खौभाष्यम्‌ | + प्रथमाध्यायस्य प्रथमः UTS: | श्रौमते रामानुजाय नमः। श्रखिलभुवनजन्मस्थमभङ्गादिलोले विनतविविधग्तत्रातर क्तकटरीक्ते । श्तिशिरसि विदौप्रे ब्रह्मणि यौनिवासे भवतु मम परस्मिन्‌ Raat भक्तिरूपा (क) | पाराशयंवचःसुधासुपनिषटुग्धाच्धिमध्योबतां संसाराग्रिविदोपनव्यपगतप्राणात्सच्ज्ञोवनोम्‌ | Cee EEE णण पषण (क) सेमा स्थितिः पालनमियथंः। आदिपरन मेाच्तपरिग्रहः | तथाहि, यते वा इमानि भ्तानीति श्रुते, जायन्त-रति दृष्टिरुक्ता | जीवन्तीति स्थितिः। अभिसं विशन्तीति लयो दशितिः) यत्‌ प्रयन्तो ति Ara: पतिपादित-श्ति भावः। शसुषी wat चानमिव्यनयेन्तरम्‌ | खतरखव भक्तिरूपापन्नमेव वेदनं तत्त्वतो भगवत्माप्निसाधनम्‌ | नतु केवलं ज्ानमिति खसिडान्तचनम्‌ । भक्तिरपि निरतिश्यपियानन्यप्रयाजन सकलेतर वेषण पवद नवि प्रघ-- डति वेदाथ संग्रहः ॥ ९ PATA | [ १ mang पूवोचायसुर्‌सितां बहमतिव्याघातदूरस्िता- नो ५ A 7 मानोतां तु निजात्तरः सुमनसो भौमाः पिबन्लन्वहम्‌ | कि न दक ° Q भगवदोधायनज्छतां विस्तोणां amgaafa पूर्वाचायाः afafag:, तन्मतानुसारेण सूत्ाक्राणि† व्याख्यायन्ते (क) | (क) अथय भाव्याथंसुखग्रहणाय संक्तेपेण शखार्थः, अधिकर- णायः, सूताय श्च उपन्यस्यते । aa प्रथमेध्ध्याये, सर्वै वेदान्त वाक्च- जातं सारवंच्छस यसङ्कल्यत्वादिगुणयुकनं ASI TAMA प्रतिपादय- न्तोति स्थापितम्‌ | तच च प्रथमे पार, प्रधानपरुष (वेव जगत्कारणतया वेदान्ताः प्रतिपादयन्ती चाण्ङ्ध, wee ware निरवद्यं समस्त- कल्याणगणाकर ब्रह्मेव जगत्कारणतया प्रतिपादयन्ती ल॒ क्तम्‌! दितीय- दतीयचतुथष पादेषु, कानिचित्‌ वेद्‌ान्तवाक्य(नि प्धानाददिपरतिषादन- पराणीति तन्मुखेन सवोक्तेपमाग्रङ्च॒ तान्यपि ब्रह्मपराणी यक्तम्‌ । तच स्पद्टजी वादिलिङ्गकानि वाक्यानि fea निरूपितानि । अस्पशटलिङ्क- कानि ढतीये | चतुय तु, परधघानादिप्रतिपादनच्छयानसारीगीति fare: tt faa, WATE दुधघेगत्वप्रतिपादनेन RGA उच्यते। at परथमे पाद्‌, सांख्यादिस्मृतिविखाधात्‌ न्यायविरोधाच प्रसक्तरोषः परिहृतः fede, सांख्यादिषेदबाह्यपच्ठपरतिच्तेपसुखेन असयेव अआद्र्णीयता fattaatt टतीयचतुथंयाः, ३दान्तवाक्याना- मन्येन्यप्रतिषेधादिदराषगन्धाभावख्यापनाय वियदादोनां ब्रह्मकायंता- gaat faites | wa तोये, प्चिदचित््मपञ्चस्य ब्रद्यक्ायेतव सत्यपि, अचिदएस्य खरूपान्यथाभावेन was, चिदशस्य खरूपान्यथाभावा- * बौधायनेति ख-ग-चिङ्कितिपुस्तकथौः पाठः| + व्याष्टया स्यन्द--दति Ao | १ पादः | श्रोभाष्यम्‌ | ल भावेन ज्ानसङ्काचविकाशरूपेण खेभावान्ययाभावेन कायत्वमुदितम्‌ | चतुथं तु, जीवोपक्षरणानामिन्द्ियादोनामुत्मत्तिरिति | अनेनाध्यायदयरेन मुम चुभिरपास्यं निर कूनिखिलदोषगन्धम्‌ अनवधिकातिश्यासंस्येय- कल्यागगुणग णं निखिलजगरेककारयां ब्रह्मेति प्रतिपादितम्‌ । उत्तरेण च अध्यायद्धयेन तदिवेकेन ब्र्मपासन प्रकारः, तत्‌ फलभूतं मोच्तखरूपञ्च चिन्त्यते ॥ तच ढतीयाध्यायस्य प्रथमे पारे, ब्रद्यापासिघोत्यत्तये जीवस्य संसग्ता टाषाः परकोतिंताः। दिवीये च, उपासनेत्पत्तये saat निर स्तनिखिल- दोषताकल्याणगणाकर्तारूपोाभयलिङ्ता प्रतिपाद्यते| तीये तु, ह्यो पासनैकत्वनानालकथनप्‌ वेकम्‌, उपासनेषु उपसंहायेानुपसंहायेगुण- विषाः प्रपच्िताः। चतुथ च, उपासनस्य वगाश्रमधमतिकर्तव्यताकत्व- सुत्तस्‌ | aqua, ब्रद्योपासनाफलवचिन्ता कियते! तच प्रथमे पार, ब्र्येपासनाफलकथनाय उपासनाखरूपनिरूपणपू वकं तदनु ानपकारः, विद्यामाहात्माच्च saa) fade तु, ब्रद्यापासिनां तत्प्रा िगलयत्वुम- प्रकारच्िन्त्यते | तीये च, अचिरादिखरूपनिरूपणपू वकम्‌, अचिरा दि- नेव ब्रद्यप्राप्षिरिति प्रितपराद्यते। चतुय तु, मुक्तस्य ब्रह्मान्‌मवप्रकार- चखिन्त्यत- इति ॥ अथ, UA वा अरे जदव्यः ओओतब्य- र्ति खरतिविदितख्रवणादा- त्मकं ब्रद्यमोमांसारएस््रं विषयः । तच ब्रद्मविषया मीमांसा किमारम्म- णीया, उत नेति संशयः | तच्च नारम्भणीयेति पूवेपत्तः। कुतः, परि- निष्पत्रेध्य शब्दस्य. बाधनसामथ्याभावादिति। अयमभिप्रायः, टद्धव्यव - दारदन्यत्र द्युत्पत्यसम्भवात, व्यवहारस्य च कायेबद्धिपवंक्त्वेन काय र्वाय शब्दप्रात्तयवघारणात, परिनिष्न्नेघ्य ब्रह्मणि न बेद्‌ान्ताः प्रमाण मिति तद्िचाररूपा ब्रद्यमोमांसा नारम्भणौयेति | राडान्तस्तु, बालानां 8 ALATA | [ १ sand अथातो ब्रह्मजिज्ञासा ॥ १॥ qa श्रध शब्द्‌ (क) श्रानन्तये भवति | ‘aa: ठ्तस्य हेतुभावे | अधोतसाङ्^“शिरस्कबेदस्य श्रधिगताल्याखिरफल- मातापिदप्रग्टतिभिः अम्बातातमातुलश्पिष्पश्वुम्टगादिषु अङ्गल्यादिन निर्दिश्य, तत्तदभिधायकान्‌ शब्दान्‌ परयुज्ञानेः कमेण ae: शिच्ितानां तत्तच्छछन्दश्रव णानन्तरं खात्मन्येव तत्तदथ बुद्धुत्मत्तिद एंनात्‌ श््दाथयोः सम्बन्धान्तराद रं नात्‌ सङ्गेतयिदटपरूषच्ानाच बेाधकभाव ख्व शन्दाथयो; सम्बन्ध-- इति निच्िन्वानानां परिनिष्यतैटप्यथं शब्दस्य बाधकत्वावधारणं सम्भवतीति ब्रह्मणि वेदान्तानां प्रामाणात्‌ तदथ विचाररूपा ब्रह्ममीमांसा seat | अधिकर्णञ्च, विषये विशयच्चेव पूव॑पच्तस्तयेत्तरम्‌ । निगेयश्वैति very शाद्ेःधिकरणं Haq रय त्तलच्तणम्‌ । वि श्यः संश्रयः I awe, “अथं xan, ‘aa इति swe हेतुभावे, ब्रह्य जिज्ञासा ‘satiate waa जिन्ञासा। तथाच पृवेखत्तात्‌ अल्पा- स्थिरफलकेवलकमएधिगमादनन्तर, कर्मफलस्य सान्तत्वसातिश्यलादि- निश्चयात्‌ “खतः र्व हतेः अनन्तस्थिरफलब्रद्यधिगमः कतव्य--डति। (क) आच्च ‘aye: न मङ्गलायेकः, वेदान्तानां ब्रद्मखरूप- गुणादिप्रतिपादनपरतया सवेधामपि वाक्यपदवणेमाचाणां मङ्गलरूपत्वेन मङ्गलान्तरनि स्पे च्तत्वात्‌ । नाप्यधिकारपरः, शब्दादिवत्‌ ब्रद्यणेःधि- कायत्वाभावात्‌ | नाप्यारम्भपरः, वेदान्तानामनादितवाभ्वूपगमात्‌ | अन्यधा, SMA FITTER | अतः परिशेषादानन्तयमेव याद्यम्‌ | तच न हेतुभ्चूतानन्तयेम्‌ | ‘aa’ शएब्दोापादानादिति cewa ॥ # सशिरसखेति Go | \ पाद्‌: | RATA | y कैवलकमन्नानतया सन््नातमोक्षाभिलाषस्य श्रनल्पस्थिर फल - ब्रह्मजिज्ञासा हि श्रनन्तरभाविनौ। ब्रह्मणो जिज्ञासा ब्रह्म जिन्नासाः। ब्रह्मण- इति कर्मणि षष्टो! कटठेकमेणोः कछतोति विशेषविधानात्‌ ॥ यदपि सम्बन्धसामान्यपरिग्रदहेऽपि जिन्नञा- सायाः कर्मापे््वेन कर्माथेत्रसिदिः, तथापि arava: प्रा्नादाभिधानिकस्येव ग्राह्यत्वात्‌ कमणि षष्ठो Wea | नच, प्रतिपदविधाना * षष्ठौ न समस्यत-इति कमणि ष्ठाः समासनिषेधः agate. क्द्योगा। ष्ठो समस्यत-दरति प्रतिप्रसवसद्ञावात्‌ (क) । (ब्रह्मशब्देन खभावती निरस्तनिखिल- (क) wet शेष-इति exert कमादिम्ेधन्यः पमातिपदि- magica: खखामिसग्बन्धादिः एेष--इति काश्िकाछत्‌ । अतः weiss श्रोघश्टीपरिग्रध्पि awit लजिच्वासाकमेत्वं न विरुध्यते, सम्बन्धसामान्यस्य विशेषनिषत्वात्‌ । तथा च, एषघध्यां ब्रद्यसम्बन्धिनो जिन्ञासा प्रतिज्ञाता भवति | तच च यानि ब्रद्माख्ितानि लच्तण- पमाणयुक्तिन्ञानभक्तिसाघधनफलानि, तेषामपि विचारः प्रतिच्राते भवति | crea खपि ब्रद्धयच्ानाय तेन ब्रद्यसम्बन्धित्वादिति चेत- न । जिज्ञासे सन्‌ पव्ययवाचयाया इच्छाया ज्ञानं कमे, ञानस्य च नर्य कमे । तच, सकमेक क्रियायाः AAAs विना AIGA, इच्छाया विषयज्ञानजन्यत्वाच प्रथमापेच्तितं कमेव व्या वाच्यं, न एष- रति। tay, तदिजिनज्ञासख-- रति म्‌लश्रुयनुसारात्‌ कमेव wl, न रषे । * विधाना चेति qo | † atat Sfa qo | { saratfafa qo | ६ श्रौभाष्यम्‌ । [ ९ अध्याये दोषोऽनवधिकातिश्यासंख्येयकल्याणगुणएगणः पुरुषोत्तमोऽभिधो- यते। सवं व्रहत्वगुणएयोगेन ब्रह्म ' शब्दः | ठहत्वञ्च खरूपिण गरो यत्र ्रनवधिकातिशयं, सोऽस्य सुख्याथः | स च सर्वेश्वर एव, अतो श्रह्म'शब्दस्त तेव FIA: | तस्मादन्यत्र तद्गुएलेश- योगादौपचारिकः, अनेकाथंकल्पना योगाद्गवच्छब्दवत्‌ (क) । तापत्रथातुरैरण्टतत्वाय स एव जिज्ञास्यः। am want जिन्ञासाकमेभ्रतं व्रह्म | जातु सिच्छा “जिज्ञासा, इच्छाया इष्यमाणप्रघानत्वात्‌, Taare ज्ञानमिह विधौयते ॥ मौमांसापूवेभागन्ञातस्य कमेणोऽल्यास्थिर फलत्वादुपरितन- भागावसेवस्य ब्रह्मज्ञानस्य श्ननन्ताच्यफलत्वाच पूवत्तात्कमे- ज्ञानादनन्तरम्‌, aa’ एव हेतोः ब्रह्म" ज्ञातव्यभिद्युक्तं भवति | अतरव france परप्र्ययान्ततवेन, छदन्तस्य योगे विदित प्रथम ्पेत्ितञ्च aaa विहाय, परोाच्तमश्व्द कल्पयतो टत्तिकारस्य व्याख्यानं न समोचीनमिति भावः ॥ (क) गुणः Bley, यगः सम्बन्धः, तस्मात्‌ | वथा खल्‌, भगवा- निति werd तथा पुरुष इत्यपि । fast च वतेते meee सनातने। इति वाठदवे सव्र ण्व भगच्छन्दस्य qaefaactt, रयस्य समयस्य Haw ane: fa | waa घरां भग स्तीस्णा। races किच्धित्साटश्यदशंनेन देवधिलिङ्गिप्ट- faa भगवच्छब्दः प्रयुज्यते, तथा ब्रद्मणब्दघ्पौ ति भावः | * भागावशषस्येति Go | T aa एवेति qo | १ पादः | ओ्रोभाष्यम्‌ | 9 तदाह हत्तिकारः, ठत्तात्कमोधिगमादनन्तरं ब्रह्मविविदिषैति | वच्यति च AAA AM AAA CHATS x, संहितमेतच्छारोरकं1 जेमिनोयेन पसोडशलत्षणेनेति शास्तेकत्रसिदिरिति। aa, प्रतिपिपादयिषिताधमेदेन षर्‌कभेदवदध्यायभेद्‌वच ` पूर्वोत्तर मौमांसयोभदः (क) | मोमा साशास्वम्‌-- अथातो धमजिन्नारेत्यारभ्य, अनाहठत्तिः शब्दा द्‌ नाठत्तिः शब्दा दिल्येवमन्तं {सङ्गतिविशेषेण विशिषक्रमम्‌ | तथाहि, प्रथमं तावत्‌, खाध्यावीऽध्येतव्य-इत्यध्ययनेनेव साध्या यशब्द वाचयवेदाख्यात्तररारेग्रदणं विधौयते तच्च अध्य- यनं किंरूपं aug कतव्यमित्यपे्तायाम्‌, श्रशट्वं ब्राह्मण सुपनयोत, तमध्यापयेदित्यनेन,-- i RR SS gp a TS (क) वेदा fe RARE पतिपादकपुवात्तरभागाम्धा faut faa: | तच खराधनकमे प्रतिपादकं पुवकाण्डम्‌, अरध्यप्रतिपादकमुत्तरकाण्डम्‌ | अतस्तदिचारत्मकश्णास्तरस्य प्रतिपाद्भेदरेन पुवंमी मांसा. उत्तरमौमांसा चेति व्यपदेशः | यथा खलु दाद श्णध्यायात्सिकाया अपि पुवमोमां- साया: प्रतिपाचभेदेन पूवषटकम्‌, उत्तसरषट कमिति च व्यवहारः | अत खव दादश्लच्तरीन मिलितानि उत्तरमीमांसायाः समन्वयावियोधसाधन- कलाभिधेयानि चत्वारि लच्तणानीति Aare वेोड़शलच्तण- लच्तितत्वमिति BEAT | लच्तणानि Aga ।॥ # taq श्ण स्तोयमिति Go, रेक्यशाखोयसिति Wo, Fo | BTERY सवेतव लेखकप्रमादकछतः पाठ--दूत्युपे्तितः। । TY भारोरिकमिति qo | { सङ्गत विश्षणविशिक्रममिति qo | a श्रोभाष्यम्‌ | [ १ ध्याये खवणयां werd वा उपाक्लल्य यथाविधि । यु क्तग्छन्दांस्यधोयोत मासान्‌ विप्रोद्धंपञ्चमान्‌ ॥ इत्यादिज्रतनियमविशेषोपदेशेश्च श्रपेक्तितानि विधौयन्ते | एव सत्सन्तानप्रसखतसदाचारनिष्टातमगुणोपेतवेद विदा चार्योपनोतस्य व्रतनियमविशेषयुक्षस्य श्राचार्योच्चारण 7न्‌च्चारणएमच्तरर जि- यहणएफलम्‌ श्रध्ययनमित्यवगम्यते। श्रष्ययनच्च खाध्याय- संस्कारः, खाध्यायोऽपषये तव्य--इति खाध्यायस्य कमेत्वा वगमात्‌ t संस्कारो fe नाम, कायांन्तरयोग्यताकरणम्‌ | संस्कायेतच्च# खाध्यायस्य युक्तं, धर्माघंकाममोच्तरूपपुरुषायथ चतुषटयतत्घाधनाव- बोधिलात्‌, जपादिना † खरूपेणापि तत्साधनत्वाच । एवमध्य- यन विधिमन्ववत्रियमवदच्रराशिग्रहणमातर पर्यवस्यति । श्रध्य- यनग्ण्डहोतस्य खाध्यायस्य सखभावत एव प्रयोजनवद्र्थावबोधित्व- दशनात्‌, ग्ण्दोतात्‌ सखाध्यायाद्‌वगम्यमानात्‌ प्रयोजनवतोऽर्थ- नापाततो दृटा, ¦ तत्छरूपप्रकारविशेषनिण्यफलवेदवाक्य- विचाररूपमोमांसाञ्रवशे अ्रधौ तवेदः पुरुषः खयमेव Wada ॥ तत्र कममविधिखरूपे निरूपिते, कमणमल्पासिरफलत्वं दृष्टा. श्रध्ययनग्यहोतस्ाध्यायेकटेशो पनिषदाक्येषु च अ्रखतस्वरूपानन्त- स्िरफलापातप्रतोतेः तन्निणंयऽफलबेदान्त वाक्य विचाररूपशारौ- रकमोमांसायामधिकरोति | तथाच, वेदान्तवाक्यानि कैवलकम- * संस्कायेलभि ति qo | + जपतप आओदिनेति Go | ‡ तदिति a-fafrayaa न पद्यते | § निणयकेति qo | { पाद्‌ः। | AVATAR 1 ९ फलस्य Aya, ब्रह्मज्ञानस्य च अन्तयफलत्' दथेयन्ति । तद्य थे कमचितौ लोकः wad, एवमेवामुत्र guradt लोकः Aas । अन्तवदेवास्य तद्वति | awa: प्राप्यते ya * कमभिः | Watt Wa AEST यन्नरूपाः | परोच्छ लोकान्‌ कमचितान्‌ ‡ ब्राद्यणो निवद्टमायात्‌ | नासत्यक्लतः९ क्तेन | तदिन्नानाथे स गुरुमेव भिगच्छत्‌ समित्मारिः योतियं ब्रह्मनिष्ठ, तस्म स विदानुपसन्राय सम्यक्‌प्र शान्तचित्ताय शमान्विताय, येनात्र पुरुषं Fe wa “mata तां त्तो ब्रह्मविद्याम्‌ । ब्रह्मविद्‌ाप्रोति परम्‌ | न पुन waa, ata पश्चति, न पश्यो wal wafa स सखराड- भवति | तमेवं विद्वानसखत दृद भवति। तमेवं विदित्वातिखल्यु- मेति, नान्यः पन्या अयनाय विदयते | एयगात्मानं प्रेरितारच् मल्ला ज॒ष्टस्ततस्त नाख्तत्वमेति-इत्यादौनि | ननु च, साङ्गवेदाध्ययनादेव कमेण खगौदिफलत्वं, सखरगा- दौनाच्च क्तयित्वं, ब्रह्मोपासनस्य श्ररुतफलत्वच्च ज्ञायते एव | अनन्तरं सुसुक्तब्रह्मजिन्नासायामेव प्रवर्ततां, किमी *“wa- विचारापेक्ञा । एवं तद्दि शारोरकमोमांसायामपि न प्रवततां, साङ्गवेदाध्ययनादेव कृत्स्नस्य ज्ञातत्वात्‌ | सत्यम्‌, AraraAa: * कमंभिरिति afafsagea नास्ति | रेखकप्रमाद्‌ एवाच कारणम्‌ | † तत्‌क्षवा--द्ति ao | { अाब्रह्मणए- दति Go | § व्यक्तमिति qo | ¶ सटृगुरूमिति Go | | पश्यतोति ख-चिङ्कित पुस्तके न cag) रएतदोजन्त्‌ ल्िपिकरप्रमाद्‌ एव | ** धर्माधसति ao | ns १० श्रोभाष्यम्‌ । [ \ अध्याय प्रतोतिकिंद्यते एव, तथापि न्यायानुग्यरौ तस्य वाक्वस्याघं निखा- सो ¢ 0 Ow यकचादाषातप्रतोतोऽप्ययंः संययविपययौ atfaaad | अत- ~ Q A स्तत्निणयाय वेद्‌ान्तवाक्यविचारः कतव्य-इति चेत्‌, तथेव 0 € धम विचारोऽपि कतेव्य--दूति पश्यतु भवान्‌ | ननु च, ब्रह्मजिन्नासा यदेव नियमेन श्रपेच्तते, तदेव पूवेहत्तं वक्तव्यं, न धमे विचा रापेच्ा ब्रह्मजिन्ञासायाः | अधघोतवेद्‌ान्तस्या- र Q क © ~ नधिगतकमणोऽपि वेद्‌ान्तवाक्याघ विचारोपपत्तेः | कमाँङ्गाखया- तो A ~ ४ 9 श्युोधाव्यपासनान्यततव चिन्तयन्त | तद्‌नधिगतकमणो न शकं adfata चेत्‌, अनभिज्ञो हि भवान्‌ शारौरकथास्विज्ञानस्य | श्रस्मिन्‌ ma अनाद्यविद्याक्षतविविधभेद दशं नश्निमित्तजनअजरा- मरणादिसासारिकदुःखसागरनिमग्नस्य निखिलदुःखसरलभूत- € A $ मिष्याज्ञान।निवदणाय आत्कत्वविन्ञानं प्रतिपिपादर्‌यिषितम्‌। ह्‌ 0 e an ae हि भेदावलम्बिकमन्ञानं क्रोपयुज्यते, प्रत्यत विरूदमेव | लो (च a ~ ay उद्रौयादि विचारम्त॒ कमश्षभ्रूत एव ज्ञानरूपत्वाविशेषादिहव त्रियते। सतुन साक्तात्‌ VFA | अतो AMAT शास्र, तद्‌- afaata yarn’ किमपि वक्तव्यम्‌ ॥ © ~ € अन Q aie, aeufaay कमविक्ञानमेव, कमसमुखितात्‌ ज्ञानाद- © न 14 £ {^^ 26 . ~ | पवगययुतेः। वच्यति च, सवापेक्ता च यज्ञादिगुतेरष्ववदिति, श्रपेच्तिते च कम णयनज्ञाते, केन समुच्चयः केन नेति faa a ~ ~ © शक्यते ज्ञातुम्‌ । श्रतस्तदेव पूव हत्तम्‌ ॥ * तत्रि मित्तेति qo | + निद्रायति Go | { षादः | ] श्रोभाष्यम्‌ | ९१ नेतत्‌ qa, सकलविशेषप्रल्यनौकचिन्माचब्रह्मविज्ञानादेव afsatfaad: | श्रविद्यानित्तिरेव हि ara: | वर्णं ख्रमविशेष- साध्यसाधमेतिकर्तव्यतायनन्तविकल्यास्पदं कम सकलमभेददगन- #विहत्तिरूपाज्ञाननिहत्तः कथमिव साधनं भवेत्‌ । Baws कर्मनामनिल्यफलत्वेन मोच्तविरोधित्व, Was मोक्षसाधनत्वच्च दश्यन्ति। अन्तवदेवास्य तड़वति। तद्यथेह कमचितो लोकः aad, एवभेवासुत्र पुणखचितो लोकः Wad) ब्रह्मविद्‌ाप्रोति परम्‌ | ब्रह्म विद्‌ वरहो व भवति । तमेव विदितातिख्यमेति- इत्याव्याः। यद्यपि @eqa, यज्ञादिकमाीपेत्ता बिद्येति। तद्स्तुविरोधात्‌,ुत्यक्तरपया लोचन या च श्रन्तःकर एनं मं ATTY विविदिषोत्यत्तावपयुज्यते, न फलोत्पत्तौ विविदिषन्तीतिख्रव- रात्‌ | विविदिषायां जातायां ज्ानोत्पत्तो शमादोनामेव च्रन्त- रङ्गोपावतां खुतिरेवाइ। शान्तो दान्त उपरतस्ितिन्ञः समा- हितो भ्ूत्वात्न्येवात्मानं पश्येदिति। तदेवं जन्मान्तरशता- नुितानभिसंहितफलविशेषकम खदितकषा यस्य विविदिषोत्मन्तौ सत्यां, Wea सोम्यदमग्र आसौत्‌ | एकभेवादितौयम्‌ | wa’ ज्ञानमनन्तं ब्रह्म । निष्कलं fates शान्तं निरवद्य निरच्ञनम्‌। श्रयमात्मा ब्रह्म। तत्तमसि--दूत्यादि वाक्यजन्यन्ञानादेव अविद्या निवतते | वाक्या्घ॑ज्ञानोपयोगौोनि च खवणमनननिदि- * faatifa Go | + amaefa ख० | t ज्ञानादिति qo} १२ श्रौभाष्यम्‌ | [ ९ चध्याये ध्यासनानि) खरं नाम, वेदान्तवाकयान्यात्मकत्ववियाप्रति- पादकानोति तच्वदशिन अचायाव्याययुक्ताथयहणम्‌ | एव- माचार्योपदिष्टाधस्य खातन्येवमेव युक्तमिति हेतुतः प्रतिहापनं ममनम्‌ | शतदिरोष्यनादिभेदवासनानिरसनाय Tenge अ्रन- वरतभावना† निदिष्यासनम्‌। एवं खरवणादिभिनिरस्त- समस्तभेदवासनस्य वाक्यायज्ञानमविद्यां निवतयतील्येवंरूपस्य ख वणएस्य श्रवष्यापेत्ति तभेव पूव हत्त वक्तव्यम्‌ | तच नित्यानित्य वम्तु- विवेकः, शमद्मादिसाधनसम्पत्‌, दृहासुच फलोपईभोगविरागः, सुमुत्ततरच्ेत्य तत्साधनचतुष्टयम्‌ | अमेन विना जिज्नासानुपपत्त- रथसखभावादेवेदमेव पूवठत्तमिति ज्ञायते। एतदुक्त भवति, ब्रह्मखरूपाच्छादिकाविद्यामलगमपारमायिकं भेद दण नमेव बन्ध- सूलम्‌। बन्धश्च अ्रपारमायिकः। सच समूलोऽपारमार्थिंकत्वारेव ज्ञानेनेव निवर्त्यते । निवतकच्च ज्ञानं तच्च मस्या दि वाक्यजन्यम्‌ | तस्यतस्य वाक्यजन्यज्नानस्य खरूपत|| उत्पन्नौ कार्ये वा कर्मणो नोपयोगः विविदिषायामेव तु कमणासुपयोगः। स च पापमूल- रजस्तमो निव Teese स्वदया भवतोति-इमसुपयोग- * एतदिरीधौति Go | + भावनमिति Go | t अवणसमननादिभिरिति qo | § दृद्ासुच a फललभोगविराग-द्ति qo | 4] aula a | || खरूपीतपत्ताविति go | +* निद्धरणेति qo | ^ ° भृ १९ पादः | BATA | १२ मभिग्रेलय, ब्राह्मणा विविदिषन्तोल्यक्रमिति । चरतः कमणो ज्ञान- स्यानुपयोगा दुक्तमेव साधनचतुषटथं पूबठत्तमिति वकाव्यम्‌ ॥ अचोच्यते | यदुक्तम्‌, ataaifaafata मोत्तः, रा च ब्रह्म विज्ञानारेव भवतोति, तद्भ्यपगम्यते | afaaifaaaa वैद्‌ान्त- वाक्वेविंधित्सितं ज्ञानं किंरूपमिति विवेचनोयम्‌ | किं वाक्या- दाक्या्थज्ञानमात्म्‌, उत तन्ूलमुपासनात्मकं ज्ञानमिति। न तावदाक्यजन्यं ज्ञानं, तस्य विधानमन्तरेणापि वाक्यादेव सिः, तावन्मावेणा विव्यानि्रच्यनुपलब्धेख | न च वाच्यं, भेदवासनाया- मनिरस्तायां वाक्यमविव्यानिवतकं ज्ञानं न जनयति। ज्ञाने* जातेऽपि स्वस्य सहसव भेदज्ञानानिहत्तिनं दोषाय | चन्द्रेकतव ज्ञा तेऽपि दिचन्द्रज्ञानानित्तिवत्‌, अनिहत्तमपि ह्िनमरूलल्वेन न बन्धाय भवतोति सत्यां सामग्यां ज्ञानानुत्पत्यनुपपत्तेः, सल्या- मपि विपरोतवासनायामापोपदेशलि ङ्गा दि भिनांधकन्ञा नोत्पत्ति- दशनात्‌ | सत्यपि वाक्याथक्ञाने अनादिवासनया भेदज्ञानमनु- वतेत- इति भवता न शक्यते am, भेदज्ञानसामग्या रपि वास- नाया मिश्यारूपत्वेन ज्ञानोत्पत्तयेव निहठत्तत्वात्‌ । ज्नानोत्पत्तावपि मिष्यारूपायास्तस्या अनिठन्तो निवतकान्तराभावात्‌ कदा- चिदपि नास्या वासनाया faafa: | वासनाकाय भेदज्ञानं छिनम््रलम्‌, अथ च अनुवतत--दति बालिशभाषितम्‌ । fea ज्ञानादौ तु बाधक्रसन्निधावपि मिष्याज्ञानहेतीः परमाथतिभिरा- दि दोषस्य न्नानवाध्यत्राभाषैन afaavata मिध्याज्ञानानु- * ज्ञान--दति ख-चिङ्ितपुस्तकं न प्ते | अचाप्ि लिपिकरप्रमार्‌ एव निदानम्‌ | क्न १४ श्रौभाष्यम्‌ । [ (शकर safat विरुडा। प्रबलप्रमाणवा धि तत्वेन भयादिकायन्तु निव- aa, अपिच, भेदवासनानिरसनदहारण ज्ञानोत्प्तिमभ्धुपग- sat कदाचिदपि क्रानोत्य्तिनं रेव्छति । भेदवासनाया अन- न्तकालोपवितत्वेन अपरिमितलात्‌, तदिरोधिभावनायाञ्च अल्यत्वादनया तन्निरसनानुपपत्तेः । अतो वाक्याधनज्ञानादन्यरेव ध्यानोपासनादिशनब्दवाच्यं ज्ञानं वैदान्तवाक्यैविधिल्सितम्‌ | तथाच gaa, विज्ञाय प्रज्ञां gala) अनुद्य विजानाति। च्रोभित्येवात्मानं। ध्यायत। निचाग्य तन्बुल्युसुखा असु चते | आत्मानमेव लोकमुपासोत। आत्मा वारे द्रष्टव्यः ओतव्यो मन्तव्यो निदिध्यासितव्यः | सोऽन्वेष्टव्यः । स विजिन्ञासितव्य- (^ _— A € दूत्यवमाव्याः। अच निदिष्यासितव्य-इत्यादिनकाथ्यात्‌। अनु- विदय विजानाति, विन्नायप्रज्ञां कुर्वीत-इत्येवमादिभिव- MIATA ध्यानोपकारकलात्‌ | अनुविद्य विज्ञायेत्यन्‌ख, rat कुवांत षिजानातोति घ्यानं विधौवयते। ओोतव्य-इति चानु- वादः, खाध्यायस्याथेपरत्वेन MNase: युरुषः प्रथोजनवदर्था-. वबोधित्वद्शैनात्‌ तच्निणेयाय खयमेव खवणे प्रवतेत- इति खव- णस्य प्राप्रलात्‌ | खवण्प्रतिष्ठाधथत्रान्मननस्य, मन्तव्य-इति चालुवादः। तस्माद्यानभेव विधोयते। वच्छति च, stata रसकछ्लदुपदेशादिति ॥ तदि द्मपवगोपायतया विधित्सितं बैद्‌नसुपासनमित्यव- गम्यते | विद्योपासत्योरव्यतिरेकेण उपक्रमोपसंहारद नात्‌, मनी * ज्ञानानिटत्तिरिति Go | † धायथेति qo | "| . श्रौभाव्यम्‌ | १५ ब्रहमेत्पासौत | तत्र भाति च तपति च कोयं यथ्सा ब्रह्मवच सेन । य एवं वेद, नख वेद्‌ । WHT GT: | ्रात्येवोपासोत। वस्तङेद, यत्‌ स Az, स मयतदुक्त-इत्यच्र। WA म एतां भगवो , सवतं शाधि यां# देवतासुपास्छ--इति ध्यानञ्च तेलधाराव- दविच्छित्रस्मतिसन्तानरूपप्रुवा afa: | स्मतिलम्भे सवग्र- न्धोनां विप्रमोक्त-इति ध्रुवायाः रतेरपवमोपाचल्श्रवणात्‌ | सा च स्य॒ तिदेशनसमानाकारा,- भिद्यते हृद वग्र्यिष्किद्यन्ते सवसंशयाः | aaa चास्य कर्माणि तस्मिन्‌ दृष्टे परावरे | इत्यनेन कार्यात्‌ | एवच्च सति, शाता वारे द्रटव्य--दत्यनेन निदिध्यासनस्य दयनरूपता विधौयते । भवति च स्मतेभीवना- प्रकर्षात्‌ दशेनरूपता । वाक्चकारणेतव्सवं प्रपञ्चितम्‌ । वेदनः सुपासनं स्यात्‌ तदिषये खवणादिति। सवांसूपनिषत् मोक्तसाधन- तया विदितं वेदनसुपासनभिल्युक्तम्‌ | waned कुर्या च्छब्दाथस्य क्तत्वात्‌ प्रयाजादिवदिति पूवपक्तं aat, सिचन्त्पासनशब्दा- दिति देदनमसक्दादत्तं मोक्तसाधनभिति निेतमुपासनं स्यात्‌ । प्रवानुस््रतिदेनाविर्वचनाचेति तस्येव बेदनस्वोपा- सनरूपस्यासकछषद्‌ाढत्तस्य प्रु वानुस्परतितवसुपवबणितम्‌ | श्यं स्मृ ति- दे्यनरूपा प्रतिपादिता दभंनरूपता च प्रल्यक्ततापत्तिः। एवं * देवतां साधौयां देवतामिति wo | देवतांशाधेयामिति ae, ग०। खाद्‌्ष सर्द चे वीपलभ्यमानः पाठमेदो लि पिकरप्रमादरुत--इत्युपे जितः | + लाम-द्ति Ge | t wraaafafe qo, qo | १६६ AAA, be | १ mara प्रत्यक्ततापन्नामपवगसाधनभूतां सतिं विशिनष्टि | नायमात्ा# प्रवचनेन लभ्यो न मेधया न बहना श्रुतेन | यभेवेष णते तैन लभ्यस्तस्येष मात्मा ठते तनुं खाम्‌--इत्यनेन कैवलश्रवणमनन- निदिष्यासनानामात्सप्राप्षानुपायःसुक्ता, AAG आता णते तेन लभ्य--दत्य॒कम्‌ | प्रियतम एव te वरणौोयो भवति | यस्यायं निरतिशयप्रियः स एवास्य प्रियतमो भवति यथायं प्रियतम- मात्मानं प्राप्रोति, तथा खयमेव भगवान्‌ प्रयतत-इति भग- वतेव उक्तम्‌,- तेषां सततयुक्तानां भजतां प्रोतिपरूबकम्‌ | ददामि बद्धियोगंते येन मासुपयान्तिते॥ इति ॥ प्रियो हि ज्ञानिनीऽत्यथमदं स च मम प्रियः॥ इति च॥ अतः सात्तात्‌काररूपा रतिः £ स्मयेमाणाल्यथप्रियत्वेन स्वयमल्य्घप्रियौं यस्य, सएव परेणात्ना वरणोयो भवतोति तेनेव लभ्यते पर ‡ ama भवति । एवंरूपा श्रुबानुस्म्रतिरेव भरतिशब्देनाभिघौयते, उपासनपयांयलाद्क्िशब्दस्य | aa एव खुतिष्मतिभिरेवमभिघोयते | तमेव fafeat च्रतिरख्युमेति | aaa विद्ानख्त इह भवति नान्यः wat gaara विद्यते। नाह वेदेन तपसा न दानेन न चेज्यया | भक्तया GAVIA श्रमे वं विधोऽज्‌ न | * च्यात्मेति ख-चिङ्कितपुखके नोपलभ्यते | सअथेतत्‌ लिपिकरप्रमाद्‌ विज्‌न्धितमिति नेयम्‌ | रवमन्यतापि। ~ Ac x † अलुपायमिति wens सव चवोपरलभ्यमानः पाठः समीचीनतया न प्रतिभाति | च्यनुपायलसिति ga: पाठः| t नभ्यः परमात्मेति qo | ९ पादः | ALATA | १७ त्तु द्रष्ट AWA Way परन्तप | युरुषः स परः UTS भक्त्वा लभ्यस्त्वनन्यया || इति | एवं रूपाया प्रवानुस्मतेः साधनानि aareifa कमाणोति यन्ञादिश्ुतेरश्ववदित्यभिघास्यते। यद्यपि विविदिषन्ति यज्ञादयो विविदिषोत्पत्तो विनियुज्यन्ते, तथापि तस्येव वेदनस्य ध्यानरूपस्याहरहरनुष्टौयमानस्याभ्यासाध्येया ति शयस्य आप्रयाणदनुवतमानस्य ब्रह्यप्राप्िसाघधनत्वात्‌ Aaa सवा रखाखमकमांखि यावज्जोवमनुषयानिं | वच्यति च,'आप्रयाणत्‌ तचापि डि दृष्टम्‌! अगिनिहोवादि! तु तत्कायायतव्र तदशनात्‌ | सहकारित्वेन चेत्यादिषु। वाक्यकारश्च ध्वानुस्मतेविबेका- few एव निष्म्तिमाह । तल्लख्िविवेकविमोकाभ्यासक्रिया- कल्याणानवबसादानुदपषभ्यः सम्मवान्निवचनाचेति | विषेकादौनां सखरूपच्चाह | जात्या खय) निमित्तादु्टाद नात्कायएदिविवेक-- इति। अचर निवेचनम्‌, wet सत्छशदिः, सच्चशदी रवा स्मरतिरिति। विमोकः कामानभिष्वङ्ग-दति, यान्त उपासौ- तेति निवचनम्‌ । आरग्भणसंभशोलनं पुनः पुनरभ्यास--इति | निवचनञ्च स्मातमुदादहतं भाष्यकारेण, Tet तद्ावभावित- इति i पञ्चमहायन्नादयनुष्टानं शक्तितः क्रियेति । निवचनं, क्रियावानेष ब्रह्मविदां वरिष्ठः | daa वेदानुवचनेन ब्राह्मण * अग्रिहोचादिष्विति Ho, ग० | } निमित्तादुष्टादत्रादिति qo पाठोऽघं न समोचौनतमावदति। t कायसिद्धिरिति कण) ` ` x ध १-। १८ श्रोभाष्यम्‌ । [ १ meg विविदिषन्ति, aaa दानेन तपसानाशकेनेतिच। सत्या- जवटयादानाहिसानभिध्याः कल्याणानोति | निवेचनं, सत्येन लभ्यस्तषामेपरेष विरजोब्रह्मलो क--दइत्या दि | देशकालः वेषम्यात्‌ शोकवस्तवादययनुस्मतेख तज्जन्यं टृन्यमभाखरत्व मनसोऽवसाद- sfa | तददिपयेयोऽनवसादः | निवचन, नायमात्मा बलदहोनेन लभ्य--दति। तदिपययजा तुिरुदषंः, तदिपय योऽनुद्धष-इति। अतिसन्तोषरञ्च विरोधोत्यथः। निवचनमपि, शन्त दान्त-इति। एव नियमयुक्लस्यारमविहितकमानुष्टानेनेव विद्यानिष्पत्ति- रिव्यु भवति । तधा च AAA, विद्याच्चा विद्याच्च यस्तददो- भयं, स ह अविदयया wa alat विद्ययाखतमञ्जत--दति । अत्र च्रविद्यागब्दाभिहितं वर्णखमविहितं कम । भ्रविद्यया कमेण war ज्नानोत्पत्तिविरोधि प्राचोनं कमं Neat अपोद्य, विद्यया ज्नानेनाखतं ब्रह्म WTA प्रा्रोतीलथेः | खल्य॒तरणोषा- aaat प्रतोताऽविद्या विद्येतरविहितं aaa | यथोक्तम्‌, इयाज सोऽपि सुबह्न्‌ यज्ञान्‌ ज्ञानव्यपाखयः | बरह्मविद्यामधिष्टाव aa ख्ल्यमविद्यया ॥ इति ॥ ज्ञानविरोधि च कम पुखखपापरूपम्‌ । ब्रद्मन्नानोत्पत्तिविरोधि- लेनाजिष्टफलतया उभयोरपि पापशब्दाभिषैयत्वम्‌ | अस्य च त्ञानविरोधिलवं ज्नानोत्पत्तिहेतुश्डतशब सत्वविरोधिरजस्तमोवि- द्वारेण | पापस्य च ज्ञानोद्यविरोधित्वम्‌ । एष एवासाधु कर्म * aqguifafa ae | + qqi—sfa ्ठ-ग-चिङ्कित पुज्कथो नोपलभ्यते | १९ पादः | श्रोभाष्यम्‌ । १८. कारयति, तं यमधो निनौषतौति श्रुत्यावगम्यते। रजस्तमसो- दारथज्ञानावरणत्वं स्वस्य च यथाथेज्ना नहे तुत्वं भगवतेव प्रति- पादितम्‌ । स्वात्‌ सच््नायते ज्ञानमित्यादिना | ara ज्नानो- aaa पापं कश्च निरसनोयं, तन्निरयनञ्धानभिसंदितफलेनानु- feta waul तथाच aia, धरण पापमपनुदतोति। aed ब्रह्मप्राधिसाधनमभूतं ज्ञानं सर्वाखमःघम्भपेत्तम्‌ । अतोऽ- पे्तितं। क्सरूपन्नानं, केवलकम्प्रणामल्पाख्िर(फलत्वद्भानच्च | कन्मोमांसावरेवमिति सेवापेतिता ब्रह्ममोमांसायाः qed T बक्त्या | | श्रपिच, नित्यानित्यवस्तुविवेकादयशखमोमांसाश्रवणमन्तरेण „न सम्पत्स्यन्ते | फल!साधनेतिकन्तेयताधिकारिविशेषनिखया- eq कम्खरूपतत्फलःऽतत्‌सखिरत्राखिरत्वात्नित्यत्वादीनां दुर- बवोधत्वात्‌। एषां waaay विनियो गावसेयम्‌ | विनियोगश्च चतिलिङ्गादिभ्यः, स॒ च तार्तोयः। उद्गौयाद्यपासनानि aa ए स्टद्धययौन्यपि ब्रह्मदृष्टिरूपाणौति ब्रह्मन्न नापैक्ताणो तदेव चिन्तनोयानि। तान्यपि कम्म्रखनमिरसंहितफलानि ब्रह्मविद्यो. त्पादनानोति तत्साहखयापादनान्येतानि सुतरामिव सङ्गतानि । तेषाञ्च कश्चखरूपाधिगमापेक्ता सवेसम्मता । यदप्याहररेष- * कंर्म्रापेतच्मिति qo, | + ऋपेल्तितिकम्मति ao | t fecacaafa a | 4 फलकरणेति कर, ग. | § फलस्िरलास्थिरत्वेति a, म. | ० श्रोभाष्यम्‌ \ | १ अध्याये विशेषप्रल्यनौ कचिन्मातर' ब्रह्मेव परमाथैः, तद्‌*तिरेकि नानाविध- ज्नाटक्नयतत्‌क्तन्ञानमदादि wa तस्मिन्नेव परिकल्पितं मिष्या भूतम्‌! ata सोम्यदमग्र श्रासौत्‌। एकमेवादितोयम्‌ । AAU यया तदक्षरमधिगम्यते यत्तददरेण्यामग्राद्यमगोत- मवणेमचक्तरश्रोत्र { तदपाणिपादं नित्यः fay सर्वगतं gee तदव्ययं यद्भूतयोनिं परिपश्चन्ति धोराः। सत्य ज्ञानमनन्त ब्रह्य | । निष्कल fafa णान्त निरवद्यं fata । | यस्यामत तस्य मतं मतं यस्य न वेद सः विज्ञातं विजानतां विज्ञातमविजानताम्‌ i नदे eure) पचेन मतेर्मन्तारं मन्वीधाः। आनन्दी AW ददं सर्व यदयमाता। नेह नानास्ति किञ्चन। खयोः स ्टव्यमाप्रोति य इह नानेव पष्यति । यजत्र हि द्ेतमिव भवति ; तदितर इतरं पश्यति । यतर लस्य सवंमात्मेवाभ्रत्‌, तत्‌ केन कं पश्येत्‌, तत्‌ केन क विजानोयात्‌, वाचारम्भणं विकारो नामधेय afanaa सत्यम्‌ । यदाऽ देवेष एतस्मिन्नद्‌रमन्तर qed श्रथ तस्य भयं भवति। न स्थानतोऽपि, परस्यभयलिङ्ग सवत fe) मायामाचन्तु कातखरपनानभिव्यक्तसखरूपत्वात्‌ | # तदातिरेकोति ao | + तददश्यमिति wo | तदनिट्‌श्यमिति a | t अचत्तुःग्रीतमिति ao, a | ¶ परश्येरिति क० ग०्-पुस्तकयो नं पयते। § यथेति qo | xa Rae (पे ] श्रोभाष्यम्‌ | २१ प्रत्यस्तमितभेदं यत्‌ सत्तामात्रमगोचर * | वचसामात्संवेय ATTA ब्रह्मसंज्ितम्‌ ॥ “ `“ ज्ञानखदरूपमत्यन्तनिमेलं परमार्थतः | तदेवाथ खरूपेण स्रान्तिदशेनतः स्तम्‌ ॥ 7 ` ` € AN ~, परमाय स्त्वमेव को नान्योऽस्ति जगतः पते | यदेतद्‌ दृश्यते मूत्तमेतजज्ञाना मनस्तव ॥ भ्रान्तिज्ञानेन पश्यन्ति जगद्रपमयोगिनः। ©. ज्ञानखरूपमखिलं जगदेतदबद्धयः॥ अथंखरूपं पश्यन्तो भ्चाम्यन्ते AAAs | ये † तु ज्ञानविदः श्एद्धचेतसस्तेऽखिलं जगत्‌ ॥ ज्ञानात्मकं प्रपश्यन्ति AAT परमेश्वर | तस्यात्मपरदेहेषु सतोऽप्येकमयं fe यत्‌ ॥ विज्ञानं परमाधो † हि देतिनोऽतष्यदभिनः । यद्यन्योऽस्ति परः कोऽपि मत्तः पाधि वसत्तम | तदेषोऽहमयच्चान्यो वक्लमेवमपोव्यते । वेणरन्धुविभे देन भेदः षडजा्दि?संक्नितः। अभेटव्यापिनो वायोस्तथासौ परमात्मनः | सोऽहं स च त्वं स च सवेमेत- दामखरूपं त्यज भेद मोदम्‌ । * सन्नामाचव न गोचरमिति ao | † एतजज्ञानेति ae | { परमया हीति ae, ग. | "| सुव्जातिसंन्ित दूति कण०ग०। २२ श्रौभाष्यम्‌ । [ \ ware दूतौरितस्तेन स राजवय- WAIT We परमायदृश्टिः॥ विभेदजनके चाने नाशमात्यन्तिकं गते। श्रात्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति | SSATAT गुडाकेश सवंभरूताशयख्यितः | x-? ्ेचज्ञच्यापि मां fafe waaay भारत pe न तदस्ति पिना यत्‌ स्यान्मया श्रतच्चराचरम्‌ ॥ «> द्ूत्यादिभिर्वस्तुखरूपोपदटेणपरः शाखे निवि शेषचिन्मातं aga सत्यम्‌, waa सवे" मिथ्या-दत्यभिधानात्‌। मिष्याल्ल' नाम प्रतौयमानत्वःपून्बेकयथा वसित वस्तुज्ञाननिवल्यत्वम्‌ | यथा रच््वा- afusranaue:, दोषवशाडि aat तत्‌कल्यनम्‌। wa faqraagfa परे anf दटोषपरिकल्पितमिदं टेवतिथ॑ड्युनुष्य- स्थावरादिभेदं सवं जगत्‌ यथावखितब्रह्मखरूपावबोधनाध्य' मिष्यारूपम्‌ ! दोषश्च खरूपतिरोधानविविधविवित्रविचेपकरौ सदसदनिवचनोयाऽनाद्यविव्या, sata fe vest, तेषां सत्यानां सतामद्रतमपिघानम्‌। नासद्‌ासौत्नो सदासौोत्‌ तदानीं तम श्रासौत्‌, तमसा गूढमग्रे प्रकेतम्‌। मायान्तु प्रक्षतिं विद्यान्ायिनन्तु महेष्वरम्‌। इन्द्रो मायाभिः yaad ईयते `मम माया staat, अनादिमायया wat यदा * भ्रतोयमानरूपलयपव्वेकेति क“, Te | + तत्नत्‌कल्पनसिति Go, Te | $ तेषां qwararazafata a) तेषां सतामधतमिति a | १ ei | श्रोभष्यम्‌। | Xz sa: ५ प्रबध्यते | इत्यादिभि निंविरेषचिन्मातं agarara- विद्या सदसदनिर्बच्यया तिरोदितखरूपं खगतनानालवं पश्चतो^त्यवगम्यते ॥ वथोक्तम्‌,- 0 -1-४. ज्ञानसखरूपो भगवान्‌ यतोऽसा- वशेषसूत्तिं नतु ager: | तती हि शेलाच्िधरादिभेदान्‌ जानोडि विज्ञानविजुभ्ितानि। यदातु we निजरूपि we HITT ज्ञानमपास्तदोषम्‌ | तदा हि सङ्ल्तरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥ तस्मात्र विज्ञानखतेऽस्ति किचित्‌ कचित्‌ कदाचिद्‌ दिज वसुजातम्‌ | विज्ञानमेकं निजकम्भ्रभेद्‌- विभिन्रचित्त बहुधाभ्यपेतम्‌ ॥ ज्ञानं विशद विमलं विशोक- मगेषलोभादिनिरस्तसङ्गम्‌ | एक MEH परमः परेशः स वासुदेवो न यतोऽन्यदस्ति | Wala एव भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत्‌ | * प्रश्मतोत्यनेन गम्यते- दति a | 2g श्रोभाष्यम्‌ | | १ अध्याये एतत्त यत्‌ संव्यवहारभूतं ततापि चोक्त भुवनायित a * || इति ॥ अस्याश्चा विद्याया निविशेषचिन्माव्रब्रह्मातमकत्वविज्ञानेन faata वदन्ति! न पुन Baa तदेक पश्यति, न पश्यो wa’ प्यति ! यदा wag एतस्मित्रहृश्यऽनात्मऽनिरुत्रोऽनिलयनेऽभय प्रतिष्टां विन्दते" श्रध सोऽभय गती भवति । २ भयते हदयग्रन्यि ead सवसंशयाः | Bae चास्य कर्माणि तस्मिन्‌ दृष्टे परावरे | बरह्म वेद ब्रह्मेव भवति। aaa विदित्वातिख्लमेति, नान्यः पन्था अयनाय विद्यते। इत्याद्याः Baal. wa खत्यशब्दे नाविद्याभिधौोयते | . यथा सनत्सजातवचनम्‌, मोदी ब Bar waa a कवोनामिति। प्रमाद व स्ल्यमहं त्रवोमि। सदाऽप्रमादमख्तत्व त्रवोमोति। सत्य ज्ञानमनन्तं ब्रह्म | विच्ञानमानन्द ब्रह्म । इत्यादिश्ोधकवाक्यावसेयनि विंशेष- चिन्मातखरूपव्रह्मामकत्वविक्नानच्च । अथ योऽन्यां @aat HUG, अन्योऽसावन्योऽहमस्मोति, न स वेद्‌। श्रात्मेल्येवोपा- सोत। तत्वमसि । agreafat भगवो देवते, अहं वें त्वमसि भगवो देवते, तव्यो सोऽसो, योऽसो सोऽहम्‌ | इल्या- दिवाक्सिदम्‌। वच्छति waza, भ्रातेति तूपगच्छन्ति ग्रादयन्ति * afata ao | + मोह दूत्ययमशः, afafsagna Maw | t त्वं बाहमस्प्मौति qo | ९ पाद्‌; | | AWA \ Ry afa | तथा चाह वाक्यकारः | अ्रलमेत्येव तु रण्ह्लौयात्‌, सवस्य तननिष्यत्तेरिति | अनेन च ब्रह्मात्मेकत्विज्ञानेन मिग्यारूपस्य सकारणस्य बन्धस्य निठत्तिरुक्ता | नतु च सकलमेदनिहत्तिः ्रतल्त्तविरुदा कथमिव शास्तराध- जन्य विन्ञानेन क्रियते कथ वा, रज्जरेषान सप-दति ज्ञानेन प्रत्यत्तविरुचा wutaata: क्रियते । तच इयोः प्रत्यत्तयो विरोधः। इह तु प्रल्यक्तमूलस्य शास्रस्य was चेति] तत्तचययोविरोधे कथं बाध्यबाधकभावः! पूर्वोत्तरयोदुष्ट- कारणजन्यत्वतद्भावाभ्यामिति चेत्‌, शास््रप्रत्यक्योरपि- समानमेतत्‌ | waa भवति, बाध्यबाघकभावे तुलत्व- सापेच्तत्निरपेत्तत्वादि न कारण, , ज्वालाभद्‌ानुमानेन प्रत्य च्ोपमदायोगात्‌ । तत fe ज्वालंक्ये प्रत्यकेणावगम्यते। एव सति दयोः प्रमाणयोर्बिरोधे, यत्‌ सन्माव्यमानायधासिद्धं ` , + .तद्ाध्यम्‌। अनन्यथासिद्धमनवकाशमितरदाधकमिति सवन बाध्यबाधकभावनिखेय- दति | तस्मादनादिनिघधनाविच्छिन्र- सम्प्रदायासम्भाव्यमानदोषगन्धानवकाशशास्रजन्यनिविंशेषनित्य शदमुकव्‌दखप्रकाणचिन्माचव्रह्मामभावाववोधेन सम्पाव्यमान- दोषसावकाशप्रत्य्ादिसिदविविधविकल्य रुपवन्धनिहन्तियुक्ेव | सम्भाव्यते च, विविधघविकल्यभेदप्रपञ्चग्रादह्िप्रत्यच्तस्यानादिभेद- बपसनादिरूपाविद्याख्यौ दोषः ॥ | * सत्प्तेति ao | † चेत्तस्यथोरिति Go, me | पाठौऽयं न CAT, | © २६ AAA | १ many ननु, अनादिनिधनाविच्छित्रसम््रदायतया निोषस्यापि Wag, ज्योतिष्टोमेन सखगकामो यजेत-इल्येवमा्देर्भदाव- लस्विनी बाध्यत्वं प्रसज्येत। सत्यम्‌, पूरवापरापच्छेदे. पूव- शास्ववत्‌ मोक्तशास्तस्य निरवकाशत्वात्तन बाध्यत wat वेदान्त वाकयेष्वपि सगुणब्रह्मयोपासनपराणं शस्ाणमयमेव न्यायः, निगुखत्वात्‌ परस्य बरह्माण | ननु च, 'यः' wag: सर्ववित्‌। "परास्य | शतिर्विंविपव ययते सखाभाविको ज्ञानबलक्रिया च। "सत्यकामः सत्य- सङ्ल्य-द्‌त्यादिब्रह्मखरूपप्रतिपादनपराणं कथं बाध्यत्वम्‌ | निगुणवाक्छसामथ्यादिति त्रूमः। एतदुक्तं भवति श्रस्थल- aqua | aa ज्ञानमनन्त aa fara निरच्नम्‌-- इत्याद्वाक्यानि निरस्तसमस्तविशेषकूटस्थनित्यचेतन्यं ब्रह्मेति प्रतिपादयन्ति इतराणि च सगुणम्‌ उभवयविधवाक्यानां विरोधे, तेने वापच्छेदन्यायेन निगएवाक्यानां गुणपेच्तत्वेन परत्वादलोयस्वमिति न किञ्चिद्वदहौनम्‌* ॥ ननुच, सत्यं ज्ञानमनन्तं ब्रह्मत्यत्र ज्ञानादयो गुलाः प्रतौयन्ते। नेल्यच्यते, सामानाधिकरण्धेने काथलनप्रतोतैः अरनेकगुणविशिष्टाभिघानेऽप्यं काथत्वमविरुदमि ति चेत्‌, अनभि- धानन्नो हि देवानां प्रियः। एकाथतलं नाम सर्वपदाना- aura | विशिष्टपदार्थाभिधाने विशेषणेन पदानामथे- * aqwiafata Go, Wo | ~~ =| J rae |] श्रोभाष्यम्‌ | २७ ~ © A wm + $ भेदोऽबजनौयः *। ततखकायत्व' न सिष्यति। एवं तर्हि © ४ सवपदानां पर्यायता स्यात्‌, अविशिष्टाथाभिधायिव्वात्‌ | । oe Unk f tatelar एकाथांभिधा यिव्वेऽपि अपव्यायत्वमवदहितमनाः खण, TH / तात्यथ्निश्चयादेकस्यवार्थस्य तत्तत्पद्‌ाय॑विरोधिप्रल्नौकपर- त्वेन सवपदानामथवक्चमेकार्थत्मपर्व्यीयता च| एतदुक्त भवति, लक्षणतः प्रति पत्तव्यं ब्रह्म सकलेतरपद्‌ा घ विरोधिरूपं, तददिरोधिरूपं स्वमनेन पर्‌व्रथेण फलत व्युदस्यते | तत्र सत्य- पदं विकारास्दत्वेनासत्यादसुनो व्यावरत्तपर, ज्ञानपदञ्ा- न्याधौनप्रकाशाज्जडरूपादसतुनी व्याठत्तपरम्‌, श्रनन्तपदच्च देशतः कालतो वसुतश्च परिच्छित्राद्यादत्तपरम्‌। नच Aaa भावरूपोऽभावरूपो वा wa:, अपि तु सकलेतरविरोधि ब्रह्मब। यथा wane: arwifearafa: तत्तत्यदाथ- सखरूपमेव, न ॒धर््रान्तरम्‌ | एवमेकस्येव वसुनः सकलेतर- विरौोध्याकारतामवगमयदधवत्तरमेकायमपव्यायच्च पद्तय- fafa; तस्मादेकमेव ब्रह्म खयंज्योतििघतनिखिल- विशेषमित्यक्तं भवति wa वाक्वाधरप्रितिपादने waa सटेव सोम्येदमग्र श्रासोदेकमेवादितोयमिव्यादिभिरका- eq adt at दमानिश्रतानि जायन्ते, सदेव सोम्यदमय- आसौत्‌, BAT aT इदसेकणएवाग्र; आसोत्‌-दत्यादिभि- * न वज्जेनोय दति Go | † रवं तदि गुणगुणिनी भविऽपि tara’ स्यादिति खचिद्कित yeh प्ते ¦ { एकमेवाग्र दूति qo | रष ALATA | [ ५ अध्याय जगत्‌कारणतयोपलक्तितस्य ब्रह्मणः सखरूपमिदसुच्यते, सत्य' wana ब्रह्मति। aa सवशाखाप्रत्ययन्यायेन कारण- वाक्येषु way सजातौयविजातोयव्याहत्तमदितीयं ब्रह्म अवगतम्‌ | जगत्‌कारणतयोपलरितस्य ब्रह्मणोऽददितोयस्य प्रतिपिपादयिषितं खरूपं तद्‌ विरोधेन वक्तव्यम्‌ | अदितौयत्व- ata गुणतोऽपि सदितौयतां न wea) अन्यथा, fata निगुणमिव्यादिभिख विरोघः। SOE त्न णएवाकम खण्ड क +` रसमेव प्रतिपादयति॥ ननु च, सत्यन्नानादिपदानां खाधंप्रहाशेन खाधविरो- धिव्याहत्तवसुखरूपोपस्थापनपरत्वेन * लक्षणा स्यात्‌ । नेष दोषः, अभिघानहत्तेरपि तात्पथहतते बेलोयस्त्वात्‌। सामा- नाधिकर छस्य द्येक एव तात्पथ्भिति waaay | नलु च, सवेपद्‌ानां लक्षणन टृषटचरौ, ततः fa वाक्यतात्पथ- fai सत्येकस्यापि न get) समभिव्याहतपद्ससुदाय- स्ये तत्तात्मथमिति fafat सति, दयो स्रयाणं सर्वेषां वा तदविरोधावैकस्यैव लक्षणा न ya; तथाच ares: रभ्य पगम्यते, कायथवाक्यायंवादिभि लाकिकवाक्ेष सर्वेषां पदानां AUT समायोयते। अपूव्बका्ये एव fast? He त्तत्रात्‌, लिड दिभिः † क्रियाकायथ' waar प्रतिपाद्यते | काव्यीन्वितसखार्थाभिधाचिनाचेतरेषां पदानामपूष्वकार्य्या- ee SS * परत्वे द्‌ि Go, To | + fagifatufcta aio, Ho | (एव YT) | १ पादः | AAA | RC न्वित wa सुख्योऽथ इति क्रियाकार्य्याज्ितप्रतिपादनं Ta कशिकमेव | अती वाक्यतात्पय्यविरोधाय सवेपदानां लक्त- लापिन aia: | अरत इद्भेवाथ जातं प्रतिपादयन्तो षेदान्ताः प्रमाणम्‌ | प्र्क्तादिविरोधे च शास्तस्य बलोयस्त्वसुक्तम्‌ *।! सति च विरोधे बलौयस्त्वं वक्तव्यं, विरोध एव न ema) निवि- शेष।सन्मात्रग्राहिलाग्मत्यत्तस्य। ननु च घटोऽस्ति परोऽ alfa नानाकारवसुविषयं wad कथमिव सन्मातरग्राहौलयु- चते, विलत्तणग्रहणाभावे सति सवषां ज्ञानानामेकविषय- aa धारावाहिकविज्ञानवटेकव्यवहारहेतुतव स्यात्‌। Wa ह्िवते। नच दयोरपि व्यवहारयीः प्रत्यत्तम्रूलत् सम्भवति, तथो भिंबकालज्ञानपरवात्‌ ^ प्रल्क्न्नानस्ये कञ्चन्तणवर्तित्वात्‌, तत्र खरूपं | भेदी वा प्रत्यक्षस्य विषय इति विकषैचनोयम्‌। भेद- ग्रहणस्य खरूपग्रहणतव्रतियो गिस्मरणसव्यपेचत्वाटेव खरूपविष- यत्रमवश्याश्रयणोयमिति न ¶ We: प्रत्यचेण गण्यते । wat भ्रान्ति- मूल एव भेदव्यवदहारः | fag, भेदो नाम कित्‌ पाधौ न्याय- विद्धि निरूपयितु न शक्यते । भदस्तावत्र वस्तुनः खरूपं, वस्तु- खरूपे Weld खरूपव्यव हारवत्‌ सवस्मात्‌ भेदव्यवहार प्रसक्तेः | * बलीयस्त्वं वक्तव्यमिति ao | + चिन्माचग्रादोति qo | सन्माचत्रह्मग्रादोति Ge | { खरूपं वेति qo | ¶नस॒मेद दूति ख०, ae | 30 श्रोभाष्यम्‌ | [ \ ward नच वाचयं, खरूपे ग्डोतेऽपि भिन्न,-इति व्यवहारस्य प्रतियोगि. सव्यपेक्तत्रात्‌ तत्‌स्मरणभावैन तदानौमेव न भेदव्यवहार इति, खरूपमाव्रमेद्वादिनो हि प्रतियीगिसव्यपेर्ता च Fafa तमाः, खरूपभदट्यो; खरूपत्वा विशेषात्‌ यथा खरूपव्यवहारो न प्रतियोग्यपेत्तः, भेदव्यवद्ारोऽपि तथेव स्यात्‌। इस्तः कर afaaq धरी भिन्न--इति पायतञ्च स्यात्‌ । नापि धन्यः, waa सति तस्य खरूपात्‌ भेदोऽवश्याखयणोयः। HTT खरूपभेव स्यात्‌ । He च aaa भेदः aww तस्यापौल्यनवस्या | fag, जाल्यादिघर्विशि्टवस्तुग्रदणे सति भदग्रहणं, भेदग्रहणे सति जात्यादिघम्मविशिष्टवम्तुग्रदणमित्यन्योऽन्याख्रयणम्‌ | अतो भेद्‌- स्यापि ट्निंरूपत्वात्‌ सन्माचस्यव प्रकाशक प्रत्यक्तम्‌ ॥ fag, घटोऽस्ति परोऽस्ति घटोऽनुश्रूयते परोऽनुश्टयत- इति सवं पदाथाः सन्तानुभूतिषरिता एव दृश्यन्त | WA wala सवासु प्रतिपत्तिष्वनुवन्तमान ema इति तदेव परमाथः। विशेषास्तु व्यावत्तमानतया अपरमाथाः रल्न॒सपादिवत्‌। यथा THC धिष्टानतयाऽनुवत्तमाना Tal परमार्था, व्यावन्तमानाः सप- भूदलनाम्बधारादयोऽपरमाथां ¦ । ननु च, रब्नसर्पादौ wale न स्प-द्त्यादि रज्वायधिष्टानयायाथ्येभ्ञानेन बाधितत्वात्‌ सर्पा- ZITA न व्यावत्तमानलात्‌ | रज्वादेरपि पारमाश्ये' नानु- वर्मानतया, किन्त्रवाधितवात्‌ | अचर तु अबाधितानां षटादोनां कथमपारमाष्यम्‌ | उच्यते, घटादौ दृष्टा arate: सा fears विैचनोयम्‌ | किं घरीऽस्तोल्यत्र पटाभावः, सिद' तदि चरोऽस्तौ- * याधात्मेति कण| १ पाद्‌; | | श्रोभाष्यम्‌ । ce त्यनेन पटादोनां बाधिततम्‌। श्रतो बाधफलभूता विषयनिहठत्ति- व्याहनत्तिः# | सा व्यावत्तमानानामपरारमाय्यं साधयति | TAT सन््रा चमनाधितमनुवत्त॑ते! तस्मात्‌ सन्माचातिरेकि सवंमप- रमाम्‌ †। प्रयोगच्च भवति, सन्‌ परमार्थोऽनुवत्तमानलात्‌ रज्जसर्पादौ रज्वा दिवत्‌ | घटादयोऽपरमार्थः व्यावत्तमानलात्‌ रच््वाद्यधिष्टानसपीदिवदिति । एवं ¡सत्यनुवत्तेमानानुभूतिरेव परमार्था, सेव सतो । = नतु च सन्भाचमनुभूते विषयतया ततो भिन्नम्‌ | नेवं, Wel fe ्रत्यत्ञाविषयत्वाटुनिरूपत्वाचच पुरस्तादेव निरस्तः। अतएव सतोऽनुश्रलतिविषयभावेाऽपिन प्रमाणपदवोमनुसरति। तस्मात सदनश्चतिरेव, सा च खतःसिद्वानुभूतिलात्‌ | अन्यतः fast चटादिवदनंन॒भूतित्वप्र सङ्ग; | कि्ानुभवान्तरापैक्ता चानुभूतेनं शक्या कल्पयितु, खसत्तयव प्रकाशमानत्वात्‌ | नच्यनुभूति aT माना घटादिवदप्रकाशा दृष्यते, येन परायत्तप्रकाशाभ्यु पगम्येत | अयेवं Twat, उत्पन्नायामप्यनुभ्रूतौो विषयमातमवभासते चरोऽनुभ्चवत- इति | नदि कशिहुटोऽयमिति जानंस्तदानो- मेवाविषयश्वतामनिदम्भावामनुश्तिमप्यनुभवति | तस्माहटादि.