BIBLIOTHECA INDICA ; A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEw SERIEs, Nos. 55, 61, 66, 69, 71, 80, 84, 86, 90, 93 and 299. THE SRAUTA SUTRA OF AS'VALAYANA, WITH THE COMMENTARY OF GA’RGYA NA’RA'YANA, EDITED BY Ra’MANA RA YANA VIDYA’/RATNA. CALCUTT PRINTED AT THE BAPTIST MISSION AND THE VA’LMIKI PRESSES. 1874, 2, ह | we | + 049 MAY 4 5 1925 a A ४ Aye मगराङ्धितिम \ \ \ ध warty ८. | eo ८ yp N“N 9 \ ~ 2 2 || , ~ \ संवत्‌ १९६० । खः १८०४। । चओतस॒जम्‌। आश्चलायन-प्रणोतम्‌ | Trea aaa ea rear । रामनारायण-विद्यारलेन पररि्ाधितम्‌। eee न = नक कलिकाता राजधान्याम्‌ वापटिष्टमिशथनयन्ते बास्मोकियन्त्े च hs py ee> -- - --- rr विज्ञापनम्‌ | माग्यैनारायोयडत्तिसदहिताखलायमपोतम्नोतख्षयग्यस्य HTH चतुयाध्यायपर्धन्तदधचिप्रथयमकाग्यश्च समाप्य रामनारायबविद्ारत्रालाका- न्त र गतवान्‌, शतः शेवद्धविसम्पर्शाकिरणाय मासियातिकास्यसभाध्यच्तम- ढेरा्चपेन मया अवशिरृढचिरचनया oy पर्सिमाप्नीरटतः। ea ग्छादि वरं कमे agora चिनिम्भागाथे तत्छमाजाधिपतीनामभिलाषे feat प्रसिडगुत्‌पत्रचित्षविद्यारनरतदङचिभागानु राधात्‌ तत्सादृश्य- रच्छार्थंख तेना west रोतिस्वलम्बिता सादृश्या das मयाप्यवश्रिद- भागः समापितः | उक्विद्यारनेनेतदुग्रश्यसंद्राधनायं पाठभेदपर्शं नाथस्च कौटशानि कति पर्तकान्धाङतानि मतानि मयापलन्ानि, qawat परिचये नदातुं समधादमिति | | ara १७९५ कजिकाता। । STAY वेदान्तवागीश्रस्य | STATA | आश्वलायनौयं WAI | ओओगखेश्णाय नमः | ॥ STH ॥ ्रज्ञानानन्दमृभिंः सकखदि गतिगः सवेदा wars: सर्वस्मात्‌ uate: भ्विरचरनिसयः vaya wea: ओ्तस्माक्तक्रियात्मा wfaarafafe ara trae: wag facie: सकलमपि जगत्‌ मवद्‌ाऽव्यादसेा गः॥ गृणदेाषविनिमक्रं खप्रकाश्नमनाकुलं | गम्मोरबाधमानन्दं नमानि we ATTA I SIASAAGIS भाव्यं भगवता BA | रेवस्वामिखमास्येन विस्तीणे सदनाकुलं i तक्मसादाश्येदानों क्रियते टस्िरोदृो)। नारायणेन AMG ATTA TAT ॥ ° PPLE P LEAP OF FERRI PR ALPE PRLPLPL OPP क LLL PLP OP र SANTA | [९. ९. a] SAAR समान्नायस्य विताने योगापत्तिं TATA ॥ ९॥ are यानिप्रत्याक्ायं प्रयेोगशास्लाणि सर्यन्ते,तान्यनष्टा- नापयिकतया अध्ययनविष्याचिप्नतलात्‌ प्रव्याच्नायमङ्गलं प्रति- सनानि, तचाङ्गाङ्गिनारनुष्ठानकतमानन्तयमयश्ब्दा द्यात- यति । एतस्येतिशब्दा निविप्रेषपरेारदन्तापवालखिच्यमहा- मास्ेतरेयत्राद्यणसदितस्ट ्राकलस्य बाष्कलस्य चाख्ायद्वयस्य एतदाशलायनद्धतं नाम प्रया गश्रास्तमित्यध्येद प्रसिद्धं बन्बन्ध- fang द्ोतयति। समाल्ायस्ेत्युच्यते, Usa खम्यगभ्यास- यक्रस्येदं Wied म खिलानां सम्यगन्यासरद्दितानामिति। fa- लता Baal अख्िन्निति जओतकमंजातमद्मिदहाजादि faara- mearea | sararae वितान दति व्िगरिषणात्‌ चरेते aq faucfead aay सखिलल्मेवेति ज्ञायते। यागा- पन्ति; प्रयोगापत्तिः प्रयोगपरिणतिः प्रयो गस्रूपमित्यथः । at वचाम दृति ब्रवल्िदमेव स्तं प्रतिपाद्यमिति दशंय- ति। तेग कन्दे गप्रत्ययप्राप्नस्छ दशादेक्ताचियत्वादिकायंसम्बन्ध vara fafenaa ग्होतव्या न eae: खरूपमपि तस्म व्ययमेवेति प्राग एव WAT व्यापारो म SAS: प्रयाञ्य- ख रूपेऽपोति। एतदकं भवति, gwuafafua एवेाक्रलत्तणमान्नायमधि- गम्यानन्तरं श्रते कर्म॑ण्छेतदृ क्समान्नायविदितप्रयागनज्ञानायेद्‌- मपि शास्तरमधिगन्तव्यमिति॥ ओतेषु कमसु एतद्‌क्छमा- [१. १. श] Bas | ह खायविद्ितारनां प्रयोगापज्तिं वच्छाम camfacrt तेषु ाद्िताग्मेरधिकार दव्याइ) गन्याधेयप्रषटरीन्याद वेतानिकानि ॥ २॥ अन्धाघयप्रखतिरादिरुपक्रमा येषां तान्यन्धाचयप्रश्टलोगि sfgevaaifa कमणि, श्राधानं aaa कर््व्यागोव्यर्यः। तच Saar, वेतानिकानोति। वितामेषु भवानि तरेतानि- कामि, वितानसाध्यामो्ययंः। वितागशब्दाऽस्िन्‌ छने भाव- साधनऽद्नोनां विारवाचो, पृवंसिंस्लधिकरणशाधनेऽग्नि- दा चादिकर्मवचनः। एतदुक्रं मवति, मार्दपत्यादिभिरप्निभिः साध्वानि ज- तानि क्माकि, श्रग्रयस्वाधानसाध्याः, तस्मादाभानप्र तिलं fag तानां कर्मणां। बङवचनं सवश्रोसपरि यहा, सवाणि मो तान्याधानादृद्धंमेव कन्तंब्यानि म किञ्चिदपि ओतमाधा- माद्वागित्यनेन प्रकारेणाधानष्पर कमायंलनिराकरणेनाग्न्य- daawra साधितं भवति। तद्यदि ware खात्‌ प्रति कमं क्रियेत, तत्र कशचित्‌ परस्तादपि स्यात्‌, ae परल्तादाधानं wa तस्यागम्बाघेयप्रतिले विडन्येत । श्राधागस्याग्न्र्थले व गायं FIs: ) BAT BHAWAN साधितं भवति । agicafeara: Waanrca ब भवन्ति, श्रव- arent पण्चाद्यर्थद्याधानं म awa, साधितं भवति म WA ww बर्वमिदं we afaqufafa दभ 8 QUANT AAT | [१.१. श] यति । तेनाखिन्‌ शास्ते यददृष्टं मूलं तदान्नायान्तर मृल- मिति खाधितं भवति। afaiqg aaurat श्रनिबद्धस खा- aa gaara श्रुतित एव प्रयागसिद्धिभेवति, qa: खा- तन्धषद्ोत्तनादिति॥ श्राधानस्य प्रथमानुष्टेयलात्‌ प्रथमं तदेव वक्रव्यमिद्यत राह | | CATT तु पृ व्याख्यास्यामसतन्हस्य तचा- ATA ३॥ दभपूणंमासथन्दा खथामद्ेन खयाचन््रमसारत्यन्सनि- छृषटविप्रशष्टरेशखितिखच्षणवव्वमेा, तद्या गाद हारा चवचने, AGATA कर्मवसमनेा। WA तु कमम॑वचनेा पञ्चातप्रयाच्च- वचभाऽपि दर्भ्॑रब्दाऽख्पाचतरलात्‌ पृवस्िन्निपात्यते। त- weet विशेषद्यातकः | तम्तरमङ्गसंहतिः, विध्यन्त इत्यथः a चावस्यानादिः संखाजपान्तः। प्रधानस्य तन्वणात्‌ तन््मि- Baal तश्च दशेपूणंमासयोरेवाख्लातं नान्याखिष्िषु | च्रत- खत्ापे्लादन्यासां तावेव पूवे व्याख्याते ख्यातां । एतदुक्तं भवति, Wray प्रथमं प्रयञ्यलात्‌ तसिन्ञेव प्रथमं व्याख्यातव्ये षति तत्घाध्यस्य गाडहपल्यारेः पवमानेष्ठि- खापेलात्‌ ता अपि aaa amar: सः, उक्ता रपि विष्न्त- सापेचलात्‌ तस्य च दशपणं माख्यारेवाख्ञातलात्‌ तद्याख्यान- ARTY तजन्नानाभावात्‌ प्रयोक्त मैव ward अताऽनेन किधरषेण तावेव ys व्याख्यास्याम माधानमिति खजखार्थः u [१. ९. 8] Baas | rT ददानो दश्पूंमाख्यो्यास्यागमारभतें । दशपृणमासयेदविःष्वासन्नेषु दातामन्त्ितः प्रागुद गाद- वनोयादवस्थाय WH AHA दकषिणाबुदिष्धारं प्रपद्यते TATRA प्रणोताः ॥ ४ ॥ रशपूंमासयारिव्यधिकाराथः। ्राऽध्यायपरिसमाेवाक्येन ज्ेषिविभ्रेषासंयुक्रसोभयायलाय दविराखादनमामनग््रणद्चाभयं बंदतमेवे्टिकस्त waza निमिन्तं। हे जमिन्युम्बेदस्य समास्या, तदेद विहितानां पदाथानां कन्ना Wawa | माशु खत्वं खाना चमनार्भ्यां सम्बध्यते मध्यगतस्छ fatarayura | धश्चापवीतं तावद्ाचमना्यतया ग॒ विधेयं तिग्राप्तलात्‌। अन्यार्थश्च न भवति सम्बन्धाभावात्‌। एकवाक्यगतलात्‌ कजा BBWAA च प्रयोजनाभावः खतिप्राप्रलादरेव। ya: W- तिप्राक्तमिदानुद्यते। स्मास्तानां खानाचममयज्ञोपवीतादोनां ञ्ातक्माविरद्धानामस्िञ्कास्ते प्राश्षिप्रदश्चंनार्थमिदमा चमनं sary विधोयते Sree गरटडम्रवे्ात्‌ प्रागेव gaara | तदुक्र, "मनःप्रासादात्‌ BAM तपसा खानकर्मणा। STITT चात्मनः Vis wat कमं समारभेत्‌" ॥ इति, efeursara a qo) yc QTV TATA | [१. १९१. १०] ऋदक्लाभायोदुचणेऽपि सवासामन्वयः। वाचने ITH लिक्जनितकाया भावेऽपि वा्यस्य पङ्षस्सेवायं संखार दत्यव- NHB) य एते पतरीसम्बन्धाः पदार्थास्ते सवं परसरं सम्ब- Bl, अथशब्देन AVANT बा, WAG खवं सदेव कतं- व्या AaB: I बेददणान्धये दोत्वाऽविधृन्वन्सन्ततं qaqa गा- चपत्यादादवनोयमेति तन्तं तन्न्‌ रजसो भानमन्विदोति ॥ ॥ ९ ॥ वेदबन्धस्य awara उणानीदु्यते। तानि दकिन द- स्ेनागप्रदेशे ग्टहोला ware विष्व्घनाकम्पयन्‌ गां पत्यादारभ्य शयेन CST सम्मतं TI श्राहवनोयं गच्छति | तन्तं तन्वक्ित्यास्तरणमन्त्रः, म AANA | तता मन्त्रान्ते शरणारम्भः॥ । शेषं निधाय प्रत्यगुद गादवनोयादवस्धाय Bret: सुबे- णादाएय सर्वप्रायशिक्नानि TSA खादाकारान्तेमेन्लेन चे mA पठितः ॥ Yo शेषं नि्ायेतिवचनात्‌ तानि सवाणि न सरितव्यारनिं नियमेन ओेषितव्यागौति गम्यते। श्राञ्यखाल्याः सवेणाज्यमा- दाच श्रावनीये Gada जुहयात्‌। श्राहवनीयात्‌ प्रत्यगद- naga सर्वप्रायसिन्तानीति संजेषां Sarat! खाहाका- TIA: WHA स्लाहाकारं BATE | म VA यत Ce. ११. ९९] SASS | we क्रापि arerartr म पटितसदाऽन्ते खादाकारः BAe: | यच क्तापि पटितखेत्‌ सएव प्रदानार्यौ भवति॥ यत्किश्चाप्रेषिते यजेट्न्यचापि ॥ ११॥ यः कञ्चनाखिच्कास्ते देवतादेशेन द्रवयल्यागात्मकोा वया- पारो यागे Wasa बलिहरणादया वा मन्ेण सा- च्यन्ते, तच स्वं खाहाकारः saz cia Ware: | अन्यचेति वसनं गा दंष्वपि प्रापणायें । श्रप्रेवितद्ति वषट्‌कारषमचय- fazed: ॥ एवश्यूताऽव्यक्तदामाभ्याधानोपस्थानानि च ॥ १९॥ एवम्भावा नाम एवस्पकारः। श्राडवनोयात्‌ WAALS fea wey खवेणादायाहवमोय caamarcfafae: कती एवमत इत्युच्यते । farawotise fate: | श्रव्यक्रश्ब्देना- विहितविशेष sea) यच हामाग्याघामेपस्थानान्यविडहित- fararfe विधीयन्ते तजानेन प्रकारेण कत॑व्यानोल्य्थः। एक- देश विग्ेषे चाणपेकितमा बमस्माद्‌ Twa | | RUA सत्यमित्वमया असि, अया- सावयसा छताऽयासन्‌ CASA या ने Bie भेषजं खा- Ql श्रता देवा अवन्तु न दति द्यां व्याइतिभिश्च भः QTR भवः खादा खः ATA YA: खः TRA ॥ १३॥ 12 afr qe च्याखलायनीये| [२. १९. ९.९] एकमन््ाकि कमाएणोति न्यायेन दाभ्यं दे श्रातो डातव्ये | व्याशतिभिरिति निर्दशं war पनः पटितेन ज्ञायते व्या इल्युपरे ग्रेन क्रमेषोव एते wart cia ii SAT संस्याजयपेनापसाय “Ae निष्कम्यानियमः ॥ १४॥ स्यादिति aa: | ङत्येतिवचनं संस्याजपेन rae सम्बन्धा- Bi aw संस्थाजपेाऽखि तच प्रायञिक्हामाऽपि भवतोति । अतः खष्डेषटिष्वपि खंखखाजपस्य प्रयाच्छलात्‌ प्रायिन्नहामोा- $पि प्रयाज्य एव। उपश्चायान्ते तोर्यनेव निकरामेत्‌। निकर म्याजियम caverta द्व्यथः। wierd सत्यपि अनियमविधानं कर्ममध्येऽपि तीथन निषक्रान्तस्यायाटठत्या- दया नियमा न भवन्तोति। तेन प्रयोगमध्ये मागान्तरेख नि कऋरान्तस्यापि जियमा भवनग््ेवेति waa ॐ च मे स्वर ञ्च मे BHT नमश्च । यन्ते न्यूनं AG त उपयत्तेऽतिरिक्तं aa ते नम इति संस्याजपः ।। ९५॥ अन्वर्यसंक्ञेयं । तेनायं सामेष्टिषु म भवति॥ इति दतुः॥ १९॥ ॥११॥ इतिशब्दे मा चेता वक्वमच्यते । एतावदेव हातुनान्यदिति। Vaaqwd हातुरेवेतावत्‌, ओआप्मभख्यान्बदपीति॥ इत्कटो कण्डिका । * तीर्येनेति सार मूर qo | [१. १९. द| RITES | १९ श्रथ ब्रह्मणः ॥ १॥ अयन्रन्दाऽधिकारा्यः | vert ब्रह्मणोऽपि विधयो a- WA इत्यर्यः ॥ दाताचमनयश्नोपवोतशओोचानि ॥ २॥ areata | खागाचमनादिना प्रुचिभूवा ब्रह्मं करिष्यामोत्धाग्रिते विहारं प्रविशम्‌ प्राङ्मुख श्राचमनं कु- Ua, कमाङ्गलाद्यज्ञोपवोतय्यदणं पेटकमानुषयेरपि कर्मणा- वंचनादूते यन्नोपवोत्येव स्यादिति wreaed क्रवर्यमपि anfuaantfe anfawrcefe: कतव्यमिति। एतखा- wa विध्ौयते। श्रयमपि तोयेन faert प्रपश्नद्ति प्राक्‌- रेष्टतास्छ नेव्यते, wnat दति कमाभिमश्य एव यज्ञमन- Bae: | श्रड्धारणमुपवेधगाङ्गतया प्रात्तमदृ्टायेता- परिहारायेव थावद्‌ाश्षनमनवत्तते। aq चेत्‌ कमत्यद्यापि करम॑सम्नन्धादव्याटृभ्िरविभ्रिषटव, I यथयासछ्येन यामकामारी्नां यवाम्बादरोनि अ्रग्रिहाचद्र- व्याणि भवन्ति यामकामः प्रसिद्धः । अर्च तदाद्यच्च ar Gi खाद्माक्रकाम Cae: | thd wa, चश्रादीनिवा। Amaia: नित्यहाम दत्यजापि सन्बध्यते। तेन पर्वार्थेरपि ९६ साश्लायनौये। [२. १. ¢] क्रियमाणा Srar गिद्य एव स्यान्नकामार्यः। रामाशितानि द्रव्याष्येव कामाज्जितानि भवन्तोति॥ अधिञ्चितमवज्वलयेत्‌ ॥ ३ | safufsaaeura अ्रधिञ्चितमाज एवावख्वलयेन्न कालवि- केपः कतव्य दृत्यव गम्यते ॥ श्नधिश्रयं CATS AR ATA CA ॥ ४॥ a afayar यस्य तत्‌ श्रनधिश्रयं। श्रधिश्रयरहितमपि दधि श्रवश्वखलयेरित्यथः | सर्वचावञ्चलममग््ोाऽयं श्रद्रिष्टे तेज द्ति। दधि वेल्येतावतेव fag गरूद्धजकरणं रध्यादीनामप- कानां सङ्गहायं। aay प्रिषिज्च्यान्न वा शान्तिरस्यष्टतमरौति ॥ ५॥ पया हमे द्‌ाइनपाचम्र्षालमं खव श्रानोय तेन प्रति- षिश्चेत्‌। अभरिरेए अद्रव्यं अन्यज्ादकमेव। शान्तिरिति aware । नवा प्रतिषेकः Ha: i तयेरव्यतिचारः ॥ € ॥ तयाः प्रतिषेका प्रतिषेकयेो रिव्यर्थः । अव्यतिचारोाऽबङ्धरः, एकस्मिन्‌ पुरुष cae: । एकः वंदा प्रतिषिश्चेत्‌। रपरः स- ठंदा म प्रतिषिञ्चदित्यर्थः॥ [z. ३. €] RAG | € पुनन्येलता परिष्दरेत्‌ चिरम्तरितं रक्लाऽन्तरिता अरातय दूति ॥ ७ ॥ पनव॑चनाघ्येमोख््कन श्रवञ्चलनं ad तेनेव परिहरण कु- यादिति गम्यते। उस्दमकादानं गांपत्यारेव, न अपणायीत्‌। अपणाथे VaR Ba पुनः प्रसेपविधागात्‌ saa कावा VaR BAS का्यपरिसमाप्र त्याग एव aaa! तेनावञ्व- Say एथक्‌ छतं, अवञ्यखने wa एथगेव निधाय तेनेव परि- दरण्मपि छला त्यजेत्‌ ॥ समुदन्तं कषेन्निवेद इदासयेदिवे त्वान्तरिक्लाय त्वा y- थिव्ये त्वेति निदधत्‌ ॥ ट ॥ समुद्धृतः अन्ता यद्य द्रव्यस्य तत्‌ मदन्तं TA परितः खालोसम्बन्धप्ररेञाऽन्त THAI! यदा पच्यमानं पय एव- मवसे भवेत्‌ तदा कर्षश्िवादगद्वाषयेत्‌। कषंल्िवेति मन्द्‌ mama: । facufefa जिभिर्मन्तेस्तिगिंधानं कुरव॑न्नवतार- येत्‌ । प्रथमदितीयाग्वामाका्चे var दतीयेन गम्यां fa- CUTAN Usd: स्य सुद्धतमकाषटत्यङ्ारनतिष्ज्य aqadq प्रतितपेत्‌ प्रत्युष्टं रक्तः प्रत्युष्टा श्ररातयो fed रका निष्टप्ता अरातय इति ॥ < ॥ अतिखगऽङ्राराणां AVI प्ररेपः.॥ oO ec STMT ATS | [२. ३. wR} SA स्थाल्याः खवमासादयासुज्यानोलयतिसंजेयोत ॥ ॥ १०॥ चाद्या SATA: सखवमासाद्य खुवहस्त एव सम्‌ “श्रामृन- यानि त्यनेन way आडहिताग्मिमतिषजंयेत्‌॥ आआदिताप्िराचम्यापरेण वेदिमतित्रज्य दक्तिणत उपवि- श्येतच्छरत्ेमुन्नयेतयति्धजेत्‌ ॥ १९ ॥ विहरणकाख एवाहितागप्रिख ष्वर्यः vat च erate Ada प्रविश्नन्ति। तजाध्वर्यविंहरणं war हामकाख प्राते निष्कम्य प्राशु उदप्मुखा वाचम्य anita प्रविश्व पर्त शादि gata) पत्री ठत MIME Teed We, रा डामपरिषमापेः। आडिताग्निश्चादवमोयविदरणकाले दचि- णत उपविश्य उद्भ राडवनो यमित्यष्वयु खम्पषमकास्ते। तता waar प्राप्ते निक्रम्य wae उदद्युखो वाचम्य muta way wate वेदिदं Tag aivaa tfauifyy”g गला वेदेदंलतिएत उपविभ्रेत्‌ । उपविष्टः सन्ेतद्‌ तिषजेनवाक्यं च्ु- लर मुन्नयेत्यतिषजेत्‌ ॥ अतिदधष्टा aCe भुव Tet खरिडा इध इडेति GATT मुन्नयेत्‌ ॥ ९२ ॥ अतिद्ष्टदतिवचभं प्रवखति. यजमाने खेनेवातिष्ष्ट उन्ञ- [९. & १४] Baas | ee येत्‌ गागतिष्टदत्येवमथे । चलार एते wet: खमवच्वार. संसगाणा, अतखतुष्कव saan सुवपूरमिति णमृखप्रत्व- योगाच, श्रग्नियमश्रियमिति उन्ञयनभेददर्नाखं स्ुवप्रमिति wa पूरयित्वा पूरयिलेत्य्थैः। अच पञ्चममन््रस्राभावात्‌ *पञ्चा वलिना द्ष्णोमेव पञ्चममन्ञोयते, परषविग्रेवधमलाद- वदान विश्ेषसम्बन्धसख ॥ ्रग्नियमग्नियं quad येऽनु ज्यष्ठ्टदिमिष्छेत्‌ पुवाणां ॥ ॥ १३॥ यो यजमानः पूरवजानुसारेण श्रा्मनः प्चाणद्द्धिं ता- रतम्दमिच्छेत्‌, तच्छ पुवं: पुवः Waa भवेत्‌ । was पुज- Sls काम्यः FM, न WETTIG ॥ . येऽस्य पुकः प्रयः स्यात्‌ तं परति पृणमुन्नयेत्‌ ।। १४॥ प्रारृतानामेव पञ्चानां चतुणां वा एकं wd प्रियं पत्र भ्याला Waa | श्रयमपि काम्यः) शअरयमेकपुचस््ापि भवति ॥ [त खालोमभिष्टग्छ समिधं ad चाध्यधि mre दत्वा प्राणसम्मितामादवनोयसमोपे कुशेषूपसाद्य जान्वाच्य समिध मादध्याद्रजतां तवाभिज्योतिषं रात्रिमिष्टकामुपदधे खादेति ney * qerafaartafa a. | o 2 १०० CIN Aas | [a । द re] ष्याखयाः BWW सच्यसरयनं wat खालीमभिग््ल qe av समिधश्च सरोलाध्यधि गाडंपल्यं गादंपत्यस्छापरि समोपं इला श्रादवनोयस्य नेदीयसि मासिकासम्मितां दरेत्‌। war तद्ध पञाददूरे कुशरेषुपषाद्य दचिणं जानु निपा्यतां बमिध- मादध्यात्‌, “रजताम्‌' इति मन्छेण॥ समिधमाधाय विद्युदसि विद्य मे ora RET way प्रदीप्ता द्ह्कलमाचेऽभिजुदयाहभुवः खरेर्मभनि- ज्धातिज्चीतिरप्मिः खाति ॥ १९॥ समिधभाधायेद्युष्यते, समिदाधानधमख्य जानुनिपात- waren | सभिधमाधायेल्यनेनेव समिद्ररणेन पूर्वतरे आदध्यादित्येवोक्रेऽपि समिध एवाधाने fag यत्‌ Was afages करोति तज्त्नापयति, aw यज समिधमादध्यात्‌ तचः तच जानवाच्यादध्यादिति विद्युदसीत्यप sia, भदोतनां समिधं quar इाङ्ुलमाचेऽभिज॒यात्‌, भुवः खरोाम्‌' tia aay il Gas Sa कुशेषु सादयित्वा areca Oya यच्छति ॥ ९७॥ छलवेतिवचनं निपातितजानुरेवेोत्तरमपि कुयादिन्येव- म्थे। पएवासितिवचमं पूवा ङल्युलतरकालोनं शुचं सादयिलेव [e. १. Re] BAA | १०१ कुयात्‌, उन्तराष्त्यकरकालोगं Bae एव कुथादित्येव- मथ ॥ अरथात्तरां aU भयसोमसंङष्टां प्रागुदगुत्तरता वा ॥ ९८ ॥ अयेत्यानन्तयंवचनेन पवाते लराङतेः सम्बन्धः क्रियते | तेन जानवाच्येव्यस्यानट्सिखंभ्यते, WTAE स राङतेः | अतः पवाते तावां इवययरषे सति उ्लराङत्धर्थे द्रव्यमत्पाद- यितव्यमेव | wadt vasa: शये द्रष्यं। असं पू्व॑चा- SSH । WITH पूव तेः, TATA वा तस्या एव ॥ प्रजापतिं मनसा *ध्यायात्‌ र्णं दमेषु WIA १९ ॥ यज ठष्णींचब्द विष्टा ₹रामसेात्पद्यते aa प्रजापतिरव- तां ध्यायेत्‌, टरेवतासाध्यलाद्धामख्य। ध्यागलारेव area सिद्धे मनोयहणं weary | तेन equal प्रजापतिशब्ं wat तदनन्तरं खाहद्युर्पाशूला वुडयात्‌। ईामेधिति बड्वचनारेव vacua fag सव॑चग्रणं गाद्यव्वपि आपणाथे ॥ ufas शुचि शिष्टा चिरनुप्रकम्प्यावम्टज्य grey नि भाट पश्टभ्यम्तेति ॥ २० ॥ उत्तराङतेगभ्यिष्टं याद्वं पृवाङतेग्डयिष्टं यया भवति ° ध्यायेदि बं ध्यायादिति पाठः सवंच्र। १०द्‌ VATMAMS | [२. ३. a8] तथा भकारे सचि शेषयेत्‌ पूवाङत्यथे WONT यादु्तरा- ©$ ~ | ११ त्ययं war भवति। तस्मादपि war ware मवति। तत्‌ पवा ङत्यपे्तया विष्टमिल्युव्यते । ufas xa सुचि शेष- विला सुचमेवाङतिदेच्नस्थां प्रकम्पयेत्‌ । ततः सुग्गतखेपं पाणिनाऽघोमुलेगावग्टञ्य पािगतल्ेपं ङुश्मलेषु निमा निग्टजेत्‌, “पग्रुभ्यस्वा' इति ॥ तेषां दक्षिणत SHIT MES करेति प्राचोनाबोती ष्णी खधा fra इति वा ॥ २९॥ तेषां कुशमूखानां ~ ्रच्धमागयारता गुणा ॥ 8 2 VaR QTM | [z. <. १९] AMAR VU निगमेषु सगणयोारेवागुटनिरि व्यर्थः ॥ इज्या च ॥ ९०॥ ray याव्यायां देवतादेभ उच्यते, ख च सगुष- योरेव ade: केचिदिरहामुटृजिश्नब्देनेव देवताश्रब्टस्ापि owen रज्या चेत्यनेन याच्यामध्यगतस्दार्िन्रब्रख्छ सगणाखारणमिच्छन्ति॥ निलयं पूवेमनुबराह्मणिनः ॥ ९९॥ fag: केवलाऽभ्निः अनुवाक्या च। “अ्निटचाणि' दत्यनु- - Beer Berar: lt BY MIVA पवस TEAC ॥ ९९ ॥ उक्षरोाऽपि कं वणाऽग्रिरियद्चामवाक्या। श्रमब्राह्मणिना- मेवाभिप्राथेश ॥ PERC खविःशब्दः ॥ १३ ॥ Sue uray दविःशब्दस्य सेमधममवातज्जिटन्ता aw निदटन्तिप्रसङ्े तच्छयानापन्ञलादग्रेरपि तद्ध मं सम्बन्ध दति मल्वा नित्यस्लिल्युक्रवाम्‌ ॥ | [२. ९. श] wage | १३९ aga eft) अधाद्यप्रे कलेद्रस्यामिष्टे शरद्य गीभि- dum Ui WaT ARE न सामेरिनि संयाज्ये । देवं बरिरपररवतुयने वसुधेयस्य aq देवा AAs HT वसु- वमे वसुधेयस्य aaa ॥ ९४॥ wee गता्थ॑मिदं॥ इति दिवोये scat ष्डिका॥*।॥ आग्रयणं ब्रोहिश्यामाकयवानां ॥ ९॥ अये अयनं AVY येम Hay तद्‌ाययषं | प्रयथमद्धितोय- योद्लदोधवव्यव्ययः। raat caret dagt प्रथ- मनिष्यश्चार्नां अयणं माम कमं कर्लष्यभित्यर्थैः। Niwa wwafsrarat writet प्राधाम्बखापना्थे। तेन काखचा- दना त्रोद्या्रयणद्येव भवति। waa मध्यनिपातेा Wiesrate-qasrer faq दति श्चापयति a सस्यं नाश्रौयादग्रिदाचमड्त्वा ॥ २ ॥ awe मवनिष्यल्ल, तलल्लाश्रोयात्‌ श्राग्रयणेनानिहा। यथा- wena मवनिष्यन्ञेनाञ्नमेन विना गिवाराऽच ख्यात्‌ १९९ आश्लायनीये। (९. €. | तदा तेषां इव्याणां तत्काखनिष्यलेन सायस्प्रातर्रिहाचं ङलाऽश्रीधात्‌ | ततः काल श्रागते त्वाय्रयणं कुयात्‌ wiy- reaver माख्रोखारितिवचमाद्‌ाग्यणेमानिष्टा्द्रिराचं Barwa न रोष इति aaa सख्यग्रणं ब्रीञ्चाद्यन्य- दपि afer तस्य ade प्रतिषेधार्थं ॥ यद्‌ वर्षस्य ठतः स्यादथाग्रयणेन यजेत ॥ ३॥ यदा वर्ष॑दरत्निखाकस्य भवति तद्‌ाश्रयणेन यजेत । श्रनेन प्रकारण ब्रोद्चाययणस्य शरत्काल var भवति। एतमेव कालं अत्या समर्थयति ॥ अपि fe ST श्रातो नुनं वधस्या्ययणेन हि यजन दति अग्रिजं वे नानादयित्वा तस्याः पयसा जयात्‌ ॥ ४॥ अयाग्यणेन Vala दष्टिरेवाग्यणच्ब्देगाक्रा, द्दा- गोमिदमथुच्यते। अग्मिरोजरामाथा धेनुरभ्रिडाजोल्युच्यते ।: at ब्रोरहिष्लामाक्यवानामन्वतमं wufaar तसाः wer: STUMATATY Away दृष्टिः wasn, away: asaarae: इति दावेवाग्रयणकर्पावत्राच्छेते॥ चपि वा क्रिया यवेषु ॥ ५॥ अवेरागरयणस्य क्रिया भवेत्‌ अक्रिया वेति विकल्पः ॥ [eee] BATT | ee द्टिसतु Ue ॥ ६॥ चथाणां वणानामविग्रेषेण कच्यदये प्राप्रे रान्न fare उश्यते इष्टिरेव नान्य ट्ति॥ सर्वेषां TA ॥ ७॥ र्व॑वामपि वणागामिदिरेेत्येके मन्वनो ॥ TARTAR Cat सोम्यः ॥ ८ | ऋआामाकाययणे wat सामरैवल्यख्दर्भवति काला वषा छतु, WATT THAT ॥ सेम यास्ते मयोभुवो या ते धामानि दिवि या एथिव्या- मित्यवान्तरेडाया निलयं जपमुक्का Val पाणौ छत्ेतरेणा- भिग्डशत्‌ प्रजापतये त्वा Te Denia मद्यं भिये aE] यशसे मद्यमन्नाद्याय ॥ ९ ॥ द्तिकाराध्यादारण सखूचच्छेदः। नित्यजपन्रब्देनेडे भाग- fafa aw उच्यते aw faaa सह्यपि निल्यवचनं एतेन ufew दति विष्यतिरे्े acfsiaw प्रापणायथें ॥ = > न भद्रान्नः BE VAIS CATANIA GAMA A | स .- A wan पितवाविशे = wa भव (eae शं चतुष्यद इति १२६ STATA | [२.९.१२] प्राश्याचम्य नाभिमालभेतामेऽसि प्राण तहतं ब्रवोम्यमासि सवानसि प्रविष्टः। स मे जरां रेषगमपनुद्य शयोरादमा म एधि माग्डधाम इन्द्रेति ॥९०॥ तिपा प्रस्याचममस्य विधामं यस्मिन्‌ देश श्राचमनं इतं afaaa रेषे स्थितस्य च नाग्यालम्मनसिद्धं॥ एतेन AAA भक्तान्‌ सवच नवभाजने ॥ ११॥ uaa विधानेन स्वंभरषु सवं भविः स्वाम्‌ भकान्‌-भ- येयः | सवच वचनं प्रकरणादुत्कषायं | मवभजनवचनम ला- किकेऽपि गवभेाजने प्रापणार्थं | उवेजवचनात्‌ प्रकरखादुत्ट- मपि नवभोाजनवचगाक्ञीकिक एव व्यवतिष्ठते। वेदिकेऽप्चि- राजरामे “गवामां सवनीयान्‌, इत्यत्र नप्रा्नुयात्‌, तत्रापि आपणाये मकफवचनं ॥ «८ (~प ५ अथ ब्नोहियवानां धाय्ये विराजा ॥ १९॥ अथानन्तरं Meat यवानां लाग्रयणेटिरुच्यते। तच त्री- WITAVS काल SM:, GUAT TaTITS | तज हि तेषां प्रथमः पाक. दति तन्त्रे विश्राषाभावात्‌ उभयोः खडवचन aardral विराजा च भवतः। (तरत्‌ वोर्णमासं तन्तं वेराजं' दूल्येता कतवा करेऽपि तावन््ाजविकारसिद्ध सत्यां धायावि- राअयरणं विकल्पेन टृधन्तेारपि प्रापणाथ॥ (२. te. a] AAT | १९७ "aR बा fea: सेमा अदि तच श्या- माके द्यावाएथिषो WLP अआद्याविंकच्येनेता देवता खुद्यन्ते। यदि श्वामाकायय- खमस मेवेष्टे समागतन्नेण करियते तरा शोमखतोयो भवति ॥ श्रद्धा ये अपिभिन्धते सुकमाणः sea देवयन्ता विशे- देवास आगत ये के च ज्मामदि ना अदि्मीवा ae Ae एवौ च नः प्पूबजे पितरानव्यसोभिरिति ॥ ९४॥ ॥ ९ ॥ TRIG: सोमस चक्रा याञ्यागुवाक्याः ॥ इति दितीये नवमी कणिका ॥ «| अथं काम्याः ॥१॥ BY WIA, काम्या इष्टया वच्यन्ते प्राक्‌ Waray Tay: । काम्यांदतिवंचनं अनिर्दि्टकामा रपि न नित्याः ब्र्वान्तरादपि तासां कामेोऽनवेटव्यद्व्येवमयें ॥ —_ * atafafs acter ea | ८.491.523. 5.3.444 44 {1,13.1 ¬, 3, १९९८ QANTAS | [२.९०. द्‌] आयुन्कामेश्चां ओवातुमन्तो ॥ २॥ ्रायव्कामस दृष्टिः श्रायुव्कामेष्टिः। afar vate कामगदणागामेतत्‌ प्रयोजनं यदेवतासंयक्रायामिशटि चत्‌ am विहितं तदे वतासयुक्रायामष्यन्यकामसंयुक्रायानन्न भव- तीतिज्ञापना्थे॥ श्रा नो BY सुचेतुना त्वं साम महे भगमित्य्निरायुखा- निनद्रस्तलाता ॥ ह ॥ दे देवते ्रायुश्नानिन्यग्नेगुणः। जातेति दशस गणः ॥ age विश्वतो द धदयमथिवेरेण्यः। पुनस्ते प्राण श्रा- यातु परा यच्छं सुवामि Al आयुद्‌ा अग्रे विषे sara घृतप्रतीका घतयानिरेधि | ga पोत्वा मधु We Wai पितेव पचमभिरक्तादि मं | चातारमिनद्रमवितारमिन्रं मा ते अस्यां सदसावन्‌ परि । पादि AT अग्र पायुभिरजचेरग्र त्वं पा- रयानव्या अस्मानिति संयाज्ये ॥४॥ खस्ल्ययन्यां रक्तितवन्तो ॥ ५॥ सखलख्िगमनसाधगोग्धता खस्यथनोष्टिः ॥ अग्रे रक्ता णा Bea नः सेम विशत इति We a मः शाम विश्वत इति र्ाखिङ्गाद्धातम्येव ॥ [२. १०. १९] BAT | १९९ अभिः खस्िमान््छस्ति ना दिवे wa एथिव्या आरे भर्ञदमनिमारे AYE इनि पूवेयोक्ते संयाज्ये ॥ ७ ॥ ‘aire ay इत्येते ॥ पुजकामेश्ामभ्निः TH ॥ ८ ॥ य्॒क्रामेष्टो win: पुत्र रेवता । पृजोत्यप्नेगणः ॥ यस्मे त्वं सुकते जातवेदो यस्वा GAT कीरिणा मन्यमामः। afte विश्रवस्तममिति दे संयाज्ये ॥ ९ ॥ AMAA SAT HV AA 6 aout दष्टो वच्छेते (मृधेग्वतःः ‘arava’ cfs yz र्निदेवत्ये भवत cmd: । पुर्स्यामग्नमृषनाम्‌ गुणः । ow- vat कामा we: I नित्ये मूढन्तः ॥ १९॥ शरभिमृद्धा युवो awe इत्यर्यः I तुभ्यं ता अङ्गिरस्तमाग्यामन्तं काममग्ने तवेतोति का- माय ॥ ९२॥ कामगणक्याप्नरेः "तुभ्य ता श्रङ्गिंरसमाश्तामन्तं कामम्‌' प्ति याच्यानुवाक्ये॥ ¶ 2 ६8० SAHA | [z. १०.१७ | FON TAT ॥ १३॥। उत्तरे द दष्टो Asa भवतः। aad wae चाच्यान्‌- वाक्याय॒गले, ते CRSA waa | स Vet विग्डहुणकः, श्वेष्टध्यार्यगणका वा भवति। श्रत Ua Cat Feat दृल्यु- Va il Aare धो जदि aia Ae कुचरो facet | सदयुत्तिमिन्ध wat प्रच्युतिं जघन्युतिं । प्रनाकाफान ert प्रयष्यन्निवः सक्थ वि न इन्र ait अदि । चनोखुद दयथासपमंमि नः सुष्टुतिं नयेति ॥ ९४॥ एते प॒ष्टिकामख्य याज्यानुवाक्ये ॥ इ द्धाय. दाचे पुनद चे वा॥ १५॥ CRT दाता ख IATA al देवता भवति। उभययाण्ठेते UTR, AVA ATT ॥ यानि ने धनानि Ret जिनासि मन्युना। oxalate aa श्रनेन दविषा पुनः! पनम इन्दो मघवा ददातु धनानिः शक्रो धनोः सुराधाः। EAR णनां याचिते मनः अरुश न इनो इविषा धाति ॥ १६ ॥' अशानामाश्रापाकेभ्या वा ॥ १७६ * वेग्ध्याऽथगुवना वेति सटीशपु ° ° | [९. १०. RR] SATS | १४१ आजा VINA वा रेवता | Wala काख्वामुवाक्छथोा- रेकं ॥ ्आशानामाशापालेभ्यशचतुम्या WENT | द दम्भूतस्या- ; ; wena विधेम, इविषा वयं । विश्वा श्राशा aw संङ- , जामि BAM वा श्राप ATTA: सन्त्‌ सवाः। अयं यजमाने SA व्यस्यत्वश्मोताः पशवः सन्तु सष इति ॥ १८ ॥ खाकंष्टिः ॥ १८ ॥ ufgaraz ॥ | एथिव्यन्तरिजं योरिति देवताः॥ ₹०॥ ` रेवताग्रदणं एथिव्यादौनां एयग्देवतालसिद्यरथे। fafe- ज्रलााव्यानुवाक्यया स्िखः सिता एका रेवता मदिति waa साधितं भवति, याच्यानवाक्याखिङ्काहेवतानिषयः are ।॥ मिचविन्दा मदावेराओ ॥ १। faatfa यथा विन्दते खा मिचविन्दा। गुणनामेतत्‌। मरात्रैराजीति नामेव ॥ शपः सोमा वरुणा मित इनदरो दस्ति सविता पूषा सरस्वती त्व्टेत्येकप्रदानाः WP I Ral देवता एकप्रदानाः महावैराच्यां भवन्ि। एक- प्रदामन्नब्द उक्रायैः॥ | * प्रथमेत्तर इति मूमाज्पु°। [२. १९. 9] Baas | १४४ अधिः सोमा वरणो मिच इन्द्रो aware: सविता यः स- दसो । पूषा ना गेभिरवसा TAN त्वष्टा ङ्पेण VTA THUS दयममवाक्धा॥ प्रतिलाममादिश्य IAS ये यजामर त्वष्टारं ACSA पषणं सवितारं इृदस्यतिमिद्रं fret वरणं सोममद्निं त्वष्टा पाणि SUA सरखतो भगं पूषा सविता ना ददातु । Twyla दंददिन्धः Teel मिज दाता वरुणः सेमे BAIT ॥ ४। एता देवताः मरतिलाममादि शख यजेत्‌। ये यजामह दति- वचनं याञ्यायामेव प्रतिखोामल्वं नान्येषु निगमेखित्येवम्थे। प्रतिखामविधानादेव प्रतिलामले fag प्रतिलामपारस्येदं प्रयोजनं, खत्यस्िया गक्रमयो विरोधे पूर्वषूत्य्निक्रमः, उस्तरेषु यागकरम fa) श्र न्याय खख मारुत्या मुकर वादु करेषु निग- मेषु प्रतिलामलं खादिति afaawe weg पाठटप्रयोजभं। वरूण द्धाण्युरपाश्टिलं भवतोति “ष्टा खूपाणि' इति याच्या ॥ अष्टो ATS: ॥ ५ ॥ "आग्नेया उक्र, टत्येवमाद्या मडहातैराच्यन्ता Czar वैरा- नतम्ताः ॥ Vv. TB iib.b ^" ८ १९९ QTM AAs | [२. ११.१० | तासामाद्याः षडकदविषः ॥ ९ । STASIS, AAA | ATATAATS प्रयोजमं दविः शब्देन प्रधानहविषामेव यदएमितिन्ञापनाथं i WUT ALANA AL यजेत ॥ ७ ॥ BUNA ara Te: तयाऽभिचरन्‌ we मार- यामीति ee यजेत ॥ इन्द्रः खरो अतरद्रजांसि सुषा सपत्ना WLU TALS | अदं शचुन्‌ जयामि ज्ेषाणोऽ दं वाजं जयामि वाजसा ॥ इद्रः रः प्रथमे विश्रकमे ALT असुगणवान्‌ तुजातेः। मम सुषा शप्एरस्य प्रविष्टो सपत्ना वाचं मनस उपासतां ॥ ॥ ८ ॥ याच्थामुवाकयंयाशिङ्गारेवाद्धा रेवता कस्या, सा चेद्धः, दः ATAU aT SVAN BY WE महते सेभगायेति संयाज्ये ॥ < ॥ विमतानां BT VATA ॥ ९०॥ विमताां विमनस्कानां स्मतिप्रयोजना्ये dart नाम ष्टिः काया tt [२. १९. ९९] Bags | ` ९४४ अदध्चिवसुमान सोमो स्द्रवानिना मर्त्वान्‌ वरुण आदि- द्यवानित्येकप्रदानाः ॥ ९९ ॥ MAS: सगणा देवताः एकप्रदाभा वेदितव्याः ॥ अथः प्रथमो वसुभिना अन्यात्‌ सेमे Ve TATA AAT! इन्दा मर्द्धिष्टेतुथा HUI Ailsa वर्ण्यः शमं यं सत्‌ ॥ समध्िवैस॒भिना व्यात्‌ सं सोमो रुद्वियाभिस्तनूभि समिन्द्र रातदव्था Hale समादिलत्येवर्णोा विश्ववेदा इति ॥१९॥ एषा dwt arafe: खामिखल्ययेाः waa, “यः समानेमिथो विप्रियः ख्ालमेतया याजयेत्‌, इति श्रुतेः ॥ शनद्रामारुतीं भेदकामाः ॥ ९२॥ CEQ ACA रेवते Vet: सा रैद्रामारतीद्येवा विग्रः, केवखानां मरतां याच्धानुवाक्याद्भनादिद्ख् च पूर्वयाक- चोर्यदष्येन fatagafafa fated भेदकामाः wary fang Sra श्राडिताग्रया यदि द्यः तेवामखामधिकारः। एकैकस्येव ॥ ए १४९ अश्चलावनीधे | [२.१९. Re] मरता यस्य fe श्ये nwa wena खभानव दति ॥ ९४॥ cxw नित्ये रव ॥ शनरोमनूष्य AE यजेन्मारतोमनृच्येन्यूा यनद पूवे निगमेषु मरूते वा ॥ ९५ ॥ पअधामक्रम एवाङ्ार्मां क्रम दति प्रसिद्धा न्यायः। चतु प्रधागयोाः परस्परष्यतिषक्रसिद्धयोः क्रमो नाकि, चाव्यानु- वाक्याभ्यामुभाग्यां यागक्रियावयवग्डतस्य उदृश्रभागस्य fa- द्धरिति मन्यमानो विकशचयमृक्कवाम्‌ । व्यद खत्येनं ॥ इनदरं वा। WANTS मरुतः ॥ १९। सत्य मत्यन्तिकरमामावे प्रधागक्रम एवाङ्गानां भवति, खत्यन्तिक्रमे त॒ सति स एवानुपजातविरोधिलात्‌ प्रधानात्‌ प्राक्‌ भवति, पञ्चात्‌ तु प्रभागक्रम एषेति न्यायः । Te तु प्रधा- मयोः WATS, याञ्याचा एवेद श्वतायाः प्रतिपादकलात्‌। आवाहनादि वद मुवाक्धावा देवताद्रवयखर्ूपप्रतिपाद्‌कलाक्मा- हत एवा यागः पूवे प्रियते, wate इति विगिवेशमक्- वानाचायंः। वाग्ब्दाऽज पचव्यादत्यर्थः ॥ [z. १६. १९] , कतस्जे। १७९ WAT संम्ब्िकामाः GAA ॥१७॥ यद्यारहिताग्रया राजविश्ां सम्पत्तिं कामयेरम्‌ तदा ते एते देवते प्रत्येव यजेरम्‌ Walaa एव ते । ततः संच्चा- wre कुयुरोवमेव ॥ URAC Et प्रधष्यमाणाः ॥ ९८ ॥ | जचभिरभिन्धवमानाः ॥ श्रा ATK Ba CLT इति ययपो- नराय चाद्येयुः॥ ९८ ॥ WNL यद्येषा बारस्णल्यं निरूप्य tara चादयेय॒ः अध्वर्यवः, यदा बादंस्यत्यं निरू wary चादयेयुः, उभयारपि प्त- Ua एव चाश्यानवाक्ये भवत TAU: i इति डितीये carat afeat i+ 4 १४८ QCA | [z. १९. 0] "पविचेष्वां ॥९॥ | HRN एतत्‌ Bway न Fe Il इति facta दादणो कणिका॥* | * (रुतावन्भात्रमेव सटोकपुरूकदये | निद्टोकमुलपुस्तकदये त्वेतत्‌ खब्डम खण्डमन्र वर्तते, act विलच्तखलतवेनास्य खण्डस्य firqrgeara सन्निपातः छत xfs 4 ) ufatat ॥ ९ ॥ अपामिदं न्ययनं समुद्रस्य faded) qa WHAT हेतयः पावका wad feat भव। नमस्ते हरसे wife wag श्रस्लचिषे। अन्यन्ते ° भवेति पावकवल्यो धाय्ये ॥२॥ पावकवन्तावाच्यभागावद्नौ रर्खवासि सेधति ar धारया पावकयेत्युचै याख्ये॥ द ॥ चत्‌ ते पविजमर्चिषा कलशेषु धावतीति पविच इत्येते agi अग्निः पवमानः avadt प्रिया afa: पावकः सविता सव्यप्रखवेऽभ्भिः श्चिवेय॒िंयुलाननित्र॑तपतिदंधिक्राबाऽभि- विश्वानरो विष्णुः fafafae: उत नः प्रियापियाखिमा ज- हाना चु्रदानमेाभिवायुरयेगा यञ्चप्रोवाया war अयामि ते रधिकाबण्ठो श्रकारिषमादधिक्राः wae पच्च श्षटर्ज्ट जमूना WH TE महते सोभगाचेति संयच्ये॥५॥ सेषा संवत्छरमतिप्रवखतः प्ुद्धिकामोा वा तदेषाऽमि यन्ञ- गाथया गोयते- व्ेश्वानरों ज्रातपर्तां पविचष्टिं तथैव च । ताता wear: पनाति cated’ इति ॥ [२. १३. ४] BIT | १४९६ वषंकामेशिः कारोरो॥ २॥ वषंकामस्य BTM ara cfs: काया ॥ तस्यां प्रति त्यं चारुमध्वरमोडे Al खवसं aA धय्ये॥२॥ तस्छामिति कारीर्यामिल्यर्यः। wa बङरेवव्याया wer नात्‌ अन्यदा Cada BVA एकरेवल्या भवति, तस्यामपि WITS तरखखायदणम्‌ ॥ याः काञ्च THRASH ॥ ६ एते वष॑कामेष्टिमाचे भवतः ॥ Way सधिष्टवास्‌ मे सेमे Basa wey Wi Ger waster त्छाहचर्यादुत्तरापि गायञ्येव ग्रहीतय्येति। तथा चेान्तरज वच्छति | “agar मायते tia इदमेव वा्याश्लायमनसरन | अग्रिधामच्छन्मरतः दर्यः ॥ ५ ॥ धामच्डदिव्यग्ेगेणः ॥ भ aaa ee + wyatt इति पाठः प्रामादिकः | che चाशखलावनोये | [z. १९. =] fray पिष Sw ॥ ९॥ उन्तरास्तिखः पिण्ड्यखं भवन्ति! fare इति पिण्डो- द्व्या मरदेवत्यास्तया यागा TAY: ॥ हिरण्यकेशा रजसा विसार इति दे त्वन््ाबिद्श्युता धामन्ते विश्वं भुवनमधिितमिति वावारेव विद्युन्मिमाति पवेतञ्िनमदि get बिभाय जन्ति रश्मिमोजसा वदिष्ठेभि- विद्रन्‌ यासि तन्तुमुदौरयथा मस्तः BARA प्रवा AGA सविषा उदन्यव श्रायं नरः दानवे ददाश्एषे विद्युदसो नरा अश्बदि यवः छष्णं नियानं ea सुपणा नियुत्वन्ता TAA यथा नरः WO | धामच्छदा याच्यानुवाक्यायुगखदयं व्यवस्य या योाजनोचं। यदा कवलाऽभ्भिस्तदा पे यदाग्रिधामच्छन्तरोान्तरमिति॥ aq ave frat विदुयंदा यं त्वा देवापिः ay चाने अद्म दति संयाज्ये। कऋचाऽनृच्य यजुभिरेके यज- न्ति॥ ८॥ पिष्डोयागानिति wa: 1 एके शाखिन we एवानुवाक्या उक्ता यजुभिरोव Teta gaa: । wa farce एवाधिगन्तव्यः ॥ [e. ९७. २] Sage | १३१९ संस्थितायां स्वा fen उपतिषठेताख्लावदतबसं गोभिरा- भिरिनि weft: cays क्तेन GAA वा ॥ ९ WER ‘usat fed सवा feu: दत्युपकम्य चतभिः प्रत्यु चमि- quiver दिशां खवेलञ्चतद्ब्वेव पयवदधतीति ग- ग्यते, GRA aan वा, एकेकां few we खक्रनाप- विष्टेतेव्येवं वा ॥ डति facta चयादग्री क्णठिका । * | अत ऊध्वंमिश्चयनानि ॥ ९ ॥ अत SY यानि वच्यन्तेऽसिन्‌ wera तानि ceqaa- संज्ञागोति विद्यात्‌ । इश्टिभिरयनं गमनं येषु कमसु तानी- ष्मयनानि ॥ सांवत्सरिकाणि ॥ २॥ खेव्छरेण क्रिये dagty क्रियन्त इत्युभयथा वि- गरः क्तव्यः, दाच्ायणयश्नचातुमाख्यानामनेकसांवत्छरिकल- fag ॥ १५२ श्याखलायनोये। [२. १8. 9] तेषां फार्गुन्यां पेमा चैव्यां वा प्रयोगः ॥ ३॥ waif Beant went, fever यक्ता = ~ : ~ aatl aut atagfcarut आगन्त्कानामस्िम्‌ काले प्रा- रम्भःका्यंः । दशर प्थमासगणविकारङूपाणां राखाचणय- जादोनामारम्भे कालनियमे नाखोति तेषामिद्युच्यते ॥ त्रायण ॥ ४॥ ठरायणं नामेष्चयनमच्यते ॥ afaftsar विश्वेदेवा दति एथगिष्टयोऽनुसवनमदरदः ॥ ॥५॥ afgzaat wxzaat विश्वेदेवदेवत्था चैताख्िख cea: जिषु सवनेषु यथास्श्योन unafe: arasyaefa । श्र- हरहितिवचनं पाणंमास्यमावाख्ययाबवाघनाये ॥ एका वा चिदविः ॥ ई ॥ एताभिरेव देवताभियुक्रा एकंवेटिख्तिडविष्काऽइन्व नि प्रातःसवन एव RHA qs: ॥ दाक्षानणयक्ते द पाणमास्मा दे अमावास्ये यजेत ॥ ७॥ दालायणयन्ञः क्ल्य श्त्ययम्याऽथाज्ञभ्यते। तस्म [२. १४. १९] BATTS | १४३ दाच्ायण्यन्ने द पणंमास्यो दे ्रमावास्ये asa, दितीधानि- देशात्‌ मतिपन्नयोर्दिवं wer विधोयते गाप्रतिपन्नयोार्दि- त्वविशिष्टयो विधानमचेति गम्बते । एतदुक्रं भवति । या पा- Wart याऽमावाख्या ते एव quae दिरावन्तंयितय्येति॥ नित्ये 7 यथाऽसन्नयतोऽमावास्यायां ॥ ८ ॥ अआटष्लयाः ua येत उक्र एव a fanai awarar- स्याददिले श्रसन्नयता या रेव नियमभ्यते॥ SUA पोणेमास्यां KAA ॥ ८ ॥ उ्तरयोविकार उच्यते। पे॑माख्ां चत्‌ दितीयं इवि- wex भवति॥ भमेचावशूणममावास्यायां ॥ ९० ॥ ्रमावाद्यायां यत्‌ दिती यन्तन तरा वरणं भवति i an ने मिचावस्णा यदं दिष्टं नातिविधे तुदान्‌ इति प्रा जापल्य इडाद धः ॥ ९१॥ CVU मामे्ययनं। तत्‌ प्रजापतिदेवल्यं | तत्‌ पवं- fe पर्वणि ava, विज्नेषविध्यभावात्‌॥ x १५४ GTA TAS | [१२.१३.१४] प्रजापते न व्वदेतान्यन्यसतवेमे लोकाः प्रदिश दिशख परा- ” वतौ Pea sary | प्रजापते विश्वद्श्नोव धन्य re ना ठेव प्रतिय दध्यमिति श्यावापुथिव्योरथनं ॥ १९ ॥ इदमपोश्ययनं नाम | तद्य खरूपमृच्यते ॥ पाणंमासेनामावास्यादामावास्ेनापोणमासात्‌ ॥ १३॥ स्वकाले पेाएंमासद्धुला तेमेवादर इर्यजेत, श्रामावाद्या- थाः काशात्‌। तताऽमावा्छां काणे war तथेवाइर रा पाणंमासात्‌ | ya Faget मापयेत्‌ । जापि दधंपूणंमास्याः पुनःक्रिया मासि ॥ TIARAS तन्त्रविकारः ॥ १४ ॥ afasata था असमाखाता दटयस्ताखयात्‌ तन्तवि- कारो भवति। दृष्टिप्रकरण्णत्‌ स्तीशिक्का शे ्टिखित्यवगम्यते | GUA साम्यात्‌ द्रव्यद्रेवतादेखोरनात्‌ सामान्यात्‌, खरूपसा- मान्याचेव्यथः | aw प्रष्टतिविकारेऽमावासा छलं, “निर्वपेत्‌ तद्धितं wey श्त्यादिना। तन्तनिकारः तन्त्रान्यलं पाष मासादिद्यथेः। उपदिष्टानामिष्टिप्श्नां WHAM, अगुपदि- eat कथमिल्यपेचा्यां afaward ददः खजचतषटवमा- TH । WAS न्यायल्लभ्यलात्‌ पश्नानण्येतत्‌परर्‌ नार्थं निम व्यस्मे ॥ (x. x8. xc] TTT | १११ WAT यथा TAY ९५॥ अध्वर्य्ब्देन USAT उच्यते तन्तप्रदर्नाये। तेवं भवति, wa क्षापि तन्छेऽशयैतत्‌ तन््मिव्याजावं awe तरेव aM भवेत्‌ न म्यायतसन्तकल्यगेति। वाब्ब्दाऽक्धा- रशार्थः॥ : AUSFAPTAIA ॥ १९॥ अभरिमन्बनसंयक्रायाभमिष्टा वेराजमेव aa भवति। छ WQISAMTUTY एव॥ धाय्ये BaF ॥ १७॥ अद्यिमन्धने सत्यपि धाय्ये एव ave नियम्येते, न वैराजं धाय्याभ्यामन्यत्‌ न्याचकख्यमेव तन्त्रमिति । waraary तन््रलचण म्वा इदानीं बाञ्चानुवाक्याख्षएमुच्यते ॥ देवतलक्षणा याज्यानुवाक्याः ॥ १८ ॥ रेवतखखणेति कान्दसा इलः । wad च्रमिधोयते वि- हितदेवता येन परेन तक्षं | देवताया खक्षणं चाखच ता TTT AT BIT uafar, विहितदेवतावाचक्पदवत्य श््य- चैः कथिकरण्यऽयं बडत्रोडिः ॥ x 2 १५९ SAMA | [९. १९. 2a] MAMAN RATTAN पुरस्ताल्लकणानुवाक्या ॥ १९ ॥ ददमनुवाक्यालचणं। गायनी न्दः। श्राद््येतत्यद्‌- वतो ज्रावती। तवतो | निष्टा नय्रदणे घातुमाचग्रहणं भव- तोति सार्वजिकमेतत। हतवतीति Sat रूपं । उपाक्रवतो sade वचेरिदं Edi उपे श्लवतीति प्रमादपाठः पर स्ताहरणा, GN: aaa Tatas VAT: सा YTATAT- aT tl Preaan वोतवतो जु्टवत्युपरिषटाज्नरणा याज्या। अपि वान्यस्य छन्दसः ॥ Re ॥ असम्भवे विहितच्छन्द साऽन्यख् वा याच्यानुवाक्याः क- कव्याः ॥ न तु याज्या HAAN ॥ २९॥ TAU तावदन्‌वाक्यायाः याञ्चा इसोयसो ग मवति ॥ नोण्णिङ्‌ THA ॥ २९२॥ नेष्णिक्‌ म AEA UTA: ॥ ्तामनष्टदतदग्धवतीस्तु वजयेत्‌ ॥ RS I एकव चनाधिकारे बडवचगं याञ्यान वाक्यापरियदणाथे ॥ [२. १४. RE] BAG | tue ~ ॐ = व्यक्ते तु देवते तथेव ॥ २४॥ सर्वखप्वणसम्यादनमाश्क्रा खपदार्थंपर्यवसिते का रेव- तापरे सति तथेवाश्रयणीयं न खच्णा कार मन्डेषणो मित्यर्थः ॥ लक्षणमपि वाऽव्यक्तं ॥ २५ ॥ अथवा एवं भवति, sae रेवतापरे सति शचणं गायश्याद्याञ्रयणीोयमिव्य्थः। श्रव्यक्रद्ति चोादितनामेयप- चाये वा वञ्जहस्तधूमकेलादि पदे चादितनाभषेये वा परार्थं सतोत्यथंः ॥ अनधिगच्छन्‌ सवशः ॥ २९ ॥ उभयया्भावे सर्वभ्नाऽधिगन्तव्याः, चावान्तरादारन्तं- Ql इव्यथः ॥ अनधिगम आरे यीभ्यां ॥ २७ ॥ एव मयषम्मवे anat काभ्यां चिदाग्नेवीग्यां वजे ata HAT wae: ॥ व्याइतिभिवो ॥ ८ ॥ तचानु्रया्चजेशेत्यथेः | एवं व्याइतिभिरिल्या i देवतामादिश्य AYA ॥ २८ ॥ परख्वालनलणताय अगवाश्यायां देवतां दितीयथा विभ- ११९८ च्ाखलायनमिये | [x. १.8. BR] wifeg तते श्वः खरोमिति qerai areqrarary- Taal तते aat war व्याइतीः पुनस्तां देवतां उषरिष्टा- हचणत्वाय तते वषडार इति ॥ * बाम्नाभ्यां वा ॥ ३०४ भसे इति गामधेषष्टचावंच्छमाषएयोाः ॥ दममाश्टणधो दवं बन्त्ामोरभिेवामरे। US † ब्चिनिषोद्र नः। स्तीणं बद्चिरानुषगासदेतदुपेडाना इड AT अद्य मड । HWM मनन्नेदं जषख UY व्यं प्रयतमाड्तग्म इनि नसे ॥ ३९॥ एते नखसंशने। wad दतिवचनं एतयानं मगभा ष्ये | मसे TAME SQ care: ॥ | श्रागरेयावनिरक्ते ॥ ३९॥ ॥ ९४॥ देवतापदरदह्िते xa: | तथाप्न्मिरेवल्ये एते खरा भवत Tae: ii इति feta? saqemt कणिका ॥ °। * मप्नाभ्यामिति Ste मू०। t बरहर्निवीदत इति Ste मूर | [२. १४. 8] Saree | qua चातमास्यानि = “nk ¢ चातुमास्यानि प्रयाच्छमाष्ः GAS STATS aT ॥ ९ ॥ चातुमाचयानोति इश्छयनमनाम । तानि च वैश्वदेवादीनि चलारि cafe. तानि फारणुन्यां tet वा ्रारभमाणः तखाः पूर्वंखिन्ञ दनि वैश्वानर पाजन्देवत्यामिष्टिं चाहठमा- छानामारम्भाथे ger F एते रेवते, चाच्थाऽमुवाक्धा- AST नात्‌। Suara: , rerraraarctate- करंलात्‌। यथध्वर्यवः saw वश्वानर ङ्य : तदा Swararal वेश्वामरं afi चज्ञानां सदम" इति याश्यागुवाक्ये भवतः ॥ वश्वानर WATT AAAS | च्या वृधान श्राजसा | एटा दिवि ger अरभमिः एथि्यां पञन्याय प्रगायत प्राता वान्ति पतयन्ति विद्युन दष्यग्न्याधेयप्रषटद्यनता उपा- १एदविषः ॥ २ ॥ श्रन्या सेयं wala Bal वेश्वानरपा्जन्याग्ता इष्टया यास्ता उपांद्रुदविषः उपांश्ुप्रधाना cary: | TTT ॥ २। ॥ । सामात्वल्लाः ॥ ` प्रायशिज्तिक्वः ॥ ४॥ Waly AAR TATA: I ६९. GTM | [२. १५. €] अन्वायाल्येककपालाः ॥ ५॥ अन्वायाद्येककपालानामिरिलासम्भवाद्यागा faraa ज्र- न्वायाल्याः एककपाखलाख ये यागाः ते उपांग्ररु प्रयोक्ता इत्यर्थः ॥ सर्वच वासुणवजं ॥ ६ ॥ aay विषये वारणं वजयिला suisse भवति । ब क- चिदपि विषये arew उरपाग्रुभंवतीत्यथंः ॥ साविचश्चातुमेय्येषु ॥ ७ ॥ चातुमीसख्येषु सावि उर्पा्रुभवति॥ ॐ, । प्रधानश्र्वोषि चके ॥ ८ ॥ हवींधील्येतावता प्रधानप्र्यये fag प्रधानवचनं प्रधा- नान्तरद्धय सम्प्यया्थे। Bat ये चतुणां wut यपरेषे- at PEACOAT TAT RK TANTS प्रधानगब्रब्दवा- च्याः, AaTATS भवतीत्यथेः ॥ पिव्यापसदः सतन्त्राः We | aay सरेता उर्पांश्वा भवन्ति॥ [२.-१५. ge] Mags | ` ११९ पोनराधेयिकी च प्रागुत्तमादन्‌याजात्‌ ॥ १०४ याऽख्राभिराश्राता पृमराधयष्टिः, सा चोलमादन्‌याजात्‌ प्राक ख्तन््तापाश्रुभवति॥ BG वा DARA: ॥ १९॥ यासु सतन््रमुपांश्रुलवं विहितं ताः सवाः gaara वा waa: । Gara इति WEST ये पूर्वतरा Bare: प्रयाक्रवयं तासां awe) प्रधानं लूपांञवेत्यथः॥ “आआगुःप्रणववषर कारा उच्चैः सर्वच ॥ १२॥ भणवश्ष्देनाजानुवाक्याप्रणव एव WA | श्रागर्वषह्धार- खाडचयात्‌। आ्रगृरादयः स्वविषये उच्ेभंवन्ति, न कचि- दपि विषये तेषामथ॒पांश्एुतवं era तथाऽऽयणेऽधिय ॥ १३॥ Bi भवमच्ं। आग्रयणे यत प्रथमं दविः ्राग्रद्रं एदा e Awe U ar तद्‌ खेभवति ॥ ARTA प्राणसम्ततः प्रणवः पुरोऽनुवाक्यायाः ॥ १४ ॥ एरोऽनुवाक्यायाः प्रणवस्य खुं विदितं । स प्रणवः पुरोा- ऽनवाक्छायाः प्राणमन्ततः कायः ॥ * ara इति सटीकपुन्दये | XY ce STATA T ATS | [२. १५. ९७] तथागुवैषरकारो याज्याया: ॥ ९५ ॥ तथेत याच्यायाः प्राणसकते कायंविन्र्थः। आ्रगरा- दिभिः प्रसिद्धाखसखरयाच्यानु वाक्ययोः प्राणसन्तानविधिमाम- श्थाटेवार्पाग्रलं fag मवति। प्राणसम्ततः प्रकवः, तथाऽऽगवं षड्धा राविन्येतावतेव चाञ्यानुवाकययेार्पांरुलस् प्राणलन्ता- we च सिद्धा ख्त्यामपि यथाञ्ानु वाक्यां करोति तन्‌- जशापयति, अनवराक्याया याज्याया ए्यकलद्य प्राणसन्तामन आगुः प्रशववषटारा AMA: | खगन्तेख खगायेख अुतेरन्यः atfear विकारा मणडिति॥ AOSTA AA ॥ ९६॥ AMAT: “आता wey caaafefafafear: ते तन्त्रा वयवखम्बद्लात्‌ AMAT TAU) ते येषां तानि तन््खराणि उयां प्ुयाजसम्बन्धोमि । यान्यचानि श्रावडहारौ- जिज्रागेरादीनि च तानि तन््खराणि wafer ARNT ॥ ९७॥ ॥ ९५॥ उपंश्तन्त्ाणां तान्येषानि axatfu भवन्ति, ग AMSG भवन्तीत्ययैः ॥ इति feria age क्णिका। *। [२. १९. 8] MAS | १९९ रातवश्वदेन्यां MAASAI अन्वा पश्चान्‌ सामि- धनोखानस् पद माजऽवस्थायामिरहिङल्य ॥ १ ॥ wate, प्रयोच्छमाणः पूर्वेद्ुरित्यगद्चतनविभकि- दशनात्‌ पूर्वेद्युरेव Sager रपि यागः प्रा्नातीति तजि स्यथ । अतः पुर्व ्॒रुपक्रम्वा परेद्युः प्रातरवैखरेया यष्टवमिव्यचैः, अध्चिमन्यनाया we: अद्िमन्यनोयासाः पेषिताऽनुतब्रूयात्‌ | पषितव चनमस्छानवचनख्ध प्रेव एव fafa, wart) अ- गाख्ामेऽपि प्रेषितोऽनुन्रूयादेवेति। सामिधेनोखागसख पखा- दवश्ायेत्येतावतेव पद माचेऽवस्थानख्य fagr शत्यां पदमाच- रतिवचनं पदमाचेऽतोतज्ञापनाथे । श्रभिहि्धकेतिवचनं भरस्यानुवचनस्धाभिदिङ्परप्रतिषेधे स्यपि श्रभिदिङुतिषिद्य- G1 तथा च वच्छति प्रातरमभ्यासखमनभिदिङ्कुतानि' दति i afa a Za सवितमेदो दयोः एथिवो च नस्वामग्रे पष्क रादघोति तिसृणामदं चै गिष्ठाऽऽरमेदसंप्रषात्‌ ॥ २ ©". लामय दति fra खचः, तासामुत्तममधचं शिदा यद्व- Uy तजावसायारमेत्‌ श्राप्रेषात्‌ श्रासंप्रेषश्रवणात्‌, नान्त रामाददोतेत्य्थः॥ श 2 १९९ शाखलायनीखे। [२. १६. a] अन्यचवाप्यन्त ऋचाऽवसाने जायमाने त्वेतस्िन्नेवावसाने | ॥ ३॥ अन्यापि विषये wa मध्येऽवसाने यज्रारमेदिति विधि- रस्ति तचाप्यासंप्रेषान्ञोक्लरामारमेत। aq ंसोत्यत्रिणमिति ख्तमावपेत पुनः पुनराजन्मनः Usa agaraisiy: ufe न जायते act तज्रेवावसाने fear ऽग्रे दंसोत्यावपेत । पमः पमरस्ृदप्यावपेत, WHITH: | आजन्मन दूति वचनात्‌ जाते afa संप्रषात्‌ प्रागपि ana काञ्चिदणचं नारभेत । एतस्िन्नेवावसानट्तिवचनात्‌ एत- समन्नेवाद्ंचा वान गन रमा वपेन्रान्यन्न | अन्यच गन्त एव खगन्तरमावपेतेति गम्यते । तेन यदा युपसं स्कारेष्व श्ना - एपरिव्यतणेषु पदायानुखमयं कुवन्ति used कमेक तदा Wawa खगम्तरावापः सिद्धा भवति । पादग्दणदक- गणयो; WAHT rary पूवावधिरेका Wai परावधिः दक्र । तचेकष्याः दयाः Tat वा wet awe ar वापः सिद्धा भवति want च क्रं खमाणेवाट्त्तिरिष्येवमादि॥ जातं श्रुतवानन्तरे ण प्रणवेन शिष्टमुपसम्तनुयात्‌ ॥ ५॥ जातञ्रवणानन्तर ‘aq हंसि" cae ama यः प्रणव ्रागच्छति तेन शिष्टामड्धचमुपखन्तनुयात्‌॥ (R. १६१. १० | BTS १६५ शिटेनक्षराम्‌ ५ ई॥ अनावापपरे जातश्रवणामम्भरमेव fasayeract लमपसन्तमयात॥ WD WD ~ उत ब्रुवन्तु जन्तव आयं इस्तेन खादि नमित्यधच आरमेत्‌। प्र देवं देव बोतय इति दे Blais: समिध्यते तवं हप्र श्रप्रिना तमजेयन्त सुक्रतुं यज्ञन TAI देवा दति परिदध्यात्‌ Oe | यशचोनेत्यनगयसौ परिदध्यात्‌, खमापयदिल्यथैः॥ सवचेोन्नमां परिधानोयेति विद्यात्‌ ॥ ८। aaa श्स्तादिषुयोसमा wa at परिधानोयेति विध्ात्‌॥ = Sd : धाय्ये विराजा नव प्रयाजाः प्रागुत्तमाचतुर आवपेत दुरो अग्र राज्यस्य व्यन्नूषासा AM श्राज्यस्य वोतां देव्या द- ताराऽग्र ्राश्यस्य Pat faa say आज्यस्य व्यन्त्विति el aftcn cfs प्रयाजागन्तरमेतागावपेत॥ अग्निः सामः सविता VTA Gal मरूतः खतवसा विश देवा द्यावाएथिवो ॥ ९०॥ श्रा रेवता: | खतवस दति मरतां गणः ॥ १९९ च्याश्रलायनीये। [२. ११. ९९ a विश्वटवं सत्यतिं वाममद्य सवितवामसुञ्ः पृषन्‌ तव ब्रते वयं Kan अन्यद्यजतं ते अन्यदि शेवः qaqa: प्रचिचमक्ठै DUA ATA ॥१९॥ afar पर्वणि निगेणानां aqaraa एव भवतः, प्रकर- एपटितलात्‌, TUM च स्तुव्यथतयाप्यन्वयसम्भवात्‌॥ नवानूयाजाः GSS प्रथमादेवो दारो वसुवने वसुधे यस्य व्यन्तु । देवी उषासा नक्ता वसुवने वसुधेयस्य sat | देवो HA वसुवने वसुधेयस्य वोतां । देवो ऊजाडतो वतसु- वने वसुधेयस्य वीतां । देवा देव्या Sina वसुवने क्सुधे- यस्य Rat देवोसिल्रस्िखा देषीर्वसुवने वसुधेयस्य व्य- न्त्विति ॥ १९॥ अनुयाजामामेष CH: रतः ॥ - अरनुयाजानां क्तवाकस्य शंयुवाकस्य वोपरिषटाद्ाजिभ्या वाजिनमनावाद्यादे शं ॥ १३ ॥ जयाणशामन्यतमस्िम काले वाजिभ्यो यामः awa: | वाजिनश्च aa xe दव्यशब्दन कमणः संव्यवहाराय, [२. १६. १९] Rage | १९७ तड दनमनावाद्मेत्यावा इनप्रतिषेधोाऽचमनवाद्‌ः, श्रपुवेलारख कर्मणः | NOY पर्ववस्वे कारणाभावात्‌ दग्यरेवता- सम्बन्यमाचमच चाद्यतं। मेतावता yrsawaewaisfe | SwY प्रातधमंसम्बन्धे कारशं निर्वपत्यादि, aa qar- भावः, तेनापृवैलं fasted % ~ भवकील्यथंः। वचममिरं fasaafa प्रापणायं, शङ्गत्वार्‌व SUTH AQAA ॥ वबरकारक्रियायां चेभ्वमाज्यभागाभ्यामन्यन्मन््रलपात्‌ ॥ २७॥ मन््रलो पञ्ष्देन TANT: सवे विकारा च्यन्ते । तेग्याऽ््येषां सयो त्त्यपस्थतादीनामभावाय प्रतिभाव विधीयते, प्रधा- नेषु favefa च खधाकारं वजंयिला वषडारेण क्रिया खेत्‌। ऊरध्वमाच्यभागाजभ्वामिति वषर्कारक्रिया खखानलचणायें | ते- meaner fared खाने वषहारक्रियायां भरत्या भवतीति गम्यते । तज मन्छलोपारिः पूर्वै विकारः सवप्रकारा्यां पिश्चायामासमाप्तेभवत्येव ॥ एकेका चानवाक्या WRT ॥ प्ररूतिभावादरेव una fag एकवचममिदः तयारेकं- कस्ताग्रदणाथे ॥ यो Bt: ऋव्यवाइनस्वमग्न डित जातवेद इति संयाज्य ॥ २८ ॥ ववटरारक्रिबायामेव ॥ [२. १९. Re] Vege | १८९ aay MENT भतयित्वा बददिष्यनप्रदरेयः संख्वितायां परागबानुयाजाभ्यां द्किणावरृते दक्तिणाप्मिसुपतिष्ठन्ते ॥ २० ॥ उभयता विषहारादनियमे wit नियमार्थे ददिणाटद- शनं ॥ अना्ल्यानतिप्रणीतचयोयां ॥ ३१ ॥ अनतिप्रणोतचयायां faarrat waradaranearafas- नते । तथेवाभिमखलसम्नवात्‌ ॥ RAPT जनयन्‌ कराणि स हि धणिर्रूवराय गातु _ स प्रलयुदोद्ररुणं मध्वा अगं खां Ha तन्बामेरयतेति Wee a” श्रयं दचिणापम्रेरुपखानमन्लः॥ त्य त्वेतो Hae A अतिप्रणोतचर्यायां दरिषाठद्किणग्रेदपखागमुक् | अ- मतिग्रणोतचयाया मनादल्य तश्ेवेापखानम्‌क़् । इदानीं गार- पल्याडवनोयोारूपद्यानमच्यते। gweer विन्नेवविष्यर्थः । एव- अब्दाऽवधारणा्थेः । अतिप्रणोतचर्यायामनतिप्रणीतचया- याश्च गारपत्यावनीयथाः शआादल्येवापस्छानभिति ॥ आदवमोयं Taga त्वेति पया ॥ २४ ॥ पंक्िवखनं प्रतोकषन्देहनिटश्यथे ॥ ६९० च्याखकायनीवे | [२. १९. ९०] TATRA AAA इत्येकयचा न ST ॥ ३५॥ SATA खक्रवचनात्‌ ॥ BAA ~ मायन्ति AT AAT AT तनन्न इति जपन्तः WR | एते GH जपन्तः एनं गाह पत्यममितः समायन्ति wizfaua ~e Ly “A | पूवण METAS समाप्य सव्यातरतस्त्यम्नकान्‌ व्रजन्ति ॥ to AUIS WG रेश्ररूसखिन्‌ TH यचा छक्र समा- प्येते तथा खमापयन्ति । खक्रग्रडणं ‘aid aaa.’ इृत्यच् ST „. . प्रणा । यदीष्टिं समाणेापतिष्न्ते' तदा ae, AT ` न्ति ATTA प्राक्‌ ATT aarafeaiaard श्रज- यः । अम्बका माम कमेविषरेषाः॥ TATA: HATTA ॥ ८ ॥ तच UTI तदखमदोयैरपि कत्तव्यमिन्य्थः ॥ ्तयतयादिल्यया चरन्ति ॥ ३९ ॥ अदितिरच देवता, नादितः, आआदिल्यानां याच्यानु- वाक्यानान्ञानात्‌॥ = = पष्टिमन्ता धाय्ये विराजा ॥४०॥ ॥१८ + इर्ति दितीये रकेानमविंश्रतितमा कणिका ॥ Ks , i 5 > न [z. २०. 8] Bags | ९९१ पच्चम्यां पाणमास्यां श्नासोरीयया ॥ ९॥ साकमेधकालमारभ्य या पञ्चमो पोार्णमासो aut wWar- सोरोया क्लव्या। श्रूटनासोरीयेति कमनाम॥ शअवाग्यथोपपत्नि वा ॥ २। agar: trdarer sdafy यत्र are ag सम्मवति तच वेत्यर्थः Aa se ee इति wate Cae: 1 वाजिनवल्नै समाना वेश्वदेव्या। इविषान्त्‌ खाने षष्ठप्रश्ट- नमां बायुनियुत्वान्‌ वायु HaCaT ्रएनासोर नदरा वा एनः SA उत्तमः ॥ ३ ॥ भियुलाजिति arate: | श्टुनासोरः Wry cKe met wuafedtar वेकण्पिको † पुमस््रये7ऽपि विकच्यन्ते । र्यस्या तमव चनं देवतान्तर प्रवेशेऽपि Gs उन्म एवान्य MAAC भवतोत्येवमये ॥ आ TAT भष TARA उप नः प्रयाभियासिदाश्वां समच्छ- स॒ त्वन्नो देव मनसेशानाय प्रतिं यस्त॒ WAS LAIR विमां वाचं जुषेथां Te: फाला fae मिमिन्र वयं |. Wa Alay पत्ते दामे । स॒ वाजेषु प्रनाविषत्‌ | अश्वायन्तो मन्यन्तो बाजयन्तः पून वेम मघवानमिन्द्रम- श्रायन्ता गव्यन्ता वाजयन्तस्तरणिविश्वदशतशिच्र॑ देवाना- मुद गादनौकमिति याज्यानुवाक्याः ॥ ९ ॥ VER चाखलायनोये। [१. २०. ६] याच्छानु वाक्यां था अस्मिन्‌ प्रकरणे श्राक्ाता या- ज्यान वाक्यास्ता एव 'एततप्रकेरणसम्बस्धिनोनां देवतानां भ्रास््रान्तरादागतामामपि कथञ्चिदपि सम्भवे aaa: मान्या दत्येवमथे ॥ समाप्य सामेन यजेताशक्ती पशना HLA चातुमास्यानामेतावङ्गग्धतेा पष्ररसामे fresenfasra- प्रतिक, खमा्चिनिमिन्तलाद नयाः ti चातुमास्यानि वा THEN वा पुनः ॥ ९ ॥ ॥ २० ॥ चातुमोद्धेरिति awa अन्ययावसनं नमानि तदङ्गभता- गीति ज्ञापयिठुं। तेन एनरपि तान्येवाग्वसितव्यानोति गन्ब- ते। wareqe समाप्नावपि नेव पशुसम wall, we पष्ठ पृवी्वां सह वेकश्पिकलात्‌। वर्ण प्रचारेषु उच्यते । शरग्निददिलाभावादश्रिवाचिनामनूहः। “घलवतोम्‌' cae mere great विश्ववाराः THIN: | 'वेटोाऽसिः ta वेदविषयाणां पदामामृरः | अरन्यदण्येवंरूपमस्ति चेत्‌ तरन्बवणीयं ॥ इति fect विंशतितमा कणिका । * 4 दत्याशरलायगसखनजदटकता नारायणोयायां दितोयाऽध्यायः ॥*॥ ENN ON Nr tees ree [३. १. 8 | ओतद्धने। LER ॥ ॐ ॥ ००५9९०० > पशो ॥९॥ अधिकारोऽयं। प्राक्‌ प्रायञित्ताधिकारात्‌ पश्टुगुणकं कमं wise ॥ दष्टिरभयतेाऽन्यतरता वा ॥ २॥ तस्य पञ्रारुभयतः अन्यतरता वा दष्टः azar i MAN वा ॥ २। याऽखाविष्टिः पञारूभयतेाऽन्यतरता वा कर्त्वेन सादि- ता साऽ्रिदेवद्या वा भवेदिल्छेकोाऽथः। श्रपरखायथौ ar- अब्दा भ्यते, येयमाप्रेयोष्टिः पथाङ्मयतोाऽन्यतरता वा अङ्गत्वेन विहिता णा म भवेढेति। atafafecfraaa- गन्तव्या । wa: सिद्धं खतन्तेषु ay कर्तव्या अङ्गण्डतेषु न कतंव्येति॥ SMA वा॥ ४॥ Ts करणपचे देवताविकनच्याऽनेन विधौयते, 20 res च्ाख्जलायमोये। (a. ९. ख] ह उमवा॥१५॥ TH maw च एकस्मिन्‌ WaT दे वा दृष्टी भवेतां ॥ अन्यतरा पुरस्तात्‌ ॥ ६ ॥ यदा उभेस्या्तां तदा एका पुरस्तात्‌, इतरोपरिष्टादि- aad भवतः, नेमे संहत उभयतोाऽन्यतरता वा भवेतामिति Bare: |i उक्तमयिप्रणयनं ॥ ७ ॥ BRIS वारुणप्राचासिकसय सविधिकसय ग्रदणायें॥ पश्चात्‌ पाश्एबन्धिकाया वेदे रुपविश्य प्रेषिते यूपायाज्य- AMM त्वामध्वरे देवयन्त TEMA वचनेनाद्रचे MTA ॥ ८ ॥ वेद्यम्नरस्याभावेऽपि पाष्टबन्धिकाया इति विशेषः त- nN. ©+ ~ ° ~ याने तददुपचारसिद्यथं पेषितवचनं wean कमंणि अश्जमादीनां पद्ायानुखमये क्रियमाणे प्रेषितः प्रेषिताऽनु- © afi warfeaaay | युपायाच्छमानायेति युपमव्यमानमभिधा- ठमेताग्टचमनुन्रूयादित्यर्थः। awl उत्तमेन वचनेनेति सम्बन्धः ॥ ` [e. १. ९९] Hage | १९५ उच्छयस्व वनस्पते VN AIAG: पुरस्ताद्‌ ध्वे ऊषुण ऊतय इति दे जाते जायते सुदिनत्वे श्रह्ामिल्यद चै रार मेत्‌। युवा Taree: परिवोन श्रागादिति परिदध्यात्‌ ॥ < ॥ परिदध्यादितिवचनं पदाथानुखमये प्रतिपदाथामुवच- मद्य भेददतिन्ञापनायें॥ यचेकलन्त्े दवः Tass) परिधाय संस्तुयादनभि- Fare यान्वो नरो देवयन्तो निमिन्युरिति षड्भिः ॥ १० ॥ यस्िन्‌ safe एकस्तव wae बवा यूपाः स- way तन्त्राक्धमनुवचनं परिधाय संद्तुयादयुपान्‌। काण्डा- मखमयाभिप्रायेणेद मुच्यते । wefafa तदनुवचमख भिन्न- लात्‌ पदाथाभुसमये लेकमेवानुवचनं भवति । एकतन्छ- दतिवचगं एककर्ममाजनमिषत्यथें । बरव दति इयानिंढ्‌- wu owa इति अपश्टुकबडङत्वनिटत्यथे | Gara | अनभ्यासमेके Wy प्रथमेान्तमयोरमभ्यासमित्ययः ॥ SHAR तथा धाय्ये ऊनाङूतावाज्यभागे | आ- वादने पश्ुदेवताभ्य वनखतिमनन्तरं ॥ ९९॥ ्आवादयेदिति Tes) शआ्रावादमग्रणं श्रावाहमादिनै- 2c2 Reg शाश्लायनीये। [१. १.११४॥ feraa निगमेषु निगमं वनस्पतेनं पा द्ररुक खित्येवमरथे | अतः दक्ृवाकप्रेषे निगमनं न awe भवति ॥ VAT: THY प्हृनाडतीजैयात्‌ WA te : © VU: GYR उदक CYT प्रटताङतोजडयात्‌। प्रता तोरिति कमेनाम म गणविधिः॥ FO वाचे WAG जुष्टा वाचस्पतये देवि वाक्‌। यदाच मधुमत्तमं तसिन्माधाः सरखल्ये वाचे खादा | पनरादाय पञ्चवि्ाहं ATT वाचे AT वाचस्पतये STR सरसे TEL सरस्ते मदेभ्यः संमरेभ्यः खाति ॥ १४॥ सषद्दीलेकां डला पनः सषदूदीला पञ्चाङतोलंङ्यात्‌ | आङ्तिषद्यामेदादेव saad सिद्धे विग्राहवचनं मन्विग्र- हणाथ ॥ ` ` साम एवेक ॥ १५ ॥ सामशब्देन VBA | सत्य warefa wa रामा arafafaaa | [१ ६- १९| Baz | ९९७ प्रणसतारं तोर्धन प्रपाद्य दण्डम प्रयच्छेदकिणात्तराभ्यां पाणिभ्यां मिचावरूणयोस्वा बाङ्भ्यां प्रशास्तः प्रशिषा प्रयच्छामोति ॥ ९९। विहारप्रपदनदय atta fegera तोर्येनेतिवचनं WAI प्रप्चखेतिखम्पैवलाभायथे । sre fa- जावरूण्यारित्यादिः॥ ` तथायुक्ताभ्यामेवेतरोा मिचरावर्णयोस्वा बाडभ्यां प्रशा- सतोः प्रशिषा प्रतिष्ाम्यवक्रा विथुरा श्वयासमिति ॥ १७॥ ufaewraafa रेषः। तचायक्ान्याभिति दषणेकल- राभ्यां पारिन्धामित्य्यः॥ प्रतिग्द्धात्तरेण दातारमनिव्रजेदकिणेन दण्डं ety ° ~ e e A चानेन सस्युशदात्मानं वान्यं वा प्रषवचनात्‌ ॥ ९८ ॥ अनेन दण्डन आत्मानमन्ये वा न data, श्राग्रैषवच- गात्‌ । यावत्‌ प्रषोखारणं athe तावदयं नियमः, wera wane नायं नियमः॥ res च्ा्रथावनबीये। [१, x. Re] अन्यान्यपि य्ाङ्गन्युपयुक्तानि म विहारेण व्यवेयात्‌ ॥ wre ॥ अन्यान्यपोतिवचमात्‌ यत्‌ पुरवीक्मृक्षरेण रातारमति- Racin दण्डं दरदिति तदपि व्यवायपरिशहारा्थमे- वेति गम्यते । तेनेतद्चिंतं भवति, दवींवि चाप्रयाऽन्तरत- माः, दविःवु च प्रधानाप्रधागविशरेवोऽस्ति, तज खगादीनिं साधनानि, ag च विक्नेषोऽन्वेषणोयः। ततः कतारसतेषु च खामी मुख्यो दितीयटतोयचतु्ेषु fata इति। एवं बध्वा एतेषुपचारे रते चश्लाक्रानि विदहारोणाव्यवेयानि भवनि उपयक्रव्नमनपटन्कर्मणामेव यदणाथे। BTUs खजं, व्यवायप्रतिष्ेधपरलात्‌॥ दक्षिणा दादढषदनात्‌ प्रङाऽवस्थाय sat दण्डमवष्टभ्य HAY WHATS ॥ २०॥ af एतावन्नाजजनं पशे Ws एतावदेव मार्जनं, atfaciaa कन्तंव्यमिल्ययंः। wa धिकार पुमः पञ्चावितिवचनं पश्चङ्ग्धतायामिष्टो श्रातिरेभि- कसर AIT Was ॥ तोन *निष्क्रम्यासोता-ऽऽप्राडाशश्रपणात्‌ ॥ ४॥ afaqaet नियमेनेतत्‌ aad ॥ तेन चरित्वा fee चरयुः ॥ ५॥ चरिलेति प्रते चरेयुरितिवदनं प्रधानल्िष्टकतेभंद- अतिपत्य । अ्रताऽन्वायाल्यानां परवेश्रे सति तयोारेव मथ्य प्रवेभ्रः सिद्धा भवति॥ यदि लन्वायाल्यानि ATT चरेयुः ॥ ९ ॥ यद्चद्िन्नवषरे waar यागा sere तेः पश्टपुरो- डाश्रखिषटछताऽये Uta: । तेषामन्वायात्यानोतिषंन्ञा। एत- ५ निव्कृम्यासोतामापुरो इति To Ko! 2° 8 RYE च्या्मजायनीग्रे। [१.५.१९०] ew भवति। यदि पुरोडाश्खिद्हतेाऽ्रे चैः Hae यागे- ata: तान्यन्वायाद्यानीति तेषामियं dar विधीयते, चरोयुरिति पुनर्वचनं चरणमेव एषां ada, नान्यनिग- मनादेनोतिद्धचना्थँ। तदेवान्तरेण gay विस्पष्टयति॥ न तु तेषां निगमेष्वनुच्न्तिः ॥ ७॥ अरख्वायाद्यदेवतागं efast ख आव्रारमारिषु निगमेव्व- मट्न्तिनासलो्धर्यः॥ नान्येषामूद्धमावादनादुत्यन्नानां ॥ ८ ॥ अन्वायात्येम्याऽन्येषामपि श्रावाइनकालादूद्धं ₹दविरादि सवम॒त्पञ्चते यषान्तेषामपि निगमेष्वनुट्त्तिनास्तोत्ययेः॥ इडा पुरुदंसं सनिं गोदाता यक्तदभ्रिं पुरोडाशस्य ख- दख इन्धासमिषो दिदोदोति प्रोडाशखिष्टकतः॥ < ॥ N द, परोडाश्रामासिति दविभरे प्रैष ऊद्यः॥ FAST WL ॥५॥ इति cata पञ्चमी कणिका ॥ * ॥ (१. ९. ४] Tage | ४६६ मनेताये सम्मेषितस्खं द्रे TIA TATE ॥ ९ ॥ अरजेडामुपङ्कय मनेातामन्ाह । प्रेितवचनमृक्रप्रयेजनं ॥ इविषा चरन्ति ॥ ९ ॥ तेषां सलखिद्धाः Rat: । प्रेष उक्रः॥ लच परेमेकतर रवाग्ीषोमावेवमिः्येतरेयिणः ॥ ३ ॥ तश *दविःप्रैवेकतर एवा्मनोषेमाविव्याखातं। aaa- wea wit एवमित्येतरोयिक were: aafaars:, किमपि fawaw नेत्युच्यते tt अन्यच दिदेवताग्मे चावरूणएदेवते च ॥ ४ ॥ अन्य दिदेवतात्‌ पशारकदेवते ब्देवते च पश्राविन्यर्थः, दिदेवते च मेवावरुणदेवते एवमिति वड्न्ति। मिचावङणि रेवता यस्य प्राः स मेत्रावरः WT! We Haraqu- श्रब्द्स्र ABA Ta द्‌वताप्रतिपाद्नासम्मवाह्लक्तणया प्रति- पादयति Haga शब्देन व्यज्जनातं दिदेवत्यंः qed, तस्िखेव्यथंः। एत खच्णग्रङ्णं शास्तान्तरदशंना सन्यत, द्त्यु- W भाव्यकारेण। Ws कारणमा i + विः Sieca $ति qo Soy 282 ९०. आअश्लायनीये। [३. ¶. €] तथा इष्टत्वात्‌ ॥ ५॥ प्रषव्येकदे वतेषु ब्द वरतेषु च व्यश्चनादि दिरैवते च तथा- दर्शनात्‌ ते मन्यन्त इत्यर्यः ॥ प्रत्या गाणगारिः We तच देतुमार्‌ ॥ उत्पन्नानां YA आान्ञायेऽनथमेद्‌ निरया विकारः ॥ ७ ॥ सम्यदायविष्छेरेनाग्यस्यमाने Wars दृश्छमानार्मां पदा- मामर्यवदेन श्रनृद्यानां सतां विकार दृ्येतत्‌ जिःप्रयोाजम- मित्यर्थः । उपन्यासप्रयोजनं एवेविधामां सामान्यतादृश्या भ्रान्तिः कचिदपिन कन्तंव्येति॥ ॐ “A याज्याया अन्तराधच1 वसादाम ATA ॥ ८ ॥ । ९११ [ वसाशामाथं तजावसाना्रमाददोत, HAVA तदः यत्वात्‌ afar wa खमापयेत्‌॥ वनस्प्रतिना चरन्ति | ्रेषमभितेा याज्धानुवाक्ये ॥ ९ ॥ augue या वनस्यतिप्रेषस्ममितेा ये werarer- ते ते वगस्यतेयोव्यानुवाक्ये भवतः। प्रैषसमाच्ञाये परितापि aaa समाण्यातल्याद्धा जेव वक्ष्या ॥ [१. १. ta] SAGs | RRL यचाग्रराज्यस्य इविष इत्यजाज्यभागे ॥ १०॥ यद्याव्यभागेा क्रियेते तदा तस्मिन्‌ प्रेषे प्रधानदेवता- AQ ~ € $ a बदेता निगमयेदित्ययः। एतं । एता । एतान्‌ । एतां । एते। एताः | रभीयांबं । रभोर्यासे रभोयषः | रभोयसों । रभो- यद्या | रभीयसीौः॥ areas विष दति खिष्टक्लति। हडामुप- डयानुयाजेश्चरन्ति ॥ ९९ ॥ दडामुपङ्कयेतिवचनमानगन्तयाये। तेन प्ररटतिप्रापतं दकिणा- प्रतिग्रडाद्यच्र arenfa गम्यते॥ Joes ॐ ४ तेषा परेषासतोयंप्रेषदक्तमेकाद द ॥ ९९ ॥ दह एकादन्रामुयाजाः मन चयः॥ प्रागुत्तमा Vaasa | देवो वनस्यतिर्वसुवने वसुधेयस्य वेतु । देवं बदहदिवारिमोनां वसुवने वसुधेयस्य वेत्विति ॥ १३॥ एकाद श्रानुयाजा इत्युक्ता TATA याच्ययोाः पाठात्‌ We- Wasa: Fear ्राहर्याः ॥ RRR STAT [e.g xe]: अनवानं प्रेष्यति | अमवानं यजति ॥ १४॥ ~ Aa ९७ पनरनवानग्रहणमु ATS परषाधिकारनिदत्यथं ॥ उक्तामुत्तमे ॥ ९५॥ यदुक्तं “श्रनवानं यजति प्रत्या av दति तद्याञ्चाया देवनं प्रेषस्येव्येवम्थं | aie पमरगवानग्रणमिति व्याख्यातं ॥ खक्तवाकगेष TTA एडज्नित्यवाञ्यभागे ॥ ९९ ॥ निगमदित्वात्‌ पुवं्िन्िति विशेषणं । श्रजेतिवचनं प्रधा- नदेवतावद्‌ाञ्यभागयारपि निगममाथे। wzefafa बभ्र च्छब्दस्य ATAU: I THEM TESA श्मुमिति Wey Sas ॥ ॥ ९७॥ ` नानादेवतामानाजानतोयपष्रहुकं WAS पदचयस्याभ्याष- लाभा पटितख्यापि पुनरण्यासपाढः ॥ देवताथैवेकपश्काः ॥ ९८ ॥ एकपष्रएका एकजाती यपश्ुका इत्ययः | Cafe: (३. ¢. २१] Brags | RR त्वे gaafaasaen नापपद्यते। रेवता देवतेति ava- देषः, naw: wnasifugaafa: सम्नध्यते। म तु वेश्व- दैवाग्निमार्तदहत्यारिपष्रदरस्ति। wai श्रम्याश्रयभेदः मतु देवतामेदः | एवं तच वियः, विश्वेदेवा देवता यस्य a ay- देव इति, sat जात्यभिभ्राय एवेकशब्दः। यत्रैकजाती- QA BART देवतास्तज देवताश्रब्द मेवाभ्यसेत्‌, न बक्नन्‌- TNT । UMS gages fase: क्तव्यः । WANs - जयि ययय = +ना न~ * wort xfa सटीग्पु° Fo | [२.८ ¢] Saray | RRE खेषु way पाणंमासमेव at) असमाशातेव्वथात्‌ कश्यनोयं a% ॥ rary निर्मिता ॥ २॥ Sar: सामाङ्गग्डता cau: निर्मिताः खतना दत्य a1 असन्‌ ewes पश्व qrararest कचित्‌ सेामाङ्ग- ताः कंचित्‌ खतन्त्ता दत्ययेः॥ निमित शेद्राप्मः॥४॥ एषापरा निरूढा माम पद्रः ata: अयमपि पश्या ग्रहति: । तेनाङ्ण्डतामामप्मोषोामीयः प्रतिः । खतन््ार्णा निरूढः vafaftfa aaa पञ्चिष्टिः नाङ्गग्रतेखित्येवमर्थे निष्ढप्ररुतिलाख्रानं ॥ षाण्मास्यः साव्छरा वा॥५॥ aise निरूढः पशुः षट्सु षट्सु मासेषु कन्तंयः, daw- ₹ संवत्सरे ai श्रताऽयं वीप्ाव्नाज्रिल्योऽयं पष्रुरिति गम्यते ॥ प्राजापत्य Baty साविचसैर्यत्ेष्णववेश्कर्मणायेतेषां त- चोपांश्ुयाजविकारान्‌ वच्छयामः॥ ६ ॥ is 2H RRS शाशलायनीोये। [ह. ८, <] ufeaqar विकारः । पाश्ुकेषु तन्लेथ्विदानीं विकार उश्यते | प्रेषादि रागुरस्थाने ॥ ७। आगुरो यत्‌ खरस्थाने नाम तत्‌ प्रैषारेरपि भवति, seicia ana श्राग्रस्यामटूतिवचनं आागुःपरिमाणे दिपद्‌ एव प्रैवादि बष्दवाच्य द्तिन्नापनाथं।॥ meet Safa यथाख्थानुर्पाश् ॥ ८ ॥ ॥ ८ ॥ एतानोतिवचनमाददादीनां सप्तानां गहणायं। यथया- स्यानवचनं सर्वप्रेषपरिग्रहायं। weer विकारसमृखया- a1 कस्यचिदुषषटुविधानात्‌ कस्यचिदुपां्लविधानादन्यस् सन्लखरलं भवति । तेन प्रधानोर्पाश्टुषु आददादेरन्यदुचेभं- चति । तन्त्र्पाश्टषु प्रेषारेरन्यदुपांग्टु भततीति षिद्धं॥ इति zatascat श्खिका ॥ °॥ | [१.९. द] STA | २९५ म साचामण्यां ॥९॥ साजामणोति कर्मनाम, aut fafufdega इति सम्बन्धः ti आश्चिनसारखतेन्राः WME | ATTEN वा चतुर्थः ¦ रनद्रसाविचवारूणाः पश्ुपुराडाशाः ॥ ₹॥ आश्िनखारखतेन्राणां एते Berea: पश्एपुरोडाश्राः quiaga भवन्ति। बादस्यत्यस्य तु खटेवत एव, श्रन्य- स्धाविधानात्‌ ॥ माजयित्वा युवं सुराममशिनेति ्रहाणां पुरोनुवाक्या । दाता Feat सरखतोमिन्द्रं सुचामाणं समानां सुरा म्णाच्ुषन्तां व्यन्तु पिवन्त्‌ मदन्त सोमान्‌ सुराम्णा दत यजेति ae: | पुचमिव पितरावश्विनेभेति याज्या ॥ ३॥ मार्जनं चालालमा्जनं, तत्‌ BAT Ue: WITT: | ते चा- श्िगसारखतेन्राः, तेषा मेषाऽन्‌वाक्या | Hea SA यान्या Sat देवतालिक्लानेः सद प्रचारः ॥ 2H 2 शद्‌ चचाश्चलायनीये। [१. ९. | गरे वोददोत्यनृवषर्‌ कारः सुरासुतस्याग्रे NAA वा | ना- ना चि वां Zafed सदस्कतं मासं Sarat परमे व्योमनि । सुरा त्वमसि “Kaa सुरामवेच्छाधो बाड सेम एष इति सेमं ॥४। saga दति शेषः । नाना fe वामिति gaitet सुरा- Ha तते बाह BARE कला यदपाचस्छां सुरामवेचेत Sa एषः CAA मन्ते | क्रयणचिराचवासनद्रवीकरण- पावनञ्रयणेध्वंपाचखम्बन्धात्‌ सुरव सामण्ब्देनाक्रा॥ यद च fer रसिनः सुतस्य यदि द्धा अरपिवक्छचोभिः। इदं तदस्य मनसा शिवेन Ve Tales भक्तयामोति भत्त- जपः Wy भचयेदि ति ana भचजपद्तिवश्वननं पथोाग्रेष्वपि अस्य ABW प्रापणं ॥ प्राणभक्तोऽच॥६॥ NAN शअचेतिवचनं सुराग्रन्वेव प्राएभो भवति पयागरषु ~ Q. . ~ प्र्यच्तभचएवेतिप्रदभ्नाथं । श्रखिन्‌ कर्मणि कषाच्चित्‌ पश्एु- परोडाशा न सन्ति TET एव पश्पुराडाशकायं भवन्ति, * सुद्धियीतोषच्रेति्रब्दः Ste To aria | Te. ee. १] Bags | RRe afer safe केषाञ्चित्‌ प्रेषा ग सन्ति तचापि मेजा- वरूण एवानुवाक्धां भ्रूयात्‌ | यावदचममपाद्यत इति तत्‌ भ्र कृतिप्राप्तमेवावतिष्ठते। witug away wai प्रवे सति तचरेवादेग्रस्य रतलाद्याच्छायामारेगश्प्रतिषेधः wa) असति तिन्‌ याञ्यायामारेः HUY एव । afar सोजामष्यां प्रयाजादोनां Hares: कंचन तदर॑तयेवाश्राता;। तत्रापि यावद्‌ान्नातं तत एव हीते, इतरत्‌ सवे प्रहतिप्राप्तमेवेति fad ॥ इति तीये नवमी कणिका ॥ °॥ विध्यपराधे प्रायश्चित्तिः ॥९॥ प्रायञखित्तिरित्यधिरोाऽयं, श्राऽध्यायपरिसमाभ्नेः। विधि- weem विहदितमृच्यते। श्रपराधाऽन्यथाभावः, Sarat वा। विदितस्याकरणे ्रन्यथाकरणे च प्रायसखिन्तिः ada प्रायो faara:, वित्तिः सन्धानं । विनष्टषन्धानं wiafafa- fram भवति। विध्यपराधे प्रायञित्तिरितिवचनादप- राधे खति तदृर्थतया fafeaafe चेत्‌ तदेव कन्तवयं । तन्ना- २१८ | QIN TAS | [१. १०. a} fa चेद्राङतिरामः कर्तव्यः| तसमारेषैव यज्ञे प्रायशित्तिः *कन्तंयेति। विष्यपराधहतिववचनाद्धिधिसन्यादने प्रायशितति- नास्ति। यथा यदि वाखछाद्निशाज उपषन्न दत्याद्यन्तराग- मननिषेधावसरे यजमानस््ान्तरागमनं fafed तस्मिन्‌ गमम tau: । कालय प्रायिन्तानां नेमित्तिकत्वान्निभिन्तानन्तर, कर्म॑व्यानीद्य॒त्‌सगैः ॥ । श्ष्टाभावे प्रतिनिधिः ॥ २॥ fad विहितमिव्यथैः। तस्याभावे प्रतिनिचिह्पादातव्यः। अभावश्त्येतावतेव fag fagaed यत्कायार्यतया यच्छिष्टं तस्य खरूपसत्तायामपि तत्कायाश्क्रा प्रतिनिधिरूषारात- व्यएवेव्येवमथं । श्र्थद्र ययोार्विंरोधे या बलोयानित्ययमपि न्यायोऽथाद्‌ र ्यत्पादिता भवति । द्दञ्चापरं कायंषामय सति न गणसन्पाद्‌ ना उपादातव्य इति afataread | अन्रापि न्यायान्तरं व्युत्पादितं भवति, द्रव्यगणविरोधेद्रययं बलोय tia प्रतिनिधोयत इति प्रतिनिधिः । -एतदुक्रं भव- ति। यत्का्ीर्यतया यद्विहितं aw तत्कायाग्क्रा तस्य यत्‌ ufaed तत्‌ तत्कार्चकरणायेपादातव्मिति। अनेन प्रका- रेण सदृशप्रतिनिधिरुक्रा भवति। न्यायादेवायम्या ख- भ्यते, शिष्टाभावे प्रतिनिधिरिति। वचनख्येदं wars, प्रति- निधिप्रयोागेऽपि विहितखरूपापचारादिष्यपराघशद्धानिदटत्य- #कन्तव्येति वचनादिति aly सटी ° To पाठः| [१. go. ५] STS | RRE Ui saws प्रायखिन्तिर्न avar, fafuufata तज्रवं्पा विपरिणमते, नाच विष्यपराधाऽस्तोल्येवमयं खचप्रणयनं ॥ RAY: प्रयाणोपपत्तो एथगदनोन्नयेयुः॥ ३॥ श्रम्वाडिता अ्रग्रयो यस्य साऽयमशखादिताभ्निः, दष्िमध्य THU: । तस्य प्रयाणापपत्ता श्रग्नीन्‌ एयङ्गयेयः, wae च । षथग्गडण मसंसमाथं । उपपत्तिवचनमनात्माघौनगमनद्ध च- मायं । चोारव्याघ्रादिभयात्‌ way वस्तुमश्रक्यमिति यदि ममनमापद्येत तदेष्टिमध्येऽप्यनेन प्रकारेण श्ग्नीम्‌ WAT गन्तव्यं, अन्यथा कर्ममध्ये म गन्तव्यभित्येवमर्थमुपपत्ति वचनं ॥ तुभ्यन्ता अङ्किरस्तमेति वाऽ\ज्याङतिं SA समारापयत्‌॥ WR चतामाडतिं Bat मारोप्य गन्तव्यभिव्यर्यः। प्रद्यल्तनयने ्रहतिदामा नास्ति श्मारोपणखरूपमाइ। श्रयं ते योनिक्छत्वियत्यरणो गादेपतये प्रतितपेत्‌ ॥ ५॥ wd एव दे ्ररणी area प्रतितपेत्‌, नान्धन्तरे। a- दि दचिणाग्निभिन्नयानिसदा तस्वारणष्यन्तरे तेनेव adv खमारोापणं भवति ॥ Ree SIMIAN T | [३. १०..८] पाणो वायाते अग्ने fey तनृस्तयेद्यारोडात्मात्मानमं च्ावदनि छ्वन्नयोपदूणि | यन्ना भत्वा यन्नमासोद्‌ योनिं जातवेदो भुव BATAAN इति ॥ ६॥ दै पाणो गापत्ये सदेव प्रतितपेत्‌ । इयारपि षमारोा- पणं यजमान एव कुयात्‌ | RMA प्रव्यगाशोस्वात्‌, उत्त- रस चात्मानमितिलिंगात्‌, कचंन्तरविधानाभावाख॥ एवमनन्वाहिता्िर त्वा ॥ ७ ॥ माराय गमनप्राप्ता गच्छेदिति शेषः । श्रताऽनन्वाहि- ara: प्रल्यलनयमं नास्ि। प्रयाणकाले विद्ारदेकाऽपि az- aia warfare श्रनच्छसता सञ्चारयितव्यः। श्रविड- e ~ ef 6 qa areaqe नियमः fayatarafa east यगपन्नय- मेऽपि भवति, ने केकस्य नयने | श्रनसा नयने afecaaaera- नियमे नास्ति। श्रनेनैव प्रकारे णाभ्रीन्‌ संदा नयेत्‌, अन्वथा- , नयमेऽग्रोगां लोकिकलाश्रद्धा ख्यात्‌ ॥ यदि पाण्योररणी TY मन्धयेत्‌ VATE जातवेदः पुनल देवेभ्या दव्यं वद नः प्रजानन्‌! प्रजां पुष्टं रयिमस्मा- सु धेद्यथाभव यजमानाय शरं योरिति ॥ ८ ॥ [१. १०. €] ओातदजे। RAR अरष्योरस्तयावा समारोपणमक्ं । तचावरोदणकासे यजमानः ‘AMALIE जातवेदः" इत्येतं Aaa मन्लान्ते तयाररण्योारग्मिं मन्येत्‌, खयं वा मन्धेत्‌। एवमरणोष- मारोपण्ठे । यदि Waar: समारोपणं स्यात्‌ तदा एतेन म- MUTT VOM AVA । यजमानो मन्यनकाले यावदग्रे BA तावद्रणो संसपृशन्नेवास्ते | मधश्यमानेऽग्र यद्युत्पादनसम- थैः प्रयन्ना निष्फलः सात्‌ तदा पनरारम्भावसरे मन्त्र ्रावतं- यितव्यः। एवं ay ae पुन; पमरावन्तयेत्‌। अ्रन्धवरोड- णाथमरणी मन्धयेदिव्येकोाऽथेः। यदि wen: समारोपणं त- देवमवरो दयेत, “पाणिभ्यामरणोः Bia way dy मन्य- यदित्यपरोाऽथैः ॥ आ्रादवनोयमवदीप्यमानमवाक शम्यापरासादि दन्त एक- म्र ऊत एकमिति संवपेत्‌ ॥ € ॥ श्राङवनोयस्येकदेशः समस्ता वा यद्यायतनादुर्मृण wis भरम्यापरासादरेदेनंहिर्गच्छेत्‌ तदा तं ‘tem wa’ इत्यायत- ने मंवपेत्‌। ततः समस्ताभिवयाहतोभिरमः aaa अ्र- गोनां सववेद सम्बन्धित्वात्‌ सवच विभषटसन्धानं दिविधं। भ्रायतनादवगतस्य पनःप्रचेपाससे्ियं सन्धानं तनैव Bry तिभिदामादतीद्ियं । श्रता यत्र यागे रामा जपा दानं द- चिणाखरूपश्चास्ति aa तेरवातीद्धियसन्धानांशः विष्यति। 21 ९४२ शआश्रलायनोये | ३. १०.९०] uy लेवामनग्यतमं नास्ति तज व्यातिद्ामेनातोशिर्यांशस- ATH SUS । आदवनगोययदणारम्धन्तर मेतत्‌ Walaa | तच at afeq arefatra: क्तव्यः, ae च विध्यप- राधलात्‌ | दीष्यमानवखनं यावतप्रायदिककालं waa रवै तत्‌ mafen भवति न विस्ुखिङ्गमा च ेत्येवमथे ॥ यदि त्वतोयाद्यद्यमावास्यां tart बातीयाद्यदि वा <न्यस्याभ्रिषु यजेत यदि वास्यान्योऽग्निषु यजेत यदि वाखया- afta व्यवेयाद्यदि वास्याग्निदीच उपसन्ने द्विषि वा fread चक्रोवच्छा पुरुषा वा विद्दारमन्तरियाद्यदि area प्रमोयेतेष्िः ॥ ९०॥ SM ्रम्यापरासदेश्मगतिक्रानश्य। शअतिक्रान्तसछेद मच्यते। यदि लतोयात्‌ शम्यापरासदे भित्यर्ः | aquraret tre- arTay वा खकालेऽछलाऽतोयात्‌ | अन्य्याभ्भिषु art gera | अस्याञ्मिषु अरन्या वा जेत्‌ । Warswera वा sfaatara | यथ्चगिराश्द्रव्ये कुशेषुपखादिते दशपुणमाषादिषु वा इविषि निद्रे चक्रोवद्रयश्रकटादिवत्‌ खा परुषे मगुव्यजातिः सवा अद्मोमां awe मातिक्रामेत्‌। यदि वा यजमानेाऽध्वनि प्रमौ- येत, afar यामे waa श्रासते तस्माद्नामान्तरे faaaa- wai एतेषु निमिन्तेषु दृष्टिं gua [१ १०.१४] RTE | Ree ग्निः पथात्‌ ॥ ९१॥ तस्या मियं रेवता । श्रद्निः पथिहदरखकः ॥ aan fe वेधो श्रध्वन श्रादेवानामपि प्थामगन्मेनि। GAR दक्तिणा ॥ १२॥ भ्रकटवरमसम्ा THAT svg Thou hi व्यवाये त्वनप्निना प्रागिषटेगामन्तरोणातिक्रमयेत्‌ ॥ १३॥ अभरिचक्रीवच्छपर्पेरवयवाये इष्टिरक्रा । तचाभिवजितेर- नयेव्यवाये गवातिक्रमणे मस्रराच्यदककराजिर्ग्यां सन्तागम- नुगमयिला प्रणयनमुपखानमिति fare: । व्यवाये तयम- watt विग्रेषः, भस्मा ब्रुमः पदं प्रतिवपेत्‌ दति । एते प- दाथ भिमिन्तागन्तरमेव SAAT, ततो AHA कमं समा- येष्टिः wnat दर्विडहाममध्ये एष विधिः दषिम्ध्ये त॒ तदेव aH तत्रेव पाथिती काया। प्रागिष्टेरितिवच- ARN ° ~ ~ © नं पूवक्राया WHE: प्रागेवेते पदाचा: कायोदत्येवमथं ॥ aE एनः पदः प्रतिवपेदि द विष्णवि चक्रम दति ॥ ९४। wat यानि wiih तानि भखना प्रतिवपेत्‌ पूरयेदित्य- थः । प्रतिपदं arate: i 212 Roe | STATA | [a. १०. १७] गार्प्याष्वनोययोरन्तरं भसमराज्यादकराज्या च स- न्तनुयात्तन्तु तन्वचजसे भानुर्मान्व दति ॥ १५॥ भ्रतिराजिं मग्ताटश्तिः॥ अनुगंमयित्वा चादवनोयम्युनः प्रणोयोपतिष्ठेत। यदग्र ga प्रहितं पदं हिते ख्यस्य रण्मोनन्वाततान। तर रयिष्ठाम- नुसम्भवतां सं नः डज सुमत्या वाजवत्या | त्वमग्रे सप्रथा असोति च ॥ १६॥। राजिभ्यां सन्तानं wal श्राइवनोयमनुगमयेत्‌ । ततः प्रणणोयापतिषटेत "यद्र पव aan सप्रथा safe cia «rat चथब्दः Tata: दइतिकाराभावात्‌ “AAG सप्रथा wie caw पूवेमन्तशेषाश्रङ्ानिदटत्यथः | Teche स wa विहारः । प्राय- खित्त उत्यन्ने पवंप्रटन्ता AWA नापट्ञ्यन्त दत्यस्यार्थस्छ साधनायमृत्तरच्र वच्यति श्रनुगमयिला चादवनोयं पनः प्रणयेत्‌ इति ॥ अध्व प्रमोतस्य्ाभिवान्यवत्सायाः TAT दाचं SAU] स- व्कलं जुह्धयरासमवायात्‌ ॥ ९७ ॥ पथितं शला तस्मिन्नेव विदारे aaivaa श्रभिराचं [e. १०. १९] SINGS | ९९१ नाम कमान्तरमनेन विधोयते, तत्‌ सवैम्निराजवत्‌ कन्त व्यं । casa fate: | अता माच भक्ताऽसि | काश्खसायं ्रातरेव | साङ्ग प्रधामं) AW प्रधाने प्रजापतिध्यानं कन्त a. श्रभिवान्यवत्छा माम शअन्यवक्ेन दोारनोया । अभिवा- न्यो वत्छो चस्याः सा अभिवान्यवत्छा । अभिवान्याऽभिक्गननीय इत्यथैः | आसमवायादिति, श्राञ्ररीरखटािखम्बन्धादित्ययः॥ यद्याडिताग्निरपरपक प्रमोयताड्तिभिरेनं पवेत इरोयुः ॥ ॥ १८॥ QULEMATITIS मरणणशङ्कास्यात्‌ तदा तस्य परख श्रवशिष्टा श्राङतीः Ways yar wararat च wat कमभिरेवमेनं weg गयेयः । आहिताग्निय्रदणमन्या श्रयनाहिताग्नेरपरपक्ताज्चिता चाः नित्याङ्तयः ताः सवा ¥T- तव्यादत्येवमथें । एष पूवौधिृतानां कालापक विधीौ- यते। तेन Maa एव मरणण्डायामेतदिति waa! Ba- स्यामधिकारात्‌ | तएव पूर्वजे अभ्भिदाचमामकं कमा- न्तर मिद्युक्त ॥ विषां व्यापत्ता Begs देवनाखाज्येनेष्टिं समाप्य पुन रिज्या॥ १९ ॥ Wales प्रधानयागादवाक यदि waaay तख 5 Reg खग्लायनोये। [३. १०. Re] प्रधागचागादि सवेमाच्येन खमापयेत्‌। शअरव्यापल्लानि च यथा- ud खमाप्रयेत्‌ | एवं sary तते व्याप्रल्हविमाबद्येवान्ण्वा- wife: onde: ave) एवं इया बह्कनां ares क- कद्यं इविषामितिबह्वचनमविवचितं। ब्रह्मणे चव सर्व- mesa wafewe सर्वंडविःषु प्रापणा्ैः, मेकस्मिन्‌ <- यातौ प्रतिषेधार्थः दरषटिग्रदण्रं प्रधानयागे कते शेषकाचं asaa ₹विषि व्यापन्ने wear समापनं कुयोादिल्येवम्थे | तज पनयागे न भवति॥ व्यापन्नानि हवींषि केशनखकीरपतङ्गरन्येषी TT | ॥.२०॥ AAA अन्येव बीभन्रोरितिवचगात्‌ केश्ादिभिरपि बोभत्तेरेवेति गम्यते। तेनाच्येतकश्रमखसंसभौ न राषाय भवति। तथा कोरपतङ्खेर वाथ्यमेध्यनिवासिभिः संसगः | waar बोभत्देरिद्य- भेन वममादीन्य॒च्यन्ते। एतैः संसं दवोंषि व्यापन्ञानीत्यर्थः | बोभक्सेरिल्येतावतेवाशिनल्यै सिद्धे केशादीनां एयक्यरणं केश्रादिसंषगे Wem: wearer यः ख ₹दविषि ग भवती- (० Ln व्येवम्यं ॥ भिन्नसिक्तानि च ॥ ९१॥ भिन्लानि च सिक्रानि च vata दुष्टानि भवन्ति afs- नेषु भेदनं zaq चषरणमिति॥ [३, १०. २8] ओतदखचे। २99 अपोऽभ्यवद्दरे युः ॥ २९ ॥ दुष्टानि इवोंषि wo प्रपेदित्यथः i एतेषां प्रतिपन्तिः ॥ प्रजापते न त्वदेतान्यन्य इति च वखपमीकबपायां वा सान्नाय्य मध्यमेन TAMIA ASAT ॥ २३ ॥ aaa दुष्टं मध्यमेन पलाश्रपर्णोग श्रजापते ग॒ त्व्‌” | THU साहाकारन्तया वलीकडार प्रतिषिश्चेत्‌ wy वा awifafa विकश्पः। मध्यमग्रणं दिपर्णद्य ansfcaa- 6५ ay ॥ विष्यन्दमानं मदो दोः एथिवो च न Lee परिषिदेे निवेपेयुः ॥ २४ ॥ दिविधं विय्यन्दमं सिक्रमसिक्रच्च। सिक्रं दुष्टे भवति, अन्यदद्ष्टं। यदिव्यन्द्मानं कुम्ोमतीव्याभ्भिं एयि्वों वाप्रा- भुयात्‌ afen भक्ति, दुषटञ्च agai यत्‌ gaat बहिगम- गमाचेण विन्दते तदसिक्रमदुष्टञ्च । यदिग्यन्दनेन od तदेवं प्रतिपादयेत्‌ । "मही चोरः इत्यगयचान्तःपरिधिरेथे fafadqi quand परिध्यभावेऽपि afar ze निन- Bary ॥ | २९८ AAMT ATT | [३. १०. Re] = ४०९ अन्यतराद्‌षे MAY प्रचरयः ॥ २५॥ श्रदष्टे प्रातदा ड एतद्भवति । तत्‌ प्रातदादं यासिच्य इशः पाच्योाः शृत्वा तयोारन्यतरत दधिभावायातच्य ताग्वां दधि- प्रयाभ्यां प्रचरयरित्यथः। श्रत Wales HASTE TEM ॥ पुरोडाशं वा तत्स्थाने ॥ २६॥ पयसि दुष्टे एतदेव भवति, पृवाक्रद्यासम्भवात्‌ । तेन व्छवख्ितविभाषेयं ॥ उभयदेष VF पच्वशरावमेद्नं ॥ २७ ॥ सान्नायद्ये दुष्टे पञ्चशररावपरिमितान्‌ ब्रीहीन्‌ निर्वपेत्‌ श्राभ्रिरैवत्योद गसिद्य्ं | तयोः पथक्‌ प्रचया WRT | तयारिश्राग्ोद्ंविर्त्यत्ता सरादिष्टयारपि प्रचारकाले तस्मादेव विषस्य; परयगेव यागः कर्तव्य Taya तच ‘afagaarat प्रथमं यजेद्‌" इति श्रतेः afafagK यञेत्‌॥ (१, १०. १९ तदत्र । ९३८९ रेन्द्रभेमेत्येके ~ के ॥ २८ ॥ एकं धमेव पश्चश्ररावमृत्पा्च प्रचारे दद्राग्धाः ए्यक्‌ टयक प्रलारमाङः | श्रचाणभ्भिरेव प्रथममेष्टव्यः। we used श्ति्मूलं, ‘aera इविरात्तिमाच्छंति रेदं प्च- ्ररावमेदनं निवपेत्‌ wf देवतानां प्रथमं यजेत्‌" इति। wat श्रतावग्रियागस्यानुवादत्वेनापि सम्भवारेद्रमेव निरय द्शृहायेव यष्टव्यमिति केचित्‌ Gare वणंयस्ति॥ ETAT A वायवे AAT ॥ Bo ॥ खाक्नायायमपाङृतार्नां वदानां पाने वाय॒रेवल्यां यवागू निङ्प्य तया यष्टव्यमित्य्थः । सवंपाने एतत्‌ प्रायचिन्तं । पीत- शिष्टमेव दविषः ca wd चेत्‌ व्याइतिरहाम एव न यवागूः, यवाम्बा यागं BAT FAUT: WHT: ॥ अग्रिदाचमधिथितं खवदभिमन्चयेत | ग खवन्तमगद्‌- मकमाधिददाता एथिव्यन्तरिकं agrees तन्नामिप्रग्रा- ति निक्छतिम्परस्तादिति ॥ ३१॥ ॥१०॥ afufsaafatrxa खालोमूलेन यदि खवति तद्‌- नेनाभिमन््येत गभमिति॥ इति तीये दशमी कणिका ॥*॥ क काक्का क कवक A SPIRIT I IRIN SINE IN CIN SIRE SE OE SANE न. 2. ~ ३ . २५० छा लायनोये। [३.१९१. 8] यस्याग्रे व्युपावष् टा दुद्यमानापविशेत्तामभिमन्त्रयेन । यस्माङहोषा निषोदसि तता ना अभयं HT) Wee सवान्‌ TTA नमे RAT मोल्दष इति ॥ ९॥ उपावद्ष्टा दद्यमाना इत्युभयं विशेषणं वत्छसंसगाद्यादा- nm ॥ ९) ~ VAITIATATAD प्रापणार्थं | यस्येति ब्रह्मणएानुवाद्‌ः I श्थेनामत्थापयेद्‌द खादेव्यदितिरायंन्ञपतावधात्‌ । इन्द्राय AGA भागं मिचाय वरूणाय चेति ॥ २॥ ~~ 69 a ~ ~ अयति सम्बन्धाथे याऽभिमन््यते स एवेत्थानमपिकु- यात्‌ यजमाम एवाभयं कुयात्‌ wana वेत्येवमथे॥ TATA ऊधसि च मुखे चादपाचमपोद् द दुग्ध्वा ब्राह्म- णं पाययेद्यस्यामेच्छन्छयाद्यावन्नौव FAT वा ॥ ३॥ अधः स्तनप्रदेशः। श्रग्रिराश्या ऊधसिच मुखे च समोपे उद पाचमुददया, ततस्तां TAT, तत्‌ पयो ब्राह्मणं पाययेत्‌ | यस्यान्नं यावन्नीवं न भाच्छमाणा भवेत्‌ य एतत्‌ पयः पिबति तस्यान्नं यावव्नीवं नाश्नोयादित्यथैः। संवत्सरं वा arta | श्र कालानान्नानाद्यावन्जीवमिल्यक्रवानाचा- Q:) संवत्सरं aa नात्येतीति खामान्यानुवाद्‌ात्‌ संवत्षरव- wa) WaT: पूर्ववत्‌ ॥ [२.१९. ९] SATS | २५९ वाश्यमानाये यवसं प्रयच्छेत्‌ खयवसाङ्कगवतो दि भूया दति ॥ #॥ एतद ्पावमगादि दो दनपर्यन्तमेव | वाश्यमानाये ्ब्दय- मये, यवसा भक्तः ॥ शणितं दुग्धं Mera सं्ाप्यन्येन TSA awufa aad निरवशेषं भवति aragrefaarsan “~, € e द्रव्येण ASIA) श्रचान्यवचमात्‌ vas at wat ar qae- गध्या पयसेव जृडयात्‌। asd ब्राह्मणं । ‘waat ब्राह्मणाय cur’ ट्ति। agi gama पयसः पानेन विकस्यते, दानपचेऽन्यामेव दुग्ध्वा जह्यात्‌ ॥ भिन्नं सिक्तं वाऽभिमन्तयेन। समुद्रं वः प्रदिणामि खां यो- निमपि गच्छत । Bite अस्माकं वोरा मयि गावः सन्त गाप- 2 ताविति ॥ ६॥ >८,५. 23. स्छालोमभेदेन विलिप्तं द्रवयं भिक्लमिन्युच्यते। fagara तत्‌ दष्टं भवति । सिकृमिति Gara) स्कन्दने च यावत्‌ ख- wat तावना दुष्टं भवति न mand भिन्ञसिक्रानि चतिं वचनात्‌ तद्भिन्नं सिक्रञ्च समद्र मित्यनेनामिमन््येत। ततः 2x2 ८... RUR QTM TANT | [९. ११. =] अपेाऽभ्यवदरयुः । “अपाऽभ्यवदरेयुः" इत्यस्य वचनस्य प्रकरण- विश्रेषाभावाट्वापश्दविमाचमेवास्य विषय tfa भेदने इद मेवाञ्िन्‌ प्रकरणे सवावस्ये पयसि way द्रवेषु च। ख- नने पुनः पयसि वच्छमाणलादिदमभिमन््एं द्रव्यान्तरव्येवेति खितं ॥ यस्यापरिदेाल्युपावष्ष्टा THAT सखन्देत सा यत्‌ तच स्क- न्दयेत्‌ तदमिष्टश्य जपेत्‌ यदद्य दुग्धं एथिवोमदप्न यदोषधो- रत्य्धपद्यदापः। पये श देषु पये श्रष्यायां पये वेषु पये असतु ATA ॥ ७ ॥ दारमावसख्थायां पयसि wea ‘acy इत्यनेन स्कन्नमभि- मण्तरयेत्‌"समृद्र वः' इत्यनेनास्य तु्यकायलात्‌। WA एव ‘WHR वः दल्यत्राप्यनिम््रनं ade, कन्नमनिमन्तयेत दारनाव- wat GA एतद्धवतील्ये तावद ज faafaa | दतरद्वाह्मणा- नुवादः, पयालिङ्गतात्‌ पयसछेवेदं भवति। तच यत्‌ परिशिष्टं स्यात्‌ तेन जुह्यात्‌ ॥८ ॥ अथप्राप्तस्य विधानं गरेषकार्यस्यापयीक्नतावपि तेनैव शामः WHA | RAI भचादेलाप एव Gla, श्रप्रयोजकलात्‌ व्यस्यति ॥ [. १९. १२ | चतदखने। RYR SIT वाभ्यानोय WS अङयादिति te: | हामख्ापयाप्ताविदं भवति॥ एतदादनाद्याप्राचीनदरणात्‌ ॥ १० ॥ म्यादायामयमाकारः, GATT तचेतिवचमात्‌। दोा- इमवखनं पव॑त खन्द गमिमि् विशेषस्धा विवकितलद्ध च- नाथे | ज्रादिग्रङुफमधिश्रितेऽपि पयसि wa एतदेव प्राय- ` खिन्ते, न ange "अधिभितं खन्दति वा विन्दते ar tfai इदंतु दरव्यान्तरेषु भवति। fama तु पयस्वपोद- मेव भवति, विब्बन्दमेऽधिञ्जिते अन्यस्यागाल्ञानात्‌। aw यत्‌ परिश्रिष्टमिव्यादि दरवयान्तरेव्वपि साधारण, अन्यस्ाना- SAIL उन्नीयादवंभोयं प्रतिहरणं प्राचीनररणमिन्युच्यते i प्रजापतेविश्वग्डति ad SATA तच स्कान्नाभिमरशंनं ॥ । UA द्दमपि qaaa, gay सम्बन्धिलात्‌ । तत्रेति प्राचीन- TULA: ॥ शेषेण जुड्धयात्‌ ॥ ९२ ॥ अन्तरेणापि वचनं सर्व॑स्य वा प्रधानमाजखेववा WTA RUS QIAN IANS | [ ३. Xt: १९] Tila रामो य॒क्तः, MATA THE । वचनमिदानों किमथे अयमभिप्रायः, अस्ति Yeu: हामदयस्य पयोाप्तः तयापि BI, माचारीनेनापि ज्यादिति वचनं ॥ पुनङ्न्नोयाशेषे ॥ VS | सम्गलस््ाऽेषे GARI WITT! पनरन्नयमेऽयं वि- Ht श्राप्रासीमदरणं यावति गते wa भवति ताव- ल्येवाष्वनि उपविश स्ालोमन्टेन प्राचों गोला तन्रेवापविष्ट उन्नयेत्‌, भ खयं SMT प्रत्यगच्छत्‌ ॥ श्ाज्यमशषे ॥ १४॥ स्थाष्यामपि यटा aifa तदा खं ग्टदीला तस्य यया- सम्भवं संसारं रला THA तेग जङयात्‌॥ एतदादमात्‌॥ WYN इयोरपि डामयोाः; प्रधामलवाद्धामदयप्यन्तमेतदेव प्राय- faa भवति ॥ वारुणो जपित्वा वारण्या ASA ॥ १६ ॥ विभ्रेषाभाव्रादये केचन वारण्या भवतः पूरवहामे रातस्य मन्तस्यापवाद वार्एी।॥ [१. ११. २०] Brags | २५५ अनपानमाऽन्यस्मादामकालात्‌ ॥ १७ ॥ यजमागचटेरं म MAHA | वारुणीजयेा वार्णोहामः शअनश्ननमित्येतत्‌ जयं शेषेण जह्यादित्यच माचापचारहामे यनरन्रीय era ्राज्यहामे च भवति॥ | Grea गाणगारिः ॥ १८ ॥ एतेष्वेव चिषु पकेषु गाणगारिः watragefal ्रा- (4 ° Q. oN %. fq चा्यग्ररणं विकल्पा । पुनरामे ys gata पुनविहर- ©» ~ ~ ~ wife ad क्रियते, निमित्ते प्रयेगादरत्तिविधानात्‌॥ शअरगरिदाचं शरशरायत्‌ समाषामुमिति दृष्टारमुदादरेत्‌ ॥ ॥ ९८ ॥ sfufsaafaerazal यदि ण्ब्दयेत्‌ तदा aga सषमा- षामृमिति श्रभिमन््रयेत। श्रमृमित्यस्य era यजमानदेलु- नम fafewa, अधिञ्चितविशेषणं ततेव, We सम्वाच्छास्ता- न्तरदशंनाख॥ विष्यन्दमानं मदो द्योः एथिवो च न इत्यादवनोयस्य भ- सान्ते निनयेत्‌ ॥ २०॥ उदासिते विरव्यन्द्ति एतद्धवति। sfufsa तु ब्राह्मणा- MHA ॥ Rud QraVaayy | [a. ११९. 28) सान्नाग्यवद्रोभते ॥ २१ ॥ "प्रजापते श्त्यनया मध्यमेन पलाग्रपरयन awe जछया- दिल्यथंः ॥ afage मिता जनान्यातयति भ्रुवाण इति समिदाधानं ॥ ॥ रर ॥ अ्रधिकेयं समित, उकराङत्य्थस्यापि श्रनिवर्षणसम्भ- वात्‌। Wa: पृवाङत्याः प्रागपि sfafafad सति निनि- "ताम्र समिदन्तरमाभयमेव॥ यज वेत्य TATA TATA ASAT: स्कन्दने ॥ २९ ॥ ॥ १९॥ समिदाधानमिति शेषः ॥ इति cata रकादशी कणिका *॥ CRRA AAR res [३. १२. 8] | Bags | २५७ प्रदोषान्ता STARTS: ॥ ?॥ प्रदोषो गाम राजः पृव॑खतर्यौ भागः) प्रदोाषख्यान्तः प्रदोा- षान्तः। प्रदोषान्ताञन्ता यस्यसः प्रदोषान्तान्तः, STATA CEU । स घायंरेामस्य कालः केषाञ्चित्‌ TEMA ना- fea प्रदाषशब्देनाश्यते, तदन्ता वाऽयं हामकालः॥ VFA: प्रातः ॥ ₹॥ यस्मिन्‌ काले गावे वत्सः सद श्रासते स सङ्गवः कालः। तावत्पर्यन्तं प्रातदामकालः। कचिदह्ृस्तृतोयो भागः BPTI इत्याङ्ः, तदन्तः सङ्खवान्तः, Tae नाडिका दत्यर्थः। अस्तमित उदिते ख विहिता era एतावति कालेक्रियमाणे ऽतोतकालेा म भवतोति oa: कालविधिः॥ तमतिनीय चतुखदोतमाज्यं जुह्यात्‌ ॥ ३ ॥ afar काले कनं ATTA ATE It दि सायं So वस्तनेमः खादेति | यदि प्रातः प्रातर्वस- नेमः SUA | अग्निदोचमुपसाद्य भुभुवः खरिति जपित्वा वरं TTA जुह्यात्‌ WS | 2N RYS SANIT | a. ५२. @] उपसाद म वचनं क्रमार्थ | SIVTY जपश्च ATTTAY BAT समिदाधानादि पववत्‌ | वरदानं याजमानं वरण्ब्देन गेजातिरुच्यते। तं वर्‌ दत्वा जुयादिति पूवेकाखतामाचं faafed, गाव्यवधानं कर्चँक्यश्च ॥ दृष्टिश्च वारणो ॥५॥ कर्तव्येत्यर्थः | समासरेऽग्निराच्हामे aaafafaafafs: काया, उकरजानुगमनविधानात्‌ ॥ त्वा प्रातवेरदानं ॥ ६॥ प्रातःकाखातिपन्ना विशेषा awa. दामेत्तरकालखं g- शयन्ते वरदानं HU I अरनृगमयित्वा चादवनीयं पुनः प्रणयेदिचेव केभ्य एधि मा प्रदासोरमुम्म्ामुष्यायणमिति ॥ ७॥ समापेऽभिरा बहामे आहवनोयस्वानुगमनं कला पन खमे- Argta ‘cla Ga Uf दतिमन्त्ेण । (मा प्रहासोरम्‌म्राम्‌- wraw tfa पाठः कर्तव्यः| श्रमुमित्यख स्याने यजमाननाम दितीयया निरदिभरेत्‌। अ्रमव्यायकश्रष्दस्य खाने गोनाम, [१. १९. € | Bags | २६९ Wea मां भरदाजमिति। fawer जोवति भर दइाजायममिति avai दङिणाद्मिखाग्निराजिक एव, wrr- वनीयस्येवागुगमगविधानात्‌। दूद्मनगमनं कस्वाङवनोय- सखेति न fag: | sifgeifaaga, म, wars तख खोकिकत्ादनादवनोयलं । Wa रते qed च प्रयागे अ- गुगमनमिति चेत्‌, तथा सति पुनःप्रणयगमदृष्टार्थे स्यात्‌। श्रचायमभिप्रायः रण्ये विहतस्ेति। तदा पुनः wea तत षष्टिरिति खमन्बयोा नापपद्यते। श्रचायमभिप्रायः। समाप्र- भाज Gifaae सताऽनुगमनमेव adel मायतनाददि- wa इति, तदादवनोयशरब्दा नोापपद्यते। wa एवं वदतः खचकारस्यायमभिप्राय दृति awit aw कस्यचित्‌ कमं- शाऽथाय fayiafay यत्किदिदग्भिषाध्यने मिन्तिकम्‌त्प्- ai ae नेमिन्तिकखदितस्छ तएवाग्रयो भवेयुः, म पुनः पन- fauvia इति॥ तत दृ्टििचः खयः ॥ ८ ॥ एते देवते a अभि यो afen दिवं प्र स मिचमर्ता अस्तु प्रयखानिति संखितायां पन्या सष MAA ज्वलते ऽदरनश्नस्न- पासीत ॥ < ॥ समात्तायामिशि पल्लोयजमाभनरा यतवाचा wat ताने- * मङ्िगादिनादिवंगबतिसा°म्‌*। 2n 2 २९० शआखलायनोये। [३. १२. ९९| वाऽममोन्‌ ज्वखयम्ावमञ्मतावद्ःगेषमपाषोयातां | चुप Bata पल्या सद्ेवंकुरवन्नप्नोनां समोप श्रासोतेव्यर्यः ॥ दयेदुग्धेन TATA ASAT] ॥ १० ॥ वासा रातेः प्व्॑चतुथभागः, Taran: दुग्धेन पयसा खायमग्रिरेानं खकाले जङयादित्ययः॥ अधिथितेऽन्धसिन्‌ दितोयमवनयेत्‌ ॥ १९ ॥ रयम विशेषः | एकस्या गे दुग्धं पयोऽधिश्रित्य तस्िन्ञेव पयसि fama tren श्रवमयेत्‌। तेन पयषा हामः, तता- ग्धरपवगैः॥ | प्रातरिष्टिः ॥ १९ ॥ ततः Al wa uae दूषिः काया । इयमपि प्रातःकाला- तिपत्तिनिमिन्तेव । म्रातरितिकाखविधानात्‌ प्रयोगभेदः। तता विदरणभेदोऽपराम्धारपि भवति ॥ चअपनि्रतम्छत्‌ ॥ १३॥ व्रतश्दणके1ऽभ्निहे वता ॥ [a. १९. १५] Sas | ९९६९ त्वमग्रे HATS ACT देव CUTE | उप Ae Vly a | व्रतानि व्िदतपा अदभा यजाना Sat AIT: TANT | दधद्रन्ानि GINA BY गोपायना saad जातवेद दति ॥ ९४॥ एतत्‌ प्रायिन्तं ware एव प्रणोतेव्वग्मिषु हामका- खातिपक्ता भवति । श्रप्रणोतेषुं उक्रकालातिपन्तावत्यन्ता- . पदि अनद्धतप्रायचिन्तं wat हामं कु्यात। अनापदि मनसखतीरामेन च्रनुद्धतप्रायञ्धिन्तेन च सदिति era: Ate: विडतेव्येवाद्मिषु wsag रामान्तरकालप्रातना उपक्रान्तमेव wa कालातिपन्तिप्रायञ्चिन्सहितं war वन्तमानकाखी- नमनुद्धूतप्रायसि त्षसदहितं कुयात्‌ अविरतेषु कालान्तरप्रात्री arama रला, sieve प्रतिहामश्च छना, अनुद्धत- भ्रायञचिन्तादि पवत्‌ । एवमनेककाखलातिपन्तावपि ges | आ, 7 &, विडतेष्ववितेषु वाऽमेककालातिपन्ना मनखतीरामं प्रतिरामं ` चाव्दं कुयात्‌ वितेषु तेष्वेवाभ्रिषु। श्रविहइतेषु तु मगख- व्यादि शला प्राप्रकालस्य विष्रण्णादि क्रियेत । एवम विचायं यद्‌ यक्तं तत्‌ कत्तव्य | विचारश्टास्पद माचमच fafe- तमिति मन्तव्यं ॥ एषेवात्याश्ुपाते ॥ ९५॥ ््याऽश्रुपाते दुःखेनाऽश्रुपाते, ग धूमादिनेत्ययः। एत- RIR ्ाश्रलायनीये। [१. ११.६८] इशपणंमाखये स्तत्‌ प्रकृतिषु शच भवति । ब्राह्मणे "उपवसथे sa gate इतिदश्रनात्‌॥ . यद्यादवनोयमप्रणोनमभ्यस्तमियादडविद्वाह्मणेोऽग्निं प्रण- येत्‌ दभैरिरण्येऽयते हि यमाणे ॥ ९९॥ afqerate fafuatsagaareaita चद्चसमियात्‌ त- दा तदानौमेवानेतुं शक्येषु ब्राह्मणेषु यो ay वेत्ति लमानोयते नेद्धरण्णादि निघधानाम्तमाहवनोयस कारयेत्‌ | WH: प्रणोय- मानस अग्रता हिर्यं दर्भरेव मयेत्‌। ब्राह्मणयदणं बड़ वि्यलेऽपि जाल्यन्रनिटत्यथे ॥ श्रभ्युदिते* Wea रजतश्च हिरण्यवदयते खरेयुः॥ ९७॥ अनुद्धतमभ्युदिते सति asfacfa प्रणयेत्‌ तसख्ाग्तखतु- ग्टहीतमाच्यै Fas, रजतश्च। यदि हिरण्छवदचनेन रजत- स्याता हरणं asa तदा दर्भैर्दिरष्छमपि प्राप्नयादाज्चस्या- यरताहरणश्च नप्राज्रुयात्‌ | अता दमनिटेत्यथमाच्यस्य प्राप- णाशचाप्रतदूतिवचनं । एवश्चेत्‌ दिरष्यवचनं Gira बज्- विद्राद्मणान्नुद्धरणस्य प्रापणाये ॥ WAT ASAT पुरस्तात्‌ Haga उपविश्याषाः के- तना जषतां खादेति ॥ १८ ॥ * खभ्वदिते वेति Sto मूर 4 [३. १२. २९ वद्धे | ९६९ रिरण्छर जतयोारयता हरणमेव कायं) आज्यस्य कायी- म्रमच्यते | निदहितेऽग्रावाहवनोयसय परस्तात्‌ Vays उप- fame "ऊषाः केतुना" इति agree जङयात्‌॥ कालात्ययेन शेषः ॥ १८ ॥ उभयोः काल्याः श्रनमुद्धृतप्रायञिन्तशेषः कालाव्यय- प्रायसिन्ताभ्यामेवाक्रः खेन खेन कालात्यचप्रायखित्तेन श्रग्नि- डा जमपशादयेत्यादि वारणोष्न्तं सायङ्ाले भवति। प्रातः- कालेऽपि azita त्रातखडतीष्यन्तं भवति॥ न विद्ाप्रिरनुगम्यः ॥ २० ॥ प्रातःकालेऽयं विशेषः । श्रनुगमयित्वा साहवनीयमित्येतत्‌ ग भवति। तेनाद्चि्ाचार्थेव्वेवाग्निषु सायंडरामान्तं भवति॥ आदवनोये चेद्भ्रियमाणे MIATA VI एनम- TAA मन्धेयुरनगमयेत्तितरं ॥ २९॥ विद्यमान आहवनीये गार्ईपत्यो यद्चमगच्छेत्‌ तदा खेभ्या- ऽवा मेभ्य एनं TVA] मन्येय: । तत ईतरमनुगमयेत्‌, ्रा- वनो यमद्य; । ग ईपद्यन्रब्दादेव गादंपत्यप्रत्यये सिद्धि २६४ STR CLIC [१. १२. Ra] तत््रत्ययायंमेनमितिवचमं सवावस्छस्य गारपत्य खाऽमुगम- ने मन्यनेनेवात्पन्तिः एवंरूपा च aang: तुणब्दा- THQI Baga) गादंपत्यमन्‌गतं मन्न नेवेोत्पादयेत्‌ | भियमाण श्रारवनोयेऽयं विशेषः, तञ्चानुगमयेदिति । अ्रव- waft मन्यमसम्यानि aretfa i AAAS भस्मनाऽरणो GY मन्धयेदिते जजन प्रथम- मेभ्यो योनिभ्यो अ्रधिजातवेदाः। सा गायत्या चिष्टभा जग- त्याऽनृषटुभा च देवेभ्यो व्यं वद्‌ नः प्रजानन्निति ॥ ९९ ॥ मयनसमथेलामाभावे भस्मनाऽरणो संसयुभ्ठ लेपयिता तते मन्यत्‌ ‘cat जज्ञे" इतिमन्त्रेण । मन्धयेदिति णि चप्रयोागात्‌ Waa कमणि यः HAT ख एव मन्तरं AINA ये केचन सम- धाः मन्ययेय॒रित्येवमवगम्यते | श्ररणोमन्यन एवायं मन्ता ना- वल्षाममन्धने | यद्युभयारभिप्रेतः स्यात्‌ पूवज्रैव मन्तरं ब्रूयात्‌ । अनन गमयेत्तितरवत्‌। तथा च न हतं तेन पूवेसिन्‌ मन्नं मन्ला नास्तोति fag । अ्वरोाणमन्वसढभयेरपि भवति, ` श्ररणणेगतावरोदणस्यापि afaaa aa विधातुमिष्टलात्‌ ॥ मथित्वा प्रणोयादवनोयमुपतिषठेता प्र Gales राये रमख सदसे Paws | सम्राडसि खराडसि सारख- ती लद प्रावतामन्नादं त्ान्नपत्यायादप दति ॥ २३ ॥ क्‌. १२.२६] aaa | Rg मथिवेतिवचनं ‘cat ay cae weaqaWaner- निदटत्यथे॥ अत एवेके प्रणयन्तन्बाहत्य eau ॥ २४ ॥ waq विषये श्रयं दितोयः कष्यः। भरियमाण श्रादव- नोये गा दंपत्यान॒गमने सति अतएवाहवनीयादाषहवगोयं प्रण- aware । तथा सति दकिणाभ्भिरष्यनरन्तंव्यः॥ सदभस्मानं वा ATVI निधायाथ प्राश्चमा दवनोय- मुद्ररेत्‌॥ २५॥ ददमपि कम्पान्तरं | आरवनीवमद्धरदिक्छेतावतिव fag आञ्चमितिवचनं अइवनोयात्‌ प्रत्यञ्चं गारंपत्छं प्रणोयापि विष्टारसिद्धिरितिशब्दमपि करुपान्तरमितिज्चापनायं। एते चत्वारः पक्वाः ब्राह्मणे wafgar: | तच निन्दा विष्यन्तरस्तत्य- Wi wa: सवषां कचिच्छास्तान्लरे विधानमसीति तान सवान्‌ कर्तव्यतया खचितवानाचायंः। सदभस्नाममित्थस्ििन्‌ परे दरकिणेन विहारं Tart गाहपत्यायतने निधामं॥ तत इटिरप्रिस्तपखान्‌ जनद्वान्‌ पावक्वान्‌॥ २९ ॥ ~ ¢ एकाच Taal, चाग्रिश्तिभिग॑णेयकः ॥ Zo ५ १। चचाशलायनीये। [e. १९. Re श्रायाचि तपसा जनेष्वग्ने पावके alan | उपेमां सुषटति मम | श्रा ने याहि तपसा जनेष्व पावक दोद्यत्‌। TAN देवेषु ने दधदिति | प्रणोतेऽनुगते प्राग्धोमादिषटिः ॥ २७ ॥ anita प्रणोत श्राइवनोयेऽमुगतप्रायधिन्तलेनेव- fafe: adarti प्राक्‌ पूवैाङतिप्रचेपादेषेवेष्टिः प्रायसिन्ति- भवति। उत्यल्तिस्तु ‘agi भवति, 'तदाञङर्यस्यागप्रिम- मुद्धतमादित्धाऽन्यदि वादाभ्वखमियादा प्रणोता वा प्राग्धामा- दुपश्रान्येदित्यादि हिरणं uma सायमुद्धरेत्‌ रजतमन्घाय WAC Ete casa | दयमेवात्पत्तिरस्िन्लवसरे प्रणो- ता at प्राग्घोमादुपशाग्येदितिवचनात्‌, अ्द्मावनुगकेऽन्तराङती दति वश्छति। उन्तराङ्यां इतायां ween: ware भास्ति। एवमद्निराजे firdre: CAAT खतरानसारेख मन्वा- मरे ॥ SEAT TAU: WEE ॥ डे देवते व्थातिद्माभिन्यप्रगैणः॥ उद्र HHI SHA TTA BUNA | Bate दनुगतानादिल्योऽभ्युदि याद्राभ्यस्तमियादाग्न्याधेयं पुनराधय वा॥ २८ ॥ ufe सवेव्वभ्निव्वभुगतेषु श्रादिठेाऽखमरयंवा गच्छेत्‌ त- [z. १९. ९] Baas | ace राऽग्धासेयं युन राधेयं वा wrafgw भवेत्‌ । श्रनयारेव काल- चाः शाखान्तरे गाहेपत्यादवनोययेदंयेोरेवानगतावेतत्‌ प्राय- fawan । तसिं च्छास्ते दचिषाप्िभिंल्योनिः | अतएवं विभि- वेञः, एकथाजिले सवनु गमने भवति, भिन्नयानिलवे इयोा- रवागुभमनभे इति। werent efaa ते VO, अग्न्यत्पाद्‌ कल्वसामान्यात्‌। एतदर्यमेवाघामार्दादन्र- crafaare सेटिकऽग्वाधाने अधाननत्रब्द प्रयोगः संद्वदारायें Sa: तस्िम्‌ काले सर्वदा सवं एवाग्नयो विता एव प्राये- UVa! तजर केवखगा ंपश्यान ममने मन्धनेभेत्पाद्च तपरखती aru | दकिषाग्धनगमनेऽपि योजिता वित्य Safe: कायौ | आदवनोयान्‌ गमनेऽपि प्रायञ्धित्तविशेष उक्ः। इयो- इंयारनुगममे तान्येव यथासम्भवं क्षव्यानि । अतः खवानुग- मने इदमवभ्रिखते। wa: सर्वश्ब्दविवक्षायामपि मैमिन्ति- कस GUAT सवनुगतावेव एतद्ध वतोति मन्त- ai एकयोानिवे भिन्ञयोनिवे उक्र विनिवेशः, उभयोार- नुगमभेऽपि विघोयमानस्ान्धा घेयद्ध सवात्पाष्टकखभावाल्या- गात्‌ तद्विधानषामथ्यादेवानष्ाऽपि efautfare इति ग- म्यते । विदतेष्येवं भवति, अविडहतेष्वपि किं गारपत्धानगम- ने सवानगमेोऽस्तिनवा। अ्रसीति नयात्‌ । तज डि षर्वऽग्रयः समवेता इति गम्यते। तता विरणद्ग्रेनात्‌ कथं तच समवायः। श्रङ्ारसमवावस्तावन्नास्ति। Rad एयक्‌ छ- art क्मखमान्नै तज्ैवानुगममद्शंनात्‌ । अथाचमभि- 202 ac चश्चलायनीये। [१. १२. २९ | प्रायः अ्रङ्ाराखया या दल्षिणाग्न्याहवमीयाख्यः शास्तग- म्यः ख BACAR गादंपत्याङ्गाराननुप्रविश्रति। अन्यथा तत खद्धरणविधानं नापपद्चते। तत्संसर्गे wang” नास्ति | agicead fe सः। तथाच शास्तान्तर वचनं । "यदि पुवा- sama: daw पञचाद्धि ख तिं aa’ इत्येवमपि न युज्यते, श्रविहतावस्थायां गादंपत्ये ‘ayaa wee’ दतिद्ध चरप्रया- गात्‌। तथा च AMAT खचकारप्रयागः मन््वणंद्च दू- wa, "गाश पत्यमभि मन्यते सुगादेपत्यः' दति । तेनावगम्यते तचानुप्रवेशाऽन्नधन्तरस्य नास्तीति । "यत्‌ पनः warty ख तरिं गतः' इति तदण्यन्यपरं । यदि हि सवंद्‌ाऽमुगतस्या ङवमयस् गादंपत्यात्‌ प्रणयनेनेवोत्य्तिः श्यात्‌ तदैवेतलिङ्गमन्‌ प्रवेशस्य | aa fe wet मन्यनादण्युत्पत्तिरक्षा । अ्रताऽस्यायमथैः । य- सिलनुगमने MING प्रण्यनमोत्पत्तिरक्रा तद्‌ाऽनुगते- उन्तराशषञ्चरणमविरद्धं मन्धनात्पा देऽनु गतेऽणन्तरा न सञ्चरित- व्यमिति । अताऽन्यपरत्वादेवास्य वाक्यस्यानुप्रवग्रे लिङ्गं न भ- ‘faqayfa । श्रतस्तच समवायः vase शास्तेण वा ल- fag न शक्यते । कथन्तदिं तत उद्धुत ्राइवनोयादिभंवति। वखनगम्रा हि a) वचनमेवं भवति। area awe तता दक्िणाग्मिमुदधुत्य गादपत्यादादवनीयं व्वलन्तमुद्धरेदि- ति, तेनाधिष्ृतेन परुषेण तज्नियुक्ेन वाऽग्निड नाद्यं खका- ले यथाक्रेन विधिना य उद्यते स एवाहवनीयादिर्भवति, मान्यथा । भ्रन्यथा चेदुट्ियते तदा wary aafy विच्ेपप्राच- [e. १२. Re] Sages | ade चित्तं ada, नान्यत्‌ अ्र्यदितेष्टो तु वचनान्‌ मध्योङ्ध- ता ऽप्याङवनेयादि भवति । एवं तहिं क्माग्तरालकाले Hat fasfa । वयमपि न जानोमः क्रा तिष्ठतीति | एतावद्‌- चावगन्तुं शक्यते | सवेकमायैमग्नय श्रादिताः, तत्र ATL TAT asd धार्यते, वचनात्‌, इतरो तु कमणि कर्मण्ुद्धियेते | गतञ्भियः ष्व धार्यन्ते, वचनादेव नान्यद्ताऽवगन्तुं Waa | एवं सति कमोपूववस्तिष्ठति । यथा यागादिजनितान्यपुवा- fe यावत्‌फलभोागसम्बन्धं तिष्ठति तथाइवनोयादिरपि तिष्ट- तोति । श्रताऽनुद्धुतेषु गादपत्धानगमने खवानुगमनं नास्तो- fa तजाग्न्याधेयं पृनराधेयं वा ग कन्तव्यमिति षिद्ध ॥ समाल्देष्‌ चार णौनाशे ॥ २०॥ WLR अप्निष्वरण्धाः समार्ढेषु सत्सु ्ररण्यानाशेऽगन्याघेयं पुनरा- धेय वा Swe । श्रन्यतरारणयेनागेऽपि भवत्येतत्‌ प्रायञित्तं। तयार कंकस्या एव कार्यविशेषे नियमाज्नायापतिमंक्तवाख। नन्वरणोनाश इतिशब्द एकस्यामष्यनष्टायां न vada PPP PBR PALA LE ELLA ALD PPD LO PLP LRP LE ALIA IN OL Pl अथाग्रे इष्टयः ॥ १॥ MAMMAL या वच्यन्ते ता अरग्मिरेवत्या cea tfa वेदि- तव्यमित्यम्य खचस्यार्थः। यान्यत्र चतुन्तानि पदानितान्यु- म्ेगणएवा चकानोत्ययेः | एतेना वगम्यते aaa चादितेव देव- ता चाद्नार्यां स्था, अषव्यान्त्‌ चरादनायां याज्यानुवाक्या- लिङ्गादवगन्तव्या । देवतागरण्स्ठु चादनातषएवावगन्तव्यः। कथन्ति वैशानरपाजन्यायां वैश्वानरग्ब्दाऽग्रेगणः। तयोा- रेव याच्यानुवाक्ययोस्तत्र प्रवेशात्‌। wa fe वेश्वानरबरष्द्‌- स्सा्रिगणलं दादितमेवेति ॥ ब्रतातिपत्तो व्रतपतये ॥ २॥ यस्मिन कमणि यानि चान्ते व्रतश्ब्देन waist वा तज तेषामतिपन्तो एषेष्टिः कायं । [१. १९. ] तद्धने | Ror साप्राबभ्निप्रणयनेऽग्रिवमे ॥ ३॥ जिटकलकमखाऽनिषटलकर्भणा atsfaat सहितः area- नोयायतने यद्चन्योऽभ्चिरारवनीयायेमद्भियेत तमग्निमनिधाये- व समरति सेदायतनमसधमु्ुत्य द्दानीमुद्धतं निरादध्णात्‌। तथासतीष्टिनं भवति। एतञजिन्नपि परे यद्चनपट्न्कमंदू- Ga तदा व्याइतिदामः awe: श्रपटन्लकमोा tq कि- दपि मायिनं विद्यते । अद्चस्मुलेव afer पूर्वप्रणोते जिर्भ्यात्‌ तदा cafafe: atari | सषामायागारदारे | ¶्एचये* संसजनेऽप्रिनान्येन ॥४॥ अन्य tfa भवाग्रिर्च्यते।॥ मिथखदिविचये ॥ ५॥ गादपव्यादयः a ST वा परस्परं यदि संख्ज्येरम्‌ तदा विविचये इष्टिः कायाः॥ गादपत्यादवनोययोर्वोतये ॥ ९। पुवस््ायमपवाद्‌ः ॥ WAY संवगेाय ॥ ७ ॥ साम्बः Gaara: Il * dasat xfa q- दुः ३७२ चशलायनोये। [. १९. १९ | वेथुतेऽुमते। वैश्वानराय विमतानामन्नमाजने ॥ ८ | विमता fanart: waa tare: | दिषदनं यद्याडहिता- भिभुंश्ीत तदा वैश्वानरायेष्टिः कायौ ॥ ~ NN Taq कपाल नष्टेऽनदासिते ॥ < ॥ केषाञ्चिदघ्वर्युणां पुरोडाग्रश्रपणानन्तरमेव कपालोद्ासनं विदितं केषाञ्चित्‌ क्समा, कंषाञ्धिदनदासनमेव। तच पवयाः पच्यारनुद्धासिते नष्टे च एषेटिभंवति । श्रनद्वासन- परेऽपि प्रयोगमध्ये भवति, प्रयोागसमात्नी म भवति विष्यप-ः राघाभावात्‌ ॥ | अभ्याश्राविते वा॥ १०॥ येषां ्रपणानन्तरमदासनं तेषामनद्ासिते कपाले षत्या- श्रावणे छतेऽप्येषष्टिः RAT ॥ सुरभय एव यस्िच्ोवे BANE: ॥ ९९१॥ यस्िन्नादिताग्ने जीवत्येव wa इति यदि wee: सश्छायेत तदा wafafe: काया। एवशब्दो गुणनियमायः। सुरभय एव न सुरभिमत ofa तेन श्रन्यत्र गुणान्तरसम्बन्धाऽप्यभ्य- पगता भवति, चया चामाय चामवते वेत्येवमादि a [१. १३. १९] Rags | ReR त्वमग्रे waa Ble यदा वयं प्रमिनाम ब्रतान्यग्निनाधिः समिध्यते त्वं दपर Alga SARA अक्रन्दद्‌- प्रिखलनयन्निव दोरविं ते विष्बम्बात जतासे BY त्वामग्रे मान्‌- पोरोडते विशाऽम्र ्रायादि वोतये यो aly casas कुविलसु ना गविष्टये मा ने अरसिन्‌ मद्धाधनेऽप्छप्ने सधिष्टव यदग्रे दिविजा श्रस्यभ्निदाता न्यसोदद्यजोयात्‌ साध्वौमकर्देववो- frat aha) यस्य भाया गवौ यमे जनयेदिष्टिर्मरुतः । ॥ १२॥ मरताऽय्यामिषटै देवता ॥ सान्नाये पुरस्तान्रमसाभ्युदितेऽप्रिदातेन्रः प्रदाता वि om: शिपिविष्टः ॥ ९३॥ सास्राय्यश्नब्देन श्रामावास्यं कभाच्यते। तस्िन्नारमे सति नरमा यदि पुरस्तादग्यदियात्‌ तदा uatfafe gra. रस्या श्रभावास्याविकारलात्‌ प्रायखित्तष्टोनां या wa STN वाजंन्नाज्यभागता चसन भवति, एकदेश्रविकृतमन- न्यवद्भवतीति ठधन्वन्तावित्यादयाऽमावास्याघधमा एव भ- वन्ति । एतदुक्रं भवति । अकालेऽमावास्याकम्सारभये सति श्रकालाऽयमिति न्नाने तामेवामावाख्ा्यां देवताभि्विंृतां 2८ Res GTMTAS | [e. ९९.१४] समापयेत्‌ Wa काणे पराप्ते पनयागाऽस्ति नाखलीत्यना- wufa: we निखयः HTS: | TTATSHAT: | ALTARS | fafafaar विष्णाः॥ BRS TTA रयिं सयन्ता विप्र Tat दोधत TET भद्रा A दस्ता BHA WM ae ते विष्णवास आछ- सामि प्र तन्ते wa शिपिविष्टनामेति। अपि वा प्रायि Rat स्थाने तस्यै तस्ये saa पणणडतिं ज॒डयादिति विन्नायते ॥९४। मायसिन्तप्रकरणे या इव दष्टिश्ब्देनेव चोद्यन्ते, चास. ज्ाद्धणाक्रास्तासामयं aafaar विधिरुच्यते। यासासामि- Hat देवतास्तासामेकंकसे Taare एकंकां पणाडङतिं जुड- aia इादशग्टदीतेन ee पूरयिला यद्भुयते सा पूणाङति- रिल्युच्यते। श्रयं य॒गरमुपक्रान्तदशं WATTS भवति, ॐ२०० ~ परिदितेऽपयिष्य दातरित्यक्ताऽनभिदिक्लल्यापोनप्रीया अ्र- न्वादेषच्छनेखरां परिधानोयायाः Wk परिधानविध्युत्तरकालमेवास्यानु वचनस्य विधानात्‌ प- रिदित cafaad सिद्धे यत्‌ परिदितवचनं तत्‌ परिधानो- यापान्नोययोः संबन्धकरणफा्थे | तेनानयोाः कर्ठस्यानोापवे- अजनानामेक्यं साधितं भवति। safuaq भमेभावखख परि- धानोयाया एवेति साधितं भवति । सम्पषपाटाऽनवचनादि- परिन्ञानसाधनयोाः सम्पेषखशास्तचादनयोरविप्रतिपन्ना तया- रन्यतरणापि तदमुवचनादि सिष्यतीत्येवमयः। ईषदनल्य- मित्य्ैः । शनेस्तरान्नोचेस्तरामित्ययंः। परिहितवखसनादेव परिधानोयाया अवधिवे सिद्धे पनः परिधानोयावचनं परिधामीयाया श्रन्याबखासम्परियदाथे परिधानीयाया श्रपि परिधानीयाया caaad । तत्र परिधानोयायाम्‌न्तम- खरोाऽयमारोदिक्रमेण BA TIM: | तचान्धात्‌ यमाच्छने- ati भवतीत्ययैः। तचानन्तरैरनन्तरयोर्यमयोारखमोच- त्रोपलम्भनोाक्रराद्यन्तरयमादिषु वषु यमेषु प्रा्नेव्वपष- छब्देन डान्तरयम एव नियमाऽस्तोति नियम्यते तेनान्तमख aqua यमेनान॒वक्रव्यमिति fag ॥ 1.2 ३8७ SIMIAN | [५. ९. 8] र € तासान्निगदादि शनेसतरान्ताभ्यश्चाप्रसपणात्‌ ॥ ₹२॥ प्रसर्प॑ण शब्दने हात मयान्‌ प्रपदयेतेत्येतत्‌ प्रपदनं गद्यते | wae तासामित्यस्य प्रसपणएस्य विशेषणत्वाल्लभ्यते। ara दति निगदात्‌ प्राम्भाविन्य चो we एतदुक्तं भवति । अ्रपा- नन्नोयाणं यत्‌. प्रसर्पणं तस्माज्निगद्‌ादि wract भवतोति। रज ईषच्छन्दाभावात्‌ सखरान्तरादयो ये GAG ग्द्यन्ते। तेना मध्यमखरो वेदितव्यः॥ परं मन्द्रेण ॥ २॥ प्रपदनाद्यत्परं श्रपोनन्नोयाणां तन्मद्रेण प्रयोाक्रव्य। एत दपानघ्नोयाधिकारा्लभ्यते॥ प्रातःसवनच्चं ॥ ४॥ प्रातःसवनश्च मनरखरेण प्रयाकव्यमिति। तखारपांररय- डादि श्रच्छावाकश्रस्तपर्यन्तं। AT सवच HARA भवतो- व्यथः ॥ [५.१. <] BITE | Ree अष्यधकारं प्रथमाग्डगावानमुत्तराः WY श्रध्यधंकारस्य उत्तरया सन्तानाविरोाघादृगावानतायाञख् पवया सन्तानाविरोधाद् दितोयादाने wards श्रन्‌ HVAT वक्व्याः ॥ वृष्टिकामस्य प्रत्या वा ॥ ६ ॥ उत्तरा Tarawa | साभिधेनीन्यायेनेव्यर्थः ॥ ~ se eNO ~ Walrad प्रवष्वासामधचषु लिङ्गानि area ॥ ७ ॥ प्रकृत्या a’ vata wa feyrangr एव भवति। यद्या चा यदपेचणीयं fey तस्याः पृव॑सा चचा अर्धं fear afayaratya ॥ प्र देवचा ब्रह्मणे गातुरलिति नव दिनोातानेा अध्वर देव- यञ्येति दशमीं ॥ ८ ॥ दश्रमोग्रदणं ब्राह्मणानुवादः॥ ३५२ STANTIAL | [५.१. १९ | उन्तमयानुप्रपद्येत ॥ ८ ॥ तिषृणामृत्तमयेत्यथः ॥ एमा AMAIA TA इति दे सन्नात्तरया परिधा- योत्तरा sara राजानमभिमुख उपविशेदनिरस्य ण ॥१८॥ ॥९॥ सन्नाखेकधनाखिव्य्यः। तासामेवाधिकारात्‌ श्राग्मन्नाप इत्यनया परिधाय तता निकरम्य पुनः पूवैया दारा दविघानं प्रविश्य तस्छामेव द्वारि चा उत्तरा BU तस्छाः पञ्चात्‌ समौपे राजानमभिमुख उपविशेत्‌ ageaa निरसनं । निरसनमनग्ल- सुपवेशम मन्त्र मनुक्वेव | इति पश्चमे प्रयमा कण्डिका i « [५. ९. ३] SAS | BUR SU शयमानं प्राणं यच्छ खाद्ा त्वा सुव याय प्रा- WUT मे यच्छत्यनुमन्त्य उः दरत्यनुप्राण्यात्‌ ॥ ९॥ उपा्रपमाम ग्रहः, तं छयमानमभिमखे शलाऽनेन मन्ते WARM प्राणनं FIA! अन्तःशरोरस्धं वायुं नासिकादारेण बद्िनिंर्गमयेदित्यथेः॥ STARA यच्छ AT त्वा सुव खयायापानापानं मे यच्छेत्यनुमन्त्य उं इति चभ्यपान्यात्‌ ॥ २॥ ्राभिमस्येनान्तःशरोरं afee वायुं नासिकया प्रवेशयेत्‌ | प्राणापानयोः खरूपनिद शनं पदाथसंशयनिदटत्यथे | चकारो ब्राद्मणेोक्रविध्यनकषंणाथंः। साऽयं विधिः प्राणं ae arer त्वा Bea द्यायेद्युपां प्मनुमन्यु तमेवाभिप्राणेदुन्तरेण भा- गेन । एवमन्तयाममृत्तरस्य मन्त्रस्य way भागेन, श्रभ्यपाने- दित्येवं वा प्रयोक्व्यमिति awe: I उपां्सवनं श्रावाणएं व्यानाय aera वाचं विद्धजेत ॥ ३॥ Buia: साम उर्पाश्परिव्युच्यते। साऽभिषुयते येन ग्राव्णा स उर्पाग्रदषवनः, तं व्यानाय लेत्यभिगटश्च ज्रपोानन्नोया- carat Safa waa: खरिति वाचं fawsia प्रातरन- 2 2 ६५8 SINAN | [५, ea] वाकामन्त्रण्काल एव नियता ara, तत्सम्बन्धाखपागन्नौवा- खपि तद्‌वस्येव वाक्‌ खिता, तासु चानुत्रवदनु्रजममस्तोति तदन्ते विशज्यमाना मन््रवल्येव विद्धन्या भवेत्‌, सेवाचानाड- तयोरूपां अन्तयामयेरित्युक्तष्टा विरुच्छत wean, नाच- विच्ारणीयमन्यदस्ति॥ पवमानाय VOU दन्दो गान्मेचावरूणा ब्रह्मा च नित्यो ॥४॥ पवमानायेतिवचनं पवमानायेमङ्ाचादयोा यत WTA प्रसपंम्ति तत एवारभ्ब एतावपि प्रख्पतां न विप्रदरामका- ~ SAN Q > ले ्तरकाखलमवेत्येवमथं। अन्वक्‌ wea cay) नित्यवचनं शतातिरावादे मृख्यकमं दवितीयः कुयात्‌ fadtana ata: € e ~ nN © कुयादित्यत्रापि aia तयानिंल्ययारेव प्रापणार्थं, ग तत्‌ ~ [०९ a कायं कुर्वते ूदधग्थपरषयोः प्राप्निरित्येवमर्थे i तावन्तरेणेतरे TAA WA ताविति ब्रह्ममत्रावरुणावित्यर्थः। दतर दति anata- न्ये Vanya: wear इत्यः । दीचितासखेदि तिवचनाद- दीकितानामेतेषां सर्पणं नास्तीति गम्यते । दीक्षितानां यज- मानल्ादेव सपे सिद्धे पनवचनमेतेषामसनच्छास्ताकविधि- प्रापणाें। श्रन्तरेएेति मध्यत इत्ययः ॥ [१. २. <] Rae | ६५५ द्र शख स्वान्देति दाभ्या AAV डत्वाऽध्व्मुखाः सम- CATT: सधन््यातोथदे शात्‌ ॥ ६ ॥ favgia इति माम, ला सपतीतिवचनात्‌ सपणाद्ख Wa दूति गम्बते। तेनयेयेप्रसरपन्तिते तेजङ्तीति गम्बते। अध्वर्युमुखा अष्वयककारिण इत्ययः । समन्वारगा अरविच्छ- देन परस्परं way टृत्ययः। श्रातीयदेग्रादितिवचनात्‌ तावदेवा्वरयप्रधानलं Med प्राण उप्वेश्रनादि ख्ाधो- मा एवेत्येवम्यें ॥ तत्‌स्ताचायोपविश्ह्गातारमभिमुखाः ॥ ७ ॥ aw बहिष्यवमानस्य aa ततस्तां, स्ततिरित्यर्थः। बरिष्यवमानस्हत्धयथमुद्गातारमभिमुखा sifara:, दकिणता ब्रह्मद सखः पञ्चाकोजावरुणः WYSE | वडव चमं सत्रापेचचं | तान्‌ दातानुमन्त्रयतेऽतरेवासीने ओ देवानामिद सेम- „. पयो यज्ञे बरिषि Fat) तस्यापि भक्तयामसि quale मुखं ग्यासमिति ॥८॥ तान्‌ बदिष्यवमानाथमुपविष्टामित्ययेः। अरचेवासीन दति, यत्रैवापविश्च वामििषगें करोति ततरवे्य्यैः। दादर 222 ९५९ श्याशख्लायनीषे। [१.२.९९] दषं दातेवाचासोनेाऽनुमन््रयते न यजमान Hawt यदि यजमान एव Sra करोति तदग यजमानतया qua ला AIG एवामुमन्लणं कुयात्‌ तथाच वचनमस्ति ‘ay वै खयं यजमानाद्ाता स्यात्‌ alee इति॥ । टोक्तितशदृजेत्‌ MATS ॥ < ॥ यदि हाता दीक्ितः तदानमन्त्रणं छवा पनस्च गच्छद्या- जमानं ककत । पूर्वजे हाटयदणात्‌ यजमानस्य res गला अनमन्तणमुक्त, WAT इातुयजमानलवे अनुमन््तणं हृत्वा प- आाद्याजमानं कन्तु जजेदिद्युक्र। तेनेद्‌ मक्र भवति | एकाडा- Wig यजमानस्य Wes wy गटदपतेदाटले च गलानु- wad भवति । सेषु डदातेवानुमन््रणं कला गच्छदयालमान- करणाय, अन्यज्रानुमन््णं Bay म गन्तव्यभित्यथः ॥ ae TATA सवनयोः ॥ १०॥ यदि दाता दीदितः तदोत्तरयोः waar: सपेणमपि gum बहिष्यवमानेऽचेवासीनेाऽनुमन््‌ wea उनत्त- रयाः सवनयोः सपंणादि स्वे याजमानं कुयादिल्यर्यः॥ ae सतोव्यामः प्रशास्तरिति स्ताचायातिसजितार्वति- THA ॥ १९ ॥ [४.२. १९] Base | Rye जह्ममैचावरणयारयं विधिः, वतयारेवाच प्र्यतिस- अंनविधिदशंनात्‌। अरतिसजजनवाक्यपाठेाऽतिस्जनवाक्ये पर- पद प्रयोगे सत्यपि प्रव्यतिस्जनवाक्ये श्राद्मनेपदप्रया- गाथे ॥ भूरिन््रवन्तः स॒विदप्रष्टता इति जपित्वों सतुध्वमिति ब Gl प्रातःसवने ॥ ९२॥ प्रातःसवनग्रणं मानसादिखोचनिट्त्यथं॥ भुव इति माध्यन्दिने खरिति eat we खरिन्रवन्तः सविढगप्रता दतमध्वमाग्िमारुनात्‌ ॥ १२॥ दृद्वन्त Carer पूरवैवदधिकारे सिद्धेऽपि पुनर्वचनं ary- तित्रयविगिष्टखतुरथैऽयं aa ऊष्वंमाग्निमारतात्‌ भवति न पुरै जये मन्त्राः सं इत्य भवन्तोत्येवमथे । safe fafa वक्रग्ये ऊध्वमग्मिमारतादि तिवष्वनं मानसात्यग्रिष्टामस्ताच- संग्रहाय Il | सतुत देवेन VA प्रता त्च सत्यश्च वदत । ्ायु- , कात्य चा मा गात तनृपात्‌ साम्न Blaha जपित्वा HAART सुध्व.मटट शः ॥ ९४॥ ॥ २॥ gus SIMIAN | [५.९. RJ ™~ ~\ ® wal ©+ ~ जपिवे चेरिष्यभयवचनमखेदं भवतोल्येवमथं । तेन ब्रह्म- ~ Q, ह णोाऽचरापि aed at प्रणवादित्यथमपि विधिभवतोति गम्यते ॥ इति wea fedtar कणिका॥ * ॥ श्रथ सवनयेन TILA चरन्ति ॥ १ ॥ सवनेषु भवः सवनौयः। वपया प्रातःसवने चरन्ति पृरोा- डान माध्यन्दिने अ्रङैस्ततीयसवने इत्येवं यष्टव्य दत्थथैः परिव्ययणा धक्तमिव्येवमादिभिर्लिङ्गः wea शिद्धेऽपि पष्ट नेतिवचनं परोाडाश्ानामपि सवनौोयसन्ञाप्रापनाय॥ यद्वत भवति ॥ २ ॥ तशय पयाया देवता विहिता श्ास्त्ान्तरेव्वपि विहिता तद्धेवल्याऽपि पष्टः He: | एतदुक्तं भवति। सवनीये पशे <- वतान्तरप्राप्तावप्यसमाश्नाततवं ATAU: ॥ [w 08.9) BIAS | ६५९ आप्रेयोऽग्िषटोम णेन्राग्र SHA Ay Vert वृष्णिः घाड- शिनि aaa: सारखतो मेष्यतिरात्र चतुर्थो ॥ ३ ॥ अचर चश्ब्दप्रयोगादेव समये सम्पा सत्यपि यद्ितो- खादिभिः wee: qaed विदधाति तज्ज्ञापयति प्रायि कोऽयं समृखय ईति । टष्णिर्मेषजाते पमान्‌ ॥ इति ATTN: ॥ ४॥ एते WATT: WAIT भवन्ति॥ परिव्ययणाबयुक्तमग्रोषोमोयेणाचात्वालमाजेनादण्डप्रद्‌ा- नवजे' ॥ ५ ॥ परिव्ययणादि यचावालमाजनपयंन्तं श्रग्मोषामोये परि विदितं तदचापि भवति) ज्रयमेवार्थाऽच विधातुभिष्टः। -एवं व्याख्यायमाने उभयचर खालालमाजेनस्य नेदमादिषु मा्जन- fafa प्रतिषिद्धस्य प्रतिप्रसवः छता भवति। अ्रन्नोषामीय- संबन्धितया सिद्धवदुपदिश्य तस्य तस्य सवनोयसम्नन्ितया पनविधानात्‌ तद्वध्यम्तभावाद्‌ष्डप्रदानमचर प्रतिषिध्यत तेनाप्रत्तमेवामन््रकमादाय पुक्वद्धातारं परिषद्य aur- ग्रतो गमनादि पूर्ववत्‌ कुयात्‌ ॥ age श्वा खला यनोये। [५. & €] उपविश्याभिदिक्लत्य परिव्ययणोयान्‌ जिः ॥ ६ ॥ उपविष्येतिवचगमुपविश्य परिव्ययणोयामेव ब्रूयान्न परव सधा उन्तराद्धं चमपोल्येवमथं ॥ MAS देवान्‌ सुन्वते यजमानायेत्यावादनादि सुन्वच्छ- ist यजमानशन्दा दे्टिकेषु निगमेषु Uo अवानादिषु Gamera यजमानश्रष्दादिव्येव॑लचण- सिद्धस्य सुन्वच्छन्दस्य gaa यजमानायेति पाठा यजमान- शनब्दादेवाये सुन्वच्छब्दः क्तव्यः, न तत्पयायात्‌ यज्ञपति- BRITCAR, यजमानशन्दसमानविभक्तिप्रापणाय चेति। श्रावाइनादिग्रदणमसमिन्न इमि यदा यदेष्टिकं तन्तं nada तदा तदा we विधैः smu, शेशटिकयरणमनेटिकनि- aww ॥ नान्त्याद्वारियोजनादूष्वे'॥ ८ ॥ अह गंणेऽगयममनग्यं चास्तीति fated) एकारव्वेकत्वाद- ऋसरेवा चन्तवद्धवति | अ्न्येऽहनि यद्धारियाजनं तस्मा दूष्वम- यं विधिनं भवतीत्यथंः ॥ न प्राविचं साधु ते यजमान देवता श्रामन्बनोतेऽस्िन्‌ यन्न यजमानेति च ॥ ८ ॥ [५ ३. 22] Bags | ९६१ ` श्रनयोारपि विषययारयं विधिने भवति॥ प्रागाज्यपेभ्यः सवनदेवता श्रावादयेदि द्रं वखुमन्तमाव दनद सद्रवनम्तमावदन्द्रमादित्यवन्त्डभृमन्तं विभमन्तं वाजवन्तं ब्‌ रप्रतिवन्तं विशदेव्यावन्तमावदेति ॥ Vo kt सवभटेवता afafeazaatat सामागां सवने सवने ठे- वताः, ते च सवममुखे सवममुखे Wadagre इयन्त cad: । अपूरवलात्‌ सामद्यावाहगप्रकारपाटाऽयमःप्राप्तलात्‌ हतः ॥ ताः सूक्तवाक एवानुवत्तयेत्‌ ॥ ९१ ॥ थमणप्राप्तविधिः, श्पूवलादेव। एवकारो विखषारयः॥ ्रृताङतोंति बषरकन्तारोाऽन्येऽच्छावाकात्‌ ॥ १९॥ येऽसिन्लहनि वषटारसम्बन्धिनस्तेऽस्िम्‌ काले प्रठताङती- लंङति श्रच्छावाकं वजेयिला। श्रस्मादेवाच्छावाकप्रतिषे्ा- वगम्यते प्रटताङतया a वरणनिमिन्ता इति, श्रद्छा- वाकखछ वरणाभावात्‌, तेनाग्मीषे मोयेऽदनि वरणे छतेऽपि हा तु- “nf वषर ¢ ~ अथतदतपाजमानन्तयण वषरकतारो AAA | ८ ॥ अथेति सर्व व्ववेष्टेख्वनरमित्धथः। wa हाता चतुवेषर- कारः। पेटनेष्टारो दिवंषर्‌कारो। एकवषटकारा Wa सर्वच्वि्ट nN ha’ म क, तच षु भच्छमाफे अनेकववषट्‌काराणामविश्ेवावि- भागात्‌ कटंकारेक्याख Taga wae प्राप्नोतीति तन्निढ- त्ययंमानम्तयणेत्युकं ॥ एथगध्वयेः प्रतिभक्तयेत्‌ ॥ ९ ॥ । + e e , fi अध्वयुग्रदणं प्रतिप्रखखातुरपि vewara 1 watfa तन्ा- अद्ानिदटृत्यथे एयक्त्वमेव तन्त्रं विधीयते, इतरलमनगूद्यते ॥ fei शवोपदव तसमस्चवापद्वः ॥ ९०॥ Way afaaa प्रतिभचयितर्यपदवद्य भवति । श्रवधारणं दौ- feat sua प्रतिभकूयितारमेवेापष्वं याचेरन्‌, न दीकिताम्‌ सवामिति। अन्यच दीलितादीकिताम्‌ सवमेव ॥ इति weascat कणिका yet Bee STTITaATE | {s.2.0] पराङ्ध्वयेवावृत्ते Grasse पिता afew fext- ,. पदाधादद्दक्या कवयः शंसन्‌। सोमो विश्वविन्नोथानि- नेषद्दस्यतिरूकथामदानि शंरिषत्‌ वागायुविश्वायुविश्च- भायः कं इट्‌ शंसिष्यति Vee शंसिष्यतीति जपित्वाऽनभि- दित्य शोऽ सवेमित्युच्चराशय aul शसं wegatyy स॒प्रणवमसन्तन्न्‌ ॥ १ ॥ पराङिति शप्षम्ययं प्रथमा यक्ता, दन्दवत्‌ Gate a- वन्तीति | खतुपाज्रभक्णागमरमध्वयहदमुखत आसोनः पराडगवर्तते yea: करे तीत्यथेः | afaa wre व्यादत्ते हाता सुमदिति sfaarsfufegreagar भरऽसवेारमिल्यु- Surge geil शंसं शंसेदपांप्रु प्रणवमसकन्वन्‌ | अध्वयावा- aw tfa WARTATITATY | Waray जपः, जपिलेति nay सम्बन्धदशंनात्‌) safafegaia प्राप्ता मिषिध्यते। दरा सावेति शंखावेत्यथैः। स एव प्रणवान्तः चाऽखावाश्मिति पयते। तेन अब्देनाध्वयमाहयाभिमृखीरुतयेवयर्थः। अनेना- येतिव्मारस्त wearer इति dm भवति उश्चवंचनं ALATA | अस्ताङ्गलवादाहावखय, WHY च मनद्रखर- त्ादाष्ावानन्नरव्तिनः श्रस्तेकदेशरस्यापांग्ुलाश्स्यानु यड- न्यायेनेर्पाश्ुलाग्रङ्ायां भूृयसामनुग्र् एवा चारयितुं युक्त दति मग्खरसिद्यथमचेरिद्युक्वाना चायः । यः पुनराहावः [५. <. 2] RAT | ४०१ रस्ता वयवभूतस्य स्ताजियारेरोवाङ्ग, उ तस्येव खरं भजते । तेन निष्केवच्छेऽननब्राह्मणएख्ञरपचे श्राद्ावख्छापि सखरविश्चेषः सिद्धा भवति। तृष्णो शंस दूति नामधेयं | सप्रणवं षमानप्रणवं। तुष्णो- शंसे ये प्रणवास्तेपटिता श्रपि षन्तानार्यकंलाच्णिकः *समाना मान्तिमा cau) असन्तन्व्नित्ययमप्राप्षप्रतिषेधः, श्रनुग- न्तात्‌ परस्य चानुक्वात्‌। तेन ज्ञायते पठितेऽपि प्रणवः सन्तानार्थायेति। तेन शस्त्रादोनामादावेनात्तरः सन्तता वक्रव्यः। WA तुष्णींशंसस्याहावस्य च खरस्थानभेद्‌ात्‌ प्राण- aad भवति॥ एष आदावः प्रातःसवने NATTY | पयायप्रटनोना | सवच चान्तःशस्लं Lo एषु स्थानेषु wearers विहिते शांसावामित्यने- मैव शब्देनाह्णानं कुर्यात, नान्येनेति नियम्यते awaae अस्तादिषु प्रात्निः, एवमाहृयेतिव चनात्‌ परोरक्तात्‌ स्ताजिय- लात्‌ प्रतिपत्वादाञ्विने श्रन्तःअस्तेऽपि स्तोजियागुरूपामुचर- प्रमाथघाययातदनन्तरवतिपरिधानोयाच्चदिवचनाषेति मा- afd तौयसवने च पयायेग्यः प्राक्‌ watfey वच- नादष्वय्यादिग्रन्दा विधोयते। तेषु श्स्तादिषु तयेाविहितलात्‌ तदादिमूतानां प्रतिपदादोगां तावत्र waa दूति, Argrat- न्तर Fey i * समानाखिमा इति पुग 2 8०४ QUINTA | [४.९.९० | अवसाने चेत्यादि सर्व॑मृवा Wa चान्तःश्स्तं प्रणवान्त दति प्रणेतुं aml सत्यमेवं प्रणेतुं युक, तथाच न प्रणीत- वानाचायः, किं कुमः! एवे खति प्रणोतमनुखरामः। aa यदि पूजे अवसागगरब्दं समाक्तिवचन मभ्युपगम्य दाभ्यं ख- wat war विकण्य om) उन्तरेणाम्तःगस्ते प्रणवान्त- विधिरिति wea तद wera तु प्रणव इृव्यतिरिच्यते। अथ मतं, यचत्यादिदचेऽवस्तिशब्द सम्बन्धात्‌ कमचादनायां दातारमिति हाटविषयमिदं wa, पारिशेव्यात्‌ पुव करविकच्यो राचकविषय इति। तदपि नापपद्यते। अवस्यतीत्यच विधा- माभावात्‌। कर्मविधोा खा परिभाषा म कमानवाद इत्यतः Uae Wa | यत्र यत्रत्यादिप्रपञचोक्रिदैवमेवेति छ चयति, aa सङ्खःपविस्ताररूपेण प्रपञ्चोक्िरोवा्चिता aaarcafa | प्रतिगरश्य शस्तषमकाखलात्‌ Wea च दिवचनमुक्रलात्‌ प्रतिगर च्ब्दवाच्यवा्च कचैमरमस्ान्पेषणोयं। तचाघ्वर्वरेव भवति । पराङूष्वरा विण्य्येवाधिकारात्‌ सर्वच चाध्वर्युरोव भवति । श्वंसामे देवामित्यष्वयैः प्रतिगणाति' इति ovata ‘sararaat प्रतिमे wife इतिच cues । सवनान्तरे BWR TS aa दत्याहावारिदशंनात्‌। अध्वयश्रब्दः प्रतिप्रश्यातुरपि प्रदश्रनार्थः। zeta एतत्‌ fafaareda- ay विधोयते, शस्ताङ्गत्वात्‌ wae चग्व॑द विदहितलात्‌ तखा- प्याग्व॑दि कल्वमेवेति। अष्वयुंकद्टंकल्वन्त्‌ वचनात्‌ न समाख्यात दति fag 1 प्रतिमरखरूपमुक्का शस्तमेवान॒ख्रति॥ [५. €. १] Sage | ७०४ भरग्मिज्यातिज्यातिरपरो। इन्दर ज्यातिभेवो ज्यातिरि- atl खया ज्यातिज्चातिः खः ख्यादेमिति चिपद सुष्ण- 9 ॐ. पवश्ाति wn A SN शंसः | AY वे TAT: पूवज्यातिःशब्दरऽवस्येत्‌ ॥ NN fave: waar वायं waa: जिपदपके यथापडित- मेव । षटपद पचे Wife जीणि वाक्यानि four war शंसेत्‌। तच दिधाकरणेऽवसागखानं पूर्व्या तिःअन्देर पेऽवखेदिति ॥ उशचर्निविदः यथानिशान्धमधिरदवेदर इति we se व॑चनमुर्पा खधिकारनिट्त्यथे । निविदिति निविदां नामेयं । यथाजिन्नान्तं यथापटितं। परे पदेऽवसायेव्यर्थः | Vaya शस्तत्वादेव प्राप्तं ॥ नास्या AUST ॥ ९९॥ ्राङ्कामश्च मिविदाम्‌ः दत्य पदसमालायनिटत्यथे fafagew ad उक्तराधिकारख तजास्ति। तख fafagea पदसमाखावनिट्यथे क्रियमाणमृसराधिकारश्च निवतं fad जक्तातोति प्राक्तस्ायमपवाद्‌ः॥ 8०९ CPTI | [w. €, १०] न चापसन्तानः ॥ १४ ॥ अस्या fafaceraiivaa सापसन्तामद् म कर्तव्यः| तेनाखन्तन्व्िति प्रतिषेध्छर््णोशंसेषु परस्यरमेव, न पुव॑ा- परयारिति। अत areas auiwaa सन्तानः fagr भवति। सतु खरविरोधात्‌ away Tay: It उत्तमेन पदेन प्र वो देवायेल्याज्यमुपसन्तनुयात्‌ ॥ ९५१ fafae oman पदेन खकमुपखन्तनुयात्‌ । अनुक्रादिदं विधीयते। आण्यमिति खक्रद्ेततच्ा मापन्चख्छ नाम क्रियते ॥ शतेन निविद्‌ GATT WLS A sar fafac: waanartr या विहितस्तेन सवा निविदः waar इत्यथः । उक्षरवचनं gat अपि निविदः बकोति- ज्ापनार्थे | तेन ‘Zag’ दत्थादोगां चदर्दशानां परानां नि- fae fag भवति॥ | सवं च पद समान्नायाः ॥ ९७॥ अन्ये चेत्रप्र्ापादयाये ven आणाता ware fafa- दरव Wwe: | निविद्‌ाभपि पदन्न wart anf निविदां [a. €. ९०] Brags | geo एथग्प्ररशं fafag कचित्‌ पदसमासेऽकोतिन्ञापनाथै, श्रेदं WO HS चम्‌, CUTEST । उपसन्तानस्लन्यच ॥ १८ ॥ sat fafagrsarg fafag पदसमाजायेषु च पूर्वण- यसम्तानयु BA: ॥ श्राहानश्च निविद्‌ ॥ १८ ॥ fafaged पदसमाायनिटृच्ये । श्राहागच्चान्यासु fafag भवति i आज्याद्यां Fa: शंसेद वैशे FATE ॥ २० ॥ ददं निर्वचनं शस्त्रादौ प्राप्त, amet नियम्यते श्राञ्य- गणं खक्राद्याजिष्टेस्यथं । तेन यज दे ae चोणिवा ञ्य कार्ये विहितानि तजाद्यस्येवाद्यां जिः शंसेत्‌ नात्तरस्सेवयेव- ay. aide ce मावानपचेऽणर्ध॑च॑सम्सामनिटश्यथें। fa- amy विद्य farwad: 1) क faa: ag a faare twa facaaa दशंयितुमाडइ॥ ४०८ STATA | [५.९. Ra] cans तननिदभयिष्यामः। प्र वे Zara बरिष्ठम्ासे | ` गमहेबेभिरासनेा यजिष्ठो बदिरासदेरेमिति ॥ ९९॥ विदे प्राणसन्तानः कायः। पूवसिन्नेवार्धचं स fang भवति॥ ऋगावानं वेवमेव | एतेनाद्याः प्रतिपदामद्गावानं UREN प्रतिपदां था आद्या GW: al Cat प्रकारेण Wa: | ufaufea प्रतिपदामितिबहवचनं च्यातिष्टामाग्वासषव- नाथे AUT भ्रयमयश्चेनेके धर्मम्‌" दत्य प्रथमभन्द सतमेवायं खचयति। तथा श्राखान्तरे ad वचनमस्ति "वन्ते वन्ते च्यातिष्टामेन asa दति तच वौष्छयाभ्यासाऽवगतः। तदा- अरयाऽयं बडवचनप्रयागः। अन्यच खगावानवजंनमिति । प्रति- पच्छब्दाऽयं ufauafad दचमेव zetfa, न यागिकं। तेनाञ्चिनप्रतिपद्ययं war a भवति॥ ® Q ATM BTU STATA ॥ २९ ॥ AYU क्रमस्य क्रलर्यलात्‌ wararafegumay त्वात्‌ समाश्नायसिद्धस्य प्रयोगे न wrstatia, aarfa fa- awa प्रयो गसिद्यथंमिरं खच ॥ [५. €. २७] RATER | ४०९ MARATAAA परिदधाति ॥ २४ ॥ उमायाः परिधानगोयाले सिद्ध सत्युक्तमावचनं या- SAT अस्ताणोत्यन्याथमणुचखमानं याज्याया उलमल- भान्ति जनयतीति तद्भ्वान्तिनि इत्यथे ॥ सवेशस्लपरिधानोयाखेवं ॥ २५॥ सवासु शस्तपरिधानोयासु रहय परिदध्यात्‌। परि- धानोयाखितिबडव चनेनेव waa fag स्वं ग्र्णं हाचक-~ परिग्रहाय । उक्थं वाचि घोषाय त्वेति शस्त्वा लपेत्‌। TH इन्द्रश SUA दुरोण इति याज्या | उक्यपाचमये भक्तयेत्‌ ॥ Pe | उक्थं शस्तं शस्तसम्बन्धितया कञचिद्रहा ग्यते, शस्तया- erat ह्यते च । तच्छेषवत्‌ यत्‌ पां तदुक्थपाचमि्य्यते | तस्य भक्षणं वषट्कारनिमित्तलाद विधेयं | तदच mary वि- धोयतेऽय दति ॥ ततश्वमसांश्चमसिनः सवशस्लयाज्यान्तेषु ॥ २७॥ ततञ्चमर्षां खमसिनो HVAT: | सवषु अ्रस्तयाच्यान्तेषु भत्त- 3 F ४१० आखलायनोये | [५. €. ae] wy कमद्याच विधोचते। wee षत्‌, Wats समाख्यायाः प्रत्तिमिटत्तिसम्भवात्‌। वचनादृतेऽग्यासा नास्तीति awafa- धानं । wweraretfefa ana सति अन्तववचनमाश्चिनख WAG याच्याभावात्‌ तदन्ते चमसभक्षणं न प्राग्नातीति तल करा । तेनायमर्थः, waaay भजलयेयुः, सर्वे्स्तरा- णामम्ते सेति। सरव्॑रस्ताणां याच्या्ां चाम्ताः सवेध्स्तयाच्छान्ता इति विग्रहः। मन्वप्नायामे wife शस्तमन्ता न भवति। सत्थं नान्तः, तथाप्यतिरा जस्छिदेत्यतिराजादेश्रात्‌ त्र चमस- भक्षणं waa सवंग्रहणं हा चकश्स््रपरिग्रहायं। एवे सर्वच चमसुभकलणविधानात्‌ यत्राक्यपाचमसि तच तद्धचयिला चम सानां wad, अन्यच चमसा मामेवेति गम्बते ॥ वषरकर्कपाचरा्यादित्ययशसाविचवभ ॥ २८ ॥ ॥ ९॥ आदित्यग्रहसाविजयहयेवंषर्कतुंभ॑खो नासीत्येतावरच fated, श्न्यदनृद्यते, प्राप्तवात। प्रासङ्गिकञ्चेदं खनं ॥ इति पश्चमे नवमी कण्डिका ॥ ॐ । (a. १०. ५] मओातदख्ने। ७९१ सोचमये TATA ॥ ९ ॥ भवतोति भ्ेषः। अ्रस्तकाखपरिज्ञागमनगेन क्रियते ॥ एषेति परोक्त उद्गातुदिडारे प्रातःसवन आहृयोरन्‌॥ २। एषेति STH प्ररताजा य शड्ातरिंङारखस्िन्‌ काले प्रा- तःसवने भ्रस्तायाहृयोरन्‌ | बङवचनं रोजकश्स्त्रसंग्रहा्थे | + म Q. प्रातःसवनग्रहणं हाजकपरिग्रडाय॥ MARK उत्तरयोः सवनयोः ॥ ३ ॥ एषेति arm यः प्रतिहारः तस्िन्ुल्षरयाः खवनयारा- ङयोरम्‌ ॥ वायुरथगा TAA wat Test तस्यास्तस्य उपरिष्टान्‌ ad Sa शंसेत्‌ ॥ ४॥ एताः सप्त परोरुचा नाम चः | तासाभेकेकस्या उपरि- sigan ee Wea | सप्रवचनं षषटयाः सप्तपदलसिद्य्े ॥ वायवायाहि wala सप्र ठचाः WUE ् a QAIVA VATA SUA यदणाय) दतरया wcay- 3 Fr 2 ४१२ च्ाश्लायनीये। [५.९०. <=] WITHA WH, यथा सप्त SW भवेयुः तथाऽभ्यसितयाः स्यः, तस्मात्‌ GAIA ॥ दिनीयां प्रउगे चिः # ६। ysafaqa war tai sfasaa प्रतिप्राच्ं धद्‌ाद्यायास्तिरवचनं तत्‌ fenarat नियम्यते, न ज्विच- ९ ५०९ नान्तर मपृत विधोयते it पुरारुगभ्य आयत Tet चिरवस्येद्‌ धेचऽधेच ॥ ७ ॥ विश्वान देवाजिच्येषा ast) at सप्तभिः परेरेका न तैः सप्तभिः परदं अन्टुप्गायच्याविति सप्तानां परोा- qufaaa सप्त्रडणेनोाक्रं। श्रताऽर्धचेमनंचंमिति खलाक्णि- काः। तज कथयमर्ध्च॑शः शंसममिति शंसने afauare wat जिरव्येदर्धचऽर्धचं xvas aarerafe श्रवसान- wafawiata षमान्नायसिद्धा एवाधचीः qaarture- शंसने परिग्टषटोता इति ज्ञायते। एतत्‌ सवर्षां विषमपदा- वसानानां प्रदशंनायमुक्तं॥ उन्तमां न शंसेच्छंसन्त्येके ठच आआहानमशंसने ॥ ट ॥ उन्तमायाः परोरुचः श्रशंखनेऽपि उत्तमे दषे were RA ॥ [१. १०. १९] Bags | ९१३ माधुच्छन्दसं प्रउगमित्येतदा चक्षते ॥ ९ ॥ waa प्रउगन्नब्दः waqarafa दचापे्या प्रयुक्रः। एवमन्यचापि यज ay खषिच्छन्दोर््थां प्रखगं faraa aq तत्र द चापेचमेव न परोरङ्किटत्यथमिति द्रष्टव्यं ॥ उक्थं वाचि शाकाय त्वेति weal जपेत्‌ । विश्वेभिः Are मध्विति याज्या | प्रशास्ता ब्राह्मणाच्छस्यच्छावाक इति श- aa START ॥ ९०॥ हाचकार्णां मध्ये एते अ्रस््रवन्तः, एतेषां अस्ताणि भव- न्तोत्ययः । एते अस्ति tam क, तेषां warfy भवन्ति किंङूपाणि च तेषां बस्ताणोत्येतदुभयं Mare ॥ वेषां चत्‌रादावानि शस्लाणि प्रातःसवने ata पयायेष्वतिरिक्तेषु च ॥ १९॥ एषु स्ामेष्येतेषां अस्ताणि wafer) तानि चतुराहावा- नी्ये तदुभयं विधौयते, पयायातिरिक्तानां ata त्यपि प्रयग्ग्रहणमुक्यशस्तेभ्याऽन्यानि तेव्वपि शस्वाणि भवे- य॒रिव्येवमथं । श्रतिरिक्रेष्विति बङ्वचननिदंभ्रादत्नीयामा- तिरि क्रेव्वेव भवति, न वाजपेथातिरिके, तजरेकलादति- frnefa ॥ are STATA | [४. १०, १९] पच्चाावानि माध्यन्दिने ॥ १९४ चापि पूरवंवदुभयं विधोयते । आहावपरिमाणवचनं निभिन्ताधिक्येऽपि एतेषामेतावल्नसिद्यथे । श्दानोमादावख निमित्तानि प्रशङ्गादुच्यन्ते॥ सोाजियानुदपेभ्यः प्रतिपद नुचरेभ्यः प्रगायेभ्यो wana दूति ATS ॥ १३ ॥ एतेभ्यः सर्वेभ्य श्राहावः कर्तव्यः, एतेषां बहनां सन्निपारे प्रथक्‌ ए्यक्‌ कतव्य दृत्येतदुभयमज विधोयते, सवे यद- waar wrerar विधीयते तख्यादा स कर्तव्यः ॥ षातुरपि ॥ ९४॥ राचकाधिकाराद्धाटग्रदणं हातुरष्येतान्याहावचख्य fafa- लानि ॥ तिभ्यथान्यदनन्तर ॥ १५ ॥ ₹ातुरपोत्यजागुवतेते | स्ाजियादिभ्योाऽन्यत्‌ तदगन्तरं gare विधीयते, तजाप्याहावः waz: ॥ चाद निविद्वानोयानां दक्तानामनेकच्े्‌ प्रथमेम्बादावः॥ ॥ ९६ ॥ निविद्धानोयद्धक्तस्छ चारो भवति। तस्यानेकले प्रथम [५. १०. Re] Brags | ७१५ warera: | निविद्धानकार्यमाहावस्य निमित्तं, न ana खङ्ूपनिति ॥ MASA च TAY १७॥ अआपादेवतश्नन्दवत्वमित्य्थः। स च श्राग्निमाङइ्ते श्राप fesv दति ae उच्यते, तत्र Weta: Haz: ti तेषां ठचाः स्तोजियानृद्धपाः शस्लादिषु GI ॥ १८ ॥ तेषा मधिकारे पृगस्तेषाभितिवचगमस्मिन्‌ छने सवथाऽपि afafafuceifanedary । तेन दवाः सोात्रियानुरूपाः WAMU: सवीर्थः। Ware aut श्स्तादिषु ये जा. देशास्ते स्ताजियागुरूपाः, तेव्वाहावः ade दति व्यवहित- याजनया NAMA: ॥ माध्यन्दिने प्रगाथासतृतोयाः ॥ ९९ # माध्यन्दिने तेषामेव warg दतोया श्रादन्रासते प्रगाथा वेदितव्याः ॥ TAT CUA ॥ २०॥ अतोऽन्यत्‌ सवे यथाग्रडणमेव वेदितव्यं । प्रमाय cae स्तोज्ियेा भवति गान्ययेति॥ 9९६ श्रलायनीये। (४. १०. २४] याज्यान्तानि शस्लाणि ॥ २९॥ यज बहनां सचाणां we श्राखायन्ते याज्याश्च विधीौ- यन्ते aa किथयदेकं शस््मित्येतत्संशयनिदत्ययमेतद चनं | e ® ह + अन्यदपि प्रयोजनमस्ति, यच्छस््राय awa विहितं तद्या- ज्यापयन्तमनुवततद्ति।॥ उक्थं ARNE WAT प्रातःसवने ॥ २९ ॥ प्रातःसवन वचनं विस्ष्टाथे ॥ GHA घाडशिनः सर्वेषां ॥ es साडश्विन og यानि शस्ताणि तेव्वयमेव श्खवाजपः Vast Ly ont © भवति । सवेवच्नं शातुरपि प्रापणाथ॥ Va Taal माध्यन्दिन उक्थ TARA देवेभ्य इलयुवधेषु सषाडशिकेषु ॥ २४ ॥ way षोडशिनि चायं भवतील्ययेः | उक्धानीति ठतीय- waa हा चकशस्वा च्य मो ॥ [५. १०. Rc] Mage | ete अनन्तरस्य पुवेण ॥ २५ ॥ यज्ानेकपदाथाः क्रमव्निंनः ख्यः एकरूपास्तज uf तेषां करचिद्धमाकाङ्धा सात्‌ तद्‌ तेषामेवागन्तरेण ye wa- विधिव॑दितव्यः। किमुद्‌ाहरणं । ढउतोयसवमे पुरोडाश्राय॒क्- fagw । aa माध्यन्दिनिन विधिभेवति | तथा सेमातिरेक- ब्रस्तेऽनन्तरस्म WAG यः शस्वाजपः स भवतीद्येवमारि द्रष्टव्यं ॥ जोजियेणानखपस्प कन्दःप्रमाणलिङ्गदेवतानि ॥ २६॥ इन्दा mag | प्रमाणमेकस्जिन्नपि छन्द स्यनाधिका- चरता । fag ‘mad प्रवतो दत्येवमादि। देवतं प्रधिद्धं। शोजियस्य यान्येतानि तान्येवानरूपस्येत्यथः ॥ चारषच्छेके | WTR ॥ २७ ॥ एके WAT: WY तदेवेच्छन्ति॥ आनो मिचावङ्णानेा गन्तं रिशादसा प्रवो Far प्रमिचणे्वेरूणयारिति न aad मिचावकरणेति ase | आयाहि ayant इति षट्‌ स्ताजियानष्पावनन्तराः सपने त्वा TAA Mace mafic सुतमिति 8 Gc 8२२ ान्रलाबनोये। [६.१९. ९] याञ्या। THIN आगतं BRM अरपसस्रि तशा TAU व इति तिख TVR उपेय वामस्य AAA इति Tee अागतं सुतमिति याज्या ॥ ९८॥ ॥९०॥ ` अभ्र मघे Sarat सुषुमाङित दति षर्‌ साचियामुर- Gr cas षड्यहणमासाग्टचां यासु कासुचिद्यदि eer: ष्टवीरन्‌ तदा तिषभिरेव स्ताचियं war शिष्टानिरनुरूपः कर्तव्यद्तयेवमयें ॥ इति पश्चमे दशमी afar | संखितेषु सवनेषु षेाडशिनि चातिराचे प्रशास्तः प्रदो QR: BUA VMAS | दाता द्तिणेनादम्बरो- मश्सेतरेऽपरया EAT बेदि ओणोमभिनिःसपेन्ति ॥१॥ सवनेषु संखितेषु, मध्ये चातिराते षेाडथिनि ware, afacrafanad श्रतिरा यः Grew स तस्मिन्नेव समाप्ते जन वाजचेयवाडगिनील्येवमथे। एतेषु VOY कालेषु रोता दचिषेभादम्बरीं गला cat च खख fumarqar शजं Se मला सर्वेऽपरयवा दारा fase उत्तरां वेदिभ्राणोमभि- निःसपंन्ति । तया ओष्ठा बदिधेदि प्राज्चुय॒रिव्यथः। यक [४. ११. 7 ओतयुजे। ard afer, का शेऽष्वरयुः ‘care: wefe’ cit wary तराप्रश्णा ‘ate इति श्रुयात्‌। तते fade gd: एतेगेव stags यचचन्यञिन्‌ कास ब्रूयात्‌ तदा प्रत्यतिखजंबमेव, म निः खपे श मखादौीयानामिति। wads ब्रूयात्‌ प्र्ासताऽपि माति wan तेव्वपि कालेषु तताऽनतिष््टा एव निः वर्पयेयः, adar तावटेतेषु कालेव्वतिदष्टा ्रनतिष्ष्टा वा sacra निःसपं- uta, नान्यस्मिन्‌ काल दति खितं । इतोयसवमसमाभनिरपि अश्तसमात्तावेवास्माकं न हारियेाजमान्ते पल्लोसंयाजान्तदति। पनः सदसः प्रवेशरप्रयाजनाभावात्‌ wandery frag” खदःप्रवेपर्थम्तवारिति॥ न्टगनीर्थमित्येनदा चकः WP संववदहाराभाकेऽपि संज्ञाया नित्थलान्‌ परिश्ानाचमुप- qu: ॥ एतेन निष्कम्य यथाथ न त्ववान्यन्मचेभ्यः ॥ ए ॥ तोयेन निषकरान्तानां afearatafe प्राक्चेष्टतादये भियमा यथासम्भवमन्‌वतन्त TEA प्राक्‌। तदनेन निष्करा- न्तानां माखोल्येवमथे यथा्थंव्चनं। यथार्थदचगात्‌ खेरकम॑- = © ~ ० म पि परसभ्येरञ्िति afqawe म वेवान्वद्युनेभ्य cam । तेर्न अदा वश्छकं तावद्माचमेव भवति। wat arafefa| ऋव- 3 82 eRe चाश्चलायनोये। [१. ९९. a] श्यकमपि यच्छम्याप्राखादृदधं कत ग शक्यते तदनेन fro म waa) Nasa fase तादृ्नं कुयात्‌, “श्रनेम निक्रम्व जरम्याप्रासात्‌ परस्ता न गच्छयुः' इतिवचनःत्‌॥ एते न निष््रम्य छत्वोद्‌ कां वेद्यां समस्तानपसायापरया दवारा निल्ययाऽऽवरता सदोद्ायं चाभिग्श्य ष्णो प्रतिप्रसपे- न्ति॥४४ एते दति निष्क्रान्ता निर्दिश्यन्ते, एतेन निक्रमणानन्तर त्किञ्धिद्दककायेमस्ति चेत्‌ amar, नासि Seamer, वेदिं भ्रविश् aut ये धिष््यास्तेषां षमस्तापस्थानं एला, उपखिर्ता- ामपखितांखेल्टेतत्‌ रवेत्ययेः, अपरया दारा नित्यया sstat मग्लेण सदोादायं wha al प्रतिप्रसपन्ति। शलेादकाथमित्यच न विधोयते ययाप्रात्तमनूद्यते॥ VASSAL सपेतेनिवचेने ॥ ५॥ °सपंतेतिव मेः श्त्यनेन पूवा क्राञख्चलारः काला उच्यन्ते, तेषु तच्छ वचनस्य सम्भवात्‌। Way सवेषु य एष vm: प्र यागा भिःसपंण्ादिः प्रतिस्पणान्तः स कर्तव्यः, म॒ Rad भरातःसवनान्त एवेति ॥ 1९. tx. a) Brae | att पुेयेव पतिः eH ॥२९॥ यजमागस्त waar द्वारा प्रतिप्रषपणं कुयात्‌ एकाहा- होमेषु ग्छहपतिरेवेति ॥ डति wea रणकादण्ी कणिका । % । एतस्िन्‌ काले ग्रावस्तुत्‌ प्रपद्यते wre warafasa ae प्रपदनं म प्रातरमुवाककाख Cay- HARA VS Il तस्याक्तमुपस्थानं ॥ २॥ अख्यापि पुवाक्नमुपखानं प्रसपंणश्च भवति। as वि्ेष- माह ॥ पवया दारा दविधोने प्रपद्य दक्षिणस्य इविधानस् प्रागु- दगुत्तरस्ार्तशिरसस्तुणं निरस राजानमभिमुखाऽवतिते ॥ ॥ ३ ॥ पखर्पश्मेवाच प्रपदगमित्धुच्यते । wat तु विधानं पृव- थाडारा प्रपद्यते पूववदेव । दविधाने दति द्विवचनं wrer- GRR SUITS | [s. a. अ] यामेव, उपचारात्‌। शकट इयसम्बन्धादुपचारः । इविधान- | weg: ्रालायामपि मख्य एव, यागस्याविशिष्टलात्‌, उभयोास्त्‌ प्रपद्य दक्तिणस्य भ्रकटस्य यदुन्तरमच्शरिरखब्य प्रागुदग्‌ या रेरखखिकान्तेफ निरसनं कला तज राजागमभिमुखस्िष्ेत्‌ । दक्िणामखः प्रत्यग्द्किणामुखो at i नाचोपवेशनः ॥ ४॥ जगिरसनोापवे्ननयोाः साहचयंप्ररशंमार्थमप्राप्त Warqay- नमन्तः प्रतिषिध्यते ॥ यो aq सोम्य दति तु ॥१५॥ उपविष्ट fafenara तिष्ठता न प्राज्नातीति विधोयते ॥ अथास्मा अध्वयुरष्णोषं प्रयच्छति ॥ ९ ॥ उष्णीषं fara वेष्टनं वासः ॥ तदश्जलिना vase | चिः प्रदक्षिणं शिरः समुखं बेष्ट- यित्वा यदा सेमांश्ूनभिषवाय व्यपोदन््यय ग्राबणोऽभिषट- यात्‌ ॥ ७ ॥ यदा सामखता अभिषवे अध्वर्यवो श्यपाडन्ति विि- पन्ति तदा यावबणामभिष्टप्रनं कुयात्‌ ॥ | fe. १९. rej Breas | Ry मध्यमखरेणेद्‌ सवं ॥ ८ ॥ इदमादीदं माध्यन्दिवं vai मथ्यमखरेण म्रयाक्ययं, CE ावष्छामारभ्य माथ्न्दिनं सवनं addi सच खरय- SU TUTTE) मार्दस्पल्येटा Bfaw इति प्रधान- e e ih mam vind wi Aw बाधनायं। तेन तस्याष्ट प्रधानमपि अथ्यमसखरेण भवति॥ अमि त्वा टेव सवितयुश्धते मन उत aie धिय saa इन्र मन्तं मा चिदन्यदिशंसत Ra बदलित्यन्‌ द्‌ ॥ ९ ॥ Tawny gaa ae भवति ui प्रागृन्तमाया भ्रा व छश्से प्र वे MATT दति ॥ १०॥ के Wadia To । NATE प्रागन्तमाया Tay: ॥ खक्तयारन्तरापरिष्टात्‌ FAUST पावमानीरोप्य TATE MATAR SU aes परिधाय वेद्यं यजमानस्योष्णणिषं ॥ ॥९१॥ उकमेश्परिष्टात्‌ पुरख्ादेति सम्बन्धः, खक त्यध्वारइत्य अन्तरच्रष्देन सम्बन्धः, चयाणामन्यतमस्मिन्‌ खाने पावमानो- 9९8 QTM AAT | [a. 22. ९४] रावपेत्‌ | यथाथ यावत्‌ प्रयोजनमिल्यरथः। चावद्भिषवमिति तदारम्भे श्रारग्भविधानात्‌ तत्रैव alqet व्यापारसम्भवारख् च यावस्तोचलादिति। श्राय्दग्रणादाय्ावकाचानम्तभावे$पि पावमानीर्नां पृयमानसोमाभिधानात्‌ सम्पूयमानसे मस्तावन्तं काशमनुवर्तत दति रृलेदम॒च्यते। fasansigdrwaear परिधाय ay यजमामस्याष्णोषं यजमानाय दातवष्यमि- व्यैः ॥ आदाय यथाथमन्त्े्वदः तु ॥ १२ ॥ यजमानाय दन्ते तस्तायप्राप्तमव्यते । नाप्राप्तं विधीयते, अमेन GIG CAAT इसाद्धखान्तरसद्धमणमाचं यज- area तत्‌ खमिति ॥ ्रतिप्रयच्छ दि तरेषु ॥ १३ ॥ अरगग्येव्वदःसु येनेदं दन्तं तस्मा एव va: प्रथ्छेदिति प्रतिश्र्द सम्बन्धाद्‌ वगम्यते ॥ । अरथापरमभिष्पं कुयादिति गाणगारिः ॥ ९४॥ अपरमिति परमिदं arsed, न पूर्वमि्यथैः। प्र ताविदं म nada दति भिन्नविषयलादपरब्रब्दप्रयागा am: t [a. १९. ९९] waza | ert कार्यविशेषे afaye विधानारेवाभिरूपके fag श्रभिरूप- वखमं कार्यव्यत्यासद चव्यत्याससिद्ययं । माखगारि वचनं प्‌- जाथे । आप्यायसख समेतु त इति fal जन्ति त्वा cafes qe दशक्तिपा खज्यमानः Tee द शभिविंवखलतो दुदन्ति सपरैकामधुकत्‌ पिष्युषोमिषमा कलशेषु धावति पवि परिषिच्यत इत्येका कलशेषु धावति श्येना वम fared इति दे । एतासामनृदस चतुर्योमुद्धत्य ठ चान्तेषु ठचान- क्टव्यात्‌ ॥ ९५ ॥ एताः दादत्र Wasa, argarcger wafer श्रबुदस्य चतूर्थो उद्धन्वया। उन्मा परिधानोया। भिष्टा stew) ता रपि चलारस्तृचा भवन्ति) एतार्वां पाव- माननां दचान्तेषु wee द्रचागवदध्यात्‌, विपरोतं ati wa विश्नेषो ah न wad, दुरवगमलात्‌ ॥ आप्या्यमाने प्रथमं ॥ १९॥ श्रा्ायनमृद्‌ कषकः | स्टञ्यमाने द्वितय ॥ १७ | arse चुमाद्‌ाय Carat पषवफं॥ 8 H eq आश्चलायनीये। (a. ९९, 28४] SWRA ठतोयं ॥ ९८ ॥ दाहनं प्रिद्धं tt सिच्यमाने चतु ॥ ९८ ॥ श्सेचनममिषवेण द्र वोरतस्वाघवनोये स्मरणं ॥ इरष्छन्द SHH Ul ॥ २० | निमिन्ताटत्तावाटत्यये sarees ॥ मा चिदन्यद्वि शंसतेति यदि भ्रावाणः सं द्राद्‌रम्‌ ॥ २९॥ ayien wea) श्रजापि fafanrewarefacfe | war wer निमिश्साभावेऽपि प्रयागः GAA WAM GET- रवचमादिदमवगम्यते॥ समानमन्यत्‌ ॥ २९ ॥ अरबेदपावमानोभ्याऽन्यत्‌ खव VATA भवतीत्यर्थः ॥ श्रवद्‌ मेबत्येके ॥ २३। श्रवधारणादिदमेव am नान्यत्‌ किञ्ित्‌॥ प्रव UAT इत्येके ॥ २४ ॥ अनाप्यवधारणं FFF Il [५.१९. २] ओतदजे। ७२७ उक्तं सपणं ॥ २५॥ सपंवमच कक्तंवयमिल्यथैः ॥ स्तुते माध्यन्दिने पवमाने विषत्याङ्गारान्‌ ॥ RT ॥ ९९२॥ इति wea दादणशी कणिका॥*। द्भिधर्मेण चरन्ति yaaa ॥ ९॥ अक्रारविररणवचनं तत्काखपरिन्ञान तद्वायपरिहार aqatard | दधिची नाम कमेविज्रेषः, तेन चरन्ति, प्रवर्पैर्बाखेदयं कतुः। न चेन्न कर्यो द्धिघमेः॥ TAMIA THT WR | aafaaet चोागविभा गार्य । योागविभागप्रयोजनमप्रव- Aisa दधिचघर्मख् विधेः प्रापणमिति। चमेंणेतिवचननब्टगा- वानादन्यख्य घर्मेण षम्बद्स्येकच्रत्यस्यापि प्रापणे । तेग उल्तिष्ट ता वपश्डतेत्यख्ाः भरेषत्यादिचोदनाभावेऽपि awl भवति ॥ ॐ छ 2 6c GMT TAT | [४. ९९. 4] TN भक्तिणाख ॥ ३॥ THT aay area) भल्िणयख चर॑रेव व्याख्याताः, भचिष्ब्दे ग कलललपललणाथे प्रयज्यते, कथन्तद्हिं खात्मनोाऽपि विधेयलायच । तेन wee weadurg चर्मवन्ता विघोयते ॥ दातवेद्‌ खेतयुक्त उन्तष्टतावपश्नेत्याद ॥ ४ ॥ रस्या शिङ्गजनितमेव ara: शरारेतिवचनमखा अन- e ~ © क क वाक्यालं माग्रदिलेवमथें। तेने सरोवानुवाक्या भवति । अ मयाप्नयप्रेषरूपमभिधानं क्रियते ॥ रातं दविरित्युक्तः रातं दविरित्यन्वाद ॥ ५॥ इयमनुवाक्या॥ खतं मन्य ऊधनि खातमद्माविति यजति | अररे वोदीतयन्‌- वषरकारः। द्धिघमंस्यागने TAM वा। मयि त्यदि feed we- ` जायि qaqa कतुः। Pagan विभातु म aren मनसा सद । विराजा ज्यातिषा सद । तस्य दोदमशोय ते awa eave Pega उपद्कतस्योपङृतस्यापङ्कता a. यामोति भक्तजपः। यं धिष्णवता प्ाज्मङ्कारैरभिविदरेयुः। पञ्चात्‌ खस धिष्णस्यापविश्यापदवमिष्टा परि त्वाऽनेपुरं वय- मिति जपेत्‌ ॥ ६ ॥ भिष्णवतां मध्ये यं कञ्चित्‌ धिष्णवन्तं fusca: प्राञ्चं सं [४. te. € ] Brae | ४२९ यथयन्गाररभिविरेयः तस्य नेमिश्िकमिद, पथात्‌ we धिष्स्यो पविश््ोपडवं यजमानादिद्रु परि arse परं वयमिति जपेत्‌ ॥ अनिष्टा दौक्तितिः ॥ ७ ॥ दोलितस्या पवया चनप्रतिषेधाद दीकितस्यापहवया चनं य- जमानादिति गम्यते wea afafaae गिमिन्तापन्ति- कालादन्यजाखातं दतोयसवनेऽणयस्य नेमि्तिकस्य word i सवनोयानां पुरस्तादुपरिष्टाद्रा ATES चरन्ति # He ॥ अृतिप्रान्तख पश्ररुप्रो ङाभ्रस्य काल विधिरयं ॥ । अकरियामेकेऽन्यच तदथवादवदनात्‌॥ < ॥ तस्य पुरोडाश्रस्दाऽक्रियामेकं Awe मन्यन्ते, रेतुब- खात्‌ । साऽयं VA: “श्रन्यत्र तद्र्येवाद वदनात्‌" दति । तत्रयो- HAT वादरूद्वादः, तस्य वदनं तदथवादवदनं, तस्मया- जनस्य aces वदनादित्यर्थः। अन्येति खक्रवाकप्रेष उच्यते। तजावीटषत परोडाभरेरित्यान्नातं। प्रोडश्चैरिति बडवखनद्श्चनात्‌ सवमोयरेवतात्राभिधोयते न पद्रुपराडा्- रेवतेति aaa तेना प्रकतिप्राप्नमभिधानमपश्चन्ताऽकर- चनिमिन्तमेवेद मभिधानमिति मन्यमाना श्रक्रियामुक्रवन्तः॥ ge SAMA | [a. ve. ee] करियामाश्सरथ्थाऽन्विताप्रतिषेधात्‌ W १०॥ श्रतिदे्प्राप्तस् प्रतिषेधाभावादाक्रथः पष्रपुरोाडा- we क्रियामेव मन्यते। आअश्ारच्यग्रदणं तस्य पृजना्थे, म anata । तस्मात्‌ पष्ररपराडङा्चः कर्तव्य एव । यत्‌ पन- रिदमन्यच तदथेवाद्वदमादिव्यनभिधानाद्करणमुक्क तर- यक्तं, प्राप्तस्य प्रतिषेधाभावात्‌। करणमेवेत्यनभिधानं पुनयंत्‌ खक्रवाकप्रेष उक्र तदद्ेतुरेव। प्रव्यकपटिते मन्लेभिधान- अक्ििगास्ति चखेदनभिधानमस्तु, किं कुमः, यथाकथयर्चिद- भिधानं वा कस्पनोयं ॥ पुराडाशादयक्तमानाराशंससाद नान्‌। नत्विद दिदेवत्या एतस्मिन्‌ काले दक्तिणा नोयन्तेऽदोनेकादेष ॥ १९॥ afwad काले पनः कालविधानं यत्रानसवमं दक्िणा- मयनं fafed aa चिष्वपि सवनेषु नाराशंससादनात्तर- कारमेव दचिणानयनमिल्येवमयें | श्रदोमेकारग्ररणं सचव्वा- त्मदचिशापि नाखीतिखवमाथं॥ छष्णाजिनानि धुन्वन्तः खयमेव द्‌ किणापथं यन्ति दीक्ठिताः सजेष्विदमचं मां कल्याण्ये कीत्य तेजसे यशसेऽ्टतत्वाया- त्मानं दक्षिणां नयानोति जपन्तः ॥ १२॥ दोकितव चनं पठ्लोनिटत्वथे । खचवचनं qataa षम्‌- [* ९१. ११४] ओआतद्धने। sR wafrarry) आत्मानं ~ en प्रगाथा स्ताज्रियानङ्ूपा वित्यनुवक्तत ॥ प्रगाथा एते भवन्ति ॥ ४॥ fag सत्यारम्भो नियमार्थः यद्येतेषु हचेषु इन्दागा दिपरेन्तराकार दषं हला स्तुवन्ति तथाष्यख्माभिहृंचा एव कला VIAL, न यथास्त॒तं चाकारं WHAT Tye: ti 98° आखशायनीये। [५. १५. 9] तां 2 तिखस्कारं शंसेत्‌ ॥ ५॥ TMI SURITMAA FA UA न Sa: WHAT XMM CAMA दचाकारस्तवने तान्‌ प्रगायान्‌ = we सला waa fag we: ता चंसेदिति Gard. | तद वंप्रकारमित्यार॥ STUNT पादे बाते प्रगाये पनरभ्यसित्वोत्तरयार- वस्येत्‌ ॥ ६ ॥ VEAAAT इरत्योया FU स Area: प्रगाय cereal | HHUA Star: arga tia बारहंताधिकारे पनबोरंत- aqmaafumatatage विधेः प्रापणे । afeqade- Bl पादौ पमरभ्यस् पञ्चमसप्तमयाः पादयोरवसेत्‌। अचा- aarararar विधोयेते। एवं wa gat SLAAT TYR भवतः ॥ इदतीकारण्चेत्‌ तावेव हिः ॥ ७। इर तोला शंखनं इहरतोकारमित्यथंः। यदि faa w- इत्य एवं चिकीषते तदा तावेव पारो पमं रभ्बख तज्रवाव- सेत्‌ । तजरेवावसानलाभाथे प्रगायस्छाधर्जंसनविधाममि- त्युक्तं ॥ [५. ९५.१९ RAT | ११६. उनीयपश्चमो तु ABATE ॥ Wasa Baars | उन्नरयेो रवसेदित्य- चानुवकेते। तदमुवनतं मामपि प्रगायच्ाधचंशंछनविधिवलात्‌ पूवं च निद्रया जनमेवावतिष्टते । अच ठ प्रयोजनमस्तोल्युक्नं ॥ . VENTA ATT ॥ < ॥ ग्भवतीति fata: ॥ एवमेतत्‌प््ठेष्वदःखिन्द्रनिष्वत्राह्मणस्पत्यान्‌ ॥ १० ॥ एतत्‌्ष्टेजिति समा सजिद ्रा रेतरेवेव्यवधा्यते। एतच्छ- ब्देन प्ररुतलवादषद्र यकर SUA | एतदुक्रं भवति । येबवरःसु इद्रयकारं वा तयोः संदतिवा yweara भवति ay यथा द्र यन्तरस्तोचियागरूपयाः sat भवति तददिद्नि इव- जाञ्जणशस्पत्याम्‌ wea तयोस्त wat यथास्त॒तमिति वच्यति ॥ इतोकारमितरेषु TSH ॥ १९॥ दरद्रयनाराभ्यामितरेषु WY तान्‌ Ewa Waa इतरेख्ित्यसमासनिर्टशादितरसक्तामाजेऽपि हरतोकारमेब अवति। तेनाप्नोयामे रथयनम्रेखाये तता वैराजेनेत्यच्र च- खपि इश्ट्रथमारे ve तथापि वेराजसम्नन्धाद्रृहतोकारमेब भवतोति a 8K 98२ श्या TAT AAT | [a. ee. ea] एद्रथन्रयोखच TTA WLP | यदा इष्द्रथन्तरे गायचीषु वाऽन्यासु वाऽनभ्यस्तासु fa- षु खख gaa खयोनिषु वा दिपदोत्तराकारन्तदापोद्ध- निवन्राह्मणस्यत्थान्‌ इहतोकारं WIA ॥ STARTS येषां प्रगाथाः सोचियानक्पाः ॥ १३॥ येषां हाचकाणां प्रगायाः स्ताजियानुरूपा भवन्ति, ते- ऽपीग्रमि दवत्रा ह्मण स्यत्यवच्छंसेयः ॥ सवेमन्यद्यथासततं ॥ १४॥ उक्रादन्यत्‌ सवै यथास्त॒तं शंसेत्‌। स्व॑ग्रदणं इद्र यन्त- रयाः साजियानुरूपसन्गहा्े ॥ परिमितशस्य एकाचः ॥ १५। परितः waat मितं we यस्याः स परिमितश्रस्यः। एतदुक् भवति, यः खकीयेध॑र्मजातेरपदेन्र एव परिपुं र्ति ख VAAB समाप्यत CARTE | श्रनेन प्रकारेण परि- मितश्नस्यभ्नब्देन प्रतिग्डताऽगमिटोम उच्यते। याऽयमधिहत एकारः स॒ way श्रपदेशिकशखय cad: | vwagweafa- wou किमयंमन्यदपि जातस्सापटेश्रादवगतमेव | qWarea | [१. १५. Re] MATT | 88 सत्यमेवं कि वच विभ्रषोाऽख्छि। सामद्रव्यखम्बन्धिगा ये धमी उत्पत्ति विष्यमुप्रवेज्रिगसते चतुःखंखख् च्यातिष्टामद्य साधा- रणाः। ये पमरधिकारविध्यनुप्रवेत्िना दीचणोयादयः स्ततश्रस्तरा दय त wag ्रताऽगिषटो मसमेव fata एवोकच्या- दीनामपि संस्थानामिद्यमेन विश्रेषेण भरख्धविगरेषणं कतवा- TUG: | तस्य सकाले प्रषिद्धमेवाश्यते तेन weaara संग्यवहाराये I स यद्युभयसामा यत्‌ पवमाने FA यनिरनुर्पः ॥ १९ ॥ स प्रत एकाह यद्युभयसामा GA रृद्रयमारसामा खादित्ययेः। उभयसामलं नाम एवं भवति, हृदद्रयन्तर वा were भवतोतरत्‌ पवमान ईति, aw यत्‌ पवमाने wi aa याजियाजिखाने भवति। तस्य योानिनिंष्केवदख- खानुरूपं कुयात्‌ । चचिवस्यायमयेः प्रत्य्ताज्नात एव, Toy जवचनं सवा यैलाये यते ॥ TPA एवेनामन्यत शंसेत्‌ ॥ १७॥ अन्यजेत्युकष्या दीन्यपि गह्यन्ते । अ्रग्रि्टामादन्या चः wfy- द्भयसामेकारः संस्था वा इरद्रयन्तरषामा स्ादिव्य्यः। तजन यत्‌ पवमाने छतं aw यानि्यानिख्ान एव भरंसेत्‌। यागिख्यानमाड it 3५2 988 आश्लायनोये। [w. wa. ee] ऊष्वेधाग्ाया AAMT ॥ ९८ ॥ जिष्केवस्धे धाग्याया ae aq स्थानं तद्यानोनां खामं, शं सनम्धागमित्व्थैः ॥ अनेकानन्तये सकृत्‌ VASE ॥ १९ ॥ अनेकासां सामयानीनां सहशंखने प्राप्रे आदावेव war- सामाहावः waa awa: प्रतियोनि वेति विकल्पः । तेभ्य ओन्यदमन्तरमिव्यनेम Wer सहृदाष्ावः प्राप्न एवान्तरच् विकश्येन विधीयते॥ एवमुध्वेमिन्द्रनिदवात्‌ प्रगाथानां ॥ २० ॥ ब्राद्मरस्यत्यमरूततीयसामप्रगायाः थदानेके संशाग- HIE: तद्‌ तेष्वपि सत्‌ TWAT WTA HAI CW । WA सवेजाहावप्राप्ने Baarareyy विकल्या विघोयते॥ यदा वानेति चाय्या । पिबा सुतस्य रसिन इति सामप्र- गाथः ॥ SQ I भश णब्दाषेत | TRU नु षोग्धाणोत्येतससिन्ननरो निविदं दध्यात्‌ ॥ २९ ॥ TRI रेवता Gat Tax निवित्‌ ॥ [१. ११. श] Sage | ४४५ अनुत्राह्मणं TA | GR वाचीन््रायोपश्रएवते त्वेति Teg जपेत्‌ । पिबा सोममिद्र मन्दतु त्वेति याञ्या॥ २३ ॥। ॥९५॥. होजकार्णां माध्यन्दिमिऽपि wenfa WAT । तान्ये- | तानोत्यार ॥ इति पश्चमे पञ्चदशी कणिका ॥ °। होचकाणां कया AIA आभुवत्‌ कया तन्न ऊत्या कस्त- मनर त्वा वसु सद्यो इ जात रवा UPAR TAG: सुमना उपाक इति याज्या ॥ १॥ तं वादख्मग्टतीषद्ं तत्वायामि सुवोयमः इति प्रगाथा सोचियामुरूपा | “उदुल्ये मघुमनलमः नरः Uae ब्रह्माण नोषो वच्चो षभस्त्राषाट' दति याञ्या॥ तराभिवौ विददसुन्तरणिरिद्सिषासनोति प्रगाय साचि wren उदि न्वस्य रिच्यते wy इदिमामूष्विल्यपेोत्तमामुद्- रत्‌ सवेच पिवा वधेख तव द्या सृतास इति याज्या ॥ २॥ ॥ १६॥ अभपा्मामुद्धरेत्‌ waa aw wane 89६ अखलायनीये। [a. ve. a] प्रयाजगमन्यजाणेतयल्यमेनान्यरग्रदणेम qe अ्रस्िश्नवषर खवनसंखवानिमिन्तं कमं कर्तव्यं ॥ इति पश्चमे पाडणशो कणिका ie ॥ अथ उतोयसवनमुत्तमखरेण ॥ ९॥ खरगरणं पूवंवद्ाधकबाधनाथे । तेग ange ₹दविः- बम्यरचारेऽणृत्तमः खरः सिद्धा भवति॥ आदिल्यग्र देण चरन्ति ॥ २॥ aifzat देवता यस्य ग्रस्य सश्रादित्ययरहः, तेन ach tt आदित्यानामवसा नतनेन दाता यक्द्‌ादित्यान्‌ प्रियान्‌ fara आ्रादि्यासे अदितिमादयन्तामिति। नेतं यद- AA यमानं ॥ ३॥ अच प्रतिषेधाज्ियनेन मेच्ेत्‌। तेनान्यचानियमः ॥ सतुत अभवे पवमाने विहल्याङ्गाराननेातादि पञ्चिडान्तं पकम AA पुरेडाशाबयुक्तमानाराशंससाद्‌ नात्‌ ॥ ४ ॥ awafafa शेषः । विहरणेापदेशसतत्कालपरिन्नानात्‌ fy. ९७. द| Berga | 889 तद्मवाचपरिशारा्यः। warfa fazaan न सन्ति, पञथिडानतं कर्मेत्येतावतव सिद्धे WATE ब्रह्मणः पश्ुवदासनप्राद्यथे। तेन एतस्मिक्लवसरे आ्रदवनोयसख्छ दखिणत आसनं भवति॥ way दिष्टात्‌ पुरोडाशस्य तिखस्तिखः पिष््या दक्षिणतः प्तिखश्वमसेभ्यः खेभ्यः पिढभ्य उपास्येयुर पितरा माद्‌- यध्वं यथाभागमाद्रृषायध्वमिति ॥ ५॥ नाराशंसेषु सादितेषु पुरोडाश खदुतमात्‌ seam खटोला v4 चमसिः परोडाशन्तिखस्तिखः पिष्डोकृला खात्‌ खाखमसात्‌ दक्िएतः खाम्‌ खान्‌ पिद्नुहिश् चमससमीपे श्राख्येयः। ताः पिष्डोः प्रतिखमिति चमसेभ्य care विशे- wi पिदटश्रन्दस्य सम्बस्थिश्रब्टतयेव खले fag यत्‌ que करोति तज्ज्ापयति। सम्बन्धिपदाथौ श्रपि यन्नादुते यज- मान सैवेति । तेन ‘wat tar न ताम्‌ इत्यन यजमानदधेख एव परि टदते॥ सव्या्रत Marae प्राप्य दविरुच्छष्टं सरव TNT: ue | ॥ ९७ ॥ प्राश्च प्रतिप्रख्प्॥ इति पश्चमे anew कड्िकषा।॥ > ॥ sec SUTMNAAMS | [५.१९८. 8] साविजेण TIT चरन्ति ॥ ९॥ एतदुभयं गता्थे। रुविढदेवत्यो qe: सावि जग्रदः॥ mee: सविता वन्द्यो नु ना दाता यक्टवं सवितारं दमूना. देवः सविता वर्या दधट्रन्नादश् पिढभ्य श्रायुनि। ““““““ पिबात्‌ सामममद न्नेनमिष्टयः परि व्माविद्रमते अस्य धरम- णोति वषट्ते हता वैशदेवशस्तं शं सेत्‌ ॥ २॥ वषरूकृतवचनगमचापि शस्तकाशज्नाना्े। देादयरण- ग्रलिकर्मव्यतिकर विषयेऽपि traa वैश्वदेवं ज्रंसेदित्येवमथ। चेखदरेवमिति weara ॥ सवा दिशो ध्यायेच्छंरिष्यन्‌। यस्यां देष्यो न तां ॥ ३ ॥ wat zara at दिशं ध्यायेदिति AVANT WAT ग ` सम्मवतोति प्राच्यादिशब्देरव ध्यानं SHS ॥ अध्वा शो शेहेसावामिति ठतीयसवने शस्तादिष्वा- ावः॥४॥ ex to उक्रायमेतस्माच्यन्दिमि॥ | [४. ९९. 9] rage | ९४६ तत्‌ सवितुरईणोमरेऽवानेा देव सवितरिति वैश्वदेवस्य प्रतिपदनचरावभ्चदेव एकया च दशभिश्च Sara दम्यामि- टये विंशत्या च । तिङ्भिख्च वद्टसे Finn च नियुद्धिवाय- विद ता विमुच्च । प्र यावेति देषेतमखं चुङूपम्रुमूतये तक्ष सथमयं वेनश्चाद्‌ यत्‌ VM BA माता मधुमत्‌ पिन्वते पय रवापिचे विश्वदेवाय sea आ ना भद्राः ऋतवे यन्तु विञ्चत इति नव वैश्वदेवं ॥ ५॥ पनर्वश्वदेवग्रषं भस्तादिषिति व्यवायात्‌, एकया चेति awa, रेधतमखमिति वासिष्ठनिदटत्यथे । गवयडणमख्छ खक्ख उक्षमावजंरेव वेग्यदेवद्धक्रलविद्यथे । एतत्‌ ad faa, owarar: परिधानोयलेन खव विनिवेश्नात्‌ ॥ wena: say साविचरादिनिविदो दध्यात्‌ ugk सक्त खक्नानि ana ख निविदा विञ्चियन्ते, owarar: arefafa विनियागात्‌ । wat यथयासङ्खोन विनिवेशः सिद्धा भवति । तदेव eta ॥ AAT TAA ॥ ७॥ त्रस्ते TMU: ॥ 3 8६९ QUINT | (a. १८, ९०] उष्लरास्तिख Tar ॥ ८ ॥ श्राद्निमाद्ते Wa Tay: I सक्तानां तदि देवतं ॥ < ॥ क्तानां खरवतं भवति तरेव निविदा रैवतमिल्यर्थैः 4 दिशब्देा रलयं चकः प्रसिद्धिदारेण । तेनाचमथैः, यस्रा- दमयोरेकदेवलं प्रथिद्धं तखादगिषटुदारे खक्षानां रेवता- az ufa निविद्‌ ऊन तदेवत्याः कन्तव्याः, तासु रेवता- पदानां ऊहः कर्तव्य Taq: ti | SAMA खक्तान्तः॥ १० ॥ यरतयोाः awa aia इक्तानि तदा निविद्धिः यथया- बज्लमपपद्यते | यदा पगविृतिषु सप्तश्याधिकानि खक्रानि तदा कथं aaa fata तदुपपादनाय द्द खजं रैवतेन क्षान्त इति रेवतमेव क्तानां गागालमवगन्तव्यं, न समा- wranfegr 1) एतदुक्तं भवति । एतयोः wea: सप्तैव कार्याणि प्रता परिच्छिजानि, ata कार्यमेकं वा an कुयात्‌ इ बहनि वा सवधा तावतेव छक्रकायीनुप्रविषटमेक- मेवेति wart यावतां खक्राना मेकं रैवतं तावरेकमेवेति मन्य- मानो देवतेन क्षान्त द्र्युक्तवानाचारयैः॥ [z. ye. ९] Breage | १४९ धाखाखाचेकपानिनोः ॥ १९॥ ` विद्यादिति aa: अचेति वैश्वदेवाग्निमारतयोारिद्यर्यः। we विपेरभयाथ॑लायोा न्तर जे वे देव शण्ड प्रथुक्रवानाचार्यः॥ अरदितिर्यारदितिरण्तरिक्षमिति परिदध्यात्‌ सर्वच वेशच- देवे दिः पच्छाऽधेचशः THRMAT YMA ॥ ९९ ॥ सर्व swat वित च वेश्देवश्नस्ते wre परिदध्यात्‌, wre परिदध्यारिदश्च gaa परिदध्यादितव्यर्थः। ` उक्थं aaa देषेभ्य श्रा भ्य त्वेति शस्ता जपेत्‌ विश्वेदेवाः श्ररशतेमं इवं म इति याज्या ॥१३॥ ॥ १८॥ इति wea Gazal श्खिका।°॥ ` ल्वं सम पिहभिः संविदान इति सेम्यस्छ याज्या ॥ १॥ ` साम्या नाम कर्मविशेषः चश्शविष्कः रामदेवत्यः॥ तं धघुतयाज्यभ्यासुपांश्एमयतः परियजन्ति WR तं माम्यमभिते घतथाग्धाभ्यां satsy परियजन्हि। तैव faiqare ॥ 9 2 ON. 2. 3 ५ eye अ अला TAS | [४. te. a] धुतादवनेो Faget aad श्रिते धुतम्बस्य धाम । घत- yore रिता वन्त॒ ga पिवन्‌ यजसि देव देवानिति ae SE विष्णा विक्रमखोरक्तयाय नस्कधि । धूतं तयोने पिब प्र प्र यन्नपतिं तिरेतमुपरिष्टात्‌। अन्यतरतशचेद- ्राविष्ण्‌ मद्दि धाम प्रियं वामिल्युपांशरेव ॥ र ॥ यद्यन्यतरतेा यजन्ति तदा WaT यजेत्‌ तद्णुपां शेव । ~z एवकारः पामर्व॑चनमिकः ॥ sed सोम्यं पूवैमु्गाढभ्य एोत्वाऽवेक्ेत। यत्‌ ते चदुदिवि यत्‌ सुपण येनेकराज्यमजयोदिना । दीँ यञ्च- शुरदितेरनन्तं सेमे चता मयि तद्धातिविति ॥ ४॥ अध्वर्यवः श्हइतमुद्भादभ्यः VA खोला लोम्बमवेकेत ART ॥ | अपश्यन्‌ SLY HAYA वचौ असस AAT यन्मे मने यमं गतं यदा मे अपरागतं। TM सेमेन तद- ARES धारयामसि। भद्रं BU: श्टणयाम देवौ इति Suu | तिं खरै धत्ते tware: सखच्छायां यदि न पश्ेत्‌ तस्यापथ्यता afafwafad, “इदिस्ग्‌' tafe यजुः, भद्र कणेभिरिव्युचं च ब्रूयात्‌ ॥ | [\. ९९. <] wage | ७५६ अङ्गष्ठोपकनिषठिकाभ्यामाज्येनाकिक्लो आज्य कन्दे गेभ्य प्रयच्छेत्‌ ॥ ९ ॥ अङ्गटोपकनिषठिकार््यां चरस्येनाच्येनाकिणी चक्रा कन्दा- गेभ्यः प्रदानारथमष्वयंवे प्रयच्छदित्ययः। wearfe नित्यमेव ॥ विषतेषु arate पान्नीवतस्य areas सरथं ATES aI ॥ ७ ॥ WATAT रभषीकाः, तेषु भवा WAI: शाखाकाः। तेषु fayafafa विदरण्काखापरेष्रः। ae व्यवायपरिहारायें अालाका दधष्या अद्रयः | उपा ेवेत्यवधारषं तेषाम सम्पे- पेश्ुरपा व यष्टग्यमित्येवमथे ॥ नेष्टारं विसंख्ितसश्चरेणानप्रपद्य aE उपविश्य भकतयेत्‌॥८॥ WR मेष्टर्विंसंखि तख्चरेण नेष्टारमनुपरपद्च तस्योपखख उपविश भक्षयेत्‌ पात्नीवतं | ने ट्यधिृते उपस दतिवचनात्‌ तश्येवे- ह्यवगतेा सत्यां तस्येतिवचनं शास्रान्तरेण “ATI ्रासोत' दति प्रतिषेभे सत्यपि sve एवा पविभेदिल्येवमथं । wa qa- कार स्ान्यश्रुतिमूलमसतोत्यनुमिमीमदे ॥ इवि wea रकानविंशतितमा कण्डिका ॥ ‰॥ 848 STRATA | [६. ee. 8] अथ यथेत ॥ ९॥ अथानम्तरमेव यथेतं निष्क्रमेत्‌, ace ani प्रति- TEA तस्िन्नाग्रोभरौये ययेतं निष्क्रान्त एवाभ्निमाङ्नमार- भतेतिवचनप्रयाजनं यथयेतमिति येनैव are गतस्तेनेवेति ४ खभ्यय्यमाग्निमार्तं ॥ २॥ खभ्यगं द्रुत ट्शयेत्यथः। arefwer awe:, विलम्बिता मध्यमा FAT सेति । aa faafaarat य एकमाचः स मथ्य- मायां दिमाचः, एवं द्रुतायां जिमाच्रद्त्यास fade: 1 णवं श्रयते ^तेनाशन्वरमाणाखरेयुः' इत्यारभ्य fay खवनेव्वषन्त- रमाणा्चरोथरिति स्थिते असन्वरमाणा दति सनग्वराप्रति- षधात्‌ तदनन्तरा मध्यमा टन्तिविडिता भवति । awfqar- इते मध्यमामपेद्य द्रुता विधौयते । उ्नीखमावेनेनं we- व्यं । faq सवनेषु मन्दया यमा श्राराणक्रमेषठेव प्रया- कव्याः श्राञ्रिमाङ्तमिति wears i तस्याद्यं पच्छ गावाने पच्छःशस्या चेत्‌ ॥ ३॥ तस्याग्मिमारतख्या्चाग्टषं ऋगावानं शंसेत्‌। यदि सा que: WE भवेत्‌ AT पादे पादेऽवषायाऽनष्छसन्नेव TIA QUT दतरा ॥ ४॥ यदि साऽर्घश्रः श्रख्याख्छात्‌ तद्‌ाधचेऽवसाय WAIT TAU: I [१. २०. €1 तदन | 9६ VATA AAA वष्वनेन ॥ ५॥ गावानवचनात्‌ fag वचनेषु अ्रषन्तागे प्राप्ते TWAT वचनेन दितीयायाः aware fara i वैश्वानराय पथुपाजसे शन्नः करत्यर्वते WATS: प्रनवसे यश्चायश्नावा अग्नये देवो बे द्रविणोदा इति प्रगाथ सोजियानद्पो प्रतव्यसीन्तव्यसोमापोदष्ठति frat वियतमप उपस्पृशन्नन्वार ्धव्वपाडूतशिरस्क Tee प्रति प्रनोक- माहानमुत ने*ऽदिवुध्यः ware देवानां पल्लोङ्शतोरवन्त्‌ न दूति दे राकामदमिति इ पावोरषो कन्या चिचाय॒रिमं यमप्रसरमादिसोद मातलोकव्येयमा अङ्गिरिभिसदौरता- मवर उत्परास श्रां पितुनसुविद्‌ चाः अवि्सोद्‌ पिढ- भ्यो नमो Seay खादुष्किलायमिति Wel मध्ये USI मदामो Sa मेदामे दैगोमिल्यासां प्रतिगर ययोरोजसा स्कभिता रजांसि बयं भिरवोरतमा शविष्ठा । यापद्येते ्रप्र- तोता wey अगनवरूणा GRA । विष्णानुकं Safa प्रवोचं तन्ते तन्वन्‌ रजसोभानुमन्‌ विद्धेवान इद्धा मघवा वोरपशोति परिदध्यात्‌ | मसुपस्पुशन्‌॥ ६ ॥ wa वियतमप उपस्यु्रन्नित्यापादिष्टौये उक्र वियतमिति aura, feat सिला शेदित्यथेः । श्रपसोपस्पु्न्‌ शंसेत्‌। * ऽदडिबेध्यः इति संग qo दये। wir. a $. | sug QT TATT | [a. २०, @] अन्वारसेष्वपाटतजिरसख्कः | उडूाजारिष्वात्मामं waaay facta: प्रावरणमपारत्‌। अमेनेव waa @rarare- काख एव शवं प्राटतभिरखछा waafefai श्दमादिप्रवि प्रतीकमाङानमित्यचेदमारोल्यापाद्िष्टौयादि Cas: | असख विधेविंषये धायालादनन्तरलाद्विरेषवचनाच राकाहु चवं अन्येषु सवेव्वाहावः ura एव, किमर्याऽयं महान्‌ प्रयास तिन faq: राका चार्यमिति चेत्‌ तदेवं awa । wat देवते ख ae crates चेति aaa वक्यं waa वेतयारा- wrafaqe दद मादीत्येतदक्रव्यं स्वात्‌! `एवं खघनापायेनेा- भयेारा हाते विधातुं शक्येऽपि wa तख यत्‌ परस्तादादावं विदधाति तज्त्ापयत्या चा्यः। wea विधेरनित्यलं। तेन रा- काचे आहावविकश्यः सिद्धा भवति। .मदामेदेवमेदामेो देवाम्‌' carat प्रतिगरावित्यचेदं प्रतिगरदइयं ‘Qrarar Za’ tye enfequgafafagerqare: | प्रणवे eq WET awl Cad प्रणवः उतारेरपवादः, न मेादामे Sar- मित्थस्य । aa: खादुष्किलोयाखाहवेान्तरेऽपि भ प्रणवः प्रतिगरो भवतोति fag. रेवमादिप्रयाजनायथें प्रसङ्ारप- "वादा बलोया निलय । afaqrewa परिदध्यात॥ उभ्तमेन वचनेन ध्ुवावनयनं कात्‌ ॥ ७ ॥ परिधानोयाया Swat वचनेन घ्रवावगयनं प्रतीचेत। भवे नाम GE: | तस्यावगयनमवसेचनं राटचमसे, तदस्जिन्‌ [४. २०. < | MIs | 8५० Wa अखमाप्त एव कर्तव्यं । तत्‌ पूवमवनोतच्चेत्‌ परिधागोया- या मध्यमे वसने उत्तमं पादमवशिद्य fear तस्िन्नवनोते षं समा पयेत ॥ उक्यं THR देवेभ्य आश्रुताय त्वेति WT जपेत्‌ । अग्रे मरद्धिः *्एमयद्धिकछकरमिरिति याज्या । इत्यन्ताऽनि- ामाऽपिष्टोमः॥८॥ ॥२०॥ दतिश्रब्देन प्रकतमाभ्रिमारतमच्यते। एतदन्तः सामया- गाऽग्चिष्टेमसंन्ञा भवतोल्ययः agar माच्येत afe<- मा्चिमारुतं तदये साचमेवेोक्रं स्यात्‌, तश्च ग वक्रवयं। खरूपत एव तद्रे रन्येषां च सो चमेव । अन्यनि टत्ययेमिति चेत्‌ तदपि am ग शक्यते, लिङ्गविरोधादेद्रीवद्वमाभावाश्च | तेनेत्धन्त दद्यक्रमेतद न्त्य नामधेयमेषश्रब्द दूति साघयितु ॥ इति पश्चमे विंश्रतितमा कणिका ॥ * ॥ CAMSTATATAS A नारायणोयायां पञ्चमोऽध्यायः wed * quafgfcta de Fe | ४४८ ्ाखलायमीये। [६.९. र| ॥ ॐ ॥ उक्ये तु राचकाणां॥१॥ टतोयसवन द्त्यनवन्तते | उक्थे वयं विशेषः | द तोयसवने शाचकाणामपि शस्ताणि भवेयः। तानोमानो्याह ॥ णषु gaia त आग्निरगामि भारतखषेणोधुतमस्तभ्ना- gmat इति ठचाविन्द्रावरूणा युवमावां राजानाविन्द्राव- रुणा मधुमन्तमस्येति याज्या | वयम्‌ त्वामपृव्यं यो न ददमिदं परेति प्रगाथो सवाः ककुभः प्रम॑दिष्ठायोदप्रतऽच्छाम इन्र दस्यते wag वख इति याज्या । अघा गिवैण दन्त इन्र गिवेण क्रतुजनिचीनूमन्ता भवा firs स॒ at कर्मेग््राविष्ण ACTA मदानामिति याज्या ॥ २॥ अच सवाः कक्‌भ tam किमनेनोक्रं । काङ्भेषु तावत्‌ प्रगायेषु दतोयपञ्चमयेरभ्यासे खति ककुभ एव खवा भवन्ति ava च स्तुवन्ति Sea. | अतोऽन्यत्‌ प्रयोजनमन्वेषणोयं । तदिदमच्यते। रातरकाञ्च येषां प्रगाथा: सोजियानद्पा [१.९. 8] BAGS | ४६९ द्तोद्धनिवनव्राह्मणस्यवच्छंसनं fafedi तच बाहताना- Hard विधिरिल्यगुक्रलात्‌ काङ्भेव्वनुप्राप्नोति तन्नित्यं ककुभ इतिवचनं | सर्व॑गणं सर्वकाङुभप्रगायसंगरदा्े | तेन बा ₹इतेब्वेवास विधिरिति मन्तव्यं ॥ इत्यन्त उकष्यः॥३॥ ॥१॥ एवमन Sau: क्रतुरि त्यर्थः । एत्यन्ताऽग्रिष्टाम द्व्यखा- नन्तरं एतानि बरस्ता्युक्थाः, इत्यते उक्थ्य CHAI Ary एतानि श्स्ताण्ुक्य एवेति गम्बते। तत्‌ किमथैमक्ये त॒ ₹हाच- काणामित्यचजाक्थयदणं । श्रयमभिप्रायः। श्रय सामेनेति जिष्वध्यायेषु च्थातिष्टामाख्यः सामयमोाऽचिषतः, स चषंष्या- भेदान्नामभेदाखतुधा भिन्ना युत्पादिता भवति। ततर ads खामेन asawafafufafea वेका ara: केनचिदपाधि- वभ्रेनाभ्यस्ता भिन्ना नाम प्रतोयते। wa: सर्वषां प्रकरणितव प्रन्ने ्रशिष्टोम एव प्रकरणो, Ga aaa गृणा विकारा दति ज्ञापयितमक्य taeda उक्थ एतावदेवपदेजिक, श्न्यत्‌ सर्वमातिदेज्चिकमित्य्थं टति॥ इति षष्टे प्रथमा कण्डिका । #। ४९. च्माशलायमोये। [१. २.५] अथ GSM ॥ १॥ BUNT WAMU: | सोडशीत्ययं अन्दः शस्तवाचो, डे ० ०, तच्छस्ताम्तस्य क्रतारपि वाचकः तचकनाच्ारणनाभयमच विवचितमाचार्चेण। तेनायमया गम्यते, यदि षोडशो क्रतुः स्यात्‌ तदा द्रतोयसवने रेजकश्स्तानन्तरं Wem नाम रस्तं भवतोति aa विधिर्च्यत दति सम्बन्धः ॥ असावि सोम दद्र त दति सोचियानुख्यो ॥ २॥ अस्मिन्नेव प्रतीकं aed care: ti आ त्वा वदन्तु दरय दति तिखो गायत्यः ॥ ३ ॥ शच ठन्दानिरशः संवयवहारायैः॥ उपोषु woe गिरः सुसंदशन्ला वयं मघवन्नित्येका डे च पडू ॥४॥ UREA Cay: ॥ यदिन्द्र एतना ज्येयन्ते we दयत इ्योण्णिवार्नै चा | arse इति दिपदा॥१५॥ डिपदावचनं पश्छःश्सनाये॥ [१. ९, ८] BATT | ७९१ ब्रह्मन्‌ बोर awa जषाण इति Fed! एष ब्रह्मा य त्विय इनदरो नाम श्रता रणे faa यथापथ wx त्व- द्यन्ति रातयः। त्वामिच्छवसस्पते यन्ति गरो न संयत दूति frat दिपदाः। प्रते मदे विदथे शंसिषं दरो इति तिस्र जगत्यः | चिकड्केषु मद्िपा यवाशिरं rere पुरारथ- मिति चावातिचछन्द से ॥ ९॥ अतिजगल्यादोनि कन्द्‌ंसखतिङन्दःशब्देनाच्यन्ते) faa- wafaaa प्र्यमा अहिः उत्तरे afawag | प्राख्िति द्रचः WAT एव, तेना तिङ न्द सा वि्युच्यते ॥ पच्छःपूवे देधाकारं ॥ ७ ॥ waar: ud av guest Waal एकंकाचंदेदध we कुयादित्यथः। पच्छःशंसनेन तत्‌ सम्पद्यत tia पच्छ TOM एवञ्चेत्‌ पच्छःग्ंसनमत्र सिद्धमेव चतुष्यदलात्‌, तथापि पच्छ cae देधाकारमिति अस्याधचंशंसनविधि- परत्वाग्रङ्ानिटत्ययं। तेन एतास्िखः षटवन्तोति स्तामाति- शंखनकाले azar: It उत्तरमनृष्टबगायचोकार ॥ ८ ॥ श्रस् उचा सक्तपदलादेकंकाग्टचमेकंकामनष्ुभमेकेकां ४९२ QUITMAN | [g. २. १०] गायनीञ्च augue: आदेखतुभिंखतु्भिं; पादैः saga: | जिभिस्तिभिगायश्यः। श्रनेन प्रकारेण एता श्रपि च षड्कवन्ति। प्रयाजनं पूववत्‌ ॥ प्रचेतन प्रचेतयायादि पिब Hea | ऋतुग्कन्द ऋतं दत तुन्न आधेहि ने वसवित्यनु्ुप्‌ । प्र प्र वस्लिष्टुभमिषमचत MAMAN रफाणयदिति ठ चा AFCA ॥ ९ ॥ श्रषछागुष्ुभवचनस्य पवाक्गप्रयोजनस्यासम्भवादन्यदुच्यते। निविदतिपत्ता wat safaqurrga एव टच निवि- द्धयेत्येतत्‌ प्रयोजनं च | जागतेन च सवनच्छन्दस्के टच इति। तेनैतत्‌ साधितं भवति, यज छन्दानिरदं्रमन्तरेण सवनविर्द्धं कन्दसि am fafafafear ara, तच तस्मिन निविदतिपन्ता सत्यां सवनच्छन्द्सकदक्रमारन्तंयं, मातिपन्न- निवित्सुक्खमान न्द्‌ खमिति ॥ उन्तमस्योत्तमां श्ष्टित्तमां निविदन्दध्यात्‌ ॥ १०॥ suat fagaagat fagaaea सिद्धं । पुनवैचममच ~ a ९ दख एव निविङ्कानोया न खक्रसितिन्ञापना्यं। dara निविदतिपक्ली च एवान्य wena न छक्रमिति fag | उत्तमां fafacfafa afegraatz: | ae प्रयोजनं खा- ध्यायकाल.ऽप्यस्याः शस्लाया wa निविद्‌; परितया efa un [4. २. १९] Brags | BqR लिङ्गैः पदानुपै व्यास्थास्यामो Ray वृचमपां जिन्व द्दार्यसुद्यान्‌ दिवि समुद्रं पवता इड ॥ १९। wot निविदः पाटठविप्रतिपक्ता सत्यामविच्छिलसम्पर- दायाधिगतपाटमप्रदर्थनाथे fegrfa पठति। कानि पुन- स्तानोल्याह) मल ° Tei vara fegraifa प्र योाजनायाऽवम्‌पदेशः ॥ उदयदघ्नदध विषटपमिति परिधानीया । एवादधवेवा दी | एवादि शक्रा वशो दि शकर दति जपित्वा | अपाः पूवेषां इरिवः सुतानामिति यजति ॥९२॥ OWN जपित्वा यजतोतिवचनादुन्तरत्र च याज्यासंसगेदग्र॑ना- दाच्याक्रुमिदं न wer जपतोति wad) तेना warsg उक्थं वासीन्राय देवेभ्य cee भवति, तदनन्तरमेवादोति wana याच्या Vata i इति we दितोया क्खिका। 2 an ary ee 8९8 ाश्चलायनोये। [१. ३. २| वितस्येद्र जषख प्रवदायादि श्र दो इद । पिवा सुतस्य मतिम मघ्वश्चकानश्चारूभद्‌ाय | इन्द्र जठरं नव्यं न पणस मधोर्दिवो न। अरस्य सुतस्य SU त्वा मदाः सुवाचा श्रखः। इन्द्रसतुराषाण्मिजा न जघान वचं यतिन। बिभेद बलं गन ससाहे WIAs सोमस्य | BANKAI नदना गिरे awa वञ्चो न। इनदर सयुगभिदिं युननमल्छामद्‌ाय ` मरेरणाय । आ त्वा विशन्तु कवि सुतास इन्र त्वष्टा न। gua कुरी सेमे wfafs wefan डि या नः। साधुने ग्ुक्छभुनास्तव RAAT न । यातव ममे विष्न त्वेष समत्सकरत्‌नंति सोचियानृद्ूपा ॥ ९॥ विषहतस्य षाडश्निः, TX HASTA: qaqratar: षड- ष्ठः साचियानुरूपा भवतः । तेन पूवे क्रा वविष्तस्येति गम्यते ॥ Sey सताचियानुखपभ्यान्तदेव शस्यं विरो ॥ २ ॥ अच taut विधीयेते | अ्रस्तव्यमेतावत्‌, एतावद्‌ तावद्धि हन्तव्यमिति | wage भवति, विडतस्ध स्ताचियानुरूपा छक्ता । ताभ्यामध्वम वि्डूते यष्छस्यन्तद्‌व WH | स्ताचियानखूपा त प्रत्याच्नानान्निवनत्तेत दति । एवं धरखप्राप्तिर काऽयः | A ९ अतिगरा॥ याज्यां जपेनेापद्धजेत्‌ ॥ १५॥ मिश्रयेदिव्यर्थः । तम॒पसजंगप्रकारं खमेव पठति ॥ रबाद्येवापाः qaat रिवः gadget अथा दरदं ` सवनं केवलम्ते। एवा हि शक्रा मम दिसेमं मधुमन्तमिद्ध- TMS शक्रः TATA] जठर ्रादृषस्ेति ॥ १९ ॥ wuua एव fege पनः wena च पदसस्धिषु * ~ ~ ©+ -खण्ध्यश्ठर चत्‌ क) एरणे स्यपि पूरणाय ब्यूहादि म क काव्यमिद्येवमयं ॥ समानमन्यत्‌ ॥ १७॥ याऽयं faxae fata om: तताऽन्यत्‌ शवंमविद्धतेन समानमित्यर्थः ॥ [१. &. श] Bags | ४९९ स्ताजियाय निविद्‌ परिधानोयाया इत्यादावः ॥ १८ ॥ अयमपि fayada fare: | श्राहावनियमेऽनुङूपतद्‌- गन्तरयोः प्रतिषेधफलं । तेन अ्रविषडतख पञ्चा हावलत्वं भवति i Sea षोाडशिपाचं Varad भक्तयन्ति ॥१८ ॥ ea विड्ताविदतयाः साधारण, पषोाडग्रिपाजमिति बि- ओेषणात्‌। आ इतमिति प्रान्नानुवादः । शमृपहाववचमं चं दतं भकयन्ति तेषां सर्वेषां परस्पर मृपषवयाचगप्राष्यथे, न वषटत्तंदामकजारेव परस्छरमितिप्रदर्थमार्थे। wa भक यितार TATE tt Ga च भक्तिणः ॥ २०॥ wud तावदषटूटंहामककारो । घर्मे ये भकिणसो Vay: ॥ 7 मेचावसुणस्तयभ्डन्देगाः ॥ २९॥ सुब्रहमण्वजिंताः ॥ इनदर पाडशिन्नाजखिंस्वन्दवेष्वस्याजखन्तमामायु्ान्तं वै खन्तं मनुष्येषु FX) तस्य त न््रपोतस्यानुषटप्न्दस उप- RAMANA भक्तयामोति भक्तजपः ॥ २९ ॥ Wah एव AVTARM:, CBM: षाडश्ीत्यध्यादारः HAT: | इति षष्टे दतीया कणिका ye PPE PPP PREPPED PPD PPP PPP LAPP OSAP gee च्याशलायनोये | [६. 9. श] SATS पयायाणामुक्तः शस्योपायो शतुरपि यथा दोचकाणां ॥१॥ SM: STEM | इदानोमतिराज उच्यते। तस्िन्नतिराजे agate विधिभंवति। तदधिकाराथ॑मतिराच इतिवचनं । वच्छमाणानि sem शस्ताणि प्याया tea तेषा- arufa waft प्रथमः पयायः मध्यमानि मध्यमे, उत्त मान्यत्तम tad नामविशेवः पथायाण्मेषां श्ख्यापाय EM) तज रातुदाचकाणां चयः साधारणः a aw faw- यमस्ति। यः पगा जकानुदिश्च विहितः ्स्यापायः ख यथा होचकाणां भवति हातुरपि तथेव भवतीत्य विधोयते खक्रय्दणमुक्रोवायमतिदेशो न वच्छमाणदेल्येवमये । तेन निद्धासे हाटसम्बन्धा नास्तोति गम्यते, वच्छमाणत्ारिति॥ प्रथमे पयाये Vat वजयित्व प्रलय सोचियानुद्पेषु प्रथमानि पदानि दिरक्ताऽवस्यन्ति ॥ २ ॥ ` अथमे पयायेये साचियानुरूपासतेषामाच्स्याचारटचं as- faat अन्यासु सवख प्रथमानि पदानि दिरक्रा तचेवा- वस्येयरित्य्थः | पदानौति पादानित्ययः॥ शिष्टे समसित्वा प्रणवन्ति ॥ ३॥ fagt Gt wat at wae प्रणवं कुवन्ति waa प्रणव- विधानं समारा्यलादधंचानां सन्देदनिटच्यथ॥ [¢. ४. 9] Saas | get स्वै सवासां मध्यमे मध्यमानि प्रादाय WA प्रणु वान्ति ue ॥ war स्ाजियान्‌ रूपेखििल्यमवस्तंते। सर्वं TEATS | खवाषामिति राठुरायां aifaaaafeaed 1 प्र्थादायेति वचनात्‌ awafa पदानि सदुक्राऽवसाय तान्येव प्रत्या mae EN e दाय ते्छगन्तानि सन्धाय खगन्तेः प्रणवन्तोत्यथः ॥ उत्षमान्यु्तमे ॥ ५।॥ सवं इति संबध्यते तद्जाच्छावाकसङ्गहार्थे भवति। ~ en ~ e खन्तमे पयाये सोजियानुरूपेषु खवासां wet उक्मानि प- दानि सवं साच्छावाकाः fata ata प्रणयुरित्य्थैः ॥ चतुर क्षराणि GRU: ॥ ६ ॥ SMA पयाये WAR GHA पादे WHAYATITT- पि fecal प्रणयात्‌। अच्छावाक पद्‌ान्यासञतुरचरा- | weg उभयं विधौयते तचाथादिकख्पा भवति, az तु- wen व्यवस्याविकण्प इत्ययं fara उच्यते। यत्र गायच्च- Wat पद्‌ग्यासः। यत्राण्णिरस्तज चतुरचराग्यास दति॥ चत्‌ःगशस्ताः पयायाः ॥ ७॥ उक्रायमेतत्‌ ॥ 8७२ GRANTH | [g. 8. १० | SAT ॥८॥ शस्तं भवतीति te.) fay प्यायेषवेवं भवति। मुस्यला- दव हातुराद्यमेव भवति। वचनप्रयाजनमाद्यश्रस्तस्य हाजा away, तयेतरेरितरेषाभिति । तेन प्रयमाड्धातेत्येव- मादो खं खमेव wei श॑सेयुरित्येतत्‌ खाधितं मवति। अरति- रिक्रषु वामेन may शस्तिणां शस्त षम्नन्धः सिद्धा भवति i १ ASIN: TF पयोासाः॥ ९ ॥ याच्याभ्यः पवाणि यानि प्रतोकाजि af पयाससंन्चानि भवन्ति tt पान्तमा वे अन्धसेपादुशिप्यन्धसस्यमु वः सचासादमिति खक्तशेषोाऽभित्यं मेषमध्वयंवे ACA सममिति याज्या। प्व इन्द्राय मादनं प्ररतान्युजोषिणः प्रतिश्रुताय at धुष- दिनि agen दिवशिदस्येति पयासः स॒ ना नब्येभिरिति चास्य ae पुरूवपांसि विद्वानिति याज्या । वयमु त्वा द्‌- दिदथा वयमिद्रत्वाय वोऽभिवाचदत्यायेल्युत्तमामुद्रेदि रे अङ्ग मदङ्गयमभिन्धूषु TARY धृतस्य दरिवः पिबे देति याज्या | इन्द्राय मदने सुतमिन्धमिद्गाथिना weexar- नसिमेताऽनविनद्र सतवामेशानं मा at अक्िन्‌ मघवन्निन्र पिब तुभ्यं सुतो मदायेति याज्या। अयन्त इद्ध AAA [¢. 8. १०] MAGS | goR WA जन दद्वेदभील्युत्तमासुद्भरेद श भुवमपाग्यस्यान्धसा मद्‌ायेनि याज्या | AAA इ नदर करमन्तमा प्रद्रव परावता न We बडाकरमित्यष्टार्वीखयन्तोरदन्दां पाता gait अस्तु सामं दन्ता वृचमिति याज्या । श्रमि त्वा वृषभा सुते- ऽभि प्र गोपतिङ्गिराढन इन्धमद्यगितिद्टक्तं भ्र्नावतिप्र्ा पोतिं वृष्ण इयम स्यामिति याज्या | इदं वसा GABA CRE म्यन्धसः प्र सम्राजमुपक्रमखाभर धृषता ATH नन्यमस्य पिब यस्य जज्ञान इन्द्रेति याज्या | ददं न्व - जसा मदी इन्द्रो य राजसा समस्य मन्यवे fan इति दिचत्वारिशदिश्जिते तिष्ठादरोरथ आयुज्यमानेति याञ्चा | आ त्वेता निषोदता त्वशज्रवागि नकिरिनदर त्वदुत्तर दतयत्त- मासुदरेच्छत्ते दधामोदन्त्यत्‌ यत्‌ पाचमिन्द्रपानमिति या- SA) येगे योगे तव स्तरं यजन्ति ब्रघ्नमरूषं यदिग्द्रा प्रते- मद SA WA वस्तव वोर्येणेति याज्या TE GAY सोमेषु य इन्द्र सोमपातम आद्या ये अधिमिन्धत इनि Ven a इन्द्र चमसेष्वा सोमः प्र वः सतां Tera दर्यः कमाग्मनिति याज्या॥१०॥ ` | अच मध्यपयासवचनमनन्तमस्यापि qureafage | पान्त मावः। प्रव TRIG वयम्‌ AT | CRI ATA | श्रयन्त THI WAACK PAM Wi AT WAT Ga दृद वसा । Tz 30 998 GINA | [९. ९. १] wana | श्रालेता निषीदत। योगे योगे। ox: सुतेषु। एते जयः पयायाः। न fafrxaaq पादग्रदणेऽपि खक्र- मेव, उन्तमामृद्धरेदिति *wewara it दति पयायाः WAR Ta पयायसंन्ना भवन्तीत्यथैः ॥ पयासवजे' गायचाः ॥ १९ ॥ ॥ 8 ॥ swaifata: सामातिश्सना्चमावापे awe गायनाणशा- मेवावापसिद्धा्थे ॥ इति षे चतुर्थो कणिका yey | (oe संख्यितेष्वाश्चिनाय स्तुवते ॥ १॥ अतिराजे दत्य नुवन्लतते । आशिन दति अरस्लतनाम। प्य- येषु wang इन्दागा श्राञिनाय gaa 1 अनेनाजिगारम्- काशा विहितो भवति॥ * वाकष्ध्वादिति do qe | [६. ५. इ] Taga | ९० शसिष्यन्‌ विसंखितसश्चरेण निष्छ्यागरीप्रोये जान्बाच्या- तोजडयात्‌। BRA MART छन्दसा तमश्ाग्तम- AA तसम मामवतु AG खाद । उषा Aer Fura छन्दसा तामश्यान्तामन्बारमे TH मामवतु तरौ खाद | अञ्जिनावच्विने जागतेन छन्दसा तावश्यान्तावन्वारमे ताभ्यां मामवतु ताभ्यां खाद्ा। बण्मदार असि wala दाभ्या- मिन्द्र वा विश्वतस्यरीति च ॥ २। शंसिद्धक्नितिवचनं प्रतिनिधिग्रटृक्ता यदि भ्रंसेत्‌ तदा जडया दित्येवमथे | विसंखितेच्विति संखितचब्दद्ंगात्‌ संखा- aet sania तन्नित्यं एताः षडाङतयः। amar डाममन्समख्या्यः | तेन आ्च्छभ्ष प्राशनं तुष्णोमेव भवति ॥ प्राण्याज्चशेषमप उपस्पशन्नाचामेदिन्नायते देवरयो वा एष यद्वाता AAR: करवाणोति ॥ ३॥ रामार्थे waawae तच्छ परिगिष्टं area प्राञ्नो- यात्‌। WA च श्रप Be) Neary न gaa अगाचमने कारणलेन fata citar) रेषा अतिः देवरथः" द्यादिः। शाता देवानां रथः, तद्य as चक्र, fst ae, मम रेवरयश्धतख्य ₹ातुरचन्धर्तां जिहामाच्येन wat नाद्भिः प्राखयामीोति RATS 1 श्रनेन प्रकारेणाप्रगचिलमेवाच नास्तोति Waa ti 302 Bog STRAT! [y.a. a) प्राश्य Wane पश्चात्‌ खस्य धिष्णस्यापविशेत्‌ समस्त जद्धर्ररन्निभ्यां जानुभ्यां चापस्थं छत्वा यथा शक्निर- त्पतिष्यन्‌ ॥ ४॥ wiz प्रतिप्रङ्णेतिवचनमस्व प्राण्नस्याग्ुविवकारणला- भावादन्तःसरस्यपि प्राश्ममविद्धमिति प्रष्प्ापि प्राञओ्री- यादिति तन्निटत्ययमुष्यते । waa खस्य धिच्यस्धेति वचनं प्रातरनुवाकन्यायविधानाडविधान उपवेग्रना् द नि- त्ययं । ज्वा च ACE WPT) प्राष्यक्गवादेकवद्भावः । RAE APE Ufa AHEM, ते समस्ते यस्य स षमस्तजद्धा- ङः । एवं्धते1ऽरजिर्वां जानुर््यां चापे छता शमिमाधिल्ये- Gi पाद्‌ङ्कलीभिख मिमाचचित्यैवमुपविशेत्‌। एवमुपवि्टः ्रकुमिरिवात्पतिग्यन्‌ भवति । एतदासनं weet य श्राहाव- ख्तदुशारणसमकालमेव, नापरिष्टात्‌ । एतत्‌ तु श्क्नि- रिवात्पतियन्नाहृयीतेति श्रुतिवचना हन्यते ॥ COATT शंसेत्‌ ॥ ५॥ उपखष्टत इति यथा प्रहल्युपविष्ट इव्यथः । आराञ्धिना- fuer? पुनराश्िनग्रणं श्राहावादूरष्वे सवंमाश्चिनमुपख- aq एव शंसेदिल्येवमयं । तेन श्कुनिरिवेात्पतियन्निति- वचनं प्रथमाहावस्छेव न परिधानोयाद्टावस्येत्यवगम्यते ti (gas) BMGs | ` gee afer wea: स राजेति प्रतिपदेकयातिनेो पच्छः ॥ We ५ ०५ ९७ प्रतिपदवनं ब्रह्मणाक्रस्य प्रतिपदन्तरस्य जिदटत्यय। 'एषेव प्रतिपद्धवति' इति प्रतिपदचगान्तुचतवारध्चशंखनप्रात्र तज्निटत्यथे एकपातिनो पच्छ दृतयुच्यते ॥ एतयाऽग्रेयं गाय्रमुपसन्नुयात्‌ ॥ ७ ॥ एतया प्रतिपदा प्रातरगुवाकार्थ्य समाखायचख्ाप्रेयं गा- at यत्‌ तदुपसन्तनयात्‌ | तेन श्राणरेवतीः' CaF भवति । श्राग्रेयमिनत्येतावतेव सिद्धे गायजमितिवचनं श्राग्ने- AGW WAT BU शंसाथ ॥ परातरनुवाकन्धायेन तस्येव समा त्रायस्य सदखावममे- SAL शंसत्‌ ॥ ८॥ प्रातरनुवाकन्यायेनति सप्त्छन्दःखक्यरणं | नान्येराग्नेयं गायत्रं query भरुवापि मङ्गलानि । द डे्ावीयमावन्तये- दातमसेापचातात्‌ः शृव्येवमादि we विषयो ग्यायादति- रिश्ते, म कन्तंविषब उल्छरपणादिः । ate ठतीयसवनला- SUH एव | AS समाायद्ेति प्रातरन्‌वा कार्यसयेत्ययैः। सद- खावममिति wa wae शवां सदखमवमामात्रात्‌ तट खहखावममित्यख्ते | तदुदयात्‌ प्रागेव शंरेत्‌। उदया नाम $ शा अलायगोचे | [q. ४. १९] अरित्यमष्डलदशंनमाचजं, अदने waza: | तेनाचाभिवि- सेरसम्भवात मयादेव awa तेनादिते यच्छस्यन्दजंयि- लेव awaraafaan भवति ॥ TRAST स्तोचियाः प्रगाथा वा तान्‌ पुरस्तादन्‌- दैवतं खस्य छन्दसो यथास्तुतं शंसेत्‌ ॥ ९ ॥ वार्ताः हरतीच्छन्दस्कानां मते जयखचा श्रन्दुषोाऽखि- रेवत्थाः न्िसाशस्ताजियाः दन्दोागैः कियन्ते, वार्ता वा अगाधाः, MAU प्रगाथान्‌ वा यथादेवतं रती च्छन्दसः परसाद्ययास्हतं शरंसेत्‌ | 'सरवेमन्यद्चयास्टतम' इत्थमेमेव fag पनययास्दतवचनं श्रचाच्चातानां यथाष्तलेन खच्छङन्द्बः प्रस्ताद्थादैवतं शामा पुनः Ga खाने शंसननिटत्यर्थे i येषु वान्येषु ॥ १० ॥ mag वा येषु कषुचिच्छन्दःसु यदि सहयः तथापि aur- रैवतं GU ERI एव पर साच्छसेयुरिवत्यर्थः ॥ TERT दिपद्‌ाः ॥ VA दिपदाः पच्छः Wen) we दिपदाां षडलासमवात्‌ संवायाऽयं विधिरिल्यवगम्यते ॥ [१. ५. १५] BATT | gee उपसन्तनुयादेकपद्‌ाः ॥ १२ ॥ एकपदाः TAT प्रणवेनापसन्तमु यात्‌ ॥ ARTA: ॥ १३॥ ताभ्य URI या THT चः ताञ्च एकपदानगेः प्रणवेरुपसन्तमयात्‌। एकपदामामच बहलासम्भवादयमपि विधिः सवां wai एकपदाददिपदानां प्रातरनुवाके दृष्ट- स्यापषमासस््ापवादायाऽयं यन्नः ॥ विच्छन्दस्‌ उद्वरेत्‌ ॥ १४॥ विष्छन्दसा विर्द्धग्स्यच्छन्टसः, तायेवंप्रकारा afz- तव्याः | श्रधचश्नस्येषु GSA | TEMS चार्धचशस्या दति, ता उद्धरेत्‌॥ श्रपि वा तन्न्यायेन शंसनं ॥ ९५ ॥ श्रपि वा Margit: wa: | तच्यायेन दक्रन्यायेन घ्ंसन- werer वेति विकश्प tay: 1) एवं विकल्ये प्राम चर्धच॑- अरस्गतानां पच्छःबरस्यानां सक्रन्यायेनाधचश्रंसनमविरद्धः कचिदषपुवलारिति। तचोद्धारन्यायधंसमयोविंकल्प उप- 8८० आशचलायमीये। [६.४. १६] पद्यते | एवं पच्छःशस्गतानामपि श्रध्चशखानामुद्धारपच्छः- छर सनयाविकण््ये प्रापे तन्निटत्र्थमार्‌॥ न तु पच्छा-न्यास्तिष्टल्गतोभ्यः ॥ १९॥ gard faiq: पच्छःशस्यगतामामर्ध््रस्यानां पच्डः- शंसने ana चिष्टजगतीम्याऽन्या या खचसिषटनगतीदखक्न- मध्यगताः पच्छा ग Waa {त्यथः कथमहं तासां कन्त- व्यमिति उद्धारस्तच्छन्दान्यायेग वा शंसनं । एतदद्धारवचनं सक्रन्यायश्रंसनवचनं चाश्चिन एव शस्ते, waa सवत्र तच्छन्दान्यायशरंसममेव fag: fae उद्धरेत्‌, रपि वा तच्यायेन शंसनं, एवं वानयोाः छच्योारयः। प्रातरजवा- aly समाश्नाये गायजादिवचनेव्वख्तखपि तासां खरूपत एव musica fag पुनगायजचादिव्नमाश्धिने गायच्ा- UMUATHT मन्यच्छन्दसामद्धाराथमिति मन्यमाना विष्ड- न्दस श्व्युक्रवामाचायः Wada! एवं प्रापे आइ “aia वा agra wea’, श्रपि वेति पव्याटत्यथें। नेव गाय- धादिवचनादरेवाद्धारः कतुः wea | तच प्रकरणे उद्धार- वच्चमाभावात्‌, गायचादिवचनखय श्रत्यनुवादलवेन प्रायिकव- सम्भवाख | अतसासाम्तश्यायशंखनं BUG! तत्र याष खकन्यायथं सनमृपपद्यते तासां तथा भवति। यासामेवं म aqafa तां उन्दान्यायभ्रंसनमिति fas भवति॥ [¢. ५. te] Brags | ect पाङ्कनेदिते Safa प्रतिपद्यते ॥ १७॥ उदितश्रादिष्छे प्रतिप्रियतममिच्यख्यान्तमेन प्रणवेन ‘eat ना दिवः xajaq सन्धाय तदादोनि सेयाणि amit सेदि त्य्थः। "उदिते सोयाणि दत्यनेगेवास्मात्‌ प्राक्रनमृदयात्‌ भरागेवेति fag यत्‌ inca: शंमेदितिवचनं तस्येतत्‌ प्रयो- जनं Beat: waeq नेापरमेदिति। तेन द्डद्यावोयमावन्त- मेमान्येन वा श्रादयादन॒परमं WaT अ्रयमेवायौ भगवता- $ऽपस्तम्बेनोाक्रः, “यस्याश्चिने saat ख्या arfadafa खवा श्रपि दाग्रतयोरनुत्रूयात्‌' इति। सयाणोतिवचनमेषां चतुर्णां amat सर्चाणीतिषंच्चाकरणायें। तेमेतानि दित- वाध्येतव्यानि । सेयाणोल्युकते एतान्येव प्रत्येतव्यानि चेति ॥ ख्या ने दिव ve ल्यं जातवेदसमिति नव चिचं Sarat नमे मिच्येन्र करतुं न आभरामित्वा WIT नेनृमो FET: STITT दति प्रगाथा मरो द्योः एथिवो च नसते दि द्यावा- एथिवो विश्वशम्भुवा । विश्वस्य eda जननाऽनया रोषातिनय्मभदिति इिपदा ॥ १८॥ दिपदावचगं पच्छः सनाथे ॥ दस्यते ्रतियदर्या अशादिति परिधानोया ॥ १९ ॥ परिधागोयावचनं विस्पष्टा ॥ 3 P 9८२ आलाय गोये। [१, ५. 22] प्रतिपद्‌ परिधानोयाया इत्यादावः ॥ २० ॥ प्रतिपशचप्रातत sterar विधोयते । अनुचराभावात्‌ ठटच- त्राभावाच्च नायं erafwar प्रतिपत्‌। परिधानोयाविधानं भ्रगायशताजियेव्वाहावनिटत्यथे i हदत्‌ साम चेत्‌ तस्य योनिं प्रगाथेषु दिनोयां तोयां वा ॥ ॥ २९॥ सस्थिस्तोजे रथमारं सामे्यत्षगः, तज यदि हहत्‌ साम ge: तदा तच्छ हरता योनिः “वामिद्धि इवामरः इति aa एतेषु प्रगाथेषु दितोयामिग्रक्रतुमित्यखेापरिष्टात्‌, ठ- तीया मनिवेत्यश्छापरिष्टादित्यथेः । एतयारन्यतरस्िम्‌ क्रमे a7 ॥ नवा॥ र्९॥ कृतेऽपि इत्छामनि ovat aft म शंसेदिल्यर्यः॥ afar रेण VSIA चरन्ति ॥ २३ ॥ अञ्िनेनेत्याश्िनरेवत्येनेत्यर्थः। धरेणेति म्रदर्नाथ। ग्रहेण वा चमसेन वा सपरोडाहरेन VTA: ॥ [¢. ४. २५] ओतखधबे। OCR TH सोमाससिरे श्र्यासरीत्रास्िष्ठन्ति पोतये यवभ्यां । Ca नासत्या रथेनायातमुपभ्चषतं पिबध्या दत्यनृवा- क्या। दाता यक्तदश्चिना सोमानां तिरे अ्रह्यानामिति प्रषः \ प्र वामन्धांसि मद्यान्यस्तुरूभा fanaa ase अध्य धामनवानं ॥ २४ ॥ श्रचाण्यचारेव fea 4 याश्चाकार्यख्य । श्राख्िमनेति ~ @ कः @ © दवताविधानं गेयं अरस््रयाञ्येतिन्ञापनाथय॥ FATA पुरोडाशस्य fase चरेयुः | पृरोडा Ay प- TAD वधान SSAA संयाज्ये ॥ २५॥ ॥५॥ दल्यन्ताऽतिराच दति Ha: ii इति we पञ्चमो कणिका । %।॥ 8८४ सखखलायनीधे। [१. ६. ९] यदि पयायानमिग्यच्छेत्‌ स्वेभ्य एकं सम्भरेयुः ॥९॥ एवम्तावखतु विधः सामयागे च्यातिष्टामाख्य उक्रः, awa विश्ेषम॒परिष्टादच्छति। अत्रान्तराले पयायाञ्जिनप्रसङ्गेन तेषां मेमित्तिकमपि ay प्रारभते "यदि पयायानभियुच्छेतेः इ्ति। श्रख्यायम्थः। चदा स्व पयायाः प्रयुक्ता न भवन्ति, agaareet स्यादतिक्राम्तप्राया रातिः खा पयाया्णां श्रा- जिनस्य चखापयाततेति, तदा सर्वभ्यः ware: एकः vara सम्भृत्य कुयरिल्यथैः | waaay विदखाति। प्रथमाद्राता दितोयाकेचावसुणा ब्राह्मणाच्छंसो चोन मादष्छावाकः ॥ २॥ प्रथमात्‌ wrargia खं ख्लमाददीत। मेजावरूण- ब्राह्मणाच्छंसिन दितीयात्‌ @ qa उन्तमादितरः खमेव अस्तमिति ॥ द चेत्‌ ह प्रथमात्‌ दा उत्तमात्‌ ॥ ३। प्रथमः पयायः प्रयुक्तः, मध्यमाक्तमावप्रयक्ता, तथारा- fora चापयाप्ता रातिरित्याग्ा स्यात्‌ तदेवं कुवः, डा राटमे चावरणे प्रथमात्‌, HUTS सखच्छावाकावृत्तमादिति। अच प्रथमादितिवचनमप्रयुक्रयोरेव, प्रथमात्‌ मध्यमादिव्यथेः। अन इयारधिहरृतलादनधस्य दवितीयवेऽणुन्तमब्नब्द प्रयो गादन्य- [¢.¢. ¢| areas | cy, जापि carreras साधितं भवति। तेन अन्यजाङ उक्त मादित्ययं विधिददिंराजेऽणयम्ते भवति ॥ पि वा सवं स्युः सोमनिदसताः ॥ ४। अपिवा सवं सतोमा fryer भवेयुः म स्मरणमिति, सवव चमं पुवयोारभिययष्छाः सम्भरणनिटत्यथें। श्रयं सोाम- fayrar हाचकाणामेव भवति न रा तरिद्यक्तं ‘om: ्रसा- पायः" TIT उक्रग्रदणेन | Maya दत्यननेतदिधौ- यते wi vege लोमा: सन्तः पञ्च सेमा भवेय॒रिति। VAT पञ्चदथ्स्तामा एव aaa । Grafays wad we- fryra इत्या n Be स्ताचियानुद्पेभ्य प्रथमे्तमांसु ASL IT: ॥ ५॥ ~ © ~ स्ताजियानुरूपास्तावद्ययापृवे भवति, aw ऊध्वं यच्छ समस्ति तस्यादितसृचान्‌ ग्टज़्ोयुरन्ततच्च | एवश्चलारसचा wae) एतत्‌प्रमाणानि हाकश्स्ताणि भवेयः। BAP पूववदेव ॥ निष्ास एवेकसिन्‌ ॥ ६॥ पूवंयारभिद्यश्याः समरणनिद्धासयोरविंकन्प ow) अत्र सारण्स्यासम्भवात्‌ fayra waat fated. च्रवधारणं अवति नागन्तरायामेवाभियय्ट ॥ ecg खलाय नीषे। [4. ६. xt] शोटवजेमित्येके ॥ ७॥ एक भ्राखिने रेादरवजंमेव निद्धाखदधुरवन्ति ॥ आश्विनायेकसतोचियेो्रे विवखदुषस्‌ दरति ॥ ८ ॥ इदं माभियुष्टिनिमित्तमेव॥ तं पुरल्तादनुदेवतं खस्य छन्दसे यथास्तुतं TIA ॥ < ॥ तं सोजियमाग्रये war wearers: पुरस्तात्‌ षटच्छ- सेत्‌। श्रगरैवतं xfs नाच der विवक्षिता, aureafata पुवेवदेव ॥ चोणि षष्टिशतान्याश्चिनं ॥ १०॥ sifarteiarer: ware: विध्यभावात्‌ प्रतिपश्ाङ्ग- खतेर्यादोजि च तस्यामेव सष्यायामन्तरभवन्तोत्यवगन्तच्यं। प्रायशखिक्त प्रसक्गादन्यान्यपि सामप्रायखिन्तान्यवेवाष्यन्ते॥ विमतानां प्रस्वसन्निपाते संसवेाऽनन्तदितेषु नद्या वा पवेतेन वा ॥९९॥ विमता विद्द्धमतयः विदिषाणा cau: | seamen सत्या लच्छते, गद्या वा wads वा अरव्यवदितरेगरे विमता- [१. ९. ९१] जोवद्धने। ace wraafaaefs सुत्धासन्जिपाते सति dear गाम Ter wa- तीत्यर्थः । नद्या वा पवेतेन Aras वाज्नष्दप्रयोगादन्यदपि व्यवधायकं ज्रास््ान्तरोाक्रमस्तीति गम्यते। ay च्ास््राम- रादवमन्भव्यं॥ OARS CART ॥९९॥ विमतानां aefefacanfeafafa च faryuce- सुक्र, तदुभयं व्यभिचाराय। अ्पिश्ब्ददयेन सखमतागामपि संसवदोषोाऽस्तील्धेकोाऽथः। अम्तहिंतेव्वपि Tey संसवाऽसीत्य- परोऽथेः। एवमेक भ्राखिन grea: ॥ तथा सति GAT देवतावाइनात्‌ ॥ १३ ॥ एवं सति आसवगरेवतानामावहनात सन्वरा ककरवया | एतद म्तं कमं कायिकं वाचिकश्च EAA एत्या HANH: | लघवयापायाः अतप्रशव्यादयः प्रयाक्रवयाः। fare i AUTH च मर्त्वतोये पुरस्तात्‌ क्तस्य शंसेत्‌ ॥ ९४॥ try तस्िक्जिमिन्ते awa) मर्वतीये we यसिन्‌ am निविद्धौयते तस्व ane परस्तादिदं छक्र wea) च- अष्टः निविद्धानोषलषमशयार्थः। तेन aw मरुलतीयस् VAM यामेकद्धकलेनाने कञ्चेत्‌ प्रयमेव्वाहाव ` इव्यवमा- ४८८ STAM TAT | [¢. ¢. १७] Ua: Hawa भवति। feafeana कचाश्रभी- यस्यानाद्यलादस्यारा न भवति। aa खवंषामाद्ये भवत्धा- हावः॥ यो जात एवेति निष्केवल्ये ॥ १५॥ MEQ: परस्तात्‌ सक्रस्येति चागशवन्तते, नाचापि ूर्व- वदटेवाया याजनोयः॥ ममाग्ने बच इति SASTTA HVE श्रजापि पदजयमनुवन्तते, AUTAW वेखदेवद्धक्ख पर- सादित्ययंः ॥ अपि aaa निविदो दध्यादद्ररेदितराणि ॥ ९७॥ अपिवा एतेव्वागन्तषु निविदा दध्यात्‌ । येभ्वः पुरस्तादि- मामि खक्ानि विहितानि तान्यद्धरेत्‌ । पूवंषां fafagra- खक्रानां उद्धारसंयोागेन एतेषु निविदा दध्यादिति यदिर- धाति तञ्ापयति, afaa fafagiad तसखावयवघानेन्‌ परस्तारेतानि भवन्ति न निविद्कानोयानां पुरस्तादिति॥ [é. €. १८] ओावयजे। sce स्थानं चेन्निविद्‌ऽतिदरोग्मा प्रगामेति परस्तात्‌ St शस्ताऽन्यसिंखदेवते दध्यात्‌ ॥१८॥ ॥६। fafac: era यद्यतिरहरेत्‌ तदा यस्मिन्‌ an निविदति- Val तत्‌ YN शमाघागन्तृकात्‌ देवतात्‌ परस्तात्‌ “मा प्रगामेति! ददं छकमखण्डितं चस्ाऽन्यसिन्नागमके तदै- aatat निविदं दध्यात्‌। निविदः स्वागातिहहारो arated: | ame यस्िन्लम्तराले निविद्धोयते aware पूवा wa तद्‌- न्तर्गतेन प्रणवेना हावमरूवेवानन्तरामेव WY सन्धाय वतस्वा- चि चादितेऽवखानेऽवखानपर्यन्तमक्रा यद्‌ावस्ेत्‌ एवग्मकार एव fafagfrertr नान्यप्रकार इति। श्रताऽन्यया यः प्र- मादः सख गदेष एव न fafagfaere: । परलादवं माप्रगामोयस्य पुरस्तादतिपश्लनिवित्कं समाय माप्रगामोयं sears Fauna तस्मिन्जिविद्धयेत्येवम्थे । खक्ष ,हृरस्प तिखवादिख्वपि होगस्तामेषु माप्रगा मीयस्ताखण्डनाथे | wa किञ्िदुश्यते i "यदि पयायान्‌" दत्य पयायानिति कम॑- प्रव्नोययेागेन दितीया। wifa कमंप्रवचनोया खच्य- ल्रच्तणसं बन्धथातकः | sfee: विवासे fava: । waraarat faei wa पयायलचणं व्युषटिलंच्छा । एतदुक्तं भवति। यदि प्थायापक्रमे तेषु वा अख्यमानेषु उषःकाल श्रागच्डेत्‌ तदा away नेमित्तिकं कम कर्तव्यमिति इति षषे षष्टो कणिका ॥ * ॥ क चक CIT पिः GILG Www 8९० अश्चलायनीये| [q. 9. 9] सोमातिरेके स्त॒तशस्लापजनः ॥ ९ ॥ सामातिरेका नाम सवनार्या यः सामः a aaa परिसमात्ते यद्यतिरिश्येत तदा समातिरेक ईत्यच्यते। तदा स्ठ॒तन्नच्वये- aqua भवति | eis: स्तातव्यमस्माभिः शरंस्हव्यमिदल्यर्थः ॥ प्रातःसवनेऽसि सेमे अयं सते aia मस्लामिति सोचियानखूपे। मह इ ना य BHAGAT देवा अवन्तु न शयेन्रोभिर्वष्णवोभिच GHATS यजेत्‌ ॥ २४ पारगदणेऽधेश्धो भिरवैष्यवोमिखेति बडवचननिर्देबाय्ा- वदर्थ॑मुभण्ो wae) शच्रोनिरवेष्णवीभिखधेति चगन्द- wag समखिताभिरेवोभयोभिः शामातिरकनिमिन्त @raafawea ‘waar दाभ्यं वा प्रातःसवमेऽपरिमिताभि- इन्तरयाः खवमगयाः' इत्यमेन न्यावेन यया क्याचिरेन्दया. MA Via प्रातः खुवयलवा द्रायश्चेति विश्न ते ॥ वैष्णव्या वा ॥ ३॥ गायनश्येति शेषः ॥ VAAL गाणगारिर्द्वतप्रधानत्वात्‌ WB यजचन्राव्ैष्णव्या यजेत्‌ तदा "यथावदेव wead याश्याः दृत्येतदिद्प्येत। अरय यथेद्धावैष्णव्या यजेत तदा तदेवल्याषाः [१. e 9) भातद्जे | 8९१ ATS अभावात्‌ गाचचं प्रातःखवननिल्येतदिरष्येत । wa- कख त्यागे खति इन्द एव ama, बरिरङ्गवादप्राधाबात्‌ तेति । देवतायास्वभिषेयलाद करकङ्तेति मन्वमानेा are- गारिर्देवतप्रधानलादिल्ुक्तवाम्‌ ॥ सं वां कमणा समिषा fear ॥ ५४ मेषा रे्राठेष्णवो fagy, waa यष्टव्यमिति सिद्धान्तितं ॥ माध्यन्दिने बण्म असि eae Tedd वप्रिति प्रगाय सोचियानद्या। AM इन्दा खवदिष्णार्मकं या ` विश्वासां जनितारा मतोनामिति याज्या ॥ € ॥ शसो भिर्वेष्यवीभि सेत्या्च्राणनवंते। war होनपाद्‌- | श्णमनज्राक्षरलाघवार्थमेव न छत्छ्रद्धक्रग्रदणायथं ॥ ठतोयसवन उन्तरोत्तरां संखामुपेयराऽऽतिराचात्‌ ॥ ७ ॥ रतोयसवमे यदि सेमाऽतिरिश्येत तरा उ्लरोाचलरां wei कुर्युरातिरात्रात्‌। एतदुक्र भवति । aafnara ठतो - यखवमेऽतिरेकः Ula तदेक्यङ्कयंः। ay पाडञिनं दि षेडञिन्यति रा चमिति । यद्यतिराते तच वच्यति । एवं चेदाति- राजादितिवचनम्‌न्तरोत्तरां संस्थामिल्यत्र सन्निहिता एव 3 ९ “ ४९२ | GTMAATS | [६. 9. € | Mae. संखा रटदयन्तदत्येवमथं | इतर याऽग्चिष्टामेऽतिरेकऽव्य- fuera: nasa, पाडञ्िनि वाजपेयः, wfacrasdrara caafaawuarfacraieam ॥ अतिराजाश्ेत्‌ प्र तत्ते अद्य शिपिविष्ट नाम प्र तदिष्णुसतव ते वीर्येणेति स्तोजियानुङ्पो । माध्यन्दिनेन शेषः ॥ ८ ॥ "मदा TRI नवत्‌ cafe याच्यान्तः शेष Taya ॥ ल्मर्षमत्यास मरणं शिमोवतारिति वा याज्या ॥ < ॥ | अ ॥ Ta वा याच्या माथ्यज्दिनिक्रा वा भवति afasra- वाजपेयाप्तायामेषु Shawty सामातिरेके ccaa we भवति। सामातिरेकादन्येन वा निमित्तेन शास्रान्तरोाक्रन यदि स्ततश्रस्तापजनः स्यात्‌ तद्‌ा्यनेनेव सामातिरेकाक्रना- मुसखवमशस्त्ाणि सम्पादनीयानि। स्ताचियस्त॒ Ya एव aga- खारेणानद््पः कच्पनोयः । एतच सेमातिरोकं प्रातःसव- नेऽस्ति सेम इल्येतावतेवास्यार्थस्य सिद्धे सत्यां भरस्तापजन THAIN | एतदुक्रं भवति, यज यत्र नेमिन्तिकः शस्ता पजमः Aa तजानुसवनमेतेन विधानेन शस्ताणि कश्पनोया- fa framed छन्दो गम्रत्ययतद नुसारकस्यमान्वामिति ॥ इति षष्टे सप्तमो कण्डिका ॥ *॥ [¢. <. | BAGS | ४९३ ¢ ~~ ध जीते राजनि नष्टे दग्धे वा॥१॥ भ्रायचिन्तं awa इति शेषः । मष्ट Taw माश्प्रकार्‌- विशेवाग्रदणात्‌ सर्वप्रकारो नाणे शीता भवति किमर्थे दम्धवचगमिति । ae प्रयोजनम्ते | लतावच्ये मामे दइाद- नेभ्यो ware मलेभ्याऽन्येः कश्रकीरादिभिर्वष्टे aa त्यागा न कर्न्तव्यदृल्येवमर्थे । अन्यदपि दग्धवचनगप्रयोजन- afar केचिदेवं वदन्ति। दग्धे सामे तदेव भस्माऽभिषुत्य तेन यष्टव्यमिति तन्तिटत्थथे चति । शओोमनाओे प्रायसित्तं वक्ष WH Bela लानां दाहे प्रायञित्तस्यार्यलात्‌ तदेव प्रसङ्गा दा ॥ अपिदधानि सद शविधानान्यनारता क्रियेरन्‌ ॥ २॥ algal अमन्तकमित्यथंः॥ ASAT वा ॥ ३॥ समन्तकं AQT: | न्यायविकनल्पेाऽयं । शालास्तावदष्टा्यीः। तेनास मन््रवयापारः केवलमदृष्टाथस्याश्चयग्डता शाला प्रधा- ANIA दारश्डतेव्यथः | सच दारभावेो दाहात्‌ प्रागेव fa- zu इति न पुनः क्रियामन्त्राणामिति पुवः पचः) SATA पचा यत॒कायाथे यदश्ढरपादोयते aw तत्कावंजनने शा- मथ्यजननाय मन््ादयः संस्काराः प्रयज्यके। तद्यदि षं ४९8 ्ाखलायनोये | . [ee द] स्कायंमहलेव AWA तदा ATM: कथं प्रधानेन संबप्नोयादिति पनरपि wat: warmer इति fags इदानीं Grane Way wary अन्यं राजानमभिषुणुयुः ॥ ४ ॥ आन्यं राजानमानोय तमभिषुत्य तेग यजेतेत्यर्थः ॥ अनधिगमे पूतोकान्‌ फाल्गुनानि ॥ ५॥ शोमानधिगमे पृतोकान्‌ फाल्गुनानि च संखष्टान्यभिषु- ययः | पूतीका नाम लतादूपाः BATA: | फालुनानि माम स्लम्बद्ूपा अषधिवि्नेषाः wufegr पदाथाः अभिय्‌- करेभ्यः शिक्ितव्याः॥ अन्या वा ओषधयः पूतोकेः सद ॥ ६ ॥ फास्वुनानामभावे अरन्या वा WAVY: कशदूवाद्याः पूतो- afanfaarsfatraar: | अन्या वा Sawa: uate: सदेति पृतोकानां खायिलदञ्जनात्‌ पू्द्तराक्रामामेभिः बहितागा- मेव प्रतिनिधित्रमवगम्यते। श्रत एवाचायाः सेामप्रतिनिषेा न ॒केवलमेकद्र्‌ यमिच्छन्ति। “अन्या वा Braga: पूतीकः" इति awara fag यत्‌ सरेतिवचनं तज्त्रापयति। पूतो कानामप्यभावे द्यान्तराणि षह मिश्रविलाऽभिपुल्य तेयं व्यमिति ॥ [¶. =. e] Bags | ४९१ प्रायश्चित्तं वा इल्नात्तरमारभेत ॥ ७॥ उकरद्धचस्य सुत्याविषयलादिदं दीरापसद्धिषयं भव- ति। दोक्ताखक्रोतेा मभश्वेदासमलाभादौीचा वर्धयेत्‌ । उप सत्‌ खपसदे वधंयेत्‌ | तच सर्वत्र प्रधानकाल्ञाविरोाघमादरवर्धम SU । शषवर्धमे क्रियमाणेऽपि प्रधानकालाविसघेन seam प्रतिनिधिमुपादाय पूरवसद्कख्पितकाखे प्रधाम- यागं सम्पादयेत्‌ | दत्थ वा कुयात्‌ । प्रायचिन्तं वा ङलाऽऽरभं प्रयाग विष्न्यं सामं सम्पाद्य तस्मा एव कर्म॑णे प्रयागान्तर- ACTH | शः खाहेतीदं प्रायि कमिद्धुच्यते। अ्थयवाऽ- चखा मवख्ार्या बरास्तान्तरे प्रायञ्चिविशेशराऽङ्ठि चेत्‌ तत्‌ क- Wai ॥ सुत्याङक्तमेव मन्येत ॥ ८ ॥ सत्यासु नष्टे राजनि तदखामे उक्रमेव, प्रतिनिधिप्रया- गमेवेत्यथः | ARAVA मन्येतेत्यर्थः । ना चाहटद्भिः प्रया- ABTA वा BAY इत्यर्यः ॥ | प्रतिधुक्‌ प्रातःसवने ॥< ॥ प्रतिधुगिति षो दुग्धं पय उच्यते। तत्‌ प्रातःसवने प्रति निधिद्रवययमभिषुत्य axda भिश्रयेदित्य्थः।॥ 9९६ STMT ATS | [१. <. १४] ISA माध्यन्दिने ॥ १०॥ कथितं पयः प्रटतमिन्युच्यते। तेन माध्यन्दिनि प्रतिनिधि- TATE MUTATA I दपि ठतौयसवने ॥ १९॥ पुवेव्िश्रयेदित्थर्थः ॥ MIM ब्रह्म साम यदि फारगनानि वारवन्तोयं यन्ञा- यन्नोयस्य स्थाने ॥ १९॥ यरि फार्गुमानि प्रतिनिधिलेन प्रविष्टानि तदा एते सामनो श्रायमीयवारवम्तीये ब्रह्मसामाब्चिषटामसामकाययोा- भवतः ययाष्येन॥ ख्रायन्तीयमेके ॥ १३॥ wa शाखिनः आयन्तोयं साम यज्ञायश्नीयस्य काचं भव- NAS: ब्रह्मसाम प्रृद्यैवेति ॥ एकटक्तिणं यज्नं संख्थाप्यादवसाय पुनयेजेत ॥ १४॥ एवं प्रतिनिधिना क्रिवमाणं यन्नप्रयागमृदवषानोया- पयन्तं समाप तस्मात्‌ दे्रादुदवसाच सामं सम्याद्य तमेव यन्न पनः Wawa ॥ ६. =. ११] RTGS | ९९9 afer पवस दक्तिणा दद्यात्‌ ॥ १५ ॥ पनः प्रयोगे ता दङिशा Tyra) यलह्लाकाः afer प्रयागे खद श्पिता स्तल्सञ्चाका एव चात्‌, न वेकशख्पिकसञ्ञा- भारयुक्ता इत्यथः । Tafa प्रयोगे एकैव नोदंचिदा॥ सामाधिगमे प्रलया ॥९६॥ ॥८॥ चद्युपा कोऽपि प्रतिनिधेः यागात्‌ प्राक्‌ सेमे wir तरा gfafafuxa व्यक्षा सामेनेव aad प्रतिनिधिनिमित्तानि शोमश्रयष्णानि चम भवन्ति। एतणेकारेषु अहर्गणेषु तन्त- we उद वाय wan न waa ककुमिति, ware:- साधारणलात्‌ AAAS | यदा पृनरहगेणेषु म॒ष्यासम्भवात्‌ प्रतिगिधिनेवेकमडः करिवते तदा सत्रप्रयागे vara उद्व- साय तदेवाह: पनः VIHA! aay: संहता एव तद्य मेव यश्च॑ darafa awawd ad, तस्यायमभिप्रायः | WA Ae AY: फलसाधनं तख प्रयोमं समाेतत्‌ ada, TARTAR STB: प्रयो गमिति। Carey प्रतिजिधावपान्े ufafafuma Ket पुनर्यष्टयमेव ॥ इति षष्टे Geet कखिका ॥ *। क दोह 5 पक्के PLP EL कपि धोस ४९ खलायनोये। [१.९. 2] दोक्तितिनामुपतापे परििते प्रातर नवाकेऽमुपारृते वा पष्टिपते पुष्टिखक्षे चकतुः प्राणाय प्राणं त्मने त्मानं वाचे वाचमस्मे "पुनर्देहि खादेति ARIS त्वा शेतेष्णा अपः † समानोयेकर्विंशतिं तासु यवान्‌ कशपिश्जूलां चावधायं लाभिरद्धिरब्थं gala ताभिरेनमाञ्चावयेष्नीवानामस्थनारं। दममसुश्छोवयत जोविकानामस्ताई३ | इमममुश्ोवयत सच्ोवानामस्थतारे। इमममुं सश्ोवयत सश्ोविकानाम- Wile | THY सष्ोवयतेत्योषधिदक्तेन च ॥ ९॥ दीशितानां awa यः कथित्‌ रौकितः उपतपत्‌, व्याधिपौ- waa: 1 तज मेमिन्तिकमुच्यते । परिहिते प्रातरनुवाके प्रा- गेवापोनम्नीयारम्भादे तिम्‌ काले ्रनपाहृते वा प्रातरनुवाके एतयोारन्यतरस्मिन्‌ are, “प्टिपते' इत्यनेन agrsfd war, ोताच्छा wr मिश्रयिला, ताख्खेकविंश्जतिं यवान्‌ प्रकिण एक- faufa qufagetgraura ॥ , . ्राज्ाव्यानुग्डजेत्‌ ॥ २॥ ताभिरपतप्तं दौदितमाज्ञावयेत्‌ खापयेत्‌, 'जोवानाम- ware’ श्थेवमादिभिदखतुमिंमन्ेः, न्या Area: पूवी जाताः' इत्यनेन क्न च। सवेषां मन्ताणामन्ते waea yar त पुग होति सेर qe! + खमानीवेकविंद्तिमाखिति सेए qe} [१,. ९. 8] WAGs | eet aaa, म uff) एतत्‌ सवे ब्रह्मणा HA) VE Be ae ताभिरद्धिरबे Batam । "तदे षधिष्धक्रन च" द्यस्ा- दुपरिष्टात्‌ TVS, तज ब्रह्मणः कटढलाभावात्‌। श्रस्यायमयः | ताभिरेवाद्धिः उपतप्तस्या चमनवजमृदककाये चारि कन्तै- afafa तस्य awit अर्यात्‌ खयमेव । Wawra यः कञ्चन Ulcers: | war नाच ब्रह्मा नियम्यत camer am एव । Beat प्रूतेऽपा डाव्येतिवचनमाज्गवनामुमाजं- नयाः समागकर्रंकलसिद्यर्थे | तेग एतदपि ब्रह्मेव करोति ॥ उपांशरन्त्यामो ते प्राणापान पातामसा' उपा ्रसवनस्ते e \ ° ~*~ ~~ व्यानं पात्वसावेन्रवायवसते वा चं पातवसे मेचावसणसते THN पात्वसावाश्चिनस्ते BS पात्वसावा्यणस्ते SAAS पात्वसा उक्थसतेङ्गानि पात्वसे YR आयुः पात्वसाविति We उर्पांशन्तयामम्‌' दत्यादिभिर हभिमेन््ेरनग्डजेत्‌। अवा- fame खाने उपतक्तसध नाम SET एश्लोयात्‌। प्रथमेन गा- शिका मनुग्डजेत्‌ । दितीयेन खवे wot) सर्व्॑ररोरब्यापिलाद्भा- नख । aa मन्त्रस्य wrafatar लिङ्नावगतः तेन azar- aa अन्येन सव WUT ॥ यथासनमनुपरि क्रमणं ॥ ४॥ उपतप्तसतेतस्िम्‌ कर्मणि इते ततः सवं दोकिताः षया ख- 3४2 Yoo आखलायगीये। [¢. €. ® | मासगमुपरिक्रमेयुगंच्छेधरिव्ययंः । श्रताऽवगम्बते wafer कमणि क्रियमाणे सर्वे रोकिताः ब्रह्मणा सड तचेवात इति ॥ चातारमिन्रमवितारमिनद्रमिति ताच्छादिः॥ ५॥ इ्यण्टक्‌ ताच्छस्याद्या भवति । wrar ee तत्‌ खक्म- सिज्निमिन्ते areata कराति॥ *यद्ययन्यदे कादिकादे देवं wea निविदः द- ध्यात्‌ ॥ ६ ॥ यच्चणाभेभद्रौयारेकारिकादरन्यत्‌ तस्िन्लरनि वेश्वरेव- aw भवतोति frigid तरा तदद्य खख्लाचेये ze निविदं दध्यात्‌। खस्याचेयधब्देन एच एवाच ट्त, टच- Sarasa प्रन्तिनिदर््रनात्‌। wares निविद्धानलेन विधानात्‌ तस्िन्नहनि cde निविद्धानख्ोद्धारो भवति॥ प्रत्याऽगदे ॥७॥ ॥९८॥ अगद व्याध्यपगम Cay: | तदा za विकाराः क्रव्या Cae: ॥ इति षष्टे मवमी कडिका yoy * यदयप्यन्धदेकाडिकाडिकादिति मूलपाठः ade, facet पुन- र काड्िकादिति माज वत्तत। [१. ९०. 8] ओवद्धने। ४०६ संखितेऽनर्थेन freer प्रेतालद्धारान्‌ कुर्वन्ति ॥ ॥ ९। संखिते an cere: तस्मिचुपतन्ने aa तमतोर्येन नि- त्य निर्गमय sazard wefaa देशे निधाय प्रेताखद्ा- राम्‌ gfe) ये लाकं Fadisegra दति ufegr: ते प्रेतालङ्काराः तैरखद्धयरिव्यर्थः। wa किञ्चित्‌ संखिते अरतीर्थेनेति aed: fayarawe अवश्याय ta ज्राव- सूथः, तस्येद मित्यण्‌ । अथवा अवस्थ इत्येव wes सति VAWUCQITUTA खखणया वकते ॥ केश्र्सश्रुलामनखानि वापयग्ति ॥ २॥ WAS कश्चादोनां वापनं Krai ॥ नलद नानुलिम्पन्ति ॥ २॥ नखटा नाम द्रव्यविशेषः, स चाभियक्रेभ्वः त्रिकलितयः। तत्‌हतेगानुखेपनेन अनुखिपन्ति ॥ नलद मालां प्रतिमुश्न्ति ॥४॥ माचा च तत्‌छताऽख्य प्रतिमाक्रयया ॥ ४५०९ च्याशखलायनोये। [१. ९०. <] निपपुरोषमेके छत्वा एषदाज्यं पूरयन्ति WY प्रेतस्य woe यान्याग्लादि तानि जिःपरोषाणि रला एव- cra पुरयिला पुनः wat बन्धभयितव्यानीति मन्वन्ते कचि- च्छा खिनः ॥ अतस वाससः पाशतः पाद्माचमवच्छिद्य प्रोणौवन्त प्र्यग्द शेनाऽऽविःपादं ॥ ६॥ अहतमविरखितं। वाससा वयनारम्भप्रदेषः पात्र TTA समात्तिप्ररेत दवा पाश्रप्ररेशे पादमाज्मवच्छिद्य तत्पारमा- अमवच्छदं निधाय तेन वाससा प्रल्यम्दत्चेन प्राकचिरषम्पेत- माविष्याद प्रच्छादयन्तीव्यथेः॥ अवच्छेद मस्य पचा अमाङुर्वीरन्‌ ॥ ७ ॥ AIST Faw पचाः अ्रमकुर्वोरम्‌ खीङर्वोरिल्य्थैः ॥ RATS समारोप्य दक्षिणतो seas TVA: ॥ ८ ॥ अस्य प्रेतस्य WAT इयोाररष्याः समारोप्य रेवयजनस् afawar afeadfe प्रेतमागोयाभ्निं मथित्वा faye तत्रैव द- ta: द दमविधिमेव ॥ [¢. do. ez] Rage | wok आ्आरायणानाहिताग्मिं ॥<॥ याऽनाहिताञ्चिः सजो भवति तस्मिन्‌ श्टतेऽयं fara: | WIAA तं देयः आदार्यब्रब्देगोपासनमुच्यते॥ पलोश्च ॥ १०॥ fara पल्ली यदि जियेत तां चारार्यएेव देयः | आ- रा यंश्न्देनाज ले किकाऽणच्यते। ward fare: 1 येन w- fearfaat सवाधघानं wd ae पल्लीं लाकिकन, यद्यापा- समखास्ति तस्य पल्लीं जपाखनेन । शअताऽवगम्बते, श्राहार्य- ज्रब्देन ओातोऽ्रिखंच्छत दति ॥ प्र्येतयादः समापयेयुः ॥ ९१॥ WAY ददनदेज्रा्चत्‌ पूवापरोश्रतमदखत्‌ खमापयेयरि- यथः ॥ प्रातरनभ्यासमनमिदिंकृतानि शस्तानुवचनाभि्टवनसंस्त- वनानि ॥ १२॥ ufaauia दीङितद्‌ दनं रतं तस्मात्‌ परमनम्तरमरः प्रातरिव्यृच्यते । afeaef शस््रादीन्यग्याखाभिदिङ्ार- वर्जितानि भवेयुः । तच्राभिष्टवने य्राबृणां पूवंमेवाभिदिद्धारो गास्ति, WY Wl तजाभ्यासमाचद्येव निषेधः । एव- aaa यथासम्भवं निषेधः aaa: I wee QTV | [१.१०. re] पुरा Ter asa fren चजिःप्रसव्यमायतनं परोलय पयुपविशन्ति ॥ १२ ॥ असन्नेव प्रातरनभ्याखमिलयुक्रखचणेऽदनि यदग्रदणात्‌ प्रा- गेव तीर्थन निष्क्रम्य जिःप्रसव्यमप्रर चिणं प्मश्रागायतनं परिता गल्ला तर्‌ायतमं परित उपविश्न्ति॥ पादाता ॥ १४॥ श्ञ्नानायतनादिति शेषः ॥ उन्षरोऽध्वयुः | तस्य पश्चाच्छन्दोगाः ॥ ९५॥ AWVING अध्वयारेव पद्ाच्छन्दागा उपविशन्ति are- तभद्धेत्येवमथें । WHA रकित दति fegararw tt HART एश्िरकरमोदित्युपाश्ए स्तुवते ॥ ९९ ॥ आख कन्दागा Saige Waa स्तुते शाता प्रसव्यमायतनं परिब्रजन्‌ सोजियमनृद्रषेद- प्रणुवन्‌ ॥ १७॥ Qa राता श्रप्रणवन्‌ छन्दागेख्िःप्रसग्ं अआभ्रागायतनं परिता ब्जम्‌ स्ताचिबमनद्रवेत्‌ वच्छमाणाख्च We: ‘wats [१. १०. १९] sage | yoy wav दति wat उपांष्ुलविधानं हातुरमद्रवणेऽपि डरपाश्वप्रापणा्थे । when चग पलचफायं । यासु waa ता अनमुब्रयारिति। शंख्व्यादिचेदनाभावारेवर खानि. धेमोधमाभावे fag पनः स्तातरियश्न्दसम्बन्धात्‌ बरस््रधमप्रा्या- शहा स्तात्‌ afasay प्रणवप्रतिषेधः। शआयेतदनद्रवणं कि- पमिति । श्रनुमन्छ्रणमिति ब्रूयात्‌ । प्रेतस्याभिधानमतर चिकीषति। aq मन््रखिङ्ादवगतं 1 यामोषु सण्टमेत्रतत्‌ । सार्परा्नोषु चागयेव दिन्ना प्रेताभिधानं saad) wa चं नरयादिति वक्रव्ये अनृद्रवेदित्थमुज्रष्दसम्बन्धात्‌ = yaa अन मन्त्रणप्रकारऽयमिति। तथा च वच्छतिं ततं र्‌दछमान- मन॒मन््रयते' इति । तेनान मन्तषधमा एवा HAT: ॥ TAA ॥ १८॥ ताञ्च इमास तथाश्वुतेन AMAT: | यमेन चामायनेच- ता खता दृष्टाः खक तु यमदृष्टान्तेनेता चाम्ब Taya म यमदेवत्या इति ॥ रचि प्रेहि पथिभिः पूरव्यभिरिति पच्चानां ठतोयसुरेत्‌ । aang विद होमाभिशाच इति षट्‌ । पुषा त्वेतश्यावयतु प्र विद्वानिति चतख उपसप मातर श्मिमेतामिति we: साम एकेभ्यः ॥ १८ ॥ द क्र ॥ 98 wed Grates | [१. १०. २९] VSUT वसुधा उदुम्बलाविति च समाप्य । waa Alla प्रपाद्य यथासनमासादयेयः W २० ॥ एतदनद्र वणं खमाप्यानन्तरमख्िसञ्चयमं war aafe- कुम्भं तोयेन प्रवेश्य यद्‌ णण्डतद्ध पुवंमाखनखानं aafagal श्रासादययरिव्ययः॥ भक्तेषु प्राणभक्तान्‌ भक्यित्वा दकिणे माजारये निनयेयुः | दक्षिणस्यां वा वेदिओण्यां ॥ २९॥ अत्र वा निनयेथरित्ययंः। . माजालोये गिनयेयरिति प्रदर्शनार्थे | द्रवं भिनयेयुरितरत्‌ प्रक्षिपेयरित्ययंः ॥ सप्तद शमभवति FARA: पषमाना रथन्तरप्ष्टाऽथिष्टोमः ॥ २२ ॥ afaaefa दोकचितः प्रमोयते तदरर्क्रन प्रकारेण स- माप्य तदगम्रं सप्रदशस्तामन्छिट्त्पवमानकं रयम्तरप्ढठम- ्िष्टाममस्थमहरन्तर दोितमरणनिमिक्ं सजमध्ये afa- भिः aaa ॥ संख्ितेऽवग्टथे के गमयन्त्येतस्येनद्‌ दरभिशन्शयन्तः | ॥ रदे ॥ wafaaufa समाप्ते एतान्यस्थोनि शअवग्डथकाले waw- [१. १०. २५] ओवदने। woe ure wpfaarey कुम्भेन णड ufeia, ue प्रेतख azefcfa वदन्तः aa सजि दति qaru: एके संशित इत्यस्येदं yarn संख्िते तोयनेव्यारभ्ब उक्रन warty एतदन्तं कमं दोहितमरणनिमिन्तं afafa: कक्लव्यं। अतः- परं प्रेतस्य aaa amMaa च्राखिन आआमनन्ति। तेनातःपरं खजः खजमेव माण यथेष्टं गच्छेयुः ॥ निर्मन्थ्येन वा दग्ध्वा निखाय dagqueaafqeraa याजयेयुः ॥ २४ ॥ ददानो ददनाद्‌ारभ्य पडान्तरमृखखयते। ग्टतेऽणग्रयः पुवं- वदेव waar एव तिष्टन्ति। खयेाररण्णास्तु aarti सच्च Say तेन पवि करदे पाचचयमवञ दग्धास्ोगि afgarfar निखाय afanad Va खमष्य खचसमापनकालादारणन्यसंव- Bt qe तान्यखोन्यादाय तानि ana दलाऽग्रिष्टौमेन प्रातरनभ्या खमित्येवमादि वि्वषणविश्ि्ेन याजयेयः। त एव खचिण दत्ययमपरः पचः) wha va पूवंसिंख्च पचे षच- समापने BAHIA एव खमापयेयः ॥ नेदिष्ठिनं वा टोक्तयेयुः ॥ २५॥ on ~ ॐ ® $ जरेषखमा पने BAG सस्यापृरणा्थं AAG सन्नि रोच- faar सचखमापनं ga: निमंन्धय ददगपच्चे गेदिषटप्रवेजे wqufaast faa एव ॥ 38 2 ५०८ च्या लायनोये | [ई. te Re] अपि वोत्यानं एदपते ॥ २९॥ गयत BA तददःप्रटत्तं षमाणावश्टयं Bal wear ददनं त्वा सजरा दुत्थानं भवति, न पनः WY समापयय्‌- उक्तः स्तुतश्रस्लविकारः ॥ २७ ॥ ` यः dagtsfaay:, यसिंखारजि ग्टदहपति [संयते तयाः शस्ततविकार om: 1) अनभ्याखमित्यादयो ये विकारा ware तयेा्दयोारपि warmly: tt एकादेषु यजमानासने शयोत WPT ॥ ० १9 ~ क 1 ~ एकाषषु यजमानः ua यस्िन्नासने we aasfa तचेव Wala यावत्‌ ख एकाः परिममाण्यते। ग्दतेऽपि तस्मिन्नासनस्छे age: परिषमापनं कुर्यरि्य्थः ॥ सं.खतेऽपायतोष्ववग्डथं गमयेयुरित्यालेखनः ॥ ₹९ ॥ तस्मिल्ल हनि संशित अवश्टयकाले श्रपायतोषु अपगच्छ ang वदन्तीधित्ययेः, aaa कर्म छवा तं प्रेतं तच प्रचिपेय॒रित्यथैः | एवमालेखन rere श्राह। (१. १९. १] | ओतद्जे। ५०९ ` Faw सदो द देयुरित्याणरच्यः ॥ ३० ॥ afeayia समाभेऽवग्यकाले पूर्वेण ear at देशरस्िन्‌ देशे ते परते addwqars: खड तेरोवाप्िभिरंहयरित्याफरण्य STE ॥ एष एवावग्टथः ॥ ३९॥ ॥ ९०॥ असिम्‌ पशेऽन्याऽवश्टया म कर्तव्यः| एष एवावश्टयाऽव- wa यदेनमेभिरग्रिभिर्यन्नषाधनेखास्िन्‌ रेरे ददनेन खमा- पनमिति॥ | इति we दशमी wfasat ° ।॥ Aqsa var Wet वाजपेयेऽतिरने- Satara इति संस्थाः ॥ २ ॥ safgarar नाम संख्ाविज्ेषः। ufgeta राजन्यस्य पेडजिनं द्लोयादितिवचनाद्‌ाभ्िमारतादृध्वे बेडगि्दख Wawel यदा भवतस्तदा सेोऽव्यञ्रिषटाम दद्य्यते। वाजपेया- कायाम वच्छेते। इतरे अ्रतेवाक्राः। सामय्यागाऽच aaa aaa संखाविशेषाः शवं शामयागाः संस्थया सप्रविधा एवे- व्यथः ॥ ५१० ाश्चचायनीषे। [ई १९. 8] तासां यामुधयन्ति तस्या अन्ते Sey Ye तासां स्ख्ानां awet संल्यामुपयन्ति कुर्वन्ति तखा अन्ते UTS माम वच्छमाणं कमं ata) wa faa at काञ्चित्‌ wat प्रकल्पय wearat संखालेन क्लृप्ाच्छस्ताद्‌- धिकं निमित्तवश्ेन श्खलान्तरमापद्यतेयदा तदा तन्निमिन्त- बलात्‌ तच्छल््रान्तेव खा det विपरिणमत टति। तस्मादेव ्रखादूष्नं ante नाम कम॑ कन्त॑यमिल्येव्रमथ ताणं या- स्‌पयन्ति तस्या अनत इत्यक ॥ ्ननृयाजादयुक्त TAT युवाकात्‌ ॥ ३॥ तदिदं यश्चपुच्डमुच्यते। श्रनुयाजादि भंयुवाकपयैन्तं पञ यदुक्तं तददद कर्तव्यं । उत्तमस्िह खक्रवाकप्रैव दति प्ेषविश्ेषविधानादेव पाष्ुकमेवाच aw भवति नैष्टिक । अतः पष्रटुनेत्यस्येदं प्रयोजनं पभा aggre दक्तिणत wW- दवनोयस्य तदच कन्तव्यमिति। तेनानुयाजारेा मनातादा “da भवति। WNIT खद खेवासोतेति fag श्राशंयु- वाकात्‌ WQS कमं कर्तव्यं नोष्वमिल्येवमथें॥ उक्मस्तिद खक्तवाकप्रेषः ॥ ४॥ Rawarara दा छक्वाकपरेषावाखाते। तथोरन्तर c- त्ययः ॥ [९. १९. ६] तखन । ५११ अवोवृधतेति पुराडाशदेवतां ॥ ५॥ श्रवोटधतेति utremeaat पश्णुदेवतां वेत्यध्णारन्तययं | अरिन्‌ क्रवाकप्रेषे “श्रवोटघत परोडशेः' TATA | तच पष्देवता श्रभ्निः प्रोडाश्ानां देवता wey दे देवते ष- fafead । तत्रावीटधतेकोकवचमान्तं पटं कां देवतामभि- धन्ते। परोडश्ेरिति बहवचनं कंवखलपश््देवताभिधामेन waza कंवलेग््ाभिधाने च प्रकृतिप्राप्नं पष्ररदेवताभिधानं म छतं Bar wa: सन्निधानाविश्ेषादुमे रपि देवते श्रभि- wel तन्तरेणेति मन्यमानः पराड़ाश्रदेवतामिल्यृक्रवानाचा- यः। एवं सति प्रोडाशेरिति बहवचनं पुरोडश्न्धानादि- पञ्चकं चाभिप्रेत्यो पपन्नं भवति । एवं सति श्वक्रियामेक$न्यज तदथंवादवद्नात्‌' इति पष्टपरोडाश्ाकरणे चत्पग्रुदेवतान- भिधानं अस्मिम्‌ मन्ते हेतुलवेनापवतिं तदपि परिहतं भवति। तेन पश्टुपरोडाश्च atar भवति। अरवोटृधत परोडाभेरित्येवासिम्‌ मन्ते amy भवतोति सिद्धं ॥ एके यदि सवनोयस्य पाः पर्रपुरोडाशं कयरवोद़ृषेतां पुरोडाशे रित्येव ब्रूयात्‌ ॥ ६ ॥ मन्त इत्याहङूरिति arate: श्क्रियामके' दत्धेके श्रा- श्वा्याः पम्रुणरोडाज्राक्रियायुकवन्तस्त एवात्र एक दति प्र्यवतिषटन्ते। त शउमाह्ः। यदि सवनीयख oat: प्रु UR QTM ANT | [१. ११. =] परोाड़ाश्नः क्रियेत तदा इये्देवतयोाः UIST वर्धने कर्तव्ये श्रवोटधेतां परोडाभेरिति इयोारभिधानाय मन्त्रा ब्रूयात्‌ न तथा ब्रवीति। Wa: पुरोडाश्रदेवतेवाच्राभिधोयते, न पश्टुदेवता। WAGE श्रनमिधानात्‌ पश्ुपरोडाञसवाव- करियेर्ल्येक weftau: | एवमेको यपक्षमुपन्यस्॒श्रात्मौये पेऽभिधाननिदाहमपपाद यति ॥ सवनोयेरेवेरे वधते पश्एुपरोडाशेन TSA WO अरवोटधतेति देवतायागखम्बन्ध उच्यते! ख चाभयोार विष्टः, सन्निधानं वाचि fafweafar मन्ते तथा द्र नात्‌। एवं शष्येकवचनद्या विवद्याप्यभवेरभिधानमेव चक्क, amar एवेति, afaqaa पुरोडबेरितोर म्यगयेव fear चटत TAM । सवनोयेरेवनरो वधते aT पश्टुरेव- तेति ॥ 8 $ ऊध्वं णंयवाकादारियाजनः ॥ ८ ॥ \9 शंयवाकान्तस्येवातिरेधमक्ता हारियाजन SIATAGAI- gwaa भवति, तत्‌ किमूर्ववच्नेन, तस्येदं प्रयोजनं | aate- खवनं तावच्छस्तान्तमेव। यत्‌ पनः भरस्तादृर््वमनयाजारि शंयवाकाम्तं तदेष्टिकलतादुत्तमखरं भवति। aie यत्‌ सामिकं aa खरविधानाभावाद्नगियतखरं भव्रतोति। ae [q. १९१. १९] array | ULR wrUfawraraadayy । शयवाकश्रब्देनाच श्ंयवाकस्र Sua, ष सात्मः, तेनायमयेः। खउन्तमाद्यलमखरण हा- रियाजमः nara ofa it अपाः सोममस्तमिन््र TS धाना सामानामिद्धादि च पिब च युनच्ि ते ब्रह्मणा केशिना दरो दति ॥ < ॥ हारियाजनस्ागुवाक्या HEAT AT ॥ इज्यानुवाक्ये अन््यव्वदःसु ॥ १० ॥ एते चाच्यागुवाक्ये श्रहगणेषु यान्वन्धान्यहानि तेषु भव- तः । अनधवदेकाइ दति न्याचारेकाेष्वपि भवतः ॥ विष्ठासुकं मघवन्मा परागा अयं यज्ञो देवया चयं मि यध दतीतरषु WR श्रहगंयेष्वेवाग्येग्या यानौतराणि aaa भवतः, श्रनन्ये- fae ॥ परायाद मघवन्ना च यादोति ATARI TT ॥ ९९॥ दारिचोजनविषयलारष्य विधेररःदब्टेनाच सत्धयाहा- area तेन सारसतसतादिषु भानि ख्यानि wer- oT ४९६8 ` धाखलायनीये। [६.१९. १९] ल्याराभिङक्षरवन्ति तेव्वनन्येष्वियमनुवाक्या भवति । तिष्टासु- कमिति ati श्रयं यज्ञ दट्टेषेव ATS ti अननुवषरज्ृतेऽतिपरेषं ATU आदेच मद्‌ एव मघ- afar ase इति ॥ १३॥ हारि याजनाधिकारात्‌ तस्सैवान वषट्कारात्‌ प्रागेव अ्रतिपेष- नामकं इह मद्‌ श्त्यादिकं पेषं मैजावर्ण we |) मेचाव- रुणग्ररुणमनन वषट्कृत तिवचनात्‌ रा मप्रािग्रद्धानिदत्यथे । आ रेतिवचनं पादि षट्ूग्या त्यर्थे । we तु विषयं वच्छति । तायमागरूपाणणं WATE: प्रवन्तंते श्रभ्यासातिप्रेषाविति॥ SDAA ॥ १४॥ अतिराजे क्रत वच्छमाणाश्चःअब्दख् खाने श्रद्यशब्दः क- wig: | खमर्थनिगमलात्‌ तदेवे हे प्रापे पनव॑चममस ग्रस्ता इर्गयेव्वगधा दर यैतयेत्पन्तेर दगंणानां च दाद शाह ग्रशतिलात्‌ इादशाशस्य चातिराबादिलात्‌ ततप्रश्तिलारस् wat: dae प्रठतिरिति रुलाऽमुं मन्यमानस्ात्तर मचेव्यतिरा च दव्ययमनिप्रायः | सत्यं दादशारेनान्यान्यदान्यस्य yafa- रिति, किन्तु Fara चसिन्नदनि प्रहृतिलेन गृहो तेऽख wee यथाथमभिधानं सम्भवति तदेवा प्रतिरिति छलाऽतिराचे BE एव om एति ॥ [q. Re Re] ` खातद्धचर । | ५१५ अद्य सत्यामिति च॥ १५॥ ददमपि पूवेवदेव द्रष्टव्यं ॥ तस्यान्तं शुत्वाऽऽग्रीघ्रः शःस॒त्यां we saat वा एषां ब्राह्मणानां तामिन्द्र येद््रािभ्यां प्ररवोमि मिचावरूणाभ्यां वसुभ्यो ae आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः SHA ब्रह्मन्‌ वाचं यच्छेति ॥१९॥ ॥ ९९१ ॥ अतिप्रषख्यान्तमाप्नोप्रः “FANT WYANT यञ्चः खःसुत्या एवेषाम्‌' श्येतं मन्तं प्रा । श्रारेत्येता वतेव जपादिषडं या- त्येषा रल fag frown प्रकषेवचनादुलम wary खरा भवति। wera शलेतिवचनमतिग्रेषश्चःखत्ययोः सम्बन्धे- करणार्थे) तेन तसिल्ञतिपरषेऽद्ेति बूहविधिः अखःखल्या- aasta भवति। अखःसुल्यामन्लेऽपारेतिवचनाद्च उत्तमः खरा विदितः सोऽतिपरषेऽपि भवति । भ्रनुवषद्धारात्‌ प्रागिल्ध- यमपि अः सुल्यामन्लेऽपि भवति उर्पांश्टवव्यादटन्ता स्यां हारियाजनाम्भावेा मन््धादरोमामपि नियमं areq उत्तमं खरमिति निचमयतीत्ययमनग्धखयदेतुः ॥ डति षषे रकादशी कख्िका ye | 6 , 8१ । अखलायनोये। [६. १९. र] आहतसुन्नेचा दाणकलशमिडामिव प्रतिष्द्यापदवमिष्टा- ऽवेक्तेत ॥ ९॥ उने चाऽऽ इतं “उन्नेतरुपङयख' दृ्युक्राऽवेचेत GUT दरो ष- TALS सामं॥ eftara दारियाजनस्य स्ततस्तोमस् शस क्यस्ये्टयजु- घा यो भक्ता गासनिरश्वसनिस्तस्य त VIRIAL भक्त- यामोति me aafaen प्रतिप्रदाय द्रएकलश्रमा- त्मानमाप्या् aE fears विमिदधप्नाङतो see पोत welts मदेधादयं विप्रो वाचमचन्नि- THA | अयं कस्यचिद्‌ द्र दताद मोके सोमो राजा न सखायं रिषेधात्‌ rer) इदं राघो Ble दत्तमागाद्यशोभगेः स DA बलच | दीधायत्वाय शतशारदाय ofan HEA TIA खादेति ॥ ₹॥ a OVUM .3> 2.८८. 2 हरिवत दृति प्राणभच्चणमन्लः । शआ्रात्मायायनं मखडइ- दयाभिभश्मं मन्त्ा्म्धां। च्याप्र्ताभिति at येन पथा सदा दविधौानं वा nen: स तेन विनिषयेत्यथः | विनिदध- MEM दति हामयोगाम। अयं Na दद cra cia दाम- मन्त ॥ [६. १९. ५] BITS | ५१० MINT षर्‌ षट शकणान्यभ्याद धति। देवछृतस्येनसो- ऽवयजनमसि ret) पिदढल्लतस्येनसाऽवयजनमसि खाद्य । मन्‌ष्यकृतस्मेनसोऽबयजनमसि खादा। श्रातमृतस्येनसो- ऽवयजनमसि खादा Ute रनसेऽवयजनमसि खाष्ा | यडा देवाखछम जिया गुविति च ॥ दे॥ आअहवनोयव चनं ्राप्मोप्रीयाधिकारात्‌ | धरकलान्याधानं पञ्चभि्यजभिरोकयचा ॥ . AIC लशाद्राना छरत्वाऽवेशेरन्नापूयाऽस्थामापूरयत प्र जया च धनेन च। नरस्य कामदुघाः स कामान्‌ मे *धुङ्ध्व प्रजाश्च tala ॥५॥ श्रापूया TBAQUAM: | श्रथवा पवा भागेाऽवे्तणार्थः, SUT भागोऽवक्रणा्यंद्ति॥ अवघ्रायान्तःपरिधिदेशे निवपेयुः ॥ ५॥ दष्णीमवध्राय ताः धावा: अन्तःपरिधिदेश्रे निवयेयुः। अन्न देश्रग्रदणात्‌ परिथ्यभावेऽपि ख देशो डते ॥ * गे इति Ste | 1 परखेतीति Gt. | ५९८ च्ाश्लायनीये। [१. १२. ९] mee तीथदेशेऽपां CUP TTT ATS AT व्रजन्ति ॥ ॥ ई ॥ आवमोयदेश्रात्‌ स्वं gfauraa: waar neu. विमिप्ताङतिप्रश्ति एतावत्‌ सर्वैः aah सर्वेषु श्राग्रीप्रीयदें गच्छतस तेषु ये चमसिनसते सव्याटतेा खला Magi चमसामद्धिः पृणोनध्वयुंभिः श्यापितान्‌ व्रजेयुः ॥ दरितटणानि fase प्रतिखश्चमसेभ्यस्िः प्रसव्यसुद्‌- RUA: पर्यन्ते दक्षिणो पाणिभिः ॥ ७ ॥ atgaara afser ₹हरितदणान्याद्रंदणानोत्धर्थः। तानि च दूवाजातोयानि, aera? विगेषदगरंनात्‌। तानि दणा- नि fast खे खे चमसेऽन्तरा प्रचि सवं चमसिनः खाम्‌ WIT चमसान्‌ दूवारखयक्ता sar awrar afte: खं मात्मानं ~ ~ CAMS UAH तङ IATA नारायणोचा्यां वषटा- ऽध्यायः TATA: ॥ ॥ #*॥ दति अश्लायमसचपुवाधटन्िः समात्ता ॥*॥ आश्वलायनौये। WTS | कनक उन्तरष्टूरूपं | SUZ | ॐ ब्रह्मे नमः| ननन > ee aarut ॥१॥ अधिकारोऽयं । आऽटटमाध्यायपरिषमाप्ेयंदच्छति तत्‌ aafafa वेदितव्यं ॥ उक्ता दौक्तापसदः ॥ २॥ एकाषप्रब्टति adage’ इत्यादिना"यथासुनल्छापषदरः' दत्येवमन्तेन दीका सत्राणामक्षा। उपसदः "चतुविंश्तिः संवत्छर इति सचाणाम्‌' Tam: | तख वचनं प्रतिप्राप्तदौ- च्छापसररदःसञ्चामिटत्यथं । तच सचाणामित्यवचनात्‌ स- त्रतद्वादभ्रादणन्द योर हो नसम्बन्धेऽप्यविरोधात्‌ तापञिच्छब्दस्य श खज्रविशेषवाचित्ादहीनषम्बन्धाशद्धां faa aq विधेः सम्बन्धा्थंमिदं zat, ददं तुपषद्नदणं दीक्षा सुत्याणन्दयोः परिखद्यापरलाशङ्ानिदत्यथे ॥ ५३8 साशचलायनोये | [उ०१. १. 8] एतेनाड्ा सत्यानि ॥ ३ ॥ उक्र घामयागखतुःसंखा व्यातिष्टोमाख्यः vafara एकाहाङोनसचजाणां। तान्येकाहादौनि मवमदश्रमेकादश्रदा- दशेषु वच्यन्ते, Cat wast सचाणामधिकारं war VINA उच्यन्ते गवामयनामुसारेण। चतुदिशादीनि च तदोयान्यदहानि द्त्पा्यन्ते मह्ात्रतपयन्तानि। प्राचणोयोा- दयनोया तु व्यातिष्टामेनातिराचेण व्याख्थाताविति कलेदा- Tara एषामड्ां ब्युत्पादमे छते एकारहारौनागामपि व्याख्यानलाचवं भवतीति तेग्याऽपि पुरात्‌ सजाणाभितौदं प्रकरणमध्यायदयेनारअवानाचायंः। एवं दखचप्रण्यनेगा- सद्राद्मणमनखतं भवति इत्येषा ज खचसङ्गतिः | इदानीं खजं व्याख्यायते, एतेगेति। यः प्रहृते दीचणणीयाद्युद वसानोवान्त- अतःसंस्ा च्यातिष्टामाश्यः सोमयागः स fafema स wa UVa Bafa प्रधानकमाण्यष्यन्ते शोमयागरूपा- fu, तज्रायमथैः। सत्रेषु यानि प्रधानथागकमाणि तान्ये तेनाङातिदिष्टानोति। एतेन सुत्यानीत्येतावता सिद्धेऽकति- वचनमतिरा चसंस्वस्याप्येकायदणेन संगराय अ्रहाराचदय- सम्बन्धे सत्यपोति ॥ प्रातरन्‌वाकाद्युदवसानोयान्तान्यन्त्यानि ॥ ४ ॥ प्रति प्रधानमङ्गान्ता प्राप्तायां चावताऽङ्गकाण्डस्य खहत्‌- छतस्यापि प्रधागविशेषसम्बन्धे कारणं ग wed, तत्‌ स- (Sor. १, 9] तद्ज | ५९५ रेव तं स्वाथे भवतीति arama) GS पनरोवं न सम्भवति तदावन्लते। aa तदिवेका्य॑मिरं aacds यानि qat- संयाजेभ्य ऊष्वेमङ्गानि तान्यगधेव्ेवा हः सु सहत्कतानि सवाथी- नि भवेयुः । यानि प्रातरनुवाकात्‌ पृवाणि तानि पूवा UZ सत्‌ कन्तव्यानीत्यर्थः ॥ पल्नीसंयाजान्तानोनराणि ॥ ५ ॥ दतरा ्छमनधा नीत्य: | तानि पल्नीसंयाजाम्ानि | तेव- वश्ययादि न कन्त । aaa यान्याद्यन्तानि तेषु च प्रातरनु- वाकात्‌ yatfe न कन्तव्यानि॥ दर सप्राशनसखयविसजने त्वन्य एव ॥ ९॥ पत्रीसंयाजपयंन्तार्नां प्रातरनुवाकप्रष्टतोनामङ्गगनां खव- ष्वहःखाटृन्तिरक्रा। तदवथ्यम्तण्डतयारष्यगयोारग्धय एवादनि क्रिया स्यादिल्येवमर्यमिदं खजं ॥ धवाः शस्लाणामातानाः ॥ ७॥ श्रातन्यन्ते येरित्यातानाः, Based: भरस्ता्यच्यन्ते दर्ष्णी धंसननिविदृक्रादि भिस्ते श्राताना Twa! ते war: नित्या ees) परिभाषःप्रयाजनं wafer Cem एते wat प्रतीयादिति मिष्केवख्मरङ्त्तोययोाः संज्ञां sar वयव- इरति ‘afer oa sar ay’ दति। ततेताभ्वां दक्राभ्यां ५३६ खशचलायनोये | [ड ०१. १. <] BTA: अस््रयार्द्भारे प्राप्ते खक्यारवाद्धारो नान्येषां प्रति- पदादौनामित्येवमया परिभाषा ॥ खक्तान्येव क्तस्थानेव्वदोनेषु ॥ ८ ॥ यानि प्रृते छक्स्वानानि तेषु विधीयमानासखुखारयोऽपि दखक्रान्यव भवन्ति। तेः TAB च खक्स्याद्धारोा Aaew- सयेत्यथंः। एवकारात्‌ न कवलं aa विदितानि तैव amare कुर्वन्ति faate निविदतिषन्तावष्येतानि खक्ान्येव भवेय रित्य वगम्यते । तेन ang निविदतिषन्तावेतेषु ट चेष निविद्धेया, wey वा निविदतिपन्तो amg निविद्धेयेत्येव- मपि भवति । उदाहरणं | “हिरण्यपाणिमूतये षति waq:, ae ययाः एथिवो च ay ‘earn पितरा पनः" दति द चावि- त्येवमादि । safafaaw Wry qwerty fafear- भां gaat क्वत्‌ काये माश्डदित्येवमथें। यथा येऽवौक्‌ faga: स्तामाः BE एव aa खकस्थानेख्िति खकखा- मेषु हामिविंधीयते। तेन तानि हीनानि कखानानि। अतस्तानि वजेयिलाऽन्येष्वहीनेषु दक्रखानेषु विहितानां ट चा- दीनां खक्षवत्‌ कायें भवति, न Wag विदिता्गा। हीनेषु ठ विदितानि यदर्थे विहितानि तानि तत्‌ का्मक्ाऽन्यन्‌ किञ्चिदपि खककाये न दुर्यः। ans निविदतिपन्ता तेन निविदा carey निविदतिपन्ा दचष्वेवान्येष निविरा दधष्याक्लान्येष anfafa fag ॥ [Sox. १. ९९१] Mage | age देवतेन AIM Wek यच खक्रखामानि चलारि सन्ति, wife amtfa fafe- ~ AUN तानि दृश्यन्ते, तच देवतेन Yaar: Briar: | war चतु- विंशे “उदुब्य देवः खविता हिरण्छयेति तिखः, ते हि श्यावा- एथिवो awa वो रश्यमिति वैश्वरेवम्‌' इत्यादो ॥ चाः प्रगे WY प्रजगायं प्रतोकेषु WHAT, टचा एव षव यरोतव्याः॥ सवादगेणेषु तायमानङ्पाणां प्रथमाद्‌ प्रवर्तेते श्रभ्या- सातिेषो ॥ ९९॥ तायमानं विद्लो्यंमाणनित्ययः। एवम्भूतस्य war: रूपं ताचमानरूपं सेयमन्वया संज्ञा अ्रष्टानामन्धासारोनामर- रहः शस्यान्तानां। तेषां aa अ्रभ्यासातिप्रेषसंन्ञे दे ताय- मामङ्ूपे WASNT, प्रथममहरारभ्य WEG प्रब- Wal Bw whiaqge विधेः yaw, g- गरदणमेकारेष्यपि इर्य शचादितेषु vena. whan a दायै विधीयेते सर्व॑ब्बरर्गणेषु तायमामरूपाफि भवन्ील्ये- Rise: | तेषा WAT प्रयममररारभ्य सर्वव्वहःसु श्रग्याषाति- प्रवो प्रवन्तते CIT: | तेन साकमेधश्हे सवषां तायमान- खूपाणां awasefa प्रदत्तः साधिता भवति । श्रहगंणेषु 3X yac श्ाजलायनीये | [ड०१.१. १९] सर्वषां newt विडहितायामितरेषां प्रत्ता दितोयादिख्िति नियमादगयोाः प्रथमारम्भाऽथेसिद्ध एव । तच quae इति किमथे, उच्यते wae प्रयोजनं नमिजावङ्णयोारयने मासि मासि gar भवन्ति नारदः । तच प्रयमेऽतिराज हारियोाजनकालेऽतिग्रेषे ama सति ःच्रब्देनाद्यश्रब्देनम वा am न शक्यते, अरनेकाडव्यवदितलात्‌ सुत्याकालस्स। तचापि कचयिच्छः्रब्दलापेनाप्यतिग्रेषोा वक्रय दृत्येवमथे प्रमाद fared) अतिप्रेषसखर्ूपमुकरं, अभ्यासखरूपमाद ॥ अह उत्तमे wa परिधानोयाया waa वचन उत्तमं चतुरश्र दिर्क्ता प्रणयात्‌ ॥ १२॥ उन्त मख्य चरस्तस्याञ tfafatqeics wana wa अभ्यासः HUST AAAS सामातिरेकादिनिमिन्त इति गम्ब- ते। तस्िष्स्ते परिधानोयायास्तृतीये वचने awd चतु- cat तद्भर्ता प्रणयादितिवचमात्‌ पृववचने प्रणयो म भ- वति। "यश्जरिचे यव्णरिंद, शैरयेयामैरयेयोाम्‌२”, ca वमाद्युदाषरणं ॥ दितोयादिषु aay वाजिनन्दे वजुतमिति arene निष्के TSA ॥ ९३ ॥ दितीयारिष्वदःखेत्ायमानरूपं भवति । भिष्केबद्य- खक्रामामे ayy वाजिनन्देवजतमिति कं, ताच्छंबन्दवस्वा- [ॐ ०९. १. १५] ओतखुजे। ५३९ रेव तत्सुक्त माच्छमिल्युच्यते । arava पादग्रशणेऽपि ख- ऋमेवेदं भवति | UTI GMAT सतसूक्रग्रणेन ग्टद्यत दत्येवमथे । we सम॒श्चयार्थद्य चगरब्दखाभावादिद fafagrfra म मवति ॥ जातवेदसे सुनवाम सोममित्याप्निमाङते जानवेदस्यानां ॥ १४॥ दितीयादि जित्यनुवन्तंते, wa खक्कानामिति च श्रा्चि- माङ्तमितिव चनमाञ्यनिटत्यथे । तचापि जातवेदस्यनिवि- न्छंबन्धिक्रसम्मवाश्लातवेदस्ानामिति बहवचनं जात्यमि- Wai शदमपि तायमामङ्ूपं ॥ श्ारङ्मणोयाः पयासान्‌ कदतेाऽदर दःशष्यानोति रच का दितोयादिष्वेव ॥ ९५ ॥ अआरम्मणोयाः 'खजनोतोगः' इत्याद्याः प्रातः सवने। माध्य न्दिने च श्रपप्राचः' टत्याद्याः। Tatar: प्रति at खर उदितः wera: | ‘aufag ला aga’ इत्यादयः aca: प्रगा- याः। WETU warts ‘VU y जात उदु ब्रह्मष्छभितष्टे ar Kwara | एतेषा मारम्भणोया दीना ञ्चतु विदऽइनि अंखनमुक, सानं च, dare श्रजेतेषां दितीयादिष्व्ःयु vale, तायमानरूपसंन्ा च | एतान्यारममणोयादीमि राचकशस्त्र- 3१9 ५९० STITT | [ड ०१.९१. १६] खम्बन्धितयैव wafaasefa विदितानि, aa किमिति ₹रा- चक सम्बन्धः पनविंधोयते । उच्यते नाच हा चकसम्बन्धः पृन- fawafas:, wate विधीयते wat दितोयादिव्वदरः सु प्र- afata | रा चक सम्बन्ध स्वन दयते पया खविश्नेषणा्थ । तज दिवि- धाः पयासा दूश्यन्ते कंचिद्राचिपर्चायेष afeeqfars तच ये ufsadrag उक्तास्ते हाचाराचर्कंख waa ये चत्‌- ASR Basta A सम्बन्धाः | आरम्मणोयादयशख राजकेरोव सम्बन्धाः | तेनायमर्थः | यान्यारम्भणोयादीनि ₹हाचकाः WaT रिति विधाश्छन्ति तानि द्वितीयादिष्वदःसु शंसेयरित्यथेः। दितीयादिख्िति वन्तंमाने पनद्ंतीयादिवचनं (तानि सवषणि सर्ववाऽन्यचा THATA Cas सवाणि waafa वचनं यद्च- इविेषेणासं च्य विदितं तदुत्तममर्वजेचिलाऽन्यच खव प्रा- भरुयादधिकार मनपेच्छातखक्तिटत्यथं दितीयाटि वचनं । तानि Sala सवाचान्यचाह उत्तमात्‌ ॥ ९६ ॥ यान्येतान्यभ्यासादौनि श्रररःशस्यान्तानि तायमानर्ू- पाणयक्तानि तान्युत्तमाद कोऽन्य कन्त्॑यानि ATTA ELA कर्त॑व्यानोत्यचैः। साऽयमन्रेकोाऽ्ः। wares तानि ख्वाणि सर्वेति । श्रयमभिप्रायः, कंषुचिदेकादषु चिद्ेता Kerang इचा एव ameray विदितास्तान्येकाहानि कदाचिदद्गेणं agate) तचाहररःग्रद्यानामपि eed प्राप्नाति तन्नि Qufa वचनं । एतदु क्र भवति । तानि ada रोना मेऽपि (Sot. र. tc] Bags | ४४९ सवखि भवेयः। wife रत्घलामि श्रनवखण्डितानोल्यर्थः | तेन Wagasta अदरदःप्रस्यानामगवखष्डममभर्रहःशंषन साधितं भवति। प्ररुतष्वणतेषु तानोतिवचनमच वाक्यार्थं इदयमखीतिदधवनाथें॥ वेकख्यिकान्धयिष्टोमेऽदर्गणमष्यगते ॥ ९७ ॥ तायमानङूपाणि प्रकतानि, तानि कानिचित्‌ प्रयममद- रारभ्याष्तममइवंअंयिला सर्वेवहःसु भवन्ोति तान्येव कानि- चिद्ितीयादिषु तदजखि्युक्ं । तजारग॑ेषु प्रकतिश्धता- sfadra: कचित्‌ कचिद्चभात्‌ प्रवर्तते, ख चोपरेश्रनिरपे्ः we aan तस्मिक्नहगंणमध्यगतेऽगरिष्टामेऽदगंणानतभा- वमिभिन्तं qqamrd ae प्राप्तावग्ि्टोमखदूपविरोाधार्‌ aq कन्तंव्यसिति कञ्चित्‌ प्रतिभासः) उपरेशावगतसकख- धम॑सख्यापि अन्यच प्राप्तस्य दर्गणान्तभावादनियततष्ने धर्मैः सम्ब- ware नातोव खरूपविरोध cafe कञ्चित्‌ प्रतिभाषः। svat: प्रतिभास्याः कः श्रेयानिति fauqarafaafa- way वेकश्पिकानोल्युक्कवानाचार्यः। दुर्ेयलादस् न्यायश्धे व्यभिप्रायः । आआदिमथ्यगतयोारणप्यद्य वेकल्िकलस्य विगेषा- भावात्‌ म॑ध्यगतश्रब्दः प्रदर््नाथैः॥ अग्नष्टमायनेष वा ॥ १८ ॥ वाग्रब्दः सम॒ष्वयायः। श्रभनिष्टामायनेष चेव॑निब॑न्धा- ५४२ TAMING | [ड०१. १. Re] भावादनुष्ठानविकन्प एवेत्यर्थः | अद्विषटि मेरेव येषु way अय- नं गमनं भवति तान्यग्नष्टामाचनानि येषु सवाश्यरानि श्रञ्चि- मा एव तेष सर्वखिल्यथः | अन्यान्यभ्यासातिप्रेषाभ्यामिति RA विकृते AHURA वात्‌॥ १९ ॥ यस्िम्‌ विषये प्रताना पदाथोर्गां करणाकरश्यानिं- ययाभावादव्यवस्याक्रा तच तेषां मध्ये इयाः पदार्थयार- साधारणेन रतुना व्यवच्याच्यते। अ्रभ्यासातिप्रेषी awen- aq वित । विष्टताविति सज्ान्तभावात्‌ विद्ृतिभावमा- पन्ेऽ्रि्टाम सत्यर्थः । कुतः, ARVATATA | तद्य गुणस्द्रुशः तदिति गण्ान्तमेतेऽब्रि्टाम उच्यते गृणब्रब्देनेपकारक- मङ्गमच्यते। ALTA भावसलहुणभावः। तद्ुषभावात्‌ तदुष- कारकल्वादिव्यर्थः। तस्ताभ्वासातिप्रेव AGTIBTTST | वस्ा- SUITE तन्वां किचेते aaa ar fratia कन्तंयेा। इतरथा aes: शचापन्नख aang स्यादिति। श्रत व anat श्रन्याग्येव aafmarnfa arg ` आहत्य ॥ fren शात्रिति गोतमः सङ्खातादावनुप्रहृत्तत्ादज्यु- तशन्दत्वाञ्च ॥ २०॥ एवं कौत्ेन इयोनिंत्यत उक्र गातमसाच्छाग्वाषनातवेद- [उ ०१. ९. २९] Breas | “88 wat जित्यलमाह, हातुरिति | हातुयंदणं पदाथत्रयापलश- चणा्थे, ग तत्‌कर्छंव्यतयाज sfafens इति । TaN प्रका- रेखाग्धवासातिग्रेषयारसाधारणं Vira: | कर्व्यतायामिद- मणभ्यासे RITA, खहाताद्‌ावनप्रहत्ततलादिति, we- मेवाइरारन्य प्रटत्तलादिल्यर्थः। मानाकमंसमदायलात्‌ TIS परस्यरखन्तानापेचलात्‌ समद्‌ायिना मभ्वासख्छ qWy-E:- सन्तान प्रयोजकता दाद्मेवाइरारमभ्य WAH | तरम्तभतय्या- fagraenfa amaraaterqucwqayafeqy %q- खार्धंजा तवेद VAT aaa Sq: I दोचकाणामपि गाणगारिनित्यत्वा्सचधमाग्बयस्य ॥ २९॥ श्भ्याखादी्नां चतुणां नित्यलमक्त, ददागोमारमकोया- दोनामपि निल्यलमुख्यते। रोचकग्रह्मपि cata gerd चतुषटयापखचण्याथे । एतान्यपि नित्यं कन्तंव्यानि। सउचधमा- saa नित्यलात्‌ aay quart wae faze यमभिप्रायः | तेषां षजाहःसम्बज्ितया विधानमस्ति, afe दपि निषेधा नासि, fafanfasrasafes वा न करियेर्‌- ज्निति। -एवमेषां करणेऽगध्यवसाया पश्रमेणाध्यवसानमेवापसं इ- तवानाष्ा्यंः। * aay सिद्धखरूपस्यान्यज्ातिरेश्ेन प्राप्तस्य विहृत्युपदेभ्रानखारेण खरूपविपयंये न afgere cfs साध- यितुमिति ॥ * प्रसिद्धस्य रूपस्यान्धधातिरेशेनेति Go qe | ४९9 QANTAS | [Ser. ९. १२] AN e “A प्रगाथदचद्क्तागमेष्वकाडिकं तावदुद्वरत्‌॥ २२॥ ॥९॥ एतेषामागम रेकादिकं प्रतिप्राप्रं तावश्माचमेवाद्धरे- ख॒ सवेमित्यर्थः। wie चिद्रन्य्ान्यतिरा्र दत्धस्िन्न- तिराते एकाडिकमेव we adi तच कदडन्‌प्रगाथागमे नि- त्यानां प्रमाथानामुद्धारः। तथा तज्रेव प्रातःसवने पयास- दचवागमेऽग्धानां ठदचानामवाद्धारः। aaa माध्यन्दिनेऽहर- VIG रैकाडिकस्य खक्रल्येवाद्धारः। तावदिति- व्नादहरहःग्रस्यागमेऽपि waa wmergrer न fz- तीयस्य थेकाडिकव चनं व्यतक्रमस्धितस्याथेकादिकस्ठान्यागमे उद्धारसिद्यथे । यया संसदामयनगतेऽनिरक्र एकारे मैवा- que शस्ते खक्रानां पुरख्ाल्लिविश्रमाममपि wete:we- मगधमप्येकाडहिकमेव WA! एवमन्यदणेवंजातोचकमदा- दरणं Kes! एषां प्रगायादौनामागनतूनामेकाडिकेः परगा- afefa: कर्चेद्धानवगमान्ञाच समामजातोयपरिभाषा प्रवन्तंत दति परिभाषान्तरमारमं॥ इत्यत्तरषटकस्य प्रथमे प्रथमा कण्डिका | * | POPOL LDS LS IDLE PIR OLN PIES INA ITT [sex. श. 2] wage | 8४ चतुविंश रानाऽजमिषटेलयाज्यं ॥ ९ ॥ खजा णा मित्यम्‌व क्षते | सेषु प्रथममहः प्रावकशोयं नाम, तख ज्यातिष्टामातिराचः, खचाकः। tray fearaaye- तवि्रसंञ्चकमच्यते। ws सर्व॑व्वदःखेतेनाड्ा garnfa दीचणोयादिरूदवसानोयान्तो fafeg:, aa दचनाश्चायादा यदप द्यते तदजंमन्यत्‌ सवे तदेव कर्यं अ्रतणरेव wee माभित्धा न्यनि aaa यावान विशेषः ष उश्यते, यन्नाश्थ- ते तरेकाडिकमेदेति। wafsigafaaswaacrey भवति ॥ श्रा नो मिचावरूणा मिचं वयं वामहे मिचं वे पूनद- wad वां मिचावरुणा पुणा चिद्धस्ि प्रति वां a उदित दति षडदस्ताचिया मेजावर्णस्य ॥ २ ॥ चडरस्ताचिया दत्येतेषां संकला । षडरशब्देन yvarfagar उच्येते, तयारिमे afar दति षडरस्ताजियाः। wg प्रडन्तिनिमिन्तमात्रमक्रं । संज्ञैव कवलम विवच्छते खं्यवहा- Te साजियवाश्यश्रब्टात्‌ ठचलमेषां भवति। एते मैना- वर्षस्य it आयाहि सुघुमाद्ित इन्द्रमिद्गाथिनो इष्दिन्ेण सं fe THY ACE सखभामन्बि्येका दे WI TAM भ्रस्तुभि- 32 ५९९ खअलायनोये। [ड ०१. ea] रत्तिष्ठन्नाजसा स्ट भिंधि विश्वा safes इति ब्राह्मणा- च्छसिनः॥ ३॥ दतीयः स्ताजियः समारायः, एकया दाभ्यं च Ty- स्ताजिया दत्यनुवक्ते i TRIN ्रागतं Galas BI नमा इदन्ना इवे ययारि- aad वामस्य waa TRIM युवामिमे ae दिख कटत्विजेत्यष्छावाकंस्य ॥४ ॥ अचरापि पूर्ववत्‌ ॥ तेषां यस्सिस्तवोरन्छ साचियः ॥ ५॥ तेषामिति Wear: afew waa afafafa षड- werfaaret aw ufafafa awa.) एतदुक्रं भवति । अगे- Sate चतुर्वि उत्पक्नागां qeeanrfwaret aa यिंखचे स्हवीरम्डन्दागा wafer वा afeifea स तेषां हाजकाणां स्ताचियोा भवति, स्ताजियधर्मेः सम्बध्यत दू त्वर्थः । तेमेतरेऽपि aa एव साचियधरमरह्िता Graaret भव- Rifas गम्यते अनेन प्रकारेण चतुविंश उपपन्नानां षडड- स्ताजिया्णां सजाधिकारात्‌ ereafatrareia विधा- गात्‌ सवैहःसु प्रातिः खाधिता भवति। एवं याख्लाव- भाने एतत्‌ इजमर्यवद्ववति। इतरथा तेषामिति इहाजक- [ड ०१. ९. ७] BITS | 99 संगराय षडदस्ताजियमंहाथे च म awa, प्ररतलार- श्मिन्नहनि । aw बस्मिनस्तवीर न्त स्लाजिव caft a वक्रव्यं । अ्रनच्यमानेऽपि स एव afar भवति इन्दागप्रत्य- त्वात्‌ aafa sauces न विधेयं । अतः वडरसोाजिये- म्ऽन्यद्िशषपि afe स्टयुखत्विशेऽपि ख एव शोाजियः क- कवयः । एवमेतेषां सवर्यलप्रतिपाद मपरमेषेदं खनं व्या स्थेयं, गान्ययेति fag एवं सवष्यदःसु प्रातःसवने साज्रियञ्चा- ATs खः, ्रगरूपञ्चागापायं = आसां द्रानाग्टष्दामयं प्रणखवषु प्रतिगरो भवति। अव- खानेषु प्राता एव । दधिकराब्णेा श्रकाषमिल्यनृष्टप्‌। GATT मधमन्तमा इति TAS: ॥ ३२ ॥ चश्ष्दादिमा अष्यानृष्टूभ एव ॥ ,, HAA अश्ुमतोमतिष्ठदिति तिखः ॥ ३३ ॥ एतास्तिषटभः पदः शं स्तव्याः ॥ SRT ट नरमिति नित्यमेका दिकं ॥ ३४॥ ॥ ३। उक्रायंमेतत्‌॥ द्य सरघटकस्य दितीये इतीय कख्िका | (sox. 8. 8] Rags | | ६२७ अथाच्छामाकस् । प्रव TRA TAMA सोचिया- TST ॥ १। एताः षट्‌ द्विपदाः अच्छावाकणट सेज्रियानुरूपैा ॥ .. अथेवयामरदुक्तो TATA ॥ ९ ॥ श्रवो ay मतया am विच्यवः' इत्येतत्‌ क्रं एवया- मरन्ञामक तदुषाकपिना व्याख्यातं । यथा ठृषाकपिः say एवमेव एवया मरुल्लामकमपीति, ara पद्धिकसनगं। afa- जाग ताऽयमेवया मरत्‌, पद्ध waa पनः पञ्चपदाखेव पद्धि- faa । टषाकण्तिदे ग्रस्लच्रलाच उदि दमणक्रं । अति- देनान्यच्छन्द्सः धंसनमन्यच्छन्दसा न प्रान्नातोति। caa- वाभिप्रायं भगवाम्‌ चकारः खयमेव प्रकटयन प्रणवान्तमेव प्रतिगरं पठितवान्‌ ae पाठ भान्तिमूलता कख्पयितु- मयोम्या, अविगानात्‌॥ ॥ चार SESES Sty SETS Oty SSS मदे a HE मदिरस्य मदेवार Bre Ge Me Ararat दैषोदमि- तयस्य प्रतिगरः । ऋतु्जनिचोति निल्यान्येकाहिकानि ॥ ३॥ निल्यैकादिकश्नब्दयेः प्रयोजगमकरं ॥ 9 इ 2 १२८ ाखलायनोये। - [उ०२. 8. €] एवमुकध्यानि यच यच fares सतवोरन्‌ sh श्रजाक्‌चयशरब्टः भरिल्पविषयः, wat तथा प्रयागद्ंनात्‌, (एतानि वा अ्रचाक्यानि नाभागेरिष्ा वालखिल्याः, श्त्यादौ। एवं शिख्यानि भवन्ति, पा्ठिकात्‌ षष्ठादङ्काऽन्यजापि यच यच हाजकाणां ठतीयसवने दिषपदासु aera यदि q- वोरम्‌। Uae भवति । एकाहारोगसत्रेषु चसन afai- facefa दतोयसवने हाचकाणणां सवेषां यदि दिपदासुस्तु- वीरंग्ड्‌न्दागास्तच सर्व॑चाषान्येवं faenfa कन्संव्यानीति। एकस्य WAH इयावा हाचकयार्चदा दिपदासु eran: WaT तदा uae दयावा fawifa कन्तंव्यानि भवन्ति, मैवं सर्वेषामपोति। कुत एतष्ठभ्यते we zara दिपदा- waa fread न भवन्तीति एतदतेा खभ्यते, !हाचका- ut दिपदाः' श्त्या हाचकाणामितीदं बहवचनम्‌कं द्दान्‌- ava | तख्ेतत्‌ प्रयोजनं, यदा dat दिपदास्लवनं तरेव भ्रिच्यान्येवं भवम ii नित्यशिल्य विदमदः॥५॥ ददं ष्महनित्यगिर्पं भवति । भिच्येर विगाग्डतमित्ययैः | मि्यवचनात्‌ तदतिदिष्टानामयं wat भवल्येवेति गम्यते ॥ विश्वजिच ॥९॥ ` एतदपि faafas भवति । भिन्पानां watt हाचका- [won. 8. € ] ITT | १२९ wt wast ठतीयसवने दिपदाखूवमं निमिक्तमिन्युकरं । षष्ठ- faufaat नित्यशिच्याविल्येतदणयुकरं । एवं fea षष्टविश्व- जिता यद्यद्चिष्टामस्ख्यो स्याता, चदि वा दतीयसवने ₹हाच- काणां सर्वषां दिपद्‌ाखवनं नस्यात्‌ तदा कथं aafaafa- स्यवमापार्‌नीयमिति, aa faareare ता Refrain यदि बेकष्येषवदरपदाख TA माध्य- rea एवेष्वैमारम्मणोयाभ्यः प्रत्या शिण्यानि शं सेयुः ॥ ७॥ यद्येवं तदा माध्यन्दिनि एव सवने wT ऊर्ध्वे भरत्या न्युङ्खादिविकारवजिंतानि शल्यानि te माध्य fea एवेत्यवधारणं यदेकस्य cara टतोयसवने डदिपदासु witty न ष्वेषां तथापि माध्यन्दिनि एव सवने सवं श सेय रिल्येवम्थे i बादेतान्येव SAA वालखिल्यानां मेचावरुणः ॥ ८ ॥ यदा माध्यन्द्मि शिष्यानि wea तदेतावदमेनेति च- थाणां नियमः क्रियते वालखिल्यानां यानि बाहंतानि षट्‌ खक्रानि तान्येव मेचावरुणः waa, नान्यन्न किञ्चिच््छिख्प- fame: ॥ ` सुकोत्तिं ब्राह्मणाष्ड सो | वृषाकपिश्च पङ्किशं सं ॥ ८ ॥ 6 © g न । AM Ze कुन्तापम्‌ CYAT करुम्तापस्य टषाकष्यननम्तरव- ६६० श्ाखलायनोये। [ड ०२. 8. १९] न्तिता्यां srarat तन्निटत्यथे पड्धिशंसनवचनं । यावान इषाकपिः पङ्िशंसनारस्तावदेव saa, न तत्‌सम्बस्ि ङ्न्ता- Vay: I A ban’ द्योनेय इ न्रेल्यच्छावाकः ॥ १०॥ ददं छक्र श्रच्छावाक Weta ऊर्ध्वे wea safe प्ते इदमस्द्र fae भवतोति ॥ प्रतयेवयामर्दित्येतदाचकषते ॥ ९९॥ एतत्‌ BM प्रत्येवयामर्दिति अतो प्रसिद्धमिद्ययैः॥ दतेवयामरतमाग्रिमारते पुरलताभासतस्य पच्छः समा- ` समुत्तमे पदे ॥ १९॥ ्रस्िम्‌ oe श्राग्रिमास्ते शस्ते मारुतख खक्ख परस्ता- देवयामर्तं हाता wea पच्छः पच्छःशइंषनविधानं सवा- खेवाचतुष्यदा इत्य्धचशंसने प्राप्ते पच्छःशंषने पञ्चपदलात्‌ द द पदे अतिरिच्येत एति तदथमिरम्‌श्येते ‘earns uz’ इति । उन्तमे पदे wag प्रणयादिल्य्थः | रहाट ग्शम- च्छावाकनमिदृस्य्ये । अत ददरमवगम्यते, अच्छावाकसम्ब- न्थमयेतत्‌ क्रमा गम्तुकलेनास्मिच्छत्ते विधीयते न माङ्‌ तजिविद्धानोयलेनेति। तेन एतत्‌ साधिं भवति, धा- (Sor. 8. १९8] See; . ` ९९२९ aramet प्रवेशाद्‌ाहावस्याभावः, armas च fafagr- गौोयलादिति॥ षष्ठे तेव परश्यादान्यचरदःशस्येकभूयसोः शसा मैचा- वरूणो दू रदं रोत्‌ ॥ १३॥ एवं माध्यन्दिने सवने शिष्येषु मोयमानेषु पार्टिके षष्टे sed fata: gtrewafa trea इति । एवकारोऽव- धाराः । afar पतते as एवारनि दुरोणं रोारल fa- अजितोल्यवधारणायैः। एषटयाधिकारे पमः एष्टयग्दणादिदं कूरो दणं पूर्वंसादूरोहणादन्यदु रो इण मिति wai यदि पूर्व विदित्धेवा वधारणाद्धिश्वजिट्ा ठृत्ति विंधित्षिता ara तदा ae पार्क एव सम्भवात्‌ पमः पृष्ठयग्दणं न qaita, करोति च, अता श्रायते दूरोडइशाकरमेतदिति। अनेन एतत्‌ साधितं भवति, we दुरोाहणस्याहावविष्यमावारा- war a avg इति। श्रदरदः्स्यस् पञ्चचेवाश्िखः अस्तेत्येतावतेव सिद्धे एकण्डयसोरितिवचनं सम्पातद्धक्रेऽणेतख्य न्धायद्य WITS ॥ | सम्पात हक्त एकादोभवत्सु VS | afar षष्ठेऽहनि एकारोभवति सति घन्पातदक्र कथा- महामटचघत्‌' दव्यस्मिन्‌ दूरादणं Ted तस्याधा च एक- यसो: WaT) एकारहोभवत्खिति बडवचमं यदा पनरि- ERR सश्जलायनौये। [ड ०२. 8. १४] दमररदीनेषु चाद्यं भवति तदा तच तायमागङूपाणाम- भावादनेकाडा अरप्येकाशवद्भवन्ति, aa यदि माध्यन्दिने शिल्पानि तदाहरहःशखाभावात्‌ GUAM एव दुरोणं क न्त॑व्यमित्येवमर्थे । सत्रेषु माध्यन्दिने हाचकाणणं warea भवन्ति| स्ताजियानुखूपा aafarta । कदानप प्राच इन्दे WITAUAT | सदाऽ जात CARCy: wei waar यालित्यरीनद्धकं । एवं मेत्रावरुणस स्तोत्रियानरूपैौ कन्ये अरतसौनाजिति। BTA ब्रह्मणा ते ब्रह्मयजेत्यारम्भणोया। अस्मा TET तवसे दत्यहोनद्धक्रं। उद्‌ AYTT AUT Ewa | एवं ब्राह्मणाच्छसिनः। श्रयाच्छावाकस्य साचियानुूे कदृष्वस्याहतमिति । कद्ानुरन्ञा लोकमनुनेषि विद्ानिल्धार- wat | भासदङ्किरित्यदीनदखक्तं। अभितष्टे वेत्यदरदःश्रस्ते। एवमेतानि षट्‌ प्रतोकानि चखतुविं्रादिष्वहःसु भवन्ति। वड्रेषु षडशप्रृतिषु चायं विशेषा भवति। श्रदोगदङ्धक- aa सम्पातद्धक्रानि भवन्ति मेचावदणद्येवालामिन्दरेति प्रयमचतुययारक्ाः | aa we दति डदितीयपञ्चमयाः। कथामहामदरघदिति दतोयषष्टयाः। एवं argues सिनः। द्रः पूमिंद्य एक दद्यस्िग्मष्टङ्ग tans पुर्ववत्‌ । एवम- च्छावाक्स्याप्येतानि ami भवन्ति। दमामृचिच्छन्तिला शासदटश्िरिष्टोतान्येतेष्वहः सु सत्रविषये शस्ताणि भबन्ति। VHGA कदतामारम्मणोयानामदररःशस्यानामभावः | अतः सत्यातद्क्ते दूरोदणमित्य॒क्र ॥ (Sor. 8. १९] ओतयुजे। , ददश्‌ न होकारोभवकव्छ दर दःश्स्यानि। AA न क दन्तः ॥ ९५॥ एकारोभवल्िति प्रते पुगर्व चनमधिकाराथे । वच्छमाणे विधिः साचिकेव्वहःसेकारीभवलत्छिति वेदितव्यं । Aawe- कारोभवत्छदररःगस्तान्यारम्रणोयाः कडन्तखच' म सन्ति। feusq: प्रसिद्धा। प्रसिद्धख्ायम्यौा यद्णधमा एकारषु न wane tial अतब्हल्यन्यायानां ताच्छंजातवेदस्यादीनामे- का होभवन्छु प्रटन्तिनिषेधः सिद्धा भवति ॥ | HEA साने निल्यान्‌ WHATS सम्यातवह्छदोन- खक्तानोतरोषु ततोऽन्थान्येकादिकानि ॥ २९ । साजिकष्वरःख्धेकारीभवत्ु एवं we भवति। कतां ` ष्ठाने नित्यानेकादिकाम्‌ प्रगायान went एष्याभिञ्जवं प्ररति- भु सम्याताज्छखेयः। दतरेषु wafamfeuafay प्रगाथा- मन्तरं अ्रहोगद्धक्षानि de) तत उभयेष्वहःसु अन्धागये- arfearia garfa sey: | माध्यन्दिने सवने हातकाद्ति, नित्यानां frating कत्तु प्रतिषिद्धेषु प्राप्ता एव निलयाः प्रमथाः किमिति तेषु पमविधोयन्ते। यत्‌ पृनविधानं चदा चमरेतेषु साम प्रगाथा एकाद्ेषु प्राज्नुवन्ति तदा तेर्जित्धानां वाधा न श्दारित्येवमर्थे। किञ्चान्यत्‌ प्रगायानमरं मेचा- 4. ११४ | आलायनीये। [ड०९. 8. १.० | वरूणश्यापि षन्पाताऽशोगद्क्रं वा भवेन्नेकाहिकमित्ययमेव च क्रमः विद्धेदित्येवमथे «i एवं fe सचेषु मैजावरूणख क्रमः प्रगायानन्तरमइरर्ःस्छाने विहितं तत्‌ प्रतिषिध्यत दति पूव॑मेवेकाडहिकं प्रतिप्र्धतं स्यात्‌। अरतस्तदपनोय तत्‌- स्थाने सत्यातोाऽहीनद्धक्तं वा भवेत्‌। अन्यमेवेकािकं प्रति- प्रखतमस्लिव्ययं aa: क्रियते एवश्चेदग्यानां विधानं मन्द फं भवेत्‌। अ्रस्ह, तथाथुत्तराथे कन्त॑व्यमेव ॥ TMA तु सवसोमेषु प्राते MVM | अदितस्तृतीयानि ॥ ९७॥ omar विश्ेषविध्यर्थः। अयमस्मिन्‌ aa उपरितमे ख aa विशेषः सवायाऽ्यं खचदयोक्राः विधिरिल्येकाोभव- तामन्येवाञ्च साधारण द्यः । यदा पनः समश्रातवन्य- ` डानि सर्वेख्िटदादिभिस्तयस्िं्रानीः efx: ara: युक्तानि भवन्ति, प्राता वा एकार एभिः स्तमेयुक्ता भवति तदा अरोनरक्ान्यादित दतरेषां क्तानां wafers श्रादित दति पुरस्तादित्यथः। दतीयानि च भवन्ति| ठतोयवचनं भरहृते द्िषुक्रलात्‌ मिमिन्तवधेन प्राप्तस्यापि ख्म्यातस्याडहोन- खक्ख wars: स्यादिति समखयसिद्यथे | अच क्रमः। BY AGH, WCU, सम्पात दति aq मेजावरुणसछ | इत- TAIT सम्पाताऽदररःश्रस्यमिति fata: एकारो [ड०९, 9. १८] ओतदजे। gt wae मेजावरुणसछ vacate म विजेषः, wien सम्पा ताऽनधमेकाहिकमिति । यरा पनः प्ररूतिणता च्योति- Bla: IAW TATE वा प्राप्तः तदा प्रथमच Ba चतु- थात्‌ ad@rarsfacra दति सवस्तामख भवति। तचयं wal सर्वेषां च खं eating, तरेकाडिक «zz खक, एति ade: श्रच्छावाकस्ताहोगद्क्रं गय इत्यभित- यं | एवमरगणप्राप्री wares अडोनद्क्नानि दे z रेकाडिकं खवंषामिति॥ सामदक्तानि सप्रगाधानि VATS पृष्टानि ॥ १८ ॥ ्रादितस्तीयानोति च उभयं faa “खामद्क्रानि परस्तात्‌ खक्रामाम्‌' इति देविधाभादादित दृति fae एकयो गभिरदिंष्टवादन्यदपि free) यदा पमः सन्पाता- होगद्क्रेरेकाडिकानि जिप्रकाराण्यहानि सर्वष्षटयान्यहानि भवन्ति तदा सामद्धक्रानि भवन्ति। तेषां शयानं qed चान्तरच वच्यते । तेष्वेव शस्तेषु शाक्ररवेङूपरेवतानि सामामि स षष्ठकार्ये भव्ति, तेषां सामप्रगाथाख wafer तदेतत साम सक्रानि प्रष्ठामि ख ताभि सप्रगाथानोल्येतच्चयं सवष fafart दिधौयते। असिनेव सुज weg विधिरेकारोभव- तामन्येषां चासाधारणः। एवमच क्रमः | सम्पातादःसु जशाक्ष- दादीनां स्ताचिचागरूपाः सामप्रगायाः BEA आआरम्रणो- याः साममृक्ान्यहोगसुक्तान्येतावत्‌ सर्वेषां मानं, तताऽद- 4 1.9 १३द्‌ QATAR | [ड ०२. 8. te] ररःव्रखलण्याता मेजावर्णशस्य, CATA: VQTATVT UTS द्ति। अरहोगाहःसतेवं भवति। सामसृक्गेम्याऽनन्तरमररदइः- शस्महोणसूृक्कं मेजावरणस, CATUTHGA अदरदः- we इ्ति। विश्वजिति त॒ fara) aretha ae वाम- देव्यादीनां यानिश्रंसनमिति प्ररता व्योतिषश्टामेऽद्गरगते खामलृक्तान्व्ोनमूक्रानि शवंषां, ततेाऽदर हः शस्यमग्यमेका- हिकं मेवावङणस्य । cater: पूवं एकाहिकं । तताऽ- ecuiwe tf एवं जिप्रकारेष्वहःसु षववंष्ष्टेषु माध्यन्दि- मे सवने राचकाणां शस्त्राणि भवन्ति। एषामेवं जिप्रकारा- wast एकाभावे waysa सत्येवं we भवति । कदां स्याने नित्याः प्रगायाम्ततः सामसूक्रानि अहोनसूक्रानि षन्पा- ता अनधान्येकाहिकानीतिषन्याताहःसु। अरोनादःसु तान्येव सम्पातवजिंतानि wea सृक्कानि। व्येतिष्टोमिके तु षामसू- करानि श्रहीगद्क्ानि Zz चेकाड्िके दति सर्वषामविशेषः। ततेाऽग्यान्येकाडि का गोन्येतदु त्त राथमिल्युक्रमस्िन्‌ सूत पूव- संख सृजे उपकरोति। wad दिषुक्रलात्‌ तद्न्धेकादिकं- विनापि दिषक्रत्वसिद्धेरकाषहौभवत्‌सखष्यहःखन्धानामपि खोपे WA. तेषामलखापाथं तदचमं॥ Ge संस्थाः ॥ १९ ॥ awa इति शेषः| Varaey परप्रत्ययलात्‌ darfa- aa: खश्रास्ताक्रः प्रायिकलप्रतिपत्ययं ॥ [उ०९. 8, २४] | नधे) | ९३७ TST: We | षोडशो चतुर | उकथ्या इतरे ॥ २० ॥ एवं संख्यः एष्या भवति ॥ इति Tea ॥ ९९ 1 vajayufafae: प्रता यः vey: सः अयजेषु रथन्तैर- WS: । Ye इरत्षष्टः॥ प्रत्यक्षः ॥ ९९ ॥ दतीयादिषु वेरूपादिभिः wafeareit यः ष प्रत्यचष्ष्ठ- GH: WAT भवतीत्यर्थः ॥ अन्येः परोक्षः ॥ २३ ॥ Vase: सामभिर्यच years क्रियते पथ्ये ष पराक- षष्ट संश्चका भवति ॥ Ey A रतेवापडष्टः ॥ २९ ॥ उपड्ष्टेरिति खगन्तरसब्बद्धेरिव्यर्थः । एतैर यन्त- रादिभिः खयानिग्याऽन्यषम्बद्धः yard यच पृष्ठे करियते स चख UTS: I qk | चशलायनीवे। [ड ०२. 9. Re] D व पादोनामभावे TEATS: ॥ २५॥ यदि wexumt एव केवले क्रियेते म वेरूपारयः, तद्‌ एष्यस्तामसंन्ञका भवति i | पवमानभाव आपक्य्यः ॥ RE ॥ यदि माध्यन्दिने पवमाने रचन्तरादीनि क्रियेरन्न एष्ट खाने तदा आ्रपक्धंषटसंज्ञा भवति ॥ तनूष्यो VA छछयेतनोधसे ॥ २७॥ ॥४॥ यदि ta: टे निष्केवख्धस्य era श्वेतं वानाधसंवा Bar अन्यतर इहदादीनि क्रियेरन्‌ तदा तन्‌ुष्ष्या नाम भव- ति। tanta एषटयविकष्या उक्ताः चास्तान्तरोक्राख सन्ति, तेषु सर्वेषु हरदादीनां यथाश्यानमकरियायामदखयानि- भावं वा eu यथाविधि afaiad ada इ त्यत्तरषट कस्य दितीये चतुर्थो कणिका «4 PRONE PRIN EN I I i Wt AAAS eR, ५. द] BIT | ९३९ अभिजिदु eee ॥ ९ ॥ च्छातिष्टामेन सहः चतुदट्‌णहानि व्याख्यातानि। carat पञ्चदज्रमरर्च्यते। अभिजिन्लाम ख त्‌ा भवति। y- हादोनां रथन्तरादोनां परप्र्ययानां विधानस्य प्रयोजनं ` (छा न्दाग्यप्रत्ययम्‌' CII ने awa i उभयसामा यद्यपि रथन्तरं यज्ायन्नोयस्य स्थाने ॥ २॥ श्र स्यामे जिविधं इन्दागा्गां उभयषामलं भवति। हृरद्रयम्तरयारन्यतरं माध्यन्दिनि पवमाने भवति ब्रहषा- fa asfadtaatfe at | तजास्माकं पवमानभाव एव। स्वजा waa साधयितुमज्रायं यल: हतः । एतदुक्रं भवति, सवच हृरद्रयम्तरयोारन्यतरस्य पवमानभाव 'एवाभयसा- मत्वं भवतीति ्रभिजिति तु यदि एष्वस्याने segafa, रयनम्तरञ्चाग्ि्टोमखामे तदाष्यचाभयषामतवं भवति। दद- मच ysfayraw प्रयोजनं, यदि प॒नरविंपरोतं तदापि ्रन- नेवाभयसामलतवं भवतोति ii पिबस्व सामप्रगाथः॥ ३॥ इ्रग्रडणादाचनिकाऽयमयं दति प्रदश्यति॥ १8० MTNA | [ॐ ०२. ४. @) पिबा सेमं तमु ee मध्यन्दिनः ॥ ४ ॥ तम दुदोत्यनेन साहचयात्‌ पिबा साममिद्यस्य भारदा- जस्य ग्रहणा नान्यस्य il तयेरेकादिके पुरस्तादन्ये वा शंसेयः WY तयाः BRAT: पुशस्तादेकाडिके अनिष्टा उप्र इक्रस्यान- Hafw cad, अन्ये वाऽनेकाहिके ये Ser ततृकार्ययोग्े cau: एवं दिषृक्ता मध्यन्दिन विहिते भवति, ge च विेमिंरपेष्ठलात्‌ । तेनेकद्धक्रमेव विहितं भवति । अतः षाम- च्दवाचनिकाऽयं विकल्प इति गिखिन॒मः॥ एते एवेति गेालमः सप्तद शत्वात्‌ पृश्चस्य ॥ ई ॥ एवं faa WENT न्यायानुगृष्छमस्तोति जातम रार । एते एव “पिबा सोमं तम्‌ रुदिः cad एव ata नेकारिके न्ये एवेति । यमच न्यायः सप्तदश्नल्ात्‌ प्ष्टयशटोति टस सप्तदशलं एककले यथा रेतुस्तयापपादयितुमाड्‌॥ यावत्यो यावत्यः कुशानां नवते द्‌ शता वा निष्केवल तावतिषधक्ता मध्यन्दिनाः स्युरिति मदा न्यायः ॥ ७॥ ` कुश्रानामच्छन्दामारनां सोजादठल्िषद्यामा्यानि काष्टानि, (sz. ४. १०] ओक्दजचे। ९९९ तार्षां waar दन्ता वा faweqararaft यावत्या निष्केव्यः स्तामे पूणा भवज्ति तावतिष्धक्रा मथ्यन्दिना wae: | ता- वतिद्धक्रास्तावतद्धक्रा cau तावन्ति छक्रानि येषु aw न्दिनेषु ते तावतिष्धष्ा मध्यन्दिना दल्युच्यन्ते we न्यायः भाचर्येण सर्वेष्वहःसु ge इति महा न्याय दद्यक्ं। अच व्यभिषाराशङ्धा न eta) यत्‌ gee दान्दोामिके चतुखलारि्रे स्तामे पञ्च खक्रानि दृष्टानि, तत्‌ त॒ arefa- कमिति often शक्यत एव। wate दिषूक्रलं वाचनिक- मेवेत्यख्छाव्यभिकारिता eat) न्वायब्युत्पादनख्य प्रयोजनं "माध्यन्दिने तु tafimae स्तामकारितं we cas वच्यते ॥ | ARAMA Aa विपरीते ॥ ८ वै "पिबा साममभि' दत्यस्य्तमे चा aaa waar saat wararnat अंसेदिद्ययैः॥ चात्‌विंशिकं SMAI ॥ < ॥ अन्यद्धा तुरेकाडहिकं रावकाणां सवज सार्वजरिकमेव उक्रा- ऽभिजिन्लामा इ इत्पष्टः । HATA खरसामान TA It AMAIA पूवैः खरसामानः ॥ १० ॥ 4 gar अखलायनोये। [ड ०२. ४, ९.४] अभिञ्जवस्य यः पूवस्य ₹खेनातिदिष्टानि वच्छमाण्गुण- विशदानि Tifa श्रदानि सखरसामसंन्ञानि भवन्ति॥ खराणि विद पष्ठानि ॥१९॥ arayatfa सामानि एषव्वहःसु yetfa भवन्ति 1 एत- AR क, देवेतेषु खरसामशब्दस्य प्रटरल्तिनििन्तं ॥ तेषा सेाचिया यल्नायथा अपव्धमल्पायि ते मद एनमोनं Waa नेति ॥ १९॥ यथास्छ्योन तेषामेते स्ताजिया भवन्ति । ्रधिकारारेव तेषामित्यस्यार्थस्य सिद्धो सत्या न्तेषामितिवचनम॒त्तराथं ॥ आद्यो वा सवषां WS 'यव्नायया श्रपव्यम्‌ दव्ययमाद्यः स्ताजियः, @ va ar fay खरसामसु सोाजरियो भवति॥ वयं घल्ना सुतावन्त इति faa seat यतस्ते साधिष्ठाऽवस दति षडनृषटुभ दत्यनुष्पाः ॥ १४ ॥ एकां eat Bar इ अनुष्टुभा च णृदोवा एकाऽनु- [Ser, १. १] TER i qeR wor भवति। एवमपर चानुरूपा । wa तेषामिव्यमेन खम्बन्धः। तेषां खराणां यथयासष्येनेतेऽमुरूपा भवन्तोति ॥ GAT यथा युक्ता तो तथाऽने ॥ १५॥ Shea went इतो यत्र खाने वाऽनष्ुभोा WET च तत्स्धान एव, एताः कन्या इत्यथः it स्थायीन्ेतानि यथा STAT ॥१६॥ ॥५॥ यथा हृरद्र यन्तर पृष्टयाभिञ्चवयोाः तदतिरिष्टेषु weg vaya यानिशंसमदूपेण वा स्थायिनी faa, एवं खरसामसु खराणि नित्यानोत्य्थः ॥ र्यत्षरषट कस्य दितीये पश्चमी कण्डिका ॥ ° । विषुवान्‌ दिवाकीत्ेः ॥ १ ॥ विषुवानित्येको भ विंश्मरस्तदिदानोमृष्यते। स विषु- वान्‌ दिवाकरौ wafa wa विधिः कमपि नि्रयोजमः। "उदिते प्रातरमवाकः दति विधानात्‌ aw चाद्चिष्ठामरुंख- त्वादद्चिषटोमसू चाहन्येव षमापनोयलात्‌ BAVA को्तयतोा 4 > 2 १९8 श्आाश्रलायनीये। [उ ०२. ६. a) विषथलाख। श्रतस्तदिधायकब्राह्मणस् aang” saat दिवेव्राथ्थयनं avafaganasd यन्नः कता भगवताऽऽखखलायनेमाचार्थेणेति AM ॥ उदिते प्रातरनुवाक: ॥ २ ॥ अनुवक्व्य इति भेषः॥ परथपाजा अमले दति षड्‌ भायाः सामिधेनोनां ॥ २ ॥ wfaauta साभिधेनौनामुपाजल मायाः प्रामेताः weet धाया भवन्ति WITTE wrrerara | सामि्ेनोगदणं शस््रधाय्यानिट्रत्यये ॥ सायः सवनोयस्योपालभ्यः ॥ ४ ॥ सुश्याधिकारादेव wanaa सिद्धे सवनोयग्रदणं षवनो य~ Wissaal रत्वा पञ्चात्‌ Bra wrena दृत्येवमथे ॥ ~ AN | * सामपेष्णा aT HY we वा प्ठुरूपाखन्यः पूर्वौ वेति विकस्पः ॥ (उ ०९. g. €] TSS | | + 8 ^ , * समुदरादूर्मिरिल्याश्ं। त्यं सुमेषं कयाश्एभेति च मङ्त्व- तोयं ॥ € ॥ एकर्विं्राद्धीगस्तामेऽपि विषुव्यनयोः gwar: wafe- तयोरेव मर्लतीयतलसिद्यथ qe: ॥ मदहादि वाक्यं पृष्ठं ॥ ७ ॥ महादिवाकील्यंमिति सामनाह्॥ fraresed पिवतु सोम्यं ay नमे frre वरणस्य चत्तस इति सोतरियानुद्पो यदि इदद्रथन्तरे पवमानयोः कु यानो CHAM: WAT ॥ ८ । उन्तरविवचार्थाऽयमम्‌वादः ॥ रथन्तरस्य पवां ॥ ५ ॥ पवेधचिष्टलात्‌ wate च पृवेजिपातलात्‌ हरते योनिः 9. © ५ ~ पव भंशवेवयेतदाभाषनिटत्यथे Bi war खावजिकं । AA N e अनयाय गिजंसनप्रापो श्रसिंखहनि निभिन्तक्रमादेवेषोाऽयः fag एवेति ॥ dod SIMIAN | [ड ०२. १. ९९ | ATS] भवतेऽन्याभिरपि सन्निपाते ॥ १०॥ अन्याभिर्विरूपादोनां योनिभिः ae यदा इद्रयन्तर- यानी शंस्येते तदा एतयेा्यानौ शस्लाऽन्ये्वां येनो: wea । अयमपि विधिः सावचिक एव॥ उन्तमस्वि् सामप्रगाथः ॥ १९॥ 'दृन््रमिदटेवतातये' Tag: ॥ ® aug त्वाऽ्टतमङ्गोभिसक्येरिति al यस्तिममष्रङ्गा- sft ल्यं मेषमिद्रस्य न्‌ वोयाणोति ॥ १९॥ नृणाम्‌ लेवत्येवमादीनि frame aarti i wafaanl निविदं शस्वा शंसेदेवोन्तराणि षडदिवश्चि- दस्य सुत इत्‌ त्वमेष mat aaa: प्र मदिष्ठाय त्यमूष्िति ॥१६३। एतस्िन्नित्यनृच्यमाने om समाप्य निवित्‌ ख्यात्‌ तज्िवन््य खक्रमध्ये निज्निदः प्रापणथमेतसिच्निद्यच्यते। रेग्रौमिति विशेषणमचानेन्दयुपि fafacenfa ज्नापना्ये। तेन दृरारण- wife जिवितं साधितं भवति। तथा च facies "एषा [उ ०९. ६. १५] Bae | ९७० नड वा रज निवित्‌" cia gtrewe निविस््े खति प्रयोजनं .एकपञ्चाश्रतं डिपञ्चाच्रतं वा war मध्ये भिविदं दधाति तावतोङकराः Rafa’ दत्युक्खद्याने ead न ear’ इति गिविद्‌ अस्छान्तराणि sfequat सक्रगेषख्याभ्रंसनमाश्रड्ोत तज्जिटश्यथे असेरेवेत्युक्ठं । शंरेदेय खक्ष, owe च षट सक्रानोल्युक्रं भगवता छज्रकारेण | षडग्रहणं एकविं्रा- जौनस्तामेऽपि विषुवति खक्रहानिर्मण्दिद्येवमथें। wat यदृणं प्रदशंनाथे, अतः पुरवैषामृक्रेषाञ्च हौनस्तामेऽपि fay- वति खक्रहानिनाकोति fagu | दद AAA: ॥ १४ | असिन्नरनि निष्केवद्धद कष्येव न्ततस्ताच्छं waa । अता- sa जिविद्धामीयत्मणस्य भवतोति गम्यते । अरताऽच ता्च्छ- स्य एरयगाह्ानं न भवतोति। अन्यच तु खक्रानम्तर्याभावात्‌ तेभ्यखान्यद नन्तरमित्याहावा भवत्येव | त्यमूष्ित्य च दीनपाद्‌- यणात्‌ सर्वच area कमेव भवति॥ तस्येकां शस्तवाऽऽ कय दू रोदणं रारेत्‌ ॥ १५॥ {- AG AAR AY TASswA दरोणं Trea, wa पूववत्‌ ॥ ६१८ SAMI | [Ser. ई. १८| दूति निष्कवल्यं | विकणं चेद्‌ ब्रह्मसामेाष्न्मनुरूपात्‌ तं गाद खमग्डतोषदममि प्र वः सुराधसमिति ब्राह्मणाष्छंसो श्येतनोधसयोरयानो शंसेत्‌ ॥ VE ॥ यरि ब्राह्मणाच्छंसिन Gre विकणे ब्रह्मसाम ge: तदा जाद्मणाच्छंस्यगरूपाद्ये ^तं बेादस्मन्टतोषहम्‌' इति Free aft ‘afa aa: सुराधसम्‌ cf श्छेतयानिश्च seat Rae पृव॑निपातेाऽश्याचूतरवात्‌ ॥ HATS पूव | श्येनख्यत्तरं ॥ VO ॥ quae पूवामिल्येतावतेव fag श्येता लरले पुनस्तखा- ्तरवचनं “तं वोदख्टतीषहम्‌' इति नाधस्योनिं पर्वमुक्ता अभिप्र वः सुराधसं' इति पञचादुक्ता Rates दति डत्करमेण राज्ोऽतिरें हतवान्‌, अतसद्चाणधपनुत्य थे पूवाम॒न्तरामिति चक्रवान्‌ या पृक्ता सा नाधख्येानिः, यन्तरा सा शेतस्येव्यथम्यंः सिद्धा भवति। wet च Suvari पूवे wea पञ्चात्‌ Masaqaaurssa साधयितु- मभयोग्र णं हतमिति सिद्धं ॥ एतद्वचकाणां Aaa | यच्च प्रगाथ आहानमेताभ्य- स्तत्‌ पच्चाद्ठावपरिमिनत्वात्‌ ॥ १८ ॥ यत्‌ प्रगाये प्रतिप्राप्तमाह्कानं af एव भवति [उ ०९. ¢. RR] Rage | ९४६ न प्रमायेभ्व दत्यथः। शेवं चेदवनादेवायमर्यः सिध्यति किं हेतुवचनेनेति । रेतुवचमस्येदं प्रयोजनं, पञ्चाहावस्य अ्रति- रकभयादेव CAVA अन्यल्ाच्यते वचनवखा- दिति। एतद्‌ यितुमिच्छति॥ उन्तमेनाभिश्चविकनेक्त-उतोयसवनं ॥ ९८ ॥ ‘gua सा विजाभ॑वे aaa’ इत्यादिना॥ शेकादिको तु प्रतिपदनु चरो ॥ ९०॥ 'नाभिञ्जविकेा विश्ेरेवख नेत॒रिव्याचे' cas: WI यन्नायश्नोयस्य स्थाने ॥ २९॥ भासं नाम सामविशेषः तदच कन्त॑वमिव्ययः॥ एकस्य FUT HATS नू सद इति सतोजियागुड्पे ॥ २९ ॥ TAS: ॥ | art दिवे अरतिं प्रथि्या an feat नाभिरग्निः परथिव्या दति वा ॥ २३ ॥ छ ~ मावा पूवा वेति विकश्यः॥ 4 त १५० SrA ARS | (Bee, ®. श] अन्यासु चदे वंलिङ्गाख्वतेऽनद्धपः ॥ २४॥ उक्राभ्याऽन्यासु एवंखिङ्गासु were: क्रियेत तदा ara- सतोचिधं zwar “मूधा दिवे नाभिः" दइत्यवमेवानुरूपः कन्तव्य CTU: I MIA: SCAT WEE Ma: प्रतिलामा cay: ararat उत्तमः प्रथ- मा मध्यमा मध्य श्राद्योऽन्तत इत्येषां पनर्वचनं मवराच- पूरणा, नाहरक्तरसिद्धर्थमिति॥ इ व्यत्तर षट कस्य दितीये षष्टो कणिका ।26६॥ EN IPRS RN, TN OGD L LAL ALLIS FAOSTAT, विश्चजिनाऽप्निं नर दत्याज्यं ॥ ९॥ fanfaara fawaecaa | तस्िन्लहनि faufafa ‘afg नरा ofufafa: इत्याञ्यं भवति॥ चतुविंशेन मध्यन्दिनः ॥ २॥ निष्कवस्यमङल तीये चतु विंशरेन व्याख्याते इत्यर्थः । अचर विशेषमाह i [ser ©. ९] WIT | १५९ वैराजं त्‌ पठं सनयः ॥ ३। शच वेराजं नामसाम veura भवति। तस्य च ‘faar wafax मन्दतु लाः इति विराजस्ताचियागरूपेा भवतः । aret मध्यमेषु पादेषु zee भवतोति वेराजं we ay faery ॥ Seay यानि प्रागेद्पयेोन्याः ॥ ४॥ चतुचिश्रातिदेश्रारेव इतः कियमाणस्य यानिशंसमे प्रान wader योनिशंसमसछ निमि्षदये सत्यपि सषृदेवाख योनिं शंसेदिव्येवम्थे । प्राजैरूपयोन्या इत्येतस्मिन्‌ ma सिद्धेऽपि waaay sway योानिमिव्येतावल्युच्यमाने योन्यनरनिट- न्तिश्द्ा atfefa तदाग्रद्ानिटत्यथं॥ रोचकाणां पृष्ठानि शाक्ररवेङ्परेवतानि ॥ ५॥ दाचकज्ञस्तरस्तातेव्वेतामि aaa भवन्तोव्यथंः। wa- स्तेषां या गयाऽस्मिन्ल हमि हा चकाणां शस्तेष॒ स्ताज्िया भव- fa, श्रनरूपञ्च तख तस्य Visas खकोये भवति ॥ ते येनो शंसन्ति ॥ ई ॥ त दति विज्ञेषणं ष्टवन्ताऽष्छठवन्तख राका सन्तोति हा कदैविध्यप्रतिपादनद्वारेण दिविध विश्वजित्‌ सवष्टटा- 4n2 १५२ GUTMANN | [उ ०२. ७. Qo] saaysafa प्रदश्ंयति। तथा चतुविंशमदात्रताभिजि- दविश्वजिदित्यच स्षवष्ष्टदणं कुवंन्नपि भेदेन fanfaged करोाति। तदपि दशेति श्रसर्व॑ष््ठा विश्वजिदस्तोति। saa Wael हा चका यानः शंखन्ति॥ वामदेव्यस्य मैचावर्णः। उक्ते ब्राह्मणाच्छंसिनः ॥ ७ ॥ SM दति श्येतनाधसया्यानी इत्यर्यः ॥ काले यस्याच्छावाकः ॥ ८ I AN SN वामदेव्यकाले ययोारेते यानी cha yewaraary a दिका a एकादिका सोचियावेतयोयानो ॥ ९ ॥ कथयानि श्रासुवत्‌' 'तरोाभिव विददसुम्‌' tala इत्यर्थः॥ ता अन्तरेण कडतशनेषामेव प्रष्ठानां सामप्रगाथान्‌ ॥ ॥ १० ॥ al ata: कदतः प्रगार्थांख्चान्तरेण मध्य दत्य्यः। wa- at जाक्षरवेरूपरोवतानां खामप्रगायाञ्कंसेयुरोकेकमेकेकः। 'सामखक्रानि सप्रगायानिः cara सामद्धक्रानां सप्रगाथानां च घर्वषृष्टेषु प्रातिरुक्रा। इह एतेषां मध्ये सामखकानां ख- खूप खानं WA भ्रन्ेषां खानमेव खद्पस्यान्यजेाकलात्‌॥ [ड ०२. ॐ, 28] BAGS | ९५९ सचा ASIA यो जात एवाभ्ररेक इति सामद्टक्तानि पुरस्तात्‌ शक्तानां | उक्तं ठनोयसवनसुत्तमेन FEAT | Vasant तु प्रतिपदनुचरो | इ इचवेदप्िटमसाम त्वमग्र यन्नानामिति सतोचियानुरुपो । इति नवराचः ॥ १९॥ याऽयमभिजिदादिः विश्रजिदन्तः चअहःखमृह om: ख मवराजशंन्नोा वेदितव्यः, ख च श्रभिजित्‌खरसामाना विषवा- aaa: खरसामामोा faafaefa नवराचः॥ सर्वऽपरिटोमाः ॥ १२॥ @ e ~ क ©७ सर्वग्रणं खरसामदन्तरयेारष्यद्चिष्टोमलसिद्ययं। afa- अवग्रहटतिलात्‌ तयोारकच्यसं खताऽऽग्द्ोतेति ॥ उक्थानेके खर साम्नः ॥ १३ ॥ एवं केचिच्छाखाविगेषानुसारिण ट्च्छन्तोत्ययंः॥ दितोयमामिविवां गेः। आयुरुत्तरं ॥ १४ ॥ दरतोयमामिञ्जविकमित्यथैः। संज्नाप्रसक्ादयमपि षंक्ना- विधिद्च्यते ॥ ६५8 STATA | [zs ०२. ॐ, १८| CGT TH AT सवनगेा यथान्तरं गेरायुर- रात्‌ ॥ १५॥ यदि गोश्रायुषौ eRe भवतः तदेवं भवतः, पवस्मादा- भिञ्लविकच्यहात्‌ सवनं सवनमाद्‌ाय यथान्तरं यथयाक्रमेणे- त्य्थः। एवं गेर्भवति । प्रथमात्‌ प्रातःसवनं । दितोयात्‌ arate aay) दरतीयात्‌ इतौ चखवनं इति । एवमत्तरा- दाभिञ्षविकात्‌ अहात्‌ सवनो यथाग्तरमायरित्यथैः॥ TSCHT TVA गोरयजेभ्य BA ॥ १९॥ षडहे क्पे एते एव भवतः । श्रभिञ्लवस् RRA SEN: सवनश यथान्तरं TT: क्तिः । श्रय॒जेग्य ्रायुरिति पूववत्‌ । एवं जिप्रकारा गेश्रायषोारत्पत्तिः ॥ दशरात्रे ॥ १७॥ अधिकारोऽयं । एतदिदमित्यस्मात्‌ प्राक्‌ यद्‌ च्यते तद्‌ ज्- राजंष्ति वेदितव्यं वच्छयमाणामिच cafe हामिद TG कानि भवन्तोल्यभयमनजाच्यते ॥ पश्वः USE: CHAE पुनन्डन्दामाः ॥ ९८ ॥ प्रथमं तावत्‌ vey: ewer भवति । ततः verea चानि [sor. ©, Ro] STG | १५५ जोकि grees तेषां waret न्दामा दतिसंन्ना।एता- fa दञ्जराजे मवाहानि। पुगग्रदणं किमथे, ख एव gee: यगराव्तते तष्टान्यवमच नास्तोति ज्ञापनाथें। तेन CS सा- धितं भवति, acvarararfaafaaa सद्यपि रैकाहिक एव सामप्रगाथास्तिव्व्दः सु भवन्ति, गाभिञ्चविक इत्यथैः ॥ न लच स्थायि Fed SANA ॥ १८ ॥ अचेति कन्दामप्रत्ययाथमुच्यते । तेना कन्देामेषु ठतीयेऽमि aed साम म स्थायि भवति। अनि्यभिव्य्थंः । एतदुक्रं भवति। यदि wera तत्‌ gewer स्ताजियलेन शंसेदयदि तत्स्धाने न कुययानिश्रंसनमपि न कुयादिति। असत्यजग्रणे दशराचाधिकारात्‌ aa aatasefs वेरूप- स्यामित्यता प्रसज्येत, श्रतसखक्िटत्यथे श्रचग्रहणं ॥ प्रथमस्य छान्दोामिकस्य FATA मध्यन्दि नः ॥ २०॥ दब्रराचाधिकाराच्छान्देमिकस्येति विशेषणं । दिषृक्रव- चनं संसवेऽपि दिषुक्रताखिद्यथं | तेना 'उद्धरेदितराणि' दव्यचमेव पच्च MaMa दति। ९१५९ अाक्लायनोये। [ड०२. 9. Re] वैषुवते निविदाने पूव च ॥ ee iN ‘a सुमेषं कया sur’ इति च मर्त्तोयं। ‘afta @ aufaxe म्‌ वोयाणि' दति निग्केवं ॥ दितौयस्य शंसा महान्‌ मरसित्वमिन्द्र पिबा सामममित- मस्य TAPIA मदौ द द्र वदिति मर्तवतीयं ॥ २९ ॥ दितोयस्य कान्दाभिकस्येत्ययः ॥ अव्या पुरत मानितां सते कन्ति लवं मदा दद्ध यो इ दिवश्चिदस्य त्वं मदा न्द्र तुभ्यमिति निष्केवल्यं । ata VR खाद्य गायत्‌ साम तिष्ठा HA प्रमं दिन इमां उ त्वेति मर्त्वनोयं ॥ २६ ॥ कान्द मिकस्ेत्यनवर्तते ॥ सच्च त्वे जगमरिति खक्तं आसत्यो यात्व्‌ भुवं तन्त दद्धि. यमिति निष्केवल्यं । श्रायादि वनसे मानुकं बभुरेक इति fara शक्तानि पुरस्तादेशवदे वदक्तानां ॥ २४ ॥ एतानि क्तानि खकच्णता देपदान्येव, तत्‌ किमर्थ॑मेषां [उ०२. © २५] Bras | ९१५७ दिपदावचनमिति। श्रस्येदं प्रयाजनं समाश्रायस्य बलोयस्- ज्ञापनाय । तेन एतत साधितं भवति। याद्चतुष्यदावत्‌ warata पन्ते दिपद्‌ाः "पवख साम मन्दयन्‌ परिप्रधन्धे- श्राय जाम इत्येवमाद्याः तायां यावक्तात सतुष्यदावदेव way भवति । याः पुनद्धिपदावदेव समान्नायन्ते तासामध्या- खवदित्युक्रमिति । वेश्वदेवद्धक्रानामिति कमघारयः Tare: | aazatfa च तानि खक्रानि सेत्यतस्तिष्वडःखेतानि यथया- may भवन्ति तथा च व्यल्हख्य प्रथमे ङान्दामिक वच्छति 'मिद्यानि दिषद्‌ाद्धक्रानि' इति स्वेषु कान्दाभिकषु प्रा भ्रातौीति दश्यति॥ इति नु समृष्ः॥ ८५॥ ॥७॥ दशरातजाऽधिषतः। aT नवाहान्यक्ता दति नु ARE.’ दृत्ुपसं इतवानाचायेः | तेन एतत्‌ ज्ञायते VAS UT मव- रा्रावपि स्त द्ति। दश्रममदर्वच्यते, तसाधारणं Tar: | तेन BAST SSQ दशराजा भवति। गवराचद्गरात् दृत्युभयथा व्यवहारोऽस्वेव। उभयथाव्यवडहारऽपि नवेवा- दानि विक्रियन्ते, दशमं तु तुखमवेति बिद्धं॥ इनत्यत्तरघटकम्य दितीये सप्तमो कणिका ॥ ° । qic SAMA | [or ८. ९] SEA THAI व्यद मध्यन्दिनेषु गायचांसतचानु- cde तेघ निविढो दध्यात्‌ ॥ ९॥ यदि SRT दशराचस्तदा पवैस्मादयं fare उच्यते, उभयच VASAT रे मध्यन्दिनिषु aay गाय्जांखचा- मृपसंशरस्ध तेषु एचेषु निविदा दध्यात्‌ । गायच्रप्रदणं गाय- जेव्वप्यरःसु सवनच्छन्द दति दश्रयित्‌ । अताऽच गायश्याः सवनच्छन्दस्लात्‌ निविदतिपन्ता गायन एवान्यङिंसतचे गिविद्धेया । waaay निविदतिपन्तावेवं भवति। यत्‌ सव- AST: तत्‌ सवगच्छन्दस्वं क्रमाहत्य afwfafagar, नातिपश्नष्छन्दस्के क्र tia) उपसंशसटेति वचनं aerara- तेषां छक्रलेन Graefes । इतरथा ‘eat याज्चिकाः amas: इति सरणात, खक्रान्येव खक्रस्ानेव्वदोमेखिति परिभाषया चख तन्तं स्यात्‌। ततश्ञाहोनस्तामेषु टर चव- जनमन्यस्य उद्धारः स्यात्‌, CHA दससदितस्याग्धस्च खक्रखा- शपः, शंसने च उचसदितात्‌ asa परस्तादावापा न कंवखट्र सादं वेतीद्येवमपि खन्यते । ठचानामसतव्यपि खक्र- ले ठरेष्येव fafagadand "तेषु जिविदा gery ca तेन एकटच इत्येवं{नविद्धेया भवति ॥ दमं न्‌ मायिनं जवे त्यमु वः Taare HAS CRA qa वाजयामस्ययं द येन वा TTA ने दरिभिः सुतमिति ॥ २।॥ एते षट्‌ BTW I [Sor g] BATT | que चेषटभान्येषां ठतोयसवनानि ॥ ३ ॥ एषा मल्हां दतीयसवनानि चेघ्रुभानि wafers cafe खवनच्छन्दस््ेन न विधौयते। प्रयोजनमपि पूववदेवद्रष्टयं॥ चतर्यऽदन्या देवो यातु प्र यावेति वासिष्ठं प्र wpa: प्र एन त्विति वैश्वदेवं । वैश्वानरस्य सुमते क ई व्यक्ता अग्नि नर दत्याग्रिमासतं । अष्टादशेत्तमे विराजः ॥ ४॥ विराङ्व चमं विराज एवेता चा मासां विराङघमं ay इ्ति॥ दिपदा एकादश मारूते। एकविं शतिव वदे वद्क्तं ॥ ५ ॥ faqer इति wa: दिपदावचनमक्रप्रयाजनं। पञ्चमस्योदुष्य देवः सविता दमूना इति frat महो दयावाएएथिवो इड ज्येष्ठे इति चतख रूभनिभ्वास्तुषेजनमिति aged | दविष्यान्तं aga तदभ्निद्धाता पतिः स॒ राजेति fia दत्याग्निमारूतं । उत्तमा वेश्वदेवष्टक्ते साध्यासा । SHA HATTA ॥ ६॥ च्यध्यस्यत CPW | समाप्ताथायाब्डवि व्रस्यामक्रायै ` द्वयः पृवंपादसदृश्ः पादो विधौयते शोऽध्यास दूति विद्यात्‌॥ 402 १९० वाश्जशायनीये | [उ ०२. ८. ९] सवंचाध्यासानुपसमस्य प्रणयात्‌ ॥ ७ ॥ VIVA माम अहता प्रणवं यथयार्गक्तरमेव सन्धाय व- WM) WIA GY प्रणवः क्तव्यः! एवं eased प्रकरणा- दुत्कुब्याप्ययं विधिः प्रवत्तं तद्त्येवम्थे । waar कारण- मनरणाप्यस्य विधेः wad) साध्यासागामचतुष्याद- e e Q, [| त्वारधं्चंश्ंसगनिट्त्य्ये वचमं ॥ Wags दव दूति Maas किमु Ae उप ना वाजा दति चयोद शाभेवश्चतखख वे शवदेवद्क्ते ठउचमन्त्यमहरे- दिति sued ॥ ८॥ किम्‌ ओष्ठ इति चयादश्रचंः, उपने वाजा दति चतखः, एताः सत्तदज् यं gra wafa | समृल्हे We वेश्वदेवद्धकानि, तेषामन्धं SWAT BAN Ts ॥ TRY HU मध्वेवा नाम सप्रलथेत्याग्निमास्तं । हति एषच्चः॥८॥ ॥८॥ उक्रमिति we: उक्रामसङ्ोर्लनं एषयस्यापि समर्हे BR व्यवदारसिद्यायं ॥ बवुत्रषटकस्य दितीये wal करिका | ° | [sor. €. श] MATa | १९९ अथ छन्दामाः ॥ ९॥ शरयानमरं Bee grat अधिक्रियन्त दति सम्नन्धः॥ समृद्राद्‌ भिरित्याज्यं। आ वायो za प्ररचिपा उप नः प्रया- भियासि दाश्वांसमच्छाने नियुद्भिः शतिनोभिरध्वरं प्रसतां जोरा अध्वरेष्वस्थाद्ये वायव इन्रमादनासेा या at शतं नि- युते याः सदखमिल्येकपानिन्यः wat मिचरावरणास्यन्ा गोमता नासत्या रथेना ना देव शवसायादि ay प्रवा THY देवयन्तो WI MANTA धायसा सख एवेति प्रउगं॥ ॥ २॥ एकपातिन्धि प्रथमे दचेा॥ माध्यन्दिने wa विपरिइत्येतरयोनिविदे। दध्यात्‌ ॥ ३॥ मथ्यन्दिमे भवं माध्यन्दिनं) निष्केवल्यमर्त्तोययोाः क्र द्व्यर्थः | मर्लतीये faqs च ये क्रते rat रवा द्तरयारुत्तरीरृतयानिविदा दध्यात्‌ wea निविदं दध्या- रिव्युन्तरयोारेव निविदि प्राप्तायां इतरयारितिवचनं संसवेऽप्य- मुद्धार एवाञ्जिम्‌ दशरात्रे भवतोल्येवमथं। श्रतच्तिषुक्रताप्य- fay quar भवतीति निविदतिपन्तो चान्यस्मिन्‌ जागत एव निविद्धेया tt १९२ GINA | [ख ०४. ९. 9] एवमुत्तर याश्चतुर्थपश्चमे ॥ ४।॥ श्रजापौतरयारित्यनुवन्तते। प्रयोजनं च पूववत्‌ | एवमु- रयारपि ewraagqgquga an विपरिशत्यात्तरो- waa निविदा दध्यात्‌ ॥ श्नमि त्वा देव सविनः प्रेतां यज्ञस्य शंभृवाऽयं देवाय जन हति चा एभिरप्ने दुव afi sata ॥ ५।॥ पुवाणि wife anf wer एवं॥ नित्यानि दिपद्‌ाडक्तानि we ३ शदे वदक्रामामित्यस्य कमंघारयलात्‌ दिपदाखक्रानि fay Seay WHS प्राप्नानामनेन ae प्रा्चिङ्च्यते tl वैश्वानरो अरजीजनदिल्येका स fed प्रति चाक्तपदनुृत्‌- जते वशो । यन्नस्य वय उन्िरन्‌। दृषापावक दोदि- Wa वश्वानर Yad) जमदभ्निभिराङतः। प्रयदस्तिष्टु दूतं व दूत्याग्रिमास्तं॥७॥ ॥९<॥ त~ 136.2 वैश्ानरोयं GH SY RUM, चसातुमाख्छेषु War | Sut श्रत वान्नाते ‘a विश्वं टृषापाव्रके' दत्येते॥ इ ल्यत्तरषट कस्य frata नवमी कण्डिका ॥ ॐ । SR. १०. R] Baas । ९९३ दितोयस्या्चिं a देवमित्याज्यं | कुविदंग नमसा ये वृधा- सः पवो aay रयिदरधः सुमेधा उच्छन्नुषसः तुदिना श्रि प्रा इत्येकपातिन्य उशन्ता दूता नद्भाय गोपा यावन्नरस्त- नवो यावदोाज इत्येका हे च प्रति वा खर उदिते SMe प्रलस्य काम्यं दुदाना ब्राह्मण इ नरापयादि विदानृध्वा alg मतिं Tal BAS तस्या नः सरखतो HITT TSA ॥९॥ अद्यरूच एकपातिन्यः। दितीयस््ेकादटे 4 11 दिरण्यपाणिमूतय इति waar मदो द्यः एथिवो चने युवाना पितरा पुनरिति ठच्च देवानामिदव इति satay ॥ २ ॥ प्रयमश्चतुच्छचं | तता द BR SAM! चतुथे wy ॥ रतावानं वेश्वानरण्डतस्य ज्यानिषस्तिं । WS घर्ममो-., 44 ,* ae | दिवि wet अरोचतारनर्वश्चानरो मदान्‌ ज्यातिषा | बाधते तमः। AT प्रल्ेषु धामसु कामे भरतस्य भव्यस्य । aaa विरानति। क्रोडं वः Te खडत्याभ्िमासतं ॥ ` ॥ ३॥ ॥ १० ॥ प्रथमः UAT: | Tat सक्र ill इल्युत्तरषटकस्य दितीये दश्मी कण्डिका 1% | (^ ८५.३3 $.। ८.६. श्प । वेश्रानरा न अआआगमदिम यन्तं asa | अरग्मिरुक्थेन ११७ च्धाश्चलायनोये। [उ ०९.१९. 8 | ठतोयस्यागनग्म मदेत्याज्यं | प्रबोरया Waal दद्धिरेले ते सत्येन मनसा दोष्याना दिवि wet रजसः प्रथिव्यामाविग्व- वाराऽश्िनागतं नाऽयं साम इन्र तुभ्यं सुन्व आतु प्र ब्रह्माणो अङ्गिरसे TAA Vaal देवयन्त वन्त आ ना दिवा इतः पवेतादासरखत्यमि ने नेषिवस्य इति प्रउगं ॥ ९ ॥ दद्विरेते इति प्रयोगपाटः॥ एकंपातिन्य SAA: ॥ २ ॥ SHAR एकपातिन्यः॥ दोषो श्रागात्‌ प्रवं मद्िद्यवो BA ठचाविद्र इषे द- दातु AAA रत्नानि WHAT दे च ये चिंशतोति वेशच- देवं ॥ ३॥ दोषे श्रागात्‌' इति पाष्ठिके षष्ठेऽहनि श्रनुचरलेन पठिता दरद खक्रलायाच्यन्ते द्यावाष्यिवोयंटच एव) दद्र दषे ददातु म दूत्येका तेना tatfa धत्तनेति दे आर्भ॑वं समाहारे) SAAC न ऊनय BW प्रयात परावतः | ्रग्रिनः सुषटतो- — 81 | ग [० २. १९. १] Ravage | ९९४ वादसा। Paar श्रङ्किरिभ्यः साम VHA चाकनत्‌ | एषु दुखं खयमत्‌। मरूते यस्य fe rad वाचमिल्याभिमा- स्तं ॥ ४॥ ॥ १९॥ ८ ८५५.2;-. <. वेश्चानरौीयं क्रं कर्पजस्तचः ॥ डत्न्तरषट कस्य feria caret कणिका ॥ ° ॥ MAST ॥९॥ यदित wy वच्छते तद्‌ ्रमेऽदनीद्ये वमधिकारो wafa it अनुषटुभां खाने। afl नरा दौधितिभिररण्योरिति देच MHI कते ॥ २॥ SiRa mat या अनुष्ुभः प्रातरनुवाकषुच्यन्ते तासां खवासां स्वानेऽयं रचा भवति। क्रतुं प्रातरम॒वाकं एवा- चं विधि; खान्ञान्यत्रेव्येवमर्थे ॥ उषा श्रपखसुस्तम इति पच्छा द्विपदः चिरषस्ये us कता विल्यनुवन्तते, पच्छ दविपदां इत्य wafaqaara # 2 | ६९६ QTM AAT | [उ ०९. १४. ४] पच्छ is वचनमभु वचनेऽप्यच प्रापणा्े। था STA क्रताव- e ~ e ~ agua सवासां ara एतां दिपदां eager ब्रूयात्‌ ॥ ` श्आप्एधायातमश्चिनाखश्वेति ठचमाश्चिने HAT ॥ ४॥ कतुगदण माश्चिने wa एवं मामृदिन्येवमथे । GAT wT यते दश्रममहरतिराचषंखमेकारोभूतमस्तीति। तथा च ज्रास््रान्रे TB il arama दितोयढतीययोः खानेऽप्रे घृतस्य धोनिमि- सभेसु्नद्र सपिं ष CAA ॥ ५॥ परहृतेऽपि सख्ानय्रदणे पुनः Baqey दशमेऽरन्यनदयु्भां शान tae खजस्यानोखितारयप्रतिषादकत्वशद्धा निदत्यथे | दथ्मेऽदनि या श्रनुषुभखा्ां ववां erase we: कर्तव्या इति द्ययमथः स्यात्‌, तदा यां खाने या उक्रास्ासां सवार्सां स्थाने ता भवन्ति, चासां नाक्रास्तासामन्या च्रन्वे- aula: सटः । एवं खति प्रथमेनेव Gia गतार्थात्‌ पुनरपि स्यागग्रदणप्रपञ्चोऽगर्यकः Bai रतस प्रपञ्चः। war w- ते यच्छ प्रपञ्चस्मायम्थं दति । arat eraser विधीयन्ते तासामेव खाने ता भवन्ति। अन्यासामभुष्ुभामेव प्रयागः ary दति पनः पुनः Brae हतमिति सिद्धं ॥ (Sox. १२. ८] तखन | «qe ददमापः प्रवदतेत्येतस्याः खान अपा BAY मातरः पून्धयन्लिति। अच्छा वो श्र्िमवसे sera इति sear: ` स्धानेऽच्छा नः श्रोरोचिषं प्रतिश्रुनाय वो धुषदिति aaa च्छावाकः॥ ६॥ श्रच्छावाकगणमाश्िने शस्तेऽच्छा वा अग्निमवष cay उद्धारो मण्डदित्यताऽपीदमरहरेकादीभूतं अतिराचसंखम- सीति ज्ञापितं भवतीति॥ परि त्वाग्ने पुरं वयमिल्येतस्याः खानेऽप् दसि न्यजरिणमि- fal उन्निष्ठतावपश्यतेत्येतस्याः खान उन्निष्ठन्नाजसा सद्ेति। उर्‌ विष्णा विक्रमस्वेति घतयाज्यास्थाने भवामितरो न श्यो धुतासुतिरिति ॥ ७॥ घतयाच्याग्रणं द्यमेव घछतयाज्याऽस्मिन्ननि नियमेन भवतोति । अनेन प्रकारेणासिन्नरनि ्रन्यतरतसेदिल्ययं पत्ता न प्रवर्तत दति खाधितं भवति॥ ATCA TAT यचेतद दः सयात्‌ ॥ ८ ॥ म Hae दशम एवाहनि घतयाज्याया उभयता याग- uy: fants सत्रेष्वदीनेषु खच यसिन्नरर्गणे दश्रममररस्ि afaaetegraaa घतयाञ्धाविधिभंवति ) अदरश्रिति 4 2 2 ९९८ QTM | [उद १२. १९] सर्दव्वरःख्ित्यर्थः । wet भवति। afeawie अवि- वाक्यं whe afa सर्वषु weg घुतयाब्वायाः सम्बद्दा- भयते या गप एव नियम्बत QUINTA | [ड गद. <. १९१] पिबा सोमममीन््रं सवेति मध्यन्दिनः | व्याखनाऽन्नाद्यकामः wen गयो मेत्येकादनाम ॥ विश्वदेवस्सुता यशस्कामः ॥७॥ विश्वदेवस्हदिद्येकादडहाख्यः॥ पञ्चशारदौयेन TILA: ॥ ८ ॥ पद्युश्नारदौोय VATE: Il एतेषां याणां कयाश्एभातदि दासेति मध्यन्दिनः। उभ यसामाने TAT ॥ < ॥ ग्यामविश्वरेवस्त॒तावित्ययः ॥ BAW: GAMA: | विशो विशो बे श्रतिथिमिल्याज्यं॥ ॥ oR पश्चश्रारदीये एतद्‌च्यं भवति i वं एरयन्तर्‌ पष्ठ ॥ १९१॥ पञ्चभ्ारदोयसटेव ॥ [ड ०३. <. १७] STAG | eat गासवविवधे TATA: ॥ १२॥ गाखवा विवध एकादा | तयोारेकेकः पश्रुकामस्य ॥ इन्र सोममेतायामेति मध्यन्दिनः॥ १२॥ गेएसवविवधयारणेष एव मध्यन्दिनिः॥ दश स॒दखाणि दक्तिणाः ॥ १४॥ दिए दइयारेकंकस्य सवाः ॥ घाडशेकादाः॥ ९५ ॥ अतः पर षोडश एकादा: ते चोद्भधिरादया रागिमरा- यान्तः ॥ युरिति व्यत्यासं WE ~ aye तेषां षोडशशानामायुगाख प्ररतो भवतः। व्यत्यासमिति श्रयजामायुः युजाङ्गरव्येवं BATE: प्रथमख्ायुः दितोचख नाः टतीवय्या युरित्येवमथेः i RLS SARA: ॥ १७ ॥ तषामाश्चे sige बलभिखते aia येऽत्र इन्दण ` विदितास्ते aan वेदितव्याः । तेषु स्वेषु यमयश्चेषु पूर्वण 002 STATA | [उ ०३. ८.९९] यागं रतलाऽनन्तरमेवान्रेण यागः क्तव्यः अथवा इन्दाग- परत्ययादेव यमयश्चागाङ्गतिभंवेत्‌ एतेषु मध्यण्दिन विधिराय्‌- GI गाख प्राप्ते ATAMTATVATT: 11 इन्द्र Gas पथिदिति मध्यन्दिन: ॥ १८ ॥ उद्विदशभिरोारेष aufea: i विनुत्यभिभत्योरिषुवश्चयोञ्च मन्युखक्तं ॥ १९ ॥ विग॒तिरभि्धतिखदेा। cae वञ्जखदा। > Veal eel वा॥४॥ UHR BEY, VAT प्रकारेण दा दादग्रादाव)क्त, 9 & 2 ९८० ्ाश्चलायनोषे | [ड ०४. ५. ७] VaR THY तज इादश्राराऽदगंशानां प्रतिरिति न्वा- यात्‌ सवाहग॑णानां प्रहृतिरित्यवगतः । तच तावन्तरेण Beet दश्राचः, एषा प्रतिः aaret इति विगरेषग्रहथात्‌ ase wer हीनानां ease दृत्यवसितं भवति ॥ तमभिताऽतिराचे ॥ ५॥ तमभिताऽतिराचाविति।तं fefad दशराचं afaarsfa- TAT प्रहता भवत इत्यथ; । एव Be: ASA दादज्रा- हा विद्या ii सम्भायंयेवा वेश्वानरसुपदध्यात्‌ ॥ ₹ ४ या संभार्यनामकावेकादश्रराना, तयोर्वेख्रानरमधिकं BAT दा इादशादावन्यो Waa | “श्रहयोनेषु हानो वेश्चान राऽधिकः' इति परिभाषयेव stat एव त्ैश्ानरेतिवचममिद सचपच्छेऽपि वेश्वानरस् प्रापणायं॥ संवर प्रवल्दं श्रोकामः । श्रतिराचश्चतु विंशं विषुवदजा नवरा मद्ात्रतं ॥ ७॥ संश्त्छरस् प्रवल्द्स्याहानोमानि। श्रयं दादश Wa एव, Mata द्त्येकवचनेन उपदेशात्‌ परिभाषाप्राक्ततेशा- भरोापजोवनाख॥ [Seoa.u. ११] Bags | ७८१ श्रथ भरतदाद शादः ॥ ८ ॥ अथशब्दो होगकंवस्यवद्धिविष्छेदार्यः। सचाहोनसा- धारणाखलारोा दादश्राहा SMH | तत एका होन SM: | SUA साधारण एव श्रतस्तदिच्छंदायमयमयग्रब्दः WIA: I इममेवेकादं एथक्संस्थाभिरुपेयुः ॥ ९ ॥ भरतदादगशादस्यारःक्प्षिः। इममेव प्रुतेकादं परथग्‌- गताभिः संखाभि्यकरं इादणछलः क्यः । विष्ठतिषु प्रतेः संनिहितत्वादिद मच्यते। उत्तरच संस्याविधानादेव संखा- aad fag एटयक्स्स्छाभिरिति वचनं वचनादेव खाननियमे मातिदेश्रादिति ज्ञापनार्थं ॥ शरतिराचमग्रेऽथायिष्टोममथाष्टा उक्यानथाग््टाममया- तिराचं ॥ १०॥ दादशणादसामान्येन प्राप्नानां संखानां विधोयमानभर- तद्धादध्ारे श्रयमपवादः॥ दति दादशदः॥ १९॥ द््येवंप्रकारा SITATRT Wearare वेदितवयाः॥ ORR GQMINIMNA | [उ ०४. ५. eu] A ५ प्रज्नरि तेरात्मना PAT: प्रजया पषएभिः यव्यमाणीः वे लकमेष्यन्तः खानां Bes खपेयुवी यजेत वा ॥ ॥ ९२६ संवत्छरप्रवल्हस्य RIBAS कामनापेच्ताख दतरेषां पञ्चानामेवाच DEG | त्मना FAIA श्रात्मना भवितुमिष्डन्त श्रा्मकेवद्यमिच्छन्ः इत्यर्थः । चलार एते कामाः TY दादश्ाहाः, तेनानन्तर्ययोागोा न भवति, सवं सर्वैरधिक्रियेरश्ननियमेनेत्यथंः। त्यजेत वा उपेथ्रिति sary: | उपयरिति aufay । यजेतेत्यदीनखिङ्ख । इति Waa ॥ १२॥ दूत्येतदेव खचाषहीनयोः wa भेद tae: सवंचापि यदुपेयशब्ददादितं भवति तत्‌ सत्रमेव | तथा यजेतेत्येकवचन- चतादितं तददहीन एव । एतदुक्रं भवति । सचाहोनले बहयज- मानैकयजमानलादिष्कत एव भेदा न weadceaa दति॥ AQ सामान्यं ॥ ९४॥ HATTA सजादोनयारसमान्नातयोाः साधारणा वि- चिर्च्यत cay: | अपरिमितत्वाइमय प्रदेशान्‌ वच््ामः 1 ९५ ॥ धमप्रदेश्ा नाच प्रयमसमाच्रातकम च्यन्ते । प्रदिश्न्ते [Sea.u. ९९] चतदन | OCR» ज्ञायन्ते Sqorataarerarafa कर्माणि तदुपायाः प्ररेणा Suma ते च विध्येकदे्न्डततवात्‌ प्रदेशन्रब्दवाच्याः। एतः em भवति। कर्मणां समाखातानामसमान्नातानां च wd- रिमेयलात्‌ तेषामेकंकथ वक्कमश्क्यवात्‌ सामान्येन तजश्ना- नापायाम्‌ विध्येकरेश्ण्डतान्‌ ara इति। कं तदुपायाः, कथंवा awe: असमाल्ञातानां कमणां ज्ञानं सम्भवति fa तमुपायं उत्तरण छत्रेण दशयति यथा fe परिमिता वणा च्रपरिमितां वाचा गतिमाभ्रुवन््े- वमेव OCHA ATAU AAT: संघाताः ॥ १९॥ यथया अकारादयः aur: बिष्टिसश््यादिपरिभिता va स्थानकरणानुप्रदानादिभिरगेः सम्यगच्चारणाय भिकिताः सकः सर्वस्याः पद्वाकभृताया श्रपरिभमिताया वाच उच्ा- रणाय aie grate उत्यादयन्ति एवं पञ्चविंश्रतिरशाजि परिमितान्येव सम्यक्‌ परिन्नातानि च भवन्ति, तेरेवा- परिमिताः षंचाताः wararary कतंयतया चाश्यन्त इति) पद्ावयवभृतवणंज्ञानेन पद्वाक्यज्ञागवत्‌ संघातावयव- WATEMIAA VITA AAI उपपद्यत दति दृष्टान्तः। एत- मेवायमत्तरद्धनं स्य saa | सिद्धानि त्वद्ानि तेषां यः ay are faqaa शस्यं | ॥ ९७॥ ecg SANTA | [उ०७.१५. eo] यथा fe परिमिता aur: wat वात्ता afaargafa’ wa मचापि सिद्धानि परिज्चातान्यदानि। aa ata: संघातः समान्नातः WARTSTAY 8 sara: पञ्चविग्रतेरदामेव नान्ये षा, रतः संघातश्रस्यमपि सिद्धमेव, समदायिग्यः श्रनन्यवात्‌ समृदायस्येति सिद्धम्‌ ast तु संशये स्तोमप्रष्ठसंस्थाभिरेके व्यवस्थां ॥ १८ ॥ समाश्नातेष्वसमाख्रातेषु च संघातश्वदद्ारेण भस्यन्ा- नसिल्युक्ं। carl येव्वखमाच्नातेष्वहरव न ज्ञायते टद- मेवेति । तजा संशये सति एवमेकं श्राचाया ayaagr- ay: fagafaafa सोामष््टसष्याभिलिंङ्गग्डतेर- winrar fageriat कामानां अन्यतमेन रथन्तरा- Vat एष्टामामन्यतमेन ्रच्िष्टमादौनां संस्यानामन्यतमया- गसंयक्रान्येवात्पद्यन्त इति वदन्तः । तद्‌ छतसं द्टत्वाह्ुतिकमस्य ॥ ९९ ॥ तद रृत्छ्नमसार्वजिकमित्ययैः | saul तयोात्पन्नानामपि व्यवहारकाले व्यभिचारदश्ंनादिव्ययंः। तता नायं नियमे tail ` = (भ = a STI कत्वा समयमड्धाबादतराथन्तरतायामेकाद- न शस्यं राथन्तराणां ॥ २०॥ श्रयमेवादनिंखयापायः। Sera: समयः apa: संवाद (Soe. १. ९] Bags | ecy TMG: | तेः षंवादेनादडा बार्ईतरायन्तरलनिखयं छवा राथ- ग्रा्णां प्ररतेकारन we वेदितव्यम्‌, दितोयेनाभिञजविकेन बादेतानां ॥ ₹९॥ बाहेतार्मां पन्ितोयेनाभिञ्जविकन we वेदितव्यम्‌ । अपि वा कयाश्गुभोयतदि दासोये एव निविद्वाने eae कादिकमितरत्‌ WLP ॥ १ ॥ WY वाऽयमन्यः पललः, श्रषमाचाते बाडंतागां रायन्तराणणां च मर्त्तोयनिष्केवव्ययोाः कयाश्ूदभोयतदिदासोये fafagr- नोये भवतः, waa सवमेकाडिकमिति। अज्र जयः पाः सन्ति। श्रदःसं्ये स्तामादौनां चयाणामानेगण्येन तदभ्रादेव wafaga: | श्रन्यथा चेद्वार्हतत्वरा यम्सरलेनापाधिना we- निश्चयः । अस्मिन्नेव we एते नि विद्धाने, अ्रन्यदेकाडिकमि- aa वा श्खनिद्य दति श्वच ett: संवाद आ्राद- TOTS il व्यत्तरघट.कस्य चतुय पञ्चमो कण्डिका | waa कामाना नत्छवा विजितोविजिगोषमाणः सवी गयु्टोव्यशिष्यन्नश्वमेधेन यजेत ॥ ९॥ । सवान्‌ कामान्‌ साकल्येनाप्तुं यः कामयेत,ःयो वासवा वि- भितीः इङ्ियजयपयंन्ता जेतुमिच्छति, यो वा सवा वष्टो; वि- 9 B ecg QAM AA | [S+8.¢.¢] wit: व्यतरि्न्‌ व्याहुमुदयुष्ठः साऽश्चमेघन Ua | वयष्टिविभ्‌- तिरित्यर्थः। afwafafa faqdersra: षदकस्य रूय। दाश्चाऽभिषिकख्यायं aw, नेतरयानीाष्याः॥ अश्वमुतमच्छन्निटिभ्यां यजेत ॥ २ ॥ येन waa मध्यमेऽदनि यष्टब्यं aad विधिवदुन्घुजति | तमृहमच्छन्‌ वच्छमाणाभ्यामिष्टिर्यां यजेत ॥ अपनिमूधन्वान्‌ ॥ २ ॥ पूवैख्यामेषेका रेवता ॥ विराजे संयाज्ये ॥ ४॥ संयाग्धाप्रदशं fawera ॥ [५१ Gran) दितोया॥५५ पषरेवता दितोये्टिरव्ययः # त्वमग्रे सप्रथा रसि सेम यास्ते मयेभुब इति सदन्ते ॥ ॥ ९। WATT: ॥ [Soe. ¢. to] Sage i ere त्वां चि्रश्रवस्तम safes तद ग्रय इति dasa) अश्च- aaa रक्िणो ` विधाय साविव्यत्तिख इष्टयाऽचरदर्वराज- तन््राः ॥ ७ | एवमश्वमेधेन वच्छ दति weeg एताग्धामिष्ा wea न्छुज्य तस्र रच्कान्‌ विधाय ततः संवत्छरमदरस्तिषु सवनेषु साविजोभिरिटिभिर्वैराजतनग्त्राभि्॑जेत ॥ सविता सल्यप्रसवः प्रसविता ssafam ॥ ८॥ सत्य प्रसव दृत्याद्याथामिषट सवितर्ुणः । प्रशब्द मध्य- arat) wimg उन्तमार्यां। एवं सगुणले सत्यपि देवतानां पर्वखतरे साविज्रोभिरितिनिगेथात्‌ तद्धि तजिदे रं वेन्‌ श्चाप- यति। निंगणस्छ afagar wa उर्पाश्टुलं नाम ससगृणस्या- पच भवतोति ni य इमा विश्वा जातान्या Sat यातु सविता Gta: स- द्याने देवः सविता Varah दे ॥ < ॥ सद्य प्रसवस्य yar एव ॥ समाप्रासु Vas chau आदवनोयस्य दिरण्यक- शिपावासोनेऽभिषिक्ताय पुचामाल्यपरिडृताय राज्ञे पारिञ्चव ATA ॥ ९० ॥ 5 22 ecc ्ाशखकायमोये। (Sea. 4. १९] खमाघ्ताख्िति वोष्छावचनात्‌ पारिञ्वाख्यानमपि खंवल्छर- महर: aHafafa गम्यते। पारिञ्जवमिति प्रथमेऽदमोत्या- देराख्यानखाख्या॥ दिरणएमये कुरच॑ऽध्वयुरासीनः प्रतिखणाति ॥ ९९॥ seagate हिरण्मये ge arate: प्रतिग्टणाति ॥ श्राख्धास्यन्नध्वयं AMAA ॥ १९। nN AN e, ६ we 9 [ आखयानमार्यमाने हाता GIs “MAT? दत्याङ्ानं करोाति॥ | VT दतरितीतरः॥ १३॥ ॥ ६॥ एवमाह ताऽघ्व्यडा ईातरिति प्रत्याह्णानं करोति। श्र aaa प्रतिगरः waa Wawa ATT ॥ द्युत्तरषटकस्य चतुय वष्टो कणिका । HE । [seg. 9. श] BMI | ext प्रथमेऽदनि मनुैवखतस्तस्य मनव्या विशस्त दम आसत इति एदमेधिन उपसमानोताः स्युस्तानुपदि शत्युच वेदः से- ऽयमिति awh निगदेत्‌ ॥ ९॥ Wa पवाक्रमेव व्याख्यानं नान्यत्‌ किञ्चित्‌। waar ca क्ता एवमारभते। प्रथमेऽहनि ममुर्वेवख्तसखस्छ aren fa ख ट्म रासते, एतद्यथाण्चं कन्तवयं । waraad: | असन प्रथमेऽ शमि मनर्वेवस्तः, विवखत्पत्र ्रधिपे षति, ae राजना मनव्या fam:, तद्राज्ञापजोविन Ca त दति प्राहतमनुया श्रतिदिश्छन्ते इम इति पुरोऽवखिता waar निर्दिश्वन्ते। तान्‌ मनब्यानाद्‌ाय खमं उपवेश् ताम्‌ fale veg a cA WaT दति वदति। ग्टहमेधिन उपसमानोताः waraufeufa t ग्टहमेधिन इति मनुब्यविगरेषणं । ते च कुटुमिन दत्यथः। अ न्यदुक्रार्थमृपदि शति, निदिश्यत टम area इृत्यास्यानावयवं ACMA: | त दम रसत दल्येवमम्तमुक्ता WAT “खसे वेदः साऽय इति वदति। अस्यायमर्थः । असिन्लरनि waar az tf काऽयग्टम्बेरा वेदा TAMIA साऽयण्डम्बेद इति, तख aeaeiar यत्‌ किञ्चन छकमादित श्रारन्य श्रान्ता- िगदेत्‌। एवमन्येऽरन्यास्यातययं wa विशेषः । दितौयान्यदा राजा तद्थ॑मामेतव्या वेति भिगद्यं च भिद्यते ॥ Aaa यमे वेवखतसस्य पितरा विशस दम आसत Geo च्ाग्प्रलायमोये। (Ses. 9. a] इति स्थविरा उपसमानोताः स्युस्तानपदि शति wast वेदः साऽयमिल्यन्‌वाकं निगदेत्‌ ॥ २॥ स्थविरा SET: i हतोयेऽदनि वरुण आदित्यस्तस्य गन्धवा fd दम AT सत इति युवानः शोभना उपसमानोताः स्युसतानुपदिशल्य- Zann वेदः सोऽयमिति यद्गेषजं निशान्तं सात्‌ afar देत्‌ ॥२। मेषजमिति भिषजः प्रतिपादकं मन्तं ब्राह्मण श्चेत्य यः ॥ चतुय; दनि सामे वेष्णवस्तस्या रसे विशस्ता इमा आसत इति युवतयः शोभना उपसमानोताः YM उपदि- शत्याङ्किरसा वेदः साऽयमिति यद्वरं निश्णन्तं स्यात्‌ तन्नि गदेत्‌॥ ४॥ चारमिति ्राभिचारादिप्रतिपादकमित्यथः॥ CACTUS: AAT सपा विशस्त इम आसत इति सराः सविद दत्यपसमानोताः स्युसान्पदि शति विष Gare: साऽयमिति विषविद्यां निगदेत्‌ ॥ ५॥ खपदिदः काश्पपोयादि विषतन्त्रविद इत्यथः ॥ [ड ०९. 9. €] Bags | ER धषठेऽडनि Fat वेश्चवणस्तस्य Taife विशस्तामीमान्यास- त इति सेलगाः Waa इल्युपसमानोताः स्यस्तानुपदि शति पिशाचविद्यावेदः सोऽयमिति यत्‌ किंचित्‌ पिशाचसंयुक्तं निशान्तं स्यात्‌ तन्निगदेत्‌ SU sam दति सप्णाश्मत्ता इत्ययः | पापकतः पापका- रिण cae: सप्रमेऽदन्यसिते धान्वसस्यासुरा विशस्त इम आसत इति कुसीदिन उपसमानोताः स्युसानृपदि शत्यसुरविद्यावेदः सोऽयमिति मायां काञ्चित्‌ कुयात्‌ ॥ ७॥ कुसोदिने वाधघषिका इत्यथः ॥ अष्टमेऽ दनि AQ: सामद स्याद केचरा विशस्त दम ्रा- सत इति मल्छाः Va इ्युपसमानीताः स्यलानुपदि शति पुराणविद्यावेदः सेऽयमिति पुराएमाच्कोत ॥ ८ ॥ पञश्िष्टाः Ray: ॥ नवमेऽइनि avant वेपञ्चितस्तस्य वयांसि विशस्तानोमान्या- सत इति वयांसि ब्रह्मचारिण इत्युपसमानोताः स्युस्तानृपदि- WAAR वेदः साऽयमितोविद्ासमावचनक्तोत ॥ द्‌ शमेऽ खनि eek चाख्लायनीये। [उ ०8. ८.९] धर्म द्रस्य देवा विशस्त इम आसत दति युवानः ओचि- या श्रप्रतिय्रादका दत्युपसमानोताः स्युलानृपदि शति साम- वेदे वेदः साऽयमिति साम गायात्‌। रएवमेवेनत्‌ पयायश VIVA TAA ॥ < ॥ एवमेतत्‌ पारिञ्जवाख्यामं garam: संव्छरमाचचीत॥ दशमो दशमो समापयन्‌ ॥ १० ॥ दशमो रश्रमों सम्पादयन्‌ संबत्छरमाचचोत॥ WAG TAA ॥ १९॥ Hoy ततः dawaitsala दीच्ेत॥ इ व्युत्तरषट कस्य चतुथं सप्तमी कण्डिका ॥ ° ॥ चौणि सुल्यानि भर्वन्ति ॥ ९॥ ्रश्यमेघे चोणि सुत्यानि भवन्ति॥ [ड०8. <. y] WAGs { DER गेतमस्तामः प्रथमं। दितोयस्याहः पशारुपाकरषकाले ऽमानोय बद्विद्यासतावेवासापयेयः ॥ २॥ aaa इति शेषः ॥ स चेद्वघ्रायादुपवत्तेन वा ATS विद्यात्‌ ॥ ३ ॥ अवजिष्रेत, चदधुग्येत वेत्यर्थः । अन्यतरमश्चः Qala | तदा चयश्नसब्टद्धिभंवतोति जानोयात्‌ ॥ न चेत्‌ सुगव्यं ना वाजो ख्व्यमिति यजमानं वाचयेत्‌ ॥ Wey सख यद्येतदुभयं a gaa wawer afafaafad | "सुगव्यं at वाजो awa’ दति यजमानं वाचयेद्धाता ॥ तमवसितमुपाकरणाय यद कन्द इ्ेकादशमिः Aa प्रणुवन्‌ ॥ ५ । तसितिवशनेन स्तोतित्वचेदनाया रपि एतत्‌ संस्कार कमं तमश्रमभिरष्वादित्ययेः। एकादश्रभिरित्युजिगेषणं, खक्रविशेषणले अभिधानासन्नवात्‌। श्रप्रणवन्निति प्रतिषेध- waa साभिधेनोधमस्य कस्छचित्‌ प्रात्निरवगन्तव्या । तजै- SIA । श्रत एकश्रत्याधचेऽध्चऽवसायचाप्रणवन्‌ ॥ 5 ह 4 QUITMAN | [उ०४. =. € } अनस्वाध्यायमिद्येकं न ॥ ९॥ यथाखातखरणव्येकं श्रनमन्यन्ते। उभयोः War: जिवंखनमाद्ान्तमयानं भवति ti अध्रिगो शमेध्वमिति शिष्टा षड्शतिर स्य aga इति वा मा ने भिच इल्याव्पेत। उपप्रागाच्छसन वाज्यवत च दे॥७॥ cafyar waited?’ इत्यस्मात्‌ परस्तात्‌ "षडङ्डिग्रतिरस वङ्कयः' TAMIA WANA ‘at at मिचः' दति खक्रमावपत। “उप- भागात्‌" इति ee wer safe निगद्‌ाम्तःपातिलात्‌ शेक- शत्यं भवति, नान्यः सामिधेनोधमं; ॥ संन्प्तमश्रं पत्न्यो धन्वन्ति दर्तिणान्‌ कशपक्ानुद्गथ्ये- रान्‌ WTA सव्यानृष्नाघ्रानाः ॥ ८ ॥ © उद्भुग्य ऊध्वं गन्धयिला, wee faa, aa: पाणिभिः सव्यानृङूनाघ्रानाः द्चिषेः पाणिभिः सतम वासेभिधूनव- न्ति qa: ॥ अथास मददिषोमुपनिपातयन्ति ॥ ९ १ BUAMTAR BWA महिषीं wel भायामश्वसमीपे निपातयन्ति ॥ [Seoa. ७. १९] Serge | ९१ at दाताऽभिमेथति माता च ते पिता च Ack वर्तस्य को- डतः प्रतिलानोति ते पिता गभेमुष्टिमतंसयदिति ॥ ton at मिषोमश्वसमोपेश्यानां "माता चते पिता wa’ श्ल्यन- यत्ता afaaufa, श्राक्राग्तोद्यर्थः ॥ सा दातारं प्र्यमिमेधल्यनुचय्यश्च शतं राजपव्ये माता च ते पिता च Aa इस करोडतः। Bawa इव ते सुखं तमा त्वं वदो बह्धिति ॥ १९॥ सखा afem erat प्र्यनिमेयति अमचरोभिः शतेन राजपनीभिः सहानया ॥ वावातां AEA SINR भारं दरज्निव | च्र- Ura मध्यमेजतु WA वाते TAA ॥ १९॥ वावाता fadtat माया, at प्रत्यभिमेयति ब्रह्मा ॥ सा ब्रह्माणं प्र्यभिमेयतयनुचय्यश्च शतं राजपव्य waa नमुष्छयत गिरो भारं दरन्निव । अथास्य मध्यमेजतु शेते वाते पुननिवेति ॥ ९३॥ खा वावाता तं ब्रह्मां प्र्यभिमयति ्रात्मनोाऽन्‌चरी- fa: तेन राजपचीभिः सह ॥ 6 24 ७९4 STATA TAS | [Sea €. a] सदः प्रय खादाकृतिमिश्चरित्वा ॥१४॥ we az: wgafa पमः प्रसपणविधानादभिमेयतीौल्यादि ब- डिरव॑दश्धषमोपे feat कन्तंव्यमिति गम्यते ॥ इ्य्तरषट कस्य चतुथं रमी कण्डिका ॥ ° ॥ ब्रह्माद्यं वदन्ति ॥ ९॥ ब्रह्माद्यं नाम वच्छयमाणमन्तेः प्रखरप्रतिवचनर्ूपेण चदच- मं awe संज्ञा ॥ „ कःखिदेकाकी चरति क उखिव्नायते पुनः। किंखिद्धिम- स्य भेषजं किंखिदावपनम्मददिति दाताऽध्वयुं Tafa | य , एकाक चरनि चन्द्रमा जायते पुनः। अभ्निदिमस्य भेषजं भूमि- रावपनं मदिति vere किंखित्‌ खयंसमं ज्यातिः किं समुद्रसमं सरः | कःखित्‌ एथिव्ये वर्षीयान्‌ कस्य ATTA वि द्यत TRAN IA Talal | सत्यं यसम ज्योतिद्याः समु- दसम सरः। इन्द्रः Taal वर्षीयान्‌ Treg माचा न विद्यत दति Ware | पर्छामि त्वा चितये दवस॒ख यदि त्वम मनसा जगन्ध | केषु विष्णुस्तिषु eer: केषु विशवममुवनमाविवेशेति [ड०४. €. 8] BAGS | € 9 agian wef अपि तेषु fay पदेभ्वस्ि येषु विशं ,. भवनमाविवेश | सद्यः Tafa एथिवोमुत दयामेकेनाङ्गन दिवे शस्य पृष्टमिति प्रत्या । केष्वन्तःपुरुष आविवेश कान्यन्तःपु- ` शष श्राप्तानि रतद्वह्यन्नपवल्दामसि त्वा किंखिन्नः प्रतिना चास्यतरेत्यद्गाता ब्रह्माणं एच्छति | पञ्चखन्तःपुरुष आविवेश तान्यन्तःपुरष ्रापितानि | एतत्‌ लाच प्रतिवन्वाना अरिन्‌ मायया भवस्युत्तरोमदिति प्रत्याद । प्राश्वमुपनिष्कम्येकं कशे यजमानं एच्छन्ति एच्छामि त्वा परमन्तं एथिव्या इति॥ ke. qraat wyaqufad . यजमानं wae: was: क्रमेण एच्छन्ति “च्छामि at परमन्तं एथियये' दव्यनयच॥ xa वेदिः परो अन्तः एथिव्या दूति प्रया ॥ २॥ अनयच यजमानद्ति TT: मिना पुरस्तादपरिष्टाच्च वपानाश्चररन्ति ॥ ४॥ श्रशमेषे afearat नाम Tel सः, तेासावणंराजताभ्यां पाचाभ्यां Zed, वपानामभयतस्ताग्णं चरन्त, तयोारनुवा- क्या प्रषयाञ्या वच्यन्ते ॥ etc GTN TMS | [Sea. ९. <] सुभ्वः खयम्भूः प्रथममन्तमेदत्यणवे | द धे द गभ॑ग्टविियं यता जातः प्रजापतिः | हाता sa प्रजापतिं alee जषर्ता वेतु पिबतु सेमं दोतर्यजेति प्रेषः। तवेमे लाका ग्रदओे दिशेति याज्या | PASSAT TN गोग्डग दति प्राजापत्याः। Te अश एकः WT: । व्रपरोाऽजस्य विशेषणं । awwyrat i MATS: प्रः, एते चयः प्रजा पतिदेवत्याः पञ्चवः ॥ दतरेषां पपन प्रचरन्ति ॥ ९ ॥ अश्वादीनां यागान्तरं इतरेषां पद्मां वपादिभिः Watley | तेषां प्रसारदेवतांमाड॥ वेशवदेवो BAT ॥ ७ ॥ वेश्वदेवता azaaa aut Watafa: | विजेरेवा एषां देवतेव्यथैः ti पञ्चमेन VOUS शस्यं EQN ८॥ ॥ <॥ waaay यत्‌ दितोयमरस्तस्य we VEU WAG पञ्चमे- माहा व्याख्यातं । sequen fawerea ॥ a डव्यत्तरषटकस्य चतुय नवमी कणिका ॥ ° | [ड ०8. १०. ५] ओतखच्र। € € तस्य विशेषान्‌ वच्छयामः ॥ ९ ॥ ufanrasfag । प्रतिन्नाप्रयाजनञ्च तस्य स्वप्रकारस्य भगाथानेकट्त्यादिक्पयुक्रस्य गणा ॥ शभनिन्तं मन्य इत्याज्यं तस्ेकादिकमुपरिष्टात्‌ ॥ २॥ एवं दिषुक्माल्यं भवति tl TITS TIAA ॥ द # उपरिष्टात्‌ कर्त्या TAY: ॥ चिकद्रकेषु मद्दषा यवाशिरमिति मरत्नोयस्य प्रतिपदेका ढचस्थाने | एेकादिकेऽनुचरः। GAT चान्त्यमुदुतयेकाचिक मुपसंशस्य तसिन्निविद्‌ं दध्यात्‌ ॥ ४ ॥ ‘. > हकं । चंवषिकं प्रजाकामाः ॥ ६ ॥ चेवर्षिंकमिति सचनाम ॥ गवामयनं प्रथमः Page | अरथादित्यानां । श्रथाङ्गिरसां # ॥ ७ ॥ fa: संबत्छरः ga दति aga चयः संवत्सराः ॥ प्वत्वारि तापखितानि ॥ ८ ॥ चलारि तापञ्चितानि वच्छन्त इत्यर्थः । उपदे शादेव चतुद faz waded सर्वषां तापञितानां Teena, कथ- मनेन quafafa चेत्‌, arsfaatnare विशेषणत्वात्‌ । तापितामि तापञितानोव्येकभरेषात्‌ एतत्‌ जयं fag) एक- faq सङूपाणामिति स प्रसिद्धः, तेन सामानाधिकरष्याख- 6 L 2 88 VATA | [ॐ ०६. ५. ६९] तणा ठष्यलंमध्यवखितं । quafegr saree यथा प्रथमे सत्ये षामा सखेव्वहराधिक्यं नास्ति, एवं सर्वेषु तापखितेषु Vay संवत्छर चतुः संवत्र दाद ्रसंव॑सरषट्‌चिंश्र्ंवत्सरे श्रद- राधिक्यं fagaat न कन्तव्यमिद्ययः ॥ शुक तापितं प्रथमं संवत्सरं TATA ॥ । चखलकलतापद्धितमिति प्रथमं व्याख्मागन्दीखा्प्द्धिः ay सं वत्छरकालमित्यर्यः ii तस्य चत्वारः SM मासाः गवामनस्र प्रथमष्सक्तमा- TAU ॥ १०॥ अता महहात्रतवरेतत्‌ सचं। महात्रतलेऽपि तस्य daw- रदोकामिदत्यथं dagt सदीकापसत्कमिल्यक्त। ga मासा- तिदेशणद्िषुवान्न भवति॥ Ree. ५ ~ $ चेर्वधिकं तापञ्चितं | तस्य सत्यः संवत्सरः ॥ ११ ॥ arafgarat चथा सुंल्यापशद शतिं सुत्यानां बिभाग fes wart: Sat माषाः Sta: sage: ware: सत्याः संवत्छरा WTA Sta: Hay: द्त्येतानि वचनानि विषु- afaawurfa ॥ [Sod. ५. 08] Waa | [ry Sa गवामयनेन । ज्योतिर्गोरायुरभिजिदिश्चजिन्दात्र- तश्चत्‌ विंशानां Saat ॥ ९९॥ गवामयनस्याघमपवादः। एतर्षां PATATABTARRATBT संव्रत्छरः पूरयितयेोऽभ्यस््ाभ्वसेत्ययः ॥ दादशवर्धिंकं तापञ्चितं | तस्य चत्वारः Sten: Saat: | गवामयमद्सययाः पर्वेव न्यायेन ॥ ९२ ॥ e AAW म~ पवन्यायश्रब्दनकसम्भायात्तरपक्त SABA il ga famefaal मद्ातापञ्चितं। तस्य दादश Sem: संवस- राः। गवामयनशंस्याःपूर्वेणेव न्यायेन । अपि Arce पक्त- सो द्वाविंशतिः सवनमासा भवेयुः | चयेोविं AAA: TIN १४ ॥ सवनमासा swat: aaa: एष्याभिञ्वसकवा उदय- नौयास्तिंशिनस्ते दाविश्तिरूत्तर परसि चयाविं्तिः qiqe- सि षर॒सप्तमेन्तमेस्तथयः Beata) एवमष्टाचलारिं श्रत्‌ मासा भवन्ति चतुर्णां संवत्सराणां पयाप्ताः। श्रत एतत्‌ कूपतः लप्रद्ैयते, fadagendu प्रणीतं भगवता दछत्रकारेणेति। ्रयमनिप्रायः। मासद्द्धा सवनमासानामेव दद्भिः दतरेषां चया्णां ख्रूपेणोवत्यसख्य म्यायस्य सवा्लायेवं प्रणोतं। za: ve(auafaasfa एकसप्ततिः पवेपद्शवनमासाः बप्ततिर्दन्तरे पसि HUY षष्ठसत्रमासमाख TSCA भवतोति गम्यते ॥ <8¢ चअशलायनीये। [ड ०९. ४, १९] प्रजापतेद्धाद MTA ॥ ९५ ॥ TT षचनाम, त्टाडहान्यृच्यन्ते ॥ चयस्विव्रतः संवत्सरास्तयः पश्चद शास्लयः सप्रद शास्वय CHAM: | एतेरव Sra: शक्तयानां षरविंशदषिकं ॥ ge स्तामेरिति सोमविण्िष्टेरराभिरिव्यर्थः । शाक्षानामयन- fafa सज्रनाम | अयनश्रब्दाऽध्याइन्तयः। एवमृन्तरेष्वपि साध्यानां विश्दजामयमे श्द्रेरित्येतेषु। षटचिंशदवषिकमि- यादयः WT: सचकालवचमाः॥ एकेकेन नव नव वाणि ॥ १७ ॥ पूवस्टेयमदःकल्यना ॥ एतेरेव समैः साध्यानां शतसंवह्मरं | एकैकेन पश्चरविंश- तिः पश्चविंशतिवेषाणि ॥ १८ ॥ साध्यानामयनस्सेयमडहःकच्यना॥ AN AD . ° एतेरव स्तामेर्विश्रजां qeadaact एकेकेनाईठतोयान्यद- ढतोयानि वषेशतानि ॥ १९ ॥ विश्वद्धजामयनस्याहःकच्यना | खड खसं वत्सर न्त द्‌ यषा मस- म्मवादिति विचारिते सभ्भवासम्भवेा । तच यथा सम्वतितया प्रतिपन्तच्छं ॥ — ९. 8] ओातदधने। ८६७ यः| Ro ॥ UMM एतेषु भेष COW | त्टारःकप्तिरुब्यते ॥ अगिष्टोमसदखं ॥ २१ ॥ अज्ज बहिरेव प्रायणोयादयनोये। “अ्रभि्टोमसदखम्‌ दत्यनेग खदखारःप्रमाणस्यानुक्रलात्‌ ॥ सदखसाव्यमित्येतद्‌ाचक्तते ॥ २२॥ ॥५॥ एतदथनं सरखसाव्यमिद्यमेन नामाचचते ॥ डब्धत्तरषटकस्य AS पचमी कणिका ॥ ° ॥ रथ सारखतानि ॥ १॥ अनम्र सारखतानि TTT TAU: ॥ सरसखत्याः पश्चिम उद्‌ कान्ते DITA ॥ २ ॥ पथम scarey इत्यनेन सरखत्था farwafafa प्रसिद्धा टेर उच्यते, तस्िन्दीच्तेरन्निव्यथैः ॥ 7 © अथ प्रथमे पञ्चमी कण्डिका, शाब्दलक्गेयागीयजनम्‌ | तनूनपात्रराश्रंसयोरन्यतरेग प्रयाजानां THA | सछ्लत्‌प्रेधितस्य न सवं यजनम्‌ | ्ननुयानानां सवासां याव्धानामादिशागुभेवतीति। ये यजामह उति weed, वषटकारखरूपश्च | याज्याया Tq उ्चेस्तरत्वबषी TANITA Twa | खगुववटकारयारादेाः Ffancay | MAT ्रावनम्‌ | 46m CSB @ A A Lf चम्‌) € Yo १९ १.२ XR १४ qa X¢ इ । १८ ९९ Ro रद गर्‌ RR R38 २५ R¢ 29 Rc Re Re >| fafewat सज्विजातयेरेकारेकारोरोकारोास्याचा- कारस्य यन्ननाम्तानां सन्क्रनां सर्वदा खरूपेयेव च ज्ञावनम्‌। अनवयथापधस्य विसजंनीयस्य रोफिभावः। रेफिसंशिनाऽबसा पस्य feast रेफिभावः। वघटकारसन्धो GTS TIA विसभंनीयस्य ay: वमाां प्रथमस्य खवर्गोयद़रतोयवयापादनम्‌। मकारे सानुमाखिकभा बस्य frase | TCM बवट.कार खरूपत्वम्‌ | प्रथमप्रयाजकथनम्‌। बषटकारोचारयपु वंको ऽमुमन्लप्रकारः | बघट.कारस्य दिषाकीत्तनोयत्वम्‌ | अनमन्नदस्यापि दिवाकोच्वंनो यत्वम्‌ | याल्याखरूपनिदश्रंनम्‌। वसिणादिभिच्नानां डितीयप्रयाजक्रथनम्‌ | वसिदादीनां दितीयप्रयाजकथनम्‌। द्र तीयप्रयाजकयनम्‌। चतुयेपखमप्रवाजकयनम्‌ | धस्िमन्यनादीगां मद्धखरेण प्रयोक्ठष्यत्वम्‌ | WUTC मश्ख्रेख प्रयागावसरः। प्रयाजेभ्य ऊडंमाखिदटङ्ता मध्यमेन प्रयामः। डादिश्र॑वुबाकान्तरूपस् हे वस्यात्तमेन प्रयाज्यत्वम्‌ | युवे त्रया राज्यभाजजमामकयामयोरागेर बरे वतादेयाव्या- सन्धानपूवंका ATT | STAMINA चान्वाया्याभ्यऽन्यासां देवतानां च्यदेश्रपु वंकयाग्रकथनम्‌ | ट GAA | RR RR Re 88 RY aq 9 RC RE च्यषुप्रधानस्पे सोामकर्मजि वेखागरीयपत्रीसंयाजशब्दना- feast: पदाचेयोामध्ये aad देवताभ्याऽन्धासां खा- देशपूवंका यागः। पोगमास्यामाण्यभागयोः कारणवश्रात्‌ वाचंन्नसं्चाकय FI अनगवाक्छात रव विचारावगमादिकचनम्‌। CHAM STAT CATT TAT । आदित खारभ्याव्यमागपयन्तं बाग्यमनम्‌। यान्धादिभ्याऽन्यदप्यारभ्यासमापतेवेाग्यमनम्‌ | यच्नसाधनवचच सोऽन्य बाग्यमननियमः। बाग्यमननियमासिक्षमे अता देवा wan न डति Sayer WUT MT: | | उक्तातिक्रमेऽन्यस्या अपि Gaver ऋचा जपविधानम्‌। ति प्रथमे पञ्चमी कणिका ney शय प्रथमे षष्टो कण्डिका | बच्यमाशकिद्धक्र माभ्यां विधिकमप्राप्तानां देवतानां arear- नुवाक्ायाजना। प्रधानान्धरं fava यागकथनं, सवच च पूवेमनुवाप्का पच्ादाज्याविधानम्‌। ये याज्यामहे raat wat विभक्तया रेवतामादिष्च प्रिया धामाग्धयाडिति मन्छपाढः। प्रथमदवतायाः पुररतादयाडभिशब्दस्य उत्तरासामयाट्‌श- ब्दस्य सवासामुपरिदात्‌ प्रिया घामानिश्ब्दस्य च सन्नत प्रयागक्षथयनम्‌। याज्याविशेशेऽनुकासस्य wie | यान्धापाठे अर्ध॑चं वोन्छासकयनम्‌ | डति प्रथमे षष्टो कणिका। € अथ प्रथमे सप्तमो कण्डिका | खछचम्‌ | श 0 ® > #£ © A A ® > £ © @ @ Sf अध्वर्यव प्रदेशिनीपवोन्लमपूरवकाष्ापवगं्रोघनम्‌। च्याराधरद्याधमस्य मन्धविश्नेषकथनम्‌। GTM CSU TATA AAT ALSTALTATATT: | खयं यजमानेन LSAT अवान्तरेडायषढप्रकारः | अध्वयुकटकं वा THC | डडापडानप्रकारः। सह दिवेग्यादिना तस्मिघ्ुप्कत raat wee इडापङकानम्‌। हतुयनमानपद्चमानां वा सवं वाम वान्तरोडाभच्तयपूवंकेडा- WIAA | डति प्रथमे सप्तमी कणिका jon रथय प्रथमे ख्टमौ कण्डिका, डडाभोक्ल माजंमपुवंकमनयाजचरबम्‌। माजेनप्रकार कथनम्‌ | अनुयाजलच्तणम्‌ | प्रयाजान्‌ याजयेोगुं ARITA | अनुयाजानां चितव्यवद््राप्रनम्‌। र केक पेषितस्य यजगविधानम्‌ | अनु याजमन््रायां स्थलपिरेधे कचिद वसा गपु वं कक्षचिश्रानव- सानपूवकयजनविधानम्‌। इति प्रथमे खल्मी कणिका poy ye आथ प्रथमे नवमो KSAT | खछखम्‌। x Q R oft fA fF ङ्हवाक्राय सथ्य वितद्छ टे वतारेग्रानन्तरःं इद इ विरि व्युषस- AAA | suc खपि देवता खादिष्छेदं इविरि ्धेवमुपससखननम्‌। दिदेवतबङरेवतयेर च॑ बन्ननाशते त्स्य खाने च्क्रावामकतेन्ब- इस्य FAVA | way wrefafaace पशयागेऽपि प्रयामविधानम्‌। qafuncanmanrey शा बापिकान्तमिन्नेतदादिकथनम्‌। इति प्रथमे गवमी कड्िका ven BY प्रथमे दद्मो कण्डिका। शंयुवाकाय प्रेषितस्य तच्छंयोरिति amas प्र्वनिषेधः। सादृश्रप्ेयितायाध्वयुजा बेददानम्‌ | वेदयहे षदोऽसीति aware: | प्रति विकारभावेऽपि जत्खमन््प्रा्तिः, व्येन से(मयाम खव याख्यानुबाक्छाथवश््ापनं, Wary केबलं देवताविन्नेषा- वामनुङत्तिकथनं च | पन्नीसंयाजसुन्नाविधानम्‌ | प्रजाकामस्य यजमानस्य यागविग्रेवकथनम्‌ | यजमामे ufafeasta Brea wee, यान्यानुवाक्छया- Vena: प्रसिद्धिः, gerefata amas ब- जमानस्य खयं-कनतत्वं च । पाणितकब्यान्यरूपेडापह्नानानन्तरं तद्भचबविधिः। West Be शंयुवाके भवति न वेति awe xfa- क्त॑द्यताविधानम्‌ | डति प्रथमे दशमी कणिक्षा pel ११ थ प्रथमे एकादशो कण्डिका ख चम्‌ | श ¢ 6 Mm 72 @ A A Ro १९ दर्‌ RR १४ १५ ६६ ~ राजाऽष्वयंखा वा We TS प्रदाय बेदोाऽसोबादि-कामायेले- वमन्त AMAT TAA | | प्रजाकामाकामवव्ाः पल्या वेदग्मिरसा खनाभ्यालम्भनम्‌। कामनमाभावे बाचनानन्तरः योक्कविमोाकः। दिगुज्तिं यङ्ग निधाय तस्योपरिष्टात्‌ वेदानां निक्षानम्‌। ea: पुरात्‌ पूयपाचनिधामम्‌ | अभिन्दद्‌ तामभिग्दश्न्तीं पुगमसीति मग वाचनम्‌। पूबेपाथादुदकंग्टहोला ALTA तां चेवं Haat वाचयतोति। aq पल्यन्नलिसुत्ता नमात्नख wi पाडिमुत्तानं निधाय पूखंपाचं गिनयन्‌ माहं प्रजामिति तां वाचयतीति, वेददरानि awe मांप्यादारम्य तन्तु वन्व्वि्यादिनाः सन्ततं aa Greaney गच्छति | खदा deearfa न सरितब्यानि नियमेन श्रेषितयान्बुत्त- cfrarafafa | ओताविरिठेषु mgqaty werandig wig खाहाकार- स्येव कर्तत्वं न वबटकारस्येति | अविदितविग्रेवावं ₹ामाभ्याघानेपद्यानानां तन्तदितिक- waaay च विधानम्‌ | रकमन्लायि aaaife waa व्ाहतिभिरिति बडवचन- निर्दे मात्‌ चतुय कर्म्मयां कमेडेव परिच्चानं | प्रयोगमध्ये मामान्त रेड निब्कृन्त स्यापि नियमा भवन्त्येके बस्य व्यतिरेकमखेन परिज्नानम्‌। संद्याजप्रकथयनं तस्य च सोमेषु निषेधः | दातुरेव केवलमेतावन््वं शप्रो घरस्यान्यदपीतिकयनम्‌। इति waa रकादशो कण्डिका ton c 2 १२ अथ प्रथमे TITW कर्डिका। छत्रम्‌ | ६ R ब्रह्माधिकारे तदिधिकथनप्रतिश्चा। Aaa हेजाचमनवच्चापवीतच्चोचानां ब्रह्माधिकरारे प्रवेण्नम। न्यतः प्राप्तस्य wear निवमक्यनम्‌। बद्व दि ऋलिजामभिमृखाया दिः प्राचोत्वक यनम्‌ | रुकसिद्रपि प्रयोगे कचिदासगस्य कचित्‌ खानस्य च aH. कथनम्‌| fasat रामेषु खवषटकारेषु च शयानासनयोविंकल्पः। च्षनम्तरदधचदयविषवादन्य्ासनकचनम्‌। समस पाखछङ्रूस्यापेबाङवनीवं परोत तस्य clea: FR quarry । उद्वापवेशनानन्तरःं गयविधानकथयनगम्‌। उङ्कगपस्य त्रद्मजपत्वकषचयनम्‌ | शअभ्वयुकटंकं उपविरातिस्जंनम्‌ | ॐ प्रये तयेताटग्ातिसजेनरूपानच्चाप्रकारः | कम्मानुरूपा्ां अदेशानां HATH eA | wucferyry Se: प्रबवादिकथनम्‌। WANTS वा उच्ेभावकथनम्‌। प्रबोताप्रययनकालादृद्धं Tatras aa. ममपवंकमासनम्‌। WIAs चालवालमाजंगपर्णनतं वाक संयमः | सव्ब॑सेमेषु चम्मेोभिपरेषारम्भपुवेकं enquruaal वाधि यमः। प्रातस्नु वाककालात्‌ षरं WITHA WaT वाग्यमन- कथनम्‌ १२ खम्‌ | Re RR RR Ra २8 ३९ ZO सवनमचयेऽपि परोडाश्पचारादि तदिहापथन्तं वाग्यमगक्ष- थमम्‌ । सोचादे स्ुध्वमिबादिश्सत्रयाव्यावषट कार पयन्तं वाग्यमन- कथनम्‌| पवमानगस्ताजेवु डप्ाकरबादि समाभिपर्थन्तं वाग्यममकथयनम्‌। was मन्वति कम्मेखि वाग्यमनकथनम्‌ | Surety विषये शाटतुद्यवाग्यमनभावः। वाग्यमगमनेषे प्रायश्ित्तविधानम्‌। विदित र्व वाग्यमने वदादितवमाश्रविधानम्‌। दियते व्रजत रवागुःसिसाम इति Gans: | गमनापरिसमाप्तावपि उपवेशनादिक्ररं, ब्रद्यजपविधानच। सोमयागे अभिप्रजयनान्ते ब्रह्मजपनिषेधः। विग्ड छवाक्छस्यापि यश्च मनस्लकथय नम्‌ | बिपग्यासान्तरितयोः प्रायश्ित्विश्रेषकथनम्‌ | वेद विश्रेषमनेषे घायञ्ित्तविरेवग्थवखापगम्‌। सर्वेभ्यो वेदेभ्यो युगपद्मेषापाते समस्ाभिशगिभिरेका- तिरूपपा यख्ित्तकथयनम्‌ | ख गादापनात्‌ प्राक्‌ छत्खसयडः। पुरस्तात्रिगेतस्याध्व्थारभिनिधामादिक्रमविरेषेण aa fea. सम्बन्धानां कम्मागां कत्तव्यत्वकथनम्‌ | VIM नुप्र डरबकयनम्‌। सखद इत्यादिना प्रछताङ्ाराभिडहामकथयनम्‌। इति प्रथमे दादणो कणिका oi १९ अथ प्रथमे Wem कण्डिका, खच्रम्‌। S R Ro प्रासिज्ररवनिधागपुवंकं ततप्राश्ननम्‌। इङाभदयमाजेनपुवेक चतुधाकरये हते पशिजहरये ब्रा aaa निधानम्‌ | प्राश्िचहरयदेशस्य Tara कुशेषु यजमामभागनिघानम्‌ । प्रणापतेरित्यादि-मगभेबान्वाडयेवेचदम्‌ | अन्येनाङ्नान्वाहाग्यावन्नायविधानं Ree fear faurry | प्रखयाव्याम इति खध्वयुमन्पाठानम्तर प्रति सवानु छाव- WAT | समिदन्‌ चानं, जघन्धोभवतः सवप्रादख्ित्तङामः, Gwe ब्र्मागन्धारम्भगख | इतरेषां शाजारम्भनविधिः। उक्तयारोतयेदहाम रव काय खनारम्मस्य परस्परभावः। स्ववां ₹हामकदंशामच्रारम्मकद्रुणां च संख्ाजकतेन उपासन- निश्चामम्‌। इति प्रथमे Sarewt कणिका len इति प्रयमाध्याषः समाप्तः UII २२७ ॥ १५ हितीयाध्याये कण्डिका: ९--२० इयः | व्ह ि-क ama अथ दितीये प्रथमा कण्डिका | Qa | a R 6 १० ६९ शश १९ पोबमासेनेष्टिपशसामानामु पदि दलम्‌ | उपदिष्टेरिशिपखसामेरमावास्यायां tidaret बा यागस्य कन्तव्यवकथनम्‌ | जियवे्ययोः प्वडोारेवाभि डाच्ररोमकत्तदयताविधामम्‌। राजन्धैग्ययोः UHATY कालेषु ब्राह्यणायोदनदानम्‌ | ऋतसत्खभावस्य सामयाजिनख छचियस्य वैश्यस्य वा सदा हामविधानं न केवलं पव्वणारिति। बङ्कनां समानानां पञ्चाडिधाने सति कमेव सम्बन्धकथनम्‌ | TAM Tal देवताया इ दे ऋचा याच्यानुवाकये | देवताविशेषस्य तद्िङ्यान्यानुवाक्यानादेद्रं निदयोाखय- ग्रं ङोतव्थयलक्षथनम्‌ | कम्मानुामभूतानामग्न्धाघेयप्रभुतीनां मध्ये ATE TAIT A. त्पच्य्ंमङ्गारनिधानरूपागन्याघधानकथयमम्‌। कत्तिक्षादीनां सक्तानां नच्लज्राणमन्यतमस्मिन्नग्न्धयाधाम- कथगम्‌ | surat सप्तानां afaifaa awe पव्वजि वाऽगन्धयाधानस्य WUT | बसन्त ब्राद्मबगयकाघानविधिः। Wa चचियगुखकं wre वेश्यगुषकं शरदि soca चेति खाघानच्रयविधानम्‌। १६ खचम्‌। ९8 १४ X¢ आपदि qraraay कारनिवमाभावकयनम्‌। छतसामयागसङ्कव्यस्य खआाधागमिष्छत खाघानकाखान- वेद्वम्‌ | च्याधानाच॑मध्वयंयजमानयेोः शमीमभाद श्रव्धादरणणराहरब- विधिः। च्गन्धाधेयस्य पूयाडङयन्तस्य कत्तदथत्वकच नम्‌ | इटो गामभिसाधकलत्वकयनम्‌। प्रथमायाभिष्ो केवखाभिपवमानाभिनामके F देववे। पवमानगुशकस्य दितीयस्यामे याव्थामुवाक्छाकथयनम्‌ | खिृशत्सम्बन्धिने योाव्धान्‌ वाक्ये ऋंचोाः संयव्यात्वसंच्चा- कयनम्‌ | सव्यं Sanwa प्रा्नतोगां सब्ब सां देवतानां उडारकथनम्‌। च्याव्यभागे खितं चारा wea देवतानामुडन्तव्यतवं fawat पुनविंडितानां तडभिंकलतद्धेति | देवताभ्योऽन्धजापि अतिदिषटस्य विधेरेककायंत्वकथनम्‌ | दितीयावामिद्धोा पावश्राभिदच्यभिगामके इ देवते। साहानिव्यादि ऋ चादवस्य संयाव्यात्वकथनं, एरवोयायामिसि अधिकसामिषेनोदयापकयन् | अप्ीयेमाविश्राप्मो विष्युरित्स्य वेकल्पिकलम्‌ | ्दितिमामिकार्ष्िः। अदितीटेवाव्धाकथयनम्‌ | परेड GW KAT GU rena: संयाग्याल्वकचमं विराजो we इति कथन | GBs EV | द्यावा xfs: | श्याद्यायां घाया विराजै। ॐ चम्‌ । A Ae Re ALISA LV HAT | ६५ व्याधानेनेष्टिभिखच faut waar दादन्नाहाराणादि सवं खरूपेशेव Wea इतयेतदजख्घारबकयनम्‌ | eq गतभियामम्नयोा saat भवन्ति म दाद्श्राइमे- वेतिकथयनम्‌ | इति fede प्रथमा कणिका ॥ ° ॥ श्रय facta दितोया afwar | WET SAAT LAA SHCA | देवं त्वेति wearfagrardaacaa | व्ाहवनीयं प्रति मनग्पुवेकां खमि प्रजयनस्‌। आदवनोयावतमेऽभिनिधानम्‌। सायंप्रातदषःकारेषु निघानान्त-कम्म-करबम्‌। र्यां aga इति मन्लेणाभिप्रयनम्‌। खाड्ितास्नत्रेतचाटित्वद्यापनम्‌। अनदितदहेमिन खादवादतचारित्वकचमम्‌। अस्तमनसमये हामविधानम्‌। १० Geary frag | १९ TAMAS कन्त यत्वम्‌ । १२ श्यम्मोनामुत्‌पलिक्रमस्य हामक्रमस्य च विधानम्‌ | ९३९ दच्तिणानिगाडंपन्याह बनीयपय्ये्तये manera | as मादपव्ाद्‌विच्छत्रदकधाराङर्गम्‌। १५ खधिश्रयमायं गाहपल्यात्‌ कतिपयाङ्ारएटटयककरयविधगम्‌। १९ दमसाघनभूकाभिरहजाधिख्नययम्‌ |. D @ ¢ @ ॐ F&F 0 © @ न १८ द्रम्‌ | १ खअधिश्चयॐ wafasa: | १८ दध्यधिश्चयखानधिखयवविकल्यः | इति Fedta दितीया afar ° ॥ oy दितीये तीया कण्डिका। ९ श्यकामकटंकस्य नित्याभिद्ाच्रहामस्य पयसा wae | z य्रामाज्नायेखियतेजसछामानां यवाग्वा Geacfuaiffa यचासष्येनाभिदहेचगथायि भवन्तीति। erafagd विना अधिजितमाच्र रबावष्वखनविश्चानम्‌। अपद अयेापल्छकानधिजवदध्यवज्ववनविधिः। पयसा हमे समन्भकं दोइनपाचप्र्तालनखबेय प्रतिखेकः। cafe एदे प्रतिषेकाप्रतिषेकयोारसङहरत्वकथयनम्‌। च्यवज्वलनायं ATS ALI ए होतेनेाद्युकेव Ta: ufcywcafaaraa | पश्यमागपयोऽवतारबविधघानम्‌। माहपतयेऽकाराशां WIT: | १० श्याश्टितामररतिसव्नंबकदढलम्‌ | १९ Wifent: पल्याख दतिकत्तथताकलापः। १२ आअतिदक्स्योत्रयनविधानम्‌। १९ Taal तार्तम्यमिच्छतः सपुचस्य यजमानस्य Wey: | १४ warrenty काम्यकस्पः। १५ समिडरबानन्तरं eae तदाधानमविधानम्‌। १९ समिदाधानागम्तरः खाचमनपुवेवां तदभिदामविधामम्‌। १० पूवोङखनन्तरं कुशेषु र्क्सादनपु वेकं TIGA a yaa | om 8B @ A १९ चम्‌ | I< ९९ Re RR RR Ra RB ५ ५ a £ 6 9 पूव ङतः NATH उत्तरता वा उत्तराङबये अयेात्यारनदि- धागम्‌। wag सव्र प्रजापतिध्यानविधानम्‌। भूयि््य्यप बंखंककम्पनाननरं तद्तचेषावमाजंनं पायित- खमतसेपमाजेनख् | खेपनिमजंगकुञ्षमूलामां दस्िबत उन्तानाङ्जिनिधानम्‌ । कुधमुलानां दचिडतेा जलावनिखबविधानम्‌। खद्निधामानन्तर अलापस्पगरंगम्‌ | च्यातिरहाभिकटरकामुमन्तबविघानम्‌ | समन्धकं खाधीयमान समिदनुमन्लबम्‌ | ता अस्ये्युचा षुर्वाङब्धमु मननम्‌ | SMTA सकटाचं खाङयन्‌ मन्शम्‌। यामिः wire न्यवराभिराचनेयोभि्छग्मिदल्षणा ङन्वनुम- गयम्‌ । पुवख्चोाक्तस्य ऋचाज्रयजिरूपयम्‌ | ति fedta टतोवया कणिका °॥ ay दितोये चतुर्थी afwar ya पुं संवत्सरोऽधिकाभिकऋःग्मिः cacy | uatafe “ton ° तयवावादिना सायम्पातद्ामेषु यनमानख खव. TSA | पखसंबत्छरोतरकाले येन केनापि ऋतिलाऽभिरेचङमः। पुचश्रिष्ययोरुन्यतरेडान्तेवासिना हमस्तदरतविष्रेषक्थनश्। हामकतुः खग्रतशेवभकच्तयविधानम्‌ | ्परतिवंजहंमपूवंकं खुम्मतरेषभक्ठबम्‌ | ॐ 2 २१ UUATHCABALIATAT | afacreraqaat ayaa होमविधिः। उराङतेनि बत्वकथनम्‌ | लमिदाधागपृ वकं दक्षि बाभिरामविधामम्‌। Bul wa: पुव॑वत्‌ नित्यलकथमम्‌ | उक्षद्ेवभसवानन्तरः लु चापां franz; खकाप्रकाशनानन्नर TANG: Wat पूमां wut निनव- नो यत्वम्‌। HUSH पञ्चमी खक माहेपत्षपस्ात्‌ wife | च्याइ वनीये प्रतापितस्याः खघोऽन्तवेंदिदेे निधानम्‌ | परिचारकसरू्पाथ ufcafaa वा तादृशाय Va दानम्‌ विधिपुवकं समिललयाधानं पय्ुश्ठयादिकरब | fagai समिधां प्रथमायाः समन्नक्षत्वम्‌ | सआाङइवनीयमाहेपत्धदच्ियामिषु = Damar. ~ m “a Re Re निपुत्तागां पिष्छानां खनुमन््रयम्‌। SHAAN MARAT नियमकथनम्‌ | TAT चरोः प्राबभच्षडस्य कार्यत्वम्‌ । उदकापगयननिनयगत्वस्य कन्तं्त्वम्‌ | पिख्छेष खभ्यज्ननान्नबदानम्‌ | पिख्ेषु Tea वदीयविद्धेषकयमश् | यजमानस्य पिच्ुपासनं are | तिद्निक् ग्भिः पिचुपञ्यानम्‌ | पिद्धद्यानां पिद्णं प्रवाहमम्‌ | यजमानरा दच्तिासिप्रतीतिः। दच्िाभनिप्रतो्मन्तरं यजमानस्य गादंपबाभिप्रवोतिः + यजमामकटरकं पिण्डानां मष्यमादानम्‌। Wes ताद शगट ङीतमध्यमपिद्डप्रा्ननम्‌ | अवशिट्पिद्डदयस्याघ् aa: | अतिप्रगीते ant fea तादृशपिण्डहइयदाहः। यस्याप्रच्छाभावो नुतनश्लस्य तादृशपिद्धप्रा रनम्‌ | च्यकुखादिमहारोमवतः तादृश्नपिद्छाश्ने सद्य रवारोमित्व- मरण्येरुन्धतर्मतिलाभकयनम्‌ | नाडितामेरप्येवं पिण्डपिदटयच्नकरकम्‌। चड्ख्पडानन्तर्‌ तदतिप्रकयनं ततकदुपसमाघानववपरि- रये कत्वा हामकरयम्‌ | fem: चरपुगेपाचागामुत्स्गः। रकस्यातिरि क्वस्य दयेन few सम्पा वदुत्मंकरयविधान ay दति facta सप्तमो afuent yoy Zaz | श Rg श्‌ 8 se @ ¢ om दर्‌ XR १8 २५ अरय fama श्रष्टमी कण्डिका | दशपु SATA ATA TA ANS SALA | अपेभगोतिगुखकयनम्‌ | ड वाव्धानुवाक्छाकथनम्‌। | खाघानानगन्तरं तत्ंवत्सरे रोगायंङाजिरूपनिमिनसद्धावे पुनराधेयस्य पुनटाश्चेये च वश्यमागाया KS: कत्तव्यतम्‌ | उक्तायामिदो विभक्छिभिः हितानां प्रयाजानुयाजानां at गकथनम्‌ | नराशंलिमां TCA: | च्याप्रेययाराज्यभागयेोः कथनम्‌ | ्ाव्यभागयोगुशदयकषथयनम्‌। निगमेषु सग खयोारेवामुढत्तिकयनम्‌ | याब्यायां देवतादेशरूपाया इग्यायाः कथनम्‌| च्यनब्राह्ययिनां खाचायाबां मते We केवलस्यामेः, अभि- टंथाबोत्यन्‌ वाक्ायाख नि्त्वम्‌ | उक्छमते उत्तरस्यापि केव स्याम रक्कानवाक्धाया निव्यलवि- धामम्‌। उत्तरे याव्यामग्े View नि खलत्वकयनम्‌ | यान्यामन्लपाठः। इति डितीषे खशटमी कणिका ies ९९ aq faata मवमी कण्डिका, GA | १ R RR १8 जोहिष्छामाकयबेः संवत्सरे प्रथमनिष्यद्धेः खप्रयवकम- Raa | आारयदेगानिहा मवनिष्यक्चद्छ भोाजनगनिषेधः। वषड क्तस्य कस्य अययमेन यागविधानं ब्रीद्यायये We- mee प्राधान्यम्‌ | च्ाप्रययाख्या xfs प्रथमः कषयः, तदसम्भवेऽभिशचीयां धनं व्रोहिश्यामाक्षयवानामन्धतमं आशयित्वा वत्सा सायं- प्रातरमिषाच्रहाम इति दितीय इवि कखयदइवम्‌। यवेराययबस्य किद्राऽकरिया बा इति विशयः | अविग्रेषेय व्ेवयाथां कल्यदये oie राच्च xfata ata इति विशेषकयबम्‌ | रेषां मवे सर्वेषां xfecefa अवद्यापबस्‌ | वायां ्ामाकामर ययेष्यो समरैवन्ध चडव्यवद्धापनम। वान्तरोडाजपानबन्तरं सव्ये पाणे Wet वदभिमश्नंनम्‌। दडाप्राग्नमसाबन्तरः खाचमनपूवेकेा AVATAR: | sar विधिना स्वंभदेषु स्वेषां भच्ियां वंभच्यम्‌ | ब्रीडोडां यवानां चाग्रयगेटिकथनं। यवाग्रययबद्य वखन्त- कालविधानम्‌ घाग्याबिराजयङ्ज्ख। ष्यामाकाययबस्य CAIs WLS सोमस्य टतोवत्वव्व- स्यापमम्‌। LATA: सोमस्य च AAAI: | इति feata गवमी कणिका yoy 29 श्रय दितीये cum कण्डिका। खम्‌ श mi Aon + @ . 6 WAVY: पुव काम्या LTA: | च्यायन्कामेच्छां जी वातुमत्ो ई दे वतेऽभिरिन्रख | उद्छयेरदे वयोर मेरायग्मत्वं गुखः, शशस्य Tee wa | च्ायन्कामेष्धां अपीश्रयोदे वतयः संयाच्ये। wettest रछखितवन्तो देवे अभिः समख | उक्यारम्मोधामयेः Saree | उक्कमोरपरे Saree | पचकानेश्यो अभिः TA Saat | उक्षावामिसि इ संयाब्ये | बश्यमाबयोरिश्योरभिदे वालम्‌ | ARAM Aa SAH | कामगुखकस्यापे याव्वानु ATR | उत्तरयेरि ्ोर्विरटध्यत्व, तयोयाल्यामु वाक्छायुगकयेोर्व॑च्यमा- योरि रदे बतं, तस्य चेन्द्रस्य fexquad वेरटध्यथेमु- कत्वं वा, CATS SITUA | पुरिकामस्य याज्यान्‌ वाके | RT Sa Se Tara वा देवता भवति। SATU इन्द्रस्य याज्यान्‌ ATA | आाशानामाशापालानां बा देवतातम्‌। AMALIA ASN A ATT ATTA | xtefarae Hafedaraeaa | efuandtat एथगद वतात्वक यनम्‌ | saat इविषां वाज्यान्‌ वाक्धारूपास्तिख च चः | suai हविषां तिखणां ऋचां विनिवेशनम्‌ | इति दितीये दण्मो कण्डिका yeu र्ट अरय हितोये एकादशी कण्डिका, GIF | ts १६ भिजरलख्धषेतुभूता महाबेराजी arate: | मावे राव्यामर्न्धादी्नां दशानां देवतानां रश्प्रदामत्म्‌। Salat दशनानां दे वतानामनुवाक्छाकयनम्‌ | प्रतिजलाममादिष्ानामक्छानां दशनानां यननम्‌। चरो वेराजतन्धा ETT: | तासा प्रथमाः षडि्टय रकहविषः। खघाश्ग्रोया नाम अभिचारिक्षीरष्टिः। खघाखश्रोयेो याच्यानृवाक्धाशिकात्‌ देवतायाः wea. यवं, सा चेद्ः, शदः खरग Afar पूवाक्ाया देवतायाः संयाच्ये। खामिग्टव्येः सम्मतिकामानां tart नाम xfs: | संचान्धां चतख्ां सगुजानां देबतानां रकप्रदानत्वम्‌। अभिसोमेन््रादिव्यागां सग खानां देवतानां प्रतिपादनम्‌ | भेदकामानां रे्रामङत्तो xfs: | इन्द्रस्य frat याच्यानुवाके। श्द्मरतो विकल्प विधानम्‌। ARATE TART वागः। साणविश्रीयसम्यत्तिकामानां weenie wees संतान arafz: | | ्चुभिःप्रधुष्यमाङानां Merarweyan नाम ef: | अध्वयेवश्ेत्‌ रेग््राबाहंस्यत्यं freq इष्य चोदयेयुः, यदा नाहेस्यत्यं निरूप्य xara चोादयेयः, तदा उभयोरपि पश्चयोः बाव्यानुवाकछासाग्बम्‌। इति fedta caw कण्डिका yey RE ay fama दादश कण्डिका। जम्‌ । ९ संवत्सरमतिप्रवसतः यडिकामस्य पविक्रे्िविधानम्‌। 2 पविचेो पावकवत्ो धाय्ये | 8 पविकेटी area | ® पपिरे dared | डति डदितोये ददो wheat you श्रथ fama चयादभ्नी कण्डिका | वषेकामानां शारीरे ATHES: | Rat घायादयम्‌। वधेकामेटिमाे SUR TART SAT | वषंकामेष्िमाज्ेऽमेः समस्य च AMAT: | Saree धामच्ड Quasi: | SUC मर्देवतपा css fawtaaa: | | घामच्छदूखकस्यापेयाज्यानु वाकायुगलदयस्य FIAT ये- जनीयत्वम्‌। पिण्डोवागस्य करुणम्‌ | संख्ितायामिष् सवासां दिशां उपासनम्‌ इति दितीये चयेादश्नो कणिका jer 6N 28 OO CAL ay दितीये शतुदश्री कण्डिका। १ इ्छयनसंच्चकानि कमायि। 2 रश्कामेकसंवत्सरसाध्यानि सांबत्सस्कासि कमायि। ~ Se धम्‌ | र्‌ 8 | सांवत्सरि कामं sdat areyattrlaret tat aga | तुराय Ala रश्छयनम्‌। evaefa च्यभिरे वत्या meta विनयेदेवदेवला चेताखिख nea, faq सवनेषु य॑चासह्येन रकेकेरटः Nea | faufamrat cnet cademfucanfeamra: प्रति- दिनम्‌ प्रातःसवन रव WHA | दाच्चायगयच्धे पैशंमास्यामावाख्यवामदययुगखम्‌ | wrewan wa ये ते fra न विद्ते | sucare रुष विकारो यत्‌ पेकंमास्यां दिवीयं इविससख रेग््रवम्‌ | च्यमा वास्यायां दितीयस्छ हविषो मेश्रावदयतवम्‌। प्रतिपव्व॑कत्तययं प्राजापत्यं LETS नाजच्छयनम्‌ | द्याबाएथिच्ारयनं ग मेच्छयनम्‌ | SHU CIM खरूपश्र थनम्‌ | रुतच्छास््ानाम्नाताखिष्टिषु पाजंमासात्‌ तन्धान्धत्वदिधानम्‌। यजुवद रव ved ae नान्छद परमिति | अभिमग्धनसंयुक्चायानभि ड `वेराजमेव ae | अभिमन्थने सत्यपि धाय्ये एव केवखे तन्नं म तदन्धत्‌ | याच्यानुवाकाखरूपकथनम्‌ |: च्थगुवाव्धास्लशकाथनम्‌ | असम्भवे विदितच्छन्दसेऽन्वस्यः वा याब्धानुवाकानां क्त सत्वम्‌ | सवंथाऽनवाक्छापेश्चया याब्धामा गं KATA | उष्णिग्‌ डदन्धानं यान्धालम्‌ | SAAS YA at व॑नंमम्‌ | देबतापदसत्वे न WIAA AAA | Be SAA | RY कद RO Rc Re Re RR RR m 6 6m ड ® A SAAN Way जावन्यादराययओीयलवम्‌ | टेब्रतानामनधिगमे प्राखाकरादाश्ततेयलकयनम्‌ | सव॑ थाऽनधिगमे याभ्यां काभ्याच्धिद्टगभ्यां वामेऽनुवचनश्च। wrefafarad यामानुबच्ने। हितीग्रया निभ्र्या रेवतामादिष्छ प्रबमं aay | ABSA ऋग्भ्यां वा प्रडबनयनने। नभनसंश्के WA | देवतापदरुश्िते wa च्यमिदेवत्ये ऋचो भवव इति | डति दितोये चतुद्णी कणिका tet ay fara पञ्चदशी कण्ड़िका। MGA ARTA ATCT पूर्व Pe ACT TTT KS LO च्चरच्याघेयादीनां शै्रानर्पार्णन्यान्तानां Etat उपाग्रप्रधा- नत्वकथ मम्‌ | सोमेोषन्रा डवः | प्रायख्िन्तप्रकरणात्पन्रा RTA: | Saat रककपावानाश्च यागानां डर्पारुप्रयोक्त्त्वम्‌। स्वज वादवयागवजें SUTAA | चातुमीस्येषु साविषद पां यत्वम्‌ | जे खरेनवदबप्घासमाडेश्रदवालीरीयाणां SATIN | तक्लय॒ द्वा पिचाप्रसन्रामकानामिदटीगामुर्षाखवम्‌ | उच्चमादमुयानात्‌ प्राक्‌ FACTS: लतन््रोपांखलम्‌ | सतन्न्ोपांखत्वविशिागां सवासामिषटीनां Tareas, | RR GIA | १२ श्यागुःप्रजववषटकारायां सर्वत्र THA TT ATA | १९९ WUE Mise Dare वा प्रथमस्य vise se भवकचयगम्‌ | १8४ उद्चविद्ितस्य पुरोऽनवाकाप्रजवस्य प्रायसन्ततत्वम्‌ | १५ याच्याया ागुवंषटकारस्याः घाडसम्ततत्वम्‌। १९ ङर्पाारखन्ध खरां Twat, १ उपरतन्लाशं af swf मद्ूखरजि भवन्तोवि। इति fem? पदी क्णिका।०। अथ fama rem कण्डिका | प्रातव खदा पषितस्याभिमग्यनोयानु वचनाभिदिङ्गतिष्षरणे, GUTH पुवं WATS रामे नत्तरादानम्‌। मध्ये ऋगवसाने वचारामविधिः तच्ाप्यासम्येषान्नोच्तरारम्मः। मच्यमानेऽभिखेत्र जायते तदाईमेराजन्मनः पुनः पनः GR सोति दक्तावापमम्‌। ५ मिजकख्वयानन्तरं उक्तखक्तोयप्रजयेन रिषटार्धचापस- AAA | € खनावापपच्छे masqane freasea उत्तराया WU उपसन्तामम्‌। © यद्धेनेद्यनया ऋचा समापनम। ८ सवच शस्नादिषु उत्तमाया ऋचः परिधानीयातवम्‌ । ` 2 afecu efa प्रयाजागन्तर पयाजान्तरादीनामावपनम्‌। १० देवतांटकोा्लेखः। मरतां खतदस्येति ग यकम | eo A AF RR TAF | ९९ २ शश १8 Ra X¢ १९७ a १९ Re Re RR प्रकरबपटिवानां नियानं मदां धाय्यादइयक चनम्‌ | अनूयाजानां देश्रकरवम्‌ | जयाडामन्यतमस्जिम्‌ काले वाजिष्वो वामः। ऊद्धंजाजुनाऽन वानं याच्छाप्रोगः। wa क्वच विषये रकस्मितेवाध्ययं संमेषे तुष्यरूपयारतुस्व- रूपये दंयोाबेष्टकारयेःः समलयोदिरमुमन्छवम्‌ | area इतरेषु अनुवषट करादिषु खागुरः प्रतिषेधः। rufus वाजिनं इडामिषब word ager निधाय उपव. याचचचनम्‌। च्ध्वग्धु्रद्याभीत्रार्शा समोपे उपहववा चनम्‌ | उक्छवालिनस्य किबिदादाय खजाक्तमन्नेवा वधा बम्‌ | दातुर्भच्तबानन्ररं खष्वयव्रह्यामोघ्रागं चमे वाजिन- WaT | waarmifcacat सर्ववां दौचितानां weatcstarg प्रध- wad TATA | sutifefcaarcuctery दिने पे ब॑मासेनेष्ा तदानीमेव agar चातुमास्यव्रतानां के्चनिवर्भनमध्यादिवजंन- SUA GTATCATTA: | aufaanaa | WAMU AT CAAA YAS TAU TS SAT TAA, arafaae ufafeae प्रतिप्रसवाथें wat भार्थापममम- बिधानम्‌। उशरवि वचा थौगुवादरूपं सबं प्रवं वानम्‌ | च्ा्यात्तमसो्वा पवंडेवपनं ब मध्यमयारिति। दति fedta crest कण्डिका ion G34 |. ह ९४ २६ 83 au f ~ = 8१ aaa | RR RR RR १४ १५ ॥ ५1 ९ ts १९८ Ro व्यथिगज्रब्दवाथे मन्लेऽादिषएतानां अन्दानामषः। irate समाहारे पुंशिष्धनेवाडः | मेधपतीति स््रोदेवतावामभिधेवायां मेधपतिश्रन्दस्य fag. बचचगम्‌। STAT मेधश्ब्दस्य yas eae वचनमविकल्पः। afstres ्ङ्गदिशब्दामामितरेषाच्ाहनं, स््रीपंसमाहा- रेषु was परंवदेवाभिधानच्। 4 चौवशमस्यो इषिधः पखकमायंत्वं किन्ति सर्वेषु ang नि- मदेषु चाथेवश्रेन ऊषकरबम्‌ | प्रते समर्ंनिगमेषुहनम्‌ | AMAA शब्दा गां प्राह्धतत्वेन BEA | प्रतिनिधिष्वपि प्राहछ्तातां शब्दानां ऊनम्‌ | उपमाचानां श्छेनादीनां शव्दानामन्‌ इनम्‌ । इति तीये दितीया कण्डिका ॥ ° ॥ अथय Sara ठतोया Alwar च्छश्चिगुनामकमग््विशेवकथ्यनं तचख्यानां च पदागामृख। स्त्र्यादीनां saat wearat Sq खाने उपाश्प्रयोक्ठ. त्वम्‌ | वड्विंग्रतिश्ब्दस्याभ्यासमिवमः| मग्विष्वजपानमन्तरः विशारादव्याङत् cfearza चाव. UH थात्‌ एकतः Beal खासनम्‌ AMAA CSA: कारयम्‌ | TACIAUAMTS पराचामेवासमम्‌। इति ama zatat कणिका yo 4 BR श्रथ aaa चतुर्था कष्डिका। खम्‌ । र R R 8 a PH Aa om Ro ६९ aR RR १8 te वपायां अप्यमाबायां तल्संख्कारखायें पेषिवस्य खाकेभ्याऽन्‌- वचनम्‌ | शाहं खुगादापनस्य waaay | BWA खाप्रोयाच्या। बपापुराढाश्ाऽविरिति पश्चो्यागाः। मागादेवतेषु पञषु याव्यारुबाक्ाभेदारेव बपायागवत्‌ Ta- दावः | प्रतिप मनेतामग्नस्यावन्तंनम्‌ | Laat मते मनाताया गावस्तं यित खत्वम | उक्नप्रदानगतपरेवाां समा नजिक्ल्कथनम्‌ | परदागपरभेषु faufaq च या देवतारासामेकेकस्या Sear wiles निरि wea | गेमेष्या नामेकेकस्या जातेदंयोः weahlaare विष- fara | qrufafesmamaeney प्रदा मयैष यप्रयोगवत्‌ wat. गकथनम्‌। खक्तवाकपरधेषु पुरोडाशेन पशचदेवतावडधंनम्‌। विधां नानारूपल्ात्‌ खेन खेनेव wets निगमने प्राते पु- रेडा्रणब्देनेव चबव्वादीनां निगमनविधानम्‌। मेधारभोयानित्षेतयोः पदयोः पखमिधानत्वम्‌। च्धान्नायसिद्धानां डिवचनान्तागां रकवचनवडव्नयोारि- कुशकारपरि यहां पाठविर्ेषः। इति edta चतुर्थौ कण्डिका yey BR अथ sata पञ्चमो कण्डिका | चम्‌ | ९ बपारहामामन्तरः area अखदीयागां सर्वेषां ae. भगम्‌ | 2 इदमाप LAMA SAAT च उभाभ्यां AAA | ९ प्रा्ङ्भुतायामिदौ अतिरेध्िकमानेनख seme मा- जनस्य खता वक्वकथनम्‌ | € पराडाग्रञ्जवयपयन्तं तीथन निब्काम्बासननिवमः। ५ प्रधानखिटछते्भदप्रतिपश्चथं तेन चरित्वा fecaat च- £ © सायं प्रातद्धामेऽतिगीते qa waar Vez: | Swati कस्िम्‌ काले केन aE हामस्ततकयनम्‌| वारणा इष्टेः NAMA | हेमात्तरकाखे THAR वरदानम्‌ च्यमिरोचसमापति खाइवनगोयस्यानुग्रमनं wet पुनस्तदुड- स्यम्‌ । faxquraataarat xfz: | xfeaarnl यतवाचाः पन्रोयजमानयोारपोन्‌ wwaAIT- गश्रतारइःषेवमुपेाषवम्‌ | इयोगंवेदुग्धेन WI: पुव्वंचतुरंभाजे सायममिदाचडहामः। zwafaa पयस्यधिभिते हितीयमवनोय तेन हामकर्गम्‌ | प्रातःकालातिपातनिनिन्ता प्रावरिष्िः। उक्ायामिष्टो ब्रतम्टदूबकस्याेदेवतात्म्‌ | ware खव प्रलोतेब्यमिषु हेमकालातिपत्तो प्ायखित्तिक- चनम्‌ | दुःखेनाश्ुपाते प्रायञ्ित्तिः | अमिदेचाथं विधिनानृडतमाहवनीयं यद्यस्लतमियात्‌ वदा बङविट्‌ब्राद्यशेन तस्य निधानान्तं कारयेदिति। qaqa श्नु डुतेऽभ्युदिते सति बङविद्‌नाञ्चशेन तत्प्र- awa | STM काय्याग्तरकथनम्‌। कालात्येन प्रायख्ित्तश्रेषकथयनगम्‌ | उक्छवि षये प्रातःकाले विशरवकथनम्‌ | विद्यमाने awaits गाहइपल्ानुगमने इतिकरतद्यताविधानम। मयनसम्येच्छामाभावे ASAscal खेपवित्वा away | ayafaaa डतिक्न्तयताकलापः | ५१ Graz! Re Riu x Re Rc Re ॐ @ @ A PP A 6 & कट उक्कमम्थनविषये fedta: wea: | पुनमंग्यनविषये कल्ाग्तरम्‌। चिगृबयुष्ाऽभिरेवाच मञ्यमविषये रका देवता। afwtrary प्रयोते खाहवनोयेऽन्‌गतप्रायञित्त्वेन xfz- विष्रेषकथमम्‌ | व्यातिष्मदू ककाभरिवशथयोः vad देवताग्वयलकयनम्‌। सर्ववव्व भिष्वन्‌ गतेषु च्या दित्ये मिते उदिते वाऽगन्धासेवपुब- साधेयरूपप्रायलख्ित्तकथयमम्‌। अरण्याः समारूेषु Ging खरण्छानोगेऽगन्याचेयस्य पुनरा- धेयस्य वा RAAT | इति तीये हादी कण्डिका ॥*॥ श्रय sna चयोादशो afwar | अतः परः भाविनीनामिषीनां खाप्नयोत्वकयमम्‌। ब्रतातिपाते खाम्रेयीष्िः। पुवोमो अभि प्रणयने भिवत खाप्नेयीद्टिः। : अगारदारे Marana खअन्धाभरिसंसअंमे भुचयेऽन्नये SUA aS: | सवषां Card Guat: परस्परः dex विधिचयेऽमे safe: पुग्बस्यापवादः | vuatfum संवगायाम्रये इटिकरगम्‌ | ayaa खपुमद्डक्राय, श्चूवामन्रभोजने वेचानरना- मकायामये चेषटिकरबम्‌ | परोडाशकपाले गण्ेऽनुदासिते च उक्षामेयीद्धिः। ~ € चभ्या्नाविते GHA CS: शत्तव्यत्वम्‌ | घ 2 ५२ GTA | Rt ष्र्‌ XR ९४ १४ Xe re Xs १९ Re > ऋ 0 9 Ramayan ग्टतश्ब्दोह्ञेखे घ॒रभयेऽम्रये MWe: | BRAS मरता Saar | CHATS WANT चन्दरसमः पुरस्तादम्यदये जातं मररेवताका SRLS: | urafeurscainmat amararngetat वैकल्िकवि- धिक्थनम्‌। इविधां खत्रस्याभिमशनम्‌। बदिष्परिधि aaa asa खापीघ्रकटका हामः। तवते खाप्ीत्राय पुगेपाचप्रदानम्‌ | देवताविपग्यासे खावाहनादिष ब्यत्कमविघानम्‌ | afeifaq कम्मखि यर्द्यदेवतावाहनमङ्त्वा उक्तषरकम्म- wee यावति गते रणम्‌ भवति azarae वदाबा- इनं wuafafa | wafran देवताया वागक्षस्यम्‌। इति दरतीये चयादण्यो whist yor WU SMa चतुद॑श्री कण्डिका। Quaefaa होमे हते चतुःशरावोादनेन चतुत्रदाबमा- wmaequrafafe: | अदग्धं किदधिडधविरवदानेभ्या न पग्योपतखे्दा पृब्बा्ठप्राय- चित्तम्‌ । इविष्यण्रेे दग्धे पनराडत्तेः weed | वाहनात्‌ पाक्‌ Wala पुनराङ्त्तिरेव | raat पुनसाङत्तिकयनम्‌ | fewua: प्राक्‌ प्रधानभूतागां पुनराङ्चिकथयनम्‌। 48 aaa | ॐ GALATI पनरायतनादवदानकथनम्‌। देष दक्षिणादानं न ऋविग्भ्य इति | सर्वषु कर्म॑सु विष्डितदच्तिणादाने ऊवेराभूनमिदानम्‌। पुराडाग्छपबादूद्धं प्रायदच्ित्ताभावः। खादिभिर्वलीएानां तदहश्ंनादिभिर्मिचिप्तानां खन्यथा asafraaarat कपालानामभिन्नानां खपामभ्यवह- tay | कपालेभ्याईन्धानां Vasa सिन्नानामभित्रानाख खपामभ्व- वडरयम्‌। सफ़टितोत्पतितपुरोढाश्ानां निधानाभिमन्त्ो | अभिरामाय प्रययनकाले मच्मानेऽप्ो म जाते साति- sata प्रणीय aa हामकरयम्‌। ्म्न्यादीनां एयिन्तानां wagered Sutra Eee | areauurefzg wey asfaucadt समिद्धवति इन्धनायाः समिधो न भवन्येबेति | छामानन्तरः मन्यनमपि भवतीति | यदि पाणो जयात्‌ वदा वासा्िंनेा ब्राह्मणस्य नावरोधः करदोयडति। यदि Wa HWA तदा हागमांसवजनम्‌ | रम्मे चेत्‌ दभावामनयिशयनगम्‌। GY चेत्‌ भोाजनाभोजनरूपेाऽविवेकः। सांवन्सरिकया वत्नोविकयेोत्रं तयो विकल्यकथनम्‌ | ्ाङग्यारन्तराऽगन्यमुगमने सति fafed हिरण्ये featar- ङतिदहामः। इति ecia चतुदशो कणिका oo | दति दतीवाध्यायः समाप्तः ॥ SAGA Vcc il 43 खतुथाथ्याये कण्डिका: ९-९५। सामयागेतिकश्लव्यता। अथ चतुय प्रथमा कण्डिका। खचम्‌ | कर्द, मासयो ९ आधानानन्तरमारवन्धयोादश्पुदमासयोारनन्तरं स्टिपयुचा- a, £ @ AI ९० १९ तुमैस्येरि्ा सोमेन यजनम्‌। रेवां मते दश्चपुरंमासागन्तरं, खपरोषां मते ताभ्यां पने. मपि सामेन यजनम्‌ सोमयागकतृबां ऋतिजां र वंरूपलकधनम्‌ | ऋत्विजां म॒ ख्थामृख्यत्वकथनम्‌ | तस्य तस्य उत्षरेषां sarat परषां मस्यत्वकथनम्‌ | स््बेपुरषव्यापिपदाचानष्टाने Caan: woud. faga: | aut wert aWitaredrrat न acanfine- waarqaai कटटत्वमिति च्रापनम्‌। ग्रशपतिखक्तदश्ानां saat aemat whet we- बेजगम्‌। thea aa afeat पवां समवबापादिकषम्मेड aera HCY RUA | ्नमोनां aaatawas यथार्चमभिधानमेट्टिके तन्ते इति। र तिवक्तात्‌ खप्राप्तस्योषहस्य विधानम्‌ । ५५ खचम्‌। ष्‌ aR ९8 ११ # ro १९ १९ Re RR RR RR RB RY R¢ Re दखप्रदाने ऊहविधागम्‌। Bay fafag अप्राप्तस्य sew विधानम्‌ | अनेरिकलत्वात्‌ ऋकलवाख तयाव्यायां प्राप्ता इ विधागम्‌ | कुङाच्च ऋकत्वाद्प्रा्तिः। चच्छावाकस्य निगदे उपड वप्रन्यपडबेऽप्रातिः। qaqa एषपतिवरबाबन्तरं अक्मादीगां मुखानां प्रवरणम्‌। सव्वात्मवगादिवं खचोक्क्रमश। समानार्घेयाणां समानगाचायां तावतां तन््ताकयनम्‌ | AMAIA संस्काराणां खवत्तनम्‌ | श्केवां मते खभिचयमवत्सु ऋतुषु उखासम्भरस्गीयं cfs aa | | ्भ्रिवत्‌ waa WIZE चयायां tai दे वताल- कथनम्‌ | दम्यम्दतिकर्म्मडां उत्तरोत्तरं wae भवितच्धत्वम्‌ । ` उक्छस्याखाखम्भर बीयस्य पेडंमासात्‌ शनेररत्वकथनम्‌ | सामप्रवहयस्य प्राययोयातुल्यताकथगम्‌ | ओपवसथ्येऽभिप्रययनस्य प्रथमाया BE खरेषु नियमाभावः | चम्मं AQAA AAA TTA | इति wae प्रयमा कटका pe अर्य तुयं डितीया कष्डिका। दोष्ठबी यायामिद्धो विराजै wal भवत xfa | दीच्चथोयायामप्राबिग्ड देवता | ५६ खचम्‌। श्‌ 9 ४ afafaad Twat हवींषि इति | चन्ययादभयोाराम्रावेव्यवादधिक्रानि wife हवींवोति। भवदद्धा खादिद्धेभ्वः भुवनपतिभ्वा वा खादिखेभ्या area. न्‌ वाके | श्दमादिषु उदयनोयायाः प्राक्‌ माजंगामावश्यनम्‌। cet amare च द्धितानामाग्िवां खाने खागूनामख- HAY प्रयोगः| : इढानिगदकथमम्‌। सूक्वाक्यानिगद्‌कथनम्‌ | नामादेणाभावक्यनम्‌। सवनीयपञ्छिडायाः कथयनम्‌। अभिप्रययनोत्तरक्षादं माहेपव्याहवनोययोामध्ये दोखिताना- मासनश्नयनरूपसद्चरदेशः | सायां दीक्ठाविधानम्‌। महत्रतसदिते सचे विगरेवकथमम्‌। इादशाहतापद्ितेषु WHS: GNIS रवापवदख Sara भवन्तोति। विद्धत्येकादहानां कम्माचारः | दीक्षाकालरव faye दीच्पसत्सशहितानामेकाङानां प्रयोगकालविघामम्‌। awe परिसमापतेषु want acwahanefa साम- क्यविधानम्‌। ति चतुय fedtar कणिका yeu Aa, y9 अथय Wau ema कण्डिका। सोामक्रयदिवसे प्ायशोयेषटिकरबविधानम। प्रायमोयेष्ेः waa, नादयनोयाग्तत्वमिति। उक्ताया इष्टेरनाग्यभागत्वं गोदयनीयत्वमिवि। Gwiay सोमक्रयस्य सहदेव waa इति waa zatar wfasat । ° | अथय चतुय चतुर्थी कण्डिका। सोमक्रयरूपं कम्मे | क्रीतं सोमं unwed Ferg खध्वय्येषु अनसः पञ्चात्‌ चिपदमाभेऽतीते चक्रबत्मनामध्यभागस्य aren पषि- तस्य खतः पार्व्णोमचालयतः प्रपदेन efgawi fefa fa: पाश्च इपनम्‌ | अन्तरेव afl खगुत्रजतण्व उत्तरा ्यनुवचचनम्‌ न व्रजनविक्षोपे इति। खवखितस्यानसा ददिगंपाश्चन सोमसमीपं गत्वा तमीक्त- मायस्य बचेवावदश्ानम्‌ | wafwasafa दच्िशात्‌ पच्तादभिक्रान्तस्य सामाभिमखे अवसानम्‌ सामे निहिते तिषतरव परिधामकयनम। उपस्पग्रंनविषयस्य विकल्पकथयमम्‌ | इति चतुथे चतुर्थौ कणिका । *। yc अथय चतुथं पञ्चमो कण्डिका। छम्‌ | @ ~ = @ डढाग्ता तिथ्या मान xfs: | ्ातिथोषेरमिमग्थगरूपाङ्कथयनगम्‌ | तिथे धाययादइयं, संयाण्यादयं, aides करिष्यतां ख- यमभिमश्रंनम। उदकस्पशमन्तरः सोमराजाप्यावमम्‌। उपसत्म॒ उदकस्य ने SATA TAA | ्ाप्यायनमन्धकयनम्‌। उदकस्यश्रानन्तर नमख्ारान्नजिरू्पेव पाथिनिधानस्य क- च यत्वम्‌ | xfa चतुरं पचमो कणिका । ° t अथ चतुरं वष्टो कण्डिका | उक्तोदकोपस्यश्ंनानां खाप्यायननमिङ व परवग्यादुत्वकषथगम्‌ | प्र्चमनवागमक्का VAT वदवसानम्‌। पु व्बस्याभिडट वनस्य रतावश्वकथनम्‌ | xfa चतुच wat कखिका॥°०॥ अथय चतुय सप्तमो afar | पुम्बात्षरयोः पटलयोः सम्बन्धाय उन्तरपटसे ऋगावागादि- धम्भेकथनम्‌। wufey डपविष्ेषु खध्वग्यु वदं कचरम्मदुघाङागस्य उत्तरा- रम्मे निमि्षल्वकषथनम्‌ | १५९ Ga | श्‌ 8 % om £8 @ A A १९ ९8 व्भिदिङ्कारवजे उत्तराभिदटवनविधानम्‌। उन्तरपटकस्छ रता वत्वक्षयनम्‌ | उत्तमयोः VINA खरूपकथयनम्‌ | इति चतुथं सप्तमी कण्िक्षा ॥ ° । अथ चतुय अष्टमो कण्डिका। WATS सम्बन्धाय प्रवग्यायं way Braqaca- विधानम्‌ | उपसदि पि्यया area: | पिन्धयेव प्रादे शे पकेशनये खा खयातल्यक यनम्‌ | fora उपवेश्नातिदेग्रात्‌ दसिशेत्तयंपश्यताविधानम्‌। उप्रसद्यायमोडएुषे Karat तिडः साभिधेन्यः। आल्यपखिदृकदावा इनस्यायलप्तवकथनम्‌ | waat मते देवतानामनावाहनं | SATA HAS hy उक्षा रुव देवताः श्तिच। खिदलछदादिप्रयाजाव्यमागसोपकषथनम्‌ | च्छप्यायननिङवयोनमिं्त्वकथयनम्‌ | questa कन्तथायां उपसदि विग्रेषक्चनम्‌। पोव्याश्िकोनापराहकिकीनामृपसदां कत्तंयत्वम्‌ | पोव्वाह्िकोनामुपसदां पूववा ापराङ्किकोनाद्चखपराङे कत्तश्यत्वकयनम्‌। पूम्वीडिक्यापराङ्व्ावुपसदो रुकोद्यव्य रकापसद्यव हारः, ताटश्छा उपसदख चिषव्वहःसु ata | उक्तेकापसद्यवहारे व्यवद्यानिखधयः। 12 de Graz | १४ रद १७ शः अध्व प्र्लवादुपसद्विश्चयः। खकेषां शाखिनां मते च्योतिष्टोमस्य प्रथमपयेमे धम्मन्छा- भावकयमम्‌ | च्योपवसथोऽइनि वर््तमानयेारपसदोः ware खव कर्तव्यत्वम्‌ | हाता दीद्ितचेत्‌ तदा ्ैपवसणथ्येऽइनि प्रथमापसदि समाप्तायां प्रेषितः पुरोषचिग्धथयमनुवचनम्‌। हातरि खदोद्िते यअमानस्यानु वचनम्‌ पच्चात्‌ weart त्तिलाऽभिडिङ्त्य पुरीष्यासोऽप्मयः इति सप्रयवाया ऋचस्िरनुवचमम्‌। खमन््रेणेवान्‌ वचनं Avifata | THY GIVI खमुत्रुव ताऽन व्रजनम्‌ | तिरत्सु खभ्वय्युषु खनु बच नारम्मस्ाने fae भूभुबः खरिति वाचं विज्य प्रययतेति सम्पेवामुबचनम्‌। हाता दीसित्ेत्‌ प्रस्ता कट कं सचितस्य we: खनगीतस्या- मणंसनमरूपरुख्रबम्‌। चिमभ्यमया वाचा पुन्ाहमगन्यनश्ं सनम्‌। अभिपच्छस्य पात्‌ वेश्वानरीययजनम्‌ | afufeayg wae पुरीव्यचितिः, खनुंसनं, वेश्वागसीव- मिन्येतत्‌ चयं मवतीति। wear नियमकथनम्‌ । उत्तस्याभिप्रबयनस्य कस्व्यत्वम्‌। दीत्तितखद्रद्या वदा तस्य वसेाधायारामन्नाले वतप्रविज- ममविधानम्‌। शति चतुर्थं खषटमो कखिका।॥ ° | ge अथ चतुय नवमो कण्डिका | चम्‌ | १ र्‌ R 8 ४ @ mf © @@ A om ^= xe ६६. ष्पध्वग्यकटटकं इविधानयोः शकटयेः प्रवन्तेनम्‌। उक्तप्रवत्तने कंस्य सेामप्रवहणेन करणविधानम्‌ | पुव्वाक्कानुव चने विग्रेवकथनम्‌। स्राद्यामबडधायां खथिदयेरिग्स्या खड चऽवसानम्‌। + con “eo Uist रराटीमोच्मारे ऋगिविग्रेषामुवचनम्‌, तदच खा- TITS | | sufawadiaan ऋग्विरेषेब परिधानम्‌ । इति चतुथं नवमो कण्डिका ॥०॥ अय चतुय दशमी कण्डिका। परेषितानुवचमे इतिकत्तयताकलापकथयमम्‌। GAMA उत्तरान्‌ बचनम्‌। चटग्विलेषसमातत प्रयवेनापरमः। खभिघ्रोयमतिव्रजत्ु aug उत्तरेय cafe ऋगिवि- दरेवाणामनुवचनम्‌ ऋग्विररेषस्य चाच खारामः। प्रपद्यमानस्य TRS AACA TT ब्रह्मापवेशने इतिकन्तव्यताव्यवस्थापनम्‌। ब्रद्यकटटंकस्य सेोमप्रशयनस्य पाचिकत्वकथयनम्‌। साम राजानमप्रणयते Tea: कत्तद्यवि धानम्‌ | ्याहवनीयस्य दच्िकतः ब्रद्योपवेश्ने नियमकथनम्‌ | efwaarefearat सोमवामक्रियायां खनिपश्छस्य दच्ि- यत उपवेशनम्‌ QUA ala पशये उक्तं त्रद्यासनम्‌। &र खनम्‌। १९ सेये चानि बपाामपर्यन्तमाहवनोदस् दित a. सनम्‌ १९ प्रपतये सोमं प्रदाय cima Ga इविधाने waa यदि गतः स्यात्तदा प्रपद्यमाने टाअनि खासादनाथे पुनः प्रच्ेबादिति। इति wat दश्रमी कखिका ॥०॥ श्रथ wad एकादभौक्ण्डिका। १९ खप्रीघोमीये पशुना चरबम्‌। ९ दयप्र्यनपयन्तमुत्तर्वेदिखमीपे शतादतां पदार्थानां क- Wea । Vig खस्य fume पादु पवेशमे इतितं ताकचापः। ANTE खी यधिव्यस्य पखादवश्ानम्‌। a देवद्धनां दवींषीति waa, aa सव्वासां अदानां देवतानां सगुकत्वम्‌, दस्य गणविकल्यञख | ¢ उह्देवतानां याव्यानु वाकाकचनम्‌। इति चतुर्थे रकाद क्णिका।॥*॥ अथय YAU STW कण्डिका, १ सर्वंएागोतिवच्यमाडानां हविषां dw, खन्वायाब्नत्वं, तरेबतेपदेग्रस्य ध्यानार््वं, तासामाद्धो सह्यः, तचा- दिवः षखामेककस्याखल्वारख्चत्वारो AMC, वतो faucet दितिरेका, ततज्ञापरराऽनुमतिरिति च। 8३ जम्‌ | @ ॐ ££ @ © A उक्कानामद्ानां देवतानां याव्यानुवाक्छाकथनम्‌, Pee. यस्य मवमत्व, कायस्य CWA | च्यापयनेरकारेशैवायपरि हारे saw wate | अम्मीप्रीयाचेत्‌ उन्तरेड होतारः waste वमेव दचिशेन इत्वा Ws निधानस्य ada | wifasiziwea दिन मेधावयं राचीय णव निधानखय WUT | उपोात्थाननिव्कुमये teat दे वग्रडयम्‌। इदयमूलादासनप्रकारः| बसतीवसेशं परिारे कियमारे दीलितानामन्तभोावः ख- दीचितानां बहिभावख्'। इति aq इादण्यो कण्डिका yon अय चतुथं चयोादश्रो कण्डिका। यस्यां राच पराः समात्षि्तस्याखतुर्थभागे पचिप्रवादनात्‌ प्राक प्रातरमुवाकायामन्धितस्य विधिपुवकः खाङतिहामः। उक्तविषये दितीयाडङति दामः | व्रह्मयखद्ेतुखायं विधिः समानडवति। विधाने प्राप्य ररुाश्यभिमश्ेनम्‌। efaaa पाना पय्यायेब रराद्यमिमशरंनम्‌। ARICA प्रातरन्‌वाकाम्‌वच्चनम्‌। प्रातरनुवाक्षाथंमान्नानविररेषे वि्ेवक्षथमम्‌ | [मिदवताकक्रतुकयनम्‌। इति चतुथे चयेादशो wfisat 4 > 4 &४ SY चतुय चतुदत्री कष्डिका। Zaz | ९ SAS wy | इति wow चतुद्रो कण्डिका ey अथ Wy warm कण्डिका। धाश्िनः wa: | OT प्रातरन्‌वाकः। पुव्बाक्तादन्यः TAC TATA: | yy SRSA ACWIY AIA छन्दसा माभ्यावपनम्‌। ॐ 9 A TINT न ATA, वध्यस्य 4 जागतमिति | अध्यासवत्‌ एकपदददिपदानां संडितानामन्ते प्रबवश्चरयम्‌। विहितानां माङ्लादीनां समागक्रमे वक्ठव्यत्वकथयनम्‌। Tq: खगकामस्य माङ्गलकयनम्‌ | तमस्ापधघातपय्यैन्तं शंडेद्यावोयद्क्तावन्तेनम्‌। तमसोपधघातकाले डंडेद्यावीयस्य उन्तमय्ा प्रतिप्िवतम- fafa खकस्यापसन्तननम्‌। उत्स पंबखरूपकथयनम्‌ | re A @ ॐ KF @ A .@ se e 7 se डति wqu dec कण्डक्ञा॥०। डति चतुचाध्यायः Gan: 4 चस्या ९५४ ॥ खच्‌ | १ ९५ पश्वमाध्याये कर्डिकाः ९-२०। शरद्ि्टोमाधिकारः। श्रय पञ्चमे प्रथमा कण्डिका | परिधानीयापनपएची ययोः सम्बन्धानन्तस्मारोषक्रमेण ए्टमखर- प्रयागः | Sars याणां cae मध्यमखरो वेदित्यः। प्रपदनात्‌ पस्मापानपचःयाणं मन्त्रः खरः | प्रातःसव्रनश्च मन्लखरेण प्रया क्रव्यम्‌ | दितीयादाने SUT वक्तव्यता | ठद्िकामस्य प्रयागविधिः। vafaara लिङ्काक्ाङ्खन | त्राद्यणकथयनम्‌ । रकधनासन्ञकाप॒ ग्रहणम्‌ | दृष्धिपयागताप्य्‌, वक्तव्यता | समीपगतापसु VAVHAA | aaa वरीभिः समागतापसु प्रयोक्तव्यता | तीथं हाट चमसे पुथ्येमानता | निगदस्य वक्तव्यता | गमननिरूपणापवे शे | खन्या वत्तनम्‌ | ष्यनु व्रजनम्‌ | K ९९ द्रम्‌ | १९ गमनोापवे श्रननियमः। इति पश्चमे प्रथमा कण्डिका | उपांखु्महषटमानन्तर प्रानकर णम्‌ | वायुपवे शनम्‌ । उरपांशुसवनाभिमश्ं नापवेशनवाग्विसजंनानि | चभिसपंणम्‌ | इतरदी त्िताभिसपं णम्‌ | च्यभिसपंगाङ्हामः | व्भिमुखापवे शरनम्‌ | च्छन्‌ मणम्‌ | A © & श्ट «fC छ च यजमानाय HA मन्त्रणम्‌ | १० उत्तरसवनाभिसपगम्‌ | ११ तब्रह्ममेच्ावरुणयेरतिसजंनम्‌ । १२।१३।१४ प्रातःसवनस्य विधिः | इति पश्चमे दितीया कण्डिका | [> भथ पञ्चमे aatar करिका | १। २। ३ सवनीयपश्नाचारः | ४ MITA | ५ म्मीषोमीयकम्मातिद a: | ९ परिव्ययनीयाक्किः। Tle १० rg १२. ६२।१४ se go यजमानश्रब्दाये GABE कत्त यः | हारियेजनादुद्धं Weel कम्म । सवनदे FATS Ta: | क्तवाके दवतानुवत्तंनम्‌ | खच्छावाकातिरि क्त TITS: | च्पादित्धादिधिष्यापद्थानम्‌ | च्पभिमग्यनम्‌ | giro पशश्रपणायाद्रभिकिया | १८ १९।२० xf ९९ सदाभिमश्नस्‌। सदसादाव्वेभिमश नम्‌ | पूव्वया दारा प्रसपणम्‌ । उपवे शनजपे | ब्रह्माणं प्रसयन्तमनु ऋत्विजां पसप णम्‌ | चटत्विजां खानविधानम्‌ | QAI कम्मकरणप्रकारः | हेश्रादीनामधिकारनिरूपणम्‌ | SISTA ्ासनकल्यनसम्‌ | विसश्थितसञ्चराणाम्‌ उत्तरेण असनम्‌ | ऋत्विजां दचिणतः सासनम्‌ | इति पञ्चमे ठतैया कणिका | श्रय पश्चमे चतुर्था कर्डिका | रेन्रपुरोडाशेन खनुसवनकरणम्‌ | = न मातःसवनं मन््निद्‌ a: | ० = € “eo दितोयदतोययाः सवनयामख्निद्‌ a: | सत्रम्‌ | 8 a ६ >) c १। ट उद्कतपद शब्देन GTM! | यागकाले षष्ीस्थाने दिती याविधानम्‌ | माध्यन्दिने खृषटरत्‌हेमविधानम्‌ | quis बशुत्वविधानम्‌ | vafefafad war: ब्राद्धण्कत्त कत्वविधानम्‌ | इति पञ्चमे चतुर्थं कण्डिका । भय पश्चमे पञ्चमो कण्डिका | A दिदे वत्यनिणंयः। A दिद्‌ वव्यमन्नकथनम्‌ | [५ VURISM CATA: | प्रातःसवने अनबानविधानम्‌ | दिती यद्रवीययारनवानस्‌ | यहपाचाहस्णम्‌ | यष्पाक्चाहस्ये Ae | यषपाचस्थापनाशं मन्तः । SULIT । प्रतिकालं वामहस्तेन पिधानम्‌ | AN = € “~ मचावरुणाश्िनयादचत्िणन इरस्णम्‌ | अन्‌बचनादिग्रहणम्‌ ।- प्रतिसवनं छक्तमन्‌ कथनम्‌ | प्रतिसत्रनं प्रितेन हाचायजनम्‌ | RACE नामप्रहणपृ्व THU | विग्रेषविधानाथं दूषकम्‌ | पुनः.प्रश्यितवाज्या कचनम्‌ | खम्‌ | १६ ० ९१ Rr RR ०४ ९४ २६ 29 fe fo «a ९४ छ = ee ba) A © A» £«§ © A ~ ९८ पश्चातवधटकारः | वेषम्यकथनाय BAIT | यष्ट्रासनाथगायाकचनम्‌ | प्रतिवषटकार भच्चणकथयनम्‌ | तूष्णोम्भच्तणम्‌ 1 वनी यदं श्रादागमनम्‌ | च्यागच्छन्तमध्वय्युः प्रति होतुः प्रश्रः । चध्वव्याः प्रद्यु्तरम्‌ | सोमपाने STITT: | इति पद्मे पञ्चमो कण्डिका | रथ पञ्चमे षष्टो कण्डिका | रेन्धवायवपाचयषे मन्तः | ततपाचश्थसाम BHT भच्ितव्यम्‌ | सामभच्चयक्रमः। सामभक्तगक्रमा तिदे एः | पनभच्तगनिषेधः। दिदेवल्यानां व्यागनिषे धः | मेचावर्णपाचग्रहयमवः | वीच्तयविधानम्‌ | मे चावरूयपाचग्यागदाढचमसयरषटणयावि घानम्‌ । हाढचमसखापने स्यानविधानम्‌ | हादचमसस्यसेमपानानन्तरं आथिनचमसयदहणम्‌ | श्न चमसत्यागान्तक्षम्मविधानम्‌ | उत्षटटचमसानां इड़ासमीपे WITTY | Oo खचम्‌ | १४ रडुाभमच्चयविधानम्‌ | १५ दीत्तिभस्य हातुखमसभकच्गविघानम्‌ | १६ चमसभच्चणे मन्धविकत्यः | १७ दीखितानामु पवनम्‌ | १८ ततः सन्वंवामुपडयनम्‌ | १८ सर्वेषां सोमभच्वणम्‌ | २० SATAY खवगमख्थानां चमसात्‌ सोमपानम्‌ । ९१ से[मपाने पाचविकल्यः। २२९ सेमभच्तणमन््ातिद शः | ९३ Sq: सोमभक्तणे विश्रषविधागम्‌ | ९४ इतरषां तद्चिषेधः। ९५ श्चेद्राागामपि भक्तगनिषेधः | ९९ “Hewes: सोमनत्तगवि धानम्‌ | ९ वमसाभिमश्रने ऋग विधानम्‌ | २८ उतीयसवने श्वाद्यचमसाभिमशनम्‌ | २९ मुख्दययेः सामनच्तये णकपाचविधानम्‌ | ६० चमसानां नारासशसंल्लाविधानम्‌ | इति पञ्चमे वष्टी कणिका | श्रय Tea सप्तमो कण्डिका |. RTT कम्मकालः। ` अनु च्या अच्छावाको यमन््पठनस्‌ | निगदानां खनवानत्वसिड्धिः। च्यच्छावाकाथ मध्वयु शपङयायाचनम्‌ | उपवने AAT: | = CA WN wo खम्‌ | दे ॐ ष्ट € । १० Xf = © © ख veo MR Ufeaarear | ततः SHTML: | VOSA उदकस्य AAA AAA ALA | ततः सामपानविधानम्‌ | इड़ापानम्‌ | इति पञ्चमे सप्तमी कण्डिका | श्रय पञ्चमे अष्टमो कण्डिका | प्रतिप्र्वचनस्वातिदे श्रः | ऋतुयाजानामनुक्ञाविधानम्‌ 1 सप्रवयागविघानम्‌ | ख्टतुयाजानां याज्यादिविधानम्‌ | हतार परति च्यन्‌न्नावाक्यविधानम्‌। खकत्तद्ययागवि धानम्‌ 1 HITT WENT A यागकंरणम्‌ 1 वघटसख्यया ऋतुपाचविभागः। TY एथक्भच्तगविधानम्‌ | Wea: पश्चाद्‌ चणम्‌ । डति पञ्चमे Seat कण्डिका | अथ पञ्चमे नवंमो कर्डिका। ऋतुपा चभक्तगानन्तरः कम्मंविधानम्‌ | पयाय क्रमेय च्यादव विधानम्‌ | उन्तस्विधानम्‌। इ ७९ सवने शस्रखरवि धानम्‌ | we प्रतिगरविधानम्‌ | व्यवहितस्य विग्रेषविधानम्‌ | ज्ञ ताद्यपवादः। प्रणवस्य प्रतिगरत्वम्‌ | विकख्यविधानम्‌ | प्रतिगरदयस्य विषयव्यवस्यापनन्‌ | दिपदषघटपदयोाः एंसनविधानम्‌ | उपांशख्नियकर्णम्‌ | पदसमान्नायनिवत्तंनम्‌ | निविदां शसनविघानम्‌ | निविदाज्ञाज्यसन्तानविधानम्‌ | सर्व्मनिवितषु शंसनातिदे शः | प्रस्तावाद निविडम्मातिरेश्रः। fafaag पदसमान्नायविधानम्‌ | निविदामाहनविधानम्‌ | amet fas चननियमनस्‌ | विरे प्राणसत्ताविधानम्‌ | प्रतिपदामाद्यक्चषसमप्रकारः। समाश्ञायस्य वि कल्पविधानम्‌ | याज्यात्तमब्नान्तिनिराकरयम्‌ | च्रास्तपरिधानौयाया खाहानन्‌ | उक्‌यपाचभच्तणविधानम्‌ | ततः चमसभच्तणम्‌ | आदि चग्रसावि यद्ये वषट कत्त भं चश निषेधः | ति पञ्चमे नवमी कण्डिका | vn श्रथ पञ्चमे दशमो awa | खत्रम्‌ | । १ श्स्लकालपरिच्ञापनम्‌ | २ प्रल्तातुराङानकालदिधानम्‌ । ` ३ उत्षरसवमदयस्य खाहानकालविधानम्‌ | ४.५ पुरारचानाम्‌ उपरि ट चश्रंसमविधानम्‌ | द प्रडवमितयश्य सं्चाविध्नागम्‌ | ॐ पुरारचानां frre नावसानप्रद्‌ श नम्‌ | ८ उत्तमटचे खाहृामविधानम्‌ | € माधुच्छन्दसः प्रडगसंश्चा | १० हाचविग्रषानां शस्रविधानम्‌ | ११ सख्ानवि्रषेग शङ्ञविधानम्‌ | १२ माध्यन्दिनं खाहावनिमित्तत्वम्‌ | १२ स्ताधियादिभ्यः खाहावस्य कत्तब्यता | १९ हाचाषावमिमित्तत्वम्‌ | १५ स्तात्रीयादन्धप्रतोकाविधानम्‌ | १६ आदो निविद्धानोयद्क्तस्य विधानम्‌। १७ खान्निमारते चखाहावविधानम्‌ | १< Mane ay खाहाव विधानम्‌ | १९ माध्यन्दिने दतीयप्रगायवरिधानम्‌। २० तदन्येषां यहगकमविधानम्‌ | २१ श्स्त्रसश्यनिराकरणम्‌। २२९ प्रातःसवने शस्त्राजपवि धानम्‌ | २२ ATS Wes शस्वाजपवि धानम्‌ । २४ षङ्ग्नौकादिषु उक्थविधानम्‌ | २५ धम्भातिदे श्रपदशं नम्‌ । L छचम्‌ | २६ । ध >, Rc hm 5 CA OW ७ # @ . ^ CW YW vo 08 छन्दानुरूपप्रदश्गम्‌ । याषप्रद्‌ शनम्‌ | याज्याप्रदप्रनम्‌ | इति पदमे दशमी कण्डिका | श्रथ TTA एकाद भो कण्डिका | अतिराे हातुः वोड्शीग्रशयम्‌ | म्टगतीथ संश्चाकथनम्‌ | तोथनिष्कान्तानां नियमनिराकरणम्‌ | निम्कान्तानां ~ ~ निष्कान्तानां पुनव्वद्यां प्रवे शः | य A fragrant कालबिधानम्‌ | यजमानस्य प्रतिसपरंणम्‌ | इति पञ्चमे रकाद शी कण्डिका | श्रथ पद्मे eel कण्डिका | च्यच्ा पाकतुल्यता | ` At A पव्या क्तापस्प्रानादिः। aX म उपस्यानादा विश्र षविधानम्‌ | उपव शने मन्लप्रतिनिपेधः। उपवे शविधानसु | भ + Seay कत्त कडव्णीष प्रदानम्‌ | उष्णोघबन्धनप्रकारः | माध्यन्दिने खरविधानम्‌। C Ay NM uw SY अनयं दखह्तकथनम्‌ | अव्व दस्य प्रशंसा | यजमानायोष्यौषदानम्‌ | QE दानविधानम्‌। इतराषःस प्रतिदानविधानम्‌ | माबस्ताचविधानम्‌ । RIT MWA ATE! | च्याप्यायनमुदकविधानम्‌ | माष्ननविधानम्‌ | द्‌एदनविधानम्‌ | श्ासेचनविधानम्‌ | द्यावणश्रब्दे ऋगविधानम्‌ | qa दधावमानिभिच्नानां समानता | as विकल्पविघानम्‌ | प्रवेयावाणद त्यस्य विषयः | पून्ाक्तानां कत्तं व्यता | माध्यन्दिमपषमानस्य स्तुतिपरकारः | इति पञ्चमे दादी कणिका | ay पञ्चमे चथोदभ्ो कण्डिका | प्रवं वतिक्रतेा दधिधम्मेविधानम्‌ | खन्धचापि दधिघम्मविधानम्‌। चम्मेवत्ताविधानम्‌ | enqy प्रेवयविधानम्‌ | खचम्‌ | ७६ न्‌ वाकविधानम्‌। aaa ऋगविधामम्‌ | अदीचितस्य उपडयाचनम्‌ | पञपरोढाश्रस्य कालविधानम्‌ | केषा्िग्मतेन तदकरणम | अतिदिदटपगुपुराडाशस्य करखविधानम्‌ । पुनःपश्पुरोडाश्स्य कषालविधानम्‌ | च्धा्मदच्िणाद्‌ानविधानम्‌ | दद्िशाकालीनमहामविधानम्‌ | afeargea मन्धवि धानम्‌ | ददिणाप्राणोनामामन््शम्‌ | तकाप्राणः मामप्यामग्छगम्‌ | यदि कन्धा aa तस्याजामग्धकेम्‌ | सव्वच श्यामन््नणातिद शः | हविःप्रेष प्राघशविधानम्‌ | इति पञ्चमे atest करिका | अथ पञ्चमे TEM कण्डिका | ALARA STATA | मरत्वतीयसामभक्तणे AA: | angeqsrenarafage: | मशत्वत य प्रतिपद विधानम्‌ | प्रगा्थविधामम्‌। aaa खडश्वसंश्नाविधानम्‌ | खचम्‌ | [< १ Xf १२ १३ १४ १५. १६ १७ ९९८ te Ro x < रर रद्‌ २४ RY ag ॐ अद्धश्चानां प्रशस्ता | VATA AAS TS ज्राविषानम्‌ | पञ्चपदा विधिः । afar Te यद्ध च॑ सनम्‌ | waa fru: | पक्वाः समासशंसनम्‌ | अन्धां पच्छः श्र सनम्‌ | पच्छः स्य प्रकारान्तरम्‌ | धाग्याकथनम्‌ | प्रगाथकथनम्‌ | ख क्कथमम्‌ | दधाग्रस्तापदग्रांनम्‌ | मध्यन्दिने सवन शस्यः। युम्मढच WE: | ढतीयसवने We SAA: पापध्यानम्‌ 1 तिद श प्राप्तविधिः | WAT: याज्या च 1 इति पञ्चम चतुद शौ कण्डिका | अथ पञ्चमे पश्चदभो कण्डिका | निष्कं वल्यशस््रकद्यनम्‌ | स्थन्तर्षठत्वे प्रगाय | arta A A THAT प्रगाथा । चम्‌ | oc सस्त्यप्रगाथा | पगाथान्‌ तिख ऋचः छत्वा Wary | वाहेतप्रगाचयग्रंसनम्‌ | पाददयदिर्भ्यासः 1 सदं शंसनम्‌ | उन्तरा ऋक । VEN) AIR समम्‌ | ङ तीकार रसनम्‌ | * इग्द्रनिवहत्रह्मगस्पतिग्रं सनम्‌ | हाचक्ागां विग्रेषविधिः। खन्येषां यथा्तु तशं सनम्‌ | wafer faster: | पवमानङृतयानिरूपम्‌ ! न्येका CAAA सनम्‌ | योनिसखामकथनम्‌ | न कयोानिग्रं सने Aaa: | ब्रह्मशस्पत्धादौ नामाहावः। चाय्या प्रगाथाकथनम्‌ | र्ड््रीनिविद्धारथम्‌ | हाषकानि शस्त्राणि । इति पञ्चमे weet कण्डिका | भथ पञ्चमे ASM करिका | STANT परमाये यान्या च| Od खलम्‌ | (ऋ A A २ खाचीखानुरपा प्रगाथा याज्या च। इति पश्चमे areut कणिडिका | भथ पञ्चमे सप्तदशो कण्डिका | तीयसवनस्य खरनिगं यः | व्यादि व्यय्रहाचर्गम्‌ | हूयमानस्य TAT Jay | परशुपुरोडाशादि । पराडाश्रपिण्डाशनम्‌ | इविरुच्छ्प्राशनम्‌ | इति पञ्चमे सप्तद शी कण्डिका | mh = ०6 ५ wy श्रथ पञ्चमे Taal कण्डिका | १९ साविचयहाचस्यम्‌ | २ [ ड तुर्नवदे व शस्श्र सनम्‌ | ३ दंश्रविग्रेष ध्यानम्‌ | STAIN | नवव खरे वशस््ञाणि | सप्तनिविदाधानम्‌ | वखदेवे We WAS: | eifaarad faa: | निविरोादरेवताद्‌ शः । १० खक्रसंख्यानिवित्‌ | mo ॥ © ~ £ 0 [1 A C6 th f= 06 wy ४ Ld Me SF 06 A A रेकपातिनो धाया | भूमिमुपस्परशन्‌ परिदध्यात्‌ 1 WAG याज्या च। इति पञ्चम अदादश्ौ कण्डिका ! श्रथ पञ्चमे ऊनव्थो कण्ठिका । के साम्यस्य MST | पतयाञ्याभ्या यजनम्‌ | A A साम्ययान्यादिशषः। A ०५ साम्यावच्शम्‌ | A ~ चरा धततं WING | eamntectaa | + दभ षिक्राभिवद्यता | पाल्लौ वतो way 1 इति पञ्चमं Safa at कण्डिका | श्रथ पश्चमे fat कश्छिका | सदस antes प्रति गमनम्‌ | जुतगमनविधिः। ऋगाशनशसनम्‌ 1 खअद्धचानवानश्रंसनम्‌ | सन्तानशं सनम्‌ | ण सनप्रकारभेदः | eh खचम्‌ | ॐ ्रुवावनयनप्रतीच्चा । ८ जप्याज्याद्यभिद्ामसमा्िः। इति परमे विणो कण्डिका | दति पञ्चमोऽध्यायः समाप्तः | GA संख्या २४१ | षष्ठाध्याये | कष्डिकाः ९--१४ ढतीयसवनातिरात्ादिवर्थनम्‌ | Oe श्रथ षष्ठे प्रथमा कण्डिका | १ एतीयसवन trea शस्ञानि ! ९ यान्या्यश्रस्लविश्षः। R उकथक्रतुशेषः। डति षष्टं प्रथमा कण्डिका | अथय षष्ठे हितोया करण्डिका | पाडगोश्ख्ञकतुः | ~ A STAT SUT | NTN SCH VET: । पं क्िच्छछन्दस्कक्टग दयम्‌ | पच्छः सितव्यदिपदा ऋक्‌ अऋरविशषकथनम्‌ | Ay = 09 AN न्ये TAT | ` ११ १२ m> ¢ © ~ f= 05 A छ = Je स्नव 8 we ५ ^ ~= ° {४ १५।