4 Work Number 96 IOTHECA INDICA & GOLLECTION OF GRIENTAL i: BEING AN APPENDIX OF THE RISASTI-SALAKAPURUSACARITA BY HEMACANDRA EDITED BY HERMANN JACOBI, Pu.D., formerly Professor of Sanskrit un the Unversity of Bonn (Suconp Eiprrion) C4 SIRWILEAMJOS JONES) Ker se fixe - हि येः fis 2 | (ea \ | L~ (A boy ५ _ (| inf (नकश \। [ty ध: Ne | : i † i [= [- a =i 1 _॥ 4 \ ~~ fet f ~ \ CAT = ¢ (= ~: Se mer कणे द (Goraplete Work) WORKS Tasue Nunaber 1519 New Series CALCUTTA: Printed at the Baptist Mission Press Published by the Asiatic Society of Bengal, 1, Park Street | 1932 : PUBLISHED BY ASIATIC SOCIETY OF BENGAL Tnc Bibliotheca Indica is a collection of works belonging to or treasing of Omenta} hteratures and contaims original text editions as well as translations into Enghsh, and also bibhographies, dic- tionaries, grammars, and studics The publication was started m 1849, and consists of an Old and a New Series. The New Senes was begun in 1560, and is sii running. The issues mn the series consisted origimally of fascicles of 5८ or 100 pages print, thouyh occasionally numbers were issued ol douhle, iriple or larger bulk, and in a few cases even entire works were published under a single wsue number. Of late years the single issues are made as much as possible to constitute compicte volumes Several different works are always simultancously in progress. Wach issuc bears a consevutive issue number The Old Series consists of 265 issues; im the New Senes, tall January ist, 1932, inclusive, 1,511 issues have been published. These 1,776 wstes represent 253 different works, these works agaim represent the following literatures — . Sanskrit, Prakrit. Rajasthani, Kashmiri, Hindi. Tibetan. Arabic, Persian. Several works published are partly or wholly sold out, others are still mcomplete and in progress A fow works, though mecm- plete, have been discontimued. Two price-lists concerning the Biblhotheca Ind‘va are available and may be had on application One describes the Indian and the other the Islamic works published in the serics. These lists are periodically revised. + The standard sizes of the B&bhotheca Indica are three — Demy (or small) octavo. Royal (or large) octavo. Quarto. The prices of the Bibliotheca Tndica as revised im 1923 & € based (with some exceptions)*on the following scale per unit of 96 or 100 pages ma fascicle as the case may be -— BEING AN APPENDIX OF THE mre a on i Dp: y ' 4 Ph, roms mo tk ee ध ॥ 1 Rite ~ att i 1 A ध i > LITA BY HEMACANDRA EDITED BY HERMANN JACOBI, Pu D., formerly Professor of Sanskrit in the Unwersity of Bonn een to mmienenniniithhdeiiaiia iueiiasunnmeal SHCOND HDITION. PRINTED AT THE BAPTIST MISSION PRESS. PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL, CALCUTTA. 1932. INTRODUCTION The Sthavirdvalicarita, 1e the Lives of the Jaina Patri- archs, by Hemacandra 18. as its other and more frequently used title Parisista Parvan indicates, the Appendix or continua- tion of the same author’s great work in ten parvans, containing about 34,000 slokas, on the Hagiology of the Jaimas, the Trisasti-salikapurusacarita The sixty-three éalakdpurusas are the great personages, divine or human, who, according to the belief of the Jainas, have, since the present order of things, risen in the history of the world, and directed or mfluenced its course; they comprise the twenty-tour Tirthakaras or pro- phets, the twelve Cakravartins or universal monarchs, the nme Vasudevas, the nine Baladevas, and the nine Prativasudevas. Both Svetimbaras and Digambaras have written works on the history of those 63 mahdpurusas down to the Nirvana of the last Tirthakara Mahavira Only two authors, both Svetambaras, have continued the history of the Jama Church beyond that point, and have added an account of the patri- archs who came after Mahavira, viz. (1) Hemacandra in the Parigista Parvan, and (2) Bhadresvara in the last part of the Kathavali, a huge work in Prakrit prose, an account of which will be given in the sequel. The Sthaviravalicarita is a legendary history of the patri- archs from Jambi down to Vajrasena,1e , a series of historical legends about them, arranged in chronological order Here two questions may be raised, (1) which were the sources that furnished Hemacandra with the materials for his narrative, (2) can the historical foundation of the legendary history of the patriarchs be established on dependent evidence 1 Te THE SOURCES OF THE STHAVIRAVALICARITA. What I have to say on this head, I almost entirely owe to my friend Prof. E Leumann who has a thorough knowledge v1 PARISISTAPARVAN. of the Legendary Literature of the Svetimbaras He had already contributed the account of the sources of the Sthavira- valicarita in the Preface of the first edition, and has kindly revised and augmented his contributions for the second edition. I avail myself of this opportunity to give expression to my sincere gratitude for his untiring assistance. Before entermg on the detailed analysis of the Sthavira- valicarita, I premise a brief survey of the literary- works on which it 1s based Religious teachers were wont to enliven their sermons, and to illustrate their doctrines, by apologues and legends. When reduced to writing such tales gave mse to what may be called the Kathinaka-Literature, part of which formed the stories of the patriarchs and other famous persons, believed to have contributed to the development of the church afte1 Mahavira’s Nirvana These stories are scarcely ever alluded to in the Sttra itself, but frequently mm the Niryukti belonging to it There are ten Sutras to which Bhadrabahu, a late namesake of the sixth patriarch, has written Niryuktis, 1¢ , systematical expositions of the subject of the Sttra to which they belong The Niryuktis frequently mention the stories m question, but as a rule offer but a mere summary or a few details of them, while the teacher 18 supposed to be well acquainted with them A more detailed account of the stories 18 contaied in the Prakrit commentaries on the Sutras and Niryuktis, called Cirnis, and a still further developed account of the same in the Tikaés which explam the Niryuktis and freely make use of the text of the Curnis Hemacandra has laid under contribution chiefly Haribhadra’s Tika on the Avas- yaka Sttra, and, in a less degree, that on the Dasavaikalika Stitra by the same author —Somewhat different 1s the literary aspect 110 the Nisitha-, Kalpa-, Vyavahara-, and Visesavasyaka- Sutras. To these Sutras also belong Cirnis, which, however, are very volumimous works, written in 28088, and shorter Bhasyas by individual authors. Leaving the last named works out of account, 16 can be said that there are practically four INTRODUCTION, Vil layers of the Kathanaka Literature. (1) Stitras, (2) Niryuktis, (3) Curnis, (4) Tikaés It should, however, be mentioned that between Nos. 2 and 3 there has taken place some kind of inter- mixture The subject is too complex to be explained here. Lhe reader 18, therefore, referred to the original papers of Prof. Leumann in ZDMG, XLVI, p 586-592, “Die Avasyaka Erzahlungen’”’ in Abhandlungen Z.K.D.M , 1897, and of Prof. Weber in Sacred Literature of the Jainas, p 127 — The dates within which the Kathanaka Literature has been developed, can be fixed almost with certitude. For the beginning of that period 18 marked by the Niryuktis, and the end by Haribhadra’s Tika. The author of the Niryuktis Bhadrabahu 15 identified by the Jainas with the patriarch of that name who died 170 A.V.4 There can be no doubt that they are mistaken. For the account of the seven schisms (ninhaga) mm the Avasyaka Niryukti VIII 56-100 must have been written between 584 and 609 of the Vira Era. These are the dates of the 7th and 8th schisms, of which only the former is mentioned in the Niryukti.2 It 1s, therefore, certam that the Nuryukti_was composed before the 8th schism 609 A.V The dates 584 and 609 A.V. correspond to 57 and 82 A.D. on assuming the traditional date of the Nirvana 527 B.C, or to 117 and 142 A.D. 1f the corrected date of the Nirvana 477 B.C. 18 adopted The rise of the Kathainaka Literature, therefore, may be placed about the end of the first century A.D. Its end is mdicated by the time of Haribhadra who lived about 750 A.D. For Haribhadra wrote Tikas on the Avasyaka and other Stitras and Niryuktis, and the Tikas form, as stated above, the fourth and last layer of the Kathanaka Literature. Besides the Cirnis and Tikaés Hemacandra drew upon the Vasudevahindi,? a huge work in Prakrit prose 1 Parigista Parvana, IX, 112 2 Leumann, «° {016 alten Bemchte von den Schismen,’’ Indische Studien, vol XVII, p 91 ff. 8 The first part of this work has been edited by Caturavijaya and Punyavijaya in the Sri-Atma-nanda-J ainagrantharatnamala in 1930. Vil PARISISTAPARVAN. about Vasudeva, Krsna, etc As Prof Leumann informs me, the Cirni on Avasy VIIT 161, 3 mentions the Vasudevahind: as its source of the story of Prasannacandra and Valkalacirim ! The date of the Vasudeyahindi is not known. At any rate 1६ cannot be later than. the sixth century AD, if we allow an interval of no more than a century between it and the Curnis, and as much between them and Haribhadra I now proceed to reproduce, m tabular form, Prof Leumann’s analysis of the contents of the Pamsista Parvan with reference to the sources drawn upon by Hemacandra, whose narrative in the first three sargas 1s modelled on the extensive introduction of the Vasudevahindi, of the 13 stories of the latter (indicated m the synoptic table by Roman numbers) some are reproduced by Hemacandra In the remaming part of his work he took the matenals for 1 from several works of the Kathanaka Literature as stated in the Synoptic Table. SYNOPTIC TaBLE of the sources of the Parisista Parvan. Paris. P. I 46-89 (Prasannacandra): Vasudevahind: X. 1 90-258. (Valkalacirm) Vasud. XI. (both stones in Avasyaka Ciirni VIII 161, 3 and Avasyaka X 80. { 286-469. (Vidyunmalin): Vasud. XII. { 267-285, 470-473 (4715072) : Vasud. XIII. If 1-165. (Jambisvamivivaha). H’s much enlarged narrative 18 based on parts of the introduction of Vasud. 11 166-190. (Prabhavacauragama): Vasud {1 191-222. (1. Madhubindupurusakatha)- Vasud. IV. 224-311]. (2. Kuberadattakatha). Vasud. VI. i ५ Parigista Parvan, I, 46-258. INTRODUCTION, Ix 315-354 (3. Mahesvaradattakatha) - Vasud. 0888 720-745. (11 Silajatuvanarakatha) : Vasud. IIT [1 214-275 (19 Lahtangakatha): Vasud. V. V 1-107. (Prabhavadevatva, Sayyambhavacarita) Dasavaikahkaniryukti (141. and 438f.), and Haribhadra’s Tika on it. VI 5-21 (Bhadrabahusisyacatustayavrttanta) . ~ Uttarddhyayana kathanaka IT 7. Vi 22-41. (Patalyputrapravega, begimning): Avas- yaka Kathinaka XVIT 19, 27. VI 42-183 (Anmk&putrakatha)- Av. Kath. XVIT 11, 28. VI 184-230 (Patalrputrapravesa, end, Ud&ayimara- kakatha) Av. Kath XVII, 11, 29. VI 231-251. (Nandarajyalabha): Av. Kath. XVII 11, 30. VIL 1-137 (Kalpakamatya): Av. Kath XVII 11, 31. IIT 1-108. (Sakatalamarana, Sthilabhadradiksa) . Av Kath XVII 11. 32 7111 109-168 (Sthilabhadravratacarya): Av Kath. XVIT 11. 33 (111 170-192. (Sthulabhadravratacarya, concluded) - Av Kath. XVII 11, 34,and Av. IX 58,11. Seenote 2. 7111 194-376. (Canakya Candraguptakatha): Curni and Tika on Av. Niry. IX 64, 38. VIII 149, 2. VIIT 377-414, 415-435, 436-445, 446-469; Ix 1-13, 14-54 Of these seven stories many details can be traced in the; Avasyaka-, Uttaradhyayna and other Kathanakas. IX 14-54. (Asokasrikunalakathi, Sampratijanmaraj- yaprapti): Cirni and Bhasya of Kalpa- and Nisitha Sutras. IX 55-76. (Sthilabhadrapirvagrahana). Av. Kath. XVIT 11. 35. x PARISISTAPARVAN, IX 77-110 (Bhadrabahusvargagamana): Av. Kath. XVII 11, 36. X 1-35 (Dhanadevakatha) XI 1-22 Av Kath AI 23-38, 55-82 (Sampratirajacanta) Curni and Bhasya of Brhet-Kalpa and Nisitha-Sutras XI 39-54 From the same source XI 83-102. XI 108-1238 5, gg 5 5 XI 124-126 (Aryamahaigirisvargagamana): Av Kath. 22 29 23 932 XI 128-177. (Avantisukuméalanalnigulmagamana) : Av. Kath. XII 1-68 100-388 XIII 1-200 Av Kath VIII 41- 49 XII 69-99 Av. Kath IX 48. The precedmg table shows, at a glance, that the substance of Hemacandra’s Sthaviravalicarita 1s almost entirely derived from old sources !Of some stories, however, the original version has not yet been found, eg, of the tales 4, 8-10, 12-17 in cantos IT and III, Prof Leumann is of opmion that the 1 Hemacandra twice inserts seven tales, II 355-718, and III 1-212, from other sources than Vasudevahindi Of these tales Nos 5, 6, 7, 18 can be traced to the Avagyaka Tradition Dr Li Alsdorf has made the legend of Sthilabhadra the subject of a special study in his book, der Kumarapalapratibodha, Hamburg 1928, p 21 ff (Alt-und Neu-Indische Studien herauusgegeben vom Seminar fur Kultur und Geschichte Indiens an der Hamburgischen Universitat No 2} तादे सा ददुतुहा त ae ucagy पडिलभेद्‌, तच सव्व Wa साद्धद्‌ (192), ताहे सो साह woe ^“ मा we ware (193). we वदूरसाभिणा भणि 'जद्‌ा qu सयसदस्सनिप्यात्र भिरं लभिददिसि, त vie चेव सुभि मविस्स॒ड्‌' त्ति (195), ताडे waxes.” ताड सा धरिया टिया (196), इउ य तदिवस चेव वादणेदि aser अणोया (197), तद्धे पडिक्र! sry wa dt fa ताव जौ विड, सो साद aaa दिख (198). efi जायें (199), ताणि य सावयाणि तस्स arew अतिर पव्वदूयाणि (201) ay वदूरसमिस्स॒ पडप्ययर जाय (202). १९ प्रतोकार Desikosa 6, 19. २ प्रपौचिक-शिष्यसतानः। INTRODUCTION 3111 story comes an account of the violent death of King Kunika, who 1s there stated to have been a contemporary of Mani- prabha’s grandfather Palaka, whereby the chronology of Magadha is brought 1710 connexion with that of Malava — Then follows the story of Annikaputra, cp. Parisista Parvan VI 43-174. 4 Bhadregvara 1186168, after the story of the four disci- ples of Bhadrabahu, the Virasuha-Sarassai-kaha a tale of great length. Sarasvati, a Glever brahmin girl, married Amaraguru, and, together with him, was ordained by Yasobhadra. She accompanied Bhadrabaihu in his pullgrimage Some miraculous doings of the latter are mentioned, but nothing that adds to our knowledge of his ‘life’. Hemacandra, therefore, was per- fectly justified m omitting from his work the story of Saras- vati. Bhadresvara’s work has few literary merits. It 1s scarcely more than a collection of disconnected materials for the history of the Svetambara church, culled from the ample Laterature of (01118 and Tikaés. The Kahavali compares unfavourably with the Sthaviravalicarita by Hemacandra which reads hke a connected history of the patriarchate from Jambi down to Vajra- sena, told in fluent Sanskrit verses and spirited Kavya style No wonder that 1t superseded the older work to such a degree that for a long time the Kahavali seemed to be lost, till but Jately one single Manuscript was brought to light. 2 INDEPENDENT TESTIMONY. The Theravalis. Though the stories of the patriarchs whose sources have been traced m the preceding part, are, on the face of 11, meredible legends, still they may contain some grains of hist- orical truth There can be little doubt about the historical character of the patriarchs of whom those stories are told, and of the order of their succession. For both points are X1V PARISISTAPARVAN. borne out by the ancient Theravalis of the Svetambaras which it will now be our task to examine more closely There are two classes of Therdvalis, (1) that of the Nandi and Avasyaka Siitras, (2) those of the Kalpasiitra (Sthaviraval1). They are in perfect agreement down to Mahagiri and Suhastin, the pair of patriarchs in the eighth generation after Mahavira At that pomt the succession diverges in two lines, one starts from Mahagiri, the other from Suhastin, the first 1s recorded in Nandi and Avasyaka Sitras, the second m the Kalpasitra. Both lines are of course entirely independent of each other, and have no member in common’ Almost all theras who figure m the ancient Kathanakas belong to the line of Suhastin As far as | am aware there 18 but one legend related of a member of the Mahagini-lme, viz, Mangu, see Abhidhanaradjendra Kosa, sv Mangu Before we proceed in our inquiry, we must consider the denotation of the term thera in the Theradvalis which has changed in the course of the time —It 1s stated m the begin- ning of the Sthaviravali ot the Kalpasttra that Mahavira had 11 ganadharas who administered 9 ganas The ganadharas left no successors with exception of Sudharman whose gana there- fore eventually comprised the whole Jaina Church He be- came the highest authority of the whole Church, as 1t were its pope At his death, 20 AV he left the pontificate to his disciple Jambu (died 64 AV) And thus the supreme dignity and power in the Jaina Church devolved from teacher to disciple for seven generations The first seven members of the Theravalis are, therefore, ganadhara’s aiter the fashion of Sudharman when gana and Church had become identical But, as stated above, in the eighth generation Mahagir1 and Suhas- tin jointly ruled the Church, and from either origmated a 1 An apparént exception are the four theras Dhamma, Bhadda- gutta, Vara, and Rakkhiya who belong to the Suhastin-line, but in the Nandi Sitra 31 32 are included in the Mah&agiri-lme However, the verses 11. question are an interpolation as Prof Leumann has proved, see ZD.MG,vol XAXVIT, p 498 INTRODUCTION श्ण separate 1116 of successors Here then ends the pretended unity of the Svetambara Church as an ecclesiastical mstitution ; each branch was governed by authorities of their own Their list m the Therdvali consists of distinct parts which do not possess the same degree of trustworthiness. And the members of the Mahagiri-line are perhaps no more than Yugapradhanas 1116 those described 10 the Prabhavakacarita The famous teachers after Vajrasena from Kalaka down to Haribhadra whose lives have been included 111 the Kahavali, are, as said above, decidedly Yugapradhanas and have no claim to be regarded as patriarchs even in a restricted sense of the term After this digression we shall now inquire into the line of Suhastin. The Kalpasitra gives two redactions of the lst, (1) a short one (samkhittavayand) and (2) a detailed one witthara- vayana) Both 113४5 begm with the 5th patriarch Yasobhadra and are in perfect agreement down to the 13th patriarch Vajra and his disciple Vajrasena’ For the reader’s convenience | subjom the list of those patriarchates. V Yasobhadra VI Bhadrabahu and Sambhitaviyaya VII Sthtlabhadra VIII Mahdagiri and Suhastin. IX. Susthita-Supratibuddha + Indradinna. XI Dinna. ९11 Simhagir XIII Vajra. In the shorter redaction nothing but the names of the patriarchs and their gotras are given, while the detailed redac- tion also enumerates the disciples of each patriarch, and men- tions, in their propei places, the ganas, sikhas, and kulas origi- nated by them These details are presumably based on a 1 In the short concluding part of the lists there 1s some disagreement and confusion which, however, need not detain us, as we are concerned here with their main part only ष] PARISISTAPARVAN faithful tradition. The historical character of at least some of them has been established by a brilliant discovery of G. Buhler?. He succeeded in identifying the names of 4 ganas, 8 Sakhas, and 13 kulas, occurrmg in Mathura inscriptions of the Kankah mound, with such mentioned in our Theravali, they belong to disciples of the eighth, ninth, and eleventh patriarchs Suhastin, Susthita and Supratibuddha, and Dmna. It is worthy of note that all the ganas and kulas, and 4 of the 8 éakha@s mentioned above occur also in the gathas quoted in the Theravali, no doubt as evidence of its statements. “The part of the Sthaviravali which we can now control”, says Prof. Buhler, “proves to contain an on the whole trustworthy account of the development of the Svetambara branch of the Jamas, which shows only such accidental mistakes and omissions as may be expected to occur in a late redaction of an oral tradition”’. Buhler’s discovery has proved that the part of the longer list (vittharavayana) which contains the above mentioned details, is based on some trustworthy tradition, reliable documents, however, seem to be only the gathas quoted in it. Whether the list itself deserves the same credit, 1s open to grave doubt. For no inscription ever mentions the patriarch for the time being, our knowledge of them and their succession as exhibited in the Theravali entirely rest on literary tradition. A comparison of the dates m the Therdvali with those of other writings will enable us to gauge the value of the former. Such a means of checking somehow the tradition of the Thera- vali 18 furnished by the record of schisms (nzhnavas), which 18 epitomised in the usual form in the Avasyaka Niryukti VIII 56-1007, and fully narrated by Haribhadra m the Tika on the Avasyaka Siitra, and by Santisiir1 in the Tika ‘ Sisyahita on the Uttaradhyayana Siitra (ad III 9). Our mquiry will be con- cerned with the four schisms 4-5, of which the relevant details, कमिव जणा ५०0५००४ णि iy ln nf EP errr ERTS ०भध जननि + See his papersin W ZK M, vol 2 3; Ep Ind, vol 1. 2. 2*Die alten Bernchte von den Schismen der Jamas’ by Prof. Leumann, in Indische Studien, vol, 1F,p 91 ff. INTRODUCTION. XVI viz, name of the heresiarch, his date and scholastic pedigree, may be stated as follows 4th schism: 229 A.V., Asamutta, disciple of Kodinna, disciple of Mahagiri Sth ,, 228 AV., Ganga, disciple of Dhanagutta, disciple of Mahagir.. 7th si 584 A V , Gotthamahila, disciple of ajja-Rakkhiya (Raksita was not the then patnarch, but Vajra who had instructed him in the ptrvas The schism arose after the death of Raksita, and, a 1211012, of his teacher Vajra The date of Vajra’s death is not recorded, yet being requir- ed for the chronological calculation below, I provisionally place 1† m 575 A.V , which cannot be far wrong ) As the Niryukti had been written between 584 and 609 A.V (see above), its author was no doubt well mformed of the events connected with the two last schisms which had occurred not long before his own time. Now Rohagutta, the author of the 6th schism, bemg a prasisya of Suhastin, the eighth patriarch, lived 70 the second generation after the latter 1.e., probably under the tenth patriarch. Accordingly between him and Bhadrabahu (6th patriarch), there intervened four patriarchates. And as Bhadrabahu died 170 A.V., and Roha- gupta was living in 544 A.V., the mtermediate four patriar- chates should have lasted 374 years! This mterval yields an average length of each patriarchate, in this period, of about 94 years! This 1s quite absurd.—On the other hand, the interval of 40 years between the last two schisms covers, in the Theravali, four patriarchates, each of an average duration of no more than ten years, a result which errs in an opposite sense from the preceding one. In order to compensate some- how both errors, we may calculate the approximate interval between the death of Bhadrabahu (170 A.V.) and that of Vajra (about 575 A.V.), viz., 405 years, which contains seven patri- archates The average length of each patriarchate thus would क 111 PARISISTAPARVAN. be nearly 58 years, which is decidedly far too long to be admitted. The true average may be estimated at about 30 years, for the six patriarchates from Sudharman down to Bhadrabahu lasted 170 years, which divided by 6, makes an average of 28 years —To sum up if we base our inquiry on the well-established dates of the schisms, we arrive at the conclusion that the list of theras 18 umperfectly handed down; there must have been far more theras than are contamed in the Ther4- vali — One fundamental fault vitiating the early records of the Jainas 18 the confusion prevailing in their system of chronology. An error contingent thereon appears 111. the account of the schisms. As entered in the table of the schisms, the tth and 5th heresiarchs, Asamitta and Ganga, were disciples of Kodinna and Dhanagutta, who themselves were disciples of Mahagiri, and the 6th heresiarch Rohagutta was a disciple of Sinigutta,* disciple of Suhastin. The latter and Mah&agiri were contem- poraries, being partners m the eighth patriarchate Therefore those three heresiarchs, being prasssyas of Mahagiri and Suhastin, must also have been contemporaneous or nearly 80 Neverthe- less the 4th and 5th schisms are placed in 220 and 228 A.V., and the 6th schism m 544 AV Between the first two dates and the third there is a difference of about three centuries, though the events to which both set of dates refer are separated 1 In the Theravali Chaluga Rohagutta figures as a disciple of Maha- 2171 But this is apparently a mistake For if he had been a disciple of Mahagim, he would have been the semor of Asamitta and Ganga who were but disciples of Mahagiri’s disciples, and this would not have been the 6th but the 4th schism Here then the Niryukti deserves preference before the Theravali.—The author of the Niryukt: belonged to the hne of Suhastin, and had no doubt first hand information about its history, while about all that concerned Maha&gin and his line he could but reproduce the statements of alien sources. This difference accounts for the fact to be discussed in the text that the date of the 6th schism refers to the current Era of Mahavira, but those of the 4th and 5th to a greatly erroneous one. INTRODUCTION. 1 from each other by less than as many decades, It 1s hard to belheve that there should ever have been Vira-era which contamed the enormous error just pointed out. Yet there is a parallel case which proves that such a wrong Vira-era had actually been in use during the early centuries A.D. For Vimalastiri, author of the Prakrit poem Paumacariya, states at the end of his work to have written 1t m 530 A.V.1 = This date, uf interpreted as a regular Vira-date, 1s mconsistent with the author’s statements in V. 114. He gives his spiritual lneage . Rahu, Vijaya, and Suri Vimala who belong to the Naula- kulavamsa. The latter 18 no doubt identical with the Naili saha which, according to the Theravali, was founded by Vajra’s disciple Vajrasena. Vajra having died about 575 A.V., Vajra- sena may be confidently placed in about 580-600 A.V. As Vimala was a member of the Naili saha, he was removed from 168 founder by an uncertain number of generations He, therefore, cannot have lived before the later part of the 7th century A.V , and thus it 1s certain that his date 530 is not a regular Vira- date. In the common Vira-era starting from 526 B.C. the year 530 corresponds to 4 AD. But the Paumacariya was written m a much later age. For in 1 the Yavanas and Sakas are mentioned, not as newly settled 10 India, but as living there since time immemorial, the same holds good with clinara. Our inquiry into the structure of the Theravali will have convinced the student that 1t does not furnish, as 1t pretends to do, a connected line of patriarchs succeeding each other as teacher and disciple, but a patched up list of those patriarchs whose memory survived in oral or hterary tradition, while the rest of them had fallen mto utter oblivion. As the monastic chroniclers had to work on insufficient, though in part very किनिकिनि नामनमकारि 1 Edited by the present writer m the Jainadharmaprasaraka sabha, Bhavnagar, 1914 wea य वासखसया दुसखमार तौोसवरिसख्जत्ता ¦ वोरे सिदिमुवगर तथ्यो fare दम चरि 1 713 1 XX PARISISTAPARVAN. good materials, they failed to produce a connected history oi the patriarchate In the Introduction to the first edition, p. 4, I tried to show that Mahavira’s Nirvana occurred 155 years before Candra- gupta’s accession to the throne, and to justify my result in opposition to Professor Buhler’s criticism, I now reopen the discussion of this important question, and bring to bear on it facts which have since been discovered and make 1४ appear in a novel light. Hemacandra states, Parigistaparvan VIII 339, that 155 years after the liberation of Mahavira Candragupta became king — रव च HASTAC AIAG गते | पञ्चपञ्चाशदटधिके Vay MaITy: ॥ Merutunga in the Vicarasreni quotes this verse and dismisses it as contradicted by all other sources’, which place the same event sixty years later (215 AV.) But the former date is confirmed by Bhadresvara in his Kahavali ख्व च महावोरमुत्निसमया्यो पचावणवरिखखर wed (read अच्छि ) नरट्वसे चदगुत्तो राया Sete | ०८ And thus, since the overthrow of the Nanda dynasty 155 years after Mahavira’s liberation, Candragupta became king’” So m spite of the general tradition the genuine one had somehow lmgered on. The date 155 A.V. for Candragupta’s accession to the throne cannot be far wrong, since the Buddhists place that event in 162 A.B. If we assume the earliest possible date 322, B.C.—as the beginning of Candragupta’s reign, the corrected date of Buddha’s death comes out 484 B.C., and that of gg rea 11 1 9 रीर Ta TET HT प षरपषषोणोपषषयपोषषोषोपगीणरगीर 0१ र णि gy aiseitinge 1 The statement 1s contained in the memorial verses — ज रयणि कालगब्यो रिदा तित्धकरो aerate | त रयणिमवतिवद अदिसित्तो creat cra १॥ सदर पालगरसो पणवसय तु रोद नद्‌ाए। दसय सुरियाणए ate चख पूसभित्स्स । २। बलमित्तभाणएमित्ता est वरिखाणि चत्त rere | तद गदभिल्लरज्जञ तेरस वासे aw च| 3 ॥ INTRODUCTION Xxl Mahavira’s 477 B.C. This result 1s at variance with a notice in several Buddhist canonical works, which comes to this. Buddha, on his last pilgrimage, had passed through Pava, proceeding to Kusinara, where he entered Nirvana. In Pava, 1t is stated, the Nigantha Nathaputta—meaning Mahavira—had died quite recently (adhund). But this statement 18 founded on an error of the Buddhists, as has been pointed out by Jarl Charpentier m the Ind. Ant, 1914, p 128. He says. ^" Although the place where Mah4vira 18 now-a-days said to have died 18 a small village called Papapuri, about three miles from Girlyak in the Bihar part of the Patna district, 1t 1s quite clear trom Digha Nikaya [1 11F sq , etc , that the Buddhists thought it to be identical with the town Pava 10 which Buddha stayed in the house of Cunda on his way to Kusinara ˆ Mahavira actually died in Majjhamaé Pava, as stated in the Kalpasitra, the modern Pava (puri) some 9 miles east of Rajagrha —Accord- ingly, the objection against the corrected dates of the Nirvana of Buddha and Mahavira does not hold, and it is proved that the latter survived the former by about 7 years 1 3 In the first edition I gave 1४ as my impression that Hema- candra’s work, notwithstanding 108 many merits, 1s open to censure on account of numerous blemishes caused by hurned composition, I compared his versification to that of the Latin poet who in hora saepe ducentos, ut magnum, versus dictabat stans pede in uno.” This denunciation should, however, be qualified m one regard Hemacandra metrically treated the Sloka in a way peculiar to himself, different from that of any earlier and later author. Still he does not merit unconditioned censure for a practice which he seems to have mtroduced on purpose. 1 1 Even the traditional dates of the Nirvana, viz , 543 BC of Buddha, and 526 BC. of Mahavira lead to a similar conclusion. 4 (Who), as a great feat, often dictated in one hour 200 Verses, anxious only that they should be verses Horace, Sat 14,9 £. Xx PARISISTAPARVAN. The subject 1s as 17111686 as 1+ 1s interesting, 1t, therefore, deserves to be treated at greater length On the Sloka employed by Hemacandra. Judged by the standard of classical poets, the Sloka employed by Hemacandra must be pronounced irregular in a great many cases’ There is but one rule strictly observed, viz., that the even padas should end m «~ - ५ ~ or «~ - «~ vy, The same metre 1s excluded from the end of odd padas, but it occurs XI 62 The 2nd and 3rd syllables of a pida should not be vw Y, this metre occurs, however, in odd padas VIIT 136. 321. 361, XII 377, m even padas XI 110, XIII 34, the last two imstances further offend against the rule prohibiting the use of /~ as 3rd and 4th syllables in even {8५88 All the irregularities mentioned as yet are downright blunders Hema- candra most frequently sets the nicer rules about the Vipulas at defiance Classical poets adhibit four Vipulas which may be described by the metre of syllables 5 to 7, as I a@—Vipula If w—Vipula Ill a—Vipula (Caesura after the 5th syllable) TV <—Vipula (Cesura after the 4th syllable). In all Vipulas the 4th syllable must be long and besides in II and III the 3rd a short one. The rules about these Vipulas are but imperiectly observed by Hemacandra, as the following statis- tics of Sargas 9-13 will show There are 179 cases of the Ist Vipula, 70 of the 2nd, 75 of the 3rd, and 60 of the 4th, 01 these there are 18, 12, 8, and 7 cases irregular Hemacandra, moreover, employs the e—Vipula which 18 but a very rare exception with other poets. I noted, 10. the same part of his work, 26 cases of which three exhibit a short fourth syllable instead of a long one. It will thus be seen that Hemacandra habitually admits metres which common usage excludes from the Sloka.—Even more stmkmg and decisive than these irregularities 1s his very frequent neglect of the 1 The proofs for my remarks 10 the text are taken from Sargas IX=}XITTT INTRODUCTION. XX1U cesura after the odd 08488 which classical poets mark by the end of a word or, at least of a member m a compound. Hemacandra, however, effaces 1t frequently by Sandhi with an initial vowel, I counted 69 such ‘weak’ cesuras in the two first sargas Orit falls in the middle of a word, € g., separating the preposition from the verb and the hke It is evident that by this practice the odd and even padas tend to coalesce mto one line, and the character of the Sloka becomes essentially changed There can be no doubt of Hemacandra’s bemg quite aware that his Slokas were an mnovation, and that he mtroduced 14 on purpose He had mduced Jayasimha Siddharaja, one of the most powerful kings of Gujarat (A D 1094-1143) to favour the Jains, and actually converted his successor Kumifrapala (11 43- 1174) to Jainism. By the conversion of Kumarapala Gujarat became a Jain State, and Hemacandra used his mfluence on its government im order to make his sect a self-subsistent pohtical body witha culture of its own He, therefore, composed text- books of nearly all sciences for the benefit of his sect. He apparently attempted to facilitate the hterary activities of the Jains by making the Sloka a more handy means of composition than its classical model, and he wrote in this new-styled Sloka the Trisastigalakapurusa-carita and other works, more than 1,50,000 verses But this mnovation of his was not adopted even by the Jains, they reverted to the classical model, umitat- ing it with mndifferent success, and accordingly Hemacandra’s exertion in this regard was doomed to failure. But now we shall examine some of Hemacandra’s hterary delicts tor which he stands convicted on his own showing. In the Kavyanusaisana! he remarks, m connection with the fault nvarthaka aa चादौोनां पूरणाथेल facyaa, and illustrates it by a stanza in which a meaningless f¥ 1s used merely for the exigency of the metre. Here are two fine specimens from the Parisista Parvan. 1 Kavyamala edition, p 136 XX1V PARISISTAPARVAN निद्रा यचुद्रमनसां प्रायेण aaa fe Il 519 अय fe प्रागमात्यते कारितोऽभून्मयेव दि VIII 452, where the second f¥ 18 पादपूरणाथे Other instances, taken at random from the first two sargas, occur mn I 367. 405, IT 333. 365 420 528.742. In many cases हि serves no other purpose but to avoid the hiatus, as in the first verse quoted above. simular cases will be found in I 148 344, IL 301. 302. 435. 540. 586, etc —Also च, तु, अपि are occasionally used without any special meaning. Sometimes two particles are jomed where only one 15 required, e.g , wary IT 689. 713 अपि च I 472, IT 195. 614 2—These remarks are, by no means, meant to be exhaust- ive [have noted only some stray observations which struck me aS ulustrative of Hemacandra’s occasional want of pains- taking. But enough has been said to make good the assertion that Hemacandra produced his poem rapidly and did not give it a last polish. These critical remarks, however, which apply as well to the Trisastisalakipurusa-carita to which the Pansista Parvan 1s but an appendix, should not prevent our appreciating the imdubitable excellence of Hemacandra’s great work, it appears in full light when we compare it with the older work of similar contents, Bhadresvara’s Kahavali (see pp. xi—xu1). Bhadregvara has merely strung together the Prakrit Katha- nakas, scarcely altered, and thus has presented only a collection of materials for the legendary history of the Jainas down to the last patriarch. Hemacandra, on the other hand, writing in Sanskrit, in kavya style and fluent verses, has produced an epical poem of great length (some 37,000 verses), intended, as it were, as a Jaina substitute for the great epics of the Brahmans. His composing this great work 1s, no doubt, part of his plan to provide his sect with a Literature of their own, and to make 1 independent of the general Hindu culture The chronology of Hemacandra’s literary compositions has been fully discussed by Professor Buhler in his masterly monograph ‘On the 118 of the Jama monk Hemacandra”’ INTRODUCTION. श्ण quoted above. To this work the reader is referred for all details concernmg our author. The conclusion at which Professor Buhler arrived, 1s that the Trisastisalakapurusa-carita has been composed at some time between Samvat 1216 and 1229, the dates of Kumiarapala’s conversion to Jainism by Hemacandra and the latter’s death. As the first event is mentioned in the Mahavira-caritra, the last parvan cf the Trisastisalakapurusa-carita, the completion of that work, and, a 07101, the composition of the appendix belonging to it, viz , the Parisistaparvan, must be subsequent to Samvat 1216. Hemacandra composed, in the period specified above, the followmg works in the order in which they are named :— l. The commentary on the Yogasttra The Trisastisalakapurusa-carita The Sanskrit Dvyasraya. The Prakrit Dyasraya 5. The commentary on the Abhidhana Cintamani. I proceed now to give a detailed analysis of the contents of the Parisistaparvan which will be useful for reference to the student of Jamism. In the notes I have named the older works in which the same legends are told or alluded to The refer- ences which I owe to Professors Tawney and Leumann are distinguished by their names in brackets I have mentioned also such stories which bear some resemblance to those told by Hemacandra. +~ € ly HERMANN JACOBI. Bonn, December, 1931. CONTENTS OF THE PARISISTAPARVAN. CANTO THE FIRST. After a mangala of four verses, the author states that after having related the history of the sixty-three great personages of the Jam history of the world (trisastisalakapurusa) in ten books, he will now proceed to narrate the lives of the sthaviras from Jambutsvamin downwards, in an additional book, the present Parisistaparvan (1-6). The book opens with a flowery description of Magadha (7— 12), and its capital Rajagrha (18-21), and with a eulogy on Srenika, the king of Rajagrha (22-28) In the courtyard of the temple Gunasila, near Rajagrha, Mahavira had taken his residence and was preaching to the assembled Sangha. Srenika, hearmg of Mahavira’s arrival, set out in full state to visit the Jina (29-45). 