BIBLIOTHECA INDICA: | ति 5 ८ COLLECTION OF ORIENTAL WORKS ASIATIC SOCIETY OF BENGAL. New Series, Nos. 181, 184, 185, 187, 196, 198, 202, 213, and 260. SRAUTA SUTRA OF LA‘TYA’YANA WITH THE COMMENTARY OF AGNISWAMI’, EDITED BY A’NANDACHANDRA| VEDA‘NTAVA GIS‘A. CALCUTTA : PRINTED BY ह, ए. CHAKRAVARTY, VALMIKI PRESS, 1872. A. ८56 ( CORNELL™ UNIVERSITY < . LIBRARY . ॐ ख [तसं n~ लाव्यायणाचाय्ं-प्रणोतम्‌। afvearfafacfaauraatear | - D0 ओ्र्रानन्द चन््रवेदान्तवागौशेन परिण्ाधितम्‌ | कलिकाताराजधान्याम | वास्तरोकियन्े जओ्रोकालौकिड्धरचक्रवत्तिना मुडितम्‌ | WAT १९२८ । ख १८९२ । Digitized by o O 04 |€ विज्ञापनम्‌ डन्दोगानां यश्नविधिप्रसिद्यथेः लाव्या यण्णचार्थण get हि ब्राह्मण्यन्याः we ब्राह्मणमादिमम्‌। षड विंशाख्य' feat स्यात्ततः सामविधिभवेत्‌। संहितोपनिषद्शो war अष्टावितौ-. रिता इ्येतेनोक्रेषु Atay सर्वेषु ब्राद्मणेषु विहितानां मन्त्राणां परस्मरविरोधादिदोषपरिहारार्थश्चैतानि सूत्राणि विर चितानि। एतान्येव ओरौतद्धताणि कच्यद्ध्ाणोति च कथयन्ते | शरभनिखाभिनाचार्यणे तेषां aut भाग्यं विरचितम्‌ । अस्मिन्‌ Ta दशसंख्याकाः प्रपाठकाभिभरेयाः परिच्छेदा वन्तन्ते, प्रपाटकाख. घनः कण्डिकाभिर्विभक्ताः, Facet प्रपाठका नाग्बष्ये प्रथम ददितीय ठतोय चतुथं पम षष्टाष्टम नवभेषु दादथश्रः Alwar: सन्ति सपमे तु तयोदशसंख्यका qa विंशतिसंख्यकाश्च cua, केनायं यन्य एकोनतिंशाधिकश्रतसंख्यकंः कर्डिकाभिरन्वितो वन्ते | aa प्रथमप्रपाठके तावत्‌ परिभाषाया wg’ ति ग याञ्य- लक्षणादयनन्तरं वतप्रतिमन्णादि पूतश्दाहवनोयाधिकारान्त om! fama स्तोमयोगादि सावक्रतुकसामान्यविधानान्तः | ana षोडशिनो गुशविधानादि वाणावयवद्रव्यविधानान्तः | चतुरं वाणावयवाच्छादनद्रव्यविधानादि बाजिभक्तणमन्तान्तः। पञ्चमे चातुमौस्याधिकारे वरुणप्रचासिकब्रह्मत्वकथमादि सोम [ ₹२ ] चमसोभक्षणान्तः । षष्टे सन्तनिनः सामविधानारि शच्षरप्रति- Witt: | WHA चतुरकरग्र तिष्ारादि Baws गा यत्रीगा- नान्तः। WEN एकाष्ट-रोन-षतास्य काण्डतितयाज्वितयन्नस्स प्रतिकार्डे शयग्‌ विधिविधानादि वाजपेयविधानीन्तः । नवमे राजसूयविधानादि अहोनविधिविधानान्तः | ewe सताधिकारे तत्यरिभाषाविधानादि संवक्छरविधानान्तः werat निर्- पितोऽस्ति। कस्मिन्‌ काले लाखायणाचायः Wea कडा वा एतानि सूताणि केन विरचितानि afawa: कुतापि न इश्यते, किन्तु केचिदिदभिविक्रमादरित्यस्य साद्धश्रतवषपूवावधि सूवरवमकाख दूत्यतुमोयते, तदगुमानस्यापि समोचोनत्वेन प्रमाणं नाल्ि। gafaq काले यदा अरच्षररचन लिपिकार वा नाभूत्‌, तदा ee अवशेन farce कर्ठेऽभ्यस्तो षेद sete, वदानोमल्पाभ्यासेन खुतवहविषयमना यासेन शिव्याणां सरणे माचार्ययाः संच्चेपतस्तदर्धः age श्रख्या्षरेण वहृधेप्रतिपाद- कानि सूत्राणि विरचितवन्तः, तेन विनोपदेशं tat तात्प््थाव- धारणं न सम्भवतोति। अत आआचाथपरम्परया उपदेशं प्रात वन्तः भिव्यासेषां प्रक्षतमर्थंमवधारयन्ति। ये चान्ये व्युत्पत्तिवलेन वत्तात्यावधारणाय wena विपरौतमथंसुद्धावयन्ति । अतः Paral जुरूपटेश्मवश्यमपेक्षणोयम्‌ | लाश्वायशश्रौतद्धतव्राण्णं सदृशानि द्राद्यायशाचाय विरचितानि छन्दोगानामपरारि ओतस्जाणि TAA) Fy प्रायश्न एतेषां Cc ₹ | पाठार्णादेः सौसादश्यो ead, यत्र कुतचित्‌ किश्िन्मात्रविथेषो विद्यते aa तव तजज्ञापनाथं मथा सर्वेषां छत्राणां निदेशे एयक्तया द्राद्चायणमतसुद्धूतम्‌ । तेन लाग्ायणाचायविर- चितज्रौतसजेभ्यो greenies कियान्‌ विशेषो वकते तदवगमः सूकरो भविव्यतोति। धश्िक्नतया लागा यण तद्धवदस्या Aut ओरौतसव्राखामववबाच्चरगोधनश्च मया इतमिव्यशमतिपञ्वितेन | श्ादिनव्राद्मसमान ee स are | कलिक्राता [ ४ | एतद्ग्रन्यसंयोधनाधे' पाठभेदप्रदधनार्थस्च यानि पुस्तकानि मया संग्टदहोतानि तेषां विवरण्ान्यच निदिश्यन्ते । श्रास्यातिकसभापुसखकग्टह्ादानोतं मूल पुस्तकं परण्डितवामनाचाथसकाशादानोतं BAFTA ... का्नोस्संक्षतपाटग्शादानोतं मूलपुस्तकं ्रास्यातिकसभापुसतकग्टहादानोतमग्रिखामिङ्तभाव्यपुस्तकं पण्डितवामनाचायसकाथादानोतमग्िखामिक्षतभाव्यपुस्तकं कलिकातासंक्तपाठग्टहारानोतमश्चिखामिक्षतभाव्यपुस्तकं कलिकातासंस्तपाटग्टहादानोतं धश्विक्ततहत्तिपुख्लकं ... कलिकातासक्कतपाटग्हादानोतं STMIAVT चपुस्तकं ... PP P RP yp = रक = 2 = ॐ ओरगखेश्णय नमः | NOLIN 00 1 लाटपायनौये ओतश्च By प्रथमा कटिहिका। किमिदं oa नामन्नास्लं | fanufaearcaa । यश्नवि- funfaga । इड fe कान्दोग्ये दिविधोविधिः, शअरगुत्राह्मणिकः वयप्रामाणकि्च । तजानब्राह्म शिकः, यञुषाङग्म सु लिङ्गता- विधानमथेग्रहषा दित्थतच्रारण्य, साधारणएगणविधिस्त स्व॑चेति यावत्‌ । अपरः षड्भिः प्रमाणेनिव्यते । कानि पुनस्तानि षट प्रमाणानि । ब्राह्मण खच wea खकसामसमाखाया- Basar: । तच ब्राह्मणे Arlee कति । वष्टारिषु च- तव्बष्यायेषु व्यातिषटोमः ae: free: सविकश्पः सखप्रा्- अतः, प्रजापतिरकामयत aw खां प्रजायेयेत्यतं wea तथा TWA TANTS सभक्त ATC तथा एकादभ्रादिषु ष्‌ ाद्यायमोये [१,९.१] पञ्चसु श्रष्यायेषु शोामेय॒च्छते सतरियेभ्यादभ्ये दत्यत we दज्नानामद्कां स्ाज्रविधिः। तावता च्यातिषटोमदशाहा गवामय- मारोनां षदखसम्बतसरपयन्तामां प्रकतिश्ठतै । एवश्च वमेव षमा- ad ग्रहोत्वा खग्यजःसान्नाञ्च समान्नायपरिपटितानां शिक्गता- ऽनुविधान मनारभ्यकमाथेताययत्पन्तेः। तदेवं fags इदमुच्यते | ननु यश्नविधिप्रसिद्धये ont दव्येतदनय॑कं, तस्मा- MTA | श्र थारब्धव्यं प्रयोजनं awa; उश्यते, श्रारयथव्य- मेव । कस्मात्‌, अस्प ्टाऽनिष्टपयुदास गेषविध्येकविधिविकख्य समु- खय नियमार्थे शास्तारम्भः। श्रस्यष्टानान्तावत्‌, तस्य aew- दोकापस्द शति दोकापसदोविंभागसंन्नयं विशिनष्टि तिख उपसद इति। ्रमिष्टपय॒ दासः, दक्तिणासोनः प्रतिररती- ति ख विधिः पयं दस्यते दरिण्पुवंमष्टमरे शमोल्माणः प्रतिरत्तति | जेषविधिः, aq जद्यादपरोक्रेऽपि करिव्यामौति विदि वेत्यपोष्यमानेम गम्यते । तथा एकविधिविकल्यः, प्येनमविशन्‌ यामकामेा यजे- तेति श्रुतिः, इहच कामान्तरं कल्पते, कञ्चिदथेमदन्यो म प्राभ्रुयात्‌ wat प्रथमेन यजेतेति । तथा समुखयः, श्रय यत्सङ्गववेलायां ख ॒श्रादिरित्यनेन साप्नविध्यं दभंयता ॐदार- exit नियमितः, श्रारिशब्देनेद्कार उच्यते, रथन्तरे वागित्यादेयमित्यमेन विकल्पे प्राप्रे रा, समुखयस्त॒ मानाय त्वादिति प्रस्तावश्ाक्यथा fe वागब्रोथादेरोङ्कार दति । तथा नियमव्रिधिः, विश्वरूपाणां गानममारभ्च विधानात्छवैच प्राप eat च्यातिष्टामे नियम्यते, ताभि aay विश्वरूपाम्था म चान्यच [१.१९.९] BAGS | R faegea व्थातिष्टामा anfierafefa च्यातिष्टामे विश्वरूपाणां मानन्ियम्यते। तदेवमाद्यानां विधानानां wate सजारम्भान्न िद्धिः। तस्ाद्यदु ते waa खचमिति तदुक्तं । एवं सिद्ध SATA WIT | अथ विध्यव्यपदेशे सवेकत्वधिकारः° ॥ ९ ॥ तत्र श्ास्ताद श्रयेव्ययन्निपात श्रानन्तयीपे कामङ्गलाथैः पूवे- प्रहतापेकोधिकारायंशचेति। मक्गलाथस्तावत्‌ श्रय प्रतिशे, मासति, मङ्गलादिमध्यावसानानि हि श्रात्ताणि straw कौ- Taree भवन्ति , भिया चायंयोहितानि प्रथन्ते मङ्गलं fH पुन- रथन्नब्दे मङ्गला्थैलमिति चेत । श्रप्रखनस्तावत्‌, यावता Seat ag weary सम्बन्धः । श्र यायन्निपातपटितेगयेव्व्षु पथते, अथय अरथप्यप्रभनाधिकारानन्तययषटपतिवचनमङ्कला यैपूजाचरिते- व्विति oh भक्रलायेलं । wy पूवेप्तापे्ते किं योजनः, कानि we पृवेपरहटतानीति। oad, श्रपेक्तितं fe शास्ते ama भवति, लघनेपायेन afeg भवति । कथमपेच्त इति चेत्‌, शाक्वेदयेटेन्नान्ते उन्तरलेन प्रयागात्‌। Tea चाः यञुभवोखाक्वेदथोरखिन्ञय प्रयव्यमानः। लके तावत्‌. Weary Aware कर्तव्यः, पय्यंषणासिद्धान्येव मनसि शलाय तष्डुलमाज प्रति aa कुप्त Heath, wu अब्देन सवैसाधनसन्पदं ककं दभेयति। तथा बेरे, पकादितिमाकं * आदह्याययद्न्रे तु ‘ama’ इत्यमेव विशेषः | ॐ 2 9 आाच्यावनीये [६,१.९१ | सामसमानायसिद्धमानाच्यार्‌, Wa खर्वबमावंप्रदेना भवति, तोर एथर्नामगे तराणं प्रशतिरिति, एवं च प्रा गमाचाद यस्मात्‌ वस्य साधनराभेः ered प्रति प्रत्यये भवति । अथोच्यते arr ॒पुरप्ररतानोति, ब्राह्मण खग्यजुःसामसबााथावेवकस्व ayaa धर्मशास्ताणङ्कानि लेाकसेति। ब्राह्मकन्तावत्‌, प्रार- अ्तिभिरूपतिष्टरंस्सदु क्र ब्राह्मणेन, निरकराञ्चामिङक्ाञ्च गाय- तौति area भवति खक्समभ्नायः, wee सामेति खाहाकारानाथा ठतोथामिति, SAT Tas मोवा तरूचा- गृजपेचरिति । ay: waar) मदकेवोच इति, after अतिमन्लयेकेति । शामष्माश्रायः, अमिष्टयत्तीत्यवस यसाम- वयप्रायिरिति मायेदिति, ented प्रत्ात्रजर तचे वेकसां जा, दकापन्लोनि weg जिरितराकोति । भ्राषेयकर्पः, wT थाखिछ्ला mir aay यथेवाेयकख्पेनाक्रमिति चारक- afar: प्रत्यदविदहित ्चधंवकल्येन aia म किचत दति । ey, तिन्‌ सम्बह्छरमग्रिमिसोतः dard: परिचय्येया तया saat यद्पबीतादकाश्मने नित्ये कमंपयताभिति । शआर्दया- fe, दोसणोयायानताच्छ्ामनोगायेत्यमपिच्येते । धमंशास्लं, maar: साभुचरण दइति। fiw, अद्ुतमविखम्ित- भिति व्याकर्शं, एतान्यवोाहखानानि, श्श्वाश्तरेव्बश्- wg च अथाशवसूरेरिति। fran, मेततन्धवानामामाः खरखल्यानोशाभेको षेः । fed, उद ग्ण WIT TU- हसन्निपाते यज्रकाख्येदादे्र tii इन्दाविकिति., यथा [१.१.१) ST | ५ खवनं न्दास्यादि्म्‌ मायश्ेवानसवनमाप्यायभमिति । लाक, शओदम्बरोसु Bast, अन्धाषाय्येपचनं प्रति यमुमामवग्डयमन्यव- यकीति। श्रधिकाराथेः, खल्वपि शोके तावश्छुचये dead सन्यङ्कुतपारोापसङ्गहाय TYG भास्तमारभ्यते | तथा वेदे, गवादोगधिषृत्याद, अधेष गेरथेष श्रायरथेषोपवितिरिति | एवमाद्ययश्ब्दस्यायेसम्बन्धा aay: | wa व्याति- छोमादोनां स्टखसम्बत्चरान्तानां विधिमधिशद्याषहायेति। एव- मथाऽथश्रब्दट इति fag विष्यव्यपरेजे सरव॑कलधिकारः। विधेः श्रव्यपदेश दृति वष्टीशमाषः कियते । विधौयते विधानं वेति विधिः । aware afi करिष्यन्‌ प्रतिमन््रयेतेत्येतदादि विधिवेच्छते। acre विधेरधिकारोदरठव्यः। wanda, नव्यपदेशाव्यपदेभ्रः। श्रम- fuse: कर्चित्कतुमुपदिश्वमामोा विधिः aaa भवति । वऋप- देः, श्र्निषटुतस्वाग्रेयोनिगड इत्येतदादि विधिव्यपरेशविषय- एव॒ भवति। सर्वक्रतुषु wer fated, कमेण सव्र ठनामधिकारः । श्रधिकारोग्यापारः wee दत्येकाऽथैः | एष पदाथः, श्रय समुदायाथैः। एतदुक्तं भवति, श्रनधिरुत्य कश्चित्क्रतु दिधिरूपरिश्छमानः शवे च भवतति | एवशवेदिधिरिति waaay, कस्मात्‌, frewa: सिद्धः | मवयो वेच दति करिव्न्‌ प्रतिमन््येतेन्टेतदादिनिंरि्छत एव विधिः । segs बृत्येतरपि म वहव्य, कस्मात्‌, शामान्य- fasareat दधया भवस्ति । तच सामान्योविधिरोव्छमिकः waa द लाद्यावनोये [९.६.१] भवति, श्रतस्तस्यं विशेषषाऽपवादः । तनापवादेनाविरशेषा बाधि- व्यते, areas । सेक वधिकार दत्य्ापि सवैग्र इक wana, तेपि सवेग्रहणा प्रसक्रमिद मन्यत्र विशेषग्रणात्‌ | अधिकारशब्दोप्यतिरिच्यत एव, कस्मात्‌, उक्रमधिकाराथंवम- शब्दस्येति, सर्वत्र तन चिक्ृत्याथश्ब्द : प्रवत्त॑ते जास्तादाविति | रतः सयैमिदं खच ATID | Bacal प्रयोजनं व्यक्रव्यं। मानारसव्यं, आ्रारम्धव्यमेव, कस्मात्‌, श्रनारम्भे विधिने सिध्येत । तच यत्तावदुच्यते विधियष्टणं न कव्यमित्यच्र gai कन्ते- अमेव । किमर्थे, गेषविध्युपसुङगषटाथे, येपि विधयेन पराण्ड- श्यन्ते चकारेण तेषामपि प्रसक्तः स्यादिति, विधिग्रण- ग्तावत्सप्रातः सवने सवनमुखोयेष्वाह्लतेषुपडवमिच्छते ` लकदा- रोयापाकरणादि सिध्यथे । श्रव्यपदेश दव्येतदपि ग anata जमः, श्रव्यपदे भरणं विकल्प समुय प्र्याञायप्सङ्गप्तिशेधाथे, एतेषामस्मिन्ेव शस्ते wag fag हश्यते, श्रभिप्रयायममिषुखछनयमभिक्राम्ते समानन्नामिषुणठन्ति प्रतिषित्य इति सेविकल्ः स्यादिति । तया Tame वागेद्ारयोाः समभुष- यदशनात्‌, समुखयस्त॒नानायेलादिति। तथा प्रत्याकायोपि दुष्यते, सुत्यायां यज्ञसारण्यद्टर हः घे aragifa । तदे तेषां magia We wae दति। यदुच्यते IEG न कन्तव्यमित्यच ga, यदि इयं wae म कुयात्तथापि सति ये area परिपठिता ग्योतिषटमादयः स्ससम्बत्छराग्ना- स्तवामेवाधिकारो neat सयमाचायः सवशब्दं करोाति। [१.१.१] BAGS | 8 येपि शखान्तरे दष्टाः एकााष्टोनसवेषु of: सवैमेधचतु dane सखत्धादयसेघामेवाधिकारः स्यादिति, यदुच्यते श्रयिकारयदणं ग॒ avatars ब्रूमः, श्रधिकारग्रषणं नियमाय । कथं. ्रयमधिकार श्रातिदेजरिकान्‌ सवान्‌ श्रधिकारान्‌ बाधिता श्रा समाप; श्यादिति । तस््ाद्यदुक्रमार सव्यं ख चमिति TANT ॥ एवं सिद्धे रुवाधिकारे वच्यत्याचायः, मदन्मेवोच दति करिष्यन्‌ प्रतिप्रन््येतेति, तत्रायं संशयः किमियतेव प्रतिमन्त्रं क्रियतां श्रथ aga मन््ेणेति । एतस्िन्‌ संशये सत्थाहाचायैः, मन्त्र विधिश्वादिग्रडणेन* ॥ २॥ तच AMM प्रतोतश्ब्दायैः कटेपदा यैका मरन्मवाचादिषु यजु aia विधोयते विधानं वेति विधिः। श्रादियष्टणेन आ्रादोयतेऽयाऽनेभेति आ्रादिः। श्रयं ward: आआदिग्टदोतामन्तः way. प्रयोक्रव्य इति। wired, aaa, dara मं कन्तैव्य सदि, तेपि एतस्माद वगम्येत एतत्‌, श्रादियशोते मन्ध; शतः प्रयोक्रव्य इति, परिपटितानामादिग्ट्टोतामन्वः rama इति। ननु fag ग्टद्यप्रामाष्छादेवेतदान्ाया्थ्वात्‌, पदाथामिखषम्बन्धाच्छेषविशेषविधिः तदिषय cf चेत्‌, खा- लोपुलाकवत्‌ । अन्यच यावद्जगरेरणादुत्तर खजारम्भाख, ग्ट- Waar परस्यादिग्रदषम विद्यादिति, आश्ायाथेत्वादिति, यदि हादिग्रदोतेमन्ः seat न प्रय- * saa aay सूचितवान्‌ | < STN AAA [१.१.२] ष्येताश्नायोानयेकः स्यात्‌ । wean चाश्नायेनम भवितव्यं | wag गम्यते त्छमनग्तप्रसकं tf पदाथाभिसम्बन्धाद वगम्ब- ते कत्लञमन्सप्रयोग efi इह पदानां पारम्प्यंणयाणयभि- सम्बन्धः, तश्रावत्वादिवत्‌। शेषविशेषविधेः शेषे यस्मादिशेषवि- धिरागच्छति । सच एव UWE भये सुरेश < षह इत्यदश्य हरि. वदररिकासु Sancta, सति aaa एकदेश - द्धारः सम्भवति। शेषविशेषविधिस्तदिषय एवेति, खालमै- पुलाक्वत्‌, यथेकेनादनसिक्येन Beat खाली परोच्छा fear नखिन्नेति । एकदे भेन पलाकखानोयेन श्वालो स्थानोयोयन्धः are: परिरिव्यत दूति । waa याव द्जगहणाद्यावद्यजुरनारिष्टा- माम्‌ मन्त्ानिति। यावद्‌ यजति सम्येकाषत्‌ प्रथाक्रव्मिति | अथेवादेद्धारं faust छत्र मग्ततप्रकरणप्रसन्गः श्रापयति | उन्तरद्धजारम्भाख मन्यामष्े शतखलमन्छप्रकरण प्रसङ्ग इति। उसरादिः पुब्वाम्तलकच्चणमिति, wate मन्तख्ादिमा पुवेख मन्वस्वान्ताल च्छते, सति च गश्र्छमन्लप्रयोगे aged सम्म वति । तदेवं सिद्धं शत्छमश्व प्रयोगे यदु श्यते मन््विधिखादि- ग्रदेनेत्येतदन येकं, कश्माल्सृजारक, श्रथारन्यते प्रयोजनं awe, यद्‌ ते खचन्नारभग्यमारमव्यमेवेव्यच त्रमः, कस्मात्‌ खत्रारम्भः अरस्य विधेरप्रषिद्धेः। यन्तावदुश्थते रृष्प्रामाखाक्लारमभव्यभि- त्यज ब्रूमः । तजाेष एव विधिः कक्छमन्तप्रयोगख्य । यदुक्त श्राश्ञायाथेवत्वादिति पकादिवदेतहृषटव्य । यथा पकादेः भिमान्तद् सामसमान्नायस्य गवादिषु सरसलषम्बत्सरान्तेषु न [१.९.१] भरोतद्जे। | ९ सर्वस्व प्रयोगादृष्टः। म स तावता aera भवति पदाथामिसम्बन्धादिति वदुक्रमिति तच त्रम: । न होक aM पदाथामिसम्नन्धा्छन्लप्रयोगोा भवति, रूपखम्यन्ञाञ्रपि fe श्रव्या fated, तं परोरेदानस्पत्योसोतिवत्‌, दुविज्ञान¬ लाच मन्लाणां ग Wa प्र्थ्षमस्छनष्ेरतपसा वेति । रेष विश्रेषविधिरिति यदुच्यते, तच ब्रूमः! गेवविगरेषविधिस्त- दिषयोपि गम्यते । wet पुलाक्वत्‌ तदिण्य xf यदुक्र, अमेकान्तिकिायं दृष्टान्तः, व्यभिचारकवादिति, रएकनादन- पिकयेग साले न ae परोच्यते, पाकवेषम्यादेव व्यभिषारि- ल्वाददृ्टान्तः । wee यावद्यजग्दणादिति sem, wy वच- नेन प्रसक्ते शत्ल्रमन्लप्रयोगे यजति समयेये द्ारोाविधोयते, यदण्यक्षमुत्तरसूतारम्भादित्येतदपि wats Te । शएवमेलानि सूचानारम्भकारशानि प्रयुक्तानि । तच यद्‌ क्रमारभव्यं सूत्रमिति तद्‌ यक । | मन्वविधिथादिग्रणेन । अयमथः, श्रादि प्रदिरेमन्त्ः eae: प्रयोक्रव्य इति। wa विधिग्रहणं किमर्थमिति षेत्‌, ऋधिकत- एव विधिर्वि्यव्यपदेत्र दति। wired, विधिग्रहणे तदा एतसस्रह्मष्णामाह्य यजमानं वाचयतोति एवं चिराह्येति विध्यादि wai wa wee: किमथ मिति ्रधाटि च विधि- भवति ददमन्नमथं रख दमा गावः सहभियेति। श्रपर STE, मन्विधिश्वादिय्दणेनेति यथा यज्जःसमाकये मन्तः पठितः तथा प्रयञ्यते । . TUT सं म्टजन्वित्यस्व पुनन्तित्यगेन प्र्थाचा- Cc Re लाद्यायनीये [१.९.४] यामा श्वदेरवदिति, मद्यन्तेजसे ब्रह्मवचैसायेति च ममायुष इत्यस्य च प्र्या्ञाया anifewa शादि दणेनेत्याइ । श्रय वा स शब्दः समुष्वयाथः। ऋआरिग्दणेनाव्यपदे्र दति ana श्रवद्ष्ट- तलादिषत्‌ । एवमुक्रा्े चं ॥ ९॥ एवं मन्त्रविधि खादि यदणेनेति सिद्धे nara श्रथ awa: कथं fame vara | उत्तरादिः पूवान्तलक्षणं* ॥ ३ ॥ CUTE मन्तस्यादिमा YU मन्स्यान्तालच्यते, aya उन्तरादिः gara इति । सिद्धे लच्षणग्रणं किमथेमिति चेत्‌, श्रतच्यते। यदि दयं लचणयदणं न कुयी दन्तरस्य मन्लस्यादिः gle AAEM: Tr, एवं पूवस्य मन्त्रस्यान्त ख उन्तरस्य aaa we. dai: क्रियेत, एवं मा ufeqa are ल्त ufafa i 2 ॥ | ce इतप्रतिमन्त्णादौनि कमे्यपरे च्छन्ते एकं कन्नारमधि- हत्य, अविगेषचेादिताञ्च जय उद्भातारः । ्यलित्यावा चान्यान्‌ - विज sed कस्मादुद्भातारो टता Was कुवैन्तोति । aad daa श्रविरेषचादितानां wast प्रा कस््ेमानि भवन्ति, श्रत are श्राचायेः | रुकश्रुतिविधानाम्मन््ान्‌ कमाणि चो्गातेव BAT दनारैशे* ॥४॥ * द्रादह्यायशरेप्येवमेव | [९.१.१] ओतद्धनरे |` ११ एकवचन अत्या ये faired, त एकशतिविधानाः मरमो- वोच ति afte प्रतिमन्त्येतेत्येवमाद्या मनाः । क्ीाफि च एथकसावित्रोपारेम॑धुपकंसख पिवेदित्येवमादीनि उद्धाततव. कुयादनादेण् दति, श्रादेश्नादन्य्ानादेभरे । श्रादेशः, प्रस्तोता हविधानं गच्छेत्‌ मध्यन्दिने तश्रादिव्ययद्े प्रतिहन्ता भवति । श्रय वा एकश्चुतिविधानाद्धेतोः जद्रातेवाक्तः, एक्स Fa विधानं उद्गाता ामवेदेनेति। waawe: किमथेमिति चेत्‌, वधारणायः । सामान्याद्‌ द्रा द ब्दस्य यद्मैवानन्यशब्द संयोगः स एव मुख्यः | WAUSAU प्रयोजनमुक्तं प्रयमसूत्रएव ॥ ४ it उक्रमुत्तरादिः पृवान्तलक्षएमिति, unwed महदादोनां यजुषां उत्क्रान्तिरसोति पयन्तानां येषु waite लकणं न सम्भवति, तामु छयतोत्येवमादिवत्‌, तेषां कः प्रयोगः इत्यत्राह । यावद्यजुरनादिष्टान्तान्‌ ATA” ॥५॥ येषां मन्लाएामन्तोनादिश्छते तान्‌ एव अजः प्रतीयात्‌ तेषु थावदेव यजति समथन्तावदेव प्रयोक्रव्यमिति i येश्वाद मध्ये पठिताखतेषामद्धार दति ॥ ५ ॥ उक्र मन्तविधिश्वादियरणेगेति, aati महदादिषु य- By HAWS वन्तेत इति । अय क्या का विधिरित्य- चरा | * दाह्य यणेष्येवं | मन््ादिति कार पु" पाठः| 02 XR areata [१.१.७] ऋचथादिग्रडखेन* ॥ 8 ॥ समाजाय या wa तथ्या ee: श्रादिग्र हणेन विधिर्भवति | saya पवि चमृदग्दन्नमवाङ्गामि वितनुयः पवितं त दति । साख- देति च शब्दः, साश्श्चादिग्र णेन विधिर्भवति, श्रध्वयेपरेषितस्य- प्रायिरिति गायेदित्थादिवत्‌ । श्रादिनेति सिद्धे ग्रहणं किमर्थमिति चेत्‌, उच्यते श्रारिना च ग्रदणेन चेत्येवमथे aed श्रग्निष्ट- धतीत्यवश्च यसाम तिवत्‌ ॥ ६ ॥ इति परिभाषा । उक्तं RAGA कुयादनारेशे, तत्रोद्भातेत्युक्ते किं wae TARR कुयादिल्युच्यते। sagged विवकरा चायः धा- धारणा दृ विन्गुणानां षवेविंजाऽधिषृत्य लक्षफमारभते | कत्विगार्पेयोऽनूचानः साधुचरणोावाग्म्यन्यूनाङ्गो- नतिरिक्ताज्गा दयसतख्ानतिरुष्णाऽनतिशेतः* ॥ 9 ॥ शलिगिति जातिशब्देन । विक्‌, श्रायः, श्रनूचानः, साधु- चरणः, वाग्मो, शअन्यूनाङ्गः, अनतिरिकराक्गः, rere, अनति- कष्ण, श्रमतिश्वेतः, que yi ्रयेदानौमधं वच्छते । ख- faa, खत धजतोति खलिक्‌, प्रजापतिरकामयत qwet प्र जायेयेति ख श्रात्मम्‌ cee खूविजोखजत arene तड्‌ विजाग्टविक्त्वं | विक्‌ कस्मादौरिणः, wae भवतीति * ज्राद्याब गोष्येवं | [१.१.०] ` TAT | ९३ आकयृूणिः, Waar भवतोति नेरुक्ताः । श्रियः, खषेरपत्य- मार्चैवः, खषि्दभेनात्‌ Greeters: तच्यरेनांस्तप- SAT ब्रह्म खयं mary तदृषीखाग्टषित्यमिति faye, श्रादग्रमात्‌ VENTA श्राषे यस्व स OTe: । गुचागः, WYATT चानः भिग्येभ्याविद्याशग्पदानं यः wart मोऽनूचाभः । खाधु्रणः, साध्निति mien, प्रशस्तकमेत्य्थः, बड़ ary कमेखवश्ितः | वाग्मी, a’ समैः, अरय वा खंखक्‌तवाक्‌ aah, योहि संस्कतं aera स वाग्भ, कः Were संस्कारः, शब्दाथैन्यायेग्योऽवगमः, wad Tout वाचमृखारयति स वाग्मी, न यो बहुतरं वचनमनथकं भाषते तद्धि वाक्ढला- यालम्ित्धुश्यते, यहि बङमाषणः सख म वाग्मी वाचालो वा- चाट weed, Wifes बड़भाविएोति, सवया यः प्रतिवचमसमथेः स aman, याहि ve. सन्‌ न्यायेन प्रतिवचनं प्रददाति, स वाग्मो, afaad उत्पन्ने संशयच्छेन्ता, उदा रं चाज कोषोतकिनः, कस्मात्फौषीतकेनां न कखनातोव जिद्ोते यश्चादकोशे दोल्यप्रतिवदनदागात्‌ | wR, ऊन- मेव न्युनं ग न्युनाङ्गः, TTT: safafone:, श्रङ्गर्ना चातिरिक्रता पुरषलशणे सिद्धा, तत्र चोक्त, ज्योतिषं yaa मिति, शख चाङ्गः पुरुषलखणं, चतुःवष्टप क्गलमात्‌। cag, Taery अन्यूनः, अगतिरिक्रः, ware प्रमाणे इवं इयं षम यस ख caer: | अन्येषां = सत्येति पाटः । तेवां कारिकयाथा वते, अरधञ्चोद्धं च Mig समेयस्मात्‌ प्रमाणतः । पादाङ्गुष्ठ - १४ लाव्ायनीये [१.१.१०] कगविषटथः स पे tea उच्यते दति। afew, न अति- ष्णः अमतिकृष्णः । safe, न श्रतिश्चेतः अ्रनतिश्रेतः। अपरे वसि मिपातयनग्ति, छष्छश्चेतश्नब्दा नातिनाला मातिर दूति एवमुक्राथे खजं ॥ ७ ॥ want लचणमक्र, श्रथ याच्यः fa wee: स्यादिति च्रत- श्राह । याज्यश्च प्रथमेस्विभिगु शेव्धास्थातः* ॥ ८ ॥ STG a: श्नु चानः साधचरश Tht) चय वा याञ्यख्च एवं लखणः याद्‌ गलच्णा्छविजः। प्रयमेवा चिभिगुणेव्धास्यातः। ख्तविभाषं मूत्रं । गुणय णं उजियवे श्ययार्यं थासम्भवं गृणा UTE WE सोमप्रवाकमकरिष्यन्नमः SAA रान्न. इग्युक्षा प्रत्याचक्षीत ॥ ९ ॥ सातं विधिरविवचितः, शमं प्रब्रूते, सेामप्रवाकः, तम- करिव्यम्‌ कमं ममः समाय रान्न CAAT क प्रत्यास्यानं F- यात्‌ किञ्चिदेव व्याकेपं रत्वा श्रपरषं प्र्याच्तोत। wa करिव्यत एव, तावदधिधो वक्षव्ये कस्मादकरिग्यतः पवेमुच्यते प्रतयाख्थानमा चस वक्षब्यलादकरिष्यतः पुवेमुक्त, करिव्यतो हि टतप्रतिमन्तरणादिः समिदाधानाइवनोयापस्थानान्तोविधिवक्रव्यः सख उच्यते ॥ < ॥ अकरिग्यताविधिर्क्रः, wa करिव्यताविधिं विवक्षुराह | * ब्राद्यायशप्येषं | [१.१.११] Bags | १५ महन्मे are दति करिष्यन्‌ प्रतिमन्धयेत* ॥ १०॥ wea वे चद्त्यनेन यजुषा करिष्यन्‌ प्रतिमन्तणं कुर्यात्‌ ॥९ ot wa जच्यादप्राक्तेपि करिष्यामीति विदित्वा* ॥ ११॥ तत्‌ इतप्रतिमन्त्रणं यजुः न जद्यात्‌ ने्ुजेत्‌ arate सामप्रवाकेणेति करिग्यामोति fasta, कोख विषयः सा- द्यक्राः॥९९॥ रथ ठतप्रतिमन्णं छता श्रनन्तरं सामप्रवाके. कि प्रतिपत्त- व्यमित्यजाह | BAG: ससोामप्रवाकाय लवणमननन्दधराडारयेत्‌*॥१२ श्रावसन्ति तमित्यावसथः, सामं प्रघ्रूते सामप्रवाकः, तद खामप्रवाकाव तादथ्यं चतुर्थो । लवणमन्नं लवणेन सन्यक्र मनन लवणएमन्न्तत्‌ दभ्रा रुड हारयेत्‌ भाजयेत्‌, एवं Bare: । श्रा- वसय सेमप्रवाकाय wd! तत्रैव We भाजनस्य fafa eeu | प्रहिणुयात्‌ MEATS TART पुर स्तात्‌ कम्मभ्यः*।१३॥ सेामप्रवाकायान्नं हारयिताथानम्नरं प्रिणयात्‌ प्रका दसब्रहण्टो पुरात्‌ कर्मभ्यः, म्रहिणयात्‌ मेषये दित्यर्थः | + द्राह्यायशेष्येवं | † असमोचोनः पाठः किन्तु genta sta समागल्वात्‌ TET रव cfaai: | td लाद्छायनोये [१.१.१५] ~ ~ ww (अ प्रस्तोता च सुब्रह्मण्यख WATT पूवे कमव WANA ~& माणि e श्रयवा area चतुर्थो यानि पुरस्तात्‌ कमाणि areqararet- नि तदथं ॥९३॥ ew प्ररिएयात्‌ प्रसोढस्॒रह्म श्लाविति । तयोः; aire प्रा- गामनं 1 कर्माणि च देवयजने क्रियते | wa श्राचाया देव यजनल षणं विवक्राद | प्रागुदकप्रवणन्देवयजनं लामशमदक्ष समं ॥ १४। प्रागुदक्प्रवणं देवजयनं । श्रापः प्राश्य उदौच्यो वा TA ग- च्छन्ति, श्रय वा प्रागदौचोदिशं यापः प्रवन्तेन्ते तत्‌ WTA प्रवणं चालालसारिप्छोयच्ापः स्युरित्यथेः। देवयजनं देवा ्रस्िजिज्यन्त शति देवयजमं। Grad, श्रतिलामशं दशषधि बडलमित्ययंः । अटलन्नासिम Tat. सन्त्य । समं, यच afa- षमाण्डमिस्तत्छमं । एवं लक्तणं दे वयजनं खात्‌ ॥ ९४॥ fags पुरस्ताश्चास्यापः स्यः ॥ १५ ॥ पुरष्छादिति दिङ्खियमः क्रियते ganged देवयजनस्य रापः स्थरिति च शब्दः क्रियते । Kawa: wag च fay विप्रतिषेध इति । wets समौपखच्षणा ष्टो, सुरिति खभा- वतः ew रचिमा इति ५ ९५॥ e द्राद्यायशेप्येकं ।, [२.१.१८] | HAs | re SHU स्लभावतः स्युरिति । wa पुगरुपपज्िने शात्‌ ततः fa ura 1 Rare | तदभावे ARTSTA उदयानामहापया AT” ॥ esi तदिति yafaem:, तासामभावः, भवनं भावः, ग॒ भावः अभावः, श्रपामभावे Ass: स्युः मर्हाश्चासो wes AWE. Wea: समानाधिकरणजातीययोरित्याकारः | WIT वयन्ति उदुम्बर इति । प्राजापत्य उदुम्बरः प्रजापतिवेव भहा- मिति पुव एव त सा्ीयान्‌। महतः समानाधिकरण इति । उदपानः कूपः। रेान्तरमामी पन्था महापथः ॥ ९६॥ न चास्य शयलतरमदूरे स्यात्‌ Won एवं लक्षणं चेव स्यात्‌, न चास्य देवयजनस्य Waat समोपे स्यात्‌ श्राति्रायनिकस्तरः प्रत्ययो देवयजनमपि म॒ Wa भव- तोत्येतदभैयति। Wat: पवतः, wats dag कल्पेषु स्यात्‌ अनन्तरस्य विधिमंण्डदिति ॥ ९७ ॥ | देवयजनमाचश्ड पुरस्तात्‌ Wek न चास सखलतरमदूरे स्यादिद्यक्तं fry देवयजनप्रमाणां चास्य पूव wad खितंन स्यात्‌॥९८॥ + आाद्यायगेप्येवं | १७ arama [२.९.२१] विपयस्याभिचर णोयेषु, स्थला दन्यदेवयजनमा- चाच ॥ १९॥ उक्रमविशेषेण देवयजनलचणां । श्रयाभिचरणौयेषु विशेषवि- वक्तरा इ | विपयस्याभिचरणोयेष्िति । यदिदं देवयजनलक्ण- मुक्तं एतदभिचेरणीयेषु विपय॑स्तं भवति । विपयीष; प्रातिलोा- ei किं aaa विपर्यस्तं नेत्यच्यते । किन्तरि, स्थलादन्य- देवयजमभाचाश्च। विपथासेऽपि सति नेव स्थलतरमदूरे स्याद्रेवय- TAI पुरस्तान्नेव स्यात्‌ ॥ LE ॥ स्वयं AAT कय उपवसथ्ये वा ॥ ₹२०॥ उक्तं प्रिणएयात्मस्तादसुब्रह्मष्छा पुरस्तात्‌ कर्मेभ्य इति । श्रथ तस्य गममकालः क इति । श्रतरोच्यते । श्रात्मना गच्छेत्‌ क्रये उपवसथ्य पनः खयं ब्रजदनाह्ृतेपि ॥२९०॥ उदडःवतु खेभ्यः प्रथमं देवे देवमेत्विति! ॥ २१॥ श्रय तस्य गमनक्रिया उच्यते। Besa तु Wea: प्रथमं निच्कामेत्‌। देव देवमेलित्यनेन यज॒षा । श्रथेव शब्दः किमे उच्यते। wae गन्तव्ये GPa तावत्‌ प्रथमं प्रस्थानं कुयात्‌ । श्रय तुशब्दः किमथे उच्यते | FMA Bread ॥ २९ ॥ + दाद्याययेऽप्येवं किन्तु तेना Bares छतं । T ग्राद्यावणेप्येवं | [१.१.२५] Baas | १९ zt व्रजित्वा faera दोष्कत्यमिति* HBR ॥ दूरमध्वनो गलाल्येवशिटे विषाय रेष्कृत्यमित्येतत्‌ arte | विहाय दैष्कुत्यं व्रजामीत्यस्याध्याहारमपरे वणंयन्ति। wT या- aye RATATAT 1 22 I बदानामासीति पन्धानमापद्य! ॥ 2s ॥ रेवयजनगामौ यः पन्था तमापद्य अनन्यगाभिनं बदाना- मासीत्येतत्‌ BHAT ॥ २२॥ उक्र वेद्यन्तमाक्रम्य दश्िणशमीक्माणः पितराभू- रिति! ween यस्सोपवसथ्येदि श्रागमनं भवति स देवयजनमदहावेदेङ्‌- ्रमन्तमाक्रम्य दकिणमन्तमीचमाणः पितरे श्ररिष्छेतद्यजजपेत्‌ । ae पुनः mete श्रागमनं भवति स पन्लीष्ालार्यां वेदिमा- क्रमते मद्ावेदेरभावात्‌ ॥ २४ ॥ यजुरन्तरयेन्वा,रन्धानश्ञप्यः* ॥ २५॥ यसुषामन्तरयेऽन्वादारन्धागजय्यामन्यते । TACT, उत्सगेः। श्रन्वाहरणमन्वादारः SP इत्यथः । कः; पुन- विषयः । खान्निपातिकोविधिः। ततानुजपः wearer: ॥ २५ ॥ * द्ाद्यायणाप्येवं | ू † गाद्या वयेोप्येवं किन्तु तेन चदयेनेकङ्चं छतं | ५४ Re खाद्यावनोये [१.२.१ ] उपेक्षणं wifes” wed ॥ उपेक्षणं वजगमकरणमित्यथेः। एवं शाण्डिस्योमन्यते । कस्मात्‌ निमित्तापायात्‌ । अपर श्राह। पितरोग्रिति aa जुः अन्त रितं समाश्नाये । waren वे पितरः saat चवा काव्या इति । ATMA ATA | RATT! SIT वैनं WISE: कस्मादपाटात्‌ lee ९॥ इति प्रथमस्य प्रथमा afaats श्रय दितीया कण्डिका | उक्तं खयं ब्रजेत्‌ करय उपवसथ्येवेति | तच उदडःव | WY: प्रथममिलयद्राढकमं प्रछतमेतदादि । तजाक्रसुत्तरं वेद्यन्त माक्रम्य दक्तिणएमोक्षमाणः पितरो श्रित्येतद्यजजेपेदिति। अस्यागन्तरं मधुपकंविधि faafer: । तं विवच्रा । पथक्‌ साविषीपादेम॑भुपकंस्य पिषेत्‌* ॥ १ ॥ yaa नानेल्ययेः। साविच्रोपादेः सविता देवता यस्याः सेयं सावित्रो wet: ae: पिवेत्‌ । मधुना ए्क्रन्दधिपयःकतान्नं वा मधुपकः। दधनि पयसि वाय wear मधु Tanya मेतदाडः। दधिमधृशलिखेषु wna एयगेवेति विहितास्तयस्त मन्थाः | तस्य मधुपकंस्य पिवेत्‌ wef श्रवयवलक्षणा षष्ठी । * द्राद्याययेप्येवं | [१.१.२] NAT | Re कथं पिवे्या te: स्यादिति) aq ाविरीपादेरिति fag fa yaa ग्रहणमिति । उश्यते । उक्र, सविददेवता साविची- ति। wa सवीर्यां सविदरदेवतानां wey: ura) चत Tara: एयक्गषहणं कराति। we चछकसमाश्नाये एयगाश्नानम्तयेति | नन्‌ खदयेवमथे न तस्मान्‌ Het श्र ने वेदेत्येतां घाविचोमुत्सृज्य गेण गटक्ञोयात्‌ | तन्न, इयमेव मुख्या । कथं मस्येति चेत्‌। उ- च्यते । श्रयापसोदल्यभिधौहि भाः साविकं मे भवाननुत्रवीलि- fa श्रित्या एवानवचनं । तस्या उन्तरा शक्समाचायाभि- eng afan चतुर्था भवतीत्येतस््ा एव रुतो विधानं । तथा भाला रोयायामथावभिषटा्यां Yar एतामेव प्रतिजावते। तस्मात्‌ एयकग्रहणं नानाथेलादेवमुक्ं ॥ ९ ॥ तचेतदाहरन्ति विष्टरं पादप्रक्षालनमष्येमाच म- नीयं मधुपकमिति* ॥ २॥। तच afar मधुपकंविधोा एतदानयन्ति । विष्टराद्यारण- कर्म aoa बहवचनं । alread विष्टरः | पादप्रलाल- नाथे उदकं पादग्र्ालनं । श्रधीरथमुदकमष्यै । श्राचमनाथैमु- दकमाचमनोयं | मधुपक उक्रलच्तणः । श्रथ तच ग्रणं किमथे भिति चेत्‌ 1 उच्यते, मधुसन्योदमन्वये्मधुपकंकश्पाथे । ते 4 वच्छन्ते | तभ तज तदाररन्षि विष्टरारि ॥ ९॥ | * डाद्यायडस्त्‌ अदंयिष्यन्त खाइरन्ति विद्रे पाद्यमध्यें इद्येव fasta जितवान्‌ । R लाद्यायमीये [१.२.९] तस्य पिबेत्‌* ॥ ६। तस्य मधुपकंस्य पिबेत्‌ । कथं ॥ इ ॥ इद्दन्रमयं रस इमा गावः सहश्रियेति तु पुर- स्तादेकंकस्य॥ ४॥ साविचोपादस्येति शेषः । तशब्दो विशेषणैः ॥ ४ ॥ aay ay मे भूयादिति प्रथमस्योपरिष्टात्‌ प्राणा- वे वाचा भूयान्‌ WEA भूयो भयादिति दितीयस्य मने वाव सवे' aa मेभूयादिति ठृतोयस्य* ॥ ५ ॥ साविज्ीपादस्यापरिष्टादिति ada प्रथमदितियदतोयग्रणं चतुर्थं निषेधार्थे | at चतर्थमिति प्रापने ॥ ५ ॥ 0 + सवे खाषहाकारन्ताः ॥ € ॥ सवं भक्तमण््राः खाहाकारान्ताः। खाशहाकारान्ता दति aster fag: किमर्थे सवंग्ररणमिति चेत्‌ उच्यते । मधमन्धा- Carafe wera: खादाकारान्ताः स्यरित्येवमथे सर्व॑यदणं ॥६॥ wife वानस्पत्या रसं मयि धेहीति मधुमन्धस्य पिबेदिति गातम, वानस्पत्य इति प्रवचनं! yon * रतानि ग्राह्यायबोयेऽच् न afta | + जाद्यायणेप्येवं किन्तु तेनेतेन qaed aa | [९.२ rel BAGS | RE Tifa वानस्पत्य इति । श्रनेन area मधमन्धस्य पिवेदिति गतम area are यचोक्रं विष्टरादौीनि द्रव्याष्येकेकशस्त्ि- स्विवेदयेरज्निति, तज मधमन्यस्याबेदने प्रपते आइ । वानस्सत्य afa प्रवचनमिति। वानस्यत्ये वानस्यत्य दत्यावेदनग्धिः ॥ ७ ॥ तथा दधिमन्धोदमन्धयेाः, wea इति तु रसादेशः ॥ ८ ॥ यथा aye तथा दधिमन्धोदमन्धयोः पिबेत्‌ । तेन प्रका- रेणेत्यथेः। श्रयं तु विशेषः । पयस्यापयस्य इति त॒ रसादेः, वा- नस्पत्य THA खाने स्यातामित्ययः। रसोऽसि पयस रसेखा- पयस्यः, TAG us ॥ wa नैव प्रवचने कालिन्दः सारस्वत इति वा!॥€॥ एते एव TAMIA दद्यात्‌ । पयस्वोपयस्य इति । का- faze: खारखत इति वा, यायासद्येन ॥ < ॥ शेषं ब्राह्मणाय दद्यात्‌! Wee उक्तं मधुपकंस्येत्यवयवलक्षणा षष्टो क्रियते। तच पाममुकतं । aq शेषे का प्रतिपत्तिरिति । sea) शेषं ब्राह्मणाय दद्यात्‌ Fae: ॥ ९० ॥ # जादा ययेभेतेन गूचदयं a । † गाद्याबगेष्येवं। २४ काष्छायनीये [९.९.९४] तदभाकेऽद्धिः संपेश्याब्राह्मणाय ॥ ११ ॥ wxas | उच्छिष्ट योग्ये पुचभिव्याभावेऽद्धिः wing चकिय- Awan: ९९॥ कुरुतेति गवि Ararat ब्रूयात्‌" ॥ १२॥ ५८ ~ ¢ e ek श्राचान्तोदकाय गेारिति नापितत्तिग्रूयात्‌। णवं गवि पराक्कार्यां कुरुतेति ब्रूयात्‌ ॥ ९२९॥ waza गां ठणानि गोरत्विति वा†॥ १६ ॥ कुरुतेति भरूयादेवं वा॥९२॥ सर्वेषां यन्नापवीतादकाचमने नित्ये करममापयताः ॥ | ॥ १४॥ खद्रादकममीक्ं | श्रय सर्वेषां साधारणमुच्छते | सवंषामब्गा- aut यश्चोपवोतश्च उदकाचमनश्च एते च नित्ये कम gaat एवं ANAM भवल्येवमाचान्तादका भवतोति। यश्चौपवोतञ्च उदकपृश्च Tae । श्रा चमन्ति तस्र दित्या चमनं । यजो पवोतनित्यवे wees ज्ञापयति । wa सवैगरहणं किमथं । उच्यते, सुब्रह्मण्यं चतुथानां ब्रह्मपञ्चमानां यजमानषष्ार्ना सम्बन्धस्तदथं THU ९४ ॥ * दादयावगेोप्येवं | + Renae विश्रेषाल्ि। ‡ अाद्यावगेप्येवं किन्तु च्छेद विषये विष्रेषाऽस्ति । [१.२.१९] ओतसत्े। RY as Dw अव्यवायोऽव्याव्त्तिख ANH ॥ १५॥ न व्यवायः श्रवयवायः, न arafa. श्रव्यादटृत्तिः, watt गममं यवायः, श्रनभिमुखता arafa | केनाव्यवायाऽव्यादृत्तिख यज्ञ ङ, कभोपयतामिति THAT ॥ ९५ ॥ ्राङ्युखकरणच्चानादे श¶ ॥ VE प्राङ्खकरणमादेशादन्यच स्यात्‌, श्रादेशः प्रव्यङ्खस्िष्ट- feerfa गायचङ्गायेदिति। चशब्दः समुष्याथः, श्रव्यवाया- ऽव्याटस्िख यज्चाङेरनादश इति ॥ ९६॥ AA राजनि सुब्रह्मण्य उत्तरेण सोमवदनं गत्वान्तरे- Te शमोशाखां पलाशशाखां वा सपलाशा पाण क्रत्वा- ऽवविष्ठेत ॥ १७॥ उक्त प्रणयात्‌ प्रसतादसुब्रह्मण्छो पुरस्तात्कर्मभ्य दति । तच wage कमे विवक्तुरिदं खवमारभते, क्रीते राजनि Tagua दरति । श्रय were कमेभेदः क्रियते, प्रस्ता चयं तावद्तव्य' पु ताच्यषामादीनाभिव्यवार Baraca ताच्छ॑सामादीनां wa- भेद इति । क्रीते राजमि क्रीते सोमे, सुब्र्म्य दति wefiew उन्तरेण सामवष्टनं गला उत्तरेणेति fefean, गत्वेति क्रियापदेन: । श्रन्तरेणेषे सामवशनेषयारन्तराले शमोशाखां पलाश्न- arat वा सपलार्शां दक्विणम पाणिना zetarafaed ॥ ९७ ॥ * srerraaizaa, farn तज दविषये fanarfe | ¶ ग्राद्यायशाप्प्यवम्‌ | E aq लाद्यायनीये [१.२.२््‌] अध्व्यीसम्मेष TEATS A TATA ee संगरेषणं die, तम्‌ श्राकाङ्खेत्‌ तावस्मतीक्ेत यावत्‌ संमरेषण- मिति सवच गणं षवासु सुब्रह्मष्धासु म केवलं WATT fafa xe THA धारयंशछाखया, HATA दकिणं THT ॥ ९८॥ cat WT प्रयदावित्ययैः धारयन्‌ सव्येन पाणिना भ्राखया ददिरेन पाणिना होतया प्रस्थापयेत्‌ गती सओमवदगयुक् दचिणं yaa, दर्िएस्ां धुरि या ore wi पञादुत्तरमि- व्यथः ॥ ९८ ॥ सुब्रहमण्यामिति चिराहृयेत्माचि वत्तमाने। ॥ ९० ॥ arg वन्तेमाने सुब्रह्मष्डोभिति प्रणव जिनरेयात्‌, व्त॑ति- गत्यर्थः ॥ २० ॥ Ga: प्रनोचि* ॥ २९॥ way वर्तमाने yea: प्रणवं ब्रयादिति वत्तते ॥ २९॥ पूर्वण पलीशालां विमुक्त कंदिषि शाखामवगुद तामेतैषामनत्‌करम्य; यथाथे' स्यात्‌ ॥ २२ ॥ hn ee * द्रादह्यायणोटप्येवम्‌ | ¶ Tafefa दाद्यायशः | तेमतन BART हतम्‌ | + BEIM मध्यमया वाचेव्यधिकमल्ति | § ग्राद्यायये किशिदधिकमस्ति। (var) Es | २७ पत्नीग्रालायाः पुवेपरदेे विसुक्त॒शद्धंविसुक्तं सति ढदिषि HARE WET श्रवगु द्य अ्रवलस्य तामेवेषामनत्म्य wale तता यथाथ स्यादिति कमणः varia दशयति ॥ ee ti दक्लिणमनङ्धादधं सुब्रह्मण्याय दद्यात + ॥ २३॥ दक्षिणस्यां धुरि या युक्राऽगद्धान्‌ तं सुब्रह्मण्याय दद्यात्‌ यज- मानः सामथ्यात्‌ ॥ २९॥ | उभाविति शाव्यायनकं STAT कमंसंयागात्‌+ ॥२४॥ उभावप्यनद्बाहेा देयाविति शाख्ायनके श्रुतिः कर्मसंयोगात्‌ उभाभ्यां हि कम छतं Gaur क्रियते कर्मसंयागादिति यस येन कर्मसंयागः स age लभतदत्यथैः | यस्मिन्‌ कमणि age यस्य सन्निहितं भवेत्‌ । AMAT प्रदातव्य ₹हातुगाजपरो यथा ॥ २४ ॥ डति प्रथमस्य द्वितीया कण्डिका | अय Sarat कण्डिका | आतिथ्याया स॒र्खितायां दक्षिणस्य द्वारषाशेः पर- MITA यजमाने पत्न्या सुबर- * arena fava fe | Re लाद्यायनीये [१.३.१] wena fam निगदं ब्रूयादिन्द्रागच्छ रिव आगच्छ ANAT मेने गेोरावस्कन्दिन्रद- ल्याये जारकोशिकत्राह्मणगेतमन्नवाणेतावद दे सुत्यामिति यावद द स्यात्‌ * ॥ ९॥ उक्ता भ्राकटौ सुत्रह्मण्छा सब्रहमण्छोमिति चिराह्कयेत्‌ प्राचि ad- माने Fae: प्रतोचोति प्रणवमाचक्रियोक्ना इदानी तसाः ¶काल - देशक्रियाविधयो विवचिताः, ताम्‌ विवच्ुराचाय्यं दृद awa रभते, श्रातिश्यायां संखितायामिति | श्रातिश्या इष्टिः तस्यां संयि- तायां समाप्तायामिल्यथैः दक्विण्सख दारवारो; पत्नीश्रालायाः पुव प्रदेशे तिष्ठन्‌ aa गम्यते पन्नौशालाया दारस्येति उच्यते, सम्ब- न्धादातिथ्यायां संखितायामिति yaa पत्री्ालायां तिषटननिलयूङ्धना विधोयते। अन्तवंदिरेथे sad वेदिकरणं भवत्यतो देशरत्थाह | WTS यजमाने WTR, aa स्पशनम्‌, सप्तमौ कियते यद्य च भावेन भावलच्णमिति समासः क्रमार्थः। सुब्रह्म ष्योमिति निः प्रणवसमुक्का निगदं geal रइन्द्रागच्छेत्येतदादि- निगद ग्रहणं ॒संयवहारायेम्‌ वच्छत्यगिष्टुत्श्ाग्रेयो निगद दूति, एतावदषहे सत्यामिति यावदहे स्यादिति एतावदित्यज gan fazen यावद्धिरहाभिः सुत्या, तावद्धिः परिगणनां wear निदेशः RT: NUH * ाद्यायसेनतेन Sead छतम्‌ | ¶ कालमेदक्रियेति ate Yo तथा स° To पाठः| [९.३.७] SAT | RE अद्येति समानादनि+ ॥ > i यस्िन्रदनि सुत्या भवति तसिन्न्ययेति नुयात्‌, समाना- हनति किमयेमदयेति सत्यामिति सिद्धे, उच्यते, कदाष्येक- सिन्नशनि ere कमं क्रियते, तसिन्नपि we qaiad ब्रूयात्‌, कोऽस्य विषयः । STAT: ॥ २ ॥ देवा ब्राह्मण आगच्छतागच्छतागच्छतेति गेतमः* ॥३॥ सुत्यादेशानन्तरमेतद्‌न्रूयात्‌ इत्येवं गातम श्राचाय्थं श्राद ॥ द्‌ ॥ आगच्छति पूं देवाहानादवानच्ञप्यः* ॥ ४ ॥ एवं धागश्नप्य श्राचाय्यौ मन्यते ॥ ४ ॥ आगच्छ मघवन्नित्येके+ ॥ ५॥ एके श्राचाय्याः Tes देवा्ानाकन्यन्ते ॥ ५ ॥ पूर्वयोः प्रणवयोविंरमेत्‌? ॥ ६॥ अवस्यादित्यथेः, विरामोऽवसानम्‌ ॥ ६ ॥ मेने ब्रुवाणयोः ॥ ७ ॥ wary पदयोर्विरमेत्‌ ॥ ऽ ॥ * द्राद्यायगोऽप्येवम्‌ | ¶ दाद्यायगे प्रणवान्तयारिति विशेषः| + द्राह्यायशे waite चेति विशेषः| Re SAAT [१.३.९१ दे] षणे जारे चाग्रेग्याम्‌+ ॥ ८॥ आग्नेयां सुब्रह्मण्यायां var च विरा षणे जारे चेति ॥ ८॥ TRAST शब्देषु च१ ॥ ८ ॥ विरभमेदिति ait एयङ्गानेत्यथैः, यजते शब्देषु चेति on fa vanaeufafa चेत्‌ उच्यते, पिषहपितामरप्रपितामदज्रब्टानां च समासा मण्डदिति॥<॥ एवं चिः ॥ १०॥ way प्रकारेण जिः किया सुब्रहम्थायाः ॥ ९० ॥ आहय! ॥ QQ areata विधियते, एवं चिराय यजमानं वाचयति ॥९९॥ पल्रीयजमानावुपशवमिच्छमाने सुब्रह्मण्यापडयसेति! ॥१९॥ पन्नो च यजमान पन्नौ यजमाने ताबुपवशवं काङ्खमाणो BAPTA FAA उपड्ानसुपवः॥ ९९ ॥ ` उपडतद्रत्युपच्वः" ॥ १३॥ सुब्रह्मणे याचित saad दद्यात्‌, कः पुगरुपदवः उपहत TIS. WAQIETAATT. ॥ V2 ll * sreraa विशषोटस्ति | ¶ द्ाद्यायणोध्प्येवम्‌ | ~ avaANHy e + ग्राद्याययेन SIM छतम्‌ | [९.६.१८] श्रोतसज | RL SURG AMY ख्यात्‌ *॥ १४॥ श्वय; ॥ ९४ ॥ एव सवंषपसन्दतेषु ॥ ९५॥ बङवचनसामथ्यात्‌ afeg: सर्वग्रहणं निरर्थकमिति चेत्‌ तत्‌ ` कथं प्रतीषटिषु स्यादिति उपसद्ग्रशणादिषटिदये scammer माभ्- fafa naan WARIATIR] उत्कर तु तच तिष्ठन्‌! ॥ १६॥ याखोद्धंसुपसदभ्यखादच्यन्त सन्रह्म्यास्तासामण्येष एव विधिः श्रयन्तु विशेषः, उत्करे तु तच तिष्ठक्निति, तिष्ठन्निति anata qed किमथेमिति चेत्‌ उच्यते, aniq समीौपसप्तमो प्रत्यय tia MSS AH वक्रया । श्रपर्‌ श्राद उत्करे चार तच तिष्टल्निति हि ब्राह्मणं तस्मादुत्करे तिष्ठन्‌ सुब्रह्मण्यः स॒ब्रह्मप्यामाहयतौति ॥ २६ ॥ पराक्‌ सुत्यादेशान्नामग्ादः; ॥ १७॥ एवं चेता उत्करे भवन्ति किञ्च प्राक्‌ सुत्यादेशान्नामयादा भवति एतावद सत्यामिति म्रागस्मादचनात्‌ ॥ ९७ ॥ BTA तायाम्‌ परिहतास वसमीवरोषु * sree srt | ¶ द्याययोय्प्येवम्‌ | t आद्यायसेनेतेन GIST छतम्‌ । ‡ जाद्यायोटप्येवम्‌ | किन्तु तजर eaters विग्रेषोटस्ि | RR लाद्यायनीय [१.१.२० प्रातरनुवाकोपक्रमवेलायामसे यजत इति प्रत्येकं ग्क्ञोयाद्‌- यजमाननामधेयान्यमुष्य पुकः पेच Aaa पूरवेषा* ॥ ९८॥ श्रपनोषामोयद्य पथोवेपाा Bare वसतोवरौ परिष्रणे aa प्रातरनुवाकस्य श्रार्भणवेलायां यजमाननामधेयानि wera प्रत्येकम्‌ एकमेकं प्रति प्रत्येकम्‌ श्रसाविति eae यजमानस्य नामधेयानि यजमाननामधेयानेति aware त्रियते तत्सम्बन्धेन सवेोण्येतानि पिदप्रश्तीनि यजमाननामधेयानि | श्रपर श्राह मच्त- arg य॑ नित्यं ठतोयं यत्तद्गृद्यमेव भवति । सवेमान्नः खाने पिट- पितामदप्रपितामदानां मामघेयानि wera FEA Ys: पचा waft यथासंस्यम्‌। यथासुग्य ya: पाता aaa uaa feg पूवे षामिति . किमथंमारण्यते, उच्यते, एकशेषविधिप्रज्ञापनाथे, कथमेकशेषो meats पुवं च gaat च ॥ ९८ ॥ अथावरोषां यथाज्चेष्ठ ९ स्तोपुधसां ये जोवेयुः? wei श्रथानन्तरमवरेषौ नामानि ETE BAT पुचपेच- Waal, कथमेतद्गम्यते तेषामपि चयाणमेवेति श्रथशब्दसषामथ्यात्‌ यथाज्येष्ठम्‌ यो ज्येष्ठः यथाग्येष्ठम्‌ उत्पत्तिक्रमतः किमविशेषेण म लीवेयुः ॥ ९८ ॥ जनिष्यमाणनामिल्युक्ता सुत्यादे शप्रभुति समापयेत्‌॥९०॥ * दाद्यायगोप्येवं, किन्तु कैदविषये farsa fe | ¶ बाद्यायणोप्प्येवम्‌ | + बाद्यायण faster fer | [१.६.२९] | भतन | RR जनिव्यमाणणनामिति सिद्धे wats किमथंमारभ्यते, उच्यते, पुथग्धजते शब्देषु च विरमेदिव्युक्रम्‌ तदिापि प्राप्तं तन्निटल्यथम्‌ उच्यते समासेन यपिद्रपितामश्प्रपितामदश्ब्द' शृत्वा यजत इति ब्रुयात्‌ ॥ २०॥ | वाध्ीषोमोयवपायां खुरा सा सादयःक्तेषु* ॥ २९॥ याद्नोषोमोयवपा हामानन्तरकाला GABA सा साद्ःकष छपरा सापः क्रियते, श्रय सामथ्यादेव लापे प्राप्ते मिमिग्लापाये नेमि- न्िकस्याणपाथद्ति av किम्थमारग्यते, warera, तिलः afe- धागशिष्टाः सनामयाशाः ताषां सन्नियोागशिष्टानां सतीनां पव्याः लेपे उत्तरथेारपि लोपो गम्यते। सन्नियोगजिष्टानामन्यतमापाये- sara दति, sat are प्रतिनिधौ माण्धदिति, साद्यःकरव्व्नो- GNI INT: खने WTA पुरोडाधरं निर्वपतोति, wat देमि किमर्थमिति Sq, warera, awarceraafi- प्रायः सेव लुप्ता । were निमिन्लापायेऽपि नैमिनिकानि भवन्तीति ¦ यथा खन्ततिख्वप्रस्ावाखपि कुशाविधागमिति ॥ ९९ ॥ डति प्रथमस्य weiter शखिका | जडराह्यायये विद्रेषोप्रसि | F Re arate [१.४.४. wa saat कण्डिका | अ्निष्टत्खाप्रयो Freres ॥ १॥ सुब्रह्मण्यायाः aramaat विधिरूकः, साम्प्रतं विशेषो विवक्ितस्तं विवक्तुराचाग्यं are, श्र्नषुत्खाग्रेया निगद tia श्रग्निुत्घ यज्ञेषु wnat निगदा भवति श्रभिटेवता श्र्येत्याग्रेयः, निगदश्च उक्रलक्तणः, श्रभनि्टत्ाग्रयेति anal निगद दति कथं farce प्रत्याख्नानं स्यान्नेतरस्येति ॥ ९॥ तच TAA आगच्छ रोिताभ्यां TERA धूम- केतो जातवेदो विचषंण आङ्गिरस ब्राह्मणाङ्गिरस ब्रुवाणेनि प्राक्‌ DATS शात्‌* ॥ It तच तस्िन्नित्यथः | गेतमस्येद गातमौीयम्‌। aT श्रागच्छेत्ये तदादिनिंगदः। प्राक्‌ सुल्यादेश्रात्‌ एतावददे सुल्याभिति प्राग- स्मात्‌ ॥ २॥ देवाना९ BATA ॥ ३॥ देवानां स्थाने श्रग्रय इति ब्रूयात्‌ ॥ र ॥ अथ धानच्लप्याऽग्र आगच्छ रोदितव आगच्छ भरदाज- + ओाद्याययणे.प्येवम्‌ | [१.१.६] त्तदे | RY. स्याजससः SAT वारावस्कन्दिन्नषसे जारोत्याङ्किरसप्रभुति- समानम्‌*॥ ४॥ अथशब्द श्रानन्तययं arate fafrem, श्राग्रेयौ च सुत्र warn | तज्रायं धानश्जषाक्रा विशेषः sq श्रागच््छं रेादितव दल्येतदादिः wma सुल्यादरेशादिति aaa, किञ्च ॥४॥ इन्र शरत भूयादिशच इति देवाननिरुक्तेषु¶ ॥ ५॥ THe BAVA! साम्प्रतं sawn उच्यते, शक्रा गच्छति विश्वे ब्रह्माण cad ब्रूयात्‌, whreng उपर्यादिषु | श्रानिश्क् देवतानामधेयं पारोाच्यम॥ ५॥ "अनिर्क्तप्रातःसवनयोादख ॥ ६ ॥ एवमेव सुब्रह्मण्या स्यात्‌, afew प्रातःखवमं यस्य सोऽनि- रक्रप्रातःसवनः श्रनिक्क्रप्रातःसवनखानिर्कप्रातःसवनखामिरक्रप्रातः- सवने aaa, कथं Tied, यथायं wy. जोहिः ware श्रय पुनरयं तत्पुरूषः कल्पेतेति । यदि qa बडत्रोरिरभविव्यत्‌ मुक्रसंश्यमेव सखचममभ वियत्‌ | श्रनिङक्रापुवे वाजपेयेध्िति। एवं क्रियमाणे एवं awa safe समासे च dwar नाभविब्यत्‌ । येन पुनरयं एथकटवमारण्यते, ्रनिरुकषमातः- जग्राहायशेय्व नास्ति| TRUITT aT | aq काश्यायनीये [v.e.¢] खवमयाखेति wroaia तत्पुरुषः समास इति श्रनिरक्श्च तत्‌ प्रातःसवनं चानिरक्रमरातःसवनमिति। तेनापुववाजपेययोः प्रातर- नुवाकोयक्रमणकालेव सुब्रह्मा from स्यादिति उच्यते, म क्रत सम्बन्ध ward श्यतां तदुच्यते मुक्षसंशयं स जमभविव्यत्‌ एवं चेत्‌ श्रनिरकापुर्वैवाजपेयेग्विति एवं क्रियमाणे खज Ta ब्रूम, यद्येवं सजमभविय्यत्‌, वाजपेयविचवाराणां सवेषां प्रसङ्गाऽभविख्धदेवं ani दित्यत are, अ्रनिहक्रप्रातःषवनयेाखेति ॥ ६ ॥ अभिषेचनोयदशपेयावन्तरण सदा नामग्रा्दः* ॥ ७ ॥ श्रभिषेचनोयश्च cag श्रभिषेलनोयदश्पेधा तावन्तरेण याः सुब्रह्मण्या ताः सवाः सनामयाष्ाः अन्तरान्तरेण em इति दितीया भवति | सदायद्णं सत्राद्यपेच्छम्‌, Wet ब्रवते नामय्रणमानमेवा- fafa a निगदः ॥ ७॥ अशर्गणेष्व्टराद्यन्तयोराहयेत्‌* ॥ ८ ॥ दिराचप्रश्तिव्वरर्गणेषु we. aT चाको चाष्कयेत्‌ । श्रय किंमयभिदमारभ्यते, विमाने श्राहामनिमिन्ते प्रत्यहं वसतीवरौ- परिहरणे प्रातरनुवाके च । उच्यते, वच्यत्थयम्‌ एकाषटकादौङिश खपसर्गिनसते टष्णोमेकजिंश्रमहरासीरन्‌ SITTIN वा पशुना थजेर्‌- fafa, श्रचापि कथं स्यादिति uci उन्तराथा दरन्तिकी * ॥ ८ ॥ * Sree aaa | [१.४.१०] नरोतद्धने | ३७ या अहः WA सुब्रह्मा सेन्तराया, उनलरार्थमरगरोव्वशरा- चमयोराहयेदिति । श्रजातिराचान्ते प्रान्ना तत्मतिसेधार्थमार- भ्यते, उन्तराथा दरन्तिकेति ॥ < ॥ अग्रोषोमोयप्रभुत्यद्नेषु सवाः सनामग्रादाः+ ॥ ९० ॥ श्रग्नोषामीयारि ama श्ररीनेषु afar याः सुब्रह्मण्या: ताः सवाः सनामग्राहाः स्य्‌,; । नन्‌ श्रग्रोषामीयमप्रश्टतयः सनामयाहा एव भवन्ति, तत्‌ किमिदम्‌ श्रग्रोषोमीयप्रश्तीव्यारभ्यते, उच्यते, वच्छय- वयर wat. सनामयाहा दूति । यद्यद्म्नोषामौयप्रश्तीति न भुयात्‌, तदा भ्ाकब्धा श्रारभ्य सवो: सनामयराहाः स्यु, सतो दूति वचनात्‌, म हि तदसि यद्वचनान्न भवति ।` वचनस्यातिभारो मासि वचनमुपलभु wad श्रयादोनयदणं किमथैमिति चेत्‌, tarfear विधिक्ः । साचिको वच्यते, दौचानुपुकेण afaarat wag नामयार इत्यत श्रारभ्य तदेवमुभयचोक्तं विशेष उच्यमानः प्रत्याख्यायारोनादन्यच न स्वात्‌ । तथा च खच उक्रम्‌, एकाराषहीन- सत्राणणैति चतुर्थी सामजातिनास्ि। श्रतएव सिद्धेऽदोनयष्दणं न कर्तव्यम्‌, क्रियमाणे कारणं amen) उच्यते, कर्तव्यमहोनयदणम्‌, श्रक्रियमाणे Geared गह्यते येऽहोनकाण्डं पटितास्तएव 2A, मुष्यलात्‌ ओणमुख्ययो सस्थे सम्प्रत्यय इति रला मोऽव- माचायोऽदौनगरणं करेति | येऽपयहोनकाण्ड म परिपटिताः। यथा वर्णप्रचासदधिदिवसाकमेधश्चव्युषटििंराज इति । दादश्ारोनसा- aT EAS Laz | ac लाश्ायनीये [१.४.१.९) nm, कथम्‌ एतेषु सर्वेषु एष विधिः स्यारित्यताऽथैमरोन- TEVA ॥ ९० ॥ दोक्तानूपर्वेण दोक्तिताना TAY नामग्राच*॥ ९१॥ श्रादौनिका fafrem । साम्प्रतं साचरिक उच्यते, येनानु- पूर्वेण द्वितः स्िणस्तेनेव क्रमेण तेषां सुब्रह्मण्यायां नामग्रदणं स्ात्‌। WATS कमः । श्रानुपूर्वेणेति fag किं दोक्षायरदणमिति, उच्यते, Wawa, wer यजत दूति waa ग्टहोयादिति, तच WHR प्रयोजनमनेकयजमानतायां प्रत्येकं ग्टह्ोयादिति एका- हारोनेषु तचापि दौच्णानुपुर्वेणेव । श्रय दौक्लितानामिति किमयम्‌ उच्यते afefefa Sead प्रेतस्यैव नामग्रहणं स्यादिति । य एव प्रथमं सित्वेन दोलित दूति ॥ ९९॥ ऊद्कंमतिराचादयदणम्‌* ॥ ९९॥ प्रायलोयादतिरावादूद्ध ATES माकाम्‌ ॥ ९९॥ तस्यान्ते श्रः TAM गोतमस्य* ॥ ९३॥ तसय प्रायशोयस्यान्ते या वसतीवरौ परिश्र्णन्तकाला सु- ब्रह्मण्या, तस्यां अः सुत्यामागच्छेति ब्रूयात्‌ | तस्येति fata: क्रियते श्ररोनदादशाषवेदतचरिराबराद्य्थ, TS तस्येति ॥ ९३॥ TAU THe ॥ VB Il is: ee *द्राह्य(यगोय्प्येवम्‌ | [९.४.१८] SATS | ae एवे श्राचाया मन्यन्ते, खः सुत्या HPA मार्मेधान्ता FART स्मादिति, श्रहराद्याद्य सत्या खादित्ययेः ॥ ९४॥ अद्य सुत्या शाण्डिल्यस्य* ॥ १५॥ प्रायणेयस्यातिराचस्यान्ते शाण्डिद्य wean सुल्येति मन्यते ॥ २५ ॥ | MUST धानश्प्यसिद्धषु चत्तमासु ATAATS’T ॥१६॥ श्रतिराचस्याग्तेऽनाह्णानं धानञ्जप्यो मन्यते, frag च wat WAT, नामयाः स्यादिति ॥ re ॥ उत्तमयोरिति गोतमः* ॥ १७॥ सजान्तमयोानामयाष्ः स्यादिति गातम sara मन्यते एतस्मिन्‌ कल्य ॥ ९७ ॥ तथा सत्यप्नोषामोयवपायामयदणं धानश्जष्याऽनाह्ानं वा! ॥ १८॥ तथा सति कल्प श्रग्नोषामीयवपायामयगहणं नान्नं घानश्प्य Qa मन्यते। समाधिप्रधामत्वादनाह्णानमेव वा ॥ ९८ ॥ BETO CIOL Aad ° ¶ द्राद्यायखेनतेन GALS Baz | targa चति frite:, तमेतेन GIST हतम्‌ | ४० लाख्चायनीये [९.४.२४] सर्व सत्रेष्व्र दण MCSE ॥ १८ ॥ सवासु GAYS way मामयाहा ग स्यादित्येवं mise श्राचाय्यो मन्यते ॥ LE ॥ ऊद्मतिराचादाप्रय्येका दितोये प्चदशराचे* ॥२०॥ परायणोयादतिराचादूद्धमेका सुब्रह्मा wT भवेत्‌ । fete पञ्चदभराच ॥ Rell SAT ₹९॥ द वा सुब्रह्मण्यं WAT भवेधाताम्‌ ॥ ९९ ॥ wat प्राक्‌ चिकद्रकेभ्युतोयं* ॥ २२ ॥ HANA पश्चदशराजे श्रातिश्यासंखानकालाया WIT याः सुत्र- SA ताः सवी श्रायः |? । प्राक्‌ FA WMA ॥ ९९ ॥ arent sa विदित्वा परिमाणाह्ानं धानच्प्यः+ ॥ २३ I कोण्डपायिनामयनं केण्डपायिमं, तापञितामयनं तापितं, कराण्डपायिनन्च तापितश्च केण्डपायिनतापञ्चिते तयाः are पायिनतापश्ितयाः। दादशारे सुत्थेति meat परिसाणाङ्ानं धानश्जणो मन्यते | एतावदरे सुल्यामिति यावद स्छादित्युक्रम्‌॥९६॥ #द्राद्यायगोध्प्येवम्‌ | Taree चेति विशेषः | [१.४.२०] STEN | ७९ सुत्यामागच्छेतोतराः+ ॥ २४ ॥ थ या अन्याः प्राक्‌ परिमाणङ्ानाजानात्‌ तामु at विधिर WTA, सुल्यामागच्छेतोतरा इति ॥ ९४ ॥ BS WATT प्रथमस्य सारखतस्य प्राक्‌ आ TMA ॥ Py lt वश्छत्ययम्‌ कष्डपायिनसारखतयो रि श्चयनेषु सत्यावदिति | तज Bad ऊङ्धमतिराजात्‌ प्रायणोयाद्याः सुब्रह्मण्या; arg च सुत्धामिति श्रूयात्‌ । प्राक्‌ शः सुल्यायाः। तच प्रथमस्य सारखत- aft प्रथमग्रदणमतिरिष्यते । यावता सन्ततसुत्य एवोत्तरे । श्र थमय्दणं क्रियते केण्डपायिनार्थम्‌। कैण्डपायिनोऽपि तच परे तस्पसदं न उपवसथकमे हवातिराषसुपेयुरिति। तसाद - मतिराषात्‌ सव्यामागच्छति रयात्‌ प्राक्‌ खः सत्याया इति ॥२५॥ कण्डपायिनसारसखतयोरिव्च्ययनेषु सत्यावच्छाप्डिल्यः+।९९॥ wife श्राचायौ मन्यते । अ्रशरा्यन्तयाराङयेदिति ॥ ९६॥ तथाग्निदोचमासे तथागपनिदोचमासे* ॥ PO I काष्छपाचिगसारखतयोरिष्वयनेवुं चथाभ्िरोजमासे केष्छ- पाथिनेन प्रकारेणेत्यथैः ॥ २७ ॥ अति प्रथमस्य wat कण्ठिका | * नाद्यायडोऽप्येवम्‌ | G ४२ लाश्यायनीये [१.५.१९] श्रय पञ्चमो कण्डिका | सवं चानादेशे परिसामानि प्रस्तोता गायेन्‌ खाध्यायवत्‌ Sse ॥ ९॥ | am प्रदिएयात्‌ प्रसतोढसुत्रहम्यो पुरस्तात्‌ कर्म्य इति तज सबरह्मणयमुक्षम्‌ wrt प्रस्तो त्रीयं वक्तव्यम्‌ । तच क्रमभेदस्य प्रयोजनसमुक्षम्‌ GAT साम्प्रतं werend विवक्रिदं gaara, सवैचानादेश इति i. तच पदानि aaa wren परि- सामानि म्रस्ताता गायेत्‌ खाध्यायवत्‌ खासु। तच सर्वशब्द निरवरेषवाचो । सवैविधिविंषयो faze: सवेक्रतुखित्य्थैः। च्रनादेश्र दूति श्रादेशादन्यच, श्रादेशः यथा श्रये सदाहा दति जिरद्गाता गाये- ` fefa परिसामानोति कर्मभिर, परिच्छिसरकटंकाणि सामानि परिसामानि परिगतलिङ्गानि वा सामानि परिसामान्यु्यग्ते । भरस्ता- तेति adfaem: 1 गायेदिति क्रंया निर्दि्ठते। खाध्यायवदिति धरमेउच्यते स्वाध्यायेन तुख्या क्रिया खाध्यायवत्‌ ara, arfe- त्या्रयविगेषो नियम्यते | खाखस्वामु च erat दयी ठत्तिु्पते सवंपदामाम्थः | श्रय समुदायार्थः । यान्येतानि ताच्यसामादरोमि उद्रंगियान्तानि दोक्षणौयादिषुदवसानोयान्तेषु कमंदधपरिश्वन्ते एतानि खवैि प्रक्तादकमंति | ward, सवैचयहणं तावन्न कर्तव्यम्‌, किमर्थम्‌, श्रक्रियमाणेऽपि सर्व॑चग्रहणे प्रत्येव्यतएतत्‌ यया सर्वेति ष * दाह्यायसेय्प्येवम्‌ | {९.५.६] aT | 8a कथम्‌ विध्यव्यपदेभरे सवक्रवधिकार दूति वचनात्‌ श्रधिकारमिटत्यथे- भिति चेत्‌, दौकानुपूकरेण दोरतानामिति va कस्मात्‌, WATT समाप्तः। म प्रङूतमतिदेभ्रा बाधन्तदति न्यायापदेशात्‌ | BATS इत्येतदपि wea) कस्मात, सामान्यविेषाभ्यां प्रडत्ति- fata श्र सामान्यो fafatrefam तस्यापवादो विशेषः, तच trefaian विधिरपवादरेन वाधिव्यते, तस्ाच्छक्यम- वक्कमनारेशदूति परिसामानोति च वक्रम्‌ कस्मात, सवथा संब्यवहारायाः संज्ञाः wae भवन्ति। न चानया संशया wa सं्रवहारोऽसि | प्रस्तोढयरणमप्यतिरिच्यतएव कस्मात्‌ प्रकतलात्‌ भहिणुयत्‌ प्रसतोदसुब्रह्मणि इति, तेन संयागाद्गाढम्रसङ्ग दति चेत्‌, AS कस्मात्‌ WAI खयं ब्रजेत्‌ क्रय चापवसथ्येवेति । प्रतिहन्ती ख्वारिति चेत्‌, तदपि a म्रत्ानिः स्पात्‌ seme | अता fe प्रस्ता, श्रप्रह्ृतोा fe प्रतिदन्ता 1 श्रय गायेदिव्येतदपि अतिरिच्यतएव साम चोद्यमानं arrears किं भजते । खाध्याय- वरिल्येतदपि म वक्रम्‌! अरग्टद्ममाणविशेषं साम खाध्यायवदेव भवति, विग्रेषस्ठ॒ यथा मद्धमिवाय श्राददोताय तारतरमथ तारतममिति शअरनिरुक्रं गेयं॑बल्बलानकुवता गेयम्‌ । श्रे शा्रेण प्रतिष्टापयतेङ्गेयमिति। सखाखित्येतदपि न वक्तव्यम्‌ कस्मात्‌, अन्याभिरसंयोगात्‌ | श्रविशेषेणादिश्मानं खाम्‌ उर्छिला waren करियते श्रन्याभिरमंयागः बत्यत्तिकसंयागात्‌ विश्वेदेवा दति वसिष्टमिशवमरेत्‌, तथा खयानोनि सवेनाभि- SUT Garis न दूति । एवं सवषां प्रतिपदसुद्धार उकः. 88 लाख्यायर्गीये [१-४.९] quareya, प्रयोजनसुच्यताम्‌, अनार यदुच्यते, नारग्ध्यानो- ल्यारग्धयानोति ब्रूमः | कस्मादारम्भे विधिप्रसिद्धः। धन्तावद्‌- च्यते, सर्वच शन्दाऽतिरिष्यतदति aa, न केवलमस्मिग्डछाखे श्रयमारेशः, weatfa यथा श्रष्वय्येवित्याहोद्ातेति। यत्‌ सर्वेति म ब्रूयादिश्वरूपाणां गानं प्रसत स्यात्‌ परिषामश्ब्द- लात्‌ श्रत श्रार सर्ववामादे्र इति । श्रादेशग्रह्णसुक्षाथे' प्रथम- gaa विकल्यसमुखयप्रत्याल्ायप्रसक्गा ania दुच्यते परिसामानीतिं म वक्षव्यम्‌ wre सं्यवहाराभावादरित्यच ga: 1 gfe संज्ञासंब्यवदारः wee च सम्यदतिरेका यथान्यैः परिसामभि- रिति यदुच्यते । vee Tea म ककव्यमित्यच Ba: । कर्तव्यमेव कस्मान्नियमा्थम्‌ | व्याइतिसामानगापनश्च weary: स्या- दिति व्याइतिसामानि गापयेद्‌ यजमानमित्येकञ्चतिविधानान्‌ घद्गातुमाश्छदिति | श्रथ यदुक्तं गायेदिति न वक्षग्यम्‌ साम चोद्य सानं गानज्रियां भजतदृत्यच ब्रूमः । श्रास्थातप्रचोदनान्नासि दोषः । कश्न्ते दि वाक्छान्युभयेर्वेदलाकयाः उच्यमानाथानि गम्यमानाथानि eae च । Seat तावद्‌ यथादारं दीयतामिति यया गम्यमानार्थद्ारमिति दौयताम्‌ श्रपिधीयतां बेति, यथा ्नोप्रमिति संयदकारेण तथा वेदे च्यातिष्टोमेनातिराेणद्धि- काना यजतेति । wae गर थेष wate श्दमास्थातप्रयोगे न दोषः । श्रय यदुक्तं गायजरथन्लरवद्विशेष्यणाभावात्‌ कथमन्व धमि भजलतदति तस्मात्‌ खाध्याथवदिति न वक््यमित्यच ब्रूमः । ufteret प्रयोगे संश्रयः किमनुदूहितान्धनमुसंइतस्ताभानि [१.१.९१] Baga | ९५ क्रिवन्ताम्‌ श्रथोदुहितान्येवापसंहइतस्ताभानि च क्रियन्ताम्‌ केम वा खरेण क्रियन्तामिति एष संश्यः। mara कानिचिदनु- dennis पन्ते कानिविदाद्यन्तस्भानि केषुचित्‌ पाद- शिष्टा गीतिः aati aaa संशयः, किं तेनेव धर्मेण युज्यता- मयान्यो धरम इति! तोदः किं प्राप्नाति चहुथीदात्ततमात्‌ सखरादव्यन्तरानुदूहति ATA TAH चेत्‌ समानपुरुषवचने दतीयप्रख्ती- भासुदात्तमः कञ्चित्‌ खरो भवति, तमुदृ Taree! तथाच ug क्रियतवृति च शाङ्गदोनासुदृहः प्राप्रोति wafer प्राप्त स्वाध्यायवदित्याइ । wa भाङ्गादिषु sger fra श्रनुपदश्च साभानसंहारः स्यादित्येष खाध्यायधमैः | ननु चद्येष स्वाध्यायधमैः, किमथेषुद्धुतस्तभानि पयन्ते। उच्यते, areas, यरि wage, किमथमन्यान्यमुपदखुग्यानीति उच्यते स्ताभ- खानखरनिदशेनायम्‌। कथं aga यथा निदशेमा्थेम्‌ ग नियमार्थमिति निदशनाथमेवेति गम्यताम्‌ रुतिरंशात्‌, रूति- भेम wae श्रागमः पारम्पययेमिव्यथः । एवं विशिष्टाः achat पदाय पदाय स्तेभा श्रनुवन्तन्तदूति लिङ्गम्‌, यदिदकारेणा- भ्यस्तमिति च, कथं पुनरोतङ्गम्यते, यथा निदशेनाथंमिदभिति । पदाय पदाय स्ताभा श्रनुवत्तन्तदति Teta एवायं विधिरिति, नेति que. नित्यानुवादेाऽवन्तस्यादावेाव इति स्ताभास्ताभति विश्वं समन्विणं दह विश्वं समन्त्रिणं दहेति । तद्वा भ्रतिच्छन्दःसु भवति यद सप्तपरासु भवति ae जिनिधनमिति श्रवगम्यते नित्धानुवाद इति । पाद्धविष्योपपत्तेयानुखंहारः कक्ष्य इति । od लाद्यायनीये [१.४.२] wadert क्रियमाणे बिधावशषाकश्यो भवति उपासगविधानाश erat faded | उपासनमन्छेऽपि तावक्षाकेषु पञ्चविधं सामापासोतेति | Qatar प्रयागः, तथाच ` सतेचिङ्गाच ware प्रयागे याज्ञिको विधिः। पाञ्चवि्यापपत्तेख स्तोभसंशार इच्यते | उद्धारः पुनराचार्यैः खाष्ठाये लाचवाथिंभिः। प्राक्षस्तस्िन्‌ प्रतिष्ठा च संशारस्तेन Vara ॥ इति । एवं च भ्रूयते। safe वा एतानि सामानि भवन्ति यान्यक्ुथानोति । तखयास्ताभाननुंदरान्ते साक्ञाममद्मताया इति अरत We, खाध्यायवदिति, एष स्वाध्यायधमेः, ये पुनवेणंयन्ति मानु- संहार इति तेषामेते दोषाः प्रसज्यन्ते श्रय यदुक्रमन्याभिरसंयाग ओात्पत्तिकः संयोगादिति। श्रवः स्वास्िति भ वक्षव्यमिल्यच ब्रूमः | श्राभिरूष्यमलिङ्गम्‌ रस्ति राणायनीयके तु श्रटुक्रचग्रयाः# चगन्तरं इह च चान्तरं waa, farsa agar, गेरमग्बतेति | श्रता नियमायमाद, स्वाखिति एवमेतेषां पदामामारम्भकारणानिं wife, serge: खजारम्भ इति ॥ ९॥ | ढचापत्तोनि aay चिरितराणि ॥ २॥ यानि दचापत्तीनि स्वास्‌ तानि ठचेषु कन्ेव्यानोति | ान्यदष्ा- पत्तीनि तानि fa: कत्तवयानि । स्वास्वित्येतदनुवत्त॑ते ॥ २॥ * Sat: श्वयान्तरम इति सन We AUT Mle पण पाठः| ¶ गराद्यायशटेप्येवम्‌ | [६.५.१५] तयजे | ` 99. WALT चात्तालोत्करो VAT सर्व चानादे शे* ॥ ३॥ चावालात्करयोारम्मरासश्चरः सञ्चरन्ति तेनेति सञ्चरः | सर्वच सवैक्मणामित्यथेः । wed भ्रादेशादन्यज was) यणं aE Zana प्रसते प्रपतेतेन मिन्रामेदिति। सुन्धायामेव केवलं मा- ग्दिति ue i तदाघ्रानं वों *॥ ४॥ य एव Vqt उक्षः, चात्वालान्करावन्तरेण तस्याप्रागमिति संयग्रहारिकी संज्ञा। श्राप्रानेन सख गच्छेदिति तौचैमिति सव्य वहारिकमेव, तरन्ति तेनेति तीर्थम्‌ संव्यवहारः * areas , किन्त चेदभिषये fae fe | [१.७.१४ STS | ७९ renee tam जपेदिवि देवां eee मयि प्रजामिति ॥ १० ॥ विशाखस्ाधस्ताद्भाभ्यां पाणिण्यां zee यथाद्धतचितं यजु- जपेत्‌ ॥ ९० ॥ अन्तरोक्ते Tes द मयि पशूनिति मध्ये*॥९१॥ WaT, एतत्‌ ase चितं मध्य Meat परिग्रद्य जपेत्‌ ॥ ९९ ॥ एथिव्या मध्योषधोदं पद मयि सजातानिति AS ॥ Ve I मले परिग्द्म भदुम्रोमेतचयजुजेपेत्‌ यथाखनितद्च ॥ ९९ ॥ ` HY दमाद्याजमानं धानच्प्यः+ ॥ Vs Il GN arate ~ ° Bg Baa Ra तद्यजमानं धानश्नपण इच्छति कस्मात्‌ Waren veut मयि प्रजां मयि wee मयि सजातानिति ॥ ९९॥ खयमिति गेतमशाण्डिन्ये+* ॥ १४ ॥ उद्गाता खयमिति ओतमश्राण्डिष्यावाचायावारतुः कसमात्‌ यां ते काश्चविंगार्िषमाश्रासते यजमानस्यैव सेति ॥ ९४ ॥ --- --~---- #द्राद्यायणोट्प्येवम्‌। ७र्‌ लाद्यायनीय [१.७.१८] अवच्छाद्यमानायां दिव्य दासि सन्ततिनाम fre जनस्य RIM THIS मामा हिर सोरिति+॥ १५॥ श्रवच्छाद्यमानायमेदुम्नयोमेतद्यजुयैयाद्धनरितं जपेत्‌ ॥२५॥ दक्षिणेन war गत्वा पय दायावन्तरेण प्रपदैतत्‌ yea दिति शाण्डिल्यः+ ॥ १६॥ श्रगेशादुम्बरीं Wa श्रारभ्य श्रासमाप्ररेतत्कम दक्षिणे सदे निनिन्तान्‌ Bor खान्‌ गता TUT दारार्थी चै अभ्नावम्तरेण प्रविश्छ gare दति भाण्ड श्राचा्यं श्राह ॥ ९६ ॥ उत्तरणेति धानश्जप्यः+ ॥ YO ॥ agama ॒श्राण्डिश्योय एतदेव सवे wera श्राचायः दृच्छति श्रयं विशेषः TATU भ्वान्‌ गत्वा ॥ ९७ ॥ गेोतमोयमितरत्‌+ ॥ १८ ॥ यत्तु प्रथमं विधानसुक्रं॑तद्धैतमाचायसंकोर्तितं किम्मेत- SMTA उक्रमुपक्रम्य समापयेदाक्रतारपवगीदित्येतरथेम्‌ ॥१९८॥ * द्राष्यायणेाय्प्येवम्‌ | [१.८.१९] STG | SR यथेतन्निष्कामेन्‌+* ॥ We Il यथागतं यथाप्रविष्टः तथेव froraa यदि पुवेया यद्यपरया तामेव निक्रामेत्‌ ॥ ९९ ॥ इति प्रथमस्य सप्तमी कण्डिका | श्रथ श्रष्टमो कण्डिका | यूपमुच्छोयमाणमनुमन्त्येरन्ुमण ऊद्धभरसन्तेति* ॥१॥ चदुम्बयुचछरयणमुक्तम्‌ अनन्तरं grad विवक्तं तदिवचुराचाग्यं इदं छजमारभते युपसुच्छोयमाणमिति। यूषः मिति कर्मणि fatter युपश्ब्दः प्रतीतपदाथेकः उष््रोयमाणएमिति वनलेमागकालापद्ः श्रनुमग्येरक्निति क्रियापद: मुमण BeAr खन्वेति मन््ोपदे्रः, wired, युपमिति न क्त्यं कस्मात्‌ उच्छ्रीयमाणब्दसामथ्यादेव wea wefayre मुमण ऊधति द्धो हि यूपः उच्यते, कर्तव्य यूषदरहणं श्रक्रियमाणे Yaar श्ननुमन्तणं प्रतोयात्‌ उद्भादृषाभेदुन्बरोखंयागात्‌ श्रता युप- ayaa aia, मनु नुमण इति सिद्धे wea BEAT * ओाद्यायबोय्ष्येवम्‌। L ७8 लाद्यायनीये [१.८.४] सन्त्ित्येतेषामचराणणं किमयं गणमिति श्रचाश्यते, द॑च्यति हि एतान्येवाषस्थानानोति ॥ ९ ॥ एतान्येवोदस्थानानि यावन्तः स्यः* ॥ २॥ एतान्येव पदाभि ऊहस्य खयानामि यावन्तो युपाः स्यु, ननु एतान्येवोदखानानोति सिद्धे यावन्तः स्खुरिति किमथंमारण्यते, रवीति एकेकस्मिन्‌ युपे श्रनुमन्वणं मण्छदग्ि्ट एव सवेषां संसकारा- मूः स्यादिति कस्मात्‌ भिन्लकाललात्‌ युपेोष््धयणस्य नुमण- ऊद्धभराः TAT युद्मानूद्धभरा दृशेयं ॥ २ ॥ यच तिष्ठन्त उच्छौयमाणं पश्येयुरिति शाण्डिल्यः *॥॥ धस्िन्देओे खिता उच्छरीयमाणं पण्येयरद्भातारः ava खिता श्रनमन्त्येरन्निति शाण्डिल्य श्राचाग्यं श्राह, कस्मात. उच्छरौय- मामिति वत्तमानकालनियमात ॥ ३॥ area धानच्ञप्यो न बद्विंदि यजुरवकल्पत- दूति ¶॥ ॥ | rw “~ FAT HTAM UTA | AAA TATEAMAAY BAST Bere | [१.८.६] SES | ow शरन्तवेद्यव तिषठन्ताऽनु मन्ततरल्निति maga श्राचाययं श्रार कस्मात. बहिवंदि प्रयुज्यमानं यजु wad भवतोति wa: न केवखमसमयं भवतौति Wand च श्रसम्यक्‌ च कल्यते म सम्यक्‌ प्रयुक्तं भवतोत्यथेः ॥ ४ ॥ विश्वङ्पाणां गानं यजमानेनोक्तः प्रत्याचक्षीत *॥ ५॥ wart गेय परिषामलादिति चेत. श्रजोश्यते, नेवं कुतः श्रुते: श्राध्वय्यवित्याहेद्राता मास्म मे fag हज प्रातरनुवाकमुपा- करोदिति SAA: ATE MEAT ब्रजति ख पुवया द्वारा हविद्धामे प्रपञ्चते ख दक्षिणस्य elegant चकमग्युपश्यमाण उदडःडन- सोना विश्वपा गायतीति तदेतद्भानं प्रति यजमानेनाक्रः सकारणं प्रत्याचक्षीत म गास्यामि कस्मात. ग्रराभावात शखाभावात्‌ सम्प- दतिरेकदश्रेनादिति Wy i गायेति चेदेव ब्रूयान्न मामनामन््य प्रातरनुवाकमुपा- Hal Te नुयात्‌ ¶ ॥ ९॥ गायेदिति €+ यटि यजमामः गायेदिति wary. तदा उद्भाताध्वय्य बरूयात. AANA प्रातरनुवाकस्योपाकरणं माकार्षीरिति श्रचेव- * दराद्यायसे विश्रेषेयस्ति | T द्राच्चायेनेतेन Gres शतम्‌ | ७९ लाख्यायनीये [१.८.७] BE. HARA चेदेवेति श्रवधारणाथः, बरूयादेवेति यथेव सकारणं प्रत्याख्यानं हृत SATAN तथेव सकारणं यजमाना जब्ुयाद्‌- गायेति उक ग्रहाभावाच्छखाभावाख सम्यदतिरेकदभ्रनान्न गाखामी- त्यत्र बरवीमि qatar: प्रातरनुवाकः खं ग च सन्पदतिरेकः यथान्यैः परिषामभिरिति ॥ ६ ॥ wage: सनुङ्गाता किं कुबयादिव्युच्यते | दातारं प्रातरनुवाकायोपविष्टं पूवण गत्वा यजमानख पर्वया दारा प्रपद्यान्तरोए विद्राने पूवे ण चक्रं उदश्ुख पपविशेत्‌ ्वष्धेम्‌ * ॥ ७ ॥ डातारं प्रातरनवाकशंसनार्थंमुपविष्ट पूर्वेण गत्वा यजमामख तेनैव गला पर्वया दारा दविधीनं प्रविश् इविद्धानयारमसारम्तराले चक्रयोः पुव प्रदे SERS उपविशेदुद्भाता sel, ननु किं मन्तेणाप- वेनं प्रकतं येन द्वष्णोमाई, SAA बरिष्यवमानप्रकरणं यजुषोपवंश्म विधायाह, एवं स्वस्ताजेष्वासोरन्निति तदिह स्ताचसं्ब्दमात्‌ Ts अन्दसामथ्यातमाप्नाति afaseare ठष्णोमिति स्ताचसंरब्दगन्तु anger, किं wai स्ताचमिति ॥ 9 ॥ _ - -- ~~~ = TS I *जाश्यामसेय्प्येबम्‌ | [१.८.१०] MATS | ©9 पुरस्ताद्‌ ITAA: TESS: #1 ८ ॥ उद्भातुः पृते प्रदेश IATA: प्रत्यद्नुख Safa, ठष्णेम्‌॥ ८ ॥ युश वाचं शतपदोङ्गायेत्‌ Tea गायचं Bev जगद्‌ विश्वा रूपाणि सम्भृता देवा च्राकांसि चक्रिर इत्ये तस्यां पङ्क चिगायच गायेदिति धान्यः खाध्यायसवरोण मनसैव यजमान STATA ¶ ॥ ९॥ ay वाचमित्येतदाद्यायां यथाद्धवितायां dar fairey गायेदिति WA श्राचाय्ं श्राह स्वाध्यायसरेण weata, wat waa येन खरेण नित्यः खाध्यायः क्रियते तेनेति मध्य- aaa श्रथेतस्यामिति किमर्थ कन्दाऽन्तरमेतस्यामेव oat खादिति उन्तरद्धत्राक्ृमित्ययः ॥ < ॥ fag Fag पदेषु गायेदिति TTA qa पूवेमति- SAT * ॥ ९० ॥ _ .---~--- -- ~ ---~ ~~~ ~~~ --- ~ ननम न RTE AMICI aD क | जाद्याजंनतेम सूदय क्तम्‌ | oc लाद्यायमीये (१.८.१३ एतस्यामेव war fay fag पदेषु गायत्रं ॑गायेत्‌ पुव पुवं faery as वाचं श्तपदोङ्गायेत्‌ awards गायं Ewa दिति प्रथमङ्गायेत , सषटखवम्तंनि area Sawa विश्वा रूपाणि सन्भृतेति fait, गायत्रं जष्ुभश्चगद्‌ विश्वा रूपाणि सम्भृता देवा श्राकांसि सक्रिरदति sata ॥ ९० ॥ प्रगाथकार वा *॥ १९॥ एतघ्यामेव GAT प्रगायकारं वा गायनं गायेत्‌ प्रगाथकारं छवा aT TS वाचं तपदीङ्गायेत्‌ awe गायत चेदं जगदिति प्रथमं गायेत्‌, गायत्र Fea जगङ्गायचं Sewers विश्वा रूपाणि सम्भृतेति faite, विश्वा रूपाणि सोता विश्वा रूपाणि सम्भृता देवा श्राकांसि चक्रिरदति दतोयम्‌॥ ९९ ॥ MAT यथायं स्यात्‌ *॥ Vet एतेषां कल्पानामन्यतमेन गोला यथा प्रयोजनं गच्छेत्‌ ॥ ९२ ॥ विश्ररूपात्रायेत्‌ serials गायेत्‌ * ॥ १३॥ यदि विश्वरूपा गायेत्‌ ततः चोर्तोखपि गायेत्‌, नम्‌ किमथे I न+ ~~ *द्ाद्यायने ~ प्थंवम्‌ | [१.८.१४] SAEs | ७€ पुनरयं wae: क्रियते चेदिति यदा विश्वरूपाणां गानं यन्नेन प्रति- , छापितमिति उच्यते, श्रयं द्याचायो वच्यति एतं परिक्रमं सर्वक्रतुषु विद्यादिति, तद्‌ विश्वरूपाणां गानं सर्वक्रतुषु प्राप्नाति साऽयमा- we: च्योति्टामादन्यच् विश्वरूपाणं गानं ज्ञापयति कथं एतत्‌ विश्वरूपाणां गानं च्यातिष्टोम एव प्रवर्तते मान्यचेति नन्‌ वच्- व्याचाय्था म were विश्वरूपात्‌ च्यातिष्टामादिति सत्यमेतत्‌ श्रस्य त॒ Wawra तच प्रयोजनं व्यामः कः पुनञ्धीतिगोानस्य काला गानविधिसेति ॥ ९३॥ परिदिते प्रातरनुवाके यो नक्रीयं नाम खक्तं पुरा A दवेतारमारमयित्वाय्ययणस्य वानुदिङ्ारं पविचं धारयन्ना- सावं वा प्राप्य सोमयेगादभरिज्यातिज्यीतिरभिरिद्रा ज्याति- ज्यातिरिन््रः खया ज्यानिज्धीतिः खयं इत्येतेषु पदेषु चिस्ति- रोकेकमभ्यासं मनसा MAA गायेत्‌+ ॥ १४॥ परिहिते समाप्त प्रातरनुवाके परिधानौोयायां अ्रखायामित्यर्थः श्रपोमक्नीयं नाम wa aera पुरा विरम्यतां तावदिव्युक्ता श्राययणस्य वानुरिद्धारं श्राययणो यषः aw avira हिंकारस्य पञ्चात्‌ WTA गटहस्वयं शिकरोति पविच' धारयन्‌ पवि विग्टषटन्ति शस्तका्यमेव तद्‌ यश्नस्यक्रियत इति send वा * डाद्यायेनेतेन खवचतुद्यं छतम्‌ | So लाद्यायनीये [१.८.१६] प्राय परा बदिष्यवमानस्य स्तामयागात्‌ एतत्काल चयमुपदिष्ट aime विकन्येन श्रभ्निच्योतिच्यातिरम्रिरित्येतेषु यथाख चितेषु पदेषु एकेकस्मिन पदे चिखिगायत्र गायेत्‌ TARAS श्रभ्या- सम्‌ ॥ ९४ ॥ तानि नान्यच विश्वङ्पाभ्यः* ॥ ९५ ॥ यदा तावद्क्तं विश्वरूपाद्वायेत्‌ च्यातींग्यपि गादिति तत्कि- भिदं wren नान्य विश्वरूपाभ्य दति area, यत्कालचय ` qa ॒ज्योतिगानस् तदि पुगर्मियम्यते विश्वरूपगामानन्तरमेव afar स्यादिति श्रपरे पुमवैणयन्ति एतद विश्वूपाणां गानं यएवंविर्यजमानस्तस्येव स्यात्‌ माविदुष इति कस्मात्‌ श्रनियमार्‌ विश्वरूपासद्भायेदिति तेन विदुष एव यजमानस्य विश्वरूपाणां गागन्लाविदुष दूति उक्र एवं हि यजमा उपस्रेदिति waz विदुषो mame सम्भवति तानीति तानि च्ोर्तींषि लाकद्ारौयेोपसरणदीनि चेवं विदुष एव यजमानस्य प्रव्तेरलानेमं विदुष दूति ॥ ९५॥ न चान्यत्र विश्वरूपा्‌ RONG ACI ज्योतिष्टोमात्‌* ॥९६॥ * द्रा नयायकोटप्येवम्‌ | [१.९.१] SEA | ८१ ज्यातिष्टामादन्यज विश्वरूपाणां गानं म स्यात्‌ नन्‌ यदा तावत्‌ पुवेभेव ज्ञापितं ञ्यातिष्टोमणएव विश्वरूपाणां गानं नान्येति तत्‌ किमिदं पनरुच्यते, भ चान्य विश्वरूपान्‌ ातिष्टामादिति उच्यते, च्यातिष्टोमेपि यावदाषहारंन स्यादिति waarerx एव भवेदिति सहचरणानि छेतानि विरूपास श्यातींषि च व्यातिष्टामखति ॥९६॥ इति प्रथमस्य अष्टमी कणिका | श्रय नवमी कण्डिका | युगपत्कार्मसु सवेधुद्गातुर्दकतिणमन्‌ AB RATT स्य प्रतिचत्ता+ ॥ ९॥ TATA: हाता प्रातरमुवाकमनृच्याशचदुषा दूति यदा गरूयादय वेदिमाक्रामेयुग्टेदा भिधिरेति सवेषासुद्भादृ्णां चगपत्‌- कमोश्यते, तस्य का विधिरिति तं विवचुराद, यगपत्क मेखिति युगपदिति यान्येकवेलायामेतेषु य गपत्कमेसु स्टकठेकेषु कर्मसु सवेषु whee. निरवश्ेववाची उद्धात चिणं बाड़ श्रम्‌ परस्तात + द्राह्यायसोरप्येवम्‌ | M प्र्‌ लाद्यायमीये [१.९.द] भवेत्‌ सय बाड श्रनु प्रतिरन्ता कर्मखिति बडवचमनिरदं ्ास्षद्ध wine aaa: faadfata चेत्‌ ware, यदि wa wand न ङ्ग्याद्ेदयाक्रमणादिषु wag तद्विधानं प्रतीयते Beware: asad करेति पुवैमणाक्रमणाद्‌ यत्कमोक्त यूपामुमग्बणं तसि पेष एव विधिः खादिति ॥९॥ दता प्रातरनुवाकमनूश्याभदुषा दति यदा ब्रूयादथ- वेदिमाक्रामेयु्टेदाशिथिरोति+ ॥ २॥ हाता प्रातरनुवाकं MAT यदा यस्िन_ काले WITT CGT WT ब्रूयात श्रयानन्तरं बेदिमाकामेय्॒ेदाश्िथिरेत्धेतरा- दिना यजुषा wa tea किमर्थमिति चत_ यदा प्रातरनुवाक Benet एव श्रचाच्यते, lads प्रातरनुवाककन्तंरि कदाविद पि प्रातरनुवाकस्य कन्ता हाता न भवति म तस्मिन्‌ कः पुनरस्य विषयः परायणेयाऽतिरातवेद चिराच्यकेषामध्वयुणामसमाप्त एवानि परात- रनुषाक उपाक्यते न तज्राकुमणं Bs: तैव यदा ्रूयालरा Fa: श्रतः प्रातरभुवाकयदणं STATES च करेाति॥ २॥ बर्वे्येतञ्जपित्वा मा मा दिएसोरित्येतावतवेति धानच्जप्यः+ ॥ ३॥ बहिर्वे्ेतद्यजुजेपिवा गदाशिथिरेव्येतदारि वेदिरसीति यावत्‌ BICC IOC Ce {१.६.७] तदे | <2 मामाहिंसोरिव्येतावतैवाकमणं gafti ure श्राचाय्यं श्राह an सवनमुखेषु Us ॥ ४ ॥ सवनमुखे पवमानमुखे यदाकुमणं तरेवं प्रकारं सर्वेषु सवन- सुखेषु खात_ श्रष्ठदुषाकाले श्राज्यानामन्ते भिःमृष्य एष्टानामन्ते च जिःसुष्य, चशब्द धानश्नप्यमतानुकषणणयेः॥ ४ ॥ AHMET AA गोतमः+ ॥ ५॥ गेतम WA श्रा, WHAT श्रदरटयेजषा स्यादिति we Qe ~ Fee चारगंहणाय Here सत्क ते छतः शास्त्रा इति seat उन्त- रेव्वहःखक्रिया मण्दिति wy सलछत््रताविनिं WTS ee ॥ ६ ॥ एकाष्ेवु चाहगेणेषु च सदेव स्यादिति शाण्डि श्राचाययं आह ॥ ६॥ याव डाक्रामेयुरित्येके+ ॥ ७ ॥ +#द्राह्याययेपप्येवम्‌ | ¶ जाद्यायशेप्येवम्‌ , fon केदविषये विद्चेषोएसि | ८8 लाद्यायनीये [१.९.१९०] एके श्राया ब्रवते यावत्कुत्वा वेदिमाकामेयुः तावत्छला यजुषेति wat पमविगिवेश्ं वधेयन्ति श्रनुसवनमेकाद्ेषु यजुषार₹- weftf meg सहतृङ्ृताविति wie यावद्धाक्रामेयुरिति MA ॥ ७ ॥ | WAAR Ti प्रेश्यमाना वसनोवरोरनुप्रविशेयुः+ ॥ ८ ॥ ₹विद्धानं प्रवेश्वमामा श्रष्व््यवः वसतौवरौसंज्ञा श्राषः ता श्रुप्रविशरेयः तासां पञ्चापप्रविेयुः ॥ २८ ॥ तस्य रराय्यामालभ्य विष्णः शिर zh ॥ < ॥ ag ₹विधामस्य रराख्ामालभ्य विष्णः जिर इत्येतद्‌ sete: Tara arated मण्डलं wera तस्येति तस्य ATT: | < ॥ इष ऊजं दति प्रविशन्त ॥ १०॥ दष ऊज इत्येतदादि antag प्रविशन्तो जपेयुः श्रपरे खाकाङ्घमिरं यजुवैषयन्ति रष ऊश्ने arya वचसे च प्रविश्राम द्ति॥९०॥ # द्राह्यायणेाऽप्येवम्‌ | “~ N e ¶ जादायलेन परसुजेश सह कस छातम्‌ | [१.९.१४] STE | ८५ FAUT TEAS पाष्णोरिनुद्यच्छन्ता युनय्मोति राजानमभिश्शेयुयंः प्रानःसबनाय* ॥ १९॥ TAT च दूषा च तयारिषखार न्तरेण बाह्टन्‌ vars पार्ण्णीरिकिपन्तः युनस्मोत्येतेन यजुषा सामं राजानमभि्डशेयः यः प्रातःसवनं TAHA ॥ ९९ ॥ अविभक्तशेत्सवम्‌¶ ॥ १२९॥ यद्यविभक्रः स्यात्‌ aaa: ॥ ९२ ॥ ~ NAD TAM ATSAAAT ॥ VB Ui यदि न प्राप्रयुः सामन्देभेनेव प्रसायै बाहनवर्ष्टं मन्येयुः Waa- अर्दः किमथे, उच्यते, भ्रन्यसिन्न्मिम्ेने Tata यथा तदयदान- शंसन्‌ हेतपेदिष्टोया ब्रूयात्‌ तदेनमन्वालभेरन्रपादण्वाना दति ॥ ९३ ॥ प्राता प्रथमेाऽतिसपंत्‌¶ ॥ १४॥ साम्प्रतन्तेषां दलिणस्य eager पिमे प्रदे कमं वच्यते तदथ प्रस्तोता प्रथभेऽतिसर्पेत्‌ ॥ ९४ ॥ | ~ ॐ ° ENTS FAGAN TEMG हतम्‌ | RTI VATA | सद्‌ लाद्यायनीये [१.९.१८] तत उद्ाता* ॥ २५॥ तताऽनन्तरं उद्गाता श्रतिस्पेत्‌ ॥ १४ ॥ ततः प्रतिदन्ता* ॥ ९६॥ तताऽमन्धरं viet श्रतिस्पेत्‌ ततस्तत cay गतिक्रमः सर्वच सदःप्रवेशनमिगममादिषु TAG ॥ ९६॥ afew विदधानस्य पञ्चात्‌ wate उपविशेयु कलस्य सदन That ॥ १७॥ दे हविद्धमसंन्नके wrt तयोादंशिणस्य पिमे yea सव्या- डल उपविश्ेयः तस्य सदम इत्येतेन यजुषा युगपत्कमेन्यायेन भासाः ॥ ९७ ॥ पुरस्ताश्चापरिष्टा्चचः सवं जपेयुयासु करिष्यन्तः स्युः ॥ १८ ॥ पुरस्ताच उपरिष्टाच चः सवच अपेयः सवे Gray म केवलं A * आाद्यायशेनताभ्यामेकसवं हतम्‌ | ° द्ाद्धायणोःप्येवम्‌ | [१.९.९८] ATES | <9 बदिष्यवमाने यासु यासु साचं after: |: श्रय पुरस्ताचेति कस्मादुच्यते उपरिष्टाश्वेति awa सवया उपरिष्टाच्छब्दः पुरस्तात्‌ क्रियामपेक्चते सम्बन्धिशन्दादचोच्यते स्ते चसम्बन्धात्पुरस्ताश्नपोपरि- erga: सामकखितङन्देाविकारः प्राप्नाति श्रताऽयमाचा्थः परस्ताख्ेति त्रवोति तेन fa tae: सामिकं water य vat- त्य्तिकः arama weft कथं पनरेतदनुक्त' गम्यते यथचैः सामिकं न्दाविकारं गटहृन्तोति उच्यते ye: afafe न fad कर्मणा नश्रदिति इत्यः सत्योभ्यारम्भेणए जगत्यः एषोऽ धारया सुत इतिं ककुभः सत्योभ्यारम्भेण fey इति च श्रच म fad कर्मणा मशदित्येकेव Seal तथा Valse धारयासुत इत्ये- कैव AHL तजर सत्या जगत्यो विकारे शत्यः ककुभः सत्य इति बहवचनस्यासम्भवः तदेवं FEI वकारा यत्नमारभते, कथं पुरस्त'जपेपरिष्टाञ्जपयारविकारः स्यादिति Taras दवं त्यः सत्यः कढ्भः सत्य इति Ta बहवचनस्य कथमथंवत्चमिति उच्यते, प्रगाथधमे ETA HATA ब्राद्यणं एष प्रगा थानां धर्मः प्रथमग्डन्दः- क्रिया तथा प्रगायेषु प्रथमच्डन्दःक्रिया तचोदितलादिति एवमेतं सामान्यं प्रमाथधमे WHAT ब्राद्मणमाद, SEAT: सत्य इत्यादि एव- मेतद्‌ ब्राह्मणम्थवद्भवतीति श्रथ परस्ताद्‌ परिष्टा्ेति awa पुरस्ता- wee que. किमर्थ क्रियते, उचते नियमाथं यद्यपि प्रमादात्‌ क यश्चित्‌ पुरस्ता्जया न क्रियेत उपरिष्टाच्जपः क्रियेतेव न सक्जियोग- शिष्टावेताविति wer उपरिष्टाश्जपा faa, सक्षियागजिष्टानामन्य- तमापाये उभयारप्यपाय इति ॥ ९८॥ cc लाद्यायनीये [१.९.२२ अच त्‌ बदह्दष्यवमानस्य* ॥ ९८ ॥ श्रसिन्‌ खतसदनदे शर बरिष्यवमानचौा जपेयः श्रय WANT किमर्थमिति चत्‌ उच्यते, aferaa काले उपवेश्नागन्तरं जपेयः न चणमपि तिष्टयुरिति ॥ ९< ॥ | अभिषुते राजन्युतपाचमसोति द्वोएकलशमालभ्य वान- स्पत्य इति GSAT ॥ २०॥ श्रभिषुते सामे राजनि श्रध्वयु भिः खतपात्रमसोत्धनेन यजुषा दरो णकलशमालभ्योङ्गातारः AAT इत्यनेन यजुषा प्रायः श्रधा- ऽपां द्रो एकलश मराषन्तीति ॥ २० ॥ afar पाणावुद्गाता दशापविच कुर्वीति¶ ॥ २९॥ प्राग्रोएकलश्रप्रतिपत्तेः BATU दौयमाणं दश्नापविचसुद्ाता दक्षिणेन पाए गटह्योयात्‌ ॥ २९॥ AUSSIE: पुनः प्रादेयुः¶ ॥ SP I यदि द्रोणकलशं भादन्तः कदाचित्‌ प्रमादादच्ं wie: तेनेव विधिना पुनः प्रो्ेयुः ॥ २९॥ # ाद्यायेट्प्येवं किन्तु तच तुशब्दो नालति | ९ द्राह्यायगेोप्प्येवम्‌ | [१.९.२९] तद्धने | ce PACU दशापविन प्रा्येदनुपघ्नन्‌+ ॥२६। श्रक्षोपाचकयारन्तरेण दश्ापविचं WTS ATL WE Wy कम्‌ श्रत्षमुपातं वा Tae विष्कम्भः ॥ vz 1 संहिते चेदुभावृपरसि ॥ २४॥ सहिते चेदलविष्कम्म एकलग्र उभयोारूपरिष्टात्‌ प्रास्येत्‌ दशापविचम्‌ ॥ २४॥ सवे रथेएपखमुपयं परि ॥ २५॥ यंदि agfagri सर्वमेव रथोपस्थं स्यात्‌ श्रश्विष्कमाधिष्टा- मानि खवोखेव लद्रानि स्थः सबवामुपरिष्टार्‌ ` दापि watts WTS ॥ २५ ॥ SHY रथजद्ग ८ TIGA ॥ २९ ॥ यंदि रथः स्यात्‌ efagrt sate casper, दजापविज' * sreraa farstarfa | ¶ डाद्यायखप्प्येवम्‌। † बाद्ायरभेताभ्यामेकसजं शतम्‌ | N oe शाद्यायनीये [१.१०.२] ara, सर्वेषु कल्पेषु श्रनुपप्रन्‌ रथे इविद्धाने भवत इति ्टेना- रिष्वभिचरणो येव्वस्छ विषयः ॥ २६ ॥ इति प्रथमस्य मवमी कण्डिका | श्रथ दशमी कण्डिका | PASE TAA युञ्ज्यात्‌ प्रदक्तिणमष्टमदे शेषु VA स्यभ्यन्तराणि छलना ॥ ९॥ SANTA म्रत्याब्रज्योद्धातार श्रभिषवस्थामं उपविशेयुः तत SEAT agar युञ्ज्यात्‌ यावन इति दितोयाबडवचनं युडच्या- दिति कियोपदे्ः प्रदक्षिणमिति योजनानुपुवेम्‌ WAAAY दिङ्गगेषु खवीयांसखभ्यन्तराणि त्वा यानि स्थवोर्यांसि तानि श्रभ्यन्तराणि छता यानि श्रल्य्यासि तानि वाद्यानि ॥९॥ लानि मुखानि ॥ २ ॥ # गाद्या यसो्पयेवम्‌ किन्त तेनेतेन GIES छतम्‌ । ¶ृद्राद्यायकोप्प्येवम्‌ | [१.१ ०.५ भरोत | ct यानि ख्वोर्यासि तानि सुखामि, नन्‌ om भवता सवे उद्धा- तारः परत्याब्रजेयुरिति श्रयं च समानकटढंक mee एकमधिरत्यो- चते मत्यात्रज्य aaa युञ्ज्यादिति तत्कथं बलाभावात्‌ सवेषा- सुद्गादणमधिकार दति उच्यते, श्रथात्‌ श्रयं हि ग्रावनां योजनसुक्रा वच्छति तानभिग्ट श्छ अपेयरिति ॥ २॥ दक्तिणाद्व्पूवाद्भथं प्रथमम्‌+ ॥ २॥ दकिणपृवस्यान्दिभरि प्रथमं mari खापयेत्‌ उक्त कमानुपुव दलिणएमिति ॥ ३॥ तानभिग्टश्य जपेयु मरुत fae ॥ ४ ॥ तान्‌ यावनः यथाखानं खापितानभिष्धश्च मरुत इत्येतद्‌ यजु- जपेयुः दक्तिणाद्पुवाद्यमिव्येतत्‌ प्रहृतम्‌ श्रत are तानिति ॥ ४॥ ऋतसद्न एतञ्जपित्वा युक्तास वदतेत्येतावतेवेति धान- ae ॥ ५॥ चतसदमस्थानएव मरत इत्येतदादि चोाषणामीवाश्चातयष्वमि- त्येवमन्तञ्जपिवा gare वहतेत्येतावते वाभिष्धशेयुरिति धानश्नणय WTA मन्यते ॥ ५॥ OTT er 5 जन rer ee ete > > कक * sTeaaaaa | €्र लाश्चायनीये {२.१०.र] पञ्चात्‌ SWAT वा द्राषकलशमध्युदेयुरिद महमिम- मिनि यजमानशब्द' सर्व यथायं Fie ॥ ९ ॥ अधिसवनचमंणि arnt पञ्चिमे प्रदेशे दक्षिणे वा द्रोकलश- मध्यरेयः इृदमरमिममित्धनेक अञुवा खा स्मिन्‌ यजुषि यज्रमान- शब्दः तमेकद्धिलवलेषु यथामयः सवशब्दः अन्येष्वपि यजुःषु या यजमानशर्दस्तमपि यथां Fe. धारानुमण््रणं WTA दिषु nan अनुजयेयुरन्येन छले मन्त्र ब्ाह्मणविदितादन्यतरे१ ॥७॥ न्येन BA याजनाध्यशने श्रनजपेययाजनाध्युदनमन्ला ब्राह्मण विहितादन्यजेतिं ये ब्राद्यषटविदिताः कल्याः य fearfzaiaare: म तेव्वनजपेऽस्ति खयमेव ते wan, नन्वयमपि प्रथमः कल्पा argufafed एव ग्रावनः संसाद्य द्रोणएकलशमध्यृदम्तोति तत्‌ किमि दमारभ्यते ब्राह्मणविदितादन्यचेति उच्यते, सत्यमतद्वं किन्त संसादनाध्यने श्रुते न तु याजनध्युहनमन्ला मियक्रा त्राह्खणम ख चकारेण लिङ्गतः कचिता अरत श्रा ब्राह्यणविदहितादन्यजेति ॥७॥ एष करपः काम्यानां देष्यकर्पादन्यजे ॥ ८ It द्‌ > ^ * द्राद्यायणेनतेन GIST छतम्‌ | ाद्यायखेएरपयेव, faq रटेदविषये विश्रेषोटसि । [१.१०.६० RET | €. याऽयं प्रथमः कल्य क्रः प्रत्या ्रञ्य UAT यञ्च्यादित्यत MIT एष एव विधिः काम्यानां किं स्वेषां न किं afe देव्यकल्यादन्यच ch विपयंस्य a तसिं सु ष्णोच्च योजनाध्यु्ने* ॥ ९ ॥ य एषः sean fatten, एष tae विपयेसतः सवौ भवति प्रदक्तिणमष्टमदेशेष्ित्येतन्तावदप्रदक्षिणं स्वीयां स्यभ्यन्तराणि दति तानल्पीयां खभ्यन्तराणि खवीर्यासि वाद्यानि दक्षिणाद्यं पूवाद्यं प्रथममिति तद्व्यकल्पे पञ्चात्‌ स्यात्‌ feed ॒दष्णीं च योजनध्युदने Waal याजनं ARE weit दष्णीं भवेयाताम्‌ एते क्मणी TAH ॥ < ॥ ददमरममुमिति दक्तिणापरमष्टमदे शं मिर्‌ देत्‌¶ ॥१०॥ on यं दिव्यादधिमुखान्‌ यावनः रत्वेदमदममुमसुव्यायणममुष्याः पुजममुध्या विशोऽमुव्यादनरादयाज्निरूहामोति निरूरेदिति ब्राह्मणे द्रो श्कलभस्व freed भूयते तत्कतमसां दिभि श्रमो FTURAAT निङ्रयितव्य इत्यत श्राह, इदमहममुमिति द्िणपथिममश्मः- fermi प्रति greet निरूरेत ददम कुवोनदश्वलव्य- शलभिकाषृत्याः waa serait fafa aarqaret मिरूहामौति श्रथ fran इदमहं Gare Lathe न्धायपुज प्राच्यान्दिभि जरखायक्तायेऽ्युहामि इति प्रयागः ॥ ९० ॥ ॐ रिक, e #ग्राषट्यायशनतन BAST छतम्‌ | ¶ ाद्यायसोऽप्येवम्‌ | (3; लाद्यायनीये [१.९१०.१९६] देषयप्रियकल्पयोर्मन््ो राजन्यूेत्‌+ ॥ १९॥ ` aaa च प्रियकन्पस्य च मन्ता राजन्यधिकरण््डते- SICA ॥ ९९॥ तस्य च विशमादि शन्ताच्चेवान्नाद्येन¶ ॥ १९॥ तस्य च राशः विश्रमादिथेत्‌ agen विशाऽमुव्यां विश्यति पयोगः तामेव च विशामन्नाद्यनाविशेत्‌, श्रसु्रादन्नाद्यादमुभ्रिन्नन्ाये दति प्रयोगः ॥ ९२ ॥ SUA नाम यावा प्चमस्तमुपरिष्टादद्रएकल- शस्य FAT राष्टजिघांसुः slant बलवतो विशमादि- शन्‌» ॥ ९३॥ TA तदुभयमनादृल्येदमदकमान्तेजसि ब्रह्मवचेयेऽ्युहामौत्य- ्यत्तेजसे च AA श्रात्मानमध्यृरतीति उतौयं काम्यं गतार्थ- मिति wet खचकारेण न पराग्टष्ट यः कामयेत विशा Te रन्या- मिति ape य्ावनोऽधोद्रोणशकलश्र सादयिलापां श्दसवनमुपरिष्टारभि- निदध्यादिरमदममुया विश्राऽदा we waft wa सन्देहः क उपा प्रुसवन इत्यत्रा ख चकारः Guia नाम ग्रावा पश्च ककम = = ~ ~~~ ~ - -- ------ ~~ * द्राद्यायशोटप्येवम्‌ | शा 1 ९९ द्‌ Brea क | द्राद्यायणनतम खकदय क्तम्‌ | [१९.