१६ १ॐ =X दिधाङ्चत्वा श्र सनम्‌ | गायचो सम्पादनम्‌ | असम्भवे खन्याक्िः | शस्ताया wea निविद्‌, पटितद्याः | सास्मदायाधिगमाथं लिङ्पाढः | जपित्वा यजनम्‌ 1 इति wa दितीया कणिका | रथ षष्ठे ठतोया कण्डिका | STAT VAT अविश्तश्रस्यशण्सतब्यता | यड शंस्य wang | पाठक्रमनिरूपणम्‌ | गायो विस्णम्‌ | प क्रिपादविषरयम्‌ | उश्िहः पादविभामः। aware व्विंहस्यम्‌ | चिषुभाजगतोभिख frat: | पादक्रमनियंयः। ऋचदयदतीयपादावसानमुपदध्यात | गुरुप छत्वा शसनम्‌ | विदतशस्नावयवः। परतिगरदयम्‌ | यान्याजपमिश्रणम्‌ | चविषतसमानता | # 1 © Am © © AI WwW ~~ “oon “SDS “SO Nw =® © =e विषतस्याहावविश्रषः। षाडश्रो पाचभच्तयम्‌ | waaay: | भक्तशजपमन्छः | इति ag तोया कखिक्षा | श्रय षषे चतुर्थो कण्डिका | चअतिराज्ाधिकारः। प्रथमपादावस्यनम्‌ | wares WEAF | ऋणन्तप्रशषवमम्‌ | उत्तमपाद परगुवमम्‌ | अच्छावाकस्य WILE: | पग्यायशस््नाः | Cacia We । Aa: सव्यैप्रतीकानि | याज्याकथमम्‌ | पय्योयकथयनम्‌ | गायन्याः खावापः | इति षष्टे चतुर्थौ कण्डिका | श्रध षष्ठे Tet Away | व्ाशिनाय स्तुतिः | आन्वा्याङतिहाममन्लाः | दुम्‌ ३ आाज्यप्राशनादि। 8 उत्‌पतिष्यत्राहयीव । ५ दखाश्चिनग्रसनम्‌। द प्रतिपदेकपातिनौपच्छः। प्रातरनुवाकाथगेयसाम | ८ aS | € । १० सन्धिसामस्ताचौ याशंसनम्‌ | १९ fauclg cae naa | १९९ ददिपदासु उपसन्तानम्‌ | १३ रकपदासु उपसन्तानम्‌ | १४ विरुडश्स्यद्छन्दस उद्धारः | १५ खक्तन्धायेम शंसनम्‌ । १६ पच्छछःग्रसननिषेधः। १७। १८ सेयेद्धक्तश्ं सनम्‌ | १६ परिधामीयाकथनम्‌। २० अष्टावविधिः। ९१ रता योनिश्रसनम्‌ | २९ ततश्ंसननिषेधः | २२ सपुरोडाश्ाचरणम्‌ | ९४ खनु वाक्यादिप्रकारः। २५ प्पतिराघसमापिः। इति ष पञ्चमो कण्डिका | रथ षष्ठे षो करण्डिका | १। २ प्ययं सम्भर नेमित्तिकाक्तिः। ८५ SAY शख्स्यादानम्‌ | स्तामानां feet | प्रथमेोत्तमदढ च शंसनम्‌ | निदहासविधिः। waa मतम्‌ | ्ाश्विनेकस्ताचीयः। यथास्त॒तश् सनम्‌ | Sata | संसवठख्वदहितता | तचेकेषां मतम्‌ | SAT कत्तव्यता | खक्श्सनम्‌ | निष्क वल्ये we शंसनम्‌ | वेश्वरेवखक्तस्य पुरस्तात्‌ शंसनम्‌ | ष्रागन्तुकनिविदाधानम्‌ | खन्यद्धक्तनिविदाधानम्‌ | इति षष्टे षष्टो कण्डिका | अरय षष सप्तमो. कण्डिका | सामातिरेकं संख्यता | GUTTA ऋचा यजनम्‌ | A FY ऋचा यजनम्‌ | कस्यचिदाचाय्येस्य मतम्‌ | रेनरावेष्यवौचिदुप्‌ | © «A 0 [> ८६ स्ताचीयानरूपा A रूपा याच्या च | रतोयसवने संस्थाबिशषः | > A ० स्साचोयानुरूपा याज्याश्षः | अभिदामादिष सोमातिरेकेविशरेषः | इति घण्टे सप्तमी कण्डिका | Ty Ts अष्टमो कण्डिका | सामनद् प्रायखिन्तम्‌ | चअमन्कसमग्धककरणम्‌ | सोमान्यत्वकथनम्‌ | सोमाभावे पुतिकाघ्रतिनिधिः। पूतिकासदष्यन्धा लता वा | प्रायखित्तानन्तरकशषव्यता | garg पतिनिधिप्रयोगः। प्रातःसवनं प्रतिनिधिः। माध्यन्दिने प्रतिनिधिः | दतीयसवने प्रतिनिधिः। सामविश्षोापदं्ः। तचेकेषां मतम्‌ | सेमसम्पादनं TATA | दद्धिलाद्‌ामविधिः | सोमलामे प्रतिनिधित्यागः। इति we टमी कखक्ा | की ८9 अथय षष्ठे नवमो Alea | श्याधिताय दीक्िताय नेमित्तिकम्‌ | व्याधितखामम्‌ | । व्नुसजनविधिः। खासनोपरि गमनम्‌ | ताच्तकायंकरणम्‌ | खम््याचेयं निविद्ाधानम्‌। गदं VAT AUST | इति we नवमी करिका | GQ & «= CA A ॐ श्रय WS दशमो करण्डिका | ` दीच्ितम्रते प्रेतालङ्ारकरणम्‌ | प्रतके प्रादि वापनम्‌ | परेतानुखलेपनविधिः । मालाप्रतिमा चनम्‌ | रुकेधां मते विशेषविधिः | प्रतशरीर वस््नाच्चछछादनविधिः। TAHT कत्तव्यता | परेतदाश्ख्याननिणं यः । eafearat विश्षविधिः। USAC कत्तेव्यता | षःसमापनम्‌ | १२ दनदिनावधि श्स््राभ्यासनिषेधः। VRB CUTAN शकत्तव्यता | 0० A © ^ = ॐ © NW ~~ ~o le नकी @ | on उपांखुस्तोचम्‌ | स्ताघोयापद्ववणम्‌ | यमद्धक्तकयमम्‌ | उपद्रवणसमापनासनासादने | प्राण्भच्तादि माजालीयनिनयनम्‌ | च्धष्ःसमापनं खरभिष्टोामख् | तच बेषां मतम्‌ | दहनादारभ्य पक्तान्तरम्‌ | सत्रसमपिकर्णम्‌ | REVAL AT कर्तव्यता | ए्स्त्रविकारकरणम्‌ | चअहःसमापमकस BA | प्रताक्तेपादि | स्ाश्सरश्यमतम्‌ | व्मवभ्टयसमापनम्‌ | इति ae cual कण्डिका | अथ षष्ठ एकादभो कण्डिका | संस्थाविशेषकयनम्‌ | यच्चपुच्छछकत्तव्थता | खक्ववाकपेषः | UAT वताध्याारः | want मते मन्लविश्रेषः | द वतायागसम्बन्धः । wifcarsratfen: | od SU CATHARITA ATT | ASIA वाक्छादयम्‌ । इतसहगशानि इतराषहगयसानि | सुल्ाहःप्रकारः t A A मचावशशातिप्रधः | afar अश्वद्धाने अदय तिकरयम्‌ | सुत्यादति करद वा। X¥ सतिप्रषस्यान्तमनग्लः | इति we रकादणो afar | TY षे ETSU कण्डिका | दगकलश्रा वेच्तशम्‌ | Wagar: | gq च्तणावघ्राशमन्तः | धानानिवपनसू | च्याप्मीपभ्रीयगमनस् । ATE तयम्‌ | प्रदच्छियपग््‌,खशम्‌ | Te] छमन्त्रचयम्‌ | पिण्डदानविधानप्रतीतिः। चमस्तावघ्रागमन्बः | दधिदप्ाभक्छशसर्यविसष्नेने | इति we areal कण्डिका | pa ome enn ~ 4 Jo ww we 2 ति wo HM we GO AM = 06 UW HM wo 0 de श्रय षष्टे जयादौ करणिका | पन्लीसंयाजाचरणानन्तरम्‌ अवम्टथगमनम्‌ | सामनिधनोापगमनम्‌ | VISITA: | व्याख्यभागदयाद्किः | SAT MAA च। हविः सम्पाद्य वद्धयथता 1 खिदटरद्‌ यागेधमीवारओे दे वते | दचिंयपादावधास्णम्‌ |. व्वा चमनव्त यता | ura विश्टषविधिः। - चाचमनं AA Tacs | SPTTMTATTT | उदकेत्तारणम्‌ | SHAAATAA: | उदकादुत्तोग्ये कथनम्‌ | कैच HE कत्त व्यता 1 खवधानादिकत्तव्यता | इति षे चयादश्री कण्ठिका | é श्रथ षष्टे चतुर्दभो कण्डिका | श्रालामुखौ यादवनौयष्टिः। प्ायनीया{िलच्छणता | सव्येसाम्ये पि्रेषविधिः। छत्रम्‌ | <१९ याज्यानु वाक्धाविपरी तत्वम्‌ | ततपरतिप्रसवोक्किः | HAART वन्धः पञुः । न्होचादिकत्तयः wy: | र्केधां शाखिनां मतम्‌ । वपाहोमलवादुपशाचारः | युपान्ननादिकषर्णम्‌ | उतसगपच्ताक्तिः। याद्‌ शपच्करशम्‌ | निपातकस्णं पद्वत्‌ | साकादिपख्चद बतायागः। धातुयजनमन््ः t शन्वायातमट्‌ वताः | ख्यस्य याज्यानु वाके | AA वङलोपयास्थाकरुयम्‌ | पयास्याद्यन्तकथनम्‌ | वाजिभच्णम्‌ | सव्वधां Wee | उदवसानोयायागः 1 उदवसानीयारूपम्‌ | xfa ष्टे चतुद शरौ कण्डिका | दति षष्ठाध्यायः समासतः | पून्वेषट कश्च समाप्तम्‌ | QT सख्या २२३। <२ उत्नरषटर कम्‌ | सप्तमाध्याये कण्डिकाः {-- १२ सज्यागेतिकत्तं ता । TY सन्मे प्रथमा RAAT | 641 +| ^| @- A © me < © ~^ ~ ~^ , सच्राधिकारप्रतिपादरनम्‌ | दीच्तापसदुरक्तिपतिन्ा | सथधम्मपुत्याकयनम्‌ | अन्तस्य प्रकारः | पलौसंयाजान्त्ा | श्धन्तदहक्रिया | ातामानां नित्यता । खक्तस्थानेष क्तानि भवन्ति । देवतेन यवसा कर्तव्या | १० टचायहशम्‌ 1 ११ तायमानक्रतुखरूपम्‌ । १२ चतुरच्छर दिशक्का प्रवं कत्त यथम्‌ | १३११४ हितीयः तायमानरूपता । १५ दितीयादिषु STMT । १६ SUAS WHT | १७ वेकल्पिकतवायमानसू्पम्‌ | 0 A © ~> ST xc ~ NHN ~ eo wa SS OO oc wa ^ > ० ~ 7 Ame “+< CR वमिष्ोामनिव्बन्धः | कोत्समतकथनम्‌ । गेातममतम्‌ | गानगारिमतम्‌ | रोकारिकेडारः। इति सप्तमे परथमा कण्डिका | श्रय सत्तमे दितीया कण्डिका, चतुव्िं शदियीयाहः 1 ASAT | त्राद्यलाच्छं शिनः स्ताचीया । अच्छावाकस्य GTA | हेाचकानां SATA | SU ITS TTSTGT TANTAA | THT चीयानुरूपः । र कादिकेातुरूपः | न्ते TCHR ST: | च्पारम्भनी यशर सनम्‌ | च्यावापकत्त यता | पयधासकत्त व्यता | उत्तमः TATE: | SUA ANIMA कत्तंयता | fe: Wea care: | गायचीकारणसनम्‌ | ८४ खम्‌ । a १७ मच्ावर्बमग्बदयम्‌ । इति प्रथमे fetter कण्डिका ! अथ सप्तमे Sala करण्डिका | AMARA Me KUTA | मरत्वतो यनित्धावापः | | DATA UATAA: | गाचावत्तंनम्‌ | रकेकप्रमायकतं SAT । मरत्वतीयानामेकेबप्रगाथः | मरत्वतीये भ्रु वनियमः | धाग्याकथनम्‌ | चतुव र पृनियमः। १० रथन्तरनिखमः | {१ यानिश्रंसनम्‌। १२ वेरूपादीनां योनिश सन म्‌ | १२३ स्ताधीयारव यान्य इति। 18 Genwi | १५ तविहितयानिश्सनम्‌ | ~ १६ सामगाधाश्रसनम्‌। १७ रथन्तरकम्भाक्तिः | १८ इतः कम्म । १८ प्गा्यश्रसनम्‌ | २० क्तस्य पुरस्तात्‌ एसनमन्बः | २१ निष्केवच्ये चमसभच्चगम्‌ | A © Ah» कड C Y WNW eo fm खचस्‌ | a ae @ Nh © ~ gf @ AA PY कहि wo ति 8 wo = 0 A NW ~~ © ८५ agasqe नित्यता | पाडशिपाचरभच्तणम्‌ । इति सप्तमे ठतीया कण्डिका | श्रय सप्तमे चतुर्थो कण्डिका | हाचकानां विधिः। मेत्रावस्यस्य सतो चीयानुरूपयुगलदयम्‌ | चतुथेस्यानुरूपयुगलानि | स्ताचोयानुरूपागां दश्रयगलानि। सव्वस्तात्रीयानुरूपः । प्रगायसतच्ादि | ALANA ऋचः | व्यष्टोनश सनम्‌ 1 दितीयस्‌ कंश सनम्‌ | उन्तमस्‌ त्म्‌ | Se क्तानि | वेदे वश खम्‌ | व्याभिमारुत Wea | अमिष्टामसंस्यकयनम्‌ | उक्यसस्यकयनम्‌ | इति सप्तमे चतुर्थो कण्डिका | श्रय सप्तमे पञ्चमो कण्डिका | अभि्चवस्य रस्य च खव्विवर णम्‌ | ८९ खत्रम्‌ | 2 रथन्तरष्टानि। \ छतपषटकथनम्‌ | a र्यन्तरस्याहानि सामानि च) ५ शानिश्ंसनम्‌। ६ afar योनिश्ंसनम्‌ | ॐ स्ानुरूपयेएनिशं सनम्‌ | ८ waaay! € मेधावशस्यावापः। > ufefars खावापसाने श्चा वापः | ११ स्तामातिशंसने संस्यापदे भः १२1 १३ व्यावापविकल्पनम्‌ | १४ चखारम्मनीयपय्ासाभावः। १३ भ । १६। ९७ च्यावापातिद शः | १८ ` निव्केवल्यादिसू के | १९ शस््ातिद शः | २० सम्पातसन्ञाविधानम्‌ | २१ सम्प्रातविभागः। २२ सम्प्रातस्य प्रगाथसट शत्वम्‌ | ९२ सम्यातनियमः। इति सप्तमे पञ्चमो कणिका | परथ सप्तमे षष्ठौ कण्डिका | १ दितीयाभिश््विकस्याज्यम्‌ | २ दचपद्चकप्दश्रनम्‌ | &9 खत्रम्‌। AM RACY प्रउगम्‌ | छ च विपग्यय ग्रसनम्‌ | प्रकतिश्रंसनविशषः | प्रतिपदनु चराभेदः | प्रतिपदनुच्राविभागः। इति सप्तमे षष्टी कण्डिका | © A = © अथ THA सप्तमो कण्डिका | १ ₹राच्रकाणमेकाहिकम्‌ | २ मरत्वतोयमेकाहिकम्‌ | द वेदे वमेकादिकं शस्त्रम्‌ 1 ४ प्रतिपदनुचराः। ५ माध्यन्दिनम्‌ रेकाहिकम्‌ | ६ नवम्य॒त्तमा HUA | 9 साविचमेकाडिकम्‌ | = श्याभिमारतप्रतिपदनु चराः | € चभिश्चवस्य षड्हत्वम्‌ | १० अभिषटामोाक्यवाविभागः। ११६ -उक्यपल्तोचीयानुरूपाक्तिः | १२ मेत्रावर्णस्य सो्ीयानरूपाः। इति सप्तमे सप्तमी कण्डिका | श्रथ सममे श्रष्टमो कण्डिका | १।२। ३ समादस्णीयस्ताची यानु रूपयुगलानि | 0 cc धम्‌ | . ४ खक्तानामककावापः। इति सप्तम अष्टमी कण्डिका | भथ सप्तमे नवमौ कण्डिका | १ वडमामस्तामे ऋच्ावपनम्‌ | ९।३। 8 चावाप fase: | इति सप्तमे नवमो करिडिका | श्रघ सप्तमे दश्रमो कणिका | एषटस्याद्येःहनो | चऋअभिश्वातिदेशः | च्ाद्याहदयविग्रषः | ठतो य भिक्ञवातिद ग्रः | द चकत्तश्यता | चतुरच्छराभ्यास, | अखभ्यासनिषेधः | ` निव्केवल्ये विशेषविधिः | इति सप्तमे दश्रमो कण्डिका | # © &» +< co छ A ~ प्रथ AHA एकादशो कण्डिका | क्छ ai SURAT ्युद्धलच्वकथनम्‌ | ys << GATT eH GAT: | वन्‌ दात्तोकरणम्‌ | निदश्रनादाहरणम्‌ | पुनराडकतपद ग मम्‌ | TANT AACA | ्युख्ुनिनदं करम्‌ | ETAL TF | निनदं प्ररे शकथनम्‌ | तम्य विशघप्रदश्रेनम्‌ | सन्द इनिवन्तेनम्‌ | पूग्याडंशपुनःपाठः | दिती याशं प्रतिगरः | च्योकारखरतिरष {वधानम्‌ | प्रतिगरनिद श्र नादर्शम्‌ | द्धं कारन्य्धमम्‌ | प्रतिगरारम्भकालः | तैषां मतम्‌ | व्यारम्भकनेवयतावि श षः | GQATA प्रउगम्‌ | कचप्रतीकप्रद श नम्‌ | खन्‌ घरवि धानम्‌ | मर त्वतो यदि क्तकथयनम्‌ । निविद्धार्णम्‌ | स्ताचोयानुरूपेः | निष्कं वच्य ATES । noe SAGq | २९ ATT fae शकरणम्‌ | २० मध्यपादन्धद्खता | at परतिगरस्य नित्यता | 2२ प्रखवान्तःप्रतिगरः। २; SGU: Wear | a3 तिखो विराजः। ९५ टचावपनम्‌ | 2९ ब्राद्यशाच्छस्यावपनम्‌ | ३७ ३८।३९.४० च्छछावाककथनम्‌ | | इति सप्तमे रकाद शी कण्डिका | अथ सप्तमे erent कण्डिका | स्तामरडिनिमित्त खावापः | २ च्नतिश्क्ते रुग््रद्क्तानि। ३ ` अतिशसमाभावः | ४ ष्यतिश्स््व्यत्तामः | ५ उत्तरसवनयारतिश्रं सनम्‌ | ६ च्याज्यनवश्वंकथनम्‌ । ॐ वातप्रडगप्रकारः | ८ प्रगाय्छचः। < चिदक्रकथमम्‌। ९० धध्यद्कार श्र सम्‌ | ११ परीषपदोपसन्तननम्‌ | १२ पञ्चपद शं सनम्‌ | १९ पञ्चालरपद्वपद श्र खगम्‌ । one ९०९ aaa | १४ योमिश्ंसनस्थाने fasta: | १५ वच्यन्‌रूपढ चश सनम्‌ | १६ faq वल्यचिद्क्तम्‌ | {ॐ पाङ्कमध्यखक्तम्‌ | १८ उन्तमचेद्ुभता | १८ मर्त्वतौयावसानत्वम्‌ | २० शवसानान्तरकथनम्‌ | इति सप्तम creat कण्डि | इति सप्तमोऽध्यायः समाप्रः। त्र सख्या १९५ | अष्टमाध्याये कण्डिका: ९-२४ पृष्टयष्ठाहःप्रति वेश्वदेवादिप्रकारोकति : | श्रथ अष्टमे प्रमा कण्डिका | प्रस्ितयाज्याविश्रषः। प्रस्ितयान्यासप्तञ्वः | च्पनवानाक्तिः | ागन्तवयप्रस्ितयान्या | वछनवानयजनम्‌ | eee A A मचाबर्णपयष्यः। वषट कार क्तायजनम्‌ | Oo ™ < ® A ^ खवम्‌ | © [3 १० gt {२ 1३ १8 १५ १६ १ॐ शद १९ x0 २१ रर्‌ ९३ Re me 02 NY १०६६ ऋतुयाज्यानाग्टचः | व्यड अ ज्यकथनम्‌ | वि्रहविश्रेषकरयम्‌ । सप्तपरानामङश्ानां विधिः| ट चोत्थनन्तर प्रज वकनश्यता | PITH AAMT: | चिदक्रटचकथनम्‌ | पाडच्छेपीनां शं सनपकारः । सेवते रोधोयागुरूपो | fron व्यचि म्‌ | प्रतिपदम्‌ चरकथनम्‌ | प्राप्द्धक्तख्याने चिखक्ताद शः | क्श Azar | दिते यद क्षावपनम्‌ | SSCL: Wear | चख क्श समम्‌ | 23 ~ बश्दवाधिकासर्श्षः। इति Gea प्रथमा कणिका | रय ava हितोया afewar | ट तीयसवनं दिपदा wfa: | विकतशिल्यश सनम्‌ | दितीयानुरूपो वालखिल्याकविहरबशच | पच्छाविहरबम्‌ | विहडारप्रकारकथयनस्‌ | ९०६ सखम्‌ | © विदारे इक्तविशेषः। < fagrc ऋक्वि श्रवः | € एथक्विहारकथनम्‌ | १: पादव्यतिमश्रंकरणम्‌ | ११ Reta यतिमः १२ विपणयशंसनम्‌। १३ सोपंद्धक्तग्रसनम्‌ | १४ शंसनक्रमविश्षः। १५ दिविधदृरोहकयनम्‌ | १९ उ क्तविशषश्चसनरम्‌। 19 हाखिनसंन्नाकरयम्‌ | १८ महाबलमित्‌विारः। १९ इक्तविहास्प्रकारः | ९० रश्कपदाश्रसनम्‌ | २१ चतुक्च शंसनम्‌ | २२ मष्टात्रताटगाहइरणस्‌ | २३ महानान्नःभ्य IMAL | २४ विदत प्रतिगसरप्रतिषेधः | २५ चतुथ रूपकश्रं सनम्‌ | २६ उभयविहारसमानता | इति wea दितीया कण्डिका | श्रथ ACA ठतोया कण्डिका | १ जादागाच्छंशिोच्रानुरूपो । २ छकीत्तिमामङक् | १०४ वदध च गरा सनम्‌ | टषाकपिद्धक्तशसनम्‌ | पक्तिशंसनम्‌ | श्चप्रणवान्तप्रति्गरः | कुन्तापश्रं सनम्‌ | ष्यादि चतुदं शच श्र सनम्‌ | BATT ALG | उदात्तानृदात्तादिनियंयः | खरविपय्येयकरणम्‌ | विदयहकरणम्‌ | अदंश शः रं तव्यता | सप्नतिपद ग्रसनम्‌ ! सरःदश्रपद ग्रसनम्‌ | श्ादिमिवपद्‌ शंसनम्‌ | शङ्ादग्रासम्पाद्यणसनम्‌ | षडनु प श सनम्‌ | व्वसानप्रतिगरो | पच्छः घ्र स्तव्यता | प्रणव प्रतिगरः | निशान्ते श॑स्तव्यता | प्रतिगरा अनु दुभ | दिवीयप्रतिगरे । प्रतिमरव्यत्यासः | प्रशवप्रतिगरता | भृतेच्छछदमाम WU: | SCAT ऋचः | Qoy GAA | Relzo चयानस्यानामया तिर शः | 2३९ परणवप्रतिगरद णाः | ३२ यानुद्ुभत्वकथनम्‌ | २२ पच्छः श स्नव्यता | २४ रेकाहिकप्रकारः | इति अद्म तीवा कड्िका | अथ श्र्टमे चतुर्थो करण्डिका | अलूपावाःस्य VTA SUT | रखवयामरत्रामकदक्षम्‌ | faarenfertfa | feucrars शिल्यकत्त | ५।६ निव्यशििख्यत्वम्‌ | © शिल्पणशंसनम्‌ | ८ मेच्ावरशश्रंसनम्‌ | € पक्किश्सनादःग्रंसनम्‌ | १० च्छछावाकश् समम्‌ | ११ खक्तस्य श्रुतिसिडधता। १२ शतुः पच्छः समम्‌ । १३ दृराहणसरःपडशम्‌ | १४ सम्पातद्धक्ते Screwz | १५ श्रस्छारम्भनो यता | १३ शस्य व्यतिक्रमकरणम्‌ | 891 १5८ VATE Tae: | P o AS w se खनन्‌ | ré ० २१ RR RR Re र २६ २७ yo wv न्ध a ae १०६ एषटसस्थाकरमः 1 एष्ठसस्थाकरणम्‌ | स्थन्तरादिटष्त्वम्‌ | WAITS MH | परोात्तषटषत्वाक्तिः | WALL SA he: 1 एष्टल्तामनामकथयमम्‌ | g न QTE नाम | तनूष्टनामकरखम्‌ | इति अष्टमे चतुर्थौ कण्ठिका । शरध भ्रष्टमे पञ्चमो कण्डिका | भिजित्रामर्हतणषटः | उभयसामत्वविधानम्‌ | सामप्रगाथः। माध्यन्दिने शं सनप्रकारः 1 रुकाहिकादिश्ंसनम्‌ | तच गोतममतम्‌ | साचाठत्तिविभागः | ऋच्व्यत्ययश्र सनम्‌ | खरसामविधानम्‌ | खरसामसं्षाकथमम्‌ | खरसान्ञा षत्वम्‌ | स्ताचो याकथयनम्‌ | सन्वेखरसाम् GTN: । > A © < + CH ^ ^ yr wee = , 7 2 ~ ; 2८ ~ ० ~ ° vy Ta STATA | यथानु रूपकरयम्‌ | . Sarat नित्घत्वम्‌ | इति qua पञ्चमी कणिका | [णक 9 नणि WIAA ष्टो कण्डिका | विषुवत्‌कथनम्‌ | च्यन्‌ वाकस्यव तव्यता | सामिधेनीनां घाग्या | सवनोया WAT | पश्रूपालम्मनम्‌ | मरत्वतीयद् AT | महादिवाकीत्तं US साम | यानिश्रंसनम्‌ | eat योनिश्रं सनम्‌ | न्ययामि सनम्‌ । प्रगा्थक्यनम्‌ | निष्केवल्यसक्तानि | रेश्रीनिविदशं सनम्‌ | साक॑सामश्रं सनम्‌ | दुराशा रोगम्‌ | शैतनैधसयेायानिग्ंसनम्‌ | उभयि घविधानम्‌ | ` हाचकाशां यानिखामम्‌ 1 0” 4 © > BS CSN ८ vo कवि SS = अकी रकी £3 “8 = 00 AD NY => © ce zdtaaaaite: | Q प्रतिपदनुचसा | ACARI भासकन्त्ता | ~ A WTA SAT | स्त चरीधानुरूपविकस्पः | न्‌ रूपविकख्पनम्‌ | वखरसामकथनन्‌ t इति अशमे wat कणिका | अध अष्टमे सप्तमो कण्डिका | विं शाहविश्रजिति ज्यम्‌ | माध्यन्दिनातिदे श्रः | वे रागे AGT | ewan | हाचकानां एष्टनिरूपशम्‌ | उभयेयानिश्रंसनम्‌ | areas सिना योमिख्धानम्‌ | वामद वकाले TATA: | योनिसखधामनिदे शः। सामप्रगा्धश्रसनम्‌ । विखजिति नवराचप्रकारः | व्सिष्ोामत्वसिदिः। रकेषां शाखिनां मतम्‌ | सन्लापिधिकथनम्‌ | सबनश्रागारायु सच्च प्रकारः । Lok ११ गारायुसख वद पिः । १ द्शराचाधिकारः | १८ एूषड्हाद्यनु दानविधिः | ९९ वेरूपसान्नः खखायिलाभावः | २० छान्दामिकस्‌ क्यम्‌ | २१ faqaar निविद्धागदयम्‌ | २२। २३ छान्दामिकमदत्वती यः | २४ दपदसूक्तानि। २५ समृङापसंहारः। इति qea सप्तमो कण्डिका | अथश्र्टके Wat Alwar | निविदाघामम्‌। षट चकथनम्‌ | तीयक्षवनस्य Seay | वेराजादिचः | मातादो fears rte: | FAT वादो उत्तमत्वकश्णम्‌ | प्रणवकत्तव्यता 1 बेशदेवादा ट चाद्ारः। एाक्रिसमापरमम्‌ | इति wea अष्टमो कण्डिका | ^ A © ~ += 06 A NW छ अथ श्रष्टमे नवमो कण्डिका | १ Saray | © wm mG A ^“ „चै eo © NY we ९९० रखकपातिन्धादिष्छन्दामः। निविदाघानविध्वानम्‌ | निविदो विपरोतत्वम्‌ । , दरचद्धक्तानि। दिपदाद्धक्कस्य fret | वे्ानसीवद्धक्तादि । इति aa नवमी कण्डिका | TT भथ TEA दशमो ATA | रकपातिन्धादिटचः। चतु चादिकथनम्‌ | कर्पजटरचदखक्रादि। इति अद्म दशमी कणिका | श्रथ अष्टमे एकादशो कण्डिका | शाक्यप्रउगादयः। रकपातिन्याक्तिः | STATES! SU: | A वशानरौयदक्तम्‌ | | इति अद्म रादौ कण्िका | रथ WEA हादथो कण्डिका | eee कत्ते वयाधिक्षारः | SARA खाने AHI | ` UR = € ३ पच्छःकम्षव्यता | ४ श्याख्िनक्रतु Zu: | ५ sata: स्थामनियमः। द CRANE | © छतयान्यानियमः | = स्मच द्रमेटहनि एतयाल्यानियमः | € avant मतम्‌ | १० परस्यरविवे चनी यत्वम्‌ | १९ संश्रये UA | १२ तजरैकेषां मतम्‌ । {२ संश्रयं साधयित्यता | १४ प्राथख्छित्तष्ामः। १५ श्याश्यदक्तकथनम्‌ | १६ वियष्टाययुडास्कततश्थता | १७ ऋक्चयस्येकसु क्रता | १८ स्थन्तरटषटयोमिणं सनम्‌ | १€ गानगारिमतस्‌ | २० चमा वानश्रसमम्‌ | ९१ शाद्ावोपसन्तानम्‌ २२ उष्णिहाद्युक्रिकथयनम्‌ | २३ गायचीौस्थाने कत्त यता | २४ वैखदेवसृक्तादिषु खादावः क्वथः | ९५ श्यादत्त व्यस्‌ क्तकथनम्‌ । २६।२७ GMS | इति wea दादशग्री कण्डिका | ९९९ अथ ACA चयादश्ो ASAT | 3 गाद प्यद्ामः। अस्रीभरीयहामः 1 मामसस्ताचम्‌ | हातुराङानस्‌ । इतराड्ामम्‌ | स्तावीयधम्मनिरत्तिः | चतुङाचमन््ात्पत्तिः | प्रतिगरस arena | चतुाताख्यः UTAAT: | ARIA: | ९१ खघ्वगारपत्रजनम्‌ । १२ Sura Raa । ११२ VAS WA AAMT: | १४ ब्रह्मादयसंश्चका AAT: | १५ भपरियवाकमस्यो च or ्ञ्यता | १६ वाज्याकथनम्‌ | १७ वषट्‌ कारस्याकत्त दयता | १८ वषट्‌ कारानमन्बयं कत्तव्यम्‌ | १९ खध्वययारनुमोदनम्‌ | २०।२१ मनसाभच्लाङरयम्‌ | २२ समन्वारम्भनम्‌ | २२ तीधंप्रदेश्र सपणम्‌ | २४।२५ सपंणमागं विधिः | २९ वरान्‌ क्वा वाचं विद्टजन्ते | > A © ~^ 06 छ ^ [ |= १९३ Gad | ९७ वाचं नमस्य : | २८ वाचाविसव्ननम्‌ | ९€ वाग्विसगंमन्तः 1 ३० हातकम्मपरिमागम्‌ । ३१ अभियक्तगाया ! ७९ हावामश्रानाम्‌ कत्त्॑यता । २२।२४ अपवाद सुचदयम्‌ | A ६५ अआाष्टीन काहव्याख्यानम्‌ | इति दमे चयोाद शी कण्डिका 1 श्रथ TEA चतुरं कण्डिका | ब्रह्मचारि धम्मेः | महानान्नो ्रतकथनम्‌ | HATTA: | ब्रद्मचारिहामः। BAW षभोाजनम्‌ | Mea IBAA | वागयमनम्‌ | अचाग्यसदहितिगमनध्यानम्‌ | frayare 1 waafafea: | खिदटछजामसमापनम्‌ | अभिख्धापनम्‌ | GAA MTA | अाचायेस्य waa | Q m Ah © ~ gf @ A HW wo “eo ॐ jj = क fe CAN © ^ ° श्छ १९४ खचम्‌ | १४। ९९ महानान्नौ कचनानु ET | १ॐ सस्मेषकथ्गम्‌ | १८ मा त्रतेतिकत्तष्यता | १९ खाध्यायधम्मैः | २० महात्रतेदध्ययनवि्वः। AL २२. ्ध्ययनकालः | इति द्मे चतुद शी कण्डिका | शति श्र्टमोऽध्यायः समाप्तः | BATT २८४ | नवमाध्याये afar: ९-२९ एकादाशोनादि-सचविधिः। अथ नवमे प्रथमा कण्डिका | ४ खष्टोनेकाप्रहतयः | २ साविकप्रतिलच्तखम्‌ | २।४।५ aafaest कत्तव्यता | ६ दादशशतदचिणा | ॐ । ८ सखद सिणा | € चतुरुहाददंत्तिगा। १० दच्िशानयनविग्रेवः, १९ अतिरिक्रदचिया.। A © ASD S a AU ,& = ५ क #0 8 we ~o = 0 A © ॐ Off} १९१५ SACS स्था न्धत्वम्‌ | निवकत्तव्यता | होतु भ्र षकम्भं | निविद्धानीय पुरक्ादावापः। रूामहामावधारः | ढचानां कन्तव्यता | यथानिविदसतयं वान्यदटचः ! इति मवम प्रथमा कण्डिका | षो 2232 श्रथ नवमे हितोया Alwar | उक्तानुसकोत्तनम्‌ | Taal खाने ARIAT | Raat मते सोमायुपरहिताः | अयुपकेषु सोमेषु परिघे पशनियोगः कर्तः | प्रथमसाम्पातिकानिषाडडिकानि 1 Tata: सवनीयः Wy: | षष्यतिदं व्योढन्‌वन्थः परुः । दव्हचोदनाञ्च गोखायुषीविषरीते | UTTAR उत्तरस्य 1 चअङायाधासंस्येन Wy: | मिच्ावरुणदेवत्या सनूवन्धयाः | VHT VTA: कतत व्यः | साकमेधस्धाने चदातिराषः | दिती याहः खन्‌ सवनम्‌ | adtavefa केडिनम्‌ | are १६ मध्यन्दिने मादन््रायि। १७ उभयोम्मध्ये टतयाज्ये | १८ खनतिप्रणोतचप्यायामुपसछानम्‌ | १८ HATAMAT: पुरोडाशः | ९० खाप्नयो प्टतिषु हवनीयः पत्रः | २१९ THAT बन्धा | २२ श्रुनासोरोयामरिष्ामः। २९। २४ देवतान्तरषिधानम्‌ | २४ पञ्चा शतसंख्यका गावे दिखा | इति मवमे fetter कण्डिका । श्रय नवमे ठतोया कण्डिका | oo साजदखयप्रकरणम्‌ | गराजदयकालादिनिगेयः | चातुम्मास्यारम्भकालः | वेशखरे वादीनि कम्मीणि निल्यानि। पव्वान्तरे दशरपुयंमासो | दिनविपय्यं यपच्चविपव्धवो | सम्बत्सरपरिसमाप्त कत्त॑व्यता | ष्भिषे चनो यउक्यसंस्थादि | ana भिः राजाभिषेचनम्‌ | देएतुरासनविधानगजपेः | प्रतिगर्निवयमः | आमिति देवमानुवानुश्चावचनम्‌ | WAT फमास्धानमाख्यापयेत्‌ | m A © mH 0 AA कक fie “S& «oe ४ ~ = ° १९७ ry ST सदखदच्विया | १५ प्रतिगरे शतदच्िगा । १६ यद्‌ यस्य खं waa ane दद्यात्‌ 1 १ॐ श्वाम्रेयादि चरित्वा दश्रपेययागः। १८ चमसभकच्तणम्‌ | १९ चमसान्‌ प्रसपंशम्‌ | ९० पुशषप्रसपंगे वि ग्रषलच्छणम्‌ | २१ रकेषांमतम्‌ | RRR दश्पेयादे STA | २४ बेश्रवपनी यकत्तव्थता | २५ ग्ुदिदयरःकत्त व्यता । २६ पूरव्वा्तरराचिकम्म । २७ चस्य छतिनामेकाद्दः | इति नवमे तोया कण्डिका | अथ नवमे चतुर्थो करण्डिका | १ यमेव साजद्धयप्रकारः | र्‌ न्यायक्प्ता दच्िणाविधिः। ३।४।५ अभिस चनोये दच्विणानियमः | é संखटपद्धीनां दच्तिणाविधिः। © दश्पये दच्िणानियमः। र< was अादिषटदत्तिणा | €।१०।११।१२।१३।१६।१५।१६।१७।१८।१९।२० उद्राच्ादेदं चिबा | इति नवम चतुर्थो कणिका | ९९८ अध नवमे पञ्चमो कण्डिका | १ गरगीखस्य उश्नसन्तामः। २ गोाष्ामादिवन्वः। २ टदस्पतिसवकत् थता | 8 ट चकन्त्यस्य्याननिकं यः| ५ SINE टचश्रंसनम्‌। ¢ माध्यन्दिनि सवने वि्वविधिः | ७।८।९१० सवने दलछिलाविशेवः | ११ शच्णाभिभवितुयश्चः। १२ खगंकामस्यकनेव्यता | १९ SANTA AAT | १४ दानण्ोलप्रजाकामकत्तव्यता | १५ ङषस्पतिसवेनश्रस्यं व्याख्यातम्‌ | १६ URED इक्तमुखीयाः | इति नवमे पश्चमी कण्डिका | श्रय नवमे षष्ठो करिका | A ~ विेषवि ग(तमस्तामस्य धिः। यडान्तरकयभावः। उभयाह्ानम्‌ | स्ताधीयानु रू पान्तरक्श्यः | रि € WH CATH: | QIAN TTA | oS @ < se NHN NWN SP We चम्‌ | ष्ट 0 © ^ < &A ~ ~ > HO कि . ° fe so -~ se wo KY 4 © & च्छ © ५ १९।२० ५ A ~~ we सामान्तश्क्चयपश्चः । | इति नवमे षष्टो कणिका | TY नवमे AHA कण्डिका | वधभिचरणी यश्येनाजिरयागः । मध्यन्दिनिशस्यदयम्‌ । WILT इृ्स्यतिसवेनव्याख्या | Tawar कत्तव्थता | afefaag: | परिधिनिरूपणम्‌ | विभीतकमयष घमः | xeafaaa श्वि श्र षः | श्यावं प्र्ाश्चावयच्धे |. वषट्कारेण वेतो च्तो करणम्‌ | श्यङ्ारान्‌ Tears TEATS | साद्यःकंषु SAMA: | खलदे श उत्तरवेदिः | व्नडुत्‌ म्नमणयुपः | स्फप्रगरयुपः। कटकरुदितत्वम्‌ | यपकटकस्य कलापीलम्‌ | च्प्राछतघम्मेकथयनम्‌ । .. सम्पेषानुसारोण विकारः | अमिष्टुतायजनम्‌ | ९९२० ९३ सव्बाभनेयकत्त व्यता । २४ डन्द्रनिहवादिकत्तता | २५ सर्व्वदेवतानामस खभिश्ब्दः | ९६ इन्दरस्तुतायजनम्‌ | २७ इन््रसाममन्लप्रयोभः | २८ कामनाविष्ेषे उपहवपयागः | ९९ KRG: कुलाययागः | ३० विजिगीषमानस्य यञ्जनम्‌ ! ३१ तीव्रसोमयागः। 2२ विघनक्रतुयागः। ३२ अजिरेग यजनम्‌ | ३२४ इन्द्राविष्योशत्‌ क्रान्तियजमम्‌ | ३५ ऋतपेययागः। ३९।२७ सग्धमुक्ता चमसभक्तणम्‌ | द८ दचल्तिगागवयरम्‌ । इति मवमे सप्तमो कण्डिका | रथ नवमे श्रमो कर्डिका। td अतिमूत्तियागे सोय्याचन्द्रमसीयजनम्‌ | ॐभययागे पत्तनिखंयः | यान्यानुवाक्धाकथनम्‌ | खक्तमुखौयनिण्यः। खब्यस्ततायजनम्‌ | व्योमनामसच्यागः। विख्देवस्तत यजनम्‌ | © # = CW A १२९ ८ पञ्चसारदौययागः। é. Daa क्तसामदये tha: | १० पञ्चसार्दोयस्याज्यम्‌। ११ तस्य एषटकथनम्‌ | १९ गोासवविवधयजनम्‌ | १२ तदुभयाम्माध्यन्दिनिः। १४ दच्िणानियमः। १५ सोडशेकाषयागविवरयम्‌ | ९६ षोडशानां परसरतिव्यत्यासः 1 १७ तेषामा उद्धिदलमिदे | १८ उद्विदादेम्माध्यन्दिनः | १९ मन्युसृ क्ते माध्यन्दिनिः। २० ्मिचरणोययागः। Re शब्द स्येकाहकथनम्‌ । २२ कयासुभोयादिमान्दिमः। ९२३२४ षोडशानां कामनानिगंयः | २५ ऋषिस्तामादीनां ज्यातिष्टोमप्ररतितम्‌ | २६ अभिक्ञवादइविभागः। इति नवमे eat कण्डिका | अथ नवमे नवमो कण्डिका | वाजपेययजनम्‌ 1 तसय दीच्तानिणयः | SATUS fa: TAHA | चटत्विजा हिररणमालित्वम्‌ | R 9 AS ON = ९९९ रोतुव्बश्यकिन्नस्कमालित्वम्‌ | aware: | संयाण्यदयकथयनम्‌ 1 वाजिसामगानादि | aren ifraray | ea refanaraayy: | एक चयप्रतीकम्‌ | दृरोइबारोाहणस्‌ 1 १७१५।१६।१७ सगाडश्िकस्य दखिणा | qc १९ ® A @ Mm «© CAM PP क se ro ˆ© araazeaaitr: t A ° ~ वष्यस्याय यागा माख्ि। इति नवमे नवमी शख्िका | अथ मवमे दश्रमौो करण्डिका | प्रातःसवनादयकाहः 1 पूव्बस्यापवादः । रेकाडिकस्य माध्यन्दिमिः | समपातश् सनम्‌ | च्ष्ोनद क्त्र समम्‌ | असमान्नातानां सवने | विखजिच्छछवेकाहः। विखनजित्यमानशस्यः | निष्क बल्यादिढचः।| AHA हदयम्‌ | शिल्पणश सनम्‌ | RRR खचम्‌। १९ सामस्‌ह्यश्र सनम्‌! ९३ साद्यटचश्सनस्‌ | १९४ उत्तमट्चण्रसनस्‌ | १४५ टतौयसवनस्यापदेशः। १६ अभिमाख्ते स्वम्‌ | १७ श्स्यापायः। इति नवमे दशमो कणिका । अथ नवमे VATS कण्डिका t १ अपो्यामेकाहः। २।२ तद्य्राख्यानप्रकारः 1 ४ स्ताचोयानुरूपाणंसनम्‌। ४५ गभेकारखरूपेक्किः। ९1 CUA VST: | ८ Sequeira: | < GRIN: | १° निव्यसामप्रगायो ! ११९ खतिराचधम्मः। ९२ उकधनिरश्धपवादः 1 १२३ शेचकादीमां शस्नाणि । १४।५।१६ शंसनविधिविष्रेषः।. १७ Bayer | १८ श्नु रूपात्तमा टचः | १९ परिधानीयाल्ाच्रीया। २० PAST यान्याः । | BRR रोतुग्बच्यकिन्नख्कमालित्वम्‌ | वारेस्यलेटिः। संयाज्यदयकथनम्‌ | वाजिसामगानादि | षाडश्नो विधानम्‌ | १०।११ खधड्शिकवाजपेयोकृचः | १२ Tawar | १२३ दूरोहशारोहणम्‌ 1 १४।१४।१६।९७ सद्राड्ग्िकस्य दच्िणा | १८ वाजपेयसमातिः 1 १९ Seana यागा नाखि । इति मवमे नवमी कण्डिका | ^ १० ^~ 4 श्रथ मवमे दश्रमो करण्डिका | प्रातःसवनादयकाहः । TARTAR: | रेकादिकस्य माध्यन्दिनः। समपातश्र सनम्‌ | अषौ नखक्त प्रं सनम्‌ | | असमास्नातानां सवने | विश्वजिच्छिल्येका दः पमा ७ ॥ @ @ < ० छ ^ = @ = ॐ © ~ Digitized by a | ९९६ खक्रम्‌ | १६ माध्यन्दिने areata | १७ उभयोम्मध्ये ठतयाज्छे | १८ श्वनतिप्रणीतचप्ायामुपसधानम्‌ | १ अनुवन्धयायाः YLTSTM: | ९० खआओाम्मयो पञ्टतिष हवनीयः पशुः | २९ रखकेवान्‌ बन्ध्या । २२ श्ुनासीरौयामयिष्टामः। ARI २४ देवतान्तसविधामम्‌ | २५ पचा श्तसंख्यका गावे दिखा | इति मवमे हदितोया कण्डिका | श्रथ नवमे ठतोया कण्डिका । राजदखयप्रकर्णम्‌ | सजदखयकालादिनिगेयः | चातुम्मास्यारम्भकालः | वेश्वरे वादीनि कम्मौणि नित्यानि। पव्वान्तरे दश्ंपुखंमासे दिनविपरं यपच्चविप्धये | सम्बत्सर्परिसिमाप्त कत्तं ता | afi चनो यउक्यसंस्थादि 1 aur भिः सराजाभिषेचनम्‌ | दतुरासनविधानजपो | परतिगर्नियमः | वामिति देवमानुषानुश्चावचनम्‌ | WW HAAS 1 m 1 © me 0 A A ^ +® §8 “8 ro © Www ० १९७ १४ Gres awectaar | १५ प्रतिगरिचे शतदच्तिा। १६ यद्‌ यस्य खं वासनं तत्तस्मे ददात्‌ | १७ च्ाम्यादि चरित्वा द श्रपेययागः | १८ चमसभच्णम्‌ | १९ चमसान्‌ पसपंम्‌ | ९० पुरषप्रसर्पणे विग्र घषलच्तणम्‌ | 2१९ रुकेघांमतम्‌ | २२।९१ दश्रपेयादो AAA | २४ केए्रवपनीयकन्तव्यता | २५ ग्युदटिदप्रहःकत्त व्यता । २६ पूरन्ात्तररािकम्म । २७ वस्य छतिनामेकाषटः | इति नवमे तोया कण्डिका | अथ aaa चतुर्थो कण्डिका | १ अयमेव साजदख्यप्कारः | २ न्ायक्ञुप्रा दच्िणाविधिः। agit अभिसे चनोये दत्तिणानियमः | é संख्टपद्टीनां दच्तिणाविधिः। © ama दच्तिणानियमः। = wre अादिर्दरच्िणा | €।१९०।११।१२।१२।१४।१५।१६।१७।१८।१६९।२० उद्राचादेदं faa | इति नवम चतुर्थौ कण्डिका | ९९८ थध नवमे पञ्चमो कण्डिका | खम्‌ | १ गरगीणस्य उशगसन्तामः। २ गाष्ामादिवच्चः। ३ डषटस्पतिसवकत्त्यता | 8 ट चकन्तवयस््याननिकं यः | ५ हाचकाणां टचश सनम्‌ | € माध्यन्दिनि सवने विशशंषविधिः। ७।८।९1१० सवने दचिलाविग्रेषः। ११ शशाभिभवितुयश्चः। १२ खगंकामस्यकरबता | १३ SANTA कत्त्थता 1 १४ दानश्ोलप्रजाकामकत्तव्यता | १५ ङषस्यतिसवेनशस्यं खाख्थावम्‌ | १६ रुकषादस्य SHASTA: | इति मवमे पञ्चमी कण्डिका । श्रय नवमे षष्ठो करिका | १ manera विद्ेषविधिः | २ प्महान्तरकथभावः। 2 उभयाहानम्‌। ४५ सताीयानुरूपान्तरक्थ्यः | € रखकस्ताच्रोयकार्यैः | ॐ च्याहावकत्तद्यता | We खवम्‌ | ८ सामान्तश्क्यप्छः | 0 © ^ 2 © A ^ p> HO ee |*। fi fo ws wo CK 1 -© Mm += ० ५ १९२० ५ A ० । इति नवमे षष्टो कण्डिका | TY नवमे AHA कण्डिका | वधभिचरणी यश्येनाजिरयागः । मध्यन्दिनिश्स्यदयम्‌ | श्स्यष्रोघस्य छृष्टस्पतिसवेनव्याख्या | य ्ाथंसव्नितस्य कत्तथता | afefaaa: | परिधिनिरूपणम्‌ | विभीतकमयद्ं घमः | इध्मविधये Tarawa: | श्याखावयणं प्रद्याखावयच्च | वषट्कारेण वेतो च्तो करणम्‌ | THEA पेषयत्रिव जुहुयात्‌ । साद्यःकरषु साधारणधम्माः | खलदं श्रे उत्तरवेदिः | व्नडतभ्नमणयपः । स्फ य्युपः | कटकरुडितत्वम्‌ | यपकटकस्य कलापीत्म्‌ | च्प्राङलतचधम्भेकयनम्‌ । . सम्पेषानुसारेण विकारः | अमिष्टुतायजनम्‌ | ३६।९० oD © - "= 0 A A ९९० सव्वाभरेयकत्तं यता | इन्द्रि वादिकत्तखता | स्व्वदे बतानामस्च॒ law: | इ््रस्तुतायजनम्‌ | इन्द्रसेममन्त्प्रयोगः | कामनावि शेषे Suwa: | ERA RATATAT: | विजिगीषमानस्य यञ्जमम्‌ | तीव्रसोमयागः। विघनक्रतुयागः। जिरेग यजनम्‌ | डन्द्राविष्णोरत्‌ क्रान्तियजमम्‌ | ऋत पययागः | RMA चमसभच्तणम्‌ | दचिशादवयम्‌ t xfa मवम सप्तमो कण्डिका | अथ नवमे WEA करण्डिका | afta सोग्याचन््रमसी यजनम्‌ । उभययागे पत्तनिणंयः | यान्यानुवाक्छाकथनम्‌ | खक्तमुखौ यनिण्यः। खग्धस्ततायजनम्‌ | व्योमनामसच्रयागः। विश्वदवस्तुत्‌ यजनम्‌ | ` १२९ = पञ्चसारदौोययागः। < पन्वाक्तसामदये the | १० पञ्चसार्दीयस्याज्यम्‌। ११ तस्य Vanya | १९ गासवविवधयजनम्‌ | १३ तदुभयाम्भाध्यन्दिनिः। १४ दत्िणानिवमः। १५ सोड्ग्काषटयागविवरणम्‌ | ९६ षोडशानां प्रखतियत्यासः t १७ तेषामादये उद्धिदलमिदो | १८ उद्विदादेम्माध्यन्दिनः। ९९ मन्युस क्तं मध्यन्द्निः 1 २० चछमिच्रणोययागः। २१ शब्दस्येकादकथनम्‌ | २२ कयाप्ुभोयादिमान्दिमः। ९२।२४ षोडशानां कामनानिणंयः | २५ ऋषितस्तामादीनां ज्यातिष्टोमप्रतित्वम्‌ | रद्‌ अभिश्वादहविभागः। दति नवमे aay कण्डिका | अथ नवमे नवमो कण्डिका | वाजपेययजनम्‌ 1 तख दीत्तानिणंयः | SATUS hat: Salwar | ऋत्विजा हिरणयमालित्वम्‌ | R ० AN ON = १९९ होतुव्बकिन्मष्कमालित्वम्‌ | वारेस्पलेषिः | सयाण्यदयकथनम्‌ | वाजिसामगानादि । षोडशो विधानम्‌ | च्धधाडशिकवाजपेयोकषचः | एकश्च जयप्रतीकम्‌ | दृरोडइलारोहथम्‌ 1 १४।१४।१६।१९७ स्ाडुश्िकस्य दचिणा | qc १९ @ A © Mm © CAM PS क 9 ॐ Oo वाजपयसमासिः t A ह ~ बश्यस्याय यागा afte | इति मवमे नवमी कखिका | TY मवमे दश्रमो कण्डिका। प्रातःसवमादयकाडः । पव्बेस्यापवादः | रेकाडिकस्य माध्यन्दिनि | समपातण् सनम्‌ | च्पोगदक्तश समम्‌ | Gaara सवने | विखजिच्छछिव्येकाहः। विश्रजित्घमानणशस्यः। निष्क बल्यादिढचः| WRAY हदयम्‌ | शिल्प समम्‌ | ads | RRR १९ BABU | ९३ अद्यटचश्च सनम्‌ | १४ उत्तमदचण् सनम्‌ | १४५ रवतोयसवनस्योाषदेशः। १६ अभिमादत aaa | १७ शस्यापायः। इति नवमे दशमो कणिका t श्रथ नवमे एकादशो कण्डिका t १ अतोय्धामेकाहः। २।२ वतदपाख्यानप्रकारः 1 ४ स्ताचोयानुरूपाणंसनम्‌। ४५ गभकारखरू्पाष्किः। ९19 रथन्तरषटष्टपच्ः | ८ ठदतषटपचः | € GRA: | १° निव्यसामप्रगायेः | ११ अतिरावधम्मंः। १२ उक्थनिरृच्यपवादः | १२३ शहेाषकादीनां wenfa | Bl. yee शशंसनविधिवि्टेषः।. १७ स्ताधोयानुरूपः | १८ खनुरूपात्तमा टचः | १९ परिधानीयास्तावीया | २० चता यान्याः । १९४ चम्‌ | २१९ मध्यष्स््स्ता्ोया। २९ दच्तिणाविषषः 1 ९३ हातुस्तचिरूपणम्‌ | इति नवमे रकार रौ कण्डिका | इ्यत्तरषट्‌ के नव मश्ष्यायः समाः | ATG २२७ | द्शमाध्याये कण्डिकाः ९--२° ज्योतिरादि सव्यान्तवणेनम्‌ | ॥ TY दशमे प्रथमा कर्डिका | ~ € अ, ज्यातिनामकादः | re नवसपतद षकाः | विघुबत्‌स्तामे काः । ओरभिजिरे काद । GUTTA TA: | च्ायुनामेकाहः | कामनाविश्षे farsa: | ज्यातिरादीनां defafa: । € रखकादिकग्येक्तिः। १० TRAM ATA | A © ^> se ० AN WY GAG | ११ ्यष्टोनप्रकारः। १२ दीच्ता्व्िक्षानम्‌ 1 १२।१४।१५ रेतरेवश्राखिमतम्‌ | १६ खभमिशववडः ! १७ अतिराचसस्थकत्तद्ता | १८ PASAT कत्तव्यता | इति दशम प्रथमा कण्डिका | ~~ Se aq दशमे हितोया कण्डिका | च्याङ्िरसनामाहीनः। सधिकारिविकल्पनम्‌ | ददयविधानम्‌ 1 दितीयश्चापवादः। दितोये चनि चाज्यम्‌ | गगेचि राचादहोनः। छ्सामादिकथनम्‌ | उत्तमानि यः | उत्तमए्टनि चाज्यम्‌ | बेदचिराचादोनः 1 च्तिराचसस्था 1 SATAN 1 । पराकच्छन्दामादि । षट्‌ प्रकार्चयर हकथनम्‌ | NAAT: | qaqa (awa: | m # © ^ ^< © A NW Ye ~ 9 श्वि wm क अछ Yo ९२९ खम्‌ | १अ०।१८1१९ अथं शतुर्वा र स्याज्यानिवयः ] २० ग्थन्तरणष्टम्‌ | ९१५ अनुदुवादिषु कत्तव्यता | २२ afaaquigg tea | २३ जामदमादहीनः। २४ उपसदां पुराडाश्रलम्‌ | २५ देखामित्राद्य्ीनः। २६ चतुरुषकथनम्‌ । २७ सव्वसेनादिक्रतुः १ श्रु परञ्चराच्रसमापिः। २९ पञ्चशारदीयविश्रघः | ३० पञश्चपञ्चालम्भनम्‌ | ३९ पञ्चराध व्रतस्य विद्रवः | ३९ शखमिज्ञविकस्यापवादःः | इति द श्रमे दितीया afega | अथ दशमे ठतोया कण्डिका | ऋतूनां षडहः 1 समू ङष्यूरुविकरखः | एष्या वलम्बाहानि 1 धषटमहःकथनम्‌ 1 सम्भाग्धाषीनः | सत्त राचः कतुः | एष्यकयनम्‌ | महहात्रतस्य TAHT | ¢ @ Ab» 9 © A YN ९२७ चम्‌ | € दितीयसप्तराचल्तामः | १० दती यस्यस्तामः | ११ WATS स्तामः। १२ Canara । १३ रुख्रस्यषदःकभिः। १४ AMEE TTS aH EH: | १५ -सप्रमसप्तराचः | १६ खद्राधविधानम्‌ | १७ तस्यादकष्िः। १८ नवराचस्याहःक्त पिः । ९९ चिककदुकादे रक्त fr: | २० मवराच्रकथयनम्‌। २१ नवसाच्रण्ष्यः | २२ विककुवादिचतुख्यः 1 २३ कुषरुविन्दारहःक पिः | २४ इन्दामवतेट्डानि 1 २५।२६ पुगामद श्रराचस्याहानि | २७ श्राललोपिशङ्स्याषानि | २८ पुनरभिक्ञवसखयहः। २९ GST दशराचाः। इति दशमे टतीया कण्डिका । WY CUA चतुर्थो कण्डिका | A i १ पाणडरौीकविवस्णम्‌ | २ सम्भाग्यनामल्वम्‌ | Ye चम्‌ | 3 : | ई m> A © 4» ^< KB A A ॐ “eo ~~ “SO ww a ° १२ १४ ९५ RRS १८ १९६ SHALE, fa: | इन्द्रवजाद्ःकत fH: | 2 ८ अहव्व त्यासः | रकाद्‌णराचाक्िः। इति दशम चतुर्थो कण्डिका | श्रथ दशमे पञ्चमो करण्डिका | दाद श्र प्रकारः | खहीन्नदाद शाहः | दश्रराचचप्रकाराक्तिः। दाद शाहदयम्‌ | दश्चरात्रयाम्मध्व तिरावः। दादश्राहदयम्‌ | संवत्सराहःक्त.भिः। भरतदाद णाहः | तस्याः भिः । भरतदाद श्हापवादः। दादशाष्टप्रकारः। WYSE TET: | सच्चाद्ीनयाः एथकत्वम्‌ | सचाहन साधारणविधिः | URI The: | FU AT SACU ST WYATT ! BEATA AST: | BRAGA AT | १९८ चम्‌ | २० अहनि खयाप्रायः। २१ वाहतानां शस्यम्‌ | २९ शस्य निखयकारणम्‌ | - इति दशमे पञ्चमी कण्डिका । श्रय दशमे षष्ठो करण्डिका | ! च्यम धकत्तं यता । २ SPATE: | २।४५ देवतेादेग्रः। ई खाज्यभागदयम्‌ | स्रच्छकान्‌विधाययजनस्‌। © सवितुग शकथनम्‌ | € इट्िदियकथनम्‌ | १० संवत्सराषःकन्तव्यता | १६ श्यध्वय्ारपवेश्रसम्‌ | १२ तस्याहानवियमः। १२ प्रद्याहानकरणम्‌ | ति दशमे षषी करिका | भथ दशमे सप्तमो कण्डिका | १ परथमे इनि खक्तनिगदः 1 दिती येनिमिगदः | ढतीयेशनिनिगदः | 8 A © ^ श्ट © © A PP छो ff ro = ०/ॐ a A = © > ११ चतुय हनिनिगदः | पञ्चमेहनिनिगदः 1 षरद्निरिगदः 1 सप्तमेहनिनिगदः 1 व्यष्टमहनिनिगदः | नवमेद्धनि द एमेहनिनिगदः 1 सम्बत्सरसमापनम्‌ | सम्बतसरान्तदीच्ता | इति cma सप्तमो कण्डिका | TY दशमे श्रषटटमो करण्डिका | प्याश्वमेधिकसुव्यानि 1 TMA ततस्ापनच्च । अश्वावजिघ्रण कत्तव्यता | यजमानवाचनमन्ल्ः। श्वस स्वा रणम्‌ | रख्केषां मतम्‌ | ख-क्तावपनम्‌ | पल्नीकत्त यता | ज्येष्टामदिषी कत्त यता | हातुराक्राशनम्‌ 1 परत्यनकेए शनम्‌ | दिती याभायीनुक्रो्नम्‌ | ` प्रयनुक्राशनम्‌ | | १३, खच्‌ | ` १४ खनुकरोशस्थाननिगं यः | इति दशमे अष्टमी कण्डिका | श्रथ ea नवमो afwar | प्रश्रप्रतिवतचचतनकथनम्‌ | प्रश्रमन्लः । परतिवचनमन्लः | सोवणादिपाचे वप्रःयष्टगम्‌ । प्रजापतिद्‌ वत्याः WIA: | इतरपशुवपाप्रकारः | वेशखरेवो प्रचारकिः। दिती याहः शस्यम्‌ | इति दशमे नवमी कण्डिका | 0 © & © & A अथ इशमे दशमो कण्डिका, अशखमधविग्रषाक्किः। दिद क्ता ज्यम्‌ | उचकत्तव्यता | निविदधास्यम्‌ | निष्को वल्येतिदेशः | निविदान्तस्कथनम्‌ | स्ाभिमारुत तिद्‌ शः | चतुय एषाः | NSN © +< 2A NM SY ११२ उम्‌ | € SAAS कथनम्‌ | १० दच्िणादानविधिः। ति cua दश्रमी कणिका | afa दश्रमोऽध्यायः समाप्तः | खधसख्था LEQ | [यि एकाद शाध्थाये कण्डिका i—o श्रहटयागविशेष प्रति गवामय निकान्तः | अथ एकाद प्रधमा कण्डिका | व्यषयागप्रति्चा | सजादो व्यातिरामः। सचान्ते SLAM: | ॥ aay afar: | अष्टोनेषु ज्यातिरोमोातिरवः। उभशेम्मध्ये TUL: | सचप्रकतिकथयनम्‌ | व्यावापस्थाननिख यः | रका्ायेमहात्रतावापस्ानम्‌ | मदाव्रतेतरेवामावापस्ानम्‌ | STRAT योगः| > @ © Sh ©§ @ © A छ ॥ © बिक कि ५५: खम्‌ | १२ पञ्चाहादीनाममिश्वः। १२ षड्हावापः। १४ खावापकत्तयता | १५ wee | इति रकाद शे प्रथमा कण्डिका | श्रय एकादशे हितोया कण्डिका | CICS CE COL चयाद श्राह कल्पनम्‌ | MAMA महाव्रतम्‌ | चवुदं श्राचचयम्‌ | प्रथमचतुदं शरसम्यत्तिः | दितीयच्तुदं श्रराच्रः | पावणीयादिनाचतुदं शत्वम्‌ । ढतोयचतुद UU: | पश्चद शराचिच्तुद््यानां WIA: | fadtarge aera: 1 उतीयपञ्द UUs: | रतोयस्यानिद्युत्‌ 1 चतुय पश्द ग्र राचः | पाड्शरात्रः। सप्तद शराचः। अष्ादशराचः। उन्तरेव्बहःखावापः। > ( © ^ = CAN ^ Jeo ww 8 —8 ww wo wo fo GO A» न> 02 A A ॐ © ९९४ खचम्‌ | १८ रुकानविग्रतिसाः। १९ विशतिसाचः। दति रकादश्र fealar कण्डिका | श्रय एकादशे दरतोया कण्डिका । प्रथमेकविं्तिराचः। दितीयेकविं nau: संवत्सरसम्मितत्वम्‌ | हाविश्तिसाचः। चयाविंशतिराघः। परथमचतुव्विंशतिराचः। दितीयचतुव्विंश्तिराचः 1 QE कल्पनम्‌ | व्यनिरत्तं TATE: | उभयसामता | wala प्रदिदाचिं्रपग्यन्तरावः | इति cate ढतोया कणिका | „ (1 © ~» ^< ow AY “so rd “oe ७ अथय एकादशे चतुथा करण्डिका | १ चयच्ि'शद्राचिचयाणां पथमः। २ fedasxafe wars: | २ eatarate Wats: | mpm &# © ~ ^= ० छ ~ ९३५ सा ठत्तपश्चारः । चतुखिशद्ाच्ः। परञचचि als: | घट fanqanla wars: | अष्टाचिंशदिरकानशतरा ATs | ष्रतसराचकल्यनम्‌ | इति caren चतुर्थी कण्डिका | प्रय VAS पञ्चमो कण्डिका | रखकानपञ्चाणदाचविभागः। व्तिसाचतव्िभागः। विष्टुति नामकस्णम्‌ | यमातिराचः। व्पभिक्नवकरणम्‌ | षटि एद््‌ःकल्यनम्‌ | PA ASA | उक्थ्या कल्पनम्‌ | सवितुः ककुभनामत्वम्‌ | । इति waren पञ्चमी कण्डिका | HA एकादरे षष्टो कण्डिका | व्यभिक्तवन्यायक्तोपिः 1 सव्ब॑स्तमोतिसराच कत्तंवयता | ie 3 ~o wo wo wow fF coe +0 A» pe 0 ANN = 9 अन्यि # © Ab» न्ट 0 A ९३६ सपि रभ्य्चनानि। उभयराचयारुपयोगः | उभयोाःसन्नानिव्वं चनम्‌ | चयागां प्रथमः | विश्षवि धानम्‌ | इन्द्रमतो प्रयागः | सव्स्तामाडारः | गवामयनकामायानुषेयता । afagattan: | नामकथनम्‌ | एद्यकत्त TA | QSAR IAT | wacrafauraa | रा्चिसच्र समात्निः | इति रकाद ष्टो कण्डिका | श्रथ एकादथे सप्रमो कण्डिका | गवानयनविधिः।| पश्चमासापयनम्‌ | षटटमाससम्भरणम्‌ | wacara whawarte | घषटमासपुरणम्‌ | qearegterary: | ह विषुबत्‌रूामः विषवतः पच्चनिर्तिः। १९७ आआटस्षखरसाम | च्मादिषुद्धिरा्राएनत्वम्‌ | सप्रमत्वपू रणम्‌ | रकसम्भाययेतवम्‌ | दिसम्भाग्धेता 1 “ सम्भाग्येविकल्पनम्‌ | सप्तमेमासिगामुपेयुः | उत्तमेमासिः्ायुवमपयः 1 तस्यपकारान्तरम्‌ | गवामयनसमाषिः | डति रकाद श्र सप्तमी कद्िका | इति एकाशोऽध्यायः समाप्तः | खव सख्या <€ | द्वादशाध्याये कण्डिका: ९--९५ भ्रादित्यानामयनादि ्रदविणसनान्तः। oe AN Pf श्रय SSN प्रथमा Alwar | efearataaa स्रातिदेग्रः | स्ादित्यानामयनेविश्येषः। ` एषटमध्यमसामनियंयः | पुनव प्रेवकथनम्‌ | T Vee खच्‌ | ५ उत्तमाभिन्ञवयेाःख्याने दादशाहकत्तव्यता | & अभिरुवाद्धारः। ॐ प्ररतिखानेसम्‌ एः | इति दादश प्रथमा कण्डिका | श्रथ दादभे दितोया कण्डिका | श्याङ्किरसामयनसथातिरे शः | चिरतस्तामकन्त्यता | एष्यादि कव्यता एष्या दिकन्तव्थता | ए्ान्तकन्तब्यता | न्यघड्दएटषट RAYA | व्पमिश्वकथनम्‌ | इति eran fadtar कण्डिका | ४ we ali t Au Aa, se 06 श्रथ हादणे तोया कण्डिका | टतिवातवतारयनमम्‌ | प्रायनोयेतिराच fate: | घन्भास कल्तव्यपिधानम्‌ | विषवतस्धाने महा व्रतकत्त यता | पच्तसोामासोापनयनम्‌ | उदयनो TATA: | स्तेमविधेभं वितब्यता 1 सस्थानियमः। इति दादश ढतोया कणिका | N © ^» = 06 AD ^ wn ee ee ७ © ^ => ^ NM Bw = क we wo Cf Ne ~ 2 1 ठ ~ += => छ ^ ~= ° ९३८ श्रय erent चतुर्थी कण्डिका । कुण्डपायिनामयमविधानम्‌ 1 दौचितकालनियमः । मासातीते सोामक्रयणम्‌ | दीच्चाविधिविशेषः | सायंप्रातर्मिरेचदहामः 1 दशंपुगंमासाभ्यां यजनम्‌ | वे खरे बेन यजनम्‌ | वरण प्रघासादि यजनम्‌ | श्ुनासीरीय यजनम्‌ 1 स॒त्यारम्भप्रकारविश्र षः | A e e egrroqafan कम्म | AAT TTA 1 श्ःसु दधानिमित्तता । अभिदचादि वेगुर्म्‌ | विद्धा नादीनिपश्चयानि | व्सकुकम्मेणां कालविधिः। प्रछतिविक्ततयाः सःम्बम्‌ | ्ङुकम्माद्धारः। SANTA: | खत्याकालविशिटाङतिकत्तेब्यता | रकेघां मतम्‌ | GARTER: | प्रमासकत्तव्यता 1 १४० वम्‌ । २४ अथ वादकथनम्‌ | इति arcu चतुर्थौ कख्िका । अथ दादश पञ्चमो कण्डिका t १ सपाशामयननामसथम्‌ | ९ Tread अ्ःकत्तव्यता | ३ शअमुलामप्रतिलामत्वम्‌ | 8 च्यातिरेकाहकरशम्‌ | ५।९ कामनाविष्टेषे विश्षविधिः। © गवामयनादिवत्सराक्तिः। ८ तापख्ितामयनकथनम्‌ 1 € पुल्लकतापशितम्‌ 1 १० सालमासकथनम्‌ | ११ चंवा्धिकतापञ्ितम्‌ | १२ गवामयनापवादः। १२ दादशवाधिकं तापश्ितम्‌ | १४ महातापच्ितम्‌ | | १५ प्रजापतेदादश्सम्बत्सरम्‌ | १६ शाक्भयानामयनम्‌ | १७ अदःकल्पनम्‌ । १८ साध्यानामयनाहःकल्यनस्‌ | १€ विग्द्टजामयनस्यारःकल्पनम्‌ | २० श्याम्रयस्याहःकत्निः 1 २१५ सदखाहःप्रमाजम्‌ | ९४९. Bay | २२ सदखसाखमयनम्‌ | इति दादे पञ्चमो कखिका। TH हादे षष्टो करण्डिका | सारखतसचकथनम्‌ | दीच्तायाः प्रसिडद शक्तिः| प्रायनो यातिराचक्षार्णम्‌ t समद्‌ गमनम्‌ 1 ` हविद्धानकथनम्‌ | अाम्रीभौ यादिकथनम्‌ | शम्याप््टासाधिविद्ारो । समद faced 1 सव्वसारखतसमानता 1 १० मिचावर्शयारयणम्‌ | १९ घन्भासात्रजनम्‌ 1 १२ गोष्षायधौ उपयमनम्‌ | १३ प्रयमकख्यत्वकथनम्‌ । ९४ हितीयकल्यारम्भः। १४५ दीच्चानियमविष्ेषः। ९६९ वत्घापाकस्णम्‌ | १७ WMATA: | १८ श्चप्राजिपय्थन्तमारत्तिः | १€ डग्राप्रे्रास्यनम्‌ | २० खन्तत्र जनम्‌ | २१ अय्यन्नारयनसारखतम्‌ | 0 HH © ^ च 0६ AN ^ we ९४९ खम्‌ | ९२ सारखतान्तसरकथयनम्‌ 1 २३ तत्न विश्षकथमम्‌ | २४ ष्याहकथनम्‌ | २५ गतिप्रकारकथयनम्‌ | २६ उत्थाननिंयः। ९७ उत्थाने देशनियमः । र्८ टेशविश्रेषवम्टथकरणम्‌ | २९ इशटिकत्तव्यता । ३० धेनुदानम्‌। ३१ उद्थानविकल्यनम्‌ 1 ३२ श्वारम्भकाले गादानम्‌। ३२३ सव्यं खापहारादो कत्तंव्यता | २४ पञ्चात्यानानि। १५ सव्वग्रस्याक्तिः। इति दादश wet कण्डिका | अथ TSN WAAL Nea | सवनीयाः पश्वः | UAT | खाम्रयादिपश्चः | स्थन्तरादिषु चाग्रेयः। दषत्ष्ष्टादिषु TH | समस््तालम्भनं FT | afamafis cae: | SULA: | 46 ~ ^< & A ^ ० ९४३ खचम्‌ | € न्यूनालम्भननिषेधः | १० र्केकालम्भ कत्त व्यता 1 ११ अष्व्विगेते पशुविशेषः | १२ श्वहविि रेषे वश्ाविशेघः | १३ मदातव्रतादो TUT: | १४ रकाद्शशिन्याः पूर्णम्‌ | | इति दादश सप्तमी कणिका | श्रध हादे श्र्टमो करण्डिका | सधिणां नियमकथनम्‌ t पि्यद वनिदत्तिः | ामचयादि वजनम्‌ | धावनवजनम्‌ 1 दन्तान्‌ प्रकाश्यद्सम, न MUTA | स्रीभिःसहहासवजेनम्‌ | सअनाग्ेःसम्भाषणवजंनम्‌ 1 अनुतत्रोधादिवजनम्‌ | शरीरः वघाविन्दु पातवजनम्‌ | {०।१९ SIUC TEMA | १२ दीच्िताभिवादनवजंनम्‌ 1 १२ उपसदवस्थाभिवादनम्‌। १४ सद्यावद्याभिवादनम्‌। १५ पूव्बापराभिवादननियमः। १६ अमितप्ततराभिवादनम्‌ ! १ वयाधिकाभिवादनम्‌ 1 ^ ^ ¢ A © ^ ^ ॐ AS ९४४ खन्‌ | १८ मु्गौतादिवजेनम्‌ | १९ त्रतविरोध्युपचार वजंनम्‌ | २०।२९ अभ्याश्रावलकन्तखतानिषेषः । २२ बदिव्वद्यवसखाननिशेधः। २३ देवादकततं द्लते जपमबः | २४ विध्यतिक्रमेडपदवयाचनम्‌ | २५ वकोशिदी दशनियमः। ९६ सवनोयनिवपनम्‌ । २७ त्रतदुघपयसा व्रतकरखम्‌ | २८ भजनायंग्र्यभिरूपगम्‌ | २९ मरोजनार्चे पयाविधानम्‌ । ३०।२९ कालविष्टषे चतुख्खनव्रतकरशम्‌ | ३२ हविरच्छ्िटमा्रमोाजनम्‌ | २ अभिरचिविरेषे गव्यकल्यनम्‌ | ३8 ग्र्ोतश्षव्रतेनापयागः | ९४ शेनकमतम्‌ । ३६ रुकेर्घामतम्‌ | ६० अपरषांमतम्‌ | २८ नुसवननिन्बेपनम्‌ । ३९ ४० भोजने विकच्यविर्धिः 1 ४९ सवनीयपर्ुभेजनविधानम्‌ | इति दादश eee कण्डिका | श्रथ दादे नवमो करण्डिका | १ पश्चुविभागाक्तिप्रतिश्ला। 3 m A @ mm ^< CAS OW 2 ॐ र अछ „ॐ ॐ ॐ O AD ॥2 o a A ~= ~ प ९१४५ जियासद शनूप्रसातुभागः। पच्तडदू(तुभागः ! करटः ककु प्रति्सु aT: | होच(देभोगप्रदश्रंनम्‌ | उप्गाथादीनां भागः 1 ₹न्छ(वाक्षादेभागः। र५तेभागः | गरदपतिभाय्ादेभोगः। ब्रा्मख(य द्‌'त्यभामः। ्रावश्त॒ते>+.गः | उद्नेतुभनागः। च्न्यत्राह्यशाय दानम्‌ | रकपदःः कथन्‌ 1 Sea कथनम्‌ | खृदेनोसमितविश्च्‌न फलन्‌ | पश्विभजन फलकथनम्‌ | oc At we विद्यालुतिदरेख परुविभागप्राश्रलप्रकथनम्‌ | इति ३‹दशे मवमी कण्डिका | — Wy alent दथमो afesar | भिन्नाघेयानां eater गानगारिमतम्‌ | शरोनकमतम्‌ । ग्रहटपतिविधानानुगणाविष्ेवाः | Rear afar सत्वां सि(दः। ए ~ tm , „ med १२ XR SS 0 © A ७ १९४९ पव रावत्तं नम्‌ | ATAU प्रवरः | चखअजामदम्रववात्स्यानाम्‌ | सादि सेमानां प्रवयाः | विदगा्रौयानां प्रवराः। यास्कादोनां WALT: | खेतानां प्रवराः 1 ` fasaagt प्रवरविकल्यः | FARA VTC: | इति दादश दशमी कणिका | श्रथ दाद्थे एकादशो कण्डिका | गातमादोनां प्रवरविकल्पः | ऋदार्णा WILT: 1 कच्तः वतां TILT: । दाधतमसां प्रवरः भस्दाजादोनां WATT: | इति दादे रकादष्ो कणिका | — ee ee -- ककरन श्रथ CST SSM कण्डिका | मुद्गलानां प्रवसाः | fame दोना NAT | Aye रि 0 A lf A © sw, न्ट 9 AU Ww Ho १४७ हरितकुत्घादीनां प्रवराः । BAMA GATT: | इति creat दादशी afaga | TT दादथे चयोदभौ Aiwa t कर दीनां प्रवराः | न ° भित्राषयताकथनं दयामुष्यायशत्वद्च | le ¥ ~ taf qaqa [वधिः 1 ~f ~. पश्चाषयषर.गप च विधिः, पवरातिप्रवरकंथनम्‌ | दम्रामुष्यायस्य विवाद्यविधानम्‌ | इति दार शरं चयोद श्री कण्डिका 1 [ अ) TY ASN चतुभो कण्डिका | च्चिदेविष्यपवरक यनम्‌ | पित वीनां पवयः ओमतादीनां प्रवराः | धनञ्चयादनां VTTT: | पुरणादोनां GACT | कातादनां GILT | कश्यपादीनां Watt | कश्यपस्य प्रवरविकल्पनम्‌ | इति दादश चतुद शो कण्डिका | ——— + ee ee ee “~~ ye [)) । @ कि . “0 oc AI MN ९४८ श्रध दादे पञ्चदशो कण्डिका | उपमन्व रादौ नामेकाषयवा | BATIK iat प्रवयाः | ष्टः. ल्यादौनां VAT: | राच; WATT. et | arsraca विद्य षश्रथनम्‌ | Batt ansay | सज्राजाः.८ज्िवत्वम्‌ | सदखिख सच्रकत्त यता | aioe Pon जत्ववि धानम्‌ | ५.८ शम FRNA | veaadtala ara: | LATA श्डेतुवा | Gu SPA नमःकरणम्‌ । Waa Md AME | इति इादश्रे पञ्चदशी कण्डिका | afa हादशोऽध्यायः समाप्तः | सम।,त-च Baa | WATT २३० |