1Two soldiers in the king’s retinue observed on their way an ascetic doing severe penance One of them admired and praised the ascetic, but the other declared those austerities would not benefit their author The ascetic was king Prasan- nacandra who, on taking pravrajya, had left his young son and his wives in the care of his ministers. But they wanted to kill the prince, and thus the kmg, having become an ascetic, would cause the extinction of his line (46-56). The ascetic overhearing this conversation was instantly seized with wrath agaist his vile ministers. In his rage he wildly fancied himself putting his foes to death and cutting them to pieces (57-65) When Sreni come to Mahavira, and paid him his re- tic whom he had seen on his way there. Mahavira 1 Prasannachandra and his adventures are mentioned in the Avagyaka Niryukti X, 80 (एए प्र ) XXXVI PARISISTAPARVAN. answered, that if the ascetic had died at the moment when the king saw him, he would have gone to hell, but were he to die now, he would go to heaven For when the king had passed by, the ascetic had forgotten his tapas and relapsed into worldly passions; but now he had repented and entertained but the purest thoughts (66-90). 1At the request of Sremka, Mahavira related the history of Prasannacandra In the town of Potana ruled Somacandra; his wife was Dharmi Once dressing the kimg’s hair, she detected a white hair and rallied him upon +£ : The king became melancholy, for all his ancestors had adopted a religious life before their heads had turned grey, he, therefore, resolved to go to the woods as a hermit. The queen, not willmg to be separated from him, accompanied him Their son Prasan- nacandra was installed king (91-108). In the woods they led a hermit’s hie, and being very fond of each other, they spent their time pleasantly enough. After some months the queen gave birth to a boy, but she died m childbed. The boy was called Valkalacirm He was first in charge of a nurse who had come out with the king and the queen to the woods But the nurse too soon died, and the father had to bring up the child with buffalo’s milk Valkalacirin grew up in the company of his father, seeing only munis, never any females, of whose very existence he thus remained totally ignorant (109-128). Meanwhile Prasannacandra who had succeeded to his father’s throne, was told that a young brother of his was 1 The story of Valkalacirin itself 1s evidently an imitation of the well-known story of Rishyagrnga in the Adikanda of the Ramayana 2 The same motive is found in the ninth Jataka of the Buddhists, ed Fausboll, I, p 137, (Laumann) Compare also Raghu Vaméga, 12, 2, [and Katha Sarit Sagara I, 67, 11,628 = ~ 5701127 meident is found m the Katha Koga, in the story of Amaradatta and Mitrananda, Sanskrit College MS , 0110 57 ए Here a queen finds a white hair while combing her husband's head She says “My lord, here 18 a messenger of religion (dharmadutah) come to you” Tawney] See also the sculpture of the Maghadeviya Jaitaka 10 Genl Sir A Cunnmgham’s Bharhat Sttipa, p. 78, plate SALVITI, No.2 (HOERNLE ) CONTENTS. XXX growing up in the woods with his father, the hermit. He sent pamters to take his hkeness, but the portrait awakened in him the desire to have his brother with him In order to have him brought to the town, he despatched some artful courtesans disguised as Ruishis, carrying with them a provision of candied fruits and other dainties. The women found out Valkalacirin and gave him to eat of their sweetmeats, and made him touch their breasts. The boy wondered at all these marvels and 06116560 the sham munis that the sweetmeats were fruits grown mn their hermitage Potana, and that by eatmg them their breasts had become so soft and protuberant. They appointed him a place of meeting, for the lad longed to go to their wonderful hermitage (128-152). At that time spies placed 1n huge trees reported that the old ascetic was returning. The women fearing lest he might curse them, fled in great haste. In vam did Valkalacirin search the woods for them, they were gone At last he met a cartman whom, of course, he mistook for a munz and told him that he wished to go to the hermitage Potana . The cartman said, he was bound for the same place, so they would go together. Valkala- cirin’s ignorance of the commonest things which he all interpreted irom his experience as a hermit, very much amused the cart- manandhiswife This strange party was attacked by a robber, but the carter dealt him such a blow that he could rise no more. 1116 robber’s treasure was put on the car, and the party pursued their journey Arrived at Potana the cartman dismissed Valkala- cirin, giving him some coins, for, as he said, in that hermitage one must give some of these in exchange for anything one might be in need of (158-178) The lad walking in the streets and greeting the wondermg inhabitants as munis, found himself at last before a courtesan’s house. He entered it, saluted the woman as “ reverend father ” and asked for the “hut,” offermg all the money he had The woman consented, but had him first made clean and decently dressed. Then she made him marry her daughter. The lad went through the.ceremony, wondering at the songs of the XXX PARISISTAPARVAN females and not a 1116 afraid of the musical mstruments (179-196) Meanwhile Prasannacandra was in great anxiety about Valkalacirin For those disguised courtesans had returned and reported how far they had succeeded It was doubtful whether Valkalacirin would find the way to Potana, or be lost in the woods While the kmg was desponding, and the whole town seemed to share his grief, the sound of the music, the merry- making in the courtesan’s house, jarred upon his ear. The king’s complaint about 1t was no sooner repeated to the woman, than she apologized to the king by tellmg him all that had happened He readily guessed who the juvenile hermit was who had been enticed to marry the courtesan’s daughter, and after having identified him by those who had seen him before, he had him brought to his palace Valkalacirin got a share m the government from his brother, and was married by him to girls of royal birth (196-217) \He soon got an opportunity to show his gratitude to his fellow-traveller, the cartman For the man had sold some of the robber’s treasure, which was recognised by several mwnhabit- ants as their own He was therefore arrested and brought before the king, but set at liberty on Valkalacirin’s recognition. (218-221) 7.28 ° Somacandia, the old hermit, had lost his eyesight by excessive crymg over the separation from his lost son, though he was soon informed that he was safe with his brother In his state of helplessness fellow-hermits tended him ‘Twelve years had now elapsed, when one night Valkalacirin reflected on his ingratitude towards his old father m leaving him alone in the woods He made up his mind to visit him, and was joined in this by Prasannacandra When they drew near the hermitage, Valkalacinn, after so many years of absence, beheld with mingled feelings of joy and sadness the scene of his childhood, and pointed out to his brother such places as were dearest tc his memory ‘They at last met thei old blind father, whc weeping for joy suddenly recovered his eyesight (222-246). CONTENTS XXXI1 Valkalacirin seeing in the hut the implements of the ascetic lying about, rubbed them clean with his clothes Thus employ- ed he fancied that he had been im a simular situation he did not know when and where He strained his memory, when all of a sudden the remembrance of his former births came upon him, of the {10168 when he had been a pious monk. Concentrat- ing his thoughts he quickly passed through the different stages of contemplation, and at last reached the Kevala-knowledge. Some unseen power presented him with the marks of a yati, thus Valkalacirm had become a Pratyekabuddha He entrust- ed his father to the care of Mahavira who happened to be near Potana, and went himself somewhere else Prasannacandra returned to his residence, but loathing worldly life was at last ordained by Mahavira (247-258) Thus Mahavira ended his tale In the same moment Prasannacandra reached the Kevala, and the gods appeared in the air to celebrate the event Srenika then asked who would be the last Kevalm Mahavira answered the god Vidyunmaél- in, who with his four wives was 110 the crowd of gods come to celebrate Prasannacandra’s Kevala, would after seven days be born in Rajagrba, as Jambi, son of Rshabhadatta, he would be the last ८८८42 His divine splendour had not yet left him, though the moment of his new birth was close at hand, for the gods who are to enter upon their last existence retain their divine splendour undiminished to the last. One of the gods present, Anadrta, lord of Jambidvipa, overhearing this dis- course, loudly praised his family Srenika asked for the motives of the god’s strange behaviour, and Mahfvira explained as follows (259-268). The merchant Guptamati in Rajagrha had two sons- the elder, Rsabhadatta, led a virtuous 118, while the younger, Jinadasa, was given to gambling and all sorts of vices The elder disowned Jinadasa, but when the latter in a quarrel with a gambler was vitally wounded, Rsabhadatta went to tend him Jinadasa, however, felt that he was dying, he therefore asked his brother for spiritual guidance, and died the death of XXX11 PARISISTAPARVAN a pious Jaina He was born again as the god, who was just then extolling his family, because the last Kevalin should be born in it (268-285) Mahavira then proceeded to tell the story of Vidyunmalin 1 In the village Sugriaman of Magadha 11560 a Rastrakita Arvavat with his wife Revati They had two sons, Bhavadatta and Bhavadeva The former as a very young man, had taken diks@ under Susthita. Once a member of his Gaccha asked and got leave to visit his relations and to convert his step-brother He found, however, the young man so engaged in the prepara- tions for his marriage, that he scarcely took any notice of his brother’s arrival Disappomted at his failure, the monk returned (287-297) Bhavadatta mveighed 2681087 the un- dutiful brother, upon which another monk challenged him to try the same experiment on his own brother Bhavadatta agreed, and when they had come near his native place, he visited his brother who was just on the pomt of marryimg Nagila, the daughter of Nagadatta and Vasuki. The relations greatly rejoiced at Bhavadatta’s visit and pressed him to stav He saw Bhavadeva, who according to custom was assisting at his bride’s toilet, but rose at once on 86611 his brother Promising to return presently, he followed his brother who made him carry his almsbowl Many of the relations 1017260 them, but after some time returned, first the women, then the men Only Bhavadeva would not return, unless expressly dismissed by his brother The latter amused him with pleasant conversation and remembrances of old times, till they reached the village where his Gaccha was staying Bhavadatta 11110 - duced his brother to the Acadrya as mtending to take diksa, and Bhavadeva dared not contradict him, lest his brother should appear to have said anything untrue Accordingly he was ordained and sent somewhere else His relations, arriving ° 1 Compare Rsimandalastotra, v 155-162, Appendices, p 350, the Buddhist story of Nanda, Buddha’s brother with Aévaghosa’s Saun- darananda. CONTENTS XXXII after some time and enquiring where Bhavadeva was, were put off by Bhavadatta (298-347) Bhavadeva kept the vows which had been forced upon him, till his brother died, but then ‘he considered himself free to keep his engagement with Nagila whom he had forsaken against his will He secretly returned to his native village, and rested somewhere near a temple (848-357) Just then he was met by Nagilé and a Brahmani, but he did not recognise his bride, nor did she him, when he asked her news of his parents who had died 1602 ago. But when he enquired after his bride, Nagila guessed who he was, and asked him whether he was not Bhavadeva, and why he had come He then explained how he had been induced to become a monk, and how he was now longing for his beloved bride Upon this Nagila made herself known to him, but blaming him tor his intention to break his vows, bade him return to his Acdrya and repent of his sins (357-373) A chance occurrence lent weight to her words For the child of the 318 1111801, Nagila’s companion, ran up to his mother asking for some jar or pot He had drunk his milk, he said, but he had now got an invitation, he would therefore vomit the milk to enjoy the promised treat, and afterwards drink the milk he had saved All blamed the boy, and Bhava- deva said he would be hke a dog who returns to his vomit 8९118, now turned upon Bhavadeva and said, he would be no better, 8112166 he intended to return to her whom he had as 1४ were vomited Bhavadeva was thus persuaded by her to repent of his sins. He henceforth led a pious life After his death he was born again in the Adikalpa as a Sakrasémanika (374-389) Bhavadatta had after his death become a god in the Saudharma Kalpa, whence his soul again descended on earth and was born as Sagaradatta, son of the emperor Vajradatta and YaSodhard, m the town of Pundarikini of Puskalavati, a district of Videha. Grown up he once amused himself with his wives on the flat roof of the palace, when he saw a cloud XXXIV PARISISTAPARVAN shaped like mount Meru While he gazed upon the cloud, it slowly dissolved This phenomenon brought home to him the truth of the mstability of all things! He therefore desired to become a monk, and though his parents were at first against the plan, he finally succeeded in obtaming their consent He was then ordained and converted many princes Persevering in his tapas, he was at last endowed with the Avadhi knowledge (390-418) Bhavadeva, descending from heaven, was re-born as Siva, son of Padmaratha, king of Vitaésoka m Videha, and Vanamala When Siva had grown up and been married, Sagaradatta took up his residence near that town 1n the house of a rich merchant Kamasamrddha whose hospitality was rewarded by a sudden influx of riches Siva, hearimg of this, visited Sa garadatta and respectfully listened to his sermon He felt an unaccountable affection for the saint which the latter explained by relating the story of their former lives (419-434) Siva was now anxious to become a monk, but his parents stubbornly refused their consent He therefore tried to enforce his request by rejecting all food, and lived as a bhavayat. But his parents secured the assistance of one of his friends, a merchant’s son This man henceforth behaved towards Siva as if he considered bim his Acdrya, and removed Siva’s objections to eating anything by providing him with pure food collected by himself (434-465) Thus Siva continued m his ascetic life for twelve years against the will of his parents At last he died and was born again as the god Vidyunmalin In seven days, thus Mahavira concluded his narrative, he will be born in Rajagrha as Jamba, son of Rsabha (466-469) When Vidyunmalin went to Prasannacandra, his four wives asked the sage whether in their next birth they would again joi their present husband. Prasanna 76101166 that they 1 In the Katha Koga there is a similar 1161060 King Kanakaratha 18 in the same way convinced of the instability of the world Sanskrit College MS, {0110 45 5 (Tawney ) CONTENTS XXXV would be born as the daughters of four merchants, Samudra, Priyasamudra, Kubera, and Sagara, and would be married to their present husband in his next birth After the events described above had taken place Mahavira went somewhere else (470-474) CANTO THE SECOND In Rajagrha there hved, m king Srenika’s time, Rsabha- datta, also called Rsabha, an eminent and pious merchant His wife was Dharini As they had no children, Dharini became extremely dejected In order to divert her, Rsabha took her on a trip to the groves of the Vaibhara hill (1-38). There they met Yasomitra, the son of a Siddha, and were told by him that Sudharman, the Ganadhara, was holding forth in an adjoming park They went there together with the Siddha and listened to Sudharman’s sermon (39-45) When Sudharman had finished, Yasomitra asked him for a description of the Jambi tree, which had lent its name to Jambu- dvipa. Dharini on her part questioned the sage whether she would give birth to a son, upon which, Yasomitra blamed her for puttmg such a question to the holy man He then foretold her that she would conceive aiter seeing a lion in a dream A son would be born whose name should be Jambu. After such conversation they separated, and the now happy couple returned to their town (46-57). All happened as foretold. It was the god Vidyunmalin who was reborn as 00811078 son This son was called Jambu He grew up; the joy of his parents, and im time reached the marriageable age (57-74) In the same town (Rajagrha) there were eight merchants Samudrapriya, Samudradatta, Sagaradatta, Kubera- datta, Kuberasena, Sramanadatta. Vasusena, and Vasupalita. Their wives were Padmiavati, Kanakamala, Vmayasri, Dha- nasri, Kanakavati, Srisena, Viramati, and Jayasena Hach couple had one daughter Samudrasri, Padmasri, Padmasena, Kanakasena (these four had. during their former lives, been the wives of Vidyunmalin) Nabhahsen&é, Kanakasri, Kanakavati, XXXVI PARISISTAPARVAN and Jayasri These girls were, by their respective parents, offered to, and accepted by Rsabhadatta as brides for Jambi (75-91) At that time arrived Sudharman, whose preaching made such an expression on Jambu, that he desired to join the order He bade Sudharman stay till he had got his parents’ consent. When he reached the town, he found the gate obstructed by a great crowd, elephants, horses, etc As he was too impatient to wait, he turned to another gate, but found the way equally impracticable, as the gate was just put in a condition of defence in expectation of an enemy. He therefore returned to Sudhar- man, and with his permission, took upon himself the vow of perpetual chastity (92-112) He then told his parents what had happened, and asked their permission for entering the order They tried to make him give up his plan, but could only induce him to postpone 1t till after the wedding (113-121) This was communicated to the mtended fathers-in-law who became very uneasy, but their daughters assured them that they would follow ther husband in all he would undertake (122-131) The day for the wedding was then fixed, and it was celebrated with much pomp Jambi and his brides were conducted to the house of his parents, and from there to Jambt’s own house (132-165) King Vindhya of Jayapura had two sons, Prabhava and Prabhu He installed the younger as his successor, whereupon Prabhava went to the hills and became leader of a gang of robbers (166-170). Hus spies having informed him of Jambii’s impending wedding, he went there in expectation of a rich booty He possessed two spells, one for opening doors, the other for casting all asleep † By means of these spells, he and his men entered च 1078 house, and began their work ‘Then Jambu calmly bade them not to touch one of his sleeping wives. Prabhava was greatly astonished to see Jambu proof 1 In Europe this effect was produced by candles of human fat See Katha Sarit Sagara, Addendum to Fasciculus IV ‘It comes immediately after p, 384. (TAWNEY ) CONTENTS. XXXVI against his spell, and thought he possessed a counterspell. He made himself known to Jambi, and asked him to exchange their spells But Jambi said, he had no spells and did not set any value on them. for he intended to take dtksa on the next morning, being already a bhavayati, the spells had no influence upon him Prabhava then took the mfluence of his spell from Jambu’s wives, and implored Jambu to give up his premature design and to enjoy hie together with his wives But Jambt answered that he would not be mduced by pleasures of short duration to bring down upon him heavy consequences In confirmation of his opmion he told the story of the man in the well (171-190) Ist story (191-223)* ¢ Once upon a time a merchant and his caravan were in a forest attacked by robbers, their goods were taken, and all the people dispersed » The merchant himself had penetrated the thicket, when suddenly an enormous elephant rushed upon him ‘The furious beast drove him on {111 he reached an old well, into which the man jumped to save his life He caught hold, however, of a root of a banyan tree which stood on the brik of the well, and sent from an overhanging branch, one root down 100 1# From the mouth of the well, the elephant, putting forth his trunk, just touched the miserable man’s pate At the bottom of the well an enormous serpent opened his jaws ready to devour the prey which could not be long m dropping. From the walls of the well issued four snakes trying to sting him, and a black mouse and a white one alternately gnawed the root, to whichheclung The elephant not able to catch the man, furiously shook the branch of the tree, and thus disturbed a swarm of bees which had built their hive on 1t Flying about and covering the man, they 1 An older Jam version of this apologue is found in Hambhadra’s Somaraicca Kaha, 2nd Bhava A full monography om this apologue ° which has edified Brahmans, Jainas, Buddhists, Muhammadans, Christ - 1ans, and Jews” has been given by Prof E Kuhn. (Festgiuss) an Otto von Bohtlngk, Stuttgart, 1888, p 68 ff The oldest Indian version 18 found in the Mahabharata, Straparvan, Adhy , 5 and 6 XXXVUL PARISISTAPARVAN. stung him But from the shattered hive, drops of honey fell on the man’s forehead and thence into his mouth Not- withstanding his dangerous situation, the man relished the honey (191-214). The moral of this apologue 18 as follows The man 1s the worldly man, the forest, the world, the elephant death, the well, human 1116 , the serpent, hell, the four snakes, the passions, wrath, etc , the root of the banyan tree, man’s hfe the two mice are the dark and light fortnights, the bees, sorrows and cares , the drops of honey, worldly pleasures (215-218) If a god should rescue the man from danger, would he not be thankful? Thus, Jamba said, he would not reject the help 07 the Ganadhara to escape from the Samsara As Prabhava reminded him of his duty towards his family, he said family-ties were rather an wUlusion (219-223) and related The 2nd story of the courtesan who married her son (224- 314) Kuberasena, a courtesan 11 Mathura, once became mother of twins, Kuberadatta and Kuberadatta Her mother, how- ever, prevailed upon her to expose them So the twms were put na tight box, which was floated on the Yamuna and at last landed at Sauryanagara { There they were discovered by two merchants, who adopted each one of them> Their names were discovered on two rings found on them The children were carefully educated, and developed to such beauty, that they were thought a proper match, and accordingly. betrothed to one another (224-247) Once the newly married couple was playing some game, when Kuberadatta’s mng was thrown into the lap of his wife, who perceiving 1t to be exactly like her own, readily guessed the true relation between Kuberadatta and herself She then returned the rmg, together with her own, to Kuberadatta who, of course, came to the same conclusion In order to arrive at the truth, he mduced his nominal mother to tell him all she knew about him and Kuberadatta Her tale left no doubt that he was betrothed to his sister His only comfort was, that nothmg criminal, beyond the marriage cere- CONTENTS SARI mony itselt, had taken place He therefore resigned his bride to the care of her guardians, and went on a journey In Mathura he fell m with Kuberasena, the courtesan, whom he did not know to be his mother, and conquered by her charms he made her his wife and got a son by her’ (248-279) Kuberadatta meanwhile had become anun Her devotion was rewarded by the Avadhi knowledge which disclosed to her Kuberadatta’» new incest In order to reclaim him she went to Mathura and, not recognised by Kuberadatta, took up her lodging in his house When her host’s boy was once playmg about her, she said to him `° You are my brother, son, brother-1n- law, nephew, uncle, and grandson,and child Your fatheris my brother, father, grandfather, husband, son, and father-in-law Your mother 18 my mother, grandmother my brother’s 116, daughter-in-law, mother-m-law,and my husband’s second wife ” Asked by Kuberadatta about the meaning of her words, she explained to him their mutual relation The consequence of this discovery was, that Kuberadatta became a monk and Kuberasena a devout laywoman Therefore, Jambi concluded, let us put no trust in relations but in Jina who 1s our only true fiend (280-311) As Prabhava remmded Jambi of his duty towards the manes, viz, to engender a son, he answerer by telling The 3rd story,” of Mahesvaradatta (315-354) In Tamralipti there lived a rich merchant Mahesvaradatta His parents, Samudra and Bahula, a greedy and cunning couple were, after their death, reborn, he as a buffalo, she as a bitch Mahesvaradatta frequently went on long journeys during which his handsome wife Gangila consoled herself with her paramours Once when her husband returned unexpectedly, he found his wife in the embrace of another man, and beat him so thoroughly 1 The reader will scarcely require to be reminded of Oidipus nor of the medieval legend of Gregorius, the subject of many works in different lan- guages —[Cp the 17th story mn the Erotica of Parthenius, De Penandiu Matie Tawney ] ~ Compare 4th night of the Arabian Nights (LeuMANN ) x1 PARISISTAPARVAN, that he could but crawl a short distance, when he broke down and died But his soul was lodged m the embryo which he had just engendered. Gangila gave, m due time, birth to a boy whom, 111 spite of his being evidently a bastard, Mahesvaradatta loved tenderly, and believed to be his son On the anniversary of his father’s death, he bought and killed a buffalo who chanced to be his transformed father He ate of the meat himself, and gave slices of 1t to his son, the bones he threw to that very bitch, in whom his mother’s soul had been embodied. These deeds were witnessed by a monk who chanced to come there for alms. The holy man, by his super-human knowledge, perceived at once in what relation the actors m that scene stood to each other, and turned away in disgust Mahesvaradatta ran after him, but could not induce him to accept any gift At last the monk explamed the nature of the sms he had just witnessed To confirm his tale, he bade the bitch dig up a hidden treasure. which she did. Upon this Mahesvaradatta, disgusted with the world, became a monk (315-354) Samudrasri warned Jambu not to renounce rashly worldly pleasures lest he should repent of 1t hke the husbandman in The 4th story (856-378) éIn the village of Susiman, there lived a husbandman, Baka He sowed his field with pance seed and corn When the seed had well sprung up he went to visit some relations in a remote village There he was treated to sweet cakes, which delicacy he had never tasted before, but he relished them very much, and asked how the materials for them were obtamed His relations told him that on a field well watered by a Persian wheel, wheat should be sown, when ripe and gathered in, 1t should be ground and baked in iron pans In the same way sugarcane should be grown, and from its juice sugar should be prodced Baka returned with seeds of wheat and sugarcane and dec ‘ded to use them as he had been directed.') He began by mown.g his still green crop, and notwithstanding the earnest remonstrations of his sons, he cleared the field. Then he sunk a well, but there was no water Thus he had ruined his fine crop of corn, and CONTENTS. + 11 was not able to grow wheat and sugarcane He repented when it was too late (856-378) Jambu rephe} that he would not act foolishly like the crow in The dth story (380-405) In the Vindhya hills an old elephant once stumbled m the dry bed of a torrent and died Many beasts of prey assembled about the carcass, and finding no other way attacked 1t by the anus. «A greedy crow forcmg his way mto the mterior lost himself in the inflated mass The sun shone upon the carcass, and by the influence of its rays the anus ९1086 † Then the rains set in, and the torrent swelled carrymg the dead elephant mto the Narmada Thenceit वात्‌ mto the ocean There the skin of the elephant burst and the crow got out of 1ts prison. 0151 about, the crow could discover no land, but was forced to remain on the floating carcass, and when the latter was gradually eaten up by fishes, the crow was drowned in the sea The carcass of the elephant is to be compared to woman. the ocean to the Samsara, and the crow to man He who hankers after women will sink in the Samsara Padmasri objected that the known should not be given up for the unknown, illustrating this sentence by The 6th story of the monkey (407-430) In a wood on the Ganges there hved a couple of monkeys who loved each other tenderly. Once the male monkey jumped carelessly, fell down and died, but rose at once as a man, such was the holiness of the place ४ His spouse followed his example and became a girl of great beauty The man, hoping to become a god by repeating the experiment, jumped again, but was changed into a monkey The woman was found and brought before the king, who made her his favourite consort The monkey was caught by strolling actors, and taught to dance i A somewhat similar meidentis related in the 12th Taranga of the Katha Sarit Sagara, see p 77 of Tawney’s translation 2 In the Katha Koga a bathing-place 1s mentioned, which has the power of turning animals mto men Two monkeys created by magic are heard talking aboutit Sansknt College MS., Foho, 19 B (Tawney ) xl PARISISTAPARVAN Once he was made to perform before the king and the queen When he recognised the queen as his former companion, he burst mto tears, repenting of his foolishness Jambu relates The 7th story of the charcoal-burner (432-443) A charcoal-burner going to the woods had provided himself with plenty of water However, he grew so thirsty by his work, that he had soon spent his provision, and was obliged to go in search of more water Creeping along mn a scorching sun, he dropped exhausted in the shade of a tree The coolness somehow refreshed him, so that he fell asleep He dreamt that he was quaffing the water of many wells, tanks, etc , but not yet satisfied he came to an old well, from the bottom of which he licked up the muddy remnant of water Resembling him is a man who, having m former births enjoyed the delights of heaven, is still attracted by the empty pleasures of human lite Padmasena then told The 8th story (446-640) of the cunning woman with the anklet, and of the jackal Devadinna, son of Devadatta, a goldsmith 11 Rajagrha, had married a shrewd beauty, Durgila Once she bathed in the river and was seen by a young man, who instantly fell in love with her He succeeded 170 making sure that she returned his love, and then enquired of some boys, her name, and the place where she hved He employed an old nun as a go-between, but Durgila, who was just scouring sooty vessels, first reviled her as a procuress, and then beat her with her hand The lover, however, heard patiently the lamentations of the old woman for he saw at once that the impression of Durgila’s hand with the five fingers stretched out,’ which the nun showed him on her back, meant that they should meet on the fifth night of the waning moon, but he did not know where So the go-between had again to face Durgila, but fared 1 Katha Sart Sagara, Vol IT, p 237 (Tawney) CONTENTS. xh even worse than before For Durgilaé grasped her by the throat and, dragging her through the Asoka-grove, expelled her by the western gate This, therefore, was the place, the young man concluded, where they should meet (446-499) Accordingly he went, on the appointed night, to the Asoka-grove and met Durgila The lovers gratified their passion till they fell asleep About that time Devadatta chanced to go to the Asoka-grove. and there discovered his daughter-in-law sleeping with a stranger Having ascertained that his son was alone in his bed, he returned and abstracted an anklet from Durguila’s foot as evidence of her crime Durgila, however, observed Deva- datta abstracting the anklet, and guessing his intentions took her measures accordingly Havimg dismissed her lover and joining her husband’s couch, she roused him, saying, that she could not bear the close heat inthe room She prevailed on him to spend the rest of the night in the garden, and there she lay down with him on the very spot where Devadatta had seen her with her lover Devadinna resumed his slumber in his 71818 embrace, but she soon woke him up and said that the father-in-law had just now insulted her, for he had by stealth taken an anklet from her foot The husband promised to charge his father with his wickedness, but Durgilaé insisted upon his domg so at once, lest Devadatta should pretend to have seen her lying with a stranger At last she prevailed upon her husband to swear that he would repeat im the morning what he had just said And so he did, but his father denied the charge and declared that he had at that time seen Devadinna alone m his bed when Durgila slept with a stranger in the garden Upon this Durgila appealed to an ordeal in order to prove her mnocence Now there was there a statue of the Yaksa Sobhana of such sanctity that no guilty person could pass through between its legs! There she went 1 Ct the termination of the Andabhita Jataka, No 62 in Fausboll’s first Volume A Brahman woman promised to enter the fire, if she had ever touched the hand of any one except her husband The fire was mace ready But she secretly instructed het paramour to be present पप्र PARISISTAPARVAN. ind, 11) the presence of a crowd of witnesses, she prepared 0 pass between the Yaksa’s legs, when on a sudden her lover n the guise of a madman came forward and clung to her neck Shaking him oft, she called on the god to bear witness of 1er never having been touched by anybody besides her husband ind the aforesaid madman. While the puzzled Yaksa was still ut a loss how to act, Durgila had passed between his legs Her mnocence was accordingly acknowledged by all She was rom the occurrence just related called Nipurapandita (446- 94.5) Devadatta grew so nervous by constantly thinking of Jurgila’s wickedness, that ever smce he could not sleep for . moment When the king heard of his strange disorder, 1e appointed him, for that very reason, guard of his seraglio Now one of the queens often in the night came to look at him vhether he was sleepmg or not. This moved Devadatta’s uspicion. In order to find out the cause of the queen s strange yehaviour, he feigned sleep Upon this, the queen. satisfiel hat she was now unobserved, went to a window under which he king’s best elephant was bemg kept The clever beast ‘aught her by his trunk and deposited her on the ground There the elephant’s keeper reviled her for having kept him vaiting so long, and beat her with the elephant’s shackles she pleaded as an excuse the extraordinary vigilance of the 1ew guard, and thus easily pacified her brute lover The souple then enjoyed themselves without restraint, till 1b was tt the ceremony She exclaimed, ‘Brahman, I have never touched he hand of any man except you, 1f this 18 true, may the fire not burn ne”? Then she began to enter the fire But at that moment her paia- nour exclammed ‘Behold, the deed of this Brahman purohita, he 1s naking such a woman enter the fire’? Then he went and seized hex yy the hand She flung away his hand and said to the purohita, * My ord, my solemnrasseveration has been spoiled, I cannot enter the fire ”’ He said, “Why not?” She said, ‘ My lord. I solemnly asserted that ‘had never touched the hand of any man but my husband, and now this ‘ellow has just laid hold of my hand.” The Brahman saw that she nad humbugged him, and he beat her and sent her away (TAWNEY ) CONTENTS. xlv time for the queen to return to her apartment, which was eftec- ted in the same way she had come 1 Devadatta, having watched the whole affair, felt relieved of his always recurring thought about Durgila’s wickedness, smce he found out that even ladies of noble birth were so deeply degraded by their sensuahty. He at once fell mto a sound sleep which lasted a whole week When he woke up, he was brought before the king who imquired mto the cause of the sudden change in the guard’s condition Devadatta then related all he had seen of the queen’s mtercourse with the elephant’s keeper The king ascertamed the truth of this information in the followmg way. He caused the naked queens to ascend an elephant constructed out of mats When it was the guilty queen’s turn to get on the counterfeited elephant, She pretended to be afraid of 1t, and bemg beaten by the king with a lotus-stalk, she feigned a swoon The king dis- covering on her \back the marks which the shackle had left, condemned her to death She had to ascend the elephant together with her low-born lover, who had to drive the animal to a precipice on the Vaibhara mountams, and thence to precipitate the elephant together with themselves When the crowd of spectators saw the elephant on the brink of the abyss first lifting one, then two, and at last three legs,. they besought the king to spare the noble animal. The king assenting, the keeper undertook to lead the elephant salely back, on condition that his and the queen’s