BIBLIOTHECA INDICA ; A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL.

NEw SERIEs, Nos. 55, 61, 66, 69, 71, 80, 84, 86, 90, 93 and 299.

THE SRAUTA SUTRA OF AS'VALAYANA, WITH THE COMMENTARY OF GA’RGYA NA’RA'YANA, EDITED BY

Ra’MANA RA YANA VIDYA’/RATNA.

CALCUTT PRINTED AT THE BAPTIST MISSION AND THE VA’LMIKI PRESSES.

1874,

2, | we

| + 049

MAY 4 5 1925

a A Aye मगराङ्धितिम \ \ \ warty ८. | eo yp N“N 9 \ ~ 2 2 || , ~ \ संवत्‌ १९६० खः १८०४।

चओतस॒जम्‌। आश्चलायन-प्रणोतम्‌ |

Trea aaa ea rear

रामनारायण-विद्यारलेन

पररि्ाधितम्‌।

eee = नक

कलिकाता राजधान्याम्‌

वापटिष्टमिशथनयन्ते बास्मोकियन्त्े

hs py ee>

-- - --- rr

विज्ञापनम्‌ |

माग्यैनारायोयडत्तिसदहिताखलायमपोतम्नोतख्षयग्यस्य HTH चतुयाध्यायपर्धन्तदधचिप्रथयमकाग्यश्च समाप्य रामनारायबविद्ारत्रालाका- न्त गतवान्‌, शतः शेवद्धविसम्पर्शाकिरणाय मासियातिकास्यसभाध्यच्तम- ढेरा्चपेन मया अवशिरृढचिरचनया oy पर्सिमाप्नीरटतः। ea ग्छादि वरं कमे agora चिनिम्भागाथे तत्छमाजाधिपतीनामभिलाषे feat प्रसिडगुत्‌पत्रचित्षविद्यारनरतदङचिभागानु राधात्‌ तत्सादृश्य- रच्छार्थंख तेना west रोतिस्वलम्बिता सादृश्या das मयाप्यवश्रिद- भागः समापितः |

उक्विद्यारनेनेतदुग्रश्यसंद्राधनायं पाठभेदपर्शं नाथस्च कौटशानि कति पर्तकान्धाङतानि मतानि मयापलन्ानि, qawat परिचये नदातुं समधादमिति | |

ara १७९५ कजिकाता।

STAY वेदान्तवागीश्रस्य | STATA |

आश्वलायनौयं WAI | ओओगखेश्णाय नमः | STH

्रज्ञानानन्दमृभिंः सकखदि गतिगः सवेदा wars: सर्वस्मात्‌ uate: भ्विरचरनिसयः vaya wea: ओ्तस्माक्तक्रियात्मा wfaarafafe ara trae: wag facie: सकलमपि जगत्‌ मवद्‌ाऽव्यादसेा गः॥

गृणदेाषविनिमक्रं खप्रकाश्नमनाकुलं | गम्मोरबाधमानन्दं नमानि we ATTA I

SIASAAGIS भाव्यं भगवता BA |

रेवस्वामिखमास्येन विस्तीणे सदनाकुलं i तक्मसादाश्येदानों क्रियते टस्िरोदृो)। नारायणेन AMG ATTA TAT

° PPLE P LEAP OF FERRI PR ALPE PRLPLPL OPP LLL PLP OP

SANTA | [९. ९. a]

SAAR समान्नायस्य विताने योगापत्तिं TATA ९॥

are यानिप्रत्याक्ायं प्रयेोगशास्लाणि सर्यन्ते,तान्यनष्टा- नापयिकतया अध्ययनविष्याचिप्नतलात्‌ प्रव्याच्नायमङ्गलं प्रति- सनानि, तचाङ्गाङ्गिनारनुष्ठानकतमानन्तयमयश्ब्दा द्यात- यति एतस्येतिशब्दा निविप्रेषपरेारदन्तापवालखिच्यमहा- मास्ेतरेयत्राद्यणसदितस्ट ्राकलस्य बाष्कलस्य चाख्ायद्वयस्य एतदाशलायनद्धतं नाम प्रया गश्रास्तमित्यध्येद प्रसिद्धं बन्बन्ध- fang द्ोतयति। समाल्ायस्ेत्युच्यते, Usa खम्यगभ्यास- यक्रस्येदं Wied खिलानां सम्यगन्यासरद्दितानामिति। fa- लता Baal अख्िन्निति जओतकमंजातमद्मिदहाजादि faara- mearea | sararae वितान दति व्िगरिषणात्‌ चरेते aq faucfead aay सखिलल्मेवेति ज्ञायते। यागा- पन्ति; प्रयोगापत्तिः प्रयोगपरिणतिः प्रयो गस्रूपमित्यथः at वचाम दृति ब्रवल्िदमेव स्तं प्रतिपाद्यमिति दशंय- ति। तेग कन्दे गप्रत्ययप्राप्नस्छ दशादेक्ताचियत्वादिकायंसम्बन्ध vara fafenaa ग्होतव्या eae: खरूपमपि तस्म व्ययमेवेति प्राग एव WAT व्यापारो SAS: प्रयाञ्य- रूपेऽपोति।

एतदकं भवति, gwuafafua एवेाक्रलत्तणमान्नायमधि- गम्यानन्तरं श्रते कर्म॑ण्छेतदृ क्समान्नायविदितप्रयागनज्ञानायेद्‌- मपि शास्तरमधिगन्तव्यमिति॥ ओतेषु कमसु एतद्‌क्छमा-

[१. १. श] Bas |

खायविद्ितारनां प्रयोगापज्तिं वच्छाम camfacrt तेषु ाद्िताग्मेरधिकार दव्याइ)

गन्याधेयप्रषटरीन्याद वेतानिकानि २॥

अन्धाघयप्रखतिरादिरुपक्रमा येषां तान्यन्धाचयप्रश्टलोगि sfgevaaifa कमणि, श्राधानं aaa कर््व्यागोव्यर्यः। तच Saar, वेतानिकानोति। वितामेषु भवानि तरेतानि- कामि, वितानसाध्यामो्ययंः। वितागशब्दाऽस्िन्‌ छने भाव- साधनऽद्नोनां विारवाचो, पृवंसिंस्लधिकरणशाधनेऽग्नि- दा चादिकर्मवचनः।

एतदुक्रं मवति, मार्दपत्यादिभिरप्निभिः साध्वानि ज- तानि क्माकि, श्रग्रयस्वाधानसाध्याः, तस्मादाभानप्र तिलं fag तानां कर्मणां। बङवचनं सवश्रोसपरि यहा, सवाणि मो तान्याधानादृद्धंमेव कन्तंब्यानि किञ्चिदपि ओतमाधा- माद्वागित्यनेन प्रकारेणाधानष्पर कमायंलनिराकरणेनाग्न्य- daawra साधितं भवति। तद्यदि ware खात्‌ प्रति कमं क्रियेत, तत्र कशचित्‌ परस्तादपि स्यात्‌, ae परल्तादाधानं wa तस्यागम्बाघेयप्रतिले विडन्येत श्राधागस्याग्न्र्थले गायं FIs: ) BAT BHAWAN साधितं भवति agicafeara: Waanrca भवन्ति, श्रव- arent पण्चाद्यर्थद्याधानं awa, साधितं भवति WA ww बर्वमिदं we afaqufafa दभ

8 QUANT AAT | [१.१. श]

यति तेनाखिन्‌ शास्ते यददृष्टं मूलं तदान्नायान्तर मृल- मिति खाधितं भवति। afaiqg aaurat श्रनिबद्धस खा- aa gaara श्रुतित एव प्रयागसिद्धिभेवति, qa: खा- तन्धषद्ोत्तनादिति॥ श्राधानस्य प्रथमानुष्टेयलात्‌ प्रथमं तदेव वक्रव्यमिद्यत राह | |

CATT तु पृ व्याख्यास्यामसतन्हस्य तचा- ATA ३॥

दभपूणंमासथन्दा खथामद्ेन खयाचन््रमसारत्यन्सनि- छृषटविप्रशष्टरेशखितिखच्षणवव्वमेा, तद्या गाद हारा चवचने, AGATA कर्मवसमनेा। WA तु कमम॑वचनेा पञ्चातप्रयाच्च- वचभाऽपि दर्भ्॑रब्दाऽख्पाचतरलात्‌ पृवस्िन्निपात्यते। त- weet विशेषद्यातकः | तम्तरमङ्गसंहतिः, विध्यन्त इत्यथः a चावस्यानादिः संखाजपान्तः। प्रधानस्य तन्वणात्‌ तन््मि- Baal तश्च दशेपूणंमासयोरेवाख्लातं नान्याखिष्िषु | च्रत- खत्ापे्लादन्यासां तावेव पूवे व्याख्याते ख्यातां

एतदुक्तं भवति, Wray प्रथमं प्रयञ्यलात्‌ तसिन्ञेव प्रथमं व्याख्यातव्ये षति तत्घाध्यस्य गाडहपल्यारेः पवमानेष्ठि- खापेलात्‌ ता अपि aaa amar: सः, उक्ता रपि विष्न्त- सापेचलात्‌ तस्य दशपणं माख्यारेवाख्ञातलात्‌ तद्याख्यान- ARTY तजन्नानाभावात्‌ प्रयोक्त मैव ward अताऽनेन किधरषेण तावेव ys व्याख्यास्याम माधानमिति खजखार्थः u

[१. ९. 8] Baas | rT ददानो दश्पूंमाख्यो्यास्यागमारभतें

दशपृणमासयेदविःष्वासन्नेषु दातामन्त्ितः प्रागुद गाद- वनोयादवस्थाय WH AHA दकषिणाबुदिष्धारं प्रपद्यते TATRA प्रणोताः

रशपूंमासयारिव्यधिकाराथः। ्राऽध्यायपरिसमाेवाक्येन ज्ेषिविभ्रेषासंयुक्रसोभयायलाय दविराखादनमामनग््रणद्चाभयं बंदतमेवे्टिकस्त waza निमिन्तं। हे जमिन्युम्बेदस्य समास्या, तदेद विहितानां पदाथानां कन्ना Wawa | माशु खत्वं खाना चमनार्भ्यां सम्बध्यते मध्यगतस्छ fatarayura | धश्चापवीतं तावद्ाचमना्यतया ग॒ विधेयं तिग्राप्तलात्‌। अन्यार्थश्च भवति सम्बन्धाभावात्‌। एकवाक्यगतलात्‌ कजा BBWAA प्रयोजनाभावः खतिप्राप्रलादरेव। ya: W- तिप्राक्तमिदानुद्यते। स्मास्तानां खानाचममयज्ञोपवीतादोनां ञ्ातक्माविरद्धानामस्िञ्कास्ते प्राश्षिप्रदश्चंनार्थमिदमा चमनं sary विधोयते Sree गरटडम्रवे्ात्‌ प्रागेव gaara | तदुक्र, "मनःप्रासादात्‌ BAM तपसा खानकर्मणा। STITT चात्मनः Vis wat कमं समारभेत्‌" इति, efeursara a <fed पाशं मध्ये शला ata दसिणा- aq विद्धियन्तेऽग्रयेो यस्म दग्रे विहारः उत्करो नाम emia वेदिर्पां सवे ufaa 28 उत्करः | awa नाम

¢ QTM AAT | [१. ९. ४-|

BMG Hawa ्राहवमगेयस्टोकलरता निहिताः उत्करं प्रणोताश्चान्तरेण या cuwa विद्ारं प्रपद्यते। एतद्क्रं भवति, स्लालाचम्य यक्ोपवोतो war इविः- ग्वासन्नेव्वामश्छितख्चस हाता प्रागृद्गाहवनोयाद्यो देश्स्तस्मिन्‌ WAS say निरम्य प्राङ्मुख एव चला चम्य दकिणाददूला पूवणोत्करमपरेण प्रणोतायो रेशस्तेन विहारं wowa via | उत्करप्रणोताग्डणादेव विषहारप्रत्यये सिद्धे ufsercayw nga: WUT सव कमंणि विषारप्रपदनं कुवंन दकिषाद््ववेतेन यथा प्रपदयतेव्येवमे दधामपरेणाप्रणिते ५॥ यदनाषधिषशविष्वं क्म तदप्रणोतमिराच्यते, दविःअ्रप- णायंत्ात्‌ प्रणतार्गां। तस्िलिध्रमपरेण प्रपद्यते, wares सन्तीति i चात्वालं चात्वालवत्सु चालाला नामावटः पश्ुसोमादिष्वस्ति, येषु उन्तरवेश्य् यत्र ग्टत्‌ खाला दियते तद्वु तेषु तमपरेण प्रपद्यते। सव Seat: पञिमावधिः॥

RAMA ATVI waar aufaanwaa वेदविदः sree इति way विदिकोधं खज्क्ना पारिभाषिकोति दश्ंयति। छत्कराध्यभावेऽपि TUMWIS HR एव देशरषणायलाद्‌-

[१. ९. <] Wags |

त्करादौमां यदटणस्येति। अताऽग्रिराजादिष्वपि तेतरैव पथा प्रपदनं fag भवति॥ तस्य नित्याः WITT:

वट्‌ चाणि सवाथानि, तदये aaa विशेषणं छतं अम- afay रातः प्रतलात्‌ तस्यैवेमे fave: स्यः, श्रसिंसह षति सन्निरृषटविषयलात्‌ ware uaa विष्टारप्रपदना- हा यः कन्तो विडहितरूस्येवेमे विधया भवन्तोति तस्येति विक्त qe छतवागाचलायंः। नित्या दत्यनेन प्राकचेष्टताया नित्यवं विधातव्यं, विडितल्लादेव खरूपमित्यवयोारपि बिद्धतात्‌। श्रतस्तरटेषाऽथः, तस्य बाद्यार्णां Sarat उपरमेऽपि मनोा- वाङ्गाययन्त्तंणादये जित्या एवेति। प्राञ्चदतिश्रब्दः पृवदिग्‌- वारी एचि बष्वचनान्तः। चेष्ठार्तिन्गब्दः क्रियावाची स्तयां बव खगान्तः | तच प्राञ्च इत्यन पुंसः प्राक्तन सम्बन्धात्‌ He: myes falar चेष्टाःशब्दगतबङ्वसमेगाश्य बङ्त्वस्य शामानाधिकरष्लादेव चेष्टानां ma विघोयते। तासाममृत्तं- लात्‌ खतः प्राक्तामम्भवात्‌ तच्छाधनेषु WAT ताषाञ्च wre- वापवरगं taealafuaargafa |

एतदुक्रं भवति, ये यखौर्यन वि्ारं wage aw प्राङ्जिष्कमणान्लनावाक्काययन््रशादयेो नित्याः स्यः, addy need, War” प्रागचबमेता, तत्छाघमानाश्च प्रागयतेति विषमसूजप्रणयनेन व्याख्यानतो विशषप्रतिपभ्तिनंडहि खन्देहा- qawufafa एषा परिभाषा सङ्ग्ोता भवति॥

= SEIT | [१.१.१० |

BHATT < Il

अदङ्मरूपखयः, तस्य करणं द्ङ्िणिान्तरिणापस्येनेति वच्छ माणङ्ूपं धारणेत्यच्यते सा मित्या भवेत्‌, उपवेश्ननका- खाद्‌ारभ्याक्मपरिसमाप्रेरविच्छदेन HATA: | अद्कधारण- स्यापवेशनाङ्गत्वेन प्राप्रस्यादृष्टाथ॑तापरिडारायेव नित्येऽपि wre तज्निव्यतावचनं “न पल्नीसांयाजिके, च्रनिरखय ana’ दत्येवमा दिषृपवेनेषु मन्ध निषेधेऽपि वच्छमाण्खया पवेश्रन प्रका- रस्य नित्थलेन maui, मन्तरविष्यसम्बन्धेष्वप्यग्निहोचादिषु वश्यमाणखचणस्येवेपवेश्नद्य BIG

ARRAN १०

wig Byala सान्तानां प्रापणार्यवाज्िवोत- प्राचोनावोतये नषपेटकयेोः कर्मणाः GIST प्राप्त स्त्या नियमार्थमिदम्‌ ते, aa निवोतप्राचीनावोते विधोयते aaa ते भवता amd Gea वा कमं दृष्टेति तयोाविध्य- भावे यज्नापत्रोतमेवेति नियम्यते देशस्छाङ्गप्रधामार्थलादि- डादिभकचणादेखाङ्गलादस विष्ारदेशे wat सत्यामेव चग्रह्णेन नियम्यते। क्रलर्थमष्यश्टचित्वसन्पादि यत्‌ तदि- हारान्नि्म्य बहिः awa) अन्तर्विंहारे feta fai स्यादिति॥

(१. १. १९] ओआतद्धने| विशारादव्यादृत्तिख तच चत्‌ करम १९

arate: ver: रतिः विहारं एतः कुर्यात्‌ तच चेद्धिहारे कमं कुर्वन्‌ भवेत्‌ प्रयो गमथ्येऽपि कमं कुर्वता dare निखमे नापरतकर्मणामिलत्य्थंः | wat विदहारग्याद- न्तिगिषेधात्‌ “पञ्चादख्यापविश्छ vera we पिष्थवस्धो पवि- अति, पचचादुरवेरेदपविग्वाष्ययंः' दत्येवमारो मथध्वरेखाया अपक्रम्य उक्नरत उपविशेत्‌ चश्रब्दच्िषु iq नित्यला- मुकषच्छाथः | तथ चेत कर्मतिवचनाद्रद्मणाऽणयं नियमा भवेत्‌ | SATS चेदं wes) तेन ब्रह्मणे cfeery- व्यापारः fagr भवति॥

एकाङ्गवचमे THU प्रतीयात्‌ १२॥

USN: कंवद्यवचगः | एकञ्च तदङ्गं एकाङ्ग, सव्यददिषं- भेदेन दिलयागि यदङ्ग शस्तादि aw दिलेन विना वचने <fewsary साधनं *विच्यात्‌। ददिवयेागे erat कुर्यात, एकवचगनबडवचगे कजेकतवबङत्वापेरे, एकलादीनामन्यजापयो- गात्‌। केवछाङ्गवचगमेव दङिणप्रत्ययस्छ निमिकमित्यर्चः। VU AW पादेन वेद्युदादरणं

अनादेशे १३॥ दिवयागिनेऽङ्गस्यानादेन्े क्रियामाचविधान rare: | -तजापि चिणं विद्यात्‌ प्रपद्यते अभिक्रम्य अङ्गुलोरङ्गुलिभिः ° बिन्द्रादिलेक qo पाठः|

9

te ्ाख्जलायनोये। [z. ९. ९७)

दत्यदादरणानि | चक्तरादेरमङ्गलात्‌ Red नियमे मासि, अवयवविग्रेषाश्रया हि श्रक्यखलुरादय उच्यन्ते नावयवा दति॥ क्मचाद नायां होतारं VB

wetfed क्रियाविधौ हतार कन्लारं विद्यात्‌, कटव- fea एव क्ता मवेत्‌ येन सरितं तत्‌ कमं खात्‌, कटठरडि- ताऽपि गण्विधिः सवोर्थं val कर्मचादनायामिति विशेषणा मेदं हतुः प्रापकं किन्ति पराप्तस नियामकं, aafe- पश्ुसेमेग्याऽन्यज Urata कटरंलनियम cfan

दद्‌ातोति यजमानं |i १५॥

खवव्याटत्तिपूर्वके परसखलापादनपयन्ते दद्‌ातिविधे

यजमानं BAT विद्यात्‌ जदाति-जपतीति प्रायश्चित्ते ब्रह्माणं १९॥

दर तीयाध्यायगे चरे प्रायित्तप्रकरणे जुदातिजपतिकन्तारं ब्रह्माणं विद्यात्‌) जपश्बब्देनाच साहचयाव्नपादिषद्भुं गद्यते, तस्मिन्‌ प्रकरणे मुख्यजपस्याभावात्‌। एवश्च सति कम॑करण- लेन हाममन्तरस््ापि ae सिद्धे यच्नुदातियदणं तव्लप- गणेन Gana दान्त casa, तेन पिश्यायां जपादिलापेऽपि हाममन्त्रान AA II

चं पाटयदणे | १७॥

TIENT मृलवाचो। ऋचा मूलग्रदणे we विद्यात्‌

[e. &. Re] Bags |

नानमध्ययायंदणे प्रवा वाजा अभिद्यवः, ्रग्निभेता लं सामः Bafa” दूत्यदाइरणं Ga TMNT SA पादे १८ अच पाद्ग्रब्दा गायश्यादौनां भागवाचो। सुक्रारा WF पादे ग्टह्यमाणे ae विद्यात्‌। ‘aad aaa, तवं fe केतवत्‌' दत्याश्यदाहरण्ानि

अधिके ठचं TA ९८ श्रभिकं पादे ग्टह्ममाणे ee fae सर्व॑ छक्ादावसक्रा- रो चेत्यर्थः} “wa wate वीतये wzara:, Tear ममख- fer: दत्याद्युदाहरणानि॥

जपानुमन््रणाप्यायनेपस्थानान्युर्पाश्रु २०॥

सर्वचज्जब्दाऽचापि सम्बध्यते, मध्यगतस्व fasisrawera प्रयो ननवक्वाख। afasara यानि जपादीनि तान्यपांष्टु प्रयोक्तव्यानि

मन्त्रञ्च कम्मकरणाः 11 २१

चशनब्देनाचर सर्व॑चेत्युणांश्चिति चानुषछव्यते। मन्त्राः कमेकर- wry aaa प्रयोक्रयाः।. उपां्रलस्येदं Tee करणव- दशब्दममनःप्रयोाग उपांखिति। कपादीनां षष्ठां लचणमच्यते,

लपमुचारणं विद्यात्‌ क्रवथमपि तद्धवेत्‌।

अयत: कावलाभखेदयं एव क्रतेभवेत्‌ I c 2

tz SAAT | [१-१- शब्‌]

मन्तम्‌ खारयन्नेव HAUSA संसारेत्‌। afew त्मना yar ख्यादेतदनुमन्तकं एतरवाभिमन्तस्य खचर देचणाधिकं।

` द्धिः संस्पश्रनाधिक्याकलरेवाथायनं qi t उपस्यानं तदेव खात्‌ प्रणतिख्ागसंवतं aw काये यदेतेषु TARTS क्रियेत तत्‌ कर्मणः STATS स्यविदिताथंप्रकाश्ननात्‌। Hae ला HAT करियते कम येषु त्‌ा ददं कायंमगेनेति कचिद्‌दृश्छते विधिः) लिक्गादेवेर मलं येषां ते मन्तरसंज्निताः

श्रमुमन्त्रणरहषो नाजिमन्तरकमपि Waa | WAR UT YA T- पश्यानानां कमंकरणएल्या विशेषेऽपि थत्‌ एयक्ग्रइशं तन्तस्नन्ता- ~ e e “ea ~

भे HATA द्रति कमकरण्धमायः सतव भवतीच्येव मर्थे। तेन मन्ताखारणसमकाखमेव तेषु करिया भवति

प्रसङ्गाद्‌ पवादे! AMA Ve tl

ararafaufan fated tafe: | लाकवेदप्रसिद्धख STAY वचनप्रयाजनगं सर्वऽपवादाः WaPeiq बाघकानामप- वादाः खावकाश्रले परस्यरं बाधका दत्येवमथे। अतः खवाद्ष्किलीयासु श्राहावान्तरयाः अर्यो; at मदग्मति- गरा तथोः प्रणवरूपप्रतिगरो बाधको मवतः

[१,१.९8] Mage | QR

परपद्याभिहततरेण पादेन afesrerncn पार्ष्णो समां निधाय प्रपदेन बर्िराक्रम्य संता पाणो धारयन्ना- काश्वलङ्घलो इदयसग्धिनावडसम्धितो वा दावायाः सन्धिमोस्षमाणः २९

तिष्टेदिति wa: 1 तीन विडारं प्रपद्यत can, तच केम ugfadaw बहिर्विंहारादःतविंहारप्रपदनं ay wa, दल्ति- wyrmag fag एव tera प्रपयत्युच्यते, च्रावेदित्राष्छा त्‌ प्रपदनं we wie विडितलसिद्याथं अभिडइततरेणेति तरपा aad अनेकपदविक्ेपसाध्यलादस्य प्रपदनस्य सवषु पदविच्छेयेष दिणएस्ायतारर खिद्ये वेदेरपराश्वोः ओथिरिति dur पृवच्यारंस इति। पादस्यापरो भागः Ufa पूवः WIE) उत्तरया Arar zfewa पादस्य ufal समां निधाय aaa प्रपदेन Aut ्राखोएं afer afeafe स्यं निधायात्मनः wagfetr दसा एथक्‌ एयक विरखाङ्गलोयका छता पृनस्तथाभृतावेव ते पाणी परस्पर संहता war at इद यसम्िते अरद्सन्मितीा वाधारयन्‌ द्ावाषएटथियोाः सम्िमीचमाणः नेद्धंमधस्तिर्यगवेखमाणः, ऊः मरांमखस्त्ेत्‌

TARE: स्थानं २४॥

श्रयं स्ानश्रब्दा भावलाधना गाधिकरणसाचनः। एत- चष्टेन भरिदेशरेन रसपाद्‌ारियन््रणेन विभिष्टं यत्‌ पू

१० आख्रलायनीये | ` [१.२. श]

Sam ATW स्थामशन्देनोच्यत दति प्रदश्वते। यच हात्‌: खानं चोद्यते तच एतत्‌ स्यानं भवतीत्यर्थः | दद ग्रदणमन्तर- BIG सवे येलाय॥ असनं वा TATA: 1 PY I

श्रयं वाश्व्दखश्रष्दस्या्थ ana; द्यानश्च ्रासनश्च स- वैच खवः HRT एवम्भूतः कुयात्‌ प्वेक्रदस्तपारादि यन्व- एाविश्िष्टे ओाणिदश्रविरिष्ट इत्यथः श्रोष्यादिषु सर्वषु was श्रोरिदेग्रवजनेन करटं्रीरिशेषणानामेव प्रापणार्थं मेवम्भूतव चमं

वचनाद॒न्यत्‌ BE II

उक्तस्यान्यथाभावा YAN वचनं तावन््राचस्येव तत्सम्बन्धिनो ऽन्यस्यापौीति। तेन हामादो क्रियमाणे दकिणएस्य पाणेरपायेऽपि शव्यं इदयान्नापेतोति fag

प्रेषिते जपति २७।९॥

` श्रजरान्यार्थस्य प्रेष स्याभावात्‌ सामिधेन्य प्रेषिते Stat. tt

इति प्रयमा कणिका)

नमः Wa नम BUCY नमोऽनुख्यात्रे इदमनु वच्यति स॒ इदमनवच्छति BUA Cea ary परथिवो BISA राजिश्वापञ्येषधयश्च वाकसमस्थितयन्नः साध छन्दा- सि प्रपद्येऽदमेव माममुमिति खन्नामादि शेन भूते भविष्यति

{\.२. 8] BITES | ११

जाते *जनिष्यमाण AMSAT वाच शान्तिं वेत्यङ्क- ल्ययाण्यवक्छष्य जातवेदा रमयापष्एन्मयोति प्रतिसन्दध्यात्‌ कम मे द्यावा्रथिवो | वमाग्रिवमे सूर्यौ [वम मे सन्तु तिर Feat | तदद्य वाचः प्रथमं मसीयेति १॥

ममः प्रवक्त इत्यादि हाच ज॒षष्वमित्यन्तं जपेत्‌ सामि- घेन्यथे प्रेषान्त रकाजवन्तिलाद यं जपः सामिपेन्ययौ भवति श्रचामुमितिञ्रब्दख्छ खाने दितीवया fare qaraite नाम निदिशेत। खग्रणात्‌ प्रतिनिधिवेन प्रटत्तस्यापि जपकतु- रेव भाम fated हेतुरिति लभ्यते। श्रान्तिं वरेति NSE MST रयन््ग्य रा वकष | मयोति सशारयन्‌ प्रतिखन्दध्यात्‌। तेनावकषंखन्धाने जपाङ्ग, तत्कृवैता विधा- मात्‌

५, #4}^ 6. {Pe

समाप्य सामिधेनोरन्वाद २॥ खमायेत्यमेन ममः WAM THe जषध्वमित्यम्तसधेकजप- वं दशयति तेनान्तरा थत्‌ कार्यदयमवकषंणश्च ASAT: dart एव भवति, कायोान्तरं अतः पिच्यायां जप- Sar क्त्यं भवति। wa: समिन्धनाया चः सामिधेन्यः, WT WATE श्रनुब्रयादित्य्ः

हिं इति दित्य aye सखरामिति जपति २॥ दकारस्य मानादूपतवादिष्टपरिग्रहार्थः az: ti

* जनिष्यमाबा दति Go सटोग्पग्दये।

श९ QAM | [१. २. |

एषाऽभिदिंकारः॥ ४॥ suafeaa fwarcarfufeare दरति सज्जना विधौ- aq il © [र्‌ Ria e करोति i श्रभृवः खरित्येव जपित्वा कोल्सा दिं ५॥ एवेत्यवधारणान्न कवलं सत्करममाचं प्रणवरडहितलं चेति दश्चयति। आचार्यग्रहणं विकल्याथं

पूवे जपं जपति॥ कैर दति शेषः पूर्वमिति wa: vam इत्यादि जुषध्व- मित्यन्तमिद्ययेः

अथ सामिधेन्यः प्रवो वाजा Baar “sq wrnfe fra गणन a नमस्यस्िराऽपिं दूतं gia समिध्यमान Beat समिद्धे By Asal दे ७॥

अथशब्द यामेव सामिधेनोलं दशयति पृषे साभिधेनो- ग्ण सामिसेन्याद्यङ्का्नां aasfufegrt: सामिघेन्यादोना- मासन्नतरमङ्गमिति दश॑यति। तेन वैश्वदेवे wer दिग्ध्याना- तरकालमभिडिद्धारः कत्तव्य sf गम्यते ता एकि सन्ततमनुब्रूयात्‌ या एता SMT WIT एवमनुन्रयादित्ययः

#*्वाखम्मण्दति सार

[१.९. ११] TTT | ९७

उदात्तानुदात्तखरितानां परः सन्निकषे VAT

एकश्चुतयखकच्णमृच्यते। उदान्तानदाश्खरितानाममभिय- Gat ये veal ज्रयामविखम्भाखेपास्तेषामन्धतमसतैकस्धेवाव्य- मसन्निकषंणाखजा तीयप्रयन्नायवधानेन यदुशारणं तरेकश्चत्य- मिद्य;

खरादिग्छगन्तमेङ्कार faard मकारान्तं छत्वन्तरस्या TRUST तत्‌ समातं Volt

ददं शन्ततख्कणं। सराद्यगमपदयाष्टिपरदशापलचणा्थ- argaatr यः खरादिः सर एववा केवखसरमाङ्रज्िभाजं हला तेन प्रणवेन ACTS सन्धाय तस्ता WEY saa | मका- राकन्तिमाजमिति व्यत्रमेख योजना, समृदा यद्य जिमाचताया CUA | अत एवम्भवति। उकारोऽधटतोयमा चः, मकारोर्ध- माच इति feared प्रणवस्य उन्तरवचनमादटल्तिनः श्रना- Sarg उभयथा गद्यते, यत्‌ प्रणवेना तरासन्धानमाचं वि- Wea तन्छन्तेत्मिल्युश्यते

दतदवसान॥ ९१९॥

साभिधेनोष्वनुच्यानां wet अर्धचेऽवसागसख पूर्वेणैव सिद्लादिदमवखानविधानं आ्ाद्यायाशटवि प्रापणशा्थे, अन्य अपादिव्वपोति।

D

१८ ICL OM [z. &. Ro]

उन्तरादानमविप्रमे्े ९९॥

्रादागमारमभः, विप्रमा fare: | पृवंखाच्छरासस्याऽवि- WATE एवे ्तर मुच्छासमार भेतेत्यथैः। विप्रमेो दे aaa सम्बग्‌- ग्रुयादित्यर्थः। wf aa ददमेव wefan नान्यदिति SAD प्रयोजनं

समा प्रणवेनावसानं ९३॥

autre विधानं विहित एवायम्थौ मार्थप्राघ्र एल्येवमये॥

वचतुमाचोऽवसानि १४॥

यद वसानं विहितमेव arin afaaqaara चतुमाचः प्रणवा जिमाचः॥

तस्यान्तापन्तिः १५॥

AG प्रणवस्य याऽन्ता मकारः A वणौ न्तरापत्ति्व॑च्छत इत्यथः |

| © 9 |

सेषु SAA AH १६

सपव परेव यः खौ मकारात्‌ परः तस्य Say उन्तम-

मापद्यते मकारः | "समिध्यसान्तमव्लयन्त' cane निदश्नं॥ अन्तस्थातु AMAT Aa १७

रेफस्यानमासिकलासम्भवाद्यवला एवाचान्तखथा गद्यन्ते

[१. २. Re] BIG | १९

तासु याः परान्तखास्तान्तामनुनासिकां मकार wT | तच सान॒नाषिका पूवा, SAU शद्धा एवं मन््रसंयोगः ‘fa- दथानि waeat वाजी वाजेषु" इति निदशंमं॥

रेफोाकखनृखारं 11 VE I

एतेष मकारोऽनृखारमापद्यते | अ्रनृखारो नाम नासिका- खानाऽस्यष्टकरणसखु, ‘NG AHA सुक्रतां समिध्यमानो अध्वरः cats it

जिः प्रथमोत्तमे अन्वादाध्यधैकारं ९९

श्रध्यर्धकार मध्यर्धीडृव्येत्यथ; प्रथमोत्तमे war चिरध्य्ध- कारं ब्रूयात्‌

अध्यधोमुक्ताऽवस्येदथ दे

प्रथमायामेवमध्यधंकारम्मवति। पुवामध्यधामक्रावसाय तता दे तौ ब्रूयात्‌ दतिवचनम्धचं चतव्काभिप्रायं पुवेखि- FBS प्रयमायामादततै दाव्ध्॑चै दितीयायामेकञ्ेति चयो- sre उक्राः,असिंखच्कासे डितोयटतीययारादल्याच्याऽ्घ॑चा उत्तरस्या ऋच एकाऽर्धचं CaF चलारोऽधंचा वक्तव्या waa: श्रध्यधकारविधेरनरया सन्धानाविरोधादिव्यथश्नब्दाऽस्य खच-

द्यान्यार्यतप्रतिभासनिदटरत्ययः D2

२, STN TT | [६. & २९७]

दे प्रथममुत्तमस्यामथाध्यधौ २९॥

एूवंक सन्धानाविरोधाद्‌लमाचामेवम्भवति अथश्न्द पूववत्‌ ताः पश्चदशाभ्यस्ताभिः BR It

एकादशानाशटशां इयाख्िरमग्यासे aa ता अभ्यस्ताभिः सड प- WRG भवनीव्यर्यप्राप्न एवायमर्यः। Wa aera प्रया- जनं ल्व बाग्यस्ताभिः षड विदितश्च पुरणं कन्तंव्यमिति।

, एतेन शस्तयाज्यानिगदानुवचनामिष्टवनसंस्तवनानि २३

धरं सत्यादिश्रष्दचादितानि श्स्वारोगि wafer एतेनेति खामिभेन्यगवचगमच्यते। wardifa तच aw विहितानि, तेषां धमाणेडास्ति। तचैतेन atest एतद्धर्मकाणि तामोति गम्यते। अनेन प्रकारण तेषां षामिधनोधमातिरेत्र उक्षा भवति सर्वधर्मप्रात्ती कतिपयधरमनिषेधार्थमाइ।

त्न्यचाध्यधेकारः | जपः प्रागमिदिङ्ारात्‌। नाभिदि- इाराभ्यासावबड्कषु प्रलया २४॥

अन्यचेत्येता वद गुवक्नते तस्य सामिघेनोग्या$न्यन्रे्ययम्थैः | अतः पिच्यायाममिदिद्धारः प्रसिद्धा भवति। अ्रभ्याषनिदुत्यथे तजेवतायषश्णं करिव्यति। तेनाग्याशा भवति। anafa- शब्दे ऽभ्याखेन बडव्वपि ‘Wane श्रग्रयः' caaatfeg तयो- रभावं दभंयति॥

[t. 8. २] Seay | RR नावकेदादे २५॥ ्रवङ्दा माम UW अस्तारिषु मध्ये समाघावष्येदित्येवमा- दिभिः अब्देरवसानं विहितं ‘aura प्रणवेन इत्येवमादिषु शा्द्धेदः, तजापितेा खः। WATT दोचकाणामभिदिदधारः २६

sfasaret मृख्यवजिताः दादश्रलिंजे treat द्त्यच्यन्त TUN AT जया वा। तेन यरावसुतेाऽभिदिष्धारनिवेधः सिद्धा भवति

सामिधेनोनामुत्तमेन TUT मदा असि ब्राह्मणभा- रतेति निगदेऽवसाय २७ २॥ xfa दितौीया किका॥

यजमानस्धाषेयान्‌ परडृणोते यावन्तः शयः

प्रणवेन fang सन्धाय निगदेऽवखेदित्यर्थः ae निमरे- शय्याम्‌ Waa चावन्ता aware ते मवन्ति। ते प्वराद्ाये व्याख्यावाः॥

परम्परं प्रथमं २॥

‘SA WIT यन्तः श्रयन्परः अयमपर' दत्येवमारि-

RR शआश्जलायनीये। [१. १. द|

सत्यनसारेण प्रवराल्ञाय एव वरणप्रकारः पठितः, wa इदानीमियन्ता वरितब्या दृत्यं वरितव्या इति विधानमन्यचेन- लातद्नामुखायणायें

पोरोदित्यावाजविशां utifeaa ये ्रषेयासानेव राजन्यवेश्वयेोः प्रणीते

बड्वचनन्तेवफिंकस्तीजातानामनलामानां सङ्गुहाथें

THAT वा TH

मानवैखपेारूरवसेत्येवं वा पारोादहित्याम्‌ वा 0 | सवषां मानवेति संशये ५॥ BAA संश्रये चयाणां वणानां मागवेल्ययं शब्दः प्रवरो भवेत्‌ |

देवेदो मन्विद्र षिते विप्रानमदितः कविशस्ता ब्रह्मसंः शति धुतादवनः प्रणोयन्नानां रथोरध्वराणामद्वत्ता हेता ्िरव्यवाडित्यवसायासयाचं जुडर्देवानाश्चमसे देवपानेऽ- रा इवाग्ने नेमिरे वास्तं परिभूरस्यावद दवान्‌ यजमाना- येति प्रतिपद्य देवता दितोयया विभक्तया देशमादेशमावच- त्यावादयेत्यादिं MATA

निगरेऽवसायेति निगद दृतिसक्तमोनिर्देथात्‌ पृवापरीभू- at निगदे परिसमाप्त दति गम्यते श्रतः प्रवरोाऽपि wea

[१. १, ८] ओते | RR

RG: | SLAMS भारतग्नब्दानन्तरमशावसाविति प्रवर- wea: Ufsaare सम्बद्भिसामानाधिकरष्छाखच। ag tia fafaaxfare:.1 warn निवित्पदानि afcayceraaa- कानि श्राव देवाम्‌ यजमामायेत्यादिषु यजायजेत्यन्त श्रा वाइनजिगदः सामिधेन्यादय एते at ब्रादवनमयाभिधा- यिनः। तज भार तेत्यव्छेत्‌ प्रवरान्े निवित्पदानामे- alae Yl चतुदंष्रन श्रावाहननिगदं सन्धाय यनमाना- were | अतिपद्यावसायेत्यध्याहारात्‌ प्रतिपद्येतिवचनं we awe प्रितिपन्तिसंज्ञाकरणारथे तेन पिश्या्यां afar विधानम Uae भवति तच खिला देवता वच्यमाणा दितीय- या विभक्यादिभ्वानकारः ्रावरेत्यावारथति, wrauwezenfe wae, ददितीयाविधानं ward we पाठादेव दितीया षदिति तेन रेवतामादिश् प्रणया ्जेेत्यज दितीयेव भव- ति। विभक्न्तरविधामे तु तरेव भवति राव देवान्‌ ₹ाचा- यावष्ावङ्‌ जातवेदः दृत्येतेष Fay ञतावखाने खः

शप्र BAVA तु प्रथमदेवतां

प्रथमरेवतायामयं विशेषः | तुशब्देन यष्टवयरेवतावा इनघ्- RAHAT ब्रूयात्‌

शग्मं साममित्याज्यमागेो

यागयारिवमाख्या | तत्छ्नन्भादेवतयोरपीति #

९9 STATA | . [z. ९. ९९ |

अभ्निमद्नोषामाविति Creare

fatararara सोमयाजिनेऽसामधाजिगख् प्रधागरेवते एते। श्रगरोषोमयोः स्थान TTA अमावास्यायामसन्नयतः।१०॥

VGA: प्रथमाखातलात्‌ सेव प्रथमं प्रयाज्या। खान- शब्दः पाणंमास्या धमाणां प्रथमसम्बन्धं <wafa | प्राप्रावविन्रे- asta प्रयागावख्वार्यां विन्रेषग्रदादिति। तेनेदब्नोधितस्भवति, अधमाशाताभामसति चादमा्िङ्गविश्ेषे पाणमासमेव तन्त- मिति। <faranat यागं कुवन्‌ षल्नयन्निद्युच्यते यो सन्ञ- यति aati दितीया

TH मन्द्रं वा सन्नयतः॥ १९॥

संलञयताऽमाश्ार्यां CK AST वा TATA Brare- येत्‌ न्तरेण ~| अन्तरेण दविषो विष्णुमृपांश्वेतरेयिणः १९॥

एेतरेचिषः ्राखाविद्नेषाः। एवम्‌र्पाश्ुखागं उभयोरपि पर्वणारम्रेण दविषो इच्छमि

agar पेणमास्यां येष्डवममावास्यायामेके नैके कश्चन ९३॥

उभयोरपि पवंणाः कञ्चगोर्पांश्वानमेके नेडन्ति

[x 8. a] SIGS | Re

रन्येषामण्यपाप्यूनामावद SNS प्रिया धामानीदं विमा ज्याय इत्यश्च ९४॥

अन्येवामपीति पि्यादीनामङ्गार्पा्नां dae भ्रा वाइनादिषु चतुषं निगरेवु यान्युपांश्टुवाजसम्बन्धीनि षट्‌ पदान्यावाहनादीनि तेषाम॒चेरिति संज्नामाचं विधोषते। त- खरा ष्थप शेरुखानोत्यनेन खवंवामुश्वसंश्नानान्तन््रखरो वि- धोयते

येऽन्ये तदचनाः परोष्ठासतानुपां टेव १५

asa इति सवंनाल्ः afafeafaquartaa निगरेखिति गम्बते | तदचमा उपा श्याजवषनाः परोचास्ते येषां पदान्त- रन्निधानादेव विभ्रेषनिष्टताऽवसोयते खतः, श्रजषताद यः क्रियावचना द्रत्यथैः, तेषामूर्पाष्डलं प्राप्तमनूद्यते। Gey विकस्येन विधोयते

प्रत्यत्तमु्पा्ए |! १६॥

यागं प्रति सादितं टरेवतानामधेयै प्रत्यचमिव्युच्यते, तस्व प्ाप्नमरपाश्लं नियमाथं विधोयते, तख चापां शलं भवेत्‌ उ- पाश्टुदेवतायाः प्राथग्येऽपि प्रथमदेवतायाः सम्बन्धी याऽ्चि्र- x. श्रावाहनल्िषटषटन्िगदयोानं तस्यापीत्यज किञ्चिदुच्यते।

'उर्पांष्ट यष्टव्यं" ta वचनादुर्पाश्रुलं यागधमंतयाऽवगम्बमा- 2 8B

Rd अशलायनीये। [१. ३. ve]

नन्ता खन्भवादानयक्यात्तदङ्गन्यायेन तत्सम्बन्धिनः शब्दान्‌ परिय तिष्टति तच्रावहादोनामागृरादोनाच्च हता ae- दित्यस्य Wie fra तन्रखरोऽनुज्नातः, परोाचाणमज्‌- बतारौर्नां विकल्पेन तश्छखर उक्तः प्रत्यस्तस्य विष्खारेराद- दारोनाश्चार्पांश्टलनियमारन्यस्य we तन्वस्रे प्राते या- व्यागेवाक्ययेरागुरादिभिः माणसन्तानविधानादुपांश्रुलमेव faa

प्रतिचादनमावादनं १७

खादमाश्चोदनां प्रति प्रतिचादनं, चादनादेवताचोादना, यावत्या रेवतास्चादितास्तावश्यावाडनानि भिन्नानील्ययैः भ्र त्यावाहनमृङ्कासनिश्वाससिद्यथे मेदसन्धामं

सवा आ्रादिश्य सकूदेकप्रदानाः १८॥

भिर

यत्र बड़भिरविभिंरेकया याज्यया asta देवताभ्यो गपद्यागः क्रियते तत्‌ CAAA यागाः, तद्छबबन्धात्‌ देवता श्रणेकप्रदाना इत्युच्यन्ते edt दूति वचनं सवासां एयगादे- are आदिग्यवचनं सवा श्रादिश्यान्ते ्रावदशब्दप्रयागाथं। सष्टद्‌ दनमन्तेऽपि Vata वक्रव्यो यावदवतमित्येवमये॥

तथेत्तरेषु निगमेष्वेकामिव संसतुयात्‌ ९९

एकामिवेति वचनं BARAT देवतायाः पुरस्तात्‌ खादाऽ- ~ USM श्रजुषतादयखेकवचनन तथेताखपोति॥

[e. &. श] SAGA | Re

समानान्देवतां समाना २० 1

निगमेब्वेका्िव संस्यादिव्यचापि सम्बध्यते, विश्नेषा रइ कात्‌ प्रयोजनवत्वात्सम्प्रदायाख समानामिन्येकग्रष्दमिन्यर्यः | बमानाया मित्येकप्रयोजनायामित्यर्यः

-अव्यवदितां सृन्निगमेषु २९

azafeat waar देवतया निगमेषु ष्ठत्‌ मयात्‌ एक- वचनेनेव ¢

PRAMAS CTY ज्यपाः ATE हा- चायावद् खं मडिमानमावदावद जातवेदः सुयजायजे्या- वाच्च यथाख्ितमृष्वजानृरुपविश्योद कूदे णानि भूमि परदेशं क्यात्‌ अदितिमातास्यान्तरि सानम SAAR fir देवेन cam fag सामेन रथन्तरेण सान्न गायचेण न्द साऽपिष्टोमेन Wa वषटकारेण wu योऽस्ञान्‌ Be यञ्च वयं eae CAA | RP I

श्रावापिकाः श्रावापेद्धारयोाग्याः प्रधागदेवता cae: | ता कतावाइनासु देवागाज्यपानावाष्येत्‌, चिष्टङतञ्च पा- गाऽनुगासिकलाभाय नकारलापायच, चायावहन्रब्टयाः

खिष्टहदावाहनप्रयोगाय ai किञ्च पटितावादनानं पा- E2

१४.।.३1, lock.

Rc च्पाख्लायनोये)। [९. १. 22]

ठादेवान्तरेष्वपि निगमेषु निममनसिद्धि खंच्यत दूत्येवम्थे आच्यपाः प्रयाजानुयाजदेवताः Bf हेचायावडइ खं महि- मानमावदेव्येतावान्‌ सिष्टङदावाइनाथः श्राव जातवेदः cafe: सुयजायजेत्यन्ता निगदगरेषः। श्रावाद्यवचनं खय लायजान्तस्छ श्रावाडननिगदलाय सामिधेन्यथं यथाख्ित- सयोर््वजानरपविष्य sera Fare टणानि नेच गमे wien कु्याददितिमातेतिमन्त्ेण

स्माश्रावयिष्यन्तमनमन््रयेताश्रावय यज्नन्देवेष्वाखावय At HAG कीच यशसे ब्रह्मवर्चसायेति प्रबरणानं देव सवितरेतं त्वा व्रणतेऽप्निं tara सद पित्रा वैश्वानरेण द्यावाप्रथिवो मां पातामयि दाताऽदं मानुष दति मानुष इतयघ्वयाः चरु AIT खायुषाद्‌षधोनां रसेनेत्यजेन्यस्य धामभिरूद- ASAT अन्बि्यत्तिष्ठेत्‌ RB

e ©+ अध्वयुयदणमुलराथं

षष्टिशचाष्वयीर्मवतिशच पाशा अध्रि दातारमन्तरा विवृत्ताः सिनन्ति पाकमतिधोर एतील्युत्याय २४॥

गरूयादिति शेषः नायमुत्यानमन्तः, Tada निरपेषलात्‌। ga ti BA ARITA: Il

I. ३. Re] MAS | Re

WAY पन्धामन्बेमि रहेतेत्यभिक्रम्या सेऽध्वयुमन्धारभेत पार्चस्थेन पाणिना ।। BY

अचाध्वयैयदणेन प्रयाजनमभिक्रमणान्वारम्मणेऽष्व्यैरेवा- ध्व्युमेव gure प्रतिप्रखातारमित्धेतत्‌ जचबाङाः सन्धिर- सः, तसिन्देेऽष्वय॑मन्वारभेत wea पाणिना, ada ति- इतीति wade: afafearnew खितः, न्यक्‌ मात्ताम इत्यर्थः, तेनाग्ार भेताष्व्थ

श्रारीघ्रमङदेशेन सव्येन वा २९॥ सव्येन पाणिना पाश्चंस्येनांख U4, WEA ऊरुणा वा ~ कः पुरोहितं ° ~“ 9 RAMONE CSIs पुरोहितं | येनायजुत्तमं ख- दंवा अङ्गिरसो दिवमिति २७॥ उभयोः साधारणा AM, अता मावत्तते नोद्यते च॥ संमागढणेस्िरभ्यात्मं मुखं dasa waits wat प्रजया पप्ुभिग्टेडटीति श८

दं प्रसन्नहनानि सब्पारग॑श्रब्देना न्ते श्रग्निसम्माअंनसाधन- लान्तेरषां, तैखलुपेरभ्यात्मं ad data दरेरितिवचनानतुण- zw

तेरेव a: sama, a ग्रन्ते; पाश्ग्धतेवति गम्बते। च्र- [ ® e e ग्ाक्ममाक्माजिमखं पाणितलमवागपवगे संमाजननमिति॥

Re आश्रलायनोये। [१. १. RR)

aera दिसतुष्णों VAIS HATTA २८ wanvay दि स्दष्णोमित्येतत्‌ सव॑ भवति एवग््रकारस्य HAT WSU सत्यामिति एवम्पकारश्ब्देन संखकारक्म॑लल- मुच्यते | एतदुक्र भवति | यत्र षंस्कारक्मणि चिराटत्तिविं- Wad तच waaay दिस्तृष्णोमिति प्रधानकमंणि

~ e “A yaaa देदपिषव्यादतस्ति रपुष्टोदकं दाठषदनमभिमन्तयेतादेदधिषव्योदतस्ति- छान्यस्य सदने सोद ASAT THAT इति ३०॥ राटषदनं wate fear प्राञ्मुखोाऽभिमन्येत | ददम्‌- दकोपसयशशंमं wari) ्रभ्निस्ाजनदणेरात्मनोा मुखसम्माज- मादात्मना ATT] तच्छान्य्यलेनास्य Tara मवति

अङगछापकनि्ठिकाभ्यां दाठषदनात्तणं प्र्यगदक्षिणा निरसेन्निरस्तः परावसुरितोदमदमवा वसोः सदने Ter मोल्युपविशेदक्तिणोात्तरिणापस्थेन २९ दक्तिण्ञ्च तदुलरञच दकिणात्तरं, agree: दचिणि- तरी, तने पविश्रेत्‌ एते निरसनेपवेशने सवासनेषु सर्वेषामहरदः प्रथमेाप- वेशनेऽपि समाने BP

एते दति पभ्रकारमन्विथिष्टया्संदणा्ये ते सर्वषां खवा- समेषु प्रयमेापवेश्रने भवतः, दितोयारिप्रयोग द्येकाऽथंः।

[१.१. 2] Mage | ३९

समानेऽप्या शने अ्रहगेणेव्व हर हः प्रथमे पवेशमे भवतः, श्रयमप- रोाऽथः | समानेऽपि खाने प्रयोगान्न पुनः पनरा वन्ते प्रव- ग्भादिव्वयशञ्चापरोऽपिश्रम्दा भ्यते | we विधदगरंपुणमासप्रक- रखे परितत्वान्तदतिदिष्टेखेवेष्टिपद्ररसे मेषु भवतो नाग्निराजा- दिखित्यदङ्क धार णम्भवल्येव

दिरिति गोतमः ३३॥ ३॥

अस्या चायस्य fe: fadrasfa प्रयोगे भवतोव्यभिप्रायः॥

इति zatar कणिका

(रीती

HAUSA प्राशिष्यमाणो$गन्याधेये TBM ९॥

दिरित्यनुवतते। क्रियमाणस्य aay: दचिणत उपविष्टः खन्‌ पनः प्राश्ननकाले दितोये जिरषनेपवेग्रने कुयात्‌। अन्याये wgies दितोयविधागसामथयादेव ‡ईष्टिपश्णसा- मेभ्याऽन्यचापि ager निरसनोापवेज्जनप्रा्चिरिति गम्यते। च्रन्धाघेययदण मश्वमेपे यत्‌ ब्रद्धौदनं तच नेवं कन्तव्यमिति॥

बदिष्यवमानात्‌ EE सेमे

्रा्वमोयस्य दधित उपविष्टः सन्‌ बरहिष्यवमानङ्गला ततः WA पूर्वी समे पनः Bara Baas वेषु समेषु

RR शा शलावनीये। [१. 8.८ |

प्रापणे CATUT आआधानाधिकारात्‌ ASAT एव सामे स्यान्न सवंसामेष्विति

प्रप्य दाता 3 I पश्चथमपदविष्ट Wet सदः nui Bat ata पनः | यात्‌ ₹दरग्रणं ब्रद्माधिकारनिट्त्यथे i सुगादापने पञ QUIS सखु गाद्‌ापने पनः कुयात्‌ पल्नसांयाजिकं ५॥ URGING उपवेश्रने भेव कुयात्‌) नान्य दतुरिति कोत्सः ९॥ हाहुरन्येषामेते भवत tia Ara मन्बते। उपविश्य देव afe खास लाध्यासदेयभिति

उपविश्यानन्तरं ब्रयादित्यथेः

अभिदिष शातः प्रतरां बदिषह्ववेति। जानशिरसा बदिस्पसथुश्यात BH अपेत्‌

[९.४.१०] BAGS | an

'जानुजिरो जान्वगरं। अत ऊष्व॑दणं उपरश्नता जपः खादिति 1 तेनान्यचेवंरूपे भब्देऽसति adda कुयादिति गन्यते ATU PUA मन्धयेत्‌' इत्यादिषु

भूपतये नम भुवनपतये नमो धतानां पतये नमे भूतये नमः प्राण प्रप्येऽपानं प्रपद्ये व्यानं प्रपद्ये वाचं प्रपद्ये चचतः We श्रातं प्रपद्ये मनः प्रपद्य आत्मानं प्रपद्ये गायों प्रपद्ये Fea प्रपद्ये जगतीं प्रपद्येऽनुष्टुभ प्रपद्ये छन्दांसि प्रपद्य द्या नो SAT नमो मच्यो नमे अभकभ्यो विश्वे देवाः TAA यथेद्ाराधि हाता निषदा यजीयांस्तदद्य वाकः प्रथमं मसोयेति समाप्य VSN इधो खचावादापयेन्निगदेनं ¢ समा प्रदीपे इव्यभयस् खुगादापनावसरप्रदशं नायला- वल पसमास्धिरपि wis एवेति गम्यते Bra निगदेन श्रा- qaqa’

अग्निता sages बेत्‌ प्राविचं साधु ते यजमानदेव- तायो अग्मिमिल्यवसाय हातारमर््था इति जपेत्‌ १०॥

rn e ~ ©» fi sagiafaaaa निगदमध्ये उच्छाषलाभाय। अपेदि- e © ति निमदमष्ये उर्पांश्त्लाभाय॥

* जानशिरसे जाकय्ममिति पुर इये।

१9 शलायनोये। [९.५.९)

अथ समापयेद्रुतवतोमध्वयाः खुचमास्यख द्‌ वयुव विश्व- बारे tse देवा शउन्यान्नमस्याम Awe यजाम यज्ियानिति ११॥ शरयेतिवचन मचाण्टरारखाभाथं समा्िवचन afgera- ल्यारेर्श्ियानित्यन्तद्येकनिगदत्वद्ध vary

समातेऽसिन्निगदेऽष्वयराख्रावयति १२॥

sina प्रत्याश्रावशस्तेदं निमित्तमिति च्नाप- गाथं | समार्चिवचगमाओ्रआावणणे हतेऽपि समाप्त एव निगद्‌ प्र- चाश्वं कुयादिद्येवमथ

प्र्याश्रावयेदायोभरं उत्करदे शे तिष्ठन्‌ स्फयमिष्प्रसन्नदना नत्यादाय दक्षिणाम्‌ख दति शाय्यायनकमस्तुशरारेषडित्या- कारं TAAL VS 18

araraaqeu विकन्द्ाय Ba: प्राङ्ुखलमपि खभ्यते। आवयन्‌ तं कुवन्नित्ययेः i इति चतुर्थी करिका i

प्रयाजेश्चरन्ति ९॥ वच्यमाणश्ाब्दलचणा यामाः प्रयाजा इत्युच्यन्ते | ते खु- रन्ति यजन्ति इव्यथः |

[१. ५. 9] SAT | ३४

पच्चेते भवन्ति २॥

पञ्चवचनं नराभ्रंसः तमूगपादाद्मामृथायवस्यापि cya भवन्ति षडडत्येवमथं एत इति वच्ममतः पठिता एवैते तनुनपान्लराशंख्यारन्यतरण षडह पञ्च भवन्ति मापठितेन सरेत्येवमर्े एकेकं प्रेषिता यजति ३॥ aed प्रेषितः सवान्‌ यजति चागूयाज्यादिरनुयाजवजे Ce आगूयाज्यादिरनुयाजवजं ४॥

e e e waa खवासामनुयाजवजितानां याञ्यानामाद्‌ावागभ॑- वति RISTATA TATE

ये यजाम LAT]: | वषरकारोऽन््यः सर्वच श्रनयाजानामपौति सवंचवचनं SSAC बलोयान्‌ याज्यायाः॥ ९॥

श्रजाखेस्तरत्मेकयमातिशायमाचं, बलोयस्वं व्यक्रतरा- चारण, एतद्‌भयं याज्याया एव

तयोरादौ BAIA

तयारागवंषटकारयाराद्याः मुतिः काचा॥ 2

AAMAS | [९.५.९०]

SSSA” & बावयेदिति शेषः

विविच्य सन्ध्यश्षराणामकारं चदे वचने AANA वा <

मचेत्‌ प्रग्र दूति पटितयेन चेद वचन्ति प्रमादपाटः। waa यान्यप्रगद्याछि सन्ध्यचराणि तानि विविच्याकारमेव स्ञावयेदिति, एकारेकारयाः wt x दति, काशकारयोाः आउ vad विवि ञ्तिः काया “्ये्टख मन्त्रो विश्चचषंणा Rx वोश्षड्‌' त्यादि दृष्टाः! “दन्दः TAWA पीतये THAT श्ट्वोा०' दूति निदं एकारस्य प्रास्य खरूपेेव इतिः काया श्रधिञ्चियं श्रक्रपिशन्दधानेद्वा०' इत्यादि दृष्टान्तः MATA प्रगटद्यसञ्च्जाया श्रनिद्यलान्निव्यानिद्यसयोागविरोा- धान्तस्छ सवेदापि विविच्यैव wad ada) कविः afafa- aufa yasqre sare’ इत्यादि निदनं | तयेव च्रकार- स्यापि, “वहखस्युणं निष्ट्यः ay ates ate’ xf यञ्च- मान्तार्नां खन्ध्यच्तराणां ख्वंदा खरूपेणेव मृतिः Bret, विवेकः arta: ‘fe पदा विचक्रमे श्रता warfa wr- TATA Blo’? दृव्यादि दृष्टान्तः

विसजनोयोऽनत्यक्रोपधो (TIAA १०॥

*uzg इति पाठे fe aH ag इव्यादिसंग्रहा भवतोति ara: | ‘mifsaq स्त्यदाषहर्यं | उव्येक[स्मिन्‌ पुस्तकं उङ्खतपाठः।

[x. 9. ve] Tees | Re

WAQSITT: अगवणापध TAU: | Westy स- न्धोयमानोा रिते। "पिबा draafawaniare’ शल्यादि facut

इतरश्च TAT ९९१

TAT: श्रवणापधः, रफिसंन्ञो चेत रिफ्यते। “AE Ar वजंमितरो यथाक्रम्‌' cas रफिसंन्चपऽधिगमव्या। ‘sa द्यं चमसं नवं ° WHT चतुरः पनार्वी °` दत्थादि face

लुप्यते TAL ९९२॥

श्रवणापधा यो विसजजनोयः रफिसंश्नञ्च भवति लुत एव वषर्‌कार सन्धो “्रवीङुडि साम कामं यमाना वारः safe निदभ्र॑नं

प्रथमः SIA १३॥

वगाच्ठां यो यः waa: षः, खन्ततीयमापयते। “विद्‌

वामे उदाइतिः॥ | नित्यं मकारे ९४॥

श्रन्तखासु तान्तामित्यनेनोक्रमित्ययैः

ये यजामदे समिधः समिधा अप्र राज्यस्य व्यन्त्‌ वेर- षडिति वषर॒कारः ९५॥

वाषरश्न्दा वषट्कार इत्ययः

दति प्रथमः १६ अयं प्रथमः प्रयाज TAU:

Re आआश्लायनीये। [१. ५. BR] वागोजः स॒ ओजे मयि प्राणापानाविति वषरकारमु- कवोक्वाऽनुमन््रयते ९७॥ सर्वस्ायं विधिः स्यादिल्येवम्थी वीष्छा॥ दिवा कीया वषरकारः॥ १८

ठथा राचान प्रयाक्व्य Tay | किञ्च, वषटकारसम्ब- far ama तदिष्यन्तराविरोासे सति दिवेव ककव्यमिति॥

तथानुमन्त्रणं || १९ दिवा कील्ध॑मित्यर्यः। तचोक्रार्य॑मेव एतद्याज्यानिद्नं 11 २०॥ यदिदं याच्यायाः पुरखादागूः तद्ाञ्चादौ ATTA तिः सात्‌ उपरिष्टास वषट॒कारलस्छ चादौ बुतिः, तताऽनु-

मन्त्रणं, द्टेतद्याञ्याखरूपनिदश्नं | WARTS याञ्या- न्तभ(वव चमं तद कवाग्यमना्थ॥

तनूनपादग्र राज्यस्य वेत्विति द्वितीयोऽन्यचर वसिष्ठश्एन- कात्रिवध्युश्चराजन्येभ्यः २९॥ वसिष्टादिग्धाऽन्येषामयं दितीयः

नराशंस AY आज्यस्य वेत्विति तेषां २९॥ वसिष्टादोनाययं fame: ti

[१. ४. २] तद्धे | १९

इड अग्र आज्यस्य व्यनिति ठतीयः॥ २९

सवे वामिति शेवः

वचदिर्म राज्यस्य वेत्विति चतुरैः आागृरय पञ्चमे खादा- मुं खाददामुमिति यथावादितमनृद्रत्य दवता यथाचोदितम-

AEA खादादेवा आज्यपा जुषाणा IY आज्यस्य व्य- निति २४

पञ्चमे एवं wat तेनेव यजेदिति जेषः। श्रागरोा fa- धानं कमाय | प्रतिरेवतं खाहाग्रब्दाभ्यासाथं वीष्ावशमं। यथावाडितयदणं प्रमादारावाहिताया werfar afta गलाथ अनावाहिता दरत्यनेन यथाख्ानिन्योऽपि Paar: प्रमाद्‌ाद्मावाहिता सखस्तासामणच्र यथाचादिते wa निगम- नाथे प्रयाजाद्नयाजान्ेत्यादिषु यथाचोदितं तदोयानां देवतानां निगमनार्थद्च। इदमेव पकारद्यमनावाडितय- दशात्‌ THA अन्यया यथावाहितयदणेन पटितावाइना TRAM! ATS Werte निगमनं aM: | खाहा- ` देवा इति quad मम्तरेषः

श्रता मन्दरेण २५

दतः पूवे यन्त्रेण WAM wa पवीवधेरभावादन्य- | जतत्पूवंमग्रिमन्वनादि यद्ध वति तदपि मद्रे प्रयाक्रव्यमिति waa त्रीणि वाचः खानानि मनद्रमध्यमात्तमसंश्चकानि। तेषु

$e GAIT | Lt. ४. |

सप्त सत्त यमा भवन्ति। यभा नाम Wal: | तच सप्तमयमेन वषट्‌ कारः प्रयोक्ष्यः। तत एकावरोदेण याज्या | एवं सवंच एकेकयमारोरेण वषर्‌कारः प्रयोक्व्यः

ऊध्व शंयुवाकात्‌ २९ मन्दरेण प्रयाक्रवयं॥ मध्यमेन दवींष्याखिष्टकतः ।। PS I

सव॑जाकारोाऽभिविधावेव श्र afafaar मयोादा्यांवा भवल्यष्वयवशात्‌। अच खिष्टकत्‌ मध्यमेन तमेन वाऽच्वयुव- MIAH: प्रयाजेभ्य Ga आ्रखिद्टकता मध्यमेन प्रयो गः। “faded सथानान्तरेऽपि प्रधामद्विर्षां मध्यमखर एवेति

नि कर, उन्तमेन शेषः PE दड़ादिः खिष्टृदादिवा शंयुवाकान्तः भेष tara,

उन्तमेन प्रयाञ्यः

अरपनिवाणि जङ्गनदिति पवस्याज्यभागस्यानवाक्या त्वं सोमासि सत्यतिरिल्युत्तरस्य। जुषाणा श्रभ्रराज्यस्य वेविति पवस्य याज्या | जषाणः सोम आज्यस्य दविषो वेवि्यत्त- रस्य तावागृयादेशं यजति २९

तावि्याज्यभागसम्परत्ययाथं। श्रागुचैति देवतादेश् ४९ ~ . कमविधानायं। यजतीति देवतादरेशस याञ्यया TATATY |

[x a. RR] maa | at

AATMTAG HS याग Tse दवितोवया fret रेवतामादिश्यादिश्व याञ्छया सन्धाय यजतीत्य्थः

सवीञ्चान॒वाक्याव्योऽपरैषा अन्या श्रन्वायाल्याभ्यः Be

या चरन्वायातन्रन्देनाननिवापश्नब्देन वा चादिताः ता श्रषायाल्याः ताभ्याऽन्या या रेवता अनुवाक्यावल्याऽरेषाच्च ताः सवा आदिश्च यष्टव्याः | श्रनवायाद्यामामनुवाक्यारहितानाञ्च सपरेषाणामारेजा कर्तव्य दत्य्थः। सवयदणमाञ्यभागयारपि ALN Q सप्रेषयारारे्निद्त्ययं

सामिकीभ्यश्च या. अनन्तरेण Aaa पन्नो SATS २९॥

मेामिकोभ्यः सामे उत्पन्नाः सोमे प्रयोज्या श्रपि त- जात्पनक्नानामेव तचभवत्वसम्मवात्‌ वैश्वागरोयपनोसंयाजानेां तच्छब्ददादितानामेव cet am wa एतस्िल्ेवाशने AMATI यजतोत्येतरेव DA पत्रोसंयाजेखरिलाऽव- यं व्रजन्तीटयेतरेव च। न्या इृत्यभुवतते। शअङ्गप्रधान- स्पे खामकम्णियोा तौ वेश्वानरोयपन्नोसंयाजग्रब्दचादितेा पदाथा, तयेर्मप्ये याखत्ैवात्पन्ञा देवता साभ्याऽयन्या देवता “few यष्टव्याः, ताश्रादिश् यष्टव्या Caw: |

एतो AAT AUT Be

8२ शआशलायमोये। [१.५. ac] यावत्न पेार्णमास्ामाञ्यभानी ar ands भवतं

इत्यर्थः सनिमिन्तेयं aware

अनुवाक्या लिङ्गविशेषान्नामधेयान्यल्ं | तते विचारः RRM अनुवाक्यात एव विचारावगमेाऽन्यलमिव्ययः

नित्ये याज्ये २४

BR एवेमे सर्वच यास्ये, नानुवाक्यावदेतयेो रन्यवमित्यथः

वृधन्बन्तावमावास्यायां | शधिः प्रत्नेन मन्मना साम गो- द्रा वयमिति | आते वाग्मनं ₹५॥

श्रादित श्रारभ्याज्यभागपयन्तं वाग्यमनं भवति। ara याज्यानुवाक्ये | निगदानुवचनाभिष्टवनशस्त- HIATT TAH: २९

अजामिष्टवनसंस्तव्रमशस्तेति सं स्तवनशब्दः पठितव्यः श्रा- रभ्येतिवचनमन्यदपि यत्‌ याञ्यादिभ्यस्तदारग्यासमाेवाग्य- मनसिद्ये रेत्रधिकारात्‌ कचचन्तरस्यापि प्रापणाधद्चेति

अन्धद्यन्नस्य साधनात्‌ BO It

यन्नसाधनवचसोऽन्यज् वाग्यमनं नियम्यते यन्नसाधन- वचा नाम यद्यश्चसम्यादनाथं तद्‌ ब्रेषपरिहाराथश्च॥

आपद्याते देवा अवन्तु इति जपेत्‌ ठे

[१. ¢. १] ओतद्जे। ४३ श्राति नियममतिक्रग्येव्ययैः अपि वान्यां वेष्णवों ।। २८ ५॥ अन्यामपोतिवचनं पुर्वाक्राया श्रपि quan | इति पञ्चमो कण्डिका

छक्ता देवनास्तासां याज्यानुवाक्या ARE भुवे यन्न waafy: सदखिण हति वेदं विष्शुविं चक्रमे fares एथिवोमेष एतामश्चोषामा सवेदसा युवमेतानि दिवि राच- TART वसा गतं TS प्रमतिमिच्छमान TE सानसिं रयिं प्रससाहिषे FRNA शचुकद्ार दन्दो ्रो- जसा wax ब्रह्मणा महानिति यद्यगरीषामोय sats: याजोऽग्रीषोमा या अद्य वामान्यं feat मातरिश्वा जभा- VAR

उक्रसद्ोतनं देवताविधिक्रमख्मरणाथं। ताणं arsqra- वाक्या aware लिङ्क्रमाभ्यां याजनीोया दति। ददमपि BIG ATS प्रयोजनं Ba देवताविधानानन्तरणश्टचा विधी- चते तच तासां देवतार्मा ता एव याच्यानुवाक्या दति ara- चिकाऽयं विधिरिवत्येतञ््रापवितु 1 शरयमभ्निरिति गाच्च्यपि

याज्यानन्तरम॒क्रला TAA भवति | सातु मायत्रो सामान्या © 2

88 Se ICL ID me (x. ¢. 9)

दाधाने एव भवति। यथ्यग्रोषोामोय दति ब्यत्कम्यान्ते पठन्‌ असंश्रयायेम॒क्रवानाचायं ;

श्रथ fawn: fale देवा उशता यविष्ठेल्यन्‌वाक्या ॥९॥

sume: प्रधामामन्तरं faunal यागः सान्नावाइन- कमेरेति श्रमुवाक्याव चनं र्वं पूर्वमनुवा्या पञ्चाच्ाञ्येति WTUATY il

यरे यजामदेऽपनं खिष्टकतमयाडभिरियुक्ता ष्या विभा देवतामादिश्य प्रिया धामान्ययाडिल्युपसन्तनुयात्‌ ३॥ *श्रागविधानं निगदादावेव wre गाद्‌ाविति wis fasaafafa वचनं aff हाजाथश्रष्देनादेन्ना गस्यादिति। वष्टोविधामं दितीयाया जिद्धत्यर्थे देवतामादिश्व परियाधा- मानिधब्दमुपसन्तनुयात्‌। were: पवेपठित एवे न्रेष्य खजेण agar देवतायाः पुरस्तादतिदेशरूपे विधोचते। देवताया उपरिष्टाद्िधीयमामेन पियाधामाभिश्ष्टेन सन्धा- माथे प्रियाधामान्ययाडिति सन्तं परटितं। wate प्रति- देवतमेक एवायारशब्दः Varma दितो दति fea

TAHA अ्रयाडयाडति त्वेव तासां पुरस्तात्‌ ४॥ छन्त रासामयं विश्रेष; | अयादृग्रब्द एव तासां परस्तात्‌ अयेोच्ये नाञ्रिश्रब्दाऽपोति। एतदुक्ं भवति, प्रयमरेवतायाः * aayfte इति यादशं पुर ea,

{९०९१} Rage t

एररादयाडङग्िष्रष्दः, उत्तराखामयारज्ब्ड्‌ एव, VAT AI- रिष्टात्‌ भ्रियाधामानिश्ष्टः, खव सन्तता amen cia

श्राज्यपान्तमनुकरम्य देवानामाज्यपानां प्रिया धामानि अक्षद यदातु प्रिया धामानि यक्षत्‌ खं मदिमानमायजतना- BM इषः HUNT सो अध्वरा जातवेदा जुषतां विरथे यदद्य विशा अध्वरस्य दातरि त्यनवानं यजति।॥ ५॥

आज्यपान्तमिति प्रसिद्धक्मसंयहादावाहमक्रमाऽजापि प- रिग्टद्यते। तेनाखाजिन्या मिगमगमिहापि ara sre- पान्तमेवमक्ता तदनन्तरे भरिचाधामानिग्रब्देन यक्षदिति सन्धाय UMMA जुषतां इविरये यदद्ेतयुचाऽनच्छसम्‌ यजेत्‌ | सवेत्रानच्छाघः कतंबयेोऽखां याज्यायां

प्रलया वा॥ ९।६॥ अधचंवाढ्छसेत्‌॥ डति wet कणिका

प्रदेशिन्याः पवणो उन्तमे अश्जयितेष्टयेारभ्यात्मं नि- me ९॥

vefan ara अङ्गुखिविग्रेषः। पव॑बन्धो उत्तमे दत्यय्ता दे पर्वणो इत्यर्थः Mader ते पव॑णी अञ्जयिला ara पाणितलं wat श्राषटयोरपवगे fare

ed GTM | [x. 9. ई]

वाच्खतिना तं SAT प्राणाय प्राश्नामो्युत्तरमन्तरे म- AVA ते ङतस्याजऽपानाय प्रा्नामोत्यधरमधरे २॥ अनेनेकस्मिन्नित्यनयारथः॥ रगुष्ाद्कमच्छरलिनेडां way सव्ये पाणो छत्वा Ta दस्या उद गङ्कलिं पाणिमुपधायावान्तरोडामवद्‌ापयोत ।। दिदससंयागाऽश्जलिः, तं छत्रा, तेनेडां ग्टदीला wa पाणा war निधायेव्ययैः। war इतोडाया दत्यर्थः। या दस्तेऽवदीयते सा अ्रवान्तरोडा | अरवदापयीताष्वयं' अन्तरोणाङ्ग्ठमङ्गलोश्च खयं दितोयमाददीत ४॥ श्हुःष्यङ्गु्टयो मध्येन प्ररेभेन खयमिडाया अान्रोडा- areata il प्रल्यारब्धामङ्गछेनामिसंग्द्ध HATTA ५॥ भ्रव्यालथां get waar वेत्धथैः

Sa सत्वा दक्षिणत इडां परिग्रद्यास्यसम्बिता- asad प्राणसम्बितां वा ॥। ६॥ safe छवाङ्गुलीभ्या aferyeadaad: | स्ये स्ते fafeatfast दचिणेन दस्तेन ग्टदेवाऽवान्तरेडं तां zfe- एतः परिग्टद्यास्यसख्मितां areefaat ast इला तामुप- इयते प्राणसम्ितां नाशिकाषम्िताभित्ययैः॥

[१. 9. | Swat | 99

TSM सद दिवा इदतादिल्यनापास्मा इडा इयतां ae दिवा इश्तादित्येनेडापङ्कता सदाम्तरि क्षेण वामदेव्येन ATA इडा इयतां स्ान्तरिकते् वामदेव्येन *वायु- नेडापड्कता सद एथिग्या रथन्तरोणाग्निनोपाल्ञार इडा इयतां सद पथिव्या रथन्तरेणाधिनेपङ्कता गावः सद्ाशिर उप मां गावः सद्ाभिराहृयन्तामुपश्कना धेनुः TE RIT मां धेनुः सड BHT हयतामुपद्ता गे्तपद्युप मां गे्॑तपद य- तामुपड्ता दिव्याः सत्त दातार उप मां दिव्याः सत्न दातारो STMT सखा भक्त उप मां सखा भक्ता इयतामुपड्‌- तेडा बृष्टिरुप मामिडा बषटिियतामिलयुपांश्रथोचेः इडापद्- तेपद्तेडापास्माश दडायतामिडापङता। मानवो FATS मैवावरूणी ब्रह्मदेवक्ृतसुपद्कतं देव्या waza उपद्कता ` CURA मनुष्याः | दमं AMAA यश्चपतिं बधानुप- ते द्यावाए्थिवो Fea तावतो SA देवपुचे। उपड्कताऽयं यजमान उत्तरस्यां देवयज्यायामुपड्ता यसि दविष्करण इदं मे देवा दविुषन्तामिति तस्सिन्तुपड्कत दति ७॥

द्डापद्कतेति ae दिवेत्यादिना तस्जिन्नपह्नत cara | द्र्य्पाञचित्यनेन निगदानां तन्तखरलाद्‌ पराप्तमुपांश्लं fa धीयते। तेनेकञ्नत्यमनुपरतमेवेति खितं श्रये चेरित्यनेना- तरस्य निगदभागस्य तन््सखरानपगमः कथ्यते ATAATAT-

* वामनेति Gre He Alo Ho To Ta |

8८ SIMIAN | [१. ७. <|

पवि विधोयते। तस्िन्नुच्यमाने dua: स्याज्निगदमध्य खपा- ्रमलमृच्यमानं किं we निगद, wife wane पर्य वेति रसि च्यमाने wea भा गस्सापांश्रुलं विहितं भवति, arate भवतोति नाच Uwe: | दृडधापह्कता मन- ग्धाः देवो Sara दति चौण्यवसानानि

उपश्यावान्तरेडा प्राश्रौयादिड भागं जषख नः पिन्वंगा जिन्बार्वता रायसोषस्मे शिषे तस्य ने राख त्य ने दासत- WS भागमशोमदि | सवैत्मानः सवैतनवः WIRE सर्व- पूरुषाः सवपुरुषा इति वा ॥७॥

उपष्टयेत्यमु च्य माने विजंषन्तामिति निगदान्तः श्यात्‌ तश्िन्ुपष्त इृत्यवान्तरोडामक्षणमन्तरः खात्‌, इडे भागमिति वा, अनयोविकश्पाया वाशब्दः | सर्वपृरुषाः सर्वपरुषा दति पद- इयविशिष्टख मन्त tad रषाः द्युः एतभिंस्ढच्यमाने तस्िशरुपश्कत शृत्येवमन्ता निगदः स्छात्‌ geet इतिशब्दो गिगरदेकदे्ः UIA) वाशब्द मन्त्रावयवविकश्पायै एव खात्‌ र्वपरुषा द्त्थन्त इतिशम्ात्‌ | नेतावानेव मन्तः स्यात्‌ cad सष wad भवति | हाताऽवान्तरेडां भक्तयिला दडा- मपि भच्चयेत्‌1 wad सयजमाना cut wea) TUT सर्वेषामिति पश्टविभागे दशंनात्‌, start यजमान- पञ्चमा wet भक्येयरिति cere

इति सप्तमी कण्डिका 4

[१.९.४४ | maT | ७९

माजेयित्नानुयाजेशरन्ति

माजंनमिडामख्णाङ्ग, पिश्यायामिडाभसखाभावे माजं- मख्दाप्यभा वदनात्‌ | भक्चितुमा्जमे दृषटञ्चापकारोऽख्ि, nigra cermadafa माजंममस्येव | गेतदगूयाजाङ्ग, चतुधाकरणदचिादानाभ्यां व्यवहितलात्‌ | पिश्चायाममू- याजसन्लायामपि तद्‌भावदर्धनाख। wat माजंयिलागुयाजे- अरन्तीतिवश्नं चतु धाकर्णदक्तिणादानयारनिव्यलदकगा्थं। तथा छनाग्रेयेषु चतुघाकरणं गासि, श्रङ्गग्दतेषु <feu- दानं arenfa i

परिसतरणेरष्छखिमन्तधीयाप असेचयते तनभार्जनं।। २।

sears परिखरणेः भणाथ निष्कम्य पनः भ्रवि- टानां प्रयमप्रात्तलात्‌ तेषामासेचयतेऽपः सहकारिणा देवादयो *ऽनुयाजाः

देवादय देवश्रब्दादय Lay: | पमरनयाजग्रणं उन्- Ta Gaz भरयाजानुयाजार्थलाय

वोतवत्यद्‌ान्नाः ।॥ ४॥ वीतवत्पद्‌ान्तलं प्रयाजानूयाजयेगैणः स्यात्‌ चयः ५॥

तेऽनूयाजास्तयोा भवन्ति

ee

* saateat: इति सं* THe |

we ष्ाशलायनीये। [१.९. १।

एकेकं प्रेषिता यजति ९॥

देवाम्‌ यजेति प्रथमसम्पीवस्य aaa सत्यपि पुनः प्रेषित एव THA इमेऽनुयाजाः

24 बरिर्वसुवने वसुधेयस्य वेतु देवो नराशंस TATA वसुधेयस्य बेत्‌ देष अभ्रिः खिष्टत्सद्रविष्णा मनः कविः स॒ल्यमन्भायओ शता रातुरदातुरायजोयानय्रे यान्‌ *देवानं aay wae ते ea अमतत तां ससनुषों erat देवङ्गमां दिवि देवेषु यश्नमेरयमं खिष्टकछच्चाप्रे चता भ- वसुवने वतुभेयस्य नमेाषाके बोषोल्यनवानं वा

अनत्छवेद्यत्रावसायवा RAFAT AT यजत्‌ Il

Rasa कणठिका।

SMARTS Valea CS TAPIA भद्रमभदाध्य ख- AURA नमेवाकण्ध्यास्म खक्ताच्यमप्न तवं खक्तवागसि | TaN दिवस्पुथिव्यारामन्वमी Asay aN यजमानद्या- वाएथिषो Gt शङ्गयी ओरदानू WA WAS VE TaN MAGA | seach मयेभृवा

देवानयाथ् इति de रकपु० | देवानयातन इति काण Ho Te |

[१. ९. 9] ओतद्चे। | at

SHAN पयस्वतो खपचर णा खधिश्वरणा तयोाराषि- दोल्यवसाय प्रथमया Pig canis इविरजंषता- TAMA मदा ज्यायेऽकतेलयुपसन्तनुमात्‌ ९॥

असि स्तां अभयङ्कता। विदि श्रतेति अक्रातां। अक्रतेत्धेवं UMTS नामनी ) `मागषा दूतयवखानानि ष- वाश्छि गिगदे। श्रतु प्रचमाविधानं दितोधथाभिदश्थे | चविदीद्यजाबसाय प्रथमया विभक्ारिश्छ रेवतानमिरं दवि- freeware

एवसमुत्तराः ₹॥

खकरा श्रपिदटेवता wee दरदं इविरिल्येवमुपवन्तग- ara I | | अक्रातामरतेनि यथाथ ३॥

दिरेवतबहद वतयोरेवमूहः कर्तव्यः यथार्थव चनं अर्थं व्रेमाभिधानमित्येवमथें

GMAT ४॥ आवद खाहेत्युक्रमित्यर्थः | क्स्य awaae निगद पञ्चावपोषटिवदेव प्रयोगां छक्षवाकप्रैववदज्षतादीनाम्‌- vings भवति ` ` अआवापिकान्तमनुद्रत्य देवा आज्यपा आआज्यमजुषन्तावीदृध- न्त मदा अ्यायोऽकछताग्निेबेणेदं दविरजषतावीद्रधन्त मा

H 2

4 अ्बायमोये। [१.१०.९।

MA | अस्या्धद्धोचायां देवङ्गमायामाशासतेऽयं य- HAASAN AAS नामनो उपाश्सन्निधै गुरा- रायुराशासे स॒प्रजाख्छमाशास्ते रायस्योषमाशासते सजात- TAMA GRC देवयज्यामाशास्ते war दविष्करण- माशास्ते दिव्यं धामाशास्ते fad fang यदनेन इवि- RM तदस्यां तदध्यात्‌ ATH टवा रासन्तां तदभ्रिरदेवा देषेभ्याऽवनते TART | Tey Ts AT द्यावाष्रथिषो अंदसस्यातामेह गतिवामस्येदं नमे देवेभ्य दति ॥५॥ «॥ आवापिकाभमिन्येतदावापिकरेवताकमप्रा्यथे | तेनाखा- fasta निगद्यते देवा श्राव्यपा इति यथा aw श्रषा- वखावित्यश्र यजमाननामनी प्रथमया fare निर्दिेत्‌, सांयवहारिकं arewg) Wat causa: स्यात्‌ aAG- भो उर्पाश्ु नामनौ त्रयात्‌ इति नवमो afeent 5

शंयुवाकाय सम्मेषितसच्छंयारावृणोमद दत्यादानवाक्या- वदूप्रणवां i ९॥

श्रगुवाक्यावद चममेक श््यप्रापणाथें श्रप्रणवामिति प्रण- at निदिध्यते |

[९.१०. a] BaTs | ५९

FTAG प्रयच्छल्यध्वयुः ९॥

वेदयदकाणन्नापना्थमेतत्‌ चं wide दन्त क्ञोयात्‌ श्रद्न्तेऽपि खयमेव गडोयात्‌

तं Deets वेदो विदे येति ३॥

तमिति विस्यष्टाये। यदा दै दद्यात्‌ तदातंतंग्ो- चादित्थथेः। यदि दो anager तदा ऊन मन्तं BATA वरूणप्रचासादिषु॥

उदायुषेतयेतेनेपोत्याय TRIM सेमं BUN देवानां venti ए्पतिमिद्याग्येन यजन्ति i ४॥

एतेमेतिवचनं प्रतिविकारभावेऽपि शृतस्य ame आपणाये। आब्यव चनं यचाच्येन साम दश्यते awa याच्या नवाक्ये भवता नान्यहविष्के शाम दूति यजन्तोतिवचगं याग एव ताबा देवतानां निगमेव्वनुटृन्तिरिति॥

श्राप्यायख समेत ते सन्ते पयांसि समुयन्त वाजा ce लष्टारमथियं तन्नसतुरोयमधपाषयित्तु देवानां पल्नीरशती- रवन्त इति afer गषपतिः स॒ राजा व्यवाडभ्नि- THE पिता इति पल्लीसंयाजाः ॥५॥

® ® Q. Teo षंच्चादिधानाय॥

क. - #

ae ्ाश्लायनोगवे। [१. ९०. ]

अथ प्रजाकामो राकां सिनोवालों कुमिति प्राग्ण्पते- य॑जेत

अयश्ष्टः पच्ान्तरपरियष्ाथैः। अथ खद्यजमानः प्रजा- कामः सात्‌ तदैवेता रेवता यजेतेति प्राग््टहपतेरिति रेज्- विधानेन पूवाभिः मुख्यं दश्यति॥

राकामद्ं सिनोवालि कुङ्मदमिति याञ्ानुवाक्ये |

याच्यानुवाक्यावचनं प्रजाकामा यजेतेत्यमेन यजमाने स- जिहितेऽपि हातिव कता शारिति। areqrrarwarere- कटलमन्यतः प्रसिद्धमिति कुहमडमिति प्रतीके. ग्टहीतेऽपि खयमेव पठति॥

कुम सुव्रतं विदा नापसमस्िन्‌ ae aeat जषवोमि | साने ददातु Baw पिमुणां तस्यैते देवि चविषा विधेम कुञ्र्देवानामग्डतस्य TA व्या ने श्रस्य दविषः णात्‌ dare किरतु aft वामं Ta यजमाने दधाव्विति आज्यं पाणितखेऽवदापयोतेडामुपड्य सरवे प्राओ्रीयात्‌ ८॥

पवाश्जनादपड्ानान्तं कायं | माचावान्तरेडा | पाकि तशल्माञ्छमिरे्युच्यते | aa: vat प्रास्रोयादिन्युष्यते

शंयुवाके भवेन्न वा १०॥

[y. ah. ३] MAT | ५४

Weyer ऊद्ंशंवाकोा भवति भवति वेवयध्व्युशां संखाप्रकाराः सन्तीति TEVA UA खं चदि wegr- तापि तचा ङुर्चादिव्येवम्थे

इति दशमी कडिका।

वेद ued प्रदाय TIARA वेदोऽसि वित्तिरसि विदेयकर्मीसि करणमसि क्रियासंसनिरसि सनितासि सनेयं घुतवन्तं कुलायिनं रायस्ोषं सदखिणं 81 ददातु वाजिनं यं बव उपजीवन्ति यो जनानामसदशो | तं वि- देय प्रजां विदेय कामाय त्वेति १॥

न्वे वेदं प्रदाय तां वाचयति हाताध्वयृवा वेराऽसी- त्यादि कामाय वबेव्येवमन्तं मन्तत॑। वाचनमन््रखाचे; प्रयागा- sary सिथ्चति। aria लिङ्गजनि तमेव

वेदशिरसा नामिदेशमालभेन प्रजाकामा चेत्‌ २॥ यदि wala a स्यादिति कामयेत तदा वेदस्य जानु-

सूतेन प्रदेशेन प्री खमामिमाखमेत कामाभावेऽपि वाचनं भवत्येव

RATS MIA प्र तवा मुश्चामि वरुणस्य पाशा- दिति ३॥

५६ खा शखअलायनीोये। [१. १९१. |

अयेतिश्रष्दः सम्बन्धाः VET याक्लविमाकः खात्‌ तदैव वाचनमपोति। कामाभावे वाचनागन्तरं योक्कविमोकः साल्ल लालम्मगमपीति wat इति योक्रविमेचनं ₹ाटकटठ- कमिति दशंयति॥ |

तत्‌ प्रत्यग्गाद॑पल्यादद्वगुएं प्राकपाशं निधायोपरिष्टाद- were बेदढणानि करोति ४॥

aera दिगणं wat गारंपत्यात्‌ प्र्यक्‌ प्राकपानं प्रा- चुनलायप्ररे्रमित्य्यः, तज्जिदध्यात्‌। याक्कख मूखम्रदब्रः पामः। पाचचब्दाऽज मलाग्योाः प्रदधरंनार्थः। wa याक्गखोपरिषटा- देदद्रणान्यदगयाणि निदध्यात्‌

पुरस्तात्‌ पणोपाचं BRE वेदठणेः ॥५॥ ata: परस्तात ae: fad guard निदध्यात्‌ afivaa वाचयेत्‌ quate yd मे याः सुपूषयमसि

सुप मे भयाः सदसि सम्म भयाः wae सब मेध्या afafacta मामेक्तष्ठा इति अभिषम्दामिग्टश्ननित्यर्यः। ताञ्चाभिग्टश्रन्तों वाचयेत्‌

प्रल्यगाशेष्टाग्मग्लस्य

meat TUNA प्रतिदिशमुदकसुद्क्नुदुनती वाच॑ यति प्राच्यां दिशि देवा ऋत्विजे माजेयन्तां दक्षिणस्या

[६. ६१. <] SEs | ५७

दिशि मासाः पितरे माजयन्तां प्रतोच्यां दिशि शाः पशवे - माजेयन्तामुदोच्यां दिश्याप ओषधय wry Asa मामृध्वायां दिशि aw: संवत्सरः प्रजापतिभीर्जयतां मार्जय नामिति वा ७॥

णपाचादुदकं गरीला तदुदु्न्‌ तां चेवं कुर्वतीं वाचय- ति। warequagdat वाचने मन्तलिङ्कस्य विरोाधाभा- वात्‌ उदुचणमपि विधोयते qi त्मन्तलिङ्गादे वाभिमज- TAZA मन््ोशारणं सम्भवतोति तस्याभिमर््चनं वि- हितं मांयन्तामिति वेति पददइयमाजविकश्यः

अथास्या Vasa निधायाद्मनञ् सव्यं एणपाजं निनयन्‌ *वाचयेग्मादं प्रजां परासिन्चं यां नः सयावरो स्थन | समुद्रे वा निनयानि खं पाथा अरपोयेति ८॥

waa पम्यञ्नलिमतानमात्मगखं सवयं पाणि- aaa निधाय quart निनयन्‌ ary प्रजामिति at वा- चयेत्‌। यया तन्निनोयमागं उदकं शस्तेववेव पतेत्‌ तथा निनयेत्‌ WIAA atfzaa, श्रधस्तादच्नखिनिधान- खादृष्टायलप्रसक्रात्‌ | WA wifeaewa wdret वाचनं waa प्रतिपन्नि योक्कविमेचनमावतंते। स्वेषां araret दिगृोत्य निधानं भवति निनयनेन सवर्णां सयाक्रषम्यु-

* arwaarefafa ate a> qo)

yc QTV TATA | [१. १९१. १०]

ऋदक्लाभायोदुचणेऽपि सवासामन्वयः। वाचने ITH लिक्जनितकाया भावेऽपि वा्यस्य पङ्षस्सेवायं संखार दत्यव- NHB) एते पतरीसम्बन्धाः पदार्थास्ते सवं परसरं सम्ब- Bl, अथशब्देन AVANT बा, WAG खवं सदेव कतं- व्या AaB: I

बेददणान्धये दोत्वाऽविधृन्वन्सन्ततं qaqa गा- चपत्यादादवनोयमेति तन्तं तन्न्‌ रजसो भानमन्विदोति

वेदबन्धस्य awara उणानीदु्यते। तानि दकिन द- स्ेनागप्रदेशे ग्टहोला ware विष्व्घनाकम्पयन्‌ गां पत्यादारभ्य शयेन CST सम्मतं TI श्राहवनोयं गच्छति | तन्तं तन्वक्ित्यास्तरणमन्त्रः, AANA | तता मन्त्रान्ते शरणारम्भः॥

शेषं निधाय प्रत्यगुद गादवनोयादवस्धाय Bret: सुबे- णादाएय सर्वप्रायशिक्नानि TSA खादाकारान्तेमेन्लेन चे mA पठितः Yo

शेषं नि्ायेतिवचनात्‌ तानि सवाणि सरितव्यारनिं नियमेन ओेषितव्यागौति गम्यते। श्राञ्यखाल्याः सवेणाज्यमा- दाच श्रावनीये Gada जुहयात्‌। श्राहवनीयात्‌ प्रत्यगद- naga सर्वप्रायसिन्तानीति संजेषां Sarat! खाहाका- TIA: WHA स्लाहाकारं BATE | VA यत

Ce. ११. ९९] SASS | we

क्रापि arerartr पटितसदाऽन्ते खादाकारः BAe: | यच क्तापि पटितखेत्‌ सएव प्रदानार्यौ भवति॥

यत्किश्चाप्रेषिते यजेट्न्यचापि ११॥

यः कञ्चनाखिच्कास्ते देवतादेशेन द्रवयल्यागात्मकोा वया- पारो यागे Wasa बलिहरणादया वा मन्ेण सा- च्यन्ते, तच स्वं खाहाकारः saz cia Ware: | अन्यचेति वसनं गा दंष्वपि प्रापणायें श्रप्रेवितद्ति वषट्‌कारषमचय- fazed:

एवश्यूताऽव्यक्तदामाभ्याधानोपस्थानानि १९॥

एवम्भावा नाम एवस्पकारः। श्राडवनोयात्‌ WAALS fea wey खवेणादायाहवमोय caamarcfafae: कती एवमत इत्युच्यते farawotise fate: | श्रव्यक्रश्ब्देना- विहितविशेष sea) यच हामाग्याघामेपस्थानान्यविडहित- fararfe विधीयन्ते तजानेन प्रकारेण कत॑व्यानोल्य्थः। एक- देश विग्ेषे चाणपेकितमा बमस्माद्‌ Twa | |

RUA सत्यमित्वमया असि, अया- सावयसा छताऽयासन्‌ CASA या ने Bie भेषजं खा- Ql श्रता देवा अवन्तु दति द्यां व्याइतिभिश्च भः QTR भवः खादा खः ATA YA: खः TRA १३॥

12

afr

qe च्याखलायनीये| [२. १९. ९.९]

एकमन््ाकि कमाएणोति न्यायेन दाभ्यं दे श्रातो डातव्ये | व्याशतिभिरिति निर्दशं war पनः पटितेन ज्ञायते व्या इल्युपरे ग्रेन क्रमेषोव एते wart cia ii

SAT संस्याजयपेनापसाय “Ae निष्कम्यानियमः १४॥

स्यादिति aa: | ङत्येतिवचनं संस्याजपेन rae सम्बन्धा- Bi aw संस्थाजपेाऽखि तच प्रायञिक्हामाऽपि भवतोति अतः खष्डेषटिष्वपि खंखखाजपस्य प्रयाच्छलात्‌ प्रायिन्नहामोा- $पि प्रयाज्य एव। उपश्चायान्ते तोर्यनेव निकरामेत्‌। निकर म्याजियम caverta द्व्यथः। wierd सत्यपि अनियमविधानं कर्ममध्येऽपि तीथन निषक्रान्तस्यायाटठत्या- दया नियमा भवन्तोति। तेन प्रयोगमध्ये मागान्तरेख नि कऋरान्तस्यापि जियमा भवनग््ेवेति waa

मे स्वर ञ्च मे BHT नमश्च यन्ते न्यूनं AG उपयत्तेऽतिरिक्तं aa ते नम इति संस्याजपः ।। ९५॥ अन्वर्यसंक्ञेयं तेनायं सामेष्टिषु भवति॥ इति दतुः॥ १९॥ ॥११॥ इतिशब्दे मा चेता वक्वमच्यते एतावदेव हातुनान्यदिति।

Vaaqwd हातुरेवेतावत्‌, ओआप्मभख्यान्बदपीति॥ इत्कटो कण्डिका

* तीर्येनेति सार मूर qo |

[१. १९. द| RITES | १९

श्रथ ब्रह्मणः १॥

अयन्रन्दाऽधिकारा्यः | vert ब्रह्मणोऽपि विधयो a- WA इत्यर्यः

दाताचमनयश्नोपवोतशओोचानि २॥

areata | खागाचमनादिना प्रुचिभूवा ब्रह्मं करिष्यामोत्धाग्रिते विहारं प्रविशम्‌ प्राङ्मुख श्राचमनं कु- Ua, कमाङ्गलाद्यज्ञोपवोतय्यदणं पेटकमानुषयेरपि कर्मणा- वंचनादूते यन्नोपवोत्येव स्यादिति wreaed क्रवर्यमपि anfuaantfe anfawrcefe: कतव्यमिति। एतखा- wa विध्ौयते। श्रयमपि तोयेन faert प्रपश्नद्ति प्राक्‌- रेष्टतास्छ नेव्यते, wnat दति कमाभिमश्य एव यज्ञमन- Bae: | श्रड्धारणमुपवेधगाङ्गतया प्रात्तमदृ्टायेता- परिहारायेव थावद्‌ाश्षनमनवत्तते। aq चेत्‌ कमत्यद्यापि करम॑सम्नन्धादव्याटृभ्िरविभ्रिषटव, <fauryaat तच चेत्‌ Sage उन्तराङ्खलेनातिश्रेषादस्यापि भवति॥

नित्यः सवेकर्मणां दक्तिणने धरवाणां व्रजतां वा

अन्यतः WAG ब्रह्मणोाऽयं नियम उश्यते yaret त्रज- ताञ्च परूषाष्यां यानि कमाकि तेषां दङिकते निलयो भवेत्‌ आहृतानामप्राकतानास्च ध्रुवाणां fra दलिणलं yada कतु wan दति wag wa एव भवेत्‌। व्रजतां कमस faa दचि-

६२ अखलायनीये। [१. १२. =]

लाय ब्रजनेव भवेत्‌ भ्रुवाणां त्रजताभिति कटविशेषणे | कर्मणां निल्यतलमकापक्रमप्र्टव्यापरिसमात्नेरंकिणत्सिद्य- थे | वाशब्दः waaay: | कचित्‌ कमणि afafasia क- faxsfa तज श्यसां धमः परिग्टद्यते॥

afeafe at दिशं व्रजेयुः सेव तच प्राचो

यत्र afwafe वसतीवरोगहणादि aq यां दिघ्रमभि-

कखा व्रजन्ति विजः aa तामेव foe art war दक्िणता wz [ऋ a

भवेत्‌। सव तचेतिवचखनात्‌ तिष्टतामभिमृख एव प्राचो aaa

चेष्टाखमन््ासु स्थानासनयेविकल्पः

अमन्त्ेषु कर्मसुख्वानमासनं वा भवेत्‌ वाशरब्देनेव विकच्पे सिद्धे विकशल्पवचनमव्यवस्थया विकल्पसिद्या्ये तनैकस्मिन्नपि प्रयागे क्चिदासनं क्र चिष्छ्यानमिति लभ्यते

तिषठदरमाञ्च येऽवषटकाराः

तिष्ठतां ये erat. वकषटूाररदिताञ्च तेषु स्छानमाषनं

वा भवेत्‌ आसोतान्यच

अन्यचेत्यगम्तरखचद्यविवयादन्यत्रेत्य्थेः॥

समस्तपाण्यङ्गष्टोऽगेणादवनोयं परोत्य दक्िणतः कुशेषृष- विशेत्‌ |

{९ १२. १०] Baas | rr

समस्ता पाणी VEST यस सोऽयं waaay: | श्येन पाणिना feu पाणितलप्ररेशरं zeta, दश्चिणेन VIPS! एवं छते पाणो weer wane waa: | एव- Basa etwas Wig aw cfaua: कुशरषपविभेत्‌ fa- रसनं Har ङ्ुश्रगदणात्‌ खति सम्भवे तएवासने yaw | दङ्णित इति graded waited दचिणता करिय- AVS RAG दत्येवमथं।॥

दृदस्यतिनद्या ब्रह्मसदन आसिष्यते दस्यते ast गापा- TAA जपेत्‌

उपविश्ययदणं wacufam पनरपि कमण एव <fe- खता भवेद्‌ासमापरस्तजेापविभेदिति॥

एष AAT: सर्वयत्नतन््ेषु सागरो FATA ९०

एष मन्ता ay भवति। चातिदेश्श्ब्दमनपेच्छ स्वेषु यज्ञेषु भवति। तन्बग्रणं पाकयज्ञेव्वपि प्रापणाथं। पाक्य ज्ञाना मेतत्‌ तन्त्रमिति तग्््नन्दलवात्‌ तेषामिति साग्र यत्ापवेश्रनमित्यञ्चिप्रणयनेन afga कमणः प्रतिपन्ने यत्रा- vane fafed तत्रायं जपा भवति। एतद्‌ भवति एष mm: wag यज्ञेषु प्रविष्टमात्र भवेत्‌ श्रभनिप्रणयनवत्खग्मिप्र- एयनान्त भवति

६४ STMT AAT | [. १९. ga]

उपविष्टमतिसंयते |! ११॥

च्रगज्ञालाभाथे मन्तेणामन््रयतेऽध्वयुं रि त्यथः | उपविषट- गणं प्रवेशकालश्चापनाथें। यस्मिन्‌ काले उपविष्ट उपवेश्न- नानन्तर मध्वयेणा तिखजमं सम्भवति afar का प्रविशे frau: i

ब्रहान्नपः TOMA श्रुत्वा ws Tewafred इति जपित प्रणयेत्यति जेत्‌ सवे ९२

अध्वयमन्तपादेऽपशम्द सदितेऽपि याञ्जावचने प्रणयद्येवा- नजानोयान्नापः प्रणयेत्यपि। श्रुखेतिव चनं wat versity सरेति। अयिलेति पूर्वश्यापांश्टुलाया त्रस्य तन्खरलाय | अरतिखजेदनुजानोयात्‌ सवेति सर्वेव्वनश्षावचनेषु we विधेः प्रापणे | यथाकमं त्वादेशाः VB पराप्तस्यायं विेषविधिः। wa कमणेऽनन्नाभिच्छति तदे- वान॒जागोयान्न भ्रणयेत्छेव | यथाकमं RATS, श्रादेत्राः कर्तव्या TTT: प्रणवाय S: 11 १४॥ surfs . BH वा प्रवात्‌ ९५॥ उच्ेभ॑वतोत्ययः

[१. १२. २९] Bae | १९

अत BS वाग्यत aq आआइविष्छत BRISA १९॥

प्रणणोताप्रणयनोापलकतितात्‌ कालादूदधमारविष्कश्न्तोखा- Tawar भवति आस्त इतिवचनं श्रमन्लेष्वपि कम खसिख्रवसरे आ्रसनमेवेतिनिवमाथ॥ (9 अमाजेनात्‌ पशा VO It

पन्राव्मिप्रणयनमारणभ्यश्राचालाखमा्जनादाग्यतेा भवेत्‌ #

सेने A सेमे घमादि चातिप्रषादि चास॒ब्रह्मप्यायाः॥ १८ चममारणन्यातिपरेषञ्चारभ्व आसुब्रह्मुष्याया वाद्धियमः। सोमग्णं पञ्चधिकारात्‌ पश्टुनामक एव सेमे श्टादिति तिवयं सर्वसामेषु प्रापणे प्रातरनृवाकाद्यान्तयामात्‌ १९ भ्रातरनवाकखचितात्‌ SAGs ्रा्रकयामग्रदयागात्‌॥ इरिवतोऽनसवनमेडायाः Be तया सवनचयेऽपि पुराडाज्रप्रचारमारग्य श्रापुराडाओे- डावाः॥ सोजेव्वतिसजनाद्यावषरकारात्‌ 22 It

Braet स्तष्वमिल्युपाकरणं, तदादि ्राशरत्तयाश्याव- बह्ाराद्वाग्यता भवेदित्यथैः॥

शद Sra Tata | [१.१२. 2]

BET पवमानेषु २९ II पवमानस्ताचेद्पाकरणादारन्य श्राउदृचः। उद्गिति समािङ्च्यते। यच्च किच्च मन्त्रवत्‌ २९ aaa मन््वति कर्मणि वाग्धमगं भक्ति दाता शेषः २४

उक्रादन्या या विषयस्तचाण्स्य away राटतुल्यं भवति। श्रातो वाग्यमनं' दव्यादिनिंयमेाऽस्याणसिक्रियते दत्ययैः॥

TATA ९५॥

“आपञ्चाता रेवा अवन्त a: दति जपेदिन्यक्लादेतत्‌ प्राच चित्तमापस्तिरिष्युश्यते। श्रनन्तरोकरैमंवभिः aafdfeae वाग्यमनस्य we एतरेव प्रायखखिन्तमिद्यर्थः अन्यजेव wfc- व्याङतिः॥

यतर त्वभ्चिः प्रणीयतेऽपि wart तदादि तच वाग्यमनं SE

fafea एव वाग्यमने तदादिलमाचमच्र विधोयते, तु- जरब्दसमन्वयात्‌। शपि wera सामखरितेऽपि अ्रप्नोषेामोय- प्रण्यनेऽपोत्ययंः तचवचनं यस्िन्नन्यग्निः प्रणोयते तसि- खेवाइनि sansa तदादि वाग्यमनं yay: प्रणयने त-

[२. १२. Re] भतसजे। ¢9

दादिलनियमः। तथा qeuereg vay: प्रणोयते बर्ण- भ्रघासादिषु॥

द्‌ किणतख As HITE: शिशान इति TA २७॥

खक्रश्रणं व्रजन्‌ जपतीति व्रजता जपविधानात्‌ त्रजन- खमाप्नावपि छत्रद्धक्षप्रयेगविधानाथे। दलिता त्रजमवि- धानं दकिणता व्रजत एवायं जपः खात्‌ नाभ्भिंसामञ्चा- प्रणयतः, तदा रेण गच्छतोति a

समा्यापवेशनायुक्तं RE

ममाेतिवचनं समाष्यापवेशनादि यदुक्ं तदेव garg कान्तिं गमनापरिखमाप्नावपीति श्रादिग्रहणेन ब्रह्म जपः परिष्द्यते। उपवेज्जनगयदणेन निरषगमपि waa सदकचारिलारेतत चयमद्मिप्रणयमाद्नोषामप्रणषयनगयारन्ते fa- Waa: तेन Way खादर यत्रापवेश्नमित्यमेन साद्चिप्रण्य- नेषु wafey कमसु श्र्धिप्रएयमान्त ब्रह्मने मान्य चति नियम्यते

तु सोमिके प्रणयने ABST: २८

मामे यदध्चिप्रणयनं तदन्ते waged भवति। तच निरखनेपवेश्नने एव भवतः

अन्यच विद्धष्टवागनड्भाषो FTAA | Be Il

K 2

९८ SANIT | [१. १९. ae]

यश्ञमनाः क्रियमाणपदार्थपरामर््ो fageatafa यज्च- मनाः स्यादिति योामविभागः aa:

विपयासेऽन्तरिते मन्त्रे कर्मणि ascend see वा- जान्‌ ATS लयात्‌ Be I

विपयासे व्यत्कमः। waftar निगमनमन््याः कर्मणा्वी, विषया सेऽन्तरिते मन्त्र कर्मणि वा खयमुपलच्छ परेण वाऽऽ- ख्याते दचिणं जाम्‌ fara वच्छमाणेन Away वच्छमारेऽ- प्रावाङतोजंङयात्‌ | सर्वच जामुनिपातगम्‌पय्यस्य ानलावि- रोधेन कर्तव्य, न्यग्भावे कनचिद्रृद्यकारेण भ्रांवक्यादिना रषमिबन्धनात्‌। आख्यातापलच्णग्रदणमन्यस्मिन्नपि वि- षये यथाकथञ्चिज्राते एतत्‌ भ्रायचचिन्तं भवतीव्येवमथे तेनेवमस्य खजस्प्ा्थाऽवगम्तव्यः। सर्वेषु सेषेश्वेतत्‌ प्रायि कं सामान्यशूपेफ भवति। यदन्यद्‌ म्रेषविश्षें विहितं तद- स्यापवादकं भवति। विप्यासाम्रितयारज् भेदेन ग्रहणात्‌ तद्विषये fawturae समुखया भवति सर्वषां नैमिन्तिका- मामघमृत्छगः। fafanizaat कन्तंव्यमिति। ae पनबं- खवता प्रमाणेनानमरं कन्तमखम्भवः AW यावत्छम्भवम्‌- waar नाल्यन्मिति वाशब्दस्य दिरुचखारणं ज्ञात एव fafa- को एतत्‌ wafad पवेाक्रसवंप्रायञ्चिन्तवदश्चातेऽपोति क्ञापनाथे श्राङतिमित्येकवचगं बङव्वपि निमित्तेषु य॒ग- पञ्तरातेसेकेवाङतिः anata प्रतिभिमिन्तन्नापनाय॥

[२. १९२. ३५] BATH | ६९

WAAC गारपल्ये | यजुष्टा भुव दति fea | श्रा- MANA सोमेषु 1 Be 1

प्रागाद्रोप्रौयप्रणयनात्‌ समेऽपि दक्िणाग्रावेव <feur- ग्य्येत्वादाद्चीपभ्ौयप्रणयनस्य

सामतः खरित्यादवनोये सवंताऽविन्नाते वा ws खरि- त्यादवनोय एव BB

यदा UAT वेदेभ्यो युगपद्‌ जषा गच्छयस्दा समला- भिरेकाङतिराहवमोय एव काया एवकारयदणं समसा- भिरेकाङतिरादवनोय एवेतिश्नापनाथं wfama र्ति खान्तानां शाचाचमनादोनां मेषस्य प्रापणा्थे। एते खगा- दयः Weel वेदवचनाः जातिवचनाः॥

प्राक्‌ प्रयाजेभ्यो, ङ्गारं बरिष्यरिधि frst खवदण्डनाभि

निद्ध्याच्मा तपा मा यज्ञस्तपन्मा यन्ञपतिस्तपत्‌ नमस्ते ०८८...

अस्त्वायते नमे सद्र परायते | नमे यत्र निषीद सीति 1 ३४॥

भ्राक्‌ प्रयाजेभ् दति खगादापमात्‌ प्राक wel संग्टद्यते बहिः परिधीत्यस् परिधिग्रब्टस्य दशेापलक्णार्यवात्‌ सवेता fast ग्टद्यते, तख aaa: wa: स्पष्टयति i

me मा हिएसोरमुं मा FARA प्रतदिशमध्वयु-

ee STATIN | [१.९२. a]

यजमाने TRUS TEAR दक्तिणतः। दाठ- पन्नोयजमानान्‌ TAL | आ्राप्रोध्रयजमाना SATA: ३५

waa at featanara मा fedifcaanaa at ay दत्यनेन परस्तान्निरगतमभिनिदध्यात्‌। एवमुत्तरेष्वपि Waray KEG: | चशबष्दाऽममारः Yaw समुचयार्थः। दिगनुक्रमणेन प्रतिदिश्रशब्दायं सिद्ध एव यत्‌ प्रतिदिश्यदणं करोति asar- पयति स्वदि कखम्बन्धकमनेन क्रमेण कन्तं व्यमिति॥ शअथेनमनुप्रदरेदां यज्ञं "TW निकतेरूपस्थान्तं देवेषु परिददामि विदान्‌ are शत fe मारमदन्त इच्‌ ने टवा मयि शमे यच्छतेति ३६ खाहाकारान्त। तममिजुडयात्‌ सदखष्रटङ्गा TRU जातवेदास्तेमष््टो धुतवान्तप्रतोकः। मा ना दिशसीदिशस्ति tenia त्वा जदामि गोपाषश्च ने वोरपाषश्च यच्छ खादेति ३७॥ ९९॥ तमिति प्रहतमेवाङ्गारमभिजङयादि त्यः

इति दादश कण्डिका |

-- -- -~ -~- -- ~ ~-~वदनम

* ददे इति Glo Alo Ao To UTS: | T zulaita सार कार म्‌ ° पर नाति |

[१. x8. 8] TET | ०९

प्राशिजमाद्ियमाणमोक्तते मिचस्य त्वा चक्षषा VAT इति देवस्य त्वा सवितुः प्रसवेऽशिनाबाङभ्यां GUT दस्ता- भ्यां प्रतिग्ह्लामोति। aeafen प्रतिखश्य पथिव्यास्वा नाभो सादयाम्यदित्या उपस्थ इति कुशेषु प्राग्द ण्डं नि- धायाङ्ग्टापकनि्ठिकभ्यामसङ्खगदन्‌ प्रा्रोयात्‌। श्रग्रेषटा- सेन प्राश्नामि दृदसयतेमुखनेति | आचम्यान्‌ वाचामेत्‌ सत्येन त्वाभिजिघमिं या श्रपूखन्तदं बतास्ता द्‌ शमयन्त॒ चतः ar mara मा दिश्सोरितोन्रस्य त्वा set दधामोति नाभिमालभेत प्रक्षाल्य प्राशिचदरणं चिरनेनाभ्यात्ममपो , निनयते ९॥

afearyae प्रतिद्दणायं नद्धियमाणदस्येति। च्रन्त- वदिक्ुभेष wee प्राश्िचिहरणं निधायासङ्खादन्‌ प्राग्रो- Wal श्रष्कादन्‌ दन्तेरपीडयन्निव्ययः। भेचार्थमाचमनं wat पञ्चाखन्त्तेणापः पिबेत्‌ पनरपि प्राग्वत्‌ थोचार्थमाच- मनं guia) अनेन प्रच्ाखितेन प्राश्चिचहरणेनाद्मानमभि- मखेन WEA तयाश्डतनात्मनः प्रतस्िरपः fea

माजंयिल्ा्िन्‌ ब्रह्मभागं निदध्यात्‌

सर्वः छतेरिडभक्षएस्यानुष्टेयलात्‌ तरङ्त्ाख माजंन- खा सिन्नवसरेऽयमपीडां भवयिला माजनश्च छवा ततः पञा-

eR ाखलायनीये। [१. ea. €] खतुधाकरणे FA ब्रह्मण आनीतं ब्रह्मभागं प्राशिचदरणे निदध्यादित्यरयः॥ पश्चात्‌ कुशेषु यजमानभागं afar रे प्राभ्रिचररणं निदितं तस पञ्चात्‌ Fey य-

saat निदध्यात्‌ न, प्राशिचदरण दत्यथः॥

अन्वादा्यमवेतेत प्रजापतेभागे1ऽसयूजखान्‌ TATA रसि मा aaa अ्रसिंख लाकेऽमुक्िख्च ॥। ४॥

इतिकाराध्याहारेण Dae it Ay ~ प्राणापान मे पाहि कामाय ल्वेल्स्युशन्नवघ्रायाङ्कष्टाप- कनिष्ठिकाभ्यां शिष्टं गरीतवा ब्रह्मभागे निदध्यात्‌ ।५॥

अन्ेनाङ्गेनासग्रल्लवजिन्रेत्‌ Wares प्राणापानावित्या- feat, fas पलाककलामाचमिग्यथेः। तन्मा जमन्वाहायाद्‌ सटडोत्वा ब्रह्मणि भागे निदध्यात्‌

AGA प्रस्ास्याम इति त्वा Seale ब्रह्मसदन आसिष्ट दस्यते यन्नमजुगुपः Bae पादि यश्नपतिं पाड समां पादि ६॥.

अष्वर्यमन्त्रपाढठः प्रख्दाख्यामः प्रद्याद्धामोति वा भ्रुवा = $ ~ ©, भ्रति ेद्येवानुश्चा वचनं ब्नूयादित्येवमथ

{९ १९. ९०] BAT | eR

भवः खटेदस्यिप्रखत दति जपित्व३ प्रतिष्ठेति समिध- मनुजानोयान्‌। Sera जघन्य कत्विजां सवंप्रायश्िन्नानि FSA तमितरेऽन्बालभेरन्‌

waa: खरित्यारेः पाठः eqward: | समिद्रहणं समि- दाधानानुश्चानमपि सत्‌ प्रतिषटे्येवंरूपमेव भवति, araet- त्थेव॑रूपं wast कमसु संख्ितेषु परतेषु अन॒परते यज- मागक्मेषि जघन्यः सम्‌ सर्व॑प्रायचिन्तानि eSATA श्रना- द्ओपाऽग्वारमेत werd) बङवचनंः विव्यथे शतारं TE I WATE वेतरोऽन्वारभेरम्‌ एतयानिल्यद्दाम £ ~\ : ©

Via एवेतयेोः काचं अन्वारम्भः wcucfagd: i

“x सुंखाजयपेनापनिष्ठन्त

सव संस्थाजपनेापतिष्ठग्त उपतिष्ठन्ते १०॥ १३॥ सवं शामकतारोाऽग्वारम्कतारसेल्ययैः

इति जयादौ afaa |

दत्याखलायनसचदटन्ता नारायणोयायां प्रयमाऽधायः Wei

88 अश्रलायनोये| [२. १. |

पोणमासेनेष्टिपश्एसोमा उपदिष्टाः ९॥ प्रथमेऽध्याये दभ्पू्षमासेा arerat वि्वन्तसडिते

उक्लरचेषटयः पशवख वच्यन्ते विध्यन्तर्‌विहिताः। ast fa- श्यन्तरापेचास्ि BAT |

‘afe तत्कारणं era ag ar fafecrem |

दतिकतंव्यता साध्या we नामु fear u tia way acawat सत्यां तदपि Sfeaaa ओआातमेवेत्यपि fag Say चाग्रिरेाजिकदांपोार्णमासिकतेमिकेषु fay सत्खस्ये- दमिति विशध्वन्तरविश्रेषग्रदणे चादभाषामान्यं qeuararag” मुक्तान्यस्छ विशेषलिङ्गस्याभावात्‌ तेरेव विशेषखिद्धर्विष्यन्तरवि- भवः परिण्टद्यते तगीभानि विष्यम्तरविशेषयदणखिद्धानि |

निवपेत्‌ तद्धितञ्चाव्यमेषधं पयो दथि।

कपालानि तद्या रेवता Wet एवच॥

तस्िखललरसष्या तदाच्ये हकषङपि।

द्रवयलं प्रातः wet दविषः प्रभवादि च॥

एतद्राद्णषरम्द तदरित्युपदेधनं |

नामेयं तया व्यक्रचादना Wass I

लिक्गगन्येतानि चान्यानि गुरूणि wala a

ware प्ररुतिखेयं fanfagfa कण्यना

द्र यदेवतयेर्थच fatrras निखये।

तच द्रव्यं बलीयः स्याटेवताया इति fafa:

[२. ६. १६] ATT | *%

ws खवासामिष्टौनां obqdardt प्रतो तच विकरेष- fagra, sretfecd: प्रतिः, कासाञ्चित्‌ Iara खमोच्छ व्यवखा Sate एवं सर्वेषां पद्यूनां दर्धपुखमा- wraa went, afeafefancfeyra अध्ीषामोषष्य पश्चा- रन्येषाश्च 1 ww न्यायविद्‌ Gres: “aditates पशाद qaarer weit wast oat, . दातिरेबिकेरोपरेनि- कच °सम्बद्धोऽन्धेवां पश्यूनां प्रतिः, एवे न्युपकारम्रा्भि- रखष्डिता भवतिः इति। षण्छमेवां anrafact खितिः, fa- WT कजव्पद्धबकाराणामेनं wale: ‘way wy दाशपाणं- माखिकोा fot द्शेपुशंमाखान्वामेव प्राप्रोति, sate मीयाख पशा; wage’ इति। श्रत एवास्मि खजेऽप्रीषोामोव- मनक्का पश्ुखामान्यवाचिनं पश्ुश्ष्टमेव प्रयक्रवागाचा्यः। tain खेवरायमतिदे्ः सरवेवां aygat, गाप्रोषेमोयस्येवेति Tea | अत UA MART, अथ खवनोयेन' cafe इने यदे वतग्रहणस्ेदं प्रयोखनमुक्रवान्‌ अनुक्तदेवतागामपि पू नां शखवगोयत्वप्रातनै तेषामपि समान्नातववं भवतोति, समा-. MA वाजंत्रावाज्यभामस्य खाभः प्रयोजनं नान्यत्‌, अतः सरवपश्रूनामतिदे शः बिद्धः। तचाप्नेय इर्पांश्डयाजेऽ्नोषोमोय दति पुमा सङंन्नका यामाः। ग्नेय Bias शशराप्र द्व्यसन्रयतेाऽमावाख्यायां waa रेश्राप्रसख स्थाने रदा मर्धो वा दधिपयसी इति, तयोः समुदाययोारपि पेण

* सम्बध इति de पुर इये | +a चैवेति Sade इये | L 2

og TAMAR | [९. ९- 2]

मादखमावाख्ानामनो भवतः! अनयोासतन्तं साधारणं एतावानेव भदः प्रधागदेवता आरआञ्छभागयोारनुवाक्येच। यच प्रधानदेवता विृतिषु प्रद्यक्ास्तचातिदेश्रव्यापारा afte अ्रतयाविशेयादाञ्यभागागुवाश्चयोारेवातिदेः फणति एवं faa अस्िञ्टास्त्रे समाकाता दृष्टयः wag खप्रकरणेऽ- विधेविताञ्यभागाख तषां aa केषाश्िदा बन्नाज्यभागतां मला तदुपदेार्थमेतल्यूजं प्रणोतवानाचा्यंः। तस्यायमर्थः उपदिष्टाः षमाखाता TAU: श्रमवादलवेन चायं अन्दः खन्न wal शअताऽयमर्यंः awe, ufasara उपदिष्टा cae: पशवशखापिः अविग्चेषिताञ्यभागासते सवं वाचत्राच्यभागा cia | चाणंमारसेमे्यस्यायमर्थः, Uda व्याख्याता इति वाचं- Wert cau) तेन समाख्ातानामिष्टीनां wary अन्यरेवतागममाचः सिद्धा भवति। तथा साक्रमिष्चयमप्रक- रणे “्रसमाखाताखचीात्‌ तन्तविकारः' दति aw प्ूनामपि प्रभ॑ना्यलेनाक्तमिति द्रष्टं Sameera अच्ापि ` किञ्चित्‌ प्रथाजनमस्ि। याव्याधमौ निरबनादयचेवम्परका- राः खरतावनारभ्धाघीता अष्यसिञ्टास्ते दशपुणंमाबप्रकरणः- fafearaiat प्रापणायेति ii

Acararearat पोषमास्या बा यजेत २॥ afcfeagaracarararat drdaret वा यागः क- नव्य दूति xfeaquat प्रतिप्राप्त एवायं काखः पुनविधोचत geataat faa सद्यस्काखताप्रा्यथं किञ्च द्श्रप्रत-

[2. ९. 8] Raga | ee

रमावाख्ा Urdaranaa: पाषंमासीष्येवं नियमं faa अनियमेन उभयकाखताप्रा्यये प्रृत्यविरोधात्‌ wie- सदत्यदाराजे विशतिः कर्तव्या यदा: wars पदेः शवात्‌ तदा प्रतिं war faafa: काया तदा परभागेरातच्रावा तदा faafa war प्रतिः कार्येति सामस्यायमप्रान्नः काणा विधौयते श्श्ादि ्ष्दखम्बन्धारेव यजेतेत्यपि fag चजेतति- वचनं VAT याग CATA: कालयोः सन्पादनोया *नान्यत्‌ दोकारोति॥ राजन्यश्चाप्निाचं जड्यात्‌ ३॥

चजियय्ताभ्चिराचामः पवंणोारोव कर्तये नान्यख्िन्‌ काल द्ति। चशरब्दादेश्माऽणगयारेव काखयोरभ्रिरेजं yeaa, मान्यस्जिन्नित्य वगम्यते। कथमगयोरन्यस्मिन्‌ काल द्या

तपखिने ब्राह्मणायेतरं कालं भक्तमुपश्चरेत्‌ ४॥

AWG कर्मनिरतस्ठखी ब्राह्मणाय, wagfaasfy ना- इरायेव र्यात्‌ wayne तपखिगेऽपीति। cat कामिति, इतरेषु सवेव्वभिराजकालेविल्यथंः। भक्रमुपर- रेत्‌, WH पक्तादनं पक्ाल्लमृपररत्‌ दद्यात्‌ एतदुक्ं भवति। राजन्यवेश्याः पर्वष्यग्धिराचरकाखदयं वजंयित्वा इतरेषु का- खेषु ब्राह्मणायारमं दातव्यं, रामः way cfs श्रद्चि- धारखम्त॒ क्रितय एव

* दोच्वादीजि इति do Te इये।

ec श्याखलायनोये | [२.९. <]

RATAN: सोमसुत्‌ सदा ज॒ङयात्‌ UY.

Ga वास्मुनसयोाः BIA) Va वाच एव खतव्ल्यसख- भावः सोमयाजो यः चव्य वेष्ठावा सदा बुधाद्‌ भरिराजं पर्वणारेव। खत्रष्टेनेव awa सिद्धं सत्ययं वाक्‌शत्यस्बभावद्यापि सव॑दा रा मबिद्यथं

बडु बद्ृनामनुदेश श्रानन्तययोगः ।। समामागामिति र्षः। अनेकषु विहितेषु तानहिश्ा-

नकां समानानां अनुद्रे पद्चाद्धिधाने warmed: क्रमेण सम्बन्धः स्यादिव्ययः॥ दे तु याज्यानुवाक्ये याच्यानवाक्ययोदेंवताभिरेव आआमनययोगेा भवति। एकस्या एकस्या देवताया दश्यां इाग्याणग्भ्वां नेकेकस्दा एकं कयेति टृष्टादेशे नित्ये यदि कचिदमेका देवता विधाय, क्यािरेवतायाक- चिद्गयायाच्यामुवाक्ययेोविंधि कयात्‌ तदा faa यडो- त्ये CHAISE | अयमपरोाऽयंः गटदीतलात्‌ पनस्ताभ्यां fafeatfag ae देवताभिरानन्तयंयाम दति। श्रादेशो fa- धिरिव्यर्थः नित्ये उक्र इत्ययः अग्न्याधेयं [1 ८. अग्याघेथप्रतिलं कमेणामनुष्टागस््ाक्तं | अगष्टागक्रमेरोव

{२.९.९९1 BAGS | 9९

ASTANA EAE Marae व्यास्ति | aaayiqfage: | सत्सङ्गत्‌ कालविधिः | ameyrearfa- Vatravarcfafe: 1 परिभाषाप्रसक्रात्‌ कयञ्धिशानमन्तयं- खा गविधिः। खजच्रयेणेवं गते सति प्रथमप्राप्तमाधानमश्यते। विजिष्टकाखे विभिष्टरेभरे विशिष्टपरूषेण विभिे्मन््ेगा पत्या- way बदङ्गाराणां निधानं तदम्याघेयमश्यते। श्री मा माघेयमन्धाधेयं, तत्क तव्यं CMU: | BST काल TUTTI

छत्तिकासु रेददिष्ां टगशिरसि फल्गुनोषु विशाखयो- WATT: प्रोष्ठपदयोः १०

wamifafa पूवं उत्तरो «waa, अविगेवाद्हवच- गाख। प्राष्टपद्‌ादखन्तरे एव wa सत्त रतानि areata, तेषामेक खचेऽनम्धासेयं कतंव्यमित्ययंः

एतेषां HTT १९॥

एतेषां कश्चित्‌ पवचि एवमेतापु बमर्थता xed SUTY खचरं "वसन्ते Wa are आदधोतःइति। एवं छते सर्वं मनुगृणं भवति रतेवां नशमाणां कञ्ििन्न चे पर्वणि वाग्न्याधेयं कतंच्यमितोदं खनं पर्वमलच्रसमचयमन्धाघेयस्य काललेन विदधाति। gaa tae गकजाणामेवाधान- खम्बन्धं विदधाति तादा पक्ता खः। घमुशयस्तच प्रथमः कश्यः | तद घम्भवे केवलं weaaafa विनिवेे am: ददं कस्पद्यं सा माधानव्जितेषु सवे्याधामेषु भवति

QATAR | [z. १. १8]

वसन्ते पवणि ब्राह्मण आद पोत 1 ९९॥ इदमपि छजमथत एवं भवति अनेन वसन्ते ATTA कमाधानं विधोयते i

ओकावषाशरदु चचियवेश्यापकृषटाः ९३॥

वैश्सच्कभापओवो THe इत्युच्यते अस्मिम्‌ चे ीष्याघानानि विधीयन्ते AR चजियगृणक, वषास Ix- गणक, शरदि उपक्रुषटगुणकश्च। एते वषम्तादयः WT ङशतु- वाचकाः | Waal माम aS) वषन्योश्मवषाः अरटेमम्त- शिथिराः। तेचचेनमासमारभ्यडेा दा मासाटतवः। वस- RITA मासासेचादय Ua i

यस्मिन्‌ कमिखिहतावादधोत १४॥

्रदधीतेति प्रकृते पनरादधीतेतिवचनं श्रापत्कल्पाऽय- माधानविधिरिति दशयति अरत्यापदि aad: waaay रधानं saa नेवानादहिताग्चि्िंयेतति। इदश्चापरमा- धानं, waratfa चलारि, नेषु सवेषु पवेगचजविधय उपसंह- तव्याः, पर्वतुंखातच्येणाधागस् काखविधये waa: wa चव GIST: प्वनखजविधोनागतुविधिभिः खम्बद्धामामेवा- घानकालताप्रदभ्रनार्थमेवेतेषां कस्िंडिदसन्त इति wae खमश्यविधिपरे इत उतलरद्धत्राय पठटितयं खतुशब्दं व्यति- चञ्च पटितवाम्‌ पवेनच्चविष्याकतुविष्यपसंहारे न्यायवि- trae मास्ति, तत्रैव तथोारकभावदश्नादिति।

[२.१.१०] HAGA | <t

सामेन यच्छयमाणोा नतु PSS ATS 11 १५॥

अद्येव सामेन aw इति ख्डस्य श्राधाममिच्छेत्‌ श्राघानस्य कालं नावे्ेत, सेमेापक्रमकालमेवादधीतेत्ययः। श्रयमपि मख्य एवाधागकालः | तुमचचनिरपे्व चनं पवं- शोरपि waded) we qe aqetaafafa समाधा- मख्य विधायकं, wae) तेन वसम्तषम्बन्धिलं समस बाध्यते, इद्य॒त्तरकालता तु बाध्यते, सोमाधानयोाराग- नर्यविधामादिति॥

अश्वत्याच्छमोगभदरणो आदरे दनवेकमाणः 11 १९

WAT HY: WHA: | WHATS TTT TTT TG Hara ACTUTATY, आहरणे ते WAIT श्ररश्छाहरणे क्रियमाणे तेग शह यजमानोाऽप्यनेन मन्तेणाहरेत्‌ | Wagar: ष्रहठताऽनवेखमाणः | श्यञ्चापरोाऽथंः, gat कुयामिति नान्वदपेखमाणः, श्रध्यवखिताधान दत्यर्थः॥

यो अश्वतः शमोगम MATE त्वेसचा तं त्वादरामि बरह्मणा Afra: केतुभिः सदेति, पृणाडत्यम्तमगन्याधेयं ॥१७॥

पुणाङतिरन्ते Te तत्‌ पूणाङत्यन्तं, अग्न्याधेयं Hie) तचागन्यासेयमरष्याहरणादि WIE waa) श्रख जख प्रयेाजनं पृणाडत्यन्ते श्रादिताग्मिलवप्रा्चिः कथमिति

M

al.

sz GANT AAA | [२. १. 29)

सेत्‌ श्ुतावेवमाच्लातं। “aga: weerderen:’ इति प्र स्तव्य "वसन्ते ब्राह्मणाऽद्नीनादधीतः इल्येवमादोनि वषन्तादि- कालानि ब्राह्मणादिकट्रंकाणि कटंगासिक्रियाफखयक्रानि जिरधिकाराणि श्राधानाभि विधाय, “तताऽरणी श्राररत्‌, सम्भारान्‌ स्मरेत्‌, अ्न्धायतनानि कुयात्‌, Fwy वपेत्‌, ब्राहोदगिकमेापासनिकं निदध्यात्‌, तस्मिन ब्रह्मौदनं पचेत्‌, समिध आदध्यात्‌, भ्रायतनेषु खमन्नाराज्िदध्यात्‌, ब्राद्धोदनिकमरण्छाः समारोष्य मयिला गारंपत्यारोनार- ध्यात्‌, ay काञ्चित्‌ समिध शआ्रादध्यात्‌, wfrerd oe- यात्‌, पुणाङतिं जयात्‌, तत श्राप्रेवमष्टाकपाखं निवपेत्‌ तदशरेव, तदहरादिखुवत्छरान्तानां कालानां कक्िंञित्‌ काले पवमामदर्वीषि निर्वपेत तवघ्चान्यानि wate” इति त- urssfearfa: fast दाङ माग्यादध्यादिद्याद्यारिताग्मित्रताजि साखातानि। aufganrat सिद्धायां श्र्िडानारोजि नित्यनेमिश्तिककाम्यामि कमणि तच तजाच्नातानि, तच कसिनल्लवषरे wifeatfananfa:, afarqaet श्रभ्निदा- चादौोगामारम्भ इति तद्विवेकाथमिद्‌ Ged तच पूर्वेण way अत्यारिभिः प्रकरणरहितेः पञ्चभिः प्रमारेयावन्तः पदाथाः श्राधानविधिना सम्बध्यन्ते mag समाशेषु श्राधान- warfa:, sturrearar वाहिताभ्रित्रतसमार्भिरिल्येतत्‌ प्रति- पारयितु पणा ङ्यम्तमिष्युक्तवानाचायेः उत्तरो चाग्रिहा- जद्यारस्मकालं प्रतिपादितवान्‌

[२. १. १८ | BAT | <8

यदि व्िष्टयस्तनुयुः १८

न्नोमेवेति वाक्यकरेवः थद्यनधिकारलाराधानविधेविं- जियाजकख्य प्रकरणस्य व्थापारासम्भ्रवादाधानाङ्गमिष्टया खः, इटोनाञ्चानधिकारतादिष्टयङ्गमाधामं नम खात्‌, त- थापि कञ्चिदोषः, अग्न्य्॑लेनेवोभयार्यमष्टागसिद्धेः | मख्विष्टीगामध्चिसम्बन्धाभावादग्न्य्थता सम्भवतीति खेत्‌। ग, 'यदादवनोये जुति दत्येवमादिभिरभ्निषमबन्धाऽल्ि | गन्धेव सम्बन्धः खाधमलेन दृश्यते, Waa Ew, तयाष्याइवनोयादि व्व्निषु साध्यलबृद्धेरनवन्तंमागलादन्यस्छ खाध्यद्यागवगमाद्र्‌ाचिसचन्धायेनाप्रय vafafa: साध्या दत्येव- arafag यक्त, श्रामर्यक्याम्रयणादधिकारान्तरकच्यना्न- aerefa aarariafefrafafefgdafa, मन तयोा- रन्यतरेण तेग श्द्भिमप्मिराबादोनामध्चिषाध्यामामिष्टिग्ब खउल्लरकालमेवारस tii wfaqy gaara | यद्या- सामिष्टोनामाधानाङ्गता खात्‌ तथापि ्ाहवनोयाद्यत्नि- सम्बन्धात्‌ तानेवाद्रीगिष्टवस्तनुयः विस्तारयेयः Fa: शा- weaftae: | तुअन्दस्त॒ साधानादिषु विशेषं ovata आधनेऽप्नीनां wean सम्बद्धागामेव aad इष्टिषं साध- गलेन लब्बद्धानामपि कलख्पनामेारवभयात्‌ शाश्त्वमिति fare ayia: | एवं यद्याधामेनेहिभिखाग्रय water: साधया दत्थगधिकाराणं कथममुष्टागसिद्धिरिति न्यायविङामेष उपासा नास्माकं अस्माकं तु साध्यषाधनसम्बन्धेऽवगते

# 2

चट चालायनोये। [२. १. ae]

तदर्यनां कटंलेनावगता्मां ब्राह्मणादो कथयञिरधिकार- कलर्पमगयानष्टागसिद्धिः | ्रयवाऽनधिकाराणामनन्यशेषाणमपि तत्साधनसाध्यरूपेणोापकारकलेन कामं श्तिप्रयुक्वेवंविधाना- मनष्टठानसिद्भिरिव्यखमतिविस्तरेण

प्रथमायामथिरथिः पवमानः १९

प्रयमायानिहि = रेवते। afa: waa: aaa: दितो- यः qaaranwarsfy: | Rawarafia एव

AA Waly पवसेऽग्ने पवख खपाः Re it

एते दितीयस्य पवमानगृ णकस्य

स॒ इव्यवाडमल्याऽधिददाता पुरोदित इति fees <- याज्ये CTR ASH प्रतीयात्‌ ९९

सा विष्टव्य्यच्यागुवा कया esac das इति dar विधीयते सवे देवतागमे नित्यानामपायः ९९ UI

स्व॑जेति प्रकरणाम्तरोऽपीति THala देवतागम इत्यब समासनिर्दश्स्य तुदखलाटरेवतायाः Taqal<aarat वा ्रागमं saad भवति नित्यानां प्राङतीगामित्यर्थः पाय उद्धार दत्ययंः। एतदुक्ं भवति विहतो देवतायाः एकस्वा wre दयेोबंह्टोनां वा आगमेऽपि प्राहतोनां खवसामुद्धार इति

[z. १. | BAGS | ल्श

wat onfdaar दृषटिचादमां हला देवतां विदधाति, तजर नोद्धारः प्राता तच ता एव देवता भवन्ील्ययंः | चथा मदितः सामेन GAT THT al’ इत्यादा

याः खिष्टकतमन्तराज्यभागे तासत्स्थाने २९॥।

निव्यानामपाय उक्रः) aa fa श्वा faa उद्धतंव्याः खत काचिदवतेत्येतं संश्रयं निवतयति। यो आआच्यभागे खि- Bad चान्तरा देवता यष्ट्यास्ा उद्धताः याः wafde- ते विदितासता सन्छ्याने “उद्धतानां प्रारृतीर्नां wrt भवन्तिः दति वचनात्‌, तद्ध्भिंकाञ्च भवन्तीति मम्यते

एष समानजातिधमः २४

याऽचमतिदिषटा विधिदवताग्धाऽन्यजापि सष समानजातो- येषु भवति समानजातीय एककावं इव्यर्थः

Raat वृधन्वन्ता afi: पावकेाऽगनिः whe स॒ नः पावकदौदिवेाऽप्रे पावकरोदिषाऽभ्निः Qa vor प्एचयस्तव २५

एकः पावकगुणकेऽ्चिः, WT: श्रुचिगणकः॥

साह्वान्‌ विश्वा अभियुजोऽप्िमोड पुरोदितमिति संयाज्ये | इतोयस्यां सामिधेन्यावावपते प्रागुपत्तमायाः पएथुपाजा WAG इति दे २६

८१ चाग्लायनीये। [९.१.९०

अवपते इतिवचनात्‌ श्रधिकं एते सामिधेन्यो भवतः) quaet दितोयस्छां दरतोयस्छा भितिवचनात्‌ यखामिष्टो यत्‌ aed fafed तस्यामेकदेवतायामपि तत्‌ तन्त्रं भवति, यथाक्रमानमारेवताया मेवेति

धाय्ये TEM रते प्रतीयात्‌ पुष्टिमन्तावश्निना रयिम- ATTA अमोवदेति। BMT विष्णरिति वेकस्पिकानि २७॥

चयाणामेकोा WY Il अदितिः सट अदितिखान्या, wet = faa a

उत तवामदिते मदि AeA मातरं सुत्रतानाग्तस् पल्नोमवसे वेम तुविक्तचामजरन्तोमुख चीं सुशमाणम- दितिं सुप्रणौतिं २८

एषा कल्पा

रे अग्न इमा अग्न इति संयाज्ये विराजावियुक्त एते प्रतीयादिति तिखः Be

दत्येतासख्िख इषटयाऽनक्रान्ता इत्ययः उक्रागुकोलेनम्‌- © ~ nN दे वेति च्राथं UTU Wa वेव Uravaret वेति weerfa ति- +

[z. 2. an] Magy |

serfadtat यावत्यो रेवतास्ताः wir weer रव्य वमे | WUaMATe मध्यमां ये देवते ते ्राद्ाचामेव were: खदा पमरा्ेव तदा खवा देवता WAHT प्रस्ना waaay श्रा्यो्मे 84 स्यातां Be cat दति wa: ui

ARM वा Be U1 श्रादचेव वेहिर्भ॑वतोल्य्यंः

तथा सति तस्यामेव धाय्ये विराजो २३

धद्याद्येव भवति तदा दितोयदतीययोारपि देवतास मवन्तोल्युकरं | अतरष्धामेव धार्ये विराज भवतः | wranfa- राजा मम प्रवरस्य निमित्तं तोयया द्द वतानुप्रवे्न दत्ये- वमे तथा षतोल्युकं

इतिमाचे विकार बेराजतन्छेति प्रतोयात्‌ ३४ पा्ंमासतनग्ायामिटि धायाविराणम्नाजे विकारे सति सर्ट्विराजतम्न्ेति वेदितव्या अआआवानाद्‌ दद्‌ शराजमजखाः ३५

ware a अचाधाननमिष्टोखेक्ता Walatyy_y इादच्नराच्मजसा TON तस्यायमभिप्रायः, यावता कमंसमृदायेनाग्नीनां

ec धाखलायनीये। [२. १. २४]

fafguafa तावतः कर्मसमृदाचस्याधानश्ब्दो वाचक दति ज्ञापयितुं तेनाग्न्याघेयं ytd वेत्यच सेटटिकस्याधानस्छ गणं भवतोति fag श्रघधाननेषटिभिख fagr waar इा- दभ्राराराचाणि wa खदूपेरेव Wim! एतदजसखधारणम- भनिहाचपूवं एवाधाने भवति, अग्निरा चस्येवानन्तरमच्यमान- ata) अनुष्टानक्रमेणेव कमणां व्याख्यागमिनल्युक्तलाख इष्टि- ua q arava SMTATMTIQary विचारणीयं | ara विचारः दृषिपर्वेऽजख्धारणं मास्ति, श्रापस्तम्बवचनात्‌ “श्रन्यमारवनीयं प्रणोयाग्मीनन्वादधातिः इति दश्यर्थतया- .. न्यस्य प्रणयनस्य विधानात्‌। "अपटृच्य Bt ते Gwar aaa दूति अपव्जनविधागाच तथा aragasfa मासि, तस्मात्‌ "दौक्तिते ददशां तिं तन्वीत दति प्रती दादश्र- दीक्लानियमाद्‌पसद्धिः सत्यया सड षोडगशाहानि प्रतेः कालः | श्रजखधारणन्त्‌ इादग्राहपरिच्छिन्लं। सोममध्ये वि- हरणस्य वा सम्भवः, दोक्षणोयासंस्तेखश्निष सामयागविधा- मात्‌। अत दृष्टपूर्वं सोमपूर्वै चाजखधारणं गास्तीति fag अग्निहो चपूवऽपि यदाऽवागिटिकाखात्‌ दादश्राहानि पूर्यन्ते तदा कथं aaa प्ताः, श्रजस्ेयिष्िकरणं, दटिलापः, यथयासम्भवमनखधारणं, Yea इति। तज wareara- मजस्धार णपा TIBI: | तया विध्यभावात्‌, इादश्राद- arafafae एवासा विधिः श्रुयते, नान्यकालविश्िष्ट दति + तयेष्िलापपचाऽपि सम्भवति sfganrat fagrat

fz. १. १५] MrT | ct

पेषंमासकाखे WTA ATATTA प्रमाणाभावात्‌, अक्रियायां प्रायखिन्तापदेश्राख। एवं चेदजसेव्वेव पाणंमासा भवत का दाषः, सखायं एव प्रणोतेऽन्वाधामद्नंनात्‌, श्रपवर्जनविधा- माचेति aafaeraafa ard एव प्रणीत areata भवति, ्रयायाथायाश्निं प्रण्यतिः cerarfafagara सत्यमविश्िष्ट, तथापाधानामम्नरं धारणटविधः अ्रहन्ललात्‌ aqaeaafgafqerafyarce प्राप्रखख त्यागे प्रमाणाभा- वात्‌ तेष्वेवा्चिरोचहामेा युक्रः। एतमेव न्यायमनगङ्ल्याक् भगवतापसतम्बेन, (दादन्नारमजसव्वग्रिषु यजमानः खयम्चि- We जयात्‌ दति तथा प्रणते चेरप्निडाचकाल एतस्ि- सेवाद्मिहाचं जयात्‌ एवमन्य् विप्रक्रान्ते तन्त tafa- डा चख्छान्यार्येव्वपि प्रठत्तिदभमाल्लाजायं देष इति aaa | अतः अ्रग्मिडाचस्यान्यार्यव्वपि प्रन्तिदशनादाधानानन्तरम- ग्मिडाचस्छानन्याथाडवनीयासम्भवादजस्तेग्येवाग्रिराचबहामा faqwa पा्णमाख्छाः पनर्दादशाडहासरकालवरतिन्याः खा- यादवनो यशम्वादजसेव्वेतस्याः प्रटन्तिर्विर्ध्यते। शताऽज- afafeatufamaafa परा सम्भवति। नन्वजखलाप- पचतेऽप्याधानात्‌ धाद श्रा wave: cia नित्यवदालानं विङ्- च्यते faqad, we नित्यलासम्भवात्‌। ow fel ‘cfe- पूवं से मपृवं वा प्रठन्तिकरणम्‌' इति तस्नादख विधयन्तरा- जपरोाधेन प्रटन्तिदश्रनात्‌, अकरणे प्रायसित्ताक्ानात्‌,।

्रस्िन्‌ विषयेऽजदख्लोप एव अ्यानिति वक्रं यक्तं N

es SIMA | (ee. १]

अत्यन्तं MARA ३६॥ ९॥

agai यावष्लीवमित्यर्थः। गतत्रियः “चये वे गतश्रियः" दति savant: | मतश्चियामद्मया यावञ्जीवमजखा भवन्ति, दादश्ारमवेति॥

इदितीये प्रमा afasat o =

OP PRI IBRD DDR PRA POPPI AD OPA

BHATT Were प्रज्वल्य दक्षिणाध्निमानोय विर- Fanaa वेकयोनय इत्येके Haas वा प्रज्वल्यारणि- भन्तं वा मथित्वा गारेपत्यादादवनीयं ज्वलन्तमुद्धरेत्‌ १॥

BOA WIS श्रद्निराबहामाथे विरत्‌, away शामस्लजखेव्वपि waite एवं fea विडइरणलडितमभि- VIA IWATA GHA इृत्युक्णवाम्‌ श्रचापराष़- अन्देम अद्तुर्यभागेो गद्यते | विरण्काले गारं gal प्रा- दुष्कृ ware दिणाश्निं वेष्छग्टहाद्‌ागयेत्‌। wet वणानामन्यतमस्य TAMIA वा Wa, गादंप्यादा। धार्य queda) are काटे यदि निर्मन्थः तदा ada | एषां प्रकाराणामत्पन्तिवज्नाद्मवस्ा तेषामन्यतमप्रकारेण दक्षिणां wafer तता गारंपल्यात्‌ च्वखम्तमश्निमारव- नोयाथैमङ्धरेत्‌। waranty was ङयादित्यथैः

[z. २. «| STZ | | ९१

देवं त्वा देवेभ्यः PAT SACRA 11

अमेग मन्त्रेणाग्रिहजार्थमद्धरेत्‌ | पूव्ोद्धरोदितिवचन- स्येदं WAH, AGA प्रज्वख्ेत्यारेरादवनोयं च्य न्तम्‌- रेदिव्येतसख् मश्तवजिंताद्धरणप्रकारस्य खवा्यलश्ञापनं। एवं खवार्थमुद्धरण्ठं विदधता एतत्‌ साधितं भवति, येनार्चिना खच प्रयोजनं ay तखाद्धरणं कर्तव्यमिति बास्नान्तरे Ue वचनमस्ति, ‘qurarararfy प्रथयति इति उद्धरणमन्ता- saafaera एव गान्यजेति fag i

SEITE VET पाप्मना मा यदविद्ान्‌ यश्च विदं्च- कार। अर्का यदेनः छतमस्ति किंचित्‌ सवेसाकट्धुतः पादि तस्मादिति प्रणयेत्‌

प्रयत्‌ प्रा ङ्गयेत्‌। अरग्रिमावनोयं प्र्यनेन AAT

अग्टताङतिम्डतायां जुरेम्यभनं प्रथिव्यामन्छतस्य योने | ,, तयानन्तं AAAS जयानि प्रजापतिः प्रथमोऽयं जिगायाग्रा- वचिः खाति निदध्याद्‌दिल्यमभिमुखः

्रादित्याभिमृखे ग्डलानेन मग्लेणादवनोयायतनऽभ्चिं नि- दष्यादिव्य्थैः॥

एवं प्रातव्यष्टायान्तमेवामिमुख्ः | ५॥

N 2

९९ STAT ATS | [z. 2. vo]

एवमेव watrarwaarea sive faurarat कु- यात्‌। adatfaaer जिधौयमानमाइवनोयाभिमुख care: | एवं खति प्रातःकाले आ्रआहवनोयायतनात्‌ पञ्चात्ख्वितेन नि- wrt भवति। erat पर सात्‌खितेन, ब्युष्टायामुषसि उदि- तायामादिव्योदयात्‌ प्राक्‌

Tran यदेन इति तु प्रणयेत्‌ AVAAAG WE USA CYS शयाने राश्चायदेनद्ति RAY प्रातःकाले अत BSAA AAT AAA

सजिधमाञ्चातुमाश्धत्रतान्यज व्रतश्रब्देनेश्यन्ते। विर- दूदधंमग्मिराचरहामप्रयोगसमापरेत्रंतचारी भवल्धाडहिताभ्निः॥

अनुदितद्दामो चाद्यात्‌

अमुदितहामो चेत्‌ समा्ेऽपि wate श्रदयद्रतचारो भवेत्‌

अस्तमिते STR ll

श्रस्तमिते रामः कर्तव्यः। wyrrata waar कतं- aria | चत्‌ wavy विहरणवत्‌ खकालविशिष्टं तत्‌ खकाख एव कतंव्यं॥

नित्यमाचमनं |] ९०॥

[२. २. श] | arrest | ck

SH AAU यत्‌ परस्तात्‌ तदिरानों कतेव्यम- स्याङ्गलाय

चरतसल्याभ्यां त्वा पयृक्तामोति जपित्वा पयेत्‌ चिस्तिरे- HA पुनः पुनसदकमादाय QV Ul

पयं खणमन्त्राऽपि जपिला पयैदेदिति yan करियते, ष- य्ष्ठातिरिषे परिखमूरने wear मा दिति जिरेकेक- मित्धेतावतेव एकै कस्यागनेख्तिष्विः पर्थंचणे fag जिसिरिति Teast मन््रद्यापि जिराठ्तिभवलिल्येवमयं पनः पन- खदकमाद्‌ायेतिवचनं सष्द्ुहोतेन जिः पर्यखेदित्येवमथ

्ानम्तयं विकश्पः १२ Smit पयचखादिषु कतंणेषु कनागमार्येख कतव्या

द्त्यानन्तयंविशषे BAVA चेणाप्मीनामत्पन्तिक्रमस्य डहा- मक्रमयख्य fanz विधोयते

दक्षिणं त्वेव प्रथमं fama पिता वा रषेाऽ्रीनां az- feu: पचो mee: पोच श्रादवनोयस्तस्मादेवं WET १३॥

पर्यचणेऽयमेव कमः, efeurfi गाईंपत्यमाइवगोयमिति। aa भूतिमेव रेतमपन्यख awed पयं षेदित्यपसं इतं तेन पयै्तणातिदिषट परिखमृइगेऽयमेव क्रमः wae warm

47 tit. fo.

és अश्लायनीये | [२. २. १७]

विकश्पः wa विनिवेशः प्रधानात्‌ पूव वामुत्पज्तिक्रमः, परेषां प्रधागक्रम इति॥

गारेप्याद विच्छिन्नामुद कधारां रेत्‌ तमत्‌ तम्बन्‌ रजसे भानुमन्‌ विष्ोल्याद्वनोयात्‌ १४

श्रयमाकारो मयोादार्यां, अन्दुपचातविरोधात्‌॥ प्चान्गादेप्यस्योपविग्याद इङ्गारानपोरेत्‌ TSA सुतं करिष्यथेति ९५॥ पा द्रा दंपत्यस् awa दचिणान्तरिणापस्येनापविष्य गा हंपत्धात्‌ कतिपयानाङ्गारागुदक्‌ एयक्‌ कुर्याद पिश्रयणाये॥ तेष्वभरिरोचमधिश्रयेदधिथितमध्यधितितमधिचितं fee दति १९॥ afafa van हतेव्वङ्गारेखित्यथः श्रभिहा जमिति हा-

मसाधनगण्छतं द्रव्यमृपचयते

TMT धुतवश्चरा चरं जातवेदा wats sae | ये are: पशवो विश्वद्पासतेषां सप्तानां मयि पुषटिरस्विति वा॥ ९७॥

अनेन बा मन्तेणाचिश्रमेत्‌ पूवष वेति विकशयविभिः

(x. 8.2] ओआतखचे। ९४

दध्यधिख्रयेदधिश्रयेदिल्येङ्के १८।।२॥

अधिख्रयेख वेत्येतावतेव fag गरुखजकरथं न्यायविकश्या- ऽयमिति waver) sae arerdt: प्रटज्तिपरलाच्छास्त्स्य कार्वद्य चातीद्धियलादखापमाङ्ः | श्राचार्यस्ह कायीर्थलात्‌ प्रनतः, कायश FSS त्यागे प्रमाणाभावात्‌, तदत्यागे शखार्यसरूपविनान्नात्‌ संस्का्यसंवारकलात्‌ संख्ारस्य छाप एवा अयानित्याइ दितोये दितीया कखिका।*

पयसा नित्यदामः ९॥

faararar frag निल्यरामः, पयसा कर्तव्यः | श्रका- मघ्याग्निराजहामः पयसा कर्तव्य इत्ययः कामागुपदेष्ार- वाख fae fag नित्य्डणमन्तरायं॥

यवागुरोादने दधि सपि्ामकामान्नाद्यकामेन्ियकाम- तेजस्कामानां > I

यथयासछ्येन यामकामारी्नां यवाम्बादरोनि अ्रग्रिहाचद्र- व्याणि भवन्ति यामकामः प्रसिद्धः अर्च तदाद्यच्च ar Gi खाद्माक्रकाम Cae: | thd wa, चश्रादीनिवा। Amaia: नित्यहाम दत्यजापि सन्बध्यते। तेन पर्वार्थेरपि

९६ साश्लायनौये। [२. १. ¢]

क्रियमाणा Srar गिद्य एव स्यान्नकामार्यः। रामाशितानि द्रव्याष्येव कामाज्जितानि भवन्तोति॥

अधिञ्चितमवज्वलयेत्‌ |

safufsaaeura अ्रधिञ्चितमाज एवावख्वलयेन्न कालवि- केपः कतव्य दृत्यव गम्यते

श्नधिश्रयं CATS AR ATA CA ४॥

a afayar यस्य तत्‌ श्रनधिश्रयं। श्रधिश्रयरहितमपि दधि श्रवश्वखलयेरित्यथः | सर्वचावञ्चलममग््ोाऽयं श्रद्रिष्टे तेज द्ति। दधि वेल्येतावतेव fag गरूद्धजकरणं रध्यादीनामप- कानां सङ्गहायं।

aay प्रिषिज्च्यान्न वा शान्तिरस्यष्टतमरौति ५॥

पया हमे द्‌ाइनपाचम्र्षालमं खव श्रानोय तेन प्रति- षिश्चेत्‌। अभरिरेए अद्रव्यं अन्यज्ादकमेव। शान्तिरिति aware नवा प्रतिषेकः Ha: i

तयेरव्यतिचारः

तयाः प्रतिषेका प्रतिषेकयेो रिव्यर्थः अव्यतिचारोाऽबङ्धरः, एकस्मिन्‌ पुरुष cae: एकः वंदा प्रतिषिश्चेत्‌। रपरः स- ठंदा प्रतिषिञ्चदित्यर्थः॥

[z. ३. €] RAG |

पुनन्येलता परिष्दरेत्‌ चिरम्तरितं रक्लाऽन्तरिता अरातय दूति

पनव॑चनाघ्येमोख््कन श्रवञ्चलनं ad तेनेव परिहरण कु- यादिति गम्यते। उस्दमकादानं गांपत्यारेव, अपणायीत्‌। अपणाथे VaR Ba पुनः प्रसेपविधागात्‌ saa कावा VaR BAS का्यपरिसमाप्र त्याग एव aaa! तेनावञ्व- Say एथक्‌ छतं, अवञ्यखने wa एथगेव निधाय तेनेव परि- दरण्मपि छला त्यजेत्‌

समुदन्तं कषेन्निवेद इदासयेदिवे त्वान्तरिक्लाय त्वा y- थिव्ये त्वेति निदधत्‌

समुद्धृतः अन्ता यद्य द्रव्यस्य तत्‌ मदन्तं TA परितः खालोसम्बन्धप्ररेञाऽन्त THAI! यदा पच्यमानं पय एव- मवसे भवेत्‌ तदा कर्षश्िवादगद्वाषयेत्‌। कषंल्िवेति मन्द्‌ mama: facufefa जिभिर्मन्तेस्तिगिंधानं कुरव॑न्नवतार- येत्‌ प्रथमदितीयाग्वामाका्चे var दतीयेन गम्यां fa- CUTAN

Usd: स्य सुद्धतमकाषटत्यङ्ारनतिष्ज्य aqadq प्रतितपेत्‌ प्रत्युष्टं रक्तः प्रत्युष्टा श्ररातयो fed रका निष्टप्ता अरातय इति <

अतिखगऽङ्राराणां AVI प्ररेपः.॥ oO

ec STMT ATS | [२. ३. wR}

SA स्थाल्याः खवमासादयासुज्यानोलयतिसंजेयोत १०॥

चाद्या SATA: सखवमासाद्य खुवहस्त एव सम्‌ “श्रामृन- यानि त्यनेन way आडहिताग्मिमतिषजंयेत्‌॥

आआदिताप्िराचम्यापरेण वेदिमतित्रज्य दक्तिणत उपवि- श्येतच्छरत्ेमुन्नयेतयति्धजेत्‌ १९

विहरणकाख एवाहितागप्रिख ष्वर्यः vat erate Ada प्रविश्नन्ति। तजाध्वर्यविंहरणं war हामकाख प्राते निष्कम्य प्राशु उदप्मुखा वाचम्य anita प्रविश्व पर्त शादि gata) पत्री ठत MIME Teed We, रा डामपरिषमापेः। आडिताग्निश्चादवमोयविदरणकाले दचि- णत उपविश्य उद्भ राडवनो यमित्यष्वयु खम्पषमकास्ते। तता waar प्राप्ते निक्रम्य wae उदद्युखो वाचम्य muta way wate वेदिदं Tag aivaa tfauifyy”g गला वेदेदंलतिएत उपविभ्रेत्‌ उपविष्टः सन्ेतद्‌ तिषजेनवाक्यं च्ु- लर मुन्नयेत्यतिषजेत्‌

अतिदधष्टा aCe भुव Tet खरिडा इध इडेति GATT मुन्नयेत्‌ ९२

अतिद्ष्टदतिवचभं प्रवखति. यजमाने खेनेवातिष्ष्ट उन्ञ-

[९. & १४] Baas | ee

येत्‌ गागतिष्टदत्येवमथे चलार एते wet: खमवच्वार. संसगाणा, अतखतुष्कव saan सुवपूरमिति णमृखप्रत्व- योगाच, श्रग्नियमश्रियमिति उन्ञयनभेददर्नाखं स्ुवप्रमिति wa पूरयित्वा पूरयिलेत्य्थैः। अच पञ्चममन््रस्राभावात्‌ *पञ्चा वलिना द्ष्णोमेव पञ्चममन्ञोयते, परषविग्रेवधमलाद- वदान विश्ेषसम्बन्धसख

्रग्नियमग्नियं quad येऽनु ज्यष्ठ्टदिमिष्छेत्‌ पुवाणां १३॥

यो यजमानः पूरवजानुसारेण श्रा्मनः प्चाणद्द्धिं ता- रतम्दमिच्छेत्‌, तच्छ पुवं: पुवः Waa भवेत्‌ was पुज- Sls काम्यः FM, WETTIG .

येऽस्य पुकः प्रयः स्यात्‌ तं परति पृणमुन्नयेत्‌ ।। १४॥

प्रारृतानामेव पञ्चानां चतुणां वा एकं wd प्रियं पत्र भ्याला Waa | श्रयमपि काम्यः) शअरयमेकपुचस््ापि भवति [त

खालोमभिष्टग्छ समिधं ad चाध्यधि mre दत्वा प्राणसम्मितामादवनोयसमोपे कुशेषूपसाद्य जान्वाच्य समिध मादध्याद्रजतां तवाभिज्योतिषं रात्रिमिष्टकामुपदधे खादेति ney

* qerafaartafa a. |

o 2

१०० CIN Aas | [a re]

ष्याखयाः BWW सच्यसरयनं wat खालीमभिग््ल qe av समिधश्च सरोलाध्यधि गाडंपल्यं गादंपत्यस्छापरि समोपं इला श्रादवनोयस्य नेदीयसि मासिकासम्मितां दरेत्‌। war तद्ध पञाददूरे कुशरेषुपषाद्य दचिणं जानु निपा्यतां बमिध- मादध्यात्‌, “रजताम्‌' इति मन्छेण॥

समिधमाधाय विद्युदसि विद्य मे ora RET way प्रदीप्ता द्ह्कलमाचेऽभिजुदयाहभुवः खरेर्मभनि- ज्धातिज्चीतिरप्मिः खाति १९॥

समिधभाधायेद्युष्यते, समिदाधानधमख्य जानुनिपात- waren | सभिधमाधायेल्यनेनेव समिद्ररणेन पूर्वतरे आदध्यादित्येवोक्रेऽपि समिध एवाधाने fag यत्‌ Was afages करोति तज्त्नापयति, aw यज समिधमादध्यात्‌ तचः तच जानवाच्यादध्यादिति विद्युदसीत्यप sia, भदोतनां समिधं quar इाङ्ुलमाचेऽभिज॒यात्‌, भुवः खरोाम्‌' tia aay il

Gas Sa कुशेषु सादयित्वा areca Oya यच्छति ९७॥

छलवेतिवचनं निपातितजानुरेवेोत्तरमपि कुयादिन्येव- म्थे। पएवासितिवचमं पूवा ङल्युलतरकालोनं शुचं सादयिलेव

[e. १. Re] BAA | १०१

कुयात्‌, उन्तराष्त्यकरकालोगं Bae एव कुथादित्येव- मथ अरथात्तरां aU भयसोमसंङष्टां प्रागुदगुत्तरता वा ९८ अयेत्यानन्तयंवचनेन पवाते लराङतेः सम्बन्धः क्रियते | तेन जानवाच्येव्यस्यानट्सिखंभ्यते, WTAE राङतेः | अतः पवाते तावां इवययरषे सति उ्लराङत्धर्थे द्रव्यमत्पाद- यितव्यमेव | wadt vasa: शये द्रष्यं। असं पू्व॑चा- SSH WITH पूव तेः, TATA वा तस्या एव प्रजापतिं मनसा *ध्यायात्‌ र्णं दमेषु WIA १९ यज ठष्णींचब्द विष्टा ₹रामसेात्पद्यते aa प्रजापतिरव- तां ध्यायेत्‌, टरेवतासाध्यलाद्धामख्य। ध्यागलारेव area सिद्धे मनोयहणं weary | तेन equal प्रजापतिशब्ं wat तदनन्तरं खाहद्युर्पाशूला वुडयात्‌। ईामेधिति बड्वचनारेव vacua fag सव॑चग्रणं गाद्यव्वपि आपणाथे ufas शुचि शिष्टा चिरनुप्रकम्प्यावम्टज्य grey नि भाट पश्टभ्यम्तेति २० उत्तराङतेगभ्यिष्टं याद्वं पृवाङतेग्डयिष्टं यया भवति

° ध्यायेदि बं ध्यायादिति पाठः सवंच्र।

१०द्‌ VATMAMS | [२. ३. a8]

तथा भकारे सचि शेषयेत्‌ पूवाङत्यथे WONT यादु्तरा- ©$ ~ | ११

त्ययं war भवति। तस्मादपि war ware मवति। तत्‌

पवा ङत्यपे्तया विष्टमिल्युव्यते ufas xa सुचि शेष-

विला सुचमेवाङतिदेच्नस्थां प्रकम्पयेत्‌ ततः सुग्गतखेपं

पाणिनाऽघोमुलेगावग्टञ्य पािगतल्ेपं ङुश्मलेषु निमा

निग्टजेत्‌, “पग्रुभ्यस्वा' इति

तेषां दक्षिणत SHIT MES करेति प्राचोनाबोती ष्णी खधा fra इति वा २९॥

तेषां कुशमूखानां <feua उत्ताना श्रङ्ुलोर्निंदध्यात्‌। भ्राचोनावीती war ‘ur foe’ इति aay ar it

्रपाऽवनिनोय 11 SP

Waraga जं Wy कु्रमृखानां cfewar निनयेत्‌, अवाचीनेन पाणिना। एतावत्‌ awe एव करोति एवं वा aut दकिणतः करोति प्राचीभावीतो fata a

वृष्टिरसि इख मे पाप्मानमसु शद्रेत्यप SIMA Fe द्दमपि छत्रमेतावदेव निधाय सूुचमप उपस्पृशेत्‌

MAMTA AIA. २४

अधिकारोऽयं ti

[२. ३. २९] Bags | १०९

अधानमुक्ता तेन Via तेन ब्रह्मणा तया दवतयाङ्गि- रखद्धवासीदति समिधं 1 २५॥

समिराधानमम्लेण ‘aq श्छषि्ठा' cata aay खमिधमाधीयमानामनमनग््रयते

ता अस्य खद दस दति पूवामाङ्तिं २९

एतया पूवामाङतिमनमग््यते

उपोत्यायेन्तयं MIATA wees: खः सुप्रजाः प्रजा- भिः स्यां TNT AG सुपोषः पोषैः २७॥

दतिकाराधयाहारेण WISI | उन्लराड्तेद्धयमानायाः qua; काखतख ama खिला कराक्तेणेक्तमाणस्तामेवाडङति- मन मन्यते | का ङ्खोतश्नब्दः कटाच्तवचनः। कंबिदुत्तराङति- मोचमाणाऽनुमन्तयते, तन्मग््लाभिडहितान्‌ कामान्‌ sya चेति वणंयन्ति |

MUAY RE

याभिः काभिख अचवराभिराग्रेयोभिदत्तरामेवाङतिम- जमन्तयते

म्म ayia पवस इति तिख्धमिः २८ ३॥

इति fala ढतीया कणिका॥ *॥

९०९ QT MARS | [z. 8. 8]

PAC PGT ९॥

aw uw daat एताभिरधिकाभिः सरूदगमन्यते॥

यवाम्बा पयसा वा खयं पवेणि जुहयात्‌॥ २॥

यवाम्बा पयसा वा Wa पवि पाणंमाख्याममावाखा्यां सायम्प्रात्यजमानः Wada जुह्यात्‌ wha aa पर्वणि zaffaa:, खयंकटंनियमख विधोयते। खयं- wa समिधमनु मध्‌ "विद्युदसि" इति पूतामाङतिमनुमग्च पद्मे यच्छ' इ्य्रामाहतिमन्‌ मन्यु ‘afetia’ इत्येवं mat भवति ufeafacfatraxa काम्यं वैकल्पिकं वा अयुष्यते सायसुपकम्य प्रातर पवमे waa मान्ययेति। प्रति- निधिस्लेकप्रयोगपर्यवसाय्येव

ऋरत्विजामेक TAT कालं २॥ छलिजामेकः कञिदृतिगितरस्मिन्‌ कालेऽग्निं ज- यात्‌ अन्तेवासो वा ४॥

cat fam कालेऽप्िहा चं जशयादिति शेषः अन्ते समीपे वखतोश्यनम्तेवाखो, पनः पचः fran ats we किञ्िदुच्यते। जिजस्तिविधाः, देव्श्डताः foewar मनब्यग्रताः इति, ये कर्मणि कर्मणि व्रियन्ते a Sagar: | येऽग्वयागता खलिज-

[z. 8. = | BATS | १०४

@ पिद्न्हताः। ये aaa were सवि कमणि wg fa- यन्ते ते मनुय्यश्ताः। तज चस्छाहिताग्नेः free arensar वा खलिजः सन्ति तेवाग्टविजामेकः कचित्‌ पवंवजितेषु का- खेषु Wear | यच्छ दवग्डताः तखयान्तेवास्येवेति विभगिवे्ः

सपष्ठादकमुद काव्य भक्षयेत्‌ ५।

खक्रमेवापस्मभनं BAT उदरगाटत्य aaa गेषं भक्येत्‌ उक्रसद्धोन्तंग माहितान्यधिकारे सत्यपि हामकर्ढप्रापणा्ं।

अपरयोवा इत्वा भकलयेदिति शेषः आयुषे तवा UPA प्रथमं | अन्नाद्याय त्वेयुत्तरं ७।

प्रथममन्तरमिति Wawa: सम्बन्थकरणाथें | तेन डन्त- Tafa aaa प्राज्जागम्यन्तता भवति॥

aa समिधमाधायाम्रये Dead खादेति गादेपत्य ॥८॥

जडयादिल्यध्वाहारः। वष्णोंयदहणमाहवमीोयषमिदाघागे दमे ये धमाः जाननिपातनं प्ररोक्ताभिरहामोा द्ङ्गल- माजाभिरामस aat प्राक्षिचनायं॥

P

१०६ खाखलायनीये। [२.१.१९]

निल्योत्तरा <

खन्तराङति दर्णा गयसीमिल्येवम्‌क्रत्यथः

ष्ण समिधमाधायाग्रये संवेशपतये खादेति द्रण श्ग्रयेऽन्नादायान्नपतये खादति वा १०

मन्लविकल्याऽयं

नित्योत्तरा ॥९९॥

गता्थमेतत्‌

भक्तयित्वाभ्यात्ममपः खा निनयते चिः सवदेवजनेभ्यः खादेति १९॥

भक्तयिलेतिव चमं भक्तणानन्तरमेव निनयनमपि स्यादि- त्येवमथे। waar wa निनयत cadercaaara- vaisfa factaaa i

saat ER: TAS] चतखः GUE प्रागु टीच्यानिनयेदत्‌- भ्यः eer दिग्भ्यः Bret सप्तपिभ्यः खादेतरजनेभ्यः खादेति ९३॥

अथेत्यभ्यात्मनिनयनानम्रमेष trata aaa दति <-

wafai wat aufaa: विष्ारस्य प्रागदग्देभे पुणाच- wa: खचा निनयेत्‌, चककन मन्लेणेककामिति॥

[२. 8. १९८ | वदने | ९००

पञ्चमो कुशदेओे एथि्यामश्टतं जुान्यग्नये बेश्वानराय खाति ष्टो पञचाद्गादेपलयस्य प्राणमग्डते He TERT प्राणे HSH खादेति ९४।

पञ्चमीं वष्टोभिति पएणलुक्सम्प्रल्यवायं

प्रतापयान्तर्वेदि निदध्यात्‌ ९५॥ प्रतपनमादवनौये, रन्ते दिब्रब्दखमन्वयात्‌ | HATA |e- मन्तर्वदिदभ्रे निदध्यादित्यकं॥ परिकर्मिणे वा प्रयच्छेत्‌ ९९ परिषारकः परिकर्मीद्युष्यते॥ BHUTAN परोत्य समिध श्रादध्यात्‌ तिखस्िल उद- कूम खस्ति्ठन्‌ १७

पुवप्यारवनोयं विष्ारस्य दसिणरेश्ं गत्वा तख तस्यापरे दंखिणत उद्मुखक्िष्ठम्‌ faafee: षमिध श्रादध्यात्‌। ~ bt e पमः प्रत्येत्य पयुक्णादि इयात्‌

प्रथमां समन्त्रा १८

सषछछन्पमण्लेणेति परिभाषा प्रघानक्मसु yada दति

wal प्रथमां समन्त्रामिन्युक्रवानाचायः॥ 22

१०८ खश्रलायनोये। [२. 9. २९ | आदवनोये दोदिरीति ares दीदयति दरणि दो दिदायेति॥ १८ सवं खाहाकारान्ताः RAAT! I उक्त पयुक्तं २०॥ asm पणं तदिहापि कर्तव्यं ताभ्यां परिसमूदने २९

पू्वौक्रमिदश्च इदे wed ताभ्यां परिषमृदने व्याख्याते दति uafage एकाऽथैः। परिसमृदने दति योगविभागात्‌ ख- खूपसिद्धिख भवति। any जपिलेति एयक्करणान्न भवति, लिक्राभावाख॥

ben. पृवं तु पयेक्णात्‌ ९९ az परिखमृरने पयंकण्धमके विहिते तयारनेन क्रमा विधोयते, पयुकणएाग्वां qa ufcaqua भवत इति एव प्रातः २३॥

सायद्ालेऽग्रिराजविधिर्कः, wa प्रातःकालेऽपि दामः RUT TY: | aa farqare

उपाद्‌ यं व्युषित उदिते वा २४॥

[२. ५. ९] Bags | १०६

उपादयमादिव्योादयसखमोपमित्ययंः। व्युषिते उषष्यदित tay: | उदिते ्रादिव्यमण्डले seq उदितं cae: | एते जयः प्रातहामप्रधागकााः। तच यद्युपादयमुदित cared खदित आदित्ये उति उदचसमोप दति भ्यां पदाग्धां एक एव कालो विहितः wra, तद्धान्तिनिटक्चथे व्यषितश्नब्दात्‌ पूर्वे उपोदयज््दं पटितवानाचायंः। एतेषु faq कालेषु प्रधानं यथा खन्पद्यते तथाङ्गानामेवेत्कवा- saadr xB: I

सल्य्छताभ्यां त्वेति पर्युक्षणमेमुनरेषयामोल्यतिसजंनं इरिणं त्वा खर्यज्यातिषमदरिष्टकामुपद धे खादेति समि- दाधानं Ut: खरो ख्या ज्यातिज्यातिः ख्यः खाति Sta उन्माजनच् २५॥ ४॥

Wa प्रातरामे विश्रेषाः॥

इति दितीये चतुर्थौ कणिका *॥

प्रच्छन्नद्मोन्‌ प्रज्वल्याचम्यातिक्रम्यापतिष्ठते १॥

यस्मिन्‌ ग्रामेऽग्रय रासते तस्मात प्रदेशाद्वामान्तरे एक- रात्रावमोा ate: प्रवाखः, तं after, vara भवति। श्रग्रो-

११० खलाय नीये। [२.५. 2]

fafa बङवचगात्‌ सवान्‌ वित्य प्रच्वलयेत्‌ प्रज्यष्छ sree तोयदेन vag श्रतिक्रम्य wits उपतिष्ठते। अतिक्रम्येति ्रयक्रापस्थामदेशमतिक्रम्य समीपं गला तं aafgaufa- wa ca: ददं nafearfa: खयमेव कु्यात्‌। इदम-

नेनेल्याइ

आदवनोयं शंस्य TR पाति गाेपत्यं नय प्रजां मे ma द्ञिणमथर्वपितुं मे पादोति। गाचपल्या- इवनोयावोरेतेमान्‌ भे मिचावरुणो Berl गोपायतं युवं ` श्वविनष्टानविषतान्‌ पृचैनानभिररत्रास्माकं पुनरायनादिति Wee

efeurfrarera asa far aregereaitaratea,

cara faaraquifafa उन्तर्‌ ‘aad प्रत्येत्य" cfaae- मात्‌ ava तिष्ठतोति waa दिवचनखिङ्गग ्गपदेवेरेत

यथेतं wae प्रदकिणं “परयन्नादवनोयमुपतिं्ठते | मम नाम प्रथमं जातवेदः पिता माता दधतुयंदये | aed ` विष्टि पुनराममेतेस्तवाषं नाम बिभराण्यग्र दति

आहवमीयमपस्थाय उत्तरेण विदारं गला गादपश्यख WANA गला तमुप्ाय तद्देव fear

* ufcufafa ato qo |

[२.५. 5] अवदत | ९९९

<feurfravera ata तिष्ठन्‌ गारुपत्यमारवनोयश्चे्णं Bal VATA मागेणाहवगोयसमोपं गत्वा ततः प्रदकिण- मा वन्तंमागः आआदवनोयमुपतिष्टते "मम नाम प्रथमं इत्य मेन AGT नवेक्षमाणा प्रेमेति e m/ प्रबरजेद मा प्रेमेति SA जपन्‌॥४॥

VSAM AGA "मा प्रणमः दति क्रं जपन्‌ यथेष्टं

गच्छेत्‌ खक्गरदणमनन्यासायं।

अआरादद्धिभ्यो वाचं विद्धजेत ॥५॥

अ्रिन्याऽदूराद्गला वाच॑ विष्धजेत यावद्तेऽन्वागार- च्छदिनं दृश्यते तावदच आ्राराच्छब्देनाच्यते। Wa वाम्विसगं- विधानादितः प्राक्‌ वाग्यत एव श्वं Hara li

सद्‌ा सुगः पितुमा अस्तु पन्धा दति पन्धानमवसदा ब्रयादिति Ga.) योऽभिलवितदेश्गामे wre प्रा- प्ेत्यर्थः अननपस्थिताभनिशेत्‌ प्रवासमाप्येत | Tea सन्‌ तच सन्तं ,, त्वाग्ने ददा वाचा मनसा वा बिभमि | तिरा मा VAI AT Sa त्वा वैशवानरेणापतिष्ठत इति प्रतिदिशमद्नो- TSA |

* प्रत्रजेदनपेच्तमाय इति सा Fe |

Ure SPINA | [२.४.१९०]

यदि कदाचिष्ययाक्रापश्ानमरलेव गम्यं खात्‌ तद वाश्मागषादा निमिन्लात्‌ तदा ततैव fea देव खम्‌, carat aay उन्पत्तिक्रमेण तं तम्भनिं ध्यालातां at दिशं अ्रभिम्‌- खम॒पश्ाय गच्छेत्‌

अपि Ceara ea प्रत्येत्य ८॥

ब्रूयादिति शेषः प्रवा रला प्रत्येत्य खयामसमोपं प्राण “अपि पन्धामगकाहि' दति ब्रूयात्‌॥

समित्याणिवाग्यतेऽग्रीन्‌ ज्वलतः श्रुतवाऽभिकरम्यादवनोय- aa विश्वदानोमाभरन्ताऽनातुरोण मनसा | HY ATA प्रतिवेशरिषाम। नमस्ते WY मोदुषे नमस्त उपसदने | अग्न WAS तन्वः सम्प्रारण्याद्धजेति <

वाग्यतः सभिधे दोला पुरेण भि्ेष वा पुव प्रखा- पितेनाप्रनोन्‌ विङताम्‌ चख तख न्नावा खयमाडहिताञ्चिराचम्य प्ूटचिष्ठंला तोयेन प्रपद्याव्यक्ररन्रादत्यन्तं समोपदग्रं अ्रभि- क्म्या दवनोयमोकेत "विश्वदानीम्‌" इति creat aanat o

अप्निषु समिध उपनिधायादवनोयमुपतिष्ठते | मम नाम तव जातवेदा वाससो दव विवसाने चरावः। ते विग्धवो ZIT जोवसे यथायथं ने। तन्वा जातवेद इति १०॥

[२. v.29] Saga | ११

ददानोमागोताः शमिधा विभमञ्य ae aera: समीपे निधाय aa ्रारवनीोयम्‌पतिष्ठते ‘aa नाम aay इत्यनेन Way ततः समिधोऽभ्याद्ध्यात्‌ ११ उपनिहिता एवास्मिल्लनेनेत्यादह

meas विश्मेद समखमभ्यं Tafa | we स- साडभमिदयुख्ममिक्षद श्रायच्छसख खादेति | गारेपत्येऽयमभ्नि- छदपतिगादपत्यः प्रजाया वसुवित्तमः। शप्र गर्परतेऽभि- दयुख्मभिसद आयच्छख खादेति दषिणेऽयमग्ि पुरोष्यो रयिमान्‌ gfeada: | ai पुरोव्याभियुच्रमभिसद आय- RS खाति, गादपत्यादवनोयावोक्तेमान्मे मिचावश्णेए Vaasa युवं अविनष्टानविहतान्‌ पषनानभ्यरान्ञो- द्‌ास्माकं पुनरायनादि ति १९॥

दल्तिणपद्मिसमोपे fea दत्यक्र

“यथं wale! परिसमृद्यादबििद्ारादुपविश् भ्रयः स्वरिति वाचं विद्धजेत १३॥

ग्डभुकवः स्लरित्यनन यथेतं aaa ade fawca परि-

* यथेतं waaay as. wafas axaagenfafa fw. Ca, खतः कवलम्‌लपुस्तकऽवशिटटभागा नास्तीति प्रतोयते। Q

, ११8 चआखलायनीये। [२.५.१९]

aqua war aerava उपविश वाचं विषेत्‌ श्रखत्यति- प्रवासनि्मिन्ते एवं प्रयागक्रमः। षति तु fafad यथेतं waa नैमित्तिकं रला परिखमरनवाग्विसर्गे कुयात्‌ एव- मेव खचजखरूपं विविच्य

प्रोष्य wal दशराचाचतुग्रशेतमाज्यं FSA मने- ` श्यातिजेषतामाज्यं मे विच्छिन्नं यज्नं समिमं दधातु! या इटा उषसे या ae सन्तनामि विषा Fas सखा देति WAS

दथ्राजादूङ्खै प्रवासं टवा Tet चतुरुहतं ए्ृहोलाऽनया जङयात्‌, “AAT च्यातिः' इत्येतया | चतु गडोतन्रष्दारेव आ- च्यद्र वयसिद्धा सत्यामाच्यग्रदणं ठष्णी मत्यवमलाभायं॥

IC mn ९५॥

afgtratrafaaee Smarsfi ज॒ङयात्‌। fatar- भावात्‌ Wau इया्बनामपि विच्छरे एषेव wmafefe: lat ll

प्रतिददाममेक* ९९

+ मलय °इये मेतावन्भाचं BA! चयादश्दच्रश्येषांगेाऽप्येतदन्ते विजिवेशितः। सं°सटकपु "दये तु केवलमेताबन्भाचं, wom तदिर्ता तदप्राष्लेखा TNA |

[z. v. te] ओतसखजे। ११४

दशब्दाऽजाध्याहार्यः। एतामाङतिं yar प्रतिरामच्च कु- ादिद्यर्यः। प्रतिरामे नाम यावनः काला eran fafe- ष्नास्तावतामेकेकं कालं प्रल्येकेका रामः sway cad, परि- खम त्यादि पूवमेव व्याख्यातं

गर ्ानोक्तेतापखनादिताग्नियंशा मा विभोतापमः खस्य IHS TH मा बो गोापतोरिषदिति प्रपयेत गरदानद्ं सुमनसः प्रपद्ये ACH वोरवतः सुवोरान्‌। इरां ~ वदन्ता चुतमुक्तमाणास्तव्वदं सुमनाः संविशातीति शिवं शग्मं शंयोः शंयोरिति FATT TATE १७॥

चण प्रपदनश्चागाहितागप्निरपि Bata | ‘wer ar fa- We दतीरेत। ‘aww दूति प्रपद्येत प्रतिपद्यमान एवं प्रपद्येत ‘fad wa शंयोः war: इति चिरनवोकमाणः। श्रनुवीचमाणमम्‌ मन्त्रणं मन्ते प्रकाशनं तत्‌ एन मन्त्ेण विना कतु waa इति मन्त्लाऽपि जिरावर्तते॥

विदितमण्यलोकं तददक्नापयेयुः १८ शलोकमप्रियं। अवगतमभियं प्रवाखादागतस्य afaae- नि निवेदयेयुः

विश्चायतेऽभयं ator मेऽस्विल्येवापतिष्टेन प्रवसन्‌ प्रह्ये व्याहरंति ॥१९ ॥५॥

१९९ चाखलायनीये। [९.६.१९]

वाजब्द ख॒श्रष्दस्छार्थे | “श्रभयं वः" Cap मन्तरेण | “प्रवत्छम्‌ अवाखादागतञ्चादरररग्मिरहा जराम safasa’ इति afac- वापन्यस्ता विश्ायत दति अस्मिन ae प्रयोगक्रमः वित्थं प्रश्वाख्याचम्य तीर्थेन प्रपद्य ada fear wary ae रेवापस्थाय uefawarsy तो्यनेव fron ‘ar uma’ दति लपम्‌ WA खदा BA इति पन्यानं प्राण Hara) प्रत्येत्य "अपि पन्थां" दृष्या वितानम्‌ उ्वछिताम्‌ तीयेनैव प्रपद्य तजेव fear ‘sud वः" इत्युपस्थाय, परिखमृदनादि्रेषं gaa अतिप्रवासोऽस्ि चेत्‌ aa नेमित्तिकमपि gaa) अर्चिराच- रामे दक्िणाग्निरेामानन्तरं wad वः, इलुपतिष्ेत पूवा- कस्ानुमन््णद्ध याजमानत्ादस्य चापखानलान्न विकल्पः, तेन सम्य एव ्रमुपश्िताप्नेः प्रवासः "देव खन्‌ दत्येत- देव, नान्यत्‌ किञ्चित्‌ |

इति fedta पच्चमी कणिका 1K 8

PARAS AY

श्रमावास्यायामपरा्हे पिण्डपिटयन्ञः॥ १॥

garam. प्रतिपत्पञ्चदण्याः सन्िवचनोऽप्यचाप- राङ्श्रष्दसमन्वयात्‌ ATAVUS वन्ते) तत्रापरा ृ- agy भागे पिष्डपिदरयन्नः awa: श्चोपवसथ्येहनि यजनीये वाहनि धजगोये चेत्‌ खयं एव ददिणाप्मिः प्रणोखते।

[x ६. 9] TES | xe

दा पमरहाराजसन्धोा fafaefa: wa तदापवमथ्य एवा- हनि क्रियते

दरिणप्ररेकाष्डूकं प्राग्दक्षिणा प्रणयेत्‌ ये पाणि प्रति-

८2} 2

मुश्चमाना असुराः सन्तः खधया चरन्ति। परापुरो निपरो

ये भरन्यग्रिराल्ञोकात्‌ प्रणुदात्वस्मादिनि २४

Uae एकतः प्रदीप्रम॒ष्छकं प्राग्द्क्तिणा, प्राम्द्चिणस््ां दिश्रीव्य्थः। दचणाप्नेः सकाभ्रारेकास्टकं whtar तस्मादेव wnefauat दिशि प्रणयेत्‌, ‘a रूपाणि" इत्यनेन aa

सवकमाणि तां दिशं ue

अविचिष्टर्िष्कानि सखवाणि कर्माणि तामेव भाग्दिा fea अभिमृखानि avant 1

उपसमाधायोमा Aces दक्तिणाग्र प्रागुद्‌क्‌ प्रयग दम्बकंकशः पाचाणि साद्‌ येर्स्थालिष्र्पस्पयेलखलम- VIASAT USHA CMG धममेक्तणकमणएडलन्‌ ॥४ |

उभयोरपि उपसमाधानं परिसरणञ्च ada, मध्यगत- स्धाभावितिभब्दस्छ विगरेषसम्नन्धे कारणाभावात्‌ पाचाणोति चरखा द्या दीन्द्रच्यननो। तेन शब्देन WATT we_qurer

AL GAMA | [z. १. <|

VST WA | सरुसखाखोप्रवाश्रष्दयोग्दान्दसं खत्वं 1 एकेन naan fear: कुशाः सलदाख्िन्नाः

दक्तिणतोऽपरिष्ठमारुद्य चरुखालों Meat quit निग्धजेत्‌ Wun |

निग्टञ्यादिति wre faasfefa कान्दसः। श्रच्चिशमोपे fasmafas wae. प्रयाणकाले atqar aw तिष्टन्तोति azfas, दलित श्रार्द्धय ada yee खालों frura AIfe- भिरापूरयेत्‌। at प्ण निग्टव्यात्‌ यथेपरितमाद्िखद - भराच्छूचापरि पतन्ति

परिशन्नान्‌ निदध्यात्‌

स्वाद्यारटदे्राच्छपेपरि ये पतन्ति तान्‌ vftwars waz जिदध्यात्‌

कृष्णाजिन उल्खलं छत्नेतरान्‌ पत्यवदन्याद्‌विवेचं॥

war निधायेत्यथैः इतरान्‌ खा्यन्तगंता नित्यथैः अरवि- ae अविवि्थाविविच्येत्यथः

अवदतानदकछत्‌ प्रक्षाल्य TAMA पयेत्‌

अवश्तेषु शरवदतवचनं फलोकरणनिटृत्ययं दच्िषणाप्नै

[२. १. १०] BAGS | ११९

अ्रपयेदि तिश्रपण्वचनं वचनादुते गांपल्य एव अपणमिति- ज्ञापनाय

अवागतिप्रणीतात्‌ स्पेन लेखामृन्ञिखेदपडता FIT र्तासि वेदिषद्‌ इति <

ददिणखान्धतिप्रणोतयारम्मराख sfeafeae: 11

AMT THAI आसादयेदमिघाय स्थालीपाकमाञ्छं सपिरनुतपतं -नवनोतं बेत्पतं धरुवायामाञ्च छत्वा दक्तिणतः ॥९०॥

आच्यं सर्पिरिल्यादिः yarararey war दकिणत इृत्येव- मन्तः पदसमूहः श्राखादयेदभिघार्यत्यस्मात्‌ IBMT KEG: तेनायमर्थः। at शेखामम्धच्छ सराच्छिस्ैरव- wa weg सर्पिखदीला धुवायां रत्वा दकिणता <fe- शाप्रेनिंधाय ama खालोपाकममिचार्य दकिणद्नेः प- खादासादयेत्‌। यदि गवनोतमाच्यकााये स्यात्‌ are विदखलोयनमात्रं रलाऽन्यस्मिन्‌ पाच ्रानोय पविचार्भ्यां ठू wage तता yarat war दक्षता दचिणप्रेनिंधाय तेनाभिघा्च॑त्यादि wari) डदितोयाञ्ययहणएस्येदं wars पात्रान्रखमुत्पूय पञ्चात्‌ yarat यदणमिल्येवम्ें | qa- ATG कार्यखसणार्थे। सर्पिः पकं मनवनोतमपक्कं

१९९० STATA | [२. ई. १९]

*आच्ञनाभ्य्ञनकशिपुपवदेणानि ११

दक्षिणत इत्थ चा पि सम्बध्यते, विशेषा णात्‌,श्रपङितलाख | अश्नादोगि दङिणतो दच्चिणाग्रेणिंदध्यात्‌। yea अरययाक्रमेश सुचप्रणयनं दल्िएत टत्यस्याभयार्थलायेव

प्राचोनावोतोष्ममुपसमाधाय मेक्षणेनादायावदानसम्पद्‌ा ` जह्यात्‌ सोमाय पिढमते खधा नमोऽप्रये कव्यवादनाय ee खधा नम इति RE

CW: पञ्चदप्रसष्याकः। Aww ata waa अवद्‌ानसम्पदा। आअवदानसम्यन्नाम उपसरणं द्विरवदानं †दविषामभिघारणं प्रत्यभिघार णश्च, तयेत्य्भूतं शुङयात्‌, माज खाहाकारः, खधानमः शब्दस्य प्रदानार्थलात्‌॥

खाराकारेण वानं पे यश्नोपवोतो Re

खधानमःशब्दस्ध स्थाने BUA वा रला ज॒ङयात्‌। अस्मिन्‌ पके मन््रविपयंया व्यद्यासः, यज्ञोापवीतलश्च भवति। aft पूवमिति “sue कव्यवाइनाच' cad मन्तं पूवे कुादि- व्यर्थः

* शततद्धबादे दच्िबतः-पद सटीकपु ° इयेऽधिचिखितं aia नान्य | मीमसातु विता Setar |

{ हविषामभिधार्णमिव्यस्य प्रायन्तरलेमाक्षेखः arate TEA छतः |

[R. १. ६६] Bags | १२१

WINE IATA लेखां चिड्द केनेापनये- च्छन्धन्तां पितरः प्एन्धन्तां पितामदाः श्यन्धन्तां प्रपितामदा दति १४॥

माचोनावीतोग्रहणं खाहाकारपरेऽपि मेचणानप्रश्रणा- सरकालं प्राचोनावीतिलगप्रापशाथें। उभयस्िन्‌ परेऽपि मे- चउण्मग्मावनुप्रहतव्यमेव जिभिर्मन्तेस्तिभिंगयेत्‌ पिण्डखानेषु॥

स्यां पिण्डान्‌ aan पराचोनपाणिः पिरे पिताम- दाय प्रपितामद्ायेतत्‌ Asa ये त्वामचान्विति ९५॥

2

अधिृताथां लेखायां शेखासम्परल्यया्े तस्यांयरणं करि यते माधिकाराल्ेखासम्नन्धाऽखोतिन्ञापना्थे। तेन efa- रासादनमप्रेः vafefa साधितं मवति, तथेवाक्रञ्च। नि- ष्णोयात्‌ दद्यादित्यर्थः) निपरणं पिश्येणेव तीर्थेन, पाणेर- ानत्वमजददेव पिश्येण Nat यदा ङु्यात्‌ तदा पराचोन- पाणिभंवति। warfare खाने सब्बृद्यन्तानि पित्रादीनां मामानि गह्ोयात्‌

Te तसे रषां प्रेताः स्युरिति गाणगारिः प्र्क्तमित- रानचयेत्‌ तदथत्वात्‌ VE A

चयाणां aa प्रेतानां पिण्डदानं, Marat varparea- मिति गाणगारेमेतं, पिद्प्रीत्ययेलात्‌ कम॑ण द्ति॥

R

vill, 9S 4

१९२ सखलायनमीये| [२. १. २०]

सवभ्य एव निष्रणौयादिति वतैल्वलिः frauen १७ |

पिचादिभ्यस्तिभ्यः प्रतेभ्या Sag सर्वेभ्यो निपरणं ता- सवखि मन्यते क्रियायामुदे्रकारकलेम wera: पितरः तेषां प्रीतिः शास्त्रता लाकताऽवगम्यत दति॥

अपि Hara आविभ्यः Ga एव निष्णोयादिति गे- तमः क्रिया दयथकारिता ९८

अआआरिमध्यान्तश्ब्देः पिदरपितामहप्रपितामदहा ow | Sa: WAT यद्ध सख जीवान्तः | wlan जीवादिर्जीव- मध्य इत्यपि लभ्यते, Maeda इति च। जयाणामेकस्िन्‌ इयोः स्वेषु वा Haq यावदथं परान्‌ fey ग्टहीला गरेतेभ्य- war दद्यादिति गातम मन्यते। क्रिया दथंकारिता मरणपदाथप्रटा यस्मात्‌ क्रियेत्ययः

उपायविशेषो जोवग्डतानां १९

fami Marat sararg पिण्डदाने उपायविग्रेषोा वच्छत इत्ययः। SII पचाम्‌ Zafaqare

परेभ्याऽनधिकारात्‌। eT | जोवेभ्या निषएणो- यात्‌ ₹०॥

गेतमगाणगारिनैज्वलोगां क्रमेण दूषणानि॥.