- प्रकाशनिष्यत्तौ चक्लरादिकरणसत्निकषवदलु्तेः WAT एव ` क # qiafafcfa Go ग०-पुस्तकयीौ नं Ta | † सन्म चातिरेकेण सवेमपरमार्थ सिति Ae, Te | ‡ सत्यनुसानानुभूतिरिति ae | शत्व मनुष-इति a | इ प्रकार दति Te | र्र्‌ श्रौभाष्यम्‌ \ | ६ ध्याये हेतुः| तदनन्तरमर्थगतकाद्‌ चित्कप्रकाशातिशयलिङ्गनानुमूति- रलुमौयते! एवं तरि, श्रनुभूतेरजडाया रधं ब्नडत्वमापदयेत,- ट्ति चेत्‌, किमिदमजडत्वं नाम | न तावत्‌ खसत्तायाः प्रकाश- व्यभिचारः, सुखा दिष्वप्येतद्दम्भवात्‌ | न दि कदाचिदपि सुखादयः सन्तो नोपलभ्यन्त | अ्रतोऽनुभूतिः खयभेव नानुभूयते%, अ्थी- न्तरं स्यु शतोऽप्यङ्च्यग्रस्य सा तस्यशवद पक्यत्वादिति | तदिदमना- कालितानुभवविभवस्य खमतिविजुम्मितम्‌ | अनुभरूतिव्यतिरेकिणो दिषयधश्यख प्रकाशस्य रूपादिवदनुपलब्धः | उभयाभ्युपितानु भूतये वाशेषव्यवहारोपपत्तौ प्रकाशाख्यार्थ! धम कल्यनानुपपत्तेञखच । wal नानुभूतिरनुमोयते, नापि ज्ञानान्तरसिद्वा । अपि तु, सवे" ate यन्त्यनुभ्रूतिः खयमेव सिध्यति । प्रयोग, अनुश्रतिरनन्याधौन- सखधम्मव्यवदारा खसम्बन्धादर्यान्तरं तदर्मव्यवहाररेतुलात्‌, यः खसम्बन्धादर्थान्तरे तदश्यव्यवहारडेतुः स तयोः खस्मित्ननन्या- Hat दृष्टः, चथा रूपादिशाह्वषलादौ | रूपादि fe एथिव्यादौ खसम्बन्धाचात्षषल्ादि जनयन्‌ खस्मिन्न रूपादि सम्बन्धाधोनशा- ्तुषत्वादो | श्रतोऽनुभूतिरात्मनः प्रकाशमाने, प्रकाश्त-द्ति व्यवहारे च खयभेव हैतुः। सेयं खयप्रकाशानुभ्रूति नित्या च प्राग- भावायभावात्‌, तद्भावश्च सख तःसिदत्वारेव | नद्यनुश्वतेः खतः- सिदायाः प्रागभावः खतोऽन्यतो वावगन्तु शक्यते। अनुभूतिः सखाभावमवगमयन्तो सतो तावन्नावगमयति, तस्याः wa विरी- * नानुमौयते दति Go | { WATRIQAA ति Go, To | \ पादः। | श्रोभाष्यम्‌ । 23 area तदभावो नास्तोति कथं सख्राभावमवगमयति | एवमसत्यपि नावगमयति, Wala: खयमसतो कथं खाभावे WATT भवेत्‌ I नाप्यन्यतोऽवगन्त' यक्ते, च्रनुश्रतेरनन्यगोचरलात्‌ । श्रस्याः प्राग- भावं साधयत्‌ प्रमारमनुञ्यूतिरिवमिति विषयोक्षत्य तद्भाव साधयेत्‌, खतःसिलरेनेयमिति विषयोकारानदहंतात्‌ तस्मागभावी नान्तः शक्लावगमः। श्रतोऽखाः प्रागभावाद्यभावादुत्पत्तिन शक्यते वक्तमिल्यत्म्तिप्रतिभ्वन्धाचान्येऽपि भावविकारास्तस्या न ~. 1 सन्ति। अनुत्यन्नेयमनुभ्रतिरामनि नानात्वमपि. न सहति, च्यापकविरुद्धोपलब्धेः। न हयतुत्यत्रं नानाभूतं Ee] भेदादोनामनु- yaaa च रूपादेरिवानुभ्रतिधग्मत्वं न सम्भवति। अतोऽनु- तेरनुभवसखरूपत्वाटेवान्योऽपि कथिदनुभाव्यो नास्या wa] यतो नि्दतनिखिलभेदा संवित्‌ अत एव ater: खरूपातिरिक्त MAG ज्ञाता नाम कथिदस्तोति खप्रकाशरूपा सेवात्ा, अजड- | त्वा अनालमतव्याप' wea’ संविदि व्यावत्तमानमनात्मलमपि । हि संविदो वावत्तयति ॥ aq We जानामोति Brea प्रतोतिसिदा, मेवं, सा wife ~ सिद्धा रजततेव ्रएक्िशकलस्य, श्रनुभूतैः areata कटेत्वायोयात्‌। अतो † मनुख्ोऽहमित्यत्यन्तबदिग्द तमनुष्यत्वारि विशिष्टपिण्डामा- भिमानवत्‌ |ज्नाटवमप्यध्यस्तम्‌ | wea दि ज्ञानक्रियाकटतवं, * वन्धाखान्य-दूति Wo, ग० | + wat मनुष्छोऽह मित्यन्तमू ते ति मन | { श्राटला दयध्यस्तमिति ख०। ५ <8 श्रोभावष्यम्‌ [ ९ ware तच्च ॒पिक्रियात्मकं जडः विकारिद्रव्यादङ्भारयन्विस्थमविक्रिये सा्तिणि चिन्मातामनि कथमिव सम्भवति! दष्यपीनसिदित्रा- टेव रूपादेरिब कतैतवादे नात्धम्मल', सुषुधिमूक्छीदावहंप्रत्यया- भावेऽप्यातालुभवद गनेन नात्मनोऽहं प्रल्यगोचरत्वम्‌ | Hease- प्रत्ययगोचरत्वे चातनोऽभ्युपगम्यमाने देहस्य व जडत्वपराक्ताना-' मलतादिप्रसद्नो दुष्परिहरः । अदंप्र्यचगोचरात्कत तया प्रसिद्धा- देहात्‌ क्रियाफलस्य खगांदे भोकरात्मनोऽन्यलवं प्रामाखिकानां प्रसिद्धमेव । तथाहमयीत्‌ ज्ञातुरपि विलक्षणः aral प्रत्यगात्मति प्रतिपत्तव्यम्‌ | एवमविक्रियानुभवखरूपस्येवाभिव्यच्छको जडोऽ- Meat: सखाखयतया तसभिव्यनक्ति। आत्मखतयाभिव्यद्या- | }भिव्यन्ननमभिव्यच्कानां खभावः, दपणजलखर्डा दिदं सुखचन्द्रविम्बगोल्लादिकमात्स्तयाभिव्यनक्ति, तत्छतोऽयं जाना- म्यहमिति wa: । खप्रकाशाया aque: कथमिव तद्‌भिव्यङ्खय- जडरूपादङ्ारेणाभियद्गयत्वमिति मा वोचः, रविकरनिकराभि- यज्व करतलस्य तदभिव्यन्न कत्वोप¶द शनात्‌! जालकरन्धु- निच््रान्तद्यमणिकिरण्णनां तद्‌भिव्यज्ये नापि करतलेन स्फ़टतर- प्रकाश दि seat) यतोऽहं जानामोति ज्ञातायमदमथः चिन्माव्ामनो न पारमायिको धन्यः, अत एव सुषुधिसुक्तरी- नान्वेति, aa ऽद्यहमुल्लेखविगमेन खाभाविकानुभवमातर- -. * तत्तत्‌क्रियेति qo | t वक्तव्यसिति ao | ‡ च्यात्स्यतयाभिवयञ्जनसिति ख० | ¶ तट्‌ भियञ्चकलदण्टनादिति ae | § तचादसुकेष्येति Go | ome | | श्रोभाष्यम्‌ | ३५ रूपिणात्मा वभासते | ga एव >सुप्तोयितः कराचिन्ामप्यहन ज्ञातवानिति परारशति | तस्मात्‌ परमाथंतो निरस्तसम स्तभेद्‌- विकल्यनिविशषविन्मातकरसक्ूटस्नित्यसविदटेव स्नान््या ज्ाल- ज्ञेयज्ञानरूपविविधविचिचभदा विवत्तत-इति तन्द्रलभरूतावि- द्ानिबहंणाय नित्यष्टदब दमु कखभावव्रह्मात्म कत्वविव्याप्रतिपत्तये सवे वेदान्ता आरम्यन्त-द्ति। तदिदमौपनिषदपरमपुरुषवरणोयता₹ह तुगुणएविशेषविर हि- शमनादिपापवासनादूषिताशेषशेमुषोकाणमन॒धिगतपदवाकय- खरूपतद थ यायाव्यप्र ्क्ञारिसकलप्रमाणठत्तत दि तिकत्तयतारूप- समौचौ नन्यायमागांणं विकल्यासहवि विधकुतकं}कल्क काल्यित- मिति न्यायातुग्यदोतवाक्यप्र्त्तादिसकलप्रमाणहतन्तयाथाक्य- विद्धिरनादरलोयम्‌ | तथाहि निविशेषवादिभि निविशेषवस्तु- नौदं प्रमाणमिति न शक्यते aa, सविशेषवस्तुविषरयलात्‌ सवंप्रमाणानाम्‌ ॥ यस्तु, खानुभवसिदमिति खगोष्टौनिष्ठः समवः, सोऽप्वात्म- साक्तिकसविरशेषादटेव निरस्तः, द्दमहमदशेमिति केनविदहिशे- qu विशिष्टविषयत्वात्‌ सवंषामनुभवानाम्‌ | सविशेषोऽप्यनुभूय- मानोऽनुभवः केनचिद युक्याभासेन निविशेष-दइति निष्कव्य- माणः सत्तातिरेकिभिः सखरास्ाधारणः स्वभावविरेष निष्कषटव्य # सुषुपरीत्यित दति Go | + भेदादिवंत्तेत शति, Ho Go | + AM ad Go, To | २६ ATTA | [ \ wart o~ A --द्ति faau*tquea: सत्तातिरेकिभिः खासाधारणः ~ ~ ~ A a ™ स्वभावविशेषः wufana एवावतिष्ठते। अतः कञखिददिशेष- fafacea agai विशेषा निरस्यन्त- इति न afafata- शेषवसुसिद्धिः । धियो fe da, खयंप्रकाशता च, ज्ञातु विंषय- प्रकाशनस्रभावतयोपलमेः, स्वापमदमूच्छासु च सविशेष एवातु- भव-इति खावसरे निपुणतरसुपपादयिष्यामः॥ arama नित्यल्टादयो दनेकविशेषाः सन्येव, ते च न वस्तुमात्रमिति क्योपपादनाः, वसतुमाव्राभ्यपगमे सत्यपि विधामेदविवाददभनात्‌ सखाभिमततद्धिधामेदेख खमतीपपाद _ “ नात्‌, चरतः प्रामाणिकविशेष पिशिष्टमेव वस्त्विति वक्तव्यम्‌ | (न ~ cC~ Se uszq aq विशेषेण सविशेष wa वस्तुन्यभिधानसामथ्ये पदट्‌- AMSAT vas: | प्रकतिप्रत्यययोगैन! fe पदत्वम्‌, wafa- CAW A © € प्र्ययोरथभदेन veya विशिष्टाघेप्रतिपाद्नमवन्ननोयम्‌ । पदभेदश्वायमेद निबन्धनः, पद्सङ्ातरूपस्य वाक्वस्यानेकपदाथ- संसग विशेषाभिधायिवेन{ निविशेषवस्तुप्रतिपादनासामर्ध्यीत्‌ न निविशेषवसुनि we: प्रमाणम्‌ ॥ | प्रत्यत्तस्य नि्विंकल्मकसविकल्पकभेदभिन्नस्य a निविशेष- वस्तनि प्रमाणएभावः, सविकल्यकं जात्यादयनेकपदाथ विशिष्टविषय- त्वादेव सविशेषविषयम्‌। निविकल्कमपि सविरेषविषयमेव, सविकल्पके खस्मिन्ननुभ्रतपदायथविशिष्टप्रतिसन्धानरैतुत्वात्‌ * निष्कषंकेति qo, ग०। + यीगेनेवेति ख० | + विशेषविघायिवेनेति ae, ग°। ९ पाद्‌ः। ] श्रोभाष्यम्‌ । २७ निर्विंकल्यवं नाम केनचिदिरेषेण वियुक्तस्य ग्रहणं, न सवं विशेष- रहितस्य, तथाभूतस कद्‌ाविर्दपि ग्रहणादशनात्‌, अनु षपत्तेश्च क्षेनचिद्विशेषेण इदमिल्यमिति सवां प्रतोतिरुपजायते | लिकोण- साख्ादिसंखखानविशेषेण विना कस्यचिदपि पदाथस्य ग्रहणा. योगात्‌ । अतो निर्विंकल्पकमेकजातीयद्रयेषु प्रथमपिष्डग्र हण, दितौ वादिपिण्डग्रहणं सविकल्पकमित्यच्यते । aa प्रथमपिर्ड- ग्रहणे गोत्वादेरनुहत्ताकारता न प्रतोयते, दितोयादिपिण्ड- ग्रहणेष्वे वानु बत्तिप्रतोतिः, प्रयमप्रतो तनुसंहितवसतुसंखान- रूपगोत्वादेरनठत्तिधम्मविशिष्टल दितोयादिपिण्डग्रदणणावसे य- fafa दितीयादिग्रहणएस्य सविकल्पकत्, सास्रादि*वस्तुसस्थान- रूपगीत्वादेरन्‌ठत्िः न प्रथमपिर्डग्रहणे रह्यत- इति म्रथम- पिर्डग्र हणस्य निर्वि कल्य कत्वम्‌ । न पुनः संस्ानरूपजात्यादेरयर णात्‌, संखानरूपजात्दादेरपि ए ट्दरियकल्ा विशेषात्‌ | संस्था- aa विना संखानिनः प्रतोत्यनपपत्तेच प्रथमपिण्डग्रहणेऽपि ससंस्थानमेव वस््ियमिति wads । श्रतोदितोयादिपिरड- ग्रहणेषु गोत्वादेरनहत्तिध्धविशष्टिता सस्थानवत्‌ संस्थानिवच स्वैदव ग्ण््त- दति तेषु सविकल्पकत्वभमेव। श्रतः प्रत्यत्तस्य कदाचिदपि न निविशेषविषयलम्‌ । अत. एव सवत्र faa» भिन्नत्वमपि निरस्तम्‌ | दूदमिलयमिति प्रतौताविद्मियंभावयो- tay कथमिव प्रत्येतु शक्यते। waar: सास्रादिसंसान-. विशेषस्तदिशेव्यं दव्यमिदमंश-इत्यनयोरेव्यं प्रतीतिपरादइत- * graifensteafa ao | t न ग्टद्यत--द्ति Ao, Go | रेप श्रौभाष्यम्‌ | [ \ अधवा मेव । तथाहि, प्रथममेव वस॒ प्रतोयमानं सकलेतरथाठत्तमेव म्रतोयते, वाहत्तिख गोत्वादिसस्थानविशेषविशिटतया इदमिलय- मिति प्रतोतेः। waa विशेषणविशेष्यभावप्रतिपत्तौ तयोरत्यन्त- भेदः प्रतौत्येव सुव्यक्तः, तत्र दण्डकुण्डलद यः Tagger संसिताः खनिष्टाञ्च कदाचित्‌ कचिद्‌ द्रव्यान्तरविशेषणए- तयावतिष्ठन्ते, गोत्वादयस्त॒॒द्र्यसं्यानतयेव पदा्थश्ताः सन्तो द्रव्यविशेबणएतयावखिताः । उभयच विशेषणविशेव्यभावः समानः, अजत एव तयो मदप्रतिपत्तिच्च ! Taig विशेषः, एधक्‌- सिद्धिभप्रतिपत्तियोग्या ewrea:, taza नियभेन तदना इति, अतो वसतु विरोधः प्रतोतिपरादत--दूति प्रतो तिप्रकारनिह्- वाटेवोचते, प्रतोतिप्रकारो fe cefuafaaat wawaa: तदेतत्‌ सूत्रकारेण नैकस्मित्रसम्भवादिति सुव्यक्तसुपपादितम्‌ t रतः प्रत्यत्तस्य सविशेषविषयलेन प्रत्यक्तादिद्टटसम्बन्धविशिष्ट विषयत्वादनुमानमपि सविरेषविषयमेव, प्रमाणएसंख्या विवादेऽपि सर्वभ्युपगतप्रमाणानामचमेव व्षिय--ट्ति न कैनापि प्रमाणेन निर्विशेषवसतुसिद्धिः। वस्तुगतसभावविशेषेस्तदेव वस्तु निविश्षमिति aca जननोवन्ध्यालप्रतिन्नावत्‌; खवाणग्िरोधित्व- मपि न जानाति। \ ५ यत्त Tere सन््राचयादहित्वेन न मेद्‌ विषयं, भेदश्च विकल्या- * छथकंस्थितिप्रतिपन्नौति ae | † एवमिति क० । १ t विशिित्वादनुमानमिति Go | § प्रतिनज्ञायामितव्रेति ग | \ पादः | श्रोभाष्यम्‌ | ad asad दुनिरूप-दत्यक्रम्‌ | तदपि जालव्यादिविश्स्यव वस्तुनः प्रत्यत्तविषयत्वात्‌ जाल्यादेरेव प्रतियोग्यपेत्या वसुनः स्वस्य च भेदव्यवहारडेतुत्राच टूरोत्सारितम्‌ | सबेदनवद्रपादिवच्च परत्र व्यवहारविशेषदतोः सखस्मिन्रपि तद्यवदारडेतुत्वं युस्माभिरभ्यपेत भेदस्यापि सम्भवत्येव | श्रत एव नानवंखान्योन्याययणच्च । एक- | ्षशवति त्वऽपि प्रव्यक्त नज्मनस्य तस्मिन्नव at वसतुभद्‌ रूपतत्स स्यान- गोतादेग्ट होतत्वात्‌ क्षणान्तरग्राद्य न किञ्चिदिह तिष्ठति | अपिच, सन्मात्रयादित्व घटोऽस्ति पटोऽस्तोति विशिष्टविषया प्रतिपत्तिविरुध्यते। यदिच, सन्मातातिरकिवसुसंस्थानरूप- जात्यादिलत्तणो भेदः प्रत्यक्षेण न ग्रहो तः, किमित्यश्वार्थो महिष- दशनेन निव तते। सर्वासु प्रतिपत्तिषु सन्मात्रमेव विषय- त्‌, त॑प्रतिपन्तिविषयसदचारिणः wa शब्दा एककप्रतिपत्तिषु किमिति न स्र्यन्ते। faa, aa हस्तिनि च संबेदनयो- रेकविषयत्वनोपरितनस्य ग्ण्होतग्रादहित्वात्‌ विशेषाभावाच ख तिवेलच्षण्यं न स्यात्‌+ । प्रतिसंबेदनं विशेषाभ्युपगमे प्रत्य- तस्य विशिष्टां विषयत्वमेवाश्यपगतं भवति । सवेर्षां संबेद- नानानेकविषयतायामेकेनेव संबेदनेनारेषग्रहरदन्धबधिराय- भावश्च प्रसज्येत ॥ न च, aga dala Vad | तस्य रूपरूपिरूपेकाथंसमवेत- वटार्थग्राहित्रात्‌ । नापि तचा स्मशवदसुविषयत्वात्‌ । ओता- cata न सन्माचविषयाणि, faq शब्दरसगन्धलत्तणविशेष- * व्ैलचच्णाभावादिति ae । प्राठीऽथं न साधुतरः | ge प्रोभाष्यम्‌ । [१ अधयाये विषयारणयेव | अतः Ware च ग्राहक न किञ्चिदिह oud) निविंशेषसन्मात्रस्य च प्रत्यक्तेरेव गहणे तदिषयागमस्य प्रास्त विषयत्वेनानुवादकत्वमेव स्यात्‌, सन्मातब्रह्मणः प्रमेयभावश्च* । ततो जडत्नाशिवादयस्त्वयेवोक्ताः। श्रत वसुसंस्ानरूप- जात्यादिलक्तणभेदविशिष्टविषयमेव प्रत्यक्तम्‌ | संसखानाति- रे किणोऽनेकैम्नेकाकारवद्धिवोध्यस्यादशंनात्‌ तावतेव गोतवादि- जातिव्यवहारोपपत्तेरतिरेकवादेऽपि संस्थानस्य सम्यति- पत्रत्वाच्च संखानभेव जातिः। संखानं नाम खासाधारण- रूपमिति यथावस्तु संखानमनुसन्धेयम्‌। जातिग्रदणेनेव भित्र-दइति व्यवहारसम्भवात्‌ 1पदार्थान्तरादशंनाद्ीन्तर- वादिनाप्यम्थपगतवाच गोलादिरेव We: | ननु च, जाल्यादि- रेव Weaq, तस्मिन्‌ wea तद्यवहारवत्‌† मेदव्यवद्यारीऽपि स्यात्‌ । सत्य", भेद व्यवद्धियत एव, गोत्वादिब्वद्यरात्‌ । गीलादिरव fe सकलेतरस्य व्यात्तिः, Mart खदोते सक- लेतरसजातोचबद्धिव्यवददारयोनित्तः। भेद ्रदणेनेव द्यभेद- fasta: | अरयमस्माद्धित्र--दइति तु wast प्रतियोगिनि शस्य तदपेकत्रात्‌ प्रतिवयोग्यपेच्या भिन्र- इति व्यवहार- इत्युक्तम्‌ ॥ यत्‌ पुनः, घरादोनां विशेषाणं व्यावर्तमानव्रेनापारमा्थै- मुक्त, तद्नालोचितवाध्यवाधकभावव्यात्रत्यनुत्तिविशेषस्य ^ प्रसेयभावखेदिति ae | + पदाथां न्तरवादि ना्मभ्युपगन्तयलाचेति Go | { ववहारादिति qo | pare | AAA | 8१ श्रान्तिष्प्रकल्यितम्‌ । दयी ज्ीनयोहि facia बाध्यवाधक- भावो, बाधित ga arafa: | अत्र चरपरादिषु देगकालभेटेन विरोधं एव नास्ति, यस्मिन्‌ SR रश्मिन्‌ काले यस्य सद्वावः प्रतिपन्नस्तस्मिन्‌ देशे तस्मिन्‌ काले तस्याभावः प्रतिपन्नश्ेत्‌, तत विरोघादलवतो बाधकत्वम्‌, बाधितस्य च faata: | देश- न्तरकालान्तरसम्बन्धितवानभूतस्यान्यदेगकालयोरभावप्रतोतौ न विरोध-इति कथमत बाध्यबाधकभावः, अन्यतर निहत्त- सखान्यच frafaat कथमुच्यते । रव्जसपादिषु तु तदेयकाल- सम्वन्धितयेवाभावप्रतोते विरोधो बाधकलं व्याहत्तिश्चेति, टेग- कालान्तरदृषटसखय देणकालान्तरव्यावत्तमानत्' मिष्यालव्यास न evtafa न व्यावत्तमानव्माचमपारमा्या हतुः I वत्त, अनुवत्तमानत्वात्‌ सत्परमाध- दति तत्‌ सिदमेषेति न साधनमदति,अ्रतो न सन्प्राचभेव वसु, अनुभूतिसदिरेषयोशवः विषयविषयिभावेन भेदस्य प्रत्यत्तसिदलाद्बाधितल्ाच्च अनु- + भूतिरेव सतोत्येतदपि निरस्तम्‌ | यत्त, Add: सखयंप्रका यत्वसुक्त, तदिषयप्रकाश्नवेलायां ज्नातुरात्मनस्तदेव| नतु सर्वेषां सर्वदा तयेति नियमोऽस्ति । * परिकस्प्रितिमिति qo, म | † तत्रिटत्तिरिति qe | t अन्यच देशान्तरे निदृत्तिरिति ख° | ¶ पारमाय्येदेतुरिति ae | § way faa दिषययोखेति ao । | तथेव ति ao, ao | € BR श्रौभाष्यम्‌ | [ \ aunt परानुभवष्य हानोपादानादिलिङ्गकानमानज्नानविषयलात्‌, खानुभवस्याप्यतोतस्यान्नासिषघमिति ज्ञानविषयत्वदशनाच। अतोऽनुभूति्रेत्‌ सखतः सिद्धेति वक्तं न शक्यते, अनुभरूतेरलु- भाव्यत्वेःननुग्तित्वमपि « दुरुक्तम्‌ । खगतातोतानुभवानां पर- गतातौतानुभवानाच्ानुभाव्यत्वनाननुभूतित्वप्रसङ्गात्‌ | परानु- भवालनुमानानभ्यपगमे च शब्दाथे सम्बन्धग्रहणाभाषैन समस्त- शब्दव्यवदारोच्छेद्‌ प्रसङ्ः। अआचाय्स्य ज्ञानवत्वमनुश्चूयां तदुपसत्तिख क्रियते, सा च नोपपद्यते । नचान्यविषयत्वेऽननु- ufaaa । अ्रनुभूतिल' नाम वत्तमानदशयां खसत्तयेव खां प्रति प्रकाशमानत्वं, खसत्तयव सखविषयवसाधनत्वः at; ते चानुभवान्तरानुभाव्यत्वेऽपि खानुभवसिदं नाषगच्छत- दति नानुश्रूतिलमपगच्छति, घटा दृस्वननुश्रतित्वमेव तत्‌खभाव- विरदात्‌ नानुभाव्यवात्‌, तथानुभूतेरननुभाव्यत्वेऽपि शअ्रननु- श्रूतित्वप्रसङ्ञा दुवांरः। गगनङ्ुसुमादेरननुभाव्यस्याननुश्चति- लात्‌ । गगनङुसुमादेरननुभ्रूतित्रमसच्छ प्रयुक्त, नाननुभाव्यत्- प्रयुक्तमिति चेत्‌--एवं तदि 1 घरादेरप्यनलुश्तित्वनिबन्धन- मज्ञानाएविरोधित्वमेव नानुभाव्यत्रमित्यास्यौयताम्‌। अनुभूते- रलुभाव्यत्वेऽक्ञानाविरोधित्वमपि तस्या घटादेरिव म्रसज्यत-- & अननुभतित्वमित्यपीति To | † न्ानवच्छमनुमाय तदुत्प्तिरिति mo | तदुपपत्तिरिति qo | t नापगच्छत-दूतोति ao | ध] घटादेरप्यज्ञानाविरौपिलभेवाननुभूतिल निवन्धनं प्रत्नानामनुभाव्यलरमित्या, स्योयतासिति qo | \ पाडः । | AAT | 82 दूति चेत्‌, अननुभावयत्वेऽपि गगनङ्ुसुमादेरिवान्नानाविरोधित्व- मपि प्रसज्यत--एव | श्रतोऽनुभाव्यत्वेऽननुभरूतित्वमिव्युपहाखम्‌ | चतत, संविदः सखतःसिद्धायाः प्रगभावादयभावादुत्पत्ति निर- ~^ > स्यते, तदन्धस्य जात्यन्धेन यष्टिः प्रदोयते । प्रागभावस्य ग्राहका- भावादभावो न WA वक्तम्‌, Wea ग्राह णात्‌* | कथमनु- भ्रति: सतौ तदानोमेव arta विरुदमवगमयतौति चेत्‌, न aya: खसमानकालवन्तिनमेव विषयौकरोतौत्यस्ि नियमः, श्रतोतानागतयोरवि षयत्वप्रसङ्गात्‌ । श्रय मन्यसे, अनु- भ्रूतिप्रागभावादेः सिष्यतस्तत्समकालभावनियमोऽस्तोति, fa त्वया क्चिदेवं दृष्टं येन नियमं ब्रवोषि। इन्त, तदि तत एव दशनात्‌ म्रागभावादिः faw—sfa न तदभावनिङ्कवः। तत््रागभावच्च तत्सम कालवन्तिनमनुन्मत्तः को त्रवोति । इन्द्रिय जन्मनः wade qe सखभावनियमो, यत्‌ खसमानकाल- व्तिनः Walaa ग्राहकलं, न सवेषां ज्ञानानां प्रमाणानाच्च, स्मरणानुमानागमयोगिप्रत्यक्ञादिषु कालान्तरवत्तिनोऽपि यदहण- दशनात्‌ | श्रत एव च प्रमाणस्य प्रभेयाविनाभावः। नहि wa सखकालवत्तिनाऽविनाभावोऽ्थंसस्बन्धः। श्रपि तु | अरेशकालादि सम्बन्धितया योऽर्योऽवभासते तख तथा विधाकार- -मिष्यात्वप्रत्यनौकता। अत इदमपि निरस्त, wat बाह्य विषया, नष्टेऽप्यथं रएतिदगेनादिति। श्रधोच्येत!, न तावत्‌ 9 अ) # ग्रहणादिति Go, qo | १ अयीोचत- इलि qo | 88 श्रौभाष्यम्‌ । [ \ खध्याये सं विव््रागभावः प्रत्यक्तावसेवः, अवत्तमानत्वात्‌। न च प्रमाण- न्तरावरेयः, लिङ्गगायभावात्‌ | न हि संविक्ागभावव्याप्नमिह लिङ्गसुपलभ्यते, नानुपलस्धिरपि* कस्य चिद ण्यते, न चागमस्त- दिषयो दृष्टचरः | श्रत्तत््रागभावः प्रमाणाभावादेव न सेव्य- alfa; ययेवं, ख ;सिदत्वविभवं परित्यज्य प्रमाणभावेऽव।रूढ्खेत्‌, योग्याुपलबधरवाभावः समधथित--दलत्यपशाम्यतु भवान्‌ ॥ किञ्च, प्रत्यत्तज्ञानं खविषयं चरादिक खसत्ताकाले सन्तं साधयत्‌ तस्य न सवदा सत्तामवगमयत्‌ दृष्यत--इति घटादेः पूर्व्वो त्तरकालसत्ता न प्रतोयते, तदप्रतोतिख संवेदनस्य काल- परि च्छिन्नतया yard: | चरादि विषयमेव सबेदटनं खयं कालान- वच््छिन्नं प्रतोतं चेत्‌, तत्‌संबैदनविषयो घटादिरपि कालान- वच्छिन्नः प्रतोयत--इति नित्यः स्यात्‌ । नित्यं चेत्‌ संवेदनं खतः fad, नित्यमित्येव प्रदोयेत, नच तथा प्रतौयत 1 एवमनुमानादि|संविदोऽपि कालानवच्छिनाः प्रतोता्ेत्‌, सखविषयानपि कालानवच्छित्रान्‌ प्रकाणयन्तोति ते wa कालानवच्छित्रा नित्याः स्यः, संविदनुरूपखरूपत्वादिषया- ara न च निविषयाः संवित्‌ काचिदस्ति, अनुपलब्धेः | विषय- प्रकाशथनखभावतयवीपलब्परेव हि संविदः स्वयंप्रकाशता क्नानुपपर्त्िरिति qo | + प्रमाणाभावे च eegfeta To | t खसताकासे साधयदिति qo | || ऋनुमानाधौनसं विदौऽपोति ao, Go | 4 निविषयप्रकाश्ता संविदिति ao | १ पाद्‌ | श्रोभाष्यम्‌ । gy समर्थिता, संविदो विषयप्रकाशनसत्ता^सखभावविरहे सति स्वय प्रका श्त्वासिेः, अनुग्रतेरनुभवान्तराननुभाव्यत्ाच संविदः तुच्छतेव स्यात्‌| न च सखापमदमू्छीदिषु सवविषयशन्या केवलेव संवित्‌ परिस्फरतोति वाचं, चोग्यानुपलब्धिपराक्त- लात्‌, ताखपि दशाखनुभ्रलिरनुभूता चेत, तस्याः प्रवोध- समयेऽन सन्धानं स्यात्‌, न च तदस्ति | नन्वनुभ्रूतस्य पटाधस्य स्मरणनियमोन दृष्टचरः, श्रत स्मरणाभावः कथमनुभवाभाव साधयेत्‌,- उच्यते निखिल- संसकारतिरख्तिकरटेहवि गमा दि प्रबलद्ेदु विर हेऽप्यस्मर णएनिय- मोऽनुभवाभावमेव साघयति। न केवलमस्मरणनियमा- दनुभवाभावः, सुप्ोयितस्ययन्तं कालं a किचिदहमनज्ञा- सिषमिति प्रत्वमर्थेनेव fat) नच सत्यप्यनुभवे तदस्मरणनियमो विषयावच्छेदविरहाददडगरविगमादेति VHA वक्तम्‌, अयौन्तरालुभवस्यार्थान्तराभावस्य चानभ्रतायी- न्तरास्मरणडे तत्राभावात्‌, ताखपि द्‌शखदहमर्थोऽनवत्तत- ata च वच्यते ॥ नन खापारिदशासखपि सविशेषोऽनुभवोऽस्तोति पूत्वेमुकत, सत्यसुक्त ९, सतु आत्ानभवः सविषय एव स्ापयचिव्यते, * gamete Go । प्रकाशक्तेति, To | t quvaaifata Go, To | t+ तिरस्छतदेदति ग) AC ow, बृ परत्यवमषसेति qo § खत्यसुक्कसित्ययमशो गचिङ्कितपुस्तके न दश्यते, ४९ स्रोभाव्यम्‌ | | \ भयाच इहतु सकलविषयविरद्दिणो निराखया च सविन्निषिध्यते। केव- लेव संविदातमालुभव- इति चेत्न, सा च साश्रयेति द्युषपाद- यिष्यते। अरतोऽनुश्रतिः सतौ खयं खप्रागभावं न साधयतौति प्रागभावासिदिनं शक्यते वक्तम्‌ | अनग्दूतेरनभाव्यतल्क्षश्भवोपपा- दनेनान्यतोऽप्यसिदि निरस्ता, तस्मात्र प्रागभावायसिद्या संवि- दोऽनत्मर्तिरुपपत्तिमतौ | यैदपयरस्या अनत्पत्या विकारान्तर- निरसनं, तदप्यन॒पपत्रं प्रागभावे व्यभिचारात्‌, तस्य हि जन्मरा- भावेऽपि विनाशय oat. भावेष्विति विशेषणे त्कङ्श्लता- विष्कुता भवति | तथा च, भवद्भिमता अविद्यानुत्पन्रेव विविध विकारास्द्‌ं तवन्नानोदयादन्तवतौो चेति तस्यामनेकान्तय, afe- काराः aa भिष्याभूता-इति चेत्‌, किं भवतः परमाथश्चतीऽप्य- स्ति विकारः, येनेतदिशेषणमथे वद्धवति, न द्यसावम्धप गम्यते । यद्ष्यनश्तिभरजडत्वात्‌ खस्िन्‌ विभागं न सहत-दइति, तदपि नोपपद्यते | 1 अ्रजडस्यवात्मनी टेहेन्द्रियादिभ्यो विभक्तत्रादना- दितेन चाम्धपगताया च्रविद्याया अमनो व्यतिरेकस्यावश्या- अयणोयल्रात्‌, स विभागो मिथ्यारूप- इति चेत्‌, जन्मप्रतिबदः परमाथविभागः किं कचित्‌ दृष्टसत्वया। अविद्याथा आत्मनः परमाथतो विभागाभाकै हि वस्तुत afar खाद्ामा, अना- धितप्रतिपत्तिसिददृश्यभेद समथेनेन दश्नभेदरोऽपि समर्थित एव, कद्यमे दाच्छेदनभेद वत | यदपि नास्था ey शिखरूपाया # अजलाटिति Go, ग° | + अजस्तेपरेति Go, To} † प्रतिबन्ध--दति Go, 7° | 2 १ पाद्‌ः। | श्रोभाष्यम्‌ | | 8 em: कखिदपि watsfa, दृश्यत्वादेव तेषां न टशिधिख्त्वमिति च तदपि सख्थुपगतः प्रमाणएसिद नित्यत्वस्य प्रका्त्वा दिधर रभयमक्न्नेकान्तिकम्‌ | न च ते संबेदनमाचं खरूपमेदात्‌, खस- त्येव ara प्रति कस्यचिददिषयस्य प्रकाशनं दि संवेदनम्‌ | स्वयं प्रकाशता तु खसत्तयेव खाश्रयाय प्रकाशमानता, प्रकाश चिदविदश्षपदार्थसाधारणं व्यवदारानुगुणयं, सवंकालवत्त- मानत्वं fe नित्यत्वम्‌, एकत्वभेकसंख्यावच्छदट- दति, तेषां जडत्वादययभावरूपतायामपि तघाभूतेरपि तेखेतन्यनघरभू तैरष्य- नेकान््यमपरिहायथम्‌। संविदि तु. सखरूपातिरेकेणए जडत्वादि- प्रत्यनोकत्वमित्यभावरूपो भावरूपो वा wal नाभ्यपेतशेत्‌, atataiaat किमपि नोक्त भवेत्‌ ॥ अपिच, सवित्‌ सिध्यतिवा न वा| सिध्यति चेत्‌, सध्ता on स्यात्‌, नो चेत्‌, तुच्छता wageatizaa 1 fafaca संविदिति - चेत्‌, कस्य कं प्रतोति वक्तव्यम्‌ । यदि a aafaa कित प्रति सा, तहि न सिद्धिः, सिदिहि युतरत्रमिव कस्यचित्‌ कच्चित्‌ मरति भवति | sara इति चेत्‌, कोऽयमात्मा । ननु स विदेवेत्यकत, सत्यमुक्त , दुरुक्तन्तु aq! तथा fe, कस्यचित्‌ yous fafe- दथेजातं प्रति सिदिरूपतया तत्सम्बन्धिनो सा waa खय कथमिवातमभावमनभवेत्‌ | एतदुक्त भवति, अनभति- रिति साश्रयं प्रति खसद्धावेनव कस्यचिदस्तुनी व्यवहारा- नुगुखापादनखभावो ऋानावगतिसंविदादयपरनामा सकमको- ay * धम्मेरनेकान्तिकिसिति a | † चतनानन्यधम्बेभूतेरिति ख० | - ७८ ATTA । [ yeaa ऽनभवितुरामनो wu fade: घटमदं जानामोममयमवगच्छामि, घरमदं wagifa सवषामातमसाकिकः प्रसिद्धः| एतत्‌खभावतया हि तस्याः सयंप्रकाशता भवताप्यपपादिता। अख aH कल धर्मविरेषस्य *का्त्ववत्‌ कटेत्वमपि guzfafai तथा ह्यस्य कत्त: fara aera संवेदनाख्यस्य सुखदुःखादे- रिवोत्र्तिखितिनिरोधाश् प्रत्यक्तमोच्छन्ते | कटस्य न्तात्‌ स एवायमथः US मयानुभूत- इति प्रलयभिन्नासद्म्‌, ae जाना म्यहमनज्ञासिषं, ज्ञातुरेव Haat sta’ नष्टमिति च सवि- टत्पच्याद्‌यः प्रत्यत्तसिद्धा--इति कुतस्तदेक्यम्‌ | एवं तण. भङ्गिन्याः संविद्‌ आमलवाभ्युपगमे पूरवेदयुदृषटमिदमयरेदय॒रिद- महमदशमिति प्रल्भिनज्ञा च न चरते | अन्येनानुभरूतस्य न Wala प्रत्यभिनज्ञानसम्भवः। किच्च, अनुश्तेरात्त्वाग्यपगमे तस्या नित्य लेऽपि प्रतिसन्धानासग्भवस्तदवस्थः, प्रतिसन्धानं हि पूव्बापर्‌- कालखायिनमनभवितारसुपस्ापयति, नानुग्डतिमाचम्‌ | श्रह- मेवेदं पूव्व मप्यन्वमभूवमिति| भवतोऽनभतेनद्यनुभविटत्वमिषटम्‌, अनुभूतिरनुभतिमातमेव dara काविन्निरा्रया निविषया वा अव्यन्तानुपलब्धे नं सम्भवतो ्ुक्तम्‌ | उभयाभ्यपगता संवि- देव आसव्युपलथिपरा हतम्‌, अनभूतिमावमेव परमाथ- इति famazararara निराक्तताः | = ~ नन्‌, We जानामोत्यस्मव्रल्यये योऽनिदमंभः प्रकाशेक- cafaquera: स श्राता। तस्मिंस्तद्लनिभीसिततया gwea- # कम्परेभाववदिति Go, To | t प्रत्यभिज्ञाप्रत्यत्तसिदहसिति qo, गर | ६ ara: | | श्रोभाष्यम्‌ \ BE ‘ganiss जानामोति सिध्यत्रहमथंचिन्दरात्रातिरेको gues एव नैतदेवम्‌ । ae जानामीति धमेधमितया प्र्य्तप्रतोति- विरोधादेव | किच्च । अहमर्थो न चेदात्मा प्रत्यक्त नात्मनो भवेत्‌ | अहं बद्या परागथात्‌ vara fe भिद्यते ॥ निरस्ताखिलदुःखोऽहमनन्तानन्दभाक्‌ WUE | भवेयमिति Maral खवणादौ Wawa ॥ श्रहमथं विनाशन्मोत्त-दइत्यध्यवस्यति | अपसपदसौ मोक्कथाप्रसतावगन्धतः ॥ मयि नष्टेऽपि मत्तोऽन्या काचिज ज्ञतिरवस्िता। इति तत््रा्ये aa: कस्यापि न भदिष्यति ॥ सख सम्बज्ितया दस्याः watfe ज्तितादि a सखसम्बन्धक्ष्वियोगे तु afata न सिध्यति ॥ ङेत्तर्खव्यस्य चाभावे च्छेद नादेरसिदिवत्‌ । अतोऽहमर्थो ज्ञातेव प्रत्यगामेति निचितम्‌ | ह“ विज्ञातारमरे केन 1जानाद्येवेति च afer: 1 # + | एतद्‌ यो वेत्ति तं प्राः रेतन्- इति च रतिः ॥ ¢.) नाता खुतेरित्यारभ्य सूत्रकारोऽपि वच्छति। ©? ज्ञोऽत--एषै[ त्तो नात्मा afaarafafa सितम्‌ । अहं प्रत्यसिद्धो द्यस्मदथः, युमगरत्ययविषयो युश्दधेः, * खसम्बन्धौति Go | + विजानोौयादिति ख० | { एव तती नात्मेति qo | 9 ye प्रोभाष्यम्‌ । [१ अराय तत्राहः जनामोति.सिद्धे.ज्ञाता युमदथ--इति वचनं जननौ मे बश्ध्येतिवत्‌ व्याहताथ ञ्च ।-न चासौ ज्ञातादमर्थोऽन्याधौनप्रकाश खय प्रकाशात्‌ | चतन्यखभावता हि ख्यप्रकाशता, यः WAT wala: सोऽनन्याघोनप्रकाशो दोपवत्‌। न डि elute: खप्रभावलनिभासिवलेन प्रकाशित्रमन्याघोनप्रकाशत्वञ्च | किं तहि, gia: प्रकाश्खभावः खयमेव प्रकाशते, अन्यानपि प्रका- शयति प्रभया | एतदुक्त भवति, यघकमेव तेजोद्रव्य प्रभाप्रभा- वद्रपिणवतिष्टते, gata प्रभा प्रभावहूव्यगुणभूता, तथापि तेजो- द्रव्यमेव, न शोक्तयादिवत्‌ Fu, सखाखयादन्यत्रापि वत्तमान- त्वाद्रपवं्चवा च; . -णौक्तयादिघमवधम्यात्रकाग्वच्वाच्च तेजोद्रव्य- मेव, ATMA | प्रकाश्वत्वं च खसखरूपस्यान्येषाच्चं प्रकाश कत्वात्‌, अस्यास्तु गुणल् यवद्ारो निव्यतदाश्रयत्वतच्छषत्वनिब- wai | नं चाश्चयावयवा एव *विशो णं; प्रचरन्तः प्रभत्यच्यन्तें मणिद्मरिप्रख्तोनां विनाशप्रसंगात्‌ |. दोपेऽप्यवयविप्रतिपत्तिः कदाचिदपि न uta, a fe विशरणखभावावयवा दौपाखतुर गुलमातनियमेन पिण्डोभरूता Byway ततः पश्चाद्युगपदेव ति गूद्धंमधञ्चेकरूपा विभोः प्रचरन्तीति वक्तं. शक्यते । Qa: सप्रभाका एव दोपः प्रतित्त्णसुत्‌पन्ना विनश्यन्तोति पुष्कल कार णक्रमोपनिपातात्‌ तहिनाशे विनाश्श्वगम्यते। प्रभायाः खाश्रयसमोपे प्रकाशधिक्यमौष्णयाधिक्वभित्वाद्यपलच्धि- rR =a 5 a ie * विीश्येमाणा दति aio | † विशौयेमाणा दूति aot \ पादः। | श्रोभाष्यम्‌ । ur व्यवसखाप्यम्‌, अन्यादौनामीष्णयादिवत्‌ । एवमात्मा चिद्रूप एव चतन्य गुण-इ ति! Fag rat हि सखय॑प्रकाणता। aati डि Jaz, स यथा सैन्धवचनीऽनन्तरोऽबाद्यः ATA रसघन एव | एवं वा st श्रयमावमानन्तरोऽबाद्यः कतस: प्रज्ञानघनो विज्ञानघन एव । श्रतायं पुरुषः खयंज्योतिभवति। न विनज्नातुविज्ञाते- ` सिपरिलोपो विद्यते। अथ यो वेदेदं जिघ्राणोति स आत्मा ।. कतम आता aise विज्ञानमयः प्राणेषु हदयन्तर्ज्यतिः युरुषः । ' एष fe eer खोता रस्यितापघ्राता मन्ता ater कतां faa: : नात्मा युरुषः । ` विज्ञातारमरे aa विजानोयात्‌ | ` जानाल्य - वायं युरुषः । न पश्यो wa पष्यति न रोगं नोत दुःखताम्‌ | स उत्तमः परुषो नोपजनं स्मरन्निदं WUT एवमेवास्य परिद्रटरिमाः षोडश कलाः युरुषायणाः पुरुषं प्राप्यास्तं | गच्छन्ति। तस्मादा एतस्मान्ननोमयारन्योऽन्तर आत्मा विज्ञान- “ य-इत्यादययाः | वच्यति च, ज्ञोऽत एवेति । चरतः खयं प्रकाणो- इयमात्मा ज्ञातव, न प्रकाश्मात्म्‌ | प्रकाण्लादेव कस्यचिदेव भेत प्रकाशः प्ररौपादिप्रकाशवत्‌, तस्प्मान्नावा ufaquefa संवित्‌। सविदनुभूतिन्नानादिश्ब्टाः सम्बध्िशब्दा-दति च शब्दाथेविदः। a हि लोकवेदयो्जानाव्यादेरकमकस्याकर्द- कसय च प्रयोगो दृष्टचरः | यच्चोक्तम्‌, अ्रजडत्वात्सं विरटेवा तेति | तवेदं #प्रटव्यम्‌, wa © त्वमिति किमभिग्रेतम्‌ । खसनत्ताप्रयुक्तप्रकाशत्वमिति चेत्‌, तथा सति दौपादिष्वनकान्दयं , संविदतिरिक्तप्रकाश्धमां नम्य पगमे- # द्रष्टव्य मिति Go | पाटठीऽय संष्यावतामष्म्यष्यमादधाति । ` ५९ श्रोभाष्यम्‌ | | १ अध्याये नासिदवितविरोधश्च। अव्यभिचरितप्रकाशसन्ताकत्मपि सुखादिषु व्यभिचारात्निरस्तम्‌ | *यदयच्येत, सुखादिरव्यभिचरितप्रकाशो- ऽप्यन्यस्म प्रकाथमानतया चघटादिरिव जडत्रेन नातेति। ज्ञानं किं खस प्रकाशे, तदपि चन्ये कछ; HEAT ज्नातुरव- भासते, अहं सुखौतिवत्‌ जानाम्यहमिति । अतः ae प्रकाश- मनते रूपम जडत्वे संवियसिदम्‌ | तस्मात्छखातानं प्रति ख- सत्तयेव सिध्यन्न जडोऽहमयथे ware) ज्ञानस्यापि प्रकाशता तव्सम्बन्धायत्ता, ततक्लतभमेव fe ज्ञानस्य सुखादटेरिव खाखय- चेतनं प्रति प्रकरत्वमितरं प्रति अ्रप्रकटरत्वच्। अतो न ate मातमात्सा। अपि तु, ज्ातेवादमधः॥ त्रय यदुक्तम्‌, अनुभूति; परमाथतो निविंषया निराखया च सती श्वाना ज्ाटतयावभासते रजततयेव एक्तिः, निरधिष्ानभ्रमा- नुपपत्तरिति। तद्युक्तं, तथा सति अनुभवसामानाधिकस्ष्येना- नुभविताहमयेः प्रतोयेत अनुभूतिरदमिति, पुरोऽबख्ितभाखर- दव्यायाकारतया रजतादिरिव। अत्र तु, एयगवभासमानेषेय- मनुश्रतिरर्थीन्तरमहमथं विशिनष्टि, ew दूब देवदत्तम्‌। तथा ह्यनुभवाम्यदमिति प्रततिः | तदेवमस्मदथमनुश्तिविशिष्टं प्रका- शयत्रनुभवाम्यहमिति प्रत्ययो swat दण्डो टेवदत्त-इति प्र्यवदिशेषणएश्डतानुश्रतिमाचावलम्बनः कथमिव प्रतिज्ञायेत ॥ aaa, स्थुलोऽदमिल्यादिदेहात्ाभिमानवत एव ज्ञाट- तलप्रतिभाषनात्‌ ज्ञाटत्वमपि मिथ्येति | तदयुक्तम्‌, आतया- * यदुच्येतेति @ | पाठान्तर मेतत्‌ नान्तरम। वजेयति | { ्यन्यद्धित्रिति a | + ^~» ^ ९ पादः | श्रोभाष्यम्‌ । ५२ भिमताया+ श्रनुभूतेरपि मिथ्यात्वं स्यात्‌, तदत एव wata: | सकलेतरोपम दि तलन्नानावाधितवतवेनानुभूतेने © faarafafa चेत्‌, इन्तेवं सति तदबाधादेव नज्ञाठत्वमपि न मिथ्या । यदण्यक्तम्‌, अविक्रियस्यामनो ज्ञानक्रियाकटेत्वरूपं ज्ञाटवं ` न सभ्भृवति, अतो ज्ाटतवं विक्रियात्कं ay विकारास्द्‌ाव्यक्त- परिणामादइगरग्रन्यिख)ंमिति न न्नाटलमात्नः | रपि त्वन्तः- करणरूपस्यादड़ारस्य | कर्टत्वादिदि रूपादि वद्‌ श्य मः, Fea चाहं प्रत्ययगोचरत्वे चात्मनोऽभ्यप गम्यमाने देदस्येव waa पराक्तजडलादिप्रसङ्गञ्चेति। नेतदुपपव्यते, देहस्य वातै तनत्वप्रलति- परिणामित्वदश्यत्वपराक्त)पराधथत्वादियोगादन्त कर णरूपस्याद- FITS, चेतनासाधारणस्रभावत्वाच ज्ञाटत्वस्य | एतदुक्तं भवति, यथा देदहादिषश्यत्रपराक्का दिभिर तुभिस्तप्रत्यनौकद्र्टुलप्रल्य- क्ता रेवि विच्यते, एवमन्तःकरणरूपादकारोऽपि तदश्यत्वादेव तेरेव हतुभिस्तस्माद्िवियत- इति | अतो विरोधादेव न ज्राल- त्वम हङ्गारस्य, टशित्ववत्‌ | यथा, टशिल' तत्कमणोऽऽहङ्गारस्य नाभ्य प गम्यते,। न च ज्ञाटत्वं विक्रियावमक, ated दि द्ान- गुणाखयत्वं, wa चास्य नित्यस्य खाभाविकधमेतलेन नित्यं, ॐ अत्मस्यतयाभिख्यापनाया इति Go | + feqafafa ae | { पराक्रादिकयीगादिति qo | { तद्‌ त्ादेवेति Mo | § तत्‌करणाद्ङडारस्येति a | द ॥ व्‌ (% Peet se Bien | ५8 AAT । [ ९ अधयाध नित्यलं चात्मनो, नाता युतेरित्यादिष वच्चेति | ज्ञोऽत yao त्यत्र, ज्ञ-द्रति व्यपदेशेन STATUTE ` च खाभाविकमिति वच्यति | ay च्नखरूपस्यव afd प्रभाखयत्वसिव #+ज्नानाखंवत्रमप्यविरुदमिद्यक्तम्‌ | सखयमेपरिच्छित्रसेव चानं सङ्गोचविकाणाहमित्यपपादयिष्यामः। श्रतः, चेतन्ञावख्यायां कमणा सङ्चितस्ररूप तत्तत्कमानुगुणतरतेमभावेन वन्तं तचेन्दरियदारेण व्यवखितभिमभिन्दियदारज्ञानप्रसरमपेच्यो द्यास्तमयव्यपदेशः प्रवत्तते | ज्ञानप्रसरे तु कटेत्वमस्ये व, तच्च न साभाविकम्‌, अपितु कमक्तमिल्यविक्रिय्लरूप एवात्मा ।. एव+रूपविक्रियातमकं Wea ज्ानखरूपस्यामन-एवेति न कदाचिदपि जडस्यादङ्ारस्य ज्ञाटत्रसम्भवः। जडखभावस्या- sua चित्सत्निधानेन तच्छायापच्या तत्सम्भव-ति चेत्‌, केयं विच्छायापत्तिः, किमहडारच्छायापत्तिः सविद्‌ः, उत सविच्छायापत्तिरच््ारस्य । न तावत्‌ संविदः, afafe ज्ञाटलानमभ्युपगमात्‌, नाप्यदङ्ारस्य, तस्य जडस्य उक्तनीत्या ज्नाटत्वायोगात्‌, दयोरप्यचान्ञुषत्वाच्च | न WATSAATU काया ट्टा अथाग्निसम्परकादयःपिष्डोष्णवचितसम्मकांत्‌ ज्ञाट- त्वोपलध्िरिति, ¶ने तत्‌, संविदि वास्तवज्ञाढत्वा नभ्युपगमादेव न तत्सम्पर्कादहदह्मरे Wes तदुपलच्धिवां। अहद्यरस्य * गुणाश्रयत्वसिति Go | + खरूपेति Go | { जडस्याप्यदङ्ारस्येति Go | (| चेत्नेतदिति qo | पादः । | | श्रोभाष्यम्‌ । | ५४ त्वचेतनस्य ज्ञाटलासम्भवादेव सुतरां न तसम्मकात्‌ संविदि ज्ञाटत्वं तद्पलब्धिवां | यदपु्रक्तम्‌, उभयत वस्तुतो न ज्ञाटत्मस्ति, अहद्भारस्त्व- `: -नुभूतेरभिव्यच्नकः खात्खामेवानुभ्रतिमभिव्यनक्ति, aTeqt- feafefa 1 तदयुक्तम्‌, च्रामनः सखयंज्योतिषो जडरूपा- हङ्राभिव्यद्भयत्वायोगात्‌ | तद्क्तम्‌,- शान्ताङ्ार इवादित्यमहङ्गारो जडात्मकः | स्यज्यो तिषमात्मानं व्यनक्तीति न युक्िमदिति॥ खयम्प्रकाशानुभवाधोनसिदयो हि सवे पदाथाः, तत्र तदावत्त- प्रकाभोऽचिददडगरोऽनुदितानस्तमितखरूपप्रकाश्मरेषाथसिदि- डेतुभ्रतमनुभवमभिव्यनक्तौव्यातमविदः परिहसन्ति। किञ्च श्रहङ्ारालुभवयोः सखभावविरोधादनुभूतेरनुभूतितप्रसङ्गाच न व्यंक्रवयङ्गयभावः | तयोक्तम्‌,-- , व्यंकव्यद्भयत्वमन्योन्यं न च स्यात्‌ प्रातिकूल्यतः | व्यङ्त्वेऽननुभ्रतित्माव्नि स्यायथा az | इति | नच रविकरनिकराणां . खाभिव्यङ्गपकरतलाभिव्यङ्गयत्व- बत्‌ संविद्‌भिव्यङ्गयाहड्गराभिव्यद्यत्व संविदः arta, तत्रापि रविकरनिकराणां करतलाभिव्यङ्गयत्वाभावात्‌ करतल- प्रतिदहतगतयो हि रश्मयो बहला: खयमेव स्फटतरमुपलभ्यन्त-- इति तदाह ल्यमाचहेतुत्वात्‌ करतलस्य नाभिव्यच् कत्वम्‌ | किञ्च, aq संविदरपस्यात्मनोऽदङ्ार+^निर्वतयाभिव्यक्तिः किंरूपा । न ` (च~ * faqafa ख० | ५६ प्रोभाग्यम्‌ । [ ९ अधयाये तावदुत्पत्तिः, सखतःसिदत यानन्योत्पाद्यतामभ्यपगमात्‌ | नापि# तत्‌प्रकाश्न, तस्या अनुभवान्तराननुभाव्यत्ात्‌ | Ad Way न तदनुभवसाघनानुग्रहः। स दि feu, 1 न्न यस्येन्द्रियसम्बन्धडेततेन वायथा जातिनिजमुखादिग्रहणे व्यक्तिद्पणदोनां नयना- दोद्दिवसम्बन्धहेतुलेन, बोदगतकल्मषापनयनेन वा यथा पर- तच्लावबोधसाघधनस्य शास्रस्य शमदटमादिनाई | यथोक्तम्‌,- करणनामग्मिलान्न तत्सम्बन्धहेतुतेति | किञ्च, अरतुश्धतेरनतुभाव्यलाभ्यपगमेऽप्दमथंन न तदनुभव- साघनानुग्रहः सुवचः, स दयनुभावयानुभवोत्पत्तिप्रतिबन्धक- निरसनेन भवेत्‌, यथा रूपादिग्रदणोत्पत्तिविरोधिसन्तमस- निरसनेन want दौपादिना। न चेह तथाविधं निरसनोयं सम्भाव्यते, न लावत्‌ संविदातमगतं तजज्नानोत्‌पत्तिविरोधि किञ्चिदप्यदद्गरापनेयमस्ति। अस्ति warafafa चेत्‌ न, श्रन्ना- नस्याहङ्गारापनोवयत्ानभ्य॒ पगमात्‌, ज्ञानमेव Maas निवत्त- कम्‌। नच संविद्ाश्यत्मज्ञानस्य सम्भवति, ज्ञानसमाना- यत्वात्‌ तत्समानविषयत्ाच। ज्ञाटभावविषयभावविरहिते ज्ञानमात्रे साक्तिणि नाज्ञानं सम्भवितुमहति। वया ज्ञाना- अरयलप्रसक्तिशन्यत्वेन घटाटेर्नान्ञानाश्रयत्, तथा ज्ञानमातेऽपि प oo = * नापि चेति qo, qo | { सविदा Tafa qo | i सुखादेग्रंहणए- दति ख० | ¶ बोधस्य wraafa ख | § शमद्मादौना्मिति Go | पादः । | BAA | ५७ ज्ञानाखयत्वाभावेन नाज्ञानाखयत्व' स्यात्‌! सविदोऽज्नाना- श्रयत्वाभ्यपगभेऽप्यामतयाभ्युपेतायास्तसखया #ज्ञानविषयवाभावेनः ज्ञानेन न तदताज्नाननिहत्तिः। ज्ञानं fe सखविषय एवान्ञानं निक्त्तंयति, यथा रन्नादौ । अतो न केनापि कदटाचित्संविदा- खथमज्ञानसुच्ियेत†। अस्य च सदसदनिवंचनोयस्यान्ञानख खरूपमेव दुनिरूपभित्यपरिषटादच्छते । ज्ञानप्रागभावरूपस्य चान्नानस्य ज्ञानोत्पत्तिविरोधितलाभावेन न ततििरसनेन तज्‌ ज्ञान साधनानुग्रहः+। श्रतो न केनापि प्रकारेणदङ्गारणानुभ्रते- रभिनव्यक्तिः ॥ न च, खाञ्रयतयाभिनव्यद्याभिव्यच्ननमभिव्यच्ञकानां खभावः, प्रदोपादिष्वदयनात्‌, यथावस्ितपदाथप्रतोल्यनुगुणखाभाव्या चः ज्ञानतत्साधनयोरनुयादकस्य Wl तच्च खतः. प्रामाणखन्याय- सिद्धम्‌| न च, दप खदिमुखादेरमि यच्कः; श्रपि तु, चान्ञुषतेजः- प्रतिफल नरूपदोषटह्ेतुः | तदोषज्लत ख तचान्ययावभासः, श्रभि- व्यज्नकसत्वालोकादिरेव | न चेह तथाहङ्ारेण स विदि खप्रका- शायां तादृशदोषापादनं सम्मवति। aay जातिराकार- इति तदाखयतया प्रतोतिः, न तु यक्तिव्यद्धत्वात्‌ । श्रतोऽन्तः- ` करणभूताहडगरखतया संविदुपलब्ेवेसुतो दोषतो वा न किञ्चिदिह कारणमिति नाहङ्गरस्य area, तथोपलसिर्वी | * संज्ञानेति ख० 1 { उच्छि्ते--द्ति qo, te | ‡ अतत्निरसनेन eat ज्ानसाधनानु्रह--९ति qo | § खभावाचेति Go | ८ yo श्रौभाष्यम्‌ | | \ अध्याये तस्मात्‌ खत एव ज्ञाठटतया सिथ्यन्रहमयं एव प्रत्यगात्मा, न ज््ि- माम्‌ । अरदंभावविगभे तु warty न saa te इिरिवयक्ञम्‌ तमोगुणभिभवात्‌ ्परागयौनुभवाभावाच अहमर्थ स्य॒ fafaa- स्युटग्रतिभासाभावैऽपपाप्रबोधा द्‌। हमित्येकाकारेणामनः स्फर- णात्स॒षुस्तावपि areata: | भवद्भिमताया श्रनुभूतैरपि तथेव प्रथेति वक्तव्यम्‌ । न दि, सुप्ोयितः कञिदहंभाववियुक्ता- ~ -र्थान्तरप्रत्यनोकाकारा तिरहमन्नानसाक्ितयावतिे- दत्येवं- : विधां खापसमकालामनश्तिं परान्टणति। णवं fet war यतस परामशः, सखमहम खा्छमिति | अनेन प्रत्यवमरेन¶ तदानोमप्यहमर्थस्येवामनः सुखित्वं Wea च ज्ञायते) न च वाचं, यथेदानीं सुखं भवति, तथा तद्‌ानौमखाश्यमिलेषा प्रतिपत्तिरिति, अतद्रपत्राप्मतिपत्तेः। न चादमर्थस्यात्मनो- $ऽखिरलेन (तदानोमदमथसय सुखित्वानुसन्धानानुपपत्तिः, aa: सुषुक्िदशयाः प्रागनुभूतं वसु, सुप्ोयितो मयेद क्तं मयेद- मनुश्रूतमडमेवेद्‌||मवोचमिति परारख्श्ति | *+“एतावन्तं कालं न किञिददमज्ञासिष।†मिति च पराख्श्तोति चेत्‌,-ततः किम्‌ । # प्रागर्थानुभवाच्ेति Go | + अ वबोधाद्‌दसिति qo | t wa सुप्रोल्यितस्येति qo | श॒ प्रत्यवमश्नेनेति ख० | $ तेन तद्‌ानौमितिग० | || दमेवमवोचसिति qo | ** एवमेतावन्तरमिति Go | tt अन्नासिषमेवेतौोति qo | yet | श्रोभाष्यम्‌ । ५८ न किञ्चिदिति क्त्‌स्रप्रतिषेध-दइति चेत्र, अहमबेदिष- मिति बेदितुरहमथंस्यानुहत्तेः, वेव्यविषयो हिस प्रतिषेधः# न किञ्चिदिति निषेधस्य कत॒खविषयत्वे भवदभिमतानुभूतिरपि प्रतिषिद्या स्यात्‌ | सुषुभिसमयेऽप्यनुसन्धोयमानमहमथमात्ानं ज्ञातारमदहभिति पराग्ट्य, न कििदबेदिषभिति वेदने तस्य प्रतिषिध्यमाने, तस्मिन्‌ काले प्रतिषिध्यमानाया वित्तः सिदि- मतुबत्तमानस्य agra चासिद्धिमनेनेव a fate. दहमवेदिषभिति परामगेन साधयंस्तमिममयं' देवानामेव प्रियः साधयत्‌ | मामप्यहं न क्ातवानिव्यदमयस्वापि तदानौमननु- सन्धान प्रतोयते--इति चेत्‌, खानुभवस्ववचनयोविरोधमपिन जानन्ति भवन्तः | ae AT न ज्ञातवानिति द्यनुभववचने मा- -.. fafa किं निषिश्यते- दति चेत्‌, साघु ष्ट भवता agua: श्रहमथस्य Widens खरूपं निषिध्यते, अपि तु, प्रबोध- समयेऽनुसन्भौयमानस्याहमथंस्य sauyarfefatucat अदं मां न ज्ञातवानित्युक्तेविषयो विवेचनोयः | जागरितावसखालुसंहित- जात्यादिविरशिष्टोऽस्मदर्थो atfaawe विषयः, खा पाशवस्था- प्रसिदोऽविशदस्रानुभवेकतानश्वादमर्थोऽहमित्यं रस्य विषयः! अत्र, सुप्तोऽहमोटृशेाऽदमिति च मामपिन ज्ञातवानहमित्येव खल्नुभवप्रकारः ॥ * वेदनविषयीऽपि संप्रति fafaq—efa ao | + ट्‌वानामेव साघययलिति Ao, To | t लर्थेति Go | % खाण्यथावस्थाप्रसिद्धाविश्देति ख० | arrawmimufeafaneta ao | , ~ { (~ च (^ १ क €) Spar ~ +> प्न MEL GAM [ALT उ 2 ~ ~ प्र 9 1 ¢ ) ६० श्रोभाष्यम्‌ | [ १ अध्याय faa, agaratat अक्ञानसात्ित्वेनास्त-दइति हि भव- दोया प्र्रिया aifaayg साक्तात्‌ ज्ञाटत्वभेव, न Batra: साचित्व, Waa लोकबेदयोः aratfa व्यपदिश्यते, न ज्ञान- aaa) स्मरति च भगवान्‌ पाणिनिः, साचा eft संज्नाया- fafa साक्तात्‌ ज्ञात्व साक्विथब्दम्‌* | स चायं सान्तौ जाना- मोति प्रतोयमानोऽस्मदथं एवेति कतस्तदानोमहमर्थो न प्रतौ- येत। आने सखयमवभासमानोऽहमित्यवावभासते-इति स्वापादयवस्थाखप्याता प्रकाश्रमानोऽहमित्येवावभासते- इति सिद्धम्‌ ॥ | यत्त, मोक्तद थायाम हमर्थो नानुवत्तेत- दरति, तदपेशलम्‌ | तथा सत्यात्मनाश एवापवगः प्रकारान्तरेण प्रतिज्ञातः स्यात्‌। न areaat धममातं, येन तदिगभेऽप्यविदययानिहत्ताविव स्रूपमवतिष्टेत, waa खरूपभेवाहमथंः अतनः । ज्ञानन्तु तस्य धर्मः, अदं जानामि ज्ञानं मे जातमिति चादमर्थधर्मतया ज्ञानप्रतौतेरेव अपिच, यः परमाथतो भान्त्या वा आध्या त्मिकादिदुःखेईःखितयात्मानमनलसन्धत्ते--्रहं दुःखोति, सर्व- मेतटःखजातमपुनभ वमपोद्य कथमहमनाङ्लः Get भवेय- भियत्पन्नमोक्रागः स एव तत्ाधने प्रवत्तते | स.साधनानुष्टानेन यद्यदभेव न भविव्यामोत्यव गच्छत्‌, अ्रपसपेद्‌ सौ मोक्तकथयाप्रस्ता- वात्‌ ततञ्चाधिकारिविरहादेव सवे मोक्षथास्रमप्रमाणं * शब्ट्‌्--दूति Go | † दात्मनोति Go | + सखरूपमेवादश्न्द्- दति To | १ पादः | प्रोभाष्यम्‌ ६१ स्यात्‌ । श्रहसुपलक्तितं प्रकाशमात्रमपवगे\*ऽवतिष्ठते-दइति चेत, किमनेन. मयि विनष्टेऽपि किमपि प्रकाश्रमान्नरमव- तिष्ठते इति मत्वा, न fe कथिददिपूबमधिकारो प्रयतते। अतोऽदमथस्यव नज्ञाटतया सिध्यतः प्रत्यगात्मत्वम्‌ । स च प्रत्य गात्मा सुक्तावष्यहभित्येव प्रकाश्यते, खसे खयं प्रकाशमान- त्वात्‌, यो यः Wa प्रकाशते, स सर्वीऽहभित्येव प्रकाशते यथा, तथावभासमानतेनोभयवादि।सग्मतः warrant, यः पनरहमिति न चकास्ति, नासौ wa प्रकाश्ते-यया घटादिः, सस्मर प्रकाशते चायं मुक्लात्मा, स तस्माददमित्येव प्रकाशते। न चाहमिति प्रकाशमानल्ेन तस्यानज्ञत्वसंसारि- त्वादिप्रसङ्गः; मोत्तविरोधादन्नत्वायहतुत्ाचाहप्रत्ययस्य | श्रन्नानं नाम, सरूप ज्नानमन्यथा ज्ञानं विपरोतज्ञानं att अह मित्ये वामनः खरूपमिति खरूपनज्ञानरूपोऽद प्रत्ययो ATH- लमापादयति, aa: ससारित्वम्‌, श्रपि तु तदिरोधिल्ान्राश्य- व्येव, ब्रह्मातमभावापरोतच्तनिदतनिरवशेषाविद्यानामपि वाम- दटेवादोनामदमिव्येवात्मागमुभवदश्नाच। यते डि, agaq ह पश्यईन्रुषिवामदेवः प्रतिपेदे, ae मनुरभवं सय्यञ्चेति, च्रदमेव च ` संवत्तामि भविष्यामौत्यादि। सकलेतरान्नानविरोधिनः स- * ऋपवगाऽवतिष्ठते-दतोति ख०, ग० | t सिद्ध-दति qo | t यौ य--द्रत्यारभ्य प्रकाशते--दूत्यन्तः सन्दभेः, a चिद्कितपुस्तके नोपलभ्यते | § प्रपश्यत्रिति ख०, Ao} j Bereta तति (कप्य न्त रतव न MAM AMS T Hui Fa ft _ é a ॐ ९ न 4 ति + १2 9 ६२ श्रोभाष्यम्‌ । [ ९ शया च्छब्द्‌ प्रत्ययमात्रभाजः परस्य ब्रह्मणो व्यवहारोऽथेवभेव हन्ताहमिमास्िस्रो टरेवताः, बह स्यां प्रजायेय, स ` रेत लोकान्न जा इति। तथा, - ` यस्मात्‌ त्तरमतोतोऽहमत्तरादपि चोत्तमः अतोऽस्मि लोके ae च प्रथितः पुरुषोत्तमः# | “८. “` ‡ ACATAT गुडाकेश, न त्वेवादह जातु नासम्‌ AS कत्‌स्रस्य जगतः प्रभवः प्रलयस्तथा ।' -7 “८ < “अदं सवस्य प्रभवो मत्तः सवं प्रवर्सते"॥ A +-४ तेषामहं ससुत्ता ख्युसंसारसागरात्‌ । - नौ ae वोजप्रदः पिता aere समतोतानोत्यादिषु | यद्यहमित्येवात्मनः खरूपम्‌, कथ तद्द्‌ कारस्य केचान्तभावो भगवतेवोपदिश्यते-- मदाभ्रतान्यदहयरो ब िरव्यक्रमेव चेति । ^. ~ उच्यते, खरूपोपटेशेषु सवेष्वदहमित्य वोपदेशत्‌ तथ वात्म- सख रूप प्रतिपन्तञ्चा हमिव्येव प्रत्यगात्मनः सखरूपम्‌ | अव्यक्तपरि- णामभदस्यादद्धारस्य क्ेचान्तभांवो भगवतोपदिश्यते । स त्वना- afa दटेहेऽदहम्भावकरणदहेतुते नादडइमर- इत्यते | AA लह- इारशब्दस्याभ्रततद्वावेऽयं चिप्रत्ययसुत्माद्य॒बयुत्‌पत्तिद्र्टव्या | अयमेव MERIT उत्‌कष्टजनावमानदहेतुगंबापरनामा शखेषु बहशो हेयतया प्रतिपाद्यते | तस्माद्वाधकापेताहम्बिः साक्ता- # * gos ग-चिह्कित yaa ayaa | wag, ख-चिद्कितपुस्तके, यो मारेवमसं- मूढो जानाति पुरुषोत्तमम्‌ | स सवे विद्धजति माभितौत्यधिकम्‌ | † सखरूपोपपक्तेरिति we | १९ पादः | श्रोभाष्यम्‌ | RR दाकगोचरेव, शरोरभोचरा तहम्बदिरविव्यव । यथोक्तम्‌ भगवता पराशरेण,- | अयतां चाप्यविव्यायाः AY कुलनन्दन | अनात्मन्यात्मव्‌ दियेति | यदि ज्ञसिमात्रभेवावा, तदानामन्यात्ाभिमाने शरीरे ज्ञभिमाच्प्रतिभासः स्यात्‌, न ज्नाठत्वप्रतिभासः,1 तस्माज्‌ ज्ञातादमय एवात्ा । तथोक्तम्‌, अतः प्रत्यक्तसिदवाद्क्तन्यायागमानयात्‌ | अविद्यायोगतञ्चाता ज्ाताहमिति भासते | दृति ॥ तथा च,- रेडेन्द्रियिमनःःप्रण्धोभ्योऽन्योऽनन्यसाधनः | नित्यो व्यापौ ufaaaarat भिन्नः खतः सुखौ ॥ ofan अनन्यसाधनः--खप्रकाशः | व्यापौ- अ्रतिस्‌च्मतया सर्वा चेतनान्तःप्रवेश्खभावः ¦ यदुक्त ,--दोषमरलत्नान्यथासिि- सम्भावनया सखकलभद्‌ावलस्िप्रत्क्तस्य शास्ववाध्यत्वमिति। कोऽयं दोष-इति वक्तव्य, यन्मलतया प्रत्यक्तघ्यान्यथधासिदिः। अननादिभिदवास्षनव fe दोष-दति चेत्‌, भद्वासनाया- स्तिभिरादिवत्‌ यथावस्ितवस्तुविपरौतन्नानदहेतुत्वं किमन्यत्र ज्ञातप्रूबम्‌। अनेनव शास्तविरोधेन ज्ञास्यते-इति चेत्र अन्योऽन्याखययणणत्‌ | शाखस्य निर स्तनिखिलविरेषवस्तुबोधिल- ॥ । निश्चये सति भेदवासनाया दोषत्वनिश्चयी, भिदवासनाया # कुरुनन्दनेति To | † निदोषञ्रतिनिणंयं सति शास्तस्येति ao | ६9 श्रोभाष्यम्‌। [ १ अध्याये दोषत्वनिश्चये सति शाखस्य निरस्तनिखिलविशेषवस्तबोधित्व- faya—sfa | faa, यदि भेदवासनामरूलत्वेन wade fautataa’, शास्तमपि तन्ृलत्वेन तथेव स्यात्‌ । अथोच्येत टोषमूलविऽपि शस्तस्य प्रत्यक्ञावगतसकलभेदटनिरसननज्ञान- हेतुवेन परतात्‌, “aq प्रत्यकत्तस्य बाधकमिति। aa, दोष- qe ज्ञाते सति परत्वमकिञचित्करम्‌ | रज्नसपज्ञान निभित्त- भये सति, भ्चान्तोऽयभिति परिन्नातेन केनचिन्रायं सर्पो मा भेपोरित्यक्तेऽपि भयानिदत्तिद शनात्‌ | शास्वस्य च दोष- मूलत्व" खवणवेला यामेव ज्ञातं, खवणावगतनिखिलमेदोपमदि- बह्मा मेकत्विज्ञानाभ्यासरूपत्वान्मननादेः | अपिचेद †शास- मसमाव्यमानदोषम्‌, WAAR सम्ाव्यमानदोषमिति केनाव- गतत्ववा। न तावत्‌ खतःसिद्ा निड्‌तनिखिलंविशेषानु- तिरिममथयमवगमयति, तसाः सवविषयविरक्रत्रात्‌, शख- पत्पातविरहाच | नाप्यन्द्रियकं vay दोषमूलत्वेन विप- रो ताथलवात्‌ | APTA ST नान्यान्यपि प्रमाणानि ; अतः सपक्साधनप्रमाणानभ्ययगमात खाभिमतार्थसिद्िः ॥ ननु, व्यावद्ारिकप्रमाणप्रभेयव्यवद्ारोऽस्माकमप्यस्छेव | कोऽयं वावदहारिको नाम । आपातप्रतोतिसिद्धो युक्रिभिनिरू- पितौ न तथावखित-इति चेत्‌, किन्तेन प्रयोजनम्‌ | प्रमाण तया प्रतिपन्नेऽपि यौक्तिकबाधादेव प्रमाणकार्य्याभावात्‌। * afefa ख-ग-पुस्तकयी ने दश्यते | t+ दूद्‌ शाखमेतच्चासमभाव्यमानेति Wo, Te | + भेदविशषेति qe | १ पादः | | AA | ६५ अथोचेत, शास्तप्रत्यत्तयो दं वोरप्यविया ्रलल्वेऽपि प्रत्यत्त#- विषयस्य शास्रेण बाधो टश्यते।। शास्विषयस्य सदददितौयस्य बरह्मणः पञात्तनवाधादर्भनेन निर्विशेषानुभूतिमातरं aaa परमाथ-इति | तदयुक्तम्‌, अ्रवाधितस्यापि दोषमूलस्या- पारमाथ्यनिश्चयात्‌। एतदुक्तं भवति, यथा सकलेतरकाचादि- ~“. दोषरडिलयरुषान्तरा गोचरगिरिगुहासु वसतस्तमिरिकजनस्या- ज्ञातखतिमिरस्य सवस्य तिमिरदोषाविशेषेण. दिचन्द्रज्ञान- afafas जायते, aa a बाघधकप्रत्ययोऽस्तोति न afar a भवतौति तदिषयभूतचन्द्रदित्वमपि मिथ्यव, दोषो ह्ययथाथ।ज्ञानछ्तु;ः | तथा ब्रह्मज्ञानम विव्याम्रूलत्वेन वाधक ज्ञानरहितमपि खविषयेण ब्रह्मणा we ` भिष्येषेति ! भवन्ति चात्र प्रयोगाः, faatetatfad ब्रह्म मिष्या, afaata- द्त्पत्रज्ञानविषयलात्‌ प्रपञ्चवत्‌। ब्रह्म मिष्या, मिध्यान्ञान- विषयत्वात्‌ प्रपञ्चवत्‌ | aa मिथ्या, च्रसल्यहेतुजन्यज्ञान विषय- त्वात्‌ प्रपञ्चवदेव | नच वाचय, खाप्रस्य दस्यादिज्ञानस्यासत्यस्य wats शभाशभ प्रतिपत्तिहेतुभाववद विवयामूलत्वेनासत्यस्यापि शास्रस्य परमाथंश्चतव्रह्मविषयगप्रतिपत्तिरैतुभावो न विरुद--इति, खाप्र- ज्ञानस्यासत्यलाभावात्‌! aa fe, विषयाणामेव fara, * प्रत्यक्तमूलस्य विषयस्येति ग० | + दश्यंत--दूति qo | t अपारमायथ्येन्नानदेतुरिति ao | ८ a ६€ परोभाष्यम्‌ । oe तेषामेव fe बाधो दृष्यते, न ज्ञानख। नहि, मया खमप्र- वेलायामनुश्तं ज्ञानमिह a विदयत-दूति कस्यचिदपि प्रत्यथो जायते! ea विद्यते, sata सन्तोति, बाधकप्रत्ययः। मायाविनो मन्वोषधादिप्रभवं मायामयं ज्ञानं सत्यमेव प्रोते- भयस्य च हेतुः, aaa ज्ञानख्ाबाधितलरात्‌। विषयेन्दरि- यादिटोषजन्यं taarel सपाद विज्ञानं सत्यमेव भयादिहेतुः t सत्ये वाश्द्ऽपि स्वानि सपसत्रिधानात्‌ tevafe:, सत्यैव शङ्ाविष;बददिमरणेतुभरूता | agua एव जलादौ सुखादि- प्रतिभासो वस्तुश्चतसुखगतविशेषनिखयहेतुः । एतेषां संवेद- नानासुत्प्तिम्वादधेक्रियाकारित्वाच् सत्यवमवसौयते | ह्यादौ नामभाव कथं AeA: सत्या भवन्तोति चेत्‌-न, एत- gaat सालम्बनत्वमाचनियमात्‌ । अथस्य प्रतिभासमानत्व- मेव द्यालम्बनत्वेऽपे तित, प्रतिभासमानता चास्येव, दोषवशात्‌ स तु बाधितोऽसत्य-द्त्यवसोयते, अवाधिता fe ate: सत्ये- quay । रेखया वणेप्रतिपत्तावपि नासत्यात्‌ सत्यबहिः, रेखायाः सत्यत्वात्‌ | नतु वर्णना प्रतिपत्रा रेखा atafe डेतुः, वर्णात्मता aval) नेवं, वरात्ताया ्रसल्याया7 उपा- यत्वायोगात्‌। Haat निरुपाख्यस्य wuss न टषटमनुप पनच्च । अरय तस्या वणबद्रुपायत्वम्‌, एव तद्य सत्या व्त्यबदिनं स्यात्‌, ae: सत्यत्ादटेवोपायोपेययोर क्यप्रसङ्गख ft उभयोवण- * ऋदष्टेऽपीति ao, Go | † eaafatcta Ho, Go | } विषयबुद्धिरिति Go, Ho | { पादः । ] श्रोभाष्यम्‌ | ES बदित्वाविशेषात्‌ | रेखाया ्रविद्यमानव णीमना उपायत चेक- स्यामेव रेखायामविव्यमानसर्वव्णीतमकत्वस्य सुलभवत्वादेकरखा- दशनात्‌ सवं वण प्रतिपत्तिः स्यात्‌ अथ पिण्डविशेषे देवदत्तादि- शब्द सङ्तवत्‌ #चन्तग्री्यरंखाविशेषे योचग्राह्यवणविशेषसङ्कत- वशात्‌ रेखा विशेषो वणविशेषवदिरेतुरिति, हन्त afe सत्या देव सत्यप्रतिपत्तिः, रखायाः TEAM च सत्यात्‌ | रेखा- गवयादपि सत्यगवयवबदचिः सादश्यनिवन्धना, सादृश्यञ्च सत्य- भेव न चेकरूपस्य शब्द्स्य नादविशेषेणाध विेषभेदबुदिडेतु- wes asamard सत्य) प्रतिपत्तिः, ararareiuanane ` शब्दस्य तत्तत्रादाभिव्यङ्गयखरूपेणाथ विशेषः! सह सम्बन्ध- ग्रहणवश्ा दर्थ॑मेदव दात्यत्तिरेतुत्वात्‌| शब्दस्यैकरूपत्वमपि न aha: गकारादेर्बोधकस्यव Nama शब्दत्वात्‌ | अतीऽ- सत्या च्छास््ात्‌ सत्यत्रह्म विषयप्रतिपत्तिदुंरुपपाद्‌ा | aq, AWA गगनकुसुमवदसत्यत्वम्‌, प्रागदेतज्नानात्‌ सद्व िबोध्यत्वात्‌,\ उत्पन्ने AMAA WIAA शाखस्य, न तदा ava निरस्तनिखिलभ द्‌ चिशातव्रह्मन्ञानोपायः,६ यदौोपाय- Meas Wea, अस्तीति बदिः | नेवम्‌, असति we, रस्ति शास्तभिति बद्धेमिग्यातल्ात्‌ । ततः किमिदं, तती. मिथ्या- तशास्वजन्यज्ञानस्य मिथ्यात्वेन तदिषयस्यापि ब्रह्मणो मिथ्या- लम्‌ + यथा, धुमवद्या रटहोतवाव्यजन्याग्निज्नानस्य मिष्यात्वेन * चच्तषा ग्राह्येति Go, To | † सत्यबुद्धिप्रतिपत्तिरिति qo, qo, | ; अथे विशेषेण सम्बन्धप्रहयेति ख” | ईप श्रोभाष्यम्‌ | [ ९ अधयाये = Cog (१३ & Ly wlherie Quilt & ~ तदिषयस्याग्रेरपि मिथ्यात्वम्‌ । पञ्ात्तनवाधादशनं चासि शून्यमेव तत्वमिति वाक्येन तस्यापि बाधदश्नात्‌ | तत्त सख्ान्तिमिलमिति चेत्‌, एतदपि भ्रान्तिमलमिति लयवोक्तम्‌। पाञ्चाव्य^बाधार्‌श्नन्तु तस्यवेव्यलमप्रतिषितकुतकपरिहसनेन | 1 यदुक्त , वेदान्तवाक्यानि निविशेषन्नानकरसवसुमाचप्रति- पादनपराणि, सदेव सोम्यदमग्र आसोदिद्वमादौनौति। तद्‌- युक्तम्‌, एकविज्ञानेन सवे विज्ञानप्रतिज्ञोपपादनसुखेन सच्छन्द्‌- Tay परस्य ब्रह्मणो जगदुपादानत्वं, जगत्निमित्ततं, wa- ज्ञता, सवेशक्तियोगः, सत्य सं कल्प, सर्वान्तरत्वं † सर्वाधारता, सवेनियमनमित्यायनेककल्याणगुणविगिष्टतां कत्‌ खस्य जगत- WAAAY प्रतिपा्य, एवम्मृतब्रह्मामकसूमसौति wang म्रत्यपदेशाय प्रहत्तत्रात्‌ प्रकरणस्य | wafyamaaal वेदार्थ {सग्रहे। अचाप्यारम्भणाधिकरणे निपुणतरसु पपादयिष्यामः अथं परायया तदत्तरमधिगम्यत-दइत्यतापि प्राक्षतान्‌ डेय गुणान्‌ प्रतिषिध्य, नित्यवविभ॒त्वखत््मलसव गतत्वाव्ययत्वभ्ूत- योनित्वसवेज्ञत्वादिकल्याणएगुण<गणयोगः परस्य ब्रह्मणः भ्रति- पादितः) wa ज्ञानमनन्तं ब्रद्मव्यत्रापि सामा नाधिकारर्व- स्याने कविशेषणविशिष्टकार्थाभिधा नब्युत्यच्या न निरविंशेषवसु- सिदिः। प्रहत्तिनिमित्तभेटेनकाथंत्तिवं सामानाधिकर- * पष्चाद्ापेति Go | + सवोान्तरात्परलसिति Go | t वेद्‌ान्तसंग्रद-दति ग० | § गुण-योग दति Go | a ~ eh : aon तन ता TT ५२ 7 नदते त ह ) ww hk =| १९ पादः। ] ALATA | €< रम्‌ । तच सल्यज्ञानादिपदसृस्यार्थैगु शेस्तत्तङ्गणविरोध्याकार- TAMARA एकस्मिननेवाथं पदानां प्रत्त, निमित्तमेदोऽ- वश्याखथयणौयः | इयांसु विशेषः, एकस्मिन्‌ wa पदानां qe, अपरस्िंश्च तेषां wautt न चाज्ञानादौनां परत्यनौकता वसतुखरूपञेव, एकेनेव पदेन खरूपं प्रतिपत्रमिति पचद्ान्तरप्रयो गवेय्यांत्‌। तया सति, सामानाधिकरण्या- सिद्धिश्च, एकस्मिन्‌ वस्तुनि वत्तमानानां पदानां निमित्त अेद्ानाश्रवणात्‌। न चेकस्येवाथेस्य विशेषणभेदेन विशि- टतामेदादनेकायत्व' | पदानां सामानाधिकरखविरोधि, एकस्येव वस्तनोऽनेकविशेषणविगिष्टताप्रतिपादनपरत्वात्‌ सामा- नाधिकरखस्य | भिन्न प्रहत्तिनिमित्तानां शब्दानाभमेकस्मित्रघे त्तिः सामाना धिकरखण्मिति शाब्दिकः i ,+ । यदुक्तम्‌, एकमेवा दहितोयमित्यत्र शच्रदितोयपदं गुणतोऽपि †सदितोयतां न सहते । श्रत: सवेशाखाप्रत्ययन्यायेन कारण- बाक्यानामदितौ यवस्तुप्रतिपादनपरत्वमभ्यपगमनोयम्‌ | कारण- तयोपलकचितख तस्यादितोयस्य ब्रह्मणो waufacqua— सत्यं ज्ञानमनन्तं ब्रह्मति। अतो हि लिलक्षयिषित ब्रह्म निगुणनेव । अन्यथा, fart निरच्ञनमिदल्यादिभिविरोध- afa| तदनुपपन्नं, जगदुपाद्ानस्य ब्रह्मणः खव्यतिरिक्ता- धिष्टादन्तरनिवारण्न विचिव्रशक्तियोगप्रतिषादनपरत्वाद- * अच्रापदितौयसिति Go, ao | + सजातोयतामिति qo | { तद्‌ टुपयक्तमिति Go | <° श्रौभाष्यम्‌ | [ १५ अध्यासे दितीयपद्स्य, तयेव विचित्रशक्ियोगसेवावगमयति, तरेच्तत बह ग्यां प्रजायेयेति, तत्तजोऽख्जतेत्यादि। अविशेषेणा- दितोयमिव्युक्त निमित्तान्तरमाचनिषैधः कथं ज्ञायत-दति चेत्‌, सिखक्तोब्रह्यणए उपादानकारणलं, सदेव सीोम्येदमयर- आसोटेकभेबेति प्रतिपादितं । कार्य्योत्पत्तिखाभाव्येन afea निमित्तान्तरमिति, तदेवादितोयपदेन निषिष्यत-इल्यव- wad) सवनिषेधे fe खाभ्यपगताः सिषाधयिषिता निल्य- लाद्यञ्च निषिद्धाः a: | सवशाखाप्रत्ययन्यायक््छाव्रभवतो विपरोतफलः, सवेशाखासु कारणान्वचिनां सवेज्नत्वादोनां गुणानामनरोपसदहारहेतुवात्‌ | अतः कारण्वाक्यखभावादपि, wa ज्ञानमनन्तं ब्रद्मेल्यनेन सविशेषमेव प्रतिपाद्यत- इति विज्नायते! नच, निगुंणवाक्यविरोधः, प्राक्ततदेयगुणविष- यलवात्तेषां निगुणं faced निष्कलं निष्कं शान्तमित्यादौ- नाम्‌ । ज्ञानमातसखरूपवादिन्योऽपि Baal ब्रह्मणो ज्ञान- खरूपतामभिदधति | न तावता निविशेषन्नानमात्रभेव तच्छं, ज्ञातुरेव ज्ञानखरूपतात्‌, नज्ञानखरूपस्येव तस्य ज्ञानाखयत्व' मख्व्िमणिप्रदोपादिवदिल्यक्तमेव। न्नाठत्वमेव हि war: gaat वदन्ति} यः सवेन्नः सववित्‌, तद्‌च्त, खेय देवत चत, स णत लोकानु war दइति। faa नित्यानां चेतनश्चेतनाना- मेको बहनां यो विदधाति कामान्‌ | 47 ८/5 qe च * प्रत्ययखेति Go, qo | † न तावदिति Fo, Go | पादः। ] श्रोभाष्यम्‌। 9९ ज्ञाज्ञौ दावजावोशानोशौ “7.7 तमोखराणणं परमं ABAC तं देवतानां परमञ्च दैवतम्‌ | पतिं पतोनां परमं परस्तात्‌ विदाम देव भ॒वनेशम)दयम्‌ ॥ ^. न तस्य काथ करणञ्च विद्यते, न तत्समश्वाभ्यधिकख दृश्यते । ` परास्य शक्तिविंविधेव श्रुयते सखाभाविको ज्ञानबलक्रिया च ॥*> “८. एष आता श्रपहतपाप्रा विजरो विख्ल्यविभोको विजि- घत्सोऽपिपासः, सत्यकामः सत्यसङ्ल्य-द्त्याद्याः शतयो ज्ञाटत्प्रमुखान्‌ कल्याणगुणान्‌ ज्नानसखरूपस्येव ब्रह्मणः खाभा- विकान्‌ वदन्ति, समस्ते वगुणएर हित ताञ्च | निगएवाक्यानां सगुणवाक्यानाञच्च विषयमपहतपाप्रेल्यादयपिपास-इत्यन्तेन हेय गुणान्‌ प्रतिषिध्य, सत्यकामः सत्यसङ्ल्य-डइति ब्रह्मणः कल्याणगुणान्‌ विदधतोयं afata विविनक्तौति। सगुएनि गए वाक्ययो विरोधाभावादन्यतरस्य मिध्याविघयताययणमपि नाश- FAIA | भोषास्मादातः पवत-इत्यादिना ब्रह्मगुणामारमभ्य, ते ये शतमित्यनुक्रमेण स्तेवज्ञानन्दा तिश्यमुक्ता, यतो वाचो निव- तन्ते, अप्राप्य मनसा सह! ATA ब्रह्मणे विद्धानिति ब्रह्मणः कल्याणगुणानन््यमल्याद्रेणए वदतोयं Bla i सोऽश्ते सवान्‌ * विरज-दूति ग० | + व्यनक्तीति Fo | २ श्रोभाष्यम्‌ | [ १ अधयाये कामान्‌ सह ब्रह्मणा विपश्चितेति ब्रह्मवेद्‌नफलमवगमयदाक्यं परस्य विपञितो ब्रह्मणो quar ब्रवोति । विपञिता ब्रह्मणा सह सवान्‌ कामान्‌ HA, काम्यन्त-- द्रति कामाः कल्याण गुणः, ब्रह्मणा सह ATU सवान्‌ श्रश्रत-इत्यथः। ददर विद्यायां, तस्िन्‌ यदन्तस्तदन्वेष्टव्यमितिवद्धणप्राधान्यं वक्त सह शब्दः! फलोपासनयोः प्रकारेक्यं“ यथा क्रतुरस्मिन्‌ लोक पुरुषो भवति, तयेतः Ta भवतोति sara सिम्‌ | यस्यामत तस्य मतम्‌, अविज्ञातं विजानतामिति ब्रह्मणो ज्ञानाविष- यत्वमुक्तमिति चेत्‌, ब्रह्मविदाप्नोति परं ब्रह्म वेद ब्रह्मेव भवतोति ज्ञानान्मोत्तोपटेशो न स्यात्‌ | असन्नेव स भवति gaz ब्रह्मति वेद्‌ चैत्‌ ! ate agta चेदेद सन्तमेनं ततो विदुः ॥ दति ब्रह्मविषयन्ञानासद्वावसद्खावाभ्यामात्मनाशमात्मसन्ताञ् वदति 1 श्रतो ब्रह्मविषयबेदनसेवापवगीय wat: खतयो विदधति । ज्ञानज्चोपासनात्कम्‌, उपाच्च ब्रह्म सगुणमित्य- क्तम्‌ । यतो वाचो निवत्तन्तेऽप्राप्य मनसा सहेति ब्रह्मणोऽ- नन्तखापरिमितगुणस्य वाद्मनसयोरेतावदिति परिच्छदा योग्यवखवषेन बरह्म तावदिति ब्रह्मपरिच्छटन्नानवतां नद्या विज्ञातममतमिल्यकम्‌, अपरि च्छछित्रत्वात्‌ ब्रह्मणः। अन्यथा, यस्यामतं तस्य मत, विन्नातमविजानतामिति ब्रह्मणो मतल विज्ञातल्वचनं aaa विरुध्यते ॥ यत्तु, न दृष्टद्र्टारं न मतेर्मन्तारमिति शतिः, eeaa- व्यतिरिक्त द्रष्टारं मन्तारं चप्रतिषेधतोति, तदागन्तुकचेतन्- + = भ 4 [+ # + ^ न j 1 /# 3 \ पादः । | प्रोभाष्यम्‌ । 92 गुण्योगितया ज्ञातुरक्ञानखरूपतां ganfasi wa, न तथात्ानं पश्येः न मन्वोधाः, अपि तु द्रष्टार मन्तारमष्या- त्मानं दृष्टमिति रूपमेव पथ्येरित्यभिदधातोति परिहृतम्‌ | श्रथ वा, eget मतेमन्तार जोवा तानं प्रतिषिध्य, wera न्तरालानं परमातानमेवोपास्खेति वाक्यार्थः | अन्यथा, विन्ना- तारमरे केन विजानोयादिति ज्ञाटवत्रश्ुतिविरोधश्च | आनन्दो ब्रह्मत्यानन्दमात्रमेव ब्रह्मखरूपं प्रतोयत- दरति यदुक्तं, तजनज्ञाना्यस्य ब्रह्मणो ज्ञानं खरूपमिति परिहतम्‌*^ | ज्ञानमेव ह्यनुकूलमानन्द--इत्यच्ते, विज्ञानमानन्दः ब्रह्मेत्या- नन्दस्वरूपमेव विन्नानं Ty: + श्रत एवा भवतामेकरसता अस्य ज्ञानस्वरूपस्यव ज्ञाटत्वमपि श्मुतिशतसमधिगतमित्यक्तम्‌ 1. तदेव, स एको ब्रह्मण श्रानन्दः, आनन्द ब्रह्मणो विदानित्यादि व्यतिरकनिदं शाच नानन्द्माचं ब्रह्म, श्रपिलानन्दि, न्ञाटत्व- मेव द्यानन्दित्वम्‌ | यदिदसुक्तं,' aa fe देतमिव भवति, नेद नानास्ति किञ्चन, aa: स खत्यमाप्रोतिय दद नानेव पश्यति, यत्र aw सव- माकेवाग्त्‌ तत्केन क पश्यदिति भदनिषेधो बहधा दृश्यत-- . इति । तत्‌ क्त्‌ख्रस्य ib व्रह्मकाय्यतया AtaafaaRaat च तदात्मकत्वन क्यात्‌ तत््लययनौकनानात्वं प्रतिषिष्यते। नं पुनव * अपहतमिति ae | + अत-दति qo | t अन्तयेामितये ति Go, qo | : © 52 ALATA | | ९ अध्याय स्यां प्रजायेयेति बहभवनसङ्ल्यपूबंक ब्रह्मणो alata खुतिसिद' प्रतिषिध्यत--द्रति परिहृतम्‌ | नानात्वनिषैधादिवमपरमाये- , विषयेति तेत्‌-न, प्रयक्ञादिसकलप्रमाणनवगतनानाल्वं दुरा“. we ब्रह्मणः प्रतिपाद्य, तदेव बाध्यत-इत्यपहास्यमिदम्‌ | यद्‌ way एतस्मिन्रद रमन्तर करुते, अथ तस्य भयं भवतोति ब्रह्मणि नाना पश्यतो भयप्रात्षिरिति wea, तदसत्‌ | wa wine ब्रह्म, तज्जलानिति शन्त उपासोतेति तन्रानाल्वानुसन्धानस्य शान्तिडेतुत्वोपदेशात्‌ । तथा हि, सवस्य जगतस्तदुत्म्तिस्थिति- लयकमंतया तदातमकलत्ानुसन्धानेनात शन्तिविधौोयते। अतो यघथावस्ितदेवतियंड्यनुष्यस्थावरादिभेदभिनत्रं जगत्‌ ब्रह्मावसक- भिव्यनुसन्धानस्य शान्तिडेतुतया अभयप्राभ्रिहेतुत्वेन न भय- हेतुलप्रसङ्गः | एवं तदि, श्रथ तस्य भयं भवतौति किसुचते, यदा way एतस्मिन्नटृश्येऽनाव्येऽनिरक्तेऽनिल यनेऽभयं प्रतिष्ठां विन्दते, अव सोऽभयं गतो भवतोत्यभयप्राधिहेतुत्रेन ब्रह्मणि या प्रति- छाभिहिता, तस्या fase? भयं भवतोति यथोक्तं मह षिभिः,- यन्मुदत्त' wd वापि वासुदेवो न चिन्त्यते । सा हानिस्तनमहच्छिद्रं सा wrt: सा च विक्रिया। इत्यादि न्रह्मणि प्रतिष्ठाया अ्रन्तरमवकाशो विच्छद एव tt Gea, a सानतोऽपोति' सवविशेषरदितं ब्रह्मति वच्छ तोति | तन्न, सविशेषं ब्रह्मत्यव fe तत्र वच्यति ¦ मामां * तज्जलानौति Go, Ae १ पादः । ] AAT | Sy fafa च सखाप्रानामप्ययीनां जागरितावस्थानुभूतपदाघे- quay मायामात्रत्रमुचत-- इति, पारमाथिकत्रमेव aaa t_- स्मृतिपुराणयोरपि निविंशेषज्ञानमात्मेव परमार्थोऽन्यदपार- माधिकभमिति प्रतोयत-इति यदभिहितं, तदसत्‌ यो मामजमनादिच् वेत्ति लोकमहेश्वरम्‌ p> मतख्यानि सवेभूतानि न चाहन्तेष्ववख्ितः ॥ न च मत्स्थानि भूतानि पश्च मे योगमेश्वरम्‌ | भूतश च भूतस्थो ममात्मा श्तभावनः। अहङतस्नरस्य जगतः प्रभवः प्रलयस्तथा ॥ मत्तः परतर नान्यत्‌ किञ्चिदस्ति ware afa सवमिद प्रोतं सचे मणिगणा इव । विष्टभ्यादमिदं कत्‌ स्रमेकांगेन frat जगत्‌ | " उत्तमः YI: परमात्व्युदाहतः | यो लोकचयमा विश्य बिभत्येव्यय faz: ॥ यस्मात्‌ त्रमतोतोऽहमक्तरादपि चोत्तमः | श्रतोऽस्मि लोके बेटे च प्रथितः पुरुषोत्तमः ॥ :. स सवेभूतप्रकतिं विकारान्‌ गणादिदोषां ख सुने “ama: | श्रतोतसवांवरणोऽखिलात्मा तेनास्त॒तं यद्भवनान्तराले ॥ समस्तकल्याणगुणत्म कोऽसौ सखशक्तिलेशोड तभ्ूतसगेः । 4 qaqa दूति Wo £ श्रोभाष्यम्‌। इच्छाग्टहोताभिमतोरुदे हः संसाधिताथेषजगदितोऽसौ ॥ तेजोबलेश्वर्यमदहावबोध- खवोर्य शक्यादिगुखेकराथिः | परः परां सकलान यच क्तंणदयः. सन्ति परावरेशे | स ई श्रो व्यटिसमष्टिरूपो व्यक्तसखरूपो*प्रकटसखरूपः | सर्वेश्वरः WER Wasa! समस्तशक्तिः परमेष्वराख्यः || स्नायते येन तदस्तदोषं एड ut निम लमेकरूपम्‌ | संदृश्यते वाप्यथ गम्यते वा तजन्नानमन्नानमतोऽन्यदुक्तम्‌ || Se म हा विश्रत्यास्ये परे ब्रह्मणि शब्द्यते | Aw ail मतरेय.भगवच्छनब्दःसवकारणकारणे ॥ सम्भन्तति तथा War भकारोऽ्थंदयाज्ितः | | ant £ क्क नेता गमयिता STI गकाराथस्तथा सुने ॥ r~ Q aes एखयस्य Ware वोयस्य ana: fra: | A , RATATAT wat भग इतीरणा ॥ वसन्ति aa श्रतानि श्रतात्मन्यखिलात्मनि। * प्रकरोति Go Wo | { सवेकन्तंति ख० | [ १५ aura ९ पादः । | श्रोभाष्यम्‌ | ~ + शे स च श्तेष्वरेषेषु वकाराय स्ततोऽव्ययः ॥ A 0 तो € ° ~ ज्ञान शक्रिबलश्वयवोयते A BAIA: | aN © भगवच्छब्द वाच्यानि विना Faquifety: i aA एवमेष मद्ाशव्टो Aaa भगवानिति | परमब्रह्मभूतस्य वासुदेवस्य नान्यगः.॥ aa पृज्यपदार्थोक्तिपरिभाषासमन्ितः। शब्दोऽयं नो पचारे +अन्यत . द्युपचारतः ॥ नि AN समस्ताः शक्तयखता Bq aa प्रतिहिताः) A ड © तदिश्वरूपव रूप्य रूपमन्यदरेमदत्‌ ॥ समस्तशक्तिरूपाणि तत्करोति जनेश्वर | टेव तिर्यद्नुष्याख्याचेष्टावन्ति। सखलोलया ॥ जगतामुपकाराय न सा कमंनिमित्तजा। चेष्टा तस्याप्रमेयस्य व्यापिन्यव्यादतास्सिका ॥ i" एवंप्रकारममलं faa व्यापकमक्तयम्‌ | समस्तहेयरहितं विष्णाख्यं परमं पदम्‌ ॥ १ .: परः परणं परमः परमात्मात्सखितः। रूपव रणपदिनि्देशविशेषणएविवजितः | अपक्तयविनाशाभ्यां परिणमदिजन्मभिः | वजञिंतः शक्छते aa’ यः सद्ास्तौति केवलम्‌ ॥ सवत्रासौ समस्तच्च .वसत्यतरेति वे यतः | ततः स वासुदेवेति fasts: परिपद्यते। निनादिन्या ~4 waata Go | + Garawita Go | SS 9c श्रौभाष्यम्‌ । [ ९ अध्याये *तद्रह्य परम नित्यमजमत्तयमव्ययम्‌ | एकसखरूपञ्च सदा हे याभावा निमलम्‌ ॥ तदेव सवभेवेतद्पक्ताव्यक्तखरूपवत्‌ | तथा पुरुषरूपेण कालरूपेण च सितम्‌ ॥ [=> 17 > ` प्रकतियां मयाख्याता व्यक्ताव्यक्तखरूपिणो | प॒रुषश्चाप्युभावेतौ लोयेत परमामनि ॥ च्छ परमात्ा च सवषामाधारः UTA: | विष्णुनामा सवेदेषु वेदान्तेषु च Waa ॥ 4 ^ > द रूपे ब्रह्मणस्तस्य मत्त्चामत्त मेव च । च्राच्तरस्वरूपे ते सवभूतैष्ववस्थिते। Hat तत्परं ब्रह्म At सवेभिटं जगत्‌ ॥ एकदेशथख्ि तस्याम्नेर्ज्यो त्सरा विस्तारिणो यथा | परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत्‌ ॥ ५ विष्णुशक्तिः परा प्राक्ता त्ेचन्नाख्या तथापरा | अविद्या कमंसंज्ञान्या Salat शक्तिरिष्यते ॥ यया aaaata: सा afeat प सवंगा। ससारतापमानखिलानवाप्रोत्यतिसन्ततान्‌ tt तया तिरोह्ितल्वाच uta: Aawataat | WIAA WIS तारतम्येन वर्तते ॥ Maye WIM प्रधानञ्च युमांखव सवश्चतात्ममूतया | विष्णुशक्तण महहाबद्ध तौ संञ्रयधमिणौ ॥ तयोः सव ZAMIR TAIT च| „ [Bd 59755 * सदृत्रद्मति Go, Ganfa a | a ® a Faw | % ङ्ख % ९ पादः । | श्रौभाष्यम्‌ । Se यथा सक्तो जले बातो विभति कणिका शतम्‌ | शक्तिः सापि तथा विष्णोः प्रधानपुरुषाव्सनः॥ तदेतदच्लयं faa जगन्मुनिवराखिलम्‌ | आ विर्भावतिरोभावजन्न7श्वि कल्पवत्‌ ॥ इत्यादिना परं ब्रह्म खभावत एव निरस्तनिखिलदोषगन्ध समस्तकल्याणएगुणातमकं जगद्त्म्तिखितिसंदहारान्तःप्रवेशनिय- मनादिलोलं प्रतिपाद्य, कत्‌स्रस्य चिदचिदसुनः सवांवस्ाव- feces पारमाथिंकस्येव परस्य ब्रह्मणः शरोरतया रूपत्वं शरोर रूप^तन्वं शक्ति विश्रूत्या दि शब्दे स्तत्तच्छब्द सामानाधि कर- wa चाभिधाय, तदिग्डतिश्वतस्य विदस्तुनः weturafafa- afafagaat क्तेतज्रूपेणावस्िति चोक्ता, करेतन्नाव- खायां पुखपापात्मककमरूपाविद्यावेशठितल्ेन सखाभाविकः- ज्ञानरूपत्वा ननुसन्धानमविद्रुपाथाकारतयानुसन्धानच्च प्रति- पादितमिति परं ` ब्रह्म सविशेषं, afsafaud जगदपि पारमा धिंकभेवेति ज्ञायते ॥ प्रत्यस्तमितमेदमित्यत्र, देवमनु- व्यादि प्रक्तिपरिणमविशेषसंखूष्टस्याप्यात्मनः सरूपं तदत. भेदरहितत्वेन तद्धेदवाचिदेवादिशन्दागोचर ज्ञानसत्तकलत्तणं स्वसंवेद्यं योगयुद्यनस न `गोचरमिल्युच्यत-इत्यनेन न प्रप- च्ापलापः कथमिदमवगम्यत- दरति चेत्‌, तदुच्यते, अस्मिन्‌ प्रकरणे संसार कभेषजतया योगमभिधाय, योगावयवान्‌ wart * रूयश्क्तौति Mo | + waractafa a: | To श्रौभाष्यम्‌ | [ ९ अध्याये हारपय्यन्तांशोक्ता* धारणासिद्याघं Way वक्तं, परस्य ब्रह्मणो विष्णोः शक्तिशब्दाभिधेयं रूपदयं मू तमत्त विभागेन प्रति- पादय, टतोयशकरिरूपकमास्याविवयावेषितमविदिशिष्ट' aad मूत्तख्यविभागं) भावनातयान्वयादशभमिल्यक्ता, दितौयस्य क्माख्याविद्याविरहिणीऽचिद्ियुक्तस्य ज्ञाने काकारस्यामूरत्तीख्य- विभागस्य निष्यन्नयोगिष्येयतया योगयुद्खनसोऽनालम्बनतया खतः ्एद्धिविरदहाचच शएभाखयत्व प्रतिषिध्य, परशक्तिरूप- भिदममूत्तमपरशक्तिरूपं ane way, परशक्तिरूप- aaa: क्तेचन्नतापत्तिहेतुभरूतटतोयशक्याख्यकमरूपा विद्या चेत्य तच्छकित्रयाखयं भगवदसाधारणम्‌, आदित्यवबणमित्यादि वेदान्तं AA रूप शभाश्रय- द्यकम्‌ | Wa परिश्बात्म- BEIT शएभाययतानदइतां वक्तं प्रत्यस्तमितभेदं बदित्या- aaa । तथाहि,-- न तद्योगयुजा wa aa चिन्तयितुं aa: | दितोयं विष्णसंज्ञस्य योगिध्येयं परं पद्म्‌ ॥ समस्ताः शक्तयश्ता रप यत्र प्रतिष्ठिताः । ` तदिश्वरूपवेरुप्यं रूपमन्यदरेमहत्‌ | ¡इति ॥ त्था चतुसुखसनकादौनां जगदन्तरबन्तिनामविव्यावैधि- * अभिधाय॑ति Go | † कमेभावना जनकादौनां, ब्रह्मभावना SARS, उभयभावना TIT खस्य चेतिभावनेति ख-चिङ्कितपुलक्रे प्यते, अनुमोयते खल्वेतत्‌ टिणणस्यानौयमपि लिथिकरप्रमाद्‌त्‌ मलं सन्रितेशितिमिति | { इतिच वदतीति Go, qo | gare: | | ओभाष्यम्‌ 1 ` ८१ ततेन शभाखयानह तासुक्ता, बहानामेव पश्चाद्योगेनोहूत- बोधानां खखरूपमापत्रानाञ्च* खतः ।शएदिविरहात्‌ भगवता aaa शभाखयता निषिद्धा | आब्रह्मस्तम्बपयन्ता जगदन्तव्येवस्िताः । प्राणिनः कमजनितसंसारवश्वतिंनः॥ यतस्ततो न ते ध्याने ध्यानिनासुपकारकः | अविद्यान्तगताः wa ते fe संसारगोचराः। पञ्चादुट्‌भूतबोधाञ्च ध्यानेनैवोपकारकाः | नेसगिकी न वे बोधस्तषामप्यन्यतो यतः | तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत्‌ | इत्यादिना परस्य ब्रह्मणो विष्णोः खरूपं खासाधारणमेव शभाखय-दृत्यक्तम्‌। अतोऽत्र न भेदापलापः प्रतोयते | ज्ञानखरूपमित्यवापि, ज्ञानव्यतिरिक्लायजातस्य कत्‌खस्य न faare प्रतिषादयते। ज्ञानखरूपस्यात्मनो टेवमनुष्यादयधा- कारेणवभासो श्रान्तिरित्यतावन्माववचनात्‌ | नहि शक्ति काया भिथ्यारजतयावभासो भ्रान्तिरिल्यक्त, जगति aaa रजतजातं मिष्या भवति। जगद्रह्मणोः सामानाधिकरण्ये ने्यप्रतोतेनरद्मणो ज्ञान सखरूपस्यायीकारत AT fed fram सति, अथजातस्य aes मिष्यात्वसुक्त' स्यादिति चेत्‌, तदसत्‌ tt अस्मिन्‌ शाखे परस्य ब्रह्मणो विष्णोनिरस्तान्नानादिनिखिल- * आप्रानाचेति qo | + fefefacetfafa qo | t a, नेति qo | ९ च") न म क TQ AAA | [ ९ अध्याये दोषगन्धस्य समस्तकल्याणगुणात्कस्य महाविभूतेः प्रतिपच तया, तद्य भ्नान्तिदशनं rearata । ` सामानाधिकरेनेका- प्रतिपादनच् बाधासडहमविरद्धं चव्य तदनन्तरमेवोपपादयिष्यते | श्रतीऽयमपि glial नाथंखरूपस्य बाधकः | तथाहि, यतो वा इमानि watfa जायन्ते येन जातःनि wafer anaes भिसंविशन्ति तदिजिन्ञाससख तद्रद्मति जगन्नन्मादिकारणं ब्रह्मल्यवसिते सति.- दतिद्ासपुराणभ्वां वेद Taye Sas | fazaazatel मामय प्रतरिष्यति ॥ इति शाखेणास्वाथंस्येतिहासपुराणाभ्यासुपटंदणं कायेमिति ज्ञायते | suet नाम, विदितसकलवेद।तद थानां खयोग- मदिमसाक्ात्‌लतवेदतच्वार्थीनां वाक्यः खावगतवेदवाक्चार्थं- AMAT | सकलशाखानुगतस्य वाक्या्ंस्याल्मभागखवण- इरवगमत्वेन, तैन विना निदयायोगादुपटंहणं fe कारयमेव । तत्र॒ यलस्ववसिष्टबरप्रद्‌ा लब्धपरदेवता)पारमाधिकन्ञानवतो भगवतः पराशरात्‌ खावगतवेदार्योपद्रंदणमिच्छन्‌ AAT: परिपप्रच्छ,- सोऽहमिच्छामि waa ag लत्तो यथा जगत्‌ | VI WIA यथया महाभाग ufaafa | * ससुपवणेयेदिति ग० | + वेरतचल्लाथांनासिति qo | t देवतेति Go | ९ are: | | श्रोभाव्यम्‌ । कक यन्मयच्च AIGA यत तचराचरम्‌ | लौनमासौयधा sa लयमेष्यति aa च | इत्यादिना तच ब्रह्मखरूपविशेषतदिच्ूतिमेदप्रकार- तदाराघनसरूपफलविर्रषाख ए्टाः, ब्रह्मखरूपविशेषप्रखषु.- यतञ्चतच्राचरमिति . निमित्तोपाद्‌ानयोः watt । यन्सच- मिद्यनन afefataa य कमेश्चतं जगत्‌ किमात्मकमिति Te तख चोत्र,--जगच स-इति। दद तादाव्यमन्तयमिरूपे- wana व्याधिक्षतं, न तु व्याष्य्यापकयोवस्क्यल्तम्‌,। यन्मयमिति प्ररस्योत्तरत्वात्‌, जगच स--दति सामानाधिकर- wey | यब्ञवयमिति मयय न विकाराथः, एयक्‌ प्रञ्नव च्छत्‌ । नापि प्राण्मयादिवत्‌ सखायिंकः, जगच स--द्रत्यत्तरानुप- पत्तः । {तदा डि, विष्णरेवेत्यत्तरमभविव्यत्‌ | Aa: प्राचुयांघ- ^~“ एव, तम्मज्लतव चने मयडिति Was | कऊत्‌खच्च जगत्‌ त च्छरोर- तथा ang, तस्माद्यन्यमिल्यस्य प्रतिवचन जगच स- इति, £ सामाना धिकरण्ध' जगद्ब्रह्मणोः शरौ रात्भावनिवन्धन- fafa famaa । gaat निविशेषवसप्रतिपादनपरे शास्ते स्थपगम्यमाने स्वीरयेतानि प्रश्रप्रतिवचनानि न संगच्छन्ते । तददिवरणरूप HABA we न संगच्छते तया डि सति, प्रपञ्चभ्रमस्य किमधिष्ठानमित्येवंरूपयस्यैकस्य प्रश्नस्य निवि रेष- ज्ञानमात्रभिलयेवरूपमेवोत्तर खात्‌ | जगट्‌व्रह्मणीरे कट्रव्यत्वपरे # अचेति Go | + मयड्त्रं ति Go, Ho | ‡ तथा दीति ac, Mo | ८४ श्रौभाष्यम्‌ । [ १ अध्याये च # सामानाधिकरण्यं सलत्यसंकल्यत्वादिकल्याणगुणेकतान ता निखिलदेयप्रत्यनोकता च बाध्येत, सर्वांशभास्पदञ्च aw भवेत्‌ | श्रात्मश्योरभाव VWs सामानाधिकर र सुख्यदन्त- fata खाप्यते1† | अतः,- विष्णोः सका यादुद्ु तं जगत्ततेव ¶संखतम्‌ । 1“, ' ` ~` स्ितिसंयमकतीसौ जगतोऽस्य जगच सः | इति संग्रहेरोकमरथे, ' परः पराणांभिल्यारभ्य fate वकत परब्रह्मभूत भगवन्तं वि wy सेनेव रूपेणएावख्ितम्‌, अविकारायेति aaa प्रथमं प्रणम्य, तमेव हिरयगभखावतारशङ्ररूप- तिमूत्तिप्रधानकालक्तेचक्नसमषट्िव्य्टिरूपेणवखितच्च नमस्का- रोति! तच, 'ज्ञानसखरूपमित्ययं ata चे तज्ञव्यथ्वातसना “~ वख्ितस्य परमात्मनः सखभावमाह। तस्मान्नात्र निविशेषवस्तु- प्रतोतिः। ate निविशेषज्ञानरूपत्रह्माधिष्ठानस्नम प्रतिपादनपरं शासम्‌ | afe,— निगुणस्याप्रभेयसय शदस्याप्यमलात्मनः | कथं सरग दि कट त्व ब्रह्म णोऽभ्युपगम्यते | इति चोद्यम्‌ | * qt एवेति Gol 7 wera चेति ग० | (९ ~ 4] तचेव चेति qo | १ पादः | ्रोभाष्यम्‌। Sy शक्तयः सवंभावानाम AAA AMAT: | यतोऽतो बद्मणस्तास्त WATT भावशक्रयः | भवन्ति तपतां As पावकस्य यथोष्णता ॥ इति परिहार न घटते तथा सति, निर्गुणस्य ब्रह्मणः कथं सर्गा दिकत्तत्वम्‌ | ब्रह्मणो न पारमार्थिकः सग;ः। अपितु, भ्रान्तिकल्ित-इति चोद्यपरिहारौ खाताम्‌ | उत्पत्यादिकायं सत्वादिगुणयुक्तापरिपूणंकमवथ्येषु दृष्टमिति सच्लादिगुण- रहितस्य परिपरूणस्याकम व्यस्य कमेसम्बन्धानरहंस्य कथं सर्गादेः कत्तैलमभ्यगम्यत- दति चोदययम्‌। टृषटसकलविसजातोयस ब्रह्मणो यथोदितखभावस्येव जलादिविसजातोयस्यागनपादे- रौष्णादि शक्तियो गवत्‌ सवेशक्तियोगो न विरुष्यत-इति परिहरः॥ , ,. | | परमार्घस््रमेवेक, -इत्यायपि न क्रत॒स्रस्यापारमाथ्ये वदति । afa तु, छत्स्रस्य तदामकतया तद्यतिर्‌ केणाव- खितस्यापारमाथ्येम्‌ | तदेबोपपादयति,- aay महिमा येन व्याप्तमेतचराचरम्‌ ॥ इति ॥ चेन त्वयेदं चराचरं aad, अतस्त्वदात्मकमेवेदं सवेमिति चद्न्यः कोऽपि नास्ति sa: सर्वाम!तया aaae: we माधंः। अत इदमुच्यते, aay मद्िमा या सवव्याभिरिति) अन्यथा तवेषा भ्रान्तिरिति वक्तव्यम्‌ ,॥ जगतः पते लमिल्यादोनां * एवौष्णादीति Go, Fo | † छत्‌ सस्येति ग-चिङ्कितपुसके नौपलभ्यते | † सवोत्मकतयेति ao, Wo | cé श्रोभाष्यम्‌ | [ १ ware पदानाच्च लच्तणा# Ag? लौलया महदौसुदरतो भगवती महा- वरदस्य सुतिप्रकरणएविरोधश्च | यतः, Ate जगत्‌ ज्ञानात्मना त्वया आत्मतया व्ाघत्वेन तव Aa, तस्मात्‌ त्वदातसकलानुभव- साघनयोगविरदिण एतत्‌ केबलदवमनुष्यादिरूपमिति भान्ति- ज्ञानेन पश्यन्तौव्याह,--यदेतदृश्यत--दइति। न कैवलं AG- तसत्वदातकं जगत्‌ देवमनुष्यादययामकमिति दशनमेव श्मः, ज्ानाकाराणमात्मनां टेवमनुष्यादययथीकारत्वद्नमपि WaA— इत्या द,--ज्ञानसखरूपमखिलमिति ये युनबंदिमन्ता ज्ञान- सखरूपात्मविदः सवेस्य| भगवद्‌ात्मकत्वानुभवसाघनयीगयीग्य- परिशदमनसश्च, ते टेवमनुष्यादिप्रकतिपरिणशामविशेषशरौरदूप- ` मखिलं जगच्छरोरातिरिकन्ञानखरूपालकं waite पश्यन्तो वाद, ये तु ज्ानविद्-इति ्रन्यथा श्रीकानां पोनरुक्य , पदानां लक्षणा, अथंविरोधः, प्रकरणविरोधः, शस्व- तात्ययविरोधश्च ॥ ' तस्याव्परटेदेषु सतोऽप्येकमयमित्यच, स्वष्वात्मसु ज्नानैका- कारतया समानेषु सत्स देवमनुष्यादिप्रकति+*“परिणामविशेष- ` * qquafa ख०। पदानां लक्षणा चेति ग० | ¶ साधकंति कण | + जगदेव रैवेति Go, Ho | || सवस्त्य च भगेस्येति लिपिकरप्रमाद कतं परिप्यते ग-चिङ्कित gaa | { तलच्छर)रसिति qo | § लच्षणयार्थ विरोधः, शणस््रविरीधश्ेति ae | x* मनुष्याकतिपरिणामेति To | १ पाद्‌ः | | श्रोभाष्यम्‌ | ८.७ रूपपिर्डसंसगकतमात्सु देवाद्याकारेण देतदभेनमतच्य+- भित्यच्यते। पिरडगतमात्मगतमपि ea न प्रतिषिध्यते | देव- - मनुष्यादिविविधविचिच्रपिर्डेषु वतमानं सवमाव्वस्तुसममि- त्वथ: । यथोक्त' भगवता- ofa चेव श्वपाके च पण्डिताः समदभिनः । facia हि समं ब्रह्म-दइत्यादिषु ॥ ८ "` तस्यात्मपरदेहेषु सतोऽपोति टेदातिरिक्तं वस्तुनि खपर- विभागस्योक्रलात्‌ † यव्यन्योऽस्ति परः कोऽपोल्यत्रापि नाव्वय प्रतोयते afe मत्तः परः कोऽप्यऽन्य-दत्येकस्मित्नरथ पर- शब्दान्य-शब्दयो; प्रयोगायोगात्‌ ‰ तत्र, परशब्द; खनव्यति- रिज्ञाववचनः, अन्य-णब्टः तसापि ज्ञानेकाकारलात्‌ अन्याका- रत्वप्रतिषेधाथः। एतदुक्त भवति, यदि मदमतिरिक्तः कोऽप्यामा मदाकारभूत)ज्ानेकाकारादटन्याकारीऽस्ि, तदाहमेवमा- कारः, अयच्चान्यादथाकार--दइति शक्यते व्यपदेष्टम्‌ । न चव- मस्ति सर्वेषां ज्ञानकाकारत्वेन समानलतारेषेति।॥ ls *वेणरन्धविभेटेनेत्यतच्रापि, आकारवेषम्यमात्मनां न सखरूप- कतम्‌ £ अपि तु+ टृवादिपिर्डप्रवेगक्तमित्यपददिश्यते, aTH- क्यम्‌ । दृष्टान्ते चानेकरन्धूवतिनां वाखंश्ानां न खरूपक्यम्‌ + अपितु,आकारसाम्यमेव तेषाम्‌ ६ वायुलेनेकाका राणं रन्धृभेद- RR te RR ET -जमः * आनथ्येभिति ख०। † ज्ञानेकाकारलेन सल्लादिति qo, Ao | + भूताकाराद्न्याकार--दूति ग०। नितरामसमोचयोनौऽयं as: | ¶ अपि लाकारवेषम्येरैव तेषामिति ख० | पाठोऽधं ard रौचते। „> - श्रौभाष्यम्‌ | [ ६ अध्याये निष्कमणन्कतो हि षडजादिसज्ञाभेदः। एवमात्मनां देवादि- सज्नञाभदः। तजसाप्यपाधिवद्रव्याशभ्रूताना पद्‌ाघानां तत्तदव्य- GMAT न सखरूपक्यम्‌ | तधा वायवोयानामशानामपि खरू- पभेदटोऽवजनोयः | सोऽहं स च त्वमिति सवानां gata ज्ञानाकारं तच्छब्देन WITT तत्‌सामानाधिकरण्छेन, अह - लभमिल्यादोनामथांनां ज्ञानभेवाकार--इत्यपसंहरन्‌, टेवाद्या- कारभदनात्मसु Vents परित्यजव्याह। अन्यधा, टरेदाद्यति- रिक्तोपटेष्यसखरूपे, अहं लं सर्वमेतदातमखरूपमिति भेर निरद॑शो न घटते} अहन्त्रमादिशन्दानामुपलन्तयणं स्वेभेतदात्मखरूप- मित्यनेन सामानाधिकरण्याद्पलचरण्त्मपि न सङ्गच्छते। सोऽपि यथोपदेशमकरोदिव्याह, तत्याज We परमाथेदृशि- रिति | gage निणय--दति चेत्‌, देहात विषेकविषयत्वा दुप- देशस्य | तच्च, पिर्डः Tava: पसः शिरः wrenfetaad: इति प्रक्रमात्‌ विभदजनके ज्ञान--दूति च नातगखरूपक्यपरम्‌ | नापिजौवपरयोरत्र खरूपक्यसुक्रौत्या निषिदम्‌$। जौ वपरयो- रपि खरूपं रेदहात्नोरिव नं सम्मवति। तथा च ata: | He BT STAT सयुजा सखाया समानं aa परिषष्वजाते। कु निष्कृमणभेद्‌कत-दूति Go, Mo | † guaaufafa Fo | + qrerfemau—efa a | ¶ नात्मेक्यपरसिति wo | § प्रसिद्धमिति ग०। पाठान्तरमेतत्राम्तरं रञ्जयति] ९ पादः 1] श्रोभाष्यम्‌ । << तयोरन्यः पिष्यलं खादत्य- ~: 1-3) न्रत्रन्योऽभिचाकशौति ॥ ` "^ ॐ " चतं पिबन्तौ Pare लोके ५ ८ शुदा प्रविष्टौ परमे पराद्य । ^ „+.“ क्ायातपीौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च ठटणाचकेताः* ॥ ञ्नन्तःप्रविष्टः शास्ता जनानां waar: | श्रस्मिन्नपि श्ास्व ,-- स सवेभूतप्रकति विकारं गुणादिदोषांश्च सुने ala: | श्रतोतस्वीवरणोऽखिलाता oF | तेनास्ततं यद्शुवनान्तराले | समस्तकल्याणएगुणात्मकोऽसौ परः परणं सकला न यतर | MUST: सन्ति परावरेशे, ्विदाकमे संज्ञान्या तोया शक्तिरिष्यते | यया क्ेचन्नशक्तिः सा afeat aa सवगा | ata | भदव्यपटेशात्‌ | उभयेऽपि fe भेदेननमघोयते | भेदव्यप- टेशाचान्यः। अधिकन्तु भदनिदणत्‌-इव्यादिसतषु ati a आत्मनि तिष्ठन्नातमनोऽन्तरोऽयमालमा न वेद्‌ । यस्यात्मा शरोरम्‌ | य आत्मानमन्तरीऽयमयति'। "प्राज्ञेनात्मना संपरि- os ४ * हणा चिकेता-द ति Go, Wo | + स्‌चेध्विवि qo | XR ८० श्रोभाष्यम्‌ | [ १९ अध्याये व्वक्तः` प्राज्ञनातमनान्वारूढ--दइ त्यएदिभिरुभयोरन्योन्यप्रत्नोका- कारेण सखरूपनिणयात्‌ । नापि साधनानुष्टानेन निमक्ला- frre परेण सखरूपक्यसन्भवः, अविद्याखयलयोग्यस्य az नदत्वा सम्भवात्‌ | यथोक्तम्‌,- परमात्मात्मनोर्योगः परमाथ--दतीष्यते । मिष्य तदन्यद्रव्य* हि नैति तद्व्यतां यतः ॥ इति | मुक्तस्य तु, तद्म तापत्तिरेवेति भगवता सक्तम्‌,-- ददं ज्ञानसुपाित्य मम साधम्यमागताः। waist नोपजायन्तं प्रलये न व्यथन्ति च ॥ इति ॥ दहापि,- आत्मभावं नयत्यनं तद्ृ्यध्यायिन सुने | विकायमात्नः शक्या लोहमाकषको यथा | इत्यात्मभावमाव्मनः खभावम्‌। न द्याकषकखरूपापत्तिरा- ष्यमा णस्य | वच्यति च, जगद्वयापारवजं प्रकरणादसनि- feaata + भोगमाचसाम्यलिङ्गाच 1 मुक्तोपर्ष्यव्यपटे शाति | ` aftacfa, 'जगदयापारवज समानो ज्योतिषेति । दक्रिडिभाष्य- कारश, देवतासायुज्यादशरोरस्यापि टेवतावत्‌ tearatate: स्यादित्याह | तयञ्च, य दहामानमलनुविदय ब्रज WAT सत्यान्‌ कामान्‌, तेषां सवषु लोकेषु कामचारो भवति" ब्रह्मविद्ाप्रोति परम्‌ सोऽगरते सर्वान्‌ कामान्‌ we ब्रह्मणा विपित । a 2 * wae यमिति Go, To | + खाथेसिद्धिरिति ao | { faufgadifa Ge, ग० | १ पादः । | ATTA । ९१ एतमानन्दमयमात्ानसुपसंक्रम्य इमान्‌ लोकान्‌ कामान्रौ कामरूप्यनुसञ्चरन्‌ स तत्र Wata | रसो वे सः | रस Bars ˆ लब्धूानन्दोभवति | यया नद्यः स्यन्दमानाः समसुद्रः- स्त गच्छन्ति! नामरूपे fasta | तया विदान्‌ नामरूपादिमुक्तः परात्‌ ut युरुषसुपेति दिव्यम्‌ a “ तया विद्वान्‌ पुखपापे विधय fava: परमं साम्यसुपति॥ इल्यादयाः | परविद्यासु सवासु सगुणमेव {ब्रह्मोपास्य, फलं चकरूप- मेव wat बिद्याविकल्य-इति, सचकारेरवानन्दादयः प्रधानस्य'विकल्ोऽविशिषटफलत्वा दित्यादिषक्तम्‌ | ` वाक्यकारण च सगुणस्योपास्यत्ं विद्याविकल्यथ्ोक्तः;' युक्त तद़्ण्कोपासना- 74: दिति। भाव्यक्षता व्याख्यातं च, "यद्यपि स॒चित्तः-दत्यारिना। «% ब्रह्य वेद्‌ ana भवतोत्यचापि- 0.0) नामरूपादिसुक्तः 260 परात्पर पुरुषसुपेति दिव्यम्‌ । निरच््ननः परमं साम्यसुपेति | परं ज्योतिरुपसम्पय स्न रूपेणाभिनिष्यदययत--दत्यादि- ee it > 9 † मः भि, ‘ cw * कामान्‌ निकामरूपेण qacfafa qo | † सङ्कच्छन्नोति ग । पाठीऽय a साम्म्रदायिक-दूति yaaa | { परवबृह्मति ao | § सचित्त- दति Go, ग० |, {८ re ‘ t a & fp . cd हि 4. -* y ध “TF Lh At ee ON ५ ०४१ & ER श्रोभाष्यम्‌। [ १ अध्याय भिरे कार्यात्‌ १ प्राक्लतनामरूपाभ्यां विनिसुक्तस्य निरस्ततत्‌कत- मेदस्य ज्ञानेकाकारतया ब्रह्मप्रकारतोचते। प्रकारेक्वे च तच्छव्यवहारो YS Ta । यथा,- सोऽयं गौरिति । अत्रापि,- विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पाथिव। प्रापणोयस्तथंवामा प्रत्तोणाशेषभावनः ॥ इति परब्रह्मध्यानादात्मा Baad प्र्तौणशेषभावनः, कमभावना-ब्रह्मभावनोभयभावनेति भावनाचयरहितः प्राप णोय-इत्यभिधाय, Aaa: करणो ज्ञानं करणं तस्य वे fea निष्पराय सुक्तिकायं वं तक्लत्यं निवर्तयेत्‌ ॥ इति करणस परव्रह्मध्यानरूपस्य प्र्तोणाशेषभावनात्म- wean क्रतक्लत्यत्ेन निहठत्तिवचनात्‌ यावस्सिद्धयनुष्टेय- मिव्यक्ता, तद्खावभावमापन्नस्तदासौो परमात्मना | भवत्यमेदौ भ दश्च तस्यान्नानक्षतो भवेत्‌ | इति Yaw खरूपमाह । तद्भावो ब्रह्मणे भावः सभावः, न खरूपैकयम्‌ \ तद्धावभावमापन्न-इति दितोयभावशब्दा- नन्वयात्‌, पूर्वोक्ताथंविरोधाच. यद््मणः प्रक्तौणाशेषभावनत्व, तदापि तद्वावभावापत्तिः 4 यदट्‌वमापन्नः „ तदायं परमात्मना अभेदौ भवति, भेद्रद्ितो भवति|- ज्ञानेकाकारतया पर- मातमनेकप्रकारस्यास्य | तस्माद्दो देवादिरूपः,४ तदन्वयोऽस्य * खरूपं प्राप्यति ग०। + रकप्रकार, स्यादिति ख-चिङ्ितपुस्तक प्राठः समोचौनतया न प्रतिभाति | र पादः । ] श्रौभाष्यम्‌ | € ३ कमरूपान्नानसरूलः, न खरूपलतः, स तु देवादिभेदः we ब्रह्मध्यानेन म्ूलश्चताज्ञानरूपे कमणि विनष्टे, हेतभावान्निव- तंत-दूत्यभेदौ भवति । यथीक्तम्‌- एकसखरूपभे दस बाद्यकमंप्रहत्तिजः । देवादिभेदे fag नास्येवावरणो fe सः ॥ इति ॥ > ` एतदेव विद्ठणोति | विभेदजनके ज्ञाने नाशमात्यन्तिकं गते | आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति।॥ इति। विविधौ भेदो विभेदः, देवतिर्यञ्चतष्यस्या वरात्मक A यथोक्तं शोनकेनापि.- satan fated मिष्याज्ञाननिबन्धनः | इति ॥ आत्मनि ज्ञानसखरूपे देवादि रूपविविधभेद रे तुग्तक्मास्या- ज्ञाने परतब्रह्मध्यानेनाव्यन्तिकं नाशं गतेसति, हेत्वभावादसन्त परस्माद्‌ ब्रह्मणए WHat देवादिरूपं भेदं कः करिष्यतोत्य्थः ॥ . अविव्याकर्मसंज्ञान्येत्यवेवोक्तम्‌,- चेचन्नच्चापि मां fae. त्यादिनान्तयौमिरूपेण सर्वस्यात्मतयक्यविधानम्‌ | अन्यथा, au: स्वांणि श्रतानि कूटखोऽत्तर उच्यते । ns उत्तमः पुरुषस्त्वन्यः -- दइत्यादिभिविरोधः। च्रन्तयाभिरूपेण सवषामा त्त्व aaa भगवताभिहितम्‌,- २ ey Cf rn att a4 » £ a afew: * मेद्थेति qo | + देलमावादनन्तर परस्मादिति wo | परमाट्‌ब्रह्मण-दति Go | श परमात्मेत्युदादत-दत्ययमंशौऽपि ख-चिङ्कित पुष्ठके--उपलभ्यते | <४ ATTA । [ \ अध्याय ईष्वरः सवग्तानां हदेशेऽज॑न तिष्ठति ॥ Hay We Efe सन्निविष्टः ॥ afta च| ्रहमाव्ा TEAM सवश्ताश्ययितः ti दरति Wi तदेवोयते| भूतशब्दो ह्यामपयन्तदेदवचनः, यतः सर्वैषा- मयमात्मा, तत एव सवषां तच्छरोरतया wanda प्रतिषिध्यते,-न तदस्ति विना aq स्यादिति + भगवदिभव्यप- संहारश्चायमिति तथयेवाभ्यपगन्तव्यम्‌। तत ददमुच्यते,- यद्यदिभुतिमनत्स्तं रो मदूजि तमेव वा ~ तत्तदेवावगच्छ त्व मम तेजाऽ'शसम्भवम्‌ ॥ विष्टभ्याहमिदं छत्‌स्रमेकांशेन खितो जगत्‌ ॥ इति ॥ । शतः शासेषु न निर्विशेषवसुप्रतिपादनमस्ि। area | जातस्य ्रान्तलप्रतिपादनम्‌। नापि चिदविदौश्वराणां खरूपभेदनिषेधः ॥ यदप्युच्यते, नि विशेषै खयं प्रकाशे वसुनि, दोषपरिकल्यित- मोभ्वरे शितव्यादययनन्तविकल्यं सवं जगत्‌। दोषश्च खरूपतिरो- धानविविधविचिचविक्तेपकरौ सदसदटनिवेचनोयानाद्यविव्या । सा चावश्याभ्युपगमनोया, श्रद्तेन हि प्रत्युढा-इत्यादिभिः; * तत-दूति Go | तत रवान्तःशरोरतयेति qo | + मया भतं चराचरभित्यपरांशोऽपि cud a-fafsagag | t cenfeafafafcfa ao । दत्यादिभित्रद्मणए-द्ति Go | ९ पादः । | श्रोभाष्यम्‌ \ éy afafuage तत्तमस्यादिवाक्यसामानाधिकरण्यावगतजवे- क्यानुपपच्याच्। सातु, न सतौ wifaaqraaizaiara, नाप्यसतो ख्य तिबाधयोखायोगात्‌ । श्रत: कोटिदयविनिमुक्ते- : यमविद्येतिः+तच्चविद-इति।॥ तदयुक्तम्‌, सा fe किमाथित्य wa जनयतोति वक्तव्यम्‌ । न तावच्जोवमाभित्य, अविया- परिकल्ितत्वाज्जोवभावस्य | नापि ब्रह्मा्चित्य, तस्य खयप्रकाश- ज्ञानरूपलेना विद्याविरोधित्वात्‌ । सा हि ज्ञानवाध्याभिमता। ज्ञानरूपं परं ब्रह्म तच्निवत्ये खषात्म कम्‌ | अज्नानचेत्तिरस्वयीत्‌ कः प्रभुस्तत्रनिवतंने | ज्ञान ब्रह्मेति चेजज्ञानमज्ञानस्य निवत कम्‌ | ब्रह्मवत्तत्‌ प्रकाश्रत्वात्‌ तदपि ह्यनिवतंकम्‌ ॥ ज्ञानं ब्रह्मति विज्ञानमस्ति Fara प्रभेयता। ब्रह्म णोऽननलुभ॒तितव' SSAA प्रसज्यते ॥ Staaeq ब्रह्मति ज्ञानं तस्या afsarat: बाधकं न स्वरूपभूतं ज्ञानमिति चेत्‌-न । उभयोरपि ब्रह्मस्रूपप्रका- शत्वे † सति, अन्यतरस्य विरोधित्वमन्यतरस्य नेति विशेषानव- गमात्‌। एतदुक्तं भवति, ज्ञानखरूपं ब्रह्मत्यनेन ज्ञानेन ब्रह्मणि यः सखवभावोऽवगम्यते, स ब्रह्मणः सखयप्रकाशत्वेन खयमेव प्रका- शत-इत्यविदयाविरीधित्वे at कथिदिशेषः स्ररूपतदिषय- नवोरिति | * तच विद्‌-द्तोत्ययमंशो न प्ते ख-चिङ्धित पुस्तके | † yarca—zfa |e | “ + विरीधत्वे नेति ae, Go | ८६ ATTA | [ ९ अध्याय किञ्च, श्रनुभवखरूपस्य ब्रह्मणोऽनुभवान्तराननुभाव्यत्वेन भवतो न तहिषयंज्ञानमस्ति। अतो ज्ञानमज्ञानविरोधि चेत्‌, खयमेव +विरोधि भवतोति नास्या ब्रह्माखयत्रसम्भवः । शकत्याद यस्तु, सखयाथात्ध(प्रकाे खयमसमथाः खाज्ञाना- विरोधिनस्तत्निवतने ज्ञानान्तरमपेक्तन्ते। ब्रह्म त्‌, खानुभव- सिदसख्रयाथाक्या मिति खाक्ञानविरोध्येव, तत॒ wa faaa- कान्तरच्च MTA | qgaat, ब्रह्मव्यतिरिक्तस्य faaraaraaatafac- afa, al इट्‌ ब्रह्मव्यतिरिकमिष्यात्न्ञानं fa ब्रह्मयाथात्या- ज्ञानविरोधि, va प्रपञ्चसल्यवरूपाज्ञानविरीघौति विषेचनो- यम्‌ । न तावत्‌, ब्रह्मयाघाव्याज्नानविरोधि, अ्रतदिषयत्वात्‌ | ज्ञानाज्ञानयोरेकविषयत्वेन हि fate: | प्रपञ्चमिश्यालनज्ञा- aq तत्सत्यत्ररूपाज्नानेन विरुध्यते, तेन प्रपञ्चसत्यत्वरूपा- ज्ञानमेव बाधितमिति ब्रह्मखखरूपाज्ञानं तिष्टत्येव । ब्रह्य खरूपाज्ञानं नाम तस्य सदितोयतन्ञानमेव । तत्त, तद्यति- रक्तस्य मिथ्यावन्ञानेन निहठत्तम्‌। सखरूपन्तु, स्वानुभवसिड- मितिचेत्‌-न। ब्रह्मणोऽदहितोयलं खरूप सखानुभवसिद्धमिति तदिरोधि सदितोयलवरूपाज्ञानं तद्ाधश्च न स्याताम्‌ । अदहि- aaa धम-इति चेत्‌-न। अनुभवसखरूपस्य ब्रह्मणोऽनु- * विरोधि arate’, न सम्भवतोति पचते ख-चिङ्कितपुसलके | § यायाय्यप्रकाश-दूति Go | ¶ खयाधाय्येमिति Go, Ho | † wapqa—azfa Go, Te | ९ पादः। | AAA | LS . भाव्यधमविरदस्य भवतेवोपपादितत्रात्‌ | अतो ज्ञानस्वरूपस्य ब्रह्मणो विरोधादेव नाज्नानाखयत्रम्‌। fay, अविद्यया प्रका श्ेकस्वरूपं ब्रह्म fadfeafafa acat खरूपरनाश एवोक्तः स्यात्‌| श्प्रकाश्तिरोधानं नाम, प्रकाभमोत्पत्तिप्रतिवन्धः विद्यमानस्य विनाशो ati प्रकाशस्यानुत्‌पादययलाभ्युपगमेन प्रकाशतिरोधानं प्रकाशनाश एव । अपिच, निविंषयाःनिरा- खया खप्रकाशेयमनुभरूतिः खाश्रवदोषवशादनन्ताश्रयमनन्त- विषयमात्मानमनुभवतोत्यतर किमयं खाश्रयदोषः परमाथ भूतः, उतापरमायभरूत इति विदेचनौयम्‌ | न तावत्‌ पर- मार्थोऽनभ्यपगमात्‌ | नाप्यपरमाघः, तथा हि सति 1द्रषटुलेन वा दृश्यलेन वा दशित्वेन वा अभ्युपगमनौयः। न तावत्‌, हशिखरूपभेदानम्थपगमात्‌ । ्वमाधिष्टानथूतायास erat इशेमाध्यमिकपक्तप्रसङ्गेनापारमार्थ्यानभ्युपगमाच । द्रष्य {यो - स्तदवच्छित्राया eta काल्यनिकत्वेन मूलदोषान्तरापेचया अनवस्था स्यात्‌) श्रघेतत्परिजिदषया परमाधं|सत्यतु- ufata ब्रह्मरूपा दोष इतिचेत्‌! awa am, प्रपञ्चदर्भनस्येव तन्मूलं स्यात्‌ । fH प्रपञ्चतुल्याविद्यान्तरकल्य- नेन । ब्रह्मणो cia सति तस्य निद्यलेनानिर्मोत्तञ्च aia * प्रकाशतिरोधानादव नाज्ञानाश्रयलसिति ख-चिड़धितपुस्नके अधिकं yaa | † च्णटलेन वा अदृष्टल्ेन वा efuda वेति a-fafsagema: पाठी fafqac- yalcaad दति ज्ञेयम्‌ | | { दृष्टदृ्टयोरिति a | || Waa सतौति Go, Ho | ` ठ sf. € श्रोभाष्यम्‌ । । | १ अध्याये aa यावद्‌ब्रहमव्यतिरिक्पारमाधिकदोषानभ्यपगमः। न तावद्‌ जान्तिरुपपादितःए भवति | अनिवचनौयवः च किमभिप्रेतम्‌। सदसदिलक्रत्रभिति चेत्‌; तथाविधस्य वस्तुनः प्रमाणशून्यले नानि चनीयतेव न* स्यात्‌ | tase भवति, aa हि वसुजातं प्रतोतिव्यवखाप्य, सवां चप्रतोतिः †संदसदाकारा, स्दसदाकारायाः ware: सदसदिलचणं विषय इत्यभ्युपगम्यमाने, aq सवेप्रतोतैर्विषयः स्यादिति। अथ स्यादसुखरूपतिरोधानकर्मान्तरबाद्यरूपविविधाध्या- सोपादानं सदसदनिवंचनौोयमविदययाज्नानादिपदवाच्' वसतु याघात्माज्ञाननिवत्यं ज्नानप्रागभावातिरेकेण भावरूपमेव किंचिदसु प्रल्क्तानुमानाभ्यां प्रतौयते। तदुपहितत्रह्मो- पादानेधथाविकारं खप्रकाश्चिन्ातवपुषि तेनेव fadtfea- खपे प्रत्यगा मन्यः ह कारन्नानक्तेयविभागरूपोऽध्यासः, AS वोवखाविरश्षेणध्यासरूपे जगति ज्ञानवाध्वसपरजतादिि- वस्तुतजनज्नानरूपोऽष्यासोऽपि जायते! क्त्‌खस्य मिश्यारूपस्य aeurerad च भिश्या!, मिव्यामरूतस्याधस्य मिष्याश्रूतमेव कारणं भवितुमहतोति इतुबलादवगभ्यते। कारणाज्ञान- विषय yas तावदहमन्ञो मामन्यञ्च न जानामौत्यपरोक्लाव- # अनिवचंनौोयतव खादिति Go, Te | { सद्सदाकारति पाठः ख-ग-चिङ्ितपुक्तकयीनापद्धभ्यतं। तव तव पतितोऽय पाठ इत्यतुमौयते | + सिथ्याभतरमिति qo | १ पादः! | श्रोभाष्यम्‌ । <€ भासः। अयन्तु न ज्ञानप्रागभावविषयः, स हि षष्टप्रमाणः गोचरः, अयन्त्रहं सुखोतिवदपरोच्ः। अभावख प्रत्य्तत्वा- भ्य पगभेऽप्ययमनुभवो नानि ऋ्ानाभावविषथः, श्रनुभव- बेलायामपि ज्ञानस्य विद्यमानत्वात्‌, afaaataa ज्ञानाभावः प्रतौल्यनुपपन्तेख | एतदुक्तं भवति, swan इत्यस्मित्रलुभवै, अहमित्याव्नोऽभावधमितया ज्ञानस्य च प्रतिथोगितयाव- गतिरस्ति वा, नवा । अस्ति चेत्‌, विरोधादेव न ज्ञानाभावा- quae: | नो चेत्‌, धमिप्रतियोभिन्नानापे्तो* ज्ञाना- भावानभवः सुतरां a सम्मरवति। ज्ञानाभाव्रस्यानुभेयत्व श्रभावाख्यप्रमाणएविषथते चेयमनुपपत्तिः समाना । Feat ज्ञानस्य भावरूपतरे धमि प्रतियोगिज्ञानसद्वाषेऽपि पिरोध्राभावा- द्यमनुभवो भावरूपाज्ञानविषय एवाभ्युपगन्तव्य sta ननु च भावरूपमन्नानं वस्तुयाथामावभासरूपेण साज्ति- चेतन्येन विरुध्यते । मेवम्‌ । साक्चिचेतन्यं न वसुयायथावय- विषयम्‌, अपि व्वज्ञानविषयम्‌, श्रन्यया मिश्याथोवभासानु- घपत्त:। न दयज्ञानविषयेण चानेनान्नानं निवद्यत इति न विरोधः | aq चेदं: भावरूपमप्यन्नानं विषयविरेषव्याव्त्तमेव साल्िचेतन्यस्य तिषयो भवति, स विषयः प्रमाणाघोनसिबि- रिति कथमिव -साक्तिचेतन्येनास्मरथंव्यातमक्नानं विषयी * प्रलियीगिन्ञानसव्यणेच् इलि Go | + याथाथ्यं वभासेति Go | i चेद्‌ मित्यंशो a-fafsaqaa न पयते, १ © © श्रोभाष्यम्‌ | | १ खध्यायं क्रियते | नेष दोषः, सवमेव वस्तुजातं # ज्ञाततया श्रज्ञाततया वा साक्लिचतन्यस्य विषयगतम्‌ । aa जडत्वेन ज्ञाततया सिध्यत एव प्रमाणव्यवधानापेक्ता। AEM तु Waa: खयं fradt न ` प्रमाणव्यवधा नापेचेति सद्‌ बाज्ञानव्यावतेक- त्वेनावभासो युज्यते। तस्मान्ायोपदंहितेन प्रत्यक्तेण भाव- रूपमेवाज्ञान प्रतोयते तदिदं भावरूपमन्नानमनुमानेनापि सिध्यति, विवादाध्यासितं प्रमाणन्नान खप्रागभावव्यति- रिक्तस्रविषयावर णस्रनिवत्यं खदेश गतवसत्वन्तरपूवेकम्‌, अप्रका- शिताथप्रकाशकतात्‌, अन्धकारे प्रयथमोत्पत्रप्ररौपप्रभावदिति। आलोकाभावमाचं रूपदशनाभावमाच' वा Wat तमो न द्रव्य, तत्‌ कधं भावरूपाज्ञानसाधने निदशनतयोपन्यस्यत इति चेत्‌, उच्यते बहलत्वविरलत्वायवस्ायोगेन रूपवत्तया चोपलब्धे द्रव्यान्तरमेव तम इति facaafafa | अत्रोच्यते, ` अहमन्नो मामन्यच्च न जानामौव्यतोपपत्ति- सहितेन केवलेन च प्रत्यक्तेण न भावरूपमज्ञानं प्रतौयते। aq ज्ञानप्रागभावविषयत्वे विरोध उक्तः, स हि भावरूपाज्ञाने- ऽपि qe: विषयत्वेनाखयत्वेन चाज्ञानस्य व्यावत कतया प्रत्य- na: प्रतिपन्नोऽप्रतिपत्रो ati प्रतिपन्रखत्‌, तत्खरूपनज्ञान- निवल्यं तदज्ञानं तस्मिन्‌ प्रतिपन्ने कथमिव तिष्ठति i अप्रति- पत्रधेत्‌, व्यावतकाखयविषयक्ञानशून्यमन्ञानं कथमनुभूयेत | * वस्तज्ञानमिति ख-चिङ्कितपुलके सन्दभेविरद्धं पद्यते | + अलीकाभावमाचं aa a द्रव्यमिति qo | १ पाद्‌: | | ओभाष्यम्‌ ९ ay विशदस्रूपावभासोऽज्ञानविरोधो, अविशदखरूपं तु प्रतो- यत इत्याखयविषयन्ञाने सत्यपि नाज्ञानानुभवविरोध इति। इन्त तदि, ज्ञानप्रागभावोऽपि विशदसखरूपविषयः, आश्रयप्रतियोगि- ज्ञानं त्वविशदस्ररूपविषयमिति न कथिदिशेषोऽन्यत्राभिनिवै- शात्‌ । भावरूपस्यान्नानसखापि दज्ञानमिति सिध्यतः प्रागभाव- सिद्धाविव waar | तथाहि, श्रज्नानमिति ज्ञानाभावः, तदन्यः, ` तदिरोधि वा | चयाणमपि तत्छरूपन्नानापेचाऽवश्या- aqua । यद्यपि तमःसरूपप्रतिपत्तौ प्रकाशापे्ता न विदयते, तथापि प्रकाश्विरो धोत्यनेनाकारेर प्रतिपत्तौ प्रकाशप्रतिपत््य- पेक्तास्तेयव। भवदभिमतान्ञानं न कदाचित्‌ खरूपेण सिध्यति, अपि त्वन्नानमित्धेव। तथा सति, ज्ञानाभाववत्‌ तदपेत्त समानम्‌ । ज्ञानप्रागभावस्ु 1भवताप्यभ्युपगम्यते, प्रतोयते चेत्यु भयाश्यपेतो ज्ञानप्रागभाव. एव, HVAT मामन्यच्च न जाना- मौल्यनुश्चयत इत्यभ्युपगन्तयय -नित्यसुक्लस्प्रकाशचे तन्येकस्वरूपस्य ब्रह्मणोऽक्ञानानुभवश्च A सम्भवतौति,. खानुभवस्रूपल्रात्‌ | स्ानुभवसरूपमपि तिरोडितखस्वरूपमज्ञानमनुभवतोति चेत्‌, किमिदं तिरोहितसखखरूपतवम्‌ {1 अप्रकाशितसररूपत्वमिति चेत्‌, खानुभवसरूपस्य -कथयमप्रकाशितसखरूपत्वम्‌ | सखानुभव- सखरूपस्याप्यन्यतोऽप्रकाशितस्ररूपलमापदययत दति चेत्‌, एव दूति अनुमौयते। } भवतेति ग< | t तिरोडितखरूपल मिति ख-चिङ्कितपुस्तकं टश्यते.। RoR AAA । | \ wad तहि प्रकाशाल्यधमानभ््‌पगमेन प्रकाशस्यव स्ररूपत्रादन्यतः सखरूपनाश एव स्यादिति पूवमेवोक्षम्‌। किञ्च, ब्रह्मखरूपतिरो- धानहेतुभ्चतमेतद्‌ज्ञान खयमनुग्चल सत्‌ aw तिरस्करोति, नद्य तिरस्कत्य सयं तदनुभवविषयो भवतोत्यन्योन्याखथणम्‌ | अनुभ्ूतभेव तिरस्करोतोति चेत्‌, यद्यंतिरोदितखरूपमेव ब्रह्म अन्ञानमनुभवतोति तिरोधानकल्पना निष्ययोजना स्यात्‌ | अज्ञानस्वरूपकल्यना {| च ब्रह्मणोऽक्ञानदशथनवद्ज्ञानकार्यतया- भिमतप्रपञ्चदभनस्यव सम्भवात्‌ | fay, ब्रह्मणोऽक्ञानाल॒भवः किं खतोऽन्यतो at) BAA, अ्रन्ञानानुभवसय खरूपप्रयुक्तत्रेना- निमोक्तः स्यात्‌ । श्रनुभूतिस्ररूपस्य ब्रह्म णोऽज्रानानुभवसखरूप- aa भिश्यारजतवाधकन्नानेन रजतानुभवस्यापि fart वन्निवतकन्नानेनाज्ञानानुग्रतिरूपव्रह्मखरूप निहत्वा | अ्रन्यत- aq, किच्च तदन्यत्‌ । अज्ञानान्तरमिति चेत्‌, sata स्यात्‌ | am तिरस्छत्येव स्यमनुभवविषयो भवतोति चेत्‌, तथा सतोद- aaa काचादिवत्‌ खसत्तया ब्रह्म तिरस्करोतोति ज्ञानबाध्यत्व- मनज्नानस्यन सयात्‌ ॥ अथेदमन्नानं खयमनादि, ब्रह्मणः. Galas ब्रह्मखरूप- तिरस्कतिच्च युगपदेव करोति। sat नानवस्थादयो दोषा इति, नेतत्‌। खानुभवखरूपस्य ब्रह्मणः खरूपतिरस्क तिमन्त- * एवं तद्धि प्रकाशस्य प्रकाशष्डयघम्मानभ्यु पममनेनेति To | + यद्‌यदिति Go । पाठोऽथं ara Tad | † खन्नानखरूपस्टेति Go | पाठान्तरमेतत्‌ लिपिकरप्रमाद्‌कतमिति प्रतिभाति | ¶ ब्रह्मखरूपतिर स्कतेति ग | १९ पादः | | ओ्रोभाष्यम्‌ | ९०३ रेण सा्चित्वापादनायोगात्‌। ` हेत्वन्तरेण तिरस्कतभिति चेत्‌, तहिं श्रस्यानादित्मपास्तम्‌ | waters पूर्वोक्ता, अतिरस्कतस्वरूपस्येव साक्तित्वापादने ब्रह्मणः सालुभवेक- तानता च नस्यात्‌ । रपि चं, श्रविद्यया ब्रह्मणि तिरोहित age न किचिदपि प्रकाशते, उत किञ्चित्रकाशते | पूर्वस्मिन्‌ कल्पे, प्रकाशमात्रसखरूपस्य ब्रह्मणोऽप्रकाे तच्छतापत्तिरस- छदुक्ता | उत्तरस्मिन्‌ कल्ये सचिदानन्देकरसे ब्रह्मणि कीऽयमंश- स्तिरस्कियते, को वा प्रकाश्रते। निरंशे निविशेषे प्रकाश- माते वसतुन्याकारदयासम्भवेन तिरस्कारः प्रकाशश्च युगपन्न ayaa. | अथ सचिद्ानन्देकरसं aa, अविद्यया fadfeaaer- मविशदमिवालच्छत दति प्रकाशमाचरस्रूपस्य विशदता- अविथदता वा किंरूपा । wage भवति, यः सांशः! सविशेष- प्रकाश्विषयस्तस्य सकलावभासो विश्दावभासः, कतिपय- विशेषरहितथाविशदावभासः। तत्र य आकारोऽप्रतिपन्न- स्तस्मिव्रंशे प्रकाणाभावादेव प्रकाथवेश्द्यं न विद्यते, यर्थः प्रतिपन्रस्तस्मिन्नंशे तदिषयप्रकाश्रो विशद एव। अतः. सर्वत † प्रकाशांशेऽवेशदयं न सम्भवति विषयेऽपि खरूपे प्रतीयमाने तद्गतकतिपयविशेषाप्रतोतिरेवावे श्यं, तस्माद विषये निर्विशेषे * संगच्छत इति Go, To | पाठोऽय न समोचौनः। + gating विशेष प्रकाशविषयथक-दति Go, नेष रमणौय, पाठः| + प्रकाशकांणशद्ति Go, We | १०8 ग्रोभाष्यम्‌ | [ ९ अध्याये प्रकाशमात्रे ब्रह्मणि खरूपे प्रकाणमाने कतिपयभ^विशेषा- प्रतिपत्तिरूपावेशद्यं नामाज्नानकाय न सम्भवतौति। अपि चेदम विद्याका्यमवेशद्यं तच्छज्ञानोदयात्निवतते न वा । अनि- वत्तावपव्गभावः, fara च aq किंशूपमिति विवेचनो- यम्‌ । विशदस्वरूपमिति चेत्‌, तदिशदस्वरूपं प्रागस्तिवा न at) अस्ति चेत्‌, च्रविद्याकायमवेशद्यं तत्रिहत्ति्च न स्याताम्‌ । नो. चेत्‌, Tae काथंतयाऽनित्यता | अर्याज्ञानस्याञ्चयानिरू- पणादेवासम्भवः पूवेमेवोक्तः। अपि चापरमाथदोषसरलश्रम- वादिना निरधिष्टानभ्रमासम्मवो दुरुपपादः, ्रमहेतु- भूतदोषदोषाश्रय।वदधिष्टानापारमाष्येऽपि MATT: | ततश्च सवशून्यत्वमेव स्यात्‌ ॥ यदुक्तम्‌, अनुमानेनापि भावरूपमन्नानं सिध्वतोति। az. युक्तम्‌, अनु मानासम्भवात्‌ | ननुउक्तमतुमाम्‌ | सत्यमुक्तं, दरुतं at aq अन्नानेप्यनभिमतान्नानान्तरसाधमेन विरुदत्वा तोः | तत्रा¶ज्ञानान्तरासाधने हेतीरनेकान्त्यं, साधने च ६ तदज्ञान- मन्नानसाच्तित्वं निवारयति, ततञ्चाज्ञानकल्यना निष्फला स्यात्‌ । Eras साधनविकलः, प्रदोपप्रभाया शअरप्रका- शितार्थप्रकाणकत्वाभावात्‌, सर्वत्र ज्ञानस्येव प्रकाशकत्वम्‌ | * कतिपयविर्ेषाप्रतोतिरूपे ति Go, Ho | † चमदतुभ्‌तदोषा्यलवददिति qo । पाठान्तरमेतत्‌ नान्तरं रञ्जयति | t दुरुक्तं तदिति qe | ¶ ततापोति Go | 8 साधने fafa do | \ णादः। | श्रोभष्यम्‌ | १०५ सत्यपि दोपे ज्ञानेन# विना विषथप्रकाश्चाभावात्‌। इन्द्रि याणामपि ज्ञानोत्पत्िहेतुत्वमेव न प्रकाशकत्वम्‌ प्रदोष प्रभायासत चन्लुरिद्धियस्य ज्ञानस॒त्पादयतो विरोधितमोनिरसन- इारेणोपकारकत्वमा चरमेव | प्रकाणकन्ञानोत्यत्तौ! व्याप्रियमाणं चन्लुरिन्द्रियो पकारकत्व!मपेच्छ दोप प्रकाश्कलत्व्यवहारः | नास्माभिज्ञानतुल्यप्रकाशकत्वाभ्युपगेन प्रदोपप्रभा निदिता! अपितु, waga सखविष यावरणशनिरसनपूव क,प्रकाशकत्व- मङ्गोकत्ये ति चेत्‌, न। नहि विरोधिनिरसनमावं प्रकाशकलम्‌ | अपि त्वयपरिच्छेदः, व्यवहारयोग्यतापादनमिति यावत्‌, तत्त॒ ज्ञानस्येव । यद्युपकारकाणामप्यप्रका भि ताथ प्रकाशकलत्व- मङ्ञोकतम्‌, तर्दीन्द्रियाणसुपकारकतमत्वेनाप्रकाशितार्ध॑प्रका- शकत्वमङ्गोकरणोयम्‌ | तथा सति तेषां खनिवत्यवस्वन्तर्‌- पूर्वकलाभावात्‌ हेतोरनेकान्यमित्यलमनेन । प्रतिप्रयोगाञ्, विबादाष्यासितमन्नानं न ज्ञानमाचव्रह्माखयम्‌, अज्ञानत्वा- च्छक्तिकाद्यज्ञानवत्‌, जाला खयं हि तत्‌ ¦ विवाद्‌ाध्यासितमन्नानं न॒ ज्ञानावारणम्‌, श्रज्नानलाच्छुक्तिकाद्यज्नानवत्‌ विषयावरणं हि तत्‌ । विवादाध्यासितमज्ञानं न ज्ञाननिवल्य. ज्ञानविषयग- * विज्ञानेनेति Go, To | † प्रकाशक्नानीत्‌पत्ताविति ख० | नेतत्‌ समोचौनतया प्रतिभाति | { व्यात्रियमारोत्यच वयाश्निप्रमायाभिति afafeagaa दश्यते परन्तिदं लि चिकरप्रमाद्विजुभ्भितमिति सम्भायते। | ¶ चत्तृरिन्दरियो पकारद्ेतुल्सिति ao | § निरसनपृवकल्वमङ्गोत्येतोति To | V8 १०६ Aaa | [ ९ अध्याय नावरणत्वात्‌, यजन्ञाननिवल्यमज्ञानं, तजज्ञानविषधावरणं, यथा शच्तिकाद्यज्ञानम्‌ | ब्रह्म नान्नानास्यदं ज्ञाटत्वविरदादटा- दिवत्‌* | ब्रह्म नाज्ञानावरणं ज्ञानाविषयलात्‌, यदज्ञानावरण तज॒ज्ञानविषयभूरूलम्‌,. यथा शएक्तिकादि। ब्रह्म न ज्ञाननिवल्यौ- नं ज्ञानाविषयत्वात्‌, यज्ाननिवत्याज्ञानं तजज्ञान- विषयश्चतम्‌, यथा शक्तिकादि।। विवादाध्यासितं warwata, खप्रागभावातिरिक्रान्ञानपूवकं न भवति प्रमाणज्ञानत्वाद्गव- दभिमताज्ञानसाघनप्रमाणन्नानवत्‌। ज्ञानं न वस्तुनो विना- शकः, शक्रिविशेषोपक्वंदणविरदहे सति ज्ानतात्‌, यद्स्तुनी विनाशकं तच्छक्तिविशेषोपद्धंदितं ज्ञानमज्ञानञ्च दृष्टम्‌, यथे- अरयोगिप्रश्तिन्ञानम्‌, यथा च सुद्रादि । भावरूपम- ज्ञानं न ज्ञानविनाश्य, भावरूपत्वात्‌ vetfeafefa | श्रयो च्येत, वाधकनज्ञानेन पवेन्नानोत्न्नानां भयादौनां विनाशो दृष्यत दति, नेवम्‌ | नहि ज्ञानेन तेषां विनाशः, चणिक- aa तेषां स्वयमेव विनाशात्‌, कारणनि्रच्या च पशादनुत्पत्तेः | ्णिकत्वद्च तेषां ज्ञानवदृत्प्िकारणसत्रिधान एवोपलसे- रन्ययानुपलबन्धे चावगम्यते । gafwna च aut भयादौनां भयादिहैतुभरूतज्ञानसन्ततावविशेषेण सवेषां ज्ञानानां भया- * घटवदिति Go | + ब्रह्मन ज्ञाननिवत्यान्नानसिव्यारभ्य यथा शक्तिकाटौत्यन्तः पाठो a-fafsa- पुस्तके लिपिकरप्रमाद्‌ात्‌ पतित carafe | ¡ जानं भावरूपाज्ञानवस्तविनाशकभिति ख० | \ पादः । | श्रोभाष्यम्‌ । १०७ दयत्यत्तिहेतुत्वेनानेकभयोल च्वि प्रसङ्गाच्च, स्वप्रागभावव्यतिरिक्+ वस्न्तरपूबकमिति व्य्थविशेषणोपादानेन प्रवोगकुश्लता चावि- Sat | wat नातुमानेनापि भावरूपान्नानसिद्धिः। शति- तदर्था पत्तिभ्यामन्ञानासिद्धिरनन्तरभेव वच्यते, मिश्याधंस्य जिथ्येवोपादानं भवितुमडहंतोव्येतदपि, न विलक्षणएत्वादिष्ये तदधिकरणन्याथेन परिङ्कियते+ । श्रतोऽनिवेचनोथाज्ञान- विषया न काचिदपि प्रतीतिरस्ति, प्रतौतिभ्रान्तिबाधेरपि न तथाभ्युपगमनोयम्‌, प्रतोयमानमेव हि प्रतोतिस्ान्तिवोध- विषयः aifa: प्रतोतिभिः प्रतोल्यन्तरेण चानुपलञमासां विषय इति न युज्यते कल्ययितु, शक्यादिषु रजतादिप्रतोतेः, प्रतौतिकालेऽपि तन्नास्तीति बाधन चान्यस्यान्यथावभासा- योगाच्च सदसदनिवंचनोयमपूवमेवेदं रजतं दोषवशात्‌ प्रतोयत इति कल्यनोयमिति चेत्‌, न। तत्‌कल्पनायामप्यन्य- स्यान्यथावभासस्यावजनो यत्वात्‌ । अन्यया वभासाम्थपगमादेव ख्या तिप्रत्तिवाधब्रमलानासुपपत्त रत्यन्तापरिद्टा$कारणकवस्त कल्पनायो गात्‌ कल्यामानं होद्‌मनिवंचनोयम्‌ | न च तदानौ- मनिबचनोयमिति प्रतीयते, afa तु परमार्थरजत- मित्येव | अनिवेचनौयमित्येव प्रतोतचखेत्‌, भान्तिबाधयोः प्रवन्त * खप्रागमावाद्‌ तिरिक्तवस् न्तरपूवंकमितीति Go | + ufestaa दति ae | { प्रतिपत्तिरिति ao, qo | ¶ अन्यथाभावायोगाचेति ao | अन्यथाभानायो गाचेति wo | एवं परव। § अन्ययापरिदृटाकारणवस्तकल्यनायीगादि ति ख०, ग° | १०८ BATA । [ ९ च्या रप्यसम्भवः। श्रतोऽन्यखान्यथावभासविरह प्रतोतिप्रहत्तिबाध- भ्रमत्वानामनुपपत्तेः, तस्या परिदहायेलाच, शएकत्यादिरेव रजता द्याकारेणावभासत दति भवताम्बुपगन्तव्यम्‌ | ख्यात्यन्तरवादिनाच्च सुदूरमपि गत्वा अन्यथावभासोऽवश्वा- खयणौीयः। असत्‌ख्यातिपक्ते सदात्मना, आव्ख्यातिपच्ते चाथांकना, श्रस्यातिपक्लेऽप्यन्यविशेषणश्मन्य विशेषत्वेन ज्ञान- हयभेकत्वेन च विषयासद्भावप्तेऽपि विव्यमानलेन । किच्च, श्रनिवेचनोयमपूवंरजतमच्र †जातमिति वदता तस्य जन्मकारणं वक्तव्यम्‌ | न॒ तावग्रतोतिः, तस्यास्तददिषयत्रेन तदुत्पत्तेः प्रागातमलाभायोगात्‌। निविषया जाता तद्त्पाद्य तदेव विषयोकरोतोति महताभिद्‌सुपपादनम्‌। श्रयेद्धियादिगती दोषः, तत्र | तस्य पुरुषाख्रयत्वेनाधेगत कायस्योत्पादकत्वा योगात्‌ | नापोद्दियारि, तेषां ज्ञानकारणल्ात्‌ | नापि दुष्टानौद्द्रियाणि, तेषामपि खकायभूते ata एव fe विशेषकरत्वम्‌ । श्रनादि- भिथ्याक्ञानोपादानत्वं तु पूवमेव निरस्तम्‌ ॥ किञ्च, अपूवेमनिवैचनोयमिदं वस्तुजातं रजतादिबदि- शब्दाभ्यां कथमिव विषयौक्रियते। न घटादिबदिशब्दटाभ्याम्‌ | रजतादिसादृश्यादिति चेत्‌, afe तत्सटटशमित्येव प्रतोतिशरब्दौ स्याताम्‌ । रजतादिजातियोगादिति चेत्‌, सा किं परमाथ * सख विषे षणमन्य विशेषणल्वेने ति do | + ज्नातमिति Go | अपपाढठीऽयम्‌ | ‡ मदतामपपादनमिति ao | ५ णादः | ] रोभाष्यम्‌ । = भूता, उतापरमायैग्रता वा। न तावत्यरमायेभूता, तस्या अपरमा्थीन्वयायोगात्‌ । नाप्यपरमायेभूता, परमाथंान्दया- योगात्‌। अपर माथे परमाथंबुदविशन्दयोनि बौहकत्वायोगा चेत्य लमपरिणएतङतकनिर सनेन + | अथवा, यथाधं wa विज्ञानमिति वेदविदां मतम्‌ । खु तिस्मतिभ्यः सवस्य सर्वात्मलम्रतोतितः ॥ as स्यामिति सङ्कल्पपूव ध्या दुपक्रमे । तासां विहतमेककामिति gaa चोदितम्‌ | चित्करणमेवं हि प्रत्यक्तेणोपलभ्यते | यदग्ररोहितं रूपं तेजसस्तदपाएमपि | शक्तं aw एथिव्याेत्यद्मावैव विरूपता i त्येव द श्रिता तस्मात्‌ सवं सर्वर सङ्गताः | पराणे चेवमेवोकतं वेष्एवे रुष्युपक्रमे | नानावीर्याः एथग्भ्टूतास्ततस्ते संहतिं विना | ATMA प्रजाः सष्टुमसमागम्य ATA: ॥ समेत्यान्योन्यसंयोगं परस्परसमाखथयः। मददाद्या विशेषान्ता हयण्डमिव्यादिना ततः i सूत्रकारोऽपि शतानां fara तथावदत्‌ | च्ात्मकत्वात्ता भरूयसत्वादिति तेनाभिधाभिदा॥ * परभार्ाप्ररमाथेबदिशब्द् योनि वाहकलत्वायी गाचेत्य लमप्रमाएकुतकंनिरसनेनेति Go| अपरेण कुतकेनिरसनेनेति Ho | † च्ातममकल्वाच्िति ग० | १९ . श्रोभावष्यम्‌ | [ १ अध्याये सोमाभावे च प्रूतोकग्रहणं खुतिचोदितम्‌ | सोमावयवसद्भावादिति न्यायविदौ faz: ॥ व्रोह्यभाके च नौोवारग्रहणं त्रो दिभावतः, तदेव WEN तस्य यत्तद्‌ खेकदेभाक्‌ ॥ श्क्राादौ रजतादटेख भावः Jara चोदितः) रूप्यश्क्यादिनिटरेणभदो ग्रूयस्त्वहेतुकः ॥ रूप्यादिसदश्खायं शक्वादिरुपलभ्यते | अतस्तस्या सद्भावः प्रतोतेरपि fafaa: | कदा चिचक्तरादेसु दोषा च्छत्यणवजितः | CHAM ग्डोतोऽतो रजतार्थो प्रबतेते॥ टोषहानो तु VaIT werd तन्निवतते | अतो यथाथ रूप्यादि विज्ञानं शक्तिकादिषु ॥ वाध्यवाधकभावोऽपि भ्रूयस्त्वेनोपपद्यते | I fH यस्त्वे कल्यसाकच्छग्र रूपतः | नातो मिष्याथसत्याथविषयत्वनिवन्धनः* | एवं सर्व॑स्य सवते व्यवहारव्यवश्ितिः ॥ ag च प्राणिनां युष्छपापानुगुणण† भगवतेव तत्तत्‌पुरूषमा चा नुभाव्यालथा तत्तत्कालावसानास्तथाभूताखाथाः SHAT । तथा fe तिः ्वप्रविषया। न तत्र रथान रथयोगा न पन्थानो भवन्ति, श्रय रथान्‌ रथयोगान्‌ पथः Wad! न * विषयस्तनिवन्धन इति ao | urétsa नितरामसमोचीनतामावहति । † पापानुगृणसन्रवा दूति Go | त्याभूता दूति Ao | १ ata: | | AAA \ १९१९१ तत्रानन्दा YS: प्रसुटौ भवन्ति, अथानन्दान्मुदः प्रसुदः Td | न तच बैशान्ताः*पुष्करिणखः खवन्त्यो भवन्ति, रथ वेशान्तान्‌ पुष्करि खः ara: waa | स fe कतति । यद्यपि सकलेतर- घरूषानुभाव्यतया तदानीं न भवन्ति, अथापि तत्तत्प॒रुष- मात्रानुभाव्यतया तयाविधा्थानोश्वरः ख्जति, स fe कता, qq सत्यसं कल्य स्याशर्यशक्तेस्तथाविधं aed सश्चवतीत्यर्थः | य एष say जागति कामं कामं पुरुषो निमिमाणः | तदेव Ga तट्‌ब्रह्म तटेवारतसुचते। तस्मिंल्लोकाः श्रिताः wa तदु नात्येति कश्चन ॥ इति । सूचकारोऽपि | सन्ष्यरुष्टिराड fei निर्मातारच्ेके पुत्राः gaa इतिसत्रदयेन स्वाभ्रष्व्थेषु जोवस्य सष वमाशद्य,- मायामाचन्त॒ कात्‌स्नानानभिव्यक्तखरूपत्वादित्यादिना, न MIG संकल्पमात्रेण सखष्टुत्वसु पपद्यते, जोवस्य खाभाविकसत्य- संकल्पादेः छत्सरस्य संसारदणायामनभिव्यक्तसख रूपत्वा दौण्वर स्येव तत्ततयरुषानुभाव्यतया आआञ्चयभूता खुटिरियवम्‌ | afamat: faat: wa तदुनात्येति कञ्चन | इति परमात्मेव खष्टेत्यवगम्यत इति परिहरति । श्रपव- रकादिषु शयानस्य खप्रटशः we faq टेणन्तरगमनराज्या- भिषिकशिरण्कदादयः पुखपापफलभूताः शयानदेहसरूप)संसा- नदटेहान्तरखष्चा उपपद्यन्ते | Wawetel तु नयनवति- ` * वेशन्ता दूति qo | एवं परच। † अपवरक, कौषठागारम्‌ | ~ ~ = १ ~ { शयानट्‌दखदूपेति Go, Mo । नतत्‌ समोतचौन पयते | ११२ श्रोभाष्यम्‌ । [ १ चधथाये पित्तद्रवखसंभिन्रा नायनरध्मयः शङ्ादिभिः संयुज्यन्ते तच पित्तद्रव्यगतपोतिमाभिभूतः शङ्गतश्क्तिमा न गह्यते | अतः सुवणानुलिघतगङ्वत्‌ पोतः we इति प्रतोयते | पित्तद्रर्व्यं तद्ृत- पोतिमा waaay पाश्वेखनं waa यित्तोपहतेन तु सखनयननिष्क्‌ान्ततया अतिसामोप्यात्‌ स्॒छमपि wee | तह्न हण्जनितसंस्कारसचिवनायनरश्सिभिदरस्थमपि Zea | जपाकुसुमसमोपवतिस्फरिकमणिरपि तव्मभाभिभ्रूततया* रक्त दति wud! जपाङुसुमप्रभा विततापि खच्छद्रव्यसंयुक्ता Ge- तरमुपलभ्यत इल्य॒पलस्िव्यवस्धाप्यमिदम्‌ | मरौविकाजलज्ञाने- ऽपि तेजःए्यिव्योरप्यम्बनो विदयमानत्वादिद्दियदोषेण तेजः- ण्यिव्योरग्रहणाचादृ्टवशाचाम्ननो ग्रहणात्‌ यथाथेत्वम्‌ । ्रलातचक्रेऽष्यलातस्य द्रूततर गमनेन सवदेश।संयोगादन्तराला- ग्रहणात्‌ तथा प्रतोतिर्पपद्यते। चक्रप्रतोनावप्यन्तरालाग्रहण- पूवेकं तत्तद्‌ श संयुक्ततत्तदसतुग्र हणमेव, कचिदन्तरालाभावा- टन्तरालाग्रहर कचिच्छप्रपादग्रहणएमिति विशेषः। अत सदपि aaraa दपणादिषु निजसुखादिप्रतोतिरपि यथाय, दपेणादिप्रतिदहतगतयो हि नायनरश्मयो दयपणादिरेशग्रहण- पूवेकं निजसुखादि wafer, AAT AAW ATS ATTA ASAT तथाप्रतोतिः | fesesfa दिगन्तरस्थास्यां दिशि faaara- * ततप्रभानिदहततयति Go | † सवदशसंयोगादिति Go, ग | पाठान्तरमेतत्‌ लिपिकरप्रमार्‌कछलतम्‌ | ; दपंणादिदोषग्रहृणपूवे fafa ख०, ग० । अच खल लिपिकरप्रमाद्‌ एव बोज- fafa ज्ञयम्‌। mei). श्रोभाष्यम्‌ | ११२ त्वादटृश्टवशेनेतदिगं वियुक्तो दिगन्तरांशो waa अतो दिगन्तरप्रतोतियथार्येव | हिचन्द्रज्नानादावय्यङ्गल्यवष्टम्भतिभमि - रादिभिनीयनतेजोगतिभेटेन सामग्रोभेदात्‌, सामग्रोदय- मन्योन्यश्निरपेत्तं चन्दरग्रदणदयरडेतुभंवति। तरेका सामगो aeufatae we ग्ण्हाति। हितोया तु †किचचिदक्र- गतिशन्द्रसमोपदेशयहणएपूवेकं We सखरटेशवियुक्त' ग्टहाति । sa: सामगोदयेन युगपद्‌ेशदयविथिष्टचन्द्रग्रहणेऽपि, ग्रहण- भेदेन ग्राह्याकारम दाटेकत्वग्रहणाभावाच दौ चन्द्राविति भवति प्रतोतिविशेषः | टेणान्तरस्य तददिशेषण्त्म्‌, टदेणान्तरस्य चाग्छ- हो तसखदेथचन्द्रस्य. च निरन्तर{ग्रहणेन . भवति तव सामगरोदित्वं पारमार्थिकम्‌ ।. तैन रेशद यविशिष्ट चन ग्रडणदयं च पारमाथिकम्‌ । ग्रहणददितरेन¶ चन्द्रस्येव ग्राह्याकारदिलच् पारमार्थिकम्‌ | aa विशेषण्दयविशिष्टचन्द्रग्रहणदयस्यक एव चन्द्रो ग्राह्य इति wet .प्रत्यभिज्ञावत्‌ केवलचक्तषः सामर्घ्या- भावाचाक्तषं ज्ञानं तथेवावतिष्ठते। इयोचकच्तषोरेकसाम- ग्यन्तर्भाषेऽपि तिभिरादिदोषभिन्नं चाक्षं तेजः सामगोदयं भवतोति कायंकल्याम्‌ । अप्रगते तु दोषे, सखदेशविशिष्टस्य चन्द्रस्येकग्रहण्वेदयत्वादेकथन्द्र इति भवति प्रल्ययः। दोष- * च्न्योन्यनियमनिरपेचमिति qo, ग० | + fafaqemfatcfa qo, ग० | ‡ देशणन्तरस्य चाग्रदणं तस्य दे शचन्द्रस्येति ख०, ग ° | $ निरतिशय ग्रहणेनेति wo | ¶ qeufge तज्नद्रसेवे ति qo | ९५ ११४ FATA । [ १ ख्याय कतन्तु सामग्रोदित्वम्‌, तत्कृतं ग्रहणदित्वम्‌, तत्छतं ग्राह्या- कार दित्वच्वेति निरवव्यम्‌ ! अतः सवे विन्नानजातं चधाथं- fafa जसरिदम्‌ | स्याल्यन्तराणणं दूषणानि त स्तेवादिभिरेव प्रपञ्चितानौति न aa यन्नः क्रियते! अथवा किमनेन बहुनोपपादनप्रकारेण | प्रत्यक्तानुमानागमास्यं प्रमाणजातम्‌ । श्रागम गम्य निरस्त निखिलदोषगन्धमनवधिकातिश्या सष्येयकल्याणएगुणगणं waq सत्यसङ्कल्पं परं ब्रह्माभ्युपगच्छतां fa न सेत्स्यति, किं नोप- पद्यते | भगवता fe परेण ब्रह्मणा स्ेचन्नणुणखपापानुशगुणं तद्धोग्यल्लायाखिलं जगत्‌ CAAT सुखद्ःखोपेच्चाश्फलानुभवानु- भाव्याः पदार्थः सवसाधारणनुभवविषयाः, † केचन तन्तत्‌- युरुषमातानुभवविषयास्तत्तत्‌कालावसानास्तथा ¡तथानुभाव्याः खच्यन्ते | तत्र॒ बाध्यबाधकभावः. सववौनुभवविषयतथा तद्‌- रडिततया चोपपद्यत इति wa’ समल्नसम्‌ | ` ` यत्‌ Ua, सद्सरनिवंचनोयमन्नानं अुतिसिद्धमिति । तदखत्‌ । अद्तेन fe vast इत्या दिष्वदतशब्दस्यानिबेच- नौोयानभिधायिवात्‌। तेतरविषयो wqaane: | खत. fafa कमंवाचि; wa पिबन्ताविति वचनात्‌ । चतं aa फलाभिसस्िरहितम्‌, परमप॒रुषाराधन§वेषं तम्माभिफलम्‌ | * सुखदुःखापेत्तेति ख०, He | | † केचन कंचन तत्‌परूषेति ख०, To 1 { aaifaur दति Gol तत्‌कालावसायिनस्तयानुभायादति ae | § परमपुरुषाराघन विषयमिति ae, 7 | twa) | श्रोभाष्यम्‌ । ९९१५ अत्र तद्यतिरिक्त' संसारिकफलं कमात ब्रह्यप्रा्िविरोचि। एतं ब्रह्मलोकं न विन्दन्तयतेन fe vast इति वचनात्‌ | नासदासौन्नो सदासोत्तदानोम्‌-दत्यतापि सदसच्छब्दौ चिद्‌ चिद्यटिविषयौ | उत्पर्तिषेलायां सच्यच्छन्दा#मभिहितयोधिदः- चिद्ष्टिश्रूतयोवेसतुनोरप्ययकाेऽचित्‌समष्टिभरूते तमःशब्दाभि- aq वसुनि प्रलयप्रतिपादनपरत्वादस्य वाक्यस्य, नात्र कस्य- चित्‌ सदसदनिवचनोयतोचखते, सदसतोः कालविशेषेऽसद्‌- भावमात्रवचनात्‌। wa . तमःगब्दाभिहितस्याचित्समष्टिलं खुत्यन्तरादटवगभ्यते | अरव्यक्तमच्तरे लोयते, war तमसि wad, तमः पर 2a एकौभवतोति।!। सत्यम्‌, तमः अन्द नाचित्‌समष्टि- पायाः . प्रतेः खच्मावखोचयते। तस्यास, मायान्तु wale विद्यादिति. मायाश्ब्देनाभिधानादनिवंचनौयत्मिति | चेत्‌, नैतदेवम्‌ । मायाशब्दस्यानिवचनीयवावित्वं न दृष्टमिति । मायाशब्दस्य भिष्यापया चत्वेना निर्व चनौयत्वमिति चेत्‌, तदपि नास्ति|. नहि सवत्र मायाशब्दो मिष्याविषयः, श्रसुरराचस- शस्तादिषु सत्वेख्वेव मायाशब्दप्रयो गात्‌ | ययोक्तम्‌,- | तेन मायासदखन्तच्छम्बरस्याशगाभिना | बालस्य tam टेहमेकेकांरेन afeaa || दति i अतो मायाशब्दो विचिव्राथसगंकराभिघायौ। wads माया- शब्दाभिधानं विचितरार्थसगकरत्वादेव | * सद्‌ सच्छब्ट्ाभिहितयोरिति ख० | सत्यसच्छ ब्दाभिद्ितयोरिति ao 1. { तसः पर देवे रकोमवतीौत्ययमंशः ख-ग-पुलरकथोने पयते | १९ ६ श्रोभाष्यम्‌ । [ १ अध्धाये श्रस्माम्मायो aia विश्वमेतः तस्मिखान्यो मायया सन्निर्‌बः | दति मायाश्ब्दवाचयायाः प्रक्षतेविंचिज्ा्थसगंकरत्वं दभथेयति | परमपुरुषस्य च तदत्तामानेण मायित्वसुच्यते, नाज्ञत्वेन ,। जौवस्येव हि मायथा निरोधः अयते, तस्मंखान्यो मायया सननिरुब इति अनादिमायया सुपो. यदा sila: प्रबुध्यत इति। इन्द्रो मायाभिः पुरुरूप ईयत इत्यच्ापि विचित्राः शक्तयोऽभिधोयन्ते | अत एव हि, भूरि त्वषटे ह cma | नहि भिश्याभ्रूतः कञ्चिदिराजते। मम माया दुरव्ययेत्यतापि गुणमयोति वचनात्‌ सेव तिगुणास्मिका प्रज्ञतिरु्त इति न afafa: सदसदनिवचनोयान्नानप्रतिपादनम्‌ नणणेक्योपदेशा- नुपपत्या । नदि तत्वमसौति जोवपरयोरेक्यो पदेशे सति, सवेन्न सत्यसङ्कल्ये सकलजगत्छगखितिविनाशहेतुभ्रूते तच्छब्दाव- गते waa ब्रह्मणि विरुदान्नानपरिकल्यनाद्ेतुश्रता †काषिदष्य- नुपपत्तिदश्यते। णेक्योपदटेथसतु त्व-शब्देनापि Wawa ब्रह्मण एवाभिधानादुपपत्रतरः | अनेन जोव नात्नानुप्र विश्च नामरूपे व्याकरवाणीति सवस्य वसुनः परमात्पयन्तस्येव ` fe नामरूपभाक्तसुक्तम्‌ | अतो न ब्रह्माज्ञानपरिकल्नम्‌ः | दइतिहासपुराणयोरपि, न ब्रह्माज्ञानवादः कवचिदपि दश्यते। * तसिंखान्यो मायया सच्चिरद् इत्यं शो ग-चिद्छित पुस्तके नोपलभ्यते | + विघोौयन्त इति qo, To | t काण्यनुपप्रत्तिरिति Go | § परिकल्पामेवति qo | ९ पादः। | श्रोभाष्यम्‌ ११७ ननु ज्योतींषि विष्णुरिति anatase aafafa प्रतिज्ञाय, ज्ञानखरूपो भगवान्‌ यतोऽसाविति ओेलाशिधरादिभेदभिन्रसय जगतो क्ञानेकखरूपत्रह्माज्ञानविजुभ्ितत्वमेवाभिधाय, यदा तु शुदं निजरूपोति ज्ञानभूतस्येव ब्रह्मणः खस्रूपावस्िति- वेलायां वसुभेदाभावदशनेनाज्ञान विज्‌ भ्भितलमेव {खिरौ- aa, वस्त्वस्ति कि--महो घटत्वभिति श्लो कहयेन wage far प्रकारेणापि वस्तुभेदानामसलत्यल्समुपपाय, तस्मात्र विज्ञानण्डत इति प्रतिन्ञातं ब्रह्मव्यतिरिक्तस्यासत्यवभुपसंहत्य, .विन्ञान- मेकभिति ज्ञानखरूपे ब्रह्मणि भेददशननिमित्ताज्ञानमूलं निजकर्मेवेति स्फाटोकल्य, wat विश्डमिति ज्ञानसलरूपस्य ब्रह्मणः स्वरूपं विशोष्य, Waa एवं भवती wate इति ज्ञान- खरूपस्य ब्रह्मण एव Waa नान्यस्य, अन्धस्य चासत्यलमेव, तस्यं सुवनादेः सत्यत्वं व्यवद्ारिकमिति aa’ तवबोपदिष्टभेबे- quem हि दृश्छते! 1 नेतदेवम्‌ | अत सुवनकोशस्य विस्तरे खरूपयुक्ता, पूवंमनुतां रूपान्तर संकेपतः श्यताभित्यारभ्या- भिधौयते। चिदचिस्मिओे जगति चिदंशे वाद्मनसागीचर- खसंबेद्यखरूपमेदो ज्ञाने काकारतया अस्ष्टप्रातभेदोऽविना- * ब्रह्माभेकतच्चमितिं क० | वु कतन्तभिति ग० | † प्रतिन्नानायेति ख० | नेष समोचीनः प्राठः | ¡ प्रदश्नेनेति qo | | 9 खदा तु शद्रनित्यादिः श्िरोकवयेत्यन्तः wed: ग-पुखके लिपिकरप्रमाद्‌ात्‌ पतित दृत्यवधेयम्‌ | ¶ तवोपदिषटलिति यपदेशो ena इति ख० | उपदिष्टो दृश्यत इति ग० | ११८ श्रोभाष्यम्‌ | [ \ अध्याये शिल नाऽस्ि-शब्दवाचयः। afaeng चिदःशकमेनिभित्तपरि- शामभदो विनाशौति नास्ति-शब्दाभिधेयः। waa पर- ब्रह्मश्ूतवासुदेवशरोरतवा तदामकमित्येतद्रूपं . संकेपेणात्रा fufeqa । तथा fe,— यदम्ब AW: कायस्ततो विप्र वसुन्धरा । पद्याकारा समसुद्रता पवेताव्ाादिसंयुता। इत्यम्बनो विष्णुशरौ रते नास्बपरिणामग्रतं बह्मारडमपि विष्णोः कायः, तस्य चः . विष्णुरातति .सकलश्ुतिगतताद्‌ात्योपदेशोप- छंद णरूपस्य. सामानाधिकरण्यस्य, ज्योतौंषि विष्णुरिल्यारभ्य वच्छयमाणस्य शरोरासभाव. एव निवन्धनमित्याद। अस्मिन्‌ Wie पूवमप्येतदसक्रदुक्तम्‌, तानि सर्वाणि तदयुः।| तत्‌ wa वे . दरेस्तनुः। स एव सर्वभूतामा प्रधानपुरुषामनः,। विश्वरूपो यतोऽखयय इति। तदिदं शरौरात्मभावापन्र तादाव्य' सामानाधिकरण्येन व्यपदिशति, ज्योतींषि विष्णु- रिति। अत्राू्यामकं नास््यातकं च जगदन्तग ag विष्णोः कायतया वि्णात्कभिल्युक्लम्‌। इदमस्यामकमिद नाखूया- कमस्य च नासत्यामकत्वं हतुरयभित्याद,-ज्ञानसरूपो भगवान्‌ यतोऽसाविद्यरेषक्तेतज्ञातमनावखितस्य भगवतो ज्नान- मेव स्वाभाविकं रूपम्‌, न देवमनुष्यादिवस्तुरूपम्‌ । यत एवं * तद्येदेति Go | + भावायन्नमिति ae | ome) ` ग्रोभाष्यम्‌ | ११८ तत॒ एवाचिद्रपदेवमनुष्यशलाशिधरादयञ्च तदिन्ञानशविज- भिताः, तस्य ज्ञानकाकारस्य सतो टेवादययाकारेण खाव्मनि। वेविष्यानुसन्धानम्रूला देवाद्याकारानुसन्धानब्भूलकमम्रला इत्यध; | यतस्ा चिदस्तु चेचन्ञकर्मानुगुणं परिणामास्पट, ततस्त- त्रास्ति-शब्दाभिधरेयम्‌, इ तरदस्ि-णन्दाभिषेयमिव्यर्थादुक्तं भवति, तदेव faawifa, यदा तु we निजरूपोति । Azad ज्ञाजेका- कारमात्वसतु देवादययाकारेणथः खात्मनि व विध्यानुसन्धानसूल- सवंकमत्तयान्निदाषं परिश्ब' निजरूपि भवति, तदा टेवादया- कारेणेकौलल्याककल्यनमूलकम RATA THM” TE भेदा न भवन्ति | च देवादिवसुष्वात्मतयाभिमतेषु भोग्यभूता देवमलश्यगेलासिधरादिवस्दभेदाः, ते तन्पलश्वूतकमसु विन्टेष न भवन्तोत्यचिदस्तुनः¶ कादाचित्कावसायोगितवा** नास्ि- शब्दाभिधेयत्रभितरस्य सवदा निजसिदज्ञानकाकारत्वेनास्ति- शब्दाभिधेयत्वमित्यथः । प्रतिच्ठणमन्ययाभूततया ` कादाचित्‌- कावस्थायोगिनोऽविदसतुनो नास्ति-रब्दाभिषेयत्वमेषेत्वादह.- वस्त्वस्ति किमिति! अस्ि-शब्दाभिभेयो द्यादिमध्यपयन्त¶१ Oa सततकरूपः पदाथः, तस्य कदाचिदपि नास्ति-बद्धय- * तत्तदिज्ञानचिद्धित्रा » { तदर्‌चत a cia qo | {--अखनन्तपुरुषाधेत्वसिति Go, ao) परन्त प्राठान्तरमेंतत्‌ लिपिकरप्रसादमेव मचयति। { निदृत्तालच्णादयस्त एवेति @ | § अप्रतीतस्यैमेति qo | १ पादः । | ्रोभाष्यम्‌ । १२५ गत्या परिकल्यनम्‌। तत्‌पदेनाधिष्ठानातिरेकिधमांनुपस्थाप- नेन बाधानुपपत्तिश्च i अधिष्ठान तु, प्राकतिरोदितमतिरोदित- खरूपं तत्‌पदेनीपसाप्यत इति चेत्‌-न । अधिष्ठानाप्रकाशे तदाश्रयभ्रमबाघधयोरसम्भवात्‌ । ज्माखयमधिष्टानमतिरो- हितमिति चेत्‌, तदेवाधिषानखरूपं ख्रमविरोधोति तत्‌प्रकाणे सुतरां न तदा्रयभरमवाधो। अतोऽधिष्ानातिरेकिपार- माथिंकधमतत्तिरोधानानभ्यपगभे स्नान्तिवाधौ दुरुपपादौ। अधिष्ठाने हि पुरुषमात्ाकारं प्रतोयमाने तदतिरोक्िणि पारमाधिके राजत्वे तिरोदिते waa बाधत्भ्रमः। राज- त्वोपदेशेन च ataafauafa, नाध्षानमातरीपदेशेनः तस्य प्रकाश्मानलेनानुपदेश्यलात्‌, श्मानुपमदिलाच। जौव- शरौ रकजगत्कारणब्रह्मपरत्वे «ASAT WET! प्रकार हयविशिष्टेकश्वस्तुप्रतिपादनेन सामानाधिकरण्यं सिम्‌! निरस्तनिखिलदौषस्य समस्तकल्पाणएगुणत्कस्य ब्रह्मणो जौवान्तर्यामित्वम्यश्चयमपरं प्रतिपादितं भवति। उपक्रमा- नुक्ूलता च। एकविज्ञानेन सबेविन्नानप्रतिन्नोपपत्तिख। सच्छविद्‌ विदस्तुशरोरस्येव ब्रह्मणः स्यूलचिद पि दस्तुशरोरत्वेन कायत्वात्‌ | तमौणष्वराणं परमं महेष्वरम्‌ । wre शक्ति- fafaaa at) अपहतपाभ्रा सत्यकामः सत्यसङ्कल्पः । इत्यादिश्त्यन्तराविरोधश्च | तच्चमसोत्यत्रोदेश्योपादेयविभागः कथमिति चेत्‌, नात्र किच्िद्ुदिश्य किमपि विधोयते Tae व्यमिदं सवेम्‌--दइत्यनेनेव uraatq i अप्राप्त हि शाखमर्थ- as *__fanuafa qe | ९२९ श्रौभाष्यम्‌ | [ १ aa वत्‌। इदं सवेमिति सजोवं जगत्निदिश्य, एेतदातमामिति aaa आलेति तत्र प्रतिपादितम्‌ । हेतुरप्यक्तः* | APA: Wea: सर्वाः प्रजाः सदायतनाः !†सत्रतिष्ठा efi सर्य wtae ami तच्जलानिति। शन्त इतिवत्‌| तथा, gaia च ब्रह्मणस्तदा तिरिक्तस्य चिदचिदसुनख शरोरात्- भावमेव तादा वदन्ति। अन्तः प्रविष्टः शास्ता जनानाम्‌ | waist; यः एथिव्यां तिष्ठन्‌ एथिव्ा अन्तरी, यं एथिवौ न वेद्‌, यस्य faa श्रोरम्‌ । यः एथिवोमन्तरो यमयति i स त आत्ान्तयांम्यखतः। य आत्नि तिष्ठन्‌ ्रामनोऽन्तरो, वमात्मा न वेद्‌, यस्यात्मा शरोर, य श्रात्ानमन्तरो यमयति। सत MATA | यः एथिवौमन्तरं सञच्चरन्‌-इतारभ्य, यस्य Ba: WO, यं aA वैद । एष सवभरूतान्तरासमाऽपडहत- urat दिव्यो देव एको नारायणः | तत्‌ Wet तदेवानुप्राविश- तदनुप्रविश्य सच त्यच्ाभवदित्यादोनि। अचाप्यनेन जीवेना- त्नानुप्रविश्य नामरूपे व्याकरवाणोति बद्यामकजौवानुप्रवेे- नेव want वस्तुत्वं शब्दवाचयत्वच्च {प्रतिपादितम्‌ | तदनु- प्रविष्य सच त्यचाभवदित्यनेने कार्यात्‌ | जीवस्यापि बह्मा त्कत्वम्‌ ब्रह्मानुप्रवेणादेवेत्यवगम्यते। अतशिदचिदामकस्य सवेस्य WMA ब्रह्मतादाव्ामात्श्रोरभावादेवेति निशौ- * तचद्ेतुरणक्त दति qo | †{ सप्रतिष्ठा इति qo | } ages प्रतिपादितमिति ae | \ पादः 1 | ओओभाष्यम्‌। १२७ यते । तस्माद ह्यव्यतिरि क्षस्य कछत्‌सरस्य तच्छरोरत्वनेव वसतु ata तस्य प्रतिपादकोऽपि शब्दः तत्पर्यन्तमेव खाधमभिद- धाति। अतः सवेशब्दानां लोकब्युत्प्या वगत तत्तत्पदाथ- विशिष्टब्रह्माभिधायिल सिदमित्यतदात्मभिदं wa fafa प्रतिज्ञातार्थ॑स्य auaaifaararatfaacga विशेषेणोप- सदारः ॥ 110 fo अतो निविशेषवस्ेक्यवादिनो भेदामेद्बादिनः केवलमभेद- वादिनख बेवधिकरण्छेन सामानाधिकरण्येन च स्वं ब्रह्माम- भावोपदेणाः परित्यक्ताः स्यः ॥ एकस्मिन्‌ वसुनि कस्य तादा्मसुपदिश्यते। त्वेति चेत्‌, तत्‌ खवाक्येनेवा{गतमिति न तादात्मोपदेणावसेयमस्ति किञ्चित्‌ । कल्पितभेदनिरसनमिति चेत्‌, तत्त न सामानाि- करडतादात्मो पदेशा वरेयमिद्यक्तम्‌। सामानाधिकरण्य तु ब्रह्मणि प्रकारदयप्रतिपादनेन विरोघ्भेवावहेत्‌ | मेदामेदवाद्े q ब्रह्मण्येवोपाधिसंसर्गात्‌ तव्मयुक्तजौवगतदोषा¶ awua प्रादुःस्यरिति निरस्तनिखिलदोष्रकल्याणएगुणा कमकतब्रह्माकभातो- पदेशा fe§ विरोधादेव परित्यक्ताः स्यः। खाभाविकमेदामेद- वादेऽपि ब्रह्मणः खत एव जौोवभावाभ्युपगमात्‌ गुणवदीषाख * अवगम्यत इति Go | + लोकन्युत्‌ पन्तावगतेत ग० | { खवाक्येनावगतमितीति qo | ¶ तत्‌प्रयुक्ता Sareea दति Ge, To | § Waar परित्यक्ताः स्येरिति ख० | &_ श्रोभाष्यम्‌ | | ९ अध्ययै सखाभाविका भवेयुरिति निदौषब्रह्मतादाव्योपदेणा विरूढा एव#। कैवलभेद्वादिनाञ्चाव्यन्तभिन्नरयोः कैनापि प्रकारे- रेक्यासम्भवादेव ब्रह्मासमभावोपदेणो न सम्भवतीति सवे- वेद्‌ान्तपरित्यागः स्यात्‌। निखिलोपनिषव्रसिद्धं aqua ब्रह्मशरोरभावमातिष्टमानः Ate ब्रह्मा तमभावोपदेथाः सवे सम्यगुपपादिता भवन्ति। जातिगुण्योरिव द्रव्याण- मपि शरीरभाषेन विशेषणत्वेन, गौरण्वो मनुष्यो देवो जातः †कमभिरिति सामानाधिकरण्य' लोकवेदयोमे ख्य भेव cesta | जातिगुण्योरपि द्रव्यप्रकारत्वमेञ षण्डो गोः शक्तः पट इति तयासामानाधिकरणयनिवन्धनम्‌ | मनुष्यल्वादिविशिष्टपिण्डा नामप्यामनः WRIT GETS पुरुषः षण्डो योषिद्वात्ा जात इति सामानाधिकरणं सवचानुगतशभिति प्रकारत्वमेव सामानाधिकरण्यनिवन्धनम्‌ | न परस्यरव्याहत्याई जाल्याद्यः। खनिष्ठानाभमेव fe द्रव्याणं कदाचित्‌ || atazar- विशेषणे मल्र्थोँयः प्रत्ययो दण्डो कुण्डलौति न एयक्‌- प्रतिपत्तिख्ित्यनददां णं** दयाणणं तेषां विशेषणत्व सामानाधि- करप्छावसेथमेव । यदि weal मनुष्यो देवः पुरूषो योषित्‌ * ताद्‌ात्मीपर्‌ेशो विरद एवेति Go, ग< | + त्रह्मताद्‌त्मयभावेति qo | t पुरुषः कश्मभिरितौति a | नु अनुस्यतमितौति Go | $ atin दति Ao, To | || afafafa a gaa awe | ** स्थित्यरेणमिति प्रामादिकं पठति ख yaaa | tHe | | श्रोभाष्यम्‌ | १२९ षण्ड HAI कमभिजत इत्यत्र Tels सुण्डो गीः शक्तः कणः पट इति जातिगुणवदात्मप्रकारत्वं मनुष्यादिशरौोराणमिष्यते। तदहि जातिश्यत्योरिव प्रंकारप्रकारिणोः णरौरामनोरपि निय- मेन सहप्रतिपत्तिः स्यात्‌ । न चेवं दृष्यते! न fe निभेन गोत्वादिवदासाखयतयवात्ना सह मनुष्यादिश्रोर पश्यन्ति। श्रतो मनुष्य जमति! सामानाधिकरख' लाक्षणिकमेव ॥ ` नैतदेवम्‌ | मनुष्यादिशरोराणमप्यालेकाखयत्वं तटेकप्रयो- जनत्वं तत््रकारवच्च जात्यादितुल्यम्‌। ्राकेकाययत्वमातविश्धेषे शरोरविनाशाद वगम्यते! आलैकप्रयोजनलतच्च [तन्तत्कमफल- भोगा्थेतयैव Wala | तद्मकारत्वमपि Sal मनुष्य इत्यात्- विशेषणतयैव प्रतोतेः। एतदेव हि गवादिशब्दानां व्यक्ति- पयेन्तत्वे हेतुः! एतंत्स्रभावविरदाटेव दण्डादौनां विशेषणत्वे दण्डौ कुण्डलोति मव्र्थोय ¦ ¶ प्रत्ययः! देवमनुव्यादिपिण्डा- नामाव्ेकाश्रयत्वतदेकप्रयोजनत्तग्रकारवसखभा वात्‌, zal मनुष्य श्रात्ेति लोकषेदयोः सामानाधिकरणन weit: | जःतिव्यक्चो्निं यमेन Weal तिरुभयोखा ्षल्ात्‌ | WAAR चात्षषत्ाचन्तषा शरोरग्रहणवेलायामात्ा न Wes | एृथग्‌- * खण्ड दति Go | t मनुष्यात्मेति qo | t तच कमेफरेति ख० | ¶ मलर्थौँयप्रत्यय दृति ख०, To | $ रेवमनुष्यादि पिण्डानाम्‌-खभावाटित्यशः ख-पुस्तकं न टश्यते। ग-पुखके तु -तद कप्रयोजन वात्‌, तन्‌प्रकारल्वखभावादिति भिन्नपर्‌तया wad | 9 १२० श्रौभाष्यम्‌ | [ १ mene WUT प्रकारतयेकस्वरूपत्वं दु घटमिति मा वोचः) जात्यादि वत्तदेकाखयत्व तदेक प्रयोज नल तदिशेषणत्वेः शअरीर- स्यापि तद्रकारतेकसख्वभावत्वावगमात्‌ | सदोपलम्भनियमस्वेक- सामयोवेदयतलनिबन्धन द्र्युक्तम्‌। यथा ager एथिव्यादेगन्ध- रसादिसम्बन्धितं खाभाविकमपि न गद्यते एवं WAR ग्टद्य- माणं शरोरमात्सप्रकारतेकसखभावमपि न तथा Wea | ATA ग्रहे Vas: सामर््यीभावात्‌ | ने तावता शरौरस्य तत्‌प्रका- रत्वसखभावविरहः । तत्‌ प्रकारतेकसभावत्वभेव सामानाधि करणयनिबन्धनम्‌ | अआतप्रकारतया प्रतिपादनसमथसु शब्दः सदेव प्रकारतया प्रतिपादयति ॥ ननु च, शाब्दऽपि wast? शरोरणश्ब्दन शरोरमाचं waa इति नात्पर्यन्तता शरोरशब्दस्य | नेवम्‌ | भ्राकप्रकाररूतस्यव शरीरस्य क््पदार्थताविषेकप्रद्भनाय निरूपकाणणं निष्कषक।- शब्दोऽयम्‌.। यथा Ma’ Baaarafagu इत्या दिशनब्दाः | gait गवादिशन्दवदेवमनुष्यादिशन्दा आत्पयन्ताः। एवं देवमनु- व्यादिपिण्डविशिष्टानां जोवानां परमामशरोौरतया, तग्मकार- तरात्‌ जौवात्मवाचिनः शब्दाः परमात्मपयन्ताः) अतः परख ब्रह्मणः प्रकारतयेव facfesga: पदार्थत्मिति तत्‌- सामानाधिकरखयन प्रयोगः | अयमर्थो वेदायथेसंग्रहे समथितः। Tear शरोरात्मभावलक्तणं तादात्मायम्‌। आत्मेति तूपगच्छन्ति * परार्थानासिति Go | चपपाटोऽयम्‌ | पराेततिग०। Faq समौचीनम्‌ } + निष्कषंति Go, ग० | ¡ araataranfafe @o) सामान्यमिति mo | उभयत्रैव न साध पठयते। 2 9 १ षादः | श्रोभाव्यम्‌ | ९२१ ग्राहयन्ति चेति वच्छति । आत्येव तु गण्डोयादिति च वाक्च कारः | wae तचम्‌ । अचिदम्तुनखि दस्तुनः परस्य च ब्रह्मणो भोग्यलेन भोक्रत्वेन चेशिटत्वेन स्वरूपविषैकमाइः काञ्चन खुतयः | | re Tara रजते विश्वमेत- तस्थिखान्यो मायया सत्रिरुदः | मायां तु wale वियान्मायिनं तु महेष्वरम्‌ ।. Qt प्रधानमख्तात्तर Et: | Atratataiwa टेव एकः | qaatat हर इति भोक्ता निदि भ्यते! प्रधानमातमनो भोग्य- aa हरतोति इरः | स कारणं# करणाधिपाधिपः, नचास्य कञथिन्जनितां नचाधिपः । प्रधानकेतच्रपतिगु रे एः | पतिं fas स्यात्मेखरं श्वतं शिवमच्य॒तम्‌ । ज्ञाज्ञौ दावजावोशनोभ्ौ । नित्यो नित्यानां चेतनश्ेतनानामेको asat यी विदधाति कामान्‌ । भोक्ता भोग्यं प्रेरितारच् मत्वा। तयोरन्यः पिष्पलं स्वादत्तानश्रन्रन्योऽभिचाकशोति। ZANTATA प्रेरितारच्च मत्वा लुष्टस्ततस्त नाख्तलमेति | प्रजामेकां लोहितशक्तकृष्णां बङ्कीं प्रजां जनयन्तो सरूपाम्‌ | रजो BA जुषमाणोऽनुशेते जहात्येनां मुक्तभोगमजोऽन्यः ॥ * खकारणं कारणशाधिपद्तिख* | लिपिकरप्रमाद्‌स्फरितमेतत्‌। † बङ्ोः प्रला जनयन्तीति Ao | १२२ श्रौभाष्यम्‌ 1 | ९ meng समाने sa पुरुषो निमग्नोऽ- नोशया शोचति सुद्यमानः॥ जुष्टं यद्‌ा* पथ्यत्यन्यमोणएमस्य महिमानमितरो। वोतशोकः ॥ इत्याद्याः | | स्मतावपि | ` „ , : हैन ASIC Tala मे भित्रा प्रकतिरथ्धा i अपरेयमितस्वन्यां vata fafa मे पराम्‌ ti जौवश्रूतां महावाहो यथेदन्धायेते जगत्‌ | सवंभूतानि कौन्तेय vata यान्ति मामिकाम्‌ ॥ Raga पुनस्तानि कल्पादौ विखजाम्यदम्‌ | vata खामवष्टम्य विजामि पुनः पुनः ॥ भ्रतग्राममिमं छत्‌ स्रमवशं प्रक्षतेवशात्‌ | मयाध्यक्षेण प्रतिः सूयते सचराचरम्‌ ॥ डेतुनानेन कौन्तेय जगदिपरिवतेते । vata पुरुषदेव विद्यनादौ उभावपि ॥ मम योनिमदद््य तस्मिन्‌ गभ दधाम्यहम्‌ | सम्भवः सवभूतानां ततौ भवति भारत्‌ ॥. दति जगद्‌थोनिश्चत महद्रह्य, मदोय प्रक्त्याख्यं अतखच्म- मचिहसु, ufaidaanet aa संयोजयामि । तती मत्‌क्षता- * यथेति do, ग० | | 1 afearadia वौतशौक दूति ae | { anfaguarefata ao | { पाद्‌; | | श्रौभाष्यम्‌ | १२२ चिद्वितसंसगीटेवादिस्थावरान्तानामविस्मिश्रार्णं सवग्ठतानां सम्भवो भवतोत्यथः ॥ क एवं भोक्त^भोग्रूपणवस्ितयीः सबरावस्थावखितयोचिद्‌ चितोः परमपरुषशरोरतया तन्निवाम्यलेन तदण्यक्ख्ितिं परमपुरुषस्य WAAATS: कान Yaa: यः एरथिव्यान्तिष्ठन्‌ ufyar श्रन्तरो, a एथिवो न बैद, यख एथिवो शरोर, यः एिवौमन्तरो यमयतोल्यारभ्य, a आत्मनि तिष्ठन्‌ अआतलनोऽन्तरो, यमात्मा न FS, TATA रोर, य ATATA- मन्तरो वमयति, सत श्रामान्तयाम्यब्टत इति। तया, यः एयिबौोमन्तरे सञ्चरन्‌, यस्य ufaal शरोर, यं पएरथिवो न वेदे Mes यो ख्टयुमन्तरे सञ्चरन्‌, यस्य AG: WH, यं खत्यनं वेद, एष सवंभूता।न्तरात्ापहतपाप्रा दिव्यो देव एको नायाः aU) अत्र खत्य ण्डेन तमःणब्दवाच्यं खच्मावस्यमचिदस्त्व- भिधौयते। श्रस्याभेवोपनिषदि, अव्यक्तमत्तरे wad, wat तमसि लीयत इतिवचनात्‌ |: अन्तःप्रविष्टः. शास्ता जनानां सवात्ा, इति च॥ „ = एवं सबा वस्यावख्ितचिद विहस्त श्रोरतवा .. तत्‌प्रकारः परमपुरुष एव॒ कायांवखकारणावखजगद्रपेणावखित; दतौः * मीग्यभोततरूपेणेति go, Ho | , — $ योऽच्तरमन्तरे सच्चरन्‌, VATU ACK, gaat न वेदत्यंशः ख-विङ्कितपुस्तके धिकं प्ते | i ua ware fa To | t ऋखषतिष्ठत दति qo | १२९ AWA | [ ६ अध्याये wag ज्नापयितु' काश्चन saa: कार्यावस्थं कारणावसखञ्च जगत्‌ स एवेत्याह | सदेव सोम्येदमग्र श्रासोत्‌। एकभेवादितौवम्‌ । तदेत, बह wi प्रजायेयेति । तन्तजोऽखजतेत्यारभ्य, सन्मृलाः सोम्येमाः Tat: WAT: सदायतनाः +सत्‌प्रतिष्ठाः। रएेतद्ा- त्यभिदं सवम्‌। तत्‌ सत्यम्‌। स atat| तत्वमसि श्वेतकेतो | सोऽकामथत। बह स्यां प्रजायेयेति । स तपोऽत- Wa) स तपस्तघ्चा ददं सवेमरूजतेत्यारभ्य, सत्यच्चान्र- तञ -सत्यमभवदिव्यादयाः। भ्रचापि अुत्यन्तरसिदञ्चिदचितोः परमपुरुषस्य च खरूपविषवेकः स्मारितः । ` दन्ताहमिमाश्िखो देवता, Aaa जोवे नात्मनानुप्रविष्य नामरूपे व्याकरवाणोति | तत्‌ wet तदेवानुप्राविशत्‌ | तदनुप्रविश्य wa त्यच्चाभवत्‌, विज्ञानच्ाविन्नञानच्, सल्यच्चादृतञ्च सत्यमभवदिति च। अनेन जोबेनात्नानुप्रविष्येति wag ब्रह्मात्कत्व, तदनुप्रविश्य सच्च त्यचाभवत्‌, विन्नानच्चाविक्ञानखेत्यनेनेका्यीदात्शरौर- भावनिबन्नमिति विनज्ञायते। एवन्भूतमेव नामरूपव्याकर णं, तदेदं तत्तद्ययाक्तमासोत्तत्रामरूपाभ्यां व्याक्रियत इत्यचा- युक्तम्‌ । अतः ata कारणावस्थश्च खल सल्सविद- विद्रसुथरौरः परमपुरुष एवेति कारणणत्‌¡ कायस्यानन्यत्वेन, कारणएविज्नानेन कार्यस्य विन्ञाततयेकविज्ञानेन सवं विज्नानच्च * सद्प्रतिष्ठा इति ae | + परमाञ्रयपुरूषस्य चेति Go । पर पुरषस्रोति ग० | § तदेदति ख० । agefa ग० | उभयत्रैव लिपिकर प्रसाद्‌ एव NAA | t का्यात्कारण्स्येति @o । पाठीऽयं ar रोचते | १ पादः, | ANAT । १२५ समौदहितसुपपन्र तरम्‌ दन्ताहमिमास्िखो देवता aaa जोवेनामनानुप्रविश्च नामरूपे व्याकरबाणौोति faat देवता इति सवमचिद्सु निरदिंश्य, aa खात्मकजोवानुप्रवेशेन नामरूपव्याकरणवचनात्‌, सवं वाचकाः शब्दा श्रविल्नीवविशि्ट- परमात्मन एव वाचका दति कारणावस्परमात्मवाचिना शब्देन कायवाचिनः शब्दस्य सामानाधिकरण्य मुख्यत्तततम्‌# | qq: स्थलसद्विदचित्‌प्रकारक ब्रह्मेव काय कारण चेति बरह्मोपादानं जगत्‌) सूच्चिद्चिदसुश्रोर ana कारणमिति ब्रह्मोपादानत्वेऽपि सहातस्योपाद्‌ानव्वेन चिदचितोन्रह्मए खभावासङ्रोऽ+प्यपपन्रतरः | यथा- शक्र करृष्णतन्तु TFTA पादानलेऽपिः चित्रपरस्य तत्तत्तन्तुप्रदेश एव शोक्तपादिसम्बन्ध इति कार्यीवसखायामपि न सव्र avant, तथा चिद चिदौ- श्वरसद्गगतोपादानववेऽपि जगतः का्यावस्ायामपि भोक्तल- भोग्यत्वनियन्तुत्वायसङ्करः । तन्तूनां णृयक्ऽखितियोग्या नाभेव युरुषेच्छय7¶ कदाचित्‌ संहतानां कारणत्वं कायल | इहतु सर्वीवस्थावस्ययोः परमपुरुषशरौरत्वेन चिद चतोस्तत्‌प्रकारतयेव पदार्थत्वात्‌ तत्‌प्रकारः परमपुरुषः सवदा सवंशब्दवाच्य इति # qq टत्तमिति Go | एष खल्‌ पाठौ went वेसुष्यमावदति ! ` † खभावसुङरोऽपोति Go} खभावसुखारभावीऽपौति Ao | उभय चेव सन्दभं - faag पदयते । | | † सङ्गगातीपादाने दूति qo । नेष खमौचोनः पाठः | § एयकप्रतौतियौग्यानामिति ao | ¶ पुर्षेत्तयेति खर, qo) अप्पाठोऽयम्‌। १२९ प्रोभाष्यम्‌ । [ १ अध्याये विशेषः | सभा वभेदस्तदसङ्रख तत चाच च तुल्यः। एवंच सति, परस्य. ब्रह्मणः. का्यनुप्रेशेऽपि खरूपान्ययाभावाभाः “वाद्‌ विक्ततत्वमुपपत्रतरम्‌ | स्लावखस्य नामरूपविभाग- विभक्तस्य चिदचिदसतुनं आत्मतयावस्थानात्‌ कायत्वमप्यपपन्न- तरम्‌ । श्रवस्थान्तरापत्तिरेव हि कायता॥ | निगुणवादाश्च परस्य ब्रह्मणो हयगुणसम्भवादुपपद्यन्ते। अपहतपाप्रा विजरो fama विभोकोऽबिजिघत्‌सोऽपिषास इति हेयगुणान्‌ प्रतिषिध्य, सत्यकामः सत्यसङ्ल्प इति कल्याण- गुणन्‌ facade खुतिरेवान्यच सामान्येनावगतं गुणनिषेध यगुणएविषयं व्यवखापयति | ज्ानस्रूपं. ब्ह्मतिवादख, सवेज्नस्य सवशक्तरखिलदेय- प्रत्यनोककल्याणगुणाकरस्य ब्रह्मणः खरूपं विज्ञानकनिरूपणोयं सखप्रकाश्तया ज्ञानखरूपर्चेत्यभ्य पगमादु पपत्र तरः । यः WAH: सबेवित्‌। पराख शक्तिविं विधैव यूयते स्वाभाविकी ज्ञानवबल- त्रिया च। विज्ञातारमरे केन विजानोयादिव्यादिका ज्ञाटल्- माबेदयन्ति, wa ज्ञानमित्यादिकाञ ज्ञानेकानिरूपणोय- तया . खप्रकाशतया. च ज्ञानसखरूपताम्‌ | सोऽकामयत बह स्याम्‌। तदेतत बहस्याम्‌ | तन्नामरूपाभ्यां व्या क्रियतेति ब्रह्मेव खसङ्कल्यात्‌ विचित्रस्थिरचरसखरूपतया नानाप्रकारमवखित- fafa तम्मरत्यनौकाब्रह्मात्मकं वस्तुनानात्वमतत्चमिति aaufa- पिध्यते। wah स खुल्यमाप्रोति य इह नानेव पश्चति। * खरूप्रान्यथाभावादिति न साधु प्रठति ख-चिद्ितपुखकम्‌ | † ज्ञानकैत्यंशः लिपिकार प्रमादात्‌ ग-चिक्गित gaa पतित इत्यतुमोयते | १ पादः | ओरोभाष्यम्‌ | १२७ नैह नानास्ति किञ्चन । यत्र हि देतमिव भवति तदितर इतरं पश्यलि। यत्र त्वस्य सवैमात्मवाभूत्‌ । तत्‌ केन कं पश्येन्‌, तत्‌ केन कं विजानोयादिव्यादिना। न पनबह स्यां प्रजायेयेत्यादिखतिसिद्धं सखसङ्त्पक्लतं ब्रह्मणो नानानामश रूपभाक्वेन नानाप्रकारत्वमपि निषिध्यते) यच त्वस्य सवे- मात्मवाभूदिति निषेधवाक्यादौ च तत्‌ स्थापितम्‌, aa a परादादयोऽन्यचात्मनः Wa वेद्‌ | ATs वा एतस्य महती तस्य निश्वसितमेत्यटगवेद्‌ इत्यादिना a एवच्िद चिदौष्वराणां खरूपभदं स्वभावभेद्च्च वदन्तोनां क(वकारणभावं कायंकार्णयोरनन्यलं aaa सर्वासां श्ुतोनामविरोधः। faefaat परमात्मनश्च सवदा शरोराल- भावं WAM: कारणदशायां नामरूपविभागानरंस्‌च्छ- दभ्रापत्ति, arenas ATTA AUT वदृन्तोभिः शखुति- भिरेव ज्ञायत इति ब्रह्माज्ञानवादस्योपाधिकव्रह्मभेद्‌वाद्‌- स्यान्यस्याप्य{न्यायमरूलयख सकलब्ुतितिर्द्स्य न कथञ्चिदप्यव- काशो दृश्यते । चिदचिदोश्वराणां एथकसखभावतया तत्तद्टरूति- सिद्धानां शरोरात्भावेन प्रकारप्रकारितया afafuta प्रति- CATAL BAL कायकारणभावप्रतिपादनं¶ कायंकारण्यो- रेकयप्रतिषादनज्च ्यविरुबमिति सिद्धम्‌ | वथागनेयादोन्‌ षड्‌- * भानागाम्भाक्तनेति qo | { अच चकारयुक्तं पठते ग पुनं | ‡ अन्यस्येति प्रद्‌ @-qaa न ea | q कायकारणभावप्रसिपादनरिति ख-पुखवे म cera | {a (a= श्रोभाष्यम्‌ | [ ९ अध्याय alate qu Paar: एवगुत्पन्नान्‌ समुदायानुवाद्िवाक्वद्येन समुदायदयत्वमापत्रान्‌ . दथे।पूणमासाभ्यामिव्यधिकारवाक्यं कामिनः कतेव्यतया विद्धाति। तथा चिद्‌ चिदोष्वरान्‌ विविक्ता खरूपखखभावान्‌, त्तर प्रधानमरूताच्तर हरः, चरात्मानावौ श्तं टेव एकः । प्रधानक्तेव्न्नपतिगेणः। पतिं विश्वश्वासेश्वरम्‌ । Ma नारायणः पर इत्यादिवाक्ये: एयक प्रतिपाद्य, यस्यं एथिवो wit, यस्यात्मा शरोर, यस्याव्यक्तं Wt, यखथात्तरं QUA, एष सवेभ्रूतान्तरात्माऽपदतपाभ्रा दिव्यो देव एको नाराय इत्यादिभिर्वाक्येिदवितोः सर्वीबखावखितयोः परमात्मशरोरतां परमात्मनस्तदात्मतादच्च प्रतिपाद्य, शरोरिश्रत- यरमात्ाभिधायिभिः सटव्रह्मात्ादिशब्देः कारणावखः Frat- qa परमात्मक एषेति waaufauas aqfaad, wea सोन्येदमय wala, रेतदाव्यभिदं wa, सवै खल्विदं ब्रह्मे ला दिवाक्यं प्रतिपादयति) चिदविदस्तुशरोरिणः परमात्मनः परंमात्मश्ब्टेनाभिधानेग fe नस्ति विरोधः यथा मनुब्य- पिर्डशरौरकस्यात्विशेषस्यायमाता सुखोत्यात्मशब्देनाभिधान दत्यलमतिविस्तरेण | यत्प॒नरिद्‌ मुक्त, ब्रह्मातमै कल विज्ञानेन बाविदयानिन्ति- कान्‌ ET ज * यक्ञानिति ao | † दशपौणेमासाभ्यामिति Go | t aqtafeaaifcfa ख० | नेप समोचोनः GTS | § टक्‌प्रतिपन्नवरूचितयमिति ख०, To | q परमाव्शब्दाभिधानेद्ति Go | पःठान्तरमेतच्रान्तर प्रौषाति। Care: | म्रोभाष्यम्‌ | १२८ युक्तेति । तद्युक्तम्‌ । बन्धस्य पारमाथिकत्ेन ज्ञाननिवत्येत्वा- भावात्‌ ' युठापुष्यरूपकर्मनिमित्तरेवादिश्रौरप्रवेशतव््रयुक्तसुख- दुःखानुभवरूपस्य बन्धस्य मिष्यात्वं कथमिव was वक्तम्‌ । एवं रूपवन्धनिहठत्तिभक्तिरूपापन्रोपासनप्रौतपरमपुरुष प्रसाद लग्येति पू्वभेवोक्तम्‌ | भवद्भिम तस्छक्यन्नानस्य यथावख्ित वरति परौत- विषयस्य मिश्यारूपत्वेन बन्धश्विठदिरेव फलं भवति | मिष्यतदन्यट्रव्यं fe नेति agua aq: | इति शास्तात्‌ उत्तमः पुरुषस्त्वन्यः एथगात्मानं प्ररिता- रञ्च wala जौवातमविसजातौयष्य तदन्तयांमिणो ब्रह्मणो ज्ञानं परमपुरुषा्थल णमो त साधनमित्य पदेशा | अपि च, भव- दभिमतस्यापि निवतेकन्नानश्या भिष्यारूपल्रात्‌ तस्य faaa- कान्तरं waa निवतंकन्नानमिदः ufatifa wa deur faaas क्षणिकत्वात्‌ खयमेव विनश्यतोति चेत्‌, न । awed तद्त्यत्तिविनाशानां काल्यनिकत्वेन -षिनाभरतत्कल्यनाकल्मक- ¶कूपाविदययाया निवतकान्तरमन्वेषणोयम्‌ । तदिनाभो ब्रह्म सरूपभेवेति चेत्‌, तथा सति निवतंकन्नानोत्पत्तिरेव न स्यात्‌| तदिनाशे तिष्टति तदुत्पत्यसम्भवात्‌ । ata च, faata- ea RR A A RR NE ES --- * quafacafa qo | + निवतेकज्ञानस्यापौति ख० | + खविरोधिसवमेर्‌जातमिति qo | ९ विवत्यति qo | ¶ कर्तपरूपाविद्यानिवतेकान्तरसिति @o) पाठान्तरसतत्‌ समोचीनतथा न प्रतिभाति | ६ । १६० SAGA | [ ९ were *ब्रह्मव्यतिरिककत्‌सरनिषेघदिषयन्ञानख कोऽयं ज्ञाता । अध्या- सरूप! afa चेत्‌, a) तस्य निषेध्यतया निवर्तकज्ञानकमेलात्‌ तत्कतेत्वानु पपत्तेः | ब्रह्मसखरूपमेवेति चेत्‌, ब्रह्मरो निवतंक- ata प्रति न्नाहत्व किं खरूपम्‌, उताध्यस्तम्‌ । अध्यस्तच्चेत्‌, अथमध्यासस्तन्यूलाविव्यान्तरञ्च निवतकन्ञानाविषथतया fas- व्येव | निवतका इानान्तराग्धपगमे तु तस्यापि तिदूपत्वात्‌ ल्षाचपेक्षयानवस्था स्यात्‌ | ्रह्मसखरूपस्येव ज्ञाते Tala एव ua: परिग्यहोतः स्यात्‌ । निवतकन्ञानखरूपं we † ज्ञाता च ब्रह्म व्यतिरिक्तेन सखनिवल्यान्तरऽगतमिति वचनं, भूतल- व्यतिरिक्तं कतन्न' देवदतेन शिनिमिव्येक aaa कदनक्रियाया- मस्य FILA कदनक्रियायाख् देदयानुप्रवेशवचनवदुपहास्यम्‌ | TAR ज्ञाता खनाश्डेतुभूतनिवतकन्ञाने खयं कतां च न भवति, खनायस्यापुरुषाधत्वात्‌ | तत्राय ब्रह्मख रूपत्ाभ्युप- गे भेदतदशनग तन्म ला षिद्यादौनां कल्मनमेव न स्यादित्यलम- नेन टिषट्दतसुहराभिघातेन | तस्मादनादिकमंप्रवादरूपान्नानम्रललादन्धस्य तज्निवहंण- सुक्तलच्णज्ञानादेव | तदुत्‌पत्ति्ाहरदरनुष्टौयमानपरमपुरुषा- राधनवेषामयाथात्यबदिविशेष संस्तवो रमो वितकमेलभ्या । * सन्मात्रेति खण | + ज्ानाध्यासदूतिख० | ल्िपिकरप्रमाद्‌विच्छम्ितमेतत्‌। \ खस्य चेति Go | § खनिवत्यन्तगेतमिति do, qo | श त्रद्मखरूपत्ाध्यु < गभेनेतदरंनतन्मृलाविधयादौनामिति ख० | ९ पाडः | श्रोभाष्यम्‌ | १४१ aa केवलकमरामल्यास्यिरफलत्वमनभिसंहितफलपरमयुरुषा - राघधनवेषाणां कमणामुपासनातमकन्नानोत्‌पत्तिदारेण । ब्रह्म याथाक्धानुभवरूपानन्तस्थिर फलत्वञ्च कमेसखरूपन्नानाटते न ज्ञायते । कैवलाकारपरिल्यागपूवेकयथोक्तस्रूपकर्मोपादानच्च न सश्रवतोति कमंविचारानन्तरः तत एव हेतोन्रह्यविचारः कतव्य Taya इत्यक्तम्‌ । अयातो ब्रह्मजिक्नासा+ | अत पुवेपच्चवादौ मन्यते | वडव्यवदारादन्यत शब्दस्य बोघकत्वगशक्तयवधारण्णसम्भ- वात्‌, व्यवहारस्य च † कायैवदिपूयंकत्वेन कार्याय एव शब्दस्य प्रामा्धमिति कायरूप एव वेदाघः। अतो वेदान्ताः परि- निष्यन्ने परस्मिन्‌ † ब्रह्मणि न प्रसाणएभावमतुभवितुमदंन्ति। न च, पुचरजश्मादिसिद्वसु;विषयवाव्येषु दषहेतूनां कालत्रयवतिं- नामा नामानन्त्यात्‌ सुलम्नसुखप्रसवादिदषहेतवर्थान्तरोपनि- पातऽसम्धावनया च प्रिया्थंप्रतिपत्तिनिमित्तसुखविकाशादि- लिङ्गेनायविशेषवदिहितुत्वनि्वः। नापि, त्यन्नेतरपद्‌- विभक्व्थस्य पदान्तराथनिश्वयेन वा प्र्व्यर्थनिश्येन at शब्दस्य सिदवसत्वभिधानशक्तिनिखयः, ज्ञातकायीभिधायिपद्‌- समुदायस्य तदशविशेषनिश्चयरूपत्वात्‌ तस्य । न च, सर्पा * अथातो ब्रह्मजिज्ञासेति न vaya ग-पुस्तकं | † दृद्चव्यवद्ारादित्या दिव्येवदहारस्य चेत्यन्तः ver ख-पुस्तके पतित इत्यवधेयम्‌ | t पर-दइति Ge | ¶-- वस्त वदिषयति ao | & निपाते सम्भावमयति खट | खणद्रमेतलन्‌ | च XBR श्रोभाष्यम्‌ । [ १ अध्यायः aa, नायं सपा रज्नरेषेति शब्द्श्रवरुसमनन्तरं भय faafaeueda सपाभाववद्िहेतुत्निश्यः। अतापि, fage निविष।मचेतनमिदं वस्ित्याद्यथवोधरषु बदहषु uafaata- हेतुषु सत्सु विशेषनिश्चयायोगात्‌ | कायवशिप्रत््तिव्यास्भिवलेन शब्दस्य प्रबतकार्यावबोधित्वमवगतमिति! सबंपदानां काय [रि A १ € oN चि परत्ेन सवः पटः कायस्यव विषस्य प्रतिपादनात्‌ काया- न्वितिशसखाधमाते पद्शक्तिनिश्यः। इष्टसाधनताबदिस, ata- (कर Q र © ~ ब॒दिदारेण vafataa स्वरूपेण, अतो तानागतवतमानेष्टो- पायवबुद्ध्िषु प्रहच्छनुपलब्धेः। इष्टोपायो fe मग्मयन्नाहते न सिध्यति, अतो मत्कतिसाध्य इति. बिया वन्न जायते, तावत्र प्रबतते। aa: कायबद्विरेव प्रहठत्तिहधेतुरिति प्रवतंकस्यैव Q oN ~ wv शनच्दवावितया कायस्येव वेद्बेयलात्‌ परिनिष्पन्नरूपनब्रह्म प्राि- ~ P A लक्तणानन्तस्थिर फलापाता,ःप्रतिपत्तेः, FAs इ वं चातुमीस्य- याजिनः gaa भवतोत्यारदिभिः कर्मणामेव स्िरफलतप्रति- पादनाच्च, कमफलाल्पाखिरत्वव्रह्मज्ञानफलानन्त खिरत्वज्ञान- Sant व्रह्मविचारारम्भो a ga ata | i अचाभिधौयते। निखिललोकविदितशब्दाथ सग्बन्धाव- (१ धारणप्रकारमपनुद्य सव॑शब्दानामलौकिककाथावबोधिलाव-+ * श्राव्ट्खवणानन्तरमिति Go | + jafaqufamqusrd ayaa | t fea समवगासितसवेपदानामिति ao) नितरामसमोचीनः पाठीऽयं लिपिकरप्रमादमेव qaafa | ¶ argifadia ख० । अयुक्तमेतत्‌। ९-फनलाप्रतौतरिति Go | Care: | श्रोभाष्यम्‌। १९३ धारणं प्रामाणिका न as मन्यन्ते । एवं किल बालाः शब्दाथं- सम्बन्धमवधारयन्ति मालपि्छप्रश्तिभिः चरण्नातातमातुला- दौन्‌*# शशिपश्खगनरपक्तिसपादींश, wanifs, द्मञ्चाव- धारपे त्यभिप्रा ANTS AT निरिश्य तस्तः ण्ब्देस्तषु तेष्व्थषु FET: fafaat, गने: शनेस्तस्ेः WET तेषु तैष्वथंषु सखासन qa त्पत्तिं दृष्टा शब्दाथयोः सम्बन्धान्तरादशनात्‌ Weafyayeat- नाच तेष्वथषु तैषां शब्दानां प्रयोगो बौोधकत्वनिवन्धन दति fafaafa i पुन, YA तर भन्देष्वस्य शब्द स्यायमथ दूति gaze: शकिताः सर्वरव्दानामथमवगस्थ परप्रत्यायनाय तत्तदथां बबोधि वाक्यजातं प्रयच्छते । प्रकारान्तरेरणयि शब्दाय सम्बन्धावधारणं सुशकम्‌ केनचित्‌ पुरुषेण हस्तचेष्टादिना, faat a gaara इति रेवरत्ताय{ ज्ञापयति प्रेषितः कित्‌ तजज्ञापने प्रत्तः पिता ते सुखमाप्त इति शब्द प्रयुङ्क्त | पाश्वस्थोऽन्यो व्यत्पितसुरम्‌ कवचे टा विशेषश्च: तज ज्ञापने प्रहत्त- मिम ज्ञातानुगतः तजन्नापनाय प्रयुक्तमिमं शब्द्‌ युत्वायं शब्द्‌ स्तदथबदिहेतुरिति निचिनोतीति कार्याघ एव व्य॒त्म्तिरिति निर्बन्धो निनिवन्धनः। sat वैद्‌ान्दाः परिनिष्यत्नं परंब्रह्म, तद्पासनञ्चापरिमितफलं बोधयन्तोति तन्निणयफलो aw. विचारः क्तव्यः कार्यायत्वेऽपि वेदस्य ब्रह्मवचारः कतव्य * चकारयुक्त पठति ख-पुस्कम्‌ | t पशनरपच्िसपार्ीखति ख० | t वेदतखा्ेति qo | § व्यत्‌ पिपतच्ुरिति ao, a | १४४ STATA | [ ९ अभ्य एव । कथम्‌-आआता वारे eva यातव्यो मन्तव्यो निदिष्या- सितव्यः। सोऽन्वेष्टव्यः स वजिद्लासितव्यः। विज्ञाय wat कुबात। ददरोऽस्मित्रन्तर ्राकागस्तस्मिन्‌ यदन्तसदन्वेष्टव्यम्‌ | तद्वाव विजिज्ञासितव्यम्‌ । तत्रापि, est गगनं विशोकस्तस्मिन्‌ यदन्तस्तदुपासितव्यमित्यादिभिः प्रतिपन्नौीपासनविषयश्का्यी- धिज्षतफलवेन, ब्रह्मविदाप्नोति परमित्यादिभिन्रह्यप्रासिः भयत द्ति। ब्रह्मष्ठरूप्तदिशेषणानां दुःखासम्मित्रसुखऽविेषरूपस्- गौदिवद्रािसचप्रतिष्टादिवदप।गोरणणतयातनासाष्यसाधनभा- ववच्च का्यौपयोगितयेव सिद्धः। गामानयेव्यादिष्वपि वाक्येषु a कार्यार्थे व्यत्पत्तिः, भवद्भिमतकायस्य दुनिरूपत्वात्‌ । छतिभावभाविक्षल्यु देश्य हि भवतः कायम्‌ । कल्य देश्वत्वं छति- कमेत्वम्‌ | छतिकमेतञ्च aut प्राप्तमिष्टतमलम्‌ | इषटतमच्च1 सुखम्‌, वतेमानदुः खनित्वा ** | तचेटसुखाधिना gata खप्रयनादते यदि तदसिदिः प्रतोता, ततः प्रयलञच्छः प्रवर्तते पुरुष इति न कचिरपोच्छाविषयस्य कत्यधोनस्िदित्वमन्तरेण लव्य ्यत्व' नाम किच्चिदप्यपलभ्यते । इच्छाविषयस्य ate त्वञ्च प्रयन्नाघीनसिददित्वमेव, तत एव wad: | न च, पुरुषानु- * प्रतिपन्रोपासननिखयति ao | § दशविश्रेषेति Go | † खवगोरणेति qo | ¡ छत्यद श्यलं छतिकमेलक्चे त ख०, ग० | { दूषटतमलंति ख. खसमोचौनीऽय डः 1 ee eae afgefaata ग | te | | प्रोभाष्यम्‌ | १४७१५ कूलत्वं कत्य देष्यत्व , यतः सुखमेव पुरुषातुकूलम्‌* । नच दुःखनिहन्तेः युरुषानुक्रूलत्वम्‌ । युरुषातुङूलं सुखं, तत्रति कूलं दुःखमिति सुखदुःखयोः सखरूपविवेकः | दुःखस्य प्रतिक्रूलतया तत्निहत्तिरिष्टा भवति, नानुकूलतया | अनुकूल प्रतिकूला! न्वय- fare खरूपैणावस्थितिहि दुःखनिदत्तिः। wa: सुखव्यति- रिक्तस्य क्रियादेरनुक्ूलत्वं न सम्भवति। नच, सुखाथेतया तस्याप्यनु क्लत्वं, दुःखातमकत्रात्‌ तस्य। सुखाघतयापि तदु- पादानेच्छामात्रमेव भवति। नच, सतिं प्रति शेषितः aq- दृश्यत्वम्‌ |; भवत्पक्ते शेषित्वस्यानिरूपणात्‌। नच, परोदय ¶प्रृत्तकतिव्याप्तादत्वं Ryafafa तकरतिसम्बन्धो शेषोल्यव- गम्यते । तथा सति, तैरशेषत्वेन तां प्रति तत्साध्यत्वस्य शेषित्वा- भावात्‌ऽ | नच, परोदेश|प्रहत्यह तायाः शेषत्वेन, परः Ray रेश्यवस्यव निरूप्यमा रत्रात्‌, प्रधानसखापि wet? पर्य - त्वदशनाच | प्रधानसु ्छल्यपोषेऽपि meta प्रतत इति चेत्‌, न । want हि प्रधानपोषे खोादेशेनेव wadd | काय- सखरूपस्येवानिरूपणात्‌ कायश्न्प्रतिसम्बन्धौ शेषः, तग्रतिसम्बन्धो “रत्य द ्यत्व, यतः सुखमेव पुरुषानुङ्रूलल मित्यं शः ख पुस्तके न दश्यते | | WIR faRgaaaray ति To | { अलुङ्रलस्येकल मिति ख० | uid नयुकतः। ¶ प्रदत्तेति Ge | खसमोचोनः ure: | § तथेत्यादिः frannafeun, सन्दभः ग-पुलके पतित इवाभाति, || THIS शरेति ao | ** कायं प्रति सम्बन्धी शेषोत्यप्यसङ्कतसमिति ae | | ९८ ॥ १४६ ATTA । | १ शेषौ त्यप्यसङ्गतम्‌ | नापि कछतिप्रयोजनत्वं छव्येश्वत्वम्‌ | Ye षस्य कल्यारग्ब प्रयोजनमेव fe क्तिप्रयोजनम्‌। सं चेच्छा विषयः | तस्मादिषटतातिरेकिक्षल्युदेष्यत्वानिरूपणात्‌ afa- साध्यताक्लतिप्रधानत्व^रूपं काये दुनि रूपमेव | नियोगस्यापि साक्तादिच्छा।विषयभूतसुखद्ःखनितत्ति- भ्यामन्यत्वात्‌ तत्साघनतयेबे्त्वं छति साध्यतच्च | अत एव fe तस्व क्रियातिरिक्रता। अन्यथा fara कायं स्यात्‌, खग- कामपद्‌)समभिव्याहारानुगुष्येन लिडदिवाच्यं कायः स्वगे साधनभेवेति क्षणभङ्किकर्मातिरेकि स्थिरं सखगेसाधनमपूबभेव कार्यमिति सखगसाधनतोलेखेनव ह्यपू्ं बयत्मत्तिः । अतः, प्रथममनन्यार्थतयाई§ प्रतिपत्रस्य कार्यस्यानन्याथंलनिवेद- रायापरूवमेव पञ्चात्‌ खगं साधनं WINTRY | स्गकाम- पदान्ितकार्याभिघधायिपदेन प्रथमम|प्यनन्यायंतानभिधा- नात्‌ । सुखदुःखनिठत्तित्साधनेभ्योऽन्यस्यानन्याघस्य ata साध्यता प्रतिपच्यलुपपत्ते् ॥ अपिच, किमिदं नियोगसख प्रयोजनत्वम्‌ । सुखवन्नियो ग- स्याप्यनुकूलत्वमेवेति चेत्‌, fa नियोगः ** सुखमेव wa- * सवरूपमिति Go, To | + साक्षादपि विष्रयभूतेति qo | लिपरिकरप्रमाद्‌विच्छम्ितमेतत्‌ | ‡ gama फलमिति usfe ग-पुखलकम्‌ । नेतत्‌ समीचीनतां पुशाति | ताः ¶. खरसाघनतीक्त सखेनेवेति a | लिपिकरप्रमादविलसितमेतत्‌। ६ चन्छाथेतयेति ख० । अशुद्धे तत्‌ | || ख-ग-पुखलकयोर यशब्दो नो पलभ्यते। ५ SNe ** सुखं, EGHATA Wo, We | ~ ५ We: | | श्रौभाष्यम्‌ (ae लम्‌ | सुख विशेषवन्नियोगापर पयायं famed सुखान्तरमिति चेत्‌, fa aa प्रमाणमिति वक्तव्यम्‌ । सखानुभवश्चेत, न । विषय- विशेषानुभवसुखवन्रियोगानुभवसुखमिदटमिति भवता पि नानुश्चयते। शास्त्ेए नियोगस्य परुषायेतया प्रतिपादनात्‌, पञ्चात्‌ तु भोच्यत इति चेत्‌, fa तत्नियोगस्य पुरुषाथंत्ववाचि शाखम्‌ । न तावल्लौकिकं वाक्ये, तख दुःखात्मकक्रिया- विषयत्वात्‌ । तेन ¦सुखसाधनतयेव कछतिसाध्यतामात्प्रति- पादनात्‌ नापि वेदिकं, तेनापि सखगसाधनतयेव कायस्य प्रतिपादनात्‌ नापि निवखनेमित्तिकशास्त, तस्यापि तदभि धायि खगंकामवाक्यस्थापूवव्युत्यत्तिपूवकमिव्यक्तनोत्या! तेनापि सुखादिसाधनश्रूतकायीभिधानईमवजनीयम्‌। निय. तेहिकफलस्य कर्मणोऽनुषटितस्य फलतेन तदानोमनुभूयमाना- न्राद्यरोगतादिव्यतिरेकेण नियोगरूपसुखानुभवानुपलस्धेख, नि- योगः सुखमिलयच न किञ्चन प्रमाणमुपलभामद्े | अथ वादादिष्वपि खर्गादिसुखप्रकारकीर्तनवन्नियीगरूप॑सुख- प्रकारकौतनं भवतापि न eeata शतो, विधिवाक्येष्वपि धातल्थस्य कटव्यापारसाध्यतामानच्ं शब्दानुशासनसिद्भेव लिङदेबाच्यमित्यष्ववसीयते | । घातस्य यागादेरन्यादि- * भवतौतोति Ge | अश्द्धमिद्‌ पाठान्तरम्‌ | + लौकिकवाक्यमिति ao | t सुखाङ्‌ोति ao | { रोत्येति w | $ कायाभिधानमपि वजेनीयसिति सन्दभेविदद्धं usta खपुस्तकम्‌ | अवमोयत दति खर | | १४८ प्रोभाष्यम्‌ | [ \ अधवा देवतान्तयामिपरमपुरुषसमाराधनरूपता, समाराधितात्‌ परमपुरुषात्‌ फलसिदिधेति, wana उपपत्तरित्यच प्रति- पादयिष्यते। अतो, Sera परिनिष्यत्रं “ag बोधयन्तौति ब्रह्मो पासनफलानन्त्यं 1खिरत्वञ्च fara चातुमास्यादिकम- स्वपि, केवलस्य कमेणः त्तयिफलत्वीपदेशादक्तयफलशखवणं, वायुखान्तरिक्तं चेतदम्डतभमित्यादिवदापेक्तिकं मन्तव्यम्‌ | श्रतः, केवलानां कमणामल्पाखिरफलत्वात्‌, ब्रह्मन्ञानस्यानन्तस्िर- फलत्वाच, तन्निण्यफलो ब्रह्मविचारारम्भो ga इति सितम्‌ ॥ कि युनस्तद्‌तब्रह्म, यज्निज्ञास्यसुच्यत दत्यताडह- WAAR] यतः ॥ २॥ (क) (जन्माटौति खृशटिखितिप्रलयम्‌ । तहणए¶सं विज्ञानो qealfe: | ‘we’ अचिन्लईपिविधविचित्ररचनस्य नियत (क) यतो at इमानि भूतानि जायन्ते येन यातानि जीवन्ति यत्‌ प्रवन्यभिसं विशन्ति तदिजिज्ासख तदुद्धति स्यं aaa seta च वाक्वदयं विघवः | [किमेत न्निद्धास्यतया परतिक्ञातं ae जगज्जन्मादि- कारणतया agua: प्रतिपादयितु ualfa a वेति ane: | न श्र्नी- तीति wares | कस्मात्‌ । जन्मादीनां जगलिवेन ब्र्मसम्बन्धाभावात्‌ तह्लच्तणत्वासम्भ वाच | किञ्च, उपलत्तणतया विशषणतया च तन्न सम्भ- # ut Gulf do, To | { waraaghacas fa a | { चयिफललसुपद शदिति ao, Go | ¶ aagufa ख० | लिपिकरप्रमाद्‌ एवा बोजम्‌। § ख चिन्त्यस्येति ao | \ पराद्‌: | | ्रोभाष्यम्‌ | १९६० टेशकालफलभोगन्रह्मया दि लम्बपयन्तच्तेचन्नमिश् य जगतो "यतीः यस्मात्‌ स्वष्वरात्रिखिलहेयप्रत्यनोकखरूपात्‌ सत्यसङ्ल्पात्‌ च्ञानानन्दायनन्तकल्याणएगुणत्‌ सवेन्नात्‌ Wana: परम- कारूलिकात्‌ परस्मात्‌ पुंसः खृशिखिति प्रलयाः प्रबतेन्ते, तद्‌- ब्रह्म ति ware: tl uya वारुणिवेरुणं पितरमुपससार, अधौटि भगवो ब्रह्मे. awa, यतो वा द्मानि श्रूतानि जायन्त येन जातानि जोवन्ति यप्मरयन्त्यभिसंविशन्ति तदिजिज्ञासख तद्ब्रह्मेति शयते । तत्र संशयः, किमस्मादाक्याद्‌ ब्रह्म लक्षणतः प्रतिपत्त शक्यते, न वेति । किं प्राप्न, न क्यमिति । न तावत्‌ जन्मादयो विशेष रत्वेन ब्रह्म लक्षयन्ति | भ्रनेक विरेषणएव्यात्तवेन ब्रह्मणोऽ- amauta: | विशेष्रणत्वं fe व्यावतंकत्वम्‌ । ननु, देवदत्तः श्यामो युवा aifsara: समपरिमाण दूत्य विरेषणबदत्वेऽप्ये क» वति । उपरलच्तणत्व ह्यपलच्ठितस्याकारान्तरयो गीर चित : | न खल्व तदस्ति । अत उपलच्तणत्वं गगनकुघुमवन्न प्रमाणपदवीमधिगच्छति। अथय विश षगत्वेघ्पि अनेकविशेवणविशिद्धतया अप्‌ ASA प्रतिपादकत्वं सडूरपराहतम्‌ | वि शेषणानां व्यावतेकतवेन तद्‌ बाल्ये ब्रह्यबङ्त्वपरसकतेः | चोच्यते | र्कस्मित्रेवाविरुढडतया प्रतिपन्चानां विशषणानां बङल्ेय्पि श्यामत्वयु त्वादिविश्ि्द वदत्तवत्‌ जगज्जन्मादिविशि्टं त्रद्येकमेव सिध्यति । उपधलच्तृणत्वेपि जगच्नन्मादिभिरूपलत्ितस्य ब्रद्यशब्दा व ग्रह- ढइत्वाद्याकारा सन्तोति जगत्रिमित्तोपादानकार्णं ब्रद्येति प्रतिपादयितु ्क्रोतीति।१।१। Bor ॥ * वङ्कभरप्यनेक cia ae | नितरामयक्त एवायं पाठभेदः, १५० श्रोभाष्यम्‌ । [| ६ अध्याय) एव देवदत्तः प्रतौयते। एवमचापि एकमेव ब्रह्म भवति| नेवम्‌ | तच, प्रमाणान्तरे रक्य प्रती तेरेकस्मितरेव विशेषण्णनासुप- संहारः! अन्यथा, तत्रापि व्यावर्तकत्वेनानेकलमपरिहायम्‌ | qq त्वनेकेनेव विशेषणेन लिलकच्तयिषिततात्‌ ब्रह्मणः, जप्रमा- णन्तरेरोक्यमनवगतमिति व्यावतकमेदेन ब्रह्मबहत्रमवजनो- यम्‌ । बरह्म णद कयात्‌ TATA प्रतीयत इति चेत्‌, न। श्रज्ञात- गोव्यक्तिजिज्ञासोः पुरुषस्य षण्डो! yw: Gayl गोरित्य क्त, गोपदेक्येऽपि षर्डत्वा दिव्यावत कभेदेन गोवयक्तिबहत्वप्रतोतेन्रह्य- वयक्तयोऽपि बहा: स्यः । श्रत एव, लिलक्तयिषिते वसतन्येषां विशेष- णानां सम्भुयलत्त णत्व मनु पपन्नम्‌। नाण्युपलच्षणएत्वेन लक्षयन्ति । आकारान्तराप्रतिपत्तः। उपलन्त्णनाभेकेनाकारेण¶ प्रति- पन्नस्य केन चिदा कारान्तरेण प्रतिपत्तिहेतुत्र हि दृष्टम्‌ | यचरायं aaa, “स्येति शब्दः कायेपरः, ‘aa’ इति कार्णपरः । जन्म aif यस्य, तदिद्‌ जन्मादि खष्टिखितिप्रलयम्‌ । तदूणसंविन्ञानो as- ब्रीहिः | ‘way’ यस्मात्‌ निखिलक्ेयप्रयनीकखरूपात्‌ सवंशक्तेः परम- पुरुषात्‌ ‘ae’ चिदचिन्मिश्रस्य नामरूपाभ्धां Baa तर्कागो चर र्च- नस्य जगतः जन्मस्ितिलयाः प्रवतेन्ते, तदेव ब्रह्म जिन्नास्यमिति । "यतः डति ठेते पञ्चमो | हेतुत्व च निमित्तोपादानलरूपं विवच्ितम्‌ ॥ २ ॥ # प्रकरणान्तरणेतति Go | + @w दूति Go, Go| एवं परत्र । { लतच्तकलभिति q | [+ सपृ | ¶ एकाकारणेति Ge | पाठाऽयं नास््मभ्यं रोचते। (me | प्रोभाष्यम्‌ । १५१ सारसः, स टृेवदत्तकेदार इत्यादिषु। ननुच, सत्य ज्ञान मनन्तं ब्रह्मेति प्रतिपन्नाकारस्य जगन्नन्मादोन्युपलक्षणणानि भवन्ति। a) इतरेतरप्रतिपत्राकारा* पेक्त्वेनोभयोल च ए- बाक्ययोरन्योन्याखयणात्‌ | अतो, न लक्षणतो ब्रह्म प्रतिपन्त्‌ शक्यत इत्येवं प्रापनेऽभिधौयते। जगत्‌!खृष्टिख्ितिप्रलयेरुप- लच्षणोभूतेब्ह्य faa शक्यते ॥ नच, उपलक्तणोपलच्छाकारव्यतिरिक्ञाकारान्तर प्रतिपत्ते बरह्मणोऽप्रतिपत्तिः । sway हयनवधिकातिशवःहदद्ह- शच्च ब्रह्म । हहतेधातोस्तदयेत्वात्‌ | तदुपलक्तणभूताञ्च जग- ज्जन्मखितिलयाः | यतो, येन, यदिति प्र सिदवज्जन्मादिकारण- निदेशेन यथा$प्रसिद्ि जन्मादिकारणएमनृद्यते। प्रसिदिश, सदेव सोम्येदमग्र आआसौटेकमेवादितीयम्‌। तदेतत बह स्यां प्रजायेयेति! तत्तेजोऽख्जत canes सच्छब्द वाच्यस्य निभि- तोपादानरूपकारणत्रन | तदपि, सदेवेदमग्र एकभेवासौदि- त्यपादानतां प्रतिपाद्य, अददितोयमिव्यधिष्टाठन्तरं प्रतिषिध्य तदेतत बह स्यां प्रजायेयेति तत्तेजोऽखजतेत्येकस्येव प्रतिपाद- नात्‌ । तस्मा द्न््रला जगन्नन्स्थितिलयाः खनिमित्तोपादान- तं वसत ब्रह्मेति लक्यन्ति | जगत्रिमित्तोपादानताक्ति्सवंन्नल- * प्रतिपन्नाकारीपलच्णएलेनंति ख० | + जगत दूति Mo | ‡ अनवधिकातिशयनब्रह्म द चयं टदूत्रह्मति Go | ्रयक्तेमेतत्‌ पाठान्तरम्‌ | { यथाप्रसिद्धति ae | १५२ श्रोभाष्यम्‌ | | \ अध्याय सत्य सङ्ल्पत्र वि चिचशक्तित्वाव्याकारतदविन प्रतिपन्नं ब्रह्मेति च । जन्मारौनां तथा wag wanes नाकारान्तराप्रति- पत्तिरूपानुपपत्तिः ॥ जगज्नन्मादोनां विशेषणतया लत्तएत्वेऽपि न कञ्िदोषः। लक्तणश्चतान्यपि विशेषणानि खविराधिव्याहठन्तं age लत्त- यन्ति। अन्ञातखरूपे वसतुन्ये कस्मिल्िलत्तयिषितेऽपि परस्परा- विरोध्यनेक विशेषणएलच्तणतं न भेदमापादयति । विशेषणाना- मेकाययताप्रतोतेरे कस्मित्रेवोपसंदारात्‌ | षण्डत्वादयस विरोधा- टेव गोव्यक्तिभदमापादयन्ति। wa तु कालभेदेन जन्ा- दोनांन fatta:t; यतो वा इमानि भूतानोल्यादिवाक्येन प्रतिपन्नस्य} जगज्नन्ाद्‌कारणस्य ब्रह्मणः सकलेतरव्याठत्तग खरूपमभिधोयते-- सव्यः ज्ञानमनन्तं ब्रह्येति। aay सत्यपदं निरुपाधिकसत्तायोगि agree) तेन, विकारास्पदटमचेतनं, तत्संख्ष्टश्चेतनञ् ||व्या्त्तः। नामान्तर**भजना हवस्थान्तर- योगेन 1॥+तयोनिरुपाधिकसत्तायोगरदितवात्‌। ज्ञानपदं * बृह ति Go | + विशेष afta Wo | { भ्रतिपन्ननगज्जन्मादौति qo | ¶ qredfafa Go| चऋयुर्तसेतत्‌ | § अतेति Go| || qarccfea पाठः क-ख-पुसकयोरपलभ्यते | ** नामान्तरवचनस्यावश्छान्तरति To | ++ इतरयोरिति ae | \ पादः | ओभाष्यम्‌ | १५२ नित्यासङ्चितज्ञानेकाकारमाह। तेन कदाचित्‌ सङ्चित- ज्ञानत्वेन सुक्ता MAA: | Aas टेश्कालवसुपरिच्छेद- रहितसखररूपमाह | award खरूपस्य, खरूपेण गुणे चान- न्यम्‌ | तेन॒ पूवपददयव्याहत्तश्कोरिदयविलक्तणः साति- शयसरूपस्रगुणा नित्या Beat. | विशेषणानां व्याव- लकत्वात्‌। ततः, सत्यः ज्ञानमनन्तं Agata वाक्येन जगज्जन्मादिनावगतसखरूपं ब्रह्म सकलेतरवसुविसजातोच- fafa awa इति नान्योन्याखयणम्‌ | aa: सकलजग- ज्नन्मादिकारणं निरवद्यः wad सत्यसंकल्पं स्वशक्ति ब्रह्म aqua: प्रतिपन्त शक्यत इति fara | ॥ येतु, निविशेषं aq जिज्ञास्यमिति वदन्ति। aaa ब्रह्मजिन्ञासा'--जनाद्यस्य aq इत्यसङ्गतं स्यात्‌ । निरति- Qydeqesuyg ब्रह्मति निवचनात्‌। तच्च ब्रह्म WAST न्ादिकारणमिति वचनाच्च | एवमुत्तरेष्वपि सतगणेषु at दाहतश्चतिगणेषु चेत्तणाव्यन्वयद्‌शनात्‌ Gata सूचोदाहताः खुतयश्च न तत्र प्रमाणम्‌ । तकख, साध्यघर्मीव्यभिचारि- साधनधमीन्वितवस्तुविषयत्वात्‌; न निविंशेषवन्तुनि प्रमाणम्‌ | # हन्तेति Go | अयुक्तमिदम्‌ । † सगु शति ग० ! लिपिकरप्रमाद्‌ एवाच निदानम्‌| { सजातोयमिति ao | सन्दभं विरद्रमेतत्‌ | ¶] तकांयेति ao | § साुध्रमाव्यभिचारिसाधनधर्माययभिचारिसाधनधर्माज्ितेति Go| पाठीऽयं नास्मभ्यं रोचते। ¢ क as : १५४ श्रौभाष्यम्‌ | [१ अध्याये ज गज्नन्मादिभ्रमाः यतस्तद्रद्येति स्ोत्प्र्ापक्तेऽपि * न निवि. ेषवसुसिदिः। भ्वममूलमन्ञानम्‌, अन्ञानसाक्ति Te गमात्‌ | साक्षि fe प्रकाशेकरसतयोच्यते। प्रकाशत्वं तु, जडाहयावतकं सवस्य परस्य च व्यवदहारयीन्यतापादन- स्वभावेन भवति। तथा सुति सविशेषत्वं, तदभावे प्रकाश तेव न स्यात्‌। तुच्छतेव स्यात्‌ ॥ ज गज्जन्मादिकारण ब्रह्म वैदान्तवेद्यमिल्यक्तम्‌। + तद्‌- युक्तम्‌ । तदि न वाक्यप्रतिपादयम्‌। अनुमानेन सिचरित्या- गशङ्भाद- Waa Aaa ॥ २॥ (क) ‘are’ यस्य “योनिः कारणं प्रमाणं तच्छास्तयोनिः। तस्य भावः “शास्रयोनित्वम्‌'। तस्मात्‌ ब्रह्मज्ञानकारणत्वात्‌ (a) यतौ वा इमानि श्तानोव्यांदि वाक्वमेव विषयः। तत्‌ किं जगतकारणे ब्रह्मणि प्रमाणम्‌ । उत नेति संशयः । तच नेतत्‌ प्रमाण- भावमहेतोति gare: | कंसात्‌ । अनु मानादिसिडब्रह्मविघयत्वात्‌ | प्र्च्तादि प्रमाणान्त राविघये fe ure प्रमाणम्‌ । तथाहि, च्िव्यादीनि महाभूतानि सकटकाणि, कार्यत्वात्‌, घटादिवदिति प्रयोगात्‌, कायस्य च सोपादानोपकरणसम्प्रदानप्रयोजनाभिज्कट कत्वात्‌ जगच्रर्माणनिपुलः कमेपरतन्त्प रिमित त्यादि च्तेचच्नादि विलच्तणः was: सवे शक्तिः * पन्ते चेति Ho, Go | + तटयुक्तमिति ख-पुस्तके लिपिकरप्रमाद्‌ात्‌ पतितमित्यवधेयम्‌ | t योनिरिति @o | ऋशुद्मेतत्‌ | \ पादः) श्रोभाष्यम्‌ । १५५ शाखस्य तद्योनित्वम्‌ | ब्रह्मणोऽत्यन्ता तौन्द्रियत्वेन प्रत्यच्चादि- प्रमाणविषयतया, ब्रह्मणः शखेकप्रमाणत्वात्‌। उक्तसखरू-पं ब्रह्म, यलो वा इमानि शतानि जायन्त इत्यादि ara श्वोध- यत्यवेत्य् : | । ननु, “शास्यो नित्व' ब्रह्मणो न सम्भवति, प्रमाणान्तरवेदय- त्वात्‌ ब्रह्मणः ame तु शाच्तमर्थवत्‌ | किं afe तत्र प्रमाणम्‌ | न तावत्‌ प्रत्यक्तम्‌ तद्धि दिविधम्‌, इन्द्रियसम्भव योगसम्वचखेति i इद्ियसभ्भवच्, बाद्यसमवमान्तरसमप वच्चेति feat, बाद्यद्धियाणि विद्यमानसन्निकषयोग्यखविषयनोध- जनकानोति न स्वाथसाक्तात्कारतत्रिमीणसमयेंपरमपुरुष- सव खरो-खरो2नु मानसि इति न तस्मिन्‌, यतो at इमानीत्यादि ara प्रमाणमिति | राडान्तस्त, जगतः सावयवत्वेन aaa ofa, Wea खल्वे - केन ade जगत्‌ निमितमिव्यच प्रमाणाभावात्‌ च्तैचज्ञानामेव विलच्तण- quai sass चिचगसम्भावनया कदचित्‌ जगदेक प्रनिमणसाम- waa, तदतिरिक्त नानमानं सम्भवतीति वेदकमेयत्वात्‌ AGM! तद्ाक्च Wala प्रमाणमि त । भगवता शङ्राचायणाच वगंकदयं क्तम्‌ ॥१।१।२अअ ० BUTS | शातं योनिः कारणं प्रमां ज्ञापक यस्मिंसतच्चछास्त्रयोनि तस्य भावः शस््रयोनित्वं' तस्मात्‌ ! ख्वचिदचिदर्टृश्रोरतया तदि- fase ब्रह्मणो जगदुप।द्‌ा नत्वं निमित्तत्वच्च प्रद्य्तादिप्रमाणान्तराविषय- त्वेन शाखे कप्रमाणत्वात्‌, Aq, यतो वा मानी यादि ad प्रमाणमिति तत्‌ प्रतिपाद कत्वेन च शासनस्य थो नित्वमिति । ३ ॥ * वोधथेदेवेति qo | १५ € FAA | | १ सध्या विशेषविषयबोधजनकानि । नाप्यान्तरम्‌ । ५सुखादिव्यतिरिकत- बह्िविषयेषु तस्य बाद्येन्दरिवानपेत्तप्रच्यनुपपन्तः। नापि योगजन्यम्‌। भावनाप्रकषं पयन्तजन्मनस्तस्य विशदावभा- सत्वेऽपि पू्वानुभूतविषयरूतिमातत्वात्र प्रामाखमिति कुतः yawat | तदतिरिक्तविषयत्वे कारणाभावात्‌ तथा सति तस्य HARYAT | नाप्यनुमानम्‌ | विशेषतो दृष्टं, सामान्यतो दृष्टं ati अतीन्द्रिये वस्तुनि सम्बन्धावधारणविरहान्न विशेषतो दृष्टम्‌ | समस्तवसुसात्तात्‌कारतन्निमांणसमथं पुरुष विशेषनियतं सामान्यतो दृष्टमपि न लिङ्सुपलमभ्यते | aat च, जगतः alae तद्पादानोपकरणएसम्प्रदान- प्रयोजनाभिज्ञकट कलव्याप्तम्‌} । अचेतनारब्धत्वं जगतञ्चैक- चेतनाधीनत्वेन¶ व्यासम्‌ । wa हि घटादिकाये agurer- नोपकरणसम्पदानप्रयोजनाभिच्कटक दृष्टम्‌ §। श्रचेतना- Wat स्वशरोरमेकचेतनाधोनच्च सावयवत्वेन जगतः AAA | उच्यते-किमिदमेकचेतनाधोनत्वम्‌ । न तावत्तदाय- त्तोत्‌पत्तिखितितव, दृषटटान्तो हि साध्यविकलः wai न # सुखद्‌ःखादौति To | 1 ख-पस्तके चकारो नोपलभ्यते| क्ट कन्याप्नरसमित ख० | कल्टकं टष्टसिति ग. । उभयत्रेव विभिन्नरूपतया oq ललभ्यमानं पाठान्तरमसमोचौनमेव | ¶ एकचेतनत्वेनेति Go | अथुक्तमेतत्‌ | § अचेतनारब्धलर सित्यादिदेटसित्यश्षः पाठः ग-पसतकं लिपिकरप्रमादात्‌ पतित दूवाभाति। १ पादः | श्रोभाष्यम्‌ | १५७ aut खशरोरमेकचेतना यत्तोत्पत्तिखिति, तच्छरोरस्य भोक्ता भायीदिसवचेतनानामदटजन्यलात्‌ तदुत्पत्तिस्थिल्योः । fas, श्रोरावयविनः स्वावयवश्समबेततारूपा स्थितिरवयवसंश्रेष- विशेषव्यतिरेकेण न चेतनमपेक्तते | प्राणनलच्णा तु शितिः पक्तत्राभिमते च्ितिजलधिमहीधरादौ] न सम्भवतोति पत्तसप- त्ानुगतामेकरूपां fata नोपलभामदहे। तदायत्त प्रहत्तितवं तदधो नलमिति चेत्‌, अनेकचेतनसाध्येषु गुरुतररथयभिलामरहौ- धरादिषु व्यभिचारः चेतनमात्राघौनते सिदसाध्यता i fag, उभयवादिसिद्ानां जीवानामेव लाघवन्यायेन कटत्वाभ्युपगमो युक्तः | नच, जौवानासुपादानाद्यनभिन्नतया कटलासन्धवः। सवेषामेव चेतनानां एथिव्याद्यपादान$यागा- द्यपकरणसाक्तात्‌कारसा म्यात्‌ | यथेदानौं एचिव्यादयो यागा- यञ्च| yaad | ++"उपकरण्भ्तयागादिशक्तिरूपा- पूवीदिणब्दवाचाद्षटसाक्ात्‌काराभावेऽपि चेतनानां न कट लानुपपत्तिः, तत्सा्तात्‌कारानपेक्तणात्‌ कायौरम्भस्य | शक्ति- मत्सात्तात्कार एव fe कायारम्मोपयोगी । waq ज्ञानमात्र * स॒मचेतनेति Go । पाठान्तर मेतद्‌ योग्यतया प्रतिभाति 7 रुश्येषविद्यं षव्यतिरेकंणेति do, To | t weratifaa दति qo | q मररौरुदहादिष्विति qo | § योगादुावकरणेति Go, ग० | असमोचोनोऽयं ys: | || यज्ञादय = t धमानुगुणेति qo | 7 Brey ofa qo | ९ पक्तान्तरमावेणति Wo, Wo} \ पादः । | श्रोभाष्यम्‌ | १६१ मुत्रीतं, तदनुमानहत्ता नभिक्ञत् निबन्धनम्‌ | सपक्ते* सहट्ष्टानां सवषां कायंस्यारहैतुश्तानाच्च धर्माणं लिङ्किन्यप्रासेः। एतदुक्तं भवति । कैनचित्‌ किचित्‌ क्रियमाणं खोत्पत्तये कतुः खनिर्माण्सामथ्यं' सोपादानोपकरणन्नानच्ापैत्तते। नत्वन्या- सामथ्य मन्याज्ञानञ्च, डहतुलाभावात्‌। सखनिर्माणसामण्यसो- पाद्‌ानोपकरणन्नानाभ्यामेव सखेोत्पत्ताबुपपत्रा्यां सम्बनि- तया दशंनमातरेणाकिञ्ित्‌करस्या्थांन्तरानज्ञानादेरहेतुत]- कल्यनायोगादिति॥ | | किच्च, क्रियमाणवस्तुव्यतिरिक्तार्थाज्ञानादिकं किं सव- विषयं क्रियोपयोगि, उत कतिपयविषयम्‌। न तावत्‌ सवे- विषयम्‌ । नहि कुलालादिः क्रियमाणएव्यतिरिक्तं किमपि न ¶विजानाति । नापि कतिपयविषयम्‌ । सवषु कटेषु तत्तद्‌- ज्ञानाशक्वनियमेन§ सवेषामज्ञानादोनां व्यभिचारात्‌ अतः कायैलस्यासाधकाना|मनोषखरत्वारौनां लिङ्धिन्यप्राप्तिरिति न विपरौतसाधनलत्वम्‌ | कुलाला दीनां दण्डचक्राद्यधिष्टानलत्वं शरोर दारेण दृष्टमिति जगद्पादानोपकरणाधिष्टानमोशखरस्याणरौ- रस्यानुपपत्रमिति चेत्‌, न। संकल्पमात्रेणेव परशरोरगतभूरूत- nA NE * खप्र्तेणात खर | अयुक्तोऽयं प्राठः। { अनुपपत्रायाभिति Go | नितरामसमौचौन मेतत्‌ | t खेतुलाकल्पनायोगादि ति qo | q जानातोति qo | § तत्तजज्ञानाशक्तानियमेनेति Go, ग" | पाठोऽयं सम्यक्‌ न दयं स्परएति | | असाधनाना्मिति ग° | र. १६२ भ्रोभाष्यम्‌ । [ १ अध्याय वेतालगरलाद्यपगम^विनाश्दर्थेनात्‌ | कथमभरौरस्येष्वरस्य परप्रवतनरूपः संकल्प इति चेत्‌ । न शरीरापेक्तः संकल्पः, Wa सं कल्पदेतुत्वाभावात्‌ | मन एव हि संकल्प्रहेतुः, az भ्यषगतमीश्वरेऽपि। । कायेलेनेव न्नानशक्तिवन्मनसोऽपि प्राप्तलात्‌ | मानसः dae सशरौरस्येव-शरौरसयैव सम- नस्कत्वादिति चेत्‌ । मनसो नित्यत्वेन टेहापगभेऽपि मनसः सद्भाबेनानेकान्तिकल्यात्‌। ant विवित्रावयवसन्निवेशविरेष- तनुभुवनादिकायनिर्माणे पुणयपापपरवशः परिमितगक्तिज्ञानः aaat न प्रभवतीति निखिलभुवननिमोंणएचतुरोऽचिन्त्यापरि- मितन्नानशतवेष्व्ाऽशरोरः संकल्यमात्रसाधनपरिनिष्यन्ना- नन्तविस्तारषिकिंचरचनप्रप्चः पुरुषविशेष ईषरोऽनुमानेन सिध्यति | aa: प्रमारणन्तरावयेयतलात्‌ ब्रह्मणो, Taare ब्रह्म प्रतिपादयति ॥ किञ्च, अद्यन्तभित्रयोरेव श्टव्यङ्गलालयोनिभित्तोपादानल- दशनेनाकाशादेनिंरवयवद्रव्यस्य कायत्वानुचपत्या च नैकमेव TET aay जगतो निमित्तसुपादानच प्रतिपादयितुं शक्तातोति। एवं प्राप्ते qa) यथोक्तलत्तणं ब्रह्म जगन्ननादिवाक्य बोधयल्येव | कुतः, श खेकप्रमएणकत्वात्‌ ब्रह्मणः | यदुक्तं, साव- * ganafa a) अपगमविनाशरण्नादित्यशः ayaa पतित दति Faq 1 + कथमशरोरस्येत्यादि रोश्वरऽपोत्यन्तः प्राठः सत-ग-पुलकयो सिविकरप्रमादत्‌ पतित इवाभाति | { साधनेति ग-पुस्तेके नोपल+यते | १ पादः। | ATA | १६२ यवत्वादिना aa सवै जगत्‌, कार्यच्च तदुचितकटं विेषपूबेकं दृष्टमिति निखिलजगननिमा ण$तदुपादानोपकरणएषेदन चतुरः किदनुमेय इति । तद्युक्तम्‌ | मरोमद्ाणवादौन काय- asta umeaaa निभिता इत्यत्र प्रमाणाभावात्‌ | न चेकस्य घटस्येव सर्वेषाभेकं Tae, येनेकदैवकः कर्ता स्यात्‌ । एथग्‌- भूतेषु कायेषु कालभेदकढभेददशनेन करटकालेक्यनियमाभा- aati न च केचज्नानां विचित्रजगत्निमाणाशत्तया¶ कायत्व- बलेन तदतिरिक्तकल्यनायामनेककल्पनानुपपत्तेेक एव कती भवितुमहति। केवक्नानाभेवोपचितपुणयविशेषाणामपि§ शक्ति. बेचिच्यदशनेन, तेषाभेवातिश्यिता|दृटसम्भावनया च तत्तदिल- चणकायद्ेतुलसम्भ वात्‌, तदतिरिक्ात्यन्तादृष्ट^^पुरुषकल्मना- नु षपत्तेश्च | नच युगपत्छर्वोच्छितिः सर्वोत्पत्तिख प्रमाणपद- वीमधिरोहतः। award, क्रमेरेवोत्प्तिविनाशदशेनाच | कायेन सर्वोत्पत्तिषिनाश्योः कल्पामानयोर्दभ नानुगुण्येन कल्यनायामपि विरोधाभावाच्च श्रतो. afeatancaa साध्ये, arama †+अनेकान्त्य, पत्चस्याप्रसिदचविशेषणल्ं * निर्माणभिति ख० | युक्तमेतत्‌ | + महोमरोधरादरीनामिति qo | † नियमादभेनादिति ato | श नि्माणशक्तेमलि ख०, ग०। BHATT | § विश्ेषाणामिति ao | | : || अतिश्यतादृश्यसम्भावनया चेति ख० । नितरामसमोचोनमिदं पाठागरम्‌ | ** तदट्‌तिरिक्तादृ्टेति qo | it अनेकान्तोति ao | mated पाठः| १६ 8 Aaa | [ ९ अध्याय साध्यविकलता च sera सवनिर्माणचतुरस्येकस्या- afae: | ब॒च्धिमत्‌कट कत्वमारे सिद्धसाध्वता+ । सावंज्ञयसवे शक्तियुक्तस्य कस्य चिदेकस्य साधकभिदं area’ किं युगपद्त्यदयय- मानसववस्तुगतम्‌, उत कभेणोत्मदययमानसवंवस्तुगतम्‌ | युगपदु- त्पययमानसबवसु गतत्वे कार्यत्स्यासिदिता | कभेणोत्पद्यमानसर्व- वसतुगतलेऽने क कटक साधनादिरुद ता | अत्राप्य कक कत्वसाधने प्रदक्तानुमानविरोधञ्च | शखविरोधश्च, कुम्भकारो जायते, रथकारो जायत इत्यादिश्रवणात्‌ ॥ शपि च, सवेषां कार्याणां शरौोरादोनां सच्लादिगुणकायरूप- सुखादयन्वयदर्भनेन स्वादिमूललमवश्यमाश्रयणोयम्‌ | काये- वेविच्यहेतुश्रताः कारणगता विशेषाः स्वादयः | तेषां कार्यणां तन्मलत्वापादनं तव्यक्तपुरुषान्तःकरणएविकारदारण | पुरुषस्य च aia: कममूल दति कायविशेषारम्भायव ज्ानश्क्तिवत्‌ कतः HAUL कायदहेतुत्रन बावश्याखयणोयः, ज्ञानशक्तिवेचिच्यश्य कर्ममूललात्‌। TEA: कायारम्भहेतुतवेऽपि विषयविरेष- विशेषितायास्स्याः watfeaquaa क्मसम्बन्धोऽवज नोयः | qq: क्ेचन्ना एव कर्तारो, a तदिलत्तणः कथिद्नुमानात्‌ सिध्यति भवन्ति चप्रयोगाः।. तनुभुवनादि केचज्ञकटेकं कायेलादरादिवत्‌। ईश्वरः क्ती नभवति, म्रयोजनशून्वत्वा- RAT | TAT: कतो न भवत्य शरौरत्वात्‌, तद्वदेव ॥ * सिद्धसाधनतेति qo | + रथकारदेत्यादौीति Ao | t कारणंमबाः aareay विभषा sf Go | \ पादः । | ग्रोभाष्यम्‌ । १६५ नच, क्तेतज्ञानां खरशरोराधिष्ठाने व्यभिचारः, तचाप्यनादेः qaqa सद्वावात्‌। विमतिविषयः काली न लोकशून्यः. कालत्राहतमानकालवत्‌ | afy च, किमौग्वरः सशरोरोऽशरोरो वा कायं करोति। न तावद्श्रौरः, तस्य कलठेलानुपलसधेः* | मानसान्यपि कार्याणि सश्रोरस्येव भवन्ति । मनसो faaa- ऽप्यशरीरेषु Bay तत्‌का्यीदशेनात्‌ | नापि सशरोरः, विकल्पा सहत्वात्‌ | aa wit किं नित्यमनित्यं ati न तावननित्यं, सावयवस्य तस्य faaaa जगतोऽपि नित्यत्वाविरोधारोष्वरा- fea: नाप्यनित्य', तदयतिरिकश्य तच्छरीररतोस्तदानोम- भावात्‌ | स्यमेव हेतुरिति चेत्‌, न) अशरीरस्य तदयोगात्‌ | अन्येन शरौरेण सशरीर इति चेत्‌, न। अनवस्यानात्‌। स किं सव्यापारो, fasta वा। अशरौरलारेव न सव्यापारः | नापि नि्यीपारः कायें करोति, सुक्तात्मवत्‌ | कायें जगदि- च्छटा माचव्यापारकटेकमित्युच्माने ` पचस्याप्रसिद्विरेषणएत्व' दृष्टान्तस्य च साध्यदीनता। अतो दशेनानुणछेनेषवरानुमानं दशेनानुगुखपराहतमिति शस कप्रमाणकः पर ब्रह्मभूतः सवेश्वरेष्वरः! पुरुषोत्तमः | Wag, सकलेतरप्रमाणएपरि- दृष्टसमस्तवस्तुविसजातीयं सावन्नासलत्यसङ्ल्पलादिमिखानव- धिकातिश्यापरिभितोदारगुणसागर ;निखिलहेयप्रत्यनोकसखरूपं + ऋशरोौरकायातुपब्धेरिति qo | † सुक्तवदिति qo | † सर्वेश्वर इति qo | $ अखिलेति Ao | १६६ श्रोभाष्यम्‌ | — प्रतिपाद्यतोति न प्रमाणान्तराषसितवस्तुसाधम्येप्रसुक्तटोषगन्ध- ङः A ~ eS way: | wd, निभित्तोपादानयोरक्यमाकाशादेनिरवयवख द्रव्यस्य कायत्वच्ानुपलब्धमशक्य A AIT SATA, तदष्य- विरुद।मिति, प्रलतिश्च प्रतिक्ञादृष्टान्तानुपरोधात्‌, न वियद श्ुतेरित्यतर प्रतिपाद्यिव्यते। अतः प्रमाणन्तरागोचरत्वेन A | शाखकविषयत्ात्‌, यतो वा. इमानीत्यादिवाक्वुक्रलत्तण ब्रह्म प्रतिपादयतीति सिद्धम्‌ ॥ यद्यपि प्रमाणन्तरागोचर ब्रह्म, तथापि प्रहत्तिनिहत्ति- $परत्वाभावेन fared ब्रह्म aut बो धयतील्याशद्याह- तत्त्‌ समन्वयात्‌ ॥ 8 ॥ rf © bmn? ८ ९ (क) प्रसक्राण्डमनहच्यथः “तु"शब्दः । ‘aq शास्वप्रमाण- कत्व ब्रह्मणः स्रवत्येव | कुतः। “MATA युरुषाथतयान्वयः समन्वयः। परमपुरुषाथश्चतस्य¶ ब्रह्म णोऽभिधेयतयान्वयात्‌ | एवमेव समन्वितो द्योपनिषदः पदससुदरायः-यतो वा इमानि (क) विषयः स्फुट ण्व। ब्रह्मणः श्णसेकपमाणकलं सम्भवति नवेति dua खथ विचायते तन्न सम्भवतीति gana: । कस्मात्‌, प्रटत्तिनिटत्यन्वथविस्हिणो AGM: खरूपणापुरुषायेत्वात्‌ । तथाच, प्रटत्तिनिटत्तिपसाणा सन्दर्भाणामेव weed! उक्तं हि सभियतं : | * व्यस्यति पद्‌ ग-पस्तके नोपलभ्यते | + wafawafafa qo, तदपि विद्द्ूमिति ao | खयुक्रमेतत्‌। ‡ इमानि qorttenfearaafate ख०। दूमानोति वाक्यमिति ao | § प्रहत्निनिमित्तपरल्वाभावेनेति ख० | असमोचौनमेतत्‌ | q मूलस्येवेति ग० | १पाद्‌ | | श्रोभाष्यम्‌ १६५ शतानि जायन्ते | सदेव सोभ्येदमय च्रासीत्‌। एकभेवादिती- यम्‌ । तदेचचत बह wi प्रजायेयेति तत्तेजोऽरूजत । aw वा इदमेकमेवाग्र श्रासीत्‌ | ATAT aT द्रदमेक एवाग्र भासत्‌ | तस्मादा एतस्मा दान WAT: सम्भृतः | एको ह वे नारायण श्रासोत्‌ | सत्यं ज्ञानमनन्तं ब्रह्य । ATA ब्रद्मेल्येवमादिः | नच, यत्पत्तिसिदश्परिनिष्यन्रवसतप्रतिपादनसम्थानां पद्‌- ससुदटायानामखिलजगद्त्पत्तिविनाण्हेतुश्धतारेषदोषप्रत्यनी का- प्रत्तिव faafeat नित्येन छतकेन बा । पुंसां येनीपदिश्येत तच्छास्र- मभिधीयते | यावत्‌ खल भ्रमादुणां रवतेननिवतेने। WRT न gaa aaa निराकाङ्गबोधनमिति। are खल्‌ पुरुषार्थाव- नोधित्वेन प्रामाण्यात्‌, wate मोत्तसाधनव्रद्धध्यानपस्त्वे Fafa तद्धानविधानासम्भवात न ब्रद्यसद्राके तस्य तातृपयेमि्यतो ब्रह्मणः श्स्तेकप्रमाशकत्व न सम्भवतीति | TIBIA, TAT: शासे क प्रमाणकत्वं सम्भवति । कुतः, अनवधिकातिश््यानन्दखरूपवब्र्य्ानस्य facfa- शएवपुरुषायत्वात्‌, अतिश्यितगु णपिदटटपु चादिजी वनच्ानवदिति | किच्च, QA AG, यदेष AAU खानन्दो न स्यात्‌। यतो वाचो निवतेन्ते BIG मनसा सह । नन्द्‌ ब्रह्मणो वि दानित्येवमादिभिरन- वधिकातिशयानन्दखरूपं aq प्रतिपादयते । अतः खल्‌ aa सवेन परेण वा Wawa निर तिश्यानन्दखद्पमेवेति ततृप्रतिपादनपरस्येव aay पुरुषायेतान्वयः। प्रर त्तिनिटत्तिपस्स्य तु तत्‌ साध्यफलसम्बन्धात्‌ तदन्वय इति ॥१।१।ख४ | | खचाथेस्त | तुशब्द: प्रसत्ताश््कानिरसनायंः | पुरुषाय तथा अन्वय: * व्युत्‌पत्निसिद्भापरिनिष्पञ्नति ao | लिप्रिकरप्रमाद्‌ एवाव बौजम्‌। a १६८ श्रोभाष्यम्‌ । [ १ अध्याये परिमितोद्‌ारगुणसागरानवधिकातिशयानन्दखरूपै ब्रह्मणि समन्वितानां प्रत्तिनिहत्तिरूपप्रयोजनविरहाटन्यपरत्वं, ख- विषयावबोधपयवसायित्वात्‌ सर्वप्रमाणानाम्‌ । न च प्रयोजना- नुगुण प्रमाणप्रहत्तिः#*। प्रयोजनं डि प्रमाणानुगुखम्‌। नच प्रतत्ति निदच्यन्वयविरददिणः प्रयोजनशून्यत्वं, परुषाथान्वय- प्रतीतेः | तथा, खरूपपरेष्वपि, yas जातो, नायं सं इल्या- fay हर्पभयनिठत्तिरूपप्रयोजनवच्छ' ष्टम्‌ ॥ अचराह-न वेदान्तवाक्यानि ब्रह्य प्रतिपादयन्ति 1 wafa- निठच्यन्वयविरदिणः शाखस्यान्थक्यात्‌। यव्यपि प्रत्यक्तादीनि वसतुयाघात्पावबोषै पय वस्यन्ति, तथापि we प्रयोजन- पर्यवसाय्येव । नहि waited: प्रयोजनरडितस्य कस्य- चिदपि वाक्यस्य प्रयोग उपलब्धचरः।। न च, किञ्िग्रयोजन- मनुदिश्य वाक्यप्रयोग: yaw at सम्भवति | तच्च प्रयोजनं प्रहत्ति- निहत्तिसायेष्टानिष्टप्रा्षिपरिहारात्कमुपलब्धम्‌। अथांथीं राजकुलं गच्छत्‌ । मन्दा गि नौम्ब्‌ पिबेत्‌ | खगकामो यजेत । न aaa भक्तयेदित्यादिषु॥ 'समन्वयः' | तस्मात्‌ पुरुषायत्वनाभिघेवतया अन्वयात्‌ तत्‌ पु वद्धो दितं Tau: प्रणस्त्रयो नित्वमुपपन्नतरमिति निस्वद्य निखिलजगदेककारणं खरूप्ेण गुणेविश्डू्या वा नवधिकातिश्रयानन्दरूपं पर ae वेदान्ताः वेदकतया परतिपादयन्तयदेति सिरी कतम्‌ । 8 ॥ * अन्यपरत्वसित्यादिः प्रमाणप्रहतन्तिरित्यन्तः eeu: ग-पस्तके पतित दति ज्ञेयम्‌ | † अनुपलब्धचर इति सन्दभ विरद्धं पठति ख-पुसतकंम्‌ | १९ पाद्‌; | | श्रोभाष्यम्‌ । ed यत्यनः, fawaqutsfa, yaad जातो, नायं सर्पो, रन्नरेषेत्यादिष हवंभवादिनिहत्तिरूपपुरुषा्यान्यो दृष्ट इत्यक्तम्‌ | तत, किं पुचजन्मादयय्थात्‌ परुषाया वासिः, उत ae ज्ञानादिति विङेचनोयम्‌! सतोऽप्यथस्याज्ञातस्यापुरुषाधं- त्वेन तजज्ञानादिति चेत्‌, तद्य॑सत्यप्यथं ज्ञानादेव gaara: * सिष्यतोत्वथेपरत्वाभावेन प्रयोजनपयवसाचिनोऽपि शास्रस्य नाथसह्वावे प्रामाखम्‌ †। तस्मात्‌ waa प्रहत्तिनिदठत्तिपरत्वेन ज्ञानपरवेन ati प्रयोजनपयवसानमिति कस्यापि वाक्यस्य परिनिष्यन्ने वसुनि तात्प्यीसम्भवात्‌ न वेदान्ताः परिनिष्यन्रं ब्रह्म प्रतिपादयन्ति ॥ ` qa कथिदाद-बेदान्तवाक्वान्यपि कायैपरतयेव ब्रह्मणि प्रमाणभावमनुभवन्ति। कथं निष्यपच्चमदितौयं ज्ञानेकरसं ब्रह्म अनाद्यविद्या सप्रपञ्चतया प्रतोवमानं निष्यपञ्च' कुर्या- दिति। ब्रह्मणः प्रपञ्चविलयद्वारेख विधिविषयत्भिति कोऽसौ द्रषटदश्यरूपप्रपञ्चविलयदारेण साध्यज्नानकरसब्रह्म- विषयो विधिः, नद््टद्र्टारं पश्येः, न मतेर्मन्तारं ATT A A SS ५ परुषायसिद्वादिति ख० | अपप्राठोऽयम्‌। † प्राबल्यमिति Go) असमोचौनमे तत्‌| | { भ्रयोजनपयेवसायिनोऽपोत्यादिज्ञानपरलेन वैत्यन्तः ged: ages लिपिकर- प्रसादात्‌ पतित इति ज्ञेयम्‌, ¶ तस्यापौति Go, Fo | $ दति Go | युक्तमेतत्‌ | XR ७ ° ALATA । [ १ चाय दत्येवमादिः। द्रष्टुटग्बभेदशून्यं efwata ब्रह्म Hatin: | खतःसिदस्यापि ब्रह्मणो निच्य॒पञ्चतारूपेण साध्वत्वमविर्- fata | तदयुकम्‌। नियो गश्वाक्यायवादिना हि नियो, नियो- ज्यवि रेषणं, विषयः, करणम्‌, इतिकतव्यता, प्रयोक्ता च वक्तव्याः†। तत्र fe {नियोज्यविशेषणमनुपाटेयम्‌। तच निमित्तं, फलमिति feat! अत्र किं नियोज्यविशेषणम्‌। aa किं निमित्तं, फलं वेति विवेचनौयम्‌ | ब्रह्मखरूपयाधाक्थानुभव इति चेत्‌+, तडि न तन्निमित्त, जौवनादिवदस्यासिद्त्वात्‌ i निमित्तते च तस्य नित्यत्वेनापवर्गोत्तरकालमपि जोवननिमित्ताग्निहोतादिवत्रित्यं तदिषयानुष्ठानप्रसंङ्ः। नापि फलं, नेयो गिकफलत्वेन खर्गा- दिवदनिल्यत्प्रसङ्गात्‌ | aata नियोगविषय । ब्रह्मैवेति चेत्‌, न। तस्य नित्यत्ेनाभव्यरूपत्वात्‌ । अभावायल्वाच्च निष्यु पञ्च ब्रह्म साध्यमिति चेत्‌, साध्यत्वेऽपि फलत्वमेव |) अभावाथेत्वान्न विधिविषयत्म्‌ i साध्यवच्च कस्य किं ब्रह्मण, उत प्रपञ्च निहठत्तेः। न तावद्‌ त्रह्मणः, सिदत्वा द नित्यतप्रसकेञच | अथ प्रपञ्चनिदत्तेः, न तहि ब्रह्मणः साध्यत्वम्‌ | प्रपञ्चनिद्त्तिरेव विधिविषयथ इति चेत्‌, न । तस्याः फलत्वेन विधिविषयत्वायोगात्‌। प्रपञ्चनिहत्ति- # विनियोगेति Go | + दूतिकतेवयता प्रयोक्तव्येति Go | { प्रयीज्यविषषणमिति ग० | q --याथात्मानुभवस्ेत्रियीज्यविशेषणमि ति ae | ९ पादः । | श्रोभाष्यम्‌ | WR रेव हि mia) सच फलम्‌ अस्य च faaafagaa, नियोगात्‌ म्रपञ्चनिदठत्तिः, प्रपञ्चनिषत्या नियोग इतौोतरे- तराश्रयत्वम्‌ || पिच, fa निवतनोयः saat feared, सत्यो वा। जिश्यारूपत्व ज्ञाननिवत्यतारेव नियोगेन # न किञ्चित्‌ प्रयो- जनम्‌। fading निवतकन्नानसुत्पाद्य तहारेण प्रपञ्चस्य निव- तक इति चेत्‌, तत्‌ खवाक्यादेव जातमितिन नियोगेन प्रयो- जनम्‌ | ˆ बाक्याथेज्ञानाटेव ब्रह्मव्यतिरिक्तस्य कत्‌ख्रस्य मिष्या भरतस्य प्रपञ्चस्य वाधि तत्वात्‌, सपरिकरस्य नियोगस्यासिदिख)।। प्रपञ्चस्य निवतको नियोगः fa ब्रह्मखरूपमेव, उत तदयति- रिक्तः यदि ब्रह्मस्वरूपमेव निवतेवं नित्यतया निवव्यंप्रपच्च- सद्धाव ta न सम्भवति। नित्यलेन च नियोगस्य विषथानु- छानाध्यत्वच्च न घटते ay ब्रह्मसखरूपव्यतिरिक्तः, तस्यं कत्‌ सखप्रघञ्चऽनित्तिरूपविषयानुषानसाध्यत्वेन प्रयोक्ता च न हट दत्याखयाभावादसिद्िः। प्रपञ्चनिठत्तिरूपविषयानुष्टामे- नेव ब्रह्मसखरूपव्यतिरिक्तस्य ऊत्‌स्रघ्य faaaara, न नियोग- निष्याद्यं Bate फलम्‌ ॥ * निवयीगलेनेति qo | + असिद्रेखेति qo | t निवतेकनित्यतयति ख०, म०। Weise Ara रौचते। | नित्यले चेति qe | § प्रपञ्चत्ेति qo | | wala च नष्ट दूति @ | अगुक्ररेतत्‌ | (SR ATTA | [ \ ५५४ किच्च, ^प्रपञ्चनिघ्रत्तनियोगकरणस्येतिकर्तव्यताभावादनुप- कतस्य च † करणत्वायोगात्‌ न करणत्वम्‌ | कथमि तिकर्तव्ता- भाव इति चेत्‌, इल्यमस्येतिकलव्यता भावरूपा, अभावरूणा ati, भावरूपा च करणश्ररोरनिष्यत्तितदनुयहकाथेभेद- भिन्ना । उभयविधा च a warafa न हि सुद्रराभिघातादि- वत्‌ छत्सरप्रपञ्चनिवतकः कोऽपि दृश्यत इति दृ्टाधां न aay वति । नापि निष्पन्नस्य करणस्य कायोत्यत्तावनुग्रहः सम्भ- afai अनुग्राहकांयसद्वाञन क्तस्रप्रपञ्चनितत्तिरूपकरण- सखरूपासिद्धः | त्रह्मणोऽदितोयतज्नानं प्रपञ्चनिस्तिरूपकर श- रौरं निष्यादयतीति चेत्‌, तेनव प्रपञ्चनिहठत्तिरूपो me: faa इति न करणादिनिष्यायमवशिष्यत इति पूर्वमेवोक्तम्‌ | अभावरूपत्वे चाभावत्वादेव न करण्थरोरं निष्यादयति। नाप्यनुग्रदणम्‌ | अतो निष्यृपच्चव्रह्मविषयो विधिनं सम्भवति | ्रन्योऽप्याह--ययपि वेदान्तवाक्यानां न परिनिष्यन्रव्रह्म- सखरूपपरतया प्रामाख', तथापि ब्रह्मखरूपं सिध्यत्येव | कुतः, ष्यानविधिसाम्यात्‌। एवमेव fe \ समामनन्ति। ata at qt ददव्यः Haat मन्तया निदिष्यासितव्यः। य अआताऽ- * प्रसङ्धेति mo | असमोचौनमेतत्‌ | + qquacuarainfafa ख० | ल्िपिकरप्रमाद्‌ एरा्र वोजम्‌ | { भावरूपा वेति पाठः a-yaa पतित इत्यवधेयम्‌ | ¶ चभावादेवेति Go| खसमीचौनमेतत्‌ | § एवमेव खमामनस्ीति Ne | ९ प्राट्‌: | | ओ्रोभाष्यम्‌ | १.२ चहतपाप्रा । सोऽन्वेष्टव्यः स विजिन्नासितव्यः। araa- वबोपासोत | श्रात्ानमेव लोकसुपासोतेति। ga ध्यान विषयो हि नियोगः*, सखविषयभूतं ध्यानं धेमयेकनिरूपणोयमिति खयमाक्िपति। स च ध्येयः खवाक्यनिदिष्ट आत्ा। स किंरूप इत्यपेक्षायां तत्खरूपषिशेषसमपंण्दारेण, सत्यं ज्ञान मनन्तं Ag, सदेव सोम्येदमग्र आसोत्‌, 1एकमेवदितीय- मिल्येवमादौोनां वाक्यानां ष्वानविधिशेषतया{ प्रामाण्छ- मिति बिधिविषवभूतष्यानशरोरानुप्रविष्टब्रह्मस्वरूपेऽपि तात्‌- पयमस्येव | अत ठकमेवादितौय, तत्‌ सत्यं, waa, नेद नानास्ति किञ्च नेव्येवमादिभिन्रद्मखरूपमेकमेव सत्य, तद्यति- रिक्तं wa मिष्ये्यवगम्यते ॥ प्र्क्तादिभिभदावलभ्बिना च कमश्रास्तेण भेदः प्रतौ- aa | भेदाभेदयोः परस्यरविरोषे सति, अ्रनादयविद्याम्रूलत्वेनापि भेद प्रतोल्यपपत्तेरभेद एव परमाथं इति निश्ौयते । तचः ब्रह्यध्याननियोगेन तत्‌सात्तांत्‌कारफलेन निरस्तसमस्ताविया- क्षत विविधसमेदादितीयन्नानेकरसब्रह्मभावरूपो मत्तः प्राप्यते 1 न च, वाक्याथेन्ञानमाचण § ब्रह्मभावसिदिः, अनुपलमध- 1 i खविषययोग cufua प्यते ख-पुस्तके | { रकम वादितौथसिति ग-पुखरके नोपलभ्यते | ‡ ध्यानविधिविगश्ेषणएतयेति qo | q ब्रह्मभेदट्‌ावलगम्निनेति qo | ऽ FTAA ARTAT HA To | १७8 श्रोभाष्यम्‌ | [ward विविधभेददशनानुत्ते्च । तथा सति, खवणदिविधान- मनथकं स्यात्‌ tt अथोच्येत--रल्न्रेषा न सयं इत्य पदेशेन सपभयनिहत्ति- दशनात्‌, रज्नसपंवत्‌ बन्धस्य च मिष्यारूपत्वेन ज्ानवबाध्वतया तस्य वाक्यजन्व्नानेनेव faafatat, न नियोगेन । नियोग- साध्यत्वे मोच्षस्यानिव्यत्वं सात्‌, स्वर्गादिवत्‌। मोक्षस्य नित्यलं हि सवंवादिसम्मतिपन्रम्‌ i । किञ्च, धर्माधमयोः फलरेतुत्वं खफलानुभवानुगु ण^शरो- रोत्पादनदारेणेति ब्रह्मादिग्थावरान्तचतुविंधश्चरीर सम्बन्धररूप- संसारफलत्वम वजनोयम्‌ | तस्मात्र धमसाधेया Wie: + तथा च af, नद वे सशरीरस्य † सतः परियाभ्रिययीरपहतिर स्ति | अशरोरं वाब सन्तं न प्रियाप्रिये स्पृशत इत्यशरौरत्वरूप मोक धर्माधमेसाध्यप्रियाप्रियविरहखवणणत्‌, न धम साश्यमशरोत्व- भिति विज्ञायते ti न च नियोगविशेषसाध्यफलविशेषवत्‌ ध्याननियोगसाध्यमशरोरत्वम्‌, अश्रोरत्वस्य . खरूपत्वेनासाष्य- त्वात्‌ | AQIS: अुतयः- अशरोर एरी रेव्वनवस्थेनष्ववखितम्‌ । महान्तं विभुमात्मानं wat ditt a शोचति। a eC A ॥ =-= य ee ~ * सकलानुभवानुसवानुगृखेति To | चशद्रमेतत्‌। † शरोरस्य सत दति Ho | अपपाठीऽयम्‌ | tL ज्ञायन इति Wo, To | १ षादः | श्रोभाष्यम्‌ Voy अप्राणो हमनाः शश्चोऽसङ्गो BA Yaa * carat) अतो- ऽशरोरत्वरूपो भोक्ता नित्य इति न घर्माधमेसाध्यः। तथाच सतिः + अन्यत्र घर्मा दन्यताधममाटन्यनास्मात्छताक्षतात्‌, अन्यत्र ward भव्याच्च यत्‌ पश्यसि तददेति tu अपिच, उत्‌पत्तिप्राभिविक्षतिसंस्कतिरूपेण चतुविधं हि साध्यत्वं wag न सभ्भवति। न तावद्त्पाव्यः, मोत्तख ब्रह्मखरूपवलेन नित्यल्लात्‌ 1 नापि प्राप्यः; श्रालखरूपत्वेन ब्रह्मणो नित्यप्राप्त्रात्‌। नापि विकायेः, दध्यादिवद्‌नित्यत्- प्रसङ्गात्‌ | नापि संस्कायः, संस्कारो fe दोषापनयनेन at गुखाधानेन वा साधयति | न तावदौषापनयनेन, निव्यश्टडत्वात्‌ ब्रह्मणः । नाप्यतिश्याघानेन अनाघेयातिश्यखरूपत्वात्‌ 1 | नित्यनिविकारत्रन खाश्रवायाः पराश्यायाञ्च क्रियाया afayaqat, न {निघषंशेनादशीदिवदपि संस्कायत्वम्‌ 1 न च देदखया खाना दिक्रियया आत्मा संस्कियते । किन्लविद्या- चहोतस्तत्सङ्गतोऽदं-करती | तत्‌फलानुभवोऽपि || तस्येव । न * पुरूष दति Go | + yaa दूति ख | ‡ तदेतीति ख० | ageadifa ग०। उभयत्रैव असाम्प्रदायिकः पाठ उपलभ्यते। ¶ नानाघेयातिश्यखरूपलादिति ख | अनादेयातिश्यखरूपल्वादि ति ग° | = ~ उभयचेव परिदृश्यमानः wade: नितरामसमोचीनतया प्रतिभाति। § निष्कषेखेनेति ख० । विघषेणेनेति qo | || ततफलानुमावौऽपौति Ge | १.७६ श्रोभाष्यम्‌ | [ \ थ्या चादं-कतवात्मा, तत्‌साच्चित्वात्‌ तथा च मन्ववरे- तयोरन्यः पिप्यलं खादच्यनश्नन्रन्योऽभिचाकभौोति | आ्आतन्द्रियमनोयुक्त' भोक्तव्याहमंनोषिखः | एको देवः सवेभ्वतेषु Te: सवेव्यापो सर्वश्तान्तरात्मा। कमीध्यवत्तः सवभूताधिवासः सात्ती चेता केवलो निगुणश्च | सपय गाच्छक्रमकायमव्रण- watfatt शएदमपापविदम्‌ | कविमनोषी। ईति wfsaredares-aazies: सखरूपम नाध्रेया तिशयं † निव्यश्टद' निविकारं निव्कष्यते । तस्मा- दामखरूपत्वेन न साधो मोच्ः। aad, fa वाक्या्थज्ञानेन क्रियत इति चेत्‌, मोक्तप्रतिबन्धनि्त्तिमाचभिति नुमः) aat च खुतयः-ल' इह नः पिता, योऽस्माकमविद्यायाः परं पारं तारयसि। चुतं द्येवमेव भगवदुशेभ्यः, तरति शोकमा fafefa | सोऽहं भगवः शोचामि, तं मां भगवांच्छोकस्य पारं तारयतु aa खृदितकषायाय तमसः पारं anata भगवान्‌ सनत्‌कुमार दत्याद्याः। तस्मान्नित्यस्यैव मोतच्तस्य * शुक्त सिति Go | + अस्थाविरमिति Go, Ao | t sararatfanafafa ao | अयुक्तमे तत्‌ | ५ षादः । | श्रोभाष्यम्‌ | १७७ प्रतिबन्धनिहठत्तिवीक्याथच्ञानेन क्रियते। श्तन्रिठत्निसतु साध्यापि प्रध्वंसाभावरूपा न विनश्यति। ब्रह्म ae awa भवति, तमेव विदिल्रातिख्ल्युमेतौत्यादिवचनं, alee वेद्‌ नानन्तरंभावितां प्रतिपादयत्रियोगव्यवधानतां प्रति रुणदि। नच, विदिक्रियाकमंत्रेन ध्यानक्रियाकर्मत्वेन वा कायोनुप्रवेश्ः, उभयकमेतप्रतिषेघात्‌ | अन्यदेव तदिदिता- दथोऽविदितादपि, येनेदं wa विजानाति, तत्‌ केन विजानी- यादिति तदेव ब्रह्म तवं विबि नेदं यदिदसुपासतदतिच। न चैतावता शास्रस्य निविंषयत्वम्‌{। शअ्रविव्यापरिकल्यितभेद्‌- निहत्तिपरत्वात्‌ शाखस्य । न दीदन्तया aw विषयीकरोति श्णखम्‌ । रपि त्वविषयं प्रत्गात्मस्ररूपं § प्रतिपादयद्‌ विद्याकल्यितज्ञाटज्ञेयन्ञानविभागं निवतयति। तथा च शासवम्‌-न Eeeuit waa मतेगरिल्येवमादि | नच, ज्ञानादेव बन्धनिहठत्तिरिति श्रवणादिविष्यानयेक्यम्‌ | स्वभाव प्रहत्तसकलेतरविकल्पविसुखोकरणदारेण वाक्वार्थाव- गतिहेतुत्वात्तेषाम्‌ | न च ज्ञानमाचादन्धनिहठत्तिनं देति बाच्यम्‌ | बन्धस्य मिथ्यारूपत्वेन न्नानोत्तरकालं स्थित्यनुपपत्तेः। अत एव न शरोरपातादूष्वमेव बन्धनिहठत्तिरिति वक्त युक्तम्‌ । * निहृत्निस्लिति ग० | पाठीऽयं नास्मभं7 रोचते | वेद्नान्तभांवितामिति ख०। असमोचौनमेतत्‌। निविषयवचनमिति qo | A oN ++ = प्रतिपाद्यतोति @o | स्वरूपेण ufaqeyalfa ग । अयुक्तमे तत्‌ | न मतेरित्यंशः ख चड्कितपुस्तफे नोपलभ्यते| | s R32 १.७८ AAA \ [ ९ अध्यायं न हि. भिष्यारूपसपंभयनिहत्तिः रज्नुयाथाव्यज्ञानातिरेकेण सपविनायमपेक्तते। यदि थरीरसम्बन्धः पारमाथिंकः, तरिं तदिनाशापे्ला। सतु. ब्रह्मव्यतिरिक्ततया न पारमाथिकः। यस्य तु बन्धो न नित्रत्त्तस्य ज्ञानमेव न जातमिल्यवगम्यते, ज्ञनकायीदशनात्‌। तस्माच्छरीरस्ितिभवतु वामा वा वाक्याथ शज्ञानसमनन्तरं मुक्त एवासौ। अतो न नियोग- साध्यो aia इति न प्यानविधिशेषतयाः amu: सि्िः। पितु, सत्यन्नानमनन्तं ब्रह्म, तत्वमसि, भयमात्मा aula तत्‌परेरेव पदसमुदायेन fauna | तदयुक्तम्‌ | बाक्याथे्ञानमा चादन्धरिवच्यनुपपन्तेः। यद्यपि ` भिश्यारूपो -वन्धो ara, तथापि बन्धस्यापरोक्ततान्नः परोक्षरूपेण वाक्याथज्ञानेन स बाध्यते {| रञ््वादावपरोक्तसपे- प्रतोतौ विद्यमानायां, नायं सपा र्जरेषत्याप्तोपदेण्जनित परोत्तसपबिपरीतन्ञानमातरैण भयानित्तिदशेनात्‌ | grata eum तु wuafaafataqa वस्तुयाथाव्ापरोकनिमित्त- yatagqaa ।: तथा fz, रज्नसपदर्भनभयात्‌ परातत्तः पुरुषो, नायं सपा रल्नरेषेत्याप्ोपदेशादसुयाथाव्यदथने१ yaa, तदेव प्रत्यक्षेण eet भयात्निवतेते। नच शब्द एव क न a न * भवतु वा, मावाक्यायंति Go | + ध्यानविधिनिषेधतयेति ग | लिपिकरप्रमादर्‌ एवा बोजम्‌। { बाधेत इति qo | § तदस्तुयायाद्म्रति Ite | भ॒ द्शनेनेति qo) न युक्तमेतत्‌ | \ पादः | AAA | WE प्र्यत्ज्ञानं जनयतोति वक्तु * युक्त; तस्यानिन्दरियलरात्‌। ज्ञानसामग्रो षिद्द्रियाण्छेवापरोत्तन्नानसाघनानि। न चास्या नभिसंहितफलकमनुषानखदितकषायस्य खवणएमनननिदि- ध्यासषनविसुखोक्रतबाद्यविषयस्य पुरुषस्य वाक्यभमेवापरोत्तन्ञान जनयति | नित्तप्रतिबन्धे तत्परेऽपिः परुषे ज्ञान- सामगौविश्षाणामिन्द्रियादौनां खविषयनियमातिक्रमादरभ- नेन तदयोगात्‌ | नच ध्यानस्य वाक्यायेज्नानोपायता, इतरे. तराश्रयत्वात्‌--बाक्याथंज्नाने जाते तददिषयध्यानं, ध्याने निन्त वाक्याधंज्ञानमिति। -न च ध्यानवाक्यार्थज्ञानयोभित्रविष- यत्वम्‌ । तथा सति, ध्यानस्य वाक्याथज्ञानोपायता नस्यात्‌ । न॒छन्यध्यानमन्यज्ञानोन्ख्यःसुत्‌पादयति । ज्ञाताथस्मति- सन्ततिरूपस्य ध्यानस्य वाक्याधेज्ञानपूर्वकत्वम वज नयम्‌ । धयेयत्रह्मविषयक्नानस्य हेलन्तरासम्भवात्‌ | न च ध्यानमूलं ज्ञानं वाक्वान्तरजन्यं, faster तच्चमस्यादिवाक्चः जन्यमिति युक्तम्‌ । ध्यानस्रूलमिद वाक्यान्तरजन्यं ज्ञानं aT मस्यादिवाक्यशजन्यज्ञानेनेकविषयं भिन्नविषयं वा| एक- विषयत्वे तटेषेतरेतराखयतवं, भित्रविषयतवे ध्यानेन तदोन्म॒ख्या- पाद्नासम्भवः। किञ्च, ध्यानस्य ध्येयध्यातादयनेकप्रपञ्चापेक्त ~~~ ---------------- युक्तं वक्तमिति ग | † निहत्तिप्रतिबन्षे तत्‌परेऽपोति qo, ग० |. ~= = = ‡ अन्नानोन्मृद्य मति ae |” लिपषिकरप्रमाद्विजस्मितसेतत्‌ । ` § निवतेके ज्ञानमिति @ 1 वी { AAI एव जन्यज्ञानेनेति.ख० | १८० श्रोभाष्यम्‌ | [ ९ अध्याये त्वात्‌ निष्यपञ्चजनबरह्मा ते कत्वविषयवाक्यार्थज्नानोत्पत्तौ ट्ट दारेल नोपयोग इति वाक्याधज्ञानमातादविद्यानिहत्तिं वदतः खवणमनननिदिष्यासनविघीनामानधक्यभेव | यती वाक्वादपरोच्षन्नानासम्पवादाक्याथज्ञानेनाविद्या न निवर्तते+। तते एव Maafactay दूरोत्सारिता। का चेयं जीवन्मक्तिः। सश्ररौरस्यैव ara इति चेत्‌, माता मे बन्ध्येतिवदसङ्ताघंवचनम्‌ | यतः, सशरीरत्वं बन्धः, अरश- रोरत्वमेव § ala इति त्वयेव श्युतिभिरूपपादितम्‌ । श्रथ संशरोत्वप्रतिभाके वतमाने, यस्यायं प्रतिभासो निशेति प्रत्ययः, तस्य सगरोरत्व|भिश्याप्रतिभासनिदत्तिरिति। a| faafa प्रत्ययेन waive fart चेत्‌, कथं सशरीरस्य मुक्तिः अजोवलोऽपि सक्तिः सशरौरत्वमिश्याप्रतिभासनिद्ध- fatafa कोऽयं Hava oe इति विशेषः! श्रय aw रोरत्वप्रतिभासो 1+बाधितोऽपि यस्य दिचन्द्रज्ञानवदलुवतते, स॒ जोवन्मक्त इति चेत्‌, न। ब्रह्मव्यतिरिक्तसकलवम्दुविषय- * निखय चेति ख० | अश्द्धमेतत्‌। + विनिवतत दूति ख०, ग०। t जीोवन्युक्किरितौति ग | खसमोचोनमेतत्‌ । § अशरोर एवेति ao | q woOfcanfaure दति qo! || मिथ्याप्रतिभासेत्यंशः ख-गपुख्रकयो नोपलभ्यते | ** जीवन्मृक्तिरिति ख०, ग० । प्ाठोऽयं तेसुख्यमा वदति | tt बाधित दूति खपुषके लिपिकरप्रमाद्‌ात्‌ पतित इत्यवगन्तव्यम्‌ | १ qe: | | श्रोमाष्यम्‌ । ee, | AAs बाधक : TAB! कारणभूताऽविद्याकमोदिरीषः सश- रौरत्वप्रतिभासेन we daa बाधित इति arfrarasfaa शक्यते वक्तम्‌ | दि चन्द्रादौतु तव्रतिभास!हेतुभूतदोषस्य बाधक- ज्ञानविषयो भूत) चन्द्रेकत्वज्ञानाविषयत्वेनाबाधितत्वात्‌ दिचन्द्र- प्रतिभासानुठत्ियुक्रा। किञ्च, तस्य तावदेव चिरं यावन्न विमीत्तेप। अथ सम्प्रव इति सदियानिष्ठस्य शरौरपातमाचमपेत्तते मोच इति बदन्तौयं श्ुतिजौँव- चक्ति वारयति। सषा जौवन्यक्तिरापस्तम्बेनापि निरला- वेदानिमं लोकमसुच्च परित्यज्यात्मानमन्वोक्ेत{। वच aq † क्तेमप्रापणं, तच्छछालेविप्रतिषिदम्‌--वबद्धेखेत्‌ रेम- प्रापरमिहेव न दुःखसमुपलभेत। एतेन पर व्याख्यातमिति, अनेन ज्ञानमाता्मीत्तख निरस्तः wa सकलभेदनिटत्ति- रूपा सुक्तिजोंवतो न सम्भवति | तस्माद्धयाननियोगन ब्रह्मा परो्तन्नानफलेनेव बन्धनिदत्तिः। न च निधोगसाध्यत्वेन मोत्तस्यानित्यत्प्रसक्तिः, प्रतिबन्धनिठत्तिमा तस्येव साध्यत्वात्‌ | किञ्च, न नियोगेन सात्तादन्धनिटत्तिः त्रियते किन्तु निष्य॒ पञ्च- ज्ञानैकरसब्रह्मापरोच्नज्ञानेन | नियीगस्त॒ तदपरोक्तं wea जन- * विषयत्वादिति @> | + ततप्रतिपार्केति ख० | waaldtaaad | { बाधकनज्ञानभूतेति Go, Mo | § wfaqafefa qo, qo | " @FEWia qo | १ ALATA | | ९ way यति । कथं नियोगस्य ज्ञानोत्‌प्तिहेतुवमिति चेत्‌, कथं वा भवतोऽनभिसंहितफलानां कमणां वेद्‌ नोत्प्तिडेतुत्वम्‌ । मनो. नर्मल्यद्ारेणिति चेत्‌, ममापि तथव। ममतु निर्मले मनसि mau ऋ्ञानसुत्पाद्यते «| तवतु † नियोगेन मनसि निर्मले, ज्ञानसामग्रो. वक्तव्येति चेत्‌, ध्याननियोगनिर्म॑लं मन एव साधनमिति aa) कैनावगम्यत इति चेत्‌, भवतो वा कमभि्मनो निमलं भवति, निमल्ले मनसि ्रवणमनन- निदिष्यासनेः सकलेतरविषथविभुखस्यैव शास्त निवतंक- ज्ञानसुत्मादयतौति कैनावगम्यते {६1 विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन | staal मन्तव्यो निदिध्यासितव्यः | ब्रह्म वैदे aga भवतोत्यादिभिः शास्वेरिति चेत्‌, ममापि-- खोतव्यो मन्तव्यो -निदिष्यासितव्यः, ब्रह्मविदाप्नोति परम्‌, न waar wad नापि वाचा, मनसातु विश्ब्वेन, हदा मनीषा, मनसाभिक्ञष इन्यादिभिः शाखेरध्याननियोगेन मनो निमलं भवति| निमंलच्च मनो ब्रह्मापरोच्ज्ञानं जनयतो त्यवमम्यत इतिं निरवव्यम्‌ | ae यदिदसुपासत इन्युपास्यत्वं प्रतिषिद्धमिंति चेत्‌, ¶ मेवम्‌, । नाच ब्रह्मण उपास्यत्वं प्रति. * sqqara दति Ge | तवेति we | trata afata गपुस्लकं पञ्चते | केवलं काम्यत दूति wo, लिपिकरप्रमाद्‌ एवाच Tera) थु नेवमिति qo | ९ ma | BRIA १.२ धिध्वते i afa तु, ब्रह्मणि जगददेरूप्यं प्रतिपादययते। यदिदं जगद्पासते प्राणिनः, नेद ब्रह्म, ata awa fats, यद्ध चानभ्युदितं, येन वागभ्युदयत दरति वाक्याथंः। अन्वथा तदेव ब्रह्म a विद्धीति.विरुष्यते। ष्यानविधिवेवय्यंञ्चात्मनः स्यात्‌ । अतो ब्रह्मसाक्तात्कारफलेन ध्याननियोगनेवापरमाय- भूतस्य छत्स्रस्य श्द्रष्टुटश्यादि प्रपञ्च रूपबन्धस्य नि्ठत्तिः ॥ यदपि क्िदुक्र, भेदाभेदयोविरोधो न विद्यत इति। तदयुक्तम्‌ नहि शीतोष्णतमःप्रकाशादिवद्धंदाभेदावेकस्मिन्‌ वसुनि संगच्छेते । श्रथोच्येत, सवमेव fe वस्तुजातं प्रतीति. व्यवस्थाप्यम्‌ | waq भिन्नाभिन्नं प्रतीयते . कारणत्ना, जात्यात्मना चाभित्रं, कायात्मना व्यक्तयावमना च भनम्‌ | कायातपादिष विरोधः सदहानवसख्ाननियमलक्तणो. भित्रा- धारत्वरूपञ्च | कायेकारणयो जां तिव्यक्योख तदुभयमपि नोप. लभ्यते | प्रत्य तेकमेवां aq दिरूपं प्रतोयते। यघा-- wea घटः, षण्डो गोरिति। न चेकरूपं किञ्चिदपि वसतु लौकिकेटेटचरम्‌ | नच लणारेज्वेलनादिवदमेदो भेदोप- wel दृश्यत दति न वस्तुविरोधः। सत्स॒वणगवाश्ाद्यात्नाव- खितस्यंव घरसुकुटषण्डमुण्डगवाद्यामना ¶ चावस्थानात्‌ ।. ऋ दृष्टटश्यादौति Go, असमोच्तौनौभ्यं पाठः| एवमवेति ख० । अयुङ्गमेतत्‌ | विरूपमिति ख°, ग० | अयुक्तोऽयं पाठः | किंचिदिति ac, to | SO ++ -+ ¶-सुरवड्वाद्‌ त्मने ग० | १८४ श्रोभाष्यम्‌ | [ \ ware न चाभिन्नस्य भिन्नस्य च # वस्तुनोऽभेदो Weya एवाकार इतोभ्वराज्ञा । प्रतीतत्वारकरूप्यं चेत्‌, प्रती तल्वादेव भिन्नाभिन्न- लमिति दरूप्यमभ्यपगम्यताम्‌ । न डि विस्फारिताक्तः पुरुषा घटशरावषर्डमुखडा दिषु वसुषूपलभ्यमानेषु, द्यं Wey घटः, इदं गोत्मियच्च॒व्यक्लिरिति fata शक्रोति। श्रपितु, सदय घटः षर्डो गौरित्येव प्रतयेति। ्रलुहत्तिबदिबोष्य कारणमाक्षतिख, व्याहत्तिबद्धिबोध्य कायं व्यक्तिशचेति विवि- aalfa चेत्‌, नैवम्‌ । विविक्राकारानुपलबधेः। न हि aa मपि निरीक्तमाणेरिदमनुवतमानभिदञ्च व्यावर्तमानमिति परोऽबख्िते वस्त्वन्याकारभेद उपलभ्यते | यथा संप्रतिपन्नेक्य कायं विशेषै चेकत्ववदिरुपजायते। तयेव सकाररे ससा- मान्ये चेकत्वव द्वि{रविशेषोपजायते । एवमेव देशतः काल- तखाकारतञ्चात्यन्तविलत्तणेष्वपि वस्तुषु, तदेवेदमिति प्रत्यभि ज्ञायते | श्रतोऽध्यात्मकमेव वस्तु प्रतीयत इति कायंकारणथो- जां तिव्यक्यो्ात्यन्तमेदोपपादनं प्रतौतिपरादहतम्‌ ॥ अथोच्येत-ख्दयं घटः षण्डो गौरितिवत्‌ देवोऽहं मनुष्यो ऽहमिति सामानाधिकरणयेनक्यप्रतीतेरात्शरौरयोरपि भिना मित्रत्वं स्यात्‌। अत इदं भेद्ाभेदोपपादनं निजसदननिहित- इतवदज्वालायत इति | तदिदमनाकलितभदाभेदसाधनसामा- * मित्रस्य चेति खपस्तकं नौ पलभ्यते। + सम्पतिपन्नेककाय विशेष दूति ख° । असमोचौनमेतत्‌ । { wafntfane | उपरज्नापक्तेरविशि्ति ख | खयुक्तमेतत्‌ | १ पादः | FATA | १८ नाधिकरणखतदथयाघात्यावबोध्विलसितम्‌ । तथा हि- श्रबाधित एव प्रत्ययः सवत्रा्थं व्यवस्थापयति | देवायाताभि- मानस्वायायायगोचरः सर्वेः trartaterarat रज्ज्‌- सपादिबदहिवन्नात्मशरीरयोरभेदं साघधयति। षण्डो THAT गौरिति सामाधिकरण्यस्य न केनचित्‌ कचिद्ाधो दृश्यते, तस्मान्नातिप्रसङ्गः। aa एव जोवोऽपि ब्रह्मणो नाव्यन्तभिन्नः | afaq agiuaa fuatfua: | aatiz एव खाभाविकी, भेदस्त्वौपाधिकः +1 कथमिदमवगम्यत इति चेत्‌, तच्छ मसि। नान्योऽतोऽस्ि get) -च्रयमात्ा ब्रद्येत्यादिभिः खुतिभिः, ब्रह्मामे दयावाषटयिवौ दति yaa S— | AGIA ब्रह्मदास Aga कितवा उत खोपु सौ ब्रह्मणो जातौ feat ब्रह्मीत वा gata दूत्याधवणिकानां संहितोपनिषदि aman अ्रभेदश्रव- याच || | | taat निल्यानां Raasaarar- मेको बहनां यो विदधाति कामान्‌ ॥ * नववोधविलसितमिति qo | सन्दभेविर्द्रमेतत्‌। परिमाणेरिति ख० | विपिकरप्रमादविलसितमेतत्‌ | भेद एवपाधिक दति qo | मेद्‌ सतौ पचारिक दूति qo | प्रकत्या-दति ao) लिपिकरप्रमाद्‌ एवात बोजम्‌ | भवानिति Mo | -> ©> ++ =. || मेद्‌ ख्रवशाचेति ग० | युक्तमिदम्‌ ९४ १८६ श्रौ भाष्यम्‌ । | १ कूष्यायं ज्ञान्नो हावजावोश्नीश्गौ क्रियागुखरात्मगु रेच तेषाम्‌ | संयोगडेतुरपरोऽपि ze: | प्रधानक्लेचज्ञपतिगु खशः ससारमोच्स्वितिवन्धदेतुः ॥ स कारणं कारणाधिपाभिपः॥ तयोरन्यः पिप्पलं स्वाह च्यनञ्न्नन्योऽभिचाकशोति ॥ य श्रात्मनि fasa प्राज्ञेनात्मना संपरिष्वक्तो न ata किञ्चन वेद्‌, नान्तर भप्राज्ञनातमनाऽन्वारूढ्‌ उतृजन्‌ याति + तमेव विदित्वातिष्डल्य॒मेतौत्यादिभिभदःखवणाच, जीव- परयोः भेदामेदाववश्याखयणोयौ | तत, Ag वेद ब्रह्मेव भवती त्यादिभिर्मोक्तदशायां waa ब्रह्मसखरूपापत्तिव्यपदेशात्‌ । यत्र॒ aq सवंमात्मेवाश्यत्‌, तत्‌ केन कं पश्येदिति § तदानीं भेदेनेश्वरदगंननिषेधाचाभेदः स्वाभाविक इत्यव गम्यते ॥ ननु च, सोऽश्रते सर्वान्‌ कामान्‌ सह ब्रह्मणा विप्चितेति सदचुत्या तदानोमपि भेदः प्रतौयते। वच्छति च, जगद्‌- | व्यापारवज प्रकरणादसत्रिहितत्वाच्च। भोगमाव्रसाभ्बलिङ्गा- ` * ream संपरिष्व्लो न वादभयं ङ्न वेद । नान्तरसिति पाठः ख- पुसके पतित दूति gatas | + पातौति @ | { भराभेटति ख~ | $ दृति चेति Ge | \ षादः | श्रोभाष्यम्‌ । १८७ हेति । नैतदेवम्‌ । नान्योऽतोऽल्ति द्रश्तयेबमादिश्चतिशतेरात- भेदप्रतिषेधात्‌। सोऽप्नते सर्वान्‌ कामान्‌ सह ब्रह्मणण विष- चितेति सर्वेः कामः सह बह्मा समते, सवेश णा ज्वितं ब्रह्माञ्नत cam भवति । अन्यथा, ब्रह्मणा सहैत्यप्राधान्यं * ब्रह्मणः naa । जगद्यापारवज मित्यत्र सुक्रस्य सेटेनावस्थाने सत्य - भ्वय स्य न्यनताप्रसङ्गो AAT अन्यथा, सम्प्दयाविर्भावः, सखेन शब्टादित्यादिभिविरोधात्‌। तस्मादभेद va सखाभा- fam: | भेदसु, जवानां परस्मा द्रह्मणः wary बदौन्द्रिय- देहोपाधिक्ृतः। यद्यपि, ब्रह्म निरवयवं wanag, तथाघा- काश इव घटादिना, बद्धाद्युपाधिना ब्रह्मणपि † भेदः सम्भवत्येव । न च fad ब्रह्मणि बदयादय॒पाधिसंयोर्गः, बदा दयुपाधिसंयोगाद्ृह्यणि भेद इतोतरेतराखयत्वम्‌ ‡। उपाध स्तत्‌ संयोगस्य च कमेक्ततत्वात्‌, तम्मवादस्य चानादित्वात्‌ t एतदुक्तं भवति--पूवेकमंसम्बहात्‌ जीवात्‌ स्वसम्बन्धे एवो पाधिरत्यद्यते। तंदयक्तात्‌ RA) एवं बोजाङ्करन्यायेन कर्म| संम्बन्धस्यानादिलाददोष इति। wal, जीवानां परस्परं ब्रह्मणा चाभेद एव सखाभाविकः, ेदस््ोपाधिकः। उपाधीनां * quieted fa ae | + awmunsafa qe | t इतरेतराश्रयलसिति ao, ग. | § तन्ततस्य)गस्य चेति ख. | ly 7 स्वमस्बन्धरूपोपाधिरिनि ख० | अयुक्नसिदटम्‌ | . | कमा पाथिमस्वन्धम्येति ao | १८८ श्रोभाष्यम्‌ | [ \ अध्यासे पनः परस्परं ब्रह्मणा चाभेदवत्‌, भेदोऽपि खाभाविकः ‰# । उपाघोनासुपाध्यन्तराभावात्‌, तदभ्युपगमेऽनवख्ानाच्च । चरतो जीवक्मीतुरूपं† ब्रह्मणो भित्राभित्रखभावा एवोपाधयः उत्पद्यन्ते दरति ॥ अतोचखते--अददितोयसचिदानन्दन्रह्मध्यानविषयविधिषरं षेदान्तवाक्यजातमिति वेदान्तवाकयेरभेदः प्रतीयते। भेदावल- fafa: कमेशास्तेः प्रल्यक्तादिभिख मेदः प्रतोयते | भेदाभेदयोः परस्मरविरोधादनादयविद्यासरूलतयापि भेदप्रतौव्यपपत्तेरभेद्‌ एव परमाय इत्यक्तम्‌ | ततर} यदुक्तं, भेदाभेदयोरूभयोरपि प्रतौति- सिद्धत्वान्न विरोध इति i तदयुक्तम्‌ । कस्मा ित्कस्य चित्‌ faa- त्षणत्वं हि तस्मात्तस्य भेदः, तददिपरोतत्वं चाभेद: | तयोः तया भावातघाभावरूपयोईरेकच्र सम्भवमनुन्मत्तः को बवोति। कारणात्मना जा्या त्मना चाभेदः, कायामना व्यक्तयामना च भेद दत्याकारभेदादविरोध इति चेत्‌, न । विकल्पासहत्वात्‌ । श्राकारमेदादविरोघ इति| वदतः, किञमेकस्मित्राकारे भेदः, आकारान्तरे चाभेद इत्यभिप्रायः। उताकारदययोभि- * भदम्तौ पाशिक इत्यादिः खाभाविकं इत्यन्तः सन्दभे: GRA नो पलभ्यते। + जौवकममानुरूपा इति ख० | † अचेति Go | ६ तथाभावाभावरूपयीरिति ख० | प्ाठोऽयं संष््यावतां तैसष्यमावडति | q ्ञानात्मनेति खर! शरयुक्तमेतत्‌। || अविरोधः aaa इति a> | #* awe इति Ge | \ पादः | श्रोभाष्यम्‌ | १८९ बस्तुगतावुभाव पीति । पूवंस्मिन्‌ कल्पे, व्यक्तिगतो भेदौ जाति. गतश्चाभेद इति नेकस्य इप्रातकता। जातिव्येक्रिरिति चेकमेव afeafa चेत्‌, तह्याीकारभेदादविरोधः परित्यक्तः स्यात्‌, एकस्मिं च विलकत्तणएल तदिपययौ विरुद वित्युत्तम्‌ । हिते q कल्पे, श्रन्योन्यविलज्ञणमाकारः^दयमप्रतिपन्रच्च | तदाखय- Ha वस्त्विति ठतोयाभ्यपगमेऽपिं aga TT AIT: मेवोपपादित स्यात्‌ । a पुनरभेदः। आआकारदयनिरूप्यमाणा- विरोध ¡तदाख्यश्डते § वस्तुनि भिन्राभिव्रलमिति चेत्‌; स्वस््ाददिलत्तणं स्वाश्रयमाकारदयं स्वस्मिन्‌ विरुदधम- इथसमावेशनि वाहक कथं भवेत्‌ । अविलक्तणं तु कथन्तराम्‌ | अकारदयतदतोश्च दयामकताभ्युपगमे निवोहकान्तरापेक्या- नव्खानात्‌^ । नच सम्पृतिपत्नेक्यवयक्तिप्रतोतिवत्‌ तत्तत्‌- सामान्येऽपि || वसन्येकरूपा प्रतीतिरुपजायते । यत ** दृटमिलयमिति सर्वच प्रकारप्रकारितयव wat प्रतीतिः | aa, प्रकारांभो जातिः. प्रकायेथो व्यक्तिरिति नेकाकारता- प्रतोतिः। श्रत ण्व जौोवस्यापि ब्रह्मणो fuarfaad न सम- # - विलत्तणाकारदयसिति ग | + चितयाभ्युपगमेऽपोति ख०, ग०। {-विरोधतद्‌ा्रयेति ख० | च्णद्धमेतत्‌। § तद्व्ययभूते इति ao) चभमौचौनसेतत्‌ | 4 सनवश्छा स्यादिति ae, ग०। | तन्तष्दिति ख-गपुस्तकथोनं पठते | ** यतदूति न पठलि ख-पुस्तकम्‌। १८० श्रोभाष्यम्‌ । [ ९ अध्याये वति | घस्मादभेदस्यानन्यथासिदशास्रमूलत्वादनादयविद्यामूल एव Henares: | नन्वव, ब्रह्मण एवाज्ञलात्तन्मलाञ्च जन््मजरामरणा- दयो दोषाः Wig: | ततश्च, यः सवज्ञः सवेवित्‌ । एष आत्मापहतपाभेत्यादौनि शास्त्राणि बाध्येरन्‌। नेवम्‌। अज्ञ ल्वादिदोषाणामपरमाघत्वात्‌ | भवतस्तपाधिब्रह्मव्यतिरिक्तं बस्- न्तरमनम्धपगच्छतो ब्रह्मण्येवोपाधिसंसगः, तत्क्षताश्च जीव- लाज्नत्वादयो दोषा परंमाघंतयेव wag:) नदि, ब्रह्मणि निरवयवेऽच्छ्ये सम्बध्यमाना उपाधयस्तच्छित्ला faut at S सम्बध्यन्ते। aft तु, ब्रह्मखस्पे संयुज्य तस्मिन्नेव सखकार्याणि कुवन्ति । यदि मन्वौत--उपाध्युपहितं ब्रह्म जवः, स चाणपरि- माणः । अण्त्वञ्चावच्छेदकस्य मनसोऽणत्वात्‌ | स चावच्छेद- कोऽनादिः¶। एवमुपाध्यपहिते देशे | सम्बध्यमाना दोषा, gaara प्रर ज््मणि न सम्बध्यन्त इति। इहायं+** a #* एकस्मिन द्रव्ये अनाद्यवि्यामृल दूति Go | usta न सम)चौनतया प्रतिभाति। | + awa ब्रह्मण एवाज्ञतलसिति सत. लिपिकरप्रमादविलसितमेतत्‌। + परमाथत एवेति ख० । ठ § fast चेति खः। 