hves should be spared. This they were granted, but they were banished from the country (546-594) Once at nightfall the couple reached an empty shrine and there put up for the night. After a while a robber, pursued by policemen, entered the same temple, and feeling his way m the dark, touched and woke the queen up, who by his touch at once became enamoured of him, and promised to save his life In the morning when the policemen entered the temple m search of the robber, the queen gave him et ng 1 Cf Katha Sart Sagara, Vol I, p 169 (Tawney ) |] PARISISTAPARVAN out for her husband, and the policemen believing her, and naturally mistaking the elephant’s driver for the robber thev sought. sezzed and impaled him on the spot The tortured man greatly suffered trom intense thirst, but nobody dared to bring him water At last a compassionate Jama, called Jinadasa, promised to fetch him water if he would meanwhile imvocate the Arhats This the poor man did, but before Jimadasa returned, he died, still mvocating the Arhats He was reborn sa Vyantara god (595-618) The queen and her new lover had set out on their journey and reached a swollen river The robber proposed to bring over first the queen’s clothes and jewels, and then herself. But when he had crossed the river with everything the queen had had on her body, he thought 1t safer to part company with so dangerous a woman and leit her naked lke a newborn baby on the opposite bank? In this plight she was discovered by the Vyantara god, the late elephant’s drmver, who had resolved upon saving her soul He therefore took the form of jackal who had a piece of flesh in his mouth But seemg a fish who had jumped out of the water and tumbled on the dry ground, he let go the flesh and rushed on the fish the fish, however, jerked himself again mto the water, while a bird coming suddenly down seized the piece of flesh The queen seeing this, laughed at the jackal who had lost his flesh and missed the fish, whereupon the transformed god rejomed that she too had lost her first and her second lover - [कायकत सि 1 4 similar story 1s told ot Dharana and Laksmi, and the [४९ 8 elopement with a robber in Haribhadra’s Samaraicca Kaha, 6th bhava, p 426~433 ot my edition of that text m the Bibliotheca Inchea 2 This incident 18 found in the Chulladhanugegahayjataka, on page 22. of the 3rd Vol of Fausboll’s ection of the J atakas The Chulladha- nuggaha, after killing with arrows an elephant and 49 robbers, 1s, owimg to his wifes treachery, killed by the chief of the robbers The chief of the robbers deserts her, as in the text Then Sakka assumes the form of a jackal with a piece of flesh, and Matali by his orders assumes the form of a fish and Panchasikha, of ahawk Precisely the same drama is CONTENTS. xlyu fle exhorted her to repent of her sins and to take refuge with the Jmas The queen followed his advice and became a nun (619-640) Jambu, in order to show the effects of indulgence 170 passion, @ 1elated The 9th story of the enamoured Vidyadhara In the celestial city of Gaganavallabha on the Vaitadhyva mountain there lived two Vidyadharas, the brothers Megharatha and Vidyunmalin In order to attam some magical power they each resolved to marry a girl of low extraction, with whom, however, thev were to live in chastity for a whole year So these brothers went to Vasantapura and thence to a village of Candalas whose confidence they succeeded 10 gaining. They gave themselves out to be natives of Ksitipratistha and to have been disowned by their parents The Candadlas admitted them into their community on condition of their conforming to the habits of Candala life, and gave them each a deformed girl for wife Vidyunmalin nevertheless loved his spouse who, at the end of the year, was big with child He therefore refused to leave her, when his brother, who had been true to his purpose, went home, promising, however, to return aftera year At that period things were worse than before The wife of Vidvunmalin. ee aa a क ee enacted as m the Jaina form of the story, with the result that the woman becomes ashamed and 1epents The meident 18 also found m a shghtly altered form in the Avadanas, fransiated from Chinese originals by Stanislas Juhen (Vol IJ, p 11) There was once a woman rich in gold and silver who was in love with & man She tollowed him with her riches, and the two arrived on the bank ot a rapid river The man took her things, and deserted her as in the Jama story Then she saw a < renard sauvage’? who had caught a hawk, and had let 14 go to catch a fish in the river He lost both. The woman said to the fox, ^ You must be very stupid, your wish to get both thmgs has caused vou to lose both” The fox answered ` I admit that I have been stupid, but your stupidity far exceeds mine ”’ This story is said to be an extract from the Hneyclopedia Fa-Y ouen- tchu-in (TAWNBY ) 1४111 PARISISTAPARVAN who had given birth to a boy, was again pregnant, and her husband was not willing to quit her The close of the third vear found Vidyunmilm equally unsuccessful in attaming hisend fo1 the love for his children had added a new tie which he had not the heart to break, though his wife was a deformed shrew, and his hfe among the (18048188 was loathsome Megharatha, there- fore, left his infatuated brother, never to return He enjoyed the most exquisite pleasures in his state of life. At last, bemg ordained by the monk Susthita, he died to be reborn as a god, while his brother’s soul erred about in the Samsara (645- 691) Kanakasen& warning Jambi against over-eagerness, told The 10th story of the shell- blower A husbandman in Saligrama used to protect his fields from inroads of deer by sounding a conch while sitting on a tree One night a gang of robbers was driving off a herd of stolen cattle when they heard the conch, and supposing themselves pursued, they dispersed im all directions In the morning the shell-blower discovered the herd without a shepherd, grazing close by He drove it to the village and gave it away to his co-villagers, pretending to have received 1t from some deity. But he had to pay dearly for his easily won popularity, for when, in the next year, he was again on the same tree blow- ing the conch, the same robbers coming again with a herd of stolen cattle, heard the same sound issuing trom the same spot as on their former expedition. They now ascertained the cause, and findmg out their mistake, brought the man down from the tree, beat and tortured him, took away his cattle and stripped him naked. Then they left him alone to reflect on the evil effects of over great zeal Jambi relates The 11th story of the monkey and the bitumen (720-745) In the Vindhya hills a very strong monkey drove away the other males and dalled with the females Once another mon- key, young and strong, came and courted the females. but the older one resenting the liberty he took, threw a stone at him CONTENTS. xix A bloody quarrel ensued, nm which, however, the older monkey decidedly suffered the most He retired, covered with wounds and thoroughly exhausted Coming to a rock from which bitumen was oozing, he mistook the hquid for water and began tolick it But the bitumen clung so strongly to his face that he could not get 1¢ off, and when he touched it with his hands and teet, they too became fixed m the bitumen He thus perished miserably In hke way sensual lust laying hold of man bv one of his senses 1s sure to ruin his entire soul CANTO THE THIRD Nabhahsena relates The 12th story of the two old women (1-45) In some village there lived two very poor old women, Buddhi and Siddhi, who were great friends of each other Budithi had for a long time continued to sacrifice to a Yaksa, Bhola (or Bholaka), when the god, pleased with her devotion, promised her whatever she should ask She asked him for sufficient means to live well, and the Yaksa assented, saying, that she would daily find a dmara at his foot The poor woman thus at once became richer than all people about her, and she began to live m great style When Siddhi had become aware of this change, she did not rest till she had wormed the secret out of her crony, and forthwith worshipped the Yaksa with the utmost zeal The god at last rewarded her devotion by granting her request, viz, that he should give her double what he had given to her friend It became now the latter’s turn to envy her friend’s good luck, and to worship the Yaksa till she got double the sum, which Siddhiearned Agaim, Siddhi sacrificed to the Yaksa, and when the god was pleased, asked him to make her blind in one €$€ Buddhi believed that her companion had by her devotion doubled her mcome, and moved by envy she again exerted herself to please the god When the god at last granted her boon, she asked him to give her twice what he had granted to Siddhi Upon this she became blind in both eyes In the same way, the queen concluded, Jambu 1 PARISISTAPARVAN would lose his share of life’s pleasures in striving to obtain a more exalted state of bemg Jambu rejoined, he would never quit the night path and told The 13th story (45-106) of the excellent horse In Vasantapura the capital of kmg Jitasatru, lived Jina- disa,a pious merchant Once the king inspected the colts of his stud, and ordered the connoisseurs of horses to select the best one He gave the colt m charge of the aforesaid Jinadasa, who tended it with the greatest care He himself led the horse to the tank and back On the way there was a Jama temple, round which he always rode thrice without entering 1६ As the colt grew up, the power of the king increased His neighbours and rivals bemg of opimion that the kmg’s success depended on his possessing the marvellous horse, resolved to rid him of it When all their efforts to get or kul the horse had failed, the minister of one hostile king ventured to steal 1t by deceiving its guard. In the guise of a Jaina layman he visited Jinadasa and completely gained his confidence Once when Jinadasa had to go to some relations of his, he left the house in charge of his friend, the disguised minister, and set out on his journey In the next night the minister got on the horse, but though he tried hard the whole mght, he could not make the horse quit its accustomed route, from the house to the tank, round the temple, and back At the break of day he had to give up his plan and made his escape Kanakasena then told The 14th story (108-121) of the umprudent boy In a village lived the poor widow of a gramakita 1 together with her idle son When she once reproached him with his inactivity, the boy promised he would henceforth do all in his power to gain the means of living Some time afterwards when the villagers had assembled to gossip, the donkey of a bhamaha broke loose, and the owner ran after it, callimg on all to stop the animal The boy now thought there was a chance of gaming ete een 1 In the dictionaiies this word 15 said to mean the noblest man in a village CONTENTS. 11 some money, and running after the donkey, took hold of it by the tail The animal furiously kicked the boy in the face, till he fell down all but 1161688 Jambu, in order to illustrate the bad effects of love related The 15th story (123-140) A certain bhuktipala had an excellent mare which he gave m charge of a man called Sollaka But Sollaka gave to the mare only part of the good things intended for her, and consumed the rest himself. To atone for this fraud, he was, after his death. again and again born as an animal, till at last he was born as the son of Somadatta and Somasri, Brahmans of Ksitipratistha About the same time, the soul of the mare became embodied in the daughter of the courtesan Kimapatika, who grew up the finest girlin the town All the voung men outbade each other m order to purchase her favour Theson of Somadatta had also fallen in love with her, but as he was very poor, the courtesan did not even vouchsafe a kind look ‘To be at least near her, the infatuated lover became her servant, and when he was turned out, he rather submitted to the worst treatment than to leave the house of the beloved girl Kamalavati relates The 16th story (142-147) \-९ man driven from home by famime joined a caravan: Once when the caravan was makmg a halt m the woods, the man strolled about, and saw a bird tearing a piece of flesh from the mouth of a sleepmg hon Flying off and perching on the bough of a tree 1t croaked ma@ sahasa, 1 € , ‘ beware of rashness’ |! The man was astonished at the ludicrous contrast between the words and the act of the bird Kamalavati warns her husband not to act like that bird.! Jambu relates Lhe 17th story of the three friends (149-184) 2 नि १ अ 3 Cp Mahabharata II, 1548 2 This closely resembles the 129th story in the Gesta Romanoium (Bohn’s Antiquarian Library) See also Katha Sanit Sagara, Vol. IJ, p 57, and note (TAWNEY ) 111 PARISISTAPARVAN. The domestic priest and chief mmuster of JitaSatru, king of Ksitipratistha, was Somadcatta who had three friends Saha- mitra, Parvamitra, and Pranamamitra Sahamitra was his constant and intimate companion, Parvamitra was occasionally his guest on parties of pleasure , with the third, Prandmamitra, he used to talk when they met, but he never admitted him to greater ntimacy Now 1t happened that the minister fell im dis- grace with the king, so that he thought fit to hide himself, till the wrath of the king should be over He therefore went by night to Sahamitra and asked him for shelter and concealment in his house But Sahamitra flatly refused him any help, which would provoke the resentment of the king and endanger himself After this rebuft, Somadatta went to his second friend Parvamitra, who received him with a show of kindness and respect As regarded his own person, he said, he should be glad to share his friend’s fate, but he had also to consider his family’s safety , he therefore entreated him to applv to somebody else, and actually accompaied him as far as the next square Almost without hope of success Somadatta then addressed Pranamamitra, to whom he had shown but so small favour Pranaimamitra, however, kindly offered his assistance and conducted the fallen ministe1 out of the king’s dominion to some place where he lived in safety. The minister 1s compared to the Soul, Sahamitra to the Body which, on death, parts company with the Soul, Parva- mitra to friends and relations who leave the corpse on the burying-place, Pranamamitra to Merit (dharma) which goes with the soul to the world beyond Jayasri relates The 18th story of the story-inventing girl (186-212). In the town Ramaniya the king was so fond of stories? that किणे शेक Cp Mahabharata SIT, 12456, Manu IV, 239 ff. Vasuptiyyacanta II, 1610 1 The same story occurs in the Avagyaka (णा, IX, 32a, and a considerably different version of 1t in the Viseshavagsyaka Bhashya प, 1874 4 (LavumMann.) CONTENTS. 1117 he ordered every day one of the inhabitants to relate a tale. When 1t became the turn of an ilhterate priest to entertain the king with a story, the poor man was in great despair, because he was too awkward to speak before people and not able to tell anything Huis daughter Nagasri, learning the cause of his alarm, promised to go in his stead She boldly went to the palace and told the king that she was Nagasri, daughter of the poor agnhotra Nagasarman and Somasri Her parents had promised her in marriage to a Brahman youth called Catta Once when they were absent on a journey, her bridegroom had arrived She had entertained him as well as she could, and for the night had offered him the only bed 10 the house Bemg afraid to he on the filthy floor, she had waited till Catta was asleep and had then crept into the same bed Catta, however, had become aware of her presence, and tried to suppress his suddenly awakened passions. This effort had killed him When she had discovered the fact, she had become afraid that as appearances told against her, she would be thought guilty of having killed Catta and be punished accordingly She, therefore, had cut the corpse into pieces and buried them secretly! When she had effaced all traces of what had happened, her parents had arrived The king asked Nagasri whether what she had told was true or not The girl laughed and said that there was no more truth im her story than in any other which he had heard before. JayaSri winds up her tale by saying Jambi would not succeed in deluding them by empty stories. Jambu relates The 19th story about Laliténga (215-275) King Sataiyudha of Vasantapura had a beautiful wite, Lalita Once she was lookmg from the pavilion of the palace on the passing crowd in the street, when she observed a very hand- some young man of whom she at once became passionately enamoured Her servant, a shrewd woman, abetted her passion and found out for her that the young man was a certain Lalitanga, 1 Compare Avasyaka Niryukti, IX, 59,14 (LeuMmAnn ) liv PARISISTAPARVAN. son of the merchant Samudrapriya of this town The queen wrote him a letter m which she owned her passion, and sent it to him by her servant The woman encouraged the timorous lover, and promised to bring him together with the queen When on a festival the king went a-hunting and but few people remained in the palace, the servant woman there mtroduced Laltanga disguised as a statue of a Yaksa Thus he and the queen were enabled to gratify their passion for each other. But the guards of the seraglio somehow made sure that a strange man was concealed in 1t, and on the return of the king communicated to him their suspicion. The king at once went into the seragho, but though he trode noiselessly, he was perceived by the watchful servant who warned the queen. Both women threw Lalitanga out of a window which opened on a dunghole, m which he accordingly fell. As he could not get out of it, he had leisure to repent of his rashness So he con. tinued in the hole, living on such food as both women threw him down from time to time, till at last the rainy season set 11 and rapidly filled the hole with water Thus he was carried into the outer ditch, on the bank of which he landed and swooned Accidentally his nurse found him there. She led him home and tended him, till he recovered from the bad effects of his loathsome prison Lahtanga 1s compared to the Soul, his love for the queen, to Pleasure, his stay in the dunghole, to the state of the foetus ; his deliverance thence, to Birth , his landing on the bank, to the child’s entrance in the satrkabhavana, his swooning, to the child’s swooning on being delivered from the womb, the nurse who saved him, to the effects of Karma Jambi concluded that though Lalitanga might be such a fool as for a second time to have himself brought to the queen, he, Jambi, would not do that which would cause him to be born agam and again When the wives of Jambi perceived that he was not to be shaken in his purpose, they declared that they also would enter the order, and so did Jambi’s parents and relations. Even Prabhava, the robber, made up his mind to become a monk, if CONTENTS. IV his parents would permit him to do’ so (276-280) On the morning of the folowmg day Jambu (of the Kasyapa gotra) pre- pared for his renunciation He hastened to Sudharman, the fifth Ganadhara, who ordained him and his kinsfolk (281-289) After a few days Prabhava returned and was, with the per- mission of his parents, admitted mto the order of monks. He was. from that time, the disciple and constant companion of Jambi (290-292). CANTO THE FOURTH Once Sudharman, surrounded by his disciples, Jambu, etc., arrived in Campa and took up his abode in the park outside the town The inhabitants, men and women, hastened to salute the Ganadhara King Kinika saw the crowd bustling on the road, and asked what had happened that all the people were leaving the town Being mformed that Sudharman was staying in the neighbourhood, he dressed splendidly and went there in great state Arriving, however, at the park, he put off the royal insignia, and barefooted he approached the Ganadhara who was preaching to the people (1-37) When the sermon was at an end, the king asked Sudharman who Jambu was, for the king was greatly struck with the beauty and remarkable appearance of Jambu (38-47) Sudharman related to him Jambu’s history and foretold that he would be the last Kevalin Aiter him nobody would reach the Manahparyaya and the Paramavadhi stages of supernatural knowledge; the Jinakalpa would be abandoned together with other holy institutions and practices, while on earth the sanctity of men would go on decreasing Having heard all this the king paid his reverence to Sudharman, and returned to his palace (49-55) Sudharman entered the order at the age of fifty, thirty years he was the disciple of Mahavira, twelve years after whose death he reached the kevalam He died eight years later, having accomplished his one hundredth year " Jambu reached beatification sixty-four years after Maha- vira’s nervana, having appomted Prabhava of the Katyayana gotra as the visible head of the Church (56-61). lv1 PARISISTAPARVAN. CANTO THE FIFTH. Prabhava anxious to find a worthy successor to his own place, m vam mustered his faithful Hock But by his mental sight (upayoga) he discovered among the heretics a fit man 11 the person of Say yambhava of the Vatsa gotra, who was Just celebrating a saciifice in Rajagrha (1-7) He then proceeded towards Rajagrha, despatching two monks to the place where the sacrifice was going on They were to ask alms from the priests, and if the priest should give them nothing, they should loudly exclaim ‘“ Ah, you know not the Truth” All happen- ed as Prabhava had foreseen, and the monks acted as they had been told Sayyambhava overhearmg the strange exclamation of the holy men became unsettled in his mind about the Truth. His guru whom he questioned on this head, of course affirmed that the Vedas were Truth, and that there was no Truth beyond the Vedas But Sayyambhaya did not let himself be put off in this way He charged his guru with deceiving him and the public in ordez to gain his livelihood, and he threatened to cut off his head, uf he withheld the Truth from him (8-24) The guru thoroughly intimidated then confessed that a Jina 140] was hidden below the sacrificial post Only by its mfluence sacrifices could be celebrated, otherwise Narada, a faithful be- heverin Jina, would hinder any sacrifice He showed the 1601 to Sayyambhava, and declared that only the dharma of the Jinas was true, and that the Vedas were an imposture, upheld only for the purpose of procuring the priests an easy livelihood (25- 35) Sayyambhava taking an affectionate farewell from his former guru, went in search of the two monks and at last came to Prabhava whom he asked for instruction in the Jaina religion Prabhava explained to him the five vows of the Jamas; and when Sayyambhava had renounced his former heretical views, he received diksa and became a zealous ascetic He learned the fourteen pirvas and became, after Prabhava’s death, the head of the Church (36-54). When Sayyambhava took diksd, he left his young wife behind They had as yet no children. This circumstance made the forsaken woman’s case appear still CONTENTS. 1911 more miserable, so that people compassionately asked her if there was no hope of offspring She answered 10 Prakrit, manayam,1e,a httle Hence the boy to whom she did event- ually give birth was called Manaka (55-62) When Manaka was eight years old, and became aware that his mother was not dressed like a_ widow, he asked her who was his father. He then learned that his father was Sayyambhava, who becoming a monk had left her, before he, Manaka, was born, and never returned since Manaka who yearned after his father, secretly left his mother and went to Campa There he met his father, and as he did not recognise him as such, he mquwired of him after his father by whom he wanted to be ordamed Upon which Sayyambhava gave himself out for the most imtimate friend of his father in whose stead he would ordain him Ma- naka agreeing to this, Sayyambhava brought him to the monks without explaining the relation subsisting between the boy and himself Then the boy was ordained (63-80) Sayyambhava by means of his supernatural knowledge, perceived that his son would die in six months The time being too short for master- ing the whole sacred lore in extenso, Sayyambhava condensed its essence in ten Lectures which he composed in the afternoon Hence the work is called DaSavaikalika For though to make abstracts of the Law 1s allowed to none but to the last Dagapirvin, yet under certam circumstances a Srutakevalin may do so Manaka learned the Dasavaikahka, and thus, he was well instructed in his religion When the six months were over and he died (81-88), Sayyambhava so heartily wept at Manaka’s death that his disciples were at a loss to compre- hend his deportment which appeared so unbecoming a world- renouncing sage, andsaidas much Hethen told them Manaka’s history, and declared that he wept for joy because his son had died as a saint The disciples only learnimg then that Manaka was their adcadrya’s son, wondered why he had not told them this before Sayyambhava replied that if they had known Manaka to be his son, they would not have exacted the obedience which is the duty of every novice, and the most lvin PARISISTAPARVAN meritorious part of his moral exercise. He added that for the sake of Manaka’s instruction he had composed the Dasavaika- hka Sutra, but now the object being attained, he would cause his work to disappear {89-100) The disciples, however. moved the Sangha to solicit Sayyambhava that he should publish the Dagavaikahka Sayyambhava complyimg with their wishes, that work has been preserved (101-105) At last Sayyambhava died, having appointed Yasobhadra as his suc- cessor (106, 107) CANTO THE SIXTH After a most exemplary life of an ascetic and a teacher Yasobhadra died, leaving the management of the Church to his disciples Bhadrabaihu and Sambhiitavyaya (1-4) Four traders of Rajagrha, who had grown up together, took dzksa under Bhadrabahu and became most zealous monks They separated and wandered about till the cold season when they returned to Rajagrha (5-15) In the afternoon, after having collected alms, they left the town for the Vaibhiara hill When the evening set in, one of them had got to a mountain- cave, another to the park, the third near the park, the last not far from the town They put up for the night at the places which they had severally reached, and there they were killed by exposure to the cold The one on the hill died in the first watch of the night where the cold was most intense, he in the park died m the second watch and so on, as the cold decreased as one approaches the town (16-21) The founding of Patalvputra.} Udayin succeeded his father Ktnika in the reign of (12101108. Everything in his residency brought back to him the memory of his deceased father, and rendered him exceeding- ly sad. His ministers, therefore, persuaded him to found a new capital, just as Kunika had founded Campa, after i For other legends on the founding of the city of Pataliputra, see Katha Sarit Sagara, Vol I, pp 15, 16; Pilgrimage of Fahian (Calcutta, 1848), p 257 ff CONTENTS. lx leaving Rajagrha on the death of his father (21-32). In order to find a site suitable for the future capital, Udaym despatched men versed in the mterpretation of omens. When they had reached the bank of the Ganges, they came on a magnificent Patah tree Ona bough of this tree was perched a Chasha bird, and opened from time to time its bill in which insects fell by themselves The augurs, noticing this remarkable omen, returned to the king and recommended the spot for erecting there the new capital An old augur then declared that the Patali tree was not a common tree, for he had heard from some wise man the following story about 1t (33-41). The story of Annikaputra (43-174) _ There are two towns of the name of Mathura, one in the north, the other in the south of India Devadatta, the son ofa trader m northern Mathura, travelled to southern Matoura in which town lived a friend of his Jayasimha, like himself a trader’s son, Jayasimha had a sister called Annika, who was an exceedingly fine girl Once Jayasimha treated Deva- datta to an excellent dmner which Annika had prepared. She waited on her brother and his friend, who, bemg struck with her beauty, fell in love with her On the next day he sent some persons to Jayasimha who should declare his suit for Annika Jayasmmha assented to their proposal on condition that Devadatta and Anmka should stay in his house until the birth of their first child Thus they were marred (42-61). After some time Devadatta received a letter from his parents urging him to return, as they had become blind and helpless with old age. He wept piteously over this letter m great despair, for he had given his word not to leave J ayasimha’s house. Annika, finding him in this sad condition and getting no answer from him, read the letter herself and saw at once how things stood. She went to her brother and succeeded at last in extorting his permission for Devadatta to depart with her (61-80). Though they gave no name to the boy, reserv- ing the right of selectmg one to their parents, he generally was known under the name of Annikaputra and contmued ix PARISISTAPARVAN to be so, even after his parents had formally named him Samdhirana (81-87) Having grown up he was ordained by Jayasimha, and in old age he came to live in the town Puspabhadra on the Ganges The king of that country was Puspaketu. his wife, Puspavatti They had twins, a boy Puspacila, and a girl Puspactla These children loved each other so much that the father determined to unite them mm marriage He therefore put to his mimisters the question, who was lawfully entitled to dispose of whatever came to light in his seragho Little knowmg what the king was aiming at, they answered that the king had the right to dispose of such thmgs as he lked From this decision the king pretended to derive the authorisation to make a match between his children They were accordingly wedded notwithstanding the opposition of the queen who had adopted the Jain per- suasion (88-104) After the decease of the king, and the succession of his son to the throne, the queen persevered m entreating her children to dissolve their crimimal union But perceiving her remonstrations utterly disregarded, she became a nun At last she died and was born again as a god (105-107) This god being aware by his superior knowledge of the awtul punishment which Puspaculé would incur mm the next world uf she did not separate from her husband brother, showed her in a dream the different hells. Great was the terror which these sights caused her, and in vain did the kmg try spells and incantations to allay it! (108-116) At last he assembled wise men of different creeds and asked them for a description of hell. They identified hell with various uls mherent in the human lot Of course the queen knew better and dismissed these men with open contempt Then Annikaputra was brought forward and his description of the hells? exactly coincided with what the queen had seen in her dream (117- 126) Agam the god sent the queen a dream in which she saw 0011 । 0 + ++ ग थे) ak tirana tlie tallied en teen ammenities aniaidaetl 1 For the queen had the same dream every night. ४ Which he stated to be given according to the sacred books १ CONTENTS xi the delights of heaven, and again the heretic philosophers put forward their rationalistic views of heaven But Annikaputra’s description of the heavens satisfied the queen, so that she was persuaded of the truth of the Jama faith and desired to jom the order of nuns. Her husband consenting on condition that she would beg alms only at his house, she took diksa@ (127- 146) Annikaputra foreseeing that a famine would set in, sent off his gaccha to some other country He stayed behind himself as he was too old to wander about, and the queen carefully ministered to all his wants For her devotion she was at last rewarded by acquiring the kevala knowledge But she con- cealed this fact from all and especially from Annikaputra., whom contmuing to attend she astomshed by divining all his wishes Once she arrived with his food m a shower of rain The old monk upbraided her, because 1t 1s forbidden to go out im the rain, but she excused herself by saying that she knew the water-bodies on the road to be hfeless, and m order to account for such knowledge she was obliged to confess that she possessed the kevala (147-159) AnnikAputra then asked her when he should attain the hevala She rephed that this would happen on his crossmg the Ganges Annikaputra therefore hastened to the ferry-boat on the Ganges, but on whatever side of the boat he placed himself, that part of the boat went down The other passengers perceiving this threw him over board, the same moment a demon, an enemy to the Jainas, erected a pike in the river so as to impale the unhappy monk. Even in this pamful situation Annikaputra succeeded in con- centrating his thoughts, and thus at last reached Nirvana which event was duly celebrated by the gods near the place, which henceforth became a famous Turtha called Prayaga (160-169) The scull of Annikaputra was drifted down by the river and landed on the bank There the seed of a Patala tree found its way mto it, and springing up it developed into the tree which was to mark the site of the new capital (170-174) Such bemg the auspiciousness of the place, the king gave order to build in 1t the new capital, which was to be called after Ixn PARISISTAPARVAN. the tree Pataliputra. The artisans of the king arriving at the spot went round the tree m an ever-widening circle til they heard the cry of a jackal At that moment they dropped the measuring line, thus marking the limits of the city. In its ‘entre a fine Jama temple was raised by the order of the king who was a devout Jaina, and manv other stately buildings adorned the new capital of Udiyin He became a powerful monarch of whom the other kings stood in great awe (175- 188) Once a king who had mcurred Udaym’s displeasure was dethroned by him and died m the flight His son entered the service of Udayin’s enemy, the king of Avanti, and promised to rid him of his rival, 1f he would acknowledge him afterwards as his friend and equal. He accordingly went to Pataliputra watching for an occasion to get near Udayin Observing that the Jama monks had free access to the king, the disguised prince entered the order as a novice, and succeeded in com- pletely gaining the confidence of his superior Ona pausadha- day the Suri accompanied by the novice who carried a concealed weapon about him, went to the palace and preached to the king After the sermon, all laid themselves down and soon fell asleep, except the novice who boldly cut the king’s throat and escaped unchallenged bv the guards (189-210). Being afraid that he might be regarded an accessory to the crime, and therebv bring disgrace on the Jain community, the guru deter- mined to cut his own throat, so that the murderer would appear to have killed the king and him. Accordingly when in the morning the corpses of the king and the monk were discovered, but the novice could not be found, all thought the latter guilty of the deed. He was pursued, but having the start of his pursuers he escaped. However, he met with the reward he deserved. For the kmg of Avanti disowned and banished him. Thus he wandered about an exile, detested by all as the murderer of Udayin (211-230) In Pataliputra there lived a certain Nanda, the son of a courtesan by a barber. Dreaming once that the town was sur. rounded by his entrails, he told his dream to his guru. This CONTENTS, {3111 man, guessing the meaning of the omen, betrothed his daughter to Nanda Now the marriage procession took place at the same time, when, on the death of Udayin who left no heirs the five royal insignia, viz, the State elephant, the horse, the parasol, the kumbha, and the two cauris were anomted by the ministers and led through the streets When the two processions met, the State elephant put Nanda on his back, the horse neighed, etc , m short, 1† was evident, that the royal insignia themselves pointed him out as the successor of Udayin.. He was accordingly proclaimed king and ascended the throne sivty years after the Norvana' (231-248). , Nanda’s dependent chiefs were disinclined to acknowledge his authority , even in his 5८604 they refused him the customary respect. For, when he rose, nobody stirred to leave the room with him. Returning therefore and seating himself on the throne, he ordered the armed guards to put the assembled chiefs to death. But the guards smiling at each other disobeyed him. Now there were two sentimels, painted al fresco on the wall Into these pictures a goddess, moved by Nanda’s merits, put hfe, upon which the sentinels, slipping out of the wall, immediately put to death the disloyal chiefs. Thus the king’s authority was restored and soon acknowledged throughout his kingdom (244-252). CANTO THE SEVENTH. In a suburb of Pataliputra lived a Brahman called Kapila Once after sunset a Jaina monk arrived at his house, and as 1४ was too late to enter the town, he asked for shelter in the Brahman’s house He succeeded in converting him to the Jaina faith and left him in the morning (1-13) During the rainy season some Jaina monks were staying in Kapila’s house when a boy was born to him This child, however, was at once possessed of Revati demons who were expelled by pouring water from the monks’ bowls on him From this circumstance being mwuni-bhdjana-kalpdmbho’-bhsikta the boy was called क ee eee i The date 1s wanting 10 Avagyaka Kath, XVII, 11, 30. ixiv PARISISTAPARVAN, Kalpaka He grew up a very learned and very pious man, who refusing offers of marriage, led the single 1116 of a scholar and gained the esteem of all citizens (14-23) In a street where Kalpaka used to pass on his daily walks, lived a beautiful Brahman girl However, as she was afflicted with dropsy, nobody would marry her Her father, therefore, resolved to cheat somebody into marriage with her, and fixed on Kalpaka as the man most likely to be taken 10 and to keep his word Having sunk a well near his house, he placed the girl in 1६, and when Kalpaka passed the place, he cried for