[२. द. २8] BAT | RRR

ओवाग्तदितेभ्यः २९

Magqafeaa a निष्णीयारिद्ययः स्वपलव्यापोदं दूषणं, सर्वचागधिकारादिव्ययमेत्र Yq: 1 wafwartra अयोाग्यवादित्यर्थः। कचिद्िष्यभावात्‌ कचिन्निषेधाद योम्यल- मवगम्बते | अयमुपायविशेव उश्यते

ज॒ङ्याज्जोवेभ्यः २६। लवेभ्यो Wear प्रेतेभ्यो गिषएटणीयादिल्यर्थः ‘a जोवम्त- मतोयाद्द्यात' दइृत्यचापि मिषेधाऽल्ि। aa जोवपितुः जोव- पितामहस्य जोवाभयस्य वाऽयमपि पा नास्ति. तच डा- Ale अनारम्भो वा। Wa Vag Nag कथमित्याह

सवतं TAMIA: २३ wagafafa aa पिण्डा हातव्या cae: 1 पिष्डदामेा निपरणमन््ेण खाहाकारान्तेन HAT: | VA FITTATETYT- मपन्यासे प्रयोजनं खपिष्डोकरणे पितामहे जोवति पितरि aa संवक्छरादिषु कालेषु तस्यावश्यकर्तव्यलात्‌ aaat पक्ाणामुपयोाग इत्येवमथें एवमा दोन्यन्यान्यपि प्रयोजनानि चिन्यानि॥

नामान्यविदं सतपितामदप्रपितामदति २४॥ ६॥ पिचादोनां नामाज्नामे ततादयःशब्दाः नामखाने प्रया-

कव्याः इति इदिवोये षष्टी कण्डिशा i *

2 2

१९९ SAMA | [z. 9. श]

निप्रताननुमन्त्येताच पितरो मादयध्वं यथाभागमावृषा- यध्वमिति॥ ९॥

निपूतानिति प्राप्ते भिषटतागिति कान्द निरेशः। नि- पुतानेव पिण्डानमु मन्त्रयते तानिल्येवमथे fagatfaa- च्यते। तेन sata ददमनुमन््एं भवति afar प्रकरणे यद्यपि पिण्डानामेवानुमन््रणमपय्धानं प्रवाइणएञ्च विधोयते, तथापि weret पिदलिङ्गल्वात्‌ पिण्डा va पितर इति wat पितर एवेतेर्मग्धेरभिधातव्याः

सव्यात्द्‌द्‌ EIS यथाशतयप्राणन्नासि त्वाऽभिपयाव्त्या- मोमदन्त पितरो यथाभागमावृषायोषतेति २॥

श्रन्‌मन््येतेति भेष: | सव्याटृदुदडनलयेतावतेव सव्याट- सलाद स्मुखलयोः सिद्धयारटत्येतिवचमं wearer पुवमिल्येतर थें यथा शश्षनच्छसन्नासिला पमरभिपयीटत्य अ- मीमदन्त दइव्यनुमन्तयते। श्राटवायोषतेति यकारः पठित- व्यः ag प्रमादजा॥

चरोः प्राणभक्तं भक्तयेत्‌ ३॥

द्वष्णोमेवाच प्राणभक्षणं कायं

[z. ७. 9] Baas | १२४ frei निनयन ४॥ यदुदकापमगयनगमृक्ं wart पितर दत्यादिमन््क a <a निमयगमिल्युच्यते, तद कतंव्यमिल्य्ैः

MAPA AAA पिण्डव्वभ्यश्लनाश्चने ५॥ दद्यादिति शेषः॥

वासे द्याइशामूणासतुका वा पच्चाशदरषेताया as खं चामेतदः पितरो वासा मा नाऽतोऽन्यत्‌ पितरा यंग्ध्वमिति nek

एतेषा मन्धतमं xe aad पिण्डेषु cafead: | TW वस््रस्याम्तप्रदेशं, BUrgar वा श्रविलामानि। we_- श्रदर्वतायाः पञ्चाभ्दरंव्वतीतेषु GS जोवन्‌ खोयमेव लाम aad दद्यात्‌! मन््रस्यमेव सवष Tay waza भवति

अथेनानुपतिष्ठेत नमे वः पितर दषे नमो वः पितर ऊजं नमो वः पितरः Wears नमो वः पितरोाऽषाराय नमो पितरो जोवाय नमा वः पितरो रसाय। खधा वः पितरो नमो वः पितरो नम एता Santa पितर TAT अस्माकं जोवा वा जोवन्त इद सन्तः स्याम ७॥

दतिकाराध्यादारेण खच्च्छदः। सन्तः सामेति मन्तः परितया वःकारं वजेयिला ti

^+ .9 ? ¬

६२९६ TMA | [१. 9. ११] नमोऽन्वा्वामद दति तिङ्भिः

उपतिष्टेतेति शेषः

we. b.O ५१४ साभ्यास Tae poo" ear प्रवायेत्‌ परेतन पितरः 1 गन्नोरेभिः पथिभिः पूिणेभिः। दत्तायाखभ्यं विणे भद्रं रयिच् नः Tay नियच्छतेति <

८.५.५५).

अजापि fowera पिद्धनेव प्रवायेत्‌

श्चं TATED तमद्याश्चं सतोमेरिति १०॥

परत्येयादि तिवचगसामथ्यादकिणाम॒खेनाच किञ्चिदमु व्रजनं कर्तव्यं afd wath anya a ara, इति श्रविन्नेष- वचनं दकिशाभ्रिमेवेतरयोाविग्ेषाभिधानात्‌॥

6 यदन्तरिक् पनर Avi 14०. / ०.४ TTR . afaaiga at अन््ातर्‌ : वा

og जसम अग्रिमा तस्मादेनसो MLTR ATT करोतु मामनेनसमितिः ९९॥

प्र्येयादिति wa: i

I जज ERG,

* मृलमाचरपुस्ततके एतत्‌ सृचं इत्यन्तं aie |

[z. 9. १७] Bags | १२४

वोर मे दन्त पितर दति पिण्डानां मध्यमं १९। श्राददीतेति शेषः पनँ प्राश्येदाधत्त पितरा गभ॑ कुमारं पष्करखजं | य- थायमरपा असदिति १३॥ तमेव मध्यमसिति शेषः प्येव मन्त्रं मयाद्‌ाधन्तेति अष्ठितरो १४। प्रङिपेदित्य्यः अतिप्रणोते वा॥ YU प्रचि दादयेत्‌॥ यस्य वागन्त्र न्रकाम्याभावः UPA १९॥ आगन्तुरभिनवः निनिमित्त एवान्नेच्छाभावेा ae वेतरौ प्रा्रीयात्‌॥ मददारोगेण वाभितप्तः प्राश्नोयादन्यतरां गतिं गच्छति १७॥

तयकुष्टादि नाऽ्कयपरिहारेणातिपीडितः। प्राओ्नोयादिति नर्वचनं wae सम्नन्धमिटत्य्थे तेनान्यतरामिष्यव भवति श्रन्यतरां गतिं गच्छतीत्ययमथैः ey एव रोगा भवेत्‌ चियेत वेति

१२८ STATA | [z. 9. ९९६]

एवमनादिताग्निनिंत्ये १८॥

satfeatfatad पिण्डपिटयश्रं कुर्यात्‌ fray ज्रपाखन- TAU:

अपयित्वातिप्रणोय जुह्यात्‌ १९

तस्यायं fata: ) विःश्रपणं ङलाऽतिप्रणयनं wag | तस्येवातिप्रणी तस्यापसमाधानं aftetey war aatsara- तिप्रणौतादित्यादि ware seafgqaanare: | अ्रय- aia fare: | acaftefaafane arama उद्ध- तव्यः, ASC anafana संस्कारस्याजाभावादिति॥

दिवत्‌ UTA: २०॥ दिश <a: ti au दितोयमुद्धिक्ते २१॥ ॥७॥

एकख्यातिरिक्रस्य वणेन दिलं सम्पाद्य set: कतव्य

Tae:

डति दितोये anal क्ण्िका॥*।

A ~

[z. =. | Bags | १९९

दशेपृषमासावार सखमानेऽन्वारे्मणीयां ११

पूवे द्पुणंमास्येः खरूपमाचमुक्, सरागं तयोर मष्टानारम्म उच्यते, तावारस्यमानरान्वारम्मणोयाविधा- गात्‌ यस््नादाधानानन्तरं श्रजखाग्निहजपिष्डपिटयन्ना- गक्काऽगयोरारम्भ उच्यते तस्मादेतत्‌ साधितं भवति पषंमास्यामाघानमिष्िञ्च ठता तताऽजसधारणमग्रिराच- tary warsararerat पिष्डपिट्यन्नञ्च sat tdaret तथयारारम्भम टति। तज यद्‌ापष्डम्बवचनं, ‘Wmaret 7 qifer wife सेष्टि सान्वारश्णोयमपट्च्य अगते पर्णं माखेन yaa’ इति अस्यायमर्थः, पोर्णंमाख्ामादरघागस- Zeta पाफंमासीमारमेतेति तस्यायं विषयः awit तण माख्ामन्वारम्भकोयापर्यन्तं स्वे प्रतिपत्यञ्चदग्ोखन्यिचणात्‌ प्रागेव कन्त wad साऽस्य fave: | सन्ध्यनपगमात्‌ Ord- माख्दधिकारप्रा्तिरिव्येकसिन्नरनि suri we दभ पृषटमाखावारभते तस्मात्‌ पू्वसिन्‌ VE तावारस्यमाम इत्युच्यते, तख्ानारम्नणोया कन्तया। सेयं पुरूषाय नं BATS, श्रुल्यादीनामभावात्‌ | quaUa aa T eA दत्यनेन कमंसम्नन्धा ae a wad) निमिन्ततयाधिका- रि विश्चेषणएत्वेन उपल्यात्‌ उदशकं ufagavfa, aacz- ay तयेारन्वारम्भणोया तयापि तत्छम्बन्धिपर्षसम्बन्धात्‌ तयेरोवाधिकारित्रेन परुषं सम्पादयतीति युक्रमुक्तं। ऋता

en A aT मि

+ इदानीं ताविति खादशंपु°।

१९० STAMINA | (xz. ८. 8]

ququararea विष्टतिषु पनः पनः काचोतिरेभा- भावात्‌ कायसग्बन्ध्यतिदि श्यते परषार्येसम्बन्धमपीति

शर्राविष्ण्‌ AAA सरख्वानग्निभगो २॥

AMAA:

STAM सजोषसेमा वहन्त AAT | दुखतेवीजेभिराग- at) शअरग्राविष्ण मदि धाम प्रियं at वो घतस्य गृद्धा जुषाणा दमे दमे सुष्ुतिवामियाना प्रति वां fret घुतमुखरण्छत्‌ | पावकानः VAAN TATA कन्या Feary: पौपिर्वासं सर- खता दिव्यं सुपणं वायसं हदन्नमासवं सवितुयथा ना राधांस्याभरेति ॥३॥

०.४.१८८. ie

दटेयाञ्यामुवाक्याः

` आधानाद्यद्यामयावो यदि वाथा व्यथेरन्‌ पुनराधेय इटिः ` Usk

आमयावी उदरव्याधिमान्‌ waar अर्यहानिः। श्र- थाः पजरपश्चादयः। श्राधानागन्तरं तक्लिन्नेव खंवल्छरे चे- तानि जिमिन्तानि द्धः तदा पृगराघेयं कन्तद्यमि्ययमचा- Sfay, wasarwad तसम्‌ grea वच्छमाणखच्णा इटिः saa: ti

[e. <. <] Baza | ६९९ तसा प्रयाजानूयाजान्‌ विभक्तिभियजेत्‌ ५॥

तख्यामितिवचनं तस्यामेवेष्टो नान्यां awarar विधिः ख्ारित्येवमथे तेन श्ायतेऽनेकेटटिकं पुनराघेयभिति वि- भण्ठिभिः उदितान्‌ प्रयाजानूयाजान्‌ कुयात्‌ का faufe:, वा प्रदेशे प्रयोाक्रवया, किं सर्वषु उत कतिपये तेषां शंव्रयानां faawa चतुरः प्रयाजाम्‌ ufsat ता- मेव प्रयाजांखतुरो विभक्तिभिः सहितान्‌ पठति, इावनुवा- जे पठति, अगयारविहतलसिद्यथे .

समिधः समिभोऽप्ःग्र आज्यस्य व्यन्तु | तननपादग्निमग् आज्यस्य वेतु | Ter Alay आज्यस्य व्यन्तु | ब्दिरप्निरप् श्राज्यस्य वेत्विति We

नराभ्चंसिनां नराशंसाऽग्रिमप्न दति भवति। विभकङ्किवि- धानमस्छाविद्नेषात्‌ पाठस्य चो्मप्रयाजानूयाजयाटत्वर्थ- लात्‌

समिधाग्निं दुबे दषु बरवाणि eA TAT non खामखानेऽणञ्चिरेव तयेरेते श्रमुवाक्ये बुद्धिमदिन्द्‌ मन्तावित्या चक्तते

~ Ita (>~ ्रच्धमागयारता गुणा 8 2

VaR QTM | [z. <. १९]

AMAR VU निगमेषु सगणयोारेवागुटनिरि व्यर्थः

इज्या ९०॥

ray याव्यायां देवतादेभ उच्यते, सगुष- योरेव ade: केचिदिरहामुटृजिश्नब्देनेव देवताश्रब्टस्ापि owen रज्या चेत्यनेन याच्यामध्यगतस्दार्िन्रब्रख्छ सगणाखारणमिच्छन्ति॥

निलयं पूवेमनुबराह्मणिनः ९९॥

fag: केवलाऽभ्निः अनुवाक्या च। “अ्निटचाणि' दत्यनु- - Beer Berar: lt

BY MIVA पवस TEAC ९९ उक्षरोाऽपि कं वणाऽग्रिरियद्चामवाक्या। श्रमब्राह्मणिना- मेवाभिप्राथेश PERC खविःशब्दः १३

Sue uray दविःशब्दस्य सेमधममवातज्जिटन्ता aw निदटन्तिप्रसङ्े तच्छयानापन्ञलादग्रेरपि तद्ध मं सम्बन्ध दति मल्वा नित्यस्लिल्युक्रवाम्‌ |

[२. ९. श] wage | १३९

aga eft) अधाद्यप्रे कलेद्रस्यामिष्टे शरद्य गीभि- dum Ui WaT ARE सामेरिनि संयाज्ये देवं बरिरपररवतुयने वसुधेयस्य aq देवा AAs HT वसु- वमे वसुधेयस्य aaa ९४॥ wee

गता्थ॑मिदं॥

इति दिवोये scat ष्डिका॥*।॥

आग्रयणं ब्रोहिश्यामाकयवानां ९॥

अये अयनं AVY येम Hay तद्‌ाययषं | प्रयथमद्धितोय- योद्लदोधवव्यव्ययः। raat caret dagt प्रथ- मनिष्यश्चार्नां अयणं माम कमं कर्लष्यभित्यर्थैः। Niwa wwafsrarat writet प्राधाम्बखापना्थे। तेन काखचा- दना त्रोद्या्रयणद्येव भवति। waa मध्यनिपातेा Wiesrate-qasrer faq दति श्चापयति a

सस्यं नाश्रौयादग्रिदाचमड्त्वा

awe मवनिष्यल्ल, तलल्लाश्रोयात्‌ श्राग्रयणेनानिहा। यथा- wena मवनिष्यन्ञेनाञ्नमेन विना गिवाराऽच ख्यात्‌

१९९ आश्लायनीये। (९. €. |

तदा तेषां इव्याणां तत्काखनिष्यलेन सायस्प्रातर्रिहाचं ङलाऽश्रीधात्‌ | ततः काल श्रागते त्वाय्रयणं कुयात्‌ wiy- reaver माख्रोखारितिवचमाद्‌ाग्यणेमानिष्टा्द्रिराचं Barwa रोष इति aaa सख्यग्रणं ब्रीञ्चाद्यन्य- दपि afer तस्य ade प्रतिषेधार्थं

यद्‌ वर्षस्य ठतः स्यादथाग्रयणेन यजेत ३॥

यदा वर्ष॑दरत्निखाकस्य भवति तद्‌ाश्रयणेन यजेत श्रनेन प्रकारण ब्रोद्चाययणस्य शरत्काल var भवति। एतमेव कालं अत्या समर्थयति

अपि fe ST श्रातो नुनं वधस्या्ययणेन हि यजन दति अग्रिजं वे नानादयित्वा तस्याः पयसा जयात्‌ ४॥

अयाग्यणेन Vala दष्टिरेवाग्यणच्ब्देगाक्रा, द्दा- गोमिदमथुच्यते। अग्मिरोजरामाथा धेनुरभ्रिडाजोल्युच्यते ।: at ब्रोरहिष्लामाक्यवानामन्वतमं wufaar तसाः wer: STUMATATY Away दृष्टिः wasn, away: asaarae: इति दावेवाग्रयणकर्पावत्राच्छेते॥

चपि वा क्रिया यवेषु ५॥

अवेरागरयणस्य क्रिया भवेत्‌ अक्रिया वेति विकल्पः

[eee] BATT | ee

द्टिसतु Ue ६॥ चथाणां वणानामविग्रेषेण कच्यदये प्राप्रे रान्न fare उश्यते इष्टिरेव नान्य ट्ति॥ सर्वेषां TA ७॥ र्व॑वामपि वणागामिदिरेेत्येके मन्वनो TARTAR Cat सोम्यः |

ऋआामाकाययणे wat सामरैवल्यख्दर्भवति काला वषा छतु, WATT THAT

सेम यास्ते मयोभुवो या ते धामानि दिवि या एथिव्या- मित्यवान्तरेडाया निलयं जपमुक्का Val पाणौ छत्ेतरेणा- भिग्डशत्‌ प्रजापतये त्वा Te Denia मद्यं भिये aE] यशसे मद्यमन्नाद्याय

द्तिकाराध्यादारण सखूचच्छेदः। नित्यजपन्रब्देनेडे भाग- fafa aw उच्यते aw faaa सह्यपि निल्यवचनं एतेन ufew दति विष्यतिरे्े acfsiaw प्रापणायथें

= > भद्रान्नः BE VAIS CATANIA GAMA A | .- A wan पितवाविशे = wa भव (eae शं चतुष्यद इति

१२६ STATA | [२.९.१२]

प्राश्याचम्य नाभिमालभेतामेऽसि प्राण तहतं ब्रवोम्यमासि सवानसि प्रविष्टः। मे जरां रेषगमपनुद्य शयोरादमा एधि माग्डधाम इन्द्रेति ॥९०॥

तिपा प्रस्याचममस्य विधामं यस्मिन्‌ देश श्राचमनं इतं afaaa रेषे स्थितस्य नाग्यालम्मनसिद्धं॥

एतेन AAA भक्तान्‌ सवच नवभाजने ११॥

uaa विधानेन स्वंभरषु सवं भविः स्वाम्‌ भकान्‌-भ- येयः | सवच वचनं प्रकरणादुत्कषायं | मवभजनवचनम ला- किकेऽपि गवभेाजने प्रापणार्थं | उवेजवचनात्‌ प्रकरखादुत्ट- मपि नवभोाजनवचगाक्ञीकिक एव व्यवतिष्ठते। वेदिकेऽप्चि- राजरामे “गवामां सवनीयान्‌, इत्यत्र नप्रा्नुयात्‌, तत्रापि आपणाये मकफवचनं

«८ (~प अथ ब्नोहियवानां धाय्ये विराजा १९॥

अथानन्तरं Meat यवानां लाग्रयणेटिरुच्यते। तच त्री- WITAVS काल SM:, GUAT TaTITS | तज हि तेषां प्रथमः पाक. दति तन्त्रे विश्राषाभावात्‌ उभयोः खडवचन aardral विराजा भवतः। (तरत्‌ वोर्णमासं तन्तं वेराजं' दूल्येता कतवा करेऽपि तावन््ाजविकारसिद्ध सत्यां धायावि- राअयरणं विकल्पेन टृधन्तेारपि प्रापणाथ॥

(२. te. a] AAT | १९७

"aR बा fea: सेमा अदि तच श्या- माके द्यावाएथिषो WLP

अआद्याविंकच्येनेता देवता खुद्यन्ते। यदि श्वामाकायय- खमस मेवेष्टे समागतन्नेण करियते तरा शोमखतोयो भवति

श्रद्धा ये अपिभिन्धते सुकमाणः sea देवयन्ता विशे- देवास आगत ये के ज्मामदि ना अदि्मीवा ae Ae एवौ नः प्पूबजे पितरानव्यसोभिरिति ९४॥

TRIG: सोमस चक्रा याञ्यागुवाक्याः

इति दितीये नवमी कणिका «|

अथं काम्याः ॥१॥

BY WIA, काम्या इष्टया वच्यन्ते प्राक्‌ Waray Tay: काम्यांदतिवंचनं अनिर्दि्टकामा रपि नित्याः ब्र्वान्तरादपि तासां कामेोऽनवेटव्यद्व्येवमयें

—_

* atafafs acter ea |

८.491.523. 5.3.444

44 {1,13.1 ¬, 3,

१९९८ QANTAS | [२.९०. द्‌]

आयुन्कामेश्चां ओवातुमन्तो २॥

्रायव्कामस दृष्टिः श्रायुव्कामेष्टिः। afar vate कामगदणागामेतत्‌ प्रयोजनं यदेवतासंयक्रायामिशटि चत्‌ am विहितं तदे वतासयुक्रायामष्यन्यकामसंयुक्रायानन्न भव- तीतिज्ञापना्थे॥

श्रा नो BY सुचेतुना त्वं साम महे भगमित्य्निरायुखा- निनद्रस्तलाता

दे देवते ्रायुश्नानिन्यग्नेगुणः। जातेति दशस गणः

age विश्वतो धदयमथिवेरेण्यः। पुनस्ते प्राण श्रा- यातु परा यच्छं सुवामि Al आयुद्‌ा अग्रे विषे sara घृतप्रतीका घतयानिरेधि | ga पोत्वा मधु We Wai पितेव पचमभिरक्तादि मं | चातारमिनद्रमवितारमिन्रं मा ते अस्यां

सदसावन्‌ परि पादि AT अग्र पायुभिरजचेरग्र त्वं पा- रयानव्या अस्मानिति संयाज्ये ॥४॥

खस्ल्ययन्यां रक्तितवन्तो ५॥ सखलख्िगमनसाधगोग्धता खस्यथनोष्टिः अग्रे रक्ता णा Bea नः सेम विशत इति We

a मः शाम विश्वत इति र्ाखिङ्गाद्धातम्येव

[२. १०. १९] BAT | १९९ अभिः खस्िमान््छस्ति ना दिवे wa एथिव्या आरे भर्ञदमनिमारे AYE इनि पूवेयोक्ते संयाज्ये ‘aire ay इत्येते पुजकामेश्ामभ्निः TH य्॒क्रामेष्टो win: पुत्र रेवता पृजोत्यप्नेगणः यस्मे त्वं सुकते जातवेदो यस्वा GAT कीरिणा मन्यमामः। afte विश्रवस्तममिति दे संयाज्ये AMAA SAT HV

AA 6

aout दष्टो वच्छेते (मृधेग्वतःः ‘arava’ cfs yz र्निदेवत्ये भवत cmd: पुर्स्यामग्नमृषनाम्‌ गुणः ow- vat कामा we: I नित्ये मूढन्तः १९॥ शरभिमृद्धा युवो awe इत्यर्यः I तुभ्यं ता अङ्गिरस्तमाग्यामन्तं काममग्ने तवेतोति का- माय ९२॥

कामगणक्याप्नरेः "तुभ्य ता श्रङ्गिंरसमाश्तामन्तं कामम्‌'

प्ति याच्यानुवाक्ये॥ 2

६8० SAHA | [z. १०.१७ |

FON TAT १३॥। उत्तरे दष्टो Asa भवतः। aad wae चाच्यान्‌- वाक्याय॒गले, ते CRSA waa | Vet विग्डहुणकः, श्वेष्टध्यार्यगणका वा भवति। श्रत Ua Cat Feat दृल्यु- Va il Aare धो जदि aia Ae कुचरो facet | सदयुत्तिमिन्ध wat प्रच्युतिं जघन्युतिं प्रनाकाफान ert प्रयष्यन्निवः सक्थ वि इन्र ait अदि चनोखुद दयथासपमंमि नः सुष्टुतिं नयेति ९४॥

एते प॒ष्टिकामख्य याज्यानुवाक्ये

द्धाय. दाचे पुनद चे वा॥ १५॥

CRT दाता IATA al देवता भवति। उभययाण्ठेते UTR, AVA ATT

यानि ने धनानि Ret जिनासि मन्युना। oxalate aa श्रनेन दविषा पुनः! पनम इन्दो मघवा ददातु

धनानिः शक्रो धनोः सुराधाः। EAR णनां याचिते मनः अरुश इनो इविषा धाति १६ ॥'

अशानामाश्रापाकेभ्या वा १७६

* वेग्ध्याऽथगुवना वेति सटीशपु ° ° |

[९. १०. RR] SATS | १४१ आजा VINA वा रेवता | Wala काख्वामुवाक्छथोा- रेकं ्आशानामाशापालेभ्यशचतुम्या WENT | दम्भूतस्या- ; ; wena विधेम, इविषा वयं विश्वा श्राशा aw संङ- , जामि BAM वा श्राप ATTA: सन्त्‌ सवाः। अयं यजमाने SA व्यस्यत्वश्मोताः पशवः सन्तु सष इति १८

खाकंष्टिः १८

ufgaraz | एथिव्यन्तरिजं योरिति देवताः॥ ₹०॥ `

रेवताग्रदणं एथिव्यादौनां एयग्देवतालसिद्यरथे। fafe- ज्रलााव्यानुवाक्यया स्िखः सिता एका रेवता मदिति waa साधितं भवति, याच्यानवाक्याखिङ्काहेवतानिषयः are <fa i

एथिवीं मातरं मरोमन्तरित्तमुपभ्नुवे। हदतीमूतये दिवं v विश्वं बिभति van अन्तरि विपप्रथे | दुर दादेदो पयः। वमे मे FAN मदो अन्तरिक्तं STS | द्यो शमं मदि अरव दति तिखस्लयाणां २९

एताख्तिख wewaet fant area भवन्ति

१४२ QTM AAT | [z. १९. 2]

ewtas fafaanarawizarerda विद्धा wat aea- facazafa तिखस्तयाणां विहिता एवं विभिवेश्रयितवव्या- CHAAR | एवं भवन्तोत्याड

प्रथमे "VARA HA मध्यमस्य WR Wd SWAT प्रथमा WA I

इति facta दग्रमी कण्डिका > ।॥

मिचविन्दा मदावेराओ १।

faatfa यथा विन्दते खा मिचविन्दा। गुणनामेतत्‌। मरात्रैराजीति नामेव

शपः सोमा वरुणा मित इनदरो दस्ति सविता पूषा सरस्वती त्व्टेत्येकप्रदानाः WP I

Ral देवता एकप्रदानाः महावैराच्यां भवन्ि। एक- प्रदामन्नब्द उक्रायैः॥ |

* प्रथमेत्तर इति मूमाज्पु°।

[२. १९. 9] Baas | १४४

अधिः सोमा वरणो मिच इन्द्रो aware: सविता यः स- दसो पूषा ना गेभिरवसा TAN त्वष्टा ङ्पेण VTA THUS

दयममवाक्धा॥

प्रतिलाममादिश्य IAS ये यजामर त्वष्टारं ACSA पषणं सवितारं इृदस्यतिमिद्रं fret वरणं सोममद्निं त्वष्टा पाणि SUA सरखतो भगं पूषा सविता ना ददातु Twyla दंददिन्धः Teel मिज दाता वरुणः सेमे BAIT ४।

एता देवताः मरतिलाममादि शख यजेत्‌। ये यजामह दति- वचनं याञ्यायामेव प्रतिखोामल्वं नान्येषु निगमेखित्येवम्थे। प्रतिखामविधानादेव प्रतिलामले fag प्रतिलामपारस्येदं प्रयोजनं, खत्यस्िया गक्रमयो विरोधे पूर्वषूत्य्निक्रमः, उस्तरेषु यागकरम fa) श्र न्याय खख मारुत्या मुकर वादु करेषु निग- मेषु प्रतिलामलं खादिति afaawe weg पाठटप्रयोजभं।

वरूण द्धाण्युरपाश्टिलं भवतोति “ष्टा खूपाणि' इति याच्या अष्टो ATS:

"आग्नेया उक्र, टत्येवमाद्या मडहातैराच्यन्ता Czar वैरा- नतम्ताः

Vv.

TB iib.b ^"

१९९ QTM AAs | [२. ११.१० |

तासामाद्याः षडकदविषः

STASIS, AAA | ATATAATS प्रयोजमं दविः शब्देन प्रधानहविषामेव यदएमितिन्ञापनाथं i

WUT ALANA AL यजेत

BUNA ara Te: तयाऽभिचरन्‌ we मार- यामीति ee यजेत

इन्द्रः खरो अतरद्रजांसि सुषा सपत्ना WLU TALS | अदं शचुन्‌ जयामि ज्ेषाणोऽ दं वाजं जयामि वाजसा इद्रः रः प्रथमे विश्रकमे ALT असुगणवान्‌ तुजातेः। मम सुषा शप्एरस्य प्रविष्टो सपत्ना वाचं मनस उपासतां

याच्थामुवाकयंयाशिङ्गारेवाद्धा रेवता कस्या, सा चेद्धः,

दः ATAU aT

SVAN BY WE महते सेभगायेति संयाज्ये <

विमतानां BT VATA ९०॥

विमताां विमनस्कानां स्मतिप्रयोजना्ये dart नाम

ष्टिः काया tt

[२. १९. ९९] Bags | ` ९४४

अदध्चिवसुमान सोमो स्द्रवानिना मर्त्वान्‌ वरुण आदि- द्यवानित्येकप्रदानाः ९९

MAS: सगणा देवताः एकप्रदाभा वेदितव्याः

अथः प्रथमो वसुभिना अन्यात्‌ सेमे Ve TATA AAT! इन्दा मर्द्धिष्टेतुथा HUI Ailsa वर्ण्यः शमं यं सत्‌ समध्िवैस॒भिना व्यात्‌ सं सोमो रुद्वियाभिस्तनूभि समिन्द्र रातदव्था Hale समादिलत्येवर्णोा विश्ववेदा इति ॥१९॥

एषा dwt arafe: खामिखल्ययेाः waa, “यः समानेमिथो विप्रियः ख्ालमेतया याजयेत्‌, इति श्रुतेः

शनद्रामारुतीं भेदकामाः ९२॥

CEQ ACA रेवते Vet: सा रैद्रामारतीद्येवा विग्रः, केवखानां मरतां याच्धानुवाक्याद्भनादिद्ख् पूर्वयाक- चोर्यदष्येन fatagafafa fated भेदकामाः wary fang Sra श्राडिताग्रया यदि द्यः तेवामखामधिकारः। एकैकस्येव

१४९ अश्चलावनीधे | [२.१९. Re]

मरता यस्य fe श्ये nwa wena खभानव दति ९४॥

cxw नित्ये रव

शनरोमनूष्य AE यजेन्मारतोमनृच्येन्यूा यनद पूवे निगमेषु मरूते वा ९५

पअधामक्रम एवाङ्ार्मां क्रम दति प्रसिद्धा न्यायः। चतु प्रधागयोाः परस्परष्यतिषक्रसिद्धयोः क्रमो नाकि, चाव्यानु- वाक्याभ्यामुभाग्यां यागक्रियावयवग्डतस्य उदृश्रभागस्य fa- द्धरिति मन्यमानो विकशचयमृक्कवाम्‌ व्यद खत्येनं

इनदरं वा। WANTS मरुतः १९।

सत्य मत्यन्तिकरमामावे प्रधागक्रम एवाङ्गानां भवति, खत्यन्तिक्रमे त॒ सति एवानुपजातविरोधिलात्‌ प्रधानात्‌ प्राक्‌ भवति, पञ्चात्‌ तु प्रभागक्रम एषेति न्यायः Te तु प्रधा- मयोः WATS, याञ्याचा एवेद श्वतायाः प्रतिपादकलात्‌। आवाहनादि वद मुवाक्धावा देवताद्रवयखर्ूपप्रतिपाद्‌कलाक्मा- हत एवा यागः पूवे प्रियते, wate इति विगिवेशमक्- वानाचायंः। वाग्ब्दाऽज पचव्यादत्यर्थः

[z. १६. १९] , कतस्जे। १७९ WAT संम्ब्िकामाः GAA ॥१७॥ यद्यारहिताग्रया राजविश्ां सम्पत्तिं कामयेरम्‌ तदा ते एते देवते प्रत्येव यजेरम्‌ Walaa एव ते ततः संच्चा- wre कुयुरोवमेव URAC Et प्रधष्यमाणाः ९८

| जचभिरभिन्धवमानाः

श्रा ATK Ba CLT इति ययपो- नराय चाद्येयुः॥ ९८ WNL

यद्येषा बारस्णल्यं निरूप्य tara चादयेय॒ः अध्वर्यवः, यदा बादंस्यत्यं निरू wary चादयेयुः, उभयारपि प्त- Ua एव चाश्यानवाक्ये भवत TAU: i

इति डितीये carat afeat i+ 4

१४८ QCA | [z. १९. 0]

"पविचेष्वां ॥९॥ | HRN एतत्‌ Bway Fe Il इति facta दादणो कणिका॥* |

* (रुतावन्भात्रमेव सटोकपुरूकदये | निद्टोकमुलपुस्तकदये त्वेतत्‌ खब्डम खण्डमन्र वर्तते, act विलच्तखलतवेनास्य खण्डस्य firqrgeara सन्निपातः छत xfs 4 )

ufatat अपामिदं न्ययनं समुद्रस्य faded) qa WHAT हेतयः पावका wad feat भव। नमस्ते हरसे wife wag श्रस्लचिषे। अन्यन्ते ° भवेति पावकवल्यो धाय्ये ॥२॥ पावकवन्तावाच्यभागावद्नौ रर्खवासि सेधति ar धारया पावकयेत्युचै याख्ये॥ चत्‌ ते पविजमर्चिषा कलशेषु धावतीति पविच इत्येते agi अग्निः पवमानः avadt प्रिया afa: पावकः सविता सव्यप्रखवेऽभ्भिः श्चिवेय॒िंयुलाननित्र॑तपतिदंधिक्राबाऽभि- विश्वानरो विष्णुः fafafae: उत नः प्रियापियाखिमा ज- हाना चु्रदानमेाभिवायुरयेगा यञ्चप्रोवाया war अयामि ते रधिकाबण्ठो श्रकारिषमादधिक्राः wae पच्च श्षटर्ज्ट जमूना WH TE महते सोभगाचेति संयच्ये॥५॥ सेषा संवत्छरमतिप्रवखतः प्ुद्धिकामोा वा तदेषाऽमि यन्ञ- गाथया गोयते- व्ेश्वानरों ज्रातपर्तां पविचष्टिं तथैव ताता wear: पनाति cated’ इति

[२. १३. ४] BIT | १४९६

वषंकामेशिः कारोरो॥ २॥

वषंकामस्य BTM ara cfs: काया

तस्यां प्रति त्यं चारुमध्वरमोडे Al खवसं aA धय्ये॥२॥

तस्छामिति कारीर्यामिल्यर्यः। wa बङरेवव्याया wer नात्‌ अन्यदा Cada BVA एकरेवल्या भवति, तस्यामपि WITS तरखखायदणम्‌

याः काञ्च THRASH

एते वष॑कामेष्टिमाचे भवतः

Way सधिष्टवास्‌ मे सेमे Basa wey

Wi Ger waster त्छाहचर्यादुत्तरापि गायञ्येव ग्रहीतय्येति। तथा चेान्तरज वच्छति | “agar मायते tia इदमेव वा्याश्लायमनसरन |

अग्रिधामच्छन्मरतः दर्यः धामच्डदिव्यग्ेगेणः aaa ee

+ wyatt इति पाठः प्रामादिकः |

che चाशखलावनोये | [z. १९. =]

fray पिष Sw ९॥

उन्तरास्तिखः पिण्ड्यखं भवन्ति! fare इति पिण्डो- द्व्या मरदेवत्यास्तया यागा TAY:

हिरण्यकेशा रजसा विसार इति दे त्वन््ाबिद्श्युता धामन्ते विश्वं भुवनमधिितमिति वावारेव विद्युन्मिमाति पवेतञ्िनमदि get बिभाय जन्ति रश्मिमोजसा वदिष्ठेभि- विद्रन्‌ यासि तन्तुमुदौरयथा मस्तः BARA प्रवा AGA सविषा उदन्यव श्रायं नरः दानवे ददाश्एषे विद्युदसो नरा अश्बदि यवः छष्णं नियानं ea सुपणा नियुत्वन्ता TAA यथा नरः WO |

धामच्छदा याच्यानुवाक्यायुगखदयं व्यवस्य या योाजनोचं। यदा कवलाऽभ्भिस्तदा पे यदाग्रिधामच्छन्तरोान्तरमिति॥

aq ave frat विदुयंदा यं त्वा देवापिः ay

चाने अद्म दति संयाज्ये। कऋचाऽनृच्य यजुभिरेके यज- न्ति॥ ८॥

पिष्डोयागानिति wa: 1 एके शाखिन we एवानुवाक्या

उक्ता यजुभिरोव Teta gaa: wa farce एवाधिगन्तव्यः

[e. ९७. २] Sage | १३१९

संस्थितायां स्वा fen उपतिषठेताख्लावदतबसं गोभिरा- भिरिनि weft: cays क्तेन GAA वा WER

‘usat fed सवा feu: दत्युपकम्य चतभिः प्रत्यु चमि- quiver दिशां खवेलञ्चतद्ब्वेव पयवदधतीति ग- ग्यते, GRA aan वा, एकेकां few we खक्रनाप- विष्टेतेव्येवं वा

डति facta चयादग्री क्णठिका * |

अत ऊध्वंमिश्चयनानि

अत SY यानि वच्यन्तेऽसिन्‌ wera तानि ceqaa- संज्ञागोति विद्यात्‌ इश्टिभिरयनं गमनं येषु कमसु तानी- ष्मयनानि

सांवत्सरिकाणि २॥

खेव्छरेण क्रिये dagty क्रियन्त इत्युभयथा वि- गरः क्तव्यः, दाच्ायणयश्नचातुमाख्यानामनेकसांवत्छरिकल- fag

१५२ श्याखलायनोये। [२. १8. 9]

तेषां फार्गुन्यां पेमा चैव्यां वा प्रयोगः ३॥

waif Beant went, fever यक्ता = ~ : ~ aatl aut atagfcarut आगन्त्कानामस्िम्‌ काले प्रा- रम्भःका्यंः दशर प्थमासगणविकारङूपाणां राखाचणय- जादोनामारम्भे कालनियमे नाखोति तेषामिद्युच्यते त्रायण ४॥

ठरायणं नामेष्चयनमच्यते

afaftsar विश्वेदेवा दति एथगिष्टयोऽनुसवनमदरदः ॥५॥

afgzaat wxzaat विश्वेदेवदेवत्था चैताख्िख cea: जिषु सवनेषु यथास्श्योन unafe: arasyaefa श्र- हरहितिवचनं पाणंमास्यमावाख्ययाबवाघनाये

एका वा चिदविः

एताभिरेव देवताभियुक्रा एकंवेटिख्तिडविष्काऽइन्व नि प्रातःसवन एव RHA qs:

दाक्षानणयक्ते पाणमास्मा दे अमावास्ये यजेत ७॥

दालायणयन्ञः क्ल्य श्त्ययम्याऽथाज्ञभ्यते। तस्म

[२. १४. १९] BATTS | १४३

दाच्ायण्यन्ने पणंमास्यो दे ्रमावास्ये asa, दितीधानि- देशात्‌ मतिपन्नयोर्दिवं wer विधोयते गाप्रतिपन्नयोार्दि- त्वविशिष्टयो विधानमचेति गम्बते एतदुक्रं भवति या पा- Wart याऽमावाख्या ते एव quae दिरावन्तंयितय्येति॥

नित्ये 7 यथाऽसन्नयतोऽमावास्यायां

अआटष्लयाः ua येत उक्र एव a fanai awarar- स्याददिले श्रसन्नयता या रेव नियमभ्यते॥

SUA पोणेमास्यां KAA

उ्तरयोविकार उच्यते। पे॑माख्ां चत्‌ दितीयं इवि- wex भवति॥

भमेचावशूणममावास्यायां ९० ्रमावाद्यायां यत्‌ दिती यन्तन तरा वरणं भवति i an ने मिचावस्णा यदं दिष्टं नातिविधे तुदान्‌ इति प्रा जापल्य इडाद धः ९१॥

CVU मामे्ययनं। तत्‌ प्रजापतिदेवल्यं | तत्‌ पवं- fe पर्वणि ava, विज्नेषविध्यभावात्‌॥

x

१५४ GTA TAS | [१२.१३.१४]

प्रजापते व्वदेतान्यन्यसतवेमे लोकाः प्रदिश दिशख परा- वतौ Pea sary | प्रजापते विश्वद्श्नोव धन्य re ना ठेव प्रतिय दध्यमिति श्यावापुथिव्योरथनं १९

इदमपोश्ययनं नाम | तद्य खरूपमृच्यते

पाणंमासेनामावास्यादामावास्ेनापोणमासात्‌ १३॥

स्वकाले पेाएंमासद्धुला तेमेवादर इर्यजेत, श्रामावाद्या- थाः काशात्‌। तताऽमावा्छां काणे war तथेवाइर रा पाणंमासात्‌ | ya Faget मापयेत्‌ जापि दधंपूणंमास्याः पुनःक्रिया मासि

TIARAS तन्त्रविकारः १४

afasata था असमाखाता दटयस्ताखयात्‌ तन्तवि- कारो भवति। दृष्टिप्रकरण्णत्‌ स्तीशिक्का शे ्टिखित्यवगम्यते | GUA साम्यात्‌ द्रव्यद्रेवतादेखोरनात्‌ सामान्यात्‌, खरूपसा- मान्याचेव्यथः | aw प्रष्टतिविकारेऽमावासा छलं, “निर्वपेत्‌ तद्धितं wey श्त्यादिना। तन्तनिकारः तन्त्रान्यलं पाष मासादिद्यथेः। उपदिष्टानामिष्टिप्श्नां WHAM, अगुपदि- eat कथमिल्यपेचा्यां afaward ददः खजचतषटवमा- TH WAS न्यायल्लभ्यलात्‌ पश्नानण्येतत्‌परर्‌ नार्थं निम व्यस्मे

(x. x8. xc] TTT | १११

WAT यथा TAY ९५॥

अध्वर्य्ब्देन USAT उच्यते तन्तप्रदर्नाये। तेवं भवति, wa क्षापि तन्छेऽशयैतत्‌ तन््मिव्याजावं awe तरेव aM भवेत्‌ म्यायतसन्तकल्यगेति। वाब्ब्दाऽक्धा- रशार्थः॥ :

AUSFAPTAIA १९॥

अभरिमन्बनसंयक्रायाभमिष्टा वेराजमेव aa भवति। WQISAMTUTY एव॥

धाय्ये BaF १७॥

अद्यिमन्धने सत्यपि धाय्ये एव ave नियम्येते, वैराजं धाय्याभ्यामन्यत्‌ न्याचकख्यमेव तन्त्रमिति waraary तन््रलचण म्वा इदानीं बाञ्चानुवाक्याख्षएमुच्यते

देवतलक्षणा याज्यानुवाक्याः १८

रेवतखखणेति कान्दसा इलः wad च्रमिधोयते वि- हितदेवता येन परेन तक्षं | देवताया खक्षणं चाखच ता TTT AT BIT uafar, विहितदेवतावाचक्पदवत्य श््य-

चैः कथिकरण्यऽयं बडत्रोडिः x 2

१५९ SAMA | [९. १९. 2a] MAMAN RATTAN पुरस्ताल्लकणानुवाक्या १९

ददमनुवाक्यालचणं। गायनी न्दः। श्राद््येतत्यद्‌- वतो ज्रावती। तवतो | निष्टा नय्रदणे घातुमाचग्रहणं भव- तोति सार्वजिकमेतत। हतवतीति Sat रूपं उपाक्रवतो sade वचेरिदं Edi उपे श्लवतीति प्रमादपाठः पर स्ताहरणा, GN: aaa Tatas VAT: सा YTATAT- aT tl

Preaan वोतवतो जु्टवत्युपरिषटाज्नरणा याज्या। अपि वान्यस्य छन्दसः Re

असम्भवे विहितच्छन्द साऽन्यख् वा याच्यानुवाक्याः क- कव्याः

तु याज्या HAAN २९॥

TAU तावदन्‌वाक्यायाः याञ्चा इसोयसो मवति

नोण्णिङ्‌ THA २९२॥ नेष्णिक्‌ AEA UTA: ्तामनष्टदतदग्धवतीस्तु वजयेत्‌ RS I

एकव चनाधिकारे बडवचगं याञ्यान वाक्यापरियदणाथे

[२. १४. RE] BAG | tue ~ = व्यक्ते तु देवते तथेव २४॥ सर्वखप्वणसम्यादनमाश्क्रा खपदार्थंपर्यवसिते का रेव- तापरे सति तथेवाश्रयणीयं खच्णा कार मन्डेषणो मित्यर्थः लक्षणमपि वाऽव्यक्तं २५

अथवा एवं भवति, sae रेवतापरे सति शचणं गायश्याद्याञ्रयणीोयमिव्य्थः। श्रव्यक्रद्ति चोादितनामेयप- चाये वा वञ्जहस्तधूमकेलादि पदे चादितनाभषेये वा परार्थं सतोत्यथंः

अनधिगच्छन्‌ सवशः २९

उभयया्भावे सर्वभ्नाऽधिगन्तव्याः, चावान्तरादारन्तं- Ql इव्यथः

अनधिगम आरे यीभ्यां २७ एव मयषम्मवे anat काभ्यां चिदाग्नेवीग्यां वजे ata HAT wae: व्याइतिभिवो तचानु्रया्चजेशेत्यथेः | एवं व्याइतिभिरिल्या i देवतामादिश्य AYA २८

परख्वालनलणताय अगवाश्यायां देवतां दितीयथा विभ-

११९८ च्ाखलायनमिये | [x. १.8. BR]

wifeg तते श्वः खरोमिति qerai areqrarary- Taal तते aat war व्याइतीः पुनस्तां देवतां उषरिष्टा- हचणत्वाय तते वषडार इति

* बाम्नाभ्यां वा ३०४

भसे इति गामधेषष्टचावंच्छमाषएयोाः दममाश्टणधो दवं बन्त्ामोरभिेवामरे। US ब्चिनिषोद्र नः। स्तीणं बद्चिरानुषगासदेतदुपेडाना इड AT अद्य मड

HWM मनन्नेदं जषख UY व्यं प्रयतमाड्तग्म इनि नसे ३९॥

एते नखसंशने। wad दतिवचनं एतयानं मगभा ष्ये | मसे TAME SQ care: |

श्रागरेयावनिरक्ते ३९॥ ९४॥

देवतापदरदह्िते xa: | तथाप्न्मिरेवल्ये एते खरा भवत Tae: ii

इति feta? saqemt कणिका °।

* मप्नाभ्यामिति Ste मू०। t बरहर्निवीदत इति Ste मूर |

[२. १४. 8] Saree | qua चातमास्यानि = “nk ¢ चातुमास्यानि प्रयाच्छमाष्ः GAS STATS aT

चातुमाचयानोति इश्छयनमनाम तानि वैश्वदेवादीनि चलारि cafe. तानि फारणुन्यां tet वा ्रारभमाणः तखाः पूर्वंखिन्ञ दनि वैश्वानर पाजन्देवत्यामिष्टिं चाहठमा- छानामारम्भाथे ger F एते रेवते, चाच्थाऽमुवाक्धा- AST नात्‌। Suara: , rerraraarctate- करंलात्‌। यथध्वर्यवः saw वश्वानर ङ्य : तदा Swararal वेश्वामरं afi चज्ञानां सदम" इति याश्यागुवाक्ये भवतः

वश्वानर WATT AAAS | च्या वृधान श्राजसा | एटा दिवि ger अरभमिः एथि्यां पञन्याय प्रगायत प्राता वान्ति पतयन्ति विद्युन दष्यग्न्याधेयप्रषटद्यनता उपा-

१एदविषः

श्रन्या सेयं wala Bal वेश्वानरपा्जन्याग्ता इष्टया यास्ता उपांद्रुदविषः उपांश्ुप्रधाना cary: |

TTT २।

सामात्वल्लाः ` प्रायशिज्तिक्वः ४॥

Waly AAR TATA: I

६९. GTM | [२. १५. €] अन्वायाल्येककपालाः ५॥

अन्वायाद्येककपालानामिरिलासम्भवाद्यागा faraa ज्र- न्वायाल्याः एककपाखलाख ये यागाः ते उपांग्ररु प्रयोक्ता इत्यर्थः

सर्वच वासुणवजं aay विषये वारणं वजयिला suisse भवति क- चिदपि विषये arew उरपाग्रुभंवतीत्यथंः साविचश्चातुमेय्येषु

चातुमीसख्येषु सावि उर्पा्रुभवति॥

ॐ, प्रधानश्र्वोषि चके

हवींधील्येतावता प्रधानप्र्यये fag प्रधानवचनं प्रधा- नान्तरद्धय सम्प्यया्थे। Bat ये चतुणां wut यपरेषे- at PEACOAT TAT RK TANTS प्रधानगब्रब्दवा- च्याः, AaTATS भवतीत्यथेः

पिव्यापसदः सतन्त्राः We |

aay सरेता उर्पांश्वा भवन्ति॥

[२.-१५. ge] Mags | ` ११९

पोनराधेयिकी प्रागुत्तमादन्‌याजात्‌ १०४ याऽख्राभिराश्राता पृमराधयष्टिः, सा चोलमादन्‌याजात्‌ प्राक ख्तन््तापाश्रुभवति॥ BG वा DARA: १९॥

यासु सतन््रमुपांश्रुलवं विहितं ताः सवाः gaara वा waa: Gara इति WEST ये पूर्वतरा Bare: प्रयाक्रवयं तासां awe) प्रधानं लूपांञवेत्यथः॥

“आआगुःप्रणववषर कारा उच्चैः सर्वच १२॥

भणवश्ष्देनाजानुवाक्याप्रणव एव WA | श्रागर्वषह्धार- खाडचयात्‌। आ्रगृरादयः स्वविषये उच्ेभंवन्ति, कचि- दपि विषये तेषामथ॒पांश्एुतवं era

तथाऽऽयणेऽधिय १३॥

Bi भवमच्ं। आग्रयणे यत प्रथमं दविः ्राग्रद्रं एदा e Awe U ar तद्‌ खेभवति

ARTA प्राणसम्ततः प्रणवः पुरोऽनुवाक्यायाः १४

एरोऽनुवाक्यायाः प्रणवस्य खुं विदितं प्रणवः पुरोा- ऽनवाक्छायाः प्राणमन्ततः कायः

* ara इति सटीकपुन्दये | XY

ce STATA T ATS | [२. १५. ९७]

तथागुवैषरकारो याज्याया: ९५

तथेत याच्यायाः प्राणसकते कायंविन्र्थः। आ्रगरा- दिभिः प्रसिद्धाखसखरयाच्यानु वाक्ययोः प्राणसन्तानविधिमाम- श्थाटेवार्पाग्रलं fag मवति। प्राणसम्ततः प्रकवः, तथाऽऽगवं षड्धा राविन्येतावतेव चाञ्यानुवाकययेार्पांरुलस् प्राणलन्ता- we सिद्धा ख्त्यामपि यथाञ्ानु वाक्यां करोति तन्‌- जशापयति, अनवराक्याया याज्याया ए्यकलद्य प्राणसन्तामन आगुः प्रशववषटारा AMA: | खगन्तेख खगायेख अुतेरन्यः atfear विकारा मणडिति॥

AOSTA AA ९६॥

AMAT: “आता wey caaafefafafear: ते तन्त्रा वयवखम्बद्लात्‌ AMAT TAU) ते येषां तानि तन््खराणि उयां प्ुयाजसम्बन्धोमि यान्यचानि श्रावडहारौ- जिज्रागेरादीनि तानि तन््खराणि wafer

ARNT ९७॥ ९५॥

उपंश्तन्त्ाणां तान्येषानि axatfu भवन्ति, AMSG भवन्तीत्ययैः

इति feria age क्णिका। *।

[२. १९. 8] MAS | १९९

रातवश्वदेन्यां MAASAI अन्वा पश्चान्‌ सामि- धनोखानस् पद माजऽवस्थायामिरहिङल्य

wate, प्रयोच्छमाणः पूर्वेद्ुरित्यगद्चतनविभकि- दशनात्‌ पूर्वेद्युरेव Sager रपि यागः प्रा्नातीति तजि स्यथ अतः पुर्व ्॒रुपक्रम्वा परेद्युः प्रातरवैखरेया यष्टवमिव्यचैः, अध्चिमन्यनाया we: अद्िमन्यनोयासाः पेषिताऽनुतब्रूयात्‌ | पषितव चनमस्छानवचनख्ध प्रेव एव fafa, wart) अ- गाख्ामेऽपि प्रेषितोऽनुन्रूयादेवेति। सामिधेनोखागसख पखा- दवश्ायेत्येतावतेव पद माचेऽवस्थानख्य fagr शत्यां पदमाच- रतिवचनं पदमाचेऽतोतज्ञापनाथे श्रभिहि्धकेतिवचनं भरस्यानुवचनस्धाभिदिङ्परप्रतिषेधे स्यपि श्रभिदिङुतिषिद्य- G1 तथा वच्छति प्रातरमभ्यासखमनभिदिङ्कुतानि' दति i

afa a Za सवितमेदो दयोः एथिवो नस्वामग्रे पष्क रादघोति तिसृणामदं चै गिष्ठाऽऽरमेदसंप्रषात्‌

©". लामय दति fra खचः, तासामुत्तममधचं शिदा यद्व- Uy तजावसायारमेत्‌ श्राप्रेषात्‌ श्रासंप्रेषश्रवणात्‌, नान्त रामाददोतेत्य्थः॥

2

१९९ शाखलायनीखे। [२. १६. a]

अन्यचवाप्यन्त ऋचाऽवसाने जायमाने त्वेतस्िन्नेवावसाने

| ३॥

अन्यापि विषये wa मध्येऽवसाने यज्रारमेदिति विधि- रस्ति तचाप्यासंप्रेषान्ञोक्लरामारमेत।

aq ंसोत्यत्रिणमिति ख्तमावपेत पुनः पुनराजन्मनः Usa

agaraisiy: ufe जायते act तज्रेवावसाने fear ऽग्रे दंसोत्यावपेत पमः पमरस्ृदप्यावपेत, WHITH: | आजन्मन दूति वचनात्‌ जाते afa संप्रषात्‌ प्रागपि ana काञ्चिदणचं नारभेत एतस्िन्नेवावसानट्तिवचनात्‌ एत- समन्नेवाद्ंचा वान गन रमा वपेन्रान्यन्न | अन्यच गन्त एव खगन्तरमावपेतेति गम्यते तेन यदा युपसं स्कारेष्व श्ना - एपरिव्यतणेषु पदायानुखमयं कुवन्ति used कमेक तदा Wawa खगम्तरावापः सिद्धा भवति पादग्दणदक- गणयो; WAHT rary पूवावधिरेका Wai परावधिः दक्र तचेकष्याः दयाः Tat वा wet awe ar वापः सिद्धा भवति want क्रं खमाणेवाट्त्तिरिष्येवमादि॥

जातं श्रुतवानन्तरे प्रणवेन शिष्टमुपसम्तनुयात्‌ ५॥

जातञ्रवणानन्तर ‘aq हंसि" cae ama यः प्रणव ्रागच्छति तेन शिष्टामड्धचमुपखन्तनुयात्‌॥

(R. १६१. १० | BTS १६५

शिटेनक्षराम्‌ ई॥

अनावापपरे जातश्रवणामम्भरमेव fasayeract लमपसन्तमयात॥ WD WD ~

उत ब्रुवन्तु जन्तव आयं इस्तेन खादि नमित्यधच आरमेत्‌। प्र देवं देव बोतय इति दे Blais: समिध्यते तवं हप्र श्रप्रिना तमजेयन्त सुक्रतुं यज्ञन TAI देवा दति परिदध्यात्‌ Oe |

यशचोनेत्यनगयसौ परिदध्यात्‌, खमापयदिल्यथैः॥

सवचेोन्नमां परिधानोयेति विद्यात्‌ ८। aaa श्स्तादिषुयोसमा wa at परिधानोयेति विध्ात्‌॥ = Sd : धाय्ये विराजा नव प्रयाजाः प्रागुत्तमाचतुर आवपेत दुरो अग्र राज्यस्य व्यन्नूषासा AM श्राज्यस्य वोतां देव्या द-

ताराऽग्र ्राश्यस्य Pat faa say आज्यस्य व्यन्त्विति el

aftcn cfs प्रयाजागन्तरमेतागावपेत॥

अग्निः सामः सविता VTA Gal मरूतः खतवसा विश देवा द्यावाएथिवो ९०॥

श्रा रेवता: | खतवस दति मरतां गणः

१९९ च्याश्रलायनीये। [२. ११. ९९

a विश्वटवं सत्यतिं वाममद्य सवितवामसुञ्ः पृषन्‌ तव ब्रते वयं Kan अन्यद्यजतं ते अन्यदि शेवः qaqa: प्रचिचमक्ठै DUA ATA ॥१९॥

afar पर्वणि निगेणानां aqaraa एव भवतः, प्रकर- एपटितलात्‌, TUM स्तुव्यथतयाप्यन्वयसम्भवात्‌॥

नवानूयाजाः GSS प्रथमादेवो दारो वसुवने वसुधे यस्य व्यन्तु देवी उषासा नक्ता वसुवने वसुधेयस्य sat | देवो HA वसुवने वसुधेयस्य वोतां देवो ऊजाडतो वतसु- वने वसुधेयस्य वीतां देवा देव्या Sina वसुवने क्सुधे- यस्य Rat देवोसिल्रस्िखा देषीर्वसुवने वसुधेयस्य व्य- न्त्विति १९॥

अनुयाजामामेष CH: रतः -

अरनुयाजानां क्तवाकस्य शंयुवाकस्य वोपरिषटाद्ाजिभ्या वाजिनमनावाद्यादे शं १३

जयाणशामन्यतमस्िम काले वाजिभ्यो यामः awa: | वाजिनश्च aa xe दव्यशब्दन कमणः संव्यवहाराय,

[२. १६. १९] Rage | १९७

तड दनमनावाद्मेत्यावा इनप्रतिषेधोाऽचमनवाद्‌ः, श्रपुवेलारख कर्मणः | NOY पर्ववस्वे कारणाभावात्‌ दग्यरेवता- सम्बन्यमाचमच चाद्यतं। मेतावता yrsawaewaisfe | SwY प्रातधमंसम्बन्धे कारशं निर्वपत्यादि, aa qar- भावः, तेनापृवैलं fasted <vfewarear चाखगाकि, तेन चापुवत्वं तस्माद पृवलाद्‌ लरेष्यपि निगमेषु निगमनं मास्ति! आरे्रवचगं वाजिनामन्वायात्यसंश्यनिदच्यथे। तत्रायं aye: | fa wa safeq प्रधानख्यान्‌ पञादाषा- aa feed तत्‌ सवेमनग्वायात्यम्‌तान्वायात्य्नब्दचादितमे- वेति तच त्छब्दसारिते शातच्छब्द्सादिते qwaraia- अब्दप्रठस्तिनिमिष्लख विशेवाभावाद्चत्‌ fafeqarenafe तत्‌ खवंमन्धायामिति war वाजिना मघ्यन्वायात्यलादमादे्ः प्राञ्नाति। एवं ापतेऽनुप्रवेशिनामादेभ्रं विदधन्नामुप्रवेचिल- मन्धायात्यते fafanfafa दश्चितवानावार्यः। अतसच्छन्द्‌- चादितमेवाग्वायाद्यमिति fag 1 एतदेवादेग्रवचनयख प्रया- जनं, नान्यदिति मन्तव्यं

शन्नो भवन्त्‌ Tis दवेषु वाजे वाजेऽबत वाजिने CELA याज्यां १४॥

ऊउष्वअरूध्वंजानुः | याच्याग्दणदख्ध प्रयोजगमनुवषट्कार ऊर्नजता मा afefa i

११९ च्याखलायनोषे। [२.९४१.१९७

ag वोदोल्यनुवषर कारो .वाजिनस्याग्रं TNA वा। यच कचकसं प्रे वषटकारो समस्तायेव तच दिरनुमन्त्येत ९५

संब्यवहारार्यमिदं। यज कच विषये एकस्िन्लेवाध्वयसं- प्रेषे तश्यरूपावतुखसूयौ वा दा वषट्कारो भवतः, तच ती वषट्कार खमस्तावेव 'वागाजः' इत्यादिना दिरन्‌मश्तरयेत

WRATH १९

याज्यादावागूर्भवतोश्युक्षलादगुवषट्कारोऽप्यागुःप्रात्ी निचे- धः। आगरः प्रतिषेधो याच्याधमेाणामितरेषां प्रापणार्थः॥

वाजिनभक्षमिडामिव प्रतिखद्यापवमिच्छेत १७॥

cafes वाजिनं ware पाचेणामोतं cofaarafe- at प्रतिग्टद्याश्चलेा निधायापवमिच्छेत weuragr-

€, = : नाथं वाजिनभकचसम्बस्धिनः wire याचतेत्यर्थः। सर्वेषु we- सम्बन्धिषु उपहवया चनं क्व्यमिन्यृक्तं तदनेन क्रमेशेवं- प्रकारेण AWAIT 1

[२. ६९. aa] BAG | ९९१८ अध्वयं 'उपडङयख ब्रह्मननुपडयखा्नोदुपडखेनि ९८

व्चममाम्ादेतैवामयं mai एते श्रादिताऽन्नतेाऽन्वे भक्तिः वाक्यं एवंप्रकारं कमनामघेययुक्रमिल्येतन्‌ सवे- मवगम्बते। श्रताऽग्तता यजमानेापड्यसखल्येतदपि wai भव- ति। अतिवचगबन्दस्यासिञ्छास्तऽगक्रलात्‌ ae चापेकित- व्गच्छास्तान्तरोक्रस्याप्त इतिशब्दस्य ayy wafa i

wa ta प्रसिच्यते aera ala गच्छति यद्या जायते .. ua: | तेन मा शिवमाविश तेन मा वाजिनं कुर्‌ तस्य ते वाजिपोतस्यापड्नस्यापडनेा भक्षयामोति WU भक्तयेत्‌ १८

तस्य वाजिनस्य किञ्चिदादाय sata मनग्लेणावजिच्रेत्‌ एवमध्वयुत्द्याग्नोघ्ः २०

एते प्राणभक्तं भक्येयुः श्रष्वयग्रकं भक्णेऽपि maT

Q. 9

ऽस्तोतिज्जापनाथे, तस्यापि प्राणभकूणनियमा्थं। अता हातुभंखणठानन्तर श्रध्वय्वादः करमेण va fag भवति॥

यजमानः प्रत्य्मितरे दौक्तिताः॥ २९

यजमानादितरे यचदोङिता भवज्ति aa षवे awe:

१७० MINIS | [२. ९६. Re]

मेव भक्तयेयः aw सजे सम्भवति। तत्र wags प्र्यकलमेवेत्धथंः | तज क्रमो मस्थादिग्टइपत्यन्तः

पोणेमासेनेद्टा MATAR MATETAT ९९

afaaefa auza क्रियते तस्मादपर्खिलरनि पाणं मासेनेषटा तदानोमेव वच्यमाणटानि त्रतामि क्तंमारभेत, वैणंमासोयागवचनं ब्रतारम्भकालविधानार्ये, नित्यानामनि- ameara विषतीनामिति waweea मानसा नियम उश्यते अतः कञ्ननिवक्नंनारीनि करिष्ये, मघ्वारोनि वजं- faa इति दृडढसङ्र्णा भवेत्‌ एतत्‌ व्रतरूपं निवन्तंनादीमि कुयात्‌, मध्वादौमि वजंयेख, केवलं सद््न्पमाचमेव

वेशान्निवर्तयोत २३ जिव्लनं was i

Wy वापयोत | TH: WHA | मधुमां सलवण्यवले- खनानि वजेयेत्‌॥ २४

कशप्रसाघधामादीनि खरिकमाणि अ्रवलेखमश्रब्देनाच्यमोे। पूवाणि Wife काचाणि। पराणि पञ्च वजेनोयानि। एतानि सातुमोाख्यत्रताजि। चातुमोाखधत्रतवचनं सर्वेषां पर्वणामेतानि रतानि Reda afefene पर्वणट्त्येवमथे

fz. १७. ९] Bae | १६ ऋते भावामुपेयात्‌ २५ wiwean ufafagea काखविेषे प्रतिप्रसवेाऽयं॥ वापनं सवषु पवेसु २९ खन्तर्‌ विवकार STAM: शरादयोत्तमयोवा २७ १९॥

अद्योलमयोवा weds, मधमयारिद्यर्थः। श्र नृवादाभावे श्राञ्चम्तयारोव वापनंस्यात्‌ ae विकल्पेन मध्य मयेवापनप्रसक्र एव araifa waa) aarqmarfaa वापनं मध्यमयोारनित्यमिति fag भवति

इति feata षेडग्नो afer 4 + 1

पश्चम्यां पोणंमास्यां वरुणप्रघासैः १॥

wat Odaret aaa छता तामारभ्च या पञ्चमो Uda तस्यां वरूणप्रथासर्के यंष्टव्यनभिव्ययैः

2 2

१७ अखलाबनीये। [९. १७. 8]

पश्चादा्भपोणमासिकाया वेदे रूपविश्य Hears नोयाः प्रतिपद्यने

वेदेः पञ्चादिति प्रदश्र॑नायं। प्रणोयमानस्ाग्नेः पञ्चादि- wu: प्रेवितवचममुक्रप्रयोजनं अश्निप्रण्यनोया अम्मि- प्रणयना्याः॥ |

प्रदेवं can धियेति तिखू डायास्त्लाप देव यमग्ने विश्वेभिः खनोक SARS WCAG | चासीनः प्रथमामन्बार- पश्र सप्रणवा

उपविष्टस्येवासोनद्तिवयनं व्रजत्यपि प्रथमामसमाणख ना- | (७९ af ~ ©.

AAMAS Maa सप्रणवां समाम्‌ प्रणवामित्यर्थः | भ्रयमायास्त॒तोयप्रण्वेऽवसानेऽपि जमा एवेत्यर्थः

तच स्थानात्‌ स्थानसङूमणे प्रणवेनावसायाऽनच्छस्योत्तरां प्रतिपद्यते ॥४॥

तच प्रणवेनावसायद्येतावतेव सिद्धं war स्ामसद्कमण द़तिवचनं we विधेः सवायलाय। ततेापांश्टुखरस्ानात ख- राम्तरखानसद्धुमणे प्रणवमावसाय अनुद्छसेव watt we- मारभेत | WA BEA प्राच्यभावे सत्यणयमच्छ्रासव चन-

[२. ९७. 9] Saas | १७३

मवसामविध्विखादुष्छाखाऽपि प्राञ्नातीति तज्निटस्यच॑मन- relay | तेन अवसानविधानमच्छ्रः षाय साधितं भवति, अता यचेाच्छ्रासप्रतिषेधस्तजावधानमपि awa भवेत | खगावानाद्‌ा अभ्निमन्धनाद्चिप्रश्यनारयो agate प्रया कव्याः, प्राथभ्वात्‌ ae Uta तदतिक्रमे कारखाभावात, अता मन्रस्तरेखेत्यच पवावधेरभावात॥

प्राणसम्ततं भवतोति विन्नायते ॥१॥

यदिदमवखायागुच्छरस् उ्षरामारभत दति तत्‌ प्राण- सनतं भवतोति विज्ञायते श्रयत Caw:

उन्तरमग्रिमनुत्रजनुत्तराः

शरनुब्रयादिति wa) इयोः प्रणोयमागलादत्तरमिति ` वि्ेग्यते | भप्मिदिलेऽया स्वनोयदिलाभावाशमन्लाणामूा mite i

इम मरे विदथ्याय प्ूषमयमिद प्रथमा धायि waht रिति तु राजन्यवेश्ययोरादये ७॥

समागजातोयलाद्‌ता््यां we: ्ररेवं' इत्यस्या श्रयं रा- जन्यवश्छया वि्ेषः श्रन्यत समानं॥

१७९ शलायनीये। [z. १७. १९] पश्चादुक्नरस्या FATIMA we समापयेदिति शेषः वेदिदिलादुलरस्त्ा इत्युच्यते उक्ञरवेदेस्तु सेमेषु <

पञादवद्याय समापयेदिति ेषः॥

fafeadt सोद शतः लोके चिकित्वान्नि रेता दोद्रषदने विदान इति दे परिधाय तस्िन्नेवा सन उपविश्य भरभुवः खरिति वाचं विदधजेत ९०॥

wa निडहितेऽग्नाविल्यत्तरादानख fafat माध्वयसगरे- a: afaaafa यश्जिलिदमम्‌वचनमारभं तस्िननेवेत्य्थः

अन्यत्रापि यचानुबरुवन्ननुत्रजेत्‌॥ १९

awed कभ्संव्यमिति te) श्रमुप्रवज्नितिवचनं अ्रनु- eee एव एतत स्वाश्नाभिषटटवना दि च्िव्येवमर्थे

निष्ठत्‌संप्षेषु तथेव aera १९॥

तिष्ठतः संप्रेषेषु तिष्ठत एव afar भवति

[z. १७. १४] Baas | २०५ शत्निमन्धमादिसमाना वैश्वदेव्या LE A

दयमिषटविश्रेवयया समाना भवति इयारपि मश्यमान- acfufea नास्ति एकलयेवायमद्रेविंभाम दति रता अनुरेमाहवगोयाभिधायिनां प्रयागसिद्ययेमभ्धिमन्बनारिष- मानावचनं॥

दविषान्त्‌ खाने GSMA RIT मर्तो वरणः कः १९॥

अयमत्र fate: ) aufee Seq रिष्राग्बादयः wae: waar cfa i

CRIM श्रवसा गतं MAS ATA सनोति वाजं मरतो यस्य fe चयेऽरादवेदं चरमा Beda मे वरण श्रुधि तत्वायामि ब्रह्मणा वन्दमानः कयानञश्चिच आभुवद्विरप्यगमः समव- ताग दति प्रतिप्रस्याता वाजिने ढतोयः ९५॥

खपवयाचमेऽयं amar भवति wee चतुथः उपरव- याचनं हाजादि यजमानानतं। हातुरध्वय्वादि, यजमान- खाग्रोदमतं HUM हाज्ारि यजमानान्तमेव। वेश्वरेग्या- मणेवमेव

१०६ व्याखलायनोये | [२. ६७. ९८] . संख्िनायामवग्डथं ब्र्जान्त WE A

मंखितायामिष्टी अवश्यकमार्थ॑मदकं गच्छमयध्वयेव Tay:

TATTLE: छताऽकता १७

कतिरेव कतं रतञ्चारतन्च यस्याः सा इताङ्ता, afa- aad: cara यदन्यद्वधानगादि तत्‌ सवे भवति

ATURE इयो्मासयेररेद्ाग्रः पटः १८॥ ॥१७॥

वर्णप्रधासपोर्णमासोमारणभ्य ठतोयस्यां wuaearfa- व्य्यैः। By चातुमास्याक्गलेन gant विधोयते, मानेन

जिरूढकाला fanaa श्रता faedisfa ware awa एव

इति दितोये सप्तदशो कणिका॥*॥

[२. १८. 8] Srey | १७७ तथा तवः साकमेधाः ९।

यथा वरुणप्रचासेभ्य Berg: तथा शे्ाद्रात्‌ साकमेधाः इया माशयारिव्यचः श्रनोकवदादोनामादिव्यान्ानां साक मेधा इति ara i

पर्द्युसिख इष्टयेाऽनुसवनं wet GWarat साकमेधा यष्टव्याः aver: ey: wat

Bat URste: काया

प्रथमामासधिरनोकवान्‌ Ra गोमि- ५. CURE | नः पेद तिद्धिषः। सेनानोकंन सुबिद जा wa इति Sate वरधन्वन्ता मर्तः सान्तपना: सान्तपना इदं विया ना मर्ता अमिदुदेणायुरिति मर्द्यो हमे WY उत्तरा आञ्यभागप्रष्टनोडान्ता

मर्ता गटरमेधा SAAT: | ज्राज्यभागप्रश्तिखाषाद्डान्ना सेति श्राच्खभागप्रणतीोडान्ता॥

DANS श्रागत प्रध्या LTA AUT ४॥

शआ्रन्नातलारेते एव WAT भवतः 2a

१७९८ | ाशलायनोये| [२. १८. <] \ e a“ पष्टिमन्तो विराजे संयाज्ये निगदे ५॥

CU विराजे dary caw ते संयाज्ये ्रनिगर्‌े निगद- रदिते भवत cau: निगद्‌ दट्ति श्रयाडङ्भिः' canfe “जुषतां दविः' शृ्येवमन्त मुच्यते

अरन्यचाऽप्यनावादने

ग्टहमेधीयादन्यजापि waar afe तच्रा्निगदे ware भवतः अन्यजापीति योागविभागायैमच्यते। we प्रयोजनं अन्यजानावाहमेऽनिगरे भवतः, TY Aare अगावादने वा अनिगरे एवेत्येवमथें | अरत एवा पचे श्रा- वाहनमण्यखोति ज्ञापितं भवतोति गम्यते ade संया- व्यायणस्येदः प्रयाजनं ददमनिगदलविधानं मंयाव्यामा- we विराज एवेति ज्ञापनाथं। :

आवादनेऽपि पिव्यायां पशे ७॥ श्रगयारावाहमे सत्यपि श्रमिगरे एव भवतः ay Sarat रात्यामन्नं प्रसुषोरन्‌॥

भ्रसुवोरन्निति बहवचनं लाक यारो बहव दति प्रसु- वीरन्‌ दद्रिव्यचः। एतर््यां राश्चामितिवचनाद्राजावेवे्टिः परिषषमाप्यत दति गम्बत tian

[z. १८. ९३] VIG | ree

aren विवासे Maes Hey:

विवासा राश्याः Targa: | चोार्णदव॑मिति कर्मनाम। तत्‌ तख्िन्‌ काले await ~ a WRI रवाणे १०॥ ऋषभे र्वति॥

स्तनयिन्ञौ वा RR A

मेये वा ङ्वति॥ आरं हे के रावयन्ति ब्रह्मपुचं वदन्तः १९॥

तख्याप्यभावे। ब्रह्मपुचभरब्देनाग्मोध्रं सम्बोध्य रावयन्ति ब्रह्मच Wawa

यदि दातारच्चादयेयुसखस्य averse | Wee पु, ५:५2 रापत सुपूणा पुनरापत वल्ञेव विक्रीणावदा LPS शत- AA देहिमे ददामितेनिमेषेडिनिते दधे। रपामि वयमिव सम्भरकोऽ्ना ददते दददिति ९३॥

एतत्‌ कुवन्तोऽध्वयंवो यदि हेतारमपि yeaa: श्रन्‌- afe यजेति aga चाख्ागुवाक्ये भवतः 1 शतक्रतुलिङ्गा च्छा-

Sat Bx पादवं इव्याखानाख दन्द्राऽख रेवता भवति॥ 2 + 2 :

१७० सखलावनीये। [२. १९. १८] मलयः क्रोडिभ्य GAT १४॥। इषटिरिव्ययैः

उत बरुवन्तु जन्तवोऽयं STATA इति TATA ९५।

आज्यभाग WIGWTTAT भवतः॥ क्रोडं वः शद्रा मारुतमल्यासे ये मरूतः खच्ः १९॥

क्रोडिनामेते aaa, श्रक्रोडिनामणप्येते याच्यागुवाक्धे भवतः

FSA BY धं AVA सोभागायेति Parse | वा- जिनाव्डथवजं मादेनदुक्ता वरणप्रवासेः॥ US

मारेश्ीतीषिनाम आमिकाभावारेव वाजिनाभावे fag

वाजिभप्रतिषेधं gat वाजिमस्व प्रधानसम्बन्धं दशंयति। तेन

वाजिनस्य मध्यमः खरः साधिता भवति॥

इविषान्तु सप्नमाटनां खान TA FARR HERI वा विश्वकमा १८

हजराभष्द इन्द्रस्य VG: srurfwar fares वि- ARAM: | शरताऽष्टावन्र देवताः

[२, १९. a] Brass | १८१

MAA TR TATA ते alae chara विश्वकर्मन्‌ इविषा aaa या ते धामानि परमाणि यावमेति १५ १८

इति दितीयेऽखादग्ी कणिका * |

दचिणाग्ररथिमतिप्रणोय fiat १॥

दकिषाग्रेरप्मिमागोयातो्य तं रेश्मन्यच निधाय तस्ि- wa पिश्ागाम aa ade अतिप्रणोय पिश्येतिवचनात्‌ तस्मिन्नेव frat भवेत्‌ नेमिन्तिकन्वाइवमोयादिष्बेव आ- इवनोयाऽणतर विहरणीयः, उन्सरचापखानदशंनात्‌॥

सा शंव्वन्ता॥२॥ aad यागविभागायें। यागविभागप्रथाजनं अ्रनति- प्रवीतचयायामपि शंयम्तादिधर्मप्रापणाथे SHAT दोतारमङ़था वष्टकारानुमन्छक्षाभिदिद्धारवजें ३॥

aay कवा जप एव गटडते, fem अनुम- भदलोापम्रतिषेधाष्वपादीगां षरामुपन्ञश्चणायंमिति मम्बते |

LER आखलायनीये। [z. १९. ¶]

मान्यस्य पांड्रप्रखच्यद्छापि तेन इडानिगदख्वालापः fest भवति | SAT जपो VAT: सा WANA हातारमट यादय मिगदेकदेध्रस्छ उपांग्टतसिद्धयथे जपेदितिवचनेन नपशद्या लोपब्रहानिटस्य्थे। तदर्जनवचनं दतरयाः प्राप्तस्य म्रति- neq एव Il

तस्यां प्राञ्चि कमणि दकिणा ४॥

तस्यामितिवष्वनः ae प्रलत्यात जरध्वमित्यजापि प्रापण यानि प्रहत प्राञ्चि कमार, wearer, araat दकिणमुखानि कत्तवयागोव्यथः॥

इतराणि तथान्वयं ५॥

यानीतररि्ुखानि प्रकत arret fafcefcarfa ufaftefcarfe तथान्यं avant <faut fw WT war तदनुखारेणान्यदिश्मखानि BRITT TY:

sural निधोमशोत्येतां चिरनवानन्ताः सामिधेन्यः Wen

एतां जिरनस्खलन ब्रूयात्‌ तादतिवचनात्‌ ता एव खामिधेन्या पनरभ्बसितव्या इत्यवगम्यते

[२. १९. ] BAGS | १८१

तासामुत्मेन प्रणवेनावद देवान्‌ पितन्‌ यजमानायेति प्रतिपन्निः

ताशां सामिषेनोर्नां उक्मेन प्रणवेमावद देवान्‌ fags यजमानायेति प्रतिपन्तिरेव सन्धेया "तेनाग्ने महाम्‌" इत्यादि “परिण्रसि' इत्यन्तं waa प्रतिपन्तिखेवं रूपा भवति, पिश्चार्या प्रता देवा द्यन्त दतरेषां aed छतं, दद सदेवा पितरयेच्धन्त इति faaweatsfa प्रयाक्रव्य श्ति। षवंब देव weafa aa पिद्रन्नब्दे प्रयाच्यलेन NTR खाथं एव देवशब्दः प्रयच्छ पराथ इति कल्ाऽऽचायाऽन्यन परा्थंलादप्रयागं मन्यमानः तक्छडितं प्रतिपन्तिवाक्यं पटितवान्‌। तेनान्वच frewset warm इति fag प्रतिपज्िवाक्यमुक्का तता वच्यमाणदरेवता अआवाइयेत्‌

afi waa खं मदिमानमावद्त्येतस्य wai कव्यवादनमावाचयेत्‌

अआच्यपाश्तरेवता श्रावाद्य waaay faeunararwreir- दारं डला ततख्धाने अग्निं कव्यवाहनमावादयेत्‌ AA. ba’ STA चनं प्रयाजे प्रागाज्यपेभ्यो निगमयेत्‌॥ < SW प्रयाजे ayaa: sft कव्यवाहनं निगम- घे?

१८४ ` STATA | [z. te. v9] SMA MIATA Bia ९० fanaafafa ava

TE प्रादेशः ९९॥

कायार्थलाखन्लाणां मनग्ललापेऽपि araarery शति war araerfy प्रतिषेधः ज्यते

SFR प्रयाजानूयाजा नेडायां भक्तभक्तणं १२

weg प्राणभरमिति urd इडायां wees गाख्ि। कः प्रसङ्गः wwe: भवचवचनगं प्रताववाशरेडा- WTA इडाभसाऽख्तोतिश्चापना्थे cerarfafa बतप्रमी- जिदशारिडाविषयं aguefafa awa Wear wa भश इति। तेनाऽवाम्तरोडाभक्णमिङडमच्ण्ञ्चाच arena गम्यते

£ माजनं ९३॥

दडाभवणङ्गलादेव माजंनाभावे fas तदभाववचनं ATFAHIATY

GMA नामादेशः १४॥

इक्वाके चद्यजमाननाम वन्नारेष्टव्यं Wana सगादापमादिव्वध्यग्यीदिगरब्दप्रशन्गनि टस्य

(a. te. १७] TIT | {ce

सितः सोद रातरिति Are safest १५

उष्सरस्सापवे्रनस्येदं fafauce विधोयते प्रारेच्रकर- शाचर्थत्वात्‌ GAA तदभावेऽभावः। प्रारेब््ाभाव उद्नः शरन मन्त्रण मप्यज नास्ति | अनुमन्लणाणायनेपल्लानानां AT रूढरूपलात्‌ ज्यायां मन्लाभावे क्रियाया waura cia तख्मादच पुर्वसुपवेनं arte) मानुषशनष्द प्रतयाचाच चणारि, तजश्चालो पविक्नेदिन्युक्रलादभिक्रमक्ादि wa भवति। निर- सने पवेन्न गबदिङ्पस्पङ्गानि मन्छरहितानि geared `

*ओवानुमन्तो सव्या्युंपसाः प्राचोनावोतिने दविभिख- रमति १६॥

चपद्यविधानं येवां तदङ्ग तेषामेव इविदणं प्रधाने- व्ययं wa तिञ्चापनाथे तेन प्रधानमब्येऽपि चत्‌ प्रायिन्ल- लेग wie तस्यायं War भवतीति wea I

दरतिण ity उन्षरोाऽध्वयुः। FS अनुवाक्ये | अध्य धामनवानं ९७

श्रभागवाक्याकार्यद्धैकलात्‌ मण्य प्रणवे मास्ति

A a faweita A ~ *जोवानुमन्ता सेत्तयुपविदेष्णोवानमन्ता दति AS! Sto Ae To 2 8

कः 1 SAMA | Te. ९६. ९९ |

at ` खधेत्वाश्रावणं | eau प्रतया्रावणं अनृखधा- सखधेति WHT: ९८

द्वावेती eager WAGYU THs SUIT | एक- वचनं आत्यभिप्रायं | श्रनुखधाखधति ge. पठितः

` ये SRT खधा मद्‌ इति वा खधा नम दनि वषर्‌- कारः HC |

अच Square: खधाच्रष्दाः Carat एव प्रयोा- कव्याः अ्रष्वयैमभ्परेषया प्रयोजनं तदेव BATE कायंक- TUT i

` मिल्याः FAG २०

उकाः HAS: प्रकृतावाद्ये दितीये खपान्धेवा चदश्षरसवा डतिः एतेष्वपि तद सर खेव कार्येत्यर्थः |

` पितरः Area BT वा पिढमान्‌ पितरा afeqe: पितरोाऽपिष्बात्ता यमः २९

पिणं dare गुणः मामस्य पिदढमत्ता गणः afe- षटोाऽभ्रिष्वाक्षा इति पिदणामेव गुखः आदे safes

[x ६९. १५|| RAG | १८०

उदीरतामवर GATT शि नः पितरः Araya उप- ताः पितरः सोम्यासस्लं सोम प्रचिकिते। मनोषा सामे धेन सेमे Baa तवं सोम पिभिः संविदाने बहिषदः पितर mera पिन्‌ सविद जाए श्वित्सोदं पिढभ्यो नमा WAT: पितर Te गच्छत ये चे पितरो , ये नेद ये अ्चिदग्धा ये ्रन्मिट्ग्धा शमं यमप्रसरमा fe सोदेति परोयिववांसम्वते WA २९॥

पञ्चानां तिखखिख we: वेवखताय चेकाध्यमा याज्या RE A अदि war तक्ता रेवता तत oua जिक्रे Tear कम्याच्या भवति TUATHA अनुवाद्य टति॥ येताढषुरदेवचा जेडमानास्छ दग्रे कान्या VTA: सुप्र AA ससा जायमान दति २४

fasua इति शेषः

अग्निः खिष्टक्तत्‌ कंव्यवादनः २५

प्रहता asta: खिष्टहत इर तत्कार्यकरोाऽभ्िः कव्यवाड-

tae: | तेनाज fazer wae: 2B2

१८८ श्या अलायनीये | [२. te. re]

VATA Bee २९

fagen ऊर्वे प्रत्या भवति। ्येालर्यपखतादयो > % ~ भवकील्यथंः। वचममिरं fasaafa प्रापणायं, शङ्गत्वार्‌व SUTH AQAA

वबरकारक्रियायां चेभ्वमाज्यभागाभ्यामन्यन्मन््रलपात्‌

२७॥

मन््रलो पञ्ष्देन TANT: सवे विकारा च्यन्ते तेग्याऽ््येषां

सयो त्त्यपस्थतादीनामभावाय प्रतिभाव विधीयते, प्रधा-

नेषु favefa खधाकारं वजंयिला वषडारेण क्रिया खेत्‌।

ऊरध्वमाच्यभागाजभ्वामिति वषर्कारक्रिया खखानलचणायें | ते-

meaner fared खाने वषहारक्रियायां

भरत्या भवतीति गम्यते तज मन्छलोपारिः पूर्वै विकारः सवप्रकारा्यां पिश्चायामासमाप्तेभवत्येव

एकेका चानवाक्या WRT

प्ररूतिभावादरेव una fag एकवचममिदः तयारेकं- कस्ताग्रदणाथे

यो Bt: ऋव्यवाइनस्वमग्न डित जातवेद इति संयाज्य २८ ववटरारक्रिबायामेव

[२. १९. Re] Vege | १८९

aay MENT भतयित्वा बददिष्यनप्रदरेयः संख्वितायां परागबानुयाजाभ्यां द्किणावरृते दक्तिणाप्मिसुपतिष्ठन्ते २० उभयता विषहारादनियमे wit नियमार्थे ददिणाटद- शनं अना्ल्यानतिप्रणीतचयोयां ३१

अनतिप्रणोतचयायां faarrat waradaranearafas- नते तथेवाभिमखलसम्नवात्‌

RAPT जनयन्‌ कराणि हि धणिर्रूवराय गातु _ प्रलयुदोद्ररुणं मध्वा अगं खां Ha तन्बामेरयतेति Wee a” श्रयं दचिणापम्रेरुपखानमन्लः॥ त्य त्वेतो Hae A

अतिप्रणोतचर्यायां दरिषाठद्किणग्रेदपखागमुक् | अ- मतिग्रणोतचयाया मनादल्य तश्ेवेापखानम्‌क़् इदानीं गार- पल्याडवनोयोारूपद्यानमच्यते। gweer विन्नेवविष्यर्थः एव- अब्दाऽवधारणा्थेः अतिप्रणोतचर्यायामनतिप्रणीतचया- याश्च गारपत्यावनीयथाः शआादल्येवापस्छानभिति

आदवमोयं Taga त्वेति पया २४

पंक्िवखनं प्रतोकषन्देहनिटश्यथे

६९० च्याखकायनीवे | [२. १९. ९०]

TATRA AAA इत्येकयचा ST ३५॥ SATA खक्रवचनात्‌ BAA ~

मायन्ति AT AAT AT तनन्न इति जपन्तः WR |

एते GH जपन्तः एनं गाह पत्यममितः समायन्ति wizfaua ~e Ly “A |

पूवण METAS समाप्य सव्यातरतस्त्यम्नकान्‌ व्रजन्ति

to

AUIS WG रेश्ररूसखिन्‌ TH यचा छक्र समा-

प्येते तथा खमापयन्ति खक्रग्रडणं ‘aid aaa.’ इृत्यच् ST

„. . प्रणा यदीष्टिं समाणेापतिष्न्ते' तदा ae, AT

` न्ति ATTA प्राक्‌ ATT aarafeaiaard श्रज- यः अम्बका माम कमेविषरेषाः॥ TATA: HATTA तच UTI तदखमदोयैरपि कत्तव्यमिन्य्थः ्तयतयादिल्यया चरन्ति ३९

अदितिरच देवता, नादितः, आआदिल्यानां याच्यानु- वाक्यानान्ञानात्‌॥

= = पष्टिमन्ता धाय्ये विराजा ॥४०॥ ॥१८ + इर्ति दितीये रकेानमविंश्रतितमा कणिका Ks

, i 5 >

[z. २०. 8] Bags | ९९१

पच्चम्यां पाणमास्यां श्नासोरीयया ९॥

साकमेधकालमारभ्य या पञ्चमो पोार्णमासो aut wWar- सोरोया क्लव्या। श्रूटनासोरीयेति कमनाम॥

शअवाग्यथोपपत्नि वा २।

agar: trdarer sdafy यत्र are ag सम्मवति तच वेत्यर्थः Aa se ee इति wate Cae: 1

वाजिनवल्नै समाना वेश्वदेव्या। इविषान्त्‌ खाने षष्ठप्रश्ट- नमां बायुनियुत्वान्‌ वायु HaCaT ्रएनासोर नदरा वा एनः SA उत्तमः

भियुलाजिति arate: | श्टुनासोरः Wry cKe met wuafedtar वेकण्पिको पुमस््रये7ऽपि विकच्यन्ते र्यस्या तमव चनं देवतान्तर प्रवेशेऽपि Gs उन्म एवान्य MAAC भवतोत्येवमये

TAT भष TARA उप नः प्रयाभियासिदाश्वां समच्छ- स॒ त्वन्नो देव मनसेशानाय प्रतिं यस्त॒ WAS LAIR विमां वाचं जुषेथां Te: फाला fae मिमिन्र वयं |. Wa Alay पत्ते दामे स॒ वाजेषु प्रनाविषत्‌ | अश्वायन्तो मन्यन्तो बाजयन्तः पून वेम मघवानमिन्द्रम- श्रायन्ता गव्यन्ता वाजयन्तस्तरणिविश्वदशतशिच्र॑ देवाना- मुद गादनौकमिति याज्यानुवाक्याः

VER चाखलायनोये। [१. २०. ६]

याच्छानु वाक्यां था अस्मिन्‌ प्रकरणे श्राक्ाता या- ज्यान वाक्यास्ता एव 'एततप्रकेरणसम्बस्धिनोनां देवतानां भ्रास््रान्तरादागतामामपि कथञ्चिदपि सम्भवे aaa: मान्या दत्येवमथे

समाप्य सामेन यजेताशक्ती पशना HLA

चातुमास्यानामेतावङ्गग्धतेा पष्ररसामे fresenfasra- प्रतिक, खमा्चिनिमिन्तलाद नयाः ti

चातुमास्यानि वा THEN वा पुनः २०

चातुमोद्धेरिति awa अन्ययावसनं नमानि तदङ्गभता- गीति ज्ञापयिठुं। तेन एनरपि तान्येवाग्वसितव्यानोति गन्ब- ते। wareqe समाप्नावपि नेव पशुसम wall, we पष्ठ पृवी्वां सह वेकश्पिकलात्‌। वर्ण प्रचारेषु उच्यते शरग्निददिलाभावादश्रिवाचिनामनूहः। “घलवतोम्‌' cae mere great विश्ववाराः THIN: | 'वेटोाऽसिः ta वेदविषयाणां पदामामृरः | अरन्यदण्येवंरूपमस्ति चेत्‌ तरन्बवणीयं

इति fect विंशतितमा कणिका * 4

दत्याशरलायगसखनजदटकता नारायणोयायां दितोयाऽध्यायः ॥*॥

ENN ON Nr tees ree

[३. १. 8 | ओतद्धने। LER

००५9९०० > पशो ॥९॥ अधिकारोऽयं। प्राक्‌ प्रायञित्ताधिकारात्‌ पश्टुगुणकं कमं wise

दष्टिरभयतेाऽन्यतरता वा २॥

तस्य पञ्रारुभयतः अन्यतरता वा दष्टः azar i

MAN वा २।

याऽखाविष्टिः पञारूभयतेाऽन्यतरता वा कर्त्वेन सादि- ता साऽ्रिदेवद्या वा भवेदिल्छेकोाऽथः। श्रपरखायथौ ar- अब्दा भ्यते, येयमाप्रेयोष्टिः पथाङ्मयतोाऽन्यतरता वा अङ्गत्वेन विहिता णा भवेढेति। atafafecfraaa- गन्तव्या wa: सिद्धं खतन्तेषु ay कर्तव्या अङ्गण्डतेषु कतंव्येति॥

SMA वा॥ ४॥

Ts करणपचे देवताविकनच्याऽनेन विधौयते, 20

res च्ाख्जलायमोये। (a. ९. ख]

उमवा॥१५॥

TH maw एकस्मिन्‌ WaT दे वा दृष्टी भवेतां

अन्यतरा पुरस्तात्‌

यदा उभेस्या्तां तदा एका पुरस्तात्‌, इतरोपरिष्टादि- aad भवतः, नेमे संहत उभयतोाऽन्यतरता वा भवेतामिति Bare: |i

उक्तमयिप्रणयनं

BRIS वारुणप्राचासिकसय सविधिकसय ग्रदणायें॥

पश्चात्‌ पाश्एबन्धिकाया वेदे रुपविश्य प्रेषिते यूपायाज्य- AMM त्वामध्वरे देवयन्त TEMA वचनेनाद्रचे MTA

वेद्यम्नरस्याभावेऽपि पाष्टबन्धिकाया इति विशेषः त- nN. ©+ ~ ° ~ याने तददुपचारसिद्यथं पेषितवचनं wean कमंणि अश्जमादीनां पद्ायानुखमये क्रियमाणे प्रेषितः प्रेषिताऽनु- © afi warfeaaay | युपायाच्छमानायेति युपमव्यमानमभिधा- ठमेताग्टचमनुन्रूयादित्यर्थः। awl उत्तमेन वचनेनेति सम्बन्धः `

[e. १. ९९] Hage | १९५

उच्छयस्व वनस्पते VN AIAG: पुरस्ताद्‌ ध्वे ऊषुण ऊतय इति दे जाते जायते सुदिनत्वे श्रह्ामिल्यद चै रार मेत्‌। युवा Taree: परिवोन श्रागादिति परिदध्यात्‌ <

परिदध्यादितिवचनं पदाथानुखमये प्रतिपदाथामुवच- मद्य भेददतिन्ञापनायें॥

यचेकलन्त्े दवः Tass) परिधाय संस्तुयादनभि- Fare यान्वो नरो देवयन्तो निमिन्युरिति षड्भिः १०

यस्िन्‌ safe एकस्तव wae बवा यूपाः स- way तन्त्राक्धमनुवचनं परिधाय संद्तुयादयुपान्‌। काण्डा- मखमयाभिप्रायेणेद मुच्यते wefafa तदनुवचमख भिन्न- लात्‌ पदाथाभुसमये लेकमेवानुवचनं भवति एकतन्छ- दतिवचगं एककर्ममाजनमिषत्यथें बरव दति इयानिंढ्‌- wu owa इति अपश्टुकबडङत्वनिटत्यथे |

Gara | अनभ्यासमेके Wy प्रथमेान्तमयोरमभ्यासमित्ययः

SHAR तथा धाय्ये ऊनाङूतावाज्यभागे | आ- वादने पश्ुदेवताभ्य वनखतिमनन्तरं ९९॥

्आवादयेदिति Tes) शआ्रावादमग्रणं श्रावाहमादिनै- 2c2

Reg शाश्लायनीये। [१. १.११४॥

feraa निगमेषु निगमं वनस्पतेनं पा द्ररुक खित्येवमरथे | अतः दक्ृवाकप्रेषे निगमनं awe भवति

VAT: THY प्हृनाडतीजैयात्‌ WA

te : © VU: GYR उदक CYT प्रटताङतोजडयात्‌। प्रता तोरिति कमेनाम गणविधिः॥

FO वाचे WAG जुष्टा वाचस्पतये देवि वाक्‌। यदाच मधुमत्तमं तसिन्माधाः सरखल्ये वाचे खादा | पनरादाय पञ्चवि्ाहं ATT वाचे AT वाचस्पतये STR सरसे TEL सरस्ते मदेभ्यः संमरेभ्यः खाति १४॥

सषद्दीलेकां डला पनः सषदूदीला पञ्चाङतोलंङ्यात्‌ | आङ्तिषद्यामेदादेव saad सिद्धे विग्राहवचनं मन्विग्र- हणाथ ` `

साम एवेक १५

सामशब्देन VBA | सत्य warefa wa रामा arafafaaa |

[१ ६- १९| Baz | ९९७

प्रणसतारं तोर्धन प्रपाद्य दण्डम प्रयच्छेदकिणात्तराभ्यां पाणिभ्यां मिचावरूणयोस्वा बाङ्भ्यां प्रशास्तः प्रशिषा प्रयच्छामोति ९९।

विहारप्रपदनदय atta fegera तोर्येनेतिवचनं WAI प्रप्चखेतिखम्पैवलाभायथे sre fa- जावरूण्यारित्यादिः॥

` तथायुक्ताभ्यामेवेतरोा मिचरावर्णयोस्वा बाडभ्यां प्रशा- सतोः प्रशिषा प्रतिष्ाम्यवक्रा विथुरा श्वयासमिति १७॥

ufaewraafa रेषः। तचायक्ान्याभिति दषणेकल- राभ्यां पारिन्धामित्य्यः॥

प्रतिग्द्धात्तरेण दातारमनिव्रजेदकिणेन दण्डं ety ° ~ e e A चानेन सस्युशदात्मानं वान्यं वा प्रषवचनात्‌ ९८

अनेन दण्डन आत्मानमन्ये वा data, श्राग्रैषवच- गात्‌ यावत्‌ प्रषोखारणं athe तावदयं नियमः, wera wane नायं नियमः॥

res च्ा्रथावनबीये। [१, x. Re]

अन्यान्यपि य्ाङ्गन्युपयुक्तानि विहारेण व्यवेयात्‌ wre

अन्यान्यपोतिवचमात्‌ यत्‌ पुरवीक्मृक्षरेण रातारमति- Racin दण्डं दरदिति तदपि व्यवायपरिशहारा्थमे- वेति गम्यते तेनेतद्चिंतं भवति, दवींवि चाप्रयाऽन्तरत- माः, दविःवु प्रधानाप्रधागविशरेवोऽस्ति, तज खगादीनिं साधनानि, ag विक्नेषोऽन्वेषणोयः। ततः कतारसतेषु खामी मुख्यो दितीयटतोयचतु्ेषु fata इति। एवं बध्वा एतेषुपचारे रते चश्लाक्रानि विदहारोणाव्यवेयानि भवनि उपयक्रव्नमनपटन्कर्मणामेव यदणाथे। BTUs खजं, व्यवायप्रतिष्ेधपरलात्‌॥

दक्षिणा दादढषदनात्‌ प्रङाऽवस्थाय sat दण्डमवष्टभ्य HAY WHATS २०॥

af<arvat afeafe रादषदमं, तस ददित afe- वदि सखूथमवश्चाय अरनर्ेदिद्‌ण्डमवषभ्य ब्रूयात्‌ प्रेषाना- रेभं, whe प्रेषणमित्यथैः। यावन्ति प्रैषा्यानि प्रेषणानि afar तावक प्ेषणेषु प्रषान्‌ ब्रूयादिति। एतदुक्तं भवति। त्रेषाखायपरिपटिताम्‌ सर्वान्‌ प्रषान्‌ Avraqe एव प्रेषितः मेषितोाऽमुन्रुयादिव्यथेः, चष्रन्दा मैचावरुणागुकषंणायेः, तेन ज्ञायते व्यवायप्रतिषेधद्धचं खठार्थभिति॥

[ee २] ओओतद्धने। ९९९ अगुवाकयाश् GHG at HUTT २९ अनुवाक्वां ब्रूयादिति wa: "पयपनिस्ताकमनोतिन्नोयमानदक्तानि WSR एवन्भूतमेचावरुणानुकर्षार्थचगष्दः साम ATMA २३॥ ॥९॥

SRM यदन्यनमोजावरुणख्य sa ware तदासोनोा Fara) सोमेऽधेतानि तिष्ठन्नेव warfare:

इति ढतीये प्रथमा afagar ey

एकादश प्रयाजाः WL | पञ्चावेकादञ्र प्रयाजा इति fama सर्वच सवषां Ant A तषां प्रषाः २॥

तेषां प्रयाजानां प्रेषा अपि भवन्ति, ते रेते care i

* प्यभिर्ताकरमनेता० इति सा qe |

Res STATINS | [१. २.६) प्रथम प्रषदन्तं | उक्तं दितोये ३॥ यदुक्ं प्ररतो वा खिष्टादीनां मराश्सः दतरेषां तमून- पादिति तदप्राङृतेषु Reale स्यादिल्येवमथे खजं quail मैचावरुणः ष्यति प्रषरदतारं एवं सति frat नाष्वयीाः प्रिव ्राकाङ्कुलोय इत्ययः

खाता यलल्यापिभिः प्रेषसलिङ्गाभिः wwe

रादटरयदणं मैजावरुफायधिकारात प्रेषसलिङ्गाभिरित्या- भरोख्चपि तनूगपाश्राथंखविवेकः aia Tee: ॥।

समिद्धा Safa smart sme नः समिधमिति वसिष्ठानां समिद्धा अद्येति सवषां ६॥

वसिष्टश्ठनकामामुक्का विधोयमागलात्‌ तदजंनां खवं- afafa गम्यते। जामदम्धमिदं लाप्रीखक्ष, नागस्य अलायक्रमानगृष्छादाखिष्ठविष्युलरकालिकत्वाचाश्य विधेः तचाश्चादौीनां नाराशखेव वासिष्ठी areca, प्रेषसषलिङ्गा- fufcemara एवं प्राजापल्येऽपि प्रो वसिष्ठादीनां मारा- स्येव

[z. २. <] SATS | | Roe ‘Tawa वा ७॥

यो यस्य पिस्तदानुगण्यं ययवि्रब्देनाच्यते तया वाऽऽप्री-

खक ग्रहीतव्यं) खयं खषिनामघेयस्यानुगुणा we: कत्ता THE | तच भगवता शानकन aurufaas श्राप्रोविवे- का्थेमेव चाक VM |

'कणएवाङ्धिगरोाऽगस्हयश्रएनका विगश्वासिचोाऽचिरेव च।

विष्टः amar वाध्यश्चो जमभ्रिरयात्तमः'॥ तत्र दशानां इक्रानां प्रथमं कण्वानां "सुसमिद्धे way’ ` इति। दितीयं तदजितानामङ्गिरसां, “समिद्धा aq आवड tfai उतीयमगस््यानां, .खमिद्धा ag राजसि! दटति। चतुथं प्रनकानां, “समिद्धा श्रग्मिनिंडितः' इति पञ्चमं विश्चा- faarat, ˆखमित्छ्मित्सुमनाः' इति षष्टम्रीणं, ‘gafa- गय भेष, दति। सप्तमं afeerat. ‘saa नः समिधं tfai अष्टमं कश्यपानां, समिद्धा विश्चतस्यतिः" cfai नवमं वध्येश्वानां, ‘cat मे wi समिधं ज॒षखेड' इति। श्रुनक- वाध्युश्चवजितानां want दशमं, “समिद्धो we मनषोा दु- रोः" इति। यथकिंपचचे विवेकाऽयं॥

प्राजापल्ये तु जामदग्न्यः सर्वषां

anata व्िष्ठद्गुनकसद्दितानामिति विशेषा aaa

* aunfa वेति पाटः प्रायशः सवच | 2 7

wax MAINT | [R. २. १९] [ ,

दशदक्तेषु प्रेषिते मेचावश्णोप्रिाता दति ws पर्य- HATS <

काापरेशवादपरेषितोऽपि ब्रूयादिति प्रेषितवचनं। मैजा- BRUT ATTY | wives इति परितः क्रियमाणमभ्नि- afaurtg fae:

शत्निगवे प्रषयोपपरष्य हातरिति बेक्ताऽजेदभ्रिरसनदाज- मिति प्रेषमुक्कान्तर्वद दण्डं निदध्यात्‌ १०

मजावरुणग्रदणं दितीयेऽपि age मेचावरुण एव ब्रूयादि- त्येवमथे। Mase हाटलिद्गेनाविशतवात्‌। we तु पाठः परिषद्याभयात्‌। Heavy प्रेषमित्येकवचमविवचाथे, दिवचमविवच्या प्रैषे कयसिद्धिदारेणागवाममस् साधितं भ- वति। ददानो दष्डनिधागवचनाख पूवै निधातव्य दति गम्यते॥ `

अप्निगुतेशश्चङ्गानि देवतं पदमिति यथाथ WRN

अभिगरिति देयाः ufaare WITHA CYS मन्त्रस्य माम। awaguifwarcrgizayy | wefaafade- ama वसनानि equafaae: 1 ्रङ्गानोतिवचनं afwar अङ्गादीनां शब्दा warwai, नान्ये afearefarqerca एतिन्नापनाथे। awurdfafa at ae अब्दखाथंः तन्योा-

[१. २. ९७] तद्ज ! | Roy e

wy garfcard: | aefaarrafaad fag ययाथंमिति वचनं संग्यवहारा्येयमूरसंजञेतिज्ञापनाथे

पंव्मथुने १९।

भिधुगभिति स्तोपस्योः समाहार उच्यते श्रन्‌ ष- AUT UfePAare: arta दरति fravaa

मेधपतो NB I

we wear रेवतावाचो। तस्य स्लोप्रत्ययामास्वायं निर w: कतः। तेमाचमपि पदार्थौ रेवतावानिनः स्तो प्रद्धथ- सम्बन्धादस्िन्‌ चे waa स्तोदेवतेति। सख चख wizaa fh पदाथाऽस्मिन्‌ खत, पुंवद्चमस्य विधोयमामवात्‌, स्त्ोदेव- तायामभिपेयायामित्ययात्‌ कल्प्यते मेधपतिश्रब्द प्रातिप- दिक्च पूंवदखनस्य विषयवेगेत्येवंसम्प्रदायाविष्छेदादव- गम्बते। श्रत एवं खजार्थः। स्तोदेवता्यां मेधपतिश्ष्डं पवद्रुयादिति। एवं व्याख्थायमानेऽखद्रा ह्मण मन्तं भवति ‘WUT खखवाङर्यस्ये वाव Ha w इत्यादि +

मेधायां विकल्पः १४॥

मेधश्रष्दात्‌ पश्ुवाचिनः परः eine: पूर्ववत्‌ खरी पश्चाविति निगमयति। तेन atonal aww dagt च्व.

षडा ब्रेयादिति विकल्पोऽत्र विधीयते॥ 22 2

०8 | QANTAS | [g. 2. x9|

यथाथमृङ्धमश्नगोरन्यन्मथुनेभ्यः॥ १५

afuaireg ware भवति मिथुने तु खवै्ाभि- गवदेव एतदुक्तं भवति, afyaresagiicuset wal चार्थवशेनेाद्यन्ते नियमेनाङ्गादिश्रन्दा एवेति, मिथुनं त॒ waa पुवदेवाभिधेयमिति

WAG यजुनिगदेषु ९६ A

केवलमयं विधिः पशावेव, कथन्ति सर्वषु any निगरेषु चाथैवशेनाडइः कार्यः। यणुयेवे्ेः प्रयोगाः fa- गदा उच्यन्ते॥

प्रते समर्थनिगमेषु ९७॥

प्रहताविति यस्िन्‌ कर्मणि च्रयाभिघानार्था यो मन्त उत्पद्यते तस्य AVG तत्‌ कमं Vala: सम्यानाम यथा- याभिधघायो शब्दः निगमा नाम मन्त्राः उत्प्तिस्याने ये मन्त्राः यथयाथाजिधायिशरव्दवन्तः तेषु faafarer भवति। ये तु पनः प्रतावेवाययाथाभिधायिग्ब्दवन्तः तेषु fa- हेतावपि भवल्यूद दति प्रहतावसमयनिगमसमवानुज्ञा- नान्न प्रहतावुद्ा विद्यत इति गम्यते। उपपन्नमेवेद्‌, तद्‌- याभिधानाथमेव AT AAU प्रत्यक्ाच्रानात्‌। तत्र लक्तणया गोष्ठा वाऽभिधानं कखयनोयं, तस्याः कच्यनायाः faaa-

[३. २. २०] RAT | | ९०५ +

व्यविशरेषात्‌ तेषां विहृतावप्यमुह एवेति यकम प्रते स- मथनि गमेषु" इति

प्राछतास्त्वेव मन्त्राणां शब्दाः ९८

ऊदे क्रियमाणे मन्त्राणां प्राता एव शब्दा waa: | एत- दुक्रं भवति। यदि प्रते ढकान्दसं प्रातिपदिकं स्यात्‌ तदा तस्मादेव विभह्यृदः ane प्रातिपदिकसंखकार इति, तु- भ्रब्देन न्यायविरुद्धाऽयम्यं cia दश्रयति। ऊशस्यास्रदायत्त- प्रयोागल्वात्‌ पारिभाषिकलमेवेति न्यायविड मपि ्रषमरयेव्वन्‌- दवचनं कान्दसस्यापि प्राृतस्येव wee ग्रदएमिल्युभयं यदो- तव्यमेवेत्येवमथं TUS प्रय॒क्रवान्‌ खयमेवाचायैः॥

प्रतिनिधिष्वपि १८ प्राता एव Weel इत्यनुवन्तते नाभिरूपमा मेऽदा दविरित्यनृद्धानि २०॥ २॥

यथाकथयञ्चित्रान्नानां प्रतिषेधोऽयं उपमेव्युपमायाः WUTY: शब्दा WHA Il

इति eata fectar कणिका i *॥

Reg श्रलायनीये। [९९.९१]

=

देव्याः शमितार श्रारभध्वसुत मनुष्या उपनयत मेध्यादुर आशासाना मेधपतिभ्यां मेधं प्रस्ना a भरत Aula बद्दिरन्वेनं माता मन्यतामनु पितानु WaT सगमभ्याऽनुसखा

` सयुथ्यः। उदोचोनां श्रस्य पदे निधत्तात्‌ खयं चक्ुगमयता-

दातं प्राणमन्वद्धजतादन्तरिकमसु दिशः art faa शरोर | TANGY त्वचमाच्छयतात्‌ पुरा नाभ्या AT TAT वपामुत्खिद्ताद ्तरोवोकाणं ALANA | श्येनमस्य वत्तः AYA प्रशसा ATR शला द्‌षणी क्पे वां साद्रि sire कवोङखे कपणाष्ठोवन्ता षड्विंशतिरस्य वकयस्ता अनृ चावयताद्गाचं WAR कछणुतात्‌। ऊवध्य गोदम्पा- fad खनतात्‌ | अल्ला रकः संजात्‌ | *वनिष्टुमस्छ मार- विषटाश्कम्मन्यमानानेदस्तोके तनये रवितारवच्छमितारः | afi शमेोध्वं सुशमि miter शमोध्वमधिगादेख अपाप

९॥

अथ मभिगः श्रचराद्यानि पदानि वच्छन्ते। मेघपतये मे- धपतिभ्यां मेधपतिभ्वः। मेधं मेध मेधाम्‌ मेधां मेधे मधा: एवं वा। wa wnat was Wa wat wna: 1 एनं WaT एनान्‌ wat एने Wats) BA श्रनयाः vat अस्याः अनयाः Wat) wat शरीरे श्गोराणि। as त्वचा त्वचः वपां वपे वपाः ae: वच्चसी वर्डासि। प्रश्रसा awe: |

* afagfafa Homa |

[ee 91 ओआतदजे | Ree

are are) दोषो रोाषाणि। war war अच्छिद्र अच्छिद्राः। STS BIG: | ऊरू HET) Whaat अ- Baa: 1 वनिष्टु वनिष्टु वनिष्टून्‌ षव्येवमृहः | मेधं waa: t WUT वारयध्वात्‌। WT BWATA खनतात्‌ ङजतात्‌ | शमितारः शअरभिगाश्ड श्रपाप। इृद्येतान्यवक्षानाभि श्र GA: | |

मेधं सयुश्यख अरोरवष्यादमृगपृवं HIATT गताख जताकितारोाऽभ्निगा श्रपाप एते ऽभिने मध्यविरामदेन्राः॥

HA रक्तः संधजताच्छमितारोाऽपापेतयुपांशट २॥

एते जयः wet: SS खमे sates प्रयोक्याः। ज्रमितार Matas पाठात्‌ ame Wari भवति, मान्यः

एकधा षडिवंशतिरिति दिरदिबद्नां we

fergat पश्रमां सम्बन्षिनावेते weer दिर््रूयात्‌। विभ- WeTAG वचननिटत्य्थे, wefiufameuraat निच- म्यते

पुरान्तरिति चैके अनिग्बादि eat शमितार यद्र Wad कछंणवथास्नासु त्यद्‌ व्कतमन्यच तदिति जपित्वा दक्तिणा्दावन्ते ४॥

Rot | खालायनीये | (8. द. ६]

“अरभिगा शमीध्वम्‌" इत्यादि sora जिर्क्रा शमितार इत्यादि जपिता दकिणादटरदावन्तते दक्तिणादरदवनं faet- रादव्यादटस्िरिति प्राप्रमन्‌द्यते। एतं मन्तं जपित्वा इदमेव

e : "%, N कयात्‌, नान्यत्‌ किञ्चित्‌ <faurefeaaay wea प्रका- TWITA] पृष्टतः BAT श्रासोत॥

मेचावरूणश्च ५॥

मैत्रावरुण द्येवमादत्य wea: कुयात्‌

VAAL ब्रह्मयनमाने | PT पशावावर्तरन्‌॥ ३॥

पनरावन्तनकालेऽयं। तस्मादेतावन्तं कालं पराञ्च एवा- WTA

इति cata cata कठििका °०॥

(१. 8. 8) BAZ | २०९ `

वपायां ्रप्यमाणायां प्रषिनः सेकेभ्येाऽन्वार जष सप्रथसत- ममिमं ना यश्चमिति ९॥

वपायां श्र्यमाणायामितिवचमनं अप्यमाणवपासम्बनन्धि- लेकाभिधानानुवचनेन वपव संद्कियतद्तिभ्नापनार्थे प्रवितवचमं प्रेष एवास्यामवचमस्य निमित्तं नावसर तरि्ेष- दृत्येवम्थं

MATT SATAN: २॥

स्तादारृत्ययमत खगादापनं RAs! तेन माध्यन्दिनि सवने प्राजाप्येषु स्ताकागन्तरं खारारृत्यभावात्‌ श्राद्‌ापनं कर्तव्यं भवति। एतदण्यज्रावगम्यते Bry प्रयाजा- थमेवेति। तेनाज्यभागप्रश्टतिषु इविराङतिप्रश्टतिषु चेतन ख्यात्‌

दाता यक्तदभ्निं खादाज्यस्य Ma मेदस इति प्रष उत्त- माऽऽप्रोयाज्या

दग्रद्धक्ेखितिवचनादुन्तमप्रेघाऽवभरिष्टः खादारत्यथ॑ः, तद्‌- uaa चावश्चिष्टा, किमित्यजाभयार्वचनं श्राप्रोवचनस्येद WAIT GRAHAM ना देवता खाराऽम्‌ खा-

खऽमुमितिःपर्षताऽभिगनवष्येतिः। Here विस्य हा थं 2

ate ाखलायनीये। [e. 9. ¢] वपा पुराडाशा दविरिति पशोः प्रदानानि

प्रदानानीति यागा TAY | पशावेतद्रयसम्बन्धिनस्वया यागाः KANT tee, तेषां प्रदानानोति संज्ञा पन्नावि- ह्यधिकारे warded पथाः पशरिति ayer तेनैकरैव- व्येषु wey oy प्रतिपग्रटु वपादविभेंदवत्‌ प्रोाडा्रभेदः सिद्धा भवति॥

नानि परथङ्ानादे वतेषु ५॥

एकर व्ये uafagiy पे वपापुरोडाग्रहविरषां प्रेष याच्यानुवाक्याभेदात्‌ ए्यगभावाः सिद्धाः wt तथा मा- गादेवतेषु WY वपायागवत्‌ एयग्‌भावः सिद्धा याच्यामवा- क्याभेद्‌ादेव | तथा पुरोडाञ्जानां दविषामपोति एयम्‌- भावस्याविधेयलादेकदेवतेषु वपानां सछृद्यागः। तथा पुरा- डाश्नानां हविषामपोति afata wars विधातव्यः तानी- तिवचनं यागविभागाथें। तेम एकदेवतेव्वपि वपादोनां प्रदामलवं भवति। एकयो गले नानादेवतेव्वेतेषां एयकप्रचा- रवत्‌ एयक्प्रदामल्मपि स्यात्‌ योगविभागे शति पूवण सर्वषां प्रदामलं, उन्तरेणेकदेवतेषु सदप्रचार दति awit

RATT

श्रवदोयमानविरथलानोतावा मानारेदतेषु एयक्‌-

[e. 8. ७] BIG | ९९९

प्रचारे घलत्धवदाभस्त यागव्यवधानात्‌ प्रतिपशु मनेाताभन्व- मावन्तंयेत्‌

मनेानाऽ५वर्ततेत्येके I

एके WWI: मनोता नावन्तंयितब्येत्याङः। मनोता

वेत्येतावता विकल्पे सिद्धे गरूद्धचकरणं न्यायविकल्याऽयमिति- WTMATY | तज्ेके मन्यन्ते, श्राग्रेयवाग्मन्लस्य | “त्रं WH प्रथमो मनोता! tfa मनाताश्रब्दस्याग्नौ प्रट्िदश्र॑नात्‌। ‘afga 2- वानां मनेता' tfa चुतः, सम्पषे दविःश्रब्दस्य मनेाता- कालखक्षणारथत्वेनापि सम्भवादनुवचनस्यान्ययेवं। अन्धयै- ले यागादरत्तावणादवनोयास्यस्याप्नरभेदेनानादटत्तिरेवेति। श्राचार्यस्त्‌, ‘Qa आ्आलसस्य मनेऽपक्रामति मनोताये हविषोऽवदौयमानस्यानुनृहिः Cares (मन एवास्यावरुन्धे' इति श्रुतिः। तस्या श्रयमयः | पञ्चाराखलभस्य संश्ञपगकाले जोवेा- ऽपक्रा मति @ एव मनः शनब्देना च्यते, "यत्ते यमं वेवखतं मनो जगाम दूरकम्‌" टत्यादिषु wa मनःब्रषब्ददश्नात्‌। *Masfq- शब्द Twa |

‘ae वेश्वानरोा war प्राणिनां देडमाञितः।

प्राणापानखमा यक्त: पचाम्यत्तं चतुविध'॥ दति भगवद्गोताखु दथ्रंनात्‌। श्रग्रिजीवमनसामेकार्यवच्च gaa ‘Qe Wat प्रथमः पश्यतेमं, इति ed) श्रताऽवदौीयमानरहविषा मनेाताया अनब्रूरोल्युक्तै श्रप्रिजोवास्यस् मनसा इविःसन्बन्धा-

2४ 2

RLR ्ाखलायमीये। [e. ४. €]

~

qarquram भवति washed प्रकाश्रयदनवचभं इविषा जीवमेव प्रकाश्रयति इति हविरथंमेवेति waa तेन या- WIA अ्वदानस्य पदायान्तरव्यवधानात्‌ sufawfaaat- aaa मन्यते। अज्र काचिलक्णाऽखीति तमेव पकं परिग्टद्ोतवानावार्यः॥

तेषां सलिङ्गाः Bar a

तेषां प्रदानानां समानलिक्मः Har: प्रेषसमाख्ाय एव पटिताः तदर्थ॑लेनेव समानखिङ्गाः समागदेवता दत्यर्थः। तेने- तत्‌ साधितं भवति यदेवत्यः पष्ुखदेवत्यः परोडाभा भवतौति। तेषामितिवचनं तेषामेव सप्रेषतवं नाञ्यभागयारि- व्येवमयं। प्रेषसमाल्ायस्य क्रवर्थलात्‌ तच चाञ्यभागयोः सम्पषस्यानाल्नानात्‌ शरप्रषावेवेति मन्यमानसतेषामिल्युक्रवा- नाचार्यः | यद्यध्वर्थवः सम्प कयुंखदा “राता यचदभ्रिमा- न्धस्य जुषतां विरद त्यज, दता aeq साममाच्यस्य saat [वदा तर्यज, इत्येता प्रेषा भवतस्तदाचज्यभागयोाः

तेष्वभरोषामयेः खाने या या WLTAAT <

तेषु प्रदागप्रेषेषु पश्चनरेव्वतिदेश्रात्‌ प्राप्षु ararg fa- कृतिषु रेवतास्ताषामेकेकामेवाद्नोषोमस्धाने निरिं ष्टं, सव॑देवताः wea निदं्टयाः। यावत्यखतच देवतास्ावत्‌-

[९. ४. 2x] Set Tt a

wa: Ta oafars cae: | एतद यमेव या या पश्ुदेवतेति- ararawran | श्रयमयाऽस्मिम्‌ ae सम्यग्ब्यत्पादितेाऽब्रीषो- मयोः खान दूति ग्रवताऽऽचायचणाद्मोषोभीयः aygat प्रतिः uma faa ग्टद्यमाश इति॥

कागस्थान उखा TAA CASAS व्यक्त- चादनां॥ ९०॥

गेामेषदयानामेकेकस्या Waal Vt शब्द नियन्येते वैक ज्पिके wan भवति गेजातिद्धेत्‌ werent गा- भ्म्द मु खघ्नम्दं वा प्रयच्चीत। एवमितरयोरपि sar: | प्राचि- काऽयं विधिः। कुतः, ्रन्वादेचरे व्यक्रसेदनां। Souza; AGG प्रता प्रयोग आदेः, तद्येवातिरेग्रप्राप्रस् विहता WaTM SATA: | व्यक्रचादना प्रतिप्राप्तखय awe fanar संछछत्य पनः पाठः यथा भ्रजापतयेऽशसछ परस were’ दृत्टेवमादि। aa तमनष्ल्येव War: प्रयोक्रयाः। TARA भवति, श्रातिदेभिकमन्तप्रयेोगे यस्मादि्ल्युपरेश्मनङीव मन्त्रः Ta यच्छते तस्मा दिङ्न्युपदेश्रं सति va भवति। तदभावे WIM: GYM वेत्येवं दइष्टव्य॥

एवं वनस्पनिखिष्टछसूक्तवाकप्रभेषु ९९

यथा प्रद्‌ामप्रेषेषु देवताश्ब्दस्य श्यामे wwe खाने waa देवताश्ब्दं पश्ुशब्दश्च war प्रयोग उक्तः,

२९९ ागरलाबनीये| [१. 8. १९ |

एवं वनस्पतिखिष्टरलसक्षवाकग्रेषेषु प्रयोगः awe) तचा fag: मानाद्‌ वतेव्वपि agg ‘aura: care: प्रिया धामानि इत्यन्तस्य GAY’ आ्रादेखदन्तस्य AAW WA’ cae «fay Taq wait सरवर Reais

प्राजापत्ये त्वभ्िचित्या संयुक्ते वायव्यं पशुपुरोडाशं एके वायव्ये प्राजापल्यं तेन eae वधत इत्याचायाः पुरो- डाशतत्‌प्रधानल्वात्‌ VE A

अयमभिप्रायः। प्रहृतावद्नोषमीये WT समानद्‌ेवतवात्‌ पुरोडाश्यागस पद्ुदेवताप्रत्यभिज्ञानात्‌ तत्छंखतारदारेण तदर्थता aw) Wa पनभिंन्नदेवतलात्‌ तद्यैता युक्ता, aay खक्रवाकप्रषेषु पुरोडागरेन पष्देवतावधंममयक्रमि- WINE’ नैव कर्लंवया। प्राजापत्येऽपि पशे yraaarardaaa परोङाश्रयागेाऽपि प्राप्त UI) एवे प्ष्रुयागा्थेतया www gaat विधोयमानं प्राज्लतदेवताका्यंकरलेनेव विधघी- यते। तज धच््छब्दभेदादप्रत्यभिन्नाममाश्द्धाते, तदपि मेवा- WEN | तदथं एवायं अन्दः प्रयक्र दूत्यवगम्यते। रेन्द्या- गार्डपत्यमितिव्द्धविव्यतीति। तेन पष्ुदेवता awa इत्या चाया; पुरोाडाश्रतस्रधानलादिति वदतः खजकारस्धेत्य- aaa: श्रत चद्यान्तरभङ्योपपादितः। ars: “यदन्य- देवत्य उत प्रभवति इत्येवमादिना “पवमानः प्रजापतिः" द्त्येवमन्तेन

ea

[९. 8. १४]. BIAG | 1]

पुराडाशनिगमेषु पुरोडाश्रवदर्वोष्याज्यवञज येषां तेन समवन्तदामः WLS A

यस्जिन्ननेकपश्रकं WAS YTV खाने wryre- aarayurat: करम्भपरिवापामिक्ादया विहिताः, तज fagafa तेषां सर्वषां समवदाय प्रचारो विहित तच पश्पुरोडाश्रखिष्टरृतरेषे खक्रवाकप्रेवे पष्ुपरोडाया म॒ देवतावधने ava षति प्रता पुरोडान्रसख पुरोाडा- ्रलाक्तेनेव अब्देन वर्धनं हतं इद तु नागारूपलादूविर्षा Ga सेनेव अब्देन निगमने प्राप्ते पुराडाशश्ष्देनेव च- वारो निगमनं विधीयते। सवनीयानां fegena शा- faa खक्षवाकप्रेषे we इजिन्यायद्य दृष्टलारे वमृकतं श्रा- व्यभागस्य तु तजाभावाददृष्टः प्रयोग दति aw ख- अ्रब्देेव निगमनं भवति। श्राच्यस्य तु पंरोडाश्रवसम्भाव- नैव सन्दिग्धा यद्यसम्भवस्तदाच्यवजमित्ययमभावानवा- दः। यदि सम्भवति तदा खब्नब्देनेव निगमनगमाच्यपुरो- डाभ्रानामा्यपुरोडाभेरिति॥

मेधो रभोयानिति Tahara १४॥

मेधा रभीयाजिल्येते पदे पश्चभिधामे, पारभिधायके tad: मेधपदस्य विधानं प्रयमप्रयक्रवादसखमो एनमिल्ये- वमादौीनां प्रदर््॑नाये | रभीयानित्यस्यापमार्लन्रद्ाभिद-

२१९ व्याखलायनीये। [६.५.९१]

त्यर्थे पश्चभिधाने ्राददचमदिति पाठः wwe | ग्र WAT पदस्य ti

आदद्‌ घसत्‌ करव्नुषतामघद यभोद बोव्रंधतेति देवतानां ॥१५॥ ॥४॥

एतेषां पाटा दिवषखनान्नानामान्नायसिद्धलारकवचनबड- वचमयोारिष्टलकारपरियरशाथे। WTA श्रादन्‌ | घषत्‌। Wa) करत्‌ करन्‌। जषतां। Hawt) श्रघत्‌। अघम्‌ | WV BAY: | अवीदठधत। Walesa i

इति ama चतुर्थी कणिका yo 1

तायां कपयां सब्रह्मकाशात्नाले माजेयन्ते निधाय द्‌ ण्ड मेज्ावर्णः ९॥

sfaqaat Wales माजंयन्ते। बहवचनेनेव सर्वषां aaa fag सब्रह्मकवचभमसरदौीयाः सवे सहमाजंयेयः यक्‌ एथगित्येवमयं दणष्डनिधानवचनं सोाकानुवचगार्थ- मान्तस्य दण्डस्छाचैव निधानं प्रागित्येवमयें॥

[१. a. 4] Saas are

इदमापः VARA सुमिव्या राप श्राषधयः सम्त॒ दर्िव्या- ससौ सन्त॒ येऽस्मान्‌ Se यश्च वयं दिका दति २।

'ददमापः प्रवहतः इत्यनया यज॒षा उभाग्वां माजन RUG ९, _> एतावन्नाजजनं पशे Ws

एतावदेव मार्जनं, atfaciaa कन्तंव्यमिल्ययंः। wa धिकार पुमः पञ्चावितिवचनं पश्चङ्ग्धतायामिष्टो श्रातिरेभि- कसर AIT Was

तोन *निष्क्रम्यासोता-ऽऽप्राडाशश्रपणात्‌ ४॥ afaqaet नियमेनेतत्‌ aad तेन चरित्वा fee चरयुः ५॥

चरिलेति प्रते चरेयुरितिवदनं प्रधानल्िष्टकतेभंद- अतिपत्य अ्रताऽन्वायाल्यानां परवेश्रे सति तयोारेव मथ्य प्रवेभ्रः सिद्धा भवति॥

यदि लन्वायाल्यानि ATT चरेयुः

यद्चद्िन्नवषरे waar यागा sere तेः पश्टपुरो- डाश्रखिषटछताऽये Uta: तेषामन्वायात्यानोतिषंन्ञा। एत-

निव्कृम्यासोतामापुरो इति To Ko! 8

RYE च्या्मजायनीग्रे। [१.५.१९०]

ew भवति। यदि पुरोडाश्खिद्हतेाऽ्रे चैः Hae यागे- ata: तान्यन्वायाद्यानीति तेषामियं dar विधीयते, चरोयुरिति पुनर्वचनं चरणमेव एषां ada, नान्यनिग- मनादेनोतिद्धचना्थँ। तदेवान्तरेण gay विस्पष्टयति॥

तु तेषां निगमेष्वनुच्न्तिः ७॥

अरख्वायाद्यदेवतागं efast आव्रारमारिषु निगमेव्व- मट्न्तिनासलो्धर्यः॥

नान्येषामूद्धमावादनादुत्यन्नानां

अन्वायात्येम्याऽन्येषामपि श्रावाइनकालादूद्धं ₹दविरादि सवम॒त्पञ्चते यषान्तेषामपि निगमेष्वनुट्त्तिनास्तोत्ययेः॥

इडा पुरुदंसं सनिं गोदाता यक्तदभ्रिं पुरोडाशस्य ख- दख इन्धासमिषो दिदोदोति प्रोडाशखिष्टकतः॥ <

N द,

परोडाश्रामासिति दविभरे प्रैष ऊद्यः॥ FAST WL ॥५॥

इति cata पञ्चमी कणिका *

(१. ९. ४] Tage | ४६६ मनेताये सम्मेषितस्खं द्रे TIA TATE अरजेडामुपङ्कय मनेातामन्ाह प्रेितवचनमृक्रप्रयेजनं इविषा चरन्ति तेषां सलखिद्धाः Rat: प्रेष उक्रः॥ लच परेमेकतर रवाग्ीषोमावेवमिः्येतरेयिणः

तश *दविःप्रैवेकतर एवा्मनोषेमाविव्याखातं। aaa- wea wit एवमित्येतरोयिक were: aafaars:, किमपि fawaw नेत्युच्यते tt

अन्यच दिदेवताग्मे चावरूणएदेवते

अन्य दिदेवतात्‌ पशारकदेवते ब्देवते पश्राविन्यर्थः, दिदेवते मेवावरुणदेवते एवमिति वड्न्ति। मिचावङणि रेवता यस्य प्राः मेत्रावरः WT! We Haraqu- श्रब्द्स्र ABA Ta द्‌वताप्रतिपाद्नासम्मवाह्लक्तणया प्रति- पादयति Haga शब्देन व्यज्जनातं दिदेवत्यंः qed, तस्िखेव्यथंः। एत खच्णग्रङ्णं शास्तान्तरदशंना सन्यत, द्त्यु- W भाव्यकारेण। Ws कारणमा i

+ विः Sieca $ति qo Soy 282

९०. आअश्लायनीये। [३. ¶. €]

तथा इष्टत्वात्‌ ५॥

प्रषव्येकदे वतेषु ब्द वरतेषु व्यश्चनादि दिरैवते तथा- दर्शनात्‌ ते मन्यन्त इत्यर्यः

प्रत्या गाणगारिः We तच देतुमार्‌ उत्पन्नानां YA आान्ञायेऽनथमेद्‌ निरया विकारः

सम्यदायविष्छेरेनाग्यस्यमाने Wars दृश्छमानार्मां पदा- मामर्यवदेन श्रनृद्यानां सतां विकार दृ्येतत्‌ जिःप्रयोाजम- मित्यर्थः उपन्यासप्रयोजनं एवेविधामां सामान्यतादृश्या भ्रान्तिः कचिदपिन कन्तंव्येति॥

“A याज्याया अन्तराधच1 वसादाम ATA

९११ [ वसाशामाथं तजावसाना्रमाददोत, HAVA तदः यत्वात्‌ afar wa खमापयेत्‌॥

वनस्प्रतिना चरन्ति | ्रेषमभितेा याज्धानुवाक्ये

augue या वनस्यतिप्रेषस्ममितेा ये werarer- ते ते वगस्यतेयोव्यानुवाक्ये भवतः। प्रैषसमाच्ञाये परितापि aaa समाण्यातल्याद्धा जेव वक्ष्या

[१. १. ta] SAGs | RRL

यचाग्रराज्यस्य इविष इत्यजाज्यभागे १०॥

यद्याव्यभागेा क्रियेते तदा तस्मिन्‌ प्रेषे प्रधानदेवता- AQ ~ $ a बदेता निगमयेदित्ययः। एतं एता एतान्‌ एतां एते। एताः | रभीयांबं रभोर्यासे रभोयषः | रभोयसों रभो- यद्या | रभीयसीौः॥

areas विष दति खिष्टक्लति। हडामुप- डयानुयाजेश्चरन्ति ९९

दडामुपङ्कयेतिवचनमानगन्तयाये। तेन प्ररटतिप्रापतं दकिणा- प्रतिग्रडाद्यच्र arenfa गम्यते॥

Joes तेषा परेषासतोयंप्रेषदक्तमेकाद ९९ दह एकादन्रामुयाजाः मन चयः॥

प्रागुत्तमा Vaasa | देवो वनस्यतिर्वसुवने वसुधेयस्य वेतु देवं बदहदिवारिमोनां वसुवने वसुधेयस्य वेत्विति १३॥

एकाद श्रानुयाजा इत्युक्ता TATA याच्ययोाः पाठात्‌ We- Wasa: Fear ्राहर्याः

RRR STAT [e.g xe]: अनवानं प्रेष्यति | अमवानं यजति १४॥ ~ Aa ९७

पनरनवानग्रहणमु ATS परषाधिकारनिदत्यथं

उक्तामुत्तमे ९५॥

यदुक्तं “श्रनवानं यजति प्रत्या av दति तद्याञ्चाया देवनं प्रेषस्येव्येवम्थं | aie पमरगवानग्रणमिति व्याख्यातं

खक्तवाकगेष TTA एडज्नित्यवाञ्यभागे ९९

निगमदित्वात्‌ पुवं्िन्िति विशेषणं श्रजेतिवचनं प्रधा- नदेवतावद्‌ाञ्यभागयारपि निगममाथे। wzefafa बभ्र च्छब्दस्य ATAU: I

THEM TESA श्मुमिति Wey Sas ९७॥ `

नानादेवतामानाजानतोयपष्रहुकं WAS पदचयस्याभ्याष- लाभा पटितख्यापि पुनरण्यासपाढः

देवताथैवेकपश्काः ९८

एकपष्रएका एकजाती यपश्ुका इत्ययः | Cafe:

(३. ¢. २१] Brags | RR

त्वे gaafaasaen नापपद्यते। रेवता देवतेति ava- देषः, naw: wnasifugaafa: सम्नध्यते। तु वेश्व- दैवाग्निमार्तदहत्यारिपष्रदरस्ति। wai श्रम्याश्रयभेदः मतु देवतामेदः | एवं तच वियः, विश्वेदेवा देवता यस्य a ay- देव इति, sat जात्यभिभ्राय एवेकशब्दः। यत्रैकजाती- QA BART देवतास्तज देवताश्रब्द मेवाभ्यसेत्‌, बक्नन्‌- TNT UMS gages fase: क्तव्यः WANs <aifgeat erarfafa ti

पशएं्वेकदेवतान्‌ ९९८

WT WWMM, नान्या | यथया ‘AW प्रजा- पतयेऽश् मजन्तुपरङ्गाग्टगम्‌' इद्यभयोरेकजातिले “वक्रम्‌ WIT- wad दगा" दति किञ्चिदनग्यसितव्यं॥

asa SN र्वेणोाक्तं (4

उत्तर त्याज्यभागेा | BAR अमुनेति Gaus

Ro I

परोाडाश पुरोडाश परोाडाधान्‌। 4, At, तान्‌| at, ते, AT | URTV पुरोाडाशार्भ्यां TT TET: A

समाप्य WA! ण्ड़मनुप्रदरोद नवग्डये २१

अवग्दथरश्िते safe दक्रवाकप्रेषं खमाणयानन्तरमेवा- Sawa दष्डममप्रदरेत्‌

16 3.1

९२७ STRATE (% ६. २४)

अवग्डथेऽन्यच २९

अन्येति सावब्ये कमणि दव्य्थः। तचावश्टयेऽनुप्रदरे-

दित्यर्थः

छताङ्षतं Ace | तोर्थन निष्रम्यायिपश्एकेलनान्यव्य- वयन्ता इद यश्ूलमुपायमानमनुमन्तरयेर जक गसि BH, दष्टि यञ्च वयं दिख सतमभिशाचेति २३ A

संसखाजपात्‌ प्राक्‌ तीयेन निष्कम्याप्रिपश्रुके तनान्यव्यवयन्तो इदयष्रलमरस्यमानं ‘quia दृत्यनेन मन्न्ेणानु मन्येरन्‌ सवं SIT: I

तस्मापरिष्टादप wary | दोपे रान्ना वरुणस्य गा भिता दिरण्ययः। ने धृतव्रतो राजा धाने धाम्न Te मुतु | धाने धाम्ना राजन्नितो वरुण ने मुख यदापो ष्या दति वरुणेति शपाम तता वरुण ना मच्छ HATA मेषधोदिसोरता विश्वव्यचा अभृस्त्वतो वरण ना मुञ्च सुमित्या श्राप अाषधयः स॒न्तिति ९४॥

सशब्दः सुमिश्या Tye ASS ASU: | तस्या- ,.

दस्यमामखापरिष्टादप उपष्युशन्ति ‘Ha रान्न, इत्यादिभि-

€. म्लः

[९ €. 9] अवद्धे RRL

अशपष्टाऽनवेक्तमाणा AVYLM: WAVE समिधः कु- वते तिखस्तिख एककः २५

WYP WIS, श्रगवेत्तमाणा स्तमेव, चरमस्य शन्तः पर- स्थर, प्रत्यायन्तः म्रत्यात्रजन्तः सव तिखस्तिखः समिषा ख- We: | एकेकंडति maw गदणार्ये। तेन ख्व युगपद्ृ्ो- यः

amy समिदसि तेजाऽसि तेजा मे देहानि प्रथमां | रधा- ऽस्येधिषोमद्ोति दितोयां समिदसि समधिषोमदोति ढनोयां २९

प्रयमडितोयदटतोयग्णानि श्रभ्याधाने प्रथममग्टहोतानां प्रयममभ्याद्‌ध्यादेवं दितोयां दतीयाभिन्येवमथानि॥

एत्योपतिष्ठन्त BMA अद्य.ज्चारिषमिति। तनः स॒मिधा- ऽभ्याद धति यथागरददोतमग्रः समिद सि तेजोऽसि तेजा Acer:

खादा। समस्य समिदसि द्रि्टेमा पादि खादा पितणां `

समिदसि sare पाहि खादेति yo |

‘aa: सुंख्ाजपःः दति स्ववामुपस्थागे परिषमात्ते Tyr -

दभ्वाधानारन्नायं यथाग्रदोतमितियदणएं, या यः ua

wera सपुवंमभ्यादध्यात्‌, खव युगपद्भ्यादध्यरिति॥ 29

, 6 4. lav:

RRC | STATA | (a. 9. | नतः संस्थाजप इति पप्रतन्त्ं र्८॥ ६।

पश्टमा चद्धेतत्‌ तन्तं पष्रटुविभेषस्ेत्धर्यः

इति eae aa} कण्डिका | *

प्रदानामामुक्काःप्रेषाः ९॥

सर्वच प्रदानानामुक्का एव प्रेषा भवन्ति नान्या दृति, अतिरेशप्राप्तानां पृनवंचनं कचित्‌ पष्ुविश्रेषे acdaar Fara याञ्यानुवा्यान्नानं चारि तापि arate एते एव यहोतव्या शृव्येवमये

तेषा याज्यानुमाक्याः

याज्यागुवाक्यादत्येतावतेव प्रदामानामेवेति fag. तेषा- fafaaen (इति awa’ cufay at wg विधास्यति wat पशनां * नि प्रदानानि तेषां पष्यूनां arerrarer बच्छयन्द्व्येवमये

[३. 9. द] MAT | RRe सर्व॑षामयेऽचेऽनुवाक्यास्तते याज्याः

तता याख्यादृल्यनेम विनापि च्ष्टा याख्या एव भव- fa) वचनप्रयाजनं सवच पै WIT WATT: उतरा Srerrfamrears तज चाश्धायाः पुर्ंनिपाताऽश्याचत- रत्वादिव्यवगन्तय्यं

देवतेन पश्रुनानात्वं ४। याज्यानवाक्धालिङ्गितशेवतेन वच्छमाणा्नां aygat ना-

मालमिद्यवगम््व्यं

ग्रे नय सुपथा राये अस्मानिति दे पाहिने ay पायु- भिरजखेः प्र वः शुक्राय भानवे भरध्वं यथा विप्रस्य मनृषा इविरमिः प्र कारवे मनना वच्यमानाः ॥५॥

अदयेरेताः। श्रय VA": i

रका चेतत्‌ TTA नद नामुस्या नः सरखलो Sear सरस्वत्यभि ने नेषिवस्यः प्र हादसा धायसा सरू एषा पावो- TH कन्या FAI सनः शशयो ये AINE: WE

ae अद्य Grea: il 2a2

श्र शाखलायमीये। [१२.७.१०

तनं सोम प्रचिकिंते मनोषेति दे तन्नः सेम विश्वत वयो- धाया ते धामानि दिविया एथिव्यामषाल्द्‌ युत्सु प्रतनातु afd या ते धामानि हविषा यजन्ति ७॥

शय पच्छः

यास्ते पूषन्नावो अन्तःसमुदर इति दे पूषेमा राशा अनुवेद सवैः TUN अन्यद्यजतन्ते अन्यत्‌ प्र पथे पथामजनिष्ट पूषा पथखयथः परि पतिं वचस्या

अथय हरस्यतेः SUA या परमा परावदिति दे इदस्परते अतियदया

अदात्‌ Asam उप . वाचः Tan संयंस्तुभाऽवनयेा नय- , न्होवापिचे विशचदेवाय वृष्णे

अरय विशेषा देवानां

विश्वे श्रद्य मर्ता fame ना दे वानामुपवेतु शंस ने विश्च आस्कगमन्तु देवा विश्वेदेवाः waa वं मे ये के ज्यामदिनेा अहिमाया ag यादि ca mit FEE १०॥ |

अकस्य

[३. 9. १8 | WAG | श्य

re नरा नेमधिता ewan इति fa veal खाकम- नुनेषि विद्यान्‌ प्रससाद्िषे पुरत शचुन्‌ स्वस्तये Tse प्रणेतः ९१॥

श्रय मर्ता il <

पचो वे an म्तः Walat +नूखिर मर्ता बोरिवम्तमा

वो Sant Sea सन्तः प्र raw wud acai वेद्‌ चरमा अदेव या वः शमं शशमानाय सन्ति १९।

HGR:

TIC वृचद्दमिः LACT शिक्तं वच्चबाड उभा TAA ase Key सतोमन्नवजातमद्य गोभिविप्र प्रमतिमिच्छ मानः प्रचधणिभ्यः एतना दवेषु १३॥

अथय सवितुः

श्रा Sal यातु सविता Gar सघाने दवः सविता सदा- वेति उदौरय कवितमं कवोनां भगस्ियं वाजयन्तः पुरन्धिः मिति =u १४॥ अथ वरूखस्य।

*afecfafa Se ae | †सन्त इति Go qo |

RRe Sra AMT | [१.८. a]

wa सिन्धु" वरुणो दारि za ख॒ तुभ्यं वरण खधा -एवा वन्दख वर्णं Teri तत्त्वायामि ब्रह्मणा वन्दमान दति दे असतम्नात्‌ wat विश्ववेदा इत्येकाद शिनाः ॥९५॥ ॥७॥

शद्रे AY CATS: ‘WGA WAGT:’ दव्येवमन्ता अग्धादिरेवत्या एकादश GY आखातः ते एकादच पश्वा fafwat भवन्ति| तेषां समाहार एकादभ्रिगी्युच्यते। त्यां भवाः एकादशिना Caer: i

इति ema सप्तमी कणिका °॥

शद्रोषोमाविमं सु मे यवमेतानि दिवि रोचनानीति SAA, wet मिचावरूणा इव्यनुष्टिमायातं मिचावरुणा Tere ना मिचावरूणा व्यजष्टं "युव वस्त्राणि पोवसा वसाथे

प्र बादवा feed Hada यदं दिष्टं नातिविधे सुदान्‌, डिर- यगभः स॒मवन्तताय इनि षर प्राजापत्याश्चितरं देवानामद- गादनोकमिनि पञ्च Wal भव AI WAT WS, वायो wa WAT उप नः प्र याभियासि crater ना नियु- द्विः शतिनोभिरघ्वरं Nat Way Tare सुमेधा रायेऽन्‌ यं HIG VAAN मे प्र TIA TEN मनोषा, तव WAIT

*wafafa गकि मूर |

[१. ८. ९] area | Ree

ने त्वां fe सुष्सरस्तममिति डे afaey नमसा ये qua हेशानाय प्र तिं यस्त शरान प्रवो वायुं रथयुजं Aye, उत त्वामदिते मद्धनेशा उरुत्रजेऽदितिद्धोजनि्ट aaa एरथिवं द्यामनेचसं aay मातरं सब्रतानामदिति्चार- दितिरन्तरि कष ते विष्णा जायमाने जातस्तं विष्णा सुमतिं Pusat विचक्रमे पथिवोमेष एतान्तिर्दे वः परथिवीमेष एतां परोमाजया तन्वा वृधानेरावतो धेनुमनो दि भूत, विश्वक्ेन्‌ इविषा atau दति दे विश्रकमा विमना श्रादिष्ायाः कि खिदासोद्‌धिष्ठानं ये नः पिता जनिता विधाता याते धामानि परमाणि यावं, श्रा दमे saad जनिचो तन्न शरोयमथ” पोषयिन्न caer सविता विशवद्पो देव त्वष्ट चारुत्वमानर्‌ पिशङ्गङ्पः सुभरो वयोधाः प्रथमभाजं यशसं व- ` योधां, सेमापषणा जनना रयोणामिति रक्त, ादित्यानाम- वसा नृ तनेनेमा गिर श्रादित्येभ्यो GaSe Weare उर वो गमोरा इमं तामं Vara मे श्रद्य frat भमोधारय- area qa afew विचि कतेन सव्या, महो aaa रद ज्येष्ठे wa दि षे तदवोचं एथिव्या इतिं दे प्र यावा यज्ञैः ` एरथिवो नमेभिपरिति दे प्र ्यावायन्नैः एथिवो sega, ख्डने

श्रा तनोामयस्कधोति दे श्रा ते पितर्भरतां सुम्नमेतु प्र बभे ` वृषभाय शितौ इति तिखः, श्रा पश्चातान्नासत्या पुरसादा-

*atafag xfa सानम्‌ |

ah, Vil 0.4.

RRR SQ-TAN TAA | [३. ८. 2]

गोमता नासत्या रथेनेति wae दिरण्यत्वद्मधुवणा Fae: अभि Rae रध ee मदा नदर तुभ्यं “रुक्ताः Wared दाधृषिं तुखरमि नरं सदानु पुरत कियन्तं स्तु इन्दो मघवा यद्र उृचैवावख इन्द्रः सत्यः स॒म्राड्‌, यदाम्बदन्त्यविचेतनानि Gast वाच॑ मनसा बिभन्तिं चत्वारि वाक्परिमिता पदानि यश्चन वाचः पदवोयमायन्निति दे देवों वाचमजनयन्त दवाः, जनोयन्ताऽन्वयव इति fra दिव्यं सुपण वायसं wer aqua योषणासु यदस्य ad पशवा यन्ति सवं यस्य त्रतसुपनिष्ठन्त आपः। यस्य ब्रते पुष्टिपतिनिविष्टस्तं सर- खन्तमवसे SAA १॥

अचाष्टादश्र श्राखाताः। तेरष्टादश्च uwar fafe- ता भवन्ति तज्रान्यलिङ्गत्वात्‌ प्राजापत्या CaM

दति पशवः २॥

दति एति याञ्यानुवाक्यालिङ्गकल्पितदेवत्याः पशवाऽसिन्‌ aa विधोयन्ते। एते एकागचिश्रत्‌ awa: “निमित tara.’ cafaigar विधाष्छते। तेन सडह fina पश्वाऽसिन्नष्या- ये विडिताः। avarcfaarat गणात्मकलवाद्गण एवान्नाता ARH: USSG! एतदुक्तं भवति एकादभिनो WET Weal | श्रद्नोषोमोयादयथश्च एककश wrera: 1 नि- खूलश्याश्नातः। श्रन्ये केचन shay wet पश्रवश्राल्लाता-

eee -- = ---- - -> - जयि ययय = +ना न~

* wort xfa सटीग्पु° Fo |

[२.८ ¢] Saray | RRE

खेषु way पाणंमासमेव at) असमाशातेव्वथात्‌ कश्यनोयं a%

rary निर्मिता २॥

Sar: सामाङ्गग्डता cau: निर्मिताः खतना दत्य a1 असन्‌ ewes पश्व qrararest कचित्‌ सेामाङ्ग- ताः कंचित्‌ खतन्त्ता दत्ययेः॥

निमित शेद्राप्मः॥४॥

एषापरा निरूढा माम पद्रः ata: अयमपि पश्या ग्रहति: तेनाङ्ण्डतामामप्मोषोामीयः प्रतिः खतन््ार्णा निरूढः vafaftfa aaa पञ्चिष्टिः नाङ्गग्रतेखित्येवमर्थे निष्ढप्ररुतिलाख्रानं

षाण्मास्यः साव्छरा वा॥५॥

aise निरूढः पशुः षट्सु षट्सु मासेषु कन्तंयः, daw- संवत्सरे ai श्रताऽयं वीप्ाव्नाज्रिल्योऽयं पष्रुरिति गम्यते

प्राजापत्य Baty साविचसैर्यत्ेष्णववेश्कर्मणायेतेषां त- चोपांश्ुयाजविकारान्‌ वच्छयामः॥ is 2H

RRS शाशलायनीोये। [ह. ८, <]

ufeaqar विकारः पाश्ुकेषु तन्लेथ्विदानीं विकार उश्यते |

प्रेषादि रागुरस्थाने ७।

आगुरो यत्‌ खरस्थाने नाम तत्‌ प्रैषारेरपि भवति, seicia ana श्राग्रस्यामटूतिवचनं आागुःपरिमाणे दिपद्‌ एव प्रैवादि बष्दवाच्य द्तिन्नापनाथं।॥

meet Safa यथाख्थानुर्पाश्

एतानोतिवचनमाददादीनां सप्तानां गहणायं। यथया- स्यानवचनं सर्वप्रेषपरिग्रहायं। weer विकारसमृखया- a1 कस्यचिदुषषटुविधानात्‌ कस्यचिदुपां्लविधानादन्यस् सन्लखरलं भवति तेन प्रधानोर्पाश्टुषु आददादेरन्यदुचेभं- चति तन्त्र्पाश्टषु प्रेषारेरन्यदुपांग्टु भततीति षिद्धं॥

इति zatascat श्खिका °॥ |

[१.९. द] STA | २९५ साचामण्यां ॥९॥ साजामणोति कर्मनाम, aut fafufdega इति सम्बन्धः ti

आश्चिनसारखतेन्राः WME | ATTEN वा चतुर्थः ¦ रनद्रसाविचवारूणाः पश्ुपुराडाशाः ₹॥

आश्िनखारखतेन्राणां एते Berea: पश्एपुरोडाश्राः quiaga भवन्ति। बादस्यत्यस्य तु खटेवत एव, श्रन्य- स्धाविधानात्‌

माजयित्वा युवं सुराममशिनेति ्रहाणां पुरोनुवाक्या दाता Feat सरखतोमिन्द्रं सुचामाणं समानां सुरा म्णाच्ुषन्तां व्यन्तु पिवन्त्‌ मदन्त सोमान्‌ सुराम्णा दत यजेति ae: | पुचमिव पितरावश्विनेभेति याज्या ३॥

मार्जनं चालालमा्जनं, तत्‌ BAT Ue: WITT: | ते चा- श्िगसारखतेन्राः, तेषा मेषाऽन्‌वाक्या | Hea SA यान्या

Sat देवतालिक्लानेः सद प्रचारः 2H 2

शद्‌ चचाश्चलायनीये। [१. ९. |

गरे वोददोत्यनृवषर्‌ कारः सुरासुतस्याग्रे NAA वा | ना- ना चि वां Zafed सदस्कतं मासं Sarat परमे व्योमनि सुरा त्वमसि “Kaa सुरामवेच्छाधो बाड सेम एष

इति सेमं ॥४।

saga दति शेषः नाना fe वामिति gaitet सुरा- Ha तते बाह BARE कला यदपाचस्छां सुरामवेचेत Sa एषः CAA मन्ते | क्रयणचिराचवासनद्रवीकरण- पावनञ्रयणेध्वंपाचखम्बन्धात्‌ सुरव सामण्ब्देनाक्रा॥

यद fer रसिनः सुतस्य यदि द्धा अरपिवक्छचोभिः। इदं तदस्य मनसा शिवेन Ve Tales भक्तयामोति भत्त- जपः Wy

भचयेदि ति ana भचजपद्तिवश्वननं पथोाग्रेष्वपि अस्य ABW प्रापणं

प्राणभक्तोऽच॥६॥ NAN

शअचेतिवचनं सुराग्रन्वेव प्राएभो भवति पयागरषु

~ Q. . ~ प्र्यच्तभचएवेतिप्रदभ्नाथं श्रखिन्‌ कर्मणि कषाच्चित्‌ पश्एु- परोडाशा सन्ति TET एव पश्पुराडाशकायं भवन्ति,

* सुद्धियीतोषच्रेति्रब्दः Ste To aria |

Te. ee. १] Bags | RRe

afer safe केषाञ्चित्‌ प्रेषा सन्ति तचापि मेजा- वरूण एवानुवाक्धां भ्रूयात्‌ | यावदचममपाद्यत इति तत्‌ भ्र कृतिप्राप्तमेवावतिष्ठते। witug away wai प्रवे सति तचरेवादेग्रस्य रतलाद्याच्छायामारेगश्प्रतिषेधः wa) असति तिन्‌ याञ्यायामारेः HUY एव afar सोजामष्यां प्रयाजादोनां Hares: कंचन तदर॑तयेवाश्राता;। तत्रापि यावद्‌ान्नातं तत एव हीते, इतरत्‌ सवे प्रहतिप्राप्तमेवेति fad

इति तीये नवमी कणिका °॥

विध्यपराधे प्रायश्चित्तिः ॥९॥

प्रायञखित्तिरित्यधिरोाऽयं, श्राऽध्यायपरिसमाभ्नेः। विधि- weem विहदितमृच्यते। श्रपराधाऽन्यथाभावः, Sarat वा। विदितस्याकरणे ्रन्यथाकरणे प्रायसखिन्तिः ada प्रायो faara:, वित्तिः सन्धानं विनष्टषन्धानं wiafafa- fram भवति। विध्यपराधे प्रायञित्तिरितिवचनादप- राधे खति तदृर्थतया fafeaafe चेत्‌ तदेव कन्तवयं तन्ना-

२१८ | QIN TAS | [१. १०. a}

fa चेद्राङतिरामः कर्तव्यः| तसमारेषैव यज्ञे प्रायशित्तिः *कन्तंयेति। विष्यपराधहतिववचनाद्धिधिसन्यादने प्रायशितति- नास्ति। यथा यदि वाखछाद्निशाज उपषन्न दत्याद्यन्तराग- मननिषेधावसरे यजमानस््ान्तरागमनं fafed तस्मिन्‌ गमम tau: कालय प्रायिन्तानां नेमित्तिकत्वान्निभिन्तानन्तर, कर्म॑व्यानीद्य॒त्‌सगैः

श्ष्टाभावे प्रतिनिधिः २॥

fad विहितमिव्यथैः। तस्याभावे प्रतिनिचिह्पादातव्यः। अभावश्त्येतावतेव fag fagaed यत्कायार्यतया यच्छिष्टं तस्य खरूपसत्तायामपि तत्कायाश्क्रा प्रतिनिधिरूषारात- व्यएवेव्येवमथं श्र्थद्र ययोार्विंरोधे या बलोयानित्ययमपि न्यायोऽथाद्‌ ्यत्पादिता भवति द्दञ्चापरं कायंषामय सति गणसन्पाद्‌ ना उपादातव्य इति afataread | अन्रापि न्यायान्तरं व्युत्पादितं भवति, द्रव्यगणविरोधेद्रययं बलोय tia प्रतिनिधोयत इति प्रतिनिधिः -एतदुक्रं भव- ति। यत्का्ीर्यतया यद्विहितं aw तत्कायाग्क्रा तस्य यत्‌ ufaed तत्‌ तत्कार्चकरणायेपादातव्मिति। अनेन प्रका- रेण सदृशप्रतिनिधिरुक्रा भवति। न्यायादेवायम्या ख- भ्यते, शिष्टाभावे प्रतिनिधिरिति। वचनख्येदं wars, प्रति- निधिप्रयोागेऽपि विहितखरूपापचारादिष्यपराघशद्धानिदटत्य-

#कन्तव्येति वचनादिति aly सटी ° To पाठः|

[१. go. ५] STS | RRE

Ui saws प्रायखिन्तिर्न avar, fafuufata तज्रवं्पा विपरिणमते, नाच विष्यपराधाऽस्तोल्येवमयं खचप्रणयनं

RAY: प्रयाणोपपत्तो एथगदनोन्नयेयुः॥ ३॥

श्रम्वाडिता अ्रग्रयो यस्य साऽयमशखादिताभ्निः, दष्िमध्य THU: तस्य प्रयाणापपत्ता श्रग्नीन्‌ एयङ्गयेयः, wae षथग्गडण मसंसमाथं उपपत्तिवचनमनात्माघौनगमनद्ध च- मायं चोारव्याघ्रादिभयात्‌ way वस्तुमश्रक्यमिति यदि ममनमापद्येत तदेष्टिमध्येऽप्यनेन प्रकारेण श्ग्नीम्‌ WAT गन्तव्यं, अन्यथा कर्ममध्ये गन्तव्यभित्येवमर्थमुपपत्ति वचनं

तुभ्यन्ता अङ्किरस्तमेति वाऽ\ज्याङतिं SA समारापयत्‌॥ WR

चतामाडतिं Bat मारोप्य गन्तव्यभिव्यर्यः। प्रद्यल्तनयने ्रहतिदामा नास्ति श्मारोपणखरूपमाइ।

श्रयं ते योनिक्छत्वियत्यरणो गादेपतये प्रतितपेत्‌ ५॥

wd एव दे ्ररणी area प्रतितपेत्‌, नान्धन्तरे। a- दि दचिणाग्निभिन्नयानिसदा तस्वारणष्यन्तरे तेनेव adv खमारोापणं भवति

Ree SIMIAN T | [३. १०..८]

पाणो वायाते अग्ने fey तनृस्तयेद्यारोडात्मात्मानमं च्ावदनि छ्वन्नयोपदूणि | यन्ना भत्वा यन्नमासोद्‌ योनिं जातवेदो भुव BATAAN इति ६॥

दै पाणो गापत्ये सदेव प्रतितपेत्‌ इयारपि षमारोा- पणं यजमान एव कुयात्‌ | RMA प्रव्यगाशोस्वात्‌, उत्त- रस चात्मानमितिलिंगात्‌, कचंन्तरविधानाभावाख॥

एवमनन्वाहिता्िर त्वा

माराय गमनप्राप्ता गच्छेदिति शेषः श्रताऽनन्वाहि-

ara: प्रल्यलनयमं नास्ि। प्रयाणकाले विद्ारदेकाऽपि az-

aia warfare श्रनच्छसता सञ्चारयितव्यः। श्रविड- e ~ ef 6

qa areaqe नियमः fayatarafa east यगपन्नय-

मेऽपि भवति, ने केकस्य नयने | श्रनसा नयने afecaaaera-

नियमे नास्ति। श्रनेनैव प्रकारे णाभ्रीन्‌ संदा नयेत्‌, अन्वथा- , नयमेऽग्रोगां लोकिकलाश्रद्धा ख्यात्‌

यदि पाण्योररणी TY मन्धयेत्‌ VATE जातवेदः पुनल देवेभ्या दव्यं वद नः प्रजानन्‌! प्रजां पुष्टं रयिमस्मा- सु धेद्यथाभव यजमानाय शरं योरिति

[१. १०. €] ओातदजे। RAR

अरष्योरस्तयावा समारोपणमक्ं तचावरोदणकासे यजमानः ‘AMALIE जातवेदः" इत्येतं Aaa मन्लान्ते तयाररण्योारग्मिं मन्येत्‌, खयं वा मन्धेत्‌। एवमरणोष- मारोपण्ठे यदि Waar: समारोपणं स्यात्‌ तदा एतेन म- MUTT VOM AVA यजमानो मन्यनकाले यावदग्रे BA तावद्रणो संसपृशन्नेवास्ते | मधश्यमानेऽग्र यद्युत्पादनसम- थैः प्रयन्ना निष्फलः सात्‌ तदा पनरारम्भावसरे मन्त्र ्रावतं- यितव्यः। एवं ay ae पुन; पमरावन्तयेत्‌। अ्रन्धवरोड- णाथमरणी मन्धयेदिव्येकोाऽथेः। यदि wen: समारोपणं त- देवमवरो दयेत, “पाणिभ्यामरणोः Bia way dy मन्य- यदित्यपरोाऽथैः

आ्रादवनोयमवदीप्यमानमवाक शम्यापरासादि दन्त एक- म्र ऊत एकमिति संवपेत्‌

श्राङवनोयस्येकदेशः समस्ता वा यद्यायतनादुर्मृण wis भरम्यापरासादरेदेनंहिर्गच्छेत्‌ तदा तं ‘tem wa’ इत्यायत- ने मंवपेत्‌। ततः समस्ताभिवयाहतोभिरमः aaa अ्र- गोनां सववेद सम्बन्धित्वात्‌ सवच विभषटसन्धानं दिविधं। भ्रायतनादवगतस्य पनःप्रचेपाससे्ियं सन्धानं तनैव Bry तिभिदामादतीद्ियं श्रता यत्र यागे रामा जपा दानं द-

चिणाखरूपश्चास्ति aa तेरवातीद्धियसन्धानांशः विष्यति। 21

९४२ शआश्रलायनोये | ३. १०.९०]

uy लेवामनग्यतमं नास्ति तज व्यातिद्ामेनातोशिर्यांशस- ATH SUS आदवनगोययदणारम्धन्तर मेतत्‌ Walaa | तच at afeq arefatra: क्तव्यः, ae विध्यप- राधलात्‌ | दीष्यमानवखनं यावतप्रायदिककालं waa रवै तत्‌ mafen भवति विस्ुखिङ्गमा ेत्येवमथे

यदि त्वतोयाद्यद्यमावास्यां tart बातीयाद्यदि वा <न्यस्याभ्रिषु यजेत यदि वास्यान्योऽग्निषु यजेत यदि वाखया- afta व्यवेयाद्यदि वास्याग्निदीच उपसन्ने द्विषि वा fread चक्रोवच्छा पुरुषा वा विद्दारमन्तरियाद्यदि area प्रमोयेतेष्िः ९०॥

SM ्रम्यापरासदेश्मगतिक्रानश्य। शअतिक्रान्तसछेद मच्यते। यदि लतोयात्‌ शम्यापरासदे भित्यर्ः | aquraret tre- arTay वा खकालेऽछलाऽतोयात्‌ | अन्य्याभ्भिषु art gera | अस्याञ्मिषु अरन्या वा जेत्‌ Warswera वा sfaatara | यथ्चगिराश्द्रव्ये कुशेषुपखादिते दशपुणमाषादिषु वा इविषि निद्रे चक्रोवद्रयश्रकटादिवत्‌ खा परुषे मगुव्यजातिः सवा अद्मोमां awe मातिक्रामेत्‌। यदि वा यजमानेाऽध्वनि प्रमौ- येत, afar यामे waa श्रासते तस्माद्नामान्तरे faaaa-

wai एतेषु निमिन्तेषु दृष्टिं gua

[१ १०.१४] RTE | Ree

ग्निः पथात्‌ ९१॥

तस्या मियं रेवता श्रद्निः पथिहदरखकः

aan fe वेधो श्रध्वन श्रादेवानामपि प्थामगन्मेनि। GAR दक्तिणा १२॥

भ्रकटवरमसम्ा THAT svg Thou hi

व्यवाये त्वनप्निना प्रागिषटेगामन्तरोणातिक्रमयेत्‌ १३॥

अभरिचक्रीवच्छपर्पेरवयवाये इष्टिरक्रा तचाभिवजितेर- नयेव्यवाये गवातिक्रमणे मस्रराच्यदककराजिर्ग्यां सन्तागम- नुगमयिला प्रणयनमुपखानमिति fare: व्यवाये तयम- watt विग्रेषः, भस्मा ब्रुमः पदं प्रतिवपेत्‌ दति एते प- दाथ भिमिन्तागन्तरमेव SAAT, ततो AHA कमं समा- येष्टिः wnat दर्विडहाममध्ये एष विधिः दषिम्ध्ये त॒ तदेव aH तत्रेव पाथिती काया। प्रागिष्टेरितिवच-

ARN

° ~ ~ © नं पूवक्राया WHE: प्रागेवेते पदाचा: कायोदत्येवमथं

aE एनः पदः प्रतिवपेदि विष्णवि चक्रम दति ९४।

wat यानि wiih तानि भखना प्रतिवपेत्‌ पूरयेदित्य-

थः प्रतिपदं arate: i 212

Roe | STATA | [a. १०. १७]

गार्प्याष्वनोययोरन्तरं भसमराज्यादकराज्या स- न्तनुयात्तन्तु तन्वचजसे भानुर्मान्व दति १५॥

भ्रतिराजिं मग्ताटश्तिः॥

अनुगंमयित्वा चादवनोयम्युनः प्रणोयोपतिष्ठेत। यदग्र ga प्रहितं पदं हिते ख्यस्य रण्मोनन्वाततान। तर रयिष्ठाम- नुसम्भवतां सं नः डज सुमत्या वाजवत्या | त्वमग्रे सप्रथा असोति १६॥।

राजिभ्यां सन्तानं wal श्राइवनोयमनुगमयेत्‌ ततः प्रणणोयापतिषटेत "यद्र पव aan सप्रथा safe cia «rat चथब्दः Tata: दइतिकाराभावात्‌ “AAG सप्रथा wie caw पूवेमन्तशेषाश्रङ्ानिदटत्यथः | Teche wa विहारः प्राय- खित्त उत्यन्ने पवंप्रटन्ता AWA नापट्ञ्यन्त दत्यस्यार्थस्छ साधनायमृत्तरच्र वच्यति श्रनुगमयिला चादवनोयं पनः प्रणयेत्‌ इति

अध्व प्रमोतस्य्ाभिवान्यवत्सायाः TAT दाचं SAU] स- व्कलं जुह्धयरासमवायात्‌ ९७

पथितं शला तस्मिन्नेव विदारे aaivaa श्रभिराचं

[e. १०. १९] SINGS | ९९१

नाम कमान्तरमनेन विधोयते, तत्‌ सवैम्निराजवत्‌ कन्त व्यं casa fate: | अता माच भक्ताऽसि | काश्खसायं ्रातरेव | साङ्ग प्रधामं) AW प्रधाने प्रजापतिध्यानं कन्त a. श्रभिवान्यवत्छा माम शअन्यवक्ेन दोारनोया अभिवा- न्यो वत्छो चस्याः सा अभिवान्यवत्छा अभिवान्याऽभिक्गननीय इत्यथैः | आसमवायादिति, श्राञ्ररीरखटािखम्बन्धादित्ययः॥

यद्याडिताग्निरपरपक प्रमोयताड्तिभिरेनं पवेत इरोयुः १८॥

QULEMATITIS मरणणशङ्कास्यात्‌ तदा तस्य परख श्रवशिष्टा श्राङतीः Ways yar wararat wat कमभिरेवमेनं weg गयेयः आहिताग्निय्रदणमन्या श्रयनाहिताग्नेरपरपक्ताज्चिता चाः नित्याङ्तयः ताः सवा ¥T- तव्यादत्येवमथें एष पूवौधिृतानां कालापक विधीौ- यते। तेन Maa एव मरणण्डायामेतदिति waa! Ba- स्यामधिकारात्‌ | तएव पूर्वजे अभ्भिदाचमामकं कमा- न्तर मिद्युक्त

विषां व्यापत्ता Begs देवनाखाज्येनेष्टिं समाप्य पुन रिज्या॥ १९

Wales प्रधानयागादवाक यदि waaay तख

5

Reg खग्लायनोये। [३. १०. Re]

प्रधागचागादि सवेमाच्येन खमापयेत्‌। शअरव्यापल्लानि यथा- ud खमाप्रयेत्‌ | एवं sary तते व्याप्रल्हविमाबद्येवान्ण्वा- wife: onde: ave) एवं इया बह्कनां ares क- कद्यं इविषामितिबह्वचनमविवचितं। ब्रह्मणे चव सर्व- mesa wafewe सर्वंडविःषु प्रापणा्ैः, मेकस्मिन्‌ <- यातौ प्रतिषेधार्थः दरषटिग्रदण्रं प्रधानयागे कते शेषकाचं asaa ₹विषि व्यापन्ने wear समापनं कुयोादिल्येवम्थे | तज पनयागे भवति॥

व्यापन्नानि हवींषि केशनखकीरपतङ्गरन्येषी TT | ॥.२०॥

AAA

अन्येव बीभन्रोरितिवचगात्‌ केश्ादिभिरपि बोभत्तेरेवेति गम्यते। तेनाच्येतकश्रमखसंसभौ राषाय भवति। तथा कोरपतङ्खेर वाथ्यमेध्यनिवासिभिः संसगः | waar बोभत्देरिद्य- भेन वममादीन्य॒च्यन्ते। एतैः संसं दवोंषि व्यापन्ञानीत्यर्थः | बोभक्सेरिल्येतावतेवाशिनल्यै सिद्धे केशादीनां एयक्यरणं केश्रादिसंषगे Wem: wearer यः ₹दविषि भवती- (० Ln व्येवम्यं

भिन्नसिक्तानि ९१॥

भिन्लानि सिक्रानि vata दुष्टानि भवन्ति afs- नेषु भेदनं zaq चषरणमिति॥

[३, १०. २8] ओतदखचे। २99

अपोऽभ्यवद्दरे युः २९ दुष्टानि इवोंषि wo प्रपेदित्यथः i एतेषां प्रतिपन्तिः

प्रजापते त्वदेतान्यन्य इति वखपमीकबपायां वा सान्नाय्य मध्यमेन TAMIA ASAT २३

aaa दुष्टं मध्यमेन पलाश्रपर्णोग श्रजापते ग॒ त्व्‌” | THU साहाकारन्तया वलीकडार प्रतिषिश्चेत्‌ wy वा awifafa विकश्पः। मध्यमग्रणं दिपर्णद्य ansfcaa- 6५ ay

विष्यन्दमानं मदो दोः एथिवो Lee परिषिदेे निवेपेयुः २४

दिविधं विय्यन्दमं सिक्रमसिक्रच्च। सिक्रं दुष्टे भवति, अन्यदद्ष्टं। यदिव्यन्द्मानं कुम्ोमतीव्याभ्भिं एयि्वों वाप्रा- भुयात्‌ afen भक्ति, दुषटञ्च agai यत्‌ gaat बहिगम- गमाचेण विन्दते तदसिक्रमदुष्टञ्च यदिग्यन्दनेन od तदेवं प्रतिपादयेत्‌ "मही चोरः इत्यगयचान्तःपरिधिरेथे fafadqi quand परिध्यभावेऽपि afar ze निन- Bary |

२९८ AAMT ATT | [३. १०. Re]

= ४०९ अन्यतराद्‌षे MAY प्रचरयः २५॥ श्रदष्टे प्रातदा एतद्भवति तत्‌ प्रातदादं यासिच्य इशः

पाच्योाः शृत्वा तयोारन्यतरत दधिभावायातच्य ताग्वां दधि- प्रयाभ्यां प्रचरयरित्यथः। श्रत Wales HASTE TEM

पुरोडाशं वा तत्स्थाने २६॥

पयसि दुष्टे एतदेव भवति, पृवाक्रद्यासम्भवात्‌ तेन व्छवख्ितविभाषेयं

उभयदेष VF पच्वशरावमेद्नं २७

सान्नायद्ये दुष्टे पञ्चशररावपरिमितान्‌ ब्रीहीन्‌ निर्वपेत्‌ श्राभ्रिरैवत्योद गसिद्य्ं |

तयोः पथक्‌ प्रचया WRT | तयारिश्राग्ोद्ंविर्त्यत्ता सरादिष्टयारपि प्रचारकाले

तस्मादेव विषस्य; परयगेव यागः कर्तव्य Taya तच ‘afagaarat प्रथमं यजेद्‌" इति श्रतेः afafagK यञेत्‌॥

(१, १०. १९ तदत्र ९३८९ रेन्द्रभेमेत्येके ~ के २८ एकं धमेव पश्चश्ररावमृत्पा्च प्रचारे दद्राग्धाः ए्यक्‌ टयक प्रलारमाङः | श्रचाणभ्भिरेव प्रथममेष्टव्यः। we used श्ति्मूलं, ‘aera इविरात्तिमाच्छंति रेदं प्च- ्ररावमेदनं निवपेत्‌ wf देवतानां प्रथमं यजेत्‌" इति।

wat श्रतावग्रियागस्यानुवादत्वेनापि सम्भवारेद्रमेव निरय द्शृहायेव यष्टव्यमिति केचित्‌ Gare वणंयस्ति॥

ETAT A वायवे AAT Bo

खाक्नायायमपाङृतार्नां वदानां पाने वाय॒रेवल्यां यवागू निङ्प्य तया यष्टव्यमित्य्थः सवंपाने एतत्‌ प्रायचिन्तं पीत- शिष्टमेव दविषः ca wd चेत्‌ व्याइतिरहाम एव यवागूः, यवाम्बा यागं BAT FAUT: WHT:

अग्रिदाचमधिथितं खवदभिमन्चयेत | खवन्तमगद्‌- मकमाधिददाता एथिव्यन्तरिकं agrees तन्नामिप्रग्रा- ति निक्छतिम्परस्तादिति ३१॥ ॥१०॥

afufsaafatrxa खालोमूलेन यदि खवति तद्‌- नेनाभिमन््येत गभमिति॥

इति तीये दशमी कणिका ॥*॥

काक्का कवक A SPIRIT I IRIN SINE IN CIN SIRE SE OE SANE

न.

