THE SRAUTA SUTRA OF APASTAMBA TAITTIRIYA SAMHITA COMMENTARY OF RUDRADATTA | EDITED BY DR. RICHARD GARBE, PROFESSOR OF SANSKRIT IN THE UNIVERSITY OF KONIGSBERG. VOLUME I. PRASNAS 1—7. न~ ध RRR ~ ~ ~ ~~ ~~ ~~ RPO ou™" CALCUTTA : PRINTED BY J. W. THOMAS, BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 57 PARK STREET. 1882. i a* 66 ee = ~~ च = कय कि १ [मिम म्म ~= DEDICATEHD TO DR. REINHOLD ROST, LIBRARIAN OF THE INDIA OFFICE, THE SELF-DENYING PROMOTER OF ORIENTAL STUDIES, AS A SMALL TOKEN OF THE EDITOR’S GRATITUDE. 81810 PREFACE. This edition of the Apastamba Srauta Sittra will be complete in four volumes. At the end will be added the indices necessary for such a work. The detailed investiga- tion of the sources of the Apastamba Sutra and its position among the ritual-books of Ancient India I shall reserve for the introduction to the last volume, the publication of which will place the entire material in the hands of Sanskrit scholars for criticism. By that time, too, we may hope for the completion of Dr. Schroeder’s edition of the Mai- trayani Samhité, a highly important work, and one which has had a decided influence on Apastamba, although—curi- ously enough—he does not mention the name of this Samhité, as he does that of many other Vedic writings. I shall accordingly limit myself here to the description of the manuscripts to which I have thus far had access. I. Manuscripts of the Text. A. India Office Library, No. 1651. Praénas 1-7 and 9-15, on 227 paper-leaves. In Devanagari characters. The place and date have been expunged after completion of the MS. It is ancient, very carefully made, and has been corrected several times. At the end of every prasna, there are given first the beginnings of each kandiké in reversed order, and then the beginnings of each patala in the actual order. This system or a similar one is also followed in most of the other MSS. The leaves 96—110 inclusive, which contained prasna 8, are missing. A later interpolated leaf—about two thirds of it covered with writing—which, like the first leaf C. F. G. 6 a “et @ sae after the lacuna, is numbered 111, contains the missing beginning of prasna 9 and the last part of the patala- beginnings of prasna 8. India Office Library, No. LXX of Burnell’s “ Catalogue of a Collection of Sanskrit Manuscripts.” Prasnas 1—18, kandika 8, on 120 palmyra-leaves. In Grantha characters. Undated; but according to Dr. Burnell’s statement, copied about A. D. 1800. A good MS. India Office Library, No. LXXI of Burnell’s “Cata- logue.” Prasnas 1—15, on 202 palmyra-leaves. In Grantha characters. Undated; but according to Dr. Burnell, ^ copied about 1750” and “in a large and good hand.” = "~ कि ~ ee , = । R च्यापस्तम्बीये wags | [१.१. & SAAT दश्पुशेमासौ व्याख्यास्यामः । | श्रथातःशब्दो ऽयं प्रकरणारमो प्रायः प्रयुज्यते | Se: कविदानन्त्थं ऽपि यया दमे waar व्याख्याता श्रथाताऽङ्गिरसामित्यादौ । न पनरिदानन्तथाथः न्त्य कस्यवचिदनन्तरस्ानुपलम्भात्‌ ॥ 7A TAA ऽसिंशन्रमा इति विपरौतखलक्तण्या दशं दत्यमावास्योच्यते । न fanaa चन्रदशेनस्य सवतिथिषाधारण्यात्‌ न च qaw संगते gaa दति विशेष्टययं छयेषंगतेरमावासयाशन्दपरटृत्तिहेतेादे- नात्‌ | WAT BE वसतेऽस्यां चन्द्राकाविति वाच्यम्‌ ॥ श्रतितेज- खिद्धर्यमण्डलान्तविंलोनः स्षोणएकलखग््रमाः fegta gua नाख- दिरैरिति । anfa सिद्धदभंनस्याविशेषकलत्वादसूद्‌ शंनपरिसंस्यापर एवगब्दोऽभ्युपगन्तव्य इति स ॒एवाुग्कद्मनोक्ः स्यात्‌ । न चासौ प्राञ्जल: विवक्तिततिराधानात्‌ 1 खचरृतेव विपरौोतलक्षणया विवर- UTS | यया YEA दृश्यते तदहरमावास्येति | TAT एवाथः Ways ॥ ASH चदाज्रनरक्राः मासा मानात्कालन््रसेति । स gaa यस्िंस्तदः quae: | दभ पृणेमास्च दथेपूणंमासौ ॥ दृ च दशेपूणंमासाख्यकालचोदितानामाप्रेवादिप्रधानानां यौ विद्- इक्यानुवन्दितौ समुदायो य एवं विद्वान्पौणमारीं य एवं विद्धान- मावास्ामिति तयोरपि तन्तत्कालकबन्धेन दशपुणमासाविति नामनो॥ तज पुरंमासस्य प्रयोगतः ्रथमल्ेऽपि दथेगर्दस्याल्पाच्तरतात्पूवैनि- पातः ॥ तौ ब्ाख्यास्यामः | सुतौ सुंचिक्तयोव्यकरण्न भाखान्तरा- परंहारादिना च fasta व्याख्यानम्‌ ॥ ९. ९. द.] अपर्तर्म्बीयि श्रौ तद्धे | R प्रातरग्निं इत्वान्यमाहवनीयं प्रणीयाप्रीनन्वा- दधाति । २। WATT! नामाग्मौ काष्टाधानं तख कमीाङ्गवेन सुरथादिगृणविभि- छानामग्नौनां Tew तद्भारेण देवतापरियहाये च । कतः । श्रनि ग्टल्लामि सुरथं यो aah: सख श्रायतने देवता; परिष्टहामोति कर्मविधिवाक्यश्रेषाग्यामपिं weifa देवताञख्च परिग्ाति ख श्राय तन दति मन्त्रलिङ्गात्‌ तथा ममाग्ने वंच विदवेव्वस्िति पृवेमभ्मं wera द्वष्लोमितराविति भारद्ाजवचनाशच ॥ WAT डवे त्यनवाद्‌ श्रानन्तयीथैः यथो पवसथ्ये ऽङि प्रातरग्निं डला प्रागेवा- are. कर्मभ्या ऽन्वादध्यात्‌ मा बिलम्बिष्ट मा asad ऽन्वादध्यादिति। श्रविलम्बश्च ब्राह्यणो प्रश्खते यो वै देवता; oa, परिगहातोति। weary भवति तान्देवान्परिग्टह्ामि wa इति ॥ श्रथादन्यवे सिद्धे ऽन्यमादक्नोयं प्रणोयेति किमयम्‌ । दशपुणमाावारभमीणस्य चतु चथाभनिषुदासाथमिति केचित्‌ । तदयुक्तं सवेदशपणमासप्रयोग- साधारण्येव तन्तस्याधिकारात्‌। तच नामेतदक्रव्यं यच तयोरारम्भो ऽभिधायिच्यते वच्छन्ते च तदै शेषिका धमे स्तजैव दशपुणेमासावार- ` war इत्यादिना । तस्मान्न तदथ कचनम्‌ । किमथं तहि । afgeraar ऽचिरन्ाधायोति । कः प्रसङ्गः । श्रस्ति परमतेन । यथाड भारद्वाजः य vast ऽभरिरग्निहात्राय प्रणोतस्तं wetarfe- AWA sa प्रणणोयत्यालेखन इति ॥ दक्तिणाग्रेरप्यादायेस्याधा- नक्रमे णाथसिद्धा खयोनित उत्यत्तिः ॥ न गतश्रिय saat प्रणयति । २। 8 ्ापत्तम्बीये TES | [१. १. ५. अनुसंधास्ति खयमेव wath! तस्यान्यं न प्रणयेत्‌ | मन्विदमपाथेकं वचनं नित्यो गतञ्रियो fred इत्यनेनैव सिद्धूलात्‌ । सत्यमजापाथेकम्‌ । वरुणप्रघासेषु तु दच्चिएविहाराथे भवितौ- ae) सम्यक्रावदुक्रमिदम्‌ | यद्शपुणेमासौ sere raft रत्य वरुणप्रघासा व्याख्यायन्त ईति Tsay: प्रत्यवग्ियते न्यायत एव च तज प्रण्यनप्रसङ्गः । तस्मादनन्तरेणैव प्रणयनानुवादेन गत- भियो ऽग्बाधासछतेऽ न्यः प्रणेतय दति मा कथिद्रवोदिति fag- सेवायमनुवादः wear कथनमिति । नन्वेवमपि न गतश्रियः प्रणयतोत्येतावदक्रब्यम्‌ | किमन्यगरदणेनाग्निग्रहेन वां । ददं तावदथे- विदां कुन्त aa भवन्तः यन्नातिख्क्छेकिकया Ter शब्ददरिद्रः खचकारः किं तदि व्यक्राभिवेचनव्यक्रिभिरथीन््याचष्ट cf तदल मनेनाच्तपक्घंशन ॥ देवा गातुविद गातुं यजनाय विन्दत । मनसस्य- तिना देवेन वाताद्यन्नः प्रयुज्यतामिति जपित्वा ममाग्ने वचा विदवेष्रस्वित्याहवनीयमपसमिन्द्े | उत्तरया गादंपत्यमत्तरयान्वादहायपचनम्‌। ४। श्रन्वाधानाधिकारात्तस्याङ्गं जपः । तेन प्रायणोयादौ निवर्तते । उपसमिन्द्धे काष्टर्दीपयति ॥ तत्र चोणि्ोणि काष्टान्यादपौतेति बोधायनः । समिध श्रादधातोति काल्यायनः ॥ तिखूभिस्तिरटभिर्वा । ५। विषव्यान॒वाकस्य cre तिखटभिसिखभिष्टग्मिस््ोनेतानच्नौन्पलन्- छद्पसमिन्द्धे ॥ ९. ९. €.] खपस्तम्बीये श्रौ तते | ry उत्तमां तु जपेद्‌ादवनीये वादध्यात्‌ । € । तदा व्रत्तमां दशमीं जपेत्‌ । तया पुनरादवनोये काष्टानि वा- दध्यात्‌ ॥ व्याहृतीभिरन्वाधानमेके समामनन्ति । ७। एकैकया BRIT तानेवान्नौन्गादपत्याद्ादवनोयान्तानेकैकसुप- समिन्द्रे । कुत एतत्‌ । वाजसनेयिनां तथान्नानात्‌ महदावयाइतिभि- वी प्राकसंस्यमिति कात्यायनवचनात्‌ श्राधाने च qaqa द्राहतिषबन्धप्रसिद्धः खयमादसासु समस्तापदिष्टानामपि विभाग- ्रदर्भनाख ॥ सन्यावसथ्याव्यच दठव्णोसुपसमिन्धनोयौ । तन्त याजमाने दश्यिबयामः ॥ संनयतः पलाशशाखां WT areca बहपणों बहृशखामप्रतिशुष्काग्रामसुषिराम्‌। ८ । aire नाम दाभ्िके दधिपयसौ ताभ्यां reas: सं नयन्नित्युच्यते ॥ यं कामयेतापशुः स्यादित्यपशं तस्मे शष्काय्रामा- इरोदपशुरोव भवति। यं कामयेत पशुमान्स्यादिति AQUA तस्मे बहशाखामादरत्यशुमन्तमेवेनं करोतीति विक्नायते। € | यं कामयतापष्रएः सखादित्यगणाया वजेनाथं न लध्वय कामवशात्तस्या एव DEVI! Bl यजमानपरिक्रौतस्य विजस्तद दिते प्रवर्तना- योगात्‌ य॑ कामयेतापश्ुः स्मादिति पराचीं ween यदाभ्याख- d श्यापसतम्बोये TTT | [१. २. २. प्रतिषेध इति खचकारव्चनाच ॥ as प्रतिपादनोयेऽथं ब्राह्मणं प्रद भेयति तच विन्नायत दत्याहेत्यनृसंधातव्यम्‌ ॥ सा या प्राच्युदीची प्रागुदीची वा भवतीषे तोर त्वेति तामाच्छिनत्ति । १० | सा एवगृणा WAT णखा यस्य see प्रागादिषु fea प्रटत्ता भवति तामाच्छिनन्तोत्ययेः | भवत्यन्तेन वाक्यं मन्तम्‌ । या प्राचो सा भवतोति वान्वयः ॥ अपि वेषे त्वेत्याच्छिनच्यूरजँ त्वेति संनमयत्यनुमा्टि वा। ११। संनमयल्युजुकरोाति TS | इतरथानुलेोममनुमाषटं ॥ दति प्रथमा कण्डिका | इमां प्राचीमुदीचीमिषमजं मभिसंस्कतां बदहुपणाम- शष्काग्रां हरामि पशुपामहमित्याहरति | १। प्रामदोचोखिङ्गते ऽपि aera प्राश्युदोच्योरपि शाखयोरनिटन्तिः शाखाजात्यभिप्रायेण तन्तद्भिधानेापपन्तेः ॥ वायव श्योपायवं स्थेति तया षडवराध्यान्बत्ानपा- कराति। २। श्र्ध्न्दो ऽ सखानवाचौ यथास्याधं व्राज बिर्चिणार्थमित्यादौ । 2. २. ¢-] erry waa | e @araat स्थाने षट्संख्या भवति. ते षडवराध्याः । तामपाकरेाति are, एयक्करोति माटरसंगतानां ETAL युगपदु रपाकरणौयलात्‌॥ प्रतिवह्ं॑मन्लाडत्तिः । बहवचनं तु मन्तगतमुपरवमनग्लवत्छवीपेक्ं द्रष्टव्यम्‌ ॥ THUR | ३ । gate स्तम्बः ॥ देवा वः सविता प्रापेयत्विति शाखया Areca गाः प्रस्थापयति । ४। गावा यच चरन्ति तस्म देशाय यथासमान्नातेनाधभ॑सान्तेन WaT गाः सवा निष्कासयति ॥ वल्छविनाछृतानां गवां युगपच्छक्यनिष्का- सनलवान्नाटनति्मन््स्य । यच तु न शक्यते तचाढन्तिः ॥ ` प्रस्थितानामेकां शखयेापस्यश्ति दभँदभपुच्जीलै- वा।५। गतः ॥ श्रय देवा व इत्यादेः प्रखापगमन्तदधैव शाखान्तरीयौ कौ चित्पाठविकारौ दभेयति ॥ आआप्यायभ्वमध्िया इन्द्राय देवभागमित्धेके समाम- नन्ति। मदेन्द्रायेत्येके। € । ्राप्यायध्वमन्निया देवभागमिति यथासमाख्रातेन पाठेन frat ऽयं पाठो विकल्पते ॥ श्रयानयोः पाठयोः aaa तुखखवदिकष्ये प्रापे व्यवसासिद्यथे सामान्येनेद्रमहेन्द्रशब्दयोदैवतापरयोः प्रयोगव्यवस्वा- मार ॥ ` ` ख अापस्तम्बीये खौतसचे | [१. २. € इन्द्रं निगमेषुपलश्चयेदिन्द्रयाजिनो महेन्द्रं महेन्द्र याजिनः । ७ | निगम्यन्ते ay दविषः प्रतियोगित्वेन रूपेण देवतास्ते मन्त्रा निगमाः। तेषु सांनाग्यडेवता । निगमे इन्द्रयाजिने anaes निदिभेत्‌ महेन्रयाजिनेा areata ॥ एतेन चानन्तरोक्रो प्रयोगविकल्या- वन्ये च कामघृच्च इत्यादयो निगमा व्याख्याता भवन्ति एतदेवा- भिग्रत्य निगमेखिति बहवचनं तमिति वेदितव्यम्‌ ॥ शुदा अपः सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदा Tera: | रुद्रस्य हेतिः परि वे cuffs प्रिता अनुमन्यते | ८ | squat ऽभिपूवेश्च मन्तयतिस्तदभिसंधाय मन्त्रणे प्रयुज्यते । श्र्िपूवस्तु तस्िननेवाभिसु स्याधिक इत्यपरम्‌ wa केदिच्छतमि- alata निगमे महेनद्रयाजिनेा महेन्रोपलकणं निषेधन्ति aq न शव्यामंहे पूवेद्धचविराधात्‌। न चास्यानिगमलं weld द्राय दुद्ाना इति दोददेवतासंबन्धस्य प्रयोगसमवायिनेा ऽभिधानात्‌ । तथा च शतमिनद्रायेति प्रत्याह भारदाजः महेद्रायेति वा यदि महेन्द्रयाजो भवतोति ॥ wal अस्मिन्गापतो स्यात बह्वीरिति यजमानस्य सदानभिपर्यावतेते । € | श्रभिपयावतेते श्रभिमुखः प्रतिनिवतेते ॥ | | | | ( १९. २. १ १.1 श्याषलन्बीये जौतदचे । ९ यजमानस्य THUGS ऽनस्यग्न्यशारे वा पुरस्तात्रतीचीं शखामुपगृति पञ्चात्माचीं वा । १०। ्रभ्निसमोपस्यमनेा sfre यदच्छति शकरटमवसख्ितं भवतोति । तस्मिन्नन्यगारे वा पुरस्ताद्मतिपद्य प्रत्यग्गतामुपगृरति पञ्चादा प्रतिपद्य प्राग्गतामित्र्थः । TERM ऽनः प्रत्यग्रा पञाद्धागे ऽनसा वा प्रागय्रामिल्यन्ये ॥ शाखानिधानं भाव्युपयोमाथे न वत्ा- पाकरणणेषः | तेन पञ्चावपि भवन्येव ॥ श्रयेदानौमुत्तरोत्तरे्वन- येग्तृलिलानप्रमादाथे कमोनुखंधानप्रश्सा ब्राह्मणोकामुदाषरति ॥ या वा अध्वर्योखहान्बेद शदवान्भवति । अचा चतु- AAA ऽभिसमीक्रेतेदं करिष्यामीदं करिष्यामीत्येते वा अध्वयोखंहाः। य शवं वेद्‌ गह वान्भवतीति विन्ना- यते । ११। यो ऽध्वयुरध्वथैग्टान्वेद स गदवान्भवेति । के ते शध्व्यरहाः । MAA शाखामादरिव्धामोत्येवमा चतुथात्कर्मणो ऽभिस- मीच्य ये ऽनुसंघोयन्ते पदाथास्ते ऽध्वयुग्हाः । य एवं वेद य एते ऽध्वर्युग्दहा दति वेद सा ऽपि ग्वान्भवतोत्यर्थः । तच तु वेदनस्य परार्थतलात्फालदष्वनं प्ररोचनाथे यथा at वा श्रष्वयीः अतिष्ठं वेद यो षा श्रध््यीः खं Ae थो वा श्रध्व्थीरायतनं वेशिव्यादौ । ततद्चैवं न शद्धितव्य॑ यजमानस्येवेदभेवंबिद्षः फ़ल- भिति ॥ qua यावच्छक्यस्योपलसणं अनुसंधानाधिक्ये गृण- भिक्थात्‌। तयाष्वरय यशणमपि अवंविंजासुपललणं उपयोगसाम्यात्‌॥ इति डितोया कण्डिका । दति प्रथमः पटलः ॥ 2 १९ खापस्तम्बीये stars | [१. ई. ५; उत्तरेण गाहेपत्यमसिदे ऽश्वपथुंर नडत्यश व नि- हिता । १। | श्रसिदो दांचम्‌। ot: पाश्चाखि॥ देवस्य त्वा सवितुः प्रसव इत्यसिदमश्चपशुं वादन्तं तूष्णीमनडत्पश्रुम्‌ | २ । गतौ ॥ ame धाषदसोति गाहंपत्यममिमन््य प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्यादइवनीये गाइंपत्धे वासिदं प्रति- तपति । ३ । यदाप्यादवनौये प्रतितश्यति तदाप्यभिमन्लणं mesa प्रतितपन एव विकल्पवचनात्‌ ॥ न पशुम्‌ ४। प्रतितपतोति शेषः । श्रत एव प्रतिषेधाञ्नानोमेा यदेकचानेकसा- धनविकल्पेषु मुख्ये छता विधिः स्वार्थौ भवतोति i परेयमगादित्यक्तोवेन्तरिक्षमन्विदीति प्राचोमुदीचीं . वा दिशमभिप्रत्रज्य यतः कुतश्चिदभमयं बहिरादइरति । ५। प्रथमं विदाराप्प्राचोमुदोचौं वा दिश्मभिप्रत्रज्य तता यतः कत- fafem दभेमयं बर्हरादरति यते लभ्यते ॥ बौधायनस्वा ्रादवनीयादेवाये Stat चतुरा वा प्राचः प्रकमान्प्करम्यायतां १. ३. ७.] खापल्तम्बीये Vas | ११ दिशमभिप्त्रजेद्यच बहवे व्यग्मन्यत इति ॥ प्रेयमगादिव्यपि गमन- wea एव तशिङ्गत्वात्‌ यौ गमनावित्यु्लरजानवादाच । किमया तद्यकेत्यधिकाक्रिः। उच्यते मन्समाखाये fe दितोयो मन्ध: ्र्यागमनक्रमे पठिता न गमनक्रमे । -कल्पान्तरकारेश्च तावुभयच व्यवस्थया विकल्पेन च विनियक्रौ । श्राचायहभयोरुभयच समु्वयं मन्यते | तेन wa कृतवानेतत्मथमसुक्ता तते ऽनेन प्रब्रजतौोति ॥ श्रथवा यतः कुतश्च बर्िरादरणे ऽपि पुरस्ताद्दिरासद इति मन्ता- daia परस्तादाहरणगुणएसिद्धिनरोद्धणे दभ्रिता । श्रयो यदेतदुक्घा यतः कुतश्चादरति तत्प्राच्या एव दिशो भवतौति तस्यैवा य॑मन्‌करा- qr: प्रेयमगादिल्यक्घा यतः कतञ्चादरतोति ॥ स चायं ae: स्तौ लिङ्गादसिदे नोयमाने निवतेत हति केचित्‌ । तदय॒त्रं वरष्णो- wag न प्रमिति पश्चसिदयोरभिग्रेतविशेषवचनादवचनाखाच विशेषस्य । न च स्तोलिङ्गविराधः धिषणाभिधानात्‌ यथोक्तं ब्राह्मणे विद्या तरै धिषणा विद्ययवेनदच्छतोति। यदपि पष्टुविधानबलाद्धि- qua Tae पश्वभिधायोग्यते तथवेग्यतामसिदे ऽपि । न च तचासिदे वैलिञ्ं दोषाय भिषणावेन तस्योपचारात्‌ अ्रसिदारूति- विवक्चया व्यत्ययेन वा स्तौलिङ्गोपपन्तेः । यदय्यस्याविश्ेषणं मनुना wage तदप्यविशिष्टमेवेभयो स्तस्मारनिटत्तिरुभयचापि मन्लख्य ॥ देवानां परिषूतमसोति दर्भान्परिषोति। ई । परिषौति यावता ward तावत्परिग्टहाति ॥ 7 विष्णो स्तूपे ऽसोत्यभिपेतानानेकं स्त्मुत्सटजति = । ७। CR चआपस्तम्बोये TES | [१. द. १६. तेषां लाव्यलेनाभिप्रेतानां मध्ये we लेकसुत्छ॒जति यथा न | wad तथा बदिष्करेतौत्यथेः ॥ रकं वा स्तम्बं परिषूय त॑ सवं दाति । ८ । एक मलप्रभवे TATE: स्तम्बः । aaa दिनन्ति न त किंबिद्‌- gata wal वपरिषूता एव लूयन्त इत्यथः ॥ अतिखष्टो गवां भाग इति वेकां दे fae वाना- Stacia | ९ । नाडो श्रलाका ॥ इद्‌ देवानामिति परिषूतानभिष्टशति | इद्‌ पश्च नामित्यतिूष्टान्‌ | १० | श्रनुव्ग॑पक्े ऽपि भवत्येव परिषृतस्तम्नाभिमथेनं षहिःसंखरारतवात्‌ ॥ देवस्य त्वा सवितुः प्रसवे ऽश्िनेोर्वाहभ्यां quit हस्ताभ्यां बदिदेवसदनमारभ इति विशखेषु दईभाना- THA । ११। विध्राखाः प्रकाण्डादष्वंभागाः। यतः शलाकाः एयगेभवन्ति तेव्वारंभते शआरलभते स्युशतोति यावत्‌ ॥ देव॑बदिंमौ marae तिर्यगिति संयच्छति । १२। संयच्छति लवनानुगुणं सव्यजुष्टिना गह्णाति ॥ पर्वं ते राध्यासमित्यसिदमधिनिदधाति | १३। १. ₹. to] Tey तजे | १९ पर्वणि भिदधाति यत्परभि दिनं तदहेवाभाभिति श्रुतेः va ते राध्यासमिति मन्वा ॥ च्छन्ना ते मा रिषमित्याष्छिमत्ति। १४। गतः ॥ संनखं afe लनेति । १५। संनखं संगताङ्गल्ङ्गु्टनखं ताक्त्रमाणएमित्ययः ॥ लुनेति जुनाति विकरणव्यत्ययः ॥ स प्रस्तरः । Vs | सा ऽयं प्रथमलूने मुष्टिः Tet: समाख्यायते ॥ कुस्मिमाता ऽरनिः प्रादेशं wafer जान्वस्थि खु- ग्दण्ड इति वा तियेकप्रमाणानि । १७। कुखिगि वालः | श्ररनिरस्तस्य पुवभागः । प्रादेः प्रदेशिन्यङ्ष्टये- रायामः । स चाच सामण्यात्छंगखवन्मण्डलोकतः संनिवेश्ा गद्यते ॥ श्ररन्नि प्रादेश इति पठतां fasta: wares: ऊरारखि safe । ति्यकप्रमाणानि स्यौख्धप्रमाणानि । तानि च dae प्रमाणेन विकल्पन्ते ॥ दति . ठतौया कण्डिकां । ` १४ areas ओतद्धे | [१. 8. ७. पृथिव्याः ara: पाहोत्यनधोा निदधाति । १। WAY: WAT I अयुज मुष्टीलनाति | २। श्रयुजः FAT ॥ तथा निधनानि | ३ | | निधनानि सुष्टौनां राश्यस्तानि safe waiter: ॥ तेषां प्रस्तर SITY इत्येके । ४। aut gaat निधनानां च प्रस्तरेण विनायुग्मानां सतां प्रस्तरो sara: TAT: न तु प्रस्तररहितानामयुक्घमित्येके मन्यन्ते । न तथा वयमिति भावः । कथं तहिं युयं मन्य्ये । अरत आद ॥ प्रस्तरे याथाकामी । ५। met sama प्रति याथाकामो याथाकाम्यं सह वा प्रस्तरेणा- wag विना वा प्रस्तरेण । न ल्वेकतरपच्चनिधीारणाय प्रभवामः ` ्युङ्गायुङ्गन्ुष्टींल्नेतो ति श्ुत्यथेस्य विगश्यिलादिति भावः॥ भार- STATE प्रस्तरो युग्म इत्येकेषामयुग्म दत्येकेषामिति ॥ यदन्यत्परिषवणादुत्सजंनाच्च तत्सर्वचावतते | ६ । waa vay सुषु दभालम्भनाद्यावतेते ॥ प्रस्तरमेव way दाति quifaaciefa वाजसने- यकम्‌ । ७ | दतरनमुटिजातम्‌ ॥ १. ४. १३.] श्यापस्तम्ीये sass | १४ सर्वं णुत्वा देवबर्हिः waged विरोेत्यालवानभि- aaa । ८ | Wala दखण्कान्दसः ॥ येषु काण्डेव्वालृना ITS BAT: ॥ खहस्वरुशा वि वयं रुहेमेत्यात्मानम्‌ । € । गतः ॥ अदित्ये राल्रासीति विधातु wag वा qe करोति । १०। धातुः संधिः । भ्रररूबमेकसरा ter यानि श्रटर्बानि समा संगच्छ- न्तोति लिङ्गात्‌ ॥ श्राह भारद्वाजः धातौधातौ मन्त्मावतेयतोति। तथा तत एव बर्हिषः Wee करोातोति च ॥ आयुपिता योनिरिति प्रतिदधाति । ११। प्रतिदधाति संदधाति ॥ अदित्ये tented वितत्य सुसंशता त्वा संभरामोति तस्मिन्निधनानि संशत्यालुभिता यानिरि- aaa निधने प्रस्तरमत्याधायेन्दराण्ये संनहनमिति संनद्यति । १२। निधनानामेकैकस्य संभरण ल्वव्येकवचनात्‌ ॥ पुषा ते रन्धि प्रघ्रात्विति ग्रन्धं करोति । १३। गतः ॥ ११ आपन्म्बाये अतद्जे | fh wR. स ते मास्थादिति gunman ग्रन्धिमुपगृहति पञ्चात्प्रा्चं वा । १४ । RANG: पुरस्ता द्धागेन प्रत्यग्गमयति ale । प्राग्वा पञ्चाद्धागेन ॥ आपर्वामश्चिनौ ATTA: सत्त ATH: | बर्हिः eee रश्मिमिरुषसां केतुमारभ इति वर्हिरारभते । इन्द्रस्य त्वा WHATS इत्यु्यच्छते | इदस्प्ते मू हरामीति शीषंन्नधिनिधत्ते। १५। श्रारभते श्रालभते । thea भिरसि ॥ इति चतुर्थो कण्डिका | परेयमगादुवन्तरि्षमन्विहोति चै गमन तै प्र व्धायनै । १। याभ्यामेताभ्यां प्राग्गमनसुक्रं प्रत्धागमने ऽपि दावपि तौ भवलः। भ तु क्रमानुसाराद्ितोवय एमेति भावः ॥ अदित्याल््वोपस्ये सादयामीत्यन्तषेदि परिधिदेशे ऽनधः सादयति। २। रन्तर्वेदि सादयति । कुच प्रदे । परिधिदेशे । समोपे सप्तमो सेयं मध्यमपरिधिखानसमोप इति ॥ ९. ५. ¢.] व्यापस्लम्बोये ओते | १७ बर्हिरसि देवंगममित्यासन्नमभिमन््यते | ३ । गत. ll देवंगममसौत्यनधा निदधाति यथा प्रागुपसादयेत्‌ । ४ । यथोपसादनकाले प्राचोनमुपसादयितं awe भवति तथा निदधाति।॥ बर्दिंषस्वादरे ऽनुग्रदमाद बौधायनः श्रातं वा यजुषा करेतोति। कात्यायनश्चाद खातलूनच्छिश्नावदतयपिष्दुग्धदग्धेषु यजुष्कियासंभ- वादिति i या जाता ओषधयो देवेभ्यस्वियुगं पुरा। तासां पवं राध्यासं परिस्तरमादरन्‌ ॥ अपां मेध्यं ahaa सदेवं शिवमस्तु मे । sree ar मा रिषं जीवानि wwe: भतम्‌ ॥ अपरिमितानां परिमिताः daa gana कम्‌। रखना मा निगां कतमच्चनाहं पुन- हत्याय बहुला भवन्त्विति परिस्तरणानामधि निधा- न्याच्छेदनी संनहनीति यथालिङ्गम्‌ । ५ | यथासंख्येनेव सिद्धे यथालिङ्गवचनं लिङ्कविनियोगमासां दभ्यितु विस्पष्टाय वा i खादिरः पालाशं वैकविंश्तिदारुमिषपं करोति । &। दावैभिन्नै काष्ठं स शकलान्‌ दाणि वेति दशनात्‌ । ब्राह्मणे लेकविंश्रतिरि्रदारूणि भवन्तो ति प्रत्य पञ्चदश्रदारूष्ठभ्यादघाति 3 १९८ STATA खो तद्धने | ९.५. ९०. चोन्परिधोन्परिदधाति ऊर्ध्वं समिधावादधाति श्रनूयाजेभ्यः समि- धमतिशिनषटत्येकवि श्त्या विभाग उक्रः। तमिदानीं विवच्छंस्तज पञ्चदश सामिधेन्यो दशेपृणमासयोरित्यादिना विभागसिद्धिमुपजो- व्यावशिष्टस्य vane विभागं द्यति ॥ जयः परिधयः 19 | तेषु चयः परिधानाथोा; परिधय दति समाख्यानात्‌ ॥ पलाश्काष्मयेखदिरेदुम्बरबिख्षरादीतकविकङ्ता- नां येवा यन्निया दषाः । ८ । ते च पलाश्ादौोनामवयवन्दता ae: तदभावे ऽन्यस्थापि यज्ञियस्य eae । तत्र पलाश्खदिरयोः पुनरुपादानं तौ परिष्यथं ऽपि यथा स्यातां नेतरबाध्येयातामिति। रादोतका वरावान्तरजातिः ॥ STAT! शुष्का वा ATT: । € । श्राद्धाः परिधयो भवन्ति eat श्रपौव्यन्ते न चेद्लितत्वचो भव- न्तोत्यर्थः | BI द्स्याग्रोन्धना्थेात्‌ ्रनिन्धनार्थलात्परिपो- नामाद्रौनृन्ञानायेमु भयवचनम्‌ ॥ स्तविष्ठो मध्यमे ऽणोयाद्धाघीयान्दक्षिणाध्या ऽणि- षो हसिष्ठ TATA: । १०। amar ऽचापि स्थानवाचो | दक्षिणाधभवे efaure: स मध्यमा- दशत रौधैतरञ्च | तथा सवेता ऽण़तमे हखतमश्वोत्तरा्येः ॥ श्रायामस्र्थलक्षणः सवषाम्‌ | तच प्रादेशमाचाणोष्मकाष्टानि बाह्- माचाः परिधय दति तन्लान्तरकाराः ॥ ९. ६- ९. STAY BATTS | ९९ दे आधारसमिधावनूयाजसमिरेकविंशोति । १९१। श्रय दे arena समिच्छब्दिते च भवतः। तथैकानूयाजाथी | aang oftware विनियो गाच्ेकविंशलवादः। इतिकरण एकविंशतिविभागनिगमनाथेः । विभागोपयोगश्चानन्तरखते दश- faz ॥ समूलानागखतेमूलानां वा TI पूववच्छल्बं रुत्वो Sarat वितत्य । 22 | दति पञ्चमो कण्डिका | यत्छष्लो रूपं Ral uifawed वनस्पतीन्‌ । तत- wanna संभरामि सुसंशता ॥ चीन्परिधीं स्तिखः समिधो यज्नायुरलुसंच रान्‌ | उपवेषं मेक्षणं ufé संभरामि सुसंशतेति Wea Sat संभरति 1 १। समूलामूलवचनं समूलप्राछ्यथम्‌ । अन्यथा fe यत्समूलं तत्पिदणा- मिति भ्रुतेरमूला एव ग्दयेरन्‌ । पूवेवदिति छता वितव्यद्ुभयचापि संबध्यते श्रविशेषात्‌ ॥ wa संभरणएमन्तयोरेकविश्तिधा चौन्परिधीं- सिसिः समिध दति दारूपरिधिसमित्छंख्यावाचिनां शब्दानां faa- fag दावीदेन्यनाधिकभावे वा परिधिसमिधामभावे वा तत्तत्पंस्या- वशेन यथायथं भवत्यः । प्रकृतौ त॒ पञ्चदशकन्यादन्येषु सामिधनो- कल्पेषु प्रथमे मन्तो निवतेते लिङ्गविरोघादृ दप्रतिषेधाच । काम्य Re STA श्रोतसूते | [९. €. ५. नेमित्तिकानां नित्यविकारलवादूह दति केचित्‌ । तदयुक्तं ष्णं कंसं ward चेति न्यायप्रद शनात्‌ ॥ यन्नायुरनसंचरणब्दः पुमां स्ियेति छतलिङ्ेकशषः परिधिसमिधामभिघधायकः तेनेपसदादो often ऽपि समित्ंस्यावणेन यथयाथमूह्यः । उपवेषादेस्लखमवेताभिधायिन एकविशतिविभागानन्तभूतसये्माथेवादलाससकैवानुषः ॥ AM ऽस्याखरे्ठो देव पुरश्चर सध्यासं त्वेति संन- छयति | पुरस्ताश्रन्यश्चं यन्धिमुपगूहति पशचात्प्राञ्चं वा । अनधो निदधाति ।२। व्याख्याताः ॥ इश्पप्रत्र्चनानि निदधाति । ३। THETA: शकला TAA ॥ त्वया वेदिं विविदुः एथिवीं त्वया यत्नो जायते विश्वदानिः। अच्छिद्रं यज्ञमन्वेषि विदांर्वया हाता संतनाव्यधेमासानिति दर्भां Ae करति । ४। दभाणां दर्भैः | वत्सन्नु पशुकामस्य मूतकायमन्ना्यकामस्य बिह- च्छिरसं ब्रह्मवचसकामस्य । ५। बक्सश्ुवेसजान्वारृतिः । मृतवत्का्यौ HAAS: | मूतं धान्यावपनाथे दणपुश्संनिवे विशेषः | ware] भोज्यं भोजनथ्क्रिवा | विटच्छि- रास्तिगुणभ्चिराः | नित्यासेवारृतिष्वमो कामाः शआ्राङृत्यन्तरस्यान्‌- पदेशात्‌ ॥ श. द. <. | area रो तद्ज | २१ qeqaten परिवास्य वबेद्परिवासनानि निद्‌- धाति id प्ख्बादन्धनद्रदख्वात्‌ | परिवास्य छित्वा । बेदपरिवासनानि वेदा- afta i MAAS शखायाः पलाशन्यसवाणि MATa मुल- तः शखां परिवास्योपवेषं करात्युपवेषा ऽसि aaa त्वां परिवेषमधारयन्‌ | इन्द्राय विः छणन्तः शिवः way भवासि न इति । 9 | श्न्तर्वेदौति दे शोपचारः वेदो वेदिरिति वच्छयमाणपक्ताभिप्रायं वा | प्रशात्य WET) मलतः परिवास्य तदेव मूलमुपवेषं करेति । श्रङ्गारप्रषणाथं काष्टमुपवेष इति समाख्यायते स च सानायार्थमु- त्पन्नः प्रभुतलात्पुराडाशस्ाण्ुपकरेाति | यस्तु न संनयति तस्यान्यत उत्पाद्यः उपवेषं प्रातददपाजाणोति लिङ्गात्‌ । तच हुपवेषवचन- मसंनयदथे संनयतः प्रातदादपाचाणौत्यनेनैव सिद्धवात्‌ ॥ भार- SIGs चोद्यमाने कमणि द्रयसुत्पादयेत्‌ यथा पौणमास्यामुपतेष दति । बोधायनसू्ाद पौणंमास्यासुपवेषकरण दति कुयादिति बौघधायना न कुयादिति भालोकिरिति॥ aa fasta इविः uum दति परश्तिवारनापवेषः Gad तस्मादविकारः॥ ` adie fear गायचिया सोम sat: | साम- पीथाय संनयितुं वकलमन्तरमादद इति परिवासन- प्रकलमादाय VATA निदधाति । ट | RR अपत्तम्बीये stars | [९. ९.११. लिङ्गादादाने मन्तः । ae निधानं । स च पशेशकलाभिधायो तलिङ्गलात्‌ दतोययस्याभिते दिवि सेम श्रासोदिति च पणाथैवाद्‌- wifey wae: ofa पणवलकामुत Raat तदिषयमन्ता- vatfagTa | तेन शमौ शकले निवतेते | तथा dats we ufaafa ॥ fazenad पविचं छत्वा aaa पविचमसीति श- खायां शिथिलमवसजति मूले मृलान्यग्रे ऽग्राणि। न ग्रन्धं करति । €। manasa पवितं प्रादेशसंमित इति मन्तलिङ्गात्‌ । शाखाया za दभाणणं मृलान्यवसजति श्रये sufi नतु तया सद बघ्ाति।॥ चिहत्यलाशे दभ इयान्प्रादेशसंमितः | यन्ने पविचं पादतमं पथा व्यं करेतु Ay इमै प्राणापानौ यन्नप्याङ्गानि सवशः | आप्याययन्तौ संचरतां पवित हव्यओाधन इति क्रियमाणे यजमाने ऽनुमन्यते । १०। क्रियमाणे व्यतिषज्यमाणे शाखां च पवित्रं चोभे श्र्यनुमन्लयत cay: tat प्राणापानाविति लिङ्गात्‌ । पलाश्रलिङ्गलान्मन्लः शम्या निवतते न चाविशेषवचनादनिदत्तियुक्रा पलाशशब्देन शम्यभिधाना- नुपपत्तेः प्रहतावृह प्रतिषेधाच्च । तथा च न्यायं प्रदश्यिब्यति aut यवमयमिति ॥ समुदन्त्यग्न्यगारसुपलिम्पन्त्यायतनानि। ११ । समदन्ति सं्जन्ति सवमम्यगारम्‌ । श्रना यतनानि परित ष्यन्ति 7 -------- ` । ~= १- ६. १२. | SUT Bags | RB सगोमयाभिरद्धिः ॥ बहवचनमध्वय्यादौनामन्यतमप्रा्य्थेम्‌ । कुतः | एकेन ते समदने ऽन्येन पुनःकरणायोगात्‌ । यथा परिस्तणोत रतं छणतापनोन्प्रज्वलयन्तोत्यादौ परिस्तरणादेः ॥ अलंकुवाते यजमानः Tat च । १२। एवमन्नोनलंरत्य SAAN भवत WI: | Wa लयमण्यग्यलं- कारविधिरिति मन्यन्ते । aan fafere विधानायोगात्‌ तता ऽन्यस्यान्यलंकारस्याभावाखच यथा वच्छति परिसमृदनेनाभ्नोनलकुवे- नौति | तथा कचंभिप्रायाथादात्मनेपदादष्यवगच्छामः कलठेसंसकारा ऽयं नान्यसंस्कार इति । स्यान्प्रतं श्रग्निसंस्कारत्वे ऽप्यदृ एदाराकरणा- नुग्रादकव्ेन कच॑मिप्रायतोपपन्तेः उपपन्नमेवात्मनेपदमिति | ane तथाविधेष्वपि परगोचरेषु द्रव्यसस्कारेषु परसमैपददशनादात्मगोचरेषु विपयैयदशनाचच यथाग्नोनलंकुवन्ति पराडाशानलंकुर द्वारं प्रत्यलं- कुर्वीत सवेन्ग्रदानभिग्टश्रति व्रतयिला नाभिदेशमभिग्टशति यथा- लिङ्गमङ्गानि dani पृनात्येवाग्मिं gla श्रात्मानं दाभ्यामि- त्यादि uaa Sage यथा परिसमृदन्यग्धगाराणि उपलिन्यन्त्यायतनानि यावच्छक॑रं सांनाययङ्म्भ्यो गोमयेनालिकप् भवतः BURMA यजमानः vat चेति 1 बौधायन लाया- दाञ्चौताभ्यच्नौतेति तथोपवसथ्ये ऽदनीत्यधिरत्य रतं पैडोनसिना श्रखंछृता saat गन्धपुष्याणि सेवेतेति ॥ नवे सांनाय्यकुम्भ्यो arent गामयेनालिप्र भवतः! १३। 29g खापस्तम्बीये sta | [१.७. र्‌, यावञ्लोवंपाचधारणएवचनान्नवे इति प्रथमप्रयोगविषयमिति केचिन्‌ यावच्छकंरं यावानंश उपरिष्टाच्छकंराभिरभिरञ्जितः sere: श्रा तावत ऽशादिल्यर्थः ॥ दति षष्ठो कण्डिका | दति दितोयः पटलः ॥ अमावास्यायां यददशन्द्रमसं न पश्यन्ति ace: पिर्डपितयन्कुरुते । १। पिण्डयुक्रः fagui यन्नः पिण्डपिटयज्नः स च कमीन्तरं न तु दशेशेषः यथा वच्यति पिदयज्नः सखकालविधानादनङ्ग स्यादिति | तन्मध्योपदेशस्तु Ge तत्कालमध्यपातात्‌ । तं च यददश्वन्रमसं न पश्यन्ति पञ्चदश्यां प्रतिपदि वा तदहः कुरूते । यददस्तयोः dfs स्तददहरिव्यथेः ॥ तथा दृश्यमाने aura शओोश्ते यजत इति सत्याषाटढः ॥ अपराह्ञे ऽधिदृक्षखये वा पिण्डपिठयक्नेन चरन्ति । ₹२। TANGA: सप्तमा भागो ऽपराह्वः तया देवस्य सवितुः प्रातरिव्यनुवाके विवेचनात्‌। एथिषीं gat इत्ताणासुपर्यैव afer न्काले छयरस्मयो निविशन्ते सा ऽधिदटक्ष्धयैः कालः। चरन्तीति बहवचनं पल्यपेक्तया ॥ तच यदौपवसथ्ये ऽहनि चरन्ति तदान्वा- fea वाग्मो प्रयोगः। war दक्षिणाग्निं योनित उत्पादय नावनोयं श्रथाभावात्‌। न च विद्युदसौत्यपामुपस्यभनं ˆ द्वि- i „ ¬1 र = १९. 9. ¢.) ष्यापस्तम्बीये भौ तद्धने | २५ हेमतात्‌। पिदढयश्चवत्छवैधमाः प्राचोनावोतादयः aaa) वचनाच्च विपयैयः ॥ ` ` अपां मेध्यं यन्नियमिति समूलं सकदाच्छिं afe- राहरति । ३। सरृदेकव्यापारेण यावदेवाच्छिलरं तावदेवाहरति समूलं ai तच eet मन्तः afagear seria कदने इदृष्टविनियोगत्वा ख ॥ सकूदाच्छिन्रानि वा ठृणान्युष्मूलं दिनानि । ४। अथवा मूलादूष्वे दिनान्यवखण्डितानि सरदाच्छिन्नान्येव दभ॑ठण- न्यादरति | दभादन्यान्यपि यन्नियानि दणानोत्येके ॥ दक्िणा प्रागग्रेदभेदक्िणमप्निं परिस्तीर्य दश्िणतः पशादा दर्भान्संस्तीयं दक्िणाप्राश्वपकेकशः पिर्डपित॒ यन्नपाचाणि प्रयनक्ति ea Feat छष्णाजिनमुखखलं मुसलं wasnt चरुस्थालीं येन चान्येनार्थी भवति 141 , पश्चात्यरस्ताख दक्तिणायैः प्रागगरेरितरेरितव्यथः । दक्तिणप्राश्चीति काणएदिगपवग॑वादः । येन चान्येनार्थो प्रयोजनवान्भवति तदपि प्रयुगक्रि यथोपस्तरणाथा दवीं निवापाथं aad पाचं कशिपपबद- wtf च॥ atau: प्रागीषं व्रौहिमच्छकट मवस्थितं भवति ie गत्‌, ॥ 4 ९६ चखापरलम्बीये खौ तद्ज | [e. ७, ११ शध्वर्युरुपवीती स्थालीमेकपविचेशान्तधाय. तया द्‌- fran: शकटादधि निवंप्युत्तरतेा वा। ७ । ` waa wat caus शकटस्य afaurerara कस्ंित्याते निवपति शकटान्निष्कय वपतोति त्रौदोन्‌ । भ्राचोनानौत्येव वा waa: ॥ श्रष्वधुवचनं wer श्रनाहिताग्नेरथष्वर्यकर्टकलास- देदाथं aT ॥ | at पुरयित्वा निमा । ८ । at स्थालीं पूरयित्वोपरिगतान्त्रौदोन्प्राद्य खालोमुखं समोकरा- तौत्यथः ॥ waa निवपति fama ar जष्टं निव॑ंपामीति gut वा। €। लते aaa पाते निवेपति॥ अपरेशान्वाहार्यपचनं प्रत्यगुदग्मीवे रुष्णाजिन उलुखखे प्रतिष्ठिते दश्िणाप्राची तिष्ठन्ती पत्यवदन्ति परापावमविवेकम्‌। १०। -तिषठन्त्येव पल्यवहन्ति नासोना । परापावं पराप्रयपरापय । श्रविबेकं अरविविच्याविविष्य | yaw तुषप्रोदणं परापवनम्‌ । सदुषवितुषाणणं wane "विवेकः ॥ सछ्फलीकराति | ११। १.८. ९.} '्ापस्तम्बीये sage | Rs. फलोकरणं नाम कणापाकरणा्ैसष्डलावघातः । तमपि पन्नो सत्करोति सहत्तानेाप्यावशत्यो प्राज्न TARTAR ST: ॥ दक्षिणाग्नौ जीवतण्डलं पयति । १२। यथा रैषत्तण्डुला जोवन्ति तथा अपयत्यष्वयुः ॥ ` अपदता अमुरा Taifa पिशचा वेदिषद्‌ इत्य- न्तरा मापत्थान्वाहायेप्नौ दक्षिणपूर्वेण वान्बाहा- यप्वनं दक्िणाप्राचोमेकस्पयां पराचीं वेदिमुडत्य शुन्धन्तां पितर इत्यद्धिरबोाश््यायन्तु पितरा मनानवसं दत्यमिमन्न्य सङ्दाच्छिन्रं बर्हिंरूगे्टद्‌ स्योनं पित्र WRIT भराम्यदम्‌ | अअस्िन्सीदन्तु मे पितरः Are: पिनामहाः प्रपितामहाश्चानुगेः सदेति aaah बरहिषां वेदिः स्तृणाति । १३। एकस्प्यङता लेखैकस्पया सा वेदि्मवति। at पराचौमपराटन्तासु- इत्य षदे वाज्ञिखेदित्ययेः । श्रवाचौनेन करेणाच्तणमवेत्तणम्‌ | दूति सप्नमो कण्डिका | PPPS उन्पूतेन नवनीतेनानुन्पूतेन बा सर्पिषा खालीपा- कमभिघार्येकस्पयायां Feeney श्थालीफकमाप्ना- दयति । १। । Rc QUAY शरः तदे | [९. ८, ५. मवनौतकल्ये दविरूपस्तरणएभिघारणे श्रपि तेनेव भवत इत्येके ॥ दक्षिणतः कशिपुपवद्ंशमाश्जनमभ्यच्ञनसुदकुम्भमि- त्येकेकश BATA २। एतानि च वबेद्यामेव सादयति । दक्षिणतः स्यालोपाकस्य | afa- पुशयनौयमुपवबहेणमुपधानम्‌ ॥ अधभ्वयुरुपवोती दिशं जान्वाच्य Raw उपस्तीर्य तेनावदायाभिधायं समाय पिद्षीताय खधा नम इति दश्छिणाग्मौ जुति । ३। श्ध्वयुवचनं पुववत्‌ | उपवोतौति प्राचोनावौतापवादः । 0a च्छ क 8. €. o.] ायस्तम्बीये alae | 7 | \ इ ९ ) बन्धुयं waite स सन्यज इति Sanat ऽध्वर्थप्रवरे च प्रत्रियमाशे | € । | जपतोति शेषः । प्रवरस्थानापन्ने ऽपि सोद states atafed- बन्धाकोतेनान्नायं जपः यो seafa ख सन्यजे यस्यास्मि न तमन्त- रेमोति लिङ्गामुरोधात्‌ ॥ चतुदातार व्याख्याय वसन्तखत्ूनां प्रीणामीत्येवैः प्रतिमन्त्रं प्रयाजान्हूतंहूतम्‌ । ७ | अनमन्त्रयत इति जेषः । सरवप्रयाजशेषतुदाता | Wat न प्रतिपरया- जमावतंते ॥ | रका मयका तस्य ये ऽस्मान्देष्टि यं च aa दिष्मो al मम दे तस्य चथा मम तिखस्तस्य wart मम चतद्धस्तस्य पश्च मम न तस्य किंचन या ऽस्मान्दष्टियं च वयं fam इत्येते प्रतिमन्त्रम्‌ । ८ | छतंङतमन्‌मन्लयत were: । या ऽसमानित्यारेः सवैवानुषङ्गः ॥ अग्रीषेमयेारदं देवयज्यया चक्षष्मान्धूयासमित्या- यभागौ । € । ` इतावनुमन्त्रयत दति शेषः ॥ विहतानुमन््णो वा । १०। १९१ ere sities | [ae ee. fred व्यस्तभनु्मश्वणं wetet तथेक्रौ ॥ AMAT यन्नश्क्षष््ानप्ररहं टरेवयज्यया चक्षुष्मा- न्मूयासम्‌। ANA AAG समस्यां देवयज्यया चश्ष्मान्मूयासमिति विहत | ११ । यदा fagat तदाग्धां एथगनुमन्लयितव्यौ ॥ पश्हातार बरेत्घुरस्तादषिरवदानस्य | १२। gaefate: THAT न तु प्रत्येकमावतेते वौ्साभाकात्‌ ॥ VAS रेवथज्ययान्रारो बूयासमित्याग्रेयं हतमनु- मन्त्रयते दब्धिरसीत्धुपांशुयाजमम्रीषेम्येरित्यग्रौषेा- पीयमिन्द्राभरियैीरित्वैनद्राम्मिन््रस्येत्यैन्रं सांनाय्यं महे- weifa मादेन्द्रमम्रेः सिषक्त इति सोधिष्ठरतम्‌ ।१३। aaa scutes दथिरसीत्येव मन्तः दथिरसोद्ु्पाष्ए- धाजमिति वचनात्‌। भ च लिङ्गकिरोधः यागाभिधानात्‌ ॥ धुरस्ताल्चिष्टसतेा ऽन्यदेवताग्देके समाममन्ति। १४। Hed डतानुमन्लशसमाजाये सिषटकनमनतातपूवे मरारुतीभ्यो ऽन्यदे- वतान्यपि उच्यमाणानि यजु्ेके wife: समामच्न्ति छि चात- स्तानि तु प्रशतावसंभवाग्रकरणं बापिला तश्षिङ्गानुरोधेन fae- fag निबेश्रयितव्यानोव्याइ ॥ fa saat कण्डिका । $. १०. 8]. erred wags | RCE इन्द्रस्य are देवयजच्ययासपननो वीयवान्भूया- सषमिन््रस्य STATS देवयज्यया चात भूयासं दयावाध्र- fade देबयज्ययाभयर्खक्याकध्यासं। भूमानं प्रतिष्ठां गमेयमित्धेके। पूष्णो ऽहं देवयज्यया प्रजनि- षीय प्रजया पशुभिः सरस्नत्या अदं देवयज्यया वाच- ward पुषेयं विश्वेषां देवानामहं देवयज्यया ura: सायुज्यं गमेयमर्यम्णो ऽहं देवयज्यया स्वगं लाकं गमे- यमदित्या अहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषोयेन्द्रस्येन्द्रियावतेा se देवयज्ययेन्द्रियाव्यन्रादो भूयासमिति यथालिङ्ग Fert: । १ । एतीययालिङ्गं वेकतोर्देवता इष्टा श्रनमन्हयत दत्य; । एवं रेषां प्रत्यत्तमाल्नानात्छवस्वपेतद्‌ वल्येषु दविःघु दविःसामान्यविरेधि ऽष्येता- ग्धेवान्‌मन्तणानि wafer न प्राल्नताग्युद्यन्ते ॥ afar दुरिष्टत्पात्विति प्राशिबिमवदीयमानम्‌।र। इविगेणादवदामे ऽपि सदेव मन्तः । यथा देवं तथा aga व्याख्यातम्‌ It सुरूपवषवथे र्डीतीडाम्‌ । ३ । अवदोयमानामित्यमनुषङ्गः | सक्दचापि मन्तः पूर्ववत्‌ ॥ भूयस्येहि ओ्रेयस्मेहि वसीयस्येहि चित्त रहि दधिष रोड एहि पन्त रहीतीडाया उपांश्रपवे सत्त देव २९8 श्चापत्तम्बीये arbres | [8. १०. 9, गवीजपति। चिदसि मनासि धीरसि रन्ती रमति SE छनरीत्युजचरुपहवे सतत मतुव्यगवीः। देवोदेवेरभि मा निवतध्वं स्योनाः स्योनेन तेन मा समुश्षत नम इदसमुद्‌ भिषश्षिब्रह्मा यदद समुद्रादुदचन्निव खचा वागे विप्रस्य तिष्टति गङ्गभिदंशभिर्दिश्न्िति च । ४। दवगव्यभिधायिनो मन्ता देवगव्य TSP । तथा मनुब्यगव्यः ॥ STRATA वायविडा ते मातेति हातारमीक्ष- माणो वायुं मनसा ध्यायेत्‌ । ५ । वायव्ड़ ते माता कयो ते व्सण्तस्येडा मातेति श्यानप्रकार- विधिनं तु मन्त्स्तथा ब्राह्मणे व्यक्रताद्यथा वायुवेत्छ इति प्रत्यक वायु मनसा wears वत्छसुपावजतोति ॥ सा मे सत्याशीरित्याशिःषु। ्राशीम ऊर्जमिति च । ह । जपतोति शेषः । श्रयं च अपः सोमेष्टिव्वपि wader wat विद्यमानत्वात्‌ । तच लसमाखिन्द्र इत्यादि निवर्तयति ॥ इडाया अहं देवयज्यया पशुमाग्भूयासमित्यपह्- ताम्‌ ॥ इडा धेनुः Weaan न STEHT दुहाना पयसा प्रपीना । साना अन्नेन इविषोत गोभिरिडा- WaT आआगादिति भष्षायाहियमाणम्‌। ७। त ne ब ie ee Sa In ow. - ९. १९. १.] SAAT TTS | २११५ उभयचानुमन्तरयत इति शेषः ॥ उक्त WIN माजंनी च । ८ । भक्तो भक्षणम्‌ | माजनोशन्देन माजैनं ead | तद्भयसुक्रमाध्व- यैव एव यजमानस्यापि तन्नेदानौं प्रस्मतव्यमिति भावः ॥ aa पिन्वस्व ददता मे मा aria कुवते मे मोपद्‌- सदिशं कत्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च manana मे कल्पेतामर्धमासा a कल्पन्तां मासा मे RUA Aa मे कल्पन्तां संवत्सरा मे कल्पतां कप्िरति कल्यतां म इति बदहिपि पुराडा- छमासन्रममिष्टशति । € | चतुधा wat सहनिदितं पुरेाडाश्ं तन्त्ेणाभिम्टश्ति ॥ इति दशमो कण्डिका | saa प्रतिदिशं व्युहत्याशानां त्वाशपालेभ्यश्चतुभ्यो अग्टतेभ्यः । इद्‌ भूतस्याध्यघेभ्यो विधेम इविषा वयम्‌ ॥ ह्यपा हि भजतां भागौ भागं माभागो भक्त निरभागं भजामः | अ्रपस्थिन्बोषधीजिन्व दिपात्पाहि चतुष्यादष २९६ arene wae [७.१९१. द. दिवा इष्टिमेरय ॥ ब्राह्मणानामिदं eft: सेम्धानां सोमपीथिनाम्‌ | निर्भक्तो श्राद्यणे। ने हाब्राह्मणस्या- स्तोति। १। व्युहति विभज्य गमयति wags मन्त्रेण ॥ उपद्कते Ui: पिताप मां द्योः पिता इयतामभिरा- भ्रीभादायुषे वचसे जीवात्वै पुण्यायोपह्ृता थिवी area मां माता एथिवौ जइयतामप्निराप्रीभादायुषे वच॑से जीवत्वे पुश येत्याम्रीभरभा गस्य वैशेषिकम्‌ । २। व्ृहनमिति विपरिणामेन संबन्धः । od तु ged चतु! भागार्मा साधारणमिदं चाग्रोप्रभागस्य वेशेिकमित्यर्ः । तन्ना द्ीभभागस्येतिं वचनादिदं बद्मणए इत्यादिषु व्यादिष्टेषु भागेखिति zea an पिन्वस्वेत्यन्तवद्यन्वादायमासन्नरममिग्टशति ॥ इथं AACA FUT AAMT उत्सो Walaa: a दाधार vfadtaafca दिवं च तेनोादनेनातितरा- fa खत्युमिति च । ३। प्रयममन्छस्य स्वचाविकारा भागासिधानात्‌। faara लादितः पद्दतुषटयद्यैदनस्थाख्यमिधायिनेः ऽन्व तदभावे लेपः । aee- धारासोयमाणण्न्दयोख शिक्रस्याबिकारः खत्विश्ेषणएतात | wg यथा्थभद्यः ॥ ४. १९६. ©] आपर्म्बीये आ्रौतद्धये । १९७ उक्तः ARNT ऽन्वाशहार्यस्य च द्‌ानम्‌। ४। उक्र इडाभकत्त इतिवट्याख्या । diy दति च दक्षिणत एतेत्तरतः परौतेति इयोरपि seated तथा तच दशिितत्रात्‌॥ रुषा ते अम्र समिदित्यानुयाजिकं समिधमाधीय- मानाम्‌॥ यं ते अम्र Beare वा धिपितश्चरन्‌। प्रजां ख तस्य ae च नोचेदेवा fea ॥ अग्रे यो नो ऽभिदासति समाना यश्च faea: | इध्मस्येव प्र्ा- यतो मा तस्योच्छेषि किंचन ॥ यो मां देष्टि जातवेदो यं चाहं देमि यश्च माम्‌। सवास्तानम्ने संदह यांचा देष ये च मामित्याहितायामभ्निम्‌।५। गतौ ॥ afeafe: तं efafon: परिधयः खुचः। आज्यं यन्न कचे यजयाज्याश्च TAT | सं मे संनतयो नमन्तामिष्प्रसंनहने हत इति संमागेन्हूतान्‌। ६ । dart दृश्मसंनदनानि तेषां च asafada इ्संनदने इत दति चेतदस्त॒ तमिति च मन्त्रानकरणणट्टवयः ॥ सत्तहोतार वदेन्पुरस्तादनुयाजामामुपरिष्टाद्या | ७। सक्तदोतुरनुयाआङ्गलादननुयाज उदयनोये न भवति ॥ दत्येकादभो कण्डिका | (मि BPLL* 28 arc आअपस्तम्बीये खौ तद्धे | [४. ९२. 9. afemy ऽहं देवयज्यया प्रजावान्भूयासमित्येतै प्रतिमन््रमनुयाजान्हुतंहृतम्‌ । १। गतः ॥ उभो वाजवत्यौ जपतः 12 उभयोरपि याजमानाष्वयवकाण्डयोः पाठादिति भावः ॥ Tsay रद्रान्देवान्यन्नेनापिपरेमादि- त्यान्देवान्यन्नेनापिपेमिति Ufa परिधीनज्यमा- नान्‌ ॥ समङ्गां बहिंर्दविषा एतेन समादित्येवसुभिः सं मरडधिः। समिन्द्रेण विश्वेभिद्‌ वेभिर ङ्गं दिव्यं नभो गच्छतु यत्छा हेति प्रस्तरमज्यमानम्‌। ३। गतौ ॥ अम्नेरहमुञ्जितिमनुन्नेषमिति यथालिङ्ग Gaara देवताः। ४। anata कौर्तिता देवताः खक्रवाकरेवतास्तास्तसिङ्गाभिरुञ्ितिभि- रुपतिष्टठते ऽनुमन्यते वा । यथालिङ्गमिति समान्नायसिद्धानां मन्ाणं fayaia विनियोगादनान्नाताया उ्पांश्डयाजदे वताया श्राज्यपानां च नो ण्नित्योपस्थानम्‌ ॥ श्रयवा तन्छन्लयोरपि भाखान्त- Te: पाठो ऽनुमोवते निवापादिष्वेनराग्ममन्स्य | कुतः । waa देवता दत्यविशेषवचनात्‌ खुक्रवाके होता यायां देवताममिव्यादरति तांतां यजमानो ऽनुमन्हयत इति सत्याषाढवचनाख ॥ 8. १२. €.] च्यापस्तम्नोये BRS | २९९ यदा चास्य होता नाम BHAA AMSAT अग्मन्नाशिषो दोहकामा इति। ५। : सोभेष्टिव्वाशिष एकलारेयमगननानोदंादकामेन्युः ॥ सा मे सत्याशीद्वान्गम्याजष्टाज्जषटतरा पण्यात्प- णतरारेडता मनसा देवान्गम्धाद्न्नो देवान्गच्छत्वदो म आ्रागच्छत्विति waaay यत्कामयते तस्य नाम Datla | &। sfaaa एवायं मन्लः सोमेष्टिषु ॥ रोहितेन त्वाभ्रिदेवतां गमयत्वित्येतैः प्रतिमन््रम- AMT प्रस्तर प्रहियमाणम्‌। 9 | गतः ॥ दिवः खीलो sana: एथिव्धा अध्युत्थितः। तेना सहखकाण्डेन दिषन्तं शोचयामसि । दिषन्मे ae शोच- त्वोषधे मो अहं शु चमिति प्रस्तरटशे प्रहियमाणे | ८। जपतोति शेषः ॥ | वि ते मुश्वामीति परिधिषु विमुच्यमनेषु।€। परिधिषु ततस्ततो देशादिमुश्यमानेषु प्रद्ियमानेषिति यावत्‌ । विसुच्यमानेखिति वचनमेष वा श्रग्रेवि मोक इति बाह्मणव्याविस्या- सया परिधियोगे पुवं युनज्छि वेति युक्षस्ाग्ररिदानीं परिधिविमोके विते सुश्चामोति बिमोकाभिसंधानमेव विमोक इति ॥ RRe eres wae | [४. ९६. २. विष्णोः शंयोरिति शंयुवाके | यन्न नमस्ते यन्न नमो नमश्च ते यन्न श्विन मे संतिष्ठस्व स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवचसेन मे संतिष्टसख यन्नस्य- बविमनु संतिष्टस्वोप ते यन्न नम उपते नमडउपते नम इति च॥ इष्टो यन्नो श्गुभिद्र विणोदा यतिभिरा- Mer वसुभिराशीवान्‌। अथवंभिस्तस्य मेष्टस्य वीतस्य द्रविशेदागमेरिति dard हतम्‌ । १० | गताः ॥ इति दादशौ कण्डिका | दृति दरतोयः पटलः ॥ सोमस्याहं देवयज्यया सुरेता रेतो पिषीयेति यथा- लिङ्ग पल्नीसंयाजान्हतंहतम्‌। १। देवपल्नौनां wed यागान्तरश्यव्रा्ये ऽपि खमानमन॒मन्त्रणं मन्तलिङ्गात्‌ ॥ राकाया अहं देवयज्यया प्रजावान्भूयासं सिनी- वाल्या अहं देवयज्यया WA कुना अदं ` देवयज्यया पुष्टिमान्पशुमान्भूयासमिति काम्याः। २। काम्ययदणन काम्यङेवता उपलक्नद्यति न तु नित्या ब्यावर्तथति । तेनाविजिष्टमनमन्््ं frat ऽपि ॥ ४. ९६. 9.] पपत्तम्बीये staal | २२१ राकाया अदं देवयज्यया प्रजावती भूयासं तसिनी- Tal अहं देवयज्यया पशुमती qa Fu अं देवयज्यया पुष्टिमती प्रशुमती भूयासमिति पन्यतुम- न््रयते | ३ | मतः Al | इडास्माननु वस्तां एतेन यस्याः पटे पुनते देवयन्तः | वेश्वानरी WAC वादधानोप यज्ञमस्थित वेश्वदेवीत्या- ज्येडाम्‌ । ४ । धतेनेत्युदकाभिधानाग्मां सेडायामणनुहः। तथा च ब्राह्मणं afeat cer ged व निक्रमणे चुतं प्रजाः संजोवन्तौः पिबन्तोति ॥ sade वेदं निधायामिषधशति वेदो ऽसीति। ५। गतः tl : पुरा विदेयेति यद्यद्रादव्यस्याभिध्यायेत्तस्य नाम wala | तदेवास्य सवं aE इति विक्नायते। &। तज विरेयेत्येतच्छ्दान्पूवे भ्वाटयच्य खं यद्यत्‌ गोदिरण्ादि श्रभि- ध्यायेत्‌ ददं मे श्यादिति तस्य नाम wel यथा देवदत्तष्य गां विदेयेति । तत्छवेमेवास्यापादत्त were श्रुति; । ्रसति तु कामे यथान्नातो मन्तः ॥ या ated विशोभगीना तस्यां मे राख तस्यास्ते RRR Saray आरो तद्धने | [७. aa. 8. भक्तिवानो भूयास्मेति फलीकरणष्ोमे wa ad faze । । quant ऽयं फलोकरणदोमसंयोगात्तदङ्गमतो ऽनौषधतन््ासु faada ॥ वसुर्यज्ञो बसुमान्यन्नस्तस्य मा यन्नस्य वसोवेसुमतो वस्वागच्छत्वदो म आगच्छत्विति समिष्टयजुहतमनुम- Waa | यत्कामयते तस्य नाम Tai ८ । गतः ॥ सं यज्ञपतिराशिषेति यजमानभागं प्राञ्जाति।€। दति जयोदभौ कण्डिका | दधिक्राव्ण अकारिषमिति arenes | इदं दवि- रिति प्रातर्दोहम्‌ १। ददं रविरिति सौजामणौ पठितः खाहान्तो मन्तः ॥ नाब्राह्मणः सांनाय्यं प्राज्नीयात्‌। २। efaaaet न रषानाथेडायजमानभागौ seat: ॥ अन्तर्वेदि प्रणीताखभ्वयुः संततामुदकधारां खाव- यति। सदसि सन्मे भूया इत्धानीयमानायां जपति ।३। गतः ॥ 8. ९९. ¢.] श्ापस्तम्बीये ओं तदधं | RAR प्राच्यां दिशि देवा ऋत्विजो माजंयन्तामित्येतैयंथा- लिङ्ग व्युत्सिच्य समुद्रं वः प्रहिणोमि ai योनिमपिग- च्छत | अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पय इत्यन्तर्वेदि Re निनीय यदप्स ते सरस्वति array यन्मधु । तेन मे वाजिनीवति quater सरस्वति । या सरस्वती वेशम्बल्या* तस्यां मे राख तस्यास्ते भक्षीय तस्यास्ते Bane qarafa मुखं faze ivi यथालिङ्गं यस्िच्य तन्तन्छन्तप्रकाशितायां feta तेनतेन मन्त्ेणो- ष्वेमपः सिक्ता ॥ | उभो कपालविमोचनं जपतः।५। उभयोरणाध्वयैवयाजमानकाण्डयोः पाठादिति भवः ॥ विष्णोः कमो ऽसीति द्षिणे teat दध्िणेन पटा चतुरो विष्णुकरमान्प्राचः क्रामत्युत्तरमुत्तर ज्यायांसम- नतिदरन्सव्यम्‌। €। विष्णक्रमा नाम तच्चिङ्गमन्तविग्िष्टाः पदविकेपाः तान्दकिणे वेदि- सौनि क्रामति। तेषु चोत्तरोत्तरं क्रममधिकान्तरालं क्रामति न च कदाचित्सव्यं पादं पुरस्तान्नयति ॥ # Thus according to the best MS., the others. read Barner and janet like Taittiriya Brthmana 2. 5. 8. 6. २२४ खापर्ःम्बीये खरोत से | [8. 28. ९. नाद वनोयमतिक्रामति। 9 | यंचाथादवनोयसौश्नः परतो वेदिः Manages तचापि न तमतिक्रामति ॥ अवस्थाय चतुर्थं जपति । ८ । चतुथे तु क्रमं GW करान्लावस्थाय तते मन्तं जपति न तु मन्ान्ते TARA | WAI दतौयक्रमं क्रान्त्वा तज्रैवावस्थाय चतुथे मन्तं जपति न तु तेनं क्रामतीत्य्थैः | चतुरो विष्णुक्रमानिति तु मन््ा- मिप्रायं द्रष्टव्यम्‌ । कस्मात्‌ । विष्णोः कमलेनेषां क्रमाणां संवनान्तसखख चतुधथैक्रमाभावात्‌ व्यक्रवचनाच बौधायनादिभिः यथा ठतौय चतुर्थ- मनुवतेयति न चतुथाय प्रकामतीत्यादि ॥ उकः Guat विष्णु- कमकल्यः श्रथापरौ शाखान्तरौयौ fant दशयति ॥ विष्णक्रमान्विष्खतिक्रमानतीमोश्षानिति व्यतिष- च्ानेके समामनन्ति। विनिरूढानेके । € | RIAU: | प्राते याजमानकाण्डे चोनेतानेके ऽधौयते व्यतिषक्रांख्च तान्यथा प्रथमं विष्णक्र मपयौयमुक्षाय विष्ठतिक्मातोमेच्चाण- मायै पायौ ततो दितोयमक्घा तेषामपि दितीयावित्यादि । sa तै चीनेतानसोयानां विनिरूढानन्योन्यमसंकोणानधौयते यथा wary विष्णक्र्मास्तता विष्एवतिक्र्मां स्ततो ऽतोमेाचानिति । तदेव - मेते qu केवलविष्णुक्र मकल्येन स चयः कल्या उक्ता भवन्ति ॥ afey ॒विष्णुक्रमवद्विष्तिक्रमातोमेक्तानपि नित्यानि avi 9. १४. ६.] SAS BAG | QR: धतिङ्ाव्यतिषङ्गमाजविकल्पसेगमिच्छन्ति। तदव किष्णुक्रमकनीर्धा सत्दिपसयान्यकेो सिद्धेः । न तावरर्वा afin: सिद्धिः द्पूषमत्वमः- MARU: केक्छविष्छक्रमाणामल्वानात्‌, BT ऽपि त रवा" मन्तरं ॒नित्यवद्धिदिता शअनुदिताख्च प्रदेश्छन्तरेषु यथा WaT मिनयति किच्शुक्रमपन्कामतत्यरदि । कल्थान्तरेग्वनुपात्ता एव क्ख तिक्रमादय दति न gafezaat खरूपसिद्धिं पश्ामः । aa द्मतिषक्गादिविभिषटसखन्ूपमेतरेषामन. विक्त. इति. क्षमिति । fe केवलो विष्णुक्रमकर्ष दतिः ॥. | वि अग्निना देवेन एतना जयामीति विष्ष्ठतिकमाः। ये देवा यन्नषन इत्यतीमाश्षाः । १० । गतः ॥ अगन्म सुवः सुवरगन्मेत्या दित्थसुपतिष्ठते | ११ | दति चतुर्दभौ कण्डिका | उद्यन्नद्य frre: waar अनीनशः | दिर्वैना- fear अहि निसोचन्रधरान्छधि ॥ उयन्र्य वि न्धि भज. पितः Ghat यथा । दीधायुत्स्य हेशिषे तस्य a देहि. aay उद्यन्नद्य freee अरेादनुत्तसं दिवम्‌। wert मम खये eee च नश्य ॥ शुकेषु मे डरिम्णं राषणाकासु cafes) अथा हारि द्रवेषु मे हरिमाणं निदध्मसि ॥ उदगादयमादिन्धो 29 २२९ ्ार्धस्तम्बीयै sta | (8. te. ५. विश्वेन सहसा सद | दिषन्तं मम रन्धयन्मो ae दषते रधम्‌ ॥ AT नः शपादश्पतेा यख नः शपतः शपात्‌ | उषाश्च तस्म निक च स्वं पापं समूहतामिति च । १। व्याख्यातः पवंणादित्थोपस्थानेन ॥ | रनद्रीमारतमन्बावतं इति प्रदक्षिणमावतेते | 2 | गतः ॥ यद्यमिचरेदिदमहममुष्यामुष्यायणस्य प्राणं निवेष्ट- यामीति afew पदः पाष्ण्या निण्डद्रौयात्‌ । ३ । श्रामुब्यायणस्येति गोचनिर्देशः यथा देवदत्तश्च गौतमस्येत्यादि | बबरः प्रावादणिरित्यादिवत्यिढ निर ग इत्यन्ये ॥ निषठद्रौयात्‌ weal पोद्यमानं बुद्धा पाष्णयै af निपौडयेत्‌ ॥ पुणा भवन्तु या Sait! पराभवन्तु याः पापीरि- त्युक्ता TAS प्रजया सं मया प्रजेति पुनरुपावर्तते । ४। ससि पुनरागच्छतोत्यादिवत्मतिनिदत्निवचनः पुनःशब्दः | पुनरुपा- वर्तते प्रसव्य Wada इत्यर्थः | तथोदक्‌ पयावतेते wad प्रजयेति बौधायनः ॥ | | समिद्धा aa मे दीदिहि समेद्ा ते ai दीद्यास- मित्याहइवनीयमुपसमिन्डे | वसुमान्यन्ना वसीयान्भू- यासुमित्युपतिष्ठते । ५ । इति पञ्चदभो कण्डिका | ४.१९. ३.] श्याय्तम्बीये Bre | २९७ थे -नः सपनो या scat मने ऽभिदासति देवाः zw प्र्ायतेा मा तस्योच्छेषि किंचनेति च । १। गतः ॥ अग्र आयूंषि पवस इत्धाप्रिपावमानीभ्यां गाहेपत्यसु- पतिष्ठते। aa पत इति च । २। Bn wzead दति मन्तः wd हिमा इत्यन्तः। गतः रषः ॥ Fe नाम varia तामाशिषमाशासे तन्तव इत्यजातस्य | अमुष्मा. इति जातस्य । ३ । डे एते यजषो जाताजातयोः पचयोर्मामगरदणार्ये | तयोः प्रथमेन प्रथममजातस्य we नाम गदह्ाति तन्तव दति परोच्तनान्ना तच तञ्नन्माथे तेजस्वयेवास्य ब्रह्मवचसो पचो जायत इति wat ii श्रय दितौयेन ase जातस्य नाम zetia saw इति तदौोय- नाला AG Tea तेज एवािन्ब्रह्मवचेसं दधातौति Beat ॥ तेन जातस्यापि wae ate न माम ग्टह्णाति। तदेवं पृजवते नामग्रदणदयं भवति तद्यथा तामाशिषमाशासे तन्तवे च्यातिग्रतौं तामाशिषमाशासे देवदत्ताय च्यातिश्रतोमिति | अपचस्य त॒ प्रथम- मेव दितोयस्यासंभवात्‌ । पचवते ऽपि दवितोयमेव न प्रथममिति केचित्‌। तदयुक्तं तन्तव इल्यजातस्ेव्यविशेषोक्ने भविग्यत्युचाथं पुचवते ऽपि तदनिवारणत्‌ अ्रजातपुचस्येत्यवचना ॥ व्यक्तोक्तश्च समुखयो बौधायनेन तामागिषमाशरासे ऽसुग्राश्रसुद्ना इति यावन्तो ऽस्य Fat RR SRY Ee 1 (9. १९. 9. नादा अवन्ति are दरतान्व द्रति ॥ शपुक्षे त॒ खख्ानविटद्या लाना दषणं ग॒ ware aint waster बडपुनः सता gaat नामान्यनद्रुत्य व्योातिग्नतोमित्यन्ततो ऽवदधातोति यद्यया तासाशिबिमाश्रासि र्द्राय Bure विष्णवे च्छातिश्नतोमिति ॥ श्रहृतनाशस्ठ मचचनाम UE! नेव ग्राहां gan पुजस्सेति वचनात्‌ ॥ _ | न ज्योतिषे तन्तवे त्वासावनु मा तन्वच्छिन्नो Sere. न्तमा मनुष्यग्छेदि दिव्याद्बान्ने मा fafa मा मानुषादिति प्रियस्व युचस्य नाम शङ्काति। ४ । ` रसाविति संबुद्या नामयश्णम्‌ भियषुजस्वेति वचनात्‌ जाताजात- विभागवचनाचात्रियपृचस्यापुचस च कतस्रमन्लस्य लोपः | बयुजस्व साभ्याटत्तिः श्रन्‌ मा cafes reared ऊदप्रतिषेधाच ॥ sg ag खदितं नस्तनये fog पच । शं तोकाय wa स्योन दति द्धिणाभ्रिम्‌ । ५ । छपतिषतत दति भषः ॥ safe तन्त्रे सत्यन्तरवेद्युपविश्ति। पुवेवन्नामग्र- Faq । € । HITE परतरे ॥ ऋ्धोतिरति तन्तव इव्युषचिश्य ्रप्रति। 9) . ` %. १६. ६३.] छायरन्बोये रौ तशु | RRL उपविश्य जपस्यापि लेपो ऽप्य मध्यमपरुषतिरोधात्‌ ॥ वेदसुपस आधभायान्तर्े्ास्ीनिा ऽतीमोक्ाश्जपति । ट । | वेदाधानसुपरि्टादैदस्तरणपक्ाश्रवणोनेक्तं॒श्रन्ध्र स्तौणेत्वादेदस् | Tyra तु पवश्व ae खक जेषं मिधायेति | सत्यावाद- Rare व्रिददणग्न्यपस धाति ॥ अच वेदस्तरणं यजमानभागस्य च प्राशनमेकै समा- मनन्ति । € | यदा AA तदा सदेवाभयोरुत्कर्ा नान्यतरस्य ॥ कैर्वा gate स त्वा विमुश्वत्विति यत्नं विमुश्वति । १०। मन्ताश्चारणमेव विमोकः ॥ चमे व्रतपते व्रतमचारिषमिति ad विखजते। १११. यैर्यजभिः प्राख्रतुपेतं ata विजते । विकारमाचेण विशेषः ॥ ` यन्ना बभूवेति ate पुनरालम्भं जपति । १२। त्रिकृताव्रपि चच पनःकरिखेष्ठा aaa पवराखरमभद्य FAT SAAT अया पश्षाप्यणादिषु ॥ मामानिति wee गामतीं जप्रति। १३। RRe आपस्तम्बीये stras | [8. ९१. xe. सवेषटिपष्रषु नित्यो गोमतौोजपः ॥ . . च वां यजमानभागं प्राञ्जीयात्‌ । १४। गतः ॥ | यन्न शं चम उपम May मे बलं चमे यश्च शिवि मे संतिष्ठख यत्न स्विष्टा मे संतिषटख amfcer मे संतिष्ठस्वेति दश्पुशेमासाभ्यां सोमेन पशुना वेष्टा जपति ay अरधिकारारेव fag: पुनदं शेपुणमासय्रदणं तदिकारेवु मा ग्द दिति ॥ इृष्टिरसि ट मे पाप्रानग्टतात्सत्यसुपागामितीष्ाप उपस्परश्ति। तदिदं सवयज्नेवुपस्यशेनं भवति | १६। ग्रन्थो ऽयं विद्युदसोत्यादिना arena: tt ब्राह्मणांस्तपयितवा इति संप्रेष्यति 1 १७। विजः, संनिधाना्तालपयितप्र तपेयत भोजनादिमिः । तेषां च Tae Uy यजन्नमेव तपैयतोति वाजसनेयिश्रुतेः ॥ प्रवसन्काले विहारमभिमुखेा याजमानं जपति । १८ । | प्वषन्दे शान्तरे वसन्‌ VA काले vases ऽदनि यजनौये च faer- ररेशममिमुखो याजमानाष्वर्यवकाण्डोक्राम्बवानपि याजमानमन्ता- शपति ।.तरोयानि त कमाष्छध्वयु; करोति । तथा च भारद्वाजा- 8. १६. Re.] शापसतम्बीये TTT | RRL दयः यानि sey airengdenta कुयौदिति। eth तु संभवन्ति तानि खयमेव तत्र gag यथापासुपस्यर्शनमादित्योपस्थानमि- व्यादि ॥ प्राचा विष्णकमान्क्रामति Leet दचिणवेदयन्तालाभाक्ा लोपिषत विष्णुक्रमाः । प्राञ्चः विहाराभि- सुखाः करमियन्त इत्यारम्भः ॥ प्राडन्देत्य गामतीं जपति जपति | Ro | भराङ्दत्य तते ` विहाराभिमुखं एवं खिता जपति i | दति षोडभो कण्डिका | इति ओओभट्रुद्रदन्त प्रणोतायामापरस्तम्बदखबदतनै दचरोपिकायां तुथः पटलः | | दति चतुथः प्रस्नः ॥ =F ॥ एवं दर्थपुमासौ व्ाख्यायानन्तरं सर्व्॑रौ तकाण्डोपकारकं सरवप्रथ- मभावि चाण्न्धाधयमारभते ॥ अग्न्याधेयं व्याख्यास्यामः । १। श्रग्ेराश्यमन्न्याधेयम्‌ | छत्यद्यटो बलमिति भावे यः. द्रष्टव्यः | ्रभ्निराघेयो ऽ्मिम्कमणोति वा बह्न्रौरिः 1 तथोषनयनादिवदा- qs परुषस्य | कुतः |. छष्लकेशे ऽग्नोनादध्पेतेति Ba: खतिष्व- पग्न्याधेयमभिहाजं दशेपुणमासाविल्यावश्छकेषु पुरुषसंस्कारेषु पाठात्‌ अवश्यं च ब्राह्मणो ऽप्धिभादभोतेति वधिष्ठवचनात्‌ श्राचार्थेणाणष्- द्राणामदुषटकर्मणासुपायनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कमीा- णोति दिजातौनां वणैघमेलेनागुक्रमणएात्‌ मनुमाप्यनाहिताधिता wufafa तदक्रियायासुपपातकवेन सरणा | तसाख्िद्धमाव्व- कमम्यासेयमिति WATE वैाधायनः श्रप्नोगाधास्छमानः प्राज्यमा- त्मानं ब्रवत येनास्य कुशलं स्थानेन कुशलं कुर्व तेति | तयोक्र- मादनः पुरखरणमिति च ॥ या Wag: शमीगभं Were त्वे सा| तंते हरामि ब्रह्मा aaa: केतुभिः सहेति शमीगभस्या- MUA आहरति | २। चर. र. ५. | SUT श्रोतद्धवे। RRE wa यजमाने श्रागुरते श्रप्रोनाधास्य दृतिं । न विद्युदशौत्यपामु- GaN weet | अथाध्वयुररणो पवाइते अपि मन्त्ेण युग- पदादरति॥ शमो गभ॑स्येति षष्टोसमासः दयं वै शमो तस्या एष गभी aaa इति श्रुतेः at अश्वत्थः waht afi मूलेन we इति भारद्ाजवचनाश्च ॥ श्ररणोप्रमाणं॒चानुक्रलादथैलक्षणं भवति । चतुरङ्गलमुसधां segs विस्तोणां षाडशाङ्लमायतामिति turer: | safamager वेति काल्यायनौयाः । तथा प्रैष्णव- पुराण GH रणौ च कारयेव्रमाणं Aye: कुवन्‌ गायनौ पटेत्पट- -तश्चाचरसस्थान्येवाङ्गगलान्यरण्या भवन्तोति ॥ अष्यशमीगभस्येति वाजसनेयकम्‌ । ३ | sat ऽपि मन्त्ानिदत्तिः ्रश्वत्यमाचरैव शमौ गभस्तवनात्‌ । ‘gare fecwafien दयं घे शमौ तस्या एष गभ॑ यदश्वत्य इति वि- -ज्ञायत दति । बो धायनश्ाद अरथा खल्‌ य एवाश्वत्थः मो गमे इति ॥ अश्वत्थाङ्व्यवाहाद्धि जातामग्नेस्तनूं यन्नियां संभ- रामि। शन्तयानिं शमीगभमग्रये प्रजनयितवे। आआा- Tafa धेद्याययजमान इत्यरणी अभिमन्त्य सत्त पार्थिं- वान्संभारानादइरति। णव वानस्पत्यान्‌ | पथ्चपश्च वा ।४। गतौ ॥ भूयसा वा पाथिवान्‌।५। wet पाथिवा वच्यन्ते ते da भवन्ति and वानस्त्यानाम्‌। पञ्चत्वे तु Tate aT Si 80 ९९४ ष्यापस्सम्बीये sires | [५.९.७. न संभाराम्संभरेदिति वाजसनेयकम्‌ & । गतः ॥ वेश्वानरस्य रूपं एथिव्यां परिखसा। स्योनघाविशन्तु a इति सिकताः॥ यदिदं fear यददः एथिव्याः संजन्नाने West संबभूवतुः | ऊषान्कष्णमवतु छष्ण- मूषा इदेभयोय्नियमागमिष्टा इत्युषान्‌॥ उतीः कुवी- ओ यत्पुथिवोमचरा गृहाकारमाखुरूपं प्रतीत्य । तत्त न्यक्तमिह संभरन्तः शतं जीवेम शरदः सुवीरा इत्या- खुकरीषम्‌॥ अजं ween रसमाभरन्तः शतं जीवेम रदः पुरूचीः | वस्रीभिरनुवित्तं गुहासु We त wai भवाम इति व्मीकवपाम्‌ ॥ प्रजापतिख- टानां प्रजानां शुध ऽपत्ये सुवितं ना अतु | उपप्र- भिन्रमिषमूजं प्रजाभ्यः we खेभ्यो रसमाभरामोति खदम्‌ ॥ यस्य रूप बिधदिमामविन्दहुा प्रविष्टं सरि रस्य मध्ये। ade विदतमाभरन्ता ऽच्छम्बहारमस्यां विधेमेति वरादविदइतम्‌। 9 | दति प्रथमा कण्डिका | ५, 8. 8.) NTT मौ तखजे | | REY afacersra: प्रतिष्ठामुर्वी मिमां विश्वजनस्य भर्बीम्‌। ता नः शिवाः शकरा; सन्तु स्वा इति भराकराः॥ अग्र Tere दिरण्यमद्माः संमूतमग्डतं प्रजासु | तत्संभरततुत्तरतेा निधायातिप्रयच्छन्दुरितिं तरेयमिति feces | १। WIAA संबन्धः ॥ श्राखुकरोषमा रदू्करः | वष्मोकस्य श्टद- SAMRAT | खद जलाशयस्य BATA | तथा चाह Myra: धा aga खदः स्यात्तत श्रादारयेत्‌ खरे ऽविद्यमाने Falrs- पिरादाहारथेदिति ! wat दिरण्छंशरकला भवन्ति Taree: | केचित्त कल्यान्तरदृ ष्या रिरण्यस्यासंभारवं मन्यन्ते । तदयुक्रं संभारानादर- तोति wea दिरखमण्युक्रा तत ऊध्वैमिति पाथिवा इति निगम- नात्‌ त्संभरन्निति मन्तलिङ्गाच । तसमादसंभारपके दिर्छमपि निवतेते ॥ इति पाथिवाः। २। संभारा इति शेषः ॥ यदि पञ्चेदुम्बराणि लादश्कलानि पञ्चमे भवति 131 उदुम्बरं ताखम्‌। पञ्चसंभारपके ता्मयामि लोादशकलानि पञ्चम संभारा भवति । तेषां ठष्णौं खभरणम्‌॥ ` | TA रूपं कत्वा Jere ऽतिष्ठः स वत्सर देवेभ्यो निलाय । तन्ते न्यक्तमिह संभरन्तः शतं जीवेम शरदः २६६ खापत्म्बीये पत दधे | [u. र. 8. सुवीरा इत्यश्चत्यम्‌॥ ऊजं: एथिव्या अध्यत्यितेा ऽसि वनस्पते WAAR विरे | त्वया वयमिषमूजं मदन्ता रायस्पोषेण समिषा मदेमेव्युदुम्बरम्‌ ॥ गायचिया हियमारस्य यत्ने पगमपतत्ततीयस्ये दिवे ऽधि। सो ऽयं पणेः सामपणोाद्धि जातस्तता wafa सामपीथ- स्यावर्द्य ॥ देवानां ब्रह्मवादं वदतां यद्पाख्णेः सुखवा वै श्रुता ऽसि। तता मामाविशतु ब्रह्मवचसं तत्संभर॑स्तदवरुन्धीय साक्षादित्येताभ्यां पयेम्‌॥ यया ते सखष्टस्यागरेदतिमशमयत्मजापतिः। तामिमामप्रदा- era शमीं wea इराम्यदमिति शमीम्‌॥ यत्ते BEE यते विकङ्कतं भा आर्धज्नातवेदः। तया भासा संमित St ना शाकमनुप्रभादीति विकङ्कतम्‌ ॥ यत्ते तान्तस्य इदयमाच्छिन्दश्ञातवेदा मरता afgeafae | VATA तदशनेः संभरामि सात्मा अभ्रे सहृदये भवेहे- त्यशनिदहतस्य दशस्य ॥ यत्पयपश्चत्सरिरस्य मध्य उर्वी मपश्चज्नगतः प्रतिष्ठाम्‌। तन्पष्करस्यायतनाङ्धि जानं पशं पृथिव्याः प्रथनं हरामीति पुष्करपणेम्‌ ॥ इति वानस्पत्याः 18 पववद्योजना । तच्राश्वत्थादयः शब्दास्तदवयवपरा द्रष्टव्याः । श्रशनिर- anna waed aed वेति बेाधायनः ॥ दूति दितोया कण्डिका | ४५. २. ६.1 ्ापत्तम्बीये यौ तदधे | RRS यं त्वा समभर TAIT यथा शरीर भूतेषु न्यक्तम्‌। स dua: सीद्‌ शिवः प्रजाभ्य उरू AT लाकमनुनेषि विद्ानिति संत्य निद्धाति। १। due] एवमाइत्य तान्संभारानेकस्थान्छला निदधानोद्यथैः । श्रथवा आरआररणमेव संभरणम्‌ । wd सवेानाइत्य समुदितमनेन निदधाती- त्यथः नारण्यारनेन निधानं संभारलिङ्गलात्‌। wa श्राद्धमाद ब- धायनः ॥ अथ AAT | > | वच्छयन्त इति we: i रु्तिकासु ATA आदधीत मुख्या ब्रह्मवचेसी भवति । ३ | मुख्यो ब्रह्मवचैसोति न्यवरचिनां प्रथम इत्यथः ॥ हांस्तस्याभ्रिदाहका भवति। ४। दाकः aera इति । इमं दोषमनृजानतेा ऽयं काल दृति भावः ॥ | रादहिण्यामाधाय सवान्रादान्रादति।५। सवानच्छ्रायाग्प्राप्नातोत्य्थः ॥ ` सगशोषे ब्रह्मवचेसकामे यन्नकामा वा।ई। ` श्रादधोतेति रषः ॥ RRS eres चौ तद्धने | [५. & X28. यः पुरा भद्रः सन्पापीयान्स्यान्पुनवस्वोः। ७। WET वसुमान्‌ पापोयान्दरि्रः। पुनरेवैनं वामं वद्धपावतेते भद्रो भवतोति लिङ्गात्‌ ॥ पूवयः फल्गुन्यः कामयेत दानकामा मे प्रजा स्यरिति। ८ | मद्य दातुमिच्छन्त्‌ प्रजा इति कामः ॥ SUA: कामयेत भग्यन्नादः स्यामिति।€। भगो ASA: | HAST BTS ॥ रुतदेवेके विपरीतम्‌ । १०। एतदेव CTA, फस्गन्धारुकं कामदयं विपयस्तमेके समामनन्ति ॥ अथापरम्‌। पूवथाराधाय पापीयान्मवत्युत्तरयावे- सोयान्‌। ११। गतः ॥ | स्ते यः कामयेत प्र मे दीयेतेति | ez | ayy दोयेत जनेरिति कामः ॥ चिचायां राजन्यो भाठव्यवान्वा । १३। राजन्यस्य चिचा नित्या ॥ : विशाखयोः प्रजाकाम ऽनुराधेषुडिकामः अवणे पुष्टिकाम उत्तरेषु पराष्ठपदेषु प्रतिष्ठाकामः । १४। गता, ॥ ४. २. ९०. ] ere रौ तद्धषे । दर varia नित्यवदेके समामनन्ति। १५।. सवाण्छेतानि काम्यतयोक्रानि नित्यवत्‌ नित्यं यथा तथा कामोपब- न्धरहितानोल्यर्थः । wa पवैणोराधानं fared फर्गुनो पौण मास्याधाने विशेषं दशयति ॥ WANA आआदधीतेन्युक्ताइ यत्फल्गुनीपुशे- मास आदध्यात्संवत्सरस्येनमासन्दध्यादपहे FH वा। १६। wear श्रादधौतेति ब्राह्मणं प्रथममुक्ता पुनरेवाह यदि यजमानः फल्गुनौ पुणंमाख श्रादध्यात्‌ एनमभिं संबत्सरस्यासन्‌ राखे आदध्यात्‌ । शआसन्नित्यजाङ्‌ः सवणदोधयस्ता इषव्यः । ara चिप ख भकितमित्यास्यच्पे्णाग्रिनाओा लच्छते | श्रतः Taw: प्राक्‌ इश एकाहे वा काले वा राधेय दति वच्छमाणेन संबन्धः ॥ श्रथवा यदि फरगृनोपूणमास WEN TAIT यजमानं खंवत्सरस्याखे श्राद- भ्यादिति याजना aches rr । श्रतः प्राक्‌ डा एकाहे aT” इत्येव ॥ दयं च फगुनो पृणमासनिन्दा अनुदितहामनिन्दावदुन्तर- fatigue न तु फस्पानौपूणंमासपरिहाराथा विध्यानथक्यप्रसङ्गात्‌ | तेन दावपि feat विकश्येते । भारद्वाजस्ह या wnat फ्गुनोभ्यां qa} खान्न तस्यामादधोतेत्याइ ॥ अमावास्यायां पौणमास्यां वाधेयः | १७। अभरिरिति श्षः॥ २8० च्यापसम्नीये खौ तदधे । (५.६. २,. वसन्तो ब्राह्यणस्य MT राजन्यस्य हेमन्तो वा NTE वषा रथकारस्य | १८ | श्राधानकाल दति शेषः । किमच रथकार दति दिजातिग्यो ऽन्य जातोयस्यान्तरप्रभवस्य यदृणं ATE ॥ ये चयाशां वशौनामेतत्कमं कुर्यस्तेषामेष कालः। १९। fag वर्णवन्ता एव खटत्तिकभिता ये रयं कुन्ति तेषामय- माघधानकालः ॥ | | शिशिरः सादईवशिीकः। 2° | बणंचरयसाधारण Te: ॥ अच वसन्ताथुतकभिः सौरेण वा चाद्र- मसेन वा उभयथापि wag wet केविषन्रमाः षड्ाता स SHAT अ्तेथाग्रमसोमेवाङ्ः | तदयुक्तं दतरथापि अव- ` एत्‌ यथा देव खयं सेमं haa waaay | कालतन्ते तु mae सौरमेवानुरुष्य wage: प्वत॑ते । तज यदा मौनमेषया- रादिव्यो ऽवतिष्ठते ख सौरस्तावदसन्तः यथेक्तं खयकाखविदुदधैः उद- गये मकरादाढठतवः भ्िञ्िरादयञ्च येवभ्ादिति । तथा वष्णव- पुराण उक्ष शरदसन्तये मधये विषुवं तु प्रवतत दति ॥ वाद्रमसस्लुतु- खाक्ेमोसेभंवति | मेषादिगते खयं येयो दथ श्रागच्डेन्तत्तदन्ता- शेनादयदाग््रमखा मासाः | तच वैनफार्गना वसन्तः | कुतः । सुखं वा एतदृद्धनां Vee: मुखं वा एतत्छंवसरस्छ यत्फष्गुनौ पूणंमास दति Bal यत्तु मुखं वा एतदसंवत्सरस्य यचिचापूणेमास इति Sar t ४.३. Re] eres stags | २8१ सुख्यतादिधानं तन्मुख्यलान्तगंतलाभिप्रायं द्रष्टव्यं श्रन्यथोभयमुख- त्वायोगात्‌ । न च fare: शक्य श्राखातं तदा फारगृन्याः पुवैभाविन्याः wanda | वाजसनेयके ergy wea SAI THEI एवारभ्य यत्रेत सा था Hex That पौणेमासौ भवतोति । TATRA IM वसन्तः चेवादिरित्यन्ये । यथाच: माेदिसंस्येमाघा्चैः कमात्षदतवः ताः शिभिराद्याखिभिनत्ठ विद्यादयनमुत्तरमिति । हान्दोग्यकस्पे च gamete wai wife कात्तिके मासि यजेतेति aangarer ऽपि चान्द्रो वसन्त दति ॥ तथोक्रानाग्डतुपवेनक्तचाणां सति संभवे समुखयो न्याय्यः । यथोक्रमा्लायनेन एतेषां कस्ंचित्यक्षणि ब्रह्मण श्रादध्ौतेति। सत्याषाढस्वनार श्रमागास्यायां पौणमास्यामाप्यमाएपच्स्य वा ga at यत्र॒ चोणि संनिपतितान्यत॒नंच प च agg विप्रतिषेधे तनक बलोय दइति। वाजसनेयके तु aaa यथापिदहितायां दायद्वारा पुरं प्रपित्ेत्ष fig: परः स्यादेवं तद्यो Ta we तस्मान्न न्त्र श्रादधोतेति। तथा स यो ऽमावाख्यायामन्नौ श्रान्ते यथा विदटतायां दारि दारा Qt प्रपद्येतेति प्रशंसापुरःसरसुक्तं॑तस्मादमावास्यायमेवाप्तोनाद- धोतेति। तथा यासौ वैशाखसामावाखखा तस्यामादभोत सा tfeat संपद्यत इति च} तदिदं बौधायनेन व्याख्यातं या सा वंशाख्याः पौणमास्ा उपरिष्टादमावास्या सा स स्छवन्छरस्य रोहिष्या शंपद्यते तस्यामादधोतेति । तथा asia श्द्धोपनमेत्तदादो तेति शुतिमुदाइत्य व्याचष्टे तदेतदातैस्ा तिलं 81 RGR QTC STA | (a. १. RR. खद्धायुक्रषयेति। भारदाजश्ादइ श्रथातः अरदधानस्यादधानस्य नते wea नलचमिति ॥ सोमेन ARIAT नतु TAA ATI | २९ | य श्राधानानन्तरं सवैक्मभ्यः प्राक्‌ सोमाय atfeadt at वा दशंपुणणमासारम्भः ब्रत्यपश्चिज्यादिना कियताचिदविलम्बेनापि सेम एवं पयवस्यति ख खोमकालानुरोधेनाधानं aad नचत्रं च न Gad भादधियेत चजरियो ऽपि वसन्त areata यच कापि नचत्रे । पव तु दर्च॑देव । तच ह सेमपृवत्वे ऽपि पक्तापवगैमासापवगाभ्यामाधान- शामयोः पर्वा पत्तिः॥ तुनक्तचग्रदणं प्रदशेनाथेमित्यन्ये | केचित्युनः शामकालस्याप्यनेन बाधं मम्यन्ते । ATI मन्यन्ते प्रकरणादाघान- areata बाभावगमात्‌ न्चग्रहणाच | नहि सोमस्य किंचिन्न ्चमुपदिष्टं येन तन्निषिध्येत तस्मादयुकः सामकालबाधः ॥ उदवसाय शलीन आआदधीतानुदवस्ाय याया- qT IRQ I श्रलोनः शालायां ze नियतवासौ i स उदवसाय were श्ान्तरं Tat तच्रादघोत। यायावरः यानभौोलः यालायातला aa कचेन वासति aay तदा यत्र वसति तत्रैवादधौत ॥ VATE वा प्रयायात्‌ | २३। BUM अायावरो ऽप्येकादप्रयाणेनोदवसायादधौत ॥ ति ठतौया कण्डिका । ४. 8. 8.] आपस्तम्बोये श्रौ तद्धने | ५३ उडन्धमाममस्था अमेध्यमप पाप्मानं यजमानस्य wl शिवा नः सन्तु प्रदिश्तखः शं नो माता पृथिवी तोकसातेति प्राचीनप्रवणं देवयजनमु्त्य शं ने देवीरभिष्टय आपा भवन्तु पीतये | शंयोारभिखवन्त॒ न इत्यद्धिरवेोश्य तस्मिन्ुदीचीनवंशं शरणं कराति। १। उरीचोनान्व॑भानजनिधाय गारंपत्यश्ररणं करोति ॥ तस्याग्रेण मध्यमं वंशं गादंपत्यायतनं भवति । २। तस्य शरणस्य पष्टवंशादधस्तनं देरमयेण गादंपत्यस्य स्थानं भवति ॥ तस्माश्माचीनमष्टासु प्रक्रमेषु ब्राह्मणस्याइवनोयाय- तमम्‌। रकाद शसु राजन्यस्य | हाद शसु वैश्यस्य । ३। श्र्टासु प्रक्रमेष्वनोतेष्वादवनोयस्थानम्‌ | wnat दिपदस्विपदो at पदं पञ्चदशाङ्गलमिति बौधायनः द्वादशाङ्ुलमिति कात्यायनः ॥ चतुर्वित्यामपरिमिते यावता वाः चक्षुषा मन्यते तस्मान्नातिदू रमाधेय इति सर्वेषामविशेषेण श्रूयते ।.४। चतुविशतिप्रकमेव्वाधेयः | श्रपरिमिते बा देशे श्रपरिमितसुक्रात्परि- माणादूष्वैविषय इति प्रागेवोक्तम्‌ | यावता वा चचुषेत्यादि तस्यां नाष्टप्रकमादिना रज्वा मिमोते किं त॒ यावता देशेन यथोक्ताग्प्रक्र- wigan परिच्छिनत्ति यदष्टौ प्रक्रमा यच्तुविंशतिरिति । aa ज्ञातिदूरं तस्यावधेरल्पान्तरे खंनिकषे श्राधेय इति ॥ तथा च RBs श्ापस्तम्बीये रौ त सचे | [५. 8. = ब्राह्मण चलूनिमित areata इयद्रादश विक्रामारे इति परिमितं चैवापरिमितं चावरन्द् इति | सत्याषाढश्चाद wget प्रकमान्प्रमि- मौतेति विज्ञायत इति ॥ तरेतद्दिधिचयं सर्वेषां क्णानामविगेषेण शरूयते । द्वादशसु विक्रामेषवग्रिमादघोतेति त्राह्मणिक्रपक्लो ऽपि दिरण्यकेशिना सव्थवेन दशतिः द्वादशसु विक्रामेव्वभ्रिमादपोते- व्यनवयवेन श्रयत दति ॥ दक्षिणतः पुरस्तादिठतीयदे ओ wea नेदीयसि दक्छिणाप्रायतनम्‌। ५। गारपत्यस्य दक्तिएतःपुरस्तादिटतौयदेशे गादपत्यादवनोययेोरन्तरा- wena तोयो swt विगता यस्मा शात तथोक्रः ॥ गादेपत्यस्य नेदोयसोति परमतनिरासाथे बौधायनेन मध्यदेशवचनात्‌ यथा efawar विषुवत्यन्वादायपचनय्येति । समौपसप्तमो चेयं विदतोय- देशस्य पञ्चात्‌ Ararat 2a दत्यथैः । तथा च सयं दश्रयिश्यति गारेपत्यादवनो ययेरन्तरालमिव्यादिना ॥ € अन्यद्‌ादवनीयागारमन्यङ्गाइपत्यस्य | € | मारहपत्यागारात्पुथगेवादवनोयस्या्यागारं कतव्यमित्यथः । तयोरे वान्यतरच दक्तिणाग्न्यायतनम्‌ ॥ ्ग्रेणाहवनीयं सभायां सभ्यः। 9 | खभा YAMA । तच सभ्यो ऽभ्रिराधयः ततश्च aera wifefa भावः ॥ ५. 8. U2.) च्यापस्तम्बीये stares | २९५ तं पूर्वेणावसथ ATTRA: । ८ । श्रावसथो ऽतियौनां वासग्धमिः। शेषं पवेवत्‌ ॥ amar वपते नखानि fasta arial रवं wat केश्वजम्‌। € | वपते वापयते | शेषः सुगमः ॥ BA वसानौ जायापती अरभ्रिमादधीयाताम्‌। १०। grat sla वसौोयातां न च ते प्रागाधानाश्नद्यातामित्धयेः | AIMS पुरस्ताद्राद्मौ दनिकात्परिदधोयातामिव्येकं पुरस्ता- व्छ॑भारनिवपनादित्यपरसिति ॥ ते दश्िणाकाओे ऽध्वयवे TA ११। गतः। श्रवा बौधायनः अथाभ्यां ब्रतापायनोयं पाचयति तस्याशितौ भवतः सर्पिर्मिश्रस्य पयोमिखस्धेति । तथा दिवाश्नाति रात्र वेपा- स्तमयमिति कात्यायनः ॥ ऋअपराज्ञे strana वोपासनादग्रिमाहत्यापरेण गादपत्यायतनं ब्राद्मोदनिकमादधाति । १२। अध्य्॑रिति शेषः । कालविशेषो पिष्डपिदयन्ने arent । ब्रह्मौ- zara ऽग्रि्राद्यादनिकः ॥ क्रोपासनं वा सवेम्‌। १३ । ६ ered ata | (४.५.९१. सपाधाने तदतिक मेणा प्रकार उपरिष्टादच्छते ॥ निरम्य वा । १४। गतः ll यदि सवमौपासनमादरेदपूषं यवमयं तब्रोहिमयं चोदुम्बरपशो भ्यां संद्यायतन उपास्येद्यवमयं पञ्चा- दौहिमयं पुरस्तात्तस्मिन्नादध्यात्‌ | १५ | सवाधाने द्वावपुपी waa पणोभ्यां daze ब्राद्मौदनिकायतने faa लचाप्निमादध्यात्‌ ॥ सवमप्योपासनमाहरन्रापृूपावुपास्येदित्यपरम्‌। १६। गतः ॥ इति saat कण्डिका । दति प्रयमः पटलः ॥ अपरेण ब्राह्मोदनिकं लाहिते चर्मण्यानडहे प्राची- नग्रोव उत्तरानि पाजके बा निशायां ब्रह्मौदनं चतुःशरावं निवैपति । १ । | पाजका नाम See मदानसापकरणम्‌। निशा चतुधाङताया राचे- डितौयो भागः । ब्राह्मणेभ्य श्रोदनो ब्रह्मौोदनः प्राणेभ्य श्रोदना वा ब्रह्मणे प्राणायेति लिङ्गात्‌ + sauce निवपति चतुभिः अरातेः ४. ५. ©] RATAN शौ त्ने | २8७ परिभितागनोरोन्यवाश्वा निवपति । mites: कर्मनाम । एते- नान्यचापि ब्रह्मोदनचादनास नाका धमातिदेशः सिद्धा भवति । भवति चाच fay तस्धिन्नह्मौदनं पक्ता चतुरा ब्राह्मणान्भोजयेत्‌ चतुःशरावं वदनमिति ti देवस्य त्वेत्यनुद्रुत्य ब्रह्मे प्राणाय जुष्टं निवपामोति प्रथममपानायेति fend व्यानायेति add ब्रह्मणे जष्टमिति चतुथंम्‌ । २। दितौयदतोवयोरपि wee इत्यनुषङ्गः ॥ तूष्णीं वा सवाणि । ३ । गतः ॥ 'तुषृद्पाचैषु प्ति । ४। पाचपरिमिलमु दकं STAR ॥ न प्रसालयति न प्रलावयति । ५। तण्डुलानपु faa wea न शोधयति न चापस्ताः सावयति किं ह॒ अनिर्जिक्रानेव पचतौत्य्यः ॥ Bit भवतीत्येके । € । गतः ॥ ` | | जीवतण्डलमिव श्रपयतीति विज्ञायते। ७ । ईषदनवक्तिनतष्डुलभिव्ययेः ॥ ‘Ags eres wage | [w. ५.१०. SA ब्रह्मौदनादुङत्य प्र वेधसे कवये मेध्याय वचा वन्दा CAVA Bal | यता भयमभयं तन्नो असू्वव देवान्यजेषेञ्यानिति ARTA वा मन्यते | ८ । जरह्मीदनमुद्धास्य तता दव्य गोला जाति तमभिमन्त्रयते वा ॥ चतुधा aged qe प्रभूतेन सर्पिषोपसिच्य कष॑न्ननुच्छिन्दं तुभ्यं आर्षेयेभ्य चत्वग्भ्थ उपेादति। € । aga waa पातेषु fafa । कर्षन्‌ न्मेरनुर्कष्य पाचाणि गम- यन्‌ | अनुच्छिन्दम्‌ यावद्‌ विज weir तावदनुत्सृजन्‌। wea: wfaiz: तं ये विदुस्त आयाः वेदतदर्थयोः श्रतवम्त care: एष ते ब्राह्मण शषिरार्धेयो यः scaariata लिङ्गात्‌ | कात्यायनग्बाद ये सप्त यः पञ्चपुरुषं वा योनिं saan: पिवन्तः पेढमल्या श्रंयासं संदतकुलोना श्रार्विजौना भवन्तौति ॥ युद्धरणादि याजमानं Ua उपादइतोति वचनात्‌ । श्रत एव वचनाननाद्रातुरभः सत्यणुद्गातरि | तथा च तासु ब्रह्मौदनं पचतोत्धच तं aay श्रां येभ्यो ayaa उपोहतोति sarge wat करिग्यतोति ॥ SIM: प्रथमे पिण्डा भवन्त्यप्रतिदताः aaa: | अथ ब्रह्मौदनशेषं daw तस्मिन्नाज्यशेषमानीय तसिं शिियस्याश्रत्यस्य fae: समिध =e: सपलाशाः Menara: स्तिभिगवन्धो विवतेयति i १० | इति पञ्चमो कण्डिका | -४. ई. ३.] ` श्यापत्तम्बीये मौतद्धजे 1 २९९६ चिचियादश्वत्थात्संश्ता eee: शरीरमभिसंस्कता स्थ । प्रजापतिना यन्नमुखेन संमितास्तिखस्िदद्धिमि- अनाः प्रजात्या इति । १। wfafar प्रथमे ग्रासा wzetat भवन्ति। श्रप्रतिदताश्च पाणयः way ॥ एवं शिते wae: शषसंकषंणादि प्रतिपद्यते । पिण्डं सव्येन भियते सामथ्यात्‌ ॥ संकषंणं निष्कषणम्‌। चिचिया ware: ग्राम- तौथादिव्यपदेश्क इत्यथः । feta: फलवत्यः । विवर्तयति विलोडयति ॥ | अथादधाति तवतीभिराग्रेयीभिगोयचीभिन्रद्यण- स्य frenit राजन्यस्य जगतीभिर्वेश्यस्य । २। उत्तरखचेणेव सिद्धे घृतवतो भिरित्याद्यनुक्रमणं व्रैचिश्याै ब्राह्मण- नुकरणाथं वा ॥ समिधाभ्रिं दुवस्यतेन्यषा ॥ उप ara खविष्मतीष्ट- ताचीयन्तु इर्यत | जुषस्व समिधा मम ॥ तं त्वा समि- द्विरङ्गिरा एतेन वधयामसि। इदच्छाचा यविष्येति ब्राह्मणस्य ॥ समिध्यमानः प्रथमे नु धमः समक्तभिर- ज्यते विश्ववारः। ओाचिष्कंशे एतनिणिक्‌ पावकः सुयन्ना अभरियजथाय देवान्‌॥ एतप्रतीका इतयोानिरमिर्ैः समिद्धो एतमस्यान्नम्‌। एतप्ुषरूवा . सरिता वहन्ति va fraeqa यकि देवान्‌ ॥ आयदा अग्न इति 32 eae व्यापरम्धीये wires | [ae श, TAU ॥ त्वामग्रे समिधानं यविष्ठ देवा दृतं क्रिरे RATA | Tera टतयानिमाहतं त्वेषं चक्षदंधिरे चेादयन्वति ॥ त्वामग्रे प्रदिव आहतं इतेन सुब्ायवः सुषमिधा समीधिरे। a arena ओषधीभिरुषित उङ्‌ saifa पार्थिवा वितिषटक्े # इतप्रतीकं ब ऋतस्य भूषदमभिं मिचं न समिधान छश्चते । इन्धान अक्रा विदथेषु . दौचच्छुकवणेामुद्‌ ने यंसते धिजमिति वेश्यस्य । ३ | गतः ॥ ` इति षष्टो कण्डिका। समित्सु तिसा व॑त्सतरीदंदाति । १ । अध्वर्यवे दति wey तथा च वच्यल्युपोत्तरख्धजे व्छतरोरतिक्रा- म्तवत्छभावा स्तनपानोपरता इति यावत्‌। नाच प्रतिरदमन्त्ा WITACHAIUTATS ॥ प्राञ्जन्ति ब्राह्मणा ATTA | 2 I ब्राह्मणा ऋविजः ॥ | प्राशितवद्भाः समानं वर ददाति। ₹। बरग्रन्दो व्यास्थास्यते । खमानमिति वचन।दन्ये वरा श्रध्वयारेव भवन्ति ॥ eae) wea आओतखजे | ९६९. ` अस्िलघ्ने ऽभ्रिमाधास्वम्स्यात्तस्मिरन्सवत्सरे पुरस्ता- देताः समिध आदभ्याद्वादग्णद्े WE व्य इ cay 181 | यसिब्ररन्याधाखते शतः Grendel यत्समानखानमदः तसि न्दादज्राहादौ वारण्याररणादि wet समिध श्रादध्यात्‌ ॥ अपेयाल्वेवाभ्रिमादधानेन | ५ | प्रमादादिरूखता श्र्याधेया एव प्राक्‌ समारोप्रशात्‌ ब TST: | क्यात्‌ । अनादितस्चस्वाभ्रिरित्याहः य; समिधो ऽनाधायाभ्रिमाघस' इति अुतेरिति भावः ॥ अथ ad चरति न मांसमश्नाति न स्वियसुपेति नास्यान्नं पदाङ्वरन्ति नान्यत आहरन्ति । &। | गताः 1 | बराद्धौदनिकेन संवत्सरमास्तीत | ७ । खंवद्धरयदकं द्रादज्राहारौनामथुपलतषठं तरथा तदिधिवेधथ्यात्‌ ॥ श्चापासनशेदाहित रत्िन्रस्वाभिकमाणि कियन्ते । ह | | | : slarexdarfen: न alorencaae agafedant नित्यने- निल्तिकानि कमणि क्रियन्ते we तवन्धायान्रित्धानि शयन्ते 1. warn stata war नित्यहोमादौनाम्‌ । नेमिक्तिकान्य- RUR errata खरौ तदत | ४. ©. UR. कारौनि च लौकिके sot क्रियन्ते। एकदे्ाधाने पनरौपांसन एवैतानि क्रियन्ते । भियते च सः तित्यो धायं इति वनात्‌ ॥ ` easy न लुप्यते उभयचर ज्ञङयादौपासनमद्िदोचं चेति भारदाजवयनात्‌। बौधायनेनापि स्वै वा ब्राह्मौदनिकमौपासनं कुवन्ति सो saa fe saa इति सवाधानपन्ते ऽग्रिदोजेणेवास्य होमावाक्िमभिदधानेन प्लान्तरे wees होतव्यमित्युकरं भव~ तोति i ` | 2 न प्रयायात्‌ । € । यजमान दति शेषः । तथा यजमानाधिकारे न प्रयातोति सद्या- qe: ॥ | | नानुगच्छेत्‌ । १०। | बराह्मौदनिक इति ओेषः। तथा नैषो ऽभरिरन्‌ गच्छेदिति भारदाजः ॥ ` यदि प्रयायादनु वा गच्छेद्यदनं पक्वेतयै वाटता समिध श्रादध्यात्‌। ११। MITTS च यथायोन्युत्पन्तिरौ पासनवत्सवाधाने | TSA प्रकारः ॥ यद्येनं संवत्सरे sate नापनमेद्ह्मोदनं TAT समिध श्राधाय यदैनमुपनमेदथादधीत । LR I संवत्सरगरशणमचापि waar) तचत काले ऽन्याधेयाश्क्नौ MAAR यदा श्रु यात्तदादधौत | AT तु AGATA. नादर इति केचित्‌ । Wee चाच ब्रह्मौदनात्पथक्‌ समिधां ग्रहणात्‌ a. 8 १६.] खापस्तम्बीये श्रौ तद्धने | we ब्रह्मो दनाङ्गलमासाभेव वाधितं भवति श्राेयास्तेवात्निमादधानेनेतिं वचनाचाधानाङ्गलम्‌ | तसाद्रद्मौदनान्तरेषु समिधो न भवन्ति ॥ ` तस्य याथाकामी भरणकल्पानाम्‌। १३। तस्यान॒पनताम्याधेयस्य यावदुपनामं ब्राह्मो दनिकोक्रभरणकल्पानां याथाकामो | तद्धरणकालोक्रानि व्रतानि भवन्ति न वेत्यथः ॥ STENTS WATS वा। १४। = यदोपनतमन्ाधेयं at पनरपि दाद्‌ णदमेकादं वा व्रतानि चरिला- zara i आ श्राधास्यमानः पुननब्रह्मोदनं Tafa | १५। अ्रधिकारादयमप्यनुपनतान्याधेयस्य विधिः । wey मतम्‌। शचः श्राधास्मान शइृत्यविणेषवचनात्‌ waar नित्यः पुनन्रह्यौदनः तेन यो ऽणेकादतकल्येन श श्राधाता तस्याप्यावतनोय इति । तदुक्तं बौधायनेन faigterg 2% ब्रुवत इति ॥ यो ऽस्यात्निमाधास्यन्स्यात्स रतां cfd व्रत चरति न मांसमज्राति न स्वियमुपेति । १६। य श्राधास्यज्जित्यध्वर्थारेव TEU स्वविविजामुपलच्तणं वा । तथा ख. भारद्वाजः श्रध्वर्युरेव ब्रत चरे दिव्येकं सवै्लिंज रत्यपरमिति ॥ प्रजा WH संवासयाशाओ पशुभिः सइ । राग्राखस्मा ९५९. श्ायच्छम्बीये तद्ज । [usw write यान्यासम्तवितुः सव इत्युत्तरेख TE eT कल्माषमजं बघ्नाति 1 29 | RATT: BUTT: ॥ | दति स्मौ कण्डिका | अथ यजमानो Acqua वाच च यच्छत्यन्टतात्स- त्यमुपैमि मातुषादेव्यसुपेमि Say वाचं यच्छामीति। I सत्यवचनस॑कल्येनाच प्रतापायनमभिप्रेतं मग्लिङ्गात्‌ नाद्मौदनिक- कालब्रतानां अवागेवोपेतलाख ॥ | वीशातूशवेनैनमेतां राचिं जागरयन्ति। २। SUA IW: ॥ | अपिवा न जामिं न वाचं यच्छति 8 | अमान्य वाग्यमनमन्बस्य लोपो देवों ars यक्छामोति ti meat राचिभमेतमभ्रिमिन्धान आस्ते शल्कोरभ्ि- मिन्धान उभौ Gal सनेमहम्‌ | उभयोलीकयोकद्धा- ` ति शल्यं तराम्यइमित्येतया । ४1 | | wa. शकलैः | जागरणयपते मन््ाटन्तिः विपर्यये तु waza महान्ति काषटान्याधाय खपिति ॥ | सस्तिखपव्युषमरणी निष्टपति ्रातवेदो yaa रेत a. ©, ©] व्यापसतम्बीये wtrg | zee. ee fess तपसो यश्ननिष्यते | अभ्रिमश्त्यादपि wat ay शमीगभीष्ननयन्धो मयोमूः ॥ अयं ते यानिष्छे त्विय इत्येताभ्याम्‌। ५। erage उषःसमोपे | निष्टपनानन्तरमभ्निसुडापयेत्‌ भस्मापोद््ुत्त- रजवचनात्‌ अनु गमयव्येतमभ्रिमिति Katy व्यक्रवचनाख ॥ अद्री रक्षांसि सेधति शुक्रशोचिरमत्यः। शुचिः पावक Sey इत्थरणी Afra महौ विश्पल्ली सदने ऋतस्यावाचो रतं VAD रयीणाम्‌ । Waa जन्यं आतवेदसमध्वराणां जनयथः पुरोगामित्थरणो आहि- यमारे यजमानः प्रतीते । ई । ओ aya जिष्टप्ते अ्रभिमन्त्य तत श्राद्धियमाणे प्रतोक्ते ॥ दोद्या च ते दुग्धग्धचोवेरौ ते ते भागधेयं प्रयच्छा- मीति यजमानाय प्रयच्छति । 9 | गतः.॥ आअराषतं दशतं शक्रीमेमर्तेनाग्र आरा यषा वचसां ay श्योग्जीवन्त उन्लरामुत्तरां समां tae पुरो मासं ae यथा यजा इति प्रतिर्ड्यत्वियवती wit अग्निरेतसौ गभ दधाथां ते वामहं ददे । तत्सत्यं TANT ` बिषयो वीर जनयिष्यथः ॥ ते मत्प्रातः प्रजनिष्येथे तें ८ २५.९६ चापरम्बीये आओतद्धने.। (wees. -मा प्रजाते प्रजनयिष्ययः। प्रजया पशुभिन्रद्यवर्चसेन -सुवर्गे शाक इति प्रतिख्द्याभिमन््रयते यजमानः | ८ । पुनः प्रतिग्टद्येति वचनमानन्तया्थं मा भदवग्यशदयैरप्यभिमग्णस्य व्यवाय इति ॥ इत्यष्टमो कण्डिका | इति fata: पटलः ॥ मयि wares fst यो ना अभिः पितर इत्युभौ जपतः। अपेत वीतेति गाष्पत्यायतनमुडत्य शं ना देवीरभिष्टय इत्यद्धिरवेाक्षति । १। गतौ ॥ र्व दक्िशाप्नेराइवनीयस्य सभ्यावसथ्ययाश्च | २। | एषामायतनान्यप्येवमेवेकेकसुद्धव्यावोक्तति ॥ VARTA ऊध्वं कर्माणि कियन्ते । ३ | गत * ॥ | सिकतानामधं देधं विभज्याधं areaeraaa निव- पत्यधं द्िणाप्रेः। अधं Sef विभज्य पर्वेषु । ४ | yay श्रायतनेच्विति शेषः । यदा न सभ्यावसथ्यौ तदा asarea- नोय एव ॥ ५.९.१०.] qs ओते | - we रतेज्ैव Heda सवान्पाधिवान्निवपति। ५। कन्तपो विभागप्रकारः ॥ श्रग्रभस्ासीति सिकता निवपति। संत्नानमित्यु- षान्‌। € 1 | | गतः ॥ तान्निवपन्यददश्न्द्रमसि au तदिहारस्विति मनसा ध्यायति। © | | यदद इति चन्रलच्छध्यानप्रकारो ब्राह्मणानुसारादरिंतो न मन्त्र इति ्रटयम्‌ ॥ | | sean अधि मातुः एथिव्या विश आविश महतः सधस्थात्‌। आख त्वा ये दधिरे देवयन्तो इव्यवाडं भुवनस्य गापामित्याखुकरीषम्‌ ॥ यत्पुथिव्या saved संबभूव त्वे सचा। Tafa ऽददात्तस्मिन्नाधीयताम- यमिति गादंपत्यायतने वल्मीकवपां निवपति । ८। गतौ ॥ यदन्तरिक्षस्येति दक्िणाग्नः। यदिव इति पृवेषु। €। श्रनाष्टतमित्यारेरभयचानषङ्गः। (मौ त॒ मन्तो तद्वायुरग्रये ऽददात्तदादित्यौ saa ऽददादिति विृत्ूपौ पटितवान्बौधायनः ॥ उत्समुद्रान्मधमा अमिरागात्साखाज्याय प्रतरां दधानः। अमी च ये मघवान वयं चेषमूज मधमत्स- Rye eRe sta | ५.९०. 2 भरेमेति कटम्‌ wan असीरिति वरादविहतम्‌ । १०। मतौ ॥ अदा देवी प्रथमाना पथग्यदवेन्य॒त्ता wad महित्वा i area: शकराभिस्िविष्टप्यजये जाका- न्प्रदिश्वतल् इति watt देष्यं च मनसा ध्यायति । ११। निवपन्देष्यं मनसा ध्यायति । पञ्चसंभारपन्ते तावश्रकलानां aut निवपनम्‌ ॥ दूति नवस कण्डिका ।. स्तं णाभि पुरीषं visas ऽध्य्चिमादषे सत्ये ऽध्यभ्रिमादध इत्यायतनेषुं संभारानतुव्युहति। १। श्रनुब्यृहति प्रथयति ॥ संभ बः त्रियास्तनुव दत्येषा॥ सं वः खजामि इदयानि संखष्टं सने अरस्तु वः | HSE! प्राणा असतु व दति वानस्वत्यान्संखज्य सिकतावन्िवपतीतः प्रथम qa अभरिरिन्येतया । २। सिवालाचदे परथोरैधा बेधा चाषे पूर्वेवित्यथः ॥ ५. २०. ©] errata atest | Rue यास्ले frarerqar जातवेदा या अन्तरिक्षे दिवि याः एथिव्याम्‌ | ताभिः संश्रय सगणः सजाषा दिरश्य- यानिरबह waan इति माहंप्त्यायतने सौवणं हिरण्य शकललमुत्तरतः संभारेषुपास्यति। ३ | हिरण्यस्य पाथिवषंभारतवे ऽपि वचनाद्त्कषेः । तद्खंभारा्यासुषयंत्त- दभागे न्धस्छति ॥ | | wath weet दरित्वंथं target सुय- विदम्‌ i विगाहं तूर्णिं तविषीभिराढतं afar देवास इह सुश्रियं दधुरित्युपास्तमभिमन्लवते । Pons रजतं प्रयच्छति । ४। गतो ॥ यदि eat नाधिगच्छेदयां दिशं fe: स्थात्तनं निरः स्पेत्‌ । भ । था दिशं प्रति fax fea: ध्यानं fanaa ida रजतं aera वाज्ञाताय वातिप्रयच्छतोति ature: ॥ रवं सरवेषुपीश्व HUTA | ६ । अ्यतमानारेष्वपयेवं रिरण्येमुधाख dente तचत्रं atria: ॥ ब्राह्मौदनिकाद्वस्मापेाद्च तस्मज्डमीगभीदभिं मन्ध- fa lo age ापस्तम्बीये धौतरे । [५. ९०. RR न्ाद्नोदमिकादिति sere पञ्चमो | तथा ब्राह्मोदनिकस्सेव्येव भार- इाजः। तस्य भस्मापनोय तसिन्देे मन्थति ॥ ` उद्यत्सु रश्मिषु TST समवदधाति। ट । उदयात्पूवभाविनेा ये रश्षयलतेषु्यलु प्राच्यां fafa जातप्रका्ाया- faa: श्रन्यथधादिते ` खयं श्रादवनौो यमित्यनेन विरोधात्‌ नकत गाहेपत्यमादधातोति Bayi समवदधाति श्रधरस्यासुन्तरां स्थाप- धति । तच प्रतौ चौनप्रजननामरणिं निधायेति बोधायनः tt awn ऽभ्रिना जायस्व सद रय्या सह Gea सद प्रजया aE पशुभिः सद ब्रह्मवचंसेनेत्युपति्ठत्यज ऽभिं मन्धति। € । उपतिष्ठति षमौपयखे ॥ wart sat ऽविक्किन्नाधा भवति राडिता वासित- ATIC वा य रव RAAT: | १० | अविक्तिनाचः श्रखिश्ननेचः ॥ मथ्यमाने शक्तेः Aaa: साम गायति । धूमे जाते गाथिनः कौशिकस्य | अरण्योनिदहिता जातवेदा इति च । ११। afaat दृष्टे साम WR: साम ॥ ५. १९. 9.] SUA BATTS | २९९ ` उपावरोह जातवेद इति निवेत्यमानमभिमन्- यते । १२। निर्टत्तमाचमित्य्थ, ॥ दूति दशमो कण्डिका i. शच चतुद्तृन्यजमानं वाचयति । १। चिन्निः सगित्यादि पञ्चानवाकाशतुदतारः tt अजन्नप्निः पूवः पुवेभ्यः पवमानः शुचिः पावक oy इति जातमभिमन्त्यते | २। गतः ॥ जाते यजमाने वर ददाति । ३ । पवेवदध्वयेव एव । वरस्य रूपमा ॥ गेवे वरा ऽतिवरा ऽन्यो षेनुवरा ऽतिवरा जन्यो ऽनज्ञान्वरा ऽतिवरा ऽन्यः पष्ठौदी वरा ऽतिवरेा ऽन्यः । ४ । वरा वरयितव्यः स च गौः। कुतः | तस्या एव जात्यन्तरेभ्यो aE- फलत्वेन वरयितयत्वात्‌ | श्रन्यस्जाश्वादिजातिरतिवरः वरजातोय- मतोल्य वर्तते न वर इत्यथैः, गोस्त्यं वेतत्‌ यथा पश्वो वा अरन्ये गोश्रशचेभ्य हृति । तत वरचोदनासु गौरेव Saar: | गोव्वपि र्र्‌ | च्ापसतम्बीये यतद जे । (४.६६. ¢. संभवे Sagar सद्यःफललात्‌ | शअ्रनद्धान्देयः उदहेनैकर्वएारिभिः अरहृष्टफलत्वात्‌ | पष्टोदौ गभिणो Fears प्रकर्षः । अलिवरा ऽन्य दति पुनःपृनरनुकमणं च तत्तत््रंसाथमेव ॥ | जातं यजमाने ऽभिप्रोरिति प्रजापतेर्वा प्राणेना- भिप्राणिमि पुष्णः Wea मद्यं दीधायुत्वाय WANT दाय शतं AUR] आयुषे वर्च॑से जीवात्वै पुण्यायेति। ५। श्रभिप्राणिति श्रग्रेरुपयु च्छसिति ॥ अजीजनन्रष्टतं AAA ऽख्ेमां तरणिं वीडुजम्भम्‌ दश BATU अग्रुवः समोचीः पुमांसं जातमभिसंरभ- न्तामिति जातमश्लिनाभिश्द्य warefa विराडसि सारखक्षी त्वोत्सौ समिन्धातामन्नादं त्वान्रपत्यायेत्युप- समिध्याथेनं प्रा्वमुडत्यासीनः सर्वेषां मन््राणामन्तेन रथंतरे गीयमाने यन्नायन्नीये च यथष्याधानेन प्रथमया व्याहृत्या दाभ्या वा प्रथमाभ्यां च सपरान्नीभ्या प्रथमेन ष्व धमंशिरसा । € । संभारेषु निदधातोति वच्यमाणेन संबन्धः । अरभियदणमाष्व्यवम्‌ | अभिर न्वद्वमश्चेलिभिग्ररपरि dari जंदुत्योध्वाञ्जलिना गटहोला । arate, सम्वगासौनः दतिणाम्रतृष्वशुरा सोन इति विशेषणात्‌ । eat दक्तिशाप्राविषेपध्वश्ुलारिनियमे नास्तोत्येयः। श्रथ समाख्या भिरुपदिष्टामि यथनाधाभारौनि स्वरूपेण sala ॥ ५.१२. ९.] आधपकतम्बीये मलयज | BER waa त्वा देवानां ब्रलपते व्रतेनादधामीति भागे- वस्यादध्यात्‌। अङ्गिरसां त्वा देवानां व्रतपते त्रतेनाद्‌ धामीति ये ब्राद्यण आङ्गिरसः स्मात्‌ । आदित्थानां त्वा देवानां ्रतपते बतेनाद्धामीत्यन्धासां ब्राद्यणोनां प्रजानाम्‌ बरूखस्य त्वा रान्न व्रतपते व्रतेनादधामीति रान्नः। इन्द्रस्य न्वेद्दियेख aqua व्रतेनादधामीति राजन्यस्य | HAT AAA व्रतपते ्रतेनादधामोति Awe | weet त्वा देवानां व्रतपते व्रतेनादधामीति रथकारस्येति यथष्याधानानि । 9। राजा अभिषिक्रः। राजन्यः च्चिः | रयकारोा ब्राख्यातः ॥ Satara कण्डिका । ania: सुवरिति area: भरमिभरनेति सप॑राज्नियः। qa: शिरस्तदयमभिः संप्रियः पशुभिर्भुवत्‌ | डरदिस्तो- काय तनयाय यच्छ ॥ वातः प्राणस्तदयमभिः संप्रियः पशुभिभुवत्‌ | afed ताकाय तनयाय पितुं पच ॥ TRAM ख यैस्तदयमभिः संप्रियः पशुभिर्भुवत्‌ | यत्ते शुक्र शुक्रं वचेः शुक्रा तनुः शुकं ज्योतिरजखं तेन मे दीदिहि तेन त्वादधे $ग्रिनाग्ने जह्मणेति घमशि- रासि । १। २९8 च्यापस्तम्बीये stare | ५. १५२. 8. qaqa: ares दति aerate: | fw घ्मिररासि ।. दतोयं तु BAM agua भवति ॥ यास्ते शिवास्तनुवेा जातवेदा या अन्तरिक्ष va पाथिंवीयाः | ताभिः daa सगणः सजाषा दिरण्ययेा- निवह दव्यमग्ने ॥ प्राणं त्वात अादधाम्यनादमनरा- द्याय गोप्तारं गुष्ये। दिवस्त्वा वीयेण एथिव्ये मदिन्ना- AAA AIAN पशनां तेजसा सवपशुमादषे॥ अग्रे aeua se ava परिषद्य दिवः एथिव्याः पयन्त- रिक्षाल्लोकं विन्द यजमानाय | एथिव्याल्वा मूधन्सा- दयामि यज्ञिये लके । यो ना अग्ने नियो यो ऽनिच्चो ऽभिद्‌ासतीदमहहं तं त्वयाभिनिदधामीति संभारेषु नि- द्धाति। २। स्पम-म्‌॥ सुगाहंपत्यो विदहन्नरातीरुषसः ओेयसीःश्रेयसीद्‌- थत्‌ | AA सपन्ना अपबाधमाने रायस्याषमिषमूजम- स्मासु पेदीत्याधीयमानमभिमन््यते यजमाना घम- शिरांसि चेनमध्वर्युवाचयति। 8 गतः ॥ इति दादश कण्डिका । इति ठतोयः पटलः ॥ ४.१२ ५.] च्यापसम्बीये मौत | २६५ Met खयं आहवनीयमादधाति । १ । sutfed पनः प्रतिष्ठापनं यया स्यात्तथा WITT काथं ॥ उदिते ब्रह्मवचसकामस्य | 2 | at गादपत्यस्याणयुदिताधानमाइ waits: सवानृदिते ब्रह्मवचैस- कामस्येति ॥ गाहपत्ये प्रण्यनोयमाश्रष्यमिष्मरमादीपयति सिक- ताश्चोपयमनोरुपकल्ययते। ३ | प्रणयनोयं प्रणयनायैमिन्धनम्‌ । उपकल्पयते पाचेण werfs ॥ तमुद्यच्छत्योजसे बलाय ATI SR शुष्मायायुषे aaa | सपन्नतूरसि di यस्ते देवेषु महिमा सुवा यस्त आता पशुषु प्रविष्टः | पुष्टिया ते मनुष्येषु पप्रथे तया AT अग्ने जुषमाण रुद ॥ दिवः एथिव्याः पयन्तरिक्षादातात्यशुभ्यो अध्याषधोभ्यः। यचयच जात- वेदः संबभूथ तता AT AT जुषमाण रुहि ॥ उद्‌ त्वा विश्वे देवा इत्येताभिश्चतरटभिः । ४। ` तमारो प्षमिषासुद्धरति ॥ उपरीवाभ्रिसुखयच्छति। ४ । दवेषदथं । श्रगनिसुदधरन्किंचिदबरङातोत्यथः । ऽपरोवार््रिसुदहौया- दुद्धरन्निति fe ब्राह्मणम्‌ ॥ 34 यदद ापस्तम्बीये शमौ तद्धने | [५. tg. ८. उद्यतसुपयतं धारयति। ई । उपयत सिकताभिरूपग्टहोतम्‌ ॥ अथाश्वस्य eae कर्णे यजमानमभितनूवौ चयति या वाजिन्नम्मः पशुषु पवमाना प्रिया तनृस्तामावद या वाजिन्नम्मरष्यु पावका प्रिया तनूस्तामावह या वाजिन्नप्नेः wa शुचिः प्रिया तनूस्तामावहेति। धार- यत्येवाभनिम्‌। ७ | श्रश्वस्य दक्तिणे कणं वदन्यजमानं वाचयति । धारयत्येव किंचित्कालं a निदधाति ॥ | अथाप्रीभो लौकिकमभरिमाहत्य मथित्वा Ardy रासौना दश्छिणमभिमादधाति यन्नायन्नीये गीयमाने यथष्याधानेन दितीयया व्याहृत्या तिरमिः सर्परान्नी- भिदितोयेन च घमंशिरसा ॥ यास्ते शिवास्तनुवेा जात- वेदो या अन्तरिक्ष उत पार्थिवीयाः। ताभिः संभूय सगणः ane दिरण्ययानिवेड waaay व्यानं MA आदधाम्यन्रादमन्नाद्याय गेप्तारं qe | दिव- wi वीर्येण wae महिन्नान्तरिक्षस्य haa wai तेजसा सवपश्युमादषे॥ AA ऽन्रपा मथाभुव सुशेव दिवः vive: पयन्तरिश्षाल्लोकं विन्द यजमानाय । एथिव्यार्वा मृधेन्सादयामि यज्ञिये Bai ar At ५.९8. 8.] खापस्तम्बनीये खौ तखषे । 19, ग्रे निश्चया ar ऽनिच्यो ऽभिदासतीदमङहं तं त्वयाभि- निदधामीति संभारेषु निदधाति। | गतौ ॥ | ति चयोदशओो कण्डिका | ये ब्राह्मणे राजन्यो वेश्यः WR वासुर इव बहुपुष्टः स्यात्तस्य दादाहत्यादध्यात्प्टिकामस्य । १। बह्पुष्टः wlan: असुरनिदशेन च पोषाति्रयदभेनार्थम्‌। स हि नृशंसा बरिष्टश्च सन्‌ पंसःपुंसा धनमादाय स्मोततरो भवति ॥ रहे त्वस्य AAT नाञ्नीयात्‌। २। शरस्य TSE VE ततः परं नास्रौ याद्यजमानः ॥ अम्बरीषादन्रकामस्य दक्ाग्राश्वलतेा ब्रह्मवचस- कमदय | 3 | श्रम्बरीषं भराद्रम्‌ wa बोधायनः श्रपि वा गारदपत्यादेवान्वारार्यपच- ममादघातोति | fag चाच प्रदशितं तस्य Sear महिमानं atefe- ति । विरङ्लादित्तवते वेकयानय इत्येक इत्याश्चलायनः ॥ वामदेव्यमभिगायत आहवनीय BHAA ।४। “TT. ॥ : | ६६ Suny stags | [५. १७. €. | प्राषोमसु. प्रदिशमिन्धेषा ॥ विक्रमस्व महा असि वेदिषन्मानुषेभ्यः। विषु लेकेषु जार्हि प्रजया च धनेनं च ॥ इमा उ मामुपतिष्ठन्तु राय aif: प्रजाभिरिह संवसेय । इदा इडा तिष्ठतु विश्वरूपी मध्ये वसेोर्दी fefe जातवेद इति area ऽश्प्रयमा अभमिप्रत्रजन्ति । ४ । अरश्वयजमानापेक्तया AIGA | तेन aaa यजमानस्यापि भवन्ति ॥ त > efawal ब्रह्मा रथं रथचक्रं वा वतंयति यावचकं fa: परिवतेते । ६ । afauar विहारस्य गमयति चक्रं agrafe: परिवतंते ॥ UA SITIO) q2ual यावत्परित्रतत इत्यनषङ्गः ॥ जानुदघ्े धारयमाणस्ततीयमध्वना ऽग्रं इरति नाभिदघ्ने ठती्मास्यदघ्रे ठतीयम्‌। न कणेदघ्रमल्यु WHlia |S | गताः ॥ गरदयुशच् निषटीयाग्मुखेन संमायादध्यात्‌ । ९ । चदि जावादिप्रमाणन्नाग्धादिग्रमाणे ऽत्निसुद्ृदह्य ततः प्रमाणात्युः ५. १०. १५.] eG रोते | ९९९ नर्न चेग््ञोयात तदेनं सुखेन dara मुखतुल्यं धारयिलादष्थात्‌ । तदेवा प्रायधित्तमिति भावः ॥ नाभ्रिमादिन्यं च व्यवेयात्‌ । १०। च्रम्यागारस्ावामयमन्तरागमन प्रतिषेधः ॥ द्क्षिणतः परिषद्य दरति 1 ११। शरात्मना द्चिणतः प्रसारितारभ्यां दस्तार्भ्यां धारयन्दरति ॥ sna यजमाने at ददाति 1 १२। गत, ॥ supa हिर्यं निधाय नाका ऽसि ay: प्रतिष्ठा संक्रमण इत्यतिक्रामति | १३ | अध्वयु रिति शेषः ॥ प्राश्वमश्चमभ्यस्थादिश्वा इति दश्िणेन पदेत्तरतः संभारानाक्रमयति यथाहितस्याग्रेरङ्गाराः पदमम्थवव- तेरन्निति। १४ । उन्तरतः उत्तरेण Wat पाश्चेत श्राक्रमयेदिति Za दतिः WATTS: | तथा नाम संभारामाक्रमयति यथा वेष्बादितस्धाग्रेरङ्गा- राखत्यदमभ्यववतरन्‌ | waa खयमेव पतिखन्ित्यथैः ॥ भद्श्िणमावतयित्वा यदकन्द इति पुनरेवाक्रमय- ति। १५। Reo | wT eae aaa | [We १५. ९, Wa पुरस्तात्मत्यश्वमश्वं धारयति । ed | MRA चाश्चमादवनोयायतनस्छ पुर्ताग्मत्यङ्मु खं धारयतीत्यर्थः, तथा प्रदक्षिणमावत्थं प्रत्यञ्चमाक्रमयतोति कल्यान्तराणि । दितोय- मपि प्राञ्चमेवाक्रमग्य ततः प्रत्यङ्मुखा धार्यत इत्येके ॥ पुवेवाडश्वोा भवति । १७। gare aaah: | rem बोधायनेन wd पृथैवादहमिति चुवानमि- त्छेवेदसुक्रं भवतोति ॥ तदभावे ऽनङ्खान्पूवेवाडेतानि कमणि करोतीति पेज्गायनिब्राह्मणं भवति । १८ | | एतानि कमे्युपतिषठत्यश्च दत्यादरौनि । तचाश्वप्रतिनिधिलादनडद्य- प्यश्चलिङ्ानां मन्ताणामनिटत्तिः । अ्रनकमण्डल्वोस्तु fara: श्र्च- विकल्पात्‌ ॥ दति चतुर्दशो कण्डिका । कमण्डलुपद आदधीतेति Teg! अजस्य पद्‌ श्रादधौतेति वाजसनेयकम्‌ । १ । अस्ति कमण्डलुक्ब्दः पप्ररुजातिविशेषवचनः यथा चतुष्याद्भयो ofa ्ाष्दिकटद्धेरुदाइतं कामण्डलेय इति । विदतं च कमण्डल्वादि- ४.१५. 8.] ` आपस्तम्बीये मौ तख | QOL wer पष्डजातिविश्षवचना दति श्रस्ति च करकवचम दति। ay aaa ऽयमि्यते न करकवखनः प्रश्रब्दमध्यपटितलात्‌ पदभ व्दसमभिव्याहाराख। न च करकष्् पदापचार हति वाच्यं सुख्याथं संभवल्युपचाराञ्रयणस्यायुक्रलात्‌ BTU पदे swe पदे इति पका- पराभ्यां वेलच्त्छप्रसङ्गाख ॥ अथ यजमानः शिवा जपति ये ते aa शिषे तनुवौ विराट्च Sues a मा विशतां ते मा जिन्वताम्‌। ये ते अग्ने शिवे तनुवो eave ते मा विशतां ते मा जिन्बताम्‌। ये ते aa शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वताम्‌। येते Sat शिवे तुवो प्रम्धी च प्रभूतिश्च ते मा विशतां ते मा जिन्वताम्‌। यास्ते अभ्रे शिवास्तनुवस्ताभिरूवादध इति । २। गतः ॥ यास्ते अम्र घारास्तनुवस्ताभिरमुं गच्छति यजमाने देष्याय ufearia ताभिरेनं पराभावयति i 3 | श्रनेन पारलतद्रेण ase 2a प्रति ufeutia त॑ घारतनुविशिष्टममिं मन्ललिङ्गात्‌ | ताभिरिति घोरतनूर्नां परामभैः मग््ाथेलेनासां बुद्धिस्थतलात्‌। पराभावनमुत्सादनम्‌ ॥ रण्येऽनुवाक्या भवन्ति। ४। ~ RER ापसतन्बीये शौ तेये । fe. ea. ९. अरण्येऽमवाक्याश्च GTA ऽ प्रयाक्रथा भवन्तोत्यथैः। ताथ यास्ते श्रे fea चेत्यनुवाकौ ॥ यदिदं fear wee: एथिव्धाः संविदाने treet संबभूवतुः | तयोः we सीदतु जातवेदाः wey: प्रजा- Wega स्यान इत्यनिमन्त्य पुरस्तात्रत्यङः तिष्ठन्नाद- वनीयमादपाति।५। fasaarcurfa | प्रहसिष्ठन्निति तु भारंदाजः ॥ इति गीयमाने शबेतवारवन्तीययोयन्नायन्नीये च यथर्ष्याधानेन सवाभिव्याहतीभिः सवाभिः सथेरान्नी- भिस्ततीयेनं च धमंशिरंसा यास्ते शिवास्तनुवेा जात- वेदा या अन्तरिक्ष उत पाथिवीयाः। ताभिः संभूय ana: संजेषा इदिरण्ययानिवेद दव्यसग्रे ॥ अपानं त्वात आदधाम्यन्रादमन्नाद्याय गेत्तार Te दिवै- ल्वा वीर्येण yous मदहिन्नान्तरि्षस्य Teg पश्रूनां तेजसां सवैपशुमादधे ॥ श्रमे ससखराडजेकपा दाइबनीय दिवः एथिव्याः प्यन्तरिक्षाक्षोकं विन्द यजमाना, पुथिव्याशूवा मर्धन्सादयामि यन्निये लेके। याने era निश्च या sfreat ऽभिदासतीदमदं तं त्वयानि- निदधामीति संभारेषु निदधाति । € । ` दूति पश्च॑दशो कण्डिका | PRR AAP पीपी ४. रद, 2] आपस्तम्ब ये stage | +: WN व्याने waar av sete मदति त्वलेतश््नासि यानिस्तवः बे,जिरस्ि ¦ ममेव wae warn पुः fre लाकरुञ्नातवेद्‌ इत्याधी- VAAN MAMAN यजमानः । १। गतौ ॥ व्याहृतीः सर्प॑रात्नीधमंशिरांसीति स्वेघाधानेषु यजमाने TATA येनथेमादधाति | ₹। एतस्िंस्तये येनयेन wu वाञ्िमादक्वाति त्तं मन्तं तेनतेन सह पठति यजमानः ॥ नाहितमनभमिषतमम्निसुपस्यश्ति । खाच्चैनौषधी- भिश्च शमयितव्यः | ३। Ahan दवायमेतरपिनी शमितः wee: । wa: wafer sara व्यौषपोभिः | ततश्च बाते अप्र पशुषु waar प्रिया तनू viet AA या रथन्तरे या Waa छन्दसि तां ल र्तेनाव- यजे खादा। या ते अन्ने Sy पावका प्रिया तनूयोन्त- रिषे या वायौ या वामदेव्ये या sea ढन्दसितांत रुतेनावयजे खाहा। या ते अग्रे wa शुचिः fray 89 २७9 ere sta | [५. १६. ©. तनुया दिवि यादिन्ये या इति या जागते छन्दसि तां त रतेनावयजै स्वाहेत्येतैः प्रतिमन्तमाज्यमोषधीश Tela | 8। समाना ऽयं विधिः सवैन्नौनां नादितमनभिङतमभनिसुपस्युश्ननोति सामान्यनिर्देात्‌ पुैन्तरयोरपि विष्णः सामान्याधिकारलात्‌ Be तोभिरप्नीडकमयिलेति aerate व्यक्रलाच । विकल्यं चाड भार- इाजः श्राधानादनन्तरं सर्वमेन्तेरोकंकं शमयेदादवनोयं वेति ॥ समिध श्रादधातीत्येके । ५। गतः ॥ ब्रह्माग्न्याधेये सामानि गायति । & । छन्दोगानां तु ब्रह्मोद्भाजाविकस्यः ॥ प्रतिषिद्धान्येकेषाम्‌। ७। गतः ॥ व्याहृतीभिरेवोङ्गीथं भवतीति वाजसनेयकम्‌ ट | खद्ौयमुद्भानम्‌ ॥ इति Grent कण्डिका । इति चतुथः पटलः tt 0 300 0 0 0) 0 00 WPL SNAIL ५. १७. &] अापन्तम्बोये saa | ९०५ ततः सभ्यावसथ्यावादधाति लौोकिकमभिमाष्त्थ मथित्वाइवनीयादा यथष्याधानेन । १ । धंथव्याधानमेवानयोराधानमन्तः | नित्यमाधानं waar wa कारमतात्‌ | वैकल्तिकं qs: इखचान्तरकाराः | सत्याषाढस्तावत्म- तिषिद्धौ सन्धावसथ्यावेकेषाभिति। बौघधायनखाह सभ्यावसथ्ययोः acu इति दकुयौदिति बोधायन a gefafa शालौकिरिति। तथा च भारद्वाजेनाणुक्तं चयो वा श्रग्रयो नं पञ्चेति famed धा ऽयं कमंप्रतिषेध दत्याश्मरथ्योा ऽम्नयोरप्रतिषेध इत्यालेखन दति ॥ श्रुत्यापि तयोाराधानविकल्यो ऽवसौयते उभयथापि लिङ्गोपलम्भात्‌। ` श्राधाने तावत्‌ तस्मारेतावन्तो ऽग्रय श्राघोयन्ते we वा ददं सवेमिति | विपयंये च यन्नेधा्धिराधौयत इति ॥ तथा चयाणामा-~ wage श्रनन्तरमिष्टिविधानं चाग्रिचिवे लिङ्गम्‌। आ्राचायैणापि कचिदग्िचयाणामनक्रमणएमितरयोरनित्यवाभिप्रायमिल्येके यथा मन्छ- areca] या प्रकृतिदक्तिणाग्रेः समेष्येतरावित्यादौ । तस्मादिकल्यो am | नौधायनस्व चानुग्रदसुक्रवान्‌ श्रादवनोये वा सभ्यावसथ्ययोः संकल्प दूति ।. भारद्वाजश्चाद श्रथ Marae न अर्ुयाद्योः नित्य- सतस्मिन्छन्तप्रयोग इति ॥ म्र safe पवसे ऽग्रे पवख स्वपाः। अभ्रिकछपः पवमानः पाञ्चजन्यः पुराहितः। तमीमहे महाग- यमिति faa आश्वत्थ्यः समिध रकेकस्मिन्राद्धाति । २। २७६ चखापसन्बीये खौ तभे | (५. १९. ई. लिखस्विख श्राशत्यौ रे केकशसिखटभिः WRATH ITA: ॥ areata at तिखः 13 | गतः ॥ समुद्रादूमिमधुमा उदारदुपांशुना समण्तत्वमा- नट्‌। तस्य नाम गुं यदस्ति fret टेवानामग्डतस्य नाभिः॥ बयं नाम प्रत्रवामा इतेनास्मिन्यन्ने धारयामा TATA: | उप ब्रह्मा ्णवच्छस्यमानं Wye ऽवमी- RIL रतत्‌ ॥ चत्वारि शङ्गा चया अरस्य पादा दे मे सत्न SWAT Har) चधा eel षभ रारचीति मद्या देषो मत्या अवितरेशेति शमीमय्या तान्बक्तास्िख- feta 'एफौकस्मिन्नादधाति। आहवनीये वा fae IB SOT श्रानुपूर्यैण सवैक्राः ॥ र्वं नानादृष्ीयाः। पेद्धो ait दीदिहि पुरान इत्धोदुम्बरीं समिधमादधाति। विधेम ते परमे जग्- aa इति वेकङ्कतीम्‌। at सवितुर्वरेण्यस्य चिच्ममिति WATT । ५ । _ एवमिति gaa) garemiwefes caafafqerd: ॥ ततस्त णोमभ्नि हें जुहे।ति । ६ । 9. श्ट. १.] "धापसतम्बीये तद्ध जे | ROS पूवीष्टतिरेब ठ्लो सबमन्यन्तमन्लकं aa gay करियेतेति कचं अदभेनात्‌ areas -च कालसामान्वात्‌ श्रयथापूेशाङली जङ्यादिवि लिङ्गा मातग्निहचस्याटतेत्येव सत्याषाढमास्दाजौ। बौ छायनमतान्त स्वै द्वष्लो सुभयधमेकं च यथा सवं glare मन्नु WIT च मार्टौति तथा उमे एवैते सा्॑परातरब्चद्धोज Mags इति च ॥ पयसा हमः । काम्यवाटूव्यान्तराण- ara वेति हु बौधायनः ॥ अपि वा ददश्छहीकेन ad पुरयित्वा प्रनायतिं FAM UPAR | ALTA स्थाने भवति1 9: सा wre: wayne: era अषति ॥ Gra WH धाषास्तमुक्स्तभिरमुं wats यजमा- नि Ser ata ताभिरेनं faaaaia | अरण्ये RUT र्वन्ति । ८ । नितमर्यति भ्बपयति । गेषं पुवेवत्‌ ॥ इति स्चदशो कण्डिका | men. ऋादशग्दतिन wi पुरचित्वा सत्त ते wit मिथः सत्त जिन्वा इति सव्या पुखाहर्वि Ree आप्लम्बोये ATS | [५. १८. ३. जहेति। इतायां यजमाने वर eat शिवा अपति । asa दिवा ये एथिव्याः समागच्छन्तोषमूजं ददानाः ते अस्मा aaa द्रविणं eter: प्रीता आआहतिभाजे भूत्वा यथाजाकं पुनरस्तं परेत स्वाहेति जुहाति। १। गताः ॥ श्रथ विरारक्रमेयंजमान उपतिष्ठते ऽथवं पितुं मे गेापायान्नं प्राणेन संमितम्‌। त्वया गुता इषमूजज मदन्ता रायस्योषेण समिषा मदेमेत्यन्वाहार्यपच- नम्‌ ॥ नये प्रजां मे गोपाय मूलं शाकस्य संततिम्‌ । शरात्मना इदयाननिमितां at ते परिददाम्यहमिति गाहपत्यम्‌ ॥ शंस्य UH गापाय विश्वरूपं धनं agi हाणं पुष्टिमानन्दं तांस्ते परिददाम्यदशमि- त्याहवनीयम्‌॥ सप्रथ सभां मे गेपायेन्द्ियं भूतिव- धनम्‌। विश्रजनस्य दायां तां ते परिददाम्यहमिति सभ्यम्‌ ॥ श्रहे बभ्निय we मे गापाय रियं च यशसा सद । AeA sara मन्त्रं faa यशः परि- ददाम्यशमित्यावसथ्यम्‌। पष्बधाम्रीन्व्यक्रामदिरार्‌ SET ५.१९. २.] eres stags | २७९ प्रजापतेः। ऊध्वारादद्रोहिखी यानिरम्रैः प्रतिषठिति- रिति सवान्‌। २। पञ्चधे्येवान्ता wafers ऽ्प्नर्नां विराडभिधानात्‌ ॥ इत्यष्टादश कण्डिका | इति पञ्चमः We ॥ आराग्रेयस्या्टाकपालस्य तन्त्रं प्रक्रमयति | १। ते्वेवाप्निषु तन्तं प्रक्रमयति तख पौणेमासं तन्लं तच्चैव प्रथागतेा मुख्यत्वात्‌ | तथा तमेव Baygare भारद्राजः तस्मान्निरूढमण्या प्रय॑ पौएंमासविकारं स्यादिति । तन्तं परक्रमयतोति च व्याख्यातं प्राक्‌ ॥ निरुत्तं इविरूपसन्रमपश्ितं भवति । अथ सभाया मध्ये ऽधिदेवनसुडत्यावेष्याक्षान्युप्याक्षेषु हिरण्यं नि- धाय समृद्ध yw प्रथयित्वा निषसाद शतत्रत इति मध्ये ऽधिदेवने राजन्यस्य जुहाति। | उपसादनवचनेनेव सिद्धे निरुप्तवचनमप्रो चितवचनं च उपसादनस्य निवीपाङ्गलस्यापमाथे पराचणस्यानङ्गलस्यापनाथे च । तेन साकं छरथैणोद्यता निव॑पतौत्धादावुपसादनान्तं क्रियते । वैचिच्याथे वा ॥ wa दोव्यन्ति तदधिदेवनम्‌ । श्रवाः विभोतकाः । समृद्ध संहत्य । ag fra प्रथयिला प्रसायं । राजन्यग्रदणान्न वणान्तरस्यायं होमः ॥ | | me ace आापरूम्नोयेः saws | [५. Re. १. आक्सये परिषदा मध्ये हिरण्यं मिध्यय स्न्लकत्य हिरण्ये जडति प्र नुनं ब्रह्मणस्पतिमन्त्ं वदत्यु््वम्‌ | afafaa वर्णे भिज अयमा देवा आक्रति fat इति । ३। परिषदो मध्ये श्राधानप्रेलिणो जनस्य मध्ये ॥ उत ने ऽदिवभ्यः rarest रकपात्पुथिवी समुद्रः। विश्वे देवाः WASNT इवानाः स्तुता मन्त्राः कविशस्ता अवन्तु न इत्युक्ता शतमक्षान्यजमानाय प्रयच्छन्नाह Afar गां दीव्यताहिंसन्तः परूषि विशसतेति । ४। अचाग्प्रयव्कन्धप्रव्यति कितवान्‌ बरोदिन्यो हेतुभ्यः Tela मूद्यनेय्‌ at रौव्यत at पणं wet दोयत t वस्वा प्वेाष्डरदिसन्तस्तां fama विदसनश्ब्देन aera विभागो लच्छदे | जोवन्या एव गोरङ्गानि तवेदं ममेदमिति fanaa: ॥ संपरैषवत्कू्वन्ति । ५। गतः ॥ इत्येकानविंभो कण्डिका | wa यजमाने विजिनाति | 2 | छृतजचेताद्धापरकल्िनामाने द्युतप्रकारा ये हतमयानामिति श्ुताक्या creat । न्युेव्वरेषु चतुष्कशो विभव्यमानेषु यज सवं भागाः ५. २०.१५.] श्यापस्तम्बीये tree | २८१ समा भवन्ति aed नाम श्रथ यचान्ततस््रया ऽवशचिष्यन्ते सा चेता यच द्वौ स ae यत्रैकः स कलिः। तथा च श्रुतिः ये ठ चत्वार स्तोमाः छतं तत्‌ श्रथ ये पञ्च कलिः ख इति ॥ तचाच्चाणां waa aaa प्रकारेण यजमाने विजिनाति विजयते ॥ । तया यज्जयन्ति तदन्नं संस्कृत्य सभासद्भा उपषर- न्ति। २। ae a As तया गवा क्रौतान्यावते Tele ते कितवाः a: सर्वेरनसं- स्कारोरन्नं SET सभासद्भाः छते श्रावसथे उपदरन्ति यदावसथे sai दरन्तोति fasta तच भमाजनविधानाच ॥ आवसथे Waa । ३ | wer दति शेषः । श्रधिदेवनेद्धननादि भाजनान्तं कमे सभ्यावसथ्य- arena tat तत्सभायां विजयन्ते यदावसये दरन्तौति लिङ्गात्‌ | केचित्युनरच्ापि राजन्यघ्येत्यनुवनयन्ति श्रधिदेवनसंस्कारस्य राजन्य- सयोगात्‌ तस्य च देवनाथेवात्‌ राजद्धयाश्वमेधादिषु देवनच्यापि रा- जन्ययजमानसंयो गित्रा ॥ कुत्तिसामनसीभ्यामग्रीन्यजमान उपतिष्ठते कल्पेतां द्यावाए्रथिवी ये ऽग्रयः समनस इति । ४ | aa यथयद्वंपतिष्ठत इति सत्याषाढः | तद्यथा सामनस्यां वासन्ति- काट Owes इत्यादि ॥ परा्ादि कमं प्रतिपद्यते । ५ । 36 REE eerie sta | [४. ९०. १०. मरोकणाङ्गनात्रो्नो संखारो sores क्रियते ॥ aaa द्किणाकाले दक्छिणा ददाति । &€ । श्राग्रेयस्य दच्विणाकाले ऽन्याघेयस्य दक्षिणां ददाति । श्रता afe- कान्वादार्यधमा ` भवन्ति न चाग्रेयस्वाश्वादायस्तासामेव प्रसङ्गात्‌ । बोधायनोयमतात्तु नित्यो carers: सर्वटीनाम्‌ ॥ अजं पुगोपाचमुपवषणं सावेखषमित्य प्रीषे । ७। यणपाचा नाम पुष्कलचतष्टयसंमिते ब्रोद्यादिः पुष्कलमिति च इा- जिशनाष्टिमं मितं द्व्यमित्याचच्तते। उपबर्दणमु पधानं ae सारवद्चं सरववर्तैः wa: ei भवति ॥ वहिनमश्वं ब्रह्मे Saat वा । टः । वदहनसमया वौ । तस्य च विभवे सत्यदातुदाषः wad यथा मनुः प्राजापत्यमदच्लाश्वमन्याधेयस्य eau) श्रनादिताग्निभ॑वति ब्राह्मण विभवे खतोति ॥ CANTATA ऽनञ्जाइमध्वयवे | ९ | तच खितायेद्यथः॥ अपरेण ASIA Bf VTA | १० | धेनुदानाय Vera वत्सम्याकषेते तेम विना सेनुपकारासिद्धेः । भवति चाच लिङ्ग यथा धेन्वा ae नव क्थद्रव्याणि विधाय भिग- मयति श्रुतिः दश संपद्यन्त इति ॥ | । । । । । ककं ———— y. Re. 08.) eres ates | सड वासो मिथुनौ गावी नवं च रथं ददाति। तानि साधारणानि स्वेषाम्‌ । ११। गतः ॥ | आ SEMA ददातीत्युक्ताङ काममृध्व देयमपरि- मितस्यावङ्द्या इति विन्नायते । १२। | हता दक्विणा दत्वा श्टयस्तावतोगेा ददाति चावतौभिः gat Tem Cae WHAT पनरा ब्राह्मणं काममूष्वे देखमिति। एतदुक्ं भवति दादश तावदेता नियताः तत ऊषध्व॑मपि भशकरिशरद्याः सटायंथाकामं ददातीति ॥ श्राद्ेति famed इति चाभयवचनमादराथे भवति | हेति वा पदच्छदः॥ अ्वमादिषटदक्िणाभ्योा वदति षड्‌ देया दादश देया्तुर्वि श्तिर्देथा इति । १३ । wary ददिणा देया एति वदति ब्राह्मणम्‌। ताञ्च दादशभ्य आ- feezfaurar ऽधिका नित्याः न च ताभिव्धतिकीर्यन्ते न च ता- भिभ्किल्यन्त इत्यर्थः । केचित्त चृता विपरीतं मन्यन्त इति तन्निरासाथा अुतिव्याख्था | armel देयमित्यनियमे me वडादि- संख्यानियमः ख्याप्यत इत्येके ॥ . ता विकल्यन्ते। १४। तास्ताः सख्या मियो fae समुख्ये षडादि संख्या वेलयप्रसङ्गात्‌ इाचत्वारिष्रद्‌या इति वक्रयत्वाख ॥ Ace | ष्यापत्तम्बीये sae | [५. ९०.९९. येषां पशनां gfe भूयसीं कामयेत तेषां वयसाम्‌ । १५ । एकदायनप्रशटत्या पञ्चहायनेभ्यो वर्यांसोति वच्यति । acawaenat ast ठद्धिमिच्छेन्तदतस्येषु यःसु षडाद्या गावे Ser दइत्यथेः॥ feanet दयादित्यवाहं च मुष्करम्‌। १६। are feast । तथा fears सुष्करः साण्डः । तौ च देयेषु वयःखन्तभाव्यावित्यथैः। अ्रधिकावेनी नित्यो च षडादिकल्पेवित्येके ॥ वर्धमानां eferat ददाति । १७। घवापि afaut वर्धमानेव दातव्या न सोयमाणा ॥ यद्यनाच्धो प्रीनादधीत काममेवेकां गां दयात्सा गवां प्रत्यान्नायेा भवतीति विन्नायते । १८ | गवां प्रत्या्नाय इति वचनात्‌ गेरलत्यत्स दातव्यम्‌ | श्रङ्गदचिणाञ्च न निवर्तन्ते श्रसमानकाललादसमाना्थैला च | बोधायनेन तचानुग uM: nfagt श्रन्याधेयदक्षिणा ददाति ताश्चेनाधिगक्छेत्‌ वार्सास्येता- वन्ति मन्थान्वोदनान्वेतावतेा दद्यादिति॥ faafafe: संतिष्ठते । १९ । यथा प्रत fag तथा समाप्यत इत्ययः ॥ afa विशौ कण्डिका | i 1 ५.२९. ६.] ener चौ तदे | २८५ पवमानदहवींषि सयो निवपेत्‌ । १ । पवमानदवौंषि नाम steaat वच्छयमाणानि तानि सद्यः समामे sefa यस्मिन्नाघानं तस्मिन्नेव निवपेत्‌ ॥ दादशाहे GIS AY चतुरहे lea मास्यते संवत्सरे वा । ₹२। .. ` खर्वजातौत इति शेषः । दादशस युटा खिव्येव बोधायनः ॥ न सोमेनायश्यमाणः पुरा संवत्सराननिवेपेत्‌ । ३। संवत्सरकल्य एवासेामपुवे WTA दत्यथेः ॥ निर्वपेदित्येके 13 | गतः ॥ यदि निर्वपेदग्मथे पवमानायाग्रथे पावकायाग्नये शुचय इति तिख अज्याइतीः सामदेवताभ्यो वा हत्वा निवपेत्‌ । ५। यदापि सामदेवताभ्यस्तदापि fae णएवाज्या्तयस्तिटभ्यः सवनदेव- ताभ्या हाता; तासासे वावादनात्‌ ॥ समानतन््ाणि नानातन््लाणि वाप्रेयेन वा समान- तन्ल्लाणि । € । गताः ॥ २८६ श्ापत्तम्बीये भौत | [४. २६. ge. यं कामयेत पापीयान्स्यादिति तस्यैकमेकमेतानि हवींषि निवेपेत्‌। न वसीयान्न पापीयानिति तस्य साकं AAT | यं कामयेतेत्तर वसीयाञ्छयान्स्यादिति तस्याप्रये पवमानाय निरुष्य पावकंशुचिभ्यां समान afedt निवपेत्‌ । ७। श्रच yaar: कल्ययेोनिंन्देत्तरविधिप्र्शसाथा न तु cafe । तयोरष्यनन्तरमेव विदितत्वादतस्तयेा sat कल्या विकल्यन्ते । षमा- नबरिषौ समानतन्ते इत्यथः ॥ तमानं हिरण्यं दक्षिण | ८ । शनं मानानि यस्य तच्छतमानम्‌ ॥ पुवंयाहं विषदं चिंशन्माने उत्तरसिं चत्वारि शग्मा- नम्‌ । €। यदा नानातन्त्राणि aed विभज्य ददाति । यदाषयाप्नेयेन ware तन््ाणि तदापि aqua: शतमानस्य | aa चं fay वासः श्यामक मुष्करा दचिशेत्यादि ॥ थेन हिरण्यं मिमते तेन मीत्वा ददाति। १०। येन॒ धनमानादिना रिर्छं मिमते वणिजः षरिश्छिन्दण्कि Ay मौला ददाति । एतेन मानपरिमाणमपि वणिकप्रसिद्धनुषारौति दरितं भवति ॥ ५. २९. 8.] STARA भओतसचे। RTS ferafafe: संतिष्ठते । 22 । गतः ॥ इत्येक विज्ञो कण्डिका | द्रति षष्ठः पटलः ॥ रेन्द्राप्रमेकादशकपास्ललमनुनिवेत्यादित्यं च इते चरम्‌ । १। | संस्थाप्य पवमानद्वौषि तसिन्नेवादमि तसिन्नेवाद्मावनुनिर्वैपेत्‌ | ्रादित्यमित्यदितेसद्धितेा गादित्यात्‌ शयं वा श्रदितिरिति वाक्य- भेषात्‌ ॥ | सप्तदश सामिधेन्यः।२।॥ गतः । आमावास्यं तन्तं we: रे द्राग्रस्य मुख्यत्वात्‌ ey विशेषा दथेपुण्माखचोरेव दथिताः ॥ चतुधाकरणकाल आदित्यं TS परिहरति । ३। चतुधाकरणकाले प्रापे आ्रादिल्यमविभक्रं ब्रह्मणे प्रयच्छति ॥ तं चत्वार शआ्राषयाः प्राञ्जन्ति । ४। ` तं तते विभज्य भक्षयन्ति चलार इति वचनात्‌ । ब्रह्माणकतरेव we यति a ह संख्िते॥ acc व्यापस्सम्दये stress | [W. RR. €. ` wifuaagy: समानं at ददाति । धेन्वनड्दाद्‌ान- मेके समामनन्ति | सिद मिष्टिः संतिष्ठते । ५। गता, ॥ अम्मावैष्यवमेकादश्कपालमनुनिवेपत्यप्रीषोामीय- भेकाद्‌शकपालं विष्णवे शिपिविष्टाय च्युद्ौ एते चरुम्‌ । & । चोणि पवाणि ger स्थाल्याः सा aig: । सत्याषाडस्तेतामिष्ि gaa सहेकतन्त्ासुक्रवान्‌। क्रमस्तु दविषामन्या ऽभिदितः यथाप्नी- घोमौयमेकादश्कपालमन्‌निवैपेदाप्राविष्णवभेकादश्कपालमेनराग्रमेका- दश्रकपालमदियै घृते चरं विष्णवे शिपिविष्टाय श्युद्धौ धुते चरं anen सामिधेन्य दति ॥ सिद्धमिष्टिः संतिष्ठते । 9 । गतः ॥ aifear ते चरं सप्तदशसामिधेनीकं धेनुदध्िणं an नुनिवाप्याणां (4 सर्वेषाम स्थाने वाजसनेयिनः समाम- नन्ति | पवमानदविभिः श्रस्याः काले व्याख्यातः तः स्ानापत्तः | पुवादित्य- wag न भवन्ति सप्तदश्रसामिघेनोकलस्य पुनविधानात्‌ ॥ सिद्धमिष्टिः संतिष्ठते । € | ५.२२. U3.] areas रौ तदध जे | RSE गतः ॥ एवमग्ाघेयं याख्यायानन्तरं काल प्रा प्रस्यारम्भप्रकारमाद ॥ श्रप्िडचमारष्यमनेा SVT मनसानुद्रुत्या- WANA सग्रहं हत्वाथ सायमब्रिोचं जहाति। १०। पवमानदविषामुत्कधं ऽग्नि जादेरणुत्कषेः श्रग्न्याधेयस्यापरिषमाप्न- त्वात्‌ waa विधाना । श्रता यस्मिन्नहनि से्टिकमग्न्याधेयं संतिष्ठते तसिनरन्यग्निहेचकालः तस्मिन्ेवाश्चपदिके ऽग्रावध्व्यणा queria डते सायमभ्निाचं जहानि यजमानः । यथया चेतदेवं तथोापरिष्टाड़क्रं भविव्यति । anata च areata xia च विस्य- टाथ ब्राह्मणानूृकरणाये वा ॥ व्याहृतीभिरुपसादयेत्‌ | ११ t तसिन्यायमथ्िहेच व्याइतोभिरविरूपसादयत्‌। भित्यश्पषादन- मन्तो गिकतेते ॥ संबत्सरे पयागत शुताभिरेबापसादयेत्‌। १२। तत WIT शंवत्छरे ऽतीते यदनन्तरं सायमग्रि्ेाचहामः awa- क्मुपसादयेत्‌ ॥ अथाम्नोनादितवतेा ऽग्न्याघेयानन्तरभावि दादश्रा- VAY ATATE ॥ | दादशदमजसेघभ्िषु यजमानः खयमभ्रिदाचं ज॒हयादप्रवस्तन्रइतं वासा बिभति । १३। दूति द्वाविध्रौ कण्डिका | - 87 Azo wraenedy ey stig | [५. २९. २. यां प्रथमामभ्रिहजाय दोग्धि तां eferat ददा- वि।१। Way धा्यमापेष्वभिषु ara खय Heri मान्यः । कल्यां न्तरेषु am Wa वा जुद्खयत्खयं यादों जहयादिति | तथा- व्येनेति कचित्‌ ्ोरेणेति कचित्‌ । श्रपरवसन्‌ ग्रामान्तरे राचिमव- खन्‌ । Wed ॒श्रकार्हतं श्रनुपयुक्रं atl दक्तिणां ददाति Aare अरतदचिणां ददाति यस्मा इच्छति ॥ त्रतस्य तु द्ादश्राहाशक्षावनुकल्य उक्रः कात्यायनेन यथा कोरद्ाम्यश्रिमुपशयोत द्वादशरात्रं FETs जिराजमन्तत हति । तच चाजसखेषु जुडयादिति हामानुवादेनाज- लविधिः हेमश्यान्यतः सिद्धलात्‌। तथाधानाद्रादभ्राचमजला द्ये वाश्चलायनः | तेन सामपूवैौधाने ऽपाधानादारभ्य सह सामदिवशे- दादशाहेनाजच्डापवगेः। Braye खामात्परेषु यावत्छंभवं क्रियत दति सिद्धं भवति । भारदाजस्वाह सामाधानेनाजस्ान्कुयादिदि॥ श्रय. दशेपूणंमास्यरगं विधास्यंलचेवावसरे शाख्यन्तरोयो करित्व मैणामा- शम्भप्रकारविकल्यो दशयति ॥ अथेकेषाम्‌। अग्मीनाधाय इस्ताववनिज्य संवत्सर aires हत्वाथ दश्पुणेमासावारभते ताभ्यां संवत्स- रमिष्ठा ससेन पशुना वा यज्ते तत ऊध्वमन्धानि कमाणि FRA । २। आधानानन्तरं BUY शस्ताववनेनेक्नि तावद्यजमानः। तते यथोक्तेन विधिनाप्निहजमारभ्य संवल्छस्मप्निहेाचमेव जुहाति न दशपूणमाषा- ५.२९. इ. | ष्यापरम्बोये भौ तद्धे | Red area | aa: GE sage तावारभ्य areata धवत्छरं यजते नान्ये faraifent । afserd छु frat एवं प्रथमत एव प्रारस्यावि- च्छलात्‌ । श्रागयणमप्यविरदधेरगुकण्योरभयस्जन्सवन्छरे क्रियते । तत्तोये sagt ऽग्निष्टोमेन निरूढप्रडबन्धेन वा यजेत । ततः परस्ताद्ययापपादमन्यानि नित्यतेमित्तिककाम्यानि कभाणि कुरत दत्ययमेकश्राखानुगतः TI | श्रथापरं दर्शयति ॥ चयेादशरा्महतवासा यजमानः Wafer जहयादप्रवसन्नचेब सोमेन पशुना वेद्वाग्रीनुत्सृजति यथा सुयवसान्शत्वा भ्राज्यां्ताहक्तदिति शाग्मायनि- argrat भवंति 1 ३ | आ्रधायाप्नोनग्रहाचमारण्य «atemrenafatyar watewcraafy- हाच samara निरूढपश्ब- aia Agr तदन्ते ज्वलतस्तानुक्पृभति गाजसान्धारयतोत्यथेः॥ इाद- ` शराजमजसेष्वाश्येन खयमग्निहाचं जहति wed वासे वलते काम- मन्या जुडयादतचारो लेव स्यात्खयं जयोदभनौ शुत थां प्रथमा- भभ्िाचाय cefa साद्चिषेचस्य दचिणेति fect ॥ यथा fe भ्राकेरिका sage: सुयवसान्‌ सुंभक्तितघासान्‌ छा प्राच्या दनाय Ray तथायं यजमाने ऽपयद्नौन्प्रयममेव सामेन पद्मा वा सुटक्तान्डंला विवंहनायं प्ररयति। तस्ना्रथममेवं छता तते अथाकालमििपश्यसेमर्यञतित्ययेः। एवं प्रासङ्किकौ कमंणाभारम्भ- विकल्यावुक्का प्ररुतमेवारम्भप्रकारमनुसरति ॥ RER erenay sings | fu. २९. ५. पुणा पश्चात्ते देवा अद्धुरिति सारखती Brat हत्वान्वारम्भणीयामिटिं निवेपति। ४। WUTC ऽनयेत्यन्वारम्भमणोया सा च दशपुणमासारन्भशेषः। तथा सारखतौ Brat दश्पुणमासावारभमाण द्रति प्रहत्य चयणामाब्रा- नात्‌ । दशपूणमाखयोख्च पूणमासः पूव दति areata तेन संख्िते Vea ऽग््ापेये यानन्तरा Thar तस्यां सारखखतौ sara कणौयां निवपेत्‌ । पूतस्य पवैण श्रौ पवसथ्ये ऽदनोति wares: प्रातरन्वाधानं पौर्णमासस्य मा बाभौोदिति तस्याभिप्रायः । बोधा- यनस्त॒सारखतादि पौणमासान्तं षवेमपि anata sefa विकख्पि- तवान्‌ यथा सवैमेषैतदिश्चरनि कुयोदिन्थौपमन्यवौ oa इति ॥ श्रच सारसखतयुगलस्याारम्मणोयायाञ्चोभयोरपि दशपूणमासारग्मेण निभित्तन प्रवतेमानयो, खतन्वात्पुथगग्नः प्रण्यनमिव्यते न चाद्य पौणंमासेन समानाप्नौ भवतः सवेप्रयोगाङ्गलात्‌ । तच च लिङ्ग पञ्चहेदश्वानरपाजेन्याभ्यां एयम्बेशवदेवप्रणयनानृवादः यथा TTA न्धवद्भारषत्यादभिं प्रण्यन्निति । किं च यान्य करतुशरौरान्तगतान्य- gifa तेषामेवाङ्किनां समानाभ्रिलमिष्टं न तु बहिस्तन््रवर्तिनामपि यथा पञ्च पशवः सौचामण्यदवसानौया संभारयूवि सावित्राणोत्या- दौनाम्‌। श्रत एव पश्चावाद्मावेष्णवान्ते HT सिद्धं कला वच्यति धारयत्यादवनोयमिति। तस्मास्िद्धं ए यगप्नौन्येव सारखतादरौनोति ti ऋप्रावैष्णवमेकादशकपालं AA चरू सरस्वते द्वादशकपालम्‌ | ५ | ५.२४. २. ] च्यापस्तम्बीये starz | RER Sm: il saa भगिने ऽ्टाकपालं यः कामयेत भग्यन्नादः स्यामिति । € | wae इति Alla: प्राक्‌ ॥ नित्यवदेके समामनन्ति । ७ | गतः ॥ नानातन्ल्भेके | & | नित्यस्य काम्यस्य च नानातन्तलविकल्पः ॥ त्वदिश्वा. सुभग सौभगान्यग्ने वि यन्ति वनिना नं वयाः । अष्टौ Tiara saga दिवे दष्िरीद्यो रीति- रपाम्‌ त्वं भगे न आ हि रनमिषे परिज्मेव छषयसि eas isa faa न इत ऋतस्यासि त्ता वामस्य देव भूरेरिति याज्यानुवाक्ये । € । भगिन इति शषः ॥ का इति चयाविशो कण्डिका । चित्तं च चित्तिश्चेति पुरस्तात्खिष्टङता जयान्जु- हेति 1 १। उपहेमकालारेव fag: परस्तात्खिष्टहत इति पृनविधानं प्राङ्ना- feet मा wanna समिषटयअुष इति ॥ २९४ SIAN sass | [u. २8. ॐ. चित्ताय aret चन्ये खाहेत्येके समामनन्ति। 2 1 गतः ॥ प्रजापतिजंयानिति चयादशोम्‌। ३। sista जुहातोति शेषः । प्रजापतिजेयानित्धादेरेकमन्त्रवस्य स्याप- नाथं वचनं चतुचन्तप्रथागे <ध्यभिकारायै च ॥ अग्र बलद्‌ सह ओजः क्रममाणाय मे दाः | अभि- शस्तिरुते ऽनभिशस्तेन्यायास्यै जनतायै शरैश्यायेति चतुदंशीं यः कामयेत fed जनतायां स्यामिति। विषं भवति शबलं त्वस्य सुखे जायते । ४ । यः कामयेत जनतार्यां जनसमाजेषु fed श्यां att श्रयमित्थश्त दति विश्छयमिभिन्तं स्यामिति स एतामाडतिं जहाति) षत काममेव few भवति cream: wad fare सुखे जायते । तमिमं दोषमनजानतेा ऽय विधिरिति भावः ॥ मिथुनौ गावी दश्िणा।५। स्तौपुसौ मिथुनौ । afters नानातन्ने ऽन्वाहार्य | इति विंशो afasart | वची ऽसि वचा मयि वेद्यायुरूदायुःपनी खधा वो ` area मे स्थ ATTA मा र्त मात्मसदा मे स्थ । * thus according to the MSS., corrupted from Atharva Veda 2. 7. 1. ९. १२. १.] arenas भौ तद्धने | २९१ मा नः कञ्चित्मघाम्मा प्रमेष्मद्यप प्रतरसुप मुवः सुव- Treat यच्छतेति TATRA ATMA YA AAT हवनीयं घमा जठरान्नादं मामद्यास्मिश्ञमे कुरुलमन्नादोा swa- द्यास्मिच्ञने अूयासमनन्रादः स या ऽस्मान्देशि। कवी मातरिश्वाना Wad मामद्यास्मिच्ञने कुरुतं पशुमा- नहमदास्मिश्जने भूयासमपश्चुः स ये ऽस्मान्दष्टि। यमा- ङ्किरसा यश्खिनं मामद्यास्मिच्जने कुरुत यशस्व्यहम- fast भूयासमयशणः स ये ऽस्मान्दे्टि॥ अप्रया at अन्ति शयति यञ्च दूरे समाने अम्र अरा ET स्युः । tate सयुजा सजाषास्तं vad dee जातवेदः ॥ अग्ने यत्ने ऽचिस्तेन नं प्रत्धच ये ऽस्मान्देटि यं च वयं दिष्मो sa यत्तं जाचिस्तेन तं प्रतिशेच ये ऽस्मान्दे्टि यं च वयं fal ऽग्रे यत्ते तपस्तेन त प्रति- तप या ऽस्मान्दरेष्टि यं च वयं दिष्मा ऽपरे यत्ते हरस्तेन तं प्रतिहर या ऽस्मान्देष्टि यं च वयं दिष्मो sa यन्न तेजस्तेन तं प्रतितितिभ्धि a1 ऽस्मान्देष्टि यं च वयं दिष्मः। ९। दृत्येकविं्ो कण्डिका | न ne a ae apf ag Ll el Al BH wai पते नमस्ते रुचे ed मयि धेहि । अवा- ग्वा सस्ति ते पारमशोयावोग्बस स्वस्ति ते पारम- ३९७. चापत्तम्बीये ओरौ तद्चे | [g. BR. ९. शीयावाग्वसे ale ते पारमशीय। तन्तुरसि तते मा fet असौ afer ते ऽरत्वसौ afer ते seca स्वस्ति ते sfeafa gata नामानि wana चिस्तिरे- कैकस्य | स्वस्ति वे ऽसतु ये मामनुख्थ षणएमोर्वीरं हस- Sing द्यौश्च एथिवी चापथौषधयश्चोकं च Baa च । यथा इ त्यदसवे शेय चित्पदि पिताममुश्चता यजचाः। रवा WaT व्यंहः प्र तायने प्रतरं न आयुः ॥ वथः सुपणा उप सेदुरिन्द्रं प्रियमेधा कषये नाधमा- नाः। अप ध्वान्तमूर्णुहि of चकुरमुमुग््यस्मान्निधयेव TaTA BH आयूषि पवसे दधिक्रावणा अकारिषमि- ति दे ममाग्रे वर्चो विहवेषस्त्िति चतस ऽप्रीषेामाविमं सु म इत्येषा । तत्सवितुदटंणोम हे वयं देवस्य भाजनम्‌। शरेष्ठं सवेधातमं qt भगस्य धीमहि ॥ अस्य fe स्वयश-. स्तर सवितुः awa प्रियम्‌ । न मिनन्ति aa- ज्यम्‌ । १ । दूति arfawt कण्डिका । ` कतिकति केक किक 0 ILLIA PPI DIF PPP अद्या ने देव सवितः प्रजावत्सावीः सौभगं | परा दुःभ्रियं सुव ॥ विश्वानि देव सवितदुरितानि परा सुव | यद्द्र तन्म आ सुव ॥ अनागसा अदितये वयं g. २३.९.] च्वापस्तम्नोये ्रोतसते। २९५ देवस्य सवितुः सवे । विश्वा वामानि धोमहि ॥ a fe रल्नानि दाशुषे सुवाति सविता भगः । तं चिचं भाग- WaT ॥ वाममद्य सवितवाममु श्रो दिवेदिवे वाम- मस्मभ्यं सावीः सोभगम्‌। वामस्य fe aaa देव भूरे- रया धिया वामभाजः स्याम ॥ दीक्षा तपा मनसे मातरिश्वा इदस्यतिवाचा अस्याः स aria: | वेदांसि विद्या मयि सन्तु चारवो ऽमोषोामा यश अस्मासु धत्तम्‌ ॥ अभिर्येन विराजति सेमे येन विराजति eat येन विराजति विराड्‌ येन विराजति Aare विश्वतस्परि विराज्यासमिडहे कटदित्युपस्थायाब्रस्तणान्य- ufaaria तेजखी इ ब्रह्मवच॑सी भवतीति विन्नायते।९। प्रतिषिक्ता श्ररातय इति प्रत्यभ्यासं श्डमावप श्रासिञ्चति। श्रभ्यस्तश्ट- पिदश: प्रतिप्रतिषेकं मन्ाटत््ययौ ऽसवैमन््ाटत्यथखच । दस्ताव- नेजनमदृष्टाथेम्‌। WII दव्याचमनमपां भक्तणम्‌। इद्धियावतौ- भित्यास्यसंमशेनं ese ` इति नासिकायाः श्रजखमिति qa: सुश्रुताविति कणेयोः am इति कशानां श्िखिति ग्खायाः चथा- सखानमिति wai वच्च ऽसौल्यादिना aria तत उत्तरामाङतिमुपोत्थाय घमा जटठरेत्यादिनेदेकटदिन्यन्तेनानवाक- नादवनौोयमुपस्थायेति वच्यमाणेन संबन्धः। aa चिरवाग्बसुना प्रातरिति प्रागक्ताभ्थासप्रदथेनमवाग्बसे खस्तौति । तन्तरमौत्येतन्यु- 3949 ऽज्यावतंते। तचाभ्यस्तरूपनिदें शः प्रतिषेकवट्मास्योयः। दधि- 2९६६ श्ापस्म्बीये श्रौ तजे | [९. २४. 8. क्राञ्णो श्रकारिषमिति दे दति दधिक्राव्ण श्रा दधिक्रा इत्यनयो- tena samurai यान्यद्नोनां परिस्तरणदणानि तानि तेभ्यः खयमपेदति। नाष्वथः प्रकरणा पप्रातरवनेक एवायं नियमः | श्न्यच लध्वयुरेव परिसमृदनकाले ऽपोति ॥ इति चयोविंशो कण्डिका | दूति षष्ठः पटलः ॥ प्रवत्स्यन्सप्रष्यत्यम्रोन्समाधेदीति । १। clave राजिवासः प्रवासः | तं करिध्यन्नद्नौन्समारोति वित्य प्रज्वलयेत्यग्निषचदेतारं परिक्मिणं वा aay ॥ ज्वलत उपतिष्ठते | 2 | | गतः ॥ wa: शंस्य पाहि तान्नो गापायास्माकं पुनराग- मादित्याहवनीयम्‌ | प्रजां ना नयं पाडितांनागा- पायास्माकं पुनरागमादिति area) अन्नं ना वध्रय पाहि तन्नो गापायास्माक पुनरागमादित्यन्वाहा- यपचनम्‌। ३। उपतिष्ठत ९त्यनुषङ्गः ॥ SAU तिष्टच्जपतीमाननो मिचावरूणा खडान्गो- ¢. २९. ८.] are ओओ तरे | RES पायतं युवम्‌ । अविनष्टानविहृतान्पुषेनानभिरकषत्वा- साक पुनरागमादिति। 8 । mat इति पुैवत्‌ ॥ पूवेवदिराट्कमेरुपस्थायाशित्वा प्रवसथमेष्यन्राहा- म्रीन्समाषेशोति । ४ । पुवैवद्र्न्धाधेयवत्‌ । विराराक्रमेरुपस्थाने हृते ऽभित्वा गमनकाले पनरग्नौन्समाधेदोत्याद यद्यशिित्वा गन्तुमिच्छति । श्रनभित्वा गमने त॒ पनःसमाधानम्‌। उपय्यानमेवाच कायं श्रविच्छेदात्‌ श्रागतेा- TAA तयादश्नाख | WH पुनःसमाधानं पुनरूपस्थानमित्येतन्च- यमपि नित्यमेवेत्यपरम्‌ । gaara वि तानामेव ज्वलनं न पनविदरणं एककम्बात्‌ ॥ ज्वलत उपतिष्ठते प्रजां मे नयं पाहि तां मे गापा- यास्माकं पुनरागमादिति mean अन्नं मे Ta पाहि तन्मे गापायास्माकं पुनरागमादित्यन्वाहायपच्- नम्‌ । पश्रग्मे शंस्य पाहि तान्मे गेापायास्माकं पनरा- गमादित्यादइवनीयम्‌ | € । गतः ॥ | | मम नाम प्रथमं जातवेद इति च । ७। यदादवनोयमुयतिष्ठत sare. ॥ वाग्यता ऽभिप्र्रजति मा प्रगाम पथो वयं मा Rec STRAT TAT | [१. २५. २, यन्नादिन्द्र सामिनः। मान्तःखयुनौ अरातयः | उद- स्मा उत्तराब्रयाम्रं एतेनाहूत । रायस्योषेण dar प्रजया च बह्कन्छधीति । ८ | award विदारान्निगेच्छति ॥ चअआरादग्रिभ्यो वाचं विखजते । € । श्रारात्‌ दूरात्‌ श्रच्छदिदंशं दति यावत्‌। तथोत्तरतर व्यक्तं भवि- व्यति ॥ दति चतुठ्श कण्डिका | प्रवसन्काले विद्ारमभिसुखे ऽग्न्युपस्थानं जपति ।१। meas यत्र विदारस्तां दिश्रमभिवोच्तमाणः सवीनग्नयुप- स्थानाधिकारविहितान्मन्लाञ्नपतोत्यथेः ॥ तया चाम्नयुपखानान्ते भारदाजः एवं विदितमेवास्व प्रवसते ऽ्यग्न्युपस्थानं भवत्येतावन्नाना यानि संस्पृश्य कमाणष्वयुस्तानि garam: काले at दिशम- भिसुखो मन्त्राञ्जपेदिति ॥ इहैव सन्तच सता वो AN प्राणेन वाचा मनसा बिभमिं | तिरा मा सन्तमायुमा प्रहासीञ्ज्धोतिषा वो वेश्वानरेशेपतिष्ठ इति यद्यनतुपस्थाय प्रवसेदेतयेवो- पतिष्टेत । 2 | ९.२५. ९.] च्ापत्तम्बीये यौ तस्ते । २९९ श्रयैवागमिव्यामौति बुद्धा राजयपुरूषनिबेन्धादिना यदानुपस्थाय चेत्मवसेन्तदा ATE ए सनेतयैवाम्नोनुपतिष्टेत ! एतयेत्येतरेतं wagal भक्येदित्थादिवदे चिच्याथम्‌। एवकारः सरवतरमन््व्याद - त्यथेः ॥ Ya सदहेकग्रन्थमेके योजयन्ति प्रक्सन्काले विदारमभिमुख > खवीषौ- 12 ,, लभ्यः 29 <29 qa 7 5 विष्ठामनु > निष्टामन 17 ,, wear ॐ „> जौ स्तचानि० (in part of | the impression) 8 put a stroke after डातोत्नरम्‌ 7 read दिवे instead of दिवे 19 ,, मध्ये 29 2 मव्य 16 ,, ग्तश्यासिति,; 5 oavarfafa 11 >> ब्रह्य % ॐ HTT 228 note expunge the point after ^ others’ 226 299 249 257 99 39 99 39 99 4 read निचक्‌ instead of नि a 19 ,, ग्यासमि० ; 5, न्यासुमि° 15 ; यन्ना % ॐ यन्ना 13 ,, दुवस्यतेव्येषा, ; इुवद््मतेत्यषा 20 ॐ ममतं” >> 99 UNA gee Page 258 note 16 read प्रथमं instead of प्रथन 264 286 805 810 333 29 353 857 391 410 412 99 13 99 ष्यम्‌ 8 » °श्डेयान्स्यादिति, ,, °स्डेयाग्द्यादिति 6 put a stroke behind owcfa 14 ,, प 99 19 ,, पूणे 99 $ ,, wsntrasfae,, 2 5 oud 99 14 ,, wy: 93 2 disjoin fa zur 99 99 99 99 39 1 read areata instead of पनरूजति © ए उत्षरामडति° ogg वथः read शाखखापविचं instead of चाकपविनं,