BIBLIOTHEGA INDICA ; “ : ष OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Sertizs, No. 496. | भट्ररडदत्तपरणीतदस्चटत्तिसदितम्‌ । CX FORD: THE S‘RAUTA SU’TRA OF A’PASTAMBA BELONGING TO THE BLACK YAJUR VEDA, WITH THE COMMENTARY OF RUDRADATTA EDITED BY DR. RICHARD GARBE, Professor of Sanskrit in the University of Konigsberg.. VOL, IL. FASC. VI. 4 CALCUTTA : PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS. AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET, 1883. axe ध | i CY cy yy | eC Digitized by Na Ot IQ Ic LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE fxsiatic | POCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY’S LONDON AGENTS, MESSRS. TRUBNER & CO. 57 anp 59, LupGgatEe Hitt, Lonnoy, E. C. BIBLIOTHECA INDICA, Sanskrit Series. Rs. Ags, Atharvana Upanishads, (Sanskrit) Fasc. I—V @ /10/ each.. ४ 2 Aévaléyana Grihya 8६४8, (Sans.) Fasc. I—IV @ /10/ each aS 8 i Purana, (Sans.) Fasc. I—XIV @ /10/ eac ee & 18 Aitareya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ /10/ each .. 3 2 Aphorisms of Sandilya, (English) Fasc 0110 Aphorisms of the Vedanta, (Sans.) Fasc. III—XIII @ /10/ each . 6 14 | Brahma Sitras, (English) Fasc + भः wed 0 Bhamati, (Sans.) Fasc. I—VIII @ /10/ each $` 0 Brihat Aranyaka Upanishad, (Sans.) Fuse. II—IV, VI—IX @ /10/ each 4 6 (English) Fasc. I1—I11 @ /10/ each +s 1 4 Brihat Samhita, (Sans,) Fasc. I—III, V—VII @ /10/ each $ 12 Chaitanya-Chandrodaya Nataka, (Sans.) Fasc. II—III @ /10/each ., 1 च Chaturvarga Chintamani, (Sans.) Vols. I, Fasc, 1-- 11 ; LI, 1—25; III | 1—6 © (19 each Fase ee कै $ # 26 14 ] Chhiéndogya Upanishad, (English) Fase. [ = ०९ ०» O 19 । Categories of the Nydya P hilosophy, ( Sans ) Fasc. IT ee es 0 10 | (Continued on third page of cover.) | E “= Digitized by Google THE SRAUTA SUTRA OF APASTAMBA BELONGING TO THE TAITTIRIYA SAMHITA COMMENTARY OF RUDRADATTA EDITED BY DR. RICHARD GARBE, PROFESSOR OF SANSKRIT IN THE UNIVERSITY OF KONIGSBERG. VOLUME II. PRASNAS 8—15. CALCUTTA: PRINTED BY J. W. THOMAS, BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 57 PARK STREET. 1885. Digitized by Google PREFACE. Only a few remarks are required for the introduction to this second volume. In autumn 1882, some weeks before his deplorable death, Dr. A. Burnell placed in my hands a number of manuscripts relating to the Apastamba Sitra which he requested me to make over to the Imperial Library of Strassburg, after I had done with them. Among these MSS. is a complete copy of prasnas 1—15 with Rudradatta’s commentary, in Grantha character, two quarto-volumes of 230 and 185 leaves; this is, according to a note made by Dr. Burnell, a transcript from the Tanjore MSS. 3846 and 9159 or Nos. XCVII and XCVIIT of the ^“ Classified Index.” By means of this copy my MSS. L and h extend not only to the first three prasnas, as I stated in the preface to Vol. I, but to the whole of the work hitherto published. I suppose that the dot which I have used as an accessory sign of interpunctuation from about page 100 of this volume will facilitate the understanding of the commentary. Like- wise, I hope to render this edition more useful by adding a “table of contents ” of the two volumes that are now before the public. I omitted to do so when editing the first volume, because I supposed that the very exact statements given by Chaundappa in his Prayogaratnamalé (and printed in Dr. Burnell’s ^ Classified Index” p. 17 a) would be a sufficient help in this direction. But since I have been taught better by Dr. L. von Schroeder in his kind and instructive review of the first volume (Literaturblatt fir orientalische Philo- logie, I, p. 9), I hasten to make up for this shortcoming as soon as possible. 4 Rudradatta’s commentary is now at an end, and, unfortu- nately, the MSS. of other commentaries that are within my reach are neither in quantity nor quality sufficient to base an edition on them. Whoever may be able to provide me with MSS. of any part of any comment to the remainder of the Sutra, will, therefore, lay me under deep obligations. I regret to state that Professor P. Peterson, Registrar of the Bombay University, has not taken any notice of my repeated requests for the loan of a copy of Dhirtasvémin’s com- mentary to Apastamba which is in the possession of the Bombay University Library.* R. GARBE., Konigsberg, December 1884. * Prof. Bithler kindly described to me this MS. as having been acquired by the late Prof. Haug in Gujerat and being a transcript from an old MS. existing at Baroda. TABLE OF CONTENTS, Dargapirnamasau Yajaména Agnyadheya Punarddheya Agnihotra Agnyupasthana Nirdidbapasubandha Chaturmasya Vaigvadeva Varunapraghasa Sakamedha SunAstriya Prayaschitta Agnishtoma Pratahsavana Madhyamdina Savana Tritiya Savana Se Haviryajiia-sacrifices. Vol. I. Pragna 39 Vol. If. Pragna |, Soma-sacrifices. Pragna Okthya, Shodasin, Atirdtra, Ap- toryama, Aikddasina Chaturhotar, Pajichahotar, Shad- dhotar, Saptahotar, ete. Somapréyaschitta Pravargya 1—4. 98 Kand. 26—29. 6 +} ॐ 16—31. 7 8. - Kand 1—4. 39 29 5—8. 9 ” §9—19, 99 ” 20—22 10—13. 10—12. 13. Kand. 1—8. ” 9) 9—25. 14 - 1—12. ‘5 » 185-16. 39 9) 16—34. 15. ओम्‌ # श्रथ farqeeratare वियश्चसाभान्धाच सतुभाभ्यमि व्याश 1 meri ह वै चातुमास्ययार्जिनः सुकं भवति । १। चतुर चतु मासेषुभवानि चवातुमीस्यानि वशदेवादौनि । तैः समु- feafrerar ऽल्यकरलिकेन भोगेन ल्पयितुमशक्यं gel भव्रतौति । faa ऽप्येषां फलापन्यासः पष्एबन्धवदेव प्रत्येतव्यः ॥ नित्यलं चेषां ऋणे चतुरह जादिविधिष्वनेकच नित्यैः समभिव्याहारात्‌ । खन- छता च नित्या धिकारे वचनात्‌ । श्राश्चलायनेन च दश्युणमासा- भ्वामिषटटिपश्ररवातुमेःस्थैरिति ferme पाठात्‌। तथा च बौधा- यनेन यावल्लोवप्रयुक्षानि चातुमास्यानि स्यरिति यावच्छोवाग्यास- वचनात्‌ । भारदाजेनापयादौ फलानमुबन्धेनामूनि विधाय ततः का- भ्यामि चादुमास्यानि snerara इति निश्यकाम्ब िभागेपरद करेन ॥ फाल्गुन्यां पौणमास्यां चैत्थां वा वेश्वदेषेन यजते) २। आमिचारेवतालेन विश्वदेवसंबन्धात्‌ तैरिषटवेन पराकल्यश्रवणाख quae wie: समाख्या चेशरेवमिति । वेग देकास्श॒नयोशान्द्रभ- सथोभासथोरण्यवरस dared यजेत । भारदाजवो धायनर्वं च werafa qsergaraqera प्रयोगो (दादा हेनापकगेथोकः ५ भारदाजस्ावद्‌ दभयम श्ापृथमरणपके समख्छनि तेवां qqras 1 क erred पौ तसु | [८.९. . निवतेनमन्ते वपनमिति । तथा श्रय यरि दादजाशवातुमास्यानि यच्छमाणः प्रतिपदि त्रश्वानरपाजैन्याभ्यामिषटा दितोये वैश्वरेबेन zara qa चोपरम्य पञ्चमे वरणएप्रधासेः षष्टे सप्तमे चोपरम्या- Ba मवमे च साकमेधा TA एकादये चोपरम्य दादे wWar- सोरोया sates पश्ररिति। शुवत्छरप्रतिमा वे इदन्न राच्यः संवत्सरमेव यजत इति fanaa इति ॥ बोधायनखाड नच्तचप्रयोग उदगयन way उदगयन श्रापुयेमाणपके Gare प्रयश्रोतेति । तथा दादशाहे ऽपि चातुमारर्यजेत प्रथमायां वेश्वद बेनेषटा चतुर्था वरूणग्रधासेरषटम्यां नवम्यां च॒ साकमेपैडादर्श्यां श्रदमासौोरोयपरूषा यजेतेति विज्ञायत दति ॥ केचिन्न थथाप्रयोगमित्यौपमन्यव दत्य- नेन बोधायनवचसनेनावागपि दादभादाद्यावत्मयोगभाविमा कालेन चातुमास्यापवगेा ऽभिहित दति मन्यन्ते । aan प्रयोगकालावधि- RATATAT AS | तच पुवापरपयीालोचनयेवाध्यवसानमि- qe विष्लरेण ॥ प्वस्मिन्पवेणि TAIN मनसानुदुत्याहवनीये सग्रहं हत्वान्वारम्भणोयामिष्टिं निवेपति वश्वानर दाद- शकपालं पाजन्धं च चरम्‌। ३ । पूवे पति चत्दंजाभिप्रता न पञ्चदशो wate तस्यामिष्या- वचनात्‌। पञ्चद््ां वेश्वरेवेन चलत दति ferma dha पौ मास्येटरति लिङ्गाख । श्रन्धारभ्यन्ते ऽनया शाठुमास्यानोन्यन्वारन्न- Ger वेश्वानरपाजेन्या । प्श्ानरद्छ चामदश्चानरेा रेवतेति दर्ितं ८.९. ¢] STAY Wage | ह पुनराधेये । म पञ्चहाजनारभणोययोः समानाभ्निवं उभयोरण्या- रम्भाथयोः खतन्छलात्‌ वेश्वानरपाजन्या TERIA च नाभ्यावतेतेति WAYMAN ॥ वैश्वानरा न ऊत्या पृष्टो दिवीति वैश्वानरस्य या- STATA ॥ पजेन्धाय प्रगायत दिवस्युचाय Aes । स ना यबसमिच्छतु + अच्छा वद्‌ तवसं गीभिराभिः स्तुहि पजन्यं नमसाविवास। कनिकददुषभेा जोरदानू रेता दधात्वोषधीषु गभेमिति पाजन्यस्य॥ हिरण्य वैश्वानरे ददाति Va पाजेन्धे। सिडमिष्टिः संतिषठते। ४। गताः il प्राचीनप्रवखे वेश्चरेवेन यजते LY | प्राचोनप्रथे यजते पूर्वस्मिन्नेव SH देशान्तरे वा साधारणमिरदेश्ात्‌ वरुखप्रधासेषदवसाननियमाच । सत्याषाढ्चाह प्राचोनप्रवणे Fy- रेवेन यजेतादवसाय वेति ॥ पशुबन्धवद्गादपत्यादभरिं प्रणयन्नादयतद्ामं TTT ति।&। श्रथ ॒वैश्वरेवायागूयाप उपस्पृश waite प्रणयति । नाचोदयतहामं जुहाति । पूवा चल्छन्नपरा भवासौति लिङ्गविरोधा- दिति भावः ॥ 8 erred a where | [s. ९. ९९. जऊशावन्ं प्रथमः सीद्‌ यानिमिति रतुरभिन्नाया- हवनीयायतन ऊथोास्तुकां निधाय तस्मिं प्रतिष्ठा पयति 19! युनङूणोस्तकाग्णाससंभारान्तराणि परिसंस्कातानि भवन्तोति। तस्या- मिं प्रतिष्ठाप्य स्माममातिमुक्रिभ्यः ॥ मानुत्तरवेदिके पाशुकं प्रणयनं विजत इत्धपरम्‌। ८ । श्रगृत्तरवेदिक दति वचना त्‌ उन्तरवेदिमति वरूणप्रघासतन्ते महा- efafa च नित्यं wna प्रणयनम्‌ ॥ MAAN शाखामाहृत्य वैश्वदेव्या ्ामिक्षाया वत्सानपाकरोति | ९। ्रामावास्यतन्वतामश्य TAU: स्थापयिह्तमन्यन्वाधायादेरग्कर मणम्‌ । तच शच वेश्चदेविकं ufe । विश्वेभ्यो That देवभागं विश्वेभ्यो रेवे- भ्यः अरदो दुहावा दृत्यादयो विकाराः AWAIT. ॥ nea बहिः WTA १० । WE. पुष्यम्‌ | तदन्तो TUT MTS त्यये. ! मन्‌ शरमं दर्दिरि- त्यादिवद्विगैदणेनैव प्रस्तरस्यापि fag यदणे किमथ एयकापस्तर- गहणम्‌ । परमतनिरासाथेमिति ब्रूयात्‌ कल्पान्तरकारैः कैञचिदन्य- तरस्य प्रद्धमयलवलमात्‌ । श्रादराथे वा त्राह्मणपरित्राजकन्यायात्‌ यथा प्ररेण परिधिना खुदा Fer च्‌ वर्दिषेत्यादौ ॥ चेधा संनद्धं पुनरेकधा । ११। ५.१. १२६.] च्यावरतन्धीये wheres | 1 तदेतदुभयातमकं बरिवंडनिध्मे पयन्नमपि पथमे ओष्ठा विभज्य खंनद्य चौनपि ताभ्भागान्पनरेकधा संनद्यतो्छयैः ॥ तस्िग््न्लः । १२।. तस्मिलेकधाशंमशने संनहनमन्तः । प्रथमानि त संनहनानि aay भवन्ति । aa चधा संगद्धस्य बरवः प्रस्तररदितौ भागौ । प्रथमं वरहिन्नेख dua तयोः परशरवन्ते भायं बद मैग्येक neues CATT ततः सवे संनरनमन्लेरेकधा Sayles ॥ तथेश्यः । १३ | waa ऽपि nee: ufeqawrarg कादादायं Tae ॥ चये विंशतिदारः । ९४ । मतः ॥ चीम्वलापान्संनद्योकधा पुनः संमद्यति । ११५। तच्ापि प्रथममष्टाभिरष्टाभिः सप्तकेन च ay चौग्पश्चान्संनद्ध ATMOS HAT समत्य तमः संमर्वमन्तेणेकधा संन- चति ॥ पवेवदश्देव्या A ara et e पववद SAT: दं दायति । १६। पूववत्‌ सशांगायवत्‌। त्र च यवाग्वा सायं खयंहामः। दइ aT fed देवा रमयन्त गाव इत्यादयो मन्तविकाराः ॥ दनि प्रथमा कण्डिका । PLP ALPS LS GL FPO IY 4 चापत्तम्बोये iter | [sz $. wga पाचसंसादनकारे पालाशं afsaare प्रयुनक्ति GT वा। १। पारं wae चमसेन शाति खुचा बेत्यनवादात्‌। कसं चमसं वेति त कल्याग्तरकाराः। न च तयोजंहधमाः ARAN टूत्यवचनात पालाज्नवचना । तेन प्रातददपाचेः स प्रयोगः ॥ निर्वपणकाल श्राग्रेयमष्टाकपालमिति यथासमाना- तमष्टो wate निवपति । 2 | राजद्धयिकान्यग्रेयादोनि द्यावाषटथिव्यान्तानि दवोंभि समाच्नातानि क्रमेण निवपति ॥ तेषां पैष्णान्तानि प्च संचराणि । ३ । संचरन्ति पवा कराण्छपोति संचराणि पवचतुषटयसाधारणानोति यावत्‌। यथा तच्र तज षमाल्रातमेतद्रा दणान्येव पञ्च दवौषोति ii पिष्टानां tray अपयति 1 ४। पिदष्छलेसन चसपुरोडाश्रगणन्यायेन प्रागधिवपनान्‌। पौष्णाथाना- मपि पुराडजोयैः सह विभागः न eva: पेष्ट्त्वखामान्यात्‌ | उभयोश्च wats व्यावरतेष्वमिति विभज्य रेवतापदरेश्नं बह्लादिभज्यानाम्‌। ततः पाययां पिष्टेषु ससुपेषु प्रणोताभिः मंय॒तेषु च पोष्णाथारनां पुवेवद्धिभागः॥ तथा च भारद्वाजः खडेतरान्पिनष्टि संयुतामां पिष्टानां पेष्णमपेद्धरतौति । सत्याषाढश्चाह damnat पिष्टानां विभागमन्तेण पीष्णमपच्छिद्य चरकल्येन श्रपयतोति॥ ८, ९. <.] STAY तद्धे | 9 तेतख्ाधिश्नयणकाले चरवद्यजुरूत्पुताखणु Guam अपति, कपालापधानकाले UTA EL तपसा ATMA VTS ऽङ्गारानध्य्य WASTE: Ui तत्ते प्रातद्‌ाहे सायंदाहमानयति 1 ५। मारताधिश्रयणानन्तरमागयति पुरोाडाग्रमभिभित्यामिक्तावत्पयस्यां करोतौति लिङ्गात्‌ व्यक्रोक्रलाख बौधायनेन ॥ यत्संवतेते सामिक्षा | यदन्यत्तदाजिनम्‌ | & । तच यद्वनौग्छतं संपद्यते तदामिचारविः। safe a वाजिनम्‌ । नचभयमपि त्थैवावसाप्य ावा्यव्यस्याभिभ्रयणादि करेाति॥ पशु वत्संप्रषः | तथाज्यानि । ७। पपटवदाञ्येम द्रोदेशोति वितः संपरेषः। तथाज्यानि चतुगरोतानि भवन्ति एषदाज्यवन्ति च ॥ wears विकारः । महीनां पथा ऽसीति षषदा- ष्यधान्यां faced एह्वाति दिदंधि सरूदाज्यम्‌ | ८ । way waa ग्ह्ाति न तु दधन्याच्यमानौय। तथा मरोनां पयो sulfa पृनदचनाञ्च्यातिरसोति ara निवतेते ॥ सादनकाशे ह दधिस्थालो म सादा कार्याभावात्‌ । श्रभिधारणकाले Stasi पोष्णान्तानामाप्रेवविकारलान्मन्लेशाभिधास्णं .ग्यो भितरेषां ATA दाष्वदामिचायाः ॥ ख च्याषैस्तम्बीये wags | [< ९.२. VAAN Bisa संत्य श्याः पाचजार्दुत्व वाजिनेकदेशेनेपसिभ्वति 12 | उद्वासनकाले मारूतेद्ासनानन्तरमामिक्लां सानायवद्‌देाख्च संनद- नाद्यपसेचनान्तं तका तते ांवाण्थि्यश्चुहासयति ॥ अलंकरणकाल शआाच्येनैककपालमभिपुरयत्याविः- पृष्ठं वा छत्वा व्याहृतीभिहंवींष्मासादयति । १० t व्याख्यानः ५ BHC वाजिनम्‌ | ११ | वाजिनं तु aiterarzafa भ anefafert च गियेदेति प्रधानर- विमेन्प्रतयान्नायलादुभयो मन्योः श्रप्रधादत्यख वाजिनस्य । यथोक्त मह waite निवपतोति ॥ TART यजमानः सवाणि इवींष्यासन्रान्यभि- ब्रशति | 22 | श्रामावास्तन्त्वादेव fee पञ्चहेग्तः पुवरुपादाबमितरमनग्लप- रिषंस्या्नाथेम्‌। श्रागन्त्का ऽयमधिकः प्रातेभ्च ced) तदा Baraat are oem भारदजेन शचरश्थखरा Caaf इति॥ सनाग्यमन्यो्चामिकायामुशि वेपथौ व्याख्यातः | TaTeRrarefsared अरुणप्रधेसेषु वच्यति 1 पशु वन्निमेथ्यः सामिषेन्यख । १३। waaay wafaay: सामिधेन्यश्च सप्रदश्॥ ८. 2. १८, ] च्ापम्तम्बीये ओरौ तखन | € नव प्रयाजाः । १४। गतः ॥ चतुर्थत्तमावन्तरेण पाशुकाश्चत्वारा TUM: प्रेषप्रतीकयाज्याः । १५ । पर्वाणं प्रतोका श्रादथो याच्या येषां ते तथोक्राः। तद्यथा दुरा wa sre वियन्तित्या्यन्‌ मन््रणाञ्चैषां Waza द्रष्टव्याः ॥ पञ्यवत्समानयनम्‌ | १६ चतुथाषटमयोरिव्ध्थः॥ प्रचरणकाल उपांशु साविचेण wed पु्ववदेकक- पाकेन प्रचरति । १७। तजामिच्चायाः HGRA! पाचदयादेकस्ममादा यागः | दतरस्माश्छषकायासि हविरेकलात्‌। केचिन्न पाचद्याद्ि दिंरवद्यन्ति इ योरद्ध रणस्याथेवत्वाय | पवेवत्‌ श्रा्यणेककपालवत्‌ ॥ यद्य्ययमेव प्रति :सर्वैककपालानां तथापि ada धमाणां खजकृता प्रयमेक्ते- व्लदतिदेश्नः। ङतानमन्लणं चाप्नोषोमोयवक्तोम्यख श्रा प्रवश्छाविचस् रेक्राग्नवन्मारुनस् । प्रत्यताक्नातास्वितरेषामनुमन्णाः ॥ | मधुश्च माधवश्चेति चतुभिमासनामभिरेककपालम- भिजुहाति। १८ । गतः ॥ Re च्ापतम्बोये stags । [<. इ. 8. efaurara प्रथमजं वत्सं ददाति मिथनो वा गावै । १९ | प्रयमजस्तसिन्छंवत्छर एति शषः ॥ एषदाज्यं जच्लामानौीय एषदाश्यधानीमुपशतं छत्वा तेन नवानूयाजान्यजजति । Re । गतः ॥ इति दितौया कण्डिका | अष्टावाय्ाः पाशुकाः ATTA |g । श्रादितस्तावदष्टावनुथाजा मेजावरुणप्रेषवजम्‌ । श्रादित एवाष्टमिः पात्रुकैः समानास्ता एवैषां यान्याः त एव च waaay दरत्यथेः ॥ उन्तमेनात्तमम्‌ | २ । नवमं द्त्तमेनेकादशेनैव निगदेन यजति । swat प्रारतेनेत्त- ary: ॥ देवान्यजेति प्रथमं सपरष्यति। यज यजेतीतरान्‌ । ३ \ एवं प्ररृतिवदेव dials न पष्वन्धप्रे्यतोत्ययैः ॥ नन्‌ मैनावरुणा- भावात्‌ प्रेषवजैमिति वचनाच प्रृतिवदेव digt भविष्यति तत्कि- ata: । सत्य तथा भविब्यति ॥ waar प्रादुः स्यात्‌ । ८.१. द] च्वाप्तम्बोये ओरौ तद्धने | ११ प्ररतो fe सवार्येनाद्यस्परैषेण प्रातिखिकेन च दितौयन मध्यमान्त- मयोरेव ददियजल्वं दृष्टम्‌ । तथा पश्रावपि तद्धिकाराणमेव faa- लतवमुक्रंउन्तरयोविंकारेष्विति । वच्यति च पियन्ने देवो यजेति प्रयममिति) तेमाच्ापि तदिकाराणणं पश्चमप्रश्तौनामेव दियजवं न तु प्रथमत्रिकाराणां दितोयदटतौयचतुथानामिति। तस्माद्भृभनि- SAT युक्तः पुनरारम्भः ॥ संवत्सरीणां स्स्तिमाशास्ते। दिव्यं धामाशास्त इति हक्षवाकस्याशिःषु हेतानुवतयते | ४। अरय TTR ee सष्पण्ता एषदाज्यधान्याः | खक्रवाके तु डता दियं घामाभ्रास्त ware पुरस्तांवत्रो्णां खस्तिमाशास्त दूत्या वपति ॥ wa यजमाना अपति । आशास इति मन्त्रं संन- मति । yt चज्रमानेा ऽपि सा मे सत्धाओ्ोरिव्यस्य ज॒षो ऽनन्तरं संवत्सरो णां afearara इतिं जपति ॥ परिधीन्प्रहत्य संल्लावान्तं कत्वा वाजिनपाच उप- स्तीयीन्तर्वेदि ब्दिंरनुविषिश्वन्वाजिनं wars i € | dara ठवेत्येतावतेव सिद्धे परिभौग्प्रहत्टेति वचन प्रहत्य परि- पौश्चुरातौति वाजिनब्राह्मणएस्याप्ययमेवाथे एति दयितम्‌ । तेन संस्तावः परिधिप्रदरणाङ्गमिति ख्यापितं भवति । बहिरन्‌ विषिश्चन्‌ afefe खन्दयम्‌ ॥ १२ erred alas | [८. ९. १२. नामिघारयति । ७ | श्रभिघारणप्रतिषेधादवदानावचनाख दिग्रंरोतेनेवेच्या न चतु होतेन ॥ वाजिभ्यो saute वाजिने यजेति संप्रेषौ | वषद॒रूते चमसेन जुहाति | aw वानुविषिच्यमानयानुव- aad च । ८ । गताः ॥ HATTA ऽनवानं हाता यजति । € । wart अनुच्छलन्नधेचे | waaay । नेत्यन्ये प्रधा- मायेवान्तस्य ॥ वाजिनस्याम्र वीहीत्यतुयजति । १० | श्रनुवषद्वारस्य सिष्टलदथवादरेरदमायु्मानित्यन मन्त्रणम्‌ ॥ चयाणां इ वे हविषां खिष्टरूतेन समवद्यति समस्य चाजिनस्य घमस्येति । ११। घमवदानं सहग्रहणम्‌ । सेमादोनां जथाणणं यदे ऽनुवषट्रारात्म- कसिष्टरूदथं ग एयग्गृहाति fa तु देवतेज्याग्िष्टेनैव anata: | अन्ये त्वाह; चयाणं दविषामयमेवानुयागः न त॒ खिष्टकदिज्यास्तोति।॥ उद्रेकेण पशुबन्धवददिशटः प्रतीज्यान्तर्वेदि येषं az TAIRA भक्षयन्ति । १२। <=. ३. ९७.] erred परौ तखधजे | LR See शेषः । matey प्रतियागं छलान्तर्वेदि सादितं शेषं स्वं सवानुणडय भक्तयन्ति पा्रादादाय ॥ असावसावुपश्चयस्वेति कमनामधेये नामन्ल्यते ।१३। कममामधेयेन कर्मनिमिन्तेन नाशा यथा हतरूपङ्यसाध्वयैवपड्- wants ॥ saga इति प्रतिवचनः । १४ | प्रतिरचनेा मन्त इति शेषः । उपहूते ऽसि मयेत्यर्थः ॥ हाता प्रथमा भक्षयति यजमान SAA: | यजमानः प्रयमश्चोत्मश्चे्येके | १५ । अनियतक्रमास्लितरे प्रवग्णेपिटयन्नयोरिव विणेषावचमात्‌ । भारदा- TATE हाताये sugary ब्रह्माथा्नौदथ यजमान इति i वाजिनां wat अवतु वाजे WaT रेतः सिक्रमण्टतं बलाय। सन इन्द्रियं द्रविणं दधातु मा रिषाम वाजिनं भक्षयन्तः | तस्य ते वाजिभिभक्षंङतस्य वाजिभिः सुतस्य वाजिपीतस्य वाजिनस्योपह्ू तस्योप डता भक्षयामोति भसषयति । १६ | waraat ata: स स्वा ऽनेन भक्तयति ॥ पशरुवत्समिषटयजूषि | १७। ay anfata चौणि॥ १४ ्ापत्म्बीये यौत ने | [s. 8. 2. सिद्धमिष्टिः संतिष्ठते । १८ । दशवल्छंग्धा । श्रामिक्ता यजमानभागो दधिपयोमन््ाभ्यां area: ॥ इति ठतोया कण्डिका | श्वोभूते पैशोमास्येष्ठा wea देवेन सविषा देव्या आप उन्दन्तु ते तुं दीधोयुत्वाय wa rate AT शलब्येशचकाण्डेनेश्षुलाकया वा लोहेन च ्षुरेशौदुम्बरेण नि केशान्वतयते वापयते श्मश्रुणि । १। श्रद्धिः act उपेान्दनम्‌ । जौणि sara यस्याः खा wat श्रस्यकम्डगश्याङ्गरहा Ala: weet । दचुकाण्डं इ चोरनन्तरं काण्डं शलाका वा । उदुम्बरं तां श्रौदुम्बरेशेति लेष्टविशेषणं लाहिना- यसेन निवतेयत इति श्रुतेः! aa तु ताचस्य केवलस्य वपनासा- मथ्योत्तभ्मिश्रेण कालायसेन at कुवन्ति | तेनेचु शललोभ्यां ग्टहो तेन लुरेण केश्ान्निवतेयते facta शललोचुर्थां केश्रान्िनौय ste निवतेयत दति कल्पान्तरम्‌। saga वापयते खाथिके fos | वापयते वाध्व्यणा यजमानः सवे वापयत दति सत्याषाढः ॥ तमेव wad नात्येति किंचन । कते समुद्र sifea कते भूमिरियं भिता ॥ अभ्रिस्तिमेन ओाचिषा तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितं वेश्वानरस्य तेजसा ॥ ऋतेनास्य निवर्तये सत्येन परिवर्तये | तपसा- ८. 9. <. ] व्यापस्तम्बीये रौ तख । ६५ स्यानुवतये शिवेनास्योपवर्तये शग्मेनास्याभिवतय इति निवतयति । 2 1 waa मन्ते केशचानध्वयुनिवतेयति । श्मश्रूणि ठष्णों वपतौति ॥ ved तत्सत्यं aed तच्छकेयं तेन शकेयं तेन राध्यासमिति यजमाना जपति | ब्राह्मण रकडहातेति चानुवाकम्‌ । ३ । निवत्ध॑मानेषु केशेषु जपति ॥ तस्य पवखवन्तरालव्रतानि । ४। यजमानस्य वेश्वदेवादिषु wy चतुमासभाविषु त्वदन्तरालकाशि- कानि ब्रतानि वच्यन्ते ॥ न मांसमन्नाति न स्ियमुपैति । ५। रागप्रा्तस्य प्रतिषेधः । नित्ये amt परैधमिडामां सदविर्मक्तणं भवत्येव ॥ कत्वे वा जायाम्‌ । ई । wat महिषौ जायासुपैति वा ॥ नेपयास्ते। ७ | नोपरि पौटादावास्ते WHA वा । प्रदधना्थ लासनवचनम्‌। अधः प्रयोतेन्येवाश्चलायनः ॥ जगुष्येता्टतात्‌ | ८ । १९ STEAMY खरौ तज | [८. 9. १२. गया वजनं wad । aide । श्रादिताग्निलादेव fega पनवचनमादरा्थम्‌ ॥ ME शेते । € | प्राक्शिराः ॥ मध्वञ्नाति। १०। श्रादनवेन व्यश तत्वेन वेति संश्रये निण्यमा ॥ मध्वशनं स्यादित्येकम्‌ | व्यश््ननाथैमित्यपरम्‌ । ११। मध्वश्नातोति yee विश्रयिलादिति भावः ॥ शअचानुरदमाह भारदाजः मध्वलाभे रध्य मधु वेति विन्नायते वनस्पते मधुना रेयेनेति । रव्यं मध्विति qafaae: । बोधायनश्च मध्वस्ातौति ्रहत्याइ चुतमित्येबेदमुक्षं भवति zai मध्विति विजन्नायत इति | आशलायनस्तु मधुमां सलवएस्य वलेखमानि वजंयेदिति ॥ कतुयाजो वा अन्धश्चातुमास्ययाज्यन्यः । LR I वेश्वरेवादौनां पर्वणां संवत्छरकालसाध्यार्नां प्रत्त व्िध्यमनेन प्रद- ष्यते । ष एष चातुमास्ययाजो दिविधः एक तुयाजौ दतरखातु- MVM | त्न यो वसन्तादौनृद्नेव प्रतो कमाणस्तन्तदूतौ आते तेनतेन Wal यजेत म त॒ चतुमासावधिः फाष्यान्याद्याषाद्यादि चापेचते स खतुयाजो । यस्ेवमुभयमण्यपेच्छय यजते स षातुमा- स्ययाजौ | एतदकं भवति वच्यमाणएप्रकारेण चतुषु चतुषु मासेषु चातुमीस्यैयजेत वसन्तादयुतुषु वा जातेषु तस्यतस्यतीारादिम Whee qaatfa i तजर्ठुयाजिना विधिं दशेयति on ८.५. %] ery खो तख | ९७ या वसन्तो ऽभूत््राटडबूच्छरदभरदिति asia a ऋतुयाजी | अथ य्तुषुबतुषुं मासेषु स चातुमास्व- याजी ॥ वसन्ते वैश्वदेवेन यजते प्राटषि वरुणप्रघासैः आरदि साकमेधेरिति विक्नायते | १३। ख्छतुयाजिविषय एवायं बिधिनं चातुमोप्ययाजिविषयः cate साकमेधानां शरदिधाने चातुमास्यावधिरिराधात्‌ फाष्गुन्याषाव्या- दिविधिनेव सिद्धः वषन्तप्राटद्धिपिपियथ्याख। न च वाच्यं सौरे क्सन्ते या फाल्गुनो या प्राटषि चाषो तचेव ae वसन्तप्रा- छद्धिधानमिति चान्रमासानुसारेणेव षातुमाख्धप्रटेदं शेयिग्वमाण- त्वात्‌ । तस्मा दतुयाजिन एवायं विधिः ॥ दति चतुथं कण्डिका | हति प्रथमः पटलः ॥ 4८ ८5 90० ० क ^ ततश्चतुषुं AAT खवणायां वोदवसाय वर- ख्रधासेयजते । १ | पर्वभिच्चातुमोसेषु मासान्संचष्ट इति व्यनि । ततः पवैगणनया वे खरेककानात्पप्रशः HIST II चतुषं चान््रममेषु मारेव्व- aay यानम्राषाडौ रावणो वा तयोरन्यरस्यासुदवशाय देशान्तरं मत्वा वरूप्रघासास्येन पवेशा यजेन | Waist रावो च फाष्णु- Meat व्याख्याते | उदवसायेति वचनं वेश्वदेववदनियमे प्राप्त 3 १८ ares तदत | [= ue 8. नियमार्थम्‌ ॥ वरूशप्रचाससमास्या तु यदादिव्यो वरुणं राजानं वरूणप्रधासैरयजतेति वरणस्येज्यलस्तवमेनामिक्लादेवतात्ेन ख वरुण- संबन्धात्‌ रमोषणन्युपवपति धासमेवाग्यामपियच्छतोति घाससंबन्धाख निवेकरव्या | wear fay बहवचनान्तः प॑लिङ्गान्तख प्रयुज्यते ॥ चतुमासेव्वाषाद्छामिति नियमात्‌ श्रधिकमासवति aet न षातु- मास्यारम्भः ॥ प्ररूढकश्े यष्टव्यमिति Tage भवति । २। बह चत्राह्मणएवचमं विकण्पाथम्‌ । प्ररूढा: कचाः eT: यसिन्देे लज वा यजेत । यज wear Sarat इत्यथैः ॥ तस्य वैश्रदेववत्कल्पः । ३ | तस्येति RATATAT TUG वैकवयनम्‌ | क्यः प्रयोगः ॥ वेदै छत्वाग्रेण गाहंपत्यं समे प्राची वेदी waa: 131 श्रागूयौप Say उदवसाय गापत्ये निदिते नन्तरं वेदौ war वेदौ कायं ते चायेण Meqaj नापरेणाहवनोयं नापि कल्पान्तरा- भिप्राचेणायेणादवनोयम्‌ । प्राचो oat समे इ श्रपि दाचपुणेमा- | सिक्याविल्ययः | satan पाग्रट बन्धिकलभ्वममिरासाथे समवचनम्‌ | कः प्रसङ्गः । श्रस्ि भ्रमहेतुः उन्तरवेदिमबन्धात्‌ पाष्ररको arnt कन्पान्तरे। तन्निरासाय च । तस््माशयुक्रमेव साम्यवचनम्‌॥ तचाश्चसा mere प्रतिप्र्याद सं चरायथेमन्तरालं gat चिरःस्थानौयस्य गारं WIG बा दइयवत्याश्वयोाद्ं॑वेदौ भवतः ब्राह्मणे तार्ण दत्तिणो ८, ५.८] व्यायसतम्बोये खौतद्ध | १९ वारिति way तस्माशात॒ मस्ययाञ्यमु्भिंष्लोक खउभयावाङरिति बालेन वेद्याः सवनात्‌ तस्ान्पुथमाज्ं व्यसाविति लिङ्गा ॥ उत्तरामध्वयुः करेति दिं प्रतिप्रस्थाता | उत्तरे fart ऽध्वयु रति दश्चिशे प्रतिप्रस्थाता । ५ | चरति कमाणि करोतोत्यथेः ॥ | उभयच Het TAT । € । विहारसयुक्रं ae तन्त्रसुभयो विद्ारयोभैवति । उभयदेग्रभाविलाग्म- धानानां देशभेदे चाङ्ानामविभवादिति भावः| यथोक्तं न्यायविद्धिः दक्िफे ऽग्नौ वरुणप्रघासेषु देग्रभेदात्छष तन्तं क्रियेतेति ॥ पि पनलीसंयाजाः। ७। पतोसंयाजग्रदण प्रदशना्थम्‌ | Mae tart तेषां वेकात्रि- कलात्‌ कर्पान्तरमताच तन्वता मा विक्नायोति पुनवचनम्‌ | एकल maa: कदैमेदादुभयकेहारिकाणां एथगुभये काय card: । उकं च जेमिमिना एकाभ्रिलादपरेषु तन्तं स्यादिति नाना वा कर्द भेरादिति ष॥ रकवत्संप्रवः । ८ | धुगपत्कालानां निगदानामध्वयुरेव वक्रेति वच्यति । तचार्थदय- विषया श्रपि ये संमेषास्ते ऽध्ेकवदेकाथी दतैकवचनेन प्रयोज्याः चथा श्रप्रये प्रणोयमानाय श्रग्रये समिध्यमानाय wafer ¶ इमां मरा; शृत ae इ्ाबरिंरुपसारयेत्यादि । तेषां चाथंद्‌- Re ष्यापन्तम्बीये tres | (८ ५.१०. धंविंषयचे ऽपि श्रविमादघोतेत्यारिवश्नात्यभिप्रायेशैकत्वापपन्तेमी दाषंबाघ इति भावः। संखगिद्र याभिधायिलाशान्‌ङा shinee वथाङ्मगमां सकाः defy चार्थस्य खिरपरिमाश्त्वादिति ॥ शत्या- वाढशाह aga: सं्रव्यत्येकवदग्निसंयुक्रानि शामिधेनौव्वग्निप्रणयने $ग्रिखंमाजने चेति । बौधायनश्चाग्रये समिष्यमानायेत्येव पठितवान्‌ ॥ aay Target ऽप्यन्यभिधायिनामनुहः यथा युनम्मि त्वा समिद्धा श्रग्निराङत इत्यादेः ॥ शच च aq दति वचनादन्ये dies ये निगदाः संवादा- मनग्छणादिविषयाः ते दिवदेव प्रयोज्याः यथागतामप्नोक्रकेयावः रो कष्यावः fares इत्यादयः । केचित्वामन्त्णनिगरानयेकवन्ध- योज्यान्यन्ते | तदयुक्तं Wena एकषदामन्तितस्य दिवदनञ्चा- वचनविराधाख | सत्याषादस्द्रभाग्याभपेकवरामन्तणमाद यथयोभौ ब्रह्माणमामन्त्रयेते दिवदुद्मानुजानातौति ॥ दिवदुद्यानुजानाति । | ब्रह्मा तु दिवचनेनानुजानाति यथा प्रणयं यज्ञं देवना वधयतं यर्वा प्रोतमित्धादि । प्रवराश्रावणे लामन््रणमनुज्ञा चेकवदेव भवतः श्राञ्रावयितुरेकलत्वात्‌ । ब्रहमद्दणएमनश्नाग्रदणं च यजमानादेः संवादा- रेख Naa तुल्यन्यायत्वात्‌ | तस्मादा fraud संवदेथामन्‌प्रहरलं अगताभित्याद्यपि दिवद्गति॥ ard aye चतुरङ्गुलं wd रथवन्ममाचं सीतामाचं प्रादेशमाचेण वा ति्येगसंभिन्ने वेदी भवतः । १० | =a. ta] व्यापन्तन्धीये जौ तद्धने | २९ wife aifee । verze: प्रकतावेव व्याख्याताः । एष्व यतम सुभयोरन्राखपरिमाणमिव्यथेः। aq वेदिओओश्यसक्ाग्यारेव मवति मध्ये तु संगमनवज्नादिस्तारः संपद्यते ॥ अन्तरा वेदो प्रतिप्रस्थातुः AAT । et अन्तरा वेदौ यो देशः स प्रतिगखातुः संवरः ware) एवं शोत्तरतऽउपचारत्वं दच्तिणविदहारस्यापि संपादितं भवति ॥ अपरेखात्तरां वेदिं स्तम्बयजररन्राध्वर्यमभिपरि- हरति । १२। | प्रतिप्रश्वातेति शेषः । satu afefafa वचनात्‌ गार॑पत्यवे्ोर्म- War गमनदेश्राभावाच खयं TITRA गच्छन्स्तम्बयजः पुरता दरति न चाष्धयवरिर्नयति ॥ went निवपति । १३। गत. ॥ समान उत्करः । १४ । एक VAM द्राभ्यासुन्करः | तचोभाग्यां न्यु्रमास्नौपरसतन्तेणा- भिग्टङ्काति यजमानञ्च तन्लेणानुमन््रयते विभवात्‌ ॥ पथ्चत्विजः । १५ । भव्ति । न तु प्राकता एव चतारः म च पञ्चभ्यो ऽभिकाः। efquaquafa एथग््रह्मादय cary: ॥ QR च्ापसम्बीये tree | [<. ४. १८. यदेवाध्वर्युः कराति तत्मतिप्रस्थाता । १६ । यद्यदेव कमैष्वरयैः करेति तदेव कमे तमन्‌ प्रतिप्रखातापि ata विदारे BUNA: | तथा च कात्यायनः प्रणोतापन्नौसंनहनाग्नि- मग्यनादौन्यनुक्रम्य प्रतिप्रखातेन्ुक्वार तानुकारो ऽन्यवेति। वौधा- यनथा श्रयान्यजाध्वर्यौः कतामृकारा भवतौति । एवं च क्रमभा- विलाद्भयोः कर्मणः श्रावुत्तिरमंभवे याजमानानां यथान्वाघोयमाने पति वेदि स॑ख्टञ्यमानां बरिरासाद्यमानभित्धादौ । विभवां त तन्ललमेव स्वै यथाादहितेषु जपति बहदिरासन्नं प्रयाजान्दुतंङत- मित्यादौ ॥ यत्किंच वाचाकर्मीखमध्वर्युरेव तत्कुर्यात्‌ | १७। gage सवेस्िन्नाध्वयवे प्रतिप्रखातुरपि प्रापे मियम श्रारभ्यते ॥ थत्किच वाचाकमौंणमिति वागिति वागिद्धियसुच्यते तश्लन्यो व्यापारो वाचाकमं। त्ाध्यं कमै वाचाकमौंशम्‌। तरध्वरयुरेव Hay! ween सवमध्वयेरेव कुयात्‌ प्रतिप्रस्धाता त॒ tag कमो खनृतिषठेत्‌। तदुशरिैरेव मन्तेरभयोरनुषटेयाथेसिद्धेरिति मावः॥ युगपत्कालाम्बा निगदान्‌ | १८ । धडा युगपत्कालनिगदमन्त्विषयो ऽयं नियमे भवेत्‌ । तजोक्ेः- प्रयोगमन्ास्तावन्निगदाः UTE: | तेषु च इयोयुगपत्मयोकषव्य- तयोपख्िता युगपत्कालाः । योगपदयं च नात्यन्तिकं किं त॒ os खजागरोधेनानन्तरभावित्वमेव | तेन प्रकारेण ये य॒गपत्काला निगदा oe: समारन्तवे श्रविददन्तः अपयत प्रो्णोरासादय sit <=. ४.२९.] eres stags | RE श्रावय WaT ब्रह्मगप्रोिय्याव इत्यादयः ॥ तानध्वयुरेव प्रय- ala निगदचोदितानामाग्नौप्रारोनाभेवं सस्कारानध्वयरेव कुयात्‌ | ये त्वय॒गपन्चिगदा उपर्ष्टां मे प्रनूनात्‌ गां चोपडष्टां मर्द्यो ऽनुत्रहोव्येवमादयः ये चान्ये निगदव्यतिरिक्रा मनग्ास्तान्सवैन्प्रति- ्र्थातापि wa प्रय॒श्चौतेति ॥ तचान्यमतम्‌ । वाशब्दो ऽवधारणाथैः पच्चं॒॑व्यावतेयति पूवपक्माचेणोक्षः ga कल्य दति । कस्मात्‌ | परकटठैके मिवेापादौ परकढेके च aa नि्वपामोत्यादिमन्तव्प्ै- यथ्यात्‌ यथोक्ं न्यायविद्धिः ware संनिपातित्वादिति ॥ साधारणद्रव्यांश्च संस्कारान्‌ | १९ । gare aay प्रयोक्ुनियम उक्तः । ata कमेश्ठपि नियम उच्यते। साधारणदर व्यविषयागपि संस्कारानध्वयेरेव गारपत्यादौ- नामन्वाधानपरिस्तरणब्रह्मयजमानासमप्रकख्पनपन्नो संमरमहादरवरणप- वाश्नादिखूपानग्कुर्यात्‌। संस्कायाणामेकत्वादिति भावः ॥ प्रागु्तरात्परियाहात्कत्वेकस्प्यया बेदी ्रनुसंभि- नत्ति! दशिणस्या उन्तरायै Be: प्रकम्या दक्षिणाद्‌ सादुत्तरस्याः | २० । एकयन्नेन स्फ्यङता रेखेकस्प्या । तया वेदो श्रनृसंभिनत्ति संबन्ध- ` VAT: ॥ | उत्तरस्यां वेद्यां पशयुबन्धवदु्षरबेदिमुपवपति | Ve अन्तरेव वेदेरत्तरबेदिमुपवपति न त्वादवनोयायतनवत्पुरते Az: । 28 चआाप्रतम्बीये alas | (<. ५. ee. लव ted पड्एबम्धवत्‌ विन्लाघनो मे setentefafeen चन्यामा- चौष्षु लरमेदिं खुयारित्यथः ॥ काले पशुबन्धवद्गाहपत्यादप्नी प्रणयतः | Ve I कंभा रनिबपनान्ते रिएतेा निःखारणान्ते ati तच संभारः पुववदू- trged खा च efeufagrt ऽपि खात्‌ । पग्टुबन्धवरिति gra अनममुनललरवेदिके ऽपि दश्िविष्ठारे नित्यलाथेम्‌ । पुमगीदेपत्यय- इण कल्यान्तरेोक्कस्यायेणाहवनोयं aff छवादवमोधात्रणयनस् fran) दृप््ाभ्यासुभयस्य सवे वा विभज्य प्राकतलात्रण्यन- मिति काल्यायनेन विभागस्य दश्तिवात्‌ विभक्रषटेबोद्धरणमिति | sera वा विभज्य प्रणयनमित्यथः । गतज्रियो विभज्य प्रणयनं मवति it ना्यतहहामौ ABA: | २३ । famer पनवचनम्‌ ॥ sau बेदी प्रतिप्रखाता प्रतिपद्यवे। उ्रेशा- नरां वेदिमध्वयुः । २४। मतिग्रस्फातुरज Yaad वचनम्‌ । सहेति भाग्दाजः ॥ पव ऽध्वयुरु्त Tarai प्रतिष्ठापयति | नघन्धः प्रतिप्रस्थाता दक्षिणस्याम्‌ । RY | प्रतिष्टापने पञ्चम एवेति बेद्यामेवाभिप्रतिष्टापनं तुश्यसुष्लरेष ॥ ८. ५, इर. श्ापल्तम्बीये खौ तद्धने | RY अप्रीमन्बाधाय एथक्‌ शाखे भ्राइरतः । २६ । winger ऽन्वाधन्तः क्रमेण । गादेयत्यदक्िणाद्नौ श्रध्वर्यरेव | अन्वाधोयमानयाजमामानामाट्निः॥ ब्राखारणे प्रतिप्रखाता प्रथमः इदिःप्रायम्यात्‌ | तचामन्भरमेव वच्छति ॥ तचेष्याबहिषी | २७। भरख्धमयलादिरपि विशेषो ऽजानुसंेयः । ते श्रपि एथगाहरतः सेस काखे तेषां च वैश्रेवप्ररूतितात्‌ ॥ | मास्याः fame वत्सानपाकराति | Aree MAY: । २८ । मर्द्यो देवभागं ata weet geen इत्यादि = कायानुनूहि कं UAT ATS ATA १। लत ठककपाखधमंणए कायगप्रवारः | श्राग्रेयवखागमग्धणम्‌ ३ १९ arenas ओ तद्ज | [८. ७. ॐ. नमश नभस्यञेति चतुभिमासनामभिरेककपाखलम- भिजुहेति। २। ` गतः ॥ तद्‌ Va vate निरवद्न्ति। तद्‌ तथा न कुयात्‌ | सप्तानां हविषां समवदायाध्वयः प्रतिप्रस्थाजे प्रयच्छति। तस्मिन्प्रतिप्रष्याता Aaa अन्ववदधाति | ३ | एक्‌ सो विषटृतेन प्रचयं सहेडामवद्यतः | तज खल्‌ केचिरिडामपि षयगवश्चन्ति। तन्या न Vardi waferaa तु wa उपस्तोया- waa: qa शविभ्यैः समवदाय प्रतिप्रम्थाजे प्रयच्छति afa- सेव पाज मार्या श्रवदाय प्रतिप्रयच्छति ॥ तच सप्तानां हविषां समवदायेति यात्‌ पश्चाद्भाविन्या श्रपि वारुणाः पृवैमवदानं स्यात्‌ TAMAR: । AAT SATA उभयोः ॥ wugat प्राञ्जन्ति । ४। ्रतिप्रम्ातुरपुव॑वात्‌ तद्प्ापणाथं वचनम्‌ ॥ यः प्रवया इवषभः स दशि | y प्रवयाः प्रहृष्टवयाः सेवनसमथं दति यायत्‌ ॥ काम तु तते Bal दद्यात्‌ ft अक्रिश्रद्धार्ग्यां तता wfat दातुमिच्छम्कामं cami तदपि नानृशास TYG: ॥ धेनुदक्षिणेत्येके । ७ | गतः ॥ =. ९. १९.] च्यापरम्बोये saa | 18 परिवत्सरोणां स्स्िमाशास्ते। दिव्यं धामाशास्त दूति हक्तवाकस्याशिःषु हातारुवतयते। रवं यजमाने अपति । sire इति मन्त्रं संनमति ic अथ शविःशेषोदासनादि समानमा ्ंयुवाकात्‌। तच aqua: kd ward निदधात्यवश्टयाथेम्‌। समिदाधानाद्या्नोप्रः पयायेण कराति। याजमाना्नां arafa: खंमवताम्‌ dare च ये विरेषासषे ऽपि प्रागेव दिताः । परिवश्छरोणमित्यादिग्न्यखच संवन्छरोणामिव्यादिना व्या- ख्यातः ॥ भो वाजिनाभ्यां प्र्रतः। ९ | गतः ॥ शेषौ समवनोयेत्तरे विहारे पुवंवद्वश्षयन्त्या मा विशन्त्विन्दव श्रा गर्गा धवनोनां रसेन मे रसं ya! तस्व ते वाजिभिभेक्षं तस्येति समानम्‌। १०। अध्वः पाने ऽन्यः रेषमवनोयोग्तरण्यां Aut सादयिला वेश्वरेवव- दइख्यग्ति ॥ भक्तणमन्त्रयोस्त॒ वाजिर्मां भश दत्यस्या we ara at मा fanfaqarn भवति। ae ते वाजिभिरित्धादि ठु यजुः समानमेव ॥ पुयोपाचवज पूर्ववदि टं संस्थापयति । १९। श्रथ TAMU TITAS HLS TTS कमं समानञुभयो- Sega) quae लसि विशेषः स वच्छत इत्यथैः । संखापयतोत्ये- ९८ च्ायस्तम्बीये tas | [= © १६. कव चनम विवक्षितं wach aed तन्तमिल्यनेन विरोधात्‌ ॥ तच aataat वेद्यां तंतं वेदं निधायाभिष्डश्रति यजमानः तथेव ख स्तणाति हेता न योक्कविमोकादि ver त्छोच्लरजव्मात्‌। केवल तु पुषटिमतौल्यु्तिष्ठति | हेद्रषदनैविभक्रैरभिसतणोतो वेदौ । सवैरेवेन्तरामध्वयं रित्यपरम । तन्त्रेण प्रा्नमामिक्षायजमानभागधोः ॥ युशेपाचस्य स्थाने AAR SATA । १२। यत्यणो तामाजेनपयीयं यजमानस्य worst यत्पूणंपा चमन्तरव दि far यतोति ae vat: पुणंपाजमश्चलो पूणंपाचमानयतोति तदुभयमपि यां अविशेषात्‌ श्रवग्टथसस्तवाविेषाख । यथा एव वै दभ्युणमास- योरवग्टय दति तथा श्रवश्टथस्यैव रूपं छतो न्िष्टतोति च तेनाभय- WaT ऽवभुथः॥ स च पृणेपाचस्थान इति वचनात्‌ प्रणौतासु विसुक्रासु भ्रनन्तरमेवेव्यते। पुवेवदिषटिं संष्यापयतौति वचनात्‌ संम्धा- णोष्टिमवभुय ward) तदयुक्रं तच geafefe serena: परमन्यो विशव दत्येतावन्माचस्य विव ्वितत्वात्‌) तच च लिङ्गं महाहतिव्यवभ्‌- wera ठषाणामण्मु प्रतिपादनमुक्ता ततः सिद्धमिष्टिः संतिष्टत दति संस्थावचनम्‌। बोधायनश्च पु<पाचविष्एक्रमैश्चरिलवा न विजते व्रतमिति sare प्रसिद्धो saa इति । तस्माद्यथोक्र एव काले युको saya: | wat पुनराध्वयैकं संसधाप्यावभृथं कुवेगधविरोधाय | अ्रथापेक्तितविधिलवादत्रेवावभुथप्रयोगमडइ ॥ चतुखदीतान्याज्यानि। १३। परसङ्गित्वादवभृथो वरुणप्रघारेष्वविमुक्रता््ञस्य | तज सोमिकवत्प- c, ७. १८.] सापत्लन्बोये श्रौ तद्धने | Re रिस्तरणपाशिप्र्ाखनपाचप्रयो गा देरवचनात्‌ सवापरतिरेव ॥ प्रयोग- way! aeq क्रियते यदि स्तौणः। बेदिपक्ते afeai तता az प्रयुज्य पविचं हतवो हेन daa प्रोच्य च सप्र्यव्याज्येनेदे हौ ति वेदि- पके प्रोक्णोरासादय बददिरुपसादयेति च ॥ उपभत्यपि वचनाषतु- गरोतमेव भवत्थनुयाजपक्ते ऽपि \ तच तु प्रयाजानूयाजाथेयो्मन्प- अ्चकयोरादितो erate rat यणं भवेत्‌। यदा तु मामुयाजासतदा- दित एव चतुभिः॥ वारुण्ये निष्कासेन तुषेश्चावशथमवयन्ति। १४। श्राव्यानि alert aca: tq तुच सदहावभृथं गच्छन्ति ॥ अवभुथं कमे । तद्ंयोगात्तदथेमुदकमजावभृथ दल्युच्यते ॥ तुषा Wate लभन्ते। १५। ware दगराप्रोणादिकं तुषा लभन्ते, निष्कासस्त॒ दविभ॑विथति। वारुणमेककपालमेके समामनन्ति। Ve | wfaig पते खवमपि पुरोाश्नसंयुक्रं कमालंकरणान्तं क्रियते ॥ नायदां नाभिप्रब्रजनमन््ं न साम गायति । १७। श्रायुदेयदणेनावभृथमवेव्यतो हेमा खच्छते। तं ग etfs न चोरं fe राजेति प्रयान्तो वदन्ति, न च साम गातव्यभिल्र्थः ॥ सवा दिशो ऽवष्ट्थगमनमागनातम्‌। १८। wat few: प्रति॥ ge eres wires | [८. ७. २४. मादीचीरभ्यबेत्या इत्येके | १९ | उदौर्च्थांभवा war न गन्तव्या waa शाखिनः ॥ यां दिशं गच्छेयुस्तथामुखाः WHAT | Re | यां faa प्रत्युलिजा गच्छन्ति at fanafagen: प्रचरेयः न तु यथा- प्रति प्रागादिमुखा इत्यथः । तथा च भारदाजः at fad गच्छन्ति सा प्राचो दिगिति॥ वदन्तीनां स्थावरा अभ्येत्याः | २९१। या वदनौर्नां प्ररेशेषु स्थावरा इदारिखा sve अरभिगन्तव्याः ॥ तदभावे याथाकामी | २२। तरभावे याथाकाम्यं याः काञिदेवाभ्यवेत्याः ॥ उदकान्ते स्तरणान्तां वेदिं कत्वा तस्यां watfe सादयति । ₹२३। उदकसमोपे स्फरादानारिविधिना वेदिं रा ater च बर्हिषा तस्यामाज्यानि निष्काषं च सादयति। aa परिध्यांश्या sfa- संसारा श्र्थलुप्ता निवतेन्ने । परिष्यभावादेव परिधयज्गयोः खयस्ला परस्ताद्युगज्मि स्वेत्यभिमन्छणयोरपि fafa: । परिष्यङ्गलं च तयाः mamta दशतम्‌ ॥ अपिवा न वेदिः २४। गतः. ॥ Sat] TETANY अरौ तद्धने | ४९ Wa ते राजग्भिषजः सषहस्मित्यपेा fet जपति। ey | इृष्टाखष्यु अपत्यभ्ययुः । wat वेदिपक्े ऽपि प्राग्वेदिकरणाश्जपति ॥ अभिषठिता वर्णस्य पाश इत्यदकान्तमभितिषठन्ते lag तीरादुदककौ मामभिक्रामन्ति | बवचनात्रवेषां मन्तः ॥ अपः ITE तिष्ठन्तो ऽवश्चयेन चरन्ति LO | प्गाद्यान्तःप्रविश् तिष्ठन्तो sian कमणा चरन्ति | तेनाक्रमण- प्र्याक्रमणयोानिटनिराघारादौ ॥ ae प्रहत्य खौवमाधारयति। २८ । षेदेनापः प्रथममुपवाग्य तत श्राघारवति । यथा चेवं कार्य तथा दश्ितमेव प्रतौ । तथादकमुपवाच्ये्येव सत्थाषाढः । ठणमहारः शवाङत्यथेः श्राङतोनां प्रतिष्ठित्या दति श्रुतेः ॥ यदि वा पुरा aw स्या्तस्िश्हयात्‌। २९ | मतः ॥ षति सप्तमौ कण्डिका । शप्रीदपस्िः संति ater १। श्रपामाश्वनोयविकारलादिति भावः ॥ | । eae stra | [<. ख, ॐ. रपा वाजजिता वाजं वः सरिष्यन्तीवाजं जेष्य- न्तीवाजिनीर्वाजजिते वाजजित्यायै संमाञ्भ्येपोा अन्ना- दा अन्राद्यायेति मन्तं संनमति । २। sity इति शेषः । तचेश्मसंनदनाभावात्‌ सदस्फीलाकिकेदर्भेः केव- लेन वा स्फ्येन dara: ॥ | ग्नेरनीकमप श्राविवेशेति खुच्यमाधारयति। ३ t उखरण्टेताषेति aa तच भुवनमसि विप्रथखेत्यविकारेण यज्ञा भधानान्‌ | श्राप avy इति data: श्रादवनौ यामिधानात्‌ ॥ वागस्याग्रेयोत्यनुमनग््यते यजमानः । ४। गतः ॥ लुप्यते WAT ५। सौ सारविला पुनघुतवति wy SAH । CAAT ॥ अपवदहिषः प्रयाजानिष्टाषपुमन्तावाज्यभागौ यज- fa ie चोनिद्ाधमौ पभुृतस्यानयत्यगूयाजपक्ते । अन्यया सवैमौपभृतम्‌ । AYA अनुवाक्यास्याणु्न्दवन्तो । ass तु प्ररतिवत्‌ ॥ TaN इत्येषा । WYER सेमे अत्रवीदन्तर्विश्वानि भेषजा | श्रग्मि च विश्वशभुवमापश्च विश्वभेषजीरित्य- पसुमन्तो । 9। | गतः ॥ ८. ८, १९. श्ायस््म्बीये शनौ तजे | ५ निष्कासस्वावदाय बरुशमिष्ठा are निष्काल्षमव- दायाग्रीवरुणो fared यजति । ट | निव्कासादरणमिदटा मारिष्टाः। सां माव्यवदतागुमन्लणम्‌। wite- वच्वेककपालपन्ते। न चास्येककपालेधमाः, ae सौमिके दर्भवि- व्यते ॥ खिष्टरतस्लग्नो ङणाभ्धामननरोति dara: | आ्रायुभ्नानित्यमु- Wa UA ॥ Arat क्रियते 1 ९। गतः ॥ अपि वोपषटतं जुज्ञामानीयापव्दिंषावभूयाजौ यज- fal १०। sfaig कल्पे ऽनन्तरं सिषक्त -प्नौदपः सरत्छंष्टङोति aie: | mat वाजजिता वाजं वः सखुषोवाजं जिग्यषोरिषयृहेन dang Ree. Gada प्रदभ्ितलात्‌ ययक्ाक्रलाख सत्याषाढभारद्ाजा- व्याम्‌ ॥ | देवो यज्ञेति प्रथमं संपेष्यति। aaa ११। vent हि देवान्यजेति sada प्रथमेन यजेति प्रातिखिक्षेन च दितोयेन दियलावुत्तरावभूयाजौ । afee प्रयमाभावात्तयोदिंयज- atfagt द्वितोयस्य तावद्यज यजेत्याटत्तित एव तत्सिद्धिः । दतौ- we तु tat चज यजेति दइयाथैतवादेकेनापि तद्ि्यतोति भावः ॥ 88 easy wags | [=. =, १५, तुषाणां स्थालीं पूरयित्वाष्युपमारयति समुद्रे ते इद्यमण्छन्तरिति। १२। तषाणां ठैः पूरण्णण्त्यादिना wet) उपमारयति निमब्लयति | तुषा wie खभन्त wats सिद्धे सालो विधानार्थं वचनम्‌ | दभरावे्णसुत््ञतभक्तणं च द्रष्णौ भवतः सामलिङ्गलान्ताणाम्‌ ॥ अपि वान सौमिके ऽवश्थः। तुष्णीं तुषनिष्कास- मष्यूपवपेत्‌। १३। gag निष्कासेन चावभृथमवेतौति geri विशयिव्वादिति भावः | म सोमिक्ता sayy watt चावभृेष्टेरेव प्रतिषेधो न तु are देरपि वच्छमाणश्च तदनन्तरमेव वचनात्‌ शपो ऽवभृथमततोति पुमःगुतेञ्च ॥ दमं विष्यामोति पल्ली येक्रपाशं विमुष्चते। १४। गत. ॥ देवीराप इत्यवश्यं यजमाने ऽभिमच््य सुमिचा न चाप्र ओषधय इत्यपः प्रगाह्य सशिरस्का वतुपमघन्तौ स्नातः पल्ली यजमानश्च । १५। any उदकम्‌ । तसिन्यजमानेनाभिमन्तिते gf न gga वपः प्रविश्च gel खातः । भ्रनुपमचन्तौ अरनुपमश्म्तौ । सलिलेा- rages सथिरसते खात caer तथा च वच्यति सगिरावमश्न- ८. ८, c] आपसन्बोये चरौतदजे । ४४ may वजयेदिति। अनुपमव्णन्तावित्येव बौधायनः ॥ क्ेचित्वगुपम- च्यन्ता विति व्याचचते । युक्रायुक्रवे तु तस्य सोमिके दभेयिथ्यामः i अन्योऽन्यस्य पृष्ठे प्रधावतः। eg | WUT: ॥ काममेते वाससी Aa कामयेयातां तसमै दद्याताम्‌ । नहि दीक्ितवसने भवत इति वाजसनेयकम्‌। १७। चे वसागाबेतत्क माहृषातां ते वाससौ यकत arden FM वा दद्यातां कामम्‌। नतु सोभिकावभृथव दुदके किपेताम्‌॥ को विश्व cf चेत्‌ aera दौकितवसने भवतः। ते ua fe न दोकितवसनं परिदधोतेति निषेधान्निरिष्टके । दमे त॒ परिषयला- रानां एषेति । तज लाइ कात्यायनः पूरं दद्यादधितेभ्णा यसा गच्छेदिति ॥ उदयं तमसस्यरीत्यादित्यमुपस्थाय प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रत्यसित्वा समिधः छत्वाप्रतीश्चास्तू- wade ऽस्येधिषीमहोत्याइवनीये समिध शआ्ाधा- यापा अरन्वचारिषमिन्युपतिष्ठन्ते । १८ । उदकान्तं नोरसौमास्थमुदकं प्रत्यसित्वान्तःप्रबेश्च । तच त्वार बौधायनः पराडाटन्तः प्रपदेनादकान्तं प्रत्यसयेदिति । समिधः शला इत्ते weer waite: प्रतिनिटष्समुखमवश्यममौकशमाणाः | aay वाग्यताः न सोमिकावभृथवन्महो्यां वदन्त इति ॥ mena: eq STEMS wage | [s. ८, eR. Hq: पश्नौ । सर्वमेतत्छमानं पल्याः। ततः कतान्तादारणभ्येष्िः मंखा- धा । aatat विहारे विष्णुक्रमादि श्रवेदिशंस्कारतात्‌ । समिन्धनं तरभयोरादवनो ययोः | तग्टेणोपस्धानम्‌। समानमन्यत्‌ ॥ अच पोणोमास्येद्रोन्दनादि पुववन्तिवतंनम्‌। १९ । श्च वरुणप्रघासदेन्र एव । शरेग्डते पुमाख्या way weet देबेनेत्यादिविधिना केशानां निवर्तनं भवति ॥ सर्वं वा वापयेत्‌। २०। वरुणप्रघासेषु सवे वा केश्रजातं वापयेत्‌ न तु निवर्तयेदि्यथैः । gual सवेमिति न केवलं ग्सश्रादिके्रानपोत्ययैः ॥ मन्ादिरविक्रियते। यद्वमेः पर्यवर्तयदन्तान्पथिव्या fea: श्रप्निरोशन भ्राजसा वरुणा धीतिभिः ae | wal vale: सखिभिः सदह ॥ अग्रिस्तिम्मेनेति समा- नम्‌ । ₹२१। ऋतमित्यारेः श्रभिवतंय cane wae wife: ca fade तत्स्थाने wea इत्ययं मन्लो निविश्रते। wart, येष दत्यथैः ॥ अपि वा STAT केश्णमश्रुणखरण्योरग्रीन्समारा- प्योदवसाय निमथ्य पौयोमासेन यजते | २२ । श्रपि aaa gramme दृष्टिं समाय तदानौमेव स्वे वपं Ua इयादंयोररण्योधायीान्नौन्धमाराप्य गदामला faa निधाघ ख. 2. ९.] आपसरम्बौये कौतस्जे | 8७ तज पोेमासेन यजेत । मित्यखेदारवनौोयो दक्तिणमुन्तरे fag खड समारोपयेत्‌ श्रपट के RAGA: । श्ररणिवचनालात्म- समारोपणं निवतेते ॥ यन्नो ह वा रष यदरुणप्रघासा AWA यदृत्त- रकेद्यामप्रिशोचं जुष्टयादिति वाजसनेयकम्‌ | २३। सौमिकयन्न श्व हेष यन्नो यद्रुणप्रधासाः श्रवश्टयोत्तरवेदिसये- गात्‌ । श्रतस्तेषृ्तरवे्यामग्निाच नावकख्यते यथा समे । तसा- सथा नाम ACV: कायाः चयात्तरवेद्यामप्निहारं मध्ये नाप- तति । कथं नाम काया इति चेत्‌ तदपि द्ितिमेव प्राक्‌ यथा- erat fatal प्रणयत इति व्राजसनेयकमिति सद्यस्काला वा वङणप्रचासा दति a) नहि तयोः कन्पयोरूलरवेद्यामभ्चिहबमा- पतति यदहरेवा्निः प्रटोतस्तदरेव कमोापवमात्‌ । शयोऽत्रिप्रण- amma चेदमुक्तं a वितरकस्पनिन्दाथे खमतेन vera तापि वाजसनेयगयरहणाख | तेन पुरवदुःप्रणयने जुडयादेवेत्तरवे- द्ाम्चिाजम्‌। उकं च पशावेवमन्यज विप्रक्रान्ते तन्त्र दति ॥ Bsa कण्डिका | दूति faata: पटलः ॥ ततञ्चतुषुं मासेषु wafers इहं साकमे- VATA । १। ततश्चतुषे मा सेख्िति वङ्णप्रघा सेषु व्याख्यातम्‌ | पुडेसिन्यवेशौति gx आापरम्बीये sree | [७. ९. ४. वेश्वरे | इयमिति प्रतिषेधाथम्‌। श्रसति fe afaenerefaat वर्णप्रासकल्पा तिदेशेन परे दपदकालतायां wWenrearatat स्यात्‌ WAT ऽस्य सथस्काखता नियम्यते। साकमेध एति पवेषमा- ख्या यत्छोमख राजेत्धादिब्राह्यण एव Zea ॥ प्रये ऽनीकवते पुराडाश्मष्टाकपालं मिवेति साकं दर्ये शोद्यता | 2 | aft मागभरय्यां वा चतुदश्वां प्रागदयादुदवसायारम्भः महा- इविःवुदवसामनियमात्‌ तदङ्गलाशान्यासामिष्टोरगां शअर्गाङ्गिनरेकदे- चित्वा । vanes wafer कालभेदात्‌ बहिस्तग्ववर्तिलाचच | साकं खर्थेणोद्यता निरप्यापसादनान्ते छते तेष्येवाभनिव्वग्रिरहाचं ला ततः प्रो णार प्रतिपद्यते ॥ साकं वा रश्मिभिः प्रचरन्ति । ३। RYT वा साद्यतो र्षिभिभवति। साकं watrear निवेपतीति शत्ययेख्य विश्रयिलादिति भावः। भ्राखान्तरोये वायं विधिः ॥ faafafe: संतिष्ठते | ४ | गतः ॥ weg: सांतपनेभ्यो मध्यंदिने चरम्‌ । ५। बङदेवतवाद्हलरवा चाप्रौषोमोयविकार्चरः यथाह भारदाजः WRB एग्राग्रविकाराख्तुरक्षरप्रभृतया ग्रौषोमोयविकारा इति । न च मारूतत्वाख्यश्चर इति श्द्ूनोयं सगाणद्य Fea । =. € १९.] Sry आरतलजे। ee तथा च भारद्वाजः Wardearat सगृणो Zaqtg: संख्यायेतेति ॥ fey चाच भविति खहमेधौयेन ॥ न बहिरतुप्ररति। € । श्रगप्ररन्धेव तु ग्टदमेधौयस्याबर्िटट। farang प्रसरप्रशारः ॥ सिद्धमिष्टिः संतिष्ठते । ७ | गत. ॥ Wea हमेधिभ्यः सवासां दुग्धे सायं चरम्‌ । ८ । warat थजमानगवौनामिति शेषः ॥ यत्सांतपनस्य बहिस्तद्हमेधीयस्य | € | TATA: WRATH ॥ अपि वा Aunafedafa) न सामिधेनीरन्वाह | न प्रयाजा इज्यन्ते नानूयाजाः । १० । श्रपि वेति अन्दात्पक्तान्तरे सवभिश्राग्िरा्यविरतमिति fag भवति । तचेद्माभावादेव सिद्धेन सामिघेनौरश्वारेति श्रगुवादो ब्राह्मणानुसारादिति द्रष्टव्यम्‌ ॥ अयजुष्कंश वत्सानपाटृत्यापविचैेण गा दे हयति।११। श्रयजष्क मित्यनेन लो किंकरं लच्यते। wearfeceaa लौ किकप्रका- रेख were च्राखापवितरे कपालधर्मणोपहिते चरावधर्मकं मा दोहयति । चरश्रपणाथेमित्छथः | तयोन्तरकण्पे वच्यति | 7 ५. erred भौ तद्ज | [=. €. ९४ . स वे खलु पणेशाखया warned पविचवति संदोद्य यथेतदमावास्यायां क्रियते तं we अपयती- त्येके । १२। स वे खखििति पचचान्तरं ब्राह्मणगसारेण | प्रतिवदेव वा पर्ण श्राखा दिघर्मण वल्घानपाङत्य श्राखापविजवत्येव चरौ यथैतत्यये ऽमावास्यायां क्रियते तथा सधम॑कं संदोद्य aferent चरं अ्रपये- दित्यर्थः ॥ अग्नीनन्वाधाय वेदं छत्वाम्नीन्परिस्तीयं पाखि- प्रछषालनादि कमं प्रतिपद्यते। यथार्थे पाचाणि प्रयु- नकि । १३ | अनिष््राबरिःपलं सधमकदोहपलं wie प्रयाग उच्यते gear | अदनोनन्धाधाय शाखाहरणादिविधिना वत्छामपाकरोाति प्रातदेाद- वदोदयिलेति वच्छमाणल्वात्‌ । वेदानन्तरं परिष्तरणएनियमेन पौपै- मासतनग््तामस्य दशयति मा शप्रातदीहमंयेगादामावास्यतलभ्म ति । ततञ्चावगच्छामा प्रोषामोयविकारः सगुणा मारुत शति ॥ Waa werner, तानि varie स्थालीं कपालानां स्थाने 1 १४। परिभाषासिद्धाया श्रपि खा्याः पुनवचनं दोारचवाधारतलेनोभय- VARIA कपालस्वान एव यथा VAT गल्कु मोखान इति ॥ निवेपणकाखे । १५। दति नवमो कण्डिका | ८१०. y.] were tT । ४६ तुरा मु्टौन्िरुप्य बह्न्वावपति | १। खविगमात्यपाग्ननपयोत्नं यथा uray बहृन्वावपति ॥ कपालानासुपधानकाले प्रथमेन कपालमन्त्रेण खर मुपदधाति। wat ऽसीति मन्तं संनमति। पिष्टाना- मुत्वनकाल्ञे तण्डुलानुत्पुनाति | २। frwerd पुनवचनम्‌ ॥ अधिश्रयणकाले प्रातददवत्सवा यजमानस्य गा दोहयित्वा तस्मिज्छपयति | ३ । श्रधिश्रयणकाले प्राप्ते प्रातदाइधर्मेण कपालधर्भिकायां यास्याम एवा गा देयता तस्मिन्नधिश्रयणमन्तेण तण्डुलानेष्य चरूधर्मेश अपयतोत्यथैः | श्रधमकदोदपखे त॒ area पयसि चरधर्मं ठेव अपखम्‌ ॥ संप्रेषकाजे यदन्य दिष्यावदहिंषस्तत्संपरष्यति | आज्य WARTS भुवायामेव ज्ञाति |g | मतौ ॥ प्रोक्षणीरभिमन््य ब्रह्माशमामन्य BS प्रोष्य प्रोक्ष- Gad facta पविने श्चपिद्ज्यान्त्वेदि विधृतो नि- धाय wat खुवं * ख सादयति । ५। खक़तरपरिसंस्थायंमगुक्रमणम्‌ । नेन यावदुक्रमेव कम क्रियते ॥ * Corrected; the MSS. read बच. aR च्ापर्तन्बीये tres | [<. ९०. <. तज वेद्यां पविकापिसगा wee श्राञ्यस्थाख्यपि साद्या कायव- मात्‌ । Bie gain लेत्याध्वयवयाजमामयोारपि frefa: श्रननुक्रमणात्‌ परिष्यङ्गतवाखच । परिधिरषत्व च तयोः प्ररृताषेव दशतम्‌ ॥ रतावसदतामिति at संनमति । & । एतावसदतां तौ विष्णो पादोति खुवभुवयोमन््संनामः। तथा विष्ठसि वैष्णवं धामासि प्राजापत्धमित्याज्याभिमग्तफे जहपञ्ता- राज्याभावात्‌ | तथैव Vag: सत्याषाढभारदाजौ | केचित्तु प्ररूता- वाञ्यस्थाख्याञ्यस्या्यमेनाभिमग्एमिच्छन्तो ऽजापि विष्डुनौो खो बैष्णवे धामनो सखः ATV TAWA ॥ उद्ासनकाखे शर निधाय यावन्ता यजमानस्या- मात्यास्तावत ओदनानुञ्लरति । ७ | फनमिश्चः atifaar sw wel तमुद्ासिताशरोारादाय प्रभातं निदधाति । यावन्तो यजमानस्यामाव्या इत्यविशेषनिरदश्े ऽपि प्रा्ननविधो ये यजमानस्यामात्या शविरूच्छिष्टा्रा इति सकाचनात्‌ तावन्त एवेहापि याद्याः। अ्रस्तोकाञ्च सस्तोका इत्यवचनात्‌। तावत ओदनान्एरयकपाचेषु aargiia erent wafarfe । तथा era रज am भव्रिव्यति ॥ अता भूयसे यदि बहुरादने भवति । ८। यरि aA श्रादनः स्यान्तदाते यसा ऽणद्धरति । sare विभि योगः ॥ | - ८१९. ९] eran खरौ तद्ज | wR उडतानुन्पूतानलंकृतानभिधारितामासाद यति | ९ । दभौन्यां द्वष्णौसुत्पूय प्रशतिवदलंङत्य पुनृष्णौ मभिघायं ियेणे- mazar ॥ faunal पन्थाः प्रतिवेशमेादनं पचति । १०। खरस्य यदगता welt स प्रतिवेशः । तत्सादृश्याङ्गारपत्यस्याद- वनोयस्य च efguifanes: प्रतिवेश्नः। ताद्ध्याख aa पच्यमान ` श्रादने ग्टहमेभोयस्छ प्रतिवेश दत्युपचयते ॥ तं नाभिघारयति । ११ | मतः ॥ इथोारद्रणं वाजसनेयिनः समामनन्ति। दक्िणा- देव मरुता खडमेधिना यजति | १२। दूति दश्मो कण्डिका | उनत्तरस्माल्छिषटक्षतम्‌ । ९ | स्वाथे इयेरेबौदनयाः Waza wea घोयादुदधगणमितय्थः । तदा तु efaera efaua श्रासादितात्‌ ॥ ्आदनयानिंने त्वा तचाज्चमानीय तत आण्याधा- न्कुरुत आज्यस्थाल्या Aa वाजसनेयक्षम्‌। २। faa श्रवरौ ॥ ५९ eae शरौ तद्ज | [७. ११. 9. रवं कुव भुवायां TEA । ३ । yarat खरोतस्स निक्लयोरामयमनिरासाथे वचनम्‌ ॥ आज्यभागाभ्यां प्रचयं ज्वामुपस्तीयं सरवतः सम- वदाय मरूते खृहमेधिनेा यजति ig | अथ वेदनमिधानादि हाटषदनामं रत्वा वेदेनेपवाञ्याग्नौद्चिं जिः संग्टड्ोति de: । संमाजनं च स्पे केवलेन GET लोकिकैदर्भः VAM भारदाजेन Wear Rafe द्रव्यमुत्पादयेत्‌ यथा wwaA- aa sfadarsanatia । प्रवरस्त॒ विनेध्यसंननवेदिदरणाभ्यां eq अतत्छाध्यतवात्‌ | ततञ्चाञ्यभागाग्यां सिष्टरतचचान्याः प्रागृष्ये च प्रधा- मादङ्गाखतयो मिवतन्ते। कस्मात्‌ । आ्राञ्यभागौ यजति afd खिष्ट- छतं यजतोल्युभयविधानेनेतरासामपि परिखुख्यानात्‌ ॥ waa: wade arena: | सर्वेषु चावदानगधमोाः प्ररृतिवत्‌ ॥ ख चायं प्रयागक्षमः खयमेव व्यक्रमनगुक्रान्ता भारदाजेमेति द्रष्टव्यम्‌ ॥ सर्वेषामुत्षराधात्सशत्सरूदवदायाभिं स्विष्टखतम्‌ । ५। धजतोत्यन्वयः | नारिष्टनिटस्तियाख्याता ॥ न प्राशिषं न यजमानभागम्‌ | € । शअ्वद्यतौत्यध्याहारः सामथ्था दिडान्तवानन्स्य । तयोः ATT भावादिति भावः । प्राथिचपूवंे लवरानदारा तत्माज्रनरदौव वाच निका निषेधः ॥ Tere: संतिष्ठते । 3 | गतः ॥ ८, WL. १९.] eres भौतसुजे | ५५ ये यजमानस्यामात्या हविरुच्छिष्टाशस्त ओदनशओे- षान्प्राञ्नन्ति। त्विजे ऽन्ये वा ब्राह्मणाः । ८ । इविरख्छिष्टाज्ाः Sugafuerfer: यजमानभाष्डापजोविनः पुजपौ- अदय इति यावत्‌ । तया यजमानस्य ze दविरुख्छिष्टाश्ना त्येव कात्यायनः । ते सयजमानाः seater यदि प्रत श्रादनः स्याद्‌- faa ज्ये वा ब्राहमणः म्रौ यरिव्यथः। स्पष्टं WERTH यथामात्येभ्व श्रादनामुद्धरन्ति यावन्ता इविरक्छिषटाज्ना भवन्ति लता sai ऽपि प्रान्नोयुयदि maa sree: खादिति। verre प्रतिवेश्राप्माश्रौयात्‌ ॥ प्राज्नन्ति ब्राह्मणा Aiea यः स्थाल्याम्‌ । € । प्राश्नन्ति ब्राह्मणा श्रोदनमित्धस्य ब्रह्मोदनवद्यास्या। wretel इविःजरेषग्टविज एव santa: ॥ सुहिता wat रातिं वसन्ति प्रतीता अनवर्तिमु- खिनः। १०। सुहिता ग्टष्टा्रनेन aa) प्रतौताः मिथः संगताः । श्रनवतिं- सुखिनः safari] yet थथा wat टन श्राग््ाणि पेष इत्यादौ | gamer तु तत्कायं arya श्वतिवचनरदिताः कर्म CATES LT: ॥ प्रतिवेशा अपि पचन्ते i eg सहागसपाचकास्िदह प्रतिबेभ्ा faafaar. विहार प्रतिवेश्शतमडहान धवतिलात्‌ । ते ऽप्योदनाग्पवन्ते स्ववां warwaraz ॥ ud erred भौ तद्भे । [८. ae. १७. गा अभिघ्रते । १२। arg ते ऽभिघ्तन्ति sere ॥ WIAA KAA | १३ | अमात्या इति रषः ॥ नु वत्सान्वासयन्ति | १४। waraat राजिं यजमानस्य वल्छा कठभिरनृषासथन्ति। ते पथः पायंपायं माढठभिः सर वता वसन्तोत्धथेः ॥ छअनिष्कासितां खाली निदधाति । १५। निष्का समं निष्कषणम्‌ , बिलजठरल्ममेदनशेवमनिष्कषट भवतोत्थयेः॥ UGE दर्व्युदायुवनमन्ववदधाति | १६ । wat उदायुवनं दबयुदादुवनं येन प्रदेशेन awe: पक्रिसाम्याथे विक्ति्यमाना अउदायुयन्ते। सवे दव्यन्तमिश्यथः । तदथग्टटलेपमेव स्याद्यामवदधाति ii | पराच्ीनराजे ऽभिवान्धाया sfiretal ख वत्सो बघ्नाति । १७। gaa sae | अमिवान्यममिवनगोयं वल्छाग्तरं eer: साभिवान्यवत्छा या waa वत्ान्तरे FHA इति यावत्‌ | तखा ag मादढसमोपादपारत्य बाति पिद्रयज्नरविरथेम्‌॥ तयागिहेच्या वत्सं यदि पयसाच्िहाचं भवति ॥ ८. ११. २२. ] erred ख्रौतदे | ५७ वयुष्टायां पुराप्निहचान्पुशेदर्व्येण खरन्ति। इते arc wigfadaata पौणदवैमिति कर्मनाम । पराग्निरहोजाद्ते वेत्यमु- दितहामविषयं ब्यष्टायां चरन्तो ति वचनात्‌ साकं छरयणोधतेतयुत्तरख् RAG, ASTI ॥ शरनिष्कासस्य दर्वी qranmiga तस्य रवते* पुशा दवि परापतेत्यनुदरन्योत्तरया ATE TAT अहयात्‌ | १९ । wren दब्युदायुवगस च लेपा निष्कासः। तेन uta च दवौ पूरयिला यजमानस्य we anes तस्य रवते* रवे खति MUR ASIN | नादवनौयप्रणयनं अरथाभावात्‌। Bet लाडतिः rae निष्कारं निदध्यादिति श्तेः ॥ यद्युषमा न SMTP ब्रयाच्नुहधीति | २०। गतः ॥ यस्य रवते* जुहाति तां eferat ददाति 1 २९। we रवते* जुहेतौति वचनात्‌ यदा न रूयात्तदा न ददाति ॥ wag: करोडिभ्यः खतवद्धो बा पुराडाशं सप्तकपालं नि्वेपति। साकं adaran साकं वा रश्मिभिः प्रच- रन्ति। सिद्धमिष्टिः संतिष्ठते । ₹२।। wet ऽयमानौकवतेन व्याख्यातः | द्येकादज्ो कण्डिका । कि 9 9 0 9 * sic, ॥ | ye | errata tae | [<. १२. @. तते महाहविषस्तन्ल प्रकमयति | १। Bereta साकमेधानां wae: ततैव पञ्चसंचराणामुपद शात्‌ मासनामादिधमाणासुपदेश्ाखच | तज महाहविरिति पुनःसमास्यानात्‌ साकमेधोयं हविरिदमेषाम्‌ । महाविषं शविरिदमिति विकल्पते ॥ तस्य वारुशप्रधासिकेनात्षरेण विहारेण कल्यो व्या- ख्यातः । २। एतद्ाद्यण Qazi इति भरतेरिति भावः | वच्यति च ैद्राद्मत्‌- grag प्रतिपादयतीति । तच वरूणप्रघासकन्पातिरेणाजित्यसुदव- सानम्‌ | ae द्श्तिमेवानोकवते | तयेत्तर विहार ग्रदणाजित्योत्तर- afe: | नित्य @ पाश्टुकं प्रणयनम्‌ ॥ निपरकाल शआप्रेयमष्टाकपालमित्यष्टायुत्तराणि हवींषि निवपति । ३ | पचम चरेभ्य ऊ्मन्द्राग्ममेकादभ्रकपालमन््रं चरू वेश्वकमणमेककपाखं faiafa । तच नानाबोजधमणेन्राद्रं एयङ्ःनिरुणावदत्य तषार ज्ञाताज्निदधाति । तेषां परयकप्रतिपाद्यतवात्परषणादयस्तु॒ dana क्रियन्ते ॥ रेन्द्रस्य चराः स्थान इन्द्राय SIN WIAA समाम- नन्ति ॥ अपरे Fert Aga अध्वरे स्थात्‌ । वतां त्वा यावाषथिवी wa त्वं द्यावाप्रथिवो। खिष्ट- ८. १२. 5 | खावच्लश्वीये serge | ५९६ रुदिन्द्राय देवेभ्यो भव seat अस्य इविषा छतस्य वोदहि स्वाहेति खुच्माधारयति ॥ वागस्याम्रेयोत्यतुम- AIA यजमानः |B । गताः ॥ सश्च सहस्यश्चेति चतुभिरमासनामभिरेककप।लम- भिजहाति। षेतुदंधिणर्षभे वा प्रवयाः | इदावत्सरीणां सखस्तिमाशस्ते । दिव्यं धामाशास्त इति दक्तवाकस्या- शिःषु हातानुवतंयते। रवं यजमाने जपति। आशास दूति मन्तरं संनमति । ५। व्याख्यातं प्राक्‌ ॥ रेनद्राप्रतुषानष्ु प्रतिपादयति | & । WRU तु काले छ्श्तेमेनद्रा प्रतषामण्यु सपति ॥ feafafe: afaea । 9 | ततः इतान्तादारभ्यष्टिं संस्थापयेत्‌ ॥ हति दादौ कण्डिका | इति ana पटलः ॥ Ae A ER CAA SS विवि ¢o आआपसतम्बीये आौतद्धनरे | (=. १३.५. तदानीमेव पिदयन्नस्य ae’ प्रक्रमयति । १। यदेव महाष्विः सतित तदानौमेव प्रकमयति ॥ वेदं छत्वाग्रेणाग्ाहायेपचनं यजमानमा्ीं चतः- ata वेदि कराति। et auifaya वेदं छता shee विधिना faanta श्राच्चामतञ्च धजमानमाचौ चतुरा वेदिं करोति ॥ प्रतिदिशं लक्षये ऽवान्तरदेशन्प्रति मध्यानि | ३। qm: कणाः । ते महादिच भवनि | wees मध्यानि ॥ उद्गता खाता भवति । ४। अपाररमिन्युद्धन्ति । न देवस्य सवितुः खव दति खनति ॥ न प्राचो बेदिर्डत्या। पितृयन्ना fe न दष्ठिखा। यन्ना हि । उमे दिशावन्तरेत्या। उभये fe देवा पितरशेच्यन्त इति चिन्नायते । ५। वेदिः प्रागपवगे नेद्भूननौया । ga; । feget ost इयम्‌ । भ च द्तिणोद्धत्या । कुतः यन्नो wi a tae foe कथं तद्युद्धननोया । प्राचीः च दिशां चान्तरा stefan MTZ छभयात्सकलात्‌ | कथमसखोभयात्मकत्ममिति चेत्‌ तछुतिरेव ब्रूत भये दि देवाश्च पितरसेव्यन दति । के देवा शव्या; के च पितर ८, १३. 9.] eee भौतखजे | ९१९ दति रेत प्रयाजादिभिरिच्या देवाः प्रधानश्विभिः पितर शति केचित्‌ । wad प्रधानविषयतयैवोभयचश्चुतेः यथा उन्तरत एवोप- वौय गनिवेपेदुभये fe देवाञ farce इति । श्रता य एव sar cere एव पिदरूपा देवशूपाखेति संगिरामहे ॥ तजोद- मनेनेव वेदिषमागादया ऽपि व्या्याता भवन्ति ॥ थे के च देवसंयुक्ता मन्त्रा देवेभ्यः fens इति तान्सं - नमति। यथा भवति इथिवि देवपिदृयजनीति। € । यतचेवसुभयविधा wag wag ये देवश्ब्दा देवतापराः ते देवपिदटश्नन्दकिकारयुक्राः waar: थथा एथिवि देवपिदयजनि रेवानां पिदष्णं परिषूतमसि wae at Zhe: पिटभ्ः शकयमि- यारि ॥ तत्रैतलिङ्गतथेवोदाइतं देवेभ्यः पिदभ्य catia यथा शरग्रये thea: frre: समिध्यमानायानुत्रुदोति शरुत्या प्रदश्चितं तथा धनमतौल्ययैः ॥ ये त्वदेवतापरा रेवश्रब्दास्तान्न संनमति यथा बधान देव॒ सवितरित्यादि। ये वाङ्गदेवतापरास्तानपि म संनमति देवा- maa तचेव्यलात्‌ देवौ यजेति लिङ्गाख ॥ अविकारो वा परवाक्यश्रवणात्‌ । ७। श्रविकारोा वा सवंमन्त्ेषु । कुतः परार्थ च इ परे वाक्ये तस्यो. भये fe देवासत्यादिवाक्यस्य sama) cat दिशं aaa छत्तरत uatate निवंपेदित्थारेवैंयद्धननादि विधिपरवाक्यस्य हि Sern yaaa तदाक्यम्‌। अरतस्तच्छतिपरलान्नोडे प्रमाणम्‌ | न qR erred wT | [८. ९९. ११. ame? मन्धवणेविरोधः पिणामपि देवतत्वादिति ॥ श्रथापरा श्यास्या wre ्पुवपरवविधिपरे प्रये रेबेभ्च varfearw पिटक्रद वणान द्येतदेवभब्दसयुक्रमन्तविकारे प्रमाणएमवकण्पते प्राते ऽसिग्न्ते देवशनब्दस्याभावात्‌ । तस्मादषिकार इति ॥ यस्त ब्रूयात्‌ एथिवि रेवयजनोत्धादौ परार्थ वे दि स्तुतिपरे वाक्ये वणात्‌ अरस मवेताभिधायिना देवश्ब्दस्यादिकार दति कस्मान्न व्याख्यातमिति | प्रतिब्रूयादेन देवानां परिषूतमसौत्यादिषु समवेताभिधायिषु विका- रप्रसक्गात्‌ सर्वमन्त्ाविकारप्रतिन्नावचनाचेति ॥ न च द्रयदेवतासं बन्धप्रतिपादमादन्याथत् परवाष्धत्वमिति वाच्यं तथापौरं देवाना- मिदमु नः ager देवयव्धयेयादौ प्रसङ्गात्‌ । तश्मादुक्र एवा THAT ॥ प्रागुत्तरात्परिभ्राशात्कृत्वा दश्िणाप्रेरभिमाहत्य मध्ये वेद्या उपसमादधाति | ८ | गतः ॥ रतस्मिन्पिवरयन्न आआहवनीयकमाणि क्रियन्ते । ९ । पिटयन्ने यान्यादइवनौो यकर्माणि araafeemt करियन्ते । ara- द ग्रिहेजाद्यन्तरापतितं तदादवनोय एव क्रियते ॥ चअग्रीनन्वाधायेष्य्ाव्हदिंराहरति |e | गतः ॥ समलं बदाति। ११। ८. UR. ta. | arrears | 8 wrenfa ya qe एव लुभाति न चोत्पाटयति catia वचनात्‌ । तज ae ते राध्यासमिति मन्त्रं वि्कवेन्ि। भाच प्रखरा are: तस्योालरजवक्मात्‌ ॥ उपमुललुनं वा । १२ I बरिर्भवतोति #4: ॥ वर्षौयानथादिष्यो द्राघीयांश्च । १३। WY दत्यर्थलकणपरिमाणः प्राकृत ष्मो लच्यते aaa च तचेव दर्भिता । तदयमर्थः | प्रारतादिष्रादयं wee: श्थाच्यायामार्ग्या भवतौति। तथा च द्राचौयः प्रारृतादिति sane: Big भवति वषौःयानिभ्र cargafa aren दति ॥ aw परिधिदित्- कल्पे विं्निधा रो परिप इति मन्धसंनामः ॥ अद्रीन्परिस्तीयं पाखिप्रश्षाखनादि कमं प्रतिपद्यते । यथाथं' पाचप्रथागः। १४। तजराग्रिहाचदवण्या सह कुम्भः प्रयोज्यः षड्भिः कपालैः ष्ट भजनाये कपालं पाचौस्थाने इ पायौ भरावखेति विषेषः। यावदुक्रमेष परसि- म्कमेणि पिद्यधमंकमिष्टं तते <न्यत्छवें प्रृतिवदेवेति zeae ॥ निवेपणकाओे सर्वता वेदिं परिश्ित्योत्तरेण दारं शृत्वा दक्िणतः प्राचीनावीती हवींषि निवेपति । उत्तरता वा । यज्ञोपवीती सोमाय पदमत इति यथासमान्रतम्‌ । ९५ । ¢o व्यापसतम्बीये ares | [< १९. १९८. Batt सत्यां at हत्वा परितो वेदिं कटादिभिवंषटयितला तते ऽपरेण गाहपल्यमवखिताश्छकटत्याश्चा वा तयोरेव द्िएता निवपति । दक्षिणाधीाच्छकरस्येत्यपरम्‌ | warned दति ॥ यथासमा- ea समाय पिद्रमते agate fast afeagt धामाः fae Sfaaqrerat मन्थं चेति चोफि । यवमयाः सवं यवाम्प॑युल्येदुन्तर- जानुवादात्‌ श्रह्गीषोामौयविकाराञ्च। तेम चाण्मासतन्तं भवति ॥ ARITA सोमाय पिठमत wise पितृभ्यो afeagy: षटकपालं * पितृभ्या ऽभ्रिघ्रातभ्योा धाना WHA कव्यवा- इनाय यमाय वा मन्ध यमायाङ्गिरस्वते पितृमते । १६ | आज्यसूरपा्रदयाजधमेकम्‌। मन्धस्ल्लाप्रेय विकारः । समानमन्यत्‌ | मन्ध देवतासि्लो विकल्पन्ते wih: कब्टवाहमः यमः कवलः सगणसेति ॥ उदकुम्भः प्रो्षणीभाजनं भवति । १७। Sy एव प्रा्लयः संस्क्रियन्ते स्थाप्यन्ते च ॥ प्राकण्युद्रेकेण यवान्संयुत्य चिष्यलीछतां स्तर्डला- न्विभागमन्त्रेण विभज्य धानाधान्निधायेतरान्पिष्टानि त्वा दशधिणार्थे गाह प्यस्य षट॒कपालान्युपधाय afer WH प्रथमेन कपालमन्त्रेण धानाः कपालमधिख- यति । १८ । * The MSS. read बडकपालः, but the following accusative wet requires WUUTS. ८, १8. ९.] TARY मो तद्धने | ६५ CEE: See) तेन यवाक्िश्चयिलावहन्ति । ततः TUT भिनादामात्छत्वा विभागस्याटता परेोडाश्राथीन्बिभज्य पिनष्टि | कपालमधिश्रयति उपदधातौत्यर्थः ॥ अधिश्रयणकाले ऽधिश्रयणमन्त्रेण तण्डलानेाप्य बहु- ST धानाः कराति। १९। बहवदूहा ऽधिश्रयणमन्रस्य बवदुत्पन्तधानानां मन्धसषमवाये ऽपि बहूलावि शेवा किं च तष्डुलानेष्येति वचनात्‌ तेषां बलाच । बहवरेवेषख धानासु wer) wi तु दविर्दिलाद्धिवदूरन्ति ॥ त्र प्रथनारोन्ययलप्तानि निवततंन्ते। पर्थद्निकरणं तु सेनाभनिना क्रियते ॥ पाकविभ्रषेष श्णक्तरष्णादिभावात्‌ aseqr भवकोत्यरथः श्रहाराचाएामभिजित्या इति लिङ्गात्‌ ॥ विदद्यमानाः परिशेरत इति विज्नायते | २०। ताः प्रथममोषत्पक्काः सन्धो ऽचेवौ दासमाद दयमानाः परिशेरते न त विदादभयात्तदानोमेवादासयेदित्ययः। तथा च भारदाजः ता ata विदद्यमागाः परिशेरत श्रा शविषामुदासनादिति ॥ इति wateat कण्डिका । संग्रैषकाखे vata संपरव्यति। १। पक्का सर्वमपि निवर्तंते न cerca दति ya: । हेव्वासो- माग्यमवेचत इति सल्याषाढः ॥ | 9 द्द्‌ ST aA a alias | [<. १९. ८, आज्यग्रहणकाल उत्तरेण META तुरंहीतान्धा- ज्यानि शङ्काति ।२। चतगुरोतान्याञ्यानोल्ययमवमग्धये व्याख्यातः | उत्तरेण गादंपत्यमाञ्यं प्रह्या इत्य गाति ॥ प्रोश्चणीनामभिमन््रणादि कमं प्रतिपद्यते | ३। गतः ॥ स्तरणकाखे बर्हिषा चिः प्रसव्यं बेदिं स्तृणन्पर्योति ।४। TENANT BCAA सवे बर्हिरादाय सवा वेदिं जिमन्तेश aque पर्येति । wafirfe च मुष्टिम्‌ ॥ दे इवान्धारयमाणस्तिरस्तृणन्प्रतिपर्यति। ५। खरणा्थमुद्धयमाने afefe ये safirere चद्ूवाः ॥ Drea प्रसरः । & । ओद्धवमय एव प्रस्तरा भवेत्‌ ॥ प्रस्तरस्य ्रहणसादने तुष्णीम्‌ । ७। तमेव प्रस्तरमस्िन्काखे aut zee तस्िन्पविचे श्रपिष्ञ्च सादनकाल द्वष्णोमेवासादयति ti a विश्ती। | गतः ॥ ८. १8. १द.] Sey stags | १७ द्वौ परिधी परिदधाति।€। कौ at ॥ मध्यमेत्षरौ | १० तेन दौ परिधौ परिदधातौति ब्राद्मणव्यास्येयमिति द्रष्टव्यम्‌ । याजमाने त॒ परिधौ दधामैोत्ृहः। तथाग्नोत्परिपौ awe पाथ उपसमिहि यजमानं प्रथतमिन्धुद्यानि ॥ सर्वान्वा । ११। मतः ॥ यदि सवानावाइनकाले परिधीरपेाष्िति वाभि- श्राय shaw मध्यमे परिधावुपसमस्येत्‌ । १२। wae लावाइनकाले वा समस्य पिद्रमतः पुरोऽनुवाक्यायां परिधौरपािति शब्दं wet वा दकिणमपि मध्यमेन स निदध्यात्‌ ॥ — उद्वासनकाखे धाना sara विभागमन्त्रेण वि- WAIT आज्येन संथेाति। Vs | धानाखभिमन्त्णादिमग्ाणां बङवदूहः पूववत्‌ तथा धाना उदा- सतेति वचना | तचजोदासनमन्वस्याद्ययाः पदयालिङक्गविरोधाक्षोपः a at प्रथचुपदस्छ चोदितप्रयल्नाभावे ऽपि पच्यमानानां प्रथलुलसं- भवात्‌ । तथा चरूपरिवापयोारपि द्रष्टव्यम्‌ । धानमाख्दाख्य faq qe eer sta | [=. ९8. १७. या fagut बर्हिषदां ता farteat wat ae} प्रतिष्टाघयाच्येन मिश्रयति ॥ अधाः पिष्टानामाइता सक्ुन्छत्वाभिवीन्धायै वुग्ध- स्याधंशरावे सक्षूनेप्यंकयेश्ुशलाकयेश्ुकाण्डेन वा efauraete: प्रसव्यमनारभ्यापमन्धति। १४। अभिवान्या व्याख्याता STEW च । तस्या ETT शरावाधपरिमिते दुग्ध amare तसिन्निलुकाण्छं लाका वा रण्या बद्धावधाय साच्ादनन्वारभमाणा Tat मन्यति ॥ WARTS मन्थं छत्वेकैकथेा इवींष्यासादयति ।१५। श्रय धानालकरणे दषा वः सविता aye wae: । अ्रलाकाखं मन्थ wat यथा शलाकायां भमन्यस्तिष्ठति तथा शलाकां शरावे चिपेदित्यथंः । इविषामासादने प्रियेरेव्यारतन्तिः ॥ दक्िणतः कशिपुपवषणमाश्जनमम्यश्जनमुदकुम्भमि- त्येकेकश ward वेदं निधाय सामिधेनीभ्यः प्रति- पद्यते । १६। कश्चिणादि व्याख्यातं पिष्डपिदयन्ने ॥ “qq देवेभ्यः पितृभ्यः समिध्यमानायानुत्रुहीति संप्रेष्यति । १७। प्राशतस्या्ं were vars न तुरः ॥ ०. १९. ₹8.] eres stray | ९९ vat सामिषेनीं चिरम्वाहइ । उशन्तस्त्वा हवामह इत्येताम्‌ । १८ | हतेति शेषः ॥ रकामनुयाजसमिधमवशिष्य समश cal चेधं विभज्य चिरादधाति। १९ । बैधमिति विख्ष्टायम्‌ ॥ समानमा प्रवरात्‌ | Re | मतः ॥ नार्षेयं CAR न हातारम्‌ । 22 I afiear हेतेव्यादि मागुषान्तं मिव ia ॥ आश्राव्याह सीद्‌ हातरिति। रतावान्प्रवरः। २२। क टृदमित्यष्वयुरवश्थायाश्राव्यर्षंयस्थाने सोद हातरित्येतावदार | तचाव याभावात्‌ देवाः पितर इत्यस्य निड्न्तियाजमाम एव दर्ता ॥ अपबददिषः प्रयाजानिष्ठा जीववन्तावाज्यभानै यजति । २३। Vfigr पञ्चमा्थममौपग्टतस्य समानयते ॥ आने अग्ने सुकेलना रयिं विश्वायुपाषसम्‌। माडीकं tie जवसे ॥ त्वं साम महे भगं न्वं युन ऋतायते। द्वं दधासि जीवस इति जीववन्तौ । २४। मतः ॥ ee errata भौ तखन | (=. १५. ३. अच वेद्याः परिश्रयशमेके समामनन्ति | २५। निवेपणकाले ऽअ वा परिश्रयति ॥ इति चतुद्रो कण्डिका | विखस्य यज्ञापवीतानि प्राचीनावीतानि कुवते । विपरिक्रामन्न्यत्विजः | विपरिहरन्ति खच watfe परिश्रयणानीति। १। श्रथ सव यश्चोपवौतक्छता्ां वाससां खबराणां वा यन्धो शिख areata ला ग्ध्रौयुः । व्यत्ययेन परिक्रामन्ति च। चे दक्चिणतस्त suet गच्छन्ति ये auc दक्षिणत eat लज्राप्रेणाषहवनोयं fazawe खचरा भवतोति भारदाजः ॥ खवि- TEU यजमानस्या्युपलक्षणं ब्रह्मयजमानावि्येक दति लिङ्गात्‌ ॥ तथा खगारौन्यपि व्यत्ययेन रन्ति । तज सुग्धविषोविंपरि्रणमेव दशयति it. दश्िणेन अङकमपष्टतं सादयति। दक्िखेनापर्तं wat दक्िणेन पुराडाशं धानास्ता दश्चिणेन मन्धम्‌। २। एवं wet परिश्रयणेषु diel पश्ाङ्भरति cree’ च पुरस्सात्‌ । एवं दाकिणान्योरोच्ययोामिथः ॥ समानच जुष्षट्‌कपाणो | BI WE: पुरोडाशश्च सर्वकाखमेकजरैव खाने भवतः ॥ ८, १५. €.] ere खौ तजे | ७१ ब्ह्मयजमानाविन्येके । 8 | गरह्मयजमानौ वा समानज भवतः जुह्ृषट्भपालौ ठ विपरिररग्ये- वेत्यथ ॥ Wea: पथ्चावत्तिनां पथ्चावत्तश्चतरवस्तिनाम्‌ | ५। याम इति रषः ॥ संभिन्दन्पुराडाश्स्यावद्यति | & । संभेदः संकरः । प्ररछतिव्रदवदानरेशानां नासंकरेा भवतोत्यर्थः ॥ fe: प्रथमस्यावद्येत्पश्चावलिनः | ७ | Fraft वच्यमाण्षु यागेषु ॒प्रथमाद्धविषो दिरवेत्पश्चाव्तिगः क्डवनललाय ॥ जुक्चामुपस्तौय समाय पितृमते ऽनु खधेति संप्र ष्यति । ट । भनु सधत्यनुवाक्यां waft i सछन्पुराडाशस्यावद्यति AHSAN नां सछम्मन्धस्य | ९। भिभिरेतैरवरामेरुपस्तरणाभिषारणाभ्धा च चतुरवन्तिनः wera रपद्यते । पञ्चावस्तिमः षडवम्सतवं प्रथमस्य दिरवदानादिति द्रष्टव्यम्‌ | तच मध्यादेव agua aaa ऽपि । प्रव्यभिधारणं लन्त- धागे एव भवति ॥ धानासु तु मा मेः सुविक्याः मा ते हिसौरिति पदानां awage: यथा मा de संविजिध्यैमा ar हदिरिषटिति। Ving भरतमुद्धरतेमगुषिश्चतेति च छुवंन्ति ॥ द area भो तद्धे | [=. Qu. १९. दशिता ऽवदायाभिषा्यादङ्तिक्रम्य दश्िखामस- स्िि्ठन्ना खधेत्याश्रावयति | go | दकिएता ऽवदाय xfeun: खित इत्यथ. । तजाञ्रावयेत्धस्य are स्वधाकारः | तेना अआवयेति पके श्रो equity भवति ॥ अत्तु स्वधेति प्रत्याश्रावयति । सामं पिठ्मन्तं ख- घेति संप्रष्यति। ये खधामह दति यजति । खधा नम इति वषर करति । ११। गताः ॥ स्वधाकारः त्‌ प्रतिषिध्य बश्चवाजसनेयिनामाभरुत- wearer विदधाति । १२। अतिरिति भवः ॥ दे TUSTIN WATE । 281 सर्वेषु यागेषु Te WATE ॥ VaR प्रलोति। अपरामुक्का प्रणोति । १४। इयोरप्यनुवाक्ययेः प्रणवः काय इत्यथः ॥ त्वं सोम प्रचिकित इत्येता raat भवन्ति। १५। याज्यानुवाक्या इति शेषः ॥ रका याज्या । १६। याञ्छास्छेकेका भवन्ति ॥ ७. १५. RR.) च्आापरतम्बीये स्रौ तद्धने | eR अभ्रिघ्ात्ताः पितर इत्येषा ॥ ये safarat ये ऽन- भ्रान्ता Weta: पितरः साम्यासः। परे ऽवरे तासो भवन्ते ऽथित्रवन्तु ते अवन्त्वस्मान्‌॥ वान्यायै qe जुषमाणाः करम्भमुदीराणा Wat परे च । अरग्निघात्ता खतुभिः संविदाना इन्द्रवन्ता हविरिदं जषन्तामिति पितृभ्या ऽभि्ान्नेभ्यः । १७। गतेः ॥ उपांशु परिभिते पिद्यन्नेन चरन्ति। १८ । पुनःपरित्रितवचनमादरार्थम्‌ ॥ | vata कल्येन पित॒न्व्दिषदा यजत्यम्िात्तान्‌।१९। यो ऽयं समस्य पिद्रमता याग om: खधाकारोादगतिक्रमणादि- रेतेनेव पिन्ब्दिंषदो यजति पिद्नग्रिवान्तासत्यर्थः ॥ भिं कव्यवाहनं ference यजति। २०। एतेनेव कल्पेनेत्येव तस्यापि पिदरलाविशेषात्‌ । waa कथ्यवाहनाय खिष्टकते ऽनु खधेति तु कल्यान्तरकाराः। यदा ana कब्यवार्‌- नाय we तदापि खिष्टकदथं दितौयो ऽग्निः कवादने भवत्येव ॥ यां देवतां यजेत्न इविषः प्रथममवदानमवद्यति। ₹ १। इृष्यमानाया देवताया विषः प्रथममवदाय तत दतराग्यासुत्प्ति- क्रमेष्णवद्यति ॥ | 10 5 area’ रौ तद्ध जे | [= १६. ९. स चावदानकस्पः | 22! पुराडण्ज्यायासुक्षस्तिभ्यो ऽवदागकश्पः घ एवेश्सरयोरपि ₹विषो- रित्िथैः। wat तु शमाय पदमत श्राञ्यं तदा पञ्चगदोतेन वद्रहोतेन वा प्रौषेण समं पिदमन्तमिषटरा तता ऽमयैवाहता इविभियंजति ॥ मन्ध इडामवद्यति मन्थं वेव । २३ | दृावदामकाले aw किंचिदिडामवद्यति सवमेव at मन्धमित्यथः | यथा वषड़ाद्यानोडामवद्यति षड्भ्यो वेत्यादि तथा मन्थादिडाम- वद्यति ॥ मन्थं वेत्येव कल्पान्तरकाराः। wea मन्थे इतराभ्धां इविभ्ामिडामवद्यति | मन्थमेव वा केवलं नेतरे हविषो इत्यपरे | aw वितथा विषारिडाभ्वं्ननेन दोषः ॥ Hat हा श्चादधाति। २४। श्रवत्रेण सर्वभचा दति वच्यति । तेनेपहतामिडां मन्धवजं भक्तण- मनग्लेणावच्राय तता Baw हाटदस्त श्रादधाति ॥ a हातावजिघ्रति। २५। दति agent कण्डिका | @ बरह्माध्वयु र प्रीद्यजमानख | १। तं हटरस्तस्यमेव यथो क्रन क्रमेणावजिष्रन्ति। तेनेव AT ततः प्रसरे मायन्ते Baa प्रतिपत्यन्तरमेतदै शेषिकं मन्थस्य । न ८. १९. ¢] आपलम्बोये चौ तयुते | न निडाशेषः । तथोत्क्ष॑मष्यस्य ve वच्यति । wae भक्तशेत्यादिमा । सत्याषाढञ्चाह मन्धमवच्राणाथं परिभ्ियेडामिति । तेन माजमान्ते दष्णोमवजिच्न्ति प्राशिचावघ्राणे तभ्यवनयनमन््ो sdarafarse | परा्नननाभ्यमिमशैनमन््ावपि लिङ्गविरोधादिल्येके ॥ अपिवा न यजमानः।२। मतः ॥ समथा वा प्रतिविभनज्यावघ्रेण भक्षयित्वा बर्हिषि लेपान्निग्टजन्ते। ३ | विभज्य वा wi खंख मग्रमादायावजिच्न्ति ॥ उदकुम्भमादाय यजमानः शुन्धन्तां पितर इति fa: प्रसव्यं वेदिं परिषिश्वन्प्येति। ४। tat सादितमुदकुमभमादाय परिषिञ्चति । gerne: ॥ निधाय कुम्भमया विष्ठा जनयन्कवेराीति बिरप- रिषिश्बन्प्रतिपर्योति। ५। निधायैव कक्मपरिषिश्चग्प्रतिपर्येति म तु दससखङममित्य्धः | नन्वेव मसंभवादेवापरिषेकसिद्धेरनथेकः प्रतिषेधः । सत्यमनर्थकः । तथापि लोकिकं एवायमुक्तिपरकारे प्रैचिच्चाय शत cereale ॥ दविःगेषान्संशोलाय^ पिण्डान्डत्वा fray शक्तिषु = * Thus all MSS., instead of संप्रोग्जाय (if Rudradatta’s explanation should be correct). ७६ च्यापकतन्धोये stra | [<. १६. ९ निदधाति पूेस्यां दश्िशस्यामपरस्यामिति। writ ततासौ ये च त्वामन्वित्येतैः प्रतिमन््म्‌। & । हविःशेषान्‌ सवैमन्येडापक्ते दौ इतरथा चौन्‌॥ संसन्नाय संपो्य्ी मनतिर्मर्दने द्रष्टव्यः रलयोर विशेषः | नलेापण्डान्दसः | सप्र्टयेति धावत्‌ ॥ चीन्परान्पितुनन्वाचष्टे। षष्ठ प्रथमे पिण्डे। पञ्चमं fea । बतुं ठतीये। ७। प्रपितामहात्परानपि चोन्पिग्प्रातिलेम्येन fag foe पिजादिकौतनानन्तरं Raat नामभिरेव तेषामपि नानामग्होतं गेच्छतोति वचनात्‌ । ` तद्यया एतत्ते तत रद्र विष्णा ये च लाम- वित्यादि । केचित्तु Tuas प्रपितामदस्य प्रपितामह प्रपितामदस् पितामह प्रपितामरस्य ततेव्यन्वाचक्तते ॥ . उन्तरस्यां waat रिप्तलेपं faasara पितरा यथा- भागं मन्दध्वमिन्य॒क्तादश्बोा निष्कम्य सुसंहशं त्वा वय- मित्वैन्द्रचाहवनीयमुपतिष्ठन्त that वा । ८। रिप्रलेपं wa fad पि ण्डलेपं निष्ट त्याच पितर care यजमानः | तत उदङ्निच्रमण।दि स्वेषाम्‌ ti श्चा तमितारुपस्यायाक्षन्रमीमदन्त हीति ces गाह पत्यमुपतिष्ठन्ते। ९ । ०. १६. १९.] आयसम्बीये श्रौते । os चावदन च्छ षन्तस्ताम्यन्ति TA TRbat avarsareatta- qveata तता गाेपत्यसुपतिष्ठन्ते ॥ vada परिचितं प्रविश्न्ति। १०। एतयैव oe परिभितं बेदिदेशं प्रविशन्ति ॥ saa भकछषणपरिषेचने समामनन्ति | ११। भन्धावघ्राणवेदिपरिषेचने wa वा क्रियेते ॥ WAIT सवेभक्षाः। १२। प्रारिकजेडायजमानभागा श्रयवत्रे रैव भव्याः न केवलं मन्य दति ॥ आश्जनादि पिण्डपिठयन्नवद्‌ा पडःत्याः। १३। यदन्तरिलमिति पद्या गारंपव्योपस्थानान्तमित्यथैः ॥ यदन्तरिक्षमिति wera पुनरेति। १४। aa, परिश्रितमेति ॥ विषस्य प्राचीनावीतानि यन्नोापवीतानि gaz विपरिक्रामन््युत्विजः | विपरिहरन्ति qa i १५। येषां aa विपयैसः तानि सवी णि यथापृवेव कुवन्ति ॥ अपकषेन्ति परिश्रयणानि। ed | परिश्रयणानि त्वपनयग्येव । तते SATS द्रा ब्रहमन्म्रसाख्ाम एति प्रतिपद्यते ॥ ex आापस्तम्बोये stares | [s. १९९. Re. Sod जद्वामानीयापबदिंषावनुयाज यजति | देवे यजेति प्रथमं संपरेष्यति। यजेत्यु्लरम्‌ | १७। व्याख्याता STAI II खक्षवाकं प्रति निवीतानि कुवते 1 eet खक्रवाकप्रषैप्रश्व्या तत्माप्रेनिवौतानि कण्टावलन्नितानि कुवंति | ततः पर तु यज्नापवोतान्येव सखक्षवाकं प्रतौति वनात्‌ ॥ न Gal: संयाजयन्ति । ve पत्नौसंयाजाभावे ऽपि गच्छत्येवाध्वयुः पद्चात्‌। eet च श्यते शादयिला संपन्नयं पल्या विना जहाति उपरिष्टाल्यिष्टलेपफलौ- HUA पन्नो षंयाजानङ्गलात्तषाम्‌ ॥. न समिष्टयजुजुहेाति। Re | खमिषटथल्रभावे ऽपि aft: प्रियते कालपलकषणतवा स्च ॥ सवमन्यत्क्रियते। २१। श्रतो sored ब्राह्मणएतर्षणान्तं fad. तच भजंनकपालंविभाक apa कपालं तदपि प्रते दत्य ॥ सतिष्ठते पितृ यन्नः। 22 | गतः ॥ fa arent कण्डिका | दति चतुथः पटलः ॥ ८. ९७. ¢.] च्यापन्बीये sta | ee प्रतिपुरुषमेककपालाच्िवंपति यावन्ता यजमानस्या- मात्थाः सस्त्री कास्तावत रकातिरिक्तान्‌। १। व्याख्याता ऽयं करम्भपाचविधौ ॥ यावन्ता ण्याः स्मस्तेभ्यः कमकरमिति निरुप्य माखेषु यजमाने जपति 12 गतः ॥ तूष्णमुप्वरिता भवन्ति। ३ । खवमेवेषां तन्त्रं ails भवति । तज यावन्तः पुरेाडाश्रसंथागिनः पाथा Bary तावन्त एव क्रियन्ते । यया विदडत्याङ्गोग्परिस्र- शानाइत्य वेद छताप्रोग्परिस्तोयं पाणौ vere पुराडाश्राथानि पाचाणि खुवाज्यर्छाद्यौा च प्रयुज्य पविश्ने wet पाचाणि daa परोखनिवापादौनि ॥ SAU गादेपत्यस्याधिश्रयति। ४। गतः ॥ तानभिधायानभिघाय वोदास्यान्तरवे्यासाश्च पश्रूनां शमासीति मूते समावपति iy wad निनोयाज्यं निरुप्य पुरेडाश्ानृदास्यामछ्कतायां बेद्यामासा- श्यति । तते मूते ्िपति । धान्याद्चावपनाथेसतरणपुश्चो मतम्‌ ॥ मृतयोामूतेषु वा । € | गतः; ॥ te आ पर्तम्बोये रौ तखन | (८. १७. Re, केाशापिधानेन इरन्तीत्येकेषाम्‌। 9 | वस्तादिनिधानायौ वेचादिमयः पेटकादिः aie) तस्यापिधाने वाखसाप्य हरन्ति ॥ रक खव रुद्रो न दितीयाय तद्य इति दक्षिणा्रेरे area धूपायद्वरति। ८ | एकं श्रद्धितीयमुत्दकभेकेल्न्मक मन्त्रवणात्‌ । धूपायत्‌ धूमायमानम्‌॥ उत्तरपवैमवान्तरदेशं गत्वाखुस्ते रुद्र पशु रित्याखुत्कर रक पुराडाशसुपवपति । ९ | क सवं गच्छनधृविजेा ऽमात्याख्च । श्राखुभिरवादुत्कौणः पांशवः WERT ॥ असौ ते पशुरिति वा Sal मनसा ध्यायन्‌। १०। दि शचमान्यजमानः wrgfe च तं तदा मनसा ध्यायन्नाम fafenfa Zaza प्रसत saa fa ॥ यदि न दिष्यादाखस्ते पशुरिति ब्रूयात्‌ । १९। यदि दयालुः सन्तमपि wa न दिव्यात्तदापि पूवैतर एव विधिरा- wa ax mfeA i WAI रक्ाल्मकमुपसमाधाय संपरिस्तीयं सर्वेषां पुराडाशनामुत्तराधात्सरत्सकदवदाय मध्यमेनान्त- मेना वा पलाशपणेन जहाति | १२ । दूति सप्तदशो कण्डिका | ~ ~ -~ ~~ ~ ~ -~- ~~ -~-~ ~ ~ ~ ---~~-^~--~~------^~-~-~-^~ ८, १८. 8.] श्यापस्लम्बोये stra | =e शष ते रद्र भागः सइ स्वलाम्बिकया तं जुषस्व arefa भेषजं गव इत्येताभ्यां चातुष्यथमभिं परिषि- wafa | अवाम्ब इद्रमदिमशोति यजमाने जपति १। मताः ॥ | व्यम्बकं यजाम इति चिः प्रदश्िणमभ्रिं परियन्ति । | । २ परियग्धमात्याः सयजमानपनोकाः ferry ॥ व्यम्बकं यजामहे सुगन्धिं पतिबेदनम्‌। उवारुकमिव बन्धनादितेा qata मा पतेरिति यजमानस्य पति- कामा परोयात्‌। ३। यदि श्ाद्यजमानस्य कन्या पतिकामा साप्यनेन aay gear # we aa च पतिकामा waa यजमानस्येद्यपरमिति तु भारदाजः ॥ | अध्वान्पुराडाशानुदस्य प्रतिलभ्य त्यम्बकं यजाम इति यजमानस्याश्ञलौ समाप्य भग Wwe Ay शष्मीयेत्यपादायैतेनैव कल्पेन चिः समावपेयुः। ४। सवं ते cia: प्रवयेकमेकैकं पुरेाडाश्रमादाय arena safes aaa परिगमभमन्त्ेण sae स्प भग Gf पुनः खंखमयपादन्ते | एवं चिः कुवन्ति ॥ ` 11 ? : , Lakshanam, Sans.) Fasc. I ee # # sar Smriti (Sans.) Fasc. I and IT ae कै # ५ ‘Sétra Vol. Fasc. IV [द | न ° 8.) Fase. I—VII @ /10/ each ४ ASvalayana, ens) Fasc. I—XI @ 0 A a: ) Fasc. I—IX @ /10/ each and II @ /10/each . दु 6 Pear tty /1 (+ ef Rep Gli) | ( Fasc. IT . IL and IIT @ /10/ each ‘ Bhashya, (English) Fasc. IIL ee * Fase, I-X1 @/l0/each .. ( Fase, I—XXI 8.) each „> ; and Aitareya Upanishads, (Sans.) Gale II and III@ /10/ each Aitareya S’vetéSvatara Kena Isa Upanishads, (English) Fasc IL @ /10/ each 4 ha, (Sans.) Fasc. II—XII @ /10/ each (Sans.) Vol. I, Fasc. 16; Vol. Il, Fasc. 1—4, @ /10/ iti, (Sans.) Fase. III @ /10/ x of Patanjali, ( English) Fasc. I—V @ /14/each .. Arabic and Persian Series irnaémah, with Index, (Text) Fasc. I—XIII @ /10/ each ०* >~. 4 : ४ Fasc. I—XXII @ 1/4 each # ॐ # र (ng Vol. I (7 7-- भा) ## ** e's क Biographical Dictionary, pp. 291, 4to, thick paper, ६८ 2 ‘Mrabio Technical Terms and Appendix, Fasc. I—XXI @ “WTR hang-i-Rashic (Cert, Fee 1—XIV @ 1/4 cach or, list of Shy’ah Books, (Text) Fasc. I—IV @ Waaidi, (Text) Fasc. I~IX @ /10/ ९५०४ .. if ersian Mansawi (Text) Fasc oe Pofthe Caliphs (English) Fasc. I—VI @ 1/each .. ५ (Turn over.) i. बी = - “ > . — ~ क च bo += श ~ KK OMNOnNwcCcoYF ~ € = Ww ©» @ ४» = ^~ RK RK € "~~ Or kK OCF DOF DOOR 1 छप # + OD Dee ~~ [ष > Go bo on OCH > OPT 10 Digitized by Google ए + १०. १०. १९.] anergy जौ तद्धभे। २८९ अग्रेरातिष्यमसीत्येवैः प्रतिमन्बम्‌। ट । गिवेपति ॥ | देवतादेशनस्य प्रत्यान्नायेा भवति । € | वैष्णवो गवकपाल इति वचमाद्धिष्छव इत्येतस्य खाने श्रदनेराति- मसोद्यादिभिः पञ्चभिर्निंवापः ॥ पञ्चसु साविचं जष्टं चानुषजति | १०। याणां मन्त्रवतां पयायाणां विकाराः पश्च । त॒ष्णोकविकारः षष्ठः । सामे ऽ्ववापः* ॥ नेत्तरथारित्येके । ११ । हतौ waret निवापाणां aman उत्तरयोः चतुपश्चमयोः शाविचरजुष्टयोरभावः ॥ वेष्वा नवकपालः पुराडाओा भवति ।१२। गतेः ॥ विष्णुवदेवात ऊध्व संस्काराः । १३। श्रत ऊध्व प्रोक्षणादयो विष्णवे वे जुष्टमिति नि्वीपादृरष्वमि- दषे ॥ हविष्कृता वाचं विरूञ्योत्तरमनाहं विमुच्य । १४। अरि पूवे ग विमुक्तः ॥ * from ik: पषपयेयान्तेषु देवस्य वेत्यादि wenafiane जहपदस्मा- WUE कायः ॥ 37 2९ ° आपल्तम्बोये श्रौते | [१०. ९.१. वारुणमसीति ART ऽपादाय वर्णा ऽसि ४तव्रत इति राजानमादायाच्छिद्रपचः प्रजा उपावराशाश्बु- Wat? स्वानः Arar साम राजगम्विश्वस्तवं प्रजा उपा- वराह feateat प्रजा उपावरेाइन््त्युपा वहृत्योावे- न्तरि क्षमग्विहीत्यमिप्र्रजति | १५ । वासा ऽपादायेति पयाणएडनमोयमिति we: ॥ दूति fast कण्डिका | आसन्दीमादाय प्रतिप्रस्थाता पुवः प्रतिपद्यते । १। प्रतिपद्यते गच्छति ॥ याते धामानीति पवया दारा प्राग्वंशं प्रविश्चा- परेणाहवनीयं दक्िणातिष्त्य वरणस्यतसदन्यसीति दधिणेनाइवनीयं राजासन्दीं प्रतिष्ठापयति । २ | faecal त्रतप्रदाने व्याश्यातम्‌। अरतिदत्य CITT प्रदावा- येणाष्वनोयं प्रतिप्रखाबाइतामाषन्दो प्रतिष्ठापयति i तस्यां शकटवत्कष्णाजिनास्तरणं रान्न्ासादनम्‌।। ध्रकटव दिति वचनादजापि यशुषची षासादनम्‌। केचित्तु घञषेवा- सादयन्ति। मर्ूषमान्नाये त्वचा भावात्‌ नासौ Gaal भावः . शरकटवदिति वचनात्‌ . समाच्नाये ऽपि यजुषः प्रदशेनाथेतवोपपस | सत्धाषाढस्वपठदेव एयद्चभयचेभय्टग्यजषम्‌ ॥ १०, ३१. १०.] ATTY खौ त-क | ver वरुणो ऽसि yaaa इति राजानमभिमन््यते । 8। गतः ॥ वारुणमसीति वाससा पयानद्यति * । ५ | वारणम भयो रित्यादिना ga: पयामद्ति ॥ शवावन्दस्व वर्णं Gea नमस्या धीरमदतस्य गषाम्‌। स नः शमे fered वियंपतत्यातं सा यावा- एविवो उपस इत्येतया TIT राजानमासीदेत्‌ । & । wef रचापसर्पंणे श्रध्य्थारयं wet a agian इति दष्टयम्‌ ॥ aft राजानं wate सा संबारिष्टेति समे ष्यति । 9 । iene र्वन्ति ॥ अवहननादि कमं प्रतिपद्यते । ८ | गतः ॥ चतुखदीतान्याज्यानि | € । ्रनुयाजाभावादुपश्छल्यबूयाजाथैग्रहणनिदत्यथे वचनं . पञ्चग्होत- PTET च ॥ चतुर्ीबातिण्यमासाद्य संभारयजुषि व्याचष्टे । १०। > Thus all MSS., not varwufa. २९ erent भौ तखजे | [yo BR. ६६. व्याचष्टे जपति ॥ | यजमानं वाचयतीत्येके । ११। गतः ॥ पशुवन्निमेन्च्यः सामि्ेन्धश्च | १२। व्याख्यातं प्राक्‌ ॥ पञ्च प्रयाजाः | १३ । निमेग्थवत्स पप्रुचातुमास्येषु प्रयाजविदद्धिरशनात्‌ साजापि मा MEANT: | श्रयवा यतः पञ्च प्रयाजा न चानुयाजाः तस्मात्‌ चतुथं स्वमोपण्टतं समानयतौति योज्यम्‌ ॥ तुये सवेमौपभतं समानयति | १४। गतः ॥ ` इडान्ता संतिष्ठते । १५। इडान्ता माजेनाग्ता ॥ धारयति भोवमाज्यमाज्म्‌ | १६। मतः ॥ इत्येको कण्डिका । दति ओभद्रद्रदन्तप्रणौतायामापस्तम्बखजडन्तौ सबंदो पिकाथां THA: पटणः । दति TWA: प्रः ॥ श्राम्‌ ॥ श्रतिश्याया Maas चमसे वा ताननप्तं समव- चति । चतुरवत्तं पथ्चावत्तं वा। MIA तवा शटज्ञामी- ae: प्रतिमन्त्रम्‌ । १। तनुनपात्छंबन्धात्तानुनक्नमिल्याच्यसमास्था येनलिविजः सस्यसुपगच्छम्ति | चतुरवत्तं पञ्चावत्तं वेति चहुरवत्तिनेा ऽपि agama. म वितरस्येतराथें . तस्य पञ्चावत्तं सवेति नियमात्‌। यवखितवि- करो वा स्यात्‌. उभयस्य व्यवस्थानुसारात्‌ ॥ WATER यजमानसत्तद शा छत्विजस्तानूनप समवग्डशन्ति । २। दस्यामित्यतवादुक्रं Tau इति । तेन शदस्यवरणे सा ऽ्यवब्टश- देवाथेषाम्यात्‌ ॥ aq मे दीक्षामिति यजमानः । ३। गतः ॥ यं कामयेत यज्नयशसरच्छेदिति तं प्रथमम्‌ । यदि कामयेत सवानिति सर्वान्सहावमश्येत्‌ | ४ । ania owt यश्चयश्नसम्‌। a8 साधु हतमनेनेति ad प्रात्र- २९४ पल्तम्बीये stray | [५९ १.१९. यादिति कामयेत यजमानसतं प्रथममवमश्रयेत्‌। यदि पुमः कामयेत घवीन्यश्चयश्नसण्टच्छेदिति तदा wea सवानवमशयेत्‌ ॥ तस्माद्यः सतानुनतपिखामिनत्धुक्तम्‌ । ४ | vere: सतागुन्नि्ां प्रथेः दु द्यति स श्रातिमाङतौलुकम्‌ | ARASH दोग्धव्यमित्यथः ॥ प्रजापत त्वा मनसि जुहामीति यनमानस्तानुनपू चिरवजिघ्रति। ¢ | गत. ॥ sae वा व्रतेघपिनयति | 9 | तदा तु प्रतित्रतमाटसिमेन्स्य ॥ sera इति प्रच्छति । ट | किमापा मदन्ति उष्योभवन्तोति प्रखरः तजातिष्येन ay मदशौ- रधिश्रयतोति बौधायनः ॥ मदन्ति SATA WATSY इत्याप्रीभः प्रत्याह ।९। गत. ॥ ताभिरे्ीति समेष्यति । १०। एरौति न HAA. दू रादाह्ावाभावात्‌ ॥ मदन्तीरूपस्णश्च तानुनन्तिणे विस्य राजानं सहि- Ta: पाणिभिराप्याययन्त्यंशुरशुस्ते देव Sarat तामिति। ११। ११.१. १५.] आपसम्बीये stress | २९५ ध्रायावमलिष्गेन मन्तेणावमश्नमेवाप्यायमम्‌। श्रद्धः सेखनमित्धन्ये ॥ wa निह्कवते | द्िणे वेद्यन्ते प्रस्तर निधाय afer वान्पाणोनुत्तानान्छत्वा सव्यान्रीख WET रायः पेषे भगायेति । १२। शेमश्यायायिवस्यान्तरिचरेवत्यत्ाचच्छादनेन ावा्यिीरभ्यां नम- काराञ्चलखिकरणा मिवः. प्रवा एते samara car परह्य धावाष्रथिवौग्यामेव नमङ्त्यासिंल्लोके प्रतितिष्ठन्तोति अव- शात्‌. warmer निड्धवते द्यावाएटयिवोग्यामेव तन्नमख्कवेन्तोति वशश्रेतेः . गमे दिवे नमः एथिया इति मन्लशिङ्गाख ॥ अथ यजमाने ऽवान्तरदीक्षासुपेति । १३। mata रौक्ताप्रतेषु त्रतान्तराणामधिकानामागमे अवान्तर रोषा ॥ | GH व्रतपते त्वं aaa व्रतपतिरसीत्याहवनीय- मुपतिष्ठते । १४। गतः ॥ रतेनैवास्मिन्समिधमादधातीति वाजसनेयकम्‌।१५। उपख्छागसमिदाधागयो विकश्पः ॥ शति प्रथमा कण्डिका | PP PDI री Req errata wire । (wr. & ६ संतरां मेखलां समायच्छते। संतरां मुष्टो कषते। १। संतरां सहततराम्‌ ॥ तत्तत्रते भवति | २। उष्णमेव पयो व्रतयति ॥ मदन्तीभिमाजंयते | ३। fa} धियमिल्युष्णाभिरेव wet माजेयते। मदन्तौमिरुदकाथी- ब्कुरूत इति Saree: ॥ याते wn रद्रिया तनूरिव्येतेनैवात ऊर्ध्वं व्रत- यति । ४। अरत Bea Tae: सायंत्रतपरत्योपसदव्रतान्येतेनेव व्रतयति | म gay सहाधिनिविश्ते द्येवकाराः। वत्च्चतनमदवैतमवान्तरदौ- चोपायनेाश्तरकालभाव्यपि रैचव्रतवात्पव शेव wars भवति ॥ TRAY प्रचयेपसदा चरन्ति । रुतद्वा विपरीतम्‌॥५। अरय प्रवर्ग्येण प्रसरन्ति. घ च मन्तत्राह्मएयोरनारभ्याश्चात एति waaay aaa एव व्याख्यास्यते ॥ न प्रचमयन्ने प्रटज्यात्‌ | € । श्रग्रिष्टोमे xzunifa नियमात्‌ afar प्रथमयश्चे प्रतिषेधः। अथवा शाखान्तराभिप्रायेणाग्िष्टोमे ऽपि feta. न प्रयमयत्र इति सामान्येन प्रतिशधात्‌ ॥ १९. २. १२.| Sey was | ९.9 प्रडब्यादा । ७ | गतः hi प्रश्याइ्राद्मणस्य | ८ । दुतरष्मणख्छ waaay ऽपि प्रड्यारेव | seat qa: ॥ ब्रह्मवर््वसकामस्येत्येके । ९ | ब्हवचेसाथिना ऽपि काम्यतया तच प्रटश्ननमाखातमित्यर्थः ॥ या ऽनुचानः Afra wane बश्च- बराह्यखम्‌ । १० । MATA SW: | बद्ृशब्राह्मणएवचनमादराथे न ठु fray. Te न प्रथमयन्न इत्या दिव सिद्धलात्‌। wat STATE प्रथम- यज्ञे ऽपि नियतः wank: ॥ | आतिथ्याबदिंरुपसदामभ्रीषामीयस्य च । तदेव प्रत्रपरिधि । ११। | प्रसरस्य एथग्ग्रहणमसंद दायम्‌ । श्रातिश्य बहिरादौनामातिथ्यादि- wage: | ्रतस्तान्यादाय ष्णौ नद्य पनःपुनः wea ॥ areite affect: परिधय इत्येके | १२। श्रथवा तकरातिथ्यायामेवोश्नराथेमपि we ब्दः . परिधय ava परिधिताः -परििताः। न तु पुनःपुनरादाय प्रच्छन्न दइत्वथैः । ्रपनीषोमोये तु देश्रमेदत्वुनःप्रयोगः ॥ 7 38 RES eres खौ तुजे | [९९. २. te, उपसदस्तन्लं प्रकमयति | १३। परिस्तरणाच्छेदनारि कमं प्रकमयति ॥ प्रात दध्या दश्दारूवा । १४। प्रात दइत्यनेन प्रतिद्समानासु प्रतिवदति sre सामिधेन- काष्ठानां पाश्चदण्यमभिप्रेतं . न विष्यख्ेकविं ्तिदादले . परिधौनां efagae चाभावेन atemat ऽमतिरेकात्‌। षोडग्रदारमिच्येव सल्याषाढः । तेन षोडुकरधेत्यृहः | दश्रधेति त॒ wert तथा एका समिधं यज्चायुर्मुसंदरामित्धुभयच ॥ वेद्‌ छत्वाप्रीन्परि स्तीयं पाणिप्रक्षालनादि कर्म प्रति- पद्यते | यथार्थं पाजाखि प्रयुनक्ति । १५। गतः ॥ स्पयमभ्रिरावदवशीं et THAW भुवां बेद्‌- माज्यस्थालीमिति इन्दं प्रयुज्य alas छत्वा यजमान ard यच्छेति संप्रेष्यति । १६। धयाथैमित्यनेनेव सिद्धेः पनः स्फयादिवचनमसंरे हाथम्‌। तथान्यदपि यावदक्रमेबापसदि frat पविजरे छता यजमान are यच्छेति बचमाद दृष्टा यतये ऽपि प्रणौताः Aare । काल्यायनेन तव तासासु- क्रलान्तद्धिरासार्था वा यन्नः ॥ वाग्यतः पाचाणि day Rrra: ससक य ब्रह्मा MATAR TAT Tesh । १७। ११. १. २.] आपशम्धीोये भौ तद्धने | २९९ हंमर्नपरो दशमग्तथोः TYATVT ऽवगण्तव्यः . यथा संवित श्यौ fewt पाते इति , शएन्धेथां रेश्यायेतति च । तज प्राक्‌ stewed wate यजमानः ॥ अच बाधं विरअते | ९८ | मतः ॥ स्ण्यमादाय । १९ | इति दितौया कण्डिका | छामभ्यो ऽपि स्तम्बयजुहत्वोत्षर परिग्राहं रिश्च wher प्राक्चलीरासादयेश्यमुपसादय सुवं च सुच तडपज्यनारेहीति। १। मन्ते STAT MAINT | लोमानि बर्हिः त्योपरि ay निधाय स्तम्बयञजरेरतिं। तंच वर्षतु ते dita यजमानमेव na tat. वेदेग्डन्नलादवेक्तितत्वाच । ahmed तु भिवर्तते , वैनेरभावात्‌। तैत उन्रपरिग्ार एव क्रियते । aida त॒ az- यंधाप्रहृति खवंमेव क्रियते । खज्रकारस्ठ शौरंपचमेवानसंधन्े ॥ आञ्यग्रहणकाले धुवायामव श्ञाति । पराश्षशीर- भिमन्छ ब्रह्माणमामन्वधेष्यं वेदिं च tre trey जिनीय पविचे अपिदच्येकामाधारसमिधमाधायान्न- ate विष्टती निधाय wat शवं च सादयति | रताव- खदतामिति मन्नं संनमति । २। Ree व्यापरम्बीये stars | [२९..३. ८, ग्रन्थो ऽयं गहमेपौये व्यास्थातः। केचित्त भोवाष्यस्यासल्लाभिमने मभिच्छन्ि। ATH. WY तदभावस्य याजमान एव दर्शित लात्‌ ॥ वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते | 8 । पिद यने व्याख्यातः ॥ नव सामिधेनीरन्वाह | ४। aq yraaard षटसु प्रणवेषु fo काष्टे stare परिधानोयार्ां fe सदहादधाति wea ठतौधवषष्टनवसेषु प्रणवेष्येकेकमादधाति. इतरेषु षट॒स TE ॥ तिल ऋष्स्िरनुक्ता wafer | नव वा पराचीः ।५। परासः अ्रनाटाः ॥ नान्धामाहइतिं पुरस्ताजनुहयात्‌ । लोवमेवाधार- येत्‌ । | थाः प्रधानेच्यायाः ATR TAS श्राघारादय ATTA A: arg खौवाघारादन्यामाङतिं न जुडयात्‌ ॥ | समानमा प्रवरात्‌ । 9 | भतः -॥ add BMA न RAT! आश्राव्याह सीदं हेतरिति। रुतावान्प्रवरः । ट । पिदयन्ने व्याख्यातः ॥ १६. १. RR] च्ापस्तन्बोये ओौतदधते | Ren भरोवादष्टौ swt wari । खतुरुपश्ति । € । अभ परस्तादाञ्यस्य VERN वदेद्यजमानः | पञ्चावन्सिनस्तु ae: यञ्चछत्ख ग्राति ॥ तवति शब्दे जद्ृपण्डतावादाय दश्िणा anata क्रान्त उपांशु याजवत्मचरति | १० | धुतवतिश्रब्दो वाचनिकः | सदतिक्रान्त इति वचनं प्रतियागमनति- ऋमका्थेम्‌। उपा ए्टुयाजवदिति वचनं तेषामेषेरपाप्रला्थे , दथिर- सौत्यनुमन््रणलात्‌। गनुरपांश्एपसलत्छिति साङ्गप्रधानस्योक्रमेवेर्पांश्टु- aq) सत्यसुक्षं . तदपि लसत्यस्मिग्रायणौ यादिवद्मधान विषयमेव खात्‌ | श्रतस्तदङ्गानामपि कथसुरपांश्टुलं ब्रुयादित्यारम्भः ॥ अर्धेन जैहवस्याभ्िं यजति। अर्धेन समम्‌ । ११। जतः ॥ दाप्तं अद्ञामानीय विष्णुमिष्ठा प्रत्याक्रम्य या ते अपरे ऽयाश्या तनूरिति खुवेणोापसदं जुहाति । १२। उपषदित्थाछतिषमासख्या । तामाच्यस्थास््राच्येन Tela) नारिष्टादि खव तन्त्रं निवतंते . श्रननुक्रमणात्‌. ब्राह्मणे च fre एव सामि- धेनोरगुष्यत्यादिना sage परिसस्यानाखच । भरत एव प्रायञधित्ता- न्णन्तरयादिनिमित्तामि fran) तथा च बौधायनः . लरमाणा एवपद्धिः प्रषरेयुनेारृतमाद्रियेरन्निति ॥ RR आपकतन्धोवे sires | [१९. 8. 8. ऋअप्नीम्मदन्धापाे इत्येतदाद्या निह्वात्कत्वीप्री दे वपल्नोव्याचच्च सुब्रह्मण्य सुग्रह्मण्यामाश्येति। १३। संप्रव्यतौति शषः ॥ अपरेण गादंपत्यमाप्नीध उपविश्य Vacate सेनेन्द्रस्य षेनेति । उत्करे सब्रह्मण्यामाद्यति | पूर्वव- Vai यजमाने ऽनुमन्यते । १४। गतः ॥ इति ठतोया कण्डिका | दति waa: पटलः ॥ STATS पैवाङ्धिकीम्थां प्रवग्यापसद्यां चरन्ति । UT अपराङ्धिकोभ्ाम्‌। १। GATS TTT BTA चरन्तोत्यथेः ॥ सव्योन्नानै्तुं सायं fawa: । 2 1 आपराङ्िक्यामुपसदि sata: पाणिभिर्निंवः ॥ ` रुषा प्रथमा | ३ । प्रथमा उपसत्‌ । श्रोपमदमदव्धाष्यातमिव्यथः ॥ रवसुत्तराभ्यां चया | ४। उन्तराग्यामप्यद्ाभ्यामेवं चया । चरणशमिद्य्ः ॥ tt. 8. ९.] ery erate ales | ० रजाश्यां दितीयायां अहेति । इराश्यां ठृती- याबाम्‌ । ५ । चाते ae राज्या तनूरिति दितोचाचामुपसदि दिकासमण्युप- हराहति atria | ewan aici eatery ॥ याः प्रातयाज्या SATA । € । धाः प्रातथाच्या दृल्यादि a ब्राह्मणे तदण्यनुसंधातव्यम्‌ ॥ fas रव साहस्योपसद्‌ः। दाद्‌ शष्ीनस्य । 9 | ware: ora.) राजादिः अरोगः ॥ यदि संग्रामं पुरा वा युध्येयुरयः प्रथमायामवधाय AVA | रजतं हितीयायाम्‌। इरितमुत्तमायाम्‌ ic वरि चजियस्स यजमानगस्यामिजराः dari ga: पुराणि वाक्रामेयः तदा प्रथमायासुपखदि उपखदाङतिके ऽयः SF ऽवधाय asa | एवं रजतदिर््ये once’: | अरिजयकामश्य श्य मेवं सायं- ्रातरातख दत्ययन्चसंयुक्रः कर्प दति स्धाषाढः ॥ आराग्रामिति TAHT | ९ । चराराग्रामित्यादिन्राह्यणे दौ wanenget wm परावरीयसो देति । तज्रेकमये ऽय site Vary चतुर दव्याराग्रा । परोवरौयसौं ते खवमेवानुक्रमिच्यकि। al चेव नित्यां मन्यते . तस्या एवागुक्र- wer. wane त्रतमिति तस्या एवानवादाशच ॥ 2०8 च्ापत्तम्बीये sites | [१९. ४. ९९. यदहः सेमं कीणीयुश्वतुरः सायं Tee सायमेकमुन्तमे | सवान्सायमाश्िरे | १० । | प्रथमायामुपसरि प्रातर्देखव्रतं भवति | सायं waar दुहुः . We मायां प्रातस्तौन्‌ , द्यौ सायं. उन्तमार्यां प्रातरेकम्‌। सायं तु warrant सेममंस्काराय TY दुद्युः॥ whet इति रेफान्तात्‌। तार्थं चतुर्थौ it अन्तरा मध्यमे प्रवग्योपसदै वेदिं कुवन्ति । ११। मध्यमायाजुपसदि पोवाडिक्योः छतयोरित्यथैः ॥ प्राग्वंशस्य मध्यमाल्ललारिकानच्नीन्प्राचः प्रक्रमान्प्र कम्य we निरन्त | १२ । | meme gay मध्यमाच्छङरोस्विषु प्रक्रमेषु ag निदन्ति। घ वेदेः पञ्चानां मध्यमः ॥ तस्मात्पश्चद शसु दक्षिणतः। शवसुत्तरतः। ते ओणो। प्रथमनिहताच्छङ्ोः षट॒विंतिः पुरस्तात्‌ । तस्मादा दशसु दश्िणतः | रखवमुत्तरतः। तावंसैौ । १३ | जिंशत्पदानि प्रक्रमा वेति श्ुष्ववचमात्‌ पदान्यपि वेद्यां प्रकरमैविक- श्यन्ते, तां wteda विधिना मोवा तत्र we निहन्ति ॥ विमिमे त्वा पयस्वतीं देवानां घेन सुदुघामनः पस्फा रन्तीम्‌ | इन्द्रः सामं पिबतु BAT we न इति विमानः | १४। ११. ९. .| ्पञखन्धोये यौतद्जे। Re mart ऽयं मन्धः। तं wager ait वेदि मिमते ॥ सर्वतः स्यन्द्यया पयातनेति । १५। शब्दा Te । तया स्वेतः परिषैष्टयति वेदिम्‌ ॥ मध्ये TOT १६ । तनेतोति मेषः ॥ दूति cowl कण्डिका | इमां नरः छृणुत वेदिमेत्य वसुमतीं श्ट्रवतीमादि- वतीं व्मन्दिवेा नाभा प्रथिव्या यथायं यजमाना न रिष्येेवस्य सवितुः सव इति संप्रेष्यति । १। गतः ॥ | रुप्येन विघनेन पञ्चा परशुना च वेदिं कुर्वन्ति ।२। लिजः परिकमिणो वेति day wit लौ किकख्याव्यलात्‌. तेन खनन्ति । विघनः सङ्गरः. तेन लेष्टानि घ्रन्ति, oat: gare: पाञ्चास्यि - तेन wea च मूलानि दिन्दन्ति । स्ण्यादौनि प्रभा तानि निदधाति . उन्तरबप्रतिपत्तिवचनात्‌ ॥ दशपुणेमासवत्संनमनव्ज प्रागुलरात्परिग्रा दात्शत्वा चतुःशिखण्डा युवतिः सुपेशा इतप्रतीका भुवनस्य 39 Reg अापरन्बोयि street [१९.६. ९ mz तस्यां सुपयावभि यौ निविष्टौ तथेर्देवानामधि भागधेयमित्यभिमन्य | ३ | afe करोतीति विपरिणामेन संबन्धः। बेदं हृत्वा श्फादानादि श्रा उन्तरपरिगरहात्छला शठःगरिखण्डेत्यमिमनध चेवं वेदि atta ध्वर्यरिश्ययः ॥ चात्वालाद्ादशसु प्रकमेषु प्रत्यगुत्करः। तावत्य वाध्विन्युद्ग्वया STATS: । ४ 1 SAT AA AHA प्रकरेषुरण्बेदेयावति SATS RITA ध्वन्यत्करः स्यात्‌। राभिकमेदिवरेव acenfawtiaen sees परे सम्बयजुनिंवपतीत्युकतं भवति । स्तम्यजुरपादामदे शो ऽ्तेनेव श्याख्यातः . mare वेदिढरतोय् पुवीधादिति । तजोपरवरेा- AAAS कात्यायनबौधायनौ ॥ व्याख्यातशात्वाल उत्नरवेदिश्च । ५। चालालेत्तरवेदो ठत पशावेव arena. दशपदा समे करोतौ- त्यादिना । ते तथेव कायं इव्यथः ॥ उदुम्बरशाखाभिः ल्शाखाभिवे प्रच्छन्ना वसति। । ६। उन्सरवे दिरिति* Te: | तथा उदुम्बरशाखाभिच्छल्नां परिवासयतौति BETTS: ॥ # Corrected ; the MSS. have खक्नरवेदिमिति . ११. ४. RU.) च्यापरतम्बीये खौ तखन! ३०७ ओमत उत्तमे प्रवग्धीापसदो प्रतिसमस्यति 19 1 प्रतिषमाशमेव व्याकरोति ॥ पवाद्धिकीभ्यां प्रचयं तदानीभेवापराद्िकीभ्याम्‌। | ८ | mena विपरिणामेन संबन्धः। प्र्य्येव वानुषञ्या्रखज्ण हहैकग्न्यो योजयितव्यः ॥ [५ ® अच प्रवग्यसुदास्य पश्चुबन्धवदन्निं प्रणयति | € | प्रशयनोयेश्राधामाद्यतिमुक्तयन्तेन विधिना प्रणयति ॥ श्ष सेमस्याहवनीयः। यतः प्रणयति स गाह- पयः । १० | एतसिन्नेवातः परमाद्वनोयक्माणि क्रियन्ते. तद्योनौ त॒ शाला- FA गाहेपत्यकमाणि। सत्याषाढभारदाजयेोस्ठ मतात्‌ Wat INN एव तज गारंपत्यकमाणोति TVA ॥ अभ्िवत्यु्तर परिग्राहं परिङ्काति । ११। केषांचिदन सबटतां मतम्‌। aff प्रणोयानन्तरमेवामिलायाः ्रा्ाहरणमिति तन्निरासाथमुक्रमश्निवतोति। afew ऽग्रिवत्य- गकरसुन्तरपरिग्रहः . ततः शाखाइरणमित्यथेः। विपरौतपरिगरह- इदनाथे at. वसवस्खेति परिग्रदस्य ते ऽग्निना प्राञ्चो ऽजयन्निति प्रागभ्भिना परिग्रहस्तवमात्‌ ॥ Res व्यापसतम्बोये भो तद्धने | [११० १, ३, अज प्रतिप्रस्थाता शाखामाहृत्य AWTS: एय- स्याया वत्सानपाकरति। १२। उत्तरपरिग्रहाच्चमुवोचफान्ते छते शाखखाहरणादि गोमथालेपवानतं कमे प्रतिप्रस्थाता करोति। तच मिचावरूणाभ्यां देवभागं , भिचा- बदणा्यां अरदो दुद्यना इति विकारः प्रतिषंधातव्यः ॥ दति पश्चमो कण्डिका | इति दितौवः पटलः ॥ प्रोष्य बदिखिवेदिं प्रोक्षति । १। असंल्वलाभिरद्धिरूभयं जिः प्रोचति ॥ नाप्रोश्ितामभिचरन्ति | २। खन्लरपरि्ादूष्यं प्राक्‌ प्रोणान्न वें चरन्ति जनाः । तथा ज परिगहोतामपेएकिताभित्ये सत्याषाढभारदाजौ ॥ saat after बहुलं प्राचीनं citer mena शकटे नयुगे प्रतिहतश््य प्रक्षाखय Aa: प्रथमग्र्ि- तान्मन्धीन्विख्स्य नवान्प्रन्नातान्छत्वाग्रेण प्राग्वंशम- मितः शृद्यामव्यवनयन्परिश्चिते सच्छदिषी अवस्थाप- यति। ३। व्रणं द्वष्णोक. श्रा चा ये श्रत्निमिमत शद्रा वा. यथा ११. १. ९] व्ापस्तम्बोये tres | Ree व्यति शरणौमेतासेके दति । awe fees प्राचौनं प्रागप- ्म्‌। प्युक्पुवे प्रागेव TATE । प्रतिहत्म्ये yim । ्रयवनयन्‌ दक्षिणत उत्तरतश्च एष्या मतौोत्योभे WI ॥ TAA Val पददतीयेनाज्यमिश्रेणापानक्कि । ४ । ्राच्यमिश्रेणेति वचनात्‌ श्राच्यमप्यच्जनसाधनम्‌ । तेन पदनाश्रे ऽपि Terentia । पल्यनेकले ऽपि सुख्योपागक्ति . श्रषसंस्कारलात्‌ ॥ at At वोरा जायतामिति दिर्दश्िणामश्षधुर दक्षिणेन इस्तेनोत्तानेन प्राचीनम्‌ । ५ । च चक्र प्रातं भवति स प्रदेशो say! zfawe ₹विधानखछ रकषिणामक्षधुरां दिरूपानकति ॥ न च इस्तमावतेयति । € । प्रातं इस्तं न प्रव्यगपकषंति ॥ रवमितराम्‌ । ७ | इकरामणयक्षधुरा मेवमनक्रि ॥ WHET | £ | TUPI: . श्रानन्तयात्‌ . SAG TATS ॥ तथोत्तरस्य इविधानस्योपानक्ति । € | sweats रेष; ॥ ३०८ ery मतद । अज प्रतिप्रश्याता शाखामादत्य के स्याया बत्सानपाकराति | १२ ५ a \ \ 1, 1. ~ उनत्तरपरिग्रशाद्यमुवो्षणान्ते छते ष्क a4 wa प्रतिप्रखाता weal तच A A 4 बरणान्यां weet gear sf | 2 > 2 f, ~ | < ८५५, ४ , 2 = 442 = - | र a '9 प्रोष्य 7. असंछर्ता वागित्यनुमन््रयेत | १२। 7 त शेषः. श्रकन्द्दभ्निरित्यलगरन्दमन॒मन््तयत wnt ध a ॥ efama ₹विधानस्य anita वत्मेनावी हरर निधायेद विष्णुर्विचक्रम इत्यध्वयुहिंरण्ये जुहाति । ty दकतिणस्छ चक्रस्य वत्मन्यभयोखक्रयोवा वतमनाजुहेाति ॥ एवमुत्तरस्य प्रतिप्रस्थाता । १४। दति ast कण्डिका । ` \ शआापरम्बीये तद्धने | १११ स्मरती इति ज॒शेति। १। | “ff We cS ९ , चक्राणि वर्तय | खं समस्य र वेया अध्वयहता ब्रह्मा ४ „+ ् च । are वा afeafe Py ~ " — ~ पूवखिन्देश् चत्कि- a , areata वा लेष्टं मिरखति ॥ ATMS प्रकमानुच्छिष्याच रमेथा- awa स्थापयित्वा वेष्णवमसि विष्णुरूबोत्तभा- = पस्तभ्य fear वा विष्णवित्यभ्वयुदक्षिणस्य इवि- धानस्य staal कशतदेमनु मेथीं निन्ति। तस्यामीषां निनद्यति । 3 | उ्रवेरेः पद्याच्िषु प्रक्रमेषु इविधानस्थामं . तच यथा mae भवतः तथानसौ शखापयति। मभ्यं माम चक्रस्य मध्यमं फलकं यज नाभिः frat. wa नन्यमिति लिङ्गात्‌ । तेन भूमिष्ठे न खिति भवत इत्ययः । Rug: कौलं . तदम तत्छमौपे Ray श्रवष्ट- मस्तं दिवे वा विष्णवित्धाग्ोःपदयच* नित्य तस्यामोषां अ्नाति ॥ च्छे * Thus b; ० खाभ्ोपपेदयकषे, hik qnttaqadr, Taitt. 8. 6. २, 9. 4 and Taitt. Pratié. 5, 10 बाण्ौपं दय. Bre च्ापस्तम्बीये wines | [|१९९. ९. १४, waa मन इति साविियर्चीत्तरवेदिके इत्वा इविधानाभ्यां प्रवन्धमानाभ्यामनुत्रुहीति संपेष्यति। परवरत्यमानाभ्यामनुत्रुहीति वा । १० । मतान्रमिरासाथेमौत्तरवेदिकग्रहणं . बोधायनकात्यायना्भ्वां ज्ाला- मु खौये Basen ॥ प्रथमायां चिरनुक्तायां प्राची परेतमध्वरमिल्युशुद्धन्ः प्रवतंयन्ति । ११ । धुयवद्यगधुरौ wears रन्त: meres} श्रष्वयुपरतिप्रखा- जरादयः ॥ WSCA: सुवागित्यनुमन्त्रयेत | १२। तमलब्दमिति शेषः. श्रकन्ददभ्ररित्थचशन्दमनमन्लयत cae दशेनात ॥ दक्षिणस्य इविधानस्य वत्मेनि व्मेनावा fere निधायेदं विष्णुविंचक्रम इत्यध्वर्युहिरण्ये जुहाति । १३। दक्िणस्य Uma वल्मन्यभयोखक्रयोवा वद्मनिजँहेाति ॥ एवमुत्तरस्य प्रतिप्रस्थाता | १४। दति ष्टौ कण्डिका । ` १९. @ ₹.] eres भौतद्जे। BLE इरावती षेजुमती इति जरति | १। SME वत्नि व्मनेविंति शेषः ॥ अप जन्यं भयं नुदाप चक्राणि वतेय । शह समस्य गच्छतमिति विदतोयदेशे वेया अध्वर्युहीता ब्रह्मा नैवावरुणा वा पदापनुदति । ae वा बहिर्वेदि निरस्यति । २ वेद्याः पथिमादन्तादारभ्य इादशभ्यः WHEN: qa fata यत्कि- चिर्त्पाखखादि ansa पदा प्रेरयति । afeafe वा are निरस्यति ॥ आअआहवनीयान्नीन्प्रतीष्वः प्रकमानुच्छिष्याच रमेथा- मिति नभ्यस्थे स्थापयित्वा वेष्णवमसि विष्णुरूबोत्तश्ना- त्वत्युपस्तभ्य fear वा विष्णवित्यभ्वयुंदं शणस्य इवि- धानस्य दक्िणं कशातदमनु मेथीं निहन्ति। तस्यामीषां निनद्यति । ३ | save. पञ्याचिषु प्रकमेषु fate. ay यथा भभ्यस्ये भवतः aaa श्थापयति। मभ्यं माम UKE मध्यमं फलकं यज नाभिः frat. मध्ये नभ्यमिति लिङ्गात्‌ । तेन भूमिष्ठे न feat भवत इत्यथैः । adage: ale. तदम तल्छमोपे मेयों wear मस्ता दिवे वा विष्णवित्या्नोःपदयन्ा* नित्य तस्यामोषां भभ्राति ॥ * Thos b; c खाग्रोपेदयच, hik चाण्टौयेद यच , Taitt. 8, 6. 2.9. 4 and Taitt. Pratis. 5,10 entice. ALR अषरसम्बीये BTS | [११.०.४७ रवसुत्तरस्य प्रतिप्रस्थाता fray कमिल्युततर कणातदेमनु । ४ । भेयी निश्न्तोरयारेरगषङ्गः। एवसु पस्तम्भगादि बन्धनान्तं करो- Ne खापनं भयो यंगपदभ्वयुरेव करोति . रमेथामिति दिवचनात्‌ । श्रयवेपरवमन्त्रवह्छसुदायापेक्तयापि दिवचनेापपन्तः स्थापनमभयोरुभो कुरतः। तथा we रमेथामिति area इत्येव सत्याषाढभारदाजौ ॥ RAT शम्या उद्ृद्योपरिष्टात्परिवेष्टयन्ति | ५। ऊध्व उत्पाद्य wager प्रतिमुच्य रज्वादिभिरूपरिष्टात्परिषेष्ट- यन्ति यथा म पतन्ति ॥ उत्ताना fe देवगवा वदन्तीति विन्नायते। € | wnat विपरोतप्रतिमाकस्ठतिरियमादराथा ॥ मदा वा विष्णविति सवतः quar: परिमिनाति।9। महा वा विष्डवित्यादिना खकञ्ेषेण समन्ततः een मिखमज्ति | queda तु दविधानस्यायामव्यासौ । रन्निविसारख् नवाया- मस्य इदिस्तरयस्य विधानादघेदेश्रप्रमाखमपि तेनेव arena त्यपरम्‌ ॥ CRUST: खरायावकाशं शिष्रा । ८ । पुरलाद्धानौयाः श्यूणास्लन्ततः खरायावकाश्सुच्छिव्य ततो बरहि नेतौत्यर्थः ॥ ११. © १५] ere तद्धे | TS | SEN वंशावत्यादधाति TANT TTS । € । पा्चाव्यासु wey च स्ृणासु at वंश्रावधिनिदधाति ॥ समानं सांकाशिनं शलासुखीयडहेाचीयोत्तरषेदि- कानाम्‌। १० | wit wit सांकाशिनं. तदेवां संमानं भवति । quae: सवानपि GRUNT TTA, कायं द्यैः ॥ fa सप्तमो कण्डिका । विष्यो रराटमसीति पुरस्ताद्रराच्यां fads वंशं धारयन्विष्णोः स्यूरसीति wer विष्णोभुवमसीति waa ग्रन्धं छत्वा प्राचा वंशनत्याधाय विष्णोः yaaa तेषु मध्यमं ददिरध्युहति व्यरल्निविस्तार नवायामम्‌ । १। रराटं तावद्याचे सत्धावाढः . तेजनौ CAAA प्राच्यणएकाण्डा थये विच्यूता at aa निबप्रोतेति। तेजनौ यष्टिः. यथोक्रं args. तेजन्या उभयतो sma. चतुःसं धिरो षुरनौकं शद्यस्तेजमं पणानौति च. सोमः weit विष्णुस्तेजनमिति च। शेषोको काश्रमयो । me प्रागायता न Bale) अरए्काष्डा रो घग्डान्दसः . अष- are, श्र्युलपंव ति यावत्‌। मध्ये fag मध्ये सषिरं डला छत प्रोता एवंश्डता तेजनौ Wiel तोरणएस्यानौययाः पवैदरस्यूणयो- 40 ३९४ च्यापसतम्बोये मौ तद्ज | (११. ८.५. waft घं निबन्नोतेत्यथः॥ एवं पुरस्तान्छत्या रराखखा उपरि तोरष- स्योपरि फलकस्थानोयं वंशं तोरणम्युणएयो रेव बद्धं धारयन्‌ तं सयवा ग्रन्थिं करोति। सेवनं auftergqreredi तत उदौोचोवेभयोः प्राचो वं्चानत्याधाय तेषु मध्यमं इदिस्त्यरन्निविस्तारं नवायामं चाध्यृदति ॥ तूष्लोमितरे दिषो अध्युद्य कटास्तेजनीरिति दः न्तराखेषु प्रवत मपास्यति। २। rat श्रपि तथापरिमाणे एवध्यद्यान्तरालेषु कटां ञ्च ॒तेजनोच nad प्रटत्यप्रद्त्य fear! asa चयः. पुव॑वत्काभिसिध्टिभिः सद कटान्वद्धा avaw fag ऽवरधातौव्यथेः । तेजन्यसखशविष्वाः पवेवदङ्धाः कटेः सर क्तियन्त इत्यन्ये ॥ ते ऽन्तवंता भवन्ति । ३ | य मे कटतेजनोबद्धा उपाश्नास्त एव श्रनतर्वतान्वराति वाट्या दूति ATES ऽन्तवेते TMT इत्यथः ॥ परि त्वा गिर्वणो गिर इति सवतः परिभित्य विष्णोः अपने स्थ इति रराव्या Bat व्यस्यति | संश शतीत्धेके ।४। wafa विसारथति॥ विष्णोः स्युरसीत्धध््युद शिण दाबी स्त्वा विष्णो- भैवमसीति प्रश्नातं अन्धिं कराति। ५। SSIS: इारस्युणा । सेवनं तु बौधायनो व्याचष्ट. अथ दरि इबारत कुश्रहस्तमुपनिग्टह्य दर्भणं प्रवयति दर्भणे eat fat ११. <. 02] व्यापसम्बोये खौ तद्धने । शद भूरसि विष्लोटैवमसौति धच्िं करोतोति । am छरीपोतघा रण्वा कूचवल्डु रानु पचारयम्‌ श्रायाद चितये ग्रश्नातौत्वथैः ॥ न्धिकरणमेके पूवे समामनन्ति। € । श्रथवा मूल एव मन्तरेण ग्रथितया wa वेष्टयिला ठष्लोमये अ्सुपगृदतोत्यथंः॥ यं प्रथमं अन्यि ग्रघ्रीयादित्युक्तम्‌। ७ । यं प्रथम aft agared न विखंसयेदभेहेनाध्वरयः प्रमो येतेग्यकतं ब्राह्मणे । AAT प्रथमे ग्न्थयस्तच ग्रथितास्ते सवं WATT: काना; प्ादिखंसनो येति भावः ॥ ware प्रतिप्रस्याता । ८। दौव्यतोति शषः ॥ रवमपरे सीव्यतः । ९ । श्रपरे HIT TTS दायं ॥ पुरस्तादुब्रतं पञचान्निनतं इविधानम्‌। १० । गत! ॥ | वैष्णवमसि विष्णवे त्वेति संमितमभिग्टशति। १९। खंमितं निनितम्‌॥ इत्यष्टमौ कण्डिका | इति eae: परः ॥ च ~~ ~ ~ ~ ३९१ धापरतम्बोये stags | [१९. €. 8. प्र तदिष्णु स्तवते वीयाय गा न भीमः Fett गिरिष्ठाः। यस्योरुषु fea विक्रमरेघधि्ियन्ति भुव- नानि विश्वेति संमितात्राडः यजमाने निच्छम्याहव- नौयाच्नीन्प्राचः प्रकमान्प्रकामति यस्योारुषिति । १। ग्र तद्िष्णरित्युचा रिधानाज्ञिक्स्य प॒नर्यस्यारुषित्यधैर्देनाहवनौ- यावधोंस्तोन्प्करमान्प्रकरामति । प्रकम्यत हदति प्रक्रमः पदं. यच्येार्षु fay विक्रमणेखिति मन्तवणात , जिः प्रकामतौति विन्नायत इति भारदाजेन व्यक्रवचनाश्चं ॥ नाध्वयुः ore विधाने अतीयात्‌ ।२। MIT इरा प्रविष्टो ऽतोल्य विधाने प्रार्‌ म गच्छेत्‌ । तथा गाध्वयुः Tay द्वारेण दविधने प्रविश्चापरेण निनरामेरिति सत्थाषाढः॥ अतीयाशेदेष्यव्यचा WIT | St yarergeafad विष्णरिति que गच्छत्‌ ॥ षटसु प्रकमेषत्करात्परत्धगाम्रोभं मिनाति। अधम- न्तवेद्यधं बहिवेदि । प्राचीनर्व॑शं चतुःस्थुणं सवतः परि भितं दश्चिणतऽउपशच्ारम्‌ | ४। | उत्कराश्रत्यक्‌ षटसु प्रक्रमेषु वेदे मध्यं भवति। स पवावधिराप्रौ- WANTS | AW चा्थलच्षणावायामयासो । दक्षिण तऽउपवारं cee द्वारम्‌ ॥ tt. €. १०.] eRe TES | १९७ अपरसमादेयन्ताचचिषु पुरस्तादरकमेषु तियक्‌ सदा मिनाति iy t frien उदगायतम्‌ | TMA देष्यस्य । ई । ग तथा कायेमिति भावः ॥ नवारननिविस्तारं सप्तविंश्तिरुदगायतम्‌। अरपरि- मित aT 19 | भवारन्निप्राजिस्तोणे भवति । उदगायामस्तु सप्तविशितिररन्नयः. तता ऽपि वाधिकः। तथावागष्टादज्ञापि लभ्यन्ते. श्रष्टादशे्येकेषामिति WEA वचनात्‌ ॥ यावहत्विग्भ्यो धिष्णियेभ्यः प्रसपकेभ्य ard मन्येते- त्यपरम्‌ | ८ | श्रथलक्तफावायामव्यासावित्यथेः ॥ दश्िणतः प्रक्रमे VETS चादृम्बरीं मध्ये सदसे मिनाति । € । श्रायामतो विस्तारतश्च मध्ये मिनोति ॥ दक्षिणा सदः प्रति aga सांकाशिनस्याविराधं स्यात्‌ । १० । दक्तिणितः प्रकमे एषट्याया यया सदोमध्यं भवति तथा प्याया दत्तिशांशा विद्धः स्याल। किमथेमिति चेत्‌. शलामुखोयारौनां Rc emery see | [१९. १०. २. सांकाभिनस्छाविरोाधो यथा खादिति इतरथा great तिरा- धोयत दूति भावः । ्रविरोधमित्यथाभावे ऽव्ययोभावः ॥ युपवदौदुम्बया अवटसंस्कारः WHIM | ११ । श्रश्यादानादिरवस्तरणान्ता विधिः समानो युपेन ॥ अर्रेणावटं प्राचीं निधाय तूष्णीं प्रश्टाल्याथेनां यव- मतीभिः trata दिवे त्वेत्यग्रम्‌ । अन्तरिक्षाय त्वेति मध्यम्‌। एथिब्ये त्वेति मुलम्‌। १२ । व्रणं प्र्ञालनं परस्तादवाच्याः atau च विशेषः ॥ उदिवं स्तभानान्तरिक्षं vata प्राचीनकणां सहा- दाचोच्छयति | THATS वनस्यते सजुदे वेन विषति वा। १३। कणेः लुद्र्ाखामूल. ख यथा प्रागभागगतो भवति तयोत्यापयति॥ इति नवमो कण्डिका । ATR मारुता मिनात्विति प्राचीनकणों सहा- ara मिनाति। १। पुनः प्रात्तोनकणेलवचनं स्थापने ऽपि तथालनियमाथम्‌ ॥ ऊध्व निखाताद्जमानसंमिता । २। यजमानेन daatzgad भवतोति ब्राह्मणएमेवं वयास्येयमिति भावः॥ ११. १०. ८.] अपस्तम्बीये खौ तद्ध जे | are पयूडखपरिहंइरुपरिषेचनानि युषवत्‌ । ३ । गतः ॥ तस्या विशाखे हिरण्यं निधाय एतेन ावापृथिवी राण्ेथामिति सुवेण हिरण्ये जुदान्तमौदुम्बरोमन्व- वल्लावयति । ४। ताः कणे fers निधाय तस्िग्डयिष्टामाडतिं wee मिं MAMAN दुम्बरौमन्वाच्यमवसखावयति*। शमि प्राप्ते खाहा- करोतौति कात्यायनः ॥ रा सदसः स्थुणानां वषिष्ठा। yt after स्थविष्ठा ॥ नाभिदध्यः पयन्तीयाः। 8 । पयनतेषुभवाः पयन्तोयाः . ता नाभिदष्यः। मध्यमास्लौदुम्नरौ- समानारोडा एव ॥ नीचैः सदा मिनुयादष्टिकामस्य। उचैरटष्टिकाम- WIA । ७ | दसो मोचेस्लो स्ते लो दुम्बया एव नो चोखतवाभ्यामिति दष्टयम्‌॥ VEN: प्राचश्च वंश्टनत्याधायेन्द्रमसीति तेषु मध्य- मानि चीणि ददीँष्यध्युहति । ८ | * Corrected ; all MSS. have carafe. BRe eres श्रौतखजे। (RR. १०. ९४. उदश्चः उरोचः। fay मन्स्छाटत्तिः . एकवचनात्‌। तथा tz मसौव्येकेकं मध्यमानि SANG भारदाजः ॥ विश्वजनस्य दायति चीणि eferaria | इन्द्रस्य सर ऽसीति चीखय॒त्तराणि । € । प्ण व्याख्यातौ ॥ दक्िणान्यु्राणि चोदृम्बरीमभ्यग्राणि भवन्ति | १०। दकिणान्युदगयाणि .. उत्तराणि दक्िणायाणोत्ययः ti दक्िणान्युत्तराणि करेातीति विन्नायते । ११। उत्तराणि सपषासुपरिश्यानि॥ नवच्छदाति काम्यानि । १२। काम्यानि च गवच्छदि तेजस्कामयेत्यादि ब्राह्मण एवानुसंधातव्यानि, नवच्छदिःपचस्ठ नित्यः काम्यश्च । काम्यानामपि eft पुवदेव चधा विभागो ऽवगन्तव्यः॥ नवार्िष्टोमे | पञ्चदशोक्थ्ये | Ure षोडशिनि सत्तदश वाजपेये sacs च । एकविंशतिः सच्चाहीना- ATA | १३। एतान्येतेषां नियतानि । प्राकृतसंख्येव लन्येषां सोमानाम्‌ ॥ न्तवैताः परिश्रयणं सांकाशिनं दाराविति इवि- धानवत्‌। १४। गतः ॥ १९.१२०.१९.] श्ापसतम्बीये चतदन | BRE Tee स्यूरसीति सीव्यति। इन्द्रस्य शभ्ुवमसीति प्रातं ग्रन्थिं छत्वेन््रमसीन्राय त्वेति संमितममि- waft ।१५। तच विष्णोः स्थान दनद्रस्यादेशनमित्येतावाजिरेष; ॥ नाध्वयेः Ware सदे ऽतीयात्‌ । पिष्णियान्टोतारं वा।१६€। may: पृव्ण दारेण सदः प्रविश्यापरेण निक्रामेत। तथा नापरे दारेण सदः uta ude निक्रामेदिति ` च सत्याषाढः। wea धिष्णियानतौत्य म गच्छेत्‌। तच तु हेतारं Fale धिण्णियातिगमने ऽपि न दोषः ॥ यद्तीयादं न्दरियचौ संचरेत्‌॥ आ घा ये प्रि मिन्धते स्तृणन्ति बर्दिरानषक्‌। येषामिन्द्रा यवा सखेति लरणीमेतामेके समामनन्ति । १७। वत्र छंणाति पुवचोत्तरत्र वा तचायं मन्ध: स्यात्‌ ॥ SAAT वा संचरेत्‌ । १८। रेच पतिना वयमिति Sacer ॥ । उपरवकमे के पूवे समामनन्ति। सदःकमेके | Ta) गत; ॥ ` | इति दशमो कण्डिका । ` दति चतुर्थः पटलः ॥ al 41 RAR यापरम्बीचे तद्धे । [ee 0a. & efaga efimmarrenartise SAT उपर- वानवान्तरदेशेषु प्रारेशसुखाग्ध्रादेशन्तराखान्करति । १। पुरोऽ पुरस्तादशस्य | प्रारेशान्तरालं उपरवादुपरवस्चान्तराखपरि मारमपि प्रादे cere: ॥ देवस्य त्वा सवितुः प्रसव इत्धनिमादाय परिलिखिं रक्षः परिलिङ्किता अरातय इति चिदे ्चिणपृवं परि सिखति 121 साविकशामिलिङ्गमादामम्‌ ॥ रवमितरान्प्रदश्िशसु्तरापवगम्‌ । ३। परिलिखमोति Sa: 1 तज सल्थावाडारिभिः कं चित्कमाग्तरखवटवात्‌ तन्निरासाय प्रददिशवयनम्‌। उसरापवगे उन्तरपुवापभगम्‌ ॥ शवमनुपवीर्येवैघत ऊध्वं कमणि कियन्ते ।४। गतः ॥ suede भवन्ति। उपरिशदसंमिनाः।५। श्रघस्तादेकीग्धता भवन्ति. उपरिष्टादश्कोणाः ॥ तृष्णीं बाष्ुमाधान्बात्वा रक्षोहणा बलगहनेा वैष्णवान्खनामीति खनति ।६। aay सवैन्खाला ततो दक्िणपुवें wae खनति ॥ ११. १६. १२. STAY ओ तद्धने | इड्‌ शकवदुपरवमन्तानेके समामनन्ति। 9। वधा wie वलग्नं adafafa dan दममिति च॥ विराडसीति बाहमुपावज्रत्येदमदहं तं वलगमुदपा- मी्युदुष्योपरबन्धन्ते ऽवबाधते ATT छन्दसावबाढें वलग इति । ८ । ey पांङमद्धत्थ we ऽवबाधते बिलखमोपदेश दस्तेनावपौडयति ॥ हरामि वेष्यवानिति इरति । sare erat चगेशोपस्तम्भनं निवपति । ९। गतौ ॥ शवं सवान्कराति । १०। एवं खगनादि निवपनान्तेन विधिना श्न्यानपि करोति ॥ रतावज्ञाना। पूर्वेणपु्ेण HAY बाहमुपावहत्ये- MATL ALATA । ११। पुशपूवोति शलाडसोत्धारेन्तरोात्तरङैव मन्तस्य वच्यमाणएच्डन्दो- पिक्का पुवैतवाभिधानम्‌ । घ्राडरौत्यादिनेनैरोररोण पुव बाड- UMA AMAA जागतेनेत्यवबाधनमन्तारिण्वतेनेा सरार हन्दसाववाधत इत्यथः ॥ गायं Wet जागतमानुष्टुभं पाङ्कमित्यान्नातानि भवन्ति । १२। इन्दसोति Re: a args विकन्यते ॥ canta कण्डिका । नपि PL OE NEO LE `क १९९ धापस्तम्बोये जौ तदत | [Ry १२. 8. प्रथमं वा सर्वेषु । १। मयममेव वा छन्दः सतरषुपरवेषु मवेद्यत्खछशाखायामान्नातम्‌ i विराडसि सपन्नदहा सम्राडसि ब्राठ्व्यदहा खराडख्- भिमातिषा विश्वाराडसि विश्वासां नाष्राशां waft AE उपावष्टरतेा ऽध्वयुय॑जमानश्च । २। युगपदु भा वेकेकस्मिग्बाहन क्तिपतः ॥ संश इमानायुषे वचसे च देवानां निधिरति देषायवनः। युयेध्यस्महषांसि यानि कानि च “aaa tania निदितं यदस्यथाभादहि प्रदि- शचतखः। RAAT अन्धां अधरान्सपलनानिन्युपर- qa दक्िणपुवं यजमाना ऽवग्टशति। उत्तरा- परमध्वयुः । ३। एवं तज्नतच बाह उपाव इत्य तंतं Saw च ततः एथगेनानवग्डश्रतः॥ अथ यजमानः पष्छत्यध्वया किमचेति। भद्र मितीतरः प्रत्याह | तन्नौ सहेत्युक्तोत्तरपुवं यजमाने crate | दश्िणापरमध्व्युः | तथैव प्रश्नः प्रतिव घनं ख । तस्म इत्याह यजमानः। ४। गतः ॥ * @ is missing in the MSS. See Maitr. Samh. I. 2, 10. १९. ११. 8. ] ्ापस्तम्बीये tas | ३२५ TATUM वलगहनः प्रोक्षामि वेष्णवानिति यव- मरतीभिरूपरवान्पोष्येत्तरेर्मन्वेरवनयामीति पराशूणी- शेषमवटे ऽवनीय यवे ऽसीति यवमवास्यावस्तुणामीति बदहिंषावस्तीयाभिजहामीत्याज्येनाभिजुडाति।५। श्रवस्सरणं श्रवटोदरस्तरणम्‌ ॥ रवं सवान्करेति।€। एवं मराच्णाद्यभिहामान्तेन विधिना दण्डकलितवदग्यसेन सवैनेकेकं संष्करोति ॥ रशछाइरा वलगहनो प्राक्षामि वेष्णवो इत्यधिष- वणफलके प्राक्त 19 | | इति arent कण्डिका | च दुम्बरे काीयमये पालाश्रे वा शुष्के TE प्रभि- सुखे पुरस्तात्समाविके पञात्‌ । १। ययोरपरि सामः waa ते श्रधिषवणफलके। प्रधिः चक्रस्य पाश्च wey. aaa सुखं ययोस्ते प्रभिमुखे। श्रविंकतेच्छेदनं a ws ययोने त॒ प्रभिमुखवद्गकस्ते सम्‌ विकतं ॥ न संतृखन्येकादे | तत ऊध्वं WAT । २। saat कपाटवत्कौलेनेापर्ेषणम्‌ | तत ऊध्व सत्ताषोनेषु ॥ ३९२९ व्ापशम्बीये stray | [९९१. १३, ९, ` उक्थ्यादिषु वा संदृशि is रथो खल दौधेरोमे संदे wer इति afr । उक्श्यारिषंखे- त्कषंनिमिन्तं द्राचिमाश्मपि szereata भावः ॥ war उपरवेषुपदधाति र्ोहणौ वलग TATA. दधामि वैष्णवी इति । ४। थुगपदुभे उपदधाति ॥ दौ दश्विकेनापिदधाति। erate ।५। दवावुपरवौ it ` संहिते पुरस्ताद्वङ्कलेन पञ्चादसंदिते भवतः । ६। पुर्ाससंडिते भवतः. पञचान्तु॒फंलकान्तथोद्ध FEAT TATE श्यात्‌ ॥ अयेन BCAA: पयुहामीति प्रदश्िखमुपरवपा- सुभिः पयुद परिस्तृणामीति बर्हिषा ofceitare- नाभिमन्यते । ७। गतः | | waa इविधानस्यागरेणोपस्तम्भनसुपरवपां सुभिश्च- Ata खर करोति सामपाचेभ्य आ्राप्तम्‌। ८। सामपाजाघादमाथैभुपरवपां सभिरुलतां वेदि कशेति ॥ पुरस्तात्संचरं शिनि । ९ । १९. ९९. 2] अापण्छन्नोये मौत | Bre are quargfawn एव अभिनि ॥ अन्तरा चात्वाखोत्करावामप्रीभवात्वालो ATE शौकबख सं चरेयः | १०। wate: द्रष्टारः. ते नित्यमनेन पथा deta: निष्कुमदपरेश्ने wa: ॥ TAA: प्रसुते हश्ौकवः सं बरेयुरित्येके । ११। श्रथवा प्रसते सामे सुत्ये ऽहनि qwrt यथाकामं sete: । eda इति वचनात्‌ श्रन्तराभ्रिगमने ऽपि तेषामदोष इति केचित्‌ ॥ इति चबोदश्नो कण्डिका | इति पञ्चमः पटलः ॥ PLAS LAPAL APLAR rar चात्वालादिष्णियानुपवपति । ९। en wee fartearn भवन्ति धिष्डिणानां fret. चत्‌- wer: परिमण्डला वा धिष्णिया इति । पिशोलमिति बाङ्कोरन्त- राखमाचच्ते | arrange lat चालाखात्पानाशष्यापदपति ॥ अन्तराम्रीभ्र भाप्रीभीयमुत्तरे ten उत्तरतः संर शिष्टा ।२। VUNG: ATTIRE मध्य SATE श्रग्नीपोयमु- पवपति। we ete Gada set fants ॥ QRE सपस्तन्धीये भौ तद्धने | ११.६९. & सदसीतरान्पुवार्थे पुरस्तात्संचरं शिष्ठा । ३। सदसः ware दतरानुपवपति । तेषां च पुरस्तादन्तः सदेव sey शिष्यते ॥ Toa होचीयम्‌। नं faa प्रशास्तीयम्‌। ४। यथा vaya भवति तथा हेजोयम्घुपवपति । cfu sw प्रशस्तोयम्‌ ॥ उत्तरेण होचीयमितरानुदोच आयातयति | त्रा छ्मणच्छंसिनः पेतुनंष्टुरच्छावाकस्येति।५। दतरान्धिष्णियान्ययोक्षेन क्रमेण गमयति ॥ बहिः सदसा माजालीयं दिशे वेद्यन्ते दकिणतः संचरः शिष्ठा सममाम्रीभीयेण। Jt सममाग्नोपौयेरेति बेद्यायामस्य चावलत्यध्वन्या्नौभीयस्तावतौत्यथैः ॥ विभरूरसीत्यष्टाभिः प्रतिमन््म्‌ | ७। उपवपतौति शषः ॥ रतानेवेापस्यानान्व्याधारणांेके समामनन्ति CI UAC पुनरेतेरेवासिन्काल उपस्थानं व्याघारणकाले वया- धारणं चेके ऽधोयते ॥ अनुदिशतीतरानध्वनामध्वपते नमस्ते अत्तु मामा हिंसीरिति तंतमभिक्रामम्‌ i ९। | १९. १५. १. Sree को तद्ध चे | BRE a TET भिष्छिद्याननेत्त सन्तेफ़ा भरिक्रस्यामिक्रयाजदि- ति | वच्यमाणेमन्तेरनुमम्तेणमेवानुदश्नम्‌ 1 तह ब्रह्मादौनामभ्र धिष्णियव्यपदे भ्रः तत्छधाइचयात न्यन्ये धिष्णिया sam नान्य इति ब्रह्मणानुसाराचख TA: ॥ watefa दश्णसुरित्याहवनीयम्‌। परिषदा ऽसि पवमान इति बद्िष्यवमानास्तावम्‌। प्रतक्रासि नभ- सखानिति च्रात्वालम्‌। असंगख्ष्टो ऽसि ware इति शमिचम्‌। aan ऽसि विश्वभरा इन्युत्करम्‌। ऋत- धामासि सुजच्यीतिरित्यौदुम्बरम्‌ | १०। दति चतुरदनो कण्डिका | ब्रह्मज्योतिरसि सुवधमेति ब्रह्माणम्‌। सदस्यो ऽसि मलिम्बुच इति cee समुद्रो ऽसि विश्वभरा इति सदः । अरजो ऽस्येकपादिति शलामुखीयम्‌। अदहिरसि tira इति प्राजद्ितम्‌। कव्या ऽसि कव्यवाहन इति Raq Maes तक्मावतु तस्य नाना emia मरो ऽस्मान्द्वेष्टि यं च वयं दिष्मः। विश्रायुवी- मदेव्यं तदशीय तन्मावतु तस्य नामना vari यो भ्रनदेष्टि यं च वयं fam: श्रायुःपति tac तदशीय तन्मावतु तस्य ATA इश्चामि या ऽप्मान्दहि 42 RRO व्यापरम्बीये sites | [९१. ११. ४. यं च वयं fea wate प्रतिमन्त्रं इविधानाप्रीभ सदांसीति । १। धच देये बहिष्यवमामः wad स बहिष्यवमानास्तावः. यब wiawt निधास्यते स wtfaw i रौद्रेणानीकेनेति सव॑बानुषजति । २। सवे उपेपेष्वनुदिष्टेषु च ॥ स्तृणीत afe: प्र वरतं यच्छतेति संगरेष्यति । ३। wala बर्टिरिति संप्रैषात्‌ स्तं एव afefa पुगः Goris. aut age oust बिष ourafe: खणातोति ॥ पूवेस्िन्वा स्तरण रतं संपेष RATT ४। went fear बङलमिति यत्पवसुक्तं सरणं तज वा galt बर्िंरित्येतं सीरषाशं qera sw लसंप्रवित एव सुणातोत्यथेः । एवं च स्तरणसुभयच faa divert भवति । sari ne) संप्रैवमपि gat सरण ब्रुयात्‌ . माज संपरेषो म ¶ सरणमिति । एतदुक्ष भवति ga स्तरणं नित्यं उत्तरं ठ वेक- fers. diag ent asa भवति safe पुवैजेति । तदा ant afea curate शृणातोति शुतिरग्नौषोमोयबहिरभिप्रावा XSI ॥ अच स्तणब्ु्तरवेदिखरापरवधिष्णियान्नाभिस्तली- यात्‌ । ५। १९. १६. २.] SEA ओरौ तख | ३९९. wi एणक्जिति fetta स्तरण cad: | erent लचापि करणप TAT: ॥ Wala व्रतं यजमानाय प्रयच्छति । € । दचिणनोन्तरवेदिकमासौनाय प्रयच्छति ॥ शर्भत्रतमच वाजसनेयिनः समामनन्ति। अर्धम- MAAN प्रवग्यापसदौ । ७। विभ्य वेकस्तनमेवमर्धमधे तयेत्‌ ॥ दति पञ्चदशो कण्डिका | इति षष्ठः We: ॥ क किकिदिककिकतिकिकिककक अग्नीषोमीयस्य TTT प्रकमयति । १। werevurfa तन्तं प्रक्रमयति ॥ तस्व निरूढपशुबन्धवत्कर्पः | २ | निरूढपद्ररबन्धो निरूढपणश्टबन्धानां प्रहतिरन्राद्मः , तेनास्य wet arena: । नन्वद्नोषोमौोय एव सवेपश्रएनां प्रतिः तच ध्माण- aera. anagem Gua प्रूतिरिति । मैवं. उभयोः प्रतिलात्‌ । waa दप्रौषोमोयः wafa: तनाघ्वयवाणां wre ary. तथैग्दाद्ना ऽपि प्रङतिरेव हादधमेाणां awe ॥ ईर व्यापसम्बीये शौ तसे | [१९१ ९९. ६. श्रत एवाप्नौषोमोयमधिरूत्याक्ञाता श्रपि wares frag: erent ay त्वयं विवेकः . क्रवन्तःपातिनामद्मोषोमोयः प्रतिः . इतरवा- मन्द्र दति । वच्यति च स सवनोयस्येव्यादि | attra. tara: काम्यानां wat प्रतिः . श्रग्रोषोमोय दतरेषामिति॥ uyiat पश्िशटिश्चाङ्गभूतेषु न विद्यते । ३। ये ऽम्तस्तन्त्वतिने saws: समानदेशकालाग्नयश्चाङ्गिना ऽगौषो- मोयाचानूबन्ध्यान्ताः तेषु षडोता न भवति . arcade. प्रधानारग्धषोव तेषामारम्भसिद्धेखच । तथा पञ्चिष्टिरपि देवतापरिप- हायलाज्िवर्तते रौोचप्ैवयेव तु waa ये तु बहिस्तन्तव- तिने भिल्रेथकालाग्रयखाङ्गिनेा वायब्यपञ्चपप्ररसोचामण्यादयः तेषां सत्यपि कथंचिदङ्गभावे भवत्येव षड्ोता परञ्चिष्टिख ॥ श्रातिथ्यावदिस्तृष्णीमुपसंनद्यति | ४। afaaa sea तेनैव संनद्यति । विखस्ते लन्यत्कराति ॥ ata परिधीन्पाशुक इध्ये।५। ह्णौसुपसंनदयतौोति र्षः । wd: संभरणभन्त्े चैन्प॑रिधौनिति Brat विंश्रतिधेत्यशः संचरा दति रंनामख ॥ पाचैसंसादनकासे प्रचरणीं खुचं सप्तमीं प्रयन्ति La सभनामा पाचसंसादमात्‌। तेक्छादभकले तु धुकीया ANT Heres प्रुनकि संमार्टिं च ॥ ११. १९. १६.] errand? श्रौ तखन | इश तस्या TATE: । | घ॑माजेनीदिषु wearer: ae: । पणम Fat । श्रत एव च लिङ्गाद्नाएता्यां शुद्ामनया इयन्त सौमिक्य areca: । तदुक्र awa. व्याष्तार्यां खुवेण प्रचरण्या साम इति ॥ आज्यग्रहणकाले प्रचरण्यामादितस्तृष्णीं चतु हतं WET पाशुकान्याज्यानि Taf । ट | समानमाच्यग्रदणात्‌ । उत्तरपरिधारेष्राषरहिंरपसादने तु भ मवतः . हतकरिव्यमाणलात्तयोः । तच वेद्याः पञ्चा द्वादश प्रकमाण्डितवा स्ख ara werfa ॥ श्रथेकेषाम्‌ । ode इति पल ft तच सादितमेवाश्यं maa sew awifa i तथा ख COATS: , SANSA प्रत्याहृत्य Mea पाष्टका- न्याब्यानि aerate ॥ भरतु बह्मखशस्यीति प्रतिप्रस्थाता पल्मीमुदानयति !९। रजहितंसमोपादुत्या्यानयति ॥ अथाहमनुकामिनीति पन्लीशलामुखोयमुपेपविश्यं मुप्रजसल्वा वयमिति जपति । १०। ब्रल्लामुखोयसुप शालामुखोयसमोपे पल्यतः Ware ॥ उपस्थे ब्रह्मा राजानं कुरते 1 ११।। ग्रहनवोतखे वििरिवसरस्यापना थं aera ॥ RRs ere trey | (xu. ०.१. समपित्रतान्श्चयध्वमिति सपरष्यति। Le t अपि na संभोजनं येषां ज्ञातौनां ardgeg श्राहयतेति परिकर्मिणः संप्रवयति ॥ यजमानस्यामात्यान्संज्चयन्ति । १३। मतः ॥ अध्वयु यजमाने ऽन्वारभते। यजमानं पनी । पनीमितरे पुचथ्रातड्‌ः | १४। पन्नौमेबेतरे पजथ्वाचादयो ऽमात्या WAT. मान्योऽन्यम्‌ ॥ अहतेन वाससामाव्यान्सप्रच्छाद्य वाससे जन्त सुग्दण्डसुपनियम्य प्रचरण्या वसनानि जुहाति ।१५। श्रमात्याम्पंप्रच्छाद्ेति वचनाज्ञाष्वर्यरन्नातिः THT ॥ त्वं सेम ARS जुषाण इव्येताम्थामधं TET । १६। wea खेषवः ॥ | NT सेमं ददते 1 29 | इति atemt कण्डिका | आ HEY AT वायव्यान्या द्रोणकलशम्‌ | उत्यन्ली- मानयन्ति। अन्बनांसि प्रतयन्ति यायावरस्व यान्ब- ११. te 8.) Say मौ तद्धने | ee परकिग्गापत्ये भवन्ति। अजमनुनयन्ति। war- व्हिराश्यानि प्रोक्षसीरित्यमुहरन्ति । १। we सामादौनामेकेककटंकाणामपि कटसमुदायापेशया बडवच- नम्‌ । ब्रहमलोक्तेम विधिना ब्रह्मा साममादन्ते। परिक्मिष्वेा Tae) woe सौमिकान्य्यैपाजाणि। अन्यः sew । इतरः vat गयति॥ valerie. waaay सिद्धलात्‌ ॥ तथा चानि पुराणगारपत्ये gana feria यज्ञाद्र AATer lat ककटानि तान्यप्यद्यतनं AEA] शालमुखोयममुप्रवतेयन्ति। wy वायावरख यजमानस्यैव | च्राखोना्ां तु तञवावखितानि भवन्ति। तथाप्नोषोमौयमजमनुगयन्ति। तयेध्याबरटिरणनहरन्ति। तस्य विदा- नोमनुहरणवचनात्‌ प्रागनमुपसादितम्चैवासे | श्राच्यानि च प्राम्ब॑भे गहौतामि तते ऽमुरन्ति । स्फ्यस्य वक्मग्टहोतानि ह ततः ्रा्चमेवाध्वानमनुदरेयुः . Weis (ESTAS प्राचो गहरणप्रतिषधात्‌। areata प्रत्धाइलत्यान र्ति ॥ शलासुषठीये प्रणयनोयमिध्ममादीप्य सिकताभिर्प- यग्याग्रीषामाभ्वां प्रणीयमानाभ्यामनुब्रुहौति संपेष्यति। प्रयीयमानाभ्यामतुत्रूहीति वा ।२। Waa खच्यते . एथगुद्धरणस््ावचनात्‌ | श्रत श्रादौ- णोदधत्योपयम्य सप्रव्यति ॥ प्रथमायां चिरनक्तायामयं ने अभ्रिवरिवः कृोत्वि- afar: सामप्रथमा वा WIA ऽभिप्रनरजन्ति। ३ । and आपतन्पोथे बौ तद्धने | [१६. yee. ततराप्न्यह्मचणमानान मनवः । शाह वौधावनः - Siena गच्छ युरादवनो दिति ॥ WANA ऽभ्निं प्रतिष्ठाप्याम्ने नयेत्यधंमाश्यभरषण जदाति। ४। समन्वारसेष्येव जहाति ॥ ग्रामो वायव्यानि Pawar उपवासयति yl उपवासयति स्थापयति ॥ उस्षरेणाप्रीभधीयमाहवनीयं गत्वा ङ विष्णा विक्रम- हवति ्र्वमाश्यगेप्रं जहाति । &। म्तः ॥ इते SATA: प्रदश्िखमादत्च यथेत्तपुपायरसंन्ते ।9 प्रतिगच्छन्धमात्याः . इतरे त धारयन्धेवे्रावदिं रादौन्योपसादनात्‌ गिदधति वा कषिदमगप्तानि ॥ सेमे जिगाति गातुविदित्यपरया हारा इविधानं राजानं प्रपादयति | पवया गतश्रियः । ८ । ब्रह्मणा सद प्रपाश्च ततस्तस्य दस्तादादने ॥ पूवेथा यजमानः प्रपद्य । € । ग्रतः ॥ ११. १८. @] earners श्रौतखते । RRO द्िंश॑स्यं विधानस्य ate पूवैवत्क्ष्णाजिनास्तरणं राच्र्ासादनम्‌। १०। Gy wR) तेनाचाप्युगधजषेतेव राशः सादनमिल्ुक्तं भेवति | ater चेतदाखन्धासादने ॥ दति सप्तदशो कण्डिका | अर्थेन यजमाने Vat: संप्रयच्छत्येष वो देव सवितः साम इति ie | सपरयच्छति Toure परिददीति॥ ware साम देवा देवानुपागा इत्यमिमन््येदमश मनुष्या मनुष्यानिति प्रदक्चिणमाइत्य नमे देवेभ्य इति प्राचीनमश्ञलिं रत्वा स्वधा fons इति दक्िशेद्मचं निवेखणस्य पाशादित्युपनिष्म्य स्वरमिव्यस्यमिति प्राः haa सुवरभिविष्येषमिति सवै विष्टारमनुबीक्ते | वैश्वानरं ज्योतिरित्याहवनीयम्‌। ₹। श्रा्वयवा्छेतानि कमाणि . परस्ताद्यजमानयदणात्‌. ब्राह्मणे च यदेतद्नुन बरूयादप्रजा श्रपश्टयेजमानः स्यादिति यजमानश्च परो- खवक्निदंधात्‌ . व्यक्रवचनाच बोधायनेन। यद्यपि स्थाषाढभार- दाजा्थां चाजमामलतवसेव aa तथापि नाय॑ चरतो ऽभिप्राय दर्ाष्ययैका्येव स्यः॥ 43 १९८ खापन्तम्बीये ओौतखते | [Uy १९८. ९, च यजमाने ऽवान्तरदीष्ां विरते । ३। गतः ॥ aR व्रतपते त्वं व्रतानां व्रतपतिरसीत्धाहवनी-. यमुपतिष्ठते। रतेनैवास्मिन्समिधमादधातीति वाज-. सनेयकम्‌ | 8 | व्याख्यातः प्राक्‌ ॥ वितरां मेखलां विखंसते। वितरां मुष्टी कंते । १ । fafawafa i | च दण्डप्रदानमेके समामनन्ति । | एतावन्तं कालं धारयिलाच वा प्रयच्छेत्‌ ॥ साहा AT मनसा खा द्यावाष्थिवीभ्यां खाहा- रारन्तरिश्षात्छाहा TH वातादारभ इति मुष्टी विस जते । 3 । गतः ॥ स्वाहा वा विवाते विज इति वाचम्‌। | था faa संध्ययोनिंयम्यते वाक्तामतः परं विद्धजते ॥ निवर्तंते त्रतम्‌। ९ | ब्रतमप्यतः परं भिवर्तते श्रोपसदं ed च। रचो ऽत ऊर्वे ब्रत- कर्प इति तु aac: न तदिष्टं awed. निवतंते ब्रतमित्य- ` ‘WL. १९. 8.1] ere भौत ते | RR ° विहेषवचनात्‌. सञम्सायमागथिर cafe विनियोगाखच ave ॥ वच्यति च या यजमानस्य त्रतधुकस्ा wifat कुङ्तेति॥ सामान्दविःओेषानिति सुत्ये ऽहनि werafa । १०॥. मतः ॥ उत्तरेणारवनोयं प्रागम्रमिश्याबदिंरुपसादयति | दशिणमिष्यसुलतर बदिः । ११। वचनाद जापसादनस्योत्कषः ॥ दत्यष्टादभौ कण्डिका | प्राश्षणीनामभमिमन््णादि कमं प्रतिपद्यते । १। Mewes: TAN बरदिवो ऽप्यविंशताः . तदथेला रुपखादगस्छ । तथा बहिः प्रोत्ततोद्येव कच्यान्तरकाराः ॥ स्तरणकाखे ऽपरेशोत्षरवेदिं बहिः स्तृणाति । २। गतः ॥ MUA ऽभ्यावतंते । ३ । रेषटथक्षा दिति भावः ॥ आज्यानां सादनादि पाशुकं कम प्रतिपद्यते समा- नमा प्रवरात्‌ । ४। नतः ॥ = ३8४० च्याप्तम्बीये मरौ तद्ज | [११. १९. ज, दबं च मातुषं च BMT इत्वाश्रावमाश्रावदतु- प्रेषादिभिः सौमिकारल्रिजो इणीते । ५। श्रमिदेवो ्टोतेति शैवं wat मानुष इति मानषं च होतारौ Sal ततः UNH मैचावरुण च gat तत शखछतुप्रैषादिभिः ey मेषाणां wale: सौमिकानुलिजो णीते ॥ इनदरं होचात्सजुदिव आ एधिव्या इति ey । ६ । गतः ॥ अपिरज्य AMA उत्तरान्‌ । ७ | होतारं टवा वेश्यां दलम पिष्धजति en च ay dayiqa उत्त- राग्वुणोते ॥ अभ्रिमाग्रीभादित्याग्रीभम्‌। शअश्चिनाभ्वयूु * आध्व- यंवादित्यभ्वयं। मिषावरुणो प्रशस्तारौ प्रशास्त्रादिति मेचावरुणम्‌ | इन्द्रो बरह्मा ब्राह्मणादिति argrare- सिनम्‌। मरूतः पोचादिति पोतारम्‌। प्रावो ART- दिति नेष्टारम्‌। अभिददवीनां विश्वां षुरश्तायं थज- मानो मनुष्याणां तयोनावस्थुरि गापत्यं दोद यच्छं हिना डा यु राधासोत्सं्ष््रानाचसंग्श््रानो are इति यजमानम्‌ ट | * Thus all MSS. like Kéty. Srauta 8. 9, 8, 9, 2.29.2] TMA BG | १९६ RUNG . ABUT रणात्‌. तक्मैवसंयोगाख ॥ भयं सुष्वन्न्नमानो मसुष्याशाभिति वा । €। यजमानश्रब्दातयुवे सुन्वज्छब्टावापमाचैण fang: ॥ सवनीये वरणमेके समामनन्ति। तच सुन्वन्निति TAT । १० । wiry wd पाठो व्यवतिष्ठते। अन्यथा लिङकविरोधा- रिति भावः ॥ THT नामय्रहएम्‌। मातुष इत्यचः । ११ । ag ag awa नाम प्रथमया farsa ग्टजैला मानुष caddafa | awa मामुषाविति araqewaaen ॥ ` eamtafam कण्डिका | | इति aaa We: ॥ प्ररतःप्रहतः near जोति wel वाचो WTI सामं समधयेत्येताभ्याम्‌। १। THRU शुषतः । तथा यजमानः। तथा च हला- प्वयद्न्तरान्वणोत इति Barats: tt दिवा प्रयाजः प्रचयास्तंयन्तमनुयाजैरपासते । २। we तावदप्नोषोमो यमधिरत्य विधिः . तस्नादमिनोयेवाहः पण्ड Area. तेनाभिनौोयैव wa: प्रचरेदेति। तेन तावदहोराजान्थां ३४२ eet सौ तखन | [११. Reg, पष्टः संस्थापनोय इति fea भवत्धपेखा कियदडि प्रयोकष्थ fare fafa तज नाना मलयं Tat इश्रहताम्‌। भार- द्वाजस्तावदाह . तं दिवोपारृ्य मकं सस्थापयतोति । सद्याषाढ- wage. श्रस्तमिते संवाद प्रश्टतिना aaa प्रतिपद्यत इति ॥ मतदेधं चाचायेस्य भवति। यथा राजो प्रचरण्ुतेवंपापुरोडा- शाङ्गपमचाराणामपि प्रधानत्वाख जयो ऽपि राच्रवेव भवेयुः. दिवा हु प्रयाजान्तमेव कार्यभित्येकः wer तदुक्तं दिवा प्रयाजः प्रषर्येति । wars: wea दिवा कायाः. Sa वपाप्रचारादि मह मिन्थथः। यदापि स्यातामाश्यभागौ तदापि राजावेव ent MATA. Ahsan वसतो वरो ग्रदण्टम्यस्तमित एव até भवति ॥ श्रय श्रुत्यन्तराभिप्रायादस्या एव श्चुतेरभिप्रायभेदादा श्नूयाजान्ते दिवेति fate: कल्पः। तुकं असंयम्तमगूयाजरुपा- सत दति । श्रस्तमयषमय एवानूयाजाः स्यः. ततः परं राचवेवे त्यथः ॥ श्रथापरा व्याख्या । प्रयाजग्रदणं प्रदश्रेनाथे , दिवेव प्रयाजा- दिभिशरिलानूयाजैरष्यस्तयत्यादित्ये चरन्ति. ततः परं राजावेषेति। दिवा प्रयाजः प्रवर्थत्यनुवादस्ह॒ बाज प्रचरणश्चतेः प्रया जप्रश्यवां प्रधानं वा प्रचरणात्मकं सवं राजाविति व्यामोदव्यपोायैम्‌। सर्वेयाणगृयाजेभ्यः परं अस्तमित -एवेति fag भवति i हतायां वपायां मार्जयित्वा सुब्रह्मख्य पितापुचीयां सुब्रह्मण्यामाश्येति संप्रेष्यति । ३। समानमा वपायाः। तच यटि पद्टुमपरोतसुदश्चं नयन्तोवयुकमिति १९१. Reo] STARA BATA | 288 azn प्राक्‌ ware विस््तव्यम्‌। तच wale: प्राजहितादभिमु- इत्य पुवैयां दारा निदत्योत्तरेणाग्नोभरौयं पर्एसमोपं गोला पथोः: पुरख्लादेति। दिशया दारा free cfr माजालोयमिति केचित्‌। aan प्रदचिणतविरोधात्‌ उत्तरतऽउपचारत्विरोघाख | ततस्लम््चिं mfarert निधाय वपायाः पुरस्तादेकदेशं नौला पुनस्तनेव प्रत्थपिखजति । प्राजहित इत्यपरम्‌ । केचिदादवनौ- यादणु्मुकमादाय पद्ररवपयोः weet पुनस्तत्रैव प्र्थपि- जन्ति। ay न aad. निरूढे श्राभिचसैवानयनदशनात्‌ ॥ पितरः garg यस्यं ate घा पितापुचोया ॥ पितापुचीयैवात ऊध्वं सुब्रह्मण्या भवति । ४ । मतः ॥ | राहूतायां वसतीवरोः कुम्भेन गिरिभिदां वहन्तीनां प्रत्यडःति्टन्क्णाति | ५। सोमोपसगाथा wat वसतौवयेः। गिरिभिदां वदन्ौनां या गिरिं मित्वा fava वहन्ति नद्यः तासामपो ग्टह्ाति॥ नान्तमा वहन्तीरतोयात्‌ । € । श्रन्तमाः समोपगताः। ता ्रमिरिभिदो ऽपि गातौयात्‌॥ HATS चातपतश्च संधौ Tafa io | अभच्छायाया्ावपश्य च संधो werfa १९४ eres श्रौतद्धे | [ ११. २०.११. यद्यमिश्छायां न विन्देदाक्मनो दशस्य ज्रूलस्य वा AVITAL | ८ | | यद्यभच्छार्यां नाभिविन्देदात्मादिष्छायायाः संघो sera it प्रतोषमुपमारयन्दविश्मतीरिमा भाप इति Zarit । € । प्रतोपसुपमारयन्‌ प्रतिखेतः कुम्भसुपमष्नयम्‌ ॥ यस्याणहीता अभिनियेचेत्छवनं धमः arti UMASS वरे दत्त उल्कामुपरिष्टाद्ारयमाणो गृह्णीयात्‌ । हिरण्यं वावधाय । १०। वरदानाग्त निषधं. उल्का हिरण्यो विकस्पः। vent Sarat स्फुलिङ्गा waft gare धारथन््टहोयात्‌. हिरण्यं at gat ऽवधाय ॥ यो वा ब्राह्मणो बहयाजो तस्य कुम्भ्यानां THAT reel afaig कल्ये ऽकाङत्यादिरुल्कादहिर्छाज्तः सवैः gat विधिनिवतते॥ सोमयाजी बहुयाजी भवतीति विक्नायते । ee wage बयाजौत्युच्यते. तथा च श्तेः. स हि रुरोतव- सतोवरौक दति लिङ्गाच्च ॥ अ्रेवी TATE सदसि सादयामीत्यपरेश शला- मुखीयमुपसादयति | gars सुन्निनीः सुने मा धत्तेति ११. २०. U¢.] आापस्तम्बोये wheres | अभ weg क्सतीवरीखां सादनेषु यजमानो जपति। अप्री षोमीयस्य पशुपुरोडाशस्य पाचसंसादनादि कमं प्रतिः Wa । १३। गता ॥ न॒ यजमानो ऽग्रीषोमीयस्याज्नाति। अश्नोयादा 123 शर्रौवोमौयसबन्धि मांसं पुरोडाशं च araterq. श्रश्रीवादा AAT नाशं तस्मा दाश्चमिन्युभयश्रुतेरिति भावः ॥ न ae जुहोति। न इृद्यश्रलमुदासयति। रवं सवनोये । LY | श्नोषोमौोयसवनौयानुबण्ध्यार्नां समाने Ges । तेन ते अगव यायामे प्रतिपाद्ये । यदा लनबन्ध्यायाः खाने श्रमिक करि- wera तदा सक्नौय एवेति दर्व्यम्‌ ॥ पनीसंयाजान्तो ऽम्रोषोमीयः संतिष्ठते । १६} पगरप्नौषोमोयय्रहणास्ष एव wilder. नम तु तदिकारः श्वनौयादिः। तथा पन्नौसंयाजेग्धः wag सवनौये ऽम॒वदि- व्यति. यथा wid वेद cf. केचित्वाह्ः . श्रग्नोषामोयसवम- योः साधारणमुलरं तग्छमिय्यवे . deny तच विरमणमाचा- ford. यथ होमेषु पनोखंयाजान्तमहः संतिष्ठत इति ॥ fa जिभ्ो कष्डिका। est आपक्छम्बयि tT | [१९. ९१.६; निशाया वसतीवरीः परि इरत्यन्तवेच्ासीमे यज माने पन्वा Te I feurat दितोययामे परि्रति परितेा वेदिं इरति ॥ नादौक्ठितमभिपरिहरेत्‌ | २ घे sa यजमानपन्नौग्धां ते बडिरपक्रामन्ति ॥ सव्ये ऽते ऽत्याधायापरेण प्राजहितं परिक्रम्य yaa दारापनिद्धत्य दध्िणेन afe गत्वा दश्िणेन माजा- etd धिष्णियं परीत्य दंिणस्यामुत्तरवेदिभ्राखा सादयतीन्द्राप्रियोभागधेयो स्थेति । १ । wa {से fag हूति aaaa यन्नविश्रवस््वगछ्मनो sofa परिहाराय इत्यवगन्तव्यम्‌ ॥ fae {से त्याधाय यथेतं गत्वा पुवेया दारे निद्त्योत्तरेण वेदिं गत्वात्तरेणामप्रीभीयं धिष्णियं परौ. त्यो्षरस्यामु्रषेदिश्रोणां सादयति मिजावरुखयो भागधेयी स्थेति । ४ । यथेतं गला aaa माश य.व कालाभुखोयं wage: ॥ सव्ये ऽसे ऽव्याधाय यथेतं गत्वापरेणाम्नीभीयं धिष यपतुपसादयति विश्वेषां देवानां भामभेयो सखेति ।५। १९.११. ९. errata आतशत | ११ दाच धाक्च्छाशासुखोय गच्छति . yaar दारा freee | श्रत यविदाग्मोपरौयं येतं गत्वा तजोपसाद्ति ॥ - . ` अन्ने जाग्रतेति aan अभिमन्यते । & । श्रोष्ये शस्मानामेभेदमनमन्त्रण . WTA. THT देथ वचनाच ॥ | | ` अथै प्रतिप्रस्थाता were arene meaty) । 9 ! तच भिचजावरुणौ रभयतां . भिजवश्णाभ्वां रेवभागमित्युमङेवि- काराः प्रतिसंधानब्याः ॥ | अभ्ययुः संप्रेष्यति या यजमानस्य व्रतधुक्रस्या TT- fat कुरत या पिये तस्यै दधिग्रहाय या धर्मधुक्षस्यै द्धिषमाय तत्तमनातक्तं मेषावरुणाय शतातद्धप दधि कुषतादित्यग्रहाय सुब्रह्मण्य सुब्रह्मण्यामाश्चय न सद्‌- घ्ुपवस्तवा इति । ट | ware]. पणि * Corrected ; the MSS. read लाजान्‌ . ३९६8 are खौ तद्धने | [१९२. ५. १. wats तु शाकोद्वासमं. are g परस्य लोपः wreath | तच स्यादिति बाद्चतःचाचस्यो- wy बाह्यतः परिषेरुत्तानेन इस्तेनध्वसुन्मु- न्यात्‌ । ४ । एवेण व्याख्यातः ॥ सवैमाग्रयणस्थाल्यां संपातमवनीयेष ते येानिः प्राणाय त्वेति रिक्तं पाचमायतने सादयित्वा तस्मिन Ware तं ठतोयसवने ऽपिरज्याभिषुणयात्‌ । ५। WU संपातसख्यावनयनवच्नात्‌ न भक्तः ॥ अयैतान्यभिषरतः । ६ । विधानामि agra इति शेषः ॥ उपांशुं wearer त्वा प्राणे सादयामीति साद- यित्वा देवस्य त्वा सवितुः प्रसव इत्यादायामुष्य त्वा प्राणमपिदधामीति इस्तेनापिधायामुं जद्यथ त्वा दा- घ्यामीति ब्रूयात्‌ । 9 | खरता ऽशोत्यादाय ae देवदत्तख्य त्वा प्राणे सादयामोल्यायतने सादयिला साविचरेणदाय दरिएतेाऽवस्थानान्ते ad Zane ला प्राएमित्यादिना गडमपिधाय देवदत्तं ज्ोत्यादि सामं प्रति भुयात्‌ ॥ यदि दूरे स्यादा तमितेास्तठेत्‌ । ट । * Corrected according to Taitt. Samh. 6. 4. 5. 6; all MSS. read कामयेत Awe: | Rss श्ापर्म्बोये रौ तदु त | [९२. ११. ११. यद्यभिचार्यी दूरे स्थितः श्यात्‌ तदामुं जरोत्याथुक्रा तत श्रा तमितेः आ तान्ते: ्रनच्छसन्ति्ठेत्‌। तते HATA ॥ nefaar मदिरस्य ae खषासावस्त्विति जिद्यस्ति- छन्द्त्वासुष्य त्वा प्राणे सादयामीति सादयेत्‌ । € | au रेवदन्नो sfafa ware तेन मन्तेण इत्वा लेपनिमाज- मादि समानमा सादनात्‌। श्रमुख्य त्वेति ह सादनमन्लः ॥ या वस्त्रे बाहावुरसि वांशुराश्चिष्टस्तमभिषरता अहेतोत्धेके देवाभा यस्मे त्वेडे तत्सत्यमपरिसुता भयेन इते ऽसो फडिति । १०। seat यो ऽभिषवद्ायामभिदतेा ऽ-्रुरुत्मत्याभिषुण्वतेा sa वस्तरादिषु शिष्टः स्यात्‌ तं St यदे सादिते च ae ऽनेन aT इता देवदत्तः फडित्यन्तेन जुह्यात्‌ । TAIT खाहकागप्रत्या- लाय; ॥ यन्ते सोमादाभ्यं नाम जाण्वीत्युपां शुपावनानामतु- सवनं दौदयावंश्र॒ महाभिषवेपिरटजति । ११। Siahrestss: पावितः त॒ उर्पाश्टुपावनाः। तान्ावनक्र मे च> ~) (Zs ध eee 0 =. LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE fisiatic Society OF PEN £ No, 57, PARK STREET, CALCUTTA, ree १ at i 1 2 > 9 A भ, 9 ‘ # AND OBTAINABLE FROM THE SOCIETY'S LONDON AGENTS, MESSRS. TROBNER 67 ^+» 59, Lupe@ate Hit, Lonpor, ए. ©, if BIBLIOTHECA INDICA. panishads, (Sansksit) Fase, IV @ (10 enchie Rs 3. ya @/l0jeach 4, 2 + ~अ १ rere bee of Snail (En आः १.५ — Fasc. WI—XIII @ /10/ each ae {4 2 Bhémati, (Sans.) 7) प bs 02 : का का 1 int 00 oY Brihat 8801106, (Sans.) Fasc. I~1II, V— ves \ ya-Chandrodaya Nataka, (Sans.) Cha Chintémani, (Sans.) ४ ०18. I, Fasc. 1—11; it Chhandogya (English) * [इ । : a) Dafa Ripa, (Sans.) Fase II Perens > १, Se Gopatha Brahman asc. I and II @ /10/ each Gopdla Tapani, (Sans.) F hiliya Grihya हप ) Fasc. I—XII @ /10/ each ,, Hindu Astronomy, (En ) Fase. I—II @ /10/ each =, Katantra, ( ) Fasc. I—VI @ 1/ each : se Katha Sarit Sagara, lish) Fasc. I—XI eV 1/ each <5 Lalita Vistara, eae ee his Maitri Upanishad, English) Fase. itr (in one volume) Markandeya Purana, (Sans.) Fasc. IV—VII@/10/each ., = (Continued on third page of cover.) (ॐ pie Ih १ sm il a wT Digitized by Ge ( १२, १२. ५.] आपसम्बोये अओ तयजे | शय्य अदाभ्या शुसुांश्ुयावनौ wires af saat दिग्भ्यो महाभिषवमभिषुख्डन्ति। १। feng इति स्यज्ञापे पञ्चमी । दिश श्रास्थायेत्यथेः ॥ पुरस्तादध्वयुदश्िणतः प्रतिप्रस्थाता पञ्ानने्टात्तरत उन्नेता | पश्चादध्वयथुः पुरस्तानेषटव्येके । २। मतः ॥ उपरे राजानं न्युप्य हाठृ्मसे ऽश्रनवधायेव्धेतदा- चोपसगीादुपांशुसवनवजंम्‌। तूष्ीमितरो्ावभिरभिषु- खन्ति। ३ | निग्राभोपायनं भवत्येव . उपार खवनाभिषव एव ae प्रतिषेधात्‌ । तथा सामधमेोद्च प्रत्येतव्याः tees 5्रनित्याद्योपसमगात्छला श्रवौडधं व दृत्यभिमन्छ्याभिषुखन्ति दिरैशस्तेः . दखिण प्रतीया- wren इति न्यायात्‌. atr यके दुदुङरंचिणेनेति लिङ्गा । तथा afeu: पाणिभिरभिषुणठन्तोत्येव सत्याषाढः ॥ रवं facta तृतीयं चेापरूज्याभिषुण्ठन्ति | ४। होदरचमसे $श्ूनामवधानं प्रथम एव पयाये. न पनःपुनः | arg मवमे ऽभिषवे ऽभिषुखन्ति। निग्राभोपायनञ्चुपसगच दिरा- दिता swat वा भवतः पूववत्‌ ॥ अभिषृतमभ्वयुरश्ञलिना संसिष्ति। ५। एवं जिरभिषुतमश्चलिना उद चने dfagia गाति ॥ 49 AMIS । ९॥ पयायः | १०। ga महदाभिषवः स्यात्‌ ॥ AVY राजानमुपरे ग्राव्णः र sie मुखेषपेाडइति। घासमेभ्यः dq राजानमाधवनौये ग्ाग्णश्चोपरे संसुखान्डत्वा ्त्येवाभिमुखान्छवेति यावत्‌। प्रपौदा्जौँषसुदचने रसमा जोषं ग्राव्णां सुखेषु किपति। घासः भक्तः ॥ = ` तेषुद्वातारो द्रोणकलशं प्रतिष्ठाष्य द्‌शं पविचं वितन्वन्ति । १२। > + Digitized by G (0 खपसम्बीये strze | ave स स प्रतिष्टा तसिन्वितनषन्ति तस्योपरि free -< | TEU ग्ण ॥ ZN शस्यते प्रभुगाचाणि पर्येषि | ग अञ्जते तास इदषन्त- (४ ba! ‘frat aaa: Ses ई, । १३ । च कत्वा यक्‌ द्रष्टव्यः | इति दारणो कण्डिका | पविषस्य यजमाने नाभिं wear तस्मिन्दोतृबमसेन धारां ल्लावयति। १। पुगयेजमानगरइणमसंदेदार्थम्‌ । माभिमृषास्हकया करोतौति याब- सिनाभिवत्‌ धाराखावकला त्‌। पविच्रमध्यगतल्ाख नाभितो पलारः ॥ उद्चनेनेन्नेताधवनोयाद्वोतृषमस आनयति । २। उद्वमं माम सामय्दणाये wasa तथा च 1 उद चमं चमषमिति TEA: ॥ * Thus all MSS. + Thus the MSS.; but Ait. Br. 7, 32, tha passage alluded to, has ewe चमखम्‌ | ९८१ आपर्लन्धीये ्ौतदग | [९२.१९.१२ AGATA Tea त्तरत आधवनीये arate । ह । WHE यः पन्धासेनोदधत्योदचनडुरत श्राधवनोयस गला तकि सवनयति ॥ रष VAT समस्य च पन्धाः 191 उपसमाथानां वसतौवरौणएामभिषुतद्य च सेमस्यैष पन्थाः ॥ रष प्रथमः पयायः । ट । एवं विभिः पया्ैरेका ऽयमभिषवपयायः ॥ श्वं विदिते दितीयस्तुतीयश्च । ९। गतः ॥ जिपयायः। १०। सवज महाभिषवः स्यात्‌ ॥ dua राजानमुपरे area: संमुखान्छत्वा प्रपीद्च- जवं मुखेषुपाहति। धासमेभ्यः प्रयच्छतीति frat IRR dag राजनमाधवनीये प्रास्णश्चोपरे dqarsar ुवैवदुपरं प्र्येवाभिमुखाग्डषेति थावत्‌। प्रपोद्य्जोषसमुदशमे रसमाधवनौव जोषं ग्राव्णां मुखेषु feof घासः भक्तः ॥ तेषुङ्गातारे द्रोणकलशं प्रतिष्ठाष्य तस्मिखुदीचीन- दशं पविधं वितम्बन्ति । १२। १९.१३. १.] खापसम्बीये ओत्वे | ase हेषु ग्रावसु द्रोणकलशं प्रतिष्ठाय तस्मिज्ितन्वन्ति तस्योपरि विस्ताये गाषन्धारयग्ति यथाधस्ताद्गुहा VIF ॥ पविचं ते विततं ब्रह्मणस्ते प्रभुगाचाणि पर्येषि fran: | अतप्ततनुने तदामे WHA खतास TECH लत्समाशतेति *^वितत्यमानममिमन््यते यजमानः । १३ | वितल्यमानमिति विततश्ब्दान्तत्करोतोति fed छता यक्‌ द्रष्टः | वितन्वमानभिति वा पाठः ॥ tfa areal कण्डिका | पविषस्य यजमाने नाभिं कत्वा afererarqaea धारां खावयति। १। पुमयंभमानयदणमसंदेहा्म्‌ | माभिमूृषणस्ह्कया करोतौति याब- wif धाराख्रावकला त्‌। पविचमध्यगतत्वाच नाभितो पचार ॥ उदषनेनेान्नेताधवनोयाद्वोतृखमस आनयति । eI Brew माम सामगरहणाथं चमसम्‌। तथा च 1 उद चमं चमषमिति कहचाः ॥ * Thus all MSS. + Thus the MSS.; but Ait. Br. 7, 32, tha passage alluded to, has उद्‌ अनं चमसम्‌ | gcc च्ापर्म्बीये aires । (ve. ९९. ॐ. संतता धारा लावयितव्या । कामे हास्य समधा भवतीति विन्नायते। ३। यथा a संतता खवति तंयोन्नंचा नेतयम्‌। te यजमानस्य कामाः Erte फलार्थवादः ॥ यं दिष्यान्स्य विच्छिन्द्यात्‌। ४। अवश्यमेव संततया भवितव्छमिति भावः ॥ धाराया अन्तयामं Bafa सवैशातेा माना शवात्‌ ।५। गतः ॥ समानब्राह्मणावपांश्रन्तयामौ साभिचरणिको । ई। थः watuivtest विधिः स सवौ ऽपि समाना serene. खमानविधानल्वादुभयोग्राष्यपे। यो ऽप्याभिचारिका विधिरक्ः से ऽपि समान एव इयोः ॥ Suara वचनादवति | खरस्तगत- wife यहसखादागमन्तो न Wad. मन्लसमाच्ाये पुभःपांठात्‌ ॥ VATAATA | उपयामण्हीते ऽस्यन्तर्वच्छैतिं एशी- rea हातारमतिक्रामति। येन वा हाता प्रति- पादयेदृ्षरता ऽवस्थायात्तरं परिधिसंधिमन्ववहृत्या- MUTT जहाति 19 गतः ॥ ६९. ११. RB] च्ाषस्लन्धोये ओरौ तजे | are विपरीतो देशवेके aatTaafed | ८ । गमनादा Brana aa देश्रविपयेयः ॥ शअरसर्वमाग्रयणशस्थाल्यां संपातमवनी्यैष ते याभिर- पानाय त्वेत्यरिक्रं पावमायतमे सादयित्वा STATA विति वे अन्तरेण ग्रावाणमुपांशुसवनं दकिणामुखं संस्पृष्टं पाचाभ्याम्‌ । ९ | षादयतौति शेषः। श्ररिक्रमिति वचनात्‌ भसनिटस्तिः। a aria लं्ोरपासनं . उर्पाग्रं लोपा शयाते ऽ-शुमवाश्येति विविच्यैव चोद- मात्‌. चकृतापि यञ्चोपां शपा ऽ्ुरिति तच्येवानुवादाच ॥ यं कामयेत प्रमायुकः स्यादित्यसंसृष्टौ तस्येत्युक्तम्‌ 12°) एवं निन्दश्रुतेः पां सवनेन dys एव पाज सादयेदिति भावः॥ नानुदिते खये उपांश्नन्तयामो ज्यात्‌ । १९। गतः ॥ यदि त्वरेतासुदित उपांशुं जष्टयादृदिते ऽन्तयामम्‌ | । १२। बरमाणेनाणयुदित एवान्तयामेा Brag: ॥ उभावनुदिते Vaart | १३। अथवा त्वरमाणेन भावनुदित एव Braet ॥ इति जयोदग्नो कण्डिका | इति चतुथः पटलः ॥ Ree श्यापरतम्बये रौ तद्ध जे | (Rr. ९७. 9. यदि रथंतरलामा सामः स्यारैन््रवायवाय्मान्ख्खी- यात्‌। यदि इषत्सामा शरुक्राग्रान्‌। यदि जगत्सामाग्र- अणाग्रान्‌ । ९। ष्य रयतरं Sig: we भवति स रथंतरसामा । वस्व यथाषमा- SMART एव रहा UA: | हृत्तालः aa ग्रहोला तत शि्रवायवादयो orge | एवं अगनत्धाख श्राय्यतं . तस्य तु प्रकतावसंभवादिश्व्यथमुपदे भः ॥ यद्युभयसामा याथाकामी । २। यद्युभयष्ष्टस्तदा धाथाकाम्यम्‌ | शेवायवायाः TORTI Faye: ॥ अपि वैन्द्रवायवाग्रानेव | ३। उभयषष्टल्े ऽपि श्रुतौ Taare सुष्यलादिति भावः ॥ रेन्द्रवायवाम्रान्ण्ङ्खीया्यः कामयेत यथाप प्रजाः कल्पेरन्रिति | काम्यानि ग्रहाग्राणि । ४। या ऽयमेकादज्रराचत्राह्मणे ऽनुवाक Bara: शिद्रवायवाग्राग्टक्ञौ- सादित्यादिः तच काम्यानि नेमित्तिकानि च ग्रहायाष्यक्तानि. तान्यपि प्रद्येतव्यानौल्यथेः | wei aye: fad गला निवतेते ऽम्तादेवान्तमारभते भ ततः पापौयाग्भवतौति वाक्यशेषात्‌, यख पिता पितामहः qu: ख्यादय तन्न प्राञ्रुयादिति * ae पिदपिता- मदौ वसौर्यासौ erat खयं तु adhere न प्राभरुयारिल्य्थः | सरखत्धमि ने नेषि ae इति पुरेङ्चं उक्ट्यग्रहणाय ॥ ९२. U8. ¢.] wey मौ तखधजे। Ret ` यान्प्राचीनमा्रयणादित्युक्षम्‌ । ५ । चान्प्राचोनमाग्रयणाब्ुहान्णहोयासानुरपाश गहोयायानृष्वीखागु- पन्दिमित TQM ब्राह्मणे . तदण्यनसंधातयमित्य्यैः । aw quay छपा owe उपष्दिमिदिति शेषः। श्रा्रयणस्ाणुपां एवभेव युकं यजुवंरखरलात्‌। तथा श्राययणशादिति काललचणा्ैले ऽपां इरत्यमेषेन्वायवा रौनामिब्यते ॥ यं काम्यमेन्द्रवायवा्पूवे WHAT सादयेत्‌ । | काम्यं नेमित्तिकं वा यं यं पूवेमेवेग्रवायवाद्गुहाङहोयान्तदानोमेव ग॒सादयेत्‌। किं लन्यख्छ we दत्वा धारयेदिति भावः। कदा तरिं ख साद्यते ।॥ श्द्धवायवस्य सादनमनु साद्यते । ७ | सादनमन्‌ Ba सादने ॥ रेन्द्रवायवं Wala | ८ | गतः ॥ | आ वाया भूष शुचिपा इत्यनुद्रत्योपयामश्हीते ऽसि वायवे न्वेति षीत्वापयम्येन्रवायु इमे सुता इत्ध- नुद्रत्योपयामणहीतेा ऽसीन््रवायुभ्यां त्वेति weir पविचदशाभिः परिदश्धेष ते यानिः सनाषाभ्यां त्वेति सादयति । € | | BER च्यायश्लम्बोये wage | [१६२. ९४. ९९७, प्रथमेनापयामेन वायव्यं WIS WAY WATT: पार्मप्रमोय पुनर्दितोययेश्रवायवं zeta । तथा च ब्राह्मणं . तसमासरृरिगराय मध्यतेा zea दिवीयव इति ॥ सर्वीन््रहान्पविचदशाभिः परिगश्येष ते योनिरिति यथादेवतं यथायतनं सादयति | १०। धे ऽत ऊध्व ग्रहा waa तेषां नित्यः dant. wed चाघत्य- Tag ॥ रतदथे वा दवितीयं पविचं दशावत्स्यात्‌ । ११। सामपावनाथादन्यदधा दज्नापविचं यरहसंमागाथे स्यात्‌ ॥ अयं वां मिजावरुणेति मेवावरुणं खृहीत्वा राका वयं ससवांसो मदेन waa देवा यवसेन गावः। तां धेनु मिचावरूणा युवं ना विश्वाहा धसलमनपस्फ्रन्ती- मिति ऋतशीतेन पयसा stay ते यनिकतायुभ्यां त्वेति सादयति | 22 | wastaa अनातक्रेन पयसा slat fafear ॥ अयं वेनखोदयदिति qa हत्वा हिरण्येन श्रीत्वैष ते यानिर्वीरतां पाहीति सादयति । १३। गतः ॥ शण्डाय त्वेति Ta | १४ । १२. ६५. २] आापसन्धोये लौतसु | दद eyewear ऽसि meagre aff que ऽप्येष ते योनिः were नवेति न arentafafa ara: ॥ a म्रनथेति मन्थिनं खीत्वा मने न येषु इवनेषु जु दिपः शच्या वनुथो द्रवन्ता। WT यः शथाभिस्तु- चिन्टम्डा अस्याश्रीणोतादिशं गभस्ताविति* wafer PATA ATTA ATTA | इतरां ग्रहान्‌ 1 १५। waa यवमयाः . aga प्राविश्चदिति लिङ्गात्‌, अनभिध्वंख्यन emfarcfafare ॥ रष ते aria: प्रजाः पाषीति सादयति । १६। गतः ॥ इति सतुदन्नो कण्डिका | मकाय त्वेति TIT । १। पूवतमेन व्यास्थातः ॥ यदि कामयेत था ग्रामे a यामानिरूरेयं या बहिग्रामातस् ग्रामे कुयामितीदमहममुमासुष्यायण- मसुष्य पु्रममुष्या fay उदूहामोति शुकमुदृद्यदमह- * Corrected ; the MSS. have गभखादिति. Cf. Vajas. Samh. 7 17 = Rigveda 10. 61. 3 80 Ree व्यापस्तम्बीये भौ तखधजे | [१२. १५. ९. मन्रुमासुष्यायणमसुष्य पुषममुष्यां विशि सादयामीति तस्मिग्मन्धिनं सादयेत्‌ । २। धो. रामे wae रामान्निवासयेयं . थो afearargyd त तख ख्याने कुयामिति यदि यजमानः कामयेत तदा शुक्रं सादितमन्य- wate तत्रैव afedt सादयेत्‌ । तच श्रासुश्यायणस्येति गोजनि- eu. sya दति यामस्य ॥ तदयं प्रयोगात्मा। care विष्णुः wa वेन्यं fete ga मथुराया विश्च उदूहामीत्यादि ॥ ये देवा दिवीत्युपरिष्टाद्पयामया पुरस्तादुपयामेन वा यजुषा दाभ्यां धाराभ्यां खाल्याप्रयणं शह्काति।३। ये देवा दिवौत्यचोपयामभिरस्कया वा aed. उपयामादिना वा धजुषति . इृद्दियेणेत्यन्तेन ॥ य आग्रयणस्याल्यां सेमस्तमन्यस्मिन्पाच आ्रानीय तां दितोयां धारां करोति ।४। गतः ॥ विंशच्रयश्ेति रूग्णवत्यच्चा ाठव्यवते ऽभिषरतेा वा THAT LY | इग्णवतो रजिधातुमतो । -परस्तादुपयामेन यजुषाण्येके zefn. तस्याणेतस्िन्तभवाके पुनःपाठात्‌ ॥ facut सरमा रुणमद्रेमंहि पाथः Tey afar: | १९, ty. ९] errata ओओौ तद्धे | REY. WH नयत्सुपद्यक्षराणामच्छा रवं प्रमा जानती गादिति वाभिच्रतः। &। fuga दति पुमवेचमात्‌ मायं मन्त्रो भावयतः ॥ आग्रयणं हत्वा चि्िंङकत्य वाचं विजते । ७। तमाददानेा वाचं यलाग्रयणं खोला विजत दति यदुक्र तदेत- शिन्काख एव कतेव्यमित्यथेः ॥ सामः पवते सामः पवते सोमः पवते सुभूताय पवते ब्रह्मवच॑साय पवते ऽस्मे ब्रह्मणे पवते ऽस्मे चाय एवते set विशे पवते sq: पवत Seika: पवते वनस्पतिभ्यः पवते आवाषरथिवीभ्यां पवते sat सुन्वते यजमानाय पवते Aw SMTA पवते | यथा देवेभ्यो पवया wi aw पवस्वेति चिरुददति शनेरुचेरथ एषेः । ट । wing मध्यमक्रषटखरा द्यन्ते. Atay: उददतौति वचनात्‌ ॥ रष ते यानिविश्वेभ्यस्वा देवेभ्य इति सादयित्वा Tafa ऽतिग्राद्यान्ह्खाति । आाप्रेयमेन्दरं सोये- निति । €। ्र्िष्टोमयहकं त्राह्मणोक्रोकथयव्यदासद्धलनाये न तु सवेलरसंस्ा- Reg eres we । (ee. १९. १. धुदासा्थैम्‌। कुतः। Vyasa whe ade विदान्‌ वादात्‌ i ma आ्रायुष्यत्तिष्ठंस्तरणिरिति ग्रहशसादमाः | १०। भय एते ऽनुवाकाक््रयाणं क्रमाद्रणखादमाया मन्त्राः ॥ Wage Walia | उपयामणदडीता ऽसीद्धाय त्वा SRSA वयस्वत इति ग्रहणसादनौ । ११। ख्या Voila न पाठेण॥ ति पञ्चदशो afear | aura feat अरतिं एथिव्या इति स्थाल्या धुवं पुश णङ्ञाति। १। मूधानं दिव दल्युपरिष्टादुपयामयकचा खहाति। भाच पुरख्तादुपवामं यज भवत्यवचनात्‌। कस्तु विकल्पः ears) केचिन्न wer किनम इत्यन्तेन weft ॥ अस्य॑ शक्लीयाद्यं कामयेत प्रमायुकः स्यादिति। उपयधें यं कामयेतोत्तरमायरियादिति । २। surat श्रच्यं . तच्निन्दा निषेधाय । श्रधादुत्तरं उपरवर्धम्‌ | SUAS FINA ऊध्वं क्यः ॥ रष ते यानिरम्रये त्वा वैश्वानरायेत्यायतमै हिरण्ये सादयेद्ायुष्कामस्य |B! १९२. १९. @] SAY पतसे | gee ferenrera काम्बलादिरृतौ frafe: ॥ तं UTA गेापायत्यावनयनात्‌ | ४। गोपायति Tafa ॥ । यदि कामयेतावगतमपरुन्यरपरुद्धो ऽवगच्छेदिती- द्महममुमासुष्यायणममुष्य पुचमसुष्या faq उत्छिदा- मीति श्रुवमुत्छिदेदमहममुमामुष्यायणममुष्य पुचम- qui विशि सादयामीति ata पुनः सा दयेत्‌ | ४। यौ यजमानदेग्धः कंचिदपरुष्य प्राप्तराच्यः UTTER: Byar- wri: भन्ये वलोयांसः . य तेनापः च एवं पुनरवगच्छेत्‌ mire: स्यादिति arn: उत्खेदनंः ऊध्वैग्रहणम । व्याख्यातः केव; ॥ . | यदेवं Harare: प्रजानां विचालयेत्‌ | anita मन््शापयुप्यतिहरेत्‌ | ६। वनिन्दोक्तरविधिमरंयाधा । तेन दौ विधौ विकल्पते । culate धरुवं तत्छमोपतसणमवगमयेत्‌ ॥ यद्यभिचरेदिदमहममुष्याभुष्याथशस्यायु प्रवतया- मीति wat प्रवतयेत्‌। 9। अवतेयेत्‌ WHAT ॥ १९८ errata ates | [RR १९.१९१. wa त्वा भ्रवध्ितिमसुमा ख्ानाच्यावयामीति वा THAT । ट । व्यङ्गयेत्‌ fata ॥ अच धारा विरमति ie अच अर्धपुणे genet शतेति कात्यायनः ॥ प्रपीय ufaw निदधाति । १०। प्रपोडनं द्रौणएकलखभ्ने ॥ रकधनानां यथार्थं स्वाश्च मैचावरुणखचमसीया TIAA ऽवनीय पुत्तो बिल उदीषीनद्‌ शं पवित वितत्य य श्राधवनीये राजा TAMA पूतरछत्यवनीय- पयामणश्हीतो ऽसि प्रजापतये त्वेति द्रोखकलश्षमभि- मृशेत्‌ । इन्द्राय त्वेत्याधवनोयम्‌ । विश्वेभ्यल्वा देवेभ्य इति पुतश्डतम्‌ । RR I यथा्यमिति wanda रसं प्रातःसवनाय wind aaa तावतौरिव्यथेः। श्रसवैमिति wag चमसगणाय पयीप्तमवनि व्येति भवः ॥ ते पवमानग्रहाः । १२। एवमभिग्षटास्ते ब्राह्मणे पवमानग्रहाः समाख्यायन्ते ॥ एरस्तादुपयामाः सवे । १३। १२. १९. Ro] च्यापसतम्बीये भौ तद्धभे | Ree प्रथमवद्‌ ्रयोरणुपयामस्यानषङ्ग दति भावः ॥ पञ्चदाचा यजमानः सवोन््रहानभिग्टेशति | १४। थे पातेषु रहौताः Bran: ताम्सवोनभिन्डश्षति पवमामय्दप्रथ- मान्‌। तेषु duaat सहावमशमं . श्रसंभवतामारत्तिः ॥ द्रष्पश्चस्कन्द यस्ते TH ये द्रष्यो यस्ते द्रष्य इत्येतैः प्रतिमन्त्रं वेपरुषान्होमाश्ुहाति | RY | खद्धानां विग्ुषां देवबाकरणाथो yet मामेते चवारा Bram: । तज यस्ते XY इत्येतत्‌ यस्त TY खन्दति . चस्ते द्रसो मधुमा- नित्यनयोस्तन्त्तोपादानम्‌। तथा Sates वच्छति । aay ata: waft ख खवा जुह्यात्‌. agarqgeq जुहेतोति लिङ्गात्‌, वेभुान्सननहातारं च डला सर्प॑न्तीति लिङ्गाश । कात्यायनस्तार . वेप्षाग्दोमाश्चुृति . श्रध्वयोर्वेति ॥ प्रथमं सवान्‌ षक्तमुन्तरास्त्रीनिहताननसवनमेके समामनन्ति । १६। द्र स्स्वन्देति निषु सवनेषु समाना प्रथमाङतिः . sate खस्लनुखवनमेकंका दितोया ॥ सप्तहातारं मनसानुदरत्याइवनीये TTS हत्वोदश्वः * But the text of Katy. Srauta 9. 6. 80, as printed by Prof. Weber, has fayet Wri. | gee श्यायशान्धीये आ तद्धे | fee. १७. ६. प्रज्ञा बदिष्यवमानाय पणष्बर्त्विजः समन्बारब्धाः सपन्ति 129 | aavrat ब्रह्मणापि डातव्यः. इला बप॑न्तोति खस्यतामविश्रषेष हामवचनात्‌ , कच्यान्तरेषु ae । वेगुषाच्ुृब्यु Arf ठु HAMA द्रष्टव्यम्‌ ॥ | इति atemt कण्डिका | अध्व प्रस्तोतान्वारभते प्रस्तोतारं प्रतिहतो प्रतिः इतारसुद्ातोदहातार बरह्मा ब्रह्माणं यजमानः | १। ते TAAL समन्धारमन्ते ॥ ae वै खयं डता यजमानः स्यात्सपेदेव । Wie गाचं स्येति बदचब्राह्मणं भवति । २। eal wa थजमामः खयं होता श्यान्तदा wea. न ठ प्रति वद्ध विधान एवासौत । कुतः । श्रस्ि We यजमानस्य सत श्प ard. तदुपगानं तद्य च तजागतेन रक्ते कमिति ॥ त्सरन्त इव रेहाणा इव न्यङ्क्व शीषाणि त्वा सपन्ति । ३। द्टगमिव भजिध॒कश्षषे व्याधाः त्छरन्तः SHAT गच्छन्त इव गच्छनि | तया रेशण fea टव । तथा श्रवनतभिनखञ्च ५ १९ reg). erreraty खरो तद्धे | ४०१ खग इव हि यत्तः । पुव ऽध्वयुवहिंमुटि धुन्बन्सपति aaa wa ua गायः पन्धा वसवे देवता- इकेणापरिपरेण पथा afer वनशौयेति । ४। an इव fe यज्ञः. यथाक्रं ब्राह्मणे. यज्ञो देवेभ्यो निलायत aut’ पं कलेति । तस्ादेवमुपनिनोषुरिवाध्वयरयता बदिमुटिं धूषन्पेति cat wana ॥ 'वात्वालभवेश्षमाणाः MAA उत्तरे AT AUT LY | नवद्या सोनाश्चालालमवे्तमाणाः स्तुवते. वेर्से वा ॥ अथाभ्वयुः स्तोचमुपाकरेति । ई | उपाकरोति उपक्रमयति । तस्येव प्रकारमाह ॥ वायुरंङ्तेति प्रस्तोचे बर्हिमुषटं प्रयच्छति । ७। गतः ॥ | सर्वेषु पवमानेष्रेवमुपाकरणः । ८ | एवमुन्तरयोरपि पवमानयोरने बरंमुंटिदातयः॥ TAMA WARS सहे ऽसर्ज्ुपाव््वमिति बह्िभ्यामन्यानि पवमानेभ्यः स्तोचाण्यपाकराति । ९। गतः ॥ | * Thus the MSS , but Taitt. Samh. 6. 2. 4. 2 has fag. 51 gee च्वापरन्बोये मतद | [१९. १७. १४, तस्मादुब्राह्मशेन बहिष्यवमान उपसद्यः | पवि fei यं दिष्यात्तं बदहिष्यवमानात्परि बाधेतेति विज्नायते 1 Qe | तस्मादिति ब्राह्मणे प्रलतप्राशखूयापेखम्‌। यस्मादेवं wwe he Tey, उपगन्तव्यः सर्दैरपि पविषार्थिमिर्दिभः। ब्राहणग्र्शं प्रदश्मार्थम्‌। 7am तैन्तिरौधके ऽपि. तस्मादेवं विदुषा भदिष्यवमान छपस्चः ofa वै बरहिष्यवमान टति॥ UAT यजमान उपगायति। चत्वार ऽबराध्या उपगातारः 122 | waar बरिष्यवमाबं यजमानस्तावदुपगायति , wiast sf चहुरवरा उपगायन्तोत्यथैः ॥ तथा यजमानपञ्चमा उपमायन्तोति भारदाजः। ख एव पुनराह . हा cafe उपगायन्ति . श्रोमितिं यजमान इति । कान्दोगास्तु विपरोतमाडः ॥ नाध्वयुः । १२। खपगायेदिति शेषः ॥ aa दिद्कुरु तस्ये प्रसतुदि तस्ये सतुहि तत्वे मे Me इत पुरस्तादहिष्पवमानाद्यजमाने अपति । १६। गतः ॥ SURAT च MAE! स्तृयमाने च द्‌शहातार जपति । १४। १९. १९. te.) श्यापसतम्बीये भौ तसु चे | ४० बहिष्यवमाने दर्टोतारं व्याच्ौतेति ब्राह्मणागवादेन खजकारेण वास्वातमिति । जप एवोच्यते . सयमागे च अपतौति Sere. धच जपा याजमाना इति farre i WaT ऽसि गायचच्छन्दा इति मध्यमायां च सो्ी- वायामन्वाराहम्‌ | १५। भपतोत्यमुषङ्गः | श्रन्वारोहा नाम श्येना ऽसोद्यादयस्वया मन्वा ॥ feata पवमाने दितीयेन aig | ठृतीये बती- येन । १६ । wate जपतोति शेषः । दितौयायं ठतीथा it अथात्यन्तप्रदेशः । स्तुतस्य सतुतमसीति स्ताचमनु- मन्यते | WAS शस्त्रमसीति शस्वम्‌। १७। WAAL LAAT, ॥ इन्द्रियावन्ता वनामह इत्युभयवानुषजति | १८ । गतः ॥ तुते ऽध्वयुः संमरेष्यतयप्नोद्ीन्बिहर बहि wane पुराडाशं अलंकुर्विंति | १९। आसौन एव data. उन्रविधौ उल्तिष्टज्निति वचनात्‌ ॥ याणाम्‌ ® sic. 8०8 ष्यापरम्धीये wings | [RR RS. & SARITA | स्तुत उल्तिन्नाहाग्रीदग्नीन्बिहर बहि स्तणि पुरेाडाशं अलंकुरु प्रतिप्रस्थातः पशुमेडहोति । २५ meat लवं शरुतः स दतन्तिष्टता वक्तव्यः ॥ संपरेषवत्कर्वन्ति । २१। WSR: करोति। प्रतिप्रस्थाता BAMA Te गच्छति | बवचनमविवङ्ितम्‌॥ ति सप्रदभ्रो कण्डिका | दूति पञ्चमः पटलः | आम्मीधाडिष्णियान्विहरति । १। smart sfacmy: | तस्माद्भिष्णियानप्नौ जिदरति ॥ ARTS सवने। शलाकाभिसततीयम्‌ 12 | इयाराथ्याः सवनयोः काैरग्नोशिहरतौत्ययः । शरदभादिश्ला- काभिस्ततोयसवने tt | पांसुधिष्णियेषु निवपति । ३। ये पांसुभिन्येप्ता धिष्णियादयस्ते्बेवाद्नौक्जिवपति. म aadey ब इहिष्यवमामास्तावादिष्वपि ॥ १९. १८. ६.] CUBANA खौ तवे | ४०४ तेनानुपूर्व्येख यथान्युप्ता भवन्ति ie! देनैव क्रमेण ते न्यप्तास्तेनैवाग्रया ऽपि निवत्तव्याः। तया ब्याचघा- रश्खाणयमेव क्रमा न्यायसाम्याटू व्यः ॥ प्रचरण्यां पञ्चणहोतं दत्वा द्रोरकलशाच्च परि क्वया राजानं पुरस्तात्मत्यङ्ासीना धिष्ियान्व्याधा- यति Ata aa) तुष्णीं वा ।५। रविहोमत्वादेव सिद्धस्यासनस्य वचनं परस्तात्मत्यङ्किति दणएविधा- नार्थम्‌ । daar भिष्णियास्तेरेव मन्त्ेधिष्णिया्नौन्व्याघारयति यदि प्रागेतेरुपस्थानमपि छतं स्यात्‌. श्रन्यथा AW) व्याघारणं , एताने- area व्याघारणांञचैक दति षग्िष्टयारेवापस्थामव्याचारणयो- waa) was ऽपि ठष्णोमेवाद्वनोयसख -व्याचारणं न तु ` varia छथानुरिति , तस्यानदे्रनमन्तलात्‌ । wey ख रौद्रंणे- MATT RIT स्वाहाकारः | बोधायनस्ाह विभवे वाहणाय लाहा रो द्रेण्व्यादि॥ | . रादवनीयमाप्रीभोयं. ert माजालोयमिति aaa | श्राज्येनेतरान्‌ ।६। aaa व्याधायाणामयं वित्रेको न तु व्याघारणक्रमनियमः - तेनानु- पण यथान्य्ता भवन्तौत्यने्ैवाज्ापि कमस्य प्रदभितवात्‌ . यथा- नुं धिष्णियान्याघारयतौति कल्यान्तरेषु वयक्रवचनाच | तस्मा्नि- ATMA RAMA IAM प्र्रास््रौ यादिमाजालोयान्ताग्धा- ७० च्ापन्तम्बीये wpe | [९. १७. १०. धायं ततो यथाविधि सोमं भक्यति. हामाभिववकयोगात्‌ | सद्याषाढखाचादड Wears: सोमस्य भव टति॥ यत्नस्य संततिरसि यत्नस्य त्वा सं ततये स्तृणामि संतत्य त्वा यन्नस्येति meus संततमनुष्ष्यं बिः स्तृशात्यादवनीयात्‌। ७। अमं ए्याय।मेव बहिः wer पुरोाडा्रागणयलंकरेत्थाप्नौभः | तच धानासु WAGE: पववत्‌॥ ANI पुनरेत्य यजमानो राजानमुपतिष्ठते विष्यो त्वं ना अन्तम इति। ८। ayaa बरिष्यवमानाङ्गं तथापि नोत्तरयोः पवमानयो- गच्छति. पराञ्चो fe धन्ति पराचोभिः स्ठवते Severs पुनरेत्या- पतिष्ठत हति शते. तयोः पराक्काभावाख | तथा तच म राजान- मुपतिष्ठत इत्धेव भारद्ाजः।॥ रतयेवाध्वयुः पाषाणि संख्श्याशिनं warfare | यानि पाचाणि deaf तान्येव संगति नेतराणि . Uae यानस्य पदटग्यतोति वाक्यशेषात्‌ ॥ या वां कथेति ग्रहशसादनो I Le | गतः ॥ १९. १८, १३.] were slr | ४०७ द्रोखकलश्ादधाराग्रहाः परिलवया Ww! वश्व- नादन्धतः। LVI धारायासुत्पन्ना TT: धारायाः. ततो SAMA द्रोणएकल- भद्र हफम्‌। वचनान्त विपययः . यथा वैश्वदेवं पत्ते गक्ातो- mali यदाणाञ्धिनाय्रा य्ादापि Preemie fare TET म धारायाः ॥ चिता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोति । १२। vat रज्जनासुत्विप्य निर्तान्यया परि्यथति . न तु तामेवादाय , पुनस्िद्ववनमात्‌। wage. बौधायनकात्यायनौ। a च सवनो यबह्त्वे ऽपि नावतेते . युपसंस्कारत्ात्‌। Say पव॑ एव- मादायव॒ द्यः . प्रतियूपं ara दति वचनात्‌ । बौधायनस्वाह , यूषः खरर्रनासुत्पादयेदिति बौधायनः. पश्ुर्ति शालौ किरिति॥ पएरप्यजो ऽभिप्रेत . अ्ग्मोषोमोयप्रङतिवात्‌ . जात्यन्तरावचनात्‌, भ्राप्रेयमजम््िष्टोम seria एति sentra) लालद्रपरत्वारौनां त॒ पश्टरूपाणामनादरः . avian! तथा च wares. शवनोयमुपाकरोति . तस्य सूपनिथमो न विद्यत इति ॥ रेन्द्राम्ममुकष्ये। Ux षोडशिनि | सारसखतमतिराजर । १३। पद्रसुपाकरे तोत्धनुषङ्गः | स चाज एव सवच Aaa) केचिन्न घोडभ्रिमि ष्णिमतिराजे मधो चोपाकुवैन्ति. समुष्ठ यपक्ते तथा- दशनात्‌। agen विरेषावचनान्‌। यदि Saafaitea तावै 9०८ श्यापरतम्बीये ates | [१२. १९८. १७. वोक्तापि शमुखयपक्तमाजमुत्तरजावच्छयत्‌। ages एव सवे ॥ काल्यायनमतान्तु समु खये ऽप्यजा विकण्पते Har, यथा . wae चतुरौ ऽतिराचे . मेषो बेति। श्रत एव खरखतौ यणात्‌ वाचं anaafa लिङ्गा सरखतोदेवतत्वमपि शारखतस्य पथां भ.वय्यति ॥ समभ्यच्चयवटेके समामनन्ति। शआ्राग्रेयममिषटोम arena | रनद्राम्रमुक्ध्ये दितीयम्‌ । रन्द्र ष्णि षोड- शिनि दृतीयम्‌। areal मेषीं चतुर्थीमतिराअे।१४। दष्णिः Yaa: ॥ आ वपायाः छृत्वा हतायां वपायां माजयित्वा प्रातःसवनाय संप्रसपन्ति। १५। सवनोयस्यापि प्राजहितात्पग्रश्रपणाषरणं . श्रग्नोषामोयप्रङुतितात्‌ | .सप्रसपंन्ि समेताः षदः प्रविशज्धष्वयु्रह्मयजमानाः ॥ प्रखप्यन्ता PETA । १६। yew दति वचनात्‌ यदापि वा दतौयसवम एवाग्रयणादिति प्रसपणात्तरकाले षोडशिग्रहणं यदा च सामातिरेकवश्रा द्‌ ्रकाल- भाविन उक्श्यादिगदाः aq नाबेच्तणमुत्छग्यते ॥ दो समुद्राविति पूतष्दाधवनीयोौ । १७। सङ्दुक्रन मन्तरेण दा य॒गपदवेकते * ॥ * ‘Thus all MSS, १२, १८. २०.] STA ओओ तद्धने | ged दे द्रधसी sia STATA । १८ । गतः ॥ परिब्रूरभरिमिति सवं राजानम्‌। १९ । TA त Taq दति मन्तान्तः । AW ठु swe: aT a aga aaa ब्रह्मवचेषमुग्जे aw a wawas aw ते ya meray इति मन््रविकारानाद बौधायनः | कामाभावे बव्हितो मन्तः ॥ प्राणाय म इत्युपांशुम्‌। अपानाय म इत्यन्तयामम्‌। श्चानाय म इत्युपांशुसवनम्‌ | वाचे म इत्येन््रवायवम्‌। दक्षकतुमभ्यां म इति मेचावरुणम्‌। चश्षुभ्यां म इति शकामन्धिनौ | श्रोचाय म इत्याश्चिनम्‌। आत्मने म इत्याग्रयणम्‌ | WHAT A इत्युक्थ्यम्‌ | आयुषे म इति भ्ुवम्‌। तेजसे मे वादा वचसे पवखेत्या- Safa । पशुभ्यो मे व्चादा वच॑से पवस्वेति एषदा- श्यम्‌ । ged मे वादाः पवध्वमिति सवीन्प्रहान्‌। स्तनाभ्यां मे wel वैसे मे पवेथामित्य॒तुपाचे। तेजसे म अ्ाजसे मे वेते मे वीयाय मे वचचीदा awa पवखेत्येतेः प्रतिमन्मतिग्राद्याम्षाडश्िनमिति। वि- ष्याजटरमसीति द्रोणकल्म्‌। इन्दरस्येत्याधवनोयम्‌ । विग्षां देवानामिति पुत्तम्‌। २०। 6४ ९१ व्याप्तम्बोये रौ तद्धे | [१२. ९९. 8. उर्पाश्न्तयामथब्दान्यां पा्रखक्तणा , छतलाद्रदयेाः | वचारा वे पवखेति स्वेचानुषज्येत । तथा TRE जठरमसोत्यनुषङ्गः . विशेष देवानामिति च ॥ इत्यष्टादश कण्डिका | PPP के ऽसि के नामेत्याहवनीयम्‌। १। सुपोषः पोषोरिति aaa | तस्य त ददमु ज rape तदय विश्वेभ्यो मे रूपेभ्य इत्यन्नरत्र उपादानात्‌ , वच॑से पवस त्य ते भक्तोयेति लिङ्गविरोधाच ॥ साम त्वां दशम उद्वातार ष्क्षसं पारयाण wea | विश्वेभ्यो मे रूपेभ्य इति सवे राजानम्‌।२। बोम ल्ामित्युचा fear मे रूपेभ्य रति was इत्यन्तेन यजुषा wae ॥ बमूषन्रवेष्ठोत । ब्रह्मवचंसकाम आमयाव्यभिचरन्वा । ३। नित्य एवावेचणे कामाः. नित्यवदस्याक्तरयाः सवनयोरगुवादात्‌ ॥ तंकारेयेजमानः सबीान्य्रहानुपतिष्ठते । ४ | UG WA. ते श्ररतकाराः। ते च यजमानग्रदणान्नाष्वथाभवन्ति। भवन्येव तु ब्रह्मणो ब्रद्मलिधौ वचनात्‌ ॥ १९. १९. ¶.] च्याप्तम्भोये ओरौ तद्धे | Gre TA स्थः प्राणापानौ मे ओ्रीणीतमित्युपांशन्तयामौ । तो ऽसि व्यानं मे श्रीणाहीत्युपांशुसवनम्‌। शतां ऽसि वाचं मे ओ्रीणादीन्यैन्द्रवायवम्‌। खता ऽसि eared मे श्रीणाहोति मेचावरुणम्‌। खतो AT मे ओरीसी- तमिति शुकामन्धिनौ । तो ऽसि ओचं मे ओ्रीणादी- त्याश्िनम्‌। खतो ऽस्यानमानं मे ओरीणादीत्याग्रयणम्‌ | खतो ऽङ्गानि मे श्रोणा होन्धुकण्यम्‌। तो ऽस्यायुर्मे ओ्रोखादहीति wart) तमसि तेज मे ओ्रीखाहीत्या- ज्यानि। तमसि oa श्रीणाहीति एषदाज्यम्‌। खता श्च पुष्टं मे श्रीणीतेति सवान्ग्रहान्‌। प्रजापतेजेठरमसि लो ऽसि समा ओ्रीणाहीति द्रोणकलशम्‌ । इन्द्रस्य जटरमसि शतो ऽसि समा ओणादहीत्याधवनीयम्‌। विश्वेषां देवानां जठरमसि खतो ऽसि स मा आओणाहीति पृतणतम्‌। तस्व तो ऽहं तो A प्राखः खतो मे ऽपानः तो मे व्यानः ऋतं मे चक्षुः खत मे ओजं तामे वाक्‌ तोम Mia Wa auf: तामे ATA: Wal A ग्रहाः॥ इममिन्द्र सुतं पिब ज्येष्ठममत्ये मदम्‌। शुक्रस्य त्वाभ्यक्षरन्धारा कतस्य सादने ॥ इषा सोम gat असि दषा देव टषव्रतः। eat धमीशि दधिषे ॥ टष्णस्ते इष्य शवा इषा वने दषा मदे । ate eres अओ तद्धने । [२९. Re. ९. -स त्वं varatefa | seal न wel TAT a AT इन्दो समव॑तः। वि नो राये द्रो दधीति सर्वं राजा- नम्‌। ५। शव चापति्त इत्यनुषङ्गः ॥ अभ्रिः पविचं स मा पुनातु सामः पविचंसमा पुनातु | खयः Ufaw स मा पुनातु | उपहृता गाव उप- Bat sv गवामित्येतेयथालिङ्गभुपस्थाय स्प्यः सखस्ति- स्त्यत्करे बेदिकरणानि परास्योपतिष्ठते। € । शभिः पविचमित्धाद्वनौयं . सोमः पविचमिति सवं राजानं . उपहता भाव इति दकिपागवौः . उपहतो ऽहमित्यात्मानम्‌। वेदिकरण्णानि स्फयादौनि Safe: छता । तानि aay प्रास्य स्फ्यः खस्तिरिल्य पतिष्ठते ad यथालिङ्गम्‌ । sig: पवि्रमित्धादयो ब्रह्मणो ऽपि निवर्तन्ते . श्रश्टतंकारत्वात्‌। श्रष्वयास्तु Te भविव्यश्ति॥ उप मा श्ावाष्रथिवी इति दयावाप्रथिवी। उपा- स्ताव इति वहिष्यवमानास्तावम्‌ । ७। दव्येकोनविभो कण्डिका | ee ee Rega SPRL Me AAP LOLOL १ कलश इति कलशम्‌। सोम इति सामम्‌। अभि रित्यभ्रिम्‌। उप देवा इति देवान्‌। उप यन्न दति AAA | उप मा हा इति हाचकान्‌। १। १२. Re. 8.] eres street | are ए॒पतिष्ठत श्व्यग्वयः ॥ ea रेषे बहिष्यवमानः खयते स बहिष्यव- मानास्तावः | BAA: सर्व्ानुषङ्गः SIME यचाश्रुतस्तन्नामुषण्यते . तद्पदष्टखेव इयतेराद्म्तयोराचाततात्‌ , तदैव चाकाञ्ितलात्‌ . श्रकाङ्घाखनिधियोग्यतालच्षणतवाचानुषङ्गस्य | न त॒ माग्रन्दस्यान्‌- वङ्गः . afuada बद्धिस्येनापि तेनाकाङ्खामिर्तेः . उप रेवा उप वश्च tf लिङ्ाख। म चाय समा धिरूपसमैस्य संभवति . उपडष्टस्यैव यास्यातस्याथं विशेषाभिधायकलवात्‌। व्यक्तो चेतद्धिरण्केशिना. यथा छप wen इति wel उप सोम एति सोमं उपाभ्निरिव्यश्चिमिति। केचित्तु माजब्दम्यमुषजन्ति . श्राद्यन्तयोाः ्रुतलात्‌ । ननु यतेः भंनिहितस्यापि वचनस्य वैर्प्यात्कचित्कविदयाग्यावयः स्यात्‌ . अतः कथमनुषङ्गः सेदयति । तचरा ॥ येतां यतां इयन्तामिति यथालिङ्ग सवंबानु- पजति 121 ामच्याद्धिपरिणतो ऽन्वेव्यनोति भावः ॥ नमो SAA मखघ्न इत्याइवनीयम्‌। नमो र्द्राय Wey इत्याग्रीभोयम्‌। नम इन्द्राय मखघ्र इति दाषी- यम्‌ । ३। उपतिष्ठत दत्यन्वयः॥ ee स्थः शिथिरे समीची इति arargfaat उप- तिष्ठते । wu वायुमग्निं यमं सरस्वतीं सदसो दारा- विति। ४। ers erry ahr | [१२. २०. ९, Te ख दत्यादिभिर्यजभियेथाक्रममेता देवता उपतिष्ठते ॥ पातं पात्विति यथालिङ्ग सवेचानुषजति ty | पातं पालिल्युभयं संनिहितम्‌। तत्र योग्यतया व्यवस्थेति भावः। माश्ब्दस्या्नुषङ्ग र्यके ॥ Ze नम इति प्रखप्यश्जपति। उपद्रष्रे नम इति प्रप्य । &। ze गम इति जपिता षदः प्राय somos नम इति ॥ अपरेण ब्रह्मसदनं यजमा नायतनम्‌। पूर्वेण वा।9। पूवे णापरेण वा बरहखदनं यजमानायतनं भवति। ब्रह्मसदनं कुत्रेति चेत्‌ वच्छति तत्‌ श्रये परशास्तधिष्णियं रचिष्ातिक्रम्योपविश्नतोति। तथा दक्षिणपुरसाग्मेचावरुणस्योपवि शे दित्याञ्चलायमः ॥ . नमः सदस इति सदा नमः सदसस्यतय इति ब्रह्मां नमः सखीनां पुरोगाणामित्युत्विजो नमो दिवे नमः पृथिव्या इति श्ावाषटथिवी उपस्थायाडे देधिषग्येत्या- यतनात्तं निरस्यान्निवत उद्‌ तञ्च गे षमित्युपविशति [Gl गतः ॥ पातं मा द्यावाप्रथिवो अद्याद्‌ इत्यपविश्य जपति ।€। छुपविश्सेति वचनं उपविश्नतो मा we इति॥ १२. २०. १९.] च्यापलतम्बीये खौ तदत्र १५ stra पितरः पिदमानिति दश्िणाधं परेष्छते । १०। iain बद्धाञ्जलिः प्रते, पितृणां पूजा चलात्‌। तथा च ब्रह्मणं , तेग्य एव Nay सदः प्रसपंतोति ॥ उभावेतानि जपते ऽध्वयुर्यजमानश। शपि वा यजमान रव । ११। अधिकारादेव यजमानस्य सिद्धलात्‌ श्रध्वयीर्विकल्पाये वचनम्‌ | रषिः पविज्रमित्यादौनि यजुषि यजमानेन सहाध्व्रपि जपति वा न Faye: अच प्रतिप्रस्थाता सवनीयानासादयति । 22 1 ्रहतिकद्परेण खु चः प्रियेण नान्रेत्यासादयति । तस UTE ्रतावेव afin) श्रासन्नाभिमभेनं प्राृतमन्क्रमेण , दविषामतः परिवापस्य प्रथमं क्रियते ततः पयस्याया vane zea) ऊख मन्त्रार्ण प्रकुतावेव व्याख्यातः ॥ तैरध्वयुः प्रचरति 1231 गतः ॥ सर्वेषां पुरोडाशानां जां देवतानि समवद्यति । उपष्ति सोविष्टरतानि । १४। समद्यति सहावद्यति । धानासु मन्तविकारः faces दर्शितः| TK ्ापस्तम्बीये आरौ तद्धने | [१२. २०. RS. तच जङ्कामुपस्तौयं दैवतान्यवराय warfare दवौषि aga सोविष्ट- हतान्यप्वद्यति ॥ ` प्रातः प्रातःसावस्येन्द्राय पुराडाशानामनुत्रूहि प्रातः प्रातःसावस्यनद्राय पुरोडाशानां प्रेष्येति संप्रेषौ। प्रातः प्रातःसावस्येन्द्राय पुरेाडाशनामवदीयमानानामनु- afe प्रातः प्रातःसावस्येन््राय पुराडाशन्प्रखिताग्प्र प्यति वा । १५। श्न मन्त्रणे लिद्धरेवतामादिश्याग्िषः समुकचोयन्ते . हविषां नाना- त्वात्‌। तथा च सवनोयान्प्रहत्य भारदाजः. तन्तं देवताग्रहणे . आथिषस्त्‌ aqua. due च नानाद्रव्यलादिति । तबैद्राप्र- विकाराणां चयाणामपि au भवन्धाञिषः। are नारिषटाः. नान्तःपरिध्यपां निनयनं . पाश्डकानामेव प्रषङ्गात्‌ ॥ अग्रे spay प्रेष्येति खिष्टकतः AAV ।१६। सौविषटद्चतानि yet दिपम्सपरे थति . जुड्काभोपग्चतानि विपर्यसयन्निति लिङ्गात्‌ ॥ प्राशिमवदायेडां न यजमानभागम्‌। V9 | व्याख्यातः पश्रुपुरोाडाे ॥ हा इडां हत्वा हविर्धानं गच्छन्संप्रेष्यति वायव इन्द्रवायुभ्यामनुत्रूहाति | १८। गतः ॥ १९. २०. २२. व्यापसलम्बीये shred | ste खपयामण्हौतो ऽसि वाश्षसदसीत्धादित्यपाकेख प्रति- प्रस्थाता द्रौखकलशादेन्द्रवायवस्य प्रतिनिधाय ष्टहीत्वां न सादयति । १९। दिदेक््येव्याः प्र॑तिनिरूढा wera इति प्रतिनिग्राह्माः ॥ ` रेन्द्रवायवमादाथाध्वयद्रखकलशाश्च परिशवया राजानसुभो fo afer ऽवस्थाय efera परि- धिसंधिमम्बवहृत्याभ्वरा यन्नो ऽयमस्त्‌ देवा इति परि- खवयाघारमाघारयति यथोपांशुद्तो भवति। २०। यथोपा श्टङेतसतया दक्षिणतः प्राचम्टजुं संततं रोधं जहाति ॥ अव सर्वाः सोमाहतीजहाति। २१। या अनादिष्टरेभः सामाडतयस्ता श्रत्र अहेति यज्ाघारो इतः ॥ यतो मन्येतानभिक्रम्य हेष्यामीति तत्तिष्ठन्लुचं वायब्यं चमसं वान्वारभ्वाश्राचयेत्‌। ग्रहं वा गहीत्वा अमतं वोन्नीय स्तोषसमुपाकुयादित्यत्यन्तप्ररेशः । २२। अथान्ये ऽपि wane विधयः semen | श्रायतमादनभिक्रम्येव Gr wetted मन्यते । तच .तिष्ठलनाश्रावयत्‌ । तथा यदच्यासु AWAY चमसेज्यासु चमसं चादायेवाश्रावयेत्‌ . न त॒ प्राक्रदादानात्‌ + GING दृ ठा न्तरम्‌ । तथा नाग्टहोति ग्रहे अनुन्नोतेषु वा चम- खेषु सोजसुपाङ्यात्‌ ti 33 exc व्ापरम्बोये ater । (ee. 2९. २. आश्राव्य प्रत्याञ्राविते संप्रेष्यति वायव LATA haifa । 23 | गतेः ॥ वषट्ते HVT | TAIRA जतः । २४। प्रयमे वषह्भारे ऽध्वयुगयवे बहति . fetta इावपोष्वायुभ्वाम्‌ ॥ यदि मन्धेत यजमानः TAT मातिकान्तो BTA दूति 124 द्वि विशो कण्डिका । प्रागबोमादङ्ेनाङ्गलिमवश्ह्णीयायो न इन्द्रवायू छअभिदासतीति। यदि वापर ऽङ्गल्याङ्क्ठम्‌। १। पवाभिभावौ सन्धादढव्यो मामतिवतेते ख मामतिषतदिति यदि भन्येत तदाङ्गष्टेन काचिदङ्गणिं निपौडयेद्यजमानः। द्यात्मनाभि- भ्त सन्पञचाद्मिभावुका ऽतिवतंत इति तदाङ्गुखाङ्ु्टम्‌ । ने खेदुभयथापि A Tat ऽवग्रहणम्‌। पूवापर वथोऽपे- सयेत्थेके ॥ ea चादित्यसुपतिष्ठते भूरसि अष्टो रश्मीनां प्राखपाः प्राणं मे पादीति।२। ते uw गिद्यसुपस्थानं चकारात्‌ धामनं च । हेमसमुये माध्वयंवमित्यपरम्‌ ॥ १२, २१. €.] च्यायस्म्बीये BATRA | ४१९ अथाध्वयाः पाते प्रतिप्रस्थाता संपातमवनयति | अध्वयुः प्रतिप्रस्थातुः | रतद्वा विपरीतम्‌ । ३ । गतः ॥ देषेभ्यस््वेत्यादिन्धपाचेश प्रतिप्रस्थातादिल्यश्चाल्ां संपातमवनयति । ४। संपातं सवेमवनयति ॥ अहमध्वयुरादाय fet हातारमभिटरत्य मयि वसु- रिति ग्रहं शोच प्रयच्छति yt गरहमादायेति BATU ॥ रतेनैव हेता Ufa Sha ऊराव्रासाद्य Carat निश्द्यास्ते। &€। हादक्मववनं प्रेचिच्याथेम्‌ ॥ रवसुत्तराभ्यां TELA प्रचरतः । 9। गतः ॥ | आघारपनवेषटकारो न भवतः| ८ । पमवेषट्धारनिषेधादेव GAA निवतिख्खत इति भावः ॥ यथादेवतं SHAT: । € । वथा मिजावद्णाभ्बामनुतररोत्यादयः ॥ 8९२० STEAMY wags | [१९९. २९. ९९. ग्रहणं प्रतिनिग्राद्याणामवग्रहणादित्यापस्थानावन- यनप्रदानान्युत्तरा्तरमेन््ः । १० । तसदसि शतसदसोति दाग्यां प्रतिनिग्राह्या्णां cee यो ना भिजावरुणावभिदाखति यो ना ऽभरिनावभिदाखतौत्यवग्रदणम्‌ | धूरसि विश्वरसोत्यादित्थोपसश्वागम्‌ । विश्वदेषेभ्यद्ा frien देवेभ्य दत्यादित्यस्याख्ां संपातावमयनम्‌। मयि वसुविंददसुमेवि aq. संयदसुरिति हाच ग्रप्रदानम्‌ ti विभूरसि sat रश्मीनां व्यानपा व्यानं मे पाहीति TAA आदित्यापस्यानः । ११। मन्त्र इति शेषः ॥ विष्णवरुकरमेष ते समस्तं र्स्वेत्यादित्यपाचेश प्रतिप्रखातादित्यष्यालोमपिदधाति | १२। आशिनं संपातमवनोयापिदधाति ॥ आशिनं हेच प्रदाय विधानं गच्छन्संपेष्यत्यन्री- यमानेभ्यो ऽनुब्रुहीति। १३। गतः ॥ हेतृचमसमुख्यान्रव चमसानुक्रयति। १४। waafa शेषः. समाख्यानात्‌. उन्नेतः सवं राजानमुखयेति लिङ्गाच्च । सदस्पपकते दगालरयति । अच्छावाकचमस एवा वन्यः ॥ १२. ९९. १९.] च्ापसम्बीये प्रो त्ने । ERY दरोणकलशा दुपस्तीय TH उन्नीय द्रौणकलशाद्‌- भिघारयति । १५। | खरस्थानां चवमसानामुपस्तरणादि बयं पदाथानसमयन wif नवानामप्येकद्र यत्वात्‌ . चतद्छषपस्तफगेत इति न्यायप्रद्ननाख । तच खमुल्तीयोत्षरवेश्चां सारयतौति बौधायनः ॥ स्वेचमसानामेष कल्यः । १६। घरव॑षां चमसानमामयमेवोनश्नयनकण्पः ॥ धाराग्रण्काले दिदेवत्यानां ATT: HEAT! 1 १७। wane एवेश्वायवादोनां दिदेवत्यानां arvana: प्रद- श्यन्ते ॥ यदि मन्येत यजमानः पूर्वा मातिक्रान्तो waar इति प्रतिप्रस्थानेन wat हीतवा पूवा इत्वा पवः सादयेत्‌ । LSI यदि मन्येतेव्यारि बयाख्यातम्‌। येन प्रतिप्रश्याता zetia anfa- wera तानि fe वायव्यानि पाचसंसादनकाले खरे प्रथ च्यन्ते । तैरिरेवत्यग्रहणकाखे वैः ऽध्व्यद्रेएकलग्रापमतिनि- ग्राह्यमन््ेषैव weet aut सादयति। तते होमकाले ऽपि ततः पूवैःपवा wat संपातानवनोय तंतं सादयति ॥ यदि कामयेत समावदीर्यमेनं aria कुयामिति ERR wees sta । [१२. BR. २९. प्रबाहग्गहोत्वा प्रबाहक्तिषठद्भां दातव्यम्‌ । प्रबाह- गत्वा प्रबाहक्सादयेयाताम्‌ । १९ । सभावो; gearar: । fazaarat ण्डणादिकालेषु तेषामपि यरहणादौनि we करोति । प्रबाहगिति का ऽथः . TATE ॥ सममित्यथः | Re गतः ॥ यदि कामयेतावगतमपरुन्ध्य॒रपर्द्धो ऽवगच्छैदिती- दमहमसुमामुष्यायणममुष्य पृ्रममुष्या विश उदृदा- मीत्यध्व्ुपाचमुदृषयेदमहममुमामुष्यायणममुष्य पुचम- मुष्यां विशि सादयामोति तस्मिन्प्रतिप्रस्यानं सादयेत्‌ । २१ । यदि कामयेतेत्यारि wa व्याशयातम्‌। ग्रोला शादितैषु neta gray तज्तरष्वयपाचमुदूद्यान्यच निश्राय aware चाने anna प्रस्थान खादयेत्‌ ॥ काम्याशचत्पुथक्याचः प्रतिनिग्राद्या THT । २२। कार्य सेत्कल्यां शिकोवेति तदा एयग्भूतेस्तिभिरूष्येपाचेः प्रतिनि- गाद्या REA. न aise । तेनेव तदाप्रिरधात्यादिल्ष- स्थालम्‌ ॥ ceafamt कण्डिका | इति षष्ठः ae Il १९. ९९. १.1 ्ापकषम्बीये wire | BRR ततः शुक्रामन्धिभ्यां प्रचरतः। स्तुती ऽसि जनधा दैवाल्वा शुक्रपाः प्रणयन्विति शुकरमध्वयैरादले। तुते fa जनधा देवारूवा wfc: प्रणथन्विति भग्नं प्रतिप्रस्याता। चमरसां्मसाध्वर्यवः। १। गतः ॥ | तौ पराकिताभ्यां शकलाभ्यामपिधायापेक्िताम्या- मध्तात्पांख्नपध्वंसयते STAM शण्डाम्वे† सशामु- नेति। अपनुत्तः शण्ड इति वाध्वयंदेष्यं मनसा ध्यायन्‌ । अपनुत्ता मकं इति प्रतिप्रस्थाता । २। Wee स्थाने Faq नामनि ्रः। तच wera सषहासुनेव्ये- Ant वदतः। शण्डः श्दामुना मर्कः सद्ाभुनेति वा ए्थगिति रेषः॥ तावपिष्द्य प्रा्चौ नि्ामतः। 8 | तौ दस्ताग्यामधश्चोपरि च रोवा प्राञ्चौ इविधानान्निष्करामतः ॥ उर्वन्तरिक्षमज्विदीत्यभिप्र्रजतः । 8 । निक्रामन्तावनेन wa गच्छत दत्यथैः ॥ इन्द्रेण मन्य॒ना युजाववाषे एतन्धता। BAT शबा- श्यप्रतीति शुकं यजमाने ऽन्वारभत BT हामात्‌।५। निकरामम्तमन्वारभ्य नाते सुश्चति ॥ ` अपरेशेत्तरवेदिं ग्रहावरल्नी बा संधत्त ब्रह्म संध ७२8 च्यापरतन्बीये भौतद्धने। [re ९९, ८, awe जिम्बतं aa wad ae जिन्वतसिषं संध तां मे जिन्बतमूजं संधत्तं तां मे जिन्वतं रयिं संधत्तं तां मे fered पष्ट संधकनं तां मे जिन्वतं प्रजां सधत्तर्तामे जिन्वतं पशून्संधत्तं ara जिन्वतमिति i &। मन्लान्तन संधन्तः FATA: ॥ अनाधुष्टासीत्यङ्गष्ठाभ्यासुत्तरवेदिमवण्द्य aoe न्ताविवोत्तरवेदिं परिक्रामतः 19 | अवगह्य wane. व्यपरिफन्ताविव . *श्रपरिफतिरिषाकमी . विलिखन्ता विषेान्तरवेदिं परिक्षामत दत्ययेः ॥ सुवीराः प्रजाः प्रजनयन्परोहि शुकः शुक्रभाचिषेति दध्िणेनाध्वयेः प्रतिपद्यते । सुप्रजाः प्रजाः प्रजनयन्प- रीहि मन्धी मन्धिश्नबिषेत्युत्तरेण प्रतिप्रस्थाता । च्रे racafe ग्रहावरल्ली वा संधत्तः संजग्मानौ दिव sw पृथिव्या आयुः संधत्तं तन्मे जिन्वतं प्राणं संधत्तं तं मे जिन्बतमपानं संधत्तं तं मे जिन्वतं व्यानं संधत्तं तमे जिन्वतं चक्षुः संधत्तं aa जिम्बतं aad du तमो * Corrected; b vfcafmfe's, g परिफन्‌ , ik परिफकादि ०, in h there is a lacuna from the beginning of this Kandika. Cf. waft इव Kath. 27. 8. — १२. २९. २, qaqa} ओतु रे | Bey fra मनः ayn aw जिम्बतं ar aud ai & जिन्वतमिति । = 1 गतः ॥ अथेनावध्व्युरभिमन्यत श्रायु स्थ आयुमे' धत्त- मायुयंन्नाय धत्तमाययेन्नपतये धतत प्राख सः प्राशं मे धतत प्रां यच्राय धत्तं प्राणं यच्रपतये धत्तं we waga धत्तं चछयेत्ताय धत्तं चश्ठयेन्नपतये uw WT सः BSA मे धत्तं Bw यन्नाय धत्तं wre यन्न- पतये धनम्‌ । ₹ । इति ग्रहमिति रेवः। aad तु area कायापवगोत्‌। तथा छपांद्रसवनं यावं ख पिषधजतोव्येव बोधायनः ॥ यदि कामयेत गभान्पश्वः सोव्येयुरिन्य ड श्ादित्य- मबे्ेत । ११ I सौयेयुरिति रेफन्डान्दसः प्रामादिक वा. MMi: भराय हिला ्ावयेयुरित्यः। यतो ऽयं दोवसततो नेष द यवां ग्रहभोकेतेति भावः ॥ teeta वापिधायेोत्तिति दौ मा देवे Ba पात्विति । १२। mA 3 se परस्तादित्यादित्यं यजमाना ऽन्वारभत ST हामात्‌ । १३। श्रभिविधावाकारः ॥ कवि्येन्नस्य वितनेति पन्धामिति इरति । १४॥ मत्‌ः ॥ आ समुद्रादिति दर्भैराच्यावयति । १५। च्यावयति यथा दर्भैरभिंन्दवख्यमेरन तथा चालयति ॥ दति नवमो कण्डिका । ` ace आापरन्धोये तद्धे । [२९.९०.१ आदित्येभ्यो squfe प्रियेभ्यः प्रियधामभ्यः प्रिव व्रतेभ्या avaata पतिभ्य उरारन्तरिषछस्याध्यक्ेभ्य आदित्येभ्यः प्रेष्य प्रियेभ्यः प्रियधामभ्यः भियत्रतेभ्यो महस्वसरस्य पतिभ्य उरारन्तरिक्षस्याध्यस्षेभ्य इति 4- प्रेषो | भ्रादित्येभ्यो ऽनुब्रद्यादिल्येभ्यः प्रेष्येति वा । १। गतौ ॥ यास्ते विश्वाः समिधः सन्त्यग्न इति दभानाइवनीये प्रास्यान्यचेक्षमाण दित्यं जुहाति । २। दभागाग्हेण प्राञ्च sal ऊहति ॥ उन्नम्भय परथिवीमिति sear जह्यात्‌ । ३। गतः I न yarataa | ४। तमपि म ataa ॥ लछदबद्‌ादित्यपाचमायतने सादयित्वादाभ्यांशुमुपा- AMAA यश्चोपांशुपाचे ऽशुस्ताग्टजीषे ऽपिरटज्य प्रातः सवनवन्महामिषवः। ५। प्रातःखवनव।दति वचनात्‌ निग्ाभ्यकरणं rere wears निवतते । ठष्णौं लभिपूयते हदचमसः ॥ ऋजीष त्वे वाभिषृष्ठन्ति। € | ६९. १९०. १९.] errata ओतख्ने | ४८४ युवयोः खवनयोयद्‌ जोषं तदेवाभिषुन्ति ॥ TIAA सवनीयाः 1 ७। अभिषुते राजनि magi च ene सवनोयान्नि्वेपति | कज्यान्तरकारमते sat arexw® ate saad निवापस्तजैव दर्भितः ॥ sara पन्धाशिरः मथित्वापरया दारा इविधानं प्रपादयति । पवया गतश्रियः । ८ । पलोबडले Fe प्रपादयति ॥ THAT यजमानः प्रपद्यते । € । अतः ॥ पृतग्डता बिल उदीचीनदशं पविचं वितत्य तक्िन्य- जमानः पुरस्तात्मत्यडःतिष्ठन्सह प्थाशिरमवनयत्यस्मे देवास वपुषे चिकित्सतेति चतरमिः । go | aqua ऽवनयः | बौधायनस््ाह . श्राशिरमवमयत्यन्वारभा्यां पन्थाम रेका वपषे चिकित्छतेति चतङभिरनुच्छन्दसमिति ॥ AERTS अआाग्रयणमेव AVA धाराभ्यः । ११। दोणकलश्रप्रतिष्टापमाश्चा धारायाः कते श्राययणमेव ग्टहाति॥ * lataqg. 9८१ च्ापरम्बये खौतखजे। (१३. ११.१ आग्रयणादुत्सिच्य इदितोयां धारां atrial भ्ा- दित्यष्याल्यास्तृतीयाम्‌ । आदित्धग्रहसंपाताच्तुर्षोम्‌ | । १२। आआदित्यपाच्थाल्यूदाचतुर्थौ धारा ॥ उकथ्यश्वे दाक्ष्यं THTfa | १३। sagen zeta ॥ विरमति धारकधनानां यथाथैमिन्येतदादि माथ. दिनवत्‌। १४ । माध्यदि नवदिति वचनात्‌ Testament सशवकाश्रद्टतंकाराः तते वैप्रषाः ततः पणम्‌ ॥ टत qual कण्डिका | जागतः पन्था श्रादित्धा देवताषटकेशापरिपरेख पथा स्वसयादित्यानशौयेति सपे विकारः | आयुषे डि तस्यै* प्रस्तुहि तस्ये स्तुहि तस्ये मे ऽवरुद्या इति पुर- स्तादाभवात्पवमानाद्यजमानेा जपति । पश्चहेतार सततदातार वा व्याचष्टे | Waa हिङ्कुरु तस्ये प्रसतहि * Sic! Cf. श. 3.1. + Corrected; the. MSS. have waa. १९. ९९१..६.] आदस्तम्बीये sites । भजक wat स्तुहि तस्यै मे ऽवरुद्या इति च । स्तूयमाने च UV . सत्तहातारः वा अपति । मध्यमायां खं स्तोचीयायां ठतीयमन्वाराहम्‌। स्तुते Sa: Bite त्यद्मोदग्रीग्वि्र afe स्तृशीहि पुरोडाशा sige प्रतिप्रष्यातः पशे dazafa | 2 | ष्याख्याताः प्रातःषवने ॥ अच शलाकाभिज्यलता धिष्णियाग्बिषतान्न व्था- घारयेत्‌ । उपरिष्टाद्याधारणम | २ । | अच शलाकाभिञ्वलतो धिष्णियानविहरेत्‌ ग त॒ तान्न्याचारयेत्‌ यस्मा्षदुपरिष्टान्करिष्यते ॥ शतं wale: भमितरित्येतदादि पाशुकं कर्म प्रति- पद्यत रुडायाः । ३ । _ wa प्रतिप्रस्थातः sazefa प्रेषात्‌ शामिचमंवादमार afermeerrat करोति. इदयाभिघारणन्तं at. तद्थत्ादभिप्रत्रजगस्य ॥ ` दक्षिणेन इविधानं समवत्तं इरति । उत्तरेण वा । ४। aarti इडा । तां हरति हाक ॥ प्राशितायानिडायां सवनीयाद्या नाराशंसानां सा- दन्‌ । ४ । खवनोयचयादि समान anafzaa | quc errands भौ तद्धने [XR ११.४. तच विकारः | वृतीयस्य सवनस्येन्द्राय TUT eT मामिति संप्रेषादी नमति । € 1 सखवनौयाथंयोः dade नमति ti इत्येकादशौ कण्डिका | प्रचरणकाले हेादृचमसमध्वयु रादने | Waals मसाध्वयवः । १। गतः il ware प्रत्याश्राविते diterfa | ठतोयस्य सव- नस्यभरुमता विभुमतः प्रभुमते वाजवतः सविदृकता इहस्यतिवतेा विश्वेव्यावतस्तीत्रा आआशीवंत इन्द्राय सामानिति संप्रेषादिः। 2 1 माध्यंदिनेन श्वनमुखसंपरषेण व्याख्यातः ॥ अथ चमसाश्नुहेाति | ३ । VE THAT MCAS चमसं कडातौत्ययेः ॥ श्येनाय पत्वने खाहेति वषट्ते अहेति । बद्‌ सखयमभिगूताय नमः स्वाहेत्यनुवषटकृते । ४ । अध्वरयारेव Ae: | चमसाध्वयवेा ऽप्य दकलिणतो ऽव खिता जहति. १३. १९. €.] arrests रौ तदधे | ४८९ प्रादौरन्या श्राङतयो यन्ते sepet प्रदकामन्धिनाविति sane इ्एक्रामन्धिसंयोगान्‌ ॥ हत्वा इरति मघम्‌ । ५ I एवं wa प्रेत॒ रोठुरिति ake चोक्त मध्यतःकारिभ्यः सख चमसाध्व- atcha भकमित्यथः॥ । WTAE: प्रचरति । & । छशरेहाजकण्मसैः ॥ रतावन्नाना | पवेशपर्वेण BAR वषटतेवषटङते बहति | उन्रेशेात्तरेशानुवषररते । ७ | वि्टाय धमण दृत्यादयः पूर्वं मन्ाः . षट्‌ खयमभिग्‌ तयेति श्वेषोक्तरः ॥ ठम्यन्तां हाचा इति सवोन्दुत्वा जपति । ट । श्राप्नोप्रवमसे sa जपति ॥ सन्नेषु नाराशसेषु चमसिनः खं खं चमसमन्‌ न्यन्ते भोसीन्पुराडाश्णकलानुपबपन्त wa तताक्त ये च चामन्बित्येषैः प्रतिमन्त्रम्‌ । € । ततः सद एत्थायाडप्नो दित्यादि नाराणंससादनान्ते शेते चमसिनः da मसमनू | तस्य पश्चादोधग्डान्दसः प्रामादिभा वा। नयनो समोपमूृमौ हविःगेषस्छ gta भकलान्परासोनावोतिने fd ९४ ace Srey sage | २९. १३. २. परन्ति श्वभ्यः far wa. न तु यजमानपिदभ्वः. तत पिता- मेति लिङ्गात्‌ ava: पिद्रभ्य Cae कश्पान्नरकाराः ॥ नमे a: पितरा रसायेति नमसख्छाराचपन्ति । १०। गभख्ाराजिति sera rare जपन्ति ॥ GREAT यजमाने व्याचष्टे । ११। गतः ॥ प्रजापते न त्वदेतानीति प्राजापत्ययावतिष्ठन्े। १२। aa: शवँ य्लोपयौ तिनः खंखं दशं मत्वावतिषठन्ते ॥ दति इादशौ कण्डिका । दति wate: Wer: ॥ जिः वामम सवितरित्यन्तयामपाजेण साविबमाग्रय- WAS AT न सादयति | १। anny सवितरिव्येततदगेनाथेहुत्तरयोरप्यनुवाकयो; . विकला- धंलाचयाणामान्नानस्य ॥ देवाय सवित्रे sqafe देवाय सवित्रे पर्येति सपर G12 | मतरः ॥ २१. १९. ९.] eres आरौ तदच | set माङुवषटरकरेप्ति | ३। श्रमृहेमनिटत्यभिप्रायो ऽनवषट्ारप्रतिषेधः ॥ तेनेव TRIG वैश्वदेवं पूतशतेा शङ्खाति । ४। एतेनैव पाजेण ॥ उपयामण्हीते ऽसि सुशमासीति ्रहशसादनौ। ५। गतः ॥ न wit भवति । & | Ve वा Ala चमसं Arla स्तोजसुपाङुयोादिति सोजोपाकरष' प्राप प्रतिषिध्यते . पवमानस्तो्वाप्मयमशध्स्ताणाम्‌ ॥ केशरेवं प्रतिख्णाति । ७ | wafafa शेषः ॥ प्र यावा यत्नैः परथिवी कतादृषेत्यभिन्नायाभयता are प्रतिखणाति मदा माद इव . भेदा मेद्‌ इवे- fac) मदा माद cay. मेदा मेद इवेत्यवसानेषु। ख एव उभयत मेदः॥ अन्धतरते ATS वा मदा मेद इव. Bray Are इवेति । € । ge eres whee | [९३. ११.९१. widg मरा मेद cafe भवति . श्रवसनेषु तु चथापुते Fre भाद इवेत्यर्थः ॥ व्यवहितमेके समामनन्ति मदा माद इव. WA भाद इव , मादा मेद्‌ इवेति | Vo | प्रथमे तावद्ध मदा मोद इव. तता ऽवसाने ster मेद ea. तता fama sos मेदा भाद val एवसुत्तराखपि इष्टव्यम्‌ ॥ ST व्याडइावत्‌ । VR I ष एष जिकिधो ऽपि प्रतिगरविकारः प्रागनन्तराद्ादावात्‌ | ततः परः तु थथापुवैमेव प्रतिगरः । भंसावेमिनि wegt व्याहावः॥ नियुद्धिवायविह ता विसुच्चेत्यभिन्ताय प्रतिप्रखाता दिदेवत्यपाचाणि वायवा विसुश्वत्विति विसुच्यापरया दारा नित्य माजलीये प्र्षाल्य पुवेयातिह्ृत्य यवा- यतनं सादयति । १२। | ष्यानादपादानं विमोकः ॥ वेशदेववह्गु इनाराशंसाः | १३ । ैशवरेववदिति वचनात्‌ सवेभक्ताख्चमसा भवन्ति ॥ सौम्यस्य Uae प्रक्रमयति । १४। पाजरुसादनादि त्तरं प्रक्रमयति । aw यावता इविषो निष्यज्नि- ११. ११. १९९.] eres खौ तद्धने | eee शावदेव क्रियते . नेतरदङ्गजातं , पाप्रकव प्रसक्कसि द्धः । भार- दाजादिमतान्त॒ माहेश्रस्य स्लोचकाल एवास्य faath निदर्भित एव प्राक ॥ व्यास्यातश्चरुकल्पः । १५ । TATA ऽस्य ब्राह्मणे VERT: | TATA ख काया न द्वुष्णौक इत्यथैः । ननु कः प्रसङ्गः । अस्ति परमतात्‌। यथोक्रं बौधायनेन - सौम्यस्य wet इति मन््वान्स्यादिति बोधायनः. ata हति शलोकिरिति ॥ श्रपयित्वा प्राचीनावीती सोम्येन प्रचरति | ed | श्रपयित्वासाद्य ततः प्राचोनाकौतौ शला प्रचरति ii Wait प्रथममवदानमवद्यति। मेक्षणेनात्तरम्‌। तदा विपरीतम्‌ । १७। मतः ॥ efawar ऽवदायाभिघायादङ्तिक्रम्य दक्षिणामुख- free प्रत्याश्राविते संप्रेष्यति सोम्यस्य यने- ति। ee श्रयणादवनोयं दक्तिएता गतावदायापरेणादयनो यसुदङ्कतिक्रम्य यजति ॥ वषट्ते afer जहाति | १९ । मत, ॥ 9९8 आप्छन्ीये मो तसे | [ua १8. ३, आव्येनेापांश्रभवतः सोम्यं परियजति | अन्धतरते बा। २० | ज्येन यथाप्रकृति यजति | तस्य दपा श्या जधमेकल्वारेवे्पां एवे fag पुमवेचनाक्छवारपाश्टुवं Iga ॥ आश्राव्य प्रत्याश्राविते संप्रेष्यति तस्य यजेति। २१। गतः ॥ वषट्‌कते हत्वा प्रत्याकम्याज्येन चरुमभिपृयं | २२। इति जयोदभो कण्डिका | च 0 9 आ (किक PAE AAD me उद्गातृभ्यो हरन्ति । १। प्रत्याक्रम्याभिपृरणमेव चथा स्यात्‌ मा त्खि्टृदादि येषकायमिति प्रत्याक्रमण्वचनम्‌ | दरन्तौति बडवचनं इटेविग्रेषानाद सार्थम्‌ ॥ AGRA SAA सच्चा त रतद्यद्‌ त Via 12! केचित्त कन्पकारास्तदवेक्षणमाध्व्यैवे <प्यान्नातमिव्यध्नर्युशमगौ- च्छन्ति, तजिरासायमुद्गाटकमवशचनम्‌ । amma’ viet पविन्रं मै सौम्य दति ATURE aA प्रसङ्गा दुक्रमिति भावः॥ य रात्मानं न. परिपश्चेदाश्येनाभिददिं छत्काजे- Ba 1 ३ | २९. १९. ७.] आपसम्बीये वधौ तद्धे | ४९४ तेषु यस्तस्मिक्नाज्ये प्रतिविम्वितमाद्मानं न परिपग्येव्छ पमराच्येना- भिददटि छत्वागेष्ठेत । का ऽयमभिददिनाम. ददिः दानं. उप्ररि- डान श्रमिददिः। agi बौधायनेन. श्रमिददिं छत्वावेक्ेत . afaara श्राव्यमानोयावे्तेतेति ti या गतमनाः VII SAA WH मनः परागल- fafa iat यो sat ऽपि afggaaat: sgaeca इव भवति सा saa Sa. म गतमना भवति i Bq पुनः शलाकाभिज्वेलतेा पिष्णियान्विहता- AMMAUETSAA व्याघारयति | ५ | अषटग्टद्धोतेनेति वचनादेका न व्याघायैः. सख चाहवनोयः. श्राप्नौ- भरौ यमादितेा sana लिङ्गात्‌ ५ | यद्येनं ब्रुखाद्‌ग्रीधीयं मे पुनव्याधारयेति नवण्दीतं षोत्वा प्रोभ्रो यमादिता saa व्याघाये धारयति धिष्णियानाज्शेषं च । ६ | यद्येनमेवं ब्रुयादाम्नपरस्दास् ॒धिष्खमन्ततेा ऽपि व्याघारयति . न सादित एव दिः) sagan ऽ्यवशिष्टमेव धारणं धिष्या- श्ययोः ॥ उपयामण्ोता ऽसि इहस्यतिसुतस्य त इत्युपांशु- पाचेण पाल्लीवतमाग्रयणाङ्गहीत्वा न सादयति । 9 | ४९६ eres stra । [९९० ९8. ११. अधिः पल्लौवानस्य देवतेति पान्नौवतः ॥ व्याघारशणशेषेण wrasse प्रत्याश्राविते संप्रे्य- त्धद्मीत्याल्नोवतस्य यजेति । श्प्नाष्द पल्लीवाहे इति वषट्र्ते जुहाति । ८ | | गतौ ॥ नानुवषद्‌कराति । € । पान्नीवतमिल्धनेभेव सिद्धस्याणत्तरविधित्छयागवादः ॥ अपि वेर्पांशचनुवषटकुयात्‌ । १० | गतः ॥ ततः CHIARA नेष्टः पन्मीमुदान- यन्नेत तुखमसमनुल्रय Wrst शुवायावकात् WERT Val संस्थापयाप उपप्रवनेयेति । ११। ere: WE. तमासोद तच निषौद भक्णर्थम्‌ । cage खद्धादरषमोपे । हेतुञखचमसमन्वितरानुच्लय । तथोन्नय Freed यथा भरवस्यावनौतद्यावका्रः स्यात्‌ । नेष्टः पनोमुद्धाजा sare समोच्य ama काले ufa* त्वमपि तदाप weet भ्रवतेय ॥ UTAH fT । १२ । गतः ॥ * Corrected ; the MSS. read qat. १६. १४. 8] QA Wage | sep अन्तरा नेष्टारं धिष्णियं waht wera भञ्मय- ति। १३ । वि्तद्धिष्डवोरष्यत watt awafie ॥ ufattaaia ward संनमति । १४। चथारेवतं wee संनमति ॥ इति चतुर्दन्नौ कण्डिका | ATT TAA | ATTA असीत पण्डकः स्यात्‌ ।९। पष्डकः BT । मनु पूवं नेषटुरपस्वमासोदेतयुकं . ददानो tT धदौतेदयुश्यते । -वम्कथनुभवमणुदिग्डते | सत्धसुभयं Tazz । धत एव . वििरोधादिरुष्यो भविष्यति. यथोक्तं दिरष्केग्रिगा. चन्तरा Tae भल्तयति. Tea नेषटुराखोम इति । तजर चदु are श्रासौत तदा श्र्नौन्नषटुरुपस्यमासोदेति सपरर्षाभस्योदधापः ॥ हतृ खमसमुख्यांचमसातुत्रयन्सवं राजानमुन्नीय दशाभिः कलग्रो ष्ठा न्युलति | २। वाद्याः ॥ यन्नायत्नियस्य स्तोसुप्राक्रति । ३ । यज्ञायश्चियम्नामसंवन्ि स्लोषमपाक्ररोतोत्यथः ॥ 63 ges व्यापलमन्बीये staat | [११. १५.९. श्वलयन्ति धिष्णियान्‌ । ४। भतः ॥ सकं प्राइता अवकयैप्राश्ता वा यजच्नायस्भियेन्‌ स्तुवते । ५। Gat सुतिसंबन्धः खोद्रतेनोपगाद्रतल्ेग वा ते सवं ay कर्णेर्विना क कर्णेरवगष्ठिता भवन्ति ॥ थे प्ररत्ताः स्युस्ते सवे ऽप्रिष्टोममुपगायेयुः । & | ये षदः प्रविष्टास्ते श्वं यन्नायक्चियमुपगायेयुः ॥ PARTIAL यजमाने ATE | Ot गतः ॥ विश्वस्य ते विश्वावत इति हिङ्धारमनृङ्काचा पी संख्यापयति । आ free: सोचियाभ्यो ऽगन्देवानिति Wie Rafa da: | कस्मात्‌ । नेष्टा पन्नोमुद्राजा संस्यापयतौति भतेः। तज दिङारे wa नेषटयोदित उद्वाता wal waft एवमा इतोयायाः सोजियायाः ॥ पतन्यप उपप्रबतेयति दधिखेनाख्खा नग्नेन प्राचीरं दीचीवारभ्यामन्तरतः । ९ | एवं sar पत्नौ पञ्चाद्खो ett दचचिणगोरणापो दधतवसनेन १९. ९५. Re] च्ापल्तम्बीये wags | ७९९ waa: प्राचोरण्तरतः want प्रवतेयति गमयति . दक्िणा- भली वा सत्युदोचोवा द्ाभ्यामृरुभ्यामित्ययेः । अथवा ऊर्ग्वा मरत CAAT इत्यथः ॥ उर्व रुपप्रवमयेदित्येके । १० | Sata वा wan प्रवर्तयति म तु ताग्वामम्तरवो गमयतौत्यथैः ॥ उपरि दूरमुदृेदा व्षणानामाविष्कलीः। WEA qe जायत इति विच्नायते । १९। cued frag: श्याक्लयापोद्धरेद्रासषः। तथा इते बहौत- ASAT, प्रजा जायते ॥ wea aifsared प्रतिषणाति। १२ । wag, त्वरितः ॥ sar fe ठा मयेभुव इत्धमिन्रायापेा विषिष्च- नरतिखुणाति । १३। श्रवखन्दयग्प्रतिग्रण्याति wats se ॥ खादुष्किलायं मधुमा उतायमित्यभित्चायाभयतें मेदं प्रतिख्णाति मदा मेद इव . मोद्‌ा Ale इवेत्या व्याहावात्‌ | १४। Hert Beans ॥ ४०५ marred यौ तख | [९१. ९९. ३, सादनादि भवस्य न यजमाने मुचं करेात्याष- यमात्‌ । १५। निरोधाशक्तो ब्रातपतौ ॥ दति पश्चदश्नी कण्डिका ॥ भूतमसि मूते मा धा दति प्रतिप्रस्थाता श्ुवमवेश्य शावाप्रथिवोभ्यां त्वा परिषटङ्ञामीत्यश्ञलिना परिण्द्म विश्वे त्वा देवा वैश्वानराः प्रच्यावयन्त्विति इत्वा भुवं yaa पुरस्ताप्धङ्कासीनेा हठ चमसे waar नयति । १। गतः ॥ पुरस्तादुक्श्यस्यावनीयः | मध्यत SAAT वा ।२। Caw Waa ॥ उत ने ऽदिर्बध्न्यः treat रकपादिति वा वेन देव्याखचि शस्यमानायाम्‌ । ₹। = ्रशवरेव्यां ्रस्यमानायामवनयति | sat वेश्या. उत ar ऽरि भ्य इत्यस्यां. wi एकपादित्यस्मां वे त्यथः । वैश्वदव्यामिति वचनं वैश्वदेव्यामृचि ग्यमानायामिति ब्राह्मएवयार्चिल्यासया ॥ ९१. \९- °.] वआपस्तन्बीये sites । ४०६ परिधानोयायां वा ललच्छास्तायाम्‌ * । ४। शालायां अस्तायां. Theres: ॥ मध्यमायीभुत्तमायां AT ।। परिधागैयाया मध्यमे वचन SHA वेत्यथः ॥ wal वाचीन्द्रा येत्याह दृतीयसवनं प्रतिगीय | शख wet वा । &। SAT, प्रातःसवने ॥ प्रचरणकाले हातृचमसमध्वयं रादत्ते। चमसांश- मसाध्वयेवः। आश्राव्य प्रत्याञ्राविते संप्र्यत्युक्धशा यज सामानामिति । वषटरूतानुवषरक्षने अद्चति । भक्षाम्दरन्ति। 9 । गतः ॥ हेातृचमसमध्वयुः प्रतिभश्यति सुमूरसि ओष्ठो रश्मीनां fiat देवानां संसदनीयः। तंत्वा सुभव देवा अभिसंविशन्ति ऽसि त्वेषो ऽसि sear ऽसि aw ऽसि व्रता ऽसि al ऽसि वारणा ऽसितस्यत Wa त्वेषस्य VWI यज्ञस्य व्रतस्य खस्य वार खस्य श्रूदरस्य चायस्य च भुक्िषीयेति ici * Thus all MSS. ४० आपरतम्बीये भौ तद्धने | [११. ६५. ९. सन्दामिभूतिरिव्यादौनां भकमश्तरर्णा weer: ॥ यथा त्वं waite विश्वदशत श्वम विश्रद्शेता मूयासमित्ादित्यं यजमान उपतिष्टते । ९। WINE सत्याषाढः , यद्यस्तमितः स्छादारवनोयमेवारिव्योपस्वानेगो- पतिष्ठतेति॥ आयम इन्द्रियं Swear म भअगच्छत्वित्याइवनी- यम्‌ । १०। उपतिष्ठत दति शेषः ॥ यत्कामयते तस्य नाम Talia 1 ११। war ्रायमे इद्धियं Be aut म श्रागच्छलित्यादि ॥ शअ्मोदोपयजानङ्गारानाहरेत्येलदादि पाशुकं कमं प्रतिपद्यते । १२। गतः ॥ ति वौडप्नौ कण्डिका । tfa wat: पटलः ॥ परिधिष प्रहतेषुकेता हारियोजनं ह्लाति।१। इरिरस्िन्यज्यते प्रतिगमनायेग््स्येति हारियोजने गः । तं परिधिषु प्रइतेषु zetia. St च sara कुत एतत्‌ । परिधिप्रदरणश्ग- ६१९. १७. 8.] च्धापरम्बीये stra | ५०३ लाससंखावस्य ॥ किं च वाजिनहारियोजनयोसतावदेकरूपमधौमे me. यथा प्रत्य परिषोश्चुातोति । त्च वाजिने व्याचख्यौ षकारः , परिधोग्रइव्य dara safer | TANTRA am. प्रइतेषु परिधिषु संखावेण्य त्वा हारियोजनेग चरन्तोति ॥ wat त एव Sard हारिथोजनः । तथोत्कपच्े वाजिनेनापौडैव हारियोजनमिच्छन्ति. कर्यमनिष्या्द्रव्ययो्थौगयोनिष्यन्ञद्र यद्ये वानुपप्ररश्युपपन्तेः ॥ उपयामण्होते ऽसि हरिरसीति द्रौखकलभेन सवमाग्रयसं षीत्वा न सादयति | बह्ीभि्धानाभिः श्रीत्वा शीषन्नधिनिधायापनिष्कम्यग्राय इरिवते sq- arava इरिवते प्रेष्येति संप्रैषौ । धानासोमेभ्यो Safe धानासेमान्प्रश्ितान्प्रष्येति वा । २। गताः ॥ इरी स्थ warren इति विक्रम्य वषररतानुवषटर- ते हत्वा इरति भक्षम्‌ । ३। विक्म्ेति विविधं क्रमणं विक्रमणं . waa: एषठतख पादयोः acy. भिति धावत्‌ । अतिक्रमणविधिरेवायम्‌ । यतो मन्येतानभिक्रम्य हेखामौत्धस्यापवाद दत्यन्ये। तत्र वषत att विक्रम्य wee इत्वा सदसि ad इरति ti अपरे सरवेदिं द्रोणकलशं प्रतिष्ठाप्योननतर्य॑प- acs श्यापकतम्बीये Stree | [re. Re. 2७ wafagr ad wifttind भक्षयन्ती्टयजषस्ते दे समेति ।४। अयवापरेणोत्तरवेदिं प्रतिष्ठाय तचागल्य सवं भच्यन्ति। वाचनिक ऽज भक्तणलाभः स्वेषाम्‌ । Atay सवान्क्रमादुपडयते सुष्या- नरधिनसीयिनः पादिनो यजमागमिति। भरुहत्यादि ean सर्वषाम्‌ | इृटवलषस्त दति wane: ॥ असंमिन्दन्तो भधाना fafa gaat. निजानि weal निरिब धयन्ति । ४। थथा धाना म संभिदेरन्‌ तथा दन्तेः daw arg frenf शला निरिव धयन्ति° . anat रसं निष्कुव्य पिबन्तोत्यथेः ॥ चिधिषाकार भक्षयन्ति । ६। विखिषाकारं fefyat wear. विशिषेति शब्दानुकारः । तथा wed शला . निखुषयन्तो afeate निष्टौवन्ति । निगिरम्तत्धन्ये aa ्चामग्ति. धानाभङणेनाच्छिष्टत्वात्‌ ॥ wel HATA रय्यै चाषायेति भक्षयित्वा जपन्ति pol ग्रतः ॥ पूया स्थामा FTAA ओषा न्धुष्य यक आत्मना मिन्दाभूदिति मिन्दयादवनीयमुपतिष्ठन्ते । ट * Corrected according to the text of the sfitra; all MSS. of the commentary read facawafen. १९. te. ९] व्यापकम्बीये जौतदजे | ४०५ जवा धानाः शवं ऽणारायोत्षरवेश्चां wa चम wart carat ` भिन्दयोपनिषन्ते . ग पुनर्रिखचुरदादिल्युल्तरया fazer tt देवरृतस्यैमसेा ऽवयजनमसि मनुष्यसतस्येमसे ऽब- यजनमसि पितृरुतस्येनसेा ऽवयजनमस्यात्मरतस्वैनसेा ऽवयजनमस्यन्यक्ततस्येनसा ऽवयजनमस्येनसरनसे ऽव- यजनमसीत्याहवनीये शकलानम्याधायेकधनपरिगेषेषु इरिणोटूषाः प्रास्य datara* तीत्रीरत्य यथाचमसं व्यानोयापरेण चात्वालमास्तावे वा प्रत्यश्वश्चमसिनः खंस्वं चमसरसमवघ्रेख भ्यन्तयप्स्‌ धोतस्य साम देव इति । ९ । afar अकलमेकैकमादधाति . अवयजनमसौति लिङ्गात्‌ । एक- धमपरिशेषेषु एकधनेषु घटेषु ये ऽपां रेषारेषु ररिणीः हरिता gar; maf wafer) संञ्चालायेति पिच्चायां व्याख्यातं, ata † धावत्‌ । तौज्रौहत्येति दूवारसेनापां wala तोत्रौकरणम्‌।‡ sera बदहिष्यवमानदेश्ः। dd चमखरसमिति खखचमसखदू वारसमित्यथेः ॥ इति घप्र कण्डिका | * Cf. VIII. 16.56. + Corrected according to the commentary to VIII. 16, 6; the MSS. read here संप्रेष्यति t The MSS. wrongly insert here, from the commentary to VIII. 16.6, Thas only ॥ $ all other MSS. warnaq † Thus ( तु in the meaning of च ) all MSS ARR खापरकान्धीये stage [१४. १.९. सवैः प्रप्तदक्यात्‌। अता. यक्रममयोरनपादानन्न । marie: एव पश्चशाखाभिष्टोमाह्मा afta एव waaramt wef रिति ॥ wer eamaat wefacfasta शदव्यण्येतदभिप्रायं zeae: aa केचित्‌ afgsta उन्सरवेदिः onty क्रतुग्बभ्रिरिति aera खक्दयारौनामग्रिष्टो भगकविकारलाख wrarfeaufafent. निषे- सम्ति। तन्न ग्डवयामङ्धे . गकविरतेन ङूपेश तेवाबगग्नि्टोमलात्‌ उन्लरकतुलाच । न च वाच्यं afysta उन्सरवेदिरिल्यपि पञ्चा. खाप्ररत्यभिप्रायं . उत्तरेषु क्रत॒ख्िति च तरिकारामिप्राच्रमिति , SET सादयस्कभ्यो वाजपेयात्धोडभिन इति षोडशिपयं दासान्‌ wat 1 न च वोडशिविकारादाजपेयादिति वाअपेयविश्नेषण्तया ओोडननो योग्यः . व्यभिचाराभावेन प्ि्ेषणवेयययात्‌ । ग qutefe faartr ऽपि वाजपेयो ऽस्ति चेन तद्रावच्छेदादिशेषणमर्थेवद्धवेत्‌ # किनिदानोसुक्ट्यादिषु भ लभ्यत एवेत्तरषेदिः । मैवम्‌ । सवास्तेव विृतिषु mat. faneia afafeat भवति . पक्वां ofa fearafata कचिज्नियमदश्रनात्‌ । नया waar anes जाररेदित्येव बौधायनः | तस्मास्षिद्धं . खवटवादिष्वपि भवतेव qe sfafwafa ॥ craved: स संसया्येत्युक्छयः , dein ae eafa gem. राविमतोन्येत्यतिराबः। यराभ्र्दप्तोयामख्या- प्नोयौमलमिल्युक्षमपतोयोमनिवेचनम्‌ । swara: -सामः wren ay प्रखन्दवतोति बौधायनौये zien aenfifore यापमम- सिजित्यप्नोयीमः । तदुदाइतं भौधाथनेन , अथा, नोभा वा शयं . शरतिरिष्यमानममुपायं ते देवा श्रम्रुवश्नप्तोवो श्यमल्यरेषि ae ऋ 00.0.8] च्याप्रम्बीये wrasse | wae aa दति. तदक्ो्ामस्याप्तोयामतं. तस्मा varafafor- आख्छवकच्पर्याशक्ररितोति ॥ उक्थ्येन पशुकाम यजेत | षोडशिना वीर्यकामः) अतिराजेण प्रजाकामः पशुकाम वा । अप्तायामेशा- तिराचेण सवान्कामानवाप्राति।२। गुणविकारास्वेते काम्याः . तेनास कामेषु न भवन्ति । अर्तोयामे- चछातिराजेेति विद्वेषणं तत्मृतिलस्थापनाथे | अतस्तदोया एवं खदःकतुकरणादयो ऽपायामस्य भवन्ति | वेषामग्रिष्टोमवत्कल्पः । ३ | नेषामभ्रिष्टोम एव yat प्रषटतिः। aw परता ग्निष्ठामाये विकारास्ते वच्यन्ते , AMAT प्रागेवेाक्ना TANTS ॥ उक्ताश्च विकाराः 13 1 के पुनः । ते ॥ यथा सदः कतुकरणं क्रतुपशवः षाडशिनः साम- कयो पाचमिति ।५। पश्चदश्ोक्डय इत्यादिना सद्‌ UMA) चथुक्श्य रव्यारिना Mae wal श्ग्राग्ममुक्छय श्त्यादिना क्रतुपश्वः। एष्टयेव्यादिना Geter, सामक्रयणौो । खादिरं चतुःखक्रोत्यादिना षोडशिनः पाम्‌ tt “yRs ्यापरम्बोये भौ तखजे। ` [१४. ९. ९०. उक्ध्येद्भ्िशामचमसानुन्नयस्विभ्य्चमसगखेभ्या राजानमतिरेचयति । &। अय परता ऽग्रिष्टोमादिकारा उच्यन्ते | तजोक्ध्यसंम्यरेत्कतुस्तदा यन्ञायन्निये चमसगणात्यरते wana राजानमतिभिनष्ि ॥ अग्मीन्नष्टरुपस्यमासोद नेष्टः पन्नोमुदानयेान्रेतहा- तु्मसमन्‌ त्रय हादचमसे ध्रवायावकाशं Feast vat संस्यापयाप उपप्रवतयेति संप्रेषः 101 श्रन्तिमचमसगणविण्षणवात्‌ waa क्रते(रन्तमायाविति पुन- TRA GGT | अ्नि्टामचमसः प्रचयं प्रातःसवनवद्‌क्थ्यं fay- Glia 1c) | fazerfa विभच्य पयायेशरति | थदणकालस्तु प्रागेवेक्रः | उक्टय- खेद चोक्छय awa ॥ रतावन्ाना | इन्द्रावरुणाभ्यां त्वेति प्रथमे ग्रहश- सादनो संनमति । इन्द्रा दस्यतिभ्यां न्वेति fen । इन्द्राविष्णुम्या त्वेति तृतीये । ९ । maa पयाय इति शेषः ॥ .. उन्नेतः सवे" राजानमुन्नय मातिरीरिषेा दशाभिः १४. २. 9.] सआपस्तम्बीये ओरौ तद्धने | ५९१५ कलशौ ष्टा न्य॒नेति सर्वैसंस्थाखत्तमे गण रतत्सं- प्यति । १०। | सवसंखासु म केवलमुक्खये किं दरत्तराखपि संस्थाखित्यथेः। केचिन्‌ सर्वग्रदकादत्यभ्निषटोमे ऽपौच्छन्ति। av थ sata राजा तं शव पुतश्त्यवनोयेत्येतावति हते सप्ति ॥ . | ति प्रथमा कण्डिका | अभ्रीदेपयजानङ्गारानाइरेत्येतदा्ाभिष्टोमिकं क्म सर्वसंस्थासु समानम्‌। १। मतः ॥ | | ¦ ययु वे पोडश्यक्थ्यचमसानामुत्तमं गखमुन्रयन्न- कस्मै चमसगणाय राजानमतिरेचयति | २। वोडगिसंश्सेत्कतुः शमानमुक्ध्यान्तं कमे । राजानं Sra we गणायातिरेचयति ॥ षेडशिनेा ग्रडणम्‌। ३। व्धाख्यास्यत इति शेषः ॥ प्रातःसवन उत्तमा धाराग्रहाणाम्‌ | ४। गद्यत इति we: ॥ ure च्यापसम्बीये stage t [१९.२.९. | सवनेसवने वा ।५। उत्तमा धाराग्रहाणामिनत्धेव ॥ WERT! पूर्वयोः सवनयेाः पुरस्तादुत्तमाद्‌ः वथ्यपयायाद्‌कध्या गङ्खौ वात्सरवेः प्रथरिते। दृतीयसवमे श्रग्रयणात्‌। € | qa: wafta स्वर्कटवैपथायैः प्रचरिते ॥ , अपि वा तृतीयसवन शवाय यणात्पश्ुकामस्य | $ श्रपिवा शब्दः पचनिद्तौ । न पूवेयोरिदं पश्एकामस कि. SNUG एव सर्वरक्टयपयायैः प्रचरति सठदाथणादरश्ौयारि- व्यथः । afeig पले षोडशिना गावकाश्रदररतंकारलापः प्रातः waa एव fee: ॥ ATH THAT | WALATET । ८ । Swe sort पचे णा दयः । तज यरर्पखे walang: aeiate. अन्यथोपदेशानथक्यात्‌। किं च चदा VBA AIA षटः- कतुकरणादयो धमा भवन्ति | तेनेक्शयव्यपरेशरमेव लभते ॥ अतिराजे पशुकामस्य । ` अतिराजे ब्रह्मवद सकामस्य । € | १ गहोयारित्यन्वथः। quate काभकोरतिरानजे «| eer द शेयिव्यते ॥ t8. 8. 0B] ere wires | wee . wafatth राजन्धस्य walltara get श्ररष्टोमे ऽपि frat cerca श्रपिशरब्टादुक्श्यादिष्डासु च ! षा sd राजन्यकटेकः षोडभनिभिरस्को ऽग्निष्टोमे ऽत्य्चिष्टोम इत्या wrat ॥ | | सस्तुतशस््रा भवति । ११। सव्र च स्तुतश्रस्तवानेव भवति . ब कचिद्रहेच्मामाजम्‌ ॥ ` श्राति ठचदद्धिति ग्रणसादनौ 122 | wives zaefafa प्रदथेनाथेसुश्तरेषामपि पञ्चानामन्‌वाकानां तेषाभपि विकन्यार्थलादान्ानस्य बौघधायनमंतान्त -सवनेसवने ऽभि- शह्ानोति पके प्रथमे चयः ऋमाचज्तच Vat प्रदणाथाः , THe ह जयसरेव विकच्पन्ते ॥ | : यस्मान्न जातः परा अन्धा अस्ति यं भ्रार्विवेश सुवनामि विश्वा । प्रजापतिः प्रजया संविदानो श्यातींषि सचते स षोडशो ॥ रष ब्रह्मा य छत्वियः | TR नाम BAT गणे। प्रते मदे विदथे शंसिषं इरी य ऋत्वियः प्र ते वन्वे age येतं मदम्‌! इन्द्रा नाम तं न यः.॥ इरिभिशार सेचते | BAT मख श्रा त्वा विशन्तु) हरिवर्धसं गिर इत्येताभिश्चतदमिः सब्रममिमक्य | VB | | इति दितोया कण्डिका । 68 WES qrawealy stags १ {re RY समयाविधिते ea हिरण्येन षाडशिनः स्तोषसुया- करेति 1 2 | दापि सवनेसवने sfirowrfa तदापि सखननंसन्लमेताभिरभिमक- wai समयाविषित दत्यद्चि्ाजे amend. श्रस्तमय प्रद इत्यथः ॥ afe:ena भवति । २। हिरण्ये afest: ara भवति. न तु anal eqelad ॥ Raed पुर स्ताडारयन्ति। अरुणपिशङ्गः वा । ३। CCAS ETAT धारयन्धश्चम्‌ BRUT रक्वता , freA WUIATATAT ॥ Qrat are इव ae. मद्रा भाद इवामचेति व्य farm उभयतेमेदः प्रतिगर आनुष्टुगभ्यः । ४ । धोडगिध्स्ते ऽयमामुभ्ः प्रतिगरः . श्रागुषभोष्ुच WAT प्रतिगर इत्यथैः । स रवं व्यतिषक्र उमयतेमादख भवति । चक्ष शोथा मेद दव मरे श्व्यधयेषु | मदा Are इवेभयेत्यवसानेषु। एवमन्‌ पु | ताग्य्छन्धज परकतिवदेव भवति ॥ :. इन्द्राधिंपते ऽधिपतिस्ं देवानामस्यधिपतिं मामा que Tari ATHY कु विति gate सखा रल राजाश्व ते भक्षं चक्रतुरग्र रुतम्‌ । AAT] भं ६४. ee)” eres waa F URE भक्षयामि aaa सेामस्य ठृप्यत्विति षोडशिनं भक्षयति | आदित्यवदखेन उमसान्‌ ty t वोडजिनस्छ इन्र सलाडित्येव fai ware. न ठु META विकल्पः । चम्मास्ड॒मन्राभिग्ठतिरिव्यारिभिः प्रातरेव मन्धेभे- wafer यजमानादयः, न त॒ द्रश्च सम्नाडित्यादिना ॥ | अनुष्टुप्‌ छन्दस इति verre नमति.। ई | नच यदा मन्राभिन्धतिरिति भक्तमन््रसदा wel eae इति कंनमति. भ तु जगतोदन्दव इति भवति ॥ अरुणपिशङ्नो sat दशिणाः। अश्वतरी का । 9 । शश्वतो गदभादडवायां जाताः। तते ऽ्भौदौपयजागिन्धादि ॥ - .. ऋतिराचशेल्पोडशिषमसानुव्र्य खयादशभ्यश्चमसः- ABA राजानमतिरेचयति | ८ । . मतः ॥ दाडशिना प्रय॑ राजिपयायैः प्रचरति ie । मनु yage चत्व च॒ नित्यवदनुदादाज्ित्थः षोडन्नोः प्रतोयते ॥ मवे च काम्यतयोक्ः। कथमिदं चरिग्ते | नाच किचिदुधरं . दधिध्रदारिवल्ित्यस्यापि काम्यला विरोधात्‌ । के चित्युनरत एव विरा- धात्‌ शास्वान्तरदभेनाशच वेकर्पिकमज वोड्धिनमातखिरे ॥ राजौ- भवाः पवया राज्पिवायाः । के । ते॥ use ere y stress [१४. द: eee ` हेतृ्वमसमुख्यः waar गणः । मेजावरुणवमस- मुख्यो दितीयः। बाह्मणाष्छंसिजमसणुष्यस्ततीवः t अच्छावाकष्वमसमुख्यशचतुथः। १०। RQ: Wires: | तेषु चमशगरेग्येते सुरथा भवन्ति ॥ इन्द्राय त्वापिश्वरायेति मुख्यंमुख्यं waaay करयति । १९। | am. सुस्य॑सुस्बभित्यस्या एव बौप्याया द्योतकः - भायान्तरवंचनः ॥ अन्‌ YS चमसमनेन मन्त्ेणोयतीत्यथः ॥ । स्वेष्ट्री राचिः। १२। षव ऽपि राजिपथाया शिराः \ तेन यथारेवतपडे ऽपोग्धपौत- चेत्येव भवति Wey # अनुष्टप्‌ छन्दस इति सवच भक्षमन्त्रं नमति ।१९॥ व्याख्यातः प्राक्‌ ॥ । प्रथमाभ्यां गणाभ्यामध्वयंश्चरति | उत्तराभ्यां प्रति- प्राता । १४। Gut GF गणे Gage) चमशमादाय TET: ॥ रष प्रथमः पयायः । ९५। गतः | 28. 8.0.) eee पौ तयूजे + ast, श्वं विदिता fertterercitera । eet अयमेव पयायो दिः पुनरावर्तत core ॥ इति amar कण्डिका । ` ५ wa प्रतिप्र्याताश्जिनं दिकपालं निवपति । १। `: इवं बिभि; gee wh? पािप्रदाखनादिविधिना द्विकपालं निरूणासादनान्तं करोति ॥ डादचमसमुस्यान्संधिचमसानुन्नयति ।२। ` iat तायन्त दरति संभिचमसाः । तानुक्यल्ुख्रेताः ॥ बिदद्राथंतरः संधिः। ३। अंसिरिति शंधिस्तोचं लच्यते । स feexrintr भषति । नवस्क् श्थंतेर mala ii आञ्िनं परःसहल्तं Ter भवति | ४। wel afer स्खादधिकाभिः संधितं भवति ॥ तदूदित wife परिधीयते ।५। we परिधानोयोदित आदित्ये wea ॥ ese eines stares t [ig #. ९२ तस्मिन्परिधिति हाठचमसमध्वर्यरादनं । चमसो- अमसाध्वयेवः। पुराडाशं प्रतिप्रस्थाता । € । पुरोडाशं we aware दिरभिघारयति . चतुरव्लाय ॥ strat frrafearat सामानामनुब्रद्यश्चिभ्यां farafsarat समानां पेष्येति सप्रेषौ | ७। संधिना तिरोहिते safe तायन्त इति तिरेश्र्मयाः Arar: tr ` तिरेाश्रहियान्सामाम्प्रखितान्पेष्येति वा । ८। | अञ्विग्यामित्येव । दितौयसंप्रषष्य चायं few: , प्रथमस् वितः # न वा प्रस्यापयेत्‌। ९। | श्रथवा ख एव दितोवः dia: ufeaud feat श्रियां तिरे- अश्यान्सामाग्प्रयेति भवेदिव्यथः ॥ . . सह सेमेः पुराडाथं प्रतिप्रखाता सवतं जु ति।१०। पुरोाडाद्खधनाप्रवङ़ तानुमन्तणम्‌ ॥ ufgrarce इति wera नमति । ११। | WHET छन्दस CAT व्याख्यातः। तते ऽन्नौदौ पयजाजत्यारि 7 अत्तोयामथेत्संधिचमसानुनरयंशतुम्यथमसगसेभ्यो राजानमतिरेचयति 1 १२। १९१. $. १४९] etree भौतस्जे । ४.०९, te. ` प्रागप्नोयाना ऽपि प्रश्तिसंखासु। स ददानो mantar द्याख्यायते । अनेनापि विखयष्टोरतं . safe प्रटतिष्छतेा व्योति होमा sarara इति ॥ VAT प्रथमे राचिपयेाये तथा मुख्या भवन्ति | १३। हाद्रचवमसमुख्यः प्रथमा गण इत्यादिक्रमेण मुख्यचमसा भवन्ति ॥ आप्नेयाग्प्रथमानुच्रयति । रेन्द्रान्दितीयान्‌ । वैश्व- देवांस्तृतीयान्‌ | वेष्णवांखतुधान्‌ । १४ । ्रग्रेयाग्प्रथमानन्नयति . प्रयमेन्नौतेा गण श्राग्रेयः कायः. VaR ब्रस्तमेषां षयाञ्यमाम्रेयं स्यादिल्यथेः। एवं शद्रानित्यादि। तानभ्नि- fear स्तोभेनेत्याद्यथेवादोक्षा श्रन्यादय एव away गणस्य रेवता इति भावः ॥ | | तेषां संभिष्वमसवत्म्रणकस्य इत्येके । १५। श्रथवा संधिचमसवदेवाश्विनान्येव स्वेषां स्ह॒तश्रस्ताणि भवन्ति | संधिचमसविकारत्वादुन्तरेषां गणानामिति भावः । तदुक्ं बौधा- वनेन. तदु वा आहः. खवेष्ेवाञ्विनानि स्हतश्रस्वाणि | यख क्रं राजिमतिरिश्यते a3 तद्‌ श्चिनमिति वैकं. surat. निढ- MEN सप्तदश्रमेकविंथं . widet देवता श्रभरिरिष्रो faa देवा विषणुरिति।` भारदाजश्चाद . तच चलारि स्लोचाणि शस्ताण्याश्चिनानि wert भवन्तोति । आश्वलायनेनापि wage श्याञ्यान्याश्िनान्येवेक्रानि . स्तोजियामुर्ूपाखछाभ्रेयादयः रताः . ५४. धापसतम्बीये भौ तख्जे। Tee. १.. watered स्यादिति ॥ तच संधिचमखवत्कस्ये oft खामानामनवरहौति de. म ह orm यज सामानामिति । न च तिरेश्जह्यानामिति भवति. संधितिरोाधानाभवारेष सेम्नानाम्‌ ॥ ` अतिष्न्दाग्छन्दस श्ति सवच भक्षमन्त्रं नमति।१६। sey ae fare: श्रतिच्छन्दसि भवितये दोषन्डा- wa: तति ऽप्नोरौपयजानित्यादि ॥ इति चतुर्थं कण्डिका | ति प्रथमः पटलः ॥ ऋतुपशव रेकादशिनाश्च विकल्पन्ने।१। एवं सवैशामप्रढतिर्गता ` न्योतिष्टोमा area: । ददानो सवै पष्गणप्ररूतिश्धता Career व्याख्यायन्ते। एकादध्ाख्यां ow इत्यैकादभिनोज्या . तच्रभवा एेकादच्चिनाः। के पुनः। ते श्रायः हृष्णयीव इत्यादयः VATA: | क्रतुपश्रवस्तु प्रागेव दिताः . चथा आग्रेयं सवनोयं पद्रुमुपाकरोतयीनराग्रमुक्ट्य इत्यादयः | उभये चेते प्तावेव प्रथक्‌ श्राखाखलातास्द्यायेत्वा दि कल्यन्ते ॥ , तेषां समवाये मथाचादितं संस्काराः ।२। रेषामैकादश्िनानां ara श्प्रथोगे येग कमेण पश्व्ोदिना- mag क्रमेणोपाकरशमियोजनारयः संस्काराः कायाः ॥ १९. ५. &] eres stra | ४९ तग््मङ्गानि विभवन्ति । ३ | तच यान्यङ्गानि षलत्छतान्येव सववासुपकतं प्रभवग्ति तानि तन्वं भवन्ति | शटेव क्रियन्ते यथारादपकारकाणि प्रयाजादोनि ॥ प्रत्यक्षाथानि प्रतिसंस्कारमभ्यावलन्ते | ४। यानि ह प्रद्यल्ोपकारकाणि संनिपातोनि तान्यावतैकषे . श्रावते- मानामि च तानि संखारंरुस्कार प्रत्यावर्तन्ते । किञुक्र भवति । पदाथागेसमयेनेकेकः संस्कारः Vat कायः . न तु काष्डानुषमये- कैक wa इत्यथः । तद्यथा स्वीनुपाहत्य सवाल्जियमक्रि ततः सवोम्प्रोललौत्यादि ॥ THAW: VY | विरतौ यथार्थमूह इति परिभाषणात्‌ प्ररुतावृदनिढत्तिमोशङ्लोति पुगरूदवचनम्‌। तेम ॒पण्डुभिरेडि mg daze प्रवो मायुम- waaay ॥ यपाहुतिं इत्वाप्निष्टप्रथमांस्लयथादश युपाम्मन्त्ेशण चि- नति । ई । पुनदूपाडतिवखनात्‌ दौडितस्यापि यते. सा Sha श्रारादुप- कारित्वात्‌ | Sameera याजषत्वायं मन्वयनम्‌ ॥ सर्वेषां शकलाहरणात्र्नहामाः। ७। न्रकलस्यावटसंस्काराथेत्वात्‌ श्रनवरस्योपश्नयस्य WHAT नादाय; ॥ 69 wee व्यापस्तम्बोये भो तद्धे | [ १8४. ६, ९२, स्वैमुपश्यं तक्षति । ट । yaad शेते म ara इत्युपत्रयः | तं wa Brat wafer ॥ तथा पाल्मीवनं दिनि यथाघो नाभिसंमितेा भवि- व्यतीति । € । पानोवतः weed) तं तथा feat यथा निखाते ऽधो नाभेभविव्यतोति मन्यते ॥ यतप्राम्बेदिसंमानान्त्कत्वा SATA STITT Tal मीत्वा तस्याश्चतुरविशेन भागेन वेदिं मिमीते i001 वेदिमानकाले चठुरधिकताङ्ग्ां aes west ovat ता wat पुनरेकादभोपरां रच्छ॑मुपसमस्ति। थावति रेजे एकाद चूपमूलानि erate तावतो रणष्छुरोकादभोपरा | तते ऽखाशह- विखेन भागेन बेरि fant । कथमनेन भिमौत इति सेत्‌॥ प्रकमस्यानीया भवति । ११। सा चतुविजं्रसंमिता cer: ्रक्मखानौया भवति । तचा पुषेरेव मिमते ॥ अभ्रिं erat रशनाभ्यां परिवीयेकादशिनी रग नाः परिवीयाग्मिषटे वासयति । १२। erate ऽग्रिष्ठमेकं समाय तं that रब्ननाभ्यां युगपत्परियवति | ¢8.4. tc] Tey wre | aso तच रकनादाने feage: | परिवोरखोति नेते . युपामिष्षानात्‌। तता ऽन्या gaan: परिवोय परिवेश्च तदहरग्निष्टे वाष्यति ॥ केचित्त युपाग्परिवोयति व्याचच्ते। age. युपानुपादानात्‌ . रज्रनाभिरिव्यवचनाच्च ॥ दिरशना युपाः । १३। wa ऽपि यूपा farm कायाः ॥ area आराश्िनं Teta युपान्संमिनेति | १४। मत. ॥ सह वाप्निष्ठेन । १५। परवेश्॒रभिष्टेन सहेवापश्छापयति । wafers sae tem वास- अति । परिवोता एव तु युपास्तिष्टन्ति . श्रन्यथाञ्चनाद्या परिव्यय- काद्यजमानस्छ युपानत्छगं विरो ध।त्‌ ॥ तन््मभेरादानं परिखेखने ऽभ्यावर्तते । १६। AANA न्यायस्य TTY वचनम्‌ ॥ रथाष्षमाचाणि युपान्तरालानि । १७। Tare: चतुरधिकथत(ङ्ुलः ॥ अ्रिष्ठादध्िणं परिलिख्योत्रमभ्रिष्ठात्परिलिखति lea | gurazfafa wa: ॥ use STM hE | (ua. ५. अ, रवं वऋत्धासमुदगपवमेग्धूपान्संमिनेति 1 १९। एवं द्तिणस्यदचिणस्य छतवोन्तरस्योत्तरस्य क्रिययोदगपवगोान्यंमि- नोति. गतु पश्रुक्रमानसारेण दक्षिणापव्ानिति भावः ॥ तजायं aan: । परिलेखमकमेशेवावटखमनयुपप्रलालनप्रो ्णाेकेकमेर्कै- कस्य करोति । ततः प्रोच्चणशरेवनिनयनादि श्रकखामिहामाग्तमेकै- कस्य करोति. श्रवरसंस्कारा्थवेनेककर्मतात्‌। तथाश्चनादि परि- व्ययणान्तमपि कमे काण्डामुसमयेेक्षकस्यैव करेति . मध्ये युपेल्छगे- विराधाद्यजमागस्य . व्यक्रवचनाख करषान्तरकारैः; | मौमाखकाशाड्ः . वचनान्त परिग्ययणान्तमश्चनादोति | तच torre निखननाभागान्‌ श्रवरसंस्कारा निवतेन्ते. पान्नौवतस्छ सर्वं ऽणुत्तरज भविव्यग्ति ॥ प्रतियुपं स्वरवः । Re | युपः सराः प्रयोजकः. न तु पश्वश्चनमतेा न प्रतिपद भवतोति भावः ॥ efaua gaa भवति 122 1 waatafan -- Muntakhab-ul-Tawarikh, (Text) Fase. I—XV @ /10/ each _ Muntakhab-ul-Tawarikh (English) Vol. If, Fasc. I & II @ 1/ each ५, भो (Turn over.) ॥ Potts _— ARE tr ale ~ Ore a QHrEe eH # * to bo t ONT £> +~ 88 OOO € € ॐ @> "~ #~ ee OR +~ हॐ +~ Oo © #> 0 #> we +~ | हि | => ॐ += € + © € = 2 xe Digitized by Googl BIBLIOTHEGA INDICA ; A — SPR । . OLLECTION OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. ~ New Series, No. 560. आपस्तम्बश्रोतसचं छृष्णयजरवेदीयं भटुखुदत्तपरणीत ख चङत्तिसदहितम्‌। “THE S'RAUTA SU'TRA OF A’PASTAMBA BLACK YAJUR VEDA, WITH THE COMMENTARY OF RUDRADATTA EDITED BY ¥ DR. RICHARD GARBE, Professor of Sanskrit in the University of Kinigsberg. VOL. Il. FASCICULUS XII. CALCUTTA : ‘PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS. AND PUBLISHED BY THE ASIATIC SOCIETY, 67, PARK STREET. 1886. Digitized by Google LIST OF BOOKS FOR SALE | AT THK LIBRARY OF THE frsiatic POCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA. AND OBTAINABLE FROM \ | । । | THE SOCIETY’S LONDON AGENTS, MESSRS. 119४1 & GO. 57 anv 59, Lupeare Hint, Lonpor, E. C. । BIBLIOTHECA INDICA, Sanskrit Series. a aS Atharvana Upanishads, (Sanskrit) Fasc. I—V @ /10/ each.. वा 2 = Aévalayana Grihya Sitra, (Sans.) Fase. I—IV @ /10/ each १ em. , । Agni Purana, (Sans.) Fase. I—XIV @ /10/ each ०४ Be 98 | Aitareya Arany* » - "2 yy Gopatha Brahmana, (Sans. & Eng.) Fasc. I and II @ bie 8 each ००. ऊ Gobhiliya Grihya Sitra, (Sans.) Fasc. I—XI1 @ /10/ ea नि ++, ` Hindu Astronomy, (English) Fasc, I—III @ /10/ each. = bk 34 Katantra, (Sans ) Fasc. |- VI @ 1/ each ee न क Katha Sarit Sagara, (English) Fasc. I—XIII @ 1/ each .. oe So ore Kala Madhava, (Sans.) Fasc. I ४५. ve + a Lalita Vistara, (Sans.) Fasc. I—VI @ /10/ each ५* oo & Is Ditto = (English) Fasc. I—II @ 1/ each oe : a Maitri Upanishad, (Sans, & English) Fasc. I—III (in one yolume) ०७ 14 Mimausa Darsana, (Sans.) Fasc. I—X VIII @ /10/ each ., क 10 1५ Markandeya Purana, (Sans.) Fasc. 1V—VII @ /10/each .. ०४9८ ~ Nrisiwba Tapani, (Sans.) Fasc. [-- 11 @ /10/ each । ० 1 Ie Nirukta, (Sans. ) Vol. I, Fasc. 1—6 ; Vol. II, Fasc. 1 & 6, @/10/each Fase. ¶ 8 £ Narada Pancharétra, Sans.) Fasc. 1V @ /10/ each os + 0 10 (Continued on third page of cover.) iP. Digitized ry a IQLe १४. १४. ९३.] erent ओौतद्ध जे | yoo wafaus: ganefat aren: aafeanfarsafets mafany यो unfar: च्यादिति. साभविभ्नेषस्य तु. सामः. सपतदथेनाथिष्ता यश्चविभष्ट xii wi तु दविदामलषामान्वा- द्निहेजदिग्वष्टश्य भवति श्रवक्‌ चहरहविभेवात्‌। ततः पर तमु- WOM. ASS लन्त॒मतो विधावेव दर्भितमस्माभिः । पिण्डपिद- AW ame पावणादिपाकयन्नभ्रेपे चायमेव विधिर्दर्टयः ॥ यः कामयेत बहाभरुयान्स्यामिति स दश्डतारं प्रयश्ीत । यः कामयेत attr म आ्रजाथेतेति स तुहातारम्‌। यः कामयेत पश्युमान्स्यामिति स प्- Vana | यः कामयेतर्तवो मे कल्पेरन्निति स षड़ो- तारम्‌। चः कामयेत सामपः सामयाजी स्यामामे सोमपः सोमयाजी जायेतेति स सत्तहातारम्‌। 22 I winery पअजापन्चादिवहाबंह्तरः | TESA जुह्यात्‌ . चतु- गेहोतेगचतुग्ेहोतेनेति वचनात्‌! तवे मे aw dd ad पोषयन्तः शिवा गच्छन्त Brag जायेतेति धातुसंबन्े प्रत्यया दति ufaaeu aman: । सेमेनज्यावत्छोमपानखापि पुरुषाय लात्‌ wan सामपवचनम्‌ । श्रत UAT शासेषु , aaa सम- पधं प्रयच्छतः. सामं पाठमहंतल्यादि ॥ waa कतुमुखीयः ayia वाग्धोतेति । तख वद्त्युतुमुखकतुमुखे अहयादिति। स सावकामः। १३। 13 ५७८ श्यापन्तम्बीये ओते | [१४. ty. १, थ एव प्राय्चिन्लौ वाग्बोतेति ूतमुखश्छतुमुखे जहातौत्यारि इद्धिकामस्यदैसुखेषुक्ः षड्ोता । तमधिषटत्य ब्राह्मणान्तरमविजेषेश वदति . तुमुख्छतुमुखे जङयादिति . न प्रायञचित्तिं विभिन । तस्मात विधिः स्वकामार्यः ग परं इड्धिकामणेत्यथः ॥ इति waqemt कण्डिका | यद्येनमार्न्विज्याइतं सन्तं fetes जु्याह- शहेतारः चतुरहीतेनाञ्येन पुरस्तात्प्रत्यडःतिषन्प्रति- चामं विग्राहम्‌ | प्राणानेवास्यापदासयति ॥ यदेनं पुनरुपरशिेयुराप्रोभ्र खव जुष्टयादशहातार चतुष्ट तेनाज्येन पञथात्माडनसीनेा ऽनुखाममविग्राइम्‌ । प्रा- शानेवास्मे कर्पयतीति विन्नायते । १। aat पुरुषमालिश्ये ed सन्तमखति दोषे तते भंश्येयुयजमान किंकराः तदासौ तं जिर्घान्दश्रहातारमेव जयात्‌ । उन्तमा- दारभ्य प्रतिपदं यलषामनद्रवणं प्रतिरोमता । यजुषियजुग्यवसा- यातुद्रवणं विग्रादः। Gaara: चेपणएम्‌। Tafa स्थापनं उप- faq. यथाधोते दशहेाता श्रनुलोममविग्रारं च भवति tt स यः कामयेत प्रियः स्यामिति यं वा कामयेत प्रियः स्यादिति तस्मा रतं स्थागरमलंकार कल्ययित्वा द्श्डातारं परस्ताद्याख्याय चतुद्ातारं दधिखतः ११. ty. 2] शापसतम्बीये alte ॥ Vor पथ्बहोतारं पञ्ात्षड़्ोतारसुत्तरतः सत्तषतारमुप- रिष्टात्ंभारेश्च पन्निभिश्च* मुखे seared व्रजेत्‌ | प्रिया हेव भवतीति विन्नायते । २। चः श्रात्यमनः wwe वा fafenfafrra कामयते स तस्म यं frd विकौषति तदथं स्थागरं waa द्र वेण छतं श्रनुलेपना- wade wa स्ापयिला तस्य प्रागादिषु feq तदभिमुखः खिता दअदोचादौनदिला तथा dada तेन श्रभ्निय॑जुभिंः सेने- Keane सुखे पुण्डकादिरूपमलकारं ware वज्ोकाये- द्धं स्थानमात्रजेत्‌। खयं वा gtr वा यः प्रिय waa er ऽश्तः , तस्य प्रिय एव भवति ॥ श्रय प्रताप्रहतिषयाणणां चतुाट्णां सामान्यव्याख्या क्रियते ॥ त इमे चतुातारा यच VA: AAV: सखा- हाकारास्तच प्रय॒च्येरन्‌। यचाहामाथा अग्रहा अरखा- इकाराः। 3 | त मे VASAT VI कच ब्राह्मणे रेमाथाखोध्न्ते. यथा अभिचरन्दशदतारं जुखयात्‌, दशेपूणेमासावालभमानखतहतार- मित्यादौ . तज सगराः TET थच aA. यथा यं age faut facie vate पशसुपसादयतीत्यारौ . तायाः aera ॥ स्ताहाकारविधिनिषेधौ विस्पष्टा ॥ * Thus all MSS, and Taitt. Br. 2. 8, 10. 2. use चछापरम्बीये श्रौ तदे | [१४. १९. ९. यच जपा याजमानाः । 8 | श्रहामार्थेवु मध्ये यच जपाथाश्चोयन्ते ते याजमाना भवन्ति म लाष्व्यैवाः . यथा चतुादृन्व्या चसौत . बहिष्यवमाने दशरातारं व्याचक्तोतेव्यादिषु । येषां त॒ विशिष्टकटेकेव चोदना ते anedar wa भवन्ति, यथया ₹बिनिवैयन्दशदातारं वयाचचोत . साभि TARY CUAL व्याचत्तोतेत्यादिषु दब्रहाजादयः। VE खा यमथेः सत्याषाडेन , यथा ये अपा याजमाना इत्यादि ॥ तेषां ये विहारसंयुक्ता आआदहिताम्रस्तान्प्रतीयात्‌ । उभयारिवरान्‌ । ५। तेषां चतह मध्ये ये विहारसंयुक्षा भवन्ति यथा waa देवानां प्यः. दशपुणमासावालभमानखतहतारमित्यारिषु Ta थस तु चादयश्च . ते श्राहिताग्चरेव भवन्ति। ये तु विदारेणा- सथुक्राः , यथा यः कामयेत प्रजायेयेति . चं ब्राह्मणं विधाभित्या- दिषु दण्राजादयः. ते ्राहिताग्मेरनाडिताग्रेख भवन्ति । तवाहि ताप्रेराद्वनोय श्रोपासने बा रामः. श्रनादिताश्ेस्लोपासने ॥ fa पञ्चदशो कण्डिका । इति पञ्चमः परलः ti afi नरा दीधितिभिररण्याषस्तच्युती जनयन्त प्रशस्तम्‌ | दूरेदशं हपतिमथयुम्‌ ॥ अभरिनाभिः स- मिष्यते | सत्न ते aH मने श्यातिर्जुषताम्‌। चय- १४. १७. ९.] errata खौतद्धने। ५८१ सिं शत्‌ ॥ we मनसग्िद्र यदाच य मे इदः । अयं देवे aware: सं तत्सिश्तु राधसा ॥ विश्चकमी इविरिदं वाणः संतानैयेत्तं समिमं तनेतु | या TET उषसे याश्च faawen संदधामि हविषा धृतेन । saa sai AAT AT! aa AT THN भद्रं कर्णेभिः शयाम देवा भद्रं पश्येमाश्टभि्येजवाः । स्थिररङगलुष्टवांसस्तनुभि्धशेम देवदतं यदायुः ॥ स्वस्ति न इन्द्रा cea: स्वस्ति नः पृषा विश्ववेदाः । वस्ति नस्ताश्या अरिष्टनेमिः खस्ति ने उदस्यतिदं- धातु ॥ weet मरुतः एञ्जिमातरः शुभंयावानो विदथेषु जग्मयः# | sfafawl मनवः खरबध्षसोा विश्वे ना देवा श्रवसा गमन्निह ॥ शतमिन शरदा अन्ति दैवा यचा नश्चक्रा जरसं तननाम्‌। पुत्रास aw पितरा भवन्ति मा ना मध्या रोरिषतायुगेन्तोः ॥ Hat अग्रे दीदिदोन्येषा | ९। इति षोड कण्डिका | yams कवये वेद्याय नमेभिनाकमुपयामि * Corrected according to Rigveda 1.89.7; all MSS. read aT, ५८२ श्यापस्तम्बीये आनौ तश | [९8. १७. ९ waa | यता भयमभयं तत्कधी AT ऽग्ने देवानामव हेड इयच्च ॥ श्प्निं बा देवमरभिभिः aera यजि दूतमध्वरे छशध्वम्‌ । ये मर्त्येषु निभरुविकतावा तपु- मूधा इताः पावकः ॥ तप्रतीके तषो अ्रभ्रिष्टेतः समिडा एतमस्यान्नम्‌। इतप्रषल्वा सरिता वदन्ति छतं पिबन्धजतादेव देवान्‌ श्रायुद्‌ा AA इमे WH सप्त ते श्रग्ने। मने ज्यातिजुषताम्‌। चयसख्िं त्‌ | awa मनसः। विश्वकमा । अग्निं यनञ्मि। इन्धा- areal ॥ अभ्निन ईडित ईडितव्येदेवेः पार्थिवैः पातु । वायुने ईडित इडितव्यदेषेरान्तरिकषः पातु । wat न इडित ईडितब्येदे वैदिव्येः पातु । विष्णुनं ईडित Sfe- तव्यदवैदिश्चैः पातु । अभि्यजुभिः पुषा खगाकारेस्त इमं यन्नमवन्तु ते मामवन्वत्ु व TIT ऽनु मारभध्व खारेत्येतेस्िभिरनुवाकैरविन्नातप्रायशचित्ते सेमे जय- स्ििंश्तमाहतीजञ डति | १। अथ सामप्रायिन्तान्य॒च्यन्ते। asa विशेषप्रायञ्चिन्नानि यच दोषाणां सा ऽविन्नातप्राय्िन्तः सामः। wasn भवति . पुरूष- प्रमादालस्यादिभिस्तच प्रायभ्रो भवन्तयवान्येऽन्ये दोषाः. न चते af श्रुत परायचित्तविशेषा एव भवन्ति . विविचलात्तषां . तस्माद- बटरोषविघाताथौ एता श्राङतौजुहोतोति ॥ तज fat ईडित ] आपस्तन्बोये रौ तजे | ure सं यन्नमित्थादिरनुषङ्गः । यथा fea: पातु तं तथा श्रप्निजुरभिसत दमं . पषा SMM TAT AMAT | २। दवपवोनद्रवणं . श्रवचनात्‌ ॥ viata मूवरि सिनोवाब्धुरन्ध्‌ * आवित्त मनस्ते सुवा विवस्त इति वसतीवरीषु सवनीयासु वा fa- षिक्तासु सत्ताहतीहंत्वा | ३ । दति anew कण्डिका | य ऊर्भिंरविष्य इन्दरियावान्मदिन्तमस्तं व कथ्या- सम्‌। सामस्याज्यमसि इविषा दविञ्ातिषां ज्योतिः। विश्वेषां वे देवानां देवताभिणज्ञामीत्यभिमन्य सं वः faq मरुतः समिन्द्रः सं इदस्यतिः। सवा ऽय- ममिः सिश्चत्वायुषा च धनेन च । सवमायुदंभातु मे । मान्दा वाशः। आपे भद्राः । आदित्पश्यामि | रपा fe wr मथेासुव इत्येताभिः सत्तभिः ससिश्चेदभि वा मन्येत | ९। * Thus all MSS. ace erred? street (ze. १८. ध. भतिपदमेकेकाडनिः । मुषा विवस्त इति aati सवनौयासु एकधनासु | विषिक्राख arg ॥ ससिश्चेत्‌ ता एव पुनरारदोत | यदा लारानायोग्धास्तदाभिमन्तयेत i यदि प्रातःसवने प्राग्धेमात्सोममतिरिक्नं पश्येत्तं च मसघन्युन्रयेदूपजहयादा | २। प्रातःसवने sane चमखगणस्य प्राग्धोमा चदि कणलशादिषु पश्चे- afaftl चमसेष्वागयेत्‌ उपजडङयादा परिश्चवादिना अवे गनुवष- ENT । उपष्टामास्त॒ परते होमादृशेने ऽपि चावदनवषट्ारं श्यन्ते. STRATA MTN | प्राग्घोमादिति WTA AT ऽभिप्रेत: ॥ इते इषा स्तुतशस्रवन्तं कुयात्‌ । ३ | fee खानुवषट्वार्ोभे दृटा ततः खतश्स्तवन्त सामं कुयात्‌ ॥ देदृचमसमुख्यांश्चमसानुन्नीय इतः स्ताचसुपाक- शाति । ४। श्रतिरिक्ादेवेपस्तरणं चमसानाम्‌। श्र वमसानत्ौयेति वचनात्‌ चमसगणाय पयाप्तसामातिरेक एवातिरिक्रविधिः. श्रन्यथा श्रनि मरादि विधिरेवेति fag भवति । केरित््वाङतिमाचातिरेके ऽप्येकध- नाभिवधयिल्लातिरिकरविधिं कुर्वन्ति ॥ भैधेयति मरुतामिति धयदतोषु स्तुवोरन्‌ । ५ | १२४. १८. ९२.] eee wags | a पञ्चमा ऽष स्तोमभाम इति ब्रह्मलरिध्ावेकं । विधेरगृदमाचषटे बोधायनः . चथा we प्रातःखवन इत्यादि यथा- ब्राह्मणसुक्वाइ , दति ढन्दोगवङ्ृखषु कामयमानेषु ते चेन्न काम- येरन्‌ प्रातःसवने ऽतिरिकि यां खाल we sfafaera मन्यते Ter उपरिष्टादाग्यशमानोयाधस्तादुपग्छङ्ञाति तं निरमभिविव्य- न्दयति. खा ऽभिविब्यन्दमानः aa एवाययणः संपद्यते . तं far fafeger परिष्धव्धासादयतोति। तथा मध्यंदिने ऽ्येतमेव विधि- afaaagare. उतोयसवने ऽतिरिक्रे हारियोजनमेवाजाभिविष्य- न्दयति . afe पुमगेहकं विद्यत इति ॥ कात्यायन sare. yar त्छवनादतिरिकस्योत्तरे संपावगमेके*, तं निकामयमानेा ऽग्यति- freq इति श्रुतेः. दतौयसखवमाशेड्कारिथोजने ऽवनौय होमः - श्रसप्रता रजोषमिश्रस्याववहरणमिति ॥ अथ यदा BATA दतिराजे fers: क्रियते तदा cae: पन्नौसंयाजानं dea दितौयो ऽ्तिराभः कायेः। उपरिष्टादतिराबलादहोनागां afe- दिराश्प्रतिला ferret एवमन्ये ऽयरोनधमा fanny यथाप्रहति TSA: ॥ तच Aaa शिपिविष्टवतीष इता गौरिवीतेन वा स्तुवीरन्‌ । १४। तार्तौंथसवनिक एकस्तोजे ॥ * Corrected according Katy. 8/7, 25. 13.16, my 288 have वावबयनमेके, only h सवनेन $ ख ee CT । [९७.१२ & aaa Drarreuiefer | तखा भमसमः ३ २१ । तथैवानज्ंखति रक्रा वैष्णवमेवान शंसति यथा सवमान्तरे ॥ दत्यष्टारणो कण्डिका । ति षष्टः वरः ॥ The commentary to the following patala, comprising the kandikas 19, 20, 21 and 22, is unfortunately lost, at least, wil my MSS. bave a lacuna here, and, in most of them, the reader’s attention is directed to it by some special remark, such as wfet weuyw (b) or सश्रमः परुरलटिलः (c) or yew wfew (ik). I regret exceedingly not to be able to insert here Dhirtasvdmin’s com- mentary to the four kandikas in question, because the MS of this comment the use of which I owe to the invaluable kinduess of the late Dr. Burnell,—an@ which, I may add, is the most extensive MS. of Dhirtasv&min’s work hitherto discovered, but still breaking ‘off at the 7th kandika of pras’na XVITI—lachs pras’na XIV altogether. यदि समौ ah स्यातामादितश्चतुभिः संभार aghiger Aerts प्रासरतुवाकमुपारुत्थाभ्वारणे यजमाने जुहाति संवेश्येापवेशौये गाय्ियाखिदै- भा जगत्या अनुष्टुभः पडःक्या अभिभूते स्वेति | १। श्वं सवनादौसवनादावुत्तरोरु्तरोखतुभिः संभारय- जुभिग्डन्दसा बचेत्तरेणात्तरेखा VSIA । २। पश्च सवने AE | बीखि सक्माभ्बवग्धयेा ऽनुकन्येति । ९8. २०. १.] errata रौ तद्धने | wre we afae ऽग्नौ शयन्ते व्राखापानौ दत्योमा पातं प्राखापानौ मा मा हासिष्टमिति । ३। पुरस्तात्पाशु- काल्िष्टशतेा ऽध्वर्युजेपत्येतिवन्ति प्रेतिव स्ति वाञ्धा- fala | मरत्वतीडेषस्लतीवे प्रतिपदः । ५। अभ्मीवती ष्रह्मसाम। Lisa Sear waa: | ७। यद्यब्रिटामः धामः परस्तास्यादुकथ्यं gate । aya षेाड- शिनिम्‌। यदि षेाडश्यतिराक्म्‌। यद्यतिराेा दिरा- wa यदि दिराबस्विराचम्‌। यदि चिरा रकस्ता- धमेव । ८ । अभिजित्काय ऽभिजित्थे | विश्वजित्कायी feafaat | wage: स्वैस्तोभा ऽतिराच भवति सर्वस्यापि सर्वस्यावरुद्या शति fama । € । anette शस्यं frwal शस्यमगस्यस्थ कयाशुभीयं निष्केवज्यम्‌। तानि शंसेत्‌ ! १०। सजनीयं प्रतः सवभिके चेरवे इशुषोरेत्‌ fawat मा्यदिनीधै मरुत्वती अ wera कयाशुभीयं निष्येयव्यं लातयिसषनिके वैश्च- हषे ऽनुपिदेत्‌ । 221 दटेकेभविंौ कण्ठिकौ । तचेमाः सामचादना भवन्ति Arete कायम्‌। वसिष्टस्य निरवः कार्यः । अभीवर्तं अह्मसाम Fe ४९० श्यापस्तम्बीये wags | [१४. २०. ख, तात्‌ । उभे इद्र्थंतरे कुरुतात्‌ । अभिजितं far जितं वा यन्नक्रतुं कुरुतात्‌ काशमुक्राओे कुरुता- दिति । १। पुरस्तात्मातःसवनात्संेष्यति 121 पुवः aera: | अत्यभिषुत्यं वा । दक्िखाभिवा वर्षोयासं aang कुव ति । ३ । यावद्रथाहमन्तरा गिरिगिरि भिदा नदी व्यवेयात्पवेतान्तरये वा नानाराज्ययेवा संसवे नाविदिषाख्याः संसवे विद्यत इति कङ्कति- ब्राह्मणं भवति । ४। यब दौधितानामुपतापः स्याच- जमानायतने शयीत । ५। तं UCIT aq ie परीमं परि ते ब्रह्मे ददामि ब्रह्म परिददातु देव- amen | बषद्कारल्वा भिषज्यतु ay fads: | वसव शतदः प्रातःसवनं रद्रा UAT माध्यंदिनं सवनं विश्वे देवां रुतदस्तृतीयसवनम्‌ | तद्र्षध्वं तद्धिषज्यत तङ्गोपायत तदा मा विगादिति सवंबामुषअति । ७। आप्रीभीयमुपसमाधाय संपरिस्तीयं ब्राह्मणं दधिख- ar edgy faararaca उदपाबसुपनिधाय afer aafiafi* यवान्दभेपुश्ीलांशावधाय star नाम सय ता इमं जौोवयत जोविका ara w at इमं * Corrected according to As’valayana’s S’rauta Sitra 6. 9, 1; all my MSS, have रकविब्रति १४. २९१. € .] व्यापन्तम्बीये strat १९९ जीवयत संजीविक्ा नाम wart दमं संजीवयतेति प्रतिब्रूयात्‌ | = । इति fam कण्डिका । PRP शग्मो प ee PPL किक या जाता ओषधय इत्याषधिदखक्ेनेनमेताभिर- द्विरभिषिष्डति । ९। STU: प्रजापतेः प्राणा यत्नस्य भेषजमिति चैनमाचमयन्ति । २। अय्ेनमभिग- श्रन्ति । ३ । उपां्नन्तयामौ ते प्राणापानो पातामुर्पा शुसवनस्ते व्यानं पातु वाचं त VATA: पातु , - - इति sate emit ` श्राम्‌ । Og ed एवं सर्वसामप्ररुतिश्चतो ष्योतिष्टोमः सप्रायधि्लो व्याख्यातः । प्रव- aig aera SHAT AAT AAT मकरणादुद्भाडितः खतना wera! स हइदानोमस्माभिः क्रुमोषतयात्यन्तान्तर- करलादचेव व्याख्यायते it mag संभरिष्यक्मावास्यावां पोश्मास्यामापूर्यः- ANITA वा पुण्ये न्वे Tait काण्टकीं लमिध- माभाय FAA मन इति चतुगृहीतं जुहाति । १। wa इति कमेनाम. प्रडश्यते त्यते sfarwa इनि तख खाधनसमवधानं संभरणम्‌। तच्च पवणोः wee Tenge वा नियतम्‌ । तेन यो ऽमावास्यायां यच्छमाणो sowie cesarean प्रागेव savy, संभरण्णेयः . सुत्यायां वा daa प्रदश्जनोयमिति TEU । तथ यदा बहिःकतु षंभरेष्लदा maa ses erage सौमिकागलिजा canta वित्य संभरेत्‌ ॥ काष्टक्ये कदटकवनोम्‌ ॥ अथ यदि दीक्ठितः काष्टकीमेवेतया समिधमा- दध्यात्‌ | यजुरेव वदेदित्येके ।२। Dfera तामेव काष्टकौमेतयचेादभ्यात्‌ weata वा Raat वरेत्‌ । चि धजुःज्न्दो जुवं दिकलात्‌। के चित्तु vaca wale ९५.१९ =] mercer भौ तचे । CR: ख बाक्छोवाक्छो विच्छिद्य प्रवुश्ते । meta sw frente म । त एव प्रष्टव्याः ll । qa त्वा afag प्रसब इत्वसिमादायासिरसि नारिरसीत्यमिमन््यते । ३। Sag इति wera ऽभिमग्छणे ॥ RTH व्याख्याता ।४। atfirerf म्रक्याभ्या व्याख्याता , यथा पय sarin ॥ उत्तिष्ठ ब्रह्मणस्यत इति ब्रह्मायमामन्यते । ५। -. मतः ॥ उपेाततिष्ठति ब्रह्मा । उभावुत्षरम्ध्ं पतः आददते HMMA | अनुनयन्त्यजां Faas इषाणमिति । ई।. . | SWS WNT: WIN. स पुमान्यद्ठाः सा IEMA । खवा सेका पुमानिति यावत्‌ ॥ ag ब्ह्मणस्यतिरिति प्राश्यो ऽप्रथमा अभिप्र जन्ति यभ ae खनिष्यन्तः स्युः । ७। प्राच्यामेव दिशि ay waar तज गच्छन्ति ॥ अपि aaa संभाराः परििते ऽभ्युदादता भवन्ति 1 =| १, J 4९९ अपम्बीये आौतदजे | [२४.९.११ अपि वाख wane एते वच्छमाण्ाः deer: परिमिते रेजे WER Rareat भवन्ति । का ऽसौ Tw. तमा ॥ अग्रेशाहवनीयं त्खमः । TTT इतरः । ९। यज खेया we ara) सा ऽगेणादवगोयमभ्युदाइतो भवति । VATE संभारस्ततः Gaga: ॥ उत्तरेण area रष्णाजिनं प्राचीनग्रीवमु्षर- खामास्तीय देवी wargfadt इति खत्खनमभि- मन््यते। Mata area ऽधिया प्रहत्य मखस्य शिर इत्यपादाय मखाय त्वेति इरति | मखस्यत्वा शीष्या इति शष्डाजिने निवपति । १०। | TT. ॥ शवं दितीयं वतीयं ख इरति । ११। प्रहरणा दिगिवपनान्त एका इदरणपयायः । तं जिराव्रतयति | भागभिमन्तप तु सहदेव क्रियते ॥ quit wae यावतीं खद प्रवग्येपाचेभ्य आप्तां मन्धते । १२। धावत ag पयीप्तां मन्यते avant चहुेपयाये ष्ये इरति ॥ रवमितरान्संभारान्‌। १३। १५. ९. 8. ] ` -चा्ररतम्ीये sete | ९९१ इतरागपि संभारानेवं सत्धलदादावभिमन्त्य जिभिलिभिः पथि its वतच.इरति॥. ॥ wife विकारः । १४। `. अभिमन््रयमन्त्े ॥ | efi प्रथमा कण्डिका। - इयत्यग्र आसीरिति वराहविहतम्‌ ।. atte. ` रिति बस्मोकवपाम्‌। इन्द्रस्या .ऽसीति-पुतीकान्‌ः जखेामानि छष्णाजिनलखामानि च संद्धश्याग्रिना असि प्रजापते रेत wag gd अभिमन्लयत दति Wa: ॥ अयुषि are पेशीत्यजेनावघ्रा्य मपु त्वा मधुला करात्वित्यजयामिदाहय्ति । ₹। अभिदोद्नं उपरिदोरमम्‌ # | | | अभिदेहनमेके ऽवभरापलीत्पुै समामनन्ति । ६। WA. ॥ बहव भायाः परिणद्य wee ist 80 (९४ खपसलन्धौये तद जे. | (Wa. १. ९०. अथाः Safoxr एव हरन्ति . नान्ये $ sug विदहारसुडते satfaa सिकतेपेप्ते परि fara निदधति ।५। गतः ti मधु त्वा मधुला करात्विति मदन्तीरखुपस जति ie मदन्तोभिः तकतादकेन संभाराम्बंखजति ॥ ये चाखासंसजनाः संभारा यज्चान्धद्हठाव उपाध मन्धते । ७। | | | G चोखासंशजनोयाः संभारा भरमंकपाखंादथयः यचान्यहदौकरथा्े दरव्यं तैरपि संखजति। चाव सवै ददढिमाथ दरव्यं संहतसुपा्ै wig समौपे मन्यते . qewewand मन्यत दति यावत्‌. ताव- ता canta नाधिकन it , STATE । ८। ) अथ सर्वप्रवग्येव्यापौ विधिहष्यते . ग संभारमाचविषयः 4 यत्कि प्रवग्य Seana मदन्तीभिरेव ततस्कियते। मेनं सी प्रेते न श्रदरः। € । नतः ॥ म कुवश्रमिप्राखिति। १०. ११. १. te.) व्ापखम्बौये wg? 1 que अवगयेपाजाणौति gies तेवासुपरि खिति ॥ अपहाय मुखमनभिप्राशन्बेखुना करति ।११। पुनरपि प्राणमनिषेध ्रादराः ॥ 3 म प्रवग्येमादित्वं च व्यवेयात्‌ । RR परवग्णीरित्ययोम॑ध्ये यो ग व्यवहितः wat देः तेन न क्चिद्‌- तिक्रामेत्‌ ॥ ` awe विप्रकान्ते rat आदित्यो ऽस्तमियात्‌ कृतान्तादेव विरमेत्‌ । ara शेषं समाप्तुयात्‌।१३। विप्रक्रान्ते प्रकम्यापरिसमात्ते wares विरमेत्‌. थावत्छतं ताव व्येव विरमेत। केचिष्विमं शंभरण मा्विषयं विधिं मन्यन्ते. wera यदि wie चरत्छिति विध्यकारदशनात्‌ | ARGH. थच कच अवग इति खामान्यवचनवैयण्टात्‌ . श्रथात्यन्तप्ररेअ इत्यधिकारवि- . राधाच्च | तस्माश्मलरणदध्रायामुभयं विकल्पते ॥ : dufas we मखस्य शिरा ऽसीति पिण्डं रत्वा awa पदे सख द यङ्गष्ाभ्यां fro मह्ावीरः करोति वयुं पष्दोदिमपरिमितेिं वा प्रादेशमाबमुध्वसा- मुमुपरिष्टादासेचनवन्तं मध्ये संमतं वायब्यप्रकारम्‌। । १४। + १९१ वा्धरम्यीये आतङ 1 fees. unfara मददिणा । fig निर्व jaw च्म स्यते ख aw ate 1. efy: ` उच्छिताववपविषषः , व्याख्यातः Sat वाययेषु । धथोहष्येव WAITS वायय्येषु ग्यक्रलात्‌ facfed वायब्यप्रकार- मिति॥ . gfe fetter कण्डिका । TURE त्वा चन्दर्सा करोमीति प्रथमम्‌ । शेमे- भेति दितीयम्‌ । जागतेनेति इतीयम्‌। ६। . गतः ॥ | अपि वा सर्वैरेकैकम्‌ ।२। एर्ककख वा चयो ऽपि मन्त्राः ॥ awe राक्ञासीत्युपबिलं राशां कराति।३। faurga weraye wad करोति ॥ ` अदितिले दिलं ङ्ात्विति बेखुपयखा fre str fatal feafen || | कतीयवेलामतिनयति।५। 2.६; हेः te.) arrwalt® stage | {ae ne fag महावोरच् ठतो यवेलामंतोत्य भयति। feurewe were Pues सुखादधो* cin anpiswat चातिमतं करे- ares 1 तथा च बौधायनः. gare वेणकाष्डेक दिभागमकः ग्षितोति ॥ . । ` यावरेवताय सोविषटङतायाभिडेाय भक्ायाततं मन्येतेत्यपरम्‌ | € । | aaa fae चिविधडेमभवायच् चमस धारणाय प्याप्तं मन्ये तत्करोति ॥ हयस्य हरसा wages: सिकतासु प्रतिष्ठाप्य मखा ऽसीत्यनुवीष्षते । ७। मङाोरमिति जेषः ॥ ` एवं facta ate च कराति । ८। पिष्छकरणशाद्यतवोखण्ठौ कशो विधिरावतेते ॥ तूष्णीमितराणि ।€ । . qraretfa षः ॥ रतस्यां VA खरा VSR कराति Weare Raw वती यथा क्ुगदण्डबम्‌ । १०। क~ के * Corrected; the MSS. have were’ que qraweah® slags । 1९५. श. ६६; इतस्ताः Venera: । रोग्भे दोहने । ₹इस्योष्ये इच्छो्टाकारे | प्रशियनं शआआगयना यै सुखम्‌ । यथा YTS. खुगाकारमदष्छं इ भवतोत्ययेः ॥ | Tea Waar प्रतिप्रस्थानात्‌ । ११। Ga प्रतिप्रखाता कमे करेति तत्मतिप्रस्यानम्‌ ॥ WITS रौहिणकपाले च परिमण्डले घोट- प्रकारे। १२। एतस्या aA ॥ Met sw aftaweay SBI श कपाले करति . यथाश्रारूढाविव रौहिणौ भवतः ॥ qavat कुलायिनीमिति यदि साभरिचित्यो भवति । १७। खाग्रिचित्ये कतावप्रवर्मं ऽपि करेष्यिषेते ॥ AMMA स्यातामित्यपरम्‌। १४। असम्कण्ये लुप्यत एव तयोरूपधानम्‌ ॥ STATE: VATA न्ति । १५। awe अजराणि कुर्वन्ति acetal: । कानि पुगस्तानि | WUTC TAY: . कोतकाभिर्वेशुपवेभि- राश्येनेति । १६। WR Re) आपरतन्दीये wage ॥ ९९९. we गवं चण्डातकं वरस्तौवसनोथो वासो विशेषः । wheat नाम बस्तानि । क्षोतका ` य्टिमधेकभिति नेषष्ट्काः ॥ ` | इष्णो Se WaRTeUa neler प्रथमरतं महा- वीर शफाभ्यां परिण्ञ् धूपयति इष्णो अश्वस्य निष्य- दसीति। VOI डवा व्याख्यातः ॥ शवं दितीयं दृतीयं च धूपयति । त्रष्णीभितराखि । १८। गतौ ॥ शफाभ्यामेवात ऊध्वं महावीरानादत्ते | १९ । चथा महाशरो ग पतति तथा यन्वयिवाष्वुरेवादने ॥ . अग्रेख गाहपत्यमवरं खात्वा ओाहितपचनीयेः संभारोरवस्तीये तेषु महावीरानुपावहरति । Re | ति ठतोया कष्छिका । १७४०. erred le ओ तद्धे | [१९. 9.९. : अच्विरसीति प्रथमम्‌! गओाशिरसीति दितोय॑म्‌। श्योतिरसि तपो ऽसीति दृतीयम्‌ । १।. यैः पद्यानि जादितायन्ते ते Sierra: aussie: ॥ तूष्णीभितराण्यग्बवधाय शाहितप्नीवैः संभारैः WHT ATE FATA ATT aes त्वेत्येकैः प्रतिमन्ं प्रतिदिशम्‌ | 2 | छपावति दशेति tt | अपि वा सर्वेः सर्वतः । ३। स्थता fefa वा चतुर्भिखतुभिमन्धैः ॥ पश्यमाना मेव्योपषरत्यभोमं महिना दिवमिति ist emenwaai eet aT उपार ॥ SUT AT IY Hairs faaat भवति . नेाखावनसमुख्थ fi भावः॥ way सिद्धो त्वेति wet आदाय भस्मापेाश्च प्रयम- इतं महावीर शफाभ्यां परिण्द्यादासयति । ९। १९४, ७, ९.] व्याप कन्ये wags | - ९४६ सिद्धे लेत्याटलति tare अक्राभ्वामेवात अष्वेमिष्येव सिदध हनः जरफवचनमादराय शअरविस्मरलायथे aT ti देवरूबा सवितादपत्वित्युदास्यापद्यमानः एथिव्धा- माश्चा दिश आष्खेत्युल्तरतः सिकतासु प्रतिष्टाच्य GIST त्वा THATS इत्युवी छते । ७। उन्धरतसस्यैवा वरदे शस्य ॥ रवं दितोयं तृतीयं चेदासयति | नूव्णीसिसराषि । ट । गतौ ॥ अथेनाग्रदक्षिखं सिकताभिः पर्युहतीदमहममु- मासुष्यायणं विशा पशुभिन्रेह्यवचंसेन पर्युहामीति । fanfa राजन्यस्य | पशुभिरिति वेश्यस्य । ९ । एनान्‌ महावोराम्‌ । श्रायुष्याथणमिति arefada: , बबरः प्रावा- इणिरितिवत्‌ fafa इत्यपरम्‌ ॥ तच राजन्येभ्येो विंकारषच- भात्‌ यथापटिते मन्तो ब्राह्मणस्ेतयुक्तं भवति । केचित्त परिशेषात्‌ ज्रह्मव्च॑सनेत्येतावद्‌ब्राह्मणस्यच्छन्ति | Aa. सरवेपाठविरोधात्‌ | afe fe तथाभिप्रेयन्तावदेव प्रावच्यत्‌ . म aed. यथा ब्रह्माणि धारयेति | राजन्यस््ादावुक्रेश्च | ब्राह्मणे ऽपि प्रथमस्य awe fafa: फला्थवादमुङ्गं कनेत्तरयोरुकः . यथा fam पद्ुभि्रह्मव्सेन परथुहामोत्यारेत्यारि | तस्माद्यथापटित एव ब्राह्मणस्य मग्रः 81 | Th erreAhy भौ तव | [१५. 8. ९३, अथेनान्प्रभूतेनाजापयसा SATA | AAT त्वा छन्दसा इ्णद्मीत्येतैखिभिखिभिरेकैकम्‌ | १०। कणस्तिदौ fans. wre हाचिरपक्मजाक्तोरेणोकितमुष्वलं भव- ति। तच्र गायतरेणेत्धादि नव यजुषि चौणिचौखि विच्य जिका- चिकाग्रथमेस्तिभिः प्रथमं मदावोरं कणत्ति. मध्यमे दिं तोयं . उभ Raila. चथा गायत्रेण at Sea णद्धि . euy ला वाक्‌ . कन्ध वाचमित्थादि ॥ अपि वा सर्वैरेकैकम्‌ । तूष्णीमितराणि । ११। नवभिरपि यज॒भियथाश्ातभेकेकमपि वा इत्ति ॥ अ्रथेनान्छष्णाजिन उपनद्यासअति देव पुरश्चर सध्यासं त्वेति । १२। एता शमहावोरानेकवदङ्धा सजति निदधाति afew । दठष्णोमि- तराशि orate i उपरिष्टात्काल VT WAT भवतीत्यपरम्‌। १३। निधाने न्रकालं वा मन्त वदेत्‌ | मन्तान्तः कमादरौनिन्यस्यापवादः। पक्वानामेव पाजाणां यजषा करणमनुन्नातवान्काल्याचनः . यधा दग्धेषु us: क्रियासंभवादिति ॥ दति चतु्यौं कण्डिका | ति प्रथमः पटलः ॥ = ^ “8 ^-^ RAN ~ 2S SAAR १६. ४.५] SATAN BAG | १8३ प्रवर्ग्येण प्रषरिष्यन्तः संहश्वन्ति दाराखि । १। अवान्तर रोच्वापायनानन्तरं NAG प्रचरिष्यन्तः wae इाराणि saute ॥ परिश्रयन्ति पत्याः। ₹२। यद्या पल्या BATA न TRA प्रव््यस्तथा कादयन्ि ॥ पञ्ाद्धोतापविशति । पुरस्तादभ्वयुः। दिशते ब्रह्मा यजमानः प्रस्तोता च । उत्तरतः प्रतिप्रस्याता- WOT । ३। पञ्चादसिणएत इत्यादि खरापे चया दषटव्यम्‌ । तथा चाश्चलायनः . खन्तरेण खरं परित्रज्य पञ्चादस्यापविष्छेति ॥ मदन्तीरुपस्पुश्य प्रथमेनानुवाकेन शान्तिं छत्वाग्रेश गारेपत्यं दभान्संस्तीयं तेषु महावीरानुपावहरति देव पुरर ware त्वेति। ४। Sit ह्ययं wa. धश्चगिरसग्दडिन्नस्य खश्ूपत्यन सवनात्‌ । श्रत- स्तल्छंयागिभिराद्याम्तिमान्वाममवाकाभ्यामाद्यन्तयोः शन्तिः कायो | aqua wera भाज्तिकरणम्‌ ॥ मरावोरान्यथानिडहितमे- कवदद्धाभेवे पावहरति । श्रते नावर्तते मन्तः ॥ | उपरिष्टात्काल शष मन्तो भवतीत्यपरम्‌ 1Y | व्याख्यातः ॥ ९७७ व्याषरून्वीये singe | (Ra. ५.१९. mea स्वे परिषम्येम्‌ । dt ea om award च । परिघम्यं चमखाधनमुपावहरतौत्यन्वथः ॥ अथौदम्बराणि | सम्राडासन्दीं नितराम्‌ । राजा- सन्धया वर्षीयसीमेके समामनन्ति | मौश्ीभी रष्वुभि रेकसराभिर््युताम्‌। ७। भतः il अतलः सुः! ट । पूववदन्वयः ॥ दे ufagal । € । arg दे श्रगवविद्धबिले भवतः ॥ निद्टन्धयेवषयिस्युपयमनी treet: | १०। दतरयोष्हठ॒निष्टुयेदेरोयतौ मोख्णोधानो । वर्षगयसो नखा उपयमनो भवति ॥ gn wat महावीरसंमिताव्रस्कयौ wet मेषीं मयुखाम्षद्‌ शकलान्काष्टकीं च समिधं wares वैकङ्तान्परिधीन्वेैकङ्कतानि घर्मेन्धनानि | खादि- राखि पालाशान्धौ दृम्बराण्यकमयाणि काष्मर्यमयाखि वैणवानि शमीमयानि वा ।११। पूवैवदन्वयः । महावोरथरणायं VATE wat. तथोः -परेजल- १५. ४. te] च्याषन्तम्बोये stares ९४१ दुहण्ा्थमाट्ख्यते ख WAC: | शर्गारनिरूदणायै काहे wet | भाबन्धनाथे are aN । मुखाः शवः. ते च जयो वन्धाजा- secret बन्धनाथाः। areal तु यज्नियट्काम्तरजा . ग लौद्‌- म्बरौ . तस्या श्रकष्टकजनलत्वात्‌ | परिध्योा महवोराथैवात्‌ तच्छ भितायामाः । प्रादेशमाचानिनत्धेब काल्यायनः ॥ ata काष्टाजिनानि धविषाणि शुक्रष्णसा. मानि 122 | धवित्राणि व्यजनानि । प्रवत्रदन्वयः ॥ तेषां वैणवा दण्डा बाहमाबा भवन्तीति विच्ा- यते । १३। गतः ॥ ञ्च द्‌म्बरदण्डानीत्यपरम्‌ | Bl wfasraiia शेषः॥ दौ रुक्मौ TATATAT । १५। पुवेवदन्वयः ॥ श्रतमानौ भवतः । १६ । तौ अतमानौ भवतः ॥ अथ मोश्ञानि। VO | qe इति शेषः ti । 8 ¦ arena यौतस्जे। (em. ४, RR. Fal ye पुवंवदन्वयः ॥ तयेारम्यतरः परिवासितः। १९ । परिवासितः हिलायः। दौ च awiat. मन्ल्ानतिरेशात्‌ . अनै- शिकला ॥ | अभिधानीं निदाने बीणि विशाखदामानि प्रभू- MPAA | रौहिशयेाः पिष्टान्यफलीरूतानाम्‌। खरेभ्यः सिकताः | मोजे पविचै। दभेमये इत्य- परम्‌ | Re | अभिधानो गोबन्धनाथा रष्वः । पादबन माय fret वत्छादि- बन्धनाथानि दिभिरस्कानि दामानि विश्राखदामानि। मुश्जदणान्येव खर ्ोणानि सुश्चप्रखवाः | श्रफलोकतानां तषविमोषनमाज्रेणावद- तानां तण्डुलानां frit: खरेभ्यः खराथम्‌। पवित्रे श्रपि gute पूववत्‌ ॥ प्र्षणीनामाहता प्रारणोः संस्कत्य ब्रह्माखमा- मन्त्रयते । २१ | | इति पञ्चमो कण्डिका। a a िििषषषणषयाणणणण * Corrected ; the MSS. have fxfircestfe. १५. ६. ¢.] च्यापरम्धीये wags | ९७७ meena प्रचरिष्यामः | aqsafwefe | ऋप्मीद्रौश्िणो पुरोडाशावधिश्रय | प्रतिप्रस्थातविंहर । प्रस्तोतः सामानि गायेति । १। पविजानतदितायाभिश्यादि श्रापो देवोरगेपुव wafer मदन्तोनां GAIT | ब्रह्मामम्तणयदणं प्रद्माथे हे चादिसमेष- स्यापि ॥ | WIS सामभिराक्रखमित्युपांशरक्तोमिन्रवन्तः प्र चरतेत्यचेरनुजानाति | २। ब्रह्ोति जेषः ॥ प्रचरतेति वा। ३ । wea इत्येतावता लेपः॥ यमाय त्वा मखाय त्वेति wa परिषम्यमभिपूरव चिः पराक्षति i ४। श्रमिपूवेमिति यत॒ एवारभ्य प्रथमं मोकितवा्लत एवारभ्य पन WramMaw: | सश्देव तु मन्तः ॥ प्राक्ितानि व्यायातयति । ५ | व्यायातयति विभख्य गमयति ॥ अधिश्रयत्या्रीभा रोहिणो पुराड। शौ तूष्णीमुप- चरितो । € । (sx arenas जौतङ्धने | [१५.९.१९ दैष्डौसुपचरिताविति ष्ादनादि भसाच्यदनान्तो fafyeay wattle: । अधिश्रयशं चाहवनोये area) वा। oa dary Awa | संयवनं तु acai भिभवति ॥ रतसिन्काखे प्रतिप्रखाता द्िंहामसंस्कारेखा्य सस्कराति । 9 | दविहमसंस्कारेण ayia पविचानुप्रहरणान्तेन ॥ नैतस्य संस्कारा विद्यत इत्यपरम्‌ | ८ । ufarce ते एव afas प्रज्ञाते निदधाति ॥ अच ट्ध्यधिञ्रयति। ९ । दधि निरुप्य areca ऽधिश्रयति । अरमंस्कारपक्े ऽपि भवत्येव दभ्रा $धिश्रयणम्‌। संस्कारपक्ते ऽप्येतावानस्य Fare: tl “Salat सव्राडासन्दीमादायाग्रेशाइवनीयं पया हत्य पुरस्ताद्राजासन्दयाः सादयति | Ve | गतः ॥ तस्यां कृष्णाजिनं प्राचोनभ्रीवसुत्रखा मास्तीयं तस्िन्नप्रचरणीयौ महावीरावपावहरति VI FLAT ward त्वेति । १९१। श्रप्रचरणोयौ BUTEA शरफान्धामेवोपाव हरति । ्ा- वतैते ऽपि मन्त एकेकख्य . यगपदुरदागयात्‌ ॥ १९५. व. RO] ered खौ तद्धने | ९४९. उपरिष्टात्काल रष AMT भवतीत्यपरम्‌ । १२। गत्‌ ॥ saat Fat मयूखान्विशखदामानीत्यादायामग्ेणं हातारः जघनेन गादपत्यं sear दारोापनित्य दक्िणेन दरणं दारं मेथीं निदन्ति दातुः समो- क्षाये । १३ | घमोष्ठाभावादूकतिणएद्धाराभावे ऽपि यच द्वारं तत्र मिषन्ति ॥ Waa दारस्य पूर्वस्यै दायाये दक्िणते वत्साय शङ्कुम्‌ । १४। निदन्तौव्यवषयः। STAT दारष्टणा ॥ खतस्येवापरस्ये दायाये दक्िरतेा ऽजाया अभ्यन्त- रम्‌ । १५। | च्रभ्यन्तरमिति वश्छशङ्गीरुसरत इत्ययः | तथा तमुत्तरेण कागाया इत्येव बौघ।यनः ॥ SUTAT बकंराय । VE । WRT: SAI: श्रजायाः सनंधयः। तदर्थमपरस्या दायाया sara: प्राग्वंश एव शद मिदन्ति। बहिरेव प्राम्बंधादजाशङ्कपकचया उन्लरत्वमिति केचिन्‌॥ तेषु विशाखदामानि व्यायातयति | १७। 82 ६५० वआापरतन्बीये ओतश्च | [Ru ६.२ तेषु weg थांयातियति विते ante hi ` तान्येव व्यायातितानि भवन्त्योदासनात्‌ | १८। गतः ॥ वैरेनान्कांखे बप्रन्ति | १९ । SHS दीहनकाखे ॥ ततः खरानुपवपति | Re | ततः सिकताभिः खराम्कण्पयति ॥ उर्रेथं गारईपत्थमेकम्‌। उत्तरेवाईवनोथमेकम्‌ ॥ २१ | स्वरावमाः प्राग्व्॑नमेवोपवपति . watauga दुरवनिवैधात्‌ , तचा शं्टतत्याद्ूराणासुषनिच्रष्ेत्यवचगा च | अरयोः प्रमाणं बाह षौधा- थनः . प्रादेज्रमाचं परिमष्डलमिति॥ | SMT दारं प्रतयुच्छष्टखरः करति TWAT निःषेचनवन्तम्‌ | VR | द्ारग्रहणेन दे ण्लचणा . afsnerercea । त योक्सरेपूर्व्न्िर- रें प्रतौत्येव भारदाजः। AT WERE खरः Waa! तथोत्तरे घ्रालामण्डल दध्येव ature: | उच्छिष्टाथेः खरः उच्छिष्ट दरः. धर्म च्छिष्टलालनायं इत्य्थः। यथ वच्छति तदुच्छिष्टखरे परचाख्येत्यादि | afer यजमानस्याचमनाथेमुच्छिषटखरमपि तञेति मन्यन । तदु मन्यन्ते . प्रमाणाभावात्‌ . भाजे्खौयद्ान्ेरोधारि tu. ©. ६.] Hay श्ौतस्जे | १५६ भक्तिको seraty कचममुपत्नाता योगान ॥ ब्राद्मबो freer वन्तमिति aan खरण्यण्डिलादधं fama: we ए तथोरः | area: प्राम््रंणरित्छपरम्‌॥ TAMA शतदभ्यासाद्यति | VB t दति ast कण्डिका । WHMIS ख समिधम्‌। १। अधिभितलात्‌ श्टताभिधानम्‌। HRT: षर्‌ पूजकाः ॥ wad प्रषरणोयं महावीरं शफाभ्यां परिष्द्या- प्रच्छि) ग्रेण वेदेनेापरिष्टात्संमाष्टि देव पुरर सध्यासं त्सति । ₹। | ब्रफा्यां परिग्छद्येव्यविसारणार्थम्‌॥ | प्राणाय QT व्यानाय Sela खुवेणाइवनीये सत्तैकादश वा प्राणाहतीहत्वा देवस्त्वा सविता मध्वा- नक्तिति सुबेणापयादवनीये सहावीरमक्षा एथिवीं तपसख्लायस्वेत्यपर सिन्खरे राजतं wa निधाय प्रति- WIA ACTA I प्रद्‌ य इयाग्मुश्प्रलवाना- दाय दक्िगेषामग्राणि गारपत्ये प्रदो पयत्यचिे त्वेति । तेषाप्नपरश्तरेषां मूलानि Ties त्वेति । तेषां मूखे- Cuz शापरतम्बीये खेतद्धने | [१५.७. द. दे्िणेषां मूलानि ज्यातिषे त्वेति। तेषां मृलेरु्रेषा- मग्राणि तपे त्वेति i ३। प्राणडतितवं प्राणसंबन्धात्‌ | RUA: कैञचिद्वादप्ये हाम- वचनात्‌ तज्निरासाथमादवनौयगरदणम्‌ | शफौ aaa परिग्टद्य दक्ति- छेन इस्तेन sa: खवा तयश्च । तथा स्वये पाणौ शमारत्येत्येव बोधायनः | मररोरपरतिष्ठापनं रुकादन्यन्र . TA स्थापनस्यात्तरच- वचनात्‌ | दक्षिणेषां दविणदस्तस्थानाम्‌। एवसुत्तरषामिति ॥ तान्व्यत्यस्तानुपरि wa निदधात्यचिरसि tH रसि ज्योतिरसि तपा ऽसीति। ४। व्यव्यस्तान्‌ काँ्िद्मागयामितरान्प्रत्यगयान्‌ ॥ संसीदस्व मदा असीति तेषु महावीरं प्रतिषठा- प्याच्ञन्ति यं प्रथयन्त इति सवेण मदावीरमनक्ति । अभिपूरयति वा । ५ । अभिपुरणं तावदहर्मनिष्पत्यथेलात्‌ नित्यम्‌। तेन यदा assures तदायभिपूरवत्येव sel चदा ल्मिपूरघति मन्तरेण तदा Tuy wag. श्रमिपूरणेनैव fanaa श्रथेनमाञ्येनाभिपूरयतौत्येव कल्या ATH ॥ अध्यधि महावोरमसस्पृशन्यजमानः प्राञ्च प्रादेशं धारयमाणेा जप्त्यनाधृष्या पुर स्तादिल्येतैयथालिङ्गम्‌ ` ।€। ty. 5. २.] erway stage | ६५९ mary Bent मदहावौरस्यापरि। wry एव स्वे yew: | fefagara यथालिङ्गमिति anfefagaea: . तजतज दिग्भाग इत्यथः ॥ मनेारश्रासि मूरिपुजत्युत्तरतः थिवी ममिष्टशति । 9 । गतः ॥ सिद्धो त्वेति धृष्टो आरादतो ऽध्वर्युः प्रतिप्रस्थाता च। ८ । ङान्दसं परस्मैपदम्‌ ॥ तपे wa अन्तरां अमिानिति गाषपत्याददीचा ऽअनगराजिरूह्य चितः स्थ परिचित इति प्रदश्िण- ARTE: TAB । € । इति पमौ कण्ठिका । मिरी BMF PIP KO वेकङ्तेः परिधिभिः परिधत्तः । १। महावोरमिति शेषः । कमे।षेतानि इावपि कुरुतः ॥ मा श्रसीति प्राश्वावध्वयुनिंद्धाति | प्रमा श्रसी- त्युदश्चो प्रतिप्रस्थाता । २। [री * Is missing in the MSS, ९५४ च्यापरम्बोये serge | (ty. ८.9, niet च 0/८ पिणक १५.९. 8.] erred? wire | que तत॑ः संप्रष्यत्यप्नद्रोहिसौ otrerararareatar |e | नतः ॥ । अनिष्टग्धयेः खचारपस्तीखाभिधारितौ पुराडाशा- बासादयति। दधिणं परिधिसंभिमन्बेकम्‌ । उत्तरं परिधिसंभिमज्ितरम। 21 Sat ऽक्रारापाहनादिविधिना sults सचारेवेदाख्य ताभ्यां खहेवासादयति पञ्चात्परिधिसंध्यः। यदा तु गाद॑पद्ये ऽभिजितै कदा हेचिरोनामात्मर्नखच परिशाशः after ॥ साविच्रेण रशनामादायादित्ये रालासीत्यभिमण्चथ gaat दारापनिष्कुम्य चिरपांशु *षमंदषमाह्ञयतीड wofea रहि सरखलत्येहीति। ३ । .. wear अभिधानो ॥ प्रत्येत्य View निदाने इत्यादाय दक्षिणया डाराप- निष्कम्य चिरं रसवेद्यसावेदोति यथानामा भव- fata यथागामा गौर्भवति तेन anaaetia बिरुधैराङयति . यथा गङ्ख ufe गङ्ग एरोति। केचित . जिभिनामभिराङयति . ara- मामैरेवेमामाङृयतौति लिङ्गात्‌ | aan. खनान्नेवाङ्कानवचनात्‌ * Thus (not wagurate) all MSS.; cf. Sutras 5 and 6 in this kan 1४४ 83 que ereerdh® einer | feu. ¢.@ एकया स खिन भवानिनभाक + wer चदशा ans अवसि सना छवेहयसवेरोत्येव बौ भावनः । कात्याथनसा₹ , aver जिङद्ेरितिम ated ठ भावधाश्यानिक्ाय्रीरननानानितलियं व्रश्च्‌ त = अदिधा उब्यीषमसीति रश्मय धर्मदुधमभि- दधाति । वायुरस्वेड इति वसम्‌ y | भतं farragrer arf) वार्या च Beat मन्तः ॥ पूषा AUTH REM Arar पावरभ्यं अल्ल TTT शश्व इति चदु थसभिमश्व यते । ई । CUTS NVA वन्छं शुक्राः ॥ ww यर्म शिख धर पाहि धमय भिति नि- शाय वत्सं हरस्य तिख्योपसीद्‌त्वित्यपसीदति । ७। निशायं war i दानवः स्थ पेरव इति स्तनान्संदश्याश्जिभ्यां पिन्व्‌ श्व area पिन्व पृषे farmer इहस्यतये पिन्वसे न्द्राय पिन्वस्वेन्द्राय पिन्वस्वेति adfafa दाग शिभ्धि।ट। वर्पथसोति yriwer विखायैम्‌ it gaat प्रतिप्रश्याता हेसीयस्यजाम्‌ tet ११. १०.९१. च्थादशाम्कोथे WTR । que इलिपण्लाताजानग्धणा दिधि व्यौ Bei we wt MAMTA SIRT MIA HE TS Crema: Sry ee fee ॥ यषाभिजामात्युत्तिष ब्रह्मणस्पत इति ve trie- छन्तावप्रीधे पयसी प्रदायं पुवावतिटत्य श्फोपयमा- नाददाते। गायबो self प्रथमम्‌। Testy ऽसीति दितीयम्‌ । जागतमसीद्युपयमनं प्रतिप्र्थाता । १० gaara Taal वा। तथा चं वच्छति , whi sqaure इति ॥ यजाभिजानात्युपद्रव पयसा गोधुगिति werent व्मुप्रपदीते 1 ११। गत. ॥ हाजी भागेनोप Aes पव अष्ियमाथं प्र लीने । १२। | भाः पयो ऽध्वयुः प्रतोचते ॥ इति गवमो कण्डिका । | द्रश््राजिनो aye सारषष्येति महावीरे विचयः आनयति । १। : ९९० SHIA we | [were राग्मेरोवानयति . पाचान्तराक्चनात्‌। गहि ग्टगायमाङ निमानं इति sen अन्येन दादपाजेशोति केचित्‌ । तदयकं . अनयति- चोदनाददमलात्‌। ग च sages AAA TEKS TEMAS ETS. WETTER. avert तस्मागन्राह्मणस्य सं ते वायरिति waa ऽपामानगयनस्यापि traa- TINTS | तस्मादोाग््रेएेवानयति ॥ | स्वाहा त्वा हयस्य रश्मये efetay FRA tag न्तमूष्माखमनुमन््यते | २। खनं ATA ॥ मधु इविरसीौत्यजापयः । ३। | अजापया ऽष्यष्वथ रेवानयति . न प्रतिप्रखातेति, werw राच्व- दवचनात्‌ ॥ ` . अजापयस आानृयनमेके पूरव समामनन्ति । ४। गतः ॥ GAS सपस्तपेत्युष्मा णम्‌ ।५। अनुमन्त्रयत CAPT: ॥ चावाष्थिवीभ्यां त्वा परिषड्कामीति शफाभ्यां महावीरं aftaw प्रच्छिनलराम्रेख वेदेन भस प्रख्या Nite . त्वोप्यक्डामीत्युपयमनेन प्रलिप्रखाताप- यच्छति । ६ | १४.१२०. ९९.] आपसम्बीये wags | ९९६ gare . पाणो उभादत्य महावौरमध्वरुणा wes agit प्रति- प्रष्वातापथच्छःति॥ देवानां त्वा पितशामनुमतेा wa शकेयमित्या- दायेात्याय वेज ऽसि तेजा squwifa इरति । ७, तमु पयनसमुपयमनेनाध्वयरादाय इरति ii TAT पश्च वातनामानि VTE समुद्राय त्वा वाताय स्वाहेति । ट। अनवमं TOSI । - वष्टसप्तमयावातनाजेाखत्तयं पञ्चमाग्बां वि- करूप: ॥ अपान्य पन्लोशराण्यन्नये त्वा वसुमते खाहेति।ञ खन्तराणि anita शेवः“ तजापि षष्टं fare: - ˆ रतस्मिन्काले प्रतिप्रस्थाता दक्षिणं रोहिशं प्रति- fed जुेत्यदश्यातिः केतुना जुषतां सुज्योतिज्यीतिषां स्वाहेति । १०। nfafed जहाति. यथा war न चलेत तथा सुचैवानिषटुथथा छाति | खुवा प्रतिहतं जुहेातौग्येव भारदाजः॥ : . अपरेखाइवनीयं दछिणातिक्रामन्विश्वा भ्राजा दश्िखसदिति ब्रह्माणमीष्टते | विश्रान्दवानयाडिेति €€2 qrrwan? wage | fea. १९.१, दातारम । शाराखतस्व चनस्यति qtaferervent- ara प्रत्धाओराविते संप्रेष्यति qa यथेति । अ- feat wa पातमिति वषद्रूते जुति खारेन्द्रा- वडत्नुवषटङ्ते 1 ९१ । नतः 8 धममपातमश्धिनेत्वनुवाकञ्चेषेशापस्थायापयाद्व- मीये wreraré प्रतिप्रखाता खतदभाभिपुरथति 1९२ छपन्धायेधेत ङएरवतिना कमागकर्टंकमेव xed . म परयतिना । तेनायमर्थः. STATA चघममुषयाइवनौये KATA धायते महा- वोर. wafagrafa sfawerafa ४ इषे पीपिष्यूजं पीपिोति विध्षरन्तमनुमन््रयवे ॥१३। पूकादिखादिकरन्तं मदावौरमनुमन्तरयते . श्ध्वयुरित्धथः। दुव कर्मकः चरतिः ay खरम्ति सिन्धव इत्यादौ ॥ इति रज्रमो कष्डिका | meat दभ sq प्रहाषेयति farm त्वा शुकाय त्वेद्धिवाव त्वा aye त्वेति । १। ww. ११. 