2.

~ .

२५० छा लायनोये। [३.१९१. 8]

यस्याग्रे व्युपावष् टा दुद्यमानापविशेत्तामभिमन्त्रयेन यस्माङहोषा निषोदसि तता ना अभयं HT) Wee सवान्‌ TTA नमे RAT मोल्दष इति ९॥

उपावद्ष्टा दद्यमाना इत्युभयं विशेषणं वत्छसंसगाद्यादा- nm ९) ~ VAITIATATAD प्रापणार्थं | यस्येति ब्रह्मणएानुवाद्‌ः I

श्थेनामत्थापयेद्‌द खादेव्यदितिरायंन्ञपतावधात्‌ इन्द्राय AGA भागं मिचाय वरूणाय चेति २॥

~~ 69 a ~ ~ अयति सम्बन्धाथे याऽभिमन््यते एवेत्थानमपिकु- यात्‌ यजमाम एवाभयं कुयात्‌ wana वेत्येवमथे॥

TATA ऊधसि मुखे चादपाचमपोद् दुग्ध्वा ब्राह्म- णं पाययेद्यस्यामेच्छन्छयाद्यावन्नौव FAT वा ३॥

अधः स्तनप्रदेशः। श्रग्रिराश्या ऊधसिच मुखे समोपे उद पाचमुददया, ततस्तां TAT, तत्‌ पयो ब्राह्मणं पाययेत्‌ | यस्यान्नं यावन्नीवं भाच्छमाणा भवेत्‌ एतत्‌ पयः पिबति तस्यान्नं यावव्नीवं नाश्नोयादित्यथैः। संवत्सरं वा arta | श्र कालानान्नानाद्यावन्जीवमिल्यक्रवानाचा- Q:) संवत्सरं aa नात्येतीति खामान्यानुवाद्‌ात्‌ संवत्षरव- wa) WaT: पूर्ववत्‌

[२.१९. ९] SATS | २५९

वाश्यमानाये यवसं प्रयच्छेत्‌ खयवसाङ्कगवतो दि भूया दति #॥

एतद ्पावमगादि दो दनपर्यन्तमेव | वाश्यमानाये ्ब्दय- मये, यवसा भक्तः

शणितं दुग्धं Mera सं्ाप्यन्येन TSA

awufa aad निरवशेषं भवति aragrefaarsan

“~, e द्रव्येण ASIA) श्रचान्यवचमात्‌ vas at wat ar qae- गध्या पयसेव जृडयात्‌। asd ब्राह्मणं ‘waat ब्राह्मणाय cur’ ट्ति। agi gama पयसः पानेन विकस्यते, दानपचेऽन्यामेव दुग्ध्वा जह्यात्‌

भिन्नं सिक्तं वाऽभिमन्तयेन। समुद्रं वः प्रदिणामि खां यो- निमपि गच्छत Bite अस्माकं वोरा मयि गावः सन्त गाप- 2 ताविति ६॥

>८,५. 23.

स्छालोमभेदेन विलिप्तं द्रवयं भिक्लमिन्युच्यते। fagara तत्‌ दष्टं भवति सिकृमिति Gara) स्कन्दने यावत्‌ ख- wat तावना दुष्टं भवति mand भिन्ञसिक्रानि चतिं

वचनात्‌ तद्भिन्नं सिक्रञ्च समद्र मित्यनेनामिमन््येत। ततः 2x2

८...

RUR QTM TANT | [९. ११. =]

अपेाऽभ्यवदरयुः “अपाऽभ्यवदरेयुः" इत्यस्य वचनस्य प्रकरण- विश्रेषाभावाट्वापश्दविमाचमेवास्य विषय tfa भेदने इद मेवाञ्िन्‌ प्रकरणे सवावस्ये पयसि way द्रवेषु च। ख- नने पुनः पयसि वच्छमाणलादिदमभिमन््एं द्रव्यान्तरव्येवेति खितं

यस्यापरिदेाल्युपावष्ष्टा THAT सखन्देत सा यत्‌ तच स्क- न्दयेत्‌ तदमिष्टश्य जपेत्‌ यदद्य दुग्धं एथिवोमदप्न यदोषधो- रत्य्धपद्यदापः। पये देषु पये श्रष्यायां पये वेषु पये असतु ATA

दारमावसख्थायां पयसि wea ‘acy इत्यनेन स्कन्नमभि- मण्तरयेत्‌"समृद्र वः' इत्यनेनास्य तु्यकायलात्‌। WA एव ‘WHR वः दल्यत्राप्यनिम््रनं ade, कन्नमनिमन्तयेत दारनाव- wat GA एतद्धवतील्ये तावद faafaa | दतरद्वाह्मणा- नुवादः, पयालिङ्गतात्‌ पयसछेवेदं भवति।

तच यत्‌ परिशिष्टं स्यात्‌ तेन जुह्यात्‌ ॥८

अथप्राप्तस्य विधानं गरेषकार्यस्यापयीक्नतावपि तेनैव शामः WHA | RAI भचादेलाप एव Gla, श्रप्रयोजकलात्‌

व्यस्यति

[. १९. १२ | चतदखने। RYR

SIT वाभ्यानोय WS

अङयादिति te: | हामख्ापयाप्ताविदं भवति॥

एतदादनाद्याप्राचीनदरणात्‌ १०

म्यादायामयमाकारः, GATT तचेतिवचमात्‌। दोा- इमवखनं पव॑त खन्द गमिमि् विशेषस्धा विवकितलद्ध च- नाथे | ज्रादिग्रङुफमधिश्रितेऽपि पयसि wa एतदेव प्राय- ` खिन्ते, ange "अधिभितं खन्दति वा विन्दते ar tfai इदंतु दरव्यान्तरेषु भवति। fama तु पयस्वपोद- मेव भवति, विब्बन्दमेऽधिञ्जिते अन्यस्यागाल्ञानात्‌। aw यत्‌ परिश्रिष्टमिव्यादि दरवयान्तरेव्वपि साधारण, अन्यस्ाना- SAIL उन्नीयादवंभोयं प्रतिहरणं प्राचीनररणमिन्युच्यते i

प्रजापतेविश्वग्डति ad SATA तच स्कान्नाभिमरशंनं UA

द्दमपि qaaa, gay सम्बन्धिलात्‌ तत्रेति प्राचीन- TULA:

शेषेण जुड्धयात्‌ ९२

अन्तरेणापि वचनं सर्व॑स्य वा प्रधानमाजखेववा WTA

RUS QIAN IANS | [ ३. Xt: १९]

Tila रामो य॒क्तः, MATA THE वचनमिदानों किमथे अयमभिप्रायः, अस्ति Yeu: हामदयस्य पयोाप्तः तयापि BI, माचारीनेनापि ज्यादिति वचनं

पुनङ्न्नोयाशेषे VS |

सम्गलस््ाऽेषे GARI WITT! पनरन्नयमेऽयं वि- Ht श्राप्रासीमदरणं यावति गते wa भवति ताव- ल्येवाष्वनि उपविश स्ालोमन्टेन प्राचों गोला तन्रेवापविष्ट उन्नयेत्‌, खयं SMT प्रत्यगच्छत्‌

श्ाज्यमशषे १४॥

स्थाष्यामपि यटा aifa तदा खं ग्टदीला तस्य यया- सम्भवं संसारं रला THA तेग जङयात्‌॥

एतदादमात्‌॥ WYN

इयोरपि डामयोाः; प्रधामलवाद्धामदयप्यन्तमेतदेव प्राय- faa भवति

वारुणो जपित्वा वारण्या ASA १६

विभ्रेषाभाव्रादये केचन वारण्या भवतः पूरवहामे रातस्य मन्तस्यापवाद वार्एी।॥

[१. ११. २०] Brags | २५५ अनपानमाऽन्यस्मादामकालात्‌ १७

यजमागचटेरं MAHA | वारुणीजयेा वार्णोहामः शअनश्ननमित्येतत्‌ जयं शेषेण जह्यादित्यच माचापचारहामे यनरन्रीय era ्राज्यहामे भवति॥ |

Grea गाणगारिः १८

एतेष्वेव चिषु पकेषु गाणगारिः watragefal ्रा- (4 ° Q. oN %. fq चा्यग्ररणं विकल्पा पुनरामे ys gata पुनविहर- ©» ~ ~ ~ wife ad क्रियते, निमित्ते प्रयेगादरत्तिविधानात्‌॥

शअरगरिदाचं शरशरायत्‌ समाषामुमिति दृष्टारमुदादरेत्‌ ९८

sfufsaafaerazal यदि ण्ब्दयेत्‌ तदा aga सषमा- षामृमिति श्रभिमन््रयेत। श्रमृमित्यस्य era यजमानदेलु- नम fafewa, अधिञ्चितविशेषणं ततेव, We सम्वाच्छास्ता- न्तरदशंनाख॥

विष्यन्दमानं मदो द्योः एथिवो इत्यादवनोयस्य भ- सान्ते निनयेत्‌ २०॥

उदासिते विरव्यन्द्ति एतद्धवति। sfufsa तु ब्राह्मणा- MHA

Rud QraVaayy | [a. ११९. 28) सान्नाग्यवद्रोभते २१

"प्रजापते श्त्यनया मध्यमेन पलाग्रपरयन awe जछया- दिल्यथंः

afage मिता जनान्यातयति भ्रुवाण इति समिदाधानं रर

अ्रधिकेयं समित, उकराङत्य्थस्यापि श्रनिवर्षणसम्भ- वात्‌। Wa: पृवाङत्याः प्रागपि sfafafad सति निनि- "ताम्र समिदन्तरमाभयमेव॥

यज वेत्य TATA TATA ASAT: स्कन्दने २९ १९॥

समिदाधानमिति शेषः

इति cata रकादशी कणिका *॥

CRRA AAR res

[३. १२. 8] | Bags | २५७

प्रदोषान्ता STARTS: ?॥

प्रदोषो गाम राजः पृव॑खतर्यौ भागः) प्रदोाषख्यान्तः प्रदोा- षान्तः। प्रदोषान्ताञन्ता यस्यसः प्रदोषान्तान्तः, STATA CEU घायंरेामस्य कालः केषाञ्चित्‌ TEMA ना- fea प्रदाषशब्देनाश्यते, तदन्ता वाऽयं हामकालः॥

VFA: प्रातः ₹॥

यस्मिन्‌ काले गावे वत्सः सद श्रासते सङ्गवः कालः। तावत्पर्यन्तं प्रातदामकालः। कचिदह्ृस्तृतोयो भागः BPTI इत्याङ्ः, तदन्तः सङ्खवान्तः, Tae नाडिका दत्यर्थः। अस्तमित उदिते विहिता era एतावति कालेक्रियमाणे ऽतोतकालेा भवतोति oa: कालविधिः॥

तमतिनीय चतुखदोतमाज्यं जुह्यात्‌ afar काले कनं ATTA ATE It दि सायं So वस्तनेमः खादेति | यदि प्रातः प्रातर्वस-

नेमः SUA | अग्निदोचमुपसाद्य भुभुवः खरिति जपित्वा वरं TTA जुह्यात्‌ WS | 2N

RYS SANIT | a. ५२. @]

उपसाद वचनं क्रमार्थ | SIVTY जपश्च ATTTAY BAT समिदाधानादि पववत्‌ | वरदानं याजमानं वरण्ब्देन गेजातिरुच्यते। तं वर्‌ दत्वा जुयादिति पूवेकाखतामाचं faafed, गाव्यवधानं कर्चँक्यश्च

दृष्टिश्च वारणो ॥५॥ कर्तव्येत्यर्थः | समासरेऽग्निराच्हामे aaafafaafafs: काया, उकरजानुगमनविधानात्‌

त्वा प्रातवेरदानं ६॥

प्रातःकाखातिपन्ना विशेषा awa. दामेत्तरकालखं g- शयन्ते वरदानं HU I

अरनृगमयित्वा चादवनीयं पुनः प्रणयेदिचेव केभ्य एधि मा प्रदासोरमुम्म्ामुष्यायणमिति ७॥

समापेऽभिरा बहामे आहवनोयस्वानुगमनं कला पन खमे- Argta ‘cla Ga Uf दतिमन्त्ेण (मा प्रहासोरम्‌म्राम्‌- wraw tfa पाठः कर्तव्यः| श्रमुमित्यख स्याने यजमाननाम दितीयया निरदिभरेत्‌। अ्रमव्यायकश्रष्दस्य खाने गोनाम,

[१. १९. | Bags | २६९

Wea मां भरदाजमिति। fawer जोवति भर दइाजायममिति avai दङिणाद्मिखाग्निराजिक एव, wrr- वनीयस्येवागुगमगविधानात्‌। दूद्मनगमनं कस्वाङवनोय- सखेति fag: | sifgeifaaga, म, wars तख खोकिकत्ादनादवनोयलं Wa रते qed प्रयागे अ- गुगमनमिति चेत्‌, तथा सति पुनःप्रणयगमदृष्टार्थे स्यात्‌। श्रचायमभिप्रायः रण्ये विहतस्ेति। तदा पुनः wea तत षष्टिरिति खमन्बयोा नापपद्यते। श्रचायमभिप्रायः। समाप्र- भाज Gifaae सताऽनुगमनमेव adel मायतनाददि- wa इति, तदादवनोयशरब्दा नोापपद्यते। wa एवं वदतः खचकारस्यायमभिप्राय दृति awit aw कस्यचित्‌ कमं- शाऽथाय fayiafay यत्किदिदग्भिषाध्यने मिन्तिकम्‌त्प्- ai ae नेमिन्तिकखदितस्छ तएवाग्रयो भवेयुः, पुनः पन- fauvia इति॥ तत दृ्टििचः खयः

एते देवते a

अभि यो afen दिवं प्र मिचमर्ता अस्तु प्रयखानिति संखितायां पन्या सष MAA ज्वलते ऽदरनश्नस्न- पासीत <

समात्तायामिशि पल्लोयजमाभनरा यतवाचा wat ताने-

* मङ्िगादिनादिवंगबतिसा°म्‌*। 2n 2

२९० शआखलायनोये। [३. १२. ९९|

वाऽममोन्‌ ज्वखयम्ावमञ्मतावद्ःगेषमपाषोयातां | चुप Bata पल्या सद्ेवंकुरवन्नप्नोनां समोप श्रासोतेव्यर्यः

दयेदुग्धेन TATA ASAT] १०

वासा रातेः प्व्॑चतुथभागः, Taran: दुग्धेन पयसा खायमग्रिरेानं खकाले जङयादित्ययः॥

अधिथितेऽन्धसिन्‌ दितोयमवनयेत्‌ १९ रयम विशेषः | एकस्या गे दुग्धं पयोऽधिश्रित्य तस्िन्ञेव

पयसि fama tren श्रवमयेत्‌। तेन पयषा हामः, तता- ग्धरपवगैः॥ |

प्रातरिष्टिः १९

ततः Al wa uae दूषिः काया इयमपि प्रातःकाला- तिपत्तिनिमिन्तेव म्रातरितिकाखविधानात्‌ प्रयोगभेदः। तता विदरणभेदोऽपराम्धारपि भवति

चअपनि्रतम्छत्‌ १३॥

व्रतश्दणके1ऽभ्निहे वता

[a. १९. १५] Sas | ९९६९

त्वमग्रे HATS ACT देव CUTE | उप Ae Vly a | व्रतानि व्िदतपा अदभा यजाना Sat AIT: TANT | दधद्रन्ानि GINA BY गोपायना saad जातवेद दति ९४॥

एतत्‌ प्रायिन्तं ware एव प्रणोतेव्वग्मिषु हामका-

खातिपक्ता भवति श्रप्रणोतेषुं उक्रकालातिपन्तावत्यन्ता- .

पदि अनद्धतप्रायचिन्तं wat हामं कु्यात। अनापदि मनसखतीरामेन च्रनुद्धतप्रायञ्धिन्तेन सदिति era: Ate: विडतेव्येवाद्मिषु wsag रामान्तरकालप्रातना उपक्रान्तमेव wa कालातिपन्तिप्रायञ्चिन्सहितं war वन्तमानकाखी- नमनुद्धूतप्रायसि त्षसदहितं कुयात्‌ अविरतेषु कालान्तरप्रात्री arama रला, sieve प्रतिहामश्च छना, अनुद्धत- भ्रायञचिन्तादि पवत्‌ एवमनेककाखलातिपन्तावपि ges |

आ,

7 &,

विडतेष्ववितेषु वाऽमेककालातिपन्ना मनखतीरामं प्रतिरामं `

चाव्दं कुयात्‌ वितेषु तेष्वेवाभ्रिषु। श्रविहइतेषु तु मगख- व्यादि शला प्राप्रकालस्य विष्रण्णादि क्रियेत एवम विचायं यद्‌ यक्तं तत्‌ कत्तव्य | विचारश्टास्पद माचमच fafe- तमिति मन्तव्यं

एषेवात्याश्ुपाते ९५॥

््याऽश्रुपाते दुःखेनाऽश्रुपाते, धूमादिनेत्ययः। एत-

RIR ्ाश्रलायनीये। [१. ११.६८]

इशपणंमाखये स्तत्‌ प्रकृतिषु शच भवति ब्राह्मणे "उपवसथे sa gate इतिदश्रनात्‌॥ .

यद्यादवनोयमप्रणोनमभ्यस्तमियादडविद्वाह्मणेोऽग्निं प्रण- येत्‌ दभैरिरण्येऽयते हि यमाणे ९९॥

afqerate fafuatsagaareaita चद्चसमियात्‌ त- दा तदानौमेवानेतुं शक्येषु ब्राह्मणेषु यो ay वेत्ति लमानोयते नेद्धरण्णादि निघधानाम्तमाहवनोयस कारयेत्‌ | WH: प्रणोय- मानस अग्रता हिर्यं दर्भरेव मयेत्‌। ब्राह्मणयदणं बड़ वि्यलेऽपि जाल्यन्रनिटत्यथे

श्रभ्युदिते* Wea रजतश्च हिरण्यवदयते खरेयुः॥ ९७॥

अनुद्धतमभ्युदिते सति asfacfa प्रणयेत्‌ तसख्ाग्तखतु- ग्टहीतमाच्यै Fas, रजतश्च। यदि हिरण्छवदचनेन रजत- स्याता हरणं asa तदा दर्भैर्दिरष्छमपि प्राप्नयादाज्चस्या- यरताहरणश्च नप्राज्रुयात्‌ | अता दमनिटेत्यथमाच्यस्य प्राप- णाशचाप्रतदूतिवचनं एवश्चेत्‌ दिरष्यवचनं Gira बज्- विद्राद्मणान्नुद्धरणस्य प्रापणाये

WAT ASAT पुरस्तात्‌ Haga उपविश्याषाः के- तना जषतां खादेति १८

* खभ्वदिते वेति Sto मूर 4

[३. १२. २९ वद्धे | ९६९

रिरण्छर जतयोारयता हरणमेव कायं) आज्यस्य कायी- म्रमच्यते | निदहितेऽग्रावाहवनोयसय परस्तात्‌ Vays उप- fame "ऊषाः केतुना" इति agree जङयात्‌॥

कालात्ययेन शेषः १८

उभयोः काल्याः श्रनमुद्धृतप्रायञिन्तशेषः कालाव्यय- प्रायसिन्ताभ्यामेवाक्रः खेन खेन कालात्यचप्रायखित्तेन श्रग्नि- डा जमपशादयेत्यादि वारणोष्न्तं सायङ्ाले भवति। प्रातः- कालेऽपि azita त्रातखडतीष्यन्तं भवति॥

विद्ाप्रिरनुगम्यः २०

प्रातःकालेऽयं विशेषः श्रनुगमयित्वा साहवनीयमित्येतत्‌ भवति। तेनाद्चि्ाचार्थेव्वेवाग्निषु सायंडरामान्तं भवति॥

आदवनोये चेद्भ्रियमाणे MIATA VI एनम- TAA मन्धेयुरनगमयेत्तितरं २९॥

विद्यमान आहवनीये गार्ईपत्यो यद्चमगच्छेत्‌ तदा खेभ्या- ऽवा मेभ्य एनं TVA] मन्येय: तत ईतरमनुगमयेत्‌, ्रा- वनो यमद्य; ईपद्यन्रब्दादेव गादंपत्यप्रत्यये सिद्धि

२६४ STR CLIC [१. १२. Ra]

तत््रत्ययायंमेनमितिवचमं सवावस्छस्य गारपत्य खाऽमुगम- ने मन्यनेनेवात्पन्तिः एवंरूपा aang: तुणब्दा- THQI Baga) गादंपत्यमन्‌गतं मन्न नेवेोत्पादयेत्‌ | भियमाण श्रारवनोयेऽयं विशेषः, तञ्चानुगमयेदिति अ्रव-

waft मन्यमसम्यानि aretfa i

AAAS भस्मनाऽरणो GY मन्धयेदिते जजन प्रथम- मेभ्यो योनिभ्यो अ्रधिजातवेदाः। सा गायत्या चिष्टभा जग- त्याऽनृषटुभा देवेभ्यो व्यं वद्‌ नः प्रजानन्निति ९९

मयनसमथेलामाभावे भस्मनाऽरणो संसयुभ्ठ लेपयिता तते मन्यत्‌ ‘cat जज्ञे" इतिमन्त्रेण मन्धयेदिति णि चप्रयोागात्‌ Waa कमणि यः HAT एव मन्तरं AINA ये केचन सम- धाः मन्ययेय॒रित्येवमवगम्यते | श्ररणोमन्यन एवायं मन्ता ना- वल्षाममन्धने | यद्युभयारभिप्रेतः स्यात्‌ पूवज्रैव मन्तरं ब्रूयात्‌ अनन गमयेत्तितरवत्‌। तथा हतं तेन पूवेसिन्‌ मन्नं मन्ला नास्तोति fag अ्वरोाणमन्वसढभयेरपि भवति, ` श्ररणणेगतावरोदणस्यापि afaaa aa विधातुमिष्टलात्‌

मथित्वा प्रणोयादवनोयमुपतिषठेता प्र Gales राये रमख सदसे Paws | सम्राडसि खराडसि सारख- ती लद प्रावतामन्नादं त्ान्नपत्यायादप दति २३

क्‌. १२.२६] aaa | Rg

मथिवेतिवचनं ‘cat ay cae weaqaWaner- निदटत्यथे॥

अत एवेके प्रणयन्तन्बाहत्य eau २४

waq विषये श्रयं दितोयः कष्यः। भरियमाण श्रादव- नोये गा दंपत्यान॒गमने सति अतएवाहवनीयादाषहवगोयं प्रण- aware तथा सति दकिणाभ्भिरष्यनरन्तंव्यः॥

सदभस्मानं वा ATVI निधायाथ प्राश्चमा दवनोय- मुद्ररेत्‌॥ २५॥

ददमपि कम्पान्तरं | आरवनीवमद्धरदिक्छेतावतिव fag आञ्चमितिवचनं अइवनोयात्‌ प्रत्यञ्चं गारंपत्छं प्रणोयापि विष्टारसिद्धिरितिशब्दमपि करुपान्तरमितिज्चापनायं। एते चत्वारः पक्वाः ब्राह्मणे wafgar: | तच निन्दा विष्यन्तरस्तत्य- Wi wa: सवषां कचिच्छास्तान्लरे विधानमसीति तान सवान्‌ कर्तव्यतया खचितवानाचायंः। सदभस्नाममित्थस्ििन्‌ परे दरकिणेन विहारं Tart गाहपत्यायतने निधामं॥

तत इटिरप्रिस्तपखान्‌ जनद्वान्‌ पावक्वान्‌॥ २९

~ ¢ एकाच Taal, चाग्रिश्तिभिग॑णेयकः Zo

१। चचाशलायनीये। [e. १९. Re

श्रायाचि तपसा जनेष्वग्ने पावके alan | उपेमां सुषटति मम | श्रा ने याहि तपसा जनेष्व पावक दोद्यत्‌। TAN देवेषु ने दधदिति | प्रणोतेऽनुगते प्राग्धोमादिषटिः २७

anita प्रणोत श्राइवनोयेऽमुगतप्रायधिन्तलेनेव- fafe: adarti प्राक्‌ पूवैाङतिप्रचेपादेषेवेष्टिः प्रायसिन्ति- भवति। उत्यल्तिस्तु ‘agi भवति, 'तदाञङर्यस्यागप्रिम- मुद्धतमादित्धाऽन्यदि वादाभ्वखमियादा प्रणोता वा प्राग्धामा- दुपश्रान्येदित्यादि हिरणं uma सायमुद्धरेत्‌ रजतमन्घाय WAC Ete casa | दयमेवात्पत्तिरस्िन्लवसरे प्रणो- ता at प्राग्घोमादुपशाग्येदितिवचनात्‌, अ्द्मावनुगकेऽन्तराङती दति वश्छति। उन्तराङ्यां इतायां ween: ware भास्ति। एवमद्निराजे firdre: CAAT खतरानसारेख मन्वा- मरे

SEAT TAU: WEE डे देवते व्थातिद्माभिन्यप्रगैणः॥ उद्र HHI SHA TTA BUNA | Bate

दनुगतानादिल्योऽभ्युदि याद्राभ्यस्तमियादाग्न्याधेयं पुनराधय वा॥ २८

ufe सवेव्वभ्निव्वभुगतेषु श्रादिठेाऽखमरयंवा गच्छेत्‌ त-

[z. १९. ९] Baas | ace

राऽग्धासेयं युन राधेयं वा wrafgw भवेत्‌ श्रनयारेव काल- चाः शाखान्तरे गाहेपत्यादवनोययेदंयेोरेवानगतावेतत्‌ प्राय- fawan तसिं च्छास्ते दचिषाप्िभिंल्योनिः | अतएवं विभि- वेञः, एकथाजिले सवनु गमने भवति, भिन्नयानिलवे इयोा- रवागुभमनभे इति। werent efaa ते VO, अग्न्यत्पाद्‌ कल्वसामान्यात्‌। एतदर्यमेवाघामार्दादन्र- crafaare सेटिकऽग्वाधाने अधाननत्रब्द प्रयोगः संद्वदारायें Sa: तस्िम्‌ काले सर्वदा सवं एवाग्नयो विता एव प्राये- UVa! तजर केवखगा ंपश्यान ममने मन्धनेभेत्पाद्च तपरखती aru | दकिषाग्धनगमनेऽपि योजिता वित्य Safe: कायौ | आदवनोयान्‌ गमनेऽपि प्रायञ्धित्तविशेष उक्ः। इयो- इंयारनुगममे तान्येव यथासम्भवं क्षव्यानि अतः खवानुग- मने इदमवभ्रिखते। wa: सर्वश्ब्दविवक्षायामपि मैमिन्ति- कस GUAT सवनुगतावेव एतद्ध वतोति मन्त- ai एकयोानिवे भिन्ञयोनिवे उक्र विनिवेशः, उभयोार- नुगमभेऽपि विघोयमानस्ान्धा घेयद्ध सवात्पाष्टकखभावाल्या- गात्‌ तद्विधानषामथ्यादेवानष्ाऽपि efautfare इति ग- म्यते विदतेष्येवं भवति, अविडहतेष्वपि किं गारपत्धानगम- ने सवानगमेोऽस्तिनवा। अ्रसीति नयात्‌ तज डि षर्वऽग्रयः समवेता इति गम्यते। तता विरणद्ग्रेनात्‌ कथं तच समवायः। श्रङ्ारसमवावस्तावन्नास्ति। Rad एयक्‌ छ-

art क्मखमान्नै तज्ैवानुगममद्शंनात्‌ अथाचमभि- 202

ac चश्चलायनीये। [१. १२. २९ |

प्रायः अ्रङ्ाराखया या दल्षिणाग्न्याहवमीयाख्यः शास्तग- म्यः BACAR गादंपत्याङ्गाराननुप्रविश्रति। अन्यथा तत खद्धरणविधानं नापपद्चते। तत्संसर्गे wang” नास्ति | agicead fe सः। तथाच शास्तान्तर वचनं "यदि पुवा- sama: daw पञचाद्धि तिं aa’ इत्येवमपि युज्यते, श्रविहतावस्थायां गादंपत्ये ‘ayaa wee’ दतिद्ध चरप्रया- गात्‌। तथा AMAT खचकारप्रयागः मन््वणंद्च दू- wa, "गाश पत्यमभि मन्यते सुगादेपत्यः' दति तेनावगम्यते तचानुप्रवेशाऽन्नधन्तरस्य नास्तीति "यत्‌ पनः warty तरिं गतः' इति तदण्यन्यपरं यदि हि सवंद्‌ाऽमुगतस्या ङवमयस् गादंपत्यात्‌ प्रणयनेनेवोत्य्तिः श्यात्‌ तदैवेतलिङ्गमन्‌ प्रवेशस्य | aa fe wet मन्यनादण्युत्पत्तिरक्षा अ्रताऽस्यायमथैः य- सिलनुगमने MING प्रण्यनमोत्पत्तिरक्रा तद्‌ाऽनुगते- उन्तराशषञ्चरणमविरद्धं मन्धनात्पा देऽनु गतेऽणन्तरा सञ्चरित- व्यमिति अताऽन्यपरत्वादेवास्य वाक्यस्यानुप्रवग्रे लिङ्गं भ- ‘faqayfa श्रतस्तच समवायः vase शास्तेण वा ल- fag शक्यते कथन्तदिं तत उद्धुत ्राइवनोयादिभंवति। वखनगम्रा हि a) वचनमेवं भवति। area awe तता दक्िणाग्मिमुदधुत्य गादपत्यादादवनीयं व्वलन्तमुद्धरेदि- ति, तेनाधिष्ृतेन परुषेण तज्नियुक्ेन वाऽग्निड नाद्यं खका- ले यथाक्रेन विधिना उद्यते एवाहवनीयादिर्भवति, मान्यथा भ्रन्यथा चेदुट्ियते तदा wary aafy विच्ेपप्राच-

[e. १२. Re] Sages | ade

चित्तं ada, नान्यत्‌ अ्र्यदितेष्टो तु वचनान्‌ मध्योङ्ध- ता ऽप्याङवनेयादि भवति एवं तहिं क्माग्तरालकाले Hat fasfa वयमपि जानोमः क्रा तिष्ठतीति | एतावद्‌- चावगन्तुं शक्यते | सवेकमायैमग्नय श्रादिताः, तत्र ATL TAT asd धार्यते, वचनात्‌, इतरो तु कमणि कर्मण्ुद्धियेते | गतञ्भियः ष्व धार्यन्ते, वचनादेव नान्यद्ताऽवगन्तुं Waa | एवं सति कमोपूववस्तिष्ठति यथा यागादिजनितान्यपुवा- fe यावत्‌फलभोागसम्बन्धं तिष्ठति तथाइवनोयादिरपि तिष्ट- तोति श्रताऽनुद्धुतेषु गादपत्धानगमने खवानुगमनं नास्तो- fa तजाग्न्याधेयं पृनराधेयं वा कन्तव्यमिति षिद्ध

समाल्देष्‌ चार णौनाशे २०॥ WLR

अप्निष्वरण्धाः समार्ढेषु सत्सु ्ररण्यानाशेऽगन्याघेयं पुनरा- धेय वा Swe श्रन्यतरारणयेनागेऽपि भवत्येतत्‌ प्रायञित्तं। तयार कंकस्या एव कार्यविशेषे नियमाज्नायापतिमंक्तवाख। नन्वरणोनाश इतिशब्द एकस्यामष्यनष्टायां vada <fa waar शब्दा प्रवन्तते तथापि मन्थनपदायौा नेकया सम्पादितः wna दति, अनष्ापि नैवेति aaa यदि परमनष्टामेव दविधा wat मन्धनसिद्धिरिति, तयापिनेवं वन्न शक्यते उपादामकाले श्ररणो श्राररदिति। दयारूपादा-

१७० SAMAR | [१. १३. 2]

गमदृष्टायं स्टात्‌ दति on, कायंमेददक्नादिति। एवंरुति उर्व्नीपर्रवसाः संब्ठतिरधरोन्तरयाररण्टाः श्रूयमाणा चा- पपा भवतोति ami it

दति ead दादी क्णिका।॥ °) >

PPP PBR PALA LE ELLA ALD PPD LO PLP LRP LE ALIA IN OL Pl

अथाग्रे इष्टयः १॥

MAMMAL या वच्यन्ते ता अरग्मिरेवत्या cea tfa वेदि- तव्यमित्यम्य खचस्यार्थः। यान्यत्र चतुन्तानि पदानितान्यु- म्ेगणएवा चकानोत्ययेः | एतेना वगम्यते aaa चादितेव देव- ता चाद्नार्यां स्था, अषव्यान्त्‌ चरादनायां याज्यानुवाक्या- लिङ्गादवगन्तव्या देवतागरण्स्ठु चादनातषएवावगन्तव्यः। कथन्ति वैशानरपाजन्यायां वैश्वानरग्ब्दाऽग्रेगणः। तयोा- रेव याच्यानुवाक्ययोस्तत्र प्रवेशात्‌। wa fe वेश्वानरबरष्द्‌- स्सा्रिगणलं दादितमेवेति

ब्रतातिपत्तो व्रतपतये २॥

यस्मिन कमणि यानि चान्ते व्रतश्ब्देन waist वा तज तेषामतिपन्तो एषेष्टिः कायं

[१. १९. ] तद्धने | Ror साप्राबभ्निप्रणयनेऽग्रिवमे ३॥

जिटकलकमखाऽनिषटलकर्भणा atsfaat सहितः area- नोयायतने यद्चन्योऽभ्चिरारवनीयायेमद्भियेत तमग्निमनिधाये- समरति सेदायतनमसधमु्ुत्य द्दानीमुद्धतं निरादध्णात्‌। तथासतीष्टिनं भवति। एतञजिन्नपि परे यद्चनपट्न्कमंदू- Ga तदा व्याइतिदामः awe: श्रपटन्लकमोा tq कि- दपि मायिनं विद्यते अद्चस्मुलेव afer पूर्वप्रणोते जिर्भ्यात्‌ तदा cafafe: atari |

सषामायागारदारे | ¶्एचये* संसजनेऽप्रिनान्येन ॥४॥

अन्य tfa भवाग्रिर्च्यते।॥

मिथखदिविचये ५॥

गादपव्यादयः a ST वा परस्परं यदि संख्ज्येरम्‌ तदा विविचये इष्टिः कायाः॥

गादपत्यादवनोययोर्वोतये ९। पुवस््ायमपवाद्‌ः WAY संवगेाय

साम्बः Gaara: Il

* dasat xfa q- दुः

३७२ चशलायनोये। [. १९. १९ |

वेथुतेऽुमते। वैश्वानराय विमतानामन्नमाजने |

विमता fanart: waa tare: | दिषदनं यद्याडहिता- भिभुंश्ीत तदा वैश्वानरायेष्टिः कायौ

~ NN Taq कपाल नष्टेऽनदासिते <

केषाञ्चिदघ्वर्युणां पुरोडाग्रश्रपणानन्तरमेव कपालोद्ासनं विदितं केषाञ्चित्‌ क्समा, कंषाञ्धिदनदासनमेव। तच पवयाः पच्यारनुद्धासिते नष्टे एषेटिभंवति श्रनद्वासन- परेऽपि प्रयोगमध्ये भवति, प्रयोागसमात्नी भवति विष्यप-ः राघाभावात्‌ |

अभ्याश्राविते वा॥ १०॥

येषां ्रपणानन्तरमदासनं तेषामनद्ासिते कपाले षत्या- श्रावणे छतेऽप्येषष्टिः RAT

सुरभय एव यस्िच्ोवे BANE: ९९१॥

यस्िन्नादिताग्ने जीवत्येव wa इति यदि wee: सश्छायेत तदा wafafe: काया। एवशब्दो गुणनियमायः। सुरभय एव सुरभिमत ofa तेन श्रन्यत्र गुणान्तरसम्बन्धाऽप्यभ्य- पगता भवति, चया चामाय चामवते वेत्येवमादि a

[१. १३. १९] Rags | ReR

त्वमग्रे waa Ble यदा वयं प्रमिनाम ब्रतान्यग्निनाधिः समिध्यते त्वं दपर Alga SARA अक्रन्दद्‌- प्रिखलनयन्निव दोरविं ते विष्बम्बात जतासे BY त्वामग्रे मान्‌- पोरोडते विशाऽम्र ्रायादि वोतये यो aly casas कुविलसु ना गविष्टये मा ने अरसिन्‌ मद्धाधनेऽप्छप्ने सधिष्टव यदग्रे दिविजा श्रस्यभ्निदाता न्यसोदद्यजोयात्‌ साध्वौमकर्देववो- frat aha) यस्य भाया गवौ यमे जनयेदिष्टिर्मरुतः

१२॥

मरताऽय्यामिषटै देवता

सान्नाये पुरस्तान्रमसाभ्युदितेऽप्रिदातेन्रः प्रदाता वि om: शिपिविष्टः ९३॥

सास्राय्यश्नब्देन श्रामावास्यं कभाच्यते। तस्िन्नारमे सति नरमा यदि पुरस्तादग्यदियात्‌ तदा uatfafe gra. रस्या श्रभावास्याविकारलात्‌ प्रायखित्तष्टोनां या wa STN वाजंन्नाज्यभागता चसन भवति, एकदेश्रविकृतमन- न्यवद्भवतीति ठधन्वन्तावित्यादयाऽमावास्याघधमा एव भ- वन्ति एतदुक्रं भवति अकालेऽमावास्याकम्सारभये सति

श्रकालाऽयमिति न्नाने तामेवामावाख्ा्यां देवताभि्विंृतां 2८

Res GTMTAS | [e. ९९.१४]

समापयेत्‌ Wa काणे पराप्ते पनयागाऽस्ति नाखलीत्यना- wufa: we निखयः HTS: | TTATSHAT: | ALTARS | fafafaar विष्णाः॥

BRS TTA रयिं सयन्ता विप्र Tat दोधत TET भद्रा A दस्ता BHA WM ae ते विष्णवास आछ- सामि प्र तन्ते wa शिपिविष्टनामेति। अपि वा प्रायि Rat स्थाने तस्यै तस्ये saa पणणडतिं ज॒डयादिति विन्नायते ॥९४।

मायसिन्तप्रकरणे या इव दष्टिश्ब्देनेव चोद्यन्ते, चास. ज्ाद्धणाक्रास्तासामयं aafaar विधिरुच्यते। यासासामि- Hat देवतास्तासामेकंकसे Taare एकंकां पणाडङतिं जुड- aia इादशग्टदीतेन ee पूरयिला यद्भुयते सा पूणाङति- रिल्युच्यते। श्रयं य॒गरमुपक्रान्तदशं WATTS भवति, <fa- दामम्ये च, नान्य भवति॥

हविषां स्कन्नमभिग्डशेदेवा जनमगन्‌ यज्ञस्तस्य माशोर- वतु वर्धतां | wig AT यश्चो यन्नपतिमदसः। भ्प- तये खाचा भवनपतये खाद्ा रतानां पतय खादा AWA ल्वा प्र मयोक्मथाऽमि मया प्रति मया द्र सश्च स्कन्दति १५॥

[३. १३. १८] BAG | २७४

रेवा जगमित्यादिना खन्देत्यन्तेन सकखशविरभिग्टेत्‌ # ˆ आङ्तिशेददिष्यरिध्यागरीघ्र एनां ज्यात्‌ ९९ A

ufe इयमागाडङतिर्वरिष्यरिधि खन्देत्‌ तदा त्याः ख- WATT रते तत श्राग्मोत्रस्लामादाय द्वष्णीमेव जुङयात्‌

तवते THAT यात्‌ VO A

रामं छशतवते आ्ग्मीभाय तदानोमेव येन कनचिदान्य- रादिना पुणंपाजं द्यात्‌॥

देवते अनुवाक्ये याज्ये वा विपरिश्त्याज्ये ्रवदाने दविषो

वा यदा देवा ्रतिपातयानि वाचा प्रयुतो SATA | अ्ररा-

8.1, .7. *

अरा अभिदु्‌ नायतेऽन्यनासनमसतसतन्निधेतन खा रे- त्याज्याङ्तिं SA FS धनं दद्यात्‌ १८

देवताविपयाख्च श्रावाहनारिषु व्य॒त्कमः। श्रभुवाक्या- विया शाऽन्यदौयामन्य्यानुब्रूयात्‌ एवं याञ्चाविपचाबः। greafaqdia जेाशवन्रपश्टतयारित्यादि। ्रवद्‌ागविप- वेविं en

dre: aig पूव॑मिद्यादि। vfafdadrar fadroar-

दिषु व्यत्करमः। यागे wager चागः। एतेषु 2P 2

Reg अखलायनोये। [९. ६९. १९८]

"यडा देवा ्रतिपातयानि' tarsi डला aay यत्‌ प्रधा- AWA द्वयं तद्धामकत्त ब्रह्मणे दथ्ाद्यजमानः) waaay समानकढरंकलमविखितं। याच्यानुवाक्ययोस्तु afar ate विदितयेाखदे वत्यथोारन्यदे वल्ययोावा faved सति चागात्‌ प्रागेव Bont सति प्रायित्तं sat पुनविंडहिते वाऽनृच्य asa) छते तु यागे भ्रनुवाक्याविपयासन्नाने प्रायित्त- मेव, पनयागन्याखः। चाच्यायामण्यविदहितायां तदेव- व्यार्यां विडितदेवतादेशं war fafeataa देवतां ध्यायम्‌ यदि वषट्‌ कुयात्‌ तदापि नाभ्यासः। अन्यदेवत्यायामपि ्रा- amare विहितविषये सखाताश्चेत्‌ तदापि नाभ्यासः) अता- ऽन्यथा चेद्यागादठत्तिः काया) यागविषयेऽपि इविविपयासे यामाटरश्तिशद्ा नेव FAQ, छतलाद्यागस्य एतदिखच्वणं यागस्य देवतादेगेन खद्रव्यव्यागा याग दति देवता ताव- fafea चास्मिन्‌ कमणि द्रव्यमपि खमेव श्रथायमभिप्रायः। mae सद्धस्यितलात्‌ खल मपगच्छतोति | WaT तस्या श्रपि देवताये UY शक्यते खलाभावात्‌ | WY सङ्कल्पनकाल एव am: क्रियत इति, सुतरां विपयासे यागे नावत्तयितव्यः, यागस्यावेग्णात्‌। तस्माद्‌ यथासङ्कख्पकरणमेवाचापराधा यागसिद्धिरिति। यदि पनराग्रेयेनाग्रीषोमोययारे छते Qa waa तदाभ्मीषामीयेणाग्रेययागः क्तव्यः, सनिडि- तलात्‌ तस द्र यस्य, कायंन्तरसछ साभावात्‌। तस्िन्‌ ख्ि- fea बति axe द्रव्यान्तरोपाद्‌ानमश्यमिति, vas

[ ९. १९. २० SAT | Ree

wat wrafguaa कुयात्‌ wa व्याइतिरहामख् ara: | एतदिप्यासेऽन्तरित दत्यजेवाक्ं

स्थानिनोमनावाद्य द्‌ वतामुपोत्यायावा येत्‌ १९

यदि afaifaq safe यष्ट्या देवताममावाद्ैव sat कम॑ कुर्यात्‌ तदा यावति गते स्मरति तदेवात्थायश्रावादयेत्‌। वन्तंमानावध्खरेण, anu, यदि मद्धेणेव खाद्पा- art विदध्यात्‌, तस््ाणावादनघमंलात्‌, तस्मादुपेत्था- विधानान्न axafaaa:, अवधिखर एवेति सिद्धं

मनसेत्ये के | MUTA यजेत्‌॥ ₹०॥ ॥१३॥ यद्यस्छानिमीं प्रमाद्‌ादावाद्येत तदा तस्मिन्नेव ma at

यजेत्‌, निगमेषु निगमयेत्‌। यजेदितिवचनगं यदव्य याग एवायं wsefagmaraaay

इति cata चयोादणौी कणिका ॥*॥

1

Rec STATA | [३. १8. 8]

Safa SA चतुःशरावमेदनं ब्राह्मणान्‌ भाजयेत्‌ ९॥

यदा शविरपक्कं भवति तर्‌ तेनैव इविषा तत्‌ कमं समाय चतुःशरावपरिमितत्रीहिभिरोादनं पक्ता watt ब्राह्म चान्‌ भाजयेत्‌

aa frsagt पुनर्यजेत २॥

URSA मस््ाश्रक्यपरिशहारलात्‌ arated भवति। यदा waver किञ्चिदस्ववदरानेभ्या पयीाप्तश्च तदा एतत्‌ प्रायखिन्तं भवति

ARG पुनरावत्तिः॥ ३॥

इविव्यगरेषे दग्धे पनराटन्तिः कायी। नर्या गपुनरा- दृत्यारयं विभरेषः। ana प्रयागं समाप पनरथणादित एवारणभ्यान्तात्‌ क्रिया पगयागः। प॒नराटन्तिस्ह वन्तंमान एव प्रयोगे wee दविषः पृनरत्पादनमिति पुनरादटन्ना तु पनश्त्यादितेन इविषा एव प्रयोगः समापयितब्यः अ्रय- ममयो विज्नषः॥

प्रागावादनाच् दषे ॥४॥

[e. १8. 9] चतद्धजे। ९०८

पनराटृन्तिप्रसक्घात्‌ छचजयमारमं। आआवाइनात्‌ प्राक्‌ विदंषे खति पृनराटत्तिरेव

अष्यत्यन्तं MIATA ॥१५॥

गृषण्डतानामल्यन्तमपि TTS Aa अव्यन्तमित्या- कर्मपरिसमाप्रेरिल्यर्यः

प्राक्‌ fase उक्तं प्रधानभ्वतानां

यत्‌ पुनदविषां व्यापन्ताविल्युक्तं तत्‌ प्रधानहविषामेव, fasaag प्रागेवेति चाभयमनेन नियम्यते तेन ्रचाणङ्कानां पमराटन्तिरेव

HATA पुनरायतनादवदानं

प्रसक्ामप्रसक्रमिदं। मध्यात्‌ पूवाधाद्ररौतसावदामस्य ae सति ae दविषो मध्यपुवाधाभावात्‌ wuedcafa मन्यमानः प्रधामंदविषसेदाच्येनेषिमित्यादि कन्तंव्यं। अङ्ग हउविषदेत्‌ पृनराटन्िरेव | मध्यपृवाधंयारेव साधनववेनाप- संहारादिति या व्यवतिष्ठते तस्योन्तरमिदं gai अवदान- दषे पुनरप्यवदानायतना्मध्यात्‌ पुवाधादेवावद्‌ातयं। च्रा- पेचिकलात्‌ तयोः श्ब्दयारिति। चतुमष्यादिभिः त्रीडिभिः सम्पादितं दविः स्वं यागार्थमेव। तच gaciaa यागमि-

९८० आश्रलायनीये | [&: १९. do]

& 0. ~ e e Qt सत्यां तादशं तत्रापसंइतं भवेत्‌ नान्यथा। यत्काया- थे यदुपारोयते aw areata तत्‌ प्रति are नाधे- fa श्रतस्ादथागपायान्तेनेव दविषा यष्टव्यमिति सिद्धं

ae विद दक्षिणां दद्यात्‌

परतमनुतं | “ara शिनेर" caafer प्रयोगे या दकिणाखा देद्रे दातव्या afamy cay:

दक्तिणादान watt दद्यात्‌ सवायमिद चं सर्वेषु कर्मविदितदलिणादाने उर्वरा

दद्यात्‌ सस्यसन्पला श्मिरूवरे्यच्यते

कपालं मिन्नमनपवृत्तकर्मं MAM त्वा शताक्षरया सन्द- धामोति सन्धायापोऽभ्यवदरोयुरमिन्नो घमा जोरदानुर्यत आ-

RAAT पुनः। Ta वेदिः परिधयश्च wa यज्नस्यायुर-

नुसन्तरन्तु | चयस्तिंशन्तन्तवोा यान्वितन्वत इमं यन्तं खध- या ये यजन्ते। तेऽभिच्छिद्र wg यज खादा यज्ञा अप्येतु देवानिति १०॥

अमपटत्तकमेवचनात्‌ पुरोडाग्रश्रपणदूरध्व प्रायञि- नतमिति गम्यते

[z. १९. ९३] Bags | Rcd

एवमवलोरहाभिकिपरेषु १९ अवखोटानि अादिभिरभिचिक्तानि तद्केनादिभिः अन्य था वाऽग्रटुचिखम्बन्थामि कपालान्यभिल्लानि sad कुयात्‌ मेदाभावात्‌ warranted तेनाभिच् दण्यादिना श्रपाऽभ्य- वदरेयुः अप एवान्यानि टपमयानि afar मातर- म्यगात्‌ WAG पतैः पशुभिर्य ने ee भिद्यता- मिति १२॥

aurea awafa भिन्लान्यभिन्लानि "डमि- ग्मि दति ate अप एवाभ्यवदरेत्‌, सन्दध्यादिग्य्थः॥

यदि परोडाभः स्छुरेदत्यतेत वा बरि्येनं निभायाभिमन्त- मेल किमृत्यतसि किमप्ोष्ठाः चान्तः शन्तेरि दागदि। अधोा- रा aaa त्वासीद्‌ सदनं खमासीद सदनं खमिति। मा 7 दिसोदेवप्ररित श्येन तेजसाऽऽज्यखम।नः MATa ` योगकमस् शान्त्या अक्षिन्नासौद्‌ VACA ve

wea भिन्यादिव्यर्थः। उत्पतेत उद्रच्छदिव्यर्थः। gat निधानमन्तः उन्तराभिमन्तणा्यंः, आनन्तयंयागात्‌॥

* सश्मयानीति ads | 2Q

VCR ्ाश्चलायनीोये। १. १४.१५)

अग्निदेवाय कालेऽग्रावजायमानेऽप्न्यमानोय FS Tu

अश्निदाजरामा्ये प्रणयनकाले ywaredisfadaarar यदि जायेत तदाऽन्यं जीकिकमध्चिमानीय प्रणीय aaa दामः Bra! एतदनुगतेन भवति। श्रनुगते तु मन्धमादि तपख तीण्यन्तं ag प्रायञिन्तं तजाग्मिषन्धानमेव मन्यनप्रट- walt निमित्तं, नाग्रिदाचदामः। समारूढे तु नेमित्तिक- स्याभावात्‌ अ्िदाच्रादयेव मन्धनस्य निमित्तं मान्यत्‌। wa: खमारूढ एवेति युक्रमुक्ं। तेनानुगतावजायमानेऽपि चाव- mma तावश्नयितव्यमेवेति। ततस्तपखतीष्िः | तचारा बडा- माऽनद्धतप्रायसिन्तेन ay ufe हामकालाऽतिपन्नसतदा मन- खतीरामख ar: श्रष्यन्यमिति अन्यशब्दाल्ीकिकम्चि- मानोय ee) श्रपिशब्दाद्राद्मणपाण्ादि वच्छमाणमपि गम्यते

पूवालाभ GHATS १५॥

अ्रन््ादीगां ए्थिव्यन्तानां पृवेप॒वालाभे उन्तरोातत्तर्‌ BV YAH दृत्यलामवचनादलाभे वचनान्तरवि- fuca प्रतिनिधिनियम दत्यध्यवषोयते। तेन दृष्टा चानामङ्खानगां मध्ये यद्ध कार्यमस्ि तदेव काये, नान्यत्‌

[३. १४. १८| Ce ` RcR

आद्मएपाण्यजकणेद भस्तम्नास्‌, HRSG एथिव्यां १६॥

शप्र सर्वैधर्म॑सम्भवात्‌ AG एग्यो गभावः। पश्यादीमां चतुणां दृन्धनादि sowie aifaatsaq सवै सम्भवतीति एयग्‌भावः | काष्टानामबभावे विधानादुदककायाष्टपि नस रिति तेषां yaaa: | wef पञ्चसु ्राङूतिधारणा- या समिद्भवति, इृन्धनाथीस्तु म॒ भवग्येव समिधः एयिगयां तु धारणाथापि efaq भवति, काष्टाभावे तद्या विधा नात्‌ एवमन्वद्पि विचायं वक्रं

त्वा त्वपि मन्धनं १७ `

हामद्धुलाऽनम्तरमेव मन्धममपि भवति श्रपिशब्दात्‌ कालान्तरेऽपि मन्धमं भवति ।. sa विगिवेश्नः। यदा प्रयाच्- काले प्रयाणं परिसमाप्तं तदा हामानम्तरमेव मन्धनं भवति, यदा त्वपरिषमाप्तं ware तदा पुनरपि हामकाल एव मन्व- नमिति। तुश्रब्दाऽवधारणार्थंः। war मन्धनमेव भवति a watra श्ति॥ 7 |

पाणे SATA STATS: | १८

यदि पाणा जयात्‌ तदा ब्राह्मणस्छ वासार्थंगः नावः

राधः कार्चः॥. ०५2

acs SAAT AAS | [१. ९४. १६]

कर चे्मंसवजैनं १९॥ अचाजमांसवजजनं भवति स्तम्बे चेन्नाभिशयोत de अच दभाणाममधिश्यमं॥ AY चेद्विवेकः २९ . श्रवाविवकाऽषां tar माजनमोयाडइ्मा अभोाजनोया द्ये Sqr: il | | एतत्‌ सांवत्सरं ्रतं यावल्नोविकं AT WPS पूवंवदिकश्पप्रतिभासरं axes श्ग्रावनुगतेऽन्तणड्तौ | दिरण्य उत्तरां ज॒ङयादिरण्य SAT जह्यात्‌ २३॥ ॥९४॥। | अङ्त्यारन्तराऽप्नावनुगते सति दिरष्यं निधाय तिन्‌ दितीयामाड्तिं जुह्यात्‌ हिरष्छ एव यथाभस्मवं शेषका-

याणि कुयात्‌, पुनर्रिरद्धन्तं्यः। ्रण्वासाऽध्यायपरिषमा- wa:

डति तवे चतुदप्नी कदिका ॥.०।

दत्याश्लायनभातद्धचदन्ता नारायणोयायां दतीयोाऽ- च्थायः॥ #॥ |

[e. 2. ९] Hass | Rue

द्पु्णमासाभ्यामि्ेषटिपश्र ATTA सोमेन ९५

emt इविर्थन्नारतेषु म्रायञ्धिन्तमुक्रं। cert सवसा- मानां प्रहतिष्डतं व्यातिष्टामं anata: तदधिकारिविभर- ware केषाध्ित्‌ कर्मणामनष्टानक्रममुक्वागाशायंः। इष्टि राप्रथषय्िः पश्ुनिंरूढः अआधानागन्तरं दर्भपूणंमासयो- TIT GH | तदारम्मोष्तरकाणं इष्टिषष्टवातमाखेरिषरा खामेन wee | wane: सामेन सम्बध्यते, चाधिकारा- G1 Sarat कम्मं साम cae, तच wifasrarei एतद्‌क्रं भवति अन्थाधेयानन्तर मनेन क्रमेण दश्पुणंमा- ufefafter व्योातिष्टामाख्येन सामेन यष्टव्यं इत उन्तर- मावष्टा्यायपरि षमा पेस्तमेवाधिष्टत्य ward इति

BE द्शंपृणमासाभ्यां यथोपपत्येके | प्रागपि सेमेनेके URN

‘saa चच्छमाणः' tafe wa वसन्तादि कालेभ्यः का- शान्तरविश्िष्टाधागविधिपरे वाश्ये सेमाधामचोारानन्तयं-

Reg अाञ्लायनोये। [9.१. ¢]

मणक्रं भवति, अतस्तस्यार्थस्यावक्रव्यलादि मन्यद्‌ानन्तयंमि- wand aaa कृत्वाद्मिदाजहामं ada: प्रागेव दश्पृणंमाख्योारारम्मात्‌ सोमेन यष्टु यदुपपद्यते तथा afa- सपि काले यष्टव्यमिति खचायः॥

ARGS aw इति शेषः wham: कन्तार cad: 1 एवं ST CATE | चत्वारस्तिपुरुषाः ॥४॥

जयः परुषा येषां ते जिपरूषाः तेव्युलिु वच्छमारेषु च- स्वारः परुषवन्तः। तेभ्यखतम्याऽन्ये तेषाश्चतुणामेव पुरुषा शति वेदितव्याः। श्रनेन प्रकारेण VAG Hae, cata त्मित्यवगतं भवति एते मुख्या एतेषां पुरुषा TATE

तस्य तस्येत्तरे चयः॥५॥ `

असन लिजामनक्रमणे यसय यखात्तरे wea: सम्ब वन्ति सख्यः | उन्तरे ये चयस््रयस्ते aw aw पुरुषा इति म्रतिपन्त्याः `

दाता भेचावरुणोऽच्छावाको ATTA: प्रतिप्रखाता AGIA AG ब्राह्मणाच्छस्याघोघ्रः पेतेङ्गाना प्रस्ता DARTH GHA दनि

[ex.s] ओतद्धचे। ` ace

परकर्तुनिदेथः सर्व॑परुषव्या पिपदाथानृष्टाने wats क्रम दतिन्नापगार्थः॥ |

एते दोनेकादेर्थाजयन्ति ७॥

एते याजयन्तोतिवचनादहोनेकारेः षोडशैव परुषा याजयन्ति, सदस्य्रमिदचमसाध्वयेव इति ज्ञापितं भव- ति। wa: सत्यपि वरणे तेषाग्टलिक्घं मवति श्रहीमैका- देरितिवचनं सवेखेतेषामपि वरणएनिट्त्यथं, याजयन्ती- तिवचनं खटद्रव्यत्यागाद्मकलाद्यागपदार्यस्छ wfafa: कन्तः शरक्यतदतिञ्चापनाथं। wa: खामिकर्क एव यागप- दाथ भवतोति fag u

एत एवादिताग्रय इषटप्रथमयन्ना एृदपतिसप्रदण री- कित्वा SHAT ASE सचाण्यासते

एत एवेत्यवधारणात्‌ सरस्यादिवजिंताः wre एव वो- डश्रपदार्थसम्नन्धिनः पुरुषा श्रग्रीनाधाय प्रथमयज्ञेनेषा wz खपतिसंज्ञकन केवखयजमानपदार्थकारिणा सप्तदग्रेन पर्‌- Gu सिताः सन्तः खान्‌ खामग्रीन्‌ स्दीन्मिश्रयितला सर्वे दीचित्ला गटदपतिमखाः eared सत्रर्यजन्त इत्य- Ui इषटप्रयमयन्नाद्त्याहिताभिविग्रेषणं 1 यद्याद्िताब्रयः तदेष्टप्रयमयन्ञा भवेयुरिति। तेनानादडिताप्नोनामपि ष-

gcc | rTM ANS | [8.९. te]

aremawifa गम्बते। ayer: रहपतिप्रधानाः wed- व्यभिप्रेतवैकस्विकपदाथैकारिणः ag faeguagaata ग्टपतरविरोासेन क्तव्यमिल्य्थः

तषा समावापादि यथार्थमभिधानमेशटिके तन्ते ८॥

तेषामिति सजिणः पर्षा उच्यन्ते, wararacia य~ fay SAUTE: समोण्यन्ते तत्‌ कमं समावापश्नन्देनेच्य- ते। खाग्मनोगामनद्मोनाञ्चं सजासनमक्रं। तत्र away खचि- णां खमावापादि wage: क्तव्यः Bes तन्ते, मा- ऽनैष्टिकेन पाश्ररुक tau तन्तयदणं एटिकसब्बन्धेऽपि तच्ल- शब्द्वाच्यएव भवति नमान्यचेव्येवमथें। तेन प्रथमाधाय-. fafea प्रायशित्तेऽपि भवति, तस्मिक्नध्याये तश्ाधिकारात्‌ दरतीयाध्यायविडिते इति तन्त वचनं

दोक्षणाद्यनय्रोनां ९०॥

साग्नोगां समावापप्रटति यथाथंमभिधानम्‌क्नं ददानी- मनद्मोगां दोच्णोयाप्रश्त्येव यथायमभिधानमैषटिके तन्त्र Cae | सजाणामग्निखाष्यलादद्मोनां साग्निभिः सदेव सजा समं भवति तच Claw प्राक्रनेषु एकत्‌ साभ्िरोकवच- नेन, दा रेद्िवचमेन, awagesaeaa vad भवति। सजेष्वध्िवङले सति सवषु यजनिंगरेच्िति चायृ

[४१.११] Sag | ९८९

ara खमावापादि' इत्यनेन चेश यजमानाभिधायिना- aafa नि यम्यते, thea aa cafe च। तत उन्रखत्रेष तावेव नियमावनद्मोनां रोख्णोवाद्येव प्राग्माविन्यखाखनन- रष्याद्‌ाविति विधीयते॥

अगिमुखमिति याज्यानुवाक्ययोः ११

खकतादप्राप्त ऊहा विधोयते॥

द्ण्डप्रदाने WI

अनेषटिकलादख्ल waerefaura afar मन्ते चज- मानविषयसख्छ पदसाभावेऽप्युदविधागसामण्ौ ष्डविषयस्येवा- अमृदविधिरिति कश्पनोयं wa बहवे दण्डाः सन्तोति दीकितबह्ताद्‌ दीचितदण्डस् च) प्रत मैजावरुणदण्ड- anand श्च चते बरवः सन्निहिताः afer, तेषाञ्च सवषां खहप्रदानं YH एवं प्राने Ber विधोयते मैचावरुणस, Baty दष्डान्‌ ग्टहोला एकम दण्डेन zfwafag: | तेषा- मेकनाभिमतेन सहितः खपदा्ान्‌ कुयात्‌, waaay क- च्पचितव्यं॥

Bag निवि We

sutat fadtaa i 2४

® STATA | (9. x. Re) धुतयाञ्यायां १४ अर्मेषिकलादृूक्ताखाप्राप्रविधिः॥

कडहाश्च॥ ९५॥ waren: it

अष्छावाकनिगदे TEATS १६॥

निगद उपदवद्च प्रत्युपहवख्च निगदे पवम्रद्युपव- मिति इन्देकवद्धावः। पगखाच्छावाकथब्देन षष्टोखमासः। "अच्छावाक निगदे यजमानदातरष्वर्यवः, इत्यव, उपडव- मर्युपदवे प्रत्येता खुन्वन्नित्यत्र

QA गृष्डपतेः प्रवरित्वात््रादोनां मुख्यानां १७

अ्यवरणे weaa: nud वरिला श्रात्मादौनां a- ख्याना WENA | गटदपतेः एयम्ब चनं यावन्ताऽननतङिताः' cafe एथम्बरणा्थे। शआआतमादिवचनं दौखाक्रमनिटत्य- S तेन खक्षवाकारा मामादेभे दोचाक्रमस्यास्ध fare: सर्वच सिद्धा भवति॥

[8. १. २०] तयजे | Ret एवं दितोयठतोयषतुथानां ९८ war HAUT EA AGI एव क्रमश्च il यावन्ताऽनन्तङदिताः समानगेत्राद्तावतां BATH ९९

समानगेजाः समामार्चेया र्व्य्थः। समाजाणामपि भिन्ना यत्वसम्भवात्‌ खमानार्पेयलमेव तन्लबिद्धा fafan- fafa खखणाय॑लमजनाथितं, खमानगोाजन्रब्दस्यार्षेयवरषस्या- इवनोयसंसकारले सति आरवनोयमेदे सत्याचे यस्येक्या- इरणकालेक्या्च वरणाशारण् विश्नषायहणात्‌ तन्त्रागष्टा- मम॒क्रवानाचायंः॥

MATAR KATA: संस्काराः RoW

वाज्रब्दः पकं व्यावर्तयति wrefatare afar द्रव्याग्वयाः संखाराः, यतः द्ये Wear येषां 4 Tarvsar:, संख्काराष्षां द्र व्यवश्चवन्तिंलादित्यथः। प्रतिप्रधानं गृणा श्रा- वर्तन्त इति प्रसिद्धा न्यायः। यत्‌ पनविगरेषाग्रदणादना sfafcfa, तदपि न। एकवचमान्तस्ार्वयस्य बडव्वग- faurnfzfa: waeaeare: किमिति करियते, ‘aut शमावापारि' इत्यन यजमाभवादिनामेवाइनियमात्‌, श्रत

आदृन्िरेवाच AT 2 2

RER STMT ATT | [e.t. ee]

साप्निचित्ेषु करतुषुखासम्भरणोयामिष्टिमे के २९॥

अद्चिचयनमग्रिचित्या, तया षड ada cla afa- चित्याः क्रतवः, तेषुखासम्भरणीयं नाम रेष्टिकमेके शाखिनः wana | उखासम्मरणप्रयाजना उखासम्भरणोया।

AAMT: TATA TAI २९

ब्रह्मलान जवान्‌ चच च्छन्दाः WITT रेवता:

| CAAT ब्रह्मणा वावृधख ब्रह्म ते जातवेदा नमश TE- way पुरुधात्वाय सचिव चिचच्ितयन्तमसे BHAT दतः सचियस्याचामिते समतिङ्काष्यवागिति। इई दम्मणटतिकमणां NATTA UAT २३॥

इदम्पष्तिर्यषाम्तानीदम्यग्डतीनि। ददम्प्रखतोनि ता- नि कमाणि चद्दम्प्रशतिकमाणि, तेषामुत्तरोत्तरं wtact भवति॥

रतत््वपि पोणमासात्‌ FB A

एतदण्यखासम्भरणोयं पाणमासात्‌ wractt मवति। wa एतत्‌ fag भवति मन्द्रादिषु fay ety षष्टेम यमेग

[8. १. २७] Sera | REX

<ugqdaradraaret प्रयोगः सप्तमेन वषट्कार fat एवं पञ्चमचत्यंटतीयदितोयप्रथमेरखासम्भर णोयाप्राजाप- त्यादोचणीयाप्रायणौयातिश्याः प्रयोक्रवयाः। तस्मात्‌ तस्मा- दुन्तरोत्तरण वषट्रारः

प्रायणोयावत्‌ सोमप्रवदणं २५ मद्स्य fanaa यमेनेत्यर्यः

Sey प्रथमाया अिप्रणयनोयाया भ्रोपवसथ्येऽनियमः २९॥

श्रापवसण्ये यदद्निप्रणयनं तस्य प्रथमाया ww खरेव्वनि- यमो भवति wer वा मध्यमा वा उत्तमे at dar ari सरवप्रयागपक्ते मन्धादीनन्तमपर्यन्तानामारोाषणेरेव प्रयुन्ञी- त। एकस्र प्रयागेऽपि यमानेवारो दयेत्‌

मध्यमादि घम २७॥ ॥१॥

चरभं मध्यमान्तमयोारेवाऽजियमः, मनस्य तच naw THE 1 Balsa सखरयेयंमानाञ्चारोाडितलमेव स्ात्‌॥

इति way प्रथमा कण्डिका॥*॥

२६8 च्धाखशायनीये। [४.२. 8] दोकषणोयायां धाय्ये विराज १॥

दीखाप्रयोजना cfedfedtiar a adari त्स्य धाय्ये विराजा भवतः

अप्राविष्ण

gutfad रेवता

अग्निमखं प्रथमे देवतानां सङ्गतानामुत्तमा विष्णरा- सोत्‌। यजमानाय परिणद्ध दवान्‌ Saad दविरागच्छतं नः। fry विष्णा तप उत्तमं मदा दौक्तापालाय वनतं fe mat) विच्दवैय्नियेः संविदानो See यजमा- नाय धत्तमिति। साग्निचिल्ये चौप्यन्यानि

वींदीति wa: वैश्वानर Mls सरखलत्यदितिवी ४॥

श्रग्धयाविकख्यः। चोश्छन्यानोल्यभचविरेषणात्‌ wara- ष्णवादधिकाजि णीति गम्यते॥

[s. 2. €| . मतदधचे। Rey

धारयन्त श्रादिल्यासे ANTM दति एते एव भुवदद्धो भृवनपतिभ्यो वा ५॥

एते एवा wife युवदद्धः श्रादिल्येभ्यो भुवनगपति- wy VAs भवतः। भुवनपतिशिङ्गयोारव भुवमप- तोनां विधाभाद्‌तद्गम्यते। सगणे श्रपि निर्गुणाय विहिते वचनादृते खगणायास्ते waa chai

नेदमादिषु माजनमवागु यनोयायाः

इ्दमादरिष्‌ कमसु प्रागुदयनोयायाः मानं भवति। दिविधश्चेह ast awa, रादितं खेक्जिकञ्च। परिसर रश्चखिमनधायाप श्रासेचयते सन्रह्मकाथ्चालाले मार्यन्ते इति चादितं। प्राश्यान्दिि देवा wast मा्नंयन्ताभिति Sfea, aqua प्रतिषिध्यते अस्तान्तरे ae वचन- मख्ठि। दौकणोयादिषु यो्विमेकादि भवतोति। तेग उभयप्रतिषेघाऽवगम्यते। एवं सति दशंनादग्नीषोमीयस- बनोययाखालाखलमाजंनं प्रतिषिध्यते। कुतः ware माजंयि लाऽष्नयपय उपतिष्टन्त इति खवगीये twa श्रग्री- बमोयेफाचालाखलमाजंनादिति सिद्धवदनुवादादद्रीषोमीये- sagifa मम्यते। एवं सत्यनयेानं प्रतिषेष दति सिद्धं

Red SIMA | [8. 2. | CLEATS Ta खक्तवाके *चागुराशिःखाने॥७॥

इडायां छक्रवाके चया wifes: ताषां स्थाने श्रागूनाम मन्तः प्रयोक्व्यः आगरं प्रकि्याशिष उद्धत्य यथा at प्र awa डादखक्रवाका तथा Weaa दश्रंयति॥

CRA BAAS WUC उद चमशोयेति AFR AIRA

एवमिखानिगदर tad: 'उपद्ताऽयं यजमानः" tay- सरादुपरिष्टात्तस्ििन्नपह्ृत इत्यस्मात्‌ पुरस्तात्‌ यः पद्षम्‌- crear श्राग्िषः watt तत्स्थाने यः पदषमुदाय ददानो पद्यते श्रसावागृरिन्धुच्यते) एव्मिडानिगदः॥

MMR ATA AU उध्चमशोयेल्या- शास्ते <

Cad खक्रवाक cad) श्रा्नास्तेऽयं यजमान दयथसमादुप- रिष्टात्‌ ware यदनेन इविषेत्यस्नात्‌ परस्तात्‌ यः पदसमृदा- यःता MT: | तत्‌ खाने यः पदसमुदाय LITA पयतेषा- WT | एवं छक्वाकनिगदः। “Wa यन्नस्यागुर उद्चमन्ोयः

*चागुरागोःखानेडतिपु्दर्‌*।

[8. २. १९] BWMIGs | Rte

TORII: | WATAU: | We awe wre arti प्राक्ुयामिति तिम्‌ suga दतीडार्यां argarfafa wre tia wars, अत इयमष्ाद्मोरोव | WATS उदूगा्ा- सनङूपलाद्‌ागूरिव्यु्यते

चाच NASH ९०॥

पाठादेव नामादेघ्राभावे fag पनः प्रतिषेधवचनं श्र न्यत्‌ शवे प्ररतिवदेवेतिश्चापनाथें

DHT ऊध्वं पञ्चिडायाः १९॥

सवनीयपश्चिडाच waa, तच्छष्दसादितलात्‌। अन्ध तिव चना दग खेव्वन्येऽ इनि पथिडा गटद्यते। एकादषु तद- वाद्चमन्यञ्च भवति॥ |

दोक्तितानां PAL गादपत्यादवनोयावन्तराग्न प्रणयनात्‌ kta.

WHIM आख्नशयनादोनां प्रदशंनार्थंः। aAatfaeaa- पी तयारोवाम्यार्मध्ये समोपे यजमाना saat afq-

प्रणयमेात्तरकालं सश्चुरदशः शास्ान्तरादवगन्व्यः॥ 2 8

ge च्याशलायमीये | [9. २, wal

` दीरकणादि राचिसड्यानेन दोक्षा अपरिमिताः॥ १३॥

प्रकृतेरिदं दीखाविधानं, यस्मिखरहाराचे Hired क्रियते लदेवारभ्य राचोरेव सद्यायापरिर्मिता ater: awa: | तस्मात्‌ “दोकिता इादभ्रादं ति ama’ दति प्रता निव्य- वदाशातं। तया मासर्धवष्छर eet ar aw: स्यादिति परि- मिताः ये श्रपरिमिताख दीचाकल्पाः शास्तान्तरे Brena: aut प्रदशनार्थमपरिभितवचनंः अष्वर्थप्र्यवाद्‌ दोचानि- यतेः, ततदधर्चममा चमचजाक्वानाचाचः। सजाणां दोकखाषि- धानममनचोाच्यते॥

एकादप्रष्टत्यासंवह्छरात्‌। संवल्सरन्तेव BAA १४॥ aviaaufea awasd fata: संव्छर मेवेति दाद शादतापञ्चितेषु यथासुल्यापसद्‌ः ९५॥

तेषु जेषु यथासुल्योपसदः तथा दौवा श्रपि evan: | उपसल्छद्याथा waa fafeantaaa विधिः कल्प्यते। यत्छ- द्याः War उपष्दश्च ager car एवेति waa भवति, sreurearafeny थखद्याः सुत्यास्तष्ल्या एदा- पसदद्यं दीश भवन्मीति॥

[2.2 १८] Mags | २९९

कभाचारस्से कामां १९॥

चोय ेऽस्मिन्िव्यावारः कालः | कम॑ण आचारः कमा- WUT) एकाहानां प्रयोगकाले awa TAG: | एकाद. weaary fawaarel SUH, बज्ञवलनसम्बन्धात्‌, प्रते दीक्षाणां विदडितलाख। तुशब्दो favafaed: | wfar WCE दौोक्ाकाख wa fawaa दौक्ापसत्छडितानामेका- दानां प्रयागकाला विधीयत «fa fade:

एका fiat वा Sraifea उपसदः स॒त्यमदर्कलमं ॥९७॥

TUHGEG प्रातरमुवाकादयुदवसानोचाकमेकमेवाहःखात्‌ तच Yume इत्येवमर्थ, दीखाकाले fawiaa उपञ्चतसुत्यानामपि विधानण्लिप्रकाराषामेव सोमिकलषि- qui तेन दीचणेयायाः प्राग्ाविन उखासम्भरणोयारेः Giana उपांग्टुलादिनं भवतोति fog a |

रक्तान्ते राजक्रयः॥९८॥ ॥२॥

Vasey परिखमाभ्रेषु want यदहः afagefa रा- BMI: कर्तव्यः, सामः Ray Taq: |

xfa aqu fartat कण्डिका 4 * |

8 2

५; च्श्चलायनीये। [e. ३. 9 |

तदः प्रायणोयेष्टिः॥ afaafa मामः Raa तदहः प्रायणोया नामिः e a~ 9 काया 1 IMA रालक्रयः' Twat तद्‌हरितिवचनादौला- न्ते यदरसास्य राणक्रय इति संज्ञाऽयात्‌ wat भवतीति गम्यते तेमायम्थः। तदडइरिति यद्राजक्रयसंन्नमहदस्तस्ि- fare:

पथ्या apa: aia: सविताऽदि तिः खस्ि नः पथ्यासु धन्वखिति 2 अग्रे नथ सुपथा राय श्रस्मानादेवानामपि पन्थामगन्म लं सेम प्रचिकिता मनोषा या ते धामानि दिवि या एथिव्यामाविश्वदेषं सत्पतिं इमा विश्वा जातानि सुचामाणं gaat matey मदोमूषु मातरं सुत्रतानां सेदभ्िरयींरत्यस्वन्यानिति इं संयाज्ये | शंव्वन्तेथं

इय मितिवचमादि यमेव WaT, नादयनोयेत्ययः

अनाज्यभागा रे

चशब्द ऽध्या रन्तव्य: | श्रनाज्यभागा चेयमेव भवति, ना- दयभोया॥

संखितायां ॥४॥ ३॥

संख्थितायामितिवचनं प्रायणीयया रानक्रयद्याखन्बन्धा-

[8. 9.२] aaa | , ०९

Goi तेभारगंदेषु प्रायणोयावद्राजक्रया नाभ्यावन्तंयतव्यः, सदेव SHB Cae:

इति तुचं eaten कण्डिका °

राजानं क्रीणन्ति १॥

कोणश्भोतिवश्वमं सामप्रवदणो यदस्माकं कमं विदितं तत्‌ कयोाक्लरकाखवस्तिन्येव प्रवणे भवति मान्यत्कालोने cwa- मयं

लं UTES पश्चाद नसस्तिपद माचेऽन्तरोण aa अव- स्थाय प्रेषितऽघ्रे ऽभिदिकारात्‌ लं ane aaa विश्वानि धारयन्‌। A sai भयं नदेत्यस्यन्दयन्‌ aul प्रपदेन

दक्तिणापांस्तिरदुप्यानुमरूयाङ्गदरादमि श्रेयः ofe हदस्यतिः।

पुर रता ते अस्तु अथेमवस्यवर श्राव्या wa रे शन्‌ wale सवेधोर दति तिष्ठन्‌ et

तं क्रोतं शमं राजानं प्राम्वेशसमोपं नेवयतखध्वर्थषु पथादनसस्तिपद माचेऽतीते WAG वत्मनो तयाख मभ्यदे्-

४८८६८. ¢. 1

RoR STATS | [s. 8. a)

eran यो <wefaqera प्रेषितः wafafyarcia भाक्‌ Wp अचालथन्‌ प्रपदेन fever दिनि utefe- सदपेत्‌, ‘a विप्रः" clan) ततस्तस्िल्लव awa खिवा- ऽभिरिंशत्यानुब्र्ात्‌ तिष्ठजितिवचनं प्रब्रजत्‌खप्य्वयुषु प्रथमामषमाणनम तव्रजेदिल्येव्रमयं॥

अनुत्रजनुत्तरा अन्तरेव FHA SU

अन्तरोरेव HAN, अनेन यथाऽन्‌तव्रजन्ुत्तरा WHAT दित्यः | तजन्तेवामुब्रयान्न ब्रजमविक्तेपे <aaay ब्रजति- WEY

सेम यास्ते मयेभुव दति fre: सवं नन्दन्ति यशसाऽऽगते-

नागन्देव करतुभिवधेतु छयमिल्यधेचं श्रारभेत्‌ | अवखिते-

ऽनसि far पश्षादभिक्रम्य राजानमभिमुखाऽवतिष्ठते ४।

sawafea ae दृक्िणपाञ्चन राजसमोपङ्गला तं ‡च- माणस्तत्रैव fast

प्रपाद्यमाने राजन्य्ेणानेाऽनुसंत्रजेत्‌ ५॥

9 Fa MAMTA Cia Ty चनुव्रजताऽनुवचनसिद्धा

[8. 8. €] | तद्धने | RoR

सत्यां sansfefaret सम्यक्‌ राश्ञेऽगन्तरमेवामुत्रजेनन waaay कुया दिल्येवमयें श्रताऽगेणा इवनोयं WAV AWA aa भवति i

या ते धामानि दविषा यजन्तोमां धियं शिक्माणस्य देवे- ति निहिते परि दध्याद्राजानमुपस्पुशन्‌

भिदित दूति व्रजनसमा्भिद््रमात्‌ तिष्ठन्नेव परिदध्यात्‌

TWAT वा ॥७॥ ॥४॥

उस्पश्रंग विषयस् विकक्पाऽयं। मम्ले बद्धस्य विखंखने बन्धनञ्चास्तविरोधः,. वने पंस्पथने THINS विराधः, तचान्यतरस्य लच्णाश्रयणे सति उपस्यर्थनस्येव wa- way युक्तं बन्भनोन्तरकाले विहितलादिति वसन CaM वचनादृद्धूख वचनादेवं विखंबनेन देष दति मला WY FA | वाशब्दः पक्चवयाटृत्ययः। बद्धा वख्तोतिवच- मात्‌ पुनरपि बन्धनं कर्तव्यं

डति wqu चतुर्थं कण्डिका

IPR BNI INE PRIN INO RETIRE OS IIIT

Ree QTM T | ` {9.९. 8] BAAS ९॥ आतिथ्या नाम दष्िरनन्तर waar तस्या APTA WS

तस्या द्तिवचमं तरङ्गतासिद्य्थे तेनास्िन्नगनिमन्थने aga प्रथमयमः साधिते भवति॥

धाय्ये अतिथिमन्तो समिधाग्निं दुवस्यताप्यायख समेतु इति विष्णुरिदं विष्णविचक्रमे तदस्य प्रियमभिपाथे अश्यां दातारं चिच्ररथमध्वरस्य प्र प्रायमग्निभरतस्य we इति dasa | संखतायामाज्चन्तान्‌नप्नं करिष्यन्ताऽभि्टशन्ति ATRIA दे वानामेजोऽभिशस्तिपाः श्रनि TAT सत्यमुपगेषां खिते माधा इति We

संशित इतिवचनं getty तानुनपरुस्यामाटत्यथे | ता- नृभप्रमित्याज्य विगेषद्छ माम afta द्या लिश्ये करि- aa) करिव्यद्यदणं सवं खयमेवाभिष्टशेरन्‌ नान्यान्य- NNN Q स्य yifafrmaraaay i

UTAH राजानमाप्याययन्ति॥

श्राप्यायनखर्ूपमक्तं, wig: संस्सश्नाधिक्यादिति॥

[e ६. | ओतसखजचे। ९०५

इदमादि मद्‌ न्लोरक्थं उपस ५॥

दतः Wy यदुदकापस्यशंनं क्रियते तत्र मदन्तो रेव WHAT! ATA नाम तप्ताश्रापः। उपस्यश्र॑नसन्नि- धावक्रलादुपस्य्ंन एवायं नियमे भाचमनादावपोति गम्य ते अरथंग्रदणमर्थप्रापऽष्यपस्पशंने भवतोल्येवमथे

awe दैव सोमाप्यायतामिन्रायेकधनविद्‌ a त्‌- Wa प्यायतामा AR ्यायखाप्याययास्माग्सखो- नन्या मेधया leg ते देव सोम सुत्यामुदचमशयेति॥ ९॥

WIAA SS |

श्पष्ादकां निङ्कवन्ते प्रसरे पाणोन्निधायोक्ानान्‌ दसि- WYMAN VE राय VW वामानि प्रेषे भगाय इत- स्तवादिभ्यो नमे दिवि नमः fae दति॥ ७॥ ॥५।

निक्वा माम ममक्कारः, द्ावाष्टथिवोभ्वामेव तश्ञमख- वतिः दति दरेनात्‌। aa पाणिनिधानं ममस्काराश्चखि- द्रेण ana Il

इति चतुचं पञ्चमो कणिका , |

~ ^-^ ~ = ~ ~ ^ ~ ~ ^^

^॥४. ९.1

vbw.

Rod STINTS | [४. ९. श]

रष्टोदकं URI ष्वरिष्यत्यन्तरेण खरं परित्रज्य पञथा-

` दस्यापविश्च प्रेषिताऽभिष्टयादगावानं १॥

एतान्यद कापस्पथंनान्यन्तराङ्गानि, आप्यायमनिद्धवप्र- वग्याणामक्ानोत्यर्थः। प्रवर्ग्यण्ब्दः कममविरेषवचनः। तेग शरिव्यत्ितिवचनं रहातुरभिष्टवगकालविधाना्थं तेन कालामोरे यद्चष्वयवद्यरन्ति तद्‌ा्भिषुयादेव) खरो नाम UH महावीरः संसाद्यतेस रेभः एतदुकरं भवति च्रष्वन्न-

दिषु nade vita दाता Naa प्रपद्य खरमन्तरेण परि-

र्य तस्य पञचादुपविश् ततः प्रेषितः wafagargarara | गावानलच्णमाडह॥

कचम्टेचमनवानमुक्वा प्रणुत्यावस्येल्‌ २॥

sa विधानस्य ्छगादागमितिसंज्ञतिप्रद्नाथे पू्वै-

. त्रे श्छगावामशब्दप्रयागः। अवसानमच्छरासायमिनलयुक्तं , ® `

Aare: संहितया amar: | Aas Massa भाषिकैव्‌ afeat arg दान्दसोति ama

AG AM प्रथमं पुरस्ताद सोमः सुरुच वेन श्रा वः | aqua उप मा We विष्ठाः सतश्च योनिमसतश्च faa: | दयं पिर Wedge प्रथमाय FAG भ्चमनेष्ठाः। तस्मा एतं सुरं

[s. ¢. a] Hage | Roe

BCH TH ओणन्ति प्रथमस्य धासेः | ETA ERT , , यदिजाते द्या पिता सद पार्थिवश्च रजः। सबुत्नादाष्ट जनु- :८०.५ षाऽभ्ु्रं हसतिर्दवता तस्य सन्ना अमि द्यं देवं सविता- , ,. , ¦ war: कविक्रतुमचीमि सत्यसवं रन्नधामभिप्रियं मतिद- `` ` विम्‌। ऊष्ण यस्या मतिमा अदि दुन्‌ सवोमनि दिरण्यपा- ,, णिरमिमोत सुक्रतुः छपा Bq Bich वा संसोदख म-

डा BAA संसाद्यमाने। Wafer यृ प्रथयन्तो विप्रा z- ARIANA | पतक्गमक्तमसुरस्य मायया यो नः नत्या अरभि- दाखदप्रे भवा ने BY सुमना उपेताविति Fae | छणुष्व पाजः

प्रसितिं wealafa पश्च परि त्वा raat गिराऽधि इयोारद-

धा उक्थं वचः पकमते अन्यद्यजतन्ते श्नन्यदपग्यङ्कापामनिप- ` मानं TH US Taare वत्‌ एन्निगभाः पविचन्ते विततं ब्रह्मणस्पत दति दे षियत्‌ पविचं धिषणा अनन्वत घर्म शोचन्त _ प्रणवेष॒ fqn: |) समुद्र ATTA वा VIET नाम

SQ HAT) गणानां ` त्ना प्रथश्च aaa तेतयेतस्या-

द्मा यजमानमोकते दितीयया seal ठतोयवाऽऽत्मानं का- राधद्धाऽचाश्चिना वामिति वा भाव्यग्िय्यावाणेवेड aay:

थिवो इति प्रागुत्तमाया अद्र चदुषसः एर श्नरथिय इत्याव- पेतेत्तरेणाधैचेन पल्नोमोक्ेतेत्तमया परिहिते समुत्या- णेनानध्व्येवो वाचयन्तोति तु पवे पटलं ५६५ ॥९।

27 2

Rec STN saya | [e. १. ह]

एतावत्पूवं मभिष्टवमं | अन aa यद्याख्येथं वचनं तदेव व्याख्यायते war खस्तपा खरिति वा। खगवयवग्डतयेाः छपादपाश्रब्दययोाः प्रयोगविकश्पाऽयं। सं सोदखन्खाद्यमामे। सभ्यक्‌ MUA द्त्यर्थः। wala श्रज्यमाने। अभिपुय- माणे, उन्तराखण्याभिखूष्यं ययाञ्जक्ति सन्पाद्य पठनीयः च्र- पण्पेन्वे°यजमानमोच्ते। दितोरपलों। site wart | प्रागु ada! उच्तर ग्मीचेत। अचक्रियान्तरसंबन्धाया ऋचः, ता- सामण्यभिष्टवनमेष काथं | श्रभिष्ट्वमं नाम घर्मस्य संस्कारोाऽ- भिधागरूपः एतच "घममभिष्टुहि' इति सम्पषादवगतं | तज्रयत्‌ क्रियानरमीचमाणादि तद्‌ानुषङ्गिकं, तदपि वचनात्‌ कन्तंव्यमेव तत्‌ क्रियमाणमेवं करियते यजमानादीगोलमाष एताभिरभिद्ुयादिति श्रूरचदित्यस्ा च्युत्तरमेवार्धंष- MATT ब्रूयात्‌, उत्तरोतिवचनात्‌। अस्मादेव वचनात्‌ पवाखणारम्माऽवगतः। उन्तमया° वाचयन्ति परिधानो- यागन्तरं अध्वर्यभिर्यदुक्ं acacia avafaad: | त्या वाचयन्तीत्यष्वयुशास्तोक्रस्य हजादिभिरन्ेयनं ख- चयति शति ठतुन्यलं। wy जन्ञाममिल्यादि afecan तत पूरवैमभिष्टवनमित्यथः। दतिकारः समाञिद्धचकः। तभम्द खक्रविवदाद्धचनार्यः॥

xfa चतुर्थे wet कणिका ‰%

[s. 0 2] gage | १०९ BATT ९॥

अथशब्दः BART: | एवाकरयोः USGA: सम्बन- प्रथाजनं उत्तरेऽपि पटले खगावानादिधर्मप्रापणाये। उक

e ~ Q, cfafaayad याञ्याष्यवधामे सद्यपेकाभिष्टवनवलद्धशनाथं॥

उपिष्टग्बध्वयधंमदुधामायति TG GATT २॥

उपविष्टेषु हातचादिषु acuadigerargeta ‘war- aware दति तदेवाश्लरस्यारम्मे निनमिन्तमित्ययंः) उप- विष्टेष्वितिवचनं चश्चध्वर्थवो नेत्या पयन्ति तद्ाणत्थाय खयमेव कुर्यरित्यस्ा्स्य चनारे

अनभिरिछत्य २॥

sucafagarigfa 4: &

उपड gat धेनुमेतामिति अमि त्वा देव सवितः स- मों aaa मादठमिः सं वद इव माठभमिर्यसते स्तनः शशया यो मयेभभीरमोयेदन्‌ वां मिषन्तं नमसेद्पसोदत सश्ा- नाना BAA शमिर्विवखता ददन्ति wat समिद्धा श्रभ्निरञ्चिना तप्ता at घम आगतं | ददन्ते TTA

०८ #(1.23.2..

2.4 «८४५. ३.१.

कि WN;

AW .vtI.79 10

hvit.78.£.

14८ «1८.72.44

Rte चाखकायनीय। [७.७. 8]

वृषणे धेनवे दसा मदन्ति कारवः। समिद्धे शरग्िडैवणा र- ति्दिवस्तप्ना aa sae वामिषे मधु वयं fe वां पुरुूतमा- से श्रना वामदे सधमादेषु कारवः। तद्‌ प्रयक्ततममस्य

RMT THA FAA Vis ब्रह्मणस्पत Talay

aisfasa दुग्धायामधुक्तत्पप्युषोमिषमित्या्धियमाण 'उप- द्रव पयसा गाषमा घर्मे fag पय उश्ियायाः। वि नाक- भख्यद्विता वरेण्यो न्‌ द्यावापरथिषो सुप्रणोनिरित्यासिच्य- मान नूनमश्िनेषिरिति गव्य सुते faa चिय- मित्याज आासिक्तयोः समुत्ये मदतोरप दति मदाषीरमादाये- freeze देवः सविता दिर्ययेत्यनृत्तिष्ठेत्‌ प्रत्‌ बरह्मणस्य- तिरित्यनुब्रजेद्गन्धवं दत्यापद मस्य रक्ततोति BURA तमति- क्रम्य नाके तुपणेमुप यत्यतन्तमिति समाप्य प्रणवेनेापविशेद-

` निरस्य au प्रेषिता यजति। तत्त वां घञ नरति खरता प्र

बरामध्वर्युञ्चरति प्रयखान्‌। मधेोरदम्स्याञ्चिना तनाया वोत- amd पयस उखियायाः। उभा पिवतमश्िमेति चेभाभ्या- मनवानमग्रे वोदोत्यनृवषर कारा TU Refi वा। ब्रह्मा वषराछलते जपत्यनृवषरक्ते विश्वा शाशा दरिणसा - दिशान्देवानयाडिद। SI धमस्य मध्वः पिबतम - श्िनेत्येवमेवापराक्किके | यदुखखियाखाडतं ga पयोऽयं वामञ्िना भाग आगतं माध्वो were विदथस्य सत्तो तक्तङमै पिबतं सोम्यं मधु अस्य पिबतमश्चिनेति चाप्रेषितेा

[8. 9. 9] MITT | ११९ `

शताऽनुक्षयछने 'खा चातः WAS घमा यो अशिने- मसे देवपानः | तमों विश्वे IATA जुषाणा WAITS प्राज्ञा रिदग्ति। समद्रादटूमिंमदि यनि बना दसः समुद्रम- मि यज्निगाति सखे Taras ऊषण ऊतय इति दे ag fren नमखिन दति प्रगाथो care काणए्षोमपरा- ह्ेन्यतरां वात्यन्तं काए्वोन्लेवेन्तमे पावक शाखे तव fe क्षयं OCP भकमाकाडनेद्‌ "वाजिनेन भकोपाये SA MAY इविरिद्धतमेऽग्रावश्याम ते देव घम। मधृमतः पितुमता वा ANF नमस्ते अस्तु मा मा दिषसोरिति भक्तजप किणि घमं NAAT: सवं तु Afaat सर्वषु दोक्छितेष ze- पतेलतुतोयेोत्तमे भक्तो सम्मेषितः WAT योनिं सदनन्धिया- BAM AS सप्त वासवा रोदन्तु पृव्यासदः। Wee द्ध त्तम इनस्य घमा अतिधिः। इयवसाद्भगवतो दि श्या दूति परिदध्यात्‌ ४॥

एतावदुलरपटलं तक्मध्यगतानि व्याख्येयानि व्याख्ा- यन्ते, उश्तिष्ठ ° तिष्ठते दुग्धायानिन्युलरादाननिमिन- दश्नादेवावख्याने सिद्ध श्रवतिष्ठतद्तिवचनमजेवावतिष्ठते पूवी faye कन्तंचछेत्येवम्थे दुग्धायामिति w- दिथमाशेन्णखोतिरिति। रासि आनून०, गव्ये श्रा सुते We) शआ्रासिच्यमाने cad, गव्य आज इतिवचनात्‌

* वाजिनेयानिति are |

९९१९ STATA | [s. 9. 8]

धि षयाविपयासे भ्विपयासः aifamere Ty tfa | इयोः

पथसारासेचनपयवसाने सति ‘waa महतोरपः' इति ब्रूयात्‌। महावीरणगृ्तिष्टेत्‌। एतयाऽभिष्टवनं वाऽन कर ममूिष्ठेत्‌ रत्‌ °नुत्रञेत्‌। तिष्टननेवाक्कानुत्रजेत्‌। ward ead, खरावेच- णं तस्य पञ्चात्‌ प्राद्युखस्य fava: पनसख्मतिक्रम्बान व्रजेत्‌ | जिता माणि प्राण "नाके सुपणंम्‌' दत्यस्या We: प्रणवा- WITS सं तजेवापविशचेत्‌। वाचेऽन्यच व्याएतलाजिरसनेा- पवेश्रममन्तेखारणं सम्मवति। प्रतिषेधस्तु निरसनक्रि- यायाः प्रतिषेधार्थः। प्रेषिताण्ग्याममवामं। अनैवावषरे य- जेति प्रेषित एवाभ्वाग्दरग््यां यजति। wartary fra ATTA: | तेन सटदागृवषहधारो GAA WH AT © aT- रः। Waefa ati ayrefaafa: ufaaygre sore- fa: 1 watefea i आपराहिकप्रवग्यै एवमेव ad भव- fai तत्र विशेषमाह) acfe-faanafaaa wi एते wer areqr भवति। च्रप्रषिरकते। उत्तरां ब्रूयादिति शेषः, श्प्रेधितवनग्दनं पर्वते “प्रेषिता यजतिः दत्यस्यानटन्तिद्धव- aii तेन aefearersafaae पिवतभमिव्येताभ्यामा- परा ङ्किके मरेषिता यजतीति गम्यते Yiaayd ब्रहाधि- कारनिटत्यथे तेनापराङिकेऽपि aa वषड्कारानुवषड्धा- रयाः ब्रह्मजपोऽसतोति गम्यते ave uy we) काण ° TIE अरन्यणत्यनतं। श्रनयोरन्यतरामेव वा सर्वषु wawy टूयारित्य्थः areal ले ° समे अन्यतर पक्ेऽप्ययं विभेषः

[8. 9..9] BAGS | ९९९

उश्मे nay काण्वोमेव त्रयादिति। श्रनये्छचाविजिटकाल- निदेश्रादन्यत सवं साधारणमिति गम्बते UTAH SA | एताग्टचमक्का भक्ता्येमाकांेत्‌ | warqera wed awa- मित्यर्थः afaeura: 1 om दति शषः उपायवचनमि- डामिव प्रतिग्रद्चेत्येवमारेधर्मस्य प्रापणाथं। ङतं ° इजपः। "यन रेतः" दव्यस््ञापवादः। Waa प्राणभक्त एव यजमानं वज॑- यिला। किं°येयुः। वाजिनस्य वेशदेव्यामृत्पन्नलात्‌ ay प्रतिप्रस्यातुरभावादब प्रतिप्र्यातुरुपदवलाभायं कमि wi भच्णविधामं क्रमस्तु वाश्णप्रचासिकणएव, तस्यन्या- यलभ्यवात्‌। स्वं तु दीक्षिताः, भक्येयरिति sa: यज- मागलारेव सवषां Way प्राप्रे वचनमिदं मेचाव्रहणादोना- मख्मदीयानामस्मच्छास्तविहितापायेनेव way भवतोद्येव- ayy सर्वैषु°्मै भदा | स्वाधिकारे पुमः सर्व॑संयदाये सर्वषु दोकितेख्वितिवचनमसतरेव्वपि यजमाने ग्टहपतिन्रब्दनेश्यत- दतिन्वापनाथं। तेन दाताऽष्वर्यटहपतिभ्वामिल्यारेा यज- मागसम्प्र्ययः fagr भवति। गदपतेख॒तोयात्तमभक- विधाममुप्वे क्रमविधानायं। तेन रे जादिशब्देरोवेतरेषां उपवया चमं भवति गृहपतिश्रब्देनग यजमानग्रब्देन वा सपतेः एवं सत्यस्य ार्थवत्ता भवतेति सम्पेषितः, SUT waricfawe: यवसा°दध्यात्‌ | परिदध्यादिति-

e Q, वचनं विस्यष्टाय ए2

९९४ अश्रलायनोये। [४. = 8]

Sua MATT *दविषयो। मदि सद देव्यमिल्याव- णत ॥१॥ ॥७॥.

SUA VAM Cw:

डति wow सप्तमो कणिका » }

~ अ= 99 Fe Re किक ५८ FR hs BIR IRIE BIN ry

WATT ९॥

WYN: सम्बन्धायेः WAGs: | तेन सप्रवमाया- avefg -खागाचमगप्रपदनानि भवन्ति प्रनग्पौधं प्रप इवेापसदमपि कुयात्‌ अतः अप्रवम्धोयामुपसदि शानाचम- ardifa भवन्त्येव

तस्यां पिव्यया जपाः॥ २॥ om इति भवः, खुप्यन्त Cee:

प्रादे भापवेशमे

* विष्विभ्मोदतिसोा°।

[५. ९. १] ओते, Re

"पिश्यथेव arent भेद mde then: We सातरिति am sufaafead गाख्ाते care:

VE VT: ४॥

पिच्यापवे्रनातिरेणात्‌ waredqaarnemt <fe- शोकयंपसख्ताऽच विधीवते॥

उपसद्यायमोडदुष दति तिख रकेकान्तिरनवानन्ताः सा- मिषेन्यः ॥५॥

"उपसद्यायमोडदुषे' दश्येतासान्तिषणान्टवां aa एकषै- कामेवरदन्तिरनवानमनुत्रयात्‌ ता एव wat: सामिधेन्य भवन्ति! एकंकामितिवचनात्‌ तिसणां परस्यरं सन्तानः कायः खादक तु परस्परः GAAS! ATE सव प्रश- वाख्िमाचजा एव, श्रवसषानविष्यभावात्‌। यद्‌ चावसागदय- afe तच्चार्थेप्रापते, ward एकंकामिति एयककरणं। तस्मा- दज चतुमाचताऽवसाने मास्तोति fagi wage प्रणवेऽज्ि ‘wa साभिधेगोरण्ाह' इति सवां साभिधेगोलात्‌

नासामुत्तमेन प्रणवेनाभ्नं सोमं विष्णुमिल्यावाद्याप- विशेत्‌ ९। प्रहता वन्तमेन प्रणवेन निरदसम्बानमुक्तं श्र तु तेना-

* foal Ufa we ye ns yo ee

१९९ खाश्लायनीये। [४.८.९०]

न्धाङिदेवतावाइनस्य सन्धानविधागात्‌ “wy ALTA दत्याद्‌- राञ्यभागदेवतावाहनपयन्तस्य Hae लेया भवति | at z- वता शआ्रावाद्यापविशेदेव, जिगद्भ्रेषं जरुयादित्येवमथे वाद्यापविभ्रेदिल्युकरं ्राज्यपखिष्टषदावाइनमर्थलुप्तमेवेति

ANCA | अनावाषनेऽप्येना एव देवताः

WALA माम यष्टव्यामां सङ्गृहणदूपः संस्कारः तचावा-

nN वि ~ ~ Q

इनप्रतिषेधे सति दवताभावेोऽयाश्रड्ोत, तद्‌ाब्रड्ानिटत्यथं वचनं

afqaarfu जङ्नद्य उद्य इव शर्या त्वं समासि स- त्यतियस्फाना BATES विष्णवि चक्रमे Ai पद्‌ विच करम इति खिष्टछदादि लुप्यते। प्रयाजा आज्यभागो Vee

aaa इत्ययः नित्यमाप्यायनं नि्धवश् < Sm दत्य्यः॥ ey TRAITS ॥१०॥

एषापसदपराशेऽपि कन्तव्या। तस्ता . विशेषानाड।

[४. < १९] STATES | ९१७ इमां मे अग्र समिधमिमामिति त्‌ सामिधेन्यः | विपया- सो याज्यानुवाक्यानां | पाण्छोश्च निव इतमुपसदः ११

द्त्यमपसदः पव ङिक्य आपराडहिक्यद्च कर्लव्याः। ब- वचनं च्यमाणब ला पे्चं

सुपवाशे सखपराक्े VTA

याः चावाङिक्यः ताः सुपुवे RRA: | या WII fewmwr autre xfa tt

9 AA राजक्रयाद्यःसं ख्यानेनकाद्ानान्तिखः ९३॥

यद्िन्नरमि राजक्रयः कतस्तदाद्यद्ान्येव Vata एका- erat तिख उपसद भवन्ति। पूव{ङ्क्यापराङहिक्यावेकोरत्य कापसड्वावश्टारः। सेव॑विधापसत्‌ जिष्वदःसु क्तयेत्यय॑ः। तान्यदान्यपसद CUI इत्ययः श्रवेकारश्रब्दः yafa- विरत्योः साधारणः, बङ्वचमसम्बन्धात्‌ प्रजटत्य्थ॑तेन विष्यक- राभावाच। विषत्येकादा्यलेन waa विहितानां प्रयोग- ` काले UFC MATS कम॑ाचारस््ेकादान्‌' इत्य BAIT

GSAT १४॥

शाट्वस्यानिञ्चयः

arc चआाश्रलायनीये | [9. ८. १८ | WHAT दादश arian: संवह्सर इति सजाणां BAe दइतिकारः प्रदर्नार्थः। तेनाध्वयप्रत्ययादु पशन्निखय इत्यक भवति

प्रयमयन्ञेनेके घमं ९९

श्याति्टामख्य प्रथमप्रयोगे waan wifear नेच्छन्ति, दितीयादावभ्या समिच्छन्येव | श्न्यासस्त॒ "वसन्ते वसन्ते ब्थाति- Slay’ CHAT वचनाललन्यते | अभ्याखत एव प्रयमयश्चलं खषूपत tfa न्यायसिद्धाऽचमर्थः॥

शओपवसथ्य उमे FETS १७॥

च्रापवसण्ेऽरनि ये Guess ते Tate TASHA! खप- सदाऽपक्षं प्रवग्यौ वप्यपह्लग्येते

प्रथमस्म्ामुपसदि वृत्तायां प्रेषितः परोष्यचितयेऽन्बाद डा- ता SAAT ९८

श्ओापवसथ्येऽहनि या waded तस्यां समाप्तायां मरेषितः यरोश्चिल्यथमन्वाइ इता दीकितखेत्‌

[s. ८. दे] Rages | Rte

यजमामेाऽदोक्िते ९९

श्रोते दातरि यजमान एवामुन्रूयात्‌ यजमाने दी- fea द्त्येतावतेव सिद्धे यद्धाता रीकितञ्ेदि तिवयं तजन्नाप- अति, अन्यदपि दीङितस्य हातुविंडितमरोडते graft अजमानेन ककलंव्यमिति॥

TIAA Gers अद्रय शति जिपाश्ु सप्रणवां २०

उमानप्रखवां ef जिमाचजाः प्रणवा card: 1 अपि वा सुमनं २९

Saray wes आद्या fara वा यम उच्यते, तेने- वाग्वाड नोर्पाञिति॥

व्रजत्छनुत्रजेत्‌ २९॥ WRIA VT HAATAR नित्‌ विष्टवाक्‌ प्रणयतेति ब्रूयात्‌ २९

तेषु तिष्ट शरनुवसनारम्भखने खिला aya: aft ति ary विषश्च ततः प्रणयतेति wate श्रूयात्‌

RRe QTM AMT | [8. <. Re] BAe सच्ितमनुगोतममुशं सेत्‌ २४

श्रयेति were सम्बन्धार्थः तेम पृव॑स्िन्‌ हाता दीचि- तञ्ेदित्येष warsafa भवति। efqaafi प्रस्तोताऽनगो- तमनंसेत्‌। शंसतिरणयं संस्कारकर्मेव, श्रद्निमिति दितोया- faguta

पञ्चादभिपच्छस्योपविष्यामिदिछत्याभिरस्ि जगना जा- तवेदा इति चिरमेध्यमया वाचा २५

वाग्रहणं खरस्य say मध्यमत्व सिद्धाय ठतस्जिन्नेवासने वेश्चानरोयस्य यजति ९९ पखादगप्रिपनच्छसटेत्यथः

AIHA VAIS २७

wiafaf:, wed, वेश्वान रोयमिल्येतत्‌ जयं साभ्नि- frag ऋतुषु भवति पुरोग्यचितिरिति मामधेयात्‌ ade अग्रिमनुश्रंखतोतिवचनात्‌ मध्यमस्य उत्तमस्य एतञ्ि- aay दति युच्छषंबन्धादेवाखार्यस्य सिद्धा wat खच- प्रथेजनमपका wana: सनि तेव्वणेतत्‌ जयं कन्तयमिति- WITTY

[e. ८. Be] तखन ! ३९९

बरह्माऽप्रतिरथ जपित्वा दक्िणतेररबिवयास् श्रोदम्ब- याभिशवनात्‌ RE

ब्रह्मणाऽयं नियम उच्छते। पउक्राऽद्चिप्रणयनेऽप्रतिरय- अपस्तं समाण्योपविशेत्‌ चिन्यस्ाग्नेदंकिणतेा बदर्वेद्यासे भरा ओदुम्बयाभिहवनात्‌। चराद्म्बया श्रामिदवनं चरादुबर्याभि- वनं आश्रभोत्यजापस्भौ

उक्तमग्िप्रणयनं २८

यदुक्म्भिप्रणयनम्तदिदानों wea I Dfary वरोधारामुपसर्पैत्‌॥ ३०॥

यदि रोचिताब्रह्मा तदा वसाधारारामकालेर्तां प्रति म- SHA! TU दोचितख्य ब्रह्मणिाऽयं fais दति दश्र॑यति। तेगेदं ay श्रह्माऽप्रतिरथं' इत्यस्मात्‌ इनादर्यताऽनमरद्र्ट- व्य ब्रद्ाऽप्रतिरयमित्यस्य चस्य जयमिद्यस्मादनन्तर aaa afafea एव बदिवेदयासनमितिज्ञापनाथे तेनान्यच वेद्यां afeafe वा नाज नियमः एतदुक्ं भवति। ada सामि- केऽचिप्रणयनेऽप्रतिरयं समाप्य zfeua उपविश्यास्ते Sr दुम्बयाभिहवनात्‌, afufea बहिवेद्यपविष्यासते वसेधा- Treas fafa i

इति चतुर्यऽद्मी कणिका yes

RRR GAT. SATS | (8. 0} विधाने प्रवेयग्ति ९॥ इविर्ध.मे waz, ते अस्मिन कासे प्रवन्त यनधध्वर्थवः ATA सेमप्रवणेन २॥ तजर यत्‌ BAS तत्‌ सेोमप्रवदणने।करं दक्षिणस्य q दमिधानस्या्तरम्य sme वर पादयोः ३॥

तचेकं शकटं। WIAs wa विर्धेषविध्यर्थेष्हश्रब्दः, यमच विद्वेषः | ददिएस्य शकटस्य तद्न्रञ्चक्रमस् य- इत्मंतत्यादयोर्मध्ये यथा भवति aut पथचादमसख्िपदमा- Soma ये Twas fear पर्ववत्‌ रतवाऽनृतरूयादित्ययंः॥

युज at ब्रहम Tel नमोभिः प्रेतां यज्ञस्य MAT युवां यमे Tq यतमाने यदेतमधिदयोरदधा vas वच ree श्रारमेदव्यवस्ता VATS ॥४॥

यदि रराटी Waa अबद्धा भवेत्‌ तदा ्रभिदयार- दधा उक्थ वच CHA श्रदचंश्रारमेत्‌॥

[s. <. ¶] Rage | RRR

विश्व emia प्रिसु्च ते कविःरति व्यवस्तायां

areal तखान्तामोमाणे विश्वा खूपारोत्धन्‌ दयात्‌ t तस्या अद्ध wea afe Far निहते स्यातां i

मेथ्यरूपनिदतयेः परि त्वा गिर्वेणा गिर इति परिदध्यात्‌ Wen ॥९॥

मेधाङ्पनिहतयारोतया परिदध्यात्‌ wa कंबिद्च्न- यवः पूरवे मेथोमिहननं war तता रराटोबन्धनं ततः परिश्रयशं कुर्वंन्ति aaa मेष्याङ्पनिडइतयोारिति तका- wifafaeaa तयाः अबाल afyera: | ऋम्बिपयं।सभ्र- ङा RW | ययाद्धजमेवेदमम वचनं वक्तव्यमिति fag

इति चतुथं नवमी कणिक्रा।॥°।

7 , ५८.८८५...

RRB STUB | [७.१९०. a]

WAHT प्रेष्यत] तीर्न प्रषोलरेषाम्नभोकयतनं सद पूर्वया द्वारा Talat प्रपदयोत्तरेण शालामुखो- यमतित्रञ्य पश्चादस्यापविश्य प्रषितेऽनुभरूयात्‌। सावोदि देव प्रथमाय fod aang वरिमाणमस्ते। ween स- विनः adam दिवे fea आसु वा भ्ररिपश्च दत्यासोनः

९६

Maia प्रपदमवचमं प्रपन्न्या्यज नियमेन nazar | पञ्चादस्मपविश्येतिभ्रालामखोयस््ेत्ययः उपविष्टश्ेवासीग- टतिवचनं त्र जत्खध्नयषु प्रयमामसमापय ब्रजनाय उन्ि- दि व्येवमथं

अनुत्रजनुत्षराः २४ अनुब्रूयादिति भेषः॥

रतु aU देवे श्रमैः पुरसादप त्वाग्ने दिवे दिवे दोषावस्तसुपप्रियं पनिप्रतमित्यधेचै आरमेत्‌। चाप्र We निहितेऽभिद्यमानेऽप्रे जुषख प्रतियं तदच इति स- माप्य प्रणवेनेपरमेत्‌ ॥२॥

प्रणवेनेापरमेदित्युक्तं wean प्रश्वेनेल्याञ्जदभोत, श्रय

[s. ९०. ¢] तद्धने | १३२५

खमाष्योपरमेदिद्टुच्यते, तद्‌ प्रणवनगिषेधाग्रङ्ा WIA AWTE- भयविञ्रषणं छतं i

उन्तरेणाम्रोभ्रोयमतित्रजल्छतित्रज्य सामे जिगानि गात्‌- विदथानां तमस्य राजा वरूणस्तमश्चिमेल्यधंचं aca EL

आद्मोप्रौयमतित्रजत्छध्वयषु उक्र aan "सेमा fafa इत्येता अनुब्रूयात्‌ ‘AAW राजा" Cae ws आरमेत्‌

प्रपद्यमानं राजानमनुप्रपद्येत | श्रन्तञ् प्रागा श्वदितिभ्‌ वासि श्येना योनिं सदनं धिया शतमस्तस्नाद्‌ TAIT विश्वेद्‌ इति परिदध्यात्‌। उक्नरया वा समाचारे ४५॥

VATA राचारः YATUTT: | WICarere: | वा- शरब्दाऽवधारणा्यः। श्रस्यामवस्थार्यां Yard भयप्रतोकारे क्ये सति उन्लरयेव परिदध्यात्‌ एवं व्यास्थाषमाने प्रत्य- wafaqagar wafa i

अरह्ठेवमेव प्रपद्यापरोण वेदि मतिबज्य दिशतः शालामुः रूोयस्यापविशेत्‌

६२९ SAMA | [8. to. €]

BUTE न्ालामखोयस्धेत्येवमनमतं श्मानं तताऽपरोण वे- दिदेश्मतित्रज्य दकिणतः श्रालास्खोयस्यापविक्ञेत्‌

खतारमनत्थाय सथेतमयनो AHS राजानं प्रण- अत qd i

ब्रह्मा हातारमुल्ितमन्‌त्याय wad प्रत्येत्य waar ग- च्छेद्यदि ब्रह्मा राजानं प्रणयेत्‌ यदिग्रव्दसम्बन्धात्‌ ब्रह्मणः सामप्रणयमं wfaafafa गम्यते प्रणयने एवं भव्रति॥

उत्तमप्रखयतः

wen ददित व्रजम्‌ ‘ars: faery’ दति ‘ay जपिता तताऽशेठारवभोथं परोच्य तस्य दजिएता निरसमापवेशने a- त्वा ततैवासोतति, तदप्रणयते ब्रह्मणा भवति प्रण्यतस्ि- दानीमृच्यमानं भवति। तख प्रणयनं wi गमनं weds प्रदाय तता इविधौाने अ्रगेणापरोख वाऽवित्रग्ध दित भ्रा वनो यस्या पविेत्‌। यथयग्रेण प्रपन्नः स्यात्‌ तद्‌ wary राजनि प्रत्येत्य पनरपरेशेवातित्रश्य पूवाखनएवेोपविशेदि- CARMA: पच्येरनुष्टामविशेषः |

प्राप्य इविधामे खदपतये राजानं प्रद।य विधान अय. WIT वाऽतित्रज्य SPINA आ्रदवनोयश्यापविश्ेत्‌ <

[8. १०. १९] Brags | Bre

wefaurat प्राण wzeana राजानं प्रदाय विधाने सामं वाऽगरणापरेण वाऽतित्रन्य दक्िएत आहवनीयस्सापविकेत्‌। शसति दितोयदविधानय्रष्णे रान्न एवाररेणापरेण अति- अजत, सति त॒ तस्िंस्तयारप्यरेणापरेण वा गमनं भवतोति पमरूद चमं

श्रगरिप॒कस्य साग्िचित्यायां ron

ufafearat सोमयागक्रियायां श्र्िपृच्छस्य दित उपविश्रेत्‌। एतत्‌ प्रणयेत्तऽप्रणएयतसख खाधारणमुपवेग्रन- Sata Wi

TAR WTA पशो HL

एतदाखमं ब्रह्मणाऽग्नोषामोये wit भवति। दष्टिषु a- festa, दद्धिपश्ुभ्यामन्बद्यत्‌ जमदि, aw तस्सेव ददि. खत आसम नाइवनोयस्येति सिद्धं

“=

प्रातश्चावपादमात्‌ WLP

Sra wel वपारामपर्यन्तमाइवगीोयंस्य दिशत war QA VARI UNTHTS सदस्टेवासोत aqaraayefa y-

शश | Sawa | [७. १९. श] | यदि ANG प्रत्येवात्‌ प्रपाद्यमाने ९३॥ ९०॥

weuaad राजानं प्रदाय यदि राजानं इविधामे षा- रष AA: ष्ठात्‌ तदा प्रपाश्चमाने राजन्यासाद्नाथं पमः प्रये यात्‌। व्यवाचापरिहाराये त्र तदागोमेव waaa afa कि- famae वाऽपरेष वा पुर्वमतिन्रज्य गच्छेत्‌ तत्र गमने प्रयोजनमस्ति पैषजंनरेमेा नाम faafag क्रियते। तजा- wana ऋथमाने aw cfawa were तदा दङधिणता गतः VAL AT चद्‌ाऽपरेख राजानं Wart ख्गतः Arq तदा तजेवासोत ABATA, व्यवाचाभावात्‌ t

इति चतुचं दश्मीकणिका।°।

अथा्चोषामोयेण चरन्ति १॥ पष्रटुनेति Ta:

उन्रवेद्यामादण्डप्रदानात्‌

‘TSB ATG’ CYALAY दष्डप्रदानेाष्मरकालमेव सदः- vanfauraigaram: पदाथा उक्रवेदिसमोपे guar दति

(8. ११. 9] args | are

Wao 406 awafacamgratara दिष्टध्भिंकायामनबन्ध्यायां दसि कक्व्यायामपि शतावन्तः पदाथा उन्तरवेदिसमीपे कंव्याद्त्येवमये।॥

दण्डं प्रदाय मेचावरुणमग्रतः छलत्तरेण दविधा- ने अतिव्रज्य FIM दारा सदः प्रपद्यात्तरोण यथाखन्धिष्णा- वतित्रज्य पश्चात्‌ खस्य धिष्णस्यापविशति दाता ३॥

उत्तरो धिष्यावतित्रज्येलुच्यमाने इावत्तरेरेत्याद्ा ष्छात्‌ तज्िदत्यथे यथाखमि्यृष्यते। यो यख खः खः यथासं खं स्वन्धिष्यमक्तरषातित्रश्य इावुन्तरेणेत्य्थः | पञ्चात्‌ खश्येत्येतावता fag धिष्डरेतिवचनमागन्त॒का अ- पौषटयाऽसिसलवषरेऽचेवापविभ्रता waar: af<arar- fadaay

अवतिष्ठत TAT ४॥

awe frag पश्ादवतिष्ठते मैचावर्ण श्त्यर्थः॥

यदि देवनां दवोग्यन्बायातयेयरम्मिखंदपतिः सेमे वन-

ख्यतिः सविता सत्यप्रसवा उदस्यति चस्यतिरिनधो ज्येष्टा

fara: सत्यो वर्णा धर्मपो श्रः प्रमान पश्रुपतिवा WY 2

=

६३० SINAN | [४.११.१्‌]

यदि ्रष्दसंयेागादनिव्यलमेषा मवगम्यते तचाष्वर्यवश्ा- fatanra देवद्धनां इवींषोत्येषा dati अ्रष्टावन्न रवताः wat: ener एव पष्टुमान्‌ पश्टुपतिरिति exe गृणविकर्पः

त्वमग्रे Teal दव्यवाड्निरजरः पिता AA सोम नो वशो ब्रह्मा देवानां पदवोः कवोनामाविश्वटेवं सत्पतिं प्रिये सवितुर्दव्यस्य तद्र दस्यते प्रथमं वाचा अग्रं हंसेरिव सखिभिवावदद्धिः प्रससाहिषे पुरत शचन्‌ yf ब्रह्मणा मचाननमोवास इडया मदन्त प्रसमिच मत्ता असत प्रयखांस्लान्नष्टवान्‌ महिमाय पढते त्वया बद्वा TATA! तवं विश्वस्ाह्ूवनात्‌ पासि धमणा दयात्‌ पासि धर्मणा यत्‌ fase वरुण 2a जन उप ते स्तोमान्‌ aT इवाकरमि- तिदे॥ई। १९

xfa चतुयं रकादश्ो कणिका 2

[e. ere] Rags | ३३९

यद्यु बे सर्वषृषठान्यभ्निगीयचस्तवरद्वाथग्तो वासन्तिक द्स्तरष्टभः पश्चदशो बाते येको विश्वेदेवा जागताः सप्त- SM वपा वार्षिका मिचावर्णावानष्टभावेकविंशे। बेरा- जे शारदो weal: पांक्तस्तिणवः शकरो हैमन्तिक सविताऽतिच्छन्दास्लयस्लिंशे रवतः शेशिरेएऽदितिविष्णपन्य- Ta Wl

वेदति निपाते cerncfaaarat भवतः सर्व॑ छागीति वच्यमाणानां दविर्षां qari एतानि चाश्वाया- व्यानि। warararat देवतापदेश्ो ध्यामार्यः। श्रष्टावच दवताः, तचादितः षखामन्धादीनामेकेकस्या एव चलार- खलारो गुणशब्दाः ततेाऽदितिर्विष्युपन्नोल्येका ततख्ा- न॒मतिः॥

समिदिशामाश्या नः खर्िकधेरेते माधवः arse | ग्द FOAL दं त्रं TA पात्वस्मान्‌ | रथ-

न्तरं सामभिः पात्वस्मान ATTA छन्दसां fewer | Pagar

विष्ठया स्तोमो wet समुद्रो वात Cees: पिपन्तु। उद्या दिशाममिभूतिवयोधाः whe १एकरऽचन्योजसीनां TI धिपतिः पिष्नादतेा नं मदि aa विश्वतो weds | इद- त्वाम सजन्डदवृष्प्यं Paras: ATA TE

2५2

00

RRR STAINS | [o. ra. |

मेन पश्चदभेन मध्यमिदं वातेन सगरे Tat पचो दिशां Sua यशस्वती विश्वेदेवाः प्रावृषा खनी ददं wa GUAM ay सरसं सदखत्‌। Fel सामञ्जिर च्छकेयं जगत्येनं विश्वावेशयानि विश्वेदेवाः सप्नदशेन वष्वे इदं कचं सलिलवातमुथं wal दिशां र्चमिदं दा- धारोपस्ाशानां मिचवदस्ोजः। भिचावरूणा शरदां चिकित्वमस्ने Wea मदि शम aed | वेराजे सामन्नधि मे मनोषानुष्टुभा Vaya Ns TE! इदः रवं मिचवदार््रदातं भिचावरूणा रश्क्माधिपल्ये। सम्राखदि शं *सदसास्नो सरस्व, तयतुमन्तो विष्ठया नः fray | अवस्यु वाता Se तु शक- रोमं यश्चमवतु ने धुताचो। SIN दुधा नः पयखतो दिशां दव्यवतु ने TATA | SRT: पुर एतत पश्चाद दस्यते यान्यां युङ्भि ars wen दिशां रन्तिराशेषधोनां संवत्सरेण सवि- ता ने अहा | ।रोवत्सामातिदन्दा SHS MATS: VN मो श्रतु स्ताम चयस्तिंशे भुवनस्य afer विवखदाते रमि ने एणोदि | घतवनौ सवितराधिपल्ये पयखतौ रन्तिराशा ना श्रतु | Bat दिं विष्णुपतन्यघोरास्येशना सदसे याम ने- मा ददसपतिमातरि शत कायु; सन्ध्वामा वाता श्रि ना ख~ णन्तु faeat दिवो wee: fen अस्येशाना जगते वि-

+ सदखन्नीविसा" 1 Cafefa Ste |

[8. १२. 4] तद्धने | RRR

eM व्यचखतोषयन्तो सुभूतिः शिवा ने श्रस्वदिते-

Ve | अननेद्यानुमतियंन्नं देवेषु मन्यतां wT .., STRAT भवतं AIG मयः। अन्विदनुमते त्वं मन्यासै

शच्च Ta! कत्वेदक्तायने हिन्‌ प्र श्रायषि तारिष- दिति। वेश्वानरौयं नवमं कायं द्‌शमं

नवमरन्रमश्रब्दावेतयारपि सर्वदृष्टान्तभावायै।

के अद्य युक्ते धुरि गा तस्येति दे Stra रनभिपरिदारे प्रयतेरन्‌ ३॥

उपयष्ामा्था श्रपयजाः, तैरङ्गारव्यवायपरिहारे यतरः कर्तव्य इत्ययः

आद्रप्रोयाच्ेदत्तरेण दातारं ४॥

तेषामाग्रोपौयादाइरणे क्रियमाणे Hcy Bait प- arma तमेव cfata इता era निधानं ade i

शा भिचा दक्षिणेन मेचावसणं

श्रामिजाद्‌ाहरणे BATT युपमादवनोयञ्च <faurfay- व्य दचिणेन विडारं प्खान्नीला aaraquyg qeracar

३९8 ्ाखरन्ायनोये। [8. १२. ॐ]

wat Wate एव निधानं भवति। उपायापरेभ्रारेवास्मि-

au सिद्धे qigd व्यवायपरिडहारार्थमेवायमुपाय उपदि- ~ © e ~

श्वते wTewfafaniay) aa ald aa व्यवा-

at भासति add aval) यत्र mtd wa यवाय Ua ST

aed कर्तव्यं, यथा सवनोयारोा। तच ुत्तरेणप्मोभोषं

परिवत्र्य az: प्रप्तमिति॥ |

उपेत्यानमय्र छत्वा fsa वेदं TWH &

fama वेदं शृक्णीयादित्येता वता सिद्धे उपेोत्यानवचनं ष-

e ~ ~ ~ ९५ ~ दायव्यत्याखेऽपि प्रारृतमेवेद मुपोात्यानमितिज्ञापनाथं | AAS समन्तं साधितं भवति। aa दतिवखममन्यज्रापि पूर्व काले क्रियमाणेनापेत्थागेन पनल्नीसंयाजाथै गमनसिद्धा त- faa aad, तेन यथा प्रत्तमित्यच चादायुषेत्यजिष्ठेत्‌। वेदय्दणं तु सस्थविसर्जनान्तरकाखमेवे- ति faz i

नेदमादिषु इदयश्रूलमवागनूब न्यायाः ७।

इद्यष्ूलादासनमित्ययैः

[8. १९. 2] HAST RRL

संस्थिते वसतोवरोः परि दरन्ति Afar अ्रभिपरिदार- येरन्‌ ८॥ ९२॥

वषतोवरोणां परिषारे क्रियमाणे aifaar अन्तभवेयुः अदौकिता बहिः aftaaad वचनं

इति चतुय दादणश्रो कण्डिका °

HAA राजेविवासकाले प्राम्बयसां प्रवादात्‌ प्रातर- नुवाकायामन्तिता AAT MTA जान्वा्या- तिं जयात्‌ ्रासन्याग्मा मन्त्रात्‌ पादि कस्याशिदभि- रस्ये खादेति १॥

एतस्या रा जेरितिवचनाद्राचावेवायं wg: समापनीय दति गम्यते eat रात्रा पाः षमार्चिसस्या एतस्या वि- वासकाखेऽग्ये चतुथभागे प्राक्‌ परिणा प्रवादनात्‌ प्रातरग- वाकायामन्छितेा वाग्यतसीर्यन yaaa जान्ाच्याङतिं जडयादासन्याग्ा मन्त्रादि त्यनेन वाग्यतस्तोर्थैनेतिव चमं

BEd श्ाखलायमीषे। [8. १३. ९]

भ्रपदनकालारारभ्य वाग्यमगसिद्यथं। शआ्राङतिभितिवधचनं BAM जान्वाच्येकामाज्याङतिं जुङ्यादा इवनोये = दति- ज्ापनाथे | तेनात्तरयारप्याङन्योज वाच्येति fag भवति। भ्रातरनुवाकायामण्ितख्छ विधानादश्य ate fad: भ्रात- रनुवाकाङ्गत्वं भवति। श्रतस्तस्ाटत्तावाटत्तिभंवति

MAMAN UTM अरय एतु सरखल्ये वाचे खादा | वाचं देवों मनेनेचां पिराजमुयां जेचोमुत्तमामेद wet | तामादिल्या नावमिवास्देमानुमलां पथिभिः पारयन्तों खा- देति दितोयां ney

दितोयाग्डणमा डति मित्येक वचनस्य प्रकतवलादचाप्येकेवा- तिर्माण्डदिद्येवमथं॥

अतः समानं AAT ₹॥

चश्रष्दा रात्रनकषंणाथः। ब्रह्मणञ्च raga विधिः समान इत्यर्थः ₹हाठर्थतया विडितस्यानुकषंणात्‌ प्रापण- स्येदं प्रयोजनं ब्रह्मणः प्रथमं waza पञ्चाद्धातुरिति॥

प्राप्य विधाने ररारोमभिग्टशतयन्यन्तरिततं बोदोति ४॥

खविधामन्रष्देन इविधागसमीपमश्यते। चष्यां wrer- ut दविधाने तिष्ठतस्तखाः भ्रालायाः cafe इरे ररारी

[9. xa. १] MAT | ¦ { 3)

माम Tord gt, तामभिखग्ति। प्राण faire इविधागधोः समोपवतिंशाखायाः qdare प्राणेत्यथैः

दर्ये QS TA दारो मामासन्सापतं लाकं मे शाक्तो ल्छतमिति ॥५॥

इारिभवे cra दक्षिणेन पाणिना पयायेणाभिमन्रनं। aay vada, दिव चन खिङ्गलात्‌

परपद्यान्लरेख य॒गथरा "उपविश्य प्रेषितः प्रातरनृवाकमनु- बरयान्भनद्रेण

इउविधागयोामष्यदेग्नं प्रपञ्च यगधुरावन्तरेणापविथेत्‌ तचेा- पविश्च प्रेषितः खन्‌ प्रातरमुवाकमनुरयात्‌ ARG रोष मेषितव चनमन्धच aren खति हतरि अन्योऽपि प्रेषिताऽन्‌- ~ a ~ + ब्रुयात्‌ भ्रातरमुवाकमिन्येवमथं | अरप्राप्ताऽयं मन्हखरो विधोथ- ते। तेन जायते कायंसम्बन्धागामेवातिरश्रेन प्रा्तिनावि- भिखम्बन्धानामिति

आपो TAA: TAM डि बख प्रयन्त इति GM वानो अग्न इति बड्धिमीरेऽप्िं तं सिष्वारोति खक्तयारलमामुः

Rac चागलायनीये | [8. ॐ]

रेत्‌ GHG HAT दरल्युलमामुद्वरेत्‌ SA अग्रे मदाभिरिति waa विप्रस्येतिक्ते यद्वारि प्रेष्ठं वस्मग्र दय इत्यष्टाद- शाचन्तस्तेतिखकते BY पावकं दूतं TASH अपिता नो श्ष्वर दति तिख्ाऽ्निदाताम् इडेति चतखः प्र वे वाजा उप- सद्याय त्वमग्रे यज्चानामिति तिख उत्तमा उद्ररेदप्रे Cale दिन्बन्तु नः प्राग्मये वाचमितिद्क्ते इमां मे अग्रे समिधमिमा- मिति चयाणासुक्नमामुद्ररेदिनि mad त्वमग्र aa’ चि SHASTA Bassas प्रवा sana कदा दति पश्च सखायः सं Talay दविग्मन्त इति क्ते wea दूति दशानां चतुथेनवमे उद्वरेदन्तमामुन्तमाश्चादितस्लयाणाभि- त्यानष्टभमवेध्यग्निः समिधेति चत्वारि wae इते प्र वेधसे कवये त्वन्नो BT वरुणस्य विद्धानिल्यतत्पर्टोनि चत्वार्य अषघुणः ससस्ययदियुतेति पश्च भद्रन्ते wy इति om awe मातवसं प्रत्यधनिसषस इति चोप्यादेतेति दशानां ढतोयाष्टमे उद्भरेदिवस्परोति् क्षयेः पवस्योत्तमासुद्रोत्‌ त्व wa प्रथम इति ष्मा दिनीयमुद्वरेत्‌ पुरा बो मन्रमिति चत्वा- रि तं सुप्रतोकमिति षर sa वः सुद्योत्मानं नि राता दाठ- षद्न इतिदक्तं चिमूडानमिति चोणि वद्धिं यशसमुपप्रजिन्व- fafa चोणि का उपेतिरितिद्धक्तं दिरण्यकेश दति तिखाऽ- पण्यमस्य मदत दतिखक्तं विपे cia ग्रे नयाय इश ज्नत्यष्टानामुन्नमादुत्तमास्तिख GET त्वमग्रे सुवे

[8 १३. ८.] Bacay | २९९

ww सं इगिति पञ्चापि वे देवमिति शानां ढतोयचतुर्य उद्वरोदिति Aaa मे नामो अभि प्रवो यजृमग्रे बिवखल्छखा TTA WA नः शोरशाचिषमिति षट शद्‌- शिं गातुवित्तम इनि सप्तेति बादतमग्न वाजस्येति निखः पुर त्वा त्वमग्न Seaway जनस्य गापास्त्वामग्न तायव एममूषु बो wife नव त्वमे सुभिरितिकक्ते त्वमग्रे प्रथमा अङ्गिरानूच्छ्छिाजा अना नितुन्दत दति पञ्च वेदिषद इति wat ठतोयमुद्ररेदिमं सोममर्ते संजागवद्धिशिच tetas चिजमडसमिति जागतम- fart मन्य इति पाक्त |

एतदाखानं प्रातरनुवाका्थे। अन विच्छन्दसां विरेवता- at चाद्धारो विधौयते saggy पंक्तीनां विच्छन्दस््ादुदधा- रो भाभोष्टः। अत उन्तमामृत्तमाञ्चादित इत्यत्र Ea एवादित इत्यवगन्तय्यं

दत्याग्रेयः AT WCW ॥१३२॥

एतावान्‌ समाचायोऽग्निदे वत्य इत्यथः | तेन "ऊध्वं AY ऊतये" शत्यस्य wane wie युपाभिधाने विनियक्रस्या- धाग्रेयमथ्यवतिंलाजिङ्ाविराधाचाग्रेयलं साधितं भवति। wa क्रतुरिति संज्ञा भवति॥

xfa saw जयादश्ो कणिका °

१8० SUAS | [e.r9. 8] अथाषस्यः

कतुरिति शेवः WHS: कतुङ्कः, श्रयेदानोमृषच्छः BOCA इत्यर्यः

प्रतिष्याङनरोकस्तु उष इति तिख इति गायचमषो भद्रेभि-

र्त्यानृषटभमिदं., ओष्ठं एयर, इतिखक्त प्रलय चैरित्ये यु

तद्यामानमुषो , व्ाजेनेदुमुल्यद्दश्रिय , LAT व्युषा A बो

दिविजा xia षडिति चेष्टं ag अदिं सद वामेनेति ae

लमुषस्तशचिजमाभरेति a श्रोण्णिदमेता set इति च-

तखो जागतं मेना अद्येति ote करतुः Weak

SHUAGTVAGH श्रयं क्रतुः Be प्रयक्य इत्ये वमथें |

इति चतुय waaay कणिका yo |

(8. १५. श] Brags | Ret

WALA Wy

कतुरिति शेषः

शणो उषा : प्रातयजेति wee यज्बरोरिष ्आञ्चिनावश्वावल्यागेमदूषु Ta au दू रादिरेवेति fra uma उद्भरे दाद्षटो वां इवानामिति चतस्र उदौ- राथामा मे इवमिति गायं यदद्यख इतिखक्तं A AT विश्वाभिस्टयञ्खिद्‌ चिमित्यानुषटभमाभात्यभ्िरितिडक्त थावाणेव नासल्याभ्यामिति चीणि धेनुः va अवदितिद्टक्त सतुषे Tease यवो रजांसोति पञ्चानां ढतीयसुद्वरत्‌ प्रति. at रथमिति सप्तानां हितोयसुद्वरेदिति जेष्टभमिमा वा- मयं वामेाल्यमह आरथमिति स॒प्त seal at यत्स्ध इति बा- शेतमञ्चिनावन्तिरङ्मद्‌ाश्विनावेद गष्कतमिति Sa युवोर दूरं छव इति पच्चदशओेत्योष्णिदममेध्यभ्निउमं TE भा- नुरावां रथमश्वदिदं या वां परि ऋति चोणि चिधिन्ना अय Baas इति जागतं प्रतिप्रियनमभिति पाक्त दत्ये- तेषां erat एथक्‌ क्तानि प्रातरनुवाकः २॥ |

aug ट्तिश्ेवः। यान्येतानि fag क्रतुषु सप्र षप्त कन्दा गक्रानतानि तेषां सर्वेषां पथक्‌ क्रानिद्डहोयात्‌, नकि

६९२ STUNTS | [४. १५. a)

fafa eee: परिवजंयेत | सर्वषां इन्दषामेकंकं aH

छोयारिल्यर्थः। wavs awaraawara, एवं किय-

माणे यावानुक्ममडः खन्पद्यते प्रातरनुवाक भवतो- e

त्यर्थः

शतप्रख्त्यपरिमितः

पवाक्रादन्याऽथं प्रातरमवाकः शतप्रत्यपरिमित इति, w- तादधिका fawarzarafranag cau) अतएवास्िन्‌ प्रातरनुवाकेऽथात्‌ खक्रखण्डनं भवति एवमारोनां w- gat TUS संसवे प्रयोगा भवति, aw तरायाञ्िकी- षिंतलादिति॥

नान्धेरागनेयं गायचमत्यावपेदाह्मणस्य

अन्यग्न्देोभिराप्रेयं गायत्रं छन्दा गाल्यावपेत्‌। अन्ये रिति wsawae चिष्वेव चरितार्थत्ात्‌ चिभिरव्यावापा ada: जिभिरधिकेरत्यावापेन era: एष नियमे ar- Ws

वैष्टं राजन्यस्य | जागतं वेश्यस्य ५॥

आग्नेयमित्यगुव क्षते, अ्रत्यावपेदिति

(8.१५. ८] चतदजे ९९३

अध्यासवदेकपददिपदाः ९।

उपसमस् प्रणयादित्यर्थः। saad: माम पूर्वस्या Wise प्रणवमशतला खगच्तरवशेन एकपदद्धिपद्‌ाः सन्धाय ताखामन्ते प्रणवं कुयात्‌ Wa तां awsarweqyaty- वचनोापरेज्रसामथ्यादन्यस्दाग्ययं विधिर्भवति यावस्ताते, श्रय- मृपखमाष एकपातिन्या एव द्दिपदायाः, अनेकद्धिपदासं- इता पच्छ एव वक्रव्यः। पच्छा दविपदां जिरमुवचनेऽपि तथा- दशनात्‌

यथास्थानं YU माङ्गलान्यगन्म मा TLS द्यावा- gaat इति

यथाग्धानमिति ufaa wa एतानि विहितानि afa- सेव क्रमेऽनवक्व्यानोत्ययेः भरुवाणोतिवचनाच्छतकन्पेऽणेषां equa aufefa गम्यते। माङ्गलानोति चेषां संज्ञा aa- fai fawarfafeaara खख च्छन्दमाऽधिकान्येतामोति गम्यते

सच्जाय्रवद्धिरिति यः Dewan:

यः पनर्यजमानेा मरिख्खद्वस्या वत्तते यद्येव कामयेत

Res शआश्वलायनीषे। [४.१५. Re]

यदि मरिग्यामि atargafata तद्धेतदपि माङ्गलं भवती - व्यर्थैः

‡डद्यावोयमावत्तयेदातमसेापघातात्‌ «

यदा Twyla WR तमसापचाता जायते तदा तदेव खक्मावन्तंयेत्‌ यावन्त मऽपगच्छे त्‌

काल wR प्रतिप्रियतम- मित्युपसम्तनुयात्‌ Ye

काले AVIA इत्यथः | ङचावीयस्टाल्तमयचा प्रति- परियतममिति खक्रमुपसन्तगुयात्‌, wreargeaay कं | एतदुक्तं भवति प्रातरनुवाकष्ादित wea ईडदावीवप- यन्तं AGT आआरोाहक्रमेण सवः प्रयाक्रव्यः। ईडेद्यावी- यच्याष्तमटगन्तेन मन््रस्यालमेन यमेग॒प्रतिप्रि्तममिच्ये- तदिषयं मध्यमस्य प्रयमयममारभते। safe Ge उत्त- मायाः भ्रागेवारोदिक्रमेथेव मध्यमखरं वे प्रयुञ्जीत तते मध्यमस्योक्षमेन यमेन उलमश्छगन्तमुलमद्य प्रथमं यममा- ददोत। आदायारोाङिक्रमेरीवोष्लमं खरः awraafd सवै प्रयश्चीत। एवं खरसंक्रमणेनागभ्या इतं भवति warn” एर्वचालमायाः समात्तिक्तणे उत्तरत्रापालमायाः समात्तिकण-

इत्यर्थः

[९. १५. ९१] BAGS | | Rey,

पृनरुप्यात्तमयेोत्तमस्थानेन परिदध्यादन्तरेण दायं QU अनभ्यादतमा श्रावयन्निवाश्रावयन्निव ९९॥ ९५॥

उत्छर्पक्खङूपमच्ैवं भवति बद्धासन एव पृवंखानात्‌ स्ानान्तरे उत्यतन्‌ य॒गधुरावन्तरेणोापविष्टः खन्‌ प्रथमम्‌ qe पवासनात्‌ परतः खन्‌ प्रतिप्रियतममिल्यष्टावन्वा, ततः पनर्त्सर्पणे दायं QC अन्तरेण खम्‌ उत्तमया परिदध्यात्‌। श्राञ्रावणस्य सिद्धवद्पदेभरात्‌ add खरो भवतोति निश्चो- यते। wae भवति। मन्रष्दौर्नां मध्ये यस्िन्नाञ्रावणं प्रयज्यते तस्य स्लरस्छ GAGA WaT प्रयाक्रयाः | प्रत्या- श्रावण्ेऽपयेवं प्रयो गसिद्ययंमा्रावणदृष्टाम्तः कृतः इद मन्‌- वचनं प्रधानकमं शंखतिवत्‌ मनु ख्वाण्यनुवचनान्यभिमन्ध- नादौनि संखारकमाणणोति प्रबिद्धं। सत्यं प्रधिद्धं। aa सं. सकार्यस्य समन्वयोऽस्यन्यादेः | Tala प्रातयास्णामन्दुषेा- ऽख्िनां समन्वयो gwa, सम्पेषता wafayrefa aa समन्वयेाऽस्ति। aa संस्कार्यते प्रमाणं नास्ति, सोातिशंस- त्या दाव्यभिघेयतया संमनयस्य दृष्टवत्‌) यन्त॒ सम्पैषत- ट्ति तच्च प्रातयावदेवतासंबस्िगुणशङडनोनाथमनग्रदी- व्येवमपि ufaafa एषां कायायान्तराणामचाभिधा- नमित्यनवगमात्‌। उषःसंबन्धि g कम्मं च्योतिष्टामे कवि- दपि qua, अरन्यञ्चिसंबन्थि awa तथापि तत्‌ कम॑

मेवन्धिताङूपमच चिकोषिंतमिल्यत्रगमात्‌ प्रधानकर्मेवैत- 2

Rad ष्याख्जलायनीये। [४. ९५. ९९]

दिति नि्िनुमः। यदि ga: कममान्तरसम्बस्षिद्रव्यसम्ब- न्धमाचादेव संस्कारत्वमभ्युपगतं स्यात्‌, ay सर्वषां साति- भ्रंसतीनां संस्कारकमंलमेव स्यात्‌ अच waaay fagafa "मनसा ते वाचं प्रतिग्टणामि' इति प्रातरनुवाक- ममुमप्रवन्तं दातारमध्वयेरारेत्यज्न प्रतिगरः संस्ठतिलिङ्ग तथा चास्य सन्निधो विश्वरूपा नाम स्तुति्वीग्दवत्यायां वि क्रियते, तस्या प्रघानकमत्मवगतं। तत्छादचयाख प्रधा- नकभंति सिद्धं चिन्ताप्रयाजनं सावसरे तदतिक्रिया- यामासेामप्रयोगपरिसमाप्ेविपयाषग्रायञधिन्तं रला पम- सदपि कन्तंव्यमेव। प्रधानकर्म॑ले संखकारकमले बति संस्का- यं प्रायिन्तमेव पनः प्रयोगद्ति॥

डति चतुथ पच्चदशो कण्डिका *

दूत्याश्लायनद्बट्न्ना नारायणोयार्यां VA ASIA A Ne

RA AR PRA AE PRPS PR

Cw. १. ९] RAs | १३१७

=> ॐ२०० ~

परिदितेऽपयिष्य दातरित्यक्ताऽनभिदिक्लल्यापोनप्रीया अ्र- न्वादेषच्छनेखरां परिधानोयायाः Wk

परिधानविध्युत्तरकालमेवास्यानु वचनस्य विधानात्‌ प- रिदित cafaad सिद्धे यत्‌ परिदितवचनं तत्‌ परिधानो- यापान्नोययोः संबन्धकरणफा्थे | तेनानयोाः कर्ठस्यानोापवे- अजनानामेक्यं साधितं भवति। safuaq भमेभावखख परि- धानोयाया एवेति साधितं भवति सम्पषपाटाऽनवचनादि- परिन्ञानसाधनयोाः सम्पेषखशास्तचादनयोरविप्रतिपन्ना तया- रन्यतरणापि तदमुवचनादि सिष्यतीत्येवमयः। ईषदनल्य- मित्य्ैः शनेस्तरान्नोचेस्तरामित्ययंः। परिहितवखसनादेव परिधानोयाया अवधिवे सिद्धे पनः परिधानोयावचनं परिधामीयाया श्रन्याबखासम्परियदाथे परिधानीयाया श्रपि परिधानीयाया caaad तत्र परिधानोयायाम्‌न्तम- खरोाऽयमारोदिक्रमेण BA TIM: | तचान्धात्‌ यमाच्छने- ati भवतीत्ययैः। तचानन्तरैरनन्तरयोर्यमयोारखमोच- त्रोपलम्भनोाक्रराद्यन्तरयमादिषु वषु यमेषु प्रा्नेव्वपष- छब्देन डान्तरयम एव नियमाऽस्तोति नियम्यते तेनान्तमख

aqua यमेनान॒वक्रव्यमिति fag 1.2

३8७ SIMIAN | [५. ९. 8]

तासान्निगदादि शनेसतरान्ताभ्यश्चाप्रसपणात्‌ ₹२॥

प्रसर्प॑ण शब्दने हात मयान्‌ प्रपदयेतेत्येतत्‌ प्रपदनं गद्यते | wae तासामित्यस्य प्रसपणएस्य विशेषणत्वाल्लभ्यते। ara दति निगदात्‌ प्राम्भाविन्य चो we एतदुक्तं भवति अ्रपा- नन्नोयाणं यत्‌. प्रसर्पणं तस्माज्निगद्‌ादि wract भवतोति। रज ईषच्छन्दाभावात्‌ सखरान्तरादयो ये GAG ग्द्यन्ते। तेना मध्यमखरो वेदितव्यः॥

परं मन्द्रेण २॥

प्रपदनाद्यत्परं श्रपोनन्नोयाणां तन्मद्रेण प्रयोाक्रव्य। एत दपानघ्नोयाधिकारा्लभ्यते॥

प्रातःसवनच्चं ४॥

प्रातःसवनश्च मनरखरेण प्रयाकव्यमिति। तखारपांररय- डादि श्रच्छावाकश्रस्तपर्यन्तं। AT सवच HARA भवतो- व्यथः

[५.१. <] BITE | Ree

अष्यधकारं प्रथमाग्डगावानमुत्तराः WY

श्रध्यधंकारस्य उत्तरया सन्तानाविरोाघादृगावानतायाञख् पवया सन्तानाविरोधाद् दितोयादाने wards श्रन्‌ HVAT वक्व्याः

वृष्टिकामस्य प्रत्या वा उत्तरा Tarawa | साभिधेनीन्यायेनेव्यर्थः ~ se eNO ~ Walrad प्रवष्वासामधचषु लिङ्गानि area

प्रकृत्या a’ vata wa feyrangr एव भवति। यद्या चा यदपेचणीयं fey तस्याः पृव॑सा चचा अर्धं fear afayaratya

प्र देवचा ब्रह्मणे गातुरलिति नव दिनोातानेा अध्वर देव- यञ्येति दशमीं

दश्रमोग्रदणं ब्राह्मणानुवादः॥

३५२ STANTIAL | [५.१. १९ |

उन्तमयानुप्रपद्येत

तिषृणामृत्तमयेत्यथः

एमा AMAIA TA इति दे सन्नात्तरया परिधा- योत्तरा sara राजानमभिमुख उपविशेदनिरस्य ॥१८॥ ॥९॥

सन्नाखेकधनाखिव्य्यः। तासामेवाधिकारात्‌ श्राग्मन्नाप इत्यनया परिधाय तता निकरम्य पुनः पूवैया दारा दविघानं प्रविश्य तस्छामेव द्वारि चा उत्तरा BU तस्छाः पञ्चात्‌ समौपे राजानमभिमुख उपविशेत्‌ ageaa निरसनं निरसनमनग्ल- सुपवेशम मन्त्र मनुक्वेव |

इति पश्चमे प्रयमा कण्डिका i «

[५. ९. ३] SAS | BUR

SU शयमानं प्राणं यच्छ खाद्ा त्वा सुव याय प्रा- WUT मे यच्छत्यनुमन्त्य उः दरत्यनुप्राण्यात्‌ ९॥

उपा्रपमाम ग्रहः, तं छयमानमभिमखे शलाऽनेन मन्ते WARM प्राणनं FIA! अन्तःशरोरस्धं वायुं नासिकादारेण बद्िनिंर्गमयेदित्यथेः॥

STARA यच्छ AT त्वा सुव खयायापानापानं मे यच्छेत्यनुमन्त्य उं इति चभ्यपान्यात्‌ २॥

्राभिमस्येनान्तःशरोरं afee वायुं नासिकया प्रवेशयेत्‌ | प्राणापानयोः खरूपनिद शनं पदाथसंशयनिदटत्यथे | चकारो ब्राद्मणेोक्रविध्यनकषंणाथंः। साऽयं विधिः प्राणं ae arer त्वा Bea द्यायेद्युपां प्मनुमन्यु तमेवाभिप्राणेदुन्तरेण भा- गेन एवमन्तयाममृत्तरस्य मन्त्रस्य way भागेन, श्रभ्यपाने- दित्येवं वा प्रयोक्व्यमिति awe: I

उपां्सवनं श्रावाणएं व्यानाय aera वाचं विद्धजेत ३॥

Buia: साम उर्पाश्परिव्युच्यते। साऽभिषुयते येन ग्राव्णा उर्पाग्रदषवनः, तं व्यानाय लेत्यभिगटश्च ज्रपोानन्नोया-

carat Safa waa: खरिति वाचं fawsia प्रातरन- 2 2

६५8 SINAN | [५, ea]

वाकामन्त्रण्काल एव नियता ara, तत्सम्बन्धाखपागन्नौवा- खपि तद्‌वस्येव वाक्‌ खिता, तासु चानुत्रवदनु्रजममस्तोति तदन्ते विशज्यमाना मन््रवल्येव विद्धन्या भवेत्‌, सेवाचानाड- तयोरूपां अन्तयामयेरित्युक्तष्टा विरुच्छत wean, नाच- विच्ारणीयमन्यदस्ति॥

पवमानाय VOU दन्दो गान्मेचावरूणा ब्रह्मा नित्यो ॥४॥

पवमानायेतिवचनं पवमानायेमङ्ाचादयोा यत WTA प्रसपंम्ति तत एवारभ्ब एतावपि प्रख्पतां विप्रदरामका- ~ SAN Q > ले ्तरकाखलमवेत्येवमथं। अन्वक्‌ wea cay) नित्यवचनं शतातिरावादे मृख्यकमं दवितीयः कुयात्‌ fadtana ata:

e ~ nN © कुयादित्यत्रापि aia तयानिंल्ययारेव प्रापणार्थं, तत्‌

~ [०९ a

कायं कुर्वते ूदधग्थपरषयोः प्राप्निरित्येवमर्थे i

तावन्तरेणेतरे TAA WA

ताविति ब्रह्ममत्रावरुणावित्यर्थः। दतर दति anata- न्ये Vanya: wear इत्यः दीचितासखेदि तिवचनाद- दीकितानामेतेषां सर्पणं नास्तीति गम्यते दीक्षितानां यज- मानल्ादेव सपे सिद्धे पनवचनमेतेषामसनच्छास्ताकविधि- प्रापणाें। श्रन्तरेएेति मध्यत इत्ययः

[१. २. <] Rae | ६५५

द्र शख स्वान्देति दाभ्या AAV डत्वाऽध्व्मुखाः सम- CATT: सधन््यातोथदे शात्‌

favgia इति माम, ला सपतीतिवचनात्‌ सपणाद्ख Wa दूति गम्बते। तेनयेयेप्रसरपन्तिते तेजङ्तीति गम्बते। अध्वर्युमुखा अष्वयककारिण इत्ययः समन्वारगा अरविच्छ- देन परस्परं way टृत्ययः। श्रातीयदेग्रादितिवचनात्‌ तावदेवा्वरयप्रधानलं Med प्राण उप्वेश्रनादि ख्ाधो- मा एवेत्येवम्यें

तत्‌स्ताचायोपविश्ह्गातारमभिमुखाः

aw बहिष्यवमानस्य aa ततस्तां, स्ततिरित्यर्थः। बरिष्यवमानस्हत्धयथमुद्गातारमभिमुखा sifara:, दकिणता ब्रह्मद सखः पञ्चाकोजावरुणः WYSE | वडव चमं सत्रापेचचं |

तान्‌ दातानुमन्त्रयतेऽतरेवासीने देवानामिद सेम- „. पयो यज्ञे बरिषि Fat) तस्यापि भक्तयामसि quale मुखं ग्यासमिति ॥८॥

तान्‌ बदिष्यवमानाथमुपविष्टामित्ययेः। अरचेवासीन

दति, यत्रैवापविश्च वामििषगें करोति ततरवे्य्यैः। दादर 222

९५९ श्याशख्लायनीषे। [१.२.९९]

दषं दातेवाचासोनेाऽनुमन््रयते यजमान Hawt यदि यजमान एव Sra करोति तदग यजमानतया qua ला AIG एवामुमन्लणं कुयात्‌ तथाच वचनमस्ति ‘ay वै खयं यजमानाद्ाता स्यात्‌ alee इति॥

टोक्तितशदृजेत्‌ MATS <

यदि हाता दीक्ितः तदानमन्त्रणं छवा पनस्च गच्छद्या- जमानं ककत पूर्वजे हाटयदणात्‌ यजमानस्य res गला अनमन्तणमुक्त, WAT इातुयजमानलवे अनुमन््तणं हृत्वा प- आाद्याजमानं कन्तु जजेदिद्युक्र। तेनेद्‌ मक्र भवति | एकाडा- Wig यजमानस्य Wes wy गटदपतेदाटले गलानु- wad भवति सेषु डदातेवानुमन््रणं कला गच्छदयालमान- करणाय, अन्यज्रानुमन््णं Bay गन्तव्यभित्यथः

ae TATA सवनयोः १०॥ यदि दाता दीदितः तदोत्तरयोः waar: सपेणमपि gum बहिष्यवमानेऽचेवासीनेाऽनुमन््‌ wea उनत्त-

रयाः सवनयोः सपंणादि स्वे याजमानं कुयादिल्यर्यः॥

ae सतोव्यामः प्रशास्तरिति स्ताचायातिसजितार्वति- THA १९

[४.२. १९] Base | Rye

जह्ममैचावरणयारयं विधिः, वतयारेवाच प्र्यतिस- अंनविधिदशंनात्‌। अरतिसजजनवाक्यपाठेाऽतिस्जनवाक्ये पर- पद प्रयोगे सत्यपि प्रव्यतिस्जनवाक्ये श्राद्मनेपदप्रया- गाथे

भूरिन््रवन्तः स॒विदप्रष्टता इति जपित्वों सतुध्वमिति Gl प्रातःसवने ९२॥

प्रातःसवनग्रणं मानसादिखोचनिट्त्यथं॥

भुव इति माध्यन्दिने खरिति eat we खरिन्रवन्तः सविढगप्रता दतमध्वमाग्िमारुनात्‌ १२॥

दृद्वन्त Carer पूरवैवदधिकारे सिद्धेऽपि पुनर्वचनं ary- तित्रयविगिष्टखतुरथैऽयं aa ऊष्वंमाग्निमारतात्‌ भवति पुरै जये मन्त्राः सं इत्य भवन्तोत्येवमथे safe fafa वक्रग्ये ऊध्वमग्मिमारतादि तिवष्वनं मानसात्यग्रिष्टामस्ताच- संग्रहाय Il |

सतुत देवेन VA प्रता त्च सत्यश्च वदत ्ायु- , कात्य चा मा गात तनृपात्‌ साम्न Blaha जपित्वा HAART सुध्व.मटट शः ९४॥ २॥

gus SIMIAN | [५.९. RJ

™~ ~\ ® wal ©+ ~ जपिवे चेरिष्यभयवचनमखेदं भवतोल्येवमथं तेन ब्रह्म- ~ Q, णोाऽचरापि aed at प्रणवादित्यथमपि विधिभवतोति गम्यते

इति wea fedtar कणिका॥ *

श्रथ सवनयेन TILA चरन्ति

सवनेषु भवः सवनौयः। वपया प्रातःसवने चरन्ति पृरोा- डान माध्यन्दिने अ्रङैस्ततीयसवने इत्येवं यष्टव्य दत्थथैः परिव्ययणा धक्तमिव्येवमादिभिर्लिङ्गः wea शिद्धेऽपि पष्ट नेतिवचनं परोाडाश्ानामपि सवनौोयसन्ञाप्रापनाय॥

यद्वत भवति

तशय पयाया देवता विहिता श्ास्त्ान्तरेव्वपि विहिता तद्धेवल्याऽपि पष्टः He: | एतदुक्तं भवति। सवनीये पशे <- वतान्तरप्राप्तावप्यसमाश्नाततवं ATAU:

[w 08.9) BIAS | ६५९

आप्रेयोऽग्िषटोम णेन्राग्र SHA Ay Vert वृष्णिः घाड- शिनि aaa: सारखतो मेष्यतिरात्र चतुर्थो

अचर चश्ब्दप्रयोगादेव समये सम्पा सत्यपि यद्ितो- खादिभिः wee: qaed विदधाति तज्ज्ञापयति प्रायि कोऽयं समृखय ईति टष्णिर्मेषजाते पमान्‌

इति ATTN: ४॥ एते WATT: WAIT भवन्ति॥

परिव्ययणाबयुक्तमग्रोषोमोयेणाचात्वालमाजेनादण्डप्रद्‌ा- नवजे'

परिव्ययणादि यचावालमाजनपयंन्तं श्रग्मोषामोये परि विदितं तदचापि भवति) ज्रयमेवार्थाऽच विधातुभिष्टः। -एवं व्याख्यायमाने उभयचर खालालमाजेनस्य नेदमादिषु मा्जन- fafa प्रतिषिद्धस्य प्रतिप्रसवः छता भवति। अ्रन्नोषामीय- संबन्धितया सिद्धवदुपदिश्य तस्य तस्य सवनोयसम्नन्ितया पनविधानात्‌ तद्वध्यम्तभावाद्‌ष्डप्रदानमचर प्रतिषिध्यत तेनाप्रत्तमेवामन््रकमादाय पुक्वद्धातारं परिषद्य aur- ग्रतो गमनादि पूर्ववत्‌ कुयात्‌

age श्वा खला यनोये। [५. & €] उपविश्याभिदिक्लत्य परिव्ययणोयान्‌ जिः

उपविष्येतिवचगमुपविश्य परिव्ययणोयामेव ब्रूयान्न परव सधा उन्तराद्धं चमपोल्येवमथं

MAS देवान्‌ सुन्वते यजमानायेत्यावादनादि सुन्वच्छ- ist यजमानशन्दा दे्टिकेषु निगमेषु Uo

अवानादिषु Gamera यजमानश्रष्दादिव्येव॑लचण- सिद्धस्य सुन्वच्छन्दस्य gaa यजमानायेति पाठा यजमान- शनब्दादेवाये सुन्वच्छब्दः क्तव्यः, तत्पयायात्‌ यज्ञपति- BRITCAR, यजमानशन्दसमानविभक्तिप्रापणाय चेति। श्रावाइनादिग्रदणमसमिन्न इमि यदा यदेष्टिकं तन्तं nada तदा तदा we विधैः smu, शेशटिकयरणमनेटिकनि- aww

नान्त्याद्वारियोजनादूष्वे'॥

अह गंणेऽगयममनग्यं चास्तीति fated) एकारव्वेकत्वाद- ऋसरेवा चन्तवद्धवति | अ्न्येऽहनि यद्धारियाजनं तस्मा दूष्वम- यं विधिनं भवतीत्यथंः

प्राविचं साधु ते यजमान देवता श्रामन्बनोतेऽस्िन्‌ यन्न यजमानेति

[५ ३. 22] Bags | ९६१ `

श्रनयोारपि विषययारयं विधिने भवति॥

प्रागाज्यपेभ्यः सवनदेवता श्रावादयेदि द्रं वखुमन्तमाव दनद सद्रवनम्तमावदन्द्रमादित्यवन्त्डभृमन्तं विभमन्तं वाजवन्तं ब्‌ रप्रतिवन्तं विशदेव्यावन्तमावदेति Vo kt

सवभटेवता afafeazaatat सामागां सवने सवने ठे- वताः, ते सवममुखे सवममुखे Wadagre इयन्त cad: अपूरवलात्‌ सामद्यावाहगप्रकारपाटाऽयमःप्राप्तलात्‌ हतः

ताः सूक्तवाक एवानुवत्तयेत्‌ ९१ थमणप्राप्तविधिः, श्पूवलादेव। एवकारो विखषारयः॥ ्रृताङतोंति बषरकन्तारोाऽन्येऽच्छावाकात्‌ १९॥

येऽसिन्लहनि वषटारसम्बन्धिनस्तेऽस्िम्‌ काले प्रठताङती- लंङति श्रच्छावाकं वजेयिला। श्रस्मादेवाच्छावाकप्रतिषे्ा- वगम्यते प्रटताङतया a वरणनिमिन्ता इति, श्रद्छा- वाकखछ वरणाभावात्‌, तेनाग्मीषे मोयेऽदनि वरणे छतेऽपि हा तु- <a तस्िन्नदनि जहृति Was पाशके वेकल्पिकः सिद्ध एव

AIR शखलायनीषे। [४. ३. १४ |]

चात्वाले माजेयित्वाध्वयेपथ उपतिष्ठन्त श्रादित्यप्ररटतोन्‌ धिष्ण्यात्‌ ९३॥

QAI GIA aries) तच qare- ast छते सामिकम्‌पस्छानादि कमं कुयरित्यर्थः। तेन पा- WRAL एव मार्जनं कयः अध्वयंपय दत्यध्वंयपये ति- wm tau आदित्यप्रशतीन्‌ वच्छमाणान्‌ धिष्खानुपति- Bai शआ्रदित्यप्रष्टतिवचनमादिद्यस्यापि धिष्ण्लप्रतिपादर- भाथे तेनापखिताखेत्यादावादित्यस्यापि गणं भवति॥

आदिल्यमयये | अध्वनामध्वपते As: खस्लस्या्वनः पार- AMAA ९४॥

खपतिष्टन्त दति ada अ्रप्वचनमारिद्यप्रश्तोन्‌ धि- ष्प्यामुपतिष्ठन्त इति वचनात्‌ ्रह्युपस्ानमादिव्यप्रश्तिले प्राप्ते तज्जिटश्वथे तेन vaca उपखातवया यावदुपस्थान- fafa

युपादित्यावनोयनिमन्ध्यानग्मयः सगराः सगरा WAY सगराः ख्य सगरेण नाना पातमाग्मयः पिष्रतमाग्रये नमा वो श्रस्तुमामा दिसिष्टेति ९५॥

अनाप्यादित्य sree युूपादिभिः we तस्यापि fag- त्नात्‌ faava ara यजाग्मिर्मथ्यतेखरेशः॥

[४. ३. १८] चतदन | ११९ TANGA: MATTE TTS रास्तावान्‌ ९९

एवमेव शामिजच्रः पद्ुश्रपणायाऽभ्िः। अवध्यगेाडहा नाम आग्छप्रच्छादरनखानं। Baar ay afeqaara: waa ary: Il

Tae दक्तिणावत आ्प्रोयमच्छावाकस्य ae saa माजलोयं खरमिति १७॥

एवमेवेल्युभयत्रापि संबध्यते तेनाप्नयः सगरा टव्ययमे- वाभयच्र भवति श्राग्मनीभ्रौयोऽग्रिविश्नेषा उत्तरता निहितः। अच्छावाकस्य वादः यस्मिन्‌ देगे आ्रसोगोाऽच्छावाकः “अच्छा वाक ace” इत्यक्त वदति aga: afew माजाखोयमिति माजालोय एवेाच्यते। तेन STS माजालोयाऽस्तीति ग- म्यते खरा नाम यिन्‌ TH AWA: षाद्यन्तेस Ty: | विश्रेषण विन वभा म्तिजिदत्ययं मसमासकरणं गोापखखागमेदसि- Wa तेम एतां तुरः सटरेवापति्ेरन

SHUT परिव्रज्य प्राप्य सदोऽमिग्ठशन््यव्यम्तरिकं TAA १८

आद्मोप्रीयमुन्तरोण VCH सदसा TITS प्राथ सरोा- 2 2

६९8 खाखलायनोये। ` [५.३.२० ]

Granta, wee प्राप्येतिवचनं प्राक्चेष्टतानि टत्यथे प्राणा- भिग्डशन्ति, नान्यत्‌ षम्पादनोयमित्ययः tt

दायै संमृ्येवमपरानुपतिष्ठनते ९९

दायेंदश्ति पवस्य दारः We cae: प्राय सद इति प्रर तलादादवगेयप्रदेशादागच्छतां सदःप्रात्निः पृवेभाग ति गम्यते तच प्रा्यनन्तरं दायाभिमश्नविधामात्‌। प्रा- faq सदसा दारप्रदेशस्येवेति गम्यते। अभिग्डन्रन्तीति वर्न्त- माने संग्टश्येतिवश्वनं, वैल लष्यमसन्निडितेन atu देवो दारा? इवत्यनेनाभिमशनं। एवमित्यप्रयः ett इत्यनेनेत्यर्थः, अपरानिति सदःपूवेदारप्राप्तानां विधानात्‌ षदसाऽपरान्‌ शालामखोयादीनित्धथैः | भ्रालामुखोयादीनित्यनुक्ताऽपरा- नितिवचनात्‌ तजसा एवापतिषटेरम्‌

उपरश्थित।ञ्ान्‌पसखतांश्चाप्यपश्यन्ताव्यनोक्लमाएणाः २०

उपतिष्ठन्त इति ada उपस्थिता ्रादित्यादयः। अमु- पल्यिताः षदस्याः हदाजौोयादयः। चशब्द एवभब्दटान करष॑- णार्थः। श्र्यपण्छन्त इतिवचनात्‌ सवच भक्िविषये श्रभि- we एव कणि छयादिल्यवगम्यते। Kwara wite- माणा विविध्षमनोचमाणा व्यमोक्माणाः, व्यनोच्माणः, डि

[५. ९. ९२ MAT | / ३६५

ufaduata प्रहत्यथंप्राक्निः, विविधवोक्माशा care: | एत- दुक्तं भवति। sofeaarrafaaty wary पश्नोऽपि इत- स्तत ईलमाणाः “sys: सगराः" इव्यनेम AMY सहदेव खद्‌ - खः पूवंदारप्रदे्रष्या एवापतिष्टेरन्निति॥

डता मैत्रावरुणो ब्राह्मणाच्छ सो पोता नेष्टति पर्वया इरा सदः प्रसपेन्त्यशन्ना लोकमनुनेषि विद्वानिति जपन्तः २९

पूर्वद्ारदेश्रगततवात्‌ aaa ede fag यत्‌ पूरव॑दणं क- रोति asqraafa खद;प्रवे्नदाराभिमर्थे खति caida प्रवेशे भवतोति “उरुखः' इृत्येताग्चं शवं सहजपन्तः पूर्वया दारा प्रसपय॒रित्यथेः॥

उत्तरेण सवान्‌ धिष््यान्‌ह्सन्नानत्सन्नानपरेण यथा खन्धि- ष्पयानां पश्चाद्पविश्य जपन्ति। यो शरद्य सोम्यो वधोघायना- मुदौरति विषूकुदमिव धन्वना sear परिपन्धिनं सदस- waa नम इति ९२॥

खतक्रक्रमेण हेटप्रथमाः प्रविश्छ तता नेष्टुपोदवब्राह्म- शाच्छंसिदादटमेचावरणा tara क्रमेण उत्तरेण सवान्‌ धि- वणान्‌ AAT VHA सन्नानपरेण Nar At यो aa «ar fy- wage ae पखादुपविशेयः। उपविश at wufa जपेयुः |

20.24,6

दद्द | SUT नोये | ४. 2. Ra)

नेष्टुः खन्नानपरो्च गममं मास्ति, Way | एवमपरयवा ब्रह्मा प्रप दचिषपुरस्ताम्‌ मेज्ावङ्णस्ये पविश्ेत्‌

रवमिल्यपसानादिजपान्तमतिदि ग्यते | AY इति St प्रसपकाः ९३

wired प्रसपकविशरेषणं | ये प्रसपंका wary ते बरह्माणं परस्प॑म्तमन्‌ तेनैव दारण WUT: | ये दशपेये वच्छन्ते एवेत्यर्थः | तेनाथिंतया दिदृ्या प्रखप्तानामन प्रसङ्गा ना- स्तोति तेषामयं नियमा भवतीति॥

पर्वणोड््नरोमपरोष धिष्ण्यान्‌ यथान्तरमनृपविशन्ति २४॥

इदमपि तेषां स्यानविघानं। यथान्तरं यथाषनिष्ट्ट- fagd: | या यस्य चमसभचसम्बल्थितया सनिषृष्टः तस्य खमोप उपविशतीत्ययेः

एतयाऽऽवृताऽऽगओरोघ्र आग्रीप्रोयमप्याकाशं २५॥

अआद्नोजाऽणनेन प्रकारेणापस्छागादिजपानां कुयात्‌ च- fia प्रविशेत्‌ \ सञ्छादितमसञ्च्छादितमपोल्येवमयम- पाकाञ्चमितिवचनं

[s. १. १९] ` rage | ९६७

दक्षिणादयेो धिष्ण्या उदकसंस्थाः प्रसपिणां २९॥

खस धिष्ण्यस्य पञ्चाद्‌ पवेश्नगमुक्ं | तच का धिष्णयः Ree तज्निणंयायमिद मच्यते प्रसर्प्णि हाजरादयसेव्वधिशतेवु त- दधिकाराथे पमः शपिं्रदणं अनधिषतस्यापि प्रसरपिण- Sarasa awa दकिणादय दृत्येतावतेवादकसंस्ले सिद्धे यदुदक्‌संखवचनं तज्ज्ञापयति ada दकिणाचलररू- पेण ॒व्यवखखितेषु उदकसंखेव करिया war गान्ययेत्येव- मथे

श्राय तु विपरोनि PO awaqee cfauq: aaracar trafcia a तेषां विसंखितसश्चरा यथाखं धिष्णयानक्षरेण ९८ तेषां धिष्ण्यवतां खस्य धिष्प्यस्य्नरतायोा zu: a fa- सखि तसञ्चरो माम वेदितव्यः faifea असमाप्ते सवने

wquastata fadfaarat:

दकसिणमधिष्ण्यानां २९ Wen

३६८ खलायनीये। [४.१.२]

अधिष्च्छाना्टावजां दकिणपिष्म्‌ रेण faifqaay- रा भवतील्ययः॥

डति पञ्चमे तीया कणिका

BA परोडाशेरनु सवनं चरन्ति

याष्यामुवाश्यालिङ्गारेव श्रते सिद्धे सु्यद्धेरितिव चनं धानादोनां निवापकाल्े या देवताः षंबध्यन्ते तासामपनय-

Lv A CA Bw e e ATT | परोङश्रेनं सामरित्यथयः। fag धानादीनां UtT- VINNVIAT FBACTTTe | अन सवनं वने सवने शत्यः परोडाश्राद्युक्रमित्यतिदेश्रादेवागुखवनतवे सिद्धे यदमृखवनव- चनं तज्तापथयति अनुसवनं SUM | नान्यदावाइनाद्य- पोति

धानावन्तं करभ्भिणमिति प्रातःसवनेऽनवाक्या

प्रातःसवनवचखनं मध्याङ्कसमये wuz सवन इय- waa © मेवानवाक्वा सात्‌, मान्या कस्षयेत्येवमय

[४.७.१५] BAGS | ३६९

माध्यन्दिनस्य सवनस्य धाना इति माध्यन्दिने तीये धानाः सवने पश्ष्टुतेति ढतीयसवने शेता qalest रिव RT धाना RAMA प्रेष लिङ्ेरनुसवनं ue

भ्रेष tana जात्यभिप्रायं, waret पाटसिङ्कलात्‌॥ ~ 9 ARS उद्भ ल्याद्‌ गपद्‌ तनवञ्धा॥४॥

अचाष्वेकव चनं पुव॑वत्‌। देवतारे्रसरूपलारिक्रमिति- पदशब्द अरे प्रपदमिव्ुच्यते। ATTA ava त्रेषेयं व्धमि- त्यथः

“~ EN ~

होता यदस यज^येःऽलु स्थान आागूवषटकारो यच HUTS यजेत्‌ ५॥

थच चेतिवचनात्‌ सार्वकिकाऽयं तिधिः। aw कचित्‌ कणि tae यागे कर्ये एतावुद्त्य तयाः च्छागे AT GAT यषहव्यमिद्य्थैः

* या यख्छिति सार qe |

३७० Samara | [५. 2. र]

अथ खिष्टललोऽप्रे sae ना इविमीष्यन्दिने सवने जात- बेदेएऽग्े aaa सवने fe कानिष इत्यनुसवनमनवाक्धाः ॥६॥

अशुखवभाधिकारे पनरनुख्वनवचनमं माध्यन्दिनि wat पश्ुपरोङज्ेन wy खिष्टशति क्रियमाणे तस्त मुख्यले स- त्यपि एता एव याच्थानुवाक्धा भवेयुरित्छेवमथं

दाता यत्तदग्रिपुरोडाशानामिति प्रेषो इविरमरे are याज्या एताखनृवाक्यासु पुरोडाशशब्दं TASH

क,

एताखनुवाक्यास यं पुरोडाशगष्दाः ते षडवचनान्ाः HAA CHS चाया मन्यम cay: 1 तत्सामामाधि- STU चरण्ब्दादयोऽपोति। प्रोडाश्रबरन्दस्याज efe- न्यायेन धागादिलक्णा्यलाच्च बङ्त्वसम्बन्धः

विज्नायते पृयति वा एतद चोऽकषरं यदे नद्‌ इति ages नोषेत्‌ | ॥४॥

पयति खवतीत्ययः | खवणं तावच्छन्दाटत्भङ्गादृक्रना- S21 aay wu यष्टव्यमिति साधनलमान्नः। अनु हे पन- रगष्टे Was कष्चित्‌ wee waver ग्ड वाभिघानं

[४.५. श) ओतद्धने | ३०१

स्मवतीति गातीव tre: त्मादिमे विधिप्रतिषेधो त्राद्मण- खङ्ीन्तितावपि न्यायमूखावेवेति amet, तेनायग्टनुह- प्रतिषेषः सा्वंजिक इति मला स्वेषु यजर्निंगरेविति यजुः- SAAT CARAT भगवानाशलाचन WIT: I

इति पश्चमे चतुर्थौ कणिका ° 1

दिदे वत्येश्चरग्ति

वच्यमाणग्रहाहि देवत्यसंन्ञा भवति तेन वाखिद्कवाय- zaarsfa दिरेवव्यसंन्ञा भवति तेखरन्ति। तेषां याश्था- प्रेषागवाक्धा ager इति सम्बन्धः

वायव raat!) वायवायारि दशेतेन्रवाय्‌ दमे सु- ता इत्यन्‌वाक्ये श्रनवानं पथक्‌ प्रणवे २॥

एते दे खदा दं अनुवाक्ये भवतः AW सहागवानं

ame एथकप्रखवे एयकप्रणववचनं अनवाक्याददिला- Zr 2

Roe STITT | [५.४.५४]

देव॒ प्रणवददिषि fag पिश्यायाशटश्डिलेऽपि अ्रनवाक्याडिला- भावात्‌ प्रशवदधिलं मास्तीत्येवमथं

डता यक्षदायुमयरे गां रोता यक्षदि श्रवाय अेनतेत परेषा- वमवानं दे

तजाप्यनवानव्नं परखयरघन्धाना्थं Il

अगं पिवा मधूनामिति याज्ये श्रनवानमेकागुरे एथम्बषट- कार UB

अखिन्नेव प्रतीके चा दं याच्ये waa: तेच षहा- mara भवतः) तच याश्चादिलादाग्रो fea प्रापे एकागर एवेति नियम्यते, शयम्बषटारवचनं घमाश्िनयाय्यासु र्दिलेऽपि याज्याद्ित्वाभावात्‌ साधनदारेण एकवषटारतां वक्षं यज पनदभ्धां खभ््यामेकमेव याख्छाकायंमनमुवाक्धा- कार्येण साध्यते तज पूर्वस्या अन्ते प्रणवो मन HST वषट्का- रख, कायभेदाभावात्‌। सामिषेनोष्वपि ware प्रणवसम्ब- न्थः ataacfafan एवेति ama:

ददमाद्यनवानं प्रातःसवन इज्यानुवाक्ये ५॥

अथं विधिः प्रातःसवने प्रयुच्यमानानमामपि भवति, नेा-

[४. ५.८] चोतदने। ` RoR

wrarataa | तेन वाजिनामशवाक्पाखनवानं amar) ‘Fer साकरयाः' CABS] चन्रब्दादुलरथारपि परधारनुवा- कययारण्यनवाने fag अन्याऽन्‌ वाक्यात्पनल्ला aa नाखोति सला प्रेयुञज्यमामविषयत्वमस्य अस्याव गम्यते i

DA चोलरयोगं We

प्रवा याञ्यामृवाक्धाञ्च ठकरयार्यहयारगवानं भव- ATU: ti

BOAZ CUA:

एतदिति प्रतं वाखििश्भवायसम्नन्थि यत्‌ ord तदिद्यर्थः। awa दति ग्रहः सामः, तस्य as warm भवति। aza- दायििन्वायुसम्बन्धि TEU ला तदेवाररत्य्वयुंरेवेति तेनान्योऽप्यच गरदा waa पाजमप्न्यदखोति ज्ञायते अष्वय- राहरतीतिवखगात्‌ प्रतिप्रस्ाताणच्र जहातीति गम्यते। ते- nif wear प्रतिप्र्ातयुपदवया चमं कन्ल॑व्यमित्यव- MAS

तदरकोयादेतुतः परूवत्तुरिति

तरि तिवचगमाइतं गृषोयान्नाद्धियमाणमिल्येवमथं।

Roe आसायनये | [५ ५.१९

प्रतिण््य दकिणमूरमपेच्छाद्य तस्मिन्‌ सादयित्वाऽऽकाश- वतोभिरङ्गलोभिरपिदध्यात्‌

प्रतिग्छद्यतिवचमं यस्य दस्ताम्तरसंक्रमखनिटत्यथं। दकिणएवचनमपेच्छादने सव्यस्य प्रापणायं। आकाश्वतोभि- रङ्लीभिरित्यम्भूतेन पाणिमाऽपिदध्यात्‌, अङ्गलोभिरवा- काञ्चवतीमिरपिधातुमश्क्यत्रात्‌॥

एवमुश्तरे ९०

एवमु्षरे रपि पाच afew *सादनपिधाने कुयादि- व्यर्थः

gala त्वपिधाय तयोः प्रतिदा ATU ९१॥ `

प्रतिश्रभचणकाले तु सव्येन पिधानं भवतीत्यथैः॥

aaa at मिचावरूणा दाता यक्न्मिचावरुणा णाना जमटगनिनेत्येतुवसुविद सुरिति प्रतिश्द् दक्तिणे- नेन्रवायवं इत्वाऽभ्यात्मं सादनं आश्विनस्य प्रातयंजा विबा- धय दाता यक्तदञ्धिना नासत्या TAIT LATA इति | Wars: संयदसुरिति प्रतिग््धोवमेव इत्वात्तरेण शिरः परि- इल्याभ्यात्मतरं सादनं ९२॥

* साधनेति de सटोकपुस्तकान्तरे |

[१.५.१४] चतदजे। Ree

एवमेवेति चया मेजावरणः पवंमासारितमेश्वायवं zfees इत्वाऽभ्या्ममासारितः, एवमाश्िनः पर्वसादि तायेन्- वायवमेजावरूणेा दल्िएेन रक्तव्य cad: ततसमुक्षरष faq: verter पृगदंचिषटेन fac: पुरलान्नोला मेजावङ्- थाद््वन्यात्मतरं सादयेत्‌॥

श्नृवचनप्रेषयाज्यासु निल्योऽष्वयैतः GOT ९२

शअनुवचनादि व्वध्वयुषम्पेष श्राकाङ्कणोयः। श्रष्व्ंगरल- मध्वर्युपुरुषाणामपि प्रदशंमाये अतणवाष्वयंत दृल्युष्वान्ना- ध्वयारिति। नित्यवचनं जित्यवक्षन एव प्रेष भ्राकाङ्घुणोया मानित्यद्ल्येवम्थे। तेन पश्ुकरवाकप्रेषारोा नियमेन प्रेष RAT HN: Il

उस्नोयमानेभ्योऽन्बाद्ा त्वा वदन्लसाविदेवभिदापयातेव्य- नुसवनं ९४।॥

उश्ियमानेभ्य दतिवकमं चमरेषष्लोयमानेभ्यः sri cad: | अगुखवमं सवने सवने, एतेषामेककं छक्रमनुतरूया-

fem: tt :

१७६ STMT | [w. ४. ९७]

शाता यक्तदिन्रं प्रातः प्रातः BAT शाता यत्तदिनद्धं मा- ध्यन्दिनस्य सवनस्य दाता यक्तदि द्रं ठतोयस्य wah प्रेषितः प्रेषिते हाताऽनृसवनं प्रस्थितयाज्याभिय॑जति ९५

एतेस्तिभिः परषेर्चथाखिङ्गमेव प्रेषिता ₹हाताऽनुसवभं alfa: प्रखितयाच्याभिर्यजति। eayy दातुरेव प्रेषे Tag गान्येषामिल्येवमथे wari सवने wat, प्रैषे प्रेषिता हातेव यजेदित्यर्थः

मामादेशमितर १९

Tat प्रघ्रास्तादया नामारे प्रेषिता यजेयः, a STAT | तेन॒ aqewdar रातयंजेति wafa, तथाणच wwrea यजेत्‌। araufafa गामादिष्सारिश्चेव्य्थः। catat कमसखङूपे GY

प्रशास्ता ब्राह्मणाच्छंसी पाता नेष्टाऽ(त्रोघ्रः। अच्छा वाकख १७॥

द्य AA ~ ~ ® BwCHtTuMBwranrwygs favsfaws ii

[५.५. १९] Maze | gee

SUA TIAA: पुराऽऽपीभ्रात्‌। ददन्ते सेन्यं मध fara वयं Cae इन्द्र त्मा वृषभं वयं मर्ते यस्य डि सयेऽप्र पन्नीरिशावदे्तान्नाय Baa प्रातःसवनिक्यः प्रस्थित- याज्याः॥ १८

यनः प्रखितयाच्यावचनं प्रास्तादिसंबसिषिनोनामपि तत्‌- GHATS | WEAK नाश्यते, 'प्रातयावभिरागत- fafa यजतिः इति खावषरे वश्यते॥

पिबा सोममभियमुग्रतदं इति निखोाऽवाङदि सेमकामं ase सेमस्वमेद्यवाडिन्द्राय sar प्र fear बिदाना WT WH कलशः खादेति माध्यन्दिन्धः। इन्र wR ससुितमिनद्रावरुखा सुतपाविमं चतमि- ञ्च सेमं पिबतं वृदस्यत वो वदन्त सप्त यो रघुष्यदा मे वनः सुवा श्रादिगम्तनेद्ाविष्ण्‌ पिबतं मध्वो wea स्तोममरेते जातवेदस इति तार््तौयसवनिक्यः। सोमस्याग्ने वोदोत्यनुवषरकारः १८