help, promising to marry his daughter to him who should save her Not heeding the second part of the Brahman’s cry, Kalpaka rescued the girl But then the father forced him to accept her as bride, as he had silently agreed to this proposition m rescuing her Kalpaka, in the simplicity of his mind, thought himself bound by honour to marry the girl quite against his will and did so alter having cured her of her disease (24-39). Nanda, hearmg of Kalpaka’s wisdom, wanted to make him his minister, but could not induce him to accept his offer He then closely watched Kalpaka, hoping by some casual trespass of the man he would get him m his power. Kalpaka’s lie, however, continuing unreproachable, the king resolved by artifice to involve him 10 difficulties He therefore ordered his washerman, a neighbour of Kalpaka’s, never to return the clothes which Kalpaka should give him to wash Once Kalpa- ka’s wife wanted her best clothes to be washed for a festival by the king’s washerman, and her husband, though unwilling at first to msk his things with the fashionable washerman, ended by letting her have her way Of course he could not get her clothes back, though he constantly called at the washerman’s for two years Hus patience beg worn out at last, he swore to dye the clothes in the cheat’s blood One night he furiously entered the washerman’s house and frightened him so much that the clothes were at once given to him, however true to his word, he ripped open the poor man’s belly and dipped the clothes in his blood The wife of the washerman pleaded mn CONTENTS. Ixv vain that the king had commanded them to retain the clothes (40-70). Kalpaka becoming aware that the king had used this artifice in order to get him in his power, now hastened to the palace to appease him To his utter astonishment, however, he was most graciously recerved by the kmg and pressed to accept the post of Minister, which, in his present situation, he of course did not refuse. Thus the guild of washermen, coming to the palace in order to prosecute the murderer of their member but finding him high in the king’s favour, had to return without having presented their grievances Under Kal- paka as prime minister, the power and fame of Nanda attaimed its meridian (70-84) A former minister of Nanda, and predecessor of Kalpaka, anxious to overthrow the munister, made friends with his favourite servant, and was informed by her all that was going on in Kalpaka’s house. Once Kalpaka prepared the wedding feast for one of his sons, and intending to invite the royal family, had a crown, parasol, etc, prepared with which to present the king on this occasion Of these doings the fallen minster informed Nanda, at the same time artfully rousing his suspicions as to Kalpaka’s treacherous designs of assuming himself the royal state The king had therefore the minister’s house thoroughly searched, and finding the information true, cast Kalpaka and his sons into a deep empty well As only a pittance of food, hardly sufficient for one man, was daily let down for the prisoners, the sons resolved to give the whole of 1t to their father in order that he might save his life and revenge them on their enemy (85-104) The vassals of Nanda perceiving that Kalpaka was no more, laid siege to the capital and reduced it to great distress. It was then that Nanda remembered the services of Kalpaka and deeply regretted his absence Hearing that’ one of the prisoners in the well had survived, he gave order to set him free Thus Kalpaka pale and weak was at last delivered from his prison Seated on a palankin he was paraded on the Ixvi PARISISTAPARVAN walls in sight of the enemy, who, however, thinking the whole thing an imposture designed to frighten them, renewed their attacks (105-115) Kalpaka proposed to the enemy to meet their prime minister on a boat on the Ganges When both boats were at a little distance, Kalpaka holding up part of a sugarcane, cut off the joints at 1ts bottom and top, asking by gestures his opponent what would become of the sugarcane? The latter was, of course, unable to guess Kalpaka’s meanmg which was this as the sugarcane grows at both its joints (sandhv), thus the Ksattriya thrive by either true or sham treaties (5८21402) The enemy, however, could not make a true treaty with Nanda, nor could they deceive him into a sham treaty Therefore they would have no chance of success, but must perish in the contest Kalpaka then pomted out to his opponent an Abhira girl, carrying on her head a pot of sour sour thick milk which was smashed by astick His meaning was, that just as the milk was spilled, the army of the enemy would be scattered by him At last Kalpaka had his boat rowed round and round the other to indicate that the enemy would be beaten on all sides, and then left his puzzled opponent The latter returning to his party was obhged to confess that he could not make out the meaning of Kalpaka’s strange behaviour The enemy, being thus con- vinced that the formidable minister was again at the head of affairs, fled 11 a panic leaving behind all their train Under the administration of Kalpaka, Nanda regained his power and severely punished Kalpaka’s enemy (116-138) CANTO THE EIGHTH Seven descendants of Nanda succeeded each other Their ministers were the descendants of Kalpaka, for Kalpaka had new offspring after the loss of his sons which has been related above The minister of the ninth Nanda was also a descendant 1 Cf the symbolic action of*Tarquinius Superbus when Sextus sent a messenger to him from Gabu (TAWNEY ) CONTENTS 15 11 of Kalpaka, Sakatala, whose wife bore him two sons The elder, Sthilabhadra, was enamoured of the courtesan Kosa, with whom he had lived twelve years, while the younger son, Sriyaka, was in the king’s service, whose confidence and love he had gained (1-10) Vararuci, a Brahman, famous as poet, philosopher, and grammarian, daily attended the king’s audience and recited one hundred and eight stanzas of his own making The king, though pleased with the verses, did not reward the poet, because Sakatala, a zealous Jaina, looking upon him as a heretic, withheld his praise Vararuci! therefore wormed himself into the favour of the miuister’s wife who induced her husband to applaud his composition The king then daily gave the poet one hundred and eight dinars (11-19). The minister once asked the king why he gave such sums to Vararuci1 Nanda replied, that he did so because the minister himself had applauded the poet Upon which Sakatala said that he admired the verses which were not of Vararuci’s making, but were well known by all He could even produce some girls who would recite Vararuci’s pretended composition. The minister had seven daughters, namely Yaksa, Yaksa- datt&i, Bhuta, Bhitadatté, Enik&. Vena, and Reni The first of these could repeat anything which she had once heard, the second could do so after two hearings, and so on These girls were placed by the minister behind a curtain when Vararuc1 recited a new composition of his, and then repeated the verses 1 In the tth and 5th Tarangas of the Katha Sant Sagara 816 related some stories in which figure the same persons as in our narrative, but their relation to each other and the ineidents differ widely from those 1elated by Hemacandra The persons mentioned in the Katha Sarit Sagara are Vararuci and his wife, Upakos&, the last Nanda and a false Nanda, Saka- tala, thei: minister, and his sons who starve in a dark dungeon, while he subsists on the scanty food permitted them, Canakya and an obscure antagonist of his, Subandhu and Candragupta Very 1४४16 that may claim to be historical, can be made out from these two traditions, if tradi- tions they may be called Only thus much can be asserted with safety, that some centuries after the beginning of our era popular stories about the epoch of the Nandas and the Mauryas were current in India 1111 PARISISTAPARVAN to thekmg! The latte:, thinking himself deceived by Vararuct, stopped his pension (2U-29) The poet now secretly hid a machine in the Gang& which, when touched, would jerk up a purse of one hundred and eight dinars previously deposited there Taking his morning bath in the river he used to sing a hymn m praise of Ganga, and moving the spring by his foot would catch up the purse, pretending it to be the gift of the goddess The news of this apparent miracle spreading fast, at last reached the king who talked about 16 with his minister To come to the bottom of this mystery, Sakatala set a spy to watch Vararuci, and thus discovered the whole trick He caused the purse to be abstracted from the machine where Vararuci had deposited + 190. the evening Therefore when on the following morning Vararuci tried, in the presence of the king and his minister. to play his trick agai, he searched m vain for the purse. Then Sakatala exposed the trick and returned the purse to the utterly confounded poet (30-45) Vararuci, umpetient of his defeat, learned from the servants of Sakatala everything that passed m the munister’s house. Once a servant girl told him, that at the impending wedding feast of Sakatadla’s son, Sriyaka, the king would be among the guests, and that he would be presented with weapons, ete ^ 81118 himself of this opportunity for his revenge, Vararuci engaged some boys to recite everywhere a verse of his, stating that Sakatala would kill Nanda and proclaim Sriyaka king. Ere long this rumour came to the king’s knowledge, who, m order to find out the truth, had the minister’s house searched The collection of weapons bemg there discovered confirmed the suspicion prevailmg against the minister. The latter finding himself in disgrace and anxious to prevent the ruin of his whole family, persuaded Sriyaka to kill him at the moment when he should prostrate himself before the king. He would at the same moment swallow a dose of strong poison, so that he would already be dead when his head should be | td omen nmmmemimettheeaeaeems annem eme mina mmc mtn ec tn itn णतनप्रभाम जननमिति सेययेााेजतनिितिोनोानतत य नयणेायाननयमनयेिचेभभितायेमेकतेकाजकनकिे 1Cp Journal Asiatique, 1895, p 241 f CONTENTS. xix struck off. Sriyaka consenting at last, everything came to pass as concerted (46-63) The king, shocked by the atrocity of the deed, was in- formed by Sriyaka that in punishing a traitor whose guilt was proved, he had but done the duty mcumbent on every servant of the king. As a reward for this uncommon loyalty, the king offered him the seal of the prime mmuster, which he, however, declined in favour of his elder brother Accord- ingly the same offer was made to Sthilabhadra, who said that he would take the matter into consideration Ordered to make up his mmd without delay, his reflections took an unexpected turn, for, perceiving the vanity of the world, he resolved to quit its empty pleasures, and plucking out his hair he acquainted the king with his resolution The latter, however, suspecting the sincerity of his mtention, watched Sthilabhadra from a window of his palace, as he composedly went his way without even turning his nose when he passed rotting corpses It was beyond doubt that Sthilabhadra was no more worldly minded He took diksa under Sambhitavijaya (64-82). Sriyaka having been then imstalled prime munuister, longed to revenge the death of his father on Vararuci who was now in favour with the court. For this end Sriyaka acted in concurrence with Kosa the courtesan with whom his brother had hved twelve years She persuaded her sister Upakosa with whom Vararuci was in love at that time, to induce him to take to drmking hquor. This being accomplished, the mmuister seized the first opportunity that offered, to intimate to the king that Vararuci was a drunkard, and as the king doubted whether this reproach had any foundation in truth, he promised to corrob- orate this assertion by proof. Accordingly when on the next morning the court had assembled, Sriyaka had beautiful lotus flowers distributed among all present But the flower given to Vararuci was sprinkled with a strong emetic “go that by smelling it, he was forced to vomit the liquor he had drunk the night before Huis guilt becoming thus notorious, he slunk from the court, reviled by all ( He asked the Brahmans for a Ixx PARISISTAPARVAN pidyascitta, and was ordered to drmk molten lead, under the application of which the poor wretch of course died (83-109) 5 Sthilabhadra led a pious life under the guidance of Sam- bhiitavyaya Once at the begmmning of the rainy season, three monks presented themselves before Sambhitavijaya specifying the austerities which they mtended to perform durmg the four months of the rainy season The first monk took upon him to stay the whole season before a lion’s den, the second to do so before the hole of a snake who killed one even by its look ,+ the third would sit on a Persian wheel When they had departed on their errand with the Superior’s permission, Sthulabhadra, declared that he would live in the house of Kosa, the courtesan, without trespassing his vows. The Superior seemng him equal to the task, permitted him to undertake 1४, Kosa, believing that a return of love was the cause of Sthtilabhadra’s visit, received him with great kindness and pled him with her charms and conversation But his resolution and seli-restraimt was not to be conquered , on the contrary his piety made such an umpression on her that she let herself be converted to the rue faith. She vowed that henceforth she would belong to one man only, if the kmg should bestow her on one (109-132) At the end of the ramy season, the three monks returned and were received by the Superior with the honour due to per- formers of difficult austerities , but Sthulabhadra was welcomed with still more marked honour and greater praise. As the three monks ascribed the preference shown by the Superior to Sthilabhadra to his partiality for the son of a minister, they were anxious to prove themselves his equals. On the next rainy season, therefore, the monk who had stayed before the hion’s den announced his mtention to spend four months m Kosa’s house. In spite of the Superior’s objections he repaired to the courtesan’s house and asked her permission to stay 10 her house. Kosa, who at once guessed the ambitious monk’s motive, resolved to give him a lesson. She easily conquered 1 Cp. Katha Sart Sagara, Vol I, p. 294 and note; Vol. IT, p 464 and note. (TAWNEY.) CONTENTS lxx1 him by her charms, so that he entreated her to return his love But she replied that bemg a courtesan her love was to be had only for money In order to procure with what to pay her, the infatuated monk went to Nepal, the king of which country gave a precious shawl to every monk on his first arrival Having got the king’s liberal giit the man returned On the route by which he was travelling, there halted a gang of robbers who kept a presaging bird. +4 Now, when the monk approached, the bird said ‘there comes a /akh.”’ The robbers, keeping a sharp look out, were astonished to see only a monk They searched him, however. but finding nothing on him, they set him free. Then the bird sang out ‘there goes a lakh’’ Upon which the leader of the robbers, anxious to learn the truth, recalled the monk who confessed that he had concealed 10 his stick a precious shawi which he mtended as a present fora courtesan Being dis- missed without further mterference, he hastened back to his beloved Kosi and presented her with the shawl But she flung 1t in a gutter, and told the monk who deprecated her folly, that he was a still greater fool to allow his precious soul to sink in the mud of worldly passions On which the monk repented and commenced a new {116 of austerities. It was about this time that Sambhitavyaya died (133-169) *The king gave Kosa to a charioteer, a favourite of his AS Kosa continually praised Sthilabhadra im his presence, he thought that by showimg his skill he would be able to gain her applause To carry out his plan, he sat down in the garden and pierced a cluster of mangoes by an arrow; then hittmg the end of the arrow by a second arrow, and that arrow by a third, etc , he was at last able to draw the fruits towards him, and to deliver them to Kos& without leaving his place* Kosa, m order to show her skill, made a heap of mustard seed on the floor, and putting a needle in 1४, covered a ee ee eee ee 1 Cf Pancatantra I, 22 | “Comp Av Niry , XVII, 11, 34 (LEUMANN ) 9 By a similar tour de forca 18 told of Drona in the MBh. I, 131 ff. ixxu PARISISTAPARVAN it by petals of fowers She then danced on the heap without scattering the seeds or hurting her feet by the needle Exceed- ingly pleased by this performance, her lover promised her any reward which she would ask and he could give Kosa, however, rephed, that skill was nothing so very wonderful, smce it depended merely on practice But the deed of Sthilabhadra, she asserted, was of a different kind. for he had, of his own will, subdued his passion and not yielded to the greatest temptations The chariotee1, learning who Sthilabhadra was, desired to serve him, and, bemg further instructed by Kosa, adopted the Jama faith Kosa herself became a nun. About this time a famine of twelve years set in (170-193) In Canaka, a village of the Golla district, lwed the Brahman Canin, a devout Jaina, whose wife was Canesvari Their son, who got the name Canakya, had all his teeth complete on being born The monks bemg informed of this marvellous circumstance, foretold that the boy would become akmg But the father beme rather of a religious turn of mind, desired to spare his son a lot which he consicered dangerous to the well-bemg of the inner man accordingly to remove the omen he broke out the boy’s teeth Upon which the monks foretold that Canakya would govern by proxy. Canakya, growmg up and becoming learned in all sciences, married a poor Brahman girl. Once the wife of Canakya went to her parents on the wedding of her brother There she met her sisters who, 06111 married to rich men, were fine ladies,” 1 The same circumstance 18 told of Richard III of England. See Henry VI C V 6. 52, “Teeth hadst thou in thy head when thou wast born To signify thou camest to bite the world.” See also lme 74 of the same scene, and Richard IIIT IV, 4 49. (TAWNEY ) 2 Cf the following story in the history of Rome, which lead to the enactment that one of the Consuls should always be a Plebe:an M Fabius Ambustus, a Patrician, had two daughters, the elder married to Serv. Sulpicius, a Patrician, the younger to C Licmuus, a Pleberan It CONTENTS. lxxuit while she made but a poor appearance, and was accordingly ndiculed by her rich relations Greatly dejected, she returned home, and bemg earnestly questioned by her husband, she told him how she had been treated because of her poverty (194- 213) Canakya, mtent on making money, went to Pataliputra , for he had heard that Nanda was wont to make a ‘Very hbera liberal present to renowned Brahmans Arrivet at the court he sat down on the first chair which was the king's seat. As Nanla’s son, entering together with the kmg, 10६61} Canakya’s presumption, an attendant girl offered him another chair Cinakya, however, did not rise, but put his drinking vessel on the second chair, his stick on the third, his rosary on the fourth, his Brahmanical cord on the fifth Impatient at his arrogance, the girl m attendance kicked him from his seat. Upon which Canakya, furious with rage, vowed that he would dethrone Nanda and destroy his power He then left the town (215-226) Remembering the prophesy that he should reign through the mtervention of a nominal kmg, he searched for a person fit to play that part Wanderimg about he arrived at the village of the feeders of the king’s peacocks (mayitiraposaka) There he heard that the chiet’s daughter, who was pregnant with child, had a strange craving for drmking the moon Canakya promised to satisfy her, on condition that the child to be born should be handed over to him The parents of the woman agreed, because they were afraid that if baulked im her desire she would miscarry Canakya now caused a shed to be constructed, the thatch of which had an opening In the wer happened that Sulpicius was Consular Tribune in the same year that Iicmius was Tribune of the Plebs, and as the younger Fabia was on a visit to her sister, Sulpicius, returning home from the forum with his lictors, alarmed the Plebeian’s wife by the noise he made in entermg the house The elder siste: laughed at her ignorance, and the younger Fabia, stung to the quick, besought her husband to place her on a level with her proud sister (TAWNEY ) f [xxiv PARISISTAPARVAN night when the moon shone through the opening and was reflected in a bowl of milk placed below 1t, he led the woman into the shed and ordered her to drmk the milk. and as she drank it m her delusion, a man on the thatch of the shed gradually covered up the opennmg Thus the woman was satisfied that she had drunk the moon In due time she gave birth to a boy who, from the circumstance just related, was called Candragupta Canakya then continued to wander about in quest of means for procuring money (227-241) Candragupta when playing with the children in his native village used to be acknowledged by them as their king? Canakva on his first return to the village saw the boy, whom he did not recognize, playmg his wonted part In order to test his metal, he asked him for some present The boy pomting to a herd of cows said, he might take them he need not be afraid of the cowherds, as nobocy would dare gainsay him Canakya, pleased with the pluck of the boy, learned from his playmates that he was Candragupta Promising him a kingdom, he carried him off (242-252) With the money he had acquired, Canakya levied troops and laid siege to Patahputra. But his army bemg easily vanquished by the more numerous enemy, he and Candragupta were forced to run away Nanda, however, sent swift horsemen in pursuit of them When one of the pursuers had nearly reached them, Canakya, to save himself and Candragupta, had recourse to a darmg trick. Bemg on the bank of a lake, he assumed the posture of an ascetic, and ordered Candragupta to plunge im the water. The rider coming up to the spot, asked Canakya whether he had seen a young man running off Cdanalkya silent- ly pomted to the water Upon which the soldier began to put off his armour previous to plunging into the water. Canakya instantly seized the sword and struck off the head of the soldier. He then put Candragupta before him on the horse, and continuing their flight, he asked him what he had 1 ( the Boy-king in the Saga of Ardschi Bordschi and Vikrama- ditya’s Throne (Sagas from the Far East, p 252) (Tawney ) CONTENTS ixxv thought when he had been pointed out by him to the soldier. Candragupta replied that he had thought the master would know best what to do, from which answer Cinakya gladly inferred that, as king, Candragupta would be an obsequious master to his future mmuister A second horseman who was on the point of overtaking them was despatched mm a simular way by Canakya, who this time made a washerman 1un away, bv saying that the king had a grudge agamst his guild, and then resuming the work of the washerman (253-278) During ther fight Candragupta became hungry, and Canakya leit him 10 order to procure food in the next village On his way he met a priest, and asked him what he had had for dinner. The priest rephed that he had eaten a mess of rice with thick milk As Canakya saw no other way to allay Candragupta’s hunger without, by further delay, exposing him to the danger of being made prisoner, he rypped up the priest’s belly, and extracting the food from the stomach gave 16 to the hungrv boy (279-289). At evening they reached a village, and going about in quest of food they came to the hut of a poor old woman who had just prepared the supper for her children One of them greedily put his finger right in the middle of the dish, and being burnt began to cry She railed at him for being as big a fool as Canakya Hearmg himself alluded to in such terms, Canakya entered the house and asked the woman the meaning of what she had just said. The woman replied that the child had burned his finger, because he would eat from the middle of the dish instead of from the outer part which was cool, m a similar way Canakya had been defeated, because he had not secured the surrounding country before attackmg the stronghold of the enemy (290~296) Profiting by the advice thus unconsciously given him, Canakya went to Himavatkita and entered into an alliance with Parvataka’) the king of 1 In the lst of the kings of Nepal, according to the Bauddha Par- vatiya Vamésavali (Ind Ant, Vol XIII, p 412) the llth king of the 3rd dynasty, that of the Kiratas, 1s Parba, apparently our Parvata, for, nm IxxVl PARISISTAPARVAN, that place. promising him half of Nanda’s country. uf he would aid him to subdue Nanda (297-300) They opened the cam- paign by reducmg the outlying provinces. One town, however, was so well defended that they could not take 1t Canakya, therefore, secretly entered 1t disguised as a Tridandin monk. He saw there a temple of the Seven Mothers, and became persuaded that they were the tutelary goddesses of the town. When, therefore, the mhabitants, wearied by the long siege, asked him when the siege would be raised, he answered that it would be contmued as long as the Seven Mothers were m the temple? The credulous people, there- fore, removed the idols from the shrine, and at the same time Candragupta and Parvataka, acting on a hint from Canakya, retired with their army to some distance But after a while, when the inhabitants were rejoicing over their regained liberty, they returned and took the town by surprise (301-310) Atter having devastated the country, the alles laid siege to Patah- putra, and at last forced the enemy to capitulate Nanda, throw ing himself on the mercy of Canakya, was permitted to leave his kingdom, carrymg witb him all that he could place on one car Accordingly he put his two wives and a daughter on his carriage, and loading it with treasures, he drove of Meet- ing on the road with Candragupta, the princess instantly fell mn love with him, and on her father’s advice she selected him for her husband by the rite of svayamvara She got down at once and began to climb into Candragupta’s carriage, in doing which, however, nine spokes of the wheel broke Candragupta would Ee the reien of the 7th king, Jited&sti, 15 placed Buddha’s Visit to Nepal, and in that of the 14th, Sthunka, Asoka visited the country 1 When king Kinika was besieging Vaisali, the hermit Kilavalaka assumed the disguise of a Tmdandim and entered the city The people asked him how long the siege would continue He said it would continue until they dug up the stiipa of the hermit Suvrata, which he saw piotected the ety fiom capture Kiinika withdrew his army, as in the text, and then returned and took the city (Sansknt College MS of the Katha Koga, folio 71B.) (TAWNEY ) CONTENTS [3 11 have turned her off, but Canakya prevented him, saying that the accident was very auspicious, as it portended that the new dynasty would flourish during nine generations (311-326) In the palace of Nanda, whose treasures Candragupta and Canakya divided between themselves, was a beautiful girl, whom the king had, since her birth, fed on poison*+ Parvata falling in love with this girl, took possession of her with Canakya’s con- sent When, at the wedding ceremony, he seized her hand before the sacred fire, the poisonous sweat penetrated through his skin and at once took effect Collapsing, he called out for the doc- tors, but Canakya preventing Candragupta from fetching them, Parvata wassoonadeadman ‘Thus Candragupta got possession of Nanda’s and Parvata’s kingdom This happened one hundred and fifty-five years after the Nuvana of Mahavira (326-339) As some of Nanda’s followers continually committed daring robberies, Canakya searched for a man who should be able to restore order He selected for this purpose a weaver, whose resolution he had found out m observing him laying fire to such places in his house as were nests of bugs” This man proved equal to his task, for he succeeded m putting to death all robbers (340-346). Canakya had an old grudge agaist the mhabitants of a village who had once refused him food He now gave them an order which could be interpreted in two ways When the men had done what they thought they were bidden to do, Canakya could charge them with disobeymg him, and under this pretext he had the village burnt down together with all its mhabitants (3dL£7-351) Candragupta’s treasury having by this {11016 become almost empty, Canakya was anxious to fill 1t agam He, therefore, invited the nch to gamble with him Through staking a cup —_ 1 See the Katha Sarit Sagara, Vol I, p 149 and note « (TAwNEY ) * A similar story 1s told about a low minstrel of Cologne whose house swarmed with bugs He set 1t on fire and danced before it, singing to his fiddle to this effect ‘if this will not do for the bugs, the devil may know what is more effective >` Ixxvul PARISISTAPARVAN filled with dindrs against a single dinar, he easily won great sums as he employed forged dice But as even this operation took too much time, he hit on the following plan He invited the richest merchants to a party, when all were in their cups. he sang a stanza nm which he boasted of his luck, his influence with the kmg, etc , and there the musicians sounded a flourish. The guests, excited by the example he had set them, sang in their turn, stanzas m which each man boasted of his wealth Canakya thus learned the extent of their means, and used this knowledge to fill the 11188 treasury (3852~376) The Acirya Susthita lived in Candragupta’s capital, when a famine, which lasted twelve years, forced him to send his Gana to some other country Two young pupils of his, unable to bear the separation from their teacher, returned after a while, but soon severely suffered from the scarcity of food Having learned the art of making themselves invisible by rubbing their eyes with a nuraculous omtment, they secretly determined to procure food by this art Unseen by anybody, they entered the palace, and sitting by the side of the king, ate from his plate They thus daily shared the king’s dinner But the diminution of his food soon told upon the king, he grew thinner every day At last Cdnakya bemg alarmed by these symptoms, directly questioned the kmg The latter owned that though plenty of food was always set before him, he did scarcely get half of 1t, the rest dis- appearing by some unseen cause In order to discover 1t. Canakya had the floor of the dining-hall strewn with a very soft powder, in which at the next dinner the imprints of human feet became visible By this means he made sure that somebody was the constant guest of the king, and he correctly guessed that the man must have made himself invisible by applying a miraculous omntment to his eyes On the next day, therefore, when the king was at his dmner, Canakya caused the room to be filled with a thick smoke which brought the tears to the eyes of all present Thus the miraculous omtment bemg washed down from the eyes of the two monks, they suddenly were seen. sitting near the king and eating from his plate All were CONTENTS. lxxix dumb-founded in spite of their resentment, but Canakya afraid of offendimg the church, addressed the intruders as heavenly saints and dismissed them Candragupta thought himself degraded for having eaten food left over by somebody else but Canakya allayed his misgivings by saying that 1t was highly meritorious to feed monks Afterwards, however, he complain- ed about the two monks to the Acdrya who laid the blame on the laity . for, he said, by neglecting the duty of charity, they forced the monks to help themselves as well asthey could Huis arguments induced Canakya henceforth liberally to give alms to the monks (377-414) As Candragupta patronised the heretic teachers, Canakva tried to persuade him that they did not deserve his favour be- cause they were given to sensual pleasures. Though the king 2011166 that he placed implicit trust m his mimuster’s words, still he insisted on having the charge proved Canakya, ac- cordingly, invited all heretic teachers together to expound their doctrines in the king’s presence They gladly obeyed his orders, and were conducted to a part of the palace facing the queen's apartments, near which the 1007 was strewn with a fine dust These men finding that the king had not yet arrived, stole to the seraglio and glanced through the windows at the women, till the king came to hear their discourse. After their depar- ture, Canakya proved by the traces of their feet, that they had been looking at the women. The Jaina teachers, however, who were invited on the next day, remained in their seats from the beginning till the end of their visit, and this time, of course, the dust on the floor in front of the windows was found untouched Candragupia seemg this proof of the sanctity of the Jama teachers, henceforth made them his spimtual guides (415-435) On Canakya’s order, the food of Candragupta was mixed with a gradually increased dose of poison, so that m the end even the strongest poison had no effect upon him Once the queen Durdhara who was big with child was dimming with the king, when Canakya came upon them. Observing that the poison almost mstantly killed the queen, he ripped open her womb and Ixxx PARISISTAPARVAN. extracted the child. He had been 11681 1 too late, for already a drop (bindu) of the poison had reached the boy’s head, who, from this circumstance, was called Bindusara. In 1106 age he was placed on the throne by Canakya on the decease of his father who died by samadhi (4386-445). Canakya had adopted Subandhu as his colleague, but this ambitious man anxious to become prime minister himself, warned Bindusara not to trust Canakya, because he had rrpped. open the belly of the queen, his mother. The king, learning on mquiry, that this charge against Canakya was true, began to hate him. The fallen minister, however, feeling that his life, was drawing to 18 close, and bemg therefore mdifferent to worldly mterests, resolved that after his decease his enemy should not enjoy his victory He laid his plan m the followmg way Having pronounced strong spells over exquisite perfumes he placed them, together with some lines written on bhiirjapatra, in a well-varnished casket, this he put m a chest, which he carefully locked and hid in his house Having done this, he distributed his riches among the poor, and retired to a dunghiull near the town, there to starve himself to death About this time the king, who had learned the details of his mother’s death, repented of his inconsiderate ingratitude towards the benefactor of his race, and went to Canakya, mmplormg him to resume his office But finding him firm im his purpose, the king vented his anger on Subandhu, who pleaded his mnocence and offered to pacity Canakya He actually visited him, but while he made a show of paying his compliments to him, he contrived to put a faintly burnmg charcoal among the dry dung The dunghiull soon caught fire, and the great mmuister was consumed in 18 flames (446-469) Canto THE NINTH With the kmng’s consent Subandhu took possession of Canakya’s house. Searching it for hidden treasures, he came on the chest and forced 1ts locks, 1t yielded the casket When he had burst 1t open, a delicious smell spread about, which he CONTENTS. [इ] eagerly mhaled. At last he found the bhiirjapatra, which he supposed to contam the inventory of the looked-for treasures. But he was greatly alarmed by the perusal of the lines written on it, for they briefly stated that whoever, not leading the 1116 of an ascetic, should smell the perfume must die by £ Su- bandhu tried the effect of the perfume on somebody else, and as that man died, though he was plied with all sorts of antidotes, he saw no other way of escaping a similar lot, but to turn monk But as he conformed to monastic hfe in appearance only he became the object of contempt wherever he went (1-13) On Bindusdra’s decease, his son Asoka-sri ascended the throne He sent his son and presumptive heir, {९ ५125 18, to Ujyjayini, there to be brought up When the prince was eight years old, the king wrote (in Prakrit) to the tutors that Kunala should begin his studies (घौ य) One of Agoka’s wives who wanted to secure the succession to her own son bemg then present took up the letter to read it, and secretly putting a dot over the अ changed अक्रौ य into अधोय, 1e, “he must be blinded’?! Without re-reading the letter, the king sealed and despatched 1t. The clerk in Ujjaymi was so shocked by the contents of the letter, that he was unable to 1ead 1t aloud to the prmce Kunala, therefore, seized the letter and read the cruel sentence of his father Considering that as yet no Maurva prince had disobeyed the chief of the house, and unwilling to set a bad example, he stoutly put out his eyesight with an hot won. Great was the king’s grief when these news reached 11110 For he dearly loved Kunala, and he had 10671060 him for his successor. But now he had to give up what hopes and plans he had formed, for [९ ०8188 blindness definitely disabled him from reigning The king gave him a rich village on the revenue of which he might comfortably live, and placed the son of the rival queen in the residency of Ujjayimi (14-34) In the course of time Saracchri, the wife of Kunala, bore ~ 1 See Indian Antaquary for 1881, Vol. >; p. 190 (Tawney ) Ixxxu PARISISTAPARVAN. him a son for whom he decicled to secure the succession. {218 - guised as a minstrel he went to Pataliputra_and won the hearts of the people by his fine voice’ At last the king heard of the famous blind minstrel, and ordered him to perform in his presence Kunala, exhibiting his art, sung a lay to that effect that Asoka’s blind son claimed his penny (A@honz) On the king’s question who he was, he made himself known. The king pushing aside the curtain behind which he had been concealed, now recognised and tenderly embraced his son. He promised to grant him whatever be shouldask Kundla merely repeated that he claimed his ‘penny’ 23610 then informed by the ministers that prmces denoted the kingdom by ^^ penny,’ Asoka sadly objected that