९०.९७] SES | €५ मखमुपरिष्टात्‌ xem ger रा ए्रजिधांरिति शन्तु भिच्छन्‌ जिधासुः sant प्रबला या विट्‌ तां बलवतोमादिशन्‌ .. इदममुदोच्या विज्ञासु cre इक्मोति प्रयोगः ॥ ९३ ॥ एतेषामेकं छत्वा पथ्यं कुर्यादिति AAA ॥ ९४ ॥ एतेषां काम्यानां कल्यानां यो यस्य चिकीषतस्सं छला पथ्यं कुय्धा- fafa गतम श्राचाय्थौ मन्यते पथेनापेतः पथ्यः प्रथम इत्यथः ॥९४॥ तमेवेति VET ॥ ९५॥ तमेव कल्पं छता श्रयान्यत्कमे प्रतिपद्येत नेव पथ्य कुय(दिति धामश्नप्य AAA मन्यते ॥ ९५ ॥ ष्टानामन्ते पूर्वया द्वारा निष्कम्य काम्यएट शा- पिडिल्यः* | ९६॥ टेषु समापरेषु GAIT दारा सदसे निच््म्य काम्यं कुग्यादिति एवं शाण्डिष्य श्राचाय्यो मन्यते ॥ ९६ ॥ पविचेण द्रणकलश५ संग्टज्याद्रसवस्तेतिं Fy शद्रा स्वेति मध्यमादित्यास्ेति बिलम्‌+ ॥ १७ II क#ब्राद्यायडोय्प्येवम्‌ | ¶ ्राद्यायये तदेबेति विशेषः | ed ergata [१.१.०.२०] नित्छे याजनाध्यहमप्रकरणे काम्यानां प्रकल्पानां प्रसङ्गादिधिरकाः साम्प्रतमनन्तरां कमंप्रतिपत्ति विवचुराइ, पविचेट greene संग्टञ्यादिति नन्ति तेनेति पवि दजञापविषेषट द्रारुकलभं संखट- TSR AMAT AN यजुषा ATHY aH संग्टव्ादिति रुदरास्खेति मध्यमा टित्धाख्छेति बिलं संग्टव्थादिति ait ॥ ९७ ॥ , शतेषामेकेकेन जिस्लिरमुसवनए॒संग्धञ्धादिति धान- SMe ॥ १८ ॥ एतेषां यजुषां वसवस्लेश्येतदादौनाम्‌ एककेन भिखिरमुसवनं संग्टञ्यादिति wes are श्रा, वसवस्बेति प्रातःसवने सवाणि सथानानि dase uefa मध्यन्दिने श्रादिल्याख्लेति दतौयसवने सवाणि खानानि संग्टञ्यादिति ata ॥ ९८ ॥ सर्वेः सर्वेष्विति शाण्डिल्यः» ॥ ९८ ॥ सवेजुभिवसवस्लेत्येतदादिभिः स्वेषु खवनेष॒ wife सानानि संग्टञ्यात्‌ एकेकेनेकैकं स्थामं चिख्विरित्यर्थः एवं श्राण्डि्य श्राचाग्थं ME ॥ २९ ॥ अवधूय पविचमुदग्‌दशमवाङ्नामि वितनुयुः पविचन्त afew ॥ २० ॥ #गाद्यायणोप्येवम्‌ | [१.१०.२९] भोतद्धजे। es Bsaaat कस्यानामेकेकेन साजेगमवधूय पविच्रसुदग्‌द्- मवाङ्गाभि वितनुय्‌ : पविचन्त इत्येतौ ॥ Re ॥ VHA धारायामुद्गाता जपेत्‌ प्रश्एकरेतयमुष्य राज्था- येति प्रियधं राजानमादिशेत्‌* ॥ २९॥ पूयमागस् समस्य खन्ततायां धारायां ्रविङिन्नायामुङ्गाता जपेप्र्टकरेतयेत्यशः श्रयु्य UAT सवनाः स्थाने या यद्ध प्रियः स्याद्राजानमादिगरेत्‌ ॥ २९ ॥ रान्ना राज्यायेनि वा यजमानस्य राशो राज्यायेति aT* २९॥ यजमानस्य राज्ञा राञ्धायेति वा यजमानस्य यजमान राशो राच्धायेति वा ॥ २९॥ ATA TTS राज्यायेति TT ॥ २३॥ यजमानस्य समस्य THT राच्यायेति वा ॥ Re II सोमस्येत्ेव FA सोमराजाने हि ब्राह्मणाः१ ॥ २४॥ * आश्मायशोयपयेवं किन्तु तेनतेन Gree छतम्‌ | T यजमानस्य राच्च इति He go पाठः। ¶ उद्यायबेप्प्येवम्‌ | शर्‌ €< लाद्यायनीये [१.१०.२७] एवग्रष्दाऽवधारणार्थः, सामराजानेा fe ब्राह्मणा दति ea- ॐ पादानमस्यव नियमाथम्‌॥ २४॥ TTI Gwe दिकरोनि तदा प्रवृ्ोरन्नि ्रत्तातां मानुषो वृषस्यतिरद्रातादं मानुषा वायुः प्रति- WTS मानुष TAA" ॥ २५॥ श्राया माम यस्तं Vw हिकरेाति तदा तस्मिन्‌ काले vata, wir, प्रसोतेत्येतदादिभि्ययाद्धकितथतप्रतिमग््णाथे यदाययणे fafentria तेनेवाखोद्भातारे टता भवन्ति ॥ २५॥ न प्रव्ृणोरन्निति धानश्जप्यः+* ॥ २६ ॥ Was wera श्राह न vata aaa ठता एषेति द्ाणकलगेापसदने यटएकलशसुपसोदन्ति तेनेद्भातारा दताः दोणएकलश्रएवेनानाविज्याय ठणीत इति अतेः ॥ २६॥ प्रबृणोरल्ेवेति शाण्डिलल्यः+ ॥ २७ ॥ ्ाङ्डिखय area, प्रटरणोरन्नित्येवमार, प्रतिनिमिन्तं fe नेमि- न्तिकामि भवन्ति श्रपि सार्थस्सादूषका श्रलापख खापान्यायतर दति ॥ २७ ॥ ------~ * ब्राह्यायखो्प्येबम्‌ | [Raed] BTS । ९€ अचर वाचं यक्केयुः#* ॥ Sot श्रस्िन्‌ काले वाग्यमनं FA! ॥ Re ॥ RAIS Te ॥ २८ ॥ तसदने वा वाचं ae. दक्षिणस्य शविद्धानस्व qarea- सदनम्‌ ॥ RE ॥ वेदिं वाक्रामन्तः+ ॥ ३०॥ MITA यद्दयाक्रमणं उक्तं तसन्‌ काले वा वाचं TRE ॥ २० ॥ सुते बदिष्यवमाने विदधजेरन्‌+ ॥ २१॥ Qa बरिष्यवमाने ars वाचं विद्धजेरम्‌ ar ॥ इति प्रथमस्य दशमी कणिका | श्रथ एकादशो कण्डिका | SAU YA इरन्तः पथिमेनेोङ्गाठन हत्वा सेनेव प्रतिषरोयुः+* ॥ १॥ --` ~~ ee ~= =e ~~~ ~ * द्राद्यामखाग्प्येवम्‌ | १०० areata (६-९१-५) गरशयटणाधिकारेा वेते, ety सर्वेषु wey धवे ग्यते तजाद्वाटसम्बन्धं कञ्चिदिवश्वराइ, उन्सराद्धविद्धामादिति vfs erga इ श्रनसो eee saucy तजेन्तराद्धविद्धानादिति श्रपादानखच्वणा पञ्चमो दविरस्िन्निधोयतदृति शविद्धानम्‌ भवे भाम यः खाद्यं गद्यते तां yaaa दरन्तः उद्भाटष्णां पञिमेन maa इवा wea सेमे तेजेव पुननयेयुः श्रव्यवायाथे नित्यं पर- कटकेषु बङवचनं नेमानपरेण etary कुशला waar भवन्तोति ॥९॥ अध्वयु निष्कामन्त प्रसाता सन्तनुयात्‌+ # २५ विधानात्‌ निककामन्तम्‌ अष्वयु प्राता खममुयात्‌ SATE Hen wera श्रविङकेदार्थम्‌॥ २॥ THAT ॥ ३ # तं प्रस्तातारं उद्गाता VTE ॥ २ ॥ उङ्गातारं प्रतिदन्ता¶ ॥ ४ ॥ सम्तनुयादिति THe ॥ ४ ॥ तं Te ॥ ५॥ * डाद्यायसोधप्येवम्‌ | ~ BD ® ~ A ba ¶ ग्राह्याययय्प्येव किन्तु तेन सभचतुटयेनेकदधण छतम्‌ | Carga अलय । ॑ १०१ तं प्रतिदहन्तारं ब्रह्मा सन्तभुयात्‌ ॥ ५ ॥ ब्रह्माणं यजमानः+ ॥ ६॥ सम्तनुयादिति वते विच्छेदे fe प्रायञि्तश्रवणात्छयं सन्ता भवन्ति ॥ ९६ ॥ न राजानमालभ्यानुपस्पृश्याप आआज्यमालभेरन्‌¶ ॥ ७ ॥ खाम्प्रतमेतेषामाच्हामा वच्यते AQ समः पूयमामः Ve: अरत श्राह न राजानमालन्यानुपस्पुश्चाप श्राज्यमालभेरन्निति ॥ 9 ॥ AAT राजानं AAT ॥ ८॥ तथाच्यमालन्धानुपस्पृश्लापः ओमन्नालभेरम्‌ सर्वशब्दः Wa sa4r- WITT, TTT AT नेव सोममालभेरम्‌ ॥ ८ ॥ अध्वयुं ण ते TIAA शुडयुगलयानुपर्यण नेकु- रानामासि खये मेति; ॥ ९ ॥ श्रष्वयुं णा Bt प्रटत्त्ामे yes प्रहसद्ामाविति संज्ञा मल्यानुपूरयेशापि प्रस्तोता प्रथमोऽतिसर्पेत्‌ तत उद्गाता ततः प्रतिहन्ति Targa बेकुरागामासोति प्रथमां ख्ौमेति तोयां श्रय * srr वं किन्तु तेन दचचनुयनेकखजं छतम्‌ । ¶ आद्यायदयोप्य वं किन्तु तेन खजदयेनेकदं शतम्‌ | ‡ जाद्याबबेप्येवम्‌ | १०२ लाद्यायनीये [१.११.१.१। गत्यानपूरयेशेति किमिदं यावता इृषाप्यानुपूव्यमुक्रम्‌ एवं mae निक्रामन्तं wetar सन्तमुयात्तमुद्भातेद्भातारं प्रतिरन्नेति हेमे तदेवानुपूष्यं Tele व्यतिक्रमहेत्वसम्भवात्‌ WATTS, गत्धारग्भेण न्योऽपि यो हमः तत्रापि गत्यानुपूरव्यमेव स्थात्‌ वथा श्राग्निरीये दे श्रातो SSAC ॥ < ॥ ससुतसोमे त्वधिकामुद्गाता जुह्यात्‌ संवेशायेप- AMAA यथासवनं कन्दारस्यादिशन * ॥ Ve ॥ यदि शाने ससुतो स्यातामित्येवमधिष्टत्यार, सुसमिद्धे हेतव्य- afga सवी देवताः सवी va रवताः Waa जुहाति सवेश्रायापषेशा- येति डन्दादेवत्धास्तिख steady उच्यन्ते तासां काला विव- जितः हाता च श्रत श्रा, Fata तु प्रट्तराम डला श्रधि- कामाडङतिमुद्भाता जुडयात्‌ स्वेश्ायापवेशायेति यथासवनं ढरन्दा- स्यादिश्रम्‌ aa यस्िन्‌ सवने यथासवनम्‌ तुशब्दः कन्दा विशेषणार्थः च्रधिकग्ररणं प्रटसषहामयोः प्रत्याक्ञाया माण्डदिति ॥ ९० ti च सामेति Bean ant सवच स श्वेति शण्डन्ल्यः† ॥ ९१॥ ~ 2. -- ~~ - - ~ -- ~ rc ~~~ * द्राह्यायगोय्प्येवम्‌ | † आद्यायजेय्येवं किन्त atin ae छतम्‌ | [१.१६१.१९५] STA | १०३ SY सामेत्येतयचा खाहाकारान्तया ठतीयामाडतिं YA उद्गाता सवैच संसुतसामे च स एवोद्गाता BFA नेतरा aar- यामाडतिम्‌॥ ९२ ॥ मदागिरिमद्ानदौरथादवायुव्यवायेशष्वसंसवः* ॥ १९ ॥ महागिरिः महाम्‌ पवतः महानदो मदत नदी TATE: रथय- aig वायुङ्वताविशेषः रएतैर्यवाये श्रसंसवः daar म भवति पूवैपञ्चिमवातेवायुव्यवायो ग्यते श्रन्यथा सवेदा सम्भवात्‌ यवाय- WT: प्रत्येकमभिसम्बध्यते ॥ ९२ ॥ परथग्‌जनपदे च+ ॥ VS tl एथग्‌जनपदे तु पुमः पमरव्यवायेऽपि महागियादिभिः संसा a भवति एथगजमपदः पञ्चालाः ङ्ुरवः मत्स्या इति ॥ २३॥ ऋअविदिषाणएमाचादिल्येके* ॥ १४॥ श्रविद्िषाणमाचादेवासंसव इत्येके श्राचाय्या मन्यन्ते ॥ ९४ ॥ त्वा THIS गायचीं वाचं प्राणं प्रजापतिं प्रप- दयेऽश्सानमाखणं पय्‌ ड दति+ ॥ ९५॥ यदा was भवति श्रथ ब्रह्मां गायचीं वाचमिव्येतद्यलुजं- पेयः ॥ ९५ ॥ + START waa | १०४ लाद्यावनीये [१.११.९९ अध्नयुं मन्वावर्तेरण्धर्न्तः ॥ ९९ ॥ यथाध्वयुं रावन्तेत तथेव श्रावर्तेरम्‌ श्रव्यवायाऽग्धाट्ष्लो माद्वियेरग्पपन्त दत्थारभ्यते, उम्तरयारपि सवगयारेवमेव ar दिति॥९६॥ war: पाणिभिः एथग्‌दक्सिणा ठणानि निरस्मेयुयैाऽय- सोम्य दूति+ ॥ १७॥ किञ्चिदा wade: पाणिभिः vagrn जाद्ञावजोटप्येवम | UR areata [१.९१२.९१९ नमे गन्धवीयेत्येतदादि यकुरारित्यमो्षमाणा जपेत्‌ ॥ ९६ ॥ देशेनेवान्तरितखेत्‌* ॥ VO Il श्रन्तर्दितसचेदादित्यः स्यात्‌ देशेनेवाषेेत्‌ wise विषयः सदसि बरहिष्यवमानेन स्तुवन्ति anace faaafafa चेत्‌ उच्यते, अन्य- चापि देेनेव सुश्वरसोत्धादित्यमुपतिष्टेरन्‌ उदयनम्तमसस्यरौीति च एतदर्थं Tafa ॥ ९७ ॥ एतत्सवं कुयोदुन्तरयोः पवमानयोः ॥ १८॥ ayaa यथासवममुपविश्च प्रस्ताता efagrr गच्छे काध्यन्डिने ङतं श्रादित्ययष्े प्रतिरन्त भव दूति योऽयं इविद्धनं गच्छेत्‌ स एव कुयादुन्तरयोः पवमानयोः विष्णोः faq इत्यत श्रारभ्य सवय निरवथेषवाचि एवमतिप्रसक्रे अवीति ॥ ९८॥ US निवन्तन्ते चात्वालावेक्तणप्रष्टति च प्राग्धिा- रात्‌। ॥ १९॥ शरभनिः प्रस्ताताहं मानुष Carrere: प्रवरा मिवन्तन्ते ठं चाल्यालसुदपातचं चावेकतेरक्निति एतदादि यष्कष्यं तत्‌ सवे प्राग्वि- इारान्निवन्तेते ॥ ९८ ॥ ~ ~ * डाषायगोय्प्यवम्‌ | AAW † ्राद्यायशेनतन BISA छतम्‌ | [१२.१२.२२] SES | १९ TAMAS MACH ठतोयसवबमे ॥ २० ॥ प्रवेशन VATA wares दूष उजं दति प्रवेशनं वसवस्छ्ेति सम्भाजेनन्तयोः प्रवेभमसम्माजनयेाः श्रन्तराले wR ठतीयसवने तश्च सवेन्निवन्तंते We पूवद जाक्रञ्च ॥ २० ॥ TU तच TESTS दविधाने यः पुव द्राण HANIA ॥ BV तच ठतौयसवने कुम्भस्य AQ कुयात्‌ न द्रोणएकलखशस्य quar विशेषणार्थः out ₹विद्धानसंञ्ञकेऽगसि यः पूरवैस्थापितः तं aaa, म पश्चिमं द्रोणएकलथाटता या द्रोणएकलशसम्मा्जन- विधिः तेन सम्माजैनविधिना श्राटत्परिक्रमा विधिरिति समा- ATS: ॥ २९॥ तं पूतग्छदित्याचषते तं पूतग्डदित्याचक्लते + ॥ २९ ॥ क क * STENNIS aaa | † गाद्यायणोग्षयेवं fern तेनेतेन ares तम्‌ | ९५ ११8 लाद्यायमीये [९.६२.२] तं gai याऽस Ga: तं पूतश्टदित्येवमाशलते एते पूतश्वदाव- गौोययार्यधिकारं AT ATT ॥ Re I इति प्रथमस्य दादणी कणिका | दूति प्रथमः प्रपाठकः समाप्तः | दितोयः प्रपाटकः। [SS TY प्रयमा कण्डिका | तामयेगेऽपि्यनक्तीत्यतस्य स्थाने वायुयुनक्त॒ SAT यु न्विति नानासवनयोः* ॥ ९॥ om एतत्छवै कुयौद त्रयोः पवमामयारिति सवैसिन्विध्यम्त प्राप्ते प्रवरास्त॒ निवन्तेन्तदति एतदादि यन्निवन्तंते तदुक्रं साम्प्रतं स्तोमयोागविशेष उच्यते स्तोमयागमन्ते श्रभ्नियं नकरिल्येतस्य पदस्य स्थाने वायुवेनक्ु खय युनक्िति मानासवनयोरेते पदे स्यातां नाना एथगित्य्थः वायुं नकु मनसेति मध्यन्दिने खयोयनक् वाचेति दतोयखवने ॥ ९॥ frat धानच््योऽगरेसं जसा शश तिस्लेति प्रातःसवन दद्दियस्येद्धियेण वृदस्यतिष्ेति माध्यन्दिने खयंस्येति ठतोय सवने। ॥ २॥ श्रस्मिश्रेव स्तामयाजने aa याः समस्तास्तिसा देवता श्राश्ा- * द्रादह्मायमोार्प्यवम्‌ | ~ No ~AAwW ® { उाद्ायबट्प्यब किन्त तनं तम SIRT कतम्‌ | ९९६ | लाव्यायनीये [२.१.५.] तास्तास्ामगुखवनं वितां क्रियां धानच्जणो मन्यते तदुच्यते, श्रम स्तेजसा टदस्यतिस्वा युगक्विति प्रातःसवने इन्दरसयेद्धियेण ठस्यतिस्ला यनक्तिति मध्यन्दिने gee वचेसा ठरस्पतिसख्ा रुगक्किति ठतौय- सवने ॥ २॥ SACRA THAT Tey शाणिडिसल्यः+ ॥ ३ ॥ VILLAS GAA Tavares शाष्डिस्या मन्यते, यथा- श्ञायग्रणं किमर्थमिति चेत्‌ उच्यते, fae: प्रतः ame दिति॥३॥ साम्न साम्न FHT" ॥ ४ ॥ सामाथे सामाथे fege: ow खरद्धिङ्‌ त्य बहिष्यवमानेन स्दवोरन्निति तजर सलृद्धिङ्धारः इह पुनः प्रतिसाम डिद्धारः स्यात्‌ ॥४॥ वृषकोऽसि खरोऽरोति यजमानवाचने+* ॥ ५॥ टषके।ऽसि खरेाऽसोल्येतदादियलुषो यजमानवाचने स्यातां नानासवनयोाः क्रमेण श्येनाऽसोत्येतस्य स्थाने ॥ ५ ॥ qe बहिष्पवमानेन maT परि- * Brea aaa | [२.९१.८] SES | १९७ fez au चात्वासे प्रविध्येद्यदि स्तुतं यदिवा सुष्टतम्वाक्‌ सुतं यदि वातिष्टतं यत्तयोरन्येन दिवमारूदेमेममन्येन जयेम लाकमिति+ ॥ ६॥ Sata: warrantee विधिरुकरः साम्प्रतं यदनन्तरं प्रहतं कमे तदुखते, War बरहिष्यवमानेन wet प्रस्तराक्णं गहोला तदुभयतः uftfag ठकं चतुङ्गलं काय्यै त्ालाले प्रवि- wa प्रक्षिपेत्‌ vac: ware: यदि स्हतमित्येतदादिमा waw एक- शुतिविधानादुङ्गाता श्रङगलि्ठेदनसंश्रये येन कमे छृतं तस oft माणम्‌ ॥ ६ ॥ तचेवोदपाचं निनयेयुः सम्‌ द्रं वः प्रहिणोमि खां योनि- मभमिगच्छतार्डिसतन्वा भयाः स मापरा सचिन धनमिति*।७। तस्मिन्नेव were उदपाचन्निनयेयुः यत्तत्‌ उदपाज' afar कमेङ्गग्चतं तदेव चात्वाले निनयेयः समुद्रं वः प्रहिणामीत्येतदा- feat चच्लुवा ॥ ७ ॥ बर्यदश्चाऽयुश्ि TERRA: प्राग्‌ द शम्यः* ॥८॥ ~ ~ * STETIa VAs | १९१८ लाद्यायनीये [२.१.१० | तदुदपाच्ं निनीय श्रनन्तरं बददिवेदयु दुखा श्रयुञ्जि पदानि उत्कामेयः गच्छयः प्राग्दश्भ्यः चि पञ्च खप्त नव वा ॥ ८॥ SARUM बदिष्यवमानचऽधोयोरन्‌* ॥ ८ ॥ way श्रागरोप्रोयन्तस्िन्‌ बहिष्यवमानचः श्रधौयोरन्‌ मन्‌ किमिदं बरिष्यवमानचाऽधोयोरल्निति श्राव्रज्ाग्रोप्रौयमुपरिष्टाञ्जप tf ara उच्यते, arash प्रत्तः TAGS: ्स्तातेदस्मुख उद्गाता दक्तिण्पूरवमष्टमदेशमोल्षमाणः प्रतिरन्तंति सेाऽयमाचायः पनरारभते बरिष्यवमानचं इति कथं य एव पुरस्ताव्लपस्य धेः स एव ua: स्यादिति प्रसुखे: क्रियेति ॥ < ॥ अन्‌व्याद्ारिषोन्मामिति यमिति शंकं तस्मा wT West Weta उपचते नमते सत्योऽसि सत्यसंस्कतस्तस्य तेय ऊनं योऽछृतं येऽतिरिक्तमद शन्तस्य प्राणेनाप्यायख खादेति! ॥ ९० ॥ प्रतिपच्चतया श्रनुव्याहारिषोौत्‌ कपणवादं BAT श्रयं पूर्वं मिति उद्भायतामिति ita पुनरप्यभिव्याष्रेदिति तसम तदथं श्राग्नो- wa श्राङतिवञजं eta यज्ञशञ्चतदत्येतदादिना यजुषा श्राङति- * द्राद्यायगे fastarfe | † डाद्यायणेप्येवम्‌ | [२.२.९१] STS | ११९ वधः श्रभिचाराथा श्राङतिः श्रनुव्याहारम्र्मनाथं श्रनब्धाहारेा माम श्रभिद्रोाभिषसंहितः प्रश्नः ॥ ९० ॥ न व्यमिचरतेति धानश्प्यः+ ॥ १९॥ यदु क तस्मा WA श्राङतिवञं प्रहरेदिति तन्न इयात्‌ कस्मात्‌ यतः यएगमनव्यारति स श्रात्तिमादतीति श्रुतेः श्रक्रिय- माणेऽयेतस्मिम्‌ यएनमनव्याहरति स भ्रार्तिमार्दत्येव तस्मान्न व्यमि- चरेतेति इति धानश्चप्यस्य मतम्‌ ॥ ९२ ॥ इति दितीयास्य प्रथमा कण्डिका | अय featat कण्डिका | अद्ोनवद्दष्यवमानेः सदसि स्तुवोरन प्रथमाद्‌ श ऽन्यचम ॥ ९॥ बहिष्यवमानगस्य acat विधिरुकः साम्प्रतमरीनसजेषु देश विशेषो faafer. ख उच्यते, श्रहोनबहिष्यवमानेरिति ata बरहिष्यवमानानि श्ररोगबहिष्यवमानानि मेरहोनबरिष्यवमानेः सदसो Daler देशेन देः WAST प्रथमाद कान्यत्र प्रथमे व ee स * ब्राद्यायखेोपप्येवम्‌ | १२० लाद्ाबनांये [२.२.२] ऽहनि wareet स्तवा शेषेषु सदसि aie गन्‌ बरिष्यवमाने- रिति बहवचनसामथ्यादद्ोनविभा fag aerated क्रियते यावता एकाष्ेषु बडत्यासम्भवात्‌ Vay च विगेषवचनादाद्यन्तयाख wafafa Wa: प्रत्याश्यायाोनात्‌ म चान्या चतुर्थी यश्चजाति- tfa यद्यामिदं विधानं कल्येत तस्मारङीनग्रहणं म॒ कन्तव्यं क्रिय- माणे च प्रयोजनं वक्रव्यम्‌ उच्यते aaa म॒कम्तंव्यमिति कन्तवयभिति ब्रूमः कस्मात्‌ शेषविधिप्रसिद्धये इादादेऽशोनग्धते एकाहमिभ्रेषु चारोनेषु वरुणप्रधासदिदिवसाकमेधविराचव्यु्टि- दिराजेषु श्रक्रियमागेऽदोगयहणे sxe. सात्‌ चाऽयमाचाया |e wr gaara, श्रहोनबहिष्यवमानेरिति श्रथ प्रथमादकाऽन्य- जति weaned न क्तं व्य कस्मात्‌ प्रथमादन्यचेति सिद्धे म चेक- सिन्नरन्यनेकबदिष्यवमानं मासि उच्यते, कर्मव्यमशगरणं कस्मात्‌ श्रक्रियमाणे प्रथमेऽहनि नेमिन्तिकबरहिष्यवमामाहृष्तौ सदसि स्तवनं स्यात्‌ बहिष्यवमानानन्तरे सामापहारे सामङाहेवा श्राग्यासिक संस्कारे सति हविषः स्हत्यर्थत्वात्‌ पवमानानां संसारान्ते पव- मानाभ्यासदन्तिः प्राप्रोति पवमानाग्यासहन्तिसखेति वचनात्‌ ₹वि- सुतिः पवमाने इति च तस्मादग्रहणे क्रियमाणे मास्ति दाषः ॥ ९॥ MPAA सजेषु+ ॥ २ ॥ आ्यन्तथोाख ये श्रो सेषु ताग्धामन्यज सदसि स्तवनं wag समाध्यथेम्‌।॥ २॥ * द्राह्यायसेोपप्येवम्‌ | [2.2.4] STATES | १२९. प्राग्धिष्ण्यविष्रणासत्निष्क्रम्य ठणपाप्रासनप्रग्टति समाप- येयुः* ॥ ३ ॥ सदसि बरिष्यवमानक्रियायामय विशेषः प्राग्धिष्टेव्वग्रोनां व्रणात्‌ दणप्रकेपशादि कम frame समाभ्यः चतुरङ्गुलं परिषि ae चालले प्रविष्येटिव्यत area श्रा उपरिष्टाश्जपात्‌ ॥ 2 ॥ तैदचिराजे सचब्धायं गोतमः+ ॥ ४॥ परेदजिरा् सच न्यायं मतम श्राचायौ मन्यते उभयतोाऽति- राजलात्‌ ॥ ४ ॥ Wea WAS ॥ ५॥ श्रहोनेषु या MTN धानश्चप्या मन्यते श्ररौनत्वात्‌ ॥ ५ ॥ WR MATA सुषोरजु्तरो्ञये AAT ॥ ६ ॥ मगः खर स्त जिला प्रातःख्वने सुवोरण्‌ उन्लर मुग्रं भिष्मा खक्ल- र्पः पवमानयोः स्वरम्‌ AK सक्तयवान्तराकि wafer अतः जिले ray अन्यथा हि eRe प्रातःलवनं BTC खात्‌ ॥ ६ ॥ न्न ----> जज --- ~~ - --= ~ - me — ee [ 9 — - "~ * ग्राद्यायडोप्प्येवम | { श्चावजेनेतेन awed wary. xq ARR लाद्ाबनीमे [२.२.६ | han ARIAT मध्येन :# || ७ ॥ मेन खरेर वा उभयोरूल्तरयोः सवनयोः BATT ॥ € ॥ एतस्यां वेलायां प्राश्रोयुः¶ ॥ ८ ॥ एतस्मिन्‌ काले इत्यथः Wer बहिष्यवमागेन खलिजाम्भोजन- काल उपदिश्यते vata काले ASIC खात्‌ श्रादधिभच्तणात्‌ ॥ = I अनुसवनन्तु VAY सवनमुखोयान्‌ भक्षयित्वा सन्नेषु नाराश्धसेषु ॥ < ॥ शलुसवनन्तु TAG भोजनं warmer विशेव्णथेः कं विभिन कालं सवनमुखोयान्‌ भक्तयिलेति सवनसुखोयानां भक्तएमुक्कं भवति aaa FAY ATS तते भुश्जौरन्‌ AT समेषु मारासेषु TR सवनमुखीयानां ITY MALTA नद्यभकितिषु खवनसमुखीयेषु नाराशंसानां सादनमसि तस्माखवनमुखोयान्‌ भक्यिलेत्यतिरिश्यते Raq कतः वच्छत्ययं दितीयाः सवनेषु नाराशंसा: Baer ठतोयाषिति तच संश्रयः स्यात्‌ किं पूर्षु नाराशंसेषु सन्नेषु THC fara तदधिषे- चनारयमारभ्यने ये सवनमुखोयानन्तरं भार भरसास्तेषु self fru < | * द्ाह्यायसे विशषोएस्ति। ¶ Brera saa | xn AN $ J गाद्ायणन बन खबडव छलम्‌ | [२.२१ सातदज । | १२द्‌ वपायां तायां चिष्ए्यानुपतिष्टेरन्‌* ॥ ९० tt खवनोयसख ॒पथोव॑पायां ङतायामनम्तर भिष्यानुपतिष्रम्‌ तद्भिष्फोपस्वानं वच्छते ॥ ९० ॥ चात्वाले तु माजनं पूर्व॑ सजेष्विदमापः प्रवचतावद्यव्च मलब यद्यच्वीभिदुदरोदान॒तं यच्च शेपे अभोरुणमापोमा त- सादेनसे दुरितात्यान्तु विश्वलाऽनिमो मुञ्चामि शपथा्तिमी TRUST निमा यमस्य षड्विरशात्सर्वसादेव किल्बिषात्‌ Sa आप ओषधयः सन्तु दुर्मिचियास्से सन्तु योऽस्ान्‌ दष्ट यच्च वयन्दिका इति+ ॥ १९१॥ चालले तु माजेनं पूर्वसजेषु धिष्णापसानाद्भवति Arse मन्लपूताभिरद्विरण्युश्षणं दरमाप एत्येतदादिना AAU प्रतमधु- नाश्यते ॥ ९९ ॥ सखाडसोत्याशवनोयमुपखायोदश्ो मत्वास्तावचात्वाल- ामिचरानुद सुखाः सुतो TATE zie ॥ १९॥ VATINATA ARI श्राश्वनोयसुपस्थाय war गला श्रास्तावचावालज्रामिषान्‌ श्रासावय चालाश्चख शाभिष्ख श्रास्ताव- Tareas: तानुपतिषेर्‌ STRAT: Sayer ईति मराञ्मख- * ब्राद्यायजेप्वेवम्‌ | १२७ areata [२.८.१५ | करणं प्रल्याश्ञायते war anaes इति एतदादिभिमेन्लेः यथा- संस्थेन ॥ ९२ ॥ विभुरसोत्याग्रीप्रोयमुपतिष्ठरन्‌* ॥ Ve ॥ विभुरसोत्यनेन wee श्राग्नोभ्ोयस्योपसखानं Fa: मम्‌ श्राव- Marea प्ररतमुपखानं कस्मादुच्यते ङपतिष्टरज्निति saa Sayer इति प्रतं तकात्‌ श्रत खपतिष्टेरजि्यु्थते कथं STANTS गला प्राद्ुखा उपतिष्टरज्िति ॥ ९३.॥ AHL TIT सवं च* ॥ ९४ ॥ तमाभ्रोप्ीयसुन्तरेण सञ्चरः सवेन एनपायागे दितीया सर्वजेति म केवलं धिष््छापस्थाने तमिति faze: क्रियते केषाञ्चित्‌ ofthe भवति केषाञ्चिदहिभेवति यदि afta यदि यरिस्येषोन्सरेष सश्चुरः ॥ ९४॥ द्ञिणेनोत्तरयोः सवनये्य॑दा शविद्वानमाश्वनोयश्च पृष्ठद्ामाय+ ॥ १५॥ दचिणेनाभ्रीभौयस्य Tet, SATS: खवनयोयंश्मिम्‌ काले हवि- द्धौनगमनं भवति ्राशवनोयग्रदादन्याऽपि एष्टािते Yee: श्राइ- aaa एव स्यात्‌ यया वैराजमिति ॥ ९५ ॥ + STA VATA | [२.२.२०] TAGs | १२५ पवस्वा सदसा दारि प्र्श्रुलाक्िष्ठन्तो बहिरिति होतुधिष्ण्यम्‌* ॥ ९९ ॥ gaat दारि we सदसः तिष्ठन्तो वद्धिरिश्येतदारिना य्लषा- हे तुर्धिष्षछमुपतिषटेरम्‌ ॥ ९६ ॥ श्रा दूति मेचावसणस्य* ॥ १७ ॥ धिष्ण्यमुपतिष्ठेरम्‌ ॥ ९७ ॥ तुथ उशिगन्धारिरवस्युरिति ब्राह्मणाषसिप्रभुनोना- मुदश्ः+ ॥ ९८ ॥ Gu दत्येतदादिभियेलुभिः ब्राह्मणादंसिपोाहनेदकावाकार्ना sear furan: तानुपतिष्टेरम्‌ ॥ २८ ॥ तचैव तिष्ठन्तः एन्ध्युरिति माजालोयम्‌। ॥ Re तस्मिनेव प्रदेशे तिष्ठन्तः श्दणग्रिग्येतदारिना aye माजाली- यमुपतिष्टेरम्‌ ॥ VE. ॥ कटतधामेल्योदुम्बरोम्‌+ ॥ Ro ॥ तधामेत्यनेनेदुम्बरोखुपतिष्टेरम्‌ ॥ ९० ॥ * दराद्याययोयप्येवम्‌। + गद्याय ferstare fer | ARE qregratta [२.२.२५) समुद्र इति ब्रह्मण सटनम्‌* ॥ २९॥ मुपतिशेरम्‌ aaa तिष्टन्त खसुद्र इत्यनेन यजुषा ब्रह्मणः aga दूत्धेल द्‌नु वन्लेत एव NRL arte सदे। HATHA ्र्शमलालिष्न्तोऽदिरिनि प्रजद्िलम्‌+ ॥ २२॥ दि श्रन्सरिच्यव्यय न afe- न्तरेण सदसः गल वेदेरन्त. श्रत अधा Daven भवति मत्यनुखास्िटन्त अदिरिति प्रजहितसुपति् रन्‌ पात्ोशालेाऽप्निः जषा ्चिङभाप्थादतिप्रणयने भवति Baths द्ाष्डवमोयात्‌ यद्मादतिपरशयने भवति ख गारपल्यः योऽन्यः ख WATE: Wi २२ ऋज TA गादेपत्धम्‌+ ॥ २२५ srt इत्यनेन HAT गाङपत्यसुपतिषेरम्‌ ॥ ९२" स्वगरा दूति दक्तिष्णपरेरायतनम्‌* ॥ ९४" स्च गरा इत्येतदादि यजुषा दिणाप्नरायतनसुपतिषरन्‌ Rell onal इति दच्तिणं वेद्न्तम्‌+ ॥ २५॥ ण ॐ उाहायसेटप्येवम्‌ | [२.द.९ STE | १२७ कव्य दत्छेतदारिना AYAT मादेषेदं सिएमम्तसु WAS रम्‌ NA तनैव तिष्ठन्तः सर्वान्‌ VAN AAT पातमेति+ ॥ २९ ॥ एतस्मिख्नेव देशे तिष्ठन्तः सवीनारवनोयादीन्‌ पिष्णाम्‌ सम- न्बोच्माणाः पातमित्येतद्‌ AYHTE: ॥ VE ॥ एकेकमुपसायैतद्‌्रयुरिति MCSA बशन्दानेकवत्‌ कुन्तः ॥ २७ ॥ श्रादवनीयादारभ्य एकेकं धिष््मुपस्थायेतद्‌ यशुजेपेयुरिति शाण्डि sma मन्यते तसन्‌ यजुषि यान्‌ बङ़शब्टाम्तानेक AA A वत्षनयन्तः wag पाहि माग्रेरोाद्रणानोकेम पिषडि मा AHR मामा इिसोरित्यवमारि ॥ २७॥ इति दितीयस्य fader कणिका | अथ SAAT कण्डिका | रोरूकीणि चेत्‌ क्यं रादित्य प्रयममुपतिष्टेरन्न्वना- fafa* ॥ ९॥ लार्कोये प्रवचने यामि fens यदि * द्राद्यायोध्प्येबम्‌ | † श्राद्यायबेय्प्येवं किन्तु तेनतेन खण यं शतम्‌ | १२८ लाद्यायनीये [२.६.४। तानि कुं; ततः प्रागाइवनोया पस्वानादा दित्य तावद्‌ पतिष्ेरम्‌ ष्व ATH THAT AA ॥ ९ ॥ आदवनोयमुपस्थाय तमेवापि जोऽसि जायमान इत्यपि जोऽसि नवजात दति वा यमभिमनुप्रदरन्ति AAPA? ॥ २ ॥ areata gaan विधिना उपस्थ तमेवे पतिषरम्‌ शपि जाऽसि जआयमाम इति श्रपि जाऽसि मवजात इति वा एतयारन्य- तरेण यमभ्निल्लिमथ्य श्राहवनोये प्रहरन्ति तमप्रिमाभिसुख्येन मर्य समौपे गला उपतिष्ठेरन्‌ ॥ २॥ यदा चात्वालमथोत्‌करम्तमुलाऽस्था कन्द छत्वेनि+ WB ॥ यदा यस्मिन्‌ काले चात्नाखमुपतिष्टेरन्‌ श्रथानन्भरसुत्वरसुप- faery TIAMAT SAAN ABT ॥ इ ॥ यदा शामिजमथ य जोबध्यन्निखनन्त्युबध्यगेोशसि T- fala इति*॥ ४॥ यस्मिन्‌ काले ज्ामित्रमुपतिष्टरम्‌ श्रथानन्तरं afer ZR पथोः अबध्यज्निखमगन्ति तं दे्रमुपतिष्टेरम्‌ ऊबध्यगाष्ाऽसि पार्थिव THAT यजुषा ॥ ४ ॥ न ~ ~~~ * दराद््यायमोटप्येवम्‌ | [२.६.७] TAGS | १२९ AAMT यचाच्छावाकञ्चासीनेदातयंपश्वमिष्छ- लुपशन्योऽसि नमस्य दरतुपशव्योऽसि तनूपा दूति Te ५॥ afer, काले श्राग्ोभोयमुपतिष्टेर्‌ श्रथानन्तरं यच यस्िन्‌ देथे ्रच्छावाकश्रासोनः डहातरि उपषवमिच्छति तं देशसुपतिष्ठ- रम्‌ उपदव्याऽसि नमस इति उपदव्याऽसि तनपा इति वा waar तरेण aT NY यदा ब्रह्मणः सदनमथ सदस्यस्य सदस्थाऽसि मलिन्लुच tiene यस्मिन्‌ काले ब्रह्मणः सदममुपतिष्ठेरन्‌ श्रगन्तरं UTE सदन- मुपतिषटेरम्‌ खदस्माऽसि मलिन्तुच इत्यनेन मन्त्रेण सीदन्यस्िन्निति सदनम्‌ ॥ ६ ॥ यदा दक्षिणं वेद्यन्तमथ प्राजापल्यमसीति पन्नोशाला- HAMA सदो वैष्णवमसोति दविद्धानमैन्राग्रमसोत्याश्नो- Gri वेश्देवमसोति वा*॥ ७॥ afay काले दशिणं वेद्यन्तमपतिष्ठेरम्‌ ततेऽनन्तरं पल्ी- ्रालादोन्योग्रोप्रौयान्तानि श्रागाराण्यपतिष्टेरन्‌ यथादिरैर्मन्ते मतु श्राग्नोपौयस् yaaa’ रतं तत्‌ किमिदं पुनरारिश्वत- * ब्राह्ञायजे aay | ९.७ १६ शाक्लाधनीये [२.१.९०. दति चअचाच्यते, तदाप्रोपोचद्य इतम्‌ cai ह पलोगालादोना परिश्रितावामुपखानानि Reeth लसादाश्नोभोयपरिभितस्छेद- मुपस्धानमिति ॥ ७ ॥ WH तथेव GRA सूँ ख सोम्यास, wa सेमं पिकत ae समस्य Rares प्रालमेति समानं वरम्‌+ ॥ प ॥ अरय AA कर्मणाऽमन्तरं यथापूव समसापस्थानं छतं तथेव तेज WWII षघबाग्छमनग्वीकमाणः सदं ख Bere way: लैपित्वा श्रनन्तरं पातमेत्थेतदारि पूवोकं अपेयः ॥ ८ ॥ a Dy चतस्य ACT ख TAA WE GEM AR मा दन्ताप्तमिति प्रविशेयुः ॥ ९ ॥ इयेाभविधानयोरन्यतरेण धिष्ष्यागपसाय श्रगन्तरं EAGT TTT CAT WAT WES HITT पख्िमे दारा Fay मा मा सन्तात्तकित्यतेन ayer सदसि प्रविथेय; सम्माजेनं Ara ५९ ५ दक्तिणेनैदुम्बरो गत्वा तस्या उत्तरत उपविशेयुन॑मः afar: रति + ९० ॥ SS ae a ee # AST AAR युकम WH | T जा्याबरेऽधिकमस्ति | ‡ डाद्यायथेो्ष्येवम्‌ | | [२.९.१६] BAGS | VR दक्तिणेन प्रदेणेनोदुम्बयौ गला लस्या Sat weit उपविशेयुः ममः सखिभ्य दृत्यनेन यजुषा तसा इति fant मात्‌ सदस TH- रत दति ॥ ९० ॥ पूर्वेण TATE प्रतिदा गच्छदेतस्याम्‌* ॥ १९॥ एतस्मा बेलायां धिष्णयापसखानागन्भरार्यां yaw neta प्रस्ता- तारं प्रतिरन्ती गच्छेत्‌ श्रपरे हवते एतस्याभिव्येतस्यामेदुम्बयौम्‌ अयमेव नित्यः सञ्चर इति ॥ ९९ ॥ एतस्यां वेलाया्समुपडयेरन्‌* ॥ १९॥ एतस्यामिति काकारिन्यायेनाभयज सम्बध्यते wet बेलाया- afar, काले समुपडयेरम्‌, नगु एतस्तां वेलायामिति किम्थनार- भ्यते श्रथ खसुपश्येरन्ित्धानग्तयं सिद्धे उच्यते, wale caw प्रस्तोतारं प्रतिहतु ; गमनं म तस्मिन्‌ समुपडयेरम्‌ frequen मन्तरं परवेश्रमकालएव TTB ॥ २२ ॥ सवं सजेषु*॥ ९१३॥ यजमाना उपङ्यध्वमिन्येबापह्ानमिति स्वे यजमानाः TY समुपङयेरम्‌ ॥ ९१ ॥ © ANTE सुजभजयेेकङध्" क्तम्‌ | १९२ शाश्चायनीये (२.१.१९७) ` मिथोाऽन्यच* ॥ ९४ ॥ सत्रादन्यच मिथः St ड समुपडयेरम्‌ ॥ ९४ ॥ सर्वे यजमानम्‌ ॥ १५॥ wares सवं जयोऽपि उद्गातारो यजमानमुपडयेरम्‌ TzT- तार उपडयध्यमिति प्राचिताः सन्त उपहत दत्यनुज्नां gaft व्यथः ॥ ९५ ॥ दारबाङ्गसम्प्राजजनप्रभत्येतत्‌ Vs Fader धिष्ण्यानु- पतिष्ठरन्‌* ॥ ९६ It तशय द्वारा ख दृत्येतसमादारभ्य एतत्‌ खवे HI: यावद्‌ यज- मानसमुपड्ञानमिति यिन्‌ काले धिष्ानुपतिष्ठेरन्‌, ननु एतत्‌ सर्वमिति faad दारबाहसम्ाजेनप्रतीति सिद्धे उच्यते, ow -यदा धिष्ानुपतिष्टेरनिति वच्यति च श्रय धिष्णानुपतिष्टरन्निल्य afer प्रकरणे श्रनुपस्थान शाण्डिद्य दति तद्धिष्णापस्थानानम्तर aa sare प्राग्नोति साऽयमाषा्थौ नियमाथमारभते एतत्‌ सवै कुयौदिति कथं ्रलुपस्थानेऽपि स्वादिति ॥ xe याजमानत्रहमत्वे VHT FAM MATA FAT UfcARTAAT# ॥ V9 I * द्राह्यायणप्येवम्‌ | [२.४.२९] । auras 1 LRP यजमानस्य कमं याजमानं ब्रह्मणः कमं Awe ते याजमामब्रहा- SAQA Fer कुयात्‌ तरामग्रोपभरीयमुपस्थाय तस्य पूरेण गच्छेत्‌ fa विषयं gaftd कमोद्भातुः उच्यते श्रापत्‌कल्ये ॥ ९७ ॥ सादसानुपस्थाय तत VATA: TANT ॥ VE ॥ सादसान्‌ धिष्ानुपम्थाय सदसि भवाः सादसाः तानुपस्थाय तस्मिन्नेव देथेऽवखित teare: पान्नीश्रालान्‌ धिष्ानुपतिषेत्‌ पल्नीशाला्यां भवाः पाल्मीशलाः ॥ ९८ ॥ = ॐ, बतरथतर{* ॥ Ve ॥ तरथा दतरा wet पू्ीकेन विधिना freer उपतिष्ठे याताम्‌॥ ९< ॥ | 3 इति facie कतीया कणिका | अथ चतुथं कण्डिका | RAY दारो स्थ दति पूवो दारबाङ़ Grave दक्षिणस्य पुरस्ताददश्मुख उपविशेदिति धानश्जप्यः। ॥ ९॥ * sree | † argnaa free fer | १९8 शायाम (2.9.4) | सादसाम्‌ पालीक्ार्लाख धिष्सागुपस्ाय शनकोरम्डतस् दारौ स्ख इत्यनेन AYN पूर्वी रबा सदसः day दिश्य qatar: Ge wet उरश्ुख उपविधेरिष्येगे धाभश्वप्यः श्राचाये श्राह ॥ ९॥ पञ्चात्‌ प्र्य्युख दति शाणिडिल्यः+ ॥ २ ॥ पश्चिमे प्रदेणे दिख arate marge उपविेदितयेष श्राण्डिष्य श्राचाये श्राह ॥ २॥ उक्तो प्रवे शनेपवेशने। ॥ ₹॥ भषे्नेपवेशनार्थयि GYR FRAG AT AT SATE ममः सखिभ्य दति च॥ 2 ti चरति कपथेन गत्वा समस्तोपस्थानप्रग्ठति समानम्‌ ॥ ४ ॥ याजमानसुक्रं साम्प्रतं ब्रह्मलयं विवक्षितं तदुच्यते, खलिक्पथेग गत्वा समस्तापस्थानादारभ्ब शवम्‌ खमग्वौलमाणाः पातमेत्येतस्मात्‌ सवे समानम्‌ ॥ ४ ॥ दकिणादरं तु सदसः पूरवसुपवेशनं weary प्रलयुपनेशनं *sreraa fawarfer | T ब्राद्यायसेय्प्येवम्‌ | [*,४.७) UG | १९५ ब्रहमोपवेशनेन निरस्तः पराव्तरिति दकसिणाठणं निरस्मेदा- TIT सदने सोदामोल्युपविशेत्‌* ॥ ५ ॥ wea fate: प्रानैद्भाचजादुपचेश्ननात्‌ दशिणे vez सदस उप- बेश्रनं प्रस्तातुरूपवेशनं प्रति तथ ब्र्यापवे्नेन, नमु किमिदं ब्रह्मोप- Quaafa यदा वच्छयत्येषेपवेश्नम्‌ उच्यते, TAM ब्रह्मणः प्रकरणे प्रतिपक्ते faomraveram सदय्युपवेश्ननमिति farce: परावसु- रित्यनेन age दक्तिणादणल्निरस्येत्‌ श्रावसाः सदने सीदामो्य- Se उपविशेत्‌ ॥ ५॥ भभवःखडदग्यतिन्॑ह्याशं मानुष TYAS गत्वो- ofastat ॥ ९ ॥ उपविश्छानन्तरम्‌ एतद्यशु्जपेत्‌ श्रमन्तरभेदुम्बरी' गत्वा पूवा- करन यलुषापविथेत्‌ ॥ ६ ॥ अनूपविशेसामितरो ¡ ॥ ७॥ तमुपविष्टमनम्तरं प्रोदरगप्रतिशकारावपविशेतां glint शुषा ॥ ऽ ॥ ARGS 9 * ग्राह्यायय मतन GATT छतम्‌ | † बाद्यायबेप्येवम्‌। rad | लाद्मायथनीये [२.४.१९२] एतेनानुपूवेण सवं यथासनञ्चिकी्षेत्‌ ॥ ८ ॥ यदि याजमानब्रह्मते SHAT Hae तदा याजमानं ब्रहुल- मै द्ाचमित्यनेनानुपूर्ेण सवे यथाखमं उपवेशनादि कुयात्‌ ॥ ८ ॥ TUATHA ॥ < ॥ यदि म्लायेादुम्ब्याभेवासीनः सवे कुयात्‌ rarer ॥ ‹ ॥ सदस्य वमेव धिष्ण्यानुपतिष्ठन्‌ ब्रह्माणमनुपरविेद्‌ ब्राह्मणाद्छधसिनं वा। ॥ ९० ॥ सदस्य एवमेव afacqzreut धिष्ण्यापस्थामसुक्रमममेमेव प्रकारेण कुवम्‌ ब्र्माणमनुप्रविथेत्‌ ॥ ९० ॥ | ` तेनास्य ATTA: ATR IY समानः! ॥ ९१॥ यरि ब्रह्मणा यदि वा ब्राह्मणदसिना यस्यानुप्रविष्टः तेन सह सदस्यस्य समुपष्टवः स्यात्‌ म केवलं समुपव vay तेनेव तुषः स्यात्‌ ॥ २९॥ बोभव्सेयाता्ेन्नानाचमसे स्याताम्‌* ॥ १९॥ > aT Maat saN | † Rea aay GATT छतम्‌ | [२.४.९५] भाते | yas यदि बोभव्छेयार्तां नाना चमसा स्यातां MT नाम घणा स्यातामिति एतावेव चमसा नाना खाताम्‌ wast त सत्यामपि बीोभत्‌सायां नेव नाना चमसः स्यात्‌ ॥ ९२ ॥ WIG न श्एन्यं सदः FATT" ॥ ९३ ॥ wag wty wig खविग्यजमानेषु ग ae: yal सदः इयात्‌ ॥ ९३ ॥ तस दभथिभकाकं कर्म* ॥ १४ ॥ - तस सदस्यस् दधिभशानं कमे भवति AHH i ९४ ॥ स निवत्तत Tage ॥ १५॥ a दधिभचतो भिवन्तेत aay सदस्यस्य कथं पुगरेतद्गम्यते यया दधिभकतेा निवत्तेते सदस्यस्य म सदस्य एषेति cea ear fe सजात्यादक एव श्रावन्लवाः सदस्या दति, TAMARA AT ACTS fafa जेषु दधिभशप्रा्निरेव नालि श्रष्रषोमान्तलाद्ाम्‌ श्रजा- च्यते, खविधिरद्रादणामुक्रा म सदस्यस्य सदस्यस्य fe श्रविशेषे- णोक्तं दधिभलान्तं aa एकाहारौनसत्रेषु साऽविेववष्वनगपराततो दधिभशः सेषु विथेषवशनेन स निवकति सजेख्िति ॥ ९५॥ ` * ब्राह्ञायजोदरप्येवम्‌ | श्छ द +| ergrehty [Ru] विंसध्खिते सवने Gen We चातुधिष्ण्य AMICUS च FAG ॥ Ve ॥ विसंखिते aged सवने श्रम्तरेण Mafia सेजावरण- भिष्छश्च AAT पूर्वया ATT सरानिष्छमणएकमौथमेष THT: ॥९६॥ तद्यथेतं द्ययेतं* ॥ Ve It तद्यथा गतं एवं acta सञ्चरः सिद्धा भवति नान्यत्मयोजनमस्ि अख BHAT ॥ ९९६ ॥ इति fovea खतु्थीं कद्डिषा | अथ पञ्चमो कण्डिका | मसं प्रति प्राता दशििणिअरावाधाय दसि्न वाणिनापिधायौसीत* ॥ ९॥ Fayre TTR] अनन्तरं सवनमुखोर्यासमखानादरन्ति श्रत उच्यते, मसं प्रतिग्डद्येति चमन््सिश्िति चमसः तञ्चमखब्दौय ry ~ * द्वाद्यायमद्रप्यबम्‌ | [२.४४] तद्ज | TRE art प्रतिगज दङिण ऊरावाधाथ efee@n orfearfaureaiia श्रपिधानमाच्छछादमम्‌ ॥ ९॥ उपश्यमानायामिडायाममुप धारयेदनुपन्नम्‌+ ॥ २॥ TIRANA AVIAN AAS इङाङानसमीपे धारयेदगुप- WA WU!) एष BUEN: प्रामयाजमानात्‌ं श्रग्धिनम बूल्धारि ॥ ₹॥ वषट कतुरनभकत स्वज भकषयेयुर्मिय उपशय † ॥३ ॥ वषटकन्तरि भक्षितेऽसिंखमसे तते भशयेयुः @ चमसं मिथः अन्योन्यसुपड्कय, गमु वषटकजौ चमसं भितं ततेाऽगुभकलयेदिति तदयुक्र कुतः श्रनिति कालापेशा न wears: भिय उपष्टय दत्येतस्माश्च यस्य AGUIAR: स एषापरवं यादनोयः श्रगुजार्थलात्‌ उपष्टानख way केवलं सवनमुखोयागां सवेषाश्चमसानां एव भशणधमः॥ ₹ ॥ उद्गाता WAT ॥ ४॥ चमसं भखयेत्‌ VET चमसः प्रस्ता जा प्रथमं प्रतिपन्नः अतेाऽश्चैवा- * बआाह्ाययोःप्येवम्‌ | † बाद्यायणे हेदविषये fararfe | १४० लश्धायनीे [२.५४.ॐ ] मन्तरं भरणं प्राप्नाति Ba श्रााद्गाता प्रयम दति कथं मस्ये दिन्युच्यते ॥ ४ ॥ दज्ञिणमन्‌ ABUSE छत्वा श्येन दत्यवेच्छेन्दविति दिर- रुप NAAT यथासवनं छन्दा्स्यादिशन्‌* ॥ ५॥ दक्षिणं away चमसस्य दण्डं BAT पन इत्यनेन यलुषा श्रवेच्य समम्‌ इन्द वित्यनेन दिभेलयेदष्य' करियाभ्यासे सन्नतः यद्यस्मिष्छवने न्दा यथासवनं गायचङन्दस दति प्रातःसवने चिष्टप्‌- च्छन्दस दति माध्यन्दिने जगतीच्छन्दस इति ठतोयसवने एवमादि शन _॥ ५ ॥ By इति मुख्यान्‌ प्राणानमिन्डशेन सोमरारन्धोति दयं सोमगोभिरिति नाभिम्‌¶ ॥ ९ ॥ Bey इत्यनेन यजुषा aera प्राणानभिग्डशेत मखे भवा- wer: प्राणा दद्धियाणि, शामरारन्धोत्यनेन यलुषा इदयं साम- गोर्भिरित्यनेन नाभिम्‌ श्रभिग्टशेतेति aad ॥ ६॥ एवमितरे कुर्याताम्‌ † ॥ ७ ॥ +~ क 9 * ग्राह्यायकेधप्येवम्‌ | ७, ॐ क [| ¶ डाद्यायणन तन GAT हृतम्‌ | कके A 1 † दाद्यायसेन GALANT शतम्‌ | [२.५.११ तद्धन । १४१ - एवमेव इतरे प्रस्ताटप्रतिदन्ोरे Fatat ॥ ७ ॥ प्रतिदत्ता TAT lS श्रथ तयाः कः क्रम TTA, WTA पञ्चात्‌ ॥ ८॥ त स आध्याययेदभि्धश्याप्यायसेति¶ ॥ ९॥ तं चमसं स प्रतिरत्तो sora श्रभिग्टश् श्राायखेत्य- नेन aay श्रयातयामायेम्‌ श्रय सग्रहणं किमथंमिति चेत्‌ उच्यते, वच्यति सुब्रह्मण्छवतुथो जउङ्गादढचमसं भक्षयेयुः षर्‌ चान्य दति तैरपि ufaa स एवाप्याययेत्‌ प्रविद्न्तौ ॥ < ॥ | सर्वे AAA गायव्या¶ ॥ ९०॥ [क भु क के शि Aw | सवे वा श्राणाययेयः श्राप्यायसखेत्येतया गायत्या TATA गाय- चेति किमर्थमिति चेत्‌ उच्यते, संग्यव्ारार्थ' वच्छति गायनं दत्र य॒रिति गायश्येवालुखवममाप्यायगमिति च ॥ ९० ॥ at तोयसवने eae: सन्ते पया्टसोति माध्यन्दिने! ॥९९॥ * जाह्याययेन खचदूयेनेकद्चं छतम्‌ | ¶ ाद्यायशेन इुाभ्यामेकद्न छतम्‌ | † जाद्यायबेनेतेन खजद्धयं जतम्‌ | VBR | लाद्याबनीषे [२,४.१४] तां मायं इतीयसवने सामाषाने feger सन्ते पर्थांशोत्धे- तथचो माध्यन्दिने श्राणायन इन्दःसन्पदरथम्‌।॥। ९९ ॥ गायत्येवानुसवनमाप्यायनमिति शाण्डिल्यः+ ॥ ९२ ॥ गायत्थैवाप्यायखेत्येतया सरृदुक्रथा शअ्रमुखवनमाप्यायनमिति भ्राष्डिद्य श्राह ॥ ९२ ॥ दितीयाः सवनेषु नाराश प्साः पूर्वो SAAT ९२ ॥ दितोयाखमसाः सवनेषु जिष्वपि गाराग्रससंन्ञाः gaat: sare: प्रयमदितीययोसततोया च ॥ LE tt तेषामनवेच्य भक्षणमवमेरिनि प्रातःसवन Ta eh माध्यन्दिने काव्येरिति ठतोयसवने¶ ॥ १४ ॥ तेषां नाराशसानामनवेच्छ wed थरेतष्येन Tate एतकेषां न स्यात्‌ श्रवभेरित्येवदारिभिर्विंहतैरगुखवगं भकखयेयथैथा क्रमम्‌ ॥९४॥ पिढभिरिति स्व॑ चानुसर दरत्‌! ॥९५॥ * sree विग्रेवोरखि | ¶ ब्राह्यायजेभेतेन खद्‌ यं WA | † गाद्याय्णेा ऽप्येबम्‌ | a [२.५.१८] SUES | {eR पिदभिभखितस्येत्येवदारि स्व॑णागुसंहरेत्‌ सर्वेषु सवनेषु a and अन्येव्वपि wag पिदश्रष्यमनुसंचरेत्‌ sane पिषहमिरिव्य Mas ॥ ९५ ॥ प्रद्यमिमश्ने यथाकामो ॥ १६॥ यदेतदृषं इति सख्याम्‌ प्राणागभिस्डशेतेत्येतदादि प्र्यभिमरभमम्‌ एतत्‌ नाराशंसे Hag वा wae वयन्ति पिदरभिरिति eqara- खंहरेत्‌ waa पिदशब्दस्तागुखंदरेत्‌ प्रल्यभिमश्रमे यथाकामी इ्ष्- weg खाने famed वा कुयात्‌ यथान्नातमेवाभिमर्भनं कु्थोत्‌ खवप्रािखतलार्यलारिश्रस्य ॥ ९६ ॥ प्रथमदितीयैः war सवनयेोराप्याययेन्‌ प्रथमं SATA सवने † ॥ १७॥ प्रथमदितीधै चमत Waar: सवनयोः प्रातःखवनमाध्यन्दिनियोः श्रा्याययेत्‌ प्रयमश्चमसं ठतोयसवने श्रााययेत्‌ ॥ Vo ॥ अवनिषु SU HATS] प्रतता प्रयच्छ यथा प्रसरम्‌*॥१८॥ श्वर्भिस्तात्रेषु ठरे प्रतिगर प्रस्तातेाद्धाच प्रयच्छत्‌ यथा * जाह्यायजट्प्येवम | † जाद्चायदेनेतेन खजदयं छतम्‌ | १४४ लाश्याबनीये [२.४.२१ प्रस्तरं येन प्रकारे प्रखरदान ABA Stata: प्रज्ञास्तरिति प्रसार यणं किमथेमिति चेत्‌ यथा प्रसरमित्यनेनेव सिद्धे यदा परस रख प्रसोतेव सम्प्रदाता अजाच्यते, यदाप्यन्यदुपाकरणद्रव्यं तजापि प्रसेत्रैव प्रयच्छेत्‌ यथा वेखूपापाकरणे व्यजनमरणणे ss महामाश्नौव्ववकामिओ्रा AT महात्रते वाणः इत्येतदादि ॥.९८ ॥ अनाह्धियमाणयोनं मन्तं TUT ॥ ९८॥ WT RAAT AAT AAT TAT TTA यदा कणाश्चासुप- करणम्‌ ॥ ९८ ॥ तथेव जङ्गगमुपदल्य युञ्ज्यान्‌ VATA तपसो मनसो वाच दति नाना WITHA यजानम्तराणि "चत्वारि † ॥२०॥ तथेव तेनेव प्रकारेणेत्ययैः यथेव प्रस्तरेण बरिष्यवमाने उक्त जहयमुपदत्य युञ्ज्यात्‌ कामं Gata वणे नेत्येतदादिभिः माना एय- मित्यर्थः यच यस्मिल्नन्सराणि चल्ारि स्तात्राणि एवं urea BITS BE ॥ Ro ti Ros: सवेषां प्रजापतिस्खेति+ ॥ २९॥ | + ओआद्यायसोप्प्येवम्‌ | + RIQUIRRAy GUC हतम्‌ | [२.५.२६] नरोतद्धघ्े । ९४५ यदेतत्‌ NMG सवेवामनन्तरमाखातम्‌ एतत्‌ प्रत्येक ` AAA दौ लायै वधेन प्रजापतिखा GH एवं सर्वेषु ॥ ९९॥ ` SHAME लुप्येताऽरपोयःसु* ॥ २९ ॥ RANT स्तवेषु SUT at Vaart waa safes Here an, श्रथ किमयेमिदं as श्रारग्यते यदा मिमि- waa नेमिन्तिकस्ा्यपाये भ वियत्येव उच्यते, सन्ियागशिष्टान्ये- तानि स्तामयेजनानि यचामन्तराणि चत्ारौति तचाकरा्येन संशयः स्यात्‌, श्रथास्यौयःसु किमर्थमिति चेत्‌ उच्यते प्रकारदशेमा्थे कथम्‌ श्रन्यजापि AS Aga SACP AT Vad यथा तराजेऽभ्रिमन्धने श्रा, waral werent wer चिःप्रदक्षिणएमभिमन्धे- RTE कन्दाऽरु WTS Fee जागतमारदुभं वैराजमिति गेतम ware चतुभिंरिति धानश्च्स्तिभिरिति शाण्डि इति तथा मरात्रतासङ्ारेदणं उन्दाभिरक्राह वेराजपञ्चमेरिति गेतम- खत॒भिरिति धानच्प्यद्िभिरिति शाण्डि दति श्रजाणयुक्षरमन्रं ख्येताल्योयःखिति ॥ २९॥ प्रथमेन वाजपेयसाग्ना यु्ज्यात्‌+ ॥ २३ ॥ प्रथमेन AAU वाजपेयषाखः Be Gwe Pryfrere: * xryrea fewarfg | १९ req शाद्यायनीये [२.५.२७ भ्रयमेन सोमयाजनं छतम्‌ रद्हागन्तथाद्धितीयख प्रातिः aen- दित्यत श्राड प्रथमेनेति ॥ २९ ॥ तसप्रष्डतीनि TAT ॥ २४॥ प्रथमप्रश्तीनि राजा सेमयेाजमानि भवन्ति वाडशिमलव्यति- राजे दितोयप्रश्तोनि राज प्रापरुवम्ति ततूप्रतिवेधार्थमाहइ प्रथम- maaifa राजाविति॥ २४॥ तथातिरिक्तसोचेषु* ॥ २५॥ तयेवातिरिकरस्तोजेषु प्रथमप्रश्डतीत्येव सन्धेरनभ्तरत्वाश्जापि दितीयप्रतिप्राती तथेत्य्‌ ॥ २५ ॥ TACHA WAAAY शाणडिस््यः* ॥ २९ ॥ aagfara वर्ेने्येतरादिभिरेफैकस्मिन्‌ Ba aerate: साम- यजनं स्यात्‌ ययापाठमिव्यर्थःयथाखायग्रणं विति मौश्डदिति ॥९६॥ अआवतिन्धायः Tate ॥ २७ ॥ श्रावर्भिसाजेषु यो न्यायः सोमयाजनादीनां स सन्धो स्यात्‌ कुतः संश्रयः TTT: ॥ RO ॥ — * उाद्धायणोपच्येवम्‌ | [२.६.१] STE | १४० उपवसच्येऽ शनि न समामनेरन्‌* ॥ HE ॥ उपवसष्येऽहमि चतुष्ट समाखरानं THY: क पुमः VATA ATH मुपवसथ्येऽहनि निषिष्टत इति उश्यते, स्ताजगतस्य are: पाश्च विध्य भक्िव्वाचायोणां श्रनेकधा प्रतिपत्तिः तद्यथादावेकः कल्पानाङ्गोक्जि- यते तदा स्ताजकाले am: प्रति श्रन्धाऽन्येन विप्रतिपन्निः ख्यात्‌ ख चान्यायः तरेवं माण्डदिव्यत श्रदाषेषेद्भातुः कल्या य दष्टः ख सम्प्रति- पवयः PASTY समाश्रानमादाबेव RU स्यात्‌ तस्स पवसण्येऽनि प्रतिषेधः ॥ २८॥ इति द्वितीयस्य पश्चमी कण्डिका | अथ षष्ट कण्डिका | प्रस्तोता तु कुशाः कारयेद्‌ यन्नियस्य TAU खदिरस्य रोर्ध॑सबेष्येके MS WAAL कुशाः VAM: समामञ्नता- ऽक्ृ्परवप्थुमाचोः प्रभातायाः कारयित्वा गन्धैः प्रलिप्य + द्याययाःप्येवम्‌ | ६४८ शष्ावनीये (EX) afin wees वैषटमेन वसनेन परिषेषया सैमश्राणकापौ- शानां केनचिदुपर्ीदुम्बय वासयेत्‌+ ॥ ९॥ कमदजसुक्रं उपवसध्येऽदनि न खमामनेरन्निति किण प्रजाता त॒ BM: कारयेत्‌ तुशब्द विथेषणार्थः उपवसच्यएवादनि प्राता इश्राः कारयेत्‌, कारयेदित्यन्यं कशानां awit न्ञायति, afters awa चश्मरंतोति aye: यज्जियस् सस्येत्यवयवलशणा षी खदिरस्य दोषंसचष्येके एने श्राचाया मन्यन्ते Meaty खादियः guar: S- रिति किं कारणं दा्प्राधान्यात्‌ प्रारेश्माचीः प्रादेशप्रमाणः कार- येत्‌ कुशष्ष्टास्वक्रः श्रारतिरुष्यते ay परति कुश्र््टाः स्यः समा AT: watt प्रति समाः द्युः शर्गष्टपवेष्थुमात्रोः एथुलेनाङ्ृष्टपवंमात्राः स्यः प्रज्ञातायाः कारयिला प्रज्ञातानि safe यथा भवन्ति तथा कारयेत्‌ मनु कारयितेति fared यदा प्रस्तोता तु कुशाः कारयेदिति प्रछत एव करणे उच्यते प्रणाशे Fw भङ्गे वा पुमरन्याः कार- यित्वा प्रयुञ्जीत नान्यत्‌ प्रायिन्तमस्ति wa: प्रलिप्य कुजः सर्पिषा सचेग्येके एके श्राचायौः सत्रेषु खपिषा wad मन्यन्ते soda वसनेभ परिवेश्च fatty योजितं Ged तेन वाससा स्वत बेषटयिला कामश्राणकापोशानां केनचित्‌ मायाः विकारः Fri शणस्य विकारः शाणं कापाश्ानां विकारः कापीशम्‌ एतेषां वाससामेकेन वेष्टयित्वा श्रेदुम्ब्याः साद स्याः ्ाखाया उपविष्टाद्ासयेत्‌॥ ९॥ — * = रक [| AN जाद्यायशनतन सष्वतुद्य waa, तच faerie | [२.१.४] SES | १४९ नार शाने कुशेङ्ङ्धायेववटयिल्वेवंजातोयेनेव वसनेन प्रदकिणमूडंद शेन परिवेश सगु्टाऽनप्ित उद्गायेत्‌+ ॥ २ ॥ ताभेदुम्बरीं ख एव Maca हवते तस्मिम्‌ भते rears छभेरुद्ध येवंटयिवेवंजातीयेनेव वसनेन यस्नातीयं aed प्रदक्िण- मूद्धदशेन परिवेश्च प्रदचिएमिति नियमः क्रियते ग प्रसव्यम्‌ ऊ देन भधादशेन परिषेश् सवेता वेष्टयिला we: श्रमपच्चित उ्गा- येत्‌ वच्यति कारणं fours भवति न पिष््यमासादयेदिति ne i A AN धुष्टमपशरयेतत्ये कं¶ ॥ २ ॥ ष्टं प्रगल्भं खन्त्मित्यथेः श्रपश्चयेत WA तावता श्रपञ्चय- wret दयं भवतीभिः सएव तदूर्जिंभित दति ॥ ₹॥ सोष्यमाणानां मध्य वेष्टनं वसनं प्राक्‌समासं बोदक्स- मासं वा उपरिद श्मासोय प्रस्तोता कुशा विदध्यात्‌ प्रसा- वाग्तेषु † ॥ ४॥ से(व्यमाकानामिति प्र्युपखितं कालं ज्चापयति सख्ोश्चमाणामां * श्ाद्यायगोधप्येवम्‌ | ¶ arene fraarfe, qfrarcuter | + ाद्यायशेठधिकमच्ि | ie १५० ergata [२.६८] स्ताजकत्रंणां मध्ये विषटुतिप्रयोजनं वसनं दिगण wer प्राक्छमासं वा रे्ाग्पाश्नान्तयोः GBI समासः तं समासं मुखम्‌ उदङ्मुखं वा war उपरिदग्रमास्तोगे प्रस्ताता कुनानां विन्यासं क्ुय्योत्‌ प्रस्ता वान्तेष्‌ ॥ ४ ॥ ऋअद्येऽनेकप्रसतावेषु* ॥ ५॥ श्रनेकप्रस्तवेषु wag महादिवाकोत्येलान्दमदानाखादिषु सामसु Bs TANI Har, प्राखापयेत्‌ ॥ ५ ॥ Sara प्रथमं विष्टावं प्राष्छधस्थ प्रलयम्बा* ॥ &ई ॥ उदगयाभिः gaia: प्रथमं विष्टावं विदध्यात्‌ प्रागपवभे प्रत्य- गपवगे' वा ॥ ई ॥ तं पञचिमेन मध्यदेशेनोदक्छशस्थ प्रागयं प्रतयम्बा* ॥७॥ तस्य प्रथमस्व विष्टावस्छ पञ्चमे net दितोयं विष्टावं विदध्यात्‌ CTH प्रागयं प्रत्यगय' वा ॥ ७ ॥ तं पञिमेनादगयं प्रल्यव्धस्मेवं विधाः पयाया उन्न- रोात्नराः † ॥ ८ ॥ a a ण + ्राह्यायनेरप्येवम्‌ | Aw ध † आाद्यायकेनतेन उदयं कतम्‌ | [२.६.१९ Sage | १५९ wa दितैयस्व विष्टावसख पिमे प्ररे aire विष्टावं विदध्यात्‌ WAR: Tar भवति तस्य प्रथमसख Gales Sut net दितोयः werent aire, मनु किमिदं बङवचनम्‌ एवं विधाः cater उन्लरे रा इति थावत्‌ यावता GM एकः Gate: war दा विधेये उच्यते, were waaay वच्यति चतुष्टामयाखतठष्ययोया इति walt च पञ्चद्ारिषु स्तोमेषु भागापयौयविष्टावाः स्वः ॥ ८ ॥ पयायविष्टावान्धन्दध्यात्‌* ॥ ९ ॥ qaaty faeraty सन्दध्यात्‌ संदतान्‌ ङु्योत्‌ deny कुयात्‌ ॥ < ti पयौयादिषु हिंकारोण BN 1 ॥ १० ॥ पयौयस्यारा fea wary ननु तत्‌ किमिदमारग्यते यदा अतिपयौयं हिंकार arava एव ब्राह्मणेन तिदधभ्या दिकरेतोत्येव- मारि, उच्यते शतपर्यायेषु सोमेषु तदाश्नातम्‌ श्ररतप्यायेषु चतु- ष्ययोयारिषु च सं्रयः खाद्य वल्लारग्येत ॥ २० ॥ SHA AGAIN शध॑सितारमो ace ॥ 2 Il साचस्न saat स्तानोयां प्रस्ठव्य प्रस्तावं दत्वा watrar एषेति # ाश्चायरे विग्बाऽस्ि। { गल्यायबेप्प्येबम्‌। ` १५२ लाद्यायनीये REL] हवन्‌ शरंसितारमोखते कालग्रन्नापगाथं Yea swe प्रतिहारं प्रत्याहयन्तोति अतेः ततप्रश्चापनाथं तद्येवाष्लरमेवेति ॥ ९९ ॥ स्तुतस्य स्तुतमसोति यजमानवाचनम्‌* ॥ १२॥ BTA स्छतमसोत्येतद्‌ AY: यजमानवाच्ममावर्भिंखोचेषु ॥९९॥ सवनसशस्थासु प्रशास्लाक्ता यथेतमपरया दारा निष्कम्य पिमेना्ोभोयं बिवंदि म्‌ कुयु* ॥ gett werdarg सवगसमार्भिचित्धर्थः प्रजास्ता ede. यथेतं यथागतं ददिणेनोदुम्बग्य गत्वा श्रपरवा दारा निग्रम्य पञिमया पञ्चिमेनारोप्रोयं afeate मूत्र ah tafe aw ah यदि मूचिताः स्युः भ fre wafeeuiged मूचाशारयोः we किमर्थं बदवदीति कतः संशयः यथान्तवे दिमूतोचारथाः क्रिया खादिति उच्यते, afeafcoed देअ्प्रकर्षाथं भ वेदेः समोपे wee खारिति श्रथ बहवचनं किमथ सवनसंस्थाखिति दा प्रातः- सवनमाध्यन्दिगयोरेव सवमयोाः ade भवति दतीयसवनसमाश्र निः- सर्पणं aq किमिदं बहवचनमिति उच्यते, एतदथ बङवचमं क्रियते सवनसमात मंखासु चेति कथं संखाखमात च सर्पणं स्यादिति अथा भ्रतिराचे श्रगनिठोमान्ते सपम्‌ अक्षु तच्छलेषु च समापेष सर्पणं खार्‌ योड़भिनि स्ठते EWS सपम्‌ श्रतोगथाप्ठय्येवभेव ॥९९॥ * KITES AAA | [२.६.९७] TTS | १५द्‌ वाचं यच्छयुयोवदुदक्याः Sw ॥ ९ ॥ उदकमदेतील्युदश्चाः यावदत्र चाः स्यु्तावद्धाग्यममं Fe श्रा उपस्पश्रनात्‌ ॥ ९४ ॥ VIHAR ॥ १५॥ यदेतदुक्तं पञ्चिमेमाग्रोभीयमिति एतस्य ewe गतौर्थमिति मार्गतामेतन्तौथे यद्यर्थिनो भवन्ति निर्गमने wal gaa गतो मिति उक्तम्‌ श्रायाम्यान्‌ पश्ून्‌ लभन्ते श्रारण्यान्‌ खजन्तीति तदार शानां पश्चूला मनेनेात्छजेनमिति ॥ ९५ ॥ तेन न भ्यः शम्यापरासाद्गच्छेयु * ॥ १९॥ तेन गतो येन frame श्म्यापरासात्यरता न गच्छेयुः ॥ ९६ ॥ यो श्वयो जिगमिषेदाभ्रानेन स गच्छेत्‌+ ५ १७॥ भ्म्यापरासात्‌ परता यः प्रषृ्टतरं देश गन्तुमिच्छेत्‌ श्राप्नानेन तीर्थेन fran स गच्छत्‌ ॥ ९७ ॥ डति डितोयस्य षष्टो कण्डिका | * जाद्यायशप्प्येवम्‌। z @ १६७४ लाद्यायनीये [२.७. ह] अथ सत्तमी कण्डिका | अथ धिष्सानुपतिष्ठेरन्‌ समस्तेनात्तरेः सवमभारिति गोतम शाण्डिल्यायने* ॥ ९॥ GH सवनसंखासु प्रशास्त्राक्ता यथेतमपरजा इारा fase पञिमे- नाप्नोभीयं वदिषेरि मुज युरिति aufe तावज्ञि्रमणानम्तरं भजार कुवन्ति ततः ware श्रांचान्तोदकाः यदिदमादैच्छते तत्‌ ङ्यः श्रय aT नेव gh तदा erate विधिना निक्रम्वा- ` यानभ्तरं भिष्ाशुपतिषठेशम्‌ समस्तेन उक्त ata तिष्ठन्तः सवोग्छ- मन्वोलमाणाः waa way GATE . अनेनेान्तरयोः सवमये(रुपतिषेरन्‌ एवं गोतम शाष्डिस्ायमावालायोवादतुः ॥ ९ ॥ सर्वेणेति VITA † ॥ २ ॥ श्राहवनोयेपस्थानादारभ्य «waa eae धिष्ष्यपस्थानविधिमा उपतिष्टेरन्निति धान्य श्राचायं श्राह ॥ २.॥ अनुपानं शाण्डिल्यः 1 ॥ २॥ न उपस्धानमनुपस्थानं Una काले भाण्डस्य श्राखायाऽगुप- स्थामं मन्यते ॥ 2 I ARs e # STEAM नतन BIRT कतम्‌ | † द्राद्यायगेप्प्येवम | [२.७.६] Bae | १५५ एवमेव निष्कम्य VER सोगेभ्यः समस्तेनापतिष्ठेरन्यान्यू- STAM! ॥ ४ ॥ एवमेव निरम्य यथासवनसंस्थासु CaM एक्‌ RTS: एधङ्ग नेत्थैः aes समरेनापतिष्टेरन्‌ TRA: कतमानि gratia एयक्स्ताजाणि थद थेमिदमुच्यते यथा aga वाजपे- यसामा वेोक्षमेवः we संसखाखिति वच्यति च walang cra- रिति उश्यते, यथा ayaa तथातिरिक्रकातेषु च ara Qrare सन्ध्ये ade सादिति tig ti पयोयेभ्यसतु Tate ॥ ५॥ राजी तु प्रयोयादे wow स्यादिति न एथक्‌ Mae: एत- रये Owe: ॥ ४॥ यथासनमुपविगश्य प्रस्ताता eer गच्छेन्‌मध्य- द्दिमे* ॥ qu | धिष्यापस्थानानन्तर दारबाङसंमाजगप्रति सवे रत्वा UTE खमासनं तस्मिन्‌ यशुषापविश् प्रस्तोता इविद्धौनं गच्छ काध्यन्दिने AMIGA एतत्‌ सवं कुयोदुन्तरयोः पवमागयोारिति ॥ ६ ॥ * द्राद्यायशोप्प्येबम्‌ | Lug areata [२.७.१० ] डत आदितयद्यरे प्रतिशन्ाभेवे* ॥ ७ ॥ ते श्रारिव्ययदे प्रतिशन्लौ दविद्धौनं गच्छेत्‌ WTA कमोयम्‌ ॥७॥ उभयचर सर्वे Tage ॥ ८ ॥ उभयोः VARTA ATA: इविद्धौमं गच्छेयुः सजेष सव॑उड्धा- तारो यजमानत्वात्‌ ॥ ८ ॥ पवमानयेरुत्तरयोभिष्ए्यविदरणे ATTN चरन्तः पञिमेन यजमान इत्वा तेनेव प्रतिशरोयुः* ॥ € ॥ पवमानयेरुकलरयोमध्यन्दिनाभेवयेोर्धिष्षटव्वभि विदारे माजीरगे- यमभ्निं won: पिमेन यजमानस्य इत्वा तेनेव पुनर्मयेयुः श्रव्य- ATAU उद्भाढणामनेन HAUT कः सम्बन्ध दति चेत्‌ उच्यते उक्र THATS चेदुद्ाता ङुयोदिति तज सम्बन्धः ॥ ९ ॥ मध्यन्दिनेन स्तुत्वा सेषु दधिघमंस्य भश्येयुः समप हय दधिक्राव्ण दूति+* ॥ १०॥ माध्यन्दिनेन पवमानेन wer सेषु दधिषमेस् एकदेशं भचयेयुः स्वे समुपहय न fara: दधिक्राव्ण इत्येतया ॥ ९० ॥ * ग्राह्यायणेट्प्येबम्‌ | [२.ॐ. ९३। sda | १५७ तस्या उन्तमं पदं द शमेऽइन्यभ्यस्येयुः* ॥ ११॥ तस्या we: दशमेऽहनि साचिके उन्लमं पदं श्रभ्यस्येयुः WAT: WISTS श्रय तस्या दति किमर्थं vada सा उच्यते दश- मेऽहनि तार्सौयसवनिके दधिभरे तस्या we: उ्माभ्यासः स्यात्‌ हेतुसमलतात्‌ तन््माश्दिति ॥ ९९ ॥ पूर्वेण पल्लीशालामन्तरेणागरोप्ोयप सदश्च दक्षिणा नयेयु- Were ॥ १२॥ प्र पल्लीशालां गमयित्वा श्राग्मोपभोयसदसारम्मरेण दशिणा मयेयुः WTA तोयेन ॥ ९२॥ सवासान्देवस्य त्वेति पुरस्ताच्जपः+ ॥ १३ ॥ सवासां दक्िणानां देवस्यवेत्येतदादि AM: FANN: सात्‌ मतु watatfata किमर्थ nN AA SAU ATS 1 ॥ ४ ॥ खरथ्येत्यनेन age arated ear र्य तारजतकांख- रोतिकारिश्वे लेद्ेभ्यो fara तत्‌ प्रतिग्टहोयात्‌ ॥ ४॥ हिरण्यच्च tiny 7 * द्राद्यायसोप्प्येवम्‌ | t xreneaa wafttcarge शकम्‌ | १६४ लाद्यायनीये | [२.८.६ |] qaaq aau प्रतिरज्ञोयात्‌ यदरण्यं वच्यति दिरण्छमिति जातषपं प्रतिग्टङणोयादिति मम्ताख्लानसामथ्योरेतस्मिन क्रमेण द्रव्यदेवतेापरे्ः aa: प्रतिग्रहविधिम्तु प्रकरणे एव awd साम्प्रतं Talal श्रालभ्यानन्तरम्‌ ॥ ५ ॥ efaua रथं गत्वा रथन्तरमसोति afew चक्रमाल- भेत्‌* ॥ ६ ॥ : दक्िणेन रथस्य गत्वा रयन्धरमसोत्यमेन यजुषा cfau चक्र- मालभेत्‌ ॥ ६ ॥ वामदेव्यमसोत्यधिष्ठानम्‌* ॥ ७ ॥ वामदेव्यमसीत्यनेन यजुषा श्रधिष्टानमालमेत्‌ रथमारुद्य रथी यत्‌ स्थानमधितिष्टति तदधिष्टानम्‌ ॥ ७ ॥ कृद सोत्यत्तर चक्रम्‌* ॥ ८ ॥ BUNT युदा चक्रमालभेत्‌ ॥ ८ ॥ ETE दति चक्रे एव संग्टज्यात्‌* ॥ ९८ ॥ श्ङ्कान्यद़, इत्यनेन AYA चक्रयोः संमाजेनं कुयोत्‌ एषेति प्रहत्तावधारणं क्रियते ॥ < ॥ * द्वाद्यायणेरप्येवम्‌ | [२.८.१४] SES | १९९५ वेश्वानर इति दक्तिणेन प्रादेना रारेत्‌* ॥ Qe | वैश्वानर दूत्यनेन ayer दक्तिणेन पादेन प्रथममारेोदेत्‌ ॥९०॥ आरद जपेद्निदेषत इति* ॥ ११॥ उभाग्यामारुह्य गिदैषत दत्येतर्‌ यश्च्जपेत्‌ ॥ ९९ ॥ छ शति सव्यानमोश्टूनायकेत्‌* ॥ VP Il छशेत्यनेन यजुषा थो रथस्य सव्ये पाऽ तयेरण्मोगायच्छेत्‌ श्रायतान्‌ कयात्‌ रश्ोनिति बहवचनसुभयता र फयेोभवन्य- TAIT WAR It दासेति ZT ATTA | 28 I दाशेव्यनेन यजुषा दिण्येरश्चयारण्णोनवग्टशोयात्‌ श्रव- यरणमाजे ALTA गच्छेत्‌ ॥ LR It WARE सछद्यारूणमुक्ता यथा देवतमादिभ्योपरिटा- Sat जपेदिति गोतमः+ ॥ १४॥ WANA रथात्‌ सरृद्धारुणं यलुरक्रा यथादेवतमारिष्य ae ee ee —_ — ~= ~ * ग्राह्यायमेटप्येवम | १९९ लाद्यायनीये [२.८.१७] om वाये(रिति waa प्रतिग्टश्णोबादित्येतदादि दरव्यानामश्वानां TUR AAA HATA श्रा* ॥ ९४ ॥ संमाज॑नप्रठत्येतत्‌ सं छत्वा विमृश्य नाना TATE पोपरि्ाज्जपो वारूणमश्रेभ्यो रथाय चेति धानच्प्यः † ॥९५॥ संमाजनप्रश्त्यवरेाषृणणनम्त' एतत्‌ wa छता विसुश्याओ्च नाना एफकस्िन्‌ za परस्ताश्जपापरिष्टाव्लपा भवेतां वारुणन्तु यजुः श्रश्वार्थमेव स्याद्रथार्थंञ्चेति एवं WATT श्राचाय ATS ॥ ९५ ॥ म्लाये चेद्‌ यथासनं व तत्‌ सवं अपेत्‌ † ॥ ९९ ॥ यदेतत्कमे नेत्छहे्थादेभं कतु तदा ओदुम्बयामेषेपविष्ट एतत्‌ सव जपेत्‌ ॥ ९६ ॥ पष्यच्ेदवयात्‌ प्रागवारुणादश्चनामानि जपेत्‌ † ॥ ९७॥ * पस्तकचयेप्यच पतितमनुमीयतेठसंखम्रत्वात्‌, गाद्यायसे तु ^स्था- दव्य quae नयत्‌ दवि दि इत्येकं वारय मन बङवचमेमेदेग Tata TITS रथश्च चाद्य तेनाग्टतत्वमली ये्युपरिषाच्जप- HRT सद्द जयात्‌ तद्‌ यथा TEATS मयतु TAT AACA: बरणायास्नान्‌ उनानायाङ्किरसाय रयन्तरमम्दतत्तमसीयेतीति” चन्विृतटीकास्ति | + गाद्ायगोाटप्येवम्‌ | [२.७.२२] भोतद्धवे | । इ १. यदि एष्यमश्वन्दथ्ार्‌ यजमानः VA वदतीति TET, तदा TAG जपिला प्राम्बारुणात्‌ मन्तादश्नामानि जपेत्‌ ॥ ९७ ॥ पुरस्ताज्नपाद्या*॥ १८॥ प्रागिति प्रहतम्‌ ॥ ९८॥ तथादान्तेषु* ॥ १८ ॥ तथा श्रदान्तेव्वश्वेषु यथा Vey: तेन प्रकारेणेत्यर्थः ॥ ९८ ॥ ` TER स्यात्तेन तत्‌ MAMAS ॥ Re ॥ रश्यमिव रभ्य चमेष्छादि agai रथेन तुख्यं तेन तत्‌ प्रतिग्टको- यात्‌ ॥ २०॥ शन्ति प्राम्बारणादेः+ ॥ २९॥ श्रलरस्यास्रपतिरिव्येतद्यच्चुः प्राम्बारुणात्‌ मन्त्ादवेः प्रतिगष् जपेत्‌, भगु तत्‌ किमिदं प्राम्बारूणादिति यदा प्रागेव वारुणात्‌ मन्लादयं ae: पठितः oad fara वच्यति पुरस्ताव्णपा- देति॥ २९॥ पुरस्ताष्जपादा+ ॥ २९ ॥ + रा हमायणोट्प्येबम्‌ | १६९८ ला द्यायनीये [२.८.२७] ATRUTAT प्राक्‌ पुरतस्ताश्जपादा जपेत्‌ ॥ २२॥ mean छतं निति वसनस्य+ ॥ २३॥ ग्राखूवा छतं निल्येत्यलुः वासः प्रतिग्रहे प्राम्बारुणात स्यात्‌ पुरस्ताव्नपाद्वा ॥ 22 It तदुदस्येदतान्तवे* ॥ २४ ॥ तदा मासा कतज्िति ay: उत्क्िपेत्‌ sana वसने यन्न तन्तुभ्योनिषेन्ं तदतान्तवं गवतादि wae Beare ni २४ ॥ दिर ण्यमर्पोये भोगादागच्छेदेदुम्नग्यामादेषयेत्‌* ॥२५॥ हिरमसपीयः यस्य भागो नास्ति तदोदुम्बयोमाङ्गेषयेत्‌ new MAMA वा ASAT ॥ PE ॥ AAAS वा ATS ज्यात्‌ न भोगाय कलयेत्‌ ve ॥ समस्तान्‌ MCAT HAT MATRA ॥ २७ ॥ एकस्मिन्‌ क्रते त्रोहियवान्‌ समस्तान्‌ प्रतिग्टकोयात्‌ न व्यस्तान्‌ ~~~ --- ~ - -- --- ~ --~~_ ~~ ~~~ ~~~ ----- ~~ ~न -- नय * द्रद्यायसेोप्रप्येवम्‌ | [२.८.३१ BITES | १६८ न एयगिद्ययैः, Wat aad एकक्रताविति श्यातिष्टामे एतत्‌ तद्य- दाङरेकायन्न इत्येतस्मात्‌ ॥ ९७ ॥ तथा तिलमाषान्‌* ॥ र्ट ॥ यथा ब्रौडियवाम्‌ तथा तिलमाषान्‌ तेन प्रकारेणेत्यर्थः प्रति- zawrarfafa वन्ते ॥ २८॥ प्राजापल्येनानादिष्टदेवताः प्रतिश्क्षीयात्‌* ॥ १८ ॥ धासां दशिणानां रेवता श्रगारि्टाखाः प्राजापत्येन aay aera, प्रजापतये मदेभभिव्येतरादिवत्‌ ॥ ९९ ॥ ष्णो मयश्च दक्षिणा इति धानष्प्यः+ ॥ ३० ॥ या wae दश्चिणाः arg प्रतिग्रदणमन्तो निवर्तते इत्येवं धाम- ष्य श्राचायो मन्यते कः graft इति रच्यते यज्ञस्य ogre कञिद्धिरश्यादिकं ददाति यथा हिरश्छमस्पौय भागादाग्े- ेदुम्बयो माद्धवयेदिति यज्ञ्य विजा देव दति च कन्याप्रदामादि तज वृष्यं प्रतिग्टकीयादिति॥ ९० ॥ भुभुवः खरिति गोतमः+ ॥ ve aye: afte प्रतिग्टक्ञोयात्‌ एवं शतम wed ATS ॥ VQ ॥ * जाद्ायओोटप्येवम्‌। गर्‌ १७० लाष्यायनीये [२.९.२] ओमिति बोमिति वा* ॥ Be I afer वं वा प्रतिग्टक्ञोयात्‌ एवं मन्यते गातमः ॥ २२ ॥ इति दिती यस्य खद्मी afer | अथ नवमो कण्डिका | पूवं नाराशंसम्भ शयित्वाइवनीये प्रताना TERT IS याद्यत्यष्ठ र स्यान्तदादिश्यादः पिबतु We WAIST TITY पतावविड्‌ तमिमं यश्चममिसम्बसानादाबासुष्यन्तु सुमनख मानाः खाडेति पूवोम्‌+॥ ९॥ दक्िणाप्रतिग्रहविधामसुक् साभ्यरतमनन्तर एष्यस्यापाकरणं तत्‌- सम्बद्धं प्रसोटकभौष्यते Farner माध्यन्दिने सयोः पूवै' we- विला श्रारवनोेऽगरी WaT Vesta चयात्‌ तस्मिन्नहनि यत्‌ ye स्यात्तदादिश्च श्रदः frag साम्यं मध्वायुरिल्येतरादिना aa श्रद्‌ बति स्वनामसाने cant पिवविल्येतदादिवत्‌ ॥ ९ ॥ खादाकारोणोत्तराम्‌* ॥ > I पूवीं यथोक्रेन मन्त्रेण इला उन्तरां खाहाकारेण लुषयात्‌ ॥२॥ * द्द्याययेोप्प्येवम्‌ | [२,९.६] See | १७१ देधं शुङयादिति धानश्पयाऽदः पिबत्‌ सेयं मध्वायुद्‌- wereld साति पूवामिमं यश्नमिय ee ॥ ३॥ au डिधा war एवं चज्जयादिति IT श्राचायं BE ॥२॥ ~ nN SSRIS Tat ॥ 8 (ठक एटा येमेवमभिसम्नन्धं Beat ॥ ४ ॥ रेवतीषु वारवन्तोयमिति षष्ट gees गैतमामदा- अ्रतमिति व्रते ॥ ५॥ रेवतीषु वारवन्तीयं पिबतु इत्येव weet vere ओतम Wea मन्यते महात्रतं पिबलिलेवं ANA ॥ ४ ॥ ` रोवत्यञ्च वारवन्ीयश्चेति धानश्ञप्य यावन्ति gees सयुः wares cease पिवतु दधदिति च यथार्थ Hee ॥ ९॥ रेवत्य वारवन्तोयश्चेत्येवं षटेऽहनि vers धानश्चपा मन्यते aAaw @ * डाहयायशनेतन SAAT Baz | ¶ डाद्यायणोग्प्येवम्‌ | † बाद्यायदेनेतेन ered शतम्‌ | VOR लाश्यायनीये [९,९.८] यावभ्ति सामानि मरहात्रते yer भवन्ति सवेषामेव परि- संख्यानं gaiq, fag दधरिति रेते पदे वथाथंमृहेत्‌ प्रागब् रेवत्थख वारवन्तीोयश्च पिबतां सोम्य मध्वायुदंधतोति शेषो we: सामाग्यः एवं वे गायजरथन्तरटशद्राजनभद्राणि पिबतु साम्यं मध्वायदंधती दधन्तीति Vaid मारते waite: सामान्यः एवे- GM उभयपरेणाकातं ATS THAT च yes यथाथे ग केवलमेव षष्ठमरात्रतयेः यज अजागेकषामषष्ठता तज तैव HUTA ॥ ६ ॥ षता रथन्तरेण वा GATE प्राक्‌ ARATE व्याइतो्मनसा ध्यायेदेरमिति* ॥ ७ ॥ करता रथन्तरे वा Aaa: Wray उद्धात स्ाम- = येमाद्पूवे दज ाइतीमेनसा WMATA: यथाश्ानारेव fag cae संख्याग्रहणं किमयं दथेति चेत्‌ उच्यते श्रगुखिङ्ग विभागा ansfcfa, arefraed dearer’ वच्यति wi ga व्याइतिग्व इति ॥ ९ ॥ THATS यस्ते गोष्विति+ ॥ ८ ॥ cama केवले ws ध्यायेत्‌ चस्ते गाखित्थेतां wax अन्यच प्रयुक्ते रथन्तरे antes खचमिति स्यवद्ाराथंमेव we पूव व्याइतीन्ध इति ॥ ८ ॥ + दाह्यायकोटप्येवम्‌ | [२.६.११ तद्ज | YOR Ta aire ब्रूयादिति शाण्डिल्य we gai व्या- इतिभ्य xe Het यरेतदुक्त ATH SAAT व्याइतीमैनसा ध्यायेरैरमित्येतरारि Unga स्तामं ब्रूयादिति भाण्डिख आचाय we श्रयन्तु कमः चं प्यं व्या इतीग्व दूति ॥ ९ ॥ TAC WITHA * ॥ ९० ॥ Ugg तत्‌ NTT मतम्‌ ॥ १० ॥ THC प्रयमाने WEA TMA ॥ V2 ॥ Tame साजि MEATS सवेन सकीखेत्‌ थावत्छलः TTA तावत्न: VAT Hay wa सवंग्रहणं किमयमिति चैत्‌ उच्यते एवं ange fut वे रथन्भरसुद्धातखश्ः प्रमथितः ween खंमोलेत्ख दं प्रतिवो रेतेति प्रथमायाग्टच्यद्य विधेः frat cia agu प्रतिवौ केतेति Aa यदिषयमेव प्रतिवौकमाणमारिष्ते तदि- वयमेवं eae गम्यते साऽयमाचा्थंः खवेषत्येषमारभते क्थ FUCA स्ाजोवयेः safeties भवेयातामिति चावता रथनरधौऽवं ATTA. BERT काखमाजन्ञापकः वच्यति प्रार्‌ प्रतिहारं waved शिरा तत्‌ was परतिवोरेतेति श्रपरे वं * उाञ्ायणेट्प्येवम्‌ | १७४ लाख्चायनीये [२९.१६ यन्ति aaa तस्ाए्ष्ठख् सता भिवर्तेरन्धमौ इति तत्कथं जिवन्तमानेष्वन्येषु धर्मेषु aie स्यादिति श्रतः स्वजयरणश- मिति॥९९॥ एवैकं TA शोभेवीचा GIFU प्रथमसवरेर- कारेभकारादिभिरकरान्तेर्दितोयखरोत्तमैः* ॥ १९॥ एकैकमुद्धौ था्तरं ममसा ध्यायेत्‌ Greater dgsenq ow ब्राह्मणे बलवला gan गेयमिति एतत्‌ साभर्ूपं ख जकारः शुव्य- at get विकल्पयति भ्रथमखरैरकारभ॑कारादिभिरकान्तेरिति HSU Gaara युगपत्किरयां द्यति बलवला gaat गेय- fafa प्रथमखरैरकारैः उक्षखराः प्रथमदधितोयदतौयचतुर्थमन्राति- खाय इति तेरकारेभेकारादिभिभेकार secre: भकारे THT STAM श्रक्रान्तेः अक्रान्ताः तान्‌ Wawa दितोयसखरोा- त्तमे: यस्तेषासुत्तमे वणः ख रितोयेन खरेण स्यात्‌ ॥ ९२॥ CATA NAAT ATA ॥ ९३ ॥ एवं प्रयुज्यमाने Cet यथाधीतं प्रयुक भवतीति एवमशि- शेते Cay IATL aura प्रयोक्रव्यमिंति श्रथं एके चवते एतेषा- मेव बल्वलेति स्ताभागां श्रतुकरण्म्मकांर इति रपरा अतिः ce न्तरे लररब्मकाराम्तरवन्ति यश्चनामि यथाशरं way तद्यथा * ब्रा्यायखेन खच्जरयेनेकखतं छतम्‌, तथा तेष केदविषये विदधे षोऽप्यस्ति | [१.९.१६] तद्ज | १७५ खरेण सवौणि व्यञ्जनानि व्यापतान्येवं सवम्‌ कामागवाभ्नाति येवं वेद यद्येते ata: wae wed विदान्‌ nag यथा चाग्नि चन्ररूग्याभाखन्ताऽपरततमस्कास्तद दु द्ाटयजमाने भवत एवं WIE arefaatia चश्मा भाति Ger भाजि Safe भाति रथयन्तर- मिति भकाराणणामेव दोत्ि द्यति avant श्थन्तरद्य सभानां खरवम्तः प्रथोक्रवया इति यज ठु व्यश्चमवम्भः प्रयुज्येरन्‌ रोधुका च बध्यायिनाव प्रजसाबुद्भादयजमाने स्यातान्तस्मादण्व्तरं प्रयु्ामः सरवन्ति agai यथाच्चरं दश्रयेत्‌ एका शतिः तस्मादिकष्यः स्यात्‌ ॥ ९२ ॥ प्राक्‌ प्रतिशारा्चतुल्र शिष्टा तत्‌ सवं प्रतिषोखेत* ॥१४॥ प्राक्‌ प्रतिषाराखलाग्येश्शराणि frst तशतुरशरं प्रतिवौरुेत WATT HATH सम्मोलन विधावेषाक्रम्‌ ॥ ९४ ॥ सुत्वा वरश्चादयेत्‌¶ ॥ १५ ॥ QA रथन्तरेण यजमानं वर प्रति मेरयेत्‌ ॥ ९५ ॥ तस्याप्ठस् सता निवकेरन्धमीः † ॥ १६॥ + KGaA दजजयेनेक रषं कृतम्‌, तथा तेव क्ेदविषये fqnaate | ¶ ब्राह्याययेऽप्येवम्‌ | † गयेन खजद्येेकद्धषं जतम्‌ | rod | areata [२.९.१९] तस्य TORTS TES सतः निवर्तेरन्‌ ध्मः TAA म्बाचा- zat wal: वें मिवक्तेरेन्‌ wate गहणं किमर्थमिति चेत्‌ उच्यते तस्येति rea न हशडामरेव्ययोष्ठ पुनरपि रथन्तरं wear: खता निवन्छररन्धमौः तथा aa इति verre तु रथन्तरस्य Trea सते जैव farce, तथा ठतः ॥ ९६ ॥ सदस्तामैरिति गमः ॥ VO I we स्ोभ्रर्धम्मा fancied गातम sve मन्यते नरु aa एवाथेषेण wat fran. तस्तेभनिटत्तिर्थन गेातमस्ता- भाल्िवभ्लयतीति उच्यते, वच्छति साभा एवाण्वियुरिति weraa: दूति on परमतमनुमतमप्रतिषिद्धमिति तेन गेतमस्याजिष्यृष्टा एव स्तोभक्रियाः ॥ ९७ ॥ | सोभा एवान्वियुरिति धानश्ञप्यः † ॥ ९८॥ सर्वेऽन्ये wat श्रष्ष्टस्य निवक्तेरम्‌ साभा एव कवा च्रभ्वि- युरित्येवं घानच्छप्यो मन्यते ॥ ९८ ॥ अग्रिामसामसन्धिसान्नारोवाष््टं AeA शाण्डि- ल्यः † ॥ १९॥ ~ AD ° © जाद्यायओेन खनदयनकङज हतम्‌ | + गाद्यायगेप्रप्येवम्‌ | [२.६०.१] STE | १७७ श्रग्रि्टामसामवा यदा खात्‌ सन्धिषामवा तदा श्रष्ष्टमपि स्साभेत्‌ एवं ्ाण्डिच्य श्राह ॥ ९९ ॥ PEAT AS न सतोभेदिति खविरो गेतमः* ॥२०॥ सवेत्र॒एष्टगतश्चान्यत्‌ wages न स्ताभेदिति ` सविर गातम श्राह ॥ Re ॥ इति दिवीयस्य वमी कणिका | श्रथ दशमौ कण्डिका | वामदेव्येन सोवष्यमाणः प्राक्‌ स्तोमयोगाद्रावो अश्वा अजा- वयोत्रोदयायवा इति मनसा ध्यायेत्‌» ॥ १॥ इृषद्रयन्तरयोाः सामान्यविशेषधब्मखक्ताः साम्प्रतं वामरेव्य- धमो faafear: ताज्िवक्षुराइ | वामदेव्येन साव्यमाण इति वाम- देव्येन साखा स्ताव्यमाणः सोतुमिकन्‌ Gs स्तामयागात्‌ गावे war श्रजा इत्येतदादि मनसा ध्यायेत्‌ WATS SH: यथाङ्खौपुबा- निति, श्रय विसमासः किमथेमिति चेत्‌ गोऽशवाजावित्रीहियवान्‌ मनसा ध्यायेत्‌ इत्येवं वक्षव्यमासौत्‌ उच्यते wana तदा * ग्राह्याययेोट्प्येवम्‌ | RR १७९ MAT [२.१६०.४] गवारोनां द्रव्याणां ध्यागमभविखत्‌ तदेवं माग्रदित्यत श्रार Were गावे श्रश्वा इत्येतदादि तेन किं mar war इत्येतदादि मन्व ममसा ध्यायेदिति ॥९॥ TMA यः कामा यजमानस्य स्यात्‌ स सिध्यलिति ATTA ॥ २ ॥ ब्रह्मसाजि WIAA थः कामा यजमामस्य भवेत्‌ स सिध्यलित्थेवं ध्यायन्‌ यजमान उपासोत श्र Seay: किं क्रतकामस्य ध्यानं उत- यथाकाम्यं कामस्य ध्यानमिति उश्यते, कतुकामस्य ध्यानं न यथा- काम्यं कथसेतद्गम्यत इति चेत्‌. उच्यते, उदेशमिदेशाभ्यां यः ख दूति यः क्रतुकामस्त' ध्यायेदिति sae fe ब्रह्मसाज्ि यजमानः कामं ध्याये दिल्येवमकच्छग्ु जम्‌, ॥ २॥ तथेतर SHAT ॥ ३ ॥ तथा इतर उद्भाता aware कामः सिष्यलित्धेवं ध्यायन्तु द्येत्‌. ॥.२ ॥ आर्मबेण स्तुता परोडाशादेकेकं पिण्डन्त्ो रस्तोन्वाप- TH दारा UA प्रपद्याधस्तात्‌ खस्य चमसस्य कुयु - # ब्राहाययोप्येवम्‌ | [२.१०.७] BASS | १७९ यंदासन्नः स्यादत्र पितरोमादयध्वं यथा भागमावृषायध्व- मिति* ॥ ४ ॥ श्राभवेन पवमानेन Gar तार्नीयसवनिकात्पुराडाग्ात्‌ एक- qi weer एकैकं पिण्डन्ीं ater श्रपरया दारा प्चिमया are efagit प्रविश्छ श्रधस्तात्छस्छ चमखस्छ खमीपे दर्भेषु पिष्डा- Paes: यस्मिन्‌ काले श्रासादितः खात्‌ efagia चमसः पिष्डा- faura जपेयुः va पितरेामादध्वं यथा भागमादट्षायष्यमिति ॥४॥ तमाद्ियमाणं प्रतिमन््येरन्नमोमदन्त पितरा यथाभाग- मावृषायिषतेति* ॥ ५॥ | + hi. तं चमसं भक्ायमादह्ियमाणं प्रतिमन्वयेरलमीमदन्त पितर इत्यनेन ॥ ४ ॥ सेम्यमाइतमुद्गातावेसेतायुम प्राण दूति+ ॥ ९॥ ओाम्यं चहमाइतं उद्भाताबेशेत श्रायुमं प्राण इत्येतदारिमा यजुषा खाध््रानां ¶ देवानां सजमासोनामामिव्येतदादि ब्राह्मणं साम्ब ख वेषणं दशयति उद्ाटग्रणं श्राचार्यग्रेली eset कर्मणि aaa अ्रवश्चमुद्गादयशणं करेति ॥ ६ ॥ पुनरसात॒ SAAT ॥ ७ ॥ + ब्राह्यायगेप्येवम्‌ | १९८० लाद्यायनीये [२२.१०.१९ TY साम्यावेचणयसलुषः FATTY WA: श्रजाश्यते swmife पूवोन्तलच्तमिति एवं fasraart मन्वस्यान्ते तत्‌ किमिदं frarat क्रियत इति उच्यते वच्यति तं दज्रमेऽदन्यभ्यस्छेयु- रिति तजेतावन्छन्ताग्यासप्रदशेनार्थमिति ॥ 9 ॥ तं दशमेऽशन्यभ्यस्येयुः+ ॥ ८ ॥ तमवेक्षणमनग्धस्स्ान्तं दशमेऽहनि FEA: ॥ ८ ॥ यनो THAR! ॥ ९ ॥ TT प्राण TMS WUT खाने यो यममिल्थेतमेके TTA मन्यन्ते ॥ < ॥ वेण लेवावेकतेत ॥ १० ॥ तशब्दो Brewed. यदेतत्‌ पूौकमवेलफमन्धं तेनेवावेक्तेत न दितौयेन ॥ ९० It 7 तसिब्ह्टानामिके अवधायाक्तिणो विमाजीनि येना- ाजिमिति † ॥ १९१॥ + जाद्यायसप्रप्येवम्‌ | + डाद्यायमे वि्रेषोएस्ति। [२.९१०.९१६] श्रातद्कं | १८१ तिनु्तरधृते सोम्ये चरो शङगुषटञ्च श्रमामिकाङ्गुलिञ्चावधाय श्रशिणौ विन्डशेत्‌ येनाद्याजिमित्येतदादिना ayer तस्मिन्‌ ग्रणं यरि पूरेण यदयुत्तरेणावेन्ेत कुयौरेवेतत्‌ ॥ ९९ ॥ एवमितरे कयाताम्‌* ॥ Ve I एवमनेन विधिना इतरो WEY कयोताम्‌ ॥ ९२ ॥ परतिरत्ता TET ॥ ९२॥ एष क्रमः प्राता पूवैः TATA प्रतिरन्त ॥ ९३ ॥ AAA OPTS BLA: † ॥ १४ ॥ तमवेकितं सोम्यं प्रतिन्तं स्तरण इत्वा पञिमया दारा निक्राम- येयुः यदि वा ब्राह्मणोक्रेम विधिना serena दक्तिणाद्धं सदसो mead सोम्यातिथेषं प्राश्रोयादिति ॥ १४॥ यन्नायज्नोयस्य fare प्रति TATRA † ॥ १५॥ पन्न ATK ATTA ॥ ९१४ ॥ निधनं प्रति cen दक्तिणमूरूमभिषिच्चेम्‌ † ॥ ९९॥ ~ AR e © ्राह्यायन GITITHGA AIA | + जाश्जायशेाःप्येवम्‌ | ASR लाद्यायनीये [२,१०.६९] निधने उच्यमाने पन्नो पाकेऽच्नलोभिर द्विः खं दकिणमृरुमभि- fry तत्‌ दचिकानूरूनभिषिश्चन्त इति fe ब्राह्णम्‌ ॥ ९६ ॥ ढतोयायां स्तोचीयायां प्ररुतायां सवं तदुदकं निन येत्‌ ॥ YO It - हतोया्यां स्ताचोयायां प्रस्ठता्थां पन्नो सस्वरा ` सवेन्तद्‌- दकं जिमयेत्‌ sama निरवपिषवाचौ उत्यिसाजोया्यां कर्म स्ताजोयायां प्रम्ठतायामिति विवदन्ते इतीयाशरब्देन कमस्ताचेया- यां न्यातरम्‌ ॥ २७ ॥ उत्तमायां स्तोकीयायां भुवद्याजायिभुवद्राजेष्िलयभ्यस्ये- न्नामिति च निधनमनुष्टभमुत्तमामक्षरोणान्तत दनि श्या- Ce ॥ ९८ ॥ स्ताचस्यात्तमायां साजीयार्था सुवद्ाजायि भुवदगओष्िति एव- मभ्यासं FA Ta चतुरल्रस्याभ्धासे सति नामिति च निधनम Fale Gass ब्राह्मणम्‌ श्रनुद्ुभसुत्तमां सम्पादयतोति श्रशरेणान्ततः प्रतिष्टा्यमिति च ॥ ९८॥ अनभ्यासन्वाचाय्य निधन TAA शाण्डिल्यः † ॥१९॥ * ा्ायमेोय्प्येवम्‌ | † गद्यायलेनेतेन BATS छतम्‌ | [२.१०.२२] STS | १८६ ्रनभ्यासमेवाचायौ मन्यन्ते चतुरक्षरस्य निधनश्च यथाखायमेव कुयुरित्येवं शाण्डिल्य weet मन्यते श्रमभ्यासञ्चेति चशब्दः तु- शब्दो Ca, को हेतुः यसमात्पक्तापन्यासब्राद्यणमेबेदं प्रकरणादिति at Ufa fen ren | AMAT LTT दतापोचिष्ठोया ब्रुयात्तदेनमन्बालमे- रन्नपाव्रणवानाः+ ॥ २० I ` ` तद्यश्ायश्नीय॑॑यदा यस्मिन्‌ काले श्रगुशंखन्‌ हेतापोाहिष्टोया था Fa तदा तसन्‌ काले एनं हातारं श्रन्वालभेरम्‌ Why: श्रपाटषानाः ` प्रावरणान्यपास्यमानाः swat दति सर्वेषां पूव प्राडतानां feet दशयति om प्राहतेनेाद्गेयमिति चैशागरेणा- afaqrerafa तत्‌ aware. सवषां प्रावरणं दशेयति हेतुखम त्वात्‌ fa हेतुसमलनम्‌ श्रमभिदा्ः it २० ॥ : श्नन्यत्‌ स्थानगतस्य निवत्तेरन्‌ WaT ॥ २९॥ यज्नायज्नोयस्याग्नि्टामसाजेऽन्यखाने | प्रयुज्यमानस्य Ga Wal fraAT] ॥ २९ ॥ यदन्यदग्निष्टोमसाम्‌ ATA सद,” ॥ २२ ॥ यदन्यदग्रिष्टोमसाम भवेत्‌ तस्य Tat भवेयुः ॥ २२ ॥ * द्राद्याययोटप्येवम्‌ | १८४ लाद्यायनीये | [2.22.0] अदिद्धार त्‌ प्रतिषारवेलायां पल्नमुद्रातेश्षेत* ॥ २९ ॥ afeqrtefaersrarte प्रतिहदारवेलायां पतीमुद्भाता tea Gat चोाद्भातारम्‌ ॥ ९२॥ अनुब्ाह्मणएमावचिकान्‌ HAL स्व FATAL साम्नि+ ॥ २४॥ ये ब्राह्मणे we arfe प्रतिषन्नामा oar: एवं BATES पप्रौ म्बयमिति सुशंसिषमिति चैतान्‌ स्वेष्व्चिष्टोमसामसु दशयति ae aw पवमानमगतेऽपि यश्चायन्ञोये भवति न केवरं यश्ञायन्नोये ्रखन्य्िन्‌ रथन्तरेऽपि श्रथ साथोति किमथं उच्यते यदा च्य- न्तरव्वक्ु ways क्रियते तन्तदापि see इति gee इति वा सन्ञामयेत्‌ ॥ ९४ ॥ - इति डदितीयस्य दशमी कण्डिका ॥ श्रथ एकादभ्रो कण्डिका | ठनोयसवने स्वेषु ay समापेषु भक्षयित्वा Ari विमुश्चेय कतस्य त्वेति ॥ ९॥ * द्राह्यायशेप्प्येवम्‌ | २.१९.) तद्धने | Yee दतोयसवने सर्वेषु स्ताजेषु समापेषु मशचिला werd स्ताम- विभेष्वनं इयुः तख लेत्यनेन अशुषा, ननु तत्‌ किमिदं तीयसवन- ane यदा स्वव स्ते जेषु GANA उच्यते बदन्तावद्यशरुपरि सनिभलात्छमानतं तच fatret age तस्िखेव क्रमे प्राप्नाति चरतः raged तावत्ियते कथं न केवलसुपरि सन्धिभश्षात्‌ कोमविनाचमं खात्‌ यस्यां य्था संखायां ऋतुः eared तच्ा- wet sareat खआारिति श्रथ सवेग्रदणं किम्यमिति चेत्‌ are fafa बहवचमसामण्यी स्थिद्धे aaa बूदमुश्यते इदं सामविभेा- चमं mama ge प्रतिस्ताचश्च aaa भवति gre च विमोचनं भवत्येव तस्य च गुक्षस्य सोमस्य afaq काले विमा- चममित्येष संश्रयः श्रतः सवग्रहणं travers: कथं पूर्वेष्वपि सोतेषु एकेकञ्िन्‌ साजे भल्तयिला स्तामं fagag: श्रच तु aite- waa कथमिति ॥ २ ॥ दकिणेः पाणिभिः कुशाः संलाभयेयः* ॥ २ ॥ ATTA एकजोकरणं FT ॥ २॥ यजमानवाचनादनम्तरमज वा यजमानं ATR मा श्योतिषेत्यसावनुमातनु fe ज्योतिषेति यथाज्येष्ठं पुराणां नामानि DHA 1 ॥ ३ ॥ + अद्यावमेप्रप्येबम्‌ | aR † जाख्चायदेनतेन खजचतुषटयं शतम्‌ | Rs qed areata (२-९९-४ यजमानवाचनमादनन्तरं यदेतत्‌ Gre स्तमसौति यजमानः वाचनं एतस्पादनन्तरं एतत्‌ कम FA TELAT WA वा श्रस्िन्‌ काले कुानां संलाभनं Bar Ba: इति विकल्प तन्तवे मा च्या awa ्रसावसुमातनुहि ख्यातिचेति यथा ae पुषाण नामानि गक्लौयात्‌ श्रसाविति सवैनामस्ाने नाम wear At Ar च्छटा यथा wae Hay तन्तवे मा व्थातिषा SNE भरुः araafe विष्यमिच श्रनमातनुहि सामन्ते अरगुमातमुहि Baraat श्रपरे प्रत्येकं पुरस्ताञ्जपेापरिष्टाश्जपोा Gale ॥ र ॥ जनिष्यमाणा इत्यजातेषु* ॥ ४ ॥ ty TAG जनिव्यमाणा दूति सवेनामखाने कयत्‌ VATA तन्तवे मा च्योतिषा जनिग्यमाणा श्रमुमातनुत. ज्योतिषा श्रलात- FIAT HE Hat श्रवते जातघुजाऽपि Tarai नामानि Wear जनिव्यमाणा दति गहोयात्‌ श्रा्ौधागलात्‌ जनिष्यमाणा इत्य जातेखिति प्रतिपन्तिरियमिति ॥४॥ जातेग्बजातेषु च TA LEI Tage ॥ ५॥ जातेषु अजातेषु च पुजेषु सेषु पचा इत्येवं TAUET प्रयोगः ama मा च्येतिषा पुजा श्रनुमातसत च्यातिषा यद्येकः Hairy तथापि AWTS Bary ASE FANT ॥ ५ ॥ + जाद्यायजेटच्येवम्‌ | [२.१९.८] BATS | १८७ AISA हारियोजनस्य यथेतमपरया दारा निषामन्तो जपेयुः HAC re ॥ ६॥ वषयरङृते हारियोजनस्य ₹दिषः हारियाजनस्येत्यवथवखणा षष्टो यथेतं यथागतमित्यथैः fe i यति Ue क्त TS चेन्‌ ETT † १८॥ Vitae aq | : खभ एव wea: र # ने ज = Sse way Nery wes alee a ७.8 aire भेव TE Say. Vitazy ’ 5 FEU qlee: विमं ey एकान तः ~ = Weitere श्रये 2 PUR च भ eu नेषु एतसान्यतरस्मिन्‌ व्ये नियाश्नाणां Tater TRS ॥ ९८ ॥ ww. ree eee STMT Sen | [२.१.२९] SRE । २०१ अनदुपङन्दसा TAT’ ॥ १८ ॥ षोडशिनि सजे यखमसः तसागुषटप्‌ च्छन्दसा ASAT: ॥९९॥ | पूवण वा*॥ Re Ul WHE चमसस्य wety, Ox we Tae STE इैरिवद- wftarg स्हवीरलित्यनुषञ्यतएव ॥ २० ॥ तथा SAY TATA राणा ते ते मथ्य चक्र AT श्तं तयोरदमन्‌भच्यं भरूथामि वाग्जुषाणा सोमश ठष्यन्विति Te ॥.२९॥ तथा कुवन्‌ YAS मण्ेश चमर NYG दशं sates राजेल्येतदारिना यथादस्धचितेम मन्ध ग्रहस्य ASAT: ॥ २९ ॥ इनद्रमिद्रति वा वाग्देवी सोमस्य पिबल्नित्येतदभि कया ॥ RP इकमिङधरिवदित्येतयचो anedt मख पिमिनित्येतरधि- कया भखयेदिति विकश्पः ॥ २२॥ * ग्राञ्ञाषेोएप्येवम्‌ | Rod ला्धायनीये [२.१.२७] शद स दति चमसस्य सजे जिष्टुपच्छन्दसा वाजपेयं सान्न भक्षयेदिति गातमः ॥ ९३॥ वाजपेयसाजि Freq च्छन्दसा CAT कन्द श्रादेशं छा WET दिति गेतम रावा ary तच्छन्दस््नात्‌ VTS ॥ २९॥ WISTS धानश्ञप्यशाण्डिन्ये + ॥ २४॥ अगुप च्छन्दवा वाजपेयसाजि भखयेदिति धागश्नष्यन्राण्डि- ATTAIN: BVT: we सभाग इति श्लु- एष्‌ च्छन्दसा राजा ॥ २४ ॥ अनु पच्छन्दसा राज † ॥ २५॥ न भखयेयुः MISA TWH ॥ २५॥ ` TAH ठचेभ्यः सन्धो हि A" † ॥ २९॥ एयङ्नानेत्यथेः नानादचेभ्वः सन्धो eg: नानारैवत्यलानत- चागाम्‌ ॥ २६ ॥ TE यजुष इति भच्छः ॥ Fo | + ्ाद्यायदेगेतेन awed छतम्‌ | { आञ्चायगेपप्येवम | [२.१.१९१] Sera | ace TOAYT CIA यशुवा सन्धा AW: ॥ RO ॥ -गावचकन्दसातिरिज्तस्तोतरेष्िति गोतमः+ ॥ RC ॥ अतिरिक्रलोजेषु गायजचच्छन्दसा भक्षणमिति एवं गातम TTA मन्यते TARY ATHY YIN काऽन्या गायश्चात्‌ ख्यारिति ॥ श्प ॥ एयग्‌भककन्दभिरनुपूवमिति धान्जप्यशराणिडिल्यो* ॥२९॥ यानि शलारि भलदढन्दा सि तैः पथक्‌ पथक्‌ श्रागुपूर्येण चतुस्‌ ay तदागुपू्ेश भ्येयुरिति धागश्जणश्राण्डिखयावाचायोवा- तुः सम्भवा सर्वेवां भलडढन्दसाम्‌ Way, Aru: wordt टेवतानाश्च डन्दाभावात्‌ ॥ २८ ॥ 7 अनुष पच्छन्दसा AT ॥ Be ॥ WAG ENR. श्रगुषप्भागनिमिभलात्‌ चदूञसुकयभ्वः श्रनु- छम: सभाग दृति ॥ २० ॥ ,. SECT Te ॥ ३९॥ GEA वा WAT AGAR SUPRA भच्छहम्दसाम्‌ ॥२२॥ © ब्राह्जाययोपरप्येवः । Ree area [exe] सन्धिवद्धार ॥ ३२९५ अथा वा WAT तत्रा खा AWRY: AERA wee VAT STATA ॥ २९ ॥ इति edize प्रथमा afagar | श्रथ fection कष्छिका। आहिताभ्निरसामग्राज ey सोमेन याजयित्वा परि भक्तं कुर्वीत ॥ ९॥ Ga: वाडजिने wat: Sree ख भश्विश्वागयुक्ं धाकदति- रिक्रस्ताजाणोति साम्परतसुपरि भषविधानसुच्यते श्राहिताद्निः श्रा- हिता अग्रयो थेव स श्राडिताग्निः श्रिमयाजी येन सोमेन eet स धामयाजौ म सामयाजो Hara परम्‌ अरन्यं Area याज- fan wafers कुर्वति श्रपरिभ् दति कर्मेशः स्ना परख्वाभ्रिषु येन सामा भितः तेम ae परिभक्षिताः पितरश्च तदपरि- pred क्नीरण्यते. wg आदिताभिरकं fers यदा + माद्ञावयोपप्येवम्‌ | [३.२.] Tae | २०९ अवच्यदसामयाजोति नद्यमाहिताग्मेः Brava: श्यात्‌ श्रन्यार्थे म वादिताभ्निलं विज्ञाप्यते we गाष्ेयत्यदकििणाम्ाखवनोयेषु श्रा- ञ्याधिखयणद्रसानिधानाज्ययदणान्यादेच्छन्ते तायां प्रातराछ- तावाञ्यं गादपत्येऽधिभिन्योदगुद्धासयेत्‌ कंसे चमसे वा द्रष्यानवधाय दचिणम्मावुपसादयेत्‌ स्फयदभमुष्टो च पथिमेन mea गला पञ्चा- दाषवनोयप्योपविश्व वेण FIs VPA स्यादिति श्रय च कर्मणो नान्तरेणाहिताग्नेः प्रसिद्धिः तदेवम्ादारिताभ्चिले सिद्धे यदुच्यते श्राडहिताग्रिरित्येतदनर्थकं तस्मादाहिताभ्नियदणं न ane करियमाखे कारणं वक्रम्‌ उच्यते, afer न कुयात्‌ श्रनाहिताग्रेयौजनप्रसङ्गा न श्यात्‌ साऽयमाहिताभ्नियणं करोति श्राहिताग्निरशमयाजो परं सामेन याजयिता दत्थ कर्म॑ yay श्रनाहिताभ्रियाजयित्यापि परः भ वेदं gaia यावता तस्याग्नये नेव सन्ति येषामपरिभचलार्थशनेवेदं कं करियते श्रया- सोमयाजौति किमथे यावता वच्छति समयाञ्यपोति श्राण्डिष्य दृति श्रसामयाजियदणं कथमुच्यते श्रनिष्ट्रथमस्तेद कम ख्यात्‌ इति सेमयाजो fe श्रनाहिताग्भिरपि भवति सत्रेषु aura: वसोमयाञ्छेव श्रय परग्रहणं किमथं यदा याजयिदढव सिद्धमेतत्‌ परमिति-उच्यते, wow परमेव याजयिता म पितरं वा पुव वा ्रातरं वेति निगणः खजनः WaT योऽन्यः परः पर एव सः ॥९॥ सोा्मकाज्यपोमि शाण्डिख्यः+ ॥ > ॥ + ग्राह्याययोपप्येवम्‌ | R98 २९५ काद्यायनीये (६.२. ९] सोमयाञ्यण्येतत्‌ कमं योरिति As: श्राषायं श्रार, साम्य AAAI HAT, कसव्यताश्यते ॥ २॥ तायां प्रातराङतावाज्यं गाद्ेपत्येऽधिग्रित्योदगृदा- सयेत्‌+ ॥ ३ ॥ तायां प्रातराङत ङतेऽगनिराजे राच्यं चतं गारपत्याग्मा- वभिञ्ित्य उदक्‌ उद्वासयेत्‌ ॥ २ ॥ कसे चमसे वा द्सानवधाय दक्तिणाग्रावपसाद- येत्‌*॥ ४॥ कंसे वा भाजने दारे वा चमसे दधिद्रष्धानवधाय दध्यवख- वान्‌ दचिणाग्रेः att स्ापयेत्‌ ॥ ४ ॥ स्पवदभमुष्टो च+॥५॥ खख दभेमुष्टिख खफदभेमुष्टी दक्षिणाग्रेः समीपे स्थापयेत्‌ si पञिमेन mee गत्वा पञचादावनयस्योपविश्य सवेण TST एृक्लोयाद्यावद्गद्दोनो Ue ॥ ई ॥ दर्पान्‌ खपदभयुष्टो च खापयित्वा श्रनन्तरं पञचिमेन प्ररेथेन © जाद्यावबेटरप्येवम्‌। [are] Hea । २९९ TIA गला श्राहवनोयस्य wea प्रदेपे उपविश्य anawy गाेपल्येऽधिभिव्योदग॒दाशितं तस्मात्‌ aaa सुचि रश्गेयात्‌ यावद्‌- गरहोती सयात्‌ यदि was erat यदि पश्चग्ट्डोती ॥ ६॥ तञ्जुड्धयादिमामग्मं शरणिं मोषा न दूममध्वानं यम- गाम दूरमापिः पिता प्रमतिः सोम्यानां निमिरस्पुषि छन्म- त्याना खादेति* ॥ ७॥ यदि wquetd यदि qed तच्जंयादिमामग् द्य - तदादिना यथाद्धजितेन WaT ॥ ७ ॥ एवमेव TH पष्यमस्त्योषधोना९ TATA: प्रियत- मा तनूरिद्रसय प्रियतम Ut खादेति* ॥ ८॥ एवमेव wer यदि wae यदि पञ्चग्टशीतं BIT पष्य मित्येतदादिना यथास्चितेन wae Fw ॥ ८ ॥ आज्यस्य पवान्‌ Te Teel दघ्न उत्तमं विभ्यो देवेभ्यः खादेति ॥ ८ ॥ ` श्राञ्स्य पूर्वान्‌ यहान्‌ wwe यदि चतुगछंहीत' चीमाश्धस्यं 1 * ११ डाद्यायशोय्पेवम्‌ | २६२ | areata [६.२.११] wera * ब्राह्यायशाऽप्येवम्‌ | RRe arate [2.8.25] AAA अनः TIT" ॥ २९ ॥ नेमान्‌ BATT: TAL परिवेषट्याऽन्धज ॥ २९ ॥ सर्वेषां सवनानां प्राश्नोयुः* ॥ २४ ॥ सर्वेषां सवनानां खवमसुलौयाम्‌ wefan wag Tey भाजनं BFA ॥ २४ ॥ कराधानते वजेयेयुः* ॥ PY SPT: ।॥ २५ ॥ एतानि व्रतानि STATS + ॥ २९ ॥ एताजि यथोादिष्टत्रताङ् Zerg भवन्ति ॥ २६ ॥ DATITS वा † ॥ PO It श्रथवा दौशासु चापसत्‌सु च ॥ २७ ॥ अरावा VAAN † ॥ RE ti यावदा खजसमाभ्िरिति एतानि यथासम्भवं |W ke ॥ * ज्राद्यायखेाय्प्येवम्‌ | + xreeat wares मास्ति । [१.9.ब्‌] श्रोतदधजे । RRL क, ayaa” उदयास्तमयावभ्याराषणश्च ACTS HVA वजेयेयः* ॥ २८॥ श्रादिव्यस्य Seana श्रग्याञ्चावणश्च दविषः प्रते Garg afeate वजंयेयुः wie कालेषु बवे दि खागमाखनं वा ARAM Re इति उतीवस् water कण्डिका | रथ चतुर्था कण्डिका | तेषाश्चेदेनाएस्वयाणां किच्विदेयाट्‌ ग्रइपताव्पदवमि- च्छरन्‌ † ॥ ९॥ तर्षा उदयास्तमयाग्याश्रावणानां afeate स्थानं fafeara- WEA रहपतावुपदवमिच्छेरन्‌ उपवे ग्टदपतिरधिकरण्ग्तः WHIT: GHATS TWAT: ॥ ९ ॥ तच्चेदुद्रातरि † ॥ २ ॥ बं यटि रुदपतिः एकां चथा्णं कि््चिरागच्छत्‌ उद्गातुः शका हाद्पदवं यच्छत्‌ ॥ २ ॥ STAG वा स्वेषाम्‌ † ॥ र ॥ ey a ee a ee ee * * दाहाय fanarfe | + ग्राद्मायबेप्रप्येवम्‌ | RRR लाद्यायनीये [३.४.६| दीकारुपृष्येण वा यो यस्यानन्तरं Sifer. ख तस्मादु पवमि- च्छत्‌ ॥ ३॥ परितासु वसतोवरोषु सं विशेयुः+* ॥ ४ ॥ वषतीवरौपरिरणे छते ततः BUS: ॥ ४ ॥ aaa कथित्‌ प्रेयादतोर्थन reared णानाडि- alfa eye ॥ ६ ॥ तेषां सजिणणं यदि कथित्‌ धियेत तमती्थेन frye fae श्राह व्येणाग्रिना श्रनादिताभ्भिन्ददेयुः तेषां सविरणां श्रारा्ेण लाकिकेनेत्येतदिधानं श्रनाहिताग्रेरपि सचासनं दश्रयति ॥ ५॥ अरण्यारग्रीरं समाप्य ते आप्रानेन farsa निर्मन्थ्य नाददितामिम्‌* ॥ ६ ॥ अरण्योः Hil समारापणं शवा मन्वे श्ररण्णै श्रान्ना- नेन तोयेन fata निमेग्धयेनाग्निना श्राहिताभिं ब्राहायओाट्प्येवम्‌ | २२४ लाख्चायनौम [३.8.१९ ave विघवतः ये अजाऽभिसवाः तेषु च भौ यभा wd दति ॥ < ॥ यशोभग इति Tye ॥ ९० ॥ तेषामणूुद्खं येऽभिञ्जवाः उन्तरस्मिम्‌ प्लसि † तेषु यथे भगं Tad यत्यासः स्यात्‌ ॥ ९० tt सक्ृददिवी ae पुरस्तात्तथापरिष्ङ्गगे दतरोष्वित्वप- रम्‌*॥ ९१॥ श्रपरमन्यदधिधानं बद्धवा am परस्ताद्ववेत्‌ तथोपरिष्टादिष- वतः जिव्वभिञबेषु wafgal यणे भेत्‌ भग इतरेषु श्रभिञवेषु स्वात्‌ ॥ ९९ ॥ भर्गः Tafel पक्सि यश उन्तरकिन्निल्यपरम्‌* ॥ १२ ॥ श्रपरम्‌ waren विधानं भगः पूरवेस्िम्‌ पचसि शात्‌ ज्र eachafata श्रभिप्लवेव्िति प्रहृतम्‌ ॥ ९२९ ॥ एताभ्यामक्तं Ae प्णद्धाप्एड़ाय” ॥ ९२ ॥ व ~ ~ ——~_—ee eee Bs ee ee SS * अ्ाययेोपप्येवम्‌ | + wepftadena: पाठः wa इति साधुः किन्तु TEE पुशकोष्व प्यनेकाज GT TA चेवं TMATTTT Cle: | [४.9.१द्‌| तद्धे | २९५ आभिञ्जविक एवं चतुरथेऽहमि पठति वोङग्दद्ाग्टद्धयघ्चेति aarcan एव fae: स्युः ये भगेयश्नसः ॥ २२ ॥ विषुवत wg वोद्कमेव स्यादिति धामच्लप्यः+ ॥ १४॥ विषुवत ऊहं येऽभिश्चवास्तष्‌, वोद्कमेव स्यात्‌ न VETTE यम्‌ इत्येवं धानञ्ज्य ASAT मन्यते एवशब्दोऽवधारणाथः ॥ ९४ ॥ पमे Fa गेय सन्ततिः स्यानभानवात्यवेश्वाखर wire ॥ १५॥ ugasfaga ufwaefa ara गधं सन्ततिः ena afar AAA TGS स्यात्‌ हत्याम्‌ श्रजाम्यर्थेन उक्रमषोखाम चम- wa दृति गायकचश्च य एवश्चापत्थ wuts: ्राक्ररवणेन्तान्य॒न्तरे- fafa ॥ ९५ ॥ इषोवृधोयसमन्ते प्ष्यानन्तये' षष्ठे+ ॥ १६ ॥ एवं ana: पठति श्राभिञ्ञविके षष्ठेऽहनि इनदरायेन्दा AAA दति मायबश्चाश्दकञ्च श्टदिषाटधोयं कुग्योत्‌ ग्ट्यमामः सु इत्येत्ये ड सोतारं जिनिधनन्चाग्याख्य' qq वमनं कुयात्‌ सत्‌ बषृदित्यक्ेन वे we कतरश्िक्नमिञ्जव इति साऽवमाचाग्धैः खषटौ- * ब्राह्यायद्धोय्रप्येवम्‌ | Re २शद्‌ शाद्यायनीये [2.8.२०] करेति Vea षष्ठेऽहनि इषा धोयद्च शमन्तश्च इषाटधोय- समन्ते यद्छाभिञ्वस्यानन्तरः एष्य; स्यात्तस्य वष्टेःहमि क्यात्‌ wey qeaed किमर्थमिति चेत्‌ यदा we विषये एव एते उक्रे उच्यते श्राटत्तस्छाण्येतस्मिन्‌ wate नियमार्थम्‌ ॥ ९६ ॥ पक्षिन्‌ पक्षसि विषु चतुथऽभिशवे Tare ॥ १७ ॥ «(Wafer vefe षष्टे मासि चोनभिश्चवान्‌ पठति तच fay कर्तव्येषु प्रथमे लप्यताम्‌ उतान्य दति संशयः साऽयमाचाय्ये are fag कन्तव्येषु चतु gaa श्ाक्षरवष्यवानिति ॥ ९७ ॥ एत एवावृत्नाजडं विषुवलाऽभिवाः ॥ १८ ॥ aud पूवसिन्‌ पक्षसि श्रभिश्चवा श्रगुक्रान्ताः एत एव सवं उत्तरिन्‌ wate MSM भवेयुः उत्तमादुत्तमादारण्येरन्‌ नतु प्रतिमासम्‌ ॥ ९८ ॥ तेषां प्रतिलाममदान्युपेयुः* ॥ १९॥ तेषामभिञ्वानाम्‌ saat सताम्‌ श्र्ान्यपि प्रातिलोम्येन QT. षष्ठादङ Brea प्रातिलोम्येन यावत्‌ प्रथमम्‌ ॥ ९८ ॥ एष्यख्वरसासाखखच* ॥ २०॥ * डाहमयायखोय्रप्येवम्‌। [३.9.२४] वदधते | २९७ VAY खरसामानश्च पृषटयसखरसामानः तेषां yerartarat उक्सरसमिन्‌ पश्चसि प्रातिलोम्येन श्रान्युपेयुः ॥ २० ॥ दशराचसमोपे fag चतुणौमावृत्तानां प्रथमो लुप्येतेति धानश्ञप्य SAR दूषोवृधोयसमन्ते स्यातामिति* ॥ २९॥ दश्राचस्य सन्निकर्षे ये गाआ्रायुषः पूवाखयोऽभिश्वाः तेषु चतुलौमाटत्तानां यः प्रथमः स लुण्येत एवं धानश्चप्य मन्यते TAR ाभिश्चविके उत्तमे इ षाटध्मेयसमन्ते स्यातामिति ॥ २९ ॥ विपरोतमेतच्छाण्डिलयायनस्य † ॥ २९॥ एतद्िधामं विपरोतं शाण्डिस्धायनस्य विपयेयः प्रातिलोम्यं SHAT खेत प्रथम दृषाटधौयसमन्ते स्यातामिति ॥ २९॥ विषुवद्समोपे च 1 ॥ 2 ॥ विषुवत्‌समोपे च येऽभिञ्जवास्त्रयस्तेवु॒चेवमेव श्राण्डिसाय- TS ॥ ९२ ॥ | | विष्वभाव इषोवृधोयसमन्तयोः 1 ॥ २४ ॥ ee ~ --~ ~ दिल ee Se किन * ाद्यायदेनेतेन खवदूयं छतम्‌ | + गाद्यायशोटप्येवम्‌ | शेश | लाश्चावनीये [ewe] fraftaty कण्तब्येष wie: श्रक्निया शषाटधोचषम- कयोः ॥ २४ ॥ भावश्लाचाग्धाणां भावस््वाचाग्याणाम्‌+ ॥ २५॥ दूषाटधोचयमन्तयोः भावः Greet मतेन, quez अकि यापेचानिद्यथेः ॥ २५ ॥ इति zdtaw weet कटका | अरय पञ्चमो कण्डिका | एष्य रथमतिवशयुः पञ्चात्‌ wt दक्षिणता वोदश्चं बहिर्वंदि रथन्तरस्स BAA ॥ १॥ अभिश्चवे ये संज्रयास्ते निर्णीताः साम्पतं vera wat विविताः तद्धिवच्चराइ wea रथमतिवद्युरिति दृ ब्राह्मणं प्रजापतिवा एतां गायं योमिमपश्यत्‌ स श्रादीधोतास्माद्योानेः पृष्ठानि जा इति स रथन्तरमङ्जत तटूयस्य Barratts wat ver- at रथन्तरादोनां घोषादये wat व्यातिष्ठोमप्रकरणे श्राताः तेषाञ्च खमुटितानामसम्भवः च्यातिषामे ag ध्यः प्रतिप्रयोगमवश्ं * द्राद्यायखोटष्येवम्‌ | [४.५.९] BES | २२९ भवितव्य' ततः तत्मत्यनुष्ेथाः यावता अ्रगुब्राह्मणस्वान्तघौषाः पृष्ठ- wat. तत््रत्यनुषेया दूति तेषां समुदितानां प्रयामविषयोऽयं विधि- स्लमा पृष्ठ्य रथमतिवहेयुरिति श्रचोश्यते, तत्‌ किमिदं yequed यावता श्रमिञ्ववस्यानन्तरः vey एव श्राभिञ्जविकस्त विधिरहक्रः त- ear विधिशच्यमानः श्रानन्तयोद च veal भवत्येव वेरूपादोनाश्चा- सम्मवादभिञ्जव इति उच्यते एष्ययशटणं क्रियते विशेषविष्यथं ए्यानां समस्तानां ware षष्टान्यस्मिन्‌ सन्तीति yer: एतहशेयति यच यच समुदितानि पृष्टानि भवेयुः तच तच wat भवेयुरिति यथा विश्वजिति विश्वजिश्छिल्पेऽपरोयोमीति veq इत्यधिकरणे सप्तमी श्राधाराऽ$धिकरणं श्राभियते रथघाषादयो wat रथमतिवरेयुः wre’ वेयुः पसरामाश्चन्देवथजमस्र पात्‌ Te वहेयुः दक्षिणता वा उदश्चम्‌ श्रतिवष्युः बदिवंदि Ataf: coca साजे रथन्त- TS साः साजे खयमाने श्रासाचान्तात्‌ ॥ ९॥ बृहते दुन्द्भिमादन्य + ॥ २॥ हृतः सतज रवमाने बुन्दुभिमाशन्युः स्तगयिलश्दाऽगुकषे we: नहि wey स्नयिबद्ब्द बलादुपपादयितम्‌ श्रता दुन्दुभिं वारयेयुः बद्िविदोति wey ॥ २॥ उपवाजयमाना SETH सतुषोरजुपवाज्यमाना वा» ॥ र ॥ + STATS Ua | २० लाद्यायनीये [३.५.९१] व्यजनेन इतरेतरम्‌ उपवाजयमानाः षन्तः ASV साखा Wal- रन्‌ श्रन्येवोपवाज्यमानाः दतरेतरमेकेन व्यजनेन ॥ इ ॥ वाचयित्वा यजमानं स्तुनमसोत्यनेन वातञ्ावात्विति ठचेनानुमन्तये्‌* ॥ ९ ॥ HARM ANAT WAT या चाषवाडः ।॥ ४ ॥ वैराजस्य स्तोच उपाकृत उप्नृरूसकलं निधाय aw च तस्योपरि निरद्योमरणिं निधायाभ्यात्‌ संप्रजननं छत्वा चिः प्रदकिणममिमन्धेद्रायचं छन्दाऽनप्रजायख aed जाग- तमानृषटभं वैराजमिति गैतमः* ॥ ५॥ वैराजस्य साः स्ता GMa पुरस्ताश्पं जपित्वा उरा- रपरिष्टात्‌ सकलम्‌ श्रानुलाम्येन निधाय प्रस्थापयित्वा णे च तस्व सकलस्यापरि तिरथोमरणिं स्थापयिला श्रभिमुखमात्मनः sa: प्रजनं wear येन ॒प्रदेणेनाग्निः श्रवतायते तदुन्तरारण्छा जिः प्रद- जिणमभिमन्धेत्‌ गायनं छन्दाऽनुप्रजायस्छेत्येतदादिना wau एवं गतम श्राचाय श्राद॥५॥ VARTA धानश्ञप्यः* ॥ ६ ॥ * Sree aaa | [३.५.११] शातद्र | RB चतुर्भिम्डन्दाभिरिति चानच्चष्य wre मन्यते गायत्र न्दे(ऽनुप्रजायख Vea जागतमानुष्भमिति ॥ ६ ॥ चिभिरिति शाष्डिसल्यः* ॥ ७ ॥ जिभिग्डन्दाभिरिति शाण्डिख्य श्राचाय श्रा, गाय ढन्दाऽ लुप्रजायख Ved जागतमिति क्रियायाः सवेचामुवचनम्‌ ॥ ° ॥ अरण्याः सन्धानमालभ्योपजिष्रित्‌ तेजाऽसि तेजा मयि धे- Gite ८ ॥ wen सन्धानमालभ्य wer उपजित्रत्तजाऽखि तेजो मयि धेरोत्यनेन AMT, त्रा गन्धोपादाने ॥ ८ ॥ मथ्यमाने सतोमं युज्ज्यात्‌+ ॥ ९॥ AMATASAT यथाविधानं AAA FATAL ॥ < ॥ जाते स्तुवोरन्‌* ॥ Ve I START BAT AWATS ॥ ९० ॥ वाचयित्वा यजमानं TSS निवत्तंख पुनर्म इषायुषा पननः पाद्धर्सः सड रथ्या निवत्त॑खाग्रऽपिन्वख धारया * Tarawa | शर्‌ areata [३.५.१९४] fara विश्वतस्रोत्यनुमन्त्यामिजुड्यात्‌ ATM ATH Ware ॥ ९९१॥ वाचयित्वा यजमानं wre स्तमसोति Gres निवन्त॑सखेतये- तदारिमा यचाद्धजितेन मन्लेण श्रभिमनुमग््ध प्राहरत्यारवनीये श्रञ्येनामिचुडयात्‌ TMH ब्राह्मणे Ter wa रोदिहि पुरोग दूति विराजाभिजुष्ातीति ॥ ९९ ॥ खाशाकारोणेत्तराम्‌* ॥ ९२॥ TUITE खाहाकारेख लुञ्जयात्‌ श्रागत्थापरिशा- SAT ॥ ९२ ॥ अपः सावका उपनिधाय मद्ानाख्नोभिः शुवोरन्‌*॥१३॥ aq दूति mare दितीया we शरवकामिः सावकाः श्रवकाः Baer: ॥ ९३ ॥ या यः सामाङ्गं ब्रूयात्‌ स STAT जनयेत्‌ ॥ १४ ॥ ae @ufs ब्रूयात्‌ स उदधोषः gana निधने g ख्ये ।। ९४ ॥ nw ~ * द्राद्यायबाप्प्यंवम्‌। [३.५.१९] Sree | RRR वाचयित्वा यजमानं ता निनयेदास्तावेऽनाधष्टासि ART सोमोाराजावनुयाम पोता उपतिष्ठन्त ACTS MAT WAT ये खराजस्ते अर्ष॑न्तु ते वर॑न्त, ते छण्वन्लिषमूज८ राय- स्याषम्तद्धिदेयेति* ॥ ९५॥ वाचयिला यजमानं श्रापः श्रवकामिश्रा निनयेत्‌ जिदिपेत्‌ श्रा- qa श्रनाष््टासौव्येतदादिना यजुषा ययादख्जितेन श्रास्तावश्ा- लालदेशे प्रसिद्धः ॥ ९४ ॥ समन्यायन्तोति वा † ॥ ९६॥ समन्यायग्तीति एतया वा निनयेत्‌ ॥ ९६ ॥ समुद्रं वः CU का † ॥ ९७॥ समुद्रं वः प्रहिणामोत्येतदा दिना युवा वा भिभगरेत्‌ ॥ ९७ ॥ Waite ॥ ९८॥ aden नगिनयनमन्तैः श्रनाटष्टासोत्येतदादिभिः निनयेत्‌ ॥९८ ॥ अष्टोवतारवका उपोदेरन्‌* ॥ ९९ ॥ * जादा यजोटप्येवम्‌ | † आख्ये न खजदयेनेकदधनरं छतम्‌ | | 3 ° RRS ergata [२.५.२१] सर्वेष्व श्रह्टोवतारङ्गप्रदेशयाः खापयेयुः श््टोवतारिति जागु- न्यासुपरि ॥ VE ॥ कदिषि वर्षकामेऽध्यासयेदिति शाण्डिल्यः» ॥ Re ॥ करिषि arararaft वषेकामः निदध्यात्‌ एवं ाण्डिद्छ भ्रा- चार श्राह ॥ २०॥ TTS प्ररकामः+॥ २९ ॥ श्रवका निदध्यात्‌ ॥ RLU सभायां THAT ॥ २२ ॥ य्षस्कामः सभायामवका निदध्यात्‌ ॥ २९॥ इमशानेऽभिचरन्‌+ ॥ RB ॥ श्रभिचरन्‌ श्रभिचारं Fay श्वाना ने saat निदध्यात्‌ श्ल अरर तद्य शिन्‌ शेते तत्‌ MTA ॥ RR ॥ इति ware पञ्चमी कण्डिका | _ __ __ ee * TETSU | (३.१.२] eras | २३५ श्रथ षष्ठी कण्डिका | वारवन्तीयस्य सोचे धेनुः संवाशयेयुदं क्षिणतः Heat रता वत्‌सान्‌* ॥ ९॥ उक्र स रेवतीरङजत agal चघोषोऽग्बञ्यतेति ary रेवत्यः पवमाने WMI रथन्तरादौ्नां पञ्चानां एष्टानां पृष्टस्थानेषु प्रयुज्य- मानानां सन्निभ रथव्यतिवन्तंनादयोा wat: प्रयुक्राः तत्सन्निधिलात्‌ walet fa सन्निधो रेवतीनां पवमान एव क्रियते war अय VENTA इत्यत्रा, वारवन्तीयस्य Bsa धनुः संवाशयेयुरिति vat वा एष रशा यद्रेवत्धा रेवतीनां रा यद्वारवन्तीयमिति रेवतो वारवन्तमेय' रसः सारमिति तद्ारवन्तीयमिति सन्निधो प्रयुज्यमाना रेवत्यः प्राप्रुवन्ति वारवन्तीयस् are: STA धेनुः संवासयेयुः कथं संवाखयेयुः देवयजमस्य दक्षिणे vet छत्वा गा उश्रतेा वलाम्‌ ला ॥ ९॥ gay सदः Seay पविमेनागीप्रोयमुदोचोरत्यजेयुः* ॥२॥ समाप्त साज सदसः Ga प्रदेशे मिश्रयित्वा aw: समाधाय श्राग्नोप्ोयस्य पिमे vet उदीचोन्दिभं प्रति प्रापयेयुः निष्काल- येयुः इदमुद्ाटकमं तत्संयागात्‌ रथप्रवन्तगादिषेन्वन्ताः yeu: + ग्राहायसय्प्येवम | aad लाद्धायनीये [३.१.४५] way भवेयुः तेषासुपरिष्टवात्‌ aa येन कमणा संयोगः UAE Mra प्रतिस्ताजसुद्भा् एतत्‌ दद्यात्‌ ॥ २॥ वाचयित्मा यजमानं गोनामभिरमुमन्रयेत व्ये काम्य चन्द्र ज्योत इडेरन्ते जुष्टे Gale मयि वोरायः BAAS wafer Ue जट जु्टिग्े गमेयमुपहना Sued वोशो- afte ॥ इ ॥ बाचयिला यजमानसुद्ाता गाः गानामभिरडमन्तस्त चव्य ara इत्येतदादिभिर्ययाखजितैः अरजाश्यते गानामभिरिति कि मयं यदा सर्वाणि fafeeraa, उच्यते गानामग्रदणं सव्यवहारा- dq अन्यचापि यव गामामानोति qa, तजेतान्येव प्राप्तव्यानि यथा efatsan ae गोनामानि अपिलेति धानि च प्रकरणा तान्येव arf at all TCA इति वा*॥ ४॥ सहर्षभा इत्येतयचौ वा उपमग्लयेत्‌ ॥ ४ ॥ उभाभ्यां वा*॥ ५॥ स्र्वभा Wal काम्ये दत्येतदादिना HT वागुमन्तयेत्‌ ॥ ५ ॥ * area ara | [e.¢.9] BTS | RRO अद्गिशेदुपाङ्यस्तानिनयेदास्तावे आपोदिष्ठोयाभिः* ॥९॥ यद्यद्धिरूपाकरखं कुयुरध्वयंवः ता श्रापः निनयेदास्तावे श्रापोा- दिष्टोयाभिः wf. श्रद्धिरूपाकरणस्य कः सम्बन्धः area रेवत्य इति ॥ ६॥ षष्ठेऽदनि सरस्थितेऽबडवादिनः Be चाधोयोरन्नोत्तर- AS उपाकरणात्‌ † ॥ ७॥ WTS TBAB वा एतरहिं वाग्यदा षडहः सन्तिष्ठते न बडव- देलान्यं TAMA WN AY Aas घतं वा यथोाडषोवहं प्रत्य- afm तथा तदिति एते संखाधम्मः श्यन्ते चरत श्रा षष्ठेऽहनि संख्ितेऽबह्वादिनः स्युरिति बषटेऽहनि सखमापतेऽबहवादिनः ख्यः म साधोयौरन्‌ श्रा उष्लरस्या उपाकरण्टात्‌ उपाकरणं बाम ATTAT: एतदश्रेयति श्रन्येव्वहःसमाभिव्वध्ययनं कुर्वो तिति श्रय षष्टग्रहणं किमथै- भिति oud गियमाथमेव यदा aye: सन्िष्ठ तदति तदा दन्तस्य प्रथमेऽहनि संस्थाने तज serra: प्राभुवन्ति साऽचमाचाथः वषट- aed करेति कथं श्रावुन्ेऽेतस्िन्‌ oft एतदाटन्तेर्ूपं च इह SANT WIR: संखाधमीः ये तज संस्वाधमोल्ते ce उप- ऋमधमो दृति ॥ ० ॥ ~ = + द्राद्यायबोय्प्येवम्‌ | - क, से क, + गाद्छबदेनेतेन GACT छतम्‌ | ९३८ लाख्यायनीये [३.६.११] सपिं्मधुभ्याग्टव्विजोभोजयेद शोनेषु+ ॥ ८ ॥ सपिंवा मध्वा च यजमानः चलिजे भाजयेदशोनेषु सपिरिति चतस्य पयोयः ॥ ८ ॥ अन्यतरण वा+ ॥ ८ ॥ सपिषा मध्वा वा एकेन भाजयेत्‌ ॥ < ॥ सर्पिषैव ठतीयसवने सेषु t ॥ ९० ॥ सर्पिधेव ठतीयसवने भाजमं सजिणाम्‌ एवशब्दो ay निवन्भयति अथ ठतोयसवनग्र्णं किमयेमिति चेत्‌ उच्यते षष्ठेऽहनि संखिते Waar तत्‌ सत्रेषु यदेव तार्तीयसवनीकम्भोजगसुपदिष्टेम्‌ तदेव सपिंषा स्यात्‌ तत्‌ संखितेऽहमि भाजनमस्त॒ सजिणां न श्रमुसवनन्तु wafeafa तद्थथाकाम्यादेवेति ॥ २० ॥ एतस्धान्यतरस्िरःस्व्येति याद्चाणां भक्तयेयुः खुत्वा पष्ठेन † ॥ ९१॥ एतस्य पृष्टस्य षड्टस्य श्रन्यतरस्मिख्यद्े श्रतिग्राद्या्णं भलयेवुः अतिग्राद्या ver. fatter: waar ween दल्यतिग्ाद्या यसि wre Dura afeiaiat भलयेयुः, कस्िन्‌ काले स्त्वा VeA ॥९९॥ * ाद्यायलेन GATING हतम्‌ | 7 गाद्यायशेोग्प्येवम। [२.९.९७] Sea | २३९ विषुवद्गतयेख* ॥ Ve I विष्ठवङ्गगतयाश्च अरतिग्राद्याणणां APAT: ॥ ९२ ॥ चिष्टुपच्छन्दसा † ॥ ९९॥ चिष्टुप्डन्दसा मन्ते HEAT: ॥ ९२ ॥ ga चमसेभ्यः 1 ॥ ९४ ॥ पूवं सर्ववमसेभ्या WAT: ॥ ९४ ॥ अन्यत्र चेतस्िन्‌ काले यानादरोयुः* ॥ १५॥ WA च श्रन्ययश्चेषु च एतस्िन्‌ काले यान्‌ यान्‌ भ्ाना- दरोयुस्तेवां विष्ट पच्छन्दसा पूवैः चमसेग्या भयेयुः ॥ ९५ ॥ सद धर्मैः सवं च पष्य: स्यात्‌*॥ १६॥ एते vere wat गवामयमप्रकरण BETA: एते यच यज पृष्ठाः प्रयुज्यन्ते तच तच wea केवलं गवामयने ॥ ९६ ॥ दशमव्रते च+ ॥ १७॥ * sree | † आद्यायदेन खजडयेनेकसन' छतम्‌ | २४० areata [१.६.२०] दज्रमञ्चात्रतश्च यज aa क्ियेतां तच तच wera: ॥ ९७ ॥ MAHA AIAN एष्य संश्रवेद्ब्राह्म- णा्धसिना कालेयचौऽच्छावाकेन सव्व यदा पवमाने स्या- ताम्‌* ॥ १८ ॥ ये श्राभोवन्तंसताचोयाः श्राभिञ्जविकाः तान्‌ सवच ष्ये dwar ब्राहमणाश्छसिना यदाभोवन्लेपवमाने स्यात्‌ Baers: श्रच्छा- वाकेन संश्रयेत्‌ थदा तत्‌ पवमाने खात्‌ म केवलं एष्य BAGG श्रन्यत्रापि यदा कालेयं पवमाने खात्‌ तजा्येतस्य Grays शंसये- दश्छछावाकेब यथा विश्चजितौति ॥ ९८ ॥ waa ब्राह्मण्ाक्टसिनेद्वं॒विषुवतः प्रागति- राजात्‌* ॥ १९॥ we ` विषुवतः यान्यहानि तेषु सर्वेध्व्क्रतः ब्राहणाच्छसि- मः शंसयेत्‌ प्रागविराचात्‌ उदयनोयम्‌ ufc afer want निरवशेषवाचो ॥ ९८ ॥ विश्वजिति वै राजे wall कु्ात्‌+ ॥ २० ॥ उक्र यच यच समुदितानि varie प्रयुख्येरन्‌ तच तच एषां * गाहयायबेयरप्येवम्‌ | [z.¢.28] RTGS | २७१ रथब्यतिवजमागादया wat: uit तदिद सवेष विश्वजित्‌ तस्िन्‌ विश्वजिति रथन्तरादो्नां स्वेषां एषटयादौर्नां वेराजेऽधिकरणे way Fur एतद्धि धर्माणां ar Barly eat तस्मिनेव ant. संति ॥ २०॥ द्तरेष्वपि पेषिल्याचार्य्यमतिः+ ॥ Bq Catala wey wary कुग्योत्‌ एवा श्राचा्याणणां मतिः aie. छषटन्यायवाद्धमोणटाम्‌ wey fey veq महानाचवेरूपरोवतीष quai: खः ृरद्रथन्धरवैराजाननां वैराजा धमो; रिति ॥ २९॥ सप्रमेऽशन्यप्रेरकौऽध्यदेड् सोमसाम भेकस्य पूर्व- re ॥ BP II दृह ब्राह्मणे श्र्टमनवमयोार्छाः सखारिरामकंदोर्घातमसाऽक- वाश्नातेा श्रपरेरकौऽन्तरितः तमग्नेरकं सप्रमेऽदनि कल्पयत्धाचार्ः सप्रमेऽशन्यग्रेरकीऽध्यद्धंडश्च सासघाम मेशस्य पूवेयोारिति यस्ते Aer- ave दूति mrad ze त्या एतस्मिल्नेव' सामदषः स्यात्‌ श्रग्र - रकौश्यद्धंडञ्च सचामसाम भेलमिति ee RATAN गायचस्मो्नरयारग्ेरकंस्िसष्विति बार ॥ र द | * आ्रद्यायगेोप्प्येवम्‌ | RL २8२ लादयायनीये [३.६.२६ TAT WAAAHRY BAT त स्यान्सरयोमेलसेमसामनो रत्ना afasa टचे wivafeey gaiq sve गयमिदमपविचर- fafa 224 साकमग्वेडानां GA व्यतिदरन्त्ेके* ॥ २४ ॥ साकमश्वस्य Crt Farce च श्र्टमनवमयारङाव्येतिशार- मेके area: ङूवैन्ति श्राष्टमिको इडा विभक्तिनेवमेऽदनि ङा श्रम एव कर्पयति Tet संलारोऽषटमखछ विभक्रिमेवमेऽहनि क्रियत दति व्यतिषारोा नाम श्रन्याऽन्यस्वानापादानं इडानां खंलारा साक- AIT साने Rater साकमश्वमिडानां संलारस्छेति ॥ २४॥ SETA THATCH ॥ RYN श्र्टमेऽदनि सुरूपं गायव्यढवम्बमाखातं are wae fi ofamapndaer wat तदेके ares fag Tyr विकल्पयन्ति अ्आाणाशिष्रदमदनामिति प्राणवत्यो भवन्तोति श्रस् च बवचनस् उष्णिक्षङभारेकण्वि कियानथेक्यं तदेके उष्णिक्धकभ fear: कुवन्ति उष्णिक्षकुभस्तचेकष्तै्यमन्यया तेनेति सुखूपक्राञ्चे एक- WaT: ॥ २५ ॥ नवमस्य ज्योतिष्टोमः TATE † ॥ २९॥ © उद्ायबोरप्येवम्‌ | + RTeea खचदयेनेकढतं छतम्‌ | [३.६.२९] SASS | २४३ नवमेऽहनि बदिष्यवमाने एवं ब्राह्मणं पठति सवा उन्लमः TTT WAGE Za उन्तमोा भवतौति न च तस्यानकारस्तचाऽ- स्ति षड्चः तखानन्तरः नचावच्चछेटं BA HVAT युक्ता Wa वच- नात्‌ शाऽयमाचायः प्रातं पास fafing राह नवमस्य च्याति- ara: प्यास दूति waren प्ररूतिप्र्ययात्‌ ॥ ९६ ॥ साप्तमिकं इत्यं के+ ॥ २७ ॥ एके श्राखायौः साप्नमिकः verre, स्यादिल्येवमाङः कसात सप्र्तित्यात्‌ SM सप्रश्तयेा भवन्तीति ताः असनादयः ॥ VO ॥ तस्य TEMAS गेयानि TAY FHA † ॥ २८ ॥ ve ग्रदणं यदि ज्यातिषटोमः ware: यदि खाप्तमिकः तस्व हरल्यामेकादश्रसामानि पठितानि तेषां cana: कल्पयति यान्यरन्ये गेयानि तानि दचेषु स्य : एष्यश्च श्रन्याटन्येकर्चेषु ॥ २८ ॥ वासिष्ठमध्यास्यायाम्‌ † ॥ २८ ॥ तत्‌ किमिदमारभ्यते श्रनुप्रात्रमेव वासिष्ठमध्याखायाम्‌ श्रावा- aria प्रकरणेऽध्यास्यायामेव गीतम्‌ उच्यते नियमा्थमारभ्बते वच्छते aha चेष येरजामीत्यपरमिति म तत्‌ कल्पे वासिष्ठं खात्‌ श्रध्यास्याविषयमेव वासिष्ठमिति ॥ २८ ॥ * अाद्यायदेन खवदमेनेकदव' छतम्‌ † गाद्यायगःप्येवम्‌ | 288 लाश्यायनीये [३.१.९३ THe प्रागभगोदामोशबं यशसः» ॥ ३० ॥ wena विकश्पयति श्रजाम्यथेन sed प्रागभगौद्धषेत्‌ श्रभो- wa यशसः प्रागिति वन्ते ॥ Be ॥ A ~ + VAT ठचेषु.येरजामोत्यपरम्‌* ॥ Be श्रपरः कल्पः Swat सपैव दवेषु |: a: क्रियमारोजीमि a भवति एतदपरं श्राचायमतं प्रथमः कल्पा यथयाश्नातानां किया- शेषे विकल्पः ॥ ३२. ॥ दोघंतमसोऽकौऽन्त्यः सामराजं वा+ ॥ BE ॥ अन्ते TAHARI: सामराजश्च TATE इयोारेकस्मिन्‌ सम्भवा मालि तस्माद्‌ विकच्यः स्थात्‌ एकाथेलात्‌ ॥ ३२ ॥ TERIA दो च॑तमसाऽकौ माण्डवच्चेड९ साम- राजेऽन््े* ॥ ३३ ॥ यदा तावत्‌ दौघतमशाऽकौऽगधः ख्यात्‌ तदा सामराजस्याभाव एव यदा पुनः खामराजमग्ध स्यात्‌ तदा ए्ष्टस्याष्लरयोः स्ताचीययोः दोधतमसेाऽक्षः स्वात्‌ माण्डवं Ve दो्धतमसाऽकंः श्रकाऽनुयशार्थः माण्डवं स्तामपू शयम्‌ ॥ ३२॥ डति ढवीयस्य षष्टो कणिका | * जाह्ायमोटप्येवम्‌ | WY सत्तमो कण्डिका | दशमस्य बहिष्यवमानं दितोयप्रम्डतोनां प्च्वानामश्ा- मनुूपाः प्रथमा च बहिष्यवमानं तन्नवचेम्‌* ॥ १ ॥ दशानां पूरणः दशमः दशमस्छेति सम्बन्धलक्तणा षष्टो afe- व्यवमानमिति स्ताजापदेशः दितीयप्रष्टमोनामिति frequen: प्रखतित्रब्दः श्राद्याभिधायो पञ्चानामिति संख्या श्रह्ामिति श्रह- faze: श्रनुरूपा इति बरिष्यवमानं agay मव्चमिति संज्ञा बहिष्यवमानस्य wafers: प्रतिपदनुरूपपयोसः प्रथमा- we: बहिष्यवमानन्तश्नव्वे मवचैमिति सन्ना एतदशमस्याङा बहि- व्यथमानम्‌ WATT यदा तावदेव बहिष्यवमानं दा्रमिकं TTA मेव सवे ब्राह्मणे पञ्चामामशामनुरूपैः प्रत्यवयन्ति नवी भवन्ति चा एवामूः प्रयच्छन्‌ या श्रावदधातीति च सम्बन्धोऽस्य दितः प्राथमिकस्य arte वारुष्छेका भवति श्रादिल्येका भवतोति च लिङ्गयारना तत्‌ किमिदं fag सति पुनरारभ्यते cae बहिष्यव- मानमिति उच्यते, श्राचायस्येयं wf: यच fe काला वा विशेषा वा afafeafeat भवति तत्र सिद्धस्यापि खतो विधिः ga- खपादानं कराति यथा एकजिके सद्यः सवं कुयुरेकदी्दटयुपसत्‌क दूति नातमसस् गायजपाश्वेमाभवा या रुचेति पुराजित्यमिति wife इति ur विवशः सिद्धमिदं गायजपाश्े पनरामनति . ® STE Saaz | red लाद्यायनोषे [z.0.2] एवमि विधिशेष' faay: सिद्धापादानं करोति कः पुनर्विधिः शिते यो ame: उच्यते, ब्राह्मणं पश्चानामशामगुरूपैः प्रल्यवय- न्तीति तथा वक्रवयम्‌ एतदथ सिद्धमपि aa पुमराददते उश्यते aaa सिद्धेऽपि सति पुनराददते दश्रमग्रहणं तावन्न करव्यं कस्मात्‌ नावमिकं विधानसुक्र शेषाऽपि विधिर्ष्यमानः संख्थानात्‌ दजन मादन्यज्र क भवेत्‌ तस्मादश्रमयदणं wa अदिष्यवमामय णं शक्यमेव am बहिष्यवमानस्य ग्रदणस्स् किं कारणं तच्छक्यलात्‌ तत्‌ विवक्रयम्‌ श्रत्र हातुराञ्धादारग्य सुखमिद्धा म श्रावदेत्येतस्माट्‌1श्- मिकामि साजाणि प्रत्यश्षशिष्टानि तस्मात्‌ कारणं म ana दितीय- प्रब्तीनामिव्येतदष्यनारव्यमेव यस्माद्धितीयप्रतिष्वहःसु बहि- ग्यवमानदितीयाख्लचस्तेषामलुरूपा टति संज्ञा पवखन्देाषासुत AACA श्रहामनुरूपा TAS न AMS कस्मात्‌ SH पञ्चा- मामह्वामनुरूपेः प्रत्यवयन्तोति प्रथमा बरिष्यवमानन्तश्नवचे- मिल्येतदपि ग वक्ष्य कस्मात्‌ उक्तं भवच्च भवतौति चा एवामूः प्रयच्छन्‌ या श्रवदधाति at एता उदख्यतीति आायमिकेनेव बरिष्यवमानेम सम्बन्धं दभेयति तस्मात्‌ सवमेव खनं नारमभव्यम्‌ श्रारम्भे वा प्रयोजनं वक्रव्यम्‌ श्रजाच्यते, TEM नारमव्यमित्यारय- मिति qa: ओेषविध्यथे यत्तावदुच्यते दशमं ग कर्तव्यमिति श्रच ब्रूमः कन्तेव्यमेव earn इति पठति waa: पञ्चारख- त्वारः इन्दामा विश्चजिदतिराज इति aad संश्थानते aaa awe सन्नयः किम दाश्नमिकं बहिष्यवमानं भवत्यत उत्यन्तिकलाव्‌ नावमिकं माण्डदिति यावता निरागकारेणापि विचारितं कथं [३.७.२] RIES | २४७ anual मानसमिति arian इत्येके तच्चारजायत दति श्रक- qe दत्यपरमदशमश्च लप्त्च दथराच इति साऽयमाचायीऽनिय- माथे दश्रमग्रशणं करोति कथं श्रदशमे्येतस्मिन्‌ बहिष्यवमानं स्यादिति, wa यदुक्तं बरिष्यवमानय्रणं न कन्तव्यमित्यच ब्रूमः बहिष्यवमानयग्रणं क्रियते नियमाय कथं एतस्िन्नहनि न कदा- चिदन्यं बरिष्यवमानं स्यादिति कुतः प॒नराशद्धा यथान्यं afe- waar स्यादिति उश्यते, मशकः पठति इादशाषटविषवारेषु श्रपि वा प्रतिपदावेवान्योन्यस्या; खानं व्यतिष्टरेदिति a कदाबिदपि बहिष्यवमानस्य विकारः स्यात्‌ दशमेऽशनोति, श्रय यदुक्रं दितोय- mata न anata ब्रूमः ware खानं दितीय- प्रश्तौनाभेव स्युः, रथ यदुक्र पञ्चानामित्यज qa: श्रविद्यमाने- व्वपि पश्चानामेव gg: यथा डन्दा भवति दशरात्र, श्रथ ASH मङ्ाभिति न वक्व्यमित्यच ब्रूमः श्रव्यत्यासोाऽप्यानुपूद्येण स्यात्‌, श्रथ यदुक्रमनुरूपा दूति a amafaay ब्रूमः श्रनुरूपग्रणं खाप्तमिकप्रतिषेधाये कथं समूहते दादशाहे एता श्रनुरूपा म स्यु रिति येषामेवानुरूपा सन्ना ता एवेति, श्रय यदुक्तं प्रथमा बहि- war तज्ञवचैभित्येतदपि न वक्षव्यमित्यच ब्रूमः श्रवदिल्लबहि- ष्यवमानं ASH Gara मति caus तव््ाग्डदिति तस्मात्‌ Zs ATH ॥ ९ ॥ अनङ्पेषु TA प्रतिलोमा ऋचा ATS इति गोतमः+ ॥२॥ * Tyee aa | २४८ | areata [३.७.५४] SR पश्चानामन्ामनुरूपेः प्रत्यवयग्ति AMPA प्रत्यवरोा- eae तदिति तत्मत्यवरेाषकं किं कप्रातिलोम्येम wear एचः भ्रातिलान्येमेति उच्यते श्रनुरूपेषु ठचा प्रतिलामा wet wae वा्टि- कादनुषूपादारग्य प्रातिलोम्येन तावद्यावद्धितोयक इति तेः भ्रत्य वरेरः म वामपि श्रत safer: पवमाभस्य विश्ववित्‌यव- माने श्रजीजन्तदेते श्रयमिन्दवः पवख न्दाहषासुत इत्येष कर्ण कमः तत चः प्रतिलामाः ख्यः उपास्मै गायतानर इत्यत ATT age म्रननामनुदयुतमिति एवं wets गतम श्राचाययी मन्यते ॥ २॥ सर्वत्र ठचां इति धानंचखप्यः+ ॥ इ ॥ aaa सवैसिन्‌ बहिष्यवमाने टचा प्रातिलोभ्येन धानश्चप्य श्रा- Ua मन्यते श्रनुरूपा्णां यथोक्तं AIG तु उपशिक्षाय तस्थुष एष TAM THATS WAAAY AAA: प्रातिलोम्यम्‌ ॥ २ ॥ यथाभोतं नव्चच॑मिति शाण्डिल्यायनः*॥ ४ ॥ श्रनुरूपाणं amas प्रातिलोम्यं नवकं तु यथाधोतमेवेति एवं WTSI AAA मन्यते ॥ ४ ॥ सर्व च्चैः प्रतिलोमा इति शाण्डिल्यः ॥ ५॥ * ग्राह्याययेोप्येवम्‌ | [१.७.८] aTTES | Ree सवे्ागुरूपेवु नवचेच्यचः प्रतिलामाः स्य॒रिव्येवं शाण्डिख् श्रा- चाया मन्यते, दितोयकादगुरूपादारणग्य यावत्‌ षाष्टिक इति एते क्पतिलामाः स्युः wen fe यदि षाष्टिकादारणग्येरन्‌ एवसुभय- miter स्यात्‌ खक्‌ प्रातिलेोग्यन्तचप्रा तिलोाम्यञ्च मवं तु सर्व व्टक्प्रतिलाममेव स्यात्‌ GUTH गायतानर द्यत श्रारभ्य याव- Tea प्रेति ॥ ४ ॥ अप्रतिभामेतसिन्नशन्यनुषटु्माचां HATTA ॥ ६ ॥ श्रप्रतिभां न प्रतिभाम्‌ wane: यदेतस्िन्नशनि मतिभायाः स्तेचाङ्ग' किञ्चित्तदनुखाचां छलाचलौरन्‌ उक्तं याव- aera वाच सम्पाद्य विब्रूयुरिति श्रथ माचाग्रणं किमर्थ मिति उच्यते खक्न्यायन्नाद्धियेरन्‌ दाचि"शन््राचां छत्वाचत्लोरन्‌ ॥६॥ ज्यायसि छन्दसि THAT राणि कनोयस्छभ्यस्येयुः † ॥७॥ wre माम aig: कनोयस्व हासः ज्यायसि इन्दस्याख्या- va श्रनुष्टमाजां हला श्रधिकान्यलराणि SAY: कनोयसी श्रभ्च- aq: के येषामङ्गाद्रणामिदं we उपदिष्टम्‌ ॥ ऽ ॥ AEA स्तुत्वा प्राक्‌ पल्लोसंयाजेभ्यायदेभिः प्र सुते पराध्य' ब्रजित९ः AST प्रातरज्य मनसानत्‌सा् * ब्राह्यायणोय्प्येवम्‌ | † बाद्चायदेने तेन Gres छतम्‌ | RR २४० शाष्यायनीये ३.७.१०) SAY पल्नोसंयाजेषु MCI उद्गाता जुडयादुपडजन्धररणा माचे मातरं धरुणाधयन्‌ रायव्याषमिषमूजंमसमाख दोधरत्‌- खाति पूवम्‌ WE A श्रभनिरामसाशा War प्राक्‌ verdana: चदेमिर्ङ्गाटमिः प्रृते शमे अरसवादारभ्व HAS TA स्यात्‌ AKA MATAR मन- TANTS चद्युताहा म स्यात्‌ गमनागमने मनसा गमनागमने BAT RAY पल्नसंयाजेष्ट AEG] जद्भाता YSATA_ उपजन्धरुफं ara एतदादिना यथाखचितेन ART उद्ादरयषणं न सवे एव ॥८॥ AN खाद्ाकारणोन्नराम्‌* ॥ ५॥ SATA खाडहाकारेण YANG ॥ < ti अदवनोयं गत्वा पात्तिष्ठन्तोाऽयं सदाचा दति चिरू- नाता गायेत्‌ निधनमितरावनूपेयाताम्‌ † ॥ ९० ॥ aaa] SEAT BAT BAU सम्पषिते श्रार्वनीये मला तस्य पञ्चिमे nen तिष्ठन्तो यदच्छते तत्‌ By: किं Grey श्रयं Tere gamer fern गायेत्‌ निधनमिति मरस्ताटप्रतिरन्तीरेए * STAG खचद्येगेकङच' छतम्‌ | † जाद्यायखोनानेन BACT छतम्‌ | (३.८.१] चातन | २१९ उद्ातारसपयन्त श्रनुपेयातां गागयशणं उक्रमतिद्धन्दसादवनोयमुप- तिष्ट इति war मण्डदिति ॥ ९०॥ यजमानसरोण गत्वा TIA द्वारा सदः प्रविशेयुः ॥९९॥ यजमानस्य यः सश्चरस्तेम गत्वा नेद्वादषञ्चरेण gaat दारा we: प्रविशेयुः ॥ ९९. ॥ इति तीयस्य सप्रमी कणिका | ` श्रथ MEM कण्डिका | यदा अध्वयुरुपाङ्य्यादथ मानसेन स्तुवीरन्‌ नायं Ar पृञ्निरकरमोदिति गायत्रेण प्रथक्‌ arta शिकार चिकेन स्तोमेनास्तामयागा यजमानवाचनेन † ॥ ९॥ afaq काले श्रध्वयुंरुपाकरणं करेाति श्रथानन्तरं मामसेन साजेन wary मनसा क्रियत इति मानसम्‌ उक्तं मनसेापावन्तै- खत्येतदादि wast: इन्निरकमोदित्येतसिंसचे गायत्रेण साशा Sw SUE Glen: स्तवन्तोति एता ATT. एयक्‌ साचो- * जाद्यायये fanaa | T जाद्यायणेनेतेन Qraged wa | २४२ SATYAM [३.८.६्‌] याभ्यो fear yaa arta: सानोयाग्यो feat gq: fate स्तामेन उक्र पराचीभिः स्हवन्तोति एवं पराक्रम्‌ श्रस्तामथागा यन- मागवाचनेन गाजर सामयाजनं ख्यात्‌ A च यजमामवाचनम्‌ ॥ ९ ॥ प्रतिदारबेलायां प्रतिदन्ापान्यात्‌* ॥ २॥ म्रतिष्टारदेशकाले प्रतिहतौ श्रपान्याव्‌ उक्त तस्मादयं प्राणेन करेति प्राणिति चापानिति च तदपागसंश्चकवायुरम्तः प्रवेशयेत्‌ ॥२॥ उत्तमां TIAA दातारमो रेत+ ॥ ३॥ उन्तमां स्तोजोयां परसहवेषेत्यनेन हातारमोचेत्‌ ॥ ३ ॥ VARA सच मनसा कुयुः* ॥ ४ ॥ समोक्तणेन विश्ञापयनम्तः+ ॥ ५॥ यत्किञ्चिदस्मिन्‌ Bre पुरस्ताष्नपादि तत्वै' मानसं कुयु; समौ- qua विन्नापयन्तः ब्रहंस्तोव्ामः. प्रशास्तरिव्यतः wT समोस्षण- area विज्ञापन दकुरवन्तः सवैमेषेषु प्रजञापनं मनसैव खादिति igi यमध्वयु AS प्रयच्छन्‌ मन्येत तस्य मनसोपड्य कसला कौ भक्तयामोति भक्तयेयुः* tA * TW Vasa | [१.७.१० BTS | २४द्‌ यमध्वयुंभक्ं प्रयच्छ ऋन्येत यदि ग्रं यदि चमसं तस ममसापह्नय करवा कं भच्यामोति भक्षयेयुः मनसेव SM गरं वा were चमसं aaa साजमुपावन्तयतोति न भक्त स्ताचेण सम्बध्यतेऽतः पुन- मेनसेत्या्‌ ॥ ६ ॥ ब्रह्मोद्यं वदन्तीति गायचीं चित्र युरिति धानश्जप्यः+ ॥७॥ CA ब्रह्मां वदन्ति ब्रह्मवषैस एव प्रतितिष्टन्तीति जिं यनब्रष्टा्- fafa उच्यते mat चिन्रंयुरिति धानच्नण्य गति गायत्यास्तिवेचनं HBTY खा च aaa परिभाषिता तं स श्रा्याययेदभिग्टश्वाप्याय- aay सवं वेतया गायश्येति ॥ ७ ॥ चतुद्ीतारमभिप्रतयेतदिति गोतमः † ॥ ८॥ चतुरौतारं ब्रह्माद्मभिपरत्य एतद्राद्यमणम्‌ इति गेतम wrest मन्यते We tt यथाश्चचिराच इति शाण्डिल्यः † ॥ < ॥ खाहाछतिभिख wa पूर्वेण सद sofa ब्रह्मोद्य वदेयुरिति एतद्रहा्यमिहापि स्थादिति श्राण्डिख्छ श्रा ॥ < ॥ एतस्यां वेलायां वरान्‌ THT मनसा यानिच्छेयुः ty ol * आाद्यायकेनेतेम GARG शतम्‌ | T ANT Crea | २५७ वाद्यायनीये [३.८.९४] एतस्यां बेला्यां वरान्‌ दणोरक्मनसा ये यस्वेणितः स तं वरं Zia ॥ ९० ॥ उत्तरत SHAT BRAT पात्‌ Awe दक्तिणने ब्रह्मा पुरस्तादितर Bae ॥ V2 Wi Sut प्रदेणेऽवखित seat Area ग्टहोयात्‌ श्रन्वारभेत्‌ पञ्चात्मतिदन्तौ पिमे प्रदेशे चावख्ितः भरतिरत्तौ श्रन्वारभेत्‌ दशषि- एतो ब्रह्मा श्रन्वारभेत्‌ पूर्वप्देथेऽवखिता इतरे वे ्रन्वारभेरन्‌ ॥९९॥ अथ TITS धुतिरि खधुतिरिद रन्ति रि THe, मयि धृतिर्मयि खधुतिरमयि रमे मयि रमध्व्मिति वा*॥ ९९५ TI AAA श्रन्वारभ्याथानन्तरं जपेयुः इ vfiafta- तदादि aurafad ae मयि तिरित्येतदादि वा ॥ ९२॥ SAT वा*॥ ९३॥ उभा वा AAT जपेयुः ॥ ९९ ॥ वाग्यता अपिधाय द्वारं आरसीौरन्नानक्तचप्रवचनात्‌*॥१४॥ एवं जपिलानन्तरं वाग्यता वाचं यमयिता श्रपिधाय दारे * जाह्यायजेद्प्येवम | [३.८.१७] BUTS । २५५ MAT WHA: कालात्‌ श्रा मल्तवप्रवचमात्‌ यावख्लज' प्राक्त मिति उक्तं ard यच्छन्ति दुग्धानौव 4 तरि ढन्दांसि यातथामा- न्यन्तगताजि तान्येव तद्रसेना्याययनग्धयोऽश्स्तनामेवाभिसन्तग्व- नोति ॥ ९४ ॥ प्राक्त नक्त TSM दारा निष्वुम्य सुब्रह्मण्ाप्रणवैवीचं विद्धजेरन्निति धानच्जञप्यः+॥ ९५॥ उक्तम्‌ श्रासोरन्‌ श्रानच्लजप्रवचनादिति ततेाऽन्येन भक्ते श्र पूवैया द्वारा सदसा निरम्य gages: स॒ब्रह्मण्छामिव्येभिः वाम्निसर्ग' कुर्युरिति धानञ्नप्यः श्राचाय्यो मन्यते ॥ ९५ ॥ श्ुतवैवाङ्यमानाया इति TSE ॥ १६ ॥ वसतीवरोपरिदरणस्यान्ते सुब्रह्मसयेनाषयमामायाः सुब्रह्मण्यायाः प्रणवान्‌ खुला वाचं विडधजेयुरित्य वं wfee sree मन्यते म॒सखयं प्रणवं रूयुरिति ॥ ९६॥ वरवरणवाग्यमने यजमान एव याद दोनेषु* ॥ ९७॥ वरवरणश्च॒वागयमनश्च ते वरवरणवाग्यमने यजमान एव ङयीदद्दौ नेषु एवशब्दोऽवधारणाथः खवेकन्तं कमिदं ATE तद्‌ यजमानः gateway इति सवैलिंजा न ea: ननु यदा इाषेवा- Gat ताण्डके यथेादंशममहः ay श्रदोनद्ादभारढन्दामर्वाख * द्राद्यायणे्रप्येवम्‌। Rud शाद्यायमाये [३.९.९१] quatre: तत्‌ किमिदं बेवचमं श्रद्टोनेषिति उच्यते शाखान्तराभि प्रायेण श्रथवा पेष्डरिके चतुषटामे च ` विचारितं कथं cat मामसमित्यकन्तव्या शत्येके Aaa मामभेयेनेक।ह श्रा दिश्यते चतु- छामेाऽग्रिशमे इत्यथापि म दा्नमिकं fay दृश्यते यथेतद्‌ ate व्यवमानस्वाठत्तिसालां विप्रश्थावनमनुदुभं परोक्ोचिकोषंदिति WSS: THU Waa येऽन्ये मामससंयुक्रेभ्यः संस्ापमोयं मानसं चतुटामेऽग्रिटाम दति साऽयमाचाय श्रनेनेव बहुवचनेन एवं विधिमादगशेयतीति॥ २७॥ HAA FMA ASAT यथाथम्‌* ॥ १८ ॥ वरवरण्णवाग्थमने यजमान एव ङुयोदशोनेषु इतरे खलिणः वरवरणवाग्यमनान्धां यदन्यत्कमोक्र AL BAT यथार्थ स्यः दति कमणः समानं दध्यति ॥ १८ ॥ इति टतीयस्य अदटमी afwar | श्रय नवम कण्डिका | मद्ात्रतस्य एष्य उपाक्लते Fa स्तोमं परिमादोा गाये- दिति भार्डितायनः+ ॥ ९॥ * ब्राह्यायशोटप्येवम्‌ | ३.९.२ SES | २५७ TE महात्रतप्रकरणे चयोदभ्रपरिमादः पठिता ब्राह्मणेन पुरस्ता- दारवनोयमुपतिष्टम्त इत्यत श्रारभ्य यावद्भाषपत्थोपस्थानभिति तद- नन्तरं पठति श्रासन्दौमारुद्याद्वायतीति परिमादगानामन्तरं ALT- त्रतस्य स्तवनं दयति तेषां परिमादां क्रियाविधिं विवश्ुरिदं a मारभते AMAT पृष्टे Gara युक्ता Bra परिमाटा गायेदिति महाव्रत इति कर्मणो नामधेयं तस्येति सम्बन्धलच्तणा षष्ठी प्ष्टमिति Varadan तस्मिन्‌ पृष्टे उपाकृते उपाकरणं मामाष्वयैवं कमे उपा- वन्तष्वमिति Jat स्तामं सामयेजनं wat यथाक्रम aaa परि- माद इति संज्ञा परिमाद्विश्वरन्ति aa च वा एतल्लाम च मराव्रतस्य यत्यरिमाद इति गायेदिति क्रियोपदेशः भाण्डितायम दुत्याचाय- मतसंकौ स्तनं एष सनाथः महात्रतस्य wal: View उपारतं waar छता ततः परिमादगानमिति उच्यते, cwaae: निरव- HAGA तस्मादनन्तरं मशात्रतसान्ञा तं इादशाशस्य दादशाशामि महात्रतश्चेति तदेवमानम्मयादेव प्राप्ते महात्रतके विधै परिमाद- सम्बन्धा यावता महात्रतादन्यज परिमादा न भवन्ति तत्‌ किमिदं महात्रतग्रदणं महाव्रतस्य ve दृति उच्यते नियमाय मशात्रतग्र्णं मशात्रतस्यैव प्राप्रावेतसिन्‌ VE Ged नान्यत्र WATS यथा वच्यति wee म्ात्रतण्ष्ठ दति ॥९॥ प्रतिगरद्धय॒ at अयुक्तेति गेोतमशाण्डिल्ये was प्यद्च* ॥ > ॥ | > द्राह्यायणेऽप्येवम्‌ | RR Rus लाश्यायनीये [२.९.६। प्रतिग्यद् ठे उपाकरणे saga ara परिमा मायेदि- wa जातम ाण्डिद्ावालायोबारतुः धान्य ॥ २॥ प्रागेव स्तोजीपाकरण्ादिल्ये He ॥ ३ ॥ एके श्राचाथा HIM प्रागेव स्साजापाकरण्ात्‌ परिमादो गाये- fafa ian fauna गत्वोत्तरणाग्नि प्राणप्रटतिभिरूप- तिष्ठ CATA बराह्मणेन+ ॥ ९ ॥ च्राग्नोप्रोयस्य fata गला इष्टकाचितस्याग्रः Sate गत्वा प्राणप्रखतिभि wae ward: श्रारवनोयादिगारेपत्यान्तानि argon suffer तदुक्रसुपस्थागविधानं ब्राह्मणेन प्राणेन ॒रस्तादादवनोसुपतिष्ठभ्तदत्येतदादि ॥ ४ ॥ VATA सकृत्सकद्गायेत्‌ 1॥ ५॥ सर्वाष्ेतानि प्राणप्रश्ठतोनि wages गायेत्‌ श्रय किं anuafefa उच्यते, उक्त श्रयं सराहा टति चिरद्भाता गायेदिति तदृशनमपि गम्यते श्रत ATE TMA ॥ ५॥ निधनमितरावनूपेयाताम्‌ tll ९॥ ® ग्राद्याययेो्प्येवम्‌ | † उाद्यायखेन खज दयेगेकदधचं कतम्‌ | [३.९.१०] Brees | २५९ LACT TA Sarat स मिधनमुपेयातां प्राणेन पुरस्तादाव- मोयसुपतिष्ठन्तइति VAT TATA MAT TAT उदातः प्राण- afm विधाय इतरयोार्भिधनमुपेत्थ बडवचनस्मार्थवत्वं caf én अपि मध्ये निधनेषु* ॥ ७ ॥ मध्ये निधनेव्वपि साम इतरावनुपेयातान्निधनानि ॥ ° ॥ MING पदाय पदाय BAA ॥ ८ ॥ यान्याद्यन्तसुबानि सामानि तेष्वरुपदं स्ताभं gala तत्‌ किमिदं सिद्धे सति पुनरारभ्यते उच्यते, एतेषां सचस्यद्योद्यन्तसुगं पथते अयश्चानुपसंहार श्राविकेषु पादेषु विहितः तज च रेवतानि fasta तेष्वपि पदाय पदाय स्ताभेदितव्यत श्रारग्यते ॥ ८॥ AAG WETTIG पुच्छम्‌* ॥ ९ ॥ NAA ata गतास्तनेव vara पुच्छसुपतिषटेरम्‌ यथोक्रं नेव साखा प्राञ्ुखाः॥ < ॥ ब्रसपशूयोः पूर्वेण दक्षिणं THe ॥ १० ॥ SM ब्रतपचलाभ्धां पला वुपतिष्ठन्त इति तयेोत्र॑तवशयोाः yaw द्षिशं पच्चमुपतिष्टरन्‌ श्रयादापनमुष्तरेणान्तरमिति ॥ ९० it * STE waz | रद लाद्यायनीयं [३.९.१५ उत्तरमपि कक्तमुपतिष्ठेरन्‌+ ॥ ११ ॥ Sm प्रजापतेडेदयेनापि क्ते उपतिष्ठन्त इति aa इावपि ककत कतरस्यापस्ागमिति Ware, उन्तरमपि कल्लसुपतिष्ठेर- fafa uv ९९ ॥ विश्वेदेवा इति वसिष्ठनिदवम्‌ देत्‌* ॥ १९॥ ब्राह्मणं वसिष्ठस्य निदवेन चात्वालमुपतिष्ठते वेश्वदेव्याष्टचि भवतीति सोऽयमाई, विश्छदेवा इत्येतख्याग्डचि वसिष्ठग्छ निमृ दिति we fe श्रन्यचोत्पत्तिः श्रत ऊदेदित्यक्रम्‌ ॥ ९२९ ॥ MATAR TACT AS गत्वा पश्चात्तिष्ठम्तः^।१३॥ चात्यालमुपस्ायाप्मोप्रीयस्यात्तरेण प्रदेथेन गत्वा पिमे vex तिष्ठन्तः TATE BT: उक्र' सवस्यद्यौग्नोभसुपतिष्टन्त इति॥९३॥ तत TI AFTRA दति धानच्जञप्यः+ ॥ १४ ॥ चाल्वालस्वोपस्थानं sar afer देणेऽवखिताः म्रव्यञ्मुखाः श्राग्नोप्रोयभुपतिष्ठेरल्नित्धेवं धानन्ञप्यः श्राचाय्यौ मन्यते ॥ ९४ ॥ . reared निधनमातमिनारूपेयुः* ॥ १५॥ # जराह्याययोदप्येवम्‌ | [३.९ . Vc] set | २६९१ यदि पञश्चा्तिषठन्तः यदि चालालदेथे तस्य सवस्य दधः उन्तम- निंधनमुपयन्तोति ॥ २५॥ रवेण दविद्धाने पुरस्तात्‌ परत्यश्युखाः* ॥ १९॥ ब्राह्मणं weargeranat I AQ राज्ञः warrant रथो श्रनुयायिना स्यातां भवेयातां पञ्चाद्यायिने सवे fret दै यदि aya रथा नसः मनु तख ` इगवराद्यीं रथा श्रुयाथिनः स्थरित्येवं खच कन्तेव्यमासीत्‌ तजैवमपरे वर्चयन्ति इयवराद्यो सुगु यस्िम्‌ रथे साऽय racer रथः TUG Satay wate wafeaa एकस्मिन्‌ रथे बद्वा agen श्रभिप्रेताः तत श्रा satan इति ॥ २॥ पूण देवयजन VACA तस्मात्‌+ ॥ ठ ॥ देवयजनस्य Fa प्रदेशे Tat] राजानं Gara श्रसुयायिगः॥द॥ दक्षिणेन परियायुः* ॥ ४ ॥ सन्नद्धाः सन्तः द्चिणेन Saat परिगच्छ्युः ॥ ४ ॥ * द्राहयायदोप्प्येबम्‌। ade लाद्यायनीये [३.९०.७| Gam पल्नीशालामुङ्गाता गत्वा दरणि वेदयन्ते प्राचा दभानास्तोग्य लेष्वेनं प्राश्युखमुपवेशयेत्‌+ ॥ ५ ॥ उद्ाता पल्नीश्रालायाः Gau प्रदेशेन गत्वा मह्ावेदेदंचिणे वेदयन्ते दभान्‌ प्रागग्रान्‌ श्रास्तोये तेषु दर्भेषु एनं राजानं प्राङ्ुखम्‌ उपवेशयत्‌ ॥५॥ | अथास THe वामिद्रन्तमनमन्तरयेत उ- ततष्ठ राजन्‌ परिवम््स्यश्च य॒ता रथे वितते देव आखणेो- विशां राजा ब्राह्मण एधि गेप्रेति † ॥ ६॥ AAS TTY प्रागग्रेषु दमेधुपवेश्छ राजानम्‌ श्रनन्तरमस्मो TH award उत्तिष्ठ राजन्निल्येतदादिना यथाद्धचितेन मन्लेण yy वाभिररन्तमेनं मन्त ब्रूयात्‌ ॥ ६ ॥ पश्चिमेन परियाोत्यक्का तेनेव प्रतात्रज्योत्तरणएनं वेदयन्तेऽ वस्थाप्य ब्रूयाद्‌ Wa TATA कुरुष्व चोनिषुनुप- कर्पयसखायस्मायान्यमेव कच्च चतुथंमिति+ ॥ ७॥ राजानं पश्चिमेन देवयजन परियारील्यक्का येनेव गतर्ेनेव पनराव्रज्य SHC वेद्यन्ते एनं राजानम्‌ FY ब्रूयात्‌ ₹स्तज ज =-= ee स~ = * बाहयायसेदरप्येवम्‌ | † ब्राद्यायणेनेतेन area तम्‌| Bro. rt] SES | २६१ अधीष्व SIAN JUS चौनिषुनुपकल्पयख Tels श्रायस्ना- यान्‌ काष्णायसान्‌ यमेव कश्च॒ चतुथंमिति यं agqqequa मि- यमः ॥ ७ ॥ प्रतिधत्‌स्वेति ब्रूयात्‌* ॥ ८ i दषु प्रतिधत्छेति ब्रूयात्‌ ॥ ८॥ त प्रतिदधानमन्‌मन्तरयेत वैणावताय प्रतिधत्‌ख शंकुमा- URIS तेति पप्र्ब्रह्मणे TATA धारयाचेति+ ॥ < ॥ तं राजानं प्रतिदधानम्‌ इषु घन्दधानं श्रगुमग््येत वेणावताय प्रतिष्वत्ख शंकुमित्येतदादिना यथाद्धचितेन ARG ॥ < ॥ संदत्यातिष्ेति Tae ॥ १० ॥ GUAT रथमारोष्ेति ब्रूयात्‌ राजानम्‌ ॥२० ॥ ahaa रथपथं छलेत्तरेणाग्नप्रोयं पूवापर चर्मणो विबभ्नोयुः* ॥ ११॥ दक्षिणेन neat रथपथं छवा कख दक्षिणेन वच्यति पूर्वापरे चमसो विबश्नोषुरिति तयेख्जणादंशिरेन उम्तरेणाग्मोप्ोयम्‌ एन- प्रयोगे दितोया श्राग्नप्रोयस्य Sat wet पूर्वापरे चर्मणो fae. * डाहयायखोाय्प्येवम्‌ | २४ रद्‌ लाद्यायनीखे ` [३.१६०.९५) Wa: पूर्वश्च श्रपरञ्च पूवापर वमगप्रहारान्तदीनं ते चर्म = विब- WT ॥ ९९ ॥ तं ब्रयात्‌ प्रदक्षिणं देवयजनं परोयात्‌ पूवश्चमागमनेषु विध्येरेकैकनेत्तयोन्तयं नेत्तरोत्तयंनतिपातयन्‌* ॥ १९॥ तं राजानं ब्रूयादद्भाता प्रदक्लिणं देवयजनं परीयात्‌ पूवं चमे यन्तदागमनेषु विध्येः श्रागमनागमनेषु एकैकेनेषुणण विध्य: ow चनिषुनुपकल्पयसेति उन्तरात्तरा TW वेधस्वोपरिष्टादु्रोन्लरो प्रथमस्योपरिशाद्भितोयः दितोयय्योपरिष्टात्‌ दतोय इति श्रमति- पातयन्‌ शमावपातयन्िषु तथा freee तस्मिनेव चमेणि संसक्ता भवन्ति ॥ Xe I AUT इतरो AMAT तमस्ययुः+ ॥ ९२ ॥ sata चर्मणि इतरे रथिनः यथाभिप्रेतं यथेष्टं fata: ॥२९॥ ढतोयेन विध्वोादङ्‌ प्रयायाः* ॥ १४॥ एवं ब्रूयाद्राजानं adage विष्वा Saye. ware: गच्छेत्‌ ॥ ९४ ॥ तदा चतु्थमिषु यान्दिशं मन्ये थास्तामस्येगा दृष्टाव- तिष्ठेथाः+ ॥ ९५॥ * दाद्यायणेन BATTRANET कतम्‌ | [२.९१०.९१९ श्रोतद्धचे | ate तदा तस्मिन्‌ काले उदङः गच्छत्‌ चतुथंमिषुम्‌ Sm यमेव कञ्च चठुथेमिति afta मन्येथाः इच्छा भवेत्‌ तामस्येः एतदुक्त भवति उदङ्गच्छन्‌ चतुथवाणं यान्दिशं प्रति इच्छा भवति तां दिशं faq यस्मिन्‌ 22 गाः पश्येयुः तस्मिन्नेव 22 श्रवतिष्टेथा sae कुर्वोरन्‌ ॥ ९५॥ तच त्वा विखम्भयेयुः* ॥ १६॥ तच यस्िन्देशे श्रवतिष्ठेरन्‌ तस्मिन्‌ देधे ला विञ्रमयेयुः वमौदि- सस्रहनममपनयेयुः ॥ ९६ ॥ ATE AAA † ॥ ९७॥ डिद्धगरवेलायां कारयेरिति † ॥ ९८॥ भूमिदुन्दुमिमात्रजेत्‌ † ॥ १९ ॥ एवं सम्परव्य राजानं श्रनन्तरं ब्राह्मणं नयात्‌ यदिदं मया राज्ञे उपदिष्टम्‌ एतत्छवं राजानं feeraterat कारयेरिति wager मिदुन्दुभिमात्रजेत्‌ क भूमिदन्द्भिभेवतोत्यत We ॥९७।९८।१९॥ * Sea CATER छतम्‌। † आद्यायदेन esate” छतम्‌ | ति टतीयस्य दशमी कण्डिका | २९८ लाद्यायनीये [३.११.रे] ` श्रध एकाग्रो कण्डिका | पञचादाग्नोध्रोयस्याद्ं मन्तेदि अथस्य Way Wee afwafe* ९॥ उक्र भूमिदुन्दुभिभेवतौति स भूमिदन्दुभिरुच्यते श्रा्रोपरोयस्य पिमे nen deca: श्रन्तवेदि श्रद्धं अभस खातं स्यात्‌ अभः गन्त ug afeate wae खातं खादिति॥१॥ श्राषभेणोत्तरलोग्ना चर्मणाभिविदितं स्यात्‌+ ॥ २॥ स अभेः श्रारषभेण चर्मणा wT श्रवयवमार्वभ' तेन श्रार्षमेण उन्तरलेान्ञा उपरि लोमानि aq wu: तदिदसुन्तरलाखा तेन श्राषेभेन उन्तरलाखा wut श्रभिविहितं स्यात्‌ सर्वतः श्रव- TE: स्यात्‌ ॥ २॥ त्वं वागसि ये न: सचे अनिन्दषु arn आन्त आसि- तेयाद्विन्तेभ्या दुन्दुभेराद्विमसभ्यमावदेति, परावददिषन्त' घोरां वाचं परावदाथारभ्यए सुमितरियां वाचं दुन्दुभे कल्याणीं कीक्तिमावदेति, परावददिषतो बादन्द्ादेप यै Fuga पुष्टि राद्विरश्रियमावदुन्दभ इत्येनमेतैः एयगादत्य बालधानेनान्यं बाप्नकमनुमन्व्याप उपस्ुश् * द्राद्यायशोय्प्येवम्‌ | [३.११.४| Sees | २६९ TESA AAAS नमस्ते MIA यत्ते पुरो यत्ते शिरि नमसते रथन्तराय यन्ते दक्तिणतेा यत्ते दञ्चिणः पक्ता नमस्ते वृते यत्ते उत्तरतो यन्त उत्तरः पक्त नमस्ते यज्ञा- यन्नोयाय यत्त TIA Te नमस्ते वामदेव्याय यत्त आत्मा यत्ते मध्यमिल्यतेः TFA ॥ ३ ॥ a वागसो्येतदादिभिः यथाखचितेमेन्तेः दतिकरण्प्रज्ञापि- ata: एतीश्धं मिदुन्दुभिं एथगारत्य बालधानेन TAR नानेत्य्थैः वाला sfarq धौयन्ते इति बालधानं पुच्छं तेन बालधानेन वाद- यिला श्रन्यं वा ब्राह्मणं वादयमानं Waa श्रपः रट्टा पशात्तिषट- न्तोाऽभ्चिसुपतिष्टेरन्‌ पश्चिमे प्रदेशे दटकाचितस्याग्नः तिष्ठन्तः चिर- श्रादोनामङ्गानामाद्ममसोपस्थानं द्युः नमस्ते गायचाय यज्ते प॒रा यन्ते शिर दत्येतदादिभियथाखक्तिरमन्तेः पथक्‌ नानेत्यथैः WAT TTY श्रयोनुसारेण नमस्ते गायच्राथेति fac: नमस्ते रथन्तरायेति TSS ej नमसते हृत TIAL नमस्त यश्चायश्चोया- येति पुच्छं नमसे वामदेवयायेति श्रात्मानम्‌ ॥ ३॥ अथ समसेन AHA सुभोः सभवे भूया नामासि नाम भूयासमाविरस्याविन््राजर सवितः प्रमाचुवयां मनुष्याणा भूते Canale तेग्बभिभृयासरुश्रियं मयि घेति † ॥ ४॥ * SSN खजच् ® Bi POR मतेन तुष्य Waa | † ब्राद्यायबाप्रप्येवम्‌ | २७० areata [३.१२.१] व्यस्तानासुपस्ानं BAT श्रथानन्तरं समस्तानां सामस्येनेव मन्ते Uy AF: aa तद्ल्येतदादिना aan यथाद्धबितेम॥ ४ ५ उपस्थाय सदः प्रविशेयुः*॥ ५॥ BIST व्यस्तसमसेस्तताऽनन्तरं सदः प्रविशेयुः ॥ ५ ॥ इति तीयस्य रकादणी कण्डिका | श्रय SSM कण्डिका । अपरया द्वारोदुम्बरोमासन्दोमेश्जविवानाम अवि्- THe VU उक्रम्‌ उपस्थाय सदः ufangitia साम्प्रतं पृष्ठेन स्तवनसुक्षम्‌ श्रासन्दोमारद्याद्गायतोति तस्या WAM: प्रवेशनसुच्यते श्रपरया दारा सदसः पञ्चिमयेत्यथेः भ्रादुम्बरीमासन्दौमूदुम्बरस्य विकारः शराद्म्बरो श्रासन्दौ सं्ना wed श्रस्यामित्यायन्दों मेञ्जविवाना- afaety: are विवानं सुश्वेभ्या निरन्त माश्जविवानामतिहरेयुः प्रविशेयुः ॥ ९ ॥ + ब्राहायबाय्प्येवम्‌ | {३.१२.६। | SAS | २७१ AHA वृ्तस्याद्म्बराभावे* ॥ २ ॥ wea न स्यात्‌ यस्य कस्यचित्‌ यज्जियस्य टकस्यावयव- निष्यन्ना स्यात्‌ श्रासन्दौ यश्चमरंति यज्ञियः ॥ २॥ मुष्ाभावे दाभेम्‌*॥ २॥ यदि Gal न स्यात्‌ दभमयं विवानं स्यात्‌ श्रभावेऽनुपपत्तिः ॥३॥ प्रादेशमाचाः पादा अरन्निमाचाणणोतराण्यङ्गानि †॥ ४ ॥ GM ASMA भवतीति TAT ASM: प्राटेशमाचाः पादाः दतराण्यङ्ानि श्ररलिप्रमाणानि स्यः sare प्रादेथाऽरन्निरित्येतदा- दीनि परिमाणमि सिद्धानि यन्धान्तरे ॥ ४॥ द्क्तिणेनेदुम्बोर इत्वा तस्या उत्तरतानिदध्य;* ॥ ५॥ नामासन्दोभेदुम्बया दक्षिणेन प्रदेशेन इला तस्या उन्तराद्धं सन्निकषं खापयेयुः तस्वा इति किमर्थम्‌ उच्यते, सदाद्यधिरतम्‌ श्रतस्तस्या दूति ब्रवीति तस्या Wea उत्तरता न सदसः ॥ ५॥ तामृत्तरणाद्गाता गत्वा पञादुपविश्य भूमिखशोऽस्याः पादान्‌ HA कूचावधस्तादुपोद्याभिग्डशेदद्रथन्तरे ते * आाद्याययोय्प्येवम्‌ | 4७५, से क { ब्राद्यायणन तन BIST हतम्‌ | OR | ला्ायमीये [६.१२.८] पर्व TST AAAS अपरो वैरूपवेराजे अनूचो भार - रवनेनिर श्रो इत्येते एथगङ्गान्यन्वधेम्‌+ ॥ ६ ॥ तस्या MSY! उन्तरेण प्रदेशेनाद्भाता गला पञ्िमे प्रदेशे उप- विश्च (AON. श्रस्या श्रासन्द्ाः पादान्‌ रुला कुरौ तखा श्रधस्ता- दुपोष्च तानभिच्छथेत्‌ इृदद्रथन्तरे ते पूवा पादाविव्धेतदादिभि- Sara adam पयगासन्दयङ्गान्बन्वथ ए यङ्ग नेत्यथः Way wary यथालिङ्मित्यथः ॥ & ॥ विवयनमालभ्यचंः प्राच आताना यजुषि नियवः सामा- MANTA श्रोरुपबरणं वाकावाक्यमनोरोका ACTA सन्धयाराजनमात्मा प्रतिष्ठा यन्ञायज्ञोयमिति+ ॥ ७ ॥ यदि are यदि ani विवानमालग्य Wer चः प्राञ्च दत्ये- तदादिना यथाखचितं मन्व जपेत्‌ ॥ ७ ॥ तां मुखेनारसा THA Tare वसवश्ला गायत्रेण छन्दसा CTSA तानन्वधिरोहामि राज्याय, रदरा- wat Santa छन्दसा Tren, तानन्वधिरोदामि वेराज्याया- Saal जागतेन छन्दसा Ten, तानन्वधिरादामि era, विशवे त्वा देवा आनु्ुभेन Seal Trey तानन्वभिरोदामि साम्राज्यायेति+ ॥ ८ ॥ # द्राद्यायसप्प्येवम्‌ | RAVE] STAGES | २७४ तामाबन्दीं सुखेनारसा ABA र्ण्टाद्भावा ATI वसव- सखेत्येतदादिभि्ययाखभितेर्मग्ध : तामिति किमथेम्‌ उच्यते, विवा- ममालभ्येति प्रछतम्‌ श्रतस्तामिव्याह ॥ ८ ॥ ADN अथनेरेव देवता उदस्य THT त्वा कन्दसा CT RTA SAH ॥ ८ ॥ sama विकल्यार्थः श्रयागमपरः विकल्प एतैरेव मर्न्तैदेवता उत्क्षिप्य पदानामण्िव्य राजशब्दञ्च श्रसुना ला छन्दसा राहामीत्या- रे्ेत्‌ प्रकारसुपदिश्वते गायचेण ला न्दसा रोदामि चष्टुभेन लवा Sea रोदामि जागतेन ला इन्दा trefa श्रानु्ुभेन ला कन्दसा Uefa इति ॥ < i वेराजपञ्चभेरिति TT ॥ १०॥ एतेः STA देवताराजाशब्देः वेराजपञ्चमैरारेेत्‌ इत्येवं गातम आचाय मन्यते वैराजेन ला ea रेाहामीत्छेव wea प्र यागः ॥ ९० ॥ चतुरभिरिति धानश्प्यः † ॥ १९॥ * STIS खज दयेनेकस्ज' कृतम्‌ | T गद्यायबोपप्येवम्‌ | | ३६ 298 ergata [३.१९२.१९४] एतेषामेषारस् देवताराजश्ष्दामां चतुर्भिः पूर्वः स्ोभेरारेे- feed धानश्ञ्य श्राचागौ मन्यते ॥ ९९ ॥ जिभिरिति शाण्डिल्यः+ ॥ १९॥ एतेषाभेव पूर्वेलखिभिरिति शाण्डि sree मन्यते उक्षा- यानामेव, गतु WTA WMS: HATS भवति श्रथागन्तर- मेतररुदखय टेवताराजशब्दः श्रारोडेदिति उच्यते, उक्र उन्दाभि- रारोहतोति तदेकेनेवारेरणस्या थेवत््ं छतं भवति श्रथ पुनः Tyee: कल्यते तदा पूर्वेण HTM पनरारादणाथेमवरोषणं खात्‌ तद्ाश्वदिव्यता विकल्याथोऽथगशब्दः HLA ॥ ९२ ॥ आर्द्च जपेत्‌ स्यानामासद ८ सुखदामासदं नमस्तेऽस्तु मामा दिरुसोरिति*॥ १३॥ SEG Wa सखानामासदमित्धेतं मन्तं जपेत्‌ ॥ ९२ ॥ तस्मिन्नारोदति Facey: Vel TMT गप तिः # ॥ १४॥ तञ्िनुद्भातरि श्रारोाषति श्रासनार्थान्‌ पूर्वकश्पितान्‌ कुर्वाना- रो्ेयुः के प्रौ पाश्चवर्तिने wat प्रजादप्रतिरन्तारो बर्मा ze पतिख ॥ ९४ ॥ | * Team aaa | [२.१२.१५ areas Rey आसन्द्या व्याख्यातं द्रवयं वाणस्य द्व्य TUR * ॥ ९५॥ are व्याख्यातम्‌ om मिदि व्यं वाणस्य उक्तं वाणं वितग्व- न्तीति तत्‌ किंमयो' वाणे भवति तदुच्यते sree व्याख्यातं द्रव्यं वाणस्येति भरादुम्बरा वाणः स्यात्‌ SEMEN यज्चियदलख् eat + डाद्ञायगोप्प्येवम्‌। इति तीयस्य दादश्ी कखिका | दति ठतीयः प्रपाठकः Sara: | चतुथः प्रपाटकः | ~~ TY प्रथमा कण्डिका | रोितेनानड्रेनात्तरलोम्ना चमेणापिितः स्यात्‌+ ॥९॥ उक्तम्‌ Breer बाण इति वाणे TT स वाण रोरहितेनानङ्‌, डेनात्तरलाच्रा चमा पिहितः खादिति रोहितेनेति वर्शमिदेधः श्रनड़हेनेति श्रनडरविकारमानडुहम्‌ उपरिष्टा्षोमानि रला तेन उन्तरलेाच्रा चर्मणा श्रपिरहितः श्यात्‌ योवाण श्रपिनद्धः ॥ ९ ॥ wefan = ५ तस्य दशसु घु दश दश तन्त्य बदाः Yat Se दाभ्या वा*॥ २॥ ae वाणस्य दशमु Tae, र्न TM AAT बद्धाः ख्यः एक- सिनेकसिंज्िदरे दश दन्न तन्व्यो बद्धाः ख : TH शततन्तीका भव- तोति श्रयमालेाक्य Taree: TE तन्व्यः नाद्यः खायुमय्यः ara प्रसिद्धः तासाम दरवयविशेषमारभते Freer दाग्धौ षेति sare fe area व्याख्यातं व्यं वाणस्येति सिद्धमेव ॥ २॥ RY * ाद्यायणेप्प्येवम्‌ | [४.१.५।] BUTTS | २७७ fafa शाण्डिल्यश्चतस्तिशनमध्यमे जयस्ि्ंशताव- भित इति+॥ ३ ॥ जिषु varfery दति शाष्डिच्य maar मन्यते नणि पच्चाच्छिद्राणि qa रेति तेषां जयाणं पचाच्छिद्रा्णां मध्यमे चठुलिशत्तन्ब्यो बद्धाः a: ये मध्यमस्याभितण्दरे तयोः चयखिं्- शरयच्िंन्कयो बद्धाः GU २ ॥ पुर्तादेकेकशसतासलेधं विभज्य भूभेवः खरित्येताभिः एथगत्तरोत्तयुदू देत्‌* ॥ ४ ॥ area: यरि दशसु पञ्चाच्छद्रषु यदि fay बद्धाः at fare for शला चतुस्तिंभ्रवाष्यमे चयस्िंशतावभित दति aya: खरित्येताभिव्याइतिभिः एयक्‌ एकैकया उन्तरोक्युदूहेत्‌ उत्‌- शपेत्‌ मूलत area तत उपरिष्टादिति i ४॥ तमभिग्डशेददे वद्‌ वदा वदो वदो ARTS TY: खगः सुगं त्वः कमेः करणः करः करस्युरमषाट चामोषादो चाभिमा- तिशश्राभिमातिदा च wees सद्ोयारख सखवार सदमानासखदमाख SUAS TINY TWAT वाचं TUN विश्वरूपा शतायुषो प्रवद देव वाणेवि* ॥ ५॥ ® जाद्यायजेोप्रप्येवम्‌। Rec लाश्यायमीये [४. श. =) तं वाणमभिग्टथेत्‌ वदा वद qdactfen यथाङ्धजितेन WAT ॥ ५ ॥ शिथिलाधसतन्तुना seer वाण तन्तुभिः शतं राञ्ची रिदाबद्ारात्‌स सर्वेतार्मजोवा ज्यातिरशोमशोति+ ॥ ई ॥ रिथिलाम्‌ मन्दायस्सान्‌ श्रायच्छत्‌ यो यो बाणस्य fafee- सन्तृतन्तम्‌ TT श्रायन्त FATA, बभोयात्‌ UAT वाण तन्तु- भिरित्येतदादिना यथाद्जितेन arate ॥ ६ ॥ वाक्छवं मनेोज्योतिमा नो भद्र इति जपित्वा वादयेदि- RU AINA वेतसशाखया च सपलाशया मूलतः+ HOH वाक्व मन दत्येतदारि यलुजेपिला वादयेदाणः ox तयेन्नोकया TAT AM LE काखः खभावनमतया म वाणवन्ा- मितया बेतसक्राखया च सयलान्नया तया ददीकान्राखयोम्‌ ल्वा ACIP UAT ॥ ७ ॥ प्राणाय त्वेयद्धमुक्चिखेदपानाय त्वेल्वाचम्‌+ ॥ ८ ॥ प्राणाय Saray मनग्धेणाद्धंसुहिखनं कुयात्‌ श्रपानाय वेत्थ- वाचम्‌ प्रातिलोम्यम्‌ ॥ ८ ॥ नाक * आद्रवयोप्प्येवम्‌ | (8.२.१] , भातत । ROE व्यानाय त्वा व्यानाय त्वेति fa संलिख्यादचश्चं ot Se ॥ < ॥ व्यानाय a यानाय लेति जिः संलिख्य वाणम्‌ उदश्चम्‌ उदस्ुखं भरात्‌ ॥ < ॥ माद्यणमुक्वोममुक्ञिखन्नाखेति+ ॥ १० ॥ ब्राह्मणं विधिम्‌ एवसुक्ता इमं areata नाखेति ॥ ९० ॥ आत दुन्द्मोन्‌ प्रवदन्तु TUT इति ब्रूयात्‌ † ॥ १९॥ श्राप्रध्वं दन्दुभोन्‌ प्रवदन्तु ata इति एव ब्रूयात्‌ ॥ ९९ ॥ इति चतुथस्य प्रथमा कण्डिका | श्रथ दितोया कण्डिका | अलाुषोणां वन्ाकपिशो च पूर्वां दारि afe- सदसम्‌ † ॥ ९॥ * TENTS GARAANTA छतम्‌ | † arEraarway | २८० लाद्यायनीषे [४.२.8४] उ प्रवदन्तु ater इति ब्रूयादिति श्रलावुवोणं वक्रा कपि- भोग्यो च सदसः get दारि बहदिभवेयुः श्रलावुवोणां वक्रा कपि- Meat चेति वीणाविकारः श्रलावुवोणा प्रजाता वक्राल्यथे कुटिला कपिन्नोश्छौ ata कः॥ ९॥ वक्राकपिशोष्् दुन्दुभिर प्रतिमन््येत या वकरायां कपिशोष्थौ दन्द्भो यञ्च वाद्यं घोषा यो मता मदा स्तेन ATOR मावदेति+* ॥ २॥ वक्रा afattat दुन्दुभींख प्रतिमन््येत यो वक्रायां कपि- जोश्चमित्येवमादिना यथाद्धचितेन VAT ॥ २ ॥ मावोणापि Meare चापरस्यामन्तरिति गैतम- शा्डिन््थौ वद्दिरिति धानश्छप्यः* ॥ ३ ॥ महावोलाप्यापि शौखवीणा श्रपरे अवते एपवोणेति श्रपरख्ां दारि azar: खाताभिति एवं ओतमन्राण्डिव्धावाचायी मन्येते बरिःखाताभिति धानञ्जप्य श्राचायो मन्यते ॥ ३ ॥ अलानुवोणापि शोलवोणे च प्रतिमन्त्रयेतालाबवोणेऽपि MM च यं मन््मधिजम्मतुस्तनेदमुपगायतां ते साममये- व्यत Tice ॥ ४ ॥ © ब्राह्यावगेटप्येवम्‌ | [8.२.८] Sage | २८२ श्राशतदुन्दुभोन्‌ प्रवदन्तु ser Cee a कुग्थीत्‌ श्रलावु- वोषणापिश्नोलवौणे च प्रतिमन्त्येत श्रलाववोणापिश्रली चेत्येतरा- fen यथाद्धजितेन मन्त्रेण ॥ ४ ॥ पञिमेनोपगाठुन्‌ हे दे एकेका TA काण्डवोणां पि- काराश्च व्यत्यासं वादयेत्‌* ॥ ५॥ उपगाढणा पश्चिमे wet उपरिष्टा डे Fae एकैका पत्री वादयेत्‌ sera किं वौणे काण्डवौीणां पिच्छछाराच्च वक्रायां बेण- मगाश्च पिच्छारा वेणवी ॥ ५॥ उपमुखं पिक्छारां वादनेन काष्डमयोम्‌* ॥ ९६॥ मुखस्य समोपे उपमुखं काण्डमयीं वादनेन वादयेत्‌ ॥ ६ ॥ ता अपघारिला दत्याचकते* ॥ ७ ॥ ता वौणाः काण्डमय्यः पिच्छाराख श्रपधारिला इत्याचलते उक्र तं पल्थाऽपघारिलाभिरूपगायन्धार्विंञ्यमेव तत्‌ प्यः कुर्वन्ति ॥७॥ at प्रतिमन्लयेत यां पतन्यपधारिलां wea वादयिष्यति सारानिमपवाधां दविषम्त' तेजनित्वगिति* ॥ ८ ॥ * ग्राह्मायओऽप्येवम्‌ | a¢ RoR शाद्यायनीये [४.६.१)} ता श्रपारिलाः प्रतिमन्लयेत at पन्यपधारिलाम्‌ दल्येतदा- दिना AAT ॥ ८ ॥ स्वमनुवोक्षमाणो जपेदाकन्दा उलूलयः प्रकाश यवा- चष्टति सवी FI सा राद्विसतयेद ध साम गोयत Tre lie दुन्दुभ्यादि सव॑मनुवीक्लमाणा जपेत्‌ WHAT GHIA: प्रकाशा दृल्येतदादिमन्धम्‌ ॥ < ॥ जपेदेव सुपणाऽस्ि waa प्रेमां वाच वदिष्यामि as करिष्यन्ती as करिष्यन्‌ खर्गमयिष्यन्तं eared मामिमान्‌ यजमानानिति+* ॥ ९० ॥ दम मन्व जपेदेव मन्त्रा fe कण्मकारणाः कमे तद्धि भवति इमं aa’ जपेदेव किञ्चिदनेम इयात्‌ ॥ २० ॥ इति चतुथस्च fader कण्डिका | श्रथ SAAT कण्डिका | ब्राह्मणोाऽभिगरः aay सदसे द्वारि TAPE उप- विशेत्‌+ ॥ ९॥ ® ग्राद्याययेटप्येवम्‌ | [७.३.१५] SITES | RER श्रमिग्टकातोत्यभिगरः अभिष्टौतीव्यथः सदसः पूर्वस्यां aft प्रत्यश्मख उपविथेत्‌ ॥ ९ ॥ वृषलाऽपगरोऽपरस्यां प्राञ्ुखः+ ॥ २ ॥ ZIT द्रः श्रपग्टणतौत्यपगरः सख श्रपरस्यां दारि mea | उपविशेत्‌ ॥ २ ॥ स ब्रूयान्नारात्‌सुरिमे सचिण sie ॥ ३॥ टषलाऽपगरे ब्रूयात्‌ म श्रात्सुरिने सचिणएद्ति॥₹॥ अरात्सरित्यमिगरः# ॥ ४ ॥ ्ररात्सुरिव्येवमभिगरे FATT ॥ ४ ॥ दक्षिणेन माजालोयमथीऽन्तवँदि दक्तिणामुखसतिष्ठेः afedie wx Seq † ॥ ५॥ माजशौयस्य दक्लिणे प्रदेशे war वेशः वेदैरमः अन्तर्वेदि दलिणामुखस्िषठेत्‌ बहिवेदि wx उदश्मुखः बेदेबंहिः बहिर्वेदि तिष्टेदिति च weary ॥ ५॥ * aya alae | † arereadataa qued छतम्‌ |. RUB शादधायनोये [४.३.९) अ्याभावें यः RANA वणोः* ॥ ई ॥ यदि Aart न लभ्यते थः Waal वणैः स्यात्‌ ब्राह्मणा वा शत्यो at ti ६॥ तो शेतं परिमण्डलं चम॑ व्यायच्छेतां † ॥ ७॥ उक्त WERT चयो व्यायच्छेते दति तै शद्रा शेतं परिम- we चमे wR श्रायच्छेताम्‌ श्राशिपिताम्‌ उक्र परिमण्डल चमं भवत्थादित्यद्येव तदरूपं क्रियत cad wa श्रादित्य उपलभ्यते aad ata: परिमण्डलम्‌ श्राकछतितः ॥ ७ ॥ भद्रः पूवैः † ॥ ८ ॥ We पूवे श्राकिपेत्‌ चश्च श्रात्माभिसुखं पश्चादा्थौ वसं इति ncn पूरवेणाग्नोधोयं ब्रह्मचायन्तवेुद ्रखसिषठेददिेदि gx खलो TAU मुखो* ॥ <॥ TTS पूर्वे प्रदेये वेदेरभ्वन्तरतः APT wy S feet ब्रह्म auafrafe: awchfa agrertt wfzenat atinitan: afeate geet ~~ ------ श 1 1 ee ee eee १ | ee = ee ees ee =i * द्राद्ायाय्प्येवम्‌ | Rec wrearedta [०.६.११ मेकां ठशच्छयावाश्वान्धोगवानि ety उण्शिद्कक्मे eee पञ्चमेऽ- इनि लमउब्वाणः सोढभिरिति श्रामृपरथन्तरे eer. हारायण- मागववााणि सामटेदः सामटचाग्रेखिणिधनन्तुचे षष Sra: पवम्त इन्दव दूति गेरौवितहृहतोटचमेः श्राक्पारमघ ड यक्निधम- करश्चानि ware मध्ये निधनमेड arg चतुर्थे पराजितो वे ware ईति मानदान्धोगवश्वावाश्वानि eras: BEAT एते एव aoa, wares सोमाः पवन्त इन्दवः इति मोरोवितमश्- खुय्निधने दचयोः arg इ श्राकरूपारश्च ware बृहति समूढः way ॥ ८॥ अभोवत्तकालेये वृशतीय्वनकर्पयेदिति गेतमः* ॥ ८ ५ शभोवन्तंकालेये बृहतीव्यगुकल्ययेदि्येवं गातम श्राया श्रा नित्य सांवत्सरिकं कल्यमनुवदति ॥ ९ ॥ नेति धानश्जप्यः* ॥ ९० # धानश्चणोाऽमोवस्सेकालेये न HATA TITAS ॥ ९० ॥ व्यूढं नानृकल्पये दिति शापिडिल्यायनः+* ॥ ९९॥ qe ww भति श्रभीवन्लकाखेये नानुकष्पथेदिष्येवं wrfear- चन Waa श्रा खमूढरममुकख्पलेदिति ॥ ९९ ॥ ee = ~> ~~~ + ब्राह्ाथडाःप्येवम्‌ | ७.६.९३ Sees | | Roe wafienaenita उपरिष्टादभिजितः एष्यमुप- यन्ति प्राक्‌ च विश्चजितः खरसाम्नसोक्थ्यान्‌+ ॥ १९ ॥ याऽयं संवत्सरस्य wa वाहः पटितः श्रमिजिक्तयः खरसा- मानेोारिवाकोच्चमष्टस्वयः सखरसामाने विश्वजिदिति wae स्थाने रपरे एकविभशत्यरं gafa उषरिष्टादभिजितः प्राक्‌ सख्वरसामभ्यः इश्चसुषयजति प्राम्विश्वजितः axa छता एष्थमुपयग्ति स्वर- सामानयोाक्ष्यान्‌ कुवन्ति, विचारितमिरं ब्राह्मणेन तागाङरुक्थाः arare afierare दत्येवसुक्राह तदाङविंवोषधमिव वा एत- wefraren विषुवान्िष्टभे विश्वजिदभिजितावथेतरडक्थ्याः खु frafaera एव शवे कासा इति यदग्निशामन्समेव शब्देन निथ- fanaa’ नियभिते aft faqaest स्वरसा प्रत्याातमेव we fra दूति उच्यते, न प्र्याख्रायते म च विकण्पयते ये एकविंश्- WERT: ते उकण्यान्‌ Hater ये मवाशकारिणः ते श्रप्नि्ामा- नेव एवञ्च कछला निदानकाराऽप्यार qua खरसामानसानभ्चि- शोमाल्वाहकारिणः कुयुहक्ष्यानेकविंधत्यहकारिणे योऽन्यथा कुथा- quer, yaa इति विद्यादिति ॥ ९२॥ अभिजिदिर्चजिते व्यतिशरन््येके* ॥ १३ ॥ श्रभिजिचख विश्वजिशाभिजिदिश्वजिता aaa श्रालाया व्यति- re -- --~ ~~~ “~~~ णो जा ननदन कक * ब्राह्लायमोाटप्येवम्‌ | ४१० लाद्यायनीे [१.९.९९] wa व्यतिहारो नामान्याऽन्यश्च खानापल्तिः श्रमिजितः खाने विश्वजित्‌ विश्जितः खाने श्रभिजित्‌ ॥ ९३॥ अभिजितो रथन्तरपृष्ठस्य रान्तरो प्रतिपद्वातुराञ्य- ara trait ज्यातिष्टोमं परए सुन्नानमुष्डिदि श्या- aT पूर्वे गरोवितञ्दतो* ॥ १९ ॥ एके श्रभिजितं रथन्तरण्ं ङुन्ति तस्धाभिजिते रथमरष्टख राथन्तरो प्रतिपत्‌ स्यात्‌ SIA गायता. मर दति हातुराञ्यश्च रायः म्तरमेव wa arate वोतय इति श्रभिवायुभिव्यश्मं माध्यन्दिनाः मधं स्यात्‌ च्यातिष्टामं परं ऊशनाद्यत्‌ परं तत्‌ सवै द्रवयं Sar fares GATS तु स्थाने Ew waa गेरौदितवृहतो स्ताम- कल्पाय गरौवितसचलात्‌ बृदुभयसामल्वात्‌ ॥ ९४ ॥ खयोनिनो रथन्तरवृतो सखरसामखेके † ॥ १५॥ एके श्राचाथाः खरसामिकान्‌ एष्टसाचयाम्‌ व्यावत्यं खयो- निनो रथन्तरदहतो Fated ॥ ९५ ॥ खरप्ष्ठाशचेखारसामिकेषु एष्ठस्ताचोयेषु यथाखध खारा- णि चार्भवान्त्यानि दैगतगेतमयेोः स्थाने रथन्तरमन्तरि चस्य ओीतम खरस्य वृत्दितोये नित्यच NAST ¶ ॥ eet + दाद्यायसेनेतेन खचपश्चकं छतम्‌ | † गाद्यायगाट्प्येवम्‌ | © ब्रा्यायखेनामेन खश्रषटकं कतम्‌ | [४.९.१८ | Sees | RLY यदि waiver: सखरसामानः चिकोषिताः स्यः खरसामान एते भवन्तोति सामशब्दस्य प्रकृतस्य प्ष्ठगामित्ात्‌ ततः स्वरसामिकेषु ष्ठस्तचोयेषु मथकान्नातेह यथा खरसामानि स्यः पयोनिधमं प्रथमे बृहज्निधनं पूवे fata प्रथमं ठतोये स्वाराणि चाभेवान्छानि स्युः नेतराणि दैगतगातमयेोः स्थाने रथन्तरं स्यात्‌ Baa प्रथमे यतमस्छ ठतीये श्रम्तरिक्तस्य साने गातम स्यात्‌ ठतीयस्य स्वरस स्थानेऽलुष्टभि बुत्‌ स्यात्‌ दितोये fae सामटढचः गोरीवितमे- aut क्राञ्चमेकस्ामासितमेकसखां बदल भि faite प्रथमढतोय- यार TASH: ॥ ९६ ॥ ऊदलत्वारौसासनोरद्वारः* ॥ V9 गारोवितमेव द चखमगुद्ुमि प्रथमदढतोययोरङः waar: WaATTEIT: FATT ॥ विषुवतेदिवेके प्रातरनुवाकमुपाजरवन्ति* ॥ १८॥ विषुवतः दिवा एव एके श्राचायाः प्रातरनुवाकस्योपाकरण- मिच्छन्ति ॥ ९८ ॥ | बददिरस्येके बद्िष्यवमानेन स्तुवते ॥ Ve A सदसि wat प्रहतं तदस्य विषुवत एके श्राचायथा बहिरिष्छन्ति * गाद्यायणोद्रप्येबम्‌ | BLUR argraate ४.९.२६] अध्वयोरङातुखायं प्रातरनुवाकवहिष्यवमानखारक fatwee: दिवा- कोश्ेवादङः ॥ ९९ ॥ अगरिरिद्रायोपास्ने we वाच इति स्ताचोयध भूु- Fey २०॥ afafesra पवते उपाख्य गायता भरः पवस्व वाचा यिय Cafes चः समभायेटढटरं BAT एतत्‌ ATM शरङ्गा श्रालाओाः मम्यन्ते WR I वात श्रावाविति भाषशरावयः* ॥ २९॥ माषश्रावय werent वात श्रावाविल्येवं erate safer Water बहिष्यवमागा्स्तचः ॥ २९ ॥ यन्नायश्नीयभासे व्यतिशरन्धेकं* ॥ २९ ॥ एके WTA यज्ञायज्नोयभासयोः व्यतिरारं gator श्रन्याऽन्व- सखानाप्ति्येतिशारः यजश्चायन्नोयमग्नि्टामसाम कवेन्नि भाषमनु- ` भि Re बणमद्दां असि खयन्रमिदे वतातये श्रायम्तद्रव खरय॑मिति मशादिवाकोल्यंस्ताचोया विकरुपते+ ॥ २९ ॥ * ्ाह्ायणोय्प्येवम्‌। [४.७.१६] ag) RLR महादिवाकोत््यस्य मित्यस्ताचीयस्च खाने एतेषां ययादिष्टानां एकः स्यादिकल्येन विकल्पा नाम तुखाथंप्राप्ाविष्टताध्यवसायः ॥२३॥ इति तुयस्य षो कण्डिका | श्रय सप्तमी कण्डिका | बरदत्‌प्रष्ठेदियवती प्रतिपत्तनोयात्‌ सादखरादाज्यानि PARRA उत्‌सेधस्थाने रथन्तर तस्य मदादिवाको्् मय सोम इति पार्थमामिजितानि प्रष्ठानोन्रकने ART कठुनुष्णिदावङ्खरति पिपोलिकमध्या श्यावाश्चविकर्णगेरो- वितान्धोगवोदलभासान्यनष्ठभ्योदलस्थाने वा॒वाडनिधनं PTAC गेये ठचयेोत्रैतात्यर* ॥ १॥ यरि qecger fagat स्यात्‌ ततस्तखिनगियवतो प्रतिषद्धवेत्‌ ठतोयास्ारखादाज्यानि च स्युः cafe दूतं टणोमह दल्येतदादीनि नित्यानि वा यानि विषुवति तानि स्थुः निल्येविंकल्यन्त दल्येतदुक् उत्सेधसाने रथन्तरं Fea मह्ादिवाकीत्यान्तख्य रथन्तरस्य ara मरादिवाकी्ध भवेत्‌ श्रयं शेम इति पार्थं स्यात्‌ fax जन्नामायाः खाने श्राभिजितानि varia, श्राभिजितानोति किमर्थं + जाद्यायदेनेतेन crewesta शतानि | ge ३६४ THIS [9.0.8] wren चटा बृहत दिति qeqrwen fey wR वमिनि च क्ति अनेनेव waa सिद्धिभवति स्ते, orfir- जितानि षृष्टानोल्यनेन सिद्धस्यैव स्तोचोयाविधेवणा्म्‌ अभिजितख् यणम्‌ CHA श्वेतम्‌ दण््रकतु न श्राभरेत्येतस्मिन्‌ प्रगाय श्येतं स्मात्‌ गोः कङ्बश्िह गारित्यपादागणलकषणा पञ्चमो विषुवता ककुबु शि wiry गोः श्रादरेत्‌ तदेतदवाश्थमविथेवादु feay कथ- म्स वाच्यमेव गोः agefaufats उच्यते, बत्पष्टरदधि- शत्य कथं Seeds quays arta कङ्बष्णिो खाताम्‌ द्रति पिपीलिकम्थां पथुख्वित्येतामगुषुभं पिपोलिकमध्यासुद्ध- दति सान पुराजित्यां कल्पयत्यतस्तासुद्धरति आावाश्वविकणै गारौ- धितान्नोगबोदलभासान्वरुमि एतानि यथाद्धजितान्यत्ुभि way दलक्ाने बा ङ्गनं Bre भवेदा नग वा ava aa विकपेभाशे RUA: खाताम्‌ श्न्वानि ख्ा्छेक्ोनि सुः wae मतात्परे मे साममो ते बतादाहइरेत्‌ UA ara Haley यज्रायश्नौयमधि- STATS: ॥ ९॥ निं्चजिति aaa gen व्यतिदरन्येके ० ॥ २ ॥ एके श्राचाथाः विश्वजिति यज्नायश्नौयबहते व्यतिहार कुर्वन्ति यज्ञायज्ञोयमग्निरोमसाम 4 यज्ञायन्नीयमग्निशोमसाम तच्छ खाने queqetar ॥ २॥ बम्ए्टसेशुलोयात्‌ ACT प्रातःसवनं STS TTA © जाद्यायगोदरपयेबम्‌। गे ~ [9.०,६| ऋअतष्ज १९१ समन्तमामिलिनानि TTA APE कङुबुष्णि- wera पिधोखिकमध्या अनुषटुपप्र्ति ब्रतात्‌+ ॥ रे ॥ यदि विश्वजित्‌ इत्युष्ठः स्यात्‌ ततस्ततीयात्‌ सादात्‌ प्रतिः सवनं भवति पवस वाचा श्रिय इत्येवमादि कालेयस्य थाने wai भवति बृहत्यां राभिजितानि ृष्टानि श्र न भवन्ति बृह- दादौनि दशके श्येतं भवति मोः कडुबुख्थिहा भवतः पथूखिल्ये तदाद्चा उद्धरति श्ररुष्टप्पञ्डति बतात्‌ श्रनुष्भमारग्व यन्या FA- faite: शां वत्धरिकाद्ूवति ii 8 i SAL पक्स््मयनविकरपाः † ॥ ४ ॥ अदुक्क नागादमिकेयं कराम यथेतदुग्रह्मणमिति सा विकष्यगा मात्रा सम्प्रतसुखरे परडयमविकल्या sera एति वाक्ये; भ्रयबविकल्पा गतिविकब्या Tar: अ्रयमङ्कतिः ५ ४ ॥ MATTOS प्रतिलामानुपयन्त्यरावर्त कारिणः † ॥५॥ afaqare इथ्या ख श्रभिञ्जवश्छ्याः ताननभिश्वश्छ्यान्‌ प्रति- लामान्‌ Fafa ये श्रहरावरन्तकारिण श्राचाथाः श्रमिश्चवष्ध्ागदहः भविलामान्‌ वन्ति ॥ ५॥ * ब्राह्ाबखेनानेन STAG हतम्‌ | † द्ाबकोग्प्येवम्‌। are areaqrata [७,७.€] प्ष्याभिश्चवाननुलामान्‌ मासावन्नं कारिणः ॥ ९ ॥ ये मासावत्तकारिण श्राचाय्यौः ते पृरष्ठयापक्रमान्‌ श्रभिञ्चवा- वसानान्‌ कुर्वन्ति WE: AAR ॥ ६ ॥ गे आयुषो च विपरिदरन्ति* ॥ ७ ॥ ये मासावर्तकारिणः ते गो श्रायुषोव्य॑तिारं वन्ति ॥ ७ ॥ उत्तमं WANA कुवन्‌ सप्तमान्मासान्‌ पृष्याभिसवा- Tet प्चायनमासान्‌ कत्वा दशरातरमिश्रादभिसव- मुद्रेत्‌ 1 ॥ ८॥ ayaa मासं समाये FA ततः GHAR] पर्ये AT AT- भिञ्ञवानुद्धरेव्‌ खरसामाने fairy कला श्रन्यान्‌ श्रयनमासान्‌ HAY PAYA HAGA: षड्टाः एषाऽयनमासः पञ्चायनमासान्‌ कला दश्राचमिश्रान्‌ मासान्‌ श्रभिसवसुद्धरेत्‌ चयः खरसामानेा विश्वजित्‌ श्रभिख् षडहा WAS गख दे weit दादश्रादख दशाहानि महात्रतञ्चातिराचश्चेत्येतत्परिसस्यं wae मासस्योत्त- मस्य ॥ ८॥ तथा सति पूर्वे पक्तसि franc, ॥ ९ ॥ ` * डाह्यायगेाऽप्येवम्‌ | † दाश्चायसेमेतेन खषदयं छतम्‌ | [9.०.९९] TES | २९७ तथा खति विकल्पे उत्तमे ware क्रियमाणे पूर्वे पक्षसि विकल्पा भवति पःसामान्यात्‌ ॥< ॥ षष्ठाद्भि्चवण्ष्ठानुदत्य Ws शादुत्तरान्‌ FATT ॥१०॥ षष्टा्लोनभिश्नवान्‌ wayga चतुर्विंशात्‌ प्रायणोयादङ उत्तरान्‌ कुयात्‌ श्रतिराचं छवा aa चतुर्विंशं प्रायणोयमदः तज- जोनभिञ्जवान्‌ veg छत्वाभिजितं चयः सखरसामानः॥ ९० tt समे पक्त चिकीर्षन्‌ पएच्चायनमासान्‌ छत्वा द्शराच- मिश्र मासमुदररेत्‌ पच्चदशे पको ब्रतस्यापरिमात्कं व eA Te विश्चजितम्‌ † ॥ ९९॥ खमे पो कत्तुंमिच्छन्‌ sate wee प्रथमे मासि चयः खरसामानेो विश्चजित्‌एृपखोनभिञ्नवान्‌ छता ततः परं पञ्चायन- मासान्‌ कुशात्‌ पञ्च छवा दश्नराचभिभ्रं ATELY पञ्चदशे पक्ता wag gar परिमादख तसि gam एवं पञ्चविंशादूत्रतात्‌ पश्चदश्स्ाजोयाः ईषन्ते ततस्ते पञ्चदशचतुविं शाः सम्पद्यन्ते एवं ायणोयेन चतवि थेन समत्व भवति हदत्पृष्ठं विश्वजितं कराति एवं यावन्तः पुवेख्िन्‌ पक्सि एषटापायासावन्त एवेश्तरस्िन्‌ भवन्ति एतत्पल्लषामतवसुक्षम्‌ ॥ ९९॥ * इद्यायोटप्येवम्‌ | † बाद्यायजेनेतेन Ge शतम | Ars areata [४.७.१४] बिश्वजिन उपरिष्टादायुषमेकं उपयन्ति+ ॥ ९२ ॥ एके area विश्वजित उपरिष्टादायुषं कुवन्ति ॥ ९२॥ तथा सति गो आयुषोरेकादिके FTL ॥ ९९॥ तथा सति विकल्पे गे श्रायुधोरकारिके TWAT भवेतां ॥ ९९॥ दशराजमेक WITHA ॥ ९४॥ एके श्राचाथा arena We सवेसुष्णरं पच क्वनि ॥ ९४ ॥ तसातं यदा परं रतान्ते मानसं सावम्यजिता गो- तमाः+ ॥ १५॥ तस्मादाटनादभराचात्परं यदा Aa भवति तदा AA परणशा- दामसम््वति Ua शावर््य॑जिता गतमा area मन्यन्ते गहु तेन समयमिति ॥ ९४ ॥ © आद्त्यदेोरपेवम्‌ | इति wqueq सप्रमी कल्क | अथ अमो कण्डिका | ज्यातिषामयनविकल्‌पाः ॥ ९॥ Te गवामयनस्य षष्यधिकं तिंश्रतं wena ब्राह्मणेन संवत्‌सरविकल्पा चानेके भयन्ते या तिनेक्त्रादयस्तेषां कश्या चिकी- विता gu तदारभते श्थातिषामयनविकण्पा इति व्याति शलवा- डोनि तेशाङ्गतिविकण्या व्यन्त इति arate: ॥ ९ ॥ तच ACA SHARES विषुवतः* ॥ २ ॥ तत्र तेषु व्योतिवाङ्गतिविकष्पेषु qafay पशसि अद्यदादिता awed aay विषुवतः अ्रम्ततः प्रत्येतव्यम्‌ ॥ २॥ मासि मास्याद्यस्यामिक्षवस् स्थाने चिकटु काः» ॥ ३ ॥ थे ते सावना मासाः fafer कश्िताः ते्वेकेकण्डिन्धासि श्रा्यस्याभिञ्चवस्य स्थाने जिकद्रकाः व्या wafer satires शवेत्यथेः न्तरे THAT ॥ २ ॥ स षरविंशदूना नाक्तचः सप्रविंशिनोा fe मासाः 1 ॥४॥ स एवं क्रियमाणः संबत्‌सरः सावनात्‌ संवत्‌सरात्‌ षट्‌ति्रता- * दाद्यायगोध्प्येवम्‌ | } areata केदबिधये बिरेषोएल्ि | BRo wreagraata (8.5, 0] हाभिः Bart भवति ares: मलजसम्मितः सक्षविंशिना मासा भवन्ति तच सप्तविंश्रतिनेलनाणोति ti ४॥ ~ ञ्यातिर्गीशच ~~ ~ Acasa वष्ठादययस््ाभिश्चवस्य स्थाने श्यातिगाख sy स नवोनो नाकच एव चयोदशो* ॥ ५॥ wee मासस्य य श्राद्याऽभिश्चवः तस्य खाने व्याति ख eat SALAS A: स्वात्‌ न गाः SH तच यदादितेऽन्ततस दृं विषु- वत दूति स सावनात्‌ संवतसरान्नवभिरहाभिदूगः चलायंहानि पूवे सिन्‌ पक्षसि लप्तानि wera ख नाच एव संवत्सरा भवति waren} तचापि सप्रविशिन एव मासाः चयोादन्न भवन्ति ॥ ४ ॥ युग्ममासेष्वाद्यस्याभिअवस्य स्थाने ATT स षड्‌ TERA ॥ ६ Il | anaes दितीयचतुथेष्टेष प्रथमस्याभिञ्चवस् स्थाने तत्प- शारः श्रभिश्चवपश्चारः तच यद्‌ादितेऽन्ततसखद्ह्ं fara इल्येतदनु- awa एवं waar संवतसरात्‌ षड्भिरशाभिरूनखाद्मसः एषा चागदरमसौ गतिः ॥ ६ ॥ mere चिक्र कानमभिशकच्वोपदध्यात्‌ SISTEMA GAA प्रसवी गयनिक आदित्यस्य ५ ॥ ७ पि eee --- न eee --- ~ ~ ~ = eee ee * ब्राद्यायमोट्घयेषम्‌ | [४.८.१६० | areas RRL wea aerer जिकद्रकागभिञ्ञवश्चोपदध्यात्‌ उपधानं gar च्यातिषं curate माखमुश्नन्ति चादर सारं तथा भास्कर शशिचारात्‌। faafet सावनसंज्ञमाया नाक्तचमिन्दारभगणभ्च- माख । बृस्यतिः waza रषेमोसञ्चाखरश्च पिढकमेणि | यश्च सावम- faarscred सर्वतरतादिषु । पूवश्िन्‌ पचसि यदादितेऽन्ततस्तदूङ्ध- भित्यनुवर्तंते एवं सावनात्‌ संवत्‌सराद्टादशभिरहाभिरधिकः पूवे स्मिन्‌ पलसि श्रतिरिच्यते नवेत्तरस्मिन्‌ एवमष्टादशाधिकः पाणंमास्यां चास्य प्रसवः स्यात्‌ स श्रादित्यः संवत्सरः तेयैगयनिकः कदा चिदा- दिव्यद्यैषा गतिभैवति तिर्यातिः श्रान्तरिक्लो गतिः तिर द्ये ॥ ७ ॥ उद्यजेनानि मासि मासि* ॥ ८ ॥ ब्राह्मणं श्रा वा एते संवत्सरं पाययन्ति य saute यथा च दूतिराप्रात णवं संवत्‌सरेाऽनुत्‌ख्ट॒इत्येतान्य॒तसजेनान्यादभयति ततलदुतसजजनानि उच्यन्ते, Sasi मासि माधि भवन्ति ॥८॥ यथान्त एवमावृत्तानामादिः+* ॥ < ॥ यथा श्रन्तः वच्यते wafer पच्चसि एवमादन्तानामादिः उन्त- thay पच्ठसि स्यात्‌ ॥ < ॥ पू्वष्वमिसवेषु षष्टमदरुकथ्यं HAS TAHA” Ile ot * दाह्यायखोट्प्येवम्‌ | ४९ QRR arereaate [9.८.९६] भासि मापि पूर्ेषवभिरषेषु वमरदक्थ्यं शला उत्लननेऽभि- डमे चतुय वटमररप्रि्टामं कयात्‌ ow यदयत्ङजेवुदक्यान्धत्‌- खजेयुरिति छत्ख्भिंणामेव विधिः यथाग्त॒एवमाटलानामादि- fequcafwar विधिशकतः ॥ ९० ॥ =, \ तदेकजिकस्तामम्‌* ॥ ९९ ॥ तदा श्रः उन्मस्याभिश्नवस्य षष्टं यदप्रि्ामलंस्वसुकं Ae fama स्यात्‌ उक्र श्रथ खसाङरेकजिकं काथम्टेव साशा- दुतदटमिति तदैकजिकसोमदछ LATTA | ९९ ॥ wea बदिष्यवमानं mad marry बल्या ast बामासचेति गायचपाश्व॑माभेवः } ॥ ९९ ॥ श्रडकतेत्थर्खा बहिष्यवमानेऽवखिता्यां गायश्चां यथा गायं खात्‌ श्राश्वमेड़ इत्याम्‌ न्रवश्ितायामेव AST वा श्रयार्चेत्यस्घा- af गायत्रपाशचंमाभेवः अन्यत्‌ समानमेव ॥ ९१ ॥ , सबनविधं पष्ु र्वन्नत्तममभिखवपच्चा ae षष्ठ- स्थाने Arafat: TIG* ॥ ९२ ॥ ann WAR वुषन्ति दद्धि वा एतेषां saat CaS He # sree VATA । + बराद्यायणेनेतेन GAAS कतर । [9.८.१२] भते | are Gages waren प्रातः wort तख बपया प्रचरन्तो येतदादिबिधिदकरः सवनविधस पथाः तं wanfau पष्टः कुवनुलममभिश्चवपश्चाहं रवा were wa खवनविधं पष्ट कुयात्‌ Sacarfaar fafa: ॥ ९३ ॥ प्रथमच्चामिक्षवं Te Hal मासान्ते सवनविधः पश्पुः* ॥ ९४॥ व्ठमासस्याश्याभिञ्चवस्य खाने ATES शला Aa सवम- विधं aay कुयात्‌ ॥ ९४ ॥ TATA प्रथममभिवपन्ारं शयु : 1 ॥ ९५ A एके Weare: सवाोक््ासानुनानिच्छन्ति केन न्यायेनेतयुच्यते प्रथममभिञ्चवपञ्चादं कुयु : मासि माख्याद्यस्याभिञ्जवस्य खाने तत्प- STE क्यु: ॥ ९५. ॥ अनो वा समस्येयु रमिअवप्ष्ययेः सान्निपातिके* ॥९९॥ aerial समासं कवु: मासि मास्यमिश्चवष्षटययोाः श्राभिङ्वि- कञ्च cea: वादिकञ्च प्रथमन्ते एकस्मिन्लहनमि ga: ॥ ९६१ ॥ अभिश्चवयोरङ्कमे+ ॥ ९७ ॥ ® ाद्ायमबोय्प्येवम्‌ | † गाद्यायखेनानेन Gree तम्‌ | ४२४ लाद्यायनीसे [४.८.२१ | Sua गवामयनस्य मासि श्रभिञ्जवयोाः सान्निपातिके श्रमे WAT: तच नन्तरं प्या मास्ति ॥ ro ॥ | तथा सत्यकादणश्यां Taree Afar चयोादशदोक्ाः कू्वीरन्‌* ॥ १८॥ तथा सति विकल्पे एकादशा Taree afer afaq: | WATCHSTIT FATA ॥ ९८ ॥ सप्तदश Als ॥ १८ ॥ WE: ॥ ९८ ॥ व्यत्यासं वा पणा ALATA ATS TET TAT Te od व्यत्यासं awe वा पूणम्‌ म ऊनं पू णमिति एवं पूर्वस्मिन्‌ पक्षसि मासानां क्रिया मन्यन्ते एवम्‌ ऊनं पूणम्‌ ऊनं पूणं मित्यत्तर- faq पतसि भ्राखद्कायनिनेा मन्यन्ते ॥ २० ॥ URSA उपसगिंणस्ते ठष्णेमेकजिएटशमद- रासोरन्‌ ¦ ॥ QU उपषगेविधानसुक्रम्‌ अरन्ये उपसगिंणा भवन्ति ये उपसर्गिकस्त * श्राद्यायखोट्प्येवम्‌। † ाद्यायकेनेतेन GIES छतम्‌ | [४.९.१] SAEs | ६२५. एकाटकायान्दोक्तिते ते किं कुयुरिव्युश्यते एकाटकारीक्तिण उप- सगिणएः मासि मासि द्वष्णोमेकिंशमररासीरन्‌ ॥ २९ ॥ सवनविधेन वा TLC यजेरन्‌» ॥ २९ ॥ तस्मिन्‌ मासि मास्येकत्चिंशेऽनि सवनविधेन वा oT यजेरन्‌ सवगविधस्य पशा विधानसुक्रम्‌ ॥ २२॥ अध्वयुबह्कचेः समयं छत्वा दो केरन्नेवमविलेपो भवनोति भवतोति* ॥ २३॥ अध्वयुभि्ेकृचेख ae समयं छवा विधिं प्रति ये विकसख्पाः तेषाम्‌ wage सर्वेऽङ्गोद्त्य दौकरन्‌ एवं क्रियमाणे न विवादा भवति कममणः eau किमथैमिति चेत्‌ उच्यते, एतत्‌प्रकरणविषयमेव केवलं विधानं मग्छदिति कथं सवेक्खध्ययुबह्कपेः स समयं हत्वा rary श्रलापद्ेतुलादिति ॥ २३॥ इति चतुथस्य अष्टमी कणिका | ee 8 ee 9 पा श्रथ नवमो कण्डिका । सर्वच ब्रह्मा दक्षिणत SERPS: HATTA † ॥९॥ ~~ * ्ाह्यायजओद्रप्येवम्‌ | † ब्राद्यायज नानेन eae शतम्‌ । Reed लाद्यायनौये [४.९.१९ GM गवामयनं सविकश्यं साम्प्रतं age faafed श्चा ह पे विश्वामिनायोक्थसुवाच वसिष्ठाय ब्रह्मवागुक्यमित्येव' विश्ा- मिचाय मने ब्रह्म वसिष्ठाय तदा एतद्ासिष्ठं ब्रह्मापि हैवंविदं वा वासिष्ठं वा ब्राहमणं कुर्वीतेति एवं ब्राह्मणपरामश्रैः क्रियते Sea AY ब्रह्मणः कम्यते तदिवश्चराद सवज ब्रह्मा afe- णतः STS: कादिति way खवैक्सखित्यथः सर्वशब्दो निरव- शेषवाची ब्रह्मेति ant fafeua area aaa | 1† गाद्यायकेन सजचयेडेकसथं are | ३४२ ॑ खाद्यायनीये [४.१०.२८) पूष्टोत्यमन्तरमग्धाधेयेषटयो भवन्ति ताखिषिषु ब्रहमवसुच्यते इषटोनामारिषु सवेषु यजुषोापवेश्नयेत्‌ स प्रकार उक्र श्रय स्ेग्ररशं किमर्थमिति चेत्‌ बहवचनसामश्यख्धिद्धमिरं cfafafa उच्यते, श्रन्धाधेयेरिष्वितीरं बहवचनं छता्येम्‌ श्रन्याधेयेरिष्वत्र वन्ते साऽयमाचाथः सवग्र्णं करेति कथं सवं खिदं स्यादिति ॥ २४॥ “ot Gat यजमानात्‌ † ॥ २५॥ श्रय करिन्‌ प्रदेये त्युच्यते यजमानासनस् पूरवे प्रदेशे ॥ २५ ॥ अदवनोयं प्रति † ॥ २९॥ श्रारवनोयस्याभिसुष्येन प्रतिशब्द श्राभिमुख्ये aad मनु सिद्ध- माभिसुख्यम्‌ seqeerem चेति उच्यते, विकखाथमार- भ्यते Ve tt परिष्योव सन्धिं खचां वागराण्ुत्करं वा ¦ ॥ २७॥ परिष्यावा खनि प्रल्याभिसुस्थं स्यात्‌ सचां वाग्ाण्यत्कर' वा भ्रतिश्गब्दः प्रत्येकं परिसमाण्यते ॥ ९७ ॥ AAA CANA यजमानसच्चरो नान्येषाम्‌ ¶ ॥ २८५ के AR | { गद्याय न इूषधयबकद्धच्च छतम्‌ | ‡ द्राष्यायमेन रतेन GAT छतम्‌ | ¶ ब्राद्यायशेाऽप्येवम्‌ | [8.2.2] sere | ३४द्‌ तं ब्रह्माणमन्तरेणाहवनोयश्च यजमानख BHC: स्यात्‌ नान्येषा- fafa नियमाथेम्‌ श्रन्तरेख am इति हितीया ॥ २८ ॥ तं यदाध्वय्य ब्र याद्‌ ब्रह्मन्निदं करिव्यामोति सविढ- TEAS कुर भ्वम्‌ वःखञ़ दस्यतिब्रद्मादं मानुष अमिल्येते- नानुमन्त्रयेत* ॥ २८ ॥ तं ब्रह्माणं यदा यस्मिन्‌ कालेऽध्वयुत्रुयात्‌ ब्रह्मज्िदं करि. ग्यामोति तस्मिन्‌ काले ब्रह्मा ब्रूयात्‌ सविद्प्रखताऽदः At श्रद्‌ इति warrant cena करिग्यन्‌ भवति तस्य नाम गीला यथा- ब्रह्मन्नपः प्रणेव्यामि सविदटप्रजतेाऽपः प्रणय एष प्रकारः Talay ग्वसुंवःखह दस्पतिब्र्याहं aay श्राभिल्येतेनामुमन्लयेतेति श्रगु- जानस्यापरिष्टादेतं मन्तं अपेत्‌ ॥ २८ ॥ ति चतुधंस्य दशमो कणिका | श्रय URISMY कण्डिका | प्रणोतासु प्रणीयमानासु ad यच्छदातासां विमोा- चनात्‌*॥ १॥ उक्ष्‌ Caley सवेष यलुषोपविशेदिति ततापविष्टख ब्रह्मण tfefag प्रथमे कमोपदिश्छते प्रणेता इति संज्ञा वच्छति विसु- * आद्यायोध्प्येवम्‌ | ३8७ areata [४.१९.द्‌) क्रा प्रणोयमाणशासु समिष श्रादध्यादिति ower श्रापः प्रणयन्ते शरत्‌, बडवचनं प्रणेता इति न पाते प्रणोयमानाखिति वमान कालनिटशः वाचं यच्छेत्‌ BAA: कालात उच्यते श्रातासां faar- चनात्‌ यावन्तासां विमानः छतमिति Graeme तख fe घुतेनादकाथौः क्रियन्ते चतं प्रणोतार्थेन प्रणीयते तचाघातासां विमोचनात्‌ ॥ ९॥ तास्वेव प्रणोयमानाखादविष्कुतस्तम्नयजुषश्ाध्यासमिधः प्रथानोयाया इति वा+ ॥ ₹॥ वाग्यमनखख कालविकल्पय श्रारभ्यते area प्रशोतासु प्रणोवमा- ATG वाचं यच्छेत्‌ MHA: कालात्‌ श्रादविष्कतः arg faqs aay: प्रयुक्रमिति तत ae वाजिखमेः STS कालाव्‌ भ्राखम्ब- AYLI स्तम्बयजुरंरण यदरेदि viggsetar उत्कर उत्किरिति ततस्तम्बयल्तुषः श्रधि उपरिष्टात्तावद्वाग्धमनं यावत्छमित्मस्धानोयेति समिधः प्रखानौयाया arg वाभ्विसगंः ॥ २॥ यच वाध्वयं बकच Vat यच वा न चेषटेतां वाग्यतः TAA खात्‌ † ॥ ३॥ उक्ष यावद्धा चवा हाता करेति Vesa तावद्यश्ना यावद्यशुषवा- UCIT शेव तावद्यावत्घाखाङ्भातोड्ादरष्येव तावत्‌ ब्रह्म्येव ताव- * sree aaa | † दाद्यायबेनेतेन axed इतम्‌ | [४.१९.४| ओतद्धशे | ३४५ श्चा यत्रोपरतणसरात्‌ तस्िलन्तद्ध ब्रह्मा वाचंयमो बन्ति GATT श्राह यच वाष्ययुबङता कमं Gaal यच वान garat वाग्यतः प्रायस्वेव ब्रह्मा खादिति प्रायोवचनात्‌ ङ्ुथादिति कदाचित किञ्चिदिति॥ ३॥ परायचित्तशचेत्वर्तव्यप स्याद्‌ भः खादेति mea FS भुवः खादेति दक्िणाप्रावाशघ्रोये तुल्याचेत्‌ खः खादेत्याइवनोये भभ वःखः खादेति TAR ॥ ४ ॥ दूह प्रायशित्तेषु ब्रह्माधिकृत श्रतस्तप््रकरण WE यन्नाऽहद- मित्यस्य कमेटोऽप्एनादाय दृच्लमापुपुवे सषारुणिराङतिसुव्योवाच पुन्वनानिर्वप्छस््ता aurea दूति स हावाच किं हाव्य- सोति प्रायसिन्तमिति किं प्रायित्तमिति सवेप्रायङधिन्तमिति किं सवप्रायशिष्समिति मरहाव्याइतीरेव मघवन्निति यदि प्राथसित्तं माम कर्मदाषनिधाना्थै क्रियते re उत्पन्ने प्राययिन्लं भवति तद्यदि wafer ade सात्‌ गः खादेति mea YR ya: खादेति cfamar यदि gar wena खः a व्यादवनौये ware: खादेति ata aaafa म्ररृतावधारणं fauti ननु यदि vara mine: खारत्येवभेव wu Qa श्रषोच्यते तत्कचिद्रणयन्ति एवं क्रियमाणे अ- Ute: खारेत्येतमेव tare स्यात्‌ या wn are ® आाहायनेाय्प्येवम्‌ aod errata [४.११.९| गादेपल्यारिष्‌ दष्टाः ता न wftf एवश्चाह यदाङतिम- गूचिषे तस्मादेतामेव qwarfefa च, नगु Sepa यद्य थंसिद्धः aug स्यादितीदं किमर्थसुख्यते उच्यते, एष वे ब्रह्म चा- भ्रति य एतदनेयुक्र gage ददाति ब्रह्मणा aaa श्रिया च यश्च समद्धंयति य एवं वेदाथो खस्वाङ््यंशावगतं यचखा- vari सर्वस्यैव प्रायलित्तिरिति तद्यदि तावदनेनैव प्राय- चिन्ता शतं मन्येत नेव कात्‌ श्रथ पुनः प्रायिन्ता्मर्तं मन्येत ततः कन्तव्यमिदम्‌ श्रय rege: किमथंमिति चेत्‌ उच्यते, गियमाथं स्याच्छब्दः क्रियते wa ad wad च प्रायधित्ताथं सखयादैवेदम्‌ सवेजेति ॥ ४ ॥ SAT ATS ्टताकाष्मप्रायचित्तमिति* ॥ ५॥ लवा यद्येकामाङतिं यदि बोः ब्रूयात्‌ चेटताकाश्प्रायलिन्त- मित्येवं WaT ॥ ५॥ अवेलायां चेद्यादरोदयश्नियं वापद्येतेता शव व्याइतो- र नुपरेतेदं विष्णुरिति वचंम्‌। ॥ ९ ॥ उक्र यस्मात्‌ तसख्िनलनन्तद्धौ ब्रह्मा वाचंयम बण्छ्दितिस दि Waal व्याररेदेता व्याहइतीर्मनसानुद्रवेत्‌ wy वःखरिति वेष्णवीं ee ee eee — ~न ~: * द्वाद्याययोटप्येषम्‌ | mits aka e † तेन ZITA कतम्‌ | 8.20.5] ares | द४७ वचवेमिदं विष्णुव्विघक्रमे दति वाग्यमनसय कालः खचकारेण निच- मितः तद्यद्यवेलायां fafgqretzafsa वा किञचित्कमोपद्येत यज्चमहेति afye a यज्चियमयच्चियन्तद्य दि बहिस्लन्तिकं वाचं वदेत्‌ श्नेिकमयन्नियं वाङ्मनसा श्रापद्येत एता एव व्याइतोरलुमेचेत याभिः प्रायतन्त छतम्‌ श्रगुप्रेत मनसानुद्रवेत्‌ Fendt वा we मनसा ध्यायेत्‌ विष्णुदेवता श्रस्येति Fa अक्षमिदं विष्ण fefa ue ut अमावास्यायां दो चनपविबे मार्जयेरन्रापोदिष्टोयाभिः+9 दश्पाणमासिकं विधानं प्रत्त तजामावास्या्यां विशेष उच्यते, श्रमावाखायामिति दभेमुपवरन्ति श्रमावाखायामिषोा rea पवित्रेधिकरणे माजेयेरन्‌ श्रापेदिष्टौवाभिश्छेग्पिः waged मा- जेगमग्यक््म्‌ ॥ ७ ॥ . तदभावे Tae ॥ ८ ॥ तस्ाभावसदभावः तस्य दोरनपविचस्याभावे दामे दभ॑मये पविजेऽधिकरणे माजेयरन्‌ यस्य arara’ न पविच'† तस्य टरोाहन- ` पविचरं मास्ति ॥ ८॥ * ाद्याययोटप्येवम्‌ | † wenfafa पुरतकाकरे समीचीनः ora: | २४९ लाष्यायनीये [४.१९१.९१२] सवै्टिष्विति शाणिडिलयायमः* ॥ ९ ॥ wifeaa मानं whee were मन्यते न केवल- ममावाखायामिति ॥ ९ ti प्राशिचमाद्िसमाणं प्रतिमन््रयेत मिस्य त्वा चक्षषा प्रतिपश्यामोति* ॥ १० ॥ प्राश्नन्ति तदिति प्राशि तत्प्रारिचमादह्ियमाण प्रतिमन््येत ब्रह्मा fava wort प्रतिपश्यामोव्यनेन यजुषा ॥ ९० ॥ अप आचम्य OTe STA त्वेति* ॥ १९॥ श्रप.श्राचम्येति शत्खमाचमनमविधिं दशयति श्रप are तत्‌ प्रतिग्टह्ोयात्‌ प्राजरिषः रेवस्य वेति प्रतिग्रह्ष्छग्तं पुरस्ता- SUA ॥ ९२ ॥ BW ठणानि परस्तादण्डं सादयेत्‌ एथिव्यास्वा नाम सादयामोति* ॥ ९९॥ बहिषस्तस्य Waa gy ठणानि Grease सादयेत्‌ * द्राद्यायबोय्प्येवम्‌। (४.९११.९१५ MATS | ३४८६ तत्‌ प्राशिचहरणं पाजं wat खापयेत्‌ ए्यिव्याख्ला नाभी साद- AMAA मन्त्रेण ॥ ९२ ॥ अङ्ग्ठेनानामिकया चादायाग्रेषठास्येन TATA प्रा- श्रोयादसंखादन्निगिरत्‌+* ॥ १३ ॥ अक्ु्टेन श्रनामिकया वाङ्गुल्या श्रादाय WAT श्रग्ेषस्येन TANGA WAU WA Reena ज्निगि- रेत्‌ ॥९३॥ अप आचम्यारसि पाणिं निदधोतेन्रस्य त्वा जठरे साद्‌- यामोति। ॥ १४॥ श्रय श्राचम्यारसि पाणिं स्थापयेत्‌ LK त्रा जठरे सादथामो- त्यनेन AST ॥ ९४ ॥ प्रक्षाल्य प्राशिच््रणं तच निद्ध्यात्‌। ॥ ९५॥ ware uifeseca यस्मिन्नेव 22 प्रथमं प्रति aw एणानि स्थापितं तस्मिन्नेव 22 निदध्यात्‌ स्वापयेत्‌ ॥ ९५ ॥ * दाहायगेनेतेन GARE कतम्‌ | + ग्राद्यायबोय्प्येवम्‌ | Ryo लाद्यायनीये [8.१९१.९२९ यथाहत' वा प्रतिहारयेत * ॥ १६॥ येनैव वा यथा वाइतन्तेनेव FACETS ॥ ९६ ॥ ब्रह्मभागमाइत' तचोापनिदधोत+ ॥ १७॥ यदि तस्मिन्‌ 22 स्थापितं तता ब्रह्मभागमाइतं तजाप fares ॥ १७ ॥ | तमिषो सखितायां प्रास्नोयात+ ॥ १८॥ तं ब्रह्मभागं ter संखितायां प्राञ्रोयात्‌ तमिषशट्यजुष ऊ- BA ॥ ९८॥ © [| अन्वादायमाइतः ठष्ोमालभेत+ ॥ Ve ॥ दश्पोाणमासवत्‌ श्रग्वाहायं दक्तिणा aad ब्रह्मा द्ष्णो- मालभेत ॥ ९९ ॥ परजापते भागेऽसोति वा* ॥ २० ॥ Het श्रालमभेतेति way ॥ २० ॥ अथापरं प्रनापतेभागोऽसयूजखान्ययसखानक्ितिऽसकितय ne ey Ss ~= ~न an am --- -------------“ * दाह्यायगेय्प्येवम्‌ | [४.१९२.१) Sass ) ३१५९ त्वा प्राणापान मे पादि समानन्याने मे पा्यदानश्पे मे पाद्यगंस्यूज मयि धेदोति+ ॥ २९॥ ` अरयापरमग्बारम्भणम्‌ | इदमन्यदिदमपरं, प्रजापतेभागाऽसोत्ये- तदादिना यथाद्धवचितेन wae एतेषां चयाणएणं विकल्पः ॥ २९ ॥ तचैव यजमानं वाचयेत प्रजापति त्वया समक्तादध्या- समागम्या अन्वादय्ये ददानि ब्रह्मन्‌ ब्रह्मासि ब्रह्मणे त्वा STEAM मा मा डिरुसीरता मद्य शिवा भवेति* >I तस्मिन्नन्वाशार्येऽधिकरणे यजमानं वाचयेत्‌ प्रजापति त्वया समलादध्यासमित्येतदादि AMT ॥ २२॥ इति चतुरथस्सेकादशी कण्डिका | ~~~ श्रय द्वादशो कण्डिका | समिधं प्रस्थानोयामनमन्त्रयेत देव॒ सवितरोन्ने ae प्रा्ुदस्पतये ब्रह्मणे तेन यश्चमव तेन यज्ञपतिं तेन मामव मना जूनिजुषतामाज्यस्य बरदएतियंज्ञमिमं तनोत्वरिष्टं 5 ----- at rr re rR --- -~- ~~ ——_— * STEAM zara | ३५२ areata [४.१२.४] ayy समिमं दधातु fd देवा स॒ re मादयन्तामिल्य्‌- पाप प्रत्यु” ॥९॥ प्रतिष्ठनधनयेति weiter ब्रह्मन्‌ प्रखास्ामीति तां समिधं प्रस्यामौयामनुमणग्लयेत देव सवितरिव्येतदादिमा यथाद्धजितेन मन्ते stig प्रतिषत्यचेग्रुंयात्‌ भसु वःखषटदस्पतित्रह्यां मारु दय पांखमिष्युचः जु वःखरित्येतदादि यश्रपां एडाठमिुकः भूयात्‌ एष उपरिष्टाश्जपः ॥ ९ ॥ स्वीनुमन्त्णेन वा+॥ २ ॥ समिधं प्रम्धानोयामनुमन्ततयेत तत्छवेषां कमेणामनुमन्त्णं afaavan: प्रतिष्ठ शमु वःखरित्येतदादिना उपरिष्टाव्जपः ॥ २॥ विमुक्तासु प्रणोतासु समिध आदध्यात. यथावश्डथा- Seale ॥ ₹ ॥ प्रणोताविमोाचने कृते श्राहवनोये fae: समिध श्रादध्यात्‌ यथावश्थाद्देत्य समिदाधानसुक्रम्‌ wrested wes यावदाहवनोयेपस्थागमिति ॥ ३॥ एतत्सर्वं शोनां ब्रह्मत्वम्‌* ॥ ४ ॥ ee + ग्राह्यायबय्प्ये वम्‌ | [४.१६२.ॐ) तसम BUR यदेतदुकमिष्छादिवु सर्वेषु यजुषापविधेदित्यत श्रारभ्य TH पेणमासिकविधानम्‌ एतत्सवे्ोनां age’ ययेष्टोनामिति as वचनात्‌ fag: सवेषु किमर्थं सर्वे्ोनामिति सर्वग्रहणम्‌ vet इवियेन्ञाधिकारः प्रः साऽयमाचाथः सर्वशब्द' करेति कथं सेमाङ्ग्तानामपोषटीनामेतदेव age’ खादिति ॥ ४॥ समानादन्येकासने न पुनयंजुषोपविशेदिति शापिडिल्यः+।५। एकस्िसरशनि यद्यकविष्का बय tear भवन्ति तस्मिन्न कासने म॒युनरयशुषोपविथेत्‌ wi wafers seat मन्यते एका- सनमिति aquarafaer sai कल्पितं तदेवश्वरासु भवति एथगेकासनम्‌ we पुनः एयगिषटिव्वासमं कल्यते ग तदेका- समम्‌ ॥ ५ ॥ अग्न्याधे्येष्वष्िषु प्रथमायां यजुषोपविशेत on- मायार समिध आदध्यादिनि गोतमः+ ॥ ६॥ एवं गेतम श्राशाय्थौ मन्यते ॥ ६ ॥ पथ गिर्टिष्विति धानच्रप्यः+ ॥ ७ ॥ एयगेकस्वामेकस्या यशुषापविथेत्‌ समिधचादध्यात्‌ एवं धाम- WY श्राचाय ATE Ii 9 I 7 + ब्राह्यायबोरप्येवम्‌ | oy Rus लाष्ाबनीौय ` [७.९२.८] चातुष्याश्यष्ड प्राश्नत्त॒॒भेनु दद्याद्‌ wee न्ाभ्रिपदं VTS वत्सतरो ब्रह्मणेऽनडुशाऽध्वयंवे सथो- द्रा सं जिवगाः पष्ठोरोमयनोधाय स्ेभ्योऽश्वरथं Huse fie ॥ ८ ॥ चातष्यश्श्च wa Ve दथाद्रह्मणे wee UTE मतालुकषैणायेः अष्वयेवे चाग्निपदं car श्रभिपदोऽशः धेनृीजे दद्याद्छतरो ब्रह्मणे दद्यात्‌ श्रनङ़ डहाऽध्वयवे दयात्‌ सथोड्भाच नडे ददात्‌ wa जिवमोः यदेतद्धेग्राचे दद्यात्‌ इत्यत WTA बड वचनम्‌ तद्खिम्‌ परिमाणं wa faam इति स्वरणं किमथंमिति चेत्‌ warea भअन्यत्राणेवंप्रकारचिवगो इति यथा विश्वजिखर्पे वच्छति धेनुरिति पष्ोोमाग्नोभराय दद्यात्‌ पष्ेाोग्दा वयसि VASAT FEIT दथात्‌ यजमानः कणयाराभरणं लाक प्रसिद्धेः we tt एवमेव धेनुमध्रिपदश्चेति शाण्डिल्यः ¡ ॥ € ॥ यदुं घेलु दथा द्रह्मणेऽष्वयवे चाग्रिपदमिति एतद्धेलुमभ्निपदं वा ¦ वी * जा ह्यायदनेतेन पश्च खूवाखि wath | † गाद्यायमेोप्प्येवम्‌ | + e te 9 a ‘ घंमममिपदश् Sa + यदुक्तं HAY ge चेति wy aq Gana दद्यात्‌ इति पुरकान्तरपाठः | [9,६२.९३] दोतल | ३१५ स्वभ एव दद्यात्‌ वयोर शिणाम्सरविधानात्‌ एवं शाण्डि serait मन्यते ॥ < ॥ धेनुमनद्धां बल्सतरीं वत्सतरमजं पुणौपाजं' तत््रथ- मायामिषटो दद्यात * ॥ १० ॥ यदेतद्धन्वादयुक्तं एतत्रथमायामिषे दद्यात्‌ ॥ ९० ॥ तथेोत्तरयारन्यत्राजपृणपाचाम्यामिति* ॥ १९॥ सयोत्तरथोरिष्योः प्रथमायामिश यदुक्त दङ्णाजाति छलरयोारपीश्योः एवंप्रकारमेव दयात्‌ शन्यज्ाजपूणंपाचोभ्धा- fafa ॥९९॥ वरः anal दक्तिणानां योदा वा पविशो बेतदाजसनेयकम+ ॥ ९२ Il eer cfeer: aret सप्तमे वरः स्थात्‌ Barer वा Hee Rea गावः जयोादशे वरः स्यात्‌ पश्चविशि वां श्रथवां चतुर्वि भावः वरः पश्चविंशः एतद्भाजसनेथकं fauna दिणानां वरः WTA: ॥ ९२॥ अगृन्याधेयान्तान्‌ कुवते पृणीडतिमक्लाभिशममिशे- रिति+ ॥ १३॥ क त्‌ * ब्राश्मायशाः?प्यवम्‌ | ३५६ शाद्यायनीये (9.22. १९। श्रन्याधेयस्य अन्तान्‌ Fat श्रष्वयवे पृष्णडल्यारि Forfa, Wise केषाञ्चिदलाभिद्ामाम्तं केवाश्चिदिष्चम्तम्‌ ॥ ९२ ॥ मिथुनौ दक्किणान्वारग्मणोयायामिरट* ॥ १४ ॥ मिथुन गवे efeur agate गरेव ॥ ९४ ॥ वाजिनाश्िनघमाणाग्टविन्तषपदवमिष्ा प्राणभक्तं भक्त- येत प्र्यक्षभक्त्ं खे THT ॥ ९५॥ | WT दर्जपूणमासयोऽश ब्रह्मलसुक्ष साम्प्रतं WARS विवक्षितं afsagite खचमारभते वाजिनाश्चिनघमोणणमिति वाजिनश्च श्राशिनख arg वाजिनाञ्जिनघमोः तेषां वाजिनाश्चिन- धमोणां खविचूपदवमिद्ा प्राणभक्तं wwe प्र्यलभक्तं Wear gaa खे तु यज्ञे wae भक्तयेत्‌ सख यज्ञ दति सजे वाभिन- चातमाश्येषु wher Sree घमः सोमे श्रच तु लाघवा्थै- माचाया वाजिनप्रकरणे सामान्यविधानमारभते ख्वेवां किं पुनः सामान्यम्‌ लिचूपवमिद्टरा माणभव्ं age TERM सखे यजने tf atafaradar: afar प्रकरणे wearer वच्यति साम्प्रतं वाजिनस्येवेश्यते ॥ ९५॥ ry रेतः प्रसिच्यते यद्वामेऽपि गच्छति यदा जायते - * area ag | † आद्याययेनेतेन सदयं सतम्‌ | [४.१९२.१९८] Serge | Rye पुनस्तेन माशिवमाविश नेन मा वाजिनं करू तस्य ते वाज- पोतस्यापदत Saya भक्तयामोति वाजिनस्छ+ ॥ १९॥ यको रेतः प्रसिच्यत दृत्येतदादिना मन््ेण यथापटितेन वाजि- मस Wat काम्‌ ॥ ९६॥ Kare Alsat वाजिनं ATA Te ॥ १७॥ श्रमेन वा मग्र ण Wye ॥ ९७॥ उभाभ्यां वोभाभ्यां Te ॥ १८॥ उभाभ्यां वा मन्ताग्यां भलयेदिति शेषः ॥ ९८ ॥ + दाहायणेऽप्येवम्‌ | इति aque दादशी कण्डिका | दति चतुथः प्रपाठकः समाप्तः | पञ्चमः प्रपाठकः | +€ BA} 3+ श्रथ प्रथमा कण्डिका | चातुर्मास्येषु वरूणप्रघासानां MAIS LK, यजु- सापविशेत्‌+* ॥ ९॥ चतुमौ्यान्यधि्ठतानि वाजिना भिकारात्‌, चातुमौसिके प्रथमे पणि वाजिनं भवति तस्य भक्तणविधानसुक्रम्‌ ्रन्यदे धिकं सामान्य- विधानं सिद्धं वैश्वदेवे साम्प्रतं वरुणप्रधासिकं ब्रह्मतमुच्यते चातु- मोष्येज्ि्येवमादि way wad Arey पबोणि क्रियन्त इति Wane चातुमौस्ये वित्यधिकारसक्तमो वरूणप्रघासानां वरुण- प्रचासा इति पर्वणः संज्ञा सव्यवहारिको कद्यति वरुणप्रघारेव्यस्यातं aga efaasfafa वद्णप्रसाघाना्मिति सम्नन्धलल्षणा षष्ठो सतम्बयज हेरि ख्न्ु स्तम्बयज्लरिति कर्मणः संज्ञा acm दथेपूणंमाख प्रकरणषएव वेदेः पां श्मुत्को उत्करसुत्किरतोति यलुषोपविभे- दिति प्रागुक्रमेव, ननु चातुमौस्यग्रहणं किमथे क्रियते वेश्वदैविकं विधानमुक्रं वाजिनस्य भक्तयेदिति, ननु चातुमांस्येग्याऽन्यज वरण- प्रघासा्ां प्रयोगोाऽस्ि तदेवं fag: चातुमौस्यते fa पुमचातु- आओस्ययरणम्‌ कियते इति उच्यते, संवत्सरप्रश्तोनि चातुश्मोखानि ee * रा्ायशट्प्येवम्‌ | [५.१.४] चरोतखय्े | tts चतुषु चतुषु मारुषु पबोणि क्रियन्त दयुक्ष तेषाञ्च बयो विकल्पा दृष्टाः सद्य श्रादि पञ्चाष-क्तानि पञ्च पञ्च सांवत्‌सरिका- णोति सओऽयमाचाग्थः षचातुमोखशब्द' करोति wanteae- तेग्वेवविधिः स्वादिति ॥ ९॥ विलिखिते चात्वालेऽध्वयुं णा सद प्रत्यात्रज्यादवनोय उपविशेत्‌* ॥ २ ॥ दक्षिणे प्रदेशे बेदेरावनोयसुखमभिमुखम्‌ उपविशेत्‌ ओऽष्वयीः ख एव सञ्चरः एतद पवसथिकं कर्म ॥ २॥ अग्न प्रणोयमाणे यथेतमन्‌गच्छेत्‌+ ॥ ३ ॥ श्रपरेद्युरग्रिप्रणयनं तच stant भ्रति प्रण्यन्ति तावद्नी प्रणोय- माने यथागतमनुगच्छेत. श्रनुगच्छेदिति प्रणयनमार्गेकञेवानुगमनं प्राप्तं तद्मन्धदिव्यत श्राह यथयेतमिति दक्षिणेनैव देशेन ag rey गच्छत WR MAY AT ANS बरह्मननेकस्थययोपसम्निन्धोति स्ययेना- खवनोयात्‌ पारश्टनपदत्योत्तरस्या बेदेद॑क्तिणादन्तात्‌ at. ज्नियादावेदि* ॥ ४॥ यद्येतस्मिन्‌ काले MAA: Fare ्रद्मनेकरुफयापषभ्िन्धोति * द्राद्यायशोद्प्येवम्‌ | १९० लाद्यायनीवे [४.१.ॐ) रफपेनारवमोयात्यां एन्‌ प्रलिप्य dre वेदिः वस्या दस्िणादन्तात्क- Sfaaratafe araefam वेदिरिति एवमसम्भेदनं aa भवतीति wa विखेखने ॥ ४ ॥ मध्यादेका चेत्‌*॥ ५॥ यद्येका वेदिभ॑वति तखा मथ्यात्कष॑न्नियात. araefeat वेदि- रिति॥५॥ y tra स्यधं ofgaa वेदी गत्वा निधोयमानयोरण्न्या- स्तष्णोमुपविशेत्‌ † ॥ ई ॥ प्राय Say wae ary Vela: तस्मिनेव स्धापयिल्ा पञ्चिमेन aariear एनया दितौयया श्रन्धोानिंधोयमानयोामिंधागकालसमेव ष्णो मुपविशेत. surface प्रकारखक्रः ॥ ६ ॥ एतत्‌ कमोग्रिप्रणयनेषु सर्वेषु † ॥ ७॥ यदेतदुक्रमिप्रणएयनं कणो एतत्सरवेष्वग्निप्रणयम एष स्वात्‌ ग Rae वरणप्रघाचेषु ननु सवेण किमथेमग्चिप्रण्यनेखिति बडवचनात. बिद्धमेतदुश्थते शविय॑श्चाधिकारा aid श्रतः सर्वग्रहणं छतं कथं श्रन्येव्व्यप्निप्रण्यनेषु सामाङ्गग्धतेषु एतत्कश्ये wifes tie ॥ * sraraa केदविघये fanarfer | { aTgTearaaz | [५१.६। लद ६९१ अवग्ठथन्यङ्गं WHAT पूरवेणाग्ी चात्वाल गच्छेत्‌ पञ्चिमेन वेदो चालात्वश्च खे यज्ञे वियं सेष्येष सव्चर उन्ञ- रोण विद्र कमेभ्यः* ॥ ८ ॥ श्वश्छयन्यक्ग गच्छत्‌ सु श्रवश्टयएवावश्यन्वक्ः War श्रव- थेकदेभः श्रत्कोऽवश्टयः तत्र तमवशथन्यज्ग गच्छत्सु सरकटेषु GM चालाखश्च गच्छेत_ अन्य खालालस् च पूवश प्रदेशेन गच्छेत. पचिमेन वेद्या खालाखसख्म च गच्छेत सख ay केष्डपायिने विषयः इवियेश्नेष्यं ष सञ्चरः उग्रे प्रदेशे विहारस्य यानि कमो यथा दडाप्राशमसु्तरेण दसि ufaae: केवाश्चित., श्रय efaersy- aed faa सिद्धम्‌ शव wat sate विष्टारं कमेभ्य इति यावता वच्छति वरुणप्रधासे्ोख्यात' sya दविर्यश्चेणिति उच्यत एत efadar: केाष्डपायिनेऽपि wafer साऽचमाचाय्यी ₹वियैन्नेखित्या कथं केण्डपायिने दो्तितसश्चर एवेति ॥ ८ ॥ यथा चात्वाले तथा यूपे शामिचे च पञ † ॥ ८॥ इतानि चातुमौखपकबोणि पद्रमग्धपि भवन्ति तद्यदा वरूण- WAY पद्रः सात्‌ तदा यथा Waray Yau सञ्चरः तथा यपस्य च ज्रामिचख्य च स्यात्‌ श्रथ Wes किमथंमिति चेत्‌ ARA + जाद्यायबेनतेन SIAT छतम्‌ । { गाद्यायबोय्प्येवम्‌ | ४९ श९्२्‌ शाद्छायनोये [४१.११] द्यते पथेायै पश्नामिचो भवतः तस्मात्पश्रयशणमतिरिश्यते उच्यते पश्र दणमेतर थं म केवलं वरुणप्रघासेषु way पवंखिति ॥ < ॥ array प्राप्याभ्युक्तणप्रभुति सत्यं करम समा- वयेयः *॥ ९०॥ CHAT TER साम्प्रतं तस्िन्नवश्धथन्यक्गं कमी- qa wquaag wena कर्मणि समासे सोल्यादभ्यषणा- दारभ्य समिदाधानाहवनोयेपखानान्तं कमे wt ye: श्रथ किं कर्मयरणम्‌ Magura सेव्यं कमे समापयेयुरिति fag: उच्यते, कमयं नियमा वच्यत्यग्निेचपस्ानं fauna: समि्ट- यजषोति न क्ियेरजवश्चयन्यङग शेति आाण्डिख इति एतदभयति खचकारा धानञ्जपयपक्ताऽजे्ट इति सवं क्रियतेति urrga दति ॥ ९० ॥ . | साकमेधेषु NSA यथाथे MPAA *॥ १९॥ OH वरुणप्रघासेषु Aye साम्प्रतं waged साक- मेधा नाम sala पव साकमेधेविद्यधिकरणलचणा सप्तमी चीरेण संक AT: चोरादनः तख ययाथ प्राग्नोयात्‌ यावतार्थौ खात्‌ तावश्नाश्नोयात्‌ परिमाणे श्रनियमः यदि सारिन्थच्डुः शेरित्य SAY एतद्ग्टशमेधोये कर्मणि भवति GE: ॥ २९॥ * TTA LUA | [५.१.१४] TT ada यजमानं AA प्रभूलमन्न कारय सुदता .अलङ्कता भवतेत्यमाल्यान्‌ ब्रूहि वत्‌साशञ्च माभिः सच्च॒ वा- सयेत*॥ १२९॥ यजमानं ब्रूयाद्रद्या Waa कारय mad बड़ सुरिताच्ाल- ताञ्च भवतेति ware gfe सुहिताशुप्ता श्राशिला भवत WAG ता गन्धमाख्यादिभिरलङ्कारे छं षयध्वमात्मानम्‌ श्रमात्याः TAI: ware वत्सां चच माढभिः ae वासयेतेत्येवं यजमाने AMAT ABUT ॥ ९२॥ | € wa | NY aN जद्धाति पूवोकं saa: रोरोदन्टषभस्य रवये जानि ब्रह्माण- मुपवेश्छः ॥ १२॥ ` श्रस्िन्नहनि पूर्वाह्न ऽष्वयु रोर दनम्टषभस्य रवये शुष्ाति aun रभसि वन्तते चोरोदनमग्र लुषाति ब्रह्माणं aay: समोपे उपवेश्य aq उक्र waa ब्रह्मेति श्रित एव ब्रह्मा तत्‌ किंमिदमु्यते बह्माएमुपवेभ्च Berita उच्यते श्ररवत्यषमे awa WIAA FATA श्रतः पुनग्ंडणम्‌ ॥ ९२ ॥ 7 ऋषभेऽरुवति ब्रह्मेव ATS ANA *॥ १४॥ श्रङवति च रुवति च ब्रह्मा ब्रूयाञ्जडधोति ॥ ९४॥ * ब्राह्चावशेप्प्येवम्‌ | ate arareatya [५,.२.२। _ ढँ पेढवश्विकाया सवे ङुब्धादामि्येवानुमन्तर येत्‌*॥ ९५५ पेदयज्निकायाभिशे awit सर्व ब्रह्मा इयात्‌ श्रामिद्येवानु- मन््येत्‌ श्रामिति प्रण्वमातर' स्यात्‌ श्रनुमन््णम्‌ ॥ ९५ ॥ इति were प्रथमा afer | श्रथ दितौया कण्डिका | यज्ञापवोतप्राचोनावोलयोरध्वयु मन विदधोत † ॥ १॥ पेटयज्चिकायामिषटा कानिचित्कमोष्ध्वयुर्यश्नापकवीतो करोति कामिचिष््राचोनावीतौ anagram स्थात्‌ तच ब्रह्मापि aN भवेत्‌ यज प्राचीगावोतो खाद्‌ ब्रह्मापि तथेव खात्‌ यनश्चापवीतप्राचोनावोतमरष्वयुंप्रल्बः ॥ ९ ॥ तस्या इवोप निवंस्यद्ु दरिया दारा प्रपद्य पात्‌ OVERS उपविशेत्‌ † ॥ २॥ तखा . पेढ्न्निकायाः इविषान्निर्वपनं afte वेदेः ofa प्रदेये wg उपविेत्‌ मिवस्त्छित्यतम्त TTA ॥ २ ॥ x (स्‌ > [| ग्राद्यायखेनतेन BATT Waa | 1 ाद्यायशोाय्प्येवम्‌ | [५.२.७] | SES | २९५ एवमेव वेदिं गत्वा स्तम्बबजुदरिष्यत्‌ सु* ॥ 3 ॥ एवभेव यथा निवष्यत्स, उपविष्टः तथा वेदिं गला पेदयज्चि- काथं MTG: तत्‌ इरिय्यत्‌सख तस्याः waa vet प्राङ्मुख उप- विशेदिल्येतदुक्र भवति ॥ ३॥ आज्यभागयोङ्गतयोदं ्तिणेनाग्नि गत्वा परस्तात्‌ प्र्- GS उपविशेद्यजमानख+ ॥४॥ श्राञ्धभागयेाडेतयोरग्ेदं शिणेन प्रदेशेन गत्वा वेदैः पूर्वप्रदेशे TAGS उपविशेत्‌ यजमान TAHS एव उपवियेत्‌ ॥ ४ ॥ डते च्वष्टक्रते यथेतं प्रत्यात्रज्योपविशेताम्‌* ॥ ५॥ sa favaa यथागतं warns तस्िनश्नेव वेदैः पद्मे vex Sar ब्रह्मयजमान उपविशेताम्‌ ॥ ५॥ प्राशिचमाइतमुपघुयापविध्येत्‌+ ॥ ९॥ पराजि्माइतसुपत्रायापविष्येत्‌ खापयेत्‌ ततः TATE ॥ ६॥ SS प्राशिचभागादवद्ययुखदुपघायाप उप- WIAs ॥ ७ ॥ MEIC IOC GE २३९६ लाद्यायमीये [५.२.११ aqia wfea प्रतिमिधिमवद्येयुः तदाञ्यसुपत्रायाप उप- WHAT ॥ ७ ॥ | rer प्रतिगरद्धा प्रतिप्रयच्छत* ॥ ८ ॥ दृडान्दोयमानां प्रतिग्रद्य प्रति प्रयच्छेत्‌ तस्मा एव ॥ ८ ॥ परिषिक्तेऽध्वय्‌ णाचवनोयमुपतिष्ठेरन्‌ afew ग- त्वोऽत्तरेण दक्िणािश खे यच्च tie ॥ श्रष्वयुखा परिषेचने कते श्रारवनोयमुपतिष्टेरन्‌ सवे Ufa T कर्म प्रटत्त ava cfeda गत्वा द्षिणाग्ररुक्षरेण गत्वा सखे ay केाष्डपायिने॥ ९ ॥ अल्लन्नमोमदन्त दति प्रथमास सदशं त्वा वयं मघवन्म- न्दिषोमदि प्रनृनं पणवन्धुरः खता यासि ame अनयो- जान्विद्ध तं रो इति fanaa wwe इति ठतोयार# ॥ ९० ॥ एताभियेथादिष्टाभिष्छं ग्भिः श्राहवनोयसुपतिष्ठेरन्‌ उक्तं we- खादिग्रणेनेति ॥ ९० ॥ तत AMA WEI मनेोन्वाहवामरे नाराश + दाद्यायणाऽप्येषम्‌ | + गाद्यायमे fastare fer | (¥.8.%] sees । ३९७ सेन सोमेन पिह णाच waft: पुननेः पितरो मना ददातु दैवो जने जोवं WAY सचे मद्या न एतु मनः पनः क्रतवे TATA MAG ज्धाकच SA दशे यमिति* ॥ ९११॥ तस्मिन्नेव देधेऽवखिता गादेपत्यमोचमाणा उपतिष्ठेरन्‌ मनेा- | न्वाहवामह दत्येतदादिभिष्छं म्भिय॑थाद्धचिताभिः ॥ ९९ ॥ कयानशचिच आभवदिल्येकया दक्षिणापनिम्‌*॥ ge i कयानञिच्र श्राभु वदित्येकयचो द्चिणाग्निसुपतिष्ठेरन्‌ तत एवेक्तमाणा इति wad नन्षेकयेति किमर्थम्‌ एकेवादिष्टा उच्यते, तिखभिसिरभिरादवनोयगादेपल्ययेरूपस्थानं ad तदिषशापि टचे नावगम्यते प्रृत्तवात्‌ तथा माग्वदित्याहेकयेति ॥ ९२॥ इति पञ्चमस्य fadtar बख्डिका | श्रय SAA कण्डिका | चेयम्बका नामापूपा भवन्येककपालाः † ॥ ९ ॥ aaa दैवता येषान्ते दमे Seat नामापूषा भवन्ति श्रपूपा इति द्रवयसंश्चा एकस्िन्‌ कपाले SHAT एककपालाः ॥ ९॥ * ओाद्यायलोय्प्येवम्‌ | † गाद्याययेन qacdanes शतम्‌ | ३९८ लाद्यायनीये [५.३.५] तेषां यमध्वयुं राखत्कर उपोपेत्‌ Aa STM: शिवा नः शन्त मा भव सुग्टडोका Wel मा तं व्योम सन्दश इति* ॥ २॥ तेषामपूपानां wag राखृत्कर -उपोापेत्‌ श्राखुमू षिकः उत्‌- कोथत दतयुत्करः उद्धापः भ्रषिकादवापे उपवपेत्‌ तसिंस्तख्छ पाश्टभिरवक्छादयेत्‌ तस्मिल्धिकरणे श्रय suey: शिवा नः शन्त मा भवेत्येतदादिना WAG ॥ २॥ आसोतेतरोषारं यमान दति TAA † ॥ २ # दतरेषामपूपानामवयवेषु यमानेषु श्रासोतेत्येवं धान्य STATA मन्यते ॥ २॥ तिष्टेदिति शाण्डिल्यः † ॥ ४ ॥ तिष्टेदिति खानं विधीयते argara ॥ ४॥ Sa तिष्ठन्ता जपेयुरवां वर्द्रमयच्छद्यवद्‌वं व्यम्नक यथा नः खेयसस्कर द्यथा ना वसोयसस्करद्यथा नः पश्एुमत- सार्था ने व्यवसाययाद्गेषजमसि भेषजङ्गवेऽशवाय FATA मेषजश्सुगं मेषाय Aas भेषजं यथा सदिति † ॥५॥ ~ AN ° > डाद्यायश न उदय कद्र कतम्‌ | † ब्राद्यायमेग्प्येवम्‌। [४.६८] wage | ade ते Aaragaat सवं तिष्ठन्तो जपेयुः wat वरद्रमिल्ये तदादि मन्त यथापटितम्‌ ॥ ५॥ यजमानस्यामात्या एकेकमपूपमादाय तिः प्रदक्षिणमिं परियुः* ॥ ई ॥ यजमानश्य ये ware: पुचपाजादया अत्याः waaay ग्टहोला facta परियुः प्रदक्षिणम्‌ ॥ ९ ॥ लच ब्रह्मा परियश्पेदितिं भानश्ञप्यसिष्ठन्निति TAA यजामदे सुगन्धिं पुटिवद्नमुवीरुकमिव बन्धनान्‌ श्टल्योमेक्लोयमाग्डतादिति । ॥ ७॥ तज तस्मिन्‌ nate ब्रह्मा परिवश्जपेदिति err area मन्यते तिष्ठन्निति शाण्डिष्यः श्रमात्या afte: श्रते ब्रह्माणं करोति त्यम्बकं यजामद्े इत्येतदादि aa जपेत्‌ ब्रह्मा परियन्‌ विष्ठन्बा ॥ ७ ॥ एवं परोत्योदस्येयः* ॥ ८ ॥ एवमनेन प्रकारेण परलय स्व Aga ग्ट्डोताखानुदस्येयुः wre शिपेयुः ॥ i #ज्राह्यायगोप्प्येवम्‌ | { गाद्यायकेनेतेन GUAT छतम्‌ | 83 ३७० लाष््ायनीये ५.९.६२] मेषां ब्॑द्येकं खिसित्वा FS स RUNG TAA ॥ ८ ॥ तेषामपूपामां ब्रह्मा fafger लब्धुमिच्छा fora ae सकाजा- लमः खात्‌ तस्मा एव GAC UTA ॥ < ॥ तस्य वैव सन्तं पाणावालभेत+ ॥ ९० ॥ aaa वा पाके श्रवखितं तमपूपमालमेत ॥ ९० ॥ तथैव प्रतिपरोयुः+ ॥ १९॥ aaa प्रदङधिणं परिगमनं छतं तथेव saa परोयुः तथेवेति चिरित्युक्र भवति ॥ ९६.॥ | SAAT रारूजे्तापतिष्ठर न्नेष ते रुदर भागस्तेना- वसेन परोमूजवतेोनोदि SATA: पिनाकसतऽवततधन्बो- मिल्यामिनोरूपेयुः ! ॥ ee ॥ यज यस्िन्‌ देणे एनानपूपान्‌ कलापोछत्रा क्ते वा साने वाष्वथरासजेत्‌ श्रावभ्रीयात्‌ तत्रोपखानं कषु; एषते रूर भाग दूत्येतदादिना BAW GUTS eat मन्त्रान्ते यः BNET: तम्‌ श्रात- मितारूपेयुः तावद्रयुयौवन्नातमितः ॥ ९२॥ * ग्राद्यायमाय्प्येवम्‌ । aAN † रद्यायमेनेतेन GATT छतम्‌ | [४.६.१७] Brae | २७१ शन्नो देवोरित्यप उपशप्श्नानपेक्तं HATHA: ॥ ९२ $ wa देवो रित्येतयश्वौ श्रपडपस््ष्ा येन पथा गवा; तं पन्धान- मनपे्तं प्रत्यात्रजेयुः ॥ ९२ ॥ वरुणप्रघासेव्याख्ातं ब्रह्मत्व विर्यं ेषु* ॥ १४ ॥ वर्णप्रचासेव्यौख्यातम्‌ ow aga रविश्च षु ange fa ay कस्मंचिन्नाच्यते तत्‌ सवे वरुणमप्रघाशषु fag दष्ययम्‌ ॥९४ ॥ TIM TUK VATS द्वष्णीमुपिभरे्‌^ + ९४॥ चातुमौस्वानि समाक्रानि साम्प्रतं wR ब्रद्मलसुश्यते तेच खव वर्थपरथापेः सिद्धं fata उच्यते, दूपाङतिं हल्षु हात्‌- मिच्छत्‌सु ठष्णोसुपविथेत्‌ ॥ ९५ ॥ तायं TMA शात» + १६॥ तायां युपाङता यथाथं स्यात्‌ खादिति ade: समाप्ति दशयति ॥ ९६ ॥ व्पागार छतायाकिदमाप इति dere माजयित्वा सर्वपश्ूनां सथाथं Wee ५ ९७५ पथेा्वपायां इतायामिदमाप इत्यनेन मन्भेण चाधाशे भाजै + ग्राह्यायणेोय्प्येवम्‌ | BOR ` शाद्यायनीषे ५.४.३] चित्वा सवप्रं यथाथ खात्‌ adaed क्रियते म केवलं पा खोजाम्छामपि तथा चाठुमौस्येषु सर्वेषु ॥ ९७ ॥ इति पञ्चमस्य ठतीया कणिका | श्रथ चतूर्थो कण्डिका | पुरोडाशेन चरिष्यत्‌सु ठष्णोमुपविशेत्‌+ ॥ १॥ श्रमन्सरं पश्ररपुराडाशः, पराडाथेनेति करणे ठतोया खरिथ्- feafa पुरोडाशेन कमे चरिग्यस्‌, ठष्णीमुपविभरेत्‌ ॥ ९॥ आइतं पुरोड़ाशमालभ्य ब्रूयात्‌ UPA ये प्राशिष्यन्त दति* ॥ २॥ यदि एराडाशमाहरेयुः प्राश्ननकासे तमालभ्य ब्रूयात्‌ APA ये प्राशिष्यन्त इति येषां प्राशनं fafer ते प्राश्नन्त॒ यथा डहाता- ष्वयुन्रह्याभिः खामो चेति प्रते विहितमेतेरषा प्राश्मम्‌ ॥ २ ॥ अनुरजेत्‌ सवेपश्टलां पल्नोसंयाजानिति wT TTL ॥ । sera Ula eu पन्नोसंयाजा शयन्ते तं देशं व्रजन्‌ सवै- पश्यूनां पन्नीखंयाजेषु ॥ २.॥ * द्ाद्मायखेएरप्येवम्‌ | [४.४.७] श्रोत्र | ३७२ सवनोयस्येवेति गेतमः* ॥ ९ ॥ aaa FMI नान्येषां Uefa जतम श्राचायी मन्यते ॥ ४ ॥ न सवनोयस्य च नेति शाण्ड़ल्यः* ॥ ५॥ सवनोयस्यापि नानुब्रजेदित्थेवं शाण्डिष्य saat मन्यते न चान्य प्रतिषेधः ॥ ५॥ शदयप्एलाऽचावग्डथन्यङ्खाने भवति afer उप- सुशयुद्धा्ना धाना राजरस्तता वरूण नेमच्च यदापो SEM वरूणेऽतिषयामद् तते वर्ण नामच्च सुमिचियान आप उषधयः सन्तु Sire सन्तु A TE यश्च वयन्दिका इति* ॥ ६ ॥ afar रवियेज्िके पशा श्रवभ्डयन्यङ्गस्थाने yaar भवति यसिन्‌ we इदयं प्राष्य पयते स इदयग्एलः साऽसिलभिकरण- र्तः तसिन्ञप उपर्रशेयुः धाना धा ग्येतदादिना ययाङ्ति- तेन मन्लेण ॥ ६ ॥ अभ्युक्तणप्र्टत्यम अद्खंम्‌* ॥ ७ ॥ ® SWE waz | Roe लाख्यायनीखे [५.४.११] MAGMA श्रत BY शत्य Rey खात्‌ यावरादव- नोयापस्यानमिति एवं safety AIM ATE ॥ ७ ॥ नादित्यमुपतिष्ठोरन्‌+ ॥ ८ ॥ ज्यम्‌ ।। ८ ॥ पुणाडतो ऋयमानायामासित्वा तायां अथार्थ स्यात्‌+ ॥ < ॥ समाप्ते War पूशोडतिं शुङत्धध्वयैवः तस्यां हयमानाया- मासिला हतायां यथार्थं स््ादिल्युकरारथम्‌ ॥ < ॥ VHA CIMT दयुरासोता तेषा VATA ॥ १०॥ यदि सक्रहामान्‌ शडयुरष्वयेवरतश्लजालोत श्रा ते रामात्‌ ॥ ९० ॥ ATTA ey GCA TATA? ॥ ९९ ॥ पे ब्रहमलसुक्र' साम्प्रतं चाजामण्यासुच्यते सादामणोति इवि awa षष्ठो संखा तस्यां Sra quay क्रियमाणेषु भ्रात्रा जमासोत्‌ AAT BUR wae: १९ ॥ * द्राहयाययोप्प्येवम्‌ ५.१.६१। serge | १७५ नच STAM अतिप्रणयन्ति ॥ Qe ॥ तस्यां बोजामण्धां sat श्रतिप्रणयम्ति* ॥ ९२ ॥ तयोदेक्तिणत आसोत्‌+ ॥ V8 Il तकेरन्ध दं चिणे परदेशे श्रायोत्‌ वरूख्रधासेव, सिद्धमभि- प्रणयनं तत्किमिदं पनरारभ्यत इति चेत्‌ उच्यते तच युगपहूयो- TAT प्रणयनम्‌ इड पुनरेक: प्रथमः प्रणणैयते रपरः अन्यस्मिन्‌ काले श्रते वेशृतल्लात्‌ प॒मरारभ्यतें ॥ ९२ ॥ द्िशमध्यधिकुम्भ्यामासक्तायाद सुराशेषेष्वारसिच्यमा- नेषृपतिष्ठेरन्यत्ते waned विततमन्तरं ब्रह्म तेन पनौदहि मेति ॥ १४ ॥ श्रतिप्रणोतयेोरन्पायो दक्िणः तस््ापरिष्टात्‌ खमोपे waearai ङुक्यामासक्रायां सुराशेषेष्वासिच्यमानेषु सुरायां डतायां ये भेकाः तेव्वासिच्यमानेव्‌, उपतिष्ठेरन्‌ यक्ते पविजमशिषीत्येतदादिना मन्त्रेण यथादधनितेन उपथधसाश समोपे इ कुमो भवतः ॥ ९४ ॥ शअञिनोयंदशस्य WMATA नमुचेरासुरादधि सर- सखल्यसुनोदिद्ियेणेमन्त Wa मधुमन्तमिन्दध्टं सामरः राजानमिद MAMA AAA * ॥ ९५॥ * ऋद्यायबोप्रप्येवम्‌। २७९ शाद्यायनीय [५.४.१०] on वाजिनप्रकरणे खलिजुपषवमिषटा army भक्तये दिति तस्याश्चिनयद्णस्य भशयेत्‌ यमश्चिनेत्येतदादिना यथाख्चि- तेन मग्छेण ॥ ९५ ॥ यजमानच्बेदसातिशेषेणाभिषिच्छेयुरूपोत्थायान्तरेणाग्री गत्वाध्वयणाक्तः सधटशानानि गायेत पदाय पदाय सो- भेत *॥ VE It यदि यजमानं वसा तिशेषेणाभिषिश्ेयुरुपात्थाय श्रतिप्रण्णेता- aM TAG गत्वा ्रध्वय्धणा उक्तः सम्प्रेषितः संशानानि सामानि गायेत्‌. पदाय पदाय स्तामेव्‌ ताद्य चतुर्थो श्रय सिद्धे साभागु- संहारेऽयंयोगे किमिदं पमरारभ्यते पदाय पदाय स्ताभेदिति उश्यते, एतानि चत्वारि सामान्याश्ातानि तेषां जोणि साभिकान्येकमेक- स्याग्टवि गोतं Meares श्रारभते पदाय पदाय साभेदिति कथमेषां प्रयोगे खवेषाग्टवचि गानं स्मादिति ॥ ९६ ॥ निधनान्यपयन्ता यजमानस्य मूङ्गानमालभेरन्‌ 1† ॥ १७॥ सवे लिजेः निधमान्युपयन्तः dart यजमानख EI माखभेरन्‌ fring अवेषाञ्चोद्यते यजमानस्य च मूद्धोखम्भ- नम्‌ ॥ २७॥ * द्राद्यायजेनेतेन खवद्धयं छतम्‌ | { गाद्यायमशोप्प्येवम्‌ | [५. 8.२०. तद्ज | ३.७७ सन्ादिन्वन्तो्येतेषां पूवेः पुवः साभ sees ॥ १८॥ OM पदाय पदाय सोाभेदिति इड चयानि स्भिकानि तेषां सेपायः साभ; पठितः ततखस्योन्तरं निधनं तत्किमरुसंहिय- माणेषु arg सपायोऽगुद्धिवतां ware इति ware खन्वाडहि- Maa पूर्वै पूरवः Beige were साऽनुसंहर्तव्यः रथ य Satay मिघनं ब्रूयात्‌ तस्योन्तरं निधनमाचातन्न पादः सनवा- हिन्वन्तोत्येवमाद्येकेषामेतदादौनि साभिकानि श्रपरेषां षन्वा- हिनन्तीत्येतत्‌ इति गौतम्‌ श्रन्यान्यत्तराणि स्लोभिकानि यथा- राणायनोयानां खन्तवाहिग्न्तीत्येतस्याग्डचि पशेणाल्ातभेवम्‌ ॥ ९८ ॥ अवसः स्थाने सच्जित्ये विजिल्ये serfs fren इति सच्ियद्य सम्पषच्य विपुष्व्ये सल्यपष्व्ये पुष्व्या दूति Ara tl १८॥ बराह्मणस्य तावश्चथापद्ति ua निधनेपाथः avait ag waa ufwaq fea शत्येतदादीनि aarfeerfa वैश्यस्य GGT द््येतदादोनि यथोादिष्टानि ॥ ९८ ॥ द Sra कोकिलो चरकसोचामणो च+ ॥ ० ॥ दे दति संख्या कै किलो चरकसाजामणो चेति संञा wa दिय # आहयायगेप्रप्येवम्‌ | gs ३७८८ शाद्यायनीयं [५.४.२] wu किमर्थं farua: सिद्धः उश्यते दं एवते कमणो Zea नेतयेा- र्ग्रिचदर्भपूणंमाखवत्‌ क्रिया gear यथाग्नि उभे साय- म्प्रातराहतो एकं कम तथा दशरपूणंमासयारूभे TET एकं कमे न तथेह ॥ २२ ॥ \ | oN | कोकिलया सामगानं नेतरस्याम्‌+ ॥ ₹२९॥ क्ञाकि्यां शाचाभण्यां सामगानं दूतरस्याश्चरकमाचामप्यान् ्रयेतरस्यामिति किं उच्यते, यदेतत्‌संश्ानानाङ्गानमेतदेतर्स्यां प्रति- पिष्यते चदेरिके विहितमेङ्गाचन्तदप्रतिषिद्धम्‌ ॥ २९ ॥ सप्त खविरयश्चसधःस्थाः सप्त सोमसधस्थाः 1 ॥ २९॥ एतासां Raha उच्यते ॥ २२॥ तासा दवियंश्वसस्थानामग्न्याधेयमग्निदाचं दशेपूणं मासे VTA पशुबन्धः सोचामणो पाकयज् इति ‡ ॥ २३॥ | तासामिति fren: करियते तासां खवियन्नसंस्थानामयं क्रमा यथा- सचितः पाकयश्ञयषणं संस्थायशणश्च रग्नि च दशपू णमा च एक- मेव कम भिम्रेत्य walla अनेन क्रमेण चैतेषां क्रिया ॥ eet * संश्ानाजि गायेदिति areata विश्षेयस्त | + ओद्यायकप्प्येवम्‌ | + ब्राह्यायबीये fastarz Fer | i | _— . ~. — a ननः ---~ ष [५.५.१। BUTE | ROE अथ सोमसखा अध्िटोमोाऽत्यभिषटोम उक्थ्यः षोड- श्यतिराच वाजपेयोऽपरोयोम TART The ॥ २४ ॥ HINT रानन्त BR Uae च्रयानन्तरं Braden: ता fafger: तासामपि fafeeaa क्रमेए क्रिया स्यात्‌ ॥ २४॥ इति पञ्चमस्य चतूर्थी कण्डिका | श्रथ पञ्चमो कण्डिका | तुल्यायां बरह्मणः प्राक्छ्रह्मण्याया BRAT समानं A ॥ ९॥ उक्र दविर्यशचषु ब्रह्मलं साम्प्रतं सेमसंखासु उच्यते, उत्याया- मित्यधिकरणलच्षणा सप्तमो यदितः कमं वच्यते तत्‌ सुत्यायां प्रत्ये qe games सामसुपचरन्ति ब्रह्मण दति wager षष्ठो केन सम्बन्धः कर्मणा प्राक्‌ सुब्रह्मण्यायाः यद्रा चन्तेन समानं तुषं कष्य ब्रह्मणः श्रयाधिरृतस्य ब्रह्मणः किं पुनर्यृणं ब्रह्मण .दति उच्यते, SMAI समानं Tafa तच aw xfewarq प्रस्ताट- Sagar Weary aaa इति तदिरहेद्भादकमीपदेशादुद्ादवत्‌ eee oe * द्राहायबोाप्प्येवम्‌ इच लाद्याबभीषे (Ww) gy: ary ara ब्रह्मणः शिऽयमाचाग्यी fread ager aed करेति कथं ब्रह्मश: कर्मेव केवलं विवलितमिति ॥ ९ tt दे श्णाकरमणे वेदेः सच्चरधिष्णटापस्थानदक्िणाप्रतिग्रद- भकाः सतोमविमोचनाशोद्धंमन्यत्‌ सामगानास्‌* ॥ २॥ SM प्राक्‌ GAA इति साम्प्रतं GATS FASTA श्रा- द्ाचेण समानं कमे तदुच्यते शचणञ्चाक्रमणश्च वेदेः उन्तरं बेचन्तमा- क्रम्य दकिणमोललमाणः पितरा रिति एतं heard aay कदाचित्‌ प्राक्‌ श्रत रदमारभते उक्र खयं व्रजेत्‌ क्रय उपवसण्येवेति a2: wet: satin तेनेति eat: धिष्ानासपस्ानं दकिशानां afrae: Greve: शामविमाचनमाश agg थन्निःसर्पणारि तत्‌ सव न्यत्‌ घामगानात्‌ उक्रम्‌ श्रयं eater दति जिरश्द्धाता गायै- रित्येतत्‌ सामगान सोमविमेाचनादूडंम्‌ ॥ २॥ नु स्यात्त दोक्षणोयायाम्‌ † ॥ ३ ॥ SW प्राक्‌ OANA शङ्गा समानं कषति ग च दोश णोधायासुद्राठः कमे विद्यते त॑स्मादादिश्ठते श्रगु ary दीयीया- यामिति। हे ॥ + ाष्ट्ायखेनेतेन ख्यं तम्‌ | + जाद्यायणेट्प्येवम्‌ | [४.६.७] Sree | ast TAY Ae ATMA ATAU ॥ 8 ॥ reat दोक्षणोयायामिशे समाप्तायान्तावदासोत याव्चजमाने दीचित इति मेखलाबन्धमादि कमं छत सवेमिति ॥ ४ ॥ तं यदाध्नयु वीच यमयेदथ यथायं९ स्यात्‌+ ॥ ५॥ तं यजमानं Ofer afer कालेऽध्वयुवोचं यमयेदथ यथायं खात्‌ यदन्यदुन्तरं कम तत्‌ FANT ॥ ५ ॥ मदावोराम्‌ THT SMAI सम्भुतेषु था- ये९ स्यात्‌ † ॥ ६ । श्वर्यम्‌ ॥ ६ ॥ प्रायणोयायारं सशखितायां यथेतन्निष्कम्य पूरवे ए TA शालां तिष्ठेदाभिशमात्‌ पदस्य राजक्रयण्याः+* ॥ ७॥ प्रायणोयायामिशेा अयनधमयेति प्रायणोया तखां प्रायणोया- थां समाप्तायां यथेतं यथागतं fers उक्त पुवेया च॒ दारागा- देष tfa तेजेव cern fewa पन्नीश्ालायाः पूवं प्रदेये तिष्ठत्‌ * ज्राद्यायणोप्प्येवम्‌ | ४, † ग्राह्यायओेनंतेन Bey शतम्‌ | BER लाद्यायनीये [५.४.€] भ्रातः कालात्‌ यावत्‌ Bawa गेपदादिभिरीमः रत इति॥ ॐ ॥ अभित उत्तरेण सोमवदनं गत्वा WAT पदाभिदामा- इक्तिणेन यच राजानं क्रेव्यन्तः GEA गत्वा दष्णोमुप- विशत्‌* ॥ ८ ॥ श्रभिङते तसन्‌ पदे राजक्रयण्छाः सेमवषनस्यामसः उन्नरेण सामवद्टम' war श्रथवा प्राक्‌ पटाभिहामात्‌ ररिणेम गत्वा यस्िन्‌ देभे सामं राजानं क्रेवयन्तः स्युखज गत्वा ` ठष्णीमुपविधेत्‌ क्रन्त इति भविग्यत्कालापदेश्ः ॥ ८॥। करते प्राङ्त्क्रामेत्‌ पचिमेनेन ९ इत्वा राजानमादध्युरा- हितं पूर्वेण परोत्योद्यमानमनुगच्छेदक्तिणेन चेद्गतः स्यात्‌+॥९॥ करोते मे तस्माद शात्‌ प्ाङ्ाक्रामेत्‌ AAA एनं ब्रह्माणं इला शाम सोमवद्ने श्रनसि श्रादध्युरष्व यैवः श्राहितं qau मदेशेन सामवदनस्य प्रकम्य Beware प्ाद्भच्छेत्‌ दक्षिणां दिथं प्रतिदा गतिकर्यादुक्रा afasa ve उत्तरेण प्राक्पदाभिदामादकिणन गतः स्यात्‌ तत एष क्रमा विधियं उकः यथोारेण गतः arate द्किणेम यो विधिः ख उच्यते ॥ < ॥ * sree वम्‌ | A ~ ४.५.१९ HTS | RR उत्तरेण चेत्करीते प्रत्यङ्त्‌ कामेन * ॥ ९० ॥ TUR BAY गतः स्यात्‌ ततः क्रीते समे aa TMT प्रत्यङःत्क्रामेत्‌ ॥ ९० ॥ पूर्वेणेनए इत्वा राजानमादभ्युः+ ॥ AR I क्रीतं सोमं ब्रह्मणः पू वेश प्रदेशेन इलया सोमवहने TT: ॥॥५९॥ अदित पञशिमेन परोल्याद्यमानमनुगच्छ त * ॥ ९९॥ श्राहितम्‌ श्रारोापितः Sraaen ufgaa प्रदेशेन परिगम्य अश्चमामस्य TITS ॥ ९२ ॥ तामेवाचेषामन्वावत्तेत सा छस्य प्राचि वत्तंमानस्य She WA भवतोति † ॥ १३॥ यामेव एषाम्‌ श्रतु प्राचि वर्तमानस्य गतः श्रावन्तंमानसखापि तामेवाग्वावन्तेत aH awe sae प्राख्नुखः गतस्य दच्िणा भवतीति ॥ V2 tt * जा द्याययेन दकषचयेगेकदधनं छतम्‌ | ft गद्यायगेनेतेन aed छतम्‌ | ३८४ | लाश्यावनीषे ५६.१. विमुक्तं चान्तरेण सोमवशनं पद्गीश्ालाञ्च दकिषोात्‌- कम्य तिष्ठहोकित्ेत्‌+ ॥ ९४ ॥ faqn तस्मिन्‌ सामवदने श्रन्तरेश्च शामवहनस्य पत्रोन्रालायाख ara द्तिणाद्धं तिष्ठत्‌ यदि Afar: ar wa दीधितः तख कमं तत्‌ क्यात्‌ श्राक्तः कालात्तिष्ठेत्‌ ॥ ९४ ॥ आ रान्नाऽवदरणात्‌* ॥ ९५ ॥ यावत्छोमेऽवतारित शति शब्दः किमर्थमिति चेत्‌ विसु चेति उच्यते, इाविमे गतिकख्पावुक्े तजाश्सरेाऽधिहतः तजाधि- शतलात्‌ तस्मिनेव काले माण्दिति अ्रतखश्नब्दे करेति कथम्‌ उभथेा- रपि गतिकल्पयोारेष विधिः स्यादिति ॥ ९५॥ ति पञ्चमस्य पञ्चमी कणिका | | अथय षष्ठौ कण्डिका | प्रवेश्यमानं राजानमनुप्रविशेदन्यवयन्नभिना † ॥ ९ ॥ a nw A [| ग्राद्यायख न खथदयेडकस्ं Baa | † जाद्यायडय्प्येषम्‌ | [५.६.५। BAAS | ६८५ क्रतं सन्तं शमं सामवशनादवताथ पल्लोशालायां WAT श्रनुप्रविगेत्‌ पखाप्मविशेन्तस्य श्रव्यवयन्नभ्रिना शमस्याग्नेखान्तरेण न गच्छत्‌ ॥ ९ ॥ सम्नाधव्चेत्‌ स्यादक्तिणयापि दवारा प्रविशेत्‌ ॥ २ ॥ यदि सम्बाध भवेत्‌ श्रपि afewer दारा प्रविशेत्‌ भ च व्यवायं BAL २ ॥ उत्तरोणादवनोयं पश्चिमेन वेदि wae Afea- He ॥ ३ ॥ श्रादवनोयस्योत्तेरेण गला पञिभेन A गारपत्यस्य पूर्वोण दक्षिणाम्रेराष्वनीयस्य चान्तरेण गला तस्मिल्लासनडपविशेत्‌ एष ब्रह्मणे दौक्तितस्य WaT ॥ २ ॥ आतिथ्यामिष्टिं नि्व॑पन्ते* ॥ ४॥ ्नन्तरमातिथ्यामि्िमारभन्ते, श्रातिथ्यमनया क्रियतदत्या- तिश्या इशियदणमषतखेयमिरिः तच्यामरतखायामपि aaafear wa: स्थादिति ॥ ४॥ ताश्चेदनवइते राजनि निर्वपेरन्‌ ब्राह्मणं राजनि समा- fora Taare ॥ ५॥ * PENTEL वम्‌ | ४९ acd लाद्यायनीये [५.६.८) यदि तामातिश्यामिशिमनवता विते सामे श्रारभेरम्‌ तते ब्राह्मणं aa तस्मिन्‌ सामे समादिश्व तस्यामातिथ्ायां क्रियमाणाया- मासौत ॥५॥ तस्यास सरसितायां तानूनप्‌ चमाज्यमवष्टश्य जपेयु- खेविरसि वेश्वानरमनाधुष्टमनाधृव्यं देवानामोजोऽनमिशस्य- भिशस्तिपा अनमिशस्तेन्यमश्ञसा सत्यमुपगेष्सुवितेमाधा द्रति* ५ ६ ॥ AQUAET समाप्तायां यद्यवहते THAT यश्चमव्ते तरसा संखितायां arpa aera देवता श्रद्धेति ATT किं प॒नसतानुनप्रमिति उच्यते श्राञ्यन्तद्वम्टश्च श्रय जपेयुः TA ब्रह्म लद्धचेषु बड़वचनमुद्गादणामपि प्राघ्यथ विरसि वैश्वानर श्ये तदादि we यथाद्धचितम्‌ ॥ ६ ॥ अप उपरपृश्या्वयुणोक्ता राजानं विखम्भयेत्‌* ॥ ७॥ WT Wal यदाध्वयुणोच्ते राजानं विखभ्मयेति ace’ शमं वसनेनापनद्धं विखम्भयेत्‌ FAT ॥ ऽ ॥ ay दिरण्येनान्तद्वायामिषधशेयुर ९१्एर रशे देव सोमाप्यायतामिन्द्रायेकधनविद आ Base प्यायता- * द्राद्यायगे्प्येवम्‌ | ee [५.९.६०] ` STE | ३८७ WAAR प्यायखाप्यायथास्ाद्सखोध सन्धामेधया Kifer ते देव सोम सुल्यामुदचमशोयेति* ॥ ८॥ तं faafad सामं यदि ब्रह्मणा यद्यन्येन दिरष्छेनान्तद्धाय हिरण्यमन्तद्भनं wer श्रभिन्टथेयुः न are wig: श्र॑श्टरित्ये तदादिना यथाद्धचितेन aay ॥ ८॥ काशमये प्रसरं निद्कवोरन्दक्षिणानुन्तानान्‌ पाणोन्‌ HA सव्यान्नोच CST राय ण्ठा वामानिप्रेषे भगायत्तग्टत- वादिभ्यो नमोादिवे नमः पएथिव्धा इति*॥ < ॥ काशमये प्रसरे काथो नाम ठणएजातिः तन्मयः RATA प्रस्तरे ate: afar प्रस्तरे निद्भुवोरन्‌ feat नाम कमे तदुच्यते एवं दक्षिणान्‌ पाणोरुन्तानान्‌ ser तसन्‌ प्रसरे सव्यान्‌ पाणोन्नी- चान्‌ BAT एष्टा राय इत्येतदादि मन्तं जपेयुः एतन्निक्वनम्‌ il < ॥ उपसदिष्टिरत we तस्यां तथेवाभिमशेननिड्धवने सव्या अपराद्छ उत्तानाः स्युदकतिणान्‌ पञ्चः † ॥ Qe ॥ श्रसमत्कमैर ऊङंमुपसदिरिभवति, उपसदिति संज्ञा इटि ग्रदशख प्रथोजनमुक्रम्‌ श्रातिशथप्रकरण एव तस्यासुपसदिष यथेवा- # द्राद्ाययोाय्प्येवम्‌ { गराद्यायजेमेतेम ward शतम्‌ | acc लाच्यायनीषे -- [५.७.९१] तिष्यान्ते चामाभिमशेनज्ि्वने उक्र तथैव एतस्यां भवतः चा तु श्रापराङिको TRA SAT: पाणयः SHAT: AE शिणान्‌ पञ्चः॥९०॥ सवेणापसद्नामे BA विद्यात्सप्टसिते ति+* ॥ ९१९ ॥ TATRA Se: AAT: संसानं wry यदाष्वयुष्ण सखुवेणापसद्धामा Sa: स्थात्‌ तदा जानौयात्‌ संखितेति ॥ ९९॥ तस्सा चम॑: प्रवग्यवति पूवैः † ॥ ९२॥ तस्या उपदिष्टः प्रवग्यैवति यज्ञे waaay Yat भवति प्रवग्धी- ऽखिन्नस्तोति प्रवग्थेवान्‌ afaq प्रवग्यवति प्रवग्यैखानित्यतां दजेयति ॥ ९९ II. इति weary wet शखिकाः। श्रथ सप्तमो कण्डिका | TAREE, MET गत्वा यजुषोपविभेदशिष्येन दक्षिणाभिम्षरोण afer † ॥ ९॥ * आाद्यायमोग्प्येवम्‌ | 1 areata छेदविषये fratarfe | = कण gee ae [४.७.8) TCE । ३८६ are ्रभी सिष्यत््‌, गारेपत्यमभ्नि' गत्वा तस्य दक्चिणे yen यन्नुषोपविश्रेत्‌ यदि बहिः vad: सात्‌ उत्तरेणाग्रोप्रीयखय गच्छेत्‌ तच दल्ञिणाप्रिकमाणि क्रियन्ते प्रस्तुते ॥ ९ ॥ रुचिता घर्म दलयुक्तेऽनवाकेन तिष्ठन्तोऽवेश्ेरन्‌ यमध्वयु- ¢ नुयात + ॥ ₹॥ रचिता धम इत्यक्त तसन्‌ काले घर्म स्वे ऽतुवाकेन गमौ देवानामिल्यादिनावे्ेरन्‌ SHAAN, श्रनृच्यतदृत्यनुवाकः ॥ ९ ॥ तषट द्रियमाणं यथेतमन्‌त्रजन्‌ जपेदिश्रा आशा दक्तिण- VMI देवानयाडिदखादा कतस्य घर्मस्य मधोः पिवत- मश्चिनेति+ ॥ ३॥ तं घमं दियमाणमाहवनोये यथागतमनुगच्छन्‌ safe are इत्येतदादि wa यथारूचितम्‌ ॥ २ ॥ senha उपविश्य जपेदशिना घमं पातमदव्धानमच्- दिवाभिरूतिभिल्तन्त्रायणेन aren वा एथिवोद्यामिति* ॥ ४ ॥ श्राविते aa उपविश्छ जपेत्‌ stern घममिव्येतदादि WAT ॥ ४ ॥ ® ाद्यायगोप्प्येवम्‌ | Reo लाच्यायमीये [५.७.८] BA यजमानं वाचयेदपातामश्चिना TAA द्यावाएथिवो अमरुसातामिदेव रातयः Brahe ॥ ५॥ डते तस्मिन्‌ aa यजमानं वाचयेत्‌ श्रपातामञ्िना घम मित्येतदादि wat यथादिष्टम्‌ ॥ ५॥ घम शेषस्य भक्येन्मधुङतमिन्रतमे, प्रावश्यामते देव घमं नमस्तेऽस्तु मा मा दिशसोरिति* ॥ ६ ॥ उक्त वाजिनाश्चिगघमोणाग्टलिचूपहवमिषटरा प्राणभकतं भक्तये दिति सामान्यम्‌ श्रतः तख PAY SAT यः शेषः स्यात्‌ तस्य भच्ल- येत्‌ मधुडतमिन्रतम इत्येतदादिना मन्लेण ॥ ६ ॥ TSM CATA उपड्कयध्वमित्येवापडानम्‌* ॥७॥ यदि सच खात्ततः TAQ भक्षणकाले यजमाना TRA उपसम्यादयध्वम्‌ इत्येतदुपड्कानं स्यात्‌ श्रथेवशब्दः किमर्थमिति चेत्‌ उच्यते न केवलमस्िन्‌ काले स्ववेषपड्कानेष्वेवं स्यात्‌ ॥ ऽ ॥ एव सदा प्रबग्यापसदः FATT ॥ ८ ॥ एवमेतेन प्रकारेण wifey काले wages: कु्यीत्‌ ददं कमौतिश्यानन्तरभुक्ष श्रते व्रवीति एवं सदा मरवग्योपसदः Balt दिति श्रय सदाग्शणं किमथयेमिति चेत्‌ उच्यते सदा wag प्रात ॥८॥ ` * डाद्यायगाय्प्येवम्‌ | १.७.१३ भोतदधन | २८२ AUIS: HAT SCAT यजुषोपविशेत्‌+ ॥ < ॥ महावदे रित्यपादानलक्षणा पश्चमी खम्बयजरक्रल्षणं तत्‌ दरि शत्‌ सु afeate यजुषोपविशेत्‌ ॥ < ॥ विलिखिते चात्वाले यथाथ रस्यात्‌+ ॥ ९०॥ इते स्तम्बयलुषि तावत्तस्मिन्नेव 22 sata यावत्‌ चालाल- विलेखनं कृतमिति तते यथायं स्ादिल्युक्रायेम्‌ ॥ ९० ॥ उत्तरवेदिन्निवेष्यत्तु ठष्णोमुपविशेन्‌ न्यप्रायां यथाथ स्यात्‌+ ॥ ९९॥ उन्तरषेदिचाल्राले vinta: करियते तिन्‌ afaqaa afte माणे ठष्णोसुपविशेद्रद्मा ara छते श्टन्निवैपने यथार्थं स्थात्‌ ॥९९॥ ` अभ्निचिल्यायां sated: afar दमान्‌ CMTS यजुषापविशेत्‌+ ॥ १९॥ श्रभ्रिचित्यायां विशेष उच्यते, श्रभ्चिचित्या श्रनित्या तस्यामभनि- चित्धायां पूवे दोक्तणीयायाः साविचान्‌ हामान्‌ sia सविद देवताकान्‌ तान्‌ STS, यजुषापविभेत्‌ ॥ ९९॥ ag तेषां छत्तिकामाह्ियमाणामनुगच्छेत्‌+ ॥ १३॥ तेषु साविचेषु Yay ङतेषु ser खत्तिकामाद्िवमाणणम्‌ * ब्राद्यायशेप्रप्येवम्‌ | BER लाद्यायनीषे [५.८. TITS उखाप्रयोजना GET, उखा माम ward पाज" क्रियते ataafa: संद्ियते ॥ ९२ ॥ तस्या सम्भियमाणायामासित्वा सम्भुतायां यथाथेरः स्यात्‌*॥ ९४॥ तखां रत्तिकायां संभियमाणायां तचासोत्‌ सन्भृतार्यां यथाथ स्थात्‌ ॥ ९४ ॥ इति पञ्चमस्य सप्तमी fae | श्रय श्रष्टमो कण्डिका | आदवनोयनश्खेष्यत्‌सु यजुषोपविशेत्‌+ ॥ ९ ॥ ऽसे पनोशलायामाद्वनोयः ख दृश्काभिखोयते त Vary यज्ुषोपविशेत्‌ ॥ ९ ॥ afer सुख्चित STAT ANGER अरण्यद- द्वियमाणा अनुगच्छ ्‌* ॥ २॥ तस्िन्लादवमोये afga समस्तचिते यस्यामासन्धास॒खा खापि- ता श्रासोत तामाषन्दौतरेष्छतौशुटकाः भिखतिर्देवता aret ता * ाद्यायगेप्पयेवम्‌ | [५.८.९६] SITE | BER Swern ता ace feaarar श्रमुगच्छेत्‌ नगु तस्मिन्निति किमथे उच्यते, केवाञ्चिदादवनोयस्मैका चितिर्भवति tere पञ्च यद्येका यदि वा पञ्च तस्मिन्‌ afaa ॥ २॥ | निधोयमानानां दक्तिणतः स्थित्वा fafeararsrayt- ATT VAST ॥ B ॥ मिधीयमानानाम्‌ teat श्रासन््ाख द्चिणे प्रदेशे खिला निहितास खापितासु श्रप उपस्छश्यानपेचं प्रत्धात्रजेत्‌ ॥ २॥ अगि विक्रच्यत्‌सु सवेषधच्च वपस्यत्‌सु दष्णोमुपवि- Ten 8 ॥ aff ेचं लाङ्गलेन aaa तमभि सेर विक्रच्यम्‌, ठष्णोमुप- विशेत्‌ तस्मिनेव च सर्वोषधम्‌ उष्यते, तच व्यत्‌, ठष्णोसृष- विशेत्‌ us ti तैः सादं प्रतयात्रज्य चितोः प्रणोयमाना TTR + ॥५॥ a: weft: स meray चितः ward परणोयमाभा श्रसु- गच्छत्‌ याभिरिटकाभिरग्रि्ीयते ताचित्य इत्येवसुपचरन्ति ॥ ४ ॥ निधोयमानानां दक्षिणतः खित्वा fafeara दकिणस्य | परस्यासन्ना यजुषोपविशेत्‌* ॥ ९॥ | © ब्राद्ायङ्धापप्येवम्‌ | Ye ` ३<8 arya ey [४.८.६६ पश्येति ape wai तेनाग्रिरेणं लितं भवति ॥६॥ साक प्रणाखूपधोयमानास्‌ ब्राह्मणं तच समादिश्य य- Tee स्यादिति शाण्डिस्यः# ॥ ७ ॥ लाकं एणा नामेशटकाः श्रपरा Gwar: तासां यजुद्मतोनां उप- धाने छते तता लाकं एणा उपधोयन्ते तासु लाकं yawns मानास ब्राह्मणं तस्िन्‌ 22 समादिश्य ama सादिति wiew AWA मन्यते OW आसोतेषेति धानश्जप्यः+ ॥ ८ ॥ धानश्नण MGA मन्यते श्रासौतेव ॥ ८॥ एष सदा चितिषु Fane ॥ < ॥ योऽयमिषटकाप्रणयमादिविधिरकः एष सवासु चितिषु कुखात्‌॥९॥ सख्ितकमाणि करिष्यत्‌खात्राजमासोत्‌+॥ ९० ॥ afqasat यानि कमणि तानि करिष्यत, श्रात्राजभासोत यावदात्रज्यात्रच्य करियन्ते तावदासोतेत्यथः ॥ ९० ॥ ससराडासन्टों हियमाणामनुगच्छेत *॥ ९९॥ aera चमपाचाणि खायन्ते सा सं्राडासन्दो तां चभौत्ादने दियमाणामनुगच्छेत्‌ ॥ ९९ ॥ © द्राद्यायमेप्रप्येवम्‌ | (४.९.१8) SES | ३९४ परिषिश्यमानेऽप saga तेः सारं प्रहयात्रज्धाभिं प्रणोयमानमनुगच्छ THATS जपधस्तृष्णोमनग्निचित्या चेत $ ॥ १९॥ | चर्मपाजाणामुदकेन परिषेचने क्रियमाणे श्रप उपसश्च तैरेव क्ट॑मिः we प्रत्यात्रज्याभि' प्रणेयमानमनुगच्छेत्‌ श्रप्रतिरयश्चपम्‌ am: भिशानष्त्येतमध्यायश्जपन्‌ यद्यनमग्निविद्या खात्‌ ठष्णोमनु- गच्छेत्‌ ननूक्तं एतत्कमोधचिप्रणयनेषु स्वेषु इति श्रथानुगच्छेदिति fa पुनरारभ्यते saa विथेषणय games कथम्‌ श्रपरति- रथञ्जपल्निति श्रन्येव्वप्निप्रणयनेषु || तपेये च एतस्िन्नेव काले एतसिन्नेव खाने सामचमसेा दचिणा तं प्रतिगक्ोयात्‌ उक्र सामचमसा दिशा सगाजाय ब्रह्मणे Sar इति ॥ २९॥ बराह्मणाय मधु दद्यान्निदधोत हिरण्यम्‌ ॥ २३॥ WTR बराह्मणाय मधु ददात्‌ भिदधीत हिरण्यं खयं प्रतिर्डो- यात्‌ ॥ २३॥ चिष्टुपकन्दसा eared भक्येत्‌ ॥ ४ ॥ ` याऽ ओमचमसे दशिणा wate तं जिषटप्ढन्दसा सवभ भच्चयेन्निःशेषम्‌ ॥ २४ ॥ तं प्रतिगरद्छोयादिति wart गोतमः ae ददाति सत्वा ददाति कखे त्वा ददाति तसम त्वा ददाति wars भक्षयामोति भक्तये दाग्देवो सोमस्य ठष्यविति वा ॒दष्य- विति वा ॥ २५॥ तं सामचमसं कसा ददाति इत्येवमादिना au प्रतिगक्ो- यादिष्येवं विरा गेतम waa मन्यते कस्वाकं भशयामोति च Head वाग्देवी Brae दष्यलिति वा म जिष्टुपढन्दसेति ॥९५॥ इति पञ्चमस्य crest कणिका | इति पञ्चमः प्रपाठकः समाप्तः | षष्ठः WISH: | —s ref eetis— श्रथ प्रथमा कण्डिका | सन्तनि चाद्यमानमेकेकस्या VF सामसम्भवात + ॥९॥ उक्र ब्रह्मत साम्प्रतं सन्तमिनेा विधानमुच्यते कः Gaya न्तरं खन्तनिनाऽवसर इति उच्यते उद्गाज wad तच ब्रह्मत प्राष- ज्िकमुक्क साम्प्रतमयमाचायः सामविधानं वच्छति दचेकचकञ धिश्च तज तस्िन्‌ सन्लनिमि ठचेकचैक्रियां प्रति संश्रयः तत्‌परोलाथं सन्त- भिम एव तावदिधानमारभते एतत्‌ सन्तन्याश्राये SS गौतं तत्‌प्रय- मकाले SIU मन्यते तदेतशिनधते किमेतदाख्चायगानं WEN wa कियतां wa यथाकायमेवेति कुतः twa: उच्यते प्रगौतेष, ॥ तथाः चान्यानि सामानि query fay च भवन्ति तथा तेन प्रकारेणेत्यथेः वारवन्तोययज्ञायन्नोयवामदेव्यपञ्चमिधमवा- मदेव्यवत्‌ यथा वारवन्तीयमेकस्मिन्‌ पादे ae पठितं तथा यज्ञा- यजीव जगतीषु गायचोषु च तथा वामदेव्यं गायचीषु चिप्स च गोतं तथा पश्चनिधनं वामदेव्यम्‌ श्रतिडन्दःसर च गीतं तथा कवतीषु गोतं रथन्तरम्‌ एवमेतद्गानसुत्तराभ्यां लप्तभक्निकं FEF ॥ ९॥ सन्तनोति यद्ादिष्ठोयवत.* ॥ ३ ॥ गनु यद्येतत््त्यचं सवे गोयते ततः न्तनिलन्नापपद्यते यटि भष्पायः क्रियते ततः सन्तनितवं भवति seen सम्तमितल' म्‌ भवति wired सन्तनीति यदाहिष्टोयवत्‌ यथा यदारिषटोर्यं तेऽपि यद्ादिष्टश्ब्टात्‌ यद्वाहिष्टोयत्वं नेव जाति एवमेतस्सम्तनि तेऽपि भङ्गिलोापात्‌ warfare ग जहाति ॥ ₹ ॥ fag वा ठचेष्वेकशचैवत्तुचे दशनात्‌ + ॥ ४ ॥ * जआद्यायखोयप्येवम्‌ | WR 8९९ शाच्छाषनीये [६.१.७ fag वा बचेग्ेतत्बन्तनि क्रिवताम्‌ एकशवन्तचे रञात्‌ यथा- शाय ठक Feria vara कचे fee एवमिदमपि सस्तनिदढचे दृष्ट vara fay wea क्रियते एवं पवंणां माध aren ` रतभिवि ॥ ४॥ । सास्ना च सोमसंख्यानात* ॥ ५॥ रत्‌ खेन च साचा सताम: संख्यायते ATF ETA ॥ ५ ॥ निद्व्वाचामः साते : † ॥ ९ ॥ विषु WE श्राचाया गानं मन्यन्ते प्रयोगे कस्नात्‌ स्मरतेः एवं हि श्राव्यः गोतं स्मृतिः ऊहगोतिः where: परं प्रमाणं थद्योवमाचाथा मन्यन्ते श्रथ पूवैषिधानं कस्य उच्यते खविरस गेत- HAS मतं सन्धनिचद्यमानमेकेकस्यां सवैमित्येवं watt गातम मन्यत इति एवमेव यख्रादोनाञ्चा्मानयग्रहणात्‌ ॥ ६ ॥ यथान्यानि सामानि 1† ॥ ७॥ faq wafea तेरेव यथाम्यानि खामानोति श्वस्तं खोला naif waefata fears विधिर्भवति उभयोरपि लाक- Var, यच्छं प्रमालोभवति चथा लोके मतदेषे तयोबं्वं ततो ग्यते तथामश्कः War द्र यन्तर प्रान्यहाजि भवन्ति प्रथ- मख चर उन्रखतुरश्ाग्रखावशनेव्यामदत्येतस्नाद्धेतारिति ॥ © ॥ * द्राद्याययेऽप्येषम्‌ | † गा्यायसेन GNRaaNET छतम्‌ | [६.१.१२] SORES | ४९९ VATS सम्तमि* ॥ ८॥ यदुक्र खन्तनौति यद्वादिष्ठोयवदिति तन्न सन्तामादेवं सन्तनि यचुत्तरे GAA खुपतविभक्तिके क्रियते ततः सन्तगिलसुपपद्यते ici सन्त गायनोति चा+॥ ५ ॥ एवश्च ब्राह्मणएमाद सन्ततं गायतीति awe सन्तत्या इति ॥९॥ CRAG चेद्ध त कार्पे+ ॥ १० ॥ एकरूव्‌, क्रियमाणेष्‌, पवमाने मधकेनेद्धूतं यत एकश्याग्टचि म सम्भवति यदि qufaaq मशकाऽपि नेद्धरियैतं पवमानात्‌ व्वप्र मष्‌, पवमानादुद्धुत्य सामरुतम्‌ ॥ ९० ॥ प्रमाणाथेन्तुचे दशनं सचोयायाध्टसामसमाधिः + ॥१९॥ श्रथ यदुक्तं fry वा etaawaye दथेनादिनि तदच ब्रुमः WAU दभेगम्‌ एवं Fey aay मनि खादिति साचीया- यामेव सम्तनि VATA ॥ ९९ ॥ तास FATS प्रस्तावाः स्यन्धायप्रगाथधमेभ्याम्‌+ ॥ १२॥ यदेतदुक्तं तिधव्वाचाथाः खतेरिति एतञ्िन्‌ कष्ये arg waty स्तोच्रोयास प्रणावाः स्युः ये sat स्त्ये Garena wer- येते तयोरपि wena: क्तव्यः कस्मात्‌ न्यायात्‌ एष स्ताजोयाणां * aT eae aaa | { गद्यायेनेतेन Sea छतम्‌ । ४२० शाद्यायनोये [१.१.१७] wa: पञ्चभक्किल यानि च प्रगाथेषु ata तेषामेषधमे उन्तम- पादाग्वासेन करिया ॥ ९२॥ नान्तरयोाराचाथ्याः ~ : Gere VB ॥ उत्तरयोः स्तात्रोययाराचायाः प्रसावं नेच्छन्ति कस्मात्‌ We: एवं हि weit सन्तन्युहगोतेा ॥ ९२ ॥ सन्ततं गायतोति च भक्तिलापदशंनात्‌* ॥ १४॥ fag सन्ततं गायतीति च यदैतद्राद्मणं एतद्क्रिलापमेवं द्ष्टवत्‌ ॥ ९४ ॥ तस्य सतो चादावावत्तिषु प्रावः पथ्यायादिषु ate ॥ १५॥ तख सन्तनिनः श्रावत्तिंगतस्य विधानसुच्यते साचस्वादे प्रावः स्थात्‌ इतराः wat लुप्तप्रस्तावाः एवं सन्समिलं स॒तरासुपप्चते श्रयवा WATTS TATTATST प्रसावः खात्‌ ॥ २५ ॥ स॒वं प्रथमायामिति धानश्प्यः* ॥ ९६॥ यावत्‌दछलः प्रथमा प्रयुज्यते तावत्छलः प्रस्तावः स्यादिति एवं धानश्नप्य ATA मन्यते ॥ ९६ ॥ निधनभूताः प्रतिष्ठारवत्योऽप्रसताव्याः+ ॥ १७॥ ga स्तोचादावावरतिषु were: प्रस्तावः पथायादिषु चेति * दाश्याययोटप्येवम्‌ | ६.१.६६) areas 9२९ तदासां प्रस्तावो मास्ति तासां कः प्रयोगधमे इति उच्यते निधन- ताः स्वः उत्तरा freer tare: यथा पिदन्डता arena द्रति श्रथ किं निधनमिव सहवचनं सवोसामेव निधनग्धूता इत्यक्त प्रतिषहारस्याप्रा्तिः श्रत श्रा प्रतिहारवत्य दति प्रतिहारं afaent त्रयात्‌ च्रप्रस्ताव्यानामेष धमः ॥ ९७ ॥ WAM प्रथमायार शाण्डिल्य उत्तरे त॒ Ga विष्टावमुखेव्वेवाप्रसताव्ये Ferg चेकिषु Fae च परि- वत्िनो विधानम्‌+ ॥ १८॥ धान्येन मतेन प्रथमायां सर्वैव प्रस्तावो भवति इत्येतस्ि- ad wife ae एवमस्ह॒ सवच प्रथमायां TENA उत्तरथोः artraarfaeraqaaa मस्ता ans wera भवविति विा- वेषु च एकिषु ame erat विदत्‌सामे त॒ यत्‌ परिवज्लिन्याविं- धानं तत्‌ स्यात्‌ ॥ ९८ ॥ SRE स्ताचीययेग्कन्दस्तो विप्रतिपत्तिः † ॥ १८ ॥ saa साजीययेोः सम्तनिनः छन्दसि विप्रतिपन्तिः se- मोतो श्रनेकधा प्रतिपत्तिः विप्रतिपत्तिः हृ्त्याकारेणापि गोतं कङुव्॒तराकारेणापि गोतम्‌ दिपदे्राकारेणापि aay were संश्रयः किं विकल्पेम क्रियताम्‌ श्रथ विनिबेशेनेति उच्यते ॥ ९८ ॥ * द्रा्यायबेगेतेन GICs हृतम्‌ | + गाद्यावबीये freer fe | BRR लाद्यायनीभे [१.१.२१] दविपदे स्यातामप्रलाव्ये HHA प्रसाव्ये + ॥ २० ॥ यजत्तरयेोः प्रस्तावे लप्यते तसन्‌ feat स्यातासुन्तरे स्ताचीये नेत्तरयोाराचायाः रखते रिव्येतसिन्‌ wera कल्पे aay. want स्त्ये स्यातां are watg प्रावा स्युरिव्येतस्िम्‌ कल्पे ॥ Re ॥ कृत्ये शाण्डिर्यः ककुभावप्रस्ताव्ये † ॥ PQ ॥ हव्ये शाण्डिद्य उन्तरे Cat मन्यतेऽप्रसाव्ये कल्पे ककु- भावुत्तरे स्ताचोये मन्यते ॥ २९ ॥ तथा सत्युभे ककुभो VTC भेतमः† ॥ PP ॥ तथा सति श्राण्डिच्धकल्ये क्रियमाणे sean शण्डः ककुभाव- प्रशाय्ये इत्येतस्मिन्‌ ये च प्रस्तावयितव्य स्ताचयेये चन प्रस्तावयि- तये उभे agar स्यातामित्येवं खविरा गातम wera म- न्यते ॥ २२॥ इत्य धानश्जप्यः» ॥ २३॥ उन्तरे स्ञानोये Beal घानश्चण्य wee मन्यते शाण्डि WSN २३॥ * द्राद्यायशोाय्प्येवम्‌ | { xrereataaa’ किन्त करेदविषये बिरेषोए्खि | इति wee प्रथमा करिका | {¢.2.3] RINGS | BRR aq दितौया कण्डिका | प्रथमाभिविं्ुतिभिः स्तोमविधानमनादे ओे* ॥ ९॥ दृह जिददारिषु रोमेषु एकेकस्मिन्‌ बा विष्टुतयः पठिताः amar ताखां विष्टतो्नां विकल्पा भवतु श्रय नियम इति एत- खन्‌ संशये weer, खचमारभते प्रथमाभिविद्टतिभिः शोाम- विधानमनादे् इति प्रथमाभिः श्राद्याभिविंष्टुतिभि; विद्टतय उक्ता agen उच्तीचिहताविषटुतिः इत्यत श्रारण्य स्तोमविधानं स्ता- मानां क्तिः प्रयोग Tae: श्रमादेथे अदेशादन्यन श्रादेशः यथा उद्यत्य विष्टतथः श्रभिचरशोया fare: free सप्तदशस्य विषु frag शातः ए्ठात्‌॥२॥ ताः पथ्याः सवोाभिप्रायाश्च + We यास्ताः प्रथमा विष्टुतयः ताः पथ्या इति sa वच्यति पथ्या भिरौढषामा णि विदध्यादपथ्याभिरितराणणेति सवाभिप्रायाच ताः सवाभिप्रायसम्पादिका इत्येतदुक्र भवति ॥ २॥ यथाशिषं वा विद्ध्यात्‌+ ॥ ३॥ श्रथवा यथाशिषं यत्कामः क्रतुः खात्‌ तज्नातीरयां विष्टुति अगुश्चोत ॥२॥ # द्राह्यायगेोध्प्येवम्‌ | (द. (य (| ; † आाद्याययनतेन GCA छतम्‌ ४२४ शाद््ायनीये [ई.२.ॐ] fant चिवृतः पथ्यामेकऽविष्टावा द्याद्याः*॥ ४॥ एके श्राचाथाः fraquirre दितोयां विष्टिं wet मन्यन्ते हिशब्दः कारणापदटेशाचः यस्मादविष्टावा श्राद्या ठचभागावापस्छां परिचराटचभागे AAT परिचिरा दचभागावापसानं श्रावापस्थानं aa विष्टावा श्रां ग विद्यन्ते ॥ ४॥ सरटडारशिरसन्धिसन्तनिषु चानुपपन्ना 1 ॥ ५॥ किञ्चान्यत्‌ संहारादिष श्रनुपपन्ना सा यदा सतामहत पायाः संद्धियन्ते तदा नेपपद्यतेऽवि्टावलात्‌ तथा fafa नोपपद्यते wafgean fare पराचा gaa इति नहि तखाः पराक्रमलि तथा खन्धो नेापपद्यते पराचा हि सन्धा सामः कियते weary क्रियमाणायां श्रयथाखानं सोमानां प्रयोगः सात्‌ तथा सन्त- जिन्येवमेवागुपपन्ना omg जिद त्स्तामेव परिवर्निनी fae मिति॥५॥ अवर्प॑कर्विति चास्ाम्‌ † ॥ ९॥ तथा श्रपवादेोऽपि श्रूयते श्रवष AY THAT भवतीति ॥ ६ ॥ दषोव्य्यासमिषुभ्याम्‌ †॥ ७॥ | दूषुसंतचे दे fagan पठिते ताभ्यां यत्यासेन दते यज्ञे प्रयागः £ WHT ॥ ® ॥ * ARAN ® जाद्यायेनेतेन GATT छतम्‌ | { गाद्यायमोय्प्येवम्‌ | (१.२.९६ | SES | ४२५ तयोः पूवो UNAS TART ॥ ८ ॥ तयोर्विष्टव्योया पवौ विषटुतिः सा श्छेनस्याभ्निष्टमसान्नि क- WT ॥ ८ ॥ VAY दशराचे VAT TAMA † ॥ ९ ॥ qe दशराजे जिटदरादयः सलोमाचतुविशान्ताः सव॒ पठिताः श्रनेनोक्क प्रथमाभि्विषुतिभिः सोामविधानमनादेश दति सेाऽय- Ara sara सवासां प्रयोगमादिश्ति wag दशराच सवाः ्रयुञ्खीतेति तत्रायं संशयः किं सजे TATA सवः प्रयुश्जोत श्रथ Tae, दभराजेषु सर्वेषु सवौ; प्रयुश्जोतेति यरि तावत्ते care wat: WTB दतरेष्वरःसु न प्रयुश्चोतेत्ययमभिप्रायः तेन दश्राचप्रयाजक- सर्वप्रयागस्य न सचलम्‌ श्रथ एनः सेषु यो दशराचस्तस्मिन्‌ सवाः maggie तत seta दशराजे भराभ्नाति सवै. प्रयोगः श्रनोश्यतं उभय सर्वप्रयागः से चाहोनिकेःच ce हि सविः प्रयोजिका सर्वप्रयोगस सा च स्वाभनिरभयव इश्यते सजे चाहोनिके च उभयच सवं स्तामाः सर्वाणि पृष्टानि सर्वाणि करन्दासि mada तस्ारष्टुतीनामपि प्रयोग उभयारि्ते नतु wat च्यते aid सतरग्रहणं न कन्त सत्रेषु दथराच दति उच्यते, यद्ययं सचग्रहणं न कात्‌ चिकङ्कब्द्रराचादिव्वहोनिकेषु cary सर्वः * जाद्यायशोष्येवम्‌। † जाद्यायशेन दजदयेनेकद्त्रं छतम्‌ | ५७ ard लाद्यायनीये [६.२.१२ प्रयोगः स्वात्‌ साऽयमाचायथः waned करोति यत्रैव हेतुखमलव तनैव सर्वजयागः इतरेषु नेति fa तद्धेठसमत्व walfa: सा च सवि स्हुल्या सच Wea च तस्नादूादशहादिके cars wa चाशोनिके च fagatat खवप्रयोगः स्वात्‌ ॥ < ॥ अभिचरणोया इद्त्येति शाण्डिल्यः ॥ १० ॥ wfwe श्राह ag सवेचप्रयोगः faq mafia उद्धत्य प्रयु तेति ॥ ९० ॥ शाण्डिल्यायनः कुलायिनोम्‌ † ॥ ९९॥ शाण्डिच्यायन एतस्मिन्नेव प्रयोगे कुलायिन्या श्रणुद्धारं म- न्यते॥ ९९ ॥ YSN भस्लाश्वोभे † ॥ VE wag विषटुतोम्‌ उद्धरेदिव्येवसुभावाचा्ये मन्येते wfee: ज्राण्डिश्धयायनख ॥ ९२ ॥ धानश्जप्यस्तामेव † ॥ ३९ ॥ धानश्नष्य श्राचाथसलामेव उद्धरेदिति ware: ‡ ॥ ९३॥ * aE aaa सचदयेनेकसूजं शतम्‌ | † ग्राद्यायगोध्प्येवम्‌ | ‡ धानन्नप्यस्त॒ पु नभस्त्राया रव केवलाया उडारः मन्यते | इति नाग- नर TARE | [६.२.१७] Saas | 8२७. पथ्यामिद्धौठषामाणि FAST STATA TAT Ue ॥१४॥ एवं खति स्वप्रयोागे विष्टुतीनां स्ताचविन्थासः क्रियते सवेस्मिन्‌ द्रा सर्वेषां समानां याः पथ्या विष्टतयखाभिरोढषामाणि विदध्यात्‌ श्रपथ्याभिरितराणि safe wrarfe इयात्‌ डहेाटषा- wat यान्यन्यानि ॥ ९४॥ समाप्रासु ता एवादितः पुनः प्रयुश्ञोत* ॥ ९५॥ समाप्तासु wag विष्टुतिषु vere एवादित श्रारण्य पुमः WTS | ९१५ ॥ तथा कुर्वन्‌ प्रागाथिकानि परिवत्तिन्या प्रथमस्येति शा- ण्डिल्यः* ॥ १६॥ तथा तेन प्रकारेण gaq यामि प्रागाथिकामि सामानि प्रथमेऽहमि भवन्ति रथन्तरनाघधसकालेययन्ञायन्नोयानि तामि परिवत्तिन्या fazer HATA Tacreaafar: ॥ ९९६॥ GH सीः समाप्य पथ्ययेव तत Ty fala धानश्प्यः* Neo aaa: छला areata सोजाणि शिशामि तामि पथ्येव विष्टत्या gery इत्येवं धानश्चपय श्राचाय्या मन्यते किन्तु ॥ २७॥ कचन ee * xTaa aaa | exc ergata [१.२.२९१] असमाप्रासु त्वपि दाढषाम पथ्येव तथा कुय्यात्‌* ॥१८॥ Vat प्रकारे कुयात्‌ तता यद्य समाप्तासु सवासु शाट- WATTS पथ्येव कुयात्‌ ततः शेषाः समापयेत्‌ ॥ ९८ ॥ Tafa चेन्‌ TAT प्रथमस्याङा दवितीयं प्रष्ठन्तया विद्ध्यात्‌+ ॥ १९ ॥ यदि इलायिनों प्रयुश्चोत ततया faire ve विदध्यात्‌ प्रथमगणं नियमाथें दितौचमेव we विदध्यात्‌ कमागतां ग BATA ९८ ॥ षष्ठस्याक्षमम क्थमुत्तमया जयस्ति शस TET कि- दध्यात्‌ † ॥ २०॥ TSE TUNA THAT wifey fazer fae wi श्रजापि qwaee नियमार्थम्‌ ॥ २० ॥ उक्तः प्रयोगे ब्राह्मणेन चतुखलत्यारिं शे † ॥ २९॥ Vaasa Bra ब्राह्मणेन प्रथोग om: दिप्रकारः wert प्रथमा पृष्ठानां दितोयाक्थानां ठतौयेति ga: श्राञ्यानां ar ातु- रिद्यत STRAT UT: ॥ १९ ॥ ये छृदद्डिषपे ( Ga * उदयाय न GALANT Baa तथा क्ेदविषये विष्रेषखख छत + जाद्यायगेदप्येषम | [९.२.२६] args | are सबनसमोषन्तो पुवः प्रयोगः साचसमोषन्दयत्तर+ ॥९९॥ यः पूवैः प्रयोगः सख सवमसमीषन्तो प्रयोग उश्यते एकैकः सन्‌ सवनसुपगच्छति इषतिगत्यथः उन्तरः प्रयोगः सोाजसमोषन्धो प्रयोगः ॥ २२ ॥ तथा कुय्याद भाजि, ॥ २३॥ श्न्यजापि GEA चतु खलारि जः Wa प्रक्रारेणास्य विधानं gr सवनसमोषन्तौ प्रयोगं पथ्यया ङुखात्‌ साचषमोषन्तो प्रयोगं वा ॥ २३॥ पथ्यामन्यच* ॥ २४ ॥ TOT श्रनहभाजि TATRA FATA ॥ २४॥ अष्टाचत्वारिशस्मत्तरया मेचावरूणस्मेवाज्यं विदध्यात्‌+ ॥ २५ ॥ श्राचलारिशरस्योत्तरया face भनावरुणस्येवाज्यं ज्यात्‌ एवद्श्डाऽवधारण्य्धः श्न्यानि सवौणि स्ताजाि aes ॥ २५ ॥ सर्वच वा हाढकसामानि+ ॥ २६ ॥ सवेस्मिन्वाइनि हादकषामानि श्र्टाचलारिरस्यो्तरया free विदध्यात्‌ ॥ २६॥ * STENT | 8३० लाद्यायनीयं (६.२.९१ मध्यमे मध्यमे वा सवनेष्‌* ॥ २७ ॥ मध्यमे मध्यमे ae उत्तरया विष्टव्या कुात्‌ श्रथ खवम- यणं किमर्थमिति चेत्‌ उच्यते वच्यति fadravau वोत्तरे वेति सवनेज्िति THA ॥ RO I दितोयचतु्थे वा* ॥ र्ट ॥ दितीयचतुये वा साजे SATAT विता RAD ॥ ९८ ॥ SAL Te ॥ ₹९ ॥ उत्तरे वा स्तात उत्तरया विष्टव्या कर्तव्ये सवनेखिति वक्ते एव ॥ ३< ॥ | अद शराचेषु BAY पथ्या एवेति गेतमः* ॥ Be ॥ श्रदश्राजाणियानि सचाणि तेषु पथ्या एव free: खः इत्येवं गातम श्राचाय्यी मन्यते ॥ ३० ॥ सवो दति WTA ॥ ३९ ॥ श्रदशराचेव्वपि wag ये सोमाः तेषु सवा विष्टतयः स्युरित्येवं धामश AAA मन्यते ॥ VV ॥ * Sree | इति wow दितीया कख्िका | tt - नन [¢.2.8] array | ४३९ श्रथ तीया कण्डिका | ठचद्धक्तानामादि यद णेन विधिरनादेश* ॥ १॥ दृह मधकशु चद्धक्रानां यणं करिव्यति शोवविधा तेषां wart प्रति संश्रयः कथं प्रयाक्षवयानीति साऽयमाचाथस्तेषां प्रयोग- विधिं faag: शास््मारभते टचखक्रानामादिग्रणेन विधिरना- देशे इति cara खक्रानि च fra चः ठव TTT सखक्रानि चतुच्छेचप्रश्तीनि तेषामादियष्णे क्रियमाणे समस्तस्य cay GMT वा प्रयागः स्यात्‌ wea यत्र त्वादेशः तजर यथादेशं यथा wager इति षड़चस्य awe देववीरतीति eee ठच- मुद्धरलुत्तमम्‌ उपासे गायतानर दत्येकया वहिष्यवमानभिति ॥९॥ ढचोत्तमायां प्रतिलामः*॥ २ ॥ दचात्तमायामादिश्चमानायां प्रतिलामस्तुचः प्रत्येतव्यः यथा प्रदेबादासे श्रप्रिरिति यन्नायन्नीयमगरिष्टोामसामेति॥ २॥ मध्यमायां सेव*॥ ३॥ ZI मध्यमायामादिश्वमानायां सेव केवला प्रत्येतव्या यथासन इन्द्राय यञ्यव इति गायजश्च च्ुश्क्वेरग्भकश्च दसा इन्द्राय वायव इति गायजश्च मागोयवश्चति ॥ २ ॥ रोतस्येकचिक॑स्य बदिष्यवमानम्‌* ॥ ४ ॥ * आाद्यायखोपरप्येबम | 8२ लाद्यायमीसे (६.द.८ एकजिके पठति उपारम गायतानर cea बरिष्यवमान- fafa awa संशयः fa रेतसा धमेण क्रियताम्‌ श्रय रथन्तर- वणा wau उत श्राविृतामेव क्रियतामिति एतख्िन्‌ संश्रय श्राह रेतस्यैकजिकस्य बहिव्यवमानमिति ॥ ४ ॥ उद्विद्यन्‌द्पमेकचं शाण्डिल्यः ॥ ५॥ उद्धिरि सिनि ara बहिष्यवमाने एवं पठति उपोषु जातमक्तर- मिद्यनुरूप इति परिभाषा भवति टउचद्धक्रानामादियदणेन विधि waren दति शाऽयं श्रावाय श्रारभते उद्धिश्चगुरूपमेकचथे wise दति wa tt सातो यं गोतमधानश्जप्यो* ॥ ई ॥ गातमधागञ्ज्यावाचार्थी सानीयमेक्च॑मिच्छतः ॥ ६ ॥ उत्तम चे बदिष्यवमाने चातुर्मास्येषु † ॥ ७ ॥ Taney way चिददहिष्यवमानानि भवन्ति तेषु च पञ्च प्रतीकान्यादिश्छन्ते way तच कथं प्रयोग इति उच्यते, TH मावृत्तम दषो बदिष्यवमाने चातुमास्येषु श्रन्य एकर्चाः ॥ ° ॥ तथा AAA † ॥ ८॥ * ाद्यायशोप्येदवम्‌ | { जाद्यायेन दवदभमेनेकदव' छतम्‌। [६.६.१६] SES | 8९३ यथा चातुमोस्ेषु तथा सादस्तान्तमे उन्तमे उत्तमे ठते श्रन्य URN: Ba ८ ॥ WAAC च Tae ॥ < ॥ सवसार बहिष्यवमाने एकः area डे न व्यैः पठति awe: तेषामाद्याखचाः स्युः शोमवधेन ॥ ८ ॥ वामट्व्ययश्ञायन्चोयारण्येगेयप््पूवाणां ठचकरणमन्त- रयोः पवमानयोः † ॥ १० ॥ वामदेव्यादोनासुत्तरयोः पवमानयेोर्विधोयमानानां { माध्य- न्दिनाभेवयोः दरचेषु क्रिया स्यात्‌ ॥ ९० ॥ अन्येषाञ्चाविप्रतिषेधः † ॥ ११॥ अन्येषाञ्च wat मध्यन्दिनाभवयोरादिश्छमानानां et क्रिया स्यात्‌ विप्रतिषेधानासि श्रविप्रतिषेधाऽविरोधः ॥ ९९ ॥ CHART कुवन्‌ प्रथमायामादितः FATT ‡ ॥ Ve ॥ यद्येक URS: क्त्या भवति तं प्रथमायामादितः कुथात्‌ यदि गायनं यि बाहेतं यथा कन्दोमदशारे दवितोयेऽदन्यष्टाविभे ॥ ९९॥ ST तस्यामेव TH १३॥ * sreraata faa fe | † ाश्चायेन agian हतम्‌ | t गाद्यायशोप्प्येवम | ५१ 6३8 लाद्यायनीये [६.६.१८ यरि इाषेकर्ची कर्ते स्यातां तस्यामेव प्रथमायां इयात्‌ यथा ढन्दामदशाष्े एव दितोयेऽहनि चतुखलारिथे ॥ ९२ ॥ चनेकटढचे नाना सोचीयासु* ॥ ९४ ॥ Niaz क्षुवंकेकस्िन्‌ टचे कुत्‌ नाना स्ाजीयासु नाना एयगित्यथैः यथा ब्यढेववशनिष्टोमेवु ॥ ९४ ॥ चतुर्ण प्रथमायां MALT नानोत्तरयेः* ॥ ९५४ यदि चतुर्णमेकचीनां क्रिया स्यात्‌ तदा प्रथमायां स्ताचीया- at Sane कुथात्‌ इतर TAHT एथयगान्तरयोः सानीययोः कुयात्‌ ॥ ९५ ॥ माध्यन्दिने चेदेका द वा बडत्यामेव* ॥ Vs यदि माध्यन्दिनि एक एकचैः कर्त्या भवति दौ वा इृदत्या- मेव FATA उदारणमनाक्म्‌ ॥ VE ॥ UAT सम्भवेयुः# ॥ ९७ ॥ जनेकचोन्‌ Faq यतरस्यां सम्भवः स्यात्‌ गायत्यां sweat वा Tet FT ॥ ९७ ॥ अनध्यासा चेत्‌ ACHAT गायत्यां धानश्जप्यः+ ॥९८५ यरि श्रनध्यासा Seal खात्‌ ततादयोरेकषेयार वं Maat HA एकं इत्याम्‌ एवं धान्य WW मन्यते ॥ ९८॥ > दाह्वायणोट्प्येवम्‌ | [१.३.२8] STATS | ORY उभ THAT ey शाग्डिल्यः+ ॥ १९ ॥ WSS GIT Tata रत्यां कर्ता मन्धते ure साध्यासायाश्चेदे कोऽध्यास्यायामेवान्ततः* ॥ Pe ॥ यदि साध्यासायां हत्यां एक एकचैः कर्तव्या भवति श्रष्या- स्वायामेव FATE सर्वेषां बारतानामन्ते चथा मात्रत ॥ ९० ॥ डो तस्यां चादितश्च सा MUTT † ॥ ९९ ॥ SHG कुर्वन्‌ साध्यासायाश्च कुथादध्यासायां श्रादै च Seat सा शश्रकणंक्ुत्ता तस्मा दुं संज्ञा aM SH मशकेन तख MANGA तोति ॥ ९९. ॥ PTT लुप्यत+ ॥ २२ ॥ जिव्बेकचेषु क्रियमाणेष श्रध्यास्छायालेापः कर्तव्यः ॥ २९॥ चतुरा नाना सताच्रीयासु* ॥ Bs | धदि चलार एकाः adam स्युः तता माना सजोयाख कुशात्‌ Ny VIR सात्रीयासु चतु्थ॑मध्यास्याथाम्‌ ॥ ke ॥ ` दादे TUM सामहचः+ ॥ PB ॥ STR QA हत्यां सामट चः खात्‌ यथा FAST ॥.२४ ॥ + ा्यायगोटप्येबम्‌ | क Aw e { डद्यायणमतन BIS छतम्‌ | gad शाद्छायनीये [१.६.२७] आभेवे चेदेकोऽनुष्टभि+ ॥ २५॥ मध्यन्दिने विधिङ्क्रः खाम्य्रतमाभेव उच्यते यदि श्राभवे एक एकचैः करव्यो भवति तमनुष्टुभि ga उक्रमेकचे कुवन्‌ प्रय- मायामादितः कुयधादिति उक्रमुरादरण्म्‌ ॥ २५ ॥ Fama] ककुपुप्रब्ट्यानम्तर्ेण+ ॥ २६ ॥ famine कुर्वन्‌ agua garam AAR ॥ ९ ६॥ उष्णिकक्भोसतचेकचंत्वमव्धाघातेन+ ॥ २७ ॥ उण्णिक्ककुभोस्त्‌ Satine श्रव्याघातेन स्यात्‌ यदि ककुभ मेकां gaia उण्िहमपेकचे क्यात्‌ यरि ककुभं ठचखां कात्‌ उण्णि्मपि creda कुयात्‌ ननु किमिदमारण्यते om fare तौन्‌ ककुपम्रथत्यानन्तर्येणेति उच्यते च्यातिषटोमम्रकरणे ब्राह्मण- माह तासु संहितं arg सफमिति eeearare शओाऽयमाचायो नियमाथंमारभते कथम्‌ उश्णिक्ककुभे व्यातिष्टामे एकौ स््ातामिति तथाद्धला मथकाऽपि एकं उष्णिक्ककभे खाता- fafa ्यातिष्टामेऽभिप्व्य सम्पदं भासि ॥ २७ ॥ + FTE Sara a । इति weq हतोया कण्डिका | [६.४.२) मतद्धमे ४३७ श्रय चतुर्थी कण्डिका । ` वामदेव्यन्तु चे विश्चजिच्छिल्ये saan च जणि*॥ ९॥ om दिप्रख्तोन्‌ agua fafa HAT श्र्टादशः सामः तत्र दथ सामानि पयन्ते तस्िंखतुभिंख se: काय्यै षड्भि चैकः तजायं न्यायः प्राप्तः femal] Hey नन्तर्येणति श्रत श्रा वामदैव्यन्तु ee विश्वजिच्छिख्ये यज्ञायन्नौय- mada च णोति विश्वजिच््छिद्ये श्राभेवे वामदेव्यन्तु टचे सात्‌ यश्चायज्नोयवारवन्तौयकावानि च श्रचोाच्यते किमर्थंमिदमारभ्यते यदा प्रा्िरेवेषान्तु स्त्रे वामदेव्ययज्नायज्नीयारण्येगेयष््यपू्वीणा- नुचकरणमु रथः पवमानयारिति वामदेव्ययज्ञायज्ञोययेोस्तावद्‌- ग्रणादेव ACAI VISTA स्तामेऽन्धं सर्वच za इति fag कावस्य eee किं greed उच्यते, इयोः सामान्ययो- विध्यार्विकण्ः स्थात्‌ यदि areda तते fant ककुपप्रश्त्या- नममर्थेणेत्यनेन faa उश्यते यद्य वं यज्ञायन्नोयप्रभ्टतोनि चणोति ग्रणं faad यदा areaats उच्यते विश्वजिदिचारेषु war अनम्‌ ॥ ९॥ सम्भवति सोमेऽन्त्य्ं VIA THe ॥ २ ॥ यच स्तामः सम्भवति तच श्रन्धन्तावदवण्टन्तुचे स्यात्‌ सवेग्रहणं * ब्राद्यायसेटप्येवम्‌ | ४३८ ergata (d.2.9] किमथेम्‌ उच्यते, श्राभवेऽधिष्टते सर्वग्रहणं क्रियते कथं माध्यन्दिने चाभवे चेति ॥ ₹॥ दिलोयच्छेदरण्ये गेयम्‌* ॥ ३॥ ava मेयं यदि तस्मिन्‌ श्यात्‌ दितोयं aye स्यात्‌ इत्यस्य सम्भवति सताम दति वन्तंते॥ et तदभावे यदन्त्यात्‌ पूवेम्‌+ ॥ ४ ॥ तस्ारण्छेगेयस्याभावे यदन्धात्पूवे दितीयन्तृचे स्यात्‌ ॥४ ॥ एकवच॑स्थानेष्वनापद्यमानानि ठचेषु FAT गायत्रं चिणि धनं मध्यन्दिने मध्ये निधनमेडमार्भवे* ॥ ५॥ यद्येकचेखानेषु नापद्येरन्‌ ततः खति सम्भवे गाथ तावद्‌- भयोः पवमागयाखुचेषु gay चिणिधनं मध्यन्दिने टचे ज्यात्‌ मध्ये निधनमेडमाभवे इयात्‌ ॥ ५ ॥ अनादिष्टटचेकश्चीन्येतेनोदेशेन कल्पयेत्‌+ ॥ ६ ॥ याऽयमादेश्ः एकमेकन्वे Faq प्रथमायामादितः क्ुयादिव्यत Mla तेन समानवच्नेदेशेन श्रनादिषटचेकलीमि साचाणि कल्य- येत्‌ यानि त॒ मश्रकेनादिष्टानि तानि तथेव ज्यात्‌ ॥ ६॥ AIM मध्यन्दिन एक्व॑सस्यामन्यचात्तमाद्‌त्राल्य- सोामात्‌+* ॥ ७ ॥ + द्राह्यायणोप्प्येवम्‌ | [९.४.९१ ओकर । ४३९ ककम्‌ यच मध्यन्दिने wes ककुभं waged तत्र एकं तां भवेत्‌ SAR तु ATTA टचे स्यात्‌ ॥ ७ ॥ TAMARA TARTS TTA मर्ता सरुस्तेभम्‌*॥८॥ पूरवेयात्रव्यस्तामयोाः प्रथमदितोययोराभेवे पवमाने mea ARG धागञ्नणोा मन्यते मरतां संलोभन्तुचे ॥ ८ ॥ fara शाण्डिल्यः+ ॥ ८ ॥ ` एतददिपरोतं. शाण्ड़ष्य area मन्यते ठे गायत्रमेकचं मरतां dari विपरोतं प्रातिलोम्यम्‌ ॥ < ॥ SAH VATA PART ATCA ॥ १० ॥ चतुष्छेवानमाटस्िसखाजेष्वादिश्वमानामामन्याम्‌ चचसुद्धरेत्‌ च्राटत्तिस्ताजेषु wae: सम्भवा नासि ॥ ९० ॥ SATAY सवंखारखरसाम्नाः+ ॥ ११ ॥ खव॑स्वारखरसाकायेश्नयो खतोयाग्डचसुद्धरेत्‌ Wea उपप्र- यन्ता श्रष्वरमित्येतस्नात्‌ सवेखारे दतीयासुद्धरेत्‌ ्रनाभिरूप्यात्‌ तज हिरष्धवत्यभिरूपतां ङग्धात्‌ arate प्रत्यस्मै पिपोषत इत्ये- AQ ॒उतीयामनुषटुभसुद्धत्य चतुर्थो aa इतना कुयात्‌ श्राभि- SANT ॥ ९९ ॥ ~ ~~ + RTT aay | 8४० काद्यायनीये [१.४.९१६] प्रवामच॑न्तोति दितीयाम्‌* ॥ VR सवेखारे प्रवामचेन्तीत्येतसिंखतच्छ चे दितीयाग्टचसुद्धरेत्‌ श्रन- भिषपा सा सवेखार इति छता तस्याम्‌ खच उद्धार एतस्मिन्‌ ॥९२॥ सुषमि इत्यन्रिवसिष्ठप्यनककण्वसंकछतिवध्यश्वानां तान्‌- नपातोम्‌+* ॥ १३ ॥ सुषमिद्ध दत्येतस्मिंश तच्छे श्रजिप्र्तीनान्ताननपातीग्टवमुद्ध- रत्‌ मधुमन्तं तनमपादित्यषा सा ॥ WB tt नाराशरसोमन्येषाम्‌* ॥ ९४॥ च्रन्यगाचाणां नाराशसोमुद्धरेत्‌ तस्माशातुष्छंचात्‌ मराशंसमिद परियभिव्येताम्‌ ॥ ९४ ॥ समवाये तु श्यसां करपः* ॥ ९५॥ यचेव बद्वा VST: तच ये waar aware, तेषां यः HAN FATT ॥ ९५ ॥ शपति वानुस्रिणाऽनभवन्तोति भवन्तोति+ ॥ ९६॥ यद्वा ग्दपतेगौतर' स्यात्‌ तं वा He Sarg यस्मादियं शतिः ग्टहपतिमनुसत्रिणा भवतीति ॥ ९६॥ * ग्राद्यायमोग्प्येवम्‌ | डति बदस चतुर्थी कण्डिका | (६.५. SUES | ४४९ श्रथ पश्चमे कण्डिका | ARATAG सोमेषु प्रथमस्य TENT प्रथमा SAAT तस्यास्ति चनम्‌* ॥ ९ ॥ ae चिददादिष्वशाचलारिशान्तेषु विष्टुतयः पठिताः एकि- प्रतय स्तोमाः अयन्ते waa एकतरिकः स्षिसप्तदशा सोमे भवतः सवौ cae भवति arent विष्टवान्‌ awaefrate- waar भवति यदष्टाभिराच्यामि agrent माध्यन्दिनिः पवमानः यत्‌ षाडशिभिः getfa afia श्राभैवः एवमादयः Stat: War: न च तेषां विषटतयः पठिता श्राजाये साऽयमाचाथः पथायृतिं ` feat: शास्रमारभते वद्धंमानेषु स्तामेषु प्रथमसख पायस प्रथमा ठ चभागा तख्ाख्िवेचनमिति वद्धंमानेखिति ये wade ae वद्ध मानाः तेषु प्रथमस्य पायस या प्रथमा Sta तखाः संज्ञा दचभागेति तसा wat चिवचनम्‌ ॥ १ ॥ मध्यमावापस्थानम्‌ † ॥ ₹॥ मध्यमाया पायस STAIN तस्याः संज्ञा श्रावाप्सयान- fafa ue u SAAT परिचरा † ॥ ३ ॥ ADQAW ° # उाद्ययायस नतन BACT जतम्‌ | + दाद्यायोग्प्येवम्‌ | ५६ 88२ लाद्यायनीये [६.५.ॐ] या उत्तमा प्रथमस्य wire स्ताजीया तस्याः wre GUT ll ३॥ OAT ठचभागावापस्थानमिति मध्यमे ॥ ४ ॥ मध्यमस्य VATA याः प्रथममध्यमेत्तमाः स्ताजयाखासा- मेता, GAT ॥ ४ ॥ NTA परिचरा ठचभागेत्यन्तमे* ॥ ५॥ SAAS WTA याः प्रथममध्यमेान्तमाः सोतच्रीयालाथा- AAA: संजाः सं्यवहाराथाः स्यवार्चासखिऽ्कास्ते श्रय वद्धेमाने- fafa किमथे किं ये श्रवद्धंमानास्तेष॒पथ्थायृतिनेा उश्यते न तेषु प्थायृतिं न वच्यति शन्तु पथथायकृतिसखचभागारि- वद्धमानेषु सुतरामुपपद्ते एवश्च रत्वा निदानकारोऽप्यार रेषा विष्टावृतिरेकविंशादिषु साधिश्टमुपपश्चत दति ॥ ५॥ एते विष्टावाः* ॥ ६ ॥ om पय्थायविष्टावान्‌ अन्दध्यादिति श्रताऽच विषटावसंज्ञां करोति ॥ ६ ॥ ~ ¢ तदभावे ठचभागाख्ानेष पयायाणां पयायः स्युः+ ॥७॥ विष्टावानामभावे पययायाणन्तुचभागास्ानेषु पर्यायाः स्युः दकचभागाखाने ॥ ऽ ॥ * ब्राह्यायोटप्येवम्‌ | [९.५.१९ areas | 938 यथा वेकः पयौयः+ ॥ ८ ॥ यथा वा एकः पथथायो भवति( तथा सवं पायाः स्युः ठच भागायाः स्वाने प्रथमः sare दितीयः परिचराख्ाने तोयः ॥ ८ ॥ नेकिमोपयया विद्यन्ते † ॥ ५ ॥ द्रव्याभावात्‌ ॥ < ॥ तथा चिक विष्टावाः t ॥ १० ॥ द्रवयाभावादटेव ॥ Vo ॥ चिवरतखोद्यल्याम्‌* ॥ १९॥ जितश्च सोमस्य seat विते विष्टावा न विद्यन्ते sere सामथ्योत्‌ ॥ ९९॥ समेषु समः प्रयागः ATTA » ॥ १९॥ ४ यल्नतिरच्यते “~ ~ म ~ साम्प्रतं प्य ये तावल्छमाः KATY साची याणं समः प्रयागः स्यात्‌ Bane प्रथमा प्रयुष्यते तावत्छलो दितोया तावत एव advert विन्यासन्याय om: ॥ ९२ ॥ एकेकाधिश्येष्वधिका इ इधिशयेपु* ॥ १३ ॥ * डाद्याययाट्प्येवम्‌ | † RTM GIANG BAA 88४ | लाद्यायनीये [६.४.१८ एकाधिश्रयेषु Gray एकाधिकां स्ताचोयां कयात्‌ इ Aaa द्यधिश्येषु इ श्रधिके तस्याधिक्य कृतः समेग्यः ॥ ९२ ॥ ने विषमाः+ ॥ १४॥ ते स्तामा विषमा TATA ॥ ९४ ॥ Mica cn युम्मायु कत्तन्ते* ॥ ९५॥ समे युग्भावस्तेषां शयुत्तरोभावेन वन्तन्ते ॥ ९५ ॥ अयुज एकिप्रष्ठतये दिकप्रभुतये युजः † ॥ ९९॥ एकिप्रशतयः सेमा शुत्तरौभावेन THR तेऽयुजः दिकप्रशच- cn न तये द्युत्तरोभावेण वन्तन्ते ते युग्माः ॥ ९६ ॥ A वयत्तरोभावेणोभयंसारसमवेषम्यम्‌* ॥ ९७ I उभयेषां युग्मायजान्तु SACI वन्ेमानानां लामा एकि प्रतयः व्यत्तरीभावेन वन्तैमाना एकाधिशया भवन्ति समवेषम्य कख THAT युग्छायुक्रयोः ॥ ९७ ॥ । एकिप्रभुतय रकाधिश्रयाः+ ॥ १८ ॥ एकिप्रश्तयः समाः व्यु्तरोभावेन aware एकाधिश्रया भवन्ति ॥ ९८॥ © दाद्यायणोाप्ेवम्‌ | [श . { गाद्यायख नतन BATT कतम्‌ | (६.५.२९) args | ४४५ दिकप्रभृतयो इधिशरयाः+ ॥ ९८ ॥ दिकप्रशतयः व्यत्तरोभावेण वन्तंमानाद्यधिश््या भवन्ति ॥९८॥ समास्लिकप्रभृतयः+* ॥ Ro ॥ टकप्रतयः व्यललरोभावेण THATAT: समा भवन्ति ॥ Re ॥ विषमाः समपयवैर्वनतन्ते* ॥ २९॥ य एते विषमा एकाधिश्या शधिश्याः समपव्यायेवन्तन्ते एते समाः समानपर्यायास्तस्मात्‌ खमानटत्तिरेतेषां यावभितोऽनन्तरो खमे तयाः पयायान्‌ संहरेत्‌ पूवैस्रैकमेकाधिशयेषु दे द्यधिशयेषुभ- यान्ययाजाति यसन विषमे ara पर्यायरृतिः कर्तव्या तस याव- भिताऽनन्तरौ सनन Stat स्यातां तयाः परव्ययरंषारं कु्यौत्‌ एक- मेकाधिश्येव, सोमेषु पूवस्य सोमस्य एकं पग्योयमनुसंशरेत्‌ SATS समस्य दावनुसंदरेत्‌ द शधिशयेष्‌, संहरोदिति वत्ते पूर्वस्य दा सचायसुत्तरख पव्याय्येकमेकाधिश्ये wie; तदेकमिति उभयानेतान्‌ waar यथाजातिमतामनुसंहरेत्‌ ये तु येतत t श्रनुमंहरेत्‌ समानजातोयान्‌ ATTA एव Barat यथा afafa † यजानुरूपप्यायशृतिः उन्म जिदतस्तथा † एकादश्स्य चिदतः प्रजानां पूर्वो जिक्र पर्याया पञ्चदशस्यत्तमः vam: † faire ठतोययेाद्धीदश्नात्‌ † इितोयवटकात्‌ Swat arene विपय्यैयो * द्राद्यायादप्येवम | + परलकचयेःपि रतेषु arate पतितममु मीयते असलम्रत्वात्‌ | aed लाद्यायनीये [६१.४.२५] युश्मायुजामयु्ठ BATH पयायान्‌ Faz साऽविदेाषः भायान्त- रमेत त्‌ ॥ २९ ॥ यावभिताऽनन्तरो समे तयोः पयायान्‌ सर दरत्‌» MRM ये सोभ यस्य सोमविषयस्यानन्तरा समलता तयोः सम्ब- स्विनः पथायानाररेत्‌ विषमः Bea कथमिल्याइ ॥ २२॥ पूस्ैकमेकाधिशयेषु* ॥ ९२॥ पूर्वस्य समस्य सम्बस्िनमेकं TATA श्रारेत्‌ HAG सामथ्योत्‌ द्वाबुत्तरादिति सिद्धम्‌ ॥ २३॥ दे इयधिशयेषु* ॥ २४ ॥ furan Fare समेभ्याऽधिके तेषु कल्यप्रमानेषु पूवेख डा पथायावारेत्‌ WUT THA WA विधेषमाद ॥२४॥ उभयान्‌ यथाजाति* ॥ २५॥ उभयानेकाभिश्यान्‌ afar संहयमाणान्‌ यथाजाति aura जात्यनतिक्रमेण संहरेत्‌ तेनायुच्छेकाधिश्यद्यधिश्येषु कन्तव्यव्वयुग्य एव TAT WIA AAI पव्धायसंहारः HHA: तथा युज्यकाधिश्यद्यधिशयेषु कतयेषु समानजातीयेन्या ----- ae eee * ग्राद्यायजाटप्येवम्‌ | [१.५.२६ | SAEs | 8४७ API एव समेन्यः पाश्चस्येभ्याऽनन्तरेभ्यः Wale: कर्तव्यः उदाररणं wien श्र्येकाधिश्यल' विषमत्श्चासि wey दाद शाश्वत्‌ समस्ताचयकारेकयाधिकस्ते विषमा इति च विषमः एकिप्रशतिलाश्चायुक्‌ तेनानन्तरयोारयजेाः समयाः सकाशात्‌ पथायसंहारे विषमाः समपय घैरिति युक्र॒पूवेस्थेकमेकाधि- waft च तेनायुजः समस्ताचीयकस्यानन्तरस्थ faa एकं पय्थायमाहरेत्‌ चयोदभिनि प्रथमं यथाखानं पयायामिति fe वच्यति पश्चदशस्येत्तरो च दा तदनन्तरलादयुकरात्समस्ताची- यकल्वाखे सप्तदशा द्यधिश्यो विषमः पञ्चदशः दाभ्यामधिकलात्‌ ages: waa: पठितः पश्चदश्ादनन्तरादयुजः समाटेकविंभा- CMa श्रच चद पूवस्य चधिश्यलात्‌ sree एकाधिश्यो युक्‌ शरताऽस्यैकः समाथुजञ्च STM प्रथमः श्रष्टादथादुनत्तरो चदा wan, पूवस्छेकाधिश्यलात्‌ weft efi: समा युक्‌ तस्य युजः समादनम्तराशतुवि शात्‌ at प्रथमे जिंथाचोान्तमोा युक्‌ सम- लवात्‌ तेन युम्विषमान्‌ युक्समेभ्य श्रयुम्बिषमानयुक्समेभ्य इति सिद्धं तदिषमान्‌ विषमेरित्येका जातिरुहारकल्यः सप्रपञ्च उक्तः ANAT युग्मायुक्छंहारक न्प TMATE ॥ २५ ॥ युम्मायुगभ्य वा*॥ २९॥ श्रनन्तरो समै तद्यथाजात्येवं RATE यथा युभि- घमान्‌ युक्समेभ्य श्रयम्बिषमानयुकसमेग्य इति श्रपितवनन्तरभ्यः * ब्राह्यायशोप्रप्येवम्‌ | 8४८ लाद्यायनीषे [६.५.२९] समेभ्यो purges: उभयच श्रयुजि युजि च संहारः aaa: कथमि- त्यत श्राह ॥ २६॥ तच युजामेकाधिशयानामयुजः TAT TATA ॥ २७॥ तच ुग्मागुकसंहारकल्पे युजामेकाधिश्यानां कतंबयानामयुजाऽ- नन्तरस् च ड पूर्वौ पग्थायावाहरेत्‌ यथा षोद्श्रिमि खमानयुजः- मन्तरात्‌ पश्चरशात्‌ GAT ड पर्याया ्रयोद्टादश्ात्‌ FRTATST- सममादरेत्‌ ॥ RO ॥ उत्तरा इधिशयानाम्‌+* ॥ र८॥ युक्द्यधिश्यानामयुजः श्रनन्तरस्य TARTU यज TATA श्रतएवात्तरा वित्याद श्रथवोान्तराविति वचनात्‌ उन्तरादयुज श्रानेये दधिश्यानां समानां एकाधिश्रयानां gaa पूरवे पूवावित्युक्ष यथाखानमिति वचनं वच्छति तेन युजा शधिश्यस्य षड विंशखा- नन्तरादयुज उत्तरात्‌ Balam समादुत्तरो इावधिकात्‌ युजः एकं Faq चतुर्वि रात्‌ खमादिति ॥ ९८॥ विपयये युम्मायुजामयु Ye ॥ २८ ॥ श्रयुजामेकाधिश्येषु द्यधिशयेषु aig FMAM: alm न्यायात्‌ विपरीता न्याया Saeargerfawaat कतेव्यानां चयो दशादौनां युजे STAM परी पायो Wal पञ्चदशादुन्तर + ब्राद्यायये aaa | [१.५.३० BGs | ४8€ छ धिश्यानान्तु Vat युजः समादनन्तरादुत्तरो यथा सप्तद शिन्येवा- दाहरणमाचन्तु सप्तदशं HAA, तेनाष्टादणादुत्तरो पञ्चदभात्‌ प दूति TAT यग्मायुक्संहारः ॥ २८ ॥ यथाखानं THAT FAT सोऽविदेषः* ॥ Be ॥ श्रादधियमाणन्‌ पथ्थायान्‌ यथाख्ानं खस्वानानतिक्रमेण कुयात्‌ प्रथमादानोतं प्रथमसुन्तरादुन्तरमिति तेन प्रथमः प्रथमे खाने दितोये fated इतीय दूति एवं क्रियमाणे श्रविदेषो भवतोति संव्यवदहारा्थेम्‌ | कण्डिका समारा । TSA पश्चमी कण्डि- कायां व्यक्रशिरान्‌ भणित्वा अन्यभाग्यात्यक्तमेकमधिकाबलिद्यमुद्धत्य चिंशदधिकाये लेपितं चतुष्के चरिकान्‌ षष्टि' युजायुग्भ्या वा श्रथवा श्रयुगभ्य्ानुश्या BAT † तच युजामेकाधिश्रयानां स्तामानामेका- धिश्यानां श्रयुजः पूवा waar स्यातासुत्तरो द्यधिश्यानां तत्‌ तस्मिन्‌ युग्मा † खोमानामेकाधिश्यानामयुजावितंर स्तोभ yar पथा स्यातां श्रयोदापन्नं युज उत्तममिति द्यधिशयानां युजस्तर्षां उत्तमा पाया न एकस्मात्‌ उन्तरपूवैयोः साताम्‌ Waterss युजः Yat प्रथम शति यथा दश्निनि fran: पूवा इादश्ात्‌ उत्तमः तथा + Waa उत्तरः समः प्रथमद्ितीया ward ara: प्रथमः fren: दितोयदतीचो प्रथममशुजः† पयायो श्रानन्तथात्‌ पयाय- संहारः † Forge पथ्थायाणां यथाखानं † विषं वयेदिति ॥२०॥ » दराद्यायसेनेतेम GIS छतम्‌ | † Terral रुतेषु aay पतितमनुमीयते असंलमलत्वात्‌ | इति षस्य पश्चमी कण्डिका | ys Sie लाश्चावनीषये (१,९१.४ | श्रथ दष्टो कण्डिका । थदवसानः पुव पर्यायसततप्रभुतिरूलरः* ॥ १ ॥ योविष्टावः yaa पथायखान्ते स्वात्‌ स एवाक्रख पय्ाय- स्ादि्भवति तस्यापि यदवसामन्तदैवोन्त मस्यारग्भः ॥ ९ ॥ तत्सामात्‌ साम्यम्‌* ॥ २ ॥ तत्यामात्‌ पथायसाभात्छाम्यः अमभावेऽपि भवति वच्चंति तथां पञायरेहमसम्भवतसु सवेषु समात्छमामेवं FTA इति ॥२॥ तदुभयं PAT † ॥ २॥ Om यथाखानं पडायाम्‌ gar शाऽविदोष बति तथा विदोषं gerry तत्‌सामात्‌ साभ्यश्च ॥ 2 ॥ ब्रह्यायतनोयाच्च † ॥ ४ ॥ AMY FAA यदुक्रारन्यत्‌ ब्रह्मायतनीयाञ्च ब्रह्मायत- frat वच्छति ॥ ४ ॥ AM पर्यायरोशमसम्भवत्‌सु सर्वेषु समात्‌ समामेव कुयात्‌ ‡॥ ५॥ + द्राह्यायखेन दजदुयेेकखजं हलम्‌ | { गाद्याबाप्रप्येवम्‌ | † जाद्यायेनेतेन SMES शतम्‌ | [१.१.) , भक्खने | ११५९ अविशाषादिषु सवेग्वषम्भवत्छ aaa’ wre wre एवः अब्दाऽवधारणार्थः ॥ ४ ॥ प्यायप्र्यवरोषन्तु व्ज॑येत्‌+ ॥ ६ ॥ यदि पुनः सामाल्घाम्बे क्रियमाणे पथ्थायप्रल्यवराहः स्यात्‌ तत्‌ बजेयेदेव ॥ ६ ॥ विडायतनोयाख्* ॥ ७ ॥ विड़ायतमीयाश्च विषटुतिं alta का पनर्विायतनोयेत्य- चयते ion प्रथमायाः प्रयोगे afte ब्रह्मायतनोया मध्यमाबाः क्च्रायतनोयोत्तमाया विड़ायतनोया † ॥ ८ ॥ प्रथमायाः स्ताजोदायाः घयोगे श्वयिष्े खा विषटति्रह्नायतनीौघ्रा भवति यथ्मायाः प्रयोगे श्यिहं सचायतनौीया भवति उक्रमायाः warm शयिष fagraattar भवति या विड़ायतनौया at qate- BAT वर्जयेत्‌ ॥ ८ ॥ दाशराचिकेभ्यः प्य यछ पथ्यापयायानेव संदरेत्‌+ We il Om यावभिताऽनम्तरा खमे तयः पर्यायानेव संहरेत्‌ इति + ब्राह्ञायजय्प्येवम्‌ | † जद्यायद्धनेतेन aed कृतम्‌}. ` 8५४२ शाद्यायनोये [१.६.१३] दाश्रराचिकेभ्यः शोामेभ्या यदि श्रनुसंहारः कर्तव्यः स्यात्‌ तदा arg सजपथ्या विष्टुतयस्ताभ्य एव पथ्छायागनुसंशरेत्‌ ॥ < ॥ परिवत्तिन्यासतु चिटृताऽनादेे* ॥ ९० ॥ जिदेतस्ठ यदा पायन संहारः क्तव्यः खात्‌ तदा परि- aft पथ्थायाननुखंहरेत्‌ wet श्रादेशे त॒ यथादेशं दञ्चिनि सोमे वच्छति उदयल्याषेति ॥ ९० ॥ एष न्यायाऽनादिष्टानाम्‌* ॥ ११॥ येषां सोमानां water नारिष्टाः तेषामेष पायरी न्यायः ॥ ९९ ॥ एकिन्यावत्निसखानगते चिष्युरसतादिकार ९ शाण्डिल्यः चिक च प्रथमया सोमपूर णम्‌ † ॥ १२९ ॥ uate सामे mafia सति weer हिकारखं पुरस्तात्‌ fa: frat मन्यते एषं पथाया्णां घर्म इति faa च सामे wafer प्रथमया साचीयया सोमपूरणे मन्यते सवेषु Farag प्रथमा एव खादिति ॥ ९९॥ aia धानश्छप्यः सछचेकिनि दिद्धारम्‌ ! ॥ QB I = ee ee 9 * द्ाष्ट्रायगोयप्येवम्‌ | Aw e { गाद्यायशेनतेन BAST छतम्‌ | [६.६.१६ मतद gus जिके स्तामे a were awe: स्तामपुरणं मन्यते एकिनि waftterme सहृद्धिङ्धारं मन्यते पथायमिमिन्ता हिंकारः म च तसन्‌ सवं पयायाः सन्ति ॥ २३ ॥ जातिसश्दारः पञ्चिनि+* ॥ १९॥ पञचिनि शोमे जातिसंहारः सात्‌ नायं एथगरुपुवं संहारः स्यात्‌ ॥ ९४॥ प्चदशपय्यायेः एथगनुपूरव् राचिपण्छयान्‌ विदध्यात्‌ संलद्धितायामिति भा्डितायनः+ ॥ ९५॥ संलहितायां रात्रा पटति पञ्चदश्रभिराचे स्तयुः पञ्चमिः पश्चुभि- रितरेभ्य इति deat कालातिक्रमः पञ्चभिः पश्चभिरितरेभ्य दूति शतलच्णस्य पञ्चिनि संहारः प्राप्राति एवं छता श्राह पञ्चदञ्च- पथायेरिति ये पश्चदथे सामे पायाः कताः तैः पायः एथग्मा- aa: MATA राचिपयायेषु विधानं gana wrafaqerat राजा ॥ ९१५ ॥ तच विष्टावाः पय्यायस्थानेषु स्युः VIA च GATS पर्यायाः † ॥ १६ ॥ तच afafaar पश्चदशपथाया एवं खः जयाणां पथथायाणं + डाद्ायमेोटप्येवम्‌ | { गाद्ाय्ेनेतेन GALS शतम्‌ | sus ergata [६.६.२०] खानेषु चथाऽपि विषटावाः querent एवं waren नानासाजो- arg भवन्ति ॥ ९६ ॥ दाशराचिकेभ्य CHARTS तसात्‌ TATA पयाय आवपेत्‌+ ॥ १७॥ 2 दाश्राजिकेभ्य एकयाञ्या्यांसस्लेषु crest तसात्‌ करिव्यमाण्पयायात्‌ स्तामाद्यः पवश्व HA पथ्थाये एकां सताच्ेयामावपेत्‌ ॥ ९७ ॥ ब्रह्मायतनोया तु तेषु चचायतनोया वा † ॥ १८ ॥ तच प्रथमे विष्टावे भूयिष्ठां श्रावपेत्‌ मध्यमे वा SAAS पथा- Wa एवं सा ब्रह्मायतनोया वा भवति शबायतनीया वा ॥ ९८ ॥ आस्कन्दन्त्‌, गेतमख्त्वारि्* ॥ १९ ॥ wR? सामे ओेातम wes wet मन्यते तु्रब्दाऽ- AUTOS: श्रास्कन्द उक्कलचणा महात्रतप्रकरणे चतुविशेन वा QA मध्यमामर्दिंङतान्तुचख् AYU श्राखन्दा नामेति ॥ re ॥ WTA दतरोघु* ॥ २० ॥ दतरेषु दाञ्राजिकेषु एकयाच्धायःस सोमेषु WAT wes GAT मन्यते ॥ Re ॥ * ाद्ायबेष्येवम्‌ | + जाद्यायसेनेतेन BEd शतम्‌ | इति wey wet कड्डिक्षा । {€.9.9] BERET | ७५५ अथय सप्रमो कण्डिका | दिनि चतुस्का मध्ये परिवत्ति नो पयायावभितः+ ॥९४ दथिनि सामे युग्‌जातिसंहाररता प्राप्नायां श्रपराऽनुसशार- wat श्रारग्यते ware मध्यं छता श्रभितः परिवत्तिनो- VATA खाताम्‌ ॥ ९॥ उद्यल्या AT nF तेव वा चतुष्कं मध्ये शवा उद्यतोपर्यीयावभितः WATT ॥२॥ उद्यतोपरयाययोर्ह्मायतनोयां eda प्रथमायाच्तुग्कं RAUNT WB ॥ श्रथ पुनरस्िनुद्चतौपयायकयेब्रह्मायतनोयाञ्चिकोषेत्‌ ततः भथमायामेव VHS कुयात्‌ ॥ इ ॥ दादे ठचभागास्थानेषु दिकाविष्टावाः † ॥ ४॥ wet स्तोमे श्रावापस्यानेषु सोजोयाणं करिया graven येन तसखां प्राप्तायामाह उचभागास्वानेषु दिकाविष्टावा दति दादभे we wary यानि ठच्षभागास्धानानि तेषु दिकाविष्टावाः स्युः ॥ ४ ॥ + गद्याय ऽष्येवम्‌ | { जाद्चायणीये किखिदधिकमच्ति | sud araqraata [¢.9.€] FAUNA AMI: पश्चवि्टशे च मध्यमः पयायो ज्यायानेकज्यायःसु कनोयानेककनोयःसु+ ॥ ५ ॥ योादश्रयेोविंश्रयोः waar पञ्चविधे च सामे विशेष श्रारण्यते एकया साजोयया BIg या मध्यमः प्यायः स ज्यायान्‌ खात्‌ एकया कनोयःसु एकया कनोयान्‌ मध्यमः प्यायः खात्‌ तत्‌ किमिदं बङवचनं यडा एकः कनीयान्‌ rater द खातां तजै- के तावदणेयन्ति पय्यायेषु बहवचनमिति एकाच्यायान्‌ येषु पयथा- येषु ATA WAS एकः कनोयान्‌ येषु ATA एककनोयांबः श्रपरे ad स्तामेग्वेव बङवचनं यथा नराणां वा मराणाश्च कथ- मासोत्‌ समागमः भ्रचिष्ट्गतोका TY स्तोचप्रव्ः Taal: ख श्रयवा पययोयद्ठतिरेवाख्च प्राथम्येन faafaar aa जयादपे तावत्‌ एकयज्यायसि प्रथमेत्तमेा प्याया Tea मध्यमः पञ्चदश्रात्‌ तथा पञ्चविधे चतुर्विंभ्रात्‌ प्रथमोत्तमे प्याया मध्यमखिणवात्‌ जयो विंश्र एकया कनोयान्‌ afeigqafa ्रात्‌ प्रथमेोन्तमा मध्यम एकविंशात्‌ धानश्जप्यस्ठ॒ जातिसंहारं मन्यते उभयेाजोतिसंहारं array इति॥ ५॥ तथेकान्नचिटशेकविटशयेाः+॥९॥ `तथा तेन प्रकारेण arate एकोानजिंे प्रथमेत्तमा fanrq मध्यमङिणवात्‌ तथेकजिंथे प्रयमेन्तमो faa मध्यम खयस्तिश्रात्‌ ॥ ६॥ > ्राद्यायमेप्रप्येवम्‌ | (१.७.९२ नतद | 9१५७ CTIA Ae ७॥ Vee वा सवे्ेते पायाः |S उक्रा्रदद्या ॥ © ॥ तेषा प्रथमे युग्मायुक्छर दार शाण्डिल्यायनः+ ॥ ८॥ तेषां यथोदिष्टानां जयोादशप्र्तोनां प्रथमे ware युग्मा- युश्छंहारं wisest श्राचाय्या मन्यते ॥ = ॥ fama शाण्डिल्यः* ॥ ८ ॥ feta अयोविंे wire श्राचाग्यौ युग्मायक्य हारं मन्यते ॥ < ॥ उभयोजोतिसश्ारं धामश्प्यः+ ॥ Qe | उभयोाखयोदश्रजये विंशयाजातिसंशारं धानश्नण श्राया म- न्यते ॥ ९० ॥ शाण्डिल्य wafiyste ॥ ११ ॥ भाण्ड श्राचाय्यः पश्चविथे जातिषंशारं मन्यते चशब्दः समु- अवायः ॥ ९९ ॥ अष्टादश सप्तदशणएवावपेदिति गेतमः* ॥ १२॥ गतम TTT मन्वते बष्टादथेजेव समप्रयोगन्यायः स्वात सिद्धे एव wae wert सतोचोधामावपेत्‌ अविरद्न्यायेन ॥९२॥ * गराह्यायओोट्प्येबम्‌ | yc 8५८ ergata [६१.७.१७] न्यायविदितः स्यादिति धानश्जष्यः+ ॥ १३॥ WIG WIA मन्यते य एव न्यायः समेषु समः प्रयोगः सोजोयाणामिति तेनेवास्स विधानं स्यादिति ॥ ९२ ॥ Carafe परिवत्तिनो पयायावभितस्योादशी मध्य * Nese vatafaa सोमे श्रपरोान्याय श्रारभ्यते श्रभितः परिवन्तिमी- पर्यय स्यातां यादशन मध्यमः पायो भवति ॥ ९४॥ afer प्रथमायास्तिर्वचनं तथेोत्तमायाः* ॥ ९५ ॥ तस्सिंखये दश्रपय्यीये प्रथमायाः स्लाचोयायाखिवेचनं स्यात्‌ तयेन्तिमायाः सात्रीयायास्विवैशनं मध्यमा BABA उच्यते ॥ wt HSM पयायावभिता नवो मध्ये चिकविष्टावदति धान- Te ॥ Ve ॥ धानगश्नण Wa मन्यते तस्मिन्नेकाल्लविंशे पञ्चदश्पग्याया- वभितः arat नवो पर्याये मध्ये स्यात्‌ जिकेविशटवरिति॥ ९६ ॥ श्ार्डिल्यायनस्तु SHIA ॥ ९७॥ श्ाण्डिद्यायन wear आतिषंहारं मन्यते तुश्रब्दाऽवधा- TATU: जातिसंहारमेव मन्यते नेतरान्‌ कल्पान्‌ ॥ LO ॥ ~ ~ * ग्राह्याययटप्यबम्‌। [१.७.२० | ares | 8४९ दाचि तिखो विष्टीः कर्य दिति गोतमः+ ॥ ९८ ॥ दा्रिंशे लोमे fren fret: इयात्‌ इत्येवं गतम Tea मन्यते ॥ २८॥ तासां पर्यायक्लनिप्रयोगे चतुखत्वारि शेन व्याख्याते+ ॥ १९ ॥ तासां दाजिं्प्रयाग fret विष्टुतोनां पथायाणाश्च aff: प्रयोगख ॒चतुञ्चलारिथेन रामेन व्याख्यात पथायलृतिस्तावत्‌ प्रथमायां विष्ट्यां vated प्रथमः प्यायः दशे दितीयः एकादश्यै तोयः हितीयया cmt ठतोयया एकादशो दशो पूवं एकादशिनाबु- सरा दितोयायाम्‌ एकादशिना पूरवो दशो उत्तमाः ठतोया्यां प्रयोगः याज्यानां प्रथमा wert डितोयाक्थानां adda परथमः याञ्यानां सा हातुरित्यत श्रारभ्य दितौया याऽच्छावाकमिति SANA ॥ VE ॥ | TASCA TIAA शाण्डिल्यः» ॥ २० ॥ ` wife श्राचाय wre श्रभोच्यपि afta प्रथमथेव fager wane: Hora Sut विष्टुती नेव प्रयश्नीत saat लाचाथाणां यथा FATA प्रहतमेव ॥ Ro ॥ + ्ाद्यायमेोदर्येवम्‌ । इति वशस्य सप्तमी कण्डिका | 9९० श्छाथनीये [१.८.१] अथ REA कण्डिका | । चतषटामयाबतुष्ययायाः+ ॥ ९॥ चतुामखतरामखतषटामे तयो चहुष्यायाः स्तामा भवन्ति किं gare स्तामभेटामिग्यते ce बिपथथायता स्तामानां न्याय उच्यते ब्राह्मणम्‌ WaT Wea: प्रकाम यथेतेत्येवमधिशत्य चतुष्कारौन्‌ WTAE सामान्‌ पठति तस्िन्‌ षटस्तामे अति चतुरामश्ब्दा भ स्वति साऽय waster मुख्धेरर्थेर- श्रवन्‌ ae ea खतुष्यथायाः सामा इति उन्लरेा अद्यपि चलु्ामोा भवति तथापि तच चतुष्यसाषतेव सन्निहितलात्‌ स्ामा- ग्वानिष्युक्त तत्‌ ॥ ९॥ नच चतुष्के द प्रथमायां पयायो स्यातां यदि बह्मा यतनोयां कुयात्‌* ॥ २ ॥ तज तयाचतुष्टोमयाखतष्क सेमे दे प्रथमायां शोजोयायां पायो erat यदि ब्रह्मायतनोयां विष्टुति garry ॥ २॥ AAT CHANTS ॥ ३ ॥ यदि wuraritat विष्टतिं कात्‌ तते मध्यमा्ां शाषो- यायां दा पाये स्याताम्‌ ॥ ₹॥ + द्राद्यायबयप्येवम | [६.८.७] srg । ४९९ नथा्टिनि दिकास्तु तस्य पयायाः+ ॥ ४॥ यथा चतुष्कं तथा्टिनि यदि ब्रह्मायतनोयां कात्‌ डा प्रथमायां पायौ खातम्‌ श्रथ चल्ायतनोयां मध्यमायां श्रय- मपि anfear विशेषः fearg ae पायाः एवा ब्रह्मायत- HAT एषा चच्ायतनीया ॥ ४ ॥ पूवयः ya उन्तरयोरुत्तर एवं विदितावपराविति शा- fame † ॥ ५॥ | gar. Batwa, पूवैः प्यायः खात्‌ saa: ate arene. ware, ख्यात्‌ श्रपरावपि waiter एवं विरहित qaar: qa उ्तरयोाङक्सर इति एवं wifes श्राचाग्यौ मन्यते एष faite: , प्रकारोाऽरिनः॥ ५॥ पव॑यो्दंतीयः प्रथकस्ोचोयाखितर इति धानश्ञप्यः1॥ gi gaan. Gratzer: प्रथमदितीययोदि तीयः Tare: स्छात्‌ TAT Waa, प्रथमदतोयचतुथोः एथक्शेाचीयासु स्युः एवं धानश्चण आचाग्या मन्यते एव ada: प्रकारोऽशिनः ॥ ६ ॥ दादशे व्याख्यान प्रथमोत्तमे मध्यमे दिके पूर्वयोः पुव SHARC: Fue ॥ aRQa& * TENT नतेन BIC कतम्‌ | + Rgreaazataz | { गद्यायजेनेतेन ard छतम्‌ | ४६२ लाद्यायनीयं [६.८.१०] SIN सामे व्यास्यातै प्रथमान्त पर्यायो इादश्रप्रकरण एव इादश्े टचभागाखानेषु दिका विष्टावा इति मध्यै पर्याये दिका स्यातां प्रथमदितीययोाः erie: मध्यमयोः पग्याययोः पूवे; खात्‌ दितीयदतोययोरूक्तरः ॥ © ॥ षाडशे चत्वारो TSM मध्यमो Westie lea UPA स्तामे दादशसोमव्वारः wer | तेषां wear पर्या agar warmed fam सामः श्रा्भव एव तच yale: रतिभौक्ता ॥ ८ ॥ । चतुविंश चत्वारः षकाः पयाया दिकविष्टावाः † ॥ ८ ॥ चतुरविंये Sra चत्वारः war पग्थोया दिकविष्टावाः स्युः hel प्रथक्टचेषु TIM: BF ‡ ॥ go Way ठेषु वारवन्तीयमथनिष्टामसाम पटितं तेषां प्रयागः पठिता anata विकल्याथेः पुमरारम्भः एथडनानेत्यथः दरे ze प्यायः श्यात्‌ ॥ ९० ॥ AAA e * गराहयायलनतन BALA कतम्‌ | † aTerearaaa | ‡ areata विद्धेषोएल्ि | ९.८.१६ STS | 9९३ CARAT व्यत्यासम्‌* ॥ ११॥ इयोदंयावां swan. vate, स्यात्‌ प्रथमदितोययोाः प्रथमः vale: ढतोयचतुधयाः डितीयः व्ययः पुनः प्रथमदितीययेाखतोयः दतीयचतुययाखतुथैः WA यथास्थानं RATATAT: एष व्यत्यासः ॥९९॥ यज्नायज्नोयन्यं॑वा प्रथमः प्रथमासु च यज्नायज्ञोयप्रथ- माया्साकम्चसुं परमध्यमयोञ्च दितोयः पूवेयोख मध्य- मयोदारिवष्कं तेरश्च्योत्तमाया्च ठतोयः पुवेषाचोत्त- मासु तैरश्च्यकु चान्त्यः † ॥ १९ ॥ श्रयं wale प्रकारा यज्चायन्नोयसख fre: साकमश्वहारि- वणतैर खयानामाद्ासिखः एष तावत प्रथमः प्यायः यन्ञायज्नो- यद्य प्रथमः साकमश्चस्य च fers: हारिवणएंतेरश्चययार्मध्यमे = एष fate प्यायः यज्नायज्नोयसाकमश्वयार्मध्यमे दे wer हारिवणे- स्य च॑सिखः ATA क्‌ एष ठतोयः पर्यायः यज्ञायज्नोय- साकमश्वहारिवणौनां अमुत्मासिखस्तेरश्चयचैः सवां एष उत्तमः पयायः एतासु सवासु वारवन्तीयमेव स्थात्‌ aang fear faer- वाः ॥९२॥ | उपोत्तम वा दिकविष्टावाऽश्रमेधेऽष्टादशादितरे ‡ ॥१३॥ * राद्यायगीये वि्रेषोएस्ि | { जद्यायगेनेतेन खथतुषटयं शतम्‌ fears wa | + ाद्यायथओाय्प्छेवम्‌ | ede शाख्ायनीमे (४६.९.१६) लाघविक were: प्रसङ्गेन वीति श्रश्वमेधेऽपि प्रथमेऽदमि चतु- eran. rar. तचाग्िशोमसानि चतुविंशे सामे चारः ya: पयाया दिकविष्टावाः स्युः श्रथवा उपेोन्तम एव दिकविष्टावः स्वात्‌ प्रथमदितीयचतयो श्र्टादजाक्छवं भवन्ति पयायङ्खप्नात्‌ ॥ ९९ ॥ पच्चद्‌ शप्याये पुवीवेकविशश्यत्तराविति बोत्तराविति - वा+॥ १४॥ तत्रापि avers चतुष्टामे श्रग्रि्टोमसाजि चतुर्विधे लेमे चत्वारः षट्का, पयाया दिकविष्टावाः स्युः ्रथवा TERME प्रथम- fare पयायो स्याताम्‌ एकविंशस ठ तोयचतुर्थो दति fare: ॥ ९४॥ डति षस्य seat कण्डिका | eee अथ.नवमो कण्डिका । छन्दा देवतसामान्तयोगाब्ाग्यान्‌ ब्रवते यथा षोडशि- मलोाऽतिराचस्य ज्यातिष्टोमस्य+ ॥ १ ॥ अश्वमेधे उक्र शामविधानं साम्प्रतं raat न्याय उच्यते येन स्ताचाणि कल्ययितवयामि श्रचोश्यते किमिदं यावता मशकेन गवामयनादोनां सहस सवत्राग्तानां च्यातिरामषडह- * दाद्यायशोष्येबम्‌ | [६.९.१९ BAGS | ४९५ इादश्रारविचाराणाश्च सवषां निरवशेषेण स्तोजविधिः कलयित: परं मः प्रमाणं मशकः तत्‌ किमिदं पिष्टपेषणं क्रियते स्ाज्रकल्यभ- विध्यये saa इति उच्यते, सत्यमेतदेवं किन्तु श्रनुन्राद्मणिकानां mea weal स्तात्रविधिः कलयता मशकेन तत्र ये ताण्डके प्रवचने श्राश्नातासतेषां स्लोचविधिः afer: Ware we लाचा- यद्य प्रतिज्ञा सरव॑क्रतवधिकार दूति तद्‌ ये शाखान्तरे दृष्टाः शठः सवे- मेधचतुयैसारखतादयस्तेषां स्ोचविधिः कण्पयितव्यः साऽयमाचाये- QAI शाखमारभते कन्दोारेवतसामान्तयागानि sails च देवतानि च सामान्ताच्च न्दोदेवतसामान्तासेषां इन्दारेवतसामा- न्तानां यागाः इन्दादैवतसामान्तयोगाः श्रयं योगशब्दः WHAM: सम्बध्यते छन्देरैवतसामान्तयोगाद्याग्यानाचायौ ब्रुवते न्यायादन- पेताद्याय्यान्‌ यथा षोाड्भिमतोाऽतिराजस्य व्यातिष्टामस्य sei तावद्यागा गाय प्रातःसवनं छन्दः माध्यन्दिमः पवमाना गायनो इतो चिष्टविति बातानि veri गायनोष्‌, वामदेव्यम्‌ श्राभेवे पञ्च ढन्दांसि गायत्री कङ्बुश्णिगनुष्टलगतीति श्रप्रिष्टोमसाजि प्रथमा हृतो कङ्ुभावबुत्तरे गायचं प्रथममुक्थं ककुभ दितीयं विच्छन्दःस aia खरारुष्टुभि षोडशी श्रागुष्टभो राजिः area: afar: कक्बु्तर्येण श्रथ देवतानि साम्या: पवमानाः saa प्रयम- amy मेचावरूणं दितोयम्‌ Cx atte tam चतुम्‌ tafe सवीणि पृष्टानि श्राग्रेयमग्निष्टामसाम श्राग्रेय' प्रथमसुक्यम्‌ UR परे उक्थे Ue: षोडशो Ot रात्रिः जिदेवत्यः सस्धिः श्रभि- र्षा श्र्विमाविति श्रथ सामाग््ाः प्रातःसवने तावल्छारं गायत्र Qe edd लादयायनीये [६.९.9| मध्यन्दिने art गायत्र श्रामहोयवरारवयाधाजयेाश्रमानि निधन- वम्षि afefaua इडा जिणिधिनपदनिधनसखराणणं यथासंख्येन रथ- न्तरं मिधमबत्‌ वामदेव्यः हाङ्कारखारं नेधसम्पदभिधनं काखेय- भिडानिधनं aid गायच art संहितं पदनिधनं aa हादकार- wait Uren पदनिधनं श्यावाश्चं हादकारखारम्‌ श्रान्धौगवं मध्य निधनं Usg कावं पदानुखारं यज्ञायज्ञीयं वाङ्मिधमं प्रथमसुक्र साकमश्वं शादकारस्वारं art बरििधंनं मामेवं शाटकारस्वार राजिशविहछतवेति करना anette विधेषमुक्ता एष न्यायः सथं एव STARTS कन्दादैवतसामान्तयोागः ॥ ९.॥ ` उक्थोत्तमेऽनष्टमे न्याग्याः+ ॥ २ ॥ उक्थानामुत्तमे WS WEA एव चसा न्याय्याः एवं मथ्रके- नेगकथान्तेषु कल्यना BAT ॥ २ ॥ विछन्दसस्तु वचनात्‌+* ॥ ३ ॥ विडन्दस एव भवन्बुपकथान्ते कस्मात्‌ वचनात्‌ प्रकर शेनारभ् विहिताः श्रलुष्टुभो विप्रकरणे sat ब्रुवते श्रनुष्टभः सवज भवन्तुय- कथान्त एव विङन्दसस्छ यज वचनं तज भवन्तीत्यथेः ॥ २ ॥ VEINS VA सा स्ताचद्‌वता+ ॥ ४ ॥ यहेवत्थाखलतु wrew wafer सा सोचदैवता तत्‌ किमिद्‌- * ग्राह्यायगेय्प्येवम्‌ |: |१.९.५] SAEs | ade मुच्यते एवं शतिः wa ew. सन्टद्धिरुपसरणनोल्य धिरत्य खां टेवतामभिष्टाखं सयात्‌ तां दैवतासुपधावेदिति ce च सवनदेवता श्राङ्वादस्ताचदेवता श्रपि yad यथा वद्धनां प्रातःसवनं दद्राणं म्यन्दिनं सवनमादिल्यानाश्च विशेषाश्च देवानां ठतीयसवनभिति अन्यो च्यातिरा शेवतयागः तचायं awa: कि सवनदेवता तेनाप- रिश्ते war स्ताजदेवता wa ज्योतिषं देवतयागं गटडोलापास्या- ae दति एतक्षिन्‌ संशय श्राह यहेवल्यासु wad सा साजदेवतेति भक्तिमात्रं सवनदेवता ॥ ४॥ | अन्वध्यायमपवादनिशामनम्‌* ॥ ५॥ वाक्त ` ढन्दोदेवतसामान्तयोागान्‌ न्यायान्‌ Fat यथा षाडश्चिमतेऽतिराजस् ्वेतिष्टामस्वेति श्रन्यज्राग्रेयोषु सर्वाणि स्ताजाणि ब्रुवते यथाग्नि Uy भवन्तीति सवाणि स्तोचाशि रेश्ोषु भवन्ति तथा वेशवदेवीषु भवन्तोति Bernt तत्किमेषां ` स्तात्राणमाग्नवयादिषु क्रियमाणानां या एव॒ साचदेवता न्याया fafeer च्यातिष्टमे ता एव भवन्ति श्रन्ादयोा गुणता; gat गादेपत्थ मुपतिष्ठत इति afta भवति aa प्राधान्येम तत्‌ Ba: THI BMI: एवं तत्‌ यथान्यादिदवताभिः तच्यायस्ताचरदेवतामां arava इति एतस्मिन्‌ संशय श्रा श्रन्वध्यायमपवादनिशामन- भिति श्रष्यायमनु श्रन्वध्यायं श्रन्वध्णायमपवादा निशामयितव्यः WHATS AAA डन्दारेवतसामान्तानामपवादः यथा . ढन्दसां * zeae aga | 8९८ शाद्यायनीये [१.९.र | तावत्‌ जगल्यः प्रतिपदो भवन्ति जगतोनां लेके जिष्टुभखिदुभां गायश्चः frau: प्रतिपदे भवन्ति जिष्ुमां लेके जगल्यो जग- तीनां गायव्य दति तथा देवतानामपवादः श्र्वध्यायमपवादं fasrafaer प्रमाणौकन्तेव्यः गोतेख प्रत्यग्वध्यायमपवादनिश्रामनम्‌ श्रय यत्छवितमिव भिरूदितमिव सा वाक्‌ wax: far मरिव्यतीति विश्चाद्यस्तथाघोतेऽय यदा क्रन्दितिमिव मिकऋन्दितिमिव सा मिचह्कः सर्वज्यानिश्जपाख्यतोति विद्याद्यसयाधोत इत्येतदादिना चापवादेन श्रन्वध्यायमपवादनिभशाममम्‌ ॥ ५॥ खाराणि हादकारखारपदानखाराणि* ॥ ₹॥ qe warn उच्यन्ते वच्यति सवेषां वुष्यसन्ञिपाते जामोौति खरे येषां निधनं तानि खाराणि तानि दिविधानि हादकार- खाराशि पदानुखाराणि च यथा वामदेव्य हा इकारस्वारम्‌ Bw पदानुखारम्‌ ॥ ६ ॥ तेभ्योऽन्यान्येडवाङ्निधनेभ्यश्च निधनवन्ति* ॥ ७॥ तेभ्यः खारेभ्य रेडवाङ्िधनेभ्यखच यान्यन्यानि सामानि तामि निधनवन्तोल्युच्यते यथा नेधसादौनि रेडामि शारवकालेया- दौनि॥9॥ सर्वेषां तुल्यसन्निपाते जामि वाचोाऽन्यज 1† ॥ ८ ॥ + राह्यायसेप्येवम्‌ | † जाद्यायशेनेतेन axe छतम्‌ | [६.९.१२] मातस्ते ade स्वेषामेव तेषां खारादोनां तख्यसन्निपाते समाननिधनसननि- पाते जामि भवति जाम्यतिरेकमामवालिशस्य वासमानजातीयस्य area: वाङ्किधमयोरन्य् जामि भवति वाङ्धिधनयेस्तुख्यसन्नि- पातेन जामि भवति यथानुरूपाग्निष्टामसाजि creme यजन्नायन्ो- यमाभवाग्धकमेव ठदग्नि्टामसाम ॥ ८॥ तन्न कुयादनादे ओे* ॥ < ॥ तव्लामि म दुग्योदनादेओे wer यथादेशं यथासर्वखारे Weel दशराचात्‌ षाडदिकान्यष्टमनवमयोशैतान्यद्दोनतन्ल्ञाणि+ ॥ १०॥ कखयनान्यायः छतः श्रथाऽदौनेषु कल्पयितव्येषु दशरा जात्‌ षाडु- हिकानि तन्लाणि श्र्टमनवमयो खाः श्रहोमकर्पना प्रव्येतव्या ॥ ९० ॥ ज्यातिष गो काडिके+* ॥ ९९१ ॥ एकाडिकतन््े च्योतिसतन््रञ्च aired रथन्तरणे्वेकादेष कल्ययितव्येषु Safran इदत्पष्टेषु गोास्तन्छम्‌ ॥ ९९ ॥ कर्पसग्राया्यकसामानि यज समवयन्ति AT न्तं यथामिचरणोयेषु+ ॥ ९२॥ * द्राद्यायणेय्प्येवम्‌ | 8७० लाद्यायनौये [६.९.१६ कल्यस्षमानप्रायाणि द्रव्याणि aa यस्मिन्‌ षमवयन्ति तदा Mera ferrari यथाभिचरणीयेषु क्रतषु यज यच समागकल्प- भराय द्रव्यं तदाशोस्तन्वमित्येवं zea यथा Safed तन्वम्‌ उप- CY AM मात्रत तन्त्रम्‌ ॥१२॥. . .. भूयिष्ठं तन्तलक्तणम्‌+* ॥ Vz ॥ किं एनस्लन्तरमित्युच्यते ग्यिष्ठं तन््लचशमिति यत्र ञ्याति- Bra wae Tai प्रयुज्यते तत्‌ च्यातिखन्तं एवं गास्तन््मेवं षाडहिक- न्त्तमिन्युच्यते ॥ ९२ ॥ उत्तरयोः सवनमुखोये गायत्धाविति ओाचिवरक्तिः+ urs वमानयोमेष्यन्दिनाभवये्यं ०५ SUG, पवमानयामेध्यन्दिना्मवयायं सवनसुखोयगायत्थो a तन्त्रमिति एवं शाचिदलिराचाय्यो मन्यते ॥ ९४ ॥ मध्यन्दिनोयान्वाचाग्याणाम्‌* ॥ ९५॥ मध्यन्दिने भवा मध्यन्दिनोया सा मर्धयन्दिनोया गाय श्राचा- याणं तग्लमभिप्रेतम्‌ ॥ ९५ ॥ fara प्र्डतिष्वदोनेषु प्राक Tew उत्तममुत्तमेका- हिकमिति राणायनोपुचः+^ ॥ १९ ॥ दिरातप्रश्तये ये श्रमाः प्राक्‌ TFWM सवेषु GHATA- ममः एेकाहिकमिल्येवं राणायणीपुच WAT मन्यते ॥ ९६ ॥ --- ~ * द्राह्यायगोटप्येवम्‌ | [€.R 0.8] गरोतद्धने | ४७१९ सवीण्यादोनिकानोति वेयाघ्रपद्यः* ॥ VO ॥ दिराजप्रतिष्वदो नेष सवोण्यारोनिकानीोल्येवं त्रेयाप्रपद्य श्राचा- ययो मन्यते ॥ ९७॥ अद्ोनेकादसमासन्तु लामकायनः* ॥ १८ ॥ दिराचप्र्तिव्वहोनेष श्र्ोनेकाह समासं लामकायन श्राचायौ मन्यते मिश्रलाहूव्यस् ॥ ९८ ॥ डति wee नवमो करिडिका | श्रय दशमो करण्डिका | अवसानं प्रल्तावान्तलक्षणमविभाग्यानाम † ॥ ९॥ उकः कल्यनान्यायः साम्प्रतं पञ्चविधत्वसुख्यते स्ता गतस्य wea: प्रलवेड्धोयप्रतिदारेापद्रवनिधनामि भक्रयसत्‌ पाञ्चविध्यमिल्यक्र | तत्र प्रथमा HEM: प्रस्तावः स तावदुच्यते श्रवसानं प्रस्तावान्तलच्णम- विभाग्धानाम्‌ श्रवस्यन्ति तस्िन्ित्यवसानं विरामाऽवसानं तदव- सानं AAT HTT TS प्रसतयतेऽनेनेति प्रस्तावः प्रस्तावस्यान्तः प्रला- वान्तः तसय ॒प्रस्तावान्तस्यावसानं wat येन awa तह्लक्तणएम्‌ * डाद्यायमेरष्येवम्‌ | † srereaita wana gar कानिशित्‌ खज्राणछधिकानि वत्तन्ते | aut अच्रापि विश्षख्रास्ति | GOR लाद्यायनीये [६१.१०.५] ्रविभाग्यानामेष wa: विभाग्यानान्तु वच्छति यथा च विभाग्धानि भवन्ति तथा वच्यति श्रयमथेः श्रादितः श्रारभ्य विरामान्तः प्रसाव दूति ल्चणग्रहणं न श्रवसानमेव प्रस्तावः श्रवसानेन प्रस्तावो MUA ॥ ९॥ चतुर क्षरः YF वारवन्लोये* ॥ २ ॥ पूरवेस्मिन्‌ वारवग्तोये GATT: WRITS: ॥ २ ॥ नथा वाजग्डति* ॥ हे ॥ यथा वारवन्तोये चतुरक्तरः प्रस्तावः तथा areata प्रकार- वचनं चतुरलरतामभिप्रत्य तत्रापि प्रान्नमवसानं afer प्राप्ते चतु- रक्षरमेवादिशति ॥ ९३ ॥ काणंखरवसाजिगसुद्पाणाञ् * ॥ ४ ॥ एतेषां काणैश्रवसाजिगसुरूपाणणञ्च चतुरचर एव प्रावः प्रत्येकं एष HARI प्राप्तलात्‌ श्रवसाने नियमः ॥ ४ i पदं वाजिगप्रम्ठनोनाम्‌ ! ॥ ५॥ पादिका वा vena: श्राजिगप्रश्तौनां चयाणं श्राजिगसख सुरूपयाख ॥ ५ it * sreraata कद विषये fanarfe | †{ अ ्यायणेधप्येषम | (६.९१०.१९१ STS | 808 सामान्त आभोशवयेः* ॥ ६ ॥ श्राभोश्वयोः साखा: स्ताभाग्तः प्रस्तावः Heer: कलिम्‌ प्राप्त इदमारभते उच्यते तयोर्हि प्राक साभाद्िरतं तस्िश्नवसाने प्राप्त श्राह Vara श्राभोशवयारिति ॥ ६ ॥ अभ्यस्तेनोत्तरस्य+ ॥ ७ ॥ उकलरस्साभीशवस्य WANT VATA प्रस्तावान्तो भवति tion वाग्वा * ॥ ८ ॥ वाेवागन्तः wear भवति ॥ ८॥ चखाउकारश्च्यावने* ॥ ८ ॥ च्थावने USAT: प्रसावे भवति ॥ < ॥ षोडशात्षरो नानदस्य+ ॥ Qe ॥ नानदस्य ASTATST प्रसावोा भवति ॥ ९०॥ तथा AFTRA च रात्यां देबोदासम्‌† ॥ ९१९॥ तथेति षाड्नाचर tare: गेष्ङ्गसच्नययोर्देवारासे च राङि- arfe देवोदासा्नां रात्चामनेकतासुपलभ्याह यच creat शेवादास- मिति ॥ ९९ ॥ * STE | + RUA SICA कृतम्‌ | , ध 8 98 लाद्यायनीये ६.१०.९३| षट॒त्रिदशद ्षरर्षभश्य रोवतस्य+ ॥ १९ ॥ wag रे वतस्य षट चिं्रदच्लरः प्रस्तावः पादाभ्यासेन oft स ख्यानं करेाति॥९२॥ सर्वेषामोद्धारेणोङ्गीथादानम्‌+ ॥ १३॥ FATA उक्रः साम्प्रतमुद्गोथलचण रुच्यते सवेषां साल्ामेा- SRW «Weare wet तत उद्भोथमाददोत wea वे सामावसीदति तदद्वाताङ्कारेणोन्तश्नो तोति श्रथ wane fandfafa चेत्‌ उच्यते, श्रविभाग्यानामिति प्रहतम्‌ श्रतः सर्व॑गणं क्रियते कथं विभाग्यानाञ्चाविभाग्यानाश्चेति van त्वया प्रस्तं षे सामावसोशतोति तदद्गातेाङ्ारेणान्तश्नातीति तदेतदिभाग्येषु चा- विभाग्येषु च तुष्यकारणं तसमात्‌ स्व॑सामसु भविव्यत्य वाड रेणाद्गोया- दानमिति उच्यते, श्रच प्रस्लावमिमिन्तः stare: aerfay ते खल्विमे बहवः प्रस्तावाः कथमेद्कार इति प्रस्तावनिमिन्त Mere इत्येके प्रस्तावं श्रोङ्कारेणाददौत सोचोयासु स श्रोद्धारः श्रप्रसावासु स्तोचोयाषु न प्राप्रोति साऽयमाचाय्थः सेशब्द" कराति कथं सति च परस्तावेऽखति च सव षामेद्ारेणोद्भीयादानमिति ART RITA प्रस्ता निभिन्तम्‌ उड़ौयएषद्धयरस्य निमित्तमिति तथा निदानकारः प्रथम एव प्रस्तावे इत्यपर स्तो चयाया एतान्यङ्गानि भवन्ति सश देवतु स्तो ब्रीयाया श्रोङ्ारा भवति उदाहरणमच सन्तनिनि ॥९६॥ a -०-- re a ee ee -ज- —_—_ * sree aaa | [९१.१०.१८] त्तस | 8७५ प्रथमाक्षरलापन्त्‌ TAA ॥ १४ ॥ धानश्नप्य AGT ATE RY स्वेषां साश्वामोाद्धारेणो दी थादानं किन्तु प्रथमस्याक्षरस्य लापोाऽम्ह एवमतिरेका न भविव्यतोति ॥२४॥ अलाप शाणडिल््यः* ॥ १५॥ शाण्डिद्य WIA HAG मन्यते उद्गीथादावक्तरस्यरसा वा एष सान्नं ASrerer नेतेमातिरेकाऽस्लोति ॥ ९५ ॥ SUSY तमेव खरमोद्धारो कुयादागन्तुमेोद्धारं STH नादिषु 1 ॥ १९॥ खरादिषुद्गोयेषु तमेवादयं खरमेङ्गारोकुयात्‌ श्रनोद्धारमेाद्धारं करोति श्रोद्धारोकरोति यथा रौरवयोधाजययोव्येन्ननादिषु यदा- APMC FAY यथा मरीयताश्रनादिषु ॥ ९६॥ सर्वच त्वेवागन्तु दध्यात्‌ + ॥ १७ | खवौद्गोयषु खरादिषु व्यश्चमादिषु च श्रागन्तुभोद्कारं faz ध्यात्‌ ॥ ९७ ॥ अग्रस्तमव्यस्तमविलम्बिनमनम्बूकतमुरसि प्रतिष्ठितमद्‌- म्ताघातिनरशब्दमुचारयन्नुद्गायेदिति धानश्जप्यः+ ॥ ९८ ॥ © ाद्यायजेन खजद्येनेकदजं छतम्‌ | t दाद्यायगोाय्प्येवम्‌ | god शाश्यायनीये [६.१०.२०) न ॒गसमग्रस्तम्‌ श्रवयशमितशखेतश्वाविवशितम्‌ श्रविखम्बितं म विलम्बितमविखम्बितं fret owe: शिप्रमध्यविलम्निताः प्रथाग- aa मध्यमया wed ग TEE सुखाद्धिपरुषः श्रनिगंमयन्‌ उरसि प्रतिष्ठितम्‌ उरसि warty उरसि शतमुखं सवायुकोष्टा- दुष्वरन्‌ उरसि वितः कष्डेऽधिष्ितः wre wef भवति श्रद- न्ताचातिनं दमोराघातमङ्खर्वम्‌ Saeed धानश्चष्य Were मन्यते ॥ ९८ ॥ प्र्यशपरोारसिप्रचिरन्यतस्तादाज्रहछष्टाछृष्टानां येन av- SULA तत्‌ क्यात्‌ ॥ Ve I प्रतथशं यथं परालमयथशे feracg चिरं ag न्यलमनु- दा्तम्‌ उदाग्तसुचेःखरं Be क्वणयुक्त शष्ट व्येवाधिकार दति तदिललणयुक्र म छृटमहृष्टं एतेर्षां प्रत्यक्षादीनां भावानां येन de- रेत्‌ mart कुत्‌ एतदुक्तं भवति उद्भातारः Va समियमगोतयः स्युरिति गोतिखद्धरं न ge रिति भक्छन्तरसंडितान्तरं ग स्यादिष्ये TEM भवति ॥ ९< ॥ BAA लघोयसा † ॥ Re ॥ wear sagt विधानेन खघोयषा कुयात्‌ ॥ २० ॥ © दाद्यायमोःप्ेवम्‌ | ee ICG SC CLL VA Le [६.१०.२५। saga 899 WATATSTAA* ॥ २९॥ किन्तु लचघौयसा विधानेन gerry माजालोपं नेव कुत्‌ ॥२१॥ पदादिः प्रतिशारस्थान्सवैच † ॥ २२ ॥ उक्रसुद्गो थविधानं साम्प्रतं प्रतिषहारखच्चणसुच्यते पदस्वादिः प- दादिः सपदादिः प्रतिरारस्य खानं सवेषु प्रतिशारेषु प्रतिशाराश्रादि- शमो च लरव्यच्षरचतुष्रादयः तेषां सर्वेषां पदादिः खानम्‌ ॥ ee | Taisen चोन्नमे पदे † ॥ ds I यज तु पदं नादिश्छते fata वा aaa वेत्येतदादिना तचा- MA पट प्रतिहारस्य खानं प्रत्येतव्यम्‌ ॥ Vz ॥ संख्याविषये चाक्षराधिकारः 1 ॥ २४॥ यज तु संख्यामाजरं fafemt तेषां इ तेषां चलारि षडिल्ये- तदादि afariwa श्राचिकानामलराणामधिकारो zee: fawe: संजयः ॥ २४ ॥ अन्तप्रतिशाररस्ताभान MATT ब्रूयात † ॥ RY A ये शोभाः प्रतिशरस्याग्तवै््तन्ते प्रतिहारमध्ये तान्‌ प्रतिरन्त ब्रूयात्‌ शोभान्‌ कुखात्‌ ननु we: प्रतिष्ारं लोभान्‌ afawy- ~ AA e # ATES QATAR RAF | † RTEaa waa | 8७८ लाद्यायनीये (६.१९०.२९६) रित्येवं सिद्धे किमिदं त्रूयादिति उश्यते येऽन्तः प्रतिहारं प्रस्तावाः | स्तःभासान्‌ प्रतिरन्त ब्रूयादिति ॥ ₹५॥ ऊध्व॑ज्ाचिं काव्यवेतान्‌* ॥ PE अङंश्च ये प्रतिष्ारस्य sen: wha श्रव्यवेताः श्रवयवहिताः तां हेवं Wag ॥ Ret अष्टाक्तरपदोत्तमानां चत्वार्यन्यच पडन्तिभ्यः* ॥ २७ ॥ या श्रटाच्चरपदत्तमा we. arargaréracrfa प्रतिहारः पङ्कोनामन्यज उक्र पदादिः प्रतिष्ारस्थाणं सवन पदानिदं शे Aaa uz दति ॥ xo ॥ तस्िच्याखसमाच्ना* ॥ र्ट ॥ तस्मिन्नेवं लक्षणे प्रतिंहारे न्याव्यसमान्ना न dara waa वच्छत्धयं तज तच न्यायो न्याय्य दति श्रथ warafa किमथ॑सुश्यते अचतुर ्षरेऽपि कदाचित्‌ waar भवति यथा राणायनोये मधुश्च्युन्निधने ॥ ९८ ॥ पदान्तमविशषेणोपोत्तमात्‌ पदात्‌ प्रतोयात्‌+ ॥ २८ ॥ पदान्तमविशेषेणोश्यमानं पदान्त इति उपान्तमात्यदाव्‌ * FTI aa | (६.११. Rees | BO¢ प्रतोयात्‌ यच पुनर्विंशेषेन aa यथादेशं भवति sua त॒ पदान्तः मध्यमयोः पदयोः भ्राक्यसाममेधातिथयोः पदान्त दति ॥ २८ ॥ इति ष्टस्य दशमी कण्डिका | श्रय एकादशो कण्डिका | एष MAAS शे*॥ १॥ एषन्यायः प्रतिहारस याऽयसुकरः पदादिः प्रतिहारस्थानमित्यत aoe एषः ufaert विशेषेण श्रनादिश्यमाने न्यायः यच तु विशे षेण श्रादिश्वेत aa यथादेशं स्यात्‌ सेमेधस्येषौयवयेोष्छवभस्व स्येमिधन छ मार्गोयवस्येते प्रतिहारस्योद्भाता पावमानस्येनिधनस्य षासुपरिष्टात्‌ प्रतिषारस्योद्भाता स्तोभं व्रूयात्‌ ॥ ९॥ qe पावमानस्य निधनस्य मार्गयवस्येनेषमुपरिष्टात्‌ प्रतिदारस्यो्नाता सभं ब्रयात्‌* Wet एतेषां पञ्चानां avat यः प्रतिशहारस्यापरिशाद्यायः प्राप्तः Sia: परतिरन्त; ऊद चाचिकाव्यवेतानिति तं उद्गाता ब्रूयात्‌ ॥ २॥ न्धाय्यप्रतिदाराणामिडासंलाराश्चदक्तडस्वरवाषादरसखा- * दाहयायगोट्प्येवम्‌ | gto शाद्यायनीषे (६१.११४. - रकेत्छानां गोराङ्गिरसस्य साखोऽभ्यासवतख्च araenfy- मोयामस्मेतेषां पुरस्तात्‌ MATT HT ॥ हे ॥ न्याग्यप्रतिशाराणं wat wget संसारस्य wee Ty खरस्व वार्षाहरस्थारष्ये गेयश्य खारकेा्स्य गाराङ्गिरसख्य awe: mary Gree श्रभ्रिमोयामख् तेषां यथयादिष्टानां न्याय- प्रतिहारा्णां विभाग्यन्यायेव्वःखेतेषु कथञ्चित्‌ भवति ततसेवां न्याग्य- प्रतिषारतां नियमयति एतेषां परस्तात्‌ प्रतिहारस्योद्वातः स्तोभः पराप्तः तं प्रतिरन्तो ब्रूयात्‌ श्रादेशरात्‌ ॥ ₹॥ सरुददितमाषभध शाकलं वाजदावयंःखार एसेमिचं पद- निधने काण्वरोदितकूलोये योक्ताश्रसेवष्यानामुन्नरे यधा- जयन्नीधसमाघ्कारनिधनं काण्वं ये क्तशुचन्तिरञोननिधन- AMARA यशा वेअवमुत्तरषटसफं Taf esta aa पोष्कलमान्धोगवं बृ ददाप्रेयरश्यावाखनेशाके तेषां Seng एतेषां संहितादोनां यथोदिष्टानां चतुर्विं ्ानां eat oz gat प्रतिहारः परिभाषितः पदादिः प्रतिषहारस्थानं सवेच पदा- निरये चान्तमे पटे संख्याविषये चाक्षराधिकार इति एष सामान्या- न्याय WATER इति ॥ ४॥ # द्राद्या यजोयप्येवम्‌ | (६.११.९| Se | BSR पुरात्‌ सोमे येोक्ताशरयेः THe ॥ ५॥ यः Ga: लाभः उद्ातुन्यायप्रा्तः स प्रतिहतुभेवति वचनात्‌ ॥५॥ TATA HAE पदान्तः* ॥ ९॥ VATA AUTH च पदान्तो शरः were: Sw पदा- न्तमविथेषेणोपो्मात्पदात्‌ प्रतीयादिति ॥ ६॥ अस्ताभस्तु श्यावाश्वस्य+ ॥ ७ ॥ श्यावाश्वस्य लस्तोभः प्रतिष्ारः य उपरिष्टात्‌ स्तोभः प्रतिशारस्य न्यायप्राप्तः HASH: स उद्गातभवेदिति वचनात्‌ ॥ 9 ॥ ओओद्धारादिस्ततोयचतथाभ्यां ` प्राग्धिङ्ारादिशविशे- ये* ॥ ८ ॥ METS: प्रतिहारः ठतोययतु थोभ्यामच्षराभ्ां प्राक्‌ दिद्धारात्‌ उक्रमु मे पद्‌ दति ॥ ८॥ fearafeat पच्चमषष्ठाभ्याम्‌* ॥ ८ ॥ रिङ्कारादिव प्रतिहारः तस्मिन्नेव पटे पञ्चमवष्टाभ्यामश- राज्याम्‌ दति ॥ < ॥ डति wow रकादशी करिडिका | व ee ee * ाद्यायगोदप्येवम्‌ | ९९ 8८ लाद्यायनीये [१.१२.६] अरय दादौ कण्डिका | ओक्तनामेधे दिप्रतिष्ारे*॥ ९॥ ओक्रञ्च ना्मेधन्च शाक्रनारमेधे दिप्रतिहारे कर्तवे ॥ ९1 प्रथमनवमभ्यार ओक्तस्य* ॥ २॥ | SAN पदे प्रथसेन ween नवमेन च प्रतिहारो शक्रस्य साखः॥ २॥ पदान्तखतुर्मिः पूवी नामेधस्य चतुर्भिरव MATT ॥ 8 ॥ नामेंधस्य चतुभिरक्षरेः पदान्तः ga: प्रतिषशारः चतुभिरेव मध्यैरलरेष्तमपद सख SAT: WATT 3 ॥ एकप्रतिदारं ATAU ॥ ४॥ | एकप्रतिारं वा Tad उत्तरेण यथोक्तेन चतु भिरेव मध्यञैर- रद त्यनेन ॥ ४ ॥ भासवेषधपयेागायचोसास्नोः पदान्तो द्वाभ्यां भासे चतु- भिंरू्तरस्य † ॥ ५॥ भासस्य ASE च गायत्रौषाजाः पदान्तः प्रतिहारो दाभ्या- Haat भासे चतुभिर्षरेवेंरूपस्य ॥ ५ ॥ ढतोयेन पदेन यज्नायक्नोयनिधने सेष्विषे* ॥ ६ ॥ # sea age | + गाद्यायेनेतेन ard इतम्‌ । [६.१९२.१६९] STE | ecg यज्ञायन्नोयनिधने arefaa एतीयेन पदेन प्रतिहारः कर्तव्यः ।६। आयन्तोयवरूणसामदे TATA दश+ ॥ ७ ॥ शरायन्तोयश्च वरुणसाम च Say अश्च ते अ्रायन्तोयवरण- सामदेगताश्जसः तेषां अयन्तोयवरुणसामद्वेगतान्ञर्खां दशाक्षराणि प्रतिहारः ॥ ७ ॥ | तेषां पूवेयोः सवं पद दे च पुनरुक्तस्य+ ॥ ८ ॥ तेषां watt yaar: आयन्तौयवरूणसान्नाः सवैमुत्तमं पटं अतिषारः इ चाद्यं Wat पुनरुक्रस्य पदस्य ॥ ८ ॥ SIA पदान्तः* ॥ < ॥ SAA TATIT: पदान्तः प्रतिहारः ॥ < ॥ उपोान्नमस्य पदस्य पदादिरश्जञसः+* ॥ १० ॥ TAC उपेततमस्य पदस्य पदादिदेशाच्षरः प्रति्ारः॥ ९० ॥ विशोविशोयप्र्तोनां वा नवानामुत्तमस्य TTT दे* ॥ ११॥ विशाविशोयप्रश्तोनां वा नवानां erat उत्तमस्य पदस्य द दइ wet प्रति्टारः विशेाविशोयस्य शक्रना्भेधयोाभाखरूपयेरगाय- जोसाजेयेन्नायज्नोयस्य निधनस्व साविषस्य आयन्तोयवरुणसाम- देगताश्चसाभिद्येतेषां गवानाम्‌, श्रयोत्तमस्येति सिद्धे किमर्थ पुन्यं दणम्‌, उच्यते उपोत्तम wee पदादिर्जस इत्येत शतम्‌ ।१९। # aaa waa | ४८8 areata [१.१६२.१९४] RATT विंशाविशोये* ॥ १९ ॥ विथाविग्रौये हाद्कारान्तः प्रतिहारः tear हादूकारस्थाप- रिष्टात्‌ ara: प्रतिहतुंयेथान्यायप्राप्तः स उद्ाहुभंवति ॥ ९२ ॥ आआयन्तोयवरूणसाग्ने रभ्थासादिः* ॥ ९३ ॥ FTAA वरूणसाजच श्रन्यासस्यादो AT. प्रतिहारः ॥९३॥ वामदेव्यं खार ५ WaT पा्ोदन्निधनकामध Val सादोयं काक्लोवतं च्यावनं गायजोसामैाशनं निधनवदेप- वादं तेषां पच्चमषष्ठं विकर्पेते न्याय्येन विकसर्पेते न्याय्येन ॥ ९४ ॥ एतेषां वामदेव्यादोनां नवानां साखा प्रत्येकमुत्तमे पटे पञ्चम- qe श्रस्षरे न्याय्येन प्रतिषारेण ay विकल्पेत न्याय्या वा भवल्येतेषु सर्वेषु PIT वा पश्चमषष्टाभ्यामक्षराभ्चामिति ॥ ९४ ॥ डति षस्य tem कख्िका | दति षष्ठः प्रपाठकः SATA: | # ाङ्लायजोटप्येवम्‌ | GVH: WSR: | श्रय प्रथमा कण्डिका | Te: सोमेधं माधच्छन्दसमेदलप सो्रवसमन्तर वाच॑ त्रण्टषमे रेवतः केत्छमीष्णिदमातोषादोयं RAAT निधन खार सामराजं AMARA TAT ay Wiftaty ata वरूणसाममस्तां पेनखे- म्मतं तेषां चत्वारि*॥ ९॥ उक्रावेकदिका WITY नासि श्रय qwarvet उच्यते vast गूदप्रश्तीनां aafafeert saa wareracfa प्रतिहारः उक्र पदादिप्रतिहारखछानं aa ween Aaa पदै संख्याविषये चाल्राधिकार दति एवमथ तावत्‌ सामान्यो न्यायप्राप्तः सवज्र एवं WTA विग्रेषमारभते ॥ ९॥ अभ्यासे गृदंस्य+ ॥ २॥ दितोयपदे sare चतुरलरमभ्यस्यते स प्रतिहारः ॥ २॥ अभ्यासादिरुक्तरोषां जयाण्णाम्‌+ ॥ २ ॥ SACI चयाणां सामेधमाधुकन्दरादलानां यद्यत्पदमभ्धस्यते AQ तखाग्यासादिखतुरशरः प्रतिहारः ॥ zs ॥ * ATTA aa | gee लाद्यायनीये [७.१.९) उत्तमानि सोश्रवसेऽसेभानि* ॥ ४ ॥ Was उत्तरे उत्तमस्य पदस्यान्तमामि चलरार्यचराणि श्रसा- भानि प्रतिहारः ॥ ४॥ A € अ अष्टा वा वार्च॑तुर*॥ yt वा्चैतुरे चलारि वा समान्नान्यायप्राप्तानि श्रचराणि प्रतिहारः श्रा ar yl Taare न्याग्यः*॥ ९ ॥ पूवयो ख aaa are श्रादलसोवसयेन्याग्यः प्रतिहारो भवति चशब्द विभाषानुकषेणाथेः यो वा पूररीक्रोऽग्यासादिच्तु- र्च्वरमिति न्याया वा॥&॥ मध्यमं वचनग्डषभे* ॥ ७ ॥ wad Tat ANA पदे यदुत्तमं चतुरषवरमभ्यस्यते तस्य मध्यमं ` वचनं प्रतिषश्ारः ॥ ७ ॥ मध्यमान्युत्तरेषां पञ्चानाम्‌* ॥ ८ ॥ क्छ ण्णिहम्‌ TH सुतेषु श्रातीषादोयं mwah खार सामराजमिस्धेतेषां उत्तमेषु wy मध्यमं चतुरक्षरं प्रति- शारः ॥ ८॥ प्राम्बाभ्यासादत्तमानि कोत्‌से* ॥ ८॥ * aaa sarge | (७.१.१४) भतदखचे। ` ४८७ श्रयवा ae पदस्यात्तमामि चवाथच्षराणि प्रतिहारः स्थात्‌ प्रागवाभ्यासात्‌ ॥ < ॥ प्रथमानि वा सामराजस्य सपुरस्तात्‌ rave ॥ १०॥ सामराजष्य saa पटे प्रथमानि wareracrfu प्रतिहारः खात्‌ सपुरस्तात्‌ स्ताभेन यथोादष्टो वा ॥ ९० ॥ षड वा AAA मारूते* ॥ ११ ॥ मारुते यथोक्ता वा स्यात्‌ Baa पश्चमादिष्वारभ्य Fut: प्रतिहारः स्यात्‌ ॥ ९९ ॥ . आश्चरथन्तरयोः पञ्च^ ॥ १९॥ Sa च रथन्तरे च पञ्चाच्तरः प्रतिशारः स्यात्‌ पञ्चारे रथम्तरस्य प्रतिहरतीति fas किं पमरारभ्यते उच्यते, न्यायेन विकल्पा मादिति चक्र यदत्‌ ॥ ९२॥ | बेदन्वते चाभ्यासवतयत्तमे त पदान्तः † ॥ ९३॥ aaa चाभ्यासवति सवधाश्र सादति weet: प्रतिहारः स्यात्‌ श्रयन्तु विशेषः Sea पदे पदान्तः ॥ ९३२ ॥ ARNT वा दं उभयतः BA † ॥ १४ ॥ श्रयवा तस्योत्तमस्य WY Wel देऽचरे उभयतः स्तोभ प्रति- हारः स्यात्‌ ॥ ९४ ॥ # डाद्यायसोय्प्येवम्‌ | † त्रा छाययेव किन्तु केदविषये विशेषोपि | gcc arate ७. २.९. J Ma Ate 1 Wy tt TIM तस्यान्तमस्य पदस्य ठतौयमचरं प्रतिहारः खात्‌ ॥ wi उभौ वेकः* ॥ ९६ ॥ उभो वा Pacaraer एकः प्रतिहारः स्यात्‌ एकय्ररणं दिप्रति- शारता मण्डदिति ti ९६॥ इति सप्तमस्य प्रथमा कण्डिका | श्रथ दितोया कण्डिका | TTS TATA देवातिथं Arp AY trea fife वामदेव्यमेकारान्तप्रलावं वैयश्वमरण्छे Tay शाकरवण सौभरं TCA वाजोये |TAY- वादं We Boa कोल्मलनर्दिषे जनिच्रमन्तरं वेतदव्यमिदवदामदव्यं प्रतो चोनेडद्गाशोतं Fee gay way Tae तेषा षट्‌+ ॥ ९॥ चतरच्रपश्चाचरो प्रतिरारावुक्रा साम्प्रतं षडक्षर उच्यते, TRIAS गायजीसामनो सत्यनेकार्धेधाख्यनेकामि सामानि श्रत श्राकूपारक्राश्चादोनां विशेषमारभते गायबोखामनीत्येतदादि एतेषां सवेषां यथादिष्टानां द्ममाणविशेषाणणां षडशरः प्रति- शारः स्यात्‌ ॥ ९॥ * माद्यायओेटरष्येवम्‌ | [७.२.७] SES | ace अस्तोभावन्नमयेः+* ॥ २ I SHAM: साखा: शवेतसच्ययोः Weta प्रतिष्टा स्याताम्‌ श्रस्ताभाविति प्राप्षप्रतिषेधः ॥ २॥ प्रथमढतोययेरूभयतः Bate ॥ ३ ॥ भरथमदढतोययोराक्रूपारदेवातिथयोः साारभयतः सोभ प्रति- शार सातां परात्‌ साभार्थमारम्भः ॥ २ ॥ प्रागेकारात्‌ प्रथमे+ ॥ ४ ॥ प्रथमे श्राकूपारे उपरिष्टात्‌ स्ताभः प्रागाकाराग्मतिशतः स्यात्‌ ॥ ४ ॥ Pears ॥ yi ठतौये देवातिये हिकारात्‌ प्रागुपरिष्टात्‌ साभः प्रतिशत स्यात्‌ ॥ ५ ॥ अप्रतिषारे पूरवे TNA शाकरवणेस्ध* ॥ ६ ॥ शरण्ये गेयस्य wea उत्तमायां लोाचोया्ां षड्लरः प्रतिहारः खात्‌ पूवे त॒ स्ताचोये श्रप्रतिशारे rary ॥ ई ॥ इदकारान्तएध्यरवादे साभः+ ॥ 9 It दृहकारान्तणेश्वाहे प्रतिहारस्यपरिात्‌ सोभः स्थात्‌ ॥ © ॥ * जाहयायगेपरप्येवम्‌ | qz ४९० areata [७.२.१४] सवौ वा+ ॥ ८ ॥ खव वा साभ: स्यात्‌ ॥ ८॥ प्रागोवायास्तिषुत्तरेषु* ॥ ९ ॥ गोाग्रङ्गहारायणकेस््मलबरिषेषु प्रतिहारस्योापरिषटात्‌ साभः प्रागोवायाः सात्‌ तदेव प्रतिहतः स्यात्‌ ॥ < ॥ TEAR च* ॥ १० ॥ पारमङ्गे च प्रतिहारस्यापरिष्टात्‌ स्ताभः प्रागावायाः प्रति शतुः स्यात्‌ ॥ ९० ॥ पकाराव्ननिचे+ ॥ १९१॥ SAC जनिभ प्रतिहारस्यापरिष्टात्‌ प्रागाकारात्‌ प्रतिहतः ॥९९ सद ववया पोरूमङ्ग * ॥ ९९॥ ख वान्तु वया पौरुमद्ग स्यात्‌ स्ताभः प्रतितं: ॥ ९९ ॥ गेष्टङ्गशारायणकोल्मलवबददिषवेत्व्यानां वा पदान्तः+ ॥९३॥ एतेषां गाश्ङ्ादरोनां चतुणां Tat वा यथा प्राप्तः प्रतिहारः श्रयवा पदान्तः TH पदान्तमविथेषेणाश्तमात्यदात्‌ प्रतोयादिति ULI राभ्यां पूवयोखत्भिंङुत्तरयेएः* ॥ १४ ॥ स पुमः परान्ते दाभ्या दाग्यामचलराग्ां पूरवयार्गोश्रङ्गदाराय- शयो: स्यात्‌ चतुभिरचरैरुनलरयाः केल्मलबरदिषपैतशव्ययेोः ॥ ९४ ॥ * द्राद्यायोप्रप्येवम्‌ | [9.3.8] ares | ४९१ पुरस्तात्‌ सोभः कोर्मलबरहिषस्य+ ॥ १५॥ कैरखलबरहिंषसख पदान्तः सर पुरस्तात्‌ सामेन स्थात्‌ ॥ ९५ ॥ डति सप्तमस्य दितीया afagerr | श्रय करतोया कण्डिका | सप्त वारवन्तीये पूवेसिम्‌ † ॥ ९ ॥ उक्तः TIT प्रतिष्ारः साम्प्रतं सप्ताक्षर उच्यते पूरव॑सिन्वारव- न्तौये सप्ता्चरोा fe प्रतिहारः ॥ ९॥ तेषां fe पदान्ते †॥ २॥ at सप्रा्तरा्णां Whe पदान्ते श्यः श्र्थादापन्नश्चवायनत्तम- पटादाविति tie i RUA पञ्न्तरश्रवसमुक्तर ए AVR पुचः शाकरन्तेषामरै+ ॥ ३ ॥ श््टाचरः प्रतिहार उच्यते एतेषां काणेश्नवसादीनां ययो दिष्टागां श्रष्टावच्छराणि प्रतिष्ारः om प्रतिहारस्छानम्‌ इदञ्च विशिष्टम्‌ nan पञ्चतौरथवसयोरभीनि पदान्ते» ॥ ४ ॥ पञ्ञ्च तोरश्रवसश्च पञ्जतार्रवसे तयाः पञ्जतार्रवसथारद्भौ- TAY पदान्त G: Wires अद्मि परादाविति॥ ४ ॥ * डाह्यायेय्प्ये वम्‌ | व । é † area areas छतम्‌ | ४९२ शाद्यावनीये [७.३.९११] अध्यस्त च कठुसु*॥ \॥ Ty च कुष्ण Terre श्रद्धोन्यश्षराणि wre श्रद्धौनि पदादावित्थथादापन्नं यथा विष्टरपंक्रा ॥ ५ ॥ तस्य गायचोषु चत्वारि ॥ ६ ॥ तस्य ST गायचीषु teams चलाय्तराणि प्रविषारा यथा भवमेऽहनि cata मिभः पञ्जतारअवसयारष्यधिकारः तेन तस्येति क्रियते कथं युध्यस्वेति ॥ ६ ॥ पोाडश्ब््तोषु* ॥ ७ ॥ ङृहतौषु Narre Bere षोाडशाल्तराणि प्रतिषहारविषयः सन्धिरेव wile: पादः उन्तमे च चतुरचरं प्रतिहारिकमेव गोतं प्रति- हार दति वच्छति ॥ ७ ॥ नदम्बश्मादतोनामिति दश+॥ ८ ॥ मदम्बच्ेदतौनामित्येतस्याण्टचि Weare ze दभा राणि प्रतिषारः प्रथोजनसमुक्ष पू वैस्मिख्नेव wa ८॥ मध्यमस्य पदस्याभ्यासः WIHT" ॥ ८ ॥ WHC मध्यमस्य पदस्य याऽाशरोऽभ्यासः स प्रतिषारः ॥ < ॥ न्धा वा+॥ १० ॥ न्यायो वा स्वात्‌. आकरे प्रतिरारः ॥ ९० ॥ वायोारभिकन्दस्वारद्ावमेरुक्यमेशनग्यावाखे «| AS न FEAT aT | [७.१.९१ ब्‌] aes | BER AHS Hy सोमसाम कात्तयश९ खरः पयोनिधन- AT WHC ATT तेषामुपोत्तमं पदम्‌*॥ ९९॥ एतेषां वायारभिक्रन्दादोनां यथादिशं उपेन्तमसुपेन्तमं US प्रतिष्ारः स्यात्‌ ॥ ९९॥ पुरस्तात्‌ सभा उत्तमानां चयाणाम्‌+ ॥ १९॥ WY WAY य खापल्ययोख BE पुरस्तात्‌ Wwe पेत्तमाजि पदानि प्रतिषाराः स्यः ॥ ९२॥ अप्रतिद्धारा प्रथमा TNA यण्वापत्ययेाः* ॥ Vs य्वापत्ययेावा सानः प्रथमा स्तोजोया WATS स्यात्‌ ॥२३॥ पञ्चानां वादित उन्तमे पदे चत्वारि * ॥ ९४॥ पञ्चानां erat यान्यादावादिष्टानि वायारभिक्रन्दः खार ara भारुलयमेश्ननग्ावाश्चे Sea इति एतेषां उपोत्तमं पदं वा प्रति हारः स्यात्‌ उत्तमे पदे चलार्य्तराणि प्रतिहारः उन्तमयग्रहणं किमथे- fafa चेत्‌ उच्यते तेषासुपेत्तमं पदमितव्यधिछतम्‌ ॥ ९४ ॥ वैखानसं पोरुन्भनमुदरशोयमाकारणिधनन्लाद्रीसाम AMAA पदं प्रागभ्यासात्‌+ ॥ ९५॥ एतेषां चैखानसादो्नां चतुणौसुन्तमं पदं प्रतिहारः खात्‌ WMATA ॥ ९४ ॥ अभ्यासे वा TITAS ॥ ९६॥ * ब्रा्यायशेऽप्येवम्‌ | 13. लाद्यावनीये [9.9.3] MAI वा SAAT. Var: उदशोयाकारण्िधिगयाखलारि चलायच्राणि प्रतिहारः ATA ॥ VE A इति सप्नमष्य ढतोया कणिका | श्रथ चतुर्थो कण्डिका शाक्यसाम मेधातिथं वारवन्तोयमुन् रमामोशवे सि- मानां निषेधस्िणिधने व्वाष्टोसामायास्येदाढंश्युवमाथवेणं रेवत्य रेटतमग्रेस्िणिधनमुत्सेधनिषेधावेडध्साकमअन्देष्र- वसन्दासस्यत्यं ग्रामे गेयण्येनस्तानि दिप्रतिद्ाराणि* ॥ ९॥ शाक्वसामानोनि यथोदि्टानि varie सवांणि दिप्रतिहाराणि तेषां ufsercret खानमक्तरपरिमाणद्चाश्यते ॥ २॥ मध्यमयोः पदयोः शाक्यसाममेधातिथयेः पदान्तो दाभ्याच्जतुभिवा † WR A ज्रा्यषाममेधातिथयेर्दितोयदतौययोाः पदयोः प्रत्येकं अलरोा पदान्ता प्रतिहार चतुरचरो वा ॥ २॥ इकारादयन्तो स्तोभो वारवन्तीये ‡ ॥ ३॥ # आा्यायसोटप्येवम्‌ | † अाद्याययेभेतेम खयं waa | ‡ ओद्यायमीये fasta fe | (©. 8.5] Baas | ४९५ दकारान्त साभ प्रतिदा वारवन्तोय इकारा यस्ताभस्तस्य श्रादावन्ते च साऽयमिकाराद्यन्तः सोभः ॥ ₹ ॥ सप्तभिर्वैकप्रतिचारं प्रागिदादायाः+ ॥ ४ ॥ वारवन्तीये सप्तभिरचरेरत्तमपदादिद्यैरेकप्रतिषशटारं वा स्यात्‌ उपरिष्टात्‌ इहाडायाः स्ताभच्च प्रतिरन्त; स्यात्‌ ॥ ४॥ उकारादिरव केन पदान्त* ॥ ५॥ उकारादिवा एकेनाक्षरेण पदान्तः प्रतिहारः खात्‌ ॥ ५ न्याय्या वा+॥ € न्यायो वा स्यात्‌ प्रतिहारो वारवन्तोयक्य न्याय उक्त TIT: ॥ & ॥ पृवयोख्च * ॥ ७॥ पूवेया श्च जाक्यसाममेधातिथयेोन्याखा वा सात्‌ प्रतिहारः fauferertt वा garm ॥ ७ ॥ वारवन्तोयस्य दिपदासु स्नानां स्थाने चत्वारि दरे चत्‌- Wa tT Waa वारवन्तोयस्य दिपदासु गोयमानश्य दिप्रतिहारताभावात्‌ सिद्धा ह्काराद्यन्तो स्ताभाविति श्रय पुनविंकल्ययेत्‌ ततः सप्ता- नामक्तराणणं स्थाने Tatar. प्रतिहारः स्यात्‌ WM न्याय्यस्य art द्य ्षरः स्यात्‌ उकारा दिरवेकेन पदान्त इति सिद्धम्‌ ॥ ८ ॥ # डादह्यायमय्प्येवम्‌ | AKAN + गाद्यायशेनेतेन खबदूयं छतम्‌ | ged लाद्यायनीषे 9.8.१8.) दइ एकमित्येकपदायाम्‌* ॥ ८ ॥ एकपदायां गोयमानस्य सप्राच्चरस्य स्थाने इ Gert स्यातां चतुरक्तरस्येकम्‌ Tags ॥ ८ ॥ उत्तरयोः पदयोरुत्तरोषाम्‌* ॥ ९० ॥ वारवन्तौयादुत्तरेषां AAT TAT: पदयोः प्रत्येकं प्रति- हार स्याताम्‌ ॥ ९० ॥ दे दे तु षष्षामाभोषवप्रन्टतोनाम्‌* ॥ ९९१॥ ब द तु श्ररे उत्तरयोः पदयोः स्याताम्‌ श्राभोशवप्रश्तोरनां wat wet श्रामौश्वयोः सिमानां निषेधस्य जिणिधनयेग्लाषटी- सामायास्ययोरौढंखयुतस्येति ॥ ९९ ॥ चत्वारि वा सिमानां निषेधस्य † ॥ १२॥ चलाव्थच्तराणि वा सिमानां निषेधस्य उन्तरयेोः war खडः द्वाद दूति प्रहतम्‌ ॥९२॥ TATA † ॥ ९२॥ aviary उत्तरयोः पदये चतवारि चतवायक्षराणि सुः यद्वा प्रहृतम्‌ ॥ ९३ ॥ सपरस्तात्‌ स्तेभावाथवंणस्य+ ॥ १९ ॥ श्रावणस्य सह पुरस्तात्‌ सोभार्भ्या aA TATA ॥ ९४॥ * ब्राहयायगोटप्येवम्‌ | † आद्यायबेन Grease शतम्‌ | [७.५.९ TIES | ४९७ THT A MATT ॥ १५ ॥ श्रायवेणप्रश्तीनाम्‌ GALA पदयोः प्रत्येकं चत्वारि qarde- राणि स्युः ॥ ९५॥ अष्टो वा दाशस्यत्ये* ॥ ९९ ॥ qa चतवारि वा श्र्तराणि उत्तरयोः Vea: स्युः श्रथवा श्राव ॥ ९६ ॥ रवबेत्तरेणेकप्रतिष्धारे* ॥ ९७॥ Ga वा सामनो eae एेडसाकमग्वदैर्श्रवके sate प्रतिहारण एक प्रतिहार स्यातां वाशब्द विकच्यार्थः 1 ९७ ॥ ठतोयपच्माभ्यां पदाभ्या श्येने+ ॥ १८ ॥ गरामे गेयेन दतीयपश्चमाभ्यां पराभ्यां प्रतिहार स्याताम्‌ ॥९८॥ चतुथषष्ठयोवौ TEATS पदयोदं* ॥ ९८ ॥ चतुथेषष्ठयोवां पयोदं इ Wat प्रतिहार स्याताम्‌ ॥ १९ ॥ इति सप्तमस्य चतुर्थौ कण्डिका | श्रय पञ्चमो कण्डिका | एरथक्स्ताचीयासु AUT: सन्तनिनः+ ॥ ९॥ उक्रमप्रतिहारा प्रथमा स्ताजोया weve तथा श्रप्रतिहारे पूवे TMA ्राक्षरवणंस्येति वाऽयं प्रतिशारन्यायः सन्त ® द्राह्यायशारप्येषम्‌। qa gcc लाद्यायनीये [७.५१.५] निनि यश्वापत्यश्चाक्ररवर्णेषु श्रता नियमाथंमारभ्यते yaar यासु प्रतिहाराः खन्तनिन दूति उकं निधनश्वताः प्रतिहारवल्यो- smeatan इति तत्मतिहारा उच्यन्ते सन्तनिनः एयक्सवासु स्ताचो- याखिव्यथेः श्रत्तरपरिमाणं वच्यति तन्नानास्ताच्रीयासु प्रतिहाराः सम्सनिनः ॥ ९ ॥ चयस्लयऊधःसु मद्ानास्नोनाम्‌* ॥ २ ॥ महानाखलोनां ऊधस्मु पदेषु सवषु प्रतिस्तोचोयं जयः चयः प्रतिहाराः स्वः ऊधांसि वच्यन्ते ॥ २॥ तथा खराश्च नित्यवत््ातोषङ्गयोः+ ॥ ३ ॥ तथा STS RAST VAT: तथा खरानित्यवत्छाती- OHA: प्रतिहाराः स्युः ॥ इ ॥ दर द्रं स्वषाम्‌*॥४॥ सवेषामेततेषां wet we: प्रतिहाराः स्युः सवेषामिति सन्तनिप्रश्टतोनाम्‌ ॥ ४ ॥ षड वा शाक्ररोत्तमेषु मदानास्नोनाम_1† ॥ ५॥ षडक्षरा वा प्रतिहारो भवल्येतेषां सवे सन्तमिवजंने वा भवति नासि पूर्वेण विकल्पते स एव भवति न वा भाक्ररोत्तमेषु महा नानीनां साऽयसुन्तमे WS AGATA महानाक्नोषु भवेत्‌ We राणासुत्तमेषु पदेषु भवति शाक्षराणि वच्छन्ते ॥ ५ ॥ * Sra ewes | ~Ra ® ° fai { डाद्यायणेनतेन BAST कत तथा तच घ कतः | [७.५.€] तदे | Bed षष्ठमध्यासेषु* ॥ ई ॥ महाननोषु श्रष्यासेषु पदेषु ष्ठं ष्टमच्तरं प्रतिद्ारो भवति श्र्यासान्यपि वच्यन्ते ॥ ६ ॥ मध्यम वचन AMF पुरोषेषु † ॥ ७ ॥ खरोषपदेषु रौ भिकानां वचनानां sai वचनं स प्रतिहारः स्यात्‌ ॥ ७॥ अप्रतिद्दाराण्येकऽध्यासपुरोषाणि † ॥ ८ ॥ एके श्राचाय्था श्रष्याख्पदानि प॒रोषपदामि च श्रप्रतिहाराणि मन्यन्ते एतेषु प्रतिहारा न कर्तव्या इति ॥ ८॥ तासां प्रथमद्ितोये पद दिपदास्लोणि शकराणि धात्‌- FRAT AIH पुरुषस्तोणि शाकराण्यध्यास्येति पदानिः ॥ © ॥ तासां aerial प्रतिस्तजोयं wert तचे संग्यवशाराथे संज्ञा प्रतिपद्यते ये तावत्‌ प्रथमदितोये पदे प्रतिस्ताचोयान्ता दिपदाः ततेाऽनग्तरं णि शाक्तराणि दिपदानन्तराणि यानि ऋणि तानि mere तेषामपि श्राक्षराणामेवानन्तराणि पदानि यानि जोणि पराभि तेषां संज्ञा धातुवेत्छ ऊधः प्रथमं धातुः facta aa: ठतौयम्‌ अधः TTL पुरूषः तस्यान्तरं यत्पदन्तत्‌ पुरूषः तस्यापि * डाद्यायमोधप्येवम्‌ | + ग्राद्यायलीये fasta fe | † गाद्यायशेनेतेन वट संस्थक्षानि दतानि wart | Yoo शाद्धयायनोये [७.५.१६] यान्यन्तराणि चोणि तेषां der शाक्तराणोति तेषाम्‌ wat यत्रं तद्य tm श्रध्याम्येति एवमुत्रयोरपि स्ताजोययोारेताः de afz- तव्याः ॥ < ॥ SHA तु इध्यासा+ ॥ Ve ॥ SAAT तु Ararat PAra इ श्रष्यासपदे waar इति सेयं Waar तुशब्दो विशेषणार्थः एवं सा चतुद शपदा ॥ ९० ॥ दिपदाचु प्रस्तावः शाक्षरप्रथमेष्वध्यासपुरो षेषु च०॥९१॥४ शोभ्ीयायां द्दिपदार्थां wera: चाक्षराणाश्च प्रथमे पदे श्रध्याखपदेषु च ular प॒रोषपदेषु च VEU प्रसावलल- खम्‌ ॥ ९२ ॥ भासेनोक्तः पदान्तो AMI Fetus Net यज्ञायज्ञीये tart Fequ ayrawa भासेन पदान्तो व्याख्यातः प्रतिहार चक्तरः aera वेरूपेण प्रतिहार याख्या- तञ्चतुरशरः दाभ्यं भासे चतुभिरुसरस्यति ॥ ve I अरण्ये गेयः श्येनः पाथुं रश्ममद््रिरयिष्ठे तेषामुत्तरोषु पदेषु दे द CHATTY तरयोः † ॥ Ve WA गेयस्य WTS पाुरश्मस्याख्छिद्ररथिष्ठयोः एतेषां चतु- * द्राद्यायबेय्प्येवम्‌ | † Rrereaaay ered हतम्‌ | [७.५.१८] Baga | ५०९ ~ णम्‌ उत्तरेषु सवेषु प्रतिहारा दे इ wet पादे पादे श्रचर श्रे गेयश्षेनपाथुं र्योः चत्वारि चलायै्राणि उन्तरथोा- tfexcfasar: ॥ ९ ॥ उभयतः स्ताभाः पायुं रण्लस्य+ ॥ १४ ॥ ये उत्तराः प्रतिहाराः WS रशस्योक्रास्ते GS उभयतः STAT: स्युः ॥ ९४ ॥ देवतापदं देवतापदमिति ET निधनानि+ ॥ ११५॥ वैूपे ala देवतापदं देवतापदमित्येवं निधनाति कर्तव्यानि विधिक्रमाथंमारभ्मः पददेवतानामन्यः पाठक्रमः wear विधिक्रमः श्रता विकण्पयत्याचाः ae प्रथनं निदानकारेणाक्रं yeaa व्यत्य्येदेवमादिभिर्वक्यैः ॥ ९५॥ प्राक्‌ शिश्रमल्याः स्तोभः प्रतिद्धारः५ ॥ १९ ॥ जिष्पमतो या श्वता तस्याः प्राग्ये साभा तैः प्रतिशारः स्याद ST ॥ ९६ ॥ एकाद शम डदेवोदासे* ॥ १७ ॥ रडदेवेदाे पदस्य एकादशमचरं सप्रतिहारः खात्‌ उक्तम्‌ Sua पदे प्रतिहारखखानमिति ti ९७ ॥ सप्तमा्टमाभ्यामभ्यसेत्‌ ARSARe ॥ १८ ॥ * ग्राह्ायसोटप्येवम्‌ | ५०२ शाद्यायनोये [७.५.२९ VAIS यत्यदमग्वस्यते तस्छाभ्यासस्य सप्तमारटमाभ्यामल- राभ्यां प्रतिहारः स्यात्‌ ॥ ९८॥ नवमदशमाभ्यां वैश्रमनसस्य+ ॥ १९ ॥ ये नवमदशमे wat ताभ्यां प्रतिहारः स्यात्‌ ॥ VE ॥ तथा ब्रष्एस्लिर्क्ताभ्यान्त, TA 1 ॥ २० ॥ यथा नवमदज्माभ्यां qaqa प्रतिश्ार उक्रः तथा ष्णा मवमरश्रमाग्यां Tatra प्रतिहारः स्यात्‌ श्रयन्तु विशेषः wea चिरुक्राभ्याम्‌ ॥ २०॥ सदशगोतिषु सर्वेषु पदेषु ए्रथक्पद्‌ नि भजेरन्‌ प्रत्न्ता- दनादेशे शेषम्‌ व्राता तानि विभाग्यानि t ॥ २९॥ उक्तम्‌ श्रवसानं प्रस(वान्तलच्षणएमविभाग्यानामिति तत्कि- लक्षणानि यपुनर्विभाग्यानौति उच्यते घतुध्यानि सामानि-भवन्ति विषमविभक्रौनि पदविभाग्यामि साभविभाग्यानि पदस्ताभविभा- aif चेति तजर विषमभक्तीनि तावदुक्रानि चतुरक्षरः पूवं वार वन्तौये इत्येवमादोनि पदविभाग्यानि प्रवद्भागेवो जागतवासिष्ठ- वैश्यज्यो तिषाणोति स्ताभविभाग्यानि वात्सप्रादीनि पदस्ताभविभा- * ाहयायणोप्प्येवम्‌। † गाद्यायय नेतेन खवदयं छतं तचा तश्र fare छतः | ‡ reared तथा तन्न wage कानिचित्‌ थाण्यधिकानि वन्तन्ते | [७.५.२६ तदधे | ५०द्‌ ग्यामि प्रतादगोषछादरोनि एतानि विभागानि साम्प्रतमेतेषां विभाग उच्यते येषां पदानां सदृशा गीतयः तेषां सवेषु पदेषु एथक्‌ एक्‌ पदानि भजेरन्‌ प्रस्तो चादयो ब्रूयुरिति वा वदन्तः श्रादेशादन्यच Ragga ब्रूयात्‌ एतान्येषल षणानि विभाग्यान्य्यन्ते सदृशा लक्षणं fatara दितोयेऽपि सानि प्रथक्पदामि भजेरन्‌ यथा arty प्रो श्रयासौति दितीये ॥ २९॥ आदयन्तसन्भेषु पदाय पदाय AAAS: पदं FATTO ॥ २२॥ seagate यानि सामानि तेषु पदाय पदाय सोभेत्‌ area चतुर्थो या यः कन्त पदं ब्रूयात्‌ सपदाय पदाय स्तेभेदित्या- wad श्राख्ायसिद्धे तु संहारे किमथंमारण्यते उच्यते नेवं पदानु- संहार श्रारण्यते fa afe यो यः सामाङ्गं पदं ब्रूयादित्येतत्परमे- तत्‌ ॥ Re I तथानुपद्‌ धसुन्धेषु+ ॥ २३ ॥ श्रान्त सुखेषु पदाय पदाय स्तोभेदित्युक्त amare Fay का विधिरुच्यते तथानुपदं aig तथा तेन प्रकारेणेत्यथेः पदाय पदाय स्तभेद्यो यः पदं ब्रूयादिति ॥ २२॥ ` इति सप्तमस्य पश्चमी कणिका | * saa चद्‌ येमेकसचं शतम्‌ | ०8 लाख्यायनीये (o.¢.8] श्रथ षष्टो कण्डिका | BSA, प्रथमात्यदात्‌ संकछषनिनः* ॥ ९॥ वच्यति निधनानि पदान्युपायसदृश्राः स्तोभान्ता येषां तामि सलोभविभाग्यानि इदञ्च sata a प्रथमात्पदात्‌ स्तोभविभाग्यं कथश्चेमद्गम्यते यथाखङक तिनि Whit न deve इति उच्यते a _ नात्‌ BE WAI स्तोभानुखंहारस्य कायमानदितीये परुत्ा- पश्चमे दशेनात्‌ सङ्क तिनः प्रथमात्पदादू ञं पदाय पदाय ATA ॥९॥ प्राकचतु्थात्यदात्‌ VA: प्रतिष्ठारः* ॥ २॥ दितोयपादेऽख्योह्ं ये खलोभाख्तीया्थाः ते प्रतिरन्तुः प्राप्ताः एवं तेषु प्राप्रेववाह प्राक्चतुथौत्पदात्‌ स्तोभः प्रतिहार इति a ATA VY प्राक्‌ लसोभाक्तेः प्रतिरेत्‌ ॥ २ it निधनानि पदान्युपायसदशाः स्तोभान्ता येषां तानि स्ताभविभाग्यानि+ ॥ ३॥ येषां avai मिधनश्तानि पदानि उपायसदुशाः सोभान्ताः तानि समानि स्तोभविभाग्यानि तेषां सोभा fauna यथा प्रतादभद्रगेषटकमिचादोनि ॥ ₹॥ तत्र SMTA पदाय EAT स्ताभेत्‌* ॥ ४॥ तच तेषु सतोभविभाग्येषु ठतोयायेव पदाय प्रतिरन्त waz एवशब्दाऽवधारणायेः उक्र Tart तत्र पदं विभजन्‌ उपोत्तमम्‌ # डाद्यायणेएट्प्यवम्‌। 9.4.5] Sera | ५०१५ पदं प्रतिहन्तुं; dare श्राखप्तपदाभ्च इति तन्निटत्व थमाचाग्याऽव- धारयति दतेयायेवेति ॥ ४ ॥ उपायवन्तः स्तोभा रकवृषस्य^ ॥ ५॥ URS सानन उपायवन्तः शोभा भवन्ति डपाया येषु विद्यन्ते तद्‌ मे उपायवन्तः श्रय faa उच्यते ये बनुपायाः स्ताभाः पटिताखषां विधीयन्ते ॥ ४ ॥ देवतासु TAA शाक्वरस्य+ ॥ ६ ॥ WS भाक्तरस्य देवतासु उपायवन्तः स्तोभा भवन्ति उभ- are wasn वमे mat च न देवतासु शोभा wer: ते वचनेन विधोयन्ते ॥ € ॥ नासां नानास्नाभेत्पदेभ्यः * ॥ ७॥ तारां देवतानां नाना एयक्‌ सोभेत्‌ Tea: शोभान्‌ कात्‌ एथग्टेवताभ्यः तासामिति किम्‌ उच्यते उभयारेकटषभयारेष विधिः एकटवभस्व पादेषु च देवतास चेापायवन्ता भवन्ति खषभस्य पादेव्व गुपायाः देवताखपायवन्तः ॥ 9 ॥ गायचोसामसु विभाग्येषूक्ञमं व्थावगे द fire ore रोदिति धानच्प्यः* ॥ ८ ॥ यानि गायचोषामानि विभाग्यानि tyra व्यावगे भिदा उपा- * ओाद्यायजोप्येवम्‌ | + गद्यायशये विशेषेण्सि ९४ nod लाद्यायनीयं [७.१.१२ जायन्त: प्रतिषरेदिल्ये व॑ धानश्नण STM मन्यते व्यावः पव॑ यथागेाराङ्गोरसस्य BTS: ॥ ८ ॥ ~>, Wea सवंणेव पदेनेति शाण्डिल्यायनः+ ॥ © ॥ श्राण्डिद्याखन श्राचाय श्रा सवंणेव पदेन प्रतिष्रदिति किं विकल्पः ने्यच्यते विनिवेथो येषु परस्थोपरिष्टारौपायिकं पव॑ ` नासि aged व्यावगं fag गौराङ्गोरसस्छंवाख caw येषु तु उत्पादिकष्च प्रतिशारस्योापरिष्टात्‌ श्रापायिकं va faad तेषु सर्वेष पदेन प्रतिष्टरेदिति यथा शनो देव्यां दितीयसाश्नः ॥ < ॥ विर्क्तस्तोभान्‌ श्टक्रियेषु चतुद युरन्यज निधनेभ्यः+ ॥ १० ॥ | hay सामसु भाजादिषु a जिरक्राः सोभा srearat- तरू युः यच निधनग्ताः स्तोभारांखिघ्रूयुः ॥ re ॥ मदादिकको्तयं स्य प्रास्नाविके देवते विपरिरेत*॥११ amma दशागुगानं महादिवाकौश्यैस्येति सम्बन्धल्वणा षष्टो ag मरादिवाकोश्च॑स प्रास्लाविकेऽनुगाने ये देवते ते विपरि- इरेत्‌ वच्छति प्रथमायेवानुगानाय भ्रसोता प्रस्यादात्मने चेति तसन्‌ प्रास्लाविकेऽनुगाने देवता faaftert gene विपरिशहारः अन्योन्यस्थानापत्तिः ॥ ९९ ॥ तस्यात्मा स्तोभविभाम्यः+ ॥ १२ ॥ # zeae ease | [४.५.१६ sg | ues ae aufearainiaran साभविभाग्यः खात्‌ श्राक्म्यनु- TH GMT तस्य यदात्मसंश्नकं WANT तत्‌ स्ाभविभाग्यं ख्यात्‌ ॥ ९२ ॥ प्रथमायेवानुगानाय प्रस्तोता प्रसतुयादात्मने च» ॥ १९॥ यत्रथममनुगानं तदथं प्रथममेव प्रसाता प्रस्ठयादात्म- Ug ॥ ९२ ॥ इतराण्यनुगानान्दुद्भातेव ब्रुयात्‌» ॥ १४ ॥ प्रथमानुगानादात्मनच यान्यनुगामानि तानि सवोषणदभातेव ब्रूयात्‌ एवशष्दोऽवधारणायेः उद्भातैव HATHA ॥ ९४ ॥ लेषां निधनेष्वेनमनृपेयाताम्‌+ ॥ ९५॥ तेषामेवाजुगामाननां मिधनेष्वेनसुद्भातारं wa निधनान्युपेयातां तेषामिति निरः कियते स्वेषां दश्रानाम्‌ ॥ ९५ ॥ उत्तमानि वा चोण्यनगानानि प्रलयाइल्येतरः सदात्म- पदेभ्यः समेभध्मेणानुसंरोयुः+ ॥ ९६ ॥ Swart वा श्रटमनवमदशमानि Togas ware CATA: खर wae: स्तोभधर्मेणागुसंहरेयुः प्रतिपादं यानि प्रागात्मनस्लानि प्राक्पदात्‌ ay: यान्युपरिषादात्मगस््ोणि तान्युपरिष्टात्‌ पादस्य एषोऽनुसंहारप्रकारः ॥ ९६ ॥ * ओद्याययेोय्रप्येवम | ४०८ लाद्यायनीये [७.६.२९] यानि पुरस्तादात्मनस्तानि सछत्‌ साचादो यान्यद्खन्तानि WaT स्तोतान्ते* ॥ VOU श्रथवा यान्याद्मनः Wear wana तानि rarer सत्त्वा स्तोचं समाप्य थान्युपरिष्टादात्मबश्लोखि तानि सत्‌ GAT FETA ॥ Yo ॥ | पयायादिपयायान्तयोवी+ ॥ ९८ ॥ श्रयवा wa fate: परायश्च पथथायसखादो अन्ते च स्यात्‌ आनि परणारात्मगसानि खहत्पथायादो यान्यूदधं तानि सर- त्पथायान्ते ॥ ९८ ॥ । भासनिधने दशमस्य पदस्यापायमुद्गातैव AA † Ure भाखनिधने Segue परन्तस्ापायसुद्भातेव ब्रूयात्‌ नेतरे ॥ ९<॥ सवाणि राजने चिर्क्तानि पञ्चत्व AA † ॥ २० ॥ creat साजि यावन्ति जिरकान्याश्ातानि स्वोणि तानि पञ्च wat ब्रूयुः श्रय Taree किमर्थम्‌ उच्यते उक्त जिरकतान्‌ शोाभाञ्डु- fady चतुरंयरिति werd तावत्‌ श्रतः सवग्रणं करो ति कथं राजने साभांख warts चेति ॥ २०॥ शस्सानुपद धस्तोभाः पदेन प्रस्तावः ‡ ॥ २९॥ * ाह्यायमये fasarz fe | + जाद्यायरोट्प्य वम्‌ | QA ‡ ग्राद्यायखेनेतन SATS छतम्‌ | [०९२९] args , ५०९ तष्य राजमस्यानुपदं Writ: awa: ae fe श्रादावेव केवलं सभाः पठिताः नेपरिष्टात्‌ साऽथमाचाओः श्रगुपदं erry कनतपयति श्रनुपदश्चास् शोभा भवन्ति पटेन च प्रसाव- देवताभ्यः श्रारभ्योद्रौयः ॥ २९॥ | ठतोयेन पदेन पुरस्तात्‌ स्तोभेन प्रतिद्धारः+ ॥ ९९ ॥ स्यादिति वाक्यशेषः ॥ 22 1 विभाग्यं ate ॥ २३ ॥ विभाग्य वा सात्‌ यः स्वेषां विभागानां wa: तेन वा स्यात्‌ ॥ ९३ ॥ तच SAMA यद्यदनन्तरं पूवं पदन्तेन सचना ब्रूयुः ॥ २४५ ॥ तत्र afer राजने विभाग्ये देवत्य यद्चदनन्तरं पूवं पद- न्तेन पदेन सर एना देवता ब्रूयुः यो यः पद्‌ ब्रूयात्‌ स स देवता श्रपि FAT ॥ २४ ॥ व्यवस्ताभेत्यददेवतमित्येकेः ॥ २५॥ एके श्राचााः मन्यन्ते Taras च टेवताख्ति waa Gey Vary Faq एथब्देवताग्धखेति ॥ २५॥ यथाधोतं वा † ॥ SS # ज्ाद्यायणेप्येवम्‌। † जाद्यायबीये carter | ५९० लाद्यायनीये [9.9.8] अ्रयवा यथाधोतमेव राजनं Wala Aaa केवलं साभः स्वात्‌ अन्ये विकाराः सवं न स्युः ॥ २६॥ इति सप्तमस्य षष्टी afar | —_—_—— eee ee = चरथ सप्तमौ कण्डिका | निधनानि पदानि पदस्ताभेषु तथेडाः+ ॥ १॥ पदखोमेषु निधनानि पदानि भवन्ति तथा इडाः नमु उक्र गिध- नानि पदान्युपायसदृ्चाः सखोभान्ता येवां तानि सोभविभाग्यानीति एतानि च सामानि पदस्ताभसंज्ञितान्येवंखक्षणयुक्रामि तत्किमिद सिद्धे विधौ सति green इति ददं खिद्धापादानं करियते शेष- विध्यथं avait तेभ्यो गानास्तोभेयुरित्येतदादिकं शेषम्‌ ॥ ९॥ तेभ्य नानास्तोभेयुः+ ॥ २॥ तेभ्यः पदेभ्यो निधनेग्यादेताग्धख मानास्तोभेयुरिति vane भाम्‌ कुयुरि्येषाऽ्थः एते fe पदस्ताभाः स्वँ दादथ्निधनाः इादज्ननिध- नानि भवन्तोति ब्राहमणम्‌ ॥ २॥ चिभ्यः प्रथमेभ्यः प्रसाला । ॥ ३ ॥ om तेभ्यो मानास्ताभेयुरिति fara: प्रथमेभ्यो feta: भरस्ताता Stay ATTA चतुर्था ॥ ₹॥ * ग्राद्यायओेऽप्येवम्‌ | † आद्यायबेन खजद्धयेनेकदधं wz | [७.७.१०] तद्धने | ५११ विभ्य एव सप्रमग्रष्ठतिभ्यः प्रतित्ता+ ॥ ४ ॥ fea एव निधनेभ्यः सप्रमप्रष्तिभ्यः प्रतिरन्त सोभेेष- zs: ॥ ४ ॥ . अदं पदं निधनमिडाव्यवेतेषु † ॥ ५॥ येवां पदानां इडा मध्ये तेषामद्धंपदं निधनम्‌ ॥ ५ ॥ सवं मव्यवेतेषु † ॥ € ॥ श्रव्यवे तेषु aa पटं निधमम्‌ ॥- ६ ॥ चतुथस प्रथमः TITY चत्वारि निधनानि † ॥७॥ चतुथेस्य पदस्तोभस्य प्रथमः पादस्द्यललराणि चल्ारि निधनानि भवन्ति ॥ ७ ॥ तथा SNA † ॥ ८ ॥ तथा eave पादशखयखराणि चत्वारि निधनानि भवन्ति fag waar विकल्पा; ॥ ८ ॥ दितोयेत्तमो वा STATIC दतरो † ॥ ९ ॥ उत्तमे पदस्तामे fantaraar पादो fa विभक्तव्यो चतुरकच- र दूतरो विभक्रवयो प्रथमदतोयो ` waver विभागे area विकल्याथेः ॥ < ॥ अविभाग्या वा ‡ ॥ १० ॥ +» Sea BATAAN छतम्‌ | + ाद्यायसोप्येवम्‌ | { xrmraata fewer fia | १९२ eT TAA [9.9 v¢.] श्रविभाग्या at सवै एते पदस्ताभा भवन्ति न विभाग्धाः ॥ ९०॥ WEA Gia प्रथमस्य नवमेर्मध्यमयोरदं TARA नवमेवा+ | QQ I HEA: Mla: प्रथमस्य पदसाभस्छ प्रतिष्ारः स्यात्‌ मध्यमयोः पदसाभयेोः दितोयदतोवयेः aaa: eta: प्रतिहारः खात्‌ उन्त- मख पदस्ताभस् wa wae प्रतिहारो aia उग्लमस्येति वन्ते weraretar सिद्धा ॥ ९२॥ = दूलान्दश्योन्नमेऽनगाने षट्‌ † ॥ VP 11 Wes पञ्चागुगानं carat षड्खराणि प्रतिहाराः उक्र प्रतिहारस्ामम्‌ ॥ ९२ ॥ विभाग्धानोतराणि 1† ॥ १३॥ दतराण्छलुगानानि विभाग्धानि प्रथमादौनि चलारि विभाग्य- न्याय SM ॥ ९३ ॥ प्रथमं वा विभाग्यम्‌ ¡ ॥ १४॥ प्रथमं वानुगानम्‌ विभाग्यं स्यात्‌ ॥ ९४ ॥ TAHA सोभस्य मध्यमेन वचनेन ! ॥ ९५॥ तच तस्मिन्िलान्द प्रथमेऽजुगामे श्रविभाग्यपच उन्तमख सो भस्य मध्यमेम THAT प्रतिहारः ॥ ९५ ॥ एकादश देघ॑तैमसस्य + ॥ १९ ॥ * इश्यायणोये विग्रेषोण्खि | + ग्राञ्चावशोप्रप्येषम्‌ | [2.0.22] चरोवद्धज | URR SAAMI एकादश्ाच्राणि प्रतिष्ारः श्रभ्यासान्तः ॥ ९६ ॥ DQ सोाभेभद्रभेयसेः € AULA अषटमेः * ॥ ९७ ॥ भद्रश्च अयच भद्रमेयसो तयोः भटद्रजेयसाः HEA: Bra: WATT: खात्‌ ॥ ९७ tt | पश्चमे यदि दिप्रति्ारे ti १८। यदि दिप्रतिषटारे भद्रेयसौ स्थातां ततः wea. eta: प्रति- शारः स्यात्‌ एकेकस्मिन्‌ पश्चमैख ॥ ९८ ॥ पञ्चाक्षरः स्तोभविभाग्ये धमंविधर्मणो † । १८॥ यदि rife wife कुखात्‌ weret dered सोाभेत्‌ ॥ १९९ ॥ ` दिपदाकारं वा † ॥ २०॥ दिपदाकारं वा धमेदिधमेणो प्रयुज्ञोत fever रवा दिषदा- कारम्‌ ।॥ २० ॥ : TAA शमेन TATA प्रतिष्ारः † 2 A तयेः धमेविधमेणोद्धिपदाकारेण प्रयुष्धमानयोदशमेन सोमेन प्रतिहारः खात्‌ ॥ २९॥ षष्ठेन च यदि दिप्रति्ार teeny व Te OE * आद्यायबीये विश्ेषो7सि । | † गाद्यायोयप्येवम्‌ | ९५ ५९४ areata [9.9.25] दि दिप्रतिहारे wafaradt erat षष्ठेन स्ताभेन प्रतिहारः स्यात्‌ तयादं ्रमेन चेति WHAM २९ ॥ पदान्ते चोणि सादविषे* । २६३ ॥ Srefag प्रथमे पदान्ते Wife श्रलराणि प्रतिचारः स्यात्‌ VV पदादो वा+ ॥ २४ ॥ परान्तपदादो सिद्धे ॥ २४॥ मध्यमं वचन! खर्वन्निधने सोदविषे* ॥ २५। स्ववज्निधमे सविषे यत्पद मभ्वस्वते तस्य मध्यमे वचनं प्रतिहारः स्यात्‌ ॥ २५॥ विभाग्य वा* be । fora वा स्यात्‌ wafers सैाहविषम्‌ ॥ २६ ॥ मध्यममेव वचनं पुरस्तात्‌ स्तोभ वैराज्य+॥ २७ ॥ मध्यममेव वचनं पुरस्तात्‌ AT स्थात्‌ AASV वैराजस्य तस्मिन्‌ पाद प्रतिहारः प्राप्तः श्रता मध्यमं वचनं नियमयति ॥ २७ ॥ तस्य TATA ATTA † ॥ RE ॥ तद्य प्रैराजस्य पदान्ता खतरणभ्यस्येयुस्तिवौ श्रय तस्येति किमथे gaa fan वेति प्ररूतम्‌ श्रतस्तस्येति ब्रवीति एतत्‌ ज्ञापयति # डादह्यायगोयप्येवम्‌ | + द्राद्यायखोये विश्ेषेगरस्ि। [9.9.8] SES |: ४४ विभाग्यपकतेऽपि वैराजं भवतोति यदि बिभाग्यं यद्यविभाग्य' तस पदार्न्तांखतरभ्यस्येयुखिवंति ॥ २८॥ तथा चातुर्थिकस्य ATI ॥ २८ । तथा तेन प्रकारेणेत्यथः चातुथिकस्य वात्यप्रस् पदान्ता चतु- रभ्यस्येयुशिवां ॥ २९ ॥ समाधिस्तु 1 ॥ ३०॥ waif ane यथा प्रैराजं waste वास्सप्रमपि तथा प्रयुञ्जोत श्रय ACI चतुरमुतादं Fata वात्सप्रमपि चतुरनुताद- मेव Haq एवं ब्राह्मणं भवल्येत सिन्वे वैराजं प्रतिष्ठितमिति tee ॥ अविभाग्यानामुत्मे TS प्रागुपायात्‌ षसं व्यावगंवत्‌- SET वा यथा वामदेव्यक्रोशे पूर्वेण व्यावर्गेण प्रतिदरोदिति UTS ॥ ३९॥ श्रविभाग्यानां सानां उत्तमे पटे यामि षर्‌ व्यावगेवग्यषराणि WOT वा यथा वामदेव्ये षट्‌ श्रो BIN तेषु पूर्वेण aay प्रतिदरे- दिति wren: मन्यते गोतं Brat इत्यनथौन्तरम्‌ ॥ २९ ॥ उत्तरेति शा्डिल्यायनः+ ॥ se ॥ उत्तरेण व्यावगेण प्रतिदरेदिल्येवं wife श्राचायी मन्यते ॥ ३२ ॥ * RETA TUT | tara तच तु रतस्मादृद्ध' कतिपयाग्धिकानि खथामि awe] ४९९ शश्यायनीये [७.८.९] प्रातिषारिकमेव गोतं प्रतिारो वेकन्दसेष्वप्यपदादे* Need om पदादिः प्रतिहारखानं सवेति श्र्लरपरिमाणद्चाकं auf योजिते वेकन्दसानि सामानि तेषु प्रातिहारिकमेव पव॑ भरतिदहारः स्यात्‌ श्रर्षरपरिमाणं माद्धियेत ययोादंशपुबे उत्तरयोः साजोययोः पदादिरपि नाद्धियते यथेश्रमच्छायामेडमा यास्ये leek ATs प्रतिद्ारादोद्धारेणाददोतेति धानश्जप्यः* ॥ ३४॥ प्रतिहाराः समाप्ताः साम्प्रतं उपाया उच्यन्ते faerie मुपायसखादानम्‌ द तु उद़ीथादानमेाङ्ारेणेक्षं तत्किमिद- मुपायस्या्यादानमेङ्ारेण भवति श्रथ नेति श्रता धानश्नप्य श्रा arg प्रतिहारादोङ्कारेणददीतेति रएतावदर्भितं भवति य war इारेणाददाति तदधैवपाय इति विथेषस्ड वच्यते । २४ ॥ डति सप्तमस्य सप्तमी कणिका | य Rea कण्डिका | प्र्वेतखराणान्तुप्रलुद् RAT † ॥ ९॥ उक्र are प्रतिहारारेदङ्कारेणाददोतेति किन्तु प्रतिदारा- Tz ये प्रह्यवेतखराः तेषां म्यु्शोयात्‌ मरल्यङगुणं कात्‌ ऊङ्ख- गरं HARE: STATA ॥ ९॥ # द्ाह्यायशेऽप्येवम्‌ | + xreraata विरेषोरस्ति | [७.८.५। नोते | ५९७ यथाकालेयस्य नका३३३द३रिणाम्‌ यथा ATTA मयो दरददवाद*॥ २॥ खरान्तरम्‌ एतद्‌ दाष्रणमाचम्‌ एवं सवेषां प्रत्यवेतखराणं ्रयददणं कुयात्‌ ॥ २॥ ASU प्र्यवेतखराणामाददोतेति गोतमः+ ॥ ३॥ गेतम श्राचाया मन्यते प्रल्यवेतसखराणां भेव साभिकं रूपं HAT WELT त्वादानं कुयात्‌ WIAA HAZE: ॥ 8 TAAL शाण्डिल्यः † ॥ ४ ॥ भाण्डस्य sree श्रा प्रत्यवेतसखराणां प्रति. न waged यात्‌ CTA TFC AGT SATA AAT HTS A ॥४॥ TARA गोत निधनखर शोषो खर्च TR देवताश्चारण्य way तान्यम्तःसामनिधनानि वाक्‌ ` चेत्‌ सेभान्तोऽनन्तरः पुरस्तात्‌ वृद्धः छटा वा कारः खरितं वाचिकं वा बद्धं पूर्वेषां चयाणां यथा रोवत्य्वा्रसाम येधाजयं दाटश्युतमाथर्वणमान्धोगवमिद वदामदेव्यम्‌ ‡॥५॥ उक्रमुपायलक्लणं साम्प्रतं मध्ये निधनान्य॒च्यन्ते इदकारदृड़ाय- कारो गोतश्च fret itary शक्रं देवता चारणे Fay + गाद्चायणोट्प्येवम्‌। . ‡ जाद्यायखेनेतेन aad छतम्‌ । ५९८ लाद्यायनीय [9.5.5] एतानि सवाणि श्रन्तःसामनिधमानि भवन्ति श्रन्तरित्येतदव्ययं मध्या- भिधायि एतानि सवाणि इशकारादौनि साममध्ये मिधनानि भवन्ति किन्तु यदि वाशब्दः सोभस्यान्तः श्रनन्तरं एतेषां frat खरसाङइवति इद्धः Hal वा कारः alta वा ua श्रावकं वा ठद्धं पूर्वेषां चयाणां दहकारदडाथकाराणं उदाहरणानि रेवल्यादीनि रेवतीषु इकारस्य पुरस्तादाचिकं TF तथेडायाः वाशब्दः तथा लवा द्रोषाजि ङषटखरेोषोखरस्य पूः तया योधाजये दाटंश्युते श्रा वचिकं SHA इदकारात्‌ Ys: श्रायवैणे देवतायाः gar anew श्रान्धीगवे श्राकारः Berane भिधनात्‌ पूवे तथेहवद्ामदेष्ये ॥ ५॥ तेभ्यो यन्निगदबरत्यनन्तरमाचि कन्तेन सपेय रनादे ae ॥ ६ ॥ तेभ्यो मध्ये निधनेभ्य उपायेभ्यच्च यन्निगदटव्या वर्तंते प्रथमेख- af. प्रथमदितीयखरसंयुक्र तत्तेन सदापेयुनिधनेन श्रमादेभे श्रादेश्ादन्यज WIEN यत्र AMINA यथादेश्म्‌ ॥ ६॥ पुरोषेष्वाचिकं प्र्तावात्‌ † ॥ ७॥ घुरोषपदेषु सवे षु प्रस्तावात्परं wares तद्ये निधनम्‌ ॥ 9 ॥ ATS परिखारः † ॥ ८॥ खारे ate धः परिखारः ख मध्ये fret भवति saat खति wan * ाद्यायगे्प्यं वम्‌ | + areata fara fe | [७,८.१५ ares | are TUATHA पराविदकाये* ॥ < ॥ मध्यं निधनं भवतः ॥ ९ ॥ निषेभे चाभो*॥ १०॥ उभे इकारा मध्य निधनं भवतः श्रनेकशाखाप्रत्ययलादा- feud केषा्चिप््रा्िरस्ि केषाश्चिन्नासि ॥ ९० ॥ त्रिणिधने त्वाद्रो साम्न्युपग्रदादोनि+ ॥ ९१॥ जिणिधने anftafa sarees सवाणि निधनानि भवन्ति एकार उपय उच्यते ॥ ९२ ॥ ॥ इलान्दानुगानढतोय इ दकारो FACT ॥ १९ ॥ CATT यान्यतुगानानि तेषां ठतीयेऽगुगाने य दृदकारस स्मिन्‌ विकल्पः मध्य निधनं भवति at a aT Ae II अआतोषादोये च मध्ये निधने» ॥ ९३॥ श्रातीषादीये च सासि यन्मध्ये निधनं तच विकल्यः स्यात्‌ NV Ml परुमोढे मध्ये निधनं न*॥ १४॥ Was सानि मध्ये निधनल्षणं प्राप्तन्तेभ्यो यन्निगदटत्यनन्तर- माचिकमिति तन्न भवतील्युदीथारिलात्‌ ॥ ९४ ॥ आष्टाद र द्रसदोाविशेयाकंपु्येषु च+ ॥ १५॥ एतेषु च दितोयाादं सदो विभ्रीयाकयुष्यदितीयेषु मध्ये निध- नामि भवनस्मादेव कारणात्‌ श्रय विसमासः किमयेमिति चेत्‌ * ग्राह्यायवीये विरेषोऽस्ति | ५२० लाद्यायनीषे [अ.८.९९. ] पोरमोढाष्टादं सदा वि्रीयाकयुष्येषु मध्यं निधनानि aaa ana मासोत्‌ उच्यते श्रसमासः क्रियते एवकारेषु सर्वेषु मध्यं fara नस्यात्‌ श्रन्तरि्षदटेवस्थानादिषु ॥ ९५॥ दकारादिमिडाधसवेउपेयुस्तानि प्रतो चोनेडानि+॥ १६ ॥ उक्रानि मध्ये निधनानि साम्प्रतं सामान्तिकनिधनसुच्यते सामान्तिकलादिडायाः प्राभिरेव स्वँ मनसा मिधनसुपयन्तोत्थन्याथ- दशनात्‌ सवेषां सामान्तिकस्य निधनप्रापरन्याथेलादारभ्यते या द्कारादिमिडाम्तां aa उपेयुः दरकारेण तानि प्रतोषीनेड़ानि येव्येका ॥ ९६ ॥ उकारन्वन्यासु गोतमः † ॥ VO lt यानि नप्रतीचीनेडानि सामानि तेषु उकारमा्सुपेयुरित्येवं गेतम श्रावा्यी मन्यते ॥ ९७ ॥ इडेति धानश्जप्यः † ॥ ९८ ॥ UTA WUT श्रा इडत्येवसुपेयुरिति ॥ ९८ | दकारान्तच्ेवापायधसंपभ्रगायन्ति कुत्सा एवं नः कछत्‌लञे- डापेता भविष्यतोति प्रत्यङ्गीतस्तु खर्वेषां तथोद्गाता भवतिः Were ॥ इकारा श्रन्ते यस्थोपायख स दकारान्तः दकारादिषु निध- मेषु एवशचेवापायं सम्प्रगायन्ति कता aren एवं क्रियमाणेन * sree aa GIST छतम्‌ | † जद्यायखोप्प्येबम्‌। † गाद्यायसेनेतेन arse छतं । [o.¢.8] STAGES | ५२६ शत्‌ ेडापेता भविष्यतीति किन्तु तथा क्रियमाणे एषाम्‌ उद्भाता Magra भवति यथा प्र्युक्राऽनेन गुरूरिति ॥ ९८ ॥ इति SHAR aot करिका | श्रय मवमो कण्डिका । प्रगाथेषु इदद्रथन्तरयोयंज्ञायज्ञोयस्य Wien कक्ु- भावुत्तर* ॥ ९॥ । प्रगाथेषु ह्द्रथन्तरयेः गौयमानयेयन्चायश्नोयस्य च उत्तरे WN AHI क्सयं श्रनादेथे memes यथा वच्छति रयन्तरं स्वासु wedttafa तया यज्नायन्नौयं सवासखनुष्टुपसिति ॥ ९ ॥ तयेद्ख ्रः TAU सवं च † ॥ २॥ AATATAL WAAL, प्रस्तावः सर्वर स्यात्‌ Wa सर्व ग्रदणं किमयमिति उच्यते प्रगाथेषु छद्द्र यन्तरथोयैन्नायन्नोयस्यं चेत्येतत्ररूतं Bearers: wae करेति कथं यज्नायन्नोख- इद्र यन्तराणां WAG गोयमानानां Fy उत्तरयोः लाची- ययोः PAT: प्रस्तावः स्यात्‌ ॥ २॥ SAG AMALIA † ॥ ३॥ दचेषु गीयमानानां यज्ञायज्नीयादोनां उक्रयोः सोभोयये- चर प्रावता श्र्षरसंसङ्गेन स्यात्‌ ॥ २॥ * ब्रा्यायणोये विशेषोटस्ति | † बाद्यायसोदरप्येवम्‌ | द्‌ ५२२९ शाद्यायनीये (ख.€.ॐ] प्रथमाया उन्नममन्तर मध्यमायाख प्रथमम्‌# ॥ ४ ॥ कः पुमरल्षरसंसङ्ग दूति उच्यते, प्रथमायाः साचीयाया उन्तम- AG मध्यमायाख्च प्रथमं तयोः Say BAN ततः प्रस्ठयात्‌ एषाऽ- चरसंसङ्गः ॥ 8 ॥ एवमेवापर -दितोयेत्तमयोः+ ॥ १ ॥ एवेमेवापरे wet ana दितीयेत्तमयोष्ैवाः दितेयाया उन्तममच्रं उत्तमायाख प्रथमम्‌ एवं प्रगाथधमः छता भवति ॥भ॥ प्रस्तावप्रतिद्धारणिधनानामक्ञरपरिमाणध् सवं यथा- योनि Frente छन्दसेष्वनादे ste ॥ ६ ॥ श्रयं कन्तेव्यानां विधिरुच्यते प्रस्तावख्च प्रतिषहारश्च निधमश्च प्रसावप्रतिशहारणिधनामि तेर्षां प्रस्तावप्रतिहारणिधिनानामल्रपरि- माणं सर्वच सर्वेषु सामसु वेकन्देषु यथायोनि fara यया- योनि कात्‌ इल्येतदुक्रं भवति वैन्दसेषु श्रादेशादन्यच WET परिमाणं यथायोमि क्थात्‌ श्रादेणा यथा दिपदासु वारवन्तोयसख सप्तानां साने चत्वारि इदे चतुष्षौ' इ एकमित्येकपदायाम्‌ ॥ ६ ॥ यस्यार्चिकमुदात्तानुदात्तं TCT SAT यस्य सामिकं तत्‌ AAS यथा पेष्कलस्योत्तरयेोर्यथाद२रविदेर३समा२२२््‌- जोश्ददिति MAMAS यथाविदे२९१११समासुरजो- ३११दिति शाण्डिल्यसलत्सामेदम्‌ † ॥ ७॥ * ब्रादह्यायशाय्प्यवम्‌ | † ग्राद्यायख नतेन सूषदयं कतम्‌ | [5.९.११ धे तद्धने | BRR agama श्रावचिकसुराज्ागुदात्तम्‌ खचि भव श्रावक ag- YA तत्ामकालेऽणदात्तं यदृ नुदात्तं तत्ामकालेऽपयनुदान्तं तद्गृढमिद्य यते यञ्च सामिकमुरात्तानुदात्तं aang यथा पेवष्कल- स्ये तरयारित्युदारणसुक्र गू टं धानश्चणयसख were शाण्डि- खस्य ॥ 9 ॥ ऊनाक्तरोषुं पादे्वन्तरापधिधं शाण्डिल्यो यथाग्रेस्लिणि- MATS ARI RATATAT गोभिरा३२९८बा२२देअ९३९ त्ारेसोारेमा>दू ?३२३ग्धाभिरा०३२८वा३२३अ २२३ रेसं द क्तरसधात्‌*॥ ८॥ ये ऊनाक्तराः पादास्तेषु सामकाले श्र्रापधःनं मन्यते शाण्ड़द्ः उदादरणसुक्रं तदेतद लरसधा विल्युश्यते ॥ ८ ॥ अनुपधिन्धानश्जञप्यः † ॥ < ॥ श्रतु पधानमक्तरस्य धानश्प्यो मन्यते उदाहरणम्‌ ॥ < ॥ _ METIS AR ALMATY STG MY RR: मोर्‌ द दरश्ग्धाभिराउवा२२२त्ता२६९९९स्त्पद सधातु † ld oul एतत्परखधाविल्य्‌ च्यते ॥ ९०॥ | पाङ्तस््रानुटुषु fend पदं देधं व्य दे्ययर्षभस् शाक्त रस्य चतुर चषरशः ‡ ॥ १९ ॥ # ाद्यायसओेनेतेन खबदयं हतम्‌ | { आाद्यायमेन खवदयेगेकखनं छतम्‌ | t गाद्यायमेोट्प्येवम्‌ | ५२४ व्ाद्यायनीये [७.€.१द] पडक्यलर पडकः तस्य MEH साः श्रनुष्टख॒ गोयमानस्य दवितीयं पदं द धं yea हिधा भजेत्‌ पश्चपदासम्यरथे चतरक्र- BATA चतुर क्षर शः यथा WAY घ्राक्रर खानुष्टष्य WIAA पवस वाजसातय TAATS ॥ ९९ ॥ and यथा weft वृतोष्बष्टात्तरं चतुर र ऋ* ॥ १९२॥ | CTEM Bat seaty गोयमानस्छ ठतीयं पदं देधं बुत्‌ Herat चतुरच्षरश्च पश्चपदा सम्पदथ॑मेव यथा संछृतिनः परौ ताषिश्च तासु तमित्य तासु गोयमानस्य ॥ Ue I येने यान्यभ्यासेनान्यकन्दः सम्पद्यते यथा गेोरोविते- दले ard चेककुभवैखानसे तदापन्नेषु गेतमसादागवा- वनभ्यासम्‌ † ॥ १३॥ येत उत्यन्नावित्यथंः यानिसामानि wate गोयमानानि इन्दोऽन्तरं सम्द्यते यथा गरौवितैदले"गायव्यां गोयमाने श्रग्या- Vargas erat तथा श्रोणि गौयमानमभ्याशैन AAEM सम्ब- ga जककुभम्‌ shale गोयमानमभ्यासेन तोयं सम्पद्यते एतानि ञरोवितादोनि चथा Waa डन्दःखापदयन्ते यथा गेारोवितादले पुराजित्यान्तेककुभन्वमङ्गप्र्ंभरिषायां वेखानसमभिभरियायान्तदा * ्राद्यायणोये fama fe | † REAM aT aa | [७.९०.द शओेसद्धतर | ५२१५ जातमसादौगवाचार््यौ ward मन्येते श्रमभ्यासेन तङृन्दश्रा- Ufa: ॥ ९२॥ मशका गाग्योऽभ्यासं मशको गाग्थौऽभ्यासम्‌* ॥ VS ॥ मशका गाग्योऽग्यासं मन्यते कसमात्‌ उत्पत्तिकाऽयमपूषौ धम॑- Wat स कथग्डते वचनान्निवत्तेतेति ॥ ९४ ॥ इति सप्तमस्य मवमी कण्डिका | AY दशमो कण्डिका | उपास्थानेव्वन्यानि निधनानि+ ॥ ९ ॥ दह श्राज्नायन्युतिग्यासमुक्थभ्ाखाच श्रान्नाये उपा निधनानि पद्यन्ते शयुतिम्त॒ wags तथाद्येतखाङ्कारूपमिति तथाच दडा- वचनात्‌ भवतोल्ये वमुक्ता श्द्धापासदारणएतेमापाद्यते तत्किमेष विकल्पः श्रय प्रत्याश्लायः समुशय इति एतस्मिन्‌ संश्रये श्रय- माचा श्राह उपाखानेव्वन्यानि निधनानोति श्रान्नायिकोनामु- पानां खाने प्रथोगे श्रन्यानि निधनानि Gd खरानादेशे तथा खराणि स्युः+ ॥ २॥ येषां निधनानां सरा नादिश्छते तानि यत्खराणामृपानां खाने oferta खराणि स्युः ॥ २॥ TST चानाद्‌ श* ॥ ३॥ * दाद्यायेप्प्येवम्‌ | wee शाच्यायनीे [७.१०.६)] CVI च GSAS श्रादेशः PARMA चशब्दः खरानुकषेणणाथेः कथं यत्रा उपा तत्रा इडा भवति ii 2 | अध्या AIST ॥ ४ ॥ WSU स्थाने तु श्रष्यद्धंडा खात्‌ श्रय तुशब्दः किमर्थम्‌ उष्यते, श्रद्धा पानामरद्धंडा ॥ ४॥ च्रात्यत्तिकः खरः † ॥ ५॥ SH स्लराणादेणे तथा खराणि स्युरिति एवं ara श्राह श्रय द्धंडानामेत्यत्तिकः खरः स्थादिति ज्रेत्पश्तिकः पाटखर दूत्यः ॥४॥ खःकाशोते। ॥ ६ ॥ उपायाः ATA खः शब्दः स्यात्‌ BATA ॥ ६ ॥ देषोदाससज्ञानयोख+ ॥ ७॥ देवादासस॒न्ञानयाख साखा: उपायाः BTA खः शब्दः स्यात्‌॥७॥ BTS च पुवेः* ॥ ८ ॥ खः ve चाङ्गिरसे इ उपे मध्यं पठिते तथोः पूवस्य खाने खः न्दः स्वात्‌ ॥ ८ ॥ उत्तर इति गेतमधानच्प्या* ॥ < ॥ ` गातमधानश्चप्यावाचाथावाषतुः SAT: खः WE: स्यात्‌ खः Ww दूति ॥ ९ ॥ * ओाह्लायमेटप्येवम्‌ | T बाद्यायशेन उ्चद्धयेनेकङवं छतम्‌ | (DB. 0.28] तद्धन | ५२७ अपगवयोरथामथा Ae ॥ १० ॥ AGATA AAT उपायाः स्थाने WAT स्यात्‌ मथा वा ॥९०॥ कामन्तु नानाभिचरणोयेषु वा मथायान्य्र + ॥ ९१॥ कामन्तु क्रतुषु नाना BAR स्याताम्‌ श्रभिचरणयेषु क्रतुषु मया वा स्यात्‌ wan परिभाषितम्‌ श्रन्यत्र श्रया स्यात्‌ श्रभि- चरणोधेषु वा aan सिद्ध भवत्धन्यचाथेति तत्किमिदमारण्यते अन्यवायेति उच्यते यदि नारभ्यते ततोऽन्य विकल्पः स्यात्‌ ॥ ९९॥ जागतस्य सोमसान्न इन्र दव TAY TAT २२१९१; र्य दव दस्यु TUT २२९९९ THA सुवञ्चो९९९९९ निन्र- द्व दध्यु TAT ९२९९९; खयं TF TAY TAM AF न्‌ सुव्मो९२९९१निति वेर दव YVTST BATA दस्यू TUT RRL LA TIM ९३९९९ निति वेन्द्र TA दस्यू TAU GTA TAY TAU AM TIM २२९९९ fafa at tn १९॥ जागतस्य Srarare sores एतानि यथोदिष्टानि निधनानि fanaa स्यः खरविभिष्टानि ॥ ९२ ॥ कार्तयशे चये विकरपाद यिन्नवे ३२ इ ३९ दयिन्नवे RRR Te दरे TAT च्‌ ९२९१९ 1 ॥१९॥ * sree aaa | { बाश्यायगेनमेम BISA कतम्‌ | ¦ जद्यायजेनेसेन खजचयं छतम्‌ | ५२८ areata [७.१०.१८) कात्तयथे साज्ि उपायाः Bra साखा मध्ये तावच्योा fan: खः एते यथाखाताः खरविकल्याः ॥ ९२ ॥ एवमवोत्तरस्मिन्निधने* ॥ १४ ॥ एवमेवेत्तरसिन्‌ सान्नाऽन्तिके निधने चया विकल्पाः स्यः ॥९४॥ गायचस्य पटेन प्रसावः सवंच* ॥ ९५ ॥ उक्तं सवेसाश्नां पञ्चत्वं साम्प्रतङ्गोतिविधानसुच्यते तदिधिद्पुराद गायचस्य पदेनेति तत्किमिदं गायनस्य शास्वेण गोतिविधान- मुत्द्यते उच्यते तद्धि गायत्रं wre उत्पन्नमविशेषेण नचेदं Thiel समान्नाये पठितं तद्ययान्धकारस्थो घटः विद्यमानोऽपि wa प्रदौपान्नोपलभ्यते एवमिदं साम विद्यमानमपि ते शाखान्नोप- लभ्यते साऽयमाचाय्यी द्योतनार्थं शाखमारभते गायचस्य पदेन प्रस्ताव सवेति गायत्रं साम तस्य पदेन प्रस्तावः सवज TEA गोयमानस्य ॥ ९५ Ul अष्टाक्तरोणेति धानच्प्यः+ ॥ VE ॥ ` UTA श्राचाय श्राह Wey गोयमानस्य गायचस्छ TTI प्रस्तावः स्यादिति सवच प्रकृतम्‌ ॥ ९६ ॥ तथा पुराणं ताण्डम्‌+ ॥ १७ ॥ यथा श्र्टाच्तरेण प्रस्ताव दति एवं -पुराणन्ताण्ड' ताण्डकमेव ताण्ड ये ब्राह्मणावेदास्तान्‌ पुराणस्ताण्डमित्युपचरन्ति ॥ ९७ ॥ तस्य निदशंनाथं गानं गायचीषु* ॥ ९८ ॥ * ्राद्यायणेप्येवम्‌ | [७.१०.२१| BUTE | ५२९ तस्वााचरपरलावस्य निना गायत्रीषु दृष्टं यावता देवता- ध्याये पठति श्रथातो गायजमाग्रेयं vz भवति देवतानान्बर्षी्णं वा avafear वा प्राजापत्यस्य साम साविचौ गेयं wart aa सवितुबैरेणियिम्‌ इति fee सति पादिके प्रस्तावेऽपि विकषण- मनन्तोत्य्टाच्रपरस्तावानां ज्ञापयति ततः ख चसुत्छारयति ॥ ९८॥ उपासे गायता नरो ₹ मिति MATT उपासने गायता नरो ह इति शाण्डिल्य उपासे गायता नरा ३ इत्येके* ॥ १९ ॥ खचकारेऽपि गायजोष्वेव निदश्ेनाथ गानं दरयति तच wera- स्तावदुक्रः ॥ ९< ॥ NAAM मनसा तु खभक्तिमोाद्धारं तथा खर वाचा गायेत्‌ † ॥ २० ॥ Wags यः शेषस्तसुङ्गाता ब्रूयात्‌ मनसा तु Quai ध्यायेत्‌ SE तथा खरं यः खरः शेष श्राख्नातस्तथा खरमेद्धारं वाचा गायेत्‌ ॥ Re ॥ पार्वमानायेन्दाश्वादददतयेकाव्रदमिदेवार TART राक्षा दत इत्यरा* ॥ २१॥ उक्रन्ह्या ट द्यमिति AT MST उच्यन्ते पादवमानायेन्दा- ० AN * द्राद्यायण मतेन BAA कतम्‌ | † गराद्यायखनतेन STAT Raa | । 9 >| ५३० लाद्यायनीये [9.48.8] दवादेदेदल्थेकादत्‌ श्रभिदेवाम्‌ इया ददृत्यपरा दितीया श्राइत्‌ लादत TAIT ठतोया एता शरारत दति । er Ul पुवोवावगाववनदेाविति धान्छप्यः+ ॥ ९९ ॥ दिरवनदेद्धिं इयात्‌ दतौयमिति तत्कस्मिन्‌ श्रवनहं स्ति उच्यते थे पूर्वीवावर्गेष ताववनदौविति धानश्नय श्राचाययौ मन्यते Maat एव Baa: ॥ २२ ॥ मध्यमायामाठृति दै सभो क्यात्ताववनहाविति गेो- तमः २३॥ जतम श्राचाय श्रा या मध्यमा श्राटत्‌ ARITA सोभ कुय्धात्ताववनदौविति tl २२ ॥ APTS इया २२९२ इति+ ॥ २४॥ दत्युदारणम्‌ ॥ २४ ॥ इति सप्तमस्य दणमी कण्डिका | श्रथ URSA कण्डिका । ज्यायसि छन्दसि प्रथमायामावृ्यावपेदत्तमं पदं शिष्ा# ॥९॥ ew तस्य faci गानं गायचोख्विति तद्यदा ज्यायसि -- eee eee # sTHaa saa | [७.१९.५। | ` मेवद | ५२९ छन्दसि magrad तदा योसावावापः तं भ्रथमायामादत्यावपेत्‌ तावद्‌ावपेद्यावदुन्तमं पदं शिष्टमिति ॥९॥ अष्टाक्षरमिति धानच्जञप्यः+ ॥ २ ॥ WAY श्राचाय sre च्र्टाक्रं fag saga प्रथमा- यामाटल्यावपेदिति धानज्ञष्यस्याष्टाक्तरः प्रस्तावः यच पुनः पदेन प्रसावसजानलमं पदं frat २॥ Wy CANA gary शिष्ठा feat ब्रूयादू"दआद२ afa* ॥ इ ॥ : SMASH प्रथमा रेतस्येति तस्या रेतस्याया BE’ या श्रन्याः स्ताचोयास्तासु दितोयाया area: wg wat fag दिद्धारं FAR श्रादेदद्ति सरटत्‌हछृष्टमाकारं FATT ॥ 2 ॥ ay रोतस्यायां प्रतिदत्ता मनसा waa पराखिति गोतमः ॥ ४ ॥ तं feart रेतस्यायां प्रतिरत्त मनसा ध्यायेत्‌ ow हदिङ्गरो व गायचस्य प्रतिहारः स मनसा ध्येय इति परासु सताचयासु ऊं रेतस्याया न मनसा ध्यायेत्‌ एवं गोतम BATA मन्यते ॥ ४ ॥ पराखेवेति धानच््ञप्यशाण्डिल्य* ॥ ५॥ WITHA (SS GIA aed: पराखेव साच्मेयासु fee प्रतिहन्तौ मनसा ध्यायेत्‌ न रेतस्यायामेवेति एवशब्दो नियमार्थः ॥५॥ * जाद्यायणाध्प्य वम्‌ | ARR eraraatta (७.११९.९१०) रथग्तरवणायां चत्वाग्य्षराण्यमिषटामेद्वाभा इति शा- ण्डिलल्य भम इति धानश्ञप्यरूषश्रच्चाभिष्टाभेत्‌ प्रथमं WAC लुप्तमिति* ॥ € ॥ उक्र रयन्तरवरौत्तमा fagafeertta तसां रथम्तरवषौ- याञ्चतलायल्राण्यभिष्टामेद्धाभा इति एवं शाण्डि ween मन्यते भभ इति त्यलरश्चाभि्टोभेरित्धेवं wage area मन्यते प्रथमं Wat लप्तमिति उक्र प्रथमाच्चरलापन्तु TT दति aA व्यच्चरमभिष्टोभेत्‌ श्रलापे चतुरच्तरमिति ॥ ६॥ ड २३ दरति fac † ॥ ७॥ तसां रथन्तरवखोयामेवमेकालरा हिङ्ारः स्यात्‌ उक्रमविर्ट- feartf ॥ ७ ॥ . दादशाक्तराण्यमिषटोभेदन्ठुभि † ॥ ८॥ यदि veneer श्ररुष्टप्‌ भवति ततो दादज्रा्राष्यमि- STATS ॥ सेच चत्वारोति शण्डिन््योयथ चे चान्त FATT ‡ ॥९॥ शाण्डि war श्राह सवेचानुष्टमि चलायकल्लराश्छभि्टो- भेत्‌ ATHY ब्रूयात्‌ ॥ < ॥ OM RAT RAR Ze AI ee नि + आद्यायसेनेतेन खषचतुषटय छतम | + ओाद्यायणेप्रप्येवम्‌ | † आद्यायबीये छेदवि शये fewer fe | [७,११.१५] धोतद्ते | ४५३द्‌ उदाहरणम्‌ ॥ ९० ॥ आकार ATTA द्ध॑म्‌+॥ १९॥ MATIN य्या श्रतं मन्यन्ते तमाकारं Ve Fars मन्यन्ते ॥ ९९ ॥ अवखरोदिति ATTA: AT श्लार आ २९१९१ 1 ॥१२। wretch श्रवखरान्तं कख दित्येवं urea aera मन्यते श्रव श्रधाभावे लारतादश्रा२१९२९दत्येतत्खरं FATA ॥ ९२॥ नो वा दति गोतमः † ॥ १३॥ गातम श्राचाय श्राह BAT वा Lala FATT ॥ U2 A ba दूत्येके ताता Al इत्येके † ॥ १४॥ एके श्राचाथा इत्य वं मन्यन्ते BAT श्रा इत्येवं FTA ॥९४॥ काम्यानां निधनानां किञ्िचिकोषंनुत्तमस्य sac स्थाने कुय्यादिति गेतमः ‡ ॥ ९५॥ दूह काम्यानि निधनानि पठितानि गायचस्य इडा प्टकामाय निधनं कुवादिव्येवमादीनि तेषां काम्यानां निचनानां किञ्चिखिक- षन्‌ यदुत्तमं Pat वाचा यस्िन्‌ द्धिः क्रियते तस्य खाने तत्काम्यं निधनं कुथा दित्येवं गतम श्राचाखी मन्यते ॥ ९५ ॥ * डाद्याययेभेतेन खवद्धयं छतम्‌ सच fare छतः | † ग्राद्यायसेन खथदुयेनेकदनं छतम्‌ | † ग्राद्यायगोप्प्येवम्‌ | ५३४ लाद्यायनीये [७.१९९.१९९] अभिदेवा CATA २२२२२ इति वा Varad समाप्य Ng Vat वा प्रकारण सवौग्टचं समाप्य तत उकारस्थाने स्य; ॥९६॥ अविकारेण सवं गत्वेति धानच्ञप्यस्तान्याकारस्ानेषु स्युनिंधनत्वेन डि चोद्यन्ते † ॥ १७॥ UTS BTA श्राह श्रविकारेण सवै गायं गोला योा- ऽसावाकारोनिधनवेन चादिताऽनेकप्रकारः तस्येव खानेषु खः तानोडादनि काम्यादौनि निधनत्ेन fe Great few: कारणे- vem: santas Wet तस्मात्तानि निधनसयैव प्रत्या- खायिकानि॥ ९७ ॥ अछतलक्तणचोदनाचोत्यत्निकखराणि+ ॥ ९८ । श्ररृूतलच्षणानि Wert wearau इडां पश्टकामायेति तस्माद्यो यस्य चेात्प्तिकः स्रः तेन स्यः श्रथवा wes लणचाद- मानि॥९८॥ छतखरन्तु निधनं तस्य चोद्यते वणेविकारो यथा रथ- न्तरस्य गायत्यः † ॥ १९ ॥ तुशब्दः पूपकतनिद्त्यथंः यदुक्रमौत्पन्तिकस्वराणि स्युरिति तच erat weave निधमं ware व्धविकारश्चा द्यते श्रषतरविकारः * जाद्याययोयप्येवम्‌ | ~aRa † ाद्यायण मतन BAT छतम्‌ | (७.१९.१| BITE | ५३१५ यथा रयन्तरस्य गायचीसामसु गीयमानस्य aut विक्रीयन्ते न खरः ॥ ९९ ॥ | तानि सवच स्युरनारभ्योत्‌पत्तित्ान्गायचस्य* ॥ Re ॥ तानि खवाणि काम्यानि निधनानि सर्व यच यच प्रयुज्यन्ते गायत्रं TA तच्र स्युः यस्मादनारग्यवादेनेत्यन्नानि ॥ २० ॥ वदिष्यवमान इत्येके तद्धि विकारा नातिक्रामन्ति यथा CAA रथन्तरवणें धुरा सामान्ताः † ॥ BQ एके श्राचाग्यो मन्यन्ते एतानि काम्यानि निधनानि गायचस्य विकाराः ते बहिष्यवमानं नातिक्रामन्ति यथा Tae रथन्तरवणे UTE सामान्ता इति ॥ २९॥ बददिष्यवमानसंयोगस्तु तेषां न कामसंयोागः+ ॥ २९ । gue: wary: waa स्यः काम्यानि निधनानि aaa waaay warn काम्यानि तस्मादेते विकारा- ` स्तेषां बरिष्यवमानेनेव संयोगः काम्यानान्त्‌ निधनानां eer क्रतुना संयोगः तस््रात्तानि यावत्रयोगं गायत्र स्धरिति ॥ RR I इति सप्तमस्य रकादणशी कण्डिका | AY STA कण्डिका | . गोतिविकारो गायचस्य धुरः* । ९॥ * sree aay | † आद्यायसेनेतेन BATS छतम्‌ | ५६९ लाद्यायनीये [७.१९.४.] दह ATAU प्रजापतिरकामयत बड़ स्वां प्रजायेयेति स एतां रेतस्याग्टच साजा प्रयच्छनाम गायदिति भूयते चिरदगटातोव्य- तदादिभि्निंधनविशेषख सदिति wearer धरो निधनमिति aad संश्रयः किंमेतद्धूगोनं सावंजिकमय कस्िंखिदिनिविशमिति साऽयमाचायः श्रास्वमारभते गोतिविकारो गायत्रस् र इति या एता रः श्रयन्ते ता एताः प्रत्या गोतेविकारः ॥ ९॥ स्ताचोयानुखूपयेोज्ौतिषटोमस्ाज्येषु च नान्य» ॥ २॥ स च विकारः स्ता्ोयानुरूपयेाभवति श्राच्येषु च ज्योतिष्टोमख waa क्रतुषु न भवति ॥ २॥ रोतस्यायास्लिश्क्षातोति ब्राह्मणं भवति TRAE TAR मानायेन्दा ₹ वा RRR TH BI TATA: स्ाजोयायाखिरदरातोति एतत्‌ ब्राह्मणं भवति या प्रत्या गोतो प्रथमा श्राटत्‌ पादेदर्वादेदरमानायन्दा दवा- ३९९ दति एतस्यां जिसदरहणं तं तदनेन गोतेना्ारितमेव ॥ द ॥ TAIT FAM दे ATA WAN व्यतिषजतोति जाह्मणं भवति मध्यमस्य च पदश्योत्त मम्‌ AAA च प्रथम- माथवाणो अशिश्राद्‌ २३२ युवन्देवा AST ३३९३९ ¡ । ४। तस्या TATA, या उत्तरा तस्या avast संज्ञा वयावहारिको * Team aaa | Rw * ° † ब्राद्यायणेनतेन इषचतुदधयं छृतं । [०९.१२.९८] मतस्ने | ५६७ मायं SCT WEN: TAT ब्राह्मणं भवति awe Wet व्यतिषज- तोति CATE BHP कः पुनस्तयोाग्यतिषङ्ग एति wawrceaa मध्यमस्य परस्य उनलममलरं उत्तमस्य WA प्रथममक्षरं एतया- व्यतिषङ्ग: साऽनेनेषाचखारित एव ॥ ४॥ Fagan at बलवदिबोरसेव गायन्तोति ब्राह्मणं भव- fr St RAE TT Raz AT BAY यशमवार्तार् दश राश TH Re AT AAR TT 2 धा VVVezse i YI TAT गायत्बा या THT aitarweafafafs सुजा संव्यवदारिक्ये तस्या ब्राह्मणं बलवदिव उरसेव गायतोति विकार उच्वारित एवानेन ॥ ५ ॥ | उन्माद इ AA द्यातयतोति ब्राह्मणं भवति † ॥ ६ # तश्चा एवं ब्राह्मणं उनमख wes इ Wet चातय- तोति ।॥ & ॥ ये wa दिद्धारात्ते fat यादिति गेतमः † ॥ ७॥ खे हिङ्धारादृषं geet ते निग्रुयारि्येवं गतम श्राषायी मन्यते ॥ © ॥ र. षाधा दति WAST † ॥ ८ ॥ षाधा इति धानश्नप्य ATTA मन्यते षाधा Tala Wet जिश्रुयादिति एतत्‌ यातनं निवैचमम्‌ ॥ ci ARAN * ओाह्यायखेनेतेन GACA छतम्‌ | + ग्राद्यायओोध्प्येवम्‌ | ¢, t गाद्यायशेब तेन SACs छतं | (८.4.२१) RTT | ५८३ रामनौव दशाः स्यः यथा गोावन्धनाभि दामानि तत्रकाराणि स्यः तेवां वाससाम्‌ रएकैकस्मिन्‌ पाञ्च ate श्रन्यपाश्चं ठषमिवि दशासख्यादषम्‌ ॥ २९ ॥ , ॥ । दे द्वे दामनो इति दे दे एककस्य वसनस्य दशे स्या- ताम्‌+ ॥ २९॥ डे दामनी इति नाद्मणम्‌ एरकस्य वसनस्य इडे a स्याताम्‌ om af: पाशं चेति॥२९॥ द इ उपानद्ाविति छष्णः कणिन्य इति शाण्डिल्यः † ॥ २३॥ | | दे इ उपानाविति ब्राह्मणं ताः weer: वर्तः स्युः उपानः कणिन्यः aut श्रासां विद्यन्त इति क्न्यः ॥ ee ॥ याः काशचेति धानच्प्यः † ॥ २४॥ धामच्प्य श्राचाय श्राह याः AMINA: स्यः श्रनियमोा ae HEAT ॥ ९४ ॥ दिषधदितान्यजिनानोति पूवेभ्यामजिनाभ्यां व्याख्या- तानि* ॥ २५ ॥ दिषंडितान्यजिनानोति ब्राह्मणं तान्यजिनानि पूर्वाग्यामजिनाभ्यां + ाद्यायमोर्प्येवम्‌ | † गाद्यायसेन GIA छतम्‌ | ५८७९ arate [८.६ a. ] वयास्थातानि arafaat दाभ्यामविभ्याभेकैकः क्रोतः खान्तथोः We संहिते छष्णबलकत श्रजिने स्यातामिति ॥ ९५ ॥ तच्चेतरोषामेकेक आद्रो्य ene wry चय- Rayan गृदपतिमभिसमायन्तीति Wee ॥ २९॥ यथेतद्कं बलृकान्तानि दामतूषाणोतरेषामित्येतदादिं यथ इतरेषां ब्रात्यानाम्‌ एकेक श्रादरेत्‌ चयस्तिंशतश्च उक्तं संख्यामाजे च efau गाव इति aafaan गटडपतिमभिषमायन्तीति यद्राद्यण- मेवा ॥ २६ ॥ ते चयस्ि्शत लविग्भ्यो TF † ॥ २७॥ ते weafaqen aren यास्ताः जय स्तिंश्त श्राइतासा खलिग्‌- भ्या द्युः ॥ RO ॥ Tea ब्रा्यधनानि ये Tes अविरताः सयु Wars वा मागधदेशोयाय यसमा एतददति तसिन्नेव जा नायन्तोति दाद { । Se ॥ maa ब्रात्यधनानि दयुः उष्णोषञ्च प्रताद रेत्येतदादीनि यानि ग्टदपतिना हतानि बलुकान्तादीनि च यानि ब्रादयैराइतानि एतानि सर्वाणि ब्राद्येभ्यो ॥ श्रश्वस्वामासु प्रत्यच्चमेव शब्दं प्रयुश्नोत देवतास्धानानि न्याखा- नयक्रानि किमुदाहरणं सोमातिरेकादिति॥ २॥ देवशब्द' सर्वच वजंयेयुः+ । ३॥ उक्र खखानाखिति देवशब्द सवच THAT: ॥ २ ॥ ता देवे मोमिचस्येत्येते दाता यश्च मोयन्जस्येति ्युरिन्द्रिति सोमम्‌ † ॥ ४॥ ता ear मदहोभिचरस्येत्येता wel एवं ब्रूयात्‌ डता यक महोयन्स्धेति Grae इन्दुरिति ब्रूयात्‌ नरु मशकेन खक्साम- zai पटितमेवो पव्यस्यानिरुक्रं मशकखास्य प्रमाणं तत्किमिदं सुनरा- * -डाद्यायेोट्प्येवम्‌ | † जाद्यायेनेतेम area wea | [८.९.८८] RAS | ९०९ wad द्‌उतनमधेयानि परोक्त त्रूयुरिति उच्यते नेतदानिरुक्यं केवलं सोजाणि भजते प्रतिस्तातेषु चानिरुक्य' भवति मददादिषु च यज्जुःषु तद्यदीदं नारभ्येत ततामददादोनां यजुषां कथमानि- aay गम्यते एवभेव स्ताचेव्वपि डता देवो मरोमिचच्येत्येतौ शब्दौ wart पटिति तथोस्तावच्छन्दान्तरं विधेयं तथा यश्शब्दस्य विभ- क्रयन्तरं विधेयं तथा शत्यां समदेवशब्दयोः परोक्तं कल्पयितव्य aa क्भिषु च urate कल्पयितय्ं स्तामवशादपि श्रधिकद्रव्य Waid च द्रव्यान्तर शाऽयमाचाय vata खचमारभते ॥ ४ ॥ आदिष्टा दक्तिणा ब्राह्मणेन, ॥ ५॥ ब्राह्मणेनादिष्टा efam यावम्‌ यस्य चेति श्रश्रः zat दक्षिण स द्यनिरुक्रः स ब्रह्मणे देय दति ॥५॥ दतरेभ्यश्च किञ्िहव्यात्‌*॥ ६ ॥ Tate विगभ्यः किञ्चिद्यात्‌ चशब्दः weeny: ब्रह्मणे aa दद्यादितरेभ्यख् किञ्चिददादिति किचिश्छब्दाक्रम्‌ ॥ ६ ॥ ऋतपेये तस्य द्वाद शदोक्ञोपसद इति fra उपसदः ion wana पठति तस्य दादश्दौक्तोपसद दूति तच श्रसमश्रुतेः Dawe fara विभ्िनिरि fra उपसद इति नव ear दति सामथ्यौस्सिद्धम्‌ ॥ | घुतत्रना भवतोति यथोत्सादं दो क्स प्रा्नोयात्‌+ ॥ ८ ॥ * द्राहयायमेाय्प्येवम्‌ | ष्‌ ६०२ ज्ञाद्यायमीये (८.९.१२) धतव्रता भवतोति ब्राह्मणम्‌ CASTS चावदु्छाइन्तावत्‌ चतस्य MATA यावता रौरं नापरष्यते ॥ ८ ॥ उत्तरोत्तरेण काण्डनोपितोति FAT TITS IT ofaara: प्राप्नोयादिति धानच्छप्यः* ॥ < ॥ उन्तरेखोत्तरेण काण्डे नेतीति ब्राह्मणं यत्रायं संशयः किं काण्डमिति शषाऽयमाचाथस्तद्रवोति एथगुपसतल्छङ्गणिपवेभिः भ्रति aa: भराञ्नोयादिति एथङ्गानेत्यथेः उपयत्‌ खङ्गुलिपवेभिः प्रति- लतः उपरिष्टादारग्य चुतं प्राश्नीयादिति एवं wre श्रावाख श्रा श्ङ्गणिपवेसु काण्डशंज्ञा ॥ < ॥ RFA पथक्‌ पवेभिः सवान्देशारश्चमसा मिताः | SAAC शेचिवुक्तिः* ॥ ९० ॥ शोचिटकिराचायथ श्राह VATS aa पवेभिः ष्रयङ्ाने- aye: सवौन्देशान्‌ प्रति चमसा मिताः स्यः CHAT ATIC एकै- कञचमसा मितः स्यात्‌ ते खमसेरतलेभेः प्राश्रीयादिति ॥९०॥ परतिलामैरिति शण्डिल्यः* ॥ १९॥ ्राण्डिद्ध श्राचायय are तैः प्रतिलोमः प्राश्नीयादिति ॥ ९९॥ RAHA प्रसरन्तीति प्रलयतः सदा भक्तयिष्यन्तख देव सत्यानि बरयुरियं भूमिरसावादित्य इति* ॥९९॥ # द्ाद्यायगोप्य वम्‌ | [८.९.१६ STS | ९० ब्राह्मणम्‌ Wada प्रसप॑न्तीति तदुच्यते सदः प्रतिगमन विव- emanate wefan: प्रस्प॑णकाले भलणकाले चेत्येतदुक्रं भवति aga सत्यानि तदेवानधिृत्य साधारणानि ब्रूयुः इयं श्मिः श्रषावा- fear waft नचचचाणि oat चन्द्रमाः उदेति प्रातरादित्यः एतान्य- व्यमिचरणामि ॥ ९२॥ TM देवताख्चमसेरिज्येर ए स्तत्‌ पोतवद्भत्तमन्त्रानूदेयुरिति MAS ye ॥ १३ ॥ या देवताञ्ममेरिज्येरम्‌ ताभिरेवताभिस्ते चमसाः पोता भवन्ति तस्मात्पौतवदेव भक्वमन्त्ानेबुरिति तपेयलात्‌ एवं शाण्डि श्राचाय्यी मन्यते ॥ २२ ॥ अविकारेण तु नाराशरसानाम्‌+ ॥ १४ ॥ नाराशंसानां चमसानाम्‌ श्रविकारेण भक्तमन्लः स्यात्‌ ॥ ९४ ॥ सोमचमसो fata स्यात्तसिन्दि चमसं प्रमा- णम्‌ 1 ॥ १५॥ ब्राह्मणं खोमचमसे दकिणेति चमसः श्रभिषतस्य सोमस्य पूणः स्यात्‌ तस्मिन्‌ हि श्रभिषुते शमे wad प्रमाणं यद्यनभिषुतस्य ge: स्यात्‌ तच चमससंन्ना खात्‌ ॥ ९१५॥ तं मध्यन्दिने THAR: सदान्नयेय॒जं यु खास्य ते देय दति हि ब्राह्मणम्‌ † ॥ ९६॥ # ्राद्यायकोदरप्येवम्‌ | † श्यायसेनेतेन Ged शतम्‌ | ९०९ चा्यायनोय (८.१०.१ तं चमसं मध्यन्दिने सवननुखोयेचमसेः सह उन्नयेयुः शुङ्यु- चास्य GAY WI ब्राह्मणश्च Bat दय इति ॥ २६॥ तं दक्िणावेलायां पूर्वेणदवनोयमनि्रन्ता वेदेदंक्ति- णेन सदेादविद्धानानि दारयित्वा WA दारा सदः प्रवेश- BAe ॥ १७॥ तं चमसं दक्षिणाकाले wet पूर्वेण प्रदेशेन श्रनिगेम- यन्तो वेदेः युपाषवनोयान्तरेण हला सदा ₹विद्धौनयाच दकिणेन हारयिला पूर्वेया इारा सदः प्रवेशयेयुः ॥ ९७ ॥ सष्टसितेऽन्यत्वग्‌भ्यः faze ॥ १८॥ संखिते warisefa wfame: fafecarfeta ॥ ९८॥ इति eae नवमी कण्डिका | श्रथ दशमो कण्डिका | आदिष्टा Sa ब्राह्मणेन दूणाशस्य* ॥ ९ i चछतपेय om: तदनन्तरं पठितं सप्नदथेऽग्रिष्टो मखस्य दीस- पयायामिष्टौ दादशमानं हिरण्यं ददातीति सामस्श्था zfeur फलाणि शूयन्ते कमेनामधेयश्च श्रुयते साऽयमाचायः सवशः श्रुत्यन्तरं दृषा नामधेयं करययतीति श्रादिष्टा दक्विणा ब्राह्मणेन दूणशस्येति * द्ाह्ट्ायशोप्प्येवम्‌ | [८,१०.५ Baas | ९१०५ कथमादि्ा तस दौक्षणेयायामिष्यौ दादश्मानं feca’ ददातो- व्यत श्रारभ्य यावदष्टाविंश्रतिश्रतमानानि वश्यां वपायामिति ॥ ९॥ एतावन्तय्टाविरुशतिशतमानानोति यच स्याचतुविं ८श- तिमानानान्तावन्त्यष्टाविरशतिशतानि दव्यात्‌* ॥ I यच स्याटेतावन्त्यष्टा विंश्तिशतमानानति यथा इ श्र्टाविंश्ति- शतमाने श्रग्रोषोमोयद्य पथेावपायाशञ्चलायेष्टाविंशतिश्तमानानि प्रातः पावैपायामष्टाविं्रतिश्रतमानानि प्रातःखवनेषु नाराशंसे- च्विव्येतदादि aa चतुविंशतिश्तमानानान्तावन्ति तावत्परिमा- णानि श्र्टाविंशतिश्तानि दद्यात्‌ ॥२॥ RIA VA निष्कानामालङ्गारसतं TATA † ॥ ३ ॥ उक्र wat हतुः खगुद्भा तुरिति wat डेतुरिल्यक्त ॒निष्को- नामालद्धारः HAWS दद्यात्‌ ॥ २ ॥ खगृद्गातुरिति हिरण्मयो स्यात्‌ † ॥ ४ ॥ खगुद्भा तुरिति ब्राह्मणं सा खक्‌ हिरण्मयो स्थात्‌ सौवण्णं इत्यथः ॥ ४ ॥ | Sadia सदयो दुग्धेन पयसा सोमं मिश्र्युः प्रातः सवने Waa मध्यन्दिने THI ठलोयसवने : ॥ ५॥ a ~~~ ~~~ AYA * ्राद्यायणेनेतेन GSI छतम्‌ | क, AN 9 + ाद्यायणन खचदूयनकदअ छतम्‌ | † areata | ६०६ लाद्यायनोये [<.१०.८] श्रस्यानम्तरता वैश्यस्तोमः तच पठति सक्तद्ोऽग्रिटोमस्तख भ्रातःखवनोयान्‌ सोमान्‌ प्रति दुहा ओखति wd मध्यन्दिने दशा ढतीयसवने दूति तच प्रति दुं प्रति संश्रयः तदुच्यते वेश्वस्तोमे स्या दुग्धेन पयसा SLT सामं fare’ Ba: प्रातःसवने सदयो दुग्धे पयसि प्रतिुक्षंज्ञा wea पया सामं मिश्र शयु मध्यन्दिने एतोयसवने दभ्रा सामं मिश्र कुयुः॥५॥ तस्य दाद शर शतं SAU सख वा यथाङ्पाः पश्व - WAS पशव आलभ्यन्ते* ॥ SH तस वेश्छस्तेमख् दादश wi दलिणाः सरस वा arwer विक- wre: श्रयन्तु विथेण यथारूपाः पश्चश्रारदोये gaa श्रालग्यन्ते aga दक्षिणाः खः ॥ ६॥ aaa सोमातिपवितं याजयेदिति+॥ ७ ॥ तीत्रसति यश्च wae ्रधिरताः श्रुयन्ते सोमातिपवितं याजये- दित्यत श्रारण्य तच Ge इष्टाः प्रतीतपदा्थंकाः सामातिपवित इति उच्यते von य TST पापोयान्‌ स्यात्‌ स॒ सोमातिपवित इति शाण्डि- aye ॥ It शाण्डि श्राचाय श्राह KUT यः पापीयान्‌ भवेत्‌ स Arar- तिपवित इति ater दद्रा sae भवितव्य' ae पापौयान्‌ भवति = > STWTea (20 वम्‌ | (८.१६०.९१२ तद्धे | foe स सामातिपवितः श्रतिपवनं नाम श्रसम्यक्‌ परिणामः तस्य सम्यक्‌ सामः परिणतः ॥ ८॥ यः सोमं पीत्वा कदयेत विरिच्येत वेति धानश्प्यः+ ॥९॥ WARY श्राचाय श्राह यः सामं der इदंयेत विर्श्यितवा स सामातिपवित इति वाजसनेय्यपरा शतिः ॥ < ॥ तच भक्लावृताख्मसानवजिघ्रेयुरद्ावाकस्तोचेण स्तुत्वा भक्तयेयुरभक्तयन्त त्विजश्चमरानवजिघ्रन्ति तानकावा- कसय सतोत्रे ASMA द्या † ॥ ९०॥ aa तखिन्तीत्रसुति ये भक्ता श्राख्ञाताः तया gat: तेनैव विधिनेत्यथः चमसानवजिघ्र युः श्रवजिघ्रणमाच' कुथः Haag: यस्मा- दाद sagan खविजचमसानवजिप्रन्तोति तां खाद्धावाकस्य Gra स्तुता भच्येयुः यस्मादेवं ब्राह्मणएमाह तानद्ावाकस्य Ga as यन्तोति ॥९०॥ एव सर्वेषु सवनेषु † ॥ १९॥ श्रनेन प्रकारेण सर्वेषु सवनेषु चमसानां भक्षणएविधिः ॥ ९९ ॥ अभ्यभिसोमानुन्नयन्तोति यानवजिघ्रेयसतेष्वेवाभ्युन्नयेयुः+ ॥ १९२॥ ब्राह्मणम्‌ श्रभ्यभिसामानुन्नयन्तोति तत्‌ यान्‌ चमसान्‌ श्रव- जि्रेयुः तेष्वेव घमः पुनरन्नयनं ad: afm]: पौनःपुन्ये ॥९२॥ * डाद्यायगोट्प्येवम्‌ | † द्राह्ञायमेग्प्येवम्‌ किन्तु तच eefead विशेषो | for लाव्यायनौये (८.६९.९। शतमाशिरः दु दन्तोति धेनुशतं देयित्वा De विभज्य सोमं मिश्रं FIAT वेश्यस्तोमे* ॥ 8 It ब्राह्मणं शरतमाभिरं Teta धेमृनां ्तन्दो हयिला चेधन्तततीरं विभच्य तेन सामं far ag: येन प्रकारेण Aware सद्यो दग्धेन प्रातःसवने waa मध्यन्दिने car ठतोयसवने ॥ ९३ ॥ तस्य तदेव धेनुशतं दक्षिणासलाउ एव दक्षिणा इति We* ॥ १४ ॥ तस्य ange. यदेतच्छतमाभिरं दुरन्तोति तदेव धेनुशतं afaur: एवं fe ब्राह्मणमाद ता उ एव दकिणा दूति ॥ ९४॥ डति रमस्य दशमी कण्डिका | श्रथ एकादशो कण्डिका | यं ब्राह्मणा राजानख पुरस्कर्वोरिन्‌ स॒ वाजपेयेन य- Hae ॥ ९ ॥ तोव्रसुदुक्रः साम्प्रतं वाजपेयेन वाजपेय arate: स उच्यते यं ब्राह्मणः यमिन्युदेशः राजानच Weary ख पुरस्कारा नाम पूजा ASAT WAT सन्‌ वाजपेयेन यजेत्‌ यथोटेशेन free: किमयं यस इति ब्राह्मण राजभिः arma वाजपेयेन यजेते- * द्राह्यायणोय्प्येवम्‌ | [८.११.६। SES | ६०९६ | त्येवं वक्रव्यमासीत्‌ उच्यते तैत्तिरोयके aia: ब्राह्मणक्तज्िययो रेव वाजपेयो म वेश्वस्धेति यथा एतस्मिन्‌ कल्यकार श्रा वाजपेयः शरदो वेश्स्येति साऽयमाचाथ एतं विधि Seabee MAA ॥९॥ तस्य पाणमास्यां SAAT चयोदश दो क्ताः BW il २॥ तस्य वाजपेयस्य पौणमास्यां Afsar अयद Sra भवेयुः ॥२॥ सप्तदश Te ॥ ३ ॥ BATH वा STAT भवेयुः ॥ २॥ अमावास्यायां दौक्ित्वा मासमिति गोतमः+ ॥ ४ ॥ गोतम श्राचाय AME श्रमावास्ा्यां दोचित्वा मासन्दोक्लाः स्यरिति॥ ४॥ | संवत्सरमिति धानश्ञप्यः षड़पसत्कश्च साग्निचित्यः स्या- दिति) ॥५॥ WARY WUT WE श्रमावास्यायामेतदटोक्तित्वा संवत्सरं ger स्युः षड़पसत्कश्च खात्‌ ाप्चिचित्यचेति षड्‌ पसत्क इति नियमः ॥ ५॥ ` पाट कान्‌ सामान्‌ ज्योतिषटोमतन्ते रूपयित्वा तेज्धीति- छामादिभिसतदववेतेः संवत्सरं पूवंपकतेषु यजेत sates पूव व~ -~----- See, * ग्राद्यायखोग्प्येवम्‌ | HAW † Rreraaaay सद्य waa | 39 ९१० लाद्यायनीये [८.११.€] Te वाजपेयेनेष् तेरोबावृत्तेरपर ए संवत्सरः ते यथेतसादद- fer: Ge ॥ ६ ॥ दरदं प॒रसात्‌ तथापरिष्टाशास्य वाजपेयस्य विधामसुच्यते wien स्तामान्‌ च्योतिरोमतनग्े कल्पयिता freed लिंशान्तान्‌ तम्तखलशसुक्रं तव्य १तिष्टामारिभिख्यपतिामेजेव wad: det yarey यजेत प्रथमे gars व्यो तिष्टामं शला fara gare उ्योतिष्टोमतग्छे feed कल्पयित्वा तेन यजेत एवमेतेर्षां पाटिकानां tt तस्य WIA ब्राह्मणं दग दश चमशमभियन्तीति यत्‌, श्रभि- यन्तीत्यस्य पदस्य ASU; WATS ॥ २॥ GAMUT उद्गाठचमसं भक्तयेयुः षड्धान्ये* ॥ > ॥ सुब्रह्मणयः चतुथी येषान्त दमे खुब्रह्मण्यचतुयोः ते उद्गातारः GAPUIGUl उद्गाढचमसं भक्षयेयुः TET ब्राह्मणः यदेतद्रा- * area eae | ९२8 ergata (¢.2.€] WU Wen चमसमभियन्तो्यश्चायमथेः दश्च दश॒ We मत्त यन्तोति त क थमेतङ्गम्यते श्रभियन्तो्युक्रे भच्चयन्तोति गम्यते उच्यते लिङ्गात्‌ दश्पेय दति श्रयोद्भादगरणं किमर्थमिति चमसं भक्तय- म्तौति सिदे प्रते Seat दति sea श्रन्यचापि यच gaye: सामं WIA तज द्राटचमसेनेव ॥ ३ ॥ एवमितरोषामेकेकं यावता दश पूरयरन्यजमानच्वमसा- Salts ii ४ ॥ एवमितरेषाञ्चमसानां भक्तयेयुः यावता दशपूर्ेरन्‌ तावता ATHI- णान्‌ TAT एकेकं चमसं भक्तयेयुः यजमानचमसन्तु यजमान एव भक्ततेत्‌ नान्यः ॥ ४ ॥ ते द्शमादुद शपिहुनि्यन्वाख्याय प्रसपेयुरादशमात्‌ पु- रुषादिति दाद ॥ ५ । ते ब्राह्मणा ये चमसान्‌ भक्षयन्ति दथमादरृदंथपिद्निति अ्न्वा- ख्याय प्रसपेयुः मादुः पिदुनिति दितोया कमणि श्रादश्मात्‌ पुरुषा- STI प्रसपन्तीत्येवं ब्राह्मणमा were दश्च faery दश श्राचक्तीरेन्‌ ॥ ५ ॥ । यत्ा्ाह्मणीमधिगकेयुत्ाहवणठेवाभ्यासं दशसम्यरयेयु Neu यस्या ्रारभ्य ब्राह्मणत्व प्रट्तन्तामेवाभ्यसयेयुयावर्‌ wa: पूणंद्ति कः ware विषयः वष्षान्तरागमनसुत्कर्षाभ्यामिति ॥ ६ ॥ * area za बम्‌ | [९.२.११] STS | ९२५ अस्मरन्तञच यतः सरोयुः* ॥ ७॥ TAIT नामानि यतः सरेयुस्तस्ये वाभ्यासं यु नोन्न ॥ 9 ॥ Barer सद्द धिष्प्यानुपतिष्ठेरन्‌* ॥ ८॥ ते प्रसपेका खलिग्‌भिः सदह धिष्णयपस्थानं क्यु; ॥ स ॥ खगद्‌गातुरिति ख्यतेऽसमे बद्िष्यवमानर दिर प्यखजं चिपुष्करां प्रलिमुश्चेत्‌ † ॥ ९ ॥ खगुद्भा तरिति ब्राह्मणं खूपस्यतेऽख उद्धातुर्बिष्यवमान सर्प॑ण- काल इत्यर्थः शेवर्णा' खजं मालां fagenct fafa: साव्ण॑पदीः संयुक्तां प्रतिुश्चेत्‌ बपीयात्‌ ॥ ९ ॥ STASIS यजमान ओदकीं दादशपुष्करां यास्य खा स्यात्‌*॥ १०॥ Sata उपविष्टाय कसे SETA यजमान Heal उदके भवा- areal दादशच्प॒ष्करां दादश्पद्मसंयुक्रामाबध्रीयात्‌ यास यज- मानस्य खा भवेत्‌ ॥ ९० ॥ तत्वा बदिष्यवमानेन यजमानायेवोदकीं TESA" nan war बहिष्यवमानेन Beat दादशय॒ष्करा तां यजमानायैव पनदं्यात्‌ ॥ ९९ ॥ * दराद्याययऽप्येवम्‌। † डाद्यायबेनेतेन GIT छतम्‌ | ७< fad TITAN [<.२.१६्‌] इतरया प्रतिमुक्तया VIE कत्वा ताधसएव दरोत्‌+ ॥ १९॥ इतरया हिर्छसखजा saga aay: Bar सर्व॑श्रब्दा निर व- शेषवाचो यावत्‌ समिदाधानमिति स एवेाद्राता WTA ॥ ९२ ॥ प्राकाशावध्वरवौीरिति सोवकषौऽध्वखदकणितः स्याद्रा- जतः DATA सव्यतः † ॥ १३॥ बाह्यं प्राकाशावध्वसौरिति सावं माकाथोऽध्वी्दक्षिण परदेशे शिरसा श्रावदधः स्यात्‌ WAH WAM: प्रकाश्रकरः प्रकाशः WIT वते कणत्षान्‌ प्राकाश्ाविति प्रतिप्रखातुः Troma: सव्ये पारं स्थादाबद्धः ॥ ९३ ॥ वासः पातुरिति कापासशस्यात्‌ † ॥ १४ 4 ब्राह्मण वासः trafefa aes कापौस' सात्‌ कार्पासस्य विकारः क्रापासम्‌ ॥ ९४ ॥ बरासो नेष्ट रिति कमो स्यात्‌ † ॥ १५॥ ाद्मणं बरासो नेषटुरिति सा बरासो रमौ खात्‌ Fara: विकारः सामो ॥ ९५ ॥ ब्राह्मणेनेवेतरा विज्ञाताः † ॥ १६॥ * द्ाह्याययोनेतेन GACT AAA | { डाद्यायगोाप्प्येवम्‌ | [<.२.२२] मवद्धचे | ९२७ दतरा दक्निणः arg देया ag ता ब्राह्यणेनेव fara वि- Vet: पठिताः ॥ ९६ ॥ | TATU संवत्सरन्देवव्रतानि Wes WYO Ul त दश्पेयस्यावश्यादुटेव्य संवत्सरं देवत्रतानि चरेत्‌ तस्य यणमभिषेवनोयाऽपि अ्रधिषटत इति कानि पुनरदेववतानि उच्यते ॥ ९७ ॥ SHAT ATTA ॥ १८ ॥ SUT FATTY उदकेन सानं न कुयात्‌ ॥ ९८ ॥ धावेत दन्तान्‌ † We A शाधयेत्‌ दन्तान्‌ दन्तकाष्ठ भक्तयेत्‌ ॥ ९९ ॥ निक्लन्तयेत नखान्‌ 1 ॥ २० ॥ MARTA ॥ Re ॥ WHAT वापयेत न केशान्‌ † ॥ २९॥ ्श्रूणि वापयेत्‌ न केशान्‌ ॥ २९॥ वैयाघ्रे चर्मण्युत्तरलोम्न्यगन्यगार संविशेत्‌* ॥ २९॥ ame विकारे वयाघ्रं तज्जिन्वेयात्रे चमंष्यत्तरणछाखि श्रासत- तखेवोपरिष्टाक्ञेमानि | weiss तिन्‌ wife श्योत ॥ २९॥ * दाह्यायगोध्प्येवम्‌ | ~ A e T AU खवचयण करच छतम्‌ | gac ergata [<.२.२९। अद्र दः समिध आदध्यात्‌* ॥ २३॥ EMEA समिध श्रादध्यात्‌ ॥ २३॥ नानु यामं प्रविशेत्‌* ॥ २४ ॥ न ग्रामान्तः प्रविशेत्‌ एतत्‌ ज्ञापितं भवति यथा देवयजनम- TS भवतोति sat हवते नागुयामं प्रविथेदिति मैथ॒नम्रतिषेधः ग्राम्य कमे न कुयादिति | २४॥ नाख्यान्राद्यणा US वापयेरन्‌* ॥ २५॥ RA राज्ञो रटे नाब्राह्मणा वापयेरन्‌ केश्मश्रुरोमनखानि न कारयेयुः ॥ २५॥ FAA न कशार्रग्डिन्दयु+ ॥ २९ ॥ श्रश्चानाच्च AKT HY: || VE I न्‌ तेजनो दन्तान्‌+ ॥ २७ ॥ तेजनिमा zara faye: तेजनो विकटः ॥ २७ ॥ न प्रखवणानि † ॥ रेट ॥ प्रखवणानि न FRE Re ATU यथाभिप्रेतं ये च ताननु Be ॥ २९ ॥ agers यथाभिप्रेतं यथेष्टं केदनं ay: तथा ये चान्यान्‌ ब्राह्मणामाभिता श्रन्ये वर्णास्सेऽपि यथाभिप्रेतं क्यु: ॥ २८ ॥ # TTA Uae | + areata carafe | इति नवमस्य fedter कण्डिका | [€.द.४ SAS । ६२९ थ Salat कण्डिका | संवत्सराद्‌ डं केशवपनोयाय AIA यिन्‌ कालेऽभिषेच- नोयेन यजेत ॥ ९॥ उक्र दशपेयः तस्यावब्धथा दुदेत्य संबतसरन्देवत्रतानि चरेदिति ततस्तस्मात्‌ RIZE केशवपनोयाय ea केश्वपनोय इति संज्ञा संबत्छरधतानां ama तसिन्‌ वपनं क्रियते कशवपनीयायेति aa चतुर्थ दक्त तेति यजमानस्य क्रियापदेशः यस्मिन्‌ काले- fatwa यजेतेति श्रभिषेचनयस्य काल उक्तः ॥ ९॥ तस्य पेो्छमास्यामतिराचः+ ॥ २॥ तस्य AMAT पौ एंमास्यामतिराचः स्थात्‌ ॥ २॥ द्शपेयेनेष्ठा य उत्तरः पृवेपक्ससिन्नेव कोशवपनोयेन यजेतेति UTR प्ण॑मास्याश्चेवातिराचः † ॥ ३ ॥ धान्य AAT श्रा Teg यस्तस्यो त्तरः Fare: श्रनन्तरन्त स्मिन्नेव AMAT यजेतेति पौणंमास्यामेव चातिराचः स्यादिति॥३॥ तस्य ससं दक्षिणाः» ॥ ४ ॥ तस केश्वपनोयस्प्र ava दल्चिणाः तस्य यणं यदि सुवत्दरा- gq यद्यनन्तरं पूवप दति ॥ ४॥ a ज # ्राद्यायगेप्प्येवम्‌ | { गाद्यायमेनेवेन Sea छतम्‌ | ९२० लाद्यायनीये [€.२.अ] तस्योदवसानोययेष्ठानिष्ठा पोषं मारेन व्युषटिदिराचाय दोक्लेतामावास्यायां पृवंमदरिति चेखिकी्षेत्‌* ॥ ५॥ तस्य away उद्वसानौययेदा यदनन्तरं पौ णेमासं md after तेन युषटिदिराचाय Disa यद्यमावाखखायां पू वमः कत्तु AST उक्तम्‌ श्रमावास्यायां पूव॑मदरदृष्ट' उत्तर ्ानेवाद्धमा- सयोः प्रतितिष्ठति पौणमास्यां पूवमु टकायामुन्तरं नानेवमासीत्‌ ufafasatte ॥ ५॥ पोर्णमास्यामिति VITA ALA ॥ ९ ॥ पौणमास्यां पूवमररित्येवद्धेशिकीधेत्‌ gary एव दीक्तत छत्वाद शम्‌ ॥ & ॥ उभयोविं चारयेयंजनोय उन्तरमद्धः+* ॥ ७ ॥ उभयोविचारयेोर्यदमावास्यार्थां यदि पौणमास्यां यजनोयेऽङ्ि उत्तरमहः श्यात्‌ प्रतिपदोत्यथंः इतः Fara संशयः यथा श्रमा- वास्यायां पौणमास्यां वा yafaate रतेन यजनीयेऽङ्कि उन्तर महः सादिति उच्यते ब्राह्मणम्‌ श्रमावास्दार्यां पू वेमरुद ट उन्तरमिति तद्स्िन्नदनि दशेनं भवति चन्द्रमससददष्ट नाम तख ठु दैनं कद्‌ चिद्यजनोयेऽहनि भवति frag दितोयायां तदच दशेमशद्या कदाविद्यजनोयमशलंद्नयेत्‌ साऽयमाचाव्या नियमाथंमारभते यज- नोयेऽदनोति यद्यपि तस्मिन्नि न gad काल एवायं घाधुदेश्न- स्तस्या विषृष्टा एव दितीया भवति तस्मिन्नहनि ॥ © ॥ * waa Laas | [९.१.११ तद्धने | द्द्‌ व्यष्टकायामुत्तरमिति तामिखप्रथमा तिखोव्यष्टका इत्या- WA" ॥ ८ It ब्राह्मणं व्ष्टकायामुत्तरमिति तामिखाऽपरपक्लः विगता arfa- रस्िन्नित्यपरपक्प्रतिपदि चग्दरमखसस्मादसौ Beka तेन waa कलयानेभवति श्रथ तिखो व्ष्टका इति किमिदं यदा yeaa: aa: प्रतिपद्येव saa wagiafa यथेव पूर्वपक् उत्थानाय तथैव तामिखप्रथमामि चो्छष्ान्यत्थानोयानि भवन्ति ara हि यानि पूवेपचकाव्थाणि तान्येतेष्वदस्‌, क्रियेरक्निति ॥ ८॥ उभेवा TT स्यातां ये एव Ws पुण्याचनो स्यातां तयोरेव कार्यमिति ादेति+ ॥ ९ ॥ श्रयवा उभे एवैतेऽगयुरटिदिरा स्यान Fars सातां यस्मा देवं argware ये एवेत्यादि ॥ < ॥ पूर्वण दक्तिणा व्याख्याताः+ ॥ १० ॥ शरस्य व्युिद्धिराचस्य पूर्वेण केशवपनोयेन दक्तिणा व्याख्याताः तस्य सख दक्षिणा इति ॥ ९० ॥ तस्मिन्नेव पूर्व॑पक्ते wae धुतिना यजेतावकाशचचेत्‌ स्यात्‌+ ॥ ९९१॥ दष्टा ्युषटिद्विराचेण यदि afar पूवेपक्तं अनवकाशः स्यात्‌ Sat स्यात्‌ तस्िन्नेव Ta Saw एटतिना यजेत उक्तं क्षपो ज्यो ति- शामः चन्त watcha ॥ २९॥ ज # द्ाद्यायगेोध्च्येवम्‌ | faz शाव्यायनीये [९.३.१६ अविद्यमाने य उत्तरः पूवंपकस्तसिन्‌* ॥ १९ ॥ अविद्यमाने wart य उत्तरः पूवप स्न्‌ वच्नस्य wfa- ना यजेत ॥ Ve Il सोऽभ्यारोचणोयेन व्याख्यातः+ ॥ १३ ॥ away एटतिरग्यारेषणोयेन ज्योतिष्टोमेन व्याख्यातः यः wide विधिः स तस्य Aa दोक्षा दादश शतं afer दृत्येतदादि ॥ ९२॥ तयोः एथक्सदखे दक्तिणा दरति गोतमधानश्प्या 2 च TCS केशवपनोये तथा BATT † ॥ १४॥ तयोः FAQ शत्यग्यारोाषणोययोः एक्‌ सरस दक्िणाः एय- yraae: एकसख्िन्नपि सदखमन्यसिन्नपि एवं गातमधानच्छग्या- वाचाथावारतुः केश्रवपनीये च द awa efau: सयुः wee श्राचाथमतानुकर्णार्थः तथा व्युष्टा ब्य्‌ fears दे सरसे zfeur. तयोरेवाचाययोममतम्‌ ॥ ९४ ॥ चत्वायंभिषेचनोये गोतमः ¡ ॥ ९५॥ श्रभिषेचनोये चलारि खलाणि fem: खः इति गोतम श्राचाय्या मन्यते ॥ ९५॥ पञ्च धानच्ञप्या नित्यं त्वबलानां श्चातोनां वित्तम्‌ ¡ ॥१६॥ * saa BISAAMTT कतम्‌ | { जाद्याययोमेसेन Baa छतम्‌ | tread किन्तु तच छेदविषये विशेषोल्ि। [६.89.२] SMES | दश्‌ wT श्राचाय श्राह श्रभिषेचनोये पश्चसषष्टखाणि दक्षिणाः सयुः भ्रच्राबलानां ज्ातोनां वित्त स्यात्‌ मित्थं दानं तुशब्दो विे- षणाथेः aq दक्विणाकल्येषु ॥ ९६ ॥ इति नवमस्य टतोया कण्डिका | ~~ -~-~--- ~ --=--- --- eee -- ~ श्रथ चतुर्थी कण्डिका | राज्येकविंशतिवगोन्यथोत्सां TERT FIAT पुर- सतादुपरिष्टा्च परियजेत* ॥ ९॥ खक्रो राजदखयः साम्पतं Sal वक्षव्याः तेषां राज्यकामयन्चः प्रथमा रार्‌ स उच्यते राजीत्यधिकरणा सप्तमो तस्मिन्‌ राजि एक- विंश्तिवर्गान्‌ कता aarere दद्यात्‌ लिङ्गः श्रष्टावेकविशः संम्हता भवतोति णद्ध षभः इन्द्रा देवता ्रस्ये्येन्र वम इति गौखो- द्यते वयोाविजिष्टस्सेन greeters यजेत परिश्ब्दट उभयता- वाची॥९॥ विराजि दशवगेन्यथोत्घादं दद्यादाग्रेयेन तु प्रन पुरस्तादुपरिष्टा्च परियजेत † ॥ २ ॥ * डाद्यायस्ेनेतेन GARG छतम्‌ | † जाद्यायशे्प्य aq | Co ६8 खाद्यायनीये [€.४.९ विराजि क्रते caw: दश्व्गान्‌ रवा aarare दद्यात्‌ श्रवापि aaa दश भवन्तीति श्रयन्तु विशेषः श्राग्रेयेन पशना पुरसला- दुपरिष्टाख परियजेत भ्रविशिष्टः पद्रुशब्दग्कागे ara । २॥ वैश्वदेवेनोपशदे* ॥ ३॥ BUS HAT AMSAT पशना परस्ताद्‌ परि्टाख यजेत Nal तस्य AAA शप्तं दक्लिणाः+ ॥ ४ ॥ तस्यौ पदस्य चतुविं शमेकशतं दक्षिणः श्रचापि सामान्यम्‌ एकेका स्ताचौयापजाथत इति दादशसानोया उपजायन्ते WHA wae fear श्रपि दादशेवापजायन्ते ॥ ४॥ पं वयस्युज्चावचान्धाजयित्वोपनोय वा तेभ्यः समावह A, पुनः सतोमेन यजेत* ॥ ५॥ OM पुनः साममधिृत्य a as प्रतिग्रह गरगगेरिव मन्यते स एतेन यजेतेति तदुच्यते पूवं वयसि उावचान्याजयिला उपनोय वा तेभ्यः समावत्‌स्यैन्‌ निवर्तयिग्यमाणः पुनः सामेन यजेत ॥ ५ ॥ तस्य द्ादशमिथुना दक्तिणा इति धानश्ञप्यः* ॥ ६ ॥ qe पुमः शमस्य दादशमिथ॒ना efor: स्थुः दादभं माध्यदिनं खवनमिति सामान्यता पुनः दादज्न मिथुना दक्षिणाः खः fryer खोपंससम्भवः faa: पुमां सख एवं धानश्वप्य श्रावाग्यौ मन्यते ॥ ६ ॥ * डाद्यायो्पयेवम्‌। [९.४.१०] ATES | CRU पुनः सरस्कंता रथः एनरुब्यूतर शामूलं पुनधंनुः पुन- aq इति शाण्डिल्य एतेषां यथात्छादं दद्यात्‌* ॥ ७॥ शाण्डिल्या दकिणां विकल्पयति शोणौ या रथः पुनः dea: BARTS Wee जोणे wat एनः खतेण wad भामूखमिति अण वासः प॒नर्धलुः fae गः प्रटन्तलीरा grag: पुनव॑त्धः सनपानान्निटत्तः सन्‌ पुमः प्रत्तः एतेषां द्रवयाणं यथोत्ादं दद्यात्‌ दूत्य तच्छाण्डिल्य WE प॒नस्वसामान्यात्‌ ॥ ७ ॥ चतुष्टोमयोरोकखराणां Gaertn’ दद्यादुभये- षामुत्तरस्मिन्‌+* ॥ ८ ॥ दा चतुष्टामे तयाः पूवसिंचतुष्टोमे एकरुराणां श्रश्वाश्चतरगदं भानां ययोक्छाहं दद्यात्‌ उभयेषासुन्तरस्मिन्‌ चतुष्टोमे एकरवुराणश्च दिखुराणश्च यथोत्साहं दद्यात्‌ ॥ ८॥ उद्विदलमिद्यामविप्रयोगेण यजेत † ॥ ८ ॥ उद्धिख बलभिच् उद्धिदलभिदोा ताग्वासुद्धिद्लभिद्धयामविप्रया- गेण यजेत उद्धिदा इटा श्रव श्यं बलमिदा यजेत सम्बन्धेन Wad: श्रथंयेषलाख ॥ < ॥ ` तावुभौ सप्रापव्गी साताम्‌ वसन्ते च ¡¦ ॥ १* ॥ ~Rw ‘ * ादह्यायय नतन BAST कतम्‌ | † डाद्यायगोप्प्येवम्‌ | † ाद्यायणोये क दविषये विश्रेषोएसि | ९द९्‌ लाद्यायनीये [<.8.१५) तावुद्धिदलभिर सक्तापवर्गो स्याताम्‌ went: warfiry उभा- विति प्रत्येकं सप्नापवगौ वसन्ते च सातासुभावपि ॥ ९० ॥ BEATS एनावन्तरण स्यान्मासो वा संवत्सरो वा+॥९१९। श्रद्धंमासः एनयोरन्तरेण सात्‌ मा वा संवत्छरोा वेति काल- विकन्यः श्रन्तरान्तरेण aa दूति दितौया ॥ ९९॥ ` तयोः पथक्‌ चतुविं पंशतिवगेन्‌ यथोत्‌सादं दद्यात्‌ 1 ॥ Qe तयोरुद्धिदलभिदाखतविं शतिवगान्‌ रवा यथाल्छादं दद्यात्‌ एथङ्गानेत्यथेः प्रत्येकं चतुरविं ्तिवगन्‌ ange दथात्‌ चतु- विं रतिव्मसामान्यात्‌ गायनो सम्पद्यते दति ॥ ९२॥ प्रथक्‌ चतुयु जावश्चरथावपचित्योः ‡ ॥ १३॥ श्रपचित्याः क्रतोः VIR नाना WAY जावश्वरथे दद्यात्‌ चतु- भिंयुक्‌ wart वासिन्‌ युक्राश्चतुयुंक्‌ ॥ ९३ ॥ उभयतः काधस्यकवचो ; ॥ १९ ॥ ते रथे उभयतः कांस्यकवचौ स्यातां thea कवे एकैकस्य रथस्योभयतः स्यातां कंसस्य विकारः कांस्य कवचं सन्नहनम्‌ ॥ ९४ ॥ शताष्दाः BCA: शतक्रियो वा † ॥ ९५॥ * दराह्यायणोये ेदविषये विण्घोट्स्ति | 7 areata | [ब्‌ a | † दाद्यायणेन इजदयन कड कृतम्‌ | [९.४.९९ BITES | ६२७ तयारथयोाख्लारेाऽपि शताः WIT युक्राः स्य॒ शतम्‌ THAT ` ` ऽति मृद्धमिति शतारः शतक्रिया वा शतेनेव वा एकैकः कोतः स्यात्‌ ॥ ९५ ॥ राजेताभ्यां यजेतेति धानच्जञप्यः* ॥ १६॥ UTA WTA मन्यते राजेताभ्यामपचिदभ्यां यजेतेति स हि सवेसात्‌ पूजां कामयते ॥ ९६ ॥ यः कञ्चापचितिकाम इति शण्डिल्यः* ॥ १७ ॥ शाण्डि श्रा यः कश्चापतितिकामः स एताग्या यजेतेति lion रोकादिकेन AMAA उपायो समयः+ ॥ १८ । रग स्तामयारेकादिकेन FAA उपायः एकाहेषु भव रैका- fen उपगमनमुपायः fry उपसद ब्रतस्यै काडिकस्य गैतमीयेन षड. वा दादश वेति॥९८॥ तयोः Tae धान्याचितानि दक्तिणाः षड गवानि पवस्य चतुगवान्युन्तरस्य † ॥ १८ ॥ ` तथारप स्तो मयोः waa एकेकस्मिन्‌ waft धान्याचितानि दकिणाः स्युः धान्याचितानोति धान्यपूषणीनि शकटानि एकैकसमिन्नपि चतवारि श्रन्यस्मिन्नपोति कथमेतद्रम्यते यथा चलारि wait न द्वे डे Taya बहवचनसामथ्योत्‌ षड़गवानि ` चतुगेवानोति चलारि * दाद्यायणोय्प्य वम्‌ | + ब्ाद्यायगेनेतेम ष दयं छतम्‌ । {ac लाद्यायनौये (é.9.28] धान्याचितानौति ye षड गवानि दकिणाः स्युः उन्तरस्य चतुगेवा- मोति षड्भिः asf: गाभियुक्तामि षडगवानि चतुभिखतुर्भि यु क्रानि Tanaris ॥ ९९ tt ऋषभाणां दाद श्टशतं दकिणाः सख वषंभे* ॥ ० ॥ MINAS हां Wed शतं दक्षिणाः स्यः we wee वा वाशब्दा विकल्पाथंः THAT Re ॥ अविद्यमानेषु कतिपया अणुषभाः स्युः साण्डा दतर वत्सतराः» ॥ २९१॥ श्रविद्यमानेव्व्यषभेषु सवेषु कतिपया Wawa: स्युः दतर TON: स्युः वद्छतरेषु WAR वत्सतराः साण्डाः स्युः सेचन- समथः ॥ २९ ॥ वेश्यं यं विशः खराजानः पुरस्कर्वोरिन्‌ स गोसवेन यजेतां Nee I वैश्यमिति वणेनिदेशः Sw यं वेश्याः सखराजानः wea खराजानः येषां खो राजा वैश्यानां यथा श्रायः ब्राह्मणः पुरस्कारः श्राभिपत्ये खखापनं ख गासवेन GY A यजेत ॥ २२ ॥ स वृद्स्यतिसवेन व्याख्यातः † । २३॥ स गोसवो हरस्पतिसवेनेक्षो व्याख्यातः श्रभिषेकादिविध्यन्त- # डाहायखोटप्येवम्‌ | † ाद्यायबेन षदुयेने कर्षं इतम्‌ । €. 8.२७] ओते! ६३९ सामान्यं य एनं Weer तत॒ SE तेषु aT स्थपतिरिति चेनन्त श्राचत्लोरन्निति ॥ २२ ॥ अयुतं त्वस्य दक्तिणाः+* ॥ २४ ॥ श्रयुतन्तु we feu, स्य: Baar तुशब्दो विशेषणार्थः wa समानं हृ दस्पतिसवेन स्यात्‌ दक्विणास्तु श्रचायुतं स्यः ॥ २४ ॥ सखायो भातरो वा ये सम्यादयेयुसते मरू सोमेन यजे- Ta ॥ २५ I मरुत्सामे ब्राह्मणं पठति एतेनैव चीन्या यजेदिति श्रत श्रार- भ्यते सखायो Wael वा ये सम्पादयेयुः ते मरुतस्तामेन यजेरन्निति सखित्वं नाम प्रीतिपूवेकं भवति तद्ये समानजातीया एकच सम्पा- THY: भ्रातरा वा ते मरुत्स्तोमेन यजेरन्निति ॥ २५ ॥ तस्य SHAT यथा रूपाः पच्च MICS पशव आलभ्यन्ते तेषां यथेात्सादं दद्य॒ः+ ॥ २९ ॥ तख मरुतसामस्य दक्षिणाः तद्रपाणणं प्नं aaa दद्युः तस्येति निह शः क्रियते श्रयमेकमस वा भवति चयाणं वेति AVERY स्याद्यदि चयाणणं तस्य तख WAM सामान्यं मरत्‌- सतोमत्वम्‌ ॥ २६ ॥ येषां केषाच्चेति धानच्ञप्यः ॥ २७ ॥ * द्राह्यायणोप्प्येवम्‌ | ६8० लाद्यायनीये [९.8.३२ UTP] MIN श्राह येषां केषाश्च wet aires दद्य॒रिति ॥ २७॥ कुलदक्तिण TTT: कुलायः* ॥ Se ॥ Tx. कुलाये गवां कुलानि war सरखलत्याः कुलमिदं विश्वरूपाया इदं गङ्गायाः दत्थेवमादिसंस्यं प्रकृति पूरयेत्‌ कलादाने प्रयोजनं कुलाय इति शब्दसामान्यात्‌ ॥ २८॥ Wea ॥ २८॥ CRA सख दक्षिणाः राजयन्ञलात्‌ ॥ २८ ॥ राजपुरोहित यजेयातामिनद्राग्न्योः स्तामेन* ॥ ३०॥ राजा च पुरोहितश्च राजपुरोहित aaa यजेयातामि- RG: सामेन एवं fe ब्राह्मणं राजा च पुरारितख्च यजेयाता- fafa २० ॥ गाय्रीसम्पन्ना दक्षिणा ब्राह्मणो दद्यात्‌ जगतोसम्पन्ना राजा ॥ ३१ ॥ बराह्मणं गायचोश्च जगतीश्च सम्पद्यत इति ब्रामण गायचो- सन्पज्ञा दक्चिण दद्यात्‌ गायचोसम्पश्चतुविं शतिः राजा अगतीसम्पन्ना दकिणा दद्यात्‌ जगतीसम्पन्ना श्रष्टाचल्ारिंश्त्‌ ॥ ३९ ॥ कामन्तु पएथग्यजेयातां तयोरेवमेव TATE † ॥ ७९॥ * डाहयायगोग्पयेवम्‌ | | † जद्यायसेमेतेन Gees छतम्‌ | [€.8.३७] BAGS | ६४९ कामन्तु VARTA यजेयातां तयोरेवमेव cau: | गायचौ- सम्पन्ना ब्राहमणस्य जगतौखन्पन्ना CT: ॥ २२ ॥ विघनाभ्यां प्रकाम यजेतामिचरन्वा* ॥ ३३॥ विधन तेवामरीनानां दइादशापसदः स्युः तेषामिति fags: fara श्रन्यत्ास्मात्‌ समाइत्यानादे् cia दृष पुनः किममादे् tia भ प्रतीतिः wea सामान्यस्य विधेर्विथेषकखछ च ॒विकश्ः प्राप्रोति जमदग्रिपश्चशारदोयादिवत्‌ तेन तेषामित्यारग्यते तेषामेव पौणमासोदोच्चाणां मासापवाणां इारथोपसदः सुः अन्यन यथा- देअमेवेति श्रपरे पुनल्ुवते श्रनादेशगहणादिकल्प एवेति ॥ २॥ षडिति धानश्प्यः* ॥ ३ ॥ * saa खधद्धयेगेकखकं हतम्‌ | das आद्यायनीये | [2.4.4] धान्य श्राचाय AE षड्पसदः स्धरिति॥२॥ एकविं शोऽनि ange Rist वा+॥ ४ ॥ यन्ञपुच्छमतिरात्रः सेयं विनिविशटविषया विभाषा चि्िनि मासे एकचिथेऽदनि anges’ स्यात्‌ एकानजिंशिनि FA एवं पौणं- मास्यां दोलतितख पौणंमास्यामेव ages’ भवति ॥ ४॥ DEVAS TA प्रति BTS † ॥ ५॥ उपसदां नियमः छतः aren षडिति वा सुत्याखपि नियतविषय एव तदसत्योपसतसु ओेषेण दीका भवति दिराचगरषटतिषु Tag येन प्रतिसुत्य दौचार्णं दाषः सात्‌ ॥ ५॥ WAU Beal दिराचप्रन्टतयशादगंणा अश्च मेधादन्ये सदरद्षिणणः प्राक्‌ BATA: † ॥ ई ॥ सर्वशब्दा निरवशेषवाचो सवेऽतिराचा श्रहोनाः सिद्धे सति विष्यन्तरमारभते दिराचादयखाहगेणः watt श्रश्वमेधादन्ये स्वे सष्टखदक्िणाः प्राक्षठराेभ्यः wae किमथेमिति चेत्‌ उच्यते येऽणदोनकाण्डेन सग्यतिराचाः यथा केशवपनोयसाकमेध- afefarraraafa ये चान्ये शाखान्तर दृष्टयः सनधतिराचादयः सवे सखद विणा इति कः युनर्विंशेष श्राशोनिक्ये यदा दीक्षाकालाऽपि ufafafae: zfam श्रपि राजिदिथेषे एयक समाश्चायान्तरतया — -- -- -~ * द्राह्यायणेोऽप्ेवम्‌ | | डाद्यायणीये रदविषये विशषाऽसि। [€.५.९] STAs | , ६९५ fram तदादोगिक्ये सति का fate: स्यादिति उच्यते उपसद- सावदाडोनिक्यः स्युः षां सन्नवेाऽस्ि एवं sear निदानकारोय्पि सिद्धमहो नेविल्युपक्रम्य केशवपनोयप्रकरणमा₹ प्राचीनसाम उत्तरः दत्यवमधिलत्य sane fait यञ्नस्थानं यदशना दितीयेो au: चस्िय इति ॥ ६ | AMAT यस्यः सुत्याभ्यु्चयेन+ ॥ ७ । यदिति पूवनिदेशः warrant यसः ससा दक्षिणः स्यः सुत्याश्युशषयेम यथा यथा सुत्या वद्धयेरन्‌ तथा तथा दकचिण वद्ध- येरन्‌ कः प॒नरपभनः स्यादिति उच्यते दयी न्यायो दृष्टा UE राचिकः प्रतिविनाशे दष्टः चयस्तिंश्रख Sifu च शतानि प्रथमेऽहनि career दितोये तथा दतीये तथानुकारवचने श्रथ चतुथादि- स्वपि ufage श्रपरेान्यायः यथा दीयमानासु पौण्डरीके श्रयुत- सुपपद्यते तथोपजनं कुथादिति wefan अतं खड्खघ्चो पन्‌ इति एका एवमयुतेत्पत्निः पौष्डरिक इति ॥ ७ ॥ ताः समर VAG विभाजं दद्यात्‌ † ॥ ८ ॥ विभज्य विभज्य विभाजम्‌ ॥ ८ ॥ समानुपपत्तावुत्तमेऽदनि भ्यिष्ठाः † ॥ € ॥ यच समप्रविभागेनेोपपश्चते तच उन्तमेऽदनि यिषा दयात्‌ याः समं विभागं नापपथेरन्‌ ताः सवौ THA दद्यात्‌ ॥ ९॥ * द्राद्यायशौये केदविषये fanart | T areraqarwaq | ६९६ लादयायनीये [€.५.१४] अयुतमेकाद शरावे दद्यात्‌+ ॥ Qe ॥ एकादभ्ररा च पौण्डरीके श्रयुतं दद्यात्‌ ननु तत्किमिदमारभ्बते यदा श्रयुतमेव Ba तच उच्यते, प्रविभागायंमारभ्यते ॥ ९० ॥ नव नव पूरवेष्वद.सु शतानि THAT? ॥ ९९ ॥ मवनवश्नतानि yaaeyg प्रथमादिषु यावदश्रममिति उत्तमे एकादथे ससख दद्यात्‌ तच हि यदशममधिकं शतं aa aa प्रवि- भागं कन्तु मेकादश्सु WY नव मव भवन्ति एकावशिव्यते खा उन्त- मेऽहनि दयते एवं प्रविभागे माश्डदिव्यत are यद्येवं मव मव पूवेष्व- Cy भ्रतानोति Sh सदख्रमवभिव्यते तदुत्तम एव दास्ते तत्किमि- दमारभ्यते स्स्मुत्तम इति उच्यते उन्तमेऽहमि दादशाहे उपजन. न्यायेन दचिणाविभागाः प्राप्ताः ताषु प्रप्नाखाद स्समुत्तम इति उच्यते नेतचयुक्ं प्रधाने moist दक्षिणा दति न युक्ता जन्याः भविष्टा दारेल सुविनानाहइताः तस्मादच प्रत्यहं सदस ददात्‌ efamr प्रवादमाचरे भवति सहसाण्छादिक्तामिति ॥ ९९ | अक्तायाम्णि HAT गभी: कल्पेन † ॥ ge I श्रायम्‌ णि पठति विश्वजितानि षष्ठानां गभा इति We रथन्तरं वा TSA + ॥ १३॥ भवल्यप्नायोम्‌णि वाशब्दो विकल्पार्थः ॥ ९३ ॥ तस्य स्थाने बां वाजजित्‌ † ॥ १४ ॥ * आद्याययेन खवदयेनेकखजं छतम्‌ | † areata | [€.५.१९|| Bae । ६8७ तस्य TIANA स्थाने यद््रहृते्नीयोमणि seat कल्यितं तस्य स्थाने aed वाजजित्‌ स्यात्‌ swat भवं aed तस्य ग्रं क्रियते श्रन्य्रापि रथन्तरं कल्यकेन ह इता रथन्तरस्थाने FTE वाजजित्‌ खात्‌ यथा चतुविं शे चतुविं शमरथन्तरणष्षटं वा ड्दनु- एप्कमिति ॥ ९४ ॥ FRAT उत्तर FS* ॥ १५ ॥ एतस्मिन्‌ कल्ये इदारवन्तीये GHC w स्थातां दतीय- सतु ॥ ९५ ॥ कालेयस्यक्त वारवन्तीयम्‌» ॥ १९ It RITA AAA स्यात्‌ चतुथ BSA ॥ ९६ ॥ तस्य स्थाने TAH ॥ ९७॥ तस्य वारवन्तीयस्य खाने श्रतिरिक्रस्ताचेषु ga वारवन्तोयं स्यात्‌ ॥ १७ ॥ समं तस्य च कालेयम्‌ 1 ॥ १८1 समं तस्य खाने ageat afd तस्य साने कालेयं खात्‌ स्रष्टा विकर्यानुकषंणाथेः ॥ २८॥ पार्थस्योशनम्‌ † ॥ १८ ॥ पार्थस खाने माध्यन्दिनाग्धमेशनं स्यात्‌ ॥ ९८ ॥ ककन * दाह्यायगोय्प्येवम्‌ | † जाद्यायणेन खवद्धयेनेकखव कतम्‌ | ९४८ लाद्यायनीये [€.५२ 8] त एव WAT पृष्ठषु+ ॥ Be ॥ VEY त एव गर्भः स्युः ये मश्केनोक्राः॥ २० ॥ वैश्चजिता न्याज्यान्याज्येषु गभान्‌ कुख्यादिति wea षाष्ठिकान्युकथान्युकेषु+ ॥ २१ ॥ श्रपरं विकल्पं धानश्जप्य Tee श्राह Aa पेऽपतोयाम्‌णि वेशजिता न्याञ्यान्याच्ये षु गभौन्‌ कुथादिति विश्वजिति भवानि वेश जितानि षाषठिकानि उक्यान्यक्येषु malty कुधादिति षष्ेऽरनि भवामि षाष्ठिकानि श्रपरः पत्तः ॥ २९ ॥ यथेवार्षेयकर्पेन कछतमिति शचिवृक्तिः* ॥ २९॥ ओचिषक्षिराचाय श्रा यथेवाैयकल्पेन छतं विधानं तथैव स्यात श्रवधारितमिति wat: Ta: ॥ २२॥ ज्यातिष्टामे वातिराचेऽतिरिक्तस्ताचाण्यादध्यात्‌ षोडशि- मतोति शण्डिल््यः+* ॥ २३ ॥ शाण्डिल्य ATA श्राह यथा मश्रकेन BA तथेव खात्‌ श्रवा ञ्योतिष्टामे वातिराच घोडशिमति श्रतिरिक्रस्ताचाणि gana षोडश्रिमतोति श्रषोडशिका च्योतिष्टोमाऽतिराजाऽपि दत्यव्योति- ोमोाऽपोव्येव ज्ञापयति ॥ ke tl | त एव TATE TSG यज्नायज्ञोयञ्च ब भम्‌+ ॥ २४॥ त एव गभो मथ्कोक्राः स्यः यज्नायज्नोयश्च SHR स्यात्‌ TET * डाद्यायगेप्प्येवम्‌ | [६.९.३] eee | dee एवमपि away कल्यं दशयति afa वा aateranifa वैेश्- जितेराव्तिभिः भवन्ति कात्‌ तत्र हदत्श्चरते aq aed विधृत्या इति ॥ २४॥ इति नवमस्य पश्चमी कख्डिका | श्रय षदो प्रका | चिराच्राणां प्रथमेऽनि वषटकारिभ्यो दद्यात्‌ ग्रावस्तुते च^ ॥ ९॥ | fact awa ad दकिणाः ताः प्रतिविभागं प्रविश्चिशा- विभाग उच्यते उक्रम्‌ wae सरखदकिणादति तत्‌ येऽश्- aurea चिराजास्सेषामय दक्लिणाप्रविभाग उश्यते facrarat प्रथभेऽदनि वषटकारिभ्या दद्यात्‌ डहेदढमेचावरुणएब्राह्मणदंसिपेट- नेष्टकावाकाग्रीपेभ्यो MAT च प्रथमएव दद्यात्‌ सा च माचा वच्छतं यस यावती देया ॥९॥ कन्दागेभ्य उन्तमे+ ॥ २ ॥ SHAE कन्दोगेभ्यो दद्यात्‌ ॥ २॥ मध्यमदतरेभ्यः* ॥ ३ ॥ ये aaNet मध्यमेऽहनि दद्यात्‌ ॥ ३॥ * द्राद्यायबेऽप्येव किन्तु Cae, शानान्तरेटस्ि । SR ६५० लाद्यायनीये [<.६.€] शतमेकैकसमे मध्यतः कारिभ्यो दद्यात्‌+ ॥ ४ ॥ GRA मध्यतः कारिभ्यो हेोचादिग्यो महलिगभ्यः शतं wi ददात्‌ ॥ ४॥ पञ्ाशतमदिं मोभ्यः* ॥ ५॥ श्रद्धिनीन्यो हावादिग्यः पञ्चाशतं पञ्चाशतं दद्यात्‌ एकैकस्मा दति प्रहतम्‌ श्रद्धिन्य उक्ताः श्रद्धिन्यस्ततौचिन्यः पादिन्यः इति ॥५॥ ठनोयिनोनां विंशतिं पोच तथा Tee ॥ ६॥ ढतोयिनोनां हे चाण विंशतिं पोच दद्यात्‌ तथा नेष्ट विंशतिं दद्यादिल्येतदुक् भवति ॥ ६॥ चिशशनमितराभ्यामायोभ्राय च पादिनोनाम्‌ 1॥ ७॥ दतराभ्यां दतोयिनीभ्यां हाचाग्यां चिश्तं दद्यात्‌ aaa = पादिनौनां जि'श्तमेव दद्यात्‌ ॥ ७ ॥ नवोन्नेवे दशेतराभ्याम्‌ | ॥ ८ | पाटिनोनासुक्नेचे नव दद्यात्‌ इतराभ्यां पादिनीभ्यां दशदश दद्यात्‌ ॥२८॥ अन्वदन्तूनन चे समं दद्यात्‌ ‡ ॥ ९॥ + ब्राह्यायगेप्येव' किन्तु aq ख्थानान्तरेस्ति | † डाद्याययेनेतेन खबदयं छतम्‌ | t area aaa | [€.६.१४। | ares | ६५२९ यास्तक्राः Saa नव zfaurer एव विभज्यान्वं दद्यात्‌ तिख- fare ॥ < ॥ दश सदस्याय weasel सप्ततिं fara विध्शतिं ठ तोये* ॥ १० ॥ सदस्याय प्रथमेऽहनि दश दद्यात्‌ दितोयेऽहनि सप्ततिं zara. aaa विंशतिं दद्यात्‌ ॥९०॥ दशदशाषयप्रवादिभ्या य उक्ता ATTA ॥ १९१॥ श्रार्घयप्रवादिभ्यो दण दश दद्यात्‌ ये ब्रादह्मणेनेक्ताः य श्राया विद्ानिव्येवमादयः, विद्धानविद्रानित्येतस्िन्‌ संशय श्रा ॥ ९९ ॥ EN aa र | ~ अनुचाने। पूवेयोरङ्कारननू चान उन्तमे* ॥ १९॥ विदांसौ पूवेयारो र विद्धानुत्तमे ॥ ९२ ॥ दशशतधं शिष्यन्ते ता ऋलििगभ्यो दद्यात्‌ प्रसधंकेभ्य ale १३॥ दशाधिक शतमेव शिव्यते दच्विणानां ताः स्वेभ्यो लिग्भ्यो विभज्य दद्यात्‌ प्रसपेकेभ्यो वा दद्यात्‌ ॥ ९२॥ | QUA, मध्यमेऽ दनि ह्मण AAA च † ॥१४॥ सखस्य पूरणो qwaan तां aan asa ब्रह्मणे * STEAM । { ग्ाद्यायणीयेःतिरिक्रपाठेप्स्ि | ६५२ - areata [९.१.१८] दद्यात्‌ WATS च ददात्‌ उक्तम्‌ Tae दिदेवल्या जिरूपा ब्रह्मणा द दती ढतोयमग्नोधर इति कानि पुमस्तामि रूपाणोत्युच्यते 11.81 Nai छष्ण' रोडितमित्यस्या Safa ॥ ey kt ष्दक्तादोमि श्रस्याः qeacar, जोणि खूपाणि ॥ ९५॥ दशकला ब्रह्मणे पच्चाय्ोघ्रायेका AAAS त* ॥१६॥ तां बहखतमों Stem कलश विभख्य यजमाने दग कला ब्रह्मणे TAWA एका मम इत्यपाकरणं कुर्वीत ॥ ९६ ti तामन्यया गवा निष्क्रीय द क्िणेऽस्याः कणे गेनामानि जपित्वा गोष्वपि खजेत* ॥ १७॥ तां सरखतमीं यजमानः श्रन्यया गवा fata दक्षिणे श्रस्या at. कर्णे गानामामि often काम्यासौत्येतरादौनि sarg गाष्वपि जेत ॥ ९७ ॥ श्यातिष्टामविधिरनन्तरास्नानात्‌ द्ादशादभ्वतस्य स्यात्‌ ॥ ९८ ॥ द ब्राह्मणं ae ज्योतिशामविधिमाशायानन्तरं aewe- विधिमाममति तता दादश्राशानन्तरं प॒नरेकाादौ gaeqifa- शामविधिं समामनति तत VATE] समाप्याहोनानामादौ पुमच्यी- fasrafafwaranfa तत्रायं due: किमयं व्यो तिष्टो मविधिः चम- # ाद्यायणोण्रप्यं व" किन्तु wae ङेदविषये विष्रेषाटस्ि | † गाद्यायगेटप्येवम्‌ | [e.€.2) STS | ९५२ ATTA इादशाशण्छतस्येव च्यो तिष्टामस्य भवति उत खतन्वश्छ व्यातिष्टामस्येति fa पुनरेतस्याचिन्तायाः प्रयोजनमिति चेत्‌ उच्यते यदि तावद्रादशादग्तस्येव ज्योतिष्टोमस्य स्थात्‌ तदा उन्तरयाराका- ययाद्रयान्तरं कल्ययितव्यम्‌ श्रय पुनः सावचिकः ततः पुनरान्नाये प्रयोजनं वक्व्यम्‌ uate संशयेऽयमाचायः शास्वमारभते ज्यो ति- ोमविधिरित्यादिना च्योतिशोमस्यासो विधिः sree स्यादिति किंकारणम्‌ श्रनन्तरान्नानादिति यस्मादनन्तरो दादशाह श्राच्रातः ॥ २८॥ तज्लिङ्गदशनाचच यथा पृरष्ठानाम्‌* ॥ ९९ ॥ किञ्चान्यत्‌ दादशारिकलिङ्गदश्नात्‌ याल प्रकारवचने यथा VSIA यथा स्तोमानाञ्चु ॥ ९९ ॥ पुनरास्ानाज्चा्ोनेकादादो* ॥ २० ॥ किञ्चान्यत्‌ यस्माशादोनेकाहादो पनञ्यतिष्टोमविधिरान्नातः तस्मात्‌ दादश्ादश्तस्य स्यादिति ii २०॥ नाना प्रकरणवत्त चोदितानामानन्तयात्‌ सम्बन्धा न MIATA ॥ २९ ॥ मले वं स्मात्‌ तुशब्दः पूरवेपक्तव्यावन्तंकः यदुक्तं इादशाश्न्डतसख स्यादिति aa नाना van तस्मिन्‌ खस्िन्‌ प्रकरण चादितार्नां क्रमेण श्रानन्तथात्‌ सम्बन्धा न स्यात्‌ नद्यानन्तय सम्बन्धकारणं # ाद्यायसेप्प्येवम्‌ | dys लाद्यायनीये [६.६.२३] यया उपदवयस्य च तपेयस्य च प्रकरणवश्वा दितयोने सम्बन्धा भव- व्यानन्तथात्‌ ॥ २९॥ PFA SUNT यथा TSS Shel शक्वरोणाम्‌* ॥९९॥ श्रय यदुक्तं तसिङ्गदभेनाशेत्यच qa: लिङ्गयदृणं श्रन्या्ेन aa किञ्चिदेवार्थमुदिश्यान्यन्तदर्थेन ad यथा षष्ठेऽहनि शक्षरीणं ग्रहणं छतं ग्टज्यमानः सुदस्येति feat रूपं समानं प सिमानाश्च रूपं रवतोनाश्च सिमाभ्यो हयधिरेवत्यः प्रजायन्त इति ॥ ee tl शेषविधेः पुनराग्नानम्‌* ॥ Ps | श्रय UM युनराल्ानाशादोनेकारादावित्यव ब्रूमः शेषस्य faa: पनराशनानं न सर्वस्य ओेषविधरिति सम्बन्धलच्णा wt कः पमः ेषविधिरिति उच्यते प्रतिसवनं तावत्‌ स्तामविन्यासः चिदत्पश्च- ait प्रातःखवनमिति ae नवतिशतं erste इति deem Tea etal श्तं fear दति दक्धिणानियमः तथा श्रहोनादौ जिदददिष्यवमानमित्यत aca प्रतिस्ताच स्तामविन्याखः श्रति- राचणेति संखाचादना द्धिकामफलचादना एतदथ युनराश्ना- नम्‌ ॥ २२॥ (गी ४ ४ ममं. ष ४ ा ाः ४ ४ैं ४ म 1 0 ममम य * STM Uae | इति नवमस्य षष्टी कण्डिका | ---~ — ee - [€.७.४] Brews | cay श्रथ TAAL कण्डिका | तस्मिन्‌ खतन्त्रद्धोनरात्िः स्याद्विशेषेण ददोनेषु चाद्यते* ॥ १॥ afaq ज्यो तिष्टमेऽतिरात्रे खतन्ते area श्रारोनिको रातिः स्यात्‌ यस्माद्‌ विशेषेण श्रहोनेषु चोद्यते हिशब्दः कारणापदेशाथं सवऽतिराजा श्रहोना इति॥९॥ पाती त्वेव स्याद धिकृत्या्नानात्‌+ ॥ २ ॥ प्रातो लेव खात्‌ प्राङतौ भवा प्रातो तुशब्दः पल्तान्तर- मिषटत्तये यदुक्रमादीनिको स्यादिति तन्न एवश्ब्दाऽवधारणा्थैः Fara खात्‌ किंकारणएम्‌ श्रधिरत्याल्ामात्‌ यस्मादधिरत्य BY aera सा राचिराख्राता॥२। अविशेषचोद्ना शेषे यथा चतुरवन्नम्‌+* ॥ ₹ ॥ श्रथ यदुक्रमविरेषेण छहोनेषु Mea इति aad श्रविगशेष- चादना Wa खात्‌ सवैखलोमादिषु यथा चतुरवत्तं सवेचा विशेषेण भवति पञ्चावत्तन्तु शशगृणएामिति तचतुरवत् शगुणा विथेषेण भवति एवम विशषचादना ज्योातिशटामणेषे भवति ॥ 2 tt एतनाक्रमेङ्कारस्य प्रत्याम्नान वाचा रथन्तरे+ ॥ ४ ॥ एतेन न्यायेनेोक्रमाख्यातम्‌ श्राद्धारसख WAT वाचा रथन्तरे * STEAM waz | dud शाद्यायनीये [€.७.९ श्रविश्रेषचेदितं सर्वेषां सालामेाङ्गारेणाद्ोधादानन्तद्रथन्तरे प्रत्या खातं वाचा वागित्यादेयमिति॥ ४॥ समु यस्तु AMAA प्रतावशान्यथा दि वागुद्गोथादे रोाद्धारः* ॥ ५॥ ame, पूरवैपलनिदत्य्थैः aqmarertr वाचा निवन्तितः तच समुखयः ATATATSTTAT: कस्मात्‌ नानाथेलात्‌ वाक्‌ प्रयोगः VAAN: उङ्गोथादैराद्ारः WTA: कथं पुमर्वागोङ्ारयोः शा गधथंतेति उच्यते एवं ब्राह्मणमार वञ्जेण वा एतत्‌ प्रलोातेार्‌- गातारममिप्रवत्तयति यद्रथन्तरं प्रति समुद्रकं॑तद्चाद्भायेत्‌ वागित्यादेयं ana समुद्रः ससुद्रमेवान्तदंधात्यहिंसाया इति तत्‌ यत्‌ वज्ज णाभिप्रवर्तनं तस्य वाचा ससुद्रश्वतायां श्रन्तद्धौनं क्रियते afearay श्राङ्ारख्ङ्ोथादेः शान्धयैः wed वै सामावसोदति तदुद्रातौङ्ारेण विष्श्नोति त्रस्तं सामावसोयमानसुद्गातङ्कारेण faufa तदेवं नानार्यतात्‌ वागाङ्कारयोः समुशखयः स्यात्‌ उभयोः क्रिया ॥ ५॥ वाक्तु पूवेमेवं यथार्थप्रल्ासत्तिः † ॥ ९ ॥ एवं वागोङ्कारयारेकच समुयोग्धतयाः कस्य पूव प्रयागेाऽस्ि- त्यतश्रार वाक्‌ त पूर्वै स्थात्‌ एवं क्रियमाणे यदथं' वाक्‌ प्रयुज्यते * डादयायगीये fanart | T averraata रखतन्नास्ति | [€.७.<] Seas | ९४७ isu: भव्याश्कतरा भवति प्रावानन्तरं वाचि क्ियमाणा- याम्‌ ॥ ६ ॥ SUC वा जघन्धविधेराचाराञ्ं+^ ॥ ७ ॥ उन्तरा वा वाक्‌ स्यात्‌ यस्मादादिति श्रारभ्य शोचाणम्‌ WELW प्रटन्तमुद्गोयादानं वाचा जघन्यविधानं रथन्तरे किश्चा- न्यत्‌ समाचारख दृष्यते श्राचारः पारम्पमविदधिन्नः लेकेऽपि ब्रह्मश श्रादाममेङारपूवैकमेव भवति ARTE एव पूवेमुत्तर- काला वाक्‌ ॥ ७ ॥ : एकसतमेषु वैदचिराचे च ee राचिः स्यात्तथा सनिरूभय विकारेण THA † ॥ ८॥ ce चिद्टतातिराचेण ब्रह्मवर्चसकामा यजेतेत्यारभ्य चतुर एकस्ामानामनति तथा जयस्तिटतो तिराच्ाः सर्वे षाडगिमन्त दूति acta शरुतिः तचायं owe: किमयमष्ःसोामा विधोयते ` श्यस्लादरत्‌ ल्संयोगः राजि्यथाङ्घपसतोमेव श्रवा छत्‌ लसंयोागात्‌ सराचिकाण्यष्टानि ततस्तामान्येवेति vafaq स्ये श्राचायः ्ाखमारभते एकस्तामेष्विति एकस्तामेषु way वेदत्रिराचे च खसेमाराजिभैबेत्‌ यथा सन्धिः खस्तामकः कः पुमः राजः खलोा- मक इति उच्यते खजातितः went राजिखिदत्न्पिरिति ॥ ८॥ * द्राह्यायशीये रतच्नास्ति | + जाद्यायओनेसेम खज दयं इतम्‌ । sa dye लाष्यायमौये [€.७.१२] पराकत्वश्च {चवृतोऽन्यच स॒न्धेनापपद्यते चिवरतातिरा- चे णोति च विशेषचोादना* ॥ < ॥ श्रय MSM: पचः यदुक्रमेकसेमे वैदचिराचे च TATA राजिः स्यादिति तथा सस्धिरिति aa चिदतातिराेणेति त्वविशेष- वेदना ara वििनष्टि wefaaat ware रातिस्तथा खन्षिरिति छत्याइ जिद्तेति let वृत््यपेच्ता चादेशेन विद्यते यथा षोडशं प्रथमं राचि- षामेति † ॥ १०॥ | यदुक्रमुभयं विकारे वर्तत इत्यच मूमः WAT टत्यपे्ा न विद्यते mein fe बलवान्‌ यथा Ares प्रथमं राचिषामेति Bena Parasia: प्रत्याज्नाता ॥ ९० ॥ Bafa सन्धावावापः ‡ ॥ १९१॥ यदु कनं परात्कश्च विदतोऽन्य् सन्ना पपद्यत ORWELL श्रावाषः स्यात्‌ काऽथेः पराक्तञ्च ॥ ९९ ॥ अभ्यास वा ‡॥ VU Speyer वा स्यात्‌ war एव कथम्यक्रः न हि पराक्व खतं समरो यश्चा सादिताः तेषां स्तामवभेन ara छृतं इहापि क्तामवशेनाग्ामः क्रियतां ॥ ९२ ॥ क IN * ाह्यायगोनेतेन ered wa विश्षेण्पि छतः | † दाद्यायणाट्प्य वम्‌ | t reread खषदयेमेकदज शवम्‌ | [<.७.९१६ SGT | que ब्राह्मणमाज्यदोशानामप्निमुपनिधाय aA Tiel VT ष्ण्येऽपनिं MIS: प्रथमेऽदनि यं मध्यन्दिन आनययुः*॥९२॥ श्राञ्यटोशानां ब्राह्मणएम्रिमुपनिधाय स्तुवत इति तजाय संशयः कस्मिन्‌ देशे तदुपमिधानं कुतखाश्चिरारन्तव्य इति श्रत श्रा डेातु- पिष्णोयऽभि धारयेयुः प्रथमेऽहनि यं मध्यन्दिने धिष्णयविरष्टरण श्रान- येयुः यावदाज्यदारकाल इति तच Wray श्राज्यदोषहम्‌ ॥ ९२ ॥ प्रातःसवन SAAT: † । ९४॥ दितोयदहतोययोः प्रातःसवने भिष्णपविद्रणाय यमानयेयुः तं घारयेगुः . यावदाज्यदेादकाल इति तयोर मध्यन्दिने ` ्राथ्य- STH ॥ ९४॥ साचवेलायामेनं प्रज्वलयेय्‌ः † ॥ १५॥ स्ताव्वेलायामेनमभनिं WRIT: स्वेष्वदःसु ॥ ९५ ॥ तमनुमन्त्रयेतापनिरसि वैश्वानरो नमस्तेऽस्तु मा मा दो सोरिति ‡ ॥ et i तमग्निमनुमन्ल्येताद्भाता प्रज्वलितमग्निरषीति मग्ल्ेण यथा afta ॥ ९६ ॥ * दराद्याययेतैतेन aed छतम्‌ । + डद्यायगोय्प्येवम्‌। t ओद्यायशीये wamfe | इति नवमस्य सप्तमो करिका | ९९० लाद्यायनोये [९.८.३] AY HEM कण्डिका | सख्पोषकामः शवलोदामं कू्वोत* ॥ ९ ॥ गगेचिराचस्यामन्तरं wea ब्राह्मणम्‌ तस॒ विधान- मुच्यते Wwe कामयते aetna: यः कामयते खसं मम पोषः स्यादिति स शवखवीष्ामं gata किं तत्सं पश्ूनामिल्य- परे वणेयन्ति ख्रूपोाषकाम इति ससं विश्यादिति ga waa: कथं गम्यते वच्छति प्रथमतसेन्त॒ श्चा गदंभो वा म्रतिवाश्छेत न पश्च मामाश्ाखीति विद्यादिति तेन पष्ररकामस्येति सुतरामुपपद्यते ॥९॥ नाचिराचयाजोति शाण्डिल्यस््िराचोा वा एतां प्रदा- पयतोति दया † ॥ र ॥ | Wiese weer श्राह a श्रजिराचयाजौ waerera Sia यस्मा द्राद्मणं सम्बन्ध alata चिरा वा एतां प्रदापय- तीति ।॥ २॥ यः कञ्च सखपाषकाम दूति धानश्जप्यः+ ॥ २॥ WT] WW श्रा यः कच सदहसपोषकामः खात्‌ जिरात्रयाजो श्रचिराचयाजो वा अ्रबलोदामं इर्वीतेति are जिराजो निमिन्तं कामा fafaraz ॥ 2 * गाद्यावगेग्प्येवम्‌ । aw e T गाद्यायखेनतन Zaza हतम्‌ | [९.८.८] | तद्ध | | ९६१ वसन्ते प्रथमायां पुवपकस्य कंशग्सश्रूणि वापयित्वाइतं वसनं परिधायानन्त fed Ufase दवादशराचरिरधः शयोत त्न चोर पिवन्‌# ॥ ४ ॥ वसन्ते प्रथमायां पू वेयलसछेति नियमः केशरभ्रणि वापयिला- तं वसनं परिधाय श्ररतम्‌ श्रभुक्रपूवंम्‌ श्रनन्तददिंते खण्डिले श्रास्तरणेनाखते SMTA: श्योत ब्राह्मणं दादशराचोरधः शयीतेति तवास्तरणे भारे खचकार श्राङ्ानन्तहि ते ख्यण्डिल दति ब्राह्मणं ad पिवन्निति तक्किन्तप्तमिति तद्धयं निदिष्ट साऽयमाचायय श्राह चेरमिति ug ti नित्याभ्याडिताऽस्याग्निरावसथे स्यान्‌ + ॥ ५॥ श्रस्यावसषयेऽगरिन्निव्याग्याहितः सात्‌ न जागरयेत्‌ दादा हानि॥५॥ नेनमन्यः DIT: प्ेषक्लतेऽनप्रविशेत्‌ † ॥ ९ # एनं कर्मिण सुहत यः स्मात्‌ प्रेषषटत्‌ एवेनमलुप्रविथेत्‌ मान्यः कचित्‌ Hae सुषदः स्मात्‌ ॥ ६ ॥ BRATS च स्यात्‌ {॥ ७॥ TIAL च भवेत्‌ AAS ATS ॥ ७ ॥ अदूरगामो ‡ ॥ ८॥ + आद्याययेोटप्येव' किन्तु तत्र पाठक्रमवेपरी मस्ति | † गाद्यायसाय्प्येवम्‌ | ‡ areata रुतद्नास्ति | ९१९२ लाद्यायनौये [€.८.११] न च दूरं यायात्‌ waaay वा समिदथंवा॥८॥ दाद्श्या उपव्युषं षरिसमुद्याभ्निं परिसीथीद्म्बर दध स्यात्‌ खुक्‌ सुवा च तथा चमसस्तक्माइधिमधुसपिं रिति सुवे खचि Deas दोतमषटदों वा* ॥ < ॥ STRAT TASTY उषाराेर परः कालः विगता उषा व्युषा Qe, समोपे उप्युषं परिमसुद्याभ्न परिखो परिसमहन- परिस्तरणे सिद्धे श्रोदुम्बरः ow: स्यात्‌ उदुम्बरस्य विकारः श्राद्‌- म्बरः Baga च Beat दारवे wat तथा चमसः श्रद्‌ म्बरः स्यात्‌ तथा चमस इति किमयं खुक्सु वचमसारूति ana उच्यते aaa तस्मादभिमधुशपिरिति qae सुचि गहोया दिव्येतदथं qua चमसगरहफञ्चमम्धसिक्िति चमसः तसराचमसा- हधिमशुसपिरित्येतानि द्रव्याणि सयुतानि सुषेण सुरि ग््ोयात्‌ चतुग्टंहोतमषश्ग्ट्ोतं वा ॥ < ॥ | ASA SAS समूद्रोऽसोति+ ॥ १० । तदिति निद्रः यदि चतुरुडीतं यद्य्टग्टडोतं तरूडयात्‌ शबलिः ससुदराऽसोत्यतदादरिना यजुषा wararaa उक्र मन्लविधि खादिग्यषणेनेति ॥ ९० ॥ खाद्ाकारणोन्नराम्‌ † ॥ १९॥ # ाद्यायखेन BASAAMGN शतम्‌ | † ाद्यायखाप्प्येवम्‌ | [€.८.१५। SITES | ६९३ तथेव VAT चतुग्ेहोतमटगदतं वा उन्तरामाङतिं खादा- कारेण जुह्यात्‌ ॥ ९९ ॥ ख चि यः शषः स्यात्तं चमस AMA प्राश्रीयात्‌* ॥ १२॥ तख द्रव्यस्य यः शेषः स्यात्‌ श्राचम्य तं चमसे कत्वा AAA ॥ ९२ ॥ Ae BABA चमस निदध्यात्‌* ॥ १९॥ स्थापषेत्‌ ॥ ९३ ॥ TA वानप्रदरोदिति शाण्डिल्यायनः+* ॥ ९४ ॥ Wie श्राचाय श्रा छृताथेलात्‌ सुक्सुवचमसानां warTanfaraarat प्रक्षिपेदिति ॥ ९४॥ MIST ध्रामान्निष्कम्य यच मान्यस्य पशानाश्टण- MATL परेत्य waaay ्रावलि शबलोति चिः परमकण्टेन HINTS ॥ Vy I सुक्सु वचमसान्निधायाग्नौ वा प्रलषि्यानन्तरं प्राडवेादडवा ग्रामान्निक्रम्य यसिन्‌ देशे ग्राम्यस्य पथाः शब्द न श्ट णयात्‌ ATU परेत्य गला दभ॑सम्बमालग्य श्वलिशबलोत्यनेन कतरूपेण मन्त्रेण चिःपरमकण्टेन करात्‌ श्राङ्गयेत्‌ परमेण खरेणेति न तस्मात्यर- तरोाऽन्यः सात्‌ ॥ ९५ tt ~ ---- me ee ee, * दाहयायगेाय्प्येवम्‌ | १६९ लाद्यायनीये [€.<.२० | बदन्यच्छनो गदं भादरा OAT सदं केति वि द्यात्‌* ॥ १६॥ aferarera कियमारे कृते वा ने वा गदंभादा यदन्यत्‌ wa रतिवाश्वेत Was कर्मेति जानोयात्‌ ॥ २६ ॥ wee संवत्सरात्यासमप्रतिवाश्यमाने कु्वीतिभ ॥ १७ ॥ एवमनेन प्रकारेण श्रादतोयं Hatred संवत्छरं fear कुर्व त om यदि न प्रतिवाश्येत संवत्सरे पुनराह्येदिति ॥ Yo ॥ प्रथमत शरा गदभ वा प्रतिबाश्ेत न पशूनामाशा- सोति विद्यात्‌+ ॥ ९८ ॥ यदि प्रथमतः शा गदंभा वा न प्रतिवाश्ेत संवत्सरे पुमराह्कयेत्‌ यदि प्रतिवाश्येत न पप्रमनामाज्चास्तीति विद्यात्‌ ॥ ९८ ॥ आठतोयच्ाप्रतिवाश्यमानें# ॥ ९९ ५ श्रादढतोरं यावत्‌ sda कमंति तावदन्यस्िन्न प्रतिवाश्यमाने स तेन पप्रानामाशास्तोति विद्यात्‌ ॥ ९९ ॥ ` शन्तिवामदेव्यर शान्तिवौमदेव्यम्‌* ॥ २० ॥ Ta कर्मणः Wey वामदेव्यं गायेत्‌ wee wae च faa वामदेव्यगानम्‌ ॥ २० ॥ * द्राह्याययोट्प्ेवम्‌। इति नवस्य अमी afaza | ----*- ee ee ee ee [€.९.8] TASS | ९९५ श्रथ नवमौ कण्डिका | राजाश्वमेधेन यजेत* ॥ १॥ सबलिरामउक्रः साम्प्रतमश्वमेध उच्यत सद्यनन्सरं TST: राजा प्राप्नाभिषेकः afer: एथिवोश्वरः श्रश्मेध इति कर्मणा माम- धेयम्‌ श्रश्वमेधेन यजेत ति विधायक वाक्यम्‌ ॥ ९ ॥ TATA यथा म्ात्रते गोतमोयम Te A तद्याश्वमेधस्य उपायः उपगमनसुपायः यथा येन प्रकारेण महा- ब्रते गोतमोयं विधानम्‌ wararerat दोचिलेत्येतदारि ॥ ९॥ STATA Sey: † ॥ ३ | fra उपसदा ब्रतस्यैकाहिकद्य ओातमोयेन wer xen वेति WTA श्राह उपसदन्लस्याहीनिक्य इति षद्धा दादश वोपसदः |: दति उपसतपक्तं मिवतयति ॥ २ ॥ रीक्ित्वाश्वमुतखजेत्‌ wi छष्णमण्डलमङ्का St या- जवेन सम्पन्नः + । ४॥ दोकित्वा यजमानः नियमं गीवा यदेतद्रतावलम्बनादि दौ- चणोयायामिष्टावासमाेखलद्या एतत्‌ खव छलागुष्टीयाश्वमुतणजेत्‌ श्रश्वस्योत्गेविधानमाध्वय्थव दृष्टं Ad छष्णमण्डल' शतमिति वण॑ + द्राद्यायबीये fastatz fer | † areraarzaaa | † areraaaaa ard were | <8 ९९६ लाद्ायनीये [९.९.८] faze, SW मण्डलं यस्य शरोर VASAT रूपम्‌ उक्तं प्रजापतेवा WUE यत्तत्परापतत्तद श्राऽभवदिति यो जवेन VAT: खात्‌ जव- तिगेत्यथैः शोप्रगतितम इत्यथः ॥ ४ ॥ . तमनावत्तेयन्ता दिग्भ्यः संवत्सरं ean राजक्ये वध्रो- a ५॥ तमेव लक्तणमश्वं ATT श्रमावर्तयन्ता cea: दिग्भ्यः संवन्छर समस्य राज्ञः क्रये ate. श्रय दिग्भ्य दति freq उच्यते दिग्भ्य श्रनावतंयन्तोा Tae: विषमेभ्यच्च अभ्व भ्यः पवैतादि- We श्रावतेयेयः TY क्रय TIM TITY किमथे राजक्रय दति उच्यते एतदादि दश्रेयति स्वकमेसु wee सामसुपलभग्य cea प्रतिमिधिना श्रारम्मो न स्यादिति॥५॥ ्ओीकउपक्रमेति घानच्प्यः † ॥ ६ ॥ धानश्चप्य WITT ATE MH श्रारभ्य तेति ॥ ६॥ वसन्त इति शाण्डिल्यः † ॥ ७ ॥ श्ाण्डि्य NET श्रा वसन्ते उपक्रमेतेति यीग्न वसन्त इति काल fag: ॥ ७ ॥ | चै चवैशखयोरन्यतरस्य सप्रम्यामष्टम्यां वा मध्यतः का- रिण ef mated भोजयित्वा तेभ्यः प्रथक्‌ सदखाणि दद्यात्‌+ ॥ ८॥ * द्ाहाययोय्प्येवम्‌ | { आ्ाद्यायबेन खवदयेनेकदधनं शतम्‌ । [€.€.१०| ares | ६९७ चेव श्राखयोारन्यतरस्य चेचवेशा खस्य वा quae वा यजमाने मध्यतः कारिण विजा हा चाध्वयु्हमो जान्‌ ABT दनं माजयिला ब्रह्मौदन: सिद्धः श्रध्वरयवे तेभ्यो महवििगभ्यः wana सटा णि दद्यात्‌ उक्र संस्यामाते च दक्षिणा गाव दति श्रथ एकग्रहणं किमथं मिति चेत्‌ उच्यते aventtia बडवचन- सामथ्यीत्‌ सिद्धे उच्यते निप्रखटतिबहलवात्‌ सदसाणोल्ुक्ते fra श्रारभ्य श्रनियमः सरख्राणां स्यात्‌ साऽयं नियमायेमारभते एथ- गिति चतुणेमिति us ॥ | पष्ण्यामिषटो वितताया्ं सरखितायां वाश्वमुत्डजेत्‌ तन्तयेवात्रता रक्तेयु+ ॥ ९॥ ` तेनेव विधिना wag: यथोक्तेन दीचिवाग्श्सु्सजेदित्येतिन्‌ ` कल्पे पूषा tant श्रयति पौष्णौ तयां पौष्णयामिषटौ faaarat प्ारभ्यायां संखितायां समाप्तायां वाशवसुलसृजेत्‌ तन्तथेवाहता TAI: ॥ € ॥ | fra इष्टयः सावित्य भवन्ति तासु स॒धयितासु द कित आदवनोयस्य द्िरण्मये FT प्राङ्मुख आसोनेा यजमानः संवत्सरमदर ददे तुः पारिसवमाचक्षाणएस्य WHAT † ॥१०॥ श्रनन्तरमश्वात्सजेनात्‌ fra इयः साविव्यो भवन्ति सविता देवता श्रासखामिति बाविव्यः तासु संखितासु समाप्नासु ्राहवनोयसख AQ ° * दाह्यायणनेतन खचदय Haz | AW e { गाद्यायणेनेतेन खषचयं सतम | ९९९८ शद्यायनीये [€.९.१५] efad wea fect कुचँ सोवणे पोटे aS श्रासोना यज- मानः संवत्सरमहरटः seaefa पारि्षवमाल्यानं डातुराचला- BQ WYATT ॥ ९० ॥ दिरण्यकशिपनि ब्र्म्गाता चादङमुखो+ ॥ ११॥ सौव afagf we उद्गाता च एयक STATE संवत्छरमेवारररी तः ualfcqaarearwe: श्टणयात्‌ fecaafe- ofa सौवर्णे विचिचे wera ॥ ९९ ॥ Tay दात्रे दद्यात्‌ द भाध्वय्थंवे † । १९॥ तत्यारिश्चवं Sal यजमानः WAST: हेच रथात्‌ दभ्राध्वभ्धषे NAR सख वा VA शतमध्वग्थेवे किञ्चिच्च राभ्याम्‌ 1 ॥९६॥ द्तराभ्या ब्रह्मोद्ादन्थां किञ्चिदथात्‌ किञ्चिच्छब्शाऽभिवने वाशब्दः उभयकल्पाथेः ॥ ९२ Il लस्य टेवत्रतानि यथा राजष्छये+ ॥ VB ॥ तद्य यजमानस्य पारिवं wer: संवन्छर देवत्रतामि ` भवन्ति यथा राजये उग्यक्लोतानासवभान दृव्येतदादोनि ॥ ९४ ॥ ° © 9 संवत्सरादू द्ध मश बद्धा दोक्तेत* ॥ QUA * द्राह्यायसोय्प्येवम्‌ | Tarai faa केदषिधये विश्वेएसि | [€.९.१९] Saga । ९९९ पारिरवास्धानिके संवरे प्राते तखादृदधंमर बध्वा श्रशचमेधाय area fara ग्टहोयात्‌ ॥ ९५ ॥ | तद इरोान्युत्विज श्रासनानि यथाख९ चरोरन्‌*॥१६॥ ` तदशस्तस्िन्नहनि एतान्यासनामि हिरष्यकपिपुप्रश्तैमि यथाखं QW: waa थथाख तस्मिन्नेव काले दशयति यथा तेषां सवेषां एयक्‌ हिरण्यकशिपु प्र्त्याखनानोति ॥ ९६ ॥ त्य दाद शदो क्ष दादशापसदः सर्व॑षामड्कां afeate- घ्यवमानेः BAL † ॥ १७॥ उक्तम्‌ श्रहोनबरिष्यवमानेः सदसो स्तवोरन्‌ प्रथमादङ्ोऽन्य- चेति साऽयमत विथेष श्रारण्यते स्वेषामेतेषामड्धां बहि्बरिष्यव- मानैः Bartha श्रय सवेग्रदणएं किमयं asaenfes बरिष्पव- मानेरिति उच्यते उभयोः amar, स॑वल्छरदीक्ते दादशदोकाप- खदे च ॥ ९७ ॥ मध्यमेऽदन्यश्वस्य बासधिमालमभ्य बदिष्यवमानधं सपे युः+ ॥ १८ ॥ मध्यमेऽदनि ore बाखलधिम्‌ area zeta बरहिष्यवमानं wag: बाला श्रस्मिन्भोयन्त दति बाखधिः ॥ ९८ ॥ VAS यजमान GHAR श्रूयात्‌ BRAT age शतेन च निष्केण चाश्वाम उदट्गास्यतोति* ॥ १८ ॥ + उाद्यायखय्प्येवम्‌ | ARN T ATA BARA Waa | foo लाद्यायनीय [€.९.२रे] wae बहिष्पवमानं यजमान उद्गातारं ब्रूयात्‌ उद्भातरप ला इणे शतेन च निष्केण च Rueda गर्वां शतेन च data च निष्केण चकारेण छृतपरिमाणेन श्रश्वो म उड्ाख्यतीति ॥ ९<॥ अश्रमास्तावमाक्रमय्य वडवां द शंयेयुः+ ॥ २० ॥ एवसुक्का यानन्तरम्‌ श्रश्मासावमाक्रमय्य वडवां THAT: ॥२०॥ तां यदाभिकन्देदथ यजमान उद्गातारं ब्रयादुद्‌ गात- रुप त्वाये शतेन चैव निष्केण च त्वमेव म उद्‌ गास्यसीति* ॥ २९ ॥ तां वडवां way श्रामिसुख्येन यदा क्रन्देत्‌ we कुधात्‌ श्रयानन्तरं यजमानः उद्गातारं ब्रूयात्‌ उद्भातरूप AHA शतेन चेव निष्केन च वमेव म उद्भास्यसोति ॥ २९॥ उट््चमश्वमुत्‌क्रमय्यास्ताव उपविण्योदगाताश्रव्रतेन स्तु- यादभिवाजो विश्वरूप दत्येतासु+ ॥ २९॥ उदश्मखमश्चन्तस्मादाखावादुत्कमग्य नीला श्रास्तावे उप- विश्योद्भाता wanda साशा श्रात्मना स्यात्‌ च्रभिवानी विश्वरूप दत्येताखश्च उद्रादग्रदणं इतरये मिटत्यथेम्‌ ॥ २९॥ हिरण्यकशिपुन्यासोना बद्दिष्यवमानेन qa स॒ एव ARLE ॥ २३ ॥ न ज न न ee ee ~ ee अका + ाद्यायखोटप्येवम्‌ | |€ .१०.३ | ares | ९७१ ara हिरण्यकशिपुनि श्रासीना बहिष्यवमानेन स्तता स एवेद्धाता Welafata श्राखनम्‌ एवशब्दः क्रियते वचनात्‌ ग्डोया- दिति॥ een इति मवमस्य नवमो कण्डिका | श्रय दशमो कण्डिका | या Talat प्रियतमा यजमानस्य सा वावाता राजपुचो+ ॥ १॥ या पन्नौनां प्रियतमा यजमानस्य पन्नीनां प्रियतमा राजपु राजदुहिता चषत्रिया तस्याः खवयवदहारिकी संज्ञा वावातेति dara हारं वच्यति ब्रह्मा वावातामभिमेथेदिति ॥ ९॥ अन्पचिता परिवृक्ती † ॥ ₹॥ यजमानस्य या श्रनपचिता Tat खात्‌ श्रपूजिता तखाः at- व्यवहारिक्ये व संजा परिटक्रोति वच्यति sara परि्टक्रीमभिमेथ- दिति॥२॥ dang wy शाचाभिमेथिते ब्रह्मा वावातामभि- ES * द्राह्याययेप्प्येवम्‌ | + Rrgraata canta | {oz लाद्यायनीये [€.१०.४। HAZ SHAY BATTAL भारएदरन्निवाथास्ये मध्यमे जतु शोते वाते पुनर्निवेति PASAT ॥ ₹ ॥ संन्प्नेषु ay भ्रमिता सवेषु हात्राभिमेथिते सति ब्रह्मा वावा- तामभिमेयेत्‌ ऊद्धौमेना मुच्छयतारिव्येतदादिना यथोादिष्टेन श्रभि- aaa माम तद्‌ाक्रोज्जनमभिमेथनम्‌ श्रसंयतया वाचा मग््वल्या उक्तिप्रदयक्तिः ॥ र्‌ ॥ शतमस्या राजन्यानां दुहितराऽनचग्थ See प्रयभि- RASA BATS HT भार ए दरन्निवाथास्य मध्य मे जतु शोते पुननिवेतेति निदिशेयुः † ॥ ४ ॥ रतम्‌ शरसा वावातायाः राजन्यानां aware दुहितरः wae, श्रगुगामिन्यः स्यः are ब्रह्माणं प्रत्यभिमेयेयुः परतित्रदुः अद्ंमेनमुच्छरयतादित्येतदादिना यथाद्ध चितेन was ॥ ४ ॥ उद्गाता परिव्क्तीमभिमेथेद्यदस्या ATCA ्रणस्थूल- ANAT मुष्कौ यदस्या एजतो गोशफे शकला विवेति निदि गेत्‌*॥ ५॥ Sarat परिकरं यजमानस्य पन्नीमभिमेथेत्‌ यदसा श्रण- हेाद्भ्या शरशसधूलमित्येत दादिना यथाल चितेन ART ॥ ५ ॥ AN Ny | * द्राद्यायगमतेन GIs छतम्‌ | { गाद्याययेय्प्येवम्‌ | [९.१०.९] sree | ६७ शतमस्याः कतग्रामणोनां दुहितरोऽनु चरः Tere प्र्यभिमेेयुयु देवासो ललामगुं प्रसं दष्टिनिमाजिषुरिति निदिंशेयुः सकाश्ना देदिश्यते नायस्याकलिभुवे यथेति ॥९॥ seat, परिटक्याः शतं खतयामणलोनगां द्डितरः श्रगुचथः श्रमुगामिन्यः स्युः Garg ते way इतग्रामणखः ग्रामन्ञयतौति WAN, ताससुद्भातारं प्र्यमिमेथेयुः प्रति ब्रूयुः यं Sarat ललाम- गुमित्येतरादिना यथाद्धजितेन ॥ ६ ॥ अप उपस्पुश्य वामदेव्यं MA तस्यच्ाऽनुजपेयुः † ॥७॥ तदभिमेथनं Bal ब्रह्मा TRAITS वामदेव्यं साम गायेयुः Sat खवेाऽस्यानुजपेयुः श्रस्याभिमेथमश्येतर्छान्यथं' वामरेव्य- गानम्‌ श्रथ तस्येति किमथेम्‌ उश्यते यतर यत्र वामदव्यगानमादि- श्यते शाखान्तरेऽपि aa तजर गोला तसखचोऽगुजपेयुः ॥ ७ ॥ ` खादाकछलतिभिः ररित पूर्वेण सद्‌ उपविण्य ब्रह्मोद्य वदे- युः† ॥ ८॥ areal नाम पश्प्रजयाणेषु तैः कर्मणि ad ws. ध्वय्युभिः सदसः Ya प्रदेथे ब्रह्मो थं वदेयुः ब्रह्मो धं वच्छति fa ag- Wea ॥ ८ ॥ Vara णा चोक्तं ब्रह्मा पच्छेदुद्गातारं प्च्छामि + जाद्यायेगेतेन GARE wT! ` † दाद्यायशोट्प्येवम्‌ | a 8 dog लाद्यायनीये [९.१०.१२। त्वा चितयं देवसख यद्यत्वमच मनसानुवेत्य येषु विष्णएस्तिषु पदेष्वषट येषु विश्व भुवनमाविवेशेति+ ॥ < ॥ हाचाध्वयुंण च उक्र ब्रह्माद्य ब्रह्मा Pacey wera त्वाचितयं देवसखेत्येतदादि यथादवितं प्रश्नम्‌ ॥ ९ ॥ तं प्रति ब्रयाद्पि ag विषु पदेग्वस्िन्‌ येषु विष्णस्तिषु पटेष्वष्ट येषु fad भक्नमाविवेश सद्यः पर्येमि एथिवों द्यामुते मामेकेनाङ्गन दिवे अस्य प्रष्ठमिति+* ॥ १०॥ तं ब्रह्माणं प्रति ब्रूयादुद्भाता श्रपि तेषु तरिषु पदैष्वसमिन्नेतदादि यथाखजितं प्रतिवचनम्‌ ॥ ९० ॥ उद गाता TRE ब्रह्माणं किध्खिद्‌ न्तःपरुष आविवेश कान्यन्तःपुरुषे अर्पितान्येतट्‌ब्रह्मन्नपवलिद्धामदे त्वा किए खिन्नस्तवं प्रतिवोचास्यचेति † ॥ ९१॥ Seat ब्रह्माणं च्छत्‌ किंखिदन्तःपुरुष श्राविवेथेत्येतदादि यथयाद््चितं प्रश्नम्‌ ॥ ९१॥ तं प्रति ar पञ्चखन्तःपुरुष आविवेश तान्यन्तःपर्षे अपितान्येत्तान्‌ प्रतिमन्वाना fea मायया भवस्युत्तरोम- fafa tue TTY ~ + * ब्राद्याययेन खचद्येगेकङ्धव' छतम्‌ | † गादाययोप्रप्येवम्‌ | [<.१०.१६| Brera | ६७५ तसुद्ातारं प्रति ब्रुयाद्ृह्या पञ्चखन्तःपुरुष श्राविवेशेत्येतदादि यथा्धजितेन प्रतिवचनेन ॥ ९२॥ सवे यजमानं TST प्रच्छामस्वा परमन्तं एथिव्याः SSI यत्र भुवनस्य नामिः TATA वृष्ण अश्वस्य रेतः TTA वाचः परमं व्योमेति*॥ १३॥ ` सरवै ब्रह्मो ्यवक्रारा यजमानं VST: VRE परमन्तं vfaan इति यथाद्धचितं waz ॥ ९ ॥ तान्‌ प्रति ब्रयादियं वेदिः परो अन्तः एथिव्या अयं TA भुवनस्य नाभिरयरसेमे SUI अश्वस्य रोता ब्रह्मा- यं वाचः परमं व्यामेति* ॥ ९४। तान्‌ watt प्रति ब्रूयात्‌ यजमानः दयंबेदिः परे wa: vfaar दृत्येतदादि यथाख्धवितेन प्रतिवचनेन ॥ २४ ॥ तस्य दक्िणाः सख प्रथमेऽ दनि दद्या्तयोत्तमे+ ॥१५॥ ` तष्च श्रश्वमेधस्य दक्षिणा उच्यन्ते प्रथमेऽहनि ava’ दद्यात्‌ तथयोत्तमे सरखमेव दद्यात्‌ परिभाषितमिदं .संस्थामाचे च efeur- गाव इति aq यदणमनेकान्‌ विकल्यानस्य वच्यन्ते तस्य ag च स्यात्‌ ॥ ९५ ॥ : मध्यमेऽन्येकजनपदे यदब्राह्मणानां वित्त स्यान्‌ तत्‌ दद्यात्‌ ॥ १६॥ * Tae aaa | {ad लाच्छायनीये [2.2.2] अदं राजानेकजमपदेश्वरस्तदेकस्मिम्‌ जगपदेऽब्राहमणानां विन्त सात्‌ तत्‌ दद्यात्‌ जनपदाः पञ्चालाः कुरवे AT: खरसेगोखाः चेद्यमालवादयः॥ ९९ ॥ विजितस्य वा मध्ये यजेत» ॥ ९७॥ श्रथवा न केवलं एथिवोश्वरा राजाश्वमेभेन यजेत॒ मण्डले अराऽपि यजेत या यस्य ea विजितः स्यात्‌ स तख मध्ये यजेत ॥ ९७ ॥ इति नवमस्य दशमो कण्डिका | श्रथ एकादशे कण्डिका | | प्राचो शजं दिशं दद्यात्‌ दक्षिणं ब्रह्मणेऽष्व्यवे प्रतो- चोमुदोचोमुद्गा् यदन्यक्ेवाञ्च पुरुपेभ्यशव्भयेोविंचा- रयोः † ॥ ९॥ afar उच्यन्ते श्रश्वमेधे विहिता शथिवौ दक्षिणा श्रुयते तद्यदि तावल्पृथिवीश्वरः साक्षात्‌ ए्थिवोमेव दद्यात्‌ चतुद्धां हा थ न्यायो क्च्यते श्रय AGAR: स्थात्‌ यस्य शिश्येश्वरस्तस्य मध्य यजमाना मध्यमेऽहनि शच प्रादीन्दि्' ददात्‌ दकिणां ब्रह्मणे दात्‌ शध्व्बे TAT दयात्‌ उद्गा SAN दयात्‌ यदन्ये- + Sree aa | ARAN † गाद्ायशेनतन GACY कतम्‌ | [९.११.४] शातद्र । १७७ चाश पुरषेभ्वचेति श्छयरुषवजेमिव्येतद्‌क्र भवति afre न देया gary युहषश्रब्देन जातियणं यत्‌ तच राजगाभिभो गफलं दद्यादिव्येवदुक्क भवति श्वमिच्च न देया उभयोर्विचारयोरेतत्‌ असिं कल्पे Gen मध्यमेऽहन्येकजनपदे यद प्राह्मणानां विन्नं स्यात्‌ तत्‌ दद्यादिति त्र च॥९॥ WA AAAS इच्छाम इतिः । २॥ WILT विकल्पः तावद्या दामं स्यात्‌ यावट्‌ब्रूयुनं तो ग्य दच्छाम दृति war: स्मद्ति॥२॥ अष्टाचत्वारि रशं वा मध्यतः कारिभ्यः सदखाणि दद्या- देकेकस् चतुर्विं शतिमिंनोभ्य दाद शढनोयिनोभ्यः षट्‌- पादिनोभ्यः+ ॥ ३॥ रपरः कल्य उच्यते श्र्टाचत्ारिश्तं वा सखाणि मध्यतः. कारिभ्यः vane दद्यात्‌ चतुविश्रतिमद्धिनोग्यः wafaufa- सदसा णि श्रद्धिनोभ्ये दद्यात्‌ vane इति ata दादश atte गोभ्यः दतौयिनीभ्यो want दादशसशसराणि दद्यात्‌ षर्‌ पादि गोभ्यः पादिनोभ्यो Brana: wana षटसरसराशि दथात्‌ om संख्यामाजे च दच्िणा गाव इति ie ii SATA एताः कामन्त्‌ यसो यात्‌+ ॥ ४ ॥ य एते eaufanat sar एतेषाम्टाचलारिश्रादयो + दराह्यायलेाप्प्येवम्‌ | ¢oc लाद्यायनीये ` [€.११.९] दिशा श्रवराध्याः सवनिरृष्टाः wae awa कुतः प॒मरियमाश्रद यथा नियमिताग्धो न श्रवराध्यां दति उच्यते उक्रमनेन यावद्वा ब्रयुनंता शय इच्छाम दति तदेतसिन्‌ विकल्पे श्रवराध्य we भ्योऽपि नेव दद्यात्‌ BATT एताः ॥ ४ ॥ | तस्य विकर्पाः* ॥ ५॥ तख श्रश्वमेध ष्च विकल्या afer इति वाक्यथेषः ॥ ५ ॥ एतान्येव प्खद शसामान्यद्धानि करूपयेत्‌ स पतन्तकोा- ऽश्वमेधः* ॥ ६ ॥ एतान्येव प्रथमकच्ितान्यद्ानि पञ्चदशस्तामविक्ृतानि कल्य- येत्‌ सपतन्तकाऽश्वमेधः अत्यन्तरदृष्टः श्रश्वमेधग्रणं किमथंमिति उच्यते न तत्कमान्तरं दर्व्यम्‌ श्रश्मेधविचारेाऽश्वमेधेन यजेत , याऽ watts: संवत्सरमश्चस्य चारणकालः स विकल्प्यते ॥६॥ अदं मासमश्वच्ारयित्वेतेन यजेत+ ॥ ७॥ श्रद्धंमासमश्चं चारयित्वा एतेन पतन्तकेन यजेत ॥ ७ ॥ ज्योतिष्टोमो वे तस्यातिराचस्नोयमदः स्यात्‌ तेनं AIGA ॥ ८ ॥ ञ्योतिष्टामेा वा श्रतिरातः एतख पतन्तकसय ॥ = | गेव तेन चोन्‌+॥ ८ ॥ * sree aaa | (६.११.१द्‌ | areas | ९७९ गौवीतिरारस्ततोयमहः स्यात्‌ तेन॒ यजमानखोन्ासानश् वारयेत्‌ ॥ < ॥ आय वा तेन षट्‌+ ॥ ९० ॥ श्रायुवातिरा्र एतस्य पतन्तकस्य ठतीयमद्ः स्यात्‌ तेन यज- मानः षणमासानश्रं चारयेत्‌ ॥ २० ॥ प्रास्य वेनेषामड्ां किचचिन्तनोयमदः स्यान्‌» ॥ ११॥ प्राकृतस्याश्चमेधस् वा एतेषां च्यातिष्टामादीनां aarfeerat याणां किञ्चिदेकं ठतोवमहः स्यात ॥ ९९ ॥ विश्वजिदमिजिद्धताप्ोग्यामाणां वातिराचाणामेव+ ॥ १२॥ श्रय वा प्राकृतस्येव विश्वजिदादोनां यथोादिष्टानां किञ्चित्‌ ठतीय- महः स्यात्‌ श्रतिराचाणमेव ॥ ९२॥ तेषार्स्तामचोदनेव स्यात्‌ यथा चतुषामसर्वस्तामयो- स्तिरावेषु च तन्तविलेपो न विद्यते † ॥ ei तेषां च्यो तिष्टोमादोनामक्ायौमान्तानां सोमचादनेव स्यात्‌ न ZAI यथया चतुष्टामसर्वसेमयोः verefaar सामचेाद- नामाचं भवति एवमेतेषां स्तामचादनामाचं | स्यात्‌ fa कारणं यस्मात्‌ चिराचषु तन््रविलापोा न विद्यते ॥ ९३ ॥ चान # द्राहाययेोय्प्येवम्‌ | + आद्यायसेनैतेन GACT wa तथा विगरेषख छतः | ६८० शास्यायनीये LEAR AY खलन्त्राश््ेव स्युः छतलक्षणा डि TATA प्रलयक्त- विकारात्‌ सामचादना चतुष्टोमसर्वस्तामयोः* ॥ १४ ॥ श्रथ यद्‌क्र यथा चतुामसवस्तामयोाः प्रत्यक्षगिच्योाः सताम- चादनामाचं भवति एवभेतेर्षां स्तामचेदमामाज' स्थात्‌ किं कारणं यस्मात्‌ जिराजेषु च तन््विलापा न विद्यत इति त्न aed खात्‌ awe: पूर्वपकमिदत्यर्थः gem तेषां स्मचेादनेव स्वादिति तन्न खतना एव et: किं कारणं यसात पुरस्तात्‌ कृतलच्तणा हि चाद्ये तेषां waa न चाद्यमानानां सामचेादनामाचर प्रती यात्‌ श्रय MEM यथा चतुशामसवैरोमयेोरित्यत्र ब्रमः wast विकारात्‌ चतुश्टामसवसामयेोः सोामचादनामाच' प्रतीयते प्रत्यत विकारः छत एव AWA ॥ ९४ ॥ वचनान्तन्त्रविलोपा यथा जामिकल्पः सवंखार† ॥ १५॥ श्रथ यद्‌ क्र चिराजरेषु च तग्छविलोपो न विद्यत cara ब्रूमः तग््विलोपो वचनाद्भवति वचनं बलोयः न हि ache acer भवति प्रत्य््जि्टलात्‌ च्योतिष्टोमादोनां Barat ॥ ९५ ॥ इति नवमस्य wareatt कणिका | * ाहयायशीये fawarzfer | † दाद्याययोटप्येवम्‌ | [€.१२.६। Seas | द्रे अरय TTA कण्डिका | जयोदश्यामपरपक्तस्य AAT जामदग्माय* ॥ ९॥ waa om श्रनन्तरं वेदचिराजादयः परिभाषासिद्धाः aq यावञ्जामदग्न दति, साम्प्रतं sacfafater faafaa: स उच्यते चयोादश्वामपरपक्तषय dda जामदग्रायेति चयेरण्या- fafa fafafage: श्रपरपच्स्येति सामान्यविधिप्रापतस्य owe yarara. दौसेतेति feafaes: जामदग्रायेति sracare तादः चतुर्थो एष Bard: WaT Wars यच्धमाण- खयोदश्यामपरपक्षस्य Sa ॥ ९ ॥ : लस्य विंशतिर्दो्ञा दाद शोपसदः* ॥ २ ॥ तस जामदग्रस्य विंशतिः द्वा इादशापखदः स्यः दृ सामान्य परिभाषा पौणंमासो दोक्षा मासापवग श्रदोनाः तेषां इादशाप- az: षडिति धान्य इति तदिदं सवेवचनात्‌ विकल्पते ॥ २ ॥ . तत्रोपसत्सु॒एथग्घोमानध्वयु जं यात्‌ पुरोडाशास्त उक्ता ब्राह्मणेन † ॥ ३॥ तजापषलु vasa: युराडाशाः भवन्ति उक्तं जामदमि- ब्राह्मणे पुरोडाशिन्य उपसदा भवग्तोति त्तस्मिन्‌ जामदद्म suafafe: ए्यगचामाः gtrgra भवन्ति yeas नानार्थवासो * डाद्यायखेम खजदयेनेकङवं शतम्‌ | † ाद्यायणेप्प्येवम्‌ | | स्‌ दर्रे लाद्याधथनीषये [€.१२.) मामा उपसदानि प्रधानानि प्रथगघोमा एव ते भवन्ति तानध्वयु - लयात्‌ पुरोाडाशान्ते ब्राह्मणेनेवेक्राः we एककपाल दत्ये- तदादया इादशकपालान्ताः ्रष्ययु यदहणं कान्दाग्य ATA तेषां पवमानादेवकाष्णतुसा स्यातां पोवीशिक्याम्‌ उपसद्यामाप- राङ्िक्याश्च ॥ २॥ समानदेवने पूवीक्चापराक्षयेः* ॥ ४॥ समानदैवतौ qweeadt पुराडाश्ौ erat पूवाडिक्यामुप- सदि श्रापराश्िक्याश्चु॥४॥ अग्केशाचमित्येततप्ग्डतय एषारुदामाः+ ॥ yt श्रगेवेहोजमिनव्येतदादिभियैयाखातै्मग्तेः BAA हमा भवन्ति एकैकेन AMT एकेकः पुराडाणे इयते ॥ ५ | ARTIS द्वाद शामिष्टिभियंजेत+ ॥ ६॥ तख जामदग्रस्यावग्यादुदेत्य दादगामि्टिभि्यंजेत तस्सेति gamer नियमाः नाक सामान्येन विधिना विकल्िते मिय- माथः तस्यशब्दः ॥ ६ ॥ ताखेनएव प्रतिलोमाः पुरोडाशाः* ॥ ७॥ atfafeg एत एव gtrera ये उपरिष्टात्‌ uae स्युः तेनेव विधिना समानदेवतो gaterawrearftfa श्रयन्तु faite: प्रति + ्राश्माययोट्प्येबम्‌ | [९.१९२.१५०] STE | roy लेमा दादश्कपालादयः एककपालाग्ताः न ae: प्रातिलोम्यम्‌ श्रयं दीशोपसन्नियमेा विंशतिः दोक्ला इादथापषद दति aad: SM छस्य ब्राह्मणे जगतो च्छदाभिः सन्पद्यत इति a दोलाभिरूपसद्धिः © उपरिष्टात्‌ दादश्रभिरिरटिभिः जगती erat कथं ुराड़ाशरुपसत्स च चतुविंशतिरक्याखिटिषु चतुर्वि'शत्येव जगती सन्पद्यते ॥ ऽ ॥ वसिष्ठस्य जनिच भवत दति सधसपंस्य चतुर्थऽशनि Tea एथगन्‌पूवमनुकल्पये चतुथं ९ दि ` जनिच- स्थानम्‌*॥ ८५ on वसिष्ठस्य जनिन भवत इति ते amare: संसपंस्य कताः चतु येऽन रशत्यनुष्भाः एयङ्गाना श्नुपू वेम्‌ TAT येत्‌ weet पूर्व॑म्‌ श्रगुष्टभि oat यस्माचठथेमजेनित्रस् स्यानम्‌ ॥ ८ ॥ तयेर्विंकरुपः ATTA † ॥ ९ ॥ वसिष्ठस्य जनिन मश्केनानुकल्पिते तयाराचायकल्पेन faa: स्यात्‌ न तया्भिंयमः ॥ < ॥ पञ्च MICS पश्ुबन्ध्यंजेत सतप्तम्यामष्टम्यां वाश्रयुजौ- पससेषु ¡ ॥ १० ॥ पञ्च waa विशेष उश्यते तस्मिन्‌ पञ्च शारदौये ब्राह्मणेन * गाह्ायण मतम BAA कवम्‌ | † गरद्यायमादरप्येवम्‌ | † ाद्यायसेनेतेन खद्‌ यं wa तथा विद्धेव छतः | १८९ लाश्चाधनीये [<.९२.१२] पञ्चव श्राजाताः सप्तदश WRI: पञ्चववोनित्येवमादयः तेषां बिधितिशेव उच्यते पश्चश्वारदोये mat प्रतिसंव्छरं wade सप्तम्याम्‌ WET वाश्चयुजोपकेषु ॥ ९० ॥ AGATA TACHA FTTHA:# ॥ १९॥ SR सप्तदश VAM पश्चवषोन्‌ BAH ए श्रौख्िवत्छा श्रप्र वोतास्तान्‌ vifasarg प्रोचितानेतरा लभन्ते FATT, खजन्तोति तचायं संशयः केऽवालग्धव्याः के द्या दति वदयमाचायौ विभिषटवल्घतरौरेवालमेरनच्तणे विष्धजेयुः यास्त वल्छत्स्ता TI. ये उलाणले उतखषटव्याः तेषामालम्भनं सामे भवि- व्यति ॥ ९९ ॥ तेषां यावन्तो श्वेषमापद्येर रस्तावनाऽन्यानयजुष्कुता- नपि खजेयुस्तथाङूपाधस्तावदषान्‌* ॥ ९२९॥ पठितं यदि exif: मन्येताग्रये शद्रवते पुरोाडाश्म्टाकपाखं निरूप्याथान्यमालभेत इत्य वमादयेभ्ेषाः पठिताः अन्येषां चाल- मनं तेषासुतङटानां उत्त यावन्ता यावत्परिमाणाः भ्नेषमाप- UT. तावन्तः ्रन्यागयनुष्क्तान्‌ श्ररृतसंस्कारान्‌ तेष्वपि Tag: aaa via: चित्राः avatar: श्रनामिता, नवनीतवञिा राजीवा ` पञ्मवखिन्ा सारज्चोवणैन्तराषध्वस्ताः fart atewal: wear गङ्ड़कपिखा भ्रेषमापन्नाः यद्रुपानेव वदषा स्ताबदर्घानेव च UI ee eee -- = ^^ काक * दाह्मायसोटप्येवम्‌ | TERRE श्ोतद्धच | ९८५ षष्यां शरदि कार्तिके मासि यजेत*॥ १३ ॥ पञ्चसु संवत्सरेषु गतेषु या षष्ठो शरत्‌ तयां कार्तिके मासि पञ्चशारदीयेन यजेत ॥ ९२ ॥ तस्य दादशापसदः* ॥ १४ ॥ तख पश्चज्ारदौयस्य wet: स्युः षडिति धानश्नपयः दत्येतल्निवन्तंयति ॥ २४ ॥ ant षडा TARAS प्र्वरोदीण्यकथानि स्यु रित्याचायी अभ्यासंग्योद्धच यथा देवानां TITS 1 ॥९५॥ द्यो user परिभाषिता क्रत षडह श्रायुःकामषडहश्च aaa fafafafed तदुच्यते तच पठति श्रभ्यासञ्ः पञ्चा दति ama षडा पञ्चमस्याङ्कः प्रत्यवरेशोष्टुक्थानि स्युरिति एवमाचाया मन्यन्ते कस्मात्‌ यस्माद त्राभ्यासञ्खोद्यते यथा देवानां पञ्चराचे तच पश्चमेऽहनि प्रत्यवरेषहौणक्यानि तस््नादिष्ापि तथेव स्यात्‌ WHATS ASAT ॥ ९५ ॥ राचिकारितस्तच प्र्यवरोर एति गेनमस््रयस्लिंशा- न्येव स्युरिति ‡ । ९६॥ गातम श्राचाय श्रा zat wars पञ्चमेऽहनि राजिभवति AAD e + ATTA दकदयेनेवाखज कृतम्‌ | † बाद्यायगेनतेन Gaza छतम्‌ | † ब्राद्यायेनेतेन खचदयं छतः तथा fare शतः | gcd areata [EARLS] तन्कारितस् च प्रत्यवरः इड पुमः पञ्चममहः उक्थसंस्वम्‌ एव भवति तसात्‌ तच. चयद्िं्ान्येव स्य॒रिति यातु satires निमित्त रातिः खा विश्वजिति करिष्यति तच प्रत्यवरा भविव्यति ॥ ९६ ॥ arama प्रथमस्यातिराच एकविरशान्युकथानि सयुज्धीतिमप्रदे शात्‌ ज्यातिशटामप्रदे शात्‌* ॥ ९७॥ सप्तरात्राणं प्रथमे पठति एष्चः Tee महात्रतमतिराच इति तायं संशयः महाव्रते किमुक्थानि ब्रतस्ताममनुवण्लेताम्‌ अथैक, विंशस्तामानि भवन्ति एतस्मिन्‌ संशये ्रयमाचाय्ध श्रारभते खक्तदश- cravat प्रथमस्छातिराज एकविशान्युक्थानि afta यस्मात्‌ च्यातिष्टामप्रदेशः क्रियते तख च्यातिष्टामेऽतिराचः षोाड़शिमानिति Rar waar: परिभाषाषिद्धा यावत्पोष्डरोक इति ॥ ९७ ॥ [न । कम ^ ° e fara # द्राद्याययेनतेन GASA छत तथा शु कतः | इति नवमस्य इादशी कणिका | दूति Aaa: प्रपाठकः समाप्तः | ______-~~-~ दशमः प्रपाठकः | श्रथ प्रथमा कण्डिका, दोक्लाक्रयप्रसवोत्यानानि Wag पुवेपन्त उपपाद्‌- येयुः* ॥ १ ॥ श्रशोनानन्तरं सत्राणि वक्रव्यानि तानि विवश्ुराचाथः परि- भाषामारभते दौक्ताक्रयप्रसमेत्थानानि सवेसजेषु पूरवैपक्तउपपा- दयेयुरिति रोषा च क्रयश्च प्रसवश्च Saray दोलाक्रयप्रसवा- , त्थानानि तस्मिख्लशनि Sar यथेतामि स्वणि gare भवन्ति सर्वशब्दा मिरवयेषवाची ॥ ९॥ नेषामेकस्यानुपपत्ने HAITI स्यात्‌+ ॥ > तेषां दोल्लादोनामेकस्यानुपपन्ता क्रयः HIG स्यात्‌ श्रनुप- पत्तिरसामथ्यं कालस्य सम्पादने ॥ 2 Il प्रसवश्च यदि दे* ॥ २॥ यदि इ न सम्भवेयातां wera श्रपरपक्ते स्यात्‌ wee इति WHAT ॥ ३ ॥ ना नायमा PS TT, ® द्राह्याययोय्रप्येवम्‌ | {cc लाद्यायनोखे [१०.९.६। चिषूत्यानमेव पूवेपक्त स्यात्‌+ ॥ ४॥ ्रिव्वनुपपद्चमानेषु उत्थानमेव Fars स्वात्‌ एवासुदारण- माचसुष्यते Was दादशाहे तथा fares सकप्तजिंशत्‌- ware] चतवारि स्युः यथाक्रमं चुललकतापसिते तावदोच्ाक्रयप्रसवो- arf सर्वाणि चैणमास्यां दोक्षिता्नां Gare उपपद्यन्ते दादश्रारे पूर्वपचचद्य सप्तम्यां difeear दादभदौ्तास्ततः wee taal क्रयः सम्पद्यते एवं दील्ाक्रयप्रसवोत्थानानि णि gage सम्प द्यन्ते विश्वद्धजामयने पूवैपकल्लद्य षया Aaa श्रपरपक्लस्थ ठती- यायां कयः सम्पद्यते श्रमावस्या प्रसवे सष्टस्संवत्सर इति सप्तचिंशद्रा- aq ब्रतवत्‌सु सर्वेष्वमावास्या्ां Sheer त्मम्‌ काले स सत्याभिः षडहामि सम्बत्‌सरादधिकानि safest श्रमावास्ायां feat दौचाक्रयप्रसवा waa भवन्ति उत्थानमेव केव yaya सम्पद्यते ॥ ४ ॥ तेषां दादशदोक्ास्तथोपसद्‌ाऽनादे शे* ॥ ५॥ तेषां सचाणां दादश्रदौक्ताः स्युः तथोपसदे द्वादशैव श्रनादेशे तेषां age चिषुत्थानमेव पूरेप स्यादेतदनन्सरम्‌ श्रादेशः मासं दौक्िता भवन्ति संवत्छर सुपसद्धिश्चरन्ति ॥ ५ ॥ सावत्घरिकभ्यशाडं' Sarat यथाकामो 1 ॥ ६॥ ee * ाद्याययायप्य वम्‌ | ADNAN † रद्यायदयमेतेन Saree कतम्‌ | (१०.९.९)] SES | (se vive रिकेभ्यश्च aaeq aS रोण यथाकामो ख्यात्‌ या- याकाम्यमिष्टतः प्रततिः सांवव्छरिकानि गवामयनादौनि wart ei प्रथमे पच्चद शरा एकाम्नविं शतिर्दीक्ञा इति धानच्ञप्य एकाष्टका मचात्रतममावास्यातिराच इति Wrefae ॥ 9 ॥ प्रथमे TACT एकान्नविंशतिः Meat: | Tas धानश्नष्य श्राचाय ae एवं हि ब्राह्मणमाह एकाटकामहात्रतममावास्याति- राच इति एवं क्रियमाणे एष कश्यः सम्पद्यते GATE, दीकितानां एकान्नविंशतिः Sat: RAT FATIA चतुश्यो' क्रयः ततः TTT भरतिपद्यतिरात्र' Bat षड्दद्कतवा Weal महाव्रतं ततः पुनः TTY शला श्रमावास्यायामतिराचः ॥ ७ ॥ अष्टादशेति गोतमः परणमास्यतिराच इतिं छादेति+ ॥८॥ गतम श्राचाय ATE श्र्टादश्दोक्षाः सरिति Bass ब्राह्मण मार पाणंमास्यतिराच इति श्रचापि पाणंमास्यां दीलितानां श्र्टादश्रदोक्लाः BAT उतोयायां Yara क्रयो भवति ततः Grw- मासां प्रायणीयेऽतिराचः ततः Tee wat सप्तमं apfaar Tet मात्रत AA श्रमावास्यायामतिरातचः नलेषन्याये युकः न fe सङ्घनमक्ो युक्त सन्तानविरेाधात्‌ तस्मात्‌ न्यूनमपरपक्तं विधाय कल्पं FATA ॥ ८ ॥ SAAT AT* ॥ € ॥ # द्राद्यायगोप्प्येबम्‌ | cs ९€ ° ergata [१०.१.१२ जातिकल्यो वा सात्‌ दीच्ापदां जातिकख्पस्त॒ तेषां दादन्न- दोलासयोपषटाऽमादेन्र cfa tt < ॥ ea विंशदराच्रान्तान्यष्टादशदीक्ताण्ये- कान्नप्चाशद्राचाणि च+ ॥ १० ॥ षाड्श्रराजादारभ्य यावत्‌ जिंशद्राचमिति एतानि aatqer- दशदोलाणिस्युः एकाननपश्चाशद्राचाणि च wate श्र्टादशदोच्षाणि स्युः एतेषां सवषां पौणेमासौ ger क्रयप्रसवोत्थानामि सवशि पूवप सम्पद्यन्ते ॥ ९० ॥ दादशाष्दप्रम्ठतोनि सचाणि+॥ ११ ॥ दादश्राहप्रस्तिसजस्यारभन्ते प्रश्तिशब्दः श्रादा वन्तते te हि इादशाषप्रकरणं तेनारभ्यते दादशाषप्रश्तीनोति विशेषश्च विव- चितः ॥९९॥ तेन यजेताप्यदोनभ तेनाद्ठोनलिङ्गानि War ब्राह्मणं दशयति यथेकदोकशम्‌ † ॥ १९॥ तेन siemens यजेत श्रपि सचग्छतेन श्रपिग्रष्दः sania यजेत किं पनः सच्रण्डतेनेति यस्मात्‌ श्रसिन्लद्टीन- fagria ब्राह्मणं दशयति यथा एका वा दोचेतेति यङ रोवितेना- शोनानीति यजमानं वा श्रनुप्रतिष्ठन्तमिल्येवमादोनि ॥ ye tl * rea | † Rreaaaan Grae छतं तथा frie छ तः। [१०.१.९६ Saas | der प्रथमेऽदन्याक्ार ब्रह्मसाम दर्वन्नोधसस्यकतं कु्यात्‌+ ॥ ९३ ॥ | यः पुरा YS al पञ्चात्‌ Uday खादाक्तारं ब्रह्मसाम कुर्वोतिति arent प्रथमेऽहनि ब्रह्मसाम कुर्व्नाधसस्यच्चं कु- यथात्‌ ॥ ९३॥ तस्येण्णिचमेकाक्तरणिधनधस्थाने स्यान्नोधसं वा 1॥१४॥ aerate यत्‌किथिदाश्णिहं साम एकाश्चरणिधनं खात्‌ STITT Waa ioe Ara’ वा तख खाने खात्‌ ॥ ९४ ॥ अनाचारस्तष्णित्तु बादतानामनेकाक्रणिधनानि चाच भूयिछानि सामानि fi eg tt wad स्थादनाचारस्रश्णिच् बारतानां श्रक्रिया किञ्च श्रने- काच्चरणिधनामि aa sfufe gaa भ्यिष्ठानि सामानि क्रिय माणामि॥ ९५ ॥ तच पोष्कलं कुयात्‌ ्यातिषटोमप्रायाणि चर सामानि ॥ १६॥ तज तस्यासुश्णिहि पोष्कलं कुथात्‌ यस्मात्‌ तस्मिन्नि श्यो ति- छोमप्रायाणि सामानि प्रायेण उधोतिष्टोमसामामि ॥ ९६ ॥ * जाहयायगीये fawarzfe | AAN T गराद्यायणेनतेन BAST Waa | इति दशमस्य प्रथमा कणिका | &<र शद्यायनीये [१५०.२.२ अथ दितौया कण्डिका | Waly षोडशिना HAA Ad weeny स्यादकचादना दि AH करणे+ ॥ १॥ षाडभिप्रकरणे चतुर्थेऽहनि पठति गोरोवितमधिषत्य शक्तरोषु चोडशिना anafa तचायं संश्रयः किंमत wee: गारौवितस्य वचसो दयन्त wy सामधादनेवेयम्‌ इति Fa: खनरयं संश्रयः चाद्‌- नात्‌ एव weary षाड़भिमा स्हवोतेति श्रधिकरणे wae सप्तमी | शरूयते शर्वरीषु श्च गेरीवितेन साखा warcfata श्रय दष्टा एता मरानाकयः साडगिसामेति wear sfx: सामचादनेति ग्‌मि- राञ्रयेण सान्न श्रा्रयेण च चादनेति संशये श्राचाय ददं खचमा- रभते शर्षरीषु sehen स्पुवीतेति यदेतद्राह्मणं तच गेारोवितं महानाशोषु खल्‌, खात्‌ किं कारणं तस प्रकरणे यस्मादृकचे- दना ॥९॥ मद्धानाम्‌न्यश्वेव षोडशिसाम स्युन ोताखन्यत्सामाप- दयते ॥ २॥ वि aug: पलनिदटत्यथैः यदुक्तं गारौषितं महामाक्ीषु स्वादिति तन्न wearer एव वोडरिषाम श्यः यस्मादेताखु न कदाचिदपि अन्यत्ामाप्चते श्रन्यासु ष्ठ Tea Walt सामानि श्रापद्य- मानानि एतासु न कटाचिदण्यन्यस्षामापद्चते ॥ २॥ ~. ----~-- -~-~-~-~-~-~-~~~~~-~-~ * ाद्याययोनेतेन GAA रतम्‌ | (yor) sags | ९१९२ अपि ड wary परोक्ाणि कुर्वन्न तासु निल्य- वत्साः करोति*॥ ३ ॥ श्रपिह मशकाचाथः ए्टसाचोयेषु परोाल्लाणि कर्ययन्‌ पञ्च मात्पराच्चाणि प्रत्यक्षाणि प्रत्यक्तेषु प्रष्टस्सोजोयेषु कल्ययति पाश्च faa परोच्ं नित्यवत्छाः नेतासु करेति एतमेव न्यायमनुपश्यन्‌ ॥२॥ RATS तसिं खाने वच्चस्य* ॥ ४॥ छता महानान्नयः षाड़गिसाम aya न हयेताखन्यत्छाम fafy- ee wild दृटप्रत्योन्यायतसस््ान्म्हानाम्‌न्य एव seta WA G: 7 तादु गारौवितं स्यात्‌ ॥ ४॥ विराटखनुषुु च गेरीवितमेव स्यात्खारप्रायाणि fe षाडशिसामानि† ॥ ५॥ विरारस्लुषटु्ट॒चेद्यमानं गेरौवितमेव सात्‌ चस्मात्खार- प्रायाणि fe षोाड्शिसामानि दृष्टामि श्रासितादीनि ॥ ५॥ THe काम्यानि निधनानोडास्थनेषु स्युरित्याचाय्या- ` Rafe भरयिष्ठम्‌* ॥ ६ ॥ शक्तरोर्णां काम्यानि निधनानि चोदितानि गायजमयनं खणि- धनं ब्रह्मवचैसकामस्य चेष्टुभमयनस्मथकारनिधनभेोजसकामस् जागतमयनमिडानिधनं ware इति तदेतेषां frenat * ग्राद्यायणाय्प्येवम्‌ | † ग्ाद्यायशेनेतेन वद्यं छतम्‌ | deg लाद्यायनीये [१०.२.९६] fa स्ाममिति उश्यते यावत्य ाद्यायमेट्प्येवम्‌ | + जद्यायगीये विष्ेषोए्सखि | ORR ergata [१०.९.९०] दाद शच दति शाण्डिल्यस्तच्ापरावाभ्रेये, SAAT ET: दाते Sasha त' मन्य इत्येवग्डच्छनुगानानि+ ॥.९ ॥ जराण्डिद्य श्राचाय्य श्राह Tee: श्यात्‌ तच तस्मिन्‌ वद्कचा- बुत्तरो श्रपरावाप्रेयो दरचावाहरेदाते श्रप्नेऽग्मि तं मन्य इति एवं क्रियमाणे खगुत्य ्लान्यजुगानानि सवाणि कृतानि भवन्ति ॥ < ॥ चतुथमेवानुगानं St स्यादिति वाषंगण्छाऽच दि निधन- वादं वदति व्रतमिति भवति खरिति भवति naa इति भवतोति WHAT AIA नानासामवच्ेनान्येकेऽधोयते- saad † ॥ १० ॥ वार्षगण्छ AMA श्रा चतुथमेवानुगामन्तुचे स्थात्‌ यस्माद च fe मिधनवादं वदति त्रतमिति भवति खरिति भवति शकुन इति . भवतोति एष निधनवादः भक्रयश्च सवाः प्रसलावादयः afaaa कल्पयन्ते एके च Sar एतामि पञ्चाष्यनुगानानि नानासामवदेवा- धीयते ॥ ९० ॥ | + ाद्याययेनतेन Ged wa किन्तु तत्र faferarater । { गाद्यायये मतन खषचतुद्टय क्तम्‌ | इति दश्रमस्य नवमी कण्डिका | (१०.९१ ०.१ | saat | S33 श्रय दशमौ कण्डिका | Hea MAM CIS शमस्य AIA was aaa स्या- दिल्येके चिकष्ट BUTTS] दशमप्रदे शात्‌* । १। गवामयने यत्किञ्चित्छन्दिग्धं तदिचारितम्‌ च्रनन्तरमादित्या- नामयनमङ्िरिसामयनश्च तयाः सामान्यं विचायते श्रादित्यानामयने शर्य दं विधाय पठति इन्दो मदशादेाऽ्टाचलारिंथं प्रथममदरिति एवं दशसवदःसु श्रष्टाचत्ारिशादिभिः सामः प्रतान्‌ सामान्‌ प्रत्या- मनति दश्मेऽहमि चतुव शस्ताममामनति एवमेवाङ्किरमामयने च चतुर्वि शादीस्तामान्‌ पठति पुनदंशमे चतुर्विं मेवा मनति ata भ्रायणोयादृक्यामट्रव्य' कल्पयित्वा इन्दामदभाश्यारेकच दशमेऽ- हनि पठति मशकः श्रय यदेव इन्दामवतेा दशराचस्य महात्रतान्ति- ममरस्तदच दश्रात्रमिति श्रपरत पठति श्रय यदेव WIE ढन्दो- मदज्नारस्य दश्ममहस्तदच दश्रममिति तचायं संशयः किं मशकेन दश्रमप्रदेशात्‌ जिकत्रयलि ओ मानसाग्निरामसाकोः सामा कन्तवयौ श्रथ प्रत्यलषविधानात्‌ aaa चतुविंश दति एतसिन्‌ संशये च्रय- माचा श्रारभते. कन्दोमदशाहयादंशमस्य त्रयस्तिंशमग्िष्टोम- साम स्थादिल्येके fra साप॑राज्न' दश्मप्रदेशादिति दन्दो मरभाद्योा- रभयारपि cares: जयलिंशमभग्रि्टोमसाम स््ादित्येके waren मन्यन्ते fang arate va उभे मानसाभग्निामसामन जिक- wafe warear. स्यातां fa कारणं दशम प्रटेशात्‌ यस्मात्‌ दशमे # डाद्यावगोग्प्येवम्‌ | O88 लाद्यायनीये [१०.१.०.8| उभयारण्येतयोः Wad TAA प्रदेशं करोति Bara खात्‌ यद्येवं तदिदं ब्राह्मणं चतुर्विं शमिति we छतससंयोागस्ान्थ॑कयं प्राप्रोति उच्यते ॥ ९॥ यथा शयसावादखलुवि LUA ॥ २ । यदेतद्राद्यणं चतुर्विं शमिति एष यथा शयसावादः wae ग्टद्ौत्वा प्रदत्तः श्राव्रवनवत्‌ ब्राह्मणयामः यस्िश्न्येपि ze विद्यन्तं तथापि श्रा्रवममिति उश्यते तथा श्रन्येऽपि वणा विद्यन्ते तथापि ब्राद्मण्यामदत्युच्यते न चतुब्ि्यन्येऽपि वचो न सन्ति किन्तु यस्लादाद्‌ः सन्निविष्टा यथा प्राधान्व्वस्वाल्नित्य- are वादाः सन्निविश्न्ते एवमयं चतुर्विं रमिति गयस्ादादः सि विष्टः nei WHA तु प्रदिश्यन्ते Tae Wey चाद्यते चतुवि द्‌ एः* ust awe: पू वेपक्तमिटत्य्थः cen wate ब्रमप्ि्टो मखाम खात्‌ faa साप॑राश्जमिति तन्न छक्छाममाचं परदिश्चते दभमलोामस्त चहु शशाम प्रथममररधिरूत्य श्रटाचलारिशं प्रथममहरधिरत्य स्वेवामक छत्खाभिकारः ॥ २॥ TAA यथा यसा वादात्‌ † ॥ ४ ॥ यद्‌ क्र ग्रयसावादखतुर्विं शमिति एवं म स्यात्‌ fa कारणं * ब्राद्यायसोप्येवम्‌ | | | † areata fawtercfer | a [१०.१०.७] श्रोते | ORL यस्मात्‌ प्रव्यल्लविकारोा बलोयान्‌ यथा श्यसावादात्‌ wala afafa yarau शब्देन विकरोति चिकचयस्ति'े ॥ ४ ॥ न्राह्यमणविददिते च सोमे Reade: चक साम्नां भवति* ॥ ५॥ wen मशकेन प्रदेशादिति ब्राह्मणविहितेन erat कल्यप्रदेशेन wequrat भवति मशका हि ब्राह्मणं उपक्घननसय स्तामस्य वशेन प्रदे- wea fe aryufafed स्तामं anne विकल्पयितुं ईंशरितम्‌ ॥ ५॥ जिश्शिनः स॒त्या मासान्‌ सवच VAAN केष्डपा- faa च दाविर्यञ्निकारस्तापञ्चिते च देरोपसदान † ॥ ६॥ स्व॑सजेषु चिंशिनः सुत्या मासान्‌ सवै सञ्चसीरन्‌ शाण्डपायिने च हावियैञज्चिकान्‌ मासान्‌ केण्डपायिने चाद्ध्ठाजादया विहिताः warden. मासमग्रिरा चं लुहतोत्यत saree ate हा विचैञ्चिकान्‌ मासान्‌ केण्डपायिने Fifi: सश्चच्तीरन्‌ arated पठति drat दौक्षिता भवन्ति संवत्सरसुपसद्धिख्चरन्ति संवत्सरं प्रता भवति तांश दे कोपसदान्मार्सांस्तापसिते fafrr सर्वान्‌ weet dang सवेशब्देनेव सिद्धाः ॥ ६ ॥ इतिवातवतोरयने TARA मारौ सुनयस्तिवरताविति गातमः ‡ ॥ ७॥ ` # उाह्यायणेपप्येवम्‌ | † जाद्यायसखेनतेन eae” कतम्‌ । † ग्ाष्यायशेनेतेन awe छतम्‌ | ord लाव्यायनीरे [६०.६०.९६ दृतिवातवतेारयने श्रतिराचस्तिटता मासमित्यधिकृत्य पारटिकेः यज्चस्तामेरेकेन स्तामेन क्रिया विधानं पूवैसिन्‌ पश्षसि तदमन्तरसुम्त- रसि सेरेव प्रतिलाम. तच शतम श्राचाय श्राह दौ माति प्रथमेा- war चिद्टत एकान सुनुयरतिराचाभ्यान्तयोाः पूरणमिति ॥ ऽ | jaa शाविति धानच्प्यः+ ॥ ८ ॥ UTA Wa wre चयल्िंश्ौ मासौ षष्ठसप्तमो एकेन सुनुयुरिति गवामयने feat carat दृष्टाविति ॥ ८ ॥ उभे वा चिर शिने स्यातां TATE TRU । ९ ॥ श्रवा उभावेव fafaat सातां WaaTHAT वा TSA वा यथेतद्रा्यणं ब्राह्मणं समधिकावेवातिरातच्रौ पठति ॥ ९ ॥ . तथा Veet Shaan पश्चदशदोक्ताः कुवीं रन्‌*॥१०॥ तथा सति कल्ये seat Afear पञ्चदशदीक्ताः कुर्वीरन्‌ ॥९०॥ प्चद्‌ शानां दशमस्याष्टाद्द्रान्तान्युकथानि स्युरित्या चायः षोडश्यपायाद्विं निचत्तं नामेधमिति* ॥.११॥ awa: पठति विष्टतिभिः ad इतिवातवतारयनमाचजिणवेभ्यः fasar: उङ्रत्यक्थानि पश्चदथेभ्यः षोडशिनमिति षोडशिन उद्धारं पठति तच च विष्टतोनां दश्रमेऽ्नि पञ्चदशानां नामेधसुक्थानेव पठति यदि षोडशिनमुद्धरति aara संश्रयः fa ना्मेधस्य aa them मिमिन्तम्‌ श्रथ वचनं कारणमिति तदि श्राचार्येर्धिवा- * डाष्याय्चाद्प्येवम्‌ | [१०.६०.६५) म्नोतजे | ORS यते पश्चदशणे(मामामह्ां द्मः श्राारंटान्युक्थानि स्युरि- AAT मन्यन्ते कस्मात्‌ षोडश्छपायात्‌ मामेधस्य fe तच षोाड- wt निमित्तं सेत्‌ trem तस्मादटेवमपि स्यात्‌ श्रवयवार्नां गिरन्ति ` खात्‌ ॥ ९९ ॥ अवचनात्त निवृत्तिनं स्यादयथान्य षाद ATTA ॥ ९९५ qua: पक्तविनिटल्यर्थः यथा श्रन्यानि सामानि निदन्तानि भवन्ति amemeaaa नामेधमपि खात्‌ न हि वचनममस्ि येन arad faraa इति vert षोडशिना मिदं न aa नामेधमित्येवं वचनम्‌ ॥ ९२ ॥ वचनञ्च कारणं THI न षोडशो + ॥ १३ । वचनश्च तच कारणं नामेधस्य न GTM निमित्तं भवति ॥९६॥ दश्यते चाभोच्णमषोडशिकंषु † ॥ ९४ ॥ Tad चेतदेवमाभी तए यनः पनः प्रयुज्यमानम्‌ श्रषाडभिकेषु यज्ञेषु यया गुदः जेकङ्भञ्च ना्मेधमिल्यत्यामानीत्येतदादिवत्‌ ॥९४॥ तस्यायनविचाराः परष्टयेनेकेका मासो TAA ‡ ।१५॥ तस्यायन विचारा वर्भिंब्यन्ते wana माओ वन्तं तेत्वं तिः जिषटताम।समिच्येवमारि wa ven षडरस्तामेन चिडदादि स्ताम- — * दराद्यायशेय्प्येवम्‌ | † ओद्यायबेन GACT छतम्‌ । ¡ गाद्यायदेनेतेन axed छतम्‌ | <र्‌ eas लाद्धायनोये [१०.१०.१९ | विष्छतेन एकेका मासे THA एवमेके SIMS मन्यन्ते सिङ्गात्‌ यस्मात्‌ पाटिका: सोमासोाद्यन्स ॥ ९५ ॥ प्ष्यस्तोमेनेति Tiss ॥ १६॥ wise area are एष्यशोमेम चिटदादिसामविह्छतेन WAT एकेकामासा THAT ॥ ९६ ॥ अमिश्षवषटष्ठपाभ्यामिति शोचिद्रक्तिः५ ॥ १७॥ ओविट्ललिराचाय श्राह श्रभिडवष््याभ्यां जिददादिख्ोम- fawanara एकेकामास वर्त॑तेति संवत्षरप्रटतित्ात्‌ ॥ ९७ ॥ =\ केकेनेति ~AN TSS AAA शाण्डिलयायनधानच्ञप्यो* ॥ १८॥ श्राण्डिस्यायनधानज्ञष्यावाचाय्यावा्तुः पृष्ठयाङ्धकैकेन fae- दादिः एकेका मासः वर्तेतेति यस्मात्‌ तेन लिङ्गेन तस्य तस्य हि सोामचोादना ॥ ९८ ॥ | SAA लामकायनस्तस्य Tt पृष्ठं बच ANIA 1 ॥ re ॥ लामकायम were श्राह च्यातिष्टोमेन faaerfeena- fanaa एकेकामासा THA यस्मात्‌ स्वेषामड्कामनै प्रतिः WI विशेषः तस रथन्तरण््ठं इर Varquera तत्‌ प्रहतीनि हि स- atfa ॥ ९९ ॥ * द्राद्यायणघ्प्य वम्‌ | † बाद्यायमेगेतेन इदयं कतम्‌ | [१०.११.९१ RES | ORE यथेवांयकस्पेनोक्तमिति क्तेरकलम्भिः* ॥ २० ॥ सेरकलभ्िः श्राचाथ we यथेवाषंयकल्पनाक्रमथमे' तथेव स्यादिति पर नः प्रमाण awa इति एवमेते सवं कल्पाः प्रमाणम्‌ ॥ २० ॥ डति away दशमी कण्डिका | श्रय एकादशो कण्डिका | UAT AAA AT: केाण्डपायिनस्य † ॥ १॥ विचारित दूतिवातवतारयन' aga’ केण्डपायिन' विषा- aa aa पठति मासं दोक्षिता भवन्ति are’ शाम करौणएन्ति तेषां दइादथापषद उपषद्धिखचरित्ा सोामसुपनद्य areafaers asia मासं दथेपूर्मासाभ्बां यजन्ते मासं प्रश्वदेवेन मासं वरणप्रघासेमीसं शाकमेधेमासं श्रुनाभोयेण जिता मासं पञ्चदशेन मास सप्नद शेन मासमेकविंशेन मासन्लिएवेन मासम्ादश्चयस्तिंशान्यहानि दादश्ा- weft दादशाषष्य दशाहानि महात्रतश्चातिराचश्चेति तच उप- सद्धिखरित्वा सेममुपनद्य विधाय प्रायणोयमतिराचाग्नि्ाजादेन्‌ हवियज्ञानुपदिशति चिडन्मासादींखान्यान्‌ मासान्‌ तचार्य dae: fa सचन्यायेन प्रायणीयोऽतिराच षु श्रयाञ्वणम्‌ मादिति एत- * द्राद्यायगीये विग्रेषोग्रस्ति | Tt गरद्यायगट्प्येवम्‌ | ॐ8 ° लाद्यायमीखे [१०.११.४] faq daa sree: खं खं मतं परिग्टद्यायमर्थौ विचाते पौणेमासीप्रश्टतयो ser कोष्डपायिनस्ेति पौणंमासारम्भाः पौण area: Treat: प्रतिशब्दः wee: केोष्डपायिनस्येति सम्बन्ध- AGW FST ॥ ९ ॥ तस्यापसदन्त उपवसथकमं छत्वातिराचमुपेयुरिति शा- पिडिल्य vay fe awa afte ॥ २ | केोण्डपायिनस्य उपसदन्त उपवसथकमे लातिरा्रसुपेधरिति wife श्राचाय श्रा किं कारणं waned afta स्वै. सचाणाम्‌ ॥ २॥ तत BS प्रातरात्यपक्रमाः VATS AIT एका- न्नविधशतमद्ान्यप्निदानं जुडयु:* ॥ द ॥ ततस्तस्मादतिराचादृद्धं प्रातराडत्यु पक्रमाः प्रातराहृल्धार्णः सायमाडतिसंस्ाः सायमाइत्यपवगा; एकाखजिंश्रतमहान्यग्निाजं ORT: एवं शाण्डिल्या मन्यते ॥ ₹ ॥ मासमेवेति गोतमः सलत्यानान्त॒पुरसतादु पवसथकमं स्यादतिराचयेवश्च यद्धे इत्िरव्यवायश्च दविर्य न्नः सुत्या- नाम्‌ † ॥ ४॥ | गातम श्राचाये ATE ATTRA AI Bey: मासा fe इतः * ्ाद्ायशेप्येवम्‌ | + ब्राष्यायखेनेतेन Se छम्‌ | [0.42.9] STATES । ७४९ तस्य कतः Gaga वचनात्‌ किन्तु स॒ुत्यानान्तु पुरस्तादग्निषाजा- दौन्‌ श्एनासो।न्तान्‌ हवियेज्ञान्‌ उपरिष्टात्क्रमेण समाय ततः सुत्यानान्तु पुरसादु पवसथयकम स्यादतिराचसेवश्च waa त्तिः सवे कमसु सुत्थानां पुरस्ताद्‌ पवसथकमे भवति किञ्चान्यत्‌ श्रवाय efaug रेवं क्रियमाणे gaat भवति ॥ ४॥ अश्रवणादतिराता न स्यादिति धानच्प्यः परत्यन्ताद्ा - ag चोदयन्नेच विदधाति* ॥ ५॥ धानश्जप्य HTN se श्रश्रवणणदतिरात्रो न स्यादिति यदि श्तिराचो दृशाऽभविव्यत्‌ wire येन पुनस्तेषु wag प्रतिसच- श्चोदयन्‌ यावदन्त इति नेह पिदधाति तस्मादकल्या न श्युतमति- राच कंश्पयितुम्‌ ॥ ५॥ उपसदन्त एवोपवसथकमं स्यात्‌ † । ९ ॥ उपसदन्त एव उपवसथकमं भवेत्‌ न सुत्यानन्तरम्‌ ॥ ६ ॥ अष्टादश्या बोडप् ओोनासीखेभ्यो राजानं क्रीणोय- रोवमनन्तर BARA भवतोति + ॥ ७॥ श्रथवाऽनेकदीचाणमनन्तरं सामक्रयो न स्यात्‌ शोनासोया- न्यहान्यष्टादश BA ततः समं राजानं RV: एवं तत्‌ राजक्रया- दि wa श्रनन्तरं Barat भवतोति ॥ ७ ॥ # डाद्ायणेाटर्प्येवम्‌ | † आद्यायणेन खचदयेमेकखवं aa वथा fears na: | ७8२ ergata [१०.११.१२ दौखोपसदां व्यवाये न्याय दति शाष्डिल्यायनस्ते मासि सोमं क्रीणन्तोति बानन्तर Sas: कयं द्‌ शयति* ॥ ८ ॥ श्राण्डिद्यायन श्राचाय are रौकापसर्दां व्यवायः श्रन्याय दति किञ्चान्यत्‌ ते मासि सामं करोणन्तोति चेतत्‌ ब्राह्मणएमनन्सरं Sens: करयं दभेयति ॥ ८ | उपवसयकर्मेवानन्तर र सुल्याभ्यः स्मात्‌ TW ९ ॥ उपवसथकर्मेवानन्तरं Gana: स्यादतिराचो म सात्‌ ॥ ९॥ ` आग्रीप्रोयादङ्गाराग्ाजलोयध्ं इत्वा प्रथक्‌ खालो- पाकान्‌ अपयित्वा पिठयन्नान्‌ कुर्वीरन्‌ † ॥ १० ॥ qa पिदयन्चा भवनि तेषां विधिरूच्यते श्रा्मोप्ोयादङ्गारान्‌ माजोलोयं इला एथङ्गामा सखालोपाकाञ्छुपयिला fray कुर्वीरन्‌ ॥ ९० ॥ ततो दक्तिणातिप्रणयेयः पेढयज्ञिकायाम्‌ † ॥ ९९॥ ततस्तस्मााजीलोयात्‌ दक्षिणे प्रदेशे श्रतिप्रण्येयुः पेटयज्जि- कायां पिदमेधेषु ॥ ९९ ॥ | आदवनोयाइक्तिणतेः वरुणप्रधासेषु तिन्‌ कुणयति णादवनोये छत्यमुपवसथकमं चेत्‌ छत स्यात्‌ ¡ ve षी र ° * ाद्यायणम तेन GATT कृतम्‌ | + शद्यायगेोग्प्येवम्‌ | ~aRa t गाद्यायकेनेतेन aad कृतम्‌ | [९०.१९.१५ STAG | O88 छृतउपवसथानन्तरं श्राहवनोय प्रणयनं भवति वरुणप्रघासेषु यो दितीयेऽभ्निः प्रणोयते दक्ञिणएतस्माहवनोयष्य दक्षिणे प्रेण प्रण- येयुः तसन्‌ कुययय्धत्‌ कमे दक्तिणादवनो ये छत्यं तदु पवसथयकर्पूवेकं MATT ॥ ९२॥ 3 यथा GREAT ॥ ९३॥ अथ पुनर्पवसथकमं नेव छतं स्यात्‌ तथा सत्यनन्तरं प्रतं तत दह श्राग्रोप्ोयादङ्गारादित्येतदादि यथा प्रत्येव खात्‌ ॥ ९३ | अभ्िदेचमासे दोक्तितान्नसयाध्वयुजं डयादन्वारबधा इ- तरे Be ॥ १४॥ च्रग्रिहाचमासे प्ररूतार्मां afaut श्रगिशाजाख्छिशटेन afar कल्यते तदेव दशयति तेषामन्न' क्रियत इति दौक्तिताथ॑मनं तस्य दोकितान्नखध्वय जु यात्‌ उक्न्नाहतस्यास्नौयुरिति दतरेऽष्वथ- मगखारभेरन्‌ YRTAT ॥ ९४ ॥ खवोवयेवेषटायनेषु पावद्येयुः † ॥ ९५॥ इश्ययनेषु waaay: नाच दोकितानच्रमर्मिदेाचमासवत्‌ स्यात्‌ तत्किमिद मारभ्यते यथा उक्रमेवाग्निाचमासे atfeara- स्येति तत्‌ कथमिष्चयनेषु न स्यात्‌ उच्यते श्रन्याथ॑मेेतदित्या दिश्यते वों वेश्चयनेषुपावद्येगुरिति दविषामाटत्तिपरिमाणसुक्तम्‌ दृद तु तथा उपावद्ये युः यथा दीनां दविःयेषेण यजमानटन्तिः खात्‌ ॥२५॥ * द्राह्यायगोधप्येवम्‌ | † डाद्यायशीये fanarfe | इति दशमस्य wareatt कणिका | O88 लाद्यायनोये [१०.१२.४, श्रय दारो कण्डिका | अगरिषाचापस्थान frum समिष्टयजुरुषोति न करिये रत्रवग्डथन्यङ्गश्चेति शाण्डिल्यः ॥ ९॥ ` साममुषनद्य मासमग्निदचं जुति can तिन्‌ कमणि यत्‌ aad कमे तच किञ्चिदचनेन निवल्यंते श्रग्रिहाचरं तावदुपख्वान- मिषु विष्णुक्रमा: afacay fa श्रवग्यन्यङ्गस्ेति एतानि न क्रिये- रन्‌ इत्य वं शाण्डि were मन्यते एतेषां प्राप्तप्रतिषेधः ॥ ९॥ समिषस्वादध्युग्धासतच पुरस्तादुक्ताः + ॥ २॥ समिधस्वादध्युया श्रसिन्नवन्डयन्यङ्गेषु पुरस्तादुक्राः श्रवश्थ- न्यङ्गः प्रा्याग्युकतणप्रश्ति सौत्य' कम समा पयेयु रित्येतस्िन्‌ प्रकरणे तज fe समिदाधानान्तं भवति ॥ २॥ स्वं क्रियेतेति धान्ञप्यः tH ३ । धानञ्जप्य area are श्रब्रिात्रोपस्थानादि सवं क्रिये afa ue i ° £ £ ~ ¢ [| मासं दशपूणंमासाभ्यामिल्यामावास्येन पूवेपक्चमितर पाणमासेन+ ॥ ४ ॥ मासन्द पूणंमासाभ्यो AIT AM तत्रामावास्सेन इविषा पूवं Uy यजेरन्‌ दतरमपरपक्तं पोणंमासेन यजेरन्‌ ॥ ४ ॥ ee ee ~ ~ न ee — ~क =-= + दाह्यायमेनेतेन SITY इतम्‌ | † बाद्यायशेप्प्येवम्‌ | [१०.१२.९ | areas | | ०४५ अमावास्ये पिढयन्नः सङ्क तवा न स्यादिति गोतमः+ ॥५॥ ्रामावास्छे कमंणि faze: सखछडूला प्रथमे इतरेषु न स्यादि त्येवं गेतम श्राचाय्यी मन्यते षति दभराक्गत्वं कालेऽपि न खात्‌ पिद- यश्च ्रमावस्यायाम्‌ ॥५॥ न सक न स्यादिति शाण्िडिल्यः+ ॥ ६ ॥ wiigee श्राचाय are santa न स्यात्‌ पिदटयश्चः नाङ्गमेत- zeta ॥ ६ ॥ अदरः स्यादिति धानश्जप्यः+ ॥ ७ ॥ धानश्नप्य AYA श्राह यावत्छल waar तावतः. पिद- am: स्वात्‌ aunty few cf ion Bay ARAVA BANA तदेव Wary सद waged चि्टशत्‌कछत्व उपेता भवन्तीति † ॥ ८॥ मासं साकमेधेखजेरन्निति ब्राह्मणं तच गटहमेधौयेनेषटा पूवयः कम संस्थापयेयुः एवं क्रियमाणेन aaa कमे जिश्रत्छल उपेतं भवतौति is tt | दयदापवगंश्लेषां प्रते पद शक्रत्व एवाभ्यस्ये युः स- मासः*॥ < Il तशब्दो Bae: एषां भाकमेधानां wid Pera इष्टः ARAN { बाद्यायशनेतेन्‌ Gage शतम्‌ | € 8 58६ लाद्यायनीये [९०.१२.९४] दशापि दछ्यरापवर्गतामेव nerfs पश्चदज्ररूलोऽभ्यस्येयुः समाशा भवति एवं मासश्रब्द म्या येवत््रं छतं भवति ॥ < ॥ अग्निद area दशद्ातारः नामाध्वयवोऽभि खाचपसथानमधीयते+* ॥ १० ॥ afuara zeta रशेपूणमास चतुरता ‘wants पश्च्ाता Vreaeat सद्‌ा हा तेति ब्राह्मणं aa श्रग्रिषठाजं दज्नहातेति दश्हातारं नामाध्ववः श्र्निहाचस्योपद्ानमधीयते acai द्राद्मणम्‌ ॥ ९० ॥ wafers उन्तरोरभिप्रेताः+ ॥ ९१॥ Sutera तच "टलिजेऽभिग्रताः दभ्पौ णमा सये खतवारेा Ware: चातमास्ये तु पञ्च ॥ wit वषर कारिणोऽध्वरे+ ॥ १२ ॥ eet Wa वषटकारिएः सकप्ततामनभिगरतयैतद्राष्मणं से्यो- SIT. सप्तष्ठातेति ॥ ९२॥ | अत्सस्कीश्मरोभकरयेयः कु्डप्रतिरूपेः † ॥ १२॥ ते af कुण्डपायिनेऽतरुकेखमसेभषयन्तोति श्रतछरकेरदष्ड- aaa: कष्डप्रतिशूपेः कुण्डसदृेभेलयेगुः ॥ ९२ ॥ QA समास उक्तो ब्राह्मणेन † ॥ १४॥ कष AAQ ® * जराद्यायणे न खचचजयं कन इतम्‌ | † गाद्यायसेप्प्ये वम्‌ | [१०.१३.९१ Sass | ७89 ये हता सऽध्वथ्युः सपेतेच्येतदादि समासः aT TATA: ॥ ९४ ॥ खादासनादुपसच्चार ब्रह्मेतरे दाते कयं त्‌+॥ ९५॥ सखस्मादासनादुपसश्वारोऽपि wars Tat हज जैवावरुणोय- प्रतिकं gaa एतत्‌ ज्ञापितं भवति ब्रह्मलेनात्ते दीकितः इतरे हात्र करेति ॥ ९५॥ तथोङ्गाढप्र्तोतारावागरश्च* ॥ १६ ॥ तया उद्गाता च खस्मादराखनादुपसश्चारमितरे Is नेष्टीया- HATH कुयात्‌ तथा प्रस्तोता इतरे हाच aaa ब्राह्मणा- कंसोये खस्मादासनादुपसञ्चारं gana तथाभ्निपरीयेणा् दीक्तितः Tat Sas प्रतिप्रस्थात्र कुयात्‌ ॥ ९६॥ VV: GAM तुब्रह्मण्यदत्यसमासन्तयो- हशंयति+ ॥ १७॥ ग्टदपतिग्टेडपतिः GTA: GAY इत्यनया aa ब्राह्मए- मसमासन्तयादं श्यति विज्ञापयति ॥ ९७॥ इति द॑ण्मस्य wrest कण्डिका | श्रथ जयोादशो कण्डिका । एतनाक्तस्तापितस्य SAAS ॥ १॥ * जाद्यायखेरप्येषम्‌ | est ergata [१०.१द.8) उक्तं केण्डपायिनामयमम्‌ श्रनन्तरं तापञितसख्छ sarge संवत्सरं रोचिता भवन्ति संवत्छरसुपसद्धिखरम्ति सवत्र प्रता भवतोति तख दोचाकाल उश्यते एतेनाक्रस्तापल्ितस्य दौचादिरिति एतेन कैष्डपायिनेन उकरायाख्यातस्ापञितख्य sea: पौ्ंमासो- प्रश्तया Spat इति ॥ २॥ तस्यायनविचाराः+ ॥ > awa इति वाक्यशेषः ware विकर्यितं away गवा- मयनेन कपतं तापञितामयनं enfaeraa at वि्लुेनेति तख faa उच्यते ॥ २॥ ज्यानिरामोाऽतिराचः षोाडशिमानषरष्दः स्यादिति धान A ॥ ३ ॥ व्यातिष्टामेऽतिराजः बडग्रिमानशन्यरनि स्थात्‌ संवत्धरमिति शेषः We li | चत्मारोज्यानिष्टामा BATT TATE षटसु मासेष्व- wea Ae विषुवानथेत एव मासा आवृत्ता विश्वजित्व- भिजितस्धाने तत्पुरुषस्य नारायणस्य्ायनम्‌ † ॥ ४ ॥ चलारा व्यातिरोमाः च्योति्ामश्चतरग्यस्तः शअ्रभिजिदेव पञ्चाः Wy Mears महाव्रतं विषुवान्‌ खात्‌ श्रयेत * ब्रा्ायखोय्प्येवम्‌ | + डाद्याययीनैतेन पश्च ofa हतानि तथा विशेषश्च छतः | ` [१०.१३.९१०] अातद्च्र | | ७8€ एव माषा श्रान्ताः स्यः श्रयन्तु विशेषः विश्वजिक्वमिजितः स्थाने स्यात्‌ तत्पुरुषस्य नारायणस््ायनम्‌ ॥ ४ ॥ अभिजिद दरदस्तदग्रेज्धोतिटोमा वा रथन्तरपृष्ठः * ॥५॥ तेमाभिजिरिकल्पन रयन्तरष्छमिति नियमाथम्‌ ॥ ५ ॥ TUS इन्द्रस्य † ५ ९ । SCUST Mara: संवत्सरमदरदः BALAI ॥६॥ व्यत्यासं बु षद्रथन्तरे पृष्ठ तदि दराग्न्योः † ॥ ७॥ ऋत्यासं च्यातिष्टामे saat ृष्द्रयन्तरे ys eat तदि- न्राम्योरयनम्‌ ॥ ® | उभयसामा ब्रह्मप्राजापत्याः † ॥ ८ ॥ उभयसामा च्यातिषटामः Hag: स्यात्‌ ARPA IAN रयनं स्वात्‌ ॥ ८ ॥ | वायावद्पप्रष्ठा AT ATi ii aeaver च्यो तिष्टामः संवत्छरं स्यात्‌ ASTANA वा संवत्छरमद- रदः श्यात्‌ तदायारयनम्‌ ॥ < ॥ आदित्यस्छ वैराजष्ष्ठो विश्वजिदया † ॥ १०॥ वेराजष््ठो ष्योतिष्टामः संवत्छरं खात्‌ विश्वजिदा तदादिद्य- स्यायम्‌ ॥ २५ ॥ * आद्यायज्ञनेतेन सदयं कृतम | + गरद्यायमोधप्येवम्‌ | ७५० लाद्यायनीये [१०.१३.१७] अपां शर्वा रोपष्ठः+ ॥ १९॥ WATS ज्यो तिष्टामः संवत्छर खात्‌ तदपामयनम्‌ ॥ ९९॥ गवां रोवतोष्ष्ठः* ॥ १९॥ VaM TS ज्योतिष्टामः संवत्सर श्यात्‌ तद्वामयम ATT ॥९२॥ प्रजापतेवामदेव्यपृष्ठः+ ॥ ९३ ॥ वामदेव्या च्यातिष्टामः SAGE स्थात्‌ तप्मजापतेरयनम्‌ ॥९९॥ विश्वेषां देवानारखरप्रष्ठः+ ॥ ९४॥ ere ज्योतिष्टोमः det स्यात्‌ एतदिश्वेषां देवानामव मम्‌ ॥ ९४ ॥ ख्यस्य दिवाकी्सवपृष्ठः* ॥ १५॥ दिवाकीत्येषटष्ठो च्थोतिशामः संवत्सरं सयात्‌ TETRA tut | ASRS BUTTS ॥ १९ ॥ महात्रतष्डा ओ्थातिष्टोमः संवत्छरं स्यात्‌ एतक्मेग्धायमम्‌ एते विचारास््ञापथितख्य ॥ ९६॥ | ज्योतिष्टोमेन चोष्णुत्तराणि तस्य रथन्तरं पुष्टं ITS व्धल्यासम्‌ THA ॥ तख तापञ्ितस्ल यानि चीश्यलराणि दादश्रसंवत्छरं Teh ay संबल्छरं श्रतसंवत्छरमिति एतानि व्यो ति्टोमेन serait भवन्ति * ्राद्यायबोय्प्येवम्‌ | a~aRa ° ® fa † जाद्यायगेनतेन खच्रजय' कत तथा fava He | [१०.१९.१] SAEs | ७५९ तख अ्योतिशोमसख रथन्तरं एं ewe aa way वत्यसख व्यात्यासम्‌ ॥ ९७ ॥ यथेवार्षेयकल्पेनाक्तमिति सेर कलम्बः ॥ १८॥ लेरकलभ्भिराचाथ श्राह एतेषामथनविधामं यथैवार्धेयक्टे- नोक्तं तयेव स्यारिति इति वातवतारयने तत्‌ क्षत प्रजापतेशदघ्र- संवत्सरं षर्‌ जि शत्छंवत्सरं अतसंवत्सरमिति ॥ ९८॥ इति दग्मस्य चयोदश्यी कण्डिका | श्रथ चतुदश कण्डिका | अगिषटमास्तिष्त saent पर इति तचावचनादतिरा- चा न स्युविषुवन्तञ्धेति शाण्डिल्यः † ॥ १ ॥ Te ज्योतिष्टोमेन Temas wd तेषु सवेषु संवत्‌- सरचादना म च प्रायणोयादयनीयावादिष्टो नापि विषुवान्‌ तजायं waa, किं संवत्‌षरन्यायं ग्टहीत्वा प्रायणोयोादयनीयातिराचवन्तोा भवन्ति श्रथागरणान्न भवन्तीति एतस्मिन्‌ संशयेऽयमाचाय श्रार- भते श्रगनिष्टोमालिदत इत्येतदादि च' मशक एतेषु ये चिदटदादि- सामाः संवत्सरान्‌ श्रभ्ि्टोमसंस्थान्‌ कल्ययति यान्‌ पञ्चदशान्‌ ताजुख्यषंखान्‌ से(ऽयमाचाय एतदथ wear तु परौकषितुमारभते + xruraaita faware fer | † जद्यायसेगेतेन GACT छतम्‌ | ५२ शाव्यायनीदे [१०.१8.६। श्रगरि्टोमाञ्िटत srr: पर इत्येतस्मिन्‌ कल्ये ्रवचनादतिरा्रा न स्युः विषुवन्तङेति एवं भ्रा्डिद्य ्राचाय श्राह ॥ ९॥ TAG सचन्धाय दूति धानश्ञप्यः+ ॥ २ ॥ धामश्नप्य श्राचाय श्राह इतराय वच्यते Tae: ख.भवेत दह कः पुनरित्य wa ॥ २ Li अतिराचावभितः स्यातां मध्ये fagar gest रथ- न्तरमध्यन्दिनः TATU: THM † ॥ ३ ॥ प्रायणीयोदयनोयावतिराचौ स्याताम्‌ श्रा्न्तथाः सनस स्थातां मध्ये विषुवान्‌ स्यात्‌ हरत्ुष्टा रथम्तरमध्यन्दिमः पञ्चदश सप्तद शोभे BTAY व्यत्यासेन Brava एकजिक इव ॥३॥ TRAPATT स्यात्‌ + ॥ ४। चिद्दादिवगे ष श्राद्यन्तयोः प्रायण्णेयाद यमोयावतिराचौ मथ विषुवान्‌ ig i उन्तममुन्तमे वा संवत्सरे ‡ ॥ ५॥ वर्गणा मु्तमे वा संवत्‌सरे एतत्‌ WI उन्तमस्यान्तमस्य संवत्‌- सरख्याद्यन्तयोः प्रायणोयादयनोयावतिराचौ मध्ये विषुवान्‌ ॥ ५॥ प्रथम्बा संवत्सरेषु † ॥ ६ ॥ * ग्राह्यायबैत्प्येवम्‌ | † xreraaaat Gwe छतम्‌ | ~ ar» ट + जाद्याययेन खजनयेवकसकच हतम्‌ | (६०.६४.९०. STE | ous ए्रयक्संवस्रषु एकस्मिन sage श्रा्यन्तया; wayarze- मोयावतिराज ws विषुवान्‌ ॥ ६ ॥ तेषां यथा्तामं विश्बन्तः |e ॥ ७ ॥ ` तेषा शंवासराणां qareira विषुवन्तः खः याऽयं ससोांमः संवत्‌ सरश स्मिन्‌ सश्ामे विषुवान्‌ खात्‌ ॥ ऽ ॥ रथन्तरष्ष्टा इश ह्मसामा जिवृतारसयारदुखतपुष्ठा रथनीरमध्यन्दिनः ITY † ॥ ८ ॥ चिदा ्वैत्छरार्णां रथन्तरण्ष्ठा ह हद्रदह्यषामा विषुवान्‌ स्यात्‌ Beyer रथन्तरमध्यन्दिनिः परेषु पञ्चदशादिषु संवत्धरेषु विषुवान्‌ खात्‌ ॥८॥ यजनोयेऽचनि प्रसवः स्यात्‌ Tears यद्यविषुवत्‌ काः स- मादमासातिवत्तिषु* ॥ < ॥ यजनोयेऽहनि प्रतिपदि waar भवेत्‌ प्रथमः वः प्रसवः यदवि- षुव्काः स्युः ततः Wee स्यात्‌ समाद्धंमासा तिव्तिनख यदि भवेयुः ॥ < ॥ | अपरपक्ते विषमेषु* ॥ १० ॥ यदि विषमाद्धंमासातिवन्तिनः श्रविषुवत्काख तते श्रपरपक्त प्रसवः सात्‌ ॥ ९० ॥ * sree wag | ~QRa e † गाद्यायबेनतेन aren aaa | ९५ ५8 लादयायमौखे [१०.१९.१६ सशखसाव्ये स्ातिराचाभ्या सदखमदानोल्याचाय्थाः सदखसाव्यमिति दयादेति* ॥ Ve I सरखसाव्ये पठति श्रतिराचः सहखमदहानीत्यतिरा इति तव संशयः किं सदातिराचाभ्यां अस्तमहानि स्यः उत विनातिराजा- भ्यामिति qa: संशय उत्पल दति चेत्‌ प्र्थला्यां war श्रतिरात्रः सष्टसख्मष्टानीत्यतिराज इति उच्यते समाख्यातः सहखसाव्य इति arena साव्या सरखसाव्यम्‌ अत Wes श्रारभते TES सव्ये सजे aurfatrarat awaserta स्युरिति यस्माद सख- साव्यमिति ॥ ९९॥ अन्तरेणेति Usa: सरखमचानोत्यन्तरोणातिराचा- काद FU Veil | भाचिद्धकिराचाय are श्रन्तरेणातिराजा wait सख- महानि स्युरिति यस्मादन्तरेणातिराजावाह सरसमहानोनि श्रति- राचः सषखमहान्यतिराच दति श्रथ यदुक्त समास्यातः संय उत्पन्न दति म fe प्रत्यक्लायां शते समाख्या याद्या प्रथमं fe विनियाग- कारणं शतिः दुबेला समाख्या ॥ ९२॥ तस्यायनविकरपस्लिकह काञ्चतुःषषठप्शतममिश्जवानां द्‌- श्रातो व्रतमिति दशरात्रो व्रतमिति ¡ ॥ VV * sree eer वम्‌ | | + ाद्यायेनेतेन इदयं छतम्‌ | t आद्यायशीये विग्ेषोट्ि। [१०.१५.२] ae | ७५१ तस्य सरस्रसाव्यस्यायन उच्यते श्रतिराज्ा aranaefaet श्न्यदचर aan wifed तत्‌ मशकेन. faafead ज्योति- Saas HAY श्रः सटसाव्यं गारीवितस खरेण वा तज्रारं॑विकल्प उच्यते श्रतिराजा तावत्‌ प्रत्यच्चभिष्टौ श्रन्यस्िक- garages शतमभिश्षवानां दशराचो व्रतमिति एतदः खसं जिकद्रका च्योतिरगोरायुरिति चतुःष्यधिकं शतं श्रभिक्षवार्नां cH राजात्रतमिति ॥ ye ii | इति cane चतुद शी कणिका | श्रय पञ्चदशो कण्डिका । ` faa तोर aca विनशनस्य दोक्तेरन्‌ सारसताय षण्याम्पकस्येति गेोतमः* ॥ ९॥ सष्टखसाव्यसुक्रम्‌ श्रनन्तरं सारखतान्य॒च्यन्ते तच ब्राह्मणं सर- खल्या विनशने aaa इति यस्मित्‌ देणे सरसत्यन्तभेवति तदिन- भ्रममित्यच्यते ae विगश्रनस्य afar कूले तीरे areata तादर्थ्ये चतुर्थो षष्ट्यां तिये vag परिभाषितम्‌ उद्गयनपूवेपच्पखाह- मिति गातम श्राचाय ATE ॥९॥ अमावास्यायामतिराचः स्यादेवरखस्थानमामावास्यं प्रय॒ - “ ज्यते* ॥ २ ॥ ee ee eee * दादह्यायखेन खच दयेन Baws Waa | oud लाद्यायनीये [१०.९.५.४] On यदशरतिराचो भवति तदशव्॑यागयपाकुवेन्ति संखितेऽति- राजे सालाच्येन wm दति तदन्छापाफरणेग ween च अतिराजस्थैव काले जाणते व्चापाकरणं रि श्रलावाष्टाधां भवति तदनन्तरोऽहमि साल्ाग्येन यागः साऽय गतम चाचा wre अ्रना- वाख्ायामतिराचः Bred खस्लानमामावाण्यं प्रयच्छत शति ्राभा- काखखस्व fe yaunfeera emg संस्थितेऽतिराजे ब्राक्लाग्येल यजन्त दति तद्यद्यमावास्यायामतिराजा भवति aawe Bere पृवेपक्लादे भवति ॥ et सप्तम्यां वा दोक्षित्वामावास्याया यजनोयेऽश्न्यतिराकः स्यादिति धानश्प्यः* ॥ ३ ॥ UAHA श्राचाय एवमाह ॥ २॥ समाधय उन्तराभ्यारसुत्याभ्याम्‌ 1 ॥ ४॥ वच्यति हि तेषां पौणंमास्याङ्गोष्ो मसाम भवतीति यजनोये- इनि स्यादिल्थाचाथा शति तथेबायुः प्रदेच्यते एवन्तावत्‌ श्रायुघो यजनोयेऽ्टनि करियोपदेच्छते तद्यथ्तिराजोऽपि यजनोयेऽ दनि क्रियते तत्‌ः गो separ समाधिः कृता भवति एतदर्थं श्रतिराचोऽपि यज- नोय एवादनि सात्‌ इति किञ्चान्यत्‌ ॥ ४ ॥ ` खस्धानच्चेवामावा्य परयुज्यते+ ॥ ५ ॥ * द्राह्मायणाप्प्येवम्‌। † डाद्यायगीये carafe | [१०.१५.८८] शोके | oe यदुक्रममावास्यायामतिरात्रे क्रियमाणे garnet खखाग- मामावास्यं प्रयुज्यते इतरथा fe क्रियमाणे न खस्ानमामावास्यं nega किं कारणम्‌ ॥ ५ ॥ ` TATA श्ामावास्यस्थानमिति+ ॥ ६ ॥ aqer fe पूरवेपल श्रामावास्यस्थानं तदा दशतं यन्वान्तरे el पुरा राचः सायं दों दोदयेरन्‌ सश्स्थितेऽतिरा प्रात- दण्डं तेन सान्नाय्येन यजेरन्‌ † ॥ ७॥ प्राय्याजेरारम्भात्‌ सायन्दाहं डाषयेरम्‌ संखिते समाेऽतिराज प्रातरं दोयेरन्‌ sai संस्थितेऽतिराच सान्नाय्येन यजन्त दति tion सान्नाय्यनेद्वाध्वयु : शम्यां परास्यतोल्यादवनोयन्यन्तेन तिष्ठन्‌ प्राङ्मुखा नित्यमि्टिस्स्थासु प्रासयेत्तदुक्तं ब्राह्म णेन 1 ॥८॥ | उक्तं सान्नाययनेद्ुऽष्वथः wat परास्यतीति तच्छम्याप्रा्नं कुच भवतोल्या wearer favfata क्रियापदेश्ः न arate: तिष्ठन्‌ प्राङ्मुखः frame दटिसस्थासु इशिसमािषु भ्राख्येत्‌ प्रचिपेत्‌ wat acm ब्राद्यणेम सा यत्र निषतति agree: वट्चि' शतं अक्रमाम्‌ प्रक्रामति तदाष्वनोधमिति नित्धग्र्खम्‌ शमा- * डाद्यायखाय्प्येदम्‌ | ARAW e + गाद्यायय मतन GAAT छतम्‌ | ARAN † गद्यायेनेतेन ares छम्‌ | ७६८ लाद्यायनीरये [१०.१४.९६ वास्यानन्तरं Ww प्रतं तत्छवेमरतम्‌ इटिषंशथास च तत्‌ स्यादिति नित्यय्रृणम्‌ ॥ ८ ॥ RIM च तथापि पन्नोशाला MAA! ॥ ८ ॥ पन्नोशालापि तथेव चक्रोवति स्वात्‌ पल्नीज्ाखा Ada भ्रामिचमपि चक्रोवदेव स्यात्‌ ्रामिचसुक्रललणम्‌ ॥ < ॥ ` तानि यथादेशं TA] AHS SUPRA: स्यात्‌ †॥१०॥ तानि सद श्रादोनि यथादेशं वत्तरेन्‌ या यख Sat यथादेशं सखसखदेशेन गच्छयुयंदि समेश्धमिभागः स्यात्‌ ॥ ९० .॥ maga विषमे 1 ॥९९॥ ` यदि विषमा मिभागः स्यात्‌ wage acy श्रानुपूयै- मध्वयथने fag यथा यवायनम्‌ ॥ ९९ ॥ वेदेः Ty चरोयुस्तथोत्तरवेदेधिष्पयेभ्यश्च † ॥ १९ ॥ वेद्यादनाश्नयनमश्नक्यं तच तेषामवयवा नोयन्ते बेदेरिल्यपा- THAT पञ्चमो Tar: पांश्एन्‌ गोला नयेयुः थथा बेदेखथो- न्रवेदेः Viney शरेयः धिष्णेःग्यच gis दरेयुः॥९९॥ ` ताज्निविश्च यथायतनं निवपेयुः † 1 १३ ॥ तान्‌ पांशून्‌ fafa उपविश्च यथायतनं यद्यस्वायतनं afa- न्िवपेयुः ॥ ९३ ॥ * डाद्याययेनेतेन खचदयं छतम्‌ । .. † दाद्यायशेय्प्येवम्‌ | [२०.१५.९७] Sree | ७९ SASS यूप Tiel TIAA: स्यात्‌» ॥ ९४ ॥ उलुखलबु ren इति ब्राह्मणं तत्कयमुलुखलबृभ्र इत्यच्यते ए्थु- au: स्थात्‌ एथ विस्तारे विोणेवुभः स्यात्‌ ॥ ९४ ॥ ` mane हति तं पूवं करषुरोवानुद्यक्छन्तः* ॥ १५। aa: wee इति ब्राह्मणं erent सवेषां पूवे कषेयुः ्रनुद्य- ema: श्रुत्‌ क्षिपन्तः एवशब्दः क्रियते क्षंयरेव नेनमुत्चिपेयुः यथा TEMA दृष्टः WHA इत्यवस्थाने waa श्रारटतिका werd इति wmafaa भवतु मा वात्‌ vasa wa nee इति argy- णम्‌ ।॥ ९५ ॥ उपोप्त एवेल्यनिखातसिष्टोत्‌ पाभिः पर्यप्रः*॥ १६॥ sara एषेति ब्राह्मण न निखातस्िेत्‌ sara एवेति पांश्रभि vara: परिवेष्टितः ॥ ९६॥ नोपरवान्‌ खनन्तोत्यधिषवणफलकयोारधस्तादुपरवाना- RT प्रतिषेध आलिखेयुरोवेनान्न खनेयः † ॥ १७॥ ` नापरवान्‌ खनन्तोति ब्राह्मणं ते उपरवाः किन्‌ देणे इति. उच्यते सामस्याधिषवणार्थी धे फलक तयारधसताद्धभ उपर arava विद्यन्ते अभः खातः तेषामच्र प्रतिषेधः aera. Rast ge: म॒ wag: श्रालिखेयुरेगामित्येवमेव ana . एवशब्दः * जाह्यायसोय्प्येवम्‌। † गाद्धायजेने तेम Gaze हतम्‌ | ete लाद्यायमीखे (१०.६९.१६) fad क्रियते न खनेय॒रिति उच्यते श्रन्यजापि यचाथैतः शातो नस्यात्‌ AY लेखनमाजमेव स्यात्‌ यथा साद्यःकषु Byes चा- त्वाल्पां एभिः प्रयोजनं नास्ति तचा्ालेखनमाव' स्थादिति ॥ ९७॥ इति cure cae} करख्डिका | श्रथ षोडशो कण्डिका | तेषां पो्णमास्यां Trot सताम wana यजनीयेऽ नि स्यादित्याचा्याः Vefea Tea पर्णमासमिति fe सद- सधानान्तादिदधाति+ ॥ ९ ॥ खक्ष ते तमापूथमाणमानावास्येन यन्ति तेषां पौणमास्यां गोष्टोमः सामे भवल्युक्यो इरुतसामा संसिते मामे पौ are नि्वपन्त इति गेष्टोमसंस्धानन्तरं पौणेमासख क्रियामादि- शति पोणंमासस्य चापरपक्तादिः स्थानं तत्किं पौणमासकालवथेन UNAS AAG श्रथ प्रत्यत्ततव्वात्‌ पौणंमास्यं गे्टामं wea तत्कालानन्तरं पोणमासं freaarfafa श्रतोग्थंमाचाथः परल ल्ितुमारभते तेषां पौणमास्यां areta: सामा भवतीति स गामे यजनौयेऽदनि स्यात्‌ दलत्येवमाचायथा मन्यन्ते किं कारणं यसमात्‌ संस्थानन्तरं पौणंमासस्य किर्या विधत्ते यस्यं पौणंमासो- अ्न्दस्तषां पौणंमास्यामिति श्रयं पौणं मासोसननिषटटे काले ॥ ९॥ + गाह्याययमेतेन Gee छतम्‌ । [yoda] त्रोतदने | ७६१ ते TATA AT तेनमपक्तोयमाणएमिति च AAA: भिधानम्‌* ॥ २॥ किञ्चान्यत्‌ यदिदन्ते तमापूथमाणमामावास्येन यन्ति तेतम- पलोयमाणं पौर्णमासेन यन्तीत्येतदभिधानं ager पक्तावधिरृत्य कालाष्वनारत्यन्तसंयागे दितोयेति यदि wa पौणमास्यां ama कथादमावास्यायाच्चायु्ामम्‌ श्रामावास्ापौणमासाभ्यां छृत्‌खखोः , पक्षयोाव्यौभिन स्थात्‌ ॥ २॥ पर्वणि त्वेव स्यात्तेषां पोणमास्यां तेषाममावास्यायामिति डि प्र्क्तेण विदधाति † ॥ st तुशब्दः gran: यद्‌ क्र यजनौयेऽहनि स्य दिति तन्न Sea स्थात्‌ एवशब्दाऽवधारणाथः तेषां पौणंमास्यान्तेषाममा- वाष्यायामेवेति यस्मात्‌ wars विदधाति यदिदं यजनोयेऽहनोत्या- ताथाणां वचनं कल्यनामाजमिदम्‌ श्रयन्त्वाद्यः प्रत्यष्तशेषः कल्पना- arau शक्य प्रत्यक्तं वचनं बाधितुं कल्पनावचनयाव॑चनस्य बलोय- रवात्‌ वचनं हि afar i र॥ कमानन्तयमाचन्त्‌ सधस्था दशपृष्पमासयोः+ ॥ ४ ॥ , मंख्यिते area पौणमासमिति यदुक्रन्ान्तरान्यत्कमं प्रवन्त॑त दत्येतदुक्रं भवति से खे काल एव Aa: SS काल एव पौणंमासः स्यात्‌ वच्यत्येतेनायुव्यौख्यात दति तचाष्येष एव विधिः खात्‌ ॥ ४ ॥ > दाद्यायणोाःप्येवम्‌ | | A ° † ब्राह्यायगेनेतेन खवदयं कतर | € ९२ शाक्यायनौषे [१०.१६.९६ ते तमापूर्वमाणन्ते तमपक्षीयमाणमिति च वया भूयसो वादः* ॥ ५॥ अथ चद्‌ कन्ते तमापूमाणन्ते तमपच्तो यमाणमिति TSS वत्पलाभिधानमिति we यथा स्यसे वादः WHAT WHAT शत्‌ खभावद् ॥ ५॥ qufed mera aceta चैणमासेन दविषे्ा- दयुच्छोरन्निति+ । ६ ॥ यणि Treva कला तस्मिन्नेवाहनि पौणंमासेन इविषेषटरा SE युश्नोरक्निति उद्योगं कुथुरिति तदरेव प्रतिष्टेरक्निति एवं Serr न्तरं Hoard wan भवतौति ॥ & ॥ अयजमानास्तचैव at af वसेयुरिति गातमः+ ॥ ७॥ ज्ञातम श्राचाओ UTE Tale गष्टोमेनेद्ा श्रयजमानाः पौणे- aan afaraa 22 तां राजिं वसेयुरिति ॥ < ॥ SMTA lA शाण्डिल्यः AIA त यजेरन्‌+ ॥ ८ ॥ ्राष्छिद्ध श्राया are ददा पौणंमाख्ां गोषटोमेन afa- तिषधेरननेव Bt wa तु पौणेमासेन यजेरन्‌ एवं पौणंमासं खें शाने छतं भवति ॥ ८ ॥ एतेनाय॒न्याख्यातः+ ॥ < ॥ . RTA VATA । [१०.१६.१२ WAS | अर्द एतेन गवा WAM: यजनौयेऽदनि खात्‌ safe सार्दिक्छे तदादिना॥ < | तत्र धानश्प्येनामावास्यायाश्टसायन्दे। हं SICA पूरा प्रातरनुवाकात्मातदषम्‌* ॥ Qo ॥ aa तस्मिन्‌ कमणि धानश्ष्येन विधानेनातिराजे रियभाणे श्रमावाखायां यजनोयेऽहन्यतिराः स्यादिति aa तसिन्नमावा- स्यार्यां arate दायेरन्‌ पृवेमतिराचस् प्रातरनुवाकात्‌ प्रात- रदं ततः संख्ितेऽतिराते सान्नायेन यजेरन्‌ ॥ ९० ॥ अतिचिरमेवं दुग्धध्सान्नाग्यन्तिष्ठेदिति शण्डिल्या- यन इतरयोरोवान्धतरत्‌ इयं रिति † ॥ AR A शाण्डि्यायन sree sre एवं क्रियमाणे यद्यमावास्या्यां सान्नाय्य क्रियते दितोयायाश्च यागः श्रतिचिर सान्नाख दुग्धमव- तिष्टेदिति तस्मादितरयोारेव गो श्रायुषोर्यजनोयेऽहनि पर्वणि चैत्ये तथेविंधानयोरन्यतरत्‌ कब्धरिति श्रतिराचग्बमावास््ायामेव श्या- दिति॥९९॥ कष्डपायिने भोजनमुक्तमिषययनेषु TATA TTT ख1॥१२॥ waaay कैण्डपायिने सतर भोजनमुकं शविग्यम्‌ दृ्छयनेषुपा- * द्राह्यायसोटप्येवम्‌ | † ग्राद्यायजेनेतेन Grey wae | ९९ ल्ाद्यायनीये [१०.१७.२२] पदयेयुरिति द्भपूणंमासधमो च केण्डपायिन एषाकाः श्रमावास्येम पूरवेपक्तमितरं पोणंमासेनेत्यादयः ॥ ९२॥ चन्द्रप्रमाणाश््ेव पवसु स्युः+*॥ ९३ ॥ प्रमाणं एवं vag केष्डपायिने fe fafaar मासाविहिताः te चन्दरप्रमाणा एवेति ॥ ९३ ॥ | इति द ए्मस्य षोडशी कण्डिका | श्रय GACH कण्डिका | दषदत्या अप्ययेऽपोनपतौयामिषटि निवपेरन्यदि सोदका स्यात्‌+ ॥ १॥ | Ow FIT अ्रष्ययेऽपोनप्तोय चरुक्षिरूप्यायातियन्तोति तच रुणा दिश्य द्यते Teal नद्या श्रयः सरखत्थासङ्गम एकौभाव- सस्मिनल्लययेऽपानपचीयामिरिं fatty श्रपोनघ्ना देवता ger इत्यपेानप्चौया निवंपत्यालभते यजतयः प्रधानशष्दास्सत्र अवन्तंकाः गिवेपतिशश्देनेि साद्यते यदि तञ्जिन्‌ देशे सोदका BEIT वतौ WA अष्यनुदकायामिति VTA । २ | धागन्नप्य श्राचाय are श्रगुदकायामपि निर्वपेरन्‌ खुतिषाम- श्यात्‌ ॥ २॥ पी — — ~ ~ ee ee — — — — ———————eeee + ाद्यायस ्रप्येवम्‌ | [१०.९७६ | ares | ७९५ शते गोप्वषभमप्युजन्तीति AAT शते गभि" ॥२॥ शते गाषित्या दि ब्राह्मणं शते tinged मिश्रयन्ति aret वयः उच्यते वतृखतरो wa गभिण्णोषु वत्‌खभावाद्‌न्तोषौ वत्सतथः श्रयमेतासां वत्‌ सत्वं ABATE वत्‌से(चाश्रषमेग्यख्च तनुतदति रच्‌ ` प्रथमगभोखा खित्येतदुक्रं भवति ॥ २॥ ता यच गव्यमभयरस्यात्तच र कतेयः* ॥ ४ ॥ ता mat यक्षिन्‌ देधे गव्यं दणादकमभयं स्यात्‌ arated गव्यम्‌ श्रभयं यत्र भयं म स्यात्‌ व्याप्रचीरादिभ्य एतस्मिन्‌ देधे एता THT: गापाः ॥ ४॥ पुक्रवेस्तासां ARNT सपिषा च*॥ ५॥ ये तासाङ्गवां पुङ्गवा उत्यदेर स शुंश्रन्‌ सत्रिणः यत्किञ्चिद- ae उपाजेयितव्यं स्यात्‌ तैः पुङ्गवेस्तदजेयेरन्‌ ते तच निमित्त- शताः, HIT ब्रूवते ये तच पुङ्गवास्तेषां Mega तेन चोरेण युश्ो- रन्‌ cyt याः शियस्तासां मातरा म gua: एवं वद्धमाना fad ave सम्पद्यते एष एवमुख्यायः, WIT ब्रूवते श्रालग्यास्ते Far दूति aa प॒ञ्गवेभुंशोरन्‌ सपिंषा च॥५॥ तासु सदखधसम्पन्नासु TITS ATA छत्वा दत्ते ताउन्तिष्ठेयुः* ॥ ६ ॥ SM यदा ससं सन्द्य तेऽथात्थानं यदा सवेच्यानिष्ौयन्ते * ब्राद्यायगेट्प्येवम्‌ । अदद्‌ काद्यायनीखे [१०.१७.१५] Quai यर्‌ा गहपति स्रियते ware यदा अचं प्राख्जवण- मागच्छन्वयोत्यानमिति एतान्येवोत्थाननिमिन्लान्यक्तानि तच दन्ता- वत्‌ प्रथमसुत्थानं तास गोषु ख्ख संख्यातः wa” ATE खः पू्पलस्तस्मिन्‌ गामतिराचसंस्वानं छता दला एनागाः उन्तिष्ठेयुः यस्म देयास्तदुपरिषटादच्छते ॥ ६ ॥ यद्‌ सवंज्यानिश््ोमन्त इति तासामेवाधिकारः प्रकरण- भूतत्वात्तच विश्वजिदतिराजः* ॥ ७ ॥ तद्यदा सवज्यानिमिति किं खचिणा यथा सवश्धानिश्नीयन्ते RAY WATE ताषामेवाधिकारः प्रकरण््डतलवात्‌ तस्मिन्‌ हि प्रक रणे तसि aaa विश्वजिदतिराचः छात्‌ © ॥ wa DATTA: † ॥ ८ ॥ we weal श्रायुः श्यात्‌ श्रतिराच इति प्ररुतम्‌ ॥ ८ ॥ प्रादुभाषान्तादेवयेरापदोर्न्तष्ठ युरष्यपरपरषे 1 ॥ ९ ॥ एतथारापदः खवेज्यामिग्दपतिमरण्याः प्रादु भौवख्मकाल- मेवेत्ति्ठेयुः न पूर्वप्मा द्रियेरन्‌ श्रपरपचेऽणन्तिष्ेबुः ue ॥ न VHGA सरखल्यामवन्डथमभ्यवेयु्देवयजनभूता इषां भवति † ॥ १०॥ सदपि सरस्त्यामवन्धथक्लाभ्यवेयुः ॥ ९० ॥ + डाद्यायसेनेसेन GAs Wea | † गाद्यायगोय्ष्येवम्‌ | [१०.६७.१४ ares | ७९७ अविद्यमाने ACA एवोद्वार पाश्वतस्तु*॥ ९१९॥ श्रविद्यमानेऽन्यजो दके सरखत्या एषेद्धारं कुत्‌ पाश्चत- स्त॒ तस्या एव न दूरे ॥ ९९॥ यदा TH प्राखवणमागच्छन्त्यथोत्धानमिति तथा प्राख्येयु- = यंथेनं gaara आगच्छेयुरिति गोतमः † ॥ १९॥ प्रवणे भवं प्राखवणं यदि तावदरं स्यात्‌ सलः सन्निशष्टख Gare: तदा तेन क्रमेण प्रा्येयुं यैया gare भ्राग्छेयुरिति गातम STITT TEN Ve Ui यदेनात्किख्िदु त्यानमागच्छदिति VAR प्रायणोय- मेवातिराचमुपेल्योल्तषठेयुरिति* ॥ १३ ॥ धान्य wrest are चतुणोसत्थानानां यदेनात्‌ afae: किथिदुत्थानमागच्छेत्‌ प्रायणोयमेवातिराच ष्योतिष्टामं र्वोः तिष्ठेयुः श्राद्यन्तसमाध्यथं' नेव गवादोन्‌ कुादिति ॥ ९३ ॥ क्त प्राख्वणमागम्य पुरस्तादतिराचस्याग्रये कामायेषटिः स्यादिति शाण्डिख्यः* ॥ ९४॥ SM असं प्राखवणमा गच्छन्तीति तत्‌ अत्तं प्राखवणमागम्या्रये कामायेष्टिः पुरस्ादतिराजस स्थादित्येवं॑ज्ाण्डष्य श्रावय मन्यते ॥ ९४ ॥ * द्राद्यायसोदप्येवम्‌ | † RTQaMaay GAZA कतम्‌ | ७६८ शाच्यायनीरे (६०.१७.१९ उपरिष्टादिनि धानच्जप्यः+ ॥ १५॥ धानश्जप्य श्राचाय श्राह दिः उपरि्टादतिरात्रस्य सादिति AAT SAT RTA AA ९५ ॥ | तस्यामश्वा TANS धेनुके यज्नापकरणशेषारखामि- STATA TE 0 ॥ १६॥ तस्यामश्वाश्च FRNA waa दत्तेति तस्यामिष श्रश्ाश्च Ye Tq धेनुके यज्ञोपकरणशेषण्डतांखच श्रभिरूपाय विद्यादिगुण- युक्रायान्यस्मे ब्राह्मणाय दत्वा SHS: 1 ९६ ॥ स्वामिने दि सवे सवेषु तेषां प्रतियद्ं न विद्यते* ॥ ९७॥ कस्मादन्य दद्युः यस्मात्‌ सत्रेषु सवे खामिगस्तेषां प्रतिय ग विद्यते विधानं किमर्थमिति चेत्‌ अन्यस दद्युरिति उच्यते श्रन्या श्रपि याः काञिदङ्गदकिणा नेमित्तिन्यः कन्तु संयुक्ताः सेव्वागच्छयुः ता WAR एव TY: ॥ ९७ ॥ SRST बरा हणेन» ॥ १८॥ श्वभ्य Sat ब्राह्मणेन कारपचवं प्रति यसुनावग्टयमभ्यवय- न्तीति ॥ ९८॥ अप्र्टशमनोयमेतत्‌* ॥ १९ ॥ एतम्‌ सच सारसखतम्‌ श्रष््टशमनोयम्‌ श्रय कस्मादयमप्रा्त प्रतिषेधः क्रियते यदा aa कञ्चित्‌ प्ष्ठसमनोयः सचेष्वभिहितः + द्राद््यायणाटष्येवम्‌ | क [१०.१७ ह्‌| तद्ज । o¢é श्रथापि इ प्रतिषेधेऽन्यज ofa zeta शखल्यन्तरद्टलात्‌ तस्माद्‌- दवसानोयन्यातिष्टामेन अ्ग्रि्टामेन रथम्तरष््टेन सखद शिणेन पृरद्ठ- शमनोयेन च धजेतेति ॥ ९८ ॥ | इति cane anew? कणिका | eS ---~ ---- श्रथ ACT कण्डिका | शए्तेनेवेत्तरे व्याख्याते* ॥ ९॥ एतेनेव उत्तरे सारखते व्याख्याते तथोः was पठति wha राचच्िटत्पञ्चदश्मित्यादि पर च facet च्यातिगीरायुख्यर दत्या- fe दशपौणेमाधिकार्नां इविषामेभिखिटत्पञ्चदभचिकद्ुफैः मत्या रन्यत्घर्वमेतेनेव व्यास्थातसुन्तरयोः zee तीरे सरखत्था favre दीक्षेरन्‌ सारसखतायेत्यारग्य ॥ ९ ॥ TTA कामायेषशिरपोनप्रीया च सुवाम स्याताम्‌* Wei तदेवत्ये |e ti Tetons कामायापरिष्टाच्ेदतिराचस्येति शाधि evs | प्रथम श्रग्रये कामायेष्टिः एरस्तादनिराचस्य suives विभा * दाद्यायणोटप्येवम्‌ | ES ७७० लाद्यायनमीये [९०.१८.८८] षितं aa शाण्डिल्य श्राचायय are यद्यधरिशादतिराचखछ arfafe रवाग्रये कामाय स्यान्न खुवहामाविति॥ ३॥ पवंणोरिन्द्रक्को* ५ ४॥ oman wen विश्वजिदभिजिताविद्धङ्ुखो इति ताविद्धकुचो wer खातां तयोर पूवंकिंखाने ter दनक दति संज्ञा इग््रकुरी काले तु वदति तत दद्रकुचीति चोाक्रम्‌ ॥ ४॥ पर्वस्याग्निशोमो चिव्रतो राथन्तरबार्ते पवेपक्तउकश्ये पञ्चदशे राथन्तरवबादते BIS इति गेतमः* ॥ पू ॥ ये श्रधिष्ठते तयोः सामान्यो विधिरुकरः साम्प्रत पूवस्मिस्ताव- fate उच्यते Suter: सारखतयेोः पूवेख चितो sett राथ न्तरबारते afgerade सयातां yard sede weet राथ न्तरबारते श्रपरपच्छे दति गौतम श्राचाय ATE ॥५॥ ते न USAT: सच्चारयेत्‌» ॥ ६ ॥ ते GE न TAA: सश्चारयेत्‌ तयोः पक्तव्यत्यासप्रयोगे ॥ ६ ॥ waa aa Frame व्यत्यासं Wars ॥ ७॥ waa aa wa श्रपरपक्ते च विद्त्‌पश्चदथे एव व्यत्धासं स्याताम्‌ ॥ ऽ ॥ AUG पवीगच्छेत्तेनात्तरं पकम॒पक्रमेत+ ॥८॥ तयोखिटरतपश्चदशयाय॑स्मन्‌ श्रनुपेते Wea पवोगच्छत्‌ चा- ~= ee ---- ee दाद्यायणाप्यवम्‌ | [१०.१८.११ STATES | ७७९ मसमेव Aart पक्लमारमेत उक्र हि चग्द्रप्रमाणास्तेव पवस स्युरिति ॥ ८॥ एतेनाक्तमुत्तरस्य चिकद्र केषु* ॥ ८॥ - एतेनेाक्र विधानमुत्तरस् UTI चिक्र केषु यस्मिन्‌ न Ha पवागच्छेत्‌ तेनोत्तरं प्तसुपक्रमेतेति ॥ < ॥ दाषंदततारयेोत्रतानि* ॥ ९० ॥ AAMT दाषेदततौरे पठति तथाः सामान्यते विधानसुश्यते दाषद्रतश्च तिरश्च तयेग्रैतामि वच्छन्त दति वाक्यशेषः व्रतानि मियमाः ॥ ९०॥ | विष्टेदिवासोत नक्त दविरुच्छिष्टभोजो स्वादधःसंवेश्य- AAAS न स्लियमुपेया्यथा प्रकत्यादितायि वृत्ति वर्तयेत्‌ † ॥ ९९॥ तिषटेदिवासोत नक्त a संविधेत्‌ छागतिनिटत्तो am cat वासोत उपविशत नापि संविशेत्‌ ₹विरूच्छिष्टभाजो स्वात्‌ श्रधःसवेशो श्रधःसंविेत्‌ न क्षमायां श्रमादिव्यथेः श्रमांसाश्वलवणश्षे न मांस- war न लवणमिति t कुतः, पनः संजय उच्यते न पुनः प्रटत्ति- ूपरिसबे्नस्य मांबलवणभो जनस्य च येनायं प्रतिषेधः क्रियते यावता om तिष्ठेदिवासोत नक्तं इविरुच्छिषटभोजो स्यादिति तदिद. * STEAM aa | | † शद्यायगेनेतेन षट्‌. छत्राणि हतानि | ‡ era परतितमनुमी यते | | erqratta १०.१८.६३. मनथकं तस्मात्‌ A AHA उच्यमाने वा प्रयाज BA उच्चते श्रारभव्यमेव om fe संवन्धरं ब्राह्मणस्य गारखेत्‌ संवत्सरं व्ये भेतन्धवेऽभ्रिमिन्धीत संवत्सरे परोण्डभ्रोगादधीतेति agree न्धमयोारेतस्न सम्भवति गाः Wee: स्थानासम सब्भवति श्रग्रो- wat प्रागन्याधानाद्धविषाऽभावाद्विरुच्छिरटभाजिषयं न सम्भवति एतस्मात्‌ कारणादारभव्यमिदमनेन नियमा यथा सम्भवति खिय- arta मेथुगधर्भणेति कता ar wate: तचार वश्छल्ययं यथा प्रलत्याहिताभचिडिं वर्त॑येदिति aet carat प्रश्तब्टतावुपेया- दिति aq प्रतिषिध्यते यथा प्रति श्राहिताग्रेधा प्ररुतटिः तां वर्तयेत्‌ श्रभ्रिहाजद्रपूणमासानां कर्मणामगु्ानं gen दार्घ- SARITA: सामान्यानि ब्रतान्युक्षानि साम्प्रतं दाषेद्‌ ततीरधोचोविधिः ख उच्छते ॥ ९९१ ॥ AEA संवत्सरं बराह्मणस Meee आचार्य WZ Te i Ve il | दार्षद्ते पठति संवत्सरं ब्राह्मस्य गा रशेदिति तथ्योयख ब्रा we wg स्थात्‌ Weel वा तख गा Te ग चस्य Relay. शस्य लिगाचाावुक्रलशणौ एतौ हि खलिगाचावयौ शखामिनाव- विचाखिगो ॥ ९९॥ नेतन्धवाना मामी; शरखल्यां तेषामेको व्यणंस्तसिन्‌ सं TACHA THA: TIA तया ॥ १९॥ * ज्राद्यायमोटप्छेवम्‌ | (१०.१६.२] aaa | 993 उकं संवत्छरं ेनेतन्धवेऽग्रिमिन्धोते ति नेतन्धवाना wal: सर- SET मामो दाः तेषामेक व्यणेः श्रणे दत्य॒दकनाम विगतेादकः afay यणे ge संवत्सरमग्निमिन्धौत facet Sar केन न्यायेन या एकाप्नः VTS ॥ ९२ ॥ WRIA TRA पुरस्ताेदादिताभ्निः+ ॥ ९४ ॥ यदि पुरस्तादाहिताभनिः स्यात्‌ ततस्तसिन्‌ ae नेतन्धवे मामं श्रग्रिष्टाचमेव लुङ्कत्संवत्सरमेवारीत तदेव स्याद्रीन्पनम्‌ ॥ ९४ ॥ इति रणशमस्य अदादणी कण्डिका | श्रथ ऊनविंश्रौी कण्डिका | VATS परणं नाम VAN करके TATA ATI FAARTTA MCAT AAT TST शाण्डिल्यः+ ॥ १॥ CH dat wWingatredtafa सवत्छरमभ्रिमिन्धिला THES Wegtreita परोणदोति erate: whe नाम खलो कुरुकेजे ग्धूमेरन्नतप्रदे्ः तखा -खच्यामग्रोनाधाथ qwrare- मन्वार्णोया यः are: तस्मिनेव एतयेष्ा प्रच्धेतेति wie श्राचाय्य श्रार॥९॥ दशपूणमासाभ्यां यजेतेति ATA! ॥ २ ॥ + ाद्यायशापरप्येवम्‌ | 998 लाद्यायनीये [१०.१९.७] UTA श्राचाय श्रा श्रन्धाधानं ser तस्मिन्नेव देशे यथा- RATATAT दशपूणंमासा्यां यजेतेति ॥ २॥ सायं प्रातराङतोश्व SA पुरस्ताच्च दादिताभनिः* ॥ रे ॥ ay यदि पुरस्तादाहिताभनिः सायं प्रातरा्ती एव इला प्रर उ्येतेति ॥ २ ॥ AARC WHS प्राप्याग्रेयेनाष्टाकपालेन यष्टु मुपक्रमेत* ॥ ४ ॥ argu सदज्लिणेन तोरेण FAA श्राग्रेयेना्टाकपालेन AAT परासोयादिति तत्रस्वतोदृषदत्योः समोदं सङ्गमं प्राघयाग्रेयन YT डागरेना्टाकपालेन यष्टसुपक्रमेत उपक्रम श्रारम्भः ॥.४ ॥ तच शग्याप्रासनं यथा सारखतेषु* ॥ ५॥ aa तस्मिन्‌ कमणि श्रष्टाकपासेन यागेन ॒शम्याप्रासनं WET Aer, येन प्रकारेण सारखतेषु श्रादवनोयन्यन्तेनेत्यादिना ॥ ५॥ नतु प्रकमात्‌ प्रक्रामेत्‌* ॥ ९ ॥ न विर गकमात्‌ परकरामेत्‌ थथा सारसखतेषु तच हि सोमिक- Sareattay इर एुनरैषकि तस्मादिह प्रक्रमात्‌ न मरक्रामेत्‌ ॥६॥ काममनेकामिष्टिमेकेकनाह्ा सस्ापयेत्‌*॥ ७ ॥ ce काममिषटितः श्रनेकमिरटिमेकेकेना्का संस्थापयेत्‌ कुयात्‌ fanaa ॥ ७ ॥ el Se ee ee ee # डाक्लायगोध्प्येवम्‌ | [१०५१९.१०| तोत्त्र | ७७१ SUSE दक्तिणेन तीरेणेयात्‌* ॥ ८ ॥ Taal Slat कूलेन इयाच्छेत्‌ शम्याप्रास; ॥ ८ | तस्याः WAH प्राप्येतयेष्च्ेष्टा चिशक्तावद्रणं प्रात यमुनामवग्टथमभ्यवेयात्‌+ ॥ < ॥ om चिश्नत्तान्‌ प्रति यसुनामवश्यमभ्धवेतीति तदेव मनुखयेभ्य- सिरो भवतीति तस्या दृषदत्याः प्रभव्यममे प्रा यसू़रादसे प्रभ- वति प्रायात्‌ तं wader श्राग्नयेना्टाकपालेन चिश्चलावदरणं देशं ग्रति यसुनामवश्टयमभ्यवेयात्‌ चिश्क्तान्‌ प्रतीति ब्राह्मणं ते ्च्ला न wea कस्िन्‌ काले say दति श्रागमेन लविच्छिन्नेन पारन्पयय णादो विज्ञायन्ते तस्मात्‌ चकार एवं कल्पयति ॥ < ॥ यच HA ततो दूरे यमुना खात्‌ AAAI खय साम गायन्नवग्डथमभ्यवेयाद गायन्वा † ॥ Ve ॥ यदि तस्माद्‌ MEET दूरे स्यात्‌ तसन्‌ कस्थिंचिद थे एतये- ae खयं साम गायन्नवस्टयमग्यवेयादिव्यथोदवगम्यते खयमिति उच्यते एतद्धि श्रवश्टयसाम खविक्कटढेकं तदनेन लिङ्गेनाद्वियेतापि ऋलिकगानाथेम्‌ एवमादित श्रारभ्य खयमिति श्रयवा खयं साम गायतीति श्रसंप्रषितो गायेत्‌ श्रगायन्वा श्रभ्यवेयादवब्छयम्‌ ॥ ९५ ॥ कै क aA | 9 ATA न सजदयेमेकद्धवं छतम्‌ | † ाद्यायेनेतेन चल्वारि खधाणि छतानि । ७७६ काद्यायनीये [१०.१९.१५] ्रत्रजिष्यतोऽयनमिदं मन्य दति धानश्ञप्यस्तदेव मनु- येभ्यस्िरोभवतीति+* ॥ १९॥ Tq दाषड़तमयन प्रत्रजिब्यत एवं मन्य इति धानञ्नणरदेव मनुग्येभ्यस्तिरोा भवतोति एष तिरोभावस्तस्य यज्ञित्यमरण्णे वसम FATWA ॥ २९ ॥ न यामं पनरोयादितोव † ॥ Ae tl एवमिव हि agree भवति ॥ ९९ ॥ सगं लोकमाक्रमते ‡ ॥ ९३॥ श्रथ करियाफलमिदः सुश्यते Wa कमला खगं लाकमाक्रमते ततो मनुेभ्वस्िरोभूता भवति न मरुयेरुपलभ्यते ॥ ९२ ॥ व्यावतंते AMY भवतोति बा ‡ ॥ ९४ ॥ श्रथवा व्यावर्त एवात AAS: नाजा मगुखेस्तस्यो भवति ओयान्‌ भवति किं पुनम॑नुख्धेग्यः यः ayia: ब्रह्म प्राप्रोतीद्यनेन HAUT VIHA दत्यथैः ्रयमात्यन्तिकस्तिरोभावः ॥ ९४ ॥ उदकान्तद्रानादा यथा सरजस इति» ॥ ९५॥ अथवा तिशेाभाव उदकान्तद्धानात्‌ यदास श्रवथमग्यवेल्यस्‌ निमश्वति वरासावन्तर्हितेा भवति न इष्यते तस्मादु दकान्तद्धनात्‌ * डाद्यायेभेतेम GIRS छतम्‌ | † xveraaita रतन्नास्ति। + RUBE waz | [१०.२०.२। aes | S99 विराभवति यथा सरस इति Ferd उपादीयते यथा acaes- इनि मनुव्यलाकादवेनमन्तदधातीति ङुश्रपुटेरुपयन्तोति ॥ ९५ ॥ इति दष्मस्य रकागविशौ कणिका | श्रथ fam कण्डिका | संबत्मरमदरदस्तोरोए यजेत» ॥ ९ ॥ दह ब्राह्मणमाग्रेयाऽटाकपालणे्रएकादशकपालेा भ्रेशदेवञखङ्‌- रिव्येतदाद्यगुक्रम्याश एतेन वे तुरो देवसुनिः स्वाग्टद्धिमाद्त्‌ watafgeurta य एतदुपेतोति श्राग्रेयाऽष्टाकपाल द्धा दिप्रधानलं चारितं माच्यग्यासखादिता नापि कालनियमः शतः शाऽयमा- चायो fay गोलवा एतेन प ठुरोदेवसुमिः क सर्वाग्टद्धिमाधरात्‌ wiafgauta य एतदुपेति सावन्छरिकं सत्रायणसुधेतोति खंवत्धर्‌ AeA यजेतेति संवन्छरमिति कालमियमः श्रहर द्रित्यभ्यास- चाद्यते arefa करणलक्तणा ठतीया यजेतेति क्रियो पदेष्रः अयं gare, यटेतरेषटिकं विधानं वच्यति aatarece: संवन्धरं यजे- तेति i ९॥ 7 षष्ठयां चेबोपकषस्य पश्चम्यामिति गेतमेो व्रतोपायनोय- मेादममशित्वा केशश्मश्रूणि वापयित्वादतं वसनं परिधाय परिसमुश्यायरोन्‌ परिस्तोय war प्रणोय मेखसामावध्य # दराद्यायसोःप्येवम्‌ | [ओ ~ arg [१०.२०. ६) दण्ड पाणे छत्वा पञाङ्गा्पत्यस्यापविश्य खयं छष्णजिनं प्रतिषजेत द्वष्णेम्‌* ॥ २ ॥ wert तिया Sate चिचाभिर्यक्षा पौणमासौ Vat यदेतत्‌ कर्मं वच्यते एतत्‌ vert ैचीपकस्यारभ्य कुयात्‌ पश्चम्यामिति गीतम ares श्राह wget Valve ब्रतोपायनोयमादन- मग्िला श्रादनं भुक्ता व्रतमुपैति येन तं ब्रतोपायनोयमेदनमेप- वर्चधकं दविग्यमन्नं युक्ता केशान्‌ श्मश्रूणि च वापयिला श्रतं वसन परिधाय तान्तुकममिणिक्रमप्राटतपू वे तदसनं परिधाय परिषमुद्चा- ara परिस्तोओ तचेताप्रीनां परिस्तरणमाघ्वयवे fag प्रणोताः प्रणीय ACTH मन््रसंस्वता ATT मेखलामाबध्य AeA खलस्य माला मेखला श्रधरोत्तरकायविभागायो रणनेत्यथेः सुच्नादीां द्रवयार्णं एकेन farsa दण्ड' पाणा रला पालाश्रादोनां यन्ञोयार्नां इाणएमेकस्यावयवग्डल' awe waa ven उपविश् खयं ष्णा जिनं प्रतिषजेत ait ewan चमे हृष्णाजिनं तत्‌ खयं खन्धे प्रतिषजेत श्रदन्तमध्वथणा TATA तदचनात्‌ ae भवतोति श्ररोलितः छष्णाजिनं प्रतिसुश्धेत इति दष्णोमिति we णाधशाद्रदणं दृष्टं तख प्रतिषेधः ॥ २॥ पञ्चिमेनादवनोयं दक्तिणातिकरन्येतत FST † ॥ ३॥ fay पाद्ाेपत्यदोपविग्डेति यदुक्त Tard fra | पञ्चा द्राहपत्यस्योपविगश्ेति aem तस््ायं faa: ॥३॥ + डा दयायखेनेतेन CAIs कत तथा Faure Ae: | T जाद्यायडेप्प्येवम्‌ | [१०.२०.९ | aaa 1 ) ^ तस्य ATES FATS एका एथक्‌ च मध्यन्दिनापरा- चयोः+ ॥ ४॥ | तख fra tea: स्तामसंस्था वितं गवामयनं खपंसज् स्यादि- IH श्राचाया ब्रूवते ॥ ४॥ सतातु एथगन्‌पृवं ८ चवोषि यान्य॒क्तानि ब्राह्मणन+॥५॥ श्र्टाकपालः एकादशकपालखरः ब्राद्मणक्रमेतत्‌ सवे वच्य- माणविशेषविधानायम्‌ ॥ ४ | । एका वेव at तानि सापि सु+ ॥ ६॥ कालचयविदितरटविःवेक्ेवेष्टिः न fra: ॥ ९ ॥ संवत्सराद्‌ ड मवग्डथमभ्यवेयात्तच सामगानं यथापूव स्मिन्‌ ॥ ७ ॥ ख्यं गायेन्न वा गायेदिति ॥ ऽ ॥ SAU SIVUTTT यत्‌ पुरलादिश्ययनं Arg सो- मन THAT lS ॥ | HBAATS HARA Aa TETAS TAT TAT OTe faite Bt सेमेनाग्िष्टामेन प्रयोगः ॥ ८ ॥ यावन्ति वा eels प्रस्तात्तावद्धिवा पप्एमिस्तहेवत्येः+ Hell * ज्ाह्यायबेद्प्येवम्‌ | ete wrerate [१०.२०.६१ eae: पद्भिः सामथ्योत्‌ मन््रवणंविकारः ॥ ti घणड़क्ुषण्डावभिगरापगराविति दयादेति+ ॥ १० ॥ सवौ दशरभोति सामा वितः afgeraaa दति संखा विकारः GE समानं गवामयनेन श्रभिगरापगरयोः तलात्‌ ॥९०॥ प्रत्यक्षविदितं त्वाषयकर्पेन तचानुमानं न विद्यते † ॥११। प्रत्यच्चविदितमेतदाचयकल्येन wed तञ तस्मन्नतुमानं न ft द्यते पर नः प्रमाणएमा घंयकल्ये तेन चेदं प्रत्यक्सुक्रसंशयं वितं न ष शक्य प्रत्यक्तविहितमतुमानेन प्रत्याख्यातुं विकल्ययितुं षा तद्यथा- Fanaa छृतं तथेव खात्‌ किन्तु ॥ ९९ ॥ अभिगरापगरावेवेपात्तभेऽदनि स्त्राताम्‌ 1 ॥ ९९ ॥ अभिगरापगरवेव सपंसचयस्यातत्तमेऽदनि भवेतां तद्धि बतखा- नोयसुपोत्तममहः ॥ ९९ ॥ पोष्षमासीप्रसवं िसंवत्छरम †॥ ९३ ॥ पठति गवामयनं प्रथमः संवत्छरोाऽथादिल्यानामथाङ्किरसामिति ae जिखंबन्धरस्न पेणमास्यां प्रसवः खात्‌ तथापपादयेरन्‌ यथा पाणेमास्यां wear भवति ॥ ९३॥ ` लस्य याथाकामो दौराषाम 1 ॥ १४॥ ARAN + गाद्यायगमेतन BISA छतम्‌ | † जाद्यायणेप्येवम्‌ | [१०.९०.१८ STS SER era द्यः स्युस्तावतोः कयं रिति ॥ ९४ ॥ षष्टिरिति शण्डिल्यः+ ॥ १५॥ भाण्ड श्राचाय श्राह षटि Stat: स्युरिति ॥ ९५॥ प्रथमोत्तमे संबतसरो व्यतिदरोदिल्येकेऽभिवस्तामष्ष्य- देशरोदाथं इति THs ए श्राचाया ब्रुवते श्रस्िंखिसंवन्छरे प्रथमेन्तमे संवत्छरा वय- तिहरेदिति प्रथमेत्तमयोः संबत्छरयाव्यतिहारः कथं कुयादिति गवा- मयनम्‌ इति किमयम्‌ श्रभिञ्वस्तामणप्रछ्यदेशरोाणाथम्‌ ud जिटत्‌- स्तोमा अरभिश्चवाः प्रथमे संवत्छरे भवन्ति चिदतपश्चदशस्तामा दितीये चातुष्टोम्येन ठतौये श्रभिश्वस्तामानामेष राः परष्यद शस्य ये UBT: afagaat पुरस्त्‌ मध्य sufrergzafa ॥ ९६ ॥ यथाग्ञायमेवोपेयुः ‡ ॥ ९७॥ यथेवाजाताः dared aad: के हि प्रमाणएमाच्चित्य प्रत्यचश्रुतिं प्रत्याममन्ति तस्राद्यथाखायमेवेपेयः ॥ ९७ ॥ अमावास्याप्रसवे सदखसं वत्सर सदखसंवत्सरो* ॥ १८ ॥ ` दूति लाय्यायनदछचव द शमः प्रपाठकः। लाय्यायनखच' समाप्तम्‌ | संवत्‌ १८१९ वषे भाद्रपद श्एदि १५ Th वारानसीमध्ये लिखितं werd ॥ भ ब्राह्मावबेव्पयेवम्‌। sis + दाद्यायखेनेतेन खणदयं कृतम्‌ | t अाद्यायणीये रुतन्नास्ि | OER ereraata [१०.१०.९८] om जिसंवत्छरं awadarat पठति एकं प्रजापतेः शअन्यदिश्च- जाम्योः स्ताचविधिरक्रो मश्रकेन कमेविधिः aa: परिभाषासिद्धः केवलं प्रसवकाखल उच्यते श्रमावासाप्रसवे सहखसंवत्‌सरे श्रमावा- स्यायां प्रवो ययोस्ते TA श्रमावास्याप्रसवे तदा दौकतेरन्‌ यथा श्रमावास्वार्यां प्रसवः सम्पद्यते ष्टां पूबंपचस्य दीक्षितानां दतोया- TANITA क्रमः एवममावास्मायां प्रसवः सन्पद्यते ॥ ९८॥ इति दशमस्य विश्नी कण्डिका | इति दशमः प्रपाठकः VAT: | इत्याचार्ययेणाग्रिखामिना कतं लादययायन- BAVA समाप्तम्‌ | संवत्‌ १९२१ Fa Wrawgle ® war तदिमे avai fafea खभम्भवतु ॥ Digitized by ध O 04 le Digitized by G O 04 |€ चकारणन्तु TRANG सच्शधेदु AT: ससन्रमीमदन्त aaa खअमिचित्धायां afafcata afacudifa सभरिष्टुत्‌ खन अ्भिष्टुतखामेयः afasa अभमिद्ामसाम अभिामसास्ना अभि्टामसंस्थ अभमिषटामा खनिष्टोामा afaerat afaers लाच्यायणश्रोतशड णां प्रतीकष्डचिः। स seo | afaers ५३४ | ममि cc afagr ३९९ | भिं परणयन्ति ३४१ | अभि प्रणीयमान ` REL ati विक्रच्यत ३९१२ | गनी प्रलीय १९२ | खगनीषोमीय ५८९ | अग्नीषोमीय ३४ | अग्‌ नीषोामीयप्रभ्रति ९१९६ | अगनीषोमा १७६ | अम्मीषोमे २४९ | ्पमरव्वं शोष २९८ | Gaeta dee Sal चीखमाने ७५९ १ qaqa QBR ayaa ९, ७988 . O98 ४ €z RRR RER Rue Rr -Boe as > OSA: Gilat ॐ nA STA: Gat शष्टास्र पद्‌ अ्ाच्चरमिति USA STI waeraate शस्य QU wee fa अटादशं et प्रति ख वा दास eat वा वाजं खअष्टोवतारवक्षाः असमाप्त aewata BOATS खस्तमितख्ेत्‌ | अस्तमिते VAI खस्तोभस्त अस्ताभावुत्षम सस्मरन्तख च्ष्निच्डन्न चखनीवा Qycy: Gece: Tee a अद्र हरोतत्‌ wag UAT ae: afeyicg aferar खहीनन्धाय अहीनवदिष्यवमानैः ww खषहोनेका काकार तु अक्पारकराचं सागच्छ मघवन्‌ आगच्छति पृते ITAA सागगीभीये सागनीभीये च्ागनीत्रीय साग्‌मोभोयं CTI WEA SST MTT च्याज्यप्रतिपदा STANT: MTT FATA Teas खाञ्ननाभ्य SAAS ATA ufaunfats च्पातिश्यायां चातिथ्ायां ातीषादीये खाढतीयख Gras, प्रादुत्‌ सादित्यमप चपाटित्धस्य आचदिव्यानामिति wfezeta सादिद्ादस्िगा PAIS WTA खादयन्तखन्येष्‌, चादयेमका साधास्यमानस्य CAAA A आनूपो स्यानुपापक्रमा च्ान्धीगवात्‌ श्यात्रज्याग्‌नीप्रीय खाभिजिदह सभिरूप्यात्‌ साभ वत्त ATTA ANA SATA ायुवातेन धारित MULT सार्य जपत्‌ SAY जपेत्‌ अभवे चेत्‌ साभेवेश ania पव च्ाग्थोभावे साघेभने न्तर ्ाविन्धायः ्ावन्तिषु णे खावसयः Fala ावापरि [ RRR 808 RR Rok ३०४. १९८ OBE S | Sra | चधावापश्यानं | वावहिः सावासवान्तात्‌ च्याङत्तानां SCALARS Satay SILT eraitaa पाव्कारनिधनात्‌ MS MATA | SAI व्याख्यात च्पासिद्धन्ति ससोताग्नी अासौतेतरषां असीतेवेति SSAA ास्ताव ास्ताव प्राप्य खास्ताचान्तात्‌ च्ास्यहिर ण्य चछाहतदुन्दुभौम्‌ खाहवनौयं areata अष्टवनीयं अआहवनीयख् अखाहइवनीयात चाहवनीयात्‌ खाहिताभिः अशितं पञ्िमेन STE प्रातं पुरोडाशं च्पराह्कियमायो इकारादि LATTA इकारान्त डड़ाचानादेण ` इडा प्रतिग्रह्य xefa घानं इतर घान इतरः इतरच्छाण्डि इतरयेतम इतरया इतरान्‌ इतराण्यपि इतरेभ्यख् इतरेष्वपि इद्‌मन्नमय €< |] डदमहमरुमिति द्‌ प्रात्‌ स्तेचौणि इन्दर wafa rewmefa स्मिति इलान्दम्मि TITY इलान्दान्‌ इष wer इति raat ork । इषु खभ्यः ~ ठ Kara इषोारघीय इदः यजुषः इरूाहाधीव डरारचीय afeca xegifca इकार इडा इकारान्त डहवदाम e क, डच्तणाक्रमणे उकारादिः उकार MANY SA कालान्तर ER got २५ २९२ २०४ SRR ५१२ ११९ ८४ ६४१ ९२९१ ४२४ २२४ Rog १५ १६९२ Ogee २४९ ४१७ ४८्< ५१६ २८० ४९५ ४२२० Wes उक्तः प्रयागः उक्तकाल - SMATATS Sa पवेशन उक्ताध्वभ्टया उक त्तमे उच्ताचदन्‌वन्धय उच्छतायां उत्तमं उत्तमं पादं उत्तमं सम्भाव्यं उत्तमया उतस्षमयारस्ति उ्तमां TAA उत्तमां THT SUA उत्तमानि उन्तमानि वा saat परिचय उत्तमायां उत्तमायां SaaS SHAS SHA TA उच्चर इति [ ९० J ४२८ | उन्न वेद्यन्तं ७१५ | उत्तरतः ७.१० उन्तरमपि gag | उन्तरमुत्तर ofs | BUTT: ४६६ | उत्तरस्याः १४ | उन्तस्याः aed | उन्षरवेदिः ७५२ | उन्तरादिः पूवान्त ९१ उन्तसाडवषिद्वानात्‌ ३९६ | SHEET dey | उन्तरावा ३९ | उत्तरोग चेत्‌ १५१ | उन्षरोण चेत्‌ २५२ SUCH TIA: yoo | SULH TUAFT gcd | उत्तरेण सदः yoo | उक्रोणाभ्रीन्धीय ४४९१ | उत्तरेणाहवनीयं १८२ | उसरेण्ति २९० | उन्तरणति yao | उन्षरोगोत्तरेय ५३८ | sue mata ४३२ | SWE AT ard | see वोप खनत्तरासररि उत्तयोद्यधि उत्छजेनानि उत्स जतां उदकान्त उदग्रं प्रथमं उदगयन Test उदङ ङ्वरोद उदखङवतु BERT: SAYA उद्‌बनीयायां उदयनीये उदयास्तमये set urs उदवसानीयाया उदुम्बराभावे उदेत्य RE उद्राता SETA उद्रातानिधनं SEAT प्रथमः SEAL उदरातेति यथा Sara ata T av] Aso 8४८ RRR 2B oo€ ९१० ५९द्‌ 8९8 १९८ १०१५ ६७० we २९१ RRL ५८8 ९५ WAR RER ६७२ ६७8 RoR VRE % © © २२८ RRC उदराच दद्यात्‌ उदृजुन्नीरन्‌ ऊंडरेतत THCY उद्विद बलमित्‌ sigue उद्यतीपय्याय उद्यद्या वा उन्नते Any Sade प उन्मन्नीता उपक्रम्य समापयेत्‌ sued fa उपमृखं उपरिद्ात. उपवसथ उपवसघान्त उपवसथ्य प्रमति उपवसश्येएडनि उपवानयमानाः उपसद्‌ उपसद न्त उपसदिष्िरत STRAT उपस्थाय २८०४ OER ७१९ ORV ९३५ 8४२२ ४५१५ ४५७५ ९४ १८८ ६२९ ६५ ५४ २८९. o¢c S82 ५९६६ २१८ १४७ २२८ ६९५ S82 ass ५२ R9e उपस्थे AAT उपदच्य उप्रष्त इति उप्टयमानायां उपह्कय TAT उपांश सवनः उपायवन्तः उपाङेगायत Sawer उपोत्तम उपोन्तम उपात्तमस्य उपोन्तमा वा उपाप्तरव उभयतः उभयतः BM त्‌ उभयतः WV: उभय सव्व उभयसामा उभयान्‌ यथा उभयाजाति उभयोव्वो उभयोाविंचा उभयोश््लव उभाभ्यांका [ ९२ ५६५ wed a © ९२८ २१ SAAT at उभाविति शाद्यायनकं उमे a 7a Ny उभावा A Bait AT A $ Sart zea ॐ ॐ उमा वक्षः उरसि ध्रवाम्‌ उवा वेदिः उल्ल खस “A Stays ककुभो उष्णीष ऊदलत्वाश्ी ऊधःखेवेति ऊमाच्चरष ऊभिव्युरःछ Se इति aay SE प्रथमात्‌ He रेतस्य 9 अ De हामात्‌ © SE श्च fra BE श्चातिराचात्‌ ae aifeat BEA प्रथमात्‌ He AAC ATA RUS 29 ६३९ २५४ ORE ४६५ gcc yes ४५६० ७५९ ead ४७९ २३१९ ६९४ भ १९१ १४० god 9 द St AAW ४६ got 408 Re ऊद मतिराचात्‌ ऋक्सामानि ऋङ्मये यज्‌म्मयः ऋ च सामेति चटच्छादिग्रहशेन चतं धामेति wars ऋतपेये च ऋतमक्ा ऋतसदन रखतत्‌ ऋतसदने वा ऋतस्य इरे ऋतस्य दारो RAS TAT RT चटत्विकपथेन चटतिविगाषं यः ऋत्विग्भिः रत्विज ऋत्विजायान वभ Beet ऋषभानां ऋ षभदरबति रकचिकान्ताः रकचिके [ ९२ ] Be दे €्द्‌ RoR १२ १.२५ ०९१ ४१५ ९०२ wach र्कप्रतिहार एकमेवा र्कराचीणः THY VA weg च रखकविष्रति रकविश रकश्चतिविधानान्‌ THA रकाङ्ल्या रकाद्श रकाद र्कान्तरेश warata रकाभ्यारोद रकायेव रकारूकादीच्िशः रकिन्धावक्ति रकिप्रग्टतयः VARA खकेकस्मिन्‌ रकेकाधिशयेष THR मनसा zara शत्‌ f ९४ j रतरुवारत्ता ard | रतेनेव प्रवचनं २३ रत परिकरम red रतेनेवो ७६€ र्तं wa ५९९ | र्तमेवोत्तर ५९४ खुतत्‌ सवं ' कुव्यात्‌ ११२ | Care ६५५ ` सतदन्तः Ree | TANIA S89 र्तद्‌ यथाधीतं १७४ | खतनोाक्तं ७७१ aerate ` १५द्‌ | रुतत्कमं age रतस्य चेव ६१७ | रततस्ेष्टनां ३५२ wan wafa ५३९ | waarmtaa ५९७ रश्तस्यां वेलायां १२२ | र्तेनाक्त 92 2 wawi वेलायां १९९ | wearer ७१५ wnat वेलायां २५२ | wa बविद्धावाः ४४२ रुतस्यान्यतरस्िन्‌ RRS | TARTAR ९५ रतानि मोम ५१ | रतेघामेकैकेन ed रुतानि त्रतामि २२० | रतो स्येव ३९० रतानि महा ७२९ | रखवमाटतीय २८५ ख्तान्धेव got | खवमाटढतोय ६९४ Waray प्रद ue | wafaacut ९२४ रुतान्धेवाखा ख १६२ | रखवमितरो १८१ VATA ७४ | रवमेव २५8 र्ताभ्यासुक्तं २२४ | वमेव गएदीलवा २९९ cara fey ९०५ | खमेव fron १५५ a ee ss श्त FAT सवं ५५५ | Daas प्रातः Roe शतेनानुपुवग Rad | रमेव वेदि ६५ aay: ©¢2 | रवमेषापर 8०9 रवमेवापरे ण्वमेवोत्तर wa fa: र्वं परीत्य र्वं मध्ये र्व सरा रवं सदा रवं Wawa रवं सवश रवं aaa खवमितये रष कल्पः काम्यानां रष न्धायः खव न्धायः रष पला wa विपग्धासः VATS रोकादश रेकाडिकेन wax ae इति ATRL SFA ओङ्कारे चऋपमितिवा सओेरत्पत्तिकः [ YRR ARS a © . ade ५१५ २९० ३९४ १०५ द foo १४० ER BYR BOE So¢ ORV Aco ५०१ ERS २०६ ४९ ० ४८१ ५१७ ९७० ५२६ ९५ | चादुम्बरीमुयिष्यन्‌ NTS TT: Slay: कायेभ्यः RAMA कसेचमसे ककुबयच्र ककुभाविति कष्िदथे कम्ममिथा waaay कमेयागाच कमादिषु कमेानन्त RIA ब्रह्यसप्रायाछि कब्यदति कामं त्वयमाभ्यां कामन्तुमामा कामन्त॒टथक्‌ काममने MAMA काम्यानांनिध APT AR RATT काण श्रवसं RTT कालेयस्य कावाडति क(ए्रमयेप्रस्तर च्ाताडवा चात सादति amar वा डति कुम्भन्तु तत्र कुरतैति गवि ayes कुल efaa कुलायिनीश्ेत्‌ ara छताखरन्त wear ‘marta. छष्णमिव्येव SAMUI wag ary TH aifaeat केखपायि कोण्छपायिग कोते UTS क्रौते राजनि [ ६६ | ५२७ + ड} ४९० Ras ५ द देर्‌ YRR ARR २४ १६६ ६8० 8२९८ ६<द्‌ YRS Rug १९५ ५८९ + © ०९. क्रीत्वा राजा MATA ara परि ufasaa जीवति खले वाली खान्धाभावे भकः समानि oN शवांरेव गवामयन | गातिविक्ारः गायचच्छन्दसा भावस्य A गायनो AAT गायची faz गायच्ीसम्पन्ना गावी साम WATT HLT मायन््रवामसवनं गशायेतिचेदरेव क, क शयेतिच्रेदव गीत्वा ware € Ane TE: सोमेधं एर पति weuta ग्रहपति वान्‌ ए्शपतेदस्यः भशाखायुषी च गाखायुषोाः rg गा पि गारे पशुकामः areata गेवाजे वा गोवौतेन TFC Uae यमान्येभ्यः यीष्रडपक्रंमेति म्लायेचेत्‌ ग्लायेत्‌ FAUT aaa घतत्रतः ARTA चक्रीवन्ति चतुःशत WCAC: चतुरवराद्धान्‌ चतुरण्तर चतुरष्तर चतुरषरः चतुरो नाना [ १ J ३९६ 8९६ २१५ २.९४ ७र्‌ २०१ ६७० 8&9 १६८ ERR ate Lad १९६ Ree avs ९०१ Sys S28 ७१६ BOR १०९ 494 SAR ७१९६ Bay awa चतुग प्रथमायां चतुथमेव चतुथं षषयोः चतुर्थस्वमि aqua चतुभिरिति चतुभिरिति चतुविंश चतुविश्र चतुविंशम चतुखमयोः चतुदोमयोः चलुर्ातार् चत्वारि वा चत्वारि सब्रह्मण्य चत्वारो ज्यातिष्टामाः चत्वाय्यंभिषे ama चन््प्रमागा चमस प्रतिगर चातुमीस्येष ATTA WAITS MARTINA चात्वाले तु माजेमं TAA WG: इन्दाराभ्यः छन्दोदेवत छन्दामदश जगतीं mat जगतीतु FAA जलनिष्यमाना जनिष्यमाानां जने तिखोा जपेदब जागतस्य सोम जातिकन्यः जातिसंशरः जातेरथन्तरः जाकेष्वजातेषु Meta, जीकशेत्‌ च्यायसिष्छन्दसि ज्यायसिच्छन्द्सि san feat Tag: wafer ज्यातिधामयन ज्यातिदामः च्यातिषटामः ॥ ६६६ ६४९ ४६४ ORR ५९९. 9२० ५द८ १८६ RR ५५8 + 44 ५२७ ६८९ ४५२ RRs a | a ज्योतिष्टामः न्यातिषटामविधिः व्यातिष्टोमस्य व्यातिष्धामे व्यातिष्टामेन ज्यातिष्टामेम व्य तिष्टामेन तरव MAT: तरव Wail: तश्चामुश्रस तथ्ेतरषां awe (era fi: तच्लुडयात तव्लङयादिमां तश्चेदुष्ातरि तत उदराता तत ऊर TATA ततश्व तत रवेच्चमाशा ततरवेच्तमाणा तते दिगा ततः प्रतिषत्ता तत्‌ प्रतिपली | तत्‌प्रभ्टतीनां तत्‌ प्रभ्टतीनां तत्‌ प्रभ्रतीनि तच गोतमीयं तच चतुष्के तच तथेव तच तेनात्तरेण तच Saag aaen fara: तच देवताभ्यः ATAU TA धानञ्नप्येन तच Wet aa पचम तच पोष्कलं तच्च ब्रह्मणे तच TAT तचभक्षार्ताः तं वदादितः तध यजां तच frerat: तच शम्ा प्रासनं त्रास्ये तच्रासीनः तकैतदारर्न्ति aay तिषन्तः [ te ] तचेव तिद्न्तः aaa यजमानं तचेवाम प्ररेत्‌ तचे बोदपाच तचोन्तमस्य तज्रापसतघ तचोाषहापादीनि ततसचे TATA तत्‌सामात्‌ तथा कुयात्‌ तया Fat तथा Hay तया WF तथाभि चिन्वते तथाभिहा्रमासे तथा चातुधिंकषस्य तथा areata तयाज्य CHA तघातिरिक्तस्ताजषु तथा तिल्माषान्‌ तथा Sata: तथाचिके वथा yay तथादान्तेषु तथामपदः चेषवे शाखयोः SAN: छन्दादेवत Bela saat mast जगतीतु FUGA जनिष्यमाना जनिष्यमाणानां जने तिखो que a जागतस्य सोम जातिकन्यः जातिसंहरः जातेर्थन्सर BRAT जातेस्तवीरन्‌ जीवेच्ेत्‌ च््ायसिच्छन्द्सि ज्धायसिच्छन्द्सि व्यातिगेरावुः warfare ज्यातिषामयम ज्यातिद्ामः च्यातिषटामः | ६६९ ६९९६ ४६४ ORR ५४९ 9२० दर १८४६ RR ५५९ AER YRS ६८९६ 9५२ २२४ १८६ ध ज्योतिष्टामः ज्यातिषटामविधिः ज्यातिष्टामसख्य व्यातिष्यामे ज्यातिष्धामेन ज्यातिष्टामेम च्यातिषधामेन तरव Nit: तरव गभः तच्चानुश्रस तच्ेतरषां ae eer far: तव्लुडयात तव्लङ्यादिमां तश्वेदुष्ातरि तत उदराता तत ऊ ततर्व ततश्व तत LAMA RATA CAAT तते afarar ततः प्रतिशतता सत्‌ प्रतिप्ली TAMA A तत्‌ प्रभ्टतीनां तत्‌ प्रभ्रतीनि तच ओोतमीयं तच चतुष्के तच तथेव त्र तेगात्त्रेण तच तोयाय तच्रत्वा विन्रम्भयेयः तच देवताभ्यः ATAU aT धानञ्नप्येन तच weit तजर पञ्चम तच Trane तच ब्रह्मम तच TT TARTS: तथं यदादितः तध यजां तच frerat: तथ शम्दा प्रासनं त्रास्ये तच्रासीनः ते तदाहर्न्ति aay तिषन्तः [ < । waa तिङन्तः aaa यजमानं तचेवाम प्रदरोत्‌ तचे बोदपाच तच्ोश्तमस्य TIAMAT aateraretta ततसवे पय्यायेण तत्‌सामात्‌ तथा FATA तया Bory तथा शुव्वम्‌ तया WF तथाभि fara तथाभिहाचमासे तथा चातुधिंकस्य तथा areata तयाज्य राजामं तधातिरिक्तल्लाजषु तया तिकमाघान्‌ तथा Sala: तथाचिके कथा crag तथादान्तेषु तथानपदः १२० ३५९. EER ११७ ५१२ ९८१ Rue ४९१ ४५० BRE Roy 229 898 ५५७ Bt ५९४ 8१ॐ १०९१ १४६ १६< ५१९१ 8B RR १६७ yo @ 2 तचा प्याय तथा पुरां तधा प्री Ta वाजश्टति बधा THT बथा VUE. anfeta तथा स्तां au सति तथा सति क्या afa att वथा सति पूवं तथा सत्यप्नी वया सद्यभे तथा SAAT तथा SWRA तथा ख राख तथेतरः TIAL तथेकान्न सखेव THT कयेव प्रतिषरीवः तयेत्तस्योः तथोदा aura २० | तदभावे तदभावे SU. azarae fz: तदभावे ACTS Gi तद्भावे बः तदभावे यत्‌ तदहरेता तदा चतुय तद्‌ाप्नामं तदु दस्येत्‌ तदुद्धरिष्यत्‌ तदुभयं TTS: BUM: तद्‌ गहपतेः तदी तितं एव aeqai: ATTA तद्यदान्‌ aS BEAR. तन्न FAITE तन्न BRITE तत्र STRATA, तमनावत्तेबन्तः तमनु मग्धयेत AACA gue 9४२ २४ १७ २०६ BR ९६९ add 89 es RRL ४५०. weg YER dag २९४ RRs ER RRR RTE ode १४ ASS dye R92. waza. तमभौ fare तमाङ्ियमाश afaer संश्धितायां AULA तमुन्तरेव ` RITA तमेवेति ura बमवोपतिषोरम्‌ तयेनमवे तेः Tar गयाः एयक वयाः WAH तयोः VU तयोः TUR ware fered: तयोर HAA तयोद्य BIC: तयोयख्िम्‌ ` तयोविंकल्यः तरिरित्‌ afer ware, वसात्‌ BALA तक्ादुत TAGS [ ९९ ] afemcrefa तस्ित्रेव तस्मिन्‌ ग्धाय्य afer प्रथमा तद्जिन्‌ are afer खत तस्मिन्‌ सस्ते तस्मिन्‌ afqa afer, समिध तस्य aa तस्य कवप्रभ्टति वस्य गाय तस्य WITTE तस्स चतुय ग तस्य wats तस्य च बविणमा तसय तथेव. तस्य तदव तस्य सिख तस्य afar क्स्य दच्िणा तस्य टरलिणा तस्य दच्िशा तस्य afar तस्य दधिभकन्त तस्य दशस तसय देव तस्य देषतायं TH दारण तस्य STW तस्य दादश तस्य SUT तख WILT तस्य fara तद्य पदान्ताः तस्य fora. तस्य Oral तस्य पोणंमास्यां तस्य WTA तस्य प्रावः तस्य AGA बस्य याथा तद्य Tai तस्य विश्रति तस्य विकस्पाः तस्य fanaa: तस्य इत्‌ तस्य ठ्या तस्य ay सन्तं तस्य व्रतानि ॥ ORR J तस्य SVS’ तस्य समूएात्‌ तस्य सवं तस्य स्ख तस्य SATA तस्य शाने तस्य स्थाने तस्य ख्याने तस्या Sua पदः TAIT ऊध तस्यां aferarat तस्यां संद्धितायां तस्यां सभ्भिय तस्याः प्रभ तस्या घम्मैः तस्यात्मा स्ताभविभाग्यः तस्या दिती AIST TATA वा तस्यामतिसश्स्य तस्यानुपद TAA: तस्याण्नने खः TCS TAVATTT: ५७९ ` ३०४ UY: ९२९ 8२9 ४१२ ९९९ द्‌ 83 १५७ ११० REL २८६ ३९२ Sey ave ५०९ ४५8० ५४० 8 ४४८ ५०८ ४8< ३८ १७५ ६९६ AVANT तस्थामेदुम्बरः तस्यायनविकग्पः तस्यायनविचाराः तस्यायनविचाराः TATU. तस्यावग्टधात्‌ TART a, तस्याङ्द्‌ वथा Tare रकविशः तस्याश्च TAWA: तस्या हर्वीषि »y तस्यका A तस्यव पात्‌ तस्यात्तमं तस्यादबसानीययेषा तस्यापसद्‌ तस्योापायोा TATA SY A Tafa ता अपघाटिलाः ॥ च ता afta: ता उभयोः तां रतीयसवनं AN तां मखेनारसा [ र्दे | ogc 8X | oa O29 ७8७८ तां बदाभिक्रन्देत्‌ तां शोभते at wm vq ताः पथ्याः सवाः ताः Ufa aa ताः सम ताः सम ताश्वेद नवद्ते AAT PITS La, तानभिम्दय्य तानि नान्यव तानि सुखानि तानि यथा तामि aaa ATTRA तान्‌ निनीयात्‌ तान्‌ दभान्‌ तात्र दीत्तयेत्‌ arm विख्जेत्‌ atfafara तान्‌ एष्यशाम तान्‌ प्रति तान्दप्येका AYRE A तामन्यया तस्य TU तख देव तस्य Saas तख दारण तस्य STW तस्य दादश तस्य दादा TS ह्यवरा तस्य faust तद्य पदान्ताः तस्य पिवेत्‌ तस्य पं तस्य Gaara तस्य WTA तस्य प्रावः तस्य AGA बस्य याथा तद्य रराद्यां तस्य विश्रति तस्य विकल्पाः तस्य विकल्पाः तस्य इत्‌ तस्य ठ्या तस्य वेव सन्तं तस्य व्रतानि तस्य षट्‌एष्' तस्य TAGTA तस्य सवं तस्य GS तस्य STAT तस्य शाने तस्य ख्याने तस्य शयाने तस्या SAH पदः तस्या TE तस्यां संश्धिताखं तस्यां संद्धितायां तस्यां सभ्भिय तस्याः प्रभ तस्या चम्मैः तस्यात्मा साभविभाग्यः तस्या दितीषं तस्या ET TST वा तस्यानतिराषस्य तस्यानुपद TITAS: TRI खः TCS तस्याभीवक्तः yo : | { @ 8 ४४. ९२९ ४२० 8१२ ९8६ 889 १५७ ११० २८१ २५८९ REQ Sey । कः ५०९ ५8४० ४४० |: ॥ >| ४४८ ५०७ ५४८ २८ १७५ ax तस्यामशाश्च TUATHA aaraafana: तस्ायनविचाराः तस्यायनविचाराः तस्यावम्रयात्‌ FATA, तस्यावभ्टयात्‌ TATU Tete रकविशः Tare TAWA: तस्या witfa तस्येका तस्सेव पात्‌ तस्योत्तमं तस्यादवसानीययेा तस्यापसद्‌ तस्यापायो TAIT retary ता खपघाटिलाः ता अञिन्धः ता उभयोः तां टतीयसबने तां स॒खेनास्सा [ द | o¢c at बदाभिक्रन्देत्‌ ४१२ | तां anya ७५४ 929 Sac १५९ ९२७ GTR १९२ ५९५ ५६६्‌ २९४ qc २९२ ररद्० ६२० ७8 ० द्भ ६९६ ६९१ २८१ ६२० $ १४९१ ROR at @ Vq ताः पश्याः AAT: ताः Ufa aa ताः सम ताः सम ताश्वेद नवष््ते तानपोभ्यवषारयेत्‌ तानभिम्दय्य तानि नान्य तानि मुखानि तानि यथया तानि सवंच aa EAT तान्‌ fereftara. तान्‌ दभोन्‌ तात्र दीच्तयेत्‌ तान्न विखजेत्‌ atfafaxa तान्‌ एष्यसाम ताम्‌ प्रति तान्धप्येका AYRE कम्मे तामन्यया तामृत्तरेशोद्राता तामेबा्ेषां ता ae तावुभो तासां नाना तासां पाव तासां प्रथम तासां इवियंच तासामपि Te CUR ताछ HATS ag सह साखेत ण्व area प्रणीय तिष्टेदिति तिष्टेदिति fears दिवा तिद्मिरद्राता तिङ्ग्वाचाग्याः तिद दष्यः बिक उपसद्‌ fae उपसदः तीव्रति qa उशिगन्धारि Tet Weare [ ₹४ ] २७१ Rk ७६ GRY ५०५. तुं पाकयश्चे get पेटटयचिकायां तुरी वा qatar sre तूष्छीमयज्े दटचख्क्तानां च्चापत्तीमि wan धासं waa तु zaraarat तीयायां तीयायां सवं हृतीयिनीनां wate तीयेन पदेन द्रतीयेन पदम zaraa विध्वा ढतीय वा तीयं TAT दतीवपस्चतमाभ्यां टतीयस वमे तेतमापुग्यमायं RAAT ATTA ते wafeara ते दशमाः BRE २९४ १०६ २९० १६९ ९३१ ४६ BUS URL ४ (SR 9३< ९५० १८५ 8७२ १०६ २९६ gcc ५२8४ ४८७ १८४ ody ७६२ ५८४ ६२8 तेन क इदमिति तेन दच्िशां तेन म भूयः तेन प्यः तेन यजेत ` तेनास्य सम॒पवः तेनेहा म साच्तात्‌ तेमेव प्रता ब्रल्य तेभ्यो नाना are ay तेभ्यायमिगदरटत्य ते विषमाः तेषां कामं नैषां तत BE वेषां चोणि तेषां ST तेषां इद तेषां दादश Rat fauna तेषां yaar: तेषां tratarei. तेषां प्रतिलोमं वेषां प्रथमस्य नैषां प्रथमे तेषां त्र्य कं [ ey ] तेषां 74 नेषां यथाल्ताम तेषां waaay: तेषां यावन्तः नैषां वित्तस्य तेषां रहत्‌ तेषां स्तामचोदनेव तेषां स्थाने तेषां Brag नैवाच्चेत्‌ तेषाश्दनां तेधाममवेद्य तेबामुक्तान्धायः तैवामेकस्य तैषामेका तेषामेकेकं तेषु wag तेष्वा प्र ने खं चमसं तेः एचगनुपू aya were at खतं परिमण्डलं तं तेनेवावचिडयात्‌ ४ ते देखिणा त दच्िणा सं दशमे तं प्िमेन rye ast त पञ्िमेनादगय तं पुतभ्टत्‌ तं प्रति a परति तं प्रतिऱ्शोयात्‌ तं प्रतिदधानं तं Wel सं ब्रूणत्‌ ते मध्यन्दिन लं यदाध्वख्ः नं यद्‌ाध्वय्यं: त carat तं स शाप्याययेत्‌ a सद्यः पररिक्रीयेति तं सवज a हिरण्येन a छियमाय चयस्त्रय SHY wafer ate, जयच्िश्त्‌ saferat | Re J खयोादश्र चयाद्या fawa fafara: yar faa वहिष्यवमानं चिकनुकेषु fafaut श्रीनेकटढचं जिभिरिति जिभिरिति चिभिखेदडानि चिभ्यर्व चिभ्यः प्रथमेभ्यः facratai चिरक्त GRA faq: चिवर्षो वेब जिर्तखदयत्यां चित्‌ पश्चदशः धिष धिषु पदेष॒ fag am चेष चिषुल्यामं fast हन्दसा चिष्टुष्‌ छन्दसा चिद्युब्तसा ४५९ gst ९५० Se Y ४७५ ७११५ Ure ४३९8 २२९ २७8 १६२ URE ५९० ७९ wed ४५९२ uqz $8 ६९० ॐ 9१७ शर्ट ARE ४९१५ ५.