्‌ च्यम BITTE zig वाय quia वव कमे-व्योल्‌ = " ss क, ~" eee "अक्क _— = - 1530} श्रौमहाराक्ञौरूपां पावंतौः स्तौति ॥ <9 | 46 मृदमपदार्थ era जडे चैतन्ये ( च ) श्रसि भासमाना शिवशक्तिरूपेण afe संभवन्तौ त्वमेव | परमपदवीप्रापिः० ॥ १५२५ ॥ ` प्रणवशब्दमुख्या meat ate परमा शक्तिः | | सर्वत्यागं कृत्वा भक्ताः त्वदौयाः ( ta) संमताः ( अस्माकम्‌ ) | सिंहासनेन ( तच्रिविष्ठदशनदानेन ) कुरु-नः मुक्तिम्‌ | wat: बान्धवाः पिता माता त्वमेव असि wea : | mit परमप्दतीौप्राधिः० tl । , क . . c . > eC aaa ( स्वस्वरूपं ) प्रदशय WH स्मो-वयं दयाथय-क्रिष्ठाः । दे-श्रौभगवति लौनं ( स्वभक्तौ ) कुस-नः मनः । वदरूपतितउना went: अन्ञानात्मण्त्तिका sera परमपदवीप्राभिः० ॥ | पादयोः त्वदौययोः चम्बनानि Frat निर्गताः | च । धावन्तः अगताः Ware च malay म्या | | TATATU-NFA हरमुकुटग ङ्गाजलेन ( च ) प्ररमपदवोप्रा्िः० ॥ त्रौनेव ( सत्वरजस्तमांसि ) गुणान्‌ सह-धत्वा श्रवस्वयानां ( जाग्रदादोना , | चतुष्टयं ( च, ` ॥ rau असि चतुष्पाश्च॑स्या महामाया | | त्वामेव विना यत किञ्चित wera तत्वेमस्ति सत्यमेव ht परमपठडवोप्रापिः? ॥ सकल्पात्सिका-भूमिः रस्ति-मे कण्ठकगुख्मादिदुषा aw च्राकर्षिष्यामि ममाधानरूपौ वप्मपामि सत्कमंवौजम्‌ | 470 : 88. A PRAYER OF THE AUTHOR TO 81५५. { 1530— अब्यचार -मूलस्‌ लाय द्म-खी।ज्ञो परम-पदवौ छ्‌ UH ज्ञाय ॥ १५२० ॥ atl यवचच्य क्रूद्‌-द्‌त फुटरावय्‌ । : । समदूग्िरि afa-ae थावय्‌ सम्‌ । यान-फालस्‌ कन योग-अल -वांङ्नो परम-पदवो छद्‌ Bhs alga ॥ = । (4 । | अट त-सग-खत्य्‌ केमे-व्योलु ववियय्‌ नेम-न्येद feu aa सारौ दय्‌ । वेराग-द्राति लोन वसि इरग्र alat परम-पदवो BE =aufa I । मथ्‌ ai जज्‌-दन्दि कञ्च सुन ATA निनय -दे गि-मह््‌ रन बन म्बक्य्‌ | परम-्क्रि-द्यान्‌ दार स्यम मानमाज्ञो | परम-प्रदवो चद्‌ BH atqa ॥ मन-किनि प्रय्‌-ज्याय च्यय्‌ SA BCA श्ण EA दारनाय TAT चयान्‌ | वर्‌ ज्ञया कर्‌ द्या पालना म्याञ्जो परम-पदवो द्‌ Bits niga ॥ ८५ ॥ यया ee 88. A PRAYER OF THE AUTHOR TO 81४4 । | ष्रखच-रस्त VAI प्राव AGy-WHi सबल WA बक्रि-वत्सल च्यानि भशक्रि-पात-ष्धत्य ॥ १५२१५ li न्क -1535) nad खयं शिवं स्तौति ॥ Se ॥ 47। अ्रविचारात्म-म्रले प्रक्ष्यामि (ष्ेदनाय) धमं aia ( नामकं We हलफालम्‌ ) परमपदवोप्रापिः० ॥ १५३० ॥ त्यागरूपेण लो परुमेदनेन ^ क्रोधात्मलोष्ठानि भत्स्यामि समदृष्टमात्मना ज्ञन्‌-इति-नामकन-ठदत्कुदालविशेषे स्थाप्रयि- व. 0 ष्यामि समास्‌ | ध्यानात्म-फालेन-ख ह Waris पोगात्मलाङ्गलदण्डम्‌ परमपदवोप्राधिः० ॥ Harada सत्कमात्मब्रौलं उप्त्वा (aa) नियमात्महस्ताक्रष्टिविथेषं cea समाधानेन स्वांणौन्रि- ; याणि zeta | वैराग्यात्म-दात्रैण लविष्यासि मिलिष्यति waters: फलप्रगः परमपरदवौप्राप्ठिः० ॥ | तमेव धान्यादि फलप्रगं क्रधि-रूपे उलूखले श्रवहनिष्यामि सु निशंयात्मस्थाल्यां wanfa भविष्यामि सुक्तः | परमशक्तिसं बन्धिध्यानं धारयिष्यामि अत्श्यामि अ्रन्योन्पस्पधंमू परमपद वोप्रा्भिः० ॥ मनसा ( अन्तःकरणेन ) प्रतिस्व्याने त्वामेव अस्मि ग्रनुखरन्‌ कुष्णाख्यः अस्मि-्रहं धारणया धारयन्‌ ध्यानस्‌ | वृणीष्व ( स्वकर ) जपेति ( जयकारं मत्तः) कुरु दयां परिपालनं azlarg परमपदवोप्राधधिः० ॥ ८७ ॥ agaq स्य शिवं स्तौति ॥ ८८ ॥ शक्तिहोनोऽपि शक्तिं प्राप्लयामि भक्तिहोनोऽपि संस्कारवान्‌-रःविष्यामि ( दृदौभकिष्यामि ) हे-भक्तिवतसल alia श्नुग्र हेण ।॥ १५३५ ॥ ---- ~ * यबच् ट स्लो्भेदनसुश्यते |i t समोकरिष्यामि at भूभिम्‌। 472 88. A PRAYER OF THE AUTHOR TO SIVA. [1536— नायक फल-द्‌ायक जन्म-सखफल ल्यं बि-मज्ञ छन पंपोगशाद्‌-ि्‌ | RANG प्रज्ञल मज्ञ्‌ क्ल AAG बक्ति-वत्सल व्यानि शक्ति-पात-द्ल्य्‌ | कलनाय-रस्त वन्द्‌ निप्रकल कल कल-माल-द्‌ारवनि कलवालो | च्यम पाल च्यानि श्रषटत-जल जल यल बक्नि-रत्सल .च्यानि श्रक्रि-पात-खल्य ॥ चन्द्रचड ga-faa कमल FAS nA जन गल मेल जलसय्‌ GA | न्यय चऋय-वुज्ञमलि ag जल We क्रि-वत्सल च्यानि शक्तैपात-्ल्य्‌ ॥ fanaa ठदर Aq मन -चच्तल- च्ल फल-रस्ति कमे परम-गथ्‌ प्रावि | ajfar नरकस खग-मंडल डलं बक्ि-वत्सल व्यानि शक्ति पात-त्य्‌ ॥ आवन Wr HA द्यान-ज्यगल गल. पान कनि Us न-त MA दुस्‌ जल्‌ । च्यय-दिहि ज्याम विरक्त केवल वल बक्ति-वत्सल व्यानि शक्ति-पात-खत्य्‌ ॥ १५४० | नित्य-कमे च्त-किनि aa निमल्‌ मल नाव्‌ क्म्‌ BU हाव्‌तम्‌ शिवष्फ । ™~ - 1541 | awed खयं fora स्तौति ! ८८ | 473 ह-नियन्तः सुफलदातः जन्मनः-सुफलरूप पङ्मध्य विकसिष्यामि पङ्कुजसदृशः | कुलप्रदौपः कपिमान्‌-भविष्यामि संसारमध्यात्‌ मोच्यामि ह-भक्तिवत्सल० ॥ संकल्पं-विना समर्पपेयं ह-नितिकल्प शिरः मुण्डमालाधर रानन्दासवपाथिन्‌ | पास्यामि कंसान्‌ त्वदौयस्य WHATS जले स्यले ह-भक्तिवत्सल Il दे-चन्दरच्ड TIA कमल कोमलाङ्गं fed इव गलितो-भविष्यामि संग॑स्थासि जलेनेव सह | नित्यं चेतनाविद्यता स्य जलस्य दैपिष्यामि ह-भक्तिवत्सल० ॥ gata: स्थास्यामि मध्ये मनश्वाञ्चल्यरह्ितः mated कर्मणा प्रमां -गति प्राप्य | त्यक्वा नरकयातनां स्वगे मण्डलात्‌ उच्लङ्खय-यास्यामि ह-भक्तिवत्सल ० ॥ sam fed इव ध्यानारण्य लौनो-भविष्यामि स्वथं कुत्रापि स्थास्यामि नहि ज्ञास्यामि wie जलम्‌ | त्वत्सदृशानि वस्ताणि द-विरक्तात्मन्‌ हे-कवल वसिष्यामि द-भक्तिवत्सल० ॥ १५४० ॥ ` {नित्यदा चित्तेन ( श्भ्यासन ) भस्म निमलं परिमलिष्यामि नाम ग्रस्ति-म कृष्ण-इति प्रदश्रय-नाम-म शिवेस्वरूपम्‌ | HO = or = ॐ ७ 474 89. PRAISE OF VISNU AS ONE WITH SIVA. (1541— | श्त्‌र-्षय ea-fan afm प्च बिल बल । afa-age व्यानि शक्रि-पात-ष्त्य्‌ i ८८॥ 89. PRAISE OF VISNU AS ONE WITH SIVA. द्म प्रनाथाह्‌ कच्छ -क्यय्‌ BWA श्वाम-ूप्‌ GWA गर सोन्‌ ॥ १५४२॥ रग अष्यन्‌ इन्द वुद्धि बुद्धि चाव्‌ 1 | कतु त ea तुन्दबोनु । 3 गाश्र-तिन्‌ गाश्‌ पजञनाव्‌ श्टाम-रूफ्‌ चाव्‌ गर सोन्‌ ॥ अख्‌-श्रकिस्‌-निण प्रथ्‌-भ्रखाद्‌ AT रस्य FA प्वरुशाद्‌ मोन कुनिसय्‌ fax ल्य -बदि नाव श्वाम-रूफ्‌ GWA गर सोन ॥ चेतन्य्‌ व्यलि चेनन श्रात्‌ रद्‌ RTE ग्‌ नु तय्‌ ary | कानवुनु WA SE-AE चाव्‌ श्वाम-रूफ्‌ WA गर ATTN १५४१५। प्रथ्‌ VAR सुय्‌ EE GNA प्रथ-कुन्यङ्खय्‌ दय लोन । | 7 a ¥ J ry ye Oe , । रूपुकुय्‌ रूपा वाबुङ्कुय्‌ वाव्‌ | श्वाम फ्‌ चाव्‌ गर ate ॥ —1546) श्ििवादेतभावैन fart स्तौति ॥ Se । 475 हे-इन्दरियादिशत्रो रोगात्‌ रुन पत्रेण विल्वस्य ^ उल्ला घो -भविष्यामि हे-भक्तिवत्सल ० ॥ ८८ ॥ शिवाद्वैतभावेन विष्णु स्तौति ॥ ८८ ॥ परिश््य प्रभात-( स्वप्रकाश- ) रूपं ( शिवं ) yA समागतः श्याम-( सायंकाल- ) रूपः ( विष्णुः ) प्रविष्टः शृं श्मास्माकौनस्‌ ॥ १५४२ ॥ रागं ( श्न्पद्धिषयं ) श्रलिसंबन्धिनं eater समोच्य ( frat विचाये ) परित्यज्ञ शुक्रवरौ कृष्णवरे च अतिप्रिमास्यदं ( स्वात्मानन्दात्मकम्‌ ) | प्रकाशात्मनेव प्रकाशस्वरूपं उपलक्षय श्यामरूपः० ॥ रकस्ये कश्य -सकाशात्‌ प्रतयेक-( जौव- aE: संजातः Weta: रकः पुरुषस्वरूपः संमतः | यस्य -रुकस्यैव सन्ति ae: ( waa: ) areata श्यामरूपः० ॥ चैतन्पस्वरुपः यदा ( यस्यामवस््यायां ) चेतनायां ( स्मतौ ) रागतः ततः किं-नाम संभवति gaa: च पुरातनः | aad विज्ानौहि दे हे-दृषं ( स्वात्मायमिति बुद्धिं ) परिव्यज्ञ ष्यामरूपः० ॥ १५४१५ ॥ प्रत्य कस्य वस्तुनः स-रुत Wi स्वभावखत्तात्मकः TARA भागधयात्मा-दे वरूपः | “uaa ( qare: ) surat ( तत्पृभवात्मा ) वायोरपि ( प्राणदः ) | ॥| वायुरूपः ( तदुल्जौवकः ) भ्पाम्मरूपः० Il * श्िचरोगडरणं वैकुष्डधामप्रापणं च far चण्डान्द्ाः प्रसिद्धम्‌ | 476 90. HYMN IN PRAISE OF THE SIVA-RATRI FESTIVAL. (1547— प्रान्‌ fee तस्‌ टोट ग॑ज्ञुराव्‌ afa मञ्ञ्‌-बाग ललवोन्‌ | wy एनस्‌ 4a पनुन्‌ व्‌ श्याम-रूफ्‌ चाव्‌ गर सौतु ॥ BE चेतन्य ब्रह्म्‌ ननु राव्‌ विष्ण कृष्णन्‌ शिवजो कोनु । श्रात्मस्‌-ष्यद इस FIT बाव्‌ श्याम -रूफ्‌ चाव्‌ गर सोनु ॥ Se ॥ ---- 90. HYMN IN PRAISE OF THE SIVA-RATRI FESTIVAL श्याम कय कच्छ सोम-द्यै-रूप प्रबाय्‌ भिव-रच्‌-इन्दि इह व्यय्‌ सतराच्‌ ॥ ५४८ ॥ ana पुनवेससय्‌ कुह भ्रविन्यय्‌ साच्‌ gi वातिथ्‌ तथ्‌ ag लगि वराय | aaa aia फल्‌ दियि बृतराय्‌ श्रिव-र।च इन्दि इद BY FATT ॥ १५१५० ॥ च. yaa हौंगिज्‌ सज्‌ Be ज्ञान बव-सर खद्रस AG BA दरान्‌ | ram प्रावनाव्‌ चाव्‌ शक्तिपात बसांय्‌ शिव-र।च इन्दि इदे DA सतराय्‌ ॥ वरटक मेरव-नाय SS चद्‌ शंभु-नाय सयौ Wy ख्‌ साथय साय | कि 1862] ` ग्रन्थक्लच्छिवराचौं स्तौति |i eo ॥ 477 प्राणसम्रूहं इत तं aaa संकलय WEA मध्यभागे लालयिष्यामस्तसम्‌ | ( तस्मात्‌ ) चित्तात्मनि age मुखं स्वकं प्रदशेय ्यामरूपः० ॥ ( ततः ) करूपं चैतन्य -त्र ह्य uae नितं ( निगेच्छति ) ( येन हेतुना ) विष्णुः garda (gage) श्रौशिव-ख्त विन्ञात ( यतः ) arent ( व्यापकरूपे ) अस्ति-तस्य wa-za भावः ( परिन्ञान- मतिः ) श्यामरूप्रः० ॥ ८९ ॥ ग्रन्धृच्छिवराचों स्तौति ॥ < ° ॥ श्यामसुन्दर wea wets: सोममस्रयस्वरूपेण-वतमानः प्रभात ( प्रकाशः ) शिवराया ( फाला नक्रषाचतुद ण्याः ) दिवस श्स्ति-ते द्धिरागमन- सुह्र्ततिथिः ॥ १५४९ ॥ ( ततोऽनन्तरं ) तिष्यनक्व्रस्य पनवेसुनक्तत्रस्य अभिजिन्नाम ( विष्णुः च ) ध qed ( यदस्ति ) qa: प्राप्ति तस्य मध्य ( यदा). संगमिस्यति (are भवि- ष्यति ) autare: | ( तत्काले ) अ्तात्मना वर्षेन फलानि दाख्यति भूतधात्री शिवरात्रपाः० ॥ १५५० ॥ फलां प्रकृतिं शुक्तिमिव अस्माकं aeat जानौ संसारात्मनः समुद्रस्य मध्य रस्ति श्ाम्यन्तो | मुक्तयात्ममुक्तां प्रापयास्मान्‌ पातथ शक्तिपातस्वरूपां ठष्िम्‌ शिवरात्रपाः० ॥ हे-वदुक मैरवनाधाख्य रसि त्वं शम्भु-स्वासौ agate dig रसि नित्यखहावासः ( नक्षत्राणि च ) | 178. 01. HYMN IN HONOUR oF SIVA. [1652— पालवनि साल faa पालवनि fae शिवराय्‌ शि व-र।च-₹न्दि इह BT TAT ॥ बान-रस्त बान प्रावि सच्‌ गच सतराय ang neq प्रावि गव्‌ श्रक्िपाय्‌ | mera त वौरि बनि Tees । पारिज्ञाय्‌ शिव-राच्‌-दन्दि इह चय्‌ watts ॥ बाग्यवान्‌ साविदान्‌ We यव्‌ ^ द्यन्‌-राय्‌ gaa कमे-दौनिस्‌ कास्‌ गाच्‌ | बान-रस्तिस लद्‌ TATA परा. श्चिव-र।च-इन्दि इह श्य्‌ TAT ॥ च्यय्‌ रस्तु पाद्‌ करन्‌ स्‌ न्‌ त राथ पानस्‌ कन्‌ निम्‌ म्य दनानाच्‌ । श्िव-श्रक्ति-पट्‌ मान WAM दिम्‌ साख्याय्‌ श्रिव-र।च-दन्दि दद GE सतराय्‌ ॥ १५१ ५ ॥ awa नालमति रद्‌ हे शक्तिनाय aqme मिलनात्‌ पारस्‌ 7 दाथ्‌ | सुय गव श्रलुयह सुय गत्‌ शक्ि-पाय्‌ श्रिव-र। च -₹न्दि इद GA BATA ॥ < ° ॥ “ 91. HYMN IN HONOUR OF SIVA- बाल Bq लाल-चटि- नि वाख इटि इटि मगोग-वने खरन च्यानि आपदा ॥ १५ ५७ ॥ =1557] शरौ शिवं स्तौति ॥ ९९ ॥ 479 हे-जगत्मालक निमन्तणेन श्रागच्छर-नाम प्रालपराः स्मः शिवरात्रिम्‌ शिवरात्रयाः० ॥ पात्र-होनः (armel: ) पात्रं ( भाग्यं ) प्राप्स्यति (पेन ) सेव भवति हिरागमक्रतिः iS ्रसमर्थश्च saw uefa swata शक्तिपातः ( WATE: ) | फ्रस्ताख्यफलरहितव॒क्तस्य वतसदत्तस्य च संपत्स्यति कल्यदैत्तता प्रारिज्ञात- ठक्तात्मता च शिवरात्रमाः० ॥ भाग्यवतः प्रसन्रुचित्तःन्‌ wera निधंहि ( कुस ) च प्र्यहोरात्रम्‌ धमय ( धर्मगौरवेण ) सुकर्मैरद्हितस्य अपनय कलङ्कम्‌ | पात्र रहितस्य ( भाग्यरह्ितस्य ) प्रेषय रेश्वयेधन( परे ) ठहत्स्यालौ - विशेषं ( पौषरातरिं च ) शिवरत्रमाः० ॥ त्वामेव विना ८ भ्रतोऽदं ) पारतं ( चचञ्रलं ) इव श्रस्मि-्रहं दिवसेषु च रात्रिघु (च) स्वात्मानं प्रति नय-मां मां दौननाय-व्रन्धो | शिवाभिन्नश्क्तिज्ञानात्मपदं * मंस्यामि शक्तिं देहि-मे साच्तात्करेश शिवरात्रपाः० ॥ १५५५ ॥ ( ग्रन्यक्रतः स्वानुक्रलोक्तिः ) WUT परिष्वङ्गे Tew © शक्तिना waa संयोजयस्व स्पशेमणिना च धातुम्‌ | स-ख्व रस्ति अनुग्रहः स-ण्व अस्ति शक्तिपात: जितराच्रयाः० ॥ <० ॥ श्रौशिवं स्तौति ॥ oy ॥ ह-वालकरूप शस्ति-ते रत्रहारस्यान वासुकिः कण्ठ च्परधास्यति ह-मेध्रण्यामवशौ स्मरणेन तव श्रापत्‌ ॥ ५५५० ॥ + 2 शिव शक्तिषूपां पद्डिनों मे देदोति च ae! >~ ~ = a — — = Hy) th । । १॥ | | Le ` १॥ ¦` i |` ha J ¶ nth ॥ | | Bi iL W 011 1?) 1 ` भ i} = rae fe 480 01. HYMN IN HONOUR OF SIVA, \ व्यय -वुकज्ञमलि GH परम श्राकाग्‌ सवरि श्रद कस्‌ चटि राग ENF वाव्‌ । गाश अनि aq गटि atm ata मल चटि इटि मोग-वने axa च्यानि Braet ॥ चेशरा-हचि ठश्नाय पान्‌ wa कोम नटि a वप ह नदन्‌ वृत्‌ समुद्रस्‌ पोज्ञु-खार्नु गोम्‌ afe-atfe इटि मौग-वने खरन चयानि च्रापद्‌ा ॥ निम्‌ पानस्‌-कन्‌ faa दिम्‌ afe-afz पालना ata afe व्यय्‌ चय्‌ | aaafa गंगा वसवज्ञ च्य aq जटि इटि मोग-वने खरन च्यानि ्रापद्‌ा॥१५६९०॥ मनकिस्‌ वनसंथ्‌ ag युस्‌ पान्‌ खटि इर हरम्बसव च्यय्‌ पजंनाविथ्‌ | पर त पान्‌ कन्‌ व्यन्दि कति मोद-स्यन्दि फटि हटि ata-aa ata चयानि BIT ॥ ATH च्योन्‌ AT AT आसि कति म्बरि मद्क्ुय्‌ मद्‌-च्स may वगि तल्‌ । नख ware वसि यपि इसि-न्दि नल्वटि हटि मौग-वने ara च्यानि श्रापदा ॥ A 4 z अपृ ककव 6 ` = ` क ` ` 7 "प कका stage व्यन्‌ ज्ञन्‌ Aft aR कुकंटि यस कटि Gifs लोल As ये । -1563] श्रौ शिवं स्तौति ॥ ९९ ॥ चिद्धिद्यातं रस्माकं परमाकाशं स्थगयिष्यति ततः कस्य भंत्स्यति रागदुषस्य वायुः | प्रकाशं प्रानयिष्यति मध्यै ध्वान्तस्य राशां स्यापथिष्यति मध्य awe श्रपयास्यति ह-मघ्ण्यामतश ^ |! —_ SST, ses प्रतितषेवत्या ( हतया ) तृषाया wan मम कुतो-न कभ्पितो-भवेत्‌ ( कुम्भेन च) es | ह ~ ~ + ~ (2 -~ यावत्‌ संश्त-मया तावत्‌ उत्पन्र-मे लोलुभत्वम्‌ | समुद्रान्‌ जलारोप्रणं संपत्रं-से कुम्भः = agg — a ---~---~----- es te Qe ERE Oe ee - — क 2 कः थ =+ ss = ath een ककि न केक 4 ® 4 = —_— - = च + ष ~¬ प्रयास्यति ह-मेघश्यामवतश १ ॥ ee me ee eo re ee ee ee ee ee प्राप्रय-मां स्वात्मानं -प्रति श्रागच्छर-मां देहि-मे प्रष्ठु-दस्तस्पशताडनाम्‌ प्रालना अस्माकं खमपिता तव अस्ति। दे-स्मितमुख wet अवरोहन्तो तव ज्टामध्यात्‌ पयास्यति दे-मेघ्यण्यामवशं० ॥ १५६० ॥ मनोरूपस्य वनयस्येव मध्यं यः त्वात्मानं गरृहयिष्यति हे-हर हर मुखाख्ये-गिरिक्तेत्रे त्वामेव उप्रलक्षयिष्यति | परं Wied च wey ` मंस्यति कुत्र-नाम मोहात्मसिन्ध॒नद्यां aqi- भविष्यति-सः रपथास्यति र-मेघश्यामवरो ॥ हे-वौरभद्रसद्र तव कलं न-चेत्‌ स्यात्‌ कुत्र-नाम श्राधत्तो-भविष्यति मदरूपः AAS चेतन्ात्मिकाधाः Fara: श्रधस्तात्‌ | quai किं-नाम उत्तौर्णो-भविष्यति अवलम्बन गल्लोष्ठमयप्राकारात्मना उप्ररि्रन्धनपटलेन क ` ऋ c Wugeta द-मध्श्यामतर० ॥ शुद्धशस्वधात्‌ः विभिन्रतां इव निगमिष्यति मध्यात्‌ शस्त्रमलात्‌ यस्य प्रज्चल। -भविष्यति त्वेदौयस्य श्रनुरागात्मनः Wy: ज्वाला | > ॐ 482 Ne eee” ect ~~~ 91. HYMN IN HONOUR OF SIVA. [1563— देयैकि waft दब-त्य्‌ कालस्‌ चटि | इरि मौोग-वने ara चयानि श्रापद्‌ा ॥ बेदोश्‌ ATHY ga Hien लटि | दूरम॑ति यपि anata लरि-खत्य्‌ | | दमि बवसर तर अकिं न-त aia लटि हटि मोग-वने खरन च्यानि श्रापदा ॥ अपूवै-खषटपस्‌* wie वदि क्याद्‌ गरि क्याद्‌ जेटि wre gfe यमि ae पान्‌ । रावरावि क्याद्‌ लवि क्याद्‌ चावि क्याद्‌ रटि इटि मौ ग-वने ata च्यानि भ्रापदा॥१५६१५॥ देहकि यावन खटि रग-सस्ति पटि म्बल-रंस्ति BY तावनुन्‌ TAT | ain afa च्याञ्ञ लयि any रटि हटि मौग-वने ara चयानि भरापदा I पञ्च-म्बख चवापोर्‌ सुय वाति अकि व्वरि युस्‌ ज्ञपि बौद-रम्ु NSIT नाव्‌ | अन्‌ पोरन्‌ फरि fafeuy ag ब्वटि इटि मौग-वने ara च्यानि आपदा ॥ छृष्णस्‌ Qe मन-कामन्‌ दामन्‌ वटि कगतुक्‌ कडि-ज्ञाल्‌ न-त चटि तस्‌ ¦ विरक्थ्‌ पाद्‌ alfa aa रटि कति वटि इटि मौग-वने ata च्यानि श्रापदा॥९<१९॥ * च्छपरात्ष-रूपस `इति पाठान्तरम्‌ | 4 ae aes), ~ em —1668} sitfad स्तौति i ९९॥ 483 ( सः ) Qatar: शयोघ्नस्य श्ाघ्यातेन कालात्मकालिमानं मेत्थ्यति श्रपयास्यति हे-मेघश्यासवशे० ॥ fray: कतो-ऽदं रस्मि मोद्ात्मिकया उन्मादमक्ंया ( श्रपस्ाररोगेण ) | हे-भस्मपरिमलिताङ्क हस्तावलम्बेन स्ववाहनोभ्रतठ्षभस्य पुच्छरन-करणेन SATE संसारमहाखरसः तरिष्यामि Het नचेत्‌ परस्यां वेलायाम्‌ अपयास्यति दे-मेघश्यासवणे० ॥ (wer) शप्रवैस्वरूपस्य (cetera: ) किं-नाम उपचितं -भविष्यति किं-नाम- वा अरपचितं-भविष्यति किं-नाम दौधे-भविष्यति किं-नाम ह्रस्वे -भविष्यति पेन तुलितः स्वात्मा | विनष्ठ-करिष्यति किंनाम लप्छयति किं-नाम परित्यच्यति किं-नाम ग्रहौष्यति ` श्रपयास्यति हे-मेघश्यामवशे० ॥ १५६५ ॥ देहस्य यौवनेन सारेण रागेण-सितेन ग्रोणेपटेन द-म्रन्य ( म्रल्यरहितेन ar) अस्ति इसितप्रायः विप्रणिव्यवहारः | (ख पटः) दे-रागर्हित भ्रुल्यवान्‌-भविष्यति त्वदौधन श्रासक्तत्वेन सुक्ता- रत्रात्मना तौल्येन अपयास्यति दे-मेघश्यामवर० ॥ दे -पञ्च मुख ( स्वच्छन्दभ्रतं ) wafeg स-णव प्राप्छपति रुकेन शरुतेन धः जपिष्यति रुकाग्रवुद्पा ( श्रभेदबुद्धमा वा ) षडन्तरमन्त्रात्मकं नाम | freq ye ( लोकत्रये शरौरत्रपे वा) परिक्रगिष्यति अ्सौन-्व मध्य खृद्ाधस्तन पुरे ( प्रथमयोगमरूमिकरास्य खव ) श्रपधास्यति दे-मघश्यामवशे० ॥ ( wooed: स्वस्यालापः ) कृष्णाख्यस्य श्रस्ति मनः कामना ( तादृक्ष ) वसनाधौ- भागात्मवाखनाठृत्तिं वेष्ठयिष्यते ( निरोसप्रति ) जगसंबन्धि कण्टकज्ञालं WAU छेत्प्रति तस्य (aT ) | विरक्तौम्रय ( हे विरक्त इति वा ) चरणौ त्वदौयो न-चेत्‌ ग्रहौष्यति कुतर- नाम फलिलो-भविष्यति ^ प्रयास्यति दे-मेधघ्श्यामवण छ i <१॥ 484 92. PRAISE OF VISNU AS ONE WITH SIVA, | L569 -- 99. PRAISE OF VIgNU AS ONE WITH SIVA. कंश्नावतार्‌ नाव-निश्‌ युस्‌ a are sie कति फटि मोह-क्रलि हे-केशव्‌ ॥ \५६९ ॥ लबि-कनि efay ल्‌क-सवि aq रलि महाराक्न ज्याम वलि साद्‌-परहच्‌ | नरम्‌ मानि क्षसार्‌ WA ज्ञानि यलि यलि कति फटि मोद-कलि हे-केशव्‌ ॥ १५०० ॥ देद-प्रय fan निनेय afa-agq चलि ल्यं वि-मज्ञ पलि पंपो शा ₹्‌-डिद्‌ । फेरि यलि यलि aft ga कन्‌ AY ata कलि wiz aie-afa हे-केशव्‌ | कायाय-मायाय-हन्दि रूग-निश बलि qa मलि समताय-इङ्खि रच्‌ | ममता तस ति गलि पोल ज्ञन्‌ भस्म-गल्ि कति फरि मोह-क्लि हे-केशव्‌ ॥ रेरा ग-मक-द्त्य्‌ युस्‌ राग-वौरि यलि निभ्कल्‌ मन तथ्‌ करि पेवन्द्‌ । हदं aft फल तस्‌ सोन्त पानय्‌ BE aie कति we मोद-कलि हे-केशव्‌ ॥ पुनिम्‌-दन्दि सख।भियो च्याञ्जिय्‌ भ्रठकं लि चन्द्रम FA गक्ति परिप्ररन। 1504] एनरुपि श्रिवादयभावेन विष्णुं स्तौति ॥ €२। 485 पुनरपि शिवादइयभावेन विष्णं स्तौति ॥ ९२ ॥ ( जगत्पालनाद्ययं ) चै-दयया-स्वौकरतमसाद्यवतार नान्न: (तव ) यः न कदापि | निव॒त्तो-भविष्यति कुत्र-नाम ( सः ) निमह्खुयति मोदात्मङकुल्यायां हदे-कोशवात्मन्‌ ॥ १५६९ ॥ afeta ( ओरोदासौन्यन ) स्त्वा लोकिकसभायाः मध्ये संगंस्यते महावरस्य ( इव ) वसनानि वसिष्यते ्राज्ञेवप्रकृत्या | waar संस्यते संसारं श्रोमात्मकमेव ज्ञास्यति स्यले ETS ( पुरः पश्चात्‌ ) कुत्र-नाम निमङ्खुयति ॥ ९५०० ॥ देहप्रियतायाः सकाशात्‌ सद्धिचारात्मिकायां अधित्यकायां चलिष्यति कदंमविशेषमध्य विकसितो -भविष्यति पद्यपुष्पखदृशः | संचरिष्यति aa स्थले निर्गमिष्यति wetted इव मध्यात्‌ त्वचः कुत्र-नास fragatce ॥ कायस्य-मायधायाः-घंबस्विनः रोगात्‌. उल्लाघौभविष्यति भस्म परिमलिष्यति समन्नञानात्मिकथा जपमालया ( संयुक्तः ) | ममता ( देदाद्याहंभावः) तस्य अपि विनङ्खु्ति जलं इव भस्मग॑ल्‌-नान्नि- चितस्तादिनकौजलशोषकस्यले ( काग्मौरिकवराहप्रलाख्यप्रदे शाधस्तनप्रसिद्व ) कुत्र-नाम fragateo ॥ वैराग्यात्मना-कुठारेण यः संखाररागात्मवेतसठ्न्तं fequra-faurata निरपेक्षेण मनसा ( चित्तठत्तिनिरोधरूपेण ) तस्य विधास्यति संस्कार विशेषस्‌* | शरत्काले निर्गमिष्यति फलं तस्य ( पुरुषस्य ) वसन्तकाले स्वयमेव सः विकसिष्यते कुत्र-नाम faagateo ॥ -yferarnfera: स्वामिन्‌ ( तस्य प्रजनौोय ) aaa अनुरागपौनः पुन्धन aga: इव विनङ्खुयति परिप्रणो -5ऽपि । * स्वादिष्टफलोत्पञ्चै यरेकस्य र स्यान्यटचचर्मादिनः संक्राभिकसस्कारविशेष क्रियते तत्‌ (ater इति भाषया ) | 486 93, PRAYER AND PRAISK DIRECTED TO SIVA. [1574 - चन्द्रच॑ंड WT MA खप्रकाश्र-ज्याम वलि कलि फटि मोह-कलि हे-केव्‌ ॥ BUT RATE afa afe farsa पनञ्िय्‌ कलि-त्थ्‌ याव्‌ | निमेल व्वज्‌ मच्‌ न्दु मल्‌ कलि कति फटि मोद-क्लि हे-केशव्‌॥ १५७५ ॥९<९॥ 93. PRAYER AND PRAISE DIREOTED TO SIVA. faa दिम्‌ बव-सर तार्‌ शिव करूनावतारो बे* ॥ १५७६ ॥ सौरिथ्‌ am सानि हार्‌ बाल काल-संहारो F | नाव्‌ इष्‌ HMI rq श्रत दारो बे । फ्‌ य्‌ लिंगाकार्‌ श्रग्‌ दये-प्रकारो वे । चिम्‌ दिम्‌ बव-सर तार्‌ शिव करूनावतारो बे ॥ लि इर्‌ सोरु्‌ आदिकार्‌ सादि चुस ओंकारो वे | सोहम्‌ ज्ञानि खच्‌ सार त्रम्‌ मानि संसारो बे। eT ~त प्र शब्यो ऽज पादपूरणार्थः ॥ 1528) पनरपि खे्टप्रा्थनपूवकं श्रौ शिवं स्तोति ॥ ९३ ॥ 487 | danas anon तवेव स्वप्काान्मकानि-वसनानि वसिष्ये ` | कुत्र-नाम fragatao ॥ . कष्णाख्यग्रन्यक्रतः श्रानन्दात्माख्तं Tat मुखप्ररम्‌ हे-निष्कल स्वकेन यन्ते ( श्रनुरागापेत्तया agra च ) पायय | | (aur) निमेलोभ्रूतायाः बुद्धैः प्रक्रतेः मालिन्यं areata कुत्र-नाम निमङ्कुयति ० ॥ १५७५ ॥ <२ ॥ पुनरपि खट प्राथनपुवेक ओरौशरिवं स्तौति vee ॥ श्रागच्छर-मत्समौपे देहि-मे संसारसरसः तारम्‌ हे-शिवे दयाहेतोध तावतार नाम ॥ १५७६ ॥ Rea > सर्वाण्येव पापानि श्रस्माकं हर रे-बालम्रूतं महाकाल-संहारिन्‌ नाम | नाम अरस्ति-ते गङ्काधर-दइति पाययास्मान्‌ WHAT: नाम | रूपं श्रस्ति-ते लिङ्खाकृतिमत्‌ रङ्गानि सूयेसमानदौप्रौनि नाम । श्रागच्छ-मत्मौ५ डेदहि-मे संसारस्रसः तारम हे-शिव दयाद्ेतोधूतावतार नाम ॥ तस्यैव श्रस्ति esata ्राधिपत्यस सातसप्रति यः ग्रौकारं ( प्राणाभ्याखत्मयोगेन ) are | | सो-ऽहमिति-मन्तं areata स-रत सारात्मकम आान्तिमाच्रमेव were संसारं नाम | a Rt - या | (त राक = 488 ५९. PRAYER AND PRAISE DIRECTED TO SLVA. faq fea बव-सर तार्‌ शिव कर्नावतारो बे | अनुग्रदकिय श्रवार्‌ निम चयानि दरबारो 4 | पाफ्‌ पञ्‌ व्यन्‌ वयन्‌ तार्‌ त्य्‌ दम-व्यचारो वे | चिम्‌ fea बव-सर तार्‌ faa करुनावतारो बे ॥ साम-कदस्‌ भ्य BAT दिम्‌ प्रौम-सेतारो बे) alfaa Ia कन्‌ दार डा ब्मादारो वे। चिम्‌ दिम्‌ बव-सर तार्‌ ज्रिव करूनावतारो बे ॥ १५८० ॥ देव्‌ ्राम॑ति किद्‌ लाच्यार्‌ RAG AA च्यारोःवे। त्य्‌ BA GL चर्‌ कमार्‌ तारकं-देत्य्‌ मारो a | faq दिम्‌ बव-सर तार्‌ faa करूनावतारो वे ॥ कृष्णस AF AG यार्‌ न्वडनस्‌ दुह्‌ तारो बे | (1578 - EE -1582। पनरपि खेङप्रार्थन पुवं कं श्रौ शिवं स्तौति ॥ < ३ ॥ 48!) ्रागच्र-मन्मोपे देह्ि-म संसारस्रमः ATH ह-शिव इथाहेनोधतावतार नाम ॥ श्रन॒ग्रहस्य ( त्वदन॒ग्रप्रवकत्व्रिटिं्ुमागेण ) राशौन नयिष्यामि waza पदसंसदि are | पापकम पण्यकमं faq faq विचिन्‌ सह-ज्रत्वा विचारात्मधम नाम | श्रागच्क्र-मत्मोपे रेदि-स संसारसरसः तारम्‌ ह-शिवः दयाहेतोधेतावतार नाम ॥ सामवदं ( तद्रौत्यनुसारभव त्कीर्तिंगानमामथ्य ) मयि विस्तारय ( तदश ) देहि-म रागात्मिकां-वौरां are | ( तत्पृदानानन्तरं ) वाण्याः मडौोयायाः aint निदि * शद्धः ( हन्त ) भस्मपरिमलिताङ्ग नाम | ्रागच््र- मत्समोपे उहि-म संसारसरसः तारम हे-शिव इयाहताधेतावतार नाम ॥ १५८० ॥ देवाः समागताः ( सपत्नाः ) सन्ति निरुपायाः ( उरहुंगातिशयम्‌ ) it कुस-नाम-तेषां श्रतःपरं रस्तौपायं नाम | च क जाक eh = = ज भि क त श « सह सहायं धत्वा त्वं कालिकथम्‌* र तारक्राख्यदेत्यं जहि नाम | ्रगच्छर-मत्समोपे देहि-मे संलारसरसः तारम a ~ =< Ts . ome eT ह-शिव दयाहतोधेतावतार नाम ॥ ( ग्रन्यकतंः स्वकौयालापः ) gue तपः जपं ( च ) ब्रकरतमेव- ज्रतमिव संकलय ( यतोऽसौ ) मज्जने ( जन्ममरशणादिघु ) अस्ति सत्रद्र-रव नाम | ~ * लन्प्रारणाय नियतं कातिकेयकृंमारसुत्पादयेति भावः॥ 62 490 94. PRAYER AND PRAISE DIRECTED TO SIVA. [1582- सोरु रोज्यम्‌ न ल्वकच्यार्‌ कतेस्‌ BA च्यारो वे । चिम्‌ दिम्‌ बवसर तार्‌ faa करूनावतारो बे ॥< दे ॥ 94. PRAYER AND PRAISE DIRECTED TO SIVA. न्यथ्‌ ain gat शिव शंकर कर TREC द्र BAG Ay १५८२ i चयानि ATIE-TH कति Set दर 4S Al च्यम्‌ पत GY By | सच्‌ च्या्न राथ्‌ दद्‌ हे दिगम्बर बर THIET द्र च्योलुय्‌ Ay ॥ स्यकिश्राट्‌ छम्‌ दया-सागर AT कल्‌ क्म्‌ वासान्‌ फल्‌ WA ज्यथ्‌ | चेश-हत्‌ faq न नागनाय WAT AT बस्माद्र दर च्योनुय्‌ ATW cueyi HAA BAT BAC AL AT बास॒तम्‌ प्रत्यख य-द न्यथ्‌ । जञाज्‌-गाश्‌ HA TRUST खर बस्मादर दर च्योनुय्‌ Ae ॥ च्यानि नाव तिन्‌ पार्‌ हरिहर इर पान SS पालना त TUT we | — 1537) पनरपि म्प शिवं स्तौति ॥ < 8 ॥ 491 feuvat स्थाश्यति-तस्य न बल्यं ( कौमारयौवनाद्रवस्यानम्‌ ) कुम-नाम-तस्य धुना उपायं नाम | अ्रागच्छ्र-मत्मोौपे देहि-म संसारसरसघः तारम्‌ ह-श्िव दादेतोधेतावतार नाम ॥ <३ ॥ पुनरपि ओ्रौगिवं स्तोति॥ ee नित्यं aa प्रजां ह-शिव शङ्कर कुर्याम्‌ ह-भस्मपरिमलिताद्धः स्प्ापयिष्यामि तवेव wag ॥ १५८३ ॥ त्वदौपन ग्रनुग्रहर-विना कुत्र-नाम द-संसारादुद्धारेक स्थिरोभविष्यामि ayer पिपाखा श्रस्ति-मे अ्रनुलग्रा ara पौत्वा | श्राया तवैव wat: fea "नि (च) ह दिगम्बर प्रयस्‌ ह-भस्मपरिभलिताङ्ग० ॥ सकतिला-भ्रः ्रस्ति-मं ह-दयासागर खम्‌ aged स्ति-मे भाषमानं फलं + श्रागता-ऽहं ( यतः ) जन्मना । पिपासाव्राधितः (wa) यथा न ह-नागनायस्वरूप रमर मरिष्यामि ह-भस्मपरिमलिता ङ्ख ॥ ५५८५ ॥ श्रपनय-नाम-मे ह-श्रमर war fanaa ( ज्वरादिक च) भासमानो-भव-नाम प्रयत्नं quad Frag | क्ञानात्मप्रकाशं कुरु-नाम-सम ह-चन्दरणखर समुद्यतम्‌ ह-भस्मपरिमालताङ्ग० ॥ त्वदतयेन ara कारन ( त्वत्स्मरणन ) पापं ह-हरिहरात्मन्‌ BUHAY स्वयं असि पालनात्मा संहारात्मा च स्वित्यात्मा ( तद्धतुरिति ) | Deen iin ne a aaa a ५ भान्त्यात्मसंसारः सत्यतया रगदटब्णावद्भासते ॥ † सिकता जन्मिनस्त्वयमेव quia: यदधिनाट्रतवं प्रप्यति॥ 492 95. PRAYER AND PRAISE DIRECTED TO 81५९. [1587— afm बाव चयानि मन्‌ बागम्बर बर qatar दर च्योनुय्‌ त्र्‌ ॥ प्रोम अशु क्म्‌ वसान्‌ चयानि बज्यर ज्यर जन्‌ च्यम्‌ नेचन्‌ मञ््‌-बाग्‌ खय्‌ | बक्ति-शरख्‌ aifaa हे परात्पर पर बस्मादर दर च्योनुय्‌ Ay ॥ पूरि पश्चिम दकिन व्वन्तर तर मोद-स्यन्दि BT नावि-क्येय्‌ । AWA AKA ana बव-सर सर geet दर HAT AWN 8 I 05. PRAYER AND PRAISE DIRECTED TO SIVA, होश दिम्‌ लगयो पपोश्र-पादन्‌ हा स।दन्‌-दन्दि सादो हो ॥ १५८ ° ॥ यो गियन्‌-न्दि योग परानियन्‌ इन्दि प्रान ज्ञानियन्‌ ₹न्दि हा ज्ञानो । च्यानि प्रसाद सृत्य we fay तफ सादन्‌ दा सादन्‌-दन्दि सादो हो ॥ श्रच्यत च्यानि-खत्य्‌ च्यत्तकुय्‌ चनुन्‌ aa गकि aaa क्रञ्चत्यन्‌ a | प्रीम-ज्ञल्‌ SA FAA बाव-नागराद्‌ः हा सादन्‌-हन्दि सादो दो ॥ —1502| gaa fa खेषटप्रोर्नपुवेकं ओरौ शिवं स्तौति ॥ cy | भक्तिविधानेन भावनया ( च ) तव मनः ह-वागम्नर प्ररे कुर्याम्‌ ह-भस्मपरिमलिताङ्ख० ॥ = ee ey > ~ प्रमप्रर ay श्रस्ति-मं निःपरतत्‌ तवेव wierd प्रकाहवत्‌ इव रस्ति-म नेत्रयोः मध्यभागं वितस्तानलो | भक्तिप्रणश्नोकान्‌ तवेव ह परात्पर प्ररिष्यामि ह-भस्मपरिमलिताङ्कः० ॥ प्रवस्मात्‌ पश्चिमात्‌ इन्निणतः उत्तरतः निस्तरयमस्‌ ` मोहात्मसिन्धूनद्याः विचारात्मिकाधां नौकाधामेव | utttaa: ह-भस्मपरिमलिताद्धः५ ॥ < ४ ॥ पुनरपि खेष्टप्रार्थनपूव॑कं ओ शिवं स्तोति॥९१५॥ चतनां दहि-मे उपारौभव्यं -तव पद्मसदृश्रपादयाः चन्त साधनामपि साधो इन्त ॥ १५८० ॥ चद-यो गिनामपि योगरूप प्राणिनामपि प्राशसूप ज्ञानिनामपि हन्त ज्ञानरूप | त्वदौघन प्रसादन कारणेन सिद्धाः सन्ति तपः साधयन्तः न्त साधूनामपि ॥ चित्तरद्ित तवेव तुना ( प्रक्षादेन ) os चतनत्वं ( अस्ति) न्यया suas मार्नामिव काण्डोलेषु जलस्य | प्रमातिशयात्मक्रं-जलं प्रभ्ति-ते उद्रच्छत्‌ भक्तयात्मास्वातेष चन्त साधूनामपि^ ॥ ( तदथ ) Fanaa ( मे ) संपद्धास्व-नाम ह-कोशचत भव-सरसि-स्मिन्‌ ॥ ¢ 493 SSS ee ee ~~ — — 7 > > 2 oe ae [त 11 - | > ° क ~ ~ = — SS ee oe = _ = 494 95, PRAYER AND PRAISE DIRECTED TO SIVA. (1593— ag-aaa fay दुस्‌ न ब्रहम -स्मरच qe म AIA राचस-प्ररच्‌ कन्‌ | चयानि सत्य ay च्याज्‌ AE प्रह्ादन्‌ हा सादन्‌-न्दि सादो € ॥ पूरन-ध्ररश्र च्यम्‌ tsa लादन्‌ प्रनव-पान्‌ वन्दहाय्‌ पादन्‌ चन्‌ । नाद-्यन्द कन्‌ थाव्‌ सान्यन्‌ नादन्‌ हा सादन-हन्दि सादो दौ ॥ व्यचार-नेचन ज्ञाज्‌-गाश्र अरन्‌ FEE अनि इर हरम्बख wa feria वनि | निष्कल-मन निश्क्राम रामरादन्‌ दा सादन्‌-इन्दि मादो BT ११५९५ ॥ श्रनुयरह Gla Ws WI Ales क्यार क्र पापन्‌ कमन्‌ VASA AS | दय्‌ ख्‌ त चय्‌ कर्‌ सान्यन्‌ अपरादन्‌ 7 सादन्‌-चन्दि सादो हौ ॥ au श्रय VIA कपट तल नेरिहे | | | | | | । az कति afte ज्याम नवि नवि | कक ~~ नि ज - सियो ES gu कति wfeee etad त रादन्‌ हा सार्दन्‌-चन्दि साद) ET । — कपि ag Wa TH RUUE ननिदे नक ऊन क प = ~ श्रद्‌ कति afas Fe यतु | <= श eens. > 1598] पुनरपि खट पाशेन पूवकं ओरौ शिवं स्तौति yey | 495 ्राह्मरालातिज्ञन्मनि ane ale a aera Sarg मा मरौयां रात्तमप्रक्रतिं प्रति, त्वङौयेन कारणेन ( प्रसादेन ) भक्तिः त्वङौया करता प्रह्वादेन दन्त साधनामपि% ॥ च-प पुरुषात्मन्‌ अस्ति-मयि aga अन॒कम्या च-प्रणव स्वात्मानं उपहरौकु्याम-ते wey ( वेदात्मकेष ) चतुषु | च-नादविन््रात्मन्‌ कशे निधहि आस्माकौनेषु कमणाक्रन्देषु हन्त साधूनामपि० ॥ विचारात्मनेत्रयोः ज्ञानात्मप्रकाशं समानय स्मो ( तः ) अनाः ( वथम्‌ ) च-हर हरमुखाख्यगिरिन्नत्रे तवेव ग्रदास्यास-ते अन्वेषणानि । निरपेक्तेण-मनसा दे-निष्काम रामरादन्‌-नान्नि-त्तेतवे न्त साधनामपि० ॥ १५९५ ॥ श्रनुग्रहः त्वदौयः भवितव्यः साधूनाम्‌ कि-नामर afer पापानां श्रल्ानां agai (ar) ( विचारणां ) | प्रति* । Sat: रसि नाशं च विधेहि अस्माकं पराधानाम्‌ हन्त साधूनासपि ॥ ( ग्रन्यकतुः स्वालापः ) gerne: चेत्‌ तव ( वस्त्रादि ) भिदात्मपरौ- सातः निरगमिष्यत्‌ तदा कुत्र-नाम ्रवसिष्यत्‌ वसनानि त्रूलानि geri । ( एनश्च ) wate कुत्र-नाम ग्रापतिष्यत्तस्य वस्नपार् भागे वस्वदैर्ध्य- भागेषु च न्त साधूनामपि० ॥ श्रप्र्यत्तभाषरणात्मक ( सानसत्यवह्ारस्य ) मध्यं यदि तस्य संग्रहात्मकतीा ; ( उपायान्तरं ) समभविष्यत्‌ तदा क्ूत्र-नाम कथयिष्यत्‌ Fey इयत्‌ | = » (१ (२ १५१ ˆ दयालवः मन्तः प।पन्युनधिक्यं न निच।रयन्ति। ममान।मेव ate दय भाविष्कूरवेन्ति क्कि रु म क = ~ ~ * क्ति ~ . = - . = + = ~ ~ > _ el र _ (त न्व ee + क = ete i Sh a aie aed Eee ee aoa = ककि भ र्यो . — | ॥ | {} ॥ ||! | | १९. St ee ~ => कका + = ॐ `~, = क = = 4090 98. PROCLAMATION OF DEVOTION ON SivA’s DEPARTURE. | भार्‌ भन्‌ रावन्‌ वृक दभ्‌ भान्‌ हा सादन्‌-₹न्दि सादो ne wi १6 IMPOSSIBILITY OF DESCRIBING $IVA. fataa वातियय्‌ wa श्ज्ञ-यानस्‌ | जिशानाह Ba वनय्‌ तस्‌ बे-निशानस्‌ i १५८८९॥८६॥ "7, PRAISE OF SIVA ON HIS DEPARTURE FOR THE FOREST. रूप-रस्ति कस्‌ ज्ञानि afa-aa नयि ate | दय गोख्‌ gene gy विज्ञान्‌ ॥ १९०० | साद-सक्छंग कि निनेय-पय ate | कितेद्धिय गोख लय-स्ान्‌ ॥ ` साद नाद-न्द alfaa-efee वन vite | निश्कल मन ate निरबिमान्‌ ॥ wae बृगनि ्रानन्दगन गोख्‌ | farsa Te az शज्ञ-यान्‌ | अदेत श्रच्यत श्रन्तर्दान गोख। त्य ज्ञान गोख ज्ञाज-दञ्च ज्ञान ॥ केवल पनन्यन्‌ fay बेगान ale | । | भिवनाय पान ate शक्रिय-सान्‌ ॥९६०५।९७॥ 98. (प्ट AUTHOR AND MENA PROCLAIM DEVOTION ON SIVA’S DEPARTURE. लत wifay संसारस्‌ पत-लारस्‌ Baan cece i - 1606] श्रौशिवस्य दूरगतिमधिगव्य प्रस्तौति yes ॥ 497 afore: चेत्‌ faywere धुनापि अस्ति-तस्य waar: ( कथन- निठत्तः ) हन्त साधूनामपि० ॥ <4 ॥ ग्रन्धृदुक्रिः ॥ < € ॥ निरञ्जनः प्राप्येव समापतितः ( द्र तमेव प्रापत्‌ ) werfefafatactea ( ज्योतिः स्वरूपात्म ) प्रदेशे wage कः वत्यामि (वक्त शक्नुयां ) तस्य निलेक्षणस्य i १५९९ ॥ € € il या्ामनु स्तुतिप्रस्तावना ॥ < ७ ॥ हे-रूपरहित कः जानाति कथा-स्वित्‌ अधित्यकया गतस्त्वम्‌ | हे-डंश्वर गतस्त्वं शन्पप्रदे शे (प्रमचिदाकाणे) dow (स्वशक्तया- त्मकं ) faery ॥ ९१६०० ॥ साधुसतसङ्खस्य दहे-निणयस्य - ्रभिन्ञान गतश्च -त्वस्‌ | जितेन्द्रिय गतस्त्वं ( सत्तामात्रात्मकं ) लयस्थानस्‌ ॥ aan नादचिन्दरान्मन्‌ वाण्यान्मकन वनसा गनस्त्वस्‌ | निष्कलेन aaa (ae) गतस्त्वं निरभिसमानपदस्‌ ॥ स्वानन्दं भोक्त हे-्रानन्दघन गतस्त्वम्‌ | दे-निरञ्जन गतस्त्वं शून्यस्थानादप्युपरिष््यानं ( चिदाकाशल- लयस्व्यानस्‌ ) ॥ चे-श्रदौतस्वरूप श्न्तःकरणाद्यतौत Weld गतस्त्वम्‌ | सह -धत्वा डे-ज्ञान गतस्त्वं ज्ञपेरपि ज्ञानरूपम्‌ ॥ हे-कोवलात्मन्‌ स्वकौयानां खमौ पतः ured: संपत्रस्त्वस्‌ | हे-शितेनाथ स्वयं गतस्त्वं स्वशक्तया-सह ।॥ १६०४ ॥ <9॥ श्रौ शिवस्य दूरगतिमधिगत्य तदं नुरागातिगश्रयं स्वेराग्य- पुरःसर प्रस्तौ ति ग्रन्थकृत्‌ मेना च ॥ <८॥ लत्ताघातान्‌ प्रक्षिप्य ( तिरस्कत्य ) संसारे अ्रनुधाविष्यामि-तं Barham ॥ १६५६ ॥ 63 498 98. PROCLAMATION OF DRVOTION oN Siva’s DRPARTURE. [1607— हंस-नादकिम्‌ च्यानवारस्‌ नालि sm fee केतिय | वृकि तायेम्‌ हसदारम्‌ पत-क्ारस Baa Bt कर्‌ तमि Beata यस्‌ aq दूरमतिय | न्वति दारनाय द्यान्‌ दारस्‌ पत-लारस्‌ लतिय। रथ तौज्ञ-रूफ्‌ WATT फोर ate तय्‌ पतिय । ` पपुर्‌ जन्‌ गत-मारस्‌ पत लारस्‌ लति | लोल फबकिस श्रवारस्‌ येद्‌ म्य fea खरमतिय | ae eH a कति प्रारस्‌ पत-लारस्‌ लतिय ॥ ye ye i श्रारवल AY लोल-नारस्‌ द॑ल्‌-म॑च शद्‌ प्रोम तिय | WEA BE AZ श्रारस पत-लारस लतिय॥ BY लगा AYU ay बामनाव्‌ सति | -1012] श्रौशििवस्य दूरगतिमधिगत्य प्रस्तौति ॥ es ॥ 499 (we) ह सनाङात्मनः विदङ्कस्य * विततानि वस्त्राणि सन्ति शुक्तानि | agua तारपिष्यति-मे (seta लङ्कुपिष्यति ) दंसद्वाराख्यगिरिम्‌ ्रनुधाविष्यामि-तं० ॥ wet Ha ( संपादितं ) तेन (age ) मोदात्मान्धकारस्य यः ठतः भस्मप्रमत्तन-तेन | 0 ^ = s (aga) अहमपि धारणया ध्यानं धारययं-तस्य अ्नुधाविष्यामि-तं० ॥ ्रमुष्य AMAT DATA संचरेयं परस्तात्‌ श्रपि पश्चात्‌ | wag: इव स्वात्मखम पणं ( स्वात्मापणगतिस्‌ ) कुयामस्याहं ्रनुधाविष्यामि-तं० ॥ are was Tega: Re J श्रगिशिखा मरस्य zu ( sgitan ) भस्मपरिमलमत्तेनानेन | (ureq ) श्राद्रेत्वं ( प्रतिब्रन्धात्समकं ) ( fq: ) अरस्ति-मे Wa:-ur त्र नाम प्रतोच्तिष्यं ्रनुधादिष्यामि-तं० ॥ १६१५४ ॥ पौतवशं पुष्पविशेषः (ga) मध्ये ्रनुरागात्मज्वलने दग्धौभ्रता अस्ति feu तुना | Maange रस्ति मध्य नदोरूपाटव्याः ्रनुधाविष्यामि-त० ॥ नित्यं लग्रो-भवपं-नाम सद्धुचार (ta) सत्यात्मत्वं भासमान -कुम हे-सति ( परमशक्तं ) | चै 4 = Le pee 4, a a | w 4 ज जक ere aw ितकछन्छः owe + = ए ॐ से प शते दता नि व्याच)" | —— ा ~ = न ~ त ¦ = =+ खर फिरुम्‌ च्यथ्‌ सेतारस्‌ पत-लारस लतिय ॥ वन्दुनु कुम्‌ पान्‌ hs TET EA इतिय | चन्दन्‌ गोम्‌ देवदारस्‌ . पत-लारस्‌ लतिय ॥ ग्ज्ञ ae खन्दयं -नारम्‌ दति ्रसिथ ge ततिय | वनवनसय्‌ कन्‌ दारस्‌ पत-लारस्‌ लतिय ॥ कालल मारि म।रि ल्वकच्यारस्‌ afc म्ब dina faa | aft लागस जटदारस्‌ पत-लारस्‌ लतिय॥ १६१५॥ aqq «= [प ~ « ee ae ~ ~ - = = „~ SS TT न = LL ~ = ¬ TZ त ~~~ - = | त ॥ i १ ५ । 1. | ॥ १ ॥ ॥ 101 PRAISE OF AND PRAYER 10 HARI-HARA. >. इय्‌ पञ्चालस कवय पठि तरय्‌ sae क्या कर्‌ AT ॥ WIT EE वज्ञान्‌ AAA द्रय्‌ वार EE करान्‌ WT । करप SE करान्‌ समन्दरय्‌ न्व क्याह BA MT ॥ वनिः वनि यच्च गोस्‌ रच अन्द्रय ननन्‌ ज्ञन्‌ इस्‌ चोर । कपि -न्द स्ख दिम्‌ योगेश्वरय्‌ ae TE ATA MT ॥ पख BY जयेमच GH TATA = क ----- ~ ` ध = = a ~~~ ~~ Ee क क = व शकक न मन क FE द कि णा += er. See ee eee जा ---- -क-+क, = = ब्द ---~---~ -------~ ~~~ मि = = ee ee i जायि ~> ee ~ अ ee र ~ = ~ © ॥ ~ = ~ - —_ a eee ee ॐ २ SS ee ere 510 102. «PRAISE OF AND PRAYER TO HARI-HARA- [1643 ध-ग्वन्‌ Balas ष्‌ WATT शरक्तिय च्ाञ्न SA लोर | च्रगनिस्‌ anata कुनिय्‌ वरय्‌ qe WUE करय्‌ WT ॥ ata कन्‌ म फिर गर गरय्‌ दृह्‌ बाज्ञिगार ङ्का सौर | द्बार म डाल्‌ AE SA STA sae क्याद्‌ ATS ज्ञोर्‌ | set fay ज्ञान गरय्‌ हावुम्‌ Taq पोर | तय्‌ Ay efay आनन्द्‌ ata व्व क्याद्‌ ATA MT ॥ ९९४५ ॥ BUT मु चराव्‌ बावकि IA कूुनिय्‌ वरय्‌ ate | cy लये हय्‌ चय्‌ बसि WATS न्व्‌ ANE करय MEU ९०१९॥ ne, न OF uD ४ FO HABEHABA, सन्म्बख faa aa नित म्योन्‌ मन ग हियज्ञ* बनि काचबाटाद क्न ॥ १६४० ॥ क्ञय-समस्त्‌ बय मश्ररावि इन - इन प्रावनावि रूफ योनु सनातन्‌ | । * गुडियज्च नाम कलि टविशेषः रुष्णवण सोऽध्लि यो (4 0 न gest fre गल्लिका विधाय दषात्छसुद्र पूरथितुमिच्छलोत्याख्छाधिका ॥ | y y 1618 | पनरपि प्राथयति i १०२ Ii त्रौन्गुखान्‌ wala अरसि-वतेमानः हे-कल्याराकर wa: तव अस्मि सषंलयरः | ( सूत्रमिव ) रकगुशं -सांसारिकगुणकं दगुण -कुसु-म ( मोक्तसौख्यगुणकं कुरु ) खकोनेव ata ( वरप्रदानेन ) are किं-नाम० ॥ श्रारिमात्रं (गोट) इव at संचालय गोहे गेहे श्रयं क्ृदयकरणश्ौोलः श्र स्ति-किं दृटः | पनर्वरं मा प्रत्तिप प्र प्रथमकच्यादिमग्रदे ( Tata उदरे ) ae किं-नाम० ॥ grata प्रवेश्य ज्ञानात्मनि Te प्रदश्चय चतुर्थो पुरस्‌* | तथ्य सध्ये स्थित्वा ( स्थिरतया ) परमानन्दं परधिगमिष्यामि \ अहं किं-नाम० ॥ १६४५ ॥ कुषणाख्यस्य (ममर ) उद्वाटय भक्तिरूपस्य Piva रकरेनेव mada ( वरप्रदानेन ) अगेलस्‌ | अस्मिन्‌ vata सह -धृत्वा, त्वामेव निवासं -करिष्यति दे-रमर ae किं-नाम० ॥ १०१॥ पुनरपि भाययति ॥ १०२॥ साम्मु ख्यभावे श्मागच्छर-नाम स्वध्यानेन नय ( वबशोकुरू ) मदौयं मनः कौटविेषः ( भ्रमावप्यखमथेगतिमान्‌ ) संपत्स्यति पत्तिका ( पत्ति- विशेषः ) ( अतिशौध्रखगतिखसमयेः ) इव ॥ १६४० ॥ जयमेव -फलयन्‌ भयं विस्मारयिष्यति ंशमंशम्‌ प्रापयिष्यति = क = ~ =-= foto I , 2 > ह्कन्न्न ~ SS Se CE — = a ~ = 1, ~ [वक्क्रे => >> = : - न — = = छ र ee — 4 ^ 3 102. PRAIS® OF AND PRAYEN TO HARI-HARA च्यथ्‌ व्वर्‌ मन्‌ प्रान्‌ करनावि अपन्‌ गय बनि काचवोटाद्‌ कन्‌ ॥ aifan gag AIA राय्‌ AY गन्‌ म्यानि aq पनञ रोचि कर्‌ वतेन्‌ | चन्द्र ्त-ग्वद्‌ म्याज्‌ WIG अन्‌ nfeag बनि काचबोरादइ जन्‌ ॥ कख त Bq रज्या afa efa वन्‌ afe aq क्का चोज्ञाह्‌ उासन्‌ | gaa fan QI गर sete nfeag बनि काचबोरादइ AA ॥ Cee ॥ ननिसय वल वर-दिनुकं वदन्‌ ; नेगरन्‌ SF ताले AS सगरन्‌ | सोत रोज्या कुल दरुमत-पन्‌ afeag बनि काचबोटाह्‌ जन्‌ ॥ अद्‌ क्याक्जि छख दय-गन्‌ दावन्‌ य्यलि नारद दय्‌ बोज्ञनावन्‌ | तिथि म्बन सखनरस म्बकलावन्‌ ` nfeag बनि काच्वोराद्‌ जन्‌ ॥ दथा Sia पाफ घञ श्या गङ्खरन प्थ्‌-कालि ys Wa श्यकनावन्‌ | BUA BL VAT ANT वन्‌ ग दय्‌ बनि काचवोटाद्‌ FAN Qe RI रं क वा ee ---* em ee + oe oo Fie oe So oe - -क-क ५ -1055) पनरपि प्राशयति | yok | 513 | चितं बुद्धिं मनः प्राणं (च) कारयिष्यति स्वषमर्पिलम RATAN oO ॥ समावशन स्वकोप्रन मदोधस्य Waa मध्यं घ्नौभव मदौयया हारा स्वकरौयायां wat कुम vats ( वर्तनम्‌ ) | TN ति — == = me a > += ^ ee eS ee ` या उन्मत्तभ्रूतां-बुद्धिं aztat स्मृतिं ( समाधानं ) ary कौटविणेषः० ॥ क्वि - in ee a शुष्कः च श्राद्रः ग्रवशेच्यत्ति-किं यदा इर्धं-भविष्यति वनम्‌ ज्वालायाः मध्ये अस्ति-किं वस्तुमात्रं भासमानम्‌+ | que समौपे श्रस्ति-किं तमिस्रं स्ष्थिरौभवन्‌ कौटविणप्रः ॥ १६५० ॥ Hh नथुस्य ्राच्छरादय वरप्रदानात्मकं वसनम SP Maer, ete ( यतः ) नगरानां ( चिरागिशां ) श्रस्ति भाग्यं प्रष्ठ पर्वतानाम्‌ | । वसन्तकाले स्थास्यति-किं ae: जौशंपतितप्रशं ||| 7 ॥ | कौटविशेषः० ॥ | नि ॐ + (3 ‘ i! ate कृतः ate स्वेश्वय प्रदशेयन्‌ | || यदा-नाम नारदर्षिः अस्ति-त्वां श्रावयन्‌ ( चिन्नापितवानिति | । , प्रसिद्वम्‌ ) । ॥ |. ( पेन ) तादृशेन qara ( युक्तस्य ) स्वशोकारस्य मृक्तिं-कुर्वनसि | कौटविशेषः० |! दयालुता त्वदौया पापं yer ( च ) afe-fa संकलथन्तौ ||| (aaa) परर्वतनकालात्‌ प्रति aaa ( पुराविदः ) wre | . मानाः ( प्रशसन्तः ) | Mt करष्णाख्यस्य ( मम ) TA प्रश्नस्य उत्तर कथय iil ॥ करौ ठविशेषः० ॥ १०२ ॥ ॥| || Qs * ज्वाला fe करौषद्‌ारुष्टत दैरेकरूपोत्पद्यते इति भावः | | | a14 103, EXHORTATION BY THE AUTHOR. [1654— 103, EXHORTATION BY THE AUTHOR ‘TO ATTAIN SALVATION BY MEANS oF YOGA PRACTICES. aaa वति प्ख सथय्‌ बमिकाय कान्‌ ब्रह्मारन्द्र-गगनस्‌ GA साविदान्‌ | भिलविथ्‌ ज्ञान्‌ चय्‌ चन्म qa प्रान्‌ प्रावनाविय्‌ योग परमानन्द-खान्‌ ॥ १६५४॥ दश्रमोदार-किनि वार कड अमान्‌ सुषूम्ण-मागेकि AAT सान्‌ । बासनिय्‌ वासना व्वपासना मान्‌ प्रावनाविय्‌ योग परमानन्द-स्थान्‌ ॥ १९९५५ ॥ ललोश्वरिय सोद्‌ योगाद्‌ STA दाद शान्त ASAT वातनोवु प्रान्‌ | अनादत-शन्द्‌ बुद्‌ प्रनत्‌ सनिदान्‌ प्रावनाविय्‌ योग्‌ परमानन्द-स्थान्‌ ॥ आन्द-परकाश-दिपय्‌ श्रौसुस्‌ AMAT खटकय-दत निमे बासान्‌ | निश्कल्‌ शभि-कलि ay च्यवान प्रावनाविय्‌ योग्‌ परमानन्द स्थात्‌ ॥ पनुद्‌ श्र कलाय कन्यना गलान्‌ श्नोडश्र-कला आच्‌ म्वचान्‌ | qa श्रमावस्य ङत-गरेश ज्ञन्‌ रोज्ञान्‌ प्रावनाविय्‌ योग्‌ परमानन्द-स्थान्‌ ॥ oT a —p 4 es SS ee ee == + न = ee क प ` य न ० च ५२ ग्रज्यक्लत्‌-उक्तिः ॥ Lek | ॐ ~> = ग्रन्धक्लत्‌-उक्िः ॥ १० ॥ सत्यस्य मारौ संचरस्व सप्र भूमिकाः जानोहि^ मा त्रह्मरन्ध्राख्य-चिदाकाणे असह समाहितो-भ्रूत्वा | ^ {नं ~ +£ संगमय्य wate चित्तं चन्द्रमसं सूय प्राणान्‌ ( तादृशः ) प्रापयिष्यत्ति-त्वां योगः परमनन्दस्थानसर्‌ I ^ ६५४ ॥ जायाय TS -- -. = - ee —— ~+ च — क — 4 ~ 3 ee ~ का eo Eee) आयक ree ers १ दशसमोद्धारकरमेण qy निष्कास्य श्रत्यौतक्यं ( फलितोलुकफलो भव ) - ~ = 3. ~ = ॐ ह॑ = = भ ॥ क eee वि सि क, Veo r= ष्णि क रा क क - पर ee क क त भ ऊ किनकी = = = oa सुषुस्णाख्यनाडौमार्गेस्य विस्तारेण ( विकासेन ) ह | ( चत्र ) भाषमाना-भवेत्ते वासना ( तामेव ) उपासनं मानय प्रापयिष्यति-त्वां यागः ॥ १६५१५ ॥ ललोश्वरोनाश्नपा-प्रसिद्धया (aha) साधितः योगः शोभनः दादशान्त-नाश्चि मण्डले ( awry ) संप्रापितः प्राणः | श्रनाहतशब्देन ( शब्दरूपो at) समौक्तितः प्रणवः संनिधानः प्रापयिष्यति-त्वां घोगः० ॥ ( हसति ) शब्दस्य-प्रकाशरूपा ZF: श्राखौत्तस्याः प्रज्वलन्तौ स्फटिकरत्रादपि fade भासमाना | निष्कलतया ( निरसलतया ) शशिकलया ( भालदेशस्पया_ योग- प्रसिद्धया) ara पिबन्त्या प्रापयिष्यति-त्वां योगः ॥ पञ्चद शकलयाच्ानन कल्पना ( वासनात्मिका ) नश्यन्तौ ( यस्याः ) चोड -कलात्मिका कवलं अवश्चिंपतो । gaya अमावस्यायां gar: इव तिषरन्तौ प्रापयिष्यति-त्वां पागः०॥ Fn = = = ` गकि * सप्तभूमिका नाम ज्ञानस्य प्रे च्छ विचार णालनुमानसामक््वापत्तिरममक्ति पद्‌ाथंभाविनौ, Taare: | ~ ~ ~~ = a sees ee en = - 516 104, THE WOMEN, AS 65118, SING KRSNA’S VRAIsES. [1659 चै TEI गव्‌ परमग्र्‌ दे fase द्यान्‌ ‘N s परम-दाम्‌ श्रपूवे परम-स्थान्‌ । रपर परापर्‌ WUE प्रदान्‌ प्रावनाविय्‌ योग्‌ पर मानन्द-स्थान्‌ ॥ ma गत्‌ ज्ञान्‌ तय्‌ ATE गव fasta शब्द्-प्रकाश्रस्‌ ह्‌ च्यमकावान्‌ | । ननु. बासनाव्‌ BUA TY निवन्‌ 104. प्रावना वि्‌ योग्‌ परमानन्द-श्थान्‌ ॥ १६६०१०२ THE WOMEN, AS 6715, SING KRSNA’S PRAISES. छृष्णस्‌ कारान्‌ श्रमि गय मचय न्यसफ्‌ श्रवन्‌ न्यन्द्‌ रि -दचय्‌ ॥ १६६१ ॥ नचन्‌ AV वनन्‌ च्च ह्‌ वचन्‌ WUT त HAA WAY BE नचन्‌ | mA कारान्‌ sie गय श्चचय्‌ Swe क्रारान्‌ असि गय AV ॥ तारा-मडल्‌ जन्‌ BWA WIA सुनोश्वरन्‌ मन्‌ we लृबन्‌ | जद TH OPT चल्‌ त अमि आस कचय छष्णस्‌ कारान्‌ चरसि गय मचय ॥ तिम ज्ञज्ञज्ञन्‌ श्रास सये-चच्म्‌ (ह | . पानस्‌ स्तिन्‌ कर्नख्‌ AAA | {= “केव, ; yb. = te “ my यो गायन्ति i yee | —1664) पनः क्रषणमुपलच्छ जन्धस्त्नि इदमेव संभवति चरमश्चक्तंः-्रौदेव्याः-परसं विदः ( उत्पद्यमानं ) ध्यानं ; © ॥ चरमस्थानं परव ( लोकातोतं ) परमानन्द(ब्रद्मा)स््यानम्‌ | ग्रपरात्मकं परापरात्मकं पररपदं प्रधानस्‌ प्राप्रयिष्यत्ति-त्वां योगः” Il ga ( तदप ) स्ति ज्ञानं पनः गन्धः स्ति fasts आब्द -प्रकाशावस्षयां ata प्रकाशयन्‌ | ( तदेव ) vert प्रकाशय कष्णार्यग्रन्यकतर डदृशं-रुव निवणम्‌ प्रापरयिष्यत्ति-त्वां घोगः ०॥ १६६४० ॥ १०३ ॥ त afaa गोपोतल्वमारोष्य पुनः कृष्णस पल च्छ जन्यम्तरियो गायन्ति॥ १०५ | xa baer aq संपन्नाः उन्मत्ताः र्धकाले राचः fagat-war ॥ १८६८१ ॥ नर्तित्वा नर्तित्वा कथयन्त्य: स्मः वचनानि way च uaa अस्ति नृत्यन्‌ | साधन्तनकाले अन्विष्यन्तोना-तः afadt संपन्ने gaara ( | प्रतौ त्ताश्रान्त्य अन्तभागात्‌ मध्य कृषं अन्विष्यन्यः तयं घं प्राः उन्मत्ताः ॥ तारकरानां-मण्डल Fa त्रास्म-तयं WHA: | ( यदनेन ) सुनौश्चराणा मनः प्रासौत्‌ NANA | Z-aq गोप्यो सद-कृत्व) कषां ATPase I पलायितः तु वयं WIA बह्वः त-दरं सतियो इव आस्तां ूर्याचन्द्रमसो | धत्तः ) सखन सद तस्तेन-तयोः संयोगः | वि ज) + [ a eS ee ee ~ a —ns_e_ rh ॥४ §#¶ 518 105. THE AUTHOR'S CALL TO WORSHIP KKSNA. [1664— पाताल्‌ ae किन श्राकाश खच्च HUT कारान्‌ चरसि गय मचय्‌ ॥ तिदन्यन्‌ कर्मन्‌ BE ओे-ज-कारंय्‌ द्यु ote नाज्न्‌ खरोौदारय्‌ | नखस्‌ WI त WHAT ल्वचय्‌ wus कारान्‌ सि गय API १६६१५॥ पकितव्‌ इन्‌-दन्‌ वनि feu चावव्‌ कदम्‌ तमि-सन्दि कुनि पज्ञनावव्‌ | प्रयम FIA QE मच altaya छृष्णस कारान्‌ श्रसि गय मचय ॥ दय्‌ दी्न्राविथ्‌ कारनि दाय राधा-छृष्णस्‌ By तिम wea | परन्‌ dite sifey चय्‌ ewe कारान्‌ श्रसि गय ag ॥ ` दथय्‌-पांठिन्‌ कृष्णस AE हाव fared म्याज्ञ यन॑च्‌ कन्‌ थाव्‌ । राधा बनिच्‌ मज्ख्‌-बाग्‌ नचय्‌ Bus कारान्‌ श्रसि गय मचय्‌ ॥ १० ४॥ 105. व्र AUTHOR CALLS UPON HIS HEARERS TO WORSHIP KRSNA, SU ga aq efa-efa लो-लो afa faa मन रुक्मणि लो-लो॥१६६९<॥ -- 1 669] quay AMAIA graaeata: १.9 = ॥ पालाललोकं ततौ किं-वा अकाशं ee कषां श्रन्विष्यन्त्यः० |! लन्सं बन्धिनां सत्कमरा-भाग्यानां रस्ति जय-जय-कार-रुत ( यासां ) oem: समरापन्नुस्तयोः ललिलानां ग्राहकः-खः | स्कन्धयोः ( प्रष्ठ) संग्रहौतास्तेन पनः च्ञालास्तेन लष्व्य-ण्व कषां ्रन्विष्यन्त्यः० | १६६५ ॥ समागच्छत प्रतिदेशं सारी णानि इत्वा We: पादचि्मानि तस्य कुत्रापि उपलल्तिष्यामः | quam dara: स्मः उन्मत्ताः संपत्रा-तयम्‌ कषां न्विष्यन्त्यः० ॥ इत्थमेव arg अन्व प्रणाय निगेताः राधाऽभिन्चकरष्णं ETT ताः श्रागता ¦ afrgat: संपत्रास्ताः भरत्वापि निस्छाराः कषां रन्विष्यन्त्यः० Il gai प्रकारेलेव कुषाख्यस्य ( aa) सुखं प्रदेय परमेश्वरा मम विन्नपौ के निधेहि । राधास्वरूपः FST मध्यभागे नतिष्यामि कषां श्रन्विष्यन्त्यः० ॥ १०४ ^ पुनरपि छृष्णमु पल च्छ प्रायनस्तुतिः॥ १०५ ॥ कृष्णा-ण्व शसि मध्य ( श्न्तरात्मा ) प्रत्यंशं ( सर्वस्मिञ्जगति ) नाम उपलन्ते समागच्छ -नाम मनोरूपापाः सकन्िण्याः नाम ॥ १६६८ ॥ gy ee eel a ein 4 —— — uae => च नि ~ => जरू ऋ == च 520 105. THE AUTHOR'S ©^, TO WORSHIP KRSNA. [1670 ` सोज्य्‌ ब्रह्म जनक ATTA ATT पास।ह्‌ ्ययिय्‌ faa त न-तङ्काम्य कोर । aut ye च्य सत्य्‌ भनि लो-लो वनि faa मन रुकाणि लो-लो॥१६००॥ योगकिस बामस्‌-प्यट्‌ म्य. खारनाव्‌ दह तार ag रूदि म्य मो प्रारंनाव्‌ | वख हाव्‌ तन्‌ लाग्‌ तनि लोलो वनि यित मन र्काणि लो -लो ॥ रि faq aa fan वातनस्‌ क्रति जोर faa लडिय्‌ wy पानस्‌ ae | च्यय्‌ रस न-त ware म्य बनि लो-लो वनि faa मन स्काणि लो-लो॥ शरनागत-वत्सल्‌ GA नाव्‌ दमस दय नावस्‌ म मद्व | वौर-दभय्‌ नु ननि लो-लो वनि faa मन रुक्रणि लो-लो ॥. काम-करद-लूब-सुज्ञनु AANA जननि आव्‌ म्य कस्‌ वन EIA | जोर निम्‌ faa ओरोर-कनि लो-लो वनि यित मन रूकऋणि लो-लो ॥ बक्ष-वत्सल EQ बडु बल वोर्‌ म्बकले।विथ्‌ निम्‌ AURA गोर्‌ | ee ~1675] एनरपि कणष्णमुपलच्य omega: ॥ १०५ ॥ ` 69] गिपयिष्यामि त्राद्यणजन्मत्वसेव ( area ) मध्यवत्रतिसंदेशहरम्‌ माननेच्छ्रा ममापकेकत्तव श्रागमिष्यमि तु श्रन्य्ा अस्ति-किंमम मामण्यम्‌। विचागस्ट क्रते त्वां सह आनयिष्यति. नाम | * उपलत्षणे समागच्कर-नामछ }\| १६०५५ ॥ योगात्मनि खहोध्वेपुरपटले मा श्रारोपय दिवसानां Raa adi gates स्म मा nda | मुखं प्रदशय ag संगमय तन्वां नाम उपलक्षणे समागच्छ -नाम ॥ caer: ( निरोधकाः ) सन्ति-मे तवेव समोपे grea कियन्तः ( @ea: ) ्राग्रहश नय-मां waa Tela Ga az । त्वामेव विना अन्यया fH aa संपत्स्यति are उपलक्षणे समागच्छ-नाम० ॥ शरगागतवत्सल-इति ्रस्ति-तव नामधेयम्‌ धर्मा इदृशं नामधेयं मा aoa | वोरधमम-र्व (सामथय ) तव प्रकटोौभविष्यति नाम ` उपलक्षणे समागच्छ-नामण० ॥ कामात्मा क्रोधात्मा लोभात्म। मो हात्मा शिश्युपालराज्ञः जेतुं ( स्वय॑वरे ) मागतः मां wet निवेदयिष्यामि gag | खरठत्प्रख्द्य नय-मा ्मागच्कर-मां प्रत्यक्तप्रदेश्णत्‌ नाम ; उप़्लक्ते समागच्छर-नाम० ॥ हे-भक्तवतसल रसि महान्‌ बलिष्रुवौरः उन्मोच्य नय-मां क्रत-र्ते्मे निरोधः ( समावरणम्‌ ) | 66 Per ree सस 1 1. > .cuty@ - र === ---= --- = १» NO ae a च उः - 8 गि iy tt a म = = ee < — ~ — rn re ee Ae mr ey — — जि त ee eee ष्क : 7 eg . [क क्य - 52 106. SONG OF A WOMAN SEEKING FOR SIVA. {1675- श्रारचर ata ge च्य वनि लो-लो वनि यित मन रुक्रणि लो-लो ॥ १९९७५ ॥ रकि लोसम्‌ =e afe afe चिम्‌ दन्‌ दिम्‌ त द्तय्‌ पानस्‌ निम्‌ । fay a ae शरथ-वास्‌ धनि लो-लो वनि यित मन स्क्ाणि लो-लो ॥ धान-ज्ञाम्बवन्तस्‌ म्य कास्‌ हान्‌ वासनाय ज्नाम्बवन्तौोय सान्‌ | मन-मन्‌ नित दाजि-कनि लो-लो वनि faa मन रुकऋणि लो-लो ॥ म्यानि संसार-यश्टक्खय्‌ माज॒-मोल्‌ eau कर्‌ जुवराव्‌ AF वयोल्‌ बक्ति-कुच्यन॑य am चनि लो-लो वेनि यित मन रुषि लो-लो ॥ तन-खणख AAAS बाव्‌ प्रावनाव्‌ सख -म्बख BWA छष्ण- म्बख्‌ हाव | अख afeare श्रख्‌ बनि लो-लो वनि यित मन स्क्छणि लो-लो॥१०१५॥ ` | - ~ ~ 106. SONG OF A WOMAN SEEKING FOR SIVA. बाल SITY हरम्बख-बाल Wet fey etaH काल ate डाल wat nye te i —1680] शिवान्वेषणानुसारिणौस्त॒तिः ॥ ९०६ ॥ 528 मनोदुःखं मदौयं को-नाम त्वां निवेदयिष्यति नाम उपलक्षणे लमागच्छ-नाम० ॥ १६७५ ॥ अक्तिणौ विश्रान्ते-मे त्वामेव दृष्टा दृष्टा श्रागच्छ-मास दशनं @fe-8 एनः सदह स्वेन नय-मास्‌ | यथान ज्ञातु प्राशिग्रहशं ( संयोग waa: ) द्वित्रं-भविष्यति नास उपलस्षणे समागच्छ -नाम० ॥ ध्यानात्मकस्य-ज्ाम्बवदृत्तास्य मम अपनय निन्दाम्‌ वाखनात्मिकायाः जाम्बवत्याः FE | सनःस्वरपं-स्यमन्तकमणिं नय दाया नास उपलक्षणे समागच्छ-नाम० ॥ adver संसारयश्चसः ( प्राधिनो ) मातापितरो परितृ्तौ कुरु उत्पादय सुक्तिरूपं ( मुक्ताफलात्मकं at) बौजस््‌† | मंदृटौभ्रूतभक्तिरूपठत्ताणां सुक्ताफलात्मसुक्तिफलं निपतिष्यति नाम उपलक्षणे समागच्छ -नाम० ॥ तनुसुखात्मक( भोग )मनःसुखात्म( Area )भावं प्राप्य नः श्रकस्मादेव कष्णाख्यस्य ( मस ) कृष्णरूपमुखदश्ेनं oes । um: ( प्रधानः ) सुखौरूपः कवलः संपत्स्यति नाम उपलक्षणे खमागच्छछ-नाम० ॥ Voy ॥ -- ~~~ शिवान्वेषणानुसारिणेस्त॒तिः॥१०६॥ हे-बालरूप श्न्विषिष्यामि-त्वां दरमुखाख्यगिरो दे-कल्याशप्रभव दत्तवा हरिशस्य (ga) gata परेम्णा लौलागत्तिविशेषान्‌ हे-शम्भो ॥ १६८० ॥ * संसारे पितरौ पुचस्य यशः कामयतः॥ ॥ + भोगमोच्ौ वितर इति भावः ॥ = ~^ ज ~> - wr es द ऊ) es दय, योक) = oe eee See = ~` तिक द [क = = ean cle el ee a ee ee 2 ee ee ee en यायाय ee - eee ग # क = ~ + oa —<. = date iis oo ---~----- ——— = = - - - न गकर > = ~+ . p=, = = > > - = - ज > 1 ~अ Py हे a = See ast g ==s = ese =a eee = = ~~ = ष्‌ ष - = = =) सि = -9 1" > = भ-> = = ~ 2 = a ॐ > ॐ ट ष्क = 106. अक्रत OF A WOMAN SEEKING FOR Siva. figsi— fana-afa नुनरच दि मदाय afa qia-afe-ate af ate संनि त व्वगनि सोदम्‌ EIS VATS WaT बाल ZISY दरम्बख-व।ल पभो ॥ दर गाम ge सैर-करनस्‌ कर्य तार्‌ afa वसि च्यय्‌ प्रान्‌-श्रपान क्ट्वा | फर व्वन्दच स्वन्दि-हन्दि नाल भो बाल SISY इरम्बख- बाल Tat ॥ यार-बल्‌ चय्‌ aq बक्तो-बाव्‌ शंभो . शक्ति-पातच ङग तेय्‌ नाव शंभो । वायनस्‌ छिद्‌ यथ्‌ भेरव्‌-विताल शंभो बाल कूाडथ्‌ दरम्बख-बाल शंभो ॥ बाल प्रारान्‌ wz. गग-श्रारन्‌ DT लार-तरफस्‌ चय्‌ पत लारन्‌ BA गंग-बल प्राज्य म्य संगर-माल गभो बाल काडय्‌ WHS बालं Tat | तोज्ञ-रूपुक्‌ WAZ BA पन-पाँपुर च्योति-खूप लोल-नार Gifs छर्‌ मल प्र्‌ देइ-अन्दकार-लथ्‌ च्य-पथ्‌ ज्ञा शंभो बाल काडथ इरम्बख-बाल THT WCET! लोल-नार च्यानि द॑ज-म॑च ऋस आरारवल्‌ gi ie : aise वार वार वसत यार बल्‌ | —1686] शिवान्वेषणानु सारि गौस्तुतिः ॥ १०६ | 526 निशेयात्मविपिने नुनर-नामग्रामप्रदे शस्य दद्यां -ते anranta भावनात्मकूलेषु-करलेष॒ ` परति-क्ेत्रसोमारोधसि (aa) निन्नप्राया- केशाः उत्रतप्रायाश्च | wise ( इत्येव ) हरमुखाख्ये पावेलौयस्यले हे-शम्भो दे-बालरूप अन्विषिष्यामि-त्वां हरमुखाख्यणिरो दे-शम्भो ॥ प्रतिनगर प्रतिग्रामं अस्ति-से संचारकरशस्य को-नाम विलम्बः MHS WANS श्रस्ति-ते प्राणाप्रानरूपा ल्पनोका* । संचरस्व चित्तात्मिक्रायां खिन्धुनद्याः कुल्यायां हे-शम्भो हे-बालरूप्र अन्विधिष्यामि-त्वां० ॥ सनिःप्रेिकनदौखखानादिस््यानं खन्ति-ते (नावः) संगताः भक्तिश्वभावना ( च ) हे-कल्याणप्रभव ( यत्र ) शक्तिपातात्मिकाः ( शरनुग्रहात्मिकाः ) महानोकाः पुनः नौका हे-शम्भो | नाविकाः ( च ) सन्ति यस्मिन्‌ भैरव-स्रहाः वेतालाः हे-शम्भो हे-ल्लालरूप अन्वि पिष्यामि-त्वां० ॥ बालरूपाहमपि प्रतौत्तमानः vey सुकुटगङ्खगाटवौनां अस्मि लार्‌ ( लहर ) परगशप्रान्ते त्वामेव we धावन्तौ अस्मि । ( चेन तथ्यानुधावनेन ) गङ्खातौ्ं विकसिताः मे गिरिमालाः† हे-णम्भो हे-वालरूप न्विषिष्यामि-त्वां० ॥ | = क ~~ = --- 3 = -- त तेजोमयस्वरूपस्य त्वदौयस्य अस्मि wag: डे-ज्योतिःस्वरूप प्रेमात्मायिना त्वदौपेन भस्म परिमलिष्यामि [2 , 7 श og ee -कः > - —_ = ~ ~ क~ 9 ro — त । -- ५ छ ष्क — प्रणेतया{ । दे हात्मवुद्धरन्धकाररूप्रं तत्वं त्वामनु दाहयिष्यामि हे-शम्भो हे-बालरूप न्विधिष्यामि-त्वां ० ॥ ९६८५ ॥ (0 परमात्माथिना त्वदौयेन दग्धौभ्रता were श्रारवल्‌-नाम पष्पक्िथे षात्मिका | - = ; 111 हे-भस्ममलिताङ्कः शनेः शनेः अवतर-नाम नदौखानोपयो गस्यानसू | 4 Hh , SS +. te ~ He * या weiaety मदावाय॒ संभवेऽपि च।लयितु शक्यते ॥ | } गिरिमालखरुणोदयः संपन्न इति ura: | ( † खर -फाद, मल-पूर,. इति ग्रामौ प्रसिद्धौ | 526 106. sone OF A WOMAN SEEKING FOR SIVA. | । 686 - हार श्रार-द्िय्‌ ad कडि-ङक्ाल शरभो बाल काडय्‌ रम्ब ख-वातत शंभो | इस पलि खार्‌ HSS WHS यार्‌ fey कर्‌ वन्दस्‌ त खत-कालस्‌ । यौरिथ्‌ बुज्ञे-व्याम जोरि भा श्रभो बाल काडय दरम्बख बार प्रभो ॥ -ya म्य मभि कति Maa Sat aa faaaita a0 खंतिन्‌ यद्‌ | स दश व चाव BIR चालं शंभो म्बकूय्‌ प्रा इरम्बसख बाल प्रभो ॥ बाल काडय्‌ सवर रोज बन्‌ मन-कनुकय कन दूर राज्ञयोग-राज्ञ बोज्ञ प्रयम-साज्ञ-सन्तर. । | श्र्ञपा क्तौर-बमच ताल रभो बाल काडय CCHS बार wat ॥ रोश-रोग्र BEA दोश पोश्ननूल-गोग्रन्‌ व†निय वनवन्‌-दा्ट्‌ DA चद्‌ तो शन्‌ | Ta wat लोल पोश्रन्‌ करय्‌ पोश्-म ल प्रभो ॥९६८ ° ॥ बाल ऊाडय्‌ WAG रन्ति इय्‌ नाग-न्यद्रि मेल giana चय्‌ त्याग-बा ग-बबये दल्‌ | ्ञाग-खन्दये लाल यित सा प्रभो बाल BIST WHS wat ॥ दाग [ता -16911 शिवान्वेषणानुसारिणोस्ततिः ॥ १०६ ॥ 527 श्राप्राकमासे ( मेनाख्या हारौ च ) अरटवौमालतौखूपा faateare-fai कण्टक- | जालेषु हे-शम्भो दे-बालरूप रन्विषिष्याभि-त्वां० ॥ समाधानेन हं साभ्यासखिद्धरात्मपत्तदानेन ( इंसखमानपत्तदानेन a) श्रारोपय इरमुखाख्य गिरि क्तेत्रं ( प्रतिमुखं च ) waa fat ( तन्पेत्रौसंरोचकलठृत्तिं ) इव कुरु शौोतकाले ( बन्ध्यात्वे ) च ग्रौष्म(घर्म)काले ( ऋतुकाले च ) | ( यथा ) eta भ्रजेमयाच्छरादनान्यैव ( भ्जंब हप्रल्ये wart ज्ञात्वा ) बहू म्रल्यवस्त्राणि हे-शम्भो दे-बालरूप ्रन्विषिष्यामि-त्वां० ॥ रे-दशस्ुज ( स्वच्छरन्दख ) मम विस्नतो-भविष्यति कुत्र-नाम त्वदौयः खः ( मा विस्मृतो भवत्विति ) प्रदौपवतपकाशनधर्मदोारुखण्ड वि थें सं योजयिष्यति wfyar सह ज्वाला ( पेन Gea ) | ara ( मुक्ताफलं च ) प्राप्स्यामि परित्यच्यामि ( प्रस्नावयिष्यामि ) we: धाराः ( प्रडतिप्ररं ) दे-शम्भो दे-बालरूप श्रन्विषिष्यामि-त्वां० ॥ स्तिमान्‌ fay भव मनोखरूपकशेस्य कशेभ्रूषाविशेषः &-राज्ञयोगेन( रा्ञां-सतां )-राजन्‌ श्णु श्रनुरागात्म-वौणादिवाद्य- सचिरस्वरान्‌ | ( पनः ) शअरजपामन्तविकासात्मकस्य ज्ञौरवमनास्न -श्रानकस्य तालान्‌ हे-शम्भो चे-वालरूप अन्विषिष्यामि-त्वां० ॥ शनैःशनेगौतिविशेषेण ( साशङ्कमिव ) ्रातिष्स्व-नाम समाधानेन हे-जौवंजौवा- त्मन्‌ पुष्यषण्डेषु वाणश्च गौतिक्रत्‌ वन्यश्शारिक्षा ( मेनात्मिका ) स्मि ग्रहं तुष्यन्तौ। ( तदधं ) revere: पुष्पैः करिष्यामि-ते पुष्यमालाः हे-शम्भो हे-बालरूप श्रन्विधिष्यामि-त्वां० ॥ १६९० ॥ हे-वौतराग शरस्ति-ते खश्ौतलक्कायाखातपुष्करिणौतटनिद्रायां रुचिः उपभोगाय श्रस्ति-ते त्याग त्मोद्यान(बवसर्‌ iar: श्रभ्यासः | नित्यवेक्लाश्यौलसुन्दयः ( मे ) -atage शरागच््र-नाम निमन्तरणेन @-san दे-बालरूप श्रन्विधिष्यामि-त्वां० ॥ 528 106. SONG OF A WOMAN SEEKING FOR SIVA. [1692- पोशौ-कनि दद्‌ cima लागय्‌ दूप-दौप-कनि प्रान्‌ श्रालविध त ज्ञागय्‌ । गिव-प्ज्ञाय थ्‌-शिवाल गभो ` बाल काडथ्‌ हरम्बख-बाल शंभो | रश area Ag वाश पान्‌ बुफनाव्‌ अरविनाग-नौलक्राश्य इस-बाश्र ALATA | डाल दिय कड सुनि ज्ञाल wat बाल HSU इरम्बखं-बाल प्रभो ॥ न्तिय vy निर्वासन्‌ फन्नसो र्‌ व्यहनाविय युस्‌ ज्ञानि सुय गव्‌ ANT | aa कालन्‌ gfe श्रकिं हाल met , बाल EIST हरम्बख-बाल WHT ॥ न्‌ aa fey इख चिकबाद्यक्‌ एष्‌ चन्‌ area ag विज्ञान-विवोष्व | मञ्ख्‌-बाग्‌ Wet मु द-ज्ध॑जाल wat बाल काडय्‌ हरम्बख-बाल WaT eee vi कस्‌ ह aay खय्‌ करि Aly THe कार्‌ निश्काम्‌ रूजञिथ्‌ aft दयु VAT | योग-लयै लदि वग बंगाल गभो बाल SISY इगूम्बख-बाल प्रभो ॥ श्रमरेश्वर श्रयि दय्‌ Ia त्‌ वर्‌ € 1 विश्एवपन्‌ BUH पालना AT | i} || ग < >> - ~ 1691) श्िवान्वेषगानुसारिणौसतति ॥ १०६ | प्ष्पाणां-स्व्यानं इश ङन्टरिधाशणि ममपरवेधं-ते धूप-बौप्योः-स्स्याने प्राणान्‌ ऊर््वलो-श्रामयित्वा च ग्रवेज्तिष्ये | शिवप्रजाविधानने चित्ताख्यशिवालपे हे-शम्भो हे -व्रालरूप रज्विधिष्यामि-त्वां०॥ ~ i= ( स्वसात्तात्काररूप )्राशात्मकस्य जालविशेषभ्य मध्यात्‌ wasrta- पक््यात्मानं ( मङौयं ) उडापय | | | | | । ~ कै © कै कै सति ्रविनाशिचाघपच्यात्मिकां (wats) हंखवत्‌ (ह त्रा) uremia कारय | warataa sai निष्कास्य मोहरूपात्‌ ज्ञालात रै-श्म्भो => छ दे-व्रालरूप अन्विधिष्यामि-त्वां०॥ [ग a ee ML तरलव्रासनात्मिकायां शाखायां निवासनात्मकं फम्नसौरू-नामक- पत्तिविशेषम्‌ स्थिरौकर ( उपवेशयतु ) a: ज्ञानाति {शक्रुयात्‌ ) स्‌-ख्व भवति att: | | faey (fay) ग्रवस्थामु ( जाग्रदादि ) ( कालेषु at) उहुधिष्यतं THIS श्रवस्यया ₹-शम्भो ee eS ाः Oe वयोजन Oe क ee य = - = - - ’ # ` अकि >; — be ° - - = = ४ ` कि ह-वालरूप अन्विषिष्यामि-त्वां० ॥ त्रयाणां भागं दत्वा असि त्रिकरभागस्य एकरूपः ( म्रूलकारणम्‌ )* ( यतः) चतष्डषु ्रवस्यासु मध्यै विन्ञानस्य-विवेकात्मा र ( त्वमेकरूप रुत )^। ( त्वमेव ) मध्यस्ितोऽपि afeta ( असि) मोहात्माडम्बरे खे-शम्भो दा-क > क-म कमि = अनिः क क्कः LO भगिति कः त = 9, =-= व चे-व्रालरूप्र रन्विषिष्यामि-त्वां० ॥ १६९५ ॥ कस्य अस्ति era स-खव करिष्यति aa सदृशानि कार्याणि निष्कामः स्व्यित्वा करिष्यति इदृशं व्यवहारम्‌ | योगात्म-खद्मनि ग्रारोपयिष्यति भो गात्मकं urease दे-शम्भो हे-ख्ालरूप न्विषिष्यामि-त्वां० ॥ हे-श्रमरेश्वर हस्तयोः श्रम्ति-तव अभयः ( sqrt मुद्रा) च वरश्च परमेश्वराय ( परमेश्वरपमौतपे ) Frere ( मे ) परिपालनं कुस | * ब्रह्धण weeny veg व्धविष्णमद्ेखरा रूपा waefefefaderc- कला्मका विभज्य0ि far aa एकरूपा ण्व त्वन्म लभूला दति भावः। चिकबाग्‌ दृति safes} ग्रामः aa इरमुखं प्रव्यक्त दृश्यते गोनसादिसपमोतिश्च aa नास्तौत्यादि द्योत्यते प्रसिडर नम्‌ ॥ 108. WARNING GIVEN BY THE AUTHOR _ [1697— 530 यज्ञ गत्पाल द्‌ौन-दयाल शंभो बाल काडथय्‌ BAS बर शरभो ॥१९०६॥ 107. THE CHORUS OF HIMALAYA 8 RELATIONS ON THE DEPARTURE OF SIVA कर जै कर हे श्टश्यजय ब्थ्यनय स- जं Fane ॥ १६९ ८॥ च्यथ-तुरगस चावेयम्‌ दय्‌ दव लब व्यानि निनेयचय AZ ॥ य ain श्रज्ञ-स्यानेय्‌ श्य afa a वय्‌ qu-ae त कमि HA पय्‌ ॥ १७०० ॥ मि लब पयं यमि रटि woe we ys ee ॐ = ऋ ~ —_. -- = <= — ee: Se Me Sale he ee ee 1 --- = = कोक — = एक्‌ ~ क = कू क-कै, ~ = voll ~ ~ ~ कः -~ -- 7 a ~ - — र ~ ee — -- a + = ^~ = - = al ete ae ee 1 ee ee ज 632 108. WARNING GIVEN BY THE AUTHOR, समय्‌ गव्‌ CH बद्लियय्‌ BF alee. मो चाव्‌ न्यन्द्र्‌ सो चाव ॥ समय Faq बाड-ज्यगनाद्‌ जान्‌ THe fay तिथ्‌ 184 सामान्‌ | नवुय्‌ नु पौथ्राद्‌ थ्‌ चाव्‌ न्यन्द्र्‌ मो WA न्यन्द्र्‌ मो ATA ॥१७०५॥ BAS SIR ATT कान्‌ | व्यचार-नित्ौ qa शिव-द्यान्‌ | बुज्ञिय्‌ Ny न कथात ara meet मो चाव्‌ न्य्न्द्र्‌ मो चात्‌ ॥ संगर-मालन्‌ QI aida | may सोरुय्‌ Way नाँपुन्‌ | ay ae Bed tae हाव्‌ aivat मो व्‌ न्यन्द्र मो चाव्‌ । ARNE कते BA खर्‌ स्यदय्‌ पानय्‌ दियिय्‌ Tat | ax करिय्‌ fay च्‌ करस बाव amet मो चाव Rey मो चाव ॥ म कर्‌ चेर फर VIVA FA - व्वद्योग-ज्धाम alfay चह कन्‌ | त्यतस्‌ AAT आल्‌ aa नयन्दर्‌ मो aa न्यन्द्र्‌ मो चाव्‌ ॥ [1704- is कि = ee ee —1709) ग्रञ्यक्नत उपटेशोक्तिः ॥ १०८ | 533 कालः व्यतौतः शरवस्या विपरिणामं समायाता निद्रां ( रपि) मा-भोः परित्यज्ञण ॥, — समयं az-arraaeiiaa waite योग्यमस्ति-तस्य WH AGH BZ साधनम्‌ | aala-za नवौनं रूपकं deter प्रविष्ठः ( प्रविशति ) ` - --- ------ ----- - निद्रां ( रपि) मा-भोः परित्यजजण ॥ १७०५ ॥ 4 । | | | | | | | i 1 | ~ el a em a I ee ee asd atu जाज्वल्यमानं arate विचारात्मनेत्राभ्यां पश्य frauag | उद्रोधितः ( तव वहमानः )-भवत्‌ यथा न संकल्पात्मा वायुः निद्रां ( अपि) मा-भोः परित्यज्ञ० ॥ ( देहसंधौनां च ) गिरि प्ष्ुमालानां शौक्ल्यं सपत्नस्‌ जगत्‌ सवमेव प्रत्तं प्रदोतितुम्‌ | त्वं मुखं ( स्वं ) aaa mest new ( ufatatead a ) काना यः निद्रां ( अपि) मा-भोः परित्यज्ञ० ॥ उद्लोगं कुसु-नाम स्वामिनं स्मर fats स्वयमेव दास्यति-ते इश्वरः | सः करिष्यति-तं ( gage ) यादृशं त्वं करिष्यसि-तस्य aera निद्रां ( अपि) मा-भोः परित्यज्जण ॥ नव~ ~ ङ्ध > मा कुरु विलम्बं ( चिरकालं ) uftadi-va स्मृतिं प्रति अ 5 ——— किः = कर केः ~ => -—- . उद्योगरूपाणि-वसनानि कण्ठादारभ्य त्वं प्रत्तिप ( aenw- । दोगात्मकानि वस्स्व ) | "` +~ चित्तं उद्रौधय अलस्य शाघय ee कुचः क १ ta ee =" ` = = 5 = त, न +, == ee fazi ( रपि) भा-भोः परित्यज्ञ” ॥ a . ———— = = eee - ~ 534 - 108. WARNING GIVEN BY THE 4UTHOR. [1110- £ | TE ay ga oy Fare भु नथ्‌ ga कर्‌ Qa लागय्‌ Be | निराश्न्‌ पानय्‌ गाश्र ही श्राव्‌ Reet मो चाव्‌ न्यन्द्र्‌ मो WAN LOR? | क्म-खाव दमे-पादन्‌ पाव्‌ गद श्रात्म-तौये तन्‌ मन्‌ नाव्‌ । i | बच सर्‌ प्रो म-पोड्वाद्‌ BTA \ । seat मो चाव्‌ न्यन्द्र्‌ मो चाव्‌ ॥ © य्वगन्‌ छ । चनक्र द. ख्यय्‌ BY AWA-SE खश भगवान्‌ | पतिम-पडरस्‌ थ खबाव्‌ = [ इद्‌ po Byssa न्यन्द्र्‌ मो ATA न्यन्द्र्‌ मो चाव्‌ ॥ ana यन्‌ गकि करनु व्वपवास्‌ UY AYA WG वन्‌-वास्‌ | SE IMT बस्‌ HTT ETM । | weet मो चाव्‌ न्यन्द्र्‌ मो चाव ॥ = व्वग-राज्ञस इह जे शकार THA SE खद्‌ {दतु म्बखतार्‌ | a य च्ह्‌ बृगन्‌ वग्‌ aga sad । - न्यन्द्र मो चाव न्यन्द्र्‌ मो चाव्‌ ॥ J गनौ मथ्‌ ज्ञान्‌ श्रमि-सन्द्‌ राज्य कलस्‌ YS थव BMH ATH | —1715) ग्रज्यङ्लत उपदेशोक्तिः | २०८ ॥ 535 गमनं ( जागरणं ) जागरं महतौ गतिः ग्र्ति-न किं-नाम तव सं योज्नौयं प्रलधनं अस्ति | निराशानां स्वयमेव प्रकाशः wy मायातः निद्रां ( अपि) मा-भोः परित्यज्ञ० ॥ १७१० ॥ सत्कमत्मकाष्रपाद्कां धर्मात्मपादयोः धारय गच्छ IAAT तनं मनः खपय | भक्तिरूप-खरसः श्रनुरागात्मपानौयं STE निद्रा ( रपि) मा-भोः परित्यज्ञ० ॥ ( सत्यादोनां ) युगानां aqat मध्य अस्ति चतुथे: प्रशस्तः ( यत्र ) we ther संपद्यते प्रसन्नः श्रौभगवान्‌+ | पाश्चात्यराचिप्रहरस्य ate इदृक्‌ स्वभावः निद्रां (fa) मा-भोः परित्यज्ञ० ॥ युगेषु fay ( सयत्रेताद्धापरेशु ) धोग्यसस्ति adel उपवासत्रतम्‌ सृहस्याश्रमः त्याज्यः भवितव्यं वानप्रष्याश्रमित्वम्‌ | afea-fe संप्रति ( कलियुगे ) परास रकमेव इंश्वरनाम( -स्मरणम्‌ ) निद्रा ( शरपि) मा-भोः परित्यज० ॥ ( अस्य ) युगराजस्य अस्तिं ( श्रतु ) जय-जय-कारः रथमेव wie सिद्धिदानस्य ( faut?) evar: ( saw: ) | त्वं भोगान्‌ शङ्क ( शञ्चन्रपि ) मोक्षमेव ogre निद्रां ( शपि) मा-भोः परित्यज्जण ॥ सुलभं ( कृतज्खत्यापादि ) जानौहि we राज्यम्‌ face: uy निधेहि विचारात्मकं किरौटम्‌ | TT A * कच्छरचन्द्रायणमष्डयान शनव्रत न्विता पिलघृपासनया परमेश्वरः प्रसोदति afega इति ॥ Eee ~ 536 108. WARNING GIVEN BY THE AUTHOR. , [1715- AAI तुल्‌ते fantate Wa | | न्यन्द्र्‌ मो ala न्यन्द्र्‌ मों aan yoru दयस fan ofa चखनवय्‌ Wa दिचन प्यठ-कनि अरभिसय्‌ ज्याय | सन्द पानय FT VAUF wet मो चाव न्यन्द्र मो Ala ॥ GATS श्नुग्रज्णकुय्‌ अन्‌ तप-श्र्र पाकवबन्‌ गेय FA । यिवान्‌ हृस्‌ इयि ANT AG काव्‌ न्न्दर्‌ मो WIA AT मो चात्‌ | वशन्‌ ea an यिवान्‌ gw स्यदय्‌ gy दय दिवान्‌ बुञ्ल्‌-क्यन्‌ इथिस aaa सुद्‌ मो मशराव्‌ न्यन्द्‌र्‌ मो चाव्‌ न्यन्द्र्‌ मो चाव्‌ ॥ चित्रान्‌ faa qafa कम्‌ कम्‌ 214 सस कस wie बुञ्ज्‌क्यन्‌ ata wea-efee यार-बल QA नाव्‌ न्यन्दर मो चाव्‌ न्यन्दर मो चाव्‌ ॥ HA लज MIT पोशन्‌ मुबारख सादिबि-दाभन्‌ | द्थिस्‌ aaa करञ्‌ दयन्‌ क्राव्‌ न्यन्द्र्‌ मो चाव न्यन्द्र मो चाव्‌ ॥१७९०॥ | ¶ ५ । ~1720) ayaa उपदेशोक्तिः i १२०८॥ 537 awit उत्थापय ( च ) लच््यं पातय निद्र ( अपि) मा-भोः परित्यज्ञ० ॥ ५७५१५ ॥ Sqre निकटे यदा चत्वारि ( युगानि ) प्रविष्ठानि ह = कि ल ; >, ~ traa-aa शरादित-ख्व ( सभायाः ) अस्म-ण्व ( He ) च््रासनस्यानस | wea स्वयमेव महत्वं संकलय निद्रा ( रपि) मा-भोः परित्यज्ञ० ॥ पगानामनुरूपं अनुग्र दात्मक न्न्‌ तपोरूपाग्मिना पाचधन्तः मतौताः जनाः | संपदामानः अस्ति-श्रस्मिन्‌ श्स्मिद्रैव युगे पाकपरिणामः निद्र ( रपि) मा-भोः परित्यज्ञ० ॥ rom ण ——— he क नि" = निः pad श्रस्ति-ते मनोहरं ्रागच्छत्‌ संप्रति-काले सिद्धिं रस्ति इश्वरः ददन्‌ साम्प्रतिके-कालं | Somat वेलायां तं मा-भोः विस्मर निद्रां ( शपि) मा-भोः परिल्यज० ॥ च्रागच्छन्तः सन्ति निरौत्तितं के के देवाः ( श्रचिन्यङत्ता महान्तः ) स्मतिमान्‌ कः स्यात्‌ शधुना atta: ( इति ) | सिद्धिरूपे नदौ क्त त्र््याने रस्ति ( waza ) नौका निद्रा ( श्रपि) रः।-भोः परित्यज्ञ० ॥ विकासः Wad: भावात्मकार्नां पुष्पाणाम्‌ धन्प्रवादः ( fegat ) चेतनावतां - पुरुषाणाम्‌ | eeu सुवेले कतं प्रठत्ता-भविष्यन्ति फलसंचयसम्‌ निद्रां ( रपि) मा-भोः परित्यज्ञ० ॥ १७२० ॥ 68 538 109. PRAISE OF SIVA IN WORDS OF SARASVATH. | 1172 ~. | ATH Wa af ज्यानावार्‌ l HU AT पौशनूलनि कार्‌ | | प्रयम-खत्य्‌ BUNA गाव ~ । eet मो चाव न्यन्द्र्‌ मो WAN tet i 109. ‘THE AUTHOR PRAISES SIVA, USING THE WORDS OF SARASVATI. सरे-श्रामय गरे द्रायस्‌ | च्य SA रायस्‌ दरे गभो | दथिस्‌ सायस्‌ तलय्‌ चायस्‌ प्ययस्‌ पायस्‌ वरे WY: NRO RM Se सायम्‌-काल्‌ गालन्‌ काल्‌ पालन श्रस्य-दिवि-कं काल्‌ | दयिस्‌ कालस्‌ खरे युस्‌ तस्‌ कलिकालस at-iy | सरे-शामय्‌ गरे द्रायस्‌ | च्य कन्‌ Bae इरे-गभो | ्दूभ॑य्‌ दूर्‌ a कासन्‌ wating दोव छ्‌ आसन्‌ | SE रानन्दुक्‌ WUE बासन्‌ ama as stay wy: | सरे-शामय्‌ गरे द्रायस्‌ च्य HA Waa इरे-गंभो | ~~ oa कक $+. ~ ` अ 8 त ~1724) सरखतौ दारा Daya स्तौति ॥ roe ॥ 539 लं प्रठत्ता-भविष्यन्ति भाष्रणानि पर्तिशः ( ग्रन्यक्रतः स्वसंबोधनं ) gare कुरु जो वंजौ व पन्तिशः कृत्यम्‌ * | प्रेम्णा ( श्रनुरागेण ) करषा-कृष् ति-गोतिं गायन्‌-भव निद्रां ( रपि) मा-भोः परित्यज्ञ० ॥ ९१०८ ॥ सरखतो दारा gaa स्तौति ॥ १०९ ॥ खायाल्लारम्भ-रव शात्‌ निगैताहम्‌ त्वां प्रति ( त्वलाम्मुख्यं ) समागतां हे-विष्णवभिन्न-शम्भो | ewe शोभनच््रायस्य तले प्रविष्ठा प्रापतिताहं स्मरणे ( पेन ) वरौष्यति कल्याणप्रभवः ॥ १७२२ ॥ रस्ति सायाल्मकालः ( तत्कालस्मरणादि ) विनाशयन्‌ महाकालम्‌† पालयति अस्मतसदृशदरिद्रान्‌ ( संरूतिभयात्‌ ) | Fee sat सरिष्यति ( स्मरति ) यः तं-शिवस्‌ ( श्स्मिन्वतेति ) कलिकाले ( ङदृ गाल ) वरोष्यति शम्भुः इति | सायाल्लारम्भ-रुव Tera. निर्गताहम्‌ त्वां प्रति (aang) ) समागतां हे-विष्गवभिन्न-शम्भो ॥ | प्रदोषकालः ( तत्काले प्रजितः ) दोषान्‌ ake -श्रपनयन्‌ शिवः देवान्‌ सद-कत्वा वर्तमानः | ( यस्मिन्काले ) अस्ति ्रानन्दरूपः नर्तकः भासमानः aaa vy ( wetat) उमरुवाद्यं war: | सायाल्यारम्भ-रव शात्‌ fawarey | ' त्वां प्रति ( a@araqe@l ) समागतां ह-विष्ण्वभिन्र-भम्भो ॥ यि ee [ ~ ~ * च्रौक्ृष्णगोपियो इति तद्रुतममानरुतानि ॥ † सायंकालिकपजास्मर दिनः मर्या अमरत्वम्‌ पय।=।॥ 540 108. PRAISE OF SIVA IN WORDS OF SARASVATT. 11725 - नचान्‌ ga कश्‌ सुचतर।विच। विशरौशय्‌ sata पेर।विथ्‌ | दृह्‌ कभि-ताम्‌ हरश-किनि जाविथ्‌ दुपटाह्‌ ais नय शमु: । सरे-शामय्‌ गरे द्रायस्‌ च्य क्रन्‌ श्रायस्‌ हरे-ग्रभो ॥ १०९५ il छ्‌ सरन्‌ व्यथ्‌ खनत मादन्‌ सरस्‌ Bate Sea पादन्‌ | ufaa कन्‌ लोलक्यन्‌ नादन्‌ श्रपरादन्‌ EC शंभुः | सरे-शामय गरे gre च्य कन्‌ श्रायस्‌ हरे -गरभो ॥ । । | । | Fi व्यद AGISZ VET ST Ane रगारग WA प्रलय AHA | S ५. | ~ <) "a ब्रह लागसं स ATH AWAY ५ ५ ५५ | ™ ©. "<. वरे म्य द्य यय शुः | सरे-्ामय्‌ गरे द्रायस्‌ च Ot रायस्‌ हरे -ग्रंभो | महामाया QE मन्‌ FRA प्रपचस्‌ कारनन्‌ देवन्‌ | करान्‌ दुय यामि यथ्‌ बद्‌ मन्‌ दच्य-द्दिश्ध wa शंभुः | —" —1728) सरस्व तौ दाग BMA स्तौति ॥ १०९ ॥ 541 aaa अस्ति जटाः उन्मोच्य विशिष्ानि वसनानि ( व्याध्क्रत्तयादेः ) संभूष्य । afer ( च) केनापि ( श्वाङ्कानखगोचरेण ) हषेण प्रसा प्रच्छदपटः प्रष्ठुभागात्‌ खस्य Way: | सायाल्यारम्भ-खव गृहात्‌ निगताहस्‌ त्वां प्रति ( त्वहाम्मुख्यं ) समागतां रै-विष्यवभिन्न-शम्भो ॥ > १७२१५ il रस्ति (fe) स्मरणं ( तस्य ) चित्तात्मस्वशेध्य सादन्‌ (नाम द्रवौ- ॐ करणद्रव्यस्‌ ) ( तदथ ) स्मर-तस्य ध्यानं उटुङ्कय-तस्य पादयोः | (a: ) निधास्यति-तव कणेर प्रेम्णातिश्यकरतेषु ्राक्रन्देषु अ्रपराधान्‌ हरिष्यति war: | सायाल्लारम्भ-रुव खात्‌ निगेतादस्‌ त्वां प्रति ( त्वसाम्मुख्यं ) समागतादं रे-विष्ण्वभिन्र-शम्भो ॥ (aa खगैः) रस्ति (fe) तब्रह्यार्डात्मिका लता विकसिता नानातया स्ति-तत्र प्रष्पविकाषः प्रत्तः | ae निवेदयिष्यामि-तस्य ्रस्ति-नख्य कतं तञज्ञतथा-क्ञाता वरिष्यति मम इमां ( at) लतां शम्भः | सायाल्यारम्भ-रुव खात्‌ निगतादस त्वां प्रति ( त्वसाभ्भ॒ख्यं ) vane दे-विष्णवभिच्र-शम्भो ॥ ( तस्य ) महामायात्मिका ( शक्तिः ) अस्ति मनः मोहयन्तो प्रपञ्चस्य (aire) कार णौभ्रूतानां देवानां ( ब्रह्मादौनास्‌ ) | qaa ates freer: चित्तं बुद्धिं मनश्च get सुन्दरं ( पावत्यात्मनावतौशं ) शम्भुः | 542 100. PRAise OF SIVA IN WORDS OF SARASVATI. (1728- सरे-शामय्‌ गरे द्रायस्‌ च्य कन्‌ War इरे -ग्रंभो ॥ वज्ञान्‌ Way त गटा Qa agate WY करान्‌ ज्ञे ज्ञे । लबिथ्‌ पय्‌ त्य्‌ शब्दस्‌ लय्‌ करिय्‌ श्रकिसय्‌ गरे श्भुः | सरे शामय्‌ गरे द्रायस्‌ च्य कुन त्रायस हरे-प़रभो ॥ कद्‌ मोच्य-दात दथ ज्ञानन्‌ अभिम्‌ किच देवता मानन्‌ । ae we ea र शक्यन्‌ यानन्‌ म्य fay Tale बरे WY! | सरे-ण़ामय्‌ गरे द्रायस्‌ च्य कन्‌ Wat दरे-श्रंभो ॥ १७२० ॥ ग्यवान्‌ य्‌ श््राम-खन्दर्‌ ताल्‌ खर्‌ सपन HAG मन्दर | दयिस्‌ नग्म्रस्‌ Wel Bue कटान्ताद्‌ WA करे TY: । सरे-ण्ामय्‌ गरे द्रायस्‌ च्य कुन रायस्‌ हरे-गभो ॥ ged il 173) सरस्वतो दासा ग्रन्थ्‌ स्तौति ॥ १०६ | 543 सायाल्मारम्भ-रुव wera. निरताम्‌ त्वां प्रति ( त्वलाम्मुख्यं ) ससमागताद्ं हे-विष्णवभिन्न-शम्भो ॥ ( यत्र ) वाद्यमानाः ( शब्दायन््ः ) चालौवाद्यानि घण्टाः ( वाद्य विशेषाः ) च सन्ति MARA] SERA Hara: ( खन्ति ) ( तद्ादकाः ) wa जयेति | ( किं नाभ ) लज्ध्वा dai सह शब्देन लयम्‌ करिष्यति waa नाडोकालेन शम्भुः । साधाल्मारम्भ-रखव Tera. निगेताहम त्वां प्रति ( त्वलाम्मुख्यं ) सप्नागताहं हे-विष्ण्वभिन्र-शम्भो ॥ ate (fe) मोक्तस्य-दाता+ इत्यं ( श्रश्य सायंकालस्य ) जानीयां -तस श्रमुमेव सन्ति देवताः श्रामनन्त्यः | तं ष्-क्रत्वा अस्ति हरषाणां स्थानेषु मम समोपे श्रायुष्यकालं व्यतिकरोतु-नाम शम्भुः । सायाल्मारम्भ-रुव खात्‌ निगेतादस्‌ त्वां प्रति ( त्वलाम्मुख्यं ) समागतां हे-विष्णवभिन्न-शम्भो ॥ १७३० Il ( तस्मिन्नवखरे ) गायन्‌ afer श्यामसुन्दरः ( प्रौविष्ण॒ः ) तालोपेतं ( यत्र ) श्ञ्नरू- संपन्नं ( चूर्णोभवति ) मनोरूपं मन्दिरम्‌ | --- ~ EWS नाटयव्यवह्ारस्य Wat Fa ( ग्रन्यकतुः स्वाभिधानम्‌ ) he | ay ' || । कटाक्तमात्रं ( दयायाः ) रकं करिष्यति शम्भुः | साधाल्मारम्भ-रव Tera, निग ताम्‌ त्वां प्रति (ware) खुमागताहं हे-विष्णवभिन्न-शम्भो ॥ १०९ il ~ -- ~~ ~ -- - ` * मोच्चदो सुकुन्द इति प्रन्यकत्खगुरु डचयति ॥ [1732- 9 44 110. vRAISE OF ^ (२४१८५०४ WIT! 8। ५/९. 110. PRAISE OF ONE WHO HAS TAKEN neeuee WITH SIVA बय-र स्तं याव्‌तम्‌ ज्ञय-सानो दय rene चयान्‌ दामानौ ॥ 1प-मज्ि कतु WS WARING datz ea 7S स्यकिं नेदानय्‌ । न्ययन॑नि-सन्दि सायवान द्य रट्मय्‌ SNF दामाना ॥ ala RAR १९१७३२९ ॥ ag कद्यनय पत-कनि दयम्‌ BA नन atau | श्र्गन-देवनि रथयबान दय रटमय च्यौनु दामानो ॥ साद्‌ ay गेय पथ्‌-कुन्‌ स्य च।विथ इस-पवैय पान्‌ बुफन।विथ्‌ | न त रन्‌ छस्‌ करान्‌ मान्‌-नान) दय रटमय्‌ चयान्‌ दामानो ॥ १७२५ | नाश्-र स्ति च्यम्‌ च्छाय ATA अनिसय aa गटि-मञ्ख्‌ ATH | रनिसय कितु AE विमानो दय रटुमय ata दामानो ॥ अत qaa म्यानिस्‌ कमस्‌ इन्‌ द मैस algae दय्‌ इद दिन्‌ पुन्‌ । aaxatfar निम्‌ भगवानो दय रटुमय्‌ BUF दामानो ॥ _1737} gamaaega warty प्रस्तौति । १२० ॥ 645 ‘ शरणा गतस्तुतिं पुनरपि प्रस्तौति ॥११०॥ भय-रह्ितं स्यापय-नाम-मां जय-सहितं ( च ) हे-ङंश्वर शृहौतो-मया-ते त्वदोयः वस्वाधोभागः ( त्वामेव शरणं समुपागतोऽस्मि ) ॥ ९७३२ ॥ प्रच॑ख्डसंतापमध्येन कुत्र-नाम गमिष्यामि qaqa पुरस्तात्‌ श्रस्ति-मे कधं चेकतिलं -महास्थख्डिलस्यानस्‌ | ayaa ( मम ) दे-श्रातपवारणवितानात्मन्‌ दे-ङंश्वर गृहोतो-मया-ते० ॥ मध्यभागे कण्टकानां परतितो~ऽषहं अल्पसामण्ये-रव पाश्चात्यभागे खदहाण-मां ( यतोऽहं ) afer नग्मपाद-खव^+ | ( चे ) श्रज्ञनदेवस्य ( पाण्डमरनोः ) रथवाहक दे-डंश्रर गृहोतो-मया-ते० ॥ साधवः सन्तश्च गताः Waray सां परित्यज्य Sarasa स्वात्मानं T_T | | war: कुकरः च ate कुवन्‌ स्पध दे-ङ्श्चर सृदोतो-मया-ते० ti १७३५ ॥ दे-नाशरद्ित अरस्ति-मे तवेव as श्रन्धस्यैव (से) अनय aaa प्रकाशस्‌ | gare ( हस्तपादादिरद्ितस्य 4) कृते प्रेषय -नाम विमानं ( सद्गतये ) हे-डश्वर खृहोतो-मया-ते० ॥ मा-नाम wm मदौयं (*द्‌ः )कमं प्रति धर्माय ब्राह्मणाय अस्ति-ते इदं दानं पुख्यकारि | उन्मोच्य नय-मां दखे-भगवन्‌ @-egt खृहोतो-मया-ते०॥ * संसारसंतःपत्नते कितिलभवि संचलितुमश्क्तोऽस्ि दूति भावः | 69 546 lll. PRAYER AND PRAISE BY THE SAME. ९ i ¢ दम-दानरस्त स्‌ कम-द्यनुय AGMA FIZ YA | द्यि म्बन स्‌ च वर्‌ संगानो | दय रदुमय्‌ ata दामानो ॥ शरौदोनन्‌ भ्रवतार द्‌।रिथ्‌ ताये -गंमत्यन्‌ बव-सर त।रिथ्‌ | छष्णस्‌-ति तार्‌ हा दयावानो दय रटुमय्‌ च्योनु द्‌ामानो॥ ११० ॥ 111. PRAYER AND PRAISE BY THE SAME. निष्काम निष्कल निमेल शंभो वर्‌ भ्य श्ररनागत-वत्सल Wat ॥ १०४० ॥ गड दिमयो anfa aa wat ante क्ञल निच-कमल शंभो | निच-कमल पंकक-डल शंभो पंकज्ञ-डल मञ्ज क्ल यल WaT ।. aq कल यल द्यान-यारबल wat वर्‌ म्य शरनागत-वत्सल शरभो ॥ पान्‌ वन्द्यो शद्‌ कायाय Tat शवद्‌-कायाय निमायाय Wat | निर्मायाय शांय्‌-प्रतिमाय wat परय्‌-प्रतिमाय भ्र्‌ तौज्ञ-काय WAT | [1738 - —1742] श्र णाक्रन्द्नस्तुतिरियं प्रस्तूयते ॥ १२९१ ॥ धर्नैश-दानेन-रद्ितः अस्मि क्महोन-र्व व्रह्मन्नान-रदितश्च दोषतः aerate | इंदृशेन गुणेन ८ युक्तोऽपि ) afer त्वत्तः वरं प्राथेयन्‌ दे-ईश्वर शृहोतो-मया-ते० ॥ परवश्ानां ( कृते ) अवतारं धृत्वा विलम्वबितफलांश्च भवात्मसरसः Tare | कृष्णामपि तारय हन्त हे-महादयालो दे-दश्वर श्रहोतो-मया-ते० ॥ ११० ॥ शरणाक्रन्दनस्तुतिरियं WaT ॥ १११ i हे-निष्काम निष्कल Fae कल्याशप्रभव ठणौष्व मां शरणागतवत्सल शम्भो ॥ १७४० ॥ स्लानौयजलधागां प्रतिषेधं -त्वयि ( दद्यां -त्वपि ) wera: जलेन शम्भो Taw: जलेन नेत्रकमलहेतुकेन शम्भो | नेत्रकमलेन ( च ) पङ्कजदंलोपेतेन शम्भो पङ्कजदलेन ( च ) मध्यस्थेन जलस्य ae ( च ) शम्भो | मध्यभागेन (च) जलस्य स्यलस्य ध्यानात्मस्लानोपयोगनरोक्तैत्रभूतेन शम्भो ठणोष्व सां शरणागत ० ॥ स्वात्मानं उपहारो कुथो -ते शद्ध स्वरूपे शम्भो श्॒द्धस्वरूपं ( च ) निमा यदहेत॒कम्‌ शम्भो | निर्मायस्वरूपं ( च ) शन्तप्रतिमाहेतुकं शम्भो शन्तप्रतिमायाश्च ( उद्धवः ) रस्याः तेजोरूपक्कायायाः शम्भो | 548 111. PRAYER AND PRAISE BY THE SAME (1742- Aaa BY योगवुज्ञमल wat वर स्य श्ररनागत्‌-वत्छल शरभो ॥ निन aa करयो ज्याय भभ करयो ज्याय म्‌ च्या माय्‌ शभा ` ga ain माय सतचृय्‌ राय शंभो सतचय राय at म्य ANG प्रभो | कर म्य व्वपाय्‌ fay न ज्ञा डल vat वर म्य शरनागत-वत्सलं wat ॥ दृद्दिय-पोश Hira मन-बाग wat Ka मन-वाग gfa wa लाग wat} ufa य लाग GA सवै-त्याग wat त्य्‌ सवे-त्याग तोत्र वेराग wat | Aa वराग बन्दयो कल शंभो वर म्य शरनागत-वत्छर Wat ॥ च्या Bata ्यय-कुन्‌ स्‌ प्रभो -ga ara रप्यायनय्‌ पास शंभो | afaaa पास इस्‌ च्योनु दास्‌ प्रभा कस्‌ aia दासं संकट्‌ कास्‌ गभा | संकट म्य कास्‌ सवे-मग्ल शरभा वर म्य श्ररनागत-वत्छलं gat ॥ १.८.४१५ ॥ विथ पाद्‌ गाल्‌ भ्य व्वपाद्‌ शभा गाल म्य व्वपाद्‌ We BAT wat । —1746] श्र णाक्रन्दनस्तुतिरियं प्रस्तूयते ॥ ११२१ ॥ 549 Pata: a ~ = ~ तेजोमयक्काया (च) या योगविद्यद्रपास्ति शम्भो ~+ १ +e ie वैणोष्व मां शरणागत ॥ न क + Jt | | | # नेत्रयोः ( स्वयोः ) मध्ये कुया -ते स्थितिं ( स्थानं त्वदौयं ) शम्भो कुयो-ते ( च ) स्थानं (aa: ) श्रस्ति-मे तव warm: शम्भो | अस्ति-मे त्वदौया प्रौतिः सत्यस्येव संमतिः शम्भो सत्यस्येव संमतिः ( यतोऽस्ति ) कुरु मम रत्तोपायं शम्भो | ( तथा ) कुरु मम रक्तोपायं यथा न जातु चञ्चलौभवयं ( शं शिष्यामि ` शम्भो ठणौष्व मां शरणागत ॥ इन्दियरूपपुष्माशि विकसितानि मनोरूपोद्याने शम्भो विकसितं मनोरूपोदयानं 0 ~ c~ # faated मनोरूपोद्यानं yaa त्वय्येव समर्पेयं शम्भो । 0 ~ aauag — ~ Tay aaa समपेयेयं सद -क्रत्वा सर्वत्यागेन शम्भो संयुक्तः सवेत्यागः तौत्रवैराग्येण ८ यत्र स्यात्‌ ) शम्भो | Man वेराग्येण उपहारोकुयं१-त्वयि स्वशिरः शम्भो | autea सां शरणागत ० ॥ तव श्राशया त्वदौय-रव-सामोप्ये ्रागतो-ऽहं शम्भो त्वतामौप्यं ( यतः ) श्रागतो-ऽदहं ापरतत्‌-ते दयागौरवं शम्भो | ्राप्रततु-तव दयागौरवं रस्मि ( यतः) तव दासः शम्भो रस्मि ( यतः ) तव दाषः संकटं ( संसारदुःखजालं ) अपनय शम्भो 1 ‘ ~ c c - Whe मम Way ह-सवेमङ्गःलरूप ( यतः सवेमङ्कलरूपोऽसि ) शम्भो वणोष्व सां शरणागत ० ॥ १७४५ ॥ प्रदश्ये war विनाशय मे उपाधिं ( afi व्याधिं ) शम्भो विनाश्य मे अ्राधिव्याधो दाहय शरपराधान्‌ wan | 550 111. PRAYER AND PRAISE BY THE SAME. (1746— MS श्रपराद्‌ कर भ्य प्रसाद्‌ Wat कर्‌ म्य प्रसाद्‌ लायय्‌ नाद्‌ wat | लायय नाट्‌ व्वल केवल शरभो वर्‌ म्य शरनागत-वत्सल THT ॥ तोर्‌ मुचराव्‌ Bera बर Wat रहाय बर विज्ञान-गर WaT | विज्ञान-गर योग-मंदिर wat योग-मंदिर श्ख॒च-दन्दि वर शंभो | शर खच-दन्दि at य्वखच-दन्दि कल Tat वर म्य श्ररनागत-वत्सल शंभो ॥ AGQ-WHA कम्‌ नव्‌-साल्‌ Wat साल्‌ कम्‌ त शक्ति-पात बर्‌ म्य थाल्‌ गभो । थाल्‌ बर्‌ म्य वृकं श्वब-फल-फाल्‌ wet फाल्‌ ae ere दिम्‌ स्बक्तहाल्‌ शंभो । म्बक्तहाल्‌ दिम्‌ अ्रनुगरद-खल शंभो रम्य श्ररनागत-वत्सल भो ॥ तिथ करन।व यथय न श्रासि ATTA HE तिथ परनाव यथय न ्रासि परनुय FE | तिथ दरनाव यथ न श्रासि दरनुय्‌ AE तिय यखरनाव यथ न श्रासि खरनुय HE । AG राग-नगर त्याग-ज्यगल Tat वर्‌ म्य शररनागत-वत्सल प्रभो ॥ —1749] ष्ररणाक्रन्दनस्तुतिरि यं प्रस्तूयते ॥ २१९१ | 55] दाहय अपराधान्‌ कुरु से प्रसादं शम्भो कुरु मे प्रसादं दास्यामि-ते अ्राद्वानं शम्भो | दास्यामि-ते ( च ) नादं श्रागच्छछ भोः-केवलस्वरूप शम्भो-ति वृणौष्व at शरणागत ० ॥ ्रगैलं उद्राटय श्रद्धात्मनः FILM शम्भो प्रद्वात्म-द्रारस्य ( तस्य ) विज्ञानग्रहरूपस्य ( यत्‌ विच्यानख्ह- मस्तोति ) शम्भो । विज्ञानश्हस्य ( च ) ( विन्ञानख्ं च तत्‌ ) योगात्ममन्दिरस्य ( यत्‌ योगमन्दिरमस्तोति ) शम्भो योगमन्दिरस्य ( योगमन्दिरं च तत्‌ ) wars: ( यत्र परम- शक्तिछंत्तेः परमशिवोऽस्ति ) वरात्मनः शम्भो | ( हे तथाभ्रूत ) ura: at युक्तिरूपेण ( तदानेन ) कलेन ( कंन- चिद्यन्तविशेषेश ) शम्भो वशोष्व सां शरणागत ० ॥ व्रा द्यशजन्मनः ( तदात्मना ) ऋअस्ति-से नवोौनात्रभुक्तिकालनिमन्त्रणं # ( नववषौीरंभश्च ) शम्भो निमन्त्रणं श्मस्ति-मे च स्वानुग्रहेण प्रय मम स्याल शम्भः | स्थालौँ पररय मे द्रच्यामि शुभफलात्मकं निमित्तं शम्भो निमित्तं द्रच्यामि अधुनैव देहि-मे मुक्तरात्मकं† शम्भो | तत्‌-मुक्तपात्मम्वक्तहाल्‌-धान्पान्नं देहि-मे ्रनुग्र हात्मनः खलात्‌ शम्भो autsa मां शरणागत ण ॥ तादृक्ष ( कम ) कारय-नः ( यज्ञादिकं ) ve a स्यात्‌ कर्तव्यमेव ( प्रयास- साध्यत्वादिकं ) किञ्चिदपि तादृक्‌ पाठय-नः ( वेदादिकं ) यत्र न स्यात्‌ पठनौयमेव ( श्रम- लेशेनापि ) किञ्चित्‌ | aga नियमथ-नः [ त्रतादिकं ) यत्र न स्यात्‌ नियमनौयं ( प्रयासादिना ) ६५; किञ्चित्‌ ( अनशनादिकम्‌ ) तादृक्‌ स्नारय-नः ( मन्ादिकं ) यत्र न स्यात्‌ स्मरणोयसेव ( धारखणादिना ) किञ्चित्‌ । awma-wa विघ्रयरागात्मनगरस्य प्ररित्यागात्मारण्यात्‌ शम्भो वणौष्व at शररागत० ॥ * aa? नवोनान्नभक्तिकाले प्रथमं तदर्थे जामाता निमन्द्यते दूति संप्रदायः। † ACTS नामकधान्यविशेषान्नम्‌ ॥ 112. PRAISE OF THE MYSTIC SYLLABLE OM," | 1750— कृष्णस तार दमि बव-सर शरभो दभि बव-सर कास्‌ श्ररसर wat | कास्‌ भअर-सर फिरतन्‌ खर प्रभो फिरतन्‌ स्र पान्‌ करि सर Tat । सर करि BR राय चच तल wat वर्‌ म्य श्ररनागत-वत्सल Wat ॥१९७५०॥१११॥ 112. PRAYER FOR GUIDANCE AND PRAISE OF THE MYSTIC SYLLABLE OM. alfca समव्‌ त पायस्‌ पयमव्‌ aaa त शान्तिय-कुनय्‌ लमव्‌ | wale अनाय BAY बनव्‌ qT करव्‌ BTA प्रनव्‌ ॥ १५४१ ॥ द्य मोह-ग॒लिस्‌ न्वर्‌ चन तरन्‌ ऋय च्यानवारस्‌ प च्यर्‌ हरन्‌ । a3 व॑कुम॑च्‌ राज्ञ-दंसन्‌ BYE परन्‌ मन्‌ छन Sata चान्‌ दून दरन्‌ । az fea पननि भ्रन्तःकरन्‌ WAM A ग्‌ हुन वरन्‌ | fay ufa fay ga fant मरन्‌ आरन्‌ सपनि श्रौ-सदम्बरन्‌ । तम्‌ कड्‌ त भो iz aR क्याजि GA व्यचार्‌ करव्‌ खरव्‌ प्रनव्‌ ॥ 1752} सखविधेयविषयवरप्रार्थनास्त॒तिं प्रक्रामति ॥ ११२ ॥ 553 ( ग्रन्यकतुः स्वाभिप्रायक्रथनं ) Rama ( मे ) उत्तारस्व स्मात्‌ संसारसरसः शम्भो अस्मात्‌ संसारसरसः ्रपनय किंकतव्यमोक्यं शम्भो | aoa (am) किंकर्तव्यताभ्रदतां परिवतैय-नाम-तं स्मतिविधाने ; शम्भो परिवर्तथ-नाम-तं समरणे स्वात्मानं करिष्यति उपलक्षितं ( परोौच्तितं ) शम्भो । उपलत्तितं (uttfed ) करिष्यति त्वदौयायाः संमत्या: ares: सक्राशात शम्भो वणोष्व at शरणागत ० ॥ १७५० ॥ १११ ॥ स्व विधेयविषयवर प्रायेनास्तुतिं प्रकामति॥ ११२९ ॥ स्वै -णव (ay) समेता-भवरेम पुनः चेतनायां परतिष्यामः ्ान्ता-भविष्यामः शान्तिसांमुख्यमेत च प्रचरिष्यामः | ्रभेदक्ञानाः अनाथाः ( इव ) अकिञ्चनाः भविष्यामः सद्धिचारं करिष्यामः स्मरिष्यामः प्रणवं ( योगाङ्कभरत- aaa भविष्यामः ) ॥ १७५१ ॥ अस्मिन्‌ मोहात्मनिकुञ्जं ate: अरस्ति-न ( श्रस्माक्रं ) तरन्तौ चित्तात्मनः खगस्य wert: afer विनाश्मुपयान्तः | कम्य: समुद्धतः राजहंसानां स्ति पादानाम्‌ मनः श्रस्ति-न (नः) च्विरौभवन्‌ ध्यानं ्रस्ति-न ५ ad ्‌ | = ज । शद्धाः सन्ति-न स्वकौयानि न्तःकरणानि । ्रव्यक्तंन वरणौयतां इच्छाम, ग्रस्ति-न ठृरवन | य्या योग्यं -भवति तथा अस्ति-न way लच्यौभवत्‌ शरणागताः संप्रा श्रौसद्ररूणास्‌ | arava: ( श्रमः ) निष्कासितः ( अस्माभिः) पुनः प्रणवः शृहौतः ( शराध्रि्तः ) ara: कुतो-नाम कित्रा-भविष्यामः सद्िचारं कौरेष्यामः स्मरिष्यामः प्रणवम्‌ ॥ 70 त ? i : | ie > ॐ, > ~ ४ . mT Oe eee 7 SD gre Or OR Ee ee । = क = = = ne ee ee ~> कह = = ee = ~~ bs se SS ee ‘ [री सौमी र ae वि, ~ -_——_—_ 554 112. PRAISE OF THE MYSTIC SYLLABLE OM. सतोश टच्‌ गदि प्रान्‌ संदारन्‌ शाह Whe ब्‌ जिय वालुन्‌ त खारन्‌ | TET ्रविमानय्‌ गकि मारन्‌ संकच्यन्‌ पत गकि नो लारुनु । वेराग्‌ greg गकि संसारन्‌ गंबोर-पानस्‌ FIT हारुन्‌ । सदक्न- पान्‌ afe पानय्‌ Arey ated गव्‌ faa at व्वच्वारन्‌ । दय्‌ वन्‌ वौदौ त इय्‌ apt BNL ATA खरव्‌ प्रनव्‌ ॥ ag लूर्‌राद्‌ fay SF नम्‌ TF लूटनि an वन क्याद्‌ किथु गम्‌ णब्‌ । दृश्य efa-cfa-agq शम्‌ waa दम्‌ wa WAT त WAT क्रिया त क्रम्‌ णव । नाह्मन -जन्मुक्‌ ATT TA afa aq fay दमेराज्ञाह aq wa । विवौख्‌ यय्‌ ददु मन्‌ a aaa तल्‌ गव्‌ त तस्‌ aS निरालम्‌ wa | दथ-द्न BY 3a खज्ञान खनव VAT करव सखरव्‌ VAT ॥ ससार-समसुद्राद्‌ FE aay श्ना जलाद्‌ FA फरबुतुय्‌ । [1753— ~1755) खविधेयविषयवरप्राथैनास्त॒तिं प्रक्रामति ॥ ११२ ॥ 555 संतोषात्मिकथा san योग्यमस्ति प्राणानां संजोतनम्‌ श्वासः योग्यो-ऽस्ति समाधाय श्रवरोहणोयः श्ारोहणौयः च । देहात्मवुद्धेः शरभिमान-रव योग्यो ऽस्ति श्राहन्तव्यः संकल्पान्‌ Wa योग्यं नास्ति धावनम्‌ | वौतरागता धारणौयास्ति योग्या संसारस्य गम्भौरभ्रूतस्वात्मनः तुच्छत्वं अपहतैव्यम | सदजस्वात्मा योग्यो -ऽस्ति स्वयमेव निस्तारणौयः निस्तारः रस्ति तदेव श्रोमिति उच्चारणं ( निरन्तरम्‌ ) | इदमेव कथितं वेदेः इदमेव च सज्जनः afeant करिष्यामः स्मरिष्यामः प्रणवम्‌ ॥ महान्‌ परिलुण्ठकः श्रागत्य देहस्य मात्मा श्रापतितः लुख्छितं प्रठत्तः, auld किं-नाम कौदृशः संतापः श्रापतितः | ea मल्लामचियुद्वं ( मध्यस्प्य ) we: श्रापरतितः दमः च श्राप्रतितः राज्ञैवं सत्यता च क्रिया क्रमः च श्रापरतितः। ब्राद्यणत्व-जन्मनः माहात्म्यं ( महास्तम्भश्च ) श्रापतितस्‌ ( ०तः ) waa मध्य Ware न्यायकतां प्रणवः wrote: | विवेकं ( षचिवं ) dyer दृष्टः पूर्वोक्तशमेण तु कभ्यितं ( तेन ) श्रधस्तात्‌ गतं तस्य च प्रष्ठ अनालम्भात्मा-प्रपा्तः पतितः | (aga च ) रेशर्य-धनं हस्ते समायातं निध्यधे ( तत्परायै ) खनिष्यामः सद्िचारं करिष्यामः स्मरिष्यामः प्रणवम्‌ ॥ संसाररूपः-समुद्रः अस्ति (fe) रतिगभौर-रव ( यत्र ) तृष्णात्मक-जलं अरस्ति-तस्मिन्‌ परिशाम्यत्‌ | 556 112. praise oF THE MYSTIC SYLLABLE ou {1755— राग-देश-रम मक्‌ fee न्‌ Bae फाटनाववुन्‌ छस्‌ मु श्रा वलनुय | atma-ate faa ay वनवुनुय्‌ gifna वैफ स्यकि कल्‌ बासवुनुर | वांति कलि लग कँटि-कित्‌ दुस्‌ रनूय केशव-रू्फ कम्‌ ata तारवृनुय्‌ | <4 नाव्‌ A ्नुबवेस WA aut करव ata प्रनव्‌ ॥ ९०५१५ ॥ gat पनुन इय कुनिसय्‌ जद इ!वन द्गोशु दुच्यतु कय दग नावन्‌ | कख रातम्बश्ल्‌ AG बाग्‌ कावन्‌ gut पननिय इद्‌ रावरावन्‌ | पत्यम way न च्यतस्‌ यात्रन्‌ ्नौँड-ढुन्‌-ति Aq नर arias | बर मेदिज्ञन्‌ पानस्‌ छप दावन्‌ gag ताम्‌ हान्‌ वातनाञन्‌ | =| गरान्द-प्रकाशर Fe zat द्यचार ata सखखरव्‌ प्रनव्‌ ॥ geua करस Vea वनिय सखरुन -चौविय ward ब निय | चिद आसि तिह बासि तति aie न Ofna तूर्यातौया द fata न।नच्‌ । 1757) खविधेयविवयवरुप्रा्थनास्तुति पक्रामति ॥ २९२ 557 (aa) राग-दरषात्मानः-क्रमैः सत्स्याः सन्ति-तस्मिन्‌ भित्र भिन्नमेव ( नानाविधाः ) निभ्ज्जयन्स्वन्‌ श्रस्ति-तस्मिन्‌ मो हात्मा Tawa: | ्राशात्मकानि-क्रुलानि षन्ति-तश्य स्वप्नः Fas = अमे = ~ 9०१ ~ क = > अक अक्का आः > अ~ यो -- ry 2 22 «+ a. # न्क । Cie कः क. | , 4 ~ ० ¬ ~ ee en मि 2 - ~ अनी = - — -- > —— = A ( यत्र ) शुक्तिकायां रजतं खिकताधां जलं भाषखमानं-भवति | उत्ताने कुत्र-नाम संगंस्यामि वाहूतरणा् स्मि कुणिरोव aortas (sifamrara) श्रस्ति-स ai-eta तारकर्मेव | eq नास मध्यै श्मनुभवस्य ्रानयिष्यामः खद््िचारं करिष्यामः स्मरिष्यामः प्रणवम्‌ ॥ १७५५ ॥ वलिरत्वं walt अस्ति-ते र्कस्यैव fee प्रदशंयन्‌ हिभौसनं दिगशमं शरस्ति-ते द्विगुणौकुवेत्‌ । | ॥ । परसि ( च) पेचकपत्तौ (इव) ( ane च ) मध्यभागे काकानाम्‌ ( इन्द्रियां च ) aria स्वकोपेनेव दिनानि विनष्टौ कुवेन्‌ (fava) । 2 ee es % पाश्चात्यं wae नहि स्मरणे स्थाप्रयन्‌ परस्तादपि नवौनमेव नवं नवौकुवेन्‌ | मध्यास्म काले ( रपि) स्वात्मानं निगरूठत्वानि दापयन्‌ que यावत्‌ ( तद्धेतुना ) हानिं संप्रापयन्‌ ( श्रारोपयन्‌ ) | ( तस्मात्‌ ) त्रमिति शब्दस्य-प्रकाशत्वं पश्य भो-प्रणेस्वरूप afgan करिष्यामः स्मरिष्यामः प्रणवम्‌ ॥ रुप्ररद्ितस्य कः weve कथयिष्यति सतिं परित्यज्य चित्तः ( aru: ) भविष्यति । यत्‌ ( किञ्चित्‌ ) स्यात्‌ तदेव भासिष्यते तत्र कश्चिदपि न कुत्रापि तु्यीवस्यातोऽप्यतौतरूपः fra: प्रकटौभविष्यति-तव | 558 112 PRAISE OF THE MYSTIC SYLLABLE OM. म्बचि az-ware ag हनि इनिय्‌ ब्रह्मानंदाह व्वगनि सनिय्‌ | प्रय-क्ुनि ay श्रसिय्‌ श्रदकनिच्‌ तथ्‌ कलि यथ्‌ निश्कल्‌ at गनिय्‌ | । सुय ज्ञानि यस्‌ बनि श्रसि क्याद्‌ वनव्‌ BAC करव स्वरव WAT ॥ वनुनु कद्‌ सुलन्‌ त Sea SE पालुनु पालन गव सोय HE चालन्‌ | ५9 ॐ ‘ ५. ५ -9 ७ चालन गव खद-येह पान्‌ ज्ञालन्‌ * oy ५ < ` gy ~ गालन WIA ग्‌ देद-श्रविमान्‌ AGT | गालन गव ae-fan पान्‌ वालन 9 ॐ प ५ ५ ॐ वालुनु गव्‌ बय AGT AG | पाबुनु च्यतस रामचन्द्र शालुन व्वपाय्‌ esq इमि कलि-कालुनु | J ~~ न-त क्याद्‌ ay नख वृजि यूज कनौ BUNT करव स्वरव्‌ प्रनव्‌ ॥ न्य्‌ सरव -रंकन्य-संन्यांसौ Wa निद्रच ञ्य 2a श्रवयांसो आस्‌ | < < 3 gaara aq व्वद।सौ We बस्तिय-मज्ञ्‌-वाग्‌ वन्व।सौ रस्‌ । | अविलाशौ रस्तु satel Ate sifay न आंसिय्‌ विकासो ae | (1757— —1759) लवियेयविषयवस्प्राथैना स्तुतिं प्रक्रामति ॥ १९२ । 559 श्रवशिष्रं-भविष्यति नादविन्दुस्वरूपरमेव qa अंशस्य awe (vag ) त्रद्धानन्दमरात्रमेव उत्ताने ( उत्तानम्बभावति वा) गभोरो- भविष्यति-ते | र्कव्यवद्ारस्य सध्यस्व्यितो -ऽपि श्रूत्वा बरद्दिःस्व्यित-ख्व { उदासौन- वदासौनः ) तस्य वाखनाधां ( स्व्यितः ) यस्यां निष्कलस्वरूपभावन त्रोमित्य- भ्यासः घनौभकत्ि यति-ते | सर्व malta घस्य सं पन्स्यति ( इदृण्पवस्थया ). तथं कि-नाम HUTA, सद्धिचारं करिष्यामः स्मरिष्यामः प्रणवम्‌ |! प्रकथनं अस्ति (fe) सुलभं ( सुकरं ) पुनः दुलभ (gant ) अस्ति परिपालनं ( डंटृशमागेस्य ) परिपालनं -नाम रस्ति सवेमेव किञ्चित्‌ Iza | त्तमापरिपालनं-नाम ( तदेव ) रस्ति { परमेश्वर- )अरनुरागात्मवल्लि- शिखया स्वात्मा प्रज्वालनौयः प्रच्चालनं-नाम अस्ति दे हात्मबुद््रभिमान विनाश्नौयः | {चिनाशने-नाम ( तदेव ) अस्ति मदलकाश्रात स्वात्मा अरवतारणौयः अवतारणं-नाम अस्ति भयं queda महाकालस्य | aqraraatra: ( समुद्धावनोयः ) चेतनायां ( स्मर्तव्यः ) रामचन्द्र शगालयोर्धंमेविषयकषं वादः (रामायरार्दिघु प्रसिद्धः) उपायः श्न्वेघरौयः शरस्य कलिकालस्य | sara कि-नाम समायातं ( समापौभवति ) समाधि श्रत्वा श्रुत्व करभ्याम्‌ सद्िचारं करिष्यामः स्मरिष्यामः प्रणवम्‌ |! (नियं सर्वसंकल्प-संन्पासौ ( सं्यक्तसवेसं कल्यः ) भव + निदत्तिमागेख्य oat ्भ्यासं-कुवेन्‌ भव | व्मवद्ारस्य मध्य उदासौनः भव जनपदवसतिघ ( लोकव्यवहारस्य मध्ऽपि । वानप्रस्याश्रमौ-इव । भव | श्भिलावैः thea: ( favre? ) ( भ्रघादिना ) विलासश्गौलः भव year न ya (4) नित्यविक्षासवान्‌ भव । | : वि LO eae I 560 113. PRAISE OF THE SYLLARLE OM. [1759- च्यववृन्‌ निरामय-ववासौ आस्‌ आत्म -निखयक्‌ fautet we । वय्‌ हाव गथ्‌ रातू आनंद-गनौ BNL करत्‌ LA प्रनव्‌ ॥ करति din wife ब्रह्मांडच थये ait ज्ञोनु चिमौ तिम्‌ गेय्‌ वरे । at श्िव-इरे ्रों-शिव-इरे तमि पर्‌ aay यस्‌ wt परे । त॑मि कर्‌ सो्य्‌ युस्‌ wt करे तमि ae सोरु यस्‌ श्रं खरे । रद कस मारन्‌ त श्रद्‌ BFA मरे विज्ञान-रूपय्‌ at तस्‌ वरे , BUG सुह श्रों-क।र्‌ मन-वाज्य खनव्‌ व्यचार्‌ करव्‌ सरत्‌ AAT ॥१<६९०॥११९२॥ 113. PRAISE OF THE SYLLABLE OM. sta qq श्रात्म-देवय श्रोमय य्‌ रष्णजञो वय्‌ । ओम॑य्‌ खर ख्‌ लेवय्‌ श्रौमय खर दुख न ज्ञोव्य्‌ ॥ १०६९१ ॥ stay ga विष्ण ब्रह्मा शओोमय्‌ ey faa त उमा | -1762] अं कार स्तुतिः ॥ ११३ | 56। Urata: निरामयानन्दाखरतकंसानां भव स्वात्मन्ञपि-निश्वयस्य faafagrestia: भव । सन्मागेः weiss: गतिः ( च ) प्राप्ता अरानन्दपूखंसल्लनेः ( तस्मात्‌ ) सद्धिचारं करिष्यामः स्मरिष्यामः प्रणवम्‌ ॥ कति-नाम ( ्रसंख्यानि ) पुष्पाणि प्रफुल्लानि त्र ह्माण्डरूपश्य श्ल्पोद्यानस्य प्रणवः संज्ञातः येः त-रखुव गताः ( संगताः ) वरे ( प्रणंफलावापिम्‌ ) | at शिवाभिघ्रहरे श्रं शिवाभिन्नृहरे ( इति प्रोच्य ) तेनेव wuld सर्वमेव यः ओं ( इति ) प्रणवशब्दं ग्रधष्यते | तेनैव कृतं सर्वमेव यः ग्रोमिति ( प्रणवोच्चारं ) करिष्यति तेन स्मतं सवेमेव यः श्रोमितिरूपं ( प्रणवं ) स्मरिष्यति । ततो-नाम कं (न कसपि) मारथिष्यति ततो-नाम च कः (न कश्चिदपि) सरिष्यति विन्नानरूप-ख प्रणवः तं वरौष्यते ( समबुद्धिः सर्व विया ततो ज्ञायते ) | कृष्णाख्यं (स्य ) ग्रन्यकर्तारं( तुः) सः (तं) ओंकारं मनोरूपाङ्गलिमुद्राधः उट्‌ ङूयिष्यामः सद्धिचारं करिष्यामः स्मरिष्यामः प्रणवम्‌ ॥ ९७६० ॥ ९११२ ॥ MATA: ॥ ११३॥ प्रणव-रख्व अस्ति-ते ्रात्मदेतः ( उप्रासनोयः ) प्रण्व-रुव अरस्ति-ते कष्णाख्यावतारपरसेश्वरः | प्रण्वमेव स्मर ( नित्याभ्यासन ) रसि ( यतः ) त्वं -पदवाच्यस्तदभिन्नो -जौवात्मा - — -- ---- ॐ क क दः ॐ ट्र = ~ —_—— = —_— " छः = = =: te seeen in, sactaiehiadn + ~ * set, , +~ ह ~, ऊ ~ 3 -* ~ isu ~ अ च =< rye’) ~~ प्रणवात्म-र्त स्वरः ( शब्दः ) त्वं -असि न ( ङंहाद्यभिमानवान्‌ ) aa: ॥ १७६१ ॥ स आ 3 [ती क त ~- ~~ प्रण्व-रुव श्मस्ति-ते विष्णः ब्रह्मा (च) जाको भ भा-क = न्द = व प्रणव-रुत अस्ति-ते fea: gare a* | 9 Sn ae NE ee eS Ege oer, 0 eas ee * भ।प्ड्‌क्यादयु पनिषलसु प्रसिदः | 71 56४ 113. PRAISE OF THE SYLLABLE OM. [1762 ~ gaa कासि च त्रा aida सर इख न कवय ॥ श्रोमय य्‌ ate पुरान्‌ sta कय देव बासान्‌ | qaqa wat Sica जान्‌ श्रोम॑य खर्‌ कख न जोवय्‌ ॥ GIT WIT SSE जान qaqa Bat Sse मान्‌ | ्रोमय कासि व्वपादय्‌ श्रोमय खर Sa न aaa ॥ श्रोमय्‌ दय्‌ योग्‌ तय्‌ ज्ञान्‌ atta ga दारना द्यान्‌ | staa कय ज्ञान विन्नान्‌ aida खर कख न ज्ञोवय्‌ ॥ \५६९५। वनान्‌ ABE fae श्रशब्द्‌ qua ea WET WS | cept Sata ति TITS ञ्रोम॑य खवर ee न ज्ञोवय्‌ ॥ श्रोमय्‌ दय्‌ सथय्‌-च्यय्‌-श्रानन्द्‌ श्रोमय य्‌ WE मय्‌ अन्द्‌ | saa जौवुय्‌ पनुनु वन्द्‌ sida @t छख न जोवय ॥ . -119)] च्योँकारस्तुतिः | १९३ ॥ ( अभ्यस्तश्चेत्‌ ) प्रणव-रुव श्रपाकरिष्यति तव भसं ( अरविद्याक्रतम्‌ ) प्रणव-रव स्वरः रसि ॥ प्रणव-रुव श्रस्ति-ते वेदरूपः ( तल्ारात्मा } पुराणानि ( च ) प्रणव-णुव अस्ति-ते देवः ( प्रत्यक्तं ) भाखमानः | रकमेव (a) wat ( प्रशवात्मानं ) स्मत्वा जानो ( पुनःपुनज नोहि ) प्रशव-ण्व स्वरः श्मसि ॥ रकमेव wat ( प्रणवात्मकं ) अनन्तरं arate रकमेव तमत्तरं Dad मानयस्व | प्रणव-ण्व शरपनयिष्यति-तव उपाधिं ( श्राधिव्याध्यात्मकस्‌ ) प्रणव-रुव स्वरः रसि ॥ प्रणव-र्व रस्ति-ते योगः पुनः ज्ञानम्‌ प्रणव-रुव अरस्ति-ते धारणात्मा ध्यानं (च ) | प्रणव -रुव स्ति ( स्वात्म ) ज्ञानं faa ( च ) प्रण्व-रव स्वरः असि ॥ १७६१५ ॥ कथयन्तः AM सन्ति शब्दरूपम्‌ (aa) अरशब्दमिति अस्ति-ते प्रणवस्य शब्दं ( तन्मात्रवाच्यस्‌ ) | ( तच्च ) इच्छरात्मकं separa ( क्रियात्मक ) च प्रारब्धात्मकं ( च ) प्रणव-रुव स्वरः Also ॥ प्रणव-रव शस्ति-ते सचिदानन्दात्मा प्रणव-रुव अरस्ति-ते शादिरूपः मध्यरूपः अन्तरूपश्च | प्रणवात्मनि जोवनं स्वकोयं उपहारोकुसु प्रणव-रुव स्वरः असिण॥ 564 113. PRAISE OF THE SYLLABLE OM. [1768— श्रोमस fea चोर पादय श्रोमय at feu समादय्‌ | qaqa wat SE प्रदान्‌ आओमय खर Sa न Raa ॥ श्रोमय्‌ Za AGAMA rag बासिय अ सोहम्‌ | । श्रोमय कासिय SER FA श्ओमय स्वर ख्‌ न FAA ॥ aq-fart stay य qua WA कुस WA BA | | afau च्यनिय तमय ga य 89० ॥ aida खर ख्‌ न जोवय्‌ ॥ १ नारायण Ba नरन्‌ A : Bat SI WIA AG | सतुक खर SA खरन्‌ AG sida स्वर छख न जोवय ॥ काकाजियन्‌ Waa खर्‌ सुद way श्रात्मदेवन्‌ वर्‌ | gen पान्‌ तमि सर कर्‌ ओओमय खर दख न aaa | मदहापुर्नौ श्रोमय्‌ मोन ले । ललेश्वरिय BTA ats = a a ^ चक्क —1778) चअंकारस्तुतिः | २१३ | 565 प्रणवस्य सन्ति-र्व चत्वारः पाडा: प्रणव-र्व स्वररूपः दत्वा समाधिमस्ति* | (थः) रक-रुव ग्र्तररूपः स्ति प्रधानस्‌ ( तद्रूप )प्रणव-ख्व स्वरः रसि ॥ प्रणव-रुव श्रस्ति-ते सत्समागमरूपः प्रणव-रुव ( wwe) प्रकटौभविष्यति तव सोऽहमिति-मन्त ( तद्ुच्यस्तज्लच्यस्त व्रि ्याभ्यासवानात्मा वा ) प्रणख्व-रुव अपन यपिष्यति-ते हे हाभिमानित्वस्य मम्‌ प्रण्व-रुव स्वरः सि ॥ त्रद्मनिष्ठानामावस्वयानं प्रणव-रुव स्ति स्मरणे ( तमेव ) ्मारभस्व-नाम को भयावखरः अस्ति-ते ( तदा ) श्रमं -प्राप्य खेदं प्राप्य विश्रान्तिस्यानं श्रस्ति-ते ( सः ) प्रणव-रुव स्वरः शसि ॥ १७७० ॥ ( यथा तद्रूपो वा ) नारायणः रस्ति नराणां मध्य अकारश्च श्रस्ति erat मध्यै | सद्र पस्य स्वरः रस्ति स्वराणां भध्ये (सः) प्रणव-रुव स्वरः असि ॥ सुसुख्डकाकन ( काकपदवाच्यसद्धिश्च ) प्रणव-रव स्मतः ( श्रभ्यस्तः ) सः ( ते वा) स्वयमेव स्वात्मदेवेन ( दंश्वरेण ) ga: (ama ( घात्तात्कारदानेन ( पेन ) सहजः ( स्वाभाविकः ) स्वात्मा तेन उपलब्धः ( सः ) प्रण्व-र्व स्वरः रसि ॥ महापुरुषेः ( सद्धिः) प्रण्व-रुत संमतः लल्लादेव्या-योगौश्वयं प्रण्व-खव Hara: | * जो वस्य यो नित्यममाधिरस्ति स प्रणवलौनल्नेनैवेति भावः | . - = ~~ = — I a ~ ~ —- wo OE ~ ~ र = ; - क प्रयाति + च - ‘ . = ए - ६ न त त NS wer ee ~ ~ --~ ~~ = ` त ll याण कनो त तः ह ST -- - जक ` # = क 566 114. PRAISE OF THE GOOD WAY. (1773— aU य्‌ wat चोन । £ । श्रोमय्‌ खर्‌ Za न ज्ञो वय्‌ ॥ ere 111. PRAISE OF THE GOOD WAY फ़क-डोनाद्‌ गव्‌ AA करल BCA qe सागरय्‌-निश क्रा सुद्‌ दूर्‌ Usa ll भक र्‌ कल यूल चल्‌ करज्ञरय्‌ aq व्यन्‌ रोज्या शमाहद त FT| मोलिय्‌ गव्‌ यंस Bq ATS qe सागरय्‌-निश्र gt खद्‌ दूर्‌ ॥ १००५॥ पथ्‌ ट छख लान्‌ दात FE दरय्‌ ATTY fey आस्‌ म बन्‌ द्व्‌ ! BNL दार लट्‌ BYR गर्‌ qe सागरय्‌-निश्.ङ्का सुद्‌ दूर्‌ ॥ चमत्कार ठतुलनाव्‌ श्रमरच्‌ चह बन्‌ श्रमाद्‌ त ब्‌ IGT दिह दर्‌ थवतम्‌ SAE STA qe सागरय्‌-निश ङ्का खद्‌ दूर्‌ ॥ सुहनि सदलाब-खत््‌ वव-सरय्‌ santa वसि-प्यय खर | SNA कर्‌ RA AAA ALA qe सागरय्‌-निश gt Se दर ॥ ee ae ot eh et in en) ee * qq र्चो पधोच्चारणं gen पूत्यथम्‌ | —1778} Haw सदिचारमागे प्रस्तौति ॥ २९४ ॥ 567 हे-कृषाख्य र स्ति-ते रात्माजौवस्वरूपः तव प्रणत-रुव स्वरः असि ॥ ११३ ॥ Haw सन्ताद्यो तन प्रवेक सदिचारमागे प्रस्तोति ॥१९१४॥ बुद्रदमात्र ( जोवरूपं ) संपन्नं मध्यात्‌ जलस्य प्रकटम्‌ प्रय सागरात्‌ ( ब्रद्मरूपात्‌ ) रस्ति-किं तत्‌ दूरम्‌ ॥ १७४ ॥ बद्दः जले ( यदा ) मिलितः aura: भोतिक्गीश्ः ( यथा ) भिन्नः भिन्नः स्थास्यति-किं महाप्रदोपः प्रकाशः च । संयोगं गतः ( इव ) Fea सह Faw: पशय सागरात्‌ ० ॥ १७७१५ ॥ पश्चात्‌ परस्तात्‌ ofa ( परोपक्रृति धनादिकं वितर ) लाभादिकं दाता अस्ति श्रौमहदेवः क्रकचः इव भयाः मा yar: वासौरूपः* | विचारात्मना दारणा नि्माँपय योगात्मकं खृहमेव पश्य सागरात्‌ ० ॥ स्वोल्ञासचमत्कारं उत्थापय (swiss) (नः) दे-श्रमर त्वं भव महाप्रदोपः WE तु शलभः | देहं afage स्थापय-नाम-मे wagd सरेयम्‌ | पश्य सागरात्‌० ॥ मोहात्मना जलप्ररेण-₹्तुना भवात्मखरसि ~~ कः ee परिपक्रकायगेरां ( च ) निपतिष्यति भस्म ( इव ) | ( तस्मात्‌ waza) अतिदृटं कुरु मदोयं काकलपत्रात्मकसमिव सु पश्य खागरात्‌० ॥ हे = ea nnn ee pas _ ५. ॐ RY „6 * कचो fe दारुभेद्नकाले तण पुरः पञ्चात्पुक्तिपति | वासो तु दारच खपाञ्चभाग खव नयति॥ + यथा we: wee ज्योतिषि लायति, तथादमपि परप्रकाशरूपे त्वयि लोन भवेयम्‌ | ee रै ऊय i --नकननव--् ~ ष क ——=™ eee Se —— ~ नु = = —— —— bee eee <= a I ES इ ज ill - 568 115. THE SAME, UNITED WITH PRAISE TO RAMA, {1779-— wat वज्ञान्‌ रच AQT | ike ga जन्‌ सन्तेर्‌ | वायवनि वायतम्‌ पननिय्‌ खरय्‌ qe सागरय्‌-निश्र ङ्का सुद्‌ दूर्‌ ॥ BUT वायनाव्‌ गगाद्रय सोहम्‌ इम थ्‌ BMT BEI देदह इंगस्‌-क्यथ्‌ तरि बव-सरय्‌ बुद्धं सागरय्‌-निश्र ङ्का सुद्‌ दूर्‌ ॥१७८०॥११९४॥ 115. THE SAME, UNITED WITH PRAISE TO RAMA, राम-जुव्‌ श्ाम-रूक्‌ हावे परम-गय्‌ प्रावनावे ॥१७८१॥ योग शोग यथ च्यथ्‌ हायं श्रि मज्ख*श्रान्ति-वाये। ब्रह्यानन्द-पोश्‌ करावे परम-गय्‌ प्रावनावे ॥ करि wen बोल्‌-बाश्र चरि सुद वालवाश्च। ea पखवय्‌ बुफनावे परम-गथ्‌ प्रावनावे ॥ बक्ति-भ्रोल्‌ येरनावे auf इत्य्‌ बसनावे | ==" क, क क « ॥ —1784] | राम प्रति प्राथैनापूषं witfa ॥ २९१५४ ॥ ateuta शब्दायन्‌ ( वस्तुतः ) निःसारः अन्तरेव संपन्नप्रायः ate इव वौणाविशेषः | हे-शब्दसत्ताप्रदायिन्‌ शब्दवन्तं -कुस-नाम-मां स्वकौपेनेत शब्देन पश्य सागरात्‌० ॥ gure (at) नौचालनां-विधाप्रय हे-गङ्खाधर सोऽहमित्यजपामन्तात्मना नौकादण्डन wera विचारात्मकं केनिपातम्‌ | (am) केहात्मनि महानौकाविशेषे तरिष्यति संसारात्मसरसः पश्य सागरात्‌० ॥ १७८० ॥ ११४ ॥ मनो रामात्मकं राम प्रति प्राथेनापूरवै स्तोति॥११५॥ श्रौरामजौवः श्यामरूपं ( सन्ध्यात्मनि तमसि वा ed) प्रदरगयिष्यति प्रमां -गतिं प्रापयिष्यति (च ) ॥ ९१७८१ ॥ योगात्मकः शुकः खहौत्वा चिदात्मिकां शारिकां (fat च ) प्रवेच्यति मध्यं शान्त्यात्मिकायाः-वादिक्रायाः ( लघुपुष्योद्यानस्य ) । ब्रह्मानन्दात्म पुष्पाणि उपभोच्छयति प्रमां -गतिं प्रापयिष्यति ॥ करिष्यति wager पर्तिविरावान्‌ छेत्स्यति मोहात्मकं जालविशेषं ( वाशुरास्‌ ) | ह सेति-मन्रसिदुपात्म हंसस्य wang उद्ाप्रथिष्यति परमां -गतिं प्रापयिष्यति ॥ भक्तयात्मककुलाथं संतानयिष्यति सं विच्छक्तया सह निवासपिष्यति | 72 116, PORT EXPLAINS THE SOURCE OF HIS OWN PCWER. [1784 — अर्त कि-फल्‌ ख्याते परम-गय्‌ प्रावनावे ॥ पो ्रनूल्‌ कन्‌ TATA छृष्ण-गय्‌ ग्यवनावे | नाम-खमरज््‌-सस्तु UTA परम-गय्‌ प्रावनावे ॥ Vesa रूढुमत्‌ aq मननावे ्रात्म-तौोय मन्‌ नावे | निश्काम-ज्ञल-दाम्‌ चावे परम-गथ्‌ प्रावनावे ॥ दय-नाव्‌ कति मन्दक्छावे दय-गथ्‌ a5 हावे | BUT वेष्ट दावे परम-गय प्रावनावे ॥ ११५॥ 116. POET EXPLAINS THE SOURCE OF HIS OWN POWER. ्रमर-पानो नरम्‌ संसार्‌ FF ्रादिदेव्‌ बननुक्‌ च्यय्‌ आदिकार दय्‌ | हारो रस्य बव-सर तार्‌ SA सथ-अनचार TY BNT We WSS I श्रा दि-श्रन्त-श्ब्दन्‌ मङ्ख BAIT य्‌ ्ञपन॑य HG WAT AH सार्‌ डय्‌ | —1789| खसामथ्यैकथनपुरुःसरसुपदिशति ॥ ९९६ | 571 श्रख्ृतात्म( मोत्त)-फलानि खादयिष्यति परमां -गतिं प्रापयिष्यति ॥ जोवंजोवपरक्तिणं ga संभोत्स्यति कृषी ति-( कृष्णक तिं-) गतिं गाप्रयिष्यति । स्वनामसंस्मरणे-युक्तं (at) स्थापयिष्यति परमां-गतिं प्रापयिष्यति ॥ १७८५ ॥ अवमानितं इव सान्त्वयिष्यत्ति श्रात्मात्मतौ्च मनः संस्ापयिष्यति | निष्कामसत्कर्मात्मिजलपानं प्राययिष्यति परमां -गत्तिं प्रापयिष्यति ॥ दश्वर-नामधयं क ( कुत्रापि न ) पयिष्यति ayant प्रत्यन्तं प्रदशेधिष्यति । कृष्णाख्यस्य (wa) वैकुख्ठगतिं दापयिष्यति प्रमां-गतिं प्रापयिष्यति ॥ ११५ ॥ | खात्मानसुपलच्छ खसामथ्यकथनपुरःसरसुपदिश्ति ॥११६॥ | दे-अमरात्मस्वात्मन्‌ श्रममात्रं ware: मस्ति देवानामाद्यः भितं तवैव अधिकारः ( सामथ्ये ) अस्ति | द्रव्यं fata संसारसरसः तरणोपायः रस्ति खटस्तुविचारं सत्यं विचारय ॥ ५५८८ ॥ ्रादावन्ते-(च) -शब्दानां मध्ये श्रो कारः ( प्रणवः ) स्ति जपानां ( च ) मध्ये अरजपामन्तरस्य जपः arya: रस्ति । : == -- ~ कि eee ~+ - ग्य —— — ~ s चै चकै ~ 572 116. POET EXPLAINS THE SOUROE OF HIS OWN power. [1789 — द्यान aR श्रात्मृक्‌ यान्‌ शूबिदार्‌ य्‌ दारनाय-दार दारनाय दार | अ्रमर-पानो त्रम्‌ ससार हय्‌ सथ्‌-व्यच्चार्‌ सय BAT ॥ ्रूठि चिच्‌ प्रारन्दुक्‌ व्यवहार्‌ ष्‌ पथ तट नेरनस्‌ फरनस्‌ वार FA! alfa बन्द्‌ बन्‌ त माज क्स्‌ च्य STAT इय्‌ च्यथ्‌ कर्‌ यार BY AT यार्‌ | श्रमर-पानो त्रम्‌ ससार Sa सथ्‌-अचार्‌ सथ BNE WL Ke ॥ परादौन्‌ सुखे-बज्‌ BARAT दय्‌ यावनस्‌ AY AYR अन्दकार्‌ A | मुज्यरस्‌ AWG] सकल्प-बार्‌ इय्‌ कर ध्वरश-कार्‌ कर घ्ररश्-कार। श्रमर-पानो त्रम्‌ ससार इय्‌ सथ्‌-व्यच्तार्‌ BA BAT ॥ aes श्रवनय्‌ बोन्‌ दरकार्‌ दय्‌ तव पत श्रद मननुक्‌ Bical य्‌ | निदिद्यासन कन्‌ तोर तचार क्य साकच्ात्कार्‌ साचात्कार्‌ । अमर-पानो त्रम्‌ संसार दय्‌ सथ्‌-व्यचार्‌ सथ्‌ BRT ॥ —1792) खसामणथ्येकथनपुरमसरमुपदिप्राति । १९१६ ॥ ध्यानस्य मध्ये स्वात्मनः ध्यानं शोभमानं अस्ति (तं) धारशायुक्तं धारणया धारय | दे-रमरात्मस्वात्मन्‌ Baars संसारः स्ति सद्स्तुविचारं सत्यं विचारय ॥ परः श्रागत्य प्रारब्धस्य व्यवहारः मस्ति wat: बन्धवः पिता माता च को-नाम aa erga अस्ति fad ( अन्तःकरणानि च ) कदा मित्राणि gaa कुरु मित्रस्‌ । सदुस्तुविचारं सत्यं विचारय ॥ ९१७८० ॥ ह-रमरात्मस्वात्मन्‌ ममात्र संसारः ars | पराधौनमेव gagtge कौमारं अस्ति यौवनस्य मध्यै कामस्य ्रन्धकारः श्रस्ति। . A >. ठद्वावस्वयायां असामण्य संकल्यभारश्च अस्ति कदा-नाम (कदापि न उक्तावेस्यासु ) पौरुषस्रस्ति कुरु पुरुपत्वं ( पौरुषं ) ( उद्योगेन स्वोकुस ) । : ' ; पश्चात्‌ परः निगेन्तं परिवतिंतुं सुकरत्वं रस्ति । | । डे - ्रमरात्मस्वात्मन्‌ Baas संसारः ats | | सदुस्तुविचारं सत्यं विचारय ॥ ।ओ प्रथमतः कथयाश्रवशस्य yaw योग्यं रस्ति | ततः पश्चात्‌ च मननस्य पधिक्रारः ate | निदिध्यासनं wa तत्स्थानात्‌ aos: स्ति ( परमेश्वरः ) सात्तात्कारः प्रत्यक्तम्‌ | | ह - परमरात्मस्वात्मन्‌ waar संसारः अस्ति | सदुस्तुविचारं सत्यं विचारय ॥ 574 116. PoxT EXPLAINS THE SOURCE OF AIS OWN POWER. [1793— qt-afe सुमि-कनि chee at fea fay पार गेय तिम्‌ दह तरतार्‌ fee । द्‌ श्रम्‌राव्‌ दह खद्मय्गार्‌ feu HC TNT कर्‌ दशद्ार्‌ | अमर -पानो त्रम्‌ ससार्‌ इय्‌ सथय-व्चार सथ BT ॥ पानस्‌ नालि कननुकुं यक्तियार्‌ ga afta आमतु afer म्बक्षहार कंय | कस्‌ ANY इय्‌ करान्‌ कसन्दु ्रंकार्‌ इय्‌ दख चह AAT कुख च्‌ AAMT | अरमर-पानो त्रम्‌ ससार दय्‌ सथ -वयच्तार्‌ GY BAT ॥ ` हार्‌-बर लारिय्‌ न Ba Wa च खार्‌ खय्‌ शरास वद्ार।विथ्‌ नर्फचन्न्‌ खार्‌ Qe प्रारब्द-फल्‌ बृ गिय्‌ पत लार्‌ Ba गट-श्रनवार्‌ यट भरन्‌ वार्‌ | भ्रमर-पानो त्रम्‌ ससार दय्‌ सथ्‌-व्यत्तार TY BUT ॥ १७< ५॥ कमिस्‌ कारवार य्‌ त कुस बेकार दय्‌ नाइक देद-दृष्टि-न्द अन्दकार्‌ SI | मन्‌ aa वोदचिज्यवि यकरार ga साद्यबकार्‌ AT कार | —1796 सखसाम्यंकथनपुरःसरमुपदिष्रति ॥ १९६ ॥ 575 मोहात्मसिन्धनद्याः सेतुभ्रूतानि इद््रियद्वाराणि सन्ति पे (तु) तत्पारं गताः तै दश अरततारः (? Soe ना, > स क te = . क + > ~ mr rt ce ee ee et 8 ere Seve 116. PORT EXPLAINS THE SOURCE OF HIS OWN* ९०8८. [1796— अरमर-पानो त्रम्‌ TAL य्‌ सथ्‌-व्यचार्‌ सथ BAT ॥ तौत्र-वैरागक्‌ खास सनृजनार FT शिव-श्रिव बोलन पान ्राब-शार इय्‌ | व्यय राग-रस्त वुक्नस्‌ वार्‌ य Wy WATT WY शाल मार | ्रमर-पानो त्रम्‌ ससार इय्‌ सथ्‌-व्यचार्‌ सथ AAT ॥ शक्तिपातकि WERE सुबदार्‌ दय्‌ दमे श्रथ काम्‌ ate दिन्‌ यक्तियार्‌ ga Tyas सरकार य्‌ इथुय्‌ सरकार ह्य कर्‌ च्‌ दरवार कर्‌ शर्‌ TNT ! श्रमर-पानो त्रम्‌ ससार द्य सथ-व्यचार्‌ सथ BAT ॥ | ग Se Sete 0: कन्‌ -न्दु TEE च्य-ति व्यवहार य्‌ | feaqa पानय्‌ चबुवन-सार्‌ य aq आरादिकार सव-श्रादिकार। शरमर-पानो त्रम्‌ ससार दुय सथ-व्यन्नार्‌ सथ AMT ॥ १९६ ॥ 1799] खसामथ्ंकथनपरःसरमुपदिशति | Ure i 577 हे-श्रमरात्मस्वात्मन्‌ waar संसारः रस्ति agefaat सत्यं विचारय ॥ तौत्रवेराग्यात्मकं शोभनं हरित्तणास्तरणं स्ति शिव-शिवेति भाषमाणः स्वयं ज्ञलप्रपातवि शेषः रस्ति । निवेशं -करिष्यसि-चेत्‌ रागरद्ितः द्रेनस्य सौष्ठवं ate शान्त्यात्मकं शालमाराख्योद्यानं शान्तिमेव दे-खृगधूतं मारय (जय), खे-मरात्मस्वात्मन्‌ waar संसारः रस्ति सद्स्तुविचारं सत्यं विचारय ॥ रनुग्रहपदात्मकस्य पुरस्य धिकारो अस्ति ( तस्य ) wa: ard: कामः ate: दातं eran श्रस्ति । इदृशं प्रधानकाय अस्ति gem: राजा अस्ति कुसु त्वं उपाखनामेव कुरु त्वं राजसभास्थयितिस्‌ | खे-श्रमरात्मस्वात्मन्‌ Waar संसारः अस्ति सस्तु विचारं सत्यं विचारय ॥ ( स्वात्मानं प्रति ग्रन्यकृदुक्तिः ) कृष्णति नाम श्रापतितं कुटुम्ब-भरशं रस्ति-ते लोकानां सदृशं तवापि व्यवहारः whet | दाता स्वयमेव त्रिभुवनसारभ्रतः ( शिवः परमेश्वरः) अस्ति सव सामण्य सवगधिकारम्‌ | हे-शरमरात्मन्‌ स्वात्मन्‌ ममात्र संसारः स्ति सदट्स्तुविचारं सत्यं विचारय ॥ ९१६ ॥ 73 578 ™ i117. EXHORTATION AS TO UNREALITY OF THE WORLD. [1800 -- . EXHORTATION AS TO THE UNREALITY OF THE WORLD. । ॥ सर कर्‌ संसार्‌ नदश्य्‌ ZA डल्‌ म UG च्यत्तकिय्‌ पपोश काव्‌ ॥१६८००॥ बन्द्‌ कर्‌ लृब-सकनल्कु वाव्‌ पानय्‌ पकि ्ारण्द॑च्‌ नाव्‌ | कर पूवे-कमेक्यन्‌ पंबश्यन्‌ क्राव्‌ डल म tin ्यत्तकिय्‌ duty काव ॥ संसारस्‌-मङ् ta निमेल्‌ qan स्थलव॑थ्रस्‌ लारि मा जल्‌ | पांल्चिस्‌-मन्च्‌ रासि चाव-चाव्‌ उल्‌ म होश च्यन्तं किय पंपोश्‌ Sa ॥ मायाय-मज्ख्‌ निमाया wa खर रोज्ञ वैराग-राग-खर्‌ बोज़्‌। सत्छगक्यन्‌ बंगनय्‌ कन्‌ थाव्‌ डल म होश व्यत्तकिथ्‌ quis काव्‌ ॥ मायाय-हिलि ate पत श्चस्‌ खाक समदृष्रिट कटवाये पकनाव्‌ तौज्ञ | दमे-व्वद्योग कमे-खोरि वायनाव्‌ eq म होश ्यत्तकिथ्‌ पंपोश्‌ काव ॥ सोहम्‌ इम ara मोहनि-श्र।टि ata नाव्‌ पकनाव्‌ खन्नि वति-पांटि । 1805] सांसारिकावस्धाप्रदश्रनपृवं कमुधदिशति । १९१७ ॥ 679 पुनरपि सांसारिकावस्थाप्रद शेनपूवेकसुपदिशति i ११७॥ प्रौत्ञाविषयः करतः संसारः निःसारः ( खृणालमेव ) निगेतः ( ज्ञातः ) ( तस्मात्‌ ) चलितो-भव मा चेतनातः (faanta) चेतन्प- ( स्मरण )रूप्ाणि पद्य पष्याशि gaye ॥ ९८०० ॥ निरुद्धं कुरु लोभविषयसंकल्यात्मकं वायुम्‌ स्वधमेव संचरिष्यति प्रारच्धभोगरूपा नौका | कुरु पूरवेकर्मानुरूपाणां पद्म्नोजानां swing चलितो -भव मा चैतनातः० ॥ संसारस्य-मध्यवर््यैपि fay निलेपः पश्य-नाम पद्यपत्रस्य संगंस्यते मा-नाम जलम्‌ | जलस्येव-मध्यै yer परिप्रणजलः चलितो-भव मा चेतनातः ॥ माधायां-मध्यै-वतमानो-ऽपि गततमायः fay समाहितः fay वेराग्यरागयुक्तस्वरं शश | सत्सङ्कसंबन्धिषु छन्दः( aa ) विशेषेषु कशे rate चलितो-भव मा चेतनातः० ॥ माधारूपापा-जलनौल्य': भोतो-भव अनुवतमाना शअस्ति-यस्याः feng. सवो सलकलुषता समदृष्िरपं चालय त्वरितम्‌ | धमत्मनोद्ोगेन AHA प्रवादय चलितो -भव मा चेततनाततः० ॥ सोऽहमित्यभ्याखात्मना दण्डेन संचालय मो हात्मसेकतिलक्तौ पमार्गौश ज्ञपिरूपां नोकां प्रवाहय ऋजुना anata | 580 117. EXHORTATION AS TO UNREALITY OF THE,WoRLD. [1805— सहख-द्ल डल GWA प्राव्‌ Sa म ety च्यत्तकिय qatar काव्‌ ॥१९८०५॥ रन्द्रि ्रैर-कर्‌ रोज नर कि-परि सह-व॑रतुय प्व aaa ग1ठि | लान्‌ प्राव्‌ णच्य-दहुङकृचरय्‌ म हाव ea म vin च्यत्तकिय्‌ Guts काव्‌ ॥ पदं-त॑लि क्रिय कर्‌ qe wf aff अन्द्रि प्रात्‌ गोर्‌ जन्‌ ज्ञान गजि) न्यवेरि देह-श्रदकार्‌ AT फुटराव्‌| डल म होश च्यत्तकिय्‌ पपोश्‌ Sa ॥ अ्रत-गत कुकिलि-पोटु जञन्‌ यज्ञ्‌ म येर्‌ जुवर कि-प।टि कसंग-मज्ञ्‌बाग नेर्‌ | वक्त GA सज्जन -बाज्रक्‌ ATA डल्‌ म होश व्यत्तकिय gat काव्‌ ॥ मन-क्यनबन्‌ दय-लोल लान्‌ वर्‌ मेलिय्‌ सद्‌ग्बर सोदागर्‌ | बाव-वाव होग्र-बुमिपोग्‌ छलनाव्‌ डल म होश च्यत्तकिथ पपोश्र काव ॥ संसार-बोर्‌ SIU चाव HE गिलि-दन्दि-पाटि डल-ज्ञल-प्यटि पख्‌ | राज्ञदंस-पानस्‌ अहु म ग्राव ` | . डल्‌ म etn च्यत्तकिय्‌ पपोश्‌ gq ॥१५८१०॥ —1810] सांसारि कावस्था प्रद ्र॑नपूर्व कमुपदिश्राति ॥ ११९७ ॥ ` 581 सस्वपत्रपद्यस्पयानरूपे सरः स्वयाने (ब्रह्मरन्ध्र) पद्मासनं प्राप्नुहि चलितो-भव सा चेतनाततः० ॥ १८९५ ॥ Wa Aras निर्वैरः ( सवभूतेषु ) Tay नडवत्‌ ( अन्तःशूनपः बह्हिदृढः ) Sega: गच्छ सज्जनात्मना संतरस्यानेन | ( ततः ) उप्रलच्िं प्रागु असखारतृखविशेषसदृशं स्वरिक्तत्वं मा nema चलितो-भव मा चेतनातः० ॥ पटलाधस्तात्‌ क्रियां ( नेत्रनिनिंमेघाभ्यासन संचयं ) कुरु पथ्य वृ म्रलकस्येव श्मास्तरण्प्रटलम मन्तः प्राप्नुहि शृङ्गाटफलं इत AAA BAST | ate: देहान्धकारात्मकं कण्टकज्ञालं भञ्जय चलितो-भव मा चत्तनातः० ॥ जन्मस्वागमागमेन तृखुतन्तुविशषं इव {वितानं मा Tada जलफलविगघवत्‌ निन्दयसङ्धमध्यभागात्‌ निगच्छर । सुक्ताफलस्येव ्रस्ति-ते सञ्जनात्मपस्यवौधेः प्रल्यादरः चलितो-भव मा चेतनातः० ॥ मनखा-नौलोत्पलफलवत्‌ SAHA लाभ IT संमिलिष्यति-तव सद्र वात्मा व्यवहार कः | भक्तात्मवायुना चेतन्पात्मनौलोत्मलं विकास्य चलितो-भव मा चतनातः५ ॥ संखारभारं लघ्वौकुरु परित्यज्ञ भोतिश्वासम्‌ परक्तिविशप्रवत्‌ सरोजलप्रष्ठात प्रचर | राज्ञ सात्मस्वात्मानं चरसतिविशेपरं मा कलय चलित्तो-भञ मा चत्तनात्तः० ॥ ५८१० ॥ 582 117. EXHORTATION AS TO UNREALITY OF THE worRLp. [18ll— श्वद-वासनाय श्रम्‌ रटनय्‌ कम्‌ शम द्म qu ata fee a किंसि दम्‌, यदि होश्रकिं गोश्च पान्‌ बुफनाव्‌ Sa म होश च्यत्तकिय पंपोश काव ॥ शविक्कि सन्दि-पाठि दु म तुल्‌ Hf az रोज़ az इय ्त्म-बदि | पोश्नूल-सन्दि-पाटि करष्ण-गने yma इल्‌ म होश व्यत्तकिय पपोश्‌ काव ॥ WAG ताप-दच्य वुडर्‌-निश्र चल साय कर Ta कुलिसय्‌ तल्‌ । जल्‌ चय्‌ फल्‌ स्यथ लाग SAAT उल्‌ म होश व्यत्तकिय्‌ पंपोश्‌ काव ॥ म्बरश्रन्द कुकिल्‌ जन्‌ बोल्‌ wey कर्‌ म ककर-सन्दि-पाठि BAER । च्रग-दूश सग-दूश्र Se म रावरव्‌ डल्‌ म होर च्यत्तकिथ्‌ पंपोश्‌ काव ॥ वासनाय-गाद्य लब AS मोदात्‌ nasa स्ना कन-किनि चाव्‌ । saa सतो श-ताज feu याव डल म दोश च्यत्तकिय पपोश काव ॥१८११५॥ ज्ञोव-दयाय-न्द्‌ कर व्यवहार अरविद्याय हारवच्य बौद-न्याय हार्‌ | 1810] सांसारिकावश्याप्रदशनपुवेकमुपदिग्रति | १९७ ॥ 583 शुद्रवासनया शान्तो-भव ग्र होष्यन्ति-(न)-त्वां के-नाम ( कामक्रोधादयः) waa इमेन आक्राश्गतिं aa (ae) देहि मा जलपरक्तिवत्‌ निमज्जोन्मज्जनानि । Tiga चेतन्यात्मना प्रकाशदशेनस्थानेन स्वात्मानं FEIT च लितो-भव मा चैतनातः० ॥ परक्तिधिशेष्रवत्‌ उच्चः मा उत्थाप्य शिरःपक्तविस्तारम्‌ Waa: fay फलं अस्ति-तव ्रात्मबोधेन । जो वजो वप्तिविशेषवत्‌ कृष्णस्य-गोतिं गायस्व चलितो-भव मा चेतनातः० ॥ जगद्र्‌ पायाः श्रातपतप्रायाः Aaya: दुरो-भव क्रायाविश्रान्तिं कुरु सज्जनात्मनः कायाठन्तस्य अधः | जलं पौत्वा फलं Yat शनुकुस म्रटप्रायजनम्‌ चलितो -भव मा चेतनातः० ॥ गुरुक्तयनुखारेश कोकिलः इव भाषमाणो-भव हे-शम्भो-इति कुरु सा कुक्कुटपक्तिवत्‌ शब्दविशेषं-निरथेस्‌ | द्कानां-दोषेण कुसङ्खदोषेण (च) देहं मा विनष्ठं-कुर चलितो-भव मा चेतनातः० ॥ वाखनात्मकं-मौनं लो मेन Mast मा दापय मनःस्थां तृष्णां Haha परित्यजत | | बुद्धपात्मक-वक संतोषात्म मुकुटं दत्वा निधेहि चलितो-भव मा चेतनातः० ॥ ९१८१५ 1: सवेभ्ूतदयात्मकं BH व्यवहारस्‌ अरविद्यात्मकस्य प्रक्िविशेषस्यव परस्परभेदन्यायं wore 584 117. BEXHORTATLON AS TO UNREALITY OF THE WORLD. [1816- श्रविनाग्र-नौलक्राश्य बाश्र करनाव्‌ उल्‌ म हो ्यत्तकिय्‌ पंपोश्‌ छात्‌ ॥ व्वद्रकि लू कि छम्‌ तय्‌ मक्‌ शम्‌रिथ संतोगच्य म्बफि FE | कामनाय सौभिज्ञ ata म दाव Sa म Sv च्यनत्तकिय पपोश छाव ॥ cfs ga सपे त्रम्‌ afm Ba नान्‌ ufa पकरि qea Sa चिदाकाश | efau रज्ञिवु बन्‌ त्यज्िय्‌ नरि-बाव्‌ saa vin च्यत्तकिय्‌ पपोश्‌ दात्‌ | az कुवोर क्ष्‌ faa न दन दयार समयक्रि खख दख वोरूय्‌ म UT! बौर चान्न दैर-बोज्ञ-नि वौय माव्‌ sa म होश च्यत्तकिय्‌ ait काव्‌ | खप्रकाश्र ववज्‌ स्रन-लाँंकि वथराव्‌ gat नेचौ ARTS चाव्‌ | रंग-रग ata बुकत किथु RIA sa म डोगर च्यत्तकिय पंपोश क्राव्‌ ॥१८२९०॥ शान्ति-श्ालमांर्‌ य्‌ भिव -च्रचुय्‌ श्रन्द्रिभि त्याग न्यब्‌रिमि राग व्य्‌ | संन्यास-दव्‌ अरतलास्‌ पेराव्‌ ~ i $ डल म होश च्यत्तकिय्‌ quis छात्‌ ॥ -Is21] सांसारिकावस्था पद नपृ कमुपदिश्र ति | AAS | 585 अरविनाशरूपस्य-पक्तिविणेषस्य भाप्रणानि कारय . 3 चलितो-भव समा चेतनातः० ॥ उदरनिभित्तस्य लोभस्य (*रुपान्‌ ) कूर्मान्‌ Ua: मत्स्यान्‌ शमित्वा संतोषात्मिकायां शुायां प्रचि । कामनात्मिकां feet द्माक्रोशनानि मा दापय चलितो-भव मा चेतनातः० ॥ i यि = SS en रञ्ज्वामिव whe-aa सर्पश्रमः नापि ( वेसतुतः ) अरस्ति-ते नाशः सत्येन सत्येन प्रण्य-नास असि चिदाकाशस्वरूपः | दग्ध्वा THIN: भव त्यक्ता घटभावस्‌ चलितो-भव मा चेतनातः० ॥ हे-वौर कुवेरः ( इव ) रसि, सन्ति-ते afe धनानि द्रव्याणि समयानुषटतन सुखेन दुःखेन शौय मा त्यज्ञ | वौराः त्वदौयात्‌ धैयत्मच्छरायाव्तात्‌ अ्रल्यवेतसठत्तलतात्मानः च लितो-भव मा चेतनातः० ॥ स्वप्रकाशरूपायां aga उल-सरोमध्यगतविशिष्रभूमौ ्रास्तण्‌ विचारात्मभ्यां नेत्राभ्यां gets प्रतिप | नानारूपेण नौरुपः ( खन्‌ परमात्मा ) परश्थ-नाम कोदृशः नि्मेतो-स्ति ( विकासमागतः ) चलितो-भव मा चेतनातः० ॥ १८२० ॥ शन्त्यात्मोद्यानविेषे अस्ति-ते शिवानुग्रह-ख्व ( कारस्‌ ) Wada त्यागेन बहिर्मतेन रागेण शास्स्व | संन्पासलत्तयात्मकं कोशेयवासोवियेषं श्माच्छरादय चालतो-भव मा चेतनातः० ॥ 74 586 117. EXHCRYATION AS 10 UNREALITY OF THE WORLD. [1822— राज्ञ-षि ant-ag we वनवास निभ्काम्‌ रोज्ञ faa श्रसिथ्‌ दास्‌ । जनख्‌-राज्ञ राज्ञसिय मङ्ख याद्‌ पव्‌ डल्‌ म vin व्यत्तकिय्‌ पपोग्‌ काव्‌ ॥ शक्तिपात-निश्रात भिव-मेडल्‌ प्राव । । Pe 7. 8 कावुन्‌ (aU Bay श्खच- न्द्‌ डल | se अन 2 Waa परमानन्द-मस्‌ Ga डल्‌ म UT च्यत्तकिय्‌ पपोश्‌ कव्‌ ॥ निश्कल-रूपुकुय्‌ Geary स्थर निमांयाय-₹ञ्ञ च्याद्याह BE । ate-afa थकनुक tifa न ara डल म होश ्यत्तकिय पपोश्‌ ea ॥ च्यय्‌ तकिय fey as सथ्‌-फशेस्‌ = a-aret श्रात्मा-प्वरशस्‌ । योग-बालादये ट्‌ लरि aa डल म vin च्यत्तकिय्‌ पंपोश काव ॥१८२५॥ विवौक-वय-सर ay कर्‌ WIA waa पाज्जि नाव्‌ मन्‌ तय्‌ प्रान्‌ | तूर्या-बाग योग-निद्रा चाव्‌ उल्‌ म tin व्यत्तकि् पंपोश काव ॥ हसनाद्‌-खर कर We द्वुलि afe मांडक-शरन्द मिञ्ञ-म्बडख बूलि | 18271 सांसारिकावस्थाप्रदश्रंनपृवेकमुपदि शति ॥ १९७ ॥ दे-रा्भरत-छषिरूप नगरमध्ये -ऽपि भव वनवासौव निष्काम-खव fey Tero: yer दासः जनकराजविशेषं राज्याधिकारस्य मध्य खतो रखुमानय च लितो-भव मा चेतनातः० ॥ शक्तिपात( अनुग्रह eater? शिवमण्डलं ( सायुव्यम्‌ } प्राग्रुहि उपशु्क-तत्‌ भक्तिरूपं युक्तिरूपं रेश्वयेरूपं डलखरः | रात्मानं प्ररमानन्दस्वरूपसुधां पायय च लितो-भव मा चेतनातः० ॥ निष्कलरूपसारूप्यात्मकं भोज्यविशेषं खादस्व निमायत्वरूपं चव्यो्धिपानं पिव | THAN गमनश्रमस्य वशिष्रो-भवेत्‌ न संतापः चलितो-भव मा चेतनातः० ॥ चिदात्मकं उपधानं ठ्वा VE सत्यात्मशष्यायाः FAUT अरात्मरूपपुसघ्राय | योगात्महम्येस्य YF पश्वतः स्वाप्रय च लितो-भवर मा चेतनातः० ॥ १८२५ ॥ विवेकरात्मसरोविशेषश्य मध्य कुरु खानम्‌ ्रहैतबोधात्मना प्रानौयेन ज्ञापय मनः पुनः प्राणान्‌ | तुरौयावस्योद्याने योगनिद्रां कंस चलितो-भव मा चेतनातः० ॥ हंसेति-नादस्वरेण ( हंसपक्तिशब्देन al) कुस श्वासं उन्माय vary प्राणशब्देन (ASH: प्राणश्चोच्यते ) सण्डूकसंबन्धि भाषणम्‌ | = =. ——— s ae es Se ee ee ee eee ee pon ele क +=. OT ee Qe eee ~ 588 117. EXHORTATION AS TO UNREALITY OF THE WORLD. [1827— पवनस्‌ त गगनस्‌ ख्य मिलनाव ea म UT च्यत्तकिय पपोश्र काव ॥ श्रन्‌ We बृगनि az TA फर्‌ कमे-फल-क्ल-तल श्रोटु-दव्‌ नेर्‌ । aq दियि लख-चख Sin अख पाव डल म etn च्यत्तकिय WIT व्‌ ॥ स्यज्ञर कि स्थि पख सतसय्‌ त्य रज्‌ AR वत-गथ्‌ श्राय्‌ AS कूति त्याग-खोरन्‌ लाग्‌ वेराग-खाव्‌ ल्‌ म vin च्यत्तकिय्‌ पंपोश्‌ काव्‌ ॥ बव-सर FRR कड WANA मोद-गत-कद लस नौरिय FTA | RUA BIA BA WHAT डल म होश च्यत्तकिय पपोश्र काव्‌ iw (ee यख-ज्या द्‌ मिलविथ्‌ पानुवय्‌ लथ्‌ देद-श््-बोटार्‌ इत्य्‌ WE We! रान नेर्‌ सैरस्‌ BT य्‌ वाव्‌ डल्‌ म दोश व्यत्त किय पप्र छाव ॥ पज्ञन।विथ्‌ श्रमर~पान्‌ रास ey च्यय्‌' हय्‌ feu बाग्यवान्‌ ्रास्‌ | खल्‌ -वाच्यन्‌-रञ्ञ थविक्नि न याव्‌ ल्‌ म होर स्यत्तकिय्‌ पंपोश्‌ छव्‌ | -1832) सांसारिकावस्थाप्र रन पुवं कमुपदि शति ॥ ११७ ॥ 589 प्राणवायुना इदाकाशेन च खड संयोजय चलितो-भव मा चेतनातः० ॥ अन्नानि जलानि भोक्तुं teat इव वर्तस्व कमेफलात्मक्ृलयन्त्रात्‌ पिष्ट-खदृशः Prep ( भव ) | परिपाकं दास्यति लत्तसंख्यद्रोणमानं त्वदयं रकं पादसेटस्‌ चलितो-भव मा चेतनातः० ॥ श्राजेवेन सेतुना चरस्व सत्येनैव स शरद्य यावत्‌ प्रान्याः श्रागताः गताः कियन्तः ( असंख्याः ) | त्यागात्मपादयोः संयोजय वेराग्यात्मपादुकास्‌ ग “tiie eran चलितो-भव मा चेतनातः० ॥ VANS: संचारस्य उपभुङ्क इं ष्ठितम्‌ मो हात्मसहाप्रवाहसेतुविशेषात्‌ निगमनं ज्ानोहि | कमेसिद्धपा बुद्धमात्मनौकां weal गमय चलितो-भव मा चेतनातः० ॥ ९८३० ॥ युगपत्‌ संयोज्य wea तत्वानि ( प्रथ्वयपेजोवाय्वाकाशानि ) देहात्मागिियन््ोपेतनौकां सह गतस्त्वं wera | राज्ञेव निगेच्छ्र संचाराय कः श्स्ति-ते मरुत्‌ ( नेःस्वं वा ) | . चलितो-भव मा चेतनातः० ॥ उप्रलच्छय ्मरात्मस्वात्मानं Beg Yan Ghar wether दन्ता भाग्यश्ालौ भव | खदहचारिवगेष्य-संवन्धिनौं निधेहि न उपालम्भम्‌ चलितो-भव मा चेतनातः० ॥ 590 117. EXHORTATION aS TO UNREALITY OF THE WORLD. [1833- राज्ञयो ग-भ्रव्यास मन-ङग रट्‌ इट-कमे टद्दरिय-वगव्यन्‌ म चट्‌ । फटनकि ata गाल्‌ वासनाय वाव्‌ इल्‌ म होश च्यत्तकिय्‌ dite काव ॥ दोयं-फिरि म्बकलख्‌ बुध वाव-माल्‌ बाल-पान ्रालविध्‌ बाल्‌ रट्‌ बाल्‌ । QA इद्‌ कच्‌ Ms, उल्‌ म होश च्यत्तकिथ्‌ पपोगश्‌ S14 ॥ मन्‌ जेन खख प्राव्‌ खद्‌ afe ata cha खुल aa qa बृग्‌ । निमेल्‌ We कास्‌ देद-तरम-बाव्‌ Sa म डोगर व्यत्तकिय्‌ पपोश्‌ काव्‌ ॥२९८९५॥ MATT शादजाद aft AT राद-राद UTE करिथ्‌ पथ्‌ GT । दत्य ae दय्‌ चिद्‌ ay fae अनन्द्‌ ATF sq म होग्र श्यत्तकिंय्‌ पपोश्‌ कव्‌ ॥ ufe-afe दत्य प्रात्‌ ज्ञान-गूरि-बाव्‌ च्यय-चडि AT श्रात्म दद्‌ पज्ञंनाव्‌ । न्यनेय Bq ख्याव्‌ चाव वौद-गाव्‌ उल्‌ म होभ व्यत्तकिय्‌ dete ara ॥ कर्म-कुय द्यान-दानि दम-इर्‌ मन्द्‌ | wing नेरि तथ्‌ यशोदानन्द | 1838) सांसारिकावस्थाप्रद शंनपूवेकमुपदिश्रति ॥ १९७ | 591 राजयोगस्याभ्यासेन मनोनोकां Tela हटयोगकमेा ङन्दरियात्म-कटान मा fates | निमज्जनश्य via नाशय वासनात्मकं वायुम्‌ चलितो-भव्र मा चेतनात्तः० ॥ नदौ श्नसमागे संचारात्‌ arate fathers वायुगतिम बाल्यावस्यया प्ररिवत्यं कूलं -प्रति aura बालां ( वासनां ) | प्णंतथा wey gi अस्ति शनेः प्रकरान्तिं त्यज्ञ ( कुरु ) चलितो-भव मा चेतनातः० ॥ सनः जयस्व सुखं Ute सिद्धः गमिष्यति ( भविष्यति ) योगः इन्द्रियाणि स्वतन्त्राणि ( उन्मुक्तानि ) कुरु भोगान्‌ भुङ्ख । fade: भव अपनय देहश्नान्तिभावस्‌ चलितो-भव मा चेतनातः० ॥ १८३५ ॥ साधु-प्रकरत्या राजपुत्र ( इव ) Tera निर्गच्छ तृणप्रणधःश्रन्परजलक्ते्रेषु संचारं कृत्वा पश्चात्‌ वर्तस्व | | | । | | (mire) ख aE wether यत ya तत्‌ wa mate चलितो -भव समा चेतनात्तः० ॥ ्रतिथिभ्रूतवत्केन सहेव ple ज्ञानात्मगोपालभावम चिदात्मदोहन पात्याः मध्य अ्रात्मरूपदुग्धं उपलक्तस्व | निणेयात्मकं जलतृणविणेषं भोजय दुग्धि वदात्मगाम्‌ चलितो-भव मा चेतनातः० ॥ सत्कमात्ममन्यन्यां ध्यानात्ममन्यानेन धर्मात्मद्ग्धं मथ श्रोषधं निगेमिष्यति तस्मात्‌ यशोदानन्दनात्मा . ( श्रौक्रषोति SEUSS CHITA ) । 592 118. THE PORT DESCRIBES HIS OWN CONDITION. [ 1838- तस्‌ gE an बृगिथ agalft नाव्‌ उल्‌ म होश च्यत्तकिय wate era ॥ zfs रर्‌ मोच्च-दायख्‌ नाम्‌ व्यवहारस्‌ AF रूट्‌ निभ्काम्‌ | चयेवि aq faa सुह्‌ पपोणाद्‌ द्वाव्‌ ea म होश च्यत्तकिय्‌ पपोश eta ॥ मोद-स्यन्दि तारिय्‌ करूनावतार्‌ कृष्ण ब afta गंगादार्‌ । बव-सर श्रावलन केशव नाव्‌ Sa म होश व्यत्त किय quia काव्‌॥१८४०॥११७॥ 118. THE POET DESORIBES HIS OWN CONDITION. योग-बल सहस्रदल Sa दितु भ्य दम्‌ इरे च्यत्त-नावि रट्‌ म्य नम्‌ सोहम्‌ हम्‌ इरे ॥ १८४१॥ निश्कल शशि-कलि az म्य WA इरे च्यत्त नावि Xz भ्य नम्‌ सोहम्‌ ₹म्‌ ET ॥ बाल-पान श्राम्‌ च्योन्‌ सख्यम्‌ प्रयम्‌ इरे ` पांनि-पान सद-यंदि ay म्य ज्यंज्यम्‌ हरे । fay गोम्‌ प्रयम्‌ sta पथ्‌ wie यम्‌ हरे च्यत्त-नावि Te म्य नम्‌ सोहम्‌ इम्‌ UT ॥ afe सुय wera यस्‌ चलि त्रम्‌ इरे न-त gt जेलि-कमे तोकर-शालि ग्रम्‌ इरे । —1844] सखावस्थां निरूपयति ॥ १९८ 598 तस्यहि अस्ति भोगान्‌ vat त्रह्मचारोति नाम ( wher ) चलितो-भव सा चेतनातः० ॥ ङदृश्या प्रक्त्या ( स्वभावेन ) मोक्दायक ( इति ) नामधेयं व्यवहारस्य मध्य ऽपि स्थितः निष्कामः | RPA: मध्यात्‌ यथा सः .पद्यपुष्पमिव निगेतः चलितो-भव मा चेतनातः० ॥ मोहात्मसिन्धनद्राः तारथिष्यति-त्वां स इयावतारः (2) gare तटं ( सः ) उद्भरिष्यति-त्वां गङ्खाधरेकस्वरूपः | भवात्मसरसः Wadia, केशवेति तत्नामधेयस्‌ चलितो-भव मा चेतनातः० ॥ १८४६० ॥ १९७ ॥ खावस्थां निरूपयति ॥ ११२८॥ योगबलेन सदस्वदलप्द्मयुते सरसि (wera ) दत्तं मथा निमज्जनं हे-हरे | । | चिद्रपनोकायाः wetal मथा अग्रभागः ( यत्र) सोऽहमिति नौकादण्डः हे-हरे ॥ १८४१ ॥ a - निष्कलरूपया शशिकलया ८ तदवाप्य ) उद्धतं aa ata ( शुद्धत्वं च ) हे-रे Fag पनौकायाः aetato ॥ ( यतः ) बाल्यावस्ायामेव खमागतं -मे त्वदौयं स्वभावतः पेम हे-रे स्वयमात्मनैव स्रेहरूपाधा-ज्वालायाः vad aa अरत्यन्तोच्चाऽचिस्त्वं हे-हरे | तथा समागतं -मे परेम तव ( यथा ) feats ग्रहौष्यति यमः दे-रे चिद्रपनोकाधाः हौतो० ॥ AW Wasi-anfierta स-रुव स्वस्वरूपं यस्य पयास्यति wa: F-Ez aan अस्ति-किं तवरिविध( पण्यपापमिश्र )क्मणा तेजःस्वभावस्य शसः हे-इरे | 75 594 118. THE POET DESORIBES HIS OWN CONDITION. [1844 ~ मेलि मस्‌ aq कस्‌ गेलि way हरे च्यत्त नावि UZ म्य नम्‌ सोहम्‌ इम्‌ इरे ॥ दोरूम्‌ द्यान्‌ Wa खोरुम्‌ दम्‌ ET तोरुम्‌ पान्‌ व्वच्ोरुम्‌ Bt दरे । चोरम्‌ त तोरुम्‌ ame चम्‌ इरे च्यत्त-नावि रट्‌ म्य नम्‌ सोहम्‌ इम्‌ इरे ॥१८४५॥ शराश्च -यानस्‌ fee Wye थम्‌ ₹रे aga बसबुनु स्‌ निरालंब्‌ दरे | aga ज्ञानान्‌ fad AAA इरे च्यत्त-नावि रटु म्य नम्‌ सोहम्‌ इम्‌ इरे ॥ छक-रसत्‌ शेख य्‌ करान्‌ ओं-शरों Vt रिज्ञ-रच्च गंटाय खर्‌ fae कम्‌-कम्‌ इरे । FATT बोजञ BAIT ज्ञौर-बम्‌ दरे च्यत्त-नावि tz म्य नम्‌ सोहम्‌ FA इरे ॥ सांस्य-योग्‌ सोन्ध्‌ श्राम्‌ द्यय-समागम्‌ हरे SILA बासुन्‌ ZF चल्‌ म्य गम्‌ इरे । हो ग्र-पो श-यस प्योम्‌ शान्ति- शबनम्‌ इरे च्यत्त-नावि रदु म्य नम्‌ सोहम्‌ इम्‌ ₹रे । सकाम-कमे-बारिच्‌ तुल्‌ म्य काम्‌ हरे निश्काम-कोच जावनाव्‌ रतु कदम्‌ ET faataa श्रासन कड तम्‌ इरे च्यत्त-नावि tz म्य नम्‌ सोहम्‌ हम्‌ हरे ॥ Te > le > = = 4 कमअ 8 त + —1849} खावस्थां निरूपयति ॥ ११८ i 595 मिलिष्यति area: पातं कस्य ( यस्य ) उपडसिष्यति जगत्‌ हे-रे चिद्रपनोकायाः खृष्ौतो० ॥ धतं-मया ध्यानं समाधानेन श्रारोपितो-मया प्राणवायु: (श्वासो वा ) B-Ez उत्तारितो-मे स्वात्मा उारितो-मया प्रणवः डे-हरे | ( श्रादौ ) विचितो-मया पुनः तारितं-मया ( विदितं -मया ) सुक्तासप्र दस्य दिर Pag पनोकायाः शृद्ोतो० ॥ १८४५ ॥ न श्राश्र्यकारिस्थानस्य ( श्ररौररूपस्य ) खन्ति argue: ( इन्द्रियरूपाः ) स्तम्भाः हे-हरे (aa) arate वास्तव्यः अस्ति-तस्य निराश्रयरूपः हे-हरे | श्राश्चयेरूपं जानन्तः सन्ति-तस्य उत्तमपुरुषाः हे-हरे Pag पनौकायाः सृद्धोतो० ॥ ( यत्र ) meat fata og: रस्ति कुवन्‌ श्रोम्‌-श्रोमिद्युच्चारं हे-हरे (aaa) श्राहतिर हितायाः घण्टायाः स्वराः सन्ति अनन्ताः ( ग्रलो- किक्राः ) S-e2 । (aaa) अराहननं fata शृणु अजपात्मकं व!दाविशेषशब्दं हे-हरे fag पनौकायाः wetdto ॥ खाङ्कुययोगात्मा aan: समागतो-मम हित( wetear वा )-समागमं दै-दरे र्षात्मरसेन शङ्करः निगेतो-मे अपगतं ( च ) मम ( संखत्यात्म ) भयं i हे-रे | सञ्चेतनारूप-पुष्यलतायाः "यतितो -मे शान्त्यात्मचनद्रमण्डलोद्धूतसुधार ससेकः खे-हरे चिद्र पनौकायाः गृष्ोतो० ॥ क्रतसकामकमैरूपभारस्य उत्थापय सम श्रङ्कुसंग्रहं F-EL निष्कामकर्मात्ममागैविशेषेण चालयस्व साधु पद्रतिं हे-हरे | (qu) faateaeta शासनेन निष्कासयिष्यामि श्रान्तिं हे-हरे. Pag warren: WerAto ॥ 596 119, praise OF SIVA FOR HIS GIFT OF KNOWLEDGE. [1850-— ख-खयम्‌ वासुदेव ge सवेख-यम्‌ दरे शद -व्यत्त-बृद्‌-मय्‌ FE ग्रब्द नरह्‌ दरे | MAAS FT त्याग्‌ अनात्‌म्‌ EL वयत्त-नावि tg भ्य नम्‌ सोहम्‌ इम्‌ इरे ॥१८५०॥ aca: fax ame चावान लम्‌ इरे वर्‌ क्या aa रिया qa छम्‌ इरे । कर्‌ दया qe म छष्णस्‌ क्रिया क्रम्‌ हरे च्यत्त-नावि tz म्य नम्‌ सोहम्‌ FH दरे ॥११८॥ 119. HE ELOQUENTLY PRAISES SIVA FOR HIS GIFT OF KNOWLEDGE or THE MEANS OF SALVATION, aw च्य।निस्‌ vine लगे fae च्यय्‌ aga fae at कस्‌ ॥ १८५९ | च्यानि qa-ea च्यय्‌ वुकि मज्‌ FF । | च खक्‌ खल च्‌ चल्‌ | समदुश्रि सगय्‌-्धतिन्‌ सगे चिद्‌ च्यय्‌ तशय fag तगे कस्‌ ॥ ae दुस्‌ दमन्‌ ag कंडि-ज्ञालस्‌ कटिनिस्‌ बालस्‌ खन्‌ कंस्‌ | च्यथ AA रटनावतन्‌ योग-वगे चिद च्यय्‌ aye fae तगे कंस्‌ ॥ wae संजञोवनो WATT श्रज्ञान रूगस्‌ बन्‌तस Fz । 1856] ससच्चेतनतया स्तौति ॥ १९९ | 597 स्वप्रकाशरूपः वासुदेवः अस्ति सवेस्वस्तम्भः हे-हरे श॒द्रचिजज्ञानमयः अस्ति शब्दत्रद्मरूपः रे-रे । चात्मनः तत्त्वेन wate त्यज अनात्मत्वं दे-हरे चिद पनोकायाः wetato ॥ ९८५० ॥ पण्डिताः ( प्रा्बोधाः ) सन्ति तत्पदेन ( ्रपरोत्बोधेन ) त्यजन्तः प्र्यक्तदृश्यमानपदाप् े-हरे वखौष्व जयकारं सेव प्रोतिः aria अरस्ति-मे हे-हरे | कुरु दयां पश्य मा कुष्णाख्यस्य (aa ) क्रियां कमं दे-हरे Fag पनौकायाः wetdio ॥ ११८ ॥ ससच्वेतनतया स्तौति ॥ eRe ॥ क्ष्णा ख्यः ( हं ) तव चित्स्वरूपे उपहारौभ विष्यति यत्‌ तवैव aimed ( सुज्ञातं ) तत्‌ सुशिक्तितं ( सामथ्यं ) कस्य ॥ १८५२ ॥ त्वसंबन्धिना सुन्नानेन त्वासेव Fata मध्यै जगतः संसारसरसः FEAT स्थलरूपां era | समन्ञानात्मना सेकनेव सेचयति यत्‌ तवेव सुशित्तितं ० ॥ ( लोभात्मा ) सिंहः श्रस्ति-तस्य ( pare) धमन्‌ सध्ये कण्ट कज्ञालस्य अ्रतिदुगीमस्य ware ( ग्रनन्तजन्मव्यत्ययात्मनः ) ्रारोहणं अस्ति-तस्य | चित्तात्मकस्य तुरङ्गमस्य ग्राहय-नाम-तं योगात्मरज्जं ( जानुद्धययो गात्मनाश्वस्य ) यत्‌ तवेव सुशित्तितं ० ॥ च्ञानरूपां संजोवनौष्धिं प्राप्रय-नाम-तस्य श्रन्नानरूपस्य रोगस्य भव-नाम-तस्य वेद्यः | 598 119. praise or SIVA FOR HIS GIFT OF KNOWLEDGE. [1855- neat फिरतस्‌ afer ea fag ea aaa fat तगे कस्‌ ॥ १८५१५ ॥ सुहनिस म्बडिस्‌ ae दय्‌ यितस्‌ दितस पान्‌ WAAR पर्‌ | देदाबिमानस्‌ दुप AA a fay च्यय aya fae at कस्‌ ॥ चिदानन्द्‌क्‌ रस्‌ तय्‌ Ay पनन्यन्‌ थानन्‌ हस च्यावनाव्‌ | राज्ञ-योग सबाय ag तगि-तगे यिद च्यय age निह तगे कस्‌ ॥ सक्ञ-व्यततार THY AY न BTR श्रन्तःकरन य्‌ तन्यता | RATT aa विमशं लगे fat यय aya fae तभे कस्‌ ॥ शि अ्रवलख खल्य्‌ a गंडिध्‌ GE तस्‌ वार करनाव्‌ सेर्‌ । समद श्रि-सडकि न्रह्यनिश्य्‌-बग्य fay च्यय्‌ age fae तगे कस्‌ ॥ त्‌ मब यच्‌ ङिवेमच टच्‌ GL 37 faa त मुजराद्‌ दिन्‌ । कुकिल-फोज्‌ कन्‌ SIR अकिं a चिद्‌ च्यय्‌ ave ति्‌ तमे कस्‌ ॥ १८६० | _ 1860) ससच्चेतनतया स्तौति ॥ ११९ ॥ 599 च्रारोग्यशौतलत्वं प्रवर्तय-नाम-तस्य पौ डायाः कष्टस्य यत्‌ ततेव सुश्चिक्तितं ० ॥ १८५४ ॥ मोद्ात्मनः स्थाणोः कुठारं श्हौत्वा अ्रागच्छ-नाम-तस्य देहि-नाम-तस्य स्वात्मानं परेमेश्वर-मननात्मकं ( परं स्वात्मरूप- मेव यथा मंस्यति तादृगिति वा ) काष्रमयक्रृटस्‌ । ` देहाभिमानं धूपं इव श्राहनिष्यति | यत्‌ तवेव सुशित्तितं० ॥ चिदानन्दात्मकं रसं खड प्राणः waaay स्पानेषु ( इद्ियेशु ) समाधानेन प्राथय^ | राजयोगात्मिकायाः सभायाः मध्य पङक्तिक्रमस्वित्या यत्‌ तवेव सुशित्ितं ० ॥ aea( स्वाभाविक )विचारेश चिना किञ्चित्‌ न स्मरन्‌ TAM शहौत्वा तन्मयत्ताम्‌ | प्रकाशात्मना खद विमशेः युक्तो-भवेत्‌ यत्‌. तवेव सुशित्तितं० ॥ नेत्रात्मकं शोभनाश्चयुगं ve ( निमित्तेन ) निङत्तपात्मदृठरख्ज्वा बद्ध्वा त्वं तं AY कारय संचारम्‌ | BACT ब्रह्मनिष्रतारथे यत्‌ तवेव सुशित्तितं ० ॥ | wed: मध्यै अतिशयेन मत्तोभ्रूताः ठत्तयः 1 afd अनु गमिष्यन्ति तु फलितत्वं दास्यन्ति | कोकिलसबम्र हः इव त्वदौयेन रकेन समावेशचालनेन थत्‌ तवेव सुशिक्तितं ० ॥ ९८६० ॥ [१ गकि * ोखध्रममाणः @tfwat याजरवा नोपजनं स्मरन्निद शरौरभितित्रति- पादितजौ बन्म् कावस्य विधेदोति wre: | 600 120 THE AUTHOR’s DEVOTION. [1861- सायेय्‌ वत च्याज्ञ Wa छद्‌ छकान्‌ थफ्‌ क्तं अ्रनि-पांटठि पकान्‌ इय्‌ । कमि-ताम्‌ मागं मागेस्य मगे चिद्‌ च्य dua तिह तगे कस्‌ ॥ सेर्‌ we करदान्‌ पननिय Sta सेर्‌ बापथ्‌ कतु फर | अद्‌ क्याज्ञि व्वपर-गरन्‌ लगे यिद च्यय्‌ ana fae तगे कस्‌ | निरामयुक्‌ मय्‌ चावनाव्‌तन्‌ पय fea न्यावतन्‌ लय-स्थान्‌ | मय्‌ aa फिरनावतन्‌ रशि रगि fay sa ana fae at कस्‌ ॥ ११९ ॥ 120. THE AUTHOR’S DEVOTION. | लगयो परम 794 ¢ । नद्याकार चय्‌ ॥ १८६४ ॥ । ४१ न wad बोद-रस्ि वोद-श्रचय | च ©. ~ योग-ज्ञान-सचय ; ४9 ब्रह्याकार SAG १८९१५ i | =" | तयां ज्ञागरयय । -- 1 अन्‌ AAT व्यध्‌ । === — 1866] खात्मसमपेणास्तुतिं प्रस्तौति ॥ १२० ॥ 601 स्वं-रव पदव्यः त्वदौयाः Wad सन्ति area: हस्तावलम्ब कुस-नाम Wag गच्छन्‌ अस्ति केनापि ८ श्रलौकिकरेन ) मार्गण मागैमासस्य मघ्रोपलच्यामावस्याति्ो + यत्‌ तवेव सुशित्तितं० ॥ तृषं -चेत्‌ अकरिष्यस्तं स्वकौपेन श्नुग्र हात्म पुरञ्जन सेटकमितान्नष्य कृते कुत्र प्रचरिष्यति | ततः कुतो-नाम प्ररकोय-ख्ेषु ग्रनुगतो-मवरेत यत्‌ तवेव सुशित्तितं० ॥ निरामयात्मकं Wears पायय-नाम-तस्‌ संकेतं ८ श्माज्ौवनसेकं वा) दवा नायय-नाम-तं लयस्थानं ( सायुज्यम्‌ ) | रसं ( संक्रान्तिगुणं च ) इव परिवतेय-नाम-तं नाङ्यां arearg यत्‌ ततैव सुशित्तितं० ॥ ९१९ ॥ खात्मसमर्पणास्तुतिं प्रस्तौति ॥ १२०॥ उपद्ारोभवेयं-ते परस्यां गतो ब्रद्याकारायां sary ॥ ९८६४ ॥. . सत्वगुणात्मिकायां प्रक्रतो हे-मेदरद्ित वेदश्च तिप्रतिपादितायाम्‌ | योगन्ञानखत्ताभ्रूतायास्‌ ब्रद्याक्रारायां वृत्तौ ॥ ९८६५ ॥ तर्या-जाग्रदवस्यामेव ( जाग्रत्यपि तुरौपावस्यालयुत्तमोच्यते ) तिखघु ( जाग्रत्स्वप्रसुषुत्यात्मावस्यासु ) wanes नित्यमेव | ~ + सा fe प्रसिडोत्तमा शिवतिथिरुपोषिता समाधानेनाचिंतशिवा sata दाजौत्याग्नायः। aware चेतत्‌ | यच सो ऽखलमयमेति विवखां खनद्रमःप्रश्टतिभिः सड सवैः कापि सा विज्ञयते शिवराचिः खप्रभाप्रसरभाखररूपा ॥ इति | † या ब्रह्याकारदृत्याल्मिका तव परमा गतिर स्ति तस्याभित्यन्वयः | 6) (मो व णि नाका २ es eS aoe ् — ष es EE OL RSS ID Se ee ee ae eee eee 602 120, THE AUTHOR’S DEVOTION, [1866- ऋश्ियार न्यन्द्रि-इचय ब्रह्माकार Zee ॥ श्रशरिथ्‌ श॒ज्ञ-मकान्‌ वेग मोग-खोत wary | कडयो च्य ्रालचय ब्रह्मयाकार SVG ॥ शब्द-प्रकाश HAY गगराय-खोत ग्बवृय्‌ बुज्ञमलि-खोत ल्वचय्‌ ब्रह्मयाकार्‌ ZIT ॥ श्रगन गगन पवन बृतराच स लिलय जन्‌ Gea व।च | aq इन्‌ WME HAAS बरह्माकार ठचय्‌ ॥ निश्कल पवनं फिर कल्‌ ` कल्‌ कन्‌ बनि wae । बव-सन्ताप <= AGIAIT उचय्‌ ॥ १८७० ॥ रुद्र-तल We कथय दम्‌ feu am qua | शिव-श्रनेव he न्याकार ESA ॥ `न न्न — 1871) जागरूको-म्रत्वा ( परुषः ) ( तस्यादस्वया यत्र ) निद्राहतप्राया ( are) ब्रह्माकारायां ( तादृश्यां ) zat mitra शून्यप्रायस्यानस्‌ वेगेन मेघादप्यधिकं चलन्‌ | समावतेपेयं तव नौराजनामेव ब्रह्माक्रारायां वत्तौ ti ( यथा ) शब्दप्रकाशः लब्धः मेधघगजित-सकाशादपि गुरुतरः | (याच) तडितः-खकाशादपि लघुतरा (vert) ब्रह्माकारायां sat ॥ श्रयः WAIT पवनात्‌ Para: सलिलादपि इव सुलभत्वेन प्राघ्ा-या | या मात्रा रस्ति मथिता ( तस्यां ) ब्रह्माकारायां gat ॥ निष्कलेन प्राणवायुना वर्तयस्व यन्त्रम्‌ जलं इव भविष्यति शौतलप्राया | संसारसंतापेन तप्भ्रूता ब्रद्माकारायां Tat ॥ ९१८७० ॥ विद्रूमसाना areata कथा निमज्जनं दत्तवा मुक्ताफलं ZEIT | शिवरूप-समुद्रात्‌ श्रारूटा व्रद्याक्रारायां Tat ॥ खात्मसमर्पगास्तुतिं प्रस्तौति ॥ ९२० ॥ ~ ei eer ae = Se कनि , क + . == = em १ 604 121. 121. PRAYER FOR INCREASE IN KNOWLEDGE or Gop. | 1872 — | । ज्ञ qa aA त्य तार्‌ कचय्‌ ५० ॐ वर चानि BH SBI! च N alfa fea बाल कचय ‘ ५ "A AGUAIT SIT ॥ ©. ~ । सदक्र-पानत्‌ चह थव्‌ पक्क | € ह मृन्‌ किच TE च्यय्‌ We! fa . । तस्‌ fafa यस्‌ द्‌ न्च ' भ ब्रह्माकार चय्‌ ॥ a> । । दसितौ च्यानि afaat । | । वसियय्‌ कुह an खंसिथय्‌ | | मस्‌-मच्य WF व्वह्‌ न चय्‌ । ब्रह्माकार टचय ॥ a» BUT हाव्‌ तिथ रास्‌ I fay भ्रख्‌ Agit wae | | । नंति नचि wa 994 # । AGMA CTW १८७५ ॥ १९० ॥ N PRAYER FOR INCREASE IN KNOWLEDGE OF GOD. । ~ बृल-बाल बालकन्‌ BA खेलनाव्तम्‌ बालक-्रवद्या भ्रावनाव्‌तम्‌ । —1876) खाभिमतप्राथैनस्तुति प्रक्रामति ॥ १२९ ॥ 605 ` gtgeum कर्तनशित्षिकत्रमग तन्तु: कतिता वरात्मवेष्ठनेन त्वदौपेन FeAl आरूढा | . ज्ञधिरूपकाण्डो ल्या खन्ति-यस्य बालाः अनेकाः ब्र्याक्राराधां sat ॥ 'सज-स्मात्मनः त्वं arena प्रतौति Fatal कृते इयं ATS FART | तस्य गुखदं -भविष्यति यस्य इयं संमता-भवेत्‌ ब्र्माकारायां sat ॥ stata ( दारेण ) त्वदोपेन मत्तता ` wave अस्ति मोदः ्रारूठ्प्रायः | श्रासवमहाघटस्य रन्ध्रबन्धिनौ we न त्वमेव ब्रह्माकारायां Tat ॥ ganar (wa) प्रदेय तादृशो रासलौलां यथा खुकरूपमेव संकलपेत्‌ शतसहस्रं ( ग्रसं ख्यम्रतसम्रहम्‌ ) | afaen नर्तित्वा संघातय चेतनात्मवेष्ठनाधार वस्तुनि WAAC ठ॒त्तौ ॥ ९८७५ ॥ १२० ॥ खाभिमतप्राथेनस्ठुति प्रकरामति॥ १२१॥ हे-सदाजं वस्वभाव बालकः सह क्रौडय-नाम-मास्‌ बालकखदृश्गौ मवव्यांप्रापय( च } -नाम-माम्‌ । 606 121, PRAYER FOR INCREASE IN KNOWLEDGE 07 Gop. [1876— जान्‌ atatfay पान्‌ पज्ञनावतम्‌ खदि alfafa ulfe दावतम्‌ ea ॥ १८७६॥ afefa बव-सर aie वायनाव्‌तम्‌ मोद-पोङ वोतुम्‌ दटिसय ताज्ञ्‌ | लटिसय SUIT यफ्‌ करनावतम्‌ १ खंदि-वाञ्जिनि पठि हावतम्‌ रूफ ॥ यज्ञरय-प्यठ AE AMIE चावतम्‌ भििभिरम्‌-नाग म्य थावतम्‌ Fa वनि faa श्रज्ञरकिं सज्ञरय्‌ म रावतम्‌ खंदि-वाज्जिनि पठि हावतम्‌ रूफ ॥ atga-wa fey मत मदकावतम्‌ नब-प्यठट aq मत द्‌ाबतम्‌ दन्‌ | अमरनाथो BAT बनावतम्‌ खदि-वाञ्जिनि पाटि हावतम्‌ फ्‌ ॥ UWS दासा गजराव्‌तम्‌ मत मभिरावतम्‌ पनज्ञ ज्ञान्‌ । यति eq पानय्‌ ततु वातनावृतम्‌ खंदि-वाञ्जिनि पठि हावतम्‌ रूफ ॥ १८८० ॥ श्रलपा-ज्ञप यज्ञ ly प्रज्ञलावतम्‌ ङत-शेश्‌ Fy म्बच्‌राव्‌तम्‌ स्य । डे महेश दोश दोश मत द शरावतम्‌ खंदि-वाज्ञिनि पठि. हावतम्‌ रूफ ॥ 1881} खाभिमतप्रा्थेनस्तुति प्रक्रामति ॥ ९२९१ ॥ 607 उप्लब्धिपरिचयं कारयित्वा स्वात्मानं प्रत्याप्रय सुदशेनाख्यवणिजञः प्रकारे प्रदशंय-नाम-मे स्वरूपस्‌* ॥ १८७६॥ ्रतिदुगेमे संमारखरसि agate संचालय-नाम-मास्‌ मोहात्मज्लं प्रां -मे कण्ठदेशं यावत्‌ । पुच्छं स्ववाहनभ्रूतठषरभस्य Baars कारय-नाम-मे सुदशेनाख्यवखिजः प्रकारेण ० ॥ उच्चप्रदेश-प्रष्ठात्‌ रकां sty Taat-ara-aty शिश्िरं-नागत्तेत्रात्‌ ( o8F वा) मम निघेहि-नाम-से संकेतम्‌ | उप्रलक्षणे MNT अ्मान्ध्यरूपे गभोरस्ाने सो नष्ठौ-भव-से सुदशेनाख्यवखिजः प्रकारेण ० ॥ व्राद्यणवशं वच्जन्म इत्वा मा-नाम लज्जापय-नाम-माम्‌ ्राकाशात्‌ ( ऊध्वेस्यानात्‌) Wy: मा-नाम दाप्रय-नाम-मे निपाताघ्ातस्‌ | हे-मरनाय WAT ( अरज्ञरामरण ) संपादय-नाम-माम्‌ सुदशेनाख्यवशिजः WTA ॥ स्वदासानां रखक-टासं संकलय-नाम-माम्‌ मा-नाम विस्मारथ-नाम-मां स्वकौयां ज्ञधिम्‌ | यत्र ( स्याने ) ata स्वयमेव तत्र प्रापय-नाम-माम्‌ सुदशेनाख्यवशिजः WHA ॥ १८८० ॥ ्रजप्रामन्तरस्य-जपेन यज्ञेन ज्योतिः ( स्वात्मगतं ) प्रज्वालय-नाम-मयि इताच्छषभ्रूतं =व अरवशेषध-नास-मां मास्‌ | हे महेश्वर देशे देशे मा-नाम कलङ्कुितं -कुसु-नाम-माम्‌ सुदशेनाख्यवणिजः प्रकारेण ॥ णी eee ee ——____ * saqui@ifaai— सुद्‌ शेनाभिधः किद्रणिगभत्‌ । स तु काले काले क्रौडद्धो बालकेभ्यः फलानि भिष्टात्रादिकं चं विभन्याद्‌ात्‌। wales: सद क्रौडनाथे बालकरूपं त्वा त्रौ शिवः समगमत्‌ । फलद्‌नकाले उक्तवणिजो टम्गोचरमनागतं fad बालका we किन clad इति ing: | सतु कचिदनालच्छय शङ्गितचेता भूत्वा ताग्बालकानेव AANA शरणं जगाम । ते च तत्पाथेनचोदनाभिस्तं प्रति yas साक्तादशेन द पयामासुरिति॥ cf. verse 240. / 608 122. PRAYER FOR ACCEPTANOF {1882- सथ्‌-च्यथ्‌-भ्रानन्द चरट्‌ च्यावतम्‌ न्यथ्‌ बासनाव्‌तम्‌ सो-ऽहं-सौ । at शिव शंभो शब्द शम्‌रावतम्‌ खंदि-वाञ्जिनि पठि दावतम्‌ रूफ ॥ मन-नागस्‌ प्रयम-पोज्ञ, बुकनाव्‌तम्‌ सुलि वृजननात्रतम्‌ त Eada फ्‌ । मङ्ख प्रनातस्‌ सातस्‌ म BAA खदि-वाज्जिनि पठि हावतम्‌ रूफ्‌ ॥ मोह-मायाय त्य मत तबलाव्‌तम्‌ सत्य्‌ कथ्‌ पावनावतम्‌ याद्‌ । चयततङुय्‌ VIF न्यय्‌ चेननावतम्‌ खदि arfafa ulfe "aaa रूप्‌ ॥ सतकि निनेय पय पकनमावतम्‌ दथ पनक्ञिय्‌ नयि इहाव्‌तम्‌ वय्‌ | नाव्‌ हम्‌ BU शिव-बाव्‌ बडरावतम्‌ afe वाञ्जिनि प।ठि हावतम रूफ्‌॥१८८५॥१२१६॥ 122. PRAYER FOR ACCEPTANCE, AS ABHINAVAGUPTA WAS ACORPTED. सारिय qu निम्‌ सव -व्वपकारौ त्रभिनवगु्ताचारोौ जन्‌ ॥ १८८६ ॥ are WY चाट यय्‌ GE बाल-ब्रह्मचारो alice यथ्‌ गव्‌ शिव-लूकस्‌ | ; —1887] पुनरपि खेद्धपराश्रैनस्तुति निरूपयति ॥ १२२ ॥ 609 सदात्म-चिदात्म-श्ानन्दात्मकं WHA पायय-नाम-मामर नित्यं अरनुभावय-नाम-मां सोऽहं स (इति ) | ait शिव wan ( इति ) शब्देन शान्तिभाज् -कुरु-नाम-मासर सुदश्च॑नाख्यवणिज्ञः प्रकारेश० ॥ मनोरूप्नागे स्वप्रेमात्मजलं प्रोद्धावय-नाम-माम्‌ सुवेले (are मुहूतं ) उद्रोधय-नाम-मां हु प्रदश्रय-नाम-मे रूपम्‌ | मध्य प्रभातकालस्य ( बाल्ये च ) क्षणमात्रं मा स्वापय-नाम-माम्‌ सुदश्चनाख्यवरिजः प्रकारेख० ॥ मोह-सायया कारणेन सा-नाम चपलय-नाम-मास सत्यस्यैव कथां समापातथ-नाम-मे स्मरणे | चित्तस्यैव चेतनत्वं नित्यं चेतय-नाम-माम्‌ सुद शनाख्यवणिजः प्रकारेश० ॥ सदुस्तुनः निशंयात्मना अरनुसरणेन गमय-नाम-माम्‌ हे -दश्चर स्वक्षौयायामेव उपत्यकायां प्रदशंय-नाम-मे मागेस्‌ | नाम अस्ति-मे कष्ण ( इति ) शिवभावनां वधेय-नास-मे सुद शनाख्यवणिजः प्रकारेण ० ॥ १८८५ ॥ १२१ ॥ पुनरपि खेष्टप्राथेनम्ततिं निरूपयति i १२९२॥ सवनेव ( बनर्ध्वादिसहचारिवगा ) गरहटौत्वा नध-मां ( स्वसमोपं ) हे-सर्तोप्कार- ५ करशशौल अभिनवगुघ्ाचाय इव ॥ ९८८६ ॥ (यथा ) द्ादश-शतं शिष्यान्‌ सह -कृत्वा सः ( अरभिनवगुप्ाचायः ) बान्याच्चरित- ४ awa: gatda weil गतः शिवलोकम्‌ | 77 610 iv {4 . PRAYER FOR ACCEPTANCT. [18817 -- दति fey य्‌ aa ga दिर्-द।रौ श्रभिनवुक्ताचारोौ ज्ञन्‌ ॥ बक्ति यांनि कति महाकालन्‌ मरौ लगयो-पारौ भशिव-रूपस्‌ | पालना करवनि काल-संह।रो श्रभिनवशुप्नाचारो ज्ञन्‌ ॥ WAG दृष्टि अस्य सवै-पाफ्‌ हरौ aH राय नुनरकि नारो-किनि । स्यन्दि-श्रान शवि-द्यान mq न्यवा॑रौ afaaagqarattt ज्ञन्‌ ॥ रामरादन खति भरत-बाल सारौ बाल wa त्य्‌ गय adder | बरज्ञ-बल सुचरिय प्रयम-ब्रज्न तारौ श्रभिनवशप्ताचारौ ज्ञन्‌ ॥ १८८ ° ॥ नादव्यद-इसनाद ga चवा-णारौ नड -चक्र-ख्य्‌ गय ब्रह्म-जञान्‌ । ag सर सर गोख तरि हस-दरौ अभिनवशुप्रा्चारौ 74 ॥ वव्व-म्बसव प्रयसुकरु अशु गव ale न्यथननि सनि-भ्वगनि वनि तति are शिव-लोल ,कोलसर सवे-पाफ्‌ दारौ अभिनवगुप्राचारो ज्ञन ॥ ------- न्क —- -- —1892] पनरपि खेष्टप्रार्थनस्तुतिं निरूपयति ॥ १२२ ॥ 611 इत्यं देहं ग्रहोत्वा गतः कः Feat प्रभिनवगुघ्ाचायेः इव* ॥ भक्ताः तव क्र-नाम (न कुत्रापि ) यमेन war: उपहारौभविष्यामि-ते (area) शिवरूपम्‌ | ( डे ) जगत्पालनां arate कालसं हारिन्‌ प्रभिनवगुघाचायेः इव ॥ हरमुखाख्यगिरि स्थानात्‌ ( यावद्ध तसम हैक्यस्य al) दशनेन स्माकं सवेपापानि oc. हृतानि यावत्‌ श्रागता-वयं नुनर-ग्रामस्य ( सुषुश्राख्येन ar) नाडोमा्गंण । (aa वहत्‌ ) fear: ( सङ्खमात्मनद्या ar) aaa शिवध्यानेन (च) wrung निवारिताः प्रभिनवगुप्राचायः इव ॥ रामराधनाख्यक्तेवे ( रामाराधनरूपे ) आरूढाः भरताख्यगि? सत्रे -खव ह-वतसल Gia सह संपन्ना उपलब्धिः | aware ( प्राप्यमणिप्ररात्मनि ) ogres प्रमात्महारस्य श्रगैलानि ्रभिनवगुप्ताचायेः इव ॥ १८९० ॥ नादविन्द्रा्रितहंषनादेन रसि चत॒ष्ाश्चतः ( परितः) ( यत्र ) नाडोचक्राभ्यासन संपत्रं-नः ब्रह्मज्ञानम्‌ | ब्रह्मसरः स्यानरूपे (FAY) उपलब्धः संपत्रस्त्वं तौर-वयं हंबटाराख्यगिरितः प्भिनवगुप्ठाचायः इव ॥ WHA प्रेम्णः Wy संपत्रं-नः प्रवहत हे-दिगम्बर निघ्नन्तं उपलक्षणं तत्र श्रागतस्त्वम्‌ | शिवरागात्मनि कौलसरो-नाश्चि-सरसि सवपापानि परित्यक्तानि ( श्रस्नाभिः) श्रभिनवगुघ्ठाचायेणेव ॥ * कैवलं स रव yet प्रविश्य सद्धादशशतशिष्यवगेः अनेभेव देहेन गतः शिव- लोकम्‌ | तस्यव शगु च बोरु-पुरभे प्रसि वतते ॥ 612 123, PRAYER FOR THE THREE GREAT BLESSINGS. [1808६ — कोफर-रग Sq चद्‌ गगादारोौ श्रस्य us गंग-जट जरौ चाव्‌ | बखति नन az बन सर्वादिकारौ अरभिनवगुक्ताचारौ ज्ञन्‌ ॥ भैरव-नाथ पत पत ल।रि-लारिय्‌ बोरू az निम्‌ ल।रिय्‌-किन्‌ | म्बफि-मज्ञ wou दिम्‌ द्‌।रि-द।रिय्‌ च्रभिनवशुश्नातच्तारौ ज्ञन्‌ ॥ गण म्य इगैय्‌ त चज म्य खरौ लंक म्य वय्‌ यजिवारौ -किन्‌ | म्बफि-मज्ञ्‌ गजिगाद्‌ करथ्‌ जट-द्‌।रौ श्रभिनवशप्नाचारौ जन्‌ ॥ १८९५ ॥ जे ञं य च्य जे शिव श्रोंकारो यित दृश्न्‌ fea नित awe । चावनांविथ्‌ सवे-संकन्प-बारौ श्रभिनवगाक्नाचारौ FAN १२९९॥ 123. PRAYER FOR THE THREE GREAT BLESSINGS$ सदाशिव @ifaat कर्‌ म्योन्‌ च्यारय्‌ । टह ब्राद्धन-जन्प मा मेच्यम्‌ दुबारय्‌ ॥ १५८९ 9 दया-दमेथ्‌ GUTTA वारय्‌ । सदा रोज्ञतम्‌ त बोज्ञतम्‌ कथ तारय्‌ ॥ — 1898] परणरपि खाभिमतानुरूपं प्राथैयति ॥ ९२३ ॥ 613 क्पेरमलिताङ्खतया ( तत्मानवखः ) सि त्वं दे-गङ्खाधर स्मान प्रति जटागङ्खं प्रवदन्तो ofa | अक्तः प्रकटो-भवेयं ततः भविष्यामि सवोधिकारयुक्तः अ्रभिनवगुघ्ाचायः इव ॥ हे-मैरवनाथ wa अन्‌ ्रतिशषेन धावित्वा भौरुपुरगशस्वयानं प्रति नयस्व-सां लद्रपुरगणमागेदारा | (aa) गुहामध्ये wad देहि-मे धार) संपातप्रवेक-प्रक्तिप्य ्रभिनवगष्ठाचायस्येव* ti गलिता मे दुगतिः च नष्टा ( च ) मम Taser संमिलिता मम पदवी य जिवोम्‌-नाम्नो-ग्रामप्रदे शात्‌ ( परमोल्करषटपदात्‌ ) | (aa) yer चामरवौजनां ( त्वदर्चाव्यव तिं ) कुयं -ते हे-उप्लच्यमाश- जटाधारिन्‌ श्मथभिनवगप्राचायेः इव ॥ १८९५ ॥ ज्ञय-जपेतिकारः अस्ति-ते ते जय शिव श्रोंकार( प्रणव ,स्वरूप अआगच्र-नाम दर्शनं देि-नाम नय-नाम ( स्वस्वमौपं ) कृष्णाख्यं ( मास yt त्याज्जयित्वा सवेषंकल्यभारान्‌ + अभिनवगुप्ाचाय इव ।॥ १२२ ॥ पुनरपि खाभिमतानुरूपं प्राथयति ॥ १२द॥ सदाशिव स्वामिन्‌ कुरु मदौधं उपायम्‌ | इदं (वर्तमानं) व्राद्धण-जन्म मा-नाम मिलिष्यति-मे पनर्बरस्‌ ॥ १८९७ ॥ स्वदधाधाः-धर्मेण ( स्वभावेन ) विचारेण सुष्टुत | साद्यक्रत्‌ त्िष्रु-नाम-से त्‌ शण्‌-नाम-मे कथानां ( चिन्ञप्रौनां ) त्रयम्‌ ॥ ---~ * कस्मादेव सर्वव्यवद्धारमध्यगमपि विषयभोगद्वारव ब्रह्मविद्‌ संपादय माम्‌ दूति ura: | 614 124. THE POWER OF 61४4 "5 NAME. [1899 - शर्‌ WG कथ्‌ TE FAT गम्‌ पनन जान्‌ । दभिय्‌ ज्ञन्मय tea Faq Te भ्र्मान्‌ ॥ aya बासुन त कासुन्‌ WS म्य ANIA | मरन THA न पश्र-डिव AG नादान |] Veo o I मरन-विज्जि aaa vee शिव-द्यान्‌ | afey पथ्‌-कन्‌ म्वचिथ्‌ चाबुन्‌ गकस्‌ रान्‌ ॥ दय्‌ कथ न्न्‌ छह HH wy संगिफारस्‌ | चन्दुन्‌ इय्‌ We वुकतस्‌ त ओोतज्यारस्‌ ॥ स कज यथ्‌ लज्‌ त तय्‌ चोज्ञस्‌ बन्योव्‌ स्वन्‌ | सहु यथ्‌ लज्‌ त तथ्‌ तोरुन्‌ पनुनु ay ॥ ea तय्‌ an fe cy आसि war | ae RTE वन श्रासि Tay अद्‌ शिव-सन्दु नाव्‌ ॥ कह WAY म्य न्यथय्‌ शिव त्रथय्‌ दस्‌ । Be we म्य दय्‌ fra शिव कर्‌ ॥ १९०५ ॥ कद्‌ अ्रस्लय्‌ म्य Sea we भिव-सन्द लोल । Se अस्त्व्‌ म्य fnaa sta atfa तय ate ॥ लता जिय य TH UH या श्रपज्ञ वञ्ञ | TSE GBA कड वानो म्य-निश As ॥ १९३ ॥ 124. 111 POWER OF SIVA’S NAME. 1 | € पथ-कुन्‌ Bey SE प्योमत्‌ यायं ~ # # ~ ॐ नर ah नेखवरिय-मज्ञ्‌ was ay । +< — 1908] ग्र्यसमािं fate qfa ॥ १२४ ॥ 615 safer णका कथा ( तत्र ) इयं wuatar रभौष्ा-मे स्वस्य ( स्वात्मनः ) ata: | aferga जन्मनि अभौप्मितं-मम निग मनौयः (खफलौभाव्यः) रयं इष्टः ५ सदुरत्वेव भाषतां अपगच्छतां च इष्टं मे Waa | ara ( मत्‌ ) इच््रामि ( इष्यते-मया ) न पणुजाति-सादृश्येन ya: निर्वोधः ॥ १९०० ॥ मरशवेलायां स्मरेयं इच्छामि श्रौशित-ध्यानम्‌ | समाविश्य ( स्वरूपे ) gaa: ्रवशिष्य ( देहमात्रे ) त्यजेयं इच्छामि प्राणान्‌ ॥ इयमेव कथा प्रसिद्धा रस्ति शिला अस्ति errata: | चन्दनं अस्ति काष्ठं पश्य-नाम-तस्य तु शौतलत्वम्‌ ॥ सा शिला पेन संगता तस्य तु वस्तुनः संपन्नं स्वम्‌ | तत्‌ ay fa संगच्छते तस्य तु संक्रामितस्तेन स्वकोयः गुणः ॥ ayer च शिलायाः यदा इ दृशः भवेत्‌ स्वभावः ( गुणः ) | ae किं वदिष्यामि भवेत्‌ कौदृशं afte श्रौशिवस्य नास ( तत्स्मरशः ) ॥ श्रस्ति ward मम (aa: ) नित्यमेव शिवसंबन्षि-व्रतं धृतम्‌ | मस्ति ward मम (यतः) प्रत्यहं शिव शिवेति कृतं (कौतिंतं सथा) ॥९९०५॥ aha werd मम (यतः) wea श्रासौत्‌ wifes श्रनुरागः। श्रस्ति ward मम (यतः) शिव-ख्व ज्ञातः ( सथा ) साता पिता च ॥ स्तुतिकौतिः adie मया इंदृशौ समोचौना वा ्रसमौचौना कथिता (मया) | इष्च्करया (दयया) त्वदौयया प्रादुष्कता वाणौ मत्सकाश्ात्‌ प्रत्यत्ता ॥ १२३॥ ay श्रिवनामस््मरणोत्छष्टताफलनिरूपणपूवेकं ग्रन्थसमाभ्तिं पयकुन्‌ दृति समा्तिवाचकार्थान्तरपदेन निदिंश्ति॥१२४॥ qu-fe wed अस्ति पतितं वन्पटत्तविशेषे श्रन्तातप्रायमध्ये ( स वृत्तः) खदा-हरित्पशेः dug: | 616 124. THE POWER OF SIVA'S NAMT.* [1968— az युस्‌ faa-ara ज्यवि-ष्यट्‌ खारे तस्‌ कति मारे यम्‌ तय्‌ काल्‌ ॥ १९ ०८॥ समयाद्‌ व।तिथ्‌ पान देर्‌ चावे ages तस्‌ ति द्यान्‌ पावे याट्‌ । ्रह्मांडस्‌ Bs प्रान तस्‌ खारे तस्‌ कति मारे यम्‌ तय्‌ काल्‌ ॥ युस्‌ इति ete sim चावि दारि-दारे वैतरन्‌ नदौ क्याद्‌ करि तस्‌ | श्रकि शिव-नाव-द्त्य्‌ ज्ञगतस्‌ तारे तस्‌ कति मारे यम्‌ तय्‌ काल्‌ ॥ १९ १०॥ युस्‌ शिवनायस्‌ श्रन्‌ज्ञान्‌ माने तस्‌ HA चाने यम-इारस्‌ । दमे-राज्ञन्रोंट तस्‌ atfe दिनि art तस्‌ कति मारे यम्‌ तय्‌ काल्‌ ॥ aq शिव-नाव्‌ agate पाफ्‌ गाले चिचरम्बपथ्‌ कस्‌ कलम्‌ डाले तस्‌ । gu पाप-दंड तस्‌ बहिय-ष्यट्‌ az तस्‌ कति मारे यम्‌ तय्‌ काल्‌ ॥ युस्‌ शिव-पूङ्ाय fafa पोश चारे aq करि देवलूख्‌ पो श-वश्न्‌ | aa खसि विमानच सवाय तस कति मारे यम्‌ तच्‌ काल्‌ ॥ ~1913] ग्रञ्यसमािं निदिश्रति 1 १२४ | 617 तद्धि चः frae-ara जिद्धाग्रे श्रारोपयिष्यति तं कर हनिष्यति यमः कालश्च ॥ १९०८ ॥ समयं प्राप्य स्वयं @e arate चित्स्वरूपः ( शिवः) तं शपि ध्यानं पातयिष्यति egal | व्रह्मरण्धरश्य ug प्राणं तं शारोपयिष्यति तं क्रं हनिष्यति ॥ | यः इष्ट WAIN walls धारांपातस्‌ Facet नदौ किं करिष्यति तस्य | wea शिवनामख्मरखेन जगतीं तारयिष्यति तं क्रं हनिष्यति ० ॥ १९१० ॥ यः प्रौशितं अन्नानेनापि मानं-विधास्यति तं कः प्रवेशयिष्यति यम-द्रारम्‌ | ATS: पुरस्तात्‌ तस्य च॒म्बनानि दातुं धाविष्यति तं क्रं इनिष्यति० ॥ र्कं शिव-नास लक्षशःसंख्याकानि पापानि नाशयिष्यति चिव्रशुषः कां लेखनो वतैयिष्यति तस्य । te arq पापदण्डं तस्य लेख्यपत्र-प्रष्ं बध्रौयात्‌ तं क्रं हनिष्यति ० ॥ यः श्रौशिवप्रजायाः करते पुष्पाणि विचेष्यति तस्य करिष्यन्ति देवलोकाः पुष्यवषेणस्‌* | gq-wa श्ारोच्यति विमानस्य वाहनम तं क्रं हनिष्यति ० !! कि | + देवानां Ty Hq भवेत्‌ इति भावः॥ 78 618 124. WHE POWKR OF ३1४0418 NAME. [1914-- ससारस्‌ चिन्‌ दुह्‌ ग्रट-्रनृवारे NTs SY फल्‌ खाये-मज्ग्‌ | फल सोरि कल्‌ ate ga कस्‌ प्रारे तस्‌ कति मारे यम्‌ तय काल्‌ ॥ awe ga शिव शिव करनावे WANT तस्‌ प्रयम-शर्॑य्‌ । By नाव्‌ ज्ञान-योग्‌ तस्‌ पारे तस्‌ कति मारे यम्‌ तय्‌ काल्‌॥१८१५।१२४॥ ee ॥ इति शिवस्‌ ॥ ॥ दति श्िवपरिणये सखात्मानुरागात्तशिवनामस्मरणफलानुकथनं समाप्तम्‌ ॥ ॥ उत्तराधं च संपृणंतां गतम्‌ ॥ ॥ यन्धञ्चाय waa: समाप्तः ओौग्रिवापेणं पाठकशओरोचादिसत्फल- मोदाय च श्यात्‌ ॥ -- 1915] ग्रज्यसमापिं निदिश्ति।॥१२४। 619 . 0 ~ संसारमाग श्रागन्तं अस्ति पेषिणौयन्तानुवारेश प्रारब्धं अस्ति फलं उपरिस्यकार्डाल्यामस्‌ | फलं अवसितं-( यदा )-भवेत्‌ कृलयन्तं निविष्ठं-भवत्‌ ( तदा ) कः कं अन॒धाविष्यति तं क्रं हनिष्यति ॥ gure] (मां) स-खव ( agra) शिव-शिवति ( स्मरणं ) कारयिष्यति पाययिष्यति तं (at) स्वप्रेमात्माख्तस्‌ | तदेव नाम ज्ञान-योगं तस्य पारयिष्यति तं कनाम हनिष्यति यमः कालश्च ॥ ५९१५ ॥ १२४ ॥