being blind Kunala never could ascend the throne Thereupon the latter said, he claimed the kingdom not for himself, but for bis son `° When”’, cried the king, “ has a son been born to you?” ^^ Just now’”’ (samprati) was the answer Samprati, accordingly, was named Kundla’s-son, and, though a baby m arms, he was anointed Asoka’s successor, after whose demise he ascended the throne and became a powerful monarch Samprati was a staunch Jaina (35-54) + ^ dreadful dearth prevailing about this tume forced the monks to emigrate as far as the seaside During these unsettled times they neglected their regular studies, so that the sacred lore was on the point of fallmg mto oblivion. The Sangha therefore reassembling 11 Pataliputra when the famine was over, collected the fragments of the canon which the monks happened to recollect, and in this way brought together eleven angas. In order to recover the Drstivida, the Sangha sent two monks to Bhadrabahu in Nepal commanding him to join the Council Bhadrabahu, however, declined to come, as he had undertaken the mahaprana vow which 1t would take twelve years to carry out, but aiter that period he would im a short time teach the whole of the Drstivada. Upon receiving this 1 Conipare Av Niry, XVII, 11, 35 £ There 15 this difference that only two ard not four adhyayanas, viz , the bhavana and 2211102 are men- tioned (LEUMANN.) CONTENTS. Ixxxul answer, the Sangha again despatched two monks who should ask Bhadrabahu what penalty he incurred who disobeyed the Sangha If he should answer ‘‘ excommunication,” then they should reply that such was to be his punishment. Everything coming about as foreseen, Bhadrabahu requested, that out of consideration for his vow, the Sangha should send him some clever monks to whom he would daily deliver seven lessons at suitable times. Accordingly five hundred monks, with Sthulabhadra as their leader, were sent to Bhadrabahu But all of them, except Sthulabhadra, becoming tired by the slowness of their progress, soon fell off, Sthala- bhadra alone stayed out the whole term of his master’s vow. At the end of it he had learned the first ten Purvas (55-76). The seven sisters! of Sthulabhadra, paying their reverence to Bhadrabahu after his arrival m Pataliputra, asked him where their brother stayed, and were directed to some temple. On their approach Sthilabhadra transformed himself 100 a lion, miorder to giatifv his sisters with the sight of a miracle. Of course the frightened girls ran back to the guru to tell him that their brother had been devoured by a hon. Bhadrabahu, however, assured them that their brother was alive, and so they found him on their return to the temple The eldest of the sisters then proceeded to give him the following account of their adventures (77-83) Sriyaka who had entered the order together with his sisters was too weak to keep the prescribed fasts She had, therefore, tried to accustom him to them by making him promise to pro- tract his fast from one term to another and again to another, but his strength at last gave way and he died. She had reproached herself with having caused his death, and though the Sangha had declared her free from all owlt, she would not be satisfied without an 20801118 sentence from a Jina. The Sangha, therefore, by joming m a common penanée, induced a Sadsanadevatad to carry her to Simandharasvimm This Jina 1 See above, p lxvu [श्प PARISINTAPARVAN. had not onlv confirmed her mnocence, but had also taught her tour sacred texts the Bhavana Vimukti, Ratikalpa, and Vicitra- caryé On her return to the Sangha, who had remained 11 the same posture (Aayotsarga) tor the whole time, she communi- cated these texts to the community. The first two texts were added to the Aciranga Siitra, the remaming two to the Daga- vaikalika Satra (84-100) When his sisters had left Sthulabhadra, he went to Bhadra- bahu for his daily lesson But the latter refused to teach him any more, as he had become unworthy ofit. Sthilabhadra replied that he remembered no sin since his ordination, but on being reminded by him of what he had done, he fell at his feet and umplored his forgiveness Bhadrabaihu, however, would not take up his instruction Even the whole Sangha could only with great difficulty overcome his reluctance He at last consented to teach Sthilabhadra the rest of the Pirvas on the condition only that they (viz., the four last Parvas) should not be handed down by him to anybody else On Bhadrabihu’s death, 170 years after the Nirvana, Sthulabhadra became the head of the church (101-113) CaNTO THE TENTH Sthilabhadra once visiting Sravasti preached there m a suburban park In the crowd of faithful hearers he missed his old frend Dhanadeva, and to inquire aiter him he went to his house Dhanesvari, his friend’s wife, received him with deep respect, and told him that her husband had lost all he possess- ed and was now travelling about as a trader. Sthulabhadra knowmeg by his superior knowledge that an immense treasure was hidden below a pillar of the house, stretched out his hand in that direction, saying, “‘ Lo, such 18 this house, such your husband’s trade, and such is this’?! Repeating these words again he left the house and went elsewhere (1-23). On his return Dhanadeva rejoiced to hear of Sthilabhadra’s visit, all details of which greatly mterested bim. When the strange words and gestures of his holy friend were related to CONTENTS. Ixxxv him, he guessed at once their true meaning, and dug up the pillar so significantly pomted at by his friend Of course he found there such a treasure that he became one of the richest men In order to thank his benefactor, he went to Pataliputra, and was converted by him to the Jaina faith (24-35). Sthilabhadra had two disciples, Mahagiri and Suhastin. Because they were brought up by the Yaksarya,’ the word firya was prefixed to therr names They were taught by Sthilabhadra the ten Pirvas—for the last tour Purvas he was forbidden to teach. After their teacher’s decease they succeeded to his place (86-40). CANTO THE ELEVENTH. After some time Mahagiri1 made over his disciples to Suhastin and lived as a Jinakalprka, though the Jinakalpa had by that time fallen mto disuse Preaching everywhere the Law he came to Pataliputra (1-5) The merchant Vasubhiti, who had been converted by Suhastin, did his utmost to bring over his kinsmen to his new faith, but they would not be converted without the concurrence of an Acarya Suhastin, therefore, yielding to the entreaties of Vasubhuti, came to the house of the latter, and began to expound the Law Just then Mahagin, chancing to enter the same house, Suhastin, with marked deference, rose and greeted him to the utter astonishment of Vasubhiti who could not imagine that anybody did rank above Suhastin The latter, however, declared Mahagiri to be the holiest of men because of his austerities, for he did only eat the offal of food, and if he could not get that, he would not break his fast After this interruption Suhastin accomplished the conversion of Vasubhati, and returned to his place (6-15) On Vasubhuti’s suggestion his kinsmen always kept some remnants of their meals in store for Mah&égir1, m case he should beg at their doors ‘The saint, however, by dint of his superior यनाम पतनानि भोन्ति areeeentinns er mansamenimtaadinedheauanmmamamamamininnararaccanimamn re aa re thet hte eesatib anette asians aneeneinmaeiinas sane’ 1 Evidently Sthilabhadra’s eldest sister 1s intended Ixxxv1 PARISISTAPARVAN knowledge perceived at once that the alms oftered him weie unacceptable. because they were especially reserved for him He therefore, severely rebuked Suhastin for having caused this nuisance, but at last he forgave him on his promise never to give him any more annoyance (16-22) During a visit of Suhastin in Ujjaymi a procession of Jivantasvamin’s image took place “Suhastin and Mahagin, having come to that town, followed the sacred car together with the whole community When the procession passed the palace, Samprati intently regarded Suhastin, whose very prepossessing appearance struck him as having been familiar to him in some far off period But while he racked his memory, he suddenly swooned With his returnmg breath came the remembrance of his meeting with Suhastin 1n his preceding 1116. Eagerly hastenmg to, and prostrating himself before him, he professed his faith On his question whether Suhastin also did recognise him, the latter answered m the affirmative and proceeded to relate their former meeting (23-38) Once, he said, he and Mahagiri were staying in Kausémbi Although there was then a dearth, the laity continued to provide the monks with food When on some day they returned from their begging tour, a starving vagabond begged food of them. They excused themselves, however, by saying that they could do nothing without the consent of their superior. The vagabond, therefore, went up to Suhastin who, foreseemg that this man in future times, would become a patron of the church offered him food on condition that he should first take the vows. Complyimg with this demand, the beggar received plenty of food, but he gorged himself with 1t to such a degree that he was suffocated. He died in the followmg mght, and was born again as Kunala’s son, the present king Samprati (39-54). The king looking up to Suhastin as his greatest benefactor, was converted by him to the true faith, and henceforth strictly performed all duties enjomed to the laity. He further showed his zeal by causmg Jina temples to be erected over the whole of Jambtidvipa (55-65). CONTENTS Ixxxvil During Suhastin’s stay in Ujjaymi, and under his direction, splendid religious festivals and processions in honour of the Arhat were celebrated, and great was the devotion manifested by the king and his subjects on this occasion The example and advice of Samprati induced his vassals to embrace and patronise his creed, so that not only in his kmgdom but also 11) the adjacent countries the monks could practise their religion (66-83). In order to extend the sphere of their activity to uncivil- ized countries, Samprati sent there messengers disguised as Jaina monks ,They described to the people the kind of food and other requisites which monks may accept as alms, enjoming them to give such things instead of the usual tax to the revenue collectors who would visit them from time to time Of course these revenue collectors were to be Jama monks., Having thus prepared the way for them, he munduced the Superior to send monks to those countries, for they would find 1t m no way 1101 - possible to live there Accordingly missionaries were sent to the Andhras and Dramilas, who found everything as the kmg had told. Thus the uncivilized nations were brought under the influence of Jainism (89~102). Remembermg that 7 his preceding hfe he had been a starving beggar, Samprati gave order that at the gates of the town the needy should be supphed with food and drink The remnants of the food which the cooks used to eat themselves, he caused to be reserved for the monks, and compensated the cooks with money (Such was the religious zeal of the king, that he ordered the merchants to give the monks gratis all things they should ask for, and to draw on the royal treasury for the value of the goods It may be imagined that the mer- chants did not hesitate to obey the hhberal 1188 order (103- 112) ) Although the alms with which the monks were thus supplied are expressly forbidden by the rules of the church, Suhastin, afraid to offend the zealous king, dared not make any opposition. Mahagin, therefore, severely blamed Suhastin, and {33९४111 PARISISTAPARVAN resolved definitely to separate from him 07, as he said, there was an old prophecy that after Sthilabhadra the conduct of the Jainas would deteriorate Accordingly after saluting the image of Jivantasvamin he left Avanti and went to the Tirtha Gajendrapada, 1e, the footprmts of the elephant on which Indra rode to attend the sermon of the last Arhat when he converted Dasarnabhadra' There, starving himself to death, he reached svarga. Samprati dymg at the end of his reign, durmg which he contmued a patron of the Jamas, became a god and at last he will reach Siddhi (113-127). Suhastin, returning after an absence of some time to Oyjayint | in order to pay homage to Jivantasvamin, sent two of his pupils into the town to procure lodgings A merchant’s wife, Bhadra, offered them a spacious stable of which Suhastin gladly took possession While in the evening he repeated the Nalinigulma Adhyayana to the monks assembled in the stable, Avantisukumila, Bhadra’s son, amused himself with his wives on the top of the house Listening to Suhastin’s description of the Nahnigulma, he suddenly remembered having in a former existence lived as a god in that realm He went down to Suhastin and asked him for dzksha, 11 order that on his death he might return to that delightful place Suhastim refused to comply with his wish on account of the young man’s delicate health , hut as the latter persevered, he ordered him first to obtain the consent of his relations, which, however, was with- held from him Avantisukumala, therefore, of his own will, pluckmg out his hair and assuming the appearance of an ascetic, presented himself before Suhastm who m order to prevent such irregularities, consented to ordain him in due form (128-148) As Avantisukumala’s constitution rendered him unable long to sustain the hard 1116 of an ascetic, he at once asked and 1 The origin of the Tirtha and the story of king DaSarnabhadra 1s 1elated by Bhadregvara 111, the Dasannabhadda Muddhadakaha, inserted in the Kahavali at 1ts proper place (before avantisukumala kaha) CONTENTS. lxxx1x got permission to end his earthly career by self-starvation. He, therefore, went to a Kantharika grove in a burial-ground, his delicate feet bleeding as he walked on, and there laid down in religious contemplation Meanwhile a female jackal with her young ones licked the bloody footprints, and following them came up to Avantisukumala The hungry beast now began to gnaw the feet, to eat the legs, to feed on the entrails of the young monk who, out of compassion with all hving bemgs, did not chase away his tormentors Dymg at last, his soul was transferred to the Nalinigulma while the gods celebrated a festi- val over his corpse (149-162) The wives of Avantisukum4la, learning from Suhastin the death of their husband, communicated the sad news to Bhadra, who, bewailing the lot of her son, went to the burying place Having burnt her son’s corpse on the bank of the Srpra, she and*her daughters-in-law took the vows with the exception of one who was big with child The son, to whom the last-men- tioned widow gave birth, built a magnificent shrme on the spot where his father so manfully had faced death This temple still exists famous in the world as the temple of Mahakala In the course of time Suhastin left this world starving himself to death and entered heaven (163-178) CANTO THE TWELFTH In the line of Suhastin,! Vajrasvamin became the head of the church In Tumbavana, a village in the Avanti district, there lived about that time a pious layman, Dhanagin, who had made up his mind to become a monk. Whenever, therefore, his parents would marry him to some girl, he informed her family of his intention In spite of this discouragement, the merchant eee ^ According to the larger théravali of the Kalpasiitia Vajra was the fifth Patriarch after Suhastin The same authority states that Simhagir: had four disciples Dhanagi, A1yasamita (founder of the Brahma dvipika Sakha), Vajra (founder of the Arya Vaya sakha), and Arhaddinna With the exception of the last one all these persons figure in the follow- ing narrative xe PARISISTAPARVAN dla’s daughter, Sunanda, whose brother Arya Samuta been ordained by Simhagiri, insisted upon becoming the wie of Dhanagir1 Soon aiter the marriage she became big with child, the soul ot which was that of a Vaisramana Samanika god who, on the Astapada hill, had hstened to Gautamasvamin’s delivering the Pundarikadhyayana Upon this, Dhanagir, true to his purpose, left his wife and was ordained by Simhagir1 (1-20) Sunand& in due time gave birth to a boy who was endowed with preternatural gifts A short time after his having come into the world, he overheard the conversation of the ladies who attended his lying-m mother, and learned from 1¢ that his father had become a monk. Though still a baby he desired to share his father’s lot He, therefore, did his utmost to tire out his mother’s patience by continually crymg, notwithstanding all sorts of artifices which were employed to amuse him (21-30). Six months after the boy’s birth, Simhagin came to that place together with his discrples Dhanagim and Arya Samita Just when the two disciples asked Simhagiri’s permission to visit their relations, he happened to observe a good omen. Accordingly he enjomed them to accept whatever should be offered them. As soon as the two monks arrived at Sunanda’s house, her relations, who were thoroughly tired of the trouble- some boy, advised her to get rid of her burden by leaving him to the care of his father. Dhanagin gladly carried off his son, after he had been legally made over to him before witnesses (31-44) The boy, ceasing at once to cry, was brought by the two monks to Simhagir1 But he was so preternaturally heavy that his father’s arms were quite stiff from carrying him, and Simha- 0111, t00, who afterwards took him up, was scarcely able to hold him. He thought that he had a thunderbolt in his hands, for with reason tle boy got the name of Vajra, ie , thunderbolt. The nuns gave him in charge of the women in their lodging, under whose care he grew up an exemplary boy and became the favourite of all who knew him. When Sunanda saw him so CONTENTS xcl different from what he had been, she reclaimed him as her own. But the women to whom the Vajra had been entrusted, would ` not give up their charge. they allowed, however, the mother to see and nurse her boy in their own houses (45-68) In the Acalapura district between the rivers Kanyaé and {> 01118 there hved some Brahmanical ascetics of the Tapasa sect One of them, anointing his feet with a magical unguent which enabled him to walk on the water as if 1t were dry land, used to visit the town to the wonder and astonishment of the inhabitants On the strength of this miracle, the real cause of which he concealed, he maintained the superiority of his religion and abused Jamism Arya Samuta, therefore, who discerned the nature of his deceit, was anxious to show him up as an impostor and to vindicate the true faith On his advicea rich Sravaka mvited the Tapasa to a splendid dinner, and in apparent devotion, begged to wash his feet. He rubbed the feet so thoroughly that no atom of the magical omtment was left on them Accordingly, when after the dinner the Tapasa, trusting that not all the ointment was gone, attempted to cross the river as usual, he at once sunk down in the water, hooted and laughed at by the crowd on the shore. Arya Samuta then bade the banks of the river meet, and thus stepped on the opposite shore This miracle made such an impression on the Tapasas that they changed religion and became Jaina monks. They are mentioned in the scriptures under the name of Brahma- dvipikas, because they lived m Brahmadvipa (69-99). Durmg a visit of Dhanagiri to his native place, Sunanda reclaimed her boy who was then three years old. But the father was not willmg to surrender Vajra to her, as she had of her own will given up all rights m her child. The king, to whom the case at last was referred, declared that the boy should belong to the party whose call he would obey. The monks being placed on the right hand of the king’ and Sunandé on the left, 1† was decided that the mother should first try her chance In vain she tried to allure the boy with playthings, promised him everything, implored him to come to her Vajra XCll PARISISTAPARVAN. did not stir from his place But when, in his turn, Dhanagir1 told him to take up the broom, 11 he had once wished to become a monk, Vajra at once obeyed, and getting on his father’s knees never so much as took off his eyes from the broom Sunanda was deeply distressed by the rum of her hopes and by the prospect of her loneliess, for her brother and her husband were already monks, and her son would become one in time She, therefore, resolved to retire from the world, and entered the order Vajra was brought up by the nuns, from whom’ he, without effort, acquired the knowledge of the Angas, but in his eighth year he was transferred to the care of the monks (100-138) During a journey to Avanti, on which Vajra accompanied his guru, a heavy shower of rain drove them to the shelter of a Yaksa shrme Some Jrimbhaka gods, friends of Vajra m a former 1116, thought his present situation an opportunity for putting his character to the test Producmg by magic an encampment m which all sorts of goods were laid out, they assumed the form of merchants and invited the Acarya to get his alms from them The latter, however, sent Vajra who presently returned, because nearly imperceptible drops of rain were still fallimg The gods then caused the rain entirely to cease, upon which Vajra again sallied out to collect alms But from the nature of things offered and the demeanour of the donors, he inferred the latter to be gods from whom he, as a Jaina monk, was not allowed to accept alms Being pleased with the correctness of his conduct, the gods made themselves known to him and gave him the Vaikriya spell On another occasion the gods disguised as merchants offered him pots filled with ght. But Vajra again found out who the donors were and refused the alms This time he was rewarded by the Akasagamuni spell? (139-160) 1 The text has पठदाये०, I think we should read Vette 2 The possession of magic spells appears to be attributed to Vaj1a in the legends, because the sign of the Vajra is made much use of by the professors of the occult art. CONTENTS. xCl1i1 Vajra’s memory was such that he soon had mastered the whole canon, still he hid his knowledge from his superiors, and behaved so that he was considered rather a lazy scholar Once when the monks had gone out and had left him to mind their lodging, he arranged the cushions of the monks 112 a circle round him, and sitting down in the centre, recited some parts of the scriptures as 1f he was teaching. Meanwhile the guru returned and overheard Vajra He at once became aware that he had been thoroughly mistaken about the boy, who was mdeed master of almost the whole sacred lore In order not to surprise Vajra, he went back some distance and made a noise to apprise Vajra of his coming When he entered, everything was 1m 1ts proper place, and Vajra came forward to wash his superior’s feet (160-178) The guru now resolved to place Vajra in the position amongst his fellow disciples which he deserved He therefore went on a journey for some days, appoimting Vajra as his substitute The monks dared not protest, and installed Vajra as their teacher To their utter astonishment he delivered the different texts with great readiness, and performed his duty so well that the monks profited more by a few of his lessons than by a long course of study They not only admitted as much to the Acérya on his return, but also begged him to give them Vajra for their teacher The guru, however, objected because Vajra had acquired his knowledge piecemeal He, therefore, taught him the sacred scriptures in their regular order and imparted him all the knowledge he possessed (179- 207). Sunhagir1 who went to Daéapura, remembering that Bhadragupta m Ujjayini was master of the ten Pirvas, sent Vajra to him that he might complete his knowledge of the sacred books In the mght after his arnval im Uyjaymi, which Vajra passed outside the town, Bhadragupta dreamed that his bowl filled with milk was emptied by a stranger He, therefore, told his disciples, who mm vain tried to interpret his dream, that somebody would arrive who would learn from him 1 PARISISTAPARVAN the sacred lore Soon afterwards Vaj1a arrived, and was most cordially received by Bhadragupta, who readily imparted to him the knowledge of the ten Purvas The object of Vajra’s mission having been accomplished in a short time he returned to Dasapuia and jomed his guru The latter permitted him to teach the Purvas, which event the gods celebrated by showering down a rain of flowers Simhagin, after having made over to Vajra his gana, put an end to his earthly career by self- starvation Vajrasvamin then travelling about m company with five hundred monks preached the Law, wherever he went, he was admired and praised by all (208-241) Rukmini, the daughter of the merchant Dhana in Patali- putra, heard the nuns, who were lodged im the stable of her parents’ house, continually singing the praises of Vajra By this she was so impressed in his favour that she vowed to marry none but him 1 she could not get him for her husband, she said, she would enter the order to share his lot (242-250) About that time Vajra accompanied by many monks went to Patalputra The king of that town hastened to meet him, but he could not make him out in the crowd of his followers, for all of them appeared to him to be 06118 of a higher order When Vajra was pointed out to him, he humbly bowed to him and attentively listened to his sermon Returning to the seraglio, he related to the queens his meeting with the saint, and easily induced them to pay a visit to Vajra (251-272). Rukmuini, who had heard of Vajra’s arrival, implored her father Dhana now to give her in marriage to Vajra. Dhana, therefore, had her splendidly decked out and took enormous treasures with him im order to make Vajra accept his offer (272-280) On the preceding day Vajra had been preaching, and the people were so much impressed by his many accomplish- ments that they wondered what would be the effect, 11 Vajra’s outward appearance were in harmony with his mental perfec- tion. The samt who had reduced his natural splendour in order not to cause any disturbance, was aware of the thoughts of the CONTENTS CV people, assuming therefore his true form, he appeared seated on a beautiful lotus, but after havmg produced a great sensation, he prudently resumed a more humble appearance Thus the king and all the people came to know of Vajra’s magical powers (280-291) Dhana then addressed Vajra and offered him his daughter, at the same time promising him great riches as Rukmuni’s dowry Vajra, however, smilingly dechned the offer, but he advised the noble girl to become a nun Rukmuni of course did as she was bidden, and many besides her were awakened to the knowledge of truth (292-306) Vajra, who possessed the Padanusriti Vidya since his very birth, extracted from the Mahaparijfia Adhyayana of the Acaranga Sitra the Akasagimmi Vidya! which enabled him to go through the air wherever he hsted, but he resolved to keep the knowledge of 1t to himself (307~310) Once when Vajra travelled m Northern India a dreadful famine caused incredible distress, the people were starving, the country swarmed with famished vagabonds, and the monks could scarcely obtain any alms As the Sangha imploied Vajra to save the faithful, he produced by magic a very large carpet on which he bade all monks stand The carpet flew up m the air with the Sangha assembled on it2 At that moment Datta, a layman, who had been Vajra’s host, cried to be taken with the rest, tearmg out his hair, so that he might be regarded asamonk. Vayjra, out of consideration for the man’s religious zeal, made him ascend the magical carpet, which then pursued 108 Journey, while the gods and genn of the upper regions 9 1 Above XIT, 160, we are told that the gods gave to Vajra the Akasa- gamini Vidya, while in this place he gets it himself from the Acaranga We are not expheitly told what the Padanusntiis But I make no doubt that the word 18 a wrong translation from Prakmt For payanusari may be padanusarin or padanusmann (cf Jaisara=jatismara) Vajra remem- bered every word that he had heard of AIT, 161 2 A flying carpet is found in Sy1sche Marchen by Prym and Sonn, p 79 of the translation (Tawney ) 0९1 PARISISTAPARVAN. hastened to worship the samt At last the carpet landed the travellers in the town Purz (311-334) The king of that town was a Buddhist, and so were part of the inhabitants, while the majority of them were Jamas. As the two rival sects were continually competing with each other, the Jainas, being richer than their rivals, bought up all flowers so that the Buddhists could get none to offer in their temples But the Buddhists mduced the king to issue a strict order that no flowers should be sold to the Jainas In this calamity the latter entreated Vajra to help them, for the Paryusana- parvan was drawing near, when the laity used to worship the images of the Arhats with flowers (3835-350) Promising his aid, Vajra went through the air to the town of Mahesvara, and entering the park of Hutdsana he met the gardener Tadit who was a friend of his Feeling greatly honoured by Vajra’s visit, the gardener inquired with what he could serve him, and beimg told that flowers were wanted, he promised twenty lakhs of flowers Vajra ordered him to have them ready against his return, and then flew through the air to the Himalaya, and thence to the Padmahrada, the residence of Sridevi There he met the goddess who held in her hand a lotus to worship the gods with, but she gladly gave it to Vajra when he asked for 1t (361-374) Returning to Hutasana’s park he produced by magic a divine car, in which he placed the lotus given by Sri, and round 1† the twenty lakhs of flowers brought together by his frend Tadit. Accompanied by the Jrmbhaka gods in their cars, whom he had called up to attend him on his journey through the air, he travelled towards Puri When he and his train were just above the town, the Buddhists believed that the gods descended from heaven to worship the Buddha images. But great was their disappointment when the celestial train landed m a-Jaina temple Never has the Paryusanaparvan been celebrated with such splendour as then at Puri The miracles just related mduced the kmg and his subjects to embrace the Jaina faith (375-388) CONTENTS दर CANTO THE THIRTEENTH + [11 Dasapura, the capital of king Audrayana, lived a Brihman Somadeva with his wife Rudrasoma who professed the Jama religion They had two good sons, Aryaraksita and Phalguraksita, whom their father taught everything he could teach To contmue his studies Arvaraksita went to Pataliputra, where he acquired a thorough knowledge of the fourteen sciences When he returned to Dasapura, the king put him on an elephant and thus brought him into the town All his relations were very proud of him and loaded him with presents (1-14) He had, however, not yet seen his mother, whom he believed to be in a transport of joy at the success and honour which he had won through his learning Attired in his best clothes, with bmlhant ornaments laid out on his body, he paid his mother a visit, but she returned his 7112 greeting in rather a distant way, as if he had been an ordinary visitor, and not her darling son who had returned as a famous scholar For, she said, all his learning would not save his soul Why should she rejoice? Jf he would please her, he should study the Drstivida But he must first become a Jama, because only the Sramanas knew the Drstivada Aryaraksita, whom the very name Drstivada struck as something good, asked where he could find a teacher of 11 Huis mother replied that 170 their sugar plantation stayed one, called Tosahputra, who would teach him the Drstivada To him he promised to go the first thing in the morning, and during the whole night he could think of nothing but the Drstivada (15-40) At dawn Aryaraksita set out on his journey, and met a friend of his father who had come to present him with nine stalks of sugarcane and part of a tenth The man was greatly rejoiced when he recognised Aryaraksita, and offered his present But the scholar sent him on to his mother’s, and ® 1 See Appendices, p 343 ff The same in the (ता 01 and Tika of the Avasgyaka Niryukti XCVIIL PARISISTAPARVAN bade him to deliver the present to her and to tell her what had happened His mother thought when she heard of her son’s meeting, that this augured well, and she guessed from the number of the sugarcanes that her son would learn nine Pirvas and part of the tenth Similar were Aryaraksita’s forebodings while he pursued his walk (40-54). Arrived at the munis’ residence, Aryaraksita waited till a Sravaka, called Daddhara, came and entered before him Unacquainted with the forms which the Sravakas observed in coming to their gurus, he watched the man as he thrice made the Naisedhiki, uttered the Airyapathika, and bowing to the Acaryas and Sadhus sat down, and imitated him m every- thing But, as he omitted to greet Daddhara also, the Acarya became at once aware that he had to deal with a proselyte Learning on enquiry that he was the renowned Aryaraksita, and that he was desirous of learning the Drstivada, the Acarya promised to be his teacher on condition that he should enter the order Aryaraksita was willing to do so at once. but he mduced the monks to remove their residence , for he was afraid that the kmg and the people would importune him to leave the order This was the first case that the Jamas were guilty of seduc- ing disciples of other sects. Aryaraksita became a pious monk, and he readily acquired all knowledge that his Acdrya possessed (55-85). But when he was told that Vajra in Puri knew more of the Drstivada than his teacher, he resolved to join Vayjra On. his journey he met, in Ujjayini, Vajra’s old teacher Bhadra- gupta, who gave him a most cordial reception, and even put himself under his spiritual guidance durmg the penances which were to end his earthly career Bhadragupta moreover advised him never to stay together with Vajra under the same roof, for 11 he did, he would of a certamty soon follow Vajra in death (85-98) When his presence in Ujjayini was no longer required after Bhadragupta’s decease, he went on to Puri, where he put up for the night outside the town In the very same night Vajra had a dream, that his alms bow] filled with milk was nearly CONTENTS. XCIX emptied by a stranger, only a small rest of milk bemg left From this dream he foretold the monks that some one already much advanced mn the Pirvas would become his disciple, to whom he would deliver his knowledge of the Pirvas except a small part of 1६ In the morning Aryaraksita waited on Vajra, Who knew his name when he heard that he was Tosali- putra’s disciple He objected, however, to his staying separate from him because a teacher should instruct only such pupils who hve with him But when Aryaraksita told him that he had acted on Bhadragupta’s advice, he consented to teach him Then Aryaraksita began his studies and in 2 short time had mastered nine Purvas It was when he learned the yamakas of the tenth Purva, that the course of his studies was interrupted (94-109) For about this time a letter from Aryaraksita’s parents arrived which entreated him to return Still he remaimed with his teacher, because he desired to complete his studies first The fond parents then sent their younger son Phalguraksita who urged their request with no better success at first When he said that their relations waited only for him to take diksha, Aryaraksita bade his brother to prove the truth of his assertion by becoming a monk himself This Phalguraksita did, but he still msisted upon his brother’s gomg home His repeated entreaties had the effect that Arya- raksita, in spite of Vajra’s admonition to complete his studies, could not overcome his longmg to obey his parents Vajra at last permitted him to go, because his intuition told him that he should soon die, and with him the knowledge of the complete tenth Parva So Aryaraksita returned to Daégapura where he converted the kmg and induced his parents and many of his relations to enter the order (110-141) Once when Vajra wandered about in the Deccan, he had an attack of dysentery To cure 1 he sent a monk to get some dried ginger, which he put behind his ear that he might eat it after dinner, but he forgot 1t completely till 1t fell on the ground when he prepared for rest ‘is forgetfulness alarmed him m such a degree that he ६.