4 अवच्छेट्‌ दृति @ | | उपद्धितेंऽशे दति खः | a* दूति wrafala Go, ग>। ae | श्रोभाष्यम्‌। १९१ yey: * | किसुपाधिना-छ्ित्रो ब्रह्मखर्डोऽण्रूपो जौवः, उताच्छिन्न एवारण्रूपोपाधिसंगुक्तो ब्रह्मप्रदेणएविरशेषः, उतो- पाधिषंयुक्तं तब्रह्मसखरूपम्‌, अथोपाधिसंयुक्त चेतनान्तरम्‌; +अथोपाधिरेवेति। अच्छेयलाद्‌ ब्रह्मणः प्रथमः कल्पो न कल्पयते, अदिमच्चच्च जीवस्य स्यात्‌ एकस्य सतो edi करणं हि कदनम्‌ दितीये कल्ये, ब्रह्मण एव प्रदेशविशेष उपाधिसम्बन्धादोपाधिकाः सवं दोषास्तस्येव ¡ स्यः। उपाधौ गच्छत्यपाधिना खसंयु्ब्रह्मप्रदेणाकष णायोगा दुक्त णमुपाधि- संथुक्तव्रह्य प्रदेशविशेषऽभदात्‌ WT चशे बन्धमोत्तौ स्वाताम्‌। aut wh*eqa कत्‌स्रस्य ब्रह्मण † ्रकषेण स्वात्‌ | fatwa व्यापिन आकषंणं न सम्भवतीति चेत्‌, तद्य पाधिरेव गच्छतोति पूर्वोक्त एव दोषः स्यात्‌ । अच्छिन्न ब्रह्मप्रदेशेषु सर्वोपाधिसंसगं सवषाच्च जोवानां ब्रह्मण एव प्रङेशतेनेकत्व|| प्रतिसन्धानं स्यात्‌ | प्रदेशभेदादप्रति- aaa चकस्यापि mur गच्छति सति, प्रतिसन्धानं * द्रष्टव्य दूति @ | खयुक्तमेतत्‌। + उतति Go) † तथेवेति ao | § fatuderfefa qe) प्रदशमेदादिति ग | उभयकचैव समोचौनतया न पठते | ¶ ब्रह्मण दूति खपुरकं न पठते, || अभेटप्रतिसन्धानसिति ao | ** नस्यादिति ग) सन्दभेविरद्धमेतत्‌। LER श्रोभाष्यम्‌ | [९ ward a aq, लतोये तु कल्ये, ब्रह्मखरूपस्येवोपाधिसम्बन्धेन जोवत्वापातात्‌, तद तिरिक्तानुपहि तनब्रह्मासिदिः स्यात्‌ । सवेषु च टेडेव्वक एव जीवः स्यात्‌। तुरौोये तु कल्पे, ब्रह्मणोऽन्य एव जोव इति जौवभेदस्योपाधिकत्व परित्यक्तं स्यात्‌ । चरमे, waaay एव परिग्ट्होत स्यात्‌| तस्मादभेद- शास्तवलेन कत्‌सरस्य भदस्याविद्यामूलल्भेवाभ्युषगन्तव्यम्‌ | अतः प्रतत्तिनिठत्तिरूपप्रोयजनपरतयेव wee प्रामा येऽपि, ध्यानविधिशेषतया † वेदान्तवाक्यानां ब्रह्मखरूपे प्रामाख- सुपपत्रमिति | | तदप्ययुक्तम्‌ । ध्यानविधिरशेषत्वेऽपि} वैदान्तवाक्या- नामयंसत्यत्वे प्रामाणयायोगात्‌। wasn भवति। तब्रह्म- खरूपगोचराणि वाक्यानि किं ध्यानविधिनेकवाक्यतामापत्रानि ब्रह्मखरूपे प्रामाण्यं प्रतिपद्यन्ते । उत खतन्ताणयेव । एक- area ध्यानविधिपरतेन ब्रह्मखरूपे लात्मय' न सम्भवति &। भिन्नवाक्यत्वे प्रहत्तिनिदत्तिरूपप्रयोजनविरहादनवबो धकत्व- मेव । न च वाच्यम्‌, ध्यानं नाम स्मुतिसन्ततिरूपम्‌। तच्च स्मतव्यैकनिरूपणोयमिति। wad: स्मतेव्यविशेषाकाङ्खा- याम्‌- इदं सवं यदयमात्मा, अयमात्मा AB, सर्वानुभूतिः, * प्रदेभ्मेदादित्यादिने स्यादित्यन्तः सन्दभेः स-पुखलकं न दश्यते | + विष्टेषतयेति Go, mo! असमोचौनमेतत्‌। ‡ farwasntfa qo । ध्यानविशेषलेऽपोति ग०। wanfaeq | § नधपरानविधिपरतेन बह्मखरूपै तात्पयं सम्भवतौति ग° | { पादः । ] ALATA | १८ र सत्यं ज्ञानमनन्तं ब्र्मेत्यादीनि खरूपतददिरेषादरीनि समप- यन्ति । तनेकवाक्यतामापन्नान्यथसद्वावे * प्रमाणमिति ध्यान- विधैः स्मतव्यविशेषापेत्तवेऽपि, मनो! ब्रह्ये्यपासीतेत्यादि- इृटिविधिवदसत्येनाप्य्थविशेषेण ध्याननिहे्युपपत्ते ‡ ध्यय सत्यत्वानपे्तणात्‌। wat वेदान्तवाक्यानां प्रह्तिनिहत्तिप्रयो- जनविधुरत्रात्‌ . ध्यानविधिशेषत्वेऽपि ¶ . ष्येयविषयखरूपसम- पेणमाव्रपयेवसानात्‌, खातन््ोणापि बालातुराद्युपच्छन्दनः बाक्यवत्‌ ज्ञानम ेणेव पुरुषा्पर्यन्ततासिदख् ॥ परिनिष्पत्रवस्तुसत्यता गोच॑रत्वाभार्वात्‌ ब्रह्मणः शाद्खप्रमाणः कत्वं न watadtia प्राप्तम्‌ । तत्र प्रतिपादययते--"तत्त्‌ सम- न्वयादिति | समन्वयः सम्यगन्वयः, ` पुरुषाथंतयाऽन्वय cae । परमपुरुषाथभूतस्यानवधिकालिश्यानेन्दखरूपस्य ब्रह्मणोऽभिषेयतचान्वयात्‌ तच्छाक्लेप्रमाणकतवं ` सिध्यल्येवेत्यधंः । निरस्तनिखिलदोषगन्धनिरतिशयानन्दखंरूपतया परमप्रार्थे ब्रह्म बोधयन्‌ वेद्‌ाएन्तवाक्यगणः प्रहत्तिनिटत्तिपेरताबिरहात्र प्रयोजनपयवसायीति TITAN राजङ्कलवासिनः पुरुषस्य कौले- यक+कुला ननुप्रवेशेन प्रयोजनशून्यतां ब्रूते । एतदुक्तं भवति । a * qagma सिथ्यालेऽतुदासीनलमाचपदाधेसद्चाव इत्यधिकं दश्यते ख-पुश्तकं | { नामन्रद्मेति ख० | ॥ । ५ निषृ्यपपत्तेरिति ख० । अपपाठीऽयम्‌। ` ¶ विशेषल्वेऽपीति Go, qo | NN NN § कैलेयकललालुप्रवेशेनेति qo) कौलेयक्रुलाप्रवे्नेति ao | | ay . १८६९ AAA [ १ खध्याये। श्रनादिकमरूपाविदयाे्टनतिरोडितपरावरतच्चयाथाक्य खश्खरू- पावबोधानां देवासुरगन्धव सिद्विद्याधर कित्ररकिम्युरुषयच्तर्तः- पिशाचमनुजपश्णकनि सरौरूपदत्त गल्मलतादू बीदोनां Say नघ सकभेदभिन्नानां कहेतरन्नानां वऋवसितघधारकपोषकभोगम्यविशै- षाणां सुक्तानां सखस्य चाविरेषेणा)लुभवसम्भवे खरूपगुण- विभवचे्टितेरनवधिकातिशयानन्दजनकं¶ परं ब्रह्मास्तीति बोधयदेव वाक्यं प्रयोजनपयेवसायि | प्र्तिनिहत्तिनिष्ठन्तु यावत्‌ पुरुषाथीन्वयवोधं न भ्रयोजनपयेवसायि | एवम्भूतं ब्रह्म. कथं प्रापयत इत्यपेक्तायाम्‌- ब्रह्मविदाप्नोति परम्‌, आात्ा- नमेव magmas वेदनादिशब्दे रुपा सनं बह्मप्रापुय- प्रायतया विधौयते । यथा, खबैष्मनि निधिरस्तौति वाक्येन निधिसद्वावं.ज्नाला ca. सन्‌ पश्ात्तद्पादाने च प्रयतते। यथया च, कचित्‌ राजकुमारो बालक्रीड़ासक्तो. नरेन्द्रभवना- fata दुर्गाहष्टो | नष्ट इति रान्ना ज्ञातः खयच्चाज्ञात- पिटकः केनचित्‌. दिजव्येण : वधितोऽधिगतकेदशखार्थः ## मोडशवषंः सर्वक्रल्याणगुणा कर स्िष्ठन्‌, पिता ते सवलोकाधि- * खरूपवोधकानामिति Go, Mo | † व्यवस्थितेति qo | विश््णेखोेति ख० । सन्दभ विरद्धमेतत्‌। ध] आनन्द जनयदिति खर | § --बीघन प्रयोजनेति ख० | नितरामयुक्तमेतत्‌ | | मार्गात्‌ चष्ट €ति qo | ** च्यधिगतवेद श्ण इति ae | १ पादः | ALATA | १९५ परतिर्गाभौयेादार्यवात्सल्य सौशौखखमौ यैवोयेष यै-पराक्रमादि+गणं- nuda: त्वामेव नष्टं ya feeq: पुरवरे तिष्ठतोति केनचिदभियुक्ततमेन प्रयुक्तं वाक्यं णोति चेत्‌, तदानौमेवादं तावत्‌ saa: † पुतीऽस्मत्पिता च सव सम्मत्सखद्च इति निरति- शयहधेसमन्वितो भवति | राजा च aya जौोवन्तमरोगमति- मनोदरदशनं विदितसकलबेयं Jat अवाप्रसमस्तपुरुषाथों भवति | पञ्चात्‌ तावुभो | सङ्गच्छते चेति ॥ | त्मनः, परिनिष्यन्नवसुगोचरस्य वाक्यस्य । तज॒न्ञान- मातरेणापि यरुषाधेपयवसानात्‌ बालातुरायुपच्छन्दनवाक्य- बत्‌ नार्थसद्धावे प्रामाणखमिति। तदसत्‌ । अ्रथसद्धावाभाै fafaa ज्ञातीऽय्थैः युरुषार्यीय न भवति। बालातुरारौ- नामप्यध सद्वा व्चान्त्यवऽ दषा दु्त्म्तिः। तेषामेव तस्मिन्नपि ज्ञाने विद्यमाने यद्यथांभावनिश्चयो जायेत, ततस्तदानोभेव इषांदयो निवतरन्‌। ओपनिषदेष्वपि aay ब्रह्मासिलं- तात्पर्याभा वनिश्चये ब्रह्मज्ञाने सत्यपि युरुषा्थपर्यवसानं न स्यात्‌ | अती, यतो वा इमानत्यादि बाक्यमखिल*#जग- a a ---=--- --------------4--~------------------ A BR gh a ha gl RE lt te ap Sa a # गानिप्रौदा्यसौशील्येवी यपराक्रमादौति Go | † तावदिति क-ख-पुक्ञकयीः न पठते | { चश्चाद्भाविति Go | ¶ वाक्यस्येति न दृश्यते ayaa | लिपिकरप्रमाद्‌ रवाच बधजम्‌ | § Ulta ग>। || अत दति a पठति ख-पुस्तकम्‌ | #*# निखिलेति qo, ao | १८६ : भ्रोभाव्यम्‌ | [ १५ अध्याये। द्ककारणं निरस्तनिखिलदोषगन्धः सर्वज्ञस्य संकल्यत्वाद्य नन्तकल्याणगुणाकरमनवधिकातिश्यानन्दं * ब्रह्मास्तोति बोधय- तीति सिनम्‌ | क दैत्ततेर्नाशन्दम्‌॥५॥ ` ` ` (क) यती वा इमानोल्यादिज गत्कारणएवादि।† वाक्यप्रतिपाद्यं way सत्यसंकल्पं स वशक्ति समस्तड्धेयप्रल्यनौककल्याणएगुणकतानं गिन , ९.०९ 4 >, + AN . . (क) aera सोम्येदमग्र gett! aaa aswt wawata ° € ॥ त area विषयः as पूवेभावितवा सकलघप्चस्यास्य क्ारण- तया श्रयमाणं सदिति aa fa सांख्यो क्त प्रधानसुत अनवध्िकातिशवा- नन्द Wala AW! तच प्रधानमेव जगत्कारण सतपदवाच्यमिति प्रवेपच्चः। इद-एब्दवायस्य वियदादिकायंस्ये तत्परिणिमभतत्वात्‌ । कायकार्णयोश्वानन्यत्वेन प्रतिद्ादृद्न्तयार्पि अन्वयेनानमानाकार- वाक्यवेद्यत्वात्‌ | aie saa Ba भवतीव्यादिना र्कंविन्ञानेन ~ = A (0 nN, ~ i . सवे विन्नानं पतिन्नाय, यथा सोन्यकेन श्टत्पि्डनेति दान्तेन तदुप- पाद्यते । अपि च | स्जःसत्वयोगात्‌ तच क्िया्ञानशएक्रिमत्वस्य सम्भ- A = oe } S ~ rn वात्‌, aaa as स्यामिति गणम चण ' भवितुमहति । तत्तज रे च्तते- व्ादिगेरैच्तणसादचर्याच | व्यच राद्धान्तः aca सोज्येदमिति सच्छब्दवाच्यं नाचेतनं प्रधानम्‌ |. अपि gi सवंन्नसव्यसङ्कल्यत्वादिगुण- : ह a, x ८ कि ॐ युतं पर ब्रह्यवेति fadiad | कुतः । तद्‌ चतत बड़ स्यामिति बड़्- भवनसङ्कल्यरूपे च्तणानन्वयात्‌ | | SMTA, चिदचि दस्त्र रतया तदिदस्य aga ण्व कायेकारणभविनान्वयात्‌ न काचिदनपपन्तिः। * गुणाकरानवधिकेति Go, We | A ss † जगत्कारण वादौति ग-पुके नो परखभ्यते | { पादः । ] भ्रोभाष्यम्‌ | १८ 9 eam जिन्ञास्यमिव्य्॒तम्‌ । ददानो जगत्कारणएवादिवाक्या- लामानुमानिकप्रधानादिप्रतिपादनानदेतोच्यते-- ई च्तेरनाशब्द- faarfeat | इदमानायते छान्दोग्ये। wea सोम्येदमग्र आसीत्‌, एकमभेवाददितीयं, agaa बह स्यां प्रजायेयेति, तत्तेजोऽखजतेत्यादि.।. aa सन्दिद्यते, fa सच्छब्दवाच्यं जगत्‌- "परीपाक शी faq) रज सत्रूपतया कियान्ञानश्क्तिसग्बन्धः प्रधानस्येति यदुक्तम्‌ | तदय॒क्तम्‌ । , विगणात्मिकायाः प्रतेः तमःपायंक्ेन रजःसत््वयोगा- भावात्‌ | तमसि न्धस्भतेध्पि तन्न सम्भवति । सत्वादौनां गणानां साम्या वस्था प्रकतिरिव्यङ्नेकाराच | नचानमानाकारमतदाक्य, हेत्वनपद्‌ शात्‌ | aa qaqa अन्धन्नानसम्भवपरिजिद्ीषंया तु टदान्तोपादाननम्‌। नच, सुख्येच्तणसम्भवे गाणपरिग्रहो wa) सद्‌वद्याद्यपक्रम्य, स Sad सच्छब्द वाच्यस्य Batata GAULT | रतद्‌ान्म्यमिद्‌ सवेमिति तेजःप्रग्टती नामपि तद्‌ात्मकत्वावगमात्‌ aa a. wiaatafa खवणम्‌। अपि तु, . तेजःपभ्टतिष्ब्दस्पि तच्छरीरकं ब्रद्यंवाभिधौयते। अनेन जीवेनानु प्रविश्य नामरूपे व्याकस्त्राणोति खवणात्‌ । खतः परमेव Aa जगत्कारणवादिवेदान्तवेदमिति ॥.१९। १॥.अ० we (खचाथसत) न शब्दः अरतिः प्रमाणं यस्मिन्‌, तत्‌ "सशब्दम्‌" - खान्‌- मानिकं साख्यपरिकख्यितं प्रधान ‘a जगत्कारण Baza वस्त | सपि तु, ब्रद्यव चेतनम्‌ । कुंतः। “त्तेः Acq रच्िद्टत्खव- शात्‌ । तद्‌ चतत as स्यां प्रजायेयेति अतेः |. इच्वण नम पयंालोचनम्‌ अध्यवसाय इति यावत्‌। तस्य चेतनासाघास्णघमत्वेन खचेतन प्रधानं असम्भवात्‌ । ५। * rm * कच्याणख्कत।नमिति ae | १८८ श्रोभाष्यम्‌ । [ ९ ध्याये | कारणं परोक्तमानुमानिकं प्रधानम्‌, उत उक्तलच्तणं# ब्रह्मे ति | fa utd, प्रधानमिति। कुतः, सदेव सोम्येदमग्र भ्रासोरेक- मे वादितोयभितोद-गनब्दवाच्यस्य Yana सत्छरज- स्तमोमयस्य वियदादिनानारूपविकारावस्थस्य वस्तुनः कारण- वसां aefal कारणभूतद्रव्यस्यावस्थान्तरापत्तिरेव fe कायता। भरतो aa यत्खभावच्च arias, तत्‌सखभावं tata द्रब्य कारणावसख्यम्‌। सत्वरजस्तमोमयच्च काय- fafai गुणसाम्यावखख' प्रधानमेव fel कारण, तदेवोप- संदतसकलविरेषं warafafa wea सोभ्येदमग्र श्रासीरटेक- भेवत्यभिपोयते। तत एव च कायकारणयोरनन्यत्रम्‌ | तथा सलेकविज्ञानेन सवेविज्ञानप्रतिज्ञोपपत्तिः | श्रन्यथा, यथा ata , सत्पि्डेनेत्यादि खत्पिष्डतत्‌ कायदृ्टान्तदार्न्ति- क्ोर्विरुप्यश्चेति जगत्‌कारणएवादिवाक्येन महर्षिणा कथि. लेनोक्तं प्रधानमेव प्रतिपाद्यते प्रतिज्ञाट्शटनरूपेणनुमान- वेषभेवेदं वाक्यमिति सच्छब्दवाच्मानुमाजिकभित्येव प्रासे ऽभिधौयते--“ई्तेर्नाशब्दमिति । यस्मिन्‌ we एव प्रमाणं न भवति, तदशब्दमानुमानिकं प्रधानमित्य्घः। “a तज्जगत्‌- कारणवादिवाक्यप्रतिपाद्यम्‌ । कुतः, “Saar । सच्छब्दवाच्य- सम्बन्धिव्यापारविशेषाभिधायिन ईचतेधीतोः श्रवणात्‌ | तदै ततत बह स्या प्रजायेयेति | ईैरणएक्रियायोगखाचेतने प्रधानेन * लचणमेकेति ख० | { ततख्वभावस्यमिति a | ‡ प्रधानमेव कारणमिति Go, Ao | १ पादः | श्रोभाष्यम्‌ । १५८ सम्भवति । अत $दशे्तण्तमश््छेतन विशेष एव सवेज्ञः सव- शक्तेः पुरुषोत्तमः सच्छब्दाभिषयः। तया च सर्वेष्वपि रूष्टि- प्रकरणे शई्लापूर्विंकव खष्टिः प्रतीयते। स tea लोकानु- eat † इति, स इमांल्लोकानखूजत, स ईैराद्यक्र, सप्राण मरख्जतेद्यादिषु ॥ ननु च, कायानुगुशेनव कारणेन भवितव्यम्‌ सत्यम्‌ | सब- कायोनुगुण ण्व सवन्नः सवशक्तिः सत्यसंकल्यः. पुरुषोत्तमः खच्छचिदचिदस्तशरौरकः । यथाद,- परास्य शक्तिवि विधैव श्रयते सखाभाविकीौ ज्ञानबलक्रिया च। यः aad: सवेविद यस्य ज्ञानभयं तपः। Atlan AT, यस्य सत्यः WA, एष सवेभूतान्तरात्ा अ्रपहतपाभ्त्यादि । तदेतत्‌, न विलच्तयत्वादित्यादिषु प्रतिपादयिष्यते । अनतः ख्ष्टिवाक्यानि न प्रधानप्रतिपादनयोग्यानौ च्यते | वसुविरोध- waa परिहरिष्यते॥ यत्तक्त, प्रतिच्नादृष्टान्तयो गादनुमानरूपमेवेदं वाक्यमिति तदसत्‌ | डहेतनुपादानात्‌ {। येनाश्रुतं अखुतभित्यकविज्ञानेन aafama प्रतिपिपादयिषिते walmart तदसम्भवं मन्वा- a ea a भ यक # दृः टष्टेच्शवादीति Go | { अख्जतेति ao { दल्नुवादादिति wo युक्तमेतत्‌ | ‘| एकविन्नाने प्रतिपिप्रादयिषिते इति a>, लिपिकरप्रमाद्‌बिजग्भणएमिदम्‌ | र? श्रोभाष्यम्‌। [ १ अध्याये, । =. । Q द नस्य“ wana: तत्सभवमातरप्रदशनाय fe दृशान्तोपादानम्‌ । दईैत्तत्यादि†खवणादेव fe अ्रनुमानगन्धाभावोऽवगतः॥ ` : अथय ara चेतनगतसुख्यमोत्तणएमिदहो च्यते i श्रपि तु प्रधान गतं मौणमोत्तषणम्‌ । तत्तेज Taa, ता श्राप Tanita गौणे त्त ण सादचर्थात्‌ | भवति च अचेतनेष्वपि चेतनधमापचारः। ^> ५ “eo ® ~ of यथा, ` वशिप्रतोक्ताः शलयः; वषेण gts: प्रतिसच्नहषति;। अतो गौोणमोत्तणमितीमामाश्ङ्ममनुभावख परिहरति | गोणखेन्नात्मश्व्दात्‌ ॥ ६॥ ` | र , iw . ^ ax © (ख) यदुक्तं गौ शेक्तणएसहचर्यात्‌ सतोऽपी ्तणव्यपदेथः, सग- नियत्पूरबीवस्थाभिप्रायो गौणः इति ।. तन्न । एेतदाब्यमिद (ग) प्रपतनासन्नं करलमालच्छं, करलं पिपतिषतीव्यचेतने ऽपि चेतनवदुप- चारदण्नेन, तत्तज रच्ततेत्याद्यचेतनगतगाणश्एन्दसाहइचयश च, तद च्तेत्यच इ च्ततिप्रयोगो ‘wa’ इति ‘aq । नः | ` कस्मात्‌ । “arm weg’ । सदेव सोग्येदमय असीदिल्यपकभ्य, रेतदाल्यमिदं सै, तत्स्य, स चखात्मेति सच्छब्द वाच्यस्यात्मशब्देन परामश्द शनात्‌ | नहि चेतनं शखेतकेतु प्रति खचेतनप्रधानस्यात्मत्वेनोपदोश्ः सम्भवति । कूल पिपतिषतीयादौ तु संश्यस्छललवात्‌ यक्तं गेएणलम्‌ । TRG गण- सुख्ययोर्गारस्य नितरां जघन्यत्वेन संएयाभावात्‌ । ई । * मत्वा तस्ति Go | - —_— † रेचत इत्यादौति qe | , तकौ 7 † ayy वातं प्रतिसञ्जिहीषतीति खर । अपपाटीऽथम्‌। . ` ‘ ग नियमनेति ख. । \ पाद्‌ । | ATTA | २०१ सवं, तत्सत्यं, स आत्मेति सच्छब्द प्रतिपादितस्यात्श्ब्देन व्यप- देशात्‌ | एतदुक्तं भवति रएेतदाव्यमिदं wa, awa, स Mata चेतनाचेतनामकप्रपञ्चोदेशेन, स श्रात्मत्यामलत्लोप- देशोऽयं नाचेतने प्रधाने सङ्गच्छत इति| अ्रतस्तजोऽवन्नानामपि परमावकेबात्ेति तेजःप्रश्टतयोऽपि शब्दाः ` परमान एव वाचकाः । तया हि, इन्तादमिमास्तिखो देवता अनेन जोषै- नातमनानुप्रविश्य नामरूपे व्याकरवाणोति परमामानुप्रबेणः देव तेजःप्रख्तोनां वस्तुत्वं * तत्तनामभाक्तच्ेति, तत्तेज शेत, atau णेच्तन्तेत्यपि मुख्य va ईच्णव्यपदटेणः। अतः साह- चर्यादपि aeqiua गौ णत्वा नह द्रो।त्सारितेति arf प्रायः ॥ Zag A प्रधानं सच्छब्द्‌प्रतिपाद्यम्‌। तन्निष्ठस्य मोक्तोपदे शात्‌ ॥ ७ ॥ (क) qaqa: Rate: त्वमसीति {सदालकत्वानुसन्धान- सुपदिश्य तन्निष्ठस्य, तस तावदेव चिरं यावन्न विमोच्छ, अध amar इति शरोरपातमात्रान्तायो ब्रह्मसस्पत्तिलचणि (क) तस्मिन्‌ सद्म कारये “निष्ा-भक्तिरूपापन्नं WA यस्य, तस्य aq उपदिश्वते । तस्य तावदेव fat यावन्न विमोच्छे, ay सम्पतस्य- * वस्तृन्तरमिति Go| अखसमौ चो नमेतत्‌ | + दूरत उत्सारितेति qo | t तदात्केति Go | ¶ विमीच्छयेत wadrafa ao) ससाम््रदायिकोऽयं ara: | २६ RoR श्रोभाष्यम्‌ i [ ९ rey aq इत्यपदिशति। यदि च प्रधानमचेतनं कारणसुपदिश्येत, तदा#* तदातमकत्वानुसन्धानस्य मोक्तासाधनत्वोपदेणे नोप- पदयते । यथा कतुरस्मिंल्लोके पुरुषो भवति तथेतः भ्रत्य भवतौति तत्रिष्ठस्याचेतनसम्प्तिरेव स्यात्‌ । नच माता- पिटसदखेभ्योऽपि वत्सलतरं शास्रभेवंविधतापतयाभिहति हे तुश्ूतामचित्सम्प्तिसुपदिश्ति | प्रधानकारणवादिनोऽपि हि तथा प्रधाननिष्ठस्य मोत्तं नाभ्युपगच्छन्ति ॥ aq न प्रधानम्‌। देयत्वावचनाच ॥ = ॥ (क) यदि प्रधानमेव कारण सच्छब्दाभिहितं भवेत्‌ तदा qaqa: श्वेतकेतोस्तदामकलत्वं मोच्तविरीधित्वादेवत्वेनोप- इति 48 | अतः, सच्छनब्दाभिदितं न प्रधानम्‌ । अपि तु, परमेव Fe यदि चेतनं Aga Aatd परति अचेतनं कारणमुपदिश्येत, तदा तत्तव- मसीति सदात्मकतया प्रयगात्मानुसन्धानस्य मोच्तसाघचनत्वोपद्‌ शे नोप- पद्यते | अन्यधा, खचेतनापत्तिरेव ae स्यात्‌ | प्रधानकार्णवादिना- मपि तन्निरस्य aan नाभिमतः, व्याज्यत्वादिति भावः।॥ ऽ॥ (क) यदि अचेतनं परधानमेवाच कारणतया विवच्ितं स्यात्‌ । तद्धि, तस्य मोच्तविरोधित्वात्‌ तन्नि्टावास्णाय gga Baad परति “हेयत्व- # तदेति ayaa नोपलब्धम्‌ | † मोचसाघनस्येति qe | { 'बयाभिहतेति qo, To | ¶ vermaafafa qo | tae ] ATA | २०३ [| “~ A देश्यं स्यात्‌ । नच तत्‌ क्रियते। प्रत्यतोपादेयत्वेनव, aw मसि, तस्य तावदेव चिरमित्यपदिश्ते॥ इतश्च न प्रधानम्‌ | प्रतिन्ञाविरोधात्‌॥ €< ॥ (क) प्रधानकारणत्वे प्रतिज्ञाविरोध भवति। वाक्योप- क्रमे ह्योकविन्ञानेन सवंविज्नानं प्रतिज्ञातम्‌ | तच कायेकार- शयोरनन्यवेन कारणभूतसदिक्नानात्‌# तत्कायेश्तसचेतनप्रप- चस्य ज्ञाततयेवोपपाद नीयम्‌ । तन्त प्रधानकार णत्वे चेतनवगेस्य प्रधानकायेल्लाभावात्‌ प्रधानविन्नानेन चेतनवगंविज्ञानासिद्ध- विरुध्यते ॥ TAY A प्रधानम्‌ | खाप्ययात्‌॥ १० ॥ (ख) तदेव सच्छब्दवाच्यं WATS | खप्रान्तं मे सोम्य विजा- नोहोति, यतत्यृरुषः afafa नाम, सता सोम्य तदा सम्पन्न मेव sal Saal नच तथोच्यते । saa, तत्त्वमसि ेतकेतो डति -मोच्वसाधनतया तस्य ध्येयत्वमेवाच उच्यते। ततः “चः न प्रधानमिति युक्तम्‌ I Il | (क) TEAM, येनाश्र॒तं श्रुतं भवतीदयादिकारणविच्चानेन चिदचिन्मिश्रछतखकाये विच्लानप्रतिन्ञा च विरुध्यते । चेतनवगेस्य प्रधान- AAA तजच्ानेन तज्‌न्नानासम्भवात्‌ न प्रधानं कार्णम्‌ ॥<॥ (ख) aur मे सोम्य विजानीहीति, Gata भवति, सता सोम्य * सिद्धिन्नानादिति ao अश्द्धमेतत्‌ | २०४ श्रोभाष्यम्‌ । ` [ \ ward भवति, खमपौतो भवति, तस्मादेनं खपि तोत्याचक्तते, खं ह्यपोती भवतोति सुषुप्तं जीवं सता wud खमपौतः खस्मिन्‌ प्रलीन इति वपदिश्ति। प्रलयश्च wart * लयः। नचाचेतनं म्रधानं चेतनस्य was कारणं भवति। खमपौतो भवति, अआत्ानमेव जीवोऽपौतो भवतोल्यथेः। बिदस्तुणरौीरकं तदात्म- श्रतं amal जोवश्ब्देनाभिधीयत इति ti नामरूपव्याकर ण- quia तज्जौ वशब्दाभिधेयं ब्रह्म सुषुिकालेऽपि प्रलयकाल इव॒ नामरूपरपरिष्वङ्गाभावात्‌ केवलसच्छब्दाभिषेयमिति, सता सोम्य तदा सम्प्रन्नो भवति, खमपोतो भवतौत्यच्यते। तधा समानप्रकरणे नामरूपविभागगपरिष्वङ्गगभावेन | waa परिष्वह्गात्‌ प्राज्ञेनात्मना संपरिष्वक्तो न ave किञ्चन ae नान्तरभि्य॒च्यते | श्रामोत्तात्‌ || जोवस्य नामरूपपरिच्वङ्गादेव तदा सम्पन्नो भवतोत्यादिभिः सुषुप्तस्य Mae 'खाप्ययः-खकारणे लयः श्रुयते | प्रधनस्य कारणत लयश्च तिविरुध्येत । प्रधानस्य जीवकार्णतला- भावात्‌ ॥ Yok * कारणे लय दूति qo | + ब्रह्मेति Bo, Wo | | of इति- शब्द्‌; ayaa नी पलभ्यते | | विभागेति न पठति ग-पुस्तकम्‌। $ तथा समानप्रकरण इत्यादिरूचत इत्यन्तः सन्दभः ख-पुस्तके लि पिकरप्रमादात्‌ पतित दत्यव्घेयम्‌ | | आमोच्तमिति qo | १ पादः । | श्रोभाष्यम्‌ | २०६५ fe स्वव्यतिरिक्रविषयन्ञानोदयः। सुषुत्तिकासेऽपि # नामरूपे विहाय wat सम्परिष्वक्ताः पुनरपि जाग्रहशायां नामरूपे परिष्वज्य तत्तन्नामरूपा भवन्तौोति श्रुत्यन्तरे स्यषटमभिधोयते। यदा! सुषु ax न कथञ्चन पश्यति, अथास्मिन्‌ प्राणणएव Qua, भवति, तस्मादा एतस्माष्दामनः प्राण यथा- यतनं विप्रतिष्ठन्ते, यथा. ते इह व्याघ्रो at feet at gal aT quel § वा दयो वा मश्को वा यद्यद्वति| तथा aur भवतोति च । तया **, gga जवं प्राज्ञेनात्मना संपरिष्वक्त इति च वदति । तस्मात्‌ सच्छब्दवाच्यं पर ब्रह्म WaT: परभे- at: पुरुषोत्तम एव । तदाह उतिकारः- सता सोम्यतदा सम्पन्नो भवतोति सम््रच्यसम्पत्तिभ्यामेतद्ध्यवसौयते । प्राज्न aaa सम्प्ररिष्वक्त इति चाहेति | | इतन प्रानम्‌ | गतिसामान्यात्‌ ॥ ११॥ (क) आता वा इदमेक एवाग्र रासत्‌, नान्यक्कि्चन (क) FATE रख्तस्नादात्मन काशः THAT यः सवे ञः सवे- + * suite न दश्यते ayaa अपि हीति ao | † यथेति qo | अखाम््दायिकोऽयं पाठः| { एवेकधघेति qo, ग० | | 4 रएतस्मादि. ति ग-पुल्नक नोपलभ्यते | $ वाराद इति wo, qo | | यद्यद्धवन्ति, तशा तथा भवन्तीति ख. | ** यथेति ख. | nod २०६ HATA । [ ९ enna | मिषत्‌, स tad लोकान्न खजा इति, स इमांल्लोकानदख्जत, तस्मादा एतस्मादामन GTA: सम्भृत आकाशाहायुवायो- रग्निरग्नेरापः saat: एथिवौ, तस्य ह वा एतस्य महतो तस्य निश्वसितमेतत्‌ यद्ृग्वेद इत्यादिखुषटिवाक्वानां at गतिः प्रहन्तिस्तत्‌"सामान्यात्‌-तत्समानाधत्वात्‌ अरस्य ay स्वेषु सवेशवरः# कारणम वगम्यते | तस्मादव्ापि wat: कारण fafa निखोयते ॥ इतस न प्रधानम्‌ | श्रुतत्वाच्च ॥ १२॥ (क) द्ुतमेवमस्यासुपनिषदि | भस्य सच्छब्दवाचयस्यात्- त्वेन नामरूपयोव्यीकटेत्वे wand सर्व शक्तित्वं सर्वाधारत्रमप- हतपाप्रतादिकं सत्रकामत्र' सत्यसङ्कल्यतलगञ्चानेन जोवेनात- वित्‌, तस्मारेतस्मान्नामरूपमन्नच्च जायते । इव्यादयुपनिषदावयेष सवेचेव चेतनेककारणत्वस्य शतेः--अवगमादस्यापि (सामान्यात्‌ तत्समानाये- त्वाचेतनं waa कारणतया प्रतिपाद्यते! ate ताकिकाणामिव बेदान्त- trae भित्रा कार्णावगतिः | वया प्रधानस्यापि कचित्‌ कारणत्व वत्त शक्येत ॥ ११ ॥ (क) अस्यामेव उपनिषदि, सच्छन्दवाच्यपरमेश्वर स्येव, आत्मन Tae सवे मि्यात्मत्रेन सर्वकार्णतवस्छ ‘saat’ | "च शन्दादुपनिषदन्तरेऽपि, * gat दूति qo | † qaaa स्यामिति ख० । य॒तमेवं quifafa ग° | t नामरूपव्याकट्टेल मिति ao | ¶ सत्यसङ्ल्परल मिति न wad ग-पुखके | १ पराद्‌: | | भ्रोभाष्यम्‌ | | oS) नालुप्रविश्च नामरूपे व्याकरवाणि, ayer सोम्येमाः सवाः प्रजाः सदायतनाः सत्मतिष्ठाः, रेतदाव्यभिदं सवे", तत्सत्य', स आत्मा, यच्वाखेदास्ति यच्च नास्ति wa तदस्मिन्‌ समादितम्‌, तस्मिन्‌ कामाः समाहिताः, एष आत्मा अपहतपाप्मा विजरो faze विशोकोऽपिजिघत्तोऽपिपासः सत्यकामः सत्यसंकल्प दूति | तथा च अुत्यन्तराणि न तस्य कथित्‌ पतिरस्ति लोके न चेशिता नेव च तस्य लिङ्गम्‌ | स कारणं करणाधिपाधिपो नचास्य कञ्िज्जनिता नचाधिपः | सर्वासि रूपाणि विचिन्त्य धोरो नामानि क्त्वाभिवदन्‌ यदास्तं | अन्तःप्रविष्टः शस्ता जनानां, स्वासा, विश्चातानं परायणं पतिं विश्वस्यात्मेश्वरं, शाश्वतं शिवम यतम्‌ | यच्च किञिज्जगत्यस्मिन्‌ दृष्यते श्रुयते ऽपिवा | अन्तबदिश्च aaa व्याप्य नारायणः सितः ॥ एष सवभ्रूतान्तरातमापतपाप्रा दिव्यो देव एको नारायण स कारणं करणाधिपाधिप इत्यादिना तथेवश्चवणादपि। अतः, सदेव सोभ्येदमिव्यादिजगत्कारणवादिवेदान्तवाक्यवेद्यं न प्रधानम्‌ | किन्तु wat सव शक्तिः समसतकल्याणगुणाकरः प रुषोत्तम ण्व पर ब्रह्मेति सिद्धम्‌ | uaa जिज्ञास्यस्य FET: पारमा कमस्मेच्िदतवादिगुण्यो free stages प्रतिपादितत्वात्‌ प्रधानकारणवाद इव निविग्रेषचिन्माचतरद्ध- alert छचकारेण face इति वेदितयम्‌ | १२ ॥ २०८ प्रोभाष्यम्‌ । [ \ mere एव निखिलजगटेककारणएमिल्यारोनि । तस्माज्नगत्कारणवादि- वाक्यः न शप्रधानप्रतिपादनयोग्यम्‌ | अतः wae: waste: सवेष्वरः निरस्तसमस्तदोष गन्धोऽनवधिकातिशथासंख्ये यकल्याण- गुणगणमद्दाणवः† पुरुषोत्तमो नारायण एव निखिलजगदेक- कारणं जिन्नास्य ब्रह्मेति खितम्‌ ॥ अत एव निविशेषचिन्माचनब्रह्मगदाऽपि सकारेण आभिः श्ुतिभिगनिरस्तो वेदितव्यः! पारमा्थिकसुख्ये्णादिगण- योगि जिन्ञास्यः ब्रहेति स्थापनात्‌ । निविंशेषवादे fe सक्तित्वमप्यपारमाधिंकम्‌ | erated ब्रह्म च जिज्ञास्यतया प्रतिज्ञातम्‌ $1 तच्च चेतनमितौक्ततेर्नाशब्दमित्यादिभिः |: प्रतिपाद्यते। चेतनलं नाम चेतन्यगुण्योगः। अत ईक्तणगुण- विरद्धिणः प्रधानतुल्यलभेव | किञ्च, निविशेषप्रकाशमा तब्रह्मवादे तस्य प्रकाश्त्रमपि दुरुपपादम्‌||। प्रकाशो fe नाम ** खस्य परस्य च व्यवहारयोग्यतामापादयन्‌ वस्तुविशेषः | fafa- शेषस्य वस्तुनस्तदुभयरूपल्राभःवात्‌ घटादिवद्‌ विमेव । तदु- भयरूपत्वाभाकैऽपि तत्क्षमल्रमस्तोति चेत्‌, न । ततृ्तमतवं fe तत्सामध्येभेव | सामध्यगुणएयोगे fe निर्विंशेषवादः परित्यक्तः * प्रधानादोति qo | + गुणएमदहाणेव दति qo | i सृचकारेणाभिदितच्रतिभिरिति qo | भ प्रारमाधिकमिति @o | पाठीऽयं नास्मभ्यं रोचते। § परतिन्नातश्वेति Go, Mo | | दुदूपपा दयर्मिति do | ** sama तावददिति पठति ख-पुस्तकम्‌ | \ पादः । ] श्रौभाष्यम्‌ | २०९६ स्यात्‌ । अथ शुतिप्रामाणयाद्‌ यमेको विशेषौऽभ्युपगम्यत दति चेत्‌ | ea afe तत एव सर्पन्नता# सर्वशक्तित्वं सर्वैश्वरतं सवं. कल्याणगुणाकरत्वं सकलहेय प्रत्यनौकतेत्याद्‌ यः सवेऽग्युपगन्तव्याः। waaay † कायेविशेषानुगुणएत्वम्‌ । तच कार्यविशेष कनिरू- away | काये विशेषस्य निष्यु माणकल्वे तदे कनिरूपणोयं शक्ति मच्लमपि निष्माणक स्यात्‌| किञ्च, निवि शेषवस्त॒वादिनो वस्तु- त्वमपि निष्युमाएकम्‌ । प्रव्यत्तानुमानागमजन्यानुभवाः सवि- शेषविषया ‡ इति पूबमेवोक्रम्‌। तस्मादिचिव्रचेतनाचेतना- ककजगदरपेण, वह स्यामितोचणत्तमः gama एव fate ब्रह्मेति सदम्‌ | . एवं जिज्ञास्यस्य ¶ तस्य ॒ब्रह्मणएश्चतनभोग्यभूतजडरूपसत्व- रजस्तमोमयप्रधानात्‌ व्याठत्तिरक्ता | इदानीं कमवण्यात्‌ fay- णातकग्रं्तिसं सगेनिमित्तनानाविधानन्तदुःखसागरनिमञ्जनेना- शात्‌ Garg प्रत्यगात्मनोऽन्यत्रिखिलदहेयप्रत्यनीकं निरतिशया नन्दं ब्रह्मेति प्रतिपाद्यते। आनन्दमयोऽभ्यासात्‌ ॥ १२॥ (क) तेत्तिरोया wast | सवा एष पुरुषोऽत्ररसमय इति (क) ते ्तिरीयके, तस्मादा रखतस्मादात्मनः च्याकाश्रः सम्भूत इति # > THA, तस्मादा रुतस्मादिन्ञानमयादन्योध्न्तर Bia अानन्दमयस्तेनष # सुवेसत्तेति ख | + wafatvadfa qo | अखमौ चैनमेतत्‌ | † -खानुभवाः सविश्ेषगोचरा दति qe | 4 जिज्नासितस्येति ख | जिन्नासितवब्यस्येति ae | २.७ Rae श्रोभाष्यम्‌ | [ १ सध्या | WAR, तस्मादा एतस्मादिन्नानमयादन्योऽन्तर AAT आनन्द्‌- मयदति। तत्र aes: | किमयमानन्दमयो बन्धमोक्तभागिनः प्रत्यगात्मनो जोवशब्दाभिलपनोयादन्यः परमात्मा, उत a पुणे KAT जगत्कार्णतया अवगत चानन्दमयष्न्दवाच्यः किं प्रद्यागात्मा, उत परमात्मेति aa | प्र्यागात्मेति पूवः पक्तः। कुतः । तस्येष रव शारीर खात्मेव्यानन्दमयस्य एएरोरसम्बन्धित्वख्वणात्‌ | तच्च पत्यगात्मन- खव वताम्‌ । अन्रमयादिगेएणायेप्रवाहपतितत्वाच | तस्य चेतनत्वेन Sar पूविंका च ख्द्टिरप्युपपद्यते | faq | अन्नमयप्राणमयमनोमयविन्ञानमया- नन्दमया मे अुध्यन्तामिति Bae अानन्द्मयस्य शोष्यत्वश्चवणातु | नित्यशुद्धस्य परमात्मनः शशोध्यत्वासम्भवात्‌ । अच cer | आानन्द्‌- मयः परमात्मा । ae | यदेष याकाश आनन्दो न स्यात्‌, रष लयो वानन्दयति, चानन्द vata व्यजानादिव्यादिना asa बड़ कछत्वोरभ्यस्यमानत्वात्‌ | सेषानन्दस्य मीमांसा भवतीव्यारग्ध, awa ब्रद्यणा विदान्‌ न बिभेति कुतश्छनेत्यन्तस्य वाक्यस्य FAI ख्व facfa- इयत्वापरिमितत्वप्रतिपादनेन समा पिदश नाच | एरी रात्मतवच्च परमात्मन ख्व। यस्य एधथिवी शएरीरमिारभ्य wy सवेग्रतान्तरात्मापहतपाप्रेति aati न्नमयादिघ नियन्तुत्वेन तस्य वतम (नत्वात्‌ | च्यानन्दमे तु, त्येष TI एरर खात्मायः वसयति निद्‌ शस्तस्य खनन्धात्मत्वं पद शे - ata | खात्मान्त निदे LIT नाप्यन्नमयादि गणां प्रवाहपतितत्वात तस्यापि गणत्वं fag TH । तस्य सर्वान्तरत्वेन सवपरत्वेन च ufa- पादितत्वात्‌ | शरष्यन्तामिव्यस्य प्रसाध्यन्ताभिव्ययः । अतः जगत्कार्णतया निर्दिष्ट आनन्दमयः परमातसेति सिम्‌ ! १ । १।अ० ६। (खवा्थस्तु |) TUTTI vane रं च्वण- यो7णसम्भगेऽपि बन्धमो त्तभः.गिनस्तस्य न आनन्दमय एए ब्द वाच्यत्व जगत्कार- ९ पादः । | SATA । RAV एषेति | किं युक्त, प्रत्यगामेति । कुतः | तस्य एष एव ष्णरोर * आरेल्यानन्दमयस्य शारौरत्रश्रवणात्‌ | wet fe atte सम्बन्धो जोवात्ा। ननु च जगत्कारणतया . प्रतिपादितस्य ब्रह्मणः सुख प्रतिपच्यर्थमन्नमयादोननुक्रम्य तदेव जगत्कारणः मानन्दमय इत्युपदिशति । जगत्‌कार णच, तदेक्ततेति।. श्रवणात्‌ सर्वज्ञः सर्वेश्वर इत्यक्तम्‌ । सत्यसुक्तम्‌ । रुतु जौवान्नातिरि- चते | अनेन जोतरेनात्मनानुप्रविश्य .नामरूपे व्याकरवाणि, aw- मसि श्वेतकेतो इति. कारणतया निदिष्टस्य .जौवसामाना- धिकरण्छनिदशात्‌ | सामानाधिकरण्यं fe एकलप्रतिपादन- परम्‌ | यथा, सोऽयं देवदत्त इत्यादौ । ईत्तापूविक्रा च खष्टि- खतनस्य जौवस्योपपदययत एव । श्रतो ब्रह्मविदाप्रोति परमिति जीवस्याचित्संस ग वियुक्त खरूपं प्रा्यतयोपक्रान्तमानन्दमय ¶ इत्युपदिश्यते, अचिद्िुक्स्य.६ खरूपस्य लचऋणएमि दमुचयते, सत्यं ज्ञानमनन्तं ब्रह्मेति। agunfata fe ata) नदह वे magia निर्णीयते | “आनन्दमयः -ष्ब्दनिटि ट खाकाश्दिजगत्कारणभ तः प्यगात्मनेाए्यन्तरः परर मादव | बतः । aq’ । तत्रैव अनन्द - शब्दस्य बडछत्वेएम्स्य मानत्वात्‌ | स रको मानष चानन्द ये शत- निव्यस्सानन्दस्य च निरतिशयलापषरिमितलपतीतिबलात्‌ परद्यागात्मन्य- सम्भावितत्वेन तदतिरिक्त परमात्मन्येव सम्भवात्‌ ॥ १२॥ कषयाय गष्ययषषीष ण, षस यपाप रपम ममम म * शरोर दूति Go | अयुन्नमेतत्‌। + इच्तिख्वणादिति qo | { तच्लमस्ैति aicuadfa ग० | ¶ उपक्रान्तमानन्दसय दूत्यं शः ख-ग-पुखकयोनो पल्लभ्यते | $ अविदियुक्तखसरूप्रस्येति ao, ग० | २१२ ALATA | | «ward सशरोरस्य aa: प्रियागप्रिययोरप्हटतिरस्ति । अशरौर वाव सन्त न प्रियाप्रिये waa इति। अतो जीवस्यावियावियुक्तं खरूपं प्राप्यतया प्रक्रान्तमानन्दमय इत्यपदिश्यते। तथा डि, शखा- चनद्रन्यायेनात्सखरूपं दशयितुमन्रमयः पुरूषः इति प्रथमं शरोर निदिश्य तदन्तरभूतं तस्य धारकं पञ्चवत्तिप्राणं तस्या- GAVIA मनः, * तदन्तरभरूताच्च वद्धि, प्राणमयो मनोमयो विज्ञानमय इति तत्र aa बुद्धव तरणक्रमेण निदि श्व सर्वान्तर भूतं जौवात्ानम्‌, अन्योऽन्तर अआआमानन्दमय इल्यपदिश्व, अन्तरा परम्मरां समापयति । श्रतो जोवात्खरूपमेव † ब्रह्मविदाभ्रो- तोति प्रकान्तं ब्रह्म तटेवानन्दमय इत्यु पदिष्टमिति faatad i. ननु, ब्रह्म युच्छ' प्रतिषटेत्यानन्दमयादन्यत्‌ ब्रह्मेति vata | नैवम्‌ । ब्रह्मेव खस्मावविशेषेण{ पुरुषविधत्वरूपितं¶ शिरः- पत्तपुच्छरूपेण व्यपदिश्यते। यथान्नमयो देह एव खस्मादनति- रिक्तखावयवेरिव, तखेदभेव शिर इत्यादिना शिरःपक्तपुच्चछा अवयवतयाऽ निदशिताः। तथा आनन्दमयं ब्रह्मापि खस्मा- दनतिरिकैः प्रियादिभिनिदशितम्‌|। तत्रावयवत्वेन रूपि- * तद्न्तरभूतं मन दति ख-पुस्लके लिपिकरप्रमादात्‌ पतितभित्यवगन्तव्यम्‌ | ग- IWR सवच अन्तरणब्द्‌स्वाने अन्तरिति पठति | + जौवात्मा खरूपरमिति ao | { खभावविशषेेति Go, ग० | 4 पुरुषविधनिरूप्ितमिति qe ।-खरूपितमिति qo | qa मृमोचौनतया न प्रतिभाति | | $ पुच्छवत्तयेति ख | पुच्छप्र्षवत्तयेति qe | || दर्शितमिति खर | १९ पादः] श्रोभाष्यम्‌ | १२ तानां प्रियमोदप्रमोदानन्दानामाखयतया अखण्डक्मानन्दमयं ब्रह्म पच्छ प्रतिषत्यच्यते । यदि चानन्दमयादन्यत्‌ ब्रह्मभवि- व्यत्‌ । तस्मादा एतस्मादानन्दमयाद्न्योऽन्तर आत्मा ब्रद्मेत्यपि निररेच्यत्‌। aaa निरिश्यते।। wen भवति। an- faeraifa परमिति प्रक्रान्तं ब्रह्म, सत्यं ज्ञानमनन्तं ब्रह्मति लक्षणतः सकलेतरव्यावन्ताकारं प्रतिपाद्य तदेव, तस्मादा एतस्मादात्मन इत्यात्णब्टेन निदिश्च तस्य सर्वान्तरामकविना¶ Aa व्यच्नयदाक्यमत्रमयादिषु तत्तदन्तरात्मकत्वेन $ निदि- छान्‌ प्राणमय दोनतिक्रम्यान्योऽन्तर आत्मा आनन्दमय इल्यात्- शब्देन निदशमानन्दमथे समापयति। aa:, was प्रक्रान्तं ब्रह्मानन्दमयमिति निश्वोयत इति| ॥ नतु च, ब्रह्म पुच्छ. प्रतिष्ठदक्ता,-- असन्नेव स भवति असद्‌ ब्रह्मति az चेत्‌ । अस्ति ब्रह्मति चेद्वेद सन्तमेनं ततो faz: | दति ब्रह्मन्नानाज्ञानाभ्यामावमनः सङ्धावासद्वावौ दशयति, नानन्दमयनज्नानाज्ञानाभ्याम्‌ | न चानन्दमयस्य प्रियमोदादि- रूपेण सवंलोकविदितस्य WATATAR A AAA AIT ++ युक्ता | * खण्डानन्दमयमिति Go | † इतर दे चतेति ख० | नितरामयुक्तमेतत्‌ । { तदद्ति ख०। ¶ सर्वान्तरल्येनेति qo | § तत्तद्‌ न्तरतयात्मलेनेति Go, ग० | || निदे शभित्या दिः प्रक्रान्तमित्यन्तः पाठः a-ak न दश्यते +*सद्धावज्ञानज्ञानशङ्ति Go) सद्धावासद्धावान्नानशङ्ति Hol न समौचौनमेतत्‌। a २१8४ प्रोभाष्यम्‌ । [ १ mara | अतो नानन्द्मयमधिक्लव्यायं श्लोक Galea: | तस्मादानन्द- मयादन्यत्‌ ब्रह्म | नेवम्‌ Te पुच्छ प्रतिष्ठा, एथिवो पुच्छ प्रतिष्ठा, अथर्वाद्िरसः पुच्छ प्रतिष्टेत्येवसुक्ता तच तचोदाहताः, अन्नादे प्रजाः प्रजायन्त इत्यादयः श्लोकाः चया न युच्छमात- प्रतिपादनपराः, अपि तन्नमयादिपुरुषमातरप्रतिपादनपराः। एवमताप्यानन्दमयस्यायमसन्नेवेति श्लोको नानन्दमयव्यति- रिक्तिसख पुच्छस्य* | अआनन्दमयस्येव ब्रह्मतेऽपि प्रियमोदादि- रूपेण रूपितस्यापरि च्छन्रानन्दस्य सद्धावासदह्ावन्ञानान्नानां शङ्का FRA | युच्छब्ह्य णोऽप्यपरि च्छित्रानन्दतयेव प्रसिता | शिरः प्र्त्यवयवत्वाभावात्‌ ब्रह्मणो नानन्दमयं ब्रह्मेति चेत्‌, युच्छवप्रतिष्ठात्वा{भावात्‌ यपुच्छमपि aq न भवेत्‌ । अथा- विद्यापरिकल्यितस्य वसुनस्तस्याप्याश्यभरूतल्ात्‌ ब्रह्मणः युच्छ प्रतिष्वेति रुपणमात्रमिल्यष्येत | न्त तद्यसुखात्‌ वयाद्त्त- सखानन्दमथस्य ब्रह्मणः प्रियशिरस्त्वादिरूपणं भविष्यति | एवच्च, सत्यं ज्ञानमनन्त ब्रह्मेति विकारास्परजडपरिच्छिनरवस्त्वन्त्‌- रात्‌ Batya व्याहत्तिरानन्दमय इत्यपदिश्यते § | ततख्ाखण्डेकरसानन्दरूपे ब्रह्मानन्दमय इति मयट्‌, प्राण- * gepeifa न पठति ख-पुस्तकम्‌ | + ज्ञानान्नामाश्दडधेति To | { प्रतिष्ठलाभावादिति qo, To | q र्प्सात्रमिति do, ग | § --वस्त॒न्तरव्यात्तस्यानन्दमयस्य aww इत्युपदिश्यते sia dol पाठौऽयं सुमनसां वैमनस्यसावद्ति | १ पाद्‌: । | श्रोभाष्यम्‌ २९५ मयडइव स्वार्थिक द्रशटव्यः। तस्मादविद्यापरिकल्यितविविध- विविचटेवादिभेद भिन्नस्य जौवात्मनः सखाभाविक खरूप AGRA सुखेकतानमानन्दमय, इत्यच्यत इत्यानन्दमयः' प्रत्यगात्मा इति | एवं प्राप्त AMS । 'आनन्दमयोऽभ्या सात्‌ । ATTA’ यरमाता। कुतः, श्रभ्यासात्‌ | सेषानन्दस्य मोमांसा भवतोत्या- रभ्य, यतो वाचो ` निवतेन्त इत्येवमन्तेन वाक्येन णतगुणितोत्तर- क्रमेण निरतिशयदशथ¶भशिरस्वोऽभ्यस्यमान अआनन्दोऽनन्तदुःख- भिखपरिमितसुखलवभागिनि जोवात्न्यसम्भवत्रिखिलहेयप्रत्य- नौककल्याणेकतानसकलेतरविलक्षणं परमात्मानमेव स्वाय मावेदयति । यदाह, | तस्मादा एतस्मादिन्ञानमयादन्योऽन्तर आमानन्दमय इति । विज्ञानमयो fe vita, न बिमा, मवट्‌प्रत्येन चतिरेकप्रतीतेः | प्राणएमये त्गत्या सखाथिकता- Mati इह तु तदतो Was सम्भवान्रानथंकत्वं न्याय्यम्‌ | बहो सुक्तश्च प्रत्यगामा, ज्ञोऽत एवेत्यभ्यधोश्रह्ि। प्राण. मयादौ तु मयडथौ सम्भरवोऽनन्तरमेव वच्छयते। कथं afe faata- मयविषयस्ञोके, विज्ञानं an तनुत इति केवलविनज्ञानशब्दो- पादानसुपपद्यते। तऋ्ातुरेवात्मनः सरूपमपि स्वप्रकाशतया विज्ञानभिन्युच्यत इति न di) ज्ञानेकनिरूपणोयत्वाच # sama एकरूपमिति qo | खाभाविकं रूपमिति qo | + दश्शिरस्क | अयुक्तंमिदम्‌। + प्रसृञ्नत दति Go | { नौलोत्‌पललेपलच्तितेति Ao | ¶ ययेति ख० | § इति तत्‌कालेति qo | || उभयति न पठति ग-पुस्लकम्‌ | १ पादः। | श्रोभाष्यम्‌ | २१२ तयापि rasa # प्रधानांश्स्य प्रतिपादनान्र लत्तणा। अपि तु विशेषर्णांशस्या विवत्तामाचम्‌, सर्वत्र सामानाधिकण्यस्येष। aura इति a afrau दति। तदिदमसारम्‌ । सर्वेष्वेव वाक्येषु पदानां व्यत्यत्तिसिद्ाय संसग विशेषमात्रं caret तच समानाधिकरण्गप्रठत्तानामपि नौलादिपदानां नेख्यादि विशिष्ट एवार्थो व्यत्‌पत्तिसिदः पदान्तराये सं रुरोऽभिधीयते | यथा नोलसुत्पलमानयेव्यक्तं नोलिमादिविशििष्टभेवानोचते | यथा च विश्यारव्यां मदसुदितो मातङ्ग{गणस्तिष्ठतोति पद्‌- हयावगतविर्षणविशिष्ट एवाथः प्रतीयते | एवं वेद्‌ान्तवाक्ये- व्वपि समानाधिकरण|निदंशेषु तत्तदिशेषणविशिष्टमेव ब्रह्म प्रतिपत्तव्यम्‌ । नच विशेषणएविवक्तायामितरविशिष्टाकारं वस्त्व- aa विरेषितव्यम्‌ | अपितु सर्वेविशेषरे ; खरूपभेव विशेष्यम्‌ । तथाहि भित्रप्रटतन्तिनिमित्तानां शब्दानाभेकस्मिननर्थे ठत्तिः सामा- नाधिकरण्धम्‌ । अन्वयेन नित्या वा पद्‌ान्तरप्रतिपादययाकारा- दाकारान्तरथुक्ततया तस्येव aga: पदान्तरप्रतिपादययत्व सामा- नाधिकरण्यकायम्‌ **1 यथा देवदत्तः श्यामो युवा लोदहि- # च्यधप्रथानस्येति ख० | असमीचौनभिदम्‌ | + एवेति To | † प्रा्यमिति qo | ¶ wmarafuacueniatafa a, ae | § मतङ्गजेति ae | || सामानाधिकरण्ये ति Go, ग | ** कायं मिति नेच्छते ख-पुस्तकं | २२४ प्रौभाष्यम्‌ | [ १ wrens ताक्लोऽदीनोऽकपणोऽनवद इति । aa त्वेकस्मिन्‌ ata सम- न्वयायोग्यं विशेषणदयं समानाधिकररपदट^निदि्टं, aar- प्यन्यतरत्‌ पद्‌ मसुख्यत्तमासौ यते | न दयम्‌ † | यथा wat हक इति। नोलोत्पलादिषु त॒ बविशेषण्दयान्वयाविरोधा- टेकभेवीभयविशिष्टं प्रतिपा दयते ॥ अध मनुषे, एकविशेषणप्रतिसम्बन्धित्वेन निरूप्यमारं वस्तु विशेषणान्तर प्रति सम्बल्धित्वादिलक्षणएमिति घटपरथेोरेवेकवि- भक्तितिरंरेऽप्येक्य प्रतिपाद नासमभवात्‌ समानाधिकरणथब्दस्य न विश्िष्टप्रतिपादनपरत्वम्‌। sfa gq विशेषणसुखेन खरूपमुप- स्थाप्य तदटेक्यप्रतिपादनपरत्वभेषेति | स्यारेतदटेव, यदि विरशेषण- दयप्रतिसम्बन्धिलमात्रभेवेक्य' निरुन््यात्‌। न चेतदस्ति । एक- faq {¦ धमिर्यपसंहतुमयोग्यधममेहयविशिष्टलमेव gaa निरुणद्धि । श्रयोग्धता च प्रभाणान्तरसिदा घटत्वपटत्वयोः । नोलसुत्पलमित्यादिषु तु दणख्डिव्वङ्ुण्डलित्ववत्‌ रूपवत्वरसब ्- गन्धवच्वाद््िवच्च विरोधो नोपलभ्यते। न कैवलमविरोध एव प्रतत्तिनिमित्तभेदेनेकाथबोधकत्वरूपं ¶ सामानाधिकरण्धसुप- पाद्यव्येव धर्मदयविशिष्टताम्‌। अन्यथा खरूपमाचेक्ये अनेक- पदप्रत्तौ निमित्ताभावात्‌ § सामानाधिकरखमेव न स्यात्‌ | * सामानाधिकर्येति ग० | { न हदयर्मिति न पठति ख-पुस्तकम्‌ | { एतस्िन्रिति ग० | असमौचचैनमेतत्‌। ¶ रेकाथ्यनिष्ठलरूपसिति a> | § प्ररत्यभावादिति ao | १ पादः। | प्रोभाष्यम्‌ | २२२४५ विशेषणानां स्वसम्बन्धानादरेण वसतुखरूपोपलचणएपरत्व सल्येके- नेव . वस्त॒पलक्तितमित्युपलच णान्तरम नधेकभेव | उपलत्तणा- न्तरोपलच्याकारभेद्‌ाग्यपगमे तेनाकारेण सविशेषत्वप्रसङ्ः | सोऽयं देवदत्त इत्यत्रापि लक्षणागन्धो न विद्यते, विरोधा- भावात्‌ | देणान्तरसम्बन्धितया अतौतस्य सत्रिहितदटेश- सम्बन्धितया वतंमानल्ाविरोधात्‌ | श्रतणएव हि सोऽयमिति प्रत्यभिज्ञया! कालदयसम्बन्धिनो वस्तुन एेक्यसुपपादयते वसुनः स्थिरत्रवादिभिः। अन्यधा प्रतौतिविरोधै सति सवषां afa- कत्वमेव स्यात्‌| टेशणदयसम्बन्धविरोधस्तु कालभेदेन परिद्धि यते१। यतः समानाधिकरणपदानामनेकविरेषणविशिटेकार्थ- वाचितम्‌, श्रत एव अरुण्येकहायन्या farsi सोमं क्रौण- तीत्याद्यारुख्यादि विशिेकहायन्या क्रयसाध्यत्रमभिधौयते { | तदुक्तम्‌ | । wana द्व्यगुणयोरेककरम्यान्नियमः #* स्यादिति | तत्र एवं Gaus मन्यते। यद्यप्यरुणयेति tt पदमाक्लतिरिव गुणस्यापि द्रव्यप्रकारतयं कभा वत्वात्‌ द्रव्यपर्न्तभेवारुणिमान- * न लच्षणागन्धीऽपि विद्यत दति ख० | { प्रतौतस्येति ao | तस्येति Go | अश्द्धमेतत्‌ | † प्रत्यभिज्ञाया दति @o | अपपाठीऽयम्‌। प्रत्यभिज्ञायेति qo | ¶ परिहीयत दृति ख०, mo | न समौचौनमिदम्‌। § साध्यता विघौयत दूति qo | || यदुक्रमिति qo | ** कमेनियम दति Go, qo | न सम्यगेत्तत्‌ | ++ आरुष्थेति ख० । एव परचापि। 2a AVE श्रोभाष्यम्‌ । [ ६ went | मभिदधाति, तथाथेकदहायन्यन्वयशभ्नियमोऽरुशिन्ना न aa वति। एकहायन्या क्रीणाति †, तचा रुणयेत्यथदयविधाना- सम्भवात्‌ | ततश्वारुण्येति वाक्यं भिचा प्रकरणविदितसवद्व्य- पयन्तभेवारुणिमानमविशेषेणभिदधाति 1 श्ररुण्येति fag निशः प्रकरणएविहितसवेलिङ्गद्रव्याणं प्रदशेनाधः। तस्मा- टे कदहायन्यन्वयनियमोऽरुणिश्नो न स्यादिति। अत्राभिघोयते। waa द्रव्यगुणएयोरे ककम्यी{न्रियमः स्यात्‌| TRUTH TAA Tala MCCA डा यनी द्रव्य atta- पदयोः सामानांधिकरण्छेनार्थेकतवे fae सति एकहायनौद्रव्या- रुणखगुणएयोररुणयेति? waa विशेषणएविशेष्यभाषेन सम्बन्धि तया भिडितयोः क्रयाख्येककमौन्वयविरोधादरुरिखरः क्रयसाधन- भूतेकदायन्यन्वयनियमः स्यात्‌ । यदयेकद्ायत्या क्रय९सम्बन्ध- वदरुणिमसम्नन्धोऽपि वाक्यावसेयः स्यात्‌, तदा वाक्छस्याधे- इयविधानं स्यात्‌ | नचतदस्ति। अरुणयेति पदेनैवारुशिम वि- शिष्टद्रद्यमभिदहितम्‌। एकहायनोपदसामानाधिकरण्छेन तस्ये कडायनील्माचमव गम्यते, न गुणसम्बन्धः। विशिष्ट दटेकयमेव हि सामानाधिकरण्षस्याथः | भित्र प्रहत्तिनिमित्तानां -शब्दयाना- * रकंद्ायनल्वेमिति Go | अयुक्तमेतत्‌ | + सोमं क्रीणातीति Go | { रक्यकम्यादिति qo, ae | ¶ सरुणयेतिवदनेरेवेति ao | § ाश्रयेति to 1 णुद्धमेतत्‌ | || अतो गुणसम्बन्धविशिष्टेति ख० | १९ पादः। J ओभाष्यम्‌ । RRO wary afa: सामानाधिकरण्यमिति fe तह्न्तणम्‌। अत एव fe * रक्तः पटो भवतोत्यादिष्वेका्यी दे कवाक्त्वम्‌ | परस्य भवनक्रियासम्बन्धे fe वाक्यव्यापारः। रागसम्बन्धसु रक्तपदे- शेवाभिदहितः। रागसम्बन्धि द्रव्यं पट इसेतावन्माच सामा- नाधिकरण्येना वसेयम्‌ । एवमेकेन गुशेन seat बहभिवी तैन तेन पदेन समस्तेन व्यस्तेन वा { विशिष्टल्सुपखाप्य साना- नाधिकरण्येन watangufafuer एक दति ज्ञापयिवा तख क्रियासम्बन्धाभिधानमविरुबम्‌ ¶ । देवदत्तः श्यामो युवा लोहि ताक्तो दण्डो कुण्डलो तिष्टति, saa वाससा यवनिकां सम्मा- दयेत्‌ ९, नोलसुत्पलमानय, गामानय श्क्ञां शोभनाक्तौम्‌, अग्नये पयि ad पुरोडाशमष्टाकपालं निर्वपेत्‌ । एवमरुणयेक- erat पिङ्गाच्या सोमं क्रौणातोति | एतदुक्तं भवति। यथा काटः स्थाल्यामोदनं पचेदिव्यनेककारकविशि्टेका क्रिया युग- पत्‌ प्रतौयते। तथा समानाधिकरणे पदसङ्गाताभिदहित- मेककं कारकं तत्तत्‌कारकप्रतिपत्तिवेलायाभेवानेकविशेषण- विशिष्टं युगपत्मतिपत्रं क्रियायामन्ेतोति न कञिद्धिरोधः, खादिरः शष्कः काष्ठः समपरिमाणि wee पायसं weed समथः पाचकः पचेदित्यादिष्विति॥ # ga U4 रक्तं दरति @ | ¢ सम्बन्धौ दि वाक्यस्याथे दति qo | t व्यसनेति न पठति ख-पु्लकम्‌ | ¶ सम्नन्यभिन्रमविरद्वसिति Go | चअणशद्धमेदत्‌। ny ~~ - § slulea (ala Go | QRS FATT | [ ९ wera) यत्तक्तम्‌, उपान्तद्रव्यक+वाक्यस्धगुणण्ब्दः केवलगुणाभिधा- योत्यरुणएयेति पदेन केवलगुणस्येवाभिधानमिति । तन्नोपपद्यते | लोकवेदयोद्रेव्यवाचिपदसमानाधिकरणएस्य गुणवाचिनः कवचिदपि केवल गुणाभिधानादशनादुपात्तद्रव्यकवाक्यस्थं Ts केवलगुणा- भिधायोल्यसङ्गतम्‌ fl पटः शक्त इत्यादिषूपात्तद्रव्यकेऽपि गुणविश्ष्टिख वाभिधानात्‌ t | परस्य शक्त दत्य शक्तय विशिष्ट पटा प्रतिपत्तिरसमानविभक्तिनिदंशक्लता, न पुनरुपात्तद्रव्य- HARM | तत्रेव पटस्य शक्तो भाग इत्यादिषु समानविभक्ति- ` निर्दशे शौक्तयादि{विशिष्टद्रय' प्रतीयते ॥ यत्पुनः, कयस्येकहायन्या||विरदतयारुशिच्ः fat aa न सम्भवतोति। तदपि विरोधिगुणरदहितद्रव्यवाचिपदसमा- नाधिकरणगुणपदस्य तदाखयगुणभिधानेन क्रियापदटान्वया- विरोधादसङ्गतम्‌ Weta चोक्तन्घायेनारुशिरः शाब्दे Tt द्रव्यान्वये सिदे द्रव्यगुणयोः क्रयसाधनत्वानुपप्यार्यात्‌ पर स्परान्वयः सिष्यतौल्यष्यसङ्गतम्‌ | अतो यथोक्त एवाथः | तस्मात्‌ तच्चमस्यादिसामानाधिकरण्ये पद दयाभिहित विशेषणापरित्याग- * द्रव्यवाक्वस्येति Ge | दरन्धेक वाक्यस्छेति Jo | † अभिधायत्यसङ्गतमिति ao | लिपिकरप्रसाद्‌विजम्भणएमिद्‌म्‌ | i उपरान्तद्रश्येकवाक्यस्यं Twas केवलगुणाभिधायीत्य्येत्राभिधाना दति ao | q प्रटाप्रतीतिरिति Ao | $ शौक्राविश्छिभिति a | ऽ eragfaegrata Go, No | ** कऋ्यान्वय दति Go, ग० | +t शब्द्‌ इति ख० । Faq समोचोनम्‌ | ९ पादः | ] ALATA । २२९ नेबेक्यप्रतिपाद्नं वणनोयम्‌ । तच्छ नाद्यविद्योपद्हितानवधिक- दुःखभागिनः शदयशद्मभयावस्थाच्चेतनाद यो न्तर+गतमरेषहेय- प्र्नोकानवधिककल्याण।गुणेकतानं परमाानमनभ्युपगच्छतो न सम्भवति । अभ्यपगच्छतोऽपि समानाधिकरणपदानां यथा वस्ितविशेषणएविशि्टेक्यप्रतिपादनपरत्वाखयणे त्वं-पदप्रतिपन्न- सकलदोषभागित्वं परस्य प्रसज्येत इति चेत्‌ | नेतदेवम्‌ । a- पदेनापि जोवान्तर्यीभिणः परस्य वाभिघानात्‌ | Urea भवति | qexifafeq निरस्तनिखिलटोषगन्धसत्यसंकल्प्रमि खानवधि- AAU कल्याणएगुणं समस्तकारणभूतं aw, बड स्यामिति संकल्पाय तेजोऽवन्नप्रसुखं Ade जगत्‌ wet तस्मिन्‌ देवादिः विचित्रसंखानसंस्थिते जगति चेतनं aa सखकमानुगुणेषु शरौरेष्वासतया प्रवेश्य; Wag खेच्छयेव जीवान्तरामतयानु- प्रविश्य waaay खपयन्तेषु देवाद्याकारेषु सङ्गातेषु | नाम- रूप व्याकरोत्‌ | एवंरूपसद्नमतस्येव qaqa शब्दवाच्यत्च्चाकरो- दित्यथेः। अनेन जोषेनात्मना जीवेन aa**fa faew * चेतनानर्घान्तरोति Go, पाठीऽयमनथेमेव -जनयति। चैतनाचेतनाद्था- न्तरोति Wo | + प्रत्यनौककल्याणेति ख० | { aterquifata ao | ¶ aay सत्यसंकल्प नित्यानवधिकाश्येति ख ।-दौषं wadaefaar- नन्तेति To | {| aquawfa qo | || aptafeata न प्ते a-gaa | ** Naa मयेति नोपसभ्यः ग-पुस्तकं | २३० श्रोभाष्यम्‌ | [ \ अधयाये | Waa TMA प्ररशयति | ब्रह्मामकत्वच्च जीवस्य जोवा- न्तरालतया ब्रह्मणोऽनुप्रमेशादित्यवगम्यते। इदं सर्वमर्जत्‌ यदिदं किच्च, तत्‌ ष्टा तदेवानुप्राविशत्‌, तदनुप्रविश्य सच त्यचाभवदित्यत्र इदं सवेमिति निर्दिष्टं चेतनाचेतनं ages aura विज्ञाना विज्नानशब्दाभ्याच्च विभज्य निरिश्य चिदस्तुन्यपि ब्रह्मणोऽनुप्रवेशभिधानात्‌। अत एवंश्नामरूप- व्याकरणात्‌ सवे वाचकाः शब्दा अचिल्जोवविशिष्टपरमाव्वाचिन +इत्यवगतमिति। faa, एेतदात्यमिदं सवमिति चेतनमिश्र प्रपच्चमिदं सर्वमिति निदिश्य तस्यैष} आतेति प्रतिपादितम्‌ | we सवेचेतना चेतनं ¶ प्रति ब्रह्मण आत्वे सवै सचेतनं § जगदस्य wey भवति। तथा च अुत्यन्तराणि। अन्तःप्रविष्टः शासः जनानां, स्वासा, यः एयिव्यां तिन्‌ एथिव्या अन्तरो, चं ufaal न fe, चस्य एथिवो रोर, यः एथिवोमन्तरो यमयति, सत आमान्तयाम्यम्डत sfa प्रारभ्य, य आत्मनि तिष्ठन्नावनो ऽन्तरो, TAHT न Az, यात्मा WOT, य आतानमन्तरो च. मयति, स त आतान्तर्याभ्यरूत इत्यादि, यः एथिवोमन्तरे सञ्चरन्‌, यस्य परथिवी शरोर, योऽपामन्तर सञ्चरन्‌, यस्यापः शरोरमित्यारभ्य, योऽचरमन्तरे सञ्चरन्‌, यस्यात्तरं शरोर, यम- # अतएवेति ग०। †{ वाचका दूति qe | { तस्येव आत्मेति Go} एष आत्म ति गः | ष af चैतनाचतेतनमिति ख० | चेतनाचैतनमिति ae | ९ प्रति ब्रह्मण alma सवं सचेतनभमिति पाठः @ yaa पतित दूवाभःति। १९ ae: | | प्रोभाष्यम्‌ । | RV at न वेद, ए सवश्चतान्तरात्ापदतपाभा fear eq ual नारायेण इत्यादीनि सचेतनं जगत्‌ तस्य शरौरलयेन निदश्च. तस्यात्मत्वेन परमात्ानमुप्दिशन्ति। अतश्च तनाचेतन^वाचि- नोऽपि शब्दाशेतनस्या्यात्मभूतं चेतनरीरकं परमात्मानमेवाभि- दधति i यथा अचेतनदटेवारदिसंस्थानपिख्डवा चिनः शब्दाः तत्त - चछरीर।कजीवात्मन एव वाचकाः, चत्वारः पच्चद्‌ राता देवत्व गच्छन्तीत्यादिषु देवा भवन्तीत्यर्थः | wits शरीरिण प्रति प्रकारत्वात्‌ प्रकारवाचिनां शब्दानां प्रकारिण्यव पयेवसानात्‌ शरौराभिधायिनां शब्दानां शरौरि{ पयं वसानं न्याय्यम्‌ | प्रकारो हि नाम इदमित्थमिति प्रतौयमाने. वस्तुनौोलखमिति प्रतोय- मानोँऽशः। तस्य तदस्त्वपे चलेन तत्मतोतेस्तदपेत्तत्वात्‌ तस्मिन्नव च्यवसानं युक्तमिति तस्य प्रतिपादकीऽपि शब्दः तस्मिन्नेव पयेवस्यति ) अत एव Wom मनुष्य इत्यादिप्रकारभ्रताक्लति- वाचिनः शब्दाः प्रकारिणि fees पयंवस्यन्तः पिण्डस्यापि चेतन- शरोरत्वेन तव्मकारत्वात्‌ पिण्डश्रौरकवेतनस्यापि परमात- प्रकारत्वाचच परमात्मन्येव पर्यवस्यन्तीति ९ सवशब्दानां परमा- त्व वाच्य इति परमात्मवाचकष्ब्देन सामानाधिकरण्यं सुख्य- दत्तमेव ॥ | १ * चेतनवाचिन दूति qo | T तच्छरौरकेति Go, Ho | { शरौरति ae | 7 | || खत इति खर | wIRAAT | ** विकारमयल्वाचिन दूति qo | QE Aaa \ [ward मयरप्रत्ययस्य खवणादानन्दमयो जोवाद्नतिरिक्त इति तदे- तदनुभाष्य परिहरति | विकारण्ब्दान्नेति चेन्न प्राचर्यात्‌ ॥ १४ ॥ (क) “नतदयक्ञम्‌ । कुतः । श्राचुरथात्‌' । परस्मिन्‌ THEM नन्द प्राच्या थऽपि * मयर॒सम्मवात्‌। एतदुक्तं भवति । शएत- गुशितित्तरक्रभमेणभ्यस्यसानस्यानन्दस्य जौोवाश्रयलासम्भवात्‌ वरह्माखयोऽयमानन्द्‌ इति fatad सति तस्मिन्‌ ब्रह्मणि विकारा- सम्भवात्‌ प्राचुयऽपि मवर्सद्धावाच्च आनन्दमयः परं ब्रह्मति प्री चित्यात्‌ प्रयोगप्रौच्छा > च मयटो विकाराथंल्रमध विरोधान्न सम्भवति किञ्च, ओचित्यं प्राणमय एव परित्यक्तं, तच विका- राथेतासम्वात्‌। अतस्तत्र पञ्चवत्तेवीयोः प्राणवत्तामात्रेण प्राणमयत्वम्‌ | प्राणापानादिषु पञ्चदटत्तिषु प्राणन्तः प्रचचुर- (क) aa (नायमानन्दमयः परमात्मा । करात्‌ | विकार्‌श्ब्दात्‌' । विकार्वाचौ शब्दो मयद्‌ प्र्यो यस्मिन्‌, तस्मात्‌ । स वा खव पुरुषोध्न्न- रसमय इति विकासाथेमयटः खवणादानन्दमय इत्यस्यापि fare यक्तम्‌ । इति चेत्‌" । ase नः । कुतः। प्राचुर्यात्‌ | Waa न्यपि, न जायते म्यते वा विपञ्चिदिति विकारप्रतिषेधात्‌ पाचुर्याय wala मयड्ति निष्वीयते। अानन्द्परचुरत्वन्च, स रको मानष खानन्द्‌ इ्व्यादिना मनुष्यानन्दमारम्ध उत्तरोत्तरशतगुशितानन्द्सुक्का ब्रह्मानन्दस्य निरतिश्यापरिमितत्वाभिधानात्‌ | अतः परमपुरुष ख्व आनन्दमयः 1 १४॥ * आनन्दप्राच्यात्‌ प्राचर्याथे इति ख, ग° | + प्रोद्याचेति Go, Ho | । १ पादः | श्रोभाष्यम्‌ | २२० Met | नच प्राचुये मयरप्रल्ययस्य wena अन्नमयो यन्न; शरमयो सेना # शकटमयौ यातेव्यादिदभनात्‌ | यदुक्तम्‌, आनन्द प्राचुयमल्पदुःखसद्वावमवगमयतोति | AT सत्‌ । angie हि तम्मभरूतत्वमेव । तचेतरस्य सत्तां नाव गमयति । अपि तु aaa निवतयति। इतरसद्धावा- सह्ावौ Gt प्रमाणान्तरावसेयो । इह च प्रमाणान्तरेण तदभावोऽवगम्यते, अ पत पाप्मत्यादिना । तचे तावदेव वक्तव्यम्‌ । ब्रह्मानन्दस्य . प्र्रतत्रमन्यानन्दस्याल्यत्रमपे्तत | इत्यच्यते | तत्‌, स एको मानुष sae इत्यादिना जोवानन्द्ापेच्तया ब्रह्मानन्दो निरतिश्यदशपत्रः¶ प्रभूत इति। योक्त, जीवस्यानन्द विकारत्व" सम्भवतोति। तदपि नोप- पद्यते । जौवस्य ज्ञानानन्देकगुणखरूपस्य केनचिदाकारेण खद्‌ इव घटाद्याऽकारेण परिणामः सकलय्ुतिरूतिन्यायविरुचः | संसारदशायान्तु॒ तत्‌कमणा | ज्ञानानन्दौ सङ्कुचितावित्यप- पाद विच्यते। अतञखानन्दमयो जौवादन्यः पर ब्रह्म | gag ज वादन्य आनन्दमयः ** | * शरमयी सेनेति नोपलभ्यते ख-गपुसकयोः | + लिति न दश्यते ख-पुस्तके | सदसद्धावौ लिति ao | t अल्पत्वापेत्तसिति ग° | व] सुम्पत्र दूति Go | § घटाकारेरोति qe | || तत्कमणेति Toma ग-पुस्तके | ** इतश्त्यादिः पाठः ग-पुकके पतित इति मा विस्मतेव्यम्‌ | २२८ श्रोभाष्यम्‌ | [ ९ खध्याये । तद्धेतुव्यपदेशच ॥ ९५ ॥ (क) को दये बान्यात्‌ कः प्राखात्‌ यदेष ्राकाश आनन्दौ न स्यात्‌, एष दयेवानन्दयातीति । wey wa जौवानानन्दयतोति जोवानामानन्दहेतुरयं व्यपदिश्यते | अतश्चानन्दयितव्याज्जीवादा- नन्दयितायमन्य आनन्दमयः परमात्मे*ति विज्ञायते । आनन्द्‌- मय एवाचानन्दशब्देनोच्यत इति चानन्तरमेव tae ॥ इतश्च जोवादन्य च्रानन्दमयः। मान्वेणिंकमेव च गौयते ॥ १६ ॥ (ख) सत्यं ज्ञानमनन्तं ब्रह्मेति मन्तवर्णौदितं ब्रह्मेवानन्द- aa afa “गो यते' | तत्त { जोवस्रूपाद्‌न्यत्‌ पर agi तथा हि, ब्रह्मविद्‌ाप्रोति परमिति जोवस्य प्राप्यतया ब्रह्म निदिष्टम्‌ | (क) तच, तस्य हेतुत्वेन व्यपे रः, तस्मात्‌ | खघ दछयोवानन्दयातोति श्रतेः तद्य जो वानन्दस्य हेतुर्यमेवेति वयपदिश्यते । यो हि अन्ानानन्द्यति, स खल पचु रानन्दः। यथा लोके योध्न्येभ्यो घनं ददाति, स प्रच स्धनश्णलीति। तस्मादानन्दयिढत्रयपरेशएच अखानन्दमय प्रब्द वाच्यः परमात्मेव । “WATE: पूवंखचाथेसमुचयायेः । १५ | (ख) तच हेतुमाह | मन्लवगेनं उन्तं यत्‌ तत॒ भमान्तवगिकंः aaa qiaeas इति गीयतेः | तथां हि; ब्रद्यविदाप्रोति परमिति arama VHA जी वप्राप्यतया उपक्रान्तं, स्यं ज्ञानमनन्त ब्रद्येति aaa च सव्यत्वादिवि्िषध यच्निखित, तदोक इह, HAUT ala आनन्दमय | ९ षाद ।] प्रोभाव्यम्‌ | २२८ तदेषाभभ्यक्तेति तद्‌ब्रह्माभिसुखोक्षत्य प्रतिपाद्यतया च परिः WH गेषा अष्येटभिरुक्ला, ब्राद्मणोक्तखयाधैस्य वेशदयमनेन मन्तरेण क्रियत दूत्यं; । जौवस्योपासकस्य प्राप्यं ब्रह्म तस्माडिलक्षण- मेव | अनन्तरञ्च: तस्माहा एतस्मादात्लन श्राकाशः सम्भूत इत्यारभ्य उत्तरोत्तरेर्राह्मणमन्वेख तदेव विशदौोक्रियते अती SAIS आनन्दमयः ॥ अनत्राह-यव्यप्यपासकात्‌ प्राप्यस्य wea भवितव्य, तयापि न बस्मन्तर जोवान्मान्वरणिक agi faa तस्यवोपासकसख निरस्ता1विव्यागन्धं निविंशेषचिन्माजेकरसं प्रएबस्ररूप तदेव, सत्यं ज्ञानमनन्तं ब्रह्मेति मन्लेण विशोध्यते तदेव च, यतो वाचौ निवतेन्तेप्राप्य मनसा सहेति वाङ्नसामोचरतया निविशेषमिति गम्यते | sawed मान्तवणिकमिति, aate- नतिरिक्त आनन्दमय दत्यत उत्तरं पठति। नेतरोऽन्‌ पपत्त: ॥ १७॥ (क) परमात्मन इतरो जोवशब्दाभिलप्यो ¶ सुक्ता- बखेाऽपि ‘a’ भवति मान्वरवरिकिः। कुतः। अनुपपत्तेः | Saad | मन्तन्रा दणयो शेक विषयत्वात्‌ | अतश्च, न Ta खानन्द्‌- मयः 0 २६॥ (क) अपि च । इतरो ब्रद्यणो fast जीवो मन्लवणादित इति ननः # तदेवेति to | अयोग्यमेतत्‌ | + निरस्समसति ao | t gq खरूपमिति qo, Go | भु शब्टाभिधघेय दति qo | २९४० प्रोभाष्यम्‌ | [ \ चध्ादे। तथाविधस्यात्मनो निरुपाधिक^विपञ्चिच्वं नोपपद्यते। इट्‌ aa हि निरुपाधिक विपश्चितं, सोऽकामयत बह स्यां प्रजाये येति सत्यसङ्कल्यवप्रदथेनेन व्यपदिश्यते | विविधं wafaa fe विप्िच्छम्‌। एषोदटरादित्वात्‌ पशच्छब्दावयवस्य यच्छब्दस्य लोपं छत्वा व्युत्पादितौ विप्चिच्छब्दः। यद्यपि सुक्तस्य विपञचिक् सम्भवति | तथापि तस्येवामनः संसार¡दशयामविप्िक्छ- मप्यस्तोति निरुपाधिकं विप्ित्वं नोपपद्यते | निवि शेषचिन्ा तर तापत्रस्य gaa पिविधदशेना!सभ्भवात्‌ सुतरां faufad न सम्भवतीति न केनापि प्रमाणेन निविंशेषं वस्तु प्रतिपाद्यत इति च पूवंभेवोक्तम्‌। यतो वाचो निवतन्त इति च वाक्यं any aay | Ha: । खनु पपत्तेः | Bear सवान्‌ कामान्‌ सद ब्रह्मणा faufett तस्य ase सुक्तावस्यस्यापि चेदटशविपच्ित््वान पपत्तेः | विविधं पश्यचित्व हि विपश्चितं, एषोद रादित्वात्‌ सिडधम्‌ | तच, सोध्का- मखत बड़ स्यां प्रजावयेति वि्िचश्िरचरचसरूपनिरुपाधिकबडभवन- संकल्पपू बकं सवं त्म्‌ | Taw जी वात्मनः परिशचदस्यामि न सम्भवति | 'जगद्यापारवजे' प्रकरणादिति वच्यमाणत्वात्‌ | अतो विदत्‌ प्राप्यत्वनिर- पाधिकविपञश्ित्वजगत्कार्णत्वाद्यसाघ(स्णगगानां जी वात्मन्धनपपत्तः पर रद्य व मान्लव णि कम्‌ 1 १९७ | * निरुप्ाधिकमिति qo | t विविच्यत दूति qo | ‡ सुसारिलद्‌शायामिति Go, Fo | ¶ द्शनाभावा.द्ति Go | (wre | | प्रोभाष्यम्‌ | ४९ यदि बाद्यनसयोत्रह्यणो निहठत्तिमभिदघौोत*+ ततो निर्वि- शेषतां वसुनोऽवगमयितु शक्रयात्‌ । अपि तु वाद्यनसयोस्तत्ा- प्रमाणतां वदेत्‌ । तथां च सति तस्य तुच्छत्वमेवाप्यते 1 | ब्रह्मविदाप्नोति परमिदल्यारभ्य ब्रह्मणो विपञ्िच्चं जगत्कारणत्व- मानन्देकतानत्वमितरान्‌ प्रत्यानन्द्यिटत्वं कामादेव fae- चिदातकस्य AAA BTA खज्यव गौनुम्रवेशक्लत] त दात्कल्व' भयाभयदेतुत्व वायुदिल्यादीनां umfaca शतगुणितोत्तर- क्रमेण निरतिशयानन्दत्वमन्यचानेकं प्रतिपाद्य बाद्चनसथोत्र qiw प्रहच्यभावेन निष्पमाणक ब्रह्म त्यच्त इति श्चान्तंशजलि- तम्‌ । यतो वाचो निवतन्त दति यच्छब्द निदिदटटमंथम्‌, आनन्द ब्रह्मणो विददानित्यानन्दण्ब्देन प्रतिनिरिशख तस्य बरद्मसम्बन्धित्व ब्रह्मण इति व्तिरेकनिदशेन प्रतिपाद्य तदेव बाद्भनसागोचर fastfafa तद्ेदनमभिदधद्दक्यं जरदवादिवाक्यवदनथेकं वाच्याईनन्तगेतञ्च स्यात्‌। अतः एतगुखितोत्तरक्रमेण बद्यानन्द- स्यातिश्यितां || वक्रसुदययम्य तस्य दयत्ताकू#्भावादेव वाद्ुन- सयो स्ततो 11 निहत्तिः, यते वाचो निवतन्त इव्यच्यते। एव- # चभिधत्त दूति qo | । । , † तत इत्यारभ्य आपद्यत दृत्यन्तः सन्दभः ख-पुस्तंके पतित इत्यवगन्तव्यम्‌ | { प्रवेशात्‌ तद्‌ात्मकत्रमिति qo | ¶ Urata Go | § वाक्येति Go | न समौचौनमेतत्‌। || अतिभ्ययतामिति ख० | अतिशयेन दयत्तामिति ao | ** दूयत्ताखभावेनेति Go | अणुद्धमेतत्‌ | दयत्ताया अभावादिति qo | tt निदृत्तेरिति ख० | २९ . २९२ Alaa । [ ९ eran | भियत्तारहितं ब्रह्मण आनन्दः # विदान्‌ कुतश्चन न विभेतीत्यु- adi fear मान््रवणिकस्य विप्ितः, सोऽकामयतेत्यारभ्य वच्यमा णस सं कल्पा वज्ञ जगच्नन्मसितिजगदन्तरामलारेसुक्तास-- सखरूपादन्यत्व सुस्पष्टमेव ॥ . इतस्चोभयावस्ात्‌ प्रलय गात्मनोऽन्य Aaa: | सेदव्यपदे शच LEI (क) तस्मादा एतस्मादात्मन इत्यारभ्य मान्तवसिंकं ब्रह्म व्यज्ञयदाक्यमन्नप्राणएमनोभ्य इव जौोवादट्पि तस्य भेदं व्यप- दिशति, तस्मादा एतस्मादिन्ानमयादन्योऽन्तर आता आनन्दमय इति। अतो जवात्‌ भेदव्यपदेशः we मान्त- वसिक आनन्दमयोऽन्य एवेति विज्नायते ॥ saa ¶ जोवादन्यः। (क) इतोपि fama नानन्दमयः । यतो भेदेन व्यपदिश्यते | भीषास्मादातः पवते, विच्लानमयादन्योठन्तर अत्मा, alae Feat विदानित्यादिभिरनिलानलादिजीववगस्य प्रशासितव्यत्ादिना खाभाविक- जीवे खरभेदस्य यपदे शच | पि च, faa as तनुत इति वयपदेष्ण- दिक्ञानमयो जीव ख्व, न बुद्धिमां 3a: करणत्वादिति मा विसते- व्यम्‌ । नच, arate जणेव्यादिवाक्येन न परस्मेश्वरादन्धः कञ्चित्‌ # आनन्द ब्रह्मण दूति To | + अतखेति ao | ‡ अन्तरात्मंति ख० | q अतसेति @ | १ पादः । | BATE | २४२ कामाच नानु मानापे्ता ॥ १८ ॥ (क) जौ वस्याविद्यापरवशस्य जगत्कारणत्वे ह *+"वजनोयानु- मानिकाप्रधानादिशवब्दाभिपरेयाचिद्स्तुसंसर्गापेत्ता च†। तथेव हि चतुमेखादौनां कारणलम्‌ | इद च, सोऽकामयत बड स्यां प्रजायेयेत्यचित्संसगरहितस्य खकामादेव विचित्रचिदविदम्तुनः खष्टिः, इदं सवमख्जत, यदिदं किचेत्यान्नायते । अतीऽस्यानन्द- मयस्य जगत्‌ रजतो नानुमानिकाविदस्त॒ससर्गापे्ता प्रतोयते | अतश्च जोदादटन्य आनन्दमयः | इतश्च | oN ॐ । अस्मिन्नस्य च तद्योगं शसि ॥ २० ॥ (ख) “अस्मिन्‌ आनन्दमय “अस्य च जौोवस्य 'तद्योगमानन्द- योगं ‘aie’ शास्त्रम्‌ । रसो व सः Tuga लश्धुानन्दो प्रत्यागात्मेद्याशङ्गनोयम्‌ | रख्तद्दाक्यरू तु म्र्चगात्मखातन्तपजद्युतवशचेदट- त्वादि निषेघधपसर्त्वात्‌ | अत आनन्दमय परमात्मेति 1 १८ ॥ (क) इतश्च । जीवस्य हि यस्य कस्यचिदपि निर्माणकमणि अविद्या- cama खनुमानस्य प्रधानस्य कारणादिरूपाचिदल्तनोऽपेच्ता दश्यते | खानन्द्मयस्य तु न । कुतः । “AAT सङ्नल्पादव, सोध्कामयत बड़ स्यामित्यादिना जगत्सगेकटं त्वश्व णात्‌ | खतो जोवादन्यः परमात्मे- वानन्द्मयः 1 १९ ॥ (ख) zag । ‘afer अखानन्दमये सान्लवणिके परमात्मनि ‘ae’ * ख -पुस्तकर fer) नी परलभ्यते। 1 चकारः ख-गपुलकयोने पयते | २६५० प्रोभाष्यम्‌ \ [ १ ध्याये | भवतौति रसशब्दाभि्ेयानन्दमय^लाभादयं जोवशब्दाभिलप- नोयः । अनन्दोभवतोत्यु्यमाने AAAI आनन्दौ भवति, स स एषेत्यनुन््त्तः को ब्रवोती | त्यथः | एवमानन्दमथः परं ब्रह्मेति निशिते सति, यदेष श्राकाश आनन्दो, विज्ञानमानन्दं ब्रद्येव्यादििष्वानन्दशब्देनानन्दमय एव परगग्टष्यते | यधा विज्ञानशब्देन विन्नानमथः अत एवानन्द ब्रह्मणो विद्वानिति afatafata: 1 अत एवेतमानन्दमय- मातमानसुपसंक्रामतोति फलनिर्दशश्च । उत्तरे Vata पूर्वानु- वाकोक्तानामन्रमयादोनाम्‌, अन्नं ब्रह्मेति व्यजानात्‌, प्राणो ब्रह्मेति व्यजानात्‌, मनो ब्रह्मेति व्यजानादिति प्रतिणादनात्‌, आनन्दा ब्रह्मुल्यप्यानन्दमयस्येव प्रतिपादनमिति विज्ञायते, तत एव | तच्राप्यानन्दमयमातानमुपसक्र्येत्यपस हतम्‌ । AA: प्रघानश्ब्दाभिलष्यादर्थान्तरण्तस परस्य ब्रह्मणो जौवशब्दाभि- लपनोयादपि वस्तुनोऽथान्तरत्वं सिम्‌ i | यदपि मन्दयुखानां जौवानां कामाज्जगत्‌र्ष्टिरति- श्यितानन्दयोगो भयाभयड्ेतुत्वमित्यादि न सम्भवति 1 तथापि जीवस्य श्ञानिनः तद्‌ योगम्‌' अानन्दयो गं “शस्तिः फलत्वेन कथयति भग- वतोश्युतिः। cat Fe, रसं Gard लश्भानन्दीभवतीति प्रयात्मनो यल्ञाभादानन्दयीगः स तस्मादन्यः परमात्मेतेवयानन्दमयः परः त्रद्धेति सिद्धम्‌ ॥ २० ॥ ` ` ------ -- -- ~~~ -----~--------- - * तप्रानन्द्लाभाद्िति Go | t aanalfedifa a } ¡ Ba vq afa Go, Ho | ९पाद्‌ः । | प्रोभाष्यम्‌ । 284 विलक्षणपण्छानामादित्येशन्द्रचन्द्रप्रजापतिप्रष्टतोनां सम्भवल्ये वेती मामाश्डं निराकरोति | । अन्तसडमापदे शात्‌ ॥ २१॥ (क) ददमाख्नायते छान्दोग्ये | य एषोऽन्तरादित्ये हिरएमयः gaat दश्यते, हिर ण्यश्मगुह्धिरण्यकेश आप्रणखात्‌ सवे एव सुबणस्तस्य, यथया ae यपुण्डरीकमेवमकरिणी तस्योदिति नाम, स एष ¶ सर्वेभ्यः पाप्मभ्य उदित, st इवे सर्वेभ्यः पाप्मभ्यो य एवं वेद, तस्य क्‌ साम च गीग्णावित्यधिदेवतमथा- (क) छन्देगेरिदमाभ्रायते। अथ य wivautea fecaaz: क ¢ ~ रुषो दश्यते दिरखष्सश्रु हि रर्यकीश्र च्छाप्रणखात्‌ सवे खव सुवगेस्तस्य यथा AMG पुण्डरीकमेवमच्तिणी, अथ य रषोटन्तरच्िणि परुषो दृश्यत इत्यादि । तच अआादिव्यमण्डलाच्णोरन्तःखत्वेन अवमाणः परुषः ॐ ४ ~ = ~ ° न a A fa जीवंविशष aeifeq परमपुरुष डति संशयः+ पुरवत्पाप्त- mei कथित्‌ जी विष्व इति पूवपच्तः। वुतः। दिर्णयश्मशरुद्िरण्य- कोश्णोटन्तरा दिवेढन्तरस्तिणि, ये BAA पराच्चो लोका इत्यादिना सश- रीरत्वपराितत्वादिअवणात | परस्य तु अश्न्दमस्प्रणमरूण, स भगवः ^ ~€ कस्मिन्‌ ufafea, खे afefa, wa सव शखर cartier तदिपरीतश्रवण- दादि यान्त बे तित्वं द्दिरण्मय रूपत्वच्च न सम्भवति | तच परमपुरुष Tafa aN Cert | कुतः। स Ta सवभ्धः पाप्रभ्य sieaq इत्यादिना खपहत- * मायिनामिन्द्रंति Go | † अन्तक्द्धमे उपदेशादिति a | लिपिकरप्रमाद्‌विनजम्भणएमेतत्‌ | | उदितिनांमेति a: | ग wa दूति ग, | २९९ HATA । [ १ wom | ध्यातम्‌ *, wa य एषोऽन्तरक्षिणि पुरुषो दश्यते, सेव क तत्साम तदुक्थं तद्यजुस्तद्‌व्रह्म agata रूपं यदमुष्य रूपं पाप्रतादिपुवेकसवेलोककामेश्रत्वाचुपदे श्यत्‌ । तेवां जीवेष्वसम्भवात्‌ | किच्च। यदा पश्यः पश्यते रुक्मवणेमादित्यवणंः तमसः ucetfeat- दिना स्यसङ्कल्यत्वकल्याणगणवत््वादि खाभाविकथमेवत्‌ ब्रह्मणि शरीर- व्त्वस्याप्यविर त्वात्‌ । अत खव सत्यसङ्कल्पस्य भगवतः Sera खान्‌- SAAN रसम्बन्धः। अष्न्दमिव्यादि वाक्यस्य च प्राछतश्न्दादि- निषेधपस्त्वम्‌ | नच पराञितत्वं तस्य ate, सर्वाश्चयत्ववत्‌ सर्वा न्तरत्वस्यापि, अन्तःप्रविष्टः we, सवेगश्तान्तरात्मेव्याटि श्स्त्रसिड- त्वादिति ११।१।अ० gy (Gave |) णवं सामान्यतः च्ेचक्तेचन्नयोः कारणत्वं निरस्य इदानीं विशेषतः पापरे्र्याणामादिव्यादिरूपचेतनानां तथात्वं निराकरोति | य ख्षोढन्तरादिये दिरण्सयः पुरषो द्िरयश्सश्रुरियादो saat: GRAAL: परमात्मेव । कुतः । (तदधम पदेश्रात्‌" । तस्य पसम. QT घर्माणामपहतपाप्रतापासकसवंपापमो चयिटत्वसर्वात्मकत्वादी नाम्न्‌ वाक्ये उपदे शत्‌ | सरण सवषां लोकानामोष्रः सवषां कामानास्‌, तस्योदिति नाम, ava aay urge उदित इत्यादिना प्रतिपादिता धमा fe पारमेश्चरा Tay wat च, तनूपस्यापि Guay | वेदाह- ad परुषं महान्तमादिव्यदणेः ane: परस्ादिव्यादा । खतः प्र्- गात्मनोधचान्तस्भतो निरूपाधिकानविकातिश्वानन्दोदप्राछतासाधा- सर्णदिव्यरूपः परूषोत्तमः पर aq जगत्कारणमिति वेदान्तः प्रतिपाद्यत डति निस्वद्यम्‌ 1 २१॥ * ख-पुसकं नामेत्यारि अध्यात्मभित्यन्तं aus, ऋधाध्यात्ममितौति qo | + अन्तराच्िणोति qe | १९ पादः | | श्रोभाष्यम्‌ 289 यावदसुष्य tal तौ गेष्णौ यत्राम तत्रामेति 1 aa सन्दिह्यते | किमयमच्यादित्यमण्डलान्तरवतों युरुषः पुख्योपचयनि मित्तेश्वव श्रादिव्यादिश्न्दयाभिलप्या जोव एव, आदो खित्तदतिरि क्तः पर्‌ areata | fa युक्तम्‌ । उपचितपुणयो नौव एवेति । कुतः खशरोरत्वखवणत्‌ | शरीरसम्बन्धो दि. जोवानामेव सम वति | #कर्मानुगुणप्रियाप्रिययो गायन्तो! fe शरौोरसम्बन्धः | ga एव हि कम सम्बन्धरदितस्य मोक्तस्य प्राप्यत्मश्रोरत्वेनो च्यते | नवे सशरीरस्य सतः प्रियागप्रिययोरपदलतिरस्ति, अशरीरं बावसन्तं न प्रियाप्रिये स्पृशत ata) सम्मरवति = प॒खयाति- शयात्‌ ज्ञानाधिक्य शक्याधिक्यच्च। wal एव waaay त्वादि§ तस्येवोपपद्यते | अत एव चोपास्यलं फलदायितलच्च मापच्चय|करतेन मोक्तो पयोगित्वञ्च | मनुष्येव्वप्पचितयुखाः केचिज्‌ज्ञानशतयादिभिरधिकतरा दृश्यन्ते । ततश्च सिदगन्धवां- दयस्ततश्च टेवाश*स्ततशचन्द्रादयः। अतो ब्रद्मादिष्वन्यतम एवेकै- कस्मिन्‌ कस्ये उपवितयपुण्यविशेषेणेवं प्रभूत।।मेष्वय' प्रासो जगत्‌रूध्यायपि करोतीति जगत्कारणत्जगदन्तरामत्वादिः- # खकमानुगुणेति Wo, To | + यीगायति Go, ग०। † चकारः ख-पु्लके नोपलभ्यते | 4 ततद्तिख०; ग०[ § कामेश््डिल्रादीति qo | कामेश्लादिति ao | परच अयुक्तं पठयते |. || त्षपणेति Go, ग० | ## देवता इति qo | it एवन्मृतभिति No | २४८ ग्रोभाष्यम्‌ , [ १ चष्याये। वाक्यमस्मिननेवोपचितपुण्यविशेषे सर्वज्ञे सवेशक्तौः ada) अतो जोवान्रातिरि ज्ञः परमात्मा नाम कथिदस्ति। एवच्च सति, अस्थलमनखड्स्रमित्याद्यो. जौवातमन एव खरूपाभिप्राया भवन्ति । मोत्तश्ाण्यपि तत्‌खरूपतग्रापरापायोपदेश्प- uted प्रासेऽभिधौयते। अन्तस्तदर्मो पदेशात्‌" । अन्तरा- fea gatifafu च यः युरुषः. प्रतीथते, स जोवादन्यः परमात्मेवः। कुतः । तद्धर्मो पदेशात्‌ जौवेष्वसभ्भवात्‌ तदत- रिक्रस्थेव परमात्मनो धर्मोऽयमपहतपाप्रत्वादिः, स एष सवेध्यः aye {| उदित इत्यारिनोपदिश्ते। अरपहतपाध्रत् हप- हतकर्मत्वं कमवश्यतागन्धर हितल्रमित्यथः 1) क्माधौनसुख- दुःखभागित्वेन कमवश्याः हि जोवाः । श्रतऽपदतपाप्रलं जवा दन्यस्य परमात्मन एव Val तत्यवकं स्वरूपो पाधिकं लोक- कामेऽगत्व सत्यसड्लवादिकं सवब्श्चतान्तरातमत्च्चासखव घमः | यथा । एष ॒श्रालापदतपाप्ा विजरो विद्यवि शौकी- ऽविजिषत्सोऽपिपासः सत्यकामः सत्यसंकल्प इति। तथा, एष सवेभ्रुतान्तरात्ापदतपाप्मा दिव्यो देव एको नारायण इति, सोऽकामयत बह at प्रजाथेयेत्यादि ** सल्यसंकल्यत्वपुबक- * तसमुपायेति qo) अश्द्धमेतत्‌। † अन्तराचिणणति To | t uray दति a-gaa a पठति| ¶ cae दति aged नालीक्यते | § लोकानामौशलमिति Wo | | यद्यप्यादति Go | *® दूत्यपमीति Go | १ ute: | ARTA ४६८ समस्तचिद्विदस्तुरुटियोगो निरुपाधिकभयाभयरहेतुल बाद्- नसपरिभिति*क्तपरिच्छेद-रहितता! नवधिकातिशवानन्दयोग इत्याद योऽकमसम्पाया सखाभाविका war जीवस्य न समवन्ति॥ यन्त, शरोरसम्बन्धात्र जोवातिरिक्त इत्युक्तम्‌ । तदसत्‌ | न fe शरौीरवच्वं कमेवश्यतां साधयति, सत्यसङ्कल्पस्ये च्छ- यापि शरोर सम्बन्धसम्भवात्‌ | श्रथोचेत, शरीर नाम चिगुण- त्कप्रक्षतिपरिणमरूप)शतसद्वातः, . तत्सम्बन्धख्चापतपाप्रनः सत्यसंकल्यस्य पुरुषस्येच्छया न सम्भवति, अरपुरुषायथेत्ात्‌ | कम- वश्यस्य तु सखरूपानभिन्नस्य कमानुगुणएफलोपभोगायानिच्छतो- ऽपि तत्सम्बन्धोऽवजनौय इति । स्यादेतदेवं, यदि quaat- मयः Wade देहः खात्‌ । सतु खाभिमतखानुरूपोऽप्राक्तत एवेति सवेमुपपन्नरम्‌ | एतदुक्तं भवति | परस्यव ब्रह्मणो निखिलदेयप्रत्यनीकानन्त- ज्ञानानन्दकसरूपतया सकलेतरविलच्णस्य खाभाविकानव- धिकातिश्यासंख्येयकल्याणगुणगणाच् सन्ति। तदटेव खाभि- मतानुरूपेकरूपाचिन्तयदिव्या हन तनित्यनिरबद्यनिर ति शयौज््वल्य- सौन्दयसौ गश्यसौकुमायला वण्ययो बनाद्यनन्तकल्याणएशगुणगणएनि धि- दिव्यरूपमपि स्वाभाविकमस्ति। तदेवोपारकानुग्रहेण तत्‌- प्रतिपच्यनुरूपसंस्थानं करोति । अपारकारुणखसौ शौ ल्वात्सल्यो- * ufctafanafa न ead ख-पुस्तकं | परिभितेति qo | + „भ । (क) इतश्च गायच्ची वाक्ये ब्रद्यव प्रतिपाद्यमिदभ्यपगन्तद्यमिति--“रवं'- * gawifa भवितुमदति | † गायतौति ग-पुस्तके न usa | पाठीभऽ्य न waiwtacar प्रतिभाति| t विशा भूतानीति खर, No | a § AUS: WIA इति Wo, Mo | |] अन्राटिति To | q Waa RIAA ESAT haf Ge | 28 २६६ स्रोभाष्यम्‌ 1 [ १ च्या | ष्यटेति व्यपदेणो aqua गायतौशब्दाभिषेय उपपद्यते | उपटेशभेदान्नेति चेन्नोभर्यस्िन्नप्यविरोधात्‌ ॥ २८॥ (क) पूवेवाक्ये, त्रिषादस्याख्तं दिवोति दिवौऽधिकरणवेन निर्त्‌, इह च दिवः पर इत्यवधित्वेन निद्‌शात्‌, उपदेशस्य भिन्नरूपत्वेन gata ब्रह्म परस्मिन प्रत्यभिज्ञायत (इति चेत्‌, न'। उभवस्मिन्र्परेओेऽघेसखभावेन्येन प्रत्यभिज्ञाया अवि- रोधात्‌ #। यथया Pasa श्येनो ठच्तायात्‌ परतः श्येन इति । तस्मात्‌ परसघुर्ष एव निर त्रयतेजस्को, fea: परो ज्योतिः दोप्यत इति प्रतिपाद्यते | एतावाब्रख मडिमा, अतो जाया पूरुषः | पादोऽस्य विण्ठाश्तानि चिपादस्यारतं featfa प्रतिः पादितस्य चतुष्पद्‌: परमपुरुषस्य) वेदाहमेतं yaa मदहान्त- भादित्यवणे तमसस्तु पारे) शब्दाय : । "चः कारोप्वघारग | कुतः । भूतएयि वी एरी रहदयेखतुष्यदा- गायचीयपदे टस्य smut’) यावन्मृष्यसुपपद्यते तावन्न गणं कल्पनोयम्‌ | अतो cM ख्व गायचो शब्दाय त्वाभ्यपगरतावैव न केवलस्य छन्दसो भतादयः पादा भवितुमहन्ति। किच्च । तेवा रुते पञ्च त्रह्मपरुषा इति खलतिः ca’ Aaa! प्रछतत्वे सङ्गच्छते तस्माद गःयचीशएब्दादित नद्य वाग्यपगन्तयमिति व्यो तर्वाक्चे दयसम्बन्धात्‌ तदेव प्र्भिन्नायत इति 291 (क) पुनराशङ्भय परिहरति | qa eq वाक्ये, वचिपादस्याम्रतं * परस्मित्चिव्यादिरविरोधादित्यन्तः पाठः ayaa ल्ियिकरप्रमादात्‌ पतितं दूत्यवमन्तन्छम्‌ | ९ धाद: 1 | ओभाष्यम्‌ । REO दत्यचराभिहिताशभैप्राल्लतरूपस्य तेजोऽच्यप्राङ्तमिति तदत्तय स एव ज्योतिःणब्दाभिधेय इति निरवद्यम्‌ i निरतिशयदौधियुक्त ज्योतिःशब्दाभिधेवं प्रसिडवन्निदिष्टं परमपुरुष † एवेत्युक्तम्‌ । ददानो कारर्त्व्यासाद्टतवप्राष्य- qaqa उपाखखत्रेन Ba इन्द्रप्राण{गब्दाभिषेयोऽपि परम- Yay एवेत्याह | प्राणस्तथान्‌ ममात्‌ ॥ Ve ॥ (क) कौषीतकौव्राह्शे प्रतदेनविवयायां, प्रतदनो ह ब्र ह - दासिरिन्द्रस् प्रियं धामोपजगाम युद्धेन च पौरुषेण च दूत्या दिवीति सप्तम्या द्योसाधास्त्वेन निर्दिश्यते अथ वदतः परसो दिवो ज्योतिरिव पञ्चम्या अवधित्वं प्रतिपाद्यते। तथाच विभति Hea उपरे भेदात्‌" ज्यो तिर्वाव्चे घ्यभिन्ञा ‘a’ सम्भवति इति चेतः । ननः | कुतः। उभयस्मिन्नपि site! तात्र्थैव्ये “खनिसेधात्‌ः | विभक््िमेरेन suengaefa प्रतिन्नावा अविसोधादिव्यथंः। gay Zain श्येनः cat wa इति व्यपदिश्यते | Ga उभयच्ापि दिवः घस्त्वमेव वि वच्ितम्‌ । तस्मात्‌ अग्टतज्यातिः शब्दाभिधेयं निर तिष्य- दो ल्तिमत्तरं ब्रद्धेषेति सिद्धम्‌ ॥ २८ ॥ (क) पुवस्लित्रथिकरणेः यदतः पर aa यच्छब्द स्य प्रसिदा्थवाच- वास्य बलात्‌ तत्सदछतं ब्रद्मलिङ तेजो लिङ्गापे च्तया बलवत्तरमिव्य जतम्‌ | * दूत्यभिद्ितेंति qo | + पुरुष दूति Go | ‡ प्राणादीति Go, Ao | Ree ग्रोभाष्यम्‌ ’ [ १ eae | रभ्य at रणोष्वेति वक्तारभिन्द्रं प्रति, ata at aula a त्व मनुष्याय हिततमं मन्यस इति प्रतदनेनीक्तः, स Sata प्राणोऽस्मि प्रज्ञात्मा तं मामायुरख्तमिन्यपाःखेति aad | aa aug: | किमयं हिततमोपासनकमंतया इन्द्रपभाणब्दजिदिष्टो जोव एव। उत, तदतिरिक्लः परभात्ेति। fa युक्तम्‌ | जोकः एषेति | कुतः | इन्द्र शब्दस्य जी व विशेष एव प्रसिद्धेः | तत्समा- नाधिकरणस्य प्राणश्चब्दस्यापि asaad:| अयमिन्द्राभिधानो न तथेह किञ्चित्‌ बलवत्वसम्पाद कमस्तीति प््य॒दाहरणसङ्गतिरस्याधिकर- गस्य | यद्वा, यथा दिवि दिव इत्यच प्रधानपछ्यानु रोधात्‌ WMS , “OQ a 1 ~ पत्ययाय एन्यघात्व' नीतः, तददिहापि खतन्तप्राणदिपदाघमेदप्रतीते न क © Q तत्‌सापत्तव्रद्यरूपकवाकाय प्रतीतेगु गभूताया Bat युक्त इति ट्ान्तसङ्तिः। पदायप्रतीतेः खातन््ला जनकत्वेन, वाक्यायंप्रतोते- e ~ A ~ iy a Tua तच्नन्धुत्वेने ति बोध्यम्‌ । aitwattarad श्रुयते । पतद॑नो इ वे ~ ह * = ~ दवोदासिरिन्रस्य पिव धामोपजगाम, युद्धेन च पारुषेण चेव्यारभ्य तच वरः ते ददामीतीन्रेणोक्त प्रतदंनस्तं प्रतीष्टसेव मे वरु ama यं a’ मनु- व्याय हिततमं मन्यस इव्यवाच । (तं वरः त्वमे वालोचख मे मह्यं sala देद्यी- au: |) र्वं yaaa रन्न इदमाह-प्राणोऽसि VSIA, तं मामा- युरुग्टतमपाःखेति | उत्तस्चापि, अथय खल धाथ श्व प्रज्ञात्मा, र्ट्‌ Tac परिग्द्योव्यापयतीति, न वाचं विजिन्ञासीत वक्तार विद्या दितिच। अन्तेच, स रघ प्राण रव VSIA SASH aw इति | qa हिततमोपासनाविधिवि्यत्वेन इन्द्रप्राणश्रब्दवाचखः किं जीवः | उत, परमात्मेति daa: । जीव इति पूवेपच्तः। कुतः । Ramee तत्रैव पसिदधसिन्रशव्दसद् चरितप्राण शब्दस्यापि स Tate इति, त्वं मामायुरग्टत- ९, पाद्‌: । ] प्रोभाष्यम्‌ | REC fe x Wa प्रतदंनेन aaa at दण्णेष्वयं त्वं मतुष्याघ 1 हिततमं मन्यस इत्यक्तः, मामुपाःसखेति खातोपासनं feaaa- मुपदिदेष | हिततमश्चाखतत्वप्राप्तापाच एव । जगत्‌कारणौ- षासनस्येवासतलप्रापतयपायतचा }, तस्य तावदेव fat यावन्न विमोच्छये। अथय सम्पत्स्य § इत्यवगतम्‌ । अतः प्रसिद्ध जोवभाव¶ इन्द्र एव कारणं ब्रह्मल्याशड्ायामभिघोयते- मिद्यषाःखेति तस्ये बोपाप्यत्वोपदेग्र(त्‌ । साद .न्तस्तु । ea fates जीवादर्यन्तस्भूतं परः AE, @ ae प्राण खव प्रज्ञात्मा खानन्दो- sited इरन्द्रपाणण्व्दनिटिद्धस्येव जीवेव्वसम्भावितानामानन्दत्वा- जर्त्वाम्टतत्वानां खवणात्‌ ॥१।१। खं २१ yy =. इति श्ीरामनाघक्त न्धयायप्रदौीप प्रयमाध्यायस्य YA: पादः॥ ( Balas । ) gare प्रज्ञात्मा त्वं मामाव्ररग्टतमिद्यपाःखे्ा- दीन््रप्रागष्रब्दनिदिंद्टः परमात्मेव | कुतः। तथानगमात्‌' | रुष प्राणः ख्व प्रज्ञात्मानन्दोढजरोटम्टत इति दिततमत्वप्रन्ञात्मत्वानन्दत्वाजस्त्वादीनां fe (तथाः परमात्सपरिग्रह सव्येवानगन्तु शक्यत्वत्‌ । किच्च । रन्द्रो राजा WTA AEN इत्यादिष तस्य परमे खयं वत्तव्रवोढपि तचेन्रशव्द्‌ ड खरविषयः प्रकरणाद्‌ वगम्यते ॥ २९ | १ णमी a ष णो 1 * Sifa ayaa नोपलभ्यते | + मनुष्यायेति न पञ्चते ख-पुस्तके | +t uifaeqafafa qo | § सम्पतस्यत दूति ग० | ¶ भावादिति @o | पाठं ऽयं नास्मभा रोचते Boe श्रौभाष्यम्‌ | , [ \ so 'प्राणस्तथानुगमादिति । श्रयभिन्दरप्राणशब्दनिर्दि्ो न जोव- मात्रम्‌। अपि तु जोवाद््थौन्तरश्वतं पर ब्रह्म। स रष प्राण एव प्रज्ञातानन्दोऽजरोऽग्टत इतोन्द्रप्राणशब्दाभ्यां प्रस- तख्यानन्दाजराग्डतशब्दसामानाधिकरण्ेनानुगमो हि तथा सत्येवोशपपव्यते ॥ न वक्त रात्मापदे गादिति चेदध्यात्मसुम्बन्ध- भूमा दस्सिन्‌ ॥ २० ॥ (क) यदुक्तम्‌--इन्द्र प्राणशब्द निदि टस्यानन्दोऽजरौऽखत इल्य- नेनकार््यीदयं परं ब्रह्मेति। तत्र sada! waa विजानीहि, प्राणोऽस्मि, प्रज्नाका, तं † मामायुरख्तभित्यपाःसेति वक्ता होन्द्रसखिशेषाणं त्वाट्ूमहनमित्येवमादिना वाषटवधादिभिः (क) नन यदुक्तं प्राणो त्रद्येति, तदयक्तमिति नजयैः। qa: "व तरात्मोपदे शात्‌" | उपकमे, मामेव विजानीहि Frsttatar त्वाद्यं मह- नम्‌--रत्यादिना प्रन्नातजौवभावस्य "वक्तस्द्धिस्य खातमन उपासतोप- रे प्रात्‌ | अत उपसद्ारस्तदनुगणो aay इति चेत्‌" । परिहरति । ‘fe’ यस्मात्‌ “अस्मिन्‌ प्रकरणे उपक्रमादारभ्य ध्यात्मसम्बन्धस्य war बाङ्ल्यमपलभ्यत इत्यथे: | अात्मन्याघेयतया सम्बध्यमानानां तदसाधाख्ण- धर्माणां तथा facta बडत्वेन सम्बन्धन्धत्वस्य व क्तः परमात्मत्व सत्येव सम्भवात्‌ । तथाहि उपक्रमे तावत्‌, यत्वं मनुष्याय हिततमं * सति चेति Ge | + लमिति qo | { मरदन््खादृषौन्‌ Waa: प्रायच्छमित्यधिक ख-पुसकं पठते | १ पादः ] श्रोभाष्यम्‌ | २.१ प्रज्नातभ्जौोवभावस्य waa रएवोपास्यतां + प्रतदेनायोष- दिशति i श्रतः, उपक्रमे जोवविशेष इत्येव गम्यते। सत्या- नन्दोऽजरोऽखत इत्यादिभिरुपसंहारस्तद्नुगुण एव वणनौय ‘sfa चेत्‌ ! परिदरति-अध्यात्ससम्बन्धश्मा ह्यस्मिन्‌ आत्मनि यः सम्बन्धः तस्य wat श्रयस्व बहत्वमिव्यथेः | श्रासन्या- धेयतया सम्बध्यमानानां † qaqa सम्बन्धवदत्व, तचास्मिन्‌ वक्तरि परमात्न्येव हि सम्भवति | तद्यथा रथस्यारेषु नेभि- रर्थिता नाभावरा अपिताः;, एवभेवेता waarat: WHT माच्राखपिताः, प्रज्ञामात्राः प्राणेऽर्पिताः, स एष प्राण एव प्र्नाव्मानन्दोऽजरोऽखत दति भूतमातराश्ब्देनाचेतन{वसतुजात- मभिधाय म्रज्ञामाचाणब्देन तदाधारतया चेतनवगज्चाभिधाव तस्याप्याघधारतया प्रक्तमिन्द्प्राणएशब्दाभिधेयं निदिश्य तमेवा- 1 मन्यस इति दिततमो पासनं प्रसव्यम्‌ । तत्‌ तावत्‌ परमात्मोपासनमेव | तस्येव मोच्तसाधनम्य हिततमत्वात्‌ | aa च, wa ea ate कम कार- यतीद्यादिना सवेकमकास्यिदलतवं श्रुयते। तथा, तद्यथा रथस्यारेष नमिरपिंता नाभावरा अर्पिता रखवमेवेता भतमाचाः प्रज्ञामाचाखपिताः पज्ामाचाः प्राणर््पिता र्ति Baa प्वाधार्त्वं परमात्मन रव धमः । अत इन्रप्राणशब्द्निदि ष्टः परमात्मव उपास्य शव्ययः॥ Be । सक * प्रन्नातेति नोपन्लभ्यते ख-पुस्तकी। + उपास्यलसिति ao | t सम्बन्धामानानामिति Go, ग० | न समचीनरेतत्‌ | § woddfa न पठते ख-पुस्तकं | = २७२ प्रोभाष्यम्‌ | [ ६ अध्याये । , नन्दोऽजरोऽख्त इत्युपदिशति । तदेतच्चेतनाचेतनातमकङ्त्‌ख- वसत्वाधारत्वं जोवादघांन्तरभूते. तस्मिन्‌ परमात्न्येबोपपद्यत इत्यथः ॥ अथवा, ्रध्यावमसम्बन्धभ्रूमा wf परमातासाधा- रणएधमेसम्बन्धा#ऽध्यात्म सम्बन्धः, तस्य भमा बहत्वमस्मिन्‌ प्रक- रणे विद्यते। तथाहि. प्रधमं त्वमेव at aaa, da मनु- प्याय हिततमं मन्यस बति मासुपाःसखेति च परमात्ासाधा- रणमोक्तसाघनोपासनकमत्वं प्राणश्ब्दनिरिटखेन्द्रस्य प्रती- यते। तथा, एष एव साधु कमं कारयति, तं यमेभ्यो लोकेभ्य उत्निनोषति, एष एवासाधु कम कारयति, तं aay उनि नोषतीति सवस्य AAU कार यटलवच्च परमाव्धमेः। तथा, तद्यथा रथस्यारेषु afacfiat नाभावरा अर्पिता एवभेबेता भूतमाचाः wararatafaar: प्रजञामाचाः प्राणिऽपिंता इति सर्ब 7रत्रच्च तस्यव yt: | तथा, सएष प्राण एव प्रज्नात्मा- नन्दो$जरोऽखत इत्येतेऽपि परमात्मन एव war: | एष लोका- धिपतिरेष सवश इति च परमात्मन्येव waafal तदेव- मध्याकसम्बन्धग्डन्नाऽच विदयमानत्वात्‌ परमात्मेवाचेन्द्रप्राणशब्द- निदिष्टः। कथं तदि ग्रज्ञातजीवभावयस्ये।न््रस्य खातमन उपास्यत्वीप- SY! संगच्छत इत्यत) # BUTT मेत्या दिधमसस्वन्य tum. प्राठः ayaa लि्रिकरप्रमा- दात्‌ पतित इत्यवधेयम्‌ | । { जीवस्येति Ge | (owe | श्रौभाष्यम्‌ \ २७३ शास्लदृध्या तपटेऽणे वामद्‌ ववत्‌ ॥ २१॥ (क) प्रज्ञातजोवभावेनेन्दरेण, मामेव विजानीहि* मासुपाः- खेति उपास्यन्रह्मणः खात्मलरेनोपदेशोऽयं न प्रमाणान्तरप्रा्- खात्ाबलोकनङतः। अपितु ‘sau aimefeaa: 1) एत- ea भवति। अनेन जोवेनासनानुप्रविश्य नामरूपे याकर- बाणि, रेतदाव्यमिदं waa, न्तः प्रविष्टः शास्ता जनानां स्वाना, य stata तिष्टन्रात्मनोऽन्तरो, यमासा न az, यस्यात्मा शरीर, य आात्ानमन्तरो यमयति, एष † waar: न्तराव्मापद तपाप्रा दिव्यो देव एको नारायण इत्येवमादिना Ta जोवामशरीरकं परमात्ानमवगस्य जौवाकवाचिनामद- त्वभादिथन्दानां परमात्मन्येव पयवसानं ज्ञात्वा, माञेव विजा नोहि, मासुपाःसखेति खात्मरएरीरक परमामानमेवोपास्यले- नोपदिश्ति--"वामटेववत्‌"। यथा वामदेवः परस्य ब्रह्मणः सवां- a a णि ज अ जज | । (क) कथभ्िन्रो जीवत्वादनुपाखेध्यि मामुपाःखेद्यपदिर्वानिद्यत. अाद- शास्त्रेति | रेतदाम्यमिदं सवे स aa, रघ .त खात्मन्तरयाम्धम्टत इव्यादि--श्रराखरदृष्या' खान्तय {मिणः vera: स्वन्त्यामित्वेन सर्वा- त्मकत्वमवगम्य, मामेवे HHT RE खात्मविन परमात्मोपरे TVA । ` तच eer, “बामदेववदिति | वथा वामदेवः श्स्ञटषया सखात्श्प्यी- रकं परमात्मानं OWA, यहं मनुरभवं ख्येखेयाइ । तददि्यः 4 ३१ ॥ * लोानौहोति ao | † wma प्राक्‌, ख त॒ चखात्मान्तर्याम्यखतः, य आत्मनि सञ्चरन्‌ यस्यासा शरीरं यमात्मा न वेदेति ख-गपुखकयीरधिकं प्रठाते। ४ { शरीरमिति qo | २५ : ie 1 ५ । २.४ स्रौभाष्यम्‌ | [\ जध्यारे | न्तरामल्व सवस्य तच्छरोरत्वः शरौोरवाचिनां शब्दानां शरी. रिणि पयेवसानं पणश्यन्रहमिति खात्मश्रौरकं * परं ब्रह्म fafem तत्घामानाधिकरण्छेन waa व्यपदिशति | तब. तत्यग्यन्‌ षिव सदेवः प्रतिपेदे, ad मनुरभवं aig, अ कच्चोवान्‌ t खेषिरस्ि विप्र इत्यादि t | यथा च verte, सवंगलाद्‌नन्तस्य स एव7दमव खितः । मत्तः सवमदं wa मयि सर्वः सनातने ॥ त्यादि वदिति ॥ अस्मिन्‌ प्रकरणे जीववाचिभिः णब्देरविहिशेषाभिधायिभि- खोपास्यभ्रतस्य ¶ ब्रह्मणोऽभिधाने कारण्द्धोदयपूवेकमाइ | जोवमुख्यप्राणलिङ्गान्नति चन्नोपासाचेविध्या- द्‌ाच्रितत्वादिद च तद्योगात्‌ SR It (क) न ॒वाच| विजिन्ासौत वक्तारं विद्यात्‌, तिगौ- षा णन्तराषट्ूमहनं, ALAA यतौन्‌ शलाहकेभ्यः प्रायच्छमि- (क) यदु क्तम्‌, अध्यात्मतम्बन्धबाडल्यात्‌ न देवतात्मा पाण इति। aq सत्यम्‌ | तथापि न ब्रद्यपरमेदेद वाक्यं, fara जी वमुख्यप्राणपरमपि । * भ्रारधूरटिति qo | + कतौवानिति ख-पुस्तके नोपलभ्यते | { यषा वामदेव दति प्रसिद्ध az: सोऽत्रवीत्‌ | weia: प्रथममास, वर्तामि च भविष्यामिवच। नान्यः कञखिन्मन्नो व्यतिरिक्त दत्यादिवदित्यधिक ख-ग-प्ठक्यो- दश्यते | । § इत्यादिवच्वेति ao | q भूतेति क | भूतस्य परस्येति wo | || वाच्यमिति we | पाठीऽयं न साम्अदाधिकः। Cet | ओभाष्यम्‌ \ २.०५ त्यादि ‘stafayia, यावदस्िन्‌ #* wat प्राणो वसति ताव दायुः। अथ खल प्राण एव प्रन्नात्मेदं wot परिग्यद्योदयापय- ` यतो।ति “सुख्य प्राणएलिङ्ा चः “नाध्यात्मसम्बन्धभूमेति चेत्‌, a’: 'उधासावेविष्याद्धेतो षु, उपासनाविथसुपदेष्ट तत्त च्छब्द्‌- नाभिधानम्‌--निखिलकारण्न्डतब्रह्मणः खरूपेणानु सन्धानं भोक्लवगेश्रोरकत्वानुसन्धानं भोम्यभोगोपकरणरोरकल्वेनानुस- magia विविधमतुसन्धानसुपदेष्टमित्ययः । तदिदं fated ब्रह्मानुसन्धानं प्रकरणान्तरऽप्याथितम्‌। सत्यं ज्ञानमनन्तं ब्रह्म, staat § agatfey खरूपानुसन्धानम्‌। तत्‌ wet. तदे वानुप्राविशत्‌, तदनुप्रविश्य सच त््रचाभवत्‌, franaifaaay, निलयनच्चानिलयनच्, विन्नानञ्चाविन्ञानच्च, waergay सत्य- कुवः | “जी वलिङ्गान्मृख्य पाणलिङ्गाच । न वाचं विजिन्ञासोत, वक्तारं विद्यादिति जीवलिङ्गं, वागादिकषरगेव्यो एतस्य vasifae विश्लेटलमुप- लम्धते। wy प्राण खव wate शरीर परिग्रद्योव्यपयतोति प्राण- लिङ्ग, रेदधार्णस्य प्राणलिङ्कत्वात-- (इति चेत्‌" । ‘a1 'उपासाचे- विध्यात्‌” । उपासनायाखिविधत्वम॒पदेदु awa ण्व तत्तचछन्देनाभि- | चानात्‌ । वचया eae चिविघोपासनं ब्रह्मण ata! aa, aa AAA AGA खरू्पेण ब्रह्मण उपास्यत्वम्‌ । तत्‌ SF तदे वानुप्रावि- श्रत्‌, तदनु परविश्य सच त्यचाभवदिचादिषु जीव वगन्तय{मितया प्राणाचन्त्‌- * afafata qo | † खल्याय यातीति qo | t उपासेत्याटि पाठः ख-पुख्ठके ufaa दति प्रतिभाति | § wre दूत्य विजच्नानमामन्दमिति ae | २.७६ श्रोभाव्यम्‌ । [ { साधे । मभवदिव्यादिषु भोकशरौरतयां भोग्यभौोगोपकंरणश्रोरतया चानुसन्धानम्‌ ! इहापि प्रकरणे चिविधमनुसन्धानं युज्यत way: । एतदुक्त भवति । aa हिरणगभीदिजीवविशेषाणां प्रल्लत्यादययचेतनविदेषाराञ्च परमात्मा साघारणधमयोगस्तदभिधा- यिनां शन्दानां परमातवाविशब्दसामानाधिकरण्छं वा दश्यते | aa परमात्नस्तत्तचिद चिदिशेषनन्तरामत्वानुसन्धानं प्रतिः पिपादयिषितभिति। adiesa इन्द्रप्रादग्नब्द्निदिष्टो जौबा- दर्थन्तरण्तः परमातेबे। ति सिम्‌ y डति श्रीभगवद्रामान॒जाचायेविरचिति] शएरीरकमीमांसाभा्ये प्रथमाध्यायस्य परमः as | ्यामितया च तस्योपास्यत्वम्‌ । रण्वनिहप्र तदनविद्यायामपि ‘agin’ - A fe > ~ aq चे विध्यस्य सम्भवात्‌ । wa sexuutafés: guna सिडधम्‌ 1 ३२ 0 A ~ A xfa\ Rewaraaat श्रीभाष्यसारसङगुहे ATEATTT | परयमाध्यायसू प्रथमः पादः॥ # wuUfa Go | } प्रमातेति ao |} { ओमव्रामानुजविरचिते इति ख० । रामानुजाचायौभयवे दान्ताचा्ं विरचित- दूति Te | Ramanuja oribhasyam