0) ` शआापसण्योये wha | car अथैनं महावोरं fem ऽम्‌ safes ्रहाक्खति Gaal. मयो Tee शृहतोति -धावन्‌ । न्ये हु Beet. खयं डला पश्चादेनं एति- भस्थाताश्मपि हावयतोति way! avai. प्रतिप्रश्यातुव्यवरित- श्यान्वारेग्रायागात्‌ . watfest @wqwe खतः पथान्वावप्रकाज्नन WRG) ग यङ्धर्र भ fant wee इति ane. ब्राचुखजिरा- धात्‌. घव भ्रमु fem: पिन्वयतीनि | पिग्विबति लाकथनीत्यद्यः; भारदाजथाष्वयमेवाधिदत्धाद , श्रथेनम्रुपयाहवनोये धारथञ्डुतद्‌ प्नाभिपरयति , विचरन्तमतुमनग्तयत दषे पो पिदधति . wee दिश ऽनु प्रहावयतौति | याभिपूरणमध्याध्वयव्मिव्येतावाज्ि्ेषः ॥ भरत्याक्रम्योपयमने शेषमानीयान्तर्वेद्युपयमनं नि- धाय पूवस्मिन्खरे राजतं रुक्मं निधाय तस्मिग्महावीर प्रततिापयति धमासि सुधमामेन्यष्मे ब्रह्माणि धार- येति । छजाणि धारयेति राजन्धस्य । विशं धारयेति TW । २। परिश्षात्‌ ब्रह्माणि धरयति angeaam भवति ॥ AAT वातः स्कन्दयादिति । ६। इत्ययं मन्ह विरेषस्थाणामध्यविन were ख्यभिचरेद्मुष्य त्वा NTS शदयामीति साद्‌- येत्‌ । ४। “cs च्यापसम्बीये मौतद्धभे | [९५. ६९. €- अदसः खाने देचानामनिर्दे्रः ॥ ` | अच प्रतिप्रस्थाता werent रौहिणं जुदेति।५। पूववत्‌ अदञ्धातिरिति प्रतिहतं जुति अभैताम्ककलागु पयमने SHOE पुष्ये शरसे wreak: प्रतिमन्बम्‌ | ¢ | एतानेव wart) sega एककमश्चन्‌। यथाग्नौ बिन्दवः War तथादधातोत्यथः । पिच्य प्राचोनावौत्यादधाति ॥ - ष्ठं शकलं, सवेषु लेपे घक्रानग्बीशमाख उद्श्वं नि- रस्यति दद्राय aera खादेति।७। . :; ` क, weg षद्िःपराग्व॑शं निरस्यति । am wa: wer दृत्येव कात्यायनबोचायनौ ॥ . . ... , - ह व FURS हिश्ामाच्छकखानेे समामनन्ति +-८ । रो रिण्डेमादुत्तरस्मादिति इटव्यमानन्तयं7त्‌ ॥ | अथाप उपस्पृश्य तूष्णीं काण्टकीं समिधमाधायै- तस्मादेव शेषादुपयवमनेनाभिदहाषं जुहाति बूः खा- इति । gut वा।€। श्रभ केचित्‌ श्रप उपस्मृश्येति वचनात्‌ ` दखन्नप' wens प्रधानमाच्मेवाग्निदाचकमणः कायं मन्यम्ते। agen. अग्निरेष ६४. LY. UE] erred street | ६१४ लैहाकति गावा स्वेधभाणामतिरेशात्‌, यधामाक्मधिहेानं लरा- नौत्यादौ । म च अरप उपस्पृषठे्यनेनाभ्भिजिक्ुपस्यभेनमगूते । शपि तदजत्यरेद्श्कलमिरसननिमिककम्‌ । यद्यणेतत्परिभाषयथा fag तथापि ब्राह्मणे sia प्रतिपदोक्रलाद्रौद्रलमिरसमदयषमा- वे्राखादराथं वचनमित्यदोषः ॥ तस्मारिशादरणारि रलभेवाभनि- होबकमं क्रियते । तथा श्र्निहोक्याड्ता वेत्येवं ature: । aturerere. अ्निोजविधि' सेष्टिवेति ॥ शर्थास्ठ fain. दोइ- भाद्युपसादमान्तं कर्माथेलापाज्जिवतते , तच्च काष्टकौवचनाख Tren. द्रग्याभावाखापराग्चिहोमाः . wearaare freeng- दसरेशान्तं HA) Tere wererd वा तते Sag कायेमिति द्रष्टव्यम्‌ ॥ उपयमने Ie सवं समुपष्कय भक्षयन्ति । १०। उपयमनं ete प्रदाय ततः श्व घरम॑संयोगिने weal ॥ असाव सावुपषयस्वेति कमनामधेयेनामनयते | wage इति प्रतिवचनः । ११। ग्याखातः प्राक्‌ ॥ हातीष्वर्थ्द्या प्रतिप्रस्थाताभ्रीचभमामंश (ee Bema वचनं . प्रलौटमिश्त्यय चं ॥ = सवे प्रत्यक्षम्‌ । १३। wes शा सादास्येन wefan. ग लवध्ाणेन परोाऽशम्‌ ॥ 84 ९९ ere were | [१५..१९.९. - अपि वा यजमान एव प्रत्यष्ठम्‌ | अवज्नेखेतरे | १४ गतः ॥ ` इतं इविमेधु हविरिति भष्षयित्वोपयमनं प्रतिप WTS प्रयच्छति । १५। स्रवभक्िते ऽध्वयुः परयच्छति it तदुच्छिष्टखरे प्रक्षाल्यान्तवेदुपयमनं निधाय तस्मि न्वुक्माववधाय मदन्तोरानौयापेदिष्टठोयाभिमाजेयि- त्वा निनीयापेो saa aad’ परिषम्य समवधाय ।१६। इत्छेकादन्नौ कण्डिका | Wala संसाद्यमानायांनुब्रहीति संपेव्यति। संसाद्य- मानायानुत्रहीतिवा।१। माजनं दस्तावनेजनं . ae सवर्षां भक्तिणामिग्यते पर्वससकारलात्‌, तथा माजेयन्ते इत्येव बौधायनः । wey aaa ` निमर्यीपः। समवधाय सहावधाय करित ॥ we घर्मप्रायचिन्तान्याई बौधायनः थथा aw मदन्तौरश्पे निनोवाञ्यस्याख्याः खवेणोपच्षतं घर्मप्रीय- चित्तानि अशेति mere ar wa खादेत्येताग्धामनवा- काञ्चामिति ॥ आर यस्मिन्तत्त वासवा इत्यभिन्नायाग्रेखाहवनोयं wire Valet सादयति खाहा त्वा Waa ११. १२. ६.] आपस्सम्बीये whereas | ४९० tfana दति प्रातः 1 Set त्वा नक्षषैभ्य इति सायम्‌। २। गतः ॥ यचािजानात्यदि sara विश्वदानीनरिति axt- मव्य मदन्तीरुपस्पश्यालमेनानुवाकेन शन्तिं कु न्ति। ३। -तत्‌ तदा । May Vas बन्धनान्युक्ता । आग्तिकरण प्रागेव व्याद््याकव्म्‌ ॥ . - श्वं सायप्रातः प्रवग्यापसद्यां बरन्ति। ४। एवं way प्रथरियन्त इत्यादिना विधिना चरन्ति । उपसद्रुदण- AMAT इयोः ॥ ATA ALAA: | षडुपसत्के दाद्शक्रत्वः। AT ओापसत्कं खतुविशतिःक्त्वः* iy) श्युपसत्के सङ्के क्रतो age: | तसिननेव खाभिग्रे crane: । alewiqa seit चतुवि शतिःछृलः। ङः कन्दः । सखायं प्रात faa सिद्ध जिः प्रवणणक्धोत्यादिना बाह्यणव्यादिश्यासया शङ्‌ द वकरण प्रयोजनं च । प्रछतावेन्र तख्यदिकन्यं मा . विक्षापिषतेति ॥ रतावन्नाना । Et दितौयादिध्विति शषः ॥ = 816, dee श्याल SAY भील १ [१५. १२.११, Orta nate सायं Dies वहति + watt am राजये मा ufe wt ते अन्ने afar समिध्यस । आयुर्मे दा वचसा माश्ीरिति सायं समिधमादधाति । अपीपरो मा राजिव WRT AT प्राहोति ATA 19 t ard श्रापराड्िकेषु , प्रातः पौनाङिजेषु । Berney eat कराष्टको मिष्डन्ि | तदय . अविगरेषेण wae । बौष्टवषः Sie. प्रातर्मन्लेणात seg पोवाडिके. सायंमन्तेणापराहधिक दवि ॥ अभ्िज्धातिश्यातिरन्निः खारेति साबमन्रिराषं अराति, VAT Vier Ties खयः श्वा हेति WET धायं प्रातरिति पववत्‌। भाच भ्रः खारेति द्ये मेति Fae | aa naw पक्वत्‌ ॥ UAVS वा ! ₹। eqreqrar ऽर्िराचे॥ अद्यिष्टामे neater । १०। भन्वनारभ्याधौतत्वाश्मवग्येष्य faga प्रशत्ययता । ` तंक्किमेये re गम्‌ । सत्यम्‌। प्रथमयश्चे <पग्निष्टोमे जा निवलिरेत्यास्कः। Qual जाखादेतप्रदजंगेन प्रथमयन्ने fae: प्रचा स्तिः. भलि: ATA प्ररश्यात्‌। ११। २४. १९. ९] ere? यौवने t \ ६१ अरभ्रिलेमनुशवरिकारवादुक्छ्वसंस्यायामपि sia: प्रतिदिष्यते ॥ ` विश्वजिति ware प्रटणक्ति । १२। ` sade प्रतिष्षेधादेव सवस्मादक्टयविकाराप्मच्यतः save प्रतिप्रद्धयते । श्रत एव प्रतिप्रसवादवगच्छामः. अस्ति शवचृष्टौ $पि विंश्वजिदुक्छ्य इति ॥ नैन WSs संवत्सर म मांसमज्रीयान्‌ | न रामाः मुपेयात्‌। न सखन्मयेन पिषेत्‌। नास्य राम उष्टं faa तेज रव तत्संश्यतीति वित्नायते। १९। तेन saa) रामा -रमणायैव Vela शद्रा । तथा वसिष्ठः, भाभ्निं feat रामाञुपेयात्‌. छषणवणा राभा . रमणायेव नं घमा येति । रामः Way: शुद्धः. Was वा राम उक्तौ लिङ्गव्यत्ययेन ' Ware usametfeuasiaa सश्छति निभ्रितं. करोति भनचयेया ॥ । | दति area} कष्डिङा। tfa wate: परख: ॥ ` प्रवग्येमुदासयिष्यन्नजामम्रोषे ददाति ¦ . पटीं ब्रह्मे । Rat Ws | दकयावध्वयेदे। १। परवम्य॑साघनसमुदाये प्रवग्यशब्दः | TEN whl. स AWE want दोयते ॥ ९७० errant? ahaa | [१४..१६. 8. अपरं खर पुवस्मिन्खरे न्यप्योखच्छिष्ट खर संछृष्योस- रेणा हवनीयं सघ्राडासन्दीं प्रतिष्ठाप्य तस्यां सर्वं परि- धर्म्य समवधायैदुम्बयें सुचि AW हत्वा घम याते दिवि शुगित्येतेयेधालिङ्ग जुाति।२। daa यथया ग्रहणएयोग्य भवति तथा काष्टादिनेखिख्य । खचि waa मरा्षणोधान्यां वा । यथालिङ्गमिति. wa याते fafa एगिलु्षंहोतया qu. श्रम्तरिे शगिति नौ चैः . vet इगिति मो चेस्तरामित्यथैः | तिश्खाडतोस्तेनेव चतुगटहोतेन जशा- व्धासौनः ॥ अपि वा प्रतिप्र्याता चीन्संनखाच्छलाकामुष्टी नादाय तेषामेकमाहवनीये प्रदोप्यास्यदघे धारयति। तमध्वर्यरभिजहति wa at ते दिवि शुगिति, तक्मिलरपरं प्रदीप्याहवनीये पव प्रहत्य नाभिदूप्र धारयति। तमध्वयुरभिजुहाति श्रम या तेज्रिे शगिति। त्िन्नपरं प्रदीप्याइवनोये पूवं प्रहत्य Maen धारयति। तमध्वयुरभिजुषेति घमयाते gaat शुगिति 13 | संगखान्‌ संनताङ्चयङ्ु्नखान्‌ । प्रलाकादगेना्तिषटशचुहाति . भ्रासो- wearer | तस्मिन्‌ शलाकासुष्टौ ॥ आहवनीय रषैनममुप्रहरति । ४। १५. Le. १०.] erway sere | ६७१ wi च्रलाकासुष्िम्‌॥ ` अतु जा ऽयानुमतिरिति परिभित प्रतिप्रष्थातां पल्नीमुदानयति ।५। परिञ्चित इति. यथेषा प्रवग्थे ग प्ति तथा तिरधौयत इत्यथः | तथा च बौधायनः. Saat पत्नोसुदग्दशेम वाससान्तदं धातोति ॥ अन्विदतुमत इत्युपनिष्कामन्ति । ¢ स्राडाषन्दोमादाय शद मन्त्रेण निश्रामन्ति प्राम्बंभात्‌ ॥ अनुहरन्ति मेथोमचिं मयुखान्विशखदामानि खरा- विति।9। dant खरौ wae गोला भेश्यारौंशच परिक्मिंणा ऽनररन्ति ॥ efaun. उच्छिष्टखर परिहरति ।८। 'उच्छिषटखरमपि कञ्चित्याजे गद्ौला दिशता विहाराद्गता माना- सलौ यसमोपं नयति ॥ सघाडासनग्दया दावन्तर्वेदि पादौ दौ afeate प्रति- चाप्य सपरष्यति प्रस्तोतः साम गायेति eI गतः॥ aa awaaitarfea सानो निधनञरुपयन्ति। अधाध्ने cen ere alee | ‘fee. ts. ९, दितोयम । प्राप्यापरेशाच्चरषेदिं दतीयम्‌। way संप्रेष्यति get | उन्तरवेदिग्णं प्रदा वच्यमाणएनामणदयासमदे कानाम्‌ | व्धा- ख्यातः WAT Saw ॥ इति werent कण्डिका | दिवसा परस्पाया शति प्रथमे ऽभिप्रनजन्ति। बह्म WHIT परस्याया इति fata | प्राणस्य त्वा परस्याया इति sate । १। | प्रथमे साचि गौत cf Re. श्ध्वमोति ari रवं दितौये BALA CHA) AAT ATASTTATS ATS ATS ्ग्मने SAAT AAA: I wrens सथाडासन्दीं प्रतिश्ठाष्य dient प्रस्तातवाषाहरः' साम गायेष्टाहाबीयं साम गायेति । इ्टाहाचोयस्य aay निधनमुपयन्ति । न वाषाइ- TAR गतः ॥ यद्युपरिष्टात्परिषिष्देततच वाषा हरः चादयेत्‌ । ३। वच्यति. उपरिष्टादेके परिषेचनं समामनन्तौति । तच रेत्परि- पिष्चेन्तदा aaa वादार प्रयति । दषटडिचोयमेव लचेत्ययेः ॥ ११. १8४. ©] ATMA heresy | ९०३ उदकृम्ममादायाध्वर्युवेख्णुरसि शंयुधाया इति fe: प्रद्षिणमुत्तरबेदिं परिषिष्डन्पयेति । निधाय कमं श्रं च वधि परिख वक्षीति बिरपरिषिश्बन्प्रतिप- यति ।४। पिश्यायां व्याख्यातः ॥ चतुःखक्तिनामि कतस्येल्युत्तरवेदिमभिष्टश्य सदे विश्रायुरित्युत्तरेणत्रनाभिं खरो न्युप्याुष्यूहति।५। अरभिमशनमन्तं द्वत्तरवेश्यासुद्ासम एवेच्छन्ति. न देशाम्तरेषु , चतु.खकरिरिति लिङ्गात्‌ ॥ अरप देषा Wy Et इति माजालीयदेश उच्छिष्ट खरम्‌। €, माजाखौयदेे ay माजेणलोयो frawt । तज गलाधारषन्यु- प्यानुब्युडति ॥ SATA खरे हिर्यं निधाय तकिन्‌ प्रचरणोयं महावीरमुपावहरति 19 | नापि ध्रफान्वां परिग्रहा arava न waa: ॥ WAAC FATAL द्िणात्तरौ वा ।८। प्रचरणणोयस्यागरतः पूवीपरो दत्तिणोन्तरौ वा । तथा wie प्रचरशौोय मिवयेव बौधायनः ॥ .. 85 qos व्यापक्बीये tree । (Vu. ९8. १३. चेव सर्पं परिषर्म्प सर्वतः परिमर्डलमा दित्यस्य ed कराति । < । wat खल्‌ वा आदित्यः प्रवम्यै इति fat श्रादित्यरूपसादृग परिमण्डलेन करेति ॥ महीनां पये ऽसोति महावीरे गापय आनयति । श्यातिमा असि वमस्यतीनामेषधीनां रस इति मधु, वाजिनं त्वा वाजिने ऽवनयाम इति दधि। १०। तथा पूर्यते प्रचरणौयः. तथासिन्पयभ्रादोनि चोष्छानयति - तयो त्रस च व्यक्रतलात्‌ ॥ रवं हितीयं acta च पूरयति । १९। गतः ॥ अपि वाज्यमेव प्रथम श्रानयेत्‌। मधु fetta | द्धि aaa । १२। aft वा प्रथमं पूरयन्नाज्यमेवानयति पयोमन््ेण । एवमितरयो- मधदपोति ॥ धरमेतन्ते ऽन्नमेतन्पुरीषमिति दभ्रा मधुमिश्रेख पा चाणि पूरयति यान्यासेचनवन्ति | अभ्युक्षतीतराशि । अरिक्रताया इति विन्नायते i १३। अविलवन्त्यभ्यु लति | एवं स्वेमरिक्रं भवति ॥ इति चतुदेगो कण्डिका । ९४. १४. १.] आपसतन्बीये शरौ तसे | १७५ अथ यदि पुरुषाकृति करिष्यन्स्यात्समानमा प्रचम- स्यापावहरणात्‌ | अरवेवेतरावपावहत्य शिरसे रूपं कराति। अप्रच्छिन्नाग्रं बेदसुपरि्टान्रिदधाति शिखाया रूपम्‌। भिता Bet कशया रूपम्‌। अभितः हिरण्यश्कलाबाञ्यखवौ ATT रूपम्‌ | अभितः खुवो नासिकया रूपम्‌ | पाश्षखीधानीं सुखस्य रूपम्‌ । AT- ज्यस्थालों ग्रीवाणां रूपम्‌। अमिता yet sweat रूपम्‌ । अभितः शफावंसयेा रूपम्‌ । अभित रौ- feugait बाहा रूपम्‌ । प्राचौं मेथीं प्र्टीनां रूपम्‌। अभित धविचे पाश्चये रूपम्‌। मध्ये ठृतोय- ` सुरस रूपम्‌। मध्य उपयमनमुदरस्य waa | तस्मिन्‌ aa रच्मयं समवद्धात्यान्त्ाणां रूपम्‌। उदीचीमिं श्रोण्यो रूपम्‌ | अभितः शङ्कु सक्थ्यो रूपम्‌ । मध्य वतीयं aga रूपम्‌ । what रौदिणकपाले wee रूपम्‌। रौहिण्पिष्टेषेणापध्वं सयति मज्नारूपम्‌*। बेदं विल्स्यानुविकिरति arat रूपम्‌ ।.अवृकाभिधूप- ठृशेरिति प्रच्छादयति मांसस्य रूपम्‌ । दघ्ना AY fasarrafa जाडहितस्य रूपम्‌। रृष्णाजिनेनेात्त- * BC मव्लानां oq. qed wrrerha भौतद्जे | [Wa ad. २. TATA प्रच्छादयति त्वच Mat SIA | सम्राडा- eet framiufrerfaeuiia सा मराश्यस्य रूपम्‌।१। घुरुषाहतिखिकौवाधामा प्रचरणणौयोपावषरणात्ललेतरावुपाबदरं- fafa. fact ed करेति । गखाया खूपमिच्छन्ति . रतच्छि- wre रूपं भवति. तथा fariermat दोग््रादौनां निदधातो- त्यन्वयः । तथा अभित शति द्चिणतस्ोतरतशेव्यथः । ञ्य wat शआज्यिन्दू । syut कव्या धमनोनाम्‌। षषटौनां एखा- नाम्‌। शप्वंसयति श्रभिप्रकिरति । श्रवकराभिः Gare: । धूप- qu: सुश्प्रच्पैः। सासाच्यस्य रूपमिति . arena fe खसा- डासन्दौ भवतौति भावः. सघार॒शब्दक्बन्धादा ॥ अच प्राक्शिर- स्वात्पुरुषस्य ACA पखादाच्यसालो | ततः Ww regut | ततः पञ्चाद्मतोच्यो रौहिणद्वन्यौ 1 aaa मेधौ whens च । तेभ्यः पश्चादुपयमनम्‌ | ततः पञ्यादमिरिव्यादि द्रष्टव्यम्‌ ॥ इति पश्चदभौ कण्डिका | खउष्नरवेदामुदा सयेत्तेजस्कामस्य । उत्षरवेद्यामन्ना- यकामस्य ।१। ay नित्याः काभ्याश्चोद्ाखनदेशा उच्यन्ते, तचोत्तरबेद्या एव नित्याया एव कामा इति स्थास्यति ii पुरा वा पञ्चादादासयेत्‌ | अपां मध्य उद्वासयेत्‌ | मदिददोप उदासयेत्‌ ।२। १५. १९. ¢.] erred खोतद्ध चे | ges एुरेदे श्र देवयजगस्य TEER वा । sot wa afer: पुशिने ati निरोप दति श्रखवग्ान्दसः प्रमादिका ar) एते विकस्पा- खलारा नित्याः कामाननुबन्धात्‌। श्रत उन्तरवेश्या विकष्पन्ते ॥ यदि नदिदीप उद्ासथेन् परिषिश्चेत्‌ ist दो पग्रहणाद्ां मध्ये ऽपि परिषिश्चव्येव ॥ यं दिव्याय स स्यात्तस्यां दिश्योद्म्बयीं शखा- यामुद्ासयेत्‌। ऊग्वा उदम्बरेा ऽन्नं प्राणः शुग्धर्मः। इ्द्महममुष्यामुष्यायशस्य शुचा प्राण्मपिदहामोति gaara प्राणमपिद्‌हति । ताजगार्तिमाद्धेतीति वि- ‘aaa 181 अभिचारकामे यस्यां fafa ge: feaqenitzat! wat निधाय aut aa परिघम्यं इदमदमित्येवमादिना निदध्यात्‌ । एवं कुवन्यथामन्त्रवफं ware प्राणं ददति । कथमिति चेत्‌। Se वा उदुम्बरः, प्राणान्नादनाथान्तरं. घमः पुनः Ta शनोकद्ेतुः . sa: सिद्धो घर्मीत्मकेन शोकेन दुम्बरात्मकप्राणदादः ॥ ताजक्‌ सद्यः ॥ यच दभा उपदीकसंतताः स्युखूतदद्वासयेदुटिका- मस्य ।५। यचोपदौकाभिः atin मक्षितगरेषा दभाः err भवन्ति ततरेत्यथ: ॥ उत्तरवेद्यां नित्यं करूपं FAA । & | qec चापस्म्बीये ara । [१४५. ११. १०. उत्तरवे्यामुद्धाषथेत्तेजस्कामस्येत्यायुक्रान्ते तस्मादुत्तरवेधामेवादा- सयेदित्यवधारणादिति भावः। एवं च तस्यां कामश तिरेधिग्रह- वद्याख्येयत्यक्तं भवति ॥ नेनमुदासितं वयांसि पयासीरन्राग्नेः प्रणयनात्‌ ।७। परितः परिणामासनं परि्टरेदित्यथेः ॥ अके परिषेचनं समामनन्ति । ८ । गतः ॥ | अथेनमुपतिष्न्ते रन्तिनामासि दिव्यो गन्धवे इति tél wi naw aa ऽयुपतिष्ठन्ते ॥ Uae देव घमं देवे देवानुपागा इत्यभिमन्व्येदमहं मनुष्य मनुष्यानिति प्रदक्षिणमादत्य सुमिचा न छप अषधय इति माजालीयदेश उच्छिषटवरे मा- अयित्वोदयं तमसस्यरोत्यादित्यमुपस्थायादु त्यं चिव- मिति दाभ्यं areca जुहाति । उपतिष्ठन्त cae | ` इमम्‌ षु त्यमस्मभ्यमित्याहवनीये जुति । उपति- छन्त इत्येके । १०। एते ऽपि समानविधयः स्वेषाम्‌ । यदा तु गादेपत्याद्वनोयव- थो मस्तदाध्वयुरेव जुडेत्येकवचनात्‌ ॥ दूति षोडशो कण्डिका | इति eae: पटलः ॥ १४. १०. ५८] eres भौ तङ | 4०९ यदि षमः स्कन्देदस्काग्दयोः एथिवीमिति इाभ्या- मेनममिमन््येत । १। श्रथ घमप्रायञचिन्नान्यच्यन्ते । यद्यभिपूरणप्रखत्या रिरे चहेामात्‌ चमः wena श्रसकानित्यभिमन्तयेत . "पतये खाहेत्यादिना च . सवैदविषामनवयवेनेति वचनात्‌ ॥ aw प्राग्धर्मेव्यायाः स्वै सकन्दनशोषणादौ पुनः प्रर्डश्यात्‌ . awit atefa:. यावदन्ते वाच्यापद्येतेति न्यायात्‌ । परतस्तिज्यायासतेनैव कथंचिदध्यादिवर्भि- तेन समाश्रयात्‌ । दधिपयकेस्हठ स्कन्दने wae इत्यमुमन््रण- मेव सवं ॥ यदि धमेण चरत्सु विद्युदापते्ा पुरस्तादिशुद्‌ा- पतदिन्येनैर्यवालिङ्गः जुष्टयात्‌ । २। | यथालिङ्मिति. यस्यां fefa विद्योतते afaga मन्त्रत्यथैः । असरृदिद्योतने ऽपि सकदेवाडतिरेकस्यां चयायाम्‌ ॥ यदि सवतः सवे FEATS! यौ गपद्याये वचनम्‌ ॥ प्राणाय खा हा पूष्णे स्वाहेत्येतावनुवाकौ घमंप्राय- ित्तानि।४। घर्मसंयोभो यो विध्यपराधस्तस्य सवश्यमानि सामान्यप्रायसिन्तानि ॥ धर्मे्टकामुपदधात्युदस्य शुकाद्वातुनातत्यनुवाकेन । कुलायिनीं यास्ते WA AES Was इत्यनुवाकेन । que werrerqralya मौत | [१४. ९.७. ९. रेडिक्धा चित्याध्वर्युरभ्रिमभिदधशत्यधिरसि वैश्वानरा ऽसीत्यनुवाकेन । ५। उरे wet ऽनुवाका swat विनियुक्ताः नाजान्बौ यन्ते मूभुवः सुवरिति सवप्रायशचित्तानि | संभरणादेवारभ्य सावजिकान्येतानि प्रायचिन्तानि . satan च तेनतेन wafer ॥ यदि महावीरः wars ऊषु ण ऊतय दति दा- भ्यामेनसुच्छयीत । ७। | दि सवाडषन््ाः खराच्छफान्यां बा महावोरः पतेह्राग्बप्मेन- yeaa उत्थापयेत्‌ ॥ यदि भिद्येत fay दद्राणमिति संदध्यात्‌ । तते यानि हढार्थे सं ्षेषणानि स्युस्तेरेनमभिदिश्या्दन्य- mara यहते चिदभिश्रिष इति। ट । माषमांसव्यतिरिक्रानि यानि तैरेनं लिम्पेत्‌ पचेश यावदर्थम्‌ तथा च बौधायनः. श्रफतृणानि कागापयसि male तैः way. उषमुर्करसंधानयोग्यस्य . पुनःक्रियासुक्षा saree निदधाति. अयान्यमप्रचरणोयं Herat प्रटरणक्रौति । अन्यमिति यो न्यिः पुवनिहितस्मित्यथेः 1 यदि घ्ममतिपरीयुनं वा प्रतिपरीयुः पुनरूजा सड रच्येत्येताभ्यामेनं प्रतिपरीयुः । € । ९४. १८. ९.] च्वापसन्धीये मवने | | ५, । ufe we wuafe wea वा जिः प्रतिप्लोयः avtue- जापि श्रताया प्तिषरोयुः ॥ > माने धमं व्यथित caer धर्मे व्यचिते mae TTT? 12° 1 व्ययनं क्थयनवश्राल्ण्न्दा agatain । तच्रा्टावातयः प्र्थ- fafa ॥ sfaar qaaq व्यथितमेतासां चतदखमिरभि- AMAT । ११। चर्ममेवाभिमन्धयेत . म लद्मौ जुडयादिल्यर्थः ॥ यदि धर्मेश चरत्छादित्या ऽसलमियादपरस्यां हारि any हिरण्यं nated तमसस्यरीत्युपस्थायेद्‌ त्थं विषमिति दाभ्यां गाेपत्ये हत्वा प्रदज्य शा भूते वयः सुपणा इत्यादित्यमुपतिष्ठन्ते । १२। उदयमिति fecugufasa seat: | श्वो wa सव ऽप्यपतिष्टके श्रा दिव्यम्‌ ॥ दति सङ्रदन्ो. कण्डिका। यदि धमेभुग्देहकाखे नागच्छेदन्यां दुग्ध्वा WET तां सुत्यायां ब्राह्यणाय दयाद्यमनम्धागमिष्यन्स्यात्‌ 12 86 {ex ere sites | [११. १८. 9; नहएायनिजे वा aafecea चं प्रति खयम्थितया न गमखिति ॥ यदि घमभुगि* पथा न स्वाहते्तु्थ पादं स्तनं wear faa । २। कति चतुष्पदां war पयसाभिपूथ पारेष्वन्यतमं स्तनं करपयिला तेग पिन्धयेत्‌ पयः खावयेदोहमनग्धैः ॥ अदि द्धि दुहीत बाहस्यत्यं शंसेत्‌ । ३। दि quar wus qua रधि धरोशदाभिष्टवष्ट ्राठत्त- भाया येन केनचिदारेसपत्येन सक्तेन Way. हाताभिष्टुयादित्येः ॥ यदि पय अश्विनं Area ४। पयस उदर्क दधि . तत्सहितं चेत्यथो cite तदार्धिनेनाभि- gary ॥ _ | ay वे जाहितं sets Carer जुह्यात्‌ ।५। शौद्या थया कयाचित्‌ , दमा सद्रायेत्यारिकया ॥ यदि नश्येद्ातुक्ग्भ्यां जुह्यात्‌ । &। अदैवं ATH.) धाता ददाह ने रथिभित्थादौ धातौ ॥ यद्यस्य वत्सो वाथेानिंयुत्वत कचा FEAT ।७। * sic, only BC have चमे दुद. १४. ६८. ११.] च्ापन्धीये ओौतद्धने । 2 शआ वायो wa शएचिपा conf: fader. wei aie च्‌ wat दुग्ध्वेव्यादि समानं Fey अन्यत्र दूतेः ॥ यद्यमेध्यमयच्चियं वाभिनिषौदेदामग्रव्यचा HVAT, VITAE । ८ । अमेध्ये श्रद्ध द्रव्यं . तदभिनिषल्ायां गवि tr wear यन्चागरद्रव्यमाचमभिनिषलायां वा । an मयेत्यारिराप्रेयौ । a. ने अग्र द्त्यादिराभ्रिवारणौ | तथा डला तामेव WATS TATA ॥ यथेनां aa ऽभिविश्िपेदाश्िन्बचोा ज्यात्‌ । € 1 अमिविरेपः पक्तवातादिः। या at कथेव्यादिराभ्रिनौ। तयाः ला तामेव TATA ॥ $ युदा पतेत्सं वा विजेत WAT वा इन्यादकं- छीरमजाष्ीर Tala तेन पेचरेत्‌।१०। ` ` उत्पतेत्‌ Sy wea संविजेत तथोदिभ्रा दुराहा eq WES: प्रद्चना्यौ दिंखाणाम्‌ । walt chewed ्रासि्यं प्रचरेत्‌ । ware बोधायनः. थदि घर्मदुषं म विन्देतान्वां MTG: Taare: sed. खवितेव्यमयोः ॥ उत्तमेनानुवाकेन शान्ति छत्वा ततः संमीलयति वाचं ख यच्छति ।४। onary मग्तप्र्रस्च संमोलयति नेच ॥ अथास्याहतेन वाससा प्रदिशं संमुखं शिरे बेट चित्वास्तमिते ग्रामं प्रपादयति i &€। संमुख ससु खम्‌ ५ वाग्यत शतां राजिं feared वा । ७! ` 87 qee: व्यापसम्धीये खौदसूजे । [rage te. ग ह संविशेत्‌ freeat ufsgafamaaRetit ठत बोधायनः ५ ` शो मूते fee ऽच्छदिरदे ऽग्निमुपसमाधाय संपरि- स्तीयाधास्य षरतयमभिविदशेयति | सप्ततयमिन्येके | अत्रिमादित्धसुद कुम्भमश्मानं वत्स महानप्राम्‌। हि- रण्यं सत्तमम्‌ ।। ` ` दंपरिदौयागन्तरं वाखा swe सक्ततयजेवाये दशयति । चां वरतयं तदा feral ख्यते । महतो गद्मा महागप्ना . या ares wa विवखना चरति. -बाला कन्येति यावत्‌ -aqenrars: अप्राप्तषोडध्या नारी AU ॥ वादितस््लीखि विदशयित्वा यथोापपातमित- Tifa ie श्रादितस्तावन्नोणि दव्याण्यवण्वं दशेचितव्यानि . careri लितराचि॥ अचतद्ासेा गुरवे दश्वा वथः सुपणा इत्यादित्य- मुपतिष्ठत ।१०। गतः ॥ अथास्य ब्रह्म च्य॑मधि । १९। अधि mye. sped यो ऽस्य प्रतविशेवः स वच्छत car | अथवा भि MANE. प्ाहतद्रह्मदयादधिकं यद्रतमिचय्थः ॥ ` ` fart igi १४. ९०. ९.] errant अत्न । ९९९ तच far) यहणा्यं प्रथमाध्यने . TA पाद्ये ॥ , ` ˆ :: न नक्त BAT । १३। गतः ॥ यदि शुच्ीतापञ्चलितम्‌ । १४। अध्रक्रावपश्वसिते ज्वखनाशमसुकेनाभिद्योतिनं YA ॥ न wae प्रति घयोत 1 १५। ware प्रति . rae ग धयोत . न पिबेदपः ॥ न सिया न WSU संभाषेत । १६। गतः ॥ | | Saas न चम्‌ । १७। =, भास्योपामदौ भवतः. न कचं च ॥ | _ न चखक्रीवद्‌रेाेत्‌ । RSL . atta थानं श्कटादि ॥ न MATA | न लायात्‌ | १९। yt . , १, ऋष्टम्यः* TAG बापवसेदारयतः । २०. . . `` „- WERT: अष्टमो, ॥ * BCDE qzar.. few अपिम्नीये Stree । (ra. ee. ४ म च संविद्धेत्‌ । ₹९। ग तासु राजिषु संविशेत्‌. ष्यानाखनान्धसेव तु विहरेत्‌ ५ इति विभि कण्डिका | संवत्सरमेतद्वतं खरेत्‌। रतस्मिन्रेव संवत्सरे sit यीत । १। धंवत्सरादर्व।गध्ययनसमाप्तावपि deat व्रतं qtal ग ure बदिः खवत्धरादध्ययनेम्‌ ॥ | ॥ यद्येतस्मिन्संवत्सरे नाधीयीत यावदध्ययनमेतद्रतं WIR an धद्यसमापितं तता यावदध्ययनं ब्रतम॑हुवतयत्‌ं ॥. . . , . - संवत्सरे TAA fee ऽच्छदिद ओ ऽभरिभुपसमाधाय संपरिस्तोकं पवेवदिरूश्य मदन्तीरधस्पश्यंप्ंयरजानुः वाकेन शान्तिः weet: समिधं -आधवाश्तैः देवता उपस्थायेत्तमेनानुवाकेन शन्तिं रत्वा qe av दस्मा वेदश वापयते 181 ` - + पर्ववदिदब्थ यथोपाकरणे समापने चेत्यादिना समापने ऽपिं वभा fafa) तथा aren: अ्रन्तिमादारग्य प्रतिखामक्रमैः ॥ १४.२९. ९} errerdht® तद्धे १९१ अवास्य खाध्यायमधि fra ist खाध्यायः eran. पूवैवधोजभां ॥ ` मारुत्सुशटाध्याये SULT । ५1 wagers खवणेदौधेसाने परसवणौन्कान्द सः । श्र्यायोक्छजन विधिना अनूरृष्टायायः पञाजञापोवोतेत्यथैः ॥ न नक्तम्‌ । &। अधो योतेत्यन्वयः ॥ नातिदेषमश्रह्मवयमापद्य न मांसं खादित्वा न केणमश्रखामनखानि वापयित्वा न केशान्प्र्नाध्य) द्वः प्रक्षाल्य । ७। अतिदोषं citi खतुगननारिना श्रतरह्माचयमापद्योत्तरेद्यमापौ- aa एवं ate खारिवोत्रेचुनाधौवोत ॥ नलु कथसेते ब्रह्म रिषः खलठवप्रमादवः fear वंभयन्तोति wetted । ai न ते. mgd निवेधाः fern. fe q wef ग विरारेत $ मगसा ब्रह्मचारिकष्पेनाधोयोतेत्यादिभिः aaa wT धानं प्रतौल्यरोषः ॥ नाक्तो नाभ्यक्तो नाद्ध नादे are’! नासे ज 9 BCL भाजिदोषम०, ` † ADE werd { Corrected according to the commentary; the MSS, of the text have ev? १८४ कायस्लम्बीये sitet | [१४. २१.९०. छायायां न पयरत्त wilt न इरितयवान्प्रेशमासा न ग्राम्यस्य UNG नारण्यस्य नापामन्ते । ८ । अभ्यक्त» श्रश्जमालंछतः | तदपि पूववद्याख्येयम्‌ | Qe: STATE: | Wx रेषे । नानवष्टे. feacferaecemfe श्रवम्‌ । पयोा- aa श्रादि्ये ware । ₹रितयवाः सद्धविभरेषाः ॥ स्वज श्रधो- धोतेत्यन्वयः ॥ | ^ नाखतमुत्पतितं न शादितं दष्ठा। नदइम्याणिन शरीराणि न शवं नापपाचम्‌। | द दत्यनुवतेते । पूवैवदन्वयः । wei मांसं कव्यादञ्चखा- taxa पतितं इष्टा नापोयोत। लोहितं रुधिरम्‌ wate gfe) wate जिरःपाण्ारीनि प्रा्ङ्गानोति यावत्‌ . पति- तानि तेषामखोनि वा । चवं Rac पराक्‌ . प्रमादाृष्रा नाघौ- Sai aaa पतितारि ॥ ` अध्येष्यमाणः प्राचोमुदीचों वा दिशमुपनिष्रम्य fed ऽच्छ दिदे ऽप्निमुपसमाधाय संपरिस्तीय मदन्ती- aa प्रथमेनानुवाकेन शान्तिं छत्वापरेणामिं दभ- चघास्मीना दभान्दवा वा धारयमाणः पराचीनमधी येत ।१०। एवमध्ययनाथा नियमा उक्राः। ददानौमष्ययनस्ठैव प्रकार उच्यते । # Is missing in the MSS. १५. २९, १५.] च्यापरतम्बौये भौवद्धे। ९९९ ae BCAA यामा ज्िष्कब्य प्रथमेनानवाकेन चाभि war परासोममभोयोत | wea सम इत्यादि खविता weaned वाकाम्बछत्घदेवाधोयोत . म लावतेयेदित्ययः ॥ वरं वा दस्वोपासने* । १९ | अथवा ATA वरं दत्वा उपासने AWAIT SATIVA ॥ ` अध्येष्यमाणो नान्या वाचा वदेत्‌ । १२। श्रथेव्यमाणो ग्ामानिक्कान्तः सन्रध्ययन्डतं व्यन्न वेदाचरेभ्या SUT वाचो वदेत्‌ ॥ यच WIN Waa शान्तिं छत्वा- धीयीत । १३। शान्तिं छता ौयमाना ऽपि यज श्रथ्ान्तिहृतं पश्येत्‌ भाग्यभावे agi छतं भवति तत्पश्चेत्‌ तदा पुमरेव श्रान्तिमावतयेत्‌ ॥ अधीत्य बेात्तमेन । १४। ज्ञान्तिविपरिणामेनान्वयः । श्रहरहरध्ययनान्ते च शं ने वात दव्या- feat शान्तिं कवौ तेत्यथेः ॥ न प्रवग्यायोापनिष्कम्याप्रविश्यान्यद पीयीताग्यद- धीयीत । १५। maa: एक्रियकाष्डल्णः . प्रवग्यप्रतिपादनात्‌ । प्रवग्यायोपनि- द a ee TEE Co ae te ee eer * Thus A; B eqraa, © ° पवसेत्‌, DE ° पातमे, L ° पावने, ९९१९ raat जौतसुचे। [Re २९. १५४. भ्य CANT STMT चासादरां प्रद्युपनिक्ासः तदेवा- iia. ava वेदभागम्‌ । यदाप्न्याङ्गन्रपोते तदाणप्वि् यां न तदपोयौत . afore eter ॥ द्येकविंनो कण्डिका | इति ओोभदद्द्रदग्लपसोतावामाप्नद्धनयन्तो इवरोपिक्राण वहः पटः | | दति पञ्मरहः प्रन्नः ॥ Page 15 line 4 read eeeqqu 99 99 % 26 » 86 »» 42 99 _ 93 LIST OF ERRATA. Vol. I, instead of खषशकवर्शा ll ,, अथपिता ध ५ अयपिता 17 99 द्वाः 93 99 zat 7 , TUTE 93 9» TATA 2 ,, atre as one word and correct accord- ingly Taitt. Br. 3. 7. 4. 14. 9 ,, सबिनोत्यमानि° instead of सवितोत्पुनालि° 20 ,, °संभवात्‌ ४ >» न्संभव[त 1 99 ण्यं 93 99 ay 4 ,, earmbit 3 5» SRTATHT 2 5, सन्छंबन्नार 93 93 तत वन्धा° 16 ,, बरिंषि » ogg ECF 3, पलौसंयाजाः 9 » पलोपसंयाजाः 16 ;, वितता, Pe 9) विसता क "| WOT % > ब्रद्यन्‌ 4 ,, : : 8 5 Was 9» USA 21 ,, श्द्राना° 5 9) SaTaTe 16 3, ग्द्मोदर्म 39 99 गइुद्योद्नं 16 ,, प्रथमं ५ प्रथम 9 9 Ware 99 99 चक्माया° 16 ,, °ग्रौति » >» OF Fe 5 join यथाप्राश्य 12 read प्रोणठा- $s ५3 प्रोखा- 5 sy ऽयिष्या 99 „> Steer and cf. Pan. 3. 4. 10. 8 ,, प्रतिप्रखाता instead of sfasreqrar 26 ,, 226 , 3 4, 4 226 ,, 4 1 ,, line » 9 note qés Vol. Page 8 line 8 read ferw 99 99 99 39 99 99 36 45 56 64 66 98 134 152 161 line 6 insert a stroke before केः 165 172 188 190 191 213 » 4 5, wafre 99 7 99 » 2 4, नच्षन्ाविति सडदेडामवद्यतः i. instead of Ferg 33 33 99 » Tate „› खदेडामवद्यत +> ° चयक्ाविति according to the better MSS., and com- pare the same, but fuller, quotation in the commentary to 18. 21. 1. निष्क्सितां instead of खनिष्काखितां; the latter is exhibited by the MSS. BG only; cf. 13. 28. 2. instead of sfyearteant ऽप्रिष्वात्तेभ्यो गप्रतिपर्थति 99 5 99 39 10 १9 99 „» 14 disjoin grat पनतं » 1 168 परिकर्मी » 1 169 प्रचय „ ll ,, ततखाति » 9 45 “fterea’ » 14 join इत्यन्यो ऽन्ब° „ 15 read नद्‌ामकमार » 9 4, aerate 240 note oc 242 line 19 ,, 262 note † चिकीषति » AL 269 note, line 7 read h 276 line 7 disjoin प्रत्या संपद्‌; 330 333 864 878 383 », 19 read quye । 9 29 99 „ प्रतिप्थति +» पटिकमों 99 ष instead of wa. 99 » 15 disjoin wat ्ााम° » 15 read कण्डिका » 17 , wreife 99 » 1 disjoin बाद्यतः Wet yy) ततञखादि „> Siqega „ न्द्ामकमा० yy वास्तष्यतो° 99 1 ,, विक्ोषेर्बिथ » AN a >» SUAS »» STSaT yy चारयन्िः qéé Page 418 at the head read qraqweM¥ instead of qravem2 438 line 16 disjoin तच wrererte 17 16४0 qeqar 448 450 451 452 455 484 518 536 553 556 634 39 39 99 99 10 16 39 99 पमध्वयै° बरिभ्यां 18 disjoin दम्यौ रेषा 18 read सवे 477 note*, line 1 read efwrq 481 line 15 read afer 19 16 16 7 15 18 99 wale पायणशोयाव° ब्रद्यवचे- wet fa लग्नं wine yy चष्यथा » Weer yy चश्दिभ्यां » सव oy Sherrer 9» ष्वद +» WaT + प्रयणलोयाव° Narada Smriti (Sans.) Fase. I ४ ७७ ve Rs. Nyfya DarSana, (Sans. ) Fase. IT and III @ /10/ each ४ ॐ as Nitisara, or The Elements of Polity, By Karandaki, (Sans.) Fase, Il—V Parigishtaparvan (Sans.) Fasc. I—I1I @ /10/ each oe Pingala Chhandab Sitra, (Sans.) Fase. 1--11 @ /10/ each., ve Prithiraj Rasau, (Hind{) Fase I—V @ /10/ each न ~ is Ditto (En 6999) ६8८. I .- es ४४ vs P4li Grammar, (English) Fase. I and Il @ /10/ each ०७ =$ Prakrita Lakshapam, (३६18. ) Fase. I ३ ee ee Parasara Smriti (Sans ) Fase. I—IIL @ /10/ each ६२ ३१ Srauta Sitra of Apastamba, (Sans.) Fasc. I—X @ /10/ each ६५ Ditto Aévalayana, (Sans.) Fasc, I—XI @ /10/ each ६४ Ditto ras ayana (Sans.) Fasc. I—IX @ /10/ each os Ditto Sankha “अ Fase. 1. (8818.) = -** a sie Sama Veda Sawhité, (Sans.) Vols I. Fase. 1—10; Il, 1—6; III, 1—7; 1४, 1—6; V, 1—8. @ /10/ each Fasc. + Sahitya Darpana, 4, \ Fase. I—1V @ /10/ each भ os Sankhya Aphorisms of Kapila, (English) Fasc. I and @ /10/ each .. Surya Siddhanta, (Sans.) Fase. TV .. é Sarva Dargana sangraha, (Sans.) Fasc. Il ०५ oe ०* Sunkara Vijaya, (Sans.) Fase. [1 and 111 @ /10/ each ५४ we # कै चै Sankhya Pravachana Bhashya, (English) Fasc. IT ०३ Sinkhya ३६19. (Sams.) Fasc, I if । ५५ ae Suéruta Samhité. (Eng.) Fasc. I and 11 @ 1/ ach ४३ । es Yaittiriya Aranya Fasc. I—XI @/1'/ each. 3 we Ditto. Brabmana (Sans.) Fasc I—XX1IV @ /10/ each .. i Ditto Samhita. (Sans.) Fasc [—XXXIII @ /10/ each . र oe Ditto Pratisakhya, (Sans.) Fasc. I—I11 @ /10/each 4. _ 3.5 Ditto and Aitareya Upanishads, (Sans.) Fasc. IT and 111 @ /10/ each Ditto Aitareya SvetéSvatara Kena [58४ Upanishads, (English) Fasc. 1 and II @ /10/ each * ५ ‘ oe ** # Tandya Brahmana, । Sans.) Fasc. I—XIX @/l0/each .. wa Tattva Chintémani. Fasc. I & I ae @ /10/ each ०५ ०७ Uttara Naishadha. (Sans.) Fasc. II—XI1 @ /10/ each os ९७ Vayu Purana, (Sans.) Vol. I, Fasc. 1—6; Vol. 11, Fasc. 1—6, @ /10/ each Fasc + ree Ae bs ak Vishnu Smriti, (Sans.) Fasc. I—II @ /10/ each १५ (= 8 Yoga Siitra of Patanjali, (Sans, & English) Fase. I~—V @ /14/ each .. The same, bound in cloth ७५ oe és ०५ Arabic and Persian Series. *Alamgirnamah, with Index, (Text) Fase, I—XIII @ /10/ each Kin-i-Akbari, (Text) Fasc. I—XXII @ 1/4 each $ “> Ditvo (English) Vol. I (Fasc. I—VIl) .. ie oe Akbarnamah, with Index, (Text) Fase. I—XXX @ 1/4 each न Badshahnamah with Index, (Text) Fasc. I—XIX @ /1 0/ each we Beale’s Oriental Biographical Dictionary, pp. 291, 4to., thick paper, @ 4/12; thin paper .. es os ५९ ve Dictionary of Arabic Technical Terms and Appendix, Fase. I—XXI @ 1/4each .. > és vi २5 ० Farhang-i-Rashidi (Text), Fase. I—XIV @ 1/4 each + a Fibrist-i-Tasi, or, Tuisy’s list of Shy’ah Books, (Text) Fasc. I-IV @ /12/ each ee ee ee ee [द ५४ Futah-ul-Sham W ^. (Text) Fasc. I~IX @ /10/ each , , ५५ Ditto 2601, (Text) Fasc. I—IV @/10/each _ «. Haft Asman. History of the Persian Mansawi (Text) Fasc I History of the Caliphs. (English) Fase. I—VI @ 1/ each .. Iqbaimamah-i-Jahangiri, (Text) Fase. {—II1 @ /10/ each Isabah, with Supplement, (‘Text) 37 Fase. @ /12/ each = *, Mughazi of Wagidi, (‘Text) Fase. I--V @ /10/ each ee Muntakhab-ul-Tawérikh, (Text) Fasc. I—XV @ /10/ each Muntakhab-ul-T’awarikh (English) Vol. I, Fasc. I & 11 @ ljeach = ,, (Turn over.) ग्ध = +. „~ & & => ६ = < + ~ € ~ ० & SCADA "~ +~ "~ & ~ #~ ० *- © — ae.) # CO # @ ao tw woes ©> +~ श र ~ — CO wwe OCnSee छट कन Digitized by Google POS oe Muntakhab-ul-Lubib, (Text) Fase.I—~XVIII @ /10/ each, and Fase. XIX with Index @ /12/ Pe Mo’asir-i.’Alamgiri (Text\, Fase. I—VI @ /10/ each ‘yc Nukhbat-ul-Fikr. (Text) Fase. I न Nizamf’s Khiradnamah-i-Iskandari. (Text) Fase. I and ue । 1/ दत .. Suydty’s Itqan, on the Exegetic Sciences of the Koran, Supplement, Text) Fase. I—1V, VUA—X @ I/4each .. Ma as Tabaqat-i-Nasirf, (ext) Fase. I—V @ /10/ each ae ay Ditto (English) Fasc. I—X1V-@ 1/ each ० ग, = < tee Tarikh-i-Firdz Shahi. (Text) Fage. I—VIl @ (न Hepes as कैः Tarikh-i-Baiha q (Text) Fasc. XIX @ /10/ । oe ee Wis o Ramin, (Text) Fasc. I—V @/10/each .. oe ae Zafarnamah, Fase I ee | ee * we चः # जः चे ASIATIC SOCTETY’S PUBLICATIONS Asiatio Resgancues. Vols. VII. 1X to XI; Vols. XIII and XVII. and Vols. XLX and ४ /10/ each Ditto Index to Vols. I—X Procerpinosvf the Asiatic Society from 1865 to 1869 (ट्‌. }- @ /4/ per No ; and from 1870 to date @ /8/ No Journat of the Asiatic Society for 1843 (12), 1844 द 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1849 (12), 1850 (7), @ 1/ per No. to Sub- scribers and @ 1/8 per No. to Non- ; and for 1851 (7), 1857 (6). 1858 (5), 1861 (4). 1864 (5). (8), 1866 (7), 1867 1868 (6). 1869 (8), 1870 (8). 1871 (7). 1872 (8). 1873 (8). 1874(8), t (7), 1876 (ध). 1877 (8), 1878 (8), 1879 (ध). 1880 (8), 1881 (7), 1882 (6), iS43 (5). 1884 (6), @ 1/8 per No. to Subseribers and @ 2/ per No. to Non-Subscribers N. B. The figures enclosed in brackets give the number of Nos. in each Volume. Centenary Review of the Researches of the Society from 1784—1883 General Cunningham's Archeological Survey Report for 1863-64 (Extra No.. J. A. 8. B, 1864) Theobuld’s Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No. J. A >. B., 1868) Catalogne of Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A. 8. B., 1878) Sketch of the {पो Language as spoken in Eastern T Vocabulary, by [६ 19. Shaw (Extra No.. J. 4.3. B., 1878) A Grammur and Vocabulary of the Northern Balochi L. Dames (Extra No.. J. A. +. B., 1880) Introduction to the Maithili Language of North Bihar, by G. A. Grierson Part 1, Grammar (Extra No.. J. A. 3. B.. 1880 Part 11. Chrestomathy and Vocabulary (Extra No., J. A. S. B., 1882).. Anis-ul-Musharrihi : ५५ ee ५१ Catalogue of lossil Vertebrata ५ $ Catalogue of the Library of the Asiatic Society, Examination and Analysis of the Mackenzie Manuscripts by the Rev W Taylor oe Han Koong Tsew, or the Sorrows of Han, by J. Francis Davis : Istijahat-us-Sufiyah, edited by Dr, A- Sprenger: Ina yah. a Commentary on the Hidayah. Vols. II and TV, @ 16/ each .. Jawami-ul-’ilm ir-riyAzi, 168 pages with 17 plates, 4to. Part 7 Khizanat-ul-’ilm ‘a | Mahabharata, Vols. If] and IV, @ 20/each .. Moore and Hewitson’s Descriptions of New Indian Parts I—II. with 4 coloured Plates, 4to. @ 6/ each | < ; &; bee's ke omer » # # © # oO * ॥ च Purana Sangraha, 1 (Markandeya Purana), Sanskrit -- अ +! Sharaya-ool-Islam ae 3 “> २९ Tibetan Dictionary a + नि ~ Ear Ditto Grammar of wae > Vuttodaya, editedby Lt.-Col. G. ४. Fryer ४ ‘ee ae Notices of Sanskrsit Manuséripts, Fasc. I—XIX @ 1/ each,. “a Nepalese Buddhit Sanskrit Literature, by Dr. R, L. Mitra = ml / ॥। a d by Nor a a a a Bat =+ OVUM Wow 1 =© =©==2०2© ©= => Se00e © ©> = 6 = ड sco ॥ @ अ ~