८1 che time had | C PARISISTAPARVAN. come to put an end to his earthly career A dreadful famine having set 17) about this time, he foretold his disciple Vajrasena that the famine would cease on the stant that alms costing a lakh should be presented to Vajrasena’ He then separated from him and lived with his train of monks on the vidya pinda As such a life was hardly to be endured, the monks preferred to put an end to it, and went together with Vajra towards some hill One novice who persisted in following them, was left behimd in a village under some pretext Not to imcur the guru’s displeasure, he remained at the foot of the lull, and soon died from exhaustion and exposure to the scorching sun, upon which he was instantly born as a god The gods themselves descended from heaven to pay Honour to his earthly remains The monks on the hill, astomshed at the sudden appearance of the gods, learned from Vajra what had occasioned it Ashamed that a mere boy should have shown more pluck than themselves, old men though they were, the monks made up their mind to follow his example In vain an heretical deity tried to change their resolution by offering them arepast They refused 1t and went to some other hill whose tutelary deity res- pectiully bade them welcome Together with Vajra they ended there ther hfe by self-starvation, observimg which Indra appeared m a car and drove 1t round the hill Up to the present day the hill is called after the event just related Rathda- vartta With Vayjra died out the knowledge of the complete tenth ए प्रा", and the fourth samhanana came to 118 end (153-179) Once Vajrasena® arrived in नर ara The king of that town was Jitasatru, and his wife was Dharini In the same town lived a rich Jama, Jinadatta, with his pious wife Isvari At that tume food had become so scarce that it could not be had for money Isvari therefore persuaded her relations rather to eat poisoned food than to stand the miseries of 1 Compare Risimandalastotra, vv 206-208, Appendices, p. 355 2 Compare Risimandalastotra, v 209, Appendices, p 355. CONTENTS Cl the famine any longer Accordingly she prepared a dish of cooked rice which she had bought for a lakh She was just about to put the poison in - it, when Vajrasena chanced to come and begged alms, Isvari, thmking it a highly meritorious act, gave the food to Vajra, telling how she had come by it, and what she had mtended to do Vayjrasena then foretold her that on the next morning the famine would come to an end. and he related what Vajra had told him And so 1t happened For on the morning of the followmg day a caravan arrived and brought plenty of food Rejoicing over their deliverance from starvation, Jimadatta, his wife and sons worshipped in the temples and gave alms to the poor, and on a subsequent day they took the véws under Vajrasena (180-200) From Vajra are derived all the divisions of the church which exist at the present time (201-203) END OF THE CONTENTS OF THE PARISISTAPARVAN # INDEX OF NAMES (The figures refer to the pages of the Introduction ) Acalapura xc Kanakasri xxav Anadrta xxx1 Kanakasen& xxxv, xlvin, 1 Annika 113 Annikaputra lix, Ix 1९1 Andhia Inxxvu Avantisukumala 1>+ ५ + (0111-1 1, „एवय ixu, Ixsxvin, Ixxx1x, XC Asoka-sri Ixxxi, Ixxxu Astapada (1111) xe Akasagamuini (spell) इला, xcv Acaringa-Sttra Ixxxiv, xev Adikalpa xxxu1 Aryaraksita »cvu—xcix Aryavat xxx Aryagamuita Ixxx1x-xc1 Indra Ixxxvu, © Isvari c, c1 Ujjayini ixxai, Ixxxvi-lxsavin, 111, XCV11 Udayin Ivin, lix, Ixu, 11 Upakosa Ixix Rsabha XXXIV, XXAV Rsabhadatta (I) xxx1 Rsabhadatta (II) xxxv, xxxv1 11118, lavu Auryapathika xevin Audrayana x»cvu alias Rsabhadatta Kanakamala xxxv Kanakavati xxiv kanya (river) xci Kapila 1९111 Kamalavati h Kalpaka Ixiv—lvvu Katyayana (gotia) lv Kamapataka hi Kamasamrddha >, 3 31 Kasyapa (gotra) lv Kunala Inxxi, Ixxan, Ixayvi Kubera xxxv Kuberadatta xxxv, ॐ % १९९ XXXVI, Kuberadatta xxxvi, 3 ५31 Kuberasena xxxv Kuberasen& xxxvul, xxxix Kiinika lv, 1111 Kosa Ixvu, Ixix-Ixxu Kausambi Inxxvi Ksitipratistha xlvu, li, lu Gaganavallabha slvn Ganga or Ganges xl, lix—Ix, Ixvi, [दए] Gajendrapada (tirtha) 13 २ ए] Gangila xxxix, al Gunasila xxvu Guptamati xxx1 Golla (district) Ixxu Gautamasvamin xc Catta 1111 C1V INDEX OF NAMES. anaka Ixxu Canin Ixxn Canesvat1i laxu Candragupta ixxiv-lxxix Campa Iv lvu, 19111 Canakya Ixxu—-lxxx Candala xlvu, xlvu1 Jambi xxvu, XXX1, Xxxiv—xlu, xlvu-—li, lui—-lv Jambu (tree) xxxv < ambudvipa xxx1, सए, 1 सकस] “patil XXX1 Jayapura XXXV1 Jayasri xxxvi, lu, lin dayasimha hx, Ix Jayasena xxXxXV Jitasatru (I) | Jitagatru (IT) 111 Jitasatru (IIT) c Ainadatta ©, cl Jmadasa (1) xxx1 Jmadasa (IT) xlvi Jinacdaisa (IIT) | Jivantasvamuin Ixxxvi, lxxxvin Jrmbhaka (gods) xen, xcvi Daddhara xeviu Tadit xevi Tapasa >€] Aamralipti Xsx1x Tumbavana Ixxxix Tosaliputra xevu, xcix Datta xcv Dasapura दढा, xclv, (णा, XCIX Dasapurvin ivi Dasarnabhadra lxaxvuu Dasavaikalka sitra Iv, ivin, IxXx1Vv 1010118, xlu—xlv Durdhara Ixxix Drstivada Ixxxu, xev1l, xcvui Devadatta (I) sln—xlv Devadatta (IT) hx Devadinna xin, 1111 Dramula Ixxxvu Dhana xciv, xcv Dhanagiri Ixxx1x-xcu Dhanadeva Ixxxiv Whanapala xc Dhanasri xxxv Dhanesvari lxxxiv Dharini (I) xxvii Dharini (11) xxxv Dharini (IIL) ९ Nanda Ixn—lxvin, xxi, Ixxiv, Ixxvi, lxxvu Nabhahsena xxxv, xlix Narmada xh Nalnigulma Ixxxvm, Ixxxix Nahnigulma adhyayana उप] Nagadatta xxxu Ndagasarman hi Nagasri lin १8118, xxxu, XXXL Narada 1४1 Nipurapandita xliv Nepdala Ixx1, Ixxxu Naisedhiki xevu Padanusriti (spell) xev Padmaratha xxx1v Padmasri xxxv, xl Padmaseni xxxv, 2111 INDEX OF NAMES. CV Padmahrada xcevi Bhadra Ixxxvui, Ixxxix | _Padmivati XXXV Bhavadatta उ + 11, XXxXU1 Parvataka Ixxv—-lxxvu Bhavadeva xxxu—-XXX1V Parvamiutra 111 Bhavani Ixxxiv Pataliputra Ivin, Ixu, 15111, | Bhitadatta Ixvu Ixxiu, Ixxiv, Ixxv1, Ixxxn, | Bhita Ixv7 1 101. INSKV;, XCIV, KOVi Bhola, °ka (a Yaksa) xlix Pundarikadhyayana xc Magadha xxvu, xxxu _Pundarikini (town) xxx Manaka Ivu, Ivin पानं २८1, दपा । Mathura (J) उ ए, xxx1x, lix yPuskalavati (district) xxxm Mathura (II) lx Puspaketu Ix Puspacula Ix Puspacila Ix Puspabhadra (town) Ix Puspavati Ix Purna (river) xc! Potana (town) xxvii—-xxx1 Pranimamitra lu Prabhava xxxvi-xxx1x, hv—Ivi Prabhu xxxv1 rayaga Ixi Prasannacandia XxXvu, णा, XXX, XXAl, XXAIV Prryasamudra xxxv Phalguraksita xevu, xc1s Baka xl Babul@ xxxix Bindusara Ixxx, lxxxi Buddhi xhx Brahmadvipa xc1 Brahmadvipika monks xc1 Bhadragupta xe, xclv, xevul, XCLX Bhadrabahu Ivin, Ixxxii, Ixxxin, Ixxxiv Mahakala Ixxx1x Mahagin, Arya® Ixxxv—-Ixxxvu1 Mahaparijia adhyayana xcv Mahavira ससा, XXVIU, XxxJ, XXX, XXXIV, xxxv, |, Ixxvii 9. town 3८ Mahesvaradatta xxxix, xl Megharatha > ]/11, alwiu Meru xxxiv Maurya Ixxx1 Yaksadatta lavn Yaksa Invi Yaksarya Ixxav Yamuna xxxvu Yasodhara xxxu YasSobhadra 1४111 > 24011118, xxxv Ratikalpa [५ २1 प्र Rathavartta (hill) ९ Ramaniya (town) In Rajagrha xxvu,° xax1, xaxiv, xxxv, Alu, lvi, lvui, lx AXastraktta xxxu Rukmuini xeiv, xcv CVI IN DIN Rudiasoma ५८ vu Rend I~vun Revati Axx tevati (demons) Ixm Lahte lua Lalitanga lin, liv Vajla 3G-XGV1, 3( ४111-6] Vajradatta S\X1u Vajrlascna ९, Cl Vajrasvamuin 1९५1९, (प्र Vatsa (gotra) [1 Vanamala xxxiv .Nararuc Ixvu—lsix Valkalacinn x\vii—XXX1 Vasantapura vlvu, 1, lu Vasupalita xxxv Vasubhata Ix Vasusena XXXV Vasuki xxxu Vicitracarya Ixxx Videha x\Xi, XXXIV Vidyunmilin (1) xxxi1, XXAH, XXXIV, XXXV Vidyunmalin (11) xlvn, xlvin Vinayasri xxxv Vindhya (hill) xh, xlvui Vindhya (king) xxxvi Vimukti lxxxiv Vitasoka xxxiv Viramati xxxv Vena Ixvn Vaikriya (spell) xcu Vaitadhbya (hill) २1४11 " Vaibhira XXXV, xlv, 1८1] Vaisramana Samanika x¢ Vyantara xlv1 NAVEES Sakatala Ixvu, Inwu Sakia Saminika ५८111 Satayadha lu Sayyambhava lvi-lvim Saracchri 1५९1 Salgrima [४111 Supra [xxx1x | XXX1V Sobhana xl Sauryanagara NXAVUI Sramanadatta xxXxv Sravasti Ixxxiv Sri (devi) xcv1 Stiyaka Ixvu—lxrx, laxxin Srisena XXXV Srutakevalimn lvu Srenika XXVI1, XAVIU, X\X1, XXXV Samdhirana Ix Samudra (1) xxxv Samudra (11) xxxix Samudradatta xXXxVv Samudrapriya (1) xxxv Samudiapriya (IL) liv Samudrasri xxxv, xl Samprati Ixxx Ixxxvi- Ixxxvill Sambhiitaviyjaya lvin, lxix—lxx1 Sahamutra 111 Sagara XxXxv Sagaradatta XXXMI-XXAV Simhagiri Ixxxix, XC, XCLU, छापर Siddha xxxv Siddhi xlx Simandharasvamin 1 + 111 Sugraman xxxu INDEX OF NAMES evil Sudharman xxxv, Axxvi, Iv Somadatta (IL) In Sunanda xc—x¢il Somadeva xevn Subandhu Ixxx, Ilxxm Somasri (I) h Susiman xl Susthita (1) xxxu Susthita (IT) xlvin Somasri (11) ln Sollaka h ५.६ y K ४० ४५६ Xx Saudharma Kalpa उ ९९111 Susthita (IIL) iInxsvin Sthilabhadra Ixyvn, Ixix—iIxxn Suhastin, Arva®? Inxxv—Ixvx1~ Ixxxi—Ixxxv, ixxxvul _Sopiira ९ Himavatkutta Ixxv Somacandra xvii, XXX Himalaya xev1 Somadatta (1) h Hutfsana’s park xevi NOTE TO THE FIRST EDITION My edition of the Text is based on the tollowing MSS A, a tanly good VIS in my possession, bought in 8] - patana, no date but not modern, 77 tohos, 15 hnes. B, a modern MS of nearly no value, in the Berlin collection In the latter part of my work I have used this MS only to settle doubtful readings. C, a good MS in the Deccan College (collection of 1872-73) Samvat 1648, 117 folios, 13 11268 D, a good MS origmally mn Professor Buhler’s possession It has been corrected, and contains marginal glosses the separation of words 1s usually mdicated, 84 1601168, 15 lines no date, but not modern. My thanks aire due besides to the scholars mentioned in the course of this Preface, to the Director of Public Instruction, Bombay, and the Chief Librarian of the Royal Library m Berlin, who have liberally complied with my applications for the loan of manuscripts HERMANN JACOBI Bonn, May, 1891. श्रीमते वौरनाथाय सनायायाद्भुतजचिया | मदानन्दसरोराजमरालायादते नमः ॥१॥ सटेषां वेधसामाद्यमादिम परमेषठिनाम्‌ | देवाधिदैवं was ओवर प्रणिद प्रहे ॥२॥ कश्याणएपादपारामं अतगङ्गाहिमाचलम्‌ | विश्वाम्भोजरविं देवं वन्दे ॐओज्ञातनन्दनम्‌ Wel पान्तु वः ओमदावोरसखवामिनो देश्नागिरः | भव्यानामान्तर मलप्रखालनजलो पमाः ॥४॥ चिषष्टिगश्रलाकापुसां द्‌ श्रपर्वौ विनिभिता | दूद्‌ानों तु परिगिष्टपर्वास्माभिः म्रतन्यते null रच च जम्बख्ाम्यादिस्धविराण्णा RNA | विश्वस्य कण्डालङ्गारङते हारावलौ WT nen wea जम्बदोपस्य भरतार्धं sa दकिणे। aunt ऽस्ति मगधाभिख्यो वसुधासुखमण्डनम्‌ ॥ ७ ॥ तस्सिन्यामोपमा गोष्ठा यामाख पुरसन्निभाः। पुराणि खेचर पुर प्रायाणहुतया शिया ॥८॥ चर्येकवारसुप्तानि लूनान्यपि fe कषकः | तच धान्यानि दूर्वावम्मरोदन्ति GEQE: let पररिशिष्धपवणि प्रथमः aT | निरामया निरातङ्ाः VAST. परमायुषः | वसन्ति तच सुषमा कादजाता दव प्रजाः Weed सदा प्रख्ववशालिन्यः कुण्डोश्यस्तच सुत्रताः | श्रहर्मिग्रं कामदोद्या गावः कामगवोनिभाः ॥ १९१॥ सर्वाथुवैरेवोर्वो काले वेति वारिदः | धर्मकमैरतो ललोकस्तच धमेकसदनि ॥ १२॥ aaa भरतायेस्य सवंसखनिधिग्धरिव | faq: Hee TARE तचास्ति पत्तनम्‌ ॥ १२॥ तच Bag सौवणष्वजङ्ुम्भमरो चयः | प्राृष्यासो नमेघानां तडिनत्छापल्यभियति ॥ १४॥ तच चन्द्राश्वासोकःसंक्रान्तः sahara । धत्ते कश्ररिकापृणेसुक्रराजतपाचताम्‌ ॥ ९ ५॥ प्राकारः सुन्दराकारस्तच राजति काञ्चनः | चरहैत्समवसरणादेकः कत TATAT: ॥१ ६॥ Afaawfad तच मिसद्धिः पाश्चयोदेयोः | श्राभाति रत्नसो पानमय्‌ खेवद्धसेविव ॥ १७ ॥ तच वेकातपचरादेद्धम दम्यषु बालिकाः | नित्यमध्यापयन््यत्पुतौः करौ डाश्रएकानपि nas भिरोदेश्रपरिस्यंथि तचोचेजिनसद्मनाम्‌ | खणकुम्भाविभक्तश्रोष्यड्न्याभान्ति राचिषु ॥९९॥ तच राजतसौ वरैः प्राकारः कपिग्ौषेकेः | भाति चन्र दमदिमबेभेर््योत्तर इवाचलः eel जम्बखा मिघवंमवः | oN €. तच्च WS ष्टद्चेपगन्धाधिवासितः | प्रेयानिव wag Sedat मुदे ऽनिलः ॥२१॥ Baraat भ्र णिको ऽश्चन्महो पतिः | नेतेव दकिणः dwt wat चावजंयन्‌ Ge: ॥२२॥ WIAA iad Ee तस्य Waar | faurafafacaraarat नाश्चन्ममनागपि ue at कणंपेया सुधेवान्या दुमद ददतो मुदम्‌ | मध्येसखुधमं तत्‌केर्तिर सरोभिर गयत ॥२४॥ केन्द्रे दुष्टग्रह at पर सुतवियोगेन तेन तस्यातिरोद्नात्‌ | अद्धो ऽपि राचोौकरणएमन्धतवसुद्‌ पद्यत ॥२२४॥ स॒ जरत्तापसो say तपःसनब्रह्यचारिभिः | तापमेस्तपस" प्रान्ते फलादिभिरपायंत ॥२२५॥ पूर्षु दाद शखब्देस्वन्यदेवमचिन्तयत्‌ | प्रसन्न चन्द्रावरजो रजन्यधे प्रोधभाक्‌ ॥२२६। विपेदे मन्दभाग्यस्य जातमाच्स्य मे ca | कु मारग्त्यामकरोत्तातो TV वसन्नपि yee on अहनिशं कटिस्थेन मया दुरं दुरात्मना । तपःकष्टाद ष्यधिक्र कष्टसुत्पादित faa: ॥२२८॥ ufafususfa प्रथमः aT: | THAIS BAT ऽ = . ~ दवादिहागम तावत्पापौ ऽहमजितेद्धियः ॥२२९॥ पितुरानण्यभाग्मा इं भवाग्येकेन जन्मना । येनाहं शोढकष्टेन पूतरः कुञ्रौङतः ॥२३०॥ स॒ एवं चिन्तयन्नेव गत्वा राजानमन्नदौत्‌ | देवादहं तातपादानां शगसुत्को sf दभैने nes en राजा प्रोवाच हे ara: यिता इ खम आवयोः तत्पाद द्‌ भेनौत्सुक्यं तवेवा स्ति ममापि तत्‌ ॥२३२२॥ राजा च युवराजश्च ततस्तौ सुपरिच्छदौ । तदाश्रमपदं तातपादा लंकृतमो यतु: ॥२३२२॥ द्रावय्यन्तरतूर्यानादू चे वल्कलचोयेदः । दृष्टा तपोवनमिदं राच्यश्रोस्तृणवन््रम ॥२२४॥ सरोवराणि तान्येतान्यक्रौडं यत्र हसवत्‌ । ते ऽमो gar: कपिरिवाखादिषं चत्फलान्यहम्‌ ॥२३१५॥ ति ऽमो मे भरातर इव पांसुक्रौोडासखा war: | महिय्यस्ता टू खा प्येवं पिहश्एश्रषाखखे राच्ये कुतो मम ॥२२७। तचाश्रमे विविश्रतुर्भातरो तावुभावपि | iT माहनिभा यासामपां पयः eset aq सुखान्यस्मिन्कियन्ति कथयाम्यहम्‌ । तातं चाये दद्शतुनेयनाम्भोजभास्करम्‌ te ate उवाच सोमचन्द्रषि प्रणमन्मेदिनोपतिः। प्रसन्नचन्द्रस्ते खुनुस्तात at प्रणएमत्यसौ We sci ATS ays भवः प्रणमन्तं च राजानं सोमः Gen पाणिना ¦ माजेन्निव ATHY ख्क्रान्तवतेनोरजः ॥२४०॥ पिच qq सिपद्यन स्यश्यमानो ऽवनो पतिः । उत्कोरककद्म्बाभो FA पुलकाङ्करः ॥०४१॥ ।५। ifs प्रणमन्निदमन्रवोत्‌ ¦ राजानूजो ऽपि ate माप्त वस्र चो यष लत्ादा्भोजखङ्गताम्‌ Ue BRI मौलिमाघ्राय तम्याजमिव सोमः प्रर ZUG | तमालिलिङ्ग सर्वाङ्ग नगं नव Taras: ॥२४द॥ मो मघस्दु तद्‌{ कोष्णो arog: प्रादुभवन्द् श्नोः | वभव तत्लणा दान्ध्यप्रध्वंसपरमो षधम्‌ ॥२४४। gaat तत्कालमालोकवतभ्यां तावुभौ सुनिः। दद्‌ पुनराट्रत्तगा दस्य ले दवन्धनः ॥२४५। प्रच्छति स्मच Saat सुखं कालो sfaatfea: | ताव्‌ चत्स्ल्मरसाद्‌ात्कच्याणएद्रमद्‌ो ददात्‌ ॥२४९६॥ अप्र च्यमाणं तत्कोदु गश्यन्तापसभाण्डकम्‌ | दति वल्कलचोयंन्तरुटजं प्राविश्रद्द्रुतम्‌ ॥° ४७॥ तानि तापमभाष्डानि खोनत्तरोयाञ्चलेन सः | प्रतिलेखित्‌ूमारेभे waa परिस्पप्रन्‌ We ssl तस्य चैवमग्रचिन्ता पाजालि afaaaea | fa पाचकेसरिकया क्रापि प्रत्यलिख पुरा*॥२४९॥ इति दिन्तयतम्तस्य जातिरतिरजायत | सस्मार च यःकतवदेवम्येभवान्निजान्‌ ॥२५०॥ द्र परिगशिद्धपवंणि प्रथम. सग. BAW प्राशमवक्छत BTA च . धमेध्यान व्यतिक्रम्य naa feds | faat वस्कलच) या पत्केवल ज्ञान ञ्ज्वन्म्‌ > we तत्कालकेवलक्ञान ALT BHT: | faquiag विदध quai धमदेश्नाम्‌ ce aal सोमचन्द्रः प्रसन्नश्च ततो वल्कलदौरिणम्‌ | सुरापितयतिक्िङ्क प्राप्तवोधौ ama त ४२५ sil ४ वयं चं स श वि et oy See) @ I नप | उद्याने Gases नाना BATA ॥२१५१५ ्रत्येकवुद्धः पितर निज वल्कलरदोयपि | श्रपयिला तदास्माकं गतो ऽन्यच नराधिप wey राजा प्रसन्नचन्द्रो ऽपि प्रययौ पोतनं पुरम्‌ । तस्थौ च स्थिरवेराग्यो वाग्पिटखकख्चौ रिणः ne yor तदा प्रसन्नचन्द्रः खे cise ऽभेमपि नन्दनम्‌ | खयं न्यस्य विर क्रात्यया प्रात्राजोदस्मदन्तिके ॥२१५८॥ एवमाख्याय विरते MANE परमेश्वरे ¦ ददश देवसम्पातमाकाश्रे मगधेश्वरः ॥२५८॥ पप्रच्छ श्रणिको war प्रणम्य जगदौश्वरम्‌ | किमेष देवसन्पातो दृश्यते द्योतिताम्बरः ॥२६०॥ खाम्यप्याख्यत्परसन्नघ रत्पन्नमिह केवलम्‌ | कतु च तन्महिमानममराः संपतन्यमो ॥२६१॥ जम्बामिपृवेभवः | २५ पुनविज्ञापयामास जिनेन्द्र मगघाधिपः | किनि, भगवन्केवलन्ञान कसि नायो ऽप्यकययत्पश्य विद्य AGQBA चतुदेवोममादतः es si Sei ऽसुम्रात्स्तमे sf Bat भाग पुरे aa | परेधि्टषभद्‌ त्स्व जम्बुः gat sah Wee ae राजाप्च्छदसो यद्याखन्नप्रच्यवनो SAT: | तेजो sa तत्किमच्छौ णमया चख्यौ FIFE Wee ५॥ राजन्नेकावताराणामन्तकाले ऽपि नाकिनाम्‌ | तेजःचया दि च्यवनलिङ्खान्याविभेवन्ति न ee et तदा सुदानाद्ताख्यो जम्बद्धो पप fa: सुरः । शञ्दन महतावादौदहो मे कुलमुत्तमम्‌ ॥२६७॥ तदा च Bfuat ऽप्च्छड्‌गवन्तं कृताच्जलिः | देवो ऽयमेवं खकुलप्रशंसां कुरूते कुतः ॥२६८॥ सवेज्ञः कथयामास राजन्नचेव पत्तने | द्भ्यो ग्नमतिनांम aaa भुवि विश्रुतः ॥२६९॥ तस्य st तनुजन््मानावग्धूतःं क्रमयोगतः | ज्यायानुषभदत्ताख्यो जिनद्‌ासाभिधो लघुः ॥२७०॥ ज्यायानतिमदाचारो द्यृतादियसनो लघुः | at दावाद्यन्तयुगयोः yaya इव वश्रणो ॥ २७१॥ ततश्चुषेभद न्तन जिनद्‌ासः सुमेघसा | त्यक्तो दुराचार इति सवेसखजनसाञिकम्‌ ॥२७२॥ र ufefasuafa प्रथम. aa: | अहमभ्राठको saifa ज्येष्ठः स श्रष्टिूवदन्‌ | कोनिष्ठस्य CA इव प्रवेष्टु न WS ऽप्यद्‌ात्‌ ॥२७३॥ जिनदासो न्यदा टोव्यन्नन्येन चूतकारिणा | संजातदयूतकलदे सयो ऽस्त्रेण न्यहन्यते ॥२७४॥ फलं द्यूतविषतरो रायुधाघातवेदनम्‌ | जिनदासो ऽन्चश्चद्रङः दव श्मितले लटन RS wy खजनाश्चषेभदन्तमूचर्भो परमारंत | प्राणिमाचसाधारिष्छा दयया जोवयानुजम्‌ ॥२७६॥ पातं कौत्तविशद्धायाः म बन्धः स च नायकः | यो बन्धं सेवक चभ्युद्धूरते व्यसनावटात्‌ lool ऋषभो ऽप्यम्धघाद्लावरज शखजनेरितः | समाश्वसिहि डे aq चास्ये लामौषधादिभिः ॥२७८॥ जगाद्‌ जिनदाषो ऽपि चमस मम दुनेयान्‌ | कायेमासुश्चिकं gat जौ वितव्यास्य दस्य मे Rect प्रयच्छ परलोकाच्वप्रखितस्य ममाधुना | घर्मो पदे शपायेयमार्यान शरन पूवं कम्‌ ॥ २८ ०॥ रषं भो ऽप्न्वग्रा देव मनुजं निमंमो भव | जप खच्छमनाः पञ्चपरमेष्ठिनमस्कियाम्‌ ॥९८१॥ एवमाद्यनुशिस्यानुजन््रानम्टघभः खयम्‌ | ्रराघनां सान्रनां कारयामास बद्धधोः ॥२८२॥ विपद्य जिनद्‌ाखो ऽपि तेन पण्डितग्डत्युना | जम्बदौ पाधिपो जन्ते देवो ऽयं परमद्धिकः ॥२८३२॥ sq faua भवः | २७ श्रयं चास्मदचो ऽओरोषौचयद्राजग्टहपन्तने | केवल चरमो भावौ जम्ब कषभटन्तजः ॥२८७४॥ yal केवलिनो भावि @ Ga जन्म घधवम्‌म्‌ | GMINA कूरूतेतमाम्‌ ।॥२८५॥ । राजा प्रच्छत्पन वि द॒द देष भगवम्सुरः fa खरेष्वतितेजसख्ो ग्रहेस्विि द्वाकरः te sen आचख्यौ प्रभुर्यवं HIST भारते । ATMS जनपदे TH सुग्रामनामनि ॥२८७॥ श्रायवावाट्रकूटो SIMU wat तु taal: भवदनत्तो भवदेवश्वाश्रतां तनयौ तयोः ॥२८८॥ युग्यम्‌ | WATT भवाम्भोधेर्त्तारणतरौ दृढाम्‌ | यौवने ऽप्याददे atat खुख्िताचायखन्निधो we ce t स ब्रत पालयन्खद्भधारोग अ्जतपारगः | व्यदरलुरुणण साधं डिनौयकोव तन्तनुः wee ol तस्मिम्गच्छं खाधुरेको ऽन्यद्‌ाचार्याग्यजिज्ञपत्‌ | ॥२९९॥ तजास्ि मे लचुभ्नाता yaw स्ेहलो मयि) प्रनजिख्यति at eer प्रत्याय ऽपि भद्रकः nee ei ततस्तं श्रतश्छत्साधुसमेत गस्रादिशत्‌ | परनिस्तारणएपरे गरुः शिष्ये fe मोदते ॥२९६३। ख जगाम fuquia गतमाचो ev च) भरातुरुूदादमारव्ध मन्य्रयद्रूमद्‌ोददम्‌ Wei ufcfusuafa परथमः aa: | विषूछतान्यकरण्मैयो सुद्धातूलस्त दभवत्‌ wee at विवाहममये प्राप्रमजानन्निव at soma | ~€ नाकाषः = व्रतादानकयापि AT Ved ६॥ विलक्षः स afaum ऽपागमत्सन्निधो गरोः । अलो च्याकययत्स््रामनुजम्य कथां तया ४२९ Si} भवटरत्तो ऽवददहो कारिन्यमनुजन््रनः | ज्यायांसं यदवान्नाखोद्‌षिमभ्यागत Ws ॥२९८८॥ गरुभक्तेरयि श्रेयः fa नाम | तत्य रित्यज्य सानन्दः स ae नाक्ियाय यत्‌ ॥२९९॥ कशिदूचे तदा साघुभंवदत्तासि पण्डितः | यदि वमनुजन््ानं निज warfare ne ol भवदत्तो ऽतरवोदे amare गरुयेदि | विहरिष्यति तददः कौतुकं दगशंयिष्यते ॥३०१॥ विद्रन्तो ऽन्यद्‌ा जग्डयुमगधानेव सूरयः | समौरणएवदे कच ्रमणएानां सितिनं fe veo en आचार्यपादान्चन्दिवा agent अजिन्ञपत्‌ | खजना नित श्रसन्नाज्दिदुचे युद्मदान्ञया ॥३२०३॥ wag ततश्चैकमपि तचादि शद्रः एकाकिनो saefa fe विहारो वगिनो मुनेः ॥२०४॥ wast जगामाथ Mat ससारिणएणं we प्र्रज्या य्ादणेनानुगरहोतमनुज निजम्‌ 12° WN जम्बसखामिपृवंभवः | २९ नागदत्तस्य तनयां agate सम्भवान्‌ | उपयेमे भवदव भवद्‌ त्तानुजस्तद्‌ा ॥₹ ° El अ anf ° छत दादोत्सवाः स मन्यमाना उत्छवो पय त्छवं तत ATTA fle ० Off ag: पाद्येन तत्पादौ wey प्रासुकेन FZ पाटोदकमवन्दन्त मला तो्योद्‌काधिकम्‌ ie ° Sh भवासिमञ्जनमयाद्‌ वलम्ब मिवेच्छवः | गिला पा zat: सव सन्धेवस्त ववन्दिरे | 2 ०५॥ मुनिरप्यभ्यघादन्धच्विवाहव्याह्भुलाः स भोः । यामो विदहतुमन्यच धमलाभो सस्तु वो ऽनघाः ॥३१०॥ तम्दधिं बन्धवः सवं भक्तपानादिभिसुंदा | एषणौ यकन्यनो यप्रासुकेः प्रत्यलाभमयन्‌ er et तदार्नौँ मवदेवो ऽपि कुलाचार प्रपालयन्‌ ¦ सेव्यमानां वयस्याभिनेवोढां मण्डयन्नभ्दत्‌ 132 x चक्रे ऽङ्गरागं प्रेयस्याः ओओौचन्दनरसेन सः | चन्द्रातपरसेनेवाङृष्टेन शश्रिमण्डलात्‌ ॥ ३ १३॥ तस्या afy च ufaa सुमनोदामगभितम्‌ | वबन्धे यस्त्रभ्रिनः खर्भांणोः ओरोमलिन्चम्‌ wee si तत्कपोलफलकयोः कस्यां waaatta | मोनकेतोरिव जयप्रश्स्तिमिलिखत्छयम्‌ ie ean करु चयो मण्डनं यावन्नवोडढः स प्रचक्रमे | तावदागममथ्रो षौ द्धवद त्तमद्ासुनेः se el २० पररि {गिडपवदणि परथमः सगः, स॒ भ्नाटठद शरनोत्तालः कितवो जयवानिव ¦ दाग दस्वादिदायाधंमण्डितामपि वल्लभाम्‌ Wee on हिलाधेमण्डितां कान्तां न गन्तुमुचितं aa) तस्याः सखोनामिव्युक्रि स एड इव नाष्टणेत्‌ ne ec मागं वारयन्तौनां तासां चेत्यत्तरं ददौ । eat गस्प्रणिपातं पुनरेग्यामि बालिकाः ॥२१९॥ भवदेवस्ततः स्थानात्श्वमानः FIFA | अभ्येत्य भवद्‌ तषि तच्च खितमवन्दत i द२०॥ व न्दो ल्थितमाचस्यानुजस्य छतभाजनम्‌ | खदानाय स्त्यंकारमिवापेयत्‌ is 2 el भवदत्तस्ततो ऽगारादनगारग्िरोमखिः | निजेगाम धियां घाम मनाग्भ्रातरि दत्त;क्‌ ॥३२२२॥ waza ऽपि तद्छपिभाजन भारयन्करे | अन्वगाद्भवदत्तपि तत्पद्‌ाम्भोजषटपदः se al अन्ये ऽपि वदवो नाये awry भावदेववत्‌ | अन्वयभेवद्‌ त्त षिसुदूभिप्रमद हृदा: ॥२२४॥ सु निने कंविद्मुजन्मनोनासु चितं ददः | अविष्ृष्टाख सुनिना न aragfat जनाः ie eu gt गला च निविस्तं a कक खयमेव यानजुघुटरादौ नार्थो नरास्ततः ws eet भवदेवस्तु भद्रात्मा चिन्तयामासिवानिदम्‌ | अप्यविष्ष्टा व्याघुटन्लेते नेते हि सोदराः ॥२ २७॥ जग्बृसवामि पूवेभवः | २९ अदं तु सोदरो ऽसुव्य दावावां Geet मिथः ¦ तदनेनाविष्ृष्टख न्याय्यं Beast नमे lee cy भक्तपानादिभारेणाक्रान्तो ऽय नूनसग्रजः | ततो ममापेयदोदधं प्रस दन्टतभाजनम्‌ Ne ect चिरादभ्यागतं आन्तं arate भ्रातर सुनिम्‌। Vga ay स्थाने a faafadygaes ys sot मासौ aafefa मनोव्याक्तेपाय कनोयसः । TSA WA HAST महामुनिः ॥३३१॥ Ud ते ग्रामपयेन्तपाद्पाः पान्धमण्डपाः | भ्रातरावां वानरवद्येषु खेरमरसखहि ॥₹२२॥ सरोवराणि तान्येतान्यावाभ्यां aa गेश्वे | अकारि नलिनोनालेहारश्रौः कण्टयोमिंथः yeast एताश्च यामपयेन्तमूमयो wala: । यचावां वाल्‌काचेत्यक्रौडां प्रादरग्यशचव्वहि tee sn WISH ऽनुजन्मानमेवमध्वनि दातेयन्‌ | जगाम याममाचायेपादपदैः पविचितम्‌ ॥22५॥ सानुजं भवदत्तषि वंस॒तिदारमागतम्‌ | निरौ दिव्यवेषधरो नूनमनुजो सुनिनासुना | ध॒ aaa: प्राचः कछतवक्रोष्ठिका मिथः use en प्र्राजयितुमानोतः खं सत्यापयितुं वचः ॥३ ३ ७॥ खूरिष्चे भवटन्त ANU: को ऽयमागतः | सोऽवदद्धगवन्दौ चां जिटलं ऽजो यसौ ॥२२८॥ रर uf ८। साधुभ्यां सदितो sam विदतं च न्ययोज्यत tag op = © दवाय पयत्राज्यत Oita: भवदेवः किमद्यापि नायात दति चिन्तया | जनाः प्रष्टतो ऽभ्येत्य BATU बभाषिरे ye sri भवदेवोऽन्वगादयुद्मासिचां हिलाधेमण्डिताम्‌ | तच्दे किं लनायाते तस्िज्ञौवन्यृता वयम्‌ vs 8 ok खिद्यते चक्रवाकोव सा द्॒क्तिविधवा वधूः, विश्राम्यति न तस्याश्च waar सिराम्बृवत्‌ ॥ द्‌ ४ et एकाक्यस्माननाप्रचय भवदेव: कचिद्धजेत्‌ ) zfa खपे ऽयसम्भायं गतश्च कापि किं we: nes si नष्ट स्रानिव ग्रहिलान्भवदे वमपश्यतः | अरस्माननुग्टदाणएवं कथय H सते ऽनुजः la sw धर्मो द कच्छरनुजस्योचं मिश्याप्ययो सुनि: | यात आ्रआयातमाचो ऽपिन विद्मः ख ययो क्रदित्‌ ॥३४६॥ गतो ऽन्येनाध्वना किं a दति जल्यन्त आष्ट ते ) yaaa दौनास्या दस्यभिसुषिता दव ne ४७॥ तां नवोढां इदि ध्यायम्भ्नाठभक्येव केवलम्‌ | प्र्रञ्धां भवदेवो ऽपि amet पयपालयत्‌ ॥३ ४८॥ aefadaent ऽपि कालेन बह्नेयुषा । विपेदे cava कलवा सौधम च सुरो ऽभवत्‌ ue sel । ९ जम्वृखानिपूवेभवः | 33 भवदेवो ऽप्यदो दध्यौ नागिला Taal म्‌ पे विरो हौ eat ॥२५०॥ भ्रातुरेवोपर) घेन aq विरमपालयम्‌ | FUT BVA १॥ न॒ तया ब्रतकष्टेन्‌ TE a पोडितः | ययः तदिरदेग्णेदेभंविष्यलि ae a at tae गजोव वारौपतिता पद्िनोव इिमाविक्ला | मरालोव मरूगता वक्नोव योस्नतापभाक्‌ ॥३१५२॥ ages इरिणौ पाशरवद्धेव शारिका | मा मन्ये दन्यभाग्लो कानुकस्प्येव भविष्यति ॥२५४॥ युग्मम्‌ । यदि प्राप्याभि Mant तां प्रियामायतेचणाम्‌ | तदद्यापि fe areepent रस्ये तया BE sy Wh चिन्तातन्तुभिरेव @ नियच्छ न्रूणंनाभवत्‌ | स्य विरर्षोननापच्छ्य भवदेवो विनियेयौ ॥२३५ ६॥ QU जगाम च ग्रामं सुग्रामं राष्रकूरश्द्‌ः | तस्यौ च सटतद्दारबाद्यायतनसन्निधौ ॥ २ wor THAI नारौ ATH सममेकया | तचाभ्यागन्मनिरसावित्यवन्दत त च a ॥३१५८] पग्रच्छ भव्रदेवस्तां रा्रकूटः स श्रायेवान्‌ | पन्नो च रेवतो तस्य भद्र जोवतिवा नवा ie yds कथयामास साष्येवमाय्वासेवतौ च सा| व्यपद्यतां तयोश्वागाद्भूयान्कालो विपननयोः yee oll २8 ufafasuafa प्रथमः aT | a या त्यक्ता नवोढा Vif ar A at iz sve सा Tat HAs ऽयं नूनमान्तत्रतो ऽग्रजात्‌ । यदि वा वार्तयाम्यनमनेनसमिदागतम्‌ ॥द६२॥ उवाचं चिन्तयिलेवमायवद्रेवतौ सुतः | तमेव भवदेवो ऽभि {मिद्धागास्त ॥३६३॥ भवदेवो ऽवदत्साध त्यादमुपन्लदितः | सम॒ एव भवदेवो ऽस्मि नागिलाजोवितेश्वरः ॥३६४। तदायरजोपरोधेन तां विमुच्य निरौयुषा | ्रनिच्छतापि Te मया ततमादायि दुष्करम्‌ ee a विपन्ने aaa भ्रातयेहमङ्कुश्वजिंतः | afar at कयमन्दूरदित्यागां तद्दिदुक्या ie ६ é1 नागिला चिन्तयामास facet हि मामसौ | नहि प्रत्यभिजानाति पर्‌ाटत्तवयोग्रुणाम्‌ ee © saa ज्ञापयाम्येनमिति प्रोवाच नाभिला | ना गिला सारम्यदह इन्त नवोटात्याजि या वया॥३६९८॥ एतावता च कालेन यौवने ऽपि alata । fa नाम मयि लावण्ये gquing विग्टश्यताम्‌ iis eet मुक्ता Tass स्वर्गापव्रगफलदायकम्‌ | वराटिकामाचनिभां मा asia महागश्रय ॥३०॥ ्रत्यन्तघोरनरकपातप्रतिभुवामहो | विषयाणणं समरास्वाणं मा गासं भेद्नोयताम्‌ ॥३ ७१॥ जन्बृखखामिपूवभवः | २५ ग्रादितो ऽसि ad भ्ाचा कद्यनापि feafear । तमध्यनाप्तं मा मखा मयि पापखनो Ta: ॥३७२॥ तदद्यापि गिवतख गुरूपादाननुन्रज । मयि रागङ्त चाचमाच्चचय तदन्तिके ॥२७३॥ याव्द्‌वं भवदेव नागिला wna | AGU द्‌ारकस्तावन्तचागाद्धुक्तपायमः ॥३ ७ ४॥ ऊचे च पायस भुक्त यन्मयाद्य सुघधोपमम्‌ | तद्र मिव्याम्यदह मातरधो धारय भाजनम्‌ ॥२७५॥ faafaat ऽदमन्यच ल्यं तच च दकिएाम्‌ | श्रव्रान्तपायसो मातमाक्त्‌ गच्छामि at पुनः ve cel siete दचिणमच्रागतो wat ऽपि पायसम्‌ | खयं वान्तं खयं भोच्छे का Et: खोच्छिष्टभो जने ॥ ३ oor न्रा हण्येवाच वन्ता जुगुष्यस्तं भविग्यसि । WE ज गुष्यनोयेन कमेएानेन दारक ॥₹७८॥ तच्छत्वा भवदेवो ऽपि निजगादेति हे बटो | तवं भविच्यसि वान्त जिषृष्टः कुक्क्रादपि ॥२७९॥ नागिलोवाच तण्डिं aga बेख्छि afa च । तन्मासुददम्य किमिति wat ऽप्येपवुञचुक्तसे ॥२८०॥ मांमाषगसिवसृचपूणा हमधघमाधमा | वान्तादपि ज॒गु्या स्मि माभिच्छन्‌ किं न ETT es UI पश्वस्यद्रो saacfa न पुनः पादयोरघः। यत्यर गश चथस्यवं न खं श्च्तियखि खयम्‌ sce २६ परिगरिद्धपर्वि प्रथमः सगः | at fe gauat तेषां ये ऽन्यजिच्षाविचच्वणणः। धे ख fuafad carat पुंगणएना qua ॥३८२। भवद्‌ वो ऽवदत्छाघ aia: पथि जात्यन्ध इव WAM ॥३ ८४ तदद्य खजनान्दद्वा यास्यामि गुरसन्निघौ | ना गिलाप्यवदत्‌ fa ते खजनेः खाथेभागव | तप तपः ॥इय्ष्‌॥ मूतिंमन्नो दिते fast भाविनो गुरूदण्रने tec ey च्छ गुर्पादान्ते दान्तात्या AAAI | ्र्रजिय्याभ्यदमपि ब्रतिनौजनसन्निधौ pace} डितः । भवदेवो su वन्दिति1दंद्धिम्बानि स गला गुवेन्तिके HIGH त्छत्यमालोचनादिकम्‌ ia c cy say निरतोचारं waza: प्रपालयन्‌ । कालं Batten ऽश्वच्छक्रषामानिकः सुरः ॥३२८९॥ दतश्च भवद्त्तस्य sla: खर्गात्प रि च्युतः | विजये पुष्कलावत्यां विदेदोर्गौशिरोमणौ ॥३< en नगयां पुण्डरोकिण्थां वञ्द त्तस्य चक्रिणः | यश्रोधराभिधानाया TST: HAIMA ee १॥ युग्मम्‌ | त स्िन्नृपागते क्गुकिसरोवरमरालताम्‌ | च्र्द्यग्रोघधरादेव्या Seat ऽोधिमन्जने yee ep ततश्चास्भो धिषश्प्रौच्यां सोतानद्यां महोपतिः ¦ करौोड़यितला महादेवो तद्रोहदमपूरयत्‌ tied ३॥ जम्बखामियुवभवः | मप्रणदोददा साय महादेवौ चश्रोघधरा | वक्नोव कलयामास लावण्यमधिकाधिकम्‌ isc gt पलं च wae saa महिषौ चक्रवलिनः। उत्तम AAT AFA कनकराम्बजम्‌ Wee vi यग्रोधराया उत्पन्नदौोदहद्‌ानुगतां नृपः | सागरदत्त इत्याख्यां तस्याङृत Wasefa ec ei घाचौ भिर्लाद्यमानख पयःपानादिकमभिः | शखोवासादयदहूद्धिं राजपुचः RAW सः ec ७॥ वक्‌ प्रवौणएतां प्राप्तः स कमारो ऽध्यजौगपत्‌ | उद्यम्य काञ्चनलतासुतसुक WATCH wad st प्रौढो भवन्ुदद्विश्च स रेमे रन्कन्दकैः | पौनांसग्डमिकारङ्ग नुत्यन्मा णिक्यङ्कुण्डलः ॥ २९ <॥ समये स atau नियुक्तो गुरुसन्निधौ | रोः कलाः परिपपौ कूपादप Tawa: Wee of विश्वस्यापि wi नेचकैरवाणि प्रमोदयन्‌ । शशव सुपूणेकलः प्रतिपेदे स यौवनम्‌ ise es सखयवरागताः कन्याः faaat प्येणायि a | एता fe पाच्रमायान्ति रन्नाकरमिवापगाः॥४०२॥ अ्नद्वाहो भिरुचेव करेणभिरिव fea: | ताराभिरिव शेतांश्णस्ताभिः सममरस्त सः nee at नारोभिरन्यदा RSIS मदनोपमः | मेरुसन्निभमाकागर स ददृरणभ्रमण्डलम्‌ ॥४० gh क ufefasuata प्रथमः सगः च्रचिन्तयच्च यादृग्धि श्रूयते मेरुरागमे | तादुगश्रमयः सो ऽयं Bet रमण्णेयता Bo ws एवं नाच्दवाड्न्ो दृष्टिविलद्नेव तदन्तरे ॥४०६९। कुमारो ऽपश्यद्‌त्पश्यो यावन्तन्मेैचमण्डलम्‌ | _~. मेरुनिभ मेघमण्डलं तस्य पश्यतः | वारि वृद्द्वन्तावत्तदिलौय ययो कचित्‌ ॥४ ० ot कुमारो ऽचिन्तयद्धेव चणिको ऽय qa | तया श्रोरमष्येतत्का कथया सम्पदां पुनः yo cy यत्परातस्तन्न WI wars न तन्निगि | निरोच्छते भवे ऽस्मिन्हो पद्‌ार्यानामनित्यता ॥४०९॥ विवेकजलमिक्तम्य मन्येजन््महहोरुहः | सकामनिजेरासार agetfa AG फलम्‌ ॥8१०॥ सुधौः खागरदन्तो ऽय पर वेराग्यमुद्रदन्‌ | ्रतादानाय पितरावापप्रच्छ ऊताञ्जलिः sew पितरा वृचतुवेतस योवने ऽपि त्रतागरहः | वौणायां वाद्यमानायां wens Tay ते ॥४१२॥ carat यवराजस्वं राजापि ल भवियसि | राज्यं fat पालयित्वा welar: समये waa ॥४१२॥ मागर वादरन्पृज्याः म्रत्याख्याता मया शियः | परित्रज्यासुपादातुं तदादिश्य कि न माम्‌ ॥४१४॥ दत्याग्रहकटारेण प्रमपाग्ं तयोः सुधोः | विच्छेदायान्वमन्येतां तौ त्रतग्रदहणाय तम्‌ ne ew जम्बखामिपृवं भवः | २३९ अरनेकराजतनयपरितारो ऽय सागरः | आददे व्रतमण्टतं सागराचायेसन्निधौ ॥४९६॥ विविघाभियहधर गुर्स्वापरायणः | तिलागर्पारम. Wy २ ~| 9 न दूरे तपमः किचिदटिति प्रत्ययकारकम्‌ | HAAS AT $4 safrmaqeas सागरस्य तपस्यतः ॥४१८॥ o~ ~ ८ ian ~, भवदेवस्य sat ऽपि gu काले feasya: | . aaq fana दौलग्नोकायां पृशिरोमणौ ॥४१९८॥ पश्र याभिधानस्य मदद्धैरवनोौ पतेः | afeat वनमालायां शिवो नाम सुनो ऽभवत्‌ ॥४९०॥ युग्मम्‌ ॥ म पाच्यमानो yaa कल्पद्रुम satya: | क्रमेण RAVE काकपक्चधरो ऽभवत्‌ ॥४२१॥ साकिमाचौरतगुरौ afeenafattant | faut ग्रहयोतसङ्ता इव संचक्रमुः कलाः ye et € ~ = ~ यौवने gauge राजकन्या: कुलोडवाः | सघ्क्र्चाप्रभत्ताभिलंताभिरिव पादपः se sl सकलचस्य Weg: प्रासादे तस्य age: | | ॐ मागरषिः पुरोबाद्यो पवने समवासरत्‌ ge ys तत्र कामसग्टद्धाख्यः सायंत्रादो मदासुनिम्‌ | तं प्रत्यलाभयद्धत्या मासक्तपणएपारणे tee ui WS कामसण्टद्धस्य पारदानप्रभावतः। वसुधारापतद्मोख्नः पाक दानाद्धि fa are nye en 8 ० परिशिद्पर्वणि परथमः aT: | BAT गत्वावन्दत त सुनिम्‌ | निषसाद च तत्पादपद्मान्ते राजहंखवत्‌ ॥४२७॥ चत्‌दशानां प्र्वाणामाकरः सागरो ऽपि fe शिवस्य सपर वारस्याचख्यौ घमंमाइतम्‌ tis २८॥ विग्रेषतश्च संखारासारतां तस्य wan: | गमयामास स सुनिमेनसि स्फटिकामले ged शिवो ऽष्च्छच asta किं प्रारमवभवः vat । सेहो मे पश्यतो यत्वं sar ऽयमधिकाधिकः ngs en ज्ञाता चावधिनाचस्यौ मुनिस्तं gana ¦ कनिष्ठो ऽग्मम भ्राता प्राणभ्यो ऽप्यतिवल्लभः ॥४२१। मया प्रत्रजितेन लमनिच्छन्पि fe aaa । उपायेन ग्राहितो ऽसि परलःकहितेच्छखा tig 2 | श्रश्रव च सुरावावां सौधं परमद्धिकौ | कसुटेन्दो रिव प्रौ तिस्तचाग्यभवद्‌ावयोः ig esi भवे ऽस्मिन्वौतरागो ऽह @ परे वा समानदृकू | त द्यापि सरागत्वाप्प्रा गोवसेहभाग्मरयि ॥४३४॥ fat ऽवदद्रतादानादृवो ऽश्वं पुराद्‌ | तदिहापि भवे yauaazie मे ana sew श्राए्च्छ्य पितरौ यावदायामि व्रतद्ेतवे | ूज्यास्तावदिडेवाष्वं यूयं मयि wore: ig र्‌ ६॥ गत्वा fragart ऽपि पिहपाद्‌ान्व्यजिन्ञपत्‌ | RY सागरदन्तपः RAI देशना मया ॥४२७। जम्बखामिपृवंभवः | ४९ तम्रसखादादधिगता भवस्वासारता AAT | ततस्तस्मादिरक्रो ऽसि वोौवधादिव भारिकः ns ace तव्छवयान्‌जानोय प्रन्रज्याग्रहणाय माम्‌ | aaa मोदतमसः NIT सागरो यमे ॥४३२<॥। पितराव्‌ AAAS रतं मादत्छ योवने | नाद्यापि पूयते ऽस्माकं लत्कौडालोकजं सुखम्‌ ॥४४०॥ प्रत्यन्तं निममो saw कथमेकपदे ऽपि fe | श्रषम्दतानिवायुश्नन्यदस्मानि जिहाससि ॥४४१॥ यदि wat ऽसि यद्यस्मानाण्च्छ्यं च गमिस्यसि | तन्नक्रारेकवाद्रला भविकौ रसनावयोः ॥४४२। द्त्यनादिशतोः पित्रोः शिवो गन्तमनौश्वरः | तचेव सटंसावद्यनियमाङइ़वयत्यणश्त्‌ ॥४४३। मुनेः सागरदत्तस्य शिष्यो ऽहमिति निश्चयो | तसौ स मोनमालम्ब्य मौनं सर्वार॑साघकम्‌ ॥४४४॥ बलादप्यासितो भोक्त न fatweys च सः) मह्य न रोचते किंचिदित्येकमवदन्महः lis us एवभुदेजितो राजा शिवेन गिवकाङ्िणा | इभ्यपुचं दृढधमं समाद्य समादिशत्‌ ese व्रताथैमविद्धष्टेन ग्वेन तनयेन मे। मो नमालम्वितं वत्स यावनिष्टर चेतसा ॥ 8 8 ७}, मोघफाल इव BT करोव प्रभवन्मदः | भोजनायापि यतते न स चाट्ग्तेरपि nes cl BR ufcfasuafa प्रथमः am | यया afa तया वत्स ag भोजय a श्रिवम्‌ | लया चेवं छतवता किं fa नोपङृतं मम gees ASW कायक्ुलाचाङ्गन्त सुत्सु कम्‌ | प्त्या्ापाग़्रबन्धेन नियन््रय महाशय ॥४१५०॥ दुटधमा ऽपि तामाज्ामुररी कत्य waa: | ययौ श्रिवक्गुमारस्याग्यस वृद्धिजलाणंवः ogy vt कत्रा asfuat तस्य सद्नान्तः प्रविश्य a) त॒: प्रतिचक्राम स रै्यापथिकमः guy: ug wen वन्दनं दादश्ावतं दत्वा श्नमि was च| निषमाद्‌ वदन्नचेरनुजानौदि मामिति ug vel वो ऽवद्द्दो इभ्य साधूनाञ्ुपसागरम्‌ | विनयो ऽयं मया दृष्टः स कथं मयि युच्यते ॥४५४॥ Sagat ऽभ्वघात्सम्यग्दष्टोनां य qatar | ममभावो fe योग्यः aiaqe विनयस्य भोः ॥ ४ ५१५॥ यस्य कस्यापि fe arm समभावाचिवासितम्‌ | स बन्दना भवति दोषाश्ङ्ापि नेद भोः ॥४५६॥ कुमार fa तु एच्छामि प्रष्टमेवाहमागमम्‌ | रसज्वरातुरेएेव fa त्यात्याजि भोजनम्‌ 134 21 fuat ऽवद्‌द्विष्टजतो aara पितरौ न माम्‌ | ततो भावयतौश्चूय सितो ऽसि विरतो werq eye यथा द्युदिज्य पितरौ विद्ाय ममतां मयि | ¢ ~~ व्रतायमादिश्तो मामतः Bal A भोजनम्‌ yy ci जम्बृखामिपूवभवः | ४२ इभ्यो ऽभ्यधत्त यद्येवं तद्भच्नोया AWA | धमा दयधौनो SRW दे हश्ादहारमम्भवः ॥४ € oll श्राहार निरवद्य fe गहन्यपि महषयः | WUT त्‌ निरादारे दष्करा कमनिजेरा wes १॥ कुमारो ऽप्यभ्यघादिभ्यखुनो संपद्यते मम | नादहारो ऽप्यनवद्यो SH तस्मादरमभोजनम्‌ ॥४६२। द्भ्यो saz Rae मे गििय्यस्ते ऽहमतः परम्‌ | मवं संपादयिव्यामि निरवद्यं यदिच्छसि ॥४१३॥ व्याजद्ार कुमार ऽपि सखे तहिं निरन्तरम्‌ | षष्ठं wal करिष्ये ऽहमाचामानन पारणम्‌ ॥४ ६ 8॥ शिवस्य भाव्यतिनस्तद्‌द्यपि मदेभ्यदुः | दिनयं HAAS aad विचकणएः ॥४ ६ vl तपस्यतः श्िवम्यापि ययौ द्वाद ग्रवत्सरौ | मो हात्पिदभ्यां न युनव्यंखजिं गुरुसन्निधौ ॥४६६। gat शिवक्ुमारो sagas महाद्यतिः। विदन्माच्यभिधानो ऽयमिद्धसामानिकः सुरः ॥४ € On असन्नच्यवनस्यास्य Gara दय fa: | पुराश्वद्द्धलोकेन्रसमान्द्यतिरेष दि ॥४६८॥ च्यत्वायमच्ैव पुरे VAR ऽदन्यतो दिनात्‌ | waa तनयो जच्वरभाव्यन्तकेवलो ॥ £ ect तदा चोपप्रसन्नषि विद्युन्मालिनि जग्मुषि ' चतशस्तम्मिया एवं ws महामुनिम्‌ ॥४७०॥ 0 „न 8 ४8 यरि शिपि परथमः am: | दूतो sata वियुक्तानां विदयन्मालिदि वौ कसः | समागमः पुनः क्रापि भविष्यव्ययवा न वा iigcri छ षिराख्यच्च anager Sa पत्तने | समुद्रः प्रियससुद्रः Har: सागरो ऽपि च goer तेषां चतुणां wae: gat यूयं भविष्यथ । युषा भावो तच at ऽनेन सङ्गमः tig oat सुराखुरेः सेवितपादपदयः श्रौवधेमानो ऽपि कपाससुद्रः | भवयालजसूर्यो ऽतिग्रयद्धिपाचं विदहतुमन्यच ततो जगाम ॥४७४॥ दत्याचायओरौदहेमचन्द्रविम्‌ चिते परिगश्िष्टपवंणि ्धविरावलो- चरिते aera जग्टस्तामिपूरवेभववणेनो नाम प्रथमः सगः ॥१॥ TAQ नगरे राजग््डे राजगश्िरोमगशणिः | यद्राज्यं WISI मघवानिव ॥१। श्रेणिको sar तत्यष्ट्ूषण Bey अष्टो VU कमणा | नान्ना BISA ऽग्छन्नरषमघुरघरः ॥२॥ avant गरुः साधरित्येव स दिवानिशम्‌ | जजाप सवाभिमतसिद्भिमन््ाकरोपमम्‌ ॥३॥ गरुवाक्कतकचोदस्सक्तमभवत्सदा | ्रग्रान्तदर््यानमलं तन्म्रनोवारि निमंलम्‌ ॥४॥ मरोवरख्व जलं फलं मागेतरोरिव | तस्येश्धये मग्रत्कषां केषां नेवो पकारकम्‌ ॥५॥ धर्मानुसारिणौ मन्या गत्या दस्यनुहारिणौ | सघ्मचारण्णे तस्य धारिणणैत्याख्ययाभवत्‌ el तस्या qiy wag माम्भौर्यादिषु सत्छपि | प्रयलः सृष्ट wie ऽग्च्छोलाङ्ा fe कुलस्तियः ner सतौ सवौ तसर्वाङ्ग नोरङ्ोगोभिनो चखा संचचार करस्परणाखदेव तरणेरयपि ॥८॥ शणेरत्यन्तविमलेः at श्रौलविनयादिभिः | पत्यन्येन्नोयत “fe मध्येवार्घोव say ॥८॥ नखम।सवदन्योन्यं तयो नित्याविवुक्रयोः | श्रश्दुदखण्डितं प्रेम दिशरौरेकचेतसोः 12 ०॥ ufcfusuafa feata: सगः। न्यमवकेग्रिवत्‌ 1% त्यमुत्यादयन्नङ् BYTA दवोचकः | रमते तनुजन्प्राङ्े धन्यानासेव योषिताम्‌ ne ep ग्टहवासो fe पापाय aaifa सुतवजितः | र मम ॥१२॥ fa चिन्ताविधुरासोति oer yer a धारिण्णे | दुःखं न्यवेद्‌यन्तस्स : ॥ \ ४॥ पुचचिन्तोद्धवं gd सा पत्यौ यद्यपि न्यधात्‌ | तयापि न रोणएमग्ठ द भक्तप्रयताधिकम्‌ ॥११५॥ नित्य eared तेन दुःखेन धारिणौ | HVA कलयामास दितौयेन्दकलातुला ॥१६॥ विष्िस्मारयिषुदुःवं awear: प्रतिरन्यद्‌ा | वाच खहजलयिखो तःसन्िभया गिरा ne en यामो ऽद्य वेभारगिरिं तचोद्याने कगोद्रि | रमामहे रम्यतया नन्दनोद्यानमन्निभे ॥१८॥ धारिणौ पतिव।चं तां तथति प्रत्यपद्यत | मान्या Te पतिवाग्द्‌ःखविस्मारञ्च भवविति ecu ततश्चुषंभदन्नो ऽपि सद्यः asad रये | MRIS तया दसरोम रो मलत्रलिके eo} afq सयोजितावांणखमनवाण महारथम्‌ | afuegt दम्यतौ at प्राखिषातां गिरि प्रति ve en जम्बसासिविवाः | 8 ऽ वाद्यालोग्डरियं पन्नि afore महौ पतेः | बाद्यमानतुरङ्गाणां फनवुद्‌ददन्तुरा ॥२२॥ राज्ञो मत्तददिपालानरूपतां quay | तदन्य वितस्कन्धा नगरप्रान्तपादपःः Ne si aah agers रस्याष्टृषममाङनेः । उत्कणतणेककरुलान्यद्‌ामरयनिसखनात्‌ te Bi एते च मागं तर्ण्सहकाराः Hutz | सारखतो षधोश्रतपन्नवाः पिकयो षिताम्‌ we ur aa वायुमिवरारूढ़ा रयनिचोंषभौरबः | परायः प्रयान्यमो atfa जिहामन्तो महौभिव ue ey ग्टगाचोच्वरव्वेते ऽरचडा वारिवषिंणः | मृत्येन्तरजषः Bat पुष्करावर्तका दव ROI र वयद्‌ गनेरेवं wal पयि विनोदयन्‌ | जगाम वेभारभिरिष्टषभः सपरिच्छदः ॥९८॥ सप्रभिः कुलकं ॥ जा यापतौ तावव्यग्रावृत्तेरतुरयो रयात्‌ | वेभारपवंतोद्यानदि द्‌ चानत्यदाश्यौ ie ch प्रत्येकं नामधेयानि एच्छन्तौ मध्वशाखिनाम्‌ | aight निद्धरजलान्याचामन्तौं BEER: eel तरुच्छाया साद्रा विश्राम्यतः पदे पदं ¦ सुखस्पशं faguat wae: कदल दलैः ॥३ १॥ सथमानां प्ररुकालापेष्ठेगशावेषु agara | ्रङ्ारोपितबालासु वानरोव्वतिससपदाम्‌ Wee gt ufefasuata feata: am: | धारिणोष्डषभदत्तो दत्तदस्तावलम्बनः | ¦; wi oat ae =, =~ Ss तद्छुखनं अनः गन.॥₹ 3H. a धारिष्ाञ्धित्तहारिणौम्‌ | 2218 iT < a ay fe मोः || 3 Wo il | < € ~ | usar: सन्ति द्‌गाष्टकं तषु Ns ६॥ पुष्यजातच एताश्च भियः सौरभलम्भनेः | waa घो षयन्तोेद् Tw जम्बृकाद्म्वमाकन्दपा रिभिद्रादिभिद्रमेः ङायया चोलकमसौ संव्यायित इवाचलः ys ci षभस्तच चाप्य क्वेचर मिवागतम्‌ | faggs यणोभिञं aig बन्धमिवात्मनः ॥३९॥ ततश्च षभः अष्टो सिद्ध पुचमवान्तेयत्‌ | सार्ध सो ऽप्याख्यद्‌ स्िन्नद्याने शिष्यो ऽस्ति चरमादतः | पञ्चमः समवद्धतः सुधर्मां WBE ie १॥ तद्न्दनाथं यास्यामि यदि वस्तद्िवन्दिषा | aca यूयमपि तदधर्मायेग्‌ भवाम्यहम्‌ ॥४ २॥ त्रो मित्युक्ता eat तौ तेनेव सदह चेलतुः । चयो say ययुः स्थानं सुघमंखाभिपावितम्‌ ns an जम्बसखामि विवादः | ge ययावद्भूाद शावतवन्दनेन यो ऽपि ते । सुधमंन्ामिनं भत्वा वन्दिवा न्यषदन्परः ॥४४॥ सुघमस्ामिनो चमेपदेग्परमाण्रतम्‌ | ते asia: कर्णाञ्नलिभिष्टश्मापपुः is uy fazqay समये पप्रच्छ गणश्टदरम्‌ | सा जम्बू algal जन्बूदोपः ख्यातो यद्ाख्यया ig én तामाख्यङ्गणग्ड्जम्ब्‌ जात्यरन्नमयाकूतिम्‌ | AGT तत्प्रभाव्रं च AMSIAIITS ॥ ४ or तदा च लम्धावसरा धारिणौ गणबम्ददरम्‌ । पप्रच्छ किमहं एच जनयिय्यामि at न at ॥४य्॥ faggat ऽवदन्न त सातं प्रष्टमहसि | जानन्तो ऽपि fe सावद्यं नद्याख्यान्ति महषेयः॥४९॥ जिनपाटो पदेशेन निमिन्तन्ञानपण्डितिः | तवाहसेव wafu कथयर्य्याम्यदः wT ॥५०॥ धोरसभावो मनसा कायेन च पराक्रमो | निषेदिवाञ्ग्रिलोत्सङ्घ qual गणरत्तया ॥५१॥ Bana यद्प्रच्छि away सिदमङ्कगम्‌ ¦ We द्रच्छम्ययो Hat सृतसिदह धरिर्यास्॥५२॥ युग्मम्‌ | श्राख्यातजम्बूतर्हुणरन्नमयश्च ते | जम्ब॒नामा सुतो भागे देवताङतमन्िधिः ॥५२॥ धारिभिद्‌धे जम्बु वतोदेऽ yaaa | करव्यं ऽष्टोत्तरं तरखयारामान्नानां तं लिन्‌ iy ep ० ufcfrrsuata fetta: सगः सुघरम॑खा मिन: पाद्‌ान्वन्दिला ते चयो ऽपि Te! gaa वरैभारगिरेः पुनः प्रविविश्ठः पुरम्‌ ॥५१५॥ ततद्चर्षभधारिण्षौ पालयन्तौ ग्टदसखताम्‌ | सिद्धप चवचःप्रत्याश्रया कालं व्यतौ यतः ॥ ५ ६॥ अन्यदा धारिणौ ay श्वेतखिड न्यभालयत्‌ । पत्यश्चाकथयन्माच्यप्रमोदजलदौ धिको ॥ ५ ७॥ चषभो ऽभिदघे सुभ सिद्ध पुचवचो ऽखिलम्‌ | तत्सत्यमेव मन्यस aya प्रत्ययो ननु ॥५८॥ जम्बनामा aera पविचच र तस्तव | सर्वलचणएसपूणेः gat नूनं भविव्यति ॥५८॥ Aga कात्परि च्युत्य विद्युन्मालिखुर स्तदा | gaz धारि्ढुकिष्क्ततौ मौ क्तिकर नवत्‌ ॥६ ot तस्याश्वाभट्ेवपूजागुरुपूजाखु ददद: | reat: खल्‌ नारौ गभेभावानुसारतः ॥ ६ १॥ वित्तेन waat Bel तदूोदद मपूरयत्‌ ' guages इव सोऽपि धम्यं धनख्ये ॥६ ९॥ करमेण पुच्यद्भभां च संचचारातिमन्धरम्‌ | गर्थङ्तेशागममिया साकधानेव धारिणो ॥६२॥ तस्याः कपोलफलकौ पाण्डरिम्णातिश्रायिना अश्वता प्रातरेणाङ्कविम्बसन्रह्चारिण्णै we ४॥ aay aafaate: सा्सप्नदिनाधिकेः | धारितो सुपुवे तु न्यृनोकतरपि war teal जम्बसखामि विवाहः | प qaqa घटितैरचतेरतिनिमेलेः | पर्णानि खणेपाच्चाणि प्राविश्रन्नषभोकसि te en अधिश्रि guayfaagaigt a: | तढासनसमो पोग्यां दूर्वावणभिवाभवत्‌ ॥६ O1 सवेकच्याणधुर्या णि द्वूयेवर्याष्डनेक श्रः | नेदुः अष्िग्यददारे feat लास्य निबन्धनम्‌ ve ८॥ स्यपुटौकतसौमन्ताः कुङ्कमस्तवकंनेवेः | ननृतुम्तद् CETL गायन्त्यः कुलवालिकाः ect =षभो विदधे zagayat विशेषतः । ददौ च दानमर्थिभ्यो ऽथ्येमानो ऽत्ययंसुच्छरसन्‌ ॥७ ०॥ खनोजन्बतरोरनाखना जम्बू रित्यमिधां खधात्‌ । wu sf wea: अष्टौ संवमितमना सुदा ॥७१॥ उल्ञापयन्तावङ्ःस्यं पितरो त featfana | swat इषेवाद्धलौ विस्मृतान्यप्रयोजनौ ॥७२॥ पितोजेन्बकमारोऽपि भवन्नतसङ्गभ्वषणएएम्‌ | क्रसेणामादयद्‌ द्ध तयोरिव मनोरथः Wat मेण प्रतिपेदे च वयो मध्यममाषेभिः | अत्या णिगदा दश्च पिचोरा शणलतातरूः ॥७ ४॥ TAQ तेव पुरे ऽ्न्मडभ्यशिरोमएेः | ससुद्रप्रियसंन्ञस्य नान्ना पदमावतौ प्रिया wear तथा ससुद्रदत्तस्य समुद्रस्येव सम्पदा | नान्ना कनकमालेति पल्यश्ड॒हुएमालिनो woes 4X utefusuata fata: समः | तथा मागरदन्तस्य गरिष्ठस्याह्वुन Aa | विनयश्रौरश्वद्भार्यां मदा विनयश्नाखिनो poe तया क्रुबेरद्‌ त्तस्य कुवेरस्येव खद्धिभिः | धनश्रोरिति aang भ्ेलमदाघधना OTH द्न्पतोनाममोषां तु विदय॒न्मालिमप्रियाख्युताः | क्रमाद्ुहितरो ऽभ्दवन्नभिधानेन ता यया vod समुद्र सौख पद्मश्रोः पद्मसेना तथेव च | तथा कनकसेनेति रूपाप्पराग्जन्मिका TI ॥८०॥ तया कुबेर सेनस्य प्रिया कनकवत्यग्दत्‌ | अभ्दच्छरमणट त्तस्य भ्रौषणेति a Heat ॥८१॥ वसुषेणभिधानस्याभवदनैरमतो प्रिया | वसुपलितस्य पुनजेयसनेति TAAT ॥८ २॥ नभःसेना कनकश्रौस्तथा कनकवत्यपि | जयश्रौ श्चेति रगग्दवस्तेषां दुदितरः क्रमात्‌ ॥८३॥ gplataty तासां तु कन्यानां पितरो sweat | प्रायेयां चक्रिरे जम्ब्पितर विनयोद्यताः w= ४॥ अष्टौ a: कन्यकाः सन्ति रूपलावश्यवन्धराः | कला स्िपारद्श्वया गुणेश्वयो ऽप्यरःसमाः Wo ws तासां विवाहक्र्याणसुद्त्प्राप्त च यौवनम्‌ | वर तदनुरूप चापश्याम तवे नन्दनम्‌ Wel क्ल लवयोखूपाद्‌यो acqur fe a t sagt ते सन्ति wey: Yuta वरः ॥८७॥ जम्बखखामि विवादः | us तामामस्मत्कुमारोणां भवतु AHA: । वरो जग्बक्कमारो ऽयं दच्जानामिवोड्पः weet श्रौोमानमि कुन्नोनोऽसि प्रायना व्यि नो fea t Har विवादसम्बन्धं सवेयानुग्ट्हाण नः ee ti हर्षादुषभद तन्नो ऽपि तद्रचः प्रत्यपद्यत |} खयमप्यत्सृ कः पुचविवादे प्राधिंतञ्च तेः eel ayaa प्रदत्ताः wT वरायातितरौयसे | दति ज्ञात्वा च ताः कन्या धन्यंमन्या सुद्‌ दधुः tle vl Sarat च विदरन््व्यसत्वानि बोघयन्‌ | ARAM भगवान्सृधमां समवासरत्‌ ॥< २। सुधर्मागमनोदन्तसुघासिक्तो ऽय कन्दवत्‌ | सद्यो AAPA ऽग्म्ररूढपुलकाङ्कुरः lle २॥ जम्बनामा नमसकतुमागतं गणण्डदररम्‌ जगाम घाम Tas रयेनानिलरंदसा ॥< vl ख प्रणम्य quate kara अआ्आवकाग्रणैः | सुधानिस्यन्ददे शौयां दे षरनां तन्म॒स्वाम्बजात्‌ je wi guar च मनसि सा परिणाममुपेयृषौ | AWS BAUMAN तिद्लेभम्‌ Ne ६॥ सुधमेखामिन नला sata व्यजिज्ञपत्‌ | श्राद्‌ास्ये SS परित्रज्यां भववन्धनकन्त॑रौम्‌ Ie On च्प्रच्छ्य पितरौ यावदायामि परमेश्वर | तावत्तं कलयाचेवो द्याने धमेद्रूमभियम्‌ ॥९ ८॥ us ufefusuata feat: aa: | तथेति प्रतिपन्ने च सुधमखाभिनापि हि । ्रधिरुद्य रथय जम्बनेगर दार माययौ le € ॥ तदाग्रच परदार तयभाश्वरथाङ्लम्‌ | पतितस्य तिलतस्यापि श्चप्रा्िनांभव्द्यया ie o ०॥ दति चाचिन्तयन्जम्त्‌ः पुर द्ारानयेव चेत्‌ | प्रवेशाय प्रतौचिष्ये तत्कालातिक्रमो भवेत्‌ neo et सुधमेसखामिनं तचागमय्य aca प्रति | गन्त TATUM न स्थातुमिह युज्यते ॥१०२॥ तदिशागम्यपरेखेव दारेण त्वरयन्रयम्‌ | उत्सुकस्य वर्‌ HATA SEAT “ प्रतो चणम्‌ ॥१० दे दति यावद्ययौ द्ारान्तरं लरितमाषेभिः । zen तावन्तचापि वप्रं सज्जितयन्ल्तकम्‌ ॥१०४॥ वम्रो परिष्टान्ल्ेषु लम्विताश्च महाग्िलाः | दद श्रं मगनभरश्यदचञ्गोलकसन्निभाः ॥९०५॥ दध्यौ चेवं परचक्रभयादौदुगुपक्रमः | तदेतेनापि fe दारेणानयंबड्लन किम्‌ ॥