अयमनुवषटर्‌कारः HAA | शमु वषट्कारस प्रहन्तिबि-

सथयमाडइ॥ 3 9

yer SAMs | (a. ¥. RR]

OATS शस्वयाज्यासु मर्त्वतोये शारियेजने aifefea | आआाश्चिने *चेतरो RW ₹०॥

खणमेदकरणं वेषम्यख्यापनाथें। वेषम्यञ्च war ज्रि- यमाणापि wera भवतील्येवम्ये। तेनायाख्यमाञ्ि- नमित्यवगतं भवति ii

तदेषाऽभि BATA Mat) Kaan Keren यख पात्नोवते Te | आदि त्यय डसाविवै aA मा- STATS HAT इति २९

एतयश्नगायाककोा वेरो चारं wife) मायाशब्देन WAGGA खच GYR! THU गाथा GHA! Sar तदमवषटकारविधानं प्रति saa इत्यर्थः काटिहय- Sera सानववटकारा अगनवषरकारासेतावन्त एवेति- पना

प्रतिवषर कार भक्षणं ₹९॥

* तेरो इति aa |

[४. ४. a] RING | gee

प्रतिवषहकारं wee neat ger are wet विधीयते, way विडितलात्‌ तेन aerate विदिते we ara- ज्िमाजमज wer विधीयते। चच दिवंवटकरोाति तष भ- चाऽपि दिरावर्कंते। यज हु anes वषटकरोति तच तु wucafa fag

GANT २९

SUC WINN दष्योमेव Hea) ववट्‌्कारद्यप्रसङ्गा- दजेवेर मकं

THT: २४

अहवमोधप्रदे्रात्‌ षद WAAAY: |

श्रयाग्रीदिति TARA २५ श्रागच्छममध्वयें होता एच्छतोत्ययंः

TSA WATT २९

WaT ETTU CS: 8 82

१८७ SINTRA | [५.१.१२]

q भद्रमकया नः समस्य ` पाययिष्यतीति हाता अपति २७ ॥५॥

हाद्रयदणमष्वण्वेभिकारात्‌॥

डति पश्चमे पञ्चमी कणिका |

FIN PR RRR

रिन्रवायवमुन्तरेऽधं चत्वाऽध्वयेवे प्रणामयेदेषवततः पु- इवसुरिदवसुः पु वसुमयिवचः पुख्व्ुबाक्या वाचं मे पाल्यु- UNA वाक्‌ सद “MGA मां वाक्‌ सद प्राणेन इयतामुप- लता रषये देन्यासस्तनपावानसतन्बस्तपाजा उप AVS SAMA यन्तां तनूपावानस्तन्वस्तपोजा दति

इतरे पाजे सव्येनापिधाय रेद्धवायवं दकिणेन दस्तेना- करे भागे ग्टहीत्वाऽध्वयारपि ग्रहणाय प्रणामयेत्‌ एषवसु- रिति aay ii

अध्वयं उपड्यखेदयक्ताऽवघ्राय नासिकाभ्यां ave राम लय aafala भक्तयेत्‌ सर्वच ₹॥

° प्राशेनामां इति संग पु" ue |

[a.¢. 2] ओतखने | १९८१

wairavafawry ware, उक्षरज विहितलात्‌। ना- सिकान्यामितिवचनं नासिकादयेनावच्राणं नियमेन. कर्क, तेगान्वचेङियका्यंमनियमेन ade waar crat वेति fag स्वंजतिवलनमन्यजाप्ययमेव सामभखणमन््ः सखा- दिष्येवमथे ii

प्रतिभक्षिरं दाह चमसे किञ्चिदवनोयानाचम्धापह्ानादि पुनः संभक्तयित्वा सेमेनाच्छिष्टा भवन्तोत्युदाररन्ति शेषं राट चमस BANISH ३॥

हाजा भदितमध्वंयणा प्रतिभकषितं हाद्रलमसे fafe- दवनीय अगाचम्येवापह्ामादि पुमः सहभशयिला शेषं हादरचमसे ्रानीय तत्पाजमृत्पुजेत्‌, प्रागुषुजेदित्य्थंः। cade प्रतिप्रखातयुपदवथाचनं awe; अस्त Uwe मध्ये usufafanngfeaferera प्रसक्माचमगमशरूला square कन्तव्यमिल्युकर, “श्रना चन्यापड्ागादि' दति साऽच- माखममम्रतिषेधः सामभकवणेऽग्रुचित्वाभावादुक्र दति तदुष- पादनाथे तत्ख्त्रमथ्य एव “न सोमेनाच््छिष्टा भवन्ति दलयुदा- इरन्तोत्यक्वानाचायंः | उदार ग्तोतिवचगादिदमपि aia वचनमिति दश्रयति। saa, समभकचषेनेत्यथैः। तेना- न्द्र्‌ यभचषणेनाद्चिलमेवेति गम्बते। रोमाधिकारे पुगः Tage सलसोमभकलणप्रापणाये॥

R<R STATA | [४. ¶. ©]

UAAAT एवम्‌क्रे अपि aera भशयेत्‌। तच fadware i aaa त्वनयोः THT ॥५॥ अनयोारपि मरतिप्र्लातयपडवया चन मसि

कश्चन दि टेवत्यानामनवनोतमवद्ध ओत्‌

दिरेषत्याणां मध्ये कञ्चन ay tees wana गात्सजेदित्यथः

मेचावरुणमेषवसुर्विददसुरिदवसुविद दसुरमयिवसु्विंदड- तुद्सष्याखसुमे Ted wp सर Aaa मां चुः सद मनसा SANTA WIA! देन्यासस्तनृपाकनस्तन्ब BAH उप ALATA SANS इयन्तं तनुपावानच्तग्बध- पाजा इति ७॥

ष्वर्यवे प्रणामयेदिति We:

[v. ६. ९०] Barge | Ree eaferat लिदावेशषणं faust

पञ्चात्‌ सच्येनेत्ययैः

सव्येन पाणिना दादचमसमाद दीतेतबखनां पतिर्विशरेषां देवानां समिदिति

मेकावरूुणपाचोात्छगान्तं कमं wear दङिणेनाश्विनमपि- धाय सव्येन पाणिना हाटचमसमाददरीत wey, afeae- छमपिधानमपि पािगेवाकाब्रवत्धक्गुखियुक्ेन gata ना- कुखिभिरेवेत्येवमथे

तस्यारन्निना तस्योरोवेसनमपेच्छाद्य तस्मिं्यादयित्वा- ऽऽकाशवतीमिरङ्लोभिरपिदध्यात्‌ १०

तस्छेति सव्यसेत्यथः। ऊरोारितिवचनमृरोरोकरेन्रस्य ~ e AN , यावत्‌प्रयोजनमपेोच्छादनं सवदधेत्येवमयं | श्रपिधागमपि सव्येनाधिरूतलादन्यस्सान्यच व्याषएतलात्‌

* euparfafa aa |

acs STM ae | [a. ¢. ९९]

fat यथाइतं परिश्त्य पुनः सादयित्वाऽध्वयेवे प्रणा- मयेदेषवसुः संयदसुरिष्वसुः संयदसुमयिवसुः संयद्वसुः Bran ओतं मे aU श्राचं सदात्मनाप मां भ्रोच सदात्मना शयतामुपङ्कता षयो देव्यासस्तनपावानस्तन्ब स्तपाजा उप मागषण देव्यासा इयन्तं तनृपावानस्तम्ब- स्तपाजा दति १९॥

Vieway सवयेनापिधाय ततो रदिणेनाञ्िनं ग्टदोलातत प्रणामादि Hara it

कणाभ्यां विद्धापोाद्य्छेदक्िणायाय्े निधाय tae शु्ठादकमिडामुपड्यते १९ A

आश्िनमसश्य तता efaurq afer taqaa निधाय स्मषटारकमिडामुपडयते॥

` उपोद्यच्छन्ति चमसान्‌ १९

इडापशागकाखे चमसिनः खं खं चमष्मिडाषमोपे उद्य- च्छन्ति चमसाष्व्यवा at tl

[१. ९. ११] BAT |. Ry

अवान्तरेडां प्राश्याचम्य हाट चमसं भचयेदध्वयं उपहय- खेत्युक्ता ९४

अवान्तरेडाप्राञ्चगविधानमच wards अआआचमनविधानं नियमार्थ | दडापड्ानानन्तरं अवाकरोडाप्रात्रनमेव war- $ऽखम्य चमषमेव भच्येदिति, तेनेदानीमिखडाभकषं नाखी- तिज्ञायते। इदमप्यनेन श्रायते ब्रङताववान्तरेडाप्राद्नमि- डाप्रा्रनच्च टला पचा चार्यमा खमनमं भवति तयोर्मध्ये ऽपौति। aad उपडयसख' Cea Wea CAT चनेनाच शत्यारोाऽयाः चिता भगवता खचकारेण। तचायमेकाऽचेः “मामुपड्कतेन सामः पातव्य; तै सोमपोधेन waryat भव- fa’ इति अुतिवचनादुपष्कतेनेव सोमे भकलयितव्य टति। wa- मपराऽथैः कमंनामभेयेन सम्बध्यते "नापडयस' इत्येवमेते वाक्येनेति अयमणपरोऽथंः, Vw Hy a वषटर॒कारेणवा समाख्यया वा HMA हामाभिषवभिमिन्तेन भच्तणेनेकञ्िन्‌ ara प्रतिभकितयाः aware नास्ति तवाष्वयीावेवापडवया- चगमिति। श्रयञ्चापरोऽया भक्षणमपि atiafafa एतदु भवति अवान्रेडां प्राश्च इडाभक्तणमरलाऽऽचम्य राता ख- चमसं भच्येत्‌ Wag उपडहवनमिषा "वाग्देवी' aA BR wfa |

Zifea Zifan उपडयध्वं ९५॥

RX SATAN | (ug. १८|

दीकितखेद्धाता तदा 'दीकिता saga’ cage खं च- मसं WIAA

यजमाना इति वा ॥९९॥

दोकित casas) "यजमाना उषङ्यष्वं' CHART aT भकचयेत्‌॥

मुख्यान्‌ वा FATA उपडयध्वमिमोतरान्‌ १७॥

एवं वापदवया चमं दोकितद्ध मस्यामध्वय्य दोन्‌ “अध्वर उपङ्यस् ब्रह्मलुपङयख उद्गातरूपडयसख' इति एयगङ्घा ्रम्‌- स्याम्‌ स्वाम्‌ सहदेव (रहा जका उपड यध्वं" इत्येवमर्थः

एवमितरे ९८॥

अदीक्िता Hfsay हाता चयोक्रमुपडवयाचनं ला खं चमसं भकचयेदिल्युक्तं एवं दीकिता adifeary मैचा- वरुणादयः खं खं चमसं भक्तयेयुः तनेवेापडवथा चभप्रका- रे दौकितानामयमेवेापहवयाचनप्रकारः। सवच प्रति- awe सत्यसति वा दोकितार्मां afefedersenare ii

[w. इ. R0] Brags | १८७

AMPS त्वदौकिताः ९८

चा US HS: यथयासमकः) FAT नाम समान- we.) Uae भवति। एकस्मिन्‌ काले एकस्मिन्‌ ae यथाभंख खत्पञ्चते तयोरन्यतरः अन्यतरं प्रति aay इत्युच्ते 8 एव रामाभिषवकन्ता ववट्‌्कन्तार प्रति सभ इत्ययः asd भवति, aw तमेवावहय weed माध्वं fafa + aetfeararaaraaqare: टरीङितानां wey चमसेषु "दीखता उपड यध्वं" इत्यारयच्छय एक प्रकाराः, कान्यः कचिदषोति॥

मुखचमसाद्‌ चमसाः २०

Wat खं चमसं भच्येदिन्युक्ता एवसितर इत्युक्तं aa

रातुरन्येषां सर्वषां wae विदितमिति मन्यमानाखंमसिनय- waa भक्तयन्ति। WAT: पुनः प्रत्या सत्या Gana म्‌- खस्य दितीयस्य ठतीवस्व वाऽऽत्मगाऽन्तरतमस्य चमख्वतश्चम- सान्‌ wae: यद्य पुनः शहामाभिषवनिनिन्ं avuafe we तदेव भवति इतरेषां were चमसादिति येभमन्ति aut भाज्िमपनुगत्पुरपि पूवथकेऽनुष्टाननिवादं वितवाना- ard: | एवम्पकारेव्य्वन्वाये ऽनुसन्तव्य इति प्रदर्ंचितुं wer

अ्ष्दोाऽचापेदिकोा BEA | प्रत्यासत्त्यामगृष्ादे मं पकं दृषबरति 3०2

१८८ STMT | [५. ¶. ९९]

दरोएकलशादया २९

वाद्नब्टः Ge व्यावन्तंयति। भाजाचमघागां सामभकख- wafe, विधानामावात्‌। रामभक्तस्य हि निमित्तं वषट्का- Tr हामाभिषवेा wafeat ai अचमसानां तेषां fa- भिन्तामामन्वतमदपि af, अरतसरतेषामज air नाखोति fag grewwara तु भक्णमस्ि वचनात्‌, "यया चमषम- न्यांखमर्षांखमचिना uwafa quae हारियोाजनस्त ख- बै एव शि्यन्तः' दति अतिवचनं तेन द्रोणकशश्र ₹हारिथोा- जमग्रेषस्य चमसिभिर चमसे way विहितं, तदनेन प्राप्तं भदणमयं खजकारोऽवघ्राणखरूपेण विधास्यति तदेवाप- खूपमेवागेगेा च्यते भसान्तरमित्यवगन्तव्यं

उक्तः सेमभक्तनपः सवच २९२

उक्तः सामभकच्णमन्ला "वाम्देवोः इति सर्वच Grave भवति, द्रव्यान्तरभकते यवं शवेचग्रणं दिदेव- aaa चरितायंमिति पुनसखदिधीयते। चमसानां भक्तण- wat तत्प्रसङ्गम सवज समभक्त निमिन्तमुद्धाजादिच- मखभचलयिदटविचारव्याजेन दशं यितुमा चायान्त रमतान्युषन्य- wafer

[५. ई. 88] STAG | १८९

डतुर्वषरकारे चमसा BIA उद्गातुब्ह्मणे ATA तेषां दाताऽ् भक्षयेदिति गेतमे भरस्य वषटकारान्बय- त्वात्‌ RE

खामभच्चणे जोणि निमिन्तानि war निरदिष्टानि। वषट्‌- कर्तः प्रथमभक्त इति प्राथम्यवि्िष्टं wee वषट्कारनिमिन्ं विदधाति। श्रभिषुल्य gar asada हामाभिषवभिनिन्तं विदधाति trewae इत्यादि समाख्याबलात्‌ सापि समा- quay निमित्तमिति गम्यते तच हामाभिषवावक्मदी- येषु नस्त इति तज्निभिन्नदध waure विचारान aa: | तच वषटकारनिमिन्तं समाख्याजिमिन्तञ्च aay विहितमे- वारीति मन्यमानो गातमस्ेषां हाताऽये भच्येदि व्युक्वाम्‌ अग्रवचनसामथ्यादुद्राजादयोाऽपि परखद्रयेयरित्यस्याभिप्रा- Gt waa wai राद्रग्रदणं ufearqgqurafa uz Ta) खद्धाचादिचमसग्रणं ख्व॑लमसानां प्रदर्भनाथं। तथा fei सवं चमसाः श्स्तिणां वषटकारेषु यमाना दू- waa, किन्बेषाग््रयाण्णं विशेषोऽस्ति सर्वदाऽपरवषटकारेषु यन्त इति awa वषर्‌कारान्वयलादिति, वषर्‌कार- निमिन्तलादित्य्थः। वं गेातमेनाक्ते समाख्यया भकान विधातं waa दति मन्यमानस्ताल्वखिरार॥

अभसणमितरोषाभिति ATP: छनाथत्वात्‌ ९४

Reo QATAR | fa. ¢. २४]

वषट्‌्कन्तु मचणेमेव tee प्रतिपर्यन्त राज्वेषणे Prog भवतोति छताथेलादिद्युक्तं चदि परं समाद्धापि wwe विधायिका ara तदा afay कतेऽणकता्येमेवाकतिषते at विधायिका मामघेयतयापि ताङ्च्ामामेव पदानां सम- न्वयद्भ्रनादिति। एवमुक्ते नाणगारि्भीतमवचमेव खमर्थयि- TATE

भक्तयेयुरिति गाशगारिरतः PRATT का तञच्चमस- ता स्यान्न चान्यः सम्बन्धः २५

उद्धा्रादयाऽपि zeta: वबहधारनिमित्तभ॑चषेन खं छ्तामामपि शेषाणामस्नात्‌ समास्याभकणादपि संस्कारलात्‌ वचने उति संद्तानामपि Garces सम्वोाऽस्तोव्यषंः। चे त- त्ंसकारलादिति पठन्ति तेबानयमर्यः। चाऽयं सभाख्वाभचात्‌ संख्छारः वषङ्धारभकसंख्कारोा भवति, aatsaar- fame: | waa चाविराघात्‌ eres Uae: ननु समा- wrag facurien wa खसूपेण विदधाति, awag विदधात्येव। कथं च्यातिषटामाधिकारनि्मः खप्रकरणाधोतसकखपदोद्धाधितपदाचीवच्छिन्रः प्रतोख्जानः का्यल्मकलादात्मगः खाक्च्छेदकण्डतानपि कार्यतखाऽवममः- यन्‌ रादचमसपदाद्यभिहितान्‌ सम्बन्धविगरेषान्‌ कार्यतया TAA | खम्बन्धविक्रचो रातपऽसिं सतीति शाटसमस

[u. १. Re] Bway | | ९९९

इति, एतमक्षाऽन्यः खख्छाम्बादि खशाऽज सम्भवति एव- Hae खजकारः छशितवान्‌ "का Awa स्यान्न चान्यः सम्बन्धः" इति aca, यदा wafent चमसेषु वषटर्‌कारनिमिन्तं समाख्यानिमिन्तं भलदयमागच्छति vst वषट्‌काराद्श्यि- त्वा रामाभिषवभसणद्च हतं ततः माख्याते भच्येत्‌। यज पुमः प्रतिभक्तयिता मासि तजाम wer तन्ते fra: | ब- बटकारनिमिको we ्ामुवषटकारेषु स्वन दिराटस्तिर स्येव

भक्तयित्वाऽपाम सेाममष्डता WTA शन्ना भव इद्‌ श्रापीत इ्दविति मखषटद ये अभिन्टहोरन्‌ २९

भक्षणानम्तरमेताभ्याष्टगण्यां मृखडइदये अभिन्टशेरन्‌ ्र- द्विव याषड्कोनाभयोारापायनं दशंयिब्यति श्रतिप्रदाय द्रोष- कखश्माक्मानमाप्याय' दति samara चाद्धिः dude भवत्येदेति |

ऋणायस समेतु ते सन्ते पयांसि समु यन्तु वाजा एति AAMT FIA’ सवनयोः २७

ष्ठं खं चमसं दाभ्याग्दग्यामद्धिरभिष्डशेरम्‌ | qaat: aa- मयोाराद्यान्‌ दितीर्यांख चमसान्‌

RER अ्लायगीये। [५. द. Re]

श्रादयां सुतोयसवमे रेट

दतीयसवने श्राद्यामेव चमसानभिन्ट्ररन्‌ | “एतरष्याप्या- यनं चमसमाणाचयत्यमिरूपाभ्याम्‌' इति weed खता दशंनात्‌॥

सवेचात्मानमन्यचेकपाजेभ्यः २८

Uaararendarat fey, ताजि वजेयिला स्वबाद्मानमाप्या- येः | श्रात्मशब्देनाच HANTS उच्येते श्राप्यायितांश्चमसान्‌ सादयन्ति ते नाराशंसा भवन्ति। ३०॥ uel

माराशंससञ्न्ञा भवन्ति - दल्यर्थः। श्रन्व्थवञ्ज्ञेयं ना- राशंसानां। wa: faerar ऊमाः जवाः ararefa, ते चानुसवनं ययाशङ्लोनाप्यायितानां चमसानां रेवता भव- न्तोति नाराश्रंसाखमसा भवन्तोति॥

ति wea wet कण्डिका $ 1

fa. ©. श] Mags | ३९२

Caf काले TATRA उस्षर शाच्रौध्रोयं परिव्रज्य पूर्वण सद आत्मने पिष्ष्यदे उपविशेत्‌

HEAR कमंकाखललादेवासिन्‌ काले प्रपदने faz कालोपदेथाऽच्छावाकः FARTS एव प्रपद्येतेव्येवमयं | तेना- न्ये कमंकाखात्‌ प्रागेव प्रातरन॒वाककाले प्रपद्येरजिति fag भवति। प्रपद्येतिवकरमं यजमानलेनान्यथा वा प्रपल्नाऽषणच्छा-

N ~ = = ON a वाकोयलायास्मिनं काणे नियमेन प्रपद्यतेत्येवमय awe

fuse पुरख्ताददूरे सदसा afeqafara

पराडाशदगलं प्रत्तमिडामिवेद्म्याच्छावाक वद खेत्यक्ता- ऽछा वा BHT इति ठचमन्वाद्‌

qe शकलमित्ययेः प्रक मध्वर्यणा | cerfaarqare-. -ufad भाणसम्मितं amd: 1) संप्रेषपाठः खन्रास्चादनया खंग्रवष्ठासंवारे सत्य्मवचनसिद्धथे

अन्त्येन MUS ATTA ATA RTA SANG BT पो्रनष्टतापवक्तरिषेषयध्वमजाऽजेयध्वं नि बाजामयोाजि- इतान्‌ यजाम योनिः सपन्नायामनिबाधितासा जयता मौ- त्वरो जयता मोत्वयाश्रवद इन्रः प्टशवदे। अभिः प्रथाये- , RMA सामं AAT ABTA ब्राह्मणान्‌ ब्राह्मणाहय- ध्वमिति ३॥

8९8 आाखथायनीये। [५.७. ई]

‘guia प्रणवेमः दत्येतावतेव प्रणवेन निगदस् सन्नाम fag “उपन्तग यात्‌" इतिवचनं रृत्छस्छाख् निगदस्यानवानल- सिद्याथे

समापरऽसिन्‌ निगदेऽध्वयु दातयुपदवं काङ्कते ४॥

एतदध्व्ा स्पडवया चमं शच्छावाका्े। समाप्तटति- वचनमुपरवया चगकाखविधानायथं | अस्मिन्नितिवचनमुत्तरो- $पि निगद एव न. wae BRIA इत्येतदश्रैयितुं तेन "प्रत्येता cafe: (उपहताः इत्यन्ता निगद एव उपड्ूत दत्येतावानेवेापवमन्त इति वेदितव्यं

प्रेता सुन्बन्‌ यजमानः क्ता AAA | उत प्रति- छातेपवक्तरूत ने गाव STRAT उप्त दलयुपयते ५॥

GUNA CaM उप्त इत्यु पड्यत दति मध्येऽध्याहारः RA | GIRA THT प्रलयुपहवमन्तः। खवं चायमेव प्रत्युप- इवमन्नः, अरपेकितलात्‌, अन्यस्य चानान्नानात्‌॥

SORA प्रयसा इृयुन्नोयमानायानच्य प्रातयावभिरा- मतमिति यजति ९॥

VINA दूतिवचनमच्छावाकषङ्ुदाथे। तेनेन्नीयमानाय

[१. ७.९] Soe ck ae १९५

NAGA TAA CAAT खक्मच्छावाक एवानुघ्रयात्‌ | ततः “प्रातयावभिरागतमिति यजतिः uate प्रशितयाख्धा

निधाय पुरोाडाश्दगलं सृष्टादकं चमसं भशयेत्‌॥ 9

निधायेतिवचनारे तावन्तं काखं दृगणमदम्येवासोत नाखुष्ोदकाः सेमेनेतराणि दवीष्यालभेरन्‌

खा मेमेति सामेन सम्पुक्रा cared: तेन सामं waa: डद केापस्यशनमरूलेतराणि परोडाश्ादीनि इवींषि नाखभे- रम्‌। WTSI Taam: सामस्यशमे उदकेएपल्य्चनं विधाय तदुपपादनाय ama षति विपरोतमुक्रं तसा यममिप्रावः यथा स्ष्टसोमद् vacated उदकापस्न्ननं तथा सपष्टपरोाडाश्चादिकस्व सोमखशंने दृत्युभयथापि भवतोति 4 केवलमिदं तत्स्सर््न एव तदत्पाचस्य्नेऽपि भवति, भिधाय हठचमसं werea’ इति चमशरपश्रनेऽपि विधा- मात्‌

श्रादायेनदादिलयप्र्तोन्‌ किष्ण्यान्‌पस्थायापरया दारा सदः प्रप्य पञ्चात्‌ खस्य धिष्ण्यस्म्ापविण्च प्राश्नोयात्‌

एतत्‌ दृमखमादाच तदस एव भिष्थयाप्खानारियेाः 8०2

Reg व्यालाय नोये। [१.७.१०]

अश्ेत्येवमन्तं Bal तच्रम्व एव तत्‌ प्रान्नोयात्‌। “safaw प्रा- mary’ इति उपविष्छ जपिला प्राग्रीयादिलयर्थः। अपरया दारा प्रस्पणविधामात्‌ दा्याभिमर््गश्च तस्ामेव सदः- WG wa wea धिष्ण्यस्य पञ्चाद्‌पवेशमे सिद्धे यत्‌ पात्‌ wa धिष्ण्यस्य पवे शरनं विदधाति तत्‌ aaa ूगखप्राश्ननाये | तचेवापविश्च Tae प्राश्रोयान्न बहिर्निष्क्रनम्येतोममेवा्थं जास्ताकरे MIATA श्रतिरेव साधयति “तदाडयदन्य लिजाऽन्मःसदसि सामं प्राख्न्ति अरय कश्नादच्छावाका afeacfa प्राश्नातीति यरेवेतदन्तःखदसि प्रोडाशदृगलं प्राख्राति तेनाख्ाम्तःसदसि सामः प्राञ्धिते भवति" दति॥

उपविष्टे ब्रह्माद्रोध्रोयं प्राप्य दविरुच्छिष्टं सवं प्रा्रोयुः प्रागेवेतरे गता भवन्ति ९०

यदा<च्छावाक उपविष्टस्तदा ब्रह्मा तीर्थैन fase afe- बेद्याप्मोपभरोयं wf: श्रच्छावाकखच gaw प्राश्य ata निकम्याचम्य तं दशं प्राक्रुयात्‌ Cat हाजादयोाऽणनु पविष्ट एवाच्छावाकं तं दें प्राप्ता भवेयुः एते wd संरताखसिन्‌ Ve इविःगेषं प्राश्नोयः। खर्वं पे शंमाखिककर्ंनि त्यर्थे | MAM प्राणेतिवचमं uaa afedieea fagsuri- भोचमष्डपदिर्वेदिरेभ्प्रापणाये। awianigd बडि-

[४.८३ BATT | १९७

वेडि भषति। ₹विरच्छिषठब्देन चाच धानादीनां रेषमि- डापाजस्वमन्यद णुच्यते

प्राग्य प्रिप्रडप्य॥९९१॥ ॥७॥

इति पञ्चमे सामी afar tt

कन याेयरम्ि TAHT ९॥ wet हते प्रावचन मन्यदप्य्िन्नेव काले efazad मजनादि कुयात्‌ प्रागिव्येवमथं प्रतिप्रङप्यवचनं wy डकेषु तुयाअप्रचरणाये तेषा प्रेषाः we तेषाग्दहुथाजषंन्ञार्नां वामानां Rear शपि भवन्ति 4 A e पञ्चमं प्रेषक

प्रषखमाशाये यत्‌ पञ्चमं Rae तदेवा प्रेषा भवनि

३९८ अशखलायनीये। (४. ८. ७] तेन तेनेव प्रेषितः प्रेषितः Tae यजति ४।

परषास्तावत्‌ सवं मैचावरुणेन वक्रव्याः। अस्मिम्‌ खतरे ऋतुयाजानां याज्या यष्टारख विधोयन्ते। येन येम Tag Vane aru: म्रेषितः तेन तेनेव Raw सस एव यजति, गान्यः। तेनेतत्‌ साधितं भवति मेचावरुणस्य यदुलमपोति

दाताऽध्व्यपतिभ्यां दोतरेतद्यजेलयुक्तः यदिति ta: | हातरोत्जेव्ये ताग्धामुक्रा हाता यजेत्‌ # खयं षष्टे एष्णादनि

पाश्णिंकं wesefa खयमेवाध्वर्यग्टदपतो यजतः॥

पश्चादत्तरवदेरूपविश्या्वयुः | THT HUTT पतिः WSU |

अध्वयर्यजमानख्च निरसनं wat मन्ववदेव तये: पचा- दुपविश्च यजतः पश्चादिति प्रतेः पनः पञ्चादितिवचन- मन्येषामुपवेशमकालात्‌ पञचाद्यागकाल 'एवापवेशनं ग्ट दपते- रिल्येवभ wad यजतमिति इिलयुक्तेऽपि ana मस्य एवाध्वय्यजति, नान्यः

[a.<. go| ` ओतद्धज | Ree > “nf वषर ¢ ~ अथतदतपाजमानन्तयण वषरकतारो AAA |

अथेति सर्व व्ववेष्टेख्वनरमित्धथः। wa हाता चतुवेषर- कारः। पेटनेष्टारो दिवंषर्‌कारो। एकवषटकारा Wa सर्वच्वि्ट nN ha’ क, तच षु भच्छमाफे अनेकववषट्‌काराणामविश्ेवावि- भागात्‌ कटंकारेक्याख Taga wae प्राप्नोतीति तन्निढ- त्ययंमानम्तयणेत्युकं

एथगध्वयेः प्रतिभक्तयेत्‌

+ e e , fi अध्वयुग्रदणं प्रतिप्रखखातुरपि vewara 1 watfa तन्ा- अद्ानिदटृत्यथे एयक्त्वमेव तन्त्रं विधीयते, इतरलमनगूद्यते

fei शवोपदव तसमस्चवापद्वः ९०॥ Way afaaa प्रतिभचयितर्यपदवद्य भवति श्रवधारणं दौ- feat sua प्रतिभकूयितारमेवेापष्वं याचेरन्‌, दीकिताम्‌

सवामिति। अन्यच दीलितादीकिताम्‌ सवमेव

इति weascat कणिका yet

Bee STTITaATE | {s.2.0]

पराङ्ध्वयेवावृत्ते Grasse पिता afew fext-

,. पदाधादद्दक्या कवयः शंसन्‌। सोमो विश्वविन्नोथानि-

नेषद्दस्यतिरूकथामदानि शंरिषत्‌ वागायुविश्वायुविश्च- भायः कं इट्‌ शंसिष्यति Vee शंसिष्यतीति जपित्वाऽनभि- दित्य शोऽ सवेमित्युच्चराशय aul शसं wegatyy स॒प्रणवमसन्तन्न्‌

पराङिति शप्षम्ययं प्रथमा यक्ता, दन्दवत्‌ Gate a- वन्तीति | खतुपाज्रभक्णागमरमध्वयहदमुखत आसोनः पराडगवर्तते yea: करे तीत्यथेः | afaa wre व्यादत्ते हाता सुमदिति sfaarsfufegreagar भरऽसवेारमिल्यु- Surge geil शंसं शंसेदपांप्रु प्रणवमसकन्वन्‌ | अध्वयावा- aw tfa WARTATITATY | Waray जपः, जपिलेति nay सम्बन्धदशंनात्‌) safafegaia प्राप्ता मिषिध्यते। दरा सावेति शंखावेत्यथैः। एव प्रणवान्तः चाऽखावाश्मिति पयते। तेन अब्देनाध्वयमाहयाभिमृखीरुतयेवयर्थः। अनेना- येतिव्मारस्त wearer इति dm भवति उश्चवंचनं ALATA | अस्ताङ्गलवादाहावखय, WHY मनद्रखर- त्ादाष्ावानन्नरव्तिनः श्रस्तेकदेशरस्यापांग्ुलाश्स्यानु यड- न्यायेनेर्पाश्ुलाग्रङ्ायां भूृयसामनुग्र् एवा चारयितुं युक्त दति मग्खरसिद्यथमचेरिद्युक्वाना चायः यः पुनराहावः

[५. <. 2] RAT | ४०१

रस्ता वयवभूतस्य स्ताजियारेरोवाङ्ग, तस्येव खरं भजते तेन निष्केवच्छेऽननब्राह्मणएख्ञरपचे श्राद्ावख्छापि सखरविश्चेषः सिद्धा भवति। तृष्णो शंस दूति नामधेयं | सप्रणवं षमानप्रणवं। तुष्णो- शंसे ये प्रणवास्तेपटिता श्रपि षन्तानार्यकंलाच्णिकः *समाना मान्तिमा cau) असन्तन्व्नित्ययमप्राप्षप्रतिषेधः, श्रनुग- न्तात्‌ परस्य चानुक्वात्‌। तेन ज्ञायते पठितेऽपि प्रणवः सन्तानार्थायेति। तेन शस्त्रादोनामादावेनात्तरः सन्तता वक्रव्यः। WA तुष्णींशंसस्याहावस्य खरस्थानभेद्‌ात्‌ प्राण- aad भवति॥

एष आदावः प्रातःसवने NATTY | पयायप्रटनोना | सवच चान्तःशस्लं Lo

एषु स्थानेषु wearers विहिते शांसावामित्यने- मैव शब्देनाह्णानं कुर्यात, नान्येनेति नियम्यते awaae अस्तादिषु प्रात्निः, एवमाहृयेतिव चनात्‌ परोरक्तात्‌ स्ताजिय- लात्‌ प्रतिपत्वादाञ्विने श्रन्तःअस्तेऽपि स्तोजियागुरूपामुचर- प्रमाथघाययातदनन्तरवतिपरिधानोयाच्चदिवचनाषेति मा- afd तौयसवने पयायेग्यः प्राक्‌ watfey वच- नादष्वय्यादिग्रन्दा विधोयते। तेषु श्स्तादिषु तयेाविहितलात्‌ तदादिमूतानां प्रतिपदादोगां तावत्र waa दूति, Argrat- न्तर Fey i

* समानाखिमा इति पुग <a |

eck शाखलायनीये। ५.९. १] तेन चोपसन्तानः

तेनाह्ानेने्तरस्मोपषन्तानः BAT: | GHIA तख पुवेषछेति war ददमन्तःशस्ते विधानमसमगन्नित्यप्रातत सताने प्राप्तवत्‌ प्रतिषेधात्‌। शरस्तादिभूतेनाहृानेनात्तर स्व सकाम उक्रः॥

TRAST: प्रतिगर थाम देवेति ४।

शस्तस्य खर इव खरा यस्य WHAT: | उन्तरपदर- Gast TEM | शस्त्रखरस्रर इत्यथः। ख्वनखरस्यावि- धेयल्वारन्धाऽपि यो वि्जिष्टः खरा विहितः wera तस प्रा- पणाय aaa) "प्रयामो Za इत्ययं प्रतिगरसंज्ञा भवति, weary भवति। प्रतिगोर्यते weperda इति प्रतिगरः वच्छ माख विद्धेषविजिष्टतया सदेव विधातं शक्येऽपि erar- aw शयम्विधानं प्रतिगरच्रष्दव्यवदहारेऽपि amare पडशायें।

~ tara देवेत्यादावे Taal दवेल्यादाव ॥५॥

प्रतिगर भवतीति श्ेषः। यः ware प्रतिगराकरो विधौयते तज॒श्नापयति प्रतिगराम्त मध्यवर्तिन्या हावेऽयं fa- यम्यते | तेन शस्तरमध्येऽयमेव GA) शस्त्रादावयं BYU: शंसामो देदामितिवा॥

[a. €. ge] Baas | Gey genfe: wetsonfecaart ६॥

wafeaaar विक्रेषविधी wrente प्रणवावसानर्ूपेष विषयमे दासम्धरवात्‌॥

प्रणवे प्रणव AAAS

ञ्तादेरयमपवादः। आआहवाक्लरे प्रणवे प्रणव एव प्र तिगरोा भवति

अवसामे ८॥

प्रशवः प्रतिगरा भवतीति ta: श्खान्तरे waa araarasa विधिभंवति

प्रणवान्ता वा॥€८॥ fawazasa विकश्यः

यच यज VRS प्रणवनावस्यति | प्रशान्त एव तज प्रतिमरः। शस्लाको तु WET ९०॥

wane प्रतिमर इयच्च विषय्यवखापवमा जमन करिव-

al मनु अद्चवमर्यौ विबकितः wa तदेवं प्रणेतव्यं खात्‌ > 2

8०४ QUINTA | [४.९.९० |

अवसाने चेत्यादि सर्व॑मृवा Wa चान्तःश्स्तं प्रणवान्त दति प्रणेतुं aml सत्यमेवं प्रणेतुं युक, तथाच प्रणीत- वानाचायः, किं कुमः! एवे खति प्रणोतमनुखरामः। aa यदि पूजे अवसागगरब्दं समाक्तिवचन मभ्युपगम्य दाभ्यं ख- wat war विकण्य om) उन्तरेणाम्तःगस्ते प्रणवान्त- विधिरिति wea तद wera तु प्रणव इृव्यतिरिच्यते। अथ मतं, यचत्यादिदचेऽवस्तिशब्द सम्बन्धात्‌ कमचादनायां दातारमिति हाटविषयमिदं wa, पारिशेव्यात्‌ पुव करविकच्यो राचकविषय इति। तदपि नापपद्यते। अवस्यतीत्यच विधा- माभावात्‌। कर्मविधोा खा परिभाषा कमानवाद इत्यतः Uae Wa | यत्र यत्रत्यादिप्रपञचोक्रिदैवमेवेति चयति, aa सङ्खःपविस्ताररूपेण प्रपञ्चोक्िरोवा्चिता aaarcafa | प्रतिगरश्य शस्तषमकाखलात्‌ Wea दिवचनमुक्रलात्‌ प्रतिगर च्ब्दवाच्यवा्च कचैमरमस्ान्पेषणोयं। तचाघ्वर्वरेव भवति पराङूष्वरा विण्य्येवाधिकारात्‌ सर्वच चाध्वर्युरोव भवति श्वंसामे देवामित्यष्वयैः प्रतिगणाति' इति ovata ‘sararaat प्रतिमे wife इतिच cues सवनान्तरे BWR TS aa दत्याहावारिदशंनात्‌। अध्वयश्रब्दः प्रतिप्रश्यातुरपि प्रदश्रनार्थः। zeta एतत्‌ fafaareda- ay विधोयते, शस्ताङ्गत्वात्‌ wae चग्व॑द विदहितलात्‌ तखा- प्याग्व॑दि कल्वमेवेति। अष्वयुंकद्टंकल्वन्त्‌ वचनात्‌ समाख्यात दति fag 1 प्रतिमरखरूपमुक्का शस्तमेवान॒ख्रति॥

[५. €. १] Sage | ७०४

भरग्मिज्यातिज्यातिरपरो। इन्दर ज्यातिभेवो ज्यातिरि- atl खया ज्यातिज्चातिः खः ख्यादेमिति चिपद सुष्ण- 9 ॐ. पवश्ाति wn A SN शंसः | AY वे TAT: पूवज्यातिःशब्दरऽवस्येत्‌ NN

fave: waar वायं waa: जिपदपके यथापडित- मेव षटपद पचे Wife जीणि वाक्यानि four war शंसेत्‌। तच दिधाकरणेऽवसागखानं पूर्व्या तिःअन्देर पेऽवखेदिति

उशचर्निविदः यथानिशान्धमधिरदवेदर इति we

se व॑चनमुर्पा खधिकारनिट्त्यथे निविदिति निविदां नामेयं यथाजिन्नान्तं यथापटितं। परे पदेऽवसायेव्यर्थः | Vaya शस्तत्वादेव प्राप्तं

नास्या AUST ९९॥

्राङ्कामश्च मिविदाम्‌ः दत्य पदसमालायनिटत्यथे fafagew ad उक्तराधिकारख तजास्ति। तख fafagea पदसमाखावनिट्यथे क्रियमाणमृसराधिकारश्च निवतं fad जक्तातोति प्राक्तस्ायमपवाद्‌ः॥

8०९ CPTI | [w. €, १०] चापसन्तानः १४

अस्या fafaceraiivaa सापसन्तामद् कर्तव्यः| तेनाखन्तन्व्िति प्रतिषेध्छर््णोशंसेषु परस्यरमेव, पुव॑ा- परयारिति। अत areas auiwaa सन्तानः fagr भवति। सतु खरविरोधात्‌ away Tay: It

उत्तमेन पदेन प्र वो देवायेल्याज्यमुपसन्तनुयात्‌ ९५१

fafae oman पदेन खकमुपखन्तनुयात्‌ अनुक्रादिदं विधीयते। आण्यमिति खक्रद्ेततच्ा मापन्चख्छ नाम क्रियते

शतेन निविद्‌ GATT WLS A

sar fafac: waanartr या विहितस्तेन सवा निविदः waar इत्यथः उक्षरवचनं gat अपि निविदः बकोति- ज्ापनार्थे | तेन ‘Zag’ दत्थादोगां चदर्दशानां परानां नि- fae fag भवति॥ |

सवं पद समान्नायाः ९७॥

अन्ये चेत्रप्र्ापादयाये ven आणाता ware fafa- दरव Wwe: | निविद्‌ाभपि पदन्न wart anf निविदां

[a. €. ९०] Brags | geo

एथग्प्ररशं fafag कचित्‌ पदसमासेऽकोतिन्ञापनाथै, श्रेदं WO HS चम्‌, CUTEST

उपसन्तानस्लन्यच १८

sat fafagrsarg fafag पदसमाजायेषु पूर्वण- यसम्तानयु BA:

श्राहानश्च निविद्‌ १८

fafaged पदसमाायनिटृच्ये श्राहागच्चान्यासु fafag भवति i

आज्याद्यां Fa: शंसेद वैशे FATE २०

ददं निर्वचनं शस्त्रादौ प्राप्त, amet नियम्यते श्राञ्य- गणं खक्राद्याजिष्टेस्यथं तेन यज दे ae चोणिवा ञ्य कार्ये विहितानि तजाद्यस्येवाद्यां जिः शंसेत्‌ नात्तरस्सेवयेव- ay. aide ce मावानपचेऽणर्ध॑च॑सम्सामनिटश्यथें। fa- amy विद्य farwad: 1) faa: ag a faare twa facaaa दशंयितुमाडइ॥

४०८ STATA | [५.९. Ra]

cans तननिदभयिष्यामः। प्र वे Zara बरिष्ठम्ासे | ` गमहेबेभिरासनेा यजिष्ठो बदिरासदेरेमिति ९९॥

विदे प्राणसन्तानः कायः। पूवसिन्नेवार्धचं fang भवति॥

ऋगावानं वेवमेव | एतेनाद्याः प्रतिपदामद्गावानं UREN

प्रतिपदां था आद्या GW: al Cat प्रकारेण Wa: | ufaufea प्रतिपदामितिबहवचनं च्यातिष्टामाग्वासषव- नाथे AUT भ्रयमयश्चेनेके धर्मम्‌" दत्य प्रथमभन्द सतमेवायं खचयति। तथा श्राखान्तरे ad वचनमस्ति "वन्ते वन्ते च्यातिष्टामेन asa दति तच वौष्छयाभ्यासाऽवगतः। तदा- अरयाऽयं बडवचनप्रयागः। अन्यच खगावानवजंनमिति प्रति- पच्छब्दाऽयं ufauafad दचमेव zetfa, यागिकं। तेनाञ्चिनप्रतिपद्ययं war a भवति॥

® Q ATM BTU STATA २९ AYU क्रमस्य क्रलर्यलात्‌ wararafegumay

त्वात्‌ समाश्नायसिद्धस्य प्रयोगे wrstatia, aarfa fa- awa प्रयो गसिद्यथंमिरं खच

[५. €. २७] RATER | ४०९ MARATAAA परिदधाति २४

उमायाः परिधानगोयाले सिद्ध सत्युक्तमावचनं या- SAT अस्ताणोत्यन्याथमणुचखमानं याज्याया उलमल- भान्ति जनयतीति तद्भ्वान्तिनि इत्यथे

सवेशस्लपरिधानोयाखेवं २५॥

सवासु शस्तपरिधानोयासु रहय परिदध्यात्‌। परि- धानोयाखितिबडव चनेनेव waa fag स्वं ग्र्णं हाचक-~ परिग्रहाय

उक्थं वाचि घोषाय त्वेति शस्त्वा लपेत्‌। TH इन्द्रश SUA दुरोण इति याज्या | उक्यपाचमये भक्तयेत्‌ Pe |

उक्थं शस्तं शस्तसम्बन्धितया कञचिद्रहा ग्यते, शस्तया- erat ह्यते तच्छेषवत्‌ यत्‌ पां तदुक्थपाचमि्य्यते | तस्य भक्षणं वषट्कारनिमित्तलाद विधेयं | तदच mary वि- धोयतेऽय दति

ततश्वमसांश्चमसिनः सवशस्लयाज्यान्तेषु २७॥

ततञ्चमर्षां खमसिनो HVAT: | सवषु अ्रस्तयाच्यान्तेषु भत्त- 3 F

४१० आखलायनोये | [५. €. ae]

wy कमद्याच विधोचते। wee षत्‌, Wats समाख्यायाः प्रत्तिमिटत्तिसम्भवात्‌। वचनादृतेऽग्यासा नास्तीति awafa- धानं wweraretfefa ana सति अन्तववचनमाश्चिनख WAG याच्याभावात्‌ तदन्ते चमसभक्षणं प्राग्नातीति तल करा तेनायमर्थः, waaay भजलयेयुः, सर्वे्स्तरा- णामम्ते सेति। सरव्॑रस्ताणां याच्या्ां चाम्ताः सवेध्स्तयाच्छान्ता इति विग्रहः। मन्वप्नायामे wife शस्तमन्ता भवति। सत्थं नान्तः, तथाप्यतिरा जस्छिदेत्यतिराजादेश्रात्‌ त्र चमस- भक्षणं waa सवंग्रहणं हा चकश्स््रपरिग्रहायं। एवे सर्वच चमसुभकलणविधानात्‌ यत्राक्यपाचमसि तच तद्धचयिला चम सानां wad, अन्यच चमसा मामेवेति गम्बते

वषरकर्कपाचरा्यादित्ययशसाविचवभ २८ ९॥

आदित्यग्रहसाविजयहयेवंषर्कतुंभ॑खो नासीत्येतावरच fated, श्न्यदनृद्यते, प्राप्तवात। प्रासङ्गिकञ्चेदं खनं

इति पश्चमे नवमी कण्डिका

(a. १०. ५] मओातदख्ने। ७९१ सोचमये TATA

भवतोति भ्ेषः। अ्रस्तकाखपरिज्ञागमनगेन क्रियते एषेति परोक्त उद्गातुदिडारे प्रातःसवन आहृयोरन्‌॥ २।

एषेति STH प्ररताजा शड्ातरिंङारखस्िन्‌ काले प्रा- तःसवने भ्रस्तायाहृयोरन्‌ | बङवचनं रोजकश्स्त्रसंग्रहा्थे | + Q. प्रातःसवनग्रहणं हाजकपरिग्रडाय॥

MARK उत्तरयोः सवनयोः

एषेति arm यः प्रतिहारः तस्िन्ुल्षरयाः खवनयारा- ङयोरम्‌

वायुरथगा TAA wat Test तस्यास्तस्य उपरिष्टान्‌ ad Sa शंसेत्‌ ४॥

एताः सप्त परोरुचा नाम चः | तासाभेकेकस्या उपरि- sigan ee Wea | सप्रवचनं षषटयाः सप्तपदलसिद्य्े

वायवायाहि wala सप्र ठचाः WUE

a QAIVA VATA SUA यदणाय) दतरया wcay- 3 Fr 2

४१२ च्ाश्लायनीये। [५.९०. <=]

WITHA WH, यथा सप्त SW भवेयुः तथाऽभ्यसितयाः स्यः, तस्मात्‌ GAIA

दिनीयां प्रउगे चिः # ६।

ysafaqa war tai sfasaa प्रतिप्राच्ं धद्‌ाद्यायास्तिरवचनं तत्‌ fenarat नियम्यते, ज्विच- ५०९ नान्तर मपृत विधोयते it

पुरारुगभ्य आयत Tet चिरवस्येद्‌ धेचऽधेच

विश्वान देवाजिच्येषा ast) at सप्तभिः परेरेका तैः सप्तभिः परदं अन्टुप्गायच्याविति सप्तानां परोा- qufaaa सप्त्रडणेनोाक्रं। श्रताऽर्धचेमनंचंमिति खलाक्णि- काः। तज कथयमर्ध्च॑शः शंसममिति शंसने afauare wat जिरव्येदर्धचऽर्धचं xvas aarerafe श्रवसान- wafawiata षमान्नायसिद्धा एवाधचीः qaarture- शंसने परिग्टषटोता इति ज्ञायते। एतत्‌ सवर्षां विषमपदा- वसानानां प्रदशंनायमुक्तं॥

उन्तमां शंसेच्छंसन्त्येके ठच आआहानमशंसने

उन्तमायाः परोरुचः श्रशंखनेऽपि उत्तमे दषे were RA

[१. १०. १९] Bags | ९१३ माधुच्छन्दसं प्रउगमित्येतदा चक्षते

waa प्रउगन्नब्दः waqarafa दचापे्या प्रयुक्रः। एवमन्यचापि यज ay खषिच्छन्दोर््थां प्रखगं faraa aq तत्र चापेचमेव परोरङ्किटत्यथमिति द्रष्टव्यं

उक्थं वाचि शाकाय त्वेति weal जपेत्‌ विश्वेभिः Are मध्विति याज्या | प्रशास्ता ब्राह्मणाच्छस्यच्छावाक इति श- aa START ९०॥

हाचकार्णां मध्ये एते अ्रस््रवन्तः, एतेषां अस्ताणि भव- न्तोत्ययः एते अस्ति tam क, तेषां warfy भवन्ति किंङूपाणि तेषां बस्ताणोत्येतदुभयं Mare

वेषां चत्‌रादावानि शस्लाणि प्रातःसवने ata पयायेष्वतिरिक्तेषु १९॥

एषु स्ामेष्येतेषां अस्ताणि wafer) तानि चतुराहावा- नी्ये तदुभयं विधौयते, पयायातिरिक्तानां ata त्यपि प्रयग्ग्रहणमुक्यशस्तेभ्याऽन्यानि तेव्वपि शस्वाणि भवे- य॒रिव्येवमथं श्रतिरिक्रेष्विति बङ्वचननिदंभ्रादत्नीयामा- तिरि क्रेव्वेव भवति, वाजपेथातिरिके, तजरेकलादति- frnefa

are STATA | [४. १०, १९]

पच्चाावानि माध्यन्दिने १९४

चापि पूरवंवदुभयं विधोयते आहावपरिमाणवचनं निभिन्ताधिक्येऽपि एतेषामेतावल्नसिद्यथे श्दानोमादावख निमित्तानि प्रशङ्गादुच्यन्ते॥

सोाजियानुदपेभ्यः प्रतिपद नुचरेभ्यः प्रगायेभ्यो wana दूति ATS १३ एतेभ्यः सर्वेभ्य श्राहावः कर्तव्यः, एतेषां बहनां सन्निपारे

प्रथक्‌ ए्यक्‌ कतव्य दृत्येतदुभयमज विधोयते, सवे यद- waar wrerar विधीयते तख्यादा कर्तव्यः

षातुरपि ९४॥

राचकाधिकाराद्धाटग्रदणं हातुरष्येतान्याहावचख्य fafa- लानि तिभ्यथान्यदनन्तर १५ ₹ातुरपोत्यजागुवतेते | स्ाजियादिभ्योाऽन्यत्‌ तदगन्तरं gare विधीयते, तजाप्याहावः waz: चाद निविद्वानोयानां दक्तानामनेकच्े्‌ प्रथमेम्बादावः॥ ९६

निविद्धानोयद्धक्तस्छ चारो भवति। तस्यानेकले प्रथम

[५. १०. Re] Brags | ७१५

warera: | निविद्धानकार्यमाहावस्य निमित्तं, ana खङ्ूपनिति

MASA TAY १७॥

अआपादेवतश्नन्दवत्वमित्य्थः। श्राग्निमाङइ्ते श्राप fesv दति ae उच्यते, तत्र Weta: Haz: ti

तेषां ठचाः स्तोजियानृद्धपाः शस्लादिषु GI १८

तेषा मधिकारे पृगस्तेषाभितिवचगमस्मिन्‌ छने सवथाऽपि afafafuceifanedary तेन दवाः सोात्रियानुरूपाः WAMU: सवीर्थः। Ware aut श्स्तादिषु ये जा. देशास्ते स्ताजियागुरूपाः, तेव्वाहावः ade दति व्यवहित-

याजनया NAMA:

माध्यन्दिने प्रगाथासतृतोयाः ९९ #

माध्यन्दिने तेषामेव warg दतोया श्रादन्रासते प्रगाथा वेदितव्याः

TAT CUA २०॥

अतोऽन्यत्‌ सवे यथाग्रडणमेव वेदितव्यं प्रमाय cae स्तोज्ियेा भवति गान्ययेति॥

9९६ श्रलायनीये। (४. १०. २४]

याज्यान्तानि शस्लाणि २९॥ यज बहनां सचाणां we श्राखायन्ते याज्याश्च विधीौ- यन्ते aa किथयदेकं शस््मित्येतत्संशयनिदत्ययमेतद चनं |

e ® + अन्यदपि प्रयोजनमस्ति, यच्छस््राय awa विहितं तद्या- ज्यापयन्तमनुवततद्ति।॥

उक्थं ARNE WAT प्रातःसवने २९ प्रातःसवन वचनं विस्ष्टाथे GHA घाडशिनः सर्वेषां es

साडश्विन og यानि शस्ताणि तेव्वयमेव श्खवाजपः Vast Ly ont © भवति सवेवच्नं शातुरपि प्रापणाथ॥

Va Taal माध्यन्दिन उक्थ TARA देवेभ्य इलयुवधेषु सषाडशिकेषु २४

way षोडशिनि चायं भवतील्ययेः | उक्धानीति ठतीय- waa हा चकशस्वा च्य मो

[५. १०. Rc] Mage | ete

अनन्तरस्य पुवेण २५

यज्ानेकपदाथाः क्रमव्निंनः ख्यः एकरूपास्तज uf तेषां करचिद्धमाकाङ्धा सात्‌ तद्‌ तेषामेवागन्तरेण ye wa- विधिव॑दितव्यः। किमुद्‌ाहरणं ढउतोयसवमे पुरोडाश्राय॒क्- fagw aa माध्यन्दिनिन विधिभेवति | तथा सेमातिरेक- ब्रस्तेऽनन्तरस्म WAG यः शस्वाजपः भवतीद्येवमारि द्रष्टव्यं

जोजियेणानखपस्प कन्दःप्रमाणलिङ्गदेवतानि २६॥

इन्दा mag | प्रमाणमेकस्जिन्नपि छन्द स्यनाधिका- चरता fag ‘mad प्रवतो दत्येवमादि। देवतं प्रधिद्धं। शोजियस्य यान्येतानि तान्येवानरूपस्येत्यथः

चारषच्छेके | WTR २७ एके WAT: WY तदेवेच्छन्ति॥

आनो मिचावङ्णानेा गन्तं रिशादसा प्रवो Far

प्रमिचणे्वेरूणयारिति aad मिचावकरणेति ase |

आयाहि ayant इति षट्‌ स्ताजियानष्पावनन्तराः

सपने त्वा TAA Mace mafic सुतमिति 8 Gc

8२२ ान्रलाबनोये। [६.१९. ९]

याञ्या। THIN आगतं BRM अरपसस्रि तशा TAU इति तिख TVR उपेय वामस्य AAA इति Tee अागतं सुतमिति याज्या ९८॥ ॥९०॥

` अभ्र मघे Sarat सुषुमाङित दति षर्‌ साचियामुर- Gr cas षड्यहणमासाग्टचां यासु कासुचिद्यदि eer: ष्टवीरन्‌ तदा तिषभिरेव स्ताचियं war शिष्टानिरनुरूपः कर्तव्यद्तयेवमयें

इति पश्चमे दशमी afar |

संखितेषु सवनेषु षेाडशिनि चातिराचे प्रशास्तः प्रदो QR: BUA VMAS | दाता द्तिणेनादम्बरो- मश्सेतरेऽपरया EAT बेदि ओणोमभिनिःसपेन्ति ॥१॥

सवनेषु संखितेषु, मध्ये चातिराते षेाडथिनि ware, afacrafanad श्रतिरा यः Grew तस्मिन्नेव समाप्ते जन वाजचेयवाडगिनील्येवमथे। एतेषु VOY कालेषु रोता दचिषेभादम्बरीं गला cat खख fumarqar शजं Se मला सर्वेऽपरयवा दारा fase उत्तरां वेदिभ्राणोमभि- निःसपंन्ति तया ओष्ठा बदिधेदि प्राज्चुय॒रिव्यथः। यक

[४. ११. 7 ओतयुजे। ard

afer, का शेऽष्वरयुः ‘care: wefe’ cit wary तराप्रश्णा ‘ate इति श्रुयात्‌। तते fade gd: एतेगेव stags यचचन्यञिन्‌ कास ब्रूयात्‌ तदा प्रत्यतिखजंबमेव, निः खपे मखादौीयानामिति। wads ब्रूयात्‌ प्र्ासताऽपि माति wan तेव्वपि कालेषु तताऽनतिष््टा एव निः वर्पयेयः, adar तावटेतेषु कालेव्वतिदष्टा ्रनतिष्ष्टा वा sacra निःसपं- uta, नान्यस्मिन्‌ काल दति खितं इतोयसवमसमाभनिरपि अश्तसमात्तावेवास्माकं हारियेाजमान्ते पल्लोसंयाजान्तदति। पनः सदसः प्रवेशरप्रयाजनाभावात्‌ wandery frag” खदःप्रवेपर्थम्तवारिति॥

न्टगनीर्थमित्येनदा चकः WP

संववदहाराभाकेऽपि संज्ञाया नित्थलान्‌ परिश्ानाचमुप- qu:

एतेन निष्कम्य यथाथ त्ववान्यन्मचेभ्यः

तोयेन निषकरान्तानां afearatafe प्राक्चेष्टतादये

भियमा यथासम्भवमन्‌वतन्त TEA प्राक्‌। तदनेन निष्करा-

न्तानां माखोल्येवमथे यथा्थंव्चनं। यथार्थदचगात्‌ खेरकम॑- = © ~

पि परसभ्येरञ्िति afqawe वेवान्वद्युनेभ्य cam तेर्न

अदा वश्छकं तावद्माचमेव भवति। wat arafefa| ऋव-

3 82

eRe चाश्चलायनोये। [१. ९९. a]

श्यकमपि यच्छम्याप्राखादृदधं कत शक्यते तदनेन fro waa) Nasa fase तादृ्नं कुयात्‌, “श्रनेम निक्रम्व जरम्याप्रासात्‌ परस्ता गच्छयुः' इतिवचनःत्‌॥

एते निष््रम्य छत्वोद्‌ कां वेद्यां समस्तानपसायापरया

दवारा निल्ययाऽऽवरता सदोद्ायं चाभिग्श्य ष्णो प्रतिप्रसपे- न्ति॥४४

एते दति निष्क्रान्ता निर्दिश्यन्ते, एतेन निक्रमणानन्तर त्किञ्धिद्दककायेमस्ति चेत्‌ amar, नासि Seamer, वेदिं भ्रविश् aut ये धिष््यास्तेषां षमस्तापस्थानं एला, उपखिर्ता- ामपखितांखेल्टेतत्‌ रवेत्ययेः, अपरया दारा नित्यया sstat मग्लेण सदोादायं wha al प्रतिप्रसपन्ति। शलेादकाथमित्यच विधोयते ययाप्रात्तमनूद्यते॥

VASSAL सपेतेनिवचेने ५॥

°सपंतेतिव मेः श्त्यनेन पूवा क्राञख्चलारः काला उच्यन्ते, तेषु तच्छ वचनस्य सम्भवात्‌। Way सवेषु एष vm: प्र यागा भिःसपंण्ादिः प्रतिस्पणान्तः कर्तव्यः, म॒ Rad भरातःसवनान्त एवेति

1९. tx. a) Brae | att

पुेयेव पतिः eH ॥२९॥

यजमागस्त waar द्वारा प्रतिप्रषपणं कुयात्‌ एकाहा- होमेषु ग्छहपतिरेवेति

डति wea रणकादण्ी कणिका %

एतस्िन्‌ काले ग्रावस्तुत्‌ प्रपद्यते wre

warafasa ae प्रपदनं प्रातरमुवाककाख Cay- HARA VS Il

तस्याक्तमुपस्थानं २॥

अख्यापि पुवाक्नमुपखानं प्रसपंणश्च भवति। as वि्ेष- माह

पवया दारा दविधोने प्रपद्य दक्षिणस्य इविधानस् प्रागु-

दगुत्तरस्ार्तशिरसस्तुणं निरस राजानमभिमुखाऽवतिते

पखर्पश्मेवाच प्रपदगमित्धुच्यते wat तु विधानं पृव- थाडारा प्रपद्यते पूववदेव दविधाने दति द्विवचनं wrer-

GRR SUITS | [s. a. अ]

यामेव, उपचारात्‌। शकट इयसम्बन्धादुपचारः इविधान- | weg: ्रालायामपि मख्य एव, यागस्याविशिष्टलात्‌, उभयोास्त्‌ प्रपद्य दक्तिणस्य भ्रकटस्य यदुन्तरमच्शरिरखब्य प्रागुदग्‌ या रेरखखिकान्तेफ निरसनं कला तज राजागमभिमुखस्िष्ेत्‌ दक्िणामखः प्रत्यग्द्किणामुखो at i

नाचोपवेशनः ४॥

जगिरसनोापवे्ननयोाः साहचयंप्ररशंमार्थमप्राप्त Warqay- नमन्तः प्रतिषिध्यते

यो aq सोम्य दति तु ॥१५॥ उपविष्ट fafenara तिष्ठता प्राज्नातीति विधोयते अथास्मा अध्वयुरष्णोषं प्रयच्छति उष्णीषं fara वेष्टनं वासः तदश्जलिना vase | चिः प्रदक्षिणं शिरः समुखं बेष्ट-

यित्वा यदा सेमांश्ूनभिषवाय व्यपोदन््यय ग्राबणोऽभिषट- यात्‌

यदा सामखता अभिषवे अध्वर्यवो श्यपाडन्ति विि- पन्ति तदा यावबणामभिष्टप्रनं कुयात्‌ |

fe. १९. rej Breas | Ry मध्यमखरेणेद्‌ सवं

इदमादीदं माध्यन्दिवं vai मथ्यमखरेण म्रयाक्ययं, CE ावष्छामारभ्य माथ्न्दिनं सवनं addi सच खरय- SU TUTTE) मार्दस्पल्येटा Bfaw इति प्रधान- e e ih mam vind wi Aw बाधनायं। तेन तस्याष्ट प्रधानमपि अथ्यमसखरेण भवति॥

अमि त्वा टेव सवितयुश्धते मन उत aie धिय saa इन्र मन्तं मा चिदन्यदिशंसत Ra बदलित्यन्‌ द्‌

Tawny gaa ae भवति ui प्रागृन्तमाया भ्रा छश्से प्र वे MATT दति १०॥

के Wadia To NATE प्रागन्तमाया Tay:

खक्तयारन्तरापरिष्टात्‌ FAUST पावमानीरोप्य TATE

MATAR SU aes परिधाय वेद्यं यजमानस्योष्णणिषं ॥९१॥

उकमेश्परिष्टात्‌ पुरख्ादेति सम्बन्धः, खक त्यध्वारइत्य अन्तरच्रष्देन सम्बन्धः, चयाणामन्यतमस्मिन्‌ खाने पावमानो-

9९8 QTM AAT | [a. 22. ९४]

रावपेत्‌ | यथाथ यावत्‌ प्रयोजनमिल्यरथः। चावद्भिषवमिति तदारम्भे श्रारग्भविधानात्‌ तत्रैव alqet व्यापारसम्भवारख् यावस्तोचलादिति। श्राय्दग्रणादाय्ावकाचानम्तभावे$पि पावमानीर्नां पृयमानसोमाभिधानात्‌ सम्पूयमानसे मस्तावन्तं काशमनुवर्तत दति रृलेदम॒च्यते। fasansigdrwaear परिधाय ay यजमामस्याष्णोषं यजमानाय दातवष्यमि- व्यैः

आदाय यथाथमन्त्े्वदः तु १२

यजमानाय दन्ते तस्तायप्राप्तमव्यते नाप्राप्तं विधीयते, अमेन GIG CAAT इसाद्धखान्तरसद्धमणमाचं यज- area तत्‌ खमिति

्रतिप्रयच्छ दि तरेषु १३

अरगग्येव्वदःसु येनेदं दन्तं तस्मा एव va: प्रथ्छेदिति प्रतिश्र्द सम्बन्धाद्‌ वगम्यते

अरथापरमभिष्पं कुयादिति गाणगारिः ९४॥

अपरमिति परमिदं arsed, पूर्वमि्यथैः। प्र ताविदं nada दति भिन्नविषयलादपरब्रब्दप्रयागा am: t

[a. १९. ९९] waza | ert

कार्यविशेषे afaye विधानारेवाभिरूपके fag श्रभिरूप- वखमं कार्यव्यत्यासद चव्यत्याससिद्ययं माखगारि वचनं प्‌- जाथे

आप्यायसख समेतु इति fal जन्ति त्वा cafes qe दशक्तिपा खज्यमानः Tee शभिविंवखलतो दुदन्ति सपरैकामधुकत्‌ पिष्युषोमिषमा कलशेषु धावति पवि परिषिच्यत इत्येका कलशेषु धावति श्येना वम fared इति दे एतासामनृदस चतुर्योमुद्धत्य चान्तेषु ठचान- क्टव्यात्‌ ९५

एताः दादत्र Wasa, argarcger wafer श्रबुदस्य चतूर्थो उद्धन्वया। उन्मा परिधानोया। भिष्टा stew) ता रपि चलारस्तृचा भवन्ति) एतार्वां पाव- माननां दचान्तेषु wee द्रचागवदध्यात्‌, विपरोतं ati wa विश्नेषो ah wad, दुरवगमलात्‌

आप्या्यमाने प्रथमं १९॥

श्रा्ायनमृद्‌ कषकः | स्टञ्यमाने द्वितय १७ |

arse चुमाद्‌ाय Carat पषवफं॥ 8 H

eq आश्चलायनीये। (a. ९९, 28४] SWRA ठतोयं ९८ दाहनं प्रिद्धं tt सिच्यमाने चतु ९८ श्सेचनममिषवेण द्र वोरतस्वाघवनोये स्मरणं इरष्छन्द SHH Ul २० | निमिन्ताटत्तावाटत्यये sarees मा चिदन्यद्वि शंसतेति यदि भ्रावाणः सं द्राद्‌रम्‌ २९॥

ayien wea) श्रजापि fafanrewarefacfe | war wer निमिश्साभावेऽपि प्रयागः GAA WAM GET- रवचमादिदमवगम्यते॥

समानमन्यत्‌ २९ अरबेदपावमानोभ्याऽन्यत्‌ खव VATA भवतीत्यर्थः

श्रवद्‌ मेबत्येके २३। श्रवधारणादिदमेव am नान्यत्‌ किञ्ित्‌॥

प्रव UAT इत्येके २४ अनाप्यवधारणं FFF Il

[५.१९. २] ओतदजे। ७२७ उक्तं सपणं २५॥

सपंवमच कक्तंवयमिल्यथैः

स्तुते माध्यन्दिने पवमाने विषत्याङ्गारान्‌ RT ९९२॥

इति wea दादणशी कणिका॥*।

द्भिधर्मेण चरन्ति yaaa ९॥

अक्रारविररणवचनं तत्काखपरिन्ञान तद्वायपरिहार aqatard | दधिची नाम कमेविज्रेषः, तेन चरन्ति, प्रवर्पैर्बाखेदयं कतुः। चेन्न कर्यो द्धिघमेः॥

TAMIA THT WR |

aafaaet चोागविभा गार्य योागविभागप्रयोजनमप्रव- Aisa दधिचघर्मख् विधेः प्रापणमिति। चमेंणेतिवचननब्टगा- वानादन्यख्य घर्मेण षम्बद्स्येकच्रत्यस्यापि प्रापणे तेग उल्तिष्ट ता वपश्डतेत्यख्ाः भरेषत्यादिचोदनाभावेऽपि awl

भवति 2

6c GMT TAT | [४. ९९. 4]

TN भक्तिणाख ३॥ THT aay area) भल्िणयख चर॑रेव व्याख्याताः, भचिष्ब्दे कलललपललणाथे प्रयज्यते, कथन्तद्हिं खात्मनोाऽपि विधेयलायच तेन wee weadurg चर्मवन्ता विघोयते

दातवेद्‌ खेतयुक्त उन्तष्टतावपश्नेत्याद रस्या शिङ्गजनितमेव ara: शरारेतिवचनमखा अन-

e ~ © वाक्यालं माग्रदिलेवमथें। तेने सरोवानुवाक्या भवति मयाप्नयप्रेषरूपमभिधानं क्रियते

रातं दविरित्युक्तः रातं दविरित्यन्वाद ५॥

इयमनुवाक्या॥

खतं मन्य ऊधनि खातमद्माविति यजति | अररे वोदीतयन्‌- वषरकारः। द्धिघमंस्यागने TAM वा। मयि त्यदि feed we- ` जायि qaqa कतुः। Pagan विभातु aren मनसा सद विराजा ज्यातिषा सद तस्य दोदमशोय ते awa eave Pega उपद्कतस्योपङृतस्यापङ्कता a. यामोति भक्तजपः। यं धिष्णवता प्ाज्मङ्कारैरभिविदरेयुः। पञ्चात्‌ खस धिष्णस्यापविश्यापदवमिष्टा परि त्वाऽनेपुरं वय- मिति जपेत्‌

भिष्णवतां मध्ये यं कञ्चित्‌ धिष्णवन्तं fusca: प्राञ्चं सं

[४. te. ] Brae | ४२९

यथयन्गाररभिविरेयः तस्य नेमिश्िकमिद, पथात्‌ we धिष्स्यो पविश््ोपडवं यजमानादिद्रु परि arse परं वयमिति जपेत्‌

अनिष्टा दौक्तितिः

दोलितस्या पवया चनप्रतिषेधाद दीकितस्यापहवया चनं य- जमानादिति गम्यते wea afafaae गिमिन्तापन्ति- कालादन्यजाखातं दतोयसवनेऽणयस्य नेमि्तिकस्य word i

सवनोयानां पुरस्तादुपरिष्टाद्रा ATES चरन्ति # He अृतिप्रान्तख पश्ररुप्रो ङाभ्रस्य काल विधिरयं

अकरियामेकेऽन्यच तदथवादवदनात्‌॥ <

तस्य पुरोडाश्रस्दाऽक्रियामेकं Awe मन्यन्ते, रेतुब- खात्‌ साऽयं VA: “श्रन्यत्र तद्र्येवाद वदनात्‌" दति तत्रयो- HAT वादरूद्वादः, तस्य वदनं तदथवादवदनं, तस्मया- जनस्य aces वदनादित्यर्थः। अन्येति खक्रवाकप्रेष उच्यते। तजावीटषत परोडाभरेरित्यान्नातं। प्रोडश्चैरिति बडवखनद्श्चनात्‌ सवमोयरेवतात्राभिधोयते पद्रुपराडा्- रेवतेति aaa तेना प्रकतिप्राप्नमभिधानमपश्चन्ताऽकर- चनिमिन्तमेवेद मभिधानमिति मन्यमाना श्रक्रियामुक्रवन्तः॥

ge SAMA | [a. ve. ee]

करियामाश्सरथ्थाऽन्विताप्रतिषेधात्‌ W १०॥

श्रतिदे्प्राप्तस् प्रतिषेधाभावादाक्रथः पष्रपुरोाडा- we क्रियामेव मन्यते। आअश्ारच्यग्रदणं तस्य पृजना्थे, anata तस्मात्‌ पष्ररपराडङा्चः कर्तव्य एव यत्‌ पन- रिदमन्यच तदथेवाद्वदमादिव्यनभिधानाद्करणमुक्क तर- यक्तं, प्राप्तस्य प्रतिषेधाभावात्‌। करणमेवेत्यनभिधानं पुनयंत्‌ खक्रवाकप्रेष उक्र तदद्ेतुरेव। प्रव्यकपटिते मन्लेभिधान- अक्ििगास्ति चखेदनभिधानमस्तु, किं कुमः, यथाकथयर्चिद- भिधानं वा कस्पनोयं

पुराडाशादयक्तमानाराशंससाद नान्‌। नत्विद दिदेवत्या एतस्मिन्‌ काले दक्तिणा नोयन्तेऽदोनेकादेष १९॥

afwad काले पनः कालविधानं यत्रानसवमं दक्िणा- मयनं fafed aa चिष्वपि सवनेषु नाराशंससादनात्तर- कारमेव दचिणानयनमिल्येवमयें | श्रदोमेकारग्ररणं सचव्वा- त्मदचिशापि नाखीतिखवमाथं॥

छष्णाजिनानि धुन्वन्तः खयमेव द्‌ किणापथं यन्ति दीक्ठिताः सजेष्विदमचं मां कल्याण्ये कीत्य तेजसे यशसेऽ्टतत्वाया- त्मानं दक्षिणां नयानोति जपन्तः १२॥

दोकितव चनं पठ्लोनिटत्वथे खचवचनं qataa षम्‌-

[* ९१. ११४] ओआतद्धने। sR

wafrarry) आत्मानं <fewt warnfa मन्वादः earwiacfquagfarcarqacfeea विधातु warfa i

उन्नेष्यमाणाखाद्मोत्रोय WSN जति ९९३॥

उल्ेष्मानासु दचिणासु दङ्णिाद्रेच्िव्य्यंः। कनचि- ग््ागविशेषेख दच्िणाद्रव्याणि दचणाकाखे मेतव्यानि। ततख्णात्‌ पवंचणे af was आरती जडति

ददानीत्यधिवैदति वायुराद तथेनि तत्‌। न्तेति चन्द्रमाः , सत्यमादित्यः सत्यमामापस्तत्‌ सत्यमाभरन्‌। दिशो awe afaut दक्षिणानां प्रिये भ्रयासं खादा। प्राचि दधि प्राचो जुषाणा प्राच्याञ्यस्य वेतु खादेति दित्यां १४

दितोयाग्णं मन्त्रमेदप्रदर्थनाथे, इयाराङ्ल्यार- तलावानकोा wa ्रवन्तंयितव्य इति॥

इदं BH अदात्‌ कामः कामायादात्‌ कामे दाता कामः प्रतियदोता कामं समुद्रमाविश्र कामेन त्वा प्रति- ` Sia कामेतन्ते। इष्टिरसि Treen ददातु एथिवो प्रति गरह्ञाव्ि्यतोताखनमन्त्रयेत प्राणि १५॥

विष्टारदशमतोत्य नोतेषु दषिणद्रव्येष amy यत्‌ प्राणि a तदेतेनानमन््रयते॥

४२९. ाशलायनोये | [४. १९. ee) अरभिग्टशेदप्राणि १६॥ aaa यद्प्राणि तदभिष्टकेत्‌॥ RAZ ९७

अभिद्धश्नेदिति शेषः। देवेन विवादप्रकारेण तदा यदि कन्या प्रदीयते तामप्यभिष्टक्ेत्‌, अनेमेव मन्वेण त्राहधा- दिष्िदमभिमशंनमस्ति, क्रतुसंबन्धाभावात्‌॥

सर्वच चेवं १८

ada वैतानिकं दृष्टिपश्चाद्‌वेवं प्रतिग्टह्ोयात्‌, विदे वेति, प्रसङ्गाभावात्‌

प्रतिख्द्याग्रोध्रोयं प्राप्य चविर्च्छिष्टं सव प्राञ्नोयुः। प्राश्य WATS १८ NWN

इति पश्चमे यादशी afaat y

[a. e200) BITES | Ty मङ्त्वनोयेन TAG चरन्ति ९॥

मङलवदे दलयो ALAM: | WATS Weed

CE मर्त्व Te पादि रामं शता यक्षदिद्रं Aaa स- जोषा इनदर सगणा मरद्धिरिति। भसयित्वेतत्‌ पाजं मरुत्वतीयं शस्तं शंसेत्‌ २॥

भलयिलेतिवचमं weararesr |) acanafafa WAATA

अध्वया शोदेसबोमिति माध्यन्दिने शस्तादिष्वादावः Neh

माश्यन्दिनेि wat याजि wenfu हातराज्रकाणाश्च तेषामेव ufaeqarerar विधीयते asaqa शानकश्रस्त- ९७ परिग्रहार्थं

त्वा रथं यथातय इदं वसे सुनमन्ध दति मर्त्वतोयस्य प्रतिपद चरो ४॥

यममूत्वती चव चनं सवरस्ताधिकारात्‌ | प्रतिपदम्‌ चरा- विति संते aU TATA: ददर नेंदोय USAC: प्रगाथः ५॥

इयमपि श्चा tt 31

eRe ्लायनोये। [४. ce. po} प्र Ae जह्मणस्यतिरिति ARTS: प्रगाथ दति जेषः यमपि संज्ञेव।॥ © a सर्वै SU: प्रतिपदनु रा FA: प्रगायाः | HITS सव WOH

न्रस्लाणामादिग्धतमाज्यमारन्य श्रारस्माद्राद्यणस्यत्यात्‌ सर्व- ali भवति आअच्यमारभ्य ब्राह्मणएस्यत्यपर्यन्तं सवंमध-

Sng भवतोत्ययेः | VAST: प्रतिपदनु चराः प्रगाथाः सवच

एते सर्वचार्ध्तणः Wat: प्रगायस्याघचशंसनविधानं हरतोकारपे wees: पादयोः पमददिरभ्यस्याः अवसानविध्यभावात्‌ समाल्ायप्रदिद्धाधचाभावादचावषानं प्राप्नोतीति तचावसानप्रा्यथे सवेचवचनं इन्देगमत्य- यप्राप्रस्छापि yaaa शस्यमानस्व एतदवसानं भव्‌- तीत्येवमथें

(५.९ प्राक्‌ Katy चष्टुभात्‌॥ गायच्यादी[न पं्यन्तानि श्रघचश्रः श्रसयानोत्य्थः॥ £ TAA AAMT: ९०॥

मायच्यादोनादच्च सप्तानां श्रचरपरिमाणमेव swafw-

[४. १४. १२३] नेतसमरे। ४९६

निमित्तं, पारविन्याषः। तब eeaarat पादविन्या- सागयेखया सवेप्रकाराणामधंचंशंसममक्रं dat श्रणयपञ्च- पाया श्रधचंश्सनमेव। पञ्चपदायाख्ु वच्छति। ay sar उकरेषु faq ढन्दःसुया श्रचतुष्यदाखासाम्धंचंधंसनम- नेन विध्ीयते। aaaey टृषाकणातिदिषेऽयेतया aqaa-

कक

धं खन मेवेत्येवमथे Oferg विरवत्‌ CATAL पाद्‌ योः WW A

we विधिः पञ्चपदाखेषर। ‘afgq दिरवस्छेत्‌' cae विधेः पञ्चपदाखेव सम्भवात्‌।

TST TAA WE

रश्ने wa याः पड्कूवस्तासामर्धचंश्ंसनं पङ्धि्ंषमश्च भवतीति विकश्याऽयं विधोयते तच्राधच॑शस्यान्तगंतानाम- Wier, सतन्ताणां पदकं सममेवेति विनिवे्े युक्रः॥

Ge TATA तु पच्छः १३॥

ज्रं सनं fauarusa विश्रेषः। waa विषये पच्छःअ्स्यः, GAYATATT UH: TE: पच्छः प्रस्धतेव, ay क्मखीया उदारं | ‘wauyy दति चैवमादि पष्छःबंसमं, 'गने- वाकः' त्यर्थः अस्या | खाराहतसेत्यष्वाः पद्ध दशनं 312

sed QUINTA | [५. १४. १८ | समासमृत्तमे पदे १४।

dwt: पच्छंसमे क्रियमाणे ये waa पटे श्रतिरिश्थेते तयोः समासं शला Weal saa पदे समस्य wafeta ar याजना

पच्छाऽन्यत्‌ १५

उक्रादन्यत्‌ पच्छः waa यदिदमधंचेशंखनविधानं ar-

एन्यतिरं ee ९. मिधेन्यतिदेश्रप्रात्तमण्येपदिष्छते तत्‌ पच्छःशखविषयनिवमायं ततख्जरूपविधानपर्‌

पादेरवसायार्धचीन्तेः सन्तानः १९

Tl पच्छःअसयप्रकारप्रदद्ंनाये। श्रान्तः सन्तानः" CEU प्रणवं रला तेः सन्तानः HAT इत्यर्यः

afta त्वं सोम करतुभिः face दनि धाय्याः १७ धाय्या इति ata il

प्व इरा इद्त इति मर्त्वतोयः प्रगाथः ९८॥

cata नाम

[५. ९१. RR] BAGS | axe जनिष्ठा UT इति १५ द्द GM Nl uy: Te मरत्वतीयां निविदन्दध्यात्‌ wa . २०

एतश UMM एकाथिकाः wT तदकराले ‘THT acer’ caat निविदं दध्यात्‌। अधा दति ब्राह्मणाख्न्यते, "तस्याधः अरस्लाऽचाः परिञ्चिव्य aw निविदं दधाति" इति। सर्वेजग्ररफं इक्मखोयार्यां सत्यामपि तां aa खकेवेक- यसो: we: wet नि विद्धे येव्येवमथं i

. रवमयुजासु माध्यन्दिने २९॥ सवनवच्मं विशपष्टाये एकां ठचे। अधा युग्मासु २९। असले NAH रुका गरि ढतोयसवने। २३

निविदं दथ्यादित्यनवन्तते॥

४१८ QT | [४. १8. Rg] AAT जानः परिदध्याट्‌ ध्यायन्नेन आत्मनः २४

उभयं gaa परिदध्यात्‌। एतत्‌ fafa वचनेषु कन्त, एनः पापं wat शति वचनान्न यजमानस्सेति गम्बते॥

अन्धचाप्येतया परिद धदेवं PY A sfacuuratat वचनाइतेऽपि भवति। शद तु ae

(अनिष्ठा wa gat ae’ दति माध्यन्दिनि उपदेश्रप्राप्तायां प्रापणाथे

उक्थ्यं वाचोन्द्राय टए्ठते त्वेति शस्वा लपेत्‌। ये त्वा हि त्ये मघवन्नवधेन्निति याज्या २९॥ १४॥

इति wea चतुद कणिका °।

[५. १६. 2] BAGS | aye

निष्केवल्यस्य १॥

अधिकारोऽयं | निष्केवदखमिति शस्तनाम॥

शमित्वा श्र नेनुमेाऽभि त्वा पूर्वपोतय दति प्रगाथो सोचियानुदूपौ। यदि रथन्तरं पृष्ठं

रथम्तरमिति सामविश्जेषः। एष्टमित्यस्मिन्‌ खाने च्थाति- एामाङ्गण्डतं सामाभिव्यक्रं गश्रं सम्पाद्य स्त॒तिजन्यं ्रास्तेक- समधिगम्य कार्यमुच्यते aq यदि रथन्तरं एष्टमिव्यर्थः, यदि gaara रथन्तरं साम ga: Sra tf vd wea ve वेख्ूपं wes टत्येवमादिषु वदितव्यं। सामानाधिकरण्यं लमापचारिकमिति मन्तव्यं प्रगायवचमं हचग्रदणाथै। सोचियानुरूपवचनं awarfefeqe

ययु ते लामिदवं waa’ लं होदि देरव इति १॥

> ~ en प्रगाथा स्ताज्रियानङ्ूपा वित्यनुवक्तत

प्रगाथा एते भवन्ति ४॥

fag सत्यारम्भो नियमार्थः यद्येतेषु हचेषु इन्दागा दिपरेन्तराकार दषं हला स्तुवन्ति तथाष्यख्माभिहृंचा एव कला VIAL, यथास्त॒तं चाकारं WHAT Tye: ti

98° आखशायनीये। [५. १५. 9]

तां 2 तिखस्कारं शंसेत्‌ ५॥

TMI SURITMAA FA UA Sa: WHAT XMM CAMA दचाकारस्तवने तान्‌ प्रगायान्‌ = we सला waa fag we: ता चंसेदिति Gard. | तद वंप्रकारमित्यार॥

STUNT पादे बाते प्रगाये पनरभ्यसित्वोत्तरयार-

वस्येत्‌

VEAAAT इरत्योया FU Area: प्रगाय cereal | HHUA Star: arga tia बारहंताधिकारे पनबोरंत- aqmaafumatatage विधेः प्रापणे afeqade- Bl पादौ पमरभ्यस् पञ्चमसप्तमयाः पादयोरवसेत्‌। अचा- aarararar विधोयेते। एवं wa gat SLAAT TYR भवतः

इदतीकारण्चेत्‌ तावेव हिः ७।

इर तोला शंखनं इहरतोकारमित्यथंः। यदि faa w- इत्य एवं चिकीषते तदा तावेव पारो पमं रभ्बख तज्रवाव- सेत्‌ तजरेवावसानलाभाथे प्रगायस्छाधर्जंसनविधाममि- त्युक्तं

[५. ९५.१९ RAT | ११६. उनीयपश्चमो तु ABATE

Wasa Baars | उन्नरयेो रवसेदित्य- चानुवकेते। तदमुवनतं मामपि प्रगायच्ाधचंशंछनविधिवलात्‌ पूवं निद्रया जनमेवावतिष्टते अच प्रयोजनमस्तोल्युक्नं .

VENTA ATT <

ग्भवतीति fata: एवमेतत्‌प््ठेष्वदःखिन्द्रनिष्वत्राह्मणस्पत्यान्‌ १०

एतत्‌्ष्टेजिति समा सजिद ्रा रेतरेवेव्यवधा्यते। एतच्छ- ब्देन प्ररुतलवादषद्र यकर SUA | एतदुक्रं भवति येबवरःसु इद्रयकारं वा तयोः संदतिवा yweara भवति ay यथा द्र यन्तरस्तोचियागरूपयाः sat भवति तददिद्नि इव- जाञ्जणशस्पत्याम्‌ wea तयोस्त wat यथास्त॒तमिति वच्यति

इतोकारमितरेषु TSH १९॥

दरद्रयनाराभ्यामितरेषु WY तान्‌ Ewa Waa इतरेख्ित्यसमासनिर्टशादितरसक्तामाजेऽपि हरतोकारमेब अवति। तेनाप्नोयामे रथयनम्रेखाये तता वैराजेनेत्यच्र च- खपि इश्ट्रथमारे ve तथापि वेराजसम्नन्धाद्रृहतोकारमेब भवतोति a

8K

98२ श्या TAT AAT | [a. ee. ea] एद्रथन्रयोखच TTA WLP |

यदा इष्द्रथन्तरे गायचीषु वाऽन्यासु वाऽनभ्यस्तासु fa- षु खख gaa खयोनिषु वा दिपदोत्तराकारन्तदापोद्ध- निवन्राह्मणस्यत्थान्‌ इहतोकारं WIA

STARTS येषां प्रगाथाः सोचियानक्पाः १३॥

येषां हाचकाणां प्रगायाः स्ताजियानुरूपा भवन्ति, ते- ऽपीग्रमि दवत्रा ह्मण स्यत्यवच्छंसेयः

सवेमन्यद्यथासततं १४॥

उक्रादन्यत्‌ सवै यथास्त॒तं शंसेत्‌। स्व॑ग्रदणं इद्र यन्त- रयाः साजियानुरूपसन्गहा्े

परिमितशस्य एकाचः १५।

परितः waat मितं we यस्याः परिमितश्रस्यः। एतदुक् भवति, यः खकीयेध॑र्मजातेरपदेन्र एव परिपुं र्ति VAAB समाप्यत CARTE | श्रनेन प्रकारेण परि- मितश्नस्यभ्नब्देन प्रतिग्डताऽगमिटोम उच्यते। याऽयमधिहत एकारः स॒ way श्रपदेशिकशखय cad: | vwagweafa- wou किमयंमन्यदपि जातस्सापटेश्रादवगतमेव | qWarea |

[१. १५. Re] MATT | 88

सत्यमेवं कि वच विभ्रषोाऽख्छि। सामद्रव्यखम्बन्धिगा ये धमी उत्पत्ति विष्यमुप्रवेज्रिगसते चतुःखंखख् च्यातिष्टामद्य साधा- रणाः। ये पमरधिकारविध्यनुप्रवेत्िना दीचणोयादयः स्ततश्रस्तरा दय wag ्रताऽगिषटो मसमेव fata एवोकच्या- दीनामपि संस्थानामिद्यमेन विश्रेषेण भरख्धविगरेषणं कतवा- TUG: | तस्य सकाले प्रषिद्धमेवाश्यते तेन weaara संग्यवहाराये I

यद्युभयसामा यत्‌ पवमाने FA यनिरनुर्पः १९

प्रत एकाह यद्युभयसामा GA रृद्रयमारसामा खादित्ययेः। उभयसामलं नाम एवं भवति, हृदद्रयन्तर वा were भवतोतरत्‌ पवमान ईति, aw यत्‌ पवमाने wi aa याजियाजिखाने भवति। तस्य योानिनिंष्केवदख- खानुरूपं कुयात्‌ चचिवस्यायमयेः प्रत्य्ताज्नात एव, Toy जवचनं सवा यैलाये यते

TPA एवेनामन्यत शंसेत्‌ १७॥

अन्यजेत्युकष्या दीन्यपि गह्यन्ते अ्रग्रि्टामादन्या चः wfy- द्भयसामेकारः संस्था वा इरद्रयन्तरषामा स्ादिव्य्यः। तजन यत्‌ पवमाने छतं aw यानि्यानिख्ान एव भरंसेत्‌। यागिख्यानमाड it

3५2

988 आश्लायनोये। [w. wa. ee] ऊष्वेधाग्ाया AAMT ९८

जिष्केवस्धे धाग्याया ae aq स्थानं तद्यानोनां खामं, शं सनम्धागमित्व्थैः

अनेकानन्तये सकृत्‌ VASE १९

अनेकासां सामयानीनां सहशंखने प्राप्रे आदावेव war- सामाहावः waa awa: प्रतियोनि वेति विकल्पः तेभ्य ओन्यदमन्तरमिव्यनेम Wer सहृदाष्ावः प्राप्न एवान्तरच् विकश्येन विधीयते॥

एवमुध्वेमिन्द्रनिदवात्‌ प्रगाथानां २०

ब्राद्मरस्यत्यमरूततीयसामप्रगायाः थदानेके संशाग- HIE: तद्‌ तेष्वपि सत्‌ TWAT WTA HAI CW WA सवेजाहावप्राप्ने Baarareyy विकल्या विघोयते॥

यदा वानेति चाय्या पिबा सुतस्य रसिन इति सामप्र- गाथः SQ I

भश णब्दाषेत | TRU नु षोग्धाणोत्येतससिन्ननरो निविदं दध्यात्‌ २९

TRI रेवता Gat Tax निवित्‌

[१. ११. श] Sage | ४४५

अनुत्राह्मणं TA | GR वाचीन््रायोपश्रएवते त्वेति Teg जपेत्‌ पिबा सोममिद्र मन्दतु त्वेति याञ्या॥ २३ ॥। ॥९५॥.

होजकार्णां माध्यन्दिमिऽपि wenfa WAT तान्ये- | तानोत्यार

इति पश्चमे पञ्चदशी कणिका °।

होचकाणां कया AIA आभुवत्‌ कया तन्न ऊत्या कस्त- मनर त्वा वसु सद्यो जात रवा UPAR TAG: सुमना उपाक इति याज्या १॥

तं वादख्मग्टतीषद्ं तत्वायामि सुवोयमः इति प्रगाथा सोचियामुरूपा | “उदुल्ये मघुमनलमः नरः Uae ब्रह्माण नोषो वच्चो षभस्त्राषाट' दति याञ्या॥

तराभिवौ विददसुन्तरणिरिद्सिषासनोति प्रगाय साचि wren उदि न्वस्य रिच्यते wy इदिमामूष्विल्यपेोत्तमामुद्- रत्‌ सवेच पिवा वधेख तव द्या सृतास इति याज्या २॥ १६॥

अभपा्मामुद्धरेत्‌ waa aw wane

89६ अखलायनीये। [a. ve. a]

प्रयाजगमन्यजाणेतयल्यमेनान्यरग्रदणेम qe अ्रस्िश्नवषर खवनसंखवानिमिन्तं कमं कर्तव्यं

इति पश्चमे पाडणशो कणिका ie अथ उतोयसवनमुत्तमखरेण ९॥

खरगरणं पूवंवद्ाधकबाधनाथे तेग ange ₹दविः- बम्यरचारेऽणृत्तमः खरः सिद्धा भवति॥

आदिल्यग्र देण चरन्ति २॥

aifzat देवता यस्य ग्रस्य सश्रादित्ययरहः, तेन ach tt

आदित्यानामवसा नतनेन दाता यक्द्‌ादित्यान्‌ प्रियान्‌ fara आ्रादि्यासे अदितिमादयन्तामिति। नेतं यद- AA यमानं ३॥

अच प्रतिषेधाज्ियनेन मेच्ेत्‌। तेनान्यचानियमः

सतुत अभवे पवमाने विहल्याङ्गाराननेातादि पञ्चिडान्तं पकम AA पुरेडाशाबयुक्तमानाराशंससाद्‌ नात्‌

awafafa शेषः विहरणेापदेशसतत्कालपरिन्नानात्‌

fy. ९७. द| Berga | 889

तद्मवाचपरिशारा्यः। warfa fazaan सन्ति, पञथिडानतं कर्मेत्येतावतव सिद्धे WATE ब्रह्मणः पश्ुवदासनप्राद्यथे। तेन एतस्मिक्लवसरे आ्रदवनोयसख्छ दखिणत आसनं भवति॥

way दिष्टात्‌ पुरोडाशस्य तिखस्तिखः पिष््या दक्षिणतः प्तिखश्वमसेभ्यः खेभ्यः पिढभ्य उपास्येयुर पितरा माद्‌- यध्वं यथाभागमाद्रृषायध्वमिति ५॥

नाराशंसेषु सादितेषु पुरोडाश खदुतमात्‌ seam खटोला v4 चमसिः परोडाशन्तिखस्तिखः पिष्डोकृला खात्‌ खाखमसात्‌ दक्िएतः खाम्‌ खान्‌ पिद्नुहिश् चमससमीपे श्राख्येयः। ताः पिष्डोः प्रतिखमिति चमसेभ्य care विशे- wi पिदटश्रन्दस्य सम्बस्थिश्रब्टतयेव खले fag यत्‌ que करोति तज्ज्ापयति। सम्बन्धिपदाथौ श्रपि यन्नादुते यज- मान सैवेति तेन ‘wat tar ताम्‌ इत्यन यजमानदधेख एव परि टदते॥

सव्या्रत Marae प्राप्य दविरुच्छष्टं सरव TNT: ue | ९७ प्राश्च प्रतिप्रख्प्॥

इति पश्चमे anew कड्िकषा।॥ >

sec SUTMNAAMS | [५.१९८. 8] साविजेण TIT चरन्ति ९॥

एतदुभयं गता्थे। रुविढदेवत्यो qe: सावि जग्रदः॥

mee: सविता वन्द्यो नु ना दाता यक्टवं सवितारं

दमूना. देवः सविता वर्या दधट्रन्नादश् पिढभ्य श्रायुनि।

““““““ पिबात्‌ सामममद न्नेनमिष्टयः परि व्माविद्रमते अस्य धरम- णोति वषट्ते हता वैशदेवशस्तं शं सेत्‌ २॥

वषरूकृतवचनगमचापि शस्तकाशज्नाना्े। देादयरण- ग्रलिकर्मव्यतिकर विषयेऽपि traa वैश्वदेवं ज्रंसेदित्येवमथ। चेखदरेवमिति weara

सवा दिशो ध्यायेच्छंरिष्यन्‌। यस्यां देष्यो तां

wat zara at दिशं ध्यायेदिति AVANT WAT ` सम्मवतोति प्राच्यादिशब्देरव ध्यानं SHS

अध्वा शो शेहेसावामिति ठतीयसवने शस्तादिष्वा- ावः॥४॥

ex to उक्रायमेतस्माच्यन्दिमि॥ |

[४. ९९. 9] rage | ९४६

तत्‌ सवितुरईणोमरेऽवानेा देव सवितरिति वैश्वदेवस्य प्रतिपदनचरावभ्चदेव एकया दशभिश्च Sara दम्यामि- टये विंशत्या तिङ्भिख्च वद्टसे Finn नियुद्धिवाय- विद ता विमुच्च प्र यावेति देषेतमखं चुङूपम्रुमूतये तक्ष सथमयं वेनश्चाद्‌ यत्‌ VM BA माता मधुमत्‌ पिन्वते पय रवापिचे विश्वदेवाय sea ना भद्राः ऋतवे यन्तु विञ्चत इति नव वैश्वदेवं ५॥

पनर्वश्वदेवग्रषं भस्तादिषिति व्यवायात्‌, एकया चेति awa, रेधतमखमिति वासिष्ठनिदटत्यथे गवयडणमख्छ खक्ख उक्षमावजंरेव वेग्यदेवद्धक्रलविद्यथे एतत्‌ ad faa, owarar: परिधानोयलेन खव विनिवेश्नात्‌

wena: say साविचरादिनिविदो दध्यात्‌ ugk

सक्त खक्नानि ana निविदा विञ्चियन्ते, owarar: arefafa विनियागात्‌ wat यथयासङ्खोन विनिवेशः सिद्धा भवति तदेव eta

AAT TAA ७॥

त्रस्ते TMU: 3

8६९ QUINT | (a. १८, ९०] उष्लरास्तिख Tar श्राद्निमाद्ते Wa Tay: I

सक्तानां तदि देवतं <

क्तानां खरवतं भवति तरेव निविदा रैवतमिल्यर्थैः 4 दिशब्देा रलयं चकः प्रसिद्धिदारेण तेनाचमथैः, यस्रा- दमयोरेकदेवलं प्रथिद्धं तखादगिषटुदारे खक्षानां रेवता- az ufa निविद्‌ ऊन तदेवत्याः कन्तव्याः, तासु रेवता- पदानां ऊहः कर्तव्य Taq: ti

| SAMA खक्तान्तः॥ १०

यरतयोाः awa aia इक्तानि तदा निविद्धिः यथया- बज्लमपपद्यते | यदा पगविृतिषु सप्तश्याधिकानि खक्रानि तदा कथं aaa fata तदुपपादनाय द्द खजं रैवतेन क्षान्त इति रेवतमेव क्तानां गागालमवगन्तव्यं, समा- wranfegr 1) एतदुक्तं भवति एतयोः wea: सप्तैव कार्याणि प्रता परिच्छिजानि, ata कार्यमेकं वा an कुयात्‌ बहनि वा सवधा तावतेव छक्रकायीनुप्रविषटमेक- मेवेति wart यावतां खक्राना मेकं रैवतं तावरेकमेवेति मन्य- मानो देवतेन क्षान्त द्र्युक्तवानाचारयैः॥

[z. ye. ९] Breage | १४९

धाखाखाचेकपानिनोः १९॥ `

विद्यादिति aa: अचेति वैश्वदेवाग्निमारतयोारिद्यर्यः। we विपेरभयाथ॑लायोा न्तर जे वे देव शण्ड प्रथुक्रवानाचार्यः॥

अरदितिर्यारदितिरण्तरिक्षमिति परिदध्यात्‌ सर्वच वेशच- देवे दिः पच्छाऽधेचशः THRMAT YMA ९९

सर्व swat वित वेश्देवश्नस्ते wre परिदध्यात्‌, wre परिदध्यारिदश्च gaa परिदध्यादितव्यर्थः।

` उक्थं aaa देषेभ्य श्रा भ्य त्वेति शस्ता जपेत्‌ विश्वेदेवाः श्ररशतेमं इवं इति याज्या ॥१३॥ १८॥

इति wea Gazal श्खिका।°॥

` ल्वं सम पिहभिः संविदान इति सेम्यस्छ याज्या १॥ ` साम्या नाम कर्मविशेषः चश्शविष्कः रामदेवत्यः॥ तं धघुतयाज्यभ्यासुपांश्एमयतः परियजन्ति WR

तं माम्यमभिते घतथाग्धाभ्यां satsy परियजन्हि। तैव

faiqare 9 2

ON. 2. 3

eye अला TAS | [४. te. a]

धुतादवनेो Faget aad श्रिते धुतम्बस्य धाम घत- yore रिता वन्त॒ ga पिवन्‌ यजसि देव देवानिति

ae SE विष्णा विक्रमखोरक्तयाय नस्कधि धूतं तयोने पिब प्र प्र यन्नपतिं तिरेतमुपरिष्टात्‌। अन्यतरतशचेद- ्राविष्ण्‌ मद्दि धाम प्रियं वामिल्युपांशरेव

यद्यन्यतरतेा यजन्ति तदा WaT यजेत्‌ तद्णुपां शेव ~z एवकारः पामर्व॑चनमिकः

sed सोम्यं पूवैमु्गाढभ्य एोत्वाऽवेक्ेत। यत्‌ ते चदुदिवि यत्‌ सुपण येनेकराज्यमजयोदिना दीँ यञ्च- शुरदितेरनन्तं सेमे चता मयि तद्धातिविति ४॥

अध्वर्यवः श्हइतमुद्भादभ्यः VA खोला लोम्बमवेकेत ART |

अपश्यन्‌ SLY HAYA वचौ असस AAT यन्मे मने यमं गतं यदा मे अपरागतं। TM सेमेन तद- ARES धारयामसि। भद्रं BU: श्टणयाम देवौ इति Suu |

तिं खरै धत्ते tware: सखच्छायां यदि पश्ेत्‌ तस्यापथ्यता afafwafad, “इदिस्ग्‌' tafe यजुः, भद्र कणेभिरिव्युचं ब्रूयात्‌ |

[\. ९९. <] wage | ७५६

अङ्गष्ठोपकनिषठिकाभ्यामाज्येनाकिक्लो आज्य कन्दे गेभ्य प्रयच्छेत्‌

अङ्गटोपकनिषठिकार््यां चरस्येनाच्येनाकिणी चक्रा कन्दा- गेभ्यः प्रदानारथमष्वयंवे प्रयच्छदित्ययः। wearfe नित्यमेव

विषतेषु arate पान्नीवतस्य areas सरथं ATES aI

WATAT रभषीकाः, तेषु भवा WAI: शाखाकाः। तेषु fayafafa विदरण्काखापरेष्रः। ae व्यवायपरिहारायें अालाका दधष्या अद्रयः | उपा ेवेत्यवधारषं तेषाम सम्पे- पेश्ुरपा यष्टग्यमित्येवमथे

नेष्टारं विसंख्ितसश्चरेणानप्रपद्य aE उपविश्य भकतयेत्‌॥८॥ WR

मेष्टर्विंसंखि तख्चरेण नेष्टारमनुपरपद्च तस्योपखख उपविश भक्षयेत्‌ पात्नीवतं | ने ट्यधिृते उपस दतिवचनात्‌ तश्येवे- ह्यवगतेा सत्यां तस्येतिवचनं शास्रान्तरेण “ATI ्रासोत' दति प्रतिषेभे सत्यपि sve एवा पविभेदिल्येवमथं wa qa- कार स्ान्यश्रुतिमूलमसतोत्यनुमिमीमदे

इवि wea रकानविंशतितमा कण्डिका ‰॥

848 STRATA | [६. ee. 8]

अथ यथेत ९॥

अथानम्तरमेव यथेतं निष्क्रमेत्‌, ace ani प्रति- TEA तस्िन्नाग्रोभरौये ययेतं निष्क्रान्त एवाभ्निमाङ्नमार- भतेतिवचनप्रयाजनं यथयेतमिति येनैव are गतस्तेनेवेति

खभ्यय्यमाग्निमार्तं २॥

खभ्यगं द्रुत ट्शयेत्यथः। arefwer awe:, विलम्बिता मध्यमा FAT सेति aa faafaarat एकमाचः मथ्य- मायां दिमाचः, एवं द्रुतायां जिमाच्रद्त्यास fade: 1 णवं श्रयते ^तेनाशन्वरमाणाखरेयुः' इत्यारभ्य fay खवनेव्वषन्त- रमाणा्चरोथरिति स्थिते असन्वरमाणा दति सनग्वराप्रति- षधात्‌ तदनन्तरा मध्यमा टन्तिविडिता भवति awfqar- इते मध्यमामपेद्य द्रुता विधौयते उ्नीखमावेनेनं we- व्यं faq सवनेषु मन्दया यमा श्राराणक्रमेषठेव प्रया- कव्याः श्राञ्रिमाङ्तमिति wears i

तस्याद्यं पच्छ गावाने पच्छःशस्या चेत्‌ ३॥

तस्याग्मिमारतख्या्चाग्टषं ऋगावानं शंसेत्‌। यदि सा que: WE भवेत्‌ AT पादे पादेऽवषायाऽनष्छसन्नेव TIA

QUT दतरा ४॥

यदि साऽर्घश्रः श्रख्याख्छात्‌ तद्‌ाधचेऽवसाय WAIT TAU: I

[१. २०. €1 तदन | 9६

VATA AAA वष्वनेन ५॥

गावानवचनात्‌ fag वचनेषु अ्रषन्तागे प्राप्ते TWAT वचनेन दितीयायाः aware fara i

वैश्वानराय पथुपाजसे शन्नः करत्यर्वते WATS: प्रनवसे यश्चायश्नावा अग्नये देवो बे द्रविणोदा इति प्रगाथ सोजियानद्पो प्रतव्यसीन्तव्यसोमापोदष्ठति frat वियतमप उपस्पृशन्नन्वार ्धव्वपाडूतशिरस्क Tee प्रति प्रनोक- माहानमुत ने*ऽदिवुध्यः ware देवानां पल्लोङ्शतोरवन्त्‌ दूति दे राकामदमिति पावोरषो कन्या चिचाय॒रिमं यमप्रसरमादिसोद मातलोकव्येयमा अङ्गिरिभिसदौरता- मवर उत्परास श्रां पितुनसुविद्‌ चाः अवि्सोद्‌ पिढ- भ्यो नमो Seay खादुष्किलायमिति Wel मध्ये USI मदामो Sa मेदामे दैगोमिल्यासां प्रतिगर ययोरोजसा स्कभिता रजांसि बयं भिरवोरतमा शविष्ठा यापद्येते ्रप्र- तोता wey अगनवरूणा GRA विष्णानुकं Safa प्रवोचं तन्ते तन्वन्‌ रजसोभानुमन्‌ विद्धेवान इद्धा मघवा वोरपशोति परिदध्यात्‌ | मसुपस्पुशन्‌॥

wa वियतमप उपस्यु्रन्नित्यापादिष्टौये उक्र वियतमिति aura, feat सिला शेदित्यथेः श्रपसोपस्पु्न्‌ शंसेत्‌।

* ऽदडिबेध्यः इति संग qo दये।

wir. a $. |

sug QT TATT | [a. २०, @]

अन्वारसेष्वपाटतजिरसख्कः | उडूाजारिष्वात्मामं waaay facta: प्रावरणमपारत्‌। अमेनेव waa @rarare- काख एव शवं प्राटतभिरखछा waafefai श्दमादिप्रवि प्रतीकमाङानमित्यचेदमारोल्यापाद्िष्टौयादि Cas: | असख विधेविंषये धायालादनन्तरलाद्विरेषवचनाच राकाहु चवं अन्येषु सवेव्वाहावः ura एव, किमर्याऽयं महान्‌ प्रयास तिन faq: राका चार्यमिति चेत्‌ तदेवं awa wat देवते ae crates चेति aaa वक्यं waa वेतयारा- wrafaqe दद मादीत्येतदक्रव्यं स्वात्‌! `एवं खघनापायेनेा- भयेारा हाते विधातुं शक्येऽपि wa तख यत्‌ परस्तादादावं विदधाति तज्त्ापयत्या चा्यः। wea विधेरनित्यलं। तेन रा- काचे आहावविकश्यः सिद्धा भवति। .मदामेदेवमेदामेो देवाम्‌' carat प्रतिगरावित्यचेदं प्रतिगरदइयं ‘Qrarar Za’ tye enfequgafafagerqare: | प्रणवे eq WET awl Cad प्रणवः उतारेरपवादः, मेादामे Sar- मित्थस्य aa: खादुष्किलोयाखाहवेान्तरेऽपि प्रणवः प्रतिगरो भवतोति fag. रेवमादिप्रयाजनायथें प्रसङ्ारप- "वादा बलोया निलय afaqrewa परिदध्यात॥

उभ्तमेन वचनेन ध्ुवावनयनं कात्‌

परिधानोयाया Swat वचनेन घ्रवावगयनं प्रतीचेत। भवे नाम GE: | तस्यावगयनमवसेचनं राटचमसे, तदस्जिन्‌

[४. २०. < | MIs | 8५०

Wa अखमाप्त एव कर्तव्यं तत्‌ पूवमवनोतच्चेत्‌ परिधागोया- या मध्यमे वसने उत्तमं पादमवशिद्य fear तस्िन्नवनोते षं समा पयेत

उक्यं THR देवेभ्य आश्रुताय त्वेति WT जपेत्‌ अग्रे मरद्धिः *्एमयद्धिकछकरमिरिति याज्या इत्यन्ताऽनि- ामाऽपिष्टोमः॥८॥ ॥२०॥

दतिश्रब्देन प्रकतमाभ्रिमारतमच्यते। एतदन्तः सामया- गाऽग्चिष्टेमसंन्ञा भवतोल्ययः agar माच्येत afe<- मा्चिमारुतं तदये साचमेवेोक्रं स्यात्‌, तश्च वक्रवयं। खरूपत एव तद्रे रन्येषां सो चमेव अन्यनि टत्ययेमिति चेत्‌ तदपि am शक्यते, लिङ्गविरोधादेद्रीवद्वमाभावाश्च | तेनेत्धन्त दद्यक्रमेतद न्त्य नामधेयमेषश्रब्द दूति साघयितु

इति पश्चमे विंश्रतितमा कणिका *

CAMSTATATAS A नारायणोयायां पञ्चमोऽध्यायः wed

* quafgfcta de Fe |

४४८ ्ाखलायमीये। [६.९. र|

उक्ये तु राचकाणां॥१॥

टतोयसवन द्त्यनवन्तते | उक्थे वयं विशेषः | तोयसवने शाचकाणामपि शस्ताणि भवेयः। तानोमानो्याह

णषु gaia आग्निरगामि भारतखषेणोधुतमस्तभ्ना- gmat इति ठचाविन्द्रावरूणा युवमावां राजानाविन्द्राव- रुणा मधुमन्तमस्येति याज्या | वयम्‌ त्वामपृव्यं यो ददमिदं परेति प्रगाथो सवाः ककुभः प्रम॑दिष्ठायोदप्रतऽच्छाम इन्र दस्यते wag वख इति याज्या अघा गिवैण दन्त इन्र गिवेण क्रतुजनिचीनूमन्ता भवा firs स॒ at कर्मेग््राविष्ण ACTA मदानामिति याज्या २॥

अच सवाः कक्‌भ tam किमनेनोक्रं काङ्भेषु तावत्‌ प्रगायेषु दतोयपञ्चमयेरभ्यासे खति ककुभ एव खवा भवन्ति ava स्तुवन्ति Sea. | अतोऽन्यत्‌ प्रयोजनमन्वेषणोयं तदिदमच्यते। रातरकाञ्च येषां प्रगाथा: सोजियानद्पा

[१.९. 8] BAGS | ४६९

द्तोद्धनिवनव्राह्मणस्यवच्छंसनं fafedi तच बाहताना- Hard विधिरिल्यगुक्रलात्‌ काङ्भेव्वनुप्राप्नोति तन्नित्यं ककुभ इतिवचनं | सर्व॑गणं सर्वकाङुभप्रगायसंगरदा्े | तेन बा ₹इतेब्वेवास विधिरिति मन्तव्यं

इत्यन्त उकष्यः॥३॥ ॥१॥

एवमन Sau: क्रतुरि त्यर्थः एत्यन्ताऽग्रिष्टाम द्व्यखा- नन्तरं एतानि बरस्ता्युक्थाः, इत्यते उक्थ्य CHAI Ary एतानि श्स्ताण्ुक्य एवेति गम्बते। तत्‌ किमथैमक्ये त॒ ₹हाच- काणामित्यचजाक्थयदणं श्रयमभिप्रायः। श्रय सामेनेति जिष्वध्यायेषु च्थातिष्टामाख्यः सामयमोाऽचिषतः, चषंष्या- भेदान्नामभेदाखतुधा भिन्ना युत्पादिता भवति। ततर ads खामेन asawafafufafea वेका ara: केनचिदपाधि- वभ्रेनाभ्यस्ता भिन्ना नाम प्रतोयते। wa: सर्वषां प्रकरणितव प्रन्ने ्रशिष्टोम एव प्रकरणो, Ga aaa गृणा विकारा दति ज्ञापयितमक्य taeda उक्थ एतावदेवपदेजिक, श्न्यत्‌ सर्वमातिदेज्चिकमित्य्थं टति॥

इति षष्टे प्रथमा कण्डिका #।

४९. च्माशलायमोये। [१. २.५] अथ GSM १॥

BUNT WAMU: | सोडशीत्ययं अन्दः शस्तवाचो,

डे ०,

तच्छस्ताम्तस्य क्रतारपि वाचकः तचकनाच्ारणनाभयमच विवचितमाचार्चेण। तेनायमया गम्यते, यदि षोडशो क्रतुः स्यात्‌ तदा द्रतोयसवने रेजकश्स्तानन्तरं Wem नाम रस्तं भवतोति aa विधिर्च्यत दति सम्बन्धः

असावि सोम दद्र दति सोचियानुख्यो २॥ अस्मिन्नेव प्रतीकं aed care: ti

त्वा वदन्तु दरय दति तिखो गायत्यः शच ठन्दानिरशः संवयवहारायैः॥

उपोषु woe गिरः सुसंदशन्ला वयं मघवन्नित्येका डे पडू ॥४॥

UREA Cay:

यदिन्द्र एतना ज्येयन्ते we दयत इ्योण्णिवार्नै चा | arse इति दिपदा॥१५॥

डिपदावचनं पश्छःश्सनाये॥

[१. ९, ८] BATT | ७९१

ब्रह्मन्‌ बोर awa जषाण इति Fed! एष ब्रह्मा त्विय इनदरो नाम श्रता रणे faa यथापथ wx त्व- द्यन्ति रातयः। त्वामिच्छवसस्पते यन्ति गरो संयत दूति frat दिपदाः। प्रते मदे विदथे शंसिषं दरो इति तिस्र जगत्यः | चिकड्केषु मद्िपा यवाशिरं rere पुरारथ- मिति चावातिचछन्द से ९॥

अतिजगल्यादोनि कन्द्‌ंसखतिङन्दःशब्देनाच्यन्ते) faa- wafaaa प्र्यमा अहिः उत्तरे afawag | प्राख्िति द्रचः WAT एव, तेना तिङ न्द सा वि्युच्यते

पच्छःपूवे देधाकारं

waar: ud av guest Waal एकंकाचंदेदध we कुयादित्यथः। पच्छःशंसनेन तत्‌ सम्पद्यत tia पच्छ TOM एवञ्चेत्‌ पच्छःग्ंसनमत्र सिद्धमेव चतुष्यदलात्‌, तथापि पच्छ cae देधाकारमिति अस्याधचंशंसनविधि- परत्वाग्रङ्ानिटत्ययं। तेन एतास्िखः षटवन्तोति स्तामाति- शंखनकाले azar: It

उत्तरमनृष्टबगायचोकार

श्रस् उचा सक्तपदलादेकंकाग्टचमेकंकामनष्ुभमेकेकां

४९२ QUITMAN | [g. २. १०]

गायनीञ्च augue: आदेखतुभिंखतु्भिं; पादैः saga: | जिभिस्तिभिगायश्यः। श्रनेन प्रकारेण एता श्रपि षड्कवन्ति। प्रयाजनं पूववत्‌

प्रचेतन प्रचेतयायादि पिब Hea | ऋतुग्कन्द ऋतं दत तुन्न आधेहि ने वसवित्यनु्ुप्‌ प्र प्र वस्लिष्टुभमिषमचत MAMAN रफाणयदिति चा AFCA

श्रषछागुष्ुभवचनस्य पवाक्गप्रयोजनस्यासम्भवादन्यदुच्यते। निविदतिपत्ता wat safaqurrga एव टच निवि- द्धयेत्येतत्‌ प्रयोजनं | जागतेन सवनच्छन्दस्के टच इति। तेनैतत्‌ साधितं भवति, यज छन्दानिरदं्रमन्तरेण सवनविर्द्धं कन्दसि am fafafafear ara, तच तस्मिन निविदतिपन्ता सत्यां सवनच्छन्द्सकदक्रमारन्तंयं, मातिपन्न- निवित्सुक्खमान न्द्‌ खमिति

उन्तमस्योत्तमां श्ष्टित्तमां निविदन्दध्यात्‌ १०॥

suat fagaagat fagaaea सिद्धं पुनवैचममच

~ a दख एव निविङ्कानोया खक्रसितिन्ञापना्यं। dara निविदतिपक्ली एवान्य wena छक्रमिति fag | उत्तमां fafacfafa afegraatz: | ae प्रयोजनं खा- ध्यायकाल.ऽप्यस्याः शस्लाया wa निविद्‌; परितया efa un

[4. २. १९] Brags | BqR

लिङ्गैः पदानुपै व्यास्थास्यामो Ray वृचमपां जिन्व द्दार्यसुद्यान्‌ दिवि समुद्रं पवता इड १९।

wot निविदः पाटठविप्रतिपक्ता सत्यामविच्छिलसम्पर- दायाधिगतपाटमप्रदर्थनाथे fegrfa पठति। कानि पुन- स्तानोल्याह) मल ° Tei vara fegraifa प्र योाजनायाऽवम्‌पदेशः

उदयदघ्नदध विषटपमिति परिधानीया एवादधवेवा दी | एवादि शक्रा वशो दि शकर दति जपित्वा | अपाः पूवेषां इरिवः सुतानामिति यजति ॥९२॥ OWN

जपित्वा यजतोतिवचनादुन्तरत्र याज्यासंसगेदग्र॑ना- दाच्याक्रुमिदं wer जपतोति wad) तेना warsg उक्थं वासीन्राय देवेभ्य cee भवति, तदनन्तरमेवादोति wana याच्या Vata i

इति we दितोया क्खिका। 2

an ary ee

8९8 ाश्चलायनोये। [१. ३. २|

वितस्येद्र जषख प्रवदायादि श्र दो इद पिवा सुतस्य मतिम मघ्वश्चकानश्चारूभद्‌ाय | इन्द्र जठरं नव्यं पणस मधोर्दिवो न। अरस्य सुतस्य SU त्वा मदाः सुवाचा

श्रखः। इन्द्रसतुराषाण्मिजा जघान वचं यतिन। बिभेद

बलं गन ससाहे WIAs सोमस्य | BANKAI नदना गिरे awa वञ्चो न। इनदर सयुगभिदिं युननमल्छामद्‌ाय

` मरेरणाय त्वा विशन्तु कवि सुतास इन्र त्वष्टा न।

gua कुरी सेमे wfafs wefan डि या नः। साधुने ग्ुक्छभुनास्तव RAAT यातव ममे विष्न त्वेष समत्सकरत्‌नंति सोचियानृद्ूपा ९॥

विषहतस्य षाडश्निः, TX HASTA: qaqratar: षड- ष्ठः साचियानुरूपा भवतः तेन पूवे क्रा वविष्तस्येति गम्यते

Sey सताचियानुखपभ्यान्तदेव शस्यं विरो

अच taut विधीयेते | अ्रस्तव्यमेतावत्‌, एतावद्‌ तावद्धि हन्तव्यमिति | wage भवति, विडतस्ध स्ताचियानुरूपा छक्ता ताभ्यामध्वम वि्डूते यष्छस्यन्तद्‌व WH | स्ताचियानखूपा प्रत्याच्नानान्निवनत्तेत दति एवं धरखप्राप्तिर काऽयः | A <q विदतखेत्यधिकृत्य वचनात्‌ सवत्र विहरणं प्राप्तं Ss स्ाचियानुरूपाभ्यामिति विदहरणएस्थ विषया नियम्बत इव्यत-

[¢. द. ६] ओतखभे। ९११

साचियानुखूपा मास्माभिविंदर्लये fawaraa पटित- वानाचायं tfa गम्बते। तदेतदुक्रं ब्राह्मणे, ‘auf aad ga: इत्यादि मा “वितासु स्तुवते" इत्येवमन्तेन विदरण- खङूपमा₹

पाद्‌न्‌ व्यवधायाधच॑शः शंसेत्‌ Ne

दाभ्यं पादाभ्यामनमधषान्तेऽप्यवसानं Waa) तन शअ्रनग- ग्तेऽपि प्रणव दरत्येवमयमधस॑श दति aya i

पूवासां पूवाणि पदानि

पाठत एवास्िन्नयं fag पगवचनं ^गायच्यः पद्भिः, saa पद्धिपदानां पृवप्रथोागे दइयारोवाव्यवध्ानं भवति | गायजचोपाटठक्रमानसारेष चयाणाम्व्यवधामं QA) तदा पादान्‌ व्यवधायेव्येतत्‌ दूरोत्छारि तमिति पाटक्रमत्यागः खात्‌, तज्िटत्यथेमिदमच्यते॥

गायत्यः पद्भिः ५॥ विहन्तंव्या दति शेषः पंक्तीनां तु दे पदे शिष्येते ताभ्यां प्रणुयात्‌॥

दरदं AMS, प्राक्त एवायमयं उच्यते अभ्यासेन पद्धि- 3 N

age STANT | [९.१.९०

9 ~ ® ~ पादसाम्यं गायचीपादानां कक्लव्यमिल्छेवम्थं। daa नयूनाधिकपादयेविंहार PUB पादसाम्बमापाद्य पा- दयोाविंहरणं aaa महरात्रताराविल्येतत्‌ साधितं भवति॥

=.

उग्णिद्ा रतीभिरुष्णिदान्तून्तमान्‌ पादान्‌ TATA

VOR

अजन पादविभागे क्रिवमाणे aqrantyfata

WAG Il चतुरक्तरमाद्यं

ततेाऽष्टा्तरमिति शेषः| एवं चतुरा भागान्‌ छवा हड-

तयार विदश्ं्यमित्यरथः

दविपदाश्चतु धा छत्वा प्रथमां चिष्टभेत्तरा जगतीभिः ८॥

अच दिपदाखतसखः, ताः सवाशचतुद्धा HHA: | Waray स्वै भागा व्यूरेनाव्युहेन VISIT: | उन्लराग्ठ चतुर्षर- भागाः। तज प्रथमां Faget वि्रेत्‌। safest जग- fa विभागे क्रियमाणे व्यञ्चजनान्यत्तराङ्गमिति aia

उन्तमायाश्तुथंमक्तर मन्दं THAT ATE १०

उन्तमाया दिपदायाः यखतुयंमक्षरन्तत्‌ प्रथमस्य भा- we wey भवति तदेव दितोयच्य चाद्यं भवति। श्रान्‌-

[१. ₹. १९] भओातदचे। ०९७

एभमतिच्छन्दःखवदष्छात्‌ | ‘Atay दव्धेतामनुषुभमति- च्छन्दःस्तच्छवधाय defray: इदमवदध्यादित्याइ॥

दिनोयदनौययोसततोययेः पाद्‌ योरवसानत उपदध्यात्‌। प्रचेननेति पूर्वस्यां प्रचेतयेतयुत्तरस्यां १९॥

अनष्भः प्रथमपाद feat wat शश्रधविषोमान्‌ साक- आत" दृत्यनयोष्छचासततीयपादावखान उपधाय तच्रावस्छेत्‌ | भचेतनेति fadraat प्रचेतयेति दउरतोयस्यामित्यथः

उन्तराखितरान्‌ पादान्‌ षान्‌ छत्वाऽनष्टएकारं भरं सेत्‌ #

१९॥

उक्तरासु ‘Aaa’ दृत्येताखित्यर्थः दृतरागनषुभा

दितोयदतीयचतुयानित्यर्यः। एतान्‌ पादान्‌ राख यथा- VBA WI कला एकंकाण्डच॑दे दे wre Hara ti

ऊर्वं सोजियानुङ्पाभ्यामाते ASA १३॥

स्तोजियानुरूपाभ्यामूष्वं Area दत्येतदमो यः असाव यवः विता भवति। एतावत एव विषक्ते fag faya- वचनं विदतधर्मस्य प्रतिगरादेरेतावल्येव नियमार्थे। तेन स्तोजियानदूपये विंहतयोरपि वितप्रतिगरो भवति, अआनुष्ुभानामपि aunt विडइतस्सेत्यधिकारात्‌ कथश्िद्धि-

WY प्राभ्रुयात्‌ तन्निटत्यथेच् 32

8९९ STATA | [६. a. ९०]

तच GANT BAA SAAS मदामे देवोमयेति WW

“taat प्रतिगर, aaaawa जाल्यभिप्रायं। awe ay यज विता भवति aa agar प्ररिगरा भवत ~ ~ ~ ~ ~ a a. दत्येवमथं। Burar रैवमदे, aqrar Saray ईत्येवमेता > अतिगरा॥

याज्यां जपेनेापद्धजेत्‌ १५॥

मिश्रयेदिव्यर्थः तम॒पसजंगप्रकारं खमेव पठति

रबाद्येवापाः qaat रिवः gadget अथा दरदं ` सवनं केवलम्ते। एवा हि शक्रा मम दिसेमं मधुमन्तमिद्ध- TMS शक्रः TATA] जठर ्रादृषस्ेति १९

wuua एव fege पनः wena पदसस्धिषु * ~ ~ ©+ -खण्ध्यश्ठर चत्‌ क) एरणे स्यपि पूरणाय ब्यूहादि काव्यमिद्येवमयं

समानमन्यत्‌ १७॥

याऽयं faxae fata om: तताऽन्यत्‌ शवंमविद्धतेन समानमित्यर्थः

[१. &. श] Bags | ४९९ स्ताजियाय निविद्‌ परिधानोयाया इत्यादावः १८

अयमपि fayada fare: | श्राहावनियमेऽनुङूपतद्‌- गन्तरयोः प्रतिषेधफलं तेन अ्रविषडतख पञ्चा हावलत्वं भवति i

Sea षोाडशिपाचं Varad भक्तयन्ति ॥१८

ea विड्ताविदतयाः साधारण, पषोाडग्रिपाजमिति बि- ओेषणात्‌। इतमिति प्रान्नानुवादः शमृपहाववचमं चं दतं भकयन्ति तेषां सर्वेषां परस्पर मृपषवयाचगप्राष्यथे, वषटत्तंदामकजारेव परस्छरमितिप्रदर्थमार्थे। wa भक यितार TATE tt

Ga भक्तिणः २०॥

wud तावदषटूटंहामककारो घर्मे ये भकिणसो Vay: 7 मेचावसुणस्तयभ्डन्देगाः २९॥ सुब्रहमण्वजिंताः

इनदर पाडशिन्नाजखिंस्वन्दवेष्वस्याजखन्तमामायु्ान्तं वै

खन्तं मनुष्येषु FX) तस्य न््रपोतस्यानुषटप्न्दस उप-

RAMANA भक्तयामोति भक्तजपः २९ Wah एव AVTARM:, CBM: षाडश्ीत्यध्यादारः HAT: |

इति षष्टे दतीया कणिका ye

PPE PPP PREPPED PPD PPP PPP LAPP OSAP

gee च्याशलायनोये | [६. 9. श]

SATS पयायाणामुक्तः शस्योपायो शतुरपि यथा दोचकाणां ॥१॥

SM: STEM | इदानोमतिराज उच्यते। तस्िन्नतिराजे agate विधिभंवति। तदधिकाराथ॑मतिराच इतिवचनं वच्छमाणानि sem शस्ताणि प्याया tea तेषा- arufa waft प्रथमः पयायः मध्यमानि मध्यमे, उत्त मान्यत्तम tad नामविशेवः पथायाण्मेषां श्ख्यापाय EM) तज रातुदाचकाणां चयः साधारणः a aw faw- यमस्ति। यः पगा जकानुदिश्च विहितः ्स्यापायः यथा होचकाणां भवति हातुरपि तथेव भवतीत्य विधोयते खक्रय्दणमुक्रोवायमतिदेशो वच्छमाणदेल्येवमये तेन निद्धासे हाटसम्बन्धा नास्तोति गम्यते, वच्छमाणत्ारिति॥

प्रथमे पयाये Vat वजयित्व प्रलय सोचियानुद्पेषु प्रथमानि पदानि दिरक्ताऽवस्यन्ति ` अथमे पयायेये साचियानुरूपासतेषामाच्स्याचारटचं as-

faat अन्यासु सवख प्रथमानि पदानि दिरक्रा तचेवा- वस्येयरित्य्थः | पदानौति पादानित्ययः॥

शिष्टे समसित्वा प्रणवन्ति ३॥

fagt Gt wat at wae प्रणवं कुवन्ति waa प्रणव- विधानं समारा्यलादधंचानां सन्देदनिटच्यथ॥

[¢. ४. 9] Saas | get

स्वै सवासां मध्यमे मध्यमानि प्रादाय WA प्रणु वान्ति ue

war स्ाजियान्‌ रूपेखििल्यमवस्तंते। सर्वं TEATS | खवाषामिति राठुरायां aifaaaafeaed 1 प्र्थादायेति वचनात्‌ awafa पदानि सदुक्राऽवसाय तान्येव प्रत्या mae EN e दाय ते्छगन्तानि सन्धाय खगन्तेः प्रणवन्तोत्यथः

उत्षमान्यु्तमे ५।॥

सवं इति संबध्यते तद्जाच्छावाकसङ्गहार्थे भवति। ~ en ~ e खन्तमे पयाये सोजियानुरूपेषु खवासां wet उक्मानि प- दानि सवं साच्छावाकाः fata ata प्रणयुरित्य्थैः

चतुर क्षराणि GRU:

SMA पयाये WAR GHA पादे WHAYATITT- पि fecal प्रणयात्‌। अच्छावाक पद्‌ान्यासञतुरचरा- | weg उभयं विधौयते तचाथादिकख्पा भवति, az तु- wen व्यवस्याविकण्प इत्ययं fara उच्यते। यत्र गायच्च- Wat पद्‌ग्यासः। यत्राण्णिरस्तज चतुरचराग्यास दति॥

चत्‌ःगशस्ताः पयायाः ७॥

उक्रायमेतत्‌

8७२ GRANTH | [g. 8. १० |

SAT ॥८॥

शस्तं भवतीति te.) fay प्यायेषवेवं भवति। मुस्यला- दव हातुराद्यमेव भवति। वचनप्रयाजनमाद्यश्रस्तस्य हाजा away, तयेतरेरितरेषाभिति तेन प्रयमाड्धातेत्येव- मादो खं खमेव wei श॑सेयुरित्येतत्‌ खाधितं मवति। अरति- रिक्रषु वामेन may शस्तिणां शस्त षम्नन्धः सिद्धा भवति i

ASIN: TF पयोासाः॥

याच्याभ्यः पवाणि यानि प्रतोकाजि af पयाससंन्चानि भवन्ति tt

पान्तमा वे अन्धसेपादुशिप्यन्धसस्यमु वः सचासादमिति खक्तशेषोाऽभित्यं मेषमध्वयंवे ACA सममिति याज्या। प्व इन्द्राय मादनं प्ररतान्युजोषिणः प्रतिश्रुताय at धुष- दिनि agen दिवशिदस्येति पयासः स॒ ना नब्येभिरिति चास्य ae पुरूवपांसि विद्वानिति याज्या वयमु त्वा द्‌- दिदथा वयमिद्रत्वाय वोऽभिवाचदत्यायेल्युत्तमामुद्रेदि रे अङ्ग मदङ्गयमभिन्धूषु TARY धृतस्य दरिवः पिबे देति याज्या | इन्द्राय मदने सुतमिन्धमिद्गाथिना weexar- नसिमेताऽनविनद्र सतवामेशानं मा at अक्िन्‌ मघवन्निन्र पिब तुभ्यं सुतो मदायेति याज्या। अयन्त इद्ध AAA

[¢. 8. १०] MAGS | goR

WA जन दद्वेदभील्युत्तमासुद्भरेद भुवमपाग्यस्यान्धसा मद्‌ायेनि याज्या | AAA नदर करमन्तमा प्रद्रव परावता We बडाकरमित्यष्टार्वीखयन्तोरदन्दां पाता gait अस्तु सामं दन्ता वृचमिति याज्या श्रमि त्वा वृषभा सुते- ऽभि प्र गोपतिङ्गिराढन इन्धमद्यगितिद्टक्तं भ्र्नावतिप्र्ा पोतिं वृष्ण इयम स्यामिति याज्या | इदं वसा GABA CRE म्यन्धसः प्र सम्राजमुपक्रमखाभर धृषता ATH नन्यमस्य पिब यस्य जज्ञान इन्द्रेति याज्या | ददं न्व - जसा मदी इन्द्रो राजसा समस्य मन्यवे fan इति दिचत्वारिशदिश्जिते तिष्ठादरोरथ आयुज्यमानेति याञ्चा | त्वेता निषोदता त्वशज्रवागि नकिरिनदर त्वदुत्तर दतयत्त- मासुदरेच्छत्ते दधामोदन्त्यत्‌ यत्‌ पाचमिन्द्रपानमिति या- SA) येगे योगे तव स्तरं यजन्ति ब्रघ्नमरूषं यदिग्द्रा प्रते- मद SA WA वस्तव वोर्येणेति याज्या TE GAY सोमेषु इन्द्र सोमपातम आद्या ये अधिमिन्धत इनि Ven a इन्द्र चमसेष्वा सोमः प्र वः सतां Tera दर्यः कमाग्मनिति याज्या॥१०॥ ` |

अच मध्यपयासवचनमनन्तमस्यापि qureafage | पान्त मावः। प्रव TRIG वयम्‌ AT | CRI ATA | श्रयन्त THI

WAACK PAM Wi AT WAT Ga दृद वसा Tz 30

998 GINA | [९. ९. १]

wana | श्रालेता निषीदत। योगे योगे। ox: सुतेषु। एते जयः पयायाः। fafrxaaq पादग्रदणेऽपि खक्र- मेव, उन्तमामृद्धरेदिति *wewara it

दति पयायाः WAR Ta पयायसंन्ना भवन्तीत्यथैः पयासवजे' गायचाः १९ 8

swaifata: सामातिश्सना्चमावापे awe गायनाणशा- मेवावापसिद्धा्थे

इति षे चतुर्थो कणिका yey

| (oe

संख्यितेष्वाश्चिनाय स्तुवते १॥

अतिराजे दत्य नुवन्लतते आशिन दति अरस्लतनाम। प्य- येषु wang इन्दागा श्राञिनाय gaa 1 अनेनाजिगारम्- काशा विहितो भवति॥

* वाकष्ध्वादिति do qe |

[६. ५. इ] Taga | ९०

शसिष्यन्‌ विसंखितसश्चरेण निष्छ्यागरीप्रोये जान्बाच्या- तोजडयात्‌। BRA MART छन्दसा तमश्ाग्तम- AA तसम मामवतु AG खाद उषा Aer Fura छन्दसा तामश्यान्तामन्बारमे TH मामवतु तरौ खाद | अञ्जिनावच्विने जागतेन छन्दसा तावश्यान्तावन्वारमे ताभ्यां मामवतु ताभ्यां खाद्ा। बण्मदार असि wala दाभ्या- मिन्द्र वा विश्वतस्यरीति २।

शंसिद्धक्नितिवचनं प्रतिनिधिग्रटृक्ता यदि भ्रंसेत्‌ तदा जडया दित्येवमथे | विसंखितेच्विति संखितचब्दद्ंगात्‌ संखा- aet sania तन्नित्यं एताः षडाङतयः। amar डाममन्समख्या्यः | तेन आ्च्छभ्ष प्राशनं तुष्णोमेव भवति

प्राण्याज्चशेषमप उपस्पशन्नाचामेदिन्नायते देवरयो वा एष यद्वाता AAR: करवाणोति ३॥

रामार्थे waawae तच्छ परिगिष्टं area प्राञ्नो- यात्‌। WA श्रप Be) Neary gaa अगाचमने कारणलेन fata citar) रेषा अतिः देवरथः" द्यादिः। शाता देवानां रथः, तद्य as चक्र, fst ae, मम रेवरयश्धतख्य ₹ातुरचन्धर्तां जिहामाच्येन wat नाद्भिः प्राखयामीोति RATS 1 श्रनेन प्रकारेणाप्रगचिलमेवाच

नास्तोति Waa ti 302

Bog STRAT! [y.a. a)

प्राश्य Wane पश्चात्‌ खस्य धिष्णस्यापविशेत्‌ समस्त जद्धर्ररन्निभ्यां जानुभ्यां चापस्थं छत्वा यथा शक्निर- त्पतिष्यन्‌ ४॥

wiz प्रतिप्रङ्णेतिवचनमस्व प्राण्नस्याग्ुविवकारणला- भावादन्तःसरस्यपि प्राश्ममविद्धमिति प्रष्प्ापि प्राञओ्री- यादिति तन्निटत्ययमुष्यते waa खस्य धिच्यस्धेति वचनं प्रातरनुवाकन्यायविधानाडविधान उपवेग्रना् नि- त्ययं ज्वा ACE WPT) प्राष्यक्गवादेकवद्भावः RAE APE Ufa AHEM, ते समस्ते यस्य षमस्तजद्धा- ङः एवं्धते1ऽरजिर्वां जानुर््यां चापे छता शमिमाधिल्ये- Gi पाद्‌ङ्कलीभिख मिमाचचित्यैवमुपविशेत्‌। एवमुपवि्टः ्रकुमिरिवात्पतिग्यन्‌ भवति एतदासनं weet श्राहाव- ख्तदुशारणसमकालमेव, नापरिष्टात्‌ एतत्‌ तु श्क्नि- रिवात्पतियन्नाहृयीतेति श्रुतिवचना हन्यते

COATT शंसेत्‌ ५॥

उपखष्टत इति यथा प्रहल्युपविष्ट इव्यथः आराञ्धिना- fuer? पुनराश्िनग्रणं श्राहावादूरष्वे सवंमाश्चिनमुपख- aq एव शंसेदिल्येवमयं तेन श्कुनिरिवेात्पतियन्निति- वचनं प्रथमाहावस्छेव परिधानोयाद्टावस्येत्यवगम्यते ti

(gas) BMGs | ` gee

afer wea: राजेति प्रतिपदेकयातिनेो पच्छः We

०५ ९७

प्रतिपदवनं ब्रह्मणाक्रस्य प्रतिपदन्तरस्य जिदटत्यय।

'एषेव प्रतिपद्धवति' इति प्रतिपदचगान्तुचतवारध्चशंखनप्रात्र तज्निटत्यथे एकपातिनो पच्छ दृतयुच्यते

एतयाऽग्रेयं गाय्रमुपसन्नुयात्‌

एतया प्रतिपदा प्रातरगुवाकार्थ्य समाखायचख्ाप्रेयं गा- at यत्‌ तदुपसन्तनयात्‌ | तेन श्राणरेवतीः' CaF भवति श्राग्रेयमिनत्येतावतेव सिद्धे गायजमितिवचनं श्राग्ने- AGW WAT BU शंसाथ

परातरनुवाकन्धायेन तस्येव समा त्रायस्य सदखावममे- SAL शंसत्‌ ८॥

प्रातरनुवाकन्यायेनति सप्त्छन्दःखक्यरणं | नान्येराग्नेयं गायत्रं query भरुवापि मङ्गलानि डे्ावीयमावन्तये- दातमसेापचातात्‌ः शृव्येवमादि we विषयो ग्यायादति- रिश्ते, कन्तंविषब उल्छरपणादिः ate ठतीयसवनला- SUH एव | AS समाायद्ेति प्रातरन्‌वा कार्यसयेत्ययैः। सद- खावममिति wa wae शवां सदखमवमामात्रात्‌ तट खहखावममित्यख्ते | तदुदयात्‌ प्रागेव शंरेत्‌। उदया नाम

$ शा अलायगोचे | [q. ४. १९]

अरित्यमष्डलदशंनमाचजं, अदने waza: | तेनाचाभिवि- सेरसम्भवात मयादेव awa तेनादिते यच्छस्यन्दजंयि- लेव awaraafaan भवति

TRAST स्तोचियाः प्रगाथा वा तान्‌ पुरस्तादन्‌- दैवतं खस्य छन्दसो यथास्तुतं शंसेत्‌

वार्ताः हरतीच्छन्दस्कानां मते जयखचा श्रन्दुषोाऽखि- रेवत्थाः न्िसाशस्ताजियाः दन्दोागैः कियन्ते, वार्ता वा अगाधाः, MAU प्रगाथान्‌ वा यथादेवतं रती च्छन्दसः परसाद्ययास्हतं शरंसेत्‌ | 'सरवेमन्यद्चयास्टतम' इत्थमेमेव fag पनययास्दतवचनं श्रचाच्चातानां यथाष्तलेन खच्छङन्द्बः प्रस्ताद्थादैवतं शामा पुनः Ga खाने शंसननिटत्यर्थे i

येषु वान्येषु १०

mag वा येषु कषुचिच्छन्दःसु यदि सहयः तथापि aur- रैवतं GU ERI एव पर साच्छसेयुरिवत्यर्थः

TERT दिपद्‌ाः VA

दिपदाः पच्छः Wen) we दिपदाां षडलासमवात्‌ संवायाऽयं विधिरिल्यवगम्यते

[१. ५. १५] BATT | gee

उपसन्तनुयादेकपद्‌ाः १२

एकपदाः TAT प्रणवेनापसन्तमु यात्‌

ARTA: १३॥

ताभ्य URI या THT चः ताञ्च एकपदानगेः प्रणवेरुपसन्तमयात्‌। एकपदामामच बहलासम्भवादयमपि विधिः सवां wai एकपदाददिपदानां प्रातरनुवाके दृष्ट- स्यापषमासस््ापवादायाऽयं यन्नः

विच्छन्दस्‌ उद्वरेत्‌ १४॥

विष्छन्दसा विर्द्धग्स्यच्छन्टसः, तायेवंप्रकारा afz- तव्याः | श्रधचश्नस्येषु GSA | TEMS चार्धचशस्या दति, ता उद्धरेत्‌॥

श्रपि वा तन्न्यायेन शंसनं ९५

श्रपि वा Margit: wa: | तच्यायेन दक्रन्यायेन घ्ंसन- werer वेति विकश्प tay: 1) एवं विकल्ये प्राम चर्धच॑- अरस्गतानां पच्छःबरस्यानां सक्रन्यायेनाधचश्रंसनमविरद्धः कचिदषपुवलारिति। तचोद्धारन्यायधंसमयोविंकल्प उप-

8८० आशचलायमीये। [६.४. १६]

पद्यते | एवं पच्छःशस्गतानामपि श्रध्चशखानामुद्धारपच्छः- छर सनयाविकण््ये प्रापे तन्निटत्र्थमार्‌॥

तु पच्छा-न्यास्तिष्टल्गतोभ्यः १९॥

gard faiq: पच्छःशस्यगतामामर्ध््रस्यानां पच्डः- शंसने ana चिष्टजगतीम्याऽन्या या खचसिषटनगतीदखक्न- मध्यगताः पच्छा Waa {त्यथः कथमहं तासां कन्त- व्यमिति उद्धारस्तच्छन्दान्यायेग वा शंसनं एतदद्धारवचनं सक्रन्यायश्रंसनवचनं चाश्चिन एव शस्ते, waa सवत्र तच्छन्दान्यायशरंसममेव fag: fae उद्धरेत्‌, रपि वा तच्यायेन शंसनं, एवं वानयोाः छच्योारयः। प्रातरजवा- aly समाश्नाये गायजादिवचनेव्वख्तखपि तासां खरूपत एव musica fag पुनगायजचादिव्नमाश्धिने गायच्ा- UMUATHT मन्यच्छन्दसामद्धाराथमिति मन्यमाना विष्ड- न्दस श्व्युक्रवामाचायः Wada! एवं प्रापे आइ “aia वा agra wea’, श्रपि वेति पव्याटत्यथें। नेव गाय- धादिवचनादरेवाद्धारः कतुः wea | तच प्रकरणे उद्धार- वच्चमाभावात्‌, गायचादिवचनखय श्रत्यनुवादलवेन प्रायिकव- सम्भवाख | अतसासाम्तश्यायशंखनं BUG! तत्र याष खकन्यायथं सनमृपपद्यते तासां तथा भवति। यासामेवं aqafa तां उन्दान्यायभ्रंसनमिति fas भवति॥

[¢. ५. te] Brags | ect पाङ्कनेदिते Safa प्रतिपद्यते १७॥

उदितश्रादिष्छे प्रतिप्रियतममिच्यख्यान्तमेन प्रणवेन ‘eat ना दिवः xajaq सन्धाय तदादोनि सेयाणि amit सेदि त्य्थः। "उदिते सोयाणि दत्यनेगेवास्मात्‌ प्राक्रनमृदयात्‌ भरागेवेति fag यत्‌ inca: शंमेदितिवचनं तस्येतत्‌ प्रयो- जनं Beat: waeq नेापरमेदिति। तेन द्डद्यावोयमावन्त- मेमान्येन वा श्रादयादन॒परमं WaT अ्रयमेवायौ भगवता- $ऽपस्तम्बेनोाक्रः, “यस्याश्चिने saat ख्या arfadafa खवा श्रपि दाग्रतयोरनुत्रूयात्‌' इति। सयाणोतिवचनमेषां चतुर्णां amat सर्चाणीतिषंच्चाकरणायें। तेमेतानि दित- वाध्येतव्यानि सेयाणोल्युकते एतान्येव प्रत्येतव्यानि चेति

ख्या ने दिव ve ल्यं जातवेदसमिति नव चिचं Sarat नमे मिच्येन्र करतुं आभरामित्वा WIT नेनृमो FET: STITT दति प्रगाथा मरो द्योः एथिवो नसते दि द्यावा- एथिवो विश्वशम्भुवा विश्वस्य eda जननाऽनया रोषातिनय्मभदिति इिपदा १८॥

दिपदावचगं पच्छः सनाथे दस्यते ्रतियदर्या अशादिति परिधानोया १९

परिधागोयावचनं विस्पष्टा 3 P

9८२ आलाय गोये। [१, ५. 22] प्रतिपद्‌ परिधानोयाया इत्यादावः २०

प्रतिपशचप्रातत sterar विधोयते अनुचराभावात्‌ ठटच- त्राभावाच्च नायं erafwar प्रतिपत्‌। परिधानोयाविधानं भ्रगायशताजियेव्वाहावनिटत्यथे i

हदत्‌ साम चेत्‌ तस्य योनिं प्रगाथेषु दिनोयां तोयां वा २९॥

सस्थिस्तोजे रथमारं सामे्यत्षगः, तज यदि हहत्‌ साम ge: तदा तच्छ हरता योनिः “वामिद्धि इवामरः इति aa एतेषु प्रगाथेषु दितोयामिग्रक्रतुमित्यखेापरिष्टात्‌, ठ- तीया मनिवेत्यश्छापरिष्टादित्यथेः एतयारन्यतरस्िम्‌ क्रमे a7

नवा॥ र्९॥

कृतेऽपि इत्छामनि ovat aft शंसेदिल्यर्यः॥

afar रेण VSIA चरन्ति २३

अञ्िनेनेत्याश्िनरेवत्येनेत्यर्थः। धरेणेति म्रदर्नाथ। ग्रहेण वा चमसेन वा सपरोडाहरेन VTA:

[¢. ४. २५] ओतखधबे। OCR

TH सोमाससिरे श्र्यासरीत्रास्िष्ठन्ति पोतये यवभ्यां Ca नासत्या रथेनायातमुपभ्चषतं पिबध्या दत्यनृवा- क्या। दाता यक्तदश्चिना सोमानां तिरे अ्रह्यानामिति प्रषः \ प्र वामन्धांसि मद्यान्यस्तुरूभा fanaa ase अध्य धामनवानं २४

श्रचाण्यचारेव fea 4 याश्चाकार्यख्य श्राख्िमनेति ~ @ कः @ © दवताविधानं गेयं अरस््रयाञ्येतिन्ञापनाथय॥

FATA पुरोडाशस्य fase चरेयुः | पृरोडा Ay प- TAD वधान SSAA संयाज्ये २५॥ ॥५॥

दल्यन्ताऽतिराच दति Ha: ii

इति we पञ्चमो कणिका %।॥

8८४ सखखलायनीधे। [१. ६. ९]

यदि पयायानमिग्यच्छेत्‌ स्वेभ्य एकं सम्भरेयुः ॥९॥

एवम्तावखतु विधः सामयागे च्यातिष्टामाख्य उक्रः, awa विश्ेषम॒परिष्टादच्छति। अत्रान्तराले पयायाञ्जिनप्रसङ्गेन तेषां मेमित्तिकमपि ay प्रारभते "यदि पयायानभियुच्छेतेः इ्ति। श्रख्यायम्थः। चदा स्व पयायाः प्रयुक्ता भवन्ति, agaareet स्यादतिक्राम्तप्राया रातिः खा पयाया्णां श्रा- जिनस्य चखापयाततेति, तदा सर्वभ्यः ware: एकः vara सम्भृत्य कुयरिल्यथैः | waaay विदखाति।

प्रथमाद्राता दितोयाकेचावसुणा ब्राह्मणाच्छंसो चोन मादष्छावाकः २॥

प्रथमात्‌ wrargia खं ख्लमाददीत। मेजावरूण- ब्राह्मणाच्छंसिन दितीयात्‌ @ qa उन्तमादितरः खमेव अस्तमिति

चेत्‌ प्रथमात्‌ दा उत्तमात्‌ ३।

प्रथमः पयायः प्रयुक्तः, मध्यमाक्तमावप्रयक्ता, तथारा- fora चापयाप्ता रातिरित्याग्ा स्यात्‌ तदेवं कुवः, डा राटमे चावरणे प्रथमात्‌, HUTS सखच्छावाकावृत्तमादिति। अच प्रथमादितिवचनमप्रयुक्रयोरेव, प्रथमात्‌ मध्यमादिव्यथेः। अन इयारधिहरृतलादनधस्य दवितीयवेऽणुन्तमब्नब्द प्रयो गादन्य-

[¢.¢. ¢| areas | cy,

जापि carreras साधितं भवति। तेन अन्यजाङ उक्त मादित्ययं विधिददिंराजेऽणयम्ते भवति

पि वा सवं स्युः सोमनिदसताः ४।

अपिवा सवं सतोमा fryer भवेयुः स्मरणमिति, सवव चमं पुवयोारभिययष्छाः सम्भरणनिटत्यथें। श्रयं सोाम- fayrar हाचकाणामेव भवति रा तरिद्यक्तं ‘om: ्रसा- पायः" TIT उक्रग्रदणेन | Maya दत्यननेतदिधौ- यते wi vege लोमा: सन्तः पञ्च सेमा भवेय॒रिति। VAT पञ्चदथ्स्तामा एव aaa Grafays wad we- fryra इत्या n

Be स्ताचियानुद्पेभ्य प्रथमे्तमांसु ASL IT: ५॥

~ © ~

स्ताजियानुरूपास्तावद्ययापृवे भवति, aw ऊध्वं यच्छ समस्ति तस्यादितसृचान्‌ ग्टज़्ोयुरन्ततच्च | एवश्चलारसचा wae) एतत्‌प्रमाणानि हाकश्स्ताणि भवेयः। BAP पूववदेव

निष्ास एवेकसिन्‌ ६॥

पूवंयारभिद्यश्याः समरणनिद्धासयोरविंकन्प ow) अत्र सारण्स्यासम्भवात्‌ fayra waat fated. च्रवधारणं अवति नागन्तरायामेवाभियय्ट

ecg खलाय नीषे। [4. ६. xt] शोटवजेमित्येके ७॥

एक भ्राखिने रेादरवजंमेव निद्धाखदधुरवन्ति आश्विनायेकसतोचियेो्रे विवखदुषस्‌ दरति इदं माभियुष्टिनिमित्तमेव॥ तं पुरल्तादनुदेवतं खस्य छन्दसे यथास्तुतं TIA <

तं सोजियमाग्रये war wearers: पुरस्तात्‌ षटच्छ- सेत्‌। श्रगरैवतं xfs नाच der विवक्षिता, aureafata पुवेवदेव

चोणि षष्टिशतान्याश्चिनं १०॥

sifarteiarer: ware: विध्यभावात्‌ प्रतिपश्ाङ्ग- खतेर्यादोजि तस्यामेव सष्यायामन्तरभवन्तोत्यवगन्तच्यं। प्रायशखिक्त प्रसक्गादन्यान्यपि सामप्रायखिन्तान्यवेवाष्यन्ते॥

विमतानां प्रस्वसन्निपाते संसवेाऽनन्तदितेषु नद्या वा पवेतेन वा ॥९९॥

विमता विद्द्धमतयः विदिषाणा cau: | seamen सत्या लच्छते, गद्या वा wads वा अरव्यवदितरेगरे विमता-

[१. ९. ९१] जोवद्धने। ace

wraafaaefs सुत्धासन्जिपाते सति dear गाम Ter wa- तीत्यर्थः नद्या वा पवेतेन Aras वाज्नष्दप्रयोगादन्यदपि व्यवधायकं ज्रास््ान्तरोाक्रमस्तीति गम्यते। ay च्ास््राम- रादवमन्भव्यं॥

OARS CART ॥९९॥

विमतानां aefefacanfeafafa faryuce- सुक्र, तदुभयं व्यभिचाराय। अ्पिश्ब्ददयेन सखमतागामपि संसवदोषोाऽस्तील्धेकोाऽथः। अम्तहिंतेव्वपि Tey संसवाऽसीत्य- परोऽथेः। एवमेक भ्राखिन grea:

तथा सति GAT देवतावाइनात्‌ १३

एवं सति आसवगरेवतानामावहनात सन्वरा ककरवया | एतद म्तं कमं कायिकं वाचिकश्च EAA एत्या HANH: | लघवयापायाः अतप्रशव्यादयः प्रयाक्रवयाः। fare i

AUTH मर्त्वतोये पुरस्तात्‌ क्तस्य शंसेत्‌ ९४॥

try तस्िक्जिमिन्ते awa) मर्वतीये we यसिन्‌ am निविद्धौयते तस्व ane परस्तादिदं छक्र wea) च- अष्टः निविद्धानोषलषमशयार्थः। तेन aw मरुलतीयस् VAM यामेकद्धकलेनाने कञ्चेत्‌ प्रयमेव्वाहाव ` इव्यवमा-

४८८ STAM TAT | [¢. ¢. १७]

Ua: Hawa भवति। feafeana कचाश्रभी- यस्यानाद्यलादस्यारा भवति। aa खवंषामाद्ये भवत्धा- हावः॥

यो जात एवेति निष्केवल्ये १५॥

MEQ: परस्तात्‌ सक्रस्येति चागशवन्तते, नाचापि ूर्व- वदटेवाया याजनोयः॥

ममाग्ने बच इति SASTTA HVE

श्रजापि पदजयमनुवन्तते, AUTAW वेखदेवद्धक्ख पर- सादित्ययंः

अपि aaa निविदो दध्यादद्ररेदितराणि ९७॥

अपिवा एतेव्वागन्तषु निविदा दध्यात्‌ येभ्वः पुरस्तादि- मामि खक्ानि विहितानि तान्यद्धरेत्‌ पूवंषां fafagra- खक्रानां उद्धारसंयोागेन एतेषु निविदा दध्यादिति यदिर- धाति तञ्ापयति, afaa fafagiad तसखावयवघानेन्‌ परस्तारेतानि भवन्ति निविद्कानोयानां पुरस्तादिति॥

[é. €. १८] ओावयजे। sce

स्थानं चेन्निविद्‌ऽतिदरोग्मा प्रगामेति परस्तात्‌ St शस्ताऽन्यसिंखदेवते दध्यात्‌ ॥१८॥ ॥६।

fafac: era यद्यतिरहरेत्‌ तदा यस्मिन्‌ an निविदति- Val तत्‌ YN शमाघागन्तृकात्‌ देवतात्‌ परस्तात्‌ “मा प्रगामेति! ददं छकमखण्डितं चस्ाऽन्यसिन्नागमके तदै- aatat निविदं दध्यात्‌। निविदः स्वागातिहहारो arated: | ame यस्िन्लम्तराले निविद्धोयते aware पूवा wa तद्‌- न्तर्गतेन प्रणवेना हावमरूवेवानन्तरामेव WY सन्धाय वतस्वा- चि चादितेऽवखानेऽवखानपर्यन्तमक्रा यद्‌ावस्ेत्‌ एवग्मकार एव fafagfrertr नान्यप्रकार इति। श्रताऽन्यया यः प्र- मादः सख गदेष एव fafagfaere: परलादवं माप्रगामोयस्य पुरस्तादतिपश्लनिवित्कं समाय माप्रगामोयं sears Fauna तस्मिन्जिविद्धयेत्येवम्थे खक्ष ,हृरस्प तिखवादिख्वपि होगस्तामेषु माप्रगा मीयस्ताखण्डनाथे | wa किञ्िदुश्यते i "यदि पयायान्‌" दत्य पयायानिति कम॑- प्रव्नोययेागेन दितीया। wifa कमंप्रवचनोया खच्य- ल्रच्तणसं बन्धथातकः | sfee: विवासे fava: waraarat faei wa पयायलचणं व्युषटिलंच्छा एतदुक्तं भवति। यदि प्थायापक्रमे तेषु वा अख्यमानेषु उषःकाल श्रागच्डेत्‌ तदा away नेमित्तिकं कम कर्तव्यमिति

इति षषे षष्टो कणिका *

चक CIT पिः GILG Www

8९० अश्चलायनीये| [q. 9. 9]

सोमातिरेके स्त॒तशस्लापजनः सामातिरेका नाम सवनार्या यः सामः a aaa परिसमात्ते

यद्यतिरिश्येत तदा समातिरेक ईत्यच्यते। तदा स्ठ॒तन्नच्वये- aqua भवति | eis: स्तातव्यमस्माभिः शरंस्हव्यमिदल्यर्थः

प्रातःसवनेऽसि सेमे अयं सते aia मस्लामिति सोचियानखूपे। मह ना BHAGAT देवा अवन्तु शयेन्रोभिर्वष्णवोभिच GHATS यजेत्‌ २४

पारगदणेऽधेश्धो भिरवैष्यवोमिखेति बडवचननिर्देबाय्ा- वदर्थ॑मुभण्ो wae) शच्रोनिरवेष्णवीभिखधेति चगन्द- wag समखिताभिरेवोभयोभिः शामातिरकनिमिन्त @raafawea ‘waar दाभ्यं वा प्रातःसवमेऽपरिमिताभि- इन्तरयाः खवमगयाः' इत्यमेन न्यावेन यया क्याचिरेन्दया. MA Via प्रातः खुवयलवा द्रायश्चेति विश्न ते

वैष्णव्या वा ३॥ गायनश्येति शेषः

VAAL गाणगारिर्द्वतप्रधानत्वात्‌ WB

यजचन्राव्ैष्णव्या यजेत्‌ तदा "यथावदेव wead याश्याः दृत्येतदिद्प्येत। अरय यथेद्धावैष्णव्या यजेत तदा तदेवल्याषाः

[१. e 9) भातद्जे | 8९१

ATS अभावात्‌ गाचचं प्रातःखवननिल्येतदिरष्येत wa- कख त्यागे खति इन्द एव ama, बरिरङ्गवादप्राधाबात्‌ तेति देवतायास्वभिषेयलाद करकङ्तेति मन्वमानेा are- गारिर्देवतप्रधानलादिल्ुक्तवाम्‌

सं वां कमणा समिषा fear ५४

मेषा रे्राठेष्णवो fagy, waa यष्टव्यमिति सिद्धान्तितं

माध्यन्दिने बण्म असि eae Tedd वप्रिति प्रगाय सोचियानद्या। AM इन्दा खवदिष्णार्मकं या ` विश्वासां जनितारा मतोनामिति याज्या

शसो भिर्वेष्यवीभि सेत्या्च्राणनवंते। war होनपाद्‌- | श्णमनज्राक्षरलाघवार्थमेव छत्छ्रद्धक्रग्रदणायथं

ठतोयसवन उन्तरोत्तरां संखामुपेयराऽऽतिराचात्‌

रतोयसवमे यदि सेमाऽतिरिश्येत तरा उ्लरोाचलरां wei कुर्युरातिरात्रात्‌। एतदुक्र भवति aafnara ठतो - यखवमेऽतिरेकः Ula तदेक्यङ्कयंः। ay पाडञिनं दि षेडञिन्यति रा चमिति यद्यतिराते तच वच्यति एवं चेदाति-

राजादितिवचनम्‌न्तरोत्तरां संस्थामिल्यत्र सन्निहिता एव 3

४९२ | GTMAATS | [६. 9. |

Mae. संखा रटदयन्तदत्येवमथं | इतर याऽग्चिष्टामेऽतिरेकऽव्य- fuera: nasa, पाडञ्िनि वाजपेयः, wfacrasdrara caafaawuarfacraieam

अतिराजाश्ेत्‌ प्र तत्ते अद्य शिपिविष्ट नाम प्र तदिष्णुसतव ते वीर्येणेति स्तोजियानुङ्पो माध्यन्दिनेन शेषः

"मदा TRI नवत्‌ cafe याच्यान्तः शेष Taya

ल्मर्षमत्यास मरणं शिमोवतारिति वा याज्या <

|

Ta वा याच्या माथ्यज्दिनिक्रा वा भवति afasra- वाजपेयाप्तायामेषु Shawty सामातिरेके ccaa we भवति। सामातिरेकादन्येन वा निमित्तेन शास्रान्तरोाक्रन यदि स्ततश्रस्तापजनः स्यात्‌ तद्‌ा्यनेनेव सामातिरेकाक्रना- मुसखवमशस्त्ाणि सम्पादनीयानि। स्ताचियस्त॒ Ya एव aga- खारेणानद््पः कच्पनोयः एतच सेमातिरोकं प्रातःसव- नेऽस्ति सेम इल्येतावतेवास्यार्थस्य सिद्धे सत्यां भरस्तापजन THAIN | एतदुक्रं भवति, यज यत्र नेमिन्तिकः शस्ता पजमः Aa तजानुसवनमेतेन विधानेन शस्ताणि कश्पनोया- fa framed छन्दो गम्रत्ययतद नुसारकस्यमान्वामिति

इति षष्टे सप्तमो कण्डिका *॥

[¢. <. | BAGS | ४९३ ¢ ~~ जीते राजनि नष्टे दग्धे वा॥१॥

भ्रायचिन्तं awa इति शेषः मष्ट Taw माश्प्रकार्‌- विशेवाग्रदणात्‌ सर्वप्रकारो नाणे शीता भवति किमर्थे दम्धवचगमिति ae प्रयोजनम्ते | लतावच्ये मामे दइाद- नेभ्यो ware मलेभ्याऽन्येः कश्रकीरादिभिर्वष्टे aa त्यागा कर्न्तव्यदृल्येवमर्थे अन्यदपि दग्धवचनगप्रयोजन- afar केचिदेवं वदन्ति। दग्धे सामे तदेव भस्माऽभिषुत्य तेन यष्टव्यमिति तन्तिटत्थथे चति शओोमनाओे प्रायसित्तं वक्ष WH Bela लानां दाहे प्रायञित्तस्यार्यलात्‌ तदेव प्रसङ्गा दा

अपिदधानि सद शविधानान्यनारता क्रियेरन्‌ २॥ algal अमन्तकमित्यथंः॥ ASAT वा ३॥

समन्तकं AQT: | न्यायविकनल्पेाऽयं शालास्तावदष्टा्यीः। तेनास मन््रवयापारः केवलमदृष्टाथस्याश्चयग्डता शाला प्रधा- ANIA दारश्डतेव्यथः | सच दारभावेो दाहात्‌ प्रागेव fa- zu इति पुनः क्रियामन्त्राणामिति पुवः पचः) SATA पचा यत॒कायाथे यदश्ढरपादोयते aw तत्कावंजनने शा- मथ्यजननाय मन््ादयः संस्काराः प्रयज्यके। तद्यदि षं

४९8 ्ाखलायनोये | . [ee द]

स्कायंमहलेव AWA तदा ATM: कथं प्रधानेन संबप्नोयादिति पनरपि wat: warmer इति fags इदानीं Grane Way wary

अन्यं राजानमभिषुणुयुः

आन्यं राजानमानोय तमभिषुत्य तेग यजेतेत्यर्थः

अनधिगमे पूतोकान्‌ फाल्गुनानि ५॥

शोमानधिगमे पृतोकान्‌ फाल्गुनानि संखष्टान्यभिषु- ययः | पूतीका नाम लतादूपाः BATA: | फालुनानि माम स्लम्बद्ूपा अषधिवि्नेषाः wufegr पदाथाः अभिय्‌- करेभ्यः शिक्ितव्याः॥

अन्या वा ओषधयः पूतोकेः सद

फास्वुनानामभावे अरन्या वा WAVY: कशदूवाद्याः पूतो- afanfaarsfatraar: | अन्या वा Sawa: uate: सदेति पृतोकानां खायिलदञ्जनात्‌ पू्द्तराक्रामामेभिः बहितागा- मेव प्रतिनिधित्रमवगम्यते। श्रत एवाचायाः सेामप्रतिनिषेा ॒केवलमेकद्र्‌ यमिच्छन्ति। “अन्या वा Braga: पूतीकः" इति awara fag यत्‌ सरेतिवचनं तज्त्रापयति। पूतो कानामप्यभावे द्यान्तराणि षह मिश्रविलाऽभिपुल्य तेयं व्यमिति

[¶. =. e] Bags | ४९१ प्रायश्चित्तं वा इल्नात्तरमारभेत ७॥

उकरद्धचस्य सुत्याविषयलादिदं दीरापसद्धिषयं भव- ति। दोक्ताखक्रोतेा मभश्वेदासमलाभादौीचा वर्धयेत्‌ उप सत्‌ खपसदे वधंयेत्‌ | तच सर्वत्र प्रधानकाल्ञाविरोाघमादरवर्धम SU शषवर्धमे क्रियमाणेऽपि प्रधानकालाविसघेन seam प्रतिनिधिमुपादाय पूरवसद्कख्पितकाखे प्रधाम- यागं सम्पादयेत्‌ | दत्थ वा कुयात्‌ प्रायचिन्तं वा ङलाऽऽरभं प्रयाग विष्न्यं सामं सम्पाद्य तस्मा एव कर्म॑णे प्रयागान्तर- ACTH | शः खाहेतीदं प्रायि कमिद्धुच्यते। अ्थयवाऽ- चखा मवख्ार्या बरास्तान्तरे प्रायञ्चिविशेशराऽङ्ठि चेत्‌ तत्‌ क- Wai

सुत्याङक्तमेव मन्येत

सत्यासु नष्टे राजनि तदखामे उक्रमेव, प्रतिनिधिप्रया- गमेवेत्यथः | ARAVA मन्येतेत्यर्थः ना चाहटद्भिः प्रया- ABTA वा BAY इत्यर्यः |

प्रतिधुक्‌ प्रातःसवने ॥<

प्रतिधुगिति षो दुग्धं पय उच्यते। तत्‌ प्रातःसवने प्रति निधिद्रवययमभिषुत्य axda भिश्रयेदित्य्थः।॥

9९६ STMT ATS | [१. <. १४]

ISA माध्यन्दिने १०॥

कथितं पयः प्रटतमिन्युच्यते। तेन माध्यन्दिनि प्रतिनिधि- TATE MUTATA I

दपि ठतौयसवने १९॥ पुवेव्िश्रयेदित्थर्थः MIM ब्रह्म साम यदि फारगनानि वारवन्तोयं यन्ञा- यन्नोयस्य स्थाने १९॥

यरि फार्गुमानि प्रतिनिधिलेन प्रविष्टानि तदा एते सामनो श्रायमीयवारवम्तीये ब्रह्मसामाब्चिषटामसामकाययोा- भवतः ययाष्येन॥

ख्रायन्तीयमेके १३॥

wa शाखिनः आयन्तोयं साम यज्ञायश्नीयस्य काचं भव- NAS: ब्रह्मसाम प्रृद्यैवेति

एकटक्तिणं यज्नं संख्थाप्यादवसाय पुनयेजेत १४॥

एवं प्रतिनिधिना क्रिवमाणं यन्नप्रयागमृदवषानोया- पयन्तं समाप तस्मात्‌ दे्रादुदवसाच सामं सम्याद्य तमेव यन्न पनः Wawa

६. =. ११] RTGS | ९९9

afer पवस दक्तिणा दद्यात्‌ १५

पनः प्रयोगे ता दङिशा Tyra) यलह्लाकाः afer प्रयागे खद श्पिता स्तल्सञ्चाका एव चात्‌, वेकशख्पिकसञ्ञा- भारयुक्ता इत्यथः Tafa प्रयोगे एकैव नोदंचिदा॥

सामाधिगमे प्रलया ॥९६॥ ॥८॥

चद्युपा कोऽपि प्रतिनिधेः यागात्‌ प्राक्‌ सेमे wir तरा gfafafuxa व्यक्षा सामेनेव aad प्रतिनिधिनिमित्तानि शोमश्रयष्णानि चम भवन्ति। एतणेकारेषु अहर्गणेषु तन्त- we उद वाय wan waa ककुमिति, ware:- साधारणलात्‌ AAAS | यदा पृनरहगेणेषु म॒ष्यासम्भवात्‌ प्रतिगिधिनेवेकमडः करिवते तदा सत्रप्रयागे vara उद्व- साय तदेवाह: पनः VIHA! aay: संहता एव तद्य मेव यश्च॑ darafa awawd ad, तस्यायमभिप्रायः | WA Ae AY: फलसाधनं तख प्रयोमं समाेतत्‌ ada, TARTAR STB: प्रयो गमिति। Carey प्रतिजिधावपान्े ufafafuma Ket पुनर्यष्टयमेव

इति षष्टे Geet कखिका *।

दोह 5 पक्के PLP EL कपि धोस

४९ खलायनोये। [१.९. 2]

दोक्तितिनामुपतापे परििते प्रातर नवाकेऽमुपारृते वा पष्टिपते पुष्टिखक्षे चकतुः प्राणाय प्राणं त्मने त्मानं वाचे वाचमस्मे "पुनर्देहि खादेति ARIS त्वा शेतेष्णा अपः समानोयेकर्विंशतिं तासु यवान्‌ कशपिश्जूलां चावधायं लाभिरद्धिरब्थं gala ताभिरेनमाञ्चावयेष्नीवानामस्थनारं। दममसुश्छोवयत जोविकानामस्ताई३ | इमममुश्ोवयत सच्ोवानामस्थतारे। इमममुं सश्ोवयत सश्ोविकानाम- Wile | THY सष्ोवयतेत्योषधिदक्तेन ९॥

दीशितानां awa यः कथित्‌ रौकितः उपतपत्‌, व्याधिपौ- waa: 1 तज मेमिन्तिकमुच्यते परिहिते प्रातरनुवाके प्रा- गेवापोनम्नीयारम्भादे तिम्‌ काले ्रनपाहृते वा प्रातरनुवाके एतयोारन्यतरस्मिन्‌ are, “प्टिपते' इत्यनेन agrsfd war, ोताच्छा wr मिश्रयिला, ताख्खेकविंश्जतिं यवान्‌ प्रकिण एक- faufa qufagetgraura , .

्राज्ाव्यानुग्डजेत्‌ २॥

ताभिरपतप्तं दौदितमाज्ञावयेत्‌ खापयेत्‌, 'जोवानाम- ware’ श्थेवमादिभिदखतुमिंमन्ेः, न्या Area: पूवी जाताः' इत्यनेन क्न च। सवेषां मन्ताणामन्ते waea yar

पुग होति सेर qe! + खमानीवेकविंद्तिमाखिति सेए qe}

[१,. ९. 8] WAGs | eet

aaa, uff) एतत्‌ सवे ब्रह्मणा HA) VE Be ae ताभिरद्धिरबे Batam "तदे षधिष्धक्रन च" द्यस्ा- दुपरिष्टात्‌ TVS, तज ब्रह्मणः कटढलाभावात्‌। श्रस्यायमयः | ताभिरेवाद्धिः उपतप्तस्या चमनवजमृदककाये चारि कन्तै- afafa तस्य awit अर्यात्‌ खयमेव Wawra यः कञ्चन Ulcers: | war नाच ब्रह्मा नियम्यत camer am एव Beat प्रूतेऽपा डाव्येतिवचनमाज्गवनामुमाजं- नयाः समागकर्रंकलसिद्यर्थे | तेग एतदपि ब्रह्मेव करोति

उपांशरन्त्यामो ते प्राणापान पातामसा' उपा ्रसवनस्ते e \ ° ~*~ ~~ व्यानं पात्वसावेन्रवायवसते वा चं पातवसे मेचावसणसते THN पात्वसावाश्चिनस्ते BS पात्वसावा्यणस्ते SAAS पात्वसा उक्थसतेङ्गानि पात्वसे YR आयुः पात्वसाविति We

उर्पांशन्तयामम्‌' दत्यादिभिर हभिमेन््ेरनग्डजेत्‌। अवा- fame खाने उपतक्तसध नाम SET एश्लोयात्‌। प्रथमेन गा- शिका मनुग्डजेत्‌ दितीयेन खवे wot) सर्व्॑ररोरब्यापिलाद्भा- नख aa मन्त्रस्य wrafatar लिङ्नावगतः तेन azar- aa अन्येन सव WUT

यथासनमनुपरि क्रमणं ४॥

उपतप्तसतेतस्िम्‌ कर्मणि इते ततः सवं दोकिताः षया ख- 3४2

Yoo आखलायगीये। [¢. €. ® |

मासगमुपरिक्रमेयुगंच्छेधरिव्ययंः श्रताऽवगम्बते wafer कमणि क्रियमाणे सर्वे रोकिताः ब्रह्मणा सड तचेवात इति

चातारमिन्रमवितारमिनद्रमिति ताच्छादिः॥ ५॥

इ्यण्टक्‌ ताच्छस्याद्या भवति wrar ee तत्‌ खक्म- सिज्निमिन्ते areata कराति॥

*यद्ययन्यदे कादिकादे देवं wea निविदः द- ध्यात्‌

यच्चणाभेभद्रौयारेकारिकादरन्यत्‌ तस्िन्लरनि वेश्वरेव- aw भवतोति frigid तरा तदद्य खख्लाचेये ze निविदं दध्यात्‌। खस्याचेयधब्देन एच एवाच ट्त, टच- Sarasa प्रन्तिनिदर््रनात्‌। wares निविद्धानलेन विधानात्‌ तस्िन्नहनि cde निविद्धानख्ोद्धारो भवति॥

प्रत्याऽगदे ॥७॥ ॥९८॥

अगद व्याध्यपगम Cay: | तदा za विकाराः क्रव्या Cae: इति षष्टे मवमी कडिका yoy

* यदयप्यन्धदेकाडिकाडिकादिति मूलपाठः ade, facet पुन- काड्िकादिति माज वत्तत।

[१. ९०. 8] ओवद्धने। ४०६

संखितेऽनर्थेन freer प्रेतालद्धारान्‌ कुर्वन्ति ९।

संखिते an cere: तस्मिचुपतन्ने aa तमतोर्येन नि- त्य निर्गमय sazard wefaa देशे निधाय प्रेताखद्ा- राम्‌ gfe) ये लाकं Fadisegra दति ufegr: ते प्रेतालङ्काराः तैरखद्धयरिव्यर्थः। wa किञ्चित्‌ संखिते अरतीर्थेनेति aed: fayarawe अवश्याय ta ज्राव- सूथः, तस्येद मित्यण्‌ अथवा अवस्थ इत्येव wes सति VAWUCQITUTA खखणया वकते

केश्र्सश्रुलामनखानि वापयग्ति २॥ WAS कश्चादोनां वापनं Krai नलद नानुलिम्पन्ति २॥

नखटा नाम द्रव्यविशेषः, चाभियक्रेभ्वः त्रिकलितयः। तत्‌हतेगानुखेपनेन अनुखिपन्ति

नलद मालां प्रतिमुश्न्ति ॥४॥

माचा तत्‌छताऽख्य प्रतिमाक्रयया

४५०९ च्याशखलायनोये। [१. ९०. <] निपपुरोषमेके छत्वा एषदाज्यं पूरयन्ति WY

प्रेतस्य woe यान्याग्लादि तानि जिःपरोषाणि रला एव- cra पुरयिला पुनः wat बन्धभयितव्यानीति मन्वन्ते कचि- च्छा खिनः

अतस वाससः पाशतः पाद्माचमवच्छिद्य प्रोणौवन्त प्र्यग्द शेनाऽऽविःपादं ६॥

अहतमविरखितं। वाससा वयनारम्भप्रदेषः पात्र TTA समात्तिप्ररेत दवा पाश्रप्ररेशे पादमाज्मवच्छिद्य तत्पारमा- अमवच्छदं निधाय तेन वाससा प्रल्यम्दत्चेन प्राकचिरषम्पेत- माविष्याद प्रच्छादयन्तीव्यथेः॥

अवच्छेद मस्य पचा अमाङुर्वीरन्‌ AIST Faw पचाः अ्रमकुर्वोरम्‌ खीङर्वोरिल्य्थैः RATS समारोप्य दक्षिणतो seas TVA: अस्य प्रेतस्य WAT इयोाररष्याः समारोप्य रेवयजनस्

afawar afeadfe प्रेतमागोयाभ्निं मथित्वा faye तत्रैव द- ta: दमविधिमेव

[¢. do. ez] Rage | wok

आ्आरायणानाहिताग्मिं ॥<॥

याऽनाहिताञ्चिः सजो भवति तस्मिन्‌ श्टतेऽयं fara: | WIAA तं देयः आदार्यब्रब्देगोपासनमुच्यते॥

पलोश्च १०॥

fara पल्ली यदि जियेत तां चारार्यएेव देयः | आ- रा यंश्न्देनाज ले किकाऽणच्यते। ward fare: 1 येन w- fearfaat सवाधघानं wd ae पल्लीं लाकिकन, यद्यापा- समखास्ति तस्य पल्लीं जपाखनेन शअताऽवगम्बते, श्राहार्य- ज्रब्देन ओातोऽ्रिखंच्छत दति

प्र्येतयादः समापयेयुः ९१॥

WAY ददनदेज्रा्चत्‌ पूवापरोश्रतमदखत्‌ खमापयेयरि- यथः

प्रातरनभ्यासमनमिदिंकृतानि शस्तानुवचनाभि्टवनसंस्त- वनानि १२॥

ufaauia दीङितद्‌ दनं रतं तस्मात्‌ परमनम्तरमरः प्रातरिव्यृच्यते afeaef शस््रादीन्यग्याखाभिदिङ्ार- वर्जितानि भवेयुः तच्राभिष्टवने य्राबृणां पूवंमेवाभिदिद्धारो गास्ति, WY Wl तजाभ्यासमाचद्येव निषेधः एव- aaa यथासम्भवं निषेधः aaa: I

wee QTV | [१.१०. re]

पुरा Ter asa fren चजिःप्रसव्यमायतनं परोलय पयुपविशन्ति १२

असन्नेव प्रातरनभ्याखमिलयुक्रखचणेऽदनि यदग्रदणात्‌ प्रा- गेव तीर्थन निष्क्रम्य जिःप्रसव्यमप्रर चिणं प्मश्रागायतनं परिता गल्ला तर्‌ायतमं परित उपविश्न्ति॥

पादाता १४॥ श्ञ्नानायतनादिति शेषः उन्षरोऽध्वयुः | तस्य पश्चाच्छन्दोगाः ९५॥

AWVING अध्वयारेव पद्ाच्छन्दागा उपविशन्ति are- तभद्धेत्येवमथें WHA रकित दति fegararw tt

HART एश्िरकरमोदित्युपाश्ए स्तुवते ९९ आख कन्दागा Saige Waa

स्तुते शाता प्रसव्यमायतनं परिब्रजन्‌ सोजियमनृद्रषेद- प्रणुवन्‌ १७॥

Qa राता श्रप्रणवन्‌ छन्दागेख्िःप्रसग्ं अआभ्रागायतनं परिता ब्जम्‌ स्ताचिबमनद्रवेत्‌ वच्छमाणाख्च We: ‘wats

[१. १०. १९] sage | yoy

wav दति wat उपांष्ुलविधानं हातुरमद्रवणेऽपि डरपाश्वप्रापणा्थे when चग पलचफायं यासु waa ता अनमुब्रयारिति। शंख्व्यादिचेदनाभावारेवर खानि. धेमोधमाभावे fag पनः स्तातरियश्न्दसम्बन्धात्‌ बरस््रधमप्रा्या- शहा स्तात्‌ afasay प्रणवप्रतिषेधः। शआयेतदनद्रवणं कि- पमिति श्रनुमन्छ्रणमिति ब्रूयात्‌ प्रेतस्याभिधानमतर चिकीषति। aq मन््रखिङ्ादवगतं 1 यामोषु सण्टमेत्रतत्‌ सार्परा्नोषु चागयेव दिन्ना प्रेताभिधानं saad) wa चं नरयादिति वक्रव्ये अनृद्रवेदित्थमुज्रष्दसम्बन्धात्‌ = yaa अन मन्त्रणप्रकारऽयमिति। तथा वच्छतिं ततं र्‌दछमान- मन॒मन््रयते' इति तेनान मन्तषधमा एवा HAT:

TAA १८॥

ताञ्च इमास तथाश्वुतेन AMAT: | यमेन चामायनेच- ता खता दृष्टाः खक तु यमदृष्टान्तेनेता चाम्ब Taya यमदेवत्या इति

रचि प्रेहि पथिभिः पूरव्यभिरिति पच्चानां ठतोयसुरेत्‌ aang विद होमाभिशाच इति षट्‌ पुषा त्वेतश्यावयतु प्र विद्वानिति चतख उपसप मातर श्मिमेतामिति we: साम एकेभ्यः १८ क्र 98

wed Grates | [१. १०. २९]

VSUT वसुधा उदुम्बलाविति समाप्य waa Alla प्रपाद्य यथासनमासादयेयः W २०

एतदनद्र वणं खमाप्यानन्तरमख्िसञ्चयमं war aafe- कुम्भं तोयेन प्रवेश्य यद्‌ णण्डतद्ध पुवंमाखनखानं aafagal श्रासादययरिव्ययः॥

भक्तेषु प्राणभक्तान्‌ भक्यित्वा दकिणे माजारये निनयेयुः | दक्षिणस्यां वा वेदिओण्यां २९॥

अत्र वा निनयेथरित्ययंः। . माजालोये गिनयेयरिति प्रदर्शनार्थे | द्रवं भिनयेयुरितरत्‌ प्रक्षिपेयरित्ययंः

सप्तद शमभवति FARA: पषमाना रथन्तरप्ष्टाऽथिष्टोमः

२२

afaaefa दोकचितः प्रमोयते तदरर्क्रन प्रकारेण स-

माप्य तदगम्रं सप्रदशस्तामन्छिट्त्पवमानकं रयम्तरप्ढठम-

्िष्टाममस्थमहरन्तर दोितमरणनिमिक्ं सजमध्ये afa- भिः aaa

संख्ितेऽवग्टथे के गमयन्त्येतस्येनद्‌ दरभिशन्शयन्तः |

रदे

wafaaufa समाप्ते एतान्यस्थोनि शअवग्डथकाले waw-

[१. १०. २५] ओवदने। woe

ure wpfaarey कुम्भेन णड ufeia, ue प्रेतख azefcfa वदन्तः aa सजि दति qaru: एके संशित इत्यस्येदं yarn संख्िते तोयनेव्यारभ्ब उक्रन warty एतदन्तं कमं दोहितमरणनिमिन्तं afafa: कक्लव्यं। अतः- परं प्रेतस्य aaa amMaa च्राखिन आआमनन्ति। तेनातःपरं खजः खजमेव माण यथेष्टं गच्छेयुः

निर्मन्थ्येन वा दग्ध्वा निखाय dagqueaafqeraa याजयेयुः २४

ददानो ददनाद्‌ारभ्य पडान्तरमृखखयते। ग्टतेऽणग्रयः पुवं- वदेव waar एव तिष्टन्ति। खयेाररण्णास्तु aarti सच्च Say तेन पवि करदे पाचचयमवञ दग्धास्ोगि afgarfar निखाय afanad Va खमष्य खचसमापनकालादारणन्यसंव- Bt qe तान्यखोन्यादाय तानि ana दलाऽग्रिष्टौमेन प्रातरनभ्या खमित्येवमादि वि्वषणविश्ि्ेन याजयेयः। एव खचिण दत्ययमपरः पचः) wha va पूवंसिंख्च पचे षच- समापने BAHIA एव खमापयेयः

नेदिष्ठिनं वा टोक्तयेयुः २५॥ on ~ ® $ जरेषखमा पने BAG सस्यापृरणा्थं AAG सन्नि रोच-

faar सचखमापनं ga: निमंन्धय ददगपच्चे गेदिषटप्रवेजे

wqufaast faa एव 38 2

५०८ च्या लायनोये | [ई. te Re] अपि वोत्यानं एदपते २९॥

गयत BA तददःप्रटत्तं षमाणावश्टयं Bal wear ददनं त्वा सजरा दुत्थानं भवति, पनः WY समापयय्‌-

उक्तः स्तुतश्रस्लविकारः २७

` यः dagtsfaay:, यसिंखारजि ग्टदहपति [संयते तयाः शस्ततविकार om: 1) अनभ्याखमित्यादयो ये विकारा ware तयेा्दयोारपि warmly: tt

एकादेषु यजमानासने शयोत WPT

१9 ~ 1 ~ एकाषषु यजमानः ua यस्िन्नासने we aasfa तचेव Wala यावत्‌ एकाः परिममाण्यते। ग्दतेऽपि तस्मिन्नासनस्छे age: परिषमापनं कुर्यरि्य्थः

सं.खतेऽपायतोष्ववग्डथं गमयेयुरित्यालेखनः ₹९

तस्मिल्ल हनि संशित अवश्टयकाले श्रपायतोषु अपगच्छ ang वदन्तीधित्ययेः, aaa कर्म छवा तं प्रेतं तच प्रचिपेय॒रित्यथैः | एवमालेखन rere श्राह।

(१. १९. १] | ओतद्जे। ५०९ ` Faw सदो देयुरित्याणरच्यः ३०

afeayia समाभेऽवग्यकाले पूर्वेण ear at देशरस्िन्‌ देशे ते परते addwqars: खड तेरोवाप्िभिरंहयरित्याफरण्य STE

एष एवावग्टथः ३९॥ ९०॥

असिम्‌ पशेऽन्याऽवश्टया कर्तव्यः| एष एवावश्टयाऽव- wa यदेनमेभिरग्रिभिर्यन्नषाधनेखास्िन्‌ रेरे ददनेन खमा- पनमिति॥ |

इति we दशमी wfasat ° ।॥

Aqsa var Wet वाजपेयेऽतिरने- Satara इति संस्थाः

safgarar नाम संख्ाविज्ेषः। ufgeta राजन्यस्य पेडजिनं द्लोयादितिवचनाद्‌ाभ्िमारतादृध्वे बेडगि्दख Wawel यदा भवतस्तदा सेोऽव्यञ्रिषटाम दद्य्यते। वाजपेया- कायाम वच्छेते। इतरे अ्रतेवाक्राः। सामय्यागाऽच aaa aaa संखाविशेषाः शवं शामयागाः संस्थया सप्रविधा एवे- व्यथः

५१० ाश्चचायनीषे। [ई १९. 8] तासां यामुधयन्ति तस्या अन्ते Sey Ye

तासां स्ख्ानां awet संल्यामुपयन्ति कुर्वन्ति तखा अन्ते UTS माम वच्छमाणं कमं ata) wa faa at काञ्चित्‌ wat प्रकल्पय wearat संखालेन क्लृप्ाच्छस्ताद्‌- धिकं निमित्तवश्ेन श्खलान्तरमापद्यतेयदा तदा तन्निमिन्त- बलात्‌ तच्छल््रान्तेव खा det विपरिणमत टति। तस्मादेव ्रखादूष्नं ante नाम कम॑ कन्त॑यमिल्येव्रमथ ताणं या- स्‌पयन्ति तस्या अनत इत्यक

्ननृयाजादयुक्त TAT युवाकात्‌ ३॥

तदिदं यश्चपुच्डमुच्यते। श्रनुयाजादि भंयुवाकपयैन्तं पञ यदुक्तं तददद कर्तव्यं उत्तमस्िह खक्रवाकप्रैव दति प्ेषविश्ेषविधानादेव पाष्ुकमेवाच aw भवति नैष्टिक अतः पष्रटुनेत्यस्येदं प्रयोजनं पभा aggre दक्तिणत wW- दवनोयस्य तदच कन्तव्यमिति। तेनानुयाजारेा मनातादा “da भवति। WNIT खद खेवासोतेति fag श्राशंयु- वाकात्‌ WQS कमं कर्तव्यं नोष्वमिल्येवमथें॥

उक्मस्तिद खक्तवाकप्रेषः ४॥

Rawarara दा छक्वाकपरेषावाखाते। तथोरन्तर c- त्ययः

[९. १९. ६] तखन ५११

अवोवृधतेति पुराडाशदेवतां ५॥

श्रवोटधतेति utremeaat पश्णुदेवतां वेत्यध्णारन्तययं | अरिन्‌ क्रवाकप्रेषे “श्रवोटघत परोडशेः' TATA | तच पष्देवता श्रभ्निः प्रोडाश्ानां देवता wey दे देवते ष- fafead तत्रावीटधतेकोकवचमान्तं पटं कां देवतामभि- धन्ते। परोडश्ेरिति बहवचनं कंवखलपश््देवताभिधामेन waza कंवलेग््ाभिधाने प्रकृतिप्राप्नं पष्ररदेवताभिधानं छतं Bar wa: सन्निधानाविश्ेषादुमे रपि देवते श्रभि- wel तन्तरेणेति मन्यमानः पराड़ाश्रदेवतामिल्यृक्रवानाचा- यः। एवं सति प्रोडाशेरिति बहवचनं पुरोडश्न्धानादि- पञ्चकं चाभिप्रेत्यो पपन्नं भवति एवं सति श्वक्रियामेक$न्यज तदथंवादवद्नात्‌' इति पष्टपरोडाश्ाकरणे चत्पग्रुदेवतान- भिधानं अस्मिम्‌ मन्ते हेतुलवेनापवतिं तदपि परिहतं भवति। तेन पश्टुपरोडाश्च atar भवति। अरवोटृधत परोडाभेरित्येवासिम्‌ मन्ते amy भवतोति सिद्धं

एके यदि सवनोयस्य पाः पर्रपुरोडाशं कयरवोद़ृषेतां पुरोडाशे रित्येव ब्रूयात्‌

मन्त इत्याहङूरिति arate: श्क्रियामके' दत्धेके श्रा- श्वा्याः पम्रुणरोडाज्राक्रियायुकवन्तस्त एवात्र एक दति प्र्यवतिषटन्ते। शउमाह्ः। यदि सवनीयख oat: प्रु

UR QTM ANT | [१. ११. =]

परोाड़ाश्नः क्रियेत तदा इये्देवतयोाः UIST वर्धने कर्तव्ये श्रवोटधेतां परोडाभेरिति इयोारभिधानाय मन्त्रा ब्रूयात्‌ तथा ब्रवीति। Wa: पुरोडाश्रदेवतेवाच्राभिधोयते, पश्टुदेवता। WAGE श्रनमिधानात्‌ पश्ुपरोडाञसवाव- करियेर्ल्येक weftau: | एवमेको यपक्षमुपन्यस्॒श्रात्मौये पेऽभिधाननिदाहमपपाद यति

सवनोयेरेवेरे वधते पश्एुपरोडाशेन TSA WO

अरवोटधतेति देवतायागखम्बन्ध उच्यते! चाभयोार विष्टः, सन्निधानं वाचि fafweafar मन्ते तथा द्र नात्‌। एवं शष्येकवचनद्या विवद्याप्यभवेरभिधानमेव चक्क, amar एवेति, afaqaa पुरोडबेरितोर म्यगयेव fear चटत TAM सवनोयेरेवनरो वधते aT पश्टुरेव- तेति

8 $

ऊध्वं णंयवाकादारियाजनः

\9

शंयवाकान्तस्येवातिरेधमक्ता हारियाजन SIATAGAI- gwaa भवति, तत्‌ किमूर्ववच्नेन, तस्येदं प्रयोजनं | aate- खवनं तावच्छस्तान्तमेव। यत्‌ पनः भरस्तादृर््वमनयाजारि शंयवाकाम्तं तदेष्टिकलतादुत्तमखरं भवति। aie यत्‌ सामिकं aa खरविधानाभावाद्नगियतखरं भव्रतोति। ae

[q. १९१. १९] array | ULR

wrUfawraraadayy शयवाकश्रब्देनाच श्ंयवाकस्र Sua, सात्मः, तेनायमयेः। खउन्तमाद्यलमखरण हा- रियाजमः nara ofa it

अपाः सोममस्तमिन््र TS धाना सामानामिद्धादि पिब युनच्ि ते ब्रह्मणा केशिना दरो दति <

हारियाजनस्ागुवाक्या HEAT AT इज्यानुवाक्ये अन््यव्वदःसु १०

एते चाच्यागुवाक्ये श्रहगणेषु यान्वन्धान्यहानि तेषु भव- तः अनधवदेकाइ दति न्याचारेकाेष्वपि भवतः

विष्ठासुकं मघवन्मा परागा अयं यज्ञो देवया चयं मि यध दतीतरषु WR

श्रहगंयेष्वेवाग्येग्या यानौतराणि aaa भवतः, श्रनन्ये- fae

परायाद मघवन्ना यादोति ATARI TT ९९॥

दारिचोजनविषयलारष्य विधेररःदब्टेनाच सत्धयाहा-

area तेन सारसतसतादिषु भानि ख्यानि wer- oT

४९६8 ` धाखलायनीये। [६.१९. १९]

ल्याराभिङक्षरवन्ति तेव्वनन्येष्वियमनुवाक्या भवति तिष्टासु- कमिति ati श्रयं यज्ञ दट्टेषेव ATS ti

अननुवषरज्ृतेऽतिपरेषं ATU आदेच मद्‌ एव मघ- afar ase इति १३॥

हारि याजनाधिकारात्‌ तस्सैवान वषट्कारात्‌ प्रागेव अ्रतिपेष- नामकं इह मद्‌ श्त्यादिकं पेषं मैजावर्ण we |) मेचाव- रुणग्ररुणमनन वषट्कृत तिवचनात्‌ रा मप्रािग्रद्धानिदत्यथे रेतिवचनं पादि षट्ूग्या त्यर्थे we तु विषयं वच्छति तायमागरूपाणणं WATE: प्रवन्तंते श्रभ्यासातिप्रेषाविति॥

SDAA १४॥

अतिराजे क्रत वच्छमाणाश्चःअब्दख् खाने श्रद्यशब्दः क- wig: | खमर्थनिगमलात्‌ तदेवे हे प्रापे पनव॑चममस ग्रस्ता इर्गयेव्वगधा दर यैतयेत्पन्तेर दगंणानां दाद शाह ग्रशतिलात्‌ इादशाशस्य चातिराबादिलात्‌ ततप्रश्तिलारस् wat: dae प्रठतिरिति रुलाऽमुं मन्यमानस्ात्तर मचेव्यतिरा दव्ययमनिप्रायः | सत्यं दादशारेनान्यान्यदान्यस्य yafa- रिति, किन्तु Fara चसिन्नदनि प्रहृतिलेन गृहो तेऽख wee यथाथमभिधानं सम्भवति तदेवा प्रतिरिति छलाऽतिराचे BE एव om एति

[q. Re Re] ` खातद्धचर | ५१५

अद्य सत्यामिति च॥ १५॥

ददमपि पूवेवदेव द्रष्टव्यं

तस्यान्तं शुत्वाऽऽग्रीघ्रः शःस॒त्यां we saat वा एषां ब्राह्मणानां तामिन्द्र येद््रािभ्यां प्ररवोमि मिचावरूणाभ्यां वसुभ्यो ae आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः SHA ब्रह्मन्‌ वाचं यच्छेति ॥१९॥ ९९१

अतिप्रषख्यान्तमाप्नोप्रः “FANT WYANT यञ्चः खःसुत्या एवेषाम्‌' श्येतं मन्तं प्रा श्रारेत्येता वतेव जपादिषडं या- त्येषा रल fag frown प्रकषेवचनादुलम wary खरा भवति। wera शलेतिवचनमतिग्रेषश्चःखत्ययोः सम्बन्धे- करणार्थे) तेन तसिल्ञतिपरषेऽद्ेति बूहविधिः अखःखल्या- aasta भवति। अखःसुल्यामन्लेऽपारेतिवचनाद्च उत्तमः खरा विदितः सोऽतिपरषेऽपि भवति भ्रनुवषद्धारात्‌ प्रागिल्ध- यमपि अः सुल्यामन्लेऽपि भवति उर्पांश्टवव्यादटन्ता स्यां हारियाजनाम्भावेा मन््धादरोमामपि नियमं areq उत्तमं

खरमिति निचमयतीत्ययमनग्धखयदेतुः

डति षषे रकादशी कख्िका ye |

6

, 8१ अखलायनोये। [६. १९. र]

आहतसुन्नेचा दाणकलशमिडामिव प्रतिष्द्यापदवमिष्टा- ऽवेक्तेत ९॥

उने चाऽऽ इतं “उन्नेतरुपङयख' दृ्युक्राऽवेचेत GUT दरो ष- TALS सामं॥

eftara दारियाजनस्य स्ततस्तोमस् शस क्यस्ये्टयजु- घा यो भक्ता गासनिरश्वसनिस्तस्य VIRIAL भक्त- यामोति me aafaen प्रतिप्रदाय द्रएकलश्रमा- त्मानमाप्या् aE fears विमिदधप्नाङतो see पोत welts मदेधादयं विप्रो वाचमचन्नि- THA | अयं कस्यचिद्‌ द्र दताद मोके सोमो राजा सखायं रिषेधात्‌ rer) इदं राघो Ble दत्तमागाद्यशोभगेः DA बलच | दीधायत्वाय शतशारदाय ofan HEA TIA खादेति ₹॥

a OVUM .3>

2.८८. 2

हरिवत दृति प्राणभच्चणमन्लः शआ्रात्मायायनं मखडइ- दयाभिभश्मं मन्त्ा्म्धां। च्याप्र्ताभिति at येन पथा सदा दविधौानं वा nen: तेन विनिषयेत्यथः | विनिदध- MEM दति हामयोगाम। अयं Na दद cra cia दाम- मन्त

[६. १९. ५] BITS | ५१०

MINT षर्‌ षट शकणान्यभ्याद धति। देवछृतस्येनसो- ऽवयजनमसि ret) पिदढल्लतस्येनसाऽवयजनमसि खाद्य मन्‌ष्यकृतस्मेनसोऽबयजनमसि खादा। श्रातमृतस्येनसो- ऽवयजनमसि खादा Ute रनसेऽवयजनमसि खाष्ा | यडा देवाखछम जिया गुविति दे॥

आअहवनोयव चनं ्राप्मोप्रीयाधिकारात्‌ | धरकलान्याधानं पञ्चभि्यजभिरोकयचा .

AIC लशाद्राना छरत्वाऽवेशेरन्नापूयाऽस्थामापूरयत प्र जया धनेन च। नरस्य कामदुघाः कामान्‌ मे *धुङ्ध्व प्रजाश्च tala ॥५॥

श्रापूया TBAQUAM: | श्रथवा पवा भागेाऽवे्तणार्थः, SUT भागोऽवक्रणा्यंद्ति॥

अवघ्रायान्तःपरिधिदेशे निवपेयुः ५॥

दष्णीमवध्राय ताः धावा: अन्तःपरिधिदेश्रे निवयेयुः। अन्न देश्रग्रदणात्‌ परिथ्यभावेऽपि देशो डते

* गे इति Ste | 1 परखेतीति Gt. |

५९८ च्ाश्लायनीये। [१. १२. ९]

mee तीथदेशेऽपां CUP TTT ATS AT व्रजन्ति

आवमोयदेश्रात्‌ स्वं gfauraa: waar neu. विमिप्ताङतिप्रश्ति एतावत्‌ सर्वैः aah सर्वेषु श्राग्रीप्रीयदें गच्छतस तेषु ये चमसिनसते सव्याटतेा खला Magi चमसामद्धिः पृणोनध्वयुंभिः श्यापितान्‌ व्रजेयुः

दरितटणानि fase प्रतिखश्चमसेभ्यस्िः प्रसव्यसुद्‌- RUA: पर्यन्ते दक्षिणो पाणिभिः

atgaara afser ₹हरितदणान्याद्रंदणानोत्धर्थः। तानि दूवाजातोयानि, aera? विगेषदगरंनात्‌। तानि दणा- नि fast खे खे चमसेऽन्तरा प्रचि सवं चमसिनः खाम्‌ WIT चमसान्‌ दूवारखयक्ता sar awrar afte: खं मात्मानं <fee: पाणिभिरप्रदकषिणं पयचन्ते दकिण- ग्रदणं पाणींमसेखित्यच सव्याधिकारनिदत्यथे

इतरेवे प्रदक्सिणं waar पाणिभिः nzfod cig

खधा faa खधा पितामदाय खधा प्रपितामदायेति ८।

एते जयः पयुलण्मन्त्राः

[१. १९. १९] MIT | १९९ SM MAUI: ९०

पिष्डदाने यदुक्ं विधानन्दजापि प्रद्येतवयं। तन्न याणष्वीवेभ्य श्ल्य॒पायान्तरमस्ि। अचापायान्तरस्याखब्धवा- स्य प्रेतास्तयो भवेयुः एव पर्युलणं कुयाज्ञान्यः | तदजंम- न्यत्‌ सरवे कयः

पार्णीश्चमसष्ववधाया सु धृतस्य देव सोम ते मतिविदो Sf सुतस्य स्तुतस्तोमस्य शस्ताव्यस्येष्टयज्ञषा यो AeA गासनिरश्चसनिसतस्य त॒ उपड्कतस्यापड्ता भक्तयामोति Ty भक्षयित्वा ase sat परासिचमित्येतेना- wal निनोयाच्छायं A मरुतः Bla एवित्येतयाऽभिग्ड- शन्ति ९९॥

चमसिनः स्वेखे चमसे ae cfau पाणिं अवधाय ततः खस चमसाः दवार सयुता अपञ्चा दाय अवजिच्रन्ति wy we’ द्तिमन्लेण। तता "माऽहं AINA इत्यनेन अन्यायं खच्मसस्था war war निषिश्चेयुः। एतेनेतिवचनं अनुष्टुभाऽभ्यद्धारोऽपि WET SQA ATCT | ततः WaT वः' LAAT चम- सखा wat wart fafa श्रमिग्टश्रन्ति।॥

afin अकारिषमिल्याोप्रोये <a oe सख्यानि विडधजन्ते। उभा कवो युवाना Teel धमण

५२० आआश्लायनोये। [४.२९. |

स्थतो | परिसत्यस्य धमेणा विसख्यानि जामद दति ९९॥ १९॥

"द धिक्राबृणः' दत्येतया TAs दधिद्रसान्‌ प्राञ्रोयः सयजमानाः wifes: | ततः सस्यविसजजनमपि qa: “उभा aay दतिमन्लेण सख्यविसजेनं नाम तानुनन्नाभिमभ॑मासे- तावन्तं are खखिलेन वत्िंतव्यं तत॒षखित्वमस्िम्‌ काले विष नो यमिश्यथें तख परस्पर शस्तसंस्यश्रनेन विख्जनोयं

इति we दादी कणिका॥ ° 4

पल्नीसंयाजेशरित्वाऽवग्थं ब्रजन्ति १॥

नयथा WENA’ इत्य SETS’ TMA होता Vary निः सपति, इदानीं a warfa ततः पनीसंवाजेद्चरिना we वेद प्रदानादि परं पाचनिगयनगाग्तं कमं लेव WETS ला WHAT वा प्रायखिन्तानि wary LACT ATT: ! तता इदयद्एलोद्ासनमजेव Sa यद्चन्‌बन्ध्या Wt करिग्यते तदा तदुदाघनं पश्ट्कटभिरेव कन्तलं तज षंच्वा- लपमेवा वद्या्ाऽवशयरे चं परि ्रजल्ि

[१. १३. ६] BaZa | ५१ व्रजन्तः साजा निधनमुपयन्ति २॥

साम पञ्चभक्िकं, cere भक्िगिंधगमिद्युच्यते। तदव- wy गच्छन्तो gaftard: तत्‌ सवलिंजामेतत्‌ कायै

अवन्टेथेष्या ASAI ३॥

अवश्येष्टिनाम we करियते, तया तिष्टन्तञ्चरेयः

PAM TAA नास्यामिडा AST AT प्रयाजान्‌ याजावसुमन्तो ४॥

आव्यभानज भवत दद्य्थः

गायत्री ५॥

गायश चेता भवतः खजभेदकरणं यच Ca THAT तज तच माया भवतद्त्येवम्थे

वाङ्णं इविः efadeu ₹विदाषे सति यागावसरे शविरेवात्पाच् aga

AN =~ a पुगरच्येनेद्ा पुनयव्यमित्येवमथं 3 U0

५२२ साखलायनोये। [¢. ९३. ]

अव ते देडा वरूण नमेाभिरिति ३, Baa खिष्टक- दर्थ ७।॥

खिष्टरूदर्थदति खिष्टडदागेऽद्मोवणेा रेवता भवतोत्ययंः | तेन खिष्टलच्डब्दा nara: | अच निगद्‌ाभावाद्मौ- वरूणावित्धादिश्छ सख लं a’ TART यष्टव्यं

त्वन्न च्रे क्डणस्य विददानिति दे। संख्िनायां पादान्‌ दकान्तेऽवदध्यनमे वरूणायाभिष्ठिता वर्णस्य पाश इति wal

संखितायामवग्येष्टै सवऽसरदीयाः "नमो aquTa’ दत्य- नेन way दचिणान्‌ पादामुदकान्तेऽवदध्यः। उदकान्ते तीरसमो पवन्तिन्यरक cay: 1 संखितवचनमवधानादौना-

a ~ ~ मि्टिसम्बन्िलन्नापनार्थे तेनेष्टेरङ्ियापन्ते श्रवधानादयोाऽपि wafer ii

तत आचामन्ति wife भरितस्यावश्योऽसि भक्त छतस्यावश्डथाऽसोति <

तत दति Wadd संबद्धमिति द्यति आचामन्ति अपः पिबन्तीत्यथः fafa: पिबन्ति सवच ाचार्यमाचमनं कन्तेव्यं

Ce. १९. 9a) Bags | ५२३

प्रोच्य प्रथमेन प्रह्ठोवन्ति प्रगिरन्द्यत्तराभ्यां १०

तेषु पानेषु विशेष उश्यते yaaa Tar अपः प्राय प्र्ठोवन्ति। पमराथनमिति उश्तराखभाधनाथेः कियाविन्चेष उच्यते। तं हटवा जिष्ठोवेय॒रित्ययः। उन्तराभ्णां पीताः Fray प्रगिरन्ति। ्राचमगविधानादेव प्रगिरन्तोतिसिद्धे पनः प्रगिरन्तोतिवचनं अरचापि म्रायनप्राघ्यथं।

तत आचम्याञ्चवन्त WA अस्मान्‌ मातरः प्एन्धयन्तिद्‌- मापः प्रवत सुमिव्या श्राप Brava: सन्ततिं १९१॥

तत दूति ूैवत्यदा च॑षमन्धाथे श्राचम्येतिवचनं शा- चा्थमाशमने रते पनराञजवमाङ्गमाचमनं Bar wWyat- जिल्येवमर्थे। खानमा खवनमिल्यु च्यते | तरेभिम॑न्लेः छइवुरि- व्यथः 0

एतयाऽवरृताऽभ्य्तरन्नव वाप्यदौक्तिताः १९।

अनयाऽऽटता एमिमंन्तेरिव्ययः। एतयाऽऽटता श्रदी- किता अभ्यु्तेरल्नेव वा areata वेत्येवं विकल्यो भवति

उन्नेतेनानृन्नयति ९२

saat aurea विधिना सवाम्‌द्कादुलारयति॥ 32

५२8४ अश्लायनोये। [६. tg. १७]

उन्रोतरन्नोान्नयोन्नेतवेखो WIKIA दयन्नोयमाना जं पन्ति १४॥

SAM उश्नीयमाना उन्नेतरित्येतं मग्धं जपन्ति

उद्यन्तमसुसरोलयुदेत्य १५॥

न्रूयुरिति रेषः। उदेत्य उदकादुन्तोर्यल्य्थः। carafe कुम्‌ न््रसंक्ञा भवति तेनार्पांश्ु warwa feyrea क्रदढपकारः कश्यः

समानमत ऊर्वं हद यग्लेनासंस्थाजपात्‌ १९॥

WET ऋष Ses यत्‌ HA तद्कुरयदएखोदाखनेन षमा- मं अवति। अज इदयदश्ूलेदासनाभावादनमन््रणं अपाम्‌- पर्नं संसपन्नगपरिहाराथमथयलप्तलाद कन्तं्यं। waw- माणा tanza: स्वैः कर््व्याः समिदाधागान्ताः पदाथीः। आर्स॑ख्चालपारि तिव चनं इद यश्एूलो इासनेन सं खा जपस्य सम्ब- न्धाभावात्‌ तद्यापि प्रापणा्थे।

संखाजपेनेपतिष्ठन्ते ये येऽपवृत्तकमोणः ९७ WWW

अवधानादय एते पदाथाः wicgele: कर्ताः, खंश्दाजपस्लपटसकर्मभिरेव TAY इत्येवमथे वचनं दृद

[¢. १९१. २] Saas | ५९५

चान्यत्‌ Wate) अपटल्क्ाषः dered कुयैरिति USAT Baa Hay कटदारेण प्रयो गाङ्गवमद्य दज धति, तेन सामप्रयोगे चत्‌ कटसम्बन्धिंसोमप्रयोागावयवः सभ्तिष्ठते त्येव संस्याजपो भवति। तेन दो्षणौयादिषु संख्ाजपस्य ney एव नाखीति fag ui

इति we wart afeat

MUTE SANTA चरन्ति ९॥

गारंपत्ये, ज्ालामुखीये caw, सल्युत्तरवेदिप्रणयनादू- Y Gawd ATVI भवति, वचनाद्चतः प्रणयति गार्हपत्य दति। दयनीया मामे्टिः। तस्याः अाखामृखोय एवाव. war भवति ti

सा प्रायणोययोक्ता २॥

साग्रदणं प्रायणीयया श्रख्या वैखचण्यप्रदशंमाथे। aw qawe waar weer वेत्येवमारि तखा अर्व प्रत्यय- लाल्ञास्माभिनिंखोयते। भने शरामिल्येव सखरोाऽच नातिदि- च्छते, अवधिख्लरलात्‌ तस्य wwe, धमा इतिरेत्रेन प्राणते, मावधिधमं दति।

५२६ च्याश्लायनोये | [९. te. 9] पथ्या खस्तिरिरोत्तमाज्यद्दविषां ३॥

सवंसाग्ये विक्रेष Sea) तच चतस आ्राञ्यष्विषोा रे वताः अदितिः पश्चमी चर्दविः, पथ्या खस्िस्तच प्रयमा। दद “gut भवतोद्ययः। fag

विपरोताञ्च याज्यानवाक्याः

तया याज्या सा TE SAAT HT! AW या BAT RIT VE UIST मवतोत्य्यंः॥

ते चेव Gas प्रायणोयां wy.

तज ये anita एवाच नियम्यन्ते तज यदि प्रतिनि- fran: कुयात्‌ एवाच कुयादित्यर्थः॥

THN संयाज्ये ९॥ विपरीता चाव्यानुवाक्या care प्रतिप्रसवाऽये संखितायां मेचावसुण्यनृवन्ध्या

उदयनीयायां vararat मित्रावरुणदेवल्योऽनबन्च्यः qx: कन्तव्यः

[q. ९४. १९] BAZ | wre TAR पष्ठः सदस्यासोनेरजादिभिः HUY इत्येक श्रा; |

sfwafa पत्ते दस्ठप्रदानान्तमृत्तरवेद्यामिद्कं

उत्तरवेदयामेके

a faa, उक्रवेदिषमोप श्राषोनेरिव्याङः॥

Saat वपायां यद्येकादशिन्यग्यतः छताऽग्रीषामोयेण स्वरेण व्रजित्वा MET त्वाद्रेण TTTAT चरन्ति १०॥

अन्‌ बग्ध्यायां वपायां डतायां ददं नेमित्तिकं क्माच्यते। यदि यस्मिन्‌ खूतावग्रोषोामोचस्धाने weet वा पचे कादञ्जिनो प्रयुक्तास्यात्‌ तदा afar क्रतावक्िन्‌ खानेऽप्नो- घामीयेन सञ्चरण, अरग्रोषेमीयप्रण्यने यः सश्चरसेनेत्र्थः, तेन VYLT भ्राखामृखोयं गला ay वाद्रेण लघुदेवल्येन पश्ना यजेयुरित्ययैः

अनादि TAY छत्वोत्द्धजन्त्यपुनरायनाय ९९

तं लां wy quan पयभ्रिकरणान्तं warqae- fr) श्रपनराचबाय श्रपुगरागमनायेत्यर्थः। तावानेवायं ~ % ET पष्टुयागे मवति, नात Swe Kwa भवतीत्वचंः

१९८ सअ लायनीये। [¶. १४. ९४]

यदि mea राज्येन समाभ्ुयुस्तयेव राता कुयात्‌ ॥१९॥

उक्षः WLI, GOI गामायमपरः पच्च उश्यते, यद्चष्वर्यव श्राच्येन तं wa समापयेयुः तदा arta तथा कुयात। ened मेचावरणस्यापि प्रदभ्र॑नायं। adage विवरणायंमाडह it

सम्भेषवदादेशान्‌ १३॥

राज्येन समापने NH पाः भवन्ति। आ्ाव्यग्रब्देन संव्य- व्ारमाजं Bal पश्दुवदेव क्रियते इत्येकः पत्तः | संव्यवदा- रोाऽपि पश्श्ब्देनेत्यपरः। दष्ठिवदेवाच्येन लाहइयाग taa- मपरः पचतः ईष्टिपशचेऽपि वपापरोाडाशदविःखामेषु चिलः क्रित इत्यपरः पलः, यद्चन्यथापि ga तख तस्ानुगुष- मादे ्रानख्दीयाः कुयेरि्यथैः

पश्रवन्निपातान्‌॥ १४॥ `

निपातानामेव प्रकाराः “मेद उद्भूतं area: ओआणितः' दति ये पष्रुसमवेताभिधायिनो दइष्यारसमवेताभिधायिनेा वा मन््मध्ये faafaare निपाता उच्यन्ते। तानाश्येन क्रियमाणे पद्ररवतक्रियायां waza गूयारित्यथेः

[१. १४. १७] ओतदने। ure

यद्यनृबन्ध्ये पप्रपुरोडाशमनुद्‌विकावींषि निर्वपेयुधाता- TAM राका सिनोवालो कुः ९५॥

aya ztfaareatta अनुनिर्वपेयरवायातयेयुरित्ययः, ACT राकादयः पञ्चदेवता यष्टव्याः ते यामाः देविका ta- च्यन्ते, खानापटरेग्यान्वायाद्यलं weeafa

धाता ददातु AIG प्राशं जोवातुमक्तितां। वयं देवश्य , ,,. धोमदि सुमति वाजिनोवतः। धाता प्रजानामुत राय ft wae fed भुवनं जजान धाता छष्टोरनिमिषाभिच्टे धात Tee घतवन्नुदातेति १९

धातुरिदेवाायते, दतरेषामदृष्टादे्न्यायेना न्ेवणोयाः॥ देवोनां A A देवोनां चेत्‌ SAT PTAA गोः FIT १७॥

एषां पश्चार्नां देव्य दतिसमास्या। यदेता श्रवाया- aaa: तरेता रेवता भवन्तोति

EA ATA दे आद्यान्तनेषि रश्लिभिरावद- न्तो पोष्यावायाणि ता अवारेणुककाटो अश्रुते तानश-

UR खश्लायनीये | [g. १९९. ९२ ]

fa दभातितखरो बडित्था पवेतानां seer चिद्या वन- WANT १८

BIG Wasa TaD याज्यानुवाक्ये THATS पयस्या मे्ावसण्यनुबंध्याखाने १९

अनुबन्ध्यायाः WASH मेचावरुणीया पयस्या क- wat देवतानि प्रहताया एवान्‌ बन्ध्यायाः पश्चलाभे ASST BAN, मान्यासामनुबन्ध्यानां अन्यासामनुबन्ध्या- मामयं परा ATS: STAGES तत्कायेकरौयं TST aqua नेमित्तिकं कमाग्लरमितिप्रदर्ंना्थे &

आाज्यभागप्ररटतिवाजिनान्ता २०

एषा पयस्या एतदादिरेतदन्ता भवति | श्ध्वयुप्रत्यया- दन्यथावा भवति॥

किणो वाजिनं भक्षयेयुः RY

उच्छ रविवक्लायेमेतत।

तु दोक्िताः २९५

wufaqa यशमानमलात्‌ सवे भक्येयः

[१. ९७. २३] Baga | ४३१

स्व तु दौक्तिताल्थिताः yarn समारोष्यादग्देवयज- नाकमथित्वोदवसानोयया यजन्ते २९॥

शब्दा विश्रेषविध्यर्थः | तेनासिन्‌ खजेऽर्थदयमस्ि, षा- मान्यता fatuag | सामान्यतस्तावदयम्यंः। प्र्टतेन श्याति- ामासख्येन सामेन यजमाना रोच्णोयया Frat प्रविष्टः Saag श्रव्ये दौम चनं हला aargfera vary. बन्ध्यान्तं प्रयागं TATA ATMOMATA: Baty उद- ग्दवयजनात्‌ या दश्रसस्िख्ग्रोश्मयथिवादवसानोयया यजन्ते Taare: | wate यदि शवं दीचिताः ख, सच च्ेदि व्यथः, दोकिता sfeat xcfaare: कन्तंयः, समाषपाठेऽर्थस्य दुगमलात्‌। चदि खं दीङ्िताः Wat पूवंवदेवानु बश्ध्यान्तं . कमं AAT सव QTY GAM खेखेचारणोषु एयक्‌ waa समारोप्य पूववन्मयिला एयगेवादवखागोयया यजेरन्निति- वि्नेषताऽ्थः मयनस्यायसिद्धले सत्यपि मयनवचनं तदा- waa मयिला सद उद्वसानीया कन्तं येव्येवमथे | तेनाद व- सानोया सामाङ्गं भवति तेनाग्मिहाचकाले प्राप्तेऽपि श्रस्या- मिष्ट wofteararat aq होतव्यमिति fag भवति अ्न्‌- wera प्रायशित्तानि war terry ge: पूवंमषत- वन्तः TAHT I

3x2

yRR चाखलायमीये | [६. १४. x8]

पोनराभेयिक्यविक्ृताऽविछिता २४॥ १४॥

सेयमद वखानोया एवंदूपा भवति पोनराेयिकी पुन- राधेये चाऽऽरातेष्ठिखद्रपेत्यथंः। किञ्चाविहता श्रविभक्रा- ज्यभागविकारा suigariea aagafyeaat | प्रधान- खिष्टृतायोाज्यागुवाक्याञ्चातिदि श्वन्ते, नान्यदि त्यथः

[>~ ~ CAMS UAH तङ IATA नारायणोचा्यां वषटा- ऽध्यायः TATA:

#*॥ दति अश्लायमसचपुवाधटन्िः समात्ता ॥*॥

आश्वलायनौये।

WTS | कनक

उन्तरष्टूरूपं | SUZ | ब्रह्मे नमः|

ननन > ee aarut ॥१॥

अधिकारोऽयं आऽटटमाध्यायपरिषमाप्ेयंदच्छति तत्‌ aafafa वेदितव्यं

उक्ता दौक्तापसदः २॥

एकाषप्रब्टति adage’ इत्यादिना"यथासुनल्छापषदरः' दत्येवमन्तेन दीका सत्राणामक्षा। उपसदः "चतुविंश्तिः संवत्छर इति सचाणाम्‌' Tam: | तख वचनं प्रतिप्राप्तदौ- च्छापसररदःसञ्चामिटत्यथं तच सचाणामित्यवचनात्‌ स- त्रतद्वादभ्रादणन्द योर हो नसम्बन्धेऽप्यविरोधात्‌ तापञिच्छब्दस्य खज्रविशेषवाचित्ादहीनषम्बन्धाशद्धां faa aq विधेः सम्बन्धा्थंमिदं zat, ददं तुपषद्नदणं दीक्षा सुत्याणन्दयोः परिखद्यापरलाशङ्ानिदत्यथे

५३8 साशचलायनोये | [उ०१. १. 8]

एतेनाड्ा सत्यानि

उक्र घामयागखतुःसंखा व्यातिष्टोमाख्यः vafara एकाहाङोनसचजाणां। तान्येकाहादौनि मवमदश्रमेकादश्रदा- दशेषु वच्यन्ते, Cat wast सचाणामधिकारं war VINA उच्यन्ते गवामयनामुसारेण। चतुदिशादीनि तदोयान्यदहानि द्त्पा्यन्ते मह्ात्रतपयन्तानि। प्राचणोयोा- दयनोया तु व्यातिष्टामेनातिराचेण व्याख्थाताविति कलेदा- Tara एषामड्ां ब्युत्पादमे छते एकारहारौनागामपि व्याख्यानलाचवं भवतीति तेग्याऽपि पुरात्‌ सजाणाभितौदं प्रकरणमध्यायदयेनारअवानाचायंः। एवं दखचप्रण्यनेगा- सद्राद्मणमनखतं भवति इत्येषा खचसङ्गतिः | इदानीं खजं व्याख्यायते, एतेगेति। यः प्रहृते दीचणणीयाद्युद वसानोवान्त- अतःसंस्ा च्यातिष्टामाश्यः सोमयागः fafema wa UVa Bafa प्रधानकमाण्यष्यन्ते शोमयागरूपा- fu, तज्रायमथैः। सत्रेषु यानि प्रधानथागकमाणि तान्ये तेनाङातिदिष्टानोति। एतेन सुत्यानीत्येतावता सिद्धेऽकति- वचनमतिरा चसंस्वस्याप्येकायदणेन संगराय अ्रहाराचदय- सम्बन्धे सत्यपोति

प्रातरन्‌वाकाद्युदवसानोयान्तान्यन्त्यानि

प्रति प्रधानमङ्गान्ता प्राप्तायां चावताऽङ्गकाण्डस्य खहत्‌- छतस्यापि प्रधागविशेषसम्बन्धे कारणं wed, तत्‌ स-

(Sor. १, 9] तद्ज | ५९५

रेव तं स्वाथे भवतीति arama) GS पनरोवं सम्भवति तदावन्लते। aa तदिवेका्य॑मिरं aacds यानि qat- संयाजेभ्य ऊष्वेमङ्गानि तान्यगधेव्ेवा हः सु सहत्कतानि सवाथी- नि भवेयुः यानि प्रातरनुवाकात्‌ पृवाणि तानि पूवा UZ सत्‌ कन्तव्यानीत्यर्थः

पल्नीसंयाजान्तानोनराणि

दतरा ्छमनधा नीत्य: | तानि पल्नीसंयाजाम्ानि | तेव- वश्ययादि कन्त aaa यान्याद्यन्तानि तेषु प्रातरनु- वाकात्‌ yatfe कन्तव्यानि॥

दर सप्राशनसखयविसजने त्वन्य एव ९॥

पत्रीसंयाजपयंन्तार्नां प्रातरनुवाकप्रष्टतोनामङ्गगनां खव- ष्वहःखाटृन्तिरक्रा। तदवथ्यम्तण्डतयारष्यगयोारग्धय एवादनि क्रिया स्यादिल्येवमर्यमिदं खजं

धवाः शस्लाणामातानाः ७॥

श्रातन्यन्ते येरित्यातानाः, Based: भरस्ता्यच्यन्ते दर्ष्णी धंसननिविदृक्रादि भिस्ते श्राताना Twa! ते war: नित्या ees) परिभाषःप्रयाजनं wafer Cem एते wat प्रतीयादिति मिष्केवख्मरङ्त्तोययोाः संज्ञां sar वयव- इरति ‘afer oa sar ay’ दति। ततेताभ्वां दक्राभ्यां

५३६ खशचलायनोये | [ड ०१. १. <]

BTA: अस््रयार्द्भारे प्राप्ते खक्यारवाद्धारो नान्येषां प्रति- पदादौनामित्येवमया परिभाषा

खक्तान्येव क्तस्थानेव्वदोनेषु

यानि प्रृते छक्स्वानानि तेषु विधीयमानासखुखारयोऽपि दखक्रान्यव भवन्ति। तेः TAB खक्स्याद्धारोा Aaew- सयेत्यथंः। एवकारात्‌ कवलं aa विदितानि तैव amare कुर्वन्ति faate निविदतिषन्तावष्येतानि खक्ान्येव भवेय रित्य वगम्यते तेन ang निविदतिषन्तावेतेषु चेष निविद्धेया, wey वा निविदतिपन्तो amg निविद्धेयेत्येव- मपि भवति उदाहरणं | “हिरण्यपाणिमूतये षति waq:, ae ययाः एथिवो ay ‘earn पितरा पनः" दति चावि- त्येवमादि safafaaw Wry qwerty fafear- भां gaat क्वत्‌ काये माश्डदित्येवमथें। यथा येऽवौक्‌ faga: स्तामाः BE एव aa खकस्थानेख्िति खकखा- मेषु हामिविंधीयते। तेन तानि हीनानि कखानानि। अतस्तानि वजेयिलाऽन्येष्वहीनेषु दक्रखानेषु विहितानां चा- दीनां खक्षवत्‌ कायें भवति, Wag विदिता्गा। हीनेषु विदितानि यदर्थे विहितानि तानि तत्‌ का्मक्ाऽन्यन्‌ किञ्चिदपि खककाये दुर्यः। ans निविदतिपन्ता तेन निविदा carey निविदतिपन्ा दचष्वेवान्येष निविरा दधष्याक्लान्येष anfafa fag

[Sox. १. ९९१] Mage | age

देवतेन AIM Wek

यच खक्रखामानि चलारि सन्ति, wife amtfa fafe- ~ AUN तानि दृश्यन्ते, तच देवतेन Yaar: Briar: | war चतु- विंशे “उदुब्य देवः खविता हिरण्छयेति तिखः, ते हि श्यावा- एथिवो awa वो रश्यमिति वैश्वरेवम्‌' इत्यादो

चाः प्रगे WY प्रजगायं प्रतोकेषु WHAT, टचा एव षव यरोतव्याः॥

सवादगेणेषु तायमानङ्पाणां प्रथमाद्‌ प्रवर्तेते श्रभ्या- सातिेषो ९९॥

तायमानं विद्लो्यंमाणनित्ययः। एवम्भूतस्य war: रूपं ताचमानरूपं सेयमन्वया संज्ञा अ्रष्टानामन्धासारोनामर- रहः शस्यान्तानां। तेषां aa अ्रभ्यासातिप्रेषसंन्ञे दे ताय- मामङ्ूपे WASNT, प्रथममहरारभ्य WEG प्रब- Wal Bw whiaqge विधेः yaw, g- गरदणमेकारेष्यपि इर्य शचादितेषु vena. whan a दायै विधीयेते सर्व॑ब्बरर्गणेषु तायमामरूपाफि भवन्ील्ये- Rise: | तेषा WAT प्रयममररारभ्य सर्वव्वहःसु श्रग्याषाति- प्रवो प्रवन्तते CIT: | तेन साकमेधश्हे सवषां तायमान-

खूपाणां awasefa प्रदत्तः साधिता भवति श्रहगंणेषु 3X

yac श्ाजलायनीये | [ड०१.१. १९]

सर्वषां newt विडहितायामितरेषां प्रत्ता दितोयादिख्िति नियमादगयोाः प्रथमारम्भाऽथेसिद्ध एव तच quae इति किमथे, उच्यते wae प्रयोजनं नमिजावङ्णयोारयने मासि मासि gar भवन्ति नारदः तच प्रयमेऽतिराज हारियोाजनकालेऽतिग्रेषे ama सति ःच्रब्देनाद्यश्रब्देनम वा am शक्यते, अरनेकाडव्यवदितलात्‌ सुत्याकालस्स। तचापि कचयिच्छः्रब्दलापेनाप्यतिग्रेषोा वक्रय दृत्येवमथे प्रमाद fared) अतिप्रेषसखर्ूपमुकरं, अभ्यासखरूपमाद

अह उत्तमे wa परिधानोयाया waa वचन उत्तमं चतुरश्र दिर्क्ता प्रणयात्‌ १२॥

उन्त मख्य चरस्तस्याञ tfafatqeics wana wa अभ्यासः HUST AAAS सामातिरेकादिनिमिन्त इति गम्ब- ते। तस्िष्स्ते परिधानोयायास्तृतीये वचने awd चतु- cat तद्भर्ता प्रणयादितिवचमात्‌ पृववचने प्रणयो भ- वति। "यश्जरिचे यव्णरिंद, शैरयेयामैरयेयोाम्‌२”, ca वमाद्युदाषरणं

दितोयादिषु aay वाजिनन्दे वजुतमिति arene निष्के TSA ९३

दितीयारिष्वदःखेत्ायमानरूपं भवति भिष्केबद्य- खक्रामामे ayy वाजिनन्देवजतमिति कं, ताच्छंबन्दवस्वा-

[ॐ ०९. १. १५] ओतखुजे। ५३९

रेव तत्सुक्त माच्छमिल्युच्यते arava पादग्रशणेऽपि ख- ऋमेवेदं भवति | UTI GMAT सतसूक्रग्रणेन ग्टद्यत दत्येवमथे we सम॒श्चयार्थद्य चगरब्दखाभावादिद fafagrfra मवति

जातवेदसे सुनवाम सोममित्याप्निमाङते जानवेदस्यानां १४॥

दितीयादि जित्यनुवन्तंते, wa खक्कानामिति श्रा्चि- माङ्तमितिव चनमाञ्यनिटत्यथे तचापि जातवेदस्यनिवि- न्छंबन्धिक्रसम्मवाश्लातवेदस्ानामिति बहवचनं जात्यमि- Wai शदमपि तायमामङ्ूपं

श्ारङ्मणोयाः पयासान्‌ कदतेाऽदर दःशष्यानोति रच का दितोयादिष्वेव ९५

अआरम्मणोयाः 'खजनोतोगः' इत्याद्याः प्रातः सवने। माध्य न्दिने श्रपप्राचः' टत्याद्याः। Tatar: प्रति at खर उदितः wera: | ‘aufag ला aga’ इत्यादयः aca: प्रगा- याः। WETU warts ‘VU y जात उदु ब्रह्मष्छभितष्टे ar Kwara | एतेषा मारम्भणोया दीना ञ्चतु विदऽइनि अंखनमुक, सानं च, dare श्रजेतेषां दितीयादिष्व्ःयु vale,

तायमानरूपसंन्ा | एतान्यारममणोयादीमि राचकशस्त्र- 3१9

५९० STITT | [ड ०१.९१. १६]

खम्बन्धितयैव wafaasefa विदितानि, aa किमिति ₹रा- चक सम्बन्धः पनविंधोयते उच्यते नाच हा चकसम्बन्धः पृन- fawafas:, wate विधीयते wat दितोयादिव्वदरः सु प्र- afata | रा चक सम्बन्ध स्वन दयते पया खविश्नेषणा्थ तज दिवि- धाः पयासा दूश्यन्ते कंचिद्राचिपर्चायेष afeeqfars तच ये ufsadrag उक्तास्ते हाचाराचर्कंख waa ये चत्‌- ASR Basta A सम्बन्धाः | आरम्मणोयादयशख राजकेरोव सम्बन्धाः | तेनायमर्थः | यान्यारम्भणोयादीनि ₹हाचकाः WaT रिति विधाश्छन्ति तानि द्वितीयादिष्वदःसु शंसेयरित्यथेः। दितीयादिख्िति वन्तंमाने पनद्ंतीयादिवचनं (तानि सवषणि सर्ववाऽन्यचा THATA Cas सवाणि waafa वचनं यद्च- इविेषेणासं च्य विदितं तदुत्तममर्वजेचिलाऽन्यच खव प्रा- भरुयादधिकार मनपेच्छातखक्तिटत्यथं दितीयाटि वचनं

तानि Sala सवाचान्यचाह उत्तमात्‌ ९६

यान्येतान्यभ्यासादौनि श्रररःशस्यान्तानि तायमानर्ू- पाणयक्तानि तान्युत्तमाद कोऽन्य कन्त्॑यानि ATTA ELA कर्त॑व्यानोत्यचैः। साऽयमन्रेकोाऽ्ः। wares तानि ख्वाणि सर्वेति श्रयमभिप्रायः, कंषुचिदेकादषु चिद्ेता Kerang इचा एव ameray विदितास्तान्येकाहानि कदाचिदद्गेणं agate) तचाहररःग्रद्यानामपि eed प्राप्नाति तन्नि Qufa वचनं एतदु क्र भवति तानि ada रोना मेऽपि

(Sot. र. tc] Bags | ४४९

सवखि भवेयः। wife रत्घलामि श्रनवखण्डितानोल्यर्थः | तेन Wagasta अदरदःप्रस्यानामगवखष्डममभर्रहःशंषन साधितं भवति। प्ररुतष्वणतेषु तानोतिवचनमच वाक्यार्थं इदयमखीतिदधवनाथें॥

वेकख्यिकान्धयिष्टोमेऽदर्गणमष्यगते ९७

तायमानङूपाणि प्रकतानि, तानि कानिचित्‌ प्रयममद- रारभ्याष्तममइवंअंयिला सर्वेवहःसु भवन्ोति तान्येव कानि- चिद्ितीयादिषु तदजखि्युक्ं तजारग॑ेषु प्रकतिश्धता- sfadra: कचित्‌ कचिद्चभात्‌ प्रवर्तते, चोपरेश्रनिरपे्ः we aan तस्मिक्नहगंणमध्यगतेऽगरिष्टामेऽदगंणानतभा- वमिभिन्तं qqamrd ae प्राप्तावग्ि्टोमखदूपविरोाधार्‌ aq कन्तंव्यसिति कञ्चित्‌ प्रतिभासः) उपरेशावगतसकख- धम॑सख्यापि अन्यच प्राप्तस्य दर्गणान्तभावादनियततष्ने धर्मैः सम्ब- ware नातोव खरूपविरोध cafe कञ्चित्‌ प्रतिभाषः। svat: प्रतिभास्याः कः श्रेयानिति fauqarafaafa- way वेकश्पिकानोल्युक्कवानाचार्यः। दुर्ेयलादस् न्यायश्धे व्यभिप्रायः आआदिमथ्यगतयोारणप्यद्य वेकल्िकलस्य विगेषा- भावात्‌ म॑ध्यगतश्रब्दः प्रदर््नाथैः॥

अग्नष्टमायनेष वा १८

वाग्रब्दः सम॒ष्वयायः। श्रभनिष्टामायनेष चेव॑निब॑न्धा-

५४२ TAMING | [ड०१. १. Re]

भावादनुष्ठानविकन्प एवेत्यर्थः | अद्विषटि मेरेव येषु way अय- नं गमनं भवति तान्यग्नष्टामाचनानि येषु सवाश्यरानि श्रञ्चि- मा एव तेष सर्वखिल्यथः |

अन्यान्यभ्यासातिप्रेषाभ्यामिति RA विकृते AHURA वात्‌॥ १९

यस्िम्‌ विषये प्रताना पदाथोर्गां करणाकरश्यानिं- ययाभावादव्यवस्याक्रा तच तेषां मध्ये इयाः पदार्थयार- साधारणेन रतुना व्यवच्याच्यते। अ्रभ्यासातिप्रेषी awen- aq वित विष्टताविति सज्ान्तभावात्‌ विद्ृतिभावमा- पन्ेऽ्रि्टाम सत्यर्थः कुतः, ARVATATA | तद्य गुणस्द्रुशः तदिति गण्ान्तमेतेऽब्रि्टाम उच्यते गृणब्रब्देनेपकारक- मङ्गमच्यते। ALTA भावसलहुणभावः। तद्ुषभावात्‌ तदुष- कारकल्वादिव्यर्थः। तस्ताभ्वासातिप्रेव AGTIBTTST | वस्ा- SUITE तन्वां किचेते aaa ar fratia कन्तंयेा। इतरथा aes: शचापन्नख aang स्यादिति। श्रत anat श्रन्याग्येव aafmarnfa arg ` आहत्य

fren शात्रिति गोतमः सङ्खातादावनुप्रहृत्तत्ादज्यु- तशन्दत्वाञ्च २०॥

एवं कौत्ेन इयोनिंत्यत उक्र गातमसाच्छाग्वाषनातवेद-

[उ ०१. ९. २९] Breas | “88

wat जित्यलमाह, हातुरिति | हातुयंदणं पदाथत्रयापलश- चणा्थे, तत्‌कर्छंव्यतयाज sfafens इति TaN प्रका- रेखाग्धवासातिग्रेषयारसाधारणं Vira: | कर्व्यतायामिद- मणभ्यासे RITA, खहाताद्‌ावनप्रहत्ततलादिति, we- मेवाइरारन्य प्रटत्तलादिल्यर्थः। मानाकमंसमदायलात्‌ TIS परस्यरखन्तानापेचलात्‌ समद्‌ायिना मभ्वासख्छ qWy-E:- सन्तान प्रयोजकता दाद्मेवाइरारमभ्य WAH | तरम्तभतय्या- fagraenfa amaraaterqucwqayafeqy %q- खार्धंजा तवेद VAT aaa Sq: I

दोचकाणामपि गाणगारिनित्यत्वा्सचधमाग्बयस्य २९॥

श्भ्याखादी्नां चतुणां नित्यलमक्त, ददागोमारमकोया- दोनामपि निल्यलमुख्यते। रोचकग्रह्मपि cata gerd चतुषटयापखचण्याथे एतान्यपि नित्यं कन्तंव्यानि। सउचधमा- saa नित्यलात्‌ aay quart wae faze यमभिप्रायः | तेषां षजाहःसम्बज्ितया विधानमस्ति, afe दपि निषेधा नासि, fafanfasrasafes वा करियेर्‌- ज्निति। -एवमेषां करणेऽगध्यवसाया पश्रमेणाध्यवसानमेवापसं इ- तवानाष्ा्यंः। * aay सिद्धखरूपस्यान्यज्ातिरेश्ेन प्राप्तस्य विहृत्युपदेभ्रानखारेण खरूपविपयंये afgere cfs साध- यितुमिति

* प्रसिद्धस्य रूपस्यान्धधातिरेशेनेति Go qe |

४९9 QANTAS | [Ser. ९. १२] AN e “A प्रगाथदचद्क्तागमेष्वकाडिकं तावदुद्वरत्‌॥ २२॥ ॥९॥

एतेषामागम रेकादिकं प्रतिप्राप्रं तावश्माचमेवाद्धरे- ख॒ सवेमित्यर्थः। wie चिद्रन्य्ान्यतिरा्र दत्धस्िन्न- तिराते एकाडिकमेव we adi तच कदडन्‌प्रगाथागमे नि- त्यानां प्रमाथानामुद्धारः। तथा तज्रेव प्रातःसवने पयास- दचवागमेऽग्धानां ठदचानामवाद्धारः। aaa माध्यन्दिनेऽहर- VIG रैकाडिकस्य खक्रल्येवाद्धारः। तावदिति- व्नादहरहःग्रस्यागमेऽपि waa wmergrer fz- तीयस्य थेकाडिकव चनं व्यतक्रमस्धितस्याथेकादिकस्ठान्यागमे उद्धारसिद्यथे यया संसदामयनगतेऽनिरक्र एकारे मैवा- que शस्ते खक्रानां पुरख्ाल्लिविश्रमाममपि wete:we- मगधमप्येकाडहिकमेव WA! एवमन्यदणेवंजातोचकमदा- दरणं Kes! एषां प्रगायादौनामागनतूनामेकाडिकेः परगा- afefa: कर्चेद्धानवगमान्ञाच समामजातोयपरिभाषा प्रवन्तंत दति परिभाषान्तरमारमं॥

इत्यत्तरषटकस्य प्रथमे प्रथमा कण्डिका | * |

POPOL LDS LS IDLE PIR OLN PIES INA ITT

[sex. श. 2] wage | 8४ चतुविंश रानाऽजमिषटेलयाज्यं

खजा णा मित्यम्‌व क्षते | सेषु प्रथममहः प्रावकशोयं नाम, तख ज्यातिष्टामातिराचः, खचाकः। tray fearaaye- तवि्रसंञ्चकमच्यते। ws सर्व॑व्वदःखेतेनाड्ा garnfa दीचणोयादिरूदवसानोयान्तो fafeg:, aa दचनाश्चायादा यदप द्यते तदजंमन्यत्‌ सवे तदेव कर्यं अ्रतणरेव wee माभित्धा न्यनि aaa यावान विशेषः उश्यते, यन्नाश्थ- ते तरेकाडिकमेदेति। wafsigafaaswaacrey भवति

श्रा नो मिचावरूणा मिचं वयं वामहे मिचं वे पूनद- wad वां मिचावरुणा पुणा चिद्धस्ि प्रति वां a उदित दति षडदस्ताचिया मेजावर्णस्य

चडरस्ताचिया दत्येतेषां संकला षडरशब्देन yvarfagar उच्येते, तयारिमे afar दति षडरस्ताजियाः। wg प्रडन्तिनिमिन्तमात्रमक्रं संज्ञैव कवलम विवच्छते खं्यवहा- Te साजियवाश्यश्रब्टात्‌ ठचलमेषां भवति। एते मैना- वर्षस्य it

आयाहि सुघुमाद्ित इन्द्रमिद्गाथिनो इष्दिन्ेण सं fe THY ACE सखभामन्बि्येका दे WI TAM भ्रस्तुभि- 32

५९९ खअलायनोये। [ड ०१. ea]

रत्तिष्ठन्नाजसा स्ट भिंधि विश्वा safes इति ब्राह्मणा- च्छसिनः॥ ३॥

दतीयः स्ताजियः समारायः, एकया दाभ्यं Ty- स्ताजिया दत्यनुवक्ते i

TRIN ्रागतं Galas BI नमा इदन्ना इवे ययारि- aad वामस्य waa TRIM युवामिमे ae दिख कटत्विजेत्यष्छावाकंस्य ॥४

अचरापि पूर्ववत्‌

तेषां यस्सिस्तवोरन्छ साचियः ५॥

तेषामिति Wear: afew waa afafafa षड- werfaaret aw ufafafa awa.) एतदुक्रं भवति अगे- Sate चतुर्वि उत्पक्नागां qeeanrfwaret aa यिंखचे स्हवीरम्डन्दागा wafer वा afeifea तेषां हाजकाणां स्ताचियोा भवति, स्ताजियधर्मेः सम्बध्यत दू त्वर्थः तेमेतरेऽपि aa एव साचियधरमरह्िता Graaret भव- Rifas गम्यते अनेन प्रकारेण चतुविंश उपपन्नानां षडड- स्ताजिया्णां सजाधिकारात्‌ ereafatrareia विधा- गात्‌ सवैहःसु प्रातिः खाधिता भवति। एवं याख्लाव- भाने एतत्‌ इजमर्यवद्ववति। इतरथा तेषामिति इहाजक-

[ड ०१. ९. ७] BITS | 99

संगराय षडदस्ताजियमंहाथे awa, प्ररतलार- श्मिन्नहनि aw बस्मिनस्तवीर न्त स्लाजिव caft a वक्रव्यं अ्रनच्यमानेऽपि एव afar भवति इन्दागप्रत्य- त्वात्‌ aafa sauces विधेयं अतः वडरसोाजिये- म्ऽन्यद्िशषपि afe स्टयुखत्विशेऽपि एव शोाजियः क- कवयः एवमेतेषां सवर्यलप्रतिपाद मपरमेषेदं खनं व्या स्थेयं, गान्ययेति fag एवं सवष्यदःसु प्रातःसवने साज्रियञ्चा- ATs खः, ्रगरूपञ्चागापायं <wagawy

यस्सिंच्छः साऽनृङ्पः॥

afee: Ga: Berea: कन्तंव्यः। एवं वव्वरःसखु दष्टव्यं। wate खजाशामित्थमुवन्तते। तेन बसम्बन्धिषु सवष्वरःख प्रायणोयेऽपि wefaa एवानुरूपा भवति। नान्यः प्रातो खाच्डिकावा॥

रकसोवियेष्वदःसु येन्योऽनन्रः BAA चत्‌ सवाऽदगणः षडा वा

अः सोाजियेोऽनुरूप cam) वदा पुनरेकस्ठोजिवाणने- कान्बहानि तदा धावति एकसाजियाणि mage यदरभिंखस्ताजिवं afaa: diva: .सर्ववयेकस्ताचियेषु

अनरूपा भवति अन्माऽगमार दत्थुभवविग्रेषथं एकलानि- 3 22

use चाखलायनीये। [उ०९१. २.८]

येभ्याऽगम्तरमेव यदा पुनरन्यः स्ताजियः aga चः खा- faa: पर्वेष्वेकस्ताचियेव्वनृख्पा भवतीद्ये मथ | एतरेक- @ifaad हाजकसम्बन्धितयैव ग्रहीतव्यं तेषां चैकस्य इयाः सर्वेषां वा यावश्भाचमेकस्तोजियतवं भवति तावद्माजमेवायं विभिः yada | अन्यः शखः यः स्ोजिय एव एवमयं विधिः naval यदि सवाऽरर्गण एकस्ताचियेा भवेत्‌ षडा मवा पृष्याभिञ्लवास्यः तज यदा सवंाऽदर्मख एकसाजिय- स्तदाऽन्यष्ठाऽम म्तरख्ाभावादयं विधिनं भवति | षडडयार- कस्ताजियले पयेद्‌ासादेवायं विधिनं मवति॥

एेकादिकस्तथा सति

यदा सुवाऽ₹गंण एकस्ताजियः varsfargar वा षडड- wWesifeR एव वानर्ूपा भवति मामन्तरः, श्रहगंणख्य सर्व - सेक स्ताजियलेऽन्यस्याऽमन्तरस्याभावादेवाननरोा मन भवति। एतत्‌ किमिति चेत्‌ स्वैाऽदगेण दति तत्पयैदाखः छतः। aag ware शेकाडिकानुषूपविधेः तद्धापि विषय- afaqa isu कञ्िंखिदिषय एवं भवति arfafem- fe चल्यारि वाषश्ान्येकश्ला याकि, तदगन्र varsfaqar वा षडहः Uh सरेकशोचियणदनन्तरं दिचीष्छहान्येक- स्ताजियाणि तता भिन्नस्ताजियस्तच कथं भवति aad भव- ति। षडडादुक्रेव्न्यतर एव भवति wee tarfya

[ड ०९. २, ९०] Drage | १४९

एव भवति एवञ्च सति षडहात्‌ पव व्वणेका हिक एव भव- ति, मानम्रः। षडरव्यवधागादिल्येवम्थे तरेति awa तथा BATA"

अन्हे च॥८॥

amy चाहनि पूर्वयर्विध्याः -परत्यसम्भवारेकाडिक एव भवति। एवं सति, श्रतिरेशादेवायमर्थः सिथ्यति। अ्रपवा- दख मास्ति, faaw वचमेगेति। अयमभिप्रायः, वचनादेव शर्वजाऽगस्ूयो भवति नातिदेशेति श्रापनाथे ततूप्रकट- नायमनुरूपाभिकार दितीयमगरूपय्रदणं adi wa: सोजि- यस्ञावच्छन्दागप्रत्यय wal सर्वचासमदचनं प्रायिकमेव | यत्‌ पुमरमुखूपलच्णविधानं तस्यात्तरो खवनेऽवकाशससे- वाखमपवादः प्रातःसवने स्ताजरिचानरूपाभ्यामन्यदेवातिरेग्रेन भ्रान्नातोति अनुरूपविधिप्रकटनायंमारभं ,

ऊष्वेमनुरूपेभ्य WANA वरूण x बो विश्वतसख्यरि यत्‌ साम WTA नर दत्यारम्भणोयाः We खान्खान्‌ परिशि्टानावपेरशतुविंशमदात्रताभिजिदि श्वजिदिषुवस्‌ १०॥

जगोतोत्या्या MTINAIM Beda ऊष्वमे- केकामेकेकशः शंसेत्‌। पाठारेवेष्वममरूपेभ्धः say सिद्धे अनङ्पेभ्य इति वचमं नियमा अनरूपेभ्य ऊर््मेता एव

६५० QATAR | [उ०१. २. ११]

श्ंसेयः, नेकारिकमिति। एताः wet खलान्‌ खान्‌ परि- शिष्टानावपेरन्‌। परिष्ठा माम वडरसोजियेवु साभियले- नानरूपल्मेन वा गृहीताः fear अस्ति aeraferafa ma रेकारिकनिटत्यथे। खान्‌ ख्ानिति वचनं कन्देाग- वशात्‌ षडरस्ताचियेभ्या व्यतिरिक्रा एव स्ोजिषानुखूपाख यदि भवेयख्द्‌ा परिभ्रिष्टलं गाखोति fret तदाणावा- परिद्धाथे। तेन परिग्ष्टाम्‌ सवान्‌ खाम्‌ खान्‌ वरुरसा- जियानावपेरन्नित्य्थः श्यमावापञ्चतुविश्ादिपञ्चखरःखु awa: waaasty चतुविंश्गदणं परिसञ्चाश्रडानिट- स्ये WHATS १९।

खर्वस्तामे नाम afaa क्रते जिदठदाद यस्लयसिं्पयकाः षडरसतामा भव्ति | रथम्तरादीनि रैवतपर्यन्भानि षर्‌ खा मानि afar भवन्तिस ways इत्युच्यते सरवंखछो मसर्वष्टेषु चायमावापः awe: | अभिजितः wagraafeufaa: खवं- ध्र्लादरेवावापे fag yaa तयागं असवस्तामाषवैष्डया- रपि प्रापणार्थं

ऊध्यैमावापात्‌ प्रति at ex उदिते व्यन्तरिक्मतिरत्थ्या TAA सुन्वत दूति SA: पयासाः WA

खध्यमावापादिति वचनं पूवेवरेकाडिकग्रख्छनि दतस्य |

[sor. २. १९8] MITT | aut

च्ावापादृष्वे पवासाखचाः भंसव्याः। ‘afa at डरः, Carrer: पयाससंश्चा भवन्ति शअ्रन्वर्यसंश्चेयं, पर्यास भ्रब्द सा मवासि- त्वात्‌। तेन एवमन्तं शस्तं भवति, अत एकाडिकल्य कचिद्पि nefuaienfa fag) समाननातोयलादेभिः शस्तेरेका- हिकानि wenfe निवन्तन्ते। saa इति ana उर्घ्वमा- बापादिति वचनं द्दमावापस्वानमितिश्चापनाथें तेगान्यद- पावक्नव्सं अ्रस्िन्नेव खान श्रावक्तवयमिति fag a

त्वेव मेचावरुणस्य षडदसोचिय उत्तमः Was: १२।

खर विव्ार्थाऽयमनुवादः, प्रा्निभेदप्रदर्नार्थख्च। ते- नाऽसति प्रार्जिमेदे वच्छमाणो विधिनं भवति। चया ईरे- द्यावी यमावत्तंयेत्‌' इत्येवमादौ

तदेवतमन्य GS खाने HATA १४॥

पूवंखेास मस्व षड खाजियद्धेधथंः। तद्वतं fawraqe- रैवतं “अन्यं aw कुर्वीत गायं प्रातःसवने' इति अतेः, गायचरख भवति ज्राप्नेयं प्रातःसवममिति। असख्छाप- yaar मेचावर्णं शंसति' cad मेचावरूणले feg यत्‌ agaanee करोति तज्च्रापयति, देवतेवाज्रादरणोया ना- न्यानि नियमलिङ्गादीगोति। चान्यख्चा "यदद्य खरः"

WR Qr-aMAAys | [उ ०१. ₹. १५)

cad सम्भवति। यदा पनस्तागस्िपेव्यनुरूपः क्रियते तदा कायेभिरद्‌ाभ्यत्ययं ठचः aaa acy at fa ii

अन्यचापि सन्निपातेन ad क्त वानन्तदितमेकासन दिःशंसेत्‌ १५॥

कवखं षड़रस्ताजियपयासखक्रख्य सस्िपात एवायं विधि- भवति fa तर्द श्रन्यजापि खर्वस्यटचस्य ane a विधिदयेन प्रानस्य सन्निपातेन faded wih अव्यवायेनेकासमेन दिः- Waa) ठचछक्रग्ररणमेकल्य दयावा गायं विधिः खादिल्ये- aaa) अनमारददिंतवचनमाट्भुवधागवचनं fase प्रति विध्यते | एकासम cafaafad | एकासनं भिन्नासनं वाऽस्तु wanted द्िः्ंसेदित्यच amd, aaa दचदक्- याः MATa Ya स्थानेऽन्यन्तटेवतं कन्तवयमित्ययमेवायेः प्रकरणादिघयतयाऽवगम्यते दिःज्ंसनप्रतिषेधखायिकतवे- नापि व्याख्यातुं waa, कथमन fa:weanfagy तात्प- Gifmdafa vated aes एवं तदवतविधिरभिप्रेतः स्यादन्यवापि efaua दचष्धक्रयोाः श्रनम्भडिंतयोारित्थेव भं प्रणेतव्यं aa तया प्रणीतं, wat डदिःशंसनप्रति- ay एवा तात्पर्थेण विधीयते, प्रकरणप्राप्रतदेवत- विधानं नियतमिति ad कचित्‌ ue खाने भवति, कचिदुशरस खाने, कचिदेकस खापः, erate वेति प्र्चिप्रमाणवलखाबवलविन्या चाजनोयं॥

[ड ०१. २. १७] STATS | ५५९

मद्ावालभिदं चच्छ सेद्‌ ्येमनुदपेभ्य आरम्मणोयाभ्यो वा ATR चानावपेरन्‌ गायचीकारं ९९

प्रातःखवनिकशस्तप्रसङ्कादिदमच्यते। afer wat तीयखवने Aaraqur मष्ावालभिदं waa afer रातः- खवने VIG खे खे शस्ते Aware werden वा माभार्काखचानावपेरन्‌ TIAMAT अंसेयः, ताः षट्पदा जगत्यः दे गायश्योा war भ्रंसेुरित्ययैः। नाभाका cafe नाशा व्यपदेशः सतामातिशंखने तार्षां षरटपदानामेव averar fauaratfafa i

waa: परिषसखज इति HAS ककुभा निधारय इति वा gate द्रोपमातय इति ब्राह्मणाच्छंसी ता हि मध्यंभराणामित्यच्छावाकः ॥१७॥ ॥२॥

मे चावङूणस्य प्रतोकविकख्यः

व्यत्त रषट कस्य प्रथमे दितीया कण्डिका i ‡& |

५५९ GUTMANN | [उ ०९१. ३. |

AERA परेतु ब्रह्मणखतिरुन्निष्ठ ब्रह्मणस्पत दति बाह्म WRT ASTIN पवी नित्यात्‌॥

मरङ्लतीय दत्यधिकारा्यैः। चतुविप्रे waged wei afer जिच्या द्राद्मणएस्यत्यात्‌ Taal ATTA भवतः ब्राह्यणस्त्यवशनादेतयोारपि प्रगायत्व गम्यते | आ्रवपति- यणं प्राहतस्यानाघना्थे | Vay चावपतिय्रदश्खछेदमेव Waraa

इददिन्दराय गायत नकिः सुद्‌ासा रथमिति मरुत्वतीया ऊध्वं निल्यात्‌ We

आवपत दत्यनु वन्तंते कया WAM ARAMA पुरस्तात्‌ खक्तस्य शसेत्‌

कया war एति क्रं मर्लतीये (जनिष्ठा ga: द्त्यखात्‌ पर साच्छंसेत्‌ चशब्दो निविद्धानोयलसमृ्चयाथः। तेन ताच्य॑मनिविद्धानीयं भवति। तत्र समयाय चशब्द स्ाभावात्‌ मरततोयाधिकारे पनम॑रलतीयग्रदणं “भुव दन fava’ cafes तर विररेषसिद्यये

[उ०१. ३. €] BAGS | १५५

एवं सितान्‌ प्रगाथान्‌ पएद्यामिश्चवयारन्बदं पुनः पनरा- THAT: WB

यया wafae एते प्रगाथा fear एवमेवं feata- तान्‌ प्रगाथाभ्‌ ए्षट्याभिरवयोः षडयोर न्व॑इन्या लंयेय- रित्ययैः। श्रावत्तयेयुरिति बहवचनम मविवकितं। एवं खित- वथनमेषां wat एवंक्रमिकाणामेव vewe, tater रेका- feaarca विधानाभावात्‌ तयाः प्रटृत्तिनं स्यात्‌, प्रटकतेए Uggs war लभ्यते। तेम उभयबिद्या्थमेवंशित- वचनं अन्वदवसनमस्य विधेः वषड़डहावयवभताऽदर्पमतदख च- माथे! तेन वैश्वदेव्याख्ाने प्रथमं एष्याररिद्यारौा षडरा- वयवग्धताहरतिदिष्टेऽयं विधिभेवति पनः पमरितित्रचनं इयाः षडरयेल्िष्वदःसु प्रगायपयाये समाप्ते पुमः क्रिवा- यां प्रमाण मालोति पनः पुनरिति वोष्ादचनं yea चाभि- Wa पनःक्रियासिद्धथें।

एकेकं ब्राह्मणस्पत्यानां ५॥

एते प्रगाथा: षडडयारशन्यदनि कन्तवया दृत्युक्तं तत्र WE सर्वेषु wing एकंका नियम्यते षडदयोारेकेकस्िन्न- इनि ब्राद्मणएख्यश्यानामेकेक एव BA:

एवं मर्त्वतोयानां

एवं मरूलतोयानामेकेकमेव कुयात्‌ 4 2

wig CATIA | [ड ०१. ३. ९०]

भुव TTT

fata मरुतलतोयय्षणएं wa equa) तेनायमर्थः म्ल तीये शस्ते इख्रनिहवप्रगायोा yar भवति। भुवश््देन चाज प्रा्चितः भ्रयोगतच्चाविचाखिलमृख्ते dyad मङत्वतोयग्रद्एं THATS TIN Varvara, तेन way स्तेषु धाय्या wat भवन्ति| Tatar मङूलतीयाधिकारात्‌ धाय्या श्रपि मरल्तोये एव भुवाः स्यः नान्येषु WaT) श्रता दितोयं मरलतीयग्रणं एतदथ तं

चाय्याश्ट॥

गतार्थमेतत्‌, मेदं भरुवतल्मच विधीयते। प्रार्तितः प्रयाग- तञ्चाविचाशिलमाजमचानृद्यते तेनेष्रगिहवधाग्याप्रकारम- न्यद्प्यज्रेव देवपलोहृचादि अरविचालिभरुवशरब्देन गट्यते। तेनाग्मिषतिविचाखिश्रब्देनेवंप्रकारादन्यदेव alas मङ- त्तीयसक्ता निष्केवद्ं वक्ृमाइ

दत्‌ प्रष्ठ चतु विंओऽरमि भवतीति शेषः रथन्तर वा १०॥

दन्दो गमरत्ययबिद्धस् aqancfarery i

[ड ०९. ₹. १४] ओतदनरे। ५५९ तयेरक्रियमाणस्य् यानि TAT १९॥

तथेष्टं द्र थम्तरयोर्यत्‌ WU क्रियते हडद्रयग्तर वा aw af शंसेत्‌। wear योनिः ‘arfafe इवामे' दति इचः, रथन्तरखयोनिः श्रमि at टूर नोनुमः, इति इष Ua

वैङूपवेरानशाक्षररवताना्च १९

अक्रियमाएसधेत्यम त्तते | sfaaefs निष्केवस्ये एषा- मपि at: waa, अरक्रियमाणसयेत्यन ठस्तिसामर्थात्‌, चठुवि- ज्रातिदिष्टविश्जिदतिरे्ादप्तायामे वेराजस्य yeara क्रिय- माणस्य यानिश्ंसनं भवतीति गम्यते चतुविश्रवचनसा- म्थादसत्यणखयाजिभावे एषां यानिगशंसनं ada, वेङ्‌- पादौनां योानीदशंयितुमाडइ॥

एश्यसोचिया योन्यः ९६३॥

टये षडहे ठतीया दिष्नहः सु निष्कवष्येष स्ताजिया विहि- & ~ ~ तास्ता वशूपादौनां ara tia वदितवब्याः॥

© BIT WWW

ता येन्टाऽ्धरशः sear: पनरादानन्ंखादये fa- कारा योानिश्रंसमे नम AHA दल्ययंः॥

५५८ ्ालायनोये। [उ ०१. ३. १८]

तासां विधानमन्वद् १५॥

“प्ष्यसाजरिया da: द्येक, एष्टयानां बङलात्‌ we y- छवस्सेति तज्जिणंयायंमिदमच्यते। aret यानोनां we एटय- सलाजियस्य निष्केवखस्ताचियलेनाग्वहं विधाममस्ति arat योागोनामच शंसनं anal खच पृष्टयः प्रत्यद्पषः aa fe तासां विधानमन्वमसीति fas

ताभ्य Tel सामगाथान्‌ १६॥

९७ en e ताभ्या यानिभ्य Hey सामप्रगाथान्‌ WI! Ware BAUAIY Care il

उक्ता रथन्तरस्य १७॥ चदुक्रं पिबा सुतस्य' tia रथन्तरस्य उभयं WUT दति दतः १८

wa wear वेदितव्यः एवं चेत्‌ प्रटतावपि ews: प्र- वेेऽयमेव सामप्रगायः प्राश्रुयात्‌। अरस्बिग्यत एवाचमयः। एवै चेत्‌ प्ररतावेवायं प्रगाथः कस्मान्नोपदिश्छते। येष्‌ way रथन्तरादिषट्ूव्यतिरिक्रं यत्‌ किञ्चित्‌ साम एष्यद्याने aa- ति तेषु पिबवानेव खामप्रगाया भवतोव्येवमर्थे प्रहृताव- TUT: I |

[Sox. 3. २९] Rage | ५५९

इर जिधातु शरणं aft प्रहन्सिषु मोष त्वा वाघतश्च नेति सद्िपद्‌ उपसमस्येद्‌ द्िपदामिन्रमिहेवतातय इती. तरेषां १९

‘AT Al WIAA A CYS प्रगाय “Tawa.” इत्यनया दिपदया सह ata) aay waar: qfaqud प्रणवमललाऽर्घचीान्तेन वंन Keay थाश्रस्तं षन्दध्यात्‌ ‘Tay पादमादधूरायस्कामः' इति। साऽचमुपमासः, एवं Sal Wea एते वेरूपादोनां खामप्रगाथाः, ताजपि waa | एतेषां शखामान्वयेन विधानात्‌ तक्छाज्ि क्रतौ एव भवति प्रगाथः

AA 9 GY एवेककमन्वचं २० सामप्रगाथानां खामान्वयिल्ेन विधानात पार्टिकष्वहः- खन्येष्वपि wag रथन्रादिषु aay regent निवि- ्रमामेषु खसवामप्रगाथा wawnwa सन्देहा ara

वचनस्येदं प्रयोजनं पार्टिकेव्वदःसु रथन्तरादिव्वप्रयज्यमाने- aaa सामप्रगाथा नियमेन क्तवा इत्येतत्‌

तदिदासेति पुरस्तात्‌ SAHA WHT २९

‘cxe a वोयाणि' इत्येतस्मात्‌ परस्तारित्यः। चश्रब्द- प्रयेजनमुक्तं

ude चशलायनीये| [उ ०९. ३. Ra]

VRS चमसांश्चान्तरातिथ्याद्यान्‌ भक्तयन्ति निष्केवल्ये Wed

मिष्केवल्याधिकारे पननिंष्कोवस्ययदणएं चसम्बन्धिसवनि- ष्वेवख्यसम्पर्ययाथं | तेनायमर्थः। सचसम्बस्थिषु way निष्के- वस्येषक्थपा afed चमसेव्वभक्ितेषु अ्रन्तरातिग्ाद्या नाम ae: सन्ति ates प्रतिभक्येयः

निल्यो भक्तजपः २३॥ उन्तरद्धतरेण भचध्मषु प्राप्तेषु मन्लस्यायमपवादः

घोाडशिपाचेण भक्तिः २४॥ ३।

षोाडग्िपात्रेण afeur व्याख्याताः afey विधीयमा- नेषु तदिश्षणं aguafy विहितं भवति। ae विधीयमानं auun विधोयते। अ्तएष azarae: पुवंद्धजे छतः | अनेन न्यायन दधिच्मऽपि stow: सिद्धा भवति॥

इव्यत्तरवट कस्य प्रथमे TAA lA |

(उ ०१. 8. श] BATTS | ४६१

राजकाणां ९॥

माध्यन्दिमि सवने रातुविंधिरूकः, श्दानीं राजकारण विभिश्च्यत दति सम्बन्धः इति मेजावरूणस्येति ब्राह्मणा- wafay रृत्यच्छावाकस्येत्येतेरव राजकसम्बन्धे fag डहाचरका- छामितिवचनं चतुविंशेनैषां स्तोचियानृखूपाणां सद्धा चनि- त्यये तेन *अस्तसम्बन्धिनां रोचकाणां माध्यन्दिने wat एते स्तोजियागुरूपा वेदितव्याः। ननु सर्वच छन्दोगप्र्यय एव स्तोजियः तच किं वचनेनेति। अनुरूपमियमाथे, यदि ‘afefg ar इत्यत्र खयः तदा (माचिदन्यत्‌' दइत्ययमेवा- Tea भवति, मान्यो wrefun cad wa प्रयोजनं द्रष्टव्यं

कया ATA श्राभृवत्‌ कया त्वं ऊल्या माचिद्न्यदिशं- सत afafe त्वा जना दम इति Maren मेचावस- WAT

एतत्‌ स्तोजियागरूपयगलदयं Awaquva ‘9

तं वादसमग्टतोषदन्तत्वायामि सुवोयमभिप्रवः सुराधस प्रतुखतं GINS वयं धत्वा सुतावन्तः कदे वेद्‌ सुते सचा विश्वाः एतना अ्रभिश्चतर नर तमिद्धं जादबोमि या इन्र भुज WA इत्येका VAI AS वाव्रधे मद्‌ मदे हिने ददिः

* सच्रेति ox Jo Wa: |

५१२ QUINTA | [Bor 8. 4]

सुषपछलुमृतये ्एिन्तमन्न ऊतये आयन्त इव खयं ब- पमा रसि Say Teale Taga AYA MATA प्रहत्तिषु त्वमिन्द्र यशा असीनद्र करतुं TAR ज्येष्ठं AAC त्वा सुदखमा श्तं मम ल्वा खर उदित इति ब्राह्म णाच्छंसिनः ३॥

एतान्येकादश्च युगानि चतुरस्छागुरूपः संहार्यः i

तरोभिवा विददसुं तरणिरिल्छिषासति त्वामिदाद्धोा नरा वयमेनमिदा यो राजा च्षणौनां यः waren विचषणिः खादेरिव्या विषूवन zen fe सोम waz उभे यदिन रोद सो अव यत्त्वं श्तक्रतेा नकिष्टं कमेणा शन्न त्वा TE- न्ता अद्रय उभयं श्टणवश्च Mga पुवसा कदाचन BUG कदाचन प्रयच्छसि यत इन्द्र भयामहे यथा गेरो ama यदि प्रागपागृदग्‌ यथा गोरो ATA HATA ४॥

एतानि दत्र युगानि स्ताजियानुदूपाणां रूपं सोचियान्पाणां यद्यनद्पे स्त॒वोरन्त्स्ाचियोऽनुरपः॥\५॥

स्तोजियानुरूपाधिकारे पमः स्ताजियानुरूपवचनं सर्वेषु साजियागुरूपेष्वख्य विधेः प्रापणा्थे तेन माध्यन्दिने wat

SCAG

* saisata Poe To पाठः

[ड०१. 8, <] args | ५९९

दतीयसवने हातुदाजकाणां we विभिभंवतोति afe- तव्य भ्रातःखवनमतिक्रम्बास्य faiqwara awa विधि- नं भवति

BE सोचियानदपेभ्यः कस्तमिन्द्र त्वा वसं HAA अत- Mat कटू न्वस्याछतमिति Her: प्रगाथाः ६॥

कदन्नं इति प्रगायानां PHT! ते शाजकाणां यथा- खद्यो भवन्ति i

्रपप्राच Tae विशार अमिचान्‌ ब्रह्मणा ते ब्रह्मयुजा युन- SGA लोकमनुनेषि विदानिति egy ्ारम्रणोयाः॥७॥

श्ररम्मणोया दत्याषाग्ट्चां wari ता श्रपि यथा- सद्येन रा चकेः सम्बध्यन्ते कदद्वा दति पञ्चमोगिरंशादू- च्व॑मित्यध्याद्धियते | ATA ऊध्वं श्रारमणीया भवन्तीति॥

उष्वैमारग्मणोयाभ्यः TACHA CATS: शस्यं मेचा- TAUSH इद्‌ परतवसे शासदद्धिरितीतरावदोनष्टक्ते

आरम्रणीयाया ऊर्ध्वे मेजावङ्णः बदयारजात श्व्येतत्‌ इक्रमशररः शस्यं अरोगसंश्ञकं WGA | ब्राद्यणाच्छंस्यच्छा- वाक दधौ आरम्मणोयाभ्यामूष्वैमस्मा ददु परतवसे शाब

हरिषेते खक्ते श्रहोनद्धक्संन्नके शंसेयातां 4 9 2

ude: QTM यनोये | [Ser. 8. ea]

आस्यो यालिल्यद्ोनखक्तं दवितोयं मेचावरुणख उद बरह्मा- fas वेतीमरावदर दःशस्ये <

आस्यो यावित्येतत्‌ खक्रमहीनद्धक्रसंन्नकश्च feared मेचावरुणः WIT) ब्राह्मणाच्छंस्यच्छावाकोा उदु ब्रद्माष्छभमि- तष्टे aaa सुक्रेऽ₹रहःश्रस्यसंश्चकं fear we शंसेयातां।

नूनं सात LETT १०

एतेषां खक्रानां यदुत्तमं छक्र श्रभितष्टोयम्तत्‌ मुनं सत ca भवन्ति। खगागमेऽणद्धाराभावादधिकंयं भवति | तेन wasattarat उद्धाराभावे सति anfex निरा-

रेति ब्राह्मणवचनमुपपन्नं भवति TATA षडदस्तोजियानावपत्तु ११॥

आस्या यालस्मा इदु Naas शासटङ्किरित्येतान्यहौन- खक्रानि तेषां प्रवेशविषय उच्यते यान्यषहानि षड्रस्ता- जिथयवन्ति तेष्वेतानि भवन्ति। चतुविंशसहचारिख्िव्य्थः | षडरस्ताजियावापषडष्ठारोणोद्यु़् भवति ददानो ठउतीय- सवनमुच्यते

Vea देवः सविता दिरण्ययेति fee हि द्यावाएथिवो यन्नस्य वो रश्यमिति Fars १९॥ |

अआर्भवमेकाडिकमेव वेग्वदेवं wer भवति i

[उ ०१. ५. १] SITES | ४९५ एशस्य वृष्णो FA शद्राय WHA वद्रमेल्याप्रिमाखतं १३॥ एतद्‌ाग्चिमारूतं शस्तं भवति AMSA TEAS ९४॥

एतत विँ ्मरहरथ्िष्ामसंस्व भवति श्राप्निमादताम- मित्यर्थः उकण्यावा॥१५॥ ॥४॥

अयं चतुविंश उकश्यसंख्ा वा भवेत्‌ sfaaefs यत्‌ wae तस्मादन्यत्‌ खरवमेकाडिकं भवति एवं सवच प्रत्यच्माच्ानादन्यत्‌ खप्रहृतितो Waa

त्वत्र वटकस्य प्रथम चतुर्थो कणिका +

अभिञ्वप्रद्यादानि १॥

afagaq पश्य wfagazedt, तयाररान्यभिञ्जव- एष्याहानि, wa दुष्य avg दति सम्बन्धः भअरमिञ्जवख्य पूर्वनिपाते मवामयने तद पुर्वप्रयोग रत्यनेनाभिप्रायेष |

५९९ STANTS | [उ ०१. ५. ४]

THATS SA २॥

अभिञ्जवणष्ठ्याहान्यधिकतानि तये यान्ययुजानि विषमाणि ताभि रथयन्तरण्ष्टानि wag: | तेषु रथन्तरसाम Bart MaMa:

टृदत्‌प्रष्ठानोतराणि ३॥

तराणि युग्मानि समानि, तेषामेव दितीचचतुर्थवहा- न्यधिङृतान्यहानि यानि तानि हरत्ष्टानि aay हरत्‌ WA VSIA भवतोल्यर्थः

उतोयादिष पृ्यस्यान्वरं fetal वेष्पवेराजशाकर- रेवतानि ४।

ष्रषटवस्याहानि तोयादीन्यदाजि waft तेषु वेरूपा- दीनि चत्वारि शामाजि यथास्छ्येन रयन्तरस्य हदतञ्च डहितीयानि yearfa भर्वन्ति दितोयानोतिवचनंहदद्रय- म्तरयारबाघनाथं श्रन्वहवचनमेषामदर्धंम॑लप्रतिपतत्यथे | तेग टयार तिदि टेव्वेष ध्मा भवतीति मम्यते

तेषां यथास्थाने क्रियायां योनोः शंसेत्‌ ५॥

एष्यामि ज्ञवाहानि विषमाणि रथयम्रप्रष्ाजि समानि

[उ० १. ५. १] MITTS | uge

रत्नि vai ठतीचादीनि वैरूपादिभिरिःष्ष्यानो- ami एवं चदि earn: कुथः अस्माभिरप्येवां सां याजिभिर्जिंष्केवद्धानां aia: कव्या भवन्तीत्येतदवगतं ददानोमिद मुच्यते। यदेतानि fare खाने क्यः aztarfaafaaef तदोया afaafara शंस्तव्येति यथास्यागवचखनं तस्मिश्नरनि एष्य खाने यथय चाद्यक्रिया aa यानिशंसनस्य fafa नाहःघबन्धोल्येवमयं तेन एष- व्वानादन्यच क्रियायामण्यक्रिया चेत्‌ wre seas याभिरिति वेदितव्यं तयारक्रियमाण्स्येव्यच यथाश्चान- वचनमन्तरेणापि सिध्यति श्रयमथेः | तनेकेकल्येव साश्ल- स्तत्कायंसम्बन्ितयोक्षलारक्रियमाणस्े्युक्ेऽपि कायविनेषस- wat सयत एव तजर पुगः कषाञ्धिद्धिसामलात्‌ chat खामभ्यां वा तत्का Be: एकेन वा तसन्‌ कायं ते- ऽन्यद्‌ न्यञ्छिम्‌ काचं gafcfa कार्यविर्ेषसम्बन्धप्रापकोा ना- वगम्यते शअक्रियाया्मित्येतावत्यक्त दिषामसम्बन्धिव्वनियत- लात्कायस्या्ःसम्बन्धिनि श्रक्रियेति कख्यचिद्रान्तिः स्यात्‌, तद पनेादनार्थे यथयास्यागवचमं कतं

सवे चाखयेनिभावेऽन्यतच्राञ्चिनात्‌ ९॥

तर्षा यानः wefearrawa सर्वचेत्यगेन प॒ष्टवाभिञ्ज- वाभ्यामन्यजापि पृष्यख्यानाद्न्यजा पील्येतदुभयं गम्बते। तदेव स्यति, अन्यजाथ्िगादिति। ae उत्पत्तियं्याश्टवि

५९१८ QTM TATE | [ड ०१. ५. ®]

सा यागिरिष्छच्यते। सा यानि: खयानिः a खयोानिः श्रख- योनिः, तस्य भावः ्रखयोनिभावः। wien भवति। रचन्तरादोनां षां यज क्ाष्यहमि यच कापि कार्चैऽखयोानि- भावे सति aw तचाहनि निष्केवच्छे यानिस्थामे योमिशंसनं awa, tf अन्यचाश्िनादाभ्िना्थ॑सम्बन्धिस्ताचादन्यचेवं भ- वति तच या हखयानिभावः सवैख्रयानिशंसनमस्य fa- fad wane: wa afater fraqee याभि- खान एव

यन्नायज्नोयस्य तवक्रियमाणस्यापि ayer योनिं area शंसेद्‌ ध्येमितरस्यान॒ख्पात्‌

यश्ञायन्नोयस्य श्रक्रियमाणख्य अपिन्रब्दादखयानिश्वतखय यानिशंसनं विधीयते तयैव afatere दाविमैा विशेषो ऊर्ध्वमितरस्यानुरूपादिति afiewe शानं | सानुरूपते स्ताजियानुरूपयाराहावण्यक्तं Wa पञ्चा- था श्रस्िन्‌ aa विधीयन्ते। याहावचचनं षत्‌ पय- म्बेति विकष्पनिटत्यथे wacurd विधीयते। awdfaa- रश्ानरूपादिति यश्चायश्ोयष्य we यदन्यत्‌ भ्रविष्ट तस्यामु रूपादूरष्वमित्ययंः | wear एव यानिल्े स्यपि योाभिश्ंसमे क्रियमाणे aq साम याखच प्रयोगकाले गीयते ताः समला GU Ta: भेक कञ्चः, तत्सा सम्बन्धेन तत्छा- मखम्बन्थिनोनाग्डर्चा faafeqara

[ड०६. ४. ११] वदने | ` eee START: परिशिष्टानावापानुदतय

तत्‌ खाने वच्छमाणा We श्रवपेरल्िति शेवः हान्‌ काणां भ्रातःसवमे wared भवन्ति परििष्टानावापान्‌- SQ तत्स्थाने TBAT we: शस्ता चाठुविंचिकान्येवा- वपन्ति। एतेनाद्ासुत्यानोति aaa रैकाडिके we ara तन्नित्यं चातुविशिकप्रापवाथं परिभिष्टानावापानुडुलयेदयुक्ं

fad वयं इनाम fad st qaqa at मिजावर- शाने मिजाबरूणेति इचा; प्र वे मिचायेति चतुणां दितोय- मुद्वरेत्‌ प्र मिचयेवेरूणयारिति षर्‌ काव्येभिर द्‌भ्येति ति मिचस्य चषणोधत इति wet Fan afafe ते विश इति वार्ण «

ag acufafa रेवतानिर्दश्सतेद प्रयाजनं। faa aqecanaia मेजावर्णष्टेतासामावाचा भसिजजितानामेव कर्तव्य इति तज मिश्रणे qgara वारकीनां बहो वार्ष्घा- staan ay इत्येवं मिश्रयेत्‌

एतस्य ठचमावपेत मेचावरूणोा नित्या दधिकं सोमकार- णात्‌ ९०

एतस्य WHATS सका्रालचं Var परिशिष्ट 40

४७० चाश्चलायनीये। [ॐ ०१. ५. १२]

वापस्तान श्रावयेत्‌ मेचावरुषः। नित्यादिल्यद्धतपरिभिष्टावा- पा तु विं थिकश्स्यं नित्य मि्युच्यते तस्मादधिकमित्यथैः नि- BAI पञ्चदशात्‌ प्राक्तनाः सतोमा अभिशस्ता भवन्तीति। au तेव्वपि नियमेन नित्यादधिकं श्रावपेतेत्येवमथें नित्या- दधिकमिल्युच्यते स्तामकारणादिति स्ामातिशंसनप्रयाजन- कारिताऽयमावाप इति द्रयति। तेन पञ्चदश्स्ामेऽपि

दचावापः HUW

पञ्च सप्रदशे। नवेकविभे। दादश wales) पच्चदश चिणवे। एकविंशतिं चयस्तिशे। दािंशतं चतुचत्वारिश | घर चिंशतमष्टाचत्वारिंश ९१॥

एकया द्धा वा प्रातःख्वन दृत्यनेनेव स्तोमानुगृणा ey श्रावक्तव्या tad सिद्धे wera प्रयाजनं, सा- मातिशंसमे माभाका गणयितव्या दूति अ्रतस्तेषु anata ताभ गणयित सामातिश्रंसनाथंः एतत्‌सद्याका खच श्राव- क्रव्या इत्ययमर्थः सिद्धा भवति॥

एकाश्योयसोव १२॥

कया शनया वाऽऽवपेत। चतसः सप्तदशे, श्ष्टावेक- विश्न, दल्येवं प्रकारः | VATU AMAA रामेषु नित्या- द्धिकमितिवचनात्‌ aa एव निव्यमावक्तव्यः tt

[उ ०१. ४. १४] RTT | ४०९ शकारेष्वेकभ यसोवो १३॥

एतेव्वहःखेका दोभवतसु एक्श्यसीरावयेदा cre वा षट्‌ सप्तद, qtafae, cad प्रकारा वेश्रेवखागे अयमं एष्याररिल्येवमादिषु | Wa प्रकारमाड॥

ACTA TATA रन्त्या रेकादिकारुचाः पयास- स्थानेषु १४॥

तायमागरूपाणामरगंणधमलादेकारेषु प्रात्तिनास्ति। तेन ` आरम्मणीवाः पयासायख तेषु af) तजारम्मणोया- ert रएन्यमेवावतिहते। पयाशस्यानेव्वन्या शैकाडिकाख्चाः sfaaa wa विधीयन्ते तेनेकारिकंव्वेकयोनिश्ंस्यमिति यक्रमेतत्‌

बाद्मणाच्छसिनः Termaq दति षट्‌ खक्तानि

१४५॥

खक्रयदणएमेतानि षट्‌ खक्रान्यज विहितानति ज्ञापनाये। TATU yaw एव प्रतोयेरन्नेवकरिं पादग्रहणं किमिति क्रियते। खक संप्रत्यया्थे ्रतोऽवगम्यते एतेषु षट्‌ aay यावतोभिक्छंरिभिः प्रयोजनं तावतीरावपेत्‌ नाबण्डि- तानि षट्‌ खक्रागोति। wa श्रा दइ खधामनु' Cala:

WHY खचसासामुद्धारवचनाभावात्‌ ता अपि म्रयोा- 4G2

40x UTM TAT | [ड ०६. ५. १८]

कव्याः | षट्दखक्रवचमं मारूतीनां अपरिवै्जनं इच्यति WHA वचनात्‌ ज्ञायते ता अथेन्द्रो मारत्यस्तास निपात- भाज tf एवं सति तस्मात्‌ ‘We ब्राह्मणाच्छंसी भ्रातः- सवने wafa’ caer: satiate भवति॥

RAAT उक्ता मेचावर्णेन १९॥

आवाप दृत्येतावतेव सिद्ध मेचजावरुणेनेतिवचनं यया मेजावरुणस्न खदेवत्धामिच्छंम्भिरावाप उक्तः एवमस्यापि निर्दिष्टा we: agama एव मारत्य दत्येतत्‌प्रद्नायें

TERM CRIM आगतं ता षे यथोरिदमिति ada

वामस्य मन्मन इत्येकादश यज्ञस्य दि खथ दत्यच्छावाकस्य ¢ ९७

आवाप BRI मेवावरुणनेत्यचापि सम्बध्यते।॥

आयाविद्धाऽवस इति मस्त्ननोयमान इन्द्र इति निष्वे- वल्य प्रथमस्याभिस्षविकस्य ९८

्रथमसयाभिसविकस्मेत्ययमधिकारार्थः। प्रथमस्वाभिञ्बि- कसा एते निष्केवदमङ्लतीययोः क्रं भवत card: ..

(Soe. १. RR] BASH | ५०३ मध्यन्दिन LYM CA WA प्रतीयात्‌ १९

यच यज मध्यन्दिन दति वच्यति तच तच निष्केवन्यम- शलतोये शस्ते विद्यात्‌

अद्ोनखक्तसान एवा AAR यन्न CE कथामशा- fare: Ofte एक दद्यसिग्म्ङ्ग मामग्विच्छन्ति त्वा शा- सदृद्धिरिति संपाताः ₹०॥

यान्येताजि नव amifa निर्दिष्टानि तेषां संपाता दति ant fanaa: तेच सम्पाता माध्यन्दिनि हाज्रकाणां way यान्यद्ोगद्धक्खामानमि तेषु way भवन्तीत्ययमण्य्याऽखिन्‌ aa fanaa, श्रहोनष्क्ष्यामदतिवचनाद्चापि बातु- fafanea प्राति दशंयति॥

= एकेकस्य जयस्तयः २९ प्रयमचतुयंसप्रमादयस््रयः BAA एककस्य wat i ४९ उक्ता मर्त्वतोयः Sd

यथया मरङूत्तीया प्रगाथाः प्छ्याभिञ्षवयारदःसु भव- न्ति तथा सम्पाता Bates: ti

५०8 शाखलायनीये। [उ ०१. ९. १]

aaa मन देव इति Weal देवान्‌ डव दति as देवं ॥२३॥ WU

द्यावाए्टथिवोयमेकाडिकं। एतद देवं weil श्राच्यप्रडमे श्राग्िमारुतश्च शिकारिकानि एतप्रयमस्याभिञ्नविकस्या- धिकारात्‌ सम्पातास्ह वाक्येन स्वायाः

डत्युत्तरषटकस्य प्रथमे पञ्चमी कणिका॥ °

दितीयस्य चतुविंओेनाज्यं ९।

दितीयस्याभिसविकसखय ₹ाताजनिटेत्याच्यं भवति

वायो ये ते स॒दकिण दति दे तीव्राः सोमास आगदोत्येको भा देवादि Pan दे श्एक्रस्ाद्यगवाशिर दरतयेकाऽयं वां मिचावरूणेति पच्च SAE WP tl

aque wires

गाव्छमदं प्रउगमित्येतद्‌चक्तते ३॥

गात्छंमद शब्दस्तदाषाणां यस्लात्‌

[ड ०६. ¢. द] Brey | ४७४

विश्वानरस्य Taff wera एक इति मर्त्वतौय- स्य प्रतिपदन्‌चरो दद्र सोमं यात ऊतिरवमेति मध्यन्दिन Wen

जिष्केवस्यस्यात्तमे विपरीते निष्केवल्यस्य यत्‌ aw यात ऊतिरिति aa ये उत्तमे चा ते विपय॑स्य waa

ACS दाता चेत्‌ AHA ५॥

यदि राता गाचतेा भरदाजः स्यात्तदा प्रृत्यैव waa शटग्रदणाद्धातुरेव भारदाजल्मच विवक्तं प्रतिनिधि- ग्रदन्तस्यापि। तेन श्रभारदाजाऽपि प्रतिनिधिगप्रटत्तः प्रत्येव श्ंसेद्धाता चद्भारदाजः सखादिति॥

वातुविंशिक ठतोयसवनं विश्वो देवस्य नेतुरित्येका तत्‌ सवितर्वरोप्यमिति आविश्वदेवं सप्ततिमिति तु वैशवद्‌. वस्य प्रतिपदनुचरो

श्रयन्तु विशेषञ्चातुविभ्निकात्‌ दतोयसवमादेता प्रतिपद्‌- weer भिद्येते tia i

१०६ GINA | [sen 9. र्‌]

ARTA प्रतिद्नचराञ्चोभयेयुमव्वेवमभिञवे ७४ wen असिक्नि ये arquym वैश्वदेवमरूलतीययारुभयः प्रतिपदनुचराखाभिसवेयान्यहानि युग्मानि दितीयचतुयंव- छानि तेषु ते भवन्ति, केवलं दितोय एवेति Gate: | अभिञ्जवाधिकारे पृनरभिंश्षवग्रहणं उभयोारित्यसख awe षड़रविषयतां aaa शस विषयत्ज्ञापनाथं॥

इत्युत रषट कस्य प्रथमे षष्टो कण्डिका * |

SAA HAA Al जात एवेति मध्यन्दिनः॥ १॥

श्राच्यप्रगे tvarfen हाचकाणं प्रातःसवने are- feat चाक्तन्ाभयोारपि षडहयाभवति॥

` तहूृवस्य घृतेन द्यावाएथिवो दूति fart जातः परा- वता इति वेश्वदेवं वेश्वानराय धिषणां धारावरा मस्त- WAT प्रथमे AFT दत्याप्रिमारूतं चतुथस्याय्या जन इति निष्केवल्यं

एकाहिकं मरत्रतौयं॥

[soz 9, ई] ` ओतद्धन्। yee इयाम्यप्निमस्य मे द्यावाएथिवो इति तिखस्ततं मे शप दूति बेशवदेवं ३॥ एेकादिकं utd खक वैश्वानरं मनसेति तिखः प्र ये Ward जनस्य गापा दल्या- मारुतं ४॥

आच्यप्रछगे प्रतिपदन्‌ चरा Sarat:

पच्चमस्य कया शरभा यसििग्मश्टङ् इति मध्यन्दिनः ५१

ञ्छ प्रमे एकाहिकं एव

ANAT तु नवन्यु्तमाऽन्यच्रापि यत्र निविद्रानं सात्‌ ९॥

अरन्यत्रापौतिवचनात्‌ कमामरोऽपि यत्रैतत्‌ aw ॒निवि- arma भवति aa ada मवन्युत्तमा कन्तया। अता fraqearna विपरीते मरत्रतीयस्याल्मे विपरीते इत्येवमादिषु तत्‌कमावधिक एव तादृशे विधिनं भवतोति वेदितव्यं निविद्धानमित्ययं wet निविद्धानोयमिति,

तेगेतत्‌ खाभितं भवति, बङ्व्वपि निविद्धानीयेषु afaaa

«ged दाश्चलायनीये। [उ ०१. ७. go]

am निविद्धागोयं fated तत्रैव नवन्यन्तमा निविद्धा- Maas इृत्येतदवगभ्यत इति

grat waaay शगुभिवोजवद्भरिति ठचो कदु प्रियायेति sae ७॥ खाविचनेकादिकमेव `

एर वृष्णो PH श्रय नुचित्‌ Ves इत्याप्निमारतं

षष्ठस्य साविचाभवे तोयेन Facey कतरा GATT सानन्तेति वेशवदेवं Tass दमं साममिल्यापिमार्तं

्राच्छप्रडगे प्रतिपदनु चराश्च देतोयाः चन्यरेकारिकं ब्राह्मणस्पत्यमरुततीययोर्क्रा fare:

CONTE GSE

षड दद्तिवचनमभिञ्जवसख षडदसंश्ञाविधाना्थे। श्मि- ञ्वद्तिवचनं vegeta षडरसंन्नाप्रापणाथें। तेन षडह व्यवहारे इयोः सम्प्रत्ययः सिद्धा भवति |

TRAE TATAPHA: | SAAT मध्ये ९०॥

afraae Sarfafacanat qarat विधोयते

[sex.. 0] WAT | wee SHAG सोजियानुूपाः ९१।

व्यन्त tfa जेषः 1 afafa ama उकब्येखितिवचनम- fay सखचप्रकरणे ये उकश्ासेर्षां ddat awmares विधिना सम्बन्ध खिद्ये

भेजावरणस्य १२॥ WON

इव्यस्तरषट कस्य प्रथमे सप्तमी कणिका °

“wy ब्रवाणि श्रा्निरगामि भारतः प्र वे वाजा अभिदयवेऽभि प्रयांसि वासा प्र मंदिष्ठाय गायत प्रस ae तवेतिभिरभ्निं वो वृधन्तमसने यं ब्रह्ममध्त्रं ग्रजिष्ठं लाऽव- मे वः समिधाय ्राङत्याऽऽ ते Hy दषोमद्युभेदञ्द्रसः- पिष दरति दे रका अग्निं तं मन्ये यो व्रा ते वल्लो मने FAA Bt रथिं भर परेष्ठं वो अतिथिं Be यवि भारम भद्रा ने अ्रग्निराहता यदो घुतेभिराह्नत श्रा त्राय श्ग्नि- मिन्धत इमा अभिप्रणानुम इति॥

* awa इति ae Geo पाठः। 4 2

भ» च्ाशलायनीये। [उ ०९. c.g}

एतानि दत्र स्ताजियानरूपयुगलामि wa युगलबस्द साजियः समाहार्यः॥

अथ AUR ATK BATS मा ते अमाजुरो यथेवाद्यसि वोरयरोवाद्यस्य खना "तन्ते मदं एणीमसि त- wala प्रगायत वयमु तवामपुव्य यो ददमिद्‌ पुरेद्राय साम गायत सखाय आआशिषामददि एक दद्विदयते इद्ध सोम- पातम रद्र AT गध्येदु Heal मदिन्तरमेतो न्विद्रस्तवाम सखायः सुोन्रं WH त्वन्न CAV वयमुत्वामपुव्ये यो इदमिदं पुराऽऽयाशोम इन्दव इति समादार्ये!ऽनुङ्पोऽभाठ- न्धा अनात्वं मा ते WAST यथेति ₹॥

एतान्यपि दशेव नवमस्ानुरूपः Sera: | WWE पुन- वचनं खजादन्यचाप्यस्य युगलस्य परस्यरमियमाथं॥

अथाक्छावाकख्येनदरं विश्वा Wises Tei Rea VHT अुधोदवमसावि साम इन्दर दममिन्द्र त॒तं पिब यदि नदर aden यस्ते साधिष्ठाऽवसे पुरां मिन्द यवा कविदषा इसि राधसे गायन्ति त्वा गायि श्रत्वा गिरो रथोरिवेति ॥३॥

एतानि षडयगलानि, अरनाणनुरूपनियमाथेमेषां विधानं

* am मदमिति Ste मून Jo UIs! |

[Soe. ९. श] Rage | ४८९ खक्तानामेकेक शिद्धाऽऽवपेरन्‌॥४॥ ६८

शन्त्तरवटकस्य प्रथमे Tat कखिका |

सोमे वधमाने vce

खउक्ग्यन्र्ताणि प्रहतानि, तेषु wag BUTE तन्त दवभ्रिग्य सामे वर्धमाने तदतिन्नंषनाथे यावदयैष्टचा वच्छ- माषेभ्यो खक्षम्‌रायेभ्या एडोलाऽऽवपेरन्‌ रा षकाः

दमा वां WHAT मन्यमाना इति तिख Tae को वामिति wa AO वां यशो युवां नरा पुनोषे वामिमानि वां भागधे- यानोत्येतस् यथाथ मेजावरूणः

~ यथायथं यथाप्रयाजनं uyradlarsqarae षति wWa- ufaefa: स्तामोाऽतिश्स्ता भवति वावतोरावपेतद्यर्थः

Rat श्रद्विभिद्यन्न दिव इति शक्तं असोवसुप्रतर- मायातविन्द्रः खपतिरिमान्धियमिति ब्राह्मणाच्छसो २॥

एतस्य यथार्चमावपेतेति शेषः

ष्ट च्ाशलायनोये। [उ०१. १०. B] विष्णानृकमिति क्ते परो AMIR ४॥ ९॥ अचाप्यावणेतेति षः

इत्त्तरषटकस्य प्रयमे नवमी कणिका °

शस्याभिशवेनेोक्ते श्रदनो राये श्राद्याभ्यां १॥

शमिञ्जवस्य ये श्रा रहनी ताभ्यां yaqary wey वया- ख्याते अ्रमिश्जवस्य प्रथममररेवं भवति, श्राञ्यप्रउगे रएेका- fea चावाए्टयिवीयमाभ्िमारतं च। cava तत्रेवाक्ं दितो- यमहरोवं भवति, we ठतीयख्वनं erafafaa 1 दतरदु- कमेव | Us VAY RET भवतः

ARITA A VTE २॥

केवख्मा्ये waren श्रमिञ्जवातिदिष्टे खाता, waz aug यानि दतोयसवनानि तान्यभिङ्ञवखान्तरषामङ्ाम- mag एतोयसवनानि यानि तेरेवाविदिष्टानोल्यर्थः॥

wana इति तु प्रथमेऽदन्याज्यं। भिं दूतमिति द्वितोये Wea

BrIwacawita fang: | एते तयोारान्चे भवत xiao

[Tor १०. 9] Sage) ` acy ठतीये BRAT CATT WB

आञ्याधिकारे wee aie वेलचष्छ- © z 9 oN प्ररञ्रनायं | away wucafuarcfafg: ii

वायवायाहि वोतय इत्येका वायो यादि शिवादिव दति इन्द्रश्च वायवेषां सुतानामिति इयोरन्यतरां ula वर्णे TARAS गच्छनमायाद्धद्विभिः सतं सजुवि्भिदेवेभि रत नः प्रियाप्रियाखित्योण्णिदं प्रजगं ५।

WIY: संहारी femal दाज्याग्दर्भ्या प्रथमाभ्यासेम डितो- याभ्यासेन वा aw: क्तव्यः श्रोष्णि्मिति ब्राह्मणानुवादः। aq विधायकं मन्यमानख्छानुष्टाम ATE

उन्तमेऽन्वचमभ्यासाश्तुरत्तराः

wot प्र्यचमित्यथैः। चलार्यखराछि afer’ च- तररोऽभ्यासः, ते जयः क्चयसम्बन्धात्‌ चाग्या- aqme पादे भवति, उग्णिक्खन्पादनख्य चिकोर्षितलात्‌। SAA SAA इत्येवं

नवा॥७॥

वाग्रष्दः प्तं वावन्तंयति, ना चाग्यासः HAA) श्राष्णिड-

४८8 च्धालायनोये। [Soe ar. a]

ae विधायकलं सम्भवति, प्राप्तायलात्‌ ब्राह्म्राम- वच््छब्दप्रठत्तिः सम्भवतोति॥

ततोयेनाभिञ्षविकेनाक्ता मध्यन्दिनः। *तं तमिद्राधसे Ae चय TRG सोमा इति भरत्वमोयस्य प्रतिपद नुचरो | वेप चेत्‌ पृष्ठं यद्याव इर ते शतं यदि यावतस्वमिति प्रगाय साजियानद्यो ॥८॥ ॥१०४

निष्केवखस्ेति FT: रथन्तर श्चेद्क्रा

डद्यत्तरषटकस्य प्रथमे दशमो TSA |

चतूर्थऽदनि यत्‌ प्रातरनुवाकप्रतिपदयधंचोदय AE १॥

पाके waqusefs यत्‌ प्रातरमुवाकं तस्याद्याया WAT यावर्धचेयोरारो तयेोन्यङ्ख भवति अरहरधिकार्‌ पुमरदमी- तिवचनं जद्धमाऽयं ay सति प्ररधनाथे। तेना या न्यृङ्ख भाज खचस्तासामन्यच वश्वनादृते न्यूङ्खा मवति॥

*a तमिनद्राघसे दति Ge qo Ws: |

(Sor. १९. १] ओतद्धने। ` ५८५ दितोयं खरमोकारं चिमाजमु STM २॥

ददानो न्युङ्गख् wavs) तचारधंचया्चै feta: स्वरः संडितावस्धायान्तमोकारं जिमाजं war fa: ब्रूयात्‌, qersdun san इति सर्वच भंसमविधानात्‌। संडिता- वद्यायामेव aaret चं सनमृक्र मवति wa: afearaen- wise qeisiwenfceanrgacecaag: fatt- तः, इड तु दितोययेविधोयते, कथमनगयोाः aaa cf) पूवद जद्यायमभिप्रायः ब्राह्मणेक्रा ये न्युञ्ु्विधिरेकाकर- डाचरश्थखरचतुरच्रेरिति साऽचमर्धाद्यारित्यनेन खचित भवति यस्त॒ खख awasta सिद्धान्तितः "तस्मात्‌ लरेणेव य्खन्येत्‌' इति, तमेव पच्मङ्गोत्येदानों sag विधोयते, 'दितीयं खर दत्थादिना॥

तस्र तस्य चोपरिष्टादपरिमितान्‌ पञ्च वाभीकाराननदा- भान्‌ ३॥

तख तख्छौकारस्यापरिष्टादधाकाराननुदालानपरिभि- तान्‌ चोन्‌ चतुरः पञ्च वा ब्रूयात्‌ wa स्ाविशरेषनिदिंटखा- परिमितशब्दं व्रवीति तच निरिष्टसद्चाविभेषादुपरिष्टादपरि- मितन्रब्दार्या aviaa: 1 aw पनरूपरिष्टात्‌ सद्चाविशेषे निर्दिटष्ठचर aia warfare asa सल्येवानियतिग्ंदीत-

वयेति fag श्रध चकारसाधाकार एति कर्मधारवः। 4 ष्ट

ht अश्रलायनीषे। [उ ०१. १९१. @] SHAQ त्‌ चोन्‌ ४॥

उन्तमद्याकारख्ापरिष्टात्‌ जीनेवाद्धाकाराम्‌ न्यात्‌

gaat निदन्यते ATA ५॥ जिडन्यत द््यगद्‌ाश्सोक्रियत Cae: | न्यङ्खाधिकारे पम-

न्ह्धमानटतिवचनं प्रथमे fend ete wad वारे BATA sha तस्मात्‌ Waet निदन्यत दत्येवमये

तदपि निदशनायोद्‌ाशरिष्यामः

खक्रलशणस्छापि न्यूङ्स्ाधाकारसखरूपस्यालोकिकलादन्व- दरणेवश्चातोयकं wey व्यावर्तयितुं facia कियते i

Wile SUITS We GSTS Be GIT रेवतीः शयथा fe qe: aa भद्रं विर्टथाग्टतश्च Tate <, -) 1) रे SSITT Sis उंखंख श्यः खपत्यस्य TA FAN तद्र एते वयोधोदेमापार॥

श्रापेादेञ्ुतः,रायोदञ्चुतः, वयोधो AGATA Cad न्ूङ्ख- पनराट्जिप्रदर्थंनं प्रत्याटतिन्यङ्खप्रापणायें अयमेव पाटः अविच्छिश्नसम्प्रदायागतः। यस्त पुमः खंडितान्रूपेण पाटः प्रमादरूतलात्‌ BMA:

[Be १. १९. १९] WITT | ace आग्निं खब्रक्किभिरिल्याज्धं

पादग्रणेऽपीरं Wea ज्राञ्यश्छामे विधानात्‌। श्च पादग्रडखस्व प्रयाजनमन्वेषकोयं

तस्सत्नमावज ढतोयेषु पादेषु न्यूङ्खा निनदंश <

AS THA A. OTSA प्रागृमाया शखचलार्वा ठतो- येषु पादेषु न्यूङ्खा निनदंख ava.) उमापि न्यङ्कगनिनदं- रहिता saa i

TAM A १० | ष्मो त्ंगमुष्लरविवलाथे

STH AAITIA AAS: ११॥

तोयेषु पादेषु निगदं om तेषु afer vee द्लयु- ते, पादान्ते। खरादिः, खरा वारिप्ररेड दत्यथैः। चेोकारचतष्कले ama: निगदं दल्युच्यते। ada fa HTATE

उदात्त TIAA | अनुद्‌ात्तावितरो | उन्तराऽनदा- सतरः १९॥

AQAATHT Taye: | 422

yce AAMT | (Sot. १९. ११ |

YA: प्रथमः। मकारान्त उन्तमः। तदपि निदशंनायादा- इरिष्यामः १३॥

अजापि वारिप्रेशपमर्दीं भिनदेाऽनपमदीं वेत्येवमादि- खन्देहनिटत्यथे facie i

aft खवुक्तिभिः। Vaca We! Tele संज Te GIITT Be GIT यस्तोणंबद्दिषे विवा- मदर ASTI MTC पावकशेचिषं विवक्तसोदेमाम् Safer शतारं त्वा TTA ९४॥

पवंसखिकर्धर्चे यो वियः श्राज्याद्यलकारिता न्यङ्ख- निनदंकारितः। तेन हितोयादिग्वुच भवति अटन्ति अद्ंनाथे पूरवैद्ार्धैखय पुमः पाठः। wie संहितापाठ sade एव |

Me GIVES Be GUVGT Be WE मदेथ मदेभोरे 1 ओश्रोओ्रा३े मोथामे दे बोरेमिल्यस्य प्रतिगरः॥ ९५॥

्यङ्खनिगद्‌ भ्यां प्रणवेन सम्बन्धाद्टि तीयेऽर्धऽयं प्रति- गरो भवति, wafer क्ञतिरेव

* खाद्‌ खोदे चार्म इति te Ho To wis | Se VR GR दति Sto we Yo पाठः।

[उ०१. ११. ९८] Rags | १८९

अपि बादान्नादनुदान्तं खरितसुदाशमिति चलतुरनिनदः ॥१९॥

निनररूपल्याकारचतुषटथस्य यथास्ड्लोन खर विश्रेषाऽनेन विधीयते | पवाष्ल्ायं विकल्पः तथाग्रतन्रस्तनिगदें सति अतिगरजिनर्देऽपि तथाभावनिद्र्जनेन दभरंयभ्‌ sag विना तदशना शक्ते सतसहितमेव थ्ितवानाचायः॥

तदपि निदशेनायेदादरिष्यामः। afd खद्रक्तिभिः। होतारं त्वा TWA | यन्ना GUTTT Me उउउउड Ge GUT Tweed aes Be Be Bey Te पावकशोचिषं विवकषसेरमाग्मं खवृक्किभिः। द- तारं त्वा वृणोमहे। Be उड te wus ate ञं मदेथमदेवा३े Te Be Awana दे- वोहमिल्यस्य प्रतिगरः १७

गतार्थमेतत्‌ सवे

परथमादधौकारादध्वयुनय्खयेत्‌ १८ ¢

अरवषाने nwa प्रतिगरे ama: | तच प्रतिगरान्तवं- fan: प्रणवस्य ऋगन्तर्वन्तिना प्रणवेन समानकाखतासम्पाद- नाये *प्रतिगरान्तकालखतुर्भिंः खतरविंधोयते i

* प्रतिगरारम्मकाल रति asc: |

६९ ° च्याखलायनीये | [ड ०१. te. RQ] प्रथमात्‌ दिनोयाद्ा ९८

काललक्णाथमेतद्‌भयं प्रथमस्य दितीयख्य वाऽधीका- रस्य यः कालस्तच प्रतिगर आआरथव्यः। एता विधौ ठषाक- प्यादिव्वश्याक्तरेषु Waa: | AGN सम्मवाद्च्यमणातुनब- SITY भवतः

BIT देके Re

अस्मिम्‌ Wa aya सह यख भारभ विविधमपरम्या- परम्य age wy निनहेन fang प्रणवेन प्रणवं सन्या दयेत्‌। उपरमणञ्चाज विखम्बममच्यते, गावसानं। wa पचस्याभिमतलद्धचनाथं ened afsaararery: ti

यथा वा सम्पांद्यिव्यन्तो मन्येरन्‌ २९

Warts प्रणवे प्रणवः सम्पादयितुमभक्य दति मन्यन्ते AUNTY: कर्तव्य TA tl

वायो Wa अयामि ते विदि शचा wate वाये शतं इोणाभिन्द्रख वायवेषां सामानामाचिकिता ana ना Pare वे श्रप्रदणमपत्यं “वृजिनं रिपु- मम्नितमेनदौतम TATTA ASA २९

# q ठुजिननमिति पराढान्तरः।

[ख ०१. १९. २१] MAG | WER

शअरचाप्यागुषटुभवचनं ब्राह्खानुवादः। चच तु fawarsey- far वैशदेवस्तुच fae) तज cease न्यूनानि परिघामोया wea तस्यास्तिभिवं चमेदादन्राखराणि अ्रधि- कामीति सवा श्रनुष्ुभ एवेति एकपातिन्यः प्रथमः २३

awe fa: प्रतीक cae: i तं ल्वा ashes re वसा सुनमन्ध इति ARTIS प्रतिपद न॒चरो WY

म्रतिपदन्‌चरयोाः स्चारिलारेकोा प्राप्रोतोति प्राङ्‌ aerate विधानं

शरुधोदवमिनद्र AG TAA AGA २५

ददं मरत्वतोयं दिषुक्ं as fa दयाः खक्तयानिंविद्धे- यो गेकञ्जिल्िति सन्देहः। agafeieer qifaaa पर- समिन्जिति एवमन्यचापि amasasfa eee: खात्‌ तनि- टत्ययेमाइ

अने निविद्‌ द्ध्यादनेकभावे SATA २९॥

सवीर्ययं परिभाषा i

४९९ आआखलायनोये। [ड ०९. ११. ae]

वराजं चेत्‌ प्रष्ठ पिबा सममन मन्दतु त्वेति शोाजियान्‌- SAH २७॥

Stays उक्रावेव

HEM द्रो युध्यस्छ दूति निष्कंवल्यं श्ुधोदवोयस्यं तु ठच आद्येऽधेचादिषु ABE २८

अस्य खक्रसख्याद्े चेऽधचेषु न्यङ्कुः श्रादिग्रहणं नग Hae दितीच varet ay: क्तव्यः किं afe we दितीये aaa We वा awa ay इति गम्यते

एवं कुदश्चतौयस्य २९८ एवमित्यनेन टच श्रादयेऽधचोदिषु ay इति गम्यते॥ विराजां मध्यमेषु पादेषु Be |

विराज दति पिबा साममिग्ध मन्दतु ar इति ae उच्यन्ते, aati मध्यमेषु पादेषु aq: कर्त्तव्यो fede एवारे श्च अदिश्ब्दाभावात्‌॥

नित्य प्रतिगरो MUS: २९ afar ज्यङ्खःप्रकरणे मित्य एव प्रतिगरः “Ararat Sa’ इ्ति। सख एवं न्यङ्कादिभेवति। aa यद्‌ाद्चमचरं afa- नेव ay: कन्तव्य इत्यथः

[उ ०९. ११. १५] Brae | ५९३

प्रणवान्तः प्रणवे कुश्रुनोयानां ३९

कुहश्ुतोयानां दितोयेऽधच यः प्रतिगरो न्यङ्खगदिः weary भवति यः पनः Bega चतुष्यादि- ee द्ितोयेऽद्धसं प्रतिगरः बुतादिरोव। प्रणवान्तः प्रणवे कुदश्नतोयानामिल्येतदुपपाद यति

अधर्चशदयेनदुत्तमावओ ३३

GUAT चजिष्टुप्‌, पच्छः, WAT! अन्या SCANS ar QUIN: WOT: | तेन प्राप्रमेवानुद्यते। प्रणवामलापपादना्थ- मता fenszara चशब्दा xem: Il

a afc अपि wa त्रस्य प्रवामखे महिवृधे भरध्व- मिति areal विराजः ९४

विराज इति वचमं विराज एवैता भवन्ति नेताखुवि- रारधमा यङ्ग दि रिद्येवमथे | तथाचोक्तं मम vag वि- राजः' इति॥

तासाम्‌ष्वेमारम्भणोयाभ्य स्तुचानावपेरन्‌॥ २५॥

एताः VA GH: | एतासामेव सप्तानां wawsefa माश्यन्दिने सवने राजका: खे खे शस्ते श्रारमणोयाग्य we

एकंकं ठट चमावपेरन्निल्यार्‌ #

५९8 ्ाश्लायनोये | (उ ०९. re. ४०]

आद्यं मेचावरूणस्तस्योज्मादि शानां इवं ब्राह्मण- चसो WE I

तच्छेति तेनेत्यर्थः तेन मेचावरुणेन weraTawaras WV VIVA त्रा द्णाच्छं garage:

तस्य चाच्छावाकः २७॥ wafa wad) Wey waza | यजाम द्र वञ्चदक्षिणमिति दितोयानेवमेव ३८

दितीयवचचगमेषां दचानां wig’: wawardr एवमेव पूववत्‌ सप्तभिक्रंम्मिस्तयसतुचाः कर्तव्या शृत्येवमथं

पश्चमेऽदनि AS सल्यसामपा द्ये केकमेवमेव ३८

अद्खिन्नेव खचप्रसद्े गन्यलाचवाथे पञ्चमषष्ठयारणद्ा- qaq way तस्मिन्नेव खाने एकंकं 2d विदधाल्यचयख एव भगवाम्‌ खजकारः

GSS CARTS दि ICTR अनख्नतेत्येवमेव Bo UV A एवमेवति पूैवदित्ययः

इत्यलरघटकस्य प्रथमे Tatra afar |e |

PPL a

(Bor. १९० श्‌] Bags | ५९५

Ma वधमाने के WIA वभेन वाय अयाद्याङ्लव- टचेन्धावपेरसुपरिष्टात्‌ पारच्छेपोनां ९॥

arafeet gat हाचकाशां wary ऊर्ष्वमारमणोया- wisfuaa: च्रयेदानों कसामदटद्धिनिमिन्त श्रावाप उच्यत, तेषामेव ₹हाचकाणां तेष्वेव श्रस्तेव्वेतानि जोणि aati चया- शामेककमेककस्य ययासद्येन भवन्ति च्र्टच॑वचगमेतेषां त्सा वापसिद्चथें तेनाषावापस्यानिनमिन्ते सति यथाथावाचा THRE: | भ्रावापाधिकारे पुनरावपेरल्लिति वचनं बड्वच- मविवचार्ये atewragfafan सति दयाः स्वं ₹ाच- का आआवपेरन्निति साधितं भवति, उपरिष्टात्‌ पारच्छपो- मामित्ययं ऊध्व॑मारम्मणोयाग्य इत्यस्यापवादः पार्च्छपि- GRE पुरवीक्रानामावापानां प्रद्थंनाथे। तेनावम्याऽवगते मवति दचावापवत्छरःसु wesw ऊर्ध्वमतिश्चंसनावापाऽ- न्यचारम्रणोयाग्य ऊष्वमिति॥

तैरप्यनतिशस्त Tae चैषटभान्यमरुच्छन्दान्यावपेरन्‌ | Hey

Atet: waarecia रामा यद्यनतिश्रस्ता भवेत्‌ az- श्राणि unit मर्च्छम्दवजिंतान्यावपेरन्‌ शिष्टुपङन्द खका-

नि | अरस्मादवनगारेते चयाऽया अवगम्यन्ते | श्र्टलानामणति- 4

५९६ QIN | [ड ०१, ९२. 4]

wate तेरनतिशस्त रेग्द्राणामावापोा aretraraa विना रिन्दरेरेवातिश्च॑खममिति तेनाष्टचावापे wa तेरणखनतिश्रस्ते qa दरद्ररेवल्यानि मरुच्छन्दवजितानि Agari छक्रान्या- TTA | अन्यच पयुक्रान्यनुपय॒क्रानि श्रष्रोक' दत्येवंप्रका- राणि जेष्टुभव चमं ्युखहादिषु गायनं माध्यन्दिनं जागतं म- ध्यन्दिनं इत्येवमादौ वचने सत्यपि जेषुभागामेवावापबिद्धथे। श्रावपेरक्निति पनर्व॑दनमरहरन्तरेष्यष्यछ विधेः प्रापणाथें। तेभायमावापः सेषु WEG स्तामातिशंसनायं भवति

त्वेलान्यनेप्यातिशंसनं WB

एतान्यष्टवीान्यनाप्य wa: wfawed नेव awa) .एका- wey इत्यनेन खजेणाष्टचानां ward विधीयते पवते यत्‌ सवयेलवचनमं तत्‌ सचेब्येवाररन्तरषु पराच तयाणुपपद्चत रन्यनेनेवाषटसानामेकाहाहोगेषु प्रा्िवि- wiad, एतदे वाज विधिद्छितं मान्यदिति॥ एकया दाभ्यां वा प्रातःसवने ४॥

अतिशरंसनगमक्रं तदेतावतोभिरिद्युश्यते। एकया इान्वां वा ख्ग््धां प्रातःसवने सामेऽतिश्ंखव्यः॥

अपरिमिताभिर्त्तर येः सवनयोः ॥५॥

जिप्रखतिभिष्छंग्मिः sweat: wartrtfadad क-

[Sex. ९१. ७] BITS |

wafafai afar ae उकलरयाः सवनयोारितिवचना- देव wWawe प्रातःसवगविषयले सिद्धे चत्‌ Yes प्रातः- सवमग्रदण करोति तजन्ञापयति। ब्राह्मणे विधिदयं ताव- दस्ति ्रमवानं प्रातःखवने यजेरिल्यक्रा अनकारमेकां हे स्ताममतिश्खेदिव्यक्का अरपरिमिताभिरत्तरयोः vara: द्ये- का विधिः, श्रपरस्तु एकां दन इयाः waza: qraafa- शंसेदिष्टुक्रा अपरिमिताभिख्तोयखवने इति। विधिदय- BIN प्रयाजनं माध्यन्दिने सवमे एकया qeat वा भ्रातःखवनेऽपरि मिताभिवाऽतिश्रंखनं ककवयमिति॥

पश्चमस्येममषुवे श्रतिथिसुषवुधमिति FATT

पाटिकख्य WAT: दममृषुव दति गव we भवति

a a यज्नं दिविसुशमिति इेश्रा ने वायो wea इत्येका रथेन पृथुपाजसा Fea: रचक्षस्‌ इमा उवां दिवि टयः पिबा सुतस्य रसिनो देवं देवं बा वसे देवं देवं शद्‌- गायिषेव इति नादेतं प्रउगं

प्रथमख्ता दिप्रतीकः एवमस प्रडगख attaa fx- Maqe मक्काऽन्येषु षटसु sey द्वितीयाः सत्यो हदव्य उसस-

aes SANTA ATT | [उ ०१. tz. ९०]

मे दतीयाचखताः ay सन्ति खलमायास्तिवंचमेन मव सन्ति। मवसु sear अ्रतिरिक्रानि वर॒जिंश्दच््राणि तानि दितोये गायते एते प्रतिय सवे aed एषं भवति। अ्रतेरणयमेवा- भिप्रायः

प्रगायानेकं दितोयोत्तमवजं =

दितीयेन्तमे wat वर्जयिलाऽन्ये ger एव भवन्ति इत्ये केषां मतं। waaay हुचलमेवेव्यते, प्रगायधर्म॑ः आहावादिः। परोरुग्य श्राङ्योत' दति aa नभियमात्‌॥

यत्‌ पाञ्चजन्यया fate saan wa इति मर्त्वनो- यस्य प्रतिपदनुचरो | BATA पिब तुभ्यमिति म- रुत्वतोयं <

इदग्तिद्धक्र॥

शाक्रं चेत्‌ VS AMAT: | ता WAV नव WR FST भवन्ति ९२०

ताः मरानाश्नोरध्यर्धकारं न्रंसेलिभिस्तिभिरर्धर्चेरवसान प्रणवश्च कुयारित्यथः। ता श्रध्यधंकार चंसेद्यथा प्रत्या नव सत्यस्ता एव faar भवन्तीति wary: ii

[उ०१. १२. १४] Brae | ५९९

नाभिः परोषपदान्युपसनतमुयात्‌ १९

ताभिर्महानाच्नीभिः पुरोषपद्‌ान्यपसन्तगयात्‌ | महाना- ~t ~ स्था माम मवा मव पदानि परोषपदसंन्चामि, तासाग्टसा- मन्येन प्रणवेन प्रथमं UUs सन्धाय ततः स्वाणि यथा पठितानि शंसेदग्ये प्रणवं छलाऽनुरूपमुपखन्तमयात्‌ | ARTY पञ्चसु शंसन विशेष उश्यते॥

पश्चात्तरशः TAT पञ्च ९९

एवा डोवेत्यवसाय पञ्च पदानि waa उन्तराशि यया- पटितमेव | श्रपवादाभावात्‌। अगे प्रणवः कत्तव्य एव॥

सवाणि वा यथानिशान्तं ९३

aafe वा मव पदानि यथापटितमेव dea पञ्चा- atm: ay पदामीति। पञ्चानां पञ्चाक्षरः शंसमनिटत्ति- परमेतत aa म. परेषां शंसनं तदशेषं वा विदधाति, aaa एव aurea सिद्धरिति॥

योनिख्ाने तु यथानिशान्तं aera उत्तमेन स- न्तानः १४॥

याजिश्सनस्छाने त्वयं fara: eva यथागिभ्रान्तमेव

goo अ्लायनीये। [ड ०१. १२. १७]

सेत्‌, कवलं पुरोषपदान्येव। चयानिभ्राम्तवचनादूच्छ- पि प्रणवे awe) सपरोषपदा इति परोषपरैः we wey यथापरितं waar cad: ) ्रख्िन्नपि पके उन्त- मे परे प्रणवं war तेनोत्तरं सन्दध्यात्‌ wa विधेः प्रणव- मिषेधपरलादु्तमेऽपि पदे awafaturgr wera, afa- ठस्ययम्‌न्मेन VAT CAM I

eraiften fagaa उप नो दरिभिः ware विश्वा ARIMA ATTA अनु्पः १५॥

श्रगरूपतादता शच्रपि अ्रध्य्धकारमेव शंसव्याः

प्रेदं age मदाय सजा मदास इति निष्वेवल्यं १६

इदमपि चिद्धक्रमेव।। UTR पवा क्तं मरत्वतोये OTR निष्केवख्ये १७

दयोः WHATAT GH ITE Ua Wey तु wracifa- जागते, तयोरपि पाङ्कवविधानं afeseanrgy aa त- योरपि प्रव्युवमवसानद्यं भवतीति गम्यते। श्रवसानस्यागम्‌- रन वच्यति।

(उ ०१. १२. Re] तद्धने १०९ Tel तु जिष्टबुलमे १८

तज तज TT UE F GH, तयं We aw, तयारकमे

~ e nA AN fagar भवतः figawar ee तत्तिष्टुबलमं, a < tia ज्िष्टबुष्तमे। waar gaa.’ “श्लावाशद्य रभतः' इत्येते चा werafergannat: साधारणे इति जिद्ुब्‌वचगं तथा WY लमेक ददमयोः पारा

तयोरवसाने शतक्रत सम सुजिदिति ACI We ‘afaatfa’ इत्यजावखामे त्रतक्रता समश्युजित्‌' दति शअचोपतेऽनेद्येति निष्केवल्ये निष्केवल्ये २०॥ ९२॥ Wz ब्रद्धोव्यजावसाने ्रसीपतेऽनेदयेति i

डव्यत्तरषटकस्य प्रथमे Crt कणिका | He

CAAMAAAAGISH नारायणोयायां सप्तमाऽध्याचः। NON SACI प्रथमोऽध्यायः ti

९०२ अनरतायमीये | [Sez &. श]

ग्न वर

षष्ठस्य प्रातःसवने प्रसितयाज्यानां पुरस्तादन्याः छत्वोभा- भ्यामनवानन्ता यजन्ति ९॥

एष्य ऽधिष्टतः, तस्य षषटमहरिदागीमृश्यते। तख THATS: प्रातःसवने याः प्रखितयाश्यास्ताषामयं fare: 1) aver: परखादेककामन्याग्टचमुक्ता उभाग्वामनुङ्कषन्ता चामं |e: | अन्या इति प्रकतीभ्याऽन्या बच्छमाणा Tad: | उभाग्वाभिति- वचनं उभयोः सकङ्गतयारेव याव्यालिद्याथे, नेकेकस्या wWi- ति। अनवागमत दतिवचनमभयाः सव॑ चाऽनवानसिद्ये

वृषन्िनद्र॒बषपाणास इन्दवः सुघुमायातमद्विभिवेनाति fe सुन्वन्‌ कयं परीणसा Aaa श्रस्ञदभितानि पैस्याषणा aq ule त्वमोडिताऽयिं दातारं मन्ये दाखन्तं दध्यङ | मे जनुषं पुवा BART दूति

सत्तेता खवः प्रख्ितयाञ्वाख सभेव साश्छावाकानां a4 ताषां quregyay wafa

एवमेव माध्यन्दिनेऽध्यधान्त्‌ तचानवानं

aa माध्यन्दिनि खवने प्रखितयाञ्यागामष्यधामेवागवानं

[ड०२. १. ७] WAGs | ४१

ब्रूयात्‌ YAR उन्तरां खन्धाव तद्धा श्रधचेःवसाय यष्टव्यमिल्य्थंः। तचरं ava मध्यन्दिने अध्यधागवानं भवति, उन्तरद्धअविदहितानान्टतु याजानां Game एवेभान्वा- amar दत्य यमेव विधिर्भवतील्येवम्ये

पिबा सोममिन्द्र तुवानमदिभिरिष्राय fe योारसुरेो श्रन- ग्बतेति षर ४॥

एताः सप्त माध्यन्दिने arama: प्रख्ितयाञ्याः॥

उपरिष्टात्‌ त्वु ऋतुयाजानां

अन्धाः लवाभाभ्यामनवानन्ता यजन्ति परेति सखेति xe:

Dear Varad चानवानमुक्ता गन्तैरसै। यजेति Dawe wana रेतर्यजेत्यारिश्ब्दरदितागक्रा Awe ब-

aT गनेदातर्यजेत्यादिश्ब्टान सन्धाय तैर्मेजावरूणः प्रेष्यति ii

एवमेव यजन्ति |

एवंकरमा योरेव हाता यचद सायजयो; खाने श्रगूवंषर्‌-

HITT RAT ARAMA: 4G 2

९०४ QTM AT | [ड ०२. १. ९९]

तुभ्यं हिन्वाना वसिष्टगा अप इति दादश॥

एता खतुयाच्यानाग्टचः अयं जायत मनुषो धरोमणील्याज्यं <

एतत्‌दक्रमस्याङ wes भवति। आच्यकार्यख प्रती खक्रषाध्यलात पादग्रदणोऽयि इदं खक्रमेव भवति। पाद्यं ब्राह्मणानवारः॥

एकन इभ्या विग्रहः १०

श्ज्याद्यायाः प्रथमेऽधं्चं विग्रहः प्रतिप्रात्नः। अच प्रथ- anive जिपादलात्‌ विग्रह दति सं्यनिटत्यथ॑मिदम्‌च्य- ते पूर्वमेकः पादः Teresi wer यथा भवति तथा विरहः WAY TAU:

चिभिरवसानं चतुभिः प्रणवे यचाधं चेशः पार्च्छष्यः ९१९

SAIL WSN SAA VATA ATT इ्दमच्यते, जिभिरवसानं चतुभिंः प्रणव दति। श्रत एवायं विधिः पारच्छंपोनां सप्तपदानामेव भवतोत्युक्ं शतः ्रस- भ्रपदानां जिभिरवसानं चतुर्भिः प्रणवा सम्भवतोति।

[ड०२. ९. १३] BATS | ९१०५

पच्छःअद्टानामृपरिष्टादिधीयमागलाद्यन पण्डः UIRSy दल्युक्नेऽष्यधं दंखविषय एवायं विधिभवति तच किमघं THUS तस्येदं प्रयोजनं AAT पुनरयारुचेति aT aT wags प्रारुवभ्ति ` तद्‌ाप्यवसागप्रणवयारयमेव विधिभंवति दत्येवमयंमर्धच्॑र इतिवचनं

सतो बर्िरिति दशै सषमायातमद्विभिय वां सेमेभिरदे- वयन्ता श्रञ्जिनावमद् द्र SUITS WY प्रणुद त्वमोडिने ये देवास दिव्येकादश स्थेयमददाद्र- भसम्टणच्युतमिति प्रउगं। दे चैका पञ्चमे। एकपातिन्य उपोन्तमे | उच दल्युभयच TH | उन्तमेऽन्ब चमभ्यासा FATA: ९२

अष्टालरा इत्यभ्यासविशेषणं। अन्यपदाथंवादहव्रोरेः पुंलिङ्गं भवति। GWA zy इ्यमददादिव्येतसमिन्‌ प्रत्यच- मन्ता यान्यष्टावच्चराणि तानि fata awa: awa दद्ययः॥ नवा॥९३॥

वाश्रष्दः पक्चं॑व्यावर्तयति, भेवाभ्याषः awa xfar श्रुतावतिदन्द्‌ःअन्दस्य विेयलं मन्यमनेनाग्याष उकः,

१०६ आशषलायनोये। [ड ०२. 8. 08)

तस्य fad सम्भवति, प्राप्ता्थलात्‌ पाडङ्च्छेपोयेषु sey, अताऽनुवादतैवाजावगता। A PH: शब्दः प्राप्तममुवदत्यप्रा्न विदधाति। तेनाज प्रडगेऽतिरून्दःअष्दः पार्च्छपन्रब्दख ब्राद्मणग्रामज्न्दवत्‌ प्रयक्राविति खिद्धं॥

पूया मदानां चय CRG सोमा दति मरत्वतोयस्य प्रतिपदनुचरो यं त्वं रथमिन्द्र यो ge AEE इति तिल इति ARTS १४

अभयेन दयेन सह चीखि amas i

एकेनाग्मऽवसाय दाभ्यां प्रणुयात्‌ दाभ्यामवसाय दाभ्या प्र एयाद्यच पच्छः TTR १५

aw विषये जिष्टलगत्यादीनां चतुष्यदा्ां पच्छःधरंसमं fafea तच पार्च्छपीनामेवं भवति, एकन पादेनायेऽवसाय तते दाभ्यं प्रणयात्‌, पुमदभ्वामवखाच दान्यामेव प्राणुयात्‌ श्रगरग्रदणं पारच्छेपोनां सक्तपद्‌ानामेवायं विधिः श्ादित्छेवमभे। एतदुक्ं भवति याखकलु एकनायेऽवसाय तते इाभ्वां भ्ण यात्‌ OMY इाग्यामवसाय इाभ्यामेव प्रणवः खन्नवतिताखषपा- खच्छपीव्वयं विधिभेवति। यत पच्छः wey इति शावचि- asd विधिरिति दशंयति। तेन श्द्रायडि चारखुरः' Ta-

[ड०२. ९. १८] ओतदङ्जे। {oe

वमारिग्बपि भवति लने गययेभिः' इद्येवनादिष्वसप्रपदलान भवति it

रेवतश्चेत्‌ ys Tae: सधमादं रेवा द्रेवतः Ga CIN SIE ९६

निष्के वखस्य ara यदि tad ara खारिव्य्थैः। ङन्दाग- ्रत्ययलत्वादमिल्यवचमं

UR यादुप नः MATTEL इति निष्केवल्यं १७

इदमपि fay i

अमि त्वं देवं स॒वितारमेण्यारित्येका तत्‌ सवितुबरेए्य- मिति दे दोषा रागाद द्भादयुमदर MATT Ole देवं सवितारं तमु Sway खनं सत्यस्य युवानं RT qa aid सधान देवः सविता साविषदसुपतिः। 1 BA BAM सधातुरिति वैश्वदेवस्य प्रतिपदन्‌चरो ॥१८॥ `

एकाग्दणम्टचयां पादग्रदणमिल्येबमादीनामेतच्छास्ताक्रा- at परिभावार्णां बिखेवप्रदृत्तः। तत्‌ सवितुव॑रे्णमि- त्यगयोरमिञ्चवप्राप्नयारप्यसति gaat चतख wat: प्रति- यदमुचरा खाता | तजाजित्यसिल्धेषा wa जिर्ज्वस्ता प्रति-

९०८ STATA | [ड ०२. १. RR]

पत्‌ STA, Waar वा स्यात्‌, wale पुनवचनं tt सेकाग्रदणस्य wadera प्रयोजनं एतास्िख wat:

© प्रतिपद्छयात्‌, उपरितनाख् fra एवानुचरः स्यादित्येवमथं t तरथा “विश्वो faq नेतुः, caer च्रगेकादिकलादुद्धारोए स््ादिति॥

SET चामं VA ओणि १९

afagatfagara प्राप्तानां क्तानां चदुक्ममृषासा म- Waa खक उद्भुत्य ततच्छामे Nfs ami वच्छमाणानि भवन्तोत्ययः कानि तानि केन वा क्रमेण sagas कथंवा भं खव्यानोत्येतत्‌ संग्रयनि टत्य्थमा

इदमित्था रोद्रमिति २०॥ एतदेकं खक शंस्तव्यमित्य्यैः प्रागुपेन्तमाया ये यश्चेनेल्यावपते de

द्द मित्येत्येतख्छ GHA उपान्लमायाः प्राक्‌ ये यश्चेनत्ये- तत्‌ दितीयं खक्रमावपेत्‌॥

TATA: प्रागुत्तमाया HIATT २२

तस बे UHI Ws ऊर््वमृत्तमायाः प्राक्‌ धा;

[sex १. २४] Wage | १०६

Use: ता शद्धः wear: शविरूपासः' देवमाद्याः। प्राक्‌ छन्दांसि इत्यमेनेव प्राप्तस्य पमवं चनं विच्छन्दसामद्धार- खक्न्वायथ्ं सनये राञ्चिन एव प्रन्तिमान्यतेति प्रकटनाधे

शिष्टे शस्ता ofa ना मिमोतामश्विना भग इति उचः २३॥

‘fay इति ^ददमित्था' इत्यस्यापात्तमान्तमे "स wera दत्यादिके। श्रयं ewan कं भवति। fae बरसा एतं ay wea | sgafarat 'उषासा AMT’ इत्यस्य tarfea- स्यापि समुखयनिटत्यथे wae fege पन वचनमृन्तमं anagem तत्खाने Nhe gaia भवनील्येवमथ | इतरया उन्म छकमृद्धत्य wefagae प्रागुपो मायाः श्रंसेदित्येव- त्येवमाद्याः भान्तयः स्टरिति। श्रावपतिग्यदण मन्यत्रापि श्रन- याः GMAT प्रात्र प्रागपोक्लमाया एव एतत्द्धक्रमावपत- व्यमिल्येवमयें

इति वैश्वदेवं २४॥ ॥१॥ age वाधिकारे पुनरदशदेवग्रदणं विस्पष्टाथं

डत्न्तरवट कस्य दितीये प्रथमा कणिका °

EE

११० SVM AAS | [Sor ९. |]

दा च्काणां दिपद्‌ाखिदाकष्येषु स्तवते

दर ufea वषठेऽदनि उतीयसवने ₹ोजकाणां vaady- केषु स्तेषु दिपराखक्लु ढन्दागाः Waa | ₹ाजकाणामित्यवय- मधिकाराथः) तस्रापयोगमत्तरच वच्छामः दिपदायदथं wawar दिपदाले सिद्धेऽपि समाणायप्रसिद्धे्बलोयश्छाथे | दहेति fewer ख्क्थ्यानीति तार््तीवखवनिकानां राजक- watut dur) शंस्दविश्नेषविधानाथः परकद्रंकस्सवनोा- UZ:

छत ऊध्वेमनुद्पेभ्यो विहृतानि शिष्यान शंसेयुः

ते राजका weeny au वालखिव्यादीनि fredy- कानि विदरणन्धञ्खनिनदादिभिविंशतानि vee: अयु रितिवचनं Braet ware ae शिष्पानि अंसेयः, हाता लन्यत्ेतिन्ञापना्थे। तेन भाभानेदिष्टश्यापि भिच्यलं साधितं भवति ऊष्यमन्‌रूपेन्य दति feet खागविधानं | fasariifaaed fanarafaanfa चेति faerat इ- विष्यश्चापनार्थे। तेन way fag wetg विष्टतानि frer- गीति बिष्वात्‌। यानि पुनः seen fawtfa शंषेयरित्थार- श्याक्कानि तान्यविद्धतानोति faa. fees प्रयोजनं भि्पान्यविष्कतानि शंरेयरित्य जाविङतानामेव प्रापणाथे

[ड ०२. ९, 9] were | ६१९

मेचावरूणस्या्रे त्वं ने WAT भव सुषमिधा समिद ति सोजियानुङूपौ अथ वालखिल्या विदरेत्‌

aufaqaet वाल्लखिद्या चे fata are ‘afa- अवः सुराधवम्‌' सव्येवमाद्याः॥

तदुक्तं धोडशिना

afeete घोडञिना चाख्यातं "पादान्‌ व्यवधाच' taia- मादिना। तदेव विश्रेषं amare i

क्तानां WAAAY पच्छः ५॥ थासा वालखिद्यसंन्चका Weer wer खंक्रानि, तेषां ये भ्र्मदितीये ge ते परस्परं wer विहररित्ययः। aad alan: wa पञ्चमषष्ठे | ala वा विदरेत्‌

quaarsfa विषश्ारप्रकारं suai श्वतिष्टश्त तिष्ट wa वा विदरणं क्त्यं व्यत्क्रमेणेव्यथः तमेव विद्णेोति॥

Tae प्रथमामुत्तरस्य दितोयया

ua खक्ख प्रथमाग्टवमुत्तरख्व GMS दितीयया we

विहरेत्‌ + ४2

{wR STMT TAS | [Sor 2 १०]

SATE प्रथमां पस्य दितोयया

SATA प्रथमान्टच yaa fartear wer विरत्‌ एवं प्रथमदितोययोाः खक्यादयादंयाष्छसारविंहार om: | RUTH तयारेव खक्यारन्यासाग्ददामेवप्रकारष्य व्यति- मशंविडहारद्छ प्रापणार्यमाद।॥

~ €.€ तयानानच WL |

wuafafa Qo: | तयाः amar! भिष्टानामणुचां मध्ये एकंकान्टचं व्युत्कमखामनेन प्रकारेण BHATIA VA परथम्बिदरदिव्यथंः॥

waft पाद्‌ाभ्यामवस्येत्‌ प्रथमदितोयाभ्यां प्रणुयात्‌ ढतोयोत्तमाभ्यामवस्येत्‌ ढतोयोन्तमाभ्यां प्रणयात्‌ १०

wofaat उक्रः। पादव्यतिमर्थख् ata: ) एतेख- oft wiquai प्रथमदितीयाभ्यामित्येते शब्दाः खग्दवा- पेया कल्पनीयाः प्रथमदितीययाः खक्येर्यतिमवि- हार उकः, श्रयेदानीमृत्तरषामार्‌॥ |

[उ०२. 2. 28] TTS | Ere

एवं व्यतिमर्मधरचश्रः wrt! एवं व्यतिमशटकश SAT १९

व्यतिमश्चाधिकारे wraifaataye प्रयमदितोयान्यां पा- दाभ्यामवश्छेत्‌ प्रथमदितीचाभ्यां प्रणयादिव्येवमादिनिटत््यथे अतस्त॒तीयचतु्थयोाः BRAT: प्रथमेनाधर्च॑नावस्येत्‌, दितो- येन प्रणयात्‌, wry प्रयमेनावसखाय fetter प्रशुयादिती- दश्च खटम्विषयमंव पञ्चम्याः प्रथमां war दित्यां Wea पनसेवं

विपरिदरदेबत्तमे शक्तं TTA सवं १९॥

ये वाखखिष्यानां सक्नमाष्टमे awe तयोाविंपयासं हवा waa! अष्टमं va we पात्‌ सप्त ममिन्यथः एवकारो विपरिदहार wala तयाः क्तवा विद्ारप्रतिमर दल्येव- मर्थः | उन्तमवचनमष्टावेव amtfa वालखिष्यश्न्दवाच्या- नीत्येवम्थे गायतच्रवचनमु्मायाः पद्रः पद्धिशंखननिट- WY अताऽसावर्धचंश्नः wear, सर्ववचनममस्य विधेः waferaty विदारे म्ापणाये॥

इमानि वां भागधेयानोति प्रागुत्तमाया आहय दूरोदणं रोत्‌ ९३॥

aefeana ऊष्वंमिमामि वां भागपेयामीद्येतत्‌ षै-

९१४ अाश्रलावनगोये। [ड ०२. २. ta]

पे GH भंसेत्‌। तख प्रागन्तमाचा ऋच BEE दरोणं Trea श्राहावाऽचं पूवा विधौयते। दूरोदशषमिति वच्छ- माणविषयस्ल vera dui रोदिति भ्र॑सेदिव्यथंः। aw- खनमारोदणमवरोादणसरूपं षति रला रेदि द्धक, तरि- दानीमच्यते॥

शंसः श्व्िषदिति पच्छाऽधचेशस्तिपदया चतुथमनवान- Wal प्रणत्यावस्छेत्‌। एनस्तिप्याऽणेचेशः पच्छ एव सप्तमं ९४

एताग्टचमित्यं Waal प्रथमं पच्छः दितीयमधचः ead fafa: पारैरवसाय उन्षमेन पारेन प्रणय चतुर्थ॑म- MAHAR प्रणवेनाव्येत्‌। एतदारोदणं | श्रथावरोारदशं | wafaradanfeare पञ्चमं) wide: षष्ठं पनः पच्छः सप्तमं एतत्‌ दूरोहणं भवति सप्त मवचनं नियमेन wa VARA TO दूरा इण मितिज्ञापनाथे एवकारः पेोनवंच- भिकः

एतत्‌ दू राण ९५॥

दरो णमिति प्रते पनदूरोदणवचनं दिविध दूराहण- मस्तीति प्रर्शना्थे। तेग खर्गकामख चतुरभ्वङौव दरो रषं भवति। तथा अजति: “waa एककामाः द्यः, दत्यादिः।॥

[Sor B Ro] BAGS | ६२५ आवां राजानाविति निल्यमेकारिकं ९९

दूरोादणानन्तरं अस्य छक्ररोत्मां Ter wat राजा- माविति शंसेत्‌, अ्रन्यरेकाडिकमथे wi भवति रेकादिक्ख मित्यव्वनात्‌ श्रनेकादिकमभिल्यमिति <wafa तथाच afa: ^तं यदि <a एव विन्देत्‌ fan

Steal इति न्‌ होणिडिमे ॥१७॥ यावेता उक्ता विहाराते हाख्डिनसंन्नकाविव्यर्थः॥ अथ मष्टावालमित्‌ ९८

अरयानक्रं मदावालमिन्लामकोा विदारे awa Cae: i

शतान्येव षर्‌ खक्तानि व्यतिमशं पच्छा विदरद्यातिमश्रम- धेचगो AMSAT: ९८

arefaararatfea: षर्‌ छक्ानि fanart विररेदि- व्यर्थः | एवकारः पो मवं चनिकः

प्रगाथान्तेषु चानुपसन्तान्गावानमेकपद्‌ः शंसेत्‌ र“

वाल्ञखिद्धानां वट्‌ क्तानि, बर्टाविं्रतिः प्रगाथाः। तेषा-

९६१६ QTM | (Bor, २. २२]

मन्तेषु अरर्पसन्तानशख्छगावानय॒क्रं वच्छमाणा एकपदा: seq | श्रनपषन्तानच्च Waray श्रनुपवन्तानद्धगावानं। निट fara ered अरनुपसन्तानक््गावानशरन्दयेोदंन्देकव- Bla: | at चेकपदा्गां शंसनक्रियाया faraway खम्बध्येते। तेनानुपषन्तानविशष्टं ऋच्गावानविश्िष्टञ्च प्रगाये ware समाप्ते एकपद्‌ानामेककां शंसेरित्यर्थः | अ्रनुपखन्तानता चै- कपदानाग्टगावानवचनादेवात्तरेः Naa विधातव्या भव- fai wa: पूर्वैः प्रगायान्तैरेव सन्बध्यते। ae सेकपदा्नां शंसनविशेवएलेनापादानान्नायं सन्तानप्रतिषेधपरः, नाण- वखानविधिपरख। at a: प्रगाथान्ते प्रणवः fara एव भवति। खगन्तलात्‌ प्रणवस्य प्रात्िरसख्ति। अ्रवसान- विष्यभावाचतुमाचता नास्तोति fag

इन्दर विश्वस्य गोपतिरिन् विश्वस्य पतिरिद्धा विश्वस्य ATR विश्वस्य राजतोति चतखः २९

एताञ्चतखा दशमेऽहनि च्रुतावन्पन्ना Wat आचाय णाचेव पटिताः॥ |

एकां मदाव्रताद्‌ादरेत्‌ WP |

‘ser fag विराजति caatfaae:

[sor २. २९] BTSs ९१९०

चयोिंश्तिमष्टाहरान्‌ पादान्‌ मशानाग्नोभ्यः सपरो- GN: २३॥

away सपृरोषपदाखपि कषंणेऽषटाखरास्त्याविं-

शतिरव पादाः सन्ति ताम्‌ warareta तेः awrerfia- तिरे कपदा भवन्ति॥

वाडशिनेक्तः प्रतिगरोऽन्यत्रेकपदाभ्यः २९ #

विइताम्तवंल्िगामेकपदानां विहतप्रतिगरप्रतिषेधायै- मिद दकं अवृब्येकपद्‌ा WAITS NAA २५॥

एतानि az क्रान्यविदरम्‌ खतुयरूपकं शंसेत्‌ एक- पराच वजंयथिला चतुर्थे waa, wfaecfafa fawerdn

समानमन्यत्‌ २६॥ २॥

स्तोजरियागरूपे cafe वा दव्येतत्‌ मानं, gaat विदाराग्यामिव्य्यंः

इलयु्तरपषटकस्य दितीये दितोया कण्डिका i °

qc अाखलायनोये। [Sez ६.४]

ब्राह्मणाच्छंसिन TAH भुवनासोषधामेति पञ्चायावाजं देवदतं सनेमेति सतोचियानषूपा ९॥

द्मानुकमिति पञ्च द्विपदाः च्रयावाजमित्येका fever) एतै ब्राह्मणाच्छंसिनः स्ताजियागरूपे

अपप्राच ट्‌ नरेति सुकीत्तिः २॥

ददं uM सुकोत्तिमाम वेदितव्यं रस्याः षंज्ञायाः प्रठ- fafafad तदषलवे तच्छब्द वत्वमिल्येतत्‌प्रतिपादना्थे द्क्रादिग्रहणं॥

तस्याधचशशतर्थो'

‘ad सुरामम्‌ THA अनृषटपलादे वाधचं्ंसने प्राप्न एन- रधशसनवचमं प्राप्नामुवादः UTM: | एवप्रका- राया च्रन्यश्रस्यमध्यगताया Wis: शंसनं खश्छन्देान्यायेन शरसनं भवतोति॥

HY वृषाकपिं शंसेद्यथा दाताऽऽज्याद्यां चतुर्थं ४॥

‘fafe Bray’ इत्येतत इक्र ठषाक्ण्याष॑लाहूषाकपिरिच्य- छते sa ंसमापायः पाठिक खतुयंऽदनि श्राज्या्ां धया हाता wea तया टषाक्पिं ब्राह्मणच्छंसो Wea |

[ड ०९. ३. ५] stags | ` (१८

net ये धमस दह कर्तव्या tau: | winded विगाहः जिरभ्यासो agi मिनद; प्रतिगरखेति ae war: विदाहः खवाच्याद्यायाः सामान्यधर्मः | अर्धचंशंसनच्चास्या एव धर्मः, चिरग्यासञ्च age एव न्यूञ्खःगिगदावपि कवक्लं तसा एव उन्सराषामपि, साघारण्लात्‌। तयारतिरेश्रे तु येनं यच्रातिदे्ः wage वेशेषिकधमस्त एवातिदिश्ेरम्‌, तच प्रयुज्यमानाः सामान्यधमा श्रपि। एवं सिद्धे agia- ग्रहणं करोाति तस्येद प्रयाजनं, WAU SEMEN Eat ये धमाः प्रयज्यन्ते साधारणा वेशरेवषिकाञख्चते va चातिदिश्ेरन्निति, एतच Vemge कन्लुविशरेषवाचिकलात्‌ क्तश्च प्रयोगा- गुबन्धश्डततवाह्ञभ्यते | एवं चिरभ्यासोाऽपि प्राग्नोति, तत्‌ कुतः उकं रोटग्रदणं प्रयेगप्रत्यसिज्ञानार्यमिति। तेनाज्याद्याया WET चः प्रयोगस्तावन्ना् एवातिदेने सिद्धे पनरभ्यासख प्रापकं मास्लीति fag tt

पद्धिःशंसन्तिद ५॥

पङ्कित्वादेव offer प्राप्ते पृमर्वचनमाच्याद्या्यां प्रय च्यमानत्वादर्धस॑धसनमपि प्रात्नातोति तजिद्त्यथे queer विश्रेषद्यातकः | अयमन fan: पंक्रिश्॑सममिति इरति भ्रसिद्धाऽयम्यं षति दशंयति, यस्मादयं ठषाकपिः पद्भि- च्छन्दा स्तस्मादिद पद्भिशंषनमेवेति i चनेनेतत साधितं भवति

श्रतिरेश्रेमान्यच्डन्दःशंसनमन्यच्छन्दसा प्राप्यत tian 412

६२० SIMIAN | [Sex, ह. s] |

श्प्रणवान्तश्च प्रतिगरो दितोये Aaa ९॥

आव्याद्याया रतिदे खति न्यूङ्खनिनदं विङृतप्रतिगरोा- ऽपि प्राप्न एव। तचाधचंश्नः शस्यलात्‌ प्रतिगरस्य प्रण- वान्तलेन परटितव्वात्‌ तच प्रणव एवासे सम्पद्यते, TE पुनः ufguarara न्यूह्खगदि विकृतः प्रतिगरोऽवक्षाने सम्पद्यत Taqwa ways! श्रप्रणवान्तख्च प्रतिगर caarada fag fava argraara इतिवचनं प्राक्ताऽयमयंद्तिद्‌- शंयति। यस्मादस्िन्नवसाने wear नास्ति तस्मादन्यसिन्नव- ` साने प्रणवान्त एव प्रतिगर दति ata विवेकस्ेद्‌ं vara, aise ~wyifefana: प्रतिगरः प्रात एवेति भ्रतिपत्तयं तेन एतत्‌ साधितं भवति, प्राृतकायकरलवात्‌ प्रात पमः प्रयोगे aay ofa i

AMEE कुन्तापं

तख्मादुषाकपेरूष्वं कुकापं शंसेत्‌ | तसख्ाद्वमितिवचनान्‌ ` मा्यन्दिनि दषाक्पो प्रविष्टे तदनभ्तरं कुन्तापः स्यादसति wan ठती यसवमेऽपि तस्य प्रवे arenfa गम्यते

तस्यादितञ्चतु दं विदां frag wea

aw कुम्तापस्यादितखतुदंर we fazy विग्य farg Haq! fame प्रागुक्ता एव, निनदे7ऽचमपूवे इति awe खरूपगिदज्रनमाइ it

[Ser. ३, ९२] Mass | ९९२१

ठतोयेषु पादषुदा्मनुदान्नपरं यत्‌ प्रथमं तन्निनर्दत्‌ ॥९८॥

दतीयेषु पादेष्वादितो वद्र तद्गु दाज्ीहत्य ब्रयात्‌। wage भवति, तोयेषु प्रथममादित carey: श्रादिता येद wut तयोः पूवमनुदान्तं, तमात्‌ परं fetta उदानं यथा भवेत्‌ तथा निनदेत्‌, नितरां ग्रूयादिव्ययः। तदेवम्‌- चारणं निनदग्रब्देनाच्यत दल्यर्यः।

तदपि निदशनायोद्‌दरिष्यामः। इदं जना उपश्चत |

नराशंसस्तविष्यते। षष्टिं सखा नवतिश्च कोरम श्रारूगमेषुः ` `

दद्म Caz ९०

षकारोाऽनदान्तः, टिकार SETA: अन्यदेक श्रतिः

HATA देवोमित्यस् प्रतिगरः १९१॥

प्रतिगरेव्वादितेा यदक्चरइयं तयोः पूर्वमनृदान्तं उत्तर- HII BAT HATA एतस्मात्‌ पाटाद्‌वं awd, we प्रति- गर; प्रणवा Waals प्रात ware प्रतिगर दति निनद सहितस्याधंचसयेत्य यैः

चत्‌ देश्यामेकेन SRA ATE ९९॥

उपवा नर एनमि' Cag WAM, सा Ufe:, TET:

ERR GAMA | [उ०९. ३. ९७]

प्रथमेाऽध्चंच्तिपात्‌। तच विद्रा क्रियमाणे एवं भवति, पृव- aaa fazq तता दाभ्यामवसख्छेदि व्यथं;

शेषाऽधचेशः VS

चतुर्टश्चा चायः TT: साऽधचंश्रः way: | पङ्िश्ंसमे Wa Tae | |

५५८८ २-. एता अश्वा श्राञ्ञवन्त इति सप्ततिं पद्‌ानि १४॥

सप्ततिवचनमं शाखान्तरे कंचित्‌ षट॒सप्तति पदानि सन्तो- तिप्रदर्धनायें

्ष्टादश वा WMA एतावन्ति वा पदानि We तान्येतानोत्याड॥

नवाद्यानि १६॥

श्रदिता नव पद्‌ानि॥

UI ALG Be अलानुकं निखातकमिति aq | यदीं CAT कथं हनत्‌ oie पयाकारं पुनः पुनरिति चते १७॥ ,

एते ati waraaree पदानि सम्पाद्य शंसेत सप्ततिं सम्पाद्य वेति विकंल्यः॥

[उ ०९. ६. २०] BITES | ६द्‌ वितते = A वितता किरणो द्वाविति षडनुष्टभः ९८ rss.

षङ्करुणं शाखान्तरे wifes सन्तीति प्रद्माथं। अनुष बृयदृणएं विखष्टायें

दुन्दुभिमादननाभ्यां जरितरोथामो देव कोशबिले जरि- -:...-: लराथामेा देव रजनिय्न्धेधानां जरितराथामे Saale पादं जरितरोथामे दैवेत्तरां जनोमाच्जन्यां जरितराथामे देवत्तरां जनों वर्तन्यां जरितरोथामे देवेति प्रतिगरा अव- UAT १९८ |

प्रणवेषु प्राता एव

ददेत प्रागपागुद गिति BAST देधाकारं प्रणवेनासन्तन्वन्‌ AS + २०॥

ततस्त दतिवच्नं पादन्नः पटिता अपि नाष्टावेकप- दाः wae waar दिपदाः इेधाकारं परिता श्रपोति अरदर््नाथे। ताः पच्छः शंस्तव्याः प्रणएवेनासम्नन्वन्‌ः। अत्र आर्यिकत्वाद्‌ वसानस्य चिमाचा एव प्रणवा भवेयुः। श्रष- न्तम्वन्निति सन्तानप्रतिषेधादेवर प्रणवसद्धावे fag प्रणवे- नेतिवचनमाषां ये चलारः Uae: सन्ताना कत्तव्य दृत्येवमथे तेन एतत्‌ साधिते भवति, प्रवल्हिकानामन्धायाः यः प्रणवस्तेनाभिज्नातेऽ्यानामाद्यया सन्ताना भवतीति॥

१२३ ाश्चलायनोये। [Sor. ₹. २४]

co ng SAGA जरितरोथामो देवोरेम्‌। एषातकानि जरितरो- थामे Sater | अश्वत्यपलाशं जरितरोथामे देवाम्‌ पि- पोलिकावटो जरितरोथामो Sater दति प्रतिगरः प्रण-

वेषु २९॥

अवसानेषु प्राता एव

coos. भगिल्यभिगत इति चनि पदानि सवाणि यथानिशान्तं y

२२४

eafa यथाजिशान्तमिति वचनादत्रान्तमेऽपि पदे पभ्रण-

वान ana दति गम्यते। तेनाच णि पदानि यथया- निश्रान्तं श्रंस्तव्यानि॥

asc? श्वा जरितरोथामो देव gas जरितरोथामो टैव गे- ~ तरोथामेो AA वोमे ~ अक्रसते NAT जरि देवेति प्रतिगराः। बोमे देवा - त्यनुष्टुप्‌ RS अनष्नग्रदणं विद्यष्टाथे

: A =

+ WM थोयश्यते जरितरोथामो देव दता विषटोमेन जरितरोथामो दे वेनि प्रतिगरे WRB

इदितोचः प्रतिगरः प्रणवेऽध्यप्रणवान्त एव, पाठसाम- श्यात्‌

[wor. ३. २९] Baas | ६९५

mice जरितरङ्गिरोभ्यो दक्षिणामंनयन्निति सप्तदश पदानि। Bt जरितरोथामो देव | तथा जरितरोथामो देवेति प्रतिगरे व्यत्यासं मध्ये २५॥

मध्यग्रब्देन मध्यवर््ीनि पदानि श्रभिधोयन्ते। व्यत्यास

fafa ag पञ्चदशसु पदेषु एता प्रतिगरो क्रमेण yaa प्रयो क्रव्या वित्यर्थः war मध्यद्तिवचनादाद्ये पटे प्रारत एव प्रतिगर भवेत्‌ उत्तमे तु प्रणवा विहित एव प्रतिम- रत्वेन

प्रणव उत्तमः २९

Ewa पटे प्रणव vara प्रतिगरो भवेदित्ययैः॥ -

त्वमिन्द्र शमरिणेति maT २७॥ ^

WAST Cala नामसेयं॥

तिख एता AAS | यदस्या BBA | LATA: | R=

अहनस्या दति aay il

आज्यादययेक्ताश्चतुथ २८

ता आआदमस्याः ‘sila a खलदठ्क्रिभिः' दद्यमया wa

व्याख्याताः यथा श्रस्तव्या एवमेता Braye: I 4

१८.। ३9.८८

q2d सआखलायमोये [ड ०. ३. & 8 | गन्तेति AN 3k FIAT यद्र प्राचोरजगन्तेति चते ३० एते श्रणचावेतयेव व्याख्याते दत्यर्यः॥ |

ददद द्ददश्दरै दरद किमयमिदमादेारे Be Be DATTA देवेेमिल्यासां प्रतिगरः ३१

a > = आसां द्रानाग्टष्दामयं प्रणखवषु प्रतिगरो भवति। अव- खानेषु प्राता एव

दधिकराब्णेा श्रकाषमिल्यनृष्टप्‌। GATT मधमन्तमा इति TAS: ३२

चश्ष्दादिमा अष्यानृष्टूभ एव ,,

HAA अश्ुमतोमतिष्ठदिति तिखः ३३ एतास्तिषटभः पदः शं स्तव्याः SRT नरमिति नित्यमेका दिकं ३४॥ ३।

उक्रायंमेतत्‌॥

द्य सरघटकस्य दितीये इतीय कख्िका |

(sox. 8. 8] Rags | | ६२७

अथाच्छामाकस् प्रव TRA TAMA सोचिया- TST १।

एताः षट्‌ द्विपदाः अच्छावाकणट सेज्रियानुरूपैा ..

अथेवयामरदुक्तो TATA

श्रवो ay मतया am विच्यवः' इत्येतत्‌ क्रं एवया- मरन्ञामक तदुषाकपिना व्याख्यातं यथा ठृषाकपिः say एवमेव एवया मरुल्लामकमपीति, ara पद्धिकसनगं। afa- जाग ताऽयमेवया मरत्‌, पद्ध waa पनः पञ्चपदाखेव पद्धि- faa टषाकण्तिदे ग्रस्लच्रलाच उदि दमणक्रं अति- देनान्यच्छन्द्सः धंसनमन्यच्छन्दसा प्रान्नातोति। caa- वाभिप्रायं भगवाम्‌ चकारः खयमेव प्रकटयन प्रणवान्तमेव प्रतिगरं पठितवान्‌ ae पाठ भान्तिमूलता कख्पयितु- मयोम्या, अविगानात्‌॥

चार SESES Sty SETS Oty SSS मदे a HE मदिरस्य मदेवार Bre Ge Me Ararat दैषोदमि- तयस्य प्रतिगरः ऋतु्जनिचोति निल्यान्येकाहिकानि ३॥

निल्यैकादिकश्नब्दयेः प्रयोजगमकरं 9 2

१२८ ाखलायनोये। - [उ०२. 8. €]

एवमुकध्यानि यच यच fares सतवोरन्‌ sh

श्रजाक्‌चयशरब्टः भरिल्पविषयः, wat तथा प्रयागद्ंनात्‌, (एतानि वा अ्रचाक्यानि नाभागेरिष्ा वालखिल्याः, श्त्यादौ। एवं शिख्यानि भवन्ति, पा्ठिकात्‌ षष्ठादङ्काऽन्यजापि यच यच हाजकाणां ठतीयसवने दिषपदासु aera यदि q- वोरम्‌। Uae भवति एकाहारोगसत्रेषु चसन afai- facefa दतोयसवने हाचकाणणां सवेषां यदि दिपदासुस्तु- वीरंग्ड्‌न्दागास्तच सर्व॑चाषान्येवं faenfa कन्संव्यानीति। एकस्य WAH इयावा हाचकयार्चदा दिपदासु eran: WaT तदा uae दयावा fawifa कन्तंव्यानि भवन्ति, मैवं सर्वेषामपोति। कुत एतष्ठभ्यते we zara दिपदा- waa fread भवन्तीति एतदतेा खभ्यते, !हाचका- ut दिपदाः' श्त्या हाचकाणामितीदं बहवचनम्‌कं द्दान्‌- ava | तख्ेतत्‌ प्रयोजनं, यदा dat दिपदास्लवनं तरेव भ्रिच्यान्येवं भवम ii

नित्यशिल्य विदमदः॥५॥

ददं ष्महनित्यगिर्पं भवति भिच्येर विगाग्डतमित्ययैः | मि्यवचनात्‌ तदतिदिष्टानामयं wat भवल्येवेति गम्यते

विश्वजिच ॥९॥ `

एतदपि faafas भवति भिन्पानां watt हाचका-

[won. 8. ] ITT | १२९

wt wast ठतीयसवने दिपदाखूवमं निमिक्तमिन्युकरं षष्ठ- faufaat नित्यशिच्याविल्येतदणयुकरं एवं fea षष्टविश्व- जिता यद्यद्चिष्टामस्ख्यो स्याता, चदि वा दतीयसवने ₹हाच- काणां सर्वषां दिपद्‌ाखवनं नस्यात्‌ तदा कथं aafaafa- स्यवमापार्‌नीयमिति, aa faareare

ता Refrain यदि बेकष्येषवदरपदाख TA माध्य- rea एवेष्वैमारम्मणोयाभ्यः प्रत्या शिण्यानि शं सेयुः ७॥

यद्येवं तदा माध्यन्दिनि एव सवने wT ऊर्ध्वे भरत्या न्युङ्खादिविकारवजिंतानि शल्यानि te माध्य fea एवेत्यवधारणं यदेकस्य cara टतोयसवने डदिपदासु witty ष्वेषां तथापि माध्यन्दिनि एव सवने सवं सेय रिल्येवम्थे i

बादेतान्येव SAA वालखिल्यानां मेचावरुणः

यदा माध्यन्द्मि शिष्यानि wea तदेतावदमेनेति च- थाणां नियमः क्रियते वालखिल्यानां यानि बाहंतानि षट्‌ खक्रानि तान्येव मेचावरुणः waa, नान्यन्न किञ्चिच््छिख्प- fame: `

सुकोत्तिं ब्राह्मणाष्ड सो | वृषाकपिश्च पङ्किशं सं

6 © g AM Ze कुन्तापम्‌ CYAT करुम्तापस्य टषाकष्यननम्तरव-

६६० श्ाखलायनोये। [ड ०२. 8. १९]

न्तिता्यां srarat तन्निटत्यथे पड्धिशंसनवचनं यावान इषाकपिः पङ्िशंसनारस्तावदेव saa, तत्‌सम्बस्ि ङ्न्ता- Vay: I

A ban’ द्योनेय न्रेल्यच्छावाकः १०॥

ददं छक्र श्रच्छावाक Weta ऊर्ध्वे wea safe प्ते इदमस्द्र fae भवतोति

प्रतयेवयामर्दित्येतदाचकषते ९९॥

एतत्‌ BM प्रत्येवयामर्दिति अतो प्रसिद्धमिद्ययैः॥

दतेवयामरतमाग्रिमारते पुरलताभासतस्य पच्छः समा- ` समुत्तमे पदे १९॥

्रस्िम्‌ oe श्राग्रिमास्ते शस्ते मारुतख खक्ख परस्ता- देवयामर्तं हाता wea पच्छः पच्छःशइंषनविधानं सवा- खेवाचतुष्यदा इत्य्धचशंसने प्राप्ते पच्छःशंषने पञ्चपदलात्‌ पदे अतिरिच्येत एति तदथमिरम्‌श्येते ‘earns uz’ इति उन्तमे पदे wag प्रणयादिल्य्थः | रहाट ग्शम- च्छावाकनमिदृस्य्ये अत ददरमवगम्यते, अच्छावाकसम्ब- न्थमयेतत्‌ क्रमा गम्तुकलेनास्मिच्छत्ते विधीयते माङ्‌ तजिविद्धानोयलेनेति। तेन एतत्‌ साधिं भवति, धा-

(Sor. 8. १९8] See; . ` ९९२९

aramet प्रवेशाद्‌ाहावस्याभावः, armas fafagr- गौोयलादिति॥

षष्ठे तेव परश्यादान्यचरदःशस्येकभूयसोः शसा मैचा- वरूणो दू रदं रोत्‌ १३॥

एवं माध्यन्दिने सवने शिष्येषु मोयमानेषु पार्टिके षष्टे sed fata: gtrewafa trea इति एवकारोऽव- धाराः afar पतते as एवारनि दुरोणं रोारल fa- अजितोल्यवधारणायैः। एषटयाधिकारे पमः एष्टयग्दणादिदं कूरो दणं पूर्वंसादूरोहणादन्यदु रो इण मिति wai यदि पूर्व विदित्धेवा वधारणाद्धिश्वजिट्ा ठृत्ति विंधित्षिता ara तदा ae पार्क एव सम्भवात्‌ पमः पृष्ठयग्दणं qaita, करोति च, अता श्रायते दूरोडइशाकरमेतदिति। अनेन एतत्‌ साधितं भवति, we दुरोाहणस्याहावविष्यमावारा- war a avg इति। श्रदरदः्स्यस् पञ्चचेवाश्िखः अस्तेत्येतावतेव सिद्धे एकण्डयसोरितिवचनं सम्पातद्धक्रेऽणेतख्य न्धायद्य WITS |

सम्पात हक्त एकादोभवत्सु VS |

afar षष्ठेऽहनि एकारोभवति सति घन्पातदक्र कथा- महामटचघत्‌' दव्यस्मिन्‌ दूरादणं Ted तस्याधा एक- यसो: WaT) एकारहोभवत्खिति बडवचमं यदा पनरि-

ERR सश्जलायनौये। [ड ०२. 8. १४]

दमररदीनेषु चाद्यं भवति तदा तच तायमागङूपाणाम- भावादनेकाडा अरप्येकाशवद्भवन्ति, aa यदि माध्यन्दिने शिल्पानि तदाहरहःशखाभावात्‌ GUAM एव दुरोणं न्त॑व्यमित्येवमर्थे सत्रेषु माध्यन्दिने हाचकाणणं warea भवन्ति| स्ताजियानुखूपा aafarta कदानप प्राच इन्दे WITAUAT | सदाऽ जात CARCy: wei waar यालित्यरीनद्धकं एवं मेत्रावरुणस स्तोत्रियानरूपैौ कन्ये अरतसौनाजिति। BTA ब्रह्मणा ते ब्रह्मयजेत्यारम्भणोया। अस्मा TET तवसे दत्यहोनद्धक्रं। उद्‌ AYTT AUT Ewa | एवं ब्राह्मणाच्छसिनः। श्रयाच्छावाकस्य साचियानुूे कदृष्वस्याहतमिति कद्ानुरन्ञा लोकमनुनेषि विद्ानिल्धार- wat | भासदङ्किरित्यदीनदखक्तं। अभितष्टे वेत्यदरदःश्रस्ते। एवमेतानि षट्‌ प्रतोकानि चखतुविं्रादिष्वहःसु भवन्ति। वड्रेषु षडशप्रृतिषु चायं विशेषा भवति। श्रदोगदङ्धक- aa सम्पातद्धक्रानि भवन्ति मेचावदणद्येवालामिन्दरेति प्रयमचतुययारक्ाः | aa we दति डदितीयपञ्चमयाः। कथामहामदरघदिति दतोयषष्टयाः। एवं argues सिनः। द्रः पूमिंद्य एक दद्यस्िग्मष्टङ्ग tans पुर्ववत्‌ एवम- च्छावाक्स्याप्येतानि ami भवन्ति। दमामृचिच्छन्तिला शासदटश्िरिष्टोतान्येतेष्वहः सु सत्रविषये शस्ताणि भबन्ति। VHGA कदतामारम्मणोयानामदररःशस्यानामभावः | अतः सत्यातद्क्ते दूरोदणमित्य॒क्र

(Sor. 8. १९] ओतयुजे। , ददश्‌

होकारोभवकव्छ दर दःश्स्यानि। AA दन्तः ९५॥

एकारोभवल्िति प्रते पुगर्व चनमधिकाराथे वच्छमाणे विधिः साचिकेव्वहःसेकारीभवलत्छिति वेदितव्यं Aawe- कारोभवत्छदररःगस्तान्यारम्रणोयाः कडन्तखच' सन्ति। feusq: प्रसिद्धा। प्रसिद्धख्ायम्यौा यद्णधमा एकारषु wane tial अतब्हल्यन्यायानां ताच्छंजातवेदस्यादीनामे- का होभवन्छु प्रटन्तिनिषेधः सिद्धा भवति |

HEA साने निल्यान्‌ WHATS सम्यातवह्छदोन- खक्तानोतरोषु ततोऽन्थान्येकादिकानि २९

साजिकष्वरःख्धेकारीभवत्ु एवं we भवति। कतां ` ष्ठाने नित्यानेकादिकाम्‌ प्रगायान went एष्याभिञ्जवं प्ररति- भु सम्याताज्छखेयः। दतरेषु wafamfeuafay प्रगाथा- मन्तरं अ्रहोगद्धक्षानि de) तत उभयेष्वहःसु अन्धागये- arfearia garfa sey: | माध्यन्दिने सवने हातकाद्ति, नित्यानां frating कत्तु प्रतिषिद्धेषु प्राप्ता एव निलयाः प्रमथाः किमिति तेषु पमविधोयन्ते। यत्‌ पृनविधानं चदा चमरेतेषु साम प्रगाथा एकाद्ेषु प्राज्नुवन्ति तदा तेर्जित्धानां

वाधा श्दारित्येवमर्थे। किञ्चान्यत्‌ प्रगायानमरं मेचा- 4.

११४ | आलायनीये। [ड०९. 8. १.० |

वरूणश्यापि षन्पाताऽशोगद्क्रं वा भवेन्नेकाहिकमित्ययमेव क्रमः विद्धेदित्येवमथे «i एवं fe सचेषु मैजावरूणख क्रमः प्रगायानन्तरमइरर्ःस्छाने विहितं तत्‌ प्रतिषिध्यत दति पूव॑मेवेकाडहिकं प्रतिप्र्धतं स्यात्‌। अरतस्तदपनोय तत्‌- स्थाने सत्यातोाऽहीनद्धक्तं वा भवेत्‌। अन्यमेवेकािकं प्रति- प्रखतमस्लिव्ययं aa: क्रियते एवश्चेदग्यानां विधानं मन्द फं भवेत्‌। अ्रस्ह, तथाथुत्तराथे कन्त॑व्यमेव

TMA तु सवसोमेषु प्राते MVM | अदितस्तृतीयानि ९७॥

omar विश्ेषविध्यर्थः। अयमस्मिन्‌ aa उपरितमे aa विशेषः सवायाऽ्यं खचदयोक्राः विधिरिल्येकाोभव- तामन्येवाञ्च साधारण द्यः यदा पनः समश्रातवन्य- ` डानि सर्वेख्िटदादिभिस्तयस्िं्रानीः efx: ara: युक्तानि भवन्ति, प्राता वा एकार एभिः स्तमेयुक्ता भवति तदा अरोनरक्ान्यादित दतरेषां क्तानां wafers श्रादित दति पुरस्तादित्यथः। दतीयानि भवन्ति| ठतोयवचनं भरहृते द्िषुक्रलात्‌ मिमिन्तवधेन प्राप्तस्यापि ख्म्यातस्याडहोन- खक्ख wars: स्यादिति समखयसिद्यथे | अच क्रमः। BY AGH, WCU, सम्पात दति aq मेजावरुणसछ | इत- TAIT सम्पाताऽदररःश्रस्यमिति fata: एकारो

[ड०९, 9. १८] ओतदजे। gt

wae मेजावरुणसछ vacate विजेषः, wien सम्पा ताऽनधमेकाहिकमिति यरा पनः प्ररूतिणता च्योति- Bla: IAW TATE वा प्राप्तः तदा प्रथमच Ba चतु- थात्‌ ad@rarsfacra दति सवस्तामख भवति। तचयं wal सर्वेषां खं eating, तरेकाडिक «zz खक, एति ade: श्रच्छावाकस्ताहोगद्क्रं गय इत्यभित- यं | एवमरगणप्राप्री wares अडोनद्क्नानि दे z रेकाडिकं खवंषामिति॥

सामदक्तानि सप्रगाधानि VATS पृष्टानि १८

्रादितस्तीयानोति उभयं faa “खामद्क्रानि परस्तात्‌ खक्रामाम्‌' इति देविधाभादादित दृति fae एकयो गभिरदिंष्टवादन्यदपि free) यदा पमः सन्पाता- होगद्क्रेरेकाडिकानि जिप्रकाराण्यहानि सर्वष्षटयान्यहानि भवन्ति तदा सामद्धक्रानि भवन्ति। तेषां शयानं qed चान्तरच वच्यते तेष्वेव शस्तेषु शाक्ररवेङूपरेवतानि सामामि षष्ठकार्ये भव्ति, तेषां सामप्रगाथाख wafer तदेतत साम सक्रानि प्रष्ठामि ताभि सप्रगाथानोल्येतच्चयं सवष fafart दिधौयते। असिनेव सुज weg विधिरेकारोभव- तामन्येषां चासाधारणः। एवमच क्रमः | सम्पातादःसु जशाक्ष- दादीनां स्ताचिचागरूपाः सामप्रगायाः BEA आआरम्रणो-

याः साममृक्ान्यहोगसुक्तान्येतावत्‌ सर्वेषां मानं, तताऽद- 4 1.9

१३द्‌ QATAR | [ड ०२. 8. te]

ररःव्रखलण्याता मेजावर्णशस्य, CATA: VQTATVT UTS द्ति। अरहोगाहःसतेवं भवति। सामसृक्गेम्याऽनन्तरमररदइः- शस्महोणसूृक्कं मेजावरणस, CATUTHGA अदरदः- we इ्ति। विश्वजिति त॒ fara) aretha ae वाम- देव्यादीनां यानिश्रंसनमिति प्ररता व्योतिषश्टामेऽद्गरगते खामलृक्तान्व्ोनमूक्रानि शवंषां, ततेाऽदर हः शस्यमग्यमेका- हिकं मेवावङणस्य cater: पूवं एकाहिकं तताऽ- ecuiwe tf एवं जिप्रकारेष्वहःसु षववंष्ष्टेषु माध्यन्दि- मे सवने राचकाणां शस्त्राणि भवन्ति। एषामेवं जिप्रकारा- wast एकाभावे waysa सत्येवं we भवति कदां स्याने नित्याः प्रगायाम्ततः सामसूक्रानि अहोनसूक्रानि षन्पा- ता अनधान्येकाहिकानीतिषन्याताहःसु। अरोनादःसु तान्येव सम्पातवजिंतानि wea सृक्कानि। व्येतिष्टोमिके तु षामसू- करानि श्रहीगद्क्ानि Zz चेकाड्िके दति सर्वषामविशेषः। ततेाऽग्यान्येकाडि का गोन्येतदु त्त राथमिल्युक्रमस्िन्‌ सूत पूव- संख सृजे उपकरोति। wad दिषुक्रलात्‌ तद्न्धेकादिकं- विनापि दिषक्रत्वसिद्धेरकाषहौभवत्‌सखष्यहःखन्धानामपि खोपे WA. तेषामलखापाथं तदचमं॥

Ge संस्थाः १९

awa इति शेषः| Varaey परप्रत्ययलात्‌ darfa- aa: खश्रास्ताक्रः प्रायिकलप्रतिपत्ययं

[उ०९. 8, २४] | नधे) | ९३७ TST: We | षोडशो चतुर | उकथ्या इतरे २० एवं संख्यः एष्या भवति इति Tea ९९ 1

vajayufafae: प्रता यः vey: सः अयजेषु रथन्तैर- WS: Ye इरत्षष्टः॥

प्रत्यक्षः ९९

दतीयादिषु वेरूपादिभिः wafeareit यः प्रत्यचष्ष्ठ- GH: WAT भवतीत्यर्थः

अन्येः परोक्षः २३

Vase: सामभिर्यच years क्रियते पथ्ये पराक- षष्ट संश्चका भवति

Ey A रतेवापडष्टः २९

उपड्ष्टेरिति खगन्तरसब्बद्धेरिव्यर्थः एतैर यन्त- रादिभिः खयानिग्याऽन्यषम्बद्धः yard यच पृष्ठे करियते चख UTS: I

qk | चशलायनीवे। [ड ०२. 9. Re]

D

पादोनामभावे TEATS: २५॥

यदि wexumt एव केवले क्रियेते वेरूपारयः, तद्‌ एष्यस्तामसंन्ञका भवति i |

पवमानभाव आपक्य्यः RE

यदि माध्यन्दिने पवमाने रचन्तरादीनि क्रियेरन्न एष्ट खाने तदा आ्रपक्धंषटसंज्ञा भवति

तनूष्यो VA छछयेतनोधसे २७॥ ॥४॥

यदि ta: टे निष्केवख्धस्य era श्वेतं वानाधसंवा Bar अन्यतर इहदादीनि क्रियेरन्‌ तदा तन्‌ुष्ष्या नाम भव- ति। tanta एषटयविकष्या उक्ताः चास्तान्तरोक्राख सन्ति, तेषु सर्वेषु हरदादीनां यथाश्यानमकरियायामदखयानि- भावं वा eu यथाविधि afaiad ada

त्यत्तरषट कस्य दितीये चतुर्थो कणिका «4

PRONE PRIN EN I I i Wt AAAS

eR, ५. द] BIT | ९३९

अभिजिदु eee

च्छातिष्टामेन सहः चतुदट्‌णहानि व्याख्यातानि। carat पञ्चदज्रमरर्च्यते। अभिजिन्लाम त्‌ा भवति। y- हादोनां रथन्तरादोनां परप्र्ययानां विधानस्य प्रयोजनं ` (छा न्दाग्यप्रत्ययम्‌' CII ने awa i

उभयसामा यद्यपि रथन्तरं यज्ायन्नोयस्य स्थाने २॥

श्र स्यामे जिविधं इन्दागा्गां उभयषामलं भवति। हृरद्रयम्तरयारन्यतरं माध्यन्दिनि पवमाने भवति ब्रहषा- fa asfadtaatfe at | तजास्माकं पवमानभाव एव। स्वजा waa साधयितुमज्रायं यल: हतः एतदुक्रं भवति, सवच हृरद्रयम्तरयोारन्यतरस्य पवमानभाव 'एवाभयसा- मत्वं भवतीति ्रभिजिति तु यदि एष्वस्याने segafa, रयनम्तरञ्चाग्ि्टोमखामे तदाष्यचाभयषामतवं भवति। दद- मच ysfayraw प्रयोजनं, यदि प॒नरविंपरोतं तदापि ्रन- नेवाभयसामलतवं भवतोति ii

पिबस्व सामप्रगाथः॥ ३॥

इ्रग्रडणादाचनिकाऽयमयं दति प्रदश्यति॥

१8० MTNA | [ॐ ०२. ४. @) पिबा सेमं तमु ee मध्यन्दिनः

तम दुदोत्यनेन साहचयात्‌ पिबा साममिद्यस्य भारदा- जस्य ग्रहणा नान्यस्य il

तयेरेकादिके पुरस्तादन्ये वा शंसेयः WY

तयाः BRAT: पुशस्तादेकाडिके अनिष्टा उप्र इक्रस्यान- Hafw cad, अन्ये वाऽनेकाहिके ये Ser ततृकार्ययोग्े cau: एवं दिषृक्ता मध्यन्दिन विहिते भवति, ge विेमिंरपेष्ठलात्‌ तेनेकद्धक्रमेव विहितं भवति अतः षाम- च्दवाचनिकाऽयं विकल्प इति गिखिन॒मः॥

एते एवेति गेालमः सप्तद शत्वात्‌ पृश्चस्य

एवं faa WENT न्यायानुगृष्छमस्तोति जातम रार एते एव “पिबा सोमं तम्‌ रुदिः cad एव ata नेकारिके न्ये एवेति यमच न्यायः सप्तदश्नल्ात्‌ प्ष्टयशटोति टस सप्तदशलं एककले यथा रेतुस्तयापपादयितुमाड्‌॥

यावत्यो यावत्यः कुशानां नवते द्‌ शता वा निष्केवल तावतिषधक्ता मध्यन्दिनाः स्युरिति मदा न्यायः ७॥ `

कुश्रानामच्छन्दामारनां सोजादठल्िषद्यामा्यानि काष्टानि,

(sz. ४. १०] ओक्दजचे। ९९९

तार्षां waar दन्ता वा faweqararaft यावत्या निष्केव्यः स्तामे पूणा भवज्ति तावतिष्धक्रा मथ्यन्दिना wae: | ता- वतिद्धक्रास्तावतद्धक्रा cau तावन्ति छक्रानि येषु aw न्दिनेषु ते तावतिष्धष्ा मध्यन्दिना दल्युच्यन्ते we न्यायः भाचर्येण सर्वेष्वहःसु ge इति महा न्याय दद्यक्ं। अच व्यभिषाराशङ्धा eta) यत्‌ gee दान्दोामिके चतुखलारि्रे स्तामे पञ्च खक्रानि दृष्टानि, तत्‌ त॒ arefa- कमिति often शक्यत एव। wate दिषूक्रलं वाचनिक- मेवेत्यख्छाव्यभिकारिता eat) न्वायब्युत्पादनख्य प्रयोजनं "माध्यन्दिने तु tafimae स्तामकारितं we cas वच्यते |

ARAMA Aa विपरीते वै

"पिबा साममभि' दत्यस्य्तमे चा aaa waar saat wararnat अंसेदिद्ययैः॥

चात्‌विंशिकं SMAI <

अन्यद्धा तुरेकाडहिकं रावकाणां सवज सार्वजरिकमेव उक्रा- ऽभिजिन्लामा इत्पष्टः HATA खरसामान TA It

AMAIA पूवैः खरसामानः १०

4

gar अखलायनोये। [ड ०२. ४, ९.४]

अभिञ्जवस्य यः पूवस्य ₹खेनातिदिष्टानि वच्छमाण्गुण- विशदानि Tifa श्रदानि सखरसामसंन्ञानि भवन्ति॥

खराणि विद पष्ठानि ॥१९॥

arayatfa सामानि एषव्वहःसु yetfa भवन्ति 1 एत-

AR क,

देवेतेषु खरसामशब्दस्य प्रटरल्तिनििन्तं

तेषा सेाचिया यल्नायथा अपव्धमल्पायि ते मद एनमोनं Waa नेति १९॥

यथास्छ्योन तेषामेते स्ताजिया भवन्ति ्रधिकारारेव तेषामित्यस्यार्थस्य सिद्धो सत्या न्तेषामितिवचनम॒त्तराथं

आद्यो वा सवषां WS

'यव्नायया श्रपव्यम्‌ दव्ययमाद्यः स्ताजियः, @ va ar fay खरसामसु सोाजरियो भवति॥

वयं घल्ना सुतावन्त इति faa seat यतस्ते साधिष्ठाऽवस दति षडनृषटुभ दत्यनुष्पाः १४

एकां eat Bar अनुष्टुभा णृदोवा एकाऽनु-

[Ser, १. १] TER i qeR

wor भवति। एवमपर चानुरूपा wa तेषामिव्यमेन खम्बन्धः। तेषां खराणां यथयासष्येनेतेऽमुरूपा भवन्तोति

GAT यथा युक्ता तो तथाऽने १५॥

Shea went इतो यत्र खाने वाऽनष्ुभोा WET तत्स्धान एव, एताः कन्या इत्यथः it

स्थायीन्ेतानि यथा STAT ॥१६॥ ॥५॥

यथा हृरद्र यन्तर पृष्टयाभिञ्चवयोाः तदतिरिष्टेषु weg vaya यानिशंसमदूपेण वा स्थायिनी faa, एवं खरसामसु खराणि नित्यानोत्य्थः

र्यत्षरषट कस्य दितीये पश्चमी कण्डिका °

विषुवान्‌ दिवाकीत्ेः

विषुवानित्येको विंश्मरस्तदिदानोमृष्यते। विषु- वान्‌ दिवाकरौ wafa wa विधिः कमपि नि्रयोजमः। "उदिते प्रातरमवाकः दति विधानात्‌ aw चाद्चिष्ठामरुंख-

त्वादद्चिषटोमसू चाहन्येव षमापनोयलात्‌ BAVA को्तयतोा 4 > 2

१९8 श्आाश्रलायनीये। [उ ०२. ६. a)

विषथलाख। श्रतस्तदिधायकब्राह्मणस् aang” saat दिवेव्राथ्थयनं avafaganasd यन्नः कता भगवताऽऽखखलायनेमाचार्थेणेति AM

उदिते प्रातरनुवाक: अनुवक्व्य इति भेषः॥ परथपाजा अमले दति षड्‌ भायाः सामिधेनोनां wfaauta साभिधेनौनामुपाजल मायाः प्रामेताः weet

धाया भवन्ति WITTE wrrerara | सामि्ेनोगदणं शस््रधाय्यानिट्रत्यये

सायः सवनोयस्योपालभ्यः

सुश्याधिकारादेव wanaa सिद्धे सवनोयग्रदणं षवनो य~ Wissaal रत्वा पञ्चात्‌ Bra wrena दृत्येवमथे

~ AN | * सामपेष्णा aT HY

we वा प्ठुरूपाखन्यः पूर्वौ वेति विकस्पः

(उ ०९. g. €] TSS | | + 8 ^ ,

* समुदरादूर्मिरिल्याश्ं। त्यं सुमेषं कयाश्एभेति मङ्त्व- तोयं

एकर्विं्राद्धीगस्तामेऽपि विषुव्यनयोः gwar: wafe- तयोरेव मर्लतीयतलसिद्यथ qe:

मदहादि वाक्यं पृष्ठं

महादिवाकील्यंमिति सामनाह्॥

fraresed पिवतु सोम्यं ay नमे frre वरणस्य चत्तस इति सोतरियानुद्पो यदि इदद्रथन्तरे पवमानयोः कु यानो CHAM: WAT

उन्तरविवचार्थाऽयमम्‌वादः रथन्तरस्य पवां

पवेधचिष्टलात्‌ wate पृवेजिपातलात्‌ हरते योनिः

9. © ~

पव भंशवेवयेतदाभाषनिटत्यथे Bi war खावजिकं AA N e

अनयाय गिजंसनप्रापो श्रसिंखहनि निभिन्तक्रमादेवेषोाऽयः fag एवेति

dod SIMIAN | [ड ०२. १. ९९ | ATS] भवतेऽन्याभिरपि सन्निपाते १०॥

अन्याभिर्विरूपादोनां योनिभिः ae यदा इद्रयन्तर- यानी शंस्येते तदा एतयेा्यानौ शस्लाऽन्ये्वां येनो: wea अयमपि विधिः सावचिक एव॥

उन्तमस्वि् सामप्रगाथः १९॥ 'दृन््रमिदटेवतातये' Tag:

® aug त्वाऽ्टतमङ्गोभिसक्येरिति al यस्तिममष्रङ्गा- sft ल्यं मेषमिद्रस्य न्‌ वोयाणोति १९॥

नृणाम्‌ लेवत्येवमादीनि frame aarti i

wafaanl निविदं शस्वा शंसेदेवोन्तराणि षडदिवश्चि- दस्य सुत इत्‌ त्वमेष mat aaa: प्र मदिष्ठाय त्यमूष्िति ॥१६३।

एतस्िन्नित्यनृच्यमाने om समाप्य निवित्‌ ख्यात्‌ तज्िवन््य खक्रमध्ये निज्निदः प्रापणथमेतसिच्निद्यच्यते। रेग्रौमिति विशेषणमचानेन्दयुपि fafacenfa ज्नापना्ये। तेन दृरारण- wife जिवितं साधितं भवति। तथा facies "एषा

[उ ०९. ६. १५] Bae | ९७०

नड वा रज निवित्‌" cia gtrewe निविस््े खति प्रयोजनं

.एकपञ्चाश्रतं डिपञ्चाच्रतं वा war मध्ये भिविदं दधाति तावतोङकराः Rafa’ दत्युक्खद्याने ead ear’ इति गिविद्‌ अस्छान्तराणि sfequat सक्रगेषख्याभ्रंसनमाश्रड्ोत तज्जिटश्यथे असेरेवेत्युक्ठं शंरेदेय खक्ष, owe षट सक्रानोल्युक्रं भगवता छज्रकारेण | षडग्रहणं एकविं्रा- जौनस्तामेऽपि विषुवति खक्रहानिर्मण्दिद्येवमथें। wat यदृणं प्रदशंनाथे, अतः पुरवैषामृक्रेषाञ्च हौनस्तामेऽपि fay- वति खक्रहानिनाकोति fagu |

दद AAA: १४ |

असिन्नरनि निष्केवद्धद कष्येव न्ततस्ताच्छं waa अता- sa जिविद्धामीयत्मणस्य भवतोति गम्यते अरताऽच ता्च्छ- स्य एरयगाह्ानं भवतोति। अन्यच तु खक्रानम्तर्याभावात्‌ तेभ्यखान्यद नन्तरमित्याहावा भवत्येव | त्यमूष्ित्य दीनपाद्‌- यणात्‌ सर्वच area कमेव भवति॥

तस्येकां शस्तवाऽऽ कय दू रोदणं रारेत्‌ १५॥ {-

AG AAR AY TASswA दरोणं Trea, wa पूववत्‌

६१८ SAMI | [Ser. ई. १८|

दूति निष्कवल्यं | विकणं चेद्‌ ब्रह्मसामेाष्न्मनुरूपात्‌ तं गाद खमग्डतोषदममि प्र वः सुराधसमिति ब्राह्मणाष्छंसो श्येतनोधसयोरयानो शंसेत्‌ VE

यरि ब्राह्मणाच्छंसिन Gre विकणे ब्रह्मसाम ge: तदा जाद्मणाच्छंस्यगरूपाद्ये ^तं बेादस्मन्टतोषहम्‌' इति Free aft ‘afa aa: सुराधसम्‌ cf श्छेतयानिश्च seat Rae पृव॑निपातेाऽश्याचूतरवात्‌

HATS पूव | श्येनख्यत्तरं VO

quae पूवामिल्येतावतेव fag श्येता लरले पुनस्तखा- ्तरवचनं “तं वोदख्टतीषहम्‌' इति नाधस्योनिं पर्वमुक्ता अभिप्र वः सुराधसं' इति पञचादुक्ता Rates दति डत्करमेण राज्ोऽतिरें हतवान्‌, अतसद्चाणधपनुत्य थे पूवाम॒न्तरामिति चक्रवान्‌ या पृक्ता सा नाधख्येानिः, यन्तरा सा शेतस्येव्यथम्यंः सिद्धा भवति। wet Suvari पूवे wea पञ्चात्‌ Masaqaaurssa साधयितु- मभयोग्र णं हतमिति सिद्धं

एतद्वचकाणां Aaa | यच्च प्रगाथ आहानमेताभ्य- स्तत्‌ पच्चाद्ठावपरिमिनत्वात्‌ १८

यत्‌ प्रगाये प्रतिप्राप्तमाह्कानं af एव भवति

[उ ०९. ¢. RR] Rage | ९४६

प्रमायेभ्व दत्यथः। शेवं चेदवनादेवायमर्यः सिध्यति किं हेतुवचनेनेति रेतुवचमस्येदं प्रयोजनं, पञ्चाहावस्य अ्रति- रकभयादेव CAVA अन्यल्ाच्यते वचनवखा- दिति। एतद्‌ यितुमिच्छति॥

उन्तमेनाभिश्चविकनेक्त-उतोयसवनं ९८ ‘gua सा विजाभ॑वे aaa’ इत्यादिना॥ शेकादिको तु प्रतिपदनु चरो ९०॥ 'नाभिञ्जविकेा विश्ेरेवख नेत॒रिव्याचे' cas: WI यन्नायश्नोयस्य स्थाने २९॥ भासं नाम सामविशेषः तदच कन्त॑वमिव्ययः॥ एकस्य FUT HATS नू सद इति सतोजियागुड्पे २९ TAS: |

art दिवे अरतिं प्रथि्या an feat नाभिरग्निः परथिव्या दति वा २३

~ मावा पूवा वेति विकश्यः॥ 4

१५० SrA ARS | (Bee, ®. श]

अन्यासु चदे वंलिङ्गाख्वतेऽनद्धपः २४॥

उक्राभ्याऽन्यासु एवंखिङ्गासु were: क्रियेत तदा ara- सतोचिधं zwar “मूधा दिवे नाभिः" दइत्यवमेवानुरूपः कन्तव्य CTU: I

MIA: SCAT WEE

Ma: प्रतिलामा cay: ararat उत्तमः प्रथ- मा मध्यमा मध्य श्राद्योऽन्तत इत्येषां पनर्वचनं मवराच- पूरणा, नाहरक्तरसिद्धर्थमिति॥

व्यत्तर षट कस्य दितीये षष्टो कणिका ।26६॥

EN IPRS RN, TN OGD L LAL ALLIS FAOSTAT,

विश्चजिनाऽप्निं नर दत्याज्यं ९॥

fanfaara fawaecaa | तस्िन्लहनि faufafa ‘afg नरा ofufafa: इत्याञ्यं भवति॥

चतुविंशेन मध्यन्दिनः २॥

निष्कवस्यमङल तीये चतु विंशरेन व्याख्याते इत्यर्थः अचर विशेषमाह i

[ser ©. ९] WIT | १५९

वैराजं त्‌ पठं सनयः ३।

शच वेराजं नामसाम veura भवति। तस्य ‘faar wafax मन्दतु लाः इति विराजस्ताचियागरूपेा भवतः aret मध्यमेषु पादेषु zee भवतोति वेराजं we ay faery

Seay यानि प्रागेद्पयेोन्याः ४॥

चतुचिश्रातिदेश्रारेव इतः कियमाणस्य यानिशंसमे प्रान wader योनिशंसमसछ निमि्षदये सत्यपि सषृदेवाख योनिं शंसेदिव्येवम्थे प्राजैरूपयोन्या इत्येतस्मिन्‌ ma सिद्धेऽपि waaay sway योानिमिव्येतावल्युच्यमाने योन्यनरनिट- न्तिश्द्ा atfefa तदाग्रद्ानिटत्यथं॥

रोचकाणां पृष्ठानि शाक्ररवेङ्परेवतानि ५॥

दाचकज्ञस्तरस्तातेव्वेतामि aaa भवन्तोव्यथंः। wa- स्तेषां या गयाऽस्मिन्ल हमि हा चकाणां शस्तेष॒ स्ताज्िया भव- fa, श्रनरूपञ्च तख तस्य Visas खकोये भवति

ते येनो शंसन्ति

दति विज्ञेषणं ष्टवन्ताऽष्छठवन्तख राका सन्तोति

हा कदैविध्यप्रतिपादनद्वारेण दिविध विश्वजित्‌ सवष्टटा- 4n2

१५२ GUTMANN | [उ ०२. ७. Qo]

saaysafa प्रदश्ंयति। तथा चतुविंशमदात्रताभिजि- दविश्वजिदित्यच स्षवष्ष्टदणं कुवंन्नपि भेदेन fanfaged करोाति। तदपि दशेति श्रसर्व॑ष््ठा विश्वजिदस्तोति। saa Wael हा चका यानः शंखन्ति॥

वामदेव्यस्य मैचावर्णः। उक्ते ब्राह्मणाच्छंसिनः

SM दति श्येतनाधसया्यानी इत्यर्यः

काले यस्याच्छावाकः I

AN SN

वामदेव्यकाले ययोारेते यानी cha yewaraary a

दिका a एकादिका सोचियावेतयोयानो कथयानि श्रासुवत्‌' 'तरोाभिव विददसुम्‌' tala इत्यर्थः॥

ता अन्तरेण कडतशनेषामेव प्रष्ठानां सामप्रगाथान्‌ १०

al ata: कदतः प्रगार्थांख्चान्तरेण मध्य दत्य्यः। wa- at जाक्षरवेरूपरोवतानां खामप्रगायाञ्कंसेयुरोकेकमेकेकः। 'सामखक्रानि सप्रगायानिः cara सामद्धक्रानां सप्रगाथानां घर्वषृष्टेषु प्रातिरुक्रा। इह एतेषां मध्ये सामखकानां ख- खूप खानं WA भ्रन्ेषां खानमेव खद्पस्यान्यजेाकलात्‌॥

[ड ०२. ॐ, 28] BAGS | ९५९

सचा ASIA यो जात एवाभ्ररेक इति सामद्टक्तानि पुरस्तात्‌ शक्तानां | उक्तं ठनोयसवनसुत्तमेन FEAT | Vasant तु प्रतिपदनुचरो | इचवेदप्िटमसाम त्वमग्र यन्नानामिति सतोचियानुरुपो इति नवराचः १९॥

याऽयमभिजिदादिः विश्रजिदन्तः चअहःखमृह om: मवराजशंन्नोा वेदितव्यः, श्रभिजित्‌खरसामाना विषवा- aaa: खरसामामोा faafaefa नवराचः॥

सर्वऽपरिटोमाः १२॥

@ e ~ ©७ सर्वग्रणं खरसामदन्तरयेारष्यद्चिष्टोमलसिद्ययं। afa- अवग्रहटतिलात्‌ तयोारकच्यसं खताऽऽग्द्ोतेति

उक्थानेके खर साम्नः १३ एवं केचिच्छाखाविगेषानुसारिण ट्च्छन्तोत्ययंः॥ दितोयमामिविवां गेः। आयुरुत्तरं १४

दरतोयमामिञ्जविकमित्यथैः। संज्नाप्रसक्ादयमपि षंक्ना- विधिद्च्यते

६५8 STATA | [zs ०२. ॐ, १८|

CGT TH AT सवनगेा यथान्तरं गेरायुर- रात्‌ १५॥

यदि गोश्रायुषौ eRe भवतः तदेवं भवतः, पवस्मादा- भिञ्लविकच्यहात्‌ सवनं सवनमाद्‌ाय यथान्तरं यथयाक्रमेणे- त्य्थः। एवं गेर्भवति प्रथमात्‌ प्रातःसवनं दितोयात्‌

arate aay) दरतीयात्‌ इतौ चखवनं इति एवमत्तरा- दाभिञ्षविकात्‌ अहात्‌ सवनो यथाग्तरमायरित्यथैः॥

TSCHT TVA गोरयजेभ्य BA १९॥

षडहे क्पे एते एव भवतः श्रभिञ्लवस् RRA SEN: सवनश यथान्तरं TT: क्तिः श्रय॒जेग्य ्रायुरिति पूववत्‌ एवं जिप्रकारा गेश्रायषोारत्पत्तिः

दशरात्रे १७॥

अधिकारोऽयं एतदिदमित्यस्मात्‌ प्राक्‌ यद्‌ च्यते तद्‌ ज्- राजंष्ति वेदितव्यं वच्छयमाणामिच cafe हामिद TG कानि भवन्तोल्यभयमनजाच्यते

पश्वः USE: CHAE पुनन्डन्दामाः ९८

प्रथमं तावत्‌ vey: ewer भवति ततः verea चानि

[sor. ©, Ro] STG | १५५

जोकि grees तेषां waret न्दामा दतिसंन्ना।एता- fa दञ्जराजे मवाहानि। पुगग्रदणं किमथे, एव gee: यगराव्तते तष्टान्यवमच नास्तोति ज्ञापनाथें। तेन CS सा- धितं भवति, acvarararfaafaaa सद्यपि रैकाहिक एव सामप्रगाथास्तिव्व्दः सु भवन्ति, गाभिञ्चविक इत्यथैः

लच स्थायि Fed SANA १८

अचेति कन्दामप्रत्ययाथमुच्यते तेना कन्देामेषु ठतीयेऽमि aed साम स्थायि भवति। अनि्यभिव्य्थंः एतदुक्रं भवति। यदि wera तत्‌ gewer स्ताजियलेन शंसेदयदि तत्स्धाने कुययानिश्रंसनमपि कुयादिति। असत्यजग्रणे दशराचाधिकारात्‌ aa aatasefs वेरूप- स्यामित्यता प्रसज्येत, श्रतसखक्िटत्यथे श्रचग्रहणं

प्रथमस्य छान्दोामिकस्य FATA मध्यन्दि नः २०॥

दब्रराचाधिकाराच्छान्देमिकस्येति विशेषणं दिषृक्रव- चनं संसवेऽपि दिषुक्रताखिद्यथं | तेना 'उद्धरेदितराणि' दव्यचमेव पच्च MaMa दति।

९१५९ अाक्लायनोये। [ड०२. 9. Re] वैषुवते निविदाने पूव ee iN

‘a सुमेषं कया sur’ इति मर्त्तोयं। ‘afta @ aufaxe म्‌ वोयाणि' दति निग्केवं

दितौयस्य शंसा महान्‌ मरसित्वमिन्द्र पिबा सामममित- मस्य TAPIA मदौ द्र वदिति मर्तवतीयं २९

दितोयस्य कान्दाभिकस्येत्ययः

अव्या पुरत मानितां सते कन्ति लवं मदा दद्ध यो दिवश्चिदस्य त्वं मदा न्द्र तुभ्यमिति निष्केवल्यं ata VR खाद्य गायत्‌ साम तिष्ठा HA प्रमं दिन इमां त्वेति मर्त्वनोयं २६

कान्द मिकस्ेत्यनवर्तते

सच्च त्वे जगमरिति खक्तं आसत्यो यात्व्‌ भुवं तन्त दद्धि. यमिति निष्केवल्यं श्रायादि वनसे मानुकं बभुरेक इति fara शक्तानि पुरस्तादेशवदे वदक्तानां २४

एतानि क्तानि खकच्णता देपदान्येव, तत्‌ किमर्थ॑मेषां

[उ०२. © २५] Bras | ९१५७

दिपदावचनमिति। श्रस्येदं प्रयाजनं समाश्रायस्य बलोयस्- ज्ञापनाय तेन एतत साधितं भवति। याद्चतुष्यदावत्‌ warata पन्ते दिपद्‌ाः "पवख साम मन्दयन्‌ परिप्रधन्धे- श्राय जाम इत्येवमाद्याः तायां यावक्तात सतुष्यदावदेव way भवति याः पुनद्धिपदावदेव समान्नायन्ते तासामध्या- खवदित्युक्रमिति वेश्वदेवद्धक्रानामिति कमघारयः Tare: | aazatfa तानि खक्रानि सेत्यतस्तिष्वडःखेतानि यथया- may भवन्ति तथा व्यल्हख्य प्रथमे ङान्दामिक वच्छति 'मिद्यानि दिषद्‌ाद्धक्रानि' इति स्वेषु कान्दाभिकषु प्रा भ्रातौीति दश्यति॥

इति नु समृष्ः॥ ८५॥ ॥७॥

दशरातजाऽधिषतः। aT नवाहान्यक्ता दति नु ARE.’ दृत्ुपसं इतवानाचायेः | तेन एतत्‌ ज्ञायते VAS UT मव- रा्रावपि स्त द्ति। दश्रममदर्वच्यते, तसाधारणं Tar: | तेन BAST SSQ दशराजा भवति। गवराचद्गरात् दृत्युभयथा व्यवहारोऽस्वेव। उभयथाव्यवडहारऽपि नवेवा- दानि विक्रियन्ते, दशमं तु तुखमवेति बिद्धं॥

इनत्यत्तरघटकम्य दितीये सप्तमो कणिका °

qic SAMA | [or ८. ९]

SEA THAI व्यद मध्यन्दिनेषु गायचांसतचानु- cde तेघ निविढो दध्यात्‌ ९॥

यदि SRT दशराचस्तदा पवैस्मादयं fare उच्यते, उभयच VASAT रे मध्यन्दिनिषु aay गाय्जांखचा- मृपसंशरस्ध तेषु एचेषु निविदा दध्यात्‌ गायच्रप्रदणं गाय- जेव्वप्यरःसु सवनच्छन्द दति दश्रयित्‌ अताऽच गायश्याः सवनच्छन्दस्लात्‌ निविदतिपन्ता गायन एवान्यङिंसतचे गिविद्धेया waaay निविदतिपन्तावेवं भवति। यत्‌ सव- AST: तत्‌ सवगच्छन्दस्वं क्रमाहत्य afwfafagar, नातिपश्नष्छन्दस्के क्र tia) उपसंशसटेति वचनं aerara- तेषां छक्रलेन Graefes इतरथा ‘eat याज्चिकाः amas: इति सरणात, खक्रान्येव खक्रस्ानेव्वदोमेखिति परिभाषया चख तन्तं स्यात्‌। ततश्ञाहोनस्तामेषु टर चव- जनमन्यस्य उद्धारः स्यात्‌, CHA दससदितस्याग्धस्च खक्रखा- शपः, शंसने उचसदितात्‌ asa परस्तादावापा कंवखट्र सादं वेतीद्येवमपि खन्यते ठचानामसतव्यपि खक्र- ले ठरेष्येव fafagadand "तेषु जिविदा gery ca तेन एकटच इत्येवं{नविद्धेया भवति

दमं न्‌ मायिनं जवे त्यमु वः Taare HAS CRA qa वाजयामस्ययं येन वा TTA ने दरिभिः सुतमिति २।॥

एते षट्‌ BTW I

[Sor g] BATT | que

चेषटभान्येषां ठतोयसवनानि

एषा मल्हां दतीयसवनानि चेघ्रुभानि wafers cafe खवनच्छन्दस््ेन विधौयते। प्रयोजनमपि पूववदेवद्रष्टयं॥

चतर्यऽदन्या देवो यातु प्र यावेति वासिष्ठं प्र wpa: प्र एन त्विति वैश्वदेवं वैश्वानरस्य सुमते व्यक्ता अग्नि नर दत्याग्रिमासतं अष्टादशेत्तमे विराजः ४॥

विराङ्व चमं विराज एवेता चा मासां विराङघमं ay इ्ति॥

दिपदा एकादश मारूते। एकविं शतिव वदे वद्क्तं

faqer इति wa: दिपदावचनमक्रप्रयाजनं।

पञ्चमस्योदुष्य देवः सविता दमूना इति frat महो दयावाएएथिवो इड ज्येष्ठे इति चतख रूभनिभ्वास्तुषेजनमिति aged | दविष्यान्तं aga तदभ्निद्धाता पतिः स॒ राजेति fia दत्याग्निमारूतं उत्तमा वेश्वदेवष्टक्ते साध्यासा SHA HATTA ६॥

च्यध्यस्यत CPW | समाप्ताथायाब्डवि व्रस्यामक्रायै `

द्वयः पृवंपादसदृश्ः पादो विधौयते शोऽध्यास दूति विद्यात्‌॥ 402

१९० वाश्जशायनीये | [उ ०२. ८. ९]

सवंचाध्यासानुपसमस्य प्रणयात्‌

VIVA माम अहता प्रणवं यथयार्गक्तरमेव सन्धाय व- WM) WIA GY प्रणवः क्तव्यः! एवं eased प्रकरणा- दुत्कुब्याप्ययं विधिः प्रवत्तं तद्त्येवम्थे waar कारण- मनरणाप्यस्य विधेः wad) साध्यासागामचतुष्याद-

e e Q, [| त्वारधं्चंश्ंसगनिट्त्य्ये वचमं

Wags दव दूति Maas किमु Ae उप ना वाजा दति चयोद शाभेवश्चतखख वे शवदेवद्क्ते ठउचमन्त्यमहरे- दिति sued ८॥

किम्‌ ओष्ठ इति चयादश्रचंः, उपने वाजा दति चतखः, एताः सत्तदज् यं gra wafa | समृल्हे We वेश्वदेवद्धकानि, तेषामन्धं SWAT BAN Ts

TRY HU मध्वेवा नाम सप्रलथेत्याग्निमास्तं हति एषच्चः॥८॥ ॥८॥

उक्रमिति we: उक्रामसङ्ोर्लनं एषयस्यापि समर्हे BR व्यवदारसिद्यायं

बवुत्रषटकस्य दितीये wal करिका | ° |

[sor. €. श] MATa | १९९

अथ छन्दामाः ९॥

शरयानमरं Bee grat अधिक्रियन्त दति सम्नन्धः॥

समृद्राद्‌ भिरित्याज्यं। वायो za प्ररचिपा उप नः प्रया- भियासि दाश्वांसमच्छाने नियुद्भिः शतिनोभिरध्वरं प्रसतां जोरा अध्वरेष्वस्थाद्ये वायव इन्रमादनासेा या at शतं नि- युते याः सदखमिल्येकपानिन्यः wat मिचरावरणास्यन्ा गोमता नासत्या रथेना ना देव शवसायादि ay प्रवा THY देवयन्तो WI MANTA धायसा सख एवेति प्रउगं॥ २॥

एकपातिन्धि प्रथमे दचेा॥ माध्यन्दिने wa विपरिइत्येतरयोनिविदे। दध्यात्‌ ३॥

मथ्यन्दिमे भवं माध्यन्दिनं) निष्केवल्यमर्त्तोययोाः क्र द्व्यर्थः | मर्लतीये faqs ये क्रते rat रवा द्तरयारुत्तरीरृतयानिविदा दध्यात्‌ wea निविदं दध्या- रिव्युन्तरयोारेव निविदि प्राप्तायां इतरयारितिवचनं संसवेऽप्य- मुद्धार एवाञ्जिम्‌ दशरात्रे भवतोल्येवमथं। श्रतच्तिषुक्रताप्य- fay quar भवतीति निविदतिपन्तो चान्यस्मिन्‌ जागत एव निविद्धेया tt

१९२ GINA | [ख ०४. ९. 9]

एवमुत्तर याश्चतुर्थपश्चमे ४।॥

श्रजापौतरयारित्यनुवन्तते। प्रयोजनं पूववत्‌ | एवमु- रयारपि ewraagqgquga an विपरिशत्यात्तरो- waa निविदा दध्यात्‌

श्नमि त्वा देव सविनः प्रेतां यज्ञस्य शंभृवाऽयं देवाय जन हति चा एभिरप्ने दुव afi sata ५।॥

पुवाणि wife anf wer एवं॥

नित्यानि दिपद्‌ाडक्तानि we

शदे वदक्रामामित्यस्य कमंघारयलात्‌ दिपदाखक्रानि fay Seay WHS प्राप्नानामनेन ae प्रा्चिङ्च्यते tl

वैश्वानरो अरजीजनदिल्येका fed प्रति चाक्तपदनुृत्‌- जते वशो यन्नस्य वय उन्िरन्‌। दृषापावक दोदि- Wa वश्वानर Yad) जमदभ्निभिराङतः। प्रयदस्तिष्टु दूतं दूत्याग्रिमास्तं॥७॥ ॥९<॥

त~ 136.2

वैश्ानरोयं GH SY RUM, चसातुमाख्छेषु War | Sut श्रत वान्नाते ‘a विश्वं टृषापाव्रके' दत्येते॥

ल्यत्तरषट कस्य frata नवमी कण्डिका

SR. १०. R] Baas ९९३

दितोयस्या्चिं a देवमित्याज्यं | कुविदंग नमसा ये वृधा- सः पवो aay रयिदरधः सुमेधा उच्छन्नुषसः तुदिना श्रि प्रा इत्येकपातिन्य उशन्ता दूता नद्भाय गोपा यावन्नरस्त- नवो यावदोाज इत्येका हे प्रति वा खर उदिते SMe प्रलस्य काम्यं दुदाना ब्राह्मण नरापयादि विदानृध्वा alg मतिं Tal BAS तस्या नः सरखतो HITT TSA ॥९॥

अद्यरूच एकपातिन्यः। दितीयस््ेकादटे 4 11

दिरण्यपाणिमूतय इति waar मदो द्यः एथिवो चने युवाना पितरा पुनरिति ठच्च देवानामिदव इति satay

प्रयमश्चतुच्छचं | तता BR SAM! चतुथे wy

रतावानं वेश्वानरण्डतस्य ज्यानिषस्तिं WS घर्ममो-., 44 ,* ae | दिवि wet अरोचतारनर्वश्चानरो मदान्‌ ज्यातिषा | बाधते तमः। AT प्रल्ेषु धामसु कामे भरतस्य भव्यस्य aaa विरानति। क्रोडं वः Te खडत्याभ्िमासतं ` ३॥ १० प्रथमः UAT: | Tat सक्र ill इल्युत्तरषटकस्य दितीये दश्मी कण्डिका 1% |

(^

८५.३3 $.।

८.६. श्प वेश्रानरा अआआगमदिम यन्तं asa | अरग्मिरुक्थेन

११७ च्धाश्चलायनोये। [उ ०९.१९. 8 |

ठतोयस्यागनग्म मदेत्याज्यं | प्रबोरया Waal दद्धिरेले ते सत्येन मनसा दोष्याना दिवि wet रजसः प्रथिव्यामाविग्व- वाराऽश्िनागतं नाऽयं साम इन्र तुभ्यं सुन्व आतु प्र ब्रह्माणो अङ्गिरसे TAA Vaal देवयन्त वन्त ना दिवा इतः पवेतादासरखत्यमि ने नेषिवस्य इति प्रउगं

दद्विरेते इति प्रयोगपाटः॥ एकंपातिन्य SAA:

SHAR एकपातिन्यः॥

दोषो श्रागात्‌ प्रवं मद्िद्यवो BA ठचाविद्र इषे द- दातु AAA रत्नानि WHAT दे ये चिंशतोति वेशच- देवं ३॥

दोषे श्रागात्‌' इति पाष्ठिके षष्ठेऽहनि श्रनुचरलेन पठिता

दरद खक्रलायाच्यन्ते द्यावाष्यिवोयंटच एव) दद्र दषे ददातु दूत्येका तेना tatfa धत्तनेति दे आर्भ॑वं समाहारे)

SAAC ऊनय BW प्रयात परावतः | ्रग्रिनः सुषटतो-

81 |

[० २. १९. १] Ravage | ९९४

वादसा। Paar श्रङ्किरिभ्यः साम VHA चाकनत्‌ | एषु दुखं खयमत्‌। मरूते यस्य fe rad वाचमिल्याभिमा- स्तं ४॥ १९॥

८५५.2;-. <.

वेश्चानरौीयं क्रं कर्पजस्तचः

डत्न्तरषट कस्य feria caret कणिका °

MAST ॥९॥ यदित wy वच्छते तद्‌ ्रमेऽदनीद्ये वमधिकारो wafa it

अनुषटुभां खाने। afl नरा दौधितिभिररण्योरिति देच MHI कते २॥

SiRa mat या अनुष्ुभः प्रातरनुवाकषुच्यन्ते तासां खवासां स्वानेऽयं रचा भवति। क्रतुं प्रातरम॒वाकं एवा- चं विधि; खान्ञान्यत्रेव्येवमर्थे

उषा श्रपखसुस्तम इति पच्छा द्विपदः चिरषस्ये us

कता विल्यनुवन्तते, पच्छ दविपदां इत्य wafaqaara # 2 |

६९६ QTM AAT | [उ ०९. १४. ४]

पच्छ is वचनमभु वचनेऽप्यच प्रापणा्े। था STA क्रताव- e ~ e ~ agua सवासां ara एतां दिपदां eager ब्रूयात्‌ `

श्आप्एधायातमश्चिनाखश्वेति ठचमाश्चिने HAT ४॥

कतुगदण माश्चिने wa एवं मामृदिन्येवमथे GAT wT यते दश्रममहरतिराचषंखमेकारोभूतमस्तीति। तथा ज्रास््रान्रे TB il

arama दितोयढतीययोः खानेऽप्रे घृतस्य धोनिमि- सभेसु्नद्र सपिं CAA ५॥

परहृतेऽपि सख्ानय्रदणे पुनः Baqey दशमेऽरन्यनदयु्भां शान tae खजस्यानोखितारयप्रतिषादकत्वशद्धा निदत्यथे | दथ्मेऽदनि या श्रनुषुभखा्ां ववां erase we: कर्तव्या इति द्ययमथः स्यात्‌, तदा यां खाने या उक्रास्ासां सवार्सां स्थाने ता भवन्ति, चासां नाक्रास्तासामन्या च्रन्वे- aula: सटः एवं खति प्रथमेनेव Gia गतार्थात्‌ पुनरपि स्यागग्रदणप्रपञ्चोऽगर्यकः Bai रतस प्रपञ्चः। war w- ते यच्छ प्रपञ्चस्मायम्थं दति arat eraser विधीयन्ते तासामेव खाने ता भवन्ति। अन्यासामभुष्ुभामेव प्रयागः ary दति पनः पुनः Brae हतमिति सिद्धं

(Sox. १२. ८] तखन | «qe

ददमापः प्रवदतेत्येतस्याः खान अपा BAY मातरः पून्धयन्लिति। अच्छा वो श्र्िमवसे sera इति sear: ` स्धानेऽच्छा नः श्रोरोचिषं प्रतिश्रुनाय वो धुषदिति aaa च्छावाकः॥ ६॥

श्रच्छावाकगणमाश्िने शस्तेऽच्छा वा अग्निमवष cay उद्धारो मण्डदित्यताऽपीदमरहरेकादीभूतं अतिराचसंखम- सीति ज्ञापितं भवतीति॥

परि त्वाग्ने पुरं वयमिल्येतस्याः खानेऽप् दसि न्यजरिणमि- fal उन्निष्ठतावपश्यतेत्येतस्याः खान उन्निष्ठन्नाजसा सद्ेति। उर्‌ विष्णा विक्रमस्वेति घतयाज्यास्थाने भवामितरो श्यो धुतासुतिरिति ७॥

घतयाच्याग्रणं द्यमेव घछतयाज्याऽस्मिन्ननि नियमेन भवतोति अनेन प्रकारेणासिन्नरनि ्रन्यतरतसेदिल्ययं पत्ता प्रवर्तत दति खाधितं भवति॥

ATCA TAT यचेतद दः सयात्‌

Hae दशम एवाहनि घतयाज्याया उभयता याग- uy: fants सत्रेष्वदीनेषु खच यसिन्नरर्गणे दश्रममररस्ि

afaaetegraaa घतयाञ्धाविधिभंवति ) अदरश्रिति 4 2 2

९९८ QTM | [उद १२. १९]

सर्दव्वरःख्ित्यर्थः wet भवति। afeawie अवि- वाक्यं whe afa सर्वषु weg घुतयाब्वायाः सम्बद्दा- भयते या गप एव नियम्बत <fa

सिनोवाल्या waa <

सिगोवादयाया ये चाच्यानुवाक्ये GH ते WAH स्या बभ्यासेनान्यवमापादयेदित्येकं मन्यन्ते, WITS चानवा- Wet चतुरखराभ्यासः याच्यायामष्टाक्रान्वासः कन्य tfa श्रुतावेव प्रसिद्ध अनगधागामटा्तराणामभ्याखः।

नास्िन्नदनि aah कस्यचिदिवाश्यमविवाक्यमित्येत- STATA १०॥

असिन्लरनि केनचित्‌ कज केचित्‌ we मन्तः कर्म॑ वानविवाश्यं नाख्यातव्धमिल्य्यः। कुतः, यस्मादेतदरहरवि- वाक्यमिति श्रतावेव प्रसिद्धं परस्मरमविवेचनोयमेतभिन्न- हनोल्यविवाक्वमिद मडभेवति it

संशये बद्िविदि खाध्यायप्रयोगः १९

यरि sufea कन्तुः खपदरार्थकरणेऽज्ञानसंशरयविपर्ययाः wea fe कन्तव्यमित्यचाइ) बदिर्वेदि खित्वा तखा-

[उ०९. १९.१९४] SIGs | ६९९

ज्ञानाद्यपनयनाथे अध्ययनेनान्येन स्ञाध्यायप्रचोगः wats: | Safe drag तद्धिधायकशास्तं ब्राह्मणं प्रयागज्स्तं वा पटेत्‌ मन्ते Vara: पठितव्यः एवं बददिर्वैद्ष्ययनेन यदि संश्रयादिनं्येयात्‌ तदा

STITT WV एवं चेदमार्वेदि खिलेव पठितं, sates n व्यश्जमेनेोपदितेन वाऽथैः १३

एवमपि dwar यदि नापेथात्‌ तदा ayaa वा उप- feaa वा प्रतिर्द्धाऽर्थः wa at मन्ता वा साघयितवयः। व्यश्जनं नाम व्यज्यते च्यते येन aged: उपरतं नाम Bae: | WAAAY एवंप्रकारः, AWAR वदामोत्येवंप्रका- रः एतदुक्तं भवति। safe सखाध्यायप्रयोगेणापि aut war चदि खिध्येत्‌ तदा केचित्‌ quan अब्देन तदथं श्रूयात्‌ वाचकंनेत्ययः। श्रथवा उपडितेन इलया वा ava: साधयितव्य tai वयश्चनेनेत्यन् मेति यव्य योजमा। पृवीक्रेन यदि संश्यो aldara तदा अञ्ननेना- ufeaafa

VAS त्वा प्रायश्चित्तं AST: ९४

खक्नामामन्यतमेनापायनाथें साधयितुं waa यदि

gee आखशावनीये | [ड ०२. १२. ९८]

तदा विधिमुखेनेव acd साधबिला सवपरायचिन्तं जङयः। wanrafafed fafad प्राय्िन्तमलस्ति चेत्‌ तदा जुष्यः

श्र ANA सोमे.रेतयाज्चं ९५। amare विहितलात्‌ खक्रमेव भवति॥

CTA (INTE: | दशाक्षरेण वा। Wl त्वा रथं यथातय इत्येतस्याः खाने चिकद्‌ केषु महिषो यवाशिरमिति १६

श्राद्याया उद्धारः उरे इद भवतः। iz खै खमानं॥

सखाय श्राशगिषामहोति fra suet aaa rela ALAA ९७

एतास्तिख एकं BHI ALA CRAIN CHR! wa दिकं महल तोयं उण्णिम्ग हणं fawerd

कया नशि श्राभ्वदित्येतासु रथन्तर ys तस्य योनिं NAAN १८ ॥।

उन्तरविवच्ायेमेतत्‌॥

[Soe १९. RR] iC. ९५९ SCAT गाणगारिदं शराजे युम्मान्वयत्वात्‌ ९९

ददं सामान्यत Tears tl

तार््छणेकपद्‌ा उपसं शस्य ऋगावानमेकपद्‌ाः ATR विश्वस्य गोपतिरिति चतखः २०॥

ताच्छानन्तरं एकपदा गावामं Weal ताच्छस्यो मेन अणवेण प्रथमामेकपदामुपसन्तनुयात्‌। उपसंश्रस्येतिवचनं ताच्छखेकपदामिः etaatfeqe अतस्ता च्॑सम्बन्पे सत्ये- HIST एवाडहावेा कन्तः असति ठु ताच्छं एकपदराभ्वः एवाडहावः BHA इत्येतत्‌ साधितं भवति। पमरेकपद्‌ाग्रणं areqratasta एका ेष्वेकपदानां प्रापणायं॥

उन्तमयेोपसन्तानः २९॥

उन्तमयेकपदया खक्रादेराहाव उपसकनुयात्‌, शद्रा विश्वश्य राजताश्थोांखावादम्‌' दरति |

इन्द्र सोामपातम दति षडुष्णिदा BTU इति निष्के वलयं WPS

खक्रार्थमेतत्‌॥

१९२ TAIT | [ड ०२. १२. २५]

तत्‌ सवितुुणोमश LAAT: MA ल्यं देवं सविता- रमेण्छयारिति २३॥

अद्यायाः Bra एषा भवति। कविमिल्यधचान्तः। wa fe aunartfaarfe समानं॥

टभुत्तण rend) पश्चानतायुमिति tad समिद्रमिं समिधा गिरा गण इति aay प्रतीकं जातवेदस्यं २४

दिप्रतीकवचनं दिपदाख्क्रागामसति वचने निविद्धागोयतव गाख्तोति ज्ञापयितुं sa: श्रायाहि वनसा ae’ इत्यादौना- माडहावा मं HHA | A परसतादैरेवदखकारिष्बेवाहावः ane इति fag

QUA व्यलदस्येतराणि खक्तानि २५

वेखरेवाग्निमार्तयारार्भ॑वजातवेदस्यादन्यानि साविबादौ- नि यानि amie तानि age चतुयारक आदन्तव्यानी- त्यर्थः रातुरुक्ादन्यरेकाड्िकं रोचकाणां साचिकमेव wa अहीनं, सम्पाताभावात्‌। माध्यन्दिगेऽयं fava: | wwray- Wane Bw ‘arena: दूति were: waawaarfe- कमेव “श्रा atfax’ एति मेचावर्णस्य | ब्राहणाच्छंसिमः पूवं- मेकादिकं ‘om: ghigg ब्रह्माणि एत्यदर दःखं | अच्छा- ` वाक्षश्यद्दिति पवेमेकाडिकमहरहःअस्यमभितदटबेति

` [SeR, १३. र] WITT | (28 .

वामदेव्यमग्निोमसामाऽ्निं नरो दौधितिभिररण्योरिति सताचियानुखूपा | अग्निष्टोम इदमदः॥ २६

्रद्धिष्टामसंखं ददमदभवतोद्ययः॥ ऊध्वं पन्नोसं यानेभ्यः २७ १२॥

स्त्तरवटकस्य दितीये इादशी कष्डिका। °

गादपत्ये TENG Tie रमध्वमिद धुतिरिद खधृतिरप्न वार्‌ BTU वाडिति॥ १॥

गादपव्योऽचश्रालामृखोयः। तच सवं दाचादये जडति | पलीसंयाजान्तलादङ्कः संस्थित इति वक्रव्ये यत्‌ पन्लोसंया- ~~ 0. fi EN < जेभ्य ऊध्वं इति ब्रवोति तत्‌ ज्ञापयति. दश्रमस्येवाङ एत- रङ्गमिति।

MMPI उपदजं धरणं मातरं धरुणा धयन्‌ Te v खेषमिषमजमस्मासु दोधरत्‌ खारेति २॥

mata शाचादयः सवं BRITT जङ्ति श्दं हामदयं ब्राह्मणोऽणुक्रं तजेका Waa cat weal षमन्वा-

THM एवं वा जङयात्‌ खुत्रानसारेणवा॥ 4

१०४ SQUAT TAT | [उ०२. १६. ६] सदः WEY मानसेन YI ३॥।

खिन काले Saat: सदः प्रणय मामसन Waa | मागसं माम स्ताजविशरेषः। सदः प्रख्थेति wragafa- धानं यथैते स्तुवते तजचैवेान्तरं कमं राचापि anafaa- घम | श्रतः "सद स्येवाध्वर् विव्याहृयोत' इत्यादि सवे कन्त वयं

afe स्तुतं मन्येताध्वयवित्याहयोत

यदा Ewa: स्तुतं मन्यते Wal, मामसलादप्रत्यात स्तिरिति समाप्तिरिति यस्मिन्‌ Wa मन्यत tem, तदा Waal CATSIA कुयात्‌ ti

nN A

Sl दानरितीतरः ॥५॥

` दतरोऽध्वयः हा रातरिति प्रत्याह्ानं atria i

श्रायङ्ञाः एञ्िरकमोदिद्य्पाश्ठु तिसः पराचोः wear ANAS VAT व्याचरेत

faa इति वचनं सुल्याघारवे सत्य्ाषां साजियधमं- निदत्यथे तेनाघ्वर्या cwaarera: श्स्ताङ्मेव साचि Uy i अतः शस्त्रस्य मध्यमखरलादष्वया इत्यपि मध्यम- स्रो भवति मेपांश्रुखरः। पराचोरित्यन्वासनिदस्वथे

[sor ९३. ८] Rages | ९५५

QSHTA माम मध्यमरः चतातार दति तेषां विचिः खग, दृत्येवमारेः “मन उपवक्रा' दृत्येवमन्तख AAS नाम, तं AVIVA, वाक्ये वाक्येऽवखाय ब्रूयादित्यथः॥

देवा वा HATE प्रजापतिखदपतयः सचमासत ७॥

एवं Wate मन्यात्पत्तिवाक्यमिद मक्ता चतु- VISA Besa ii

चातस्तथा दतरित्यध्वयुः प्रतिशणात्यवसितेऽवसिते दशतु पदेष ८॥

ऊरातः तथा रातः caar प्रतिगरो, तेषां fefafr- त्यादिषु (wg परेषु भवतः तत्र पूर्वेषु पञ्चसु पूर्वा भवति, उक्षरेषृत्तर दति विभागेोऽचोत्रभ्बते। cry पदेच्वितिवच- गात्‌ दश्स्तेव पदेषु चतुदाटसंज्ञकेटतेा प्रतिगरो भवतः, मन प्रतिषत्तिवाक्येन ade waa tia उत्तरयास्तन्‌- ब्रह्मो चयोारपत्रजनवचनादेव प्रतिगराभावः। श्रचादहावायः तच ‘er tray’ इति प्रतिगरः, षा्पराज्ोनां शंषतिचादि- तलात्‌ प्राष्धतावेव ufantr at satay कत्ते) उन्तमे- SAT यः प्रणवस्तेनावसागमयाल्लभ्यते, उत्तरस्यानक्कारपद- उमाश्वातत्वाख तेनास faara एव॒ भवति, प्रणवान्तञ्च

प्रतिगरस्तच 4०2

१०९ आआखलायनीये। [उ ०२. शद. eR]

तेषां चित्तिः खगासोरत्‌। चित्तमाज्यमासोसत्‌ वाग्ड दिरासीरत्‌। श्राधोतं बरिरासोडत्‌। HAT अग्निरासौरत्‌ विन्नातमप्नोदासोदत्‌। प्राणो दविरासोरेत्‌ सामाध्वयेरा- सोरत्‌। वाचस्यतिदातासोरत्‌। मन उपवक्तासोदेत्‌ <

अथं चतुरातास्थः पदसमृरः॥

ते वा एतं यदमग्रहन वाचस्पते विधे नामन्‌। विधेम ते नाम। fener avact गच्छ at देवाः प्रजापतिषदपतय द्विमरा्रुवंसताग्डद्वं राद्याम दरति १०

तेवा way इत्यादिः, नताद्द्धिं wera द्त्यन्ता ्रदसंज्ञा मन्तः

अपत्रजल्यध्नेयुः ९९ अस्मिश्नवसरोऽध्वयंरपगच्छति अथ प्रजापतेस्तनूरितर उप।श्न्‌द्रवति ९९॥

गर मन्त्रस्य मध्यमखर एव प्रहतलात्‌, ज्रथानन्तरं प्रजा- पतेखनमुरितरो Warsaw प्रजापतेष्ठनूरिति मन्त as

(Son. १३. १९६] Wage | ९००

बरह्माद्यच्च | त्रद्रोद्यश्चापां खेवानृद्रवति। श्रन्नाद्‌ा चान्न पल्लो भद्रा कल्याणो चानिलया चापभया ANA चानाप्या ATTEN चाप्रतिधष्या चापुवा ASAT चेति तन्वः १९॥

एते तनसंज्नका BAT: Ul श्रथिरदपतिरिति देक आदः साऽस्य लाकस्य ग्रदपतिवी- युंदपतिरिति देक आङः सेऽन्तरि्तलोाकस्य गृपतिरसो गचपतिर्यीऽसे तप्येष पतिश्छलवेो गदाः | येषां वे गृदप- fa देवं विदान्‌ दपतिभवति tania एदपतोरात्नुवन्ति ते यजमानाः | येषां वा अपशतपाप्मानं देवं विद्धान्‌ गृदप- तिभवत्यप स॒ ग्रदपतिः पाप्मानं दतेऽप ते यजमानाः WA प्रते १४ | एते बद्धो षं ज्ञा Arad: शर्वर्यै रातस्य चैः १५॥ एतत्‌ प्रियवाक्य, तदु खेवंक्रवयं एषा याज्या १९॥

यदेतत्‌ प्रियवाक्य तदेवमेवावञश्धितं याज्या wafa i

१०८ GUANINE | [ड ०२. १६. ९] एष वषरकारः ९७॥ एवश्च वषड्धारख आगुख WHT: ti नानृवषरकरेाति | SM वषर कारानृमन्तणं ९८ तदिद कन्तंव्यमिति Wu: - षातरिल्य AUTH ध्वयुः प्रत्या ९८

एतदु क्रं भवति | दश्रममरः परिषमाप्तं। WAT वयमरा- ~< ~ A ~ am, अध्वया सण्टद्धा वयमित्ययेः, हा चेवमृक्राऽध्वयुरपि तमेवार्थमनमादते, घत्यमेवमरा त्सर ₹रातरिति॥

HARTI चं DRA | मनसा भक्तमादरति २०॥

मनसा क्ियमाणमन्येन a waa ज्ञातुमिति खविन्ञा- माय॑मिदमुच्यते॥

मानसेषु HG HAVASU ATT २९

ere A 9 e ~

अरध्वयणे aad खयमष्येवं करोाति। WATE अन्ये

प्रतिप्र्याजादयोऽपि aera कुवन्ति तेग्येवाप्वया चनं भवतति ज्ञायते

[wor १९ ey] | BAG | (oe

मनसात्मानमाप्याग्ोदुम्बरों समन्वारभ्य वाच यच्छन्या- नकरतजद्‌शनात्‌। तचानधरान्‌ पाणोशिकोर्षेरन्‌ WP तजनदुम्बयोन्ारम्भणे पाणोनधरान्‌ कन्तु गच्छेयुः च्र- Baa अग्रप्रदेभरे समन्वारभेरज्नित्यथैः सपन्त्यातोर्थदेशात्‌ = दण्यमानेव्बध्वर्यमुखाः समन्वारब्धाः ¦ TAR पवता पुरोयुधेति जपन्तः २३

दृश्यमानेषु मशजेषु अध्वयुप्रधानाः परस्परं समन्वारथा; सर्पमात्रे प्राप्तेः, "यवन्तमभिद्धा war दृल्येताण्टचं बत्‌ सवे जपन्तः

ध्वयुपथेनेत्येके २४

अयं खपंणस्य मार्गविधिः अ्वर्यपयेा नाम हविषीना- ्रीभ्रीययार्मध्यं, तेम वा प्रसपंन्ति॥

दक्षिणस्य दविधानस्थाधोष्षेणेत्यके २५॥

अशस्ताधस्ताखक्रयोार्मध्येनेत्ययैः। एक दति fxer: प्रयाजनं We बप॑णस्य माग॑ान्तरमणस्तीति प्रधनाय

१८० ाश्चलायनीषे। [ॐ ०२. १३. Re]

प्राप्य वरान्‌ इत्वा बाचं विद्कजन्ते यदि हानमकंम यद- ल्यरोरिचाम प्रजापतिं तत्‌ पितरमप्येत्विति २९

तोर्थदेशं प्राप्य तचाभिमतान्‌ वराम्‌ कामामिद्ययैः, gat प्रार्थयिता, तता वाचं fauna 'यदिरागम्‌ः इत्यनेन ~ e e ABT) श्रस्यायमयः। यत्‌ afwgufa safe ऊनमति- 9 9 ४९ fa ° frm at हतवन्ता वयं तत्‌ खवं प्रजापतिं पितर पालयि- तारं गच्छल्िति॥

अथ वाचं निङ्कवन्ते वागेतु वागुपेतु वागप मेतु वा- गिति २७

गिद्ृवन्ते गमखक्यरित्यथेः। श्रस्माभिविंखष्टा वाचो गच्छन, श्रस्मानेव पनः fanfare:

उत्क रद सुब्रह्मण्यां चिराय वाचं विद्धजन्ते॥ रे८ 5

ततः Wa हाचादयः उत्करदेष्रे fear gaygenfafa जिराय वाचं विदजन्ते॥

rafters वाभ्विसगेः २८

यदुक्ता वाग्विसगमन्ल्ो श्ठमुवःखरिति तेना वाजबि- सगे: WA

[ड ०२. १३. ३१ Baas | ger.

एतावत्‌ AA दाटकमोन्यतर मडात्रतात्‌ Be

एतावदित्येततपरि माणमित्ययेः मने भवं मात्रं दाद- शब्देन हाता ततपरूषाखच्यन्ते, तेषां कमं Brena प्रयमं तावच्चतुःसंस्येो ज्यात्ष्टिम उक्तः ‘aa: सत्राणाम्‌ दत्यधि- Bq | चतुविशरादीन्यविवाक्यपर्यन्ताहान्युक्तानि | महात्रतञ्चा- न्यत्र वच्छते। awa warufagfuag चयेविंशतिरहा- aati साङ्गापाङ्गानि aq सवस्या वाङ्गवनज्ञापनायमिन्ये- तावत्‌ सां दादरकमंत्युपसंदरति। एतावदेव साच दाढ- कमं ॒श्रास्रान्तरमपेत्तणोयं, नापि wag पनः प्रत्यतिदे- ाऽपेचरणेय इति wa हाठकर्मति fated ब्रह्मणे गद्य परुषाणां शास्तान्तरोक्तमस्ति चेत्‌ तदपि कन्तंवयमित्यथं। सचा णामित्यधिरत्य चयो विंशतिमेवा दान्यक्रा मदाव्रतमनु- क्वेव एतावत्‌ ws हेटकर्मेल्युक्ते मदाव्रतस्यासतचलप्रसङ्गः स्यात्‌ तन्निराकरणायमन्यच महाव्रतादिल्ृक्तं अता महा- त्रतमपि माजमेवेत्यक्रं भवति॥

तदेषाऽभियन्नगाथा गोयते। प्रायणोयश्चतुविंशं एष्याऽभि- एव च। अरभिजित्छरसामाने विषुवान्‌ विश्वजित्‌ तथा RCH TARE उत्तमं तु Awad) अदोनेकादः सत्राणां प्रतिः समुदाद्ियते | यद्यन्यधोयते पृवधोयते तं प्रिग्रामन्त्यहानि पच्चविंशनिरय वे संवत्सरा faa: एतेषामेव aura धरटिशतानि यदिति २९

(= शाखलायनोये। [ड ०९, CR. शश]

पश्चविं्रतिरिति च्यातिष्टामेगं सडितङ् शजेष्दपि पटति शीति साजिकंः ey aya संवत्छुर इति गवामयन्‌- मुच्यते कथं पञ्चविंशत्या षष्ठयधिकानि Whe रतानि पूय इति तदुपपादयति, एतेषामेव प्रभव इति। अ्रन्यासादिगा AMICUS प्रभव इत्युच्यते

AG] केचन GSW वाऽऽष्वर्यवे वा MAA: Bar SAAT तान्‌ कुयीद कैतजत्वाद्वे चस्य ३२

कन्देागानां चास्तं ETRE तया च्राध्वर्यवमेवेल्युकन, "एतावत्‌ षां Viana’ cfs) तजध्वर्थवे वाङ्ृन्दोग्येवा az ये कथयन दाजामर्डाः ard: दृष्टाः कर्णव्यतया तेन करल ats) डाजामर्था इति Carrer cae: ga:, we- ब्छलाद्धजख्य। ताहि वेरो trae विधायक, अन्यप- Tay तथोः) अतस्त चे शमाखाताः पदाथीस्तेऽनर्थका बा भवन्त्‌, तत्षापेशेणापि वा प्रयोगन्नास्तान्तरेण सार्थका वा Wa) सर्वथा तावद्‌ाश्रखायनद्धजप्रयोगे ते aay श्वेति fafera:) अरृक्छोलादिति रेतुवचमाद्चच्र wai रे बमाध्य्थवेषु विदितं दरश॑पुणमाश्निरूढकाकिल्यादिषु तजर तत्‌ क्व्यमवेति fag i

RATA स्तोम स्ताियः पष्ठ TRA ३३४

[sor १३. १५] ओतद्त्र। शद्‌

तद्ये कचनेत्षस्ापवादः खबदयं। सामारयन्डन्दोानगप्र- AST Tare:

अध्यय प्र्ययन्त्‌ व्या ख्याने कामकालदेभदचि्यनां दौ VISTA त्थानानामेतावच्त्वं इविषामु santa उविषा नुपूवे २४

एतत्‌ स्वंमध्यय प्रत्ये, अत्न्येधोनमिद्ययेः। ered परिज्ञानं काम्यत इति कामः फलं कालः श्रि वाञज-. way दृत्यादिः। रेः प्रासोनप्रवणादिः। रिणा दादश्र- ज्रतारि। रोशा एका, तिखा वा erat: | yaaa fae खुपकद tafe उपषदयख। aaa प्रषवः Yar Sr षमा- fa: उत्थानं ae प्रत्खवणं प्राेात्यानमिद्यादि दविषा- amaafaant दविषामेवे शे्म॒पाश्टुवञ्च ₹विषां चान- us देवनार्नां क्रमः। एतत्‌ खव अध्वयुप्र्यथं। BATT परत्ययानामध्वयं प्रत्ययानां खतामख्मच्छास्ते यदभिधानं aa wars यद्यस्मच्छास्ते विरेषविधिः तेषां वामान्वविभि- Wet अस्मदोय एव विधिः darq इति प्रयाजनं॥

एतेभ्य एवारेभ्योऽदोनेकादान्‌ TIAA व्याख्यास्यामः Tt १२।

यान्येतानि पञ्चविंश्तिरहान्यपदिष्टानि एतेभ्य एवाहे- 2 4

४५८४ अाशलायनीये | , [ख ०२, १४. १]

भ्याऽदोनैकादान्‌ व्यास्यास्यामः। पञ्चात्तरानिति तरप्‌- प्रत्ययः, ब्रह्मचारिधर्मव्यवदितत्वात) “सिद्धैरहाभिरद्हामति- देशः" इत्यस्मिन खतेऽयमेदाथा awa, तत्‌ किमथंमयमे- वायं उच्यते। ase प्रयोजनं “एतद्धिदं ब्रह्मचारिणम्‌ इत्य- चेतच्छन्देनारीनेकादहानामपि USUI | इतरथा तेषामस- न्निधानादेतच्छन्देन तेन VACA, अतस्तदथमचा्क्तं

द्यत्तरषटकस्य दितीये sates कण्डिका |

एतदिदं ब्रह्म चारिणमनिराकछृतिनं संवत्सरावमच्ारयितवा ब्रतमनुयुज्यान्‌क्राशिने प्रनूयादुत्तरमदः॥ १॥

यान्येतानि महा त्रतवजन्यनुक्रान्तान्यदानि तीनि ara- ज्राद्याणदचाध्ययनन तदथज्ञानेन fafear तेषामनच्छामे- कादादीनसत्राणणं सचाभावच्चयोा वेद a एवैतदिदित्यु यते | ब्रह्मचारिग्रदणं ये ब्रह्मचारो विद्यां समाप्य ait ay जं walfa, दाद्‌ शवषा्यष्ययनं कुवन्नपि किञ्चित्‌ ald श- करोति, तमपि ब्रह्मचारिणमनेतदिदमप्येतानि ब्रतानि याद यित्वा एतान वेदभागानध्यााश्रमं खसाम््यानगुणं शिक्तयीतेत्येव मयं | alatiafat अनुल्ुषटा ष्ययनं +

Digitized by Google

[ड ०१. १९४. 8] Bags | q<y,

agate ad ग्राहयित्वा संवत्सरावमं srergrcfaar सतस्तस्य ब्रह्मचारिणेऽनुक्रोाभिने श्रात्मगुण्युक्तायान्तरमदमं- Nima ब्रूयात्‌, प्रथमं ब्रूयादित्ययः श्रहरधिकारे पुनरदा- गहणष्धेदं yard, तद्विधायकं वेदभागमथावगमन- पयन्तमनष्टानयोग्यं यादयितव्यमिति

मदानाम्नोरये ₹॥

Q. ~ ~ महात्रतानुवचनात्‌ Ye Aeatapa ब्रताद्‌श्रनादि FAUT BAlSAMt संवत्छरे महाव्रतं याषहयितव्यं। तता- samt संवत्छरे उपनिषद्‌ दति wma

उदगयने Fara Se बदिर्ामात्‌ Wena तिल- मिश्रं ्रपयित्वाऽऽचायेपय वेद्‌ बत ३॥

MUSA MI ब्रह्मचारी उद्गयमे श्रापूर्यमाण- पचे qaafe: निष्क्रम्य प्रचा TX Yaga पावैणव- न्तिलमिभ्रं mma aaa देवताभ्यर्रष्णों निवापमरोचणे हला पयेत्‌, तत आचायाय वेदयोत विज्ञापयोतेत्यर्यंः॥

विदिते ब्रनसंश्यान्‌ प्रष्ठा लघुमाचाचेदापत्कारिताः स्यु waa ज॒ड्धयाद्‌प्रावग्िश्वरति प्रविष्ट कषोां पुरो अवि-

AV dv 39.9.

राजञ रषः। TA जुदामि इविषा धृतेन मा देवानां मासु- “५;

९८६ च्ाश्लायनीये। [ड०२. १४. ¶]

CHAVA मे Bea मेमुरद्गागधेयं खाशा। ति- TH निपद्यतेऽशं विधरणो दनि | तां त्वा धुतस्य धारया अजे संराधनोमदं स्वाहा यस्मे त्वा कामकामाय वयं VATS जामे | Anand कामं case त्वं घृतं पिब खाद्य . Saal अग्निर्वरिवः Head we पुर रतु प्रभिन्दन्‌ श्रयं THY जयत्‌ जदिषाणेोऽय वाजं जयतु वाजसाते SCT | श्रखयन्े चानृमत्ये खाशा। प्रदा Are! व्याइतिभिख एथक्‌ ४॥

विदिते श्टतः खालोपाक दत्यवमते ब्रतसंग्रयान्‌ ब्रतापरा- धान एकत्‌ ते यदि ष्टाः, खचमाचात्‌ कारणात्‌ प्रटसि- निसिन्तादापदाकारितादधेत्‌ “श्रप्रावभ्भिःः द्व्यादिभि्ेयात्‌ प्रायचिन्सामरं sua, we चद्ुहप्रमाणं प्रटस्िकारणं बृद्धिपवे वा करोति श्रपराधान्‌ तत्तदनरूपं प्रायञित्तं कारयित्वा पुगब्र॑तमादिश्छ ततः संवत्सरे पुं एव श्रावयेदि- fea दति वचनं i ma: स्यालोपाक इति विदिते एव त्रत- संशये प्रश्नप्रत्यथे। Wats ब्रह्मचारिणि woe जड यात्‌ अ्रप्मावद्भिरिद्येवमादिभिरत्रैव पटितेम॑न्तेयादतिभिख। एथ गिति समस्तव्या इतिनिटत्यथे i

त्वाऽऽ देतं खालोपाकं सर्वमशानेति ५॥

wafa वचममेते मेन्तेह्ता खिष्टङृतेऽवदाय aagaafe-

[ड ०२. १४. <] WAGs | १८४

@ © e e धाय wera wifenafamaay 1 एतं ालोपाकं सर्वम- Naf संप्रषः। तत्चरभेषं ब्रह्मचारी Valera

भुक्तवन्नमपामश्ञलिपृणेमादित्यमुपस्थापये त्वं व्रतानां व्रतपतिरसि ब्रतच्चरिष्यामि तदकेयन्तेन शकेयन्तन राध्यास- fafa ue

qaamfafa वशनं RawaWa संप्रेष एव aNAafy करत्तव्यमेवेत्येवमथं | उपया पयेरित्युपतिषटखादित्यमिति ब्रूया- दिव्ययः। तते ब्रह्मचायद्भिः wryafan मन्ठेणादिद्यम- पतिष्टेत्‌

समाप्य संमोल्य वाचं यच्छेत्‌ कालमभिसमोक्तमाणा यदा समयिष्यादाचायण ७॥

समाप्यवचनं उपस्यानमन्तं समाप्यानन्तरं संमोख वाचं यच्छेन्न कालविशेषं कुर्या दित्येवमये वाग्यमनं कुवेन्‌ यस्िन्‌ काचे श्राचयेण ae समवायो भवेततं कालं ममा ध्यायन्‌ away कुयात्‌ wi काज इत्याद I

एकराचमध्यायोापवाद नात्‌

एकराचं काखमेवासिला तदनन्तरे दिवसे चार्येण ay खमवायं गमिब्यामीति ध्यायेत्‌। कुतः, श्रध्यायापवाद्‌नात्‌।

qsz GANAS | [उ ०२. १४. ९०]

अध्यायः खाध्यायः, AWAY मन्त्र दृत्ययः। तस्ापवादमात्‌ उपवादनं want तस्याष्यथनख्छ वादनं रि्यमुपाद्‌ाय अध्यापनोयमित्य्थः। एतदुक्तं भवति एकराच्राध्ययनेन महानाच्नोः WHA शक्रेति एकराचं ध्यायन्‌ away कुयादिति॥

fauna वा नित्याध्यायेन <

जिराचं वेवमाषषीतयेा नित्याष्णयेनाध्येहु शक्ताति। चरः यम मध्यायः | निल्यमथ्यायः, faa सन्ततमिल्वर्यः एत दुक भवति। या बहभिरेवाराभिरध्येतु शक्राति-स चिराचमे- alfaar चतुर्यऽहन्याचार्येख समवायं गच्छंदिव्ययः॥

तमेव कालमभिसमोक्तमाण शआचा्याऽदतेन वाससा विः प्रदक्षिणं शिरः मुखं वे्टयित्वाऽऽदेतं कालमेवंभ तोऽसखपन्‌ भवेति॥ १०॥

तमेव कालं प्रतिपद्यमान श्राचार्यः, यः काला ब्रह्मचारिणा सङ्च्पित tau: | श्ररतेनानिवितेन पेतेन वाससा ब्रह्म चारिणः शिरा मखेन सदितन्तिः प्रदक्चिणं वेष्टयिला यथान Aga: पतेत्‌ तथोपायं Bar ब्रूयाद्‌ चायंः, “एतं कालमिति सङ्धस्पितप्रदशनायत्वादेकरात्रं कालं Uday भव tfa, facia कालमितिवा॥

[ड ०२. १०. १३] BATT | (xt तङ्गालमखपन्नासौत ९१॥

यः सङख्पितः कालखस्मिन are सवंदाऽखपम्‌ भवेत्‌ WAU | ततः खिष्टषदादि हा मण्षं समापयेत्‌

अनुवच्यमाणेऽपराजिनायां दिश्यभ्नं प्रतिष्ठा्यासिमुदक- मण्डलमश्ानमिल्युत्तरतेऽ्ः HAM वद्छतरोः प्र्गुदगसं- TAT बद्धा WV |

श्राचाधाय वेदयीतेति शेषः| ferret wad ar दिवसे We ्राचार्थेाऽनुवषति, तभ्िन्नन्‌वच्यमाणे सति श्रपराजि- तायां दिभि बदिष्रामाच्छचे देशे उल्ेखनारि wars प्रति- wre तस्ान्नरतः wargifaura ada प्रव्यगदक् या रेः afer aga awa, चथाग्भिशुमोपे उच्यमानः weer THAN सम्यक्‌ शूयते तथा Waa एतावत्‌ कमं ब्रह्मचारिणः aaa: कित्‌ करोति एतावति हतेश्राषा- वाय वेदयीत॥'

पञ्चादयरेराचायैसुणेषुपविशेदपराजितां दिशममिसमीशष- माणः १३॥

एवं प्रागग्रेषु दरणेषुपविभेत्‌ % 8

(te QUITMAN | [Son ne. ee]

ATMA लेपान्‌ परिग्डज्य प्रदक्िष्मग्रिमाचायंश्च छत्वा- पसंगर् पादाचायंस्मापविशेत्‌ atela प्रत्यग्दश्तिणाम- PTIATRATU: १४॥

मृखगतान्‌ शेषान्‌ शरौीरगतांख शाधयिलाऽग्मिमाचा्यै प्रदं ृलाऽऽचायें fafwaqaday पञ्चादाचार्यखाप- विभ्रत्‌ waaa प्रागयेषु प्रत्यद्गक्णिां few अभिषमीक- ATT: I

एन WS सन्धाय GUAT AWA अनुष शोति १५॥

षष्टं माम शरीरस्य बदिःप्रद्ः ब्रह्मचारी ayves- गेन आचार्थश्य geed सन्निधाय श्रसिला anda ware, नीः महानाकोभा अनु ब्रूहीति

पुनः पृर्ाऽनुकोशिनि संमो्येवान्रूयात्‌ सपुरोषपदा- स्तिः ९९॥

sfarafa काले ब्रतसंयान्‌ एटा पूववत्‌ Yara खय- मपि संमीष्येवेताः waa we, गव पुरीषपदानि ताः सवाः जिरनष्रयात्‌ “विदा मघयन्‌" दत्याद्या नव We) ‘uarwaafe शत्यादीनि गव पुरोषपदानि जिन्रुयात्‌

[woe १७. १८|| BATS | १९९

अनुष्येन्मूच्योष्णोषमादित्यमोखयेत्‌ | AT त्वा TAT DAS | मिजस्य त्वा TIT TAS १७

द्तिकाराध्याहारोण खजच्छेदः सवज शिचप्रत्यवयेागे आरादित्यमुपतिषटखः' च्रादित्यमोकख' "पिष्डमश्ान' दत्येव- मादिसंमेषं ब्रूयात्‌

frre वखक्षषानुबोक दति दिशः Peat | पुनरा- दित्यं मिचस्य त्वा चक्षषा प्रतिपश्यामि योऽस्मान्‌ दृष्टि यं वयं दिवां waar देत्‌ ऋच्छल्विति | भमिमुपस्ुगेदग्र इड- नम इडा नम ऋषिभ्यो Aang मन्त्रपतिभ्यो नमो बे शमस्तु देवेभ्यः शिवा नः शन्तमा भव सुख्ठडोका सरखति। मा ते व्याम संहशि भद्रं HU: WIA देवाः शन्न दद्रा यरी भवतामवोभिः qe जनं Gad व्यसोमिः कया नश्च श्रामुवदिति तिसः स्योना wala भवेति समाप्य समानं ALAS १८ |

यदिद म्ानाक्यध्ययनं GH तत्‌. र्माघेनल्रयारपि मरहाजतेपजिषदाख्ययोत्र॑तमनय॒च्च आवलान्तं महानाणो- WAN समानरूपं Sa) अयमेषयोाविभेषः Wea, समा-

रवजंमिति। watt ara ‘sre afedrara द्त्या- 452

१९२ STM TAN | [ड ००१8४. Re]

रभ्य “यभरारित्यं fawe ला चषा" रत्येवमन्तं व्जचिले- ` व्यर्थः wage भवति मरा त्रते पणिषदाख्यये ब्रंतमनुयण्य आवषणान्तं संवन्सरादुर्ये उदगयने wee ग्रामाददिग॑ला अवमेव waa

एष इयाः खाध्यायधमेः १९

खाध्यायधमं एष एव महात्रतापनिषदे विंद्‌भागयोारध्य- यनविधिः। या महानाोगामाऽष्ययनविधिरकः त्रतमनु- ञ्य संवस्छरावमश्चारचिला उद्‌गचगे gare गरामाइदिगंला- ऽऽचार्यसकाञ्चात्‌ जिः अ्लाऽनुपमरवचनोयश्च शला तताऽष्ययनं कर्कव्यमिति। एतद नयेरणध्ययने सम्पादनोषमिल्ययैः

आआचायवदे कः २०

अथमपि विशेषो महात्रतोपनिषरारध्ययगे waft य्येकाऽधोयोत faa: तदा आ्चा्यवद्भूलाऽधीयोत। यथा- चार्थाऽपराजितां दिश्रमभिषमोल्माणा quia, एवमेकखे- feu: तामेव दिग्रमभिमृखाऽधीयीत। यदि दा weat a तदा aa fran ्रादरणोयः। श्रत एतत्‌ Waa, एका द्ध बद्वा वाऽधोयीरलित्यध्ययन एवायं नियमः, आवश्य त्वेक एव व्रतारे्ननादेरनुप्रवचगोयानाख्य GSTS तन्न सिद्धा प्रमाणाभावात्‌

[ड ०२. १७. 28] Say | ६९४ फारगुनाद्याऽऽशअवणाया अनधोतपूवाणामध्यायः २९

एषां मडहानाक्यारीनामथध्ययनकाल उच्यते अवणमाच- मेव wart पव॑मगधीतवन्ता ये तेषामयं काणः फासुनमा- खमारभ्व WAIT: पार्णमास्यायः काषः तेवामध्ययन- काखः

तव्याद्यधीतपुवीणामधोतपूवाणां ९९॥ HEN

येऽधीतपुव रेऽखिन्‌ काेऽधोधोरम्‌, श्रावणो Grea परावधिः amt पाणमाशो पूवावधिर्यस्य काणष्य काल दति

श॒त्तरषट कस्य fend चवुदंशो कणिका °

द्त्याश्ला यनन्रातद्ध दन्ता नारायणोयायां श्र्टमाऽध्यायः।

॥*॥ sucag दितीयाऽध्यायः we

OPP

९६९४ चश्रलावनोये। [ड०४.१. ९]

*॥ Puen

3.

उज्प्रछतयेऽदोनेकाराः ९॥

ear च्यातिष्टामः रएकारहाहोनसबाणां प्रतिण्तः। खक्रानि पञ्चविंश्रतिरहाजि साजिकाणि। एतेभ्व णव साजि- HAKATA cat cx तागेकाहाहीमान्‌ वक्तकामेनाचायंण खक्तप्रतयोाऽरोनेका- हा caw तस्ायमयेः। क्ता wafadat ते इमे उक्र- WRAATISHARTUT: | प्रतिः प्रकारो रूपाम्रनमिल्यनयी- mit च्यातिष्टामा हि स्वंषामेकाहाहीनसनाणां प्ररुति- रिति fag. तदतिरिष्टानि साजिकाणि चतुविंश्ति- रहान्यहीनेकादहार्मां waaay cea तरेतदुभयमस्मिम्‌ aa प्रतिशब्देन ग्टह्मते। एतदुक्ं भवति। ta sat दयारध्याययारोकादादशोना वच्छन्ते। ते च्यातिष्टामस- खपाः साजिकारःसरूपाचेव्येतावत्‌ खचप्रयाजनं वच्छमा- पानां संज्ञाकरणं तेषां चाभयप्ररतिलकथयनं चेति। ब्रहो- amege पूर्वनिपातः पूवश परेन सन्धा क्रियमाखे प्रहेषखा- भादकलरलाचवायंः॥

[wog.e. a] SIGS | ६९५ . सिद्धरशभिरामतिदेशः

एकाहारोगा TMM KYM ते चाभयप्ररतय Taw तचानेन wie साजिकप्रकतोनां लक्षणमुच्यते 'एका- हारोनेषु येषामहं प्राकषिद्धेरराभिरतिदशाऽस्ति तानि साजिकारःप्रह्ठतोनि। werfaterafage दृत्येतावह्यक्रेऽपि प्राकषिद्धैरेव आाजिकेरतिदे् इति गम्यत एव, किमर्थे सिद्धरि त्युच्यते, aay प्रथमं ay awa कमं प्राक्सिद्भधादस्तस्ामनाभितया वच्छन्तेऽगेनेदमित्यतिरे्रव चनं माख्ि तापि तश्नामभामितयेव ततप्ररुतिलज्नापनाथे | aad Baw: अन awaArermraszt विधानावखाया- मेव प्राक्सिद्धेरराभि्॑हणं क्रियते तज्ञामगाभितया fre- aaa a, यजातिरे वचनं weit दरदमिति तजा- भयजापि तान्येव प्रङृतिरिति इबायंः। ` अह्णामिति वचनं सुत्यानामेवायमतिरेशा रोशापसदामित्येवमर्थः। aay दीष्चोपसदः खकोया एव नियमेन भवन्ति fag

अनतिदेशे त्वेका श्यातिष्टामा इादशशतदक्तिणस्तेन शस्यमेकादानां ३॥

तचेकारा च्यातिष्टामोा «tannacfay इत्येतावता WMA चतुःसं खस सामयागस्यागुवादं कुववे्ञप्रात्तानां 7

ry ` QT TAT | (Seg. ९. १]

अरःसंबन्धं दङिचाविक्नवघम्बन्धं विदधाति qrare- रेख भागेन, एकाहानां wa ये -खाजिकेरहाभिनातिदि- wa तेग्वेकारेग्येव विचष्टे ब्यातिष्टामे नातिरेशे विधो- aa) anfate इतिवचनं warty यावन्ताऽतिरे्विष- यस्तेव्वरःसेवाख्य विधेः wfaredard. तेनानिरारि- afa श्यातिष्टामप्राततेरपवाद एव चतु्विंश्रादीनां अवथवा- fazu दति fag: aweat वि्रेषविष्यर्थः। एकारेव्बयं faadt भवति, ्यातिष्टामप्रा्यपवादः साजिकातिरेष् दति। जष्यदणं व्दनानरानपादिवधमप्रदभ्ेनाथे। तेन दोचाप- aq Qatfear एव भवन्ति, ब्यातिष्टासिका cia fag

गोभ्रायुो विपरते इ्यहानां ४॥

श्रनतिदेश्र ति वन्ते, येषां gerat रतिदे गासि तेषां गाश्रायुषो विपरोते aaa प्रकतेवंदितव्ये श्रगतिरेज- वनं qMingefawe | तचा सद्या: सद्ाताः, "षड- हान्ता अभिञ्जवात्‌' दत्यतिरेश्वचनमल्ि। तेन एकाशट्महा वरणप्रघा ससाने FU दयामास्याग्ैषटिद्रइ दत्युरारणं | वङ्वयनमसमाणातद्दप्रदर्नाये

व्यदाणां pure: पूवः | अरभिखवत्यदा वा

पूवं इति ta: श्रजाणगतिदेश्र tia ada) अनति- दे्रवचभस्य बडवचगस्य पववदव प्रयोजनं

[See १. ९] Rage | ` (९७

एवम्म्रायाञ्च THAT अवार्गातराजेभ्यः

एवम्पराया दति इार्श्शतप्राया दति गम्यते, प्र्टतवात्‌। आस्स्व प्रकरणे शतिराचवचनेन च्यातिरादयोाऽतिराचा ग्टद्यन्ते, बडवचमनिरेन्रात्‌। Aaraad: 1 व्येतिरादिग्या- $तिराचेभ्यः waa, ये एकाहाः अररन्तरोणातिरिष्टा अनति- दिष्टाञ्च ते सव द्वादशश्रतदचिणा वेदितव्याः प्रायवचनं "अन्वहं पञ्चाश्च्छा दचिणा सामसमसा दक्षिणाः दल्येवमा- द्याभिकिगिषविहिताभिरसमुखयायं

साषखास्वतिराचाः

तुश्रब्दाऽ्वीगपि च्यातिरादिभ्या याऽतिराचस्तस्यापि ae- शसदरिणालप्रापनाथे

इादाख्यदाश्च

शअवागतिराचेभ्य इत्यनमेनानतिदेश्र एत्य निदटतन्तलादस्मिन खचेऽदीनेकादट्रादास्यहाञ्च awazfaur वेदितवयाः। wa एवा त्तरे छतेऽदोनय्दणं कतं

ये भ्यांसच्यदाद दनाः सदलं तेषां ae प्रसुखयायान- खन्ततः VEST < |

अशात्‌ water येऽदोनाञ्चतुरदादयः तेषु दचिणा- 7

६९८ SINT | [उ ०३. १. १९]

परिमाणञ्ञानममनापायेन क्रियते आदितख््यहे are- मिति wat ततः परते यावन्त्यहानि तेषु vay सहखमिति कत्वा चतुरहे सरसदयं पञ्चारे was we wrae- ठष्टय मित्येवं खख चतुषटयं परिमाणक्रर्भिः॥

समावत्त्वव TTT नयेयः १०॥

समावदिति सममिल्य्थः। दकिणापरिमाण्ज्ञानापाय उक्रः। तासां मयनेऽयं विश्रेषः। afmawa यावत्यो दचिणा प्राकता; ताः समं विभज्य एकेकं भागमरन्यरनि दद्यात्‌

अतिरिक्तास्तृत्तमेऽधिकाः ९९॥

एवं समविभागे क्रियमाणे या अतिरिच्यते ता उन्तमे- sefa दातव्याः श्रधिका दति वचनात्‌ खभागलभाभिः ae दातव्या दति गम्यते॥

अतिदिष्टानां सेोमपृ्ठरंखान्यत्वाद्‌ नन्यमावः १९॥

यान्यहाभि सोामण्टसंस्थाभिः बर सम्बदधान्येवत्पन्ति- मावत्पक्नानि तानि यदि कदाचिदतिदिष्टाजि,तेषु चातिदिष्षु कन्दागवशादष्वयुंवभ्रादा स्तामादीनामन्यत्वे यदि शात्‌ तया- wae तान्येवादानोति छना शसकच्यनं भवतीत्यथेः वेदादेवात्यन्तिग्डमावत्पन्रा नीत्यथंः |

[Seoa. १. ११५] | BATS | ९१९९

नित्या नेमिन्तिका विकाराः १३॥

स्तमादीनामन्यतेऽपि agraad arena तथापि स्तामादिभिमिन्ता ये नेमिन्तिका विकाराः ते frat: तेषणय- EY RVI Ce: i

माध्यन्दिने तु दातुनिष्केवल्ये सोमकारितं Wei १४॥

माध्यन्दिने तु सवने vrata fara भवति, निष्केवच्छे सामकारितमेव we भवति, निष्केवखमरुलतोययोाः aa wary यावत्यो यावत्यः कुशानां नवते ewar at ¢fa i waa न्यायेन खक्रावापः दक्रद्धारोा वा wea capa: | निष्केव- मर्लती ययोर्म॑ध्यन्दि नशब्देनेव aya सिद्धेऽपि सवनवा- चिना माध्यमग्दिनिश्रब्दस्य aed सामातिरेकनिमिन्तेऽपि शस्ते मिष्केवख्यस्छामकारितशस्यस्य प्रापणायं। त्रतु whata निष्केवच्यश्य स्तामकारितश्रंसनं खस्तामातिशरंषनश्च ana gaa यदि खस्तामाधिका निष्केवल्यस्तामस्तदा aa- दप्तिशरंसनश्च कर्तव्यं, यदा Wa तदाखयादतिश्रंसनमिति निष्कवद्ये . खामकारितमिति पाठः ada निष्केवस्य- स्तामकारितमिति॥

तचापजनसताच््यंवजेमगने क्तानां ९५॥

निष्केवष्यम्र्लतोययोाः निष्केवखये सतामकारितं wafa- 47 2

Bee अख (य नोय [ॐ ०३. . ९७]

QM तच सामविद्दाव्पजनच्वानगमृच्यते। निविद्धानोयानां दक्रानां परस्तादेवावापेा भवतोव्यर्यः। तेषामपि निविद्धा- Tad भवति भिष्केव्ये तु arey वल॑यिला निविद्धागो- यानामेव खक्घानां पुरख्ाद्भवति। खक्रानां प्रस्ताददिधाने क्रियमाणे . ताख्छंवजंमितिवचमात्‌ area पादग्रदणेऽपि GMa गम्यत एव छक्ानामिति बड्वसनमविवकित। a- शन्न इनि यत्‌ छकमवगतं awa पुरस्तारि व्ययः

इना तन एवोद्वारः WE A

सामहानावपि भिष्फेवख्मर्त्वतीययारनेकदकले या- वत्यो May इत्यनेन न्यायेन क्तानां पुव पवेमृद्धरेत्‌। अलत्यपि हानावितिवचनेऽखखायस् सिद्धे wat हानाविति- वचनं निष्योवष्यमर्लतीयाग्यामन्यजापि स्तोामडानोा सत्या- मवगतस्ेव BWA प्रलादुद्धारो भवतीक्येवमथें

Astra Fare: सोमाः YEU एव तच खक्तसानेषु | ९७ ये जिट़ताऽवागेकसखतामादयेऽष्टपर्यम्ताकतषु क्रियमाणेषु

सर्वेषु सवभेषु रातुदहाचकाणं चं खक्षस्ामेषु स्वेषु टचा एव BUM | उचा एवे्यवधारमस् विधेः खवाथलाय

(Jog. १. te] Mage | ७०१ यथा नित्या निविद्‌ऽभ्यदि यात्‌ ॥९८॥ ॥१॥

‘ETAT तत एवोद्धारः' इत्यनेन BIW क्तानां पुरस्ताद्‌ द्धारो विहितः। चा एव खक्स्याने वित्यणुक्रं | तेनान्यास्तुचा VU इत्येवं WH! एवं वचनसामथ्यादश्ये टचे ware यथा नित्या जिविदा wae: तथा adam दचमभ्युदि यात्‌ अभ्यपगमयेदित्यथः निल्यशष्देनाच खङूपनित्यलं॑खान- ` fast rea खानं चाच ^एकां ठचेऽधा garg’ दत्यारि VA एतदकं भवति। होगस्तामेषु खक्ख्छाग्धात्‌ saa वाख ` भिथमाणासु ततसख्छानाच्रिविदमादायाच्े aa सषव- नाभुखारेण एकां ठचेद्धा युग्मा खित्यनेन विधिना at निविदं द्‌च्थादितिवचनमन्तरेण निविदां पुवाक्रखामले fag चल्नि- WMS पूवाक्स्यागलं विदधाति तजशन्नापयति वच- मादते स्यानं निविदा जहातीति। तेन खक्रमखो- aug ठद्धिरहेतवोऽपि fafagr चाखयन्ति wary सछानादिति fag

डब्बत्तरवटकस्य तीये प्रथमा कणिका 3800

७०२ व्षाश्नलायनीये। [उ ०३. २. 8] उक्तानि चातमास्यानि २॥

उक्ामसङ्ोत्तमं वच्छमाणेषु मामेषु उपक्रमकालम्रषट- तिचलातुमादख्न्नरोरस्य सर्वस्य पर्वसम्बदस्याऽपवषम्बद्धस् प्रापणे संज्ञाश्च

सोमान्‌ वच्छयामः पवेणां खाने WR |

संश्चाप्र्तिषातुमाखश्ररोरे सवस्मिन wre विशेष उच्यते, पर्वणां खाने सामा: कर्तव्याः

अयुपकानेकं

ये पर्व॑स्वाने विहिताः सोमास्तानयूपकाम्‌ यूपरदितानेकं wifey caf *श्रपव॑सम्बद्धा यूपकवानेव सोमः क्तव्यः, ययाद्िष्टोम रे्ाप्रसख्यान. दइति॥

परिधौ a नियुश्छन्ति ४।

अयुपकेषु समेषु परिधौ पश्टुनियोगः कन्तः तच दके परिधावृन्तरे वा advan मध्यमे, उपचारविरो- धात्‌। त्र यूपधनौ aan एवं हज वचनं परिधी पश नियुच्चन्तीति, नेवं परिधिर्युपो भवतोति। तेन परिडहित णव

ESS

* शअपवंसम्बद्धाऽयुपकानेवेति IA पाठो TWA |

[उ ०१. २. ९) Sage |

परिपा पश्नियागः क्तव्यः | पश्चारनपगमेापायस्हु BA शव

वैदेव्यास्थाने प्रथमं Teas: | जनिष्ठा VAT जश्च दति मध्यन्दिनः। Rafat era सवेच प्रथमसांपाति- कष्वदःसखेकादोभवस्सु

एतानि षाडडिकानि प्रथमसाम्पातिकानि, शएष्याभिञ्जव- याः WA WAY खरसामसुचख प्रथमां ढन्दामेषु प्रथमं इ्ति। एतानि षाडहिकान्येकारेषु थत्र यचजातिदिश्छन्ते aq सर्वच माध्यन्दिने wat ₹राचका रैकाडिकन्नख्छा भवन्ति, च्यातिष्टामिकशस्छा टत्ययैः। श्रस्य प्रयोजनं मेजावरुणाच्छा- AHA: “सचा इजातः' इत्यस्य Ws Ca’ CAG WAIT | इतरया ‘Vat ल्ामिमामूषु" Kara: षन्पातयोाः waraa-— APRA प्रान्न तदेव्रतमन्यं पुर्वस्य Bra aaa न्या यनेकादिकयोाः पवयार्द्धार एव खात्‌, श्ुतस्तज्िटत्ययमे- काडिकवचनं, माध्यन्दिनाचिकारात्‌ माध्यन्द्नि एव सव- मेऽयं fafudafa मेतरयोाः सवनयारिति fas

TAC दविषो BHA पशः पश्एपुरा- डाशेऽन्वायातयेयुः | प्रानःसवनिंकेष पुरोडाशेषु वेश्वदेव्या वीष्यन्वायातयेयुः | PHA TIT

शसमनदनि षवनोयः ag: वेश्वदेवेा भवति॥

G08 SUMAN | [अ ०३. २. RR] बाेस्पत्याऽनृबन्ध्या अनुबन्ध्य ञ्च wg: रस्यतिदेव्यो भवति वसणप्रघासस्थाने इदः द्दचादनासु गोभ्रायषौ विपरीते Tay

SATIS: प्रातःसवनिकेषु पुरोडाशेषु वरुणप्रास- दवोष्यन्वायातयेयुः < तयेोर्यदनलरमरसख्सेत्यथः | मार्नवारूणे प्ट १० तयोारङ्कार्ययासष्योम CAT पष waar waa: ti मेचावरू्यन्‌बन्ध्या ९९॥

द्हानां प्रातरनुवाकात्‌ we तन््काण्डस्य पत्नोसंया- ~ ez ~ - जभ्य SATE तन्त्ेणानष्टानसिद्धेरकव मित्रावरणदेवत्या- ऽनुबन्ध्या भवति

AST TIAA १२॥

याऽयं चातमास्याङ्गग्डतः Berg: पष्दंयामाषयेारेद्धा- ग्र: un: इति aw arasfadia: कत्तंवयः, निरूढ-

(Box. २. ९६] BAT | ७०६

सचाने, त्या प्रसङ्गाभावात्‌ शवाखब्रिष्ठोमचादनासु ywafzatsfastader च्यातिषटामे गदते wa विग्रेष- वचनात्‌ सवनोयागुबन्ध्यावपि प्रारृतावेव

साकमेधस्थाने व्यदाऽतिरा्रान्तः ९९॥

WENTZ एष्यश्दः पूवाऽभिञ्जवश्यदहा वेत्युक्ं। wesfactrara: साकमेधस्थामे भवति। यस्य wearqa- हरतिरातरं भवति अहाऽतिराजान्तः। उन्ममरहरति- राचसंस्यं भवति। इतरे aq यथाप्राप्तषंस्ये इत्ययः

दितोयस्याङ्ाऽनुसवनं पुरोडाशेषु Tag दवींषि १४॥

अरस्य दस्य यः दितीयमदः तख्िन्ननुसवमं परोडान्राः, तेषु साकमेधानां यानि पवर्‌ खवनं fafeatfa इर्वोंषि तानि यथाषद्यमन्वायातयेयुः

दतोयेऽदन्युपां्न्तयामे इत्वा पोणंदवै प्रातःसवनिकेषु केडिनं १५ अन्धायातयेयुरिति भेषः॥ माध्यन्दिनेषु मारन्राणि ९६

श्रन्वायातयेयः 4 2

७०६ आलायनीये [उ ०३. ९. Re] ALY घतयाश्ये TTD माजारोये (TAT १७

अन्ठायातयेयुरित्यगवक्तत एव wate चुतयाच्ये cia Aare THU: #

तचापस्थानं यथाऽनतिप्रणोतचरतां ९८

रस्यामपि प््यियामनगाट्ल्याऽनतिप्रशौोतचयायान्निति वाऽनाद्ल्यापस्यानं Bama:

अनुबन्ध्यायाः परृएपुराडाश श्रादिल्यमन्बायातयेयुः ९९

श्न्धायातयेयुरिति पनर्वचनं सर्वजामुटन्तिप्रदर्भनाथे, ह. © ; waqefafreay uftagrasrare srfad ami tfa tt

UA ARTU ATS शिनाः पशवः २०

WRI रेष््राप्रख watery यथासद्लोगाग्व्हं wa- नोधाः पश्वा wafer il

सायाऽनूबन्ध्या RR

तन्तरानुष्टेयाङ्गा वषर क्रततलादेकेवागुबन्ध्या

[ॐ ०२. २. २५] ओआतसचे। ९०७

अग्निष्टोमः प्रटनासोरोयायाः WMA प्रातःसवनिकेषु पृरा- डेषु श्नासोरोयाया शरवोष्यन्वायानयेयुः २९

अरन्षायातयेय॒रितोदमपि प्ररशनार्यंमेव वायव्यः परः २२॥ WeAS सवनोयसयाच प्राक्तश्य टरेवतान्नरं विधोयते Af MTT २४ ददम्रपि पूर्ववदेव देवताक्तरविधानं न्ब CSTR SAUTE २५॥ ॥२॥

यान्येतान्यष्ट garerfa अगक्रान्तानि तेषामेककस्िन्न- खनि पञ्चान्रत पञ्चाणडावा <feur दातययाः॥

द्यत्र वट कस्य तीये दितोया कष्डिका 4

4u

Bor ्ाखखायनीये | [ख ०३. ₹. ३]

AY THA

अयेत्यधिकारार्थः | उत्तर चये वच्छन्ते सामाः UWA इष्ट यः, ते खवं Taguig भवन्ति। कवं सामा एवेत्य- धिकारप्रयोजनं wa तु सामा एव चातुमाद्संश्चा भव- मीति तदष्यमेनेव fag tl

परस्तात्‌ WAT: Uwe: पविजेणाप्रि्टोमेनाभ्या- WENA यजेत ₹॥

था फला ddan ae: पुरस्तात्‌ पवि चसंश्चके- मास्िामप्रहतिकगाग्यारोरणप्रयोजमेन यष्टव्यं we सा- रादणप्रयोजनलाद्राजदयानां तरोकदोगरण्डतामां चातुमी- errata वैश्वानरपाजन्याया wa निट्तिः। पुर- स्तादितिवचनात्‌ तस्िष्ठ्क्तपरेऽपर्वष्छेव सुत्यमदर्भवति। त- caren afaaa nears दीरोपसरद कन्त॑वयाः॥

पाणेमास्यां चातुमास्मानि TA We | फालान्या Garrat चातुमाख्यानि WIE श्रारभते, वेश्च

देवं पर्वणि कन्तव्यभिन्यर्थः। पविच्णेवाभ्यारादणयख छतला- दन वेश्वागरपार्जन्या भवति॥

[sog. १, 9] BITES | ७०€ नित्यानि पवाणि

यानि वैश्दरेवादौनि कर्माणि तानि faanfa सम- चातुमीस्धेखिव परतन्त्राणोल्येवमथं नित्यग्ररणं

चक्राभ्यां तु पवान्तरेघु चरन्ति ५॥

चक्रश्ष्देन दभपू्णमासावुच्येते, सेयाचाद्रमस्याविति केचित्‌। पवन्तरखिति पवाणामन्तराखे यान्यदानि तेषु च- क्राभ्चां यागः HAY CU: I

अदविपर्ययं पक्तविपर्ययं वा

पवान्तरेषु चक्राभ्यां यागे कन्तव्येऽ₹रविपर्ययं पलविपर्थं खं वा wat चरोयः। श्रररविंपययेा माम एवं भवति, एकसि- avis पाण॑मास्याः श्रपरस्मिल्लहनमि भरमावास्यायाः प्रगरपि पाणंमास्या पुनरण्यमावास्येति पचविपययो नाम aw पशे पाणमास्ता Wa पर्ठेऽमावास्वयेत्येवं | TAT a

संवत्सरान्ते समानपक्तेभिषेचनोयद्‌ शपेय ७॥

संवब्छराग्त इति संवत्छरस्य परस्तादिल्येवमर्यः | एवं चा- Bare. संवस्छरे परिखमाणमाणे Hepat श्रटनावीरीया- चागेग daw: परिषमान्ता भवति। तत उन्नरमेव हृष्ण-

७१० लायनोये। [ड ०४. १. ९।

पल्लमतीोत्यागन्तरे ्एकपक्तेऽभिषेचनेयदश्पेथै ada पञ्चदश्यां प्रतिपदि वा दीत्ता। waat पञ्चम्यां वा सुत्- मररभिषेचगोयस्च ततः संखपेष्टयः सक्ताहानि। तत एका- zat cutee दीक्षा rdaret सुल्यमहः। एव समा- AUG Wal भवतः अष्वर्यवभ्नादा सहदीचणोयान्तयाः रला सो मक्रयाश्ेव wag भवति

उक्थो CHATS उभयसामाभिषेचनोयः

शाऽयमभिषेचनोय sander भवति, इरत्ष््टचच। उभयश्च निष्केवस्स्ताते vega: awe यानिर्निष्केव- we स्ताजिया भवति पवमाने रथन्तरं भवति। ae यानि निख्थाने wea:

संस्थिते मर्त्वतोये feu आआखवनोयस्य् हिरणष्यकशि- पावासीनेऽभिषिक्ताय पु चामात्यपरिव्रताय Te शानःशोप- माचक्लौत <

Wath भङलतोयेऽनारमे fawawera <feea श्रा- खवनोयस्दासोगं राजानं श्रभिवषिश्चन्ति अध्वर्यवः, aa अभिषिक्राय राच्चे पुजामात्यपरिटताय qirafefa- बन्धुभिः परिदताव wera: परिटताय owfy: परिद- ATT) अमाद्यन्रन्देनात् राजका्यनिर्वढरो भमस्वादव

*९. १. १९१ Saas | ०६९

sat तैय परिटतायेत्ययंः हिरण्मयः afaa: fer- ष्यकथिपः, तस्िन्नासीनेा हाता च्ोगःशेपमाख्यागमाचकोत दयादिव्यर्थः। werent ब्राह्मणे अयस्तिंभाऽध्यायः “डरि- खण्डा वेधसः. इत्यादिः, तं सर्वमा चसोतेत्य्यः

दिर ण्यकशिपावासौन आचष्टे दिरण्यकशिपावासोनः प्रतिग्णाति यशो वैं हिरण्यं यशसेवेनं तत्‌ समर्धयति १०

डातुराखगविधागसन्तराथे श्रष्वर्यारासनं श्रस्माभिर विधेयं | अरत उभया: Wiad स्हव्ययैमेव aarewt fe- TE तस्मादेनं राजानं यथ्रसा समधयति erat waa fexwmaran हिर्यसम्बन्धादिल्य्यः

Shree प्रतिगर एवं तथेति गाथायाः १९॥

एवमिति मायं प्रतिगरः प्रतिगरावयवा वा, तस्मादेवम- G1 यथया wwe: we प्रतिगरो भवति एवमेव तथाब्नन्दा गाथासु प्रतिगरो भवतीति। श्रसिन्नाख्यामे "कस्य नन, दत्ये- वमाथा we: ‘a fad पजमिच्छक्ति' इत्येवमाद्चा गायाः। सवच ब्राह्मणजाः War: गाया twas wet गाया्नां प्रतिमरविधानात्‌ ब्राह्मणवाक्येषु प्रतिगरो aratfa “इडरि- WRI वैधषः' Carey "ख गारदः पप्रच्छ" इत्येवमन्त- म॒क्राऽवसाय "यं faa इत्यारभ्य नारदः" Keay

०१२ SANTA | [ड ०३. ३. १३]

ऽवसिते तथयत्यध्वयः प्रतिशकाति स्वन मायान्ते wat प्रतिगरो भवति मान्य aa: ‘a एकया var <ufa: प्रल्युवाच' CBA ब्राह्मणएवाक्यमृक्काऽवसायद्न् गाथा HATA | दच्टत्यख प्रतिग्टणाति। एवं adared प्रतिग्टणातिच॥

efafa वे देवं तथेति मानुषं देवेन Sad तम्ानुषेष OUTS TG: THA WV I

श्राभिति वै देवमिति देवशब्देन वैदिकलत्वमच्यते। ॐ- fafa धैदिकमिदमनुश्नावचनमित्यरथः तथेति मानुषं मा- मषभिति लेकिकमिदमनुन्चावयनसमि्यर्थः। anat वेदिक- लाकिकाभ्यां ॐतयाश्ब्दाभ्ां प्रतिगरण्डताभ्यां एनं राजानं पापादेनसः प्रमुञ्चति | पापण्ष्देनाज मरत्‌ पापमुच्यते, एनः- WAM | ACA पापादखाख पापात्‌ aA QA tt

नस्नाद्यो राजा विजिनो स्यादष्ययजमान आरापयेनेवेत- HARM दासिन्नश्यश्च aa: परिशिष्यते ९३॥

यस्मारेतदाख्यानं ॐतयेतिच्रन्द प्रतिगर युकं मरता- sare पापात्‌ प्रमञ्चति तस्मादयजमानोऽपि राना यः पर्‌- बलं aga विजितवाभ्‌ स॒ चतेतच्छामःगरेपमाखागमास्याप- aaa एवमास्यापयते राजा, तस्मिन्‌ राजनि मदद्‌- क्पमपि एना aftfaead च, राश्नोाऽप्ययं वन्तते।

[ड ०३. ३. te] MATS | ७१९

VUSATATA दद्यात्‌ १४॥

राज इत्यर्थः

शतं प्रतिगरि जे ९५॥ अध्वर्यव त्यथः

यथाखमासने १६

यथ्चख खं यथाखं तत्‌ तस AGA TUNA awe खं तत्‌ तस्मा cae: अरिन्‌ प्रकरणे ब्राह्मशागवा- दात्‌ न्दूमाधिकचाद्यं aria i

संद्धपेश्टिभि्रित्वा शपेयेन यजेत १७॥

Weiea गाम wiga: ्रप्रेयारयः, ताभिः ay चरित्वा THU यजेत | THIS ATH UAT: tl

TA द्‌ शदशेकेकं चमसं भक्तयेयुः १८

तज दशपेये एकेकं चमसं Ta पुरुषा weal

निल्यान्‌ प्रसंख्यायेतरामनप्रसपयेयुः १९ प्रहृते चं चमसं ये भक्लयभ्ति वषट्कारेण हामाभिषवाभ्बां

पमास्यया वाजन्येन कारणेन ते निद्या Cea तान्‌ 4x

ors शलायनोये। [उ०३. ३. Re]

प्रबह्यायास्मिज्ियन्त दति rac पर्षान प्रति wae

मनुप्रसपययः। ये पर्षा श्रनप्रसपन्ति शवंखल्णा दल न्त्‌ |

यं wen fiery द्‌ शण्रुषं समनष्टिता विद्यातपोभ्यां पुण्यश्च कर्मभिर्यषामुभयते TATA निनयेयुः ९०

येषां aaa: पिठतस्ोभयतेा ये दश्पूवाः परुषाः ते विश्चया तपसा qe: प्रतिषिद्ध वजिंतेख en: सम्बगनुषटित- वम्ता वेदिकं पन्धानं, अपि wired भिनयेयः जिखयेनान्राहण्छं THES: श्रव्राह्यष्छगमनं नाम भूद्रा- यामपद्योत्पाद नमिल्युच्यते | विद्या गाम weet वेदः, acd NITE | तपा गाम भेतखा्कमानष्टामं | Taare नाम प्रतिषिद्वजमं। तानेव॑विधान्‌ परुषागनुप्रखपयेवः। एत- दुक्तं भवति area: पिदढरतचोभयतः qa दशर ये परषाः ते षडङ्गवेदाष्ययनेम acters Sraardasir- गुष्टानेन प्रतिषिद्धवजितेन oem: एटद्रायामपत्यो- त्पादगं चाष्टतवन्ता येषां परुषाणां तानेवेविधान्‌ पुरूषानम्‌ mada: | रथपुरुषभिति ce पुरुषा इत्यथैः तच पूरवपरुष - विशेषणं तेषामेवेदे रकं ये द्येत्‌ पड येषामिल्येतत्‌ प्रस- ve जिचृकितागां पर्षा णां विग्रेषणं उभयत aren: पि- तसेत्ययेः

[Seg. १. ९५। तद्धनं | 7 १५

पित इत्येके २९

एके आचायाः fara एव एतद्ललणमिष्छन्ति, मा- ठताऽपोति॥

नवम्बासः GTA TH सखा Fy सखिभिने- वन्बेरिति निविद्रानयेरादये Be दश्रपेयस्य मिव्केवद्यमरेल्तीययोर्निं विद्धागौययेराघे ्र- धिके एते wet भवतः SHIA CYA एते प्रतीयात्‌ Rs

<a इति एतत्श्चाने उक्तं इत्यर्थः

उत्तर आ्रापुयेमाणपक्ते केशवपनोयो इदत्‌प्ठाऽनिराजः २४

दश्रपेये हते उन्तरः yaw श्रागच्छति aura: afar कश्वपगोयोा नाम एकाहः कन्तंयः। हरत्‌- षृठाऽतिराचसंखख भवति॥

इयोमसयोुषटद्यः WPL AMATI CAATTaTS: WATE: आषाढः तज

4x2

०१६ STAT TAT | [उ ०९. ४.९]

wfegret माम ge: wwe: तद्व we मेश्रायुषो विप- Oa vafaga उक्षः avd विशेषो वच्यते

शरपरिष्टामःपूवेमदः | सवस्तमोऽतिराच उत्तरं २९

तस्य FNS यत्‌ Gay: acfrerade भवति asa चयदु्लरमहः तत्‌ सवंसामोाऽतिराजसंखं भवति) स्वस्तामलात्‌ वडरस्ताज्ियावापारीगद्धक्षानोल्येवमादये धमा wafer

SHC ्ापूयमाणपक्ते TH VAST ROW NTE

ufequgad यः Que: अवण स्म्‌ we ति- नाम एकारः चाद्िषटामम्ररतिभेवति। wer तेव भ- वति

डन्धत्तरवट. कस्य इतीमे इतीय कणिका °

दति राजङयाः॥ ९॥

इतिशब्दः प्रकारवाची एवम्प्रकाराः खवं राणद्धवाः avagraafafear राजद्धयाः सजि, अखच्छाखविडिता- खेकाहा सेवां सर्वेवामयमेव प्रकार ceeds we

[उ ०३. 8. ५। Baas | ०१७ न्यायङ्खप्ताञ्च दक्षिणा अन्यजामिषेचमोयद शपेयाभ्यां

afar विहिते रागये पविजादया ये शामासेषु न्याय- aa <fourfafiniafa | न्याया नाम 'एवम्प्रायाख् दङिणाः' दरत्येवमादिभिः खे विंडिता रकिणाप्रकारः, चश्व्टादध्वयु- विदितख्च wae विधिरभिषेचमोयद ्रपेयाभ्या मन्यव भवति। aarg वमाण एव दकिणाविधिभंवति, a न्यायङ्घृप्त शृ्येवमथेः प्युदाखः

afta q दाजिंशतं दाचिंशतं सदखाणि gaqy- सभ्यः

अभिषेचनीये त्वयं दङिणाविधिभंवति हेजेभ्या मुख्येभ्व aa «find awerfe ददाति yaw एयक एयक शत्य दा तव्यमिल्येवमथे

षोडश Sten हितोयिभ्यः ४॥ अद्धिग्य cay: अष्टा SANA: | चत्वारि चत्वारि पादिभ्यः ५॥

way सहसाणोत्यधिक्ियते। winerstae? 1 wa दितीयी aan पादो ख। एषां सम्बस्पिश्ब्टार्नां fagazfa- धानात्‌ प्रहटतावष्येवं दङषाविभाग दति साधितं waft i

etc GUTM AAS | [Sex. 8. |

संख्पष्टोनां डिरण्यमापरय्यां aad सारखल्यामवध्वसतः साविल्यां श्यामः treet शितिष्ा बादस्त्यायाग्धषम णेना मदानिरटो वारूप्यां

संख्पेष्टोनामयं zfawifafudaa ferwafraa- सं सुवणं दद्यात्‌ वक्छतरौ माम गाजातेा स्नोबाखा fa- ख्टमाटस्तना | ware: पासुवर्णः। wre धूवरवंः | fafays: एष्णष््ठः। षभः सेचनखमथंः। महानिरष्टः अटदडवया WHIT: स्वे गाजातय एव भमवन्ति।॥

सास्रा दशपेयः दशपेयः eracfay दत्यर्थः॥

दमाञ्चादिष्टदक्णिाः

आदिषटदचिण्ण इति afan आदिश्णादिश्छ विदिता THE: | wwe. सरसखूदलिणायाया श्रादिष्टदकिणानां समयाः |

SU <

सुवशंमयी areaqy:

[ड ०३. 8. ११५] चतदन | ere अश्वः WET: | धेनः प्रतिशः १० धेनः सवत्सा दातव्या अजः TARA ९९। अजः सुब्रह्म्याया इति सुब्रह्मष्यायेव्य्थः i दिरण्यप्राकाशावध्वर्थाः १९॥

प्राकारो प्रदौप्तकुष्डले दति कंचित्‌। तै qavaar दाता श्रष्व्यरष्वर्यवे cay | एवमत्र wy चतुर्थ षष्टो

राजते प्रतिप्रातुः BA रजतमये प्राकाश्ावित्यर्थः॥ पषठेद्ा द्ाद्‌श पषठाद्धो गभ्यो ब्रह्मणः ९४ पठेद्यः Weare गर्भिणोददयात्‌

वशा मेचावरूणस्य १५

प्रजननाषमया॥

७२० CUTAN | [ड०३. 9. २०] र्का रातु; WLS A THT माम ज्ाभरणविश्रेषो SUT: Il

SA ब्राह्मणाच्छसिनः। कार्पासं वासः TT | Ve A नेष्टुः १७॥

सोमो ्रातसो AVY, बरासो Bar एकयुक्तं AMAA RAHA १८ एकगागद्धहा युक्तं यवपूर्णं अरकरटमिल्य्थैः अनञ्जानागोघ्रस्य १८॥ अने वहमसमये बलो बटेाऽनद्धान्‌ वह्मतयेन्नेतुः। चिवषैः साण्ड वस्तुतः २०॥ ४॥

wife वर्षाणि qa वयः faad: are: werat afea:, गानष्डा भप्राच्ड Tay: Il

इत्युत्तरवटेकस्य AAS चतुर्यीं wfasat

[ख०१. ४. श] | BAGS | ORE उशनसंसोमेन मरगोलीमिवात्मानं मन्यमामे यजेत ९॥

खश्रगसस्तामेा गाम एकारः | पनःसाम दृति wea aati गरो विषं, गरो MI येगस ara: 1 या बड- प्रतिद्हादिना warfare गरगोष्ंमिव मन्यते एतेन यजेत |

SUT अत्‌ THAI a अद्बेतुवेशायेनि डक्त- मुखोये। गोसोमभमिसोमकनस्यतिसवानां ता W- रेएककाटो BHA तानशन्ति दभाति MNT aise पवेतानां दल्हाचिद्या arya देवेभ्यो वनस्पते walla वनस्पते रशनया नियुयेति SMA

गेास्ताभा निसखोामा arvafada इति जय Tare:

HUA CES: WHY RTT, WIT तेषामेताः

Wee: खक्मुखोया एकंकष्य इं भवत दति। देवेभ्य

वमस्ते watfe इत्यनया area ‘aad रब्रनया frae’ दति tenia गद्यते

आधिपल्मकामे ब्रह्मवचैसकामो वा Seu यजेत

३॥

श्रधिपतेभाव श्राधिषपल्यं, तत्कामोा ब्रहावकसकामेा वा,

Re आाशलायनीये | [Seog ४. ९|

इृहस्पतिसवोा भाम एकारः तेग Val WHT aaa: ब्रह्मवचं समिव्यु च्यते wyfa wy वेदञ्चाष्यते तयेायं- इ्यसद्रद्मवषसं, AMAT ब्रद्ावर्चसकामः॥

तस्य TAM: चक्रस्थानेषु ४॥

aw हृरस्पतिसवस्य यानि खक्खखानानि ₹रातराचका- wry तेषु सर्वेषु चा एव BHAT: | तस्तेतिवचगं तस्य हर- सतिषवश्य qumfa खक्खानानि aaard ठचत्नियमः स्यात्‌ मागन्तुगा मिन्येवमथे तेनागन्तूनां भिविरतिपनक्ला प्राप्तानां दचलनियमा भवति॥

अग्रिदेवेषु राजमीत्याज्यं | यसतस्तम्भधनेतय दति खक्ता- मुखोये | इन्दर AES इद नृणामु त्वेति wafer: | उद्य देवः सविता दिरण्यया घुतवतो भवनानाममिञशियेन्र करभ मिवाजवद्भिः समुक्ितं aia ने मिमोतामञिनाभाग इति वेशवदेवं बेशवानरं मनसाग्मिं निचाय्य प्रयन्तु वाजास्तविषोभि- Ty: समिद्वमप्निं समिधा गिरा यण इत्या्चिमारूतं | Sea Gee सोजियानुद्पेभ्यः प्रथमे त्तमान्तचांच्छसेयुः॥ ५॥

राचकाणां Saari aa ced तख्छादि ताऽन्न- त्च एकेकं उचं हारका सतोाजियागुरूपेभ्य wala: |

ae

[Seg. ४. ८] MITT | ORR

ARV शस्यमद्धायंमिल्य्यः | ऊध्वंमनृषूपेभ्च इत्येता षतेव fag साजिययणं परिषदा बद्धा निदत्यथे

प्रगाथेभ्यसतु माध्यन्दिने

माध्यन्दिने सवमेऽयं fate: प्रगायेभ्य ऊध्वं यच्छस्यं त- ष्यादितोाऽग्ततखच द्रवे प्राञ्चो, तयोर्मध्ये aed तदुद्धायं- मिति

अनुसवनमेकादशेकादश दक्षिणाः

वमे सवने एकादजेकादश् दलिणा ददाति wig भारार्रसेषु | प्रातःसवने तु दचिणानां निं्माजमेव शला तासामपि माथ्ब्दिन एव सवने aay ada) माथ्यन्दिं या दखिणाख्ताषां दानं wary aaa कर्तव्यं! ठतीयसखवमे ददिणानिरग्रमाचमेव ला अभुबण्ध्यावपायागे ते तासां मयनं कर्तव्यं | उन्नेव्यमाणाखित्येते weal माश्च न्दिने एव खवने भवतः, मेतरयोाः सवगयाः। प्रातःखवमे मयनाभावात्‌ एतोयसवगश्छसय vida सिद्धलात्‌ "क CTH’ इत्ययं माध्यन्दिने द्रतीयसवमे भवति, उभय नयनसन्ब- वात्‌, दृष्टार्यलाच्ेति fag

एकाद्गेकादश वा VHA

एकादगेकादन्न वा घदस्ताणीत्यगसवनं दिक्षा दताति। 2x4

७२४ आाग्वथायनोये | [उ १३. ५. ya]

पर्व॑स्ेकादश्रश्नन्दस्य दथिएाविभेवणायंलादख षरकरूषङ्ा- विगरेषणार्यलान्न पमरक्रदाषः॥

Tala AF

अज घद्धाविगेवणायैलात्‌ पूवं एवानुवन्तते एकादशे- कादश वा रतानि waaay <faur cay:

अश्रा माध्यन्दिनेऽधिकः १०॥

e , जिष्वपि qwagr माध्यन्द्िि दशिणाभिः ax afar दातव्यः

भवा ATLANTA TAH १९॥

नाम एकाहः, तेन भाटव्यवाम्‌ Va) wren: चवः, तानधिबुद्धषुः, अभिमवितुमिष्छरिव्ययेः॥

सद्यस्कियाऽनुक्रिया परिक्रिया वा खगेकामः ९९।

wefegar ardare: afee रीषापष्दः सुल्धं wa किन्नहनि क्रियते अनुक्रियणेकाहः। एवं भक्ति oe सिख्लहनि दीका, दितोयेऽरनि कयाद्युपवषयान्तं, wite नि gaa परिक्रिथाथेकाडा भवति -एषामन्वतमेव & AN - गकामेा येतेति facfanageara cae: has.

[उ ०३. ४. ११] BITE | ०२५ -एकचिके AGT वाऽ न्रायश्छामः ९२ A

एकचिकः Pay दावेकाहा, तयोारन्यतरेणान्ाद्यकामेो asia unfas एवं भवति, एकस्मा बददिष्यवमामः, चिस्तामेा ₹ातुराच्यै, एवं व्यासेन स्वचेतो Brat waa: | ग्येकस््ेतावेव सताम विपरीता wan: | faarar afeua- मामः, एकस्तामा हातुराच्ये। एवमेव व्यद्यस्य wae समापयेत्‌

TAA दच्छेहानकामा मे प्रजा स्यादिति ९४१

गेातमस्तामा wwaare: | तेन यजेत या मम प्रजा दानन्रोखा दागकामा स्यादिति कामयेत॥

एतेषां सप्तानां शस्यमुक्तं दस्यति सवेन ९५॥

एतेषां श्रादोनां मेातमस्तेमपयन्ता्गां सप्तानां ex- स्यतिखवेन wa व्याख्यातं VAIN गेातमसतामसंगरहायें। इतरथा गोातमस्तामख माध्यन्दिनि aaa शोामविदरद्धावप- रिमिताजिरतिङ्षने we एतच्छ्धं प्राज्रुयात्‌। ग्रतः सप्तगरदष्ठं wai तेन afeada शस्ये यथासश्चवमतिश्रंसमं भवति waaqyeaaqg श्समेव दलिणाविधिरपीत्धे- वमथे

७२६ ाश्लायनीये| [ड ०९. g. १।

त्वं सुवः प्रतिमानं एथिव्या भूवस्छमिन्र ब्रह्मणा मदान्‌त्स- द्यो जाते वृषभः कनोनस्तवं सद्या ्रपि वो जात इन्द्राने त्वादिघ्रे अधदेव देवा अन्‌ ते दायि दद्धियाय कथे नु ते परिचराणि विद्वानिति एकस्य fee fear रकल त्वा सत्पतिं पाश्चजन्य व्ययेमा मनुषो देवताता WATTS म॑ इता ALAA दि सेम CUT दन्दो मदाय वावृध दति खक्मुखोयाः ९६॥

एतेषां सप्तानां wage खरा TT समभूयेकंकसख एका-

VS Garay खकमुखोयाः wi: ii

इदयत्तरषट कस्य ढतीये Twat कणिका॥ °

ODDS ONO NE EILEEN STE APS

TAA IAA ATR कुर्वन्ति १॥

क्रा गातमस्तामः, Aaa afefene उश्यते तमन्तर्- कथ्यं कुर्वन्ति, ्रध्वयवः इन्देगाखच। तजानहक्श्चं जाम एवं भवति wade tad अर्मिष्टाममध्ये eferrrer भवन्ति साऽमरकथ्यः। चतुःप्रकारो भवति। Greer

(wen. ९. 4] BAG | ere

दिभिः, “एषु बरवा ते' इत्यादिभिः सताजिथानु रूपेव, साकमश्वादिभिः शामभिवौा, सामस्ताजिचागुरूपेवा , wy परेषु विज्ञेषमाड॥

TAMRAC Hawai पा इन्द्रावरुणाभ्यां मल्छेन्राहदव्यतिभ्यामिन्द्राविष्णभ्यां सजरित्यभ्रिमारते पु- रसतात्‌ परिधानीयाया BATA

उक्थ्याः यदाग्निष्टमचमसेः सड Vat सरेव ¥- यन्ते तदा AYMARA भवति। तच्राभ्निमाङतसखय परिधा- Hara: wae se: Twa

उभयोराह्ानं ₹॥ उकरविवचार्यमिदं wa ti अन्यतरस्प्ामेके। उकश्यस्तोचियेषु चेद्यन्नायन्नञोयेन

४६ स्युरिति we: एष शोाचरियानुर्पान्तर्कग्यः

Ae सवा WY

स्ठयरिति a: | samenfaaa खः साकमश्चारिभि- रेवाभ्रिमाङताय यदि gu, तदेव सामस्तोजियानुरूपाक-

exe QUA T TS | [weg ¢. ©]

Tear भवति। अनम्तरोशयाः पद्धिषचयोः vengerr- मार

VRS स्ताजियान्‌। TUTTI

fafa: साजिधेरेकं सोाजियकार्वमन fae | WTETA जिभिरोकमनरूपकाये हृतमिति war शआआरहावक्यमनेति म- न्वयं |

अन्यजाप्येवं सतोजियानृूपसन्निपाते

अन्यापि सोजिधागरूपद्रव्याणां ufqara aff कर्चै- WITH एवाहावः BAT: | चादाररणं गभ॑कारख्छवने अन चादाइरणं यदि कदाचिच्छन्दागाः खयानावेव य- wave ga उकश्यस्ताजियेव्वपि यज्चायश्नीयेम ga: तदा साजियानरूपचतुष्टयं भवति। way ae: aw- कारणानिबद्धः। अचा्याहावेक्यसिद्यथे अन्यजापीष्यपिशष्डः छता भगवता खबकारेख॥

यद्यु वे यन्नायश्नोययोने स्वैरेबोकथ्यसामभिः प्रत्या स्यात्‌ तया सति॥८॥ wey

एव सामामङ्क्थ्यपशा भवति यदि चज्नाथश्नीयस्य साकमश्समरनामसेैः Beat waar खादाभि-

[Seg e. १] Riza | <२९

मारतं we, यज्ञायज्नोयस्म्ाक्रिवमाणद याभिन्रंखनं कनकं व्यमित्यथैः तथा सतीति कथं adie भवति अ्रयमभिप्रा- यः प्रछ्लव्यति यानिभ्रंसनाभाव saa 1 तथा खति तस्िन्ञेव wa स्ताजियलेन vat खति Cae | WHA प्रकारेण तद्धा वभावित्वमृक्रं wafa wa: सिद्धमन्यज्नापि यत्र स्ताजिय- लेन यस्मिन्‌ wa प्रसनमस्ति तस्मिन्‌ war यानिलेनापि भं- बनं ताखाण्टचां aa भवतोति भ्ररेतावान्‌ प्रयोजकोाऽब्ः, vafaseu स्सोजियलेन waa पुगरपि तस्िन्नेव भस्त्र यानिक्नंसनं भवतोति नाज क्रियमाणता waarfa- भावता वा fawar हेतुः श्रत स्ताजियानृरूपाकर्कच्यपचे यश्नायश्नोयस्य यथाक्रं यानिशंषनं कत्तं

इत्यत्तरषटकस्य टतोये ष्टो कणिका |

श्येनाजिराभ्याभमिचरने यजेत १॥

way श्रजिरखदावेकादौ, ताभ्यामभिचरन्‌ चजेत। श्र भिपृव॑खचरतिदिषायां ava) श्रभिचरन्‌ चरम्‌ मारविब- faze:

46

eRe आश्चलायनोये | ` [उ ०६, 9, | अदं मनुग्भनसंस्लया मन्या यस्ते मन्धविति मध्यन्दिने | he QUVyAaaAaa: शेषो बदरपतिसवेन Heh

अनमयामष्यन्दिनाग्यामन्या यः wag: हृरस्पति- Bay व्याख्यातः

Taal लोाहितेष्णोषा निम्लिशिने याजयेयुः ४॥

यद्धापकरणेः कवचादिभिः सम्यगबद्धाः सन्नद्धा cay विवच्यन्ते लाडहितवासाभिवंटितशिरसा लाहिताष्णोषा saa निस्िंशनाऽसिः ager वास येषां wag भवतितं fafeifas उश्यन्ते। ते याजयेयुरिति वचनं षदस्यचम- साघ्वर्यश्रमिदनिटत्यये॥

e ¢ शरमयं बदिः WU ala वेणः, तमयं बददिभ॑वति॥

मसला परिधयः

मसला म॒सलसरूपा TAY:

[उ ०३. ७. १२] Braga |” ERR वेमोनक TAT विभोतका नाम तरूविशेषः amar wade: Il वाघातकेा वा वाचघातकख टच्चविशेषः agar षाभवति॥ अपगूयाश्रावयेत्‌ खुचावृ्सिय अपगुरयच्निव WIAA प्रल्याश्रावयेच्च १०॥ सतु चमृत्सिण अवगरयन्‌ प्रत्यग्रा वये हिन्दन्निव वषरक्यात्‌ १९॥

वषट्‌काररष्दे aca माम fara वानां तीक्णता च। अथवा वषरकारोखारणकाले मनसा रजन्‌ दारयक्ञिव सात्‌

इषन्निव ASAT ९२॥

SU अङ्गाराम्‌ पेषयन्निव मनसा वा way पेषथल्लिव

स्यात्‌ + 2 2

ORR श्लायनीये। [उ ०३. ®, ९७]

साद्यस्कषूवंरा वेदिः gz A अभिचरणोयेषु साधारणधमा उकाः, इदानीं we- SI साधारणधमा SYR | BUM नाम सामयागाः स- दीषोापसतका एकल्िक्लरटनि faa तेषु उर्वरा वेदिः, षवे सस्यवतो श्मिः at वेदिभवतीव्यथेः॥

खल उन्नरषेदिः १४

स्न्‌ प्रदेशे धान्यानि पृलेविविच्यने अगडदादिभिः प्रदे्ः खख दत्युच्यते।

खलेवालो यूपः ९५

खलेऽमडु्ध मणे किथमाणे तदहन्धनाया मेयो शखलेवालो- waa) खलेऽगडद्ा वारयतीति खलेवाछो

स्प्यो AT: १९।

SNS WH य्य खः MTT: | ETAT WE एवं युपा भवति॥

WIHT: १७

अचषाखखवाशरडहितख waa ii

(Sox, ७. १] WATT | ०९३

कलापौ चषालः ९८

सा मेयो अग्रप्रदेे धान्यपृलेनद्धा तिष्ठति एव चषाले भवति॥

इत्यागन्तका विकाराः ९९

इत्येतेऽनक्राा धमा च्रागन्तृका विकाराञ्च वेदितव्याः | शरप्रारता VAT आ्रागन्तुका उच्यन्ते Hada विश्रेषविधयोा विकारा उच्यन्ते| तन "सन्नद्धा लाह्ितेाष्णोषाः' इद्यरवप्रका- रा श्रागम्तकाः। शरमयं बहिः उरवरा वेदिः" श्व्यादया विकाराः॥

अन्यांखयाध्वयंवा विदुः २०॥

अध्वर्यवः अन्याचागन्तकाम्‌ विकाराख्च श्रामनन्ि। ते उ्वऽप्यख्याभिरनुष्टेय Cae:

सिद्धे तु शस्ये डता AHA: स्यात्‌ Pe I

भस्ययरुफमनवचमादीमामपि प्रदशंनाथे faga- वचनाद खअच्छास्ते विहिते सति हाता diqraa: wa) दद- मजादाइरणं SSIS उश्छरयणाभावादश्चनपरिव्ययण- at एवचावनुच्येते तत्र waar बहलानावादभिरिद्ा- treet गस्यातां। एवं प्राप्न zawya i सिद्ध arfufe-

९३8 सअ खअलायनोये। [उ ०४. © 28 |

इाराभ्यासेऽनु वचने सति संप्रषानुसारण तावन्माजमनुवक्रयं, नान्ये विकार्‌ उत्पादयितव्य tae: | श्रन्यदथेवंप्रकारेणा- GUTS Il

पापा कोत्या पिहिता AVM वा यो वाऽलंप्रजननः परजां विन्देत सो्नषटुता यजेत २९

पापो कीनति; ब्रह्मदव्यादिना जाता, तया पिहितः इन THU 1 महारोगेण वा पिहितः ` दीघ॑कालानवर्ती रोगे महारोगः। WAT ्रायवेदप्रसिद्धा महारोगः। ये बाऽलं- भजनम: पयोप्तप्रजननः Yam cad: यदि प्रजां खभेत एते चयोऽ्निष्ुताऽधिकारिएः श्रदिष्टुदित्येकारख्ख SUT I

तिष्ठारी या जात एवेति मध्यन्दिनः। सवप्रेयखेत्‌ सा- FATS AGA: स्युः Psy

असवो प्रेयोऽग्िष्ठुदुक्ः, waa ददानोमुच्यते, यद्चय- afaga wate: शात्‌ तदा स्ताजियानुरूपा श्राप्रेयीभिः SWAT I |

विचारि वा ₹४॥

Wa खवे्रेयोऽ्नि्ुद्धवति विचारि wars भवति तथा प्राप्ते। विषारिष्नब्देन श्रागमापायिन उच्यन्ते)

[ड ०७, ७. २७] BAGe | ७९५

sfaafru दन्रनिदवधाग्यापादिष्टीयप्रकाराः, तेभ्योऽन्ये विचारिणसते सवं श्राप्रेया varia: i

अपिवा सर्वेषु देवताशब्देष्वग्िमेवाभिसंनमेत्‌ ९५॥

*श्रपि वेवं खवीग्रेयोऽगमिष्टुद्धवति। यथा ara we सर्वेषु देवताशब्देषु श्रग्मिशब्दः प्रयोक्रव्य cau: 1 श्र्चिग्नब्दस्य पुंलि- कत्वात्‌ स्तीदेवताशब्दख्यानेऽपि पंश्शिङ्ग एवाभ्रिशब्दः प्रयोा- कव्यः। यथा "पावका नोऽद्चिवाजेभिः' दति डिवचनबड्कवचमे त्वविरोाधात्‌ कन्तंव्ये एव, यथा “waargt तादो fai शच्रामासञ्र्षणोधताऽग्रय ्रागते' दति दवताशरब्देष्वभ्मि- शब्दं ufaufefa वचनात्‌ सिद्धेऽपि सर्वैष्ितिवचनं warfe- ven जपादिषटके षवेप्रकार मन््ेषसछ विधेः प्राप- Ure i

तथा सत्यन्बक्तमिन्रस्तुता यजेत २६

तथासति एभिख्िभिः प्रकारैः warnasfagia सतोव्य- Ut Wad सद्य UsMy: दद्रस्तन्नाम एकारः, तेन यजेत

दन्द्र सोममिन्द्र सवेति मध्यन्दिनः २७ ‘og सामं सोमपते पिबेम' इत्येतस्यैव सर्वच at, च्ु- भवाग्मा्यन्दिमिस्य सवनस्य

* au चेवमिति Fares

७६९६ GAMA | [SoR. 9. ९१] APRA वा च्ामकामो वा प्रजाकामो वा REY

उपरव्येन यजेत। wfaarar a: खाध्यायेन धनेन वाऽ- भभव कामयते गतिकामः। यामकामः प्रिद्धः। प्रजाकामः VARTA: | एषामन्यतमकाम TIES एकारेन यजेत एषः इन्दोगानामनिरक्रतमः शूयते शृद्रख्याने श्रकशब्दः प्रयेाक्रव्यः, सतश्ब्दस्छाने fauwe दत्यादया Wal wage: waa शति इन्दागार्नां प्रसिद्धं। ते षाश्ना- भिरनखरणोयाः।

दमा तवा एक इदिति मध्यन्दिनः। इन्द्राग्न्योः कुला- येन प्रजातिकामः WRC |

प्रजातिकाम इति प्रजाभिः agfag महान्‌ यांस मतिकामयमान Cae: | इन्रान्याः कुलायमिल्येकाहः

sed तम्‌ ea मध्यन्दिनः षेण विजिगोष माणः ३०॥

विजेतमिच्छन्‌ विजिगोषमाएः

मर्व इन्द्र THe इति मध्यन्दिनः। तीत्रसेमेना- MATRA: २९

MAGA Cale: Il

[Seg. 9. १६] (तद्धने | eRe क्स्य वोरस्तोत्रस्याभितव्रथस इति मध्य न्दि नः विधनेना- भिचरन्‌॥ BP विन दति क्रतुमाम॥ तस्य WATT ३३॥ तस्यग्रहणं श्सप्रदशंनायं, लादितेाष्णीषादिनिढ- त्ये | TRUST GAA ३४॥ इन्द्रा विष्कारुत्करान्तिरेकादनाम Tal V al ara cxf मध्यन्दिनः। यः कामयेन ने- व्णिद्धं पाञ्मन दयामिति ऋतपेयेन यजेत २५॥

निखेदस्य भावा aha पाप्रना afuy गच्छेयमि- fa a: कामयेत तपेयनामकन एकारेन यजेत Wa- सपि पापं मयि तिष्टेदिति यः कामयते ऋतपेयेन य- Raye:

were fe wee सन्ति पूवीं रिति खक्तमुखोये | सत्येन FHT भक्तयन्ति ३९

सत्धमृक्ता भचयन्ति॥ # ^

exe चधाशलायमोये | [ड ०३. <. ९]

सत्यमियं एथिवो सल्टमर मिः सत्यमयं वायः Wee सावादित्य इति ३७॥

एवमन्तमक्ता HIM: wa नित्यस भक्मन्तख fasta: i

सामचमसो THU Wee ॥७॥

Satyfa: पणे चमसं दचिणाकाले सगाचाय ब्राह्म णाय दद्‌ाति' दूति श्रुतिः ऋलिगानतावपाचान्तरमन्वेष- णोय॥

इष्यत्तरषट. कस्य SMe सप्तमी कण्डिका °

अतिमूर्तिना TATU मासं सोयचान्रमसोभ्यामिष्टो- भ्यां यजेत ॥१॥

afaaftigurar ब्सुवणं रत्य खेकारस्य जोषि नामा- नि। अनेन यच्छमाशः परस्तादेकं मासं सेायोचाद्धमसी- भ्यामिष्टोग्धां यजत adisur देवतेति सारी दायी इत्या-

[ड ०९. ०. 4) तद्धने QRE

WITIM aS AFIT: | WAT Taal war tia चाद मसो एताग्यानिष्टोग्णां ata: कथयमित्यपेक्ठायामेतद्‌इ।॥

कतं TAM | सोर्ययेतरं

पूरक्रपकच्महररखाग््रमष्टा यजेत | दतर छष्णपलमदर्ः Sraar यजेत | ततेाऽतिमन्तिना यष्टव्यं

are गोरमन्वत नवे नवे भवति जायमानस्तरणिविंश्च- SHAT SAAT ATTA HAA याज्यानवाक्याः

याच्यान्‌वाक्याग्रदणं खकम॒खोय afaawe i इतरथा षट चछचाऽनक्रम्य BRAGA Tam arataaaqa दति प्रति- भासः स्यात्‌ afacuufafa

मदम्धनिमेताररम्णात्‌ खभेनाभ्युषयाचुमुरिन्पुनि श्वेति SAAS ४॥

श्रतिमूत्तिन एते खक्मृखोये BAA ATTA: ५॥

GAGTATS: | यशः कोलति; 4 ^+ £

७8 > QUINTA | [ड गद. <. १९१]

पिबा सोमममीन््रं सवेति मध्यन्दिनः | व्याखनाऽन्नाद्यकामः wen गयो मेत्येकादनाम विश्वदेवस्सुता यशस्कामः ॥७॥ विश्वदेवस्हदिद्येकादडहाख्यः॥ पञ्चशारदौयेन TILA:

पद्युश्नारदौोय VATE: Il

एतेषां याणां कयाश्एभातदि दासेति मध्यन्दिनः। उभ यसामाने TAT <

ग्यामविश्वरेवस्त॒तावित्ययः BAW: GAMA: | विशो विशो बे श्रतिथिमिल्याज्यं॥

oR पश्चश्रारदीये एतद्‌च्यं भवति i

वं एरयन्तर्‌ पष्ठ १९१॥

पञ्चभ्ारदोयसटेव

[ड ०३. <. १७] STAG | eat गासवविवधे TATA: १२॥ गाखवा विवध एकादा | तयोारेकेकः पश्रुकामस्य इन्र सोममेतायामेति मध्यन्दिनः॥ १२॥ गेएसवविवधयारणेष एव मध्यन्दिनिः॥ दश स॒दखाणि दक्तिणाः १४॥ दिए दइयारेकंकस्य सवाः घाडशेकादाः॥ ९५

अतः पर षोडश एकादा: ते चोद्भधिरादया रागिमरा- यान्तः

युरिति व्यत्यासं WE

~ aye

तेषां षोडशशानामायुगाख प्ररतो भवतः। व्यत्यासमिति श्रयजामायुः युजाङ्गरव्येवं BATE: प्रथमख्ायुः दितोचख नाः टतीवय्या युरित्येवमथेः i

RLS SARA: १७

तषामाश्चे sige बलभिखते aia येऽत्र इन्दण ` विदितास्ते aan वेदितव्याः तेषु स्वेषु यमयश्चेषु पूर्वण

002 STATA | [उ ०३. ८.९९]

यागं रतलाऽनन्तरमेवान्रेण यागः क्तव्यः अथवा इन्दाग- परत्ययादेव यमयश्चागाङ्गतिभंवेत्‌ एतेषु मध्यण्दिन विधिराय्‌- GI गाख प्राप्ते ATAMTATVATT: 11

इन्द्र Gas पथिदिति मध्यन्दिन: १८ उद्विदशभिरोारेष aufea: i

विनुत्यभिभत्योरिषुवश्चयोञ्च मन्युखक्तं १९

विग॒तिरभि्धतिखदेा। cae वञ्जखदा। <arda- योमन्यद्धक्तं “लया मन्य यस्ते मन्यो" इत्येते मध्यन्दिने भवतो- zu:

अभिचरन्‌ यजत २०॥

तावेव द्वै इावभिचरता भवतः एतत्‌ सवै पुवं चस्तेन UN WW I

विष्यपचिल्योः सखारखराजो राड्िराजाः wee चेका- दिके 11 २९॥ लिषिख अपचिति डा श्सारचसखरार्चदा I TIS

विरार्‌च ZT) WIQATE: | एतेषां सक्तानां एेकाडहिके ‘a- निष्ठा उष ww ग्‌ वोयाफि' cad मध्यन्दिने भवतोल्यथेः

[ड ०४. ८. २५] RAGS | ७9३

BUNT राशिमराययोश्च कयाश्भोयतदि दासोये २९॥

उप्दसेकारः | राथिमराश्चद्य टा तेषां कयाद्रभो- धतदिदा वये मध्यन्दिनि भवती्ययंः॥ :

भ्रतिकामराज्यकामान्नाद्यकामेन्रियकामतेजसकामानां २६॥

षाडन्रानां मध्ये लिव्यारोनामनुक्रकामानामेते कामाभ-

वन्ति il

एते कामा TAIT २४

en A BW

लिव्यादोनां इयोर्दयारेकेकख URS: कामे TATRA भवति

कषिसतोमा ब्राह्यस्तामाश्च एष्यादानि २५॥

ऋविस्तामा नाम BATTS: | त्रात्यसामा नाम FHT | तेषां चाभ्येषां geqrerfa awega प्ररतिश्धतानि भ- षन्तो यर्थ; | प्रथमस्य प्रयमेनेत्येवं SHIT BHAT च्याति- शामः vata:

©8 8 च्पाशखलायनीये। [ड ०३. €. 8]

नाकसद तुसामा दिकस्तामाश्चामिञ्चवाानि ee 1 | jl

नाकसद इति TRIE: एकागणः। खतुरामनामा- मद षड़काहाः। दिकस्तामनामागख्च षडेकाहाः। इावेते गणा एतेषां जयाणां अभिञ्जवाहानि प्रतिरेकेकस्य गण- स्य यथासद्येगेव पूववत्‌

डत्य्तरघट कस्य Cals GTA} कणिका yet

वाजपेयेनाधिपत्यकामः अधिपत्यं श्राधिक्येन are तत्‌कामा वाजपेयेन यजेत

सप्रदश STATE IP

तस्य वाजपेयस्य vaca cer भवन्ति एकाडानामेका fast at रोक्ता दव्यस्यायमपवादः॥

सप्तद शापवगा वा

सक्नदग्रभिरराभिरपटव्यते समा्ते सप्तदश्रापवंः, तदा जयादश्न Tigif@a suet एका सुत्येति awe ii

[sox. €. 9] BATT | est

दिरण्यखज इत्विजा asa: 8 It

ferwanfa: afenifen हिरष्यखज इत्युच्यते, क. faaqney चमशाध्वर्थ्रभि्रारिनिटृत्यथे

वज्चकिञ्ञरका शतपुष्करा हतुः ५॥

Vig: wid भवति, हिरण्मयः waa gent: हताजि तानि पष्कराफि, वञ्जनामकेः रन्नविर्षेः रतकिञ्च- च्कानि भवन्ति, किश्चस्कपष्करब्दान्यां ana fanaa | पाठकः परस्यरसंबदडः॥

विश्रजिदाज्यं कयाश्टभातदि दासेति मध्यन्दिनः। संस्थिते मर्त्वतोये बादश्यत्येिः

इृरस्य{तिरस्या देवतति Bear i

अाज्यभागप्रष्नोडान्ता FRA प्रथमं जायमाने quai: समजयदखनि त्वामोडते श्रजिरं दू यायान सुटोतिं सुदृशं गृणन्त इति संयाज्ये

अच इरस्यतरारजा कर्नव्यः, सामिकोभ्यसखेति ay-

मात्‌ आच्छभागयोः fagafa wes: RAY एव 9 2

०8६ च्याक्लाब्नोषे। [ड०९. €. €]

यदि त्वध्वयव अजिष्छापयेयुरथ ब्रह्मा गी्देओे मयुखे चक्रं प्रतिमुक्तं तदास्य प्रद क्तिणमावत्यमाने वाजिनां सा- गायाद्‌ाविमया Warsi वाजिना अम्मन्‌। देवस्य सवितुः सवे Gal ATA जयतः खगे अवता जयतोति वा

यदीति यरेत्ययंः। यद्‌ाऽष्व्य॑व श्राजिश्चापयश्ति यज- मानं राजिं ara ted जापयेयः गमयेयुरिव्ययः। एत- em भवति। यदा लघ्वयंवेा यजमागमाजिं गमयेयः तदा गह्या Muse aad निखाय मयुखमच्मिल्यर्थः। afar चक्रं प्रतिमुच्य, तदङ्द्यासते) aun प्रद ङकमावन्तंवन्ति कचित्‌ परुषाः | तद्‌ ब्रह्मा वाजिनां सामगायात्‌। “च्रावि- Har Cararafe गोतं तत्‌ साम एषा खक्‌ परङष्छिक्‌। mam; अवेत दति वा दरतीये पारे पठितं, उभयथा समाकायदश्चंनात्‌। WAI Weare aata: पादः चकारेण faur पद्यते॥

यदि साम माधोयाचिरेताण्डचं जपेत्‌। ठतोयेनाभिश्वि- Rare ठतोयसवनं | चिजवतोषु खेत्‌ स्तुवोर स्वं निच TENA विवखद्षस LOOT: साचियानुरूपौ | षा- SM faz «

SIV उक्थसंसयलादच षोडशे विधीचते॥

# शच्तण मिति, do To <a |

[ॐ ०३. €, १९] BING | ose तस्ादध्वमतिरिक्ताकथं १०

aaige षोडशिन aed ted) अनेन वचनेन aa arem नासि तचातिरिक्राक्‌थमपि नास्तोति गम्यते | waa प्रकारेण षोडशिका वाजपेयाऽस्तोति साधितं भवति॥

प्र तन्ते ay शिपिविष्टनाम प्र तद्विष्णस्तवते jaa स्तोाचियानुद्खपो १९॥

एवमतिरिक्राक्‌थं भवति

ब्रह्म HT प्रथमं पुरस्ताद्यत्ते दित प्रराध्यं त्वामिच्छवस- स्पते ॥१२॥

एकचानि Whe प्रतोकानि॥

लं were अयादशानामेकां fieisxa Fired रारेत्‌॥ १३॥

“तं प्रया पूवाः, इति wage: wwe: | तासामेकान- चमवभ्रिश VHA दुरोइशं TW | शआ्रह्येतिबचनं षष्ठे लेव प्रष्ठा इन्यरर इःब्रसेत्यस्खिन्‌ दूरोादणे ्राहावाभावादनाणा-

हावाभावश्रद्धा श्यात्‌ तज्िटत्यथंम्‌ ते i 5 89

७8८ GATTI | (Soe. €. ९४]

qua युवमिन्द्रश्च इति परिधानोया fare नृत्‌ पिबतु साम्यं मध्विति याज्या | तस्य गवां शतानामश्चरथा- नामश्चानां साद्यानां वद्यानां मानसानां दासोनां निष्कक- wiat दस्तिनां दिरण्यकच््याणां wien सप्रद शानि द- ज्तिणाः 11 १४॥

तस्य सप्तदश्रानि cfaur दातव्याः | तस्येतिवचनं सवाडञ्चि- awa दजिणाविधिरितिन्नापना्ये। इतरथा प्रतलाद- षाङधिकस्यापि ara तज्जिट्त्यथें तस्येत्युच्यते। तेन षेड्जि- कस्य न्यायक्घुतैव दक्षिणा भवति। गवां wart wacata सम्बन्धः। WAU गोभिरेव सम्बध्यते, नान्तरः wee रया WAIT: तेषां GUTH, अश्वानां सक्तदन्र येषु Mele रुषास्ते माद्या: WUTTA: एष्टवाडिन दत्य्थः, तेषां सप्तदश वदाः वडहमसमयाः, तेषामपि wiew) arf gat- सि चेति महानसानि, तेषामपि wacw) निष्कं नागाभरण विश्चेषः, तेन कण्ठे faa: निष्ककर्यः, एवंग्धतानां दासोनां सप्रदन्न हिरण्यमयः aw येषां ते डदिरष्यकच्याः, एवंश- तानां इस्तिनां सप्तदन्र। एतेषां दवाणां सप्तदश सप्तद दातव्याः सा Sieur सषोाडञ्चिकस्य वाजपेयस्ेत्यर्यः। सत्त TW सक्नदयेतिपाटठः क्त्यः, WE सप्तदश्रामोल्यख् श्रप- पाठटलात्‌॥

[wox. €. १७] Rage | ose

दशान्ये दकिणागणा धनानां शतावमापराध्यानां TRU

शतावमापराध्यानामिति waraarat wavewdtarfa- wae: पर्ये aqrafugue नासि तरपरार््यमिलयुच्यते | अपरिमितपरावधीमामित्य्यंः waramat waftfaa- परावधोमानिलुक्तेऽपि दिशतात्‌ arta परावधिभवति। एत- am भवति। गवादीनां दइव्याणां सप्तदष्डयायक्ता ष्टा गणा दकिणालेनाक्ाः yaaa, द्दामोमन्ये CTH AV: शत- प्रष्टत्यपरिमितसद्या यक्ता येषां कर्षांदिद्धनानां dafarar- sa दचिणा भवन्ति। were विकष्पाऽयात्‌ बिद्धा भवति

CATA वा गणशोऽभ्यस्येत्‌ ९९॥

यद्यन्यानि धनानि सन्ति तदा पूवेषां गवादौनामेकै- कस्य वा TAY दश्हलोाऽभ्यस्य Taras सम्पाद्य दिष्ठा दद्यात्‌, Wat घभागामखम्भवे॥

सप्तदश सप्तदशानि सम्ादयेत्‌ १७॥

एवमण्यसवे यानि कानिचित्‌ द्रव्यापि सप्तदब्रष्ञयायु- wife Sue दातव्यागोल्य्थः ्रवमघ्परोा दरकिणाकख्यः। एवमेते चारो दङिणाकस्पाः सपेाडञ्िकद्य asia

०६० QTM AAS | [Sow १०. श]

दति वापयः १८

दत्येवप्रकाराः स्वै वाजपेया THA: | एकवचनं जाल्य- निप्रायं॥

तेनेष्टा राजा राज्येन यजेत ब्राह्मणो बृदस्यतिसवेन We Neal

अनयोरेवानुकीर्तंगादेश्वश्या्यं मास्लोति गभ्यते॥

व्युत्तरषटकस्य SAT नवमी किक Et

अनिरुक्तस्य चतुविंशेन प्रातःसवनं ढतीोयसवनश्च १॥ अनिरक्ता नाम एकाडहः।

प्ल्येति तु जयो दशवेशवदेवं WR ‘aya a TW CSTs: i

कयाप्रुभातदि दासेति मध्यन्दिन: 3

कारिक माध्यन्दिनं सवनं, तस्यायं wate: ti

(weg. १०. €] STE | eve हाचका Ted प्रगायेभ्यः प्रथमान्‌ सम्प्ाताञ्छसेयः ४॥

हाजका माध्यन्दिने सवने शोजियानरूपान्‌ खान्‌ भ्रस्ता प्रगायामन्तर प्रथमाम्‌ सन्पाताम्‌ (एवा atfax CR: पूमि- fearay cary wea: 0

ACAASM A वा ॥५॥

अष्टोगदखक्रानि area ag wat ददु न्राषदद्धिः' इत्येतानि वा प्रगायानन्तरं Wee: | एवं feat हारका भवन्ति) मैचावरूणाच्छावाकयोाः सन्यातपच्चे aaa ददिः्सने We तरैवतमन्यमिष्येतत्‌ aaa. ब्राह्मणाच्छंसिन यथा Wass अहोनद्धक्रपखे VAYAMA श्रहोगदङक्रानि aats- गधान्येकाडिकामि॥

एवं एवं सवने बतपषठष्वसमान्नातेषु

अखमान्राता धे हरत्षष्ठा एकाहार्यं पुर्वे सवने भवतः प्रातःसवनं माध्यन्दिनं यया निङक्र aaa: i

प्रतिकामं विश्वजिच्िण्पः

कामं कामं प्रतिकामं,यायायंयं कामं कामयतेसष विश्वजिष्डिच्यनाखेकारेन यजेत

12 शश्चलायनोवे।| [ड ०३. १०. १९]

तस्य समानं विश्वजिता प्रगाथेभ्यः

aa विश्वजिरिख्पस्य we विगश्यजिता समानं माध्वन्दि- ने way ईहाज्रकाणांये प्रगाथास्तेभ्व दति॥

वृषस्यतिसवेनाश्यं निष्केवर्य मरत्वतोये ठचो Wel

रस्य तिसवेन area

ताभ्यां तु पूवं रेकादिके १०

‘CH मसल द्दमण्ाम्‌ ला' इत्येताभ्यां ud “अनिष्टा oa दद्य Rafe श्त्येते we wwe ti

aa Se प्रगायेभ्यः Praesens शंसेयुः॥ ११।

शिच्पानि वाखद्िखादोनि विहहारन्यूङ्खादिरदितानि शंखव्थानि। ते tefusrar यदि वाकथ्येव्वदिपदाखित्येत- fay प्रकरणे Qe तथा aaa शरंसनोयागोल्यर्थः॥

सामद्टक्तानि १९॥

श्िक्यामन्तरं सामद्धक्रानि शंसनोयानि॥

[So १. १०. ९०] ओोतदभे | | MAY TATA ९२१ अरहोगदक्रानामा्चांख्चांच्छंरेयः अन्त्यानामेकाडिकानामुत्तमान्‌ ९४

टखानिति tq:

समानं ठतीयसवनं इदस्यतिसवेन | नाभानेदिष्ठस्तिश पूवी वेश्वदेवात्‌ चात्‌ ९५

इृरस्परतिसवे वेश्वरेवं खक 'सखस्तिनो famarcad ae, तस्मात्‌ पूवा माभानेदिष्टे भवति। नाभानेरिष्ेति शदमि- त्या" इति दक्रदयस्याय्या॥

एवयामर्त््वाप्रिमारूते मार्तात्‌ १९

पूर्वौ भवतोति fa: आआभ्रिमाङइ्ते aed GM “प्रयम्‌ वाजाः" दति ae, तस्मात्‌ पुतं मेवयामर््ध वति

AGA: WATT: VO I ९०॥

तयेारेवयामारूल्ाभागेदिष्टयाः श्स्यापाय Cw) एव- यामरूतः VE: खमाखमृन्तमे पदे Tia माभागेदिष्टख प्राग्‌- पोष्चमाया ये aHaarfs ii इव्धत्तरषट कस्य TAS TWAT कटका s °

5 0

०५8 QBN | [उ ०४. ९१. श]

यस्य पशवो नापधरेर्नन्यान्बाभिजनान्निनो्येत से्ना- यामेण यजेत

यम्य amar att fase: दृ्ेयरित्यर्थः। aed पश्वा भवन्ति श्रपतायामेण Uae यजेत अथवा विद्यमागेष्व पशुषु अन्यान्‌ पष्चूनभिजातान्‌ श्रभितः खिता- नित्यः निनोल्छेत निदि कुल्छाया्भित्ययं चातुः Wa wat ada wag रूपरिद्धिख कथ्चिट्रृष्टव्या। अशक्या चेत्‌ BISA भवत्ययं Wag: अ्रथंखायमेव। एवं वा याजना w- न्याम्‌ अभिजनान्‌ कुलीनानित्ययेः चसतानाप्रुमिच्छेत्‌ वा- ऽनेन यजेत |

माध्यन्दिने शिण्पयानिवजेमुक्ता विश्वजिता २६

अयमकनायामः साजिकण विश्वजिता व्याख्यातः। तचायं विशेषः। विश्जितितु ति चेदग्धिष्टामोा यदि ateurafz- पदासु स्हवीरन्िति माध्यन्दिने frend निमित्तदयम्‌क्र awifgetaaramarcarara: खात्‌ दिपदासवनमेवान मा- ध्यन्दिनि जिच्यप्रातेनिंमिन्तं, तदजंमायंमत्र शिच्यग्रहणं नित्यगमिर्पलादिश्वजितः तदतिरेभादयं पयंदाषः wa: भिखय- गरणेनश्यर्यः | यानिग्रणं एवमेव zee चतुविंशाति- देणाद्िश्वलिता निष्केवद्ये यानिश्रंसनं प्राक्त, ae विश्वजिल्येव दाजकाण्णां fafeds येनिभंसनं तस्याभवसख -पयदाशाये,

[ॐ०९. १९. <| भआतद्धूने। ०५१

योाभिग्रहणमिति यत्‌ पनः सामान्यविहितक्रियमाणाख- याजिभावनिभिन्तं aca प्रतिषिध्यते॥

एका रेन एकारेन वाऽयमप्तावामा व्याश्यातः। एकाडश्रब्देमाज च्यातिष्टामेा गुद्यते।॥ गभकारश्चेत्‌ सतुवोरं थेव लोजरियानृङ्पान्‌ ४॥ wafafa शेषः॥

रथन्तरेणाये तते वैराजेन तते रथन्तरेण ५॥

अनेन गभंकार सरूपम्‌ ते

ददैराजाभ्यां वेवमेव

एवमेवेति गभ॑का रमेवेत्यथः

` बामदेव्यशाक्षरे ATT! नेोधसवेद्पे ब्राह्मणा- elas:

रयन्तरषष्ठपश्ते एते

श्येतवे्धपे वा ८॥

ElAVS एत 50 2

०५१ च्या लाबनीये | [ड ०३. १९. ९९]

कालेयरेवते GHAR सवज एवमेवेत्यम्‌ कते सामानन्त्येण दे प्रगाधावगभकारं १०॥

दिश्रजिता अन्तरेण कडतखेति शामप्रगायामां पूर्वमेव प्रवे om: तन्निटत्यथे सामागमार्येणेत्यक्ं हा दाविति गित्यसामप्रगाया विद्यः

अतिराचस्िष १९॥

awdafanfefa वच्छमारेनेव वचनेन अ्रतिरा जलवे fag ददं वचनं arefata चातिराज् द्च्येवमाद्तिराचधघमपरा- wu शदेपदेाक्ध्यशेदेषुवतं STATA ९९ विश्वजिदतिदेशादुलमेन एष्या टतीयस्वनं ATA तखा- यमदेपरोाक्थ्निमिन्ताऽयमपवादः ` शअदेपदेकष्यखेदेषुवतं ठतीयखवमं प्रातं )

ऊध्येमाञश्चिनादतिरिक्ताक्श्यानि १३॥

अतिरिक्राकथ्यागोति wana तानि भ््राशिरातु-

Sraaryt Vi

[ख ०६. ११. ९७] ओतद्धूचे। eye

जरानेाधत हिवि जरमाणः समिध्यसेऽप्रिनेन््रेणभात्य- चिः रेचस्य पतिना वयमिति परिधानोया युवं देवा क्रतुना प्यणेति याज्या ९४

SUR UG: श्रवाय्यं suas: च्रंसनविधिः पच्छा- sida: पद्धित इति॥

यददयकच्च वृचदन्रद्ेदभिखरता मघमाने विश्वाभिः प्रात- यावाणा Sea पते मधुमन्तमूमिमिति परिधानोया युवां SATAY एकाद शास इति याज्या॥ ९५॥

आतयावारेति am परिधानीया ae:

तमिन्रं वाजयामसि मदी द्रो श्राजसा नूनमश्विना at रथं BURA श्राप इति परिधानोयाऽपनायं ACPA कृतं वामिति याज्या ९९

‘gat ककिवान यदिद्धेण रथः" Tad खच, ‘a at रयः" दूति am परिधानीया TUK: ll

AL देवा HAY दति सोचियानुपो १७॥

“अता देवा अवन्तु गः दत्याद्याः TT: CU: ii

७५८ ाश्चलायनीये। [ड ०३. ११. १९]

उत ASIA BAT हति वानुङ्पस्यत्तमा ९८

रदं विष्णुविंचक्रमेः दृत्यवमाद्याः पञ्चच ग्टदोत्वा “उत नाऽधियोागे wat.’ caat दा षष्ठीं कुयादित्ययः॥

१३ दावाए्थिवो उभा नृनं देव्या हतारा प्रथमा पुरो- हितेति परिधानोयाऽयं वां भागा निदिता यजचेति याज्या ॥९९॥

Zam afcuratar 4 पच्छः

यदि नाधोयात्‌ पराणमोकः स॒ख्य शिवं वामिति चतखो याज्याः २०॥

यद्येता Wer गाधीयात्‌ तदा "पराणमाकः सख्यं faa af’ इति waar थाव्या भवन्ति| एतासामध्ययने चत्‌ कि- faxaafe तचानुष्टात मथ्क्यमिति यदि नाधीयादिन्युकं। VAS भाव्यकारवचमादवगम्यते। एतेषां चमसागामाश्चिनले एता याच्या भवन्ति श्राप्नयेश्रावेष्णवत्वे Sat याज्या भव- न्ति "यथा Mare वयं “aie बर्दिंषि परो माजयाः इति॥

तद्धा गाय सुते सचा स्तोचमिन्द्राय गायत त्यम्‌ वः सचा- सां सचा ते AIHA इति वा सोचियानृद्पाः २९

मक

* स्ये afefcfa de yo पाठः।

[ड ०३. ११. शद] Bags | eve

एते लोाचिधानरूपयगखे शङ्गा ऋध्यमयोाः qeer- भवतः

श्रपरिमिताः परःस्सखा THAT: २९२॥ . खरखादूष्ये दिखारखादवाक्‌ यथाका ममिल्यंः शेतश्चाश्चतरोरथा हेतुर्देतुः॥२३॥ ॥१९१॥

अश्वतरोभियंक्रा रया रजतादिभिरन्येवा श्ेतीरताऽधि- के ाचेरेयः। सवभ्यः क्रतुदचिणाग्या erasfuar दातव्य Tae:

इद्युत्तरषटकस्य Tata रकादण्नो कणिका |

द्या श्चलायनश्रातद्धचटन्ते नारायणीयायां नवमेाऽध्यायः।

° उन्तरषटक ठतोयेऽधयायः °

अद्‌ अखाबनोये। [ड ०8. ९१, a] 6-e—

ज्यातिक्टदविकामस्य

ऋद्धिनाम पचपश्चल्नाथ्ादभिदटद्धिः, तत्‌कामख ष्या- तिनौम warer विधीयते॥

नवसप्रदशः प्रजातिकामस्य WEY.

भवसप्तदओा माम एकारः, तेन प्रजातिकामोा यजेत। प्रजातिः aerate, at कामयमानः॥

विषवतस्तामा भाढव्यवतः विषुवत्स्ताम एकाडः॥ गेर्िजिच्च ४।

Trefafae दावेकाडा wieaaa: | चशरन्दबलारेकेक एव भराटव्यवतेा संय॒क्ता

गोरुभयसामा सवेस्तोमे। TTT: WA

अयमपरो wena उच्यते, way विेषणेन उभवष-

[Seoa. ९. €] RTT | ७६९

Wat wag तेन que भवितुमिच्छन्‌ महत्वमि- we faaqe: it

श्रायुरदधिव्याधेः

यस्य दो्घकालमनुटत्तो व्याधिः दौषयाधिः। safe QATCATH

name fafa) ब्रह्मवचसकामवोर्यकामप्रजा- कामप्रतिष्टाकामानां एश्चादान्यादितः परथक्तामैः

एतेषां चतुणां कामानां चत्वार Waren, एकैकस्य एद. Si एतषां यथासद्योन waa: ve: स्यादितथलार्यरानि यक्षा मेरिव्यनेन वचनम Raat agreg) लभ्यते

TATA:

व्यातिरादीनामेवायं संखाविधिनं पूवेषां पूर्वेषां त॒ wfaq काचित्‌ संस्था विहितेव॥

तेषामाद्यास््रय रेकाडिकशस्याः <

व्यातिःसंज्ञकत्वादस्याभिञ्ञविकस्य प्रयमस्याङ्कस्तमासख च्या fagratfaga: प्राक्रुयात्‌ विषुवत्स्तामख्य विषुवता कथित्‌ प्राभुयात्‌, तर्‌ाग्रङ्मिटत्यथं चयाणामैकाडिक- WUaM

5

७६२ आखखायनीये। [ड ०8. x, te]

TEAL १०

ये एतेऽगक्रान्ता नवमेऽध्याये क्रतव एवमन्तासे एकाइ- iat वेदि तव्याः। अयाहोनाः' carta पूर्वेवामेकारले षिद्ध USBIVAGH वरुणप्रघासथ्थामे mY: साकमेधस्वामे wzwWe- दव्येवमादी्नां डनव्यहाणमालिंञ्यनिषेधादयेाऽदहोनघधमा मा वन्निल्येवमये

HATS १९॥

अयानगम्तरमद्ोना AWA CMU | ते एवंप्रकारा TATE

इारप्रग्डतयो दयादशराचपराध्याः अग्निटोमादयः अति TAP: मासापवगेः श्रपरिमाणटीत्ताः १९॥

खपसदोा «au नियताः, डिराच्ादिषु सुत्याहानिड्हा- रोन्येव, मासस्यावशिष्टानि Stew पराध्याहानोति तत्‌प्रखतो- न्येकादश्चान्तान्यदानि, तेषां प्रातिलोम्येन <crerefa fag- चाजि*। ure भवति। यथयाक्रमंण facrnfzy दादश पर्यन्तेषु दीचाहानील्यर्थः | एवमनेनेव न्यायेन इादश्रारे मासापवगे प्रापे वचनात्‌ षट्जिंश्रददतवं भवति। ्रसत्धण- परिमाणदोचतैव स्यात्‌, संवल्छरमित्येवम्थे

# एके नान्यद्धान्धाषडभ्याऽवकष्पन्त | xafuarga पठे ऽच्रवत्तेते।

[ॐ ०8. ९. 29] Brags | ba

एकादाञचेतरोयिफः ९३॥

शितरोयिण चाया एकाहमपि माषापवगानपरिमा- खदगेखानामनन्ति॥

सादखशश्च SHAM: १४॥

ते एव Qa एकारषु सर्वषु awacfeuaarante ti

mfacratg सवशः १५॥ एवाचायाः सवामेकारानतिराचसंखानाङः तचाह्छं संख्याः संख्याताः TSA BTA ९६

तजाहोनप्रकरणे या श्रां FRI: सद्खाताः षड़रपयथं- न्ताखा शभिश्चवषडडहा वेदिव्याः। षडडहान्तानामदडोनाना- माभिश्चविकान्यदान्यादित आ्रारभ्य यावदर्थं प्रतय इत्यर्थः, agiat इतिवच्नमसमालातव्यादत्य्थे तेन समाथाता- aiafaga: प्रतिः, waarararat vey: प्रतिरिति बाधितं wafa i

अतिराचग्छन्त्यः संख्यापूरणे THAT LO

अतिराजाग्ता ran, तदतिराबलं गहीतेरोवाहाभि्ंदा 5p 2

es शआखलावमोषे। [उ ०५. ९. श]

सह्यापुरणां भवति तदा ग्टहोतागामेव यदनग्धमहसदेवाति- wade कन्तव्यं नाव्ययेति। wy तु पुनरुरीतिः षस्वा- परणं मासि तत्ैवमिल्याद।

Wal वेश्वानरे1ऽधिकः ९८ ary

यज water: सञ्ाहानिर्भवति तच वेश्वानरोाऽ- धिकः | तच वेश्ानरोाऽन्ते Wear | वेश्वानरश्रब्देन yaar-

sfaqrat ग्टद्यते। हानावेवातिराजाम्तलमहोमानामिति Wa: |

इत्वलरषटकस्य चतुथं प्रथमा कणिका °

RTS खगंकामः॥ १॥

हदागोमश्ोना उच्यन्ते wifes नामायमङीमः। तेन खगंकामेा यजेत I

यो वा प्या शोनेएऽनपरसुः स्यात्‌

® “~ e थः पुरुषः पुनं पण्णद्युः सखभागिल्ययः। ततः पञ्चात्‌

[Sou. १. 9] BITS | Ody,

खखभाक्लाद्भष्टो होगः, पुनरपि तमेव भावे प्रातुमिच्छम्‌ आअनुप्रररिल्युच्यते खवा अनमनाद्धिरसेन यजेत

चेचरथमन्नाद्यकामः। कापिवनं खगेकाम इति SRT ॥२॥

Twa चया दाः प्रथमस्य टत्तरस्याङस्तार्तीयं ठमोयसवनं ४॥

जयाणां प्रथमस्याङ्गिरसस्य दितोयेऽहनि यत्‌ तौ यसवमं द्र तीयस्याभिञ्जविकस्य यत्‌ ada सवनं तेनातिदि टमि्यर्थः | देतोयस्यायमपवादः॥

ai fe शेतवदिति aed ५॥ aferae दितीयेऽन्येतदाज्यं भवति इदा उक्राः॥ TAPAS खगकामः गगेज्रिरा जमिव्यदीगमाम

तस्य AWA वामदेव्य ww विग्र विशोयमयिष्टम- साम ७॥

AQAA:

७१९ आखलःयनीये | [ड ०५. ९. ९४] वारवन्तोयसुक्तमे शअद्निष्टामसामेति शेषः गर्मचिराचस्याश्मेऽदनीव्ययंः त्वमग्रे वद्धंरिति चाज्यं < उन्म एवारगोत्यथः तेद चिराचं राश्यकामः ९० ददमष्यदहोननाम॥ सर्वे चिवतेाऽतिराचाः ९९॥

येदजिराजे वाच्यानि बचिदग्यतिराचसंखखानि भव- fa i

RIS TATAATA AAS पश्टकामः ९९

इन्दो मपवमामस् BWHIGY दावद्ोना। तयोारन्यतरेण ayaa यजेत

पराकच्छन्दोमपराको खगेकामः ९३

पराकच्छन्दोमः WIRY तयारन्यतरेणेव्यथेः

दति व्यदाः १४॥ CWA षट्‌ हा उक्राः॥

(Sou. ९. १९९] WAGs | ०९७ गगंचिराचशस्याः ९५ WAKE ये ते ग्गजिराजरश्रस्या cae: i WAIT रं वोरकामः॥ VE | अचेखतुर्वीरमित्यहोननाम। वोरकामः पृजकाम इत्ययः

तस्य वीर वन्त्याज्यानि १७

तस्याजेखतुर्वीरस्व चतुखदःसु यान्याच्यामि तानि वोरभरब्द- युक्तानि कन्तंव्यानि। प्रथमेऽहनि पवभ्राप्तस्य ताकब्द वत्वात्‌ तदेव वोरवल्वमपि स्यादिव्युत्तरेषु वोरवन्ति विदधाति॥

यमग्ने वाजसातमेति दिनोयेऽदन्याज्चं। अग्राये मलये इति हतये | fe नर इति चतुर्थे १८

waaay चतुवींरलसम्परत्यये fag पनसत्‌प्राप- खाये तखेति वचनं

OSTA AT १८.

षाडत्िमचतु्यमित्यख विधेः सवादीनसम्प्रत्यया्थे। स्वं quay यश्चतुयमरस्तत्‌ पाडगिमचख कन्तव्यमित्यथैः॥

०९८ STATI ATS | [Sou.g Re] Te त्वा ang इति गायचोषु रथन्तरं ५६ २०

तस्याजेखतुर्वी TUATHA रथन्तर ARTI, रथन्तरं awa) इदमपि तद्धग्रदणं पवद्ध जस सवार्थवा यैव it

अनषटब्नु्तोषु हदत्‌ २९

त्येव चतुर्वीरिखेवायुजार्यत्‌ SCUTATY Bey वा क- कव्यं श्रनुषयष्बहतोनान्टचामजानुविधानादेव ताः समा- wrat इति गम्यते

चतु त्वं बलस्य गोमते यञ्नायथा BSA वा

अचेखतुयमरखखिन्‌ BELA “लं बलस्य गामतः' Carg वा 'यश्लायया aya’ Targ वा नियमेन aaa ii

जामद ग्रं पष्टिकामः २३ MATH AQAA तस एरोडाशिन्य BITE 11 ९४॥

तस्य आामदग्मस्य या उपसदस्ताः पुरोडाशिन्य भवन्ति,

माच्यहविषः | उपसदां प्रोडाग्रतविधानन्तासां त्र tra- ~~ en 8.

पे दविामलमणसतोतिन्चापनायं॥

[ड ०9. २. ९९] Brass |

बेश्रामितरं भाठव्यवान्‌ प्रजाकामो वसिष्ठसंसपं २५॥

aufad सवसिष्टसंसर्पमित्यष्टोननाम

दति चतुराः २९६

इत्येते चलारञखचतुरहा श्रनुक्रान्ताः॥

सावेसेनं GLA | देवं भाढव्यवान्‌। पच्वशारदोयं ` CRA | बतवन्तमायुष्कामः। TAT चाकंप्रवदिषुः | २७

वाकप्रवदिषुः वाचः प्रवदिषुरित्यथैः॥ दति पच्च VATA

Tad सार्व॑सेनदेवपञ्चशारदोयव्रतवदावरमिति पञ्च पश्च- राचा उक्राः। पञ्चग्रदणमेतावन्त एव पञ्चरातराः नान्ये षमा- खता अ्रपोति॥

पच्चशरदोयस्य तु AMA रन्रामार्ता मार्नो- भिः सद वह्सतरोभिः Tren सप्तद शभिः पच्चवर्षपर्यप्नि- कताः सवनोया; २८

Se पञ्चभिवष: समाप्यत इति पञ्चभाररोयः, aera aR: रेद्धामाङताः BATATETU: सवनोया भवन्ति wy मस्‌-

5 E

eee SE RICCI Em [ड ०४. & ६९]

येषां रेवतानां ते रेदामाङताः, उखाणा area: | तेषामयं संस्कारो यागकालात्‌ पुरस्तात्‌ पञ्चवधाणि प्रति- ay मारुतिभिः वत्छतरोभिः ae पर्यग्चिकन्तव्याः a उकचा- फः मर्ता gaat wrafafa arma: | are सत्तर, श्राद्‌वेव पञ्चश्ारदोयेन ay tia age ततः woqa- विधानेमेाच्तण saaaxatgt वत्छतरोख मर्दय yaaa पयंश्रिकरणान्ते AWATITI TAM | उकण GER पञ्च- वधापि वचं ae await wafer पञ्चब्रारदोये पञ्च- रात्रे खवनोया भवन्ति॥

तेषां चंस्तींशतुष्वेदःखालभेरन्‌। परिशिष्टान्‌ पश्च पश्चमे २०

gawd तेषु नेषु वा तेषु वा ब्रास्तान्तरोक्रन faur- नेन सप्तदश सम्पाद्य पूरवेववहःखु जींस्तोगालन्य पञ्चमे पञ्चा- ANN

लभेतेत्थेव मयं | इतरया नष्टेषु Wag वा यथासम्भवमालब्बः स्यात्‌, तज्निटत्यथं पञ्चग्रणं

HATA AAAS: खाने मदाबत BV

ज्रतवतः पञ्चराचस्यायं fare: 1 ्राभिञ्ञविकस्य पञ्चाद्‌ Vega तत्स्थाने महात्रतं रलाऽन्यत्‌ पूर्ववत्‌ कन्य |

[Soe. ₹. 8] BAGS | ` @0r एष्यपश्चाद SHA: ठ९॥ २।

आभिञविकस्यायमपवादः॥

“et तत्तरषट कस्य wT दितीया कणिका °

Baat षड प्रति्टाकामः

तना षडडइमिव्यदहोगनाम Fea: VALET AST वा २॥

अभिञ्चवापवादः। veq इति विशेषवचनेऽपि qegaq- ङदविकर्पे fag यदुभयग्रणं तद्‌ विश्रेषव चनं समूरह एव स्यात्‌ Bey श्त्येवमथं

एश्यावलम्नं TILA: ३॥ ष्ष्यावलम्बस्या दान्यच्यन्ते पृष्वपञ्चादाऽभ्यासक्ता विश्वजिच ४॥

पष्य पद्चाडाऽग्यासक्रः faaiie way! श्रभ्यासक्र- 6 2 8

G82 च्याश्रलायनोये। [उ ०8. इ. <]

खरूपमच्यते। प्रथमखाह्ना दे सवम जिदतद्छामे भवतः। Guzen दरतोयसवनं। दितीयस्य पञ्चदशे दे सवने सक्षदन् एतोयसवनं दर तोयख्छ खपतदभ्रे दे खवने एकविं ्रसतुतोयखवनं, एवमुत्तरेष्वपि aay) yaaa मवति

सम्भायमायुष्कामः। पृश्चत्यदः पृवाऽभिखवत्यदञच

अमिञ्जवच्यदख पव एव TATA: सम्मरणात्‌ सम्भा- नामाङ्ग भवति। एते चयः TRTAT TMT: i

ऋषिसप्ररा चष्डद्विकामः। प्राजापत्यं प्रजाकामः। इन्दा- मपवमानत्रतं पप्रएकामः जामद्‌ परमन्नाद्यकामः! एते चत्वारः "एष्या मदात्रतश्च ६॥

एते Wat: सप्तराचा उकाः खटपिखप्रराचप्राजापत्य- इन्दे मचवमानत्रतजामदप्माः, तेवामियमरःक्ुिः॥

पष्य मदात्रतच्च ७। श्रविभ्रेषवचनात्‌ समूहः एष्या भर्वति व्रतं तु SATA प्रथमे

यत्‌ प्रथमे सप्तराजे महाव्रतं तत्‌ SETH भवति | vafdw arafaae: i

* एष्व दादि सा" ae Jo नाल्ि।

[ड ०8. ३. ९३] Baas | G08 सप्तदशं दितीये fata सप्तराजे महात्रतं सप्नदश्सामं भवति॥ Ree ATTA तोये ९०

कन्दामश्ब्देनाच तत्सम्बन्धिनः सामा उच्यन्ते, चतु- विश्खतुखलारिव्राष्टाचलारिताः SNA सप्तरात्रे यन्मदाग्रतं तस्य पवमानेषु यथाक्रमं भवति we: खस्तेःम wal

AUN बदिष्यवमानः सप्तदशः TIT १९

चतुय सप्ररात यन््रहात्रतं तस्य बहिष्यवमागः yafsu- स्तामोा भवति। शेषः सप्तदश्स्तामद्ति।॥

एेन्रमल्यन्याः प्रजा TIFT 1 १२

यः चन्या: प्रजाः अतीत्य व॑त्तंनमिच्छेत्‌ सः श्रनेनेग्दरेण UMA

Praca अभिजिद्िश्चजिनदात्रतं सर्वस्तामः ९३

चिकद्रुका दत्यभिञ्वश्चहः पूवं उच्यते। खवसताम इत्यनेन नोङभयसामा स्व॑स्ताम aI र्दते। waaay: क्तिः

5९8 ्ाखलायनोये | [ड ०४. १. १९८]

GARTH ASR: | अ्रमिञ्जवचत्रष्ाविश्वजिग्मदा- Ha ज्यातिशटामः॥ ९४

जनकसप्तराचस्याङृः HCG | अभिसवच्तुरदाविश्च- जिग्महात्रतं sarfasta इति॥

पष्दयस्तामो विश्वजिख TITAS सप्तमः ९५॥

सपतमः FACTS उच्यते) AW माम शस्ान्तरादवगन्त- Bi अःकगभिष्तावदुच्यते। wy एव WE: कवलं हदद्रय- भ्तरष्ष्ठः yaa Baa विश्वजिख सप्तमं भवति। सत्त ममहम॑वति चरनेन पष्टकामा AHA) एते सप्तराचाः॥

देवत्वमोताऽ्टराचः १६

देवलं प्राज्ुमिच्छतेऽष्टराचे भवति 1 अ्रष्ापिनामज्रनव-

ताऽवगग््व्यं एष्या मदात्रतं ज्योतिष्टोमः ९७॥ इयमण्यादःक्त्षिः | एक एवायमष्टराब उक्रः॥

नवराचमायुष्कामः। ््यस्िकद का ९८

पर्वस्यादःक्ञृ्षिरियं

[Sea. 8. ९३] TTR | eye

Pra: एष्यावलम्ब दति TTT Re

जिकद्रुका उकाः, एषटयावखम्ना नाम GSE उक्रःयस् या- न्यद्टानि तानह BAMA a दति TACTAT २० इावेता Matar) अ्रनयोारयपि नामन शास्वान्तरादव- गन्तवे चिकङ्वध्यद्ः एष्यः। मदाचिकलुपब्यर्दे नवराचः। समन्द चिवाङ्‌ TALE ९९

गवराच इत्यनु वक्ते।

चतुामनिककुबध्यद्वाऽभिवः। एतेति खानां a WATAT यजेत २९॥

एतेस्तिकङ्ुष्य हा चिकङ्पमूरहत्रिककुप्‌ चत मविककुब्‌- भिः खानां जेष्यकामे यजेत एतेषां दशमे वैश्वानर एव

भवति | कामसतेषामेकेकन सम्नध्यते।। कुरुविन्द खदविकामः। चयाणं एृष्ययाङ्धामेकेकं जिः २३।

कुसुरुबिन्दारियमदःक््षिः। wala zwar बैषठानर एव

७० अशखलायगीये। [ड ०8. ₹. ex]

Hoe TAT ATTA: | WANTS प्राम्विशजितम्क- न्दामा SMARTS २९॥

इन्दोमवत carats परषट्यावलम्बस्य wea यान्य- हानि तेषां विश्वजितः प्राक्‌ जयन्डन्दोमाः ्रविवाक्यं Sai तते विश्रजिद्श्रममरभंवति॥

पृराऽभिचरन्‌॥ ९५॥ पनाम दशरात्रः, TATRA श्योतिगामभितेा गेरभिजितं विश्चजिद्‌ायुषं २६९॥

व्या तिन सेकादः गामामानमभितः उभयतः HWA: | गाख्चाभिजितमभितः विश्वजिदाय॒षमभितः aria: वेश्वा- मरो दग्ममरभेवति॥

शललोपिशङ्ग AAA: २७॥ श्रललीपिशङ्गसय एतान्यदहानि॥ अभिञचवत्यदः पुवेस्तिः ९८

चदं समाप्य श्रावन्तंयितच्छं।

[See. 8. 8] Bags | eee इति द्‌ शराचाः We Wen

CHASE दश्राचा SAT:

“se LSULIS AY UZU salar alent ys s

पोण्डरोकम्टदविकामः। एष्यस्तोमग्डन्दोमा गेतमस्तेमो विश्वजित्‌ eet नवराचा मदात्रतं वेश्वानर इति वा, ९॥

उभयथा चपाण्डरोकोा wafa

ar BY VATA २॥

एतयोः संभार्ययोाः नान्नारन्यतः कामाऽवगनम्तव्यः | We:-

gira अतिराचश्चतुविं THE SATA: AN वा ३॥

उभया: संभार्ययारतिराचखतुविंचे साधारणेऽध्यघाऽभि-

wa: पुरवं्ेव | ध्यं; vay उस्र स्यैव 9

foc ष्याशलायनीये। [उ ०९. ५. 2] TRAY VISA | ४॥ CRITICS: ए्रष्यस्याद्ये ACA व्यत्यासमानवराचात्‌

एषटयस्यादिता अहनी व्यद्यस्य Ana) aragqarerfa भवन्ति

AAT AVA

तते वेश्वानरः। एवं पञ्चप्रकारा एकादशराचाषक्राः॥

इव्यत्तरषट कस्य चतुधं चतुर्थो कणिका °

AY STATE HAD: १॥

श्रयानन्तरं ये वच्छन्ते ते STMT: भवेयुः, भवन्ती- त्यथः

सत्राणि भवेयुः। WAT वा ₹॥

विर

ते EMIT: Baha भवयः, श्रद्यीना वा भवेयः। य- #

[ Tes, ४. 8 | BTTs ! eer

दा eae तदाभयतेऽतिराचतं asaynaraafaaizar धमा भवन्ति। यदा पनरदहोनास्तदाऽग्रि्टोमादिवं मासा- पवर्गत्वं मदहाक्रतसह्ितेष्वपि श्रपरिमाणदोचवमिल्येवमाद- या wat भवन्तीति डईैविष्यवचनं।॥

उक्ता द्‌शराचः॥३॥

उक्रवचनमजातिरि च्यते, श्रन्यत्राक्रवचममन्तरेणातिद- शदश्नात्‌। यथा ष्यः समूहा Be sea चलारः, “प्रचये ayaa & दति एवमादिषु तेनोाक्रवचवनसय प्रयाजन- वत्‌ कन्तव्यमिद म॒न्यते, खकरा दश्राच दत्येतदुक्रं भवति। दादभ्राहावयवग्डतानि यानि दज्राहानि तानि तत्रैव पञ्चौ- त्य caus दृति वचनमरलोक्रानि। तदैव वचनख इाद्‌- mead प्रयोजनमिति, wate पचचविंशतेरङ्रां aa faufaara दश्रातच्रसंज्नितानाञ्च तदन्तभावात्‌, तेन aaa पृश्नोकरणं BY TUT ala a साकयात्‌ हतमिति मन्तयं। WAT इादशादा waa प्ररतिद्‌यराच दृत्यनेनाभिप्रायेष OMAGH छतवानाचार्यः। तथा wat ढन्दोगानां ब- Ba: श्रुयते (दाद्श्राइख्य दद्दानि! tfai दथ्- राच दिविध om: i

> > Veal eel वा॥४॥

UHR BEY, VAT प्रकारेण दा दादग्रादाव)क्त, 9 & 2

९८० ्ाश्चलायनोषे | [ड ०४. ५. ७]

VaR THY तज इादश्राराऽदगंशानां प्रतिरिति न्वा- यात्‌ सवाहग॑णानां प्रहृतिरित्यवगतः तच तावन्तरेण Beet दश्राचः, एषा प्रतिः aaret इति विगरेषग्रहथात्‌ ase wer हीनानां ease दृत्यवसितं भवति

तमभिताऽतिराचे ५॥

तमभिताऽतिराचाविति।तं fefad दशराचं afaarsfa- TAT प्रहता भवत इत्यथ; एव Be: ASA दादज्रा- हा विद्या ii

सम्भायंयेवा वेश्वानरसुपदध्यात्‌

या संभार्यनामकावेकादश्रराना, तयोर्वेख्रानरमधिकं BAT दा इादशादावन्यो Waa | “श्रहयोनेषु हानो वेश्चान राऽधिकः' इति परिभाषयेव stat एव त्ैश्ानरेतिवचममिद सचपच्छेऽपि वेश्वानरस् प्रापणायं॥

संवर प्रवल्दं श्रोकामः श्रतिराचश्चतु विंशं विषुवदजा नवरा मद्ात्रतं ७॥

संश्त्छरस् प्रवल्द्स्याहानोमानि। श्रयं दादश Wa एव, Mata द्त्येकवचनेन उपदेशात्‌ परिभाषाप्राक्ततेशा- भरोापजोवनाख॥

[Seoa.u. ११] Bags | ७८१ श्रथ भरतदाद शादः

अथशब्दो होगकंवस्यवद्धिविष्छेदार्यः। सचाहोनसा- धारणाखलारोा दादश्राहा SMH | तत एका होन SM: | SUA साधारण एव श्रतस्तदिच्छंदायमयमयग्रब्दः WIA: I

इममेवेकादं एथक्संस्थाभिरुपेयुः

भरतदादगशादस्यारःक्प्षिः। इममेव प्रुतेकादं परथग्‌- गताभिः संखाभि्यकरं इादणछलः क्यः विष्ठतिषु प्रतेः संनिहितत्वादिद मच्यते। उत्तरच संस्याविधानादेव संखा- aad fag एटयक्स्स्छाभिरिति वचनं वचनादेव खाननियमे मातिदेश्रादिति ज्ञापनार्थं

शरतिराचमग्रेऽथायिष्टोममथाष्टा उक्यानथाग््टाममया- तिराचं १०॥

दादशणादसामान्येन प्राप्नानां संखानां विधोयमानभर- तद्धादध्ारे श्रयमपवादः॥

दति दादशदः॥ १९॥

द््येवंप्रकारा SITATRT Wearare वेदितवयाः॥

ORR GQMINIMNA | [उ ०४. ५. eu]

A प्रज्नरि तेरात्मना PAT: प्रजया पषएभिः यव्यमाणीः वे लकमेष्यन्तः खानां Bes खपेयुवी यजेत वा ९२६

संवत्छरप्रवल्हस्य RIBAS कामनापेच्ताख दतरेषां पञ्चानामेवाच DEG | त्मना FAIA श्रात्मना भवितुमिष्डन्त श्रा्मकेवद्यमिच्छन्ः इत्यर्थः चलार एते कामाः TY दादश्ाहाः, तेनानन्तर्ययोागोा भवति, सवं सर्वैरधिक्रियेरश्ननियमेनेत्यथंः। त्यजेत वा उपेथ्रिति sary: | उपयरिति aufay यजेतेत्यदीनखिङ्ख

इति Waa १२॥

दूत्येतदेव खचाषहीनयोः wa भेद tae: सवंचापि यदुपेयशब्ददादितं भवति तत्‌ सत्रमेव | तथा यजेतेत्येकवचन- चतादितं तददहीन एव एतदुक्रं भवति सचाहोनले बहयज- मानैकयजमानलादिष्कत एव भेदा weadceaa दति॥

AQ सामान्यं ९४॥

HATTA सजादोनयारसमान्नातयोाः साधारणा वि- चिर्च्यत cay: |

अपरिमितत्वाइमय प्रदेशान्‌ वच््ामः 1 ९५

धमप्रदेश्ा नाच प्रयमसमाच्रातकम च्यन्ते प्रदिश्न्ते

[Sea.u. ९९] चतदन | OCR»

ज्ञायन्ते Sqorataarerarafa कर्माणि तदुपायाः प्ररेणा Suma ते विध्येकदे्न्डततवात्‌ प्रदेशन्रब्दवाच्याः। एतः em भवति। कर्मणां समाखातानामसमान्नातानां wd- रिमेयलात्‌ तेषामेकंकथ वक्कमश्क्यवात्‌ सामान्येन तजश्ना- नापायाम्‌ विध्येकरेश्ण्डतान्‌ ara इति। कं तदुपायाः, कथंवा awe: असमाल्ञातानां कमणां ज्ञानं सम्भवति fa तमुपायं उत्तरण छत्रेण दशयति

यथा fe परिमिता वणा च्रपरिमितां वाचा गतिमाभ्रुवन््े- वमेव OCHA ATAU AAT: संघाताः १९॥

यथया अकारादयः aur: बिष्टिसश््यादिपरिभिता va स्थानकरणानुप्रदानादिभिरगेः सम्यगच्चारणाय भिकिताः सकः सर्वस्याः पद्वाकभृताया श्रपरिभमिताया वाच उच्ा- रणाय aie grate उत्यादयन्ति एवं पञ्चविंश्रतिरशाजि परिमितान्येव सम्यक्‌ परिन्नातानि भवन्ति, तेरेवा- परिमिताः षंचाताः wararary कतंयतया चाश्यन्त इति) पद्ावयवभृतवणंज्ञानेन पद्वाक्यज्ञागवत्‌ संघातावयव- WATEMIAA VITA AAI उपपद्यत दति दृष्टान्तः। एत- मेवायमत्तरद्धनं स्य saa |

सिद्धानि त्वद्ानि तेषां यः ay are faqaa शस्यं | ९७॥

ecg SANTA | [उ०७.१५. eo]

यथा fe परिमिता aur: wat वात्ता afaargafa’ wa मचापि सिद्धानि परिज्चातान्यदानि। aa ata: संघातः समान्नातः WARTSTAY 8 sara: पञ्चविग्रतेरदामेव नान्ये षा, रतः संघातश्रस्यमपि सिद्धमेव, समदायिग्यः श्रनन्यवात्‌ समृदायस्येति सिद्धम्‌

ast तु संशये स्तोमप्रष्ठसंस्थाभिरेके व्यवस्थां १८

समाश्नातेष्वसमाख्रातेषु संघातश्वदद्ारेण भस्यन्ा- नसिल्युक्ं। carl येव्वखमाच्नातेष्वहरव ज्ञायते टद- मेवेति तजा संशये सति एवमेकं श्राचाया ayaagr- ay: fagafaafa सोामष््टसष्याभिलिंङ्गग्डतेर- winrar fageriat कामानां अन्यतमेन रथन्तरा- Vat एष्टामामन्यतमेन ्रच्िष्टमादौनां संस्यानामन्यतमया- गसंयक्रान्येवात्पद्यन्त इति वदन्तः

तद्‌ छतसं द्टत्वाह्ुतिकमस्य ९९

तद रृत्छ्नमसार्वजिकमित्ययैः | saul तयोात्पन्नानामपि व्यवहारकाले व्यभिचारदश्ंनादिव्ययंः। तता नायं नियमे tail ` = (भ = a

STI कत्वा समयमड्धाबादतराथन्तरतायामेकाद- शस्यं राथन्तराणां २०॥

श्रयमेवादनिंखयापायः। Sera: समयः apa: संवाद

(Soe. १. ९] Bags | ecy

TMG: | तेः षंवादेनादडा बार्ईतरायन्तरलनिखयं छवा राथ- ग्रा्णां प्ररतेकारन we वेदितव्यम्‌,

दितोयेनाभिञजविकेन बादेतानां ₹९॥

बाहेतार्मां पन्ितोयेनाभिञ्जविकन we वेदितव्यम्‌

अपि वा कयाश्गुभोयतदि दासोये एव निविद्वाने eae कादिकमितरत्‌ WLP

WY वाऽयमन्यः पललः, श्रषमाचाते बाडंतागां रायन्तराणणां मर्त्तोयनिष्केवव्ययोाः कयाश्ूदभोयतदिदासोये fafagr- नोये भवतः, waa सवमेकाडिकमिति। अज्र जयः पाः सन्ति। श्रदःसं्ये स्तामादौनां चयाणामानेगण्येन तदभ्रादेव wafaga: | श्रन्यथा चेद्वार्हतत्वरा यम्सरलेनापाधिना we- निश्चयः अस्मिन्नेव we एते नि विद्धाने, अ्रन्यदेकाडिकमि- aa वा श्खनिद्य दति श्वच ett: संवाद आ्राद- TOTS il

व्यत्तरघट.कस्य चतुय पञ्चमो कण्डिका |

waa कामाना नत्छवा विजितोविजिगोषमाणः सवी गयु्टोव्यशिष्यन्नश्वमेधेन यजेत ९॥ सवान्‌ कामान्‌ साकल्येनाप्तुं यः कामयेत,ःयो वासवा वि-

भितीः इङ्ियजयपयंन्ता जेतुमिच्छति, यो वा सवा वष्टो; वि- 9 B

ecg QAM AA | [S+8.¢.¢]

wit: व्यतरि्न्‌ व्याहुमुदयुष्ठः साऽश्चमेघन Ua | वयष्टिविभ्‌- तिरित्यर्थः। afwafafa faqdersra: षदकस्य रूय। दाश्चाऽभिषिकख्यायं aw, नेतरयानीाष्याः॥

अश्वमुतमच्छन्निटिभ्यां यजेत

येन waa मध्यमेऽदनि यष्टब्यं aad विधिवदुन्घुजति | तमृहमच्छन्‌ वच्छमाणाभ्यामिष्टिर्यां यजेत

अपनिमूधन्वान्‌ पूवैख्यामेषेका रेवता

विराजे संयाज्ये ४॥

संयाग्धाप्रदशं fawera

[५१

Gran) दितोया॥५५ पषरेवता दितोये्टिरव्ययः #

त्वमग्रे सप्रथा रसि सेम यास्ते मयेभुब इति सदन्ते ९।

WATT:

[Soe. ¢. to] Sage i ere

त्वां चि्रश्रवस्तम safes तद ग्रय इति dasa) अश्च- aaa रक्िणो ` विधाय साविव्यत्तिख इष्टयाऽचरदर्वराज- तन््राः |

एवमश्वमेधेन वच्छ दति weeg एताग्धामिष्ा wea न्छुज्य तस्र रच्कान्‌ विधाय ततः संवत्छरमदरस्तिषु सवनेषु साविजोभिरिटिभिर्वैराजतनग्त्राभि्॑जेत

सविता सल्यप्रसवः प्रसविता ssafam ८॥

सत्य प्रसव दृत्याद्याथामिषट सवितर्ुणः प्रशब्द मध्य- arat) wimg उन्तमार्यां। एवं सगुणले सत्यपि देवतानां पर्वखतरे साविज्रोभिरितिनिगेथात्‌ तद्धि तजिदे रं वेन्‌ श्चाप- यति। निंगणस्छ afagar wa उर्पाश्टुलं नाम ससगृणस्या- पच भवतोति ni

इमा विश्वा जातान्या Sat यातु सविता Gta: स- द्याने देवः सविता Varah दे <

सद्य प्रसवस्य yar एव

समाप्रासु Vas chau आदवनोयस्य दिरण्यक- शिपावासोनेऽभिषिक्ताय पुचामाल्यपरिडृताय राज्ञे पारिञ्चव ATA ९०

5 22

ecc ्ाशखकायमोये। (Sea. 4. १९]

खमाघ्ताख्िति वोष्छावचनात्‌ पारिञ्वाख्यानमपि खंवल्छर- महर: aHafafa गम्यते। पारिञ्जवमिति प्रथमेऽदमोत्या- देराख्यानखाख्या॥

दिरणएमये कुरच॑ऽध्वयुरासीनः प्रतिखणाति ९९॥ seagate हिरण्मये ge arate: प्रतिग्टणाति

श्राख्धास्यन्नध्वयं AMAA १९।

nN AN e, we 9 [ आखयानमार्यमाने हाता GIs “MAT? दत्याङ्ानं करोाति॥ |

VT दतरितीतरः॥ १३॥ ६॥

एवमाह ताऽघ्व्यडा ईातरिति प्रत्याह्णानं करोति। श्र aaa प्रतिगरः waa Wawa ATT

द्युत्तरषटकस्य चतुय वष्टो कणिका HE

[seg. 9. श] BMI | ext

प्रथमेऽदनि मनुैवखतस्तस्य मनव्या विशस्त दम आसत इति एदमेधिन उपसमानोताः स्युस्तानुपदि शत्युच वेदः से- ऽयमिति awh निगदेत्‌ ९॥

Wa पवाक्रमेव व्याख्यानं नान्यत्‌ किञ्चित्‌। waar ca क्ता एवमारभते। प्रथमेऽहनि ममुर्वेवख्तसखस्छ aren fa ट्म रासते, एतद्यथाण्चं कन्तवयं waraad: | असन प्रथमेऽ शमि मनर्वेवस्तः, विवखत्पत्र ्रधिपे षति, ae राजना मनव्या fam:, तद्राज्ञापजोविन Ca दति प्राहतमनुया श्रतिदिश्छन्ते इम इति पुरोऽवखिता waar निर्दिश्वन्ते। तान्‌ मनब्यानाद्‌ाय खमं उपवेश् ताम्‌ fale veg a cA WaT दति वदति। ग्टहमेधिन उपसमानोताः waraufeufa t ग्टहमेधिन इति मनुब्यविगरेषणं ते कुटुमिन दत्यथः। न्यदुक्रार्थमृपदि शति, निदिश्यत टम area इृत्यास्यानावयवं ACMA: | दम रसत दल्येवमम्तमुक्ता WAT “खसे वेदः साऽय इति वदति। अस्यायमर्थः असिन्लरनि waar az tf काऽयग्टम्बेरा वेदा TAMIA साऽयण्डम्बेद इति, तख aeaeiar यत्‌ किञ्चन छकमादित श्रारन्य श्रान्ता- िगदेत्‌। एवमन्येऽरन्यास्यातययं wa विशेषः दितौयान्यदा राजा तद्थ॑मामेतव्या वेति भिगद्यं भिद्यते

Aaa यमे वेवखतसस्य पितरा विशस दम आसत

Geo च्ाग्प्रलायमोये। (Ses. 9. a]

इति स्थविरा उपसमानोताः स्युस्तानपदि शति wast वेदः

साऽयमिल्यन्‌वाकं निगदेत्‌ २॥ स्थविरा SET: i

हतोयेऽदनि वरुण आदित्यस्तस्य गन्धवा fd दम AT सत इति युवानः शोभना उपसमानोताः स्युसतानुपदिशल्य- Zann वेदः सोऽयमिति यद्गेषजं निशान्तं सात्‌ afar देत्‌ ॥२।

मेषजमिति भिषजः प्रतिपादकं मन्तं ब्राह्मण श्चेत्य यः

चतुय; दनि सामे वेष्णवस्तस्या रसे विशस्ता इमा आसत इति युवतयः शोभना उपसमानोताः YM उपदि- शत्याङ्किरसा वेदः साऽयमिति यद्वरं निश्णन्तं स्यात्‌ तन्नि गदेत्‌॥ ४॥

चारमिति ्राभिचारादिप्रतिपादकमित्यथः॥

CACTUS: AAT सपा विशस्त इम आसत इति सराः सविद दत्यपसमानोताः स्युसान्पदि शति विष Gare: साऽयमिति विषविद्यां निगदेत्‌ ५॥

खपदिदः काश्पपोयादि विषतन्त्रविद इत्यथः

[ड ०९. 9. €] Bags | ER

धषठेऽडनि Fat वेश्चवणस्तस्य Taife विशस्तामीमान्यास- इति सेलगाः Waa इल्युपसमानोताः स्यस्तानुपदि शति पिशाचविद्यावेदः सोऽयमिति यत्‌ किंचित्‌ पिशाचसंयुक्तं निशान्तं स्यात्‌ तन्निगदेत्‌ SU

sam दति सप्णाश्मत्ता इत्ययः | पापकतः पापका- रिण cae:

सप्रमेऽदन्यसिते धान्वसस्यासुरा विशस्त इम आसत इति कुसीदिन उपसमानोताः स्युसानृपदि शत्यसुरविद्यावेदः सोऽयमिति मायां काञ्चित्‌ कुयात्‌ ७॥

कुसोदिने वाधघषिका इत्यथः

अष्टमेऽ दनि AQ: सामद स्याद केचरा विशस्त दम ्रा- सत इति मल्छाः Va इ्युपसमानीताः स्यलानुपदि शति पुराणविद्यावेदः सेऽयमिति पुराएमाच्कोत

पञश्िष्टाः Ray: नवमेऽइनि avant वेपञ्चितस्तस्य वयांसि विशस्तानोमान्या-

सत इति वयांसि ब्रह्मचारिण इत्युपसमानोताः स्युस्तानृपदि- WAAR वेदः साऽयमितोविद्ासमावचनक्तोत द्‌ शमेऽ खनि

eek चाख्लायनीये। [उ ०8. ८.९]

धर्म द्रस्य देवा विशस्त इम आसत दति युवानः ओचि- या श्रप्रतिय्रादका दत्युपसमानोताः स्युलानृपदि शति साम- वेदे वेदः साऽयमिति साम गायात्‌। रएवमेवेनत्‌ पयायश VIVA TAA <

एवमेतत्‌ पारिञ्जवाख्यामं garam: संव्छरमाचचीत॥

दशमो दशमो समापयन्‌ १०

दशमो रश्रमों सम्पादयन्‌ संबत्छरमाचचोत॥ WAG TAA १९॥ Hoy

ततः dawaitsala दीच्ेत॥

व्युत्तरषट कस्य चतुथं सप्तमी कण्डिका °

चौणि सुल्यानि भर्वन्ति ९॥

्रश्यमेघे चोणि सुत्यानि भवन्ति॥

[ड०8. <. y] WAGs { DER

गेतमस्तामः प्रथमं। दितोयस्याहः पशारुपाकरषकाले ऽमानोय बद्विद्यासतावेवासापयेयः २॥

aaa इति शेषः चेद्वघ्रायादुपवत्तेन वा ATS विद्यात्‌

अवजिष्रेत, चदधुग्येत वेत्यर्थः अन्यतरमश्चः Qala | तदा चयश्नसब्टद्धिभंवतोति जानोयात्‌

चेत्‌ सुगव्यं ना वाजो ख्व्यमिति यजमानं वाचयेत्‌ Wey

सख यद्येतदुभयं a gaa wawer afafaafad | "सुगव्यं at वाजो awa’ दति यजमानं वाचयेद्धाता

तमवसितमुपाकरणाय यद कन्द इ्ेकादशमिः Aa प्रणुवन्‌

तसितिवशनेन स्तोतित्वचेदनाया रपि एतत्‌ संस्कार कमं तमश्रमभिरष्वादित्ययेः। एकादश्रभिरित्युजिगेषणं, खक्रविशेषणले अभिधानासन्नवात्‌। श्रप्रणवन्निति प्रतिषेध- waa साभिधेनोधमस्य कस्छचित्‌ प्रात्निरवगन्तव्या तजै- SIA श्रत एकश्रत्याधचेऽध्चऽवसायचाप्रणवन्‌

5

4 QUITMAN | [उ०४. =. } अनस्वाध्यायमिद्येकं ९॥ यथाखातखरणव्येकं श्रनमन्यन्ते। उभयोः War:

जिवंखनमाद्ान्तमयानं भवति ti

अध्रिगो शमेध्वमिति शिष्टा षड्शतिर स्य aga इति वा मा ने भिच इल्याव्पेत। उपप्रागाच्छसन वाज्यवत दे॥७॥

cafyar waited?’ इत्यस्मात्‌ परस्तात्‌ "षडङ्डिग्रतिरस वङ्कयः' TAMIA WANA ‘at at मिचः' दति खक्रमावपत। “उप- भागात्‌" इति ee wer safe निगद्‌ाम्तःपातिलात्‌ शेक- शत्यं भवति, नान्यः सामिधेनोधमं;

संन्प्तमश्रं पत्न्यो धन्वन्ति दर्तिणान्‌ कशपक्ानुद्गथ्ये- रान्‌ WTA सव्यानृष्नाघ्रानाः

© उद्भुग्य ऊध्वं गन्धयिला, wee faa, aa: पाणिभिः सव्यानृङूनाघ्रानाः द्चिषेः पाणिभिः सतम वासेभिधूनव- न्ति qa:

अथास मददिषोमुपनिपातयन्ति

BUAMTAR BWA महिषीं wel भायामश्वसमीपे निपातयन्ति

[Seoa. ७. १९] Serge | ९१

at दाताऽभिमेथति माता ते पिता Ack वर्तस्य को- डतः प्रतिलानोति ते पिता गभेमुष्टिमतंसयदिति ton

at मिषोमश्वसमोपेश्यानां "माता चते पिता wa’ श्ल्यन- यत्ता afaaufa, श्राक्राग्तोद्यर्थः

सा दातारं प्र्यमिमेधल्यनुचय्यश्च शतं राजपव्ये माता ते पिता Aa इस करोडतः। Bawa इव ते सुखं तमा त्वं वदो बह्धिति १९॥

सखा afem erat प्र्यनिमेयति अमचरोभिः शतेन राजपनीभिः सहानया

वावातां AEA SINR भारं दरज्निव | च्र- Ura मध्यमेजतु WA वाते TAA १९॥

वावाता fadtat माया, at प्रत्यभिमेयति ब्रह्मा

सा ब्रह्माणं प्र्यभिमेयतयनुचय्यश्च शतं राजपव्य waa नमुष्छयत गिरो भारं दरन्निव अथास्य मध्यमेजतु शेते वाते पुननिवेति ९३॥

खा वावाता तं ब्रह्मां प्र्यभिमयति ्रात्मनोाऽन्‌चरी-

fa: तेन राजपचीभिः सह 6 24

७९4 STATA TAS | [Sea €. a]

सदः प्रय खादाकृतिमिश्चरित्वा ॥१४॥ we

az: wgafa पमः प्रसपणविधानादभिमेयतीौल्यादि ब- डिरव॑दश्धषमोपे feat कन्तंव्यमिति गम्यते

इ्य्तरषट कस्य चतुथं रमी कण्डिका °

ब्रह्माद्यं वदन्ति ९॥

ब्रह्माद्यं नाम वच्छयमाणमन्तेः प्रखरप्रतिवचनर्ूपेण चदच- मं awe संज्ञा

कःखिदेकाकी चरति उखिव्नायते पुनः। किंखिद्धिम- स्य भेषजं किंखिदावपनम्मददिति दाताऽध्वयुं Tafa | , एकाक चरनि चन्द्रमा जायते पुनः। अभ्निदिमस्य भेषजं भूमि- रावपनं मदिति vere किंखित्‌ खयंसमं ज्यातिः किं समुद्रसमं सरः | कःखित्‌ एथिव्ये वर्षीयान्‌ कस्य ATTA वि द्यत TRAN IA Talal | सत्यं यसम ज्योतिद्याः समु- दसम सरः। इन्द्रः Taal वर्षीयान्‌ Treg माचा विद्यत दति Ware | पर्छामि त्वा चितये दवस॒ख यदि त्वम मनसा जगन्ध | केषु विष्णुस्तिषु eer: केषु विशवममुवनमाविवेशेति

[ड०४. €. 8] BAGS | 9

agian wef अपि तेषु fay पदेभ्वस्ि येषु विशं ,. भवनमाविवेश | सद्यः Tafa एथिवोमुत दयामेकेनाङ्गन दिवे शस्य पृष्टमिति प्रत्या केष्वन्तःपुरुष आविवेश कान्यन्तःपु- ` शष श्राप्तानि रतद्वह्यन्नपवल्दामसि त्वा किंखिन्नः प्रतिना चास्यतरेत्यद्गाता ब्रह्माणं एच्छति | पञ्चखन्तःपुरुष आविवेश तान्यन्तःपुरष ्रापितानि | एतत्‌ लाच प्रतिवन्वाना अरिन्‌ मायया भवस्युत्तरोमदिति प्रत्याद प्राश्वमुपनिष्कम्येकं कशे यजमानं एच्छन्ति एच्छामि त्वा परमन्तं एथिव्या इति॥ ke.

qraat wyaqufad . यजमानं wae: was: क्रमेण एच्छन्ति “च्छामि at परमन्तं एथियये' दव्यनयच॥

xa वेदिः परो अन्तः एथिव्या दूति प्रया २॥ अनयच यजमानद्ति TT:

मिना पुरस्तादपरिष्टाच्च वपानाश्चररन्ति ४॥ श्रशमेषे afearat नाम Tel सः, तेासावणंराजताभ्यां

पाचाभ्यां Zed, वपानामभयतस्ताग्णं चरन्त, तयोारनुवा- क्या प्रषयाञ्या वच्यन्ते

etc GTN TMS | [Sea. ९. <]

सुभ्वः खयम्भूः प्रथममन्तमेदत्यणवे | धे गभ॑ग्टविियं यता जातः प्रजापतिः | हाता sa प्रजापतिं alee जषर्ता वेतु पिबतु सेमं दोतर्यजेति प्रेषः। तवेमे लाका ग्रदओे दिशेति याज्या | PASSAT TN गोग्डग दति प्राजापत्याः। Te

अश एकः WT: व्रपरोाऽजस्य विशेषणं awwyrat i MATS: प्रः, एते चयः प्रजा पतिदेवत्याः पञ्चवः

दतरेषां पपन प्रचरन्ति

अश्वादीनां यागान्तरं इतरेषां पद्मां वपादिभिः Watley | तेषां प्रसारदेवतांमाड॥

वेशवदेवो BAT

वेश्वदेवता azaaa aut Watafa: | विजेरेवा एषां देवतेव्यथैः ti

पञ्चमेन VOUS शस्यं EQN ८॥ <॥

waaay यत्‌ दितोयमरस्तस्य we VEU WAG पञ्चमे- माहा व्याख्यातं sequen fawerea

a डव्यत्तरषटकस्य चतुय नवमी कणिका ° |

[ड ०8. १०. ५] ओतखच्र।

तस्य विशेषान्‌ वच्छयामः

ufanrasfag प्रतिन्नाप्रयाजनञ्च तस्य स्वप्रकारस्य भगाथानेकट्त्यादिक्पयुक्रस्य गणा

शभनिन्तं मन्य इत्याज्यं तस्ेकादिकमुपरिष्टात्‌ २॥ एवं दिषुक्माल्यं भवति tl TITS TIAA # उपरिष्टात्‌ कर्त्या TAY: चिकद्रकेषु मद्दषा यवाशिरमिति मरत्नोयस्य प्रतिपदेका

ढचस्थाने | एेकादिकेऽनुचरः। GAT चान्त्यमुदुतयेकाचिक मुपसंशस्य तसिन्निविद्‌ं दध्यात्‌

‘<x पिब त्यै taaqga तत्ने एेकादिकं aM सुपसंशस्छ तसिन्लेकाडिकं निविदन्द्ध्यात्‌। उपसंग्रखेति वचनं पूर्वण URN एकदक्रलप्रदथ्नायें | Wass Tea सति तस्मादपि पुरस्तात्‌ कयाश्टभीयादिभंवति 1 afafa- facfafa वचममेकदक्रलेऽपि fafaanat तस्येवेकारिकद्य गणमा HHA Vay सरेव्येवमथं

एवं निष्केवल्ये ॥५॥

‘ud दति amy चाग्यमृदधत्य एवमादि कन्तव्यमित्यथेः

८०० GMAT | [Sea. १०. |

अभि aed सवितारमे्यारिनि वैश्वदेवस्य प्रतिपदेका ढचस्थाने | एेकादिकेऽनुचरः। खक्तेष॒चेकादिकान्युपसं- शस्य तेषु निविदो दध्यात्‌

उक्रायंमेतत्‌। wa ‘ay निविदः' cae प्रयाजनान्त- रमणयखोति चेष्टुभाऽन्येषां दतोयसवनानोति तच aerate तस्यापि बाधनार्थे। अताऽच निविद्‌ तिपन्नो जागतेवेवान्येषु fafagar भवति॥

एवमेवापिमारूते ७॥ उक्रायमेतत्‌ चतुथं TATRA

अश्वमेधे fates यदु्ममरस्तचतुयं एष्या भ॑वति

ज्यातिर्गारायुरभिजिदि अजिन्भषा्रतं सवेस्तमोाऽप्तोया- मावा॥९॥

एतेषामन्यतमा वा उन्लममङभंवति अतिराचस्वन्य दतिवचमादतिराचसंशमेव भवति सवषु सवैसेामय्- VOY नारुभमयसामा Vala.’ इत्येष एव ग्रहोतययः, नाश्-

[ड ०8, ०. Yo] ey Set

मेधे waa त्वहोगलात्‌ ठतीयमाभिञ्जविकं ग्रहीतव्यं वडा न्ता श्रभिञ्ञवाः' इतिवचनात्‌ एव सवस्तामाऽतिराच- कत्तव्य:

भूमिपुरूषवजमब्राह्मणानां वित्तानि प्रतिदि शब्धत्विगभ्या clam ददाति। प्राचो दिग्घोतुरदं्तिणा ब्रह्मणः प्रतोच्य- ISH | एता एव दारकाः अन्वायन्ना अन्वा- यत्ताः १०॥ १०

हाचकञ्नब्देनाच श्रमुख्या उच्यन्ते| GU खस्य qT at at fea तामेव दिन्तरीयाः पुरूषाः अन्ायत्ताः। fara दूति वचनं ताभ्यो दिग्भ्य आहत्य दक्षिण यथेतं €+ Wat द्‌ातव्यमिल्येवमयं इलय्तरषटकस्य चतुरं दशमी कण्डिका °

द्त्याखलायनग्रातद्धचटन्ता नाराचणोधायां दश्रमाऽष्यायः।

° उन्तरषरकं च्तुयाऽध्यायः॥ °

cen शआश्रलायनीये | [उ०५. ९. | गवव

अयेतेषामड्का यागविगेषान्‌ TEM यथायक्तानि यन यस्मे कामाय भवन्ति १४

पञ्चविं्ञतिरदान्यक्रानि एतश्च एवा दाभ्याऽदोनेका- हानित्यतिदेशप्रसक्ाक्तेऽरदीमेकाहा उक्ताः अयेदागोन्तेषां साचिकाणां set योागविश्ेषाम्‌ aprafarara सचनब्रब्द- काश्याम्‌ वच्छामः, य्था यथा तान्वहानि व्यतिषक्रानि सजाणि wat यसी ag कामाय भवन्ति तथा तथा वचाम दत्य

श्रयमेवेका VASAT अदे प्रायणोयः २॥

श्रयमेवेति श्यातिष्िमा गद्यते wareaed सन्निडहित- स्यामे घस्याङ्ां UY माग्धदिद्येष सजाणामादोा क्तव्यः भ्रायणोयसंश्चख भवति

TAS उद्‌ यनोथः ₹॥

एष एव VGA WANT | उद्यनोयसं्चा भवति

[soy =] Brags | cen प्रव्यक्ता मध्ये ॥४॥

sam दूत्यविशेषित इत्ययः, स्चाणां मधे चावाक्‌ sfaafaar arsfacrat विदितः सचच्यातिष्टामाऽतिराच दइत्यवगन्तव्यः

दद्ोनेष वे अचोनेष वश्वानर एष एव WYN

अरोनेषु वैश्वानरब्रब्यन या विहितः anfasr- aisfatra एवे्यवगन्तव्य इत्यथः

तावन्तरेण ALE शराचः

तयाः प्रायणीयोाद्‌ यनीोययोारतिराज्रयोमंध्ये BRT TU साजा भवति

एषा प्रकतिः Barat ७॥ VASA दशाहः सत्राणां yafadafa i TATA sat प्रकते सिद्धायां चयादञ्नराचादिषु way चअर-

शएवापे awa सति ्रावापस्यानमृच्यते £ 2

cog ्याशलावनीये | [उ ०५, ९. eal

ऊध्व द्शराचादेकाशारथे मात्रतं

कारेन प्रयोजने साध्ये तद्धावापद्धानं Ae दज- राचाद्‌्दयगोयात्‌ प्राक्‌ महाब्रतमावक्तवयं। एकाहावापे साध्ये महात्रतमेवावक्तयमुदयनोयात्‌ प्रागेवेति उभयचर नियम्यते

प्राग्द्‌ शराचादितरोषामङ्कां १०॥

महात्रतादितरेषां इहारोनामङां श्रावापखानं प्राम्द- राजात्‌ प्रायणोयादूष्वे भवति॥

yee TNR) ae Pagar | afr gd चिकद्रका cared | चतुर दाये त्रिकटुका मदात्र- तच्च ११॥

अरलापि महाव्रतं दब्रराजादूर्ध्वमेव, दतरोषामितिवच- मात्‌

CAMS | THAR तु षष्टात्‌ ठनोय- सवनं १९॥

श्रमिञ्ञवपश्चाहे यदुन्तममहः पञ्चमन्तखय खं ठतीय- सवमं उन्सृच्य wifwyfane wwe यत्‌ ठतोयसवभं तदच Waa

[Soy. 8. 2] BUTS | Soy वडष्दर्थेऽभिखवः TSE | एवन्धाया BATT: WLW A

QIAIATIAIVTM TAGS न्याय Cy- वगम्तय्यं

GSU: पनः पनः १४

एवमा वापन्याये FATA यावत्‌ प्रयोजनं पुनः पुनरोका- हादयः षडद्ान्ता Bary: कन्या Caw:

पः प्श घड्दस्नत्रनामेव गच्छति ॥९५॥ ९॥ भ्रङतितां went:

इखत्तरवट.कस्य पश्चमे प्रथमा कणिका °

[क का AL

= a ta al चयाद्‌ग्राचा॥९॥

के एते यागविभामाः। उच्यन्ते। ्रचद्मादयः VAT: VCWATUT: | अन्येऽपषमान्लाता बहवः सन्तोति॥ चरद्वकामानां प्रथमं ges] SCAM सवैसामाऽति- राचः॥ २॥

CAUIAG यः ष्यः AGT Tea पुरस्तात्‌

cog QATAANS | [ड ०४. 2. ऽ]

सर्वसामोाऽतिराजा भवति। तेन तानि warewrerfa भवन्ति॥

aaa ब्रतवन्तं प्रतिष्ठाकामा दितोयं

उपेयुरिति we: Warmed कुतं महाब्रतवन्तमि- त्ययः

चोणि चतुरदशराचाणि सावेकामिकं प्रथमं ४॥ da कामा we प्रयाजमनमिति सावंकामिकं॥ एष्यावाव्न SAT ॥५॥

siomr विपर्यस्त Caw: 1 प्रायणेयादरवनयाभ्यां WAN सम्पद्यमे।

तल्ये वोदके वा विवादे वा मोमांस्यमाना as ६॥

aw: wat, उदकं उदकक्रियारि ज्ञातिकार्यं, विवा- डा यानादिखम्नन्धः, एवमादिषु कार्येषु रे ara: योाग्य- तया wa ते दितीयं चतुदंअराचमुपेयः |

एष्यमभितस्तिकटु काः

अगाद दत्यगवत्तंते। तेनोन्तरे चिकद्रुका श्रान्ता इति गम्यते प्रायणौयारयनीयान्यां चतुर्दश्लं

[ड ०५, २. १९] TTS | ८०७ MAG FRUIT प्रतिष्ठाकामासतुतोयं

न्यायक्घप्तं इारेापजनमिति दञ्ररात्रात्‌ परसात्‌ गेाश्रा- यषो भवत TAG: I

चत्वारि पञ्चदश राणि देवत्वमोस॒तां प्रथमं | प्रथमस्य चतु ट्‌ शराचस्य WIAD महाव्रतं

WUT प्रथमे चत॒दशराते यान्यहानि तान्येव विजेषस्‌ एष्ययो म्ये महात्रतमधिकं भवति

ब्ह्मवचेसकामा दिमोयं दितोयस्य चतुदशराचस्याग्नि- ्टतप्रायणोयादनन्तरः १०

दितीयख्य दितीयाडइान्येव) विग्रेषखाश्निष्टृत्‌ शितोयमद- भेवति

साचादेनिका उभे सोकावाप्यतां STA ११

Baw प्राप्यः साचः। Whaat प्रा श्रादेनिकः। तां Sat लोका प्राप्नुमिच्छतां तीयं cuca भवति। उभयालंाकयोाः सवान्‌ कामानपयुन्य तता ब्रह्मणि प्रविलय- मिच्छतीत्ययेः i

coc | TITAS | [Sou. २. १६]

SANTA VASAT TTA MAINA ATTA च्यदापजनः शेषः ९९॥

दतीयस्य चतुदश्ञराचस्येत्येतावतः प्रयाजनं faz: | wfagd प्रायणोयख्याने न्यायक्तप्तरयदेापजनः शेष दनत्येता- TATE MA पवाप्तलात्‌। wares अ्र्निषुचिकद्ुका <w- राचोाऽतिरा्रद्ति॥

ATT व्यदापजनं प्रतिष्ठाकामाश्चतुरथं WS प्रायणीयः जिकद्ुका दशरा् Beatty cia i

QIN चटठराचोपजनमन्नाययकामाः॥ ९४

प्रायणोयस्तिकट्रुका दथ्ररात्रा महाव्रत उदयनोय tfa i

सप्रदशराचं TATA पश्कामाः॥ १५

शरतिराचाऽभिश्चवपश्चादहा दशराचाऽतिराच उमस ठु ष्ठात्‌ दरतोचसवममिल्येवं पञ्चाहा भवति॥

ऋष्टाद्‌ शरा्मायुष्कामाः १६॥

अतिराजाऽभिञ्जवः Geer दश्राजाऽतिराजः॥

[उ०४. २.१९] ` Mage | ८०९ EWA पूयते | SATS वच्छामः १७॥

श्रष्टादश्रात्रं प्रतिं war खउन्तरेव्वावापः कर्त Tay:

एका्रविंशतिराचमेकराजापजनं भ्राम्यारण्छान्‌ पश्ूनव- स्र््यमानाः ९८

याम्याम्‌ पद्ूनारण्धांखच पश्ूनवरोद्धुमिच्छन्त इत्यथः

विंशतिराचं प्रतिष्ठाकामा: अभिजिदि ख्रजितावभिञ्जवा- दूष्यं १८. २॥

afaaa स्थाने अभिजिदिश्चजितेा गाभ्रायुषारपवादः, aeurgufaga वचनाद्सति वचने प्रायणीयादतिरा- wget श्रावापस्ानं भवति प्रायणोयोादयनीयै ता- वत्‌ खचराणां प्रत्येकं तन्त्ोभूति नेतरतरयुक्रा, दादशाहा- होनयोादध्रराचसद्गतदूपेणोव तन्तोभृतेा TERRE षड हाणामपि atta दशराचेण Bafa Har wrawtar- दयनोययोारेव ऊष्व॑मघस्ताच्चावापश्यानमसति वचन शति सिद्धं |

स्वयुत्तरषटकस्य wea दितोया alas °।

८१० च्या्लायनीये। [ख०५. श. 9|

दावेकविंशतिराचेो प्रतिष्टाकामानां प्रथमं चयाणाम- भिञ्चवानां प्रथमावन्तराऽतिराचः ९॥।

प्रायणोयस्याऽभिज्ञवाः WEI उदयनीयः प्रथमयोः

= ON

घडदया मध्ये व्यातिष्टामाऽतिराजः दत्येकर्विंशतिरडहानि

बरह्मवचेसकामा fata) नवराचस्याभिजिदिश्चजितेः साने दे एष्यावाव्रत्त उत्तरः २॥

नवराजे यावमिजिदिश्यजिता, तयोः ert Sr year भवतः, तयोारन्तर satan भवति। श्रतिराचः प्रष्ठः ख- रखामानेा विषुवानादत्तः Galas wen: yey scam ofa il

संवत्‌सरसम्मिता दत्याचक्तते ३॥

विषुवग्मध्यलादिना संवत्छरसाम्यादव ता राजीः संवत्छ- रसिता taraaa सवं याज्जिकाः॥

दाविंशतिराचं चह्वराबोपजनमन्नाद्यकामाः॥ ४१

रायणणैयस्तिकंद्रुका ्रभिञ्जवे द्राजा महात्रतमदय- नीयः

(Sou. श. < | Raa \ “UR जयोविंशतिराचं पश्चराजापजनं पप्रएकामाः॥ ५॥

ग्रायणीयाऽभिञ्जवपश्चादाऽभिखवे दशराच उदयनोयः॥

दो चतुर्विंशतिराचै प्रजातिकामाः प्रकामा वा प्रथमं ६॥

na b=) प्रायणोयो इावभिडवा दश्रराच उदचथनोयः॥

षड्दश्वाच पूयते | AAAS TEMA: | खग लोके सत्यन्तो THE विष्टपं रोच्छन्तो RA

सतस्यन्त दति षदेरिदं सतन्तस्य रूपं खगं प्रतिष्ठातु- मिच््छन्त tau: | awe विष्टपं trem: श्रादितव्यस् aw- लमारोदुमिच्छन्त टृत्ययः। TS acs वा द्च्छतां fata चतुविंश्रतिराचं भवति, वाशब्दस्याभावेऽपि cwarva- दात्‌

guaran निक्तो विशालः Terra एकविं- ` शत्रिणवचयस्तिंशाः प्रतिकामाः पूवेसिच्यदेऽनुलामा उन्त- रस्मिन्‌ सविशलाऽपि वोत्तर एव ae प्रतिलामेऽनला- मश्चानिरक्तमदरावृत्तः एष्यस्तामः

तस्छेदमरःकख्यनं | FYI नाम वेरूपादौनामभाव § ५2

८१९ |. च्याखखायनीये। [ड ०५. &. Xe]

VIANA CaN एष्यविशरेषस्तर यस्तिरो fem एकाशस्तय- स्तिंशसतामः ada cau: विश्राखः ष्ट्य दति षय एव विन्राखगृणकः ada rad) विश्राखखरूपप्रद- WAYS Wa: | सामा एकविंशजिणवचयस्तिंश्रा दत्यादिः खविश्रालदत्ये तत्पर्यन्त: एष्यस्ये करे हे ये स्तामा wafas- वचयस्तिंभरास्ते पुवंस्िंस्यहे प्रतिलामाः aden, wafe- श्रजिएवेकविश्ा दत्येते Want यरेऽगुलामाः BAW: | एकविंश्जजचिएवजयस्िंशा इति सष्यः। एवं aa faster namie: एवं विशालः एच्यखेान्तर एव च्य हः प्रतिला- मञ्चागुलामञ्च कर्तव्यः, पूर्व्यः कर्तव्य ch पुन- रण्यमिरूक्र एकारस्तरयस्तिशस्ताम wal पष्घ्यस्तामखादटत्तः पनरपि क्तव्यः

faze निर्क्तः «

एवानिरक्र एकाः पृगस्तिंशराम एव एष्वस्ताम- gwen: पनरपि avafeacirem:, स॒ एवानिङक्कः एकाहः पनस्तिटत्स्ामः wie i

ज्योतिसभयसामा १०॥

efasiarsfusia उभयसामा कन्तव्यः। तत उद- यनोयाऽतिराचः। प्रायणोयः पृष्यसामस्तयस्तिंशोा निरक्रा

[उ ०४. 8. श] ओतसूजे | ९1

fasta: year निरुक्रस्तयस्तिंश्र stad: प्रश्वस्तामस्िद- दनिर्क्रा व्यातिष्टामाऽग्रिष्टामाऽतिराच दति॥

संसदामयनमित्येलद्‌ाचक्तते | पच्चविंशनिराच मेकराते- पजनमन्नाद्यकामाः। षड्वंगशतिराचं दिराचोापजनं प्रतिष्टा- कामाः। सप्रविंशतिराचं चिराचापजनण्दिकामाः। अष्टा- विंशतिराचं चद्धराचोापजनं ब्रह्मवचैसकामाः। एकान्नचि- Ta पच्चरा ापजनं परमां विजितिं विजञिगोषमाणाः। चिंशदराचमन्नाद्यकामाः | USES पयते सतन्त्स्योपजनं TATA: | एकचिंशद्राचमेकराचापजनमन्नाद्यकामाः! ST- चिंशद्र चं दिराचयजनं प्रतिष्ठाकामाः॥ ११॥ ३॥

इ्युत्तरषटकस्य Wea टतीया कण्डिका ° |

णि चयस्लिंशद्राचाणि प्रतिष्ठाकामानां wae चया- णामभिक्चवानामुपरिष्टादुपरिष्टादतिराचः

ये warnsfargat दशरात्रेण तन्तीश्धताः तेषामेकै- कस्यापरिष्टात्‌ प्रतेाऽतिराचः कन्तेवयः॥

८१8 GTI | [Sou. 8. ६]

ब्रह्मवचसकामा fetta! तणा पच्चराचाणामावृत्त SHA: उत्तमे चान्तरा सर्वसतोमेऽतिराचः २॥

चडष्ापवादः। पच्चाहाखतवारः, तेषां चतुथ श्राटत्त wea स्वंस्तारोऽतिराचः प्रयणीयादरयनोयोा <w- राजेति ii

उभे लाकावाप्स्यतां ठतोयं षां पञ्चराचाणां मध्ये वि आजिदतिरा्ः ३॥

न्धायापवादः। षट्‌ पञ्चाहास्तषां aw विश्जिदतिराचः॥ ावृत्तासृत्तरे चयः ws |

तेषां पञ्चा हानामन्तर चयः पञ्चाहा श्रादटन्ना waz: प्रायणोयादरयमोया सति il

"तुस्तिं शद्रा चल्राचापजनमन्नाद्यकामाः॥१॥

अतिराचजिकदुकास््रयाऽभिञत्रा दश्राचो महाव्रत. afaqra: tl

CUTAN चत्वारि | पञचिंशद्राचः पच्चरा- जापजनः

(Soy, 8. |] Brgy | ८१४

अरतिराचाऽभिन्ञवं पञ्चाहस्तयाऽभिञ्वा ewerarsfa- रात्रः

षर चिंशद्राचे TEE उपजायते। AAAI TIA: | सप्तचिंशद्राच एकराजापजनः॥

sfatiaqaitisfagar दशराचा महात्रतमतिराचः॥

चष्टाचिंशद्रात्ो feats: | एकान्न चत्वारिशटद्राच चिराचोपजनमनन्तां शियमिच्छन्तः। चत्वारि शद्रा च- quasar परमायां विराजि प्रतितिष्ठन्तः। रएकचत्वा- रिशद्राचप्र्टतोन्य्तराणि न्यायेना्टाचत्वारिशद्राचात्‌ | waa चाषष्टिराचात्‌। faecalis TARTANA ATA

एतानि खुचचयाक्रानि न्यायक्घप्तान्येव

तचेकरा चचलत्र राचापजनानि ब्रतवन्ति॥८॥ ॥४॥

Teale न्यायप्राप्नमेव वचनः, प्रयाजनं शास्ताम्तरे महा- WAS उक्र, तयाणक्नाकं महात्रतमेवेतिप्रदश्ना- े। एका्नपञ्चाश्रदराजाणि एकषष्टिराचं अतराजश्च वि-

८१६ अाग्रलायनीमे। [उ ०५. ५. ३] शेषेण वच्यति श्तराजप्यन्तं न्यायकल्यनेनेव कच्ययि-

aq

व्यत्तरषटकस्य पश्चमे चतुर्थ कण्डिका

समेकान्नपच्चाशद्राचाणि विपाष्मना aT: प्रथमं पाप्रना व्याटन्तमिच्छन्त Taye:

अरतिराचस्तोणि aaa दश्रपच्चदशान्यति- राता दादशसप्रदश्णन्यतिराचः एष्याऽतिराचो दादशओेकविं- श्रान्यतिराचः ₹२॥

षट्त्रिंशत्‌ प्राता एव, अरन्यानि चिचलाररिश्दहानि। तेव्वेकाऽग्मिणेमसंस्यः एकः षोाडशिसंखः, उक्या दतर दति तदथंमिदमाड॥

Raat प्रथमोऽग्रिष्टोमः षाडग्युत्तमः पच्द शानां उशा इतरे विधृतय इत्याचक्षते We

एता राचौविधृतय इत्या चचते afar:

[ड ०६. 9. ७] Sage | ८१७ यमातिराज् यमां हिगुणामिव भ्रियमिच्छन्तः

यमातिराजं मामं एकाशपञ्चाबद्रा ज, तन्ते उपेय॒यं दिग्‌- पीतां चमनिव भिय्मिख्छन्ि।॥

दावभिश्चवो Fraga अतिराचो दावभिञ्वावमिजिदि- अजितावतिराजावेकाऽभिक्लवः। सर्वसोमनवसप्रदशावतिराजो rere ५॥ |

warfagar: षट्‌ चातिराजा उक्राः महत्रतच्च प्राय- ` Siar aafagarafacrat warsfagar दावतिरात दश Tar महात्रतमद्चनीयद्ति॥

खाना SATAN चतुणों WaT नव- HAVE

प्च्यद्यादितखलार्यदानि श्टदोला तेषामेकेकं नवल: anal तानि षटर्‌जिंश्रदहानि wafer i

नववर्गाणां प्रथमषष्ठसप्रमेन्तमान्यदान्ययिष्टामाः

एककस्य AAG प्रथमषष्ठसप्तमोत्तमान्यदानि afy-

Brat: श्र्ि्टामषंखा Tay 6H

<ys GUTTA | [ड०६. ई. श]

GRAM इतरे पञ्च महाव्रतं महाज्रतद्च भवति प्रायणीयेादखगोयार्ग्थां cay पयते aang Tagan ॥५॥

हता राचोः उवितुःककुभ carwed

्त्तरषटकस्य Tea पञ्चमो कणिका।

चयाणामुत्तरेषा ATTA VATA: १॥

Sug चयो गताः | चतुथपञ्चमषष्ठानां न्यायक्तप्ता जमि- Mal वेदितव्याः न्यायवचनं प्रायणोयादयमोयदश्राजाण- मवाधनाथे | अतः षडद्ाभिञ्जवा graven:

TANG Sea चतुथात्‌ सर्वस्तोमोाऽतिराचः॥२॥

प्रथमस्येति चयाणां प्रथमस्येत्यथंः | aw चतुथादभिञ्- gem सव॑सामेाऽतिराचः aia) तेन wwe पूरते | हुग्ब्दयादयमच विशेष इति गम्बते॥

[उ०४. 4. ९1 Sarak | ९१९

उपस TMT गुग्गृलसुगन्धितेजनपेत॒दारमिः पयत सर्पा पि विप्यान सवनं सन्नेषु ACTS STATIC Wet उपसत्काखे धसन्‌ किंचिद दनि ayaa) गुलाला- fefufafrente सर्पाषि yaaa एकेकं aft: एयक्‌ एयक्‌ BAT तदमसवमं सन्नेषु नारांखुषु WANT WMATA गोम्मलयेन प्रातःसवने, चमन्िकेन मा्यन्दिने, पेतुदा- रवेण उतीयशवमे एति i

ये वचसा भार्ये वात्मानं नेव जानोरंस एता उपेयुः nen

भायः दीष्येरक्जित्यर्यः, wears जनोरन्‌ कला- ष्ये बयमृत्पन्ञा दति तदुभयारेता राचौरूपेयः

प्राष्ञनाभ्यश्जनोया इत्या चत्त पनासामाञ्जनाग्यश्चनोया दति sar |

एता एव प्रतिष्ठाकामानामाश्जनाभ्यश््ञनवजं

चयाण)ं प्रथमम्‌च्यते प्रतिष्टाकामानामाञ्जनाग्यश्भे

धथयिला एता एवेति वचनमदरा इता BT गान्यत्‌॥ 0 2

८२ अश्लायनोये। (Sey. ६. ९९] एतासामेव सवसतामस्थाने ARTA

अथयमेवाच fare: अत ऊर्ष्वश्चतुयादभिश्चवात्‌ महा- अतं भवति॥

रन्रमल्यन्याः प्रजा बुभूषन्तः उपेयरिति शेषः e 9 एतासामेव WAALS यथाखानं मदाप्रतं यथास्थागमिति दथरराचादूष्वमित्य्थः॥ GRETA AA SH १०॥

ददानो षप्तममृच्यते। संवत्छरकामाः गवामयनकामा द- व्ययः

शनिराजश्यतुविंशन्तरयेाऽभिखवा नवराजाऽभिश्मी गारा BRN दशराजो ब्रतमतिराचः ९९१

सवे प्रत्यकं संवत्सरसम्मिता TATRA ९९॥

विषुवग्ध्यलाद्ना संज्ञाप्रदज्लिः॥

(soa. ६. १९] ओवद्बे। ` १६

THETA प्रविष्ठाकामाः। रतासामेव प्ष्यावभितोा नवरा ॥९६॥

अनन्तरोक्ता UT Tawra: तमभितः ष्पा कर्ये तयारावृन्त ST १४ तयारुत्तर Waar भवति

शआतराचमायुष्कामाः। चतुहंशभिखवाश्चतुरदापजनाः ¢ Ke

प्रायणीयख्िकद्ुकाखचतदंश्राभिश्षवा Twa महात्रत- मुदयगोयद्ति॥

दति राचिसचाणि ॥१६॥ ॥६॥

इत्येवप्रकाराशि ufaaatfe समाखातानि श्रषमाना- सानि खन्तोद्यथंः

ष्युत्तरषटकस्य पश्चमे wet कणिका |

SAR STITT AS | (Sou. ®. 9]

श्रथ गवामयनं सवकामाः १॥

mame: प्रकरणविच्छदार्यः। राजिसचाष्युक्ानि। अ- थेदानीं ataeftaret प्रतितं गवामयनगमश्यत इति। सवं कामा येषान्ते सर्वकामाः, ते गवामयनमुपेयः

प्रायणोयचतूविंशे उपेत्य चतुरभिश्जवान्‌ परष्यपच्चमान्‌ पश्च मासानुपयन्ति २॥

खपेत्छेतिवचनं प्रायणोयचतुविज्नयाः प्रम एव मासे प्योगसिद्धथे cacar wrenat पूर्यतेऽहाग्धामिति षषटव्वा- दाभ्यं पुरणवचनात्‌ षष्ठ एवानयोः प्रयोगेऽपि खात्‌, तद्मा- सावयवता चं तथा षति दृूतिवातवतारयने प्रायणोयचखतु- fawaraafeiaqeraat ष्ठात्‌, तच्ानिष्टं अत खपेत्येति aay. तेन प्रथम एव मासे aifea एव wae प्रय मावयवलाय | Wal दूतिवातवतारयने चित्सतामताऽनयोः सिद्धा भवति

अथ षष्ठ सम्भरन्ति

चतुभिरभिञ्जवेः yaa चेकंन पञ्च मासान्‌ छलाऽनन्तरं षष्ठं मासं satin नानादडाभिः॥

चोनभिश्चवान्‌ परष्यमभिजितं खरसान्न इति ॥४॥

श्रताऽष्टाविंशतिरडहानि wafer

[ड ०४. 9, €] ओतद्धने | SRR च्राद्याभ्यां qaasenat ॥५॥

एतदुक्ं भवति श्रा्याभ्यां प्रथमाग्मासादुत्षृबय निण्यः, fawasafein दं अहमो दितीयं ard arga:, ताभ्यां aat = Cad परम्परया षष्ठं मासं TAA: एवं तार्णं तख पुरण- सिति i

इति नु पूवं पत्तः॥ ९।

अयं GUN: सकारान्ता नपुंसकलिङ्गः Vs दव पखः। यथा Waal दे पक्तसो एवं गवामयनस्छ VIS | यथाशाला धां मध्यमो वंशः ठेवमस्य fayarfafa श्रुयते

अथ विघुवानेकविंशः एकविंशस्ताम Tae: पूवस्य FIAT नोत्तरस्य

asd विषुवान्‌ We पल्साऽहरिति गण्यते गेत्तर- VAI: श्रथोत्तरं पचः, awa दति शेषः। इदमपि खचमचास्तोति ae afsaai i

MIA खर सामानः WIAA TIS ^

अरचेवं भवति | Garay उत्तमादि प्रथममग्धं Fey

८२8 ाखथायनीचै। [ड ०५. ७, ९९]

ष्ष्यादिरभिश्वा कोव्वहराटश्तिरपि मवति। वष्टादिभ्रयमा- MALTS: | समुलयाथेखगब्दः

खरसाग्ा विश्वजितं ws जीनभि्चवानिति सप्रमन्दि राजनं RASA एष्यसुरखाखचतुरभिशरवांखतुरो मासानुपयन्ति Wo

सप्तमस्य दिराजामले सिद्धेऽपि दिराजानगलवचनमष्टमा- दिषु पञ्चस मासेषु ये we wert <a ade परणल्मपि कुरुत इत्येतस्य सिद्थे

HATHA सम्भरन्ति | चोनभिखवान्‌ AMIN TATA | ब्रतादयनोयाभ्यां TAA: पूयते १९॥

वीच्ोतरङ्गन्यायनेद्यक्ं War त्रतोदयनोये उग्तमाक्रमे- वेति fag

इति PHARMA AT पत्तः १९॥

~ ~ ® एका मासा यस्मिन पक्षसि सम्भायते तदेकषम्भायं पचः HU सवच सर विवकारथः

अथ FARTS १३॥

अय दम्भाय उश्यते waa

[Sou 9. १८] ओतद्धभे। CRY

HAAN CATHAY | गेश्रायुष्ो सप्तमस्य ९४

त्रतादयमीये उत्तमस्यान्ते भवत इति सिद्धमेतत्‌, aa वचनमुत्तरविवचाथे गाश्रायषोः स्नमसम्बन्धविधामाथे। तेज गो च्रायषो सप्नमस्याम्त एव भवतः | तच्छ डिरातरागलात्‌ त्रतख- ATA गो सम्बन्धा द्ोश्राय॒षोः GAAS GATS TATATSAT: | TATA वा विदरेयुः १५॥ एवं वा दिरमरार्यमुन्तरं पकः गाश्रायेोविंहारेण इयोा- Brea faeces तयाः स्यानमाइ गां विश्वजितोऽनन्तर १६॥ ana मासे विश्चजितेाऽगन्तरङ्गा मपेयुः आयुषं Tt शराचात्‌ १७॥ SUH मारे CATA पूवेमायुषमुपेयुः अपि वध्वं विश्वजितः wad सवनमासं छत्वद्रोयुभ- आयुषी द्‌ शराजच्च १८॥

अरथवाऽयमन्यः मकार उत्तरस्य पसः खरसामविश्वजि- तमुपेत्य तत Sa सप्नममपि सवन मा समुपयुः | एष्टयाभिञ्जवा- राभिः रता मासः सवममास veal विश्जित ad सप्त ममपि मासं पृष्ठवमुखेखत॒रभिञ्जेः कुर्वन्तीत्यर्थः पृवैमेवा- BATAAN मासाः षडडरेव सिद्धा wedi एवं fea

5 1

TRI QI BwVayes | [ॐ*४. ae]

सत्तमे माषे खलार्हान्यतिरिक्रामि, तानि वोचोतरङ्कन्यायेग खक्लमं मासक्गमयितव्यानि। तेष्वागतेषु wad षडहान्य- तिरिश्यन्ते तच गाश्रायषो षडद्च्योद्धरेयः। एवमयं मासः षडरानोा भवति। aw awery शप्रमिश्जवः षडहः दति श्रावापे wa पृ भवति

af वेत्तरस्य पत्तसेऽदान्येवावर््तेरज्ननुलामाः FSET GY: TIC वाऽऽवर्तरन्ननुलामान्यदानि॥ Le

‘MSU खरमामानः' COMA छवचे उभयाटत्तिङ्का। दानो षडष्ाटशिर्वामयदटत्तिवेति faaw Gea तेना- भयाटन्तिः Ga rT

दति गवामयनं २० एवंप्रकारक्वाभयनं भवत्यस्माकं। शन्येषामन्ये प्रकाराः afar ०५९ भि सवं वा षड्द्ा अ्रभिञ्चवाः स्युरभिश्चवाः स्युः २९॥ ७॥

येऽ GWU: सत ते अ्रभिञ्जवा एव भवन्ति प्रथ्यादल्य- चैः र्व्रइणं पूर्वपश्षसापि प्रापकाथं

श्न्ध्तरषटकस्य पश्चमे सप्तमो कणिका yey इत्याश्चलायगम्रातस्बद्न्ता गारायणीयायां एकादगाऽध्यायः।

° उन्तरषट्ट्‌ पञ्चमाऽध्यायः॥ ° A

INE VOL PLL १५०० DAD LILI PPL

[wog. १. ३] SATs | <Re

गवामयनेनादित्यानामयनं व्याख्यातं १॥

गवामयनं नाम सांवत्छरिक eam | ददानोमादिव्या- नामयनं नाम सचमुख्यते | तद्वा मयनेन वाख्याते। गवाम- यनेनादित्यानामयममिल्छेतावतेवातिदेओे fag यडाख्यात- वचं करोति वज्त्ापयल्याशायंः। गवामयने चावन्ता गवा- मयग विकल्पा उक्ास्तषामचाविराधिनां stfacenfa fafa- धमाख्यातं व्याद्यातमित्ययः

सवं त्वभिशवास्िद्त्यश्चद शाः २॥

अच विशेषा खच्यन्ते। ये रच अभिमरवास्ते स्वे faea- पञ्चदश्रशामाः evar: प्रथमं जिटत्स्तामे, दितोयं पञ्च- cua, cite जिष्टतसोमभिल्येवमररररनक्रमेण स्ष्व- fargaaat @rar कन्या wind सवंऽभिडवास्िटत्पञ्च- दश्स्तामाः छता भवन्ति

मासाश्च प्ष्यमध्यमा नव | षष्ठसप्तमोत्तमान्‌ वजंयित्ना ३॥

वष्टसप्तमे समान्‌ माषान्‌ वेधिता wafaer ये माषास्ते 512

sec QrTMARNES | [Sog. १. १]

ख्व एषटयमध्यमाः SHAT: | गवामयने तावत्‌ पूर्वस्मिन्‌ Tele VIA: पञ्च मासाः, इतरस्मिन्‌ पश्चि एष्यादयखलारोा arate सर्वेऽस्मिन्‌ सचे एष्यमध्यमाः AHA इत्यर्यः | TWA एव मासे BST गवग्रदणं षषसप्तमे माम्‌ व्जनवचमन्त- ब्यासतलकारितं + तु सावनलकारितनमिल्येवम्थे। तेन afta aa विश्वजितः" cafe पे सप्तमस्य सावनतेऽपि veq- agaa तस्य भवति॥

दस्यतिसवेनद्रसुमै। चाभिजिदिश्रजितोः स्थाने ४॥

saq विग्रेषोा भवति॥

स॒प्रमस्य मासस्योन्तमयारभिश्चवयेः स्थाने चिबहाल्हा दशराच VACANT We

सप्नमस्य मामस्तये चयाऽभिञस्चवाः aati ar swarfa- Bat तथाः खाने जिद्तस्तामको seer carry उद्धिदलभि- दौ खद GUA दत्येतानि इादग्राहानि wafer i

उत्तमस्य मास॒स्यादे येऽभिचवास्तय उदल्य तेषां मध्यममथ स्युः पृष्यमध्यमाः

SHAD मासाद ये wasfaguast मध्यममभि- WAZA तस्य साने एषः ANT, एवं Ba एष्षमध्यमा भवन्ति, एवं कन्तंव्यमभित्यर्थः

[Seg. ₹. 9] | BAGS | ८९९ VAST दशराचः॥७॥ URN न्तम एव ad A Yer Tatra: सचाणां प्रृतिलेन

भविश्य faaae खाने समृढा TUT: कवयः

्ुत्तरषट्‌कस्य TS प्रथमा कणिका poi

श्रादित्यानामयनेनाङ्गिरसामयनं व्याख्यातं

आङ्किरसामयनमिति षचगाम अन्यत्‌ स्वंमक्तं चिवरतस्लमिश्चवाः सव २॥

अव येऽभिञ्वास्ते wa ज्िटत्‌स्तामाः कन्तंया care | सवंग्रश्णं पद्य मध्यवन्तिंमाससङ्गृहाथे

CNAME मासाः षच्च पुरस्य TIS २॥

पवंपच्तसा ये QIU: पञ्च मासमास्ते एष्यादरयः क्तवा:

a

चत्वार सूत्रस्य एष्यान्ता अष्टमादयः I 8

उत्तरस्य WAM येऽषटमादयखलारो मासाः ते पृ्यान्ताः BMT Ul

८१० GANTT ATS | [ड ०१. &. 8]

SHH मासख्ादो ये GSAT: एृष्यान्ता एवं ते ऽपि सयः ॥५॥

nN za SN उन्तरस्य WY GHA Bl AIST ये जयः TTT: STAM, षड रः Vay: HAN: | एवं हते ते षर्‌ यृढाः एथ्वा- न्ताः SETA:

AC IATA ITA पूवा स्यातामभिञ्जवा २॥

याद ब्रह weer ्रआदित्यानामयने श्रभिञङवद्ष्ट- WY ते चाचाभिञेवावेव भवतः, TAT MATS: Te TAU:

xqucacaa as दितीया कण्ठिका rot

हतिवातवनारयनं tl ९॥ एतक्नामकं सवरमिरानोमृच्यत इत्यथः it

प्रायणोयोाऽतिराचः॥ २॥

‘ad विषुवतखाने` इत्यनेन गवामयन प्रहतिले बिद्ध प्राय- wratsfa fag Wal पृनवेचनस्येद प्रयोजनं प्रायणोवख्ड

[Sog. ९. ५] Sweet | SRR

खस्तामसिद्धिः यत्प॒नरिदमक्ं sravravafad staia- पेत्यवचनसामथ्यत्‌ प्रायण्णोयचतुर्विश्रयाख्िटतस्तामलमिति तस्यास्य मिवेश्नः क्तव्यः यदा प्रायण्णेयस्य *समासता तदा खस्ता मलं भवति, यदा पृनमाषान्तभावः तदा चिटत्स्ता- मतेति चतुर्विश्रद्य तु सर्वदा माखान्तभोवात्‌ जिटतस्तामल- मेवेति fag

चिल्ला मासं पद्‌ शेन मासं सप्तद शेन मासमेकविंशेन मासं चिणवेन मासं चयस्तिंशेन मासं 8

षण्मासानेवं Be: tl बतं विवतख्ाने 8

ततोऽनन्तरं विषुवत्‌स्धाने महात्रतमुपेयुः | तच खसताम- मेव भवति मासान्तभावाद्धिषुवति विधुवत्स्छान दति waz गवामयनस्य प्रतिरिति दश्रयति॥

WU मासैः प्रतिलोमेः TA उत्तर HY

SUT WT Baran: तानषेतेरेव स्तोमेरपेयः। जय - famufaacmfcae: 1

* समासात्तदेति Go पु* इये।

८३२ शखलायनीये। [ड ०१. १. =]

उद यनोयोऽतिराः ६॥

एवं षण्मासानुपेत्य उद यनोयं स्ता ममुपयुः उद्‌ यनोय- ग्रहणमपि खसतामायेमेव

एतषामेवाह्ामनिराचाविति

अच ये मासविषयाः स्तामविधयः ते गावामयनिकादर्युक्- मासेषु वास्यः, पाष्ठिकानामेव चिद्दादोनामद्ां ्राटत्त- विषयाः स्य उभययापि प्रायणोयेाद वनोयै श्रतिराचावेव भवत इत्ययमेकः WE | ्रपरः पष Gas

अपरमन्यचराप्यादिष्ैः कालपूरणेन चेत्‌ संखानियमः॥ ८॥ ₹२॥ प्रायणीयेादयनीये भवत दत्यचोाक्रं, तदन्यचापि भवति। यच्रादिषटेरेव कालपरणं सचाहाभिभंवति, श्रादिष्टानामेवा- चओान्तमयाः संख्याजियमख नास्ति, तच सवंबादिष्टानां श्रा दान्ते प्रायणीयोदयनोया भवत दति सिद्धं चयसख्िटरतः संवत्छरा द्द्येवमारोनि उदारहरणानोति॥

इयत्तरघटकस्य षष्टे तीया कणिका ° |

[ड ०६. 8.9) MITT | खश

कुण्डपायिनामयनं |! ९॥

एतन्नामकमिरं सचमधिशत वेदि तव्यं

मासन्दोकिता भर्वन्ति ₹॥

श्रयं मासशब्द एकाल्रविदठतिराच उपचरितः, warafa- ज्रतिराचादिकं सावनवद्भवतोत्य्थः

ते मासि सेमं कोणन्ति ३॥

अयमण्ुपचार एव दीषाकाले माखतोते दौकिताः सोमं MITA: |

तेषां दादभापसदोा भवन्ति 8

साजिकाचान्दोलाणणामपवादा दोचाविधिः, तथा साि- काणामृपसदामपवाद्‌ऽयमुपसदिधिः॥

सेममुपनद् प्रवग्यपाचाप्यसाद्यापनद्य वा मासमग्निदा- चं जडति ५॥

उपसत्खतोतासु प्रवग्येपाजाष्य॒त्ताच्चापनद्य वा तानितानि ते एकं मासं श्रग्मिहातजं जहति सायं प्रातः। प्रातरपक्रमः सायमपवगेः, प्रातःकाखस्य प्रथमप्रात्नलात्‌। Tae दादश्रारेऽतोतेऽग्निहाचख्य प्रातरारम्भालेमित्तिकादब्मिदाचात्‌

कष्मान्रमेतदिति नायविदां प्रसिद्धं 5K

Sas. QTM | [Seg. 8. ९०]

मासं दशेपृणेमासाभ्यां यजन्ते

श्रभ्निहाजमाखेऽतीते ततः अनन्तरमेकं मासं दश्पृमाषा- Wi यजन्ते ष्यपरेऽदरदः Weare, प्रक्तपरेऽररहर- मावाद्धया, मिजावरूणयेारयमे तथा दृषटवात्‌। एवमच सम्पा- दभोयं। यथा wear Wemeasy सम्भवति, तच Vara: waa wf i

मासं 29294 ॥७॥

अहररनेन यष्टव्यं वेश्वानरपाजन्या तु भवति। आर अयंलान्तस्ाः, चारम्मसजेण vas Tia 1

मासं ARUN: | मासं ARN:

एतेररदयजेरन्‌ THEMIS प्ररतेदयंरसमापगोय- लाद्यरेग वा QUA) श्रष्वयप्रह्ययाल्षमापममिति fafa:

मासं श्नासीोरौयेण <

शरनेनाप्डरहरेव

यद दमासः पूयते तद रिष्टं समाप्यागनिप्रणयनादिधमी- दाद नादि बोपवसथिकं कम Bet शोभते IAT १०

ufaaefa are: पूयते तस्जिन्ञ इनि sparta ख-

[उ०९. 9. ११] Zaz | ०८४५

माण तदनन्तरं यदि पूर्वमेव प्रवग्यपाचा्यत्ादितानि तराच्चि- प्रणयभाद्ोपवषयिकं कमं छता सुत्यारम्भः।

तदेक SIR] एवानन्तरं कुर्वन्ति थादष्टत्वान्‌ SET: VPM STATS वदन्तः॥ ११॥

तदिद्‌ मञ्चिप्रणयनाद्ोापवसयिकं कम कुष्डपायिनाम- यने ्र्मिराचादिमासेभ्यः कर्तव्यमिल्यक्रं। तत्रैक are: AMAT eA: प्रागपसद्योऽनन्तरं कन्तंव्यमिति तत्र हेतु माङः प्रहता तथादृष्टवादिति। afgeranfear- सभ्य उपरिष्टात्‌ क्रियमाणे वा ज्रपवसयिके सुत्यागम्तरस्य विद्च- मामल्ादिति। तयादृष्टलात्चाधारणमिति, तत्परिहाराथंम- भ्रिरोचादिमासान्‌ सील्यानिति। aaa wre गवामयम- प्रतिकलत्वान्तस्य सां वक्छरिकलात्‌ कुण्डपायिनामयने चिददा- दयः षण्मासा एक पचः, श्रद्धिषहाजादयः षण्मासा It पच इति मन्यमानाः | एवं उपसदा Yary सत्य ापवसयि- कस्य waaay कशिद्धेतुरोष दहति वदन्ताऽग्रिदाचादिमामेभ्यः प्रागपण्द्धः ऊष्व॑मैःपवखथिकं कुर्वन्ति wagm भवति अ- भिदेजादिमासान्‌ सल्धानिति मन्यमानाः aw: पुरस्तादुप- wy se श्रपवसथिकं aa केचित्‌ कुर्वन्ति, waar aarz-

वादिति i 5 x 2

८३९१ eC Cite [Sog. 8. tz] ATJATS १२॥

यदेतदद्धिरेोचादिमासान्‌ सेल्यानिति वदन्ति तदनुप- पलं कुतः सोमयागखरूपतलात्‌ सुत्धानां श्रद्मिहाचारोनां त॒ वि्यंञ्चखरूपलाद सुत्यलमिति यत्पनरिद मृक्नं गवाम- यमग्रृतिकलादभ्रिहजादिमाक्ेः पूरवंपचपिद्धिरिति। तद- aw सामयागागामेव गवामयन्रहतिलं पुवपकस्वमृ्तर- Wea) अग्रिहाजादयोाऽख्मिन्‌ खे अप्रता आगन्त वः कर्मविशेषाः, अतस्तेषान्ततस्या गापन्नलमपि सम्भवति। अतस्तेषां सुत्यलन्न सम्मवति | सुव्यलासम्मवे तथादृष्टलाि- MQ शताः साधारच्छादसाधकलादिव्यनेनाभिप्रासेणेाक्र भगवताचायंक ‘ATI इति

पश्च दायिप्रणयनन्तस्य शरःसुत्यानिमिन्तं १९

परोक्रष्ट इतारसाधकलमक्ता Be समर्थयति चे पव- थेषु कमसु यः aaa: श्चःसुत्यानिमिन्तमिति प्रय शरूयते शप्रोषोमान्वामिन्रो दतमरंकावेनमम्रताम्‌' दत्यादि- ना। BAT वचनात्‌ पणाः सत्थानन्तयमेव सन्पादनोयं। तच यदश्निप्रषयनन्तत्‌ सामयागायमेव पञ्चारण्पकरोति प्रब- कादिति पश्चयमिल्युक्त अ्रतोाऽद्मिप्रणयमख पथाः शरःसुत्यान- मार्यमेव कत्तं युक

(Seg. 8. १५] BITES | ८१०

अतिप्रणोतचयायां वेगुण्यं दशपृणमासयाः तथाग्नि WAT WLS I

एवं aagraafqaa शअ्रद्निप्रणयनगारेर्निङा चादिमासे- भ्व ऊष्वमेव कन्तव्यतां प्रतिषायेदागोमक्ि अरगमिप्रणयनस्या- प्िदाचादिमासेभ्यः पुरस्तात्‌ क्रियायां दर्भपुणंमासयारग्रिहा- चस्य ary भवतीति प्रतिपादयति ga दति चेत्‌, प्रर तो नेयमिकेऽतिप्रणोते उत्तरवेद्या कयेयौगादिदभरनात्‌। अता वेगुष्छकरत्वादग्िप्रण्यमनावत्‌ परस्तान्न कर्णग्यमित्यस्य विभ षाऽन्येभ्व Caw

सदए दविधानान्याग्ीप्रोयाद्नोषोमप्रणयनवसतोवरोगरद- णानि पञ्चथानि भवन्ति सुत्याथान्येके ९५

एवं तावदशापवसयिकषु यः षः शःसुत्यामिमिश्छलादश्मि- दाचादिमासेग्य ae कन्तव्यमिल्युक्तं। अभ्निप्रणयमं सु्या- यवात्‌ पशारणेपकारकलाच पुरस्तात्‌ क्रियायाश्चाग्निदाचा- दीनां वैगष्छकरला्तदरिल्युक्तं cat येषां अःसुत्या वचनं मास्ति श्रत्यादिभिष्ठ॒ सत्याङ्गभावोरख्येव अरङ्गभावद्च सननि- पश्योपकारकदारेण, तेषां सुल्याकमंणादेश्रादिषाधन दत्यक- WENT सदश्रादीनामद्रिरोजादिमासेभ्यः परस्तात्‌ करणे कि्िददृष्टं दृष्टं वा प्रयोजनं नाखि | एतेषां परस्तात्‌ करणे प्रमाणं athe, कुतः a

८४८ QUAM AAT | [ड ०९. 8. १०] तत्कालाशचैव तद्गुणाः ९९

यद्य प्रधानस्य यः कालः सं एव कालस्तकुणा्मां प्रधान- काल एव, शङ्खानां मुस्यकाख त्यर्थः | तदेतद्यायविदां भरबि- Ei अतएव प्रसिद्धवदुपदिष्टवामाचायंः "तत्कालाञ्चेव az- पाः, दति। Wage भर्वति | यस्मात्‌ प्रधामकाला एव प्रधा- गगुणाः तस्मात्‌ खदश्रादीनामग्निरोत्रादिमासेभ्यः पुरस्ताद- क्रियैव तत्कालाद्चैव agar दति चशब्दाऽज पठितः प्रधान काले गणाः BHAT इत्यथैः | सदश्रादोगाग्पश्च्यतावचनं maura सदश्रादीनि पञ्चथानि वा भवन्तु, sare fy वा। सर्वथा तावदद्मिरेजादिगभ्यः परस्तात्‌ faar a afza- यममिप्रायः आअ्गागां प्रधानकाललम्‌क्रं "तत्कालाखेव तहु- णाः, दति यामि पुनरङ्गानि प्रधागकालाद्विग्रषृ्टानि, यथा "आद्निमारुतादूध्वमगयाजेखरन्ति' इति, तेषां radar नाखि ्ामिकैः पदार्धर्वधानादिति ्रताऽनुयाजसद्भ्नानि कमौा- न्तराणि शामाङ्गलेनेव विधीयम्त दति प्राप्रे उच्यते॥

सिद्रखभावानां व्यवधानादन्यलं यथा VENTA: १७॥

प्रत्रा सिद्धसखभावार्नां पदाथानां विकते पदाथा न्तरव्य- वधानमाचे तेषामन्यलं नखात्‌ | WIAA प्राहृतापका- qaargaate श्यात्‌ प्रारृतामां हि पदाथानां विष्टतावुपका-

[ड०६. 8. १८] BITES | <Re

TITY प्राप्तानाममुपकारकवमिद्ययुक्रं, यदि परं चवधाना- दन्यलं भवति। wat विप्रहृष्टकाला श्रपि VATU AUT एव भवन्ति, तद्यमपगमादिति कमान्तरलपचे वाक्यभेदा- दिति प्रसष्येत। aur genfagaarftia वयवधघानादन्यवा- भावे दृष्टान्तः। यथा पष्य वाभिञ्जवस्य वान्यस्य वा सहगते रूपविग्रेषसय मध्ये यजमानमरणस्छ निमित्तेन नैमित्तिकमरर- न्तरम॒पजाचते तज तेन व्यवधानमस्ति, तथा पष्टयादिषदग- तविक्चेषबद्धिनापेति तदद्‌ चापीति। यसख्माद्यावधामात्‌ पदा- uaa मास्ति, wa एवापवसथिकस्टान्रिदाचादिमासेभ्यः परस्तात्‌ क्रियाशद्धानिराकरणायमिदं प्रकरणमारयं। कानि- चिदङ्गानि तत्कालानि कानिचिदिप्रृष्टकालानोल्येवमुभयया अवहारोाऽस्ति। सवया तावदभ्रिहोचादि मासेभ्यः पुर खारैप- वसखथिकं कन्तव्यमिति प्रकरणाथैः

सगुणानां दयेव कमणामुद्भार उपजने वा॥ १८

अरयमथ्यद्निराचादिमासेन्यः उपरिष्टाङपवसयिकक्रिया- WRT | यस्मात्‌ प्रधानकर्म॑णामद्धारे उपजने उत्कं गुणानामेव सर्वचाद्धारादि दृटः | चथा खानमाजनविदहारा- णामहरदःकायाणाङ्ख्चिदुद्धारे सगृण्सयेवेद्धारो दृष्टः, Sad ary एवेोत्छग्यते, wast नित्यकायौणामन्तरासे अन्यन्ेमिन्तिकमुपजायमानं सगुणमेवोपजायते, एवमनापि

ge STATA ATA | [Sog. 8. 82]

वेभेषिकेरग्रिरोजादिभिरुत्षूखमाशं चेयं wa श्रादानो aegis रोपवखयिकेन सददाकव्यन्ते। few: प्रसिद्धौ यस्मात्‌ सवच खद्धारोपजनेोत्काषौः शगणामामेव दृष्टाः aware wae Saye उत्का यक्त दति Gare:

सुब्रह्मण्या AAA

भरासङ्गिकाऽयं सुब्रहम्याविचारः | प्रहतावपसुत्याकाख- त्वासब्रह्म्छाया अग्निरजादिमाषामाञ्च सुल्यापसद्धावात्‌ सु- ब्रह्मण्ाया RAAT ख्यात्‌, तत इदमृश्यते। सब्रह्मष्याया अयं fata: श्रत्यकज्निद्यं ater, श्रग्मिहाचादिमासेष्वपि अप्रा्ताऽयद्धाल एति Hawa

अनवधृतेदकालसंशयत्वात्‌ Re

भ्रकुतावपसन्त्याकाखा सतो सुब्रह्मण्या तत्का alae a fafa- एाऽऽह्ृयते। CY पनर प्राकतलात्काखस्य तेनोपलक्तणं TAIT खब्रह्मण्याया senfafa मन्यमानेनानवधता कालसद्याविभ्रे- चघणाऽऽङा तव्या | सुल्यामा गच्छेति कालसं्रयलादिद्यस्यायमयः, अटता ewe सुत्यामित्यादयः warfare: किम॒पख- ददःसह्याविशेषप्रयक्राः श्राहाखिप्माक्‌सुत्यावग्धहानि। तद्‌- ₹ःसञ्चा प्रयक्रा दत्येवङ्ा खसंश्रयलादि त्ययः

CHAAR TAT TATU २९ स॒न्रह्मष्छाया sean च्छन्ति सल्योपसहुणलात्‌। कि

[उ ०. 8. शद] ame | =et

fag garcageeticia डल्यातब्रामेवा यज्वो trast MAT fay बलोय दति। श्रताऽयमुपसदाङ्रुण पत्कानवन्ति- त्वात्‌ उपसहुणलापचारः। श्रद्रिरेाचादिमासानामद्त्यलात्‌ उपमत्काललालुब्रह्मण्ठात्सगेमेक श्राङूरित्यथैः

क्रिया त्वेन प्रत्ते इान्तमगत्वाऽवस्णाने ZIG २९ 4

रस्याः क्रियैव fasted सोमयागसाघनसंस्कारलात्‌ मन्त्रस्य WA शोमयागादूष्वं यावन्युत्याकालस्ताददाहयते | ASTANA तावतः कालस्यापसतखेवेतत्‌सम्बन्धा- TAT उपणत्‌सन्बन्धः, तदमावाश्नास्याद््यागोा GH: | WaT- यमपि fatanfei श्रैचित्यादपिन द्याज्या। श्रादित आरभ्य सवव्वेवादःसखाङ्यन्ति। कथमिदानीं नाङ्यन्ति। नून- मयं easy area दरति द्रवताचाः wer ara तज्ि- ठत्यथमाङ्णातव्या | WTA मध्ये त्यागस्य कारणाभावात्‌ त्यागे दाष एव स्यादितव्यभिप्रायः। परवदयविचारोाऽच खप- दार्थपरिन्नागा्यं इव अतितरै्रः agama <fa ul

जषता मासं | फ्वदश्न मासं | सप्रदशन मासं एक्ष- fasta मासं | चिणएवेन मासं | अष्टाट्‌शच यस्लिंशानि | दाद्‌- शास्य शाद्यानि | मदात्रतश्चातिराचख

अच Bere VET: TY ATS: AHA: | T- © :

८४९ GAMA | [Seg. a. ह]

माष्टादशादानि CACTI महाव्रतमृद्‌यनगोयः। रुत्ल्ाकला- कराच प्रायणोयः॥

way यश्चन यजन्ते एतदुपयन्ति॥ २४॥ ॥४।

स्त॒तिवादोाऽयं | बहकनामच सम्भवाद्लिक्षमासाऽनेन खच- कारेण Olas: | RAVE परप्रत्ययादेव कन्तव्यः

इत्यत्तरषटकस्य as चतुर्थ कण्डिका yt

करेन 000 पत DI OPI DP APPEAR OAL ELE पि PE

सपाणामयनं ददमपि संवत्छरखच्ं॥ ` गेश्रायुषो दृशो सामे २।

एते श्रमी इदूश्ो सामे Wares we dagrer- भुतः

श्रनृलामे षएमासान्‌। प्रतिलामे षर्‌ ३॥

अयमेवात्र विशेषः, श्रनख मप्रतिलोमलमेव

[Seg. ५. ९] SITE | cee

च्छतिदाद्‌ शोस्तामे विषवत्स्थाने

aqfacarer विषुवत्स्थामे भवति दादपभोसामचच भवति

प्रकाशकामा उपेयुः WY

विद्यया धनेन प्रकाश्कामाः सपाणामयनमुपेयः) Wy प्राचणोयोदयनोयो पूर्ीक्रन न्यायेन भिन्नावभिन्नौ भवतः॥ >. > हकं चंवषिकं प्रजाकामाः

चेवर्षिंकमिति सचनाम

गवामयनं प्रथमः Page | अरथादित्यानां श्रथाङ्गिरसां #

fa: संबत्छरः ga दति aga चयः संवत्सराः प्वत्वारि तापखितानि

चलारि तापञ्चितानि वच्छन्त इत्यर्थः उपदे शादेव चतुद faz waded सर्वषां तापञितानां Teena, कथ- मनेन quafafa चेत्‌, arsfaatnare विशेषणत्वात्‌ तापितामि तापञितानोव्येकभरेषात्‌ एतत्‌ जयं fag) एक-

faq सङूपाणामिति प्रसिद्धः, तेन सामानाधिकरष्याख- 6 L 2

88 VATA | [ॐ ०६. ५. ६९]

तणा ठष्यलंमध्यवखितं quafegr saree यथा प्रथमे सत्ये षामा सखेव्वहराधिक्यं नास्ति, एवं सर्वेषु तापखितेषु Vay संवत्छर चतुः संवत्र दाद ्रसंव॑सरषट्‌चिंश्र्ंवत्सरे श्रद- राधिक्यं fagaat कन्तव्यमिद्ययः

शुक तापितं प्रथमं संवत्सरं TATA

चखलकलतापद्धितमिति प्रथमं व्याख्मागन्दीखा्प्द्धिः ay सं वत्छरकालमित्यर्यः ii

तस्य चत्वारः SM मासाः गवामनस्र प्रथमष्सक्तमा- TAU १०॥

अता महहात्रतवरेतत्‌ सचं। महात्रतलेऽपि तस्य daw- रदोकामिदत्यथं dagt सदीकापसत्कमिल्यक्त। ga मासा- तिदेशणद्िषुवान्न भवति॥

Ree. ~ $ चेर्वधिकं तापञ्चितं | तस्य सत्यः संवत्सरः ११

arafgarat चथा सुंल्यापशद शतिं सुत्यानां बिभाग fes wart: Sat माषाः Sta: sage: ware: सत्याः संवत्छरा WTA Sta: Hay: द्त्येतानि वचनानि विषु- afaawurfa

[Sod. ५. 08] Waa | [ry

Sa गवामयनेन ज्योतिर्गोरायुरभिजिदिश्चजिन्दात्र- तश्चत्‌ विंशानां Saat ९९॥

गवामयनस्याघमपवादः। एतर्षां PATATABTARRATBT संव्रत्छरः पूरयितयेोऽभ्यस््ाभ्वसेत्ययः

दादशवर्धिंकं तापञ्चितं | तस्य चत्वारः Sten: Saat: | गवामयमद्सययाः पर्वेव न्यायेन ९२

e AAW म~ पवन्यायश्रब्दनकसम्भायात्तरपक्त SABA il

ga famefaal मद्ातापञ्चितं। तस्य दादश Sem: संवस- राः। गवामयनशंस्याःपूर्वेणेव न्यायेन अपि Arce पक्त- सो द्वाविंशतिः सवनमासा भवेयुः | चयेोविं AAA: TIN १४

सवनमासा swat: aaa: एष्याभिञ्वसकवा उदय- नौयास्तिंशिनस्ते दाविश्तिरूत्तर परसि चयाविं्तिः qiqe- सि षर॒सप्तमेन्तमेस्तथयः Beata) एवमष्टाचलारिं श्रत्‌ मासा भवन्ति चतुर्णां संवत्सराणां पयाप्ताः। श्रत एतत्‌ कूपतः लप्रद्ैयते, fadagendu प्रणीतं भगवता दछत्रकारेणेति। ्रयमनिप्रायः। मासद्द्धा सवनमासानामेव दद्भिः दतरेषां चया्णां ख्रूपेणोवत्यसख्य म्यायस्य सवा्लायेवं प्रणोतं। za: ve(auafaasfa एकसप्ततिः पवेपद्शवनमासाः बप्ततिर्दन्तरे पसि HUY षष्ठसत्रमासमाख TSCA भवतोति गम्यते

<8¢ चअशलायनीये। [ड ०९. ४, १९]

प्रजापतेद्धाद MTA ९५ TT षचनाम, त्टाडहान्यृच्यन्ते चयस्विव्रतः संवत्सरास्तयः पश्चद शास्लयः सप्रद शास्वय CHAM: | एतेरव Sra: शक्तयानां षरविंशदषिकं ge

स्तामेरिति सोमविण्िष्टेरराभिरिव्यर्थः शाक्षानामयन- fafa सज्रनाम | अयनश्रब्दाऽध्याइन्तयः। एवमृन्तरेष्वपि साध्यानां विश्दजामयमे श्द्रेरित्येतेषु। षटचिंशदवषिकमि- यादयः WT: सचकालवचमाः॥

एकेकेन नव नव वाणि १७ पूवस्टेयमदःकल्यना एतेरेव समैः साध्यानां शतसंवह्मरं | एकैकेन पश्चरविंश- तिः पश्चविंशतिवेषाणि १८ साध्यानामयनस्सेयमडहःकच्यना॥ AN AD . ° एतेरव स्तामेर्विश्रजां qeadaact एकेकेनाईठतोयान्यद- ढतोयानि वषेशतानि १९

विश्वद्धजामयनस्याहःकच्यना | खड खसं वत्सर न्त द्‌ यषा मस- म्मवादिति विचारिते सभ्भवासम्भवेा तच यथा सम्वतितया प्रतिपन्तच्छं

९. 8] ओातदधने। ८६७ यः| Ro UMM एतेषु भेष COW | त्टारःकप्तिरुब्यते अगिष्टोमसदखं २१

अज्ज बहिरेव प्रायणोयादयनोये। “अ्रभि्टोमसदखम्‌ दत्यनेग खदखारःप्रमाणस्यानुक्रलात्‌

सदखसाव्यमित्येतद्‌ाचक्तते २२॥ ॥५॥

एतदथनं सरखसाव्यमिद्यमेन नामाचचते

डब्धत्तरषटकस्य AS पचमी कणिका °

रथ सारखतानि १॥ अनम्र सारखतानि TTT TAU: सरसखत्याः पश्चिम उद्‌ कान्ते DITA

पथम scarey इत्यनेन सरखत्था farwafafa प्रसिद्धा टेर उच्यते, तस्िन्दीच्तेरन्निव्यथैः

<ge वयाश्लायनमोये। [ड ०९. ६. |

ते तचेव DAs: Hal प्रायणोयश्च सरखतीं दक्षिणेन तीरेण शम्याप्रास शम्याप्रासेऽदर दयजमाना अनत्रजेयुः ३।

ते सचिणस्तचेव दोखापसदश्चं समाप्य जापव्रसायिकञ्च gar ्रायणोयमतिराचश्च aaa ga: | एवं asa ला ated cfeer Atumaasa, ज्म्वाप्रासेऽदरददवमित्वा। ते तचे. वेतिवचनं सवेषु सारसखतेषु प्रा्णोचान्तंः कमे विनश्रनप्ररे् एव कर्त ्यमित्येवमथें i

e £ सदाय SALE युपः॥४॥ संहा्यगममकालेसंइत्य गन्तुं योग्यः समे THAT गच्छेय- © वीर 9 fray: | GRAV GH AG Ve उ्लखसनृपनः | wa Wu स्थापयितुं योग्य caw: ti

चत्रीवन्ति सदोदविधानानि ५॥ हविधानयार्विंश्रालाभिप्रायेण बडवचमं AMMA पन्नोगाल्ख चक्रवदिल्यथः॥ |

दक्षिणपुरस्तादादवनोयस्यावस्थाय ब्रह्मा शम्यां TILA | सा यच निपतेः त्भा दैपद्यस्यायतनं | ततेाऽधिविददारः ७॥

गादेपत्याद्‌ारण्य पुरस्ताद्यया पृनर्विंडारः कखनगोयः॥

[Seg. ६. १२] Mags | =gé विषमे चेन्निपतेदुदरतय समे विरु |

खमोकत west विषमे देथे शम्या चेत्‌ परिपतेदुदधुत्य तां wat पुमः समे रे तां प्रहत्य विहारः aware

असु चेदासणं पुरोडाशं निर्वपेयुः | satay चर श्रपान्नपादा WANS समन्या यन्तयुपयन्त्यन्या इति रातः समानं सवेषां ८.॥ एवमन्तं सर्वेषां सारदखतामां समानं मिचावरूणयोरयनं ९०॥ भिचावद्णयोारयनं नाम सारखतं सचमिदानौोमधिकरि- यते कुण्डपायिनामयनस्याद्यान्‌ षणएमासानावत्तयन्तो AAT: ९९

अरभ्रिराजादीनित्य्थः। रच दणष्डचक्रवदाटत्तिरपेच्यते, पर वधेरनियतलात्‌ मासि मासि गो्रायषो उपेयुः श्रायरयुममेषु गेर्यु- मेषु ९२॥

ययाऽपरपच्स्य चतुदश्वामेापवसयिकं कम भवेत्तया दीषखे- 5 M

oye se RIC LIC A [Seog. ¢. te]

रन्‌ ततः WaraTerat प्रायणणोयमतिरातं छता afz- दाजादोनां मासानां यजेत ततः पेर्णंमास्याङ्गामुपेयः | एव- Buel पामाख्यामायुषमृपेयः | एवमेव गेश्रायुषी पणं aret Udaret कमेणोपेयः। रविर्य॑न्नमासान्‌ क्रमेणाव- vam: WIN प्रखणं खरसखत्या दकिन तीरेणाभिब्रजेयुः। एवं Ba आयुरयुगयोषु मासेषु, गर्यगयेषु मासेषु wal भवतः। मासा- at यग्मायुग्मलं सजारम्भकालावधिकं। WT दीकोपषरादधा- दन्न TIENT | अत एव AU

दूति न्‌ प्रथमः HT WSN मिचावदङणायनस्याय प्रथमः BAW ti श्रथ दितोयः ९६ aw इति we: tl यथामावास्यायामतिराकः श्यात्‌ तथा TAT १५॥

यथाऽमावास्यायां प्राचणोयाऽतिरा जे भवे्तया दोखिला- ~ e e ऽपरपच्स्य चतर ष्छामेत्रौपवसयिकं sa warsarararara- तिरा चं Wawa Hy:

तेऽमावास्यायामतिराचं संस्थाप्य तदषरेवामावास्यस्य सा- न्ना्यवत्सानपाङ्युः ९९॥

[उ ०१. ¢. २९१] तद्धने CHR तेऽमावास्ायामेकल्िखेवाहमि अतिराजमाशओिनान्तं ware

ATUTA VS वत्छापाकरण्णादि रवा qed यजेरन्‌

तं प्तमामावास्धेन व्रजित्वा पोएमास्याङ्गामपेयः तं पू्व- पच्तमामावास्येन ब्रजित्वा पोण॑मास्याङ्गामुपेयुः। पोणंमासेनेो- त्रं व्रजित्वाऽमावास्यायामायुषमुपेयुः ९७॥

पेर्णंमासेनापर पच ब्रजिलाऽमावाखाचामायुषम्‌पेयः `

एवमाव्यन्तो ब्रजेयुः॥ १८॥ थावत्‌ जाक WTA इग्द्राग्न्यारयनं १८ दर्‌मप्यन्यत्‌ सारसलतं गोञ्रायुषोभ्यां २० अस्मिन सारखते गोश्रायुषीभ्यामेवान्तं कालमभ्वस्यान्तं waft a शअरयैम्ोर यने PARA RY

श्दमपि शारखताम्तर जिकद्रुकस्तिकदुकदण्डकयखि-

नवद्‌ Maa AAA 5u2

TER चआशशायनोये। (Seg. ९. RO]

सरख्वनोपःरेसपंणस्य शस्यमुक्तं गवामयनेन २९॥

सरखतीपरिषपणं नाम सारखताग्तरं। तस्य wayar- मयनेमोाक्रं | श्रस्यग्रहणं Narada गवामयनस्य उत्थाना- दिषारखतमेवेति ज्ञापनार्थ 11

एकपानोनि तवद्ान्यतिराचाः २३

अयमच विश्रेषः, चतु विश्ाभिजिदिषुवकहात्रतारौनि एक- पातीन्वहाजि, तानि अतिराजसंखानि भवेः

प्षादशतुथे ९४॥ . अतिरा्संखमित्यथः इति न्‌ गतयः ₹५॥

एवंप्रकारा गतयः सवषु सारखतेषुक्ता अस्माभिः | शास्ता ग्तरे स्वन्येऽपि प्रकाराः सन्ति

अयात्यानानि २६॥ उत्थानान्यपि स्वेषां awa i BTS AAT प्राप्योत्धानं २७॥

इमन्देभरं प्रा्ात्यानमेव HN, क्रमप्राप्तं कमार Wal |

[ड ०१. ¢. ३१] serge | | तेयमुनायाद्ारपचवेऽवग्डेथमभ्यपेयुः २८ awe प्रवणं ्रायेोत्तिष्टन्ति तेऽ्िन्देभेऽवष्यं ge: उदेत्याग्मये कामायेर्ेराजलतन्छा २९८ ्रवग्टयमुदेत्य यमिष्टिः काया तस्यामशरोश पुरुषों धेनुके TY Bo | BAIA Gt परूवोलत्युच्यते ते wag रः TASTE ३९

एतदात्धानं वच्छमा्ानि वा ewe पुमवंचनं वच्छमा- एेविष्ठिगं भवतोल्येवमथें

दरषभेकशतानां वा गवां VTA fl BP |

च्छषभेक तस्या आसाङ्गवामित्यषमेकश्ताः सचारम्मकाले SATA | VMI सदखभावे उल्यानमिव्यर्चः

सवेखज्धान्धां २९

शरादिभिः शकेलापहारे श्रयवेम्सष्टानाङ्गवां सर्वनारे॥

८५8 चालायनीये। [ड ०९. ७. |

णद्पतिमरणे वा | ज्यान्यां ठन्निष्ठन्ता विश्चजिलाऽतिराते- णोत्तिष्ठेयुः। ग्पतिमरण श्रायुषा *गवा गवां Wee भावे UBB

एतानि पञ्चोत्यानानि grea: maa निनमिन्तानि भवन्ति yrentfafafaa गवां गाश्निमिन्ते सात्धाननिमि- we क्रतारविधानादुदयनीय एवातिराचसूयाः क्तव्यः

दति शस्यं ॥३५॥ ॥९। waa व्थातिष्टामादिनः खारखतानुक्घेति अखमिल्युक् तस्यायमथैः | एतेषु सारखताम्तेषु खवं शस्धमृक्रमिल्ययेः डव्त्तरवट कस्य षष्ट वरी कणिका ct

WY सवनोयाः We it quar वच्छन्त इति शेषः क्रतुपशव TTA २॥ WiHASARIA इत्यादयः पथवः, तेषां Gara प्रयाम om) ta एव गवामयनेऽन्यदनि संख्ावग्रेनेव सचपरि- समापेरालखव्याः

ननन

* गवेत्यधिकं Ge go Te quad नान्धच | 1 से रवमितिपु* दये।

[ड ०६. ©. ७] Bras | ८५५.

MII STAT वा ३॥

अयमपि पववत II ®

MAG वा.रथन्तरपृषेष॒ ४॥

रथम्तरभक्तिव्वपि धेरूपश्ाक्षरयोाः परोाषषरयन्तरं नाध- से ।।

Use TENS ५॥ अत्रापि agfwafa वेराजरेवते एकादशिनान्‌ वा ९॥ अन्वहमेकादभिमाम्‌ वा समस्तामाखभेरन्‌ | अरत्यन्तमिन्येव- मन्त मभव्तंते UI | प्रायणोयादयनोययोरतिराचयेः समस्तानालभेरन्‌ | रे RTA वा

अरयमपरः aw: सन्नियोागग्िष्टः प्रायणोखे ware उदयनीये चातिरान्रे ware fear समस्तानालभेरन्‌, aw- वन्तिष्वन्येव्वहःखित्य्थः तेवेन््राप्रमाशमेरम्‌ | प्रायणशोयोद- यगीयातिराच्रग्रहणं अद्मिषटतप्रायण्ोयसखान xara. वायद्धख्यो ansfeaaaw i

cud चाश्लायनीये। [Sog. 9. १९]

RTE येकोकश एकाद शिनान्‌ NT

अयश्चापरः HAT | एकादगिभामेव एकेकमादित wT. अन्यनि क्रमेणाखभेरम्‌ | श्रस्िम्‌ पचे दण्डकखिनवदाटत्तिः। तदेवं निरूपितं वचमादन्यत्मरिटसि नेकाद्भिनेषु, लिक्गदभ्र- नात्‌

त्वेवेकादशिनों न्यूनामालमेरन्‌

एकादजिन्यामेव चअ्न्वहमेककालम्मो करियमाणेऽन्धा एका- दभ्िनो श्रपरिखमाप्ता न्यृगवन्तिष्ठते तथा कर्तव्यमिति प्रतिषटव्यते

रतेन चेत्‌ पश्चयनेनेयुसुतीयेऽइनि MTG दाचि श्रतमेकादशिन्यः सन्तिष्ठन्तेऽत wala नवराजेऽतिरिक्त- OITA TACT Ve It

न्युभालम्मप्रतिषेधारेकंकाखममे एवं कन्तं यमिल्युच्यते | एकं - areas एकादभिन्या दाजिंशत्परिदृन्तिषु गतासु नवा- हानि परिभथ्िग्यन्ते। तेव्बहःखतिरि क्रपश्रूगलभेरम्‌। श्रतिरि- कपशव इति वच्छयमाणनामधेयं

वैष्णवं वामनमेकविंओे १९। दशराजस्छ चतुथप्रम्टतिषव्वहःसु एते waa: सम्भवन्ति।

"यान्येकवि्ञादीनि तेन तेग स्तामेन तानि खच्छन्ते॥ * तान्यकेत्याटि सव्र |

[wog. 9. ९४] BATS | ८५७

we चिणवे वेश्वदेवं safest दद्यावाएथिवोयां भेनृख्चतुरविंशे | तस्या एव वत्सं वायव्यं चतुशचत्वारिंे च्रा- feat वश्ामष्टाचत्वारिओ | मेचावरुणोमविवाक्ये ९९

caafa ava i वेश्चक्मणग्डषभं ALAA श्राग्रेयसुद यनोयेऽनिरा ॥९३॥

एते सवै Waa: | च्च सामग्रदणमररुपलकरणाथे, मन तु सखतामदिवक्ला्थ॥

अपि वैकादशिनीमेव चयस परयेयुः। अमिजिदिशच- जिदिषुवन्ति दिपश्रनिस्युः॥९४॥ ॥७॥

गवामयने चयस्तिंशो एकारशिन्वाः पूरणा वाऽयमुच्यते अभिजिति सक्रदश्रस्येकादशिन्या ्रारभते, तस्िन्नरन्यादितेा दा पश्र श्रालभ्येते। ततः सक्तदशावभिष्यन्ते। ्रहानि ~ ~ + ~ 9 न~ ~ सेव | विषुवते fauna पूवमेव प्राप्तं तत्किमित्यच zw, परिष्लाभयात्‌। एवं ad जयसि श्ेकादभ्रिनो पुणा भवति। अयञ्च पक्ताऽतिरि क्रपग्ररुभि विक स्प्यते॥

युत्तरबटकस्य षषे सप्तमी कणिका

cys GUIANA | [ड ०१. ८.५] अरय सजिधमाः सजाष्यक्रानि श्रयेदानीं सजि्णां नियमा उच्यन्ते

दोकणादिपित्थाणां देवानाश्च धर्माणां प्राछृतानां fas- स्तिः॥ २॥

दीचणोयाप्रशखति wadears: पिश्याणणां पिष्डपिटय- Bieri, देवानामभ्मिराजादोरनां faafa: uraarat नि- त्यागामिल्यथैः सजियदणं यजमामेपलशणा्थे तनेकाहा- हनेव्वपि यजमानानां धमा भवन्ति॥

TINY वंयेयुद्रामषयो २॥

UAV aa, Ging वजंयेयः, मना वाक्षायेरि- त्यथः वपिश्याष्छपि सर्वा वजयः, यतानि स्मान्लानि

सरणं ४॥ अह्ुतगतिः, धावनमित्ययः विदृतस्मयनं ५॥

TATA VST सनं कत्तव्य, यदि TAA ्रा- “ETUA

[weg. ८. १२] BATS | —ye CARTS स्तोभिः सहाभिहासमाचमपि वजेयेयः छअनायाभिभाषणं अनायः प्रतिलोमा wera: दृष्टदाषिषख तेनं षमा- येरन्‌ अन्धं कधं Bat *प्रगादणं चखानानि॥ aaa < WMA: WAT वषाबिन्दुपतमं। ACU FAA] नावा वा ॥९०॥ SIA. खमच्यार्यः। अन्यस्याणयवंप्रकारख TYTe:

TAZ AT UAH

अयमपि निषेधाऽनसादीनामुपलक्णा्ै दौक्तिताभिवादनं WS

एतानि सर्वा वजये यरिति सम्बध्यते * orwafafa do सटी ° Fo a | 6 72

सद ाश्जलायनीये। [ड ०. ८. ८]

दोकषितस्लोपसदं Ve ठशरन्दाऽभिवादगविधायकेषु पञ्चसु जेष वजंयेय॒रित्यसख व्या टृत्यथः | दोचावख उपसद मभिवादयेत्‌ GA सुन्वन्तं दीलावस्सोपषदवस्धख सुन्वन्तं Garay अ्रभिवादयेतां॥ समसिद्वान्ता TATA ATT ९५ समावश्धयायंः पृवंमारभते तमितरोऽभिवारयेत्‌ पद्चादा- र्मी श्रभितप्नतर वा १९ |

समसिद्धाम्तयारमितक्ततरमितरोऽभिवादयेत्‌। श्रभितप्त- तरो नाम पूवे बहमिः क्रतुभिः tear, carat प्रवत्त- मामः

STATA यथावयः YO | waa aaa वयोाऽधिकमितरोऽभिवादयेत्‌ एतावानभि- वाद्‌नविधिः॥ न्टे्यमोतवादितानि १८

इशष्देनाभिवादनविधेवयाटज्तेव्यौ टन्तो वजेयेदिति्नब्दः प- नरच्ागच्छतोदि Wagaya दुन्द्भ्यादइममादि

[Seog. ८. RR] BITES | ८९१

अरन्यां शचात्रत्योपचारान्‌ १८ वजयेयरि त्यर्थः | उक्रभ्याऽन्ये ये शास्तान्तरोक्राः व्रतविरो- धिन डपचारास्तानपि वजयेयरिव्ययैः +न चेनान्‌ बर्र्वदिसदोऽभ्याश्रावयेयुः २०॥ tact afaur बद्दिवदिखिताः तदाऽज्याश्रावणं aaa | श्रश्चावणश्रब्देन यागरामा लच्यन्ते ti नाद्‌ कयान्‌ २९॥

उदक्या MAAN CAA बरिर्वेदिखितान्नाभ्याञ्रावयेयः॥ ने एवाभ्युदि यान्नाभ्यस्तमियात्‌ ९९॥

यद्धा afau: एतान्‌ बदिवैदिखितानात्मनो नाभयं कुया- दि्यर्थः। यागदामकाले उदयास्तमयकाले afeafz तिष्ठेयः, श्रष्टुच्या वा Hae: I

तेषाश्चेत्‌ किंञ्िदापदापनमेत्‌ त्वमग्रे त्रतपा असोति जयेत्‌ २।

तेषां यामच्यादीगां यत्किञ्धिद्‌ापदा श्रकामत उपन- HU ‘aad Wag च्रासि' दत्येताग्डचच्छपेत्‌

EN ~ = * san afefefa ete ge ea) 1 वदति qo इये।

«९२ च्ाखलायमीषे। [उ ०६. <. RO]

AA वेतरेषूपदवंजञो सेत RY I

या विध्यतिक्रमं तवान्‌ सु cate खचिषु ममायमतिक्रम दृत्यास्थाय तेषुपदवं याचेत sau: तेनायमयः | खवेव्वति- क्रमेषु जपा नित्यः, जपानन्तरमिदं वा Hae ्रतातिपत्ता त्रतपतयः' शति शास्वान्तरविहितमन्ये व्रतविग्िष्टमस्ति चेदा कक्ंव्यमित्यथेः

श्रवकीरिनं तेरेव दक्तितद्र्येरपर्युप्य TAIT: २५॥

ये व्यवायपर्यगां परामचयाङ्ूरोति खः अवकीर्णींलुच्यते TST वजंयम्‌ wa प्रायञित्तदारयिला an गि e 1 ~ पनरपि तेरेव दोकितद्र्‌ येदणष्डादिभिः दीक्षयेयुः। भ्रपयुण परिवापनमश्ला TAG: |

आद्ययणकाले नवानां सवनोयान्‌ निर्वपेयः २९

श्राग्रयणकाले सुत्याखागतासु मवामां Mfeaarat सव- नेयान्निवपेयुः शरदि ब्रीदोणां वसन्ते यवानाम्‌' दति faw- म्तरानुरोधे F Waa, प्रते दश्॑पूणंमासयो लेषामपि विधानात्‌

STIG ATG आरदयेयुः॥ २७

STM उपसत्सु श्रा्रय्काले श्रागते तन्तत्कालोन-

[eg. ८. Ro] Baas | <eR

ag तेषां त्रतदुच श्रादविला तत्पयसा ad Bas) यच शऋ्ामाकामामण्याश्यणं सम्भवति तचेवद्ुरयुविंरोधाभावात्‌

तेषां ब्र्यानि Re

AMV भवानि ब्रत्यानीन्युच्यन्ते | दशरपूृणंमासयोर्यराप- वसग्यमदस्तदता हः | तत्र यानि पन्नीयजमानयाः भाजनायान्यु- कानि जतादाणि तामि तेषां सचिणां पन्नीयजमानानां एका- हादहोनखानागां पल्लीयजमामानां भाजनाय भवन्तोतिं चार्थः दोकापषलसुत्धासु भाजनाय विडितलात्‌ कुण्ड- पायिनामयनगादिष्‌ श्रग्निदाजादिमासप्रकारा wa विषेर- वकाशं इविर्च्छिटभक्तविषयं vera, तासां रविर्च्छिष्टभक्त- विरोधात्‌

पयो STATS २८ SITY भाजनाय पया विधोयते

व्यतिनोय कालमुपसदा्चतुथमेकस्या दुग्धेन ३०॥

उपसदामाद्यामलचणं व्यतिनीयापोद्य wafwerrae- त्कालं चतुधा विभज्य श्राद्यन्भागच्चतस्तनं व्रतद्कुयात्‌। तताय कालः प्रयमेऽदनि प्रातः, दौोक्तात्रतेन वयायलादपोाद्यते। CHAD काल श्रापवसथ्येऽहनि सायं, तस्य तत्र aware इविरूच्छि ्टतलमेव अता व्यतिनोय कालमिति कालदयाभि- प्रायेणा

८१४ अखलायनोये | [ड ०६. <, Re]

तावदव चिभिस्तनेः। तावद्भयं | एकन तावदेव ३९॥

Baan wal त्रतयितवयं। wave यथयायागं भागाः कल्यनोयाः॥

सुत्यासु खविर्ष्ट्टभक्ता एव स्युः ३९॥

wary दविरुच्छिष्टभका एव भवेयुः, भपवसयिकं aa, बत्रतस्य निदटत्तलादिल्यक्रं अवधारणं यजमानागामेतदेव जतं सामान्यं तेषां Walaa | पन्नोनां त॒ सामान्यमेव, तासां डतिर्च्छिष्टभक्तविरोधादित्युक्ं

धानाः aay परिवापः पराडाशः पययस्येति तेषां यद्यत्‌ कामयोर॑सत्तदुपविगुर्फयेयुः ३३॥

यदि यथाप्रात्ेन दविरूच्छिष्टभक्तषणेन प्राणा भियेरन्‌ तदा धानारौनां मध्ये यरिंस्तेषामभिरुचिस्तत्‌ द्रवयमुपकल्य- येयः, श्रभिवधयेयुः

श्राशिरदुघो दध्यथ BB

यदि व्यश्चनर दिता दविर्च्छिषटमपभाक्तमथक्रः स्यात्‌ तदा

en ”. ~ क, ॥९।।

श्आभरिरदुचा गा adda: दध्यथ तेन तेन दक्ना अभिर WRATAT ब्रतेनापयश्नोरन्‌

[ड ०९. ८. Re] areas | ८६५

ard बा विगुरुपां निर्वपेयुरिति शोनको याक्छरावं मन्ये रन्‌ २५।

यदि धानादीनां वा इविष्ख्छिष्टेन प्राणाम भियेरन तदा यः प्रातः सोग्यद्रुसतं veg निर्व॑पेयः, यावद्भिः werd: fred: सजिणां प्राणधारणाय vaitfa: सम्मवति atafadia- रि्यर्थः

वशवदेवमेके ३६५

SUA एता परा भवतः साम्या यथाप्रज्ति वक्रयः, यथाप्ररत्येव प्रतिपादनोयख afaut प्राणरक्ार्थमेव, वेश्- देववर विगृरुफं निरुष्य तेभ्यो यागं WaT तच्छेषम्‌पयश्चोरन्‌ फल चमसन्यायेन |

¢ AN मादस्पल्यमकं ₹७॥ TEGAN चेवमेवद्ुर्यः। दवावेते Mat पका I सवान्‌ वाऽनु सवनं हेः

सवौनेतान्‌ सोम्यादींञ्चस्टननसवनं निरव॑पेयुः। एकंकखेन्र तच Sim: yaa दति wera दरतोयसवने भवति। Tartar:

~ tN सवनदयारितरो We अन्‌बन्ध्यानन्तर्येण भवतः 6 0

८६९ QTM | [Seg. =. 8t| शपि वान्य सिद्रङ्ग चेपतये पुनरधिथिल्येपव्रतयेरन्‌॥ ₹८॥

गांपत्येऽधिश्रयणध्ममाचं उपन्रतयेरम्‌, वा त्रतेन

GUY Ar i HN वा TATA भस्ानामुलफलेभ्यः Bo

उपत्रतयेरनिव्यथेः एतेन वत्तयेयुः पश्ुना ॥४१॥

एतेन शवनोयेन पश्ुना वन्तयेयः कवलं धाना- दिभिरेव, gerfuarcia सखवनोय एव पष्टुरच सक्षितः, किमरथंमेतेनेत्युच्यते वच्छमाणेऽपि यागे रुवनोयद्ेव प्रापणे नाद्नीषामोयसय | अतेाऽग्रीषामोये ₹विर्च्छिषटभदणा्यें विभागे wa समं स्यादश्रुतलात्‌' दति खममेव भागः खाद- चनादिति॥

इव्यत्तरवटकम्य षषे GEM कण्डिका

[Seg €. द] आओतखजे | ८६७ तस्य विभागं व्यामः १॥ aw सवनोयस्छ wnat वच्छाम इति प्रतिज्ञादखच- faz चन्‌ UTS Waa: २॥ जिहया ae दनु प्रस्ातुभेवति, चोष्ठेतानि श्येनं वक्त उद्गातुः WS A WITT वच दत्ययः॥ कण्टः ATG: TTA: WB ककुदः Talay: | faa i दक्षिणा ओआणिदतुः। सव्या aye दक्तिणं afae

NW ~~ 9 मचावरुणस्य | Vai ब्राह्मणाच्छ।सनः। दक्तिणं पाञ्च सांसम- Saat ॥५॥

aaa सहितं ad 1 = Ua सव्यमुपगालृणां | Vaise प्रतिप्रखातुः। दकं दा- नेष्टुः सन्य पोतुः

रारित्यथः॥ 502

<< SATA | [Seog. <. ea]

दक्षिण BETH! सव्य आप्रोध्रष्य दक्षिणा बाह्रातेयस्यः। सव्यः सदस्यस्य WAY Te पतेः

दे एते दक्तिणो पादो खृपतेत्रनप्रदस्य दे एते

सव्यो पादौ DAMA त्रतप्रदस्य। Wes रनयेः साधारणे भवति तं एदपतिरेव प्रशिष्यात्‌

एतयो््रतप्ररयारोष्ः साधारणा भवति। तं गटदपति- erat विभव्य दद्यादित्य्यः॥

HAA TARA इरन्ति। तां ब्राह्मणाय TA: १० at watt पल्य: कस्मेचिद्राद्मणएाय Ts: HRM मणिकास्तिखश्च कोकसा ग्रावस्तुतः ९१

GUA मणिका; Wary एते

[ड०९. ९. १९] Baas | ८६९ freee कं कंसा श्र TARA | दयोखतक्तयोः खतयास््लोणि Dit) Besa sana ara शमत्‌- सतदाष्मणाय द्‌ यात्‌ ९९॥ नाह्यणसेच्छमिता सात्‌ aw दद्यात्‌ 1 यद्यब्राह्मणः स्यात्‌ १३॥

तदा तं भागमन्यख्मे बस्मणाय TITAN

शिरः dagen a weet प्रा तस्याजिनं इडा सर्वषां दातुवा | ता वा एताः षर चिंशतमेकपदा यनं TE न्ति ९४॥

यान्येतानि षट्चिंश्रदङ्गान्यक्रानि तान्येकपदा Sey ATA ay वदन्ति, wafacut बखवधंनद्धारेण

षटचिंशदक्षरा वे दतो १५ सद्चाखामान्यात्‌ हहतीत्युच्यते॥ TR VAHL प्राणेषु देव तत्‌ Sig लेकेषु प्रतितिष्ठन्तायन्ति १९॥

खगाख were बाता दति कचित्‌ खंषतिरिति। त-

८७५ ATTA | [ड ०९१. ९. १९]

स्मात्‌ प्राणेषु खगेषु प्रतितिष्ठन्ता afer, सेऽङ्गानि ठह- तोसंमितानि जागज्ति॥

एषः ख्यः पश्यं एनमेवं विभजन्त्यथ येऽतान्यथा त- दथा सेलगावा पापकृते वा ITE विमथोरंसादक्तत्‌ ९७॥

सख एष पष्ररागनधाथ सुखाय भवति। ये अनेन विधा- aa विभजन्ति। aaa रेत्‌ yaaa भवतोति। fa- भागस्तुतिपरा Sat जिन्दा॥

at वा एतां परार्विभक्तिं ओत ऋषिर्वभागेा ere कार तासु शप्र्येवास्ाज्ञाकादुश्चक्राम तामु गिरि-

जाय TATA मनुष्यः प्रोवाच तते देनामेतद्‌वाद्यनुष्या UTA ९८ wet

विद्यास्तुतिदारेणापि fautaea प्रशस्ता कथिता दति प्ट्विभागः॥

सन्युत्तरवटक ae नवमो कणिका

[उ०६. १०. ९] Blags | TOL

सवं समानगेोचाः VACA गाणगारिः कथं द्याप्रोखक्तानि भवेयुः कथं प्रयाजा इति ९॥

सचाष्छुक्रानि। तेषां बहयजमागलतमकरं wg warner: भिन्नार्षेयाख्च संमवन्ति। aa भिन्ना्यार्णा सचासनं नास्तीति गाषगारिराचाया मन्यते। ga कथं दाप्रोद्धक्रानि भवेयुः कथं प्रयाजा tf, भिश्ना्षयले सत्येवमादीनि कथं भवेयुरित्यर्थः wa: सवं सुतरिएः समा- मगाचाःस्यरिल्यक्रं श्रायः प्रवर दति vara. विरिति वंशनामघेयश्ता वत्छविदािषेणादयः weer उच्यन्ते। गाच- शब्दा ऽपत्यं पोाचप्रञ्ति गाजमित्धेवं पारिभाषिकोऽस्ति। चन्यथा पारिभाषिक एवास्ति। यथोक्रं भगवता बोाधायनेन ‘fa- श्वाभिजा जमदग्निभरदाजाऽय गेातमः। श्रचिर्व॑सिष्टः क्यप Tae सप्त Wasa यद पत्यं तद्ग ्रमिन्य्यते' RIAU: | एतषा मपल्यमिति ये wae ते तद्ग चमिन्युश्यते। थया अमदन AQT | तथा गैतमस्यायास्यादयः। भरदाजस्य THAMTA: | तथाऽच्यारीनां खखवग्णा दति। तथां यगाचश्नब्ययाः भिन्नविषयलं चिष्टव्यवहारे दृष्टं aure याज्ञवल्क्यः “श्रो गिण भादमतीमसमानार्षगे जजाम्‌' दति। तथा "पिण्डगेचद्छपिसम्बन्था रिक्थं भजेरन्‌, इत्येवं व्यव- हारा aya: Bia) Vly खच गाचशब्द श्रा्यादेरनुषटेय- लादनथमिल्येकलादेकापाधिवचमेनाऽभिप्रेतः। ग्यावन्ताऽनन्त-

TOR SANTA S | [Seg १०. g]

fear: समामगेाचास्तावतां wae Casa छे समानप्रवरमा- ापाधिवचनेा गोातरश्नब्दः प्रयक्रः। यसषगस्याष्टमागां श्रन्ये- व्वपि गेचश्ब्द लाकं प्रयुज्यमाना दूष्यते भिचरयवगेोतरोऽदध सद्गण गे चाऽहमित्येवमादिषु, चापचारिका arava: प्र यागः श्रगख्याषटमानामपच्धेषु अया गगकुण्डिनादिष गेोतम- भरदाजवसिष्ठादिष गाचलम्ि, तत्सामान्यं Ty fawaa- म॒ङ्गलारिषु परामंन लाकिकाः waged | श्रस्यायम्यंः tfa aria) ता भगवता बेधायनस्य खत्यन्तर GA Va Tweety इति निखिनुमः। व्याकरणद्धतिष्वायस्या बाधिका साभान्यविश्नेषरूपलात्तयाः

aft नानागोाचाः स्युरिति शेोनकसन्त्राणां व्यापित्वात्‌ Hee

गाणगारिणा समामविधानानामेव TATA VB CAT श्राचायं BY Vaaaraaraaa a नियमः नानागाचा अपि सजमासोरल्ञिति। कुतः, तन्त्राणां व्यापितात्‌ तन्त्र्न- LATA सवेपुरवसाधारणऽङ्गषमदाय SHA) तख ापि- त्वमेव | कथं एमराधारण इईतिपदाथे दति Aare i

DEA ATTA विशेषाः ३॥

शरयम्यः) ये विशेषा ्रषाघधारणाः ते गृरपतिगावान्व- या ग्टदपतिविघानानुगणाः कन्तवयाः। एतदुक्त wala

[उ ०९, १०. ५] तद्धने | ८९्द्‌

अख्मागिधामानामपि quran भवति, प्रायेषाक्रसमृदावस्य अविराधित्वात्‌। ये कचन विरोासिगसते खदपतेरविरोाधिलेन svar cfs मम्‌ ग्टरुपल्यविरोषेन सजे wa येवां विरा- धर्षा फलसम्बन्धो स्यादित्यत श्राह

तस्य राद्विमनु राद्िः सर्वषां ४।

aw गटदपतेः फलसिद्धि मनु स्वेषां सचिणां फलपिद्धि - भवत्येव कतः, "तखाः सचाण्छासते' cia वचनात्‌ wa एव चस्या यमेव ws दति गम्यते

प्ररास्वावर््तेरन्नावापध्ित्वात्‌ ॥५॥

Maa दव्यावापा श्रारवनोयाः, ते प्रवरेण धर्मण धमिंखः तख्छ प्रवरस्य वनो यसंस्कार लादादवगो वधम द्वय च्यते, श्रत आरवनोयवबज्ञलात्‌ प्रतिप्रधानमावन्संन caw आवापघमिंलादिद्ययम्यैः। आ्रावापानामादवनोयानां wat प्रति धर्भिंलादिल्ययम्थः। एवं प्रवरानुक्रमणस्य प्रसङ्गमापा- Gamat प्रवरागनक्रमणमिति “जामदप्ना agi.’ द्छेवमा- feat uaa) तक्तदनमक्रमणस्येद्‌ प्रयोजनं अतावेतावश्माच- "मस्ति कस्याञ्चिदेवं गूयते “श्रयाम्‌ geld ्राचाता- नुषीन मन्तरता SUA चतुरो awa पञ्चाति

Wia’ ईति श्रयः, ्राषंयवरणस्य मन्तटस्वं वि्रषणवेनाच्यते। 6 P

cog QTM AATS | [Seg. १०. a]

~

BAT ये Qrerararaget मग््हत्तेनाचायन्ते तेवामेका- wIviarat यथेष्टसह्याकानगां वरणे प्रापे ‘a चतुरा wera a warfasula’ दति चतुण्णमतिपश्चानाश्च प्रतिषेध इति वाक्यजयमस्यां श्रताविति वर्णंयन्ति। श्रन्वश्यामन्यथा yaa | ‘mae BWia एवं Sa दे टणोते नोन्‌ टणोते चतु- रा awa पञ्चातिषटणीते' दति waar “बोन्‌ टणीतेः waar विधिः, दतरेषां कञथिद वद्यत्यानुवाद इति avatar द्मामेव श्रतिमृपन्यस्च न्यायविद्धिरयमेवा्यौा वर्णितः, ward- थस्य हानं ादनधिकारादिति पूवाक्ञ्चत्यनुसारेषाश्च्षेया- ामणयधिकारोाऽस्तीति कणच्यकाराणां खबकाराणाश्चप्रटन्ति- रिति, सेवागुख्ताऽखाभिः। तज ये आआक्मोया weedeat ये मन््रृतस्ते HME वरोतवया Cea arvana श्रतिताऽव- गतं ava Wana: तेषामेते मन्त्रत दति ज्ञानेन afamfatare ्ररणां। तज एतावरेव खोाकिकानां खरं दृष्यते वयं wer ad विदाः वथमायास्छाः वयं रथीतराः वयं ger: वदयङ्कविषिराः वयं adur aq कुण्डिनाः वयं wit: इति नास्माकमेते भयन्ते मन्ता मन््रृतः, दति सरभ्ति। अपि ह्ांयाख्ट्यार्धयाः पञ्चार्धेया एति सरन्ति। अपि चाख्मकमङ्गिरोाम्‌ख्यः प्रवरोाऽष्टारंदमखे वेति awe atin) श्रय चेतेषां qraw सरणादन्यत्‌ प्र-. माषं wife श्रां यवरणविध्यपेक्तितं चेतज्च्रानं wea suguet वंन्ननामधेयन्डतमि जचुवादि विषया ज्रतिलीके

[sog. १०. ©| तसू | [OL

SUMAN | GERM एतावम्तः WAHT दावस्य TTS Wasa WaT at WEY als Wal al Wat at aE ar ta- ख्छायद्खतःपञ्चवेत्येवमादि पदा्विषयतादिकश्पानां * अति- मागच्छम्तोाऽयम्परथं्रपरिदाराथं सते से we wae निर- Whar प्रवरादिखीयसंश्ञाया ्रापत्‌ प्रवरानुक्रमस्य प्रयोजन- मित्यव गन्तव्यं टृदानों प्रवरा ्रमक्रम्यन्ते॥

STATA ETAT पश्चर्षिये भार्गवश्यावनाभ्रवानेोर्वजा- मद प्रेति ९₹॥

दिविधा वा जामदप्ना अ्रजामदग्राञ्चं। त्रये जाम- zat aq षयमिति सरन्ति तेषां valde: प्रवरो भवति, भार्गवच्यावनान्नवानेावजामदग्रेति

श्रथ दाजामदप्रानां भागवच्यावनाप्रवानेति ७॥

ये तु वथमजामदप्ना aer दति स्मरन्ति तेषां अषयः प्रवरा भवति, भागवच्यावनाभ्रवानेति। एतषामजामदग्नवा- दर्वजामदग्रचब्दा भवतः| ्तएवतेशब्दो जामदग्र- avant) दिग्रकाराणणां वल्छानां परस्यरमविवादः, श्या्धेय- सन्निपातात्‌ | एतदुकं भगवता बधायनेन ्ावेयाणामवि- वादः" <fa i |

* कर्पा बामित्बस्य खाने कालामाभिन्ेकस्जिन्‌ पाठः प्रामादिकः। 9 2 2 :

cee STATA | [उ ०६. १०. eR]

आरटिषेणानां भा्गवच्यावनाभ्नवानाटिषेणानुपेति अयमपि पश्चा॑षः प्रवरः Il

मिदानां भाग॑वच्यावनाम्नवानेोववेबेदेति

अयमपि gaa एव विदानामैवंशरन्दसमश्वयाष्लम- द्रगाजलमणसख्ि। वलां बिदानां आर्दिषेणानाश्च कचि- gfasfaqrara कडित्‌ सगाचलाख परस्यरमविवाः। way समानप्रवरल्रादविवाडः। सर्वच सेवं समानधमषु॥

यस्कवाभालमेनमेकशावराक्तिसार्िसाव्िंशालङ्ायन- जेमिनिदेवन्त्यायनानां भार्गववेतदव्यसावेतसेति १०॥

अयं गः Wea) Vail दघ्ना परस्यरमविवा- हः प्रवरेषु कचिच्छास्तान्तरवश्रात्‌ पदविप्याखा वण्विप- यारा वा पदान्यलं वाऽस्ति, तेन प्रवरान्यलं मवतोति मन्तव्यं

श्येतानां भागेववन्यपाथति १९१

WIGUrsa

मिचयुवां aga feat वा भागेवदेबादासवाध्य्‌- अति १२॥

मिचथवामेकवें ऽयं, श्या्ेयो वा प्रवरो भवति। we

[ड ०१, १०. शद] Rage | ८७

प्रवरविकष्यः सवेषां मिलया, भेदेन खरणाभावात्‌। वल्छानां ACUI वत्छभावतद्धंदात्‌ तत्‌प्रवरस्र व्यवस्था यक्ता, नतु तद्विशेषणभेदन प्रवरान्यग्रणएमिति। तदयक्र, ्रग्ट- WAVY VCO WH प्रमाणाभावात्‌ प्रवरणभेदः प्रमाण- मिति चेत्‌, तत्‌ साधकं, प्रयोगविकश्पेमापि संभवात्‌। अता भेदगदणात्‌ व्यवसाया प्रमाणं मास्तीति विकश्प एव प्रवर यो रित्यध्यवसितं। एवमेव ाषेयपञ्चवयविकस्पे श्राद्य- पद विकल्पे वा अन्य्िश्लषयेवं विरे षिभेद गण सति व्यवस्था नास्तोति fread

Want ख््छमदेति चिप्रवरं बा भार्गवशेनराचगाद्ै मदेति weet ९०॥

एकावंयाऽयं अर्चयो वा waatat प्रवरः

दब्यत्तरषट्‌ कस्य षषे दप्रमी कष्डिका po |

coc SATAN | [Seg. ११. 8]

मेवमानामाङ्किरसायास्यगेतमेति उचथ्यानामाङ्गि- रसोचथ्यनोतमेति | रशगणानामाङ्गिरसराद्गण्यगेतमेति। तामराजकानामाङ्किरससैमराज्धगेातमेति। वामदेवाना- माङ्किरसवामदेव्यगेतमेति। इद्‌ कधानामाङ्गिरसवारद्‌ - क्यगोतमेति | पृषद्‌ शरानाभाङ्किरसपारषदश्वरुवेपेति। WET द॑ रेके कवतेऽनोत्याङ्गिरसमषट दंपा्द शवेखूपेति

wigcarsrgvarfaaw: Suite त्यक्गेव्ययः

करस्षाणामाङ्किरसवारैस्यत्यभारद्ाजवान्दनमातवचसेति २॥ अयं Tara: प्रवरः

कक्लोवतामाङ्किरसौचथ्यगेतमेोगशिजकासीवतेति २॥

श्रयमपि Valea एव॥

दीर्घ॑तमसामाङ्किर से चथ्यदेधंतमसेति ४॥

श्रथं र्वः | अयास्तोचथ्यरहमश्ामराभकिवामदेव- हर्द क्यकल्ोवदीघंतमम Ca गोतमाः उच्यन्रब्टसम- न्वयाहोर्चतमखां ओोतमलमस्लेव गातमानां सवषा मविवारः। ‘gaat रथोतरशख' दति ati) एकपातिन war: प॒मभंरदाजाः

+ अती ष्च caer इत्यः, इति पाठाकरः |

[Sod. १२. ३] खातद्धवे | ८७९

भरद्राजागिवेश्यानामाङ्किरसनारेखल्यभारदाजेति ९१॥ भरद्ाजानामाग्िवेश्यागाद्च अयं प्रवरा भवति

इलत्तरघटकस्य TS रकाद कण्डिका °

मुङ्गलानामाङ्गिरसभान्यशवमो ्ल्येति | ATA रेके श्नवते- ऽनत्याज्गिरसन्ताच्छभाम्धेशवमेोद्गल्येति

अयं ार्षेयः आङ्धिरसताच्छंयेाविंकख्पः

विष्णुड्वानामाङ्गिरसपेरङ्ख्यवासद स्येति गगाणा- माङ्किरसबारैस्यत्यभारद्ाजगाग्यशेन्येति शाङ्गिरसशेन्य- TA बा २॥

गगाणां पञ्चार्धयद््यायो वा watt भवति व्यवखया विकच्यः वगंभेदानवगमादिल्यक्तं। एते भरदाजाः। sifgaarat witet भरदाजलात्‌ श्वेषां परस्पर- afaare: | ager fawagre एकपातिनः॥

इरितक््छपिङ्गशङ्खदभभेमगवानामाङ्गिरसाम्बरोषयेवना- शेति ३॥

हरि तकुत्सपिङ्गग्रङ्खःदभभेमगवा इत्येतेषां varad प्रवरा भव्ति

cte QAM AMNT | [Sog. ९२. |

मन्धातारं रेके प्रवतेऽनोल्याङ्गिरसं मान्धाचान्बरोषयीव- arafa ४॥ अयं वा दरितारौनां wat प्रवरो भवति

संकृतिपूतिमाषमप्डिशबुशेवगवानामाङ्गिरसगेरिवोतसां कछत्येति ५॥

संक्ल्यारोनां पञ्चानामयं प्रवरा भवति।

शाक्त वा मूलं शाहयगोरिवोनसांछत्येनि ९९॥

संशृत्यादीमामयं वा प्रवरो भवति | एते संशृत्यादयः प्रक- रणादङ्किरःश्नब्दसमवायाच्दङ्किरषा श्ति प्रतीयन्ते शक्ि- गर्वोतखमश्वयादसिष्ठा इत्यपि प्रतोयते तथा कचित्‌ प्रवराश्नायेऽङ्किरसणां प्रकरण एव संछृत्यादीनादिश्वाङ्किरि- मृखमेव प्रवरं प्यमागं gaa तथा कस्िंखित्‌ प्रव- राच्ाये वसिष्ठानां प्रकरणे एतानेवेादिश् wrwad प्रवरं प्यमानं पश्चामः। एवं दाभ्यामपि सम्बन्यदशंनाद्‌भया- रन्यत सम्बन्धिन Waa शक्यते यद्येषां वंश्भेद- श्वितिरस्तितदा ca श्रङ्गिरखा इमे विष्टा Caan तजाङ्चिरसानामयं वसिष्टानामयमिति faat विकश्याभा- a1 श्रता वंश्रभेदादरविकश्य water: | ततः ंछत्या- iat वसिष्टलाभावेप्रमाणाभावादसिष्ठेरेषामविवाडः

स्तयुत्तरवट्‌कस्य वषे TAA कणिका pes

ON LF OID PADILLA DID ANI मीर .

[Sog. ta. 8] Baas | <ct

कण्वानामाङ्गिरसाजमोल्कण्वेति AY VA बुवते- ऽवहृष्याजमोल्हमाङ्गिरसघो काएवेति

अवरयेति अपायेत्यर्यः

कपोनामाङ्गिरसामरोयवोरुक्तयसेति। अथ FV दि- यथेतच्छङ्गगे A if TATA शिरयः भरदाजादशङ्गाः कताः शेभि- रयः॥ २॥

श्रयेदानीमिदमच्यते। ये एते द्विप्रवाचना खव्िदय- व्यपदेशाः | यथा एते RIF Wwcar द्यामूब्यायणाः WIS BI अग्रिरयबोजेत्यश्चानां aur) sweat वा faarta- VaHeaqarat वंशा दल्येवादाररणं 1 शेङ्खगेगशिरिग्रणं प्रदशंना्थे। wa fe a भिन्ना्ेयाः। यस्माद्र दाजाः इङ्ग स्तेषामयं प्रवरः श्रक्किरसबादस्यव्यभारदाजेति। कताः जेजरिरयसेषां वैश्ामिवकाव्यात्कोखेति। एवं faa कथमे-

तेषां श्रां यप्रवर णमिति प्रसङ्गमक्ाद

तेषामृभयतः प्रहृणोतेकमितरते दावितरतः आषंयवरणपक्ते एवं भवति ii

डा वेतरतस्त्ोनितरतः ४॥

पञ्चाधयवरणपच्ाऽयं it ?

cue च्याश्रलायनोये। [उ ०६. tz. €] नदि चतुणां प्रवराऽस्ति पश्चानामनिप्रवरणं

~ tL Ce अत CAAA al Vt UWA | कुतः, चतुणां वरण- निषेधात्‌, अतिपश्चानां प्रवरनिषेधात्‌। तत्‌ इयारोकाषयलेऽपि हयांयवरणमगन्ञातमिति गम्यते

अङ्गिरसबा ॑स्यत्यभारद्याजकात्यात्कोखेति १३॥

e ~ प्रदश्ममाचमेतत्‌ ह्ामुब्यायणखलणमच्यते |

'अपचेण ates नियोगोत्पादितः Ga: | WIAA TART fran पिण्डदाता Waa: Ul

इति याश्नवख्कयवचनारेवंप्रकारमेव द्यामब्यायणलं, नान्येति ममयं द्यासव्ाचणानां संत॑षां पक्दयेऽप्यविवाहः। द्रा मुब्यायणलाभावे वा ऊध्व anata पिद्रिबन्धुभ्या बोजिनये व्यस्य वचनस्याऽविषयः

व्यत्तरबटःकस TS WATT कडका। °

[seg. ९8. 8] Baas | <cR

अ्रचोणामाजेयाश्रनानसश्यावाशेति afafecuarar- यगाविष्ठिरपोवातिशेति ९।

अच ददिविधा aaa उक्राः। अन्यचाऽन्ये सन्ति तेषां स्वेषामचोणां परस्यरमविवाहः। एवमृत्तरे कचिद्रष्टवयं

चिकितगालवकालवव*मनन्तुकुशिकानां वेशवामिजदेव- रातोदलेति॥ २।

चिकितानाद्गमलवागाद्कालानां बवाना मनुतन्तूनां कु- जिकानामिल्येतेषां wat we प्रवरो भमवति॥

A क~ XR a ओमतकामकायनानां वेश्वामिचदवखवसदेवतरसेति ३॥ ञ्चामतानाङ्ामकायनानामयं प्रवरः

धन्यानां वेशामिचमाधुच्छन्द सधानच्जयेति भ्रजा- at वेश्वामिचमाधुक्छन्द साज्येति रोदिणानां वेश्वामिच- ARTA | अष्टकानां वेशवामिचमाधच्छन्दसा- SAAN 8 ॥.

घनच्नयाजरोह्दिणाषटकविश्चामिज्रास्तिप्रवराः

+ मनूनां तन्तुनामिति गणनां कता सप्तानामयं प्रवर दव्ेकेषां

मतं | इव्यादग्ंपुस्तके SAAT बन्तंते THATS तु aie ०५४

xg च्याक्लायनोषे। [उ ०९. १४.९८]

पूरण्वारिधापयन्तानां वेश्वामिचदेवरातपोरणेति ॥५॥

पूरणानां वारिधघापयम्तानामयं प्रवरः

कतानां वैश्रामिचकाल्यात्कोलेनि | अरघमर्षणानां वेश्वा- मित्राचम्षणकोशिकेति। रेणनां वेश्वामिगाथिनरेण- afi agat वेश्वामिचगाथिनवेणवेति शालद्भायनशा- ला्तखोदिता्लाहितजङ्कनां वेश्ामिचशालद्धायनकोगि- केति ९॥ |

पञ्चामामयं प्रवरो भवति। खोडितज्भूनामिति समखेके | एते fagifaat: | एतेषां सर्ववामविवाहः tt

कश्यपानां काश्यपावल्छारासितेति। निश्रैवाणां काश्यपा-

वल्सारनेध्रयेति | रेभाणां काश्यपावल्ाररेभ्येति। शष्डिला- at शाष्डिलासितदेवलेति

एते कश्छपाः। एतेषां परस्यरमविवाष्ः काश्यपासितदेवलेति वा ॥८॥ ॥९४॥

्रष्डिखानां काश्यपशाण्डिलयेाविकश्पः॥

इलयत्तरषटकस्य बटे WAC uy alway °

कि पिनि" चेक AAA पो क,

[उ ०१. १५. ५] Haze | ८८५

वासिष्ठेति वसिष्ठानां येऽन्य उपमन्युपराशरकुण्डिनेभ्यः ९॥ उपमन्यपराश्ररकुण्डिनातिरिक्रा वासिष्ठा एकार्षेया

उपमन्यूनां वासिष्ठाभरदखिद््रप्रमदेति। परासराणां वा- PASIAN | कुण्डिनानां वासिष्ठमेचावरूणके- ण्डिन्येति eu

उपमन्यपराश्रकुण्डिना वसिष्ठाः, एतेषां संवैषा मविवाडः।

श्रगस्तोनामागस््यदाटंच्युते्मवादेति | सोमवादा AAA श्रागस्यदाटाच्यतसामवादति gwar विकल्पः पुरादितप्रवरो राज्ञां 8 खन्तरविवच्ा्थमेतत्‌ "वेरोदित्याम्‌ राजन्यविररां' षति fagara अथ यदि "ATS TATA मानवेलपेङ्रवसेति ५॥

CASAL वा राज्ञाम्‌" CYP, AT खदूपमेतेनेा यते | यदि राज्ञां राजच्षोन्‌ णोत तदेत्यर्थः | सत्कुश्ब्दा ATAT- aa

* aifaau साद्धमिति पाठः ads दश्यते विवरणेतुरत-

grant समीचौनं प्रतिभाति। तच्र carey’ carte: rary LMA: पाठाऽसङ़्तत्वाद्भ नाऽनु मी यते

xg ष्धाखलायनीये। [ड ०९. १५. ८]

च्यते | RATA साद सनत्पन्तिरि त्यथः तथाहि सवेषां रा- saat मनुदृलपृष्ट्रवादये aware «fa wea, तेषां वरणमित्ययः॥

इति सत्राणि १॥

° e ©» Te सच्रा्टक्रानोत्ययंः। उक्रानकोत्तनमृत्तरविवच्वाथं

तान्यद्‌ क्िणानि ७॥

तान्येतानि सना्छदल्षिणानि भवन्ति। सजा्णोत्यमेनेव सन्निहितत्वात्‌ सुचाणामेव तानति योगविभागार्थम॒च्यते। तेनायमथ; | afafeatraefafeas यानि warfe भवन्ति तेषु सवेषु way यजमागदविक्वाविशेषात परिक याभावद्ति। श्रनेन मवंषां सच्राणां रल्िणाभावाऽवघार्यते॥ यत्र छष्णाजिनानि धून्वन्त" इत्यनेन ददधिणानयनमात्रा- पवादः।-

तेषामन्ते ज्योतिष्टोमः पर्शमनोयः

तेषां सचाणामन्ते ज्योतिष्टोमः एृष्टयशमनो यसंन्नकः सद्‌- चिणः कन्तव्यः | श्रन्वथंसंश्ेयं सेषु प्रयञ्यमानानां एष्या- नां दविणाभावादौयमानानां* यजमानानां निर्वपणं शमनं क्रियत हति शष्टशमनोयः। ष्यानां श्मनप्रयोजनोऽयं

मममत लनाम

» यजमानानानिति खसङतत्वेनाङितमस्ाद शरपुरूके।

[उ ०९. १५. १९] sage | ८८७

ऋतुरित्यथेः। सचादुदवसायेषामन्यतमेनापि करतुना श्वं सज्िणः पथक्‌ एयक यजेरम्‌। सखकोयेरेव लि ग्भिवाऽचं ऋतुः

सुदखदक्तिणः <

खचजादवसामनिमिन्ताधिकारोाऽयं, एकारे च्यातिष्टामा वा नदादश्र्रतदशि caw दशकिणामाजविधानं। सका यज्ञः? खखूपताव्योतिराम एव एष्य श्मनोयः awe cau: «fa सिद्धं

ell वा प्रद्नातदश्तिणः Yo

अन्या वा च्योातिषटामात्‌ एषट्यश्मनोयः RNA, प्रज्नात- <feu sraracfau cau: | |

दक्षिणावता एष्यानि मयेरन्निति विज्नायते १९॥

सजादुदवाय दक्षिणावता एष्यश्रमनोयेन यजेरन्‌ सचिणः' दत्येवमेव शतिः सवषां afawt च्यातिष्टोमेा वान्यो वेत्य मृभयोद्रटवयः। तन्न Wal श्रुतावेतावानेवा्ैः, सदखद- fou: एष्यश्नमनोयः aq दूति नाच करतुविशेषनिदं- aiste एवं fea waarareat aaayg vag विधिषु प्रछ-

* cundia aaa दादग्रग्रतेति Geto पु* Ka |

STATA | [उ ०६. १५. १२]

तेषु बुद्धिखलान्तस्वामेकं प्रृष्टदरिणलं नाम गणो विधातुम॒क़ इत्यथे ATC "तेषामन्ते ज्योतिष्टोमः एष्यश्रमनोयः सरखद- fou: दति। ‘euuatfa तत्‌ wwe तत्‌ aaa दत्थादिषु तिवाक्येषु सरसस्छ्यायाः प्ररुष्टलदशंगात्‌ खदखद किणत्वमे- वेाक्रवानाचार्यः। अन्ये प॒नरालायाः “दकिणवता' cay प्र- wecfaur प्रतेरोवाज प्रतौयत इति मदत्वमाडः | WAT AT "प्रभ्नातदचिषः' इति एवमात्मोयं परिमाणमक्रा तयो- ae दशंयितुं are afd पटितवानाचायंः “दङिणावता पष्यानि waacfafa विज्ञायते इति एवमनयोः wearfr- तयेव खुतिमूलमिन्यक्रा खपचमेव द्र ढयितुमाद प्रष्टलं मह- WEY एष्य मगोये रेतरक्रः। cfeuraat yveqrfa श्मयेर- fafa विज्ञायत दति सप्रतिष्यातिष्टामः पृच्यश्मनोयभाव- Qe: प्रषषटदक्िणलेनापाधिमा कतुविशेषाऽन्वषणोयः। तजानवच्छारेः neg इति

एव तुः प्रकतिभावे प्रलतिभावे। नमे ब्रह्मणे नमा TET Ws

एव ₹रेतुः प्रतिभावे दल्युक्रवानाचार्यः। नमे ब्र- दति नमक्तवानाचार्यः। AWata तदाविभावेा- पायश्च तजेदाक्रः अवणमनममनिदिष्यासनवेराग्यलच्षणं waa ति ओरतस्मान्तंप्रसिद्धः। श्रात्मश्रवणादरोन्येवंरूपाणि | तश्रा

[Sog. १५. १९] े(लदधजे | ete

Sir यः सवषां शंसनमभिन्नेदम्भावाऽदम्मेदखूपा भेदः, सुबोधः सवेदा खख एवावतिष्ठते। यदा वा पनबैथ्यसन्नि- भिस्तदायं *प्रातकाषटयोारिवाविवेकाऽवगन्तमश्रक्य एव। एष- अब्द WEA | श्रयमेवापदतपाभ्रा विरजे विशिकोा विमन्यविजिघत्साऽपिपाबः सत्यकामः सत्यसद्न्प faar- मन्दो नित्यदढत्न उच्यते, तादृश्रस्यान्यस्यानुपलम्भात्‌, WIS चापडतपाप्रादिभिर्गणेः किधित्तादग्यं निरूपयता दममेव संसारिणमात्मागमभिमृखोहृत्य तललवयपदेशाख | अताऽयमे- वाद्या परं ABA | श्रनेन र्पेणाष्टात्मनः सर्वत्र Tate वैराग्यमिन्येच्यते एवमात्मञ्नवणमनननि- दि ष्यासमवेराग्ययक्रसछेव श्रे तस्मात्तकमाणि नित्यनेमिन्ति- कान्यनतिष्टत श्वाद्श्शधनवत्‌ संसारिताडेतुपुखपापपवग्वा- मलाद्यपच्मद्ता कालेन श्रयमेवात्मा Ise ब्रद्मेव्यवग- च्छति अ्रहमयमित्येवं ब्रह्मणे aawa खाय संषारिणा AYTWA नान्यः | श्रयमेवाख्यपदखाया नान्य दव्येवाभिप्रा- Saray: परस्तादुक्तं। श्रत Ta भगवाम्‌ खकारः ओआ- तानि Sawa श्रन्ते ब्रह्मणे नमखारं हतवान्‌ तेन भग- वताऽप्ययमेवाभिप्राय दति लच्छते॥

नम AAA नम श्राचार्येभ्यः ९३

* प्रातकाषण्योरसितिर संग ye |

cee QUIT TAT | [उ ०६. ww. ९४]

एवं ब्रह्मणे TAWA आषार्येभ्या नमस्कारं हतवान्‌ याऽबमख्य wea श्र्थसंप्रदायाविष्छेरो warfarcfua- तेन खमगोषिक दयति भगवता दर्शितः तेन समरषेन।-

ममः MARY नमः शेनकाय १४॥ WWE

e N 6 ® ~ भगवानाचायः Qfwaaws Waaryra नमखरोाति। aaiwar feafa: शास्तरसमात्िदधचवमाथा॥

रव्य्तरषटकस्य TS पष्चदणो कडिका॥ *।

इल्याशखलाखनन्रोतद्धचदन्ता नारायणीयार्यां डारशऽध्यायः।

# सखमाक्ताऽयं afaafear गन्धः ॥*#॥

ओ्रतखवपरिशिष्टभागः गणं areca चतुणामादितो faze | श्येतादयस्लयस्तेषां विवादा मिथ दृष्यते gat वै गोतमादोनां विवादे नेष्यते मिथः। दोधेतमा Dray: कन्ोवांश्ेकगेचजाः भरद्ाजाग्निवेश्यचीः WET शेशिरयः कताः ` एते समानगे चाः स्युगगानेके वदन्त वे परषद शा मुद्गला विष्णब्रदयाः कण्वाऽगस््ो इरितः सङ्तिः कपिः। यस्वचैषां मिथ 281 विवादः सरवैरन्धेजामदग्रादिभिश् | यावत्‌ समानगोचाः स्युविश्वामिचोऽनवत्तते तावदसिष्टश्चाचिश्च कश्यपश्च प्रथक्‌ पथक्‌ इार्बयाणं व्यांयसन्निपाते अविवादः | वार्याणां पच्चार्षेयसन्निपाते अविवादः विश्वाभि जमदग्निभेर दाजाऽथ TIAA: | afaafas: कश्यप इत्येते सप्त षयः॥ सप्रानाष्टषोणामगस्तयाष्टमानां यदपलयं तद्गाचमित्याचकते। एक एव छषियावत्‌ प्रवरेष्वनुवन्तते तावद्छमानगोचत्नमन्यत श्ेग्वङ्गिर साङ्गणादि्यसमान- प्रवरे्विवादा विवादः * *

[ ८९२ |

परिचिषशटभागस्य ओतप्रसङ्ासकुतत्वेनाप्राकरखिकतवं मन्दमानेना- चायेडास्य भागस्य Grama कारिकाकारेव एयक सत्धिवेशित- त्वात्‌, ङततिद्धता केवला रानस्येव प्रतिश्चातत्वा्चस्य रत्ति- नं एथक्‌ विदिता इत्यते qufang eefaag पु्तकेषु we भामे a विद्यत इति प्रतिभाति। छतसं रुतदरग्य मृडवाथं समातानां पश्चानां खदटत्तिकपुखतकदयेऽयं भागे दृश्यते केवलं ase fag विद्यत za, विशेषख्छेतावान्‌ यत्‌ मलानां चयाबामेकस्मिन्‌ चतुदंभ्र- कट्डिकान्तेऽपस्येः पञ्चदश्यन्ते एतत्वात्‌ स्य समावेश्नव्यतिक्रमो टश्छत इति॥

WTA ATT TS खचोपषम्‌

नि करण

प्रथमाध्याये

कण्डिका; ९-९३। प्रधानस्याङ्गसंदतिन्ञानाय सवाद दश॑पलंमाषयाव्यास्यानम्‌। eS 0 Gea

धय प्रथमे प्रथमा क्णिका। कम्‌ | afaermnfcg ऋकसमान्नायस्य प्रयोगखरूपकथयन प्रतिच्चा।

ऋक्समानघ्नातकमंच् खाहितामेरधिकारक्यनम्‌। ष्पकुसङ्गरूप्विध्यन्तच्चानायादे TAMAS TATA TT | CAYWASGAAMCA: |

अनावधिहविव्करूपेऽप्रणोते कमणि खपरेगेध्रप्रपदनम्‌। च्वटरूपचात्वालवत्यु परसेमादिषु खपरेश चात्वालप्रपदनम्‌। चात्वाणरूपस्याध्वने वेदिकी ape | :

VWF प्राक्मुखलतवस्य ममेवाक्काययन्लयादीनाद्ध चेष्टाया faa |

दति aftarardge: |

6 @ £§ 6 AA Ly

उखूपदख्ीकरडसरूपाया खङूधास्शाया नित्त्वम्‌।

१० यच्चोापवोवय्वनि यमस्यान्तविंहारे एोचनिवमस्य नि. त्तम्‌ |

१९ विदारे कम कूवेतस्तत्युरवः करबनिषेधः।

९९ रकाङेाल्ञेखे दचिगप्रवीतिः।

GAA |

९९ सव्यदचिबानष्यखेऽपि <foandfa: |

९९४ वाटरहिते कियाबिधा Praag aera}

१५ दानि यजमाने कटंन्नानम्‌ |

१९ शेति जपतीति प्रायचित्ते ब्रह्मि कटच्चानम्‌।

१० ऋचा मृषय्रइदे ऋग्वेद नम्‌ |

१८ GUIS मावन्यादिभागरूपे पादं Wit गएद्यमागे यक्द्वानम्‌।

१९ उक्तादावदक्ादा चाधिकपादयरशणे ee MAT

2० afar शास्रे जपादीनामुपांखप्रयाक्छ्यत्वम्‌।

२९ मन्नायां कमेकरयानाख्ापांखल्वकथयनम्‌।

Re सामान्धविर्ेषयेोविंदेषविधेबशीयस्छम। %९-28 हेतुरवख्ा कथनम्‌,

२५ बकरासनकथमम्‌।

eq बचनादतिरिक्तस्य wae!

सामिषेन्ययं प्रेषितस्य हातुजपविधानम्‌।

इति प्रथमे प्रथमा कखिका।॥ *।

अथ प्रथमे इतीय कण्डिका)

सामिधेन्धर्यंजपः।

तच्लपामगन्तरं सामिधेनीं ऋचामनुवचनम्‌। दिङ्करगपुवंकप्रयवान्तवयाद्तिच्रयजपविधानम्‌। सजपडिङ्गरस्याभिङिद्गरसंन्चाकयनम्‌ |

कत्य मते निरोङ्कगर खाहतिचयजपानन्तरदिङ्करबदन्नंनम्‌ | STAs सामिभेन्यथाक्तजपस्याकरबम्‌ |

चामेव सामिधेनीत्वप श्रंनम |

सामिधेनीनां Vag GAA TTT TT

Aa os नटि @ A A PF

GAA |

@ AAS RR RR १४ ९५ ९६

९७

vs Re

Re RR

RR Rs

२१

28

रोकश्चवयलक्तबम्‌।

सन्ततलशश्लबम्‌ |

SMA सानत्वकषयनम्‌ |

यूर्वष्छासाविमनेषे उत्तरो्छाषारम्मः

प्रबकेनावसानकथयनम्‌।

विहिते वावसाने प्रबवस्य चतुमाचत्वगाचारनम्‌।

परब वान्तमकारस्य वदान्तरापस्षिकयनप्रतिन्ना

प्रबवान्तमकारेख GHA परस्य यस्य कस्यचित्‌ स्पद्रेवबस्व तदर्गोवान्तषयंपादनम्‌ |

प्रबवाम्तमकारेब यवलाखन्तस्धाछ पटान्त्यानामनुमासि- कत्वापादनम्‌।

रेषोश्रछ वर्णेषु घणवाम्तमकारस्यान्‌खारत्वापचिः।

प्रथमेत्तमे ऋचो facta तयारमुवच वम्‌ |

SO CLI LICR BILLICK PRC TLC CIE Ae व॑चनम्‌। |

उन्तमायागटचि खाद दे Twa TUTE |

खकादश्रानाग्टचां इये च्तरिरभ्याखयेोगेन पश्चदग्रसंख्यापुरब- बिदण्ंमम्‌।

श्रलयाव्यादिषु सामिधेनोनां कतिपथधमातिदेग्ः।

सामिसनीभ्याऽन्यधाच्य्धकारप्रतिषेधादयः।

विह्दितेऽवसानेऽभिडिङ्राभ्यासवजंमम्‌ |

waaay राचकाजामभिहिङ्रविधानात्‌ यावस्तुवस्तभ्निषे- साधनम्‌ | |

yaaa निगदसन्धानानन्तरः तेनैव तदवसानविधानम्‌।

इति प्रथमे fedtat कणिका °।

अथ प्रयमे तीया कण्डिका 4

खचम्‌ |

me eR OM A

Ro

६१

Xz RR

१४ Va १९

९७

यजमानस्यार्धेयप्रवरबम्‌ |

अन्यद्तेवजा वद्यामव्यायडाथं च्ाघयप्रवरबप्रकारः,

राजन्यविशां वशिकस््नीजावानाख्च पुराहिताषयभायित्वम्‌।

awit राजधिप्रवरबं पोारोह्दित्प्रवस्यं a |

प्रवराश्नामे ततसंश्ये Waray araafavac: |

चतुदशनिवितप्रदकयनं, खावाहननिगदकथमं, atfauan- दीनां चावाहनी याभिधायिष्वम्‌ |

आपभिरूपप्रयमदेवतावाहइमम्‌।

्भिदेवताकसामटेवताकवागयाराख्या।

च्प्ररभ्मीघामयाख प्रधानदेवतात्वम्‌।

अमावास्यायां दधिपयोभ्यां anager शयाने डश्रागन्धोाः प्रधागदेवतालम्‌।

तदिमे उक्षयागरूपसनत्रयनकारिणाऽमषेमस्याने रमनभ योरन्यतरावाइनम्‌ |

उभयोरपि पवंयेरेतरेयिगां विष्युदे वताकोपांशयागकर बम्‌।

शाखान्तरयीयाणां उभयोरपि war: उपांग्ुयागभिन्रयामा. तरकर गम्‌ |

पि्याद्यष्ापांसयामानां खादाहनगादिनिगदचतुषटये erat. इनादोनां wat पदानां उचेटितिसंच्वाविधानम्‌ |

उरपाशयाजवचनानामन्देषां परोक्षाणां उपांसुल्वामवाद्ः, विकल्यनाच्ंःसं्चाविधानं च|

विदितदेवतानामरूपस्य प्रत्यत्तस्यो पांखुतम्‌ |

प्रतिचादितदेवतमावाइनभेद्‌ः|

रुकप्रदानानां सवासां देवतामामावाहइने GATaTT YH. प्रयागः।

+ 4

खज्म्‌ `

Roe

RR RR

RR Rs RO Rec २९ 4 © Rt RR

RR

उन्तरनिगमेषु रकदे वतात्वेन GH: | खकप्रयोजनार्थाया देवतायाः कारबवशात्‌ रकवचनेनेव स- AIAAT | eucraafeara देवताया निगमेषु सकदेकवचनमभाक्कम्‌। च्यावापोडास्याग्याछ्च प्रधानदेवतादछ एतावाहनाच्र॒ देवान्य- पाखिदटछतामावाहनप्रक्रियाश् यनम्‌ | ्ाखावयिव्यतेऽध्वयंवेऽनुमग्बं तदमन्तरकरणोयस्। डत्थानपुवकं वर्िखेतिमगनपाठः। Ga UWA पाखिनाध्वव्वग्वार म्भम्‌ | aaa पाजिनांऽकेनाडणा वाऽऽमीघ्रकटटकमन्वारम्भयम्‌| उक्छाभयान्वारम्भणे साधारबमन्लः। इश्रसत्रहनरूपेशष्ठशेरात्मम्‌खसंमाजं नम्‌ | संस्कार कम्माङत्तिमाचे sania frau daca उदकस्प्ानन्तरं रोटटषदनाभिमन्बणम्‌ | दत्तिशश्षरिखापस्येनापवेशनं हाट्रषदमात टगनिरसन्ु। उक्वयोारेतयोनिंरसनेपवेशगयेः सवोसनेषु पथमप्रयोग रव समानत्वम्‌ | गेातमाचाग्येमते दितयेऽपि प्रयोगे तादृश्रनिरसमेपवेश्मयोः सद्धावः। डति प्रथमे टतीया कण्डिका pot

अथय प्रथमे चतुर्थी कण्डिका |

च्रन्याधये त्रद्योदनपाश्नकाले aaa दि्निरसनापवेश्रन- करणम्‌ |

सवषु सोमेषु बदष्पवमानात्‌ vale ब्रह्मः पूवासमे पुगः CEA

Aa | wet wniquives होतुः खदभ्प्रसपंडागन्तरः ats पुनः HCE | TA खाहारलर्धंयोः खगादापनमोः Fa: करणम्‌ | पनी संयाजा्यापवेश्नमाकर यम्‌ RTA ₹ाटभिन्नानामेतयोर्जिंर नो पवेन्ननयोारकर बम्‌ | उपवि्छागन्तरः देवेल्यादिमगम्बपाठः। wre बगडिंशपस्पुष्ठ अभििपेबादिमन्ल जपः | LY परदोपे उक्तभपागन्तरः भूपतये गम इति निमदेनाध्वयवे खम वादापनम्‌। १० अमिहातति निगदमवसायशहतारमद्या इति are: | १९ आभि्ातेव्यादिना सह एतवतीलादिकमेकनिगदं विधाव AMAIA | १९ Valine समापेऽष्वयुकटेकमाखावडम्‌ | १९ उतक्षरदे्धे तिम्‌ अमो प्र्ाभावजम्‌। इति प्रथमे चतुर्थो कख्िका ich

@ A © > 7 ©

अथ प्रथमे पञ्चमी कण्डिका,

शाब्दलक्गेयागीयजनम्‌ |

तनूनपात्रराश्रंसयोरन्यतरेग प्रयाजानां THA | सछ्लत्‌प्रेधितस्य सवं यजनम्‌ |

्ननुयानानां सवासां याव्धानामादिशागुभेवतीति। ये यजामह उति weed, वषटकारखरूपश्च | याज्याया Tq उ्चेस्तरत्वबषी TANITA Twa | खगुववटकारयारादेाः Ffancay |

MAT ्रावनम्‌ |

46m CSB @ A A Lf

चम्‌)

Yo १९ १.२ XR १४ qa १८ ९९ Ro रद गर्‌ RR R38 २५ 29 Rc Re

Re

>|

fafewat सज्विजातयेरेकारेकारोरोकारोास्याचा- कारस्य यन्ननाम्तानां सन्क्रनां सर्वदा खरूपेयेव ज्ञावनम्‌।

अनवयथापधस्य विसजंनीयस्य रोफिभावः।

रेफिसंशिनाऽबसा पस्य feast रेफिभावः।

वघटकारसन्धो GTS TIA विसभंनीयस्य ay:

वमाां प्रथमस्य खवर्गोयद़रतोयवयापादनम्‌।

मकारे सानुमाखिकभा बस्य frase |

TCM बवट.कार खरूपत्वम्‌ |

प्रथमप्रयाजकथनम्‌।

बषटकारोचारयपु वंको ऽमुमन्लप्रकारः |

बघट.कारस्य दिषाकीत्तनोयत्वम्‌ |

अनमन्नदस्यापि दिवाकोच्वंनो यत्वम्‌ |

याल्याखरूपनिदश्रंनम्‌।

वसिणादिभिच्नानां डितीयप्रयाजक्रथनम्‌ |

वसिदादीनां दितीयप्रयाजकथनम्‌।

द्र तीयप्रयाजकयनम्‌।

चतुयेपखमप्रवाजकयनम्‌ |

धस्िमन्यनादीगां मद्धखरेण प्रयोक्ठष्यत्वम्‌ |

WUTC मश्ख्रेख प्रयागावसरः।

प्रयाजेभ्य ऊडंमाखिदटङ्ता मध्यमेन प्रयामः।

डादिश्र॑वुबाकान्तरूपस् हे वस्यात्तमेन प्रयाज्यत्वम्‌ |

युवे त्रया राज्यभाजजमामकयामयोरागेर बरे वतादेयाव्या- सन्धानपूवंका ATT |

STAMINA चान्वाया्याभ्यऽन्यासां देवतानां च्यदेश्रपु वंकयाग्रकथनम्‌ |

GAA |

RR

RR Re 88 RY aq 9 RC

RE

च्यषुप्रधानस्पे सोामकर्मजि वेखागरीयपत्रीसंयाजशब्दना- feast: पदाचेयोामध्ये aad देवताभ्याऽन्धासां खा- देशपूवंका यागः। पोगमास्यामाण्यभागयोः कारणवश्रात्‌ वाचंन्नसं्चाकय FI अनगवाक्छात रव विचारावगमादिकचनम्‌। CHAM STAT CATT TAT आदित खारभ्याव्यमागपयन्तं बाग्यमनम्‌। यान्धादिभ्याऽन्यदप्यारभ्यासमापतेवेाग्यमनम्‌ | यच्नसाधनवचच सोऽन्य बाग्यमननियमः। बाग्यमननियमासिक्षमे अता देवा wan डति Sayer WUT MT: | | उक्तातिक्रमेऽन्यस्या अपि Gaver ऋचा जपविधानम्‌। ति प्रथमे पञ्चमी कणिका ney

शय प्रथमे षष्टो कण्डिका |

बच्यमाशकिद्धक्र माभ्यां विधिकमप्राप्तानां देवतानां arear- नुवाक्ायाजना।

प्रधानान्धरं fava यागकथनं, सवच पूवेमनुवाप्का पच्ादाज्याविधानम्‌।

ये याज्यामहे raat wat विभक्तया रेवतामादिष्च प्रिया धामाग्धयाडिति मन्छपाढः।

प्रथमदवतायाः पुररतादयाडभिशब्दस्य उत्तरासामयाट्‌श- ब्दस्य सवासामुपरिदात्‌ प्रिया घामानिश्ब्दस्य सन्नत प्रयागक्षथयनम्‌।

याज्याविशेशेऽनुकासस्य wie |

यान्धापाठे अर्ध॑चं वोन्छासकयनम्‌ |

डति प्रथमे षष्टो कणिका।

अथ प्रथमे सप्तमो कण्डिका |

खछचम्‌ |

0 ® > © A A

® > £ © @ @ Sf

अध्वर्यव प्रदेशिनीपवोन्लमपूरवकाष्ापवगं्रोघनम्‌। च्याराधरद्याधमस्य मन्धविश्नेषकथनम्‌। GTM CSU TATA AAT ALSTALTATATT: | खयं यजमानेन LSAT अवान्तरेडायषढप्रकारः | अध्वयुकटकं वा THC | डडापडानप्रकारः। सह दिवेग्यादिना तस्मिघ्ुप्कत raat wee इडापङकानम्‌। हतुयनमानपद्चमानां वा सवं वाम वान्तरोडाभच्तयपूवंकेडा-

WIAA |

डति प्रथमे सप्तमी कणिका jon

रथय प्रथमे ख्टमौ कण्डिका,

डडाभोक्ल माजंमपुवंकमनयाजचरबम्‌।

माजेनप्रकार कथनम्‌ |

अनुयाजलच्तणम्‌ |

प्रयाजान्‌ याजयेोगुं ARITA |

अनुयाजानां चितव्यवद््राप्रनम्‌।

केक पेषितस्य यजगविधानम्‌ |

अनु याजमन््रायां स्थलपिरेधे कचिद वसा गपु वं कक्षचिश्रानव- सानपूवकयजनविधानम्‌।

इति प्रथमे खल्मी कणिका poy

ye

आथ प्रथमे नवमो KSAT |

खछखम्‌।

x

Q R

oft fA fF

ङ्हवाक्राय सथ्य वितद्छ टे वतारेग्रानन्तरःं इद विरि व्युषस- AAA |

suc खपि देवता खादिष्छेदं इविरि ्धेवमुपससखननम्‌।

दिदेवतबङरेवतयेर च॑ बन्ननाशते त्स्य खाने च्क्रावामकतेन्ब- इस्य FAVA |

way wrefafaace पशयागेऽपि प्रयामविधानम्‌।

qafuncanmanrey शा बापिकान्तमिन्नेतदादिकथनम्‌।

इति प्रथमे गवमी कड्िका ven

BY प्रथमे दद्मो कण्डिका। शंयुवाकाय प्रेषितस्य तच्छंयोरिति amas प्र्वनिषेधः। सादृश्रप्ेयितायाध्वयुजा बेददानम्‌ | वेदयहे षदोऽसीति aware: | प्रति विकारभावेऽपि जत्खमन््प्रा्तिः, व्येन से(मयाम खव याख्यानुबाक्छाथवश््ापनं, Wary केबलं देवताविन्नेषा- वामनुङत्तिकथनं | पन्नीसंयाजसुन्नाविधानम्‌ | प्रजाकामस्य यजमानस्य यागविग्रेवकथनम्‌ | यजमामे ufafeasta Brea wee, यान्यानुवाक्छया- Vena: प्रसिद्धिः, gerefata amas ब- जमानस्य खयं-कनतत्वं पाणितकब्यान्यरूपेडापह्नानानन्तरं तद्भचबविधिः। West Be शंयुवाके भवति वेति awe xfa- क्त॑द्यताविधानम्‌ | डति प्रथमे दशमी कणिक्षा pel

११

प्रथमे एकादशो कण्डिका

चम्‌ |

¢ 6 Mm 72 @ A A

Ro

१९

दर्‌

RR

१४

१५ ६६

~

राजाऽष्वयंखा वा We TS प्रदाय बेदोाऽसोबादि-कामायेले- वमन्त AMAT TAA | |

प्रजाकामाकामवव्ाः पल्या वेदग्मिरसा खनाभ्यालम्भनम्‌।

कामनमाभावे बाचनानन्तरः योक्कविमोाकः।

दिगुज्तिं यङ्ग निधाय तस्योपरिष्टात्‌ वेदानां निक्षानम्‌।

ea: पुरात्‌ पूयपाचनिधामम्‌ |

अभिन्दद्‌ तामभिग्दश्न्तीं पुगमसीति मग वाचनम्‌।

पूबेपाथादुदकंग्टहोला ALTA तां चेवं Haat वाचयतोति।

aq पल्यन्नलिसुत्ता नमात्नख wi पाडिमुत्तानं निधाय पूखंपाचं गिनयन्‌ माहं प्रजामिति तां वाचयतीति,

वेददरानि awe मांप्यादारम्य तन्तु वन्व्वि्यादिनाः सन्ततं aa Greaney गच्छति |

खदा deearfa सरितब्यानि नियमेन श्रेषितयान्बुत्त- cfrarafafa |

ओताविरिठेषु mgqaty werandig wig खाहाकार- स्येव कर्तत्वं वबटकारस्येति |

अविदितविग्रेवावं ₹ामाभ्याघानेपद्यानानां तन्तदितिक- waaay विधानम्‌ |

रकमन्लायि aaaife waa व्ाहतिभिरिति बडवचन- निर्दे मात्‌ चतुय कर्म्मयां कमेडेव परिच्चानं |

प्रयोगमध्ये मामान्त रेड निब्कृन्त स्यापि नियमा भवन्त्येके बस्य व्यतिरेकमखेन परिज्नानम्‌।

संद्याजप्रकथयनं तस्य सोमेषु निषेधः |

दातुरेव केवलमेतावन््वं शप्रो घरस्यान्यदपीतिकयनम्‌।

इति waa रकादशो कण्डिका ton c 2

१२

अथ प्रथमे TITW कर्डिका।

छत्रम्‌ |

R

ब्रह्माधिकारे तदिधिकथनप्रतिश्चा।

Aaa हेजाचमनवच्चापवीतच्चोचानां ब्रह्माधिकरारे प्रवेण्नम।

न्यतः प्राप्तस्य wear निवमक्यनम्‌।

बद्व दि ऋलिजामभिमृखाया दिः प्राचोत्वक यनम्‌ |

रुकसिद्रपि प्रयोगे कचिदासगस्य कचित्‌ खानस्य aH. कथनम्‌|

fasat रामेषु खवषटकारेषु शयानासनयोविंकल्पः।

च्षनम्तरदधचदयविषवादन्य्ासनकचनम्‌।

समस पाखछङ्रूस्यापेबाङवनीवं परोत तस्य clea: FR quarry

उद्वापवेशनानन्तरःं गयविधानकथयनगम्‌।

उङ्कगपस्य त्रद्मजपत्वकषचयनम्‌ |

शअभ्वयुकटंकं उपविरातिस्जंनम्‌ |

प्रये तयेताटग्ातिसजेनरूपानच्चाप्रकारः |

कम्मानुरूपा्ां अदेशानां HATH eA |

wucferyry Se: प्रबवादिकथनम्‌।

WANTS वा उच्ेभावकथनम्‌।

प्रबोताप्रययनकालादृद्धं Tatras aa. ममपवंकमासनम्‌।

WIAs चालवालमाजंगपर्णनतं वाक संयमः |

सव्ब॑सेमेषु चम्मेोभिपरेषारम्भपुवेकं enquruaal वाधि यमः।

प्रातस्नु वाककालात्‌ षरं WITHA WaT वाग्यमन- कथनम्‌

१२

खम्‌ |

Re RR RR

Ra २8

३९ ZO

सवनमचयेऽपि परोडाश्पचारादि तदिहापथन्तं वाग्यमगक्ष- थमम्‌

सोचादे स्ुध्वमिबादिश्सत्रयाव्यावषट कार पयन्तं वाग्यमन- कथनम्‌|

पवमानगस्ताजेवु डप्ाकरबादि समाभिपर्थन्तं वाग्यममकथयनम्‌।

was मन्वति कम्मेखि वाग्यमनकथनम्‌ |

Surety विषये शाटतुद्यवाग्यमनभावः।

वाग्यमगमनेषे प्रायश्ित्तविधानम्‌।

विदित र्व वाग्यमने वदादितवमाश्रविधानम्‌।

दियते व्रजत रवागुःसिसाम इति Gans: |

गमनापरिसमाप्तावपि उपवेशनादिक्ररं, ब्रद्यजपविधानच।

सोमयागे अभिप्रजयनान्ते ब्रह्मजपनिषेधः।

विग्ड छवाक्छस्यापि यश्च मनस्लकथय नम्‌ |

बिपग्यासान्तरितयोः प्रायश्ित्विश्रेषकथनम्‌ |

वेद विश्रेषमनेषे घायञ्ित्तविरेवग्थवखापगम्‌।

सर्वेभ्यो वेदेभ्यो युगपद्मेषापाते समस्ाभिशगिभिरेका- तिरूपपा यख्ित्तकथयनम्‌ |

गादापनात्‌ प्राक्‌ छत्खसयडः।

पुरस्तात्रिगेतस्याध्व्थारभिनिधामादिक्रमविरेषेण aa fea. सम्बन्धानां कम्मागां कत्तव्यत्वकथनम्‌ |

VIM नुप्र डरबकयनम्‌।

सखद इत्यादिना प्रछताङ्ाराभिडहामकथयनम्‌।

इति प्रथमे दादणो कणिका oi

१९

अथ प्रथमे Wem कण्डिका,

खच्रम्‌।

S R

Ro

प्रासिज्ररवनिधागपुवंकं ततप्राश्ननम्‌।

इङाभदयमाजेनपुवेक चतुधाकरये हते पशिजहरये ब्रा aaa निधानम्‌ |

प्राश्िचहरयदेशस्य Tara कुशेषु यजमामभागनिघानम्‌

प्रणापतेरित्यादि-मगभेबान्वाडयेवेचदम्‌ |

अन्येनाङ्नान्वाहाग्यावन्नायविधानं Ree fear faurry |

प्रखयाव्याम इति खध्वयुमन्पाठानम्तर प्रति सवानु छाव- WAT |

समिदन्‌ चानं, जघन्धोभवतः सवप्रादख्ित्तङामः, Gwe ब्र्मागन्धारम्भगख |

इतरेषां शाजारम्भनविधिः।

उक्तयारोतयेदहाम रव काय खनारम्मस्य परस्परभावः।

स्ववां ₹हामकदंशामच्रारम्मकद्रुणां संख्ाजकतेन उपासन- निश्चामम्‌।

इति प्रथमे Sarewt कणिका len

इति प्रयमाध्याषः समाप्तः

UII २२७

१५ हितीयाध्याये

कण्डिका: ९--२० इयः |

व्ह ि-क ama

अथ दितीये प्रथमा कण्डिका |

Qa |

a R

6

१०

६९

शश १९

पोबमासेनेष्टिपशसामानामु पदि दलम्‌ |

उपदिष्टेरिशिपखसामेरमावास्यायां tidaret बा यागस्य कन्तव्यवकथनम्‌ |

जियवे्ययोः प्वडोारेवाभि डाच्ररोमकत्तदयताविधामम्‌।

राजन्धैग्ययोः UHATY कालेषु ब्राह्यणायोदनदानम्‌ |

ऋतसत्खभावस्य सामयाजिनख छचियस्य वैश्यस्य वा सदा हामविधानं केवलं पव्वणारिति।

बङ्कनां समानानां पञ्चाडिधाने सति कमेव सम्बन्धकथनम्‌ |

TAM Tal देवताया दे ऋचा याच्यानुवाकये |

देवताविशेषस्य तद्िङ्यान्यानुवाक्यानादेद्रं निदयोाखय- ग्रं ङोतव्थयलक्षथनम्‌ |

कम्मानुामभूतानामग्न्धाघेयप्रभुतीनां मध्ये ATE TAIT A. त्पच्य्ंमङ्गारनिधानरूपागन्याघधानकथयमम्‌।

कत्तिक्षादीनां सक्तानां नच्लज्राणमन्यतमस्मिन्नग्न्धयाधाम- कथगम्‌ |

surat सप्तानां afaifaa awe पव्वजि वाऽगन्धयाधानस्य WUT |

बसन्त ब्राद्मबगयकाघानविधिः।

Wa चचियगुखकं wre वेश्यगुषकं शरदि soca चेति खाघानच्रयविधानम्‌।

१६

खचम्‌।

९8 १४

आपदि qraraay कारनिवमाभावकयनम्‌।

छतसामयागसङ्कव्यस्य खआाधागमिष्छत खाघानकाखान- वेद्वम्‌ |

च्याधानाच॑मध्वयंयजमानयेोः शमीमभाद श्रव्धादरणणराहरब- विधिः।

च्गन्धाधेयस्य पूयाडङयन्तस्य कत्तदथत्वकच नम्‌ |

इटो गामभिसाधकलत्वकयनम्‌।

प्रथमायाभिष्ो केवखाभिपवमानाभिनामके F देववे।

पवमानगुशकस्य दितीयस्यामे याव्थामुवाक्छाकथयनम्‌ |

खिृशत्सम्बन्धिने योाव्धान्‌ वाक्ये ऋंचोाः संयव्यात्वसंच्चा- कयनम्‌ |

सव्यं Sanwa प्रा्नतोगां सब्ब सां देवतानां उडारकथनम्‌।

च्याव्यभागे खितं चारा wea देवतानामुडन्तव्यतवं fawat पुनविंडितानां तडभिंकलतद्धेति |

देवताभ्योऽन्धजापि अतिदिषटस्य विधेरेककायंत्वकथनम्‌ |

दितीयावामिद्धोा पावश्राभिदच्यभिगामके देवते।

साहानिव्यादि चादवस्य संयाव्यात्वकथनं, एरवोयायामिसि अधिकसामिषेनोदयापकयन् |

अप्ीयेमाविश्राप्मो विष्युरित्स्य वेकल्पिकलम्‌ |

्दितिमामिकार्ष्िः।

अदितीटेवाव्धाकथयनम्‌ |

परेड GW KAT GU rena: संयाग्याल्वकचमं विराजो we इति कथन |

GBs EV |

द्यावा xfs: |

श्याद्यायां घाया विराजै।

चम्‌ A Ae

Re ALISA LV HAT |

६५ व्याधानेनेष्टिभिखच faut waar दादन्नाहाराणादि सवं खरूपेशेव Wea इतयेतदजख्घारबकयनम्‌ |

eq गतभियामम्नयोा saat भवन्ति दाद्श्राइमे- वेतिकथयनम्‌ |

इति fede प्रथमा कणिका °

श्रय facta दितोया afwar |

WET SAAT LAA SHCA |

देवं त्वेति wearfagrardaacaa | व्ाहवनीयं प्रति मनग्पुवेकां खमि प्रजयनस्‌। आदवनोयावतमेऽभिनिधानम्‌। सायंप्रातदषःकारेषु निघानान्त-कम्म-करबम्‌। र्यां aga इति मन्लेणाभिप्रयनम्‌। खाड्ितास्नत्रेतचाटित्वद्यापनम्‌।

अनदितदहेमिन खादवादतचारित्वकचमम्‌। अस्तमनसमये हामविधानम्‌।

१० Geary frag |

१९ TAMAS कन्त यत्वम्‌

१२ श्यम्मोनामुत्‌पलिक्रमस्य हामक्रमस्य विधानम्‌ | ९३९ दच्तिणानिगाडंपन्याह बनीयपय्ये्तये manera | as मादपव्ाद्‌विच्छत्रदकधाराङर्गम्‌।

१५ खधिश्रयमायं गाहपल्यात्‌ कतिपयाङ्ारएटटयककरयविधगम्‌।

१९ दमसाघनभूकाभिरहजाधिख्नययम्‌ |. D

@ ¢ @ F&F 0 © @

१८ द्रम्‌ | खअधिश्चयॐ wafasa: | १८ दध्यधिश्चयखानधिखयवविकल्यः |

इति Fedta दितीया afar °

oy दितीये तीया कण्डिका।

श्यकामकटंकस्य नित्याभिद्ाच्रहामस्य पयसा wae |

z य्रामाज्नायेखियतेजसछामानां यवाग्वा Geacfuaiffa यचासष्येनाभिदहेचगथायि भवन्तीति।

erafagd विना अधिजितमाच्र रबावष्वखनविश्चानम्‌।

अपद अयेापल्छकानधिजवदध्यवज्ववनविधिः।

पयसा हमे समन्भकं दोइनपाचप्र्तालनखबेय प्रतिखेकः।

cafe एदे प्रतिषेकाप्रतिषेकयोारसङहरत्वकथयनम्‌।

च्यवज्वलनायं ATS ALI होतेनेाद्युकेव Ta: ufcywcafaaraa |

पश्यमागपयोऽवतारबविधघानम्‌।

माहपतयेऽकाराशां WIT: |

१० श्याश्टितामररतिसव्नंबकदढलम्‌ |

१९ Wifent: पल्याख दतिकत्तथताकलापः।

१२ आअतिदक्स्योत्रयनविधानम्‌।

१९ Taal तार्तम्यमिच्छतः सपुचस्य यजमानस्य Wey: |

१४ warrenty काम्यकस्पः।

१५ समिडरबानन्तरं eae तदाधानमविधानम्‌।

१९ समिदाधानागम्तरः खाचमनपुवेवां तदभिदामविधामम्‌।

१० पूवोङखनन्तरं कुशेषु र्क्सादनपु वेकं TIGA a yaa |

om 8B @ A

१९

चम्‌ |

I<

९९ Re

RR RR Ra RB

a £ 6 9

पूव ङतः NATH उत्तरता वा उत्तराङबये अयेात्यारनदि- धागम्‌।

wag सव्र प्रजापतिध्यानविधानम्‌।

भूयि््य्यप बंखंककम्पनाननरं तद्तचेषावमाजंनं पायित- खमतसेपमाजेनख् |

खेपनिमजंगकुञ्षमूलामां दस्िबत उन्तानाङ्जिनिधानम्‌

कुधमुलानां दचिडतेा जलावनिखबविधानम्‌।

खद्निधामानन्तर अलापस्पगरंगम्‌ |

च्यातिरहाभिकटरकामुमन्तबविघानम्‌ |

समन्धकं खाधीयमान समिदनुमन्लबम्‌ |

ता अस्ये्युचा षुर्वाङब्धमु मननम्‌ |

SMTA सकटाचं खाङयन्‌ मन्शम्‌।

यामिः wire न्यवराभिराचनेयोभि्छग्मिदल्षणा ङन्वनुम- गयम्‌

पुवख्चोाक्तस्य ऋचाज्रयजिरूपयम्‌ |

ति fedta टतोवया कणिका °॥

ay दितोये चतुर्थी afwar

ya पुं संवत्सरोऽधिकाभिकऋःग्मिः cacy | uatafe “ton °

तयवावादिना सायम्पातद्ामेषु यनमानख खव. TSA |

पखसंबत्छरोतरकाले येन केनापि ऋतिलाऽभिरेचङमः।

पुचश्रिष्ययोरुन्यतरेडान्तेवासिना हमस्तदरतविष्रेषक्थनश्।

हामकतुः खग्रतशेवभकच्तयविधानम्‌ |

्परतिवंजहंमपूवंकं खुम्मतरेषभक्ठबम्‌ |

2

२१

UUATHCABALIATAT |

afacreraqaat ayaa होमविधिः।

उराङतेनि बत्वकथनम्‌ |

लमिदाधागपृ वकं दक्षि बाभिरामविधामम्‌।

Bul wa: पुव॑वत्‌ नित्यलकथमम्‌ |

उक्षद्ेवभसवानन्तरः लु चापां franz;

खकाप्रकाशनानन्नर TANG: Wat पूमां wut निनव- नो यत्वम्‌।

HUSH पञ्चमी खक माहेपत्षपस्ात्‌ wife |

च्याइ वनीये प्रतापितस्याः खघोऽन्तवेंदिदेे निधानम्‌ |

परिचारकसरू्पाथ ufcafaa वा तादृशाय Va दानम्‌

विधिपुवकं समिललयाधानं पय्ुश्ठयादिकरब |

fagai समिधां प्रथमायाः समन्नक्षत्वम्‌ |

सआाङइवनीयमाहेपत्धदच्ियामिषु <ifefe दीदाब दीदिदा- येति मन्नायां खाहान्तानां aaa |

SHAT Teas पय्यंचवविधानम्‌।

qagacda परिसमृनदवयव्ाख्यानम्‌।

qagarat परिसम्‌ङनयोः पृ वंभावित्वम्‌।

सायंप्रातरभयच्ाभिदाचडहामयेोरेक्ाकारत्वम्‌ |

शादबसमीपकावग्रेवकावलादिव्यादयकाकानां प्रातद्धामस्य प्रधा नक्ाजत्वम्‌ |

magia विग्ेषकचयनम्‌ |

इति fedia चतुर्चौ afm: ot

२१

fama पञ्चमी कण्डिका।

GaAs |

श्‌

R

प्रवक्छत खाडिताभररमिप्रज्वालनाचममातिक्रमाबन्तर az- TIAA |

दकछ्िागन्युपासनानन्तर समन्कं गाहेपलाइवनोये्शवि- धानम्‌

्याहवनीयदच्िणागन्युपाखनपुवंकं गारहपव्वाइवनोयेच्चगं ल- त्वाह वनोयसमोपं AM ATTA |

एटताऽमो गवेच्त माकस्यादितामेयेयेगमनम्‌।

अभिखमीपं गत्वा वाणिवसगिविधानं, इतः प्राक्‌ वाग्यमविधा- मच | |

अभिलपितदेश्मामिमं aq प्राप्य सदाचमः पितस्ति AMIS: |

यदि दैवात्‌ arauret निभिन्तात्‌ अनु पश्धितासेः प्रोषितस्य डरेवेति मन्पूर्वकं प्रतिदि शमग्न्युषस्धानम्‌ |

प्राष्य खय्मामसमीप प्राप्य खपि पम्थामिवि मम्नपाठः।

समित्पाडेवाग्यतस्याहितामनेरभिव्वलनच्चामाभिक्रमपु वकं eT. वनोयेष्तणम्‌ |

antag समिध उपनिधायाइवनोयोपश्यापबम्‌।

sufafemat समिघामभ्याधानम्‌ |

efaarfuadta faaaifeat: arewarwaiage- विधानम्‌ |

बाग्विसमस्य नियमविधानम्‌।

दश्रराच्रादृद्धे प्राष्य चतुशोतेनाच्येन हामविधानम्‌।

रकानेकषामि हाच विच्छेदे पुवाक्षयाङूल्या रोमविधानम्‌।

उक्ताङतिद्धामाबन्तरः प्रविद्ामविधानम्‌।

IAF | १७

Re

sy

रर्‌

अनाडितासेस्पि रंच्तबप्रपदनयोः कर्चव्यतवविधानं केव- लमाहिताम्रेखतदिति | |

प्रवासादागतस्य वदनि विदितस्याप्यशीकषस्य निबेदनी- यत्वम्‌ |

प्रवासादागतस्याशरइरभिरहा्डहामापख्यानं THAT AAS |

इति fedtad पञ्चमी कणिका।॥ °॥

अथ दितीये षष्टो कण्डिका |

अमावस्यायामपराहे पि्डपिढ यच्नविधानम्‌ |

दच्िबमररेकोाख्पकं avin तस्मादेव प्राग्‌दचिबस्यां दिशि Aaya तत्‌प्रय नम्‌ |

अषिणिरदिककानां सवेषां saat प्रागदचिगं दिमभि- कन्तेदयत्वम्‌ |

उभयोरपि खग्न्यारपसमाधामपरिस्तरवपुवंकं दशियासेः WATT प्र्गुदक्‌ वा TAA चसदालीपरभ्टतीनां aa- पाचाणां सादनम्‌

अभ्रिसमोपश्ितं wae दलित व्यार मूरपौपरि ब्रीहि पुखखालोगिमजे नरूपतदास्यदे्राट्‌ग्रोडिपातनम्‌ |

स्ाल्यास्यरेग्रात्‌ शरूपापरि पतितानां wvtat waz नि- धानम्‌।

छष्णाजिमनिडिते Squat सखाल्यन्तगेतावभिान्‌ ates, हत्वा यजमानपनरोकटटंकसतदाघातः।

SICA MWA chyna अपम्‌ |

दचिडाग्न्यतिप्रबीतयोरन्तसाखे उष्षेखमम्‌।

88

awa |

XR

ww

&R १४

९५ ६६

९७ tc te २०

RR Ra

RB

eacihenaetirgfgacarat घवाख्ितमान्यं दल्ि- बता दस्िशामरे्िंधाय area अभिघारितस्य wren- पाकस्य <fqart: प्ादासादनम्‌।

न्ननादीनां care स्ियतोा निधानम्‌।

प्राचीनावीतिना यजमानस्य उपसमादिदितेरिद्ैमदखेन गट तिर वदानखम्पदा हामः।

खधानमःछरब्द्स्य WT SHAE Wet ङमः |

अमो मेच्तवानुपररबपूरवंकं पिणडस्यानेषु लेखायां fafa. स्िनिनयनम्‌।

रेखायां पिजिपर णम्‌ |

माञगारिमते पिजादीनां wat ये ear स्तेषां पिख- दामं जीवतां प्र्च्लाचंनम्‌।

तस्वजिमते पिवादिभ्वज्तिभ्यः Tea Mag सर्वेभ्य निपरयम्‌।

गतभमते चयायामेकस्मिन्‌ इयोः सर्वेषु वा जीवत्स यावद परान्‌ faga_weter Pea: ew: पिणख्डनिपरयम्‌ |

पचादीनां जीवितानां गतानाश्च पिणडदामे उपायविरेष- RATATAT |

क्रमेय ओतमगाग्गारितीखवलीनां arcana |

जी वब्यवह्हितेभ्यः fuss निपरगम्‌।

जी वभ्या होमः wars निपरुणम्‌।

स्वंजीविमः सवंखतविधामे as पिषडद्ामस्य farcaa. मेख सखाहाकारे ata, अन्येषामपि प्रयोजनानां चिन्त्य नीयत्वच्च |

पिज्ादीनां marae ततपितामदप्रपितामडश्रन्दानां नाम- द्याने प्रयागः।

इति fected षष्टो afteat yo

GREE SEE gee ee

₹२४ श्रथ दितीये शन्तमो क्ख्छिका।

इषम्‌

|,

^ (॥ @ ~ © .@

se ZFPRPA ASP @ > = Damar.

~ m “a

Re Re

निपुत्तागां पिष्छानां खनुमन््रयम्‌।

SHAAN MARAT नियमकथनम्‌ |

TAT चरोः प्राबभच्षडस्य कार्यत्वम्‌

उदकापगयननिनयगत्वस्य कन्तं्त्वम्‌ |

पिख्छेष खभ्यज्ननान्नबदानम्‌ |

पिख्ेषु Tea वदीयविद्धेषकयमश् |

यजमानस्य पिच्ुपासनं are |

तिद्निक् ग्भिः पिचुपञ्यानम्‌ |

पिद्धद्यानां पिद्णं प्रवाहमम्‌ |

यजमानरा दच्तिासिप्रतीतिः।

दच्िाभनिप्रतो्मन्तरं यजमानस्य गादंपबाभिप्रवोतिः +

यजमामकटरकं पिण्डानां मष्यमादानम्‌।

Wes ताद शगट ङीतमध्यमपिद्डप्रा्ननम्‌ |

अवशिट्पिद्डदयस्याघ् aa: |

अतिप्रगीते ant fea तादृशपिण्डहइयदाहः।

यस्याप्रच्छाभावो नुतनश्लस्य तादृशपिद्धप्रा रनम्‌ |

च्यकुखादिमहारोमवतः तादृश्नपिद्छाश्ने सद्य रवारोमित्व- मरण्येरुन्धतर्मतिलाभकयनम्‌ |

नाडितामेरप्येवं पिण्डपिदटयच्नकरकम्‌।

चड्ख्पडानन्तर्‌ तदतिप्रकयनं ततकदुपसमाघानववपरि- रये कत्वा हामकरयम्‌ |

fem: चरपुगेपाचागामुत्स्गः।

रकस्यातिरि क्वस्य दयेन few सम्पा वदुत्मंकरयविधान ay

दति facta सप्तमो afuent yoy

Zaz |

Rg श्‌ 8

se

@ ¢ om

दर्‌

XR १8

२५ अरय fama श्रष्टमी कण्डिका |

दशपु SATA ATA TA ANS SALA |

अपेभगोतिगुखकयनम्‌ |

वाव्धानुवाक्छाकथनम्‌। |

खाघानानगन्तरं तत्ंवत्सरे रोगायंङाजिरूपनिमिनसद्धावे पुनराधेयस्य पुनटाश्चेये वश्यमागाया KS: कत्तव्यतम्‌ |

उक्तायामिदो विभक्छिभिः हितानां प्रयाजानुयाजानां at गकथनम्‌ |

नराशंलिमां TCA: |

च्याप्रेययाराज्यभागयेोः कथनम्‌ |

्ाव्यभागयोगुशदयकषथयनम्‌।

निगमेषु सग खयोारेवामुढत्तिकयनम्‌ |

याब्यायां देवतादेशरूपाया इग्यायाः कथनम्‌|

च्यनब्राह्ययिनां खाचायाबां मते We केवलस्यामेः, अभि- टंथाबोत्यन्‌ वाक्ायाख नि्त्वम्‌ |

उक्छमते उत्तरस्यापि केव स्याम रक्कानवाक्धाया निव्यलवि- धामम्‌।

उत्तरे याव्यामग्े View नि खलत्वकयनम्‌ |

यान्यामन्लपाठः।

इति डितीषे खशटमी कणिका ies

९९

aq faata मवमी कण्डिका,

GA |

R

RR

१8

जोहिष्छामाकयबेः संवत्सरे प्रथमनिष्यद्धेः खप्रयवकम- Raa |

आारयदेगानिहा मवनिष्यक्चद्छ भोाजनगनिषेधः।

वषड क्तस्य कस्य अययमेन यागविधानं ब्रीद्यायये We- mee प्राधान्यम्‌ |

च्ाप्रययाख्या xfs प्रथमः कषयः, तदसम्भवेऽभिशचीयां धनं व्रोहिश्यामाक्षयवानामन्धतमं आशयित्वा वत्सा सायं- प्रातरमिषाच्रहाम इति दितीय इवि कखयदइवम्‌।

यवेराययबस्य किद्राऽकरिया बा इति विशयः |

अविग्रेषेय व्ेवयाथां कल्यदये oie राच्च xfata ata इति विशेषकयबम्‌ |

रेषां मवे सर्वेषां xfecefa अवद्यापबस्‌ |

वायां ्ामाकामर ययेष्यो समरैवन्ध चडव्यवद्धापनम।

वान्तरोडाजपानबन्तरं सव्ये पाणे Wet वदभिमश्नंनम्‌।

दडाप्राग्नमसाबन्तरः खाचमनपूवेकेा AVATAR: |

sar विधिना स्वंभदेषु स्वेषां भच्ियां वंभच्यम्‌ |

ब्रीडोडां यवानां चाग्रयगेटिकथनं। यवाग्रययबद्य वखन्त- कालविधानम्‌ घाग्याबिराजयङ्ज्ख।

ष्यामाकाययबस्य CAIs WLS सोमस्य टतोवत्वव्व- स्यापमम्‌।

LATA: सोमस्य AAAI: |

इति feata गवमी कणिका yoy

29 श्रय दितीये cum कण्डिका।

खम्‌

mi Aon + @ . 6

WAVY: पुव काम्या LTA: | च्यायन्कामेच्छां जी वातुमत्ो दे वतेऽभिरिन्रख | उद्छयेरदे वयोर मेरायग्मत्वं गुखः, शशस्य Tee wa | च्ायन्कामेष्धां अपीश्रयोदे वतयः संयाच्ये। wettest रछखितवन्तो देवे अभिः समख | उक्यारम्मोधामयेः Saree | उक्कमोरपरे Saree | पचकानेश्यो अभिः TA Saat | उक्षावामिसि संयाब्ये | बश्यमाबयोरिश्योरभिदे वालम्‌ | ARAM Aa SAH | कामगुखकस्यापे याव्वानु ATR | उत्तरयेरि ्ोर्विरटध्यत्व, तयोयाल्यामु वाक्छायुगकयेोर्व॑च्यमा- योरि रदे बतं, तस्य चेन्द्रस्य fexquad वेरटध्यथेमु- कत्वं वा, CATS SITUA | पुरिकामस्य याज्यान्‌ वाके | RT Sa Se Tara वा देवता भवति। SATU इन्द्रस्य याज्यान्‌ ATA | आाशानामाशापालानां बा देवतातम्‌। AMALIA ASN A ATT ATTA | xtefarae Hafedaraeaa | efuandtat एथगद वतात्वक यनम्‌ | saat इविषां वाज्यान्‌ वाक्धारूपास्तिख चः | suai हविषां तिखणां ऋचां विनिवेशनम्‌ | इति दितीये दण्मो कण्डिका yeu

र्ट अरय हितोये एकादशी कण्डिका,

GIF |

ts १६

भिजरलख्धषेतुभूता महाबेराजी arate: |

मावे राव्यामर्न्धादी्नां दशानां देवतानां रश्प्रदामत्म्‌। Salat दशनानां दे वतानामनुवाक्छाकयनम्‌ | प्रतिजलाममादिष्ानामक्छानां दशनानां यननम्‌।

चरो वेराजतन्धा ETT: |

तासा प्रथमाः षडि्टय रकहविषः।

खघाश्ग्रोया नाम अभिचारिक्षीरष्टिः।

खघाखश्रोयेो याच्यानृवाक्धाशिकात्‌ देवतायाः wea. यवं, सा चेद्ः, शदः खरग Afar

पूवाक्ाया देवतायाः संयाच्ये।

खामिग्टव्येः सम्मतिकामानां tart नाम xfs: |

संचान्धां चतख्ां सगुजानां देबतानां रकप्रदानत्वम्‌।

अभिसोमेन््रादिव्यागां सग खानां देवतानां प्रतिपादनम्‌ |

भेदकामानां रे्रामङत्तो xfs: |

इन्द्रस्य frat याच्यानुवाके।

श्द्मरतो विकल्प विधानम्‌।

ARATE TART वागः।

साणविश्रीयसम्यत्तिकामानां weenie wees संतान arafz: | |

्चुभिःप्रधुष्यमाङानां Merarweyan नाम ef: |

अध्वयेवश्ेत्‌ रेग््राबाहंस्यत्यं freq इष्य चोदयेयुः, यदा नाहेस्यत्यं निरूप्य xara चोादयेयः, तदा उभयोरपि पश्चयोः बाव्यानुवाकछासाग्बम्‌।

इति fedta caw कण्डिका yey

RE

ay fama दादश कण्डिका।

जम्‌ संवत्सरमतिप्रवसतः यडिकामस्य पविक्रे्िविधानम्‌।

2 पविचेो पावकवत्ो धाय्ये | 8 पविकेटी area | ® पपिरे dared |

डति डदितोये ददो wheat you

श्रथ fama चयादभ्नी कण्डिका |

वषेकामानां शारीरे ATHES: |

Rat घायादयम्‌।

वधेकामेटिमाे SUR TART SAT |

वषंकामेष्िमाज्ेऽमेः समस्य AMAT: |

Saree धामच्ड Quasi: |

SUC मर्देवतपा css fawtaaa: | |

घामच्छदूखकस्यापेयाज्यानु वाकायुगलदयस्य FIAT ये- जनीयत्वम्‌।

पिण्डोवागस्य करुणम्‌ |

संख्ितायामिष् सवासां दिशां उपासनम्‌

इति दितीये चयेादश्नो कणिका jer

6N 28 OO CAL

ay दितीये शतुदश्री कण्डिका।

इ्छयनसंच्चकानि कमायि। 2 रश्कामेकसंवत्सरसाध्यानि सांबत्सस्कासि कमायि।

~

Se

धम्‌ |

र्‌ 8

|

सांवत्सरि कामं sdat areyattrlaret tat aga |

तुराय Ala रश्छयनम्‌।

evaefa च्यभिरे वत्या meta विनयेदेवदेवला चेताखिख nea, faq सवनेषु य॑चासह्येन रकेकेरटः Nea |

faufamrat cnet cademfucanfeamra: प्रति- दिनम्‌ प्रातःसवन रव WHA |

दाच्चायगयच्धे पैशंमास्यामावाख्यवामदययुगखम्‌ |

wrewan wa ये ते fra विद्ते |

sucare रुष विकारो यत्‌ पेकंमास्यां दिवीयं इविससख रेग््रवम्‌ |

च्यमा वास्यायां दितीयस्छ हविषो मेश्रावदयतवम्‌।

प्रतिपव्व॑कत्तययं प्राजापत्यं LETS नाजच्छयनम्‌ |

द्याबाएथिच्ारयनं मेच्छयनम्‌ |

SHU CIM खरूपश्र थनम्‌ |

रुतच्छास््ानाम्नाताखिष्टिषु पाजंमासात्‌ तन्धान्धत्वदिधानम्‌।

यजुवद रव ved ae नान्छद परमिति |

अभिमग्धनसंयुक्चायानभि `वेराजमेव ae |

अभिमन्थने सत्यपि धाय्ये एव केवखे तन्नं तदन्धत्‌ |

याच्यानुवाकाखरूपकथनम्‌ |:

च्थगुवाव्धास्लशकाथनम्‌ |

असम्भवे विदितच्छन्दसेऽन्वस्यः वा याब्धानुवाकानां क्त सत्वम्‌ |

सवंथाऽनवाक्छापेश्चया याब्धामा गं KATA |

उष्णिग्‌ डदन्धानं यान्धालम्‌ |

SAAS YA at व॑नंमम्‌ |

देबतापदसत्वे WIAA AAA |

Be

SAA |

RY कद RO Rc Re Re RR RR

m 6 6m ® A

SAAN Way जावन्यादराययओीयलवम्‌ | टेब्रतानामनधिगमे प्राखाकरादाश्ततेयलकयनम्‌ |

सव॑ थाऽनधिगमे याभ्यां काभ्याच्धिद्टगभ्यां वामेऽनुवचनश्च। wrefafarad यामानुबच्ने।

हितीग्रया निभ्र्या रेवतामादिष्छ प्रबमं aay | ABSA ऋग्भ्यां वा प्रडबनयनने।

नभनसंश्के WA |

देवतापदरुश्िते wa च्यमिदेवत्ये ऋचो भवव इति |

डति दितोये चतुद्णी कणिका tet

ay fara पञ्चदशी कण्ड़िका।

MGA ARTA ATCT पूर्व Pe ACT TTT KS LO

च्चरच्याघेयादीनां शै्रानर्पार्णन्यान्तानां Etat उपाग्रप्रधा- नत्वकथ मम्‌ |

सोमेोषन्रा डवः |

प्रायख्िन्तप्रकरणात्पन्रा RTA: |

Saat रककपावानाश्च यागानां डर्पारुप्रयोक्त्त्वम्‌।

स्वज वादवयागवजें SUTAA |

चातुमीस्येषु साविषद पां यत्वम्‌ |

जे खरेनवदबप्घासमाडेश्रदवालीरीयाणां SATIN |

तक्लय॒ द्वा पिचाप्रसन्रामकानामिदटीगामुर्षाखवम्‌ |

उच्चमादमुयानात्‌ प्राक्‌ FACTS: लतन््रोपांखलम्‌ |

सतन्न्ोपांखत्वविशिागां सवासामिषटीनां Tareas, |

RR GIA |

१२ श्यागुःप्रजववषटकारायां सर्वत्र THA TT ATA |

१९९ WUE Mise Dare वा प्रथमस्य vise se भवकचयगम्‌ |

१8४ उद्चविद्ितस्य पुरोऽनवाकाप्रजवस्य प्रायसन्ततत्वम्‌ |

१५ याच्याया ागुवंषटकारस्याः घाडसम्ततत्वम्‌।

१९ ङर्पाारखन्ध खरां Twat,

उपरतन्लाशं af swf मद्ूखरजि भवन्तोवि।

इति fem? पदी क्णिका।०।

अथ fama rem कण्डिका |

प्रातव खदा पषितस्याभिमग्यनोयानु वचनाभिदिङ्गतिष्षरणे, GUTH पुवं WATS रामे नत्तरादानम्‌। मध्ये ऋगवसाने वचारामविधिः तच्ाप्यासम्येषान्नोच्तरारम्मः। मच्यमानेऽभिखेत्र जायते तदाईमेराजन्मनः पुनः पनः GR सोति दक्तावापमम्‌। मिजकख्वयानन्तरं उक्तखक्तोयप्रजयेन रिषटार्धचापस- AAA | खनावापपच्छे masqane freasea उत्तराया WU उपसन्तामम्‌। © यद्धेनेद्यनया ऋचा समापनम। सवच शस्नादिषु उत्तमाया ऋचः परिधानीयातवम्‌ ` 2 afecu efa प्रयाजागन्तर पयाजान्तरादीनामावपनम्‌। १० देवतांटकोा्लेखः। मरतां खतदस्येति यकम |

eo A AF

RR

TAF |

९९ शश १8 Ra

१९७

a १९ Re

Re

RR

प्रकरबपटिवानां नियानं मदां धाय्यादइयक चनम्‌ |

अनूयाजानां देश्रकरवम्‌ |

जयाडामन्यतमस्जिम्‌ काले वाजिष्वो वामः।

ऊद्धंजाजुनाऽन वानं याच्छाप्रोगः।

wa क्वच विषये रकस्मितेवाध्ययं संमेषे तुष्यरूपयारतुस्व- रूपये दंयोाबेष्टकारयेःः समलयोदिरमुमन्छवम्‌ |

area इतरेषु अनुवषट करादिषु खागुरः प्रतिषेधः।

rufus वाजिनं इडामिषब word ager निधाय उपव. याचचचनम्‌।

च्ध्वग्धु्रद्याभीत्रार्शा समोपे उपहववा चनम्‌ |

उक्छवालिनस्य किबिदादाय खजाक्तमन्नेवा वधा बम्‌ |

दातुर्भच्तबानन्ररं खष्वयव्रह्यामोघ्रागं चमे वाजिन- WaT |

waarmifcacat सर्ववां दौचितानां weatcstarg प्रध- wad TATA |

sutifefcaarcuctery दिने पे ब॑मासेनेष्ा तदानीमेव agar चातुमास्यव्रतानां के्चनिवर्भनमध्यादिवजंन- SUA GTATCATTA: |

aufaanaa |

WAMU AT CAAA YAS TAU TS SAT TAA,

arafaae ufafeae प्रतिप्रसवाथें wat भार्थापममम- बिधानम्‌।

उशरवि वचा थौगुवादरूपं सबं प्रवं वानम्‌ |

च्ा्यात्तमसो्वा पवंडेवपनं मध्यमयारिति।

दति fedta crest कण्डिका ion

G34 |.

९४

२६

83 au f<eara wacm कण्डिका।

waaaenfest येबंमासीमारम्ब qeat trai वदबप्रघासेयागविधानम्‌ |

प्रबीवमानस्यामेः पञ्चादुपविस्य otfaenfaowastar प्र तिपचिः।

Sale सप्रबवायाः प्रथमाया उपांश्नुबचनम्‌

suigacatat खरार नसङ्कमये प्रबबेनावसाय खनु- कस्य उत्तराया क्च आारम्भः।

उक्तावसामानुष्छासपुषंकं उत्तरारम्भस्य प्राबसन्त तभावित्वम्‌।

प्रजीवयमानयेोदयाखतुरमभिमन्रजत उत्तरायां चामन्‌- वचनम्‌ |

राजन्धवै-येरासे ऋचे |

यदि दित्वात्‌ खत्तरस्या वेदः पादवश्याय शेषसमापनम्‌।

सामे उत्षरवेदेः TaTT TTT समापनम्‌ |

fetter? पूर क्तमनुबचनमावं afaquire ene तिजयरूपवार्वि संनम्‌ |

waste खनुवचनानुव्रजये बोग्विसगः।

विरतः संपरषेषु fron रव बाग्विसग॑ः |

Sater खमानाऽभिमग्छना नाम xfer |

षद्यादीनां faeat इविषां ent रुश्रागन्यादीनां west कन्त TT |

खतत्खधगतमग्बस्य उपवयाचने एती यत्वम्‌ waa चतु- Us) उपहवयाचनभत्तब्योख विश्रेवकचनम्‌। वयेख- देव्यामपि रबम्भावश्छ।

बो संद्धितायामवम्टतकमेनिमिन्तं खध्वयृदां उदकममनम्‌।

SAF | १९७

९९८

¥

२५४

व्वम्टतस्यानि खत्वं च्छभावेऽन्येषामपि खवधानादीनगां सम्भ

qa | 6 ww इयामासथरे A चातुमास्याङ्त्वेन ग्राम्रमामकपखन्तरविधानम्‌।

इति डितोये सप्तदशी कणिका yey

अथय fama अष्टादशो कण्डिका |

वडगप्रघासेभ्यः परं रेन्राम्मवत्‌ Bara. पर अनीकषवदाया- दिव्यान्तक्षमरूपा्यां साकमेधानां यजनम्‌

साकमेधीयपेबं मास्याः YAY सवने सवने Tea fT:

उक्कानुसखवनीयानामिद्धोनां प्र्मायामनीकवान्‌ ale: खतदु- Nl CHAS मरतः सान्तपनः | ATUL Tema गप्म्दतोडान्ता रष्टिः

ग्रमेचेभ्यो ACH देवताभ्य Graraarwe ac: |

पुणटिमताविंरानणानिंगदरहित-संयाण्यतवम्‌ |

ग्टहमेधीयादन्धश्रापि aaercfea we अनिगदयोः खं MATA AAA: |

पिन्यायां wat MWhife<t eras aafa आअनिगदं संयाण्यादयम्‌ |

समापितेष्टिकार्यां राज बहूनां यादिकानात्‌ अन्नदानम्‌

UA: पश्चाद्भागे पबेदवंनामकस्य हामकमयः wie |

TRACT FARIS GH- WIAA TAIT |

AIA AAT तञामकथनम्‌ |

SAGINUT त्रह्मपुचण्रब्दे नाभप्रं सम्बोध्य Aiea, रव-

प्राबत्तनम्‌। 2

awa |

RR ९४ १४ ve ९९

eo A AY

१०

aq

वैमंदर्ष॑ङद्धिरध्वयभि हातरिपरेरिते बाव्थागुवाकादवे Ss: क्रीडितिभ्योा axgy उत्तरा xfz: |

हितानां vant परो्चवाचघ्नावाव्यभागे |

anifsarat मरतां याव्यानुवाक्छे।

मार्गी डष्टिः।

ATS PAST GS Saat |

माङ्न्द्ुं बाव्याक्चनम्‌ |

डति fedta qorestt कद्िका ॥०॥

au fetta warafdufaaar कण्डिका।

दस्तिगामरेरभिमन्यज् श्यापयित्वा तज पिचाखयकर्मकरयम्‌।

पिबा, waar |

पिचाया डद्धेवंप्तजपाल्कथगम्‌ |

wet पिजावामिष्धे meget कर्मवां qaerfier दिशाम्‌ खल्वम्‌ |

दतरदिक्मुखानि कमाजि guar terre करबोयानि।

asa उश्न्तस्छेतस्या चस्िरनुवधनेन तासामेव सा- मिखनीनां पुनरण्यासः।

बाखां सामिधेनोनामु्त मेन yada प्रतिपर्तिसन्ागम्‌।

च्याव्य पान्तदेवता वाइनानन्तरं प्रा्तात्‌ खिष्ट शृवावाहनात षर कवाहइनाख्याभिसमाबाइनम |

SUA प्रयाने Greater: पूवे कवा नास्षाभिभिजमनम्‌।

खछवाके विग्रेषेन्ञेखः।

खम्‌

Re ww ९९ ९९ १५ १६ १७

qc १९९ Re RR RR RR

8 Re र्‌ Ze

Qc Re | 4 ® २९ RR RR

कायार्थमन्छलोपेऽपि STATOR कार्वस्छापि vfs ae: |

पिचायाभमिष्ा खवान्तरेडाभकच्तबेडाभश्येरभावकथमः |

डढामक्तये माजंमाभावकयनम्‌ |

GRU यजमाननामादेष्ाभावः।

शंचिता सीद हारति वाद्कस्यो पवेश्रनम्‌।

सयेत्तयुपद्यानां प्राचोना वौबिनां इनिभिर्जी वानुमश्चर यम्‌

पिधायां आाप्रीप्रस्य दक्तिडलतवं खअध्ववारत्तरतव, अनुवाकधादयं, ध्यडामनमवानम्‌।

CATANIA AAT: |

खधेत्यादीनां खधाश्ब्दागां दीघोन्तागां प्रयोाक्तयलम्‌।

श्तीनां निनबलब्धवदख्यापनम्‌ |

पिवृबं सोमस्य सोमवत्ता पिट मत्तादिमुकषयनम्‌।

wera पितुं frefers za: |

वैबद्डतस्य चेद ववात्वं तदा sua faa मध्यमाया Breas प्रथमोात्षस्यारनु वाक्छात्वं |

खिदछते याव्याक्यनम्‌ |

fawadisn wearer |

खिद ल्त sa पद्चतिभावः।

मग््लापादिभिङ्ानां सचाच्तग्यैपद्यतादीनां अभावाय प्रल. तिभावविधानम्‌।

पर्टतिभा वादे वानुवाक्छाया रुकैकलम्‌ |

बषटकारक्रियायामेव संयाव्यादयम्‌।

विष्रेषनियमायं दक्िशाडङतो दच्ियास्नेरपस््ा नम्‌।

पिन्यायामिष्ो खावन्तंनविर हेव उपस्यानम्‌।

दच्िबाम्रेरपस्थानमन््ः।

गादपत्याइवणोययेरपद्यानम |

२८

खूकम्‌।

Rs Ry Rd Re gc

आहवनोयेपशयानम्‌।

रकयाचा मारपद्यापस्यानम्‌।

प्रादस्िण्छेन गाहंपत्धमभितः समाममनम्‌। TCU ANE सव्या टि ख्यम्बकायें व्रजनम्‌ | अध्व येहस्याख्दीवेरपि कतं तवम्‌ | अदितिदेवताशया ऋचा समाचररबम्‌ | पुर्टिमन्तो धागे विरानो।

इति fected रकानविंश्रतितमा कडिका।॥०।

au fama विंज्नतितमा afar |

साकमेषकाशमारभ्य पञ्चभ्यां tamet शुनासीसोया नामेष्टिः |

weer: पार्बमास्या वागपि बा शुगासोसयासम्मवः।

नियुश्वानिति वायोमृखकथनं, खुनासीरियः खनचखेति exw गुखकथयगच्च |

रतत्‌प्रकरबगतानां शास्नान्रोयाशाश्च देवतानां श्वत्‌- प्रकरबान्नाता शव ATTA? |

व्यातिष्टामप्रलतिके चातुमौस्याङभूत पञसेने |

Wigwam युनरभ्यसिवयत्वकथबम्‌ |

इति हितीये विंश्रतितमा afazat poy

इति fedtarara: समात्तः।

जस्या ४९० il

Re

तृतीयाध्याये

कण्डिका; ९-२४। पष्डकमाधिकारः।

श्रय ठतोये प्रथमा कण्डिका |

Guz |

a £§ 8 A AP

wafer पूवे पत्चगुखकं wa |

WMATA Saaca वा इष्िकिरगम्‌।

पञयागमसम्बच्धिन्धा इररमिदेवताकलत्वम्‌ |

पञयामसम्बन्धिन्धा शेः CAT दवताविकस्तयः।

wafer पुप्रयोगे खाप्ेयी चाम्रावेष्छवी चेति शिदयम्‌ |

उभेट्टिकरबपच्चे रकस्याः पुरस्तात्‌ खपराया उपरि षात्‌ कतंच्यत्वम्‌ |

सविधिक्स्य वादबप्राघासिकस्योक्छस्यामिप्रबयमस्य पुन- Cas: |

परुबन्धयाग सम्बन्धिन्या वेदः पादुपविष्स्यानवचनाथं F- fare युपमज्यमाममभिधातु गिविष्रेषानुवचचनम्‌।

अव्यमानयुप्राभिधानेऽनुवचमपरिघामयोय्यं व्यापनम्‌ |

सपस्कयुपबङले रकपुतन्लके wife खनयामृवचमं परि- धाय युपसंसतवनम्‌ |

पथमेत्तमयोारुनभ्यासविधानम्‌ |

पर्दे वताभ्योऽनन्तर वनस्यत्धाबाहनम्‌।

dala: संमा्गानन्तरं प्रडताङतिभिरहौमकथनम्‌।

सछदूरडपुवेककाङतिवमानन्तरं पुनः सरद यपू व॑क- पञ्चाडति दामः, aafaayae |

ge

Baz |

९४ Ye ९९८

१,

Re

Se Tarefa CAH: |

uaa लब्यवि्ारप्रपदनाय WHS समनग्धकषद दानम्‌ |

परशासद चिडेत्तराभ्यां पाजिभ्यां समन्कदद्छप्रति ययम्‌ |

यावत्‌ प्रेववचनं नाखि तावत्‌ Ser Tea BATT: संस्य-

श्न निषेधनियमः।

उपयुष्छानगामन्धेषामपि aay विडहारेक खवायनिषेषः।

पेषितस्य मेजावदयस्य पेषागबचनधश्रारः |

HATA LATTA MTT TA |

मेजाव बस्य पग्य॑भिल्लाकमनीतान्नीबमान दक्कषडगम्‌ |

Vee मेचावदबस्य सोामाधिकरयककमंन्तर कचनम्‌ | इति ढ्वीये प्रथमा कड्िका।॥ ०॥

अथ zara fadrat afar |

Wye रकादन्नप्रमाननिवमः।

तज तेवां प्रयाजानां Gar खपि रकाद शसंस्याः |

परहवावुक्तं॒श्यप्राटतेषु eats afar पूर्वाक्ष पेबदक्षस् पुनः दज बम्‌।

SAHA हातुरगा्कां्तयी वत्वम्‌ |

येनजिङ्भिश्ापघोमिदहाडवभनम्‌ |

शुनकानां बसिद्टानां सर्वेषाच्धाप्रीसक्षमेदकचनम्‌ |

अटविनामसयस्यानुगुक् नामाप्रीां wees |

प्राजापतये तु बसिङ्बुक्कसदितानां सवेषां खापोवां जा- मद म्मोत्वम्‌ |

दन्य -छेषु पेषितस् मेभावदस्य प्रेवितवच्चनम्‌ |

उक्कपरेषवचनस्य हातुरन्तवंदि दख्निधानम्‌।

--~> ~ =

8१

aaa |

RR RR RR

१४ १५

५1

ts १९८ Ro

व्यथिगज्रब्दवाथे मन्लेऽादिषएतानां अन्दानामषः।

irate समाहारे पुंशिष्धनेवाडः |

मेधपतीति स््रोदेवतावामभिधेवायां मेधपतिश्रन्दस्य fag. बचचगम्‌।

STAT मेधश्ब्दस्य yas eae वचनमविकल्पः।

afstres ्ङ्गदिशब्दामामितरेषाच्ाहनं, स््रीपंसमाहा- रेषु was परंवदेवाभिधानच्।

4 चौवशमस्यो इषिधः पखकमायंत्वं किन्ति सर्वेषु ang नि- मदेषु चाथेवश्रेन ऊषकरबम्‌ |

प्रते समर्ंनिगमेषुहनम्‌ |

AMAA शब्दा गां प्राह्धतत्वेन BEA |

प्रतिनिधिष्वपि प्राहछ्तातां शब्दानां ऊनम्‌ |

उपमाचानां श्छेनादीनां शव्दानामन्‌ इनम्‌

इति तीये दितीया कण्डिका °

अथय Sara ठतोया Alwar

च्छश्चिगुनामकमग््विशेवकथ्यनं तचख्यानां पदागामृख।

स्त्र्यादीनां saat wearat Sq खाने उपाश्प्रयोक्ठ. त्वम्‌ |

वड्विंग्रतिश्ब्दस्याभ्यासमिवमः|

मग्विष्वजपानमन्तरः विशारादव्याङत् cfearza चाव. UH थात्‌ एकतः Beal खासनम्‌

AMAA CSA: कारयम्‌ |

TACIAUAMTS पराचामेवासमम्‌।

इति ama zatat कणिका yo 4

BR

श्रथ aaa चतुर्था कष्डिका।

खम्‌

R R 8 a

PH Aa om

Ro

६९

aR RR

१8 te

वपायां अप्यमाबायां तल्संख्कारखायें पेषिवस्य खाकेभ्याऽन्‌- वचनम्‌ |

शाहं खुगादापनस्य waaay |

BWA खाप्रोयाच्या।

बपापुराढाश्ाऽविरिति पश्चो्यागाः।

मागादेवतेषु पञषु याव्यारुबाक्ाभेदारेव बपायागवत्‌ Ta- दावः |

प्रतिप मनेतामग्नस्यावन्तंनम्‌ |

Laat मते मनाताया गावस्तं यित खत्वम |

उक्नप्रदानगतपरेवाां समा नजिक्ल्कथनम्‌ |

परदागपरभेषु faufaq या देवतारासामेकेकस्या Sear wiles निरि wea |

गेमेष्या नामेकेकस्या जातेदंयोः weahlaare विष- fara |

qrufafesmamaeney प्रदा मयैष यप्रयोगवत्‌ wat. गकथनम्‌।

खक्तवाकपरधेषु पुरोडाशेन पशचदेवतावडधंनम्‌।

विधां नानारूपल्ात्‌ खेन खेनेव wets निगमने प्राते पु- रेडा्रणब्देनेव चबव्वादीनां निगमनविधानम्‌।

मेधारभोयानित्षेतयोः पदयोः पखमिधानत्वम्‌।

च्धान्नायसिद्धानां डिवचनान्तागां रकवचनवडव्नयोारि- कुशकारपरि यहां पाठविर्ेषः।

इति edta चतुर्थौ कण्डिका yey

BR

अथ sata पञ्चमो कण्डिका | चम्‌ | बपारहामामन्तरः area अखदीयागां सर्वेषां ae. भगम्‌ | 2 इदमाप LAMA SAAT उभाभ्यां AAA | प्रा्ङ्भुतायामिदौ अतिरेध्िकमानेनख seme मा- जनस्य खता वक्वकथनम्‌ | पराडाग्रञ्जवयपयन्तं तीथन निब्काम्बासननिवमः। प्रधानखिटछते्भदप्रतिपश्चथं तेन चरित्वा fecaat च- <atafa: 1 ¢ facuscare? ्ागन्तकेयागेस्ये wiytrerafes- Wal Waa _| © आन्वायत्तदेवतानगां इविषां चावाहनादिषु निगमेषु अनुढ- HUTA: | श्यावाहइनकालादूद्ध sant शनिरादीनामन्येषामपि जिग मेषु खअनुबुत्यभावः। पुरोडाशानामिति विभेद tesa | १० इडाया GS उक्घपेवस्योद्यता।

इति तीये पश्चमी कणिका °।

अय sala षष्ठी कण्डिका |

KS Barat मनतान्‌चरणम्‌। दविधा चरम्‌ परेषां ततसलिङ्त्वकथयनम्‌।

a शविःपेठेकतर रवाम्रीषोमावेवेखच्र रोरेयामां सम्मतिः। ५2

88

खम्‌ |

60 6 ~ न्ट

डिदेवताद्न्ज रकाद वते बङदेवते WHI मेजावरबयोा- देवतत्वम्‌ |

खकदेवतेषु वदेवतेषु प्रधेषु वथा टडत्वम्‌ |

हेतुत्वेन गानगारिमतोक्ञेखः |

अथभेद्रद्दिते were विकारस्य निर चंलवम्‌।

बसाहामे छते याव्याया खम्तरा धचं याः समापनम्‌ |

परेषस्मान्नायपठितं बगस्पतिपरैषमसिता ये war तयो्द- बस्पतियाच्धानुवाक्धात्वम्‌।

WATT: करो पेषे प्र्ागदेवतावदेतयोर्निंगमनम्‌।

खिति डडापडानागन्तरं खनुयाजेखर बम्‌ |

ॐदछश्यलेऽग याजानामकाद सह्याविधानम्‌ |

प्र्तीभ्योऽन्यानां PATA AAT ETAT |

भेवाधिकारजिडच्यथे eam पुनरावृत्तिः |

YASS पुनरनवानस्य Menara: |

खङ्धवाकप्रेषे खाज्यभागयोयं ya |

पञ्चतन्त्रे पदचयस्याभ्वासल्वाभावाब परितस्यापि acu. सपाठः।

देवतानमामेकनातीयपशुकत्वकथयनम्‌ |

परखशब्टामामेवा वन्तेनं मान्याः |

SUL TAR HATS: |

अमवमभ्यये कमेजि खक्तवाकपेवसमापनागन्तरः area? दग्डामप्ररबम्‌। |

सावभ्टये कम्मेशि वम्टथानुप्रडर यम्‌

संख्ाजपात्‌ प्राक्‌ निव्कृमशादिकं हत्वा उदस्यमानस्य weg. खस्य समनग््कमनुमन्बडम्‌ |

उदस्यमानसछ इदयम्रकस्छ उपरिदात्‌ खपारूपस्प्रनम्‌।

|

खचम्‌।

२५ Rq

Re RS

SUTIN सर्वेधां wets समि्चयस्य cease | मन््विषेषपुवक प्रथमायाः दितीयायाः दतीयायाख् खाङते- रभ्याधानम्‌ | पुव यरोतुरोवाभ्वाघाने सवषां युगपडति | WAN संस्प्राजपस्य कन्तेव्यत्वम्‌ | इति edie ast कण्डिका poy

श्रथ aaa anal afwar |

प्रदानाख्छकमीक्घपेषा रव सन्वंज भवन्ति ara इति,

येषां पशूनां यानि प्रदानानि तेषां पशनां बाव्यानृवाक्धाक- यनप्रतिन्ना।

सवं FARM अम्‌ वाक्छाः उत्तरा यान्या इति च्रापनम्‌।

याज्यान्‌ वाकालिङ्कितदेवतेन वश्यमाडानां पम्रूगां .नानाल- MIA |

खमे याव्यानु वाक्धाः।

सरखव्या याव्धानुवाक्धाः |

सोमदेवताका याज्णम्‌वाक्छाः|

पूष्णे याव्यानुवाक्छाः

ङदस्पतेयाव्यानुवाक्ाः |

विग्ेषां देवानां बान्यानुवाक्धाः।

RAY याज्यानुवाक्याः |

मङतां याब्धानुवाक्छाः।

इन््रारन्यो याज्यानुवाक्छाः|

सवितुयोभ्यानुवाक्ाः।

QXUQ GUTTA |

इति टतोये सप्तमी कण्ठिका ies

Bg

अथ ठतीये अहमो afar | a weenfrafi: पशकर्ममिघामं, acaredt प्रजापति.

TITAN |

R याग्धान्‌ वाक्छाजिष्कख्पितदेवत्ानां xfeecat wri भिधानं, साकल्येमेतदध्यायग्रड्धितानां तासां fae RUAG |

R Beers समाघ्नातानां wai मध्ये Aarfeq सामाङ्त्वं कषा. चित Gamay |

8 पशूनां प्रृतिभुतस्य tare निरूएनामकस्य पञ्चाः कत्तं शत्वम्‌ |

निरू्स्य wit षट्‌ षटसु मासेषु क्त्वम्‌ |

¢ रोर्टिकतन्बविकारकथमे जाते पागुकतन्लेवु विकषार्कथयन- प्रतिच्ना |

e ward खागुरः शानभासित्वम्‌ |

<= qTeaetat सप्तानां बया ख्यागमुरपांखल्वम्‌।

इति दरतीये खरृमी कणिका ०।

KY ठतौये नवमो कण्डिका।

सेज्रामख्ाय्ये wate विधिकषथयनगप्रतिश्चा | Rg च्याश्चिनसारखतेन्रायां पशूनां रेशरसाविज्वाडथणाः पमुपु- ~ ५९ राढाग्राः TUNA warner | ° 239 eR 9 N चात्वाजमानंनानन्तरं खाञ्िनसारखतेग्रेयंहेः wera, वे- घामनुबाश्छापरेघयाव्यानां कथनम्‌ | 8 कुम्भो श्परघठरावेच्वगानन्तरं ग्रडपाचस्यसुरावे्वयप्रकारः। सराय्रहपयोग्रइयेमंदजपविधानम्‌। सरापरहेववेन प्रायभकखविधानम्‌। इति wala मवम कणिकषा।*।

89

श्रथ waa cual awa |

Gaz |

ss

९७८

१९

Re

विहितानामन्यथाभावे srafaft: | विहिवस्याभावे प्रतिनिध्युपादानगम्‌ |

अरि.मध्यरूपस्यान्वाडितापनः प्रयाशेपपक्तो खम्मीनां wry नयनम्‌ |

समग्बकं साबव्थाङतिदहामकं समासापयं लता गमनविधानं

समारोपगखरूपकथयनम्‌।

यजमानकटटंकं TW पाखिदयस्य qaqa |

SHTML SATCU MAA खहामपूवकं गमनविधागम्‌।

यजमागकटंकं समन्छकमरणोमन्यमविधानम्‌ |

वदीप्यमानस्याह वनोयस्य शम्यापरासादवाक्‌ संवपनम्‌

सूजितनियमषु श्टिकरणम्‌।

उक्ताया KS: पथिदछदूबकाभिदेवतालम्‌ |

उङ्कायामिद्ध खनदुद्चिगा।

Taare इष्टेः प्राक्‌ पदाथ॑विग्नेषादां कायत्वकषथयनम्‌।

ऋअपदानां भस्मा परिपूरणम्‌ |

प्रतिराजि arate: |

प्रायश्चित्ते San पुवंप्रवृत्तानामम्रीनां नापवशेनम्‌।

पथिकछतक्मागन्रं पूर्वविद्ारे तृव्योन्धमकाभि रेषकमी- न्तरम्‌ |

परपन्तो ाहितामेम॑रबशङ्मयां ततपन्चावशिराङतीभिः खुतत्पुषेपच्चगयमम्‌ |

च्ावाहनानन्तरः प्रधानयागादवोाक्‌ हविचापत्तो तस्य प्रधा- यागादेः SIVA समापनम्‌ |

शुतकेश्रनखादिभिरन्येव बोभत्तेहेमिःु नान्यः खृलुक्ष- BEM |

ya

Suwa |

RR RR RR

R8 RY

x २७

Rc RE

Re

Rt

fararat सिह्ठानाख हविषां दुटलम्‌।

BQ दु दानां इविषां cae: |

SATAY दुस्य मध्यमेन पलाशपञंन वखीक्षद्ार प्रतिषे- चनं ay वा तृष्छीमिति विकषस्पः |

अन्तःपरिधिद्‌ शो विव्यन्दमानस्य हविषे नि्वैपनम्‌।

WASTE इपोः Ua: ललाऽन्यतरत्‌ दधिभावाय खात ताभ्यां दधिपयेभ्यां प्रचरगम्‌ |

पयसि दुष्टे वतख्ाने पुरोञाश्वस्धा |

दधिपयेारूपे साब्रायदये दुष श्ग्राभिरैवतेदनगसिद्यथे प्- श्रावपरिमितव्रीहिनिवंपनम्‌।

RIG CUR प्रचया।

एकेषां मते केवलमिचदेवताकपश्चणरावोत्पादनानन्तरं इ- गन्धाः एयक प्रचारकथयनम्‌।

साच्रायेथेमपाङ्कतागां वत्सानां पाने वायुदेवत्या यवाग्वा यजनम्‌ |

गभेमिति awa वताऽधिथिवस्याभिराज्रस्याभिमग्न बम्‌ |

इति eta दशमो कणडिका॥०।

श्रय Sala एकादशो कण्डिका।

SUAS दुद्यमानाया afawrar मारभिमग्षखम्‌ | उक्ताया गेारद्यापनम्‌। उक्ताया गारधसि मुखे चोादपाचमुपेदृद्य SMA त्राद्धबाय 4 पानाचन्सतप्रदानम्‌ | UAV SHIA गवे यवसप्रदानम्‌। याबदुक्तदुग्धं निरवश्रोधं भवति तावदहविष्यै Gala त्रये हामकरणम्‌ |

Be

छतम्‌ |

©

fume सिङ्कस्य वा खालीपाकस्यामिमग्धडम | दाष नावद्यायां पयसः Hat तत्क ब्राभिमन्वयम्‌ | ufcfaea खालीपाकेन ङामविधानम्‌। होमस्यापयाता खन्धेनाभ्यानीयान्येन हामकरथम्‌ | पयसि qa प्रायखिततिकयनम्‌ | पयसि wa ्राभिमश्र नम्‌ पयःश्ेषेग हामविधानम्‌। GHIA Facts Wawcaa | ख्याकोपाकादेषे संख्छतेनाज्येनेोप्रीय होमकरयम्‌ | प्रघानङामदवपम्धंन्तं उक्वरूपा orafafe: | TSCA UWIAA मन््स्यापवादरूपया FAM डहामकर- बम्‌ MCAT ATAT AG | AMAT वारयोामः wawafafa चयस्य wayia मात्रापचारदमे FARMS Cla WHAT | गाबगारिमते उक्तपचदचये TACTA: | सरसरेति wuasfarraxay अभिमनग््णम्‌ | इासिते frafed प्रायज्ित्तम्‌। मध्यमेन Waray वीभत्स Bra: | अभिर टोऽधिकसमिदाधानम्‌। उत्तरस्या खाङ्तेः न्दने समिदाधानम्‌ xfa cata carewt कणिका °

By तीये दादरी afwar

सायं Cray प्रदाघानान्तकालविधानम्‌ |

सङ्वान्तकाजस्य WAC AAI | H

ye

Zag |

श्‌

@ > £ ©

सायं प्रातद्धामेऽतिगीते qa waar Vez: |

Swati कस्िम्‌ काले केन aE हामस्ततकयनम्‌|

वारणा इष्टेः NAMA |

हेमात्तरकाखे THAR वरदानम्‌

च्यमिरोचसमापति खाइवनगोयस्यानुग्रमनं wet पुनस्तदुड- स्यम्‌

faxquraataarat xfz: |

xfeaarnl यतवाचाः पन्रोयजमानयोारपोन्‌ wwaAIT- गश्रतारइःषेवमुपेाषवम्‌ |

इयोगंवेदुग्धेन WI: पुव्वंचतुरंभाजे सायममिदाचडहामः।

zwafaa पयस्यधिभिते हितीयमवनोय तेन हामकर्गम्‌ |

प्रातःकालातिपातनिनिन्ता प्रावरिष्िः।

उक्ायामिष्टो ब्रतम्टदूबकस्याेदेवतात्म्‌ |

ware खव प्रलोतेब्यमिषु हेमकालातिपत्तो प्ायखित्तिक- चनम्‌ |

दुःखेनाश्ुपाते प्रायञ्ित्तिः |

अमिदेचाथं विधिनानृडतमाहवनीयं यद्यस्लतमियात्‌ वदा बङविट्‌ब्राद्यशेन तस्य निधानान्तं कारयेदिति।

qaqa श्नु डुतेऽभ्युदिते सति बङविद्‌नाञ्चशेन तत्प्र- awa |

STM काय्याग्तरकथनम्‌।

कालात्येन प्रायख्ित्तश्रेषकथयनगम्‌ |

उक्छवि षये प्रातःकाले विशरवकथनम्‌ |

विद्यमाने awaits गाहइपल्ानुगमने इतिकरतद्यताविधानम।

मयनसम्येच्छामाभावे ASAscal खेपवित्वा away |

ayafaaa डतिक्न्तयताकलापः |

५१

Graz!

Re Riu x Re

Rc Re

@ @ A PP

A 6 & कट

उक्कमम्थनविषये fedta: wea: |

पुनमंग्यनविषये कल्ाग्तरम्‌।

चिगृबयुष्ाऽभिरेवाच मञ्यमविषये रका देवता।

afwtrary प्रयोते खाहवनोयेऽन्‌गतप्रायञित्त्वेन xfz- विष्रेषकथमम्‌ |

व्यातिष्मदू ककाभरिवशथयोः vad देवताग्वयलकयनम्‌।

सर्ववव्व भिष्वन्‌ गतेषु च्या दित्ये मिते उदिते वाऽगन्धासेवपुब- साधेयरूपप्रायलख्ित्तकथयमम्‌।

अरण्याः समारूेषु Ging खरण्छानोगेऽगन्याचेयस्य पुनरा- धेयस्य वा RAAT |

इति तीये हादी कण्डिका ॥*॥

श्रय sna चयोादशो afwar |

अतः परः भाविनीनामिषीनां खाप्नयोत्वकयमम्‌।

ब्रतातिपाते खाम्रेयीष्िः।

पुवोमो अभि प्रणयने भिवत खाप्नेयीद्टिः। :

अगारदारे Marana खअन्धाभरिसंसअंमे भुचयेऽन्नये SUA aS: |

सवषां Card Guat: परस्परः dex विधिचयेऽमे safe:

पुग्बस्यापवादः |

vuatfum संवगायाम्रये इटिकरगम्‌ |

ayaa खपुमद्डक्राय, श्चूवामन्रभोजने वेचानरना- मकायामये चेषटिकरबम्‌ |

परोडाशकपाले गण्ेऽनुदासिते उक्षामेयीद्धिः।

~ चभ्या्नाविते GHA CS: शत्तव्यत्वम्‌ | 2

५२

GTA |

Rt ष्र्‌

XR

९४

१४ Xe re Xs १९

Re

> 0 9

Ramayan ग्टतश्ब्दोह्ञेखे घ॒रभयेऽम्रये MWe: |

BRAS मरता Saar |

CHATS WANT चन्दरसमः पुरस्तादम्यदये जातं मररेवताका SRLS: |

urafeurscainmat amararngetat वैकल्िकवि- धिक्थनम्‌।

इविधां खत्रस्याभिमशनम्‌।

बदिष्परिधि aaa asa खापीघ्रकटका हामः।

तवते खाप्ीत्राय पुगेपाचप्रदानम्‌ |

देवताविपग्यासे खावाहनादिष ब्यत्कमविघानम्‌ |

afeifaq कम्मखि यर्द्यदेवतावाहनमङ्त्वा उक्तषरकम्म- wee यावति गते रणम्‌ भवति azarae वदाबा- इनं wuafafa |

wafran देवताया वागक्षस्यम्‌।

इति दरतीये चयादण्यो whist yor

WU SMa चतुद॑श्री कण्डिका।

Quaefaa होमे हते चतुःशरावोादनेन चतुत्रदाबमा- wmaequrafafe: |

अदग्धं किदधिडधविरवदानेभ्या पग्योपतखे्दा पृब्बा्ठप्राय- चित्तम्‌

इविष्यण्रेे दग्धे पनराडत्तेः weed |

वाहनात्‌ पाक्‌ Wala पुनराङ्त्तिरेव |

raat पुनसाङत्तिकयनम्‌ |

fewua: प्राक्‌ प्रधानभूतागां पुनराङ्चिकथयनम्‌।

48

aaa |

GALATI पनरायतनादवदानकथनम्‌।

देष दक्षिणादानं ऋविग्भ्य इति |

सर्वषु कर्म॑सु विष्डितदच्तिणादाने ऊवेराभूनमिदानम्‌।

पुराडाग्छपबादूद्धं प्रायदच्ित्ताभावः।

खादिभिर्वलीएानां तदहश्ंनादिभिर्मिचिप्तानां खन्यथा asafraaarat कपालानामभिन्नानां खपामभ्यवह- tay |

कपालेभ्याईन्धानां Vasa सिन्नानामभित्रानाख खपामभ्व-

वडरयम्‌।

सफ़टितोत्पतितपुरोढाश्ानां निधानाभिमन्त्ो |

अभिरामाय प्रययनकाले मच्मानेऽप्ो जाते साति- sata प्रणीय aa हामकरयम्‌।

्म्न्यादीनां एयिन्तानां wagered Sutra Eee |

areauurefzg wey asfaucadt समिद्धवति इन्धनायाः समिधो भवन्येबेति |

छामानन्तरः मन्यनमपि भवतीति |

यदि पाणो जयात्‌ वदा वासा्िंनेा ब्राह्मणस्य नावरोधः करदोयडति।

यदि Wa HWA तदा हागमांसवजनम्‌ |

रम्मे चेत्‌ दभावामनयिशयनगम्‌।

GY चेत्‌ भोाजनाभोजनरूपेाऽविवेकः।

सांवन्सरिकया वत्नोविकयेोत्रं तयो विकल्यकथनम्‌ |

्ाङग्यारन्तराऽगन्यमुगमने सति fafed हिरण्ये featar- ङतिदहामः।

इति ecia चतुदशो कणिका oo | दति दतीवाध्यायः समाप्तः

SAGA Vcc il

43

खतुथाथ्याये कण्डिका: ९-९५। सामयागेतिकश्लव्यता।

अथ चतुय प्रथमा कण्डिका।

खचम्‌ | कर्द, मासयो आधानानन्तरमारवन्धयोादश्पुदमासयोारनन्तरं स्टिपयुचा-

a, £ @ AI

९०

१९

तुमैस्येरि्ा सोमेन यजनम्‌।

रेवां मते दश्चपुरंमासागन्तरं, खपरोषां मते ताभ्यां पने. मपि सामेन यजनम्‌

सोमयागकतृबां ऋतिजां वंरूपलकधनम्‌ |

ऋत्विजां म॒ ख्थामृख्यत्वकथनम्‌ |

तस्य तस्य उत्षरेषां sarat परषां मस्यत्वकथनम्‌ |

स््बेपुरषव्यापिपदाचानष्टाने Caan: woud. faga: |

aut wert aWitaredrrat acanfine- waarqaai कटटत्वमिति च्रापनम्‌।

ग्रशपतिखक्तदश्ानां saat aemat whet we-

बेजगम्‌। thea aa afeat पवां समवबापादिकषम्मेड aera HCY RUA |

्नमोनां aaatawas यथार्चमभिधानमेट्टिके तन्ते इति। तिवक्तात्‌ खप्राप्तस्योषहस्य विधानम्‌

५५

खचम्‌।

ष्‌ aR ९8 ११ # ro

१९ १९ Re RR

RR

RR RB RY Re

दखप्रदाने ऊहविधागम्‌।

Bay fafag अप्राप्तस्य sew विधानम्‌ |

अनेरिकलत्वात्‌ ऋकलवाख तयाव्यायां प्राप्ता विधागम्‌ |

कुङाच्च ऋकत्वाद्प्रा्तिः।

चच्छावाकस्य निगदे उपड वप्रन्यपडबेऽप्रातिः।

qaqa एषपतिवरबाबन्तरं अक्मादीगां मुखानां प्रवरणम्‌।

सव्वात्मवगादिवं खचोक्क्रमश।

समानार्घेयाणां समानगाचायां तावतां तन््ताकयनम्‌ |

AMAIA संस्काराणां खवत्तनम्‌ |

श्केवां मते खभिचयमवत्सु ऋतुषु उखासम्भरस्गीयं cfs aa | |

्भ्रिवत्‌ waa WIZE चयायां tai दे वताल- कथनम्‌ |

दम्यम्दतिकर्म्मडां उत्तरोत्तरं wae भवितच्धत्वम्‌ `

उक्छस्याखाखम्भर बीयस्य पेडंमासात्‌ शनेररत्वकथनम्‌ |

सामप्रवहयस्य प्राययोयातुल्यताकथगम्‌ |

ओपवसथ्येऽभिप्रययनस्य प्रथमाया BE खरेषु नियमाभावः |

चम्मं AQAA AAA TTA |

इति wae प्रयमा कटका pe

अर्य तुयं डितीया कष्डिका।

दोष्ठबी यायामिद्धो विराजै wal भवत xfa | दीच्चथोयायामप्राबिग्ड देवता |

५६

खचम्‌।

श्‌ 9

afafaad Twat हवींषि इति |

चन्ययादभयोाराम्रावेव्यवादधिक्रानि wife हवींवोति।

भवदद्धा खादिद्धेभ्वः भुवनपतिभ्वा वा खादिखेभ्या area. न्‌ वाके |

श्दमादिषु उदयनोयायाः प्राक्‌ माजंगामावश्यनम्‌।

cet amare द्धितानामाग्िवां खाने खागूनामख- HAY प्रयोगः| :

इढानिगदकथमम्‌।

सूक्वाक्यानिगद्‌कथनम्‌ |

नामादेणाभावक्यनम्‌।

सवनीयपञ्छिडायाः कथयनम्‌।

अभिप्रययनोत्तरक्षादं माहेपव्याहवनोययोामध्ये दोखिताना- मासनश्नयनरूपसद्चरदेशः |

सायां दीक्ठाविधानम्‌।

महत्रतसदिते सचे विगरेवकथमम्‌।

इादशाहतापद्ितेषु WHS: GNIS रवापवदख Sara भवन्तोति।

विद्धत्येकादहानां कम्माचारः |

दीक्षाकालरव faye दीच्पसत्सशहितानामेकाङानां प्रयोगकालविघामम्‌।

awe परिसमापतेषु want acwahanefa साम- क्यविधानम्‌।

ति चतुय fedtar कणिका yeu

Aa,

y9 अथय Wau ema कण्डिका।

सोामक्रयदिवसे प्ायशोयेषटिकरबविधानम। प्रायमोयेष्ेः waa, नादयनोयाग्तत्वमिति। उक्ताया इष्टेरनाग्यभागत्वं गोदयनीयत्वमिवि। Gwiay सोमक्रयस्य सहदेव waa

इति waa zatar wfasat ° |

अथय चतुय चतुर्थी कण्डिका।

सोमक्रयरूपं कम्मे |

क्रीतं सोमं unwed Ferg खध्वय्येषु अनसः पञ्चात्‌ चिपदमाभेऽतीते चक्रबत्मनामध्यभागस्य aren पषि- तस्य खतः पार्व्णोमचालयतः प्रपदेन efgawi fefa fa: पाश्च इपनम्‌ |

अन्तरेव afl खगुत्रजतण्व उत्तरा ्यनुवचचनम्‌ व्रजनविक्षोपे इति।

खवखितस्यानसा ददिगंपाश्चन सोमसमीपं गत्वा तमीक्त- मायस्य बचेवावदश्ानम्‌ |

wafwasafa दच्िशात्‌ पच्तादभिक्रान्तस्य सामाभिमखे अवसानम्‌

सामे निहिते तिषतरव परिधामकयनम। उपस्पग्रंनविषयस्य विकल्पकथयमम्‌ |

इति चतुथे चतुर्थौ कणिका *।

yc

अथय चतुथं पञ्चमो कण्डिका।

छम्‌ |

@ ~ = @

डढाग्ता तिथ्या मान xfs: | ्ातिथोषेरमिमग्थगरूपाङ्कथयनगम्‌ | तिथे धाययादइयं, संयाण्यादयं, aides करिष्यतां ख- यमभिमश्रंनम। उदकस्पशमन्तरः सोमराजाप्यावमम्‌। उपसत्म॒ उदकस्य ने SATA TAA | ्ाप्यायनमन्धकयनम्‌। उदकस्यश्रानन्तर नमख्ारान्नजिरू्पेव पाथिनिधानस्य क- यत्वम्‌ | xfa चतुरं पचमो कणिका ° t

अथ चतुरं वष्टो कण्डिका |

उक्तोदकोपस्यश्ंनानां खाप्यायननमिङ परवग्यादुत्वकषथगम्‌ | प्र्चमनवागमक्का VAT वदवसानम्‌। पु व्बस्याभिडट वनस्य रतावश्वकथनम्‌ |

xfa चतुच wat कखिका॥°०॥

अथय चतुय सप्तमो afar |

पुम्बात्षरयोः पटलयोः सम्बन्धाय उन्तरपटसे ऋगावागादि- धम्भेकथनम्‌।

wufey डपविष्ेषु खध्वग्यु वदं कचरम्मदुघाङागस्य उत्तरा- रम्मे निमि्षल्वकषथनम्‌ |

१५९

Ga |

श्‌

8 %

om £8 @ A A

१९

९8

व्भिदिङ्कारवजे उत्तराभिदटवनविधानम्‌। उन्तरपटकस्छ रता वत्वक्षयनम्‌ | उत्तमयोः VINA खरूपकथयनम्‌ |

इति चतुथं सप्तमी कण्िक्षा °

अथ चतुय अष्टमो कण्डिका।

WATS सम्बन्धाय प्रवग्यायं way Braqaca- विधानम्‌ |

उपसदि पि्यया area: |

पिन्धयेव प्रादे शे पकेशनये खा खयातल्यक यनम्‌ |

fora उपवेश्नातिदेग्रात्‌ दसिशेत्तयंपश्यताविधानम्‌।

उप्रसद्यायमोडएुषे Karat तिडः साभिधेन्यः।

आल्यपखिदृकदावा इनस्यायलप्तवकथनम्‌ |

waat मते देवतानामनावाहनं | SATA HAS hy उक्षा रुव देवताः श्तिच।

खिदलछदादिप्रयाजाव्यमागसोपकषथनम्‌ |

च्छप्यायननिङवयोनमिं्त्वकथयनम्‌ |

questa कन्तथायां उपसदि विग्रेषक्चनम्‌।

पोव्याश्िकोनापराहकिकीनामृपसदां कत्तंयत्वम्‌ |

पोव्वाह्िकोनामुपसदां पूववा ापराङ्किकोनाद्चखपराङे कत्तश्यत्वकयनम्‌।

पूम्वीडिक्यापराङ्व्ावुपसदो रुकोद्यव्य रकापसद्यव हारः, ताटश्छा उपसदख चिषव्वहःसु ata |

उक्तेकापसद्यवहारे व्यवद्यानिखधयः। 12

de

Graz |

१४ रद

१७ शः

अध्व प्र्लवादुपसद्विश्चयः।

खकेषां शाखिनां मते च्योतिष्टोमस्य प्रथमपयेमे धम्मन्छा- भावकयमम्‌ |

च्योपवसथोऽइनि वर््तमानयेारपसदोः ware खव कर्तव्यत्वम्‌ |

हाता दीद्ितचेत्‌ तदा ्ैपवसणथ्येऽइनि प्रथमापसदि समाप्तायां प्रेषितः पुरोषचिग्धथयमनुवचनम्‌।

हातरि खदोद्िते यअमानस्यानु वचनम्‌

पच्चात्‌ weart त्तिलाऽभिडिङ्त्य पुरीष्यासोऽप्मयः इति सप्रयवाया ऋचस्िरनुवचमम्‌।

खमन््रेणेवान्‌ वचनं Avifata |

THY GIVI खमुत्रुव ताऽन व्रजनम्‌ |

तिरत्सु खभ्वय्युषु खनु बच नारम्मस्ाने fae भूभुबः खरिति वाचं विज्य प्रययतेति सम्पेवामुबचनम्‌।

हाता दीसित्ेत्‌ प्रस्ता कट कं सचितस्य we: खनगीतस्या- मणंसनमरूपरुख्रबम्‌।

चिमभ्यमया वाचा पुन्ाहमगन्यनश्ं सनम्‌।

अभिपच्छस्य पात्‌ वेश्वानरीययजनम्‌ |

afufeayg wae पुरीव्यचितिः, खनुंसनं, वेश्वागसीव- मिन्येतत्‌ चयं मवतीति।

wear नियमकथनम्‌

उत्तस्याभिप्रबयनस्य कस्व्यत्वम्‌।

दीत्तितखद्रद्या वदा तस्य वसेाधायारामन्नाले वतप्रविज- ममविधानम्‌।

शति चतुर्थं खषटमो कखिका।॥ ° |

ge

अथ चतुय नवमो कण्डिका |

चम्‌ |

र्‌ R 8

@ mf ©

@@ A om ^=

xe

६६.

ष्पध्वग्यकटटकं इविधानयोः शकटयेः प्रवन्तेनम्‌। उक्तप्रवत्तने कंस्य सेामप्रवहणेन करणविधानम्‌ | पुव्वाक्कानुव चने विग्रेवकथनम्‌। स्राद्यामबडधायां खथिदयेरिग्स्या खड चऽवसानम्‌। + con “eo

Uist रराटीमोच्मारे ऋगिविग्रेषामुवचनम्‌, तदच खा-

TITS | | sufawadiaan ऋग्विरेषेब परिधानम्‌

इति चतुथं नवमो कण्डिका ॥०॥

अय चतुय दशमी कण्डिका।

परेषितानुवचमे इतिकत्तयताकलापकथयमम्‌।

GAMA उत्तरान्‌ बचनम्‌।

चटग्विलेषसमातत प्रयवेनापरमः।

खभिघ्रोयमतिव्रजत्ु aug उत्तरेय cafe ऋगिवि- दरेवाणामनुवचनम्‌ ऋग्विररेषस्य चाच खारामः।

प्रपद्यमानस्य TRS AACA TT

ब्रह्मापवेशने इतिकन्तव्यताव्यवस्थापनम्‌।

ब्रद्यकटटंकस्य सेोमप्रशयनस्य पाचिकत्वकथयनम्‌।

साम राजानमप्रणयते Tea: कत्तद्यवि धानम्‌ |

्याहवनीयस्य दच्िकतः ब्रद्योपवेश्ने नियमकथनम्‌ |

efwaarefearat सोमवामक्रियायां खनिपश्छस्य दच्ि- यत उपवेशनम्‌

QUA ala पशये उक्तं त्रद्यासनम्‌।

&र खनम्‌।

१९ सेये चानि बपाामपर्यन्तमाहवनोदस् दित a. सनम्‌

१९ प्रपतये सोमं प्रदाय cima Ga इविधाने waa यदि गतः स्यात्तदा प्रपद्यमाने टाअनि खासादनाथे पुनः प्रच्ेबादिति।

इति wat दश्रमी कखिका ॥०॥

श्रथ wad एकादभौक्ण्डिका। १९ खप्रीघोमीये पशुना चरबम्‌। दयप्र्यनपयन्तमुत्तर्वेदिखमीपे शतादतां पदार्थानां क- Wea Vig खस्य fume पादु पवेशमे इतितं ताकचापः। ANTE खी यधिव्यस्य पखादवश्ानम्‌। a देवद्धनां दवींषीति waa, aa सव्वासां अदानां देवतानां सगुकत्वम्‌, दस्य गणविकल्यञख | ¢ उह्देवतानां याव्यानु वाकाकचनम्‌।

इति चतुर्थे रकाद क्णिका।॥*॥

अथय YAU STW कण्डिका,

सर्वंएागोतिवच्यमाडानां हविषां dw, खन्वायाब्नत्वं, तरेबतेपदेग्रस्य ध्यानार््वं, तासामाद्धो सह्यः, तचा- दिवः षखामेककस्याखल्वारख्चत्वारो AMC, वतो faucet दितिरेका, ततज्ञापरराऽनुमतिरिति च।

8३

जम्‌ |

@ ££ @ © A

उक्कानामद्ानां देवतानां याव्यानुवाक्छाकथनम्‌, Pee. यस्य मवमत्व, कायस्य CWA |

च्यापयनेरकारेशैवायपरि हारे saw wate |

अम्मीप्रीयाचेत्‌ उन्तरेड होतारः waste वमेव दचिशेन इत्वा Ws निधानस्य ada |

wifasiziwea दिन मेधावयं राचीय णव निधानखय WUT |

उपोात्थाननिव्कुमये teat दे वग्रडयम्‌।

इदयमूलादासनप्रकारः|

बसतीवसेशं परिारे कियमारे दीलितानामन्तभोावः ख- दीचितानां बहिभावख्'।

इति aq इादण्यो कण्डिका yon

अय चतुथं चयोादश्रो कण्डिका।

यस्यां राच पराः समात्षि्तस्याखतुर्थभागे पचिप्रवादनात्‌ प्राक प्रातरमुवाकायामन्धितस्य विधिपुवकः खाङतिहामः।

उक्तविषये दितीयाडङति दामः |

व्रह्मयखद्ेतुखायं विधिः समानडवति।

विधाने प्राप्य ररुाश्यभिमश्ेनम्‌।

efaaa पाना पय्यायेब रराद्यमिमशरंनम्‌।

ARICA प्रातरन्‌वाकाम्‌वच्चनम्‌।

प्रातरनुवाक्षाथंमान्नानविररेषे वि्ेवक्षथमम्‌ |

[मिदवताकक्रतुकयनम्‌।

इति चतुथे चयेादशो wfisat 4 > 4

&४

SY चतुय चतुदत्री कष्डिका।

Zaz | SAS wy |

इति wow चतुद्रो कण्डिका ey

अथ Wy warm कण्डिका।

धाश्िनः wa: | OT प्रातरन्‌वाकः। पुव्बाक्तादन्यः TAC TATA: | yy SRSA ACWIY AIA छन्दसा माभ्यावपनम्‌। 9 A TINT ATA, वध्यस्य 4 जागतमिति | अध्यासवत्‌ एकपदददिपदानां संडितानामन्ते प्रबवश्चरयम्‌। विहितानां माङ्लादीनां समागक्रमे वक्ठव्यत्वकथयनम्‌। Tq: खगकामस्य माङ्गलकयनम्‌ | तमस्ापधघातपय्यैन्तं शंडेद्यावोयद्क्तावन्तेनम्‌। तमसोपधघातकाले डंडेद्यावीयस्य उन्तमय्ा प्रतिप्िवतम- fafa खकस्यापसन्तननम्‌। उत्स पंबखरूपकथयनम्‌ |

re A @ KF @ A .@

se e

7 se

डति wqu dec कण्डक्ञा॥०।

डति चतुचाध्यायः Gan: 4

चस्या ९५४

खच्‌ |

९५

पश्वमाध्याये कर्डिकाः ९-२०। शरद्ि्टोमाधिकारः।

श्रय पञ्चमे प्रथमा कण्डिका |

परिधानीयापनपएची ययोः सम्बन्धानन्तस्मारोषक्रमेण ए्टमखर- प्रयागः |

Sars याणां cae मध्यमखरो वेदित्यः।

प्रपदनात्‌ पस्मापानपचःयाणं मन्त्रः खरः |

प्रातःसव्रनश्च मन्लखरेण प्रया क्रव्यम्‌ |

दितीयादाने SUT वक्तव्यता |

ठद्िकामस्य प्रयागविधिः।

vafaara लिङ्काक्ाङ्खन |

त्राद्यणकथयनम्‌

रकधनासन्ञकाप॒ ग्रहणम्‌ |

दृष्धिपयागताप्य्‌, वक्तव्यता |

समीपगतापसु VAVHAA |

aaa वरीभिः समागतापसु प्रयोक्तव्यता |

तीथं हाट चमसे पुथ्येमानता |

निगदस्य वक्तव्यता |

गमननिरूपणापवे शे |

खन्या वत्तनम्‌ |

ष्यनु व्रजनम्‌ |

K

९९ द्रम्‌ |

१९ गमनोापवे श्रननियमः। इति पश्चमे प्रथमा कण्डिका |

उपांखु्महषटमानन्तर प्रानकर णम्‌ |

वायुपवे शनम्‌

उरपांशुसवनाभिमश्ं नापवेशनवाग्विसजंनानि | चभिसपंणम्‌ |

इतरदी त्िताभिसपं णम्‌ |

च्यभिसपंगाङ्हामः |

व्भिमुखापवे शरनम्‌ |

च्छन्‌ मणम्‌ |

A © & श्ट «fC

यजमानाय HA मन्त्रणम्‌ | १० उत्तरसवनाभिसपगम्‌ | ११ तब्रह्ममेच्ावरुणयेरतिसजंनम्‌ १२।१३।१४ प्रातःसवनस्य विधिः | इति पश्चमे दितीया कण्डिका |

[>

भथ पञ्चमे aatar करिका |

१। २। सवनीयपश्नाचारः | MITA | म्मीषोमीयकम्मातिद a: | परिव्ययनीयाक्किः।

Tle १० rg १२.

६२।१४

se

go

यजमानश्रब्दाये GABE कत्त यः | हारियेजनादुद्धं Weel कम्म सवनदे FATS Ta: |

क्तवाके दवतानुवत्तंनम्‌ | खच्छावाकातिरि क्त TITS: | च्पादित्धादिधिष्यापद्थानम्‌ | च्पभिमग्यनम्‌ |

giro पशश्रपणायाद्रभिकिया |

१८ १९।२० xf ९९

सदाभिमश्नस्‌। सदसादाव्वेभिमश नम्‌ | पूव्वया दारा प्रसपणम्‌ उपवे शनजपे | ब्रह्माणं प्रसयन्तमनु ऋत्विजां पसप णम्‌ | चटत्विजां खानविधानम्‌ | QAI कम्मकरणप्रकारः | हेश्रादीनामधिकारनिरूपणम्‌ | SISTA ्ासनकल्यनसम्‌ | विसश्थितसञ्चराणाम्‌ उत्तरेण असनम्‌ | ऋत्विजां दचिणतः सासनम्‌ |

इति पञ्चमे ठतैया कणिका |

श्रय पश्चमे चतुर्था कर्डिका |

रेन्रपुरोडाशेन खनुसवनकरणम्‌ | = मातःसवनं मन््निद्‌ a: | = “eo दितोयदतोययाः सवनयामख्निद्‌ a: |

सत्रम्‌ |

8

a >) c

१।

उद्कतपद शब्देन GTM! |

यागकाले षष्ीस्थाने दिती याविधानम्‌ |

माध्यन्दिने खृषटरत्‌हेमविधानम्‌ |

quis बशुत्वविधानम्‌ |

vafefafad war: ब्राद्धण्कत्त कत्वविधानम्‌ | इति पञ्चमे चतुर्थं कण्डिका

भय पश्चमे पञ्चमो कण्डिका |

A दिदे वत्यनिणंयः।

A दिद्‌ वव्यमन्नकथनम्‌ |

[५

VURISM CATA: | प्रातःसवने अनबानविधानम्‌ | दिती यद्रवीययारनवानस्‌ | यहपाचाहस्णम्‌ | यष्पाक्चाहस्ये Ae | यषपाचस्थापनाशं मन्तः SULIT प्रतिकालं वामहस्तेन पिधानम्‌ | AN = “~ मचावरुणाश्िनयादचत्िणन इरस्णम्‌ | अन्‌बचनादिग्रहणम्‌ ।- प्रतिसवनं छक्तमन्‌ कथनम्‌ | प्रतिसत्रनं प्रितेन हाचायजनम्‌ | RACE नामप्रहणपृ्व THU | विग्रेषविधानाथं दूषकम्‌ | पुनः.प्रश्यितवाज्या कचनम्‌ |

खम्‌ |

१६ ९१ Rr RR ०४ ९४ २६

29

fe fo «a ९४ = ee ba)

A © £«§ © A ~

९८

पश्चातवधटकारः | वेषम्यकथनाय BAIT | यष्ट्रासनाथगायाकचनम्‌ | प्रतिवषटकार भच्चणकथयनम्‌ | तूष्णोम्भच्तणम्‌ 1 वनी यदं श्रादागमनम्‌ | च्यागच्छन्तमध्वय्युः प्रति होतुः प्रश्रः चध्वव्याः प्रद्यु्तरम्‌ | सोमपाने STITT: |

इति पद्मे पञ्चमो कण्डिका |

रथ पञ्चमे षष्टो कण्डिका |

रेन्धवायवपाचयषे मन्तः |

ततपाचश्थसाम BHT भच्ितव्यम्‌ | सामभच्चयक्रमः।

सामभक्तगक्रमा तिदे एः |

पनभच्तगनिषेधः।

दिदेवल्यानां व्यागनिषे धः | मेचावर्णपाचग्रहयमवः |

वीच्तयविधानम्‌ |

मे चावरूयपाचग्यागदाढचमसयरषटणयावि घानम्‌ हाढचमसखापने स्यानविधानम्‌ | हादचमसस्यसेमपानानन्तरं आथिनचमसयदहणम्‌ | श्न चमसत्यागान्तक्षम्मविधानम्‌ | उत्षटटचमसानां इड़ासमीपे WITTY |

Oo खचम्‌ | १४ रडुाभमच्चयविधानम्‌ |

१५ दीत्तिभस्य हातुखमसभकच्गविघानम्‌ | १६ चमसभच्चणे मन्धविकत्यः | १७ दीखितानामु पवनम्‌ | १८ ततः सन्वंवामुपडयनम्‌ | १८ सर्वेषां सोमभच्वणम्‌ | २० SATAY खवगमख्थानां चमसात्‌ सोमपानम्‌ ९१ से[मपाने पाचविकल्यः। २२९ सेमभच्तणमन््ातिद शः | ९३ Sq: सोमभक्तणे विश्रषविधागम्‌ | ९४ इतरषां तद्चिषेधः। ९५ श्चेद्राागामपि भक्तगनिषेधः | ९९ “Hewes: सोमनत्तगवि धानम्‌ | वमसाभिमश्रने ऋग विधानम्‌ | २८ उतीयसवने श्वाद्यचमसाभिमशनम्‌ | २९ मुख्दययेः सामनच्तये णकपाचविधानम्‌ | ६० चमसानां नारासशसंल्लाविधानम्‌ | इति पञ्चमे वष्टी कणिका |

श्रय Tea सप्तमो कण्डिका |.

RTT कम्मकालः। `

अनु च्या अच्छावाको यमन््पठनस्‌ | निगदानां खनवानत्वसिड्धिः। च्यच्छावाकाथ मध्वयु शपङयायाचनम्‌ | उपवने AAT: |

= CA WN wo

खम्‌ | दे

ष्ट

१० Xf

= © © veo

MR

Ufeaarear | ततः SHTML: |

VOSA उदकस्य AAA AAA ALA |

ततः सामपानविधानम्‌ |

इड़ापानम्‌ | इति पञ्चमे सप्तमी कण्डिका |

श्रय पञ्चमे अष्टमो कण्डिका |

प्रतिप्र्वचनस्वातिदे श्रः | ऋतुयाजानामनुक्ञाविधानम्‌ 1 सप्रवयागविघानम्‌ | ख्टतुयाजानां याज्यादिविधानम्‌ | हतार परति च्यन्‌न्नावाक्यविधानम्‌। खकत्तद्ययागवि धानम्‌ 1 HITT WENT A यागकंरणम्‌ 1 वघटसख्यया ऋतुपाचविभागः। TY एथक्भच्तगविधानम्‌ | Wea: पश्चाद्‌ चणम्‌

डति पञ्चमे Seat कण्डिका |

अथ पञ्चमे नवंमो कर्डिका।

ऋतुपा चभक्तगानन्तरः कम्मंविधानम्‌ | पयाय क्रमेय च्यादव विधानम्‌ | उन्तस्विधानम्‌।

७९ सवने शस्रखरवि धानम्‌ |

we प्रतिगरविधानम्‌ | व्यवहितस्य विग्रेषविधानम्‌ |

ज्ञ ताद्यपवादः।

प्रणवस्य प्रतिगरत्वम्‌ | विकख्यविधानम्‌ |

प्रतिगरदयस्य विषयव्यवस्यापनन्‌ | दिपदषघटपदयोाः एंसनविधानम्‌ | उपांशख्नियकर्णम्‌ | पदसमान्नायनिवत्तंनम्‌ |

निविदां शसनविघानम्‌ | निविदाज्ञाज्यसन्तानविधानम्‌ | सर्व्मनिवितषु शंसनातिदे शः | प्रस्तावाद निविडम्मातिरेश्रः। fafaag पदसमान्नायविधानम्‌ | निविदामाहनविधानम्‌ | amet fas चननियमनस्‌ | विरे प्राणसत्ताविधानम्‌ | प्रतिपदामाद्यक्चषसमप्रकारः। समाश्ञायस्य वि कल्पविधानम्‌ | याज्यात्तमब्नान्तिनिराकरयम्‌ | च्रास्तपरिधानौयाया खाहानन्‌ | उक्‌यपाचभच्तणविधानम्‌ | ततः चमसभच्तणम्‌ |

आदि चग्रसावि यद्ये वषट कत्त भं चश निषेधः | ति पञ्चमे नवमी कण्डिका |

vn

श्रथ पञ्चमे दशमो awa | खत्रम्‌ |

श्स्लकालपरिच्ञापनम्‌ |

प्रल्तातुराङानकालदिधानम्‌ `

उत्षरसवमदयस्य खाहानकालविधानम्‌ | ४.५ पुरारचानाम्‌ उपरि चश्रंसमविधानम्‌ | प्रडवमितयश्य सं्चाविध्नागम्‌ |

पुरारचानां frre नावसानप्रद्‌ नम्‌ | उत्तमटचे खाहृामविधानम्‌ |

माधुच्छन्दसः प्रडगसंश्चा |

१० हाचविग्रषानां शस्रविधानम्‌ |

११ सख्ानवि्रषेग शङ्ञविधानम्‌ |

१२ माध्यन्दिनं खाहावनिमित्तत्वम्‌ |

१२ स्ताधियादिभ्यः खाहावस्य कत्तब्यता | १९ हाचाषावमिमित्तत्वम्‌ |

१५ स्तात्रीयादन्धप्रतोकाविधानम्‌ |

१६ आदो निविद्धानोयद्क्तस्य विधानम्‌। १७ खान्निमारते चखाहावविधानम्‌ |

१< Mane ay खाहाव विधानम्‌ |

१९ माध्यन्दिने दतीयप्रगायवरिधानम्‌। २० तदन्येषां यहगकमविधानम्‌ |

२१ श्स्त्रसश्यनिराकरणम्‌।

२२९ प्रातःसवने शस्त्राजपवि धानम्‌ |

२२ ATS Wes शस्वाजपवि धानम्‌ २४ षङ्ग्नौकादिषु उक्थविधानम्‌ |

२५ धम्भातिदे श्रपदशं नम्‌

L

छचम्‌ | २६

>, Rc

hm 5 CA OW

# @ . ^ CW YW vo

08

छन्दानुरूपप्रदश्गम्‌ याषप्रद्‌ शनम्‌ | याज्याप्रदप्रनम्‌ | इति पदमे दशमी कण्डिका |

श्रथ TTA एकाद भो कण्डिका |

अतिराे हातुः वोड्शीग्रशयम्‌ | म्टगतीथ संश्चाकथनम्‌ | तोथनिष्कान्तानां नियमनिराकरणम्‌ | निम्कान्तानां ~ ~ निष्कान्तानां पुनव्वद्यां प्रवे शः | A fragrant कालबिधानम्‌ | यजमानस्य प्रतिसपरंणम्‌ | इति पञ्चमे रकाद शी कण्डिका |

श्रथ पद्मे eel कण्डिका |

च्यच्ा पाकतुल्यता |

` At A पव्या क्तापस्प्रानादिः।

aX उपस्यानादा विश्र षविधानम्‌ | उपव शने मन्लप्रतिनिपेधः। उपवे शविधानसु |

+ Seay कत्त कडव्णीष प्रदानम्‌ | उष्णोघबन्धनप्रकारः | माध्यन्दिने खरविधानम्‌।

C Ay NM uw

SY

अनयं दखह्तकथनम्‌ |

अव्व दस्य प्रशंसा | यजमानायोष्यौषदानम्‌ |

QE दानविधानम्‌। इतराषःस प्रतिदानविधानम्‌ | माबस्ताचविधानम्‌

RIT MWA ATE! | च्याप्यायनमुदकविधानम्‌ | माष्ननविधानम्‌ |

द्‌एदनविधानम्‌ | श्ासेचनविधानम्‌ |

द्यावणश्रब्दे ऋगविधानम्‌ |

qa दधावमानिभिच्नानां समानता | as विकल्पविघानम्‌ |

प्रवेयावाणद त्यस्य विषयः | पून्ाक्तानां कत्तं व्यता | माध्यन्दिमपषमानस्य स्तुतिपरकारः |

इति पञ्चमे दादी कणिका |

ay पञ्चमे चथोदभ्ो कण्डिका |

प्रवं वतिक्रतेा दधिधम्मेविधानम्‌ | खन्धचापि दधिघम्मविधानम्‌। चम्मेवत्ताविधानम्‌ |

enqy प्रेवयविधानम्‌ |

खचम्‌ |

७६

न्‌ वाकविधानम्‌। aaa ऋगविधामम्‌ | अदीचितस्य उपडयाचनम्‌ | पञपरोढाश्रस्य कालविधानम्‌ | केषा्िग्मतेन तदकरणम | अतिदिदटपगुपुराडाशस्य करखविधानम्‌ पुनःपश्पुरोडाश्स्य कषालविधानम्‌ | च्धा्मदच्िणाद्‌ानविधानम्‌ | दद्िशाकालीनमहामविधानम्‌ | afeargea मन्धवि धानम्‌ | ददिणाप्राणोनामामन््शम्‌ |

तकाप्राणः मामप्यामग्छगम्‌ |

यदि कन्धा aa तस्याजामग्धकेम्‌ | सव्वच श्यामन््नणातिद शः |

हविःप्रेष प्राघशविधानम्‌ |

इति पञ्चमे atest करिका |

अथ पञ्चमे TEM कण्डिका |

ALARA STATA | मरत्वतीयसामभक्तणे AA: | angeqsrenarafage: | मशत्वत प्रतिपद विधानम्‌ | प्रगा्थविधामम्‌।

aaa खडश्वसंश्नाविधानम्‌ |

खचम्‌ | [<

Xf १२ १३ १४ १५. १६ १७ ९९८ te Ro

x <

रर रद्‌ २४ RY ag

अद्धश्चानां प्रशस्ता | VATA AAS TS ज्राविषानम्‌ | पञ्चपदा विधिः afar Te यद्ध च॑ सनम्‌ | waa fru: | पक्वाः समासशंसनम्‌ | अन्धां पच्छः श्र सनम्‌ | पच्छः स्य प्रकारान्तरम्‌ | धाग्याकथनम्‌ | प्रगाथकथनम्‌ | क्कथमम्‌ | दधाग्रस्तापदग्रांनम्‌ | मध्यन्दिने सवन शस्यः। युम्मढच WE: | ढतीयसवने We SAA: पापध्यानम्‌ 1 तिद प्राप्तविधिः | WAT: याज्या 1 इति पञ्चम चतुद शौ कण्डिका |

अथ पञ्चमे पश्चदभो कण्डिका |

निष्कं वल्यशस््रकद्यनम्‌ | स्थन्तर्षठत्वे प्रगाय | arta A A THAT प्रगाथा

चम्‌ |

oc

सस्त्यप्रगाथा | पगाथान्‌ तिख ऋचः छत्वा Wary | वाहेतप्रगाचयग्रंसनम्‌ | पाददयदिर्भ्यासः 1 सदं शंसनम्‌ | उन्तरा ऋक VEN) AIR समम्‌ | तीकार रसनम्‌ | * इग्द्रनिवहत्रह्मगस्पतिग्रं सनम्‌ | हाचक्ागां विग्रेषविधिः। खन्येषां यथा्तु तशं सनम्‌ | wafer faster: | पवमानङृतयानिरूपम्‌ ! न्येका CAAA सनम्‌ | योनिसखामकथनम्‌ | कयोानिग्रं सने Aaa: | ब्रह्मशस्पत्धादौ नामाहावः। चाय्या प्रगाथाकथनम्‌ | र्ड््रीनिविद्धारथम्‌ | हाषकानि शस्त्राणि

इति पञ्चमे weet कण्डिका |

भथ पञ्चमे ASM करिका |

STANT परमाये यान्या च|

Od खलम्‌ | (ऋ A A खाचीखानुरपा प्रगाथा याज्या च।

इति पश्चमे areut कणिडिका |

भथ पञ्चमे सप्तदशो कण्डिका |

तीयसवनस्य खरनिगं यः | व्यादि व्यय्रहाचर्गम्‌ | हूयमानस्य TAT Jay | परशुपुरोडाशादि पराडाश्रपिण्डाशनम्‌ | इविरुच्छ्प्राशनम्‌ |

इति पञ्चमे सप्तद शी कण्डिका |

mh = ०6 wy

श्रथ पञ्चमे Taal कण्डिका |

१९ साविचयहाचस्यम्‌ |

[ तुर्नवदे शस्श्र सनम्‌ | दंश्रविग्रेष ध्यानम्‌ | STAIN |

नवव खरे वशस््ञाणि | सप्तनिविदाधानम्‌ | वखदेवे We WAS: | eifaarad faa: | निविरोादरेवताद्‌ शः

१० खक्रसंख्यानिवित्‌ |

mo © ~ £ 0

[1

A C6 th f= 06 wy

Ld

Me SF 06 A A

रेकपातिनो धाया | भूमिमुपस्परशन्‌ परिदध्यात्‌ 1 WAG याज्या च। इति पञ्चम अदादश्ौ कण्डिका !

श्रथ पञ्चमे ऊनव्थो कण्ठिका

के साम्यस्य MST | पतयाञ्याभ्या यजनम्‌ | A A साम्ययान्यादिशषः। A ०५ साम्यावच्शम्‌ |

A ~ चरा धततं WING | eamntectaa |

+ दभ षिक्राभिवद्यता | पाल्लौ वतो way 1

इति पञ्चमं Safa at कण्डिका |

श्रथ पश्चमे fat कश्छिका |

सदस antes प्रति गमनम्‌ | जुतगमनविधिः। ऋगाशनशसनम्‌ 1 खअद्धचानवानश्रंसनम्‌ | सन्तानशं सनम्‌ |

सनप्रकारभेदः |

eh खचम्‌ | ्रुवावनयनप्रतीच्चा

जप्याज्याद्यभिद्ामसमा्िः। इति परमे विणो कण्डिका | दति पञ्चमोऽध्यायः समाप्तः |

GA संख्या २४१ |

षष्ठाध्याये | कष्डिकाः ९--१४ ढतीयसवनातिरात्ादिवर्थनम्‌ |

Oe श्रथ षष्ठे प्रथमा कण्डिका |

एतीयसवन trea शस्ञानि ! यान्या्यश्रस्लविश्षः। R उकथक्रतुशेषः। डति षष्टं प्रथमा कण्डिका |

अथय षष्ठे हितोया करण्डिका |

पाडगोश्ख्ञकतुः |

~ A STAT SUT |

NTN SCH VET: पं क्िच्छछन्दस्कक्टग दयम्‌ | पच्छः सितव्यदिपदा ऋक्‌ अऋरविशषकथनम्‌ |

Ay = 09 AN न्ये

TAT |

` ११ १२

m> ¢ © ~ f= 05 A =

Je स्नव 8 we ^ ~= °

{४ १५।१६

१ॐ

=X

दिधाङ्चत्वा श्र सनम्‌ | गायचो सम्पादनम्‌ | असम्भवे खन्याक्िः | शस्ताया wea निविद्‌, पटितद्याः | सास्मदायाधिगमाथं लिङ्पाढः | जपित्वा यजनम्‌ 1 इति wa दितीया कणिका |

रथ षष्ठे ठतोया कण्डिका |

STAT VAT अविश्तश्रस्यशण्सतब्यता |

यड शंस्य wang | पाठक्रमनिरूपणम्‌ |

गायो विस्णम्‌ |

क्रिपादविषरयम्‌ |

उश्िहः पादविभामः। aware व्विंहस्यम्‌ | चिषुभाजगतोभिख frat: | पादक्रमनियंयः। ऋचदयदतीयपादावसानमुपदध्यात | गुरुप छत्वा शसनम्‌ | विदतशस्नावयवः। परतिगरदयम्‌ | यान्याजपमिश्रणम्‌ | चविषतसमानता |

# 1 © Am © © AI WwW ~~

“oon “SDS “SO Nw ©

=e विषतस्याहावविश्रषः। षाडश्रो पाचभच्तयम्‌ | waaay: | भक्तशजपमन्छः | इति ag तोया कखिक्षा |

श्रय षषे चतुर्थो कण्डिका |

चअतिराज्ाधिकारः। प्रथमपादावस्यनम्‌ | wares WEAF | ऋणन्तप्रशषवमम्‌ | उत्तमपाद परगुवमम्‌ | अच्छावाकस्य WILE: | पग्यायशस््नाः | Cacia We Aa: सव्यैप्रतीकानि | याज्याकथमम्‌ | पय्योयकथयनम्‌ | गायन्याः खावापः |

इति षष्टे चतुर्थौ कण्डिका |

श्रध षष्ठे Tet Away |

व्ाशिनाय स्तुतिः | आन्वा्याङतिहाममन्लाः |

दुम्‌ आाज्यप्राशनादि। 8 उत्‌पतिष्यत्राहयीव दखाश्चिनग्रसनम्‌। प्रतिपदेकपातिनौपच्छः। प्रातरनुवाकाथगेयसाम | aS | १० सन्धिसामस्ताचौ याशंसनम्‌ | १९ fauclg cae naa | १९९ ददिपदासु उपसन्तानम्‌ | १३ रकपदासु उपसन्तानम्‌ | १४ विरुडश्स्यद्छन्दस उद्धारः | १५ खक्तन्धायेम शंसनम्‌ १६ पच्छछःग्रसननिषेधः। १७। १८ सेयेद्धक्तश्ं सनम्‌ | १६ परिधामीयाकथनम्‌। २० अष्टावविधिः। ९१ रता योनिश्रसनम्‌ | २९ ततश्ंसननिषेधः | २२ सपुरोडाश्ाचरणम्‌ | ९४ खनु वाक्यादिप्रकारः। २५ प्पतिराघसमापिः। इति पञ्चमो कण्डिका |

रथ षष्ठे षो करण्डिका |

१। प्ययं सम्भर नेमित्तिकाक्तिः।

८५

SAY शख्स्यादानम्‌ | स्तामानां feet | प्रथमेोत्तमदढ शंसनम्‌ | निदहासविधिः। waa मतम्‌ | ्ाश्विनेकस्ताचीयः। यथास्त॒तश् सनम्‌ | Sata | संसवठख्वदहितता | तचेकेषां मतम्‌ | SAT कत्तव्यता | खक्श्सनम्‌ | निष्क वल्ये we शंसनम्‌ | वेश्वरेवखक्तस्य पुरस्तात्‌ शंसनम्‌ | ष्रागन्तुकनिविदाधानम्‌ | खन्यद्धक्तनिविदाधानम्‌ |

इति षष्टे षष्टो कण्डिका |

अरय षष सप्तमो. कण्डिका |

सामातिरेकं संख्यता | GUTTA ऋचा यजनम्‌ | A

FY ऋचा यजनम्‌ | कस्यचिदाचाय्येस्य मतम्‌ | रेनरावेष्यवौचिदुप्‌ |

© «A

0

[>

८६

स्ताचीयानरूपा A रूपा याच्या | रतोयसवने संस्थाबिशषः | > A स्साचोयानुरूपा याज्याश्षः | अभिदामादिष सोमातिरेकेविशरेषः | इति घण्टे सप्तमी कण्डिका |

Ty Ts अष्टमो कण्डिका |

सामनद् प्रायखिन्तम्‌ | चअमन्कसमग्धककरणम्‌ | सोमान्यत्वकथनम्‌ |

सोमाभावे पुतिकाघ्रतिनिधिः। पूतिकासदष्यन्धा लता वा | प्रायखित्तानन्तरकशषव्यता | garg पतिनिधिप्रयोगः। प्रातःसवनं प्रतिनिधिः। माध्यन्दिने प्रतिनिधिः | दतीयसवने प्रतिनिधिः। सामविश्षोापदं्ः।

तचेकेषां मतम्‌ | सेमसम्पादनं TATA | दद्धिलाद्‌ामविधिः |

सोमलामे प्रतिनिधित्यागः। इति we टमी कखक्ा |

की

८9

अथय षष्ठे नवमो Alea |

श्याधिताय दीक्िताय नेमित्तिकम्‌ | व्याधितखामम्‌ | व्नुसजनविधिः। खासनोपरि गमनम्‌ | ताच्तकायंकरणम्‌ | खम््याचेयं निविद्ाधानम्‌। गदं VAT AUST | इति we नवमी करिका |

GQ & «= CA A

श्रय WS दशमो करण्डिका |

` दीच्ितम्रते प्रेतालङ्ारकरणम्‌ | प्रतके प्रादि वापनम्‌ | परेतानुखलेपनविधिः मालाप्रतिमा चनम्‌ | रुकेधां मते विशेषविधिः | प्रतशरीर वस््नाच्चछछादनविधिः। TAHT कत्तव्यता | परेतदाश्ख्याननिणं यः eafearat विश्षविधिः। USAC कत्तेव्यता | षःसमापनम्‌ | १२ दनदिनावधि श्स््राभ्यासनिषेधः।

VRB CUTAN शकत्तव्यता |

0० A © ^ = © NW ~~

~o le नकी @

| on

उपांखुस्तोचम्‌ | स्ताघोयापद्ववणम्‌ | यमद्धक्तकयमम्‌ | उपद्रवणसमापनासनासादने | प्राण्भच्तादि माजालीयनिनयनम्‌ | च्धष्ःसमापनं खरभिष्टोामख् | तच बेषां मतम्‌ | दहनादारभ्य पक्तान्तरम्‌ | सत्रसमपिकर्णम्‌ | REVAL AT कर्तव्यता | ए्स्त्रविकारकरणम्‌ | चअहःसमापमकस BA | प्रताक्तेपादि | स्ाश्सरश्यमतम्‌ | व्मवभ्टयसमापनम्‌ |

इति ae cual कण्डिका |

अथ षष्ठ एकादभो कण्डिका |

संस्थाविशेषकयनम्‌ | यच्चपुच्छछकत्तव्थता | खक्ववाकपेषः |

UAT वताध्याारः | want मते मन्लविश्रेषः | वतायागसम्बन्धः wifcarsratfen: |

od

SU CATHARITA ATT | ASIA वाक्छादयम्‌ इतसहगशानि इतराषहगयसानि | सुल्ाहःप्रकारः t A A मचावशशातिप्रधः | afar अश्वद्धाने अदय तिकरयम्‌ | सुत्यादति करद वा। सतिप्रषस्यान्तमनग्लः | इति we रकादणो afar |

TY षे ETSU कण्डिका |

दगकलश्रा वेच्तशम्‌ |

Wagar: |

gq च्तणावघ्राशमन्तः |

धानानिवपनसू |

च्याप्मीपभ्रीयगमनस्

ATE तयम्‌ |

प्रदच्छियपग््‌,खशम्‌ |

Te] छमन्त्रचयम्‌ |

पिण्डदानविधानप्रतीतिः।

चमस्तावघ्रागमन्बः |

दधिदप्ाभक्छशसर्यविसष्नेने | इति we areal कण्डिका |

pa ome enn ~ 4

Jo ww we 2 ति wo HM we GO AM = 06 UW HM wo 0

de श्रय षष्टे जयादौ करणिका |

पन्लीसंयाजाचरणानन्तरम्‌ अवम्टथगमनम्‌ | सामनिधनोापगमनम्‌ |

VISITA: |

व्याख्यभागदयाद्किः |

SAT MAA च।

हविः सम्पाद्य वद्धयथता 1

खिदटरद्‌ यागेधमीवारओे दे वते | दचिंयपादावधास्णम्‌ |.

व्वा चमनव्त यता |

ura विश्टषविधिः।

- चाचमनं AA Tacs |

SPTTMTATTT | उदकेत्तारणम्‌ | SHAAATAA: | उदकादुत्तोग्ये कथनम्‌ | कैच HE कत्त व्यता 1 खवधानादिकत्तव्यता | इति षे चयादश्री कण्ठिका |

é

श्रथ षष्टे चतुर्दभो कण्डिका |

श्रालामुखौ यादवनौयष्टिः। प्ायनीया{िलच्छणता | सव्येसाम्ये पि्रेषविधिः।

छत्रम्‌ |

<१९

याज्यानु वाक्धाविपरी तत्वम्‌ | ततपरतिप्रसवोक्किः | HAART वन्धः पञुः न्होचादिकत्तयः wy: | र्केधां शाखिनां मतम्‌ वपाहोमलवादुपशाचारः | युपान्ननादिकषर्णम्‌ | उतसगपच्ताक्तिः।

याद्‌ शपच्करशम्‌ | निपातकस्णं पद्वत्‌ | साकादिपख्चद बतायागः। धातुयजनमन््ः t शन्वायातमट्‌ वताः | ख्यस्य याज्यानु वाके | AA वङलोपयास्थाकरुयम्‌ | पयास्याद्यन्तकथनम्‌ | वाजिभच्णम्‌ |

सव्वधां Wee | उदवसानोयायागः 1 उदवसानीयारूपम्‌ |

xfa ष्टे चतुद शरौ कण्डिका | दति षष्ठाध्यायः समासतः | पून्वेषट कश्च समाप्तम्‌ |

QT सख्या २२३।

<२ उत्नरषटर कम्‌ |

सप्तमाध्याये

कण्डिकाः {-- १२ सज्यागेतिकत्तं ता

TY सन्मे प्रथमा RAAT |

641 +| ^|

@- A © me < © ~^ ~ ~^ ,

सच्राधिकारप्रतिपादरनम्‌ | दीच्तापसदुरक्तिपतिन्ा | सथधम्मपुत्याकयनम्‌ | अन्तस्य प्रकारः | पलौसंयाजान्त्ा | श्धन्तदहक्रिया | ातामानां नित्यता खक्तस्थानेष क्तानि भवन्ति देवतेन यवसा कर्तव्या |

१० टचायहशम्‌ 1

११ तायमानक्रतुखरूपम्‌

१२ चतुरच्छर दिशक्का प्रवं कत्त यथम्‌ | १३११४ हितीयः तायमानरूपता १५ दितीयादिषु STMT १६ SUAS WHT |

१७ वेकल्पिकतवायमानसू्पम्‌ |

0 A © ~> ST xc ~ NHN ~

eo wa SS OO oc wa ^ >

~ 7 Ame “+<

CR वमिष्ोामनिव्बन्धः | कोत्समतकथनम्‌ गेातममतम्‌ | गानगारिमतम्‌ | रोकारिकेडारः।

इति सप्तमे परथमा कण्डिका |

श्रय सत्तमे दितीया कण्डिका,

चतुव्िं शदियीयाहः 1 ASAT |

त्राद्यलाच्छं शिनः स्ताचीया अच्छावाकस्य GTA | हेाचकानां SATA |

SU ITS TTSTGT TANTAA | THT चीयानुरूपः

कादिकेातुरूपः |

न्ते TCHR ST: | च्पारम्भनी यशर सनम्‌ | च्यावापकत्त यता |

पयधासकत्त व्यता |

उत्तमः TATE: |

SUA ANIMA कत्तंयता | fe: Wea care: | गायचीकारणसनम्‌ |

८४ खम्‌ a १७ मच्ावर्बमग्बदयम्‌

इति प्रथमे fetter कण्डिका !

अथ सप्तमे Sala करण्डिका |

AMARA Me KUTA | मरत्वतो यनित्धावापः | | DATA UATAA: | गाचावत्तंनम्‌ |

रकेकप्रमायकतं SAT मरत्वतीयानामेकेबप्रगाथः | मरत्वतीये भ्रु वनियमः | धाग्याकथनम्‌ |

चतुव पृनियमः।

१० रथन्तरनिखमः |

{१ यानिश्रंसनम्‌।

१२ वेरूपादीनां योनिश सन म्‌ |

१२३ स्ताधीयारव यान्य इति।

18 Genwi |

१५ तविहितयानिश्सनम्‌ | ~ १६ सामगाधाश्रसनम्‌।

१७ रथन्तरकम्भाक्तिः |

१८ इतः कम्म

१८ प्गा्यश्रसनम्‌ |

२० क्तस्य पुरस्तात्‌ एसनमन्बः | २१ निष्केवच्ये चमसभच्चगम्‌ |

A © Ah» कड C Y WNW eo

fm

खचस्‌ | a ae

@ Nh © ~ gf @ AA PY

कहि wo ति 8 wo = 0 A NW ~~ ©

८५

agasqe नित्यता | पाडशिपाचरभच्तणम्‌ इति सप्तमे ठतीया कण्डिका |

श्रय सप्तमे चतुर्थो कण्डिका |

हाचकानां विधिः। मेत्रावस्यस्य सतो चीयानुरूपयुगलदयम्‌ | चतुथेस्यानुरूपयुगलानि | स्ताचोयानुरूपागां दश्रयगलानि। सव्वस्तात्रीयानुरूपः प्रगायसतच्ादि | ALANA ऋचः | व्यष्टोनश सनम्‌ 1 दितीयस्‌ कंश सनम्‌ | उन्तमस्‌ त्म्‌ | Se क्तानि | वेदे वश खम्‌ | व्याभिमारुत Wea | अमिष्टामसंस्यकयनम्‌ | उक्यसस्यकयनम्‌ | इति सप्तमे चतुर्थो कण्डिका |

श्रय सप्तमे पञ्चमो कण्डिका |

अभि्चवस्य रस्य खव्विवर णम्‌ |

८९ खत्रम्‌ | 2 रथन्तरष्टानि।

\ छतपषटकथनम्‌ | a र्यन्तरस्याहानि सामानि च) शानिश्ंसनम्‌। afar योनिश्ंसनम्‌ | स्ानुरूपयेएनिशं सनम्‌ | waaay! मेधावशस्यावापः। > ufefars खावापसाने श्चा वापः | ११ स्तामातिशंसने संस्यापदे भः १२1 १३ व्यावापविकल्पनम्‌ | १४ चखारम्मनीयपय्ासाभावः। १३ १६। ९७ च्यावापातिद शः | १८ ` निव्केवल्यादिसू के | १९ शस््ातिद शः | २० सम्पातसन्ञाविधानम्‌ | २१ सम्प्रातविभागः। २२ सम्प्रातस्य प्रगाथसट शत्वम्‌ | ९२ सम्यातनियमः। इति सप्तमे पञ्चमो कणिका |

परथ सप्तमे षष्ठौ कण्डिका |

दितीयाभिश््विकस्याज्यम्‌ | दचपद्चकप्दश्रनम्‌ |

&9

खत्रम्‌।

AM

RACY प्रउगम्‌ | विपग्यय ग्रसनम्‌ | प्रकतिश्रंसनविशषः | प्रतिपदनु चराभेदः | प्रतिपदनुच्राविभागः।

इति सप्तमे षष्टी कण्डिका |

© A = ©

अथ THA सप्तमो कण्डिका |

₹राच्रकाणमेकाहिकम्‌ | मरत्वतोयमेकाहिकम्‌ | वेदे वमेकादिकं शस्त्रम्‌ 1 प्रतिपदनुचराः। माध्यन्दिनम्‌ रेकाहिकम्‌ | नवम्य॒त्तमा HUA | 9 साविचमेकाडिकम्‌ | = श्याभिमारतप्रतिपदनु चराः | चभिश्चवस्य षड्हत्वम्‌ | १० अभिषटामोाक्यवाविभागः। ११६ -उक्यपल्तोचीयानुरूपाक्तिः | १२ मेत्रावर्णस्य सो्ीयानरूपाः।

इति सप्तमे सप्तमी कण्डिका |

श्रथ सममे श्रष्टमो कण्डिका |

१।२। समादस्णीयस्ताची यानु रूपयुगलानि | 0

cc धम्‌ | . खक्तानामककावापः।

इति सप्तम अष्टमी कण्डिका |

भथ सप्तमे नवमौ कण्डिका |

वडमामस्तामे ऋच्ावपनम्‌ | ९।३। 8 चावाप fase: | इति सप्तमे नवमो करिडिका |

श्रघ सप्तमे दश्रमो कणिका |

एषटस्याद्येःहनो | चऋअभिश्वातिदेशः | च्ाद्याहदयविग्रषः | ठतो भिक्ञवातिद ग्रः | चकत्तश्यता | चतुरच्छराभ्यास, | अखभ्यासनिषेधः | ` निव्केवल्ये विशेषविधिः | इति सप्तमे दश्रमो कण्डिका |

# © +< co A ~

प्रथ AHA एकादशो कण्डिका |

क्छ

ai SURAT ्युद्धलच्वकथनम्‌ |

ys

<<

GATT eH GAT: |

वन्‌ दात्तोकरणम्‌ | निदश्रनादाहरणम्‌ | पुनराडकतपद मम्‌ | TANT AACA | ्युख्ुनिनदं करम्‌ | ETAL TF |

निनदं प्ररे शकथनम्‌ | तम्य विशघप्रदश्रेनम्‌ | सन्द इनिवन्तेनम्‌ | पूग्याडंशपुनःपाठः | दिती याशं प्रतिगरः | च्योकारखरतिरष {वधानम्‌ | प्रतिगरनिद श्र नादर्शम्‌ | द्धं कारन्य्धमम्‌ | प्रतिगरारम्भकालः | तैषां मतम्‌ | व्यारम्भकनेवयतावि षः | GQATA प्रउगम्‌ | कचप्रतीकप्रद नम्‌ | खन्‌ घरवि धानम्‌ |

मर त्वतो यदि क्तकथयनम्‌ निविद्धार्णम्‌ | स्ताचोयानुरूपेः |

निष्कं वच्य ATES

noe

SAGq |

२९ ATT fae शकरणम्‌ |

२० मध्यपादन्धद्खता |

at परतिगरस्य नित्यता |

2२ प्रखवान्तःप्रतिगरः।

२; SGU: Wear |

a3 तिखो विराजः।

९५ टचावपनम्‌ |

2९ ब्राद्यशाच्छस्यावपनम्‌ | ३७ ३८।३९.४० च्छछावाककथनम्‌ | | इति सप्तमे रकाद शी कण्डिका |

अथ सप्तमे erent कण्डिका |

स्तामरडिनिमित्त खावापः | च्नतिश्क्ते रुग््रद्क्तानि। ` अतिशसमाभावः | ष्यतिश्स््व्यत्तामः | उत्तरसवनयारतिश्रं सनम्‌ | च्याज्यनवश्वंकथनम्‌ वातप्रडगप्रकारः | प्रगाय्छचः। < चिदक्रकथमम्‌। ९० धध्यद्कार श्र सम्‌ | ११ परीषपदोपसन्तननम्‌ | १२ पञ्चपद शं सनम्‌ | १९ पञ्चालरपद्वपद श्र खगम्‌

one

९०९ aaa | १४ योमिश्ंसनस्थाने fasta: | १५ वच्यन्‌रूपढ चश सनम्‌ | १६ faq वल्यचिद्क्तम्‌ | {ॐ पाङ्कमध्यखक्तम्‌ | १८ उन्तमचेद्ुभता | १८ मर्त्वतौयावसानत्वम्‌ | २० शवसानान्तरकथनम्‌ |

इति सप्तम creat कण्डि | इति सप्तमोऽध्यायः समाप्रः। त्र सख्या १९५ |

अष्टमाध्याये

कण्डिका: ९-२४ पृष्टयष्ठाहःप्रति वेश्वदेवादिप्रकारोकति : |

श्रथ अष्टमे प्रमा कण्डिका |

प्रस्ितयाज्याविश्रषः। प्रस्ितयान्यासप्तञ्वः | च्पनवानाक्तिः | ागन्तवयप्रस्ितयान्या | वछनवानयजनम्‌ |

eee

A A मचाबर्णपयष्यः। वषट कार क्तायजनम्‌ |

Oo < ® A ^

खवम्‌ | © [3 १० gt {२ 1३ १8 १५ १६ १ॐ शद १९ x0 २१ रर्‌ ९३ Re

me 02 NY

१०६६ ऋतुयाज्यानाग्टचः | व्यड ज्यकथनम्‌ | वि्रहविश्रेषकरयम्‌ सप्तपरानामङश्ानां विधिः| चोत्थनन्तर प्रज वकनश्यता | PITH AAMT: | चिदक्रटचकथनम्‌ | पाडच्छेपीनां शं सनपकारः सेवते रोधोयागुरूपो | fron व्यचि म्‌ | प्रतिपदम्‌ चरकथनम्‌ | प्राप्द्धक्तख्याने चिखक्ताद शः |

क्श Azar |

दिते यद क्षावपनम्‌ | SSCL: Wear | चख क्श समम्‌ | 23 ~ बश्दवाधिकासर्श्षः। इति Gea प्रथमा कणिका |

रय ava हितोया afewar |

तीयसवनं दिपदा wfa: | विकतशिल्यश सनम्‌ |

दितीयानुरूपो वालखिल्याकविहरबशच | पच्छाविहरबम्‌ |

विहडारप्रकारकथयनस्‌ |

९०६ सखम्‌ |

© विदारे इक्तविशेषः। < fagrc ऋक्वि श्रवः | एथक्विहारकथनम्‌ | १: पादव्यतिमश्रंकरणम्‌ | ११ Reta यतिमः १२ विपणयशंसनम्‌। १३ सोपंद्धक्तग्रसनम्‌ | १४ शंसनक्रमविश्षः। १५ दिविधदृरोहकयनम्‌ | १९ क्तविशषश्चसनरम्‌। 19 हाखिनसंन्नाकरयम्‌ | १८ महाबलमित्‌विारः। १९ इक्तविहास्प्रकारः | ९० रश्कपदाश्रसनम्‌ | २१ चतुक्च शंसनम्‌ | २२ मष्टात्रताटगाहइरणस्‌ | २३ महानान्नःभ्य IMAL | २४ विदत प्रतिगसरप्रतिषेधः | २५ चतुथ रूपकश्रं सनम्‌ | २६ उभयविहारसमानता | इति wea दितीया कण्डिका |

श्रथ ACA ठतोया कण्डिका |

जादागाच्छंशिोच्रानुरूपो छकीत्तिमामङक् |

१०४

वदध गरा सनम्‌ | टषाकपिद्धक्तशसनम्‌ | पक्तिशंसनम्‌ | श्चप्रणवान्तप्रति्गरः | कुन्तापश्रं सनम्‌ | ष्यादि चतुदं शच श्र सनम्‌ | BATT ALG | उदात्तानृदात्तादिनियंयः | खरविपय्येयकरणम्‌ | विदयहकरणम्‌ |

अदंश शः रं तव्यता | सप्नतिपद ग्रसनम्‌ ! सरःदश्रपद ग्रसनम्‌ | श्ादिमिवपद्‌ शंसनम्‌ | शङ्ादग्रासम्पाद्यणसनम्‌ | षडनु सनम्‌ | व्वसानप्रतिगरो | पच्छः घ्र स्तव्यता |

प्रणव प्रतिगरः | निशान्ते श॑स्तव्यता | प्रतिगरा अनु दुभ | दिवीयप्रतिगरे प्रतिमरव्यत्यासः | प्रशवप्रतिगरता | भृतेच्छछदमाम WU: | SCAT ऋचः |

Qoy GAA | Relzo चयानस्यानामया तिर शः |

2३९ परणवप्रतिगरद णाः | ३२ यानुद्ुभत्वकथनम्‌ | २२ पच्छः स्नव्यता | २४ रेकाहिकप्रकारः | इति अद्म तीवा कड्िका |

अथ श्र्टमे चतुर्थो करण्डिका |

अलूपावाःस्य VTA SUT | रखवयामरत्रामकदक्षम्‌ | faarenfertfa | feucrars शिल्यकत्त |

५।६ निव्यशििख्यत्वम्‌ |

© शिल्पणशंसनम्‌ |

मेच्ावरशश्रंसनम्‌ |

पक्किश्सनादःग्रंसनम्‌ |

१० च्छछावाकश् समम्‌ |

११ खक्तस्य श्रुतिसिडधता।

१२ शतुः पच्छः समम्‌

१३ दृराहणसरःपडशम्‌ |

१४ सम्पातद्धक्ते Screwz |

१५ श्रस्छारम्भनो यता |

१३ शस्य व्यतिक्रमकरणम्‌ | 891 १5८ VATE Tae: |

P

o AS w se

खनन्‌ |

२१ RR RR Re २६ २७

yo wv न्ध a ae

१०६

एषटसस्थाकरमः 1 एष्ठसस्थाकरणम्‌ | स्थन्तरादिटष्त्वम्‌ | WAITS MH | परोात्तषटषत्वाक्तिः | WALL SA he: 1 एष्टल्तामनामकथयमम्‌ |

g QTE नाम | तनूष्टनामकरखम्‌ |

इति अष्टमे चतुर्थौ कण्ठिका

शरध भ्रष्टमे पञ्चमो कण्डिका |

भिजित्रामर्हतणषटः | उभयसामत्वविधानम्‌ | सामप्रगाथः।

माध्यन्दिने शं सनप्रकारः 1 रुकाहिकादिश्ंसनम्‌ | तच गोतममतम्‌ | साचाठत्तिविभागः | ऋच्व्यत्ययश्र सनम्‌ | खरसामविधानम्‌ | खरसामसं्षाकथमम्‌ | खरसान्ञा षत्वम्‌ | स्ताचो याकथयनम्‌ | सन्वेखरसाम् GTN:

> A © < + CH ^ ^

yr wee = , 7 2 ~ ; 2८ ~ ~ °

vy

Ta STATA | यथानु रूपकरयम्‌ |

. Sarat नित्घत्वम्‌ |

इति qua पञ्चमी कणिका |

[णक 9 नणि

WIAA ष्टो कण्डिका |

विषुवत्‌कथनम्‌ |

च्यन्‌ वाकस्यव तव्यता | सामिधेनीनां घाग्या | सवनोया WAT | पश्रूपालम्मनम्‌ | मरत्वतीयद् AT | महादिवाकीत्तं US साम | यानिश्रंसनम्‌ |

eat योनिश्रं सनम्‌ | न्ययामि सनम्‌ प्रगा्थक्यनम्‌ | निष्केवल्यसक्तानि | रेश्रीनिविदशं सनम्‌ | साक॑सामश्रं सनम्‌ | दुराशा रोगम्‌ | शैतनैधसयेायानिग्ंसनम्‌ | उभयि घविधानम्‌ |

` हाचकाशां यानिखामम्‌ 1

0” 4 © > BS CSN vo

कवि SS = अकी रकी £3 “8 = 00 AD NY => ©

ce

zdtaaaaite: | Q

प्रतिपदनुचसा | ACARI भासकन्त्ता |

~ A

WTA SAT |

स्त चरीधानुरूपविकस्पः | न्‌ रूपविकख्पनम्‌ | वखरसामकथनन्‌ t

इति अशमे wat कणिका |

अध अष्टमे सप्तमो कण्डिका |

विं शाहविश्रजिति ज्यम्‌ | माध्यन्दिनातिदे श्रः |

वे रागे AGT | ewan | हाचकानां एष्टनिरूपशम्‌ | उभयेयानिश्रंसनम्‌ | areas सिना योमिख्धानम्‌ | वामद वकाले TATA: | योनिसखधामनिदे शः। सामप्रगा्धश्रसनम्‌ विखजिति नवराचप्रकारः | व्सिष्ोामत्वसिदिः।

रकेषां शाखिनां मतम्‌ | सन्लापिधिकथनम्‌ | सबनश्रागारायु सच्च प्रकारः

Lok

११ गारायुसख वद पिः द्शराचाधिकारः | १८ एूषड्हाद्यनु दानविधिः | ९९ वेरूपसान्नः खखायिलाभावः | २० छान्दामिकस्‌ क्यम्‌ | २१ faqaar निविद्धागदयम्‌ | २२। २३ छान्दामिकमदत्वती यः | २४ दपदसूक्तानि। २५ समृङापसंहारः। इति qea सप्तमो कण्डिका |

अथश्र्टके Wat Alwar |

निविदाघामम्‌। षट चकथनम्‌ | तीयक्षवनस्य Seay | वेराजादिचः | मातादो fears rte: | FAT वादो उत्तमत्वकश्णम्‌ | प्रणवकत्तव्यता 1 बेशदेवादा चाद्ारः। एाक्रिसमापरमम्‌ |

इति wea अष्टमो कण्डिका |

^ A © ~ += 06 A NW

अथ श्रष्टमे नवमो कण्डिका |

Saray |

© wm mG A ^“ „चै

eo © NY we

९९०

रखकपातिन्धादिष्छन्दामः। निविदाघानविध्वानम्‌ | निविदो विपरोतत्वम्‌ , दरचद्धक्तानि। दिपदाद्धक्कस्य fret |

वे्ानसीवद्धक्तादि

इति aa नवमी कण्डिका |

TT

भथ TEA दशमो ATA |

रकपातिन्धादिटचः। चतु चादिकथनम्‌ | कर्पजटरचदखक्रादि। इति अद्म दशमी कणिका |

श्रथ अष्टमे एकादशो कण्डिका |

शाक्यप्रउगादयः। रकपातिन्याक्तिः | STATES! SU: | A वशानरौयदक्तम्‌ | | इति अद्म रादौ कण्िका |

रथ WEA हादथो कण्डिका |

eee कत्ते वयाधिक्षारः | SARA खाने AHI | `

UR

= पच्छःकम्षव्यता | श्याख्िनक्रतु Zu: | sata: स्थामनियमः। CRANE | © छतयान्यानियमः | = स्मच द्रमेटहनि एतयाल्यानियमः | avant मतम्‌ | १० परस्यरविवे चनी यत्वम्‌ | १९ संश्रये UA | १२ तजरैकेषां मतम्‌ {२ संश्रयं साधयित्यता | १४ प्राथख्छित्तष्ामः। १५ श्याश्यदक्तकथनम्‌ | १६ वियष्टाययुडास्कततश्थता | १७ ऋक्चयस्येकसु क्रता | १८ स्थन्तरटषटयोमिणं सनम्‌ | १€ गानगारिमतस्‌ | २० चमा वानश्रसमम्‌ | ९१ शाद्ावोपसन्तानम्‌ २२ उष्णिहाद्युक्रिकथयनम्‌ | २३ गायचीौस्थाने कत्त यता |

२४ वैखदेवसृक्तादिषु खादावः क्वथः | ९५ श्यादत्त व्यस्‌ क्तकथनम्‌ २६।२७ GMS | इति wea दादशग्री कण्डिका |

९९९

अथ ACA चयादश्ो ASAT |

3

गाद प्यद्ामः। अस्रीभरीयहामः 1 मामसस्ताचम्‌ | हातुराङानस्‌ इतराड्ामम्‌ | स्तावीयधम्मनिरत्तिः | चतुङाचमन््ात्पत्तिः | प्रतिगरस arena | चतुाताख्यः UTAAT: | ARIA: |

९१ खघ्वगारपत्रजनम्‌

१२ Sura Raa

११२ VAS WA AAMT: |

१४ ब्रह्मादयसंश्चका AAT: |

१५ भपरियवाकमस्यो or ्ञ्यता |

१६ वाज्याकथनम्‌ |

१७ वषट्‌ कारस्याकत्त दयता |

१८ वषट्‌ कारानमन्बयं कत्तव्यम्‌ |

१९ खध्वययारनुमोदनम्‌ | २०।२१ मनसाभच्लाङरयम्‌ |

२२ समन्वारम्भनम्‌ |

२२ तीधंप्रदेश्र सपणम्‌ | २४।२५ सपंणमागं विधिः |

२९ वरान्‌ क्वा वाचं विद्टजन्ते |

> A © ~^ 06 ^

[ |=

१९३

Gad | ९७ वाचं नमस्य : | २८ वाचाविसव्ननम्‌ | ९€ वाग्विसगंमन्तः 1 ३० हातकम्मपरिमागम्‌ ३१ अभियक्तगाया ! ७९ हावामश्रानाम्‌ कत्त्॑यता २२।२४ अपवाद सुचदयम्‌ | A ६५ अआाष्टीन काहव्याख्यानम्‌ | इति दमे चयोाद शी कण्डिका 1

श्रथ TEA चतुरं कण्डिका |

ब्रह्मचारि धम्मेः | महानान्नो ्रतकथनम्‌ | HATTA: | ब्रद्मचारिहामः। BAW षभोाजनम्‌ | Mea IBAA | वागयमनम्‌ | अचाग्यसदहितिगमनध्यानम्‌ | frayare 1 waafafea: | खिदटछजामसमापनम्‌ | अभिख्धापनम्‌ | GAA MTA |

अाचायेस्य waa | Q

m Ah © ~ gf @ A HW wo

“eo jj = fe CAN © ^ °

श्छ

१९४ खचम्‌ | १४। ९९ महानान्नौ कचनानु ET |

१ॐ सस्मेषकथ्गम्‌ | १८ मा त्रतेतिकत्तष्यता | १९ खाध्यायधम्मैः | २० महात्रतेदध्ययनवि्वः। AL २२. ्ध्ययनकालः | इति द्मे चतुद शी कण्डिका | शति श्र्टमोऽध्यायः समाप्तः |

BATT २८४ |

नवमाध्याये

afar: ९-२९ एकादाशोनादि-सचविधिः।

अथ नवमे प्रथमा कण्डिका |

खष्टोनेकाप्रहतयः |

साविकप्रतिलच्तखम्‌ | २।४।५ aafaest कत्तव्यता |

दादशशतदचिणा | सखद सिणा |

चतुरुहाददंत्तिगा।

१० दच्िशानयनविग्रेवः,

१९ अतिरिक्रदचिया.।

A © ASD S a AU ,& =

#0 8 we ~o = 0 A © Off}

१९१५

SACS स्था न्धत्वम्‌ | निवकत्तव्यता | होतु भ्र षकम्भं | निविद्धानीय पुरक्ादावापः। रूामहामावधारः | ढचानां कन्तव्यता | यथानिविदसतयं वान्यदटचः ! इति मवम प्रथमा कण्डिका |

षो 2232

श्रथ नवमे हितोया Alwar |

उक्तानुसकोत्तनम्‌ |

Taal खाने ARIAT | Raat मते सोमायुपरहिताः | अयुपकेषु सोमेषु परिघे पशनियोगः कर्तः | प्रथमसाम्पातिकानिषाडडिकानि 1 Tata: सवनीयः Wy: |

षष्यतिदं व्योढन्‌वन्थः परुः दव्हचोदनाञ्च गोखायुषीविषरीते | UTTAR उत्तरस्य 1

चअङायाधासंस्येन Wy: |

मिच्ावरुणदेवत्या सनूवन्धयाः | VHT VTA: कतत व्यः | साकमेधस्धाने चदातिराषः |

दिती याहः खन्‌ सवनम्‌ | adtavefa केडिनम्‌ |

are

१६ मध्यन्दिने मादन््रायि। १७ उभयोम्मध्ये टतयाज्ये | १८ खनतिप्रणोतचप्यायामुपसछानम्‌ | १८ HATAMAT: पुरोडाशः | ९० खाप्नयो प्टतिषु हवनीयः पत्रः | २१९ THAT बन्धा | २२ श्रुनासोरोयामरिष्ामः। २९। २४ देवतान्तरषिधानम्‌ | २४ पञ्चा शतसंख्यका गावे दिखा | इति मवमे fetter कण्डिका

श्रय नवमे ठतोया कण्डिका |

oo

साजदखयप्रकरणम्‌ | गराजदयकालादिनिगेयः | चातुम्मास्यारम्भकालः |

वेशखरे वादीनि कम्मीणि निल्यानि। पव्वान्तरे दशरपुयंमासो | दिनविपय्यं यपच्चविपव्धवो | सम्बत्सरपरिसमाप्त कत्त॑व्यता | ष्भिषे चनो यउक्यसंस्थादि | ana भिः राजाभिषेचनम्‌ | देएतुरासनविधानगजपेः | प्रतिगर्निवयमः |

आमिति देवमानुवानुश्चावचनम्‌ | WAT फमास्धानमाख्यापयेत्‌ |

m A © mH 0 AA

कक fie “S& «oe ~ = °

१९७

ry ST सदखदच्विया |

१५ प्रतिगरे शतदच्िगा

१६ यद्‌ यस्य खं waa ane दद्यात्‌ 1 १ॐ श्वाम्रेयादि चरित्वा दश्रपेययागः। १८ चमसभकच्तणम्‌ |

१९ चमसान्‌ प्रसपंशम्‌ |

९० पुशषप्रसपंगे वि ग्रषलच्छणम्‌ |

२१ रकेषांमतम्‌ | RRR दश्पेयादे STA |

२४ बेश्रवपनी यकत्तव्थता |

२५ ग्ुदिदयरःकत्त व्यता

२६ पूरव्वा्तरराचिकम्म

२७ चस्य छतिनामेकाद्दः |

इति नवमे तोया कण्डिका |

अथ नवमे चतुर्थो करण्डिका |

यमेव साजद्धयप्रकारः |

र्‌ न्यायक्प्ता दच्िणाविधिः। ३।४।५ अभिस चनोये दच्विणानियमः |

é संखटपद्धीनां दच्तिणाविधिः।

© दश्पये दच्िणानियमः।

र< was अादिषटदत्तिणा | €।१०।११।१२।१३।१६।१५।१६।१७।१८।१९।२० उद्राच्ादेदं चिबा |

इति नवम चतुर्थो कणिका |

९९८

अध नवमे पञ्चमो कण्डिका |

गरगीखस्य उश्नसन्तामः। गोाष्ामादिवन्वः। टदस्पतिसवकत् थता | 8 चकन्त्यस्य्याननिकं यः| SINE टचश्रंसनम्‌। ¢ माध्यन्दिनि सवने वि्वविधिः | ७।८।९१० सवने दलछिलाविशेवः | ११ शच्णाभिभवितुयश्चः। १२ खगंकामस्यकनेव्यता | १९ SANTA AAT | १४ दानण्ोलप्रजाकामकत्तव्यता | १५ ङषस्पतिसवेनश्रस्यं व्याख्यातम्‌ | १६ URED इक्तमुखीयाः | इति नवमे पश्चमी कण्डिका |

श्रय नवमे षष्ठो करिका |

A ~ विेषवि ग(तमस्तामस्य धिः। यडान्तरकयभावः। उभयाह्ानम्‌ | स्ताधीयानु रू पान्तरक्श्यः |

रि WH CATH: | QIAN TTA |

oS @ < se NHN NWN SP

We

चम्‌ |

ष्ट

0 © ^ < &A ~ ~

> HO कि . °

fe so -~ se wo KY 4 © & च्छ ©

१९।२०

A ~~ we

सामान्तश्क्चयपश्चः | इति नवमे षष्टो कणिका |

TY नवमे AHA कण्डिका |

वधभिचरणी यश्येनाजिरयागः मध्यन्दिनिशस्यदयम्‌ WILT इृ्स्यतिसवेनव्याख्या | Tawar कत्तव्थता | afefaag: |

परिधिनिरूपणम्‌ | विभीतकमयष घमः |

xeafaaa श्वि श्र षः | श्यावं प्र्ाश्चावयच्धे |. वषट्कारेण वेतो च्तो करणम्‌ | श्यङ्ारान्‌ Tears TEATS | साद्यःकंषु SAMA: | खलदे उत्तरवेदिः |

व्नडुत्‌ म्नमणयुपः |

स्फप्रगरयुपः।

कटकरुदितत्वम्‌ |

यपकटकस्य कलापीलम्‌ | च्प्राछतघम्मेकथयनम्‌ .. सम्पेषानुसारोण विकारः |

अमिष्टुतायजनम्‌ |

९९२० ९३ सव्बाभनेयकत्त व्यता २४ डन्द्रनिहवादिकत्तता | २५ सर्व्वदेवतानामस खभिश्ब्दः | ९६ इन्दरस्तुतायजनम्‌ | २७ इन््रसाममन्लप्रयोभः | २८ कामनाविष्ेषे उपहवपयागः | ९९ KRG: कुलाययागः | ३० विजिगीषमानस्य यञ्जनम्‌ ! ३१ तीव्रसोमयागः। 2२ विघनक्रतुयागः। ३२ अजिरेग यजनम्‌ | ३२४ इन्द्राविष्योशत्‌ क्रान्तियजमम्‌ | ३५ ऋतपेययागः। ३९।२७ सग्धमुक्ता चमसभक्तणम्‌ | द८ दचल्तिगागवयरम्‌ इति मवमे सप्तमो कण्डिका |

रथ नवमे श्रमो कर्डिका।

td

अतिमूत्तियागे सोय्याचन्द्रमसीयजनम्‌ | ॐभययागे पत्तनिखंयः | यान्यानुवाक्धाकथनम्‌ | खक्तमुखौयनिण्यः।

खब्यस्ततायजनम्‌ | व्योमनामसच्यागः।

विख्देवस्तत यजनम्‌ |

© # = CW A

१२९

पञ्चसारदौययागः। é. Daa क्तसामदये tha: | १० पञ्चसार्दोयस्याज्यम्‌। ११ तस्य एषटकथनम्‌ | १९ गोासवविवधयजनम्‌ | १२ तदुभयाम्माध्यन्दिनिः। १४ दच्िणानियमः। १५ सोडशेकाषयागविवरयम्‌ | ९६ षोडशानां परसरतिव्यत्यासः 1 १७ तेषामा उद्धिदलमिदे | १८ उद्विदादेम्माध्यन्दिनः | १९ मन्युसृ क्ते माध्यन्दिनिः। २० ्मिचरणोययागः। Re शब्द स्येकाहकथनम्‌ २२ कयासुभोयादिमान्दिमः। ९२३२४ षोडशानां कामनानिगंयः | २५ ऋषिस्तामादीनां ज्यातिष्टोमप्ररतितम्‌ | २६ अभिक्ञवादइविभागः। इति नवमे eat कण्डिका |

अथ नवमे नवमो कण्डिका |

वाजपेययजनम्‌ 1 तसय दीच्तानिणयः | SATUS fa: TAHA |

चटत्विजा हिररणमालित्वम्‌ | R

9 AS ON =

९९९

रोतुव्बश्यकिन्नस्कमालित्वम्‌ | aware: | संयाण्यदयकथयनम्‌ 1 वाजिसामगानादि |

aren ifraray |

ea refanaraayy: | एक चयप्रतीकम्‌ | दृरोइबारोाहणस्‌ 1

१७१५।१६।१७ सगाडश्िकस्य दखिणा |

qc

१९

® A @ Mm «© CAM PP

se ro ˆ©

araazeaaitr: t A ° ~ वष्यस्याय यागा माख्ि। इति नवमे नवमी शख्िका |

अथ मवमे दश्रमौो करण्डिका |

प्रातःसवनादयकाहः 1 पूव्बस्यापवादः रेकाडिकस्य माध्यन्दिमिः | समपातश् सनम्‌ | च्ष्ोनद क्त्र समम्‌ | असमान्नातानां सवने | विखजिच्छछवेकाहः। विखनजित्यमानशस्यः | निष्क बल्यादिढचः।| AHA हदयम्‌ | शिल्पणश सनम्‌ |

RRR खचम्‌। १९ सामस्‌ह्यश्र सनम्‌!

९३ साद्यटचश्सनस्‌ | १९४ उत्तमट्चण्रसनस्‌ | १४५ टतौयसवनस्यापदेशः। १६ अभिमाख्ते स्वम्‌ | १७ श्स्यापायः। इति नवमे दशमो कणिका

अथ नवमे VATS कण्डिका t

अपो्यामेकाहः। २।२ तद्य्राख्यानप्रकारः 1 स्ताचोयानुरूपाणंसनम्‌। ४५ गभेकारखरूपेक्किः। ९1 CUA VST: | Sequeira: | < GRIN: | १° निव्यसामप्रगायो ! ११९ खतिराचधम्मः। ९२ उकधनिरश्धपवादः 1 १२३ शेचकादीमां शस्नाणि १४।५।१६ शंसनविधिविष्रेषः।. १७ Bayer | १८ श्नु रूपात्तमा टचः | १९ परिधानीयाल्ाच्रीया। २० PAST यान्याः

| BRR रोतुग्बच्यकिन्नख्कमालित्वम्‌ | वारेस्यलेटिः। संयाज्यदयकथनम्‌ | वाजिसामगानादि | षाडश्नो विधानम्‌ | १०।११ खधड्शिकवाजपेयोकृचः |

१२ Tawar |

१२३ दूरोहशारोहणम्‌ 1 १४।१४।१६।९७ सद्राड्ग्िकस्य दच्िणा |

१८ वाजपेयसमातिः 1

१९ Seana यागा नाखि

इति मवमे नवमी कण्डिका |

^ १० ^~ 4

श्रथ मवमे दश्रमो करण्डिका |

प्रातःसवनादयकाहः

TARTAR: |

रेकादिकस्य माध्यन्दिनः।

समपातश्र सनम्‌ | अषौ नखक्त प्रं सनम्‌ | | असमास्नातानां सवने | विश्वजिच्छिल्येका दः

पमा

@ @ < ^ =

@ = ©

~

Digitized by a |

९९६

खक्रम्‌ |

१६ माध्यन्दिने areata |

१७ उभयोम्मध्ये ठतयाज्छे |

१८ श्वनतिप्रणीतचप्ायामुपसधानम्‌ | अनुवन्धयायाः YLTSTM: |

९० खआओाम्मयो पञ्टतिष हवनीयः पशुः | २९ रखकेवान्‌ बन्ध्या

२२ श्ुनासीरौयामयिष्टामः।

ARI २४ देवतान्तसविधामम्‌ | २५ पचा श्तसंख्यका गावे दिखा | इति मवमे हदितोया कण्डिका |

श्रथ नवमे ठतोया कण्डिका

राजदखयप्रकर्णम्‌ | सजदखयकालादिनिगेयः | चातुम्मास्यारम्भकालः |

वेश्वरे वादीनि कम्मौणि नित्यानि। पव्वान्तरे दश्ंपुखंमासे दिनविपरं यपच्चविप्धये | सम्बत्सर्परिसिमाप्त कत्तं ता | afi चनो यउक्यसंस्थादि 1 aur भिः सराजाभिषेचनम्‌ | दतुरासनविधानजपो | परतिगर्नियमः |

वामिति देवमानुषानुश्चावचनम्‌ | WW HAAS 1

m 1 © me 0 A A ^

§8 “8 ro © Www

१९७

१४ Gres awectaar |

१५ प्रतिगरिचे शतदच्तिा।

१६ यद्‌ यस्य खं वासनं तत्तस्मे ददात्‌ |

१७ च्ाम्यादि चरित्वा श्रपेययागः | १८ चमसभच्णम्‌ |

१९ चमसान्‌ पसपंम्‌ |

९० पुरषप्रसर्पणे विग्र घषलच्तणम्‌ |

2१९ रुकेघांमतम्‌ | २२।९१ दश्रपेयादो AAA |

२४ केए्रवपनीयकन्तव्यता |

२५ ग्युदटिदप्रहःकत्त व्यता

२६ पूरन्ात्तररािकम्म

२७ वस्य छतिनामेकाषटः |

इति नवमे तोया कण्डिका |

अथ aaa चतुर्थो कण्डिका |

अयमेव साजदख्यप्कारः |

न्ायक्ञुप्रा दच्िणाविधिः। agit अभिसे चनोये दत्तिणानियमः |

é संख्टपद्टीनां दच्तिणाविधिः।

© ama दच्तिणानियमः।

= wre अादिर्दरच्िणा | €।१९०।११।१२।१२।१४।१५।१६।१७।१८।१६९।२० उद्राचादेदं faa |

इति नवम चतुर्थौ कण्डिका |

९९८

थध नवमे पञ्चमो कण्डिका | खम्‌ |

गरगीणस्य उशगसन्तामः।

गाष्ामादिवच्चः।

डषटस्पतिसवकत्त्यता |

8 चकन्तवयस््याननिकं यः |

हाचकाणां टचश सनम्‌ |

माध्यन्दिनि सवने विशशंषविधिः। ७।८।९1१० सवने दचिलाविग्रेषः।

११ शशाभिभवितुयश्चः। १२ खगंकामस्यकरबता |

१३ SANTA कत्त्थता 1 १४ दानश्ोलप्रजाकामकत्तव्यता | १५ ङषस्यतिसवेनशस्यं खाख्थावम्‌ |

१६ रुकषादस्य SHASTA: |

इति मवमे पञ्चमी कण्डिका

श्रय नवमे षष्ठो करिका |

manera विद्ेषविधिः | प्महान्तरकथभावः। 2 उभयाहानम्‌।

४५ सताीयानुरूपान्तरक्थ्यः | रखकस्ताच्रोयकार्यैः | च्याहावकत्तद्यता |

We

खवम्‌ | सामान्तश्क्यप्छः |

0 © ^ 2 © A ^

p> HO ee |*।

fi fo ws wo CK 1 Mm +=

१९२०

A

इति नवमे षष्टो कण्डिका |

TY नवमे AHA कण्डिका |

वधभिचरणी यश्येनाजिरयागः मध्यन्दिनिश्स्यदयम्‌ |

श्स्यष्रोघस्य छृष्टस्पतिसवेनव्याख्या | ्ाथंसव्नितस्य कत्तथता | afefaaa: |

परिधिनिरूपणम्‌ | विभीतकमयद्ं घमः |

इध्मविधये Tarawa: |

श्याखावयणं प्रद्याखावयच्च |

वषट्कारेण वेतो च्तो करणम्‌ | THEA पेषयत्रिव जुहुयात्‌ साद्यःकरषु साधारणधम्माः | खलदं श्रे उत्तरवेदिः | व्नडतभ्नमणयपः

स्फ य्युपः |

कटकरुडितत्वम्‌ |

यपकटकस्य कलापीत्म्‌ | च्प्राङलतचधम्भेकयनम्‌ . सम्पेषानुसारेण विकारः | अमिष्टुतायजनम्‌ |

३६।९०

oD

© - "= 0 A A

९९०

सव्वाभरेयकत्तं यता |

इन्द्रि वादिकत्तखता | स्व्वदे बतानामस्च॒ law: | इ््रस्तुतायजनम्‌ | इन्द्रसेममन्त्प्रयोगः | कामनावि शेषे Suwa: | ERA RATATAT: | विजिगीषमानस्य यञ्जमम्‌ | तीव्रसोमयागः। विघनक्रतुयागः।

जिरेग यजनम्‌ | डन्द्राविष्णोरत्‌ क्रान्तियजमम्‌ | ऋत पययागः | RMA चमसभच्तणम्‌ | दचिशादवयम्‌ t

xfa मवम सप्तमो कण्डिका |

अथ नवमे WEA करण्डिका |

afta सोग्याचन््रमसी यजनम्‌ उभययागे पत्तनिणंयः | यान्यानुवाक्छाकथनम्‌ |

खक्तमुखौ यनिण्यः।

खग्धस्ततायजनम्‌ | व्योमनामसच्रयागः।

विश्वदवस्तुत्‌ यजनम्‌ | `

१२९

= पञ्चसारदौोययागः।

< पन्वाक्तसामदये the | १० पञ्चसार्दीयस्याज्यम्‌। ११ तस्य Vanya | १९ गासवविवधयजनम्‌ |

१३ तदुभयाम्भाध्यन्दिनिः।

१४ दत्िणानिवमः।

१५ सोड्ग्काषटयागविवरणम्‌ |

९६ षोडशानां प्रखतियत्यासः t

१७ तेषामादये उद्धिदलमिदो |

१८ उद्विदादेम्माध्यन्दिनः।

९९ मन्युस क्तं मध्यन्द्निः 1

२० चछमिच्रणोययागः।

२१ शब्दस्येकादकथनम्‌ |

२२ कयाप्ुभोयादिमान्दिमः।

९२।२४ षोडशानां कामनानिणंयः | २५ ऋषितस्तामादीनां ज्यातिष्टोमप्रतित्वम्‌ | रद्‌ अभिश्वादहविभागः। दति नवमे aay कण्डिका |

अथ नवमे नवमो कण्डिका |

वाजपेययजनम्‌ 1 तख दीत्तानिणंयः | SATUS hat: Salwar |

ऋत्विजा हिरणयमालित्वम्‌ | R

AN ON =

१९९ होतुव्बकिन्मष्कमालित्वम्‌ | वारेस्पलेषिः | सयाण्यदयकथनम्‌ | वाजिसामगानादि षोडशो विधानम्‌ | च्धधाडशिकवाजपेयोकषचः | एकश्च जयप्रतीकम्‌ | दृरोडइलारोहथम्‌ 1

१४।१४।१६।१९७ स्ाडुश्िकस्य दचिणा |

qc

१९

@ A © Mm © CAM PS

9 Oo

वाजपयसमासिः t A ~ बश्यस्याय यागा afte | इति मवमे नवमी कखिका |

TY मवमे दश्रमो कण्डिका।

प्रातःसवमादयकाडः पव्बेस्यापवादः | रेकाडिकस्य माध्यन्दिनि | समपातण् सनम्‌ | च्पोगदक्तश समम्‌ | Gaara सवने | विखजिच्छछिव्येकाहः। विश्रजित्घमानणशस्यः। निष्क बल्यादिढचः| WRAY हदयम्‌ | शिल्प समम्‌ |

ads | RRR १९ BABU | ९३ अद्यटचश्च सनम्‌ | १४ उत्तमदचण् सनम्‌ | १४५ रवतोयसवनस्योाषदेशः। १६ अभिमादत aaa | १७ शस्यापायः। इति नवमे दशमो कणिका t

श्रथ नवमे एकादशो कण्डिका t

अतोय्धामेकाहः। २।२ वतदपाख्यानप्रकारः 1 स्ताचोयानुरूपाणंसनम्‌। ४५ गभकारखरू्पाष्किः। ९19 रथन्तरषटष्टपच्ः | ठदतषटपचः | GRA: | १° निव्यसामप्रगायेः | ११ अतिरावधम्मंः। १२ उक्थनिरृच्यपवादः | १२३ शहेाषकादीनां wenfa | Bl. yee शशंसनविधिवि्टेषः।. १७ स्ताधोयानुरूपः | १८ खनुरूपात्तमा टचः | १९ परिधानीयास्तावीया | २० चता यान्याः

१९४

चम्‌ | २१९ मध्यष्स््स्ता्ोया। २९ दच्तिणाविषषः 1 ९३ हातुस्तचिरूपणम्‌ | इति नवमे रकार रौ कण्डिका | इ्यत्तरषट्‌ के नव मश्ष्यायः समाः | ATG २२७ |

द्शमाध्याये

कण्डिकाः ९--२° ज्योतिरादि सव्यान्तवणेनम्‌ |

TY दशमे प्रथमा कर्डिका |

~ अ, ज्यातिनामकादः |

re

नवसपतद षकाः | विघुबत्‌स्तामे काः ओरभिजिरे काद GUTTA TA: | च्ायुनामेकाहः | कामनाविश्षे farsa: | ज्यातिरादीनां defafa: रखकादिकग्येक्तिः।

१० TRAM ATA |

A © ^> se AN

WY GAG | ११ ्यष्टोनप्रकारः।

१२ दीच्ता्व्िक्षानम्‌ 1 १२।१४।१५ रेतरेवश्राखिमतम्‌ | १६ खभमिशववडः ! १७ अतिराचसस्थकत्तद्ता | १८ PASAT कत्तव्यता | इति दशम प्रथमा कण्डिका |

~~ Se

aq दशमे हितोया कण्डिका |

च्याङ्िरसनामाहीनः। सधिकारिविकल्पनम्‌ | ददयविधानम्‌ 1 दितीयश्चापवादः। दितोये चनि चाज्यम्‌ | गगेचि राचादहोनः। छ्सामादिकथनम्‌ | उत्तमानि यः | उत्तमए्टनि चाज्यम्‌ | बेदचिराचादोनः 1 च्तिराचसस्था 1 SATAN 1 पराकच्छन्दामादि

षट्‌ प्रकार्चयर हकथनम्‌ | NAAT: | qaqa (awa: |

m # © ^ ^< © A NW Ye

~ 9 श्वि wm अछ Yo

९२९ खम्‌ |

१अ०।१८1१९ अथं शतुर्वा स्याज्यानिवयः ] २० ग्थन्तरणष्टम्‌ |

९१५ अनुदुवादिषु कत्तव्यता |

२२ afaaquigg tea |

२३ जामदमादहीनः।

२४ उपसदां पुराडाश्रलम्‌ |

२५ देखामित्राद्य्ीनः।

२६ चतुरुषकथनम्‌

२७ सव्वसेनादिक्रतुः

श्रु परञ्चराच्रसमापिः।

२९ पञ्चशारदीयविश्रघः |

३० पञश्चपञ्चालम्भनम्‌ |

३९ पञ्चराध व्रतस्य विद्रवः |

३९ शखमिज्ञविकस्यापवादःः |

इति श्रमे दितीया afega |

अथ दशमे ठतोया कण्डिका |

ऋतूनां षडहः 1

समू ङष्यूरुविकरखः | एष्या वलम्बाहानि 1 धषटमहःकथनम्‌ 1 सम्भाग्धाषीनः |

सत्त राचः कतुः | एष्यकयनम्‌ |

महहात्रतस्य TAHT |

¢ @ Ab» 9 © A YN

९२७

चम्‌ |

दितीयसप्तराचल्तामः |

१० दती यस्यस्तामः |

११ WATS स्तामः।

१२ Canara

१३ रुख्रस्यषदःकभिः।

१४ AMEE TTS aH EH: | १५ -सप्रमसप्तराचः |

१६ खद्राधविधानम्‌ |

१७ तस्यादकष्िः।

१८ नवराचस्याहःक्त पिः ९९ चिककदुकादे रक्त fr: | २० मवराच्रकथयनम्‌।

२१ नवसाच्रण्ष्यः |

२२ विककुवादिचतुख्यः 1 २३ कुषरुविन्दारहःक पिः | २४ इन्दामवतेट्डानि 1 २५।२६ पुगामद श्रराचस्याहानि | २७ श्राललोपिशङ्स्याषानि | २८ पुनरभिक्ञवसखयहः।

२९ GST दशराचाः।

इति दशमे टतीया कण्डिका

WY CUA चतुर्थो कण्डिका |

A i पाणडरौीकविवस्णम्‌ | सम्भाग्यनामल्वम्‌ |

Ye

चम्‌ |

3

: |

m> A © ^< KB A A

“eo ~~ “SO ww a °

१२ १४ ९५ RRS

१८

१९६

SHALE, fa: | इन्द्रवजाद्ःकत fH: | 2 अहव्व त्यासः | रकाद्‌णराचाक्िः। इति दशम चतुर्थो कण्डिका |

श्रथ दशमे पञ्चमो करण्डिका |

दाद श्र प्रकारः | खहीन्नदाद शाहः | दश्रराचचप्रकाराक्तिः।

दाद शाहदयम्‌ | दश्चरात्रयाम्मध्व तिरावः। दादश्राहदयम्‌ | संवत्सराहःक्त.भिः। भरतदाद णाहः | तस्याः भिः

भरतदाद श्हापवादः। दादशाष्टप्रकारः।

WYSE TET: | सच्चाद्ीनयाः एथकत्वम्‌ | सचाहन साधारणविधिः | URI The: |

FU AT SACU ST WYATT ! BEATA AST: | BRAGA AT |

१९८

चम्‌ |

२० अहनि खयाप्रायः।

२१ वाहतानां शस्यम्‌ |

२९ शस्य निखयकारणम्‌ | - इति दशमे पञ्चमी कण्डिका

श्रय दशमे षष्ठो करण्डिका |

! च्यम धकत्तं यता SPATE: | २।४५ देवतेादेग्रः।

खाज्यभागदयम्‌ | स्रच्छकान्‌विधाययजनस्‌। © सवितुग शकथनम्‌ |

इट्िदियकथनम्‌ |

१० संवत्सराषःकन्तव्यता |

१६ श्यध्वय्ारपवेश्रसम्‌ |

१२ तस्याहानवियमः।

१२ प्रद्याहानकरणम्‌ |

ति दशमे षषी करिका |

भथ दशमे सप्तमो कण्डिका |

परथमे इनि खक्तनिगदः 1 दिती येनिमिगदः | ढतीयेशनिनिगदः |

8

A © ^ श्ट © © A PP

छो ff ro = ०/ॐ a A = © >

११

चतुय हनिनिगदः | पञ्चमेहनिनिगदः 1 षरद्निरिगदः 1 सप्तमेहनिनिगदः 1 व्यष्टमहनिनिगदः | नवमेद्धनि एमेहनिनिगदः 1 सम्बत्सरसमापनम्‌ | सम्बतसरान्तदीच्ता | इति cma सप्तमो कण्डिका |

TY दशमे श्रषटटमो करण्डिका |

प्याश्वमेधिकसुव्यानि 1 TMA ततस्ापनच्च अश्वावजिघ्रण कत्तव्यता | यजमानवाचनमन्ल्ः। श्वस स्वा रणम्‌ |

रख्केषां मतम्‌ | ख-क्तावपनम्‌ |

पल्नीकत्त यता | ज्येष्टामदिषी कत्त यता | हातुराक्राशनम्‌ 1 परत्यनकेए शनम्‌ |

दिती याभायीनुक्रो्नम्‌ |

` प्रयनुक्राशनम्‌ |

| १३, खच्‌ | ` १४ खनुकरोशस्थाननिगं यः | इति दशमे अष्टमी कण्डिका |

श्रथ ea नवमो afwar |

प्रश्रप्रतिवतचचतनकथनम्‌ | प्रश्रमन्लः परतिवचनमन्लः | सोवणादिपाचे वप्रःयष्टगम्‌ प्रजापतिद्‌ वत्याः WIA: | इतरपशुवपाप्रकारः | वेशखरेवो प्रचारकिः। दिती याहः शस्यम्‌ | इति दशमे नवमी कण्डिका |

0 © & © & A

अथ इशमे दशमो कण्डिका,

अशखमधविग्रषाक्किः। दिद क्ता ज्यम्‌ | उचकत्तव्यता | निविदधास्यम्‌ | निष्को वल्येतिदेशः | निविदान्तस्कथनम्‌ | स्ाभिमारुत तिद्‌ शः | चतुय एषाः |

NSN © +< 2A NM SY

११२ उम्‌ | SAAS कथनम्‌ |

१० दच्िणादानविधिः। ति cua दश्रमी कणिका |

afa दश्रमोऽध्यायः समाप्तः | खधसख्था LEQ |

[यि

एकाद शाध्थाये

कण्डिका i—o श्रहटयागविशेष प्रति गवामय निकान्तः |

अथ एकाद प्रधमा कण्डिका |

व्यषयागप्रति्चा |

सजादो व्यातिरामः।

सचान्ते SLAM: | aay afar: | अष्टोनेषु ज्यातिरोमोातिरवः। उभशेम्मध्ये TUL: | सचप्रकतिकथयनम्‌ | व्यावापस्थाननिख यः | रका्ायेमहात्रतावापस्ानम्‌ | मदाव्रतेतरेवामावापस्ानम्‌ | STRAT योगः|

> @ © Sh ©§ @ © A

©

बिक कि

५५:

खम्‌ | १२ पञ्चाहादीनाममिश्वः। १२ षड्हावापः। १४ खावापकत्तयता | १५ wee | इति रकाद शे प्रथमा कण्डिका |

श्रय एकादशे हितोया कण्डिका |

CICS CE COL

चयाद श्राह कल्पनम्‌ | MAMA महाव्रतम्‌ |

चवुदं श्राचचयम्‌ | प्रथमचतुदं शरसम्यत्तिः | दितीयच्तुदं श्रराच्रः | पावणीयादिनाचतुदं शत्वम्‌ ढतोयचतुद UU: |

पश्चद शराचिच्तुद््यानां WIA: | fadtarge aera: 1 उतीयपञ्द UUs: | रतोयस्यानिद्युत्‌ 1

चतुय पश्द ग्र राचः | पाड्शरात्रः।

सप्तद शराचः। अष्ादशराचः। उन्तरेव्बहःखावापः।

> ( © ^ = CAN ^

Jeo ww 8 —8 ww wo wo fo GO न> 02 A A ©

९९४

खचम्‌ | १८ रुकानविग्रतिसाः। १९ विशतिसाचः। दति रकादश्र fealar कण्डिका |

श्रय एकादशे दरतोया कण्डिका

प्रथमेकविं्तिराचः।

दितीयेकविं nau:

संवत्सरसम्मितत्वम्‌ |

हाविश्तिसाचः।

चयाविंशतिराघः।

परथमचतुव्विंशतिराचः।

दितीयचतुव्विंश्तिराचः 1

QE कल्पनम्‌ |

व्यनिरत्तं TATE: |

उभयसामता |

wala प्रदिदाचिं्रपग्यन्तरावः | इति cate ढतोया कणिका |

(1 © ^< ow AY

“so rd “oe

अथय एकादशे चतुथा करण्डिका |

चयच्ि'शद्राचिचयाणां पथमः। fedasxafe wars: | eatarate Wats: |

mpm &# © ~ ^= ~

९३५

सा ठत्तपश्चारः चतुखिशद्ाच्ः। परञचचि als: | घट fanqanla wars: | अष्टाचिंशदिरकानशतरा ATs | ष्रतसराचकल्यनम्‌ |

इति caren चतुर्थी कण्डिका |

प्रय VAS पञ्चमो कण्डिका |

रखकानपञ्चाणदाचविभागः।

व्तिसाचतव्िभागः।

विष्टुति नामकस्णम्‌ |

यमातिराचः।

व्पभिक्नवकरणम्‌ |

षटि एद््‌ःकल्यनम्‌ |

PA ASA |

उक्थ्या कल्पनम्‌ |

सवितुः ककुभनामत्वम्‌ | इति waren पञ्चमी कण्डिका |

HA एकादरे षष्टो कण्डिका |

व्यभिक्तवन्यायक्तोपिः 1 सव्ब॑स्तमोतिसराच कत्तंवयता |

ie 3

~o wo wo wow fF coe +0 pe 0 ANN = 9

अन्यि

# © Ab» न्ट 0 A

९३६

सपि रभ्य्चनानि। उभयराचयारुपयोगः | उभयोाःसन्नानिव्वं चनम्‌ | चयागां प्रथमः | विश्षवि धानम्‌ | इन्द्रमतो प्रयागः | सव्स्तामाडारः | गवामयनकामायानुषेयता afagattan: | नामकथनम्‌ | एद्यकत्त TA | QSAR IAT | wacrafauraa | रा्चिसच्र समात्निः |

इति रकाद ष्टो कण्डिका |

श्रथ एकादथे सप्रमो कण्डिका |

गवानयनविधिः।| पश्चमासापयनम्‌ | षटटमाससम्भरणम्‌ | wacara whawarte | घषटमासपुरणम्‌ | qearegterary: | विषुबत्‌रूामः

विषवतः पच्चनिर्तिः।

१९७

आआटस्षखरसाम | च्मादिषुद्धिरा्राएनत्वम्‌ | सप्रमत्वपू रणम्‌ | रकसम्भाययेतवम्‌ | दिसम्भाग्धेता 1 सम्भाग्येविकल्पनम्‌ | सप्तमेमासिगामुपेयुः | उत्तमेमासिः्ायुवमपयः 1 तस्यपकारान्तरम्‌ | गवामयनसमाषिः |

डति रकाद श्र सप्तमी कद्िका |

इति एकाशोऽध्यायः समाप्तः | खव सख्या <€ |

द्वादशाध्याये

कण्डिका: ९--९५ भ्रादित्यानामयनादि ्रदविणसनान्तः।

oe AN Pf

श्रय SSN प्रथमा Alwar |

efearataaa स्रातिदेग्रः | स्ादित्यानामयनेविश्येषः। ` एषटमध्यमसामनियंयः |

पुनव प्रेवकथनम्‌ |

T

Vee खच्‌ | उत्तमाभिन्ञवयेाःख्याने दादशाहकत्तव्यता | & अभिरुवाद्धारः। प्ररतिखानेसम्‌ एः | इति दादश प्रथमा कण्डिका |

श्रथ दादभे दितोया कण्डिका |

श्याङ्किरसामयनसथातिरे शः | चिरतस्तामकन्त्यता |

एष्यादि कव्यता एष्या दिकन्तव्थता | ए्ान्तकन्तब्यता | न्यघड्दएटषट RAYA | व्पमिश्वकथनम्‌ |

इति eran fadtar कण्डिका |

we

ali

t

Au

Aa, se 06

श्रथ हादणे तोया कण्डिका |

टतिवातवतारयनमम्‌ | प्रायनोयेतिराच fate: | घन्भास कल्तव्यपिधानम्‌ | विषवतस्धाने महा व्रतकत्त यता | पच्तसोामासोापनयनम्‌ | उदयनो TATA: | स्तेमविधेभं वितब्यता 1 सस्थानियमः। इति दादश ढतोया कणिका |

N © = 06 AD ^ wn

ee ee

© ^ => ^ NM Bw = we wo Cf Ne ~ 2 1 ~ += => ^ ~= °

९३८ श्रय erent चतुर्थी कण्डिका

कुण्डपायिनामयमविधानम्‌ 1 दौचितकालनियमः मासातीते सोामक्रयणम्‌ | दीच्चाविधिविशेषः | सायंप्रातर्मिरेचदहामः 1 दशंपुगंमासाभ्यां यजनम्‌ | वे खरे बेन यजनम्‌ |

वरण प्रघासादि यजनम्‌ | श्ुनासीरीय यजनम्‌ 1 स॒त्यारम्भप्रकारविश्र षः |

A e e egrroqafan कम्म |

AAT TTA 1

श्ःसु दधानिमित्तता अभिदचादि वेगुर्म्‌ | विद्धा नादीनिपश्चयानि | व्सकुकम्मेणां कालविधिः। प्रछतिविक्ततयाः सःम्बम्‌ | ्ङुकम्माद्धारः। SANTA: | खत्याकालविशिटाङतिकत्तेब्यता | रकेघां मतम्‌ | GARTER: | प्रमासकत्तव्यता 1

१४० वम्‌ २४ अथ वादकथनम्‌ | इति arcu चतुर्थौ कख्िका

अथ दादश पञ्चमो कण्डिका t

सपाशामयननामसथम्‌ |

Tread अ्ःकत्तव्यता | शअमुलामप्रतिलामत्वम्‌ |

8 च्यातिरेकाहकरशम्‌ |

५।९ कामनाविष्टेषे विश्षविधिः। © गवामयनादिवत्सराक्तिः। तापख्ितामयनकथनम्‌ 1

पुल्लकतापशितम्‌ 1

१० सालमासकथनम्‌ |

११ चंवा्धिकतापञ्ितम्‌ |

१२ गवामयनापवादः।

१२ दादशवाधिकं तापश्ितम्‌ | १४ महातापच्ितम्‌ | |

१५ प्रजापतेदादश्सम्बत्सरम्‌ | १६ शाक्भयानामयनम्‌ |

१७ अदःकल्पनम्‌

१८ साध्यानामयनाहःकल्यनस्‌ | १€ विग्द्टजामयनस्यारःकल्पनम्‌ | २० श्याम्रयस्याहःकत्निः 1

२१५ सदखाहःप्रमाजम्‌ |

९४९. Bay | २२ सदखसाखमयनम्‌ |

इति दादे पञ्चमो कखिका।

TH हादे षष्टो करण्डिका |

सारखतसचकथनम्‌ | दीच्तायाः प्रसिडद शक्तिः| प्रायनो यातिराचक्षार्णम्‌ t समद्‌ गमनम्‌ 1 ` हविद्धानकथनम्‌ | अाम्रीभौ यादिकथनम्‌ | शम्याप््टासाधिविद्ारो समद faced 1 सव्वसारखतसमानता 1 १० मिचावर्शयारयणम्‌ | १९ घन्भासात्रजनम्‌ 1

१२ गोष्षायधौ उपयमनम्‌ | १३ प्रयमकख्यत्वकथनम्‌ ९४ हितीयकल्यारम्भः।

१४५ दीच्चानियमविष्ेषः। ९६९ वत्घापाकस्णम्‌ |

१७ WMATA: | १८ श्चप्राजिपय्थन्तमारत्तिः | १€ डग्राप्रे्रास्यनम्‌ |

२० खन्तत्र जनम्‌ |

२१ अय्यन्नारयनसारखतम्‌ |

0 HH © ^ 0६ AN ^ we

९४९ खम्‌ | ९२ सारखतान्तसरकथयनम्‌ 1

२३ तत्न विश्षकथमम्‌ | २४ ष्याहकथनम्‌ | २५ गतिप्रकारकथयनम्‌ | २६ उत्थाननिंयः। ९७ उत्थाने देशनियमः र्८ टेशविश्रेषवम्टथकरणम्‌ | २९ इशटिकत्तव्यता ३० धेनुदानम्‌। ३१ उद्थानविकल्यनम्‌ 1 ३२ श्वारम्भकाले गादानम्‌। ३२३ सव्यं खापहारादो कत्तंव्यता | २४ पञ्चात्यानानि। १५ सव्वग्रस्याक्तिः। इति दादश wet कण्डिका |

अथ TSN WAAL Nea |

सवनीयाः पश्वः |

UAT |

खाम्रयादिपश्चः |

स्थन्तरादिषु चाग्रेयः।

दषत्ष्ष्टादिषु TH |

समस््तालम्भनं FT | afamafis cae: |

SULA: |

46 ~ ^< & A ^

९४३ खचम्‌ |

न्यूनालम्भननिषेधः |

१० र्केकालम्भ कत्त व्यता 1

११ अष्व्विगेते पशुविशेषः |

१२ श्वहविि रेषे वश्ाविशेघः |

१३ मदातव्रतादो TUT: |

१४ रकाद्शशिन्याः पूर्णम्‌ | | इति दादश सप्तमी कणिका |

श्रध हादे श्र्टमो करण्डिका |

सधिणां नियमकथनम्‌ t पि्यद वनिदत्तिः | ामचयादि वजनम्‌ | धावनवजनम्‌ 1 दन्तान्‌ प्रकाश्यद्सम, MUTA | स्रीभिःसहहासवजेनम्‌ | सअनाग्ेःसम्भाषणवजंनम्‌ 1 अनुतत्रोधादिवजनम्‌ | शरीरः वघाविन्दु पातवजनम्‌ | {०।१९ SIUC TEMA | १२ दीच्िताभिवादनवजंनम्‌ 1 १२ उपसदवस्थाभिवादनम्‌। १४ सद्यावद्याभिवादनम्‌। १५ पूव्बापराभिवादननियमः। १६ अमितप्ततराभिवादनम्‌ ! वयाधिकाभिवादनम्‌ 1

^ ^

¢ A © ^ ^ AS

९४४ खन्‌ | १८ मु्गौतादिवजेनम्‌ |

१९ त्रतविरोध्युपचार वजंनम्‌ | २०।२९ अभ्याश्रावलकन्तखतानिषेषः २२ बदिव्वद्यवसखाननिशेधः।

२३ देवादकततं द्लते जपमबः | २४ विध्यतिक्रमेडपदवयाचनम्‌ | २५ वकोशिदी दशनियमः।

९६ सवनोयनिवपनम्‌

२७ त्रतदुघपयसा व्रतकरखम्‌ |

२८ भजनायंग्र्यभिरूपगम्‌ | २९ मरोजनार्चे पयाविधानम्‌ ३०।२९ कालविष्टषे चतुख्खनव्रतकरशम्‌ | ३२ हविरच्छ्िटमा्रमोाजनम्‌ | अभिरचिविरेषे गव्यकल्यनम्‌ | ३8 ग्र्ोतश्षव्रतेनापयागः |

९४ शेनकमतम्‌

३६ रुकेर्घामतम्‌ |

६० अपरषांमतम्‌ |

२८ नुसवननिन्बेपनम्‌ ३९ ४० भोजने विकच्यविर्धिः 1

४९ सवनीयपर्ुभेजनविधानम्‌ |

इति दादश eee कण्डिका |

श्रथ दादे नवमो करण्डिका |

पश्चुविभागाक्तिप्रतिश्ला।

3

m A @ mm ^< CAS OW

2 अछ „ॐ O AD ॥2 o a A ~= ~

९१४५

जियासद शनूप्रसातुभागः। पच्तडदू(तुभागः !

करटः ककु प्रति्सु aT: | होच(देभोगप्रदश्रंनम्‌ |

उप्गाथादीनां भागः 1

₹न्छ(वाक्षादेभागः। र५तेभागः | गरदपतिभाय्ादेभोगः। ब्रा्मख(य द्‌'त्यभामः। ्रावश्त॒ते>+.गः | उद्नेतुभनागः। च्न्यत्राह्यशाय दानम्‌ | रकपदःः कथन्‌ 1

Sea कथनम्‌ | खृदेनोसमितविश्च्‌न फलन्‌ | पश्विभजन फलकथनम्‌ |

oc At we

विद्यालुतिदरेख परुविभागप्राश्रलप्रकथनम्‌ | इति ३‹दशे मवमी कण्डिका |

Wy alent दथमो afesar |

भिन्नाघेयानां eater गानगारिमतम्‌ | शरोनकमतम्‌ ग्रहटपतिविधानानुगणाविष्ेवाः | Rear afar सत्वां सि(दः।

~ tm , med

१२ XR

SS 0 © A

१९४९

पव रावत्तं नम्‌ | ATAU प्रवरः | चखअजामदम्रववात्स्यानाम्‌ | सादि सेमानां प्रवयाः | विदगा्रौयानां प्रवराः। यास्कादोनां WALT: | खेतानां प्रवराः 1 ` fasaagt प्रवरविकल्यः | FARA VTC: | इति दादश दशमी कणिका |

श्रथ दाद्थे एकादशो कण्डिका |

गातमादोनां प्रवरविकल्पः | ऋदार्णा WILT: 1 कच्तः वतां TILT: दाधतमसां प्रवरः भस्दाजादोनां WATT: | इति दादे रकादष्ो कणिका |

ee ee -- ककरन

श्रथ CST SSM कण्डिका |

मुद्गलानां प्रवसाः | fame दोना NAT |

Aye रि 0 A lf

A © sw, न्ट 9 AU Ww Ho

१४७

हरितकुत्घादीनां प्रवराः BAMA GATT: | इति creat दादशी afaga |

TT दादथे चयोदभौ Aiwa t

कर दीनां प्रवराः | °

भित्राषयताकथनं दयामुष्यायशत्वद्च |

le ¥ ~ taf qaqa [वधिः 1

~f ~. पश्चाषयषर.गप विधिः, पवरातिप्रवरकंथनम्‌ | दम्रामुष्यायस्य विवाद्यविधानम्‌ |

इति दार शरं चयोद श्री कण्डिका 1

[ अ)

TY ASN चतुभो कण्डिका |

च्चिदेविष्यपवरक यनम्‌ | पित वीनां पवयः ओमतादीनां प्रवराः | धनञ्चयादनां VTTT: | पुरणादोनां GACT | कातादनां GILT | कश्यपादीनां Watt | कश्यपस्य प्रवरविकल्पनम्‌ | इति दादश चतुद शो कण्डिका |

——— +

ee ee ee

“~~ ye [)) @

कि . “0 oc AI MN

९४८ श्रध दादे पञ्चदशो कण्डिका |

उपमन्व रादौ नामेकाषयवा | BATIK iat प्रवयाः | ष्टः. ल्यादौनां VAT: | राच; WATT. et | arsraca विद्य षश्रथनम्‌ | Batt ansay | सज्राजाः.८ज्िवत्वम्‌ | सदखिख सच्रकत्त यता | aioe Pon जत्ववि धानम्‌ | ५.८ शम FRNA | veaadtala ara: | LATA श्डेतुवा | Gu SPA नमःकरणम्‌ Waa Md AME | इति इादश्रे पञ्चदशी कण्डिका |

afa हादशोऽध्यायः समाप्तः | सम।,त-च Baa | WATT २३० |