३७ fag उन्तरां चिद्युभा aS चिव्ध्यास्या waa चिव्वभाव इषोाडधीयः fefiafa शख्यः att यतसरस्यां au विभजेत्‌ जेयम्बकाः BTU भावेन त्व वागसि त्वष्टीसाघ्नः दच्िशमष्यधिकुम्भ्या दखिलममड वाह दस्ियमन्‌ वाङ दसिशस्य दश्िशस्य इवि नस्य दसि दछ्िगाडपुवाद्ध रच्तिय तीरे द्िगेन परियायुः efaaa माजालीयम्‌ दच्िगेन माजालीयम्‌ efaaa स्यं efaaa स्यपथं afqaa aa .. 1 se J efaqaanta afaararetsta efaaaraca: afeyarareerey दच्तिगेनेदुम्बरैं afeqa पाशे afeyar पाशे दच्िणेः पाणिभिः afaa पूवं दधिभच्छान्त दधिं दशंपृणंमासाभ्यां दश्रकला दशदशाषय दशपेये cua द शमत्रे द श्रमस्य SWAB: दशराच दशराचमेक दशराचसमीषे दश्रराचात्‌ दशशतं दशसदस्याय TUL € सामेध्यस्याशा सोम्यमारतं aN स्तत wa वद्िष्यवमाने स्तत्वा वर wer वहि wer वहिस्पव स्ताचवत्‌ SUT स्ताचीय सोचोयास्त स्तामयेगेय्रमिः शामा रव SAA खामी खाष्यमाशाां खपतिरिति सखयाविसादपे [ ४२] ५९० V8 Roe ६४१ ES MIVA SARI: BURT खचियः खतदवेन खतश्रस्त्रयोः wa बहिष्यव खुवनापसत्‌ खः Arata खः ws च SAMA खतग्धीख्खेव खयं व्रजेत्‌ खंयमिति खयोनिनौ करणात खरसान wafaer खरादिष खराब ait लाक खखयानचं खादासनात्‌ खामिना fe erence खाशहाकारोय सखाहाकारोब खाहाकारेव खाहाहतिमि खेवा ae इविडानं vasa इविडमंखेत इविडाने witaia इादकारान्तः हाउकारः हारियाजन्दः दङ्कारमन्‌ fey tata, शिङ्गारादिवोा हङ्गताः परः fecapafsr fecurnfar fecary हिरण्यमस्योयः fecufafa | भरे ] ARR २५० ६६२ दिर ग््रस्यालं ङ xfa fe: wa चादि त्यये तायां पुश तायां पातः तायां वथाथे wa frst: BA यजमामं तेजने त्रत खतेयिङद्धते त्वा जपेयः ल्वा ब्रुयात्‌ SEP: हाता Sa: हताप्रातरन्‌ दातारः प्रातः हाटक्टदभ्यः “~ e@ STATI ~~ STM समा era faa खपरथुः TATA, EUR ४२ १५६ ९९१ २१० ROR २६८ १९० €Q REY YoR २४६ ब : Goo टर . ७ ९७१ ९७द्‌ esd RRE Ug Digitized by ® O 04 le अकारादिवणेकरमेण ATTN | अच्तर सरक्तः ४२२ 8 दाडग्राच्चरप्रश्तावः BOR ९९ उद्रो थाद्रध्यान VOB १२ तस्य विधिः १ॐ४ १९ चतुस््तरवोचव (OY १४ अधिकाच्चर्लापः २४६ ॐ दितैःयादो बि्रेवः ४९२ पञ्चाक्षरः खाखाद BTS २ उन्तमपदद्प्रच्तरः ४८३ LL उकलरचतुरचरः ४९२१६ sed १२ उन्नस्यादवच्तरः Bed ९१ रकाल्तरदिङ्कारः ४९९ © रकादशग्रप्रतिहारः Hot {ॐ रकासचरमिधनं <१ {8४ अश्चरप्रतिहारः ` ४९१ र GUI पदान ४९१ ४ ककुप पदान्ते 8२ ५ दश्राच्चरपदान्तः ४८९ € दयचरस्प्रस्तावः ५२० श VICAFA तथा ५२१ = दशात्तस्प्रतिष्ारः ४८३९ € देकाच्तरः तथा soc ve च्पच्तरदयप्रतिष्ारः ४८० 9 चतुरच्तरः BL, Al got xo घाडशाच्वरः ४९२९ 9 QAI - पादनं TS ९ अभि-दयप्रययय ३५५ १२ अतिप्रणयश Soy tk निधानं ura र्‌ WRATH ६६ १५ पणयनविधिः ३३२ {ॐ प्रदच्तिखं २६९९ ६ शपे AAT ade ॐ [ we] AMMO गानं ३३९५ ! aya गानविधिः ३२९ २ धूमे उदिते गानं ३६९ श प्रञख्वलिते गानं २२६ ४ मन्धने स्तेमयोजनं २३१ € इत्तापनिषेधः २१९६ ro चीयमाने कम ४० च व्रतगानबिधिः @3 ९८ SUT: २४२ २२ शअङ्ममवमयाः २४२ २४ निधोयमाने गानं ३ ५ ्प्रपाधाने शाण्डिल्यः ०७३ ९ धघानन्नप्यमतं ॐॐ३ २ quays ९५९ {४ WUT ४०९ € BPC) ०८४८ {8 GYAN जपः २११ १० चाहितस्य दादइनियमः २४ ख प्र्वरिते गानं 8 yes Re अमवयं ३५५ १९ वस्याग्भविधानं २५५ १३ पअमवायेष्टिप्रत्तिः ६४१ २४ प्रदे णएनियमः BBX २५ शाहवनोयाभिमुखे ३६२ २९ परिष्ययादो बा 302 RE सर्व्व हितानां frat yes ३८ सव्यामिप्रयययं कम २६. अभिक सामगान ४८-५२ ॐ ष्ट € १२ ११ गानविधिः = gs साचिकाविधिः ४९ स्थन्तयादि विकल्यन्‌ ve te तच मुखनिरूपण ५ afqanrafafa: ge Zeqia ४९ १२ यन्चायन्नीयगान५० १९।५१ ty प्रजापतिष्‌ यगान ५१९६-२! चेतमानर्बिधिः Yr ३२ अम्मद्युत--उच्यन्ते ५८६ १ THRU ACH सेणशाखजै TWA वेश्यं विशः A nn! वेग्यत्तामे @afsrat wae aa वेगानर इति व्यास Waa वा [ vy | ७२ BRR BRR १६४ २०४ ६४६ Ett €€ ७१८ Soy ४९३ १२१ seo 288 &२७ ROR Mare वा BTSata व्यद्धकायां STATA © व्यावन्तते afewat Be मामुकर्पयेत्‌ ब्य va वयु्समाधेः arg णानि ब्रतपच्चयोाः ब्रतबतघ् त्रातीमानां AAR ब्रात्यस्तामः = AR त्रात्यस्तामेः ATEPAL त्रा ताः स्यः शते गोष Wart परि Wag xfa शकरीणां warp: श्रकरोषु श्रवनभ्ये अधि श्ाक्यसाम wifwera wifageqtaa: श्राण्डिल्यायनः प्रान्तिवामं शिथिलांस्तन्तु शिरसि कपा fucfa च गीता Ta कषय Ta कष्ण द्धः पूवं श्रूलगवे च Wa तेभ्यः We ब्राह्मणाय Wagan Wafay: ओक्वनमामधे wires: [ ४६ ] ०६५ | ER ९९ ० GER ६९१ fez ५७० ४९४ ४५७ gye ४२६ ६९४ ec ५९ ५२ ५८ ६५२ २८४ ३२८ ERR aa URE ६५४ 8८ SAY Se शानेऽभि wate वापयत श्यावानवकेशा waaay: wa etta प्येतान्तानि wa Warsi अवसः खानं भ्रायन्तीय आ्आयन्तीय खतो वा यमाना खध्यस्य च BSA वा छा इति षट छ्छत्वः प्रतीचि ae fra वटचिशानि षड वादधादश् वड. वापश्च षड वा WH afefa धानं aga सवं qa जारे च षष्ट मध्यासे षहस्याहः २६४ ६२७ ४८१ ५८९ ६९९ ¥s ९५ 2७9 hes 9८8 . २५.१५ ४९२ ६१२ १२४ २९ ४७४ २९८ ५४७ ४८७ acc ९४२ eR 2 ® Bee ४२९८ घष्ठादभिश्व बष्ठादो चिकद्‌ away afsfcfa aaa च wazefa agi चेवा घष्यां वा agi शरदि णाघा इति area SISTA षाडश् रती षोाडश्ाच्तरः arefa सास्ना BIST चत्वारः स स्कन्द्‌ VAST च संख्याविषये QA समाजनप्रम्ति संवत्सर BIT संवत्स॒र सवत्र [ ४७ ] संवत्सरा संवत्सरात्‌ ` संवत्सरात्‌ सवत्छरात्‌ SAU स बत्सरात सं बश्व॑सेति संद्धतसामे सं स्धितमाषभं afar afmacefa संख्धितेएहनि awa तिष्टेति सशारशिरः संहिते deat waa कताविति aaa fae © Ba सवा ~ © aaca सवाशि सरदि छत्य स Wea सत्तीरुटत सखायः सगरा इति सच्छन्टाम So 8 ६१९ ERE ९१६८ ७७ह्‌ SOE १९११ १.० 2 8“o ‘OER WER go8 २९५ 928 ce =e २२४ 8२७ १९० Roe Ree uke GRC रर्‌ ez afgananfa सञ्ितमभि सच रुव ग्रहस्य STAT स्यात्‌ सैव दश्रराचे aa TIT सत्रेषु सवोन्‌ सदस्य Teas सदस्य सपन सदिति रेत सटृषगोतिषु समिवन्तत सन्ततं गायति सन्ततं गायति सन्ततायां सन्ति चोद्यमाम सन्तनि पूवं सन्तनीति सन्तानाच् ara रिरवन्तीति सन्वाशिशिस्ति सन्त्वाहिन्वन्ति सन्द्‌ वच्य सन्धिवदा सन्धिवेशयोः | ४८ | सन्नो दवीरिति । स परस्तात्‌ SALW सप्तदश सप्तदश वा सप्तभिरवेक सप्तमादम सप्म्यहनि सप्तम्यां स सप्तराष्राशा सप्तवारस्वन्तीये सप्तशविथश्च ana way SRATATL, सभायां TH सम तस्य समन्धायन्ति समवाये तु समस्तत्रा्यबं समस्त्ाम्‌ त्रीहि समस्येति समाधय समाधिर्‌ SAAT TAT TAMAS २७१ seq ६०९ ERR २२४ 8 €४ ५०१ २४१ oud quq VER २७८ २४४ RGR २६९४ qo २२९ 88० ५२९ १६८ १८९ oud ४१४ GSR ७१४ ‘ र + ॥ ~ ee क न ऋ = [ ४< ] समानानि ack | ates ote समा गुप ९४५ | aay ade समापरयेयः Wel | MUA TA ६३७ समापयेयुः ५९१ | सपिमधुभ्या aac समाप्राद्रता ४२७ | afaag २३८ समामे वा , १५५९ | सयेः पाणिभिः ` १०४ समास्तृक ४४५ | सवशत्विजः TER समास्ततेः ७०७ | aa faa Be समिधं merits ३५९ | aa व्यातिः २९५ समिधस्वा ७8४ | सवे रयापख्ं Se. समीच्येन २५२ | सवत्र चत्वारि ५३२ समु्यकत १५९ | सवव टचा २४९ aax इति १२९ | सवत्व 8७५ सम बः २३२ waa ७७० सम्‌एमेके Bog eas प्रथमायां 8२० समेन वाप्रातः ९०७ | सवेचन्रह्या ६२५ समेषु समः ४४३ | सवचचः २४८ San धानं ५९२ | सवच बा ४९४ समे पक्ता ३१९७ | Basa वा ५५६ सम्भवति ४३७ | सव वा होट BRE सम्राडसीति ९२६ | स्च सघष ४० समाडासन्दीं २९४ | सवजानादेशर ४२ सम्बाधच्चेत्‌ ८५ | सवं ्ाख १९७७ स यथेव | ७२७ waaay २४७० सरखतो 58 | wang अर aay लघीयसा स्वंमन्‌वीच्च सर्वमव्यवे सवंमेतस्मिम्‌ सववेद वा सववेदवानि सव्लाम सवसार च TARA सवा xfa eat पाक्‌ सवयि asa सवखि at चिंशानि सवोाम्‌मन्बगेन सवोानुमन्लरेन सवाम्‌ नामेक सवेरघयाष्टीनि सवे रघ्त्तानानि सवर्दा सवाण्ेकस्मिन्‌ aera कस्मिम VIA वस्य wag ख्कििषु wee fact: सवेति [ae ] Boe RSQ ५९९. २५ ४४८ ५९१९८ ७२९१ BRR | aang सवभ्य : सद “~e सव यज न्दः e सव यजमान न aa वाभि CSA सव aaqat “te, € सवषां कमशि सवेषां तुल्य नदीः र सवषां यश्च सवेषां सवनानां नड oe, सवघामां न्दी सवष्टिख्िति नद सव ata [हि प सव सद “Lf सव साहा “~L aa: सवषु Qa खाहाकारान्ाः सर्वेशखाभिधानात्‌ रन सर्वेरेकेकं सर्वेवा at at सवमम॒खेघ॒ च सवनविधं . सवनविधन ५०६ ५५०८ fou RRR RoR ९8१ २८५ 8 । $ स॑ 28 २२० sos २8८ Rar ७२९६. ५५८ eg RR २८ ९.९४ १४६ RRR 8€ ० GR १३२२ RRL सवनसस्थास शवनसमोषन्ती सवनी यस्य सविद्टप्रखता weruta सख उप सयाधरान्‌ स acfa wa. aera: सवोवया सह सत्याभि ear इति सहस्तवीरन्‌ ATA: सर सख वा area SweurTa सहखमभि सदखमिग््र सष्लासि संवत्यरि साकमग्ेडामां साकम धष सातोवाहेत | ४९ ] १४२ BRE RSR Bog «Rc ५९४ १०४. १९६ २३८ 8९० ५५४ रद्‌ ORE १७४६ ७५४ ६९८ सातावात सादसानुपस्धाय SH a साध्यासायां SHAN साप्रमिक सामाग्यात्‌ सामासि प्रतिमा सा ब्रूयाद्‌ ख सान्ना च Gta ara aa साय पात. सखव्याभ्यश्चये DANAUS Saal AGA: Gara TH GATT qauentata उभूरसीति घरूपकाखे छसमिङध शति. है खग्बस्य Ga खभ्यस्येति GALS लामचमसः ORR दद्‌ ४४६ ४२४. ७४७ ABR OV १०६ २८४ ४९१८ wae . 988 ६8 ४९ २७६ aR ERR २६ १८७ र्र्‌ 89 ७४9 १९६३ {RE {oR araate: साम प्रवाकं सामयान्यपि सामसाम सोमस्य ITE: सामस्येत्येब सामाः अक्रा सैधामन्धां SAAT सोम्यमारतं WIT स्तत सतते वदिष्पवमानं स्तुत्वा वर wen afe wer वदहिस्पव IIa. SMITA स्ताचीष साचोयास् स्ामयागे्मिः सामा Ta STAT Tit सखाष्यमायानां खपतिरिति शयाविरादपे [ ४२ | MIA AW खगदरातुः SUIT खचियः खतदेवेन ख तशस््रयोः aa वदिषव्यव खुवेनापसत्‌ खः काश्ीते खः ws च ATA SAAT खयं Te खयमिति खयोानिनो वरटषाखेत्‌ खरसान्नोः खशाणिश खरादिष SUM खमे लोक ABATE खादासमात खामिमो fe erence खाहाकारो खाहाकारेब खाहाकारेख खाहाहतिभि खेवा यच्च efaara vara इविडनेखेत इविडाने witaia इादकाराग्तः हाउकारः हारियोजन्धः दङ्रमन्‌ fey Tota शिङ्ारादिवोा दङ्गताः पदः हिरण्यक fecurnfar fecarg हिरणणमस्योयः frcufafa (3a २३२ २५० &६२ €92 fecwarre we इति हि ` त anifcaue तायां पूव तायां पातः तायां यथाथ . wa faa: ते यजमानं खतेटख्िनेत्रते wafacat त्वा जपेयः ल्वा ब्रूयात्‌ Weare: हाता देषः CATAL STATS. प्रातः रोाटकषटष्ेभ्यः कष @ इाचष्वय्यु w STM समा era विधे अपरेद्युः कयबात्‌ GX? BRR १५९ ३४१ २१० २५१. २६८ ९९०. दर १९५ Yok २४९ अद Goo Ge - ङ्‌ १७१ ९७द्‌ 98६ RRE ४९६ अका रादिवणेक्रमेण ATCT | अशुर स्क्तिः ४२२ 8 दाडशाच्तर प्रस्तावः BSR २२ उद्रौधासरष्यानं ९९४ १२ तस्य विधिः १ॐ४ १९ चलुर्स्तस्वोच्यं १७५ ९४ सथिकाच्चरलापः २४६ © दितःगरौ faite: ५२२ Tera: SrPaTeT ४८७ २ SUHAUTETAT: ४८३ LL उश्वस्चतुरच्रः ४८२१६ vee १३ उत्तस्योादवच्चरः ४९९ ९१ रकाच्तरहिङ्कारः ४३९ © रकाद ग्रप्रतिहारः Wor १७ रकाररनिघनं १९१ १४ अद्चरपतिष्ारः ७९ १ 8 अडध्वरायि पदा see 8 RATT पदान्ते 8€२ दगशचस्पद्‌ान्तः ४८९ दपच्छरप्रखावः ५२. अच्तरसङ्ेन तथा ५२१ दशाच्चरप्रतिहारः Sra देकाचचरः तथा scr १९ च्यच्तरदयप्रतिषारः ase 8 WACAT: Bl, 21 got, ro षोाडशाच्तरः ४९२ ॐ > BMP IAT - पाचनं TS २९ अभि-दयप्णययं ३९४ १२ च्यतिप्रणयय Soy १९ निधानं use ९९ WRATH &६< १५ प्रययनविधिः RRQ {ॐ प्रदच्तिय ३६९ & शपे मतभेदकथनं Bde ॐ [ ४६ ] मन्यमात्पूे मानं ३६५ १ aya गानविधिः २९ २ धूमे उदिते गानं ३६६ श प्रज्वलिते गानं २२६ 9४ AMT स्तामयोजनं २६१ € उत्तापनिषधः २१९ ro चीयमाने कम ४८ च व्रतगानकिधिः ६२ २९८ GUT: २४२ २३ शअङ्ममवमयाः २४२ २४ निधौयमाने गानं ३8 ५ earrara शाख्िल्यः O98 १ Ula UA ॐॐ३ २ अम्मवृनयनं ९५९ {४ खगन्धनुगमनं ४०९ € अम्नवनुमन्णं ८५९ १९ TFTA जयः २३१ ee श्याहितस्य दाहइनियमः roy < प्रक्वलिते गान ५८ॐ ॐ श्ममव्राधेयं ३५५ (२ तस्याग्धविधानं ९५५ ts ष्पमप्ाधयेष्टिप्रखतिः 281 २४ पदे एनियमः २४२ २५ आाहवनोयाभिमुखे १६२ २१ परिष्ययादो षा ३8४२ Re wea tfwarai क्रिया yes ३७ सव्वाभिप्ररययं कमर६० ॐ खाभिकं सामगान go—YyR गानविधिः gc < साचिकाविधिः ४८ € स्थन्तरादि fanart se te तच्च मुखनिरूपण ve १२ afqanrafafa: ge ११ र्द्रानं ge श्र यनच्चायच्नीयगान५° १४।५।१ १४ प्रजापतिदद यगान ५११६-२! चेतभानर्िधिः WR र afaga—syti ५८६ १ यज प्रकर \४ | गेातमीयनिगदः ३४ श देवतामामकथन ६४ र धानन्नप्यमतं se ४ अनिरत्तकथन ४ ५ समनिरलविग्ेषः ey श नामय्रदविश्ेवः ३६ ॐ सादयन्तयासाह्ृामं दद ट AAACN ३९ € अभिषरामः- ९१९ 1, दखिशा १०४ 8 ओगविधानं ६८४ २8 f ४७ |] घमाभवेयुः १८९ २ afuata: मानसः व< र गवामयनादन्याप्येते२८ VE तदन्धवाण्येते WaT: २२९ ve षद्महरमिष्टामः २२१ १० | अतिराच-कालः ६२ चमिहात्र-हामः७४ ०,३। 098, १४ A ध गातममत eye ४ Ula aaa १ ५ शशाण्डिव्यमत ry) १ धानन्प्यमतं dre तस्य दच्िणा {२८ 8 तस्य च्छन्द्‌योगः ५४७ १२ अतिराचादि पाठः ©29 ॐ Cw ३६२९ १५ रकेषां मत ७ अप्रोघोम-प्रयग्नं ३८९ ! | अथा मथा विकल्पः ४२७ १० निषेपनं ३९ २१ | श्वधिकारः- ब्रह्मणः ३८ १२ WANT ६२ २३८ | अधिश्यः- ` ४४४ १८ नान्नामय्हय २९ १८ रखकाधिश्याः ४४४ १८ ्ादिदिद्यमतं Be ve इव्रधिशयाः ४४५ १९६ च्पम्मोषामत्रते गानं &२ ze विर्रेषः ४४३ १३ अमताघय-- २४१ २४ | . तेषां विषमसंच्ना ४४४ १४ विशेषः ३५५ १२ | ध्यद्धंडा-- १२९ 8 शन्त विधानं ३५५ १२ | खध्यासः- Yoo fo अोयवतो- प्रतिपत्‌ ३९९ ! | eegrerat—atfas २४ २३ RE खथ्यवन-करब रट < eee) - यद्यं १०० 8 कजिन- व्याख्या - ५८्द २ तेन aera बट ३ श्रतिय्माद्याणं-भच्छ २३८ 1१ उक्तगान ९२७ € fasta: २€ १२ afaat ५५७ २९ । ६१६२३ तद्‌ भच्छणमन्छः २२९ १३ तस्य किया २४१ २९ तद्र्षबकषाशः २२९ १४ TWINS fave: २३९ १५ सम्भेष प्रतीचा रद १८ waa ९ ve [ ४८ | RATAN १६० छ Tara दासा प्रवेशः ३९० € समप्रारोदहयं YR २९ तस्य हङ्गरः €= २५ चधार्मञ्जप्यमतं श्ट ` रथै छ्राण्डिल्यमतं cS RO ay वाग्धमनं €< रट ऋतसदने तत॒ €& २९ अद्ाक्रमये तत॒ €€ ९० वागुविसब्ननं <€ =f तदु ग्रडगमुदराचा toe ३ ्नगदुदे- दामं RO २३ पर्चीन्तर RO Re च्यनुसंहार- प्रकारः ४५४५ it च्यन्राहाय्यालम्भनं २५० fe CRIA ५९९ ५ चानञ्मप्यमत ५९९ ९ निवचनं ५६६ शनुगान-विभाग्याः ५१२ {३ घड्चरायि ५१२ १९ श्नु चर मा- प्रयुक्तिः ६७२ ४ BAIT Sa: २५९, < । ५०३, RAYS, RE अनुलोम करयं ३१ ६१ अनुटुप-सच्चा ` ४३८ 18 तज WS yre १६ aware २७९ & उपोत्तमं ३०४ रेष अचः ४९ र GAH ठत्तिः ys १२ खददुत्तमं ३०४५ २५ Serer: १४२ १५ QzI— TSH नं २२० Ww VATE — ५०७ १६ ART: Buy it अनुगान- प्रथमं ५१९ 18. अन्तःसाम- निधानं ५१७ ५ SUT कममिदन्तिः ११३ ९ सन्तरकूथ- कथन {१९८ ११ शन्तद्धाम--जले ॐअ १५ “eo € चखन्तवदि- कम १४५० ९३ सन्वध्याय-मपवादादि ४६ ५ चवन्वारम्भय-- ९४० २१ ४०४ १ ए स्बेड़धाः ger २ तथ देश्िया २५९ {४ श्यपः-- UBT: ५९० ह अपडपस्पश्र नादि ९६८ र धानञ्नप्यमवं ३६८ ३ wits Rds ४ | we J अधसव नगमने «RSL १३ अपामयन ॐ५० १९ अपघाटिलापमन्ध॑थ-- race ख अपविति- कतुः शद {द अपरपश्चे-उत्यानं अदद € Wag: ८9, | ॐ५२, fo qufargd—aa २०८ ! शा खिर्यमत ० रे वपवगः- दह्ोनः ७४१५ थिकस्षदश- व्याख्या ४८ ६९ अपुप- यदणपतिदाने 2ॐ <€ ग्रडीतानामुत्च्चेपः ade ८ हेमजेपः १९८ ५ चेयम्बकाः ३६०७ १ शावन्धनोपस्यानं Boo १२ SISA कामंसमािः ६०१ १६ उपासैम्भनं ३७० १० अषटक-शमनोयं 8 ots {९ सपानप्थोय-निवेपमं ॐ? । घानञ्चप्यमतं 3६8 २ अपाय ्ि-गभाः ४१५ १२ अभिञ्जव- देविध्यं ३२०९ te दे निध्यान्तरकथनं २०२ २० चये मन्लनगियमः २२३ € अपरमगबिशेवः २२8 १२ चलतु मग्धविकच्यः २२४ १द्‌ धानन्नप्यमत Ray १8 पश्चमे गेव २२४ १४ षरे शसोख्धोय २२५ LG faq प्रथमलपः २२६ te Gata: उत्तर पत्तो २९९ १८ faq खभावः २२७ २४ QAM मत शर्ट QS दषोाढधौोय २२५ & ayy: RAZ १४ wat fag: ३१९ ३ उद्धारः ३१६९ G सअभिश्वणशः- अलुलोमकरयं ३२१६९ १ प्रतिजमकषर्ं ३१५ ५ तद्भावः oy श areata ue: २२६ १९ अभिमुखता- निदः २४५ १६ तच AAA २९० १४ चमसावर्मं १९१ २० अभिबादम- प्रतिषेधः २१८ १५ अभिवव- दषः ॐ१४ tz UTA AU VAI ७१8 १४ A मातममत sey ty खकेषां मतं ory ९९ faviq: ७१४ अभिषेचने यः-- ६१९ दो Rte भोतममतं ११८ शअभिराभः-डादशात्तरस्य | | ५२२ प्राण्डिल्यमत ५३२ उदाहरणं ४२१ ष्पा चाय्ये मतं ५१३ UTAH aya ५२१ गोतममतं ५३३ परषां मतं ५३९ शभीवतंकरणं-- ७२४ शाचायमतं ७२४ wala ॐ२ॐ कलनं ६१४ अन्यासोाडदनोयः-- ६१९ wifewat xe ~ तस्य दच्िणा ६२० TATA: ६२० अभ्यारोदयो-- याख्या ६३२ गेतमधानश्नप्य मतं € शर ॐ ` मावममतं GRR धानन्नघ्यमतं daa चअष्याघः- ९४८ WA: १८९ १८ मतभेदाः १८२ १९ प्रतिहारः are si gerne वचन ५१४ २५ खोकारः ४२५ १8 सन्तः प्रतिहारः ५९२ २६ WIT खभ्यासादुत्तमः BER Ug wet चतुरः ५१५ २८ TIT प्रस्तावान्तः Bo ze चिचतुरभ्यासः yrs २९८ अभ्यासः उत्तमपदस्य {८७ १९ अभ्यासे उत्तमे WA: १ S2 3G ए्णिल्यारमतं १८२ re शभ्युच्तगादि-कम्मे २९८२ १५ समवस्या--कस्यं ५९ ५ यजनं ७४9 ४ गोवममतं <४५४ ४ श्राणिल्यमतं <४५ 8 धानञ्चप्यमतं 5४५ ॐ स्थान ऽ५ॐ & अयम विचारः < २ धानन्नप्यमतं Oc 3 fanaq: उन्तस्पच्ते ५९६४ ॐ अकसामराअया- विकस्पः२४४ ६ [ ६९ J तदुभयाखति क्रमः २४४ ३३ SST: text wgue—frur ५११ ५ सन्तर १९३ ५ खदिन्यसज्ा-- dro {१ qrafefe: १६२ र्‌ खदधिनोनां-दच्तिणा ६४. ५ सतिण्डत्थापनं ९२.१३ अवकानिधान- उद्य किया ४५१ 8 गोष २२४ २१ तथादोगमनं ३६१ < सभायां २२४ RR टि स्पष्ात्िरग्यच्तणं १९४ € WU 28 २३ | अवयव-प्यागः ॐ{२ श उपनिधाम २३२ ९६२ | अवष्टाभः--चतुरक्लरः १९६० १९ अवम्टय- कथनं १९३२ & | अविदाष--भारः ४४८ ३* qatar १९३ 8 ,. ध्यविश्रघ--चोादना ६५५ ३ ST Sgs US सश्च बेशाच्छछदः ६२८ 2g नाभ्यवेगुः ३९ १० SALE ६२८ २७ | गमन ॐ € प्रव यगाच्छछदः ६९८ रट az क्रिया 238 २ ice goo ॐ धानन्नप्य मतं 5४8 ३ सतिराचः gor =u २२ a3 afaat ५९३ € तस्मात्‌ स्धिग उद्यापनं नामों १६२ रेष २९२ १३ नियमः ६९६५ 9 उदयनौय THTYTAT बन्धनं ६६९ ५ | REL १० धानञ्नप्यमतं ६९९ श WAG सष गमनं ३९२ t2 | शाण्डिल्यमतं ९९९ अ खवभ्टयसाम-दितीयः १९३ = दचिगादि ९९ < सश्चमेधिकानां. १९३ 2 मुच्य ९६३९ १५ निधनाल्िः १९२ ३ Gast १६९ १६७ [ ६२ | एद्माखदानं १६९६ ro दिकविद्ावः ४९९ ९२ तच fame: १६७ tc | पर्वसरविकण्यः ४६२ (8 TVA: १६०७ ve | अवाडश्िक-विधिः ७२७ १8 waz 7a: २०० ४ waat मतं S29 १५ तच्च शाणडिल्यमत २०९६ ५ शाण्डिल्यमतं २८ १९ तदभावे वड नियमः २०९ व ओाचिरदिमतं ७३८ {ॐ जियमितवणेभावे ०१ ॐ शा ्डिल्यधानन्नप्यमतं ORs १८ epg प्रतिनिधिः २०९ < लामकायनमतं sac १६ संस्कारः सुरियुक्तस्य १९१ २! चतौ रकलम्भिमतान्तरः ORE ९० दच्िगधुरियुक्तस्य १६९ रर | खद्ाकपाल--यागः ७ ? Saray १६२ २९ ्ष्ठीवताः- ख्यापनं २२९ {८ aa नामविभागः १९२ २७ श्रा ण्हिल्यमतं २९४ २ ` epafecucfaarreB {9 श्यवकानिधानं २३२४ २९.२३ SU: WAET ७३७ १५ असंसवप्रकारः ९०३ १२ धानघ्नप्यमतं श. १९ | असमासः-- ` ogo १७ श्ा्डिर्यमतं ९२९७ १७ खदःप्रतिशोमः-उन्तस्पच्तरर & २० व्न्ोत्खटजनं ९ € | धानन्नप्यमतं re २९ SUA UAHA २०० 8 श्रार्डिख्यमतं २ॐ २२ , शाए्डिच्यमतं २०१ ५ तस्य मतं विषु वत्वमोपेर९७ २१ equim ६८ १५ | अहः करयं २९९ १८ विकल्पः got ५ | अदगणाः- ४४ ६ विधिः ६६५ । | यहविरषः- yee ४६ तस्यापावः ६६५ २ | होनसथदश-कथनं {<€ f पतन्सकः aot श | खङताद्रनन-निखेधः २१९ रर अश्मेधिकावभुयसाम १९३ ७ । अङ़,-- समासः aay १९ [ && | GUT TIALS शर १७ ष्ताचानुमन्वणं ४०५ १२ सव्वानुमगयं BYR र्‌ श्रकूपार-- ३.९ रं उपोत्तमं ३०६ 8 SH TIA ९९६२ २५ च्ामोज्ोय-- ष्याङूतिदयदानं ९८८ € अनुगमनं ४०१ 8 BATT RV, {द । २९०,१३ उत्तरसख्रः १२४ १४ भोजनसंबश्रने २१८ १२ Sait सन्रह्मण्रा-- se xo साचमनादिक-- ३४८ ९१ साजिगगान-- Ga BE ाज्य- स्पश्रणं १०१ ऊ WEG २१०, ९। ४०२, 9 अङतिरामः २११ ॐ मन््ान्तरण तत्‌ ११ ` ८ UBeTa: २११ € तत्ष्टषटयोः संख्या २८८ {१ शल्ननाटदि- ७१० Yo च्पाञ्जनकरख Sto ११ ओावममवं Oto 22 wlafaat: निघन- २९. १५ सातिथ्ि- ५९ २९ ष्यायवलादि- चत्वारि geo ty WHAT वा ४९७ १६ सादणबन्धनं-- ६९६ १३ wifga—aaga १० ५४ विकल्पः १०६ श्‌ उपस्थान १९७, १ | १८७, ॐ १८४, १० । १९५, १६ SUT TA: १८ॐ ॐ उपश्याननिषेधः ३७४ ट प्रच्तमानस्य जपः ११११६ अन्तदिते दग्रे जपः १९२ {ॐ सयन ७६२, १ । ऽ४९€, १० ानुपुकाक्ति-- te {३ धानन्नप्यश्ाणटिल्यमत ॐ? ० १४ मोाबममतं Ore १५ रकेब्नां मत ७११ १६ श्यापा-- निनयनं २३२ १५ WaT RBZ 1ॐ यजुरम्तर RZ {७ सवं मन्लेवा २३६ १८ Sea 29° 2 wat {९० re SATA निष्कम्यगमनं--१५२ ९७ श्ायतनीया भेदः-- ४५७ ec [ ६४ ओातममतं ४५४ १९ धानन्नप्यमतं ४४४ २० ष्यायुव्यास्यानं-- em, € व्याचिंकानुगानं- ७२१ © व्याचाय्ेमतं २१ = शाण्डिल्यमतं O32 € वाषेगखरमतं O22 १ € ~ ~ साभवः- व्रात्व्तामादः BRET तच कर्तव्यविधिः ४३९ २५ दिप्ररत्तयः gad २६ व्याघमगानं- € ४ ६२ न ष्याघयवादिनः- ६५१ ११ चखालम्भनमजपः-- Ryo २० च्यालेखनकरण- oye १ॐ स्ावत्तनं- १०४ १६ । च । खावत्ति- न्यायः सन्धो १४९६ २ॐ गत विधानं ४२० १५ धानञ्नप्यमतं ४२० १६ श्ावसयः- ed ५ च्यादापः- ६४८ ९ RATATAT ४४९ x eu गानं | ४२९ २९ धानज्नप्यमतं ४२० २२ गेतममवं ५३० 23 उदाहरण ५२० ९४ 1 च्याठटन्तामामादिः ३२९६ € SVT a BES १२ era afay— ३३२ १४ स्ाखिनयरहभच्तय- २५४ १५ शारदं ट योविकलर्पः-- yso rt च्यासनयदन-- EQo २३ निरूपणं ede १६ च्यासन्दी- शापं २७१ ५ स्पशंजपः ९७२ ॐ प्रवेशनं २७० १ SOCCER CIC | २७९ ४ अभिमशनं 2२७१ सारोहसां २७४ १४ स्ारोहणजपः २७४ १२ ष्यारोाषहणमन्नः २७३ € गातममतं २७द्‌ १० धानन्नप्यमत २७२ ११ शाण्डिल्यमत २७४ td ारूएस्याङ्धिस्स ६३२ २६ च्पनुगमन ३९४ ft च्यङ्समाइर्ण yer to पच्तालनं ५९२९ ९१ aga yer ९९ विवयनं yer AR श्याखन्दमामविधानं- २८ ५ | ६५ J प्ाण्िल्यायनमतं २८६ & |. चमसधारवं ३९ श ष्यास्तावदं प्रापवेशमं-- Boy r चमसभच्तण १९२ र पसाहवनोयः- | प्रतिग्म्ः ददै पराप्त सामगानं ५५ ई निधने गोतमः ४२२ १५ उपस्थानादि १२९, १२। समापौ विधानं ५९४ ९६ १९०७, ११ २६६, € धानञ्जप्यमतं ५२४ १७ उपसथानमन््ः sid ९१ सर्वडान्वारम्भनं ७०१ रे प्रकलप्रच्तेपः १८९ १४ | aR 290 9 शो चिडच्तिमतं १९० १५ गेातममतं 290 y चितावपवेशनं ३९२९ इन्द्रस्य--अयनं oye & षपाडतिः- डन्राम्र -अयनं ॐ४&€ ७ प्ररत्तहेामाङतिः १०९ < Gila: ६४० २० , उत्तराडतिः ६२ {१ | इलान्द-अभिखाभः oar ¢ उत्तसाइतिदामः ७० र इषु--च्ेषः | ६२९ १६ we: अभिचाराय ११८ १० Valeur ६२१ १७ ` तध धानञ्चप्यमतं ११ ete | खवयवनव्यनिरूपगं २७१५ १५ | इयदानं ाम्रौभ्रौये (oS €| ` श्येनेन याख्यातः ५८९ १२ चपपाङता कम- अभिचारः ६४१ ३६ समाः Rf १२ | दषोाठधौयं- २२५ € १ € = A * tna A पुणा समाप्त Tat ३७४ € | डद्टकाप्रणयन--सव्वचिता२<४ € अधिका संसितसेमे १०२ te | डााचोय-सामगानं ५५ GS शाण्डिल्यमतं १०२ १९ निधनं ५५५ € सवंत asia: ५८९ € सामकथयनं १९९ 8 दड़ा-श्रनादेशे ५२५ ३ | दटि-वागः ५८२ & पाचस्यापनं ४५९१२ १६ प्ररक्तिः, UIA २४१ 28 | [ ६६ J प्रद waa: B82 २४ | उत्तर - ars faeta: — ® € २५०, € । BRR, १२ हवम याभिमुखे ६४२ २६ परिष्ययारा ६४२ २७ wy चिरुभ्युच्चगं ६८४ < Treat: सातिथ्यायां ३८५ 9 Soe ; ८ॐ {० uuafecfaat :५५ १० उत्तरटिदित्तिण ३५५ १९१ पथमकमापदेश्रः BBR १ etfamrat २८५ 8 सभापती जपः ३८६ च्ययने भजनं ads १९ धानन्नप्यमतं २६८ १५ संस्थापनं ७७8 ॐ तिखः ७७€ 9 waa ese ई इकार निधन ५१९९ € विकख्पः ४५१९ १२ दलणेन- विज्ञापनं yer ५ उक्थानि-- ९८५ १५ मातममतं ६८५ १६ "संख्या ६८९ १७ न्ते विच्छन्दसः ४६९ 8 उच्छिटशने विधिः- tee ९९ Banya पटाना- 1१७ ट ad गानादि ४५४२ {३ ॐनत्तरनाराणसभच्छशं-१ॐ० २ चघानञ्चपमत उत्त रजनिरतिः- faaaeg: हेत्वन्तर ॐनरपच्छ-श्ार्भमः- विधिः मन्लव्यत्यासः च्यभविकल्यः qe: प्रतिलेमः UTA UA शाण्टिल्यायनमतं „ fogarty afagatefa मन्लव्यत्धासः उत्थानं उत्तरणटष्यः- SALIH संहारः-- उत्षरवेदि- कर्णं खल्ते ` उन्तरसाद्यःक्रः- उन्तरसार्खतः- o>) ॐ Je oe ~ += A [ ६७ ] उत्थानं ६८७ 2 TALE stat tos रे प्व प्ते oft 9 प्रस्तरे यजमानवाचनं १९११ १द उश्वरपत्तं दद € प्रः ६ॐ\ € उदवेोद्षं य-- २९१ १ AAR: १०८ र उदक्छानां वाग्यमन- १५३ १४ चमसमस्गं १३९ 8 उ दघाषकस्य -- २२२ ९४ भच्चणप्रकारः १.८९ ५ उदपा्रनियमनं WTI ११७ © माच्या तिविधानं {७२ ॐ उदयनोयावभ्दथगमनं-- २९१ १० सोाम्धचरोरवेच्चयं iss द यजनं २९३ १९ QIU पला १८१९ १५ उदवसानोण्णजन-- २९२ VE पनपक्च्तणं ८४ रह उदसतगानं-- ४४० ५। दिस्खधारस्ण २०२ ९० शाण्टिल्यमतं ys ¢ तस्य गानं २५०,१०। BRE, १५ उदत्तादिनियमः- ५२३२ ॐ गाने कार्णः RRS {१ उदु म्बरवासः- ५४२ २ उपह THI २२१ पतिनिधिः ५५२ इ गेयं साम ३२ ८ उद्राट- कम fo, 8। 339, © तस्मे efaar ४५७ २४, युगपत्वमविधिः ८१९ ९ ५६8, १५। ६१०, १ च्पतिसपेणं ud १५ तस्य किया ४७९ २ Yoo १४ उपषेणनं =e, % हे | १०५, Re Qaqz: S8S १६ ॐपष WAM ९१ ९ | उदूरीथलच्तण-- goa १२ पतिदहारः << १ घानञ्चप्य मत ४७५ १8 तेन पस्तोट ग्रहणं १०० 3 wifwaad sey. ty agua पतिद्वा tos ४ VIO १७४ १९ WT १०७, R91 ९७०, २२ | SEE ४२९ र WELSH १०८,९। (83,20 | उद्विदवबभित- ६३५ € उद्यवीपय्धीये- ४५४ २ उद श्रौ यगानं- ६५ 8€ उदद्रागंवगानं,- ५९ २१ उदयनोये yo २१ उद्रेतुविग्रेषः-- aye € उपक्रमसमातिप्रकारः- ey ५ sure शः, fas: १०९ २४ केषालिग्भतं १०६ णभु stgemefa:— ४५१९ ११ उपनिधानदेशः- ६५९ १३ उपम्टतस्यापन-- yes २४ उपरिष्टात्‌ स्ताभः ४८<€ ७ उपवसथकम -- ७8१{ द उपवोतनियमः-- ३९४ ९ उपवु यकरण - शट ॐ उपसदः-- ५४४५, OS) ६६५, 2 fae: ५५० २१ uf: 2८७ १० उपसगिंणः क्रया-- ३२४ २। पश्यागः २२४ २२ Soci भिष्येवापस्यानं १२२ १० चतुः १२५ १९ Sessa १२३२ १२ मानालोयोपस्ानं {१२५ ९९ १२४ १३, . २६० १३ च्थादुग्वखु पस्थानं १२४ २. WR: सदनोपसख्थान १२९ २१ प्रजहितोापस्थान १६ २२ गादेपत्यस्य १२६ २२ १८७ < ममो धयस्य AT UTA: REX २ श्राण्डिल्यमतं २२९ २१ दच्िबाप्म ायतनद्य १२६ २४ तथेव यजुजपनं १२७ यद तच शाखिल्यमतं ९२७ x9 | श्ादिव्योपस्यानं १९७ १ TA मन्लः १८७ 9 विग्रेषविधिः शर्ट रे उतुकषरापसानं १२८ रे निखननं Tires १२८ 8 SUPT SMIMMA १२९ ४ सदस्य सदनेपस्धान १२९ ई पलोण्लाद्यपस्यान १२६ ऽ ब्रह्मत्वे TACT १३४ 9 SATA ९०० 8 aa मतभेदाः ९०१ ५ सामविशेषेः २४० 9 TRA २५९ € दचध्िबकच्तापस्धान २४९ te उपवः- ६< | BUNA २६० ११ OTT TATE TET २२९ र मेषावरण' १२५ १७ TWA १२९ ५, ब्राद्मणाच्छ शिपभ्टतीनां १२४५ १८ waqa निवपन Ure 4 श हविद्धानेपस्ानं २६१ १६ | उपाकरणस्तुतिः-- २०३ १५ इविद्धाने पश्विमेन २९१ १७ दिवसे २०२ १६ यामनोपस्थामं २६१ १८ | उपानत्‌- विशेषः &६२ ९४ सदस उपस्थानं २६२ १९ शाण्डिल्यः ्रर्रे २२ च्पूपावन्धनापस्थानं ३७० ९२ चानन्नप्यः ५८२ २४ acreage ३७५ १४ | उपांसुसवनकरण-- ८४ १३ दचिणासुवपस्थान ३६७ १२ गेतममतं €५ १४ Suet खराणि ५२५ र धानञ्नप्यमतं ९५ १५ पस्थाने MU: ५९६ € शा र्डिल्यमतं dy .१३ देवादासादो १२९ ॐ | उपात्तमं-अकरपार ३०६ 9 उभयोः पुवः खः ५२९ c पदप्रतिहारः ४९२ ft निधनानि ५९५ ae: ७८० १२ गोतमघानञ्नष्णो ५९६ € अनुमि Roy ws SWE: — TAMA ५४५ ॐ | उभयाहः- Ret € गोतममतं ys < दच्िणा ६२१ १० चघानञ्नप्यमतं Use € | उरु-अभिधिद्धनं १८९२ १६ श्ाण्डिल्यमतं ५४६ to सवाद कनिनयनं १८२ {ॐ दादशेापसदः ९४३ | उल्खलख्ापनं-- ५९५ ३० धामञ्नप्यमतं ई४२ 3 | उच्िखनं-ऊद्धाय २७८ < उण्णिक्-करण १८ € RETA उपद्वेच्छछा २९१ t गोतममतं Orie १० SRI START २२१ २ | उष्णीवः-- yse ॐ वाः ५१ ट ऊदलव्वाश्चद्धारः- २११ {ॐ Bay चयः-- ४८८ २ ऊनेप्सरोपघानं-- ५२३ < श्रानद्चप्यमतं ५२३ € ऊष्ट-स्थामनिरूपड ॐ २ श्राणडिल्यमत ७४ ३ धानञ्न्यमतं ७8 9 च्धादिकारण gud, १६ 1४9<, € चक्‌-लच्तण १२ € कादियष्य १९ ॐ "जपः ud, {८ 1 ६७३२, 9 वदहिष्यवमाने ११८ < ध्यानं LUA १७२ < श्ाखिदिल्यमत १७३ € चानञ्चप्यमतं १९७३ १० धिकया AAMT २०५ A गेषममतं २०६ २३ धानन्नप्यशाखिल्येा २०४ 28 च्पक्यश्चोड्धारः see १९० हितो य्छचोद्धारः ६४७० ९२ तानुमपाती ६४० १३ नुलुभः eq र साममाचापदेशः ६४ ३ अतसदन-- €& २९ 1 ऋत्विक- ल्य tz ॐ वर ६१९ १५ नियमः ४६ १९ aaa aaa ८ पमोाजनद्रष्यविश्रषः २३८ दती वसवने fame: २३८ fo माजनकालः १९२ < सवनस्य पञ्चातभोजनं १२९ ९ नेभ्या दान ६२२ १८ 2faat yss 9 ऋद्धिगान-- ६8 ४१ ऋषभ-- प्रस्तावः ४38 १२ सिख ७६४ एकतिक- कल्पः ४४९ १ Gla ३२२९ {१ fafa: ४७४ १८ गोतममतं ५७४ १९ रख्कावधारण'- कल्प्य 9३१ प्राद्िक्यमत ४१२९ भ ॐ, A ओतमधानश्चप्या ४२२ £ रखकादशाहः कल्यन-- ३०९ १२ रकादा्ना-उपसदः ४४५ 9 aA e गातममतं ५९६ चानञ्चप्यमतं ५४४९ < wifwerna wee १० A ~ रकाश्टिकस्तामः तस्य दच्तिणा dis gx9 [ ७९ १८ १९ Tatas TET ३१८ १६ रकचे-गानङपिः THAT ६३ २८ स्तामवश्रान ङ्त उत्तर स्थनधैरा दुर गोातममतं Ula aaa प्राणिल्यायनमत उद्वारः प्रथमाया चादितः प्रथमाया दा agai क्रिया माध्यन्दिने चन्‌ Fag धानन्जप्यमत शा खिस्यमतं लाध्यासायां ष्पध्यास्यायां R09 ४२४ ४२४ ४२५ ६३५ ४३५ ५ © २१ श्रध्यास्यालापः Faw ४३५ २२ चतुर THT: Parca क्रिया श्रोड्ार- करणां विधानं ४३१ Bae ४७ Boy ९२ 29 १९ १९७ १० 1 धानञ्जप्यमतं Bey प्रतिहारः uae प्रत्याघ्नानं ६५४ ्रोज्गोर्गान--विधि; ey A शत्यत्तिक- खरः ५२९ Same — yay: wa dé वधाय जपः द विसजेनाभावः ६ 18: ॐ0 परस्ग्डिह् जपः oF मूले परिग्रद्य नपः ७ धा मक्षप्यमतं . १ गेमश्राणिल्ययेः ॐ! अवच्छाद्य जपः अर ष्राखिर्रमवं OQ भधानद्प्यमत OR गेतममतं ॐ२ १८ {Ss UM गा सरोच्छ यशं dey उदराजागमनप्या ॐ निममनपत्था 22 SUIT १२५ मवैस्योपवश्रनं १३० कुशाषेर्नं whe केषाधिन्भमतं १४९ area: दिरण्स्य १६८ १-२ १९ र्‌ ® [ eR J विकष्यविधिः १६८ २८ | पनोकर्तखता रर ॐ Uwe २.९ {१ विवेचनं Veo ३ प्रतिनिधिः २७१ 8 परेद्युः FAX, LC । २५८, ३ SHUT go,os1aedied ` तिभिः ३४० श्ट स्थचक्रमोचनं ४१२ tt | ककुभे yore १ सेएपसदरे- पशुयागः €:8 ३ | कर्षखविधानं ५२२ ६ दचिखा ३8 9 सन्तनि कत्तव्यता ७१३ ६ सेणायव--गानविधिः ६५ ge कत्त विकल्पनं -- go} १७ era — égo १€ | कम्म-दीच्तनोयायाः इ८* इ शाभं खाति ५९ २२ मखलादिकमे ३८१ ४ कन्दमुष्लादि- भोजनं ५५२ ४ सदुत्तरं कर्म २८९ ५ भावे चान्धादि ५५२ ५ अपिकच्तेऽवस्खितस्य ४८ र श्राखिल्यमतं ४५२३ द arara & अ १-५ घामन्नप्यमतं ५५२ ॐ वचचनकमनियमः ३४० Xo क्तख, कत्तव्यता-- ` | सन्तरालकम LASER: ११३ २० शाभिरूप्यात्‌ ५८ १९१८ वश्णप्रघासिकं ३५८ १ जिष्कात्‌ ys ९९ | प्रङ्णतकमकरणं ॐ8द ९३ उन्तस्पवमानयेः ११९ १८ तच्च पुवं १९१६ ई अन्यएट्िदियस्य १८१ ।!२| दधिभचस्य शवाभावः€४५ ४ दश्मे८हनि कत्त व्यता ९४५ १ सपरिभच्चंणं ण्ट गोतममतं | २४७ र शा ण्डिल्यमत २०९ २ धानञ्चप्यमतं २४८ ३ क्म समािप्दशनं २६, २२। श्राखिल्यायनमतं २४८ 9 २५६, US „ शाण्डिल्यमतं २४८ ५ era fe ५५० २३ € A यजमानस्य कतत ता ९५५१७ | समातिः अपूपाङता ३०१ १९ [ °्द ) अभिभिदिश्जितेाः ५५ २४५ | कवच- द्रव्यं च्यभ्युक्तदादि २९२ १; | काम्दाजि- सवच उपवसथ २५९६, २। ॐ४१, ६ ° | wani मतं eral १३६२ १० का्तयसे- विकरख्यः सवभिप्रणयनं २९० ऽ | काल-विकर्पः सो ्कमेप्ररत्तिः २ॐ३ © | कुक्डपायिनः- संख्ान॒कमंक्रमः ROT RY विचारः GAGA: BE १८० २ शारिडिल्यमतं grader: पुव ६८ दे | कैम्भ-संमाजनं हे चक्षम विधानं ३२८ १६ कुलायिनेः प्रयोगः- दौच्शौयायाः ee $ as मेखलादिकमं ३८१ ४ तदुत्तरं कमं २८१ ५ | मतभेदाः चछन्यान्तर SBR € प्रस्थापन विशेषे सामगानं $ २१ विन्यासः लामकायनमतं ३५५ २२ रकचोकरणं अानन्नप्यमत १.५ 23 | छतिः- प्रयाग Se ay: श: र श्राण्डिल्यमतं aarti: ६६४ १८ | रष्छवलच्तेटजिने- wate: ६६४ {६१ | छष्णाजिन-रान विषे दस्िा ६०५ २ | के्रवपनीयदीच्ता- कर्पः--रुकविकः ४४९ ! | केग्रादिवापनं- जयः कल्याः ४९७ १९ चतुरुत्तरः {€ १२ | कोत्े-- उत्तमः सर्वेषु दिया ५८८ < | कद्यलवर्िवं faq ४२५ WO ५२ a4 «४३ ॥ ति ~ ७9 ° ९१९ ४२८ १४९ "आः १४९ cy ४१५८ Bure ४८१ ४५९५ ६२९ १९ कुश--खखादिकरण weg: {89 ! ~ ~ A सावे्टनं खादुम्बग्याः १४९ श श्‌ ध ४ 2 १९ 222, १८ | ४९२, 18 gcd २०४ €. a [ ७४ | बतुः सर्वक्रत्वधिकारः - २१ स्तात्राद्यन्तस्य ५०८ १७ च्यपचितिः ३९ १३ । क्रीतसामे--गमनादि acy र छत लक्रातुसंयेगः ५३५ २२ ` के--परिखारः ५१८ < कवयः- | ८७9 3 | wa टतिवजन- gat tt विधिः २८७ ९ | च्ियवेश्छयाः- विशः १७० १६ Sy &८अ | त्तीर-इतयः yey 18 far—aenazefa २४१ २९ | | AR ४७० २ न्तरस्य ८४१ २२ | Ga कधंगेएपवेश्रने २९३ ४ Gera: २४२ २8 च्तोनो--वरासो ५२६ २५ QTAElA मतभेदाः२४२ २४ | गणो- नाम UF: ५७ 1५ नषे एहनि fama: २४२ ९ । mit रखतर्व-- . ६9४८ २० Ue से MaifgqHa २४३२ २७ धानन्नप्यमतं ६४८ २१ दिक्लारसमय २६७ १७ ेचिङल्िमतं ६४८ २२ दङ्कारात्‌ GIA: ररर ३२ श्राख्िल्यमतं Bo २२ उपसभिशः ३२४ २१ | गघानुमन्वव-- २२९ र SRIF: BIE, २ ।५०ॐ, १४ मन््ान्तर ४२६ £ zeus: ` ४८९ te उभयमनण व २९६ ५ ्ाङ्िख्यमत ४५८२ १९ | गवामबनं-- २३९, १६। ve, १२ ब्रह्मचारिणः २८५ १२ fame: २९५ 1 कुम्भवत्ाः ferat: Act २३ गेषाजिग्भतं २९४ र्‌ शअपरराचस्य Boo १४ awafefafy: २९४ ३ टचेक्चक्रिया ४३६ २७ कर्लंद्यविधानं २९६ 8 ऋअञमवदितस्य & <= २६ ब्रह्मसाम ७1९ १ सवाहिताम्रीनां ४९७ ३८ | गानं- संषत्सुरस्य dag 93 सश्वितगानकद्यबं ४६ १९ [ oy | सरथन्तसणानं wo fe | स्थन्तसानपरकारः ५० १२ | डषदूानप्रकारः ५० १३ । ARIA AUTRE: Yo १४ ५१ १५ परजापतिष्दयगान Ye rg गाने वाग्विसजनं ५४ 8 रकारनिधनं ५४ ३ पन्नीनिधन ५४ 8 उक्तविधिमेध्य कायः ४४ ५ | सामगान, खाहवनीय- प्रापो ५५ & वाघोहरणसामगानं ५५ ऽ सामगान; मध्यन्दिने | घमं ४५ to वामदं गानं ४९ १२ प्येवान्तगानं ५९ १४ ABA ATA ५८ १€ पवद्भागवभानं WE २० उद्ागे वभानं ५९ २९ दो प्रामगानं WE २२ WFAA qo 3g शुक्र चन््रगानं qo २8४ तन्धगानं de २५ qe रोचनं ge २९ धेनुगानं १ २७ पयेागानं ६९ ३० सिन्धुसामगान dx २१ वसिषशफगान ६२२२ AAT IATA ६२ 83 अद्ाराक्योात्रते, सखिना- wa च ६९ २8 सराजमरोहिगके &२ ६ च्याङ्किरसगानं ६२ id ऋमित्रतगानकालः ईइ ३८ चछममीणामयोव्र ते €2 Re afaarcfunte ९६२ 8० चटद्धिगानं €8 Bt Qua: गानं ६४ 8२ Sey ६9 ४३ चेककुभगानं és 8४ वाणशगानं ६५ ४५ खाजिगगानं dy 8३ व्याडायवगामं ६५ 89 चवानिधबगानं dy gt उदंश्नीयगान dy ge विशखरूपगानं To, १५। WwW ४.६ गाबचगानं, पक्का ७ < @9 १० mraantafafa: { of पगायकारमानं faraeuara fafa: oc १३ च्याति्भानं oc, 231 ८८, १५ मानानां विष्रषनियमः So ty Go १९ हादति मद्धन्वरेण १०६ २६ उद्रानं ध्यानसिड्धयं १ॐ८ ३ SE ९२ गानानां निषधः framafazrr १८४ २8 प्ायगानं, प्रथम, वाडग्िसान्नः २०२ १२ --दितीय-- २०३ ९३ --ठतौय- २०३२ {४ Tawney, २४२ २८ SRSA २५० ९० गानं होमागन्तर २४९ OY ufcarenta २४९ १ मतम, wees, धानघ्चप्यमतं २४७ २ परेषां केवाख्वित्‌ २५८ ३ masts ५२८ १८-१८ Sanat Seg: २४८ ४ एख्थिमानं Sata: २५८ $ RAIA मध्ये २५९ ॐ खमिमन्थनात्पूवे २६५ ११ मग्ने गानविधिः ३९६ २ J wa उदिते बानं ३२९. ₹। Yes, २६ प्रज्वलितो आनं द-९ g wut निर्धःयमाने २३६ भर रथाद्रते ४१२ १५ स्थागमने ४१३ १९ यथात ४१४७ ts जानविकन््यः 8१४ र्ट सवमानलधत्व॑ ४७€ २० माने दिङ्कारः ५२१) ३ मोतममतं war 8 धानन्नप्यश्ाण्डिल्य ४२१५, ६ TARTS ५२८ २० ्ाङतगान YE २१.२४ व्या्िंकानुगानं ३१ 9-< गानावपन ५२० धानन्नप्यमतं ५३९ रे उदस्तगानं ५४७० yd चैककुभगानविधिः ६ 88 मनग्लगानं विधा yee ty बसतिग्रघसिद्धनगानं zoe १६ TMATIPA—RRY, १ २। VOB, Xo श्राद्धिल्यमतं ५७४ २२ कामकायनमतं ५७५ २२ ° चानञ्भप्यमबं ५७५ FR [ ७9 onan of mesa गानं-- = wo १८ | रक्षं ७७२, 221 Of4, ४ ाचायाशां मतं ५२९ १६ संख्या ६१२ १ॐ गाह प्च-उपस्ानं १२६, २३। | ओासव-यागः दैरे< शरे १८७ र | गोसोवितः- ७९३ द चानञ्चप्यमतं ९६२ २० | यषह-चमसादिभच्तणं २४९ € शाण््िल्यमतं रदैर ०८१ | मन्न्रेण भच्तगं २०५ २९१ हमः ९४€ र" छोमाथेर्तीच्ता 8०8 te मोतिविधानं- ५२८ ११५ तस्य कालनिखमः ४०४ १७ ` धार्न्नप्यमतं ५२८ १६ सवंशानलघुत्वं ४७९ २० विकारः ४५५ १ | याम-गमनाभावः soe १२ गुणविधानं षोडशिनः हशर १ अन्तरगमनाभावः रेट २४ ग्हपति- क्रिया ५८२ १८ | यामदान- ६९२ २९ श्ाण्डिल्यमतं WER te | रावनः याजनं go १ BUSTA २२१ ! मुखनिगेयः go 8 वासपरिधानं २९२ {४ सखापनं €९ ३ उपासनं २९४ २० . ऋअभिग्टष्यजपः eg 9 UAHA २९8 २९ तच धानन्नप्यः €१ ५ कल्पः ४४. १९ | चम्मः-- स्मयो, यजुमयः, ` wee किया efi < साममयश्च २६ २ॐ गे-खायषोः अतिष्टारःश१९ 9 रोचने गानं Go २६ द्िणा ` ५४८ ts च्चारणं ६२ ३३ धानञ्चुप्यमत ५४८ {१६ प्रकारकथन ६२३ ३ॐ श्ण्डिल्यमतं ५४९ २० घम्मभेच्तणमकः १५६ Lo गोामिश्रणं ६५२ १७ waa Bre रे mat मिश्चमं २१५. ४ SANT जपः ३८८ ३ [ ex ] व्याख्राविनेि जपः ३८९ ४ | चमस-- नानात्वं Lag kz Beal यजमानवाचनं२९० Y aeca १९८ ९ घमोाडतप्र षभक्तं Roo ध धारस्य इडायां १३९ २ पात्रसे चनान्‌गमनं ACY १२ भक्तणविधिः १३९ ३ छत-उद्ासनं ९१० ३ SRA प्रथम भच्षेत्‌ ११९ 8 प्राश्न ६३०१ {WS प्रकारः १8९० भ धानन्नप्यमतं don € प्राशाद्यभिमर्धषय १४७० ६ Nitsa च्िमतं ६०९ Yo TTT AAS १४० ॐ ` शा णिल्यमतं ६०२९ ११ क्रमनिखयः ९४१ ८ चत्ष्क--विशषः ४५५ श चमसाश्यायनमन्लः १४१ < दा पर्याये Bio २ चमसाप्यायनक्रमः ९४३ १ॐ चतुखोम--त्तामाः 8६०१ | सवाप्यायन १४१ १० St पयाया ४९० १. दिर्व॑श्वनं ठतीयसवने 1४१११ मध्यमायांडे ४६ ३ शाखिल्यमतं १४२ {२ afsta Bie 9 च्धाहरगपतिमन्धल १७८ ५ श्ाखल्यमतं ed: ५ हरितढगच्छादनं १६० १६ श्रानञ्चप्यमतं १६१ ई aqua अभिमुखे १९१ २० मध्यमे feat ४९१ 8 WIAA Vey १६-२० eeu चत्वारः ४६२ टः watered 09,0018 ०३.१९ € चतुःषटकादि ४६२ SHIA Goo {२ wa cau: ०६२ १०. awe Bry, २४।६२३, श Za BER १२ खधविरगेातममतं ४१५ २५ afaat ery ८ aa fawn: Erg चतुराचादि-दच्तिणा ७8५ ॐ | ` शअमिंगमनं रदे २ चद प्रमायमासः ६४ १३ प्रमाख ९०९ १५ / | ७< ] सोमचमसदच्िण{ 8१५ २२ मध्वादिदामय्हणं 9९५ २३ चक्र-- मोचनं ७१३ १९ संमाव्ननं १६४ € वाड्स्थापनं १३२ १३ चनद्र--प्रमारमासः ६४ १३ चतुव्का--विशषः ४५५ ३ वर-धारणाच्िविमशंनेश ८० सोम्यचरोरवेक्तणं १७९ श सेम्बचरोराहस्यं १८१ {४ चमे- बन्धनं ९६५ ११ चमररथाङ १६३ २ चमरवस्त् मन्तः १९६८ २४ चमयि xqau: २६६ १३ दतोयेषुवेघः दषं १४ चतुधवुच्तेपः २९६ १५ चमंताडनं र्द १५ खेतमग्डलचम्म्तेपनं २८४ ॐ _ चम्मच्तेपणकालः २८४ च्रातु-प्राश्य- गमनं २३१ ११ उपवेशनं २३१ १२ पानं २८२ ER चातुम्मस्य--विधानं २५६ . १५ TIGHTS क्रिया ४३९ ॐ चातुमास्यकालः ५९८ ge त्वाले- उदपााषेखनं १०९ ४ उद्पाचनियमनं ११ॐ ॐ AMAA: १२३ ११ चात्वालेम्टनरिवेपनं २९१ १९ चात्वाले AMT ४०० १४ दभ्र उपवेशनं १०8४ १८ SHIT! TTAB १०५ २० WRT: प्र्यङ्मुखः१०8 १९ उदपाषावेच्णं oe B seus faga: ११७ ॐ माजेनमन्तः १२९३ {१ म्टचिव पनं SEL १९ चाद्धमसी- गतिः ६९० € चिता--चयनं ५९२९ VY चितेटकामुगमनं-- ३९३ ५ च्यवन--प्रस्तावाम्तः B93 € कन्दः- सम्पत्तिः ४२९९ 8 ZB QoR १८ छन्दा मेभ्यः दच्िणा ६४९ २ KGL: Ese 8 व्यायद्न्द्‌ः २४९ 8 नु टुपद्छन्दसाभच्छ २०७ २० जगतौ--संश्चा use € तत्न ब्राह्मनं ४३८ १० TAA ५३८ ११ अानञ्नप्यमतं ४३८ १२ अगतीकरयं ७२० १६ Wana ७२० १७ लपः- दुन्दु भ्यादीचठमानार्ना२८२ € UA: BTR १० सेदुम्बरीमवधाय ६< ५ तां परिग्रहम . 5१ १९-१२ धानन्मपमत ॐ२ १३ जतसमश्राखडि्ययोाः ७१ १४ तां SIRI SX ९५ श्राखिल्यमतं ex १९ चामञ्नप्यमतं ७२ ९६७ गेववममवं ७२ १८ यावानमभिग्दष्य €१ 8.४ ऋचा जपः खद, १८। ७२, ॐ बहिष्यवमानजपः «ट १६ न्यते कम्मणि €२ ॐ सोमधारासम्ततेः €७ २९ aa faa: €9 R23 हेतुपादाम € २४ सव्वेङते १०३ ११५ उद्रातुजेपमन्छः १०८ र SIAL: १११ १९ इ्तकादौच्चमानस्य १११ १४ आदित्यपर्तमानस्य ttt १९६ खादित WET ११२ Ys sens: वदिष्यवमाने¶१८ € डंच्तमानस्यजपमन्ः १९६० © सव्वेदच्तिणाजपमनग्लः९५० १२ खजातिरिक्षमियन- प्रतिम जपमग्लः१५९ १८ स्थश्िस््ालभ्य १६२ १ CUTAN १९५ ९९ एषपाखदाने ९६९ १७ विकल्पः १६ॐ 2G खदान्ताखदाने १६७ १६ पिटभरु क्तमिति मत्वा १८७ € यच्चापवोतिनः २१४ ! शालाद्मख्पविश्य २५ xX सअरयीत्रायजपः २३१९ ०८ A शसुपत्‌पत्ता २३१ fe मन्लविक्षल्यः २४४ १२ विवयमस्पशंजपः २७९ ७ ष्यासन्दौस्पश्जपः २७२ ७८ ष्यासन्द्यारोषयजपः 198 १३ QA ATT: २४० २० xfeqaret acd & उपवे प्रनयजुजेषः ३९१ € ९०९ १२ ९०९ १९ प्रसपं जपः श्राए्डिल्यमतं [ ८९ | स्थकेग ४१३ SILENT, 81४. १९ जय- कालः ६२१ ९१५ जागतादि-गोतिः ५४१ te चानञन्चप्यमतं ४७१ ११ नाति-संहारः४४६, २५।६५२, १४ श्ाण्डिस्यायनमतं ४५३ ty ए्ण्डिल्यमत Bus ११ गोतममतं SYS १२ घानञ्जप्यमत ४४८ ३ UL Tay: ४४८ १४ प्रथमायाः चिवचनं४५८ १५ धानद्चप्यमतं ४५४८ १६ प्राण्डिल्यायनमतं ४५८ १७ जातिकल्ः €< € जामि--कल्यः €८० १५ SURI gis < शभावः ४६&< € जुडप्रचतेपः ५९४ RR ज्या निवचनं yoo ट च्यातिः-- ख्यानं ९१९ १९ धानञ्जप्यमतं ६१९९ १२ प्राण्डिल्यायनमतं eft १३ गोतममतं ९११ १४ ज्यातिषां गतिः २१८ ¦ १४ | ज्यातिष्टोम-्रल्पन २९९ ज्यातिद्धामसंस्था ५४८ १३ व्यातिरटामदच्िका ५४८ safes ta: ६४२ ४ व्यातिष्टामे शाणिल्यः७५२९ & घानञ्चप्यमत ५२९ र safestafe ost 8 तन्ल-भेदकस्यं ४९ ११ पा शोस्तन्ब gfe १२ तम्बबडत्व ४७० १३ प्रोविरस्िमतं yor !४ ष्याचाय्येमतं ॐ ty राणाययीयपुचमतं Boe १६ व या्रषद्यमतं ४७१ १७ लामकायनमतं 89१ श्ट TRA: acc ४ ताणमिन्युपचारः-- ५९८ १७ तानुनपावी- चः ४४ १द्‌ तापशित-दीच्ता ७89 ९, तिथ्यादि-निरूपय fz € तीत्रसुत्‌- यागः ६०६ ॐ शशाण्डिद्यमतं qog ट धानन्नप्यमतं Geo € टच-खक्तविधिः ४१ १ zu: प्रतिलामः ४३१. २ be a मध्यमायां BTAT ४२९१ wun क्रिवा 9३३ ` Saree 279 SARLU १७ wacufafy: ४२४ सवसारो ४३२ सामर्चः ४३१५ कड-निरसनपवेशमे १ ४ zatacaa १०४ निरसनाभिभासनें २१५ watfaeq:— ६२० sataae— doz as fasta: ६७९ ल्ञेरेग--यागः 295 गात्ममतः 299 जिक-पञ्चिनी १७५ तस्य दचिणा ५७६ विकंकभेदः ५७५ जिवत्व-विकल्यनं ५: चिवषे-- ५९२ क्िटडत--यागः ४५८६ तख xfer ४५८७ चद्दादिवगः <४२ चिप संचचा ५६७ तजर जाद्यं ५३७ ह | १ ° mm J CO AU मातममतं yz ॐ चानञ्चप्यमतं ५३७ ट निसाभाक्िः- yok Yo जिद्टभः-खत्यासः e283 < केककुभ--जानविधिः <४ ४४ afaq—efu: ४८५ २९ द्चिण-- खसु वुपखखापन २६७ १ दच्िय खवनं- तीथन १५७ १२ दच्तिणा-प्रकस्य ५४८४ २९ SATE धानन्नप्य- मतं १६० २० तच्नापस्कविधानं ९६१ २१ दच्छिधुरियुक्तं १६१ रर पाख वत्तिनि वया १६१ २३ तथ शाण्डिर्टमतं 1६१ २8 खपरविघधानं १६२ २५ दच्िशाविभागः ६९२ te विभागे fame: ६१२ १ सेभचमसदच्तिणा ४१४ शरे SIME Weta {To ९ व्यातिषामदल्तिलाभ४<= ९२७ टस्िर्रविकल्पः {१९ २५ दच्छिशापरिमाण ६१८ २ ` न्दे area ९४९ र दच्िगाविवस्डं ६७६ ! [ ca | तच विकल्पनं €99 २. दक्िशादान ६६: १९ as विकल्पः ६६८ १३ दच्छिंशाविशषः ६०१ ५ efearat धानङ्मप्यःद९४ ६ प्रा्डिल्यमतं ey 9 efaatfame: ६४० ३ दच्छिशाविभागः ६४: १ दचिणाविकल्यः 3b २० गोदच्िणा WH ४५७ २२ सवंदच्तिणाजपमग्बः१५० १२ दिशाय १५८ ९8 दच्छिशा प्रतिगर UAHA: १६९ २० Tawa १६९ ३१ तस्य मतविक्रल्यः १७० २२ चिकमविनीद च्छिणा ५०९ २६ च्वडितयागददिणा ५८ द उद्रातुदच्तिणा ६१३ २१ सनं दचिणा 39 १३-४ पशुकामस्य ६४९ २५ चखभिजितादोादचिवा५५१ १८ अदिनीनां ९५० ५ Greate ४४ १० गण्रसेमे १४९) RE | ६४५,१९ Lac at ६०९ € इतरदच्तिणा ६९६ ९६ प्रथमर्टिदस्तिणा ३५५ 8 उन्चरुष्टिदक्तिणा ३५५ १९ उत्तरस्य ५६५ र जितयागस्य दच्तिला५८ॐ ३ दतीधिनोनां दिखा 4५० ई नववगदशिशा ५७३ १६ पाकयेश्त्‌ ३२९ ४ यथेच्छ दच्तिणा ३२० 9 सखदक्तिणा ५५८ २९ र्‌ सवखारदच्तिणाः ५९८ ४२ सवेखद.च्तणा ५५८ ३७ भ्राख्डिल्यमतं ५४८ 26 afacracfaar ६२९ ४ दर्डासादनं-- ३४८ ORR द्धि-गषसासापनं २९१० 9 दथिशेवप्रा्न २१२ १० दधिमच्तभक्तषण ९९१ १३ दथि्मच्तगमन्लः {१५९ १० दधिभक्तादि कम्र वाभावः १९५ १४ दधिभच्तान्तानि १९५ १५ दन्त--घावनं ६२७ १९ दभ--जषसादिपषरक्षेपः २१३ 1४ [ 8 दशराश्र- खावत्तनं ३१८ १४ ` दशपेयः-- ९२३ 1 द्‌ ग्रसाजिबेरामे- संहारः, ane iT ४५१ te aren ४५० € दशापविच्र-ग्रडण <८ २१ तत्‌ प्राशनं ८€ २३ दश्रिनिन्तामे-खनुसंहार- पकारः guy १ दान-- एषा खदान १३६,१७। १६७.१६८ खदान्ताखरानं १६७ १९ दतीयभागदानं &२२ १< दीखा- ६८७ ¢ Sarg त्रतानि २२० xe दीच्चाख्ठडपसत्ुच २२० २७ यावत्स॒च्रसमाप्षिः २९० ८ दीत्ताकालेनियमकरं ९१७ € पुवंकमेनिटकत्तिः २१७ fo भेगजनसंबेश्रने २९७ ११ रोच्मोयायाः कमं ३८० ३ मेखलादिकम ३८१ 9 तदुत्तरं कमे ३८१ ५ fara तिथिः ५४४ 8 Seat नच्चव ५४१५ ५ 1 यथाजाति eta ५५९ १७ धानन्नप्यमतं yyd १८ शाण्डिल्यमतं ५५९ १६ ओेतममतं ५५६ २० दोच्ताकालः Sty ९७ दौ च्तोपसदः gcc ५ द च्ासंस्धा doe ई गोतममतं Gof 9 धानञ्नप्यमतं १०९ भ दीक्ता्यनादेष्े ५४५ ६ निषधः मुमूषुयां xd ट (arg त्तानि २२० ९६ उपसत्ुत्रतानि २९० २७ SATUS ३२० १९ । ory, te ्ङदश्दोच्ता geo १. केशवपनीयदोच्ता ze ई चयादशदो च्चा ३२४ १८ तापश्ितदीच्वा 8७ १ पशदश्दीच्ता ७२६ १. श्या चाय्येमतं ३६; {१ दुन्द्भि-खाहइनन ९९९ २ भूमिदुन्दुभिसमीपे आमन REO १८ | भूमिदुन्दुभिखोनं २१८ र [ ८५ । तस्य चमनिरूपशं रदैट८ २ | गपसा-निपरणं २१२ ११ तस्य बाद्नादि 2€t ३ |. दितैःयस्य निपर्णं २१३ १९ तस्योपस्थानं ade 8 स्थापनं २१० 9 दुन्दु भिबन्धनं ऋाेषु२०ॐ १९ WaT: २१५२ १४ दुन्दु भिवादन रे ce 22 ोगकलश-- निरूपणं <२ ९० दूरगमन--निषेधः ६६१ © प्राहं स्ट र्‌० Samay ६०० ३। अच्तस्यं पुनः र्८ ६२ देवव्रताचर्णं ई १७ माव्ननं ` ९५ ९७ देवतास GT: ५.५ ई धानञ्चप्यमत ef १८ टेवताविपरिश्ारः ५०६ vt छाण्डिल्यमतं <९¶ ९६ Sanaa = १४ अपरषटिदये १८८ १९ दवयजनस्य-लच्तणं १६ २४ धानाखयापनं = AST १० लच्चगान्तरं १६ १५ मणकलश्ाधयुदनं ९२ ६ go १८ | इन्दानां-राट्‌यन्नः ६२२ ! खपरलच्तणं १७ ९६ | दारबाङ-ग्ाधनप्वेघन १२० € इतरलच्तणं go es | दिका--विद्ावाः ४५१५ 8 अभिचरयीये बिश्ेषः१८ १९ स्ताम विष्रवविधिः ५९ ५ स्थानं ५४९, At ५७०, B-9 खन्धचापि तथा ४१६ og देवयजन खण्डिलं yoo ५ | दःदशाच्तराभिराभः- yer = द्‌ ए-- नियमः ७२8४ et शाण्डिल्यमतं - २९ € START ८५ १३ तचोदाष्स्यं ५२२ (० तच fanufafa: se २४-२५ साचाय्यमतं ५३३ tt तत्र इ्तरविश्रेः ८ २६ धानन्नप्यमतं ५२३ ९९ देहदान ७५७ © गेलममतं yee १३ “> o दयुतप्रढत्त-हामः ३४९ kk | || CURT AT ५३२ [ a हदिपदादि-करणं 8२२ २० प्रारिटिल्यमतं ४२२९ २१ A e खत्विसरगातममत २२२२ धानञ्नप्यमतं ४२९ २९ दिपदाकारः ४५१९ २० इष्य-- कल्यः €३, € । < 9, ११ = A ~ TA TIT AMMTH EB {१२ काम्यविधौनां fama: es € दय्हेनापवगः- egy < घ्म निरत्तिः १८३ २१ खमिष्धोम १८३ २२ गवामयनादन्य्र २२९ {७ सव्वंस्मिन्‌ विखजिति २४० २ STAT २४१ २९ धमविधमणो ५१३ ९६ धान्य--पाचाभिकषयं ५६१ ॐ शापन १८८ १० खपरएखिदिये शर्ट १९१ धिष्येयापस्थानं-- १५४. ७।६२५, < वपानन्तरं १२३ Lo हतुः १९५ ९६ मेत्रावस्ग्स्य १९५ 1१७ weary शिप्रभ्टतोनां १२५ ६८ यनमानोपानं १३२ १६ ] पलो शालायाः १६९ १८ इलस्याः १९९ १९ धानन्नप्यमत १६३ १ शाणिव्यमत १३४ प्रवश्नापवेश्रने १६४ ३ उत्तरस्याः सवनयाः१५४ 1! धानन्नप्यमतं १५४ र श्रा णिल्यमत १५४ ३ धुरि-गातममतं ५२९ १ धानञ्मप्यशाण्डिल्य ४३€ २ ` निधनानि ५४१५ . 9 धेनु- गानं dt २९ दुग्ध्वा पयागानं ६१ ६० पाद्‌च्यासः ६१ २६ संवासः वास्वन्तीय २६५ ! वन्॒मिश्रणस्यापन २६५ र ध्यानं महावथाहतिध्यानं अर ॐ ॥ ~| € ऋचः, स्थन्तर {७२ प्राण्डिल्यमतं १७६३ धानञ्मप्यमत १७२ १० सम्मिलनकर्थं {७ {१ उद्रोथाच्चरध्यानं १७४ १२ व्यानविधिः 198 १२ IC. १७ ए सिदिप्राचनं १७८ ३ रे वतानाम-प्रयोच्च yee प्र्च्वदे वतानाम foe फलकयन 998 नख- च्छेदनं ६९७ वादस्य -भक्किः 903 गोतममतं ७०३ माच्तज- मासः २१९ सवत्छरः २२० नानद-प्रस्तावः Bo? नाभि- प्रयागः Gok area विशषः ७०९ नाम--य्रदण १८५ AUS १८८५ खजातपुचरं विधिः १८६ सामान्धता fafy: १८६ WLU दरू निर्दिंद्नामविशषवः ६०० नासाश्स-सन्ना १४२ waaartz १४२ प॒ वंनारा शंसभच्तणारि क न Baca णंसमभच्वशादि १ॐ० TT BAAD: १९७१ ४४० उद्धारः [ =e ] १ VGH {७० १-२। ६०९ ९४ x धानन्नप्यमत {७१ ३ १२ नामेध--नित्तिः ७९७ १२ २० कास्य ७29 १९ १९ सताचीयः १४८ १५ ० केषाञ्विग्भतं श्ट - १४ 8 शा ण्डिल्यमतं Re ty , | धानञ्नष्यमतं २८ १६ १० गेएवममतं Re १७ ७ | निधनं-पुरीषेषु ५१८ 9 = तुख्यप्रस्नावः ४२० {७ ९ धानन्नप्यशाण्डिल्ये ४२९ ट 2 पदादिनिधन ५४१ € 8 निधनानि वेरूपे ५०९ १५ ५ सामसास्नः ५२७ १९ ॐ खरनिधनं ५२० १९. ४ पलः निधन ५४ 8 १३ डाहचरीयनिधनं ५५ <€ ६४ खनिधनं #3 ३६ वभ्टयसामनिधनं tex ३ t च्ातमितः २६. १४ पत्ध्लनिधनं २६२ २२ ९ वन्यानि निधनानि yey = 2 wane निधनं ५९९ ५ १४ इइकारनिधनं ५२९ € शर्‌ श्काच्यरनिघनं det {8 उदातच्तादिनिवमः yee ॐ निधनानि ३९३ ९ च्न्तमियमः ६९४ १२ raed &<8 ॐ व्याद्‌ाबन्तेच ३१९ र Gifwetand ges ट faqaaca Dayar araqaat ६९४ € ११७ € धाबज्प्यमतं ९९५ १० पुर षपयोगनियमः ६९५ ९२ चच्छरनिधमानि ५११९ < विधानं ocr ११ धुरो निधनानि ५९१ ° | निषेधः--अखभिवादने २१८ १५ जिनानां न्धायः ५४ र अूजालापनिषेधः २१८ १६ निधनानगतिः Yoo १५ चअन्दासू पत्तापनिषेधः२१९ 29 faunafa खराणिश६ट ॐ प्रतीच्यानिष्क मकं २१९ १८ नियमः दन्तप्रकाशममिषेधः २१९ २१ काखनियमः aw ५७२ ! व्यङधत्राश्नननिषेधः २१९ RR यच्चायच्ननियमः ४8४ {६ व्वादिव्येोपस्धाने ०४ = चा्चशयाननियमः ५५२ ऽ मजने अन्धावजाकन- यारानियमः ५९७ ३९ निषधः ९६० ९२ ऊपवे एनिनयमः १०४ ९८ बभाष ६९१, 91 २२०, © न्ननियमाः ४४७५ २० २१९ २० उदपाचनियमः ११७ ॐ मोतिसङ्कर्निषेधः ४७३ १€ नासमिवमः doc € सामनिषेधः ६९२ 98 मृजमुरोषग्यागस्य २१९९ १९ | निन्क--निवेचनं ५८१! १७ प्रवदाहनियमः २२ ५ | नेकिनी-दव्याभावात्‌ ४४२ < war feara: २९९ | ब्धायः--खनादिष्टः ९४२ {१ wafhta: खभिरूबचये wiewar ४५२ १२ । २३९ € upd ४४२ १९१ [ we | अनादेश ४७९ oy | पर्या गमनं-- २७० {१ न्यग्यद्चमक्षा goo ec | प्या-कस्खं Bre २४ प्रतिषारः 8८६ Fyre go विग्युतयः ४९३ ४२५ ६ पद--्ताभकरयं WR BR fewfawcr at ४९५ अ zaaite: ५०६ २४ षच्च- विग्र मन्तः २२७ et स्ताभप्रतिद्ारः ५९१२ ११ पश्चयाः--असश्चारः ७७० स्ताभे निधनानि ५१० ९ ST: ` O90 संज्ञा ४८९ € afe—aear ४४० कौलमिरूपगं 9६१ २ Acs ७२० १8 प्रतिहारः पञ्चसान्नां Bes 18 पधोक्तिः- Yoh २० चखन्तचतुरच्वसयाः ४९४ २ पतन्तकः- अश्वमेधः got ई डकासखन्तस्तताभस्य BIB र पलनी-अत्तथयता ९८१ 9 अन्तप्रतदहारः ४८५ ५ उदराषवेच्तणं १८९ १५ व्यन्त चतुरभ्यासः ५१४ re GUAT २९२ १२ खन्तप्रतीतिः ges २९ निधनं ४५४ ॐ | पदस--घातुः ४ शह Lo पतरीग्ला--पागविश्व- पयो-गानं ९१ ge ~ जितः ४९ श्र निधंनगानं 4४ द SUNT १२९ ॐ गेएतममतं ४०२ ty wat धागञ्मप्यः ५९ १२ | पराधोमु--रथन्तरं ५७२ १२ शाणछिल्यमत ५९ २४ | परिचरा-~--संन्ला ४९१ ३ faq १२९ १८ | षरिभाषा-अष्ीना दर , प्रवेशनः ५९ ४७ | परिटत्ति-संन्चा 4७१ ३ धागन्नप्यमवं . ४¶ १३ वअमिमचनं अ भ ष्द्दिल्यमतं ४ {४ | बम क--मानं द्‌ ९३ [ संहारः ६४३ २२ खकपय्ययसंह्ारः ४४६ २३ िपय्यायाहरणं ४४६ २९ पूवं पय्थायाषहस्णं 8४८ २७ शाद्यन्तङ्रिया ५०८ १८ समभावः ` eyo र संहरण By चयादग्रपय्यायाां प्रथमायाः चिव॑चनं ४५८ १५ चानञ्चप्यमतं ays १६ प्राद्डिल्यायनमत ४५९ १७ मोतममतं ४५९ ic प्थायक्लतिः ४४२ १२ विनियोगः . ६४३ प्याय विकावेा ५१ < दिय सवनं १५१ te पन्धासे-केषाचिग्भतं २४२ २० पवे- निर्देशः ef. ३ पवमाने- संवेशः ४५९० ५ शाण्डिल्यमतं wt ई चानन्नप्यमतं ५९१ ७ शाण्िल्यायममतं ५९१ =< पविज्र--वितानं ed पश पुरोडाद्रक्िया . Bk, f खन्न ट्ठ ] परश-यागः ७७. € qiraz ६२४ २ तस्य दच्तिका द३४ 9 पशुकषामे- खे 1त्पत्तिकसरस्याक्नत- लच्तणानि ४२४ (< तस्य दच्िणा ६४१ २५ परुबन्ध- यागः ॐ<३ fe सान ६६४ १८ पशमद्‌ --यागा तिदेशः ९६१ < पश्रुवपा-दामः gto xo २०७१ {७ पाकयश्च-सनच्रा RRS OR पाणि--सखापन SUF १९१, २९ । पाची-दान ५६४ २७ पाराच्छरः- ५०० र्‌ STAT: ५०१ {४ व्यप्र प्रतिष्ठापने २९० ७ पादिनोगां-दच्िबा ६५० ॐ बषां विशेषः ५० < पादिन्धः- ९२९ १२ पारिञ्ञव- अवं ६६८ {१ पायु ग्स- ६९६ १४ पावमानी-डश्यभावः ४७२३ {४ पांश--निवपनं Cys णश्‌ मध्यात्‌ UTA सेवन पांशप्ररेषः पाश्रूत्रयनं पांुपरिवेषटनं fuzau—tfata: स्थान पुङ्वेनाजेनं- पुरीष- निधनं प्रयागनियमः quits --खानल्िकां पुरोडा्र-तृष्योम्भावः च्वाहरस्यजपः भ्रानञ्ुप्यमतं गोतममतं शाण्डिल्यमत प्खाधानं पुखोडाशविधिः तेधां हामाः विशेषः पु खल्याः- क्रिया वाक Yael — Kaa yates faeta:— पूवा faa: पुवं- वारवन्तीयं ३९० ५ ६५९ 8 SUS १२ oye ६ ६ OBR १० ४२ १९१ ७६५ ४ ४१९ ॐ ६९५ | ५९८ ९४ २३०२ ९०२ र्‌ २०९ ३ od ४ २७३ ५४ ९७९८ 8 ese ६८९ | ६८२ 9 २८४ € रन्ध्रं १० RR र्र्‌ २६१ २१ ९४५ १९ 2४९ re तस्य कालेयं ६8७ पृबपच्त दत्ता ३० पुष्कर-मालादान ६२५ एथुवु्नायुपः-- oie USY— VRE: १७ चतुस्त्रिणानि ६१७ Wanna E29 ए्यपद्चाहः Soy एषटविकल्पः ६५ . संख्ाकथनं RET पेढयन्निकं- उपवेशनं ३६५ १९. २२ पातुबासः-- ६९६ पोग्डसीके-दच्िणा ६४५ IRAs साभ: ४९० तरोंमास-कियाञ६० १। ७६२ ६ गेतममतं ७३९ शाख्डिल्यमत ७६२ USAT प्रसवः OTe पेव्कल-- aCe EER प्रगाय-सख्या ord नानाप्रगाथः ॐ १६ VI BAT CLO प्रगाथक्षारगानं ($s ae: arg प्रनदितापश्यान- १२४ [ ee ] प्रणवस्य-चिरह्ानं २९९ २८ यथाजातिग्डगद्य १४८ ty प्रजापतेः--खयनं eye १३ Sarg: eqs te TRIE: ७९४ 8 छ प्राद्धद्रद्यस्य १४८ ! ‡ शोचिढ स्िमतदूषयं9२५ १४ लातिरिक्तमिधुमस्य १५८१७ विधानं ७२8४ ११ तच जपमग्लः १५९ १८ प्रभवः Qe १३ चम ए्यरथाङ्गस्य 1६२ २ हदयगानं ५१ १९ सख्खिमयरथ्यस्य १९३ ३ गोतममतं yt १७ STELLA {६२ 9 चानन्चप्यमतं yt श्ट हिर्णपस्थस्य {६२९ ५ शा खडिल्यमतं ४५२ १९ रथन सह र्स्य ६६७ ee तस्य मतविश्षः ५२ २० वासप्तिग्रहमग्बः १६८ २३ वस्य मतसामान्यं ५२ २१ तिवमासस्य १९९ २८ प्रतिनिधिः- त्रीहियवस्य १२८ २७ वयोदुम्बरस्य ९७१५ ३ प्राजापद्येग 1६९ २८ ware ९७१ ३ afgarufaay aera २८४ द ानन्नप्यमतं १६९ ३० BITTY २०१ ६ Tara मवं १९६८ ११ नियमिवक्ख भावे अश्- तस्य मतविकल्यः {ॐ ३९ प्रतिनिधिः २०१ ॐ हिर्ण्परादिप्रतियहः 8{8 २१ च््ाभावेप्रतिनििः२०१ र | प्रतिनबनं-पशिमेन १५९ € उदुम्बरवासप्रतिनिधिः yur ३ | प्रतिलाम-करयं २१५ ५४ RIANA ६४ ८ | ufiwic—arqa 639 द्‌ प्रणण्िल्यायनमकं २8०८ € असुरपरिमाङं ges ft Ct ei a Cy ५ GI AT xe ६ Ufang:— GBR: 8८१, @t ४८८) द GIT: wqeufagic: सुन््निनः साचप्रतिशारः घतिदहारलच्छय सताभेनप्रतिद्ारः sarenfawre: रकाद MIDE: wafagre: तो यपस्चमस्य € ~ । अतथ्य दिप्रतिष्टारः BSR fewacacecs, Yl 8८8, ! दशाच्वरः ४८३, €| ४९२१८ देकाच्तरप्रतिशारः ste चयस्तरपरतिदह्ारः set दण्मर्प्तिषारः मध्यमवश्चनः खवप्रदप्रतिषारः सप्राछ्स्प्रतदहारः चीनि qed By TTR धघानघ्नप्यमतं Bua पदे awe Gate AE 3 gag ४८द्‌. SER ४९१ eoy Sosy Yoo S39 १९ 8 अंतुरच्वरस्य BOT, २७ | eed १२ QAI 9८० 9 SHUG ४८७ १४ रतो गाच्तरस्य ४८८ TMC ४८८ १६ बड्च्छरस्य gcc 2 Tei भे T gre 2 पदान्तस्य | ४९०, १३ | Bur, & हिचतुर्च्तसस्य ४९८० १४ सप्ाच्छर्स्य Bee १ wat ४<१ ® द गशाच्वस्स्य ७९९ = चतुर्च्तग्स्य ४९२ & षोडशाच्तस्स्य ४७९२ ॐ शन्यासस्य ४९२, € | ४८९, 8। ४८्र, ३ नामे fae: ४८२ 9 PITT: ४१२ १६ ढती यपदेन प्रतिहारः ४८२, ६ । ४८८, ey चप्रचर्पतिहारः ५१४ रर न्वाग्परतिहारः ४९६, 2, esd, ६ | 8९२, to} ४९५, ९ [ <8 J दिप्रकारः ४९५ अ तेन उदरा यकं १०० 8 मध्यमवचमस्य ५१९ १४ तद्‌ ग्रहं जाया १०० ५ विभाग्यप्रतिहारः ५१४ २६ तस्य Te TANT १३१ २। सर्वप्रतिहारः ५१९ ३ तस्य हविद्धानगमनं १४६ ७ धानञ्नप्यमतं ५१६ iB EMT ४१९, ४। sey 8 | स््ाभप्रतिदहारः ५१३ १८ ४८६; ४। Taz g=e 9 | ufawa: क्रिया ७99, २५। Sik BORD ४८१ <= ४७, ३ दिङ्कासदः ४८१ € efaara सद १६ दिप्रतिहारः ४८९ १ उपवेश्रनं FE, १७। १०४, te प्रथमनवमयाः ४८९ र १६५, 9 चतुरच्रस्य gos २७ चमसमभच्चण १४०; अ । दिचतुस्च्तस्स्य ४८२ ५ १४१, = ढतौयपदेन ४८२ ई खपाननं २५२ रे दश्नाद्चरस्य ४८३ ॐ | परन्रावाकजम्भाः- ७०€ € सवंपदस्य ४८३ | प्र्च्च-विकारः ७:98 8 प्रतिहारविकल्यनं ४८४ १४ | प्रब्ममिमयन- ६७३ 8 मध्यमवचनस्य ४८६ ॐ | पन्यवरोाह-वजनं ४५१ & उपात्तमपदस्य ४८२ ११ | प्र्यवरोषहबादि- ६१४ २ Gag ४८२ १२ | Tea dee ३ यश्चसान्नां पदस्य ४९३ १४ | पल्त्यजनं-- ६२५ ११ पदान्तस्य `` ४८५ ५ | प्रदस्िगानुगमनं-- ४०९ च दिप्रतिहारः ४९४५ | प्रद शकल्यनं - ay ५ चतुरादः ४९५ < | प्रवग्ये-उपसदः Reo ८ पतिदता- MARTA ४२ ft प्रायनीये wet ४९ २० प्रबेशः-अनादेष्न ३६० € पटटि--दयकत्तव्यता १८१ १२९ प्रसपण--विधिः ६२४ ५ जपः ६०२ १२ शाणल्यमतं ६०३ १३ प्रसवः- ६८७ { च्धपरपच्ते & ८७, २। ऽध २,१० यजनीयेढ्हमि ॐ+३ < पत्ताव-- करणं ४१९ १२ TWA Yoo ९९१ चधर्चरकयनं Cy २ पादिकः gor ५ सभावः ४२० १३ खेमान्तः ४७१ | UA MTG] 8७६ ॐ WITS 893 १० न्तः STs ४३ € प्रजतातुः-शतिसपंणं ८५ ९४ उपवेशनं ८९, १६ । १०४, ९८ । १२५. 9 परस्तरदानम RTT १०८ f तेनं प्रस्तस्योजनं १०८ kz वमसमच्चयं १४०; ॐ | १४१, s १२ कुशा टनं १४८ श TATU: १५ १२ ध्यय यं १०० ९ यहयमुद्राधा १०० र कुश्रादिकरणं 189 ९ सशितुरोच्चणं १५१ {१ इविंडानगमनं १५५ € प्रस्तुतिः ५०७ ९३ Wis . ५९१० ३ गेयं साम ` २३७ € तस्य कम २४० ९७ HAS कमं, MWe. £ feag fren: gf र अन्भरासद्धरः ४9 ३ TCO तस्य ४७ ४ feefaana गमनं 8 ५ पदान्ते ५०० १२ प्रसथाभीय- चन्‌ मगल ३५४५१ पागाकारात्‌--श्लाभः ४९० १९ प्रागोवायाः-स्नाभः ४९० € प्राय--भद्तभच्य ५९० र , स॒खभावानामभिमशेनं१९ १२२ प्रातःसवन-साहखातं ३१४ श अवश्चगविधिः २०० र सवः १०७ रेख { ९९ | प्रकाराग्तरेन १०७ २९ भातरन्‌ वाकः-- ८१, १। ८९, & SIAL ३११ ८ तस्य स्ताभः ५०8 र प्मायणीवादि- <४९ र WATE: ७१अ ५ तच गानं ye २० प्रायख्ित्त-हामः ३४५ ४ समाप क्रिया ३८९ प्राश्िचि- निधानं ३४९ १५ च्याद्ारः २५० २६ चादर यमनग्छः BBS Xo UTI Bey, ६ । २४९, १द्‌ उप्रन्राण २३६५ ७ च्यादहरणसथापनं ५८४ २० समापने waits ॐ^ १४ प्रगाथकारगानं < tt ब्रह्म- प्रजाप्यः ७४ < ब्रद्यसामकरस्यं ५७३ १४ ९<१ २ उहतब्रह्यसाम ५३ < श्यायतनीया ४५० , ४ शतिक्षल््यः ९८ OG घानघ्नप्यमतं €< < ्ाद्डिल्यमतं ३<€ ० यजमानवाक््न ३५३ प्रतिवाक्व ३६३ ्नुमानं ३६४ धेनदानं aus wfewmaq २५४ सामगानं २३ सञ्चरः २४२ वाग्यमनं ३४४ aaa: ०२ जपमन्लः ६४६ fama: 239 ufaeg em १०० प्रेश्रानं १२६ सदनोपस्थानं १२६ व्रद्यभागनिधघान २५० ACAI २३५. {अ ॥ च्छं ब्र्प्रस्ताचाः क्रिया ४०५ १९ दच्तिण(६१३, २४। ६५१, {४ ATTA: ६ॐ8 Wath: 998 प्रवेश्रनं १३६ Tem यजमानेन ६०९१ ब्रह्मणः BAW: ३३७ qaqa ३९४ AGNI ४२५ १९१ 28 ° € १४ [ €ॐ | HEA TINA ३५२ ४ Wwe ३५३२ ४ ४ ॐ गोतममतं ६५३ UTAH Aa ६५३ साकमधेषु ३६२९ ११ वस्गप्रधासेषु २३७१ १8 सेामण्ां ६७५ १९१ ब्रह्मचारो-अक्राणः र्द ९६ वाक्य २८५ ११ क्रिया २८४, < | २८५, १२ युंखल्याः किया २८४ € भोजनद्यं ५५8४ € श्राण्डिल्यमतं ५५४ १० धानन्नप्यमतं ५५४ ९१ श्राणिडिल्यायनमतं ५५९ ९२ Tat धम्माणां स्थानं ५५५ १३ गेतममतं ५५५ १४ खनन्तरोव्यानं ५५५ १५ ग्रहमोद्य-कथनं ६७३ < गायन्यां घानञ्चप्यः २५२३ ॐ ओातममतं २५२ < श्ाण्डिल्यमतं २५९ € < त्राद्मग--वाष्चन श६€ १० च्छ शिप्ग्टतीनां १२५ १८ MING २१७ ro ब्रा्ययसमादरशः ary गोदच्िणा wis ब्राद्यणत्वाभ्यासः ६२8 नामस्मरण aay fafa: हैर सथिकारः ३२८ भक्ति-लापः ४२० सन्तनित्व Bes भक्तण, भाजनं- SHIq: चमसभ- तण १२९ भच्तगपकारः ९४० दधिघमेभच्तणः {१५६ पुव्व नाराशंसस्य १७० उत्तरनाराशसस्य {ॐ० धानन्नप्यमतं १७१ दधिभक्तभच्तण १२१ Sieh २०४ चमसभच्तण Roy तचरं मन्बः २०५ , Targa Roy धधिकयाशा २०४ af > गातममत २०६ न्येषां aa sod RMN भोजनं २१८ x aR [ <£ ) भाजनगर्यरइट, € | ४५४, < यदचमसादिभच्चय २५२ श मतभेदाः ४५५४ १०, ११ SPARTA ROY १५ टतीयसवमे विशेषः ९३८ १ SHAT मनु भच्छलनिषेधः खन्‌ णप्‌ मिच्छ ५९७ ४° SRS राजे २०९ २५ | धानन्नप्यमतं yer ४९ WITH: सन्धा २० ` २७ WBE जपः २९० ८ ओेतममतं २०७ ec | अविषटसाम- dee १५ धानन्नण्यमतं २०७ २८ | मध्वादि-दानग्रहरे ७१५ ३ SATE १०७ ३० | मधुपकंस्य- विधिः ० र GHANA Yoo st तलाहरशबदरश्याजि २१ २ यथा सन्धो तया वा तस्य पानं २९ दे wey २०८ BR तस्य पामनः ` २९ ४ SUPT कम्मरे०्ट ! ९९ ५-६ शाखडल्यमतं eee २ गातममतं Az’ 9 भोजने न्या वलाकन- विषः २९ च निषेधः २९० रेष साथासंस्य' २३ € भोजनं सन्नेष नाराश प्रोषदानं २३ fe aa २२० २8४ विशषः २४ ११ wae अतिया- मध्य-खरोश वा स्तवः १९२ 9 erat रेदे८ ११|| मन्लस्य नात्सजेनं {४४ १९ तस्य fae: see १२ तच्च घानञ्नप्यमतं १४४ xo भक्तगमन्तः २३९ १३ | मध्यन्दिनि-सादिदटचः ४२८ ॐ MRT: १३९ १४ घम सामगानं ५४५ fo यच्चान्तरे विषः २९९ १५ | मख-मिवमः अमिडव्रय२९ € गबामग्रनारन्यनाप्येतै९१९ १९ arena 9 र e\ [ € ] ० १० श USAT BISTUCALSZ Qo नामविभागः १९२ RB पय्योयवरिभागः ४०६ ३ शखन्तनिर्दशः ४०६ 9 पुवमन्लान्तः ४०६ ५ wafer: ४० ई WAIANAE: २२४ Le fasta: wafae २९४ tt विशेषः ्चमिज्ञवे २२७ १२ SCC CCL Ce २३३ १५ मग्न्ान्तर २९३ {६ यजुरन्सर २२२ {७ सव्वमन््ेवौ मिनयनं९२९ ९८ गवानुमग््रय र्दद ४ असन्दारोहणे २७३ € गओतममतं २७३ १० चानन्नप्यमत २०२ ११ छा णिदिल्यमतं २७४ {२ अडतिमबः चखभि- चाराये ११८ १. धानन्नप्यमतं ११९ te मब्रनियमः, खमि. WTAGT ९२३, € 1 २९, १२ aan निधा ५९९ २५ - अवेद्य AAT १८० १९८० é केषाचिग्मतं पव्वमन्नान्तनियमः १८० मक्प्रयोमनियमः 9 wares: ११ zara तिविधानमन्ः te famraqyaay: of मन्त्र DTT ég परिवत्तनं Gaara ११५ तज धानन्नप्यः {११५ शाणिस्यमतं {११६ यजमामवाच्चने १९६ माजेममन्ः AAMT १९३ SUA: सन्वानी- दोमानस्य १३२० उपवेशनगमनयोाः १३५ चमसाप्यायनस्य १४१ नाराशंसे पिटटशब्दस्य संहरशमयः १४२ AMY नेत्‌ सजनं ९४४ तत्र धानञ्नप्यमतं १४४ मन्स्यानुसन्चनं १४४ दधिधम भ्म क:९४६ सव्वदल्िणाजपमवः! ys wa ऊहादिकरय १५९ ॥ = १० र ५ 9 १ ° १९१ श + A |¢, [ ९०० J अजातिरिक्त मिुन- WAAAY: सन्धो २०९ २७ पतिगष्े जपमवः १५९ \८ AA गोतममतं २०७ २८ मग ऋअशनामविभागः९ हैर २७ धानन्न्य शाण्डिल्य- स्थादौनामप्रतिग्रहे मवं १०७ € मब १.७ २ जपमन्बः tye. १८ तच विक्ष्य: eS २२ यदहभच्तणं | २०५ २१ वासप्रतियदहमन्लः ९६८ 23 Bana यूपस्य ७२ ¢ । qHUTS ward: गवानुमन्बं २३९ र चपः १६८ २8 तस्य ware २९१ ४ सोम्यचरारवे AAA उभयमन्रेणवा २२६ ५ eae: १७९ राजानुमन््णं २६१५ < १८० ष away ८५€ xe तच -केषाविन्मतं १८० € सन्धेः स्ताच्रानुमकणं ६१३ © पुव्वेमन्लान्तस्य धानन्नप्यमतं so =< नियमः १८० १० मानसस्ताच्रानुमनणं ४०८ € ष्यभ्यासे HUH: १८२ १८ इतरस्ताचरान्‌ मन्रं BS to तच मतभेदाः १८२ १९ सोामातिरेकेणनुमनबणं ४ ०८ ११ मन्पाठटक्षाले हाटस्प- छन्‌ मन्रगविकल््यः ४०८ tk wa १८९ २० मानसादन्धानुमणं ४०९ १३ स्तोमविमो चनमन्तुः १८४ १ सवानुमबणं ४० 18 खादिव्योपस्'नमन्त :१८७ ॐ चन॒मन्बयलापः ४०८ CY उपवेशन स्पश नजप- उपम -- मन्तुः Yeo {७ वौणादयेपमन्रय eto 9 urea: feo १८ | ` पधघाटिलापमन्रय २८१ समिराधानमन्तुः १९४ १२ मासवदन्यानुमग्लय' ee fz [ ` ९०९ | मासस्ताचानमन्धय ४०८ €< ग्रहस्य NBM २०४ २९१ मन्र-खरमाशित्थ wate ६ मरूतस्तम- यागः &€ २५ वस्य दचिणा ६९ २६ धानन्नप्यमतं 3 २७ मदहानानात्वानि- २१ ३ शरेचिडच्तिमतं ७२२९ 8 महावौर- सम्भरण २८१ ९ मावीरपसिग्रह afae- Wa ६२ २२ महाव्यादृति- ध्यानं १७२ © स्यन्तरे ऋचः ९७२ s तच मतभेदाः १७२ €-१० महेन्रायन-- ७५० Ve मानसं des ४ व्यनङ्ः gee अ मानस--स्तवादि २५१ ! मानसचिन्ता ६<& ¦ मानसाब्निद्टोमः ई<ऽ9 २ मानसावयव्रः €= ३ मारते-पञ्चमादिः ४८७ ff माजालीय--प्रदक्िण wg १८ उपस्थान १९५ १९ प्रदच्िथं acg र्ट मास-- नियमः ty, १८। ६७८, € मासान्ते सवनं ३२२ १४ भिधुन- प्रति्रहः १४८ ९७ मुञ्च- प्रतिनिधिः २७१ 8 qa स्श् ऽ. तेषां दीत्तानिषेधः २११ < मसल-- स्थापः wey २१ तीथं ग्टतीय- ११५२ ग्टाती्येण निम्वम्य श्म्या- परासदेगमनं {५३ १६ च्याप्नानेन निव्कुम्य गमन १५३ १७ ग्टगती ये नामकथनं ०५३ १५ ग्टते-दाइनियमः २२९ ५ म्टत्तिकासम्भरण ३९२९ १४ मेचावस्यधिष्येाापसखानं ११५ १७ यजन --एथक्‌ ५४० २७ GAIA Ss 8 यथाकामयजनं ६४० BR सान्नाज्येन यजनं OFZ १० श्राण्डिल्यायनमतं ७६३ १९१ यजनीय-नियमः €30 ॐ अद्नि परसवः sys € यजमान--लच्छण , ९8 च तेन ब्रह्मग्रश्यं १०९ tL ९०२ |} सामस्पश्रन १०१ ॐ च्याव्यस्यश्रनं fot ए यञजमानवाचनं ६५१, २९। Ry १,१।१४२, ARIA, 8 --प्रस्तरे १११ १३ मन्परिवत्तनं ११६९ ५ श्थाव्तिन्तोत्रेषु १५२ १९ यजमानाडानं १११ १४ यजमानोपङानं १३२ १५ 13 © @ यजमानपरेरबं १०५ १४ यञजमानेपासनं YS x& यजमानवाचनहामः २३१ {१ तस्य RUT २५५ १७ यजमामप्रश्रः doy १९ य्जमानामग्द्चं २३० 9 यजमाननामयष्ब ३१ टः GUT TU MG BL te सव्या शसमापनं ३९ २० यजमानोानिधघनमन्‌- ब्रूयात्‌ ४५९ १२ यजमानस्यापवशन- नियमः ॐ ट यजमागकत्तव्यता २५४५ १७ TR raya seg १ॐ HAI tok gg सेमस्यग्रनं ol © यजमानवाक्छं ई, te | € 9°, र U5: —4 Tae BES र यञुजेपनं १२७ २६ Wifwayat १२७ २७ यजुघो--लक्तबं ११ १५ उपवेशनं BER, ६। १८८, ! शाद्दिल्यमतवं ३€४ ॐ चानन्नप्यमत ३९४ G यच्च- पुच्छ ६४४ 9 1 य््चक्षालनियमः ४8३ य्चाङ्सम्यकेः २५ १५ यच्चपाचकस्यनं ४८३ १७ यश्चश्रघानुभवः ४११ 8 यश्चसारयथिगनं €३ ६० च्पम्िष्युतप्करबं ३8 ट अभिरामः ६१६ tk मानसः €29 2 षषटमहः ३२१ te TAT: ६६५ १-२ Tae ६९८ & यच्चा यश्चोषे-गानं ye १8 तजर मुखनिसू्पबं ४० 1४ [ oR } तच प्रकारान्तरं ५१ ११५ तस्यापसदः ६८५ !१४ खहतीव्यतिष्ारः २१४ २ . नियमः जवति ५९७ se यश्चापवीतिनो--जपः २१४ १ Seta: Geo र्र्‌ यथाक्राम- दीका ट्ट ६ विघनयागः ९४६ ३३ चानन्नप्यमतं ६८€ ॐ पशुयागः O96 € मोतममतं ete र ओापसदे dig ३ याथाकाम्धं ७०१, १०।७८०, १8 तस्य दिगा ६२४ 8 श्राण्डिल्यमवं Sct ty SAAT: ६२४ ५ रकेषां मतं exe १३ तस्य दचिणा ६२8 ६ यथाघ्नायकरब--- ७८१ to मतभेदाः २५ 9 वागः-पश्वन्धयागः CQ १० पशमद्‌ यागः 2६१ < afar: ५८२ ई गोसवयागः Eye RR werent: २९ २५ यम्मायुक्‌- सं ारः set रट तस्य दच्िणा ६२९ २९ | युम्मायुम्म--मियमः ४४४ १६ धानन्नप्यमतं ६२६९ २७ यप--श्यानकषनं ७५९ १५ esa: use र Cast) ॐ तस्य दचिणा ५८७ ३ SH TMA: 28 र तीव्रत्यागः cod ॐ प्रकारान्तरः Sy ॐ श्राख्िल्यमतं gel <| - उदरातुदपवेशननियमः€६ ॐ धानञ्ुप्यमतं ६०७ € | यजमानस्योपवेश्यनं € < Tea यागः 9७ १ | योगक्तेम- कल्पनं ५८९ १० गोतममतं 9० २ | यं-खखरथटानं १६० २० (Sarre ५७७ | putea: १६९, २१.२७ अटाकपाखयागः ॐ ४ रथशिरब्धाणभ्य जपः{ ६२ २ यागकालः ९१०८५ १३ WHY रथाङ्ग १६३ 2 [ ९०४ | afc १९२ 2 areca 1२ 9 हिररधसरथ ede दसियचक्रालम्भनं १६४, é | ६९४, ६ । सधिष्टानालम्भनं १६६ ॐ उन्तरचक्रालम्भनं ९६४ < WHAT: PASH १६४ € शारो खनु मतिः२९५ te दचिगपाद्‌ arated १९५ te SERA: १६५ {१ AIAN यमनं १६५ ९२ - दस्तिणर्श्सवा यमन १६५ १२ गओेतममतं १६५ ९४ चानञ्चप्यमत १६६ १५ cyan जपः ४२३ १४ सवरोहजपः ६१६ तच quifaare: द१७ ९ व्यकरण विधिः १६६ १९ स्थागमने गानं ४१३ १६ रथ्प्रतियहः १६ २० व्धविप्रतिगद् ame १६७ २१ तथ विक्षल्यः १६७ २९ स्यादरते शानं ४१३ KY | विधिनिबेयः श्१ट € स्थन्तर-ङृती १० १४ विकल्पन BE ९० गाने मुखनिरूपनं ५० {द उन्तमरयन्तरबग्ा, ११० te ऋचे ध्यानं १७९ OG धानन्चप्यमत १७३ < शाणखदिल्यमतं १७३ १० waftaate: roy ९६ मोतममतं १ॐ६ ९७ धानन्नप्यमतं १७६ १ शाण्डिल्यमत १७६ १८ खविखोतममतं ९७७ २० पराचीष ४७२ रर मोतममतं ५७९ {३ CUMS: ose भै सम्मिलनकर्णं १७९ ११ रयन्तस््टं AAG RB रर उत्तरे weet ३० < जओवममतं gos €. धामद्चप्यमवं Res {० श्राण्िल्यायममतं ३०८ १* शतखयेव्यासः २०४ २४ स्यन्तराभावः 2é9 € चय खकथोः gee 4 साधन्तरीप्रतिष्त्‌ ९१० ८ | ९०४ | रथन्तर MTG १ॐ४ १३ राद्धवेश्वारेशः €<४ १२ ध्यानप्रकारः १७४ १४ राजसमानल्वं ९२२ २२ घमेनिडत्तिः १७५ १९ राजनि मन््ाध्युहनं <8 १९१ मोवममतं १७९ ९७ | राट्यच्चः- इन्दानां {३३ १ धानन्जप्यमत god रर रक्मा- सेवय ६०५ श्ाष्छिल्यमतं १७९ € | लच्णं- खविरुगोातममतं १ ‡७ २० waaay ॐ र स्यन्तरसकसण ५७१ € चअन्तस्च्तय १० ३ रराद्याजम्भन-- ८8 € यजमामलच्छगं 2४ टः साजा-वस्य TART २६३ १ द बयजनलच्तणं १६, १8, १५। स्थानुगमनं २९३ रे १३, १६-१८। Le, १४। aan सब्रहटन २९२ २ THAT लच्तयं tt ५ दच्िनेन गमनं २६२ ४ Wa Tyga १२ £ उपवेशनं २६३९ ५ प्रस्तावलच्यणं Yoo ११ वमेबन्धनं २९९४ € | लाङ्लीषायपः-- ५९९ & तस्मे वक्त वाकं २९७ ७ लिङ्ग-य्रगमन्याथ dug xR इषुध्रास्यं २९१५ र णिङ्‌ कत्तवता ys १६ व्यन्‌ मन््णं २९५ < | लाहितोत्पादन-- ४९४ १७ रथारोहगखनुमतिः२९५ te | वड़वा-दशंनं ६७० २० चम बन्धनं २९५. ११ | यजमानवाक्ध ९७० २१ तं प्रतिउद्रातुबाक्छं २९६ १२ | वत्सापाकरणं- ७५४ श चमनि इवुक्तेपः २६६ १३ धामन्मप्यमतं ७५९६ ३ दतीकेवुवेचः ३६६ ६४ | वत्सतय्यालम्भनं-- ६८४ {१ चतुयवुछेयः २९६ १५ | वर पार्थं २५३ १. wnat २९९ १६ | बदव--पघासिकं wal ३५८ । [ ९०६ ] वमः-चतुविंश्रति दष्टे १२ वर्गात्तमे किया <५२ ५ wade एथक्‌ ५२ ई चछपवगंः ony € वत्तनं- खानुपुवेल ४८ ११ बलक्-निवचनं ५८१ १६ वशि--निवहाहनं २६० १२ वशणिषछण्फगान- महावीर परिय ६२ ३२ वघट्‌कारिणः-- dae १२ वसनदणा-प्रमाणं ५८९ २१ वसनदटणासख्या ५८२ २२ बसती वरी--परिरणं ४०१ ३ वदिर्वे दि-- कम ५५० २४ वं सम्भवः x ts स्ानासनवव्जनं २२१ ९९ वदिर्वेदिरेशः १४२ १२ सथादिवषनं रर ९ वहिष्यवमानं--६ १६, < । ६६९, १७ UTA aaa ६१६ ट बहिष्यवमानजपः cS १९ अरग जपः ११८ र? वदिष्यवमाने faster, ३ गातममतं १२१९ 8 धानश्मप्यमतं १२१ ५ च्पाद्यन्ताहयोःखवः १९९१ ३ विकल्पः ६९६ € च्याद्यवदहिष्यवमागे ०३ {9 तस्य विधिः ११७ र््८्ष्टः गमनं ४०६ १६ वाक्‌्-खओेोङ्कारसमुशयः ६४६ ५ वाक्ष्-यमन २५४ १४ Bo, Clee, २८ धानञ्चप्यमतं २५५ १५ wife २५५ १६ सङरतग्नोचार्मा, प उपस्पश्रनात्‌ १५६ ४ सजिनां २१८ १३ तदनन्तर frau भाषण २१८ १४ अभिवादन प्रतिषेधः२१८ th वागयममकालः ६७४ > ४०२ FR ब्रह्मा वागयमनं ६४४, ३। ४०३, १२ तस्य कालान्तर १०३२ ९४ तस्यापरः कालः ४०४ १५ व्यनु वचने वागयमम४१० २ बागयमननिङ्च्िः ४९११ र वागयमनरानरचक ४९१ ५ [ xo | तयाः WA: ७११ € श्रिथिलतन्रय्रा अायत्तौ- ` # © ® «© @ awit तत्वा्तेवयता ४९११ ॐ करणं Ret बाकू--विसजेनं <€ kt afta 29 बङभषमिधेधः २६७ © niet २७९ बागयमनादि २५४ १४ व वसशाखयावादनं re धानन्नप्यमतं २५५ १५ | वाद-- मातं gfe तच wife २४५५ १६ | वापन--निषेघः ६८ २५ वामदव्य-ल्वेध्यानं १७७ १ आनं पती शालाप्रवश५द्‌ १३ बायोः- अयनं ७४€ € वारवन्तीय- एष्ट eyo १६ धेनुसंवासः २३५ वाजपेय-विधानं foc ¢ दीच्ताभेदः doe र वाजपेयदच्िणा ६९२ श वाजपेेत्तसविधिः ६०९ ९ जामकायनमतं १० ॐ कुरवाजपेयः ६१२ १८ बानपेयस्यानं ६१० € भिव्क्‌मणं ४१२ < वत्त वया-ल्तेभः ७६० २ वाषाहस्य-सामगानं ५५ ॐ वाहंत-श्चाषहरनं ५७२ ११ —_—_— बब बब बब ~ ee कायन रि सामस्तामयागः १४१५ द्‌ वाजजित्‌ ६४४ १8 वाजिन-भच्तयं ५ १६ वाष्दगिसादिः ६९५ १२ मनग्नविकल्यः ३५७ १ॐ | वाषाता-सं्चा dort उभवमन््ेण वा RYO १८ | वाश्र- गान ६५ ४१५ वायस्य--अवयवडव्य निरूप वास्- प्रतिग्रहमन्लः १६८ 23 २७५ ११ वास-- ena fare: ५५९ ट पिघधानडव्निरूपणरेऽद्‌ ९ | विधन-यागः ded ३३ तम्नीवन्धनं २७६ २ | विडायतनीया-वजेनं ४५१ ॐ शाण्िल्यमत 299 ॐ वित्तानयनं,- Gat ts TR उत्तेपं ७७ oa | विददविददिश्धेषः-- ६५१ १२ [ Vea विधिः- जियमाचं विधिः 5०१ et उपवेन्रननविधिः adc 8 fazaufafy: O82 १० weuafafa: ई२४ ५ सव्यस्ताचविधिः १०५ ३ उच्छदानविधिः{९९६ १९ wagufafa: २०० र सव्वं ्तुविधिः ree tt दचद्धक्रविधिः ४३१ १ उत्तरपु व्व पच्छयोः ९२ १९ नाद्‌ ग्र उपायनिधन- विधिः ४१८ & साबतसरिक सन्रागां विधिः ॐ{४ २० साचकेाषिधिः ४९ € gaat अमिसारथिगान- विधिः ९२ RE गायचगानविधिः ॐ ro बिश्वरूपगामे os {१३ SRA गपव्‌ कम्मव्रिधिः ष्ट १ ft टश्ापविचप्राश्नं SE २४.२५ साबा योजनविधि;.€० ९ साबु: खथाप्रमविधिः eg श काम्यविधिः é€2 द सन्न QAI १०४५ २३ उपस्ाने १२८ २ ्ासनोापवद्यमे १९६ < व्याल विधिः ३६ e वदहिष्यवमानस्य ११७ ११८ Yo चमसभच्तकं १२८ १४२ ए. SATA १९० २६१ रथचक्रसंमाव्ननप्रभ्टतोनां कमणां करल १६६ १९ हिरण्यस्य ख दुम्बग्ा दषे विधिः १६८ २५ विकल्पविधिः १६८ 2@ उद्रीथाच्तरध्याने १5४ १३ नामय्षयविधिः {१०८५-६ TUS, नामग्रहणं {८५ २ यलातयुत्रं विधिः १८९ 8 सामान्धतेनामयशमे १८९ ५ उच्छ्ददाने विधिः१९१ {१९ खथयोनुवादः १९६ १७ अवे च्णविधिः घातः सवने wee afquagqaifafa: 283 १७ QUI २५८ १३ अपूगेविधः कार ७०० ८ विद्यमाने श्ावंत्तिंगतविधिः धानञ्चप्यमत खनस्यविधिः प्राशडिल्यमतं सव्बसवनविधिः ad wig sua wafafa: रकविकविधिः ओोतममतं [ ae | ४३६ २९५ 9 ४७४ ४७४ रकवद्िराच विधानंॐ१३ < पराडाण्विधिः सवेखारविधिः सचरविधिः अघन्धविधानं द्ृट्र 8 ५८९ र ६७ । gyo ॐ च्व डशिकविधिः७रॐ {8 तश्र मतभेदाःऽ३ॐ १५। ORT १९, VEL SBE २० अवे सैणविधिः प्रातः लवने २०० श विप्रय--निवेचनं ४८० शाख्डिल्यमतं ५८० fo अामन्नप्यमत yso {१ मोतममतं ४० १३ धागन्न्यमते विष्रेषः# ८९ १४ ९८. विपय्यासः- विभाग्य--धम्मः पदस्ताभः विसाजि-दश्वगः विसाड्पपन्तिः विश्ाख--यषशणमन्छः विश्जित-अायृषं विशजिच्छछिल्यः श्राख्डिल्यमत दच्छिशा धानन्नप्यमत सामः विकारस्धान अतिरजः पनी शाला सवे घम्भाः erred विखदेवं--अयनं विखसू्प- गान प्रत्घाख्यानं बिघम--निरूपनं विषुवन्तः- बहिः स्तवनं विद्टाब-सन्लाः २९१ १९ ave & . विावप्यायखानं ४४९ १६ भावे पथ्यायाः ४४२ विद्धाबविधामं प्रथम १५० feta १५० गतीय १५० विद्धाव पय्थाययाः aa. मरन १५१ दिक्षाविष्टावाः ४१५ अब्याभावात्‌ ४४२ विद्धुति- विधानं ४२९३ प्याविष्ुतयः Bre चिष्युतिप्रयोगः ४२३ तथैवेषां मतं 9२९ संहारादिवु विग्रेषः8२४ fagan अपवादः sag विद्टुतिब्य्चासः 828 ya fag fanart ४२५ विष्ुतिप्रयोगः ४२५ शाखिदिल्यमतं ४२५ शशाख्िल्यायनमतं ४२६ उभवामतं gre wimguaa ˆ eed wirsfaara: ४२७ समाप्ते किया 8२७ ्ाख्िख्यमतं sre fm A © ~ क्कि 0: MN NW we => ॐ = ॐ = ॐ = > ate, a 9 68 A ७ क ० धानन्नप्यमतं ४२७ होदषामविद्धुतिः ४२५८ उत्तमाविद्धुतिः २८ दिप्रकारः प्रयोगः ४१८ पयोगयाः SAT ४२९ तथाविधानं Bre sutfagfa: gre वौण-वयवकथनं २७९ दुन्दुभि ufaqar २८० Tee धान- छ्प्यमत २८० दयार्पमग्बश्षं २८० पिच्च्छास्योवोादनं २८० उपमुखवादनं रश ठक्तदयान-- ५९४ ठत्ति--अनुद्धभा ५६७ TALIS वपायाः ४४७ ङधलस्य-- उपव शनं २८२३ वाचन रय STMT ४३९ उहती-च्यान्नानं ॐ१९ ङहतीविधानं ७२१ Trae Re स्तामविश्रषविधिः sud erty तया ४५९ [ ९९९ 1 खहती-अनुपारम्भणा २०९ ! zrufa—az: ५८७ 8 सव तुख्यता ६२८ रद दच्िणा ६३९, २६।५८०, ५ बेद्याक्रमग- यजुः २९८० २ qait बद्याक्रमणं aco ३ बेदलिराणादयः — ete ft ae दीचछोपसदः &८ र वेदन्धत- ४८७ १३ केमाखाभीषनै-- २९४ ३०-२१ Bq: कल्यः RVs २९ बेरे वादि--भिवा ५९८ ४-५ दचिणा yee ४८ वेश्स्तमः- doy ५ afaar ६०२ द zeal ६२१ ` ८ . ्हति- विधान १७९ ॐ व्युण्ि-- चिरा ६२० ५ अ — Sor १२ WERE -- ७० १९ दशरा्रबत ॐ०२ {४ तच हेतुः ७०२ १५ CAAT ७०२ ९६ चदन" देधं ५२द १९ व्रत-- कथनं 92% १० SEs: श्िनाख६२ २४ व्रतविकल्यः ६१५ ५ वयो fama am &१५ ३ लामकरायनमतं ६१५ 9 WAT पर मानसं ३९१९८ १५ व्राद्य-सवरनं इतरत्रा द्यसबनानि ४८२ २० ब्राद्मानां a: ५७८ ३ त्रा दयस्तामादं राभ॑वः४३९ < प्ाद्डिल्यमतं ४३८ € वराल्स्तामविधिः ५७६ ! ब्रा्यधनदान ५८४ २८ AHA व्यवहारः ५८५ ३० अमावश्यायां विशषः२३७ 9 शकल--पच्तेपः, साहव- नीये १८६ १४ ग्रोचिरुच्िमतं १९८० १५ wewi—fau २९६ ५ व्यष्विकल्पनं २९६ € कत्तव्यविषेचनं २९७ ॐ श्म्याप्राश्म-- ७४9, <1 99g, y wifsaancar ७५८ € WWW €€Q १२ wafa—eta: १६०, १। ६६९, १० wifewad ९६ २ १४ | चानद्नप्यमतं ego शवशीविधानं ६¶। श्रान्त क्रिया ६4४ जाकर वयः ७१२ fafu—freatt ६१६ अलगव--क्रिया BRE खअक्‌--स्थापनं ६२ शाण्डिल्यायनमतं ६९ संन्ना- पक्सा ५४० परिटकिसंक्ला ७१ yaaa GAT ४५४१ faze ४४ बावावासश्वा fo? GARAAT ४९९ चानञ्जच्मतं | ४९६ तत्धिव्वंचनं ५ द्‌ च्धनुरपसनच्चा yas च्यडिन्यसंश्चा ६२० ्यावापसखयानसनश्ला 88१ पर्चिरासश्चा १४१ जगतोसच्चा ` ४३९८ faz reat ५६३७ संषत्घरः- सेरः ३२० संवत्छरसम्बासः २९४ ` UR] 3 संवत्छरप्रतिनिधिः 248 २३ 3 संवत्छरकिया = «2888 zo |. संवत्सराधिकस्य off ९ 8 संवत्सराः ॐ UR १० संवत्यससमा्तिः oF tc 8 | संसवः- १३ - अस सवप्रकारः १०३ {१२ १४ भावः WALAKT १०३ १३ तच केषाशिग्मतं १०३ ९४ 8 | aq ९ व्यध समाप्ते सवमे ९७८ १९ स सदसि wut: सिद्धः ९५८ १७ & | सताख्डतो- करं ७१८ ८ १ ७२४ १२ ध्र garerquuta: ७२९ ४ ६ [स्--विधिः eso १ © सवंसरसामान्यविधिः९१६ ५ १३ सेषु सर्वेषामुपकानं १६१ 1४ ११। ` सघादन्य्र उपडङ्ानं १९२ १४ र सथ स्यद्धिगानविधिः ६४ 81! 2 adasg नियमः ७६५ द € गोतममतं ७३५ ५ घानञ्मुप्यमत ७३्‌ ॐ उभयाखि शित ऽ ९२ सप स्रं oto ११ [ we | ere: सं ६४ ४१ सचिगा-निद्राकाखः २९९ ४ वसन्रपरिधानमं २९२ १५ ादग्रादिदश्नं २१६ ९ SA WaT वभ्टथात्‌ AER सदः- प्रवेगः २५१, ११।२७०, ५ 828, Ro | ६०४) १७ तस्य afeyat ६०४ १८ सदस उपखानं रद्र ve शन्यत्बनिषेधः १३७ १९ सदस्य-सदनेपस्यानं १९८ € सामरजाभिमशमं ८५ १३ तच सवाभिमणश्ेनं SY १२ दधिभच्वान्त १६४ १४ दधिभक्ततानिवत्तनं १३७ १५ सन्नहनं -- २६६ १ , सानसन्नहनं २६३ < तस्य रथानुगमनं २६३ र अन्येषां सप्रहनं २६३ ३१ सन्तनि- सामविधानं ४।९ भक्िलेपे सन्तनित्व' seo 8 सन्तनिविभ्रषः ४९७ ४ सन्तनित्वापपादनं 8१९ < उपपादनान्तर ४१६ € सन्सनिगानविधिः ४ १८ q १३ सम्तनिनः प्रतिहाराः४?ॐ र सम्तनिकत्तव्यता सन्द श-- ae: तेनाभिचारः Taare: aa—fraar: समात्‌समकरणं समप्रयागः सममुख-धारणं समाधि-कस्ण समाधिकत्तव्यता धानञ्जप्यमतं ष्राखणिल्यायनमत समाघ्नानकरण-- चतुद श्वं समिधू- आधान समिदाधानमन्त सम्बन्ध- कारयां ACSA उडारः गोतममतं धामघ्नप्यमतं शाद्डिल्यमत सबन- सवं सवनविधिः ॥ ७१९ € ९९१ BBR €Br ४४५ ४५० ४ 929 ¥ १०४ २२९ ५९ ४ ४९५ Re ४१५ २१. ४१४ RR १४७ २८ ERS, २३। ३४२) ३ १८४ AR ६५२ २९१ ७९७. ११ १२ १३ १४ ॐ€ ॐ (१ [ ९९४ | अडसमापे TAT: gos १६ यहशावेच्छणे Yoo ३ पचात भाजनं १२२ प्रातः सवनं २०० र उत्तरसवन २०० 8 उपांश्सबनकर्श ९१४ १३ सहखसाव्यः- ous tt Wifssfqat ५४ १२ तस्यायनविकल्यः ७५9 ९२ साकमधः- ७8५ टः साकमेधे ब्रह्मत्वं ३१९ २९ सामविधानं ४२९ ३ हाटकसामविधानं ४२९ २९ मध्यमे विधानं ४३० २७ इतोये चतुर्ये ४३० २८ उत्तर विधानं ४३० २९ arava ४३० ३० चानञ्नप्यमतं ४२० ३१ अन्तःसामनिधान yo ५ GATT: ४२५ २४ समयपररिवक्षनं २९७ = सान्ना farm ५७८ सामनिषेधः ६<३ ४ wiser ६<१ १५ षोडभ्रिसाम ६९९ र खरसामविवरं २९० सामगान O9e सामान्तिकनिधनं ५१० ओतममतं ५२० धानन्नप्यमतं ५२० Raat मत ५९२० सामसमात्तिः Bre सामराजस्य चतुर- Wt: gcc सार्खतानि- ५५ सारखतविधानं ॐ! साविन्ध-डर्यः dis साहस्तात्तमे- क्रिया ४१२ हत्ानन्तरकम-- SBR VACUA पुव WARE ॐ qatefa दयति xe २ as क्ैतममतं < त चघामन्चप्यमत २९ तच्रान्धेषां मतं RE GAGWI—TAl अाम्रयो8० घग्रणापकानं २५ उपदहवव्याखयानं Ro उपङ्ानानन्तरकात्त व्यं ३९ उपवोद्धकत्तव्यं ३१ घरखसकगापसानं- Foy ३. [ ९९४५ 1 दप-दानं ५९१ ख्येस्य-अयनं Yo सृष्त- प्रवेशः ९८१ साम-यागः ॐ9€. कयानन्तर MW २५ Sun देशनियमः ८५ अभिषवपग्यन्तं २८४ चमसदच्िणा ४१५ | सोमविखम्भयं ३८६ सामाभिमधंनं «ate समसस्धाकरमः ३७९ सोमसंस्थासब्रह्मतवं ३७६ सामक्रययं ५५६, ७8४१, क्रयण तू््णीम्भावः शट्‌ क्रयण गमनं ३८२ कयशविद्रवः ५६२ ्ागमननियमः ३८३ वहनाधान देष पञ्चाद्रमनं ३८३ तस्यानावत्तेनं इटड्‌ दोल्िते विश्वः B © उत्तराङतिहामः ७० = २२, १२ २४०, < च्याज्यय्रहहामः २११ < यजमानवाचनङाम PR ११ गा पत्यद्ामः २४९ याज्याडतिहिमः २११ ७ a . सूचीसमाप्ना | ` ऋअमिराषदहामः | alee: ६६१ १३ दयुतप्रडत्तष्टोमः ३४१ १२ दीक्िताब्रहोमः 982 १४ प्राबच्छित्तहामः ३४४ 8 पुण डतिरामः ३६९ २१ WAQIeTH: Zee १७ विदामः &&२ १० CANTER: ३९१ १० सायंप्रादहामः अ 3 wat deg श्राण्डिस्यमतं fe द विभीतकणलेः ४९ २२ स्तम्बयजुष्धामः २९१ ९० चअभिचिव्यायां ३<१ १२ Claeys तूर्णीभावः ३२९ ३ पररत्त्ाम अङतिः १०१ < एरोडाश्रानां ६२ ५ यदहामाय प्रतीचा ९०४ १६ तस्य कालनियमः ४०४ १७ शर तहामापवेशनं ३९४ te