१ > Et गच्छतो से ऽध्वनानेन श्रिल्लोपरि पतेद्यदटि | तदस्मि ale a रयो न रथ्या नच सारयिः॥१०७] एवं च खल्युमासाद्याविरतो Fafa लभे | प्राणिनां fz HaaaT सुगतिब्यामपुष्यवत्‌ ॥१९ ०८) मा wa खायेतो yet याधघुख पुनरप्यदम्‌ । भवामि ओरौसुघमें दधि पद्मसेवामधुत्रतः ee ci TATA TTA S | ५५ दृत्यार्षभिर्वाललयिल्ला रथय वक्रं दव गरहः | प्रदेशं गणब्छत्यादसनायं त पुनर्ययौ ॥२१०॥ सुधमंस्वामिनं जम्ब्रिति नल्वा व्यजिज्ञपत्‌ | यावच्लोवं agea प्रतिपन्नो seas विधा ॥९११॥ अनुज्ञातो भगवता नियम प्रतिपद्य तम हषंवानाषंभिर्धाम जगामाकामविक्रियः ॥११२॥ पिचोञ्च कथययामाम यदह WHAM | स्वेन्ञो पज्ञमश्रौषं घमं कर्मच्तयौषधम्‌ ।११३॥ अनुजानत मां पज्या: परितब्रन्यायेमुद्सुकम्‌ । जन्तूनामेष ससारः कारागारनिभः खल्‌ ॥११४॥ रुदन्तौ at च पितरावू चतुगेद्दस्रौ | मा श्रकाण्ड ऽस्मदाश्ालतोन्मूलनमारुतः ॥१९ १ ५॥ चिन्तयाम वयमिदं aya भविष्यसि ¦ द्रच्यामः पौचवदन दृक्ेरवनिशाकरम्‌ ॥११६॥ प्र्रज्याया न समयो विषया sa यौवने | एतस्योचितमाचारं कि नेच्छसि मनागपि te 2 on यदि वात्याग्रदो वत्स प्रत्रज्याविषये तव) तथापि किंचिन्मन्यस् वय te गुरवः खल ॥११८॥ वत्साष्टौ कन्यकास्तुभ्यमस्माभिः सन्ति या gar: | छत्रा पाणिग्णद्धौतास्ताः प्ररयोदारको तकम्‌ ॥१९९८॥ एव कृत्वा कुमार त्व PIAS परित्रजेः | त्वामनु प्रत्रजिख्यामः HAUT AWAY ॥? 2 of ufefasyqafa feala: am: | HAT ऽप्यवद्रदयश्जदादे भर sfaaafea | प्ररज्यायां न वायौ ऽह वुभुचञ्जनादिव ॥१९१॥ nada च पितरो कथयामामत्‌द्रुतम्‌ कन्यापिद्णामिभ्यानामष्टानां करूणःपरी ॥२२२॥ कन्यःसु ब्यूढमाचासु पचो नः प्रत्रजिय्यति | विव्राहमप्यमावस्मद्‌ परोधात्करिष्यति ee an पश्चादपि fe चेत्पश्यान्नापपापं afta | मास्म BEI तदुद्ाहं TTY कथयतां A A eR sl अष्टावपि महन्य)स्ते सकला. सवान्धवाः | कि कायमिति निष्तु स्लपन्ति स्स द्‌ःखिताः॥१९२१॥ श्रत्वा च तेषां way अन्याम्ता एवमूरिरे | पर्यालो चेन पर्या्तिमाप्ताः श्रटणते निण्यम्‌ nee el wae प्रदत्ताः स्मो ऽस्माकं भर्तास एव हि। देया न वयमन्यस्मे लोके ऽप्येतदघौयते ie ect waa राजानः रुछृञ्जन्पज्ति साधवः ) BRUT प्रदौयन्ते चोष्टतानि स्हत्सहत्‌ ॥१२८॥ पिदपादेः प्रदत्ताः स्मस्तस्मादुषभद्नवे | ख एव गतिरस्माकं वय तदण़्जोविताः।॥१९९५॥ ्रतरज्यामितरद्वापि ayaa: करिव्यति | तदेव पतिभक्रानामस्माकमपि युज्यते ॥१२०॥ ते कन्यापितरो जम्ब पितुराख्छापयन्निति | सन्नो भवन्त्‌दादाय प्रमाणं प्रथम वचः Nee vi sper fa विवादः | ततो नेमित्तिकसुखःत्तेरिभ्येकषभेण च | विवादलग्रं निखिन्ये तद्टिनात्सप्तमे दिने ॥१३२॥ मद्ेभ्या wat दव ते ऽष्ावप्यकचेतमः | मन्य कारयामासुः स्फारसुदाहमण्डपम्‌ il 2 sl विवि चवणेर्वासो भिर न्नो चस्तच चाभवत्‌ | सन्ध्याभ्रखण्डेराङष्टेरन्तरि्ततलादिव le 2 Vy तचो चलो कतान्याभान्दृक्ताद्‌ामानि सवतः | सकी यमंशरमतख न्यामोकतमिवेन्दृना ॥९३१५॥ तोरकेनितरां तारेरवातान्दो लितपल्नवेः | मण्डपो ऽभ्यदराङ्धानसज्ञाभिव विपद्धयन्‌ ॥१ द él wma मण्डपो विष्वकूसखस्तिकन्यस्तमो faa: | sia जावलिरिवोद्त्ये मङ्गलश्खिनाम्‌ ॥१२७॥ शरच्तेयि awh जम्बमुंते दो षवजिते | कौ सुम्भवसनः सो ऽभाद्रलातप दवायैमा ue ec कन्यका श्रपि ताः fear awe aravafe: | राजपल्य दवाद्ुयंपश्चताया नियोजिताः ny ecu कमारख Hayy सख्स्स्थानस्िता श्रय | विधिवन्मक्गगलस्तानमकायन्त Wa चण ne gol BAVIAGANY च्याचयमानाः पयो ay: , ्रासन्नोत्पारमोत्याश्र FIM दव कुन्तलाः ॥१९४१॥ केशा ्तम्ृकुमारस्य गन्धकाया ऽध्यवासयन्‌ । ATTRA HURT तन्वता ॥९४२॥ ५७ ५८ परि श्िद्धपवेशि feata: सगः | गन्धकारिकया तस्य सुमनोदामगभिंतः | जात्याश्चवकन्धरावक्रो afaat मूध्रपवध्यत eget पयैघाद्धारिण्णेसुनुस्तारे मो क्रिकङ्घुष्डले | सुखालप्रान्तविआआन्तमराखलमिथूनिएौ ॥१४४॥ मुक्ताहारं परिदधे जग्बूरानाभिलब्वितम्‌ । लावश्छसरितः फनवुद वलिख निभम्‌ ॥१ 8 ५॥ स चन्दनविलिघ्राङ्गः सर्वाङ्गासुक्तमौक्रिकः | राकाग्रशाङ्त्वन्तारामालाभिः WL WHA Ne gel देवदूष्ये CATA खद्प्र श्वेतवाससौ | विवादमङ्गगखङते पयंघा द्‌ षभात्यमजः ॥१४७॥ अय जात्याश्चमारूढो मायरातपवारणः | ्रात्मत्‌च्यवयो वषानुचरेः परिवारितः ॥९४८॥ नोर ङ्नेङन्नवदनो गौोयमानोर्मङ्गलः | उन्तायेमाणल्वणे वधटोभ्यां च पाश्वयोः ॥१४९॥ निनटन्म्ङ्लातोद्यः पठन्द्ङ्गलपाटकः | विवाहमण्डलदार माषं भिस्लरितं ययौ he wel चिभिविश्षकम्‌ tt दध्यादि मङ्गलद्रयेदेदावधें सुवासिनी | तच जग्बकुमारस् मारस्येव AGUA: ॥११५१॥ शरावसन्धट द्वारि afeufaanatenr | UST सो ऽगान््ाहग्टह WE कच्याएसम्पद्‌ः ॥११५२॥ जम्बखामिविवादहः | ५८ ततस्ताभिः कुमारो भिस्तचा सित्वा सदाष्टभिः | जम्ब मारः प्रतयेच्छत्कौ तुको द मङ्गलम्‌ ॥१ ५३॥ तत्तश्च लग्रवेलायां गला चलूरिकान्तरे | ्राषेभिः पयंरेषौत्ताः पिचोरनुनिनोषया ॥११५४॥ तारामेखकके दष्टा RIAA ससम्भमा । Wael मङ्गलावन्तं मधुपक स्मितानना ॥१९१५१५॥ aaa सावधाना च कतिन्यञ्चलमो चणो | वाष्याचिता प्रणामे ऽङ्ारोपणे ऽत्यन्तनिदेता ue wan श्रपत्यो दाइकच्याणएसुखमित्याप धारिणौ | सयुः पुरन्ध्यो fe नौरश्रमुदो ऽपत्ये विवाहिते ue yon चिभिविंग्षकम्‌ ॥ विवाहानन्तरं तासां बन्धूनां च वरस्य च । यौतक तदश्वद्येन stad: क्रियते ऽचलः ue wc ततो मङ्गखटोपेन समाजसखहचवारिणण | गायन्तौभिः Haas: कल धवलमङ्गलम्‌ ॥१५९॥ पुरो मङ्गलघ्येख वाद्यमानेः कलस्वरम्‌ | सङ्ग तकेन भवता त्रूयेचयमनोरमम्‌ ॥१६०॥ eeu: कनिषेख्च बन्धुभिः पाश्वेयायिभिः | BAIT ख धाम ताभिरूढामिराट़तः ue ई १॥ जिभिविंशेषकम्‌ ॥ ्रदितो वन्दितिवतां सवेन्न कुलरेवताम्‌ | वधवराणएणमभवद्‌य कङ्णएमोच्षएम्‌ ॥९ ६ २॥ ufefusuafa feats: am: | धारिष््रषभद्‌ ara Seal तदन्तरम्‌ | Ra प्रजा देरस्य Heard: खयम्‌ ॥९६२। ant जम्बकुमारो ऽपि सर्वालङ्रभ्षितः | वासागारसुपेयाय पन्नोभिस्ताभिराटतः॥१९६४॥ anaat ऽपि तचाम्थाद्‌षंभिन्रदह्धचयगत्‌ | विकारडेतौ wae ऽप्यविकारा महाश्याः wee wi दूतश्चाचेव भरते ऽस्लयपञन्च्यःद्वि पत्तनम्‌ | area जयपुर्‌ तच विन्ध्यो ATATHAST: ॥१६६। उभ वभ्चूतां तनयौ प्रथितौ aw wat: । QA प्रभवो न्यायान्प्रभुनामा A कन्यक्षः ie eel Us HAUS sazt केनापि Saar | प्रभते सत्यपि sas प्रभवे ऽदात्कनौयसे ॥९६८॥ प्रभवो ऽप्यभिमानेन faster नगरात्ततः। संनिवेशं विधायाम्धादिन्ध्याद्रेदिषमावनो ॥१६९॥ स॒ खाचग्ननेर्व न्दिग्रहशेवत्मंपातनेः | चोरः प्रकारोरन्येश्च fasta सपरिच्छदः 129° I एत्य विज्ञपयामासुश्चरास्तस्य परेद्यवि | द्धं जम्बक्ुमारस्य श्रौ द्‌स्याप्यपद्दासिनोम्‌ ॥९७९॥। विव!दमङ्गले चास्य महेभ्यान्मिलित)म्बह्वन्‌ | कथयामः सुरत्यथंमयं चिन्तामणौ निव ॥९७२॥ च्वखापनिकातालोहारिनोभ्यां समन्तः | fagnat सख तदेवागाद्धारिषौतनयोौकसि ॥१७३॥ प्रमवनच्चतौरागमः। प्रयावसापनिकया विद्यया विन्ध्यराजग्ः | जाग्रतं सकल लोक जम्बूवजमष्धषुपत्‌ ॥ २७9 ॥ खा विद्या प्राभवत्तस्मे प्राज्छपृष्छजुषे नहि | प्रायः पुष्छाधिकानां fe न श्रक्रोऽप्यलमापद्‌ ॥९७५॥ ततो निद्रायमाणनां स्वेषामपि safe: | श्रलडारादिरुवस्ते मा च्छेन्तपचक्रमे ॥१५६॥ लण्ट वरेव्वपि weg स च जम्बू महामनाः | न चकोप न Wat लोलया विद्‌ मन्यघात्‌ ॥१९७७॥ प्रायान मिद विश्वस्तं निमज्त्ितिमिम जनम्‌ | भो भोः सप्त मा aqui जाग्ररषो ऽसि यामिकः॥९७य२८॥ महा पश्यप्रभावस्य तस्याथ वचरुदृश्ा | ते चौराः WATS ऽभवन्‌ ललेप्यमया द्व ॥१९७५॥ zen घारिण्णैद्धलतुं प्रभवो ऽपि निभालयन्‌ | पनोभिरच्ित ताभिः करेणभिरिव दिपम्‌ ॥१९८०॥ कथयामास चात्मानं खिन्घ्यराजसुतो ऽस्म्यदम्‌ | AGA नाम सख्येनानूग्टदहाए माम्‌ ॥१८१९॥ वयस्य देडि मे विद्यां स्तम्भन मोच्खोमपि) अवसखापनिकातानलहारिन्यौ ते ददाम्यहम्‌ ॥१८२॥ जव्ृश्चे प्रभाते ऽह प्रभवाष्टावपि प्रियाः | नगोढा sf fe त्यक्ता प्रव्रजिष्यामि fanaa: ne cet दद्‌ानौमप्यह wWaadiaa ऽस्मि तेन भोः प्रभव प्राभवन्नेयमवखापनिकः मयि॥१८४। GR ufafasuafu fetta: aT | aaa wat ठणवत्मरातर्भातरिमामहम्‌ | aq fa मे विद्यया कायं निरो दस्य वपुग्यपि ne su तामवखापिनौं विधां daa प्रभवोऽपि fe । प्रणम्य धारिण्णैपुचञुवाच रचिताञ्जलिः ॥१८६॥ सखे सुखं वेषयिकं सुडनच्छा भिनवयौ वनः | ्रनुकम्पस् Waly नवोढासु विवेक्यसि ne sor दमाभिः सह सुभूमिसुक्रभोगफलो भव । श्रो मिष्यते परित्रज्याप्येपात्ता तदनन्तरम्‌ WE SEN ऊचे TGA ऽपि सुखं विषधभो गजम्‌ | AUS a तेन कि दुःखडेतुना ne ca सुखं विषथसेवायामत्यस्यं सषंपाद्पि | दुःखं तु देहिनः प्राज्यं मधुविन्दादिपुंसखवत्‌ ॥१९ ०॥ तथाहि पुरूषः कोऽपि देशाद्‌ शं परिभ्वमन्‌ | सार्थनाविचदरवौं चौरयादोमहानदम्‌ ॥१९ ९॥ तं साथे afted तच चौरव्याघ्रा दधाविरे | म्टगवच्च पलायन्ते सवं सायेनिवासिनः ee २॥ मार्यद्धनः स तु पुमाग्प्रविवेश् महारवम्‌ | ्कण्डमागतेः पराणोरभ्युद्यत्कपवारिवेत्‌ ॥९१९३॥ उच्चेस्तरो गिरिरिव प्रचरन्मद निद्रः | SEWER AW प्रभरेशयितुमम्बरात्‌ ॥९९४॥ न्यद्चयन्च्सयामद्धिपातेरन्तःष्ररषिरिणणोभिव | AMAA AAAS गजेन जितमन्दवत्‌ Hee ९ मधुविन्द्एरुषकथा | ६२ साचाद्यम इव क्रोधादुद्धरो वनचिन्धरः | वराकं काग्दिग्रौैकं तं पुरुषं प्रत्यघावत॥९९ ६॥ जिभि विशेषकम्‌ ॥ मारयिग्याम्यदहं याहि यादहौति प्रेरयन्निव | जघान तं FE FS वारणः करभौकरेः ॥१९ ७ ॥ स पुमान्‌ कन्दुक द्व निपतन्नुत्पतन्भिया । प्राप्नप्रायो दिपेनाप दणच्छन्नमयावरम्‌ ve sh गजो ऽवश्यं जौ वितदत्‌ कूपे जवामि जातुचित्‌ | दूति सो ऽद्‌ात्तच न्णां जोविताश्चा fe seas ॥१९९८॥ वटो ऽवटतटे चाग्ठत्तत्पादश्चेक श्रायतः | लम्बमानो ऽभवत्कूपमध्ये भुजगभो गवत्‌ ॥ ₹००॥ स पुमान्निपतन्कूपे प्राप तत्पादमन्तरा ¦ Way लम्बमानो ऽस्थाद्रञ्नबद्धवरोनिभः ॥२०१॥ करं प्रक्तिप्य कूपान्तः करो gen तच्छिरः | AWA तमाद्‌ात्‌ं मन्दभाग्य दवौषधौम्‌ yee al द्त्तदृष्ठिरधोभागे भागधेयविवजिंतः | कूपस्यान्तरजगर गरोयांसं TEN सः॥२०२॥ पतत्कवलबुद्या a निरोच्छाजगरो ऽपि a | कूपान्तरपर करूपमिव वक्तं व्कासयत्‌ ॥ १० gi चतुष्वेपि fe way चतुरो ऽदोन्ददभ्रं सः; कालिन्दोसोद्रस्येव वाणान्प्राणापहारिणः ॥२०१॥ उत्फणाः फणिनस्ते तु तं es दुष्टचेतसः | फूत्कार पवनानास्येर सु चन्धमनो निभे: ॥ २० ६॥ परि णि्धपवंणि feata: सगः वरग्ररोह तं au मूषको et सितासितौ । चठचटति चक्राते दन्तक्रकचगोचरम्‌ 12 o Of च्रनाभ्ुवन्पुमांस्तं सो ऽपि मत्तो मतङ्गजः | जघान वरश्राष्ठां तां वरस्बुत्पाटयन्निव tie o Gy वरस्यान्दोद्यमानेन wea स पुमान्दटढम्‌ । पाश्यदह्धिवन्धं तन्वानो नियुद्ध भिव faa eect गजेन इन्यमानायाः शाखाया मधुमचिकाः | मधमण्डकमु ge डद्धिरे तोमराननाः ॥२१०॥ मचिकाम्ता zene लोदसन्दश्रसन्निभेः | तुण्डः कौकसविश्रान्तेर्जौवारृष्टिपरोरिव ॥२९१९॥ उत्पक्षमचिकारद्धसग्ङ्गः स पुमांस्तदा | छृलपच carafe कूपानिगन्तमुत्सुकः ॥२९२॥ वटग््मध्‌को गाच्च मध विन्दुसुंसुंहः | ललाटे BAUS awa वारिभिन्दूवत्‌ eyes मधुविन्दुस्तस्य भालाल्लटितवा प्राविग्रन्मुखे | ख तद्‌ाखादरमाखाद्य सुख महटमन्यत ॥२९४॥ श्रयतां प्रभवामसुश्य दृष्टान्तस्य च भावना । यः पुमन्छ fe संसारो areal मातु सषटुतिः॥२१५॥ यो गजो स पुन्युयेः कूपो wus तत्‌ । यो ऽजगरः म नरको ये ऽहयस्ते BIA WR VEN वरपादो यम्तद्‌ायुषको यौ faatfadt | तौ WHRAUT दौ पच्चावाय॒ण्डेर्‌परायणौ We eon २ कुबेरदत्तकथा | ey या मचिक्रा याघयस्तं मधे बिन्दुस्तु यः सखे | तद्रे सुखं वेष यकं तच CHa कः BAT २९८॥ चत्‌भिंः कलापकम्‌ | देवो विद्याधरे वापि यदि करपात्तमुद्धरत्‌, तत्‌ किमिच्छेदय न वा स पुमान्देवदूषितः॥२१९॥ प्रभवः स्माह को नाम निमन्नन्विपदरवे | नेच्छेत्तरण्डसदुशसुपकारपरं नरम्‌ ॥२२०॥ जब्बूरवाच तद्‌हमपारे भवसागरे | fa निमन्जनामि aug सत्यपि तारके ॥२२९। प्रभवो ऽभिदघे भरातः सहलो पितरौ निजो । satay श्टहिणोः कथं त्यच्छयसि fret ॥२२२॥ HIST च को बन्धुनिबेन्धो ऽबन्दुरप्यदो | कुवेरद त्वद्यस्मात्‌ कमेण खल्‌ बध्यते ॥२२२॥ तथाहि मयुरापृयामेकाग्ध्गणिकोत्तमा | नाना Hawaafa सेनातुल्या मनोभुवः ee gi सा च प्रयमगमण नितान्तं खेदिता स्तौ | age दिता माचा an fe शरणं भिषक्‌ ॥२२४। स्ायुस्यन्दादिना saat विज्ञाय निरामयाम्‌ | उवाच नास्या रोगो ऽस्ति किं लेत्‌ HATTA need sear fe युग्ममुत्पन्नसुद्‌रे ऽस्ति सुदुरवेहम | खदस्तद्वेतुको भावो स पुनः प्रसवावधिः॥२२७॥ माताप्युवाच तां वत्से गभं ते पातयाग्यहम्‌ ' प्राणापायप्रतिभुवा रचितेनापि तेन किम्‌ ne een ६६ पररिशिद्धपरवणि feata: aT: | बेश्योचे खस्ति गर्भाय afea क्तेशमप्यदहम्‌ | खकरो दयषकृदङपत्यसः सापि जोवति ॥२२९॥ गभेक्तशं सद्िला च समये गणिकापि खा | दारकं दारिकां चापि wear अरजोजनत्‌ ee ot माता प्रोवाच गणिकामपत्ये वेरिण्णै तव । यकाभ्यासुद्रस्ाभ्वां ग्त्युद्धारे ऽसि धारिता ॥२३२१॥ युगप स्तनन्धयमिद्‌ भावि यौवनहनत्तव | वेश्याश्च यौ वनाजौवा जौ ववद्रच यौवनम्‌ ees el उदरात्पतितं यग्मभिदं ag पुरोषवत्‌ | qfeqina मा मोदं arty क्रमो fe a: nee en auta यद्यपि aa तयाप्यम्ब विलम्ब्यताम्‌ ¦ दश्राह यावदेते च दारकौ पोषयाम्यहम्‌ ie ai कथं चिदग्यतुज्ञाता सा माचा पणसुन्दरो | स्तन्यदानेन तौ बालावदनिश्मपोषयत्‌ es yi एवं च बालको तस्याः पालयन्त्या दिवानिशम्‌ | कालराचिप्रतौकाग्रमेकाद्‌गमग्डदिनम्‌ ॥९२२६॥ कूबर द ्तङ्बेरदत्तानामाङ्धिते उभ | सुद्धिके कारयिता च तदङ्गल्योन्येधत्त सा ॥२२७॥ तनश्चाकारयदारूपेटां बुद्धा पटोयसौ | tay पूरयिता at aa तौ बालकौ न्यधात्‌ ॥९२८॥ पेरां प्रावाहयतन्तां च प्रवाहे यामुने खयम्‌ | जमाम निरपाय सखा तरन्तो मरालवत्‌ Wesel R कुवेरदत्तकथा। ६७ Saas ततो Bay खग्दं ययौ । अप्ययोद्‌ दानेव नयना लिमिजेलम्‌ ॥२४०॥ मच्छरूषा श्रोयनगरदारे प्राप्ता दिवासुखे । उभाग्याभिभ्यपुचाभ्यां sew Wee चसा ॥२४१॥ अपश्यतां च तन्मध्ये तं बालं बालिकां च ताम्‌ | एको वालमुपाद्‌त्त वाल्लिकामपरः पुनः ॥२४२॥ तौ विदांचक्रतुः पाणिमुद्धिकाच्चरद्‌भ्रेनात्‌ | कुबेरदन्तक्रतेरदत्ताष्यो खल्विमाविति ue sal तावुभावप्यवधतामिभ्ययोः सदने तयोः | रच्छमाण प्रयतेन खाम्यर्पिंतनिधानवत्‌ ॥२४४॥ कलाविदौ क्रमेणभे at दावपि aaa: | प्रपेदाते चाभिनवं यौवनं रूपपावनम्‌ ॥२४५॥ ्रनुरूपारिमादवेतोभ्याभ्यां परया सुदा | तयोरेव faut ऽकारि पाणिग्रहमहोत्सवः ॥२९४६॥ वेदग््यशिचागुरूणा यौवनेनो पलिप्नयोः | तयोरङ्गाधिषूढो ऽग्वत्युनारो वाहनः स्मरः VE ४७॥ TATHAGATA ST प्रचक्रमे | arat परस्परोन्मोलत्मेमवारितरङ्गिणो ॥९४८॥ HATA करान््रस्तावे कापि fear | सख्या HAITI: करोत्सङ्ग WAT nes cu करस्थितामूमिकां at weafaa नाणकम्‌ | कुबेरदन्ता प्रेचिष्ट ww EGE: ॥२५०॥ पररिशिष्धपवणि feata: aa | c Haat दध्यौ च प्रयन्नादिधमूर्मिका | विदि प्रचटिता भाति चो्भिकान्तरदगशेनात्‌ ॥२५९॥ ततस्तामूभिकां खां च सा पश्यन्तौ सुह्कमुह्धः | दिन्तावेशात्सफ॒रत्काया निश्चिकयेति चेतसि ॥२५२॥ एकच देशे घटिते चैकेन तुलया समे समानलिपिनाक्नौ दे ऊर्भिके खोद्रे eae wen कुबेर द त्त्वां च agaafay टव | श्रत्यन्त रूपसदुश्रौ भ्रादभाण्डे न HT: wey gl अन्यूनाधिकसर्वाङ्गा वावां युगलजौ खल्‌ । देवेन कारितौ इन्त विवाहाङत्यमोदृ शम्‌ ॥२५५॥ जनकेन जनन्या वा इयो रप्यावयोधैवम्‌ | समेनापत्यवात्सच्येनो मिंके कारिते स्मे ॥२५६॥ सोदरो यत एवावां तत एव निरन्तरम्‌ | नास्जिन््रे पतिधौर्नास्य पन्नौघो मय्यजायत ॥ २५७॥ कूबेरदन्ता wad तयेति कृतनिश्चया | करे कूवेरद्‌ स्य चिपति स्मोभिंकादयम्‌ ue ace करुबेरदन्तो ऽपि तथेवोभिकादयदग्रनात्‌ | चिन्तासन्तानमासाद्य विषखाद्‌ सदाश्यः॥२५९॥ ततः कुबेरदन्तायास्तां समयीमिकां eat: । neat eat च श्रपयमिति पप्रच्छ मातरम्‌ Re od किमोरमो ऽपविद्धो वा faa: कचिमो ऽयवा | अन्यो वा तव gat ऽसि पुत्रा fe बहधा किल॥२६९॥ २ कुवेर्दत्तकथा। qe चरा ग्रहग्रहिलो श्य परच्छतस्तस्य waar | मच्जषाप्रात्तितः सदां कथयामाम तां कथयाम्‌ ॥२६२॥ Ratt ऽप्यवदन्मातः किमरूलमिद कतम्‌ | ज्ञात्वापि युग्मजन्मानावावां यत्यरिणायितौ ॥२ € २॥ सेव माता at माता या पोषितुमनोश्वरो | खभाग्यभाजनोक्षत्य तत्याजावां नदौरये ॥२६४। नदौरयो fe aq स्यान्नाकत्यकरणाव तु | जो विलान्मरणं sat न जौवितमकृत्यत्‌ ॥ २६ ut MAINT जनन्येवं युवयोर तिद्ारिएण | रूपेणात्यनुषपेण मोहिताः स्मो ऽत्पमे घसः ॥२६ ६॥ तवानुषूपा at कन्या at विना काष्यदुश्यत | तस्या श्रप्यनुरूपस्तवाम्ते कोऽपि वरो नहिं ॥ २६७५ पाणिग्रहणकेवेकमद्यापि युवयोरश्चत्‌ | न युन: पापकर्मान्यत्पुस्तरो सम्बन्धखम्भवम्‌ RET श्रद्यापि fe que कुमायेद्यापि at तथा, खस्ति तस्ये भ्राटभाण्डकथामाख्याय सुद्ध ताम्‌ ees व्यवहाराय दिग्याचां चिकगेषंन्नसि सुन्दर । Sau कता तां गो घमा गच्छेरस्मदाशिषा ॥२७०॥ समागतस्य sau afta तव दारकं | महोत्सवेन वोवादमन्यया सह कन्यया ॥२७९॥ ततः कुबेरदन्तो ऽपि वदन्नोभिति धमेघोः। गत्वा gare तमाख्याति स्म fawaq ॥ २ ७ ef < © पररि ण्गिष्धपवं fa fetta: aT: | ऊचे च fast: सदनं याहि भद्रं भगिन्यसि। विवेकिन्यसि carfa तद्ययोचितमाचरेः॥२७३॥ पिढभ्यां वञ्चितावेवमावां किं Has खसः, तयोन दोषो ऽयभिथमावयो भवितव्यता ie est पितरो fe यथयापत्यं विक्रौणन्ति त्यजन्ति वा| ्र्ञापयन्तयङ्ृत्ये ऽपि तया तद्ष्यक मेणे ॥२७१५॥ कुनेरद त्तस्तामेवमभिधाय वदाय च। पण्यभाण्डसुपाद्‌ाय जगाम मथरापुरोम्‌॥२७६॥ तच च व्यवहारेण खो ऽथमत्यथंमाजेयत्‌ | वास च fat at विलसन्यौवनो चितम्‌ peel चरन्ेदयुद्रेविणं द्वा रूपलावष्छप्रालिनोम्‌ | क्ुमेरसेनां गणिकां तां कलच चकार सः ॥२७८॥ कुबेरसेनया साधं तस्य वैषयिकं सुखम्‌ | द्यु्नानस्य सुतो AH देवनाटकमोद्‌ श्रम्‌ ॥ २९७८ fl तदा कूबेरदन्तापि गला पप्रच्छ मातरम्‌ | मातापि fe तथेवाख्यन््ज्षाप्राक्षितः कथाम्‌ ॥ र्‌ ८०॥ सद्यो निवदमासाद्य खकयौयकयया तया | HATTA AHIMA च दुस्तपम्‌ ॥९८१॥ तामूमिकां तु सङ्गोप्य yaaa मुमोच सा, व्यादैर्षोच्च प्रवतिन्या सहमाना परोषदहान्‌ २८२॥ तस्याश्चाखण्डतपसः प्रवतिंन्यपदे ग्रतः | पुष्पं तपो विटपिनो ऽवधिज्ञानमजायत ॥२८२॥ र कुनेरदत्तकथा | ७, क्ुबेरदत्तो ऽस्ति कथमिति चिन्तयति स्मरा) कुबेरसेनासङ्कान्या ws तं ददश च॥२८४॥ अनघा सा इ्श्रोचेवमदहो मम सहोदरः) अरछत्यपङःनिमेयो वराइ on sstaista च प्राप न प्रान्तं वाधिवारिखः) wat wat ऽपि asa निषसाद्‌ कलेवरे ॥४०९।; आक्रम्यमाणमभितस्तन्मोनमकरादिभिः | सद्यो निमन्नति qa भाराक्रान्तेव मह्न ge ep निममज्ज दिकः सो ऽपि पयोराशये निराश्रयः) प्राणेख सुसुवे wat जलाश्रावभयादिव ig ०.३॥ ततो निपन्नवन्येभमन्निभा fe aver: | Sat: सागरप्रायः पुरुषो वावसोपमः Bo gi ॥ ufctasuata feata: am | युश्रासु रागवान्दस्तिकलेवरनिभाखडही । नादं काक इवामुद्धिन्मच्छामि भवसागरे igo an च्य प्रोवाच पद्मश्रोरस्मान्नाथ समुत्सजन्‌ | ल वानर दवात्यन्तमनुतापमवाष्यसि ॥४० si तयाद्यटब्यासेकस्यामन्यो न्यमनुरागिणौ | वानरो वानरौ चास्तां खदा विरदहवजिंतो ॥ ४० on युगपदुभुजाते at मिथो वेलाधराविव । युगपद्चारुरुहततुः सपधमानाविव द्रुषु ॥४०८॥ एकरज्ज्चाङृष्टाविव युगपच्च द धावतुः | युगपद्वक्रतुः खवेमेक चिन्ता विवानिगशम्‌ ॥४ ° < ॥ युग्मम्‌ । रेमाते जाक्रवौतौरवानौरे तौ परेद्यवि । aaa: सवङ्गश्चानवघधानो ऽपतद्भुवि ॥४९०॥ प्रभावात्तस्य aw चणद्पि स वानरः) म्यी ऽमरक्माराभो ऽभवद्िद्याबलादिव ge en वानरो वानरतंतु FET प्राप्तं नृरूपताम्‌। सतो रूपे च्छजंदौ प्राणान्वानरस्टेव THAT ॥४१२॥ ततश्च वानरो नारो दरगग्ददमरोनिभा, नवौग्डतेन च प्रेम्णा तं at परिषस्वजे ig ean विलेषतुञ्च प्राग्जन्मवानराविव at नरो) श्रविप्रयुक्रावनिग्र निग्रा चन्द्रमसाविव ॥४१४॥ वानरो यो नरौश्रतो नारयः प्रोवाच सो swat | sat देवौभवावो sq मर्त्यौश्लौ यया युरा॥४११५॥ द्‌ वानरवानरोकथा | cB नाये प्रिय पर्याप्रमसन्तोषेण waar. मनुव्यषूपावेवावां विषयानु पञुञज्वहे ॥४ १ ei देवतवनासु देवत्वाद्‌ धिकं दयावयोः सुखम्‌ | नित्या वियुक्तौ निर्विप्रमनिश्नौ चद्रमावदे।॥४१७॥ तयेवं बायमानो ऽपि ख वानरचरो नरः | वानौराद्केडम्यां ददौ त्रैव पूववत्‌ es esi तच faagaylaat देवौग्दतख मानवः | तौर्थप्रभावात्तादृचौ Bat चेत्पततः पुनः॥४१९॥ दूति aaa fe तौय स gaat दन्तवानपि। प्राग्जन््रवानरत्वेन वानरः TACHA 118 e oll राकानिश्राकरमुखोँं कम्डकण्डो सुरुस्तनोम्‌ | तनूदरों वरारोहां पद्मोपमकरक्रमाम्‌ ॥४२१॥ गङ्ाग्टत्सततिलकां लतास्यतकन्तलाम्‌ | श्ररप्यकेतकर तसां ता लिकाद लक्घुण्डल।म्‌ ॥४२२॥ कण्ठम्यननिनो नालद्ारां BUTANE | तामौचां चक्रिरे <न्येदयुभेमन्तो राजपूरुषाः ig ze Fu ॥ निभिवि्रेषकम्‌ ॥ राज्ञे ममपेयमासुस्तासुपादाय ते AT: | qqze@ faa तत्तत्सव भवति राजसात्‌ ॥१२४॥ राज्ञा दिव्याङतिश्चक्र सान्तःपुरश्िरोमणिः | VAY नल चणएवत्या द्याङतेर तिथयः खल्‌ ॥४२५। ufefasuata feata: aa: | sat ऽपि sae केथित्तचागतेनरेः | वानरः ary विविधभङ्गोकं gaafeefaay तेः ॥४२६॥ ति नटाश्चान्यद्‌ा जम्मू राज्ञस्तस्येव सन्निधौ | वानरं नतेयन्तस्तं चक्र प्रैचणोयकम्‌ ॥ ४२७॥ श्ररोदीद्ानरो राज्ञो suet प्रच्छ तां प्रियाम्‌ | aqua: सालिकाभिनयं प्रकटयन्निव ॥ ४२८॥ Us यो यथा कालः कपे शेव तं तथा | मा ABMS: BHA पतनं समर ॥४२९। तसमाच्मपि सप्राप्तमुज्छन्ेषयिक सुखम्‌ | पञ्चात्तापपरः TAIT a: स द्व AAT gs of जम्बृनामा जगादेवं TENT नद्यदम्‌ | विषयेस्व सि ठ षितो यया दय॒ङ्गार कारकः 19 2 eh तथाहि कञिदङ्ारकारको ऽगान््रहाटवोम्‌ | च्ङ्गारान्कतैसुष्एतो पातुमात्तवहदकः ॥ 8 ३ 21 कूवन्नाङ्गारिको ऽङ्ारान्सो ऽग्चितापेन यसा | तथा तपनतापेन तप्रो ऽशान्तदषो ऽभवत्‌ 1833 वराको वद्मसेकेन पानेन च qEGE: | स वन्यो वारण इव वारि सवं न्यतिष्ठिपत्‌ ॥४३४। जलेन निखिलेनापि तस्य दयङ्गार कारिणः | षाितेलवन्धेव प्रशशाम मनागपि ॥ ४३ wt निपाने जलपानाय चचालाड्गरकारकः | यावत्तावत्तृषान्धो ऽधेमागे ऽपि निपपात सः ee eu © अङ्गर कार ककथा | स्थ स॒पित्सन्देवयो गाद कस्याप्यष्वतरोरघः। पपाताग्तवाप्याभच्छायायां जैत्यमातरि ॥४ द O11 तरोस्तले Wawa काययाप्यायितः स तु| उपलेभे मना्चिद्रं खुखवारितरङ्खिणोम्‌ ig 3 ti वा पौत्र पतडा गादौन्खभरे सर्वाञ्जला यान्‌ | मन्तप्रयुक्ताग्रयेषुरिव शोषयति सम सः॥४२९॥ तयाप्यविच्छिन्नत॒षो देन्यभाक्य उदन्यया | ्रमन्नेक TTR पद्धिलाम्मसमेक्तत ॥ 8 ४०॥ तज्जलं चुलकेर्लातुमशरक्तो जिङ्या लिदन्‌ ' STENT नादष्यत्तयापि स कथंचन ॥४४१॥ asa ऽङ्गगर्त्तच्यो वाप्यादिजलसन्निभाः। चिद श्वयन्तरादौनां भोगाः प्रियतमे खल्‌ ge ei सखर्गादिसौख्येरपि at जौवस्तत्तिमियाय न | मनुव्येभौगेः स कयं ठष्यत्तन्मायदहं FIT ॥ ४४३), उवाच पद्मसेनायः परिणामः श्रयोरिणम्‌ | AMMA YEA भो गान्युत्तयान्यया कलम्‌ ॥४ 8 i बद्व: सन्ति दृष्टान्ताः प्रवतेकनिवतेकाः | नूयुरपण्डितायाश्च गोमायोश्च कथया यथा uy sy तथाहि नगरे UAVS KIVA: | देवदत्तोऽभिधानेन Vafeay aaa: ॥ ४४ ६॥ ग्टददिष्णे दुभिला नाम देवदिन्नस्य चाभवत्‌, एका SaTG Weal सौभाग्यस्य महानिधिः ॥४२४७॥ ufefusguafa fate: am | जगाम सान्यद्‌ा नद्यां जलमन्ननदेतवे | चोभयन्तौ मनो यूनां कटाचतेमेन्मयेषुभिः ॥ ४४ ८॥ cos “= WIS SAAT भान्तो वासोभिरुज्ज्यलेः | 9 ५५, wt नदौतोर मलचक्रे सा मूत्तवाम्बृदेवता 1B Bc द्गश्ठमि स्मरस्येव दशेयन्तौ स्तनदयम्‌ | प्रनेरत्तारयामास सा कञचु वसुरस्तनो ॥४१५०॥। कञ्चुकं चोन्तरोय च वयस्यायाः aay a ig ~< तन्वङ्गे तिरयामास संब्यानाघन सा कुचौ ॥४५१॥ विदग्धालौजनालापेटंग्घा जो वितमन््रया | मन्दं मन्दं मराल्लोव तैरान्तीर व्विशसा॥४५२॥ तरङ्गसतेरुश्ितेदूराद पि तरद्धिणौ । तामालिकिङ्ग सर्वाङ्ग favigst खवोभिव ig yes चस्तसारङ्गनयना at चिक्रोडघुरम्भसा | नौरिवारिचदण्डाभ्यां पाणिभ्यां वायद्‌ारयत्‌ ॥४५४॥ तस्याः स्तान्त्याशिर वारि विङिरन्त्याः कुद्रहसात्‌ | Wea चलौ पाणौ नृत्यद्‌ म्भोज विभ्रमो ॥8५१५॥ =~ न शयैकवस्तरा विखस्तकेशरा धौतरद च्छदा | रतोल्यितेव arate जलक्रोडापरायणा ।४५६॥ ai wieal नदौमध्ये वाधिमध्ये ऽपुरौमिव। az नागरयुवा ste: को ऽपि पयेटन्‌ ie yen तां जलक्तिनष्च्छेकवसनाच्छादितामपि | सुव्यक्तसवांवयवां दृष्टा चोभात्पपाट सः ॥४१५८॥ <= नूपुरपण्डित्रटगलकथा | =S सुस्नातं ते नदो एच्छत्यमो vata चांहधिपाः | प्रच्छाम्यहं च तत्पाद पद्मयोनिपतन्नपि ig xc साप्वपाटो सस्ति ag चिर नन्दन्त्‌ चांहिपाः। सुनता तएच्छकानां च करिष्यामि सुमोदितम्‌ ॥४९०॥ मनोरयलतोददे सुधासेकोपमं वचः | तस्वाः Wal तथवास्याद्रुद्धो राजाज्ञयेव सः us eV चिन्तय केयमिति स एकश्च avira: | ददर्गोच्ंमेखान्बालान्फलपाताभिकाङ्िणः ॥४६२॥ ततश्च ख युवा लोष्टेटचश्राखाः प्रताडयन | फलानि पातयामास चरच्रटिति was nee at यथेष्टं तत्फलप्रातिष्टान्प्रच्छ सो ऽभेकान्‌ | नद्यां मज्ननरृत्कय नारे क्रास्या निकेतनम्‌ ॥४६४॥ ते saat: कथयामासुदंवदन्ताभिधस्य भोः | सषा खण्छत द्यमितश्ास्या निकेतनम्‌ ॥४ ई al दुगिलापि युवानं तं ध्यायन्तयेकेन चेतसा , विद्ाय मज्जनक्रौडां सद्यः waza ययौ ॥४६६। कस्यां राचौ दिने कस्िन्क ata क्र वा aa | श्रावां मिलिय्याव इति तौ दध्यतुरहनिभम्‌ ॥४६९७॥ वियोगात्त युवानौ at भिथःसङ्गमकाङ्किएणौ | चक्रवाकाविव चिरमनुरक्तावतिष्ठताम्‌ ॥४६८॥ स युवा तापमोसेकां पुंञ्लोङुलदेवताम्‌ | भोजनादि भिराराध्याययां चक्रं परेद्यवि neg ec c= ufctusuatu feata: सगः | देवदत्तक्लषायाश्च मम चान्योन्यरक्रयोः | wafaafazata Wa घटय सङ्गमम्‌ Bol खयं gata पुरा सा सुभूर्भाषिता मचा | सङ्गम से waa सुकर तव सम्मति ge प्रतिपद्य actalfa सद्यः सा तापमौ ययो | सदनं देवदत्तस्य भिकारम्भेन घोमतौ ॥४७२॥ स्ालोतनलकद्‌ानेन याणएतां खणछद्धूम्‌ | खा परिज्राजिकाद्राचोन्मङ्गः ताभित्युवाच च ॥४७द॥ aaa रिरसुस्लां युवेको मूतंमन्मयः | प्राथनस्ति fants मा विलचोक्याः स्म माम्‌ ॥४७४॥ रूपेण वयमा sgl वेद्ग्ध्यान्यगुणेरपि | श्रा तं छतार्थेय योवनम्‌ ng oun नद्यां लान्तो यदा भद्रे sxsw स तद्‌ाद्यपि। लद्भुणोद्गानवाद्वलो ऽन्यस््लोनामापि वेत्ति न ॥४७६॥ me ecard खं दुगिलापि fe घौमतो। on, वं कड्चरमतजयत्‌ ॥8 ऽ ७॥ fa qe Danwife चदेवमभिभाषदे | कुलो नेव्वकूुलो नादं किमनर्हऽमि afeh ॥४७८। च्रा्जाम्मह शरं भव लून्वद्‌द्‌परना | दशनेनापि ते पापं भाषणेन तु का कथा Ve edi निभेष्सिताया गच्छन्यास्तस्याः yt तु दुगिला | सौ धमित्ताविव ददौ मपौमलिनहस्तकम्‌ ॥४८०; <= नूपुरपण्डितिाण्टगालकथा | se तद्‌ाग्रयमजानाना विल्वा सा तपख्िन । गत्वा तमूचे द्‌ःभ्ौलपुरुषं परषाच्रः vase रा स्वमेवं सषावा दरौयन्म्य्येषानुरागिणणे | सा द्यखवेसतौ गर्वा qaifaa ततजं माम्‌ ॥४८२॥ मम दूत्यं सुधा सुग्ध तचाश्चत्कुलयोषिति | भित्तौ fe दिचररचना चतुरस्यापि जम्भते ॥४८२॥ मघो मलिनहस्तेन ग्टहकम विदस्तया | तया कूपितया ge चादतास्ि चपेटया ॥४२८४॥ इत्युक्ता दुगिंलादनत्तकन्नलस्थासकाङ्धिलम्‌ | धृलेप्र्टाय ue खं दश्रयामास तापसो ug syn स दध्यौ छष्णपञ्चम्यां सा सङ्केतमदाद्‌ ध्रवम्‌ । पञ्चा ङ्गलिमं्ो हस्तः yaw 1 यद दौयत ॥8 ८ ई॥ वेदग्धौ काष्यहो तस्या यामे सङ्तवासरम्‌ ¦ धाति समानया Ay समाश्वखिडि हे मनः ॥४८७॥ सङ्कतस्यानमाचख्यो न सा केनापि Baar | अरहो तत्सङ्गमसुखान्तरायो ऽद्यापि विद्यते ॥४८८॥ gay तापसौमूचे न जानासि तदाश्रयम्‌ | श्रलुरक्रेव मयि सा योऽपि प्रायेयस ताम्‌ ॥४८९॥ सवेया मा ज्या भातनिं व॑दं म्मयोजने | योऽपि गच्छ fate: योवकतेमुलमादिमम्‌ ,४< ०॥ साप्यूचे तव नामापि क्रुलोना सहते नसा) खले जलारो पणएवहूष्कर ते समोदितम्‌ ive १॥ ufetrsuate feta: am | चदं सिद्धौ सन्ददो निःखन्देहं a भव्सेनम्‌ | विलम्बेन यास्यामि सुक्तानाशां तयापि fe ise en waa afta गत्वा तामौ खणेछृदधूम्‌ | wat SUAS वचनेरम्तद्रवसोदरः ee २॥ ATR UU त युवान रमख हे | weru योवनफलं यौवनस्यो चितं ह्यदः wed ४॥ afin भत्सनापूव गले Wat रुषेव ala | श्रप्रोकवनिकाप्रत्यग्दारेण निरसारयत्‌ ec yt सुण्डापि द्ोवशकृष्टनोरङ्गोगो पितानना | Za गला तस पसः कथयामास खेद्भाक्‌ use Et uf@atfa तया waz गरोवायां fawat ततः, UMS श कवनान्तरान्निषूारितास्मि च WBE 5। zat च धौमान्स पुमानश्नोकवनिकान्तरे | आगच्छरिति सड्धतो नृनं SAMA मम ॥४९८॥ ऊचे च तां भगवति न्यक्कारो ऽयं तचा कतः | सोटव्योमेसा fe दृष्टा वाच्या नातः पर वया sce ततश्च स युवा छष्एपश्चम्यां रजनीमुखे | जगाम पञ्िमद्ारेणाश्रोकवनिकान्तरे we of at इद्रारोदत्मे oneal तां दूरादपि सापि तम्‌, तयोर लितस्तारामेलका ऽग्वदि वावत्‌ ॥५०१॥ प्रसारथन्तौ नयने इव बाह परस्परम्‌ | रोमाच्चोत्फुक्लसर्वाङ्गावुभौ तावभ्यघावताम्‌ ye el ८ नूपुरपण्डिताग्रटमालकथयः | तावग्रे ऽप्येकमनसौ तदा लेकौभवत्तनू | सखजाते Tat ससुद्रसरिताविव॥५०२॥ वार््ताभिः प्रेमगर्माभौ रतेनवनवेरपि | सम्भोगद्द्मघ्नौ तौ दियामोमतिनिन्यतुः ye gt ततो रतायारूवतोभजगण्डो पघानयोः | संचक्राम तयोनिंद्रा नेचाम्भोजविमावसो wae al aq देवदत्तो ऽपि कायविन्तायंसुत्यितः | जगामाश्ोकवनिकं at शयानौ ew च ॥५०६॥ श्रचिन्तयद्च धिगियं ear पापौयसो मम | परपुंखा सह Tamia खिति निभ॑रम्‌ nye or जार एवायमिति च faad खविरः सत्‌ ZS गला सुतं सुप्र दृष्टा गव्त्यचिन्तयत्‌ ॥५०८। WATER: WAR पादनृपुरम्‌ | cz यथया प्रत्येति a aa: कथितामस्तोमिमाम ue ch दति qaftaae सद्यस्तत्पादनूपुरम्‌ | देवदत्तो sfamesa पुनस्तमेव amar 142 of नूपुराकषेणनाश् प्रावुद्ध GUE: | Wa: सभयसुत्रानां fasta भयादिव ny 2 eh Bar च सापि qntuas weaqTa | उत्थाप्य जारपुरूषं बभाषे Basar wae es safe wid दृष्टौ खः श्ष्रेण दुरात्मना | साहाय्याय VAUW ममानयं समागते ॥५१२॥ ufefusuata feat: सगेः। ्रामेत्यक्ताधसंवौतसयानः स भयाद्ययौ । पुशचच्यपि द्रुतं गला पाश्च पत्युरगरेत सा ॥५१९४॥ Usa नाटयन्तौ सा घोमतोनां धुरंधरा | पति प्रबोधयामास गाटालिङ्गनपूदेकम्‌ ॥५१५। उवाच चायंपुञह Bal मामतिबाधते | तदेद्यभोकवनिकामनिलालोलपल्लवाम्‌ ॥५१६।। उत्याय देउदिनोऽपि स्तौ प्रधानः स श्राजवात्‌ | जगमाशाकवनिकां तया गोवाविलद्मया ॥५१७॥ तचेव गला ama पतिमालिद्ख निभरम्‌ | asta यच एयिता atu निरोचिता॥१५२८। तचापि aufafagt प्रपेदे सरलाश्यः | निद्रा हयलद्रमनां प्रायेण सुलभेव हि ॥११८॥ नटौव गोपिताकारा सा धूतायावदत्यतिम्‌ । तत्कले कौऽयमाचारो यो वक्तमपि Awd ॥५२०। वामाल्िद्ख प्रसुप्नाया निरावरणवक्तसः | जग्राह तातो मे WAIHI नूपुरम्‌ ॥५२१।, न युच्यते वधुः स्ट पून्यानामन्यद्‌ापि हि fa पुनः पतिखदिता शयिता रतवेष्मनि ॥५२२॥ जगाद दृवदिन्नो ऽपि प्रातः पितरमौद्श्नम्‌ | सोपालम्भं भरिष्यामि पश्वन्त्यास्ते मनखिनि nye an सोचे धृनेव ताते ल संवाद यितुमरंसि | प्रातमांमन्यपुकषा हि शयितां कथयिष्यति ॥१५२४। = नूएुरपण्डिताग्ट्गालकथा | at diva सुकतसयाहार्घोनुपुरमित्यहम्‌ | तातसाचिष्य awifa तव wasfa निशितम्‌ ।५२१५॥ प्रभाते ऽपि तया वाच्यं adigialy चया प्रिय) दति ते कारयामार् सा Yat श्रपयान्बह्धन्‌ ॥५>८६। प्रभाते @afeat ऽपि कुपितः पितर निजम्‌ | जगाद किमकार्षौ AAT नूपुरकषंणम्‌ ॥५२७॥ स्यविरो aretee दुः्ोला fe वधूरियम्‌ | दृष्टान्यपुखा शयिता मयाशोकदने fafa nye Ft द्‌ःगो लेयमिति दृढप्रत्यवोत्पादनाय ते ¦ वध्वाः पादात्समाछ्य्य wela Ft मया lly ech Gal वद दद सूत्तम्तद्‌ा्न्नापरः पुमान्‌ । faasia तया तात wat sfa किमोदुशम्‌ ५५३० श्रथेतां नूपुर वध्वा मा तातस्लं विगोपय | मयि qq aziay vast खल्वियं सतो ॥५३१। स विरोऽवो चद्‌ार्ष्टं यदास नूपुर मया, उपेत्य atfaat ऽसि a तदा fe शयितो ZS yee द्‌गिलोवाच न ae दोषारोपणमादव्मनः | तातं प्रत्याययिष्छामि कला दैवमपि क्रियाम्‌ nue et कलौ नायाः RAG’ मे वाड Seva | न शोभते मषौविन्द्रपि घोतसितांग्एके nye si दह शोभनयचस्य agiafaauaa | तन्न््यो हिं मध्येन नाग्ररद्भो यातुमोशखरः ॥५३५॥ < i | < 8 ufefasuatfa दितमैयः समः | faary सविकल्येन निविंकच्येन खुनुना | प्रतिज्ञा प्रतिपेदे सा तस्या धाश्चमहानिधेः wwe ey खला घौतांश्टकधरा धूपपुच्यो पदारधत्‌ | खा सवंबन्धपत्यक्तं ai पूजयितुं ययो ॥५ ३ ७। तस्या यक्तं पनयन्ा जारः asian: सलु, श्रलगद्ध इिलौग्डय AWE कवगेवत्‌ ॥५३८॥ श्रपास्यत गले टवा जने्म॑हिल इत्यसौ | पुनः ar च सा usaltag यजिन्नपत्‌ ॥५३९॥ कद्‌ापि fe मयस्पग्रि पुमान्नान्यः पतिं विना, ग्रहिलो ऽय तु AMAT लग्रः प्रत्यच्चमेव च ॥५४०॥ पल्यन्मत्तदयान्नान्यो MIVA पुमान्‌ | तदामे श्द्धिदो war: सत्याः सत्यप्रियो ऽसि डि॥५४१॥ adi ऽपि यावद्‌ाविष्ठः fa करोमोति चिन्तया | तावत्तन्ङ्गयो र न्तस्वरितं निजेगाम सा ॥५४२॥ Wel Wefa तत्कालं जने तुमुलकारिणि | युष्यद्‌ाम गले तस्या राजाध्यक्ता निचिचचिपुः 14g an वाद्यमानेन ZIT इदष्टेन्धजनेटेता | सकला दवदिन्नेन मा ययो auciata ॥५४४॥ TUAW ZA कलड्मुटतारयत्‌ | द्ति-सा THEA जनेन पुरपरण्डिता ॥५४१॥ ५ वध्वा बुद्धा परग्तो द्‌वदन्तस्तदाद्यपि | चिन्तया aufaxissafmeg दव fam: mye es ८ नूपुरपण्डिति्टगालकथा | ९५ तं योगिनभिवानिद्र stat च एयिवौपतिः। afa ययायथितां दत्वा चक्र REAR IY 8 Ol एका UST HIST तमन्तःपुररचकम्‌ | aa नो वेति विज्ञातुं facfas ga पुनः wags सो ऽचिन्तयच्च किमपि कारण ज्ञायते नहिं) gaia wat भ्यो ऽपि maar यन्निरोचते ॥५४९॥ qa च मयि fa कुर्यादिति ज्ञातु स खामिकः | च्रल्गेकनिटदरया शिष्ये मात्‌ wat ऽपि निचयो ॥५१५०। सापि निभरसुप्र त न्ञावा दृष्टिसुपेयुषो । गवाच्ाभिमुखं गन्तुमारेभे चौरवच्छनेः ॥५१५१॥ गवाचस्य fe तस्याधो बद्धो ऽश्द्राजवल्नभः | Seu निञरगजानुजन्मेञ सदामदः Wy eh खा तस्य दस्तिनो aw नित्यरक्रा गवाक्ततः | सञ्चारिदारूफलकमपसायं afeaat ॥५५२॥ तामादाय करेणेभो नित्याग्यासात्सुभिचतितः | सुमोच wat तां दृष्टाघोरणः स gata च ॥५५४। रतिकाले किमायारोरियक्ता दारुणच्णएः | दम्तिष्रटद्कलया राज्ञोः दामो मिव जघान ताम्‌ ॥१५१॥ सोवाच मा ताडय मामद्यान्तःपुररच्कः | राज्ञा Gat नवः को ऽपि जागरूको seu AA ॥५५६॥ fazif@z कथमपि प्राप्य तस्य विरादहम्‌ । आ्गतास्मोति विज्ञाय मा कोपोमःय सुन्दर yay ol ९६ ufefusuata द्वितीयः am | दूत्यं च बोधितो हस्तिपकः कोपं विहाय a: | रमते सम निराश्रङ्स्तया सह यथारुचि way ci राचेस्त॒ पञमे भगे सा सादसमहानिधिः। हस्तिना दस्तमारोष्योद चिता खाश्रयं ययो mw दध्यौ च खणकारो ऽपि चरितं योषितामदो | Sarat कुहकारावमिव को वेत्तमोश्वरः ॥५६९ ०॥ Hat श्रद्ुयंपश्यानामपि यद्राजयोषिताम्‌ | श्रौ लभङ्गो भवत्येव मन्यनारोषु का कथा ॥५६२॥ पानोयाहरणाद्ययं सामान्यग्टहयोषिताम्‌ | नगरे संचरन्तोनां wraara कियञिरम्‌ ॥५६२। दति खषाया दौःशौल्यामषेचिन्तां विहाय सः । सुष्वाप sau इवाधमणेस्तच fairway ॥५६३॥ प्रभाते ऽपि जजागार खविरः query सः । चेटाश्च कथययामासुस्तं तथाख्ं मरोमुञे ye vi राजापि वयाजहारेवं भावयं केनापि हेतुना | स यदा प्रतिबुध्येत तद्‌ नेयो ऽस्मद्‌ न्तिके ye un दत्यादिष्टा ययुश्वेटाः खणंकारो ऽपि fata | निद्रासुखं सक्तराच चिरादनुबभ्चव सः ॥५६६॥ सप्रराचावखाने च स प्रवोधमसुपागतः। चटेनिन्ये पुरो रान्ञो राज्ञा चेवमण्च्छ्त Hy ६ ७॥ निद्रा कदापि ते नागादुभेगस्येव कामिनो । तत्किं Ga was को इेत्‌्रद्यभौ स्तव ॥५६ ८॥ ८ गूपुरपरण्डिताग्टगालकथा | सो ऽपि तं राचिटत्तान्तं um दस्तिपकस्य च इस्िनश्च awed कथयामास श्भुजे ॥५६९॥ रान्ना प्रसादं zara विष्टः eRe ययौ । sige: सुखं wage gia जनो जनात्‌ ॥५७०॥ तांच दुखारिर्णे wat परिज्ञातूमिलापतिः | कारयित्वा किलिच्चेभं wat: र्वाः ममादिशत्‌ ॥५७१॥ खप्रो इष्टो मया यत्तत्कलि्चौ ऽयं wags: | अरोटव्यो विवस्ताभिभवतौभिः पुरो मम weet चक्रिरे च तथा wet राज्ञः पश्यत एव ताः | UH सेका तदो ऽवादौद्विमभ्यस्मान्मतङ्गजात्‌ ॥५७३॥ तां लौोलोत्यलनालेन सामः प्रादरन्नपः | मुङ्ानारितकं wat quate wnt ।\५७४॥ नृपो ऽपि aq निश्िक्ये मेवेय कुलपांसिनो । पापौयमौ दुराचारा कथिता स्यविरेण या ॥५७५॥ निरूपयश्च ame भरट द्भुःलाघातद्‌णनात्‌ | नखाच्छोरनिकापूवं wart स्मितमदो वदत्‌ ॥५०६॥ करौ डसो भन मत्तेन किलिदेभाद्धिभेषि च । मोदसे पटद्खःलाघातन्महध्टत्पलघाततः ॥५७७॥ प्रदौत्रकयेपप्राश्भारो गत्वा वंभारपर्वते | राजापि त दस्तिपक दखूयारूढ मजूदवत्‌ Ye Gy afeatat च तां राज्ञोमारोपयदिभासने | च्राघोरणाघम पतो ग्रशासनस्त समादिशत्‌ WY Och n; & € ॐ & घ oe £, „^~ ~ € परि शिदपवंणि fata: am | विषमाद्विप्रदेशाधिषूट Fal AAW | aad: पतता तेन gaat निग्रहः ॥५८०॥ ्रघोरण्स्तं करिणएमधिरोप्याद्विमूधेनि | चिपद्या धारयामासोल्छिभेकचरणं feta ॥५८१॥ WUHAN say पशोराज्ञाविधायिनः | करिरन्नम्य राजरन्न न रच्यते ॥५८२॥ ्ननाकणणितक्र छवा waza वादिनि | नृपे दिपं दस्तिपकः cat दनग्वामधारयत्‌ ॥५२८३॥ चाहा न वध्यो इस्तौति पुनललेकि प्रजन्त्पति | qwiat oat Het ऽथेकां दिख गजं eit ।॥५८४॥ मारणं दस्तिरन्नस्य लोको द्रष्टुमनोश्वरः । हादाक्ूवेन्महो नायं जगादोदधितेमुजेः ॥५८५॥ Saat दयसावन्यगजासद्यः efufaa: | चितिवल्लभ दुःप्रापो efauraqneaq ॥५८६॥ परसुसखठमपराघोनो यदिच्छसि करोषि तत्‌ | निरङ्कश स्याद यग्रस्वविबेकभव aq ॥५८७॥ कार्याकायं विचायं fe हे खाभिन्खामिना खयम्‌ | खयं विचायं aga हस्तिरनं प्रसद्‌ नः ॥१५८८ नृपो <प्यवोचद्‌ स्ववं यूयं wa ऽपि afgx । दमं इस्तिपकं हस्तिरक्षणय भणन्तु भोः ॥५८९॥ लोकाः प्रोचुः किमियतोँ wafaat प्रापितं दिषम्‌ । च्राधोरण्धुरौणए त्वं निवतेयितुमौ शिषे wae ol = गूपएुरुपण्डिताष्टगालकथा | ge स उवाच दिपमसु कचमेणेत्तार याम्यम्‌ । ददात्यदो यद्यभयमावयोमदिनो पतिः ।५९८ १॥ राजापि लोकेविन्ञघ्रः प्रददावमय तयोः । Tay हस्तिनं दस्तियकस्तसुद्‌ तारयत्‌ ५९८ २॥ SMU वारणस्कन्धाद्र नोदम्तिपको तु att पलायिषातां राज्ञोक्तौ मटेगस््यज्यता मिति y= an नण्यन्तो प्रापतम्तो तु याममेकं दिनात्यये | एकस्िश्च देवकुले Wa खषुपतुयतो Wud 8; च्रधेरातसमये च ग्रामादेको मलिन्तूचः | नष्टा तदार चकेभ्यस्तच Sage SANT wy yi तत्त॒ देवकुल ग्रामारच्चकः पयवेश्त । प्रातश्छौर aetara इति निणेयवादिमिः wae en कराभ्यां श्रो धयन्देवकुलं चौरो ऽपि सो न्धवत्‌ | प्रनेस्तच ययो यच शयानौ तौ awa: wwe ७॥ निषादी न जजागार स्पश्वमानो ऽपि Tea । आन्तसुप्नस्य निद्रा fe सज्यते उञनेपवत्‌ ॥५८८॥ च्रपोषत्तत्करस्यष्टा राजपनो लजागरौत्‌ | स्पशाद्ष्यनुरक्रग्डत्तच्न को AFA च ॥१९९॥ श्रनस्क्रस्तया सो ऽपि नेच ऽसि तस्करः | धा वत्सर चकेष्वत् प्राणचाणाय Waa is oo} सानुरागा च सा चौरमत्रवौदर्तौन्रवा | रक्षामि at न सन्देहो यदि मां सुभगेच्छसि ie oti ufefusuata faata: aT: ¦ चोरो ऽपि are कनकं AAT ae सुगन्धि zy aa cal भवसि asiifaaa च रचसि ॥६०२॥ पर geatfa को नाम प्रकारो वरवणिनि। येन मां cafe afe मामाग्चास्य घोमति ee at Hae सुभग ग्रामपुरुषेष्वागतेखवदम्‌ | at भतार ufuanfa at ऽवादोदेवमस्िति ॥६०४॥ प्रातश्च ग्रामसुभटेः प्रविष्टैः श्स्रपाणिभिः। ष्टास्लयो ऽपि age दृति भूभङ्गभोषणेः ॥ ह ° wi तान्प्ामपुरुषान्धेतां मूतेमायेव सावदत्‌ | sfem चौर पुरुषं मम प्रेयानसाविति veo en छृताच्जलिः पुनश्च च watt ऽसिन्सृरालथे । श्रावां यामान्तरे यान्ताववात्छ दिवसात्यये we ° on matured ऽपि संश्रय पर्यालोच्येवम्‌ चिरे | संभाव्यते न चौरस्य we स्तौपाचमौदृश्रम्‌ ॥६०८॥ ae वाणिज राजपु कापौतरास् वा । za ufaat मूर्त्यापि चौरो नास्याः पतिभेवेत्‌ ॥६०९॥ विविचवस्लालङ्ारा च्छो रिव वपुश्रतौ | दयं fe wfewt यस्य स fa dda जोवति ॥६९०॥ पारिश्ब्यादयं चौर इति हस्तिपक्स्य ते । दोषमारोष्य विदधुः सद्यः शूलाधिरोपणम्‌ née ११॥ श्ूनाधिरोपितो मागे ययं यान्त eau सः) तंते प्रोवच ata at वारि पायय पायय ।६१२॥ ८ नूपुरपण्डिताण्टगालकथा | १०९१ तं च राजभयात्को ऽपि न पानोयमपाययत्‌ | सवा ऽपि कुरुते धमेमात्मरच्ठापुरःसरम्‌ ॥६१३॥ श्रावको जिनद्‌ासाख्यस्तेन तेनाघ्वना व्रजन्‌ | दृष्टश्च याचितश्चाम्भः सो ऽपि चेवसुवाच तम्‌ ie 2 Bh उदन्यां ते हरिष्यामि qe तु मदचः | घोषेनंमो seg) इति यावदार्यानयाम्यदहम्‌ ॥६११५॥ मेण्टो ऽपि agtafad प्रारेभे ऽमःपिपासया | WAR ऽप्यानयन्नौर राजपुंसामनुज्ञया Ne tél श्रानोयमानं gerg समाश्वस्य निषाद्यपि | नमो seg इति wa पटठन्प्राणेरसुच्यत ॥६१९७॥ स लसंश्तश्रैलो ऽपि शौलिताकामनिजेरः | नमस्कारप्रभावेण BLT BATA: ॥६ १८ प्रतस्ये Gael सापि चौरेण सह aqifa | Sage नदौसेकां वारिप्ररेण दस्तराम्‌ ॥६१९॥ चौरो ऽपि पुश्चलौमृच fae लामेकवेलया | नोत्तारयितुमोशो ऽस्मि वस््ाभरणभारिण्णेम्‌ ॥६२०॥ वस््राभरणएसम्भार लत्वं ममापेय विनि । तमादौ परतो नेष्ये ततस््वामपि लोलया ue 2 1 यावद्‌ायाम्यहं तावच्छर स्तम्बे तिरोभव | एकाकिन्यपि मा भेषौरेव्धामि न feta fe ve een sug wen at acuta दवाम्भसि | az atfwaarfa मा Aah: कुरु मदचः ve 2 a1 १०२ ufefasuafa fetta: सगः पि तथा चक्रे शरस्तम्बे प्रविश्य च। वस्त्राभर एण्टत्ो ऽपि पार गवलेत्यचिन्तयत्‌ vee gil भतरं मारयामास् सेयं मय्यनुरागिषणै | चणरागा हरिद्रव विपदं स्यान््ममाप्यसो ॥६२१५॥ इत्युपाद्‌ाच तदस््ाभरणानि सं तस्करः | तां वलत्कन्धरः पश्यन्नश्यति स्म APA Ne ve करिणौवोद्धतकरा ययाजातेव नदिका | ऊचे तं यान्तमालोक्य at विद्ाय प्रयासि किम्‌ ॥६२७॥ चौरो ऽतरवौद्दिवसनामेकां शरवणएख्िताम्‌ | राचपोभिव ger लां विभेम्येव कत त्या eet एवं वद्न्बग gatsta: सो ऽगाददग्रनम्‌ | aaa तसौ लासिला घण पतिचघषिणणै vere स हस्तिपकजोवो ऽपि देवश्यमुपेयिवान्‌ | प्रयुक्तावधिरद्राकौत्तां तथाख्ां तपखिनौम्‌ ॥६ > °॥ सवबोधयिषुस्तां तु प्राग्जन््रण्यहमेधिनोम्‌ | सुखात्तमां सपे शोक wate विचकार सः ves vi दूतश्च सरितस्तस्यास्तोरे नोरादददिःश्ितम्‌ | मोनं भोकरमधाविष्ट मांसपेश् faa सः ॥६३२॥ तदा ata: पुनरपि प्रविवेश नदौजलम्‌ | उपाद्‌ दे" तदिषठतश्कुन्या मांस्पेश्यपि ies sl नदौतोरे श्रवणनिषषा at a नद्मिका | जगाद दुःखदौनापि wea दृषटकौ तुका ues vi € विद्यन्मालिकथा | १०द्‌ मांसपेश्रौ परित्यज्य मोनमिच्छसि cae | ust मोनाच्च were कि जम्बक निरौचसे ve 2 wt फर्‌: स्मादोढटभरतारं हिलोपपतिमिच्छसि | भ्रष्टा परख STS नध्िके किं निरोौकसे ॥६३६॥ awa सुष्टु विभ्चत्यास्तम्यः स व्यन्तरामरः | avfen निजं रूपं दशेंखिलेवमननवौत्‌ ॥& दे on पापसेवाङृयाः पापे यद्यपि वं तथापि हि) जिनधमं way पापपङजलक्चवम्‌ ie उ Th सुग्धे दम्तिपकः सो ऽह यस्या स्टत्य॒मापितः | जिनधमंप्रभावाच्च देवोग्तो ऽस्मि पश्य माम्‌ né sa जिनघमं प्रपद्ये ऽहमपोति कतनिश्चयाम्‌ ¦ तां सष्वौसन्निधौ Tar स प्रत्रज्यामजिग्रहत्‌ ॥६४०॥ तटम्मादूग्जनानर्हान्प्रवतकनिवतेकान्‌ । दृष्टान्तं स्वमनः दत्य ya देषयिकं खुखम्‌ ॥ ६ ४१॥ जगाद्‌ जम्बूनामापि वियुन्मालोव खेचरः | न ह्यस्मि रागग्रहिलश्चरितं तस्य asm ॥६४२॥ BME UCAS वेताच्छो नाम waa: | संषक्तो भरताघभ्विं cerarfaa नोडजः ie 8 an तच चास्ति पुरवरसुत्तरभ्रेणएिग्डषणम्‌ । गगनवल्लभमिति चयुसद्‌मतिवल्ञभम्‌ ve ४,४॥ at विदाधरतरुणणे प्रौ तिमन्तौ सदोद्रो | तच्राश्चतां मेघरयो fagareal च नामतः le vw ९०४ uf of १० WHSAARRAT | १०९६. श्रत्वा AMS. SI गोधनं तस्करा AB: | aarfaagar नूनं पापाः waa शरङ्धिताः ॥७०१॥ नोला तद्धोधनं ग्रामे ग्रामायादादश्ङ्भितः | वदन्म देवतादत्तमिद भो wanifafa yoo et ग्रामो Waa तं साच्ाद्रामयकचवत्‌ | भक्तिपान्ोचकारोदेयौ हि दत्ते स Sear poe ay तथेव सब्धप्रसरः ख दितौये ऽपि वत्सरे | सचे गत्वा प्रतिनिश्र प्रारेभे श्ङ्कवादनम्‌ joe gy चोरास्त wa न्येदुम्तत्चेचस्यादवोयसि | श्राययुगांधनं CVA A मान्मदानिशि ॥७०५॥ तस्य शङ्कधमस्यो चस्ते रना गश्द्कनिःसखरनम्‌ | qe सौष्टवमालम्ब्य जल्पन्ति स्म परस्प्ररम्‌ ॥७० ९॥ श्र प्रदेशे Va ऽ पुरा शरह्खुध्वनिः अतः । शरूयते चाधुनाेष ते दरास्ते TAWA: ॥७ ० oy aaa: चचरचाथं को say चेचरक्तकः | नूनं वादयति शङ्खं धिग्वचं वञ्चिताः पुरा neo cy चषन्त दृति ते इर्म्तस्छलवतिकरा इव, पौडयन्तो रदेरोष्टाग्गोम्तनानिव तणंकाः ॥७०९॥ उत्पारयन्तो लकुराञश्रण्डादण्डानिव feat: : grasa: शस्यानि दचान्तर्गोटषा इव oe of श्रङ्ख्रब्दानुमारेण यान्तस्ते चोरक्ुच्नराः ; मञ्चाधिरूढं ददु प्रस्त नर WHUNTH oe ey चिभि विग़रेषकम्‌ ॥ , ५ ५ ufefasuata दितौयः aT: | Sia मञ्चदारूणिते ay qaqa यन्‌ । पपात सो ऽप्यनाघार नाधेयमवतिष्ठते ॥७१९॥ कणम्‌ टकवद्ौरा लक्रुटेस्तम१ाडयन्‌ | सुज्ञान दव मो Saale पञ्चाप्ययाङ्खुलोः voy ay प्रद्िनिरमद्मबन्धं तवेदा चायोज्य तत्कर | वद्धा गिरिवालकि सो ऽय चोरानतौच्छया Oe yp धनं गवादि AIR ABET दस्यवः |} SAU! चेचपालस्तद्‌ा नग्रौकतो ऽभवत्‌ wee wa तदेव श्र्खधमकं भुक्ता ते दस्यवो ययुः, गोपाः प्रातः GAS कथययामाम मो SZ: ॥७१६। धसेद्धमेन्नातिधमेदतत्िश्रातं न शोभते | ष्म! तेनोपाजितं यत्तद्‌ तिश्यातेन हारितम्‌ ॥७ १ ७॥ नाय नातिश्रयः कतुं तत्तवापि हि युज्यते | FRAGA SA नद्यवन्ञातुमदसि ॥७ १ ८। निजगाद ततो जभ्बूरम्बृगोतलया गिरा न वन्धनानभिनज्नो ऽदं यथा रेलेयवानरः ॥७१९॥ auife दिन्ध्यो नामाद्िरस्यवन्ध्यो वनेभिया | तरको वानरखान्महावानरयुयराय्‌ ॥७९०। कुमार दव विन्ध्याद्रर्विन्ध्याद्भिवनगङ्धरे | र) च्छो ऽपास्छद्‌ खिलान्वा नरान्ययमम्भवान्‌ OR Ci वानरोभिः समं रेमे स weal महावलः) प्राज्यस््तोराज्यस खरा ज्यसुखलोलां प्रपञ्चयन्‌ WOR et ९९ शिलाजतुबानरुकथा | UAW च्रन्यदा वानरयुवा afyeat मदोद्धतः, टरषस्यन्वानरौरागात्तमवन्ञाय वानरम्‌ Oe sh कस्या्चिटक्वमातास्रं वलचरदनाङ्रम्‌ चुचम्ब पाकारूणितिस्यटद्‌ा डिमखक्िभम्‌ WOR sii Saale कस्याशधित्कतकणरजसा सुखम्‌ | Vast खयं छत्वा कण्ठे कम्याञखिदादघौ ॥७२५॥ sar कत्वा fawus: कम्येचिद्रौरिकां ददौ | प्रालम्बदोलामश्यास्त araafay निभेरम्‌ ॥७२६॥ एवं वानरनारोभिरपण्ङ्ःमरस्न सः | saad ययपतिमविदन्निव दोम्दात्‌ ॥७२७॥ i चतुभिः कलापकम्‌ ॥ कण्ड््यमानलाङ्गुलः कयापि हि ARIST: । परटज्यमानमर्वाङ्गरो मराजिः कयापि हि poe cy कदलोतालद्न्तेन वौज्यमानः कयाचन | कयापि नलिन नालः क्रियमाणावतंसकः ॥०२५८॥ उच्च ष्टङ्गखितो दूरात जरन्युथनायकः । द्राम्बानरदूवानतं दृष्टा कोपाद्‌घावत ॥७>०॥ ॥ चिभि विगरेषकम्‌ ॥ गोलाङ्गनयुवानं तं लाङ्गलं नतेयन्हवा । जघान ग्ावगोलेन स गोलाङ्गलययपः ॥-७ ॐ १॥ watered: सिह दव कपिखिदयुवापि a: | द्धो चुरुघुरारावधघोरस्त प्रत्यधावत ॥७२२॥ २६२ परि श्िद्धपवेणि दितैयः सगः | तौ क्रोडोज्नतसर्वाङ्गो भियोग्रूतावुभावपि | द्द्दावपि सुचिरान्मिलितौ सुहदाकिव noe si चरच्टति दन्नायेदखरचरति पारिजेः ¦ ्यापप्रतुवपुषि तौ युध्यमानौ परस्परम्‌ ॥७२४॥ परस्परं दन्तनखचतचतजचरिंतौ | तदा परिहिताताम्नचोलकाविव रेजतुः iss at चणादन्धं चणान्मोक्त ways a ताबुभौ | युध्यमानौ नियुद्धेन क्रौडन्तावाकिकाविव voe eo भ्ाध्विसुशिघातेन कपिय॒ना जरत्कपिः । Tie णोघ्रमपासार्घोन्न्दं मन्द लढौकत oa 9 त दद्धवानरं चापसपेन्त युववानरः ¦ जघान लोष्टघातिन तेन चास्फोरि तच्छिरः noe cy प्रहारवेदनाक्रान्तः स जरन्यूयनायकः । agi दूरं ययो दूरापातिमुक्रपतचिवत्‌ pose HELA TAS AIA AY परिभ्रमन्‌ । एकसिन्प्रचरच्छरेले गरिलाजतु ददने सः oe ol सोऽखुद्या waa शिलाजतूनि वानरः | विलग्ध तन्त तचेव तसौ श्दमेरिवो त्थितम्‌ ves ९॥ ्आकषामि सुखमिति बाहू तेनाल्यमेघधसा | शिलाजतूनि fafant लगिवेव हि aaa: ॥७४२॥ तेन fast विलग्नौ च पाद्‌ाव्यास्यदहस्तवत्‌ | सोऽय कोलितपञ्चाङ्ग द्व स्ठत्युमवाप च eg at १९ शलाजतुवानरकथा | १९३ म वानरः पाणिपाद्‌ाबद्धः ae यदि ' तदा सुच्येत गेलेयसलिलान्ना संश्रयः yoy si एवं च जिङ्कद्धि यमा लब्धो नारीषु गेलेयनिभासु मुग्धः | मन्नन्दषौकेरयि पञ्चसद्यैर 2a विनश्येन्न तथास्म्यदं तु ॥७४१५। इत्याचायेश्रौ हेमचन्द्र विरचिते पररिजिष्टपवेंणि स्थविरावलौ- रिते महाकाये जम्बखामि विवा ह-प्रभवचौ रागम-मधृविन्टुपुरुष- या-कुबेरदत्तकथा-महेश्र दत्तकया-कषंककया-काकक या-वानर- नरौोकथा-श्रङ्गारकारककथा-नूपुरपण्डिताश्रटगालकथा - विदयु- 1लिकया-गशरङ्कधमककया-श्िलाजतुवानरकया-वणनो नाम तोयः सगः समाप्तः | अ्रयोवाच नभःसेना रचिताञ्जलिराषेभिम्‌ । al wm a स्थविरेव त afar: कया यया hei saat याम एकस्िन्बुद्धिः सिद्धिश्च aaa: | afat दे भिथःसष्यौ नित्यमल्यन्तदःख्थिते ॥२॥ तस्य गामस्य च बदिः साधिष्ठानो ऽसि सवेदा प्रभिद्धो भोलको नाम ae: काङ्कितिवित्तद्‌ः ॥३॥ खविरा afgarat च दारिद्यदरुमवारिका | wana तं ag प्रतिवासरम्‌ tsi जिषन्ध्यमपि agagea माजेयति स्म सा | पजापूवं च नेवेद्यं aw नित्यमढो कयत्‌ wal ददामि fa तुभ्यमिति यचस्तुष्टो ऽन्यद्‌ावदत्‌ | ्राराध्यमानो नितरां कपोतो ऽपि fe aaa ven जगाद साथ सखविरा यदि ast ऽसि देव मे, तदहि येन जोवामि सुखसन्तोषभागदहम्‌ ten ae प्रोवाच ह afgefat सुखिता भव | मत्पादमूले zat wea त्व दिने दिने ici दिने दिने च chart लभमाना तदादि सा) खजनाल्ननपद्‌ाचाधिकद्धिः स्यविराभवत्‌ ten दिव्यनेपश्यसभभारं ay ऽपि न ददशं चा, SU रणे Gaye सा राज्ञौव नवं नवम्‌ He ch 22 सि्धिब्रुद्िकथा | २९१४५ यस्याश्च काल्िकश्रद्धायप्रयेत कदापि न Swi धेनवस्तस्या WS ITE ॥ १ rk sisnarta fe a at जोर तास aes | सौधं साकारयदेदौमन्तवार एबन्धृरम्‌ ॥१२॥ जिजौव खा परग्टदगोमयत्यागकमंणा | | पाञ्चाद्य इव तां दास्यः स्तम्भलग्माः सिषेविरे ir ae खयासचिन्तया Star सवद्‌ापि ब्व या | सा टौनोद्धारमारेभे सम्पदा यच्चःत्तया ॥१४। तां बुद्धिसम्बदं get fats: संनातमत्सरा | अचिन्तयरत्कुतो ऽसुब्धाः सपना सम्पदोदृशो ॥१५॥ भवत्वम्याः सखोलेन सदा विश्वासभा गदम्‌ । प्रच्छामि तदिमामेव wat चाटुश्तान्यपि ir én दति बृद्धिमतौ सिद्धिः प्रययौ बुद्धिषन्निधौ । aq भियमखोत्युचेः सत्छतेवसुवाच सा ॥१७॥ विभवस्ते भगिन्येष aa रागाद्‌ चिन्तितः | चिन्तामणिरिव प्राप्तो वेभवेनानुमौ यते ॥१८॥ कि ते राजप्रषादो ऽग्वत्तष्टा वा कापि देवता | लम्भ fafafaura at tat वा साधितस्या ecu सम्पदत्या त्रयाग्रवमहं सनग्यदतो सखि | श्रद्य दारिद्यद्‌ःखाय मया दत्तो जलाञ्नद्धिः ne ot अह त्व तमहं Dart भदो देहे ऽपि नावयोः | च्रावयोनें भियोऽकथ्यं कथयद्धिरिय gar ei ११६ परिशिद्धपवेणि तीयः सगः । ATARI तद्वाव बुद्धिराख्यद्ययातयम्‌ | यथा द्याराधितो gat यथा च स ददौ चम्‌ ie on स्द्धिदष्यौ च awe ary साधु ममापि डि) विभवोपाजेनोपायो निरपायो भविष्यति ne an सविशेषममुष्या fe यच्चमाराघयाम्यदहम्‌ खविगश्रेषा यथा सभ्पद्पि संपद्यते मम॥२४॥ श्रयाथंसिद्धये सिद्धिवद्धिदभरितया दिशा । श्राराचयित्‌ मारेभे यत्तमेवमहनिंशम्‌ ewe खटिकाधातुभिदवकङलसो पानमालिकाम्‌ | यच्तस्य मण्डयामाख भक्तया विविघभक्तिभिः ॥ = eu नित्यं खस्िकरेखाभियचाङ्गण्मभूषयत्‌ | भक्तेप्रकाराग्कतेव्यान्गणयन्तौव तन्निभान्‌ UR OM खयं पानो यमानोय सूपयामस सा खयम्‌ | aq कचतोङृतो पास्तिनियमा प्रतिवासरम्‌ ॥२८। बिल्वपनकरवोरतुलसोक्‌जकादिभिः | सा aq पूजखमाख् जिमन्ध्य खय माते Rae) एकभक्तोपवासादि तत्परा यच्वेश्मनि | उवासाहनिं शं यच्चाभियो ग्यव्यन्तरौव aria ot एवमाराधितो saa स aq: सिद्धिमभ्यधात्‌ | तुष्टो" sfa ते महाभागे प्रायेयख यदिच्छसि ie en साथ विन्नपयामास यच्मच्ौएसम्पदम्‌ | मत्छख्या त्वया दन्त देहि afegu मम ns zn १२ सिद्धिब्ुद्धिकथा | १९७ एवं aaa भो लयचस्तिरोटधे | सिद्धिरप्यभवदुद्धेरधिकद्धिः AAW A ia sh बद्धिदृष्टाधिकद्धि तां यच्माराघयत्पुनः | यचो ऽपि प्रत्यहं ae ददौ तद्गुणं धनम्‌ ॥६४॥ सिद्धिराराधयद्यचं तस्याश्च Wear पुनः | aa तुष्टे ऽतिदुष्टात्मा चिन्तयामास चेतमि nest यत्किचिप्मायेयिखे ऽहं ZY VMAs: | यच्चमाराध्य agigfegu प्राथेचिग्यते ue es तस्मात्किमपि तद्याचे यत्त दविगुणमयितम्‌ | श्रपकाराय जायेत agafguat हिमे ॥र9। THAW खा यचमच्छेक AA FIV | wanfeafa oath सद्यः काणा Fa च ॥द८॥ यच्छो ऽधिकं किमप्यस्या श्यो ऽपि प्रददाविति। तमेवाराधयामास बुद्धिम्तद्भिुण्थिनौ ॥३९॥ प्रसन्नात्मा येया चक्र यच्वादृद्धिरपोदृश्म्‌ | fagagaat दत्तं ददि तद्गुणं मम ng en एवमस्ति vat ऽपि प्रणिगद्य तिरोदधे | सापि तत्कालमन्धाश्चन्न सुधा देवतं वचः ॥४१॥ एवं fe बुद्धिखविरा पूवांप्रखापि सन्पद्‌ा | श्रटप्नातिलोभपरा खं खनेव व्यनाशयत्‌ ॥४ et मानुषञ्चियमासाद्य लमपोच्छन्रतिभियम्‌ | तस्या अन्धष्थविरायाः प्रतिरूपो भविष्यसि ॥४ द) ars परि शिपवंणि ठतौयः aa: | ज्नामाप्यमिद्धे नाहसुत्ययगाम्यदहो | जाल्याश्च इव देवानांप्रिय तस्य कथयां we We ४६॥ जितश्चः प्रतापेन वश्न्तपुरपन्तने । जितश्चृरण्दद्राजा राजमानो इहुतभ्चिया ns wh तस्य चोर्वौपतेः अष्टौ अष्टो भौधनगश्ालिनाम्‌ | faaera दति ख्यातो ऽभवदिश्वासभाजनम्‌ ng ei FU लच्षणघधरावेवन्तस्यात्मजानिव | राज्ञः प्रादशेयन्नश्च किशपीरानश्वपालकाः ॥ 8 Ol तदाश्लचण्विदामादिरेश विशाम्पतिः | ड 2 ॥ के के ऽश्वा लचणेः कैः केः संपूर्णा दति waa ॥४८॥ एकमश्वकिशोरं ते शास्ोकतर श्वलकच्षणैः | afaa च्ितिनायाय कथयामासुरित्यय yen असौ gaat: स्तखसन्धिजद्नग खरान्तरे । नि मींसजानुजङ्नास्यः कुद्धितोन्नतकन्धरः ॥५०॥ पद्कजामोद्निःश्वाखः ल्िग्धरोमा पिकखनः | मल्िकाच्ो लधुम्त्धश्रवणणो लम्बकेखरः ty vi पञ्चभद्र yam: yy: सकन्धादिसप्तके | उरस्या दिभ्रवावतेद्‌ केनो MPAA: ॥१२॥ quraaifefaeecraa: परिवजितः | लिग्धद्‌न्तः किशोरो ऽय पुष्णाति arfaa: faa ॥५३॥ ॥ चत्‌भिः कलापकम्‌ ॥ १२ जत्यशखकिण्ोरकथः | UE राजापि fe खयं fast विन्ञायाश्च ava तम्‌ । सखयमानच सर्वाङ्ग घुखणाविलवारिणा ॥५४॥ पुष्पपूजां aagat कला तस्याथ वाजिनः | नृपतिः कारयामास लवणौत्तारणादिकाम्‌ wy wi च रि चन्लयच्च क ala तुरङ्ग र faa aa: | प्रायेणा पायवह्लाण्येव catia way ॥५६॥ यद्रा ममानुरक्रो ऽस्ति ver विश्रम्भभाजनम्‌ ) Blaat जिनदासाख्यः प्रख्यातः BARAT ॥५७॥ बद्धिमान्खामिभक्रञ्च प्रमाद्‌ परिवजितः | स॒ एवेदुप्रारन्नस्य न्यासपाचरलमदति vac जिनदासमयाह्य सप्रसाद समादिशत्‌ | Talat ममात्यवाश्चकिशोर स्वया BAA ॥५९॥ प्रमाणख्मादेभ दूति जिनदाशो ऽभिधाय च| निन्ये aay wee पद्ातिपरिवारितम्‌ we ot स्ानमश्वकिशोरस्य चछिक्तकोमखवालुकम्‌ | que कारयामास स गङ्गापुलिनोपमम्‌ ie ot पचलान्यरजस्कानि खादूनि हरितानि च) हानि चारयामास तमश्च खयमेव सः ॥६&२। wies faafad लोष्टकण्डकवजिते | Gas खयं var बेल्लयामास तं इयम्‌ te si सुगन्धिभिश्च eine: पानौयेरे कतघ्रकरैः | तं खयं quae खयं wet यदा तदा ॥६४। xe ufefusuafa eats: सगेः। नौरुडः न वेत्यनुदिनं aad ख परोचित्म्‌ | खयं पर्य॑स्य पयस्या पश्चन्तन्नेचपच्छण्णे ॥६ ५॥ खयमारुद्य गमयन्सुख प्रयमधघारया | निन्ये पयः पाययितुं तं सरस्यनुवासरम्‌ te ६॥ सरोग्टहान्तरे चाग्व्जिनायतनसुद्चकेः | संसाराश्धेरन्तरोपभिवाक्रान्तं न तेन यत्‌ ne on मा ददेरहावन्नत्यश्चारूढो ऽपि ABR: । चिः प्रदचिणएयामास यानायानपि सो ऽन्वहम्‌ ॥६८॥ ्रश्ारूटो ऽ्यवण्दिष्ट स देव देवतत्चवित्‌ | प्रमादो मा सख areas प्राविग्रन्न ठु eds एवं च जिनद्‌ासस्तं तया इयमश्चयत्‌ | यथा सरो We चेत्य विना नान्य सो ऽगमत्‌ poet यथा यया स वद्धे ऽश्वकिश्रोरः wa: wa: | तथा तथा वदधिरे सम्पदो नुपवेश्मनि ॥७१९॥ त्य चाश्वकिश्णोरस्य प्रभावेण सं way: | SAN SSVI THATS शतक्रतुः ॥७२॥ ते लाज्ञाकरण्णेद्धिग्मा sata मोजः | हाये मारयो swargt ऽयं amararaa जिताः lean AUG तया RAAT तु राजसु | एकस्य Hal सामन्तस्योचे धौ गवेपवेतः ॥७ ४॥ श्रह केनाप्युपायेन तं हरि्यामि वाजिनम्‌ | दुष्करं किमुपायस्योपायगक्तंडि at fafa: now १३ जाव्याशखकिशोरकथा | एवं afafa सामन्तनायादिष्टः स पौनिधिः। मायया ्रावकोग्धयागाद्सन्तपुरे पुरे ॥७६॥ aq चेत्यानि वन्दिा सुनौन्सुविदहितानपि | जिनद्‌ासग्यहे गत्वा ग्टहचेत्यमवन्दत 119 oF ्रावकवन्दनेनाय जिनद्‌ासमवन्दत | मयुर व्यसकत्वेन श्रावकत्वं स ट्‌ ग्रेयन्‌ ॥७ ८ च्र्यल्थायाय वन्दिवा तं साधभिकवल्छलः | जिनद्‌ाखः पयष्च्छत्क्तो ऽभ्यागान्म्हा श्रयः ॥७९<॥ कपटरश्रावको ऽप्य संसारे se विरक्रिभाकू | न चिराप्प्रत्रजिष्याभि area रतं मम It of तौययाचां तु निर्माय निर्मायो धमेबान्धिवः | श्रादास्ये खुशुरोः WA प्रभवत्पुतरतं HAA ॥८ , ॥ sare जिनद्‌ास्ो ऽपि महात्मन््ागतं तव) समानश्रोलयोः सन्तु धर्मगोष्ठौसुखानि नौ nc ey तयेति प्रतिपेदान दानशौण्डः सधर्भिंषु ) ते ्रोत्याख्छपयन्माचाश्रावकं निजबन्धवत्‌ ॥८२। श्रपि खञानप्रयलेन fam angers | क्ट्ररो पड्म लिना स्तस्य मृधेन्यकारयत्‌ ॥८४॥ सामन्तमन्त्िणएस्तस्या लेख्यालिखितसन्निभम्‌ | सुमनोदामगभं च धम्मिल्लं मूध्ेवन्धयत्‌ yea तदाङ्गमङ्गरागेण च्योत्छासन्रह्यचारिणा | श्र दचेयत्सुरभिणएा चान्दनेनातनौयखा ॥८ ६ | RRA ९९१ परिशिद्धपर्वणि टतौ यः सगः निद्‌ग्धायुरकप्ररकस्रोवासितान्यय । वस्त्राणि waa तं wT: पयेघापयत्‌ ॥८ ७॥ लेद्यचब्यपेयाखाद्ददां रसवतोमय | जिनद्‌ाखस्तन्नि मित्त awa निरपोपदत्‌ ॥२८८। आसितो जिनदासेन इसरोमासने sa सः | श्रभोजि विविधेर्भोज्येरविलुलद्खच्ननानिलम्‌ wee) भोजनानन्तर कद्मश्रावकेण द्‌रात्मना | महात्मा faazrat ऽय प्रारेभे घमेसद्धयाम्‌ te ०॥ सखजनो जिनद्‌ामस्य तदेको ऽभ्येत्य चावदत्‌ | कल्ये कल्याणकायंणो पदि बन्धो मदोकसि tle १॥ Ses च सकलं wae तच fe लया | कच्याएक्ुप्रलो ऽसि a कल्याणं कि तया विना qe ey अआमेत्युदिला aaa faagrat faesy तम्‌ | त मायाश्रावकण्जर्याजहारातिदारगोः ॥< 2 | प्रवश्यसेव गन्तव मया सखजनवेश्मनि | age लद्दमिद्‌ लया रच्छं गते मयि ie ४॥ श्रामेति प्रतिपेदे च स कूटश्रावको दसन्‌ | जगाम जिनद्‌ासम्तु विश्वस्तस्तच द्‌मेतौ ie ५॥ नंच दिवसे कौ सुयुत्वो ऽभरन्महान्पुरे । दलो सपूवेक पौरवधूराखकलासकः ॥८ ६॥ रजन्यां च जनपदे कौसुदौमदद्मेदे | स मायाश्रावको SME तमादायाश्रमश्वयोत्‌ ॥< ७ ॥ १४ ग्रामक्ूटसुतकया | एद्‌ saat ऽपि सो ऽदंचेत्यस्य विघाय fa: प्रदक्तिणाम्‌ | जगाम वायेमाणो ऽपि तस्िन्सरसि नान्यतः ic tH BISA: सरमश्चा गात्तदे वायतन पुनः) ततो ऽपि च ययौ गेहे मो ot नान्य कुचदित्‌ ice स दुःसामन्तसचिवो ऽन्यचाश्चं नेतुमोश्वरः | न यावद्‌भवत्तावद्धिभाति स्म विभावरौ ize ot पलायिष्ट सर दुष्टात्माग्यदितश्च दिवाकरः) तदा च faaerat ऽपि न्यवतेत we प्रति tae ch अआ गच्छच्िनदासथ्ाभ्रौषौन्तनसुषादिदम्‌ | वाहितः सकलां राचिं तवाश्वः कौसुदौमहे ure et किमेतदिति स्भ्वान्तो जिनदासो ऽप्यगाद्गुदम्‌ | ददे WA A आन्तं BA खेढमलौमसम्‌ tiie si feqrat ऽसयेष ul धमेच्छलेन चलितो ऽख्यहम्‌ । fa इषेविषादाभ्यां सद्यः स परिषसखजे ॥९०४॥ ररच्च जिनदासो sq सविर्षं तदादि तम्‌ । उत्यथ न जगामेति a fe प्रियतरो ऽभवत्‌ ne ५॥ तमश्वमिव मां at ऽपि नोत्पथं Faas: | तत्पन्धान न हास्यामि परलोकसुखावदम्‌ Io et कनकश्रौरयोवाच सहासं ्रेमवन्धरम्‌ । ग्रामकरूटसुत दव मा त खामिन्डो भव ॥१०७॥ तथाहि ग्राम एकस्मिन्‌ यामक्रूरसुतो ऽभवत्‌ | एको विपन्नपिहको ऽत्यन्तद्‌ःखितमाटकः ॥१०८॥ ९२९ परिश्ि्टपवेणि eats: सगः | aga रुदतो माता लं हि कापुरूषाय्णैः | विना परकथां नान्य्त्कमे ते प्रतिवासरम्‌ ॥१०९॥ श्रजोवट्युवसायेन पिता ते व्यवक्षायवान्‌ | Hive च yaaa सवेदा fatareaq ॥११०॥ त्वं जातु नोपक्रमसे Baars युवापि हि) आर सव्यवसायस्य निर्वाह तु कथेव का ॥१११। समानवयसस्ते हि जोवन्ति खेन RATT | पद्रशण्ड दव भ्वाम्यन्निष्कर्मां तं न लज्जसे VLAN दारिद्रेण मदोयन बिभ्यद्‌ रमष्यदः | उदरे च शते कोशो wa इत्येव मन्यसे ॥११२॥ qa: प्रोवाच हे मात्नांतः परमनगलः | भविव्यामि करिष्यामि खल्वया पा्जनो यमम्‌ ॥९९४॥ व्यवसायमु पक्र न्तमया पाजैनडहेतवे | निर्वाहइयिष्ये ह मातरनिविषः पिता यथा ॥२११॥ तस्यान्यदा ग्रामपषे्युपविष्टस्य पश्यतः | ्रनश्यद्धामदखरस््लो ट यिलां BIHAR ॥११६। खर मु ल्ललयन्त तमनघावच् भामः | धारयितुमसमयंश्चोष्छवा्रदो ऽवदत्‌ ॥९१९१९७॥ भो भो ग्रामसभासोनाः सवं ऽपि यामद्‌ारकाः | यः को ऽपि wat Tt मध्ये समे धरतु रासभम्‌ ॥१९४८। aA ऽयस्य लाभं तस्मा दिचिन्तयन्‌ । धाविता त खरं पुच्छे am फलमिवायदोत्‌ ॥ १२९॥ १५ सोक्छककया | १२५ लोकेः स॒ वायेमाणो ऽपि यावत्तं नामुचत्खरम्‌ | तावत्तच्चरणाधातभग्मदन्तो ऽपतह्ुवि ॥१२०॥ AAT त्वमप्येवमसद्रहमनुत्सृजन्‌ | न ज्ञायते किमपि यत्फरूमाखाद यिग्यसि 2 ei जगाद्‌ जम्बनामाय THA TAT: | खकोयकायंग्रहिलः WAH दव AAPA 1 2o ci aufe भुक्रिपालस्येकस्वाश्वद्ो टिकोन्तमा ¦ खयं स पुचौोभिव तामलालयदपालयत्‌ 12> 31 प्रत्यजागरयत्तां तु इततेलोद् नादिभिः | पुमांसं aaa नाम समादिश्ाश्वददिदम्‌ ve ve स्वाद्‌ खाद्‌ यद्वेव्ये Way समाप्नोति सोल्लकः | fafata ददौ तस्ये शेषं तु वुखुजे खयम्‌ nee ws aan ऽप्यजेयमास चिर वञ्चनया तया ¦ वडवाजौव विषयं कमौचेराभियो गिकम्‌ ॥ १२ en प्रपद्य कालधमं स तेन वञ्चनकमेणा | मूढः पान्थ दूवारण्ये ऽभाम्यल्तियगम्गतये चिरम्‌ nee ei चितिप्रतिष्ठे नगरे सोमदत्तदिजन््मनः | aa: मोल्कजोवो ऽ्त्सोमश्रोक्चिजो ऽन्यदा te cu श्रलवेतो भवं wat तस्सिन्नेव एरोत्तमे | gat कामपताकाया गणिकाया भ्रजायत ॥१९९। मातरपितराभ्यां च पोवयमाणः स मानवः; करमेए यौवनं प्रापाप्रमत्तः कणभिच्या ॥ १२ ०॥ ufefusuata cata समः | धायंमाणा दद्या watfasivafeaq | afwarefeat सापि क्रमेण प्राप यौवनम्‌ ॥९३१॥ व पुःपावनयोस्तस्या रूपय वनयोरश्चत्‌ | शरश्यग्षणतात्यन्तं awa fe परस्परम्‌ ॥९ ९ el मिथश्च ग्रामतरणः स्पधेमाणा मदद्धयः | श्रासज्यन्त WT तस्यां मालत्याभिव Feat: la al तस्यामत्यन्तमामक्रः सो ऽपि बाद्यणदारकः | सिषेवे श्वेव तद्वारं कामः मवकषः खल्‌ ॥१द२४॥ राजामात्यश्रष्ठिपुचादिभिः मड महरद्भिभिः। करौडउन्तो तमवन्नासोत्तां gga fama wee ul सा तु सभावयामास दरिद्र न eurfy aq | गणिकानां खभावो ऽय रागो धनिनि नाघने॥१>६॥ स ब्राह्मणङ्घमारो ऽपि मारमागेणदारितः, तत्कमेकरतां भेज तत्परं दा तुमच्षमः ॥ १ 2 Ol म चतरो छषिकर्माणि सारथ्यं वायद्ञ्चनम्‌ | क णपेषणमन्यच तस्याछत्यमग्दनदि ५१ ३८॥ aq निःसायंमाणो ऽपि निरसार्घौन्न agerq | ठषां बभुचां WRIT ससहे ताडनाद्यपि॥१३२८॥ aguante कर्मांभियो गिकम्‌ | नाजंयिव्यामि स इव छतं वो युक्तिकन्पनेः॥\ ४ ०॥ ततः कमलवत्युचे हे नाथ कमलानन | मासाहसश्रकुनिवन्मा ल मादमिको aq: 8 il १६ मासादहसप्रकुनिकथा | १९७ चिसुत्कथा | २२७ तयाद्येकः पुमान्द शान्तरे द्‌ भिच्पौ डितः | चचाल que हित्वा सायन महता सह ie gel एकस्यां च महाटब्यां सायं श्रावासिते afa | areq दणएकाष्टादि स एको ऽपि विनियेयो ॥१९४३१ तदा च BRR वनगङ्रे | SMA मिषखण्डान्यादायारोदरं [ST । १ ४४॥ मा सादसमिति मुहः स भणन्मांसखादकः। प्रक्ुनिस्तेन जगदे पुरषेण सविस्मयम्‌ ।.१ ey रोषि मा सादषमिति व्याघ्रायान्मांसमत्सि च | सुग्धस्व दुश्यसे वाचो ऽनुरूप कुरुषे न च ॥१४६॥ दिला साच्ताद्धवसुखं तद्‌ दु ्टसुखेच्छया | तपश्चिकोषस्वमसि मासादसखगोपमः i) ४ ५॥ जम्बूर भिदे faat न सुद्यामि भवद्धिरा | afe quae खा्यांन्नानानस्िसुद्त्कयाम्‌ ॥ १ ४८॥ fafanfas ant जितश्चोमेहो पतेः । पुरोधाः सोमदत्तो ऽलसवेचाप्यधिकारक्त्‌ ie sed तस्य मिचमग्डदेकं सह मिचो ऽभिघानतः | सवेच मिलितः पानखाद्‌ना दिभिरेक्यवान्‌ ny yet पवंमिचो ऽभिधानेन तस्याश्वद्‌ परः सुत्‌ | AUS UAE सन््ान्यो नान्यदा VA AY म्रणाममिच्नामाग्वसुहत्तस्य Satay: | यथाद्‌ शंनमालापमाचोपरृतिभाजनम्‌ ॥१५२॥ a" ufefusuafa cata: सगेः | परोधखो swat तख क्राप्यागसि समागते । कु पितस्तं न्यजिषटचद्भुपतिश्च॑ण्डश्रा सनः ॥११५३। विज्ञाय तदभिप्रायं रात्रावेव परोहितः, faze सहमिचस्य सदनं देन्यभाग्ययो ney si ममाद्य रुष्टो राजेति कथयित्वा परोडतः। तमूचे age faa गमयाम्यष्ररभां sata yy as हे fas क्ञायते मिचरमापत्काले guia | que गोपयिता मां तन्मे च wasn 4 et सदमिचो ated मेचौ सम््रति aaa: | qlazaraatasy यावद्राजभयं नहि ॥१५७॥ वं ममाध्यापदे राजदूषितौ ARs वसन्‌ | auld ज्वलदूएं fe चिपेत्को ऽपि न वेश्पनि ॥९१५८॥ तवेकस्य Ba नाहमात्मानं सकुटम्बकम्‌ | रनयं पातयिष्यामि त्रजान्यचास्तु ते शिवम्‌ ect एवं च सहमिचेणए सोमदत्तो ऽपमानितः | पवेमिचस्य fase तरितं सदनं ययौ nee on राज्ञो ऽग्रसादटन्तान्तं पवंमिचस्य स दिजः | तथेव कथथामास ACTHABATWA: ॥१६१॥ पवेमिचो ऽपि तत्पवेमेच्या निक्रयकाम्यया | महत्या प्रतिपत्या तं ददगरेवसुवाच च ॥१६२॥ चया पवेखनेकेषु ae: सम्भाषणादिभिः | खेपरकारोमे्माएण पि क्रौताः सखे भ्रुवम्‌ ॥९६२॥ १७ FACET | १२९ न भवामि तव अ्रातयदि waaay | कलनं मे anaes तद्‌ानोौभुपतिष्ठते tee vt fa qa awifafaant ऽनयमप्यात्मनः सहे! तुटम्बमपि मे sad गच्छेदिति तु दुस्सहम्‌ ॥१६९५॥ कुटम्बमपि मे प्रयः प्रयांस्तमपि हे स्खे। fa करोमि दिघा चित्त इतो aig दतस्तटो ॥१६६॥ डिम्भरूपेरदं ह्यस्मि सकौटक्पलाशवत्‌ | तस्मान भ्यो ऽनुक्रम्यख सस्ति ते ऽन्यत्र गम्यताम्‌ ॥१६७॥ सत्यापि fe तेनेवं पुरोधाः स fatrea: | नियंयो तद्ग हादेवे eB gat ऽपि ewe te ्राचतरं चानुगम्य पवंमितच्रे गते सति | दध्यौ पुरोधा दुःप्रापरोधा खसनवारिधिः॥ १६५८॥ मया ययोरूपकृतं परिणएमस्तयोर यम्‌ | तद्धवाम्यधुगा Da: कस्याहं पारिपाश्चिकः ॥ १७ ०॥ aq प्रणमभमिच्स्य यामि fare सन्निधौ । तचरापि नास्ति प्रत्याश प्रौतिस्तस्मिंख argqay ॥ १९९ ९॥ यदा विकल्पे: पर्याप्रमाप्तः सो safe मे मनाक्‌ | ae तमपि कस्यापि को ऽपि स्ादुपकरारङत्‌ ॥१९७२॥ दूति प्रणाममिचस्य मिचम्य सदनं ययो | सो ऽयाभ्यागतमात् तमभ्य॒रस्धाकछताज्जलिः ni oan उवाच च खागतं वः किमवस्या व Tew | प्रयोजन मया fe at Ad यत्क्रवाष्छहम्‌ Nog १३० uf oh सुधमसखामिगणएसत्पाद परैर धिष्ठितम्‌ | श्राससाद्‌ वनोदृशं नृपो ऽय सपरिच्छदः ne ee जम्वस्वामिनिर्वाणम्‌ | १४१५ gaat खणि्दिष्डाघातेन खापिताद्‌य | कच्तं हौ लावातारोत्क्राद्रा जङ्गज्रः ॥ २.२ सत्यक्तपाद्‌को दूरोकारितच्छच्तचामरः। वेचिबाहमपि व्यक्ता aerarwasiafa: ie ai भक्या सखमपि मन्वानः सामान्यजनसन्निमम्‌ | वन्दारूञ्खा र कान्पग्यनुदद्रोमाञ्चकञ्चुकः । २ ४॥ च्राबद्धालिना grange सुङ्कुटोपरि | quderfad ger दूरादपि नमो ऽकरोत्‌ ie vi i चिभिविशषकम्‌ ॥ नत्वा च निषलसाद्‌ागरे sett भक्तिश्ालिनाम्‌ | तदक्रदत्तदृयाजा तच्छि्यपरमाणवत्‌ 12 ई।| ततश्च गणण्दवः qual घर्देशनाम्‌ | प्राणिकार्णिकश्चक्र ओट ख्रोचसुधा प्रपाम्‌ ie ७॥ दे गनान्ते उ गणग्डच््छिव्यान्यश्वन्नरे श्वरः | जम्बृवामिनसु दिश्य प्रपच्छ परमेश्वरम्‌ ॥२८॥ भगवन्नहुतं रूपमिद मौभाग्यमद्ुतम्‌ । तेजो ऽप्यद्ुनमेतस्य महः सवं मद्तम्‌ ॥ रे ९ ॥ तथाहि यसुनागोखिकुरिलश्यामलाः कचाः | 44 कर्णणन्तविश्रान्ते नामानालाम्बजे दव ॥ ४ oF अवमो नेचसरसोतोरस्थे ca wis | awe: fase agt ऽररिमहोदरम्‌ 8 vt श्रायतौ altel Tweewrawsrawfaay | परिश्िद्धपवेणि चतुथैः aT | afeagt warn: स्कुथौ चालानसन्निभे ॥४२॥ एएौ जङ्गनेपमे जङ्ग करादि कमलोपमम्‌ | रूपसम्पदमेतस्य कियद्वा am AEM: ॥४३॥ ॥ चतुभिः कलापकम्‌ ॥ महाभागस्य सौ भागमष्यस्य न गिरां पथि । यदेनं बन्धूमिव मे waa: Wad मनः ॥४४॥ AMINA कोऽप्येष तयाद्यतस्य तेजसा | न सम्यक्‌ पायते द्रष्टुं रूपमप्यस्ि यादृशम्‌ ie wi अय्य चाभिगन्यं च तेजो ऽसुव्य महासुनेः। किमदस्कर ग्ग तांश्वोरेकचाङृव्य पिण्डितम्‌ ॥ ४ en कियान्वा कथ्यते तेजोरागशिरस तपोनिधेः। यत्यादनखरश्मोनामपि दासौ निभा तडित्‌ ig on जम्ब प्राग्मवटत्तान्तमया ख्यङ्णण्डदरः | Swarts यथाचख्यौ पुरा शरोज्ञातनन्दनः॥४८] आद्याय चावोचदिद्‌ प्राग्जन््मतपसा Fy रूपसो भाग्यतेजां सौद श्रान्यस्य महात्मनः ॥ ४९ ॥ श्रयं चरमदेह Wags केवलो | भवे ऽस्मिन्सेव्छतोत्याख्यत्छ एव परमेश्वरः ॥५ ०॥ खामिना चेदमाख्यातं arate faa गते न्‌ मनःपययो भावौ न चापि परमावधिः ny ei नाहारकव पुले सखि जिन कल्यस्तया नहि । पुलाकलस्िनेां नो वा चपकश्रेणिरोदणएम्‌ ॥५२॥ जम्बृखामिनिर्वा णम्‌ | १४७ न च स्याद्परितनं खयमचितय कचित्‌ | एव भविच्यत्यग्रे ऽपि दोनदोनतरद्भिता uve एव वचनमाकण्छे सुधमा मिनो गुरोः | तत्पादपद्ये AAT च राजा चम्पापुर ययो wy si सुघर्मापि ततः म्यानाज्जमाम सपरिच्छदः | ओरौमदावौरपादान्ते aga विजद्यार anyway आत्तं पञ्चाश्दब्देन सुघमखामिना Faq | चिशदन्दौमयाकारि ITT चरमाहतः WY ६॥ मोच गते महावोरे qual गणश्डद्ररः , ङश्मस्थो दाद्‌ शरान्दानि तस्थौ तौयं प्रवतंयन्‌ ॥५७॥ ततश्च दानवत्यन्दोप्रान्ते सप्राप्रकेवलः | अष्टान्दों विजहारो वौ भव्यसच्वान्प्रनोधयन्‌ wari प्राप्ते निर्वाणसमये पूणेवषेश्रतायुषा | सुघमेसवामिनास्यापि sera गणाधिपः yee तप्यमानस्तपस्तोत्रं जम्बखाम्यपि केवलम्‌ । श्रासाद्य खद्यो भव्यभविकम््रत्यववृघत्‌ ॥ € ol श्रोवौरमोचद्िवसादपि दायनानि चत्वारि षशटिमपि च afana जम्बुः । कात्यायन प्रभवमात्यपदे निवेश्य कमेच्येणए पदमव्ययमाससाद्‌ ॥६ Vil दूत्या चायेओ्रौ हेमचन्द्र विरचिते परिशिषटपवंणि स्यविरावसते- चरिते महाकाव्ये जम्बृखाभिनिर्वाणदणनो नाम way: aa: | aay प्रभवसामो RayragHatga: | तौयप्रभावनां ङवेन्रुर्गो तल मपा वयत्‌ ॥१॥ अन्यदावश्यकश्रान्तसुप्नायां शिष्टपषेदिं | fama योगनिद्रास्ः प्रभवसाम्यचिन्तयत्‌ et भावौ को मे गणधरो ऽदद्ध्माम्भोजभास्करः। सद्गस्य यः स्यात्छंशारसागरे पोतसन्निभः॥२॥ saat famaraiat गणे ag ऽपि च aa | उपयोग चकारेष्टक्ञेयालोकप्रदोौ पकम्‌ git स न्ञानभानुनादित्यतेजसेव waft | नाद्राचोत्तादृशं कचिदन्यच्छिन्तिकर नरम्‌ ॥५॥ उपयोगं ततश्चाद्‌ात्परेषामपि दशने | agua पडङ्ादण्युपादेय हि पङ्कजम्‌ ven Zen च पुरे राजग्रडे श्य्यम्भमव faa | AVA यजन्तमासन्नभव्य वत्सकली द्वम्‌ ॥ ७॥ aqua fede अरमणेरनवस्यितेः | CIMBAAATa तथेव नगरोत्तमे ॥८॥ श्रादिश्रच्च दइयोमृन्यो गम्यतां यज्ञवाटके | तच भिचाथिनो नत धर्मलाभाश्िषं युवाम्‌ Ne afe@iaifefaas anazfasntfefa: | श्रपि प्रख्यायमानान्यां युवाभ्यां वाच्यमोदूभम्‌ 12 ot प्रभवदेवत्व | १४९ अहो कष्टमहो as तत्वं विज्ञायते नहि | रहो कष्टमहो कष्टं aw विन्ञायते afe ॥ ` en श्रय वन्द्नमालाङ्दारस्ुत्तम्मितध्वजम्‌ | दासुक्ताचामनादावं खमिद्धाए्तमाणएवम्‌ ॥ १ २। चषालवद्ध च्छगल वेदि मध्येदध्‌ पावकम्‌ | होमद्रव्यम्डतानेकपाचग्डत्विग्म्रिराक्ुलम्‌ ॥१३। सामिघेन्यपेणव्यग्राघ्वय्च मध्वरतवराटकम्‌ । तो मुन जग्म्रतुभिचासमये रर्वनुन्ञया tie ai ॥ चिभिविग्रोषकम्‌ ॥ भिच्वामदित्सभिविप्रेरिष्ष्टावय तौ सुनो । शवादिष्टमदो कष्टमित्याद्य चतुरुचकेः Ue LN अरघ्वरे दोचितस्तसम्मिनान्ना शय्यम्भवो दिजः | यन्ञवाटरद्वारदेशस्थितो ऽश्रौषौदचस्तयोः ॥१ el शअचिन्तवदोपग्रमप्रघधानाः साधवो wat | न स्टषावादिन दति तत्वे मदेग्धि से मनः ॥२७॥ दति शन्दहदोलाधिरूटन मनसा सतु fa तच्चमिति पप्रच्छोपाध्याय सुधियां वरः ne By यो saz वेदाः खर्गापवमेदाः | न वेदेभ्यो ऽपरं तत्वमिति तत्चविदो fas: ॥१९९॥ Wawa sass प्रतारयसि are wa | यज्ञादि दच्चिएालोभादेद्‌स्तत्वमिति नवन्‌ Ne ol बोतदेषा वौतरागा निमेमा निष्यरिग्रहाः | शान्ता awa नेते वद न्ति वितथं कचित्‌ ue ei १५० परि शिद्धपवेणि पञ्चमः सगः | न qi aa दयेतद्विश्वमाजन्म afyaa | नितान्तं frawlet ऽसि प्रत्य॒ताद्य दुराग्रय ॥२२॥ ययावस्थितमाख्याडि तत्तमेव fea ऽपि भोः) नो चेच्छेखयामि ते मौलिं न इत्या द्‌ ्टनिये ॥२ ट॥ दति कोषाचकषांखिम्कष्टसिरलचि सः | AMAA CATA AIA: साच्चादिवान्तकः 12 Bil उपाध्यायो sazt दध्यौ मिमारयिषुरेष माम्‌ | ययाख्यतत्वकथने ममयो ऽयक्घुपागतः We wut द्द्‌ च पद्यते बेदस्वाख्नायो ऽप्येष नः wat} कथ्यं यथातयं तच्च fared हि नान्यया ie en तस्म्मा्मका प्रयाम्याद् तत्रमे यथातथम्‌ | यथा Statfa mate नरो भद्राणि पश्यति ie oy द्त्याचख्यावुपाध्यायौ ध्यायन्क्रुग्लमात्यनः | अमुष्य य॒पस्याधस्ताग्यस्तास्ति प्रतिमादतः ॥२८॥ पूज्यते ऽधःसखितेवातच प्रच्छन्नं प्रतिमादतो । तत्प्रभावेए fafenfad यज्ञादि कमे नः ॥२९॥ महातपाः सिद्धपुचो नारदः परमादतः | श्रवश्यमध्वर दन्ति प्रतिमामादतों विना ie ot ततो च॒ पञ पाध्यायस्तमुत्पाच् यथाद्डिताम्‌ । तामदहत्मतिमां wat दशे यिलेवमनवोत्‌ te १॥ दूयं fe प्रतिमा यस्य देवस्य ओमद्‌ हंतः | aa तदुदितो धमं यज्ञादि तु विडम्बना ua et प्रभवटरेवत्वं | श्रौमदहेत्मणोतो fe war जोवदयात्मकः | पश्दिषात्मके as धमसम्भावनापि का ॥>३॥ saat वयमेव तु इन्त दम्भेन waar | aq जानोडहि मां सुद्ध भव त्वं परमादतः ॥>४। fat प्रतारितो ऽसि ल मया खोद्रप्रतये | नातः परम्ुपाध्यायम्तवास्मि ala ते ऽनघ ॥२१५॥ daa ऽपि त नला यन्ञोपाध्यायमन्रवौत्‌ | लसुपाध्याय एवासि सत्यतत््वप्रकाश्नात्‌ ie el दति र य्यम्भवस्तस्न सवं मत्यन्ततोषभाकू सुवणंतास्रपाचादि चन्नोपकरण ददौ tis 9! खय तु निजेगामाग्ट तौ महर्षौ गवेषयन्‌ | ययौ च तत्यदरैरेव प्रभवसखामिसन्निधो ne or ववन्दे प्रभवस्ाभिपाद्‌च्सर्वान्मनोञ्च सः | धमलाभाशिषा तेश्चाभिनन्दिति उपाविश्रत्‌ ect छताच्नलिख प्रभवाचायेपादान्यजिन्ञपत्‌ | भगवन्तो WAT न्यं मे मोक्षकारणम्‌ ॥४ of प्रभवसख्राम्ययाचख्यावदिखा धमं च्रादिमः | fanaa: Watear यथात्मनि तथापरे ॥४१॥ वाच्य प्रियं fad तश्च परस्याबवाघधक च यत्‌ | तन्त्यमपि नो वाच्यं WaT भवेद्यतः.॥४९॥ श्रदत्त नाद्दौतायं नित्यं सन्तो षभाग्भवेत्‌ | celta मोचसुखभागिव सन्तोषभाग्‌ जनः ॥४२े॥ २.४२ VaR ufefusuata wea aa: | ऊर्ध्वरेता Atay: Wat मेथनं त्यजन्‌ । भंयन खल समारविषपाद पदीहदः 3 gi मुक्ता परिग्रह सवं खश्ररोरे ऽपि fae: | Sata भवेदिदान्यदोच्छद्‌ पुनभेवम्‌ ॥ ४ wi शरहिंषा खनतास्तयन्रह्माकिञ्चन्यलचणेः ) ad: पञ्चभिरण्येवं भवादात्मानमुद्धरेत्‌ le ei ज्ञाला गय्यम्भवस्तत्च भवोदिद्यः च्णादग्चत्‌ | प्रभवसामिनः पाद्‌ान्नत्ा चेवं व्यजिज्ञपत्‌ ॥ ४ ७॥ श्रसहुरुगिरा मे ऽद तत्ते तत्वधोौशिरम्‌ । ष्टत्पिण्डमपि हेमेव पौतोन्मत्तो fe पश्यति ie cy तदद्य ज्ञातत्लस्य प्रत्रज्या दौयतां aa | भवकरूपे निपततो इस्तालम्बनस्न्तिभा ॥४८॥ ततश्च प्रभवखाम शय्यम्भवमहा दिजम्‌ | संखारवेरिणो ata परित्राजयति सम तम्‌ ॥१५०॥ परौषदेभ्यो नाभेषौ तस॒ तपस्वन््हा श्यः | fae कमे च्िपामोति प्रत्युतोड्धषितो ऽभवत्‌ ॥५१॥ त्येषष्टा्टमादौनि दुस्तपानि तपांसि मः तेपेतरां तपनवत्तेजो भिर तिभासुरः ॥५२॥ कुर्वाणो गुरुष्णश्रषां गरूपाद्प्रखादतः | महाप्राज्ञः क्रमेणा भ्रूतस चतुद श पूवेश्ठत्‌ nya agra feat Te रूपान्तर मिवात्मनः | प्रभवस्तं US न्यस्य परलो कमसाधयत्‌ ॥५४॥ शय्यभवचरितं। १५३ Taga यदा पयन्राजोल्लोकस्तदाखिलः | तद्धायां gaat दृष्ठानुश्नोचननिद मभ्यघात्‌ ॥५ wv wet ngqayat भटो निष्टुरेभ्यो ऽपि निष्टुरः | ai भियां यौ वनवतौँं < यो ऽत्यजत्‌ wy ६॥ पुचाश्येव जौवन्ति योषितो fe पति विना) पुचो ऽपि नाश्वदेतस्याः कथमेषा भविव्यति iy on प्रच्छति स्म च लोकस्तामयि शय्यम्भवग्मिये | गभेसम्भावना कापि किं नामास्ति तवोदरे ॥५८॥ मना गित्यभिघातये सापि प्राक्तभाषया | उवाच auafafa Banal WII wach तस्याश्च वद्धे Wa: प्रत्यागेव Wa: wa: | समये च सुतो जज्ञे तन्मनोम्भोधिचनद्रमाः ve ०॥ ब्राह्यणा मण्यमिति acl कतसुत्तरम्‌ | दति तस्यापि बालस्याभिधा मणक दत्यग्डत्‌ We VN सयं माचा खय Wal बद्धा सो ऽभेकस्तया ¦ पाल्यमानः RAUATSIFAUGA: ॥ ६ eI तोते चाष्टमे वषं प्रच्छति स मातरम्‌ | क नाम मे पिता मातवेषघणाविधवा हसि ॥६२॥ मातापि कथयामास sass पिता तव | तद्‌ा MASTS a पालितो ऽसि मयाभेक ye vi श्रृ पूर्वो पितरं लमायुञ्नन्यया दसि ¦ लामथ्यदृष्टपूव्यैव तथा जनयिता तव te vl १५४ परि शि्टपवं णि पञ्चमः सरमः, तवे शय्यभ्भवो नाम पिता यज्ञरतो भवन्‌ | प्रतायं धूतेश्रमणेः ware केरपि ॥ ६ ei पितुः श्यम्भवस्यषेदं ्रेनायोत्सुकः स तु । निरियाय ग्हादालो वञ्चयिला खमातरम्‌ ie Ot तदा शय्यम्भवाचायेशम्पायां fasta | बालो ऽपि aaa ययावारृष्टः पुण्यरागिना ie Sh कायचिन्तादिना aft: पुरौोपरिसरे व्रजन्‌ | ददे दूरादायान्तं तं बालं कमलेच्तएम्‌ ॥६ <॥ शय्यस्भवस्य तं बाल gaat ऽश्वेरिवोडपम्‌ | सतेहातिरेकाद्ल्लासस्तदाग्रद धिकाधिकः ॥७०॥ सु निचन््रमस gua ger बालको ऽपि हि) विकसददनः सो samy: कुमुद कोषवत्‌ ॥७१॥ श्राचार्यो ऽपि fe ते बालं पप्रच्छात्च्छदषेभाक्‌ | को ऽसि वं कुत ्रायासौः Ga: पौचो ऽपि कस्य वा ॥७२॥ सो saat ऽभिदधे राजग्टदाद्‌जाहमागतः | aq: श्रय्यम्भवस्या स्मि वत्स गोचजदि जन्मनः ॥७ > ॥ मम गभेखितस्यापि प्रत्रज्यामाददे पिता) तं गवेषयितुमह बंभ्रमोमि quartz ॥७४॥ maya मे पितरं जानते यदि तन्मम ¦ पृज्यपादाः प्रसोदन्तु a खो ऽस्तोति aga च ॥७५॥ पितर चदि पश्यामि तदा तत्पादसन्निघो | परित्रनाम्यहमपि या गतिस्तस्य सेव मे noe गय्यभवचरितं | aft: प्रोवाच तात ते जानामि म सुहन्म्रम शरोरेणाप्यभिन्नश्वायुश्भस्तमिव विद्धि माम्‌ NOS तन्ममेव सकारे ल परिव्रज्यां yuma | प्रतिपद्ये को ara भेदः पिहप्हिव्ययोः jody afta वालमाद्‌ाय जगामाय प्रतिश्रयम्‌ | aq लाभः afant safeia wetwam सवेसावद्यविरतिप्रतिपाद्‌नपूवकम्‌ | तमवालधियं वाल afraaafaaed ॥८०॥ उपयोगं ददौ खुरिः कियदस्यायुरित्यय | षणएमासान्यावदस्तोति ag सद्यो विवेद मः veel एवं च चिन्तयामास गशय्यम्मवमदहामुनिः | च्रत्यच्पायरय बालो भावो Bayt: कथम्‌ ॥८२॥ श्रपशिमो दश्पूरवौं WAAL मसुद्धरेत्‌ | चतुदेग्रपूवेधरः पुनः केनापि Baar ॥८३॥ मणकप्रतिबोधे fe कारणे ऽस्िन्नपस्विते | तद्‌ दूराम्यदहमपि सिद्धान्तायससुद्धयम्‌ ॥८४। सिद्धान्तसारसूद्धू्याचायंः $ य्यम्भवस्तद्‌ा | द्‌ वेकालिक नाम श्रतस्कन्धसुद्‌ा दरत्‌ WS ay छत विकालवेलायां द शाध्ययनगभितम्‌ | द श्वेकालिकमिति नान्ना शास्त्र awa 'तत्‌ ॥८६॥ श्रपाटयन्मरणकं त ग्रन्थे नियन्धपुङ्गवः | श्रौ माङश्रखम्भवा चायवर्यो Ys: पावताम्‌ ॥८७] १५१५. यम्‌ YO | १,५६ ufefasuata पञ्चमः सगः | ्राधनाद्िक ae कारितः सूरिभिः खयम्‌ | षएमाषान्ते तु मणकः कालं Bat दिवं ययौ way विपेदाने त्‌ ave ओ श्रय्यम्भवद्ूरयः | श्रवषन्नयनेर श्रुजलं शार दमेघवत्‌ TEM यशरोभद्रादिभिः शिियैरथ द्‌ःखितविस्ितेः | सरि्येज्ञप्यनदं वः किमिदं Baca कः ॥< ०॥ ततो मणकटन्तान्तं सुतसम्बन्धवन्धरम्‌ | frat ऽकथयल्स रि स्तन्नन्म मरणावधि ie १॥ उवाच चेष बालो ऽपि कालेनाल्यौयमापि दि) पालितामलचारिचो ऽकार्षोत्काल समाधिना Ie el बालो ऽप्ययमबालो ऽश्रचरिचेणेति सम्मदात्‌ | अस्मा कमश्चसन्पातः Tae fe TATA lie ai ऊचः frat aagial यश्रोभद्राद्यस्ततः | पच्येरपत्य सम्बन्धः किमादौ ज्ञापितो न नः॥९४॥ मणकचल्ञको ऽस्माकमथ हि तजनुग्द्रिंति | अन्ञापयिष्यन्यद्यस्मान्गयरूपादा मनागपि ie wl geagegs ऽपि वते तेति वचो वयम्‌ | श्रकरिव्यामदि तदा सत्यं तत्पयपासनात्‌ ॥< ६ ॥ BI afte gfeqs तस्याश्दत्सुगतिप्रदम्‌ । तपोषदधेषु यश्चा वेयाटइत्योत्तमं तपः ॥< ७॥ ज्ञातास्मत्पु चसम्बन्धा यूयं हि AURA: | नाकारयियखतोपास्िं खायं सो ऽय व्यमोच्छत ie ८॥ शथ्यभवचरित; २५ श्रसुमन्पायष ज्ञाला कतुं अ्रतधरं मया | सिद्धान्तमारसुद्धत्य टश्रवेकालिक छतम्‌ ॥< <॥ AUR कतो गरन्धस्तेन निस्तारितखु सः | तदेन सटरणोभ्यद्य यथास्छाने निवेशनात्‌ 2 < ०॥ यशोभद्रादिमुनयः सद्गायाख्यन्निद्‌ तदा | द श्रवेकालिकं ग्रन्थं संवरिष्यन्ति BTA: We Uh सहो ऽप्यभ्ययंयां चक्र रिमानन्दपूरितः | मण्कार्यां ऽप्य Dat ऽन्‌ग्टह्ात्रखिलं जगत्‌ ॥९०२॥ aa: पर भविव्यन्ति प्राणिनो quae: | छतार्यास्ते मणएकवद्धवन्त्‌ त्त््रसाद्तः ve zi शरताम्भोजस्य fase दश्रेकालिकं ह्यदः | MIAMI मट्‌न्तामनगारमधत्रताः ॥१०४॥ दति सद्ोपरोधन ओरोगश्ययम्भवद्ूरिभिः' दशवेकालिकमगन्थो न sax महात्मि. ॥१०५॥ ओ माञ्शय्यम्भवः खरियग्रोभद्र महामुनिम्‌ | श्रतखागरपारोण पदे खङ्िन्नतिषटिपत्‌ wre ei Har मरणं समाधिनाग- zy श्रय्यम्भवस्ुरिषरूष्वेलो कम्‌ | छ तकेवलिनो निजे ऽपि काचं कि मुद्यन्ति sansa: ॥९० ७॥ दुत्याचार्यख्रौ हेमचन्द्र विरक्ति परिश्िष्टपवेणि स्थविरावल्यै- afta प्रभवदेवत्वशय्यश्मवचरितवणेनो नाम पञ्चमः सगं: समाप्तः ॥ ay ओमान्यश्नोभद्रसूरिः पूरितरिग्यशाः | तूर्यादि भिः कताद्ारो विजहार वसुन्धराम्‌ ॥१॥ धर्मणा हेद्‌ पन्न स॒ चत्‌ ग्र पूवछत्‌ | विश्वमप्रोणएयदिखं जोमृत दव वारिणा,॥२॥ मेधाविनौ भद्रवाह्मन्भूतविजयौ सुनो । aac तस्य शिष्यौ बभ्ूवतुः tal रिः भ्रोमान्यशोभद्र्‌ः श्रतनिष्योम्तयोदयोः | खमाचायंकमारोष्य परलोकमसाघधयत्‌ ॥४॥ भटद्रवाङजेगह्भद्रकरो su विदरन्भुवि | चमाश्रमणमद्धेन राजन्राजग्हं ययौ ।॥५॥ चत्वारो वणिजस्तस्मिन्यरे सवयसो ऽभवन्‌ । उद्यानद्रु मवदुद्धि जस्मिवांसः wea fe nen सन्निधो भद्रवादोस्ते घमं एशचवुरा हतम्‌ | कषायािजलामारं प्रतिबोघं च लेभिरे yon श्रौोभद्रवाड्पादान्ते दान्तात्मानः सहेव ते । प्रनज्यामाशए जग्यङ्ग्हवासपरद्यषठाः ॥ ८॥ तप्यमानास्तपस्तोव्रसु पाजिंतबदडञ्चताः । युगमाचृदन्तदृशो विदरन्तो aed ॥९॥ प्रियां तथ्यां मितां वाच acer: afanaar: | father निमेमाः साम्यवन्तः सन्तोषश्ालिनः te of HAAS LIA SATU: | २५८ धमापरे श्रप्रवणाः कर्णारससागराः | ते qvieea ऽविचन्छरमोव सितच्छद्‌ाः uo १॥ चिभिविंगेषकम्‌ ॥ गरोरनुन्ञयेकाकि विददार प्रतिमाघराः | a विद्त्य विडत्याग्रुः पुना राजग्टह पुरम्‌ 2 et तदा द्रिद्रडिम्भानां दन्ववौणाप्रवाद्‌कः | पद्मिनो पद्मकोग्रेषु हिममध्चिभिव चिपन्‌ nye शरो तार्त्यालिङ्गनजषां यूनां प्रणयकोपदहत्‌ | ज्वलदङ्ारश्कटौनिकटौभवदौशवरः ॥ १४॥ दुमाधिर्टेललौढाकंतापः कपिभिरुन्मखेः | मतुंकामोकछताष्वन्यो दिमतुरमवद्धशम्‌ ॥११॥ निभिविशरषकम्‌ ॥ faat छता जनिदन्तास्ते दिवा यामे ठतौयके | उपचक्रभिरे गन्तुसुपवेभार पवेतम्‌ ॥१६॥ तेषां गिरिशगुद्दाद्यारे पुरोद्याने तदन्तिके | पुराभ्यणं च तुयो ऽभट्रच्छतां प्रहरः कमात्‌ ॥ १७॥ दतौययामे gala faat गमनमेव ar | दति ते ठुयेयामे ऽस्युस्तथेव प्रतिमाघधराः ॥१८॥ यो ऽ्वद्‌द्विगुदादारे wa तस्याभवद्भुशम्‌ | कि चिन्मन्दमग्दत्तस्य य उद्याने तु तख्िवान्‌ ॥१९॥ य उद्यानसमोपे ऽस्थात्तख मन्दतर व्रश्च्‌ | ag तस्यो Brea aaa Gana yee. चत्वारो ऽपि fe Waa विपद्य fafed aq: | श्राखदितौयदतौयतुययासेषु ते क्रमात्‌ Ne Qt ९६० on ¢ € परि गश्िङपवसि षष्टः सगः | ray gat warat कूणिके भ्रेणिकात्मजे | MAGI wat दुदटायो नाम AMA ॥२९॥ पिदव्ययग्चाक्रान्तो दु दिंनेनेव चन्द्रमाः | निगूढतेजा राच्ये ऽपि प्रमदं न बभार we at उवाच च क्रुलामात्यानसुञ्चिन्नगरे ऽखिले | पश्यतो मे पितुः कोडाखानानि यथते मनः ye gn za fe सेव परिषद्यम्यां तातः aw चणे ¦ सिद्ासनमसे विष्ट मामङ्ाद परित्यजन्‌ ey श्रभुक्रडहाक्रोडदिहारस्तेहाशेत चेद यत्‌ । पिता ममेति पश्यामि तं सवच जलेन्टृवत्‌ ॥ २६॥ पश्यतस्तातपादान्प् दृशोरगे fearfaa । राज्यलिङ्गश्तः सा तिचार स्यादिनयत्रतम्‌ eon पिता इदि feat नित्यमिदख्सयेति मे सुखम्‌ | सदागच्यमित्राम्तोकः शोको दुःखाकरोति च tie sh रमत्या श्रपि ते ऽत्याप्ता ASEBT ASWAT: | शोकश्ङ्ुच्छिद्‌ा AVIV वाचयमा इव ॥२९॥ कस्य नेष्टवियोगेन wta: Urgaar पुनः | भुक्तान्नवतसजायो हि aa स्याद्न्यया तव ॥३ od यद्वा स्याच्छोक एवेह नगरे Tana | तद्‌न्यन्नगर क्रापि निवेशय विशांपते eet पुरा पुरं WHE कूणिको ऽपि पिता तव | fear पिद्प्वाकार्षादिमां चभ्याभिधां atta ue en 11 अ्िकाएचकथ | २६१ उदट्‌ाय्थपि समाय नेमित्तिकउरानय | स्यानं पुर निवेश्ाहं गवेषयितुमादि शत्‌ ॥३३२॥ ते ऽपि सवे पश्यन्तः प्रदे शानुन्तरोत्तरान्‌ | ययगेङ्गातटे रम्ये ent विञ्रामधामनि tie vi ते तच feat: पुव्यपाटलं पारलिद्रुमम्‌ | पतच्रल वड्लच्छायमातपचमिवावनेः se wi अहो उद्यानवबाद्यो ऽपि सकलापो ऽयमंह्धिपः | दत्थ चमत्छतास्तच्र ते इद्राचश्चाषपच्चिणएम्‌ Ne ६॥ प्राखानिषष्ठः स खगो व्याददो वदनं YE: , कवलोभवित्‌ aa fata: कौरिकाः स्यम्‌ js Ol ते ऽचिन्तयल्निद्ोदेशे पञ्चिणे ऽस्य aur सुखे कौटिका: खयमागत्य निपतन्ति निरन्तरम्‌ ie ci तथा स्मिन्‌ त्तमे स्थाने नगरे ऽपि निवेशिते | Ue: पुणष्छात्मनो ऽमुष्य खयमय्यन्ति सम्पद्‌: ।॥३९॥ दति निर्णय तत्स्यानं anced मदहौपतेः | ्राख्यान्ति सम विद्धश्ेन्तो निमित्तं चाषलचणम्‌ ig ot जरन्नेमितिकञैको जगाद वदतां वरः | पाटलेख न सामान्या ज्ञानिना कथिता पुरा us ee autfe स्तो amar दे मधुरे द्किणोत्तरे ¦ ममानसौन्दयेगुणे BAT GAH इव ॥४.९॥ अश्वद्‌ दग्मय॒रायां देवदत्तो वणिक्युतः | द्‌ किएस्यां मथ॒रायां दिग्याचायेमियाय सः ue an VER परि श्रिद्धपवेणि वद्धः BT: | वणिकूपु्जय सिंहे नाभवन्तख Wee | तावन्योन्यं wea रदस्येकनिधानताम्‌ ॥४४॥ aa च जयसिदस्यान्निका नाम कुमारिका | वश्व way खललना रूपसम्पदा Wy wu जयसिंहो suet जाभिमन्निकामादिशन्निजाम्‌ | समिचो sug died ऽह feat रसवतो कुर्‌ ॥४६॥ aq जयञिडेन देवदत्तो निमन्तितः | श्रागाद्च तद्ग भोक्त तो arafy निषेदतुः is -॥ अष्टादश भच्छभ दान्षड़साखादसुन्दरान्‌ | दयोरष्यन्निका सा तु सुवेषा पयेवेषयत्‌ ॥४८॥ तौ मरूता परीणएयितुमपाकतुं च मचिकाः | धृन्वतौ व्यजनं चक्रे कमेक MATT सा ॥४९॥ प्रकणद्ाङ्वलयां वयजनान्दोलनेन ताम्‌ | पश्यननिन्दसुखों देवदत्तः कामवशो ऽभवत्‌ ॥५०॥ म वोचमाणस्तां बालां लावण्छजलदोधिंकाम्‌ | तद्धिरमापरवशो भोज्याखादं विवेद न yen तस्य द्ग्विदधे तस्वामापादतलमस्तकम्‌ | आरोहमवरोह च लतायाभिव वानरो wwe मा Asatte शदस्यामिति वुद्धिमान्‌ स स्थिरो ऽपि स्थिरतरं बुभुजे गजलोलया ॥५३। देवदत्तो दितौये sis जयसिंहस्य सन्निधौ | प्रेषयामास वरकानन्निकायाचनाङ्घते ॥५४॥ अ्निकाएुचकथा | १६३ ति गत्वा TIT aa चिदप्यमं ननु । यदि दास्यसि तदस्मे ददि Sau यादृशः ॥५१५॥ म उवाच कुलोनो ऽयं कलान्नौ ऽय सुघौरयम्‌ | यवाय किं वह्धक्तेन स्वं वरशुणा इह ॥५६॥ कितु जामि प्रदास्यामि aw यो agerq कचित्‌ । न यास्यति fea चाच त द्रच्छाम्यात्मनः समम्‌ ॥५७॥ एष मभाव्यते Bway शो वापि सुन्दरः | fa नाओ्ौषुविदेशस्यः प्रायेण हि गमिष्यति ॥५८॥ प्राणभियेयं भगिनौ मम लच्छौरिवोकसि | तदिमां न प्रहेय्यामि त्रिवोद्धरपि वेश्मनि nye) ्पत्यजन्मावधि भो यद्येवं क्तुमौश्वरः | तद्‌ दहतु मे जामि देवदत्तो sfaarfaara we oy देवदत्तानुन्ञया ते ऽप्याभिति प्रतिपेदिरे | देवदत्तो ऽपि at कन्यां पौरणिन्ये wa ऽहनि ॥६१॥ तच तख्यान्निकाप्रमतन्नुबद्धस्य तिष्ठतः | प्रय दग्पथुरास्थाभ्चा पिदभ्यां लेख tem: ॥६२॥ श्रावं हि चचविंकलौ चतुरिद्दियतां गतौ | जराजजेरसर्वाङ्गावासन्नयमश्ासनौ ॥६२॥ श्राय॒श्मन्यदि जोवन्तौ gala दिद्‌चसे | तदे द्युदापय दृ शावावयो रुदतो: सतोः Ws ४ ॥ यग्मम्‌ ॥ मो ऽवाचयच्च त ae स्तदहाम्भोधिनिशाकरम्‌ | निरन्तर च्रकचनोरपाचोचकार च ॥६५॥ ९६४ धरि शि्धपवेणि ay सगः | श्रचिन्तयद्च धिग्धिग्मां पितरौ विस्मरतौ fe F ag विषयमञ्नो ऽभ्मि fast: पुनरियं दशा ne én किं करोमि कथं यामि val नापत्यद्श्वरो । निजवाकूपा शवद्धम्य का गतिम भविव्यति ie 9 afaatfa fe तनेचमाजनेन BAW aaa जगादेवं मदयस्तदूःखदुःखिता ॥६ ८॥ aay प्रहितो लेखो wa चान््रममों कलाम्‌ , द्रावयन्वारि दुर्वारं लन्नचचन्द्रकान्तयोः ॥ ६ CI दिवेन्द्निभमालोक्य निष्कलाप समुखं तव | निश्चिनोभ्यश्रपूरो ऽयं दुःखजो न तु BIT: 1S of द्‌ःखाख्यानप्रसादेन तत्सभावय मामपि | HAAG भवदुःखमविभागधुरो एता 15 १॥ नादाप््रत्यत्तर किचिदुःखभागन्िकापतिः | तस्यौ ल स्नपयन्नेव त लेखं नयनोद्केः yoo! afaaifa fe तं लेखमादायावाचयत्छुयम्‌ | तद्ुःखेकारणं मद्यो fate च जगाद च ॥७८॥ Haul मा Har दुःखमायपुच् चिराददम्‌ । भ्रातर बोधयिख्यामि कारयिष्ये व्दौख्ितम्‌ neg गत्वा चोचे भरातर @ नितरां कुपितेव सा; ददं faafare भ्रातभेवता किमनुष्ठितम्‌ ॥७१५॥ खकुटुम्बवियोगेन क्लिश्यते तत भावुकः । APU पादाना महसुत्कण्डितास्मि च ॥७६। अल्िकापुचकथा | १६४ श्रनुमन्यस् मे नाय खम्धानगमनं प्रति| तमन्वेय्याम्यदहमपि तस्यायन्ता यतो न वः voor स्थास्यत्येवेष वाग्बद्धः WA Wt वहम्‌ । एकाकिन्यपि यास्यामि किं काय तदनेन ते ॥७८॥ दति साग्रहसुक्गस्तु जयसिद्धौ qEaE: | प्रयातुमनुसेने च agama प्रति vod t नगर्या नियेयौ तस्यास्ततञ्च॒ म व णिक्युतः | तमन्वगादननिकापि याभिनौव निशाकरम्‌ ॥८०॥ gfanianel गर्वो नेटौयःप्रसवापि च | इति मागें ऽपि aaa aA लच्ण्धारिणम्‌ ees watt पितरौ ataafa दनोः करिव्यतः | दति at दम्पतौ नेव waa: सखमनोषया ices. तयोरन्वडः परिजनस्त बाल लालयन्म्रद्‌ा | ्रन्निकापुच इत्यवोज्ञापनेन जगे पयि ॥८द्‌॥ उनत्तरामल्निकानायो जगाम मयरामय | तौ ववन्दे च पितरौ ताभ्यां मृधेन्यचमि च ॥८४॥ हे शान्तरोपाजेनेय ममोपादरौयतामिति | ware: सो ऽभेक पिचोरपंयामास इयोः ॥८ yy द्यं वधूः मुचो ऽय ममेतत्कुकिमम्भवः | TRV च सम्बन्धं भक्तिबन्धुरया गिरा weet पितरो waawe fant: सन्धोरणभिधाम्‌ | अन्निकापुच दति a स्लेकनान्ना स पप्रथे pol ९६६ ufafusua fa दष्टः AT: | लाच्यमानः Flea Wart ऽनिकाखतः | चत्‌वंरगाजनसुखं प्रपेदे मध्यमं वयः ॥८८॥ भोगानपास्य ठणएवद्यौवने ऽपि स shea: | जयसिंहाचायेपाश्चे परित्रन्यामुपाददे ॥८९॥ स॒ खङ्धा रातो तएन व्रतेन व्रतिनां वरः | MAA दारयामास दारुणान्कमेकण्टकान lle ०॥ तपोश्चिनातिदौप्रेण दग्ध्वा कममदहामलम्‌ । अधिपे चांश्रमकमिव ख श्रात्मानमश्रोघयत्‌ ic cl स क्रमेण परिणएतचरिचन्ञानदग्रंनः | श्राचायंवयंधुर्या ऽशत्खगच्छाम्भोजभास्करः We २॥ स मुनिः सपरौवारो aga विदरन्ययौ | नगर पुष्यभद्राख्य गङ्गातरविश्चुषणन्‌ jie ३॥ तचाश्वद्पतिः पुष्यकेतुस्तस्य त्‌ वल्लभा । मोनकेतोरिव रतिः पुष्यवत्यसिधानतः tie vt पुष्यवत्या saat च aa: पुरौ च युग्मज्मे । एष्यहलः पुव्यच्ला चतेति नाम तयोरग्त्‌ new सहेव वधेमानौ तो रममाणौ सदेव च । परस्पर प्रौ तिमन्तावुभावपि बन्वतुः ॥< ६। दध्यौ च राजा यद्यतो दारकौ खहलो मिथः । faasia तदा qa मनागपि न जोवतः ie ol वियोगमनयोश्वाहमपि सोढ॒मनोश्वरः | भिधस्तद्नयोरेव aa वो वादमङ्गलम्‌ tie ८॥ अत्निकाएचकथा | १६७ faarfu मन्त्रिणः पौरानय पप्रच्छ पतिः | श्रन्तःपुरे Us Ta तस्ये क TAT: te a ते प्रोचदेश्मष्ये ऽपि रनसुत्यद्यते दि aq) तस्येश्वर नरपतिः का कथान्तःपुरे पुनः ॥९००॥ यद्यदुत्द्यते ta खदेर तदिलापतिः | ययच्छं विनियुच्नीत at दि तस्यास्तु वाधकः ॥१०१॥ तेषां भावानभिन्ञानामालम्न्य वचन नुषः | सम्बन्धं घटयामास निजदारकयोस्तयोः ॥ १० ei तस्य राज्ञो पुष्यवतो श्राविकाग्ठत्तया नृपः | श्रवायत तया जक्रुर्वेन्न तु तामप्यजौगण्त्‌ ॥१०२॥ ततश्च quay पुष्यचूला च दम्पतो | zfeua सिषेवाते नितान्तमनुरागिएणै ve gn करमेण पुष्यकेतो तु कथागरेषलमौयुषि | युष्यचलो ऽभवद्राजा राजमानो ऽमलेगेणेः ॥१ ० KN तद्कृत्यं वारयन्तौ तद्‌ापत्यापमानिता | राज्ञो quadt जातनिवद्‌ा व्रतमाददे Wo et सा विपद्य सुरो जज्ञे प्रव्रज्यायाः प्रभावतः | YaST चेन्न HBTS तत्छर्गांय न WIG: ee on सख देवो ऽवधिनाद्राचौत्तामक्भत्यनियोजिताम्‌ ¦ निजां दुहितरं खेदादिति राचिन्तयन्तराम्‌ ॥१०८॥ मम प्राग्जन्मनि प्राएप्रियेय दु दिताभवत्‌ | तत्तया करवे घोरे नरके न पतेद्यया nods te ufaforauafa 3s: aa: | ¦ & नरकावासद्‌रुणान्‌ | क दभेदादिदुःखात्ताररन्नारकिकाङ्खलान्‌ ॥११०॥ पातकेनेव संरद्धानन्धकारापदेश्तः | दुद्‌ णन्दशेयामास नरकान्स सुरो ऽखिलान्‌ ॥१११९॥ ॥ चुग्सम्‌ ॥ वतिकेव wager aaa द्वनिगेता | खतोव परपुरुषकरस्यशंपलायिता ॥११२॥ खुसध्वौवायाततपोतो चार विधुरौता । सा दुष्टनरका Whar प्रवृद्धापि Wawa ॥११२॥ ॥ ग्मम्‌ ॥ बिभ्यतो सा तु नरक गतेव नरकक्णात्‌ | अखिल कथयामास तं GY पत्युरग्रतः nee gi चमे च्छः पुष्यचलायाः पुष्यचलनृपौ ऽपि हि । निपुण कारयामास शान्तिक शान्तिकोविदेः॥११५। मतु पुव्यवतोजौवदेवस्तरद्भितकाभ्यया | ताद्शानेवे नरकान्राचौ राचावदग्नेयत्‌ ॥१९६॥ ay पाषण्डिनः सर्वानाजदहाव महोपतिः | परिपप्रच्छ च Hed REM नरका इति ।९१९७॥ गभेवाषषो afsarat दारिद्र परतन्त्तता | एते fe नरकाः साक्तादित्याख्यस्ते ऽस्मे घसः ॥ ११८॥ सा दुगेन्धमिवाच्राय gaa) सुखमोटनम्‌ | निजस्तप्नविसंवा दि वचनां स्तान्व्यसखजेयत्‌ ॥१ १९॥ aTantwanat | Vee Wea चान्निकापुच राजाप्रच्छत्तदटव डि । ATHY] तथेवाख्यटृष्टाः WH यया तया ॥९२०॥ रन्यप्यवाच भगवन्किं भवद्धिरपौद्शः ¦ मयेव वौचितः ast fase कथमन्यथा ॥९२२॥ aft: Rate हे भद्रं विनापि स्ठप्रदभेनम्‌ | संसारे नास्ति aufe न ज्ञायेत जिनागमात्‌ ॥? = oI प॒ष्यच्खापि पप्रच्छ भगवन्केन कमणा | देदृश्रान्नरकान्धोरानाप्नुवन्ति शरौरिणः॥२.०२॥ त्राख्याति स्मान्निकापुचौ HABITATS: | गुरप्रत्यनौ कतया पञ्चेद्दरियवधादपि ॥१२४॥ पिशितादारतश्चायि पापं कत्वा शरोरिणः | गच्छन्ति नरकेष्वेषु दुःष्वान्यनुभवन्ति च ।?२५॥ ततश्च जननोजो वदेवस्तश्यास्तदाटदि तू | Qi नरकवत्छर्गान्प्राज्यसो ख्यानदश्रंयत्‌ ॥१२६॥ प्रबद्धा कथयामास सा पत्ये Baa | खो ऽय पाषण्डिनो च्छ्‌ qu कि खगं लक्तणस्‌ ॥› २ ७॥ aaa Wiha? सखगखरूपं foaasa: | VQ ae स्म म खगौ यद्यद्धि waaay ॥१२८॥ एवं खगंखरूपं च तदुक्तं पत्यचूलिका । नामन्यत खभ्नदुष्टखःखरूपा fe साभवत्‌ wrect राज्ञा yet ऽननिकादनुः सितिमाख्यदिवोकसाम्‌ | मनखिन्तितिकार्याणि सिद्धान्येव भवन्ति च ॥ १३ ०। १७० ufefrsuata ay स्मः | VHUSSAIIA WIE: खणपद्ज।ः | zafguiaafaat रूपवत्यः कलाविदः ॥ १ रे »॥ ययादिष्टविघधातारस्तिदगशञ्चाभियोगिकाः | दृच्छया दिव्यसद्ोतनाटकाभिनयोत्सवाः ॥१३२। waaay विमानेषु रम्यरनग्हाणि च। aaufaaat नित्यं परिवारे च नाकिनः॥१२२। ॥ चतुभिंः कलापकम्‌ | श्रानुत्तरविमान यद्यद्यन्तर पुरावधि | सुख किमपि देवानां तत्कियत्कश्यते गिरा urs at तच्छरुला पुष्यचूलोच यूय वित्य यदोदृग्रम्‌ | ant युद्माभिरपि किं खभ्ने agfint ऽखिलाः॥९२५॥ सुनिजेगाद्‌ कल्याणि निजागमसुघापिवाः | खःसुखानि वयं विद्मो विद्मो ज्ञेयान्तराण्छपि ॥ १२६॥ प्रमाणं वचनं जेनमिति निखित्य trey | afi पप्रच्छ भगवन्सखर्गाश्धिः केन कमेण ॥१ ३ oy afte] sefa देवे गरो साधो च निखयः ; यस्य संसारि णएस्तस्य खर्गांभिने दवौोयसो ॥ १ ach पुनश्चारिचधमे च सुनिना कथिते सति | सा राज्ञो लघुकमेलाद्भवोदिग्नैवमभ्यधात्‌ ॥१३९॥ भगवन्पतिमाप्रच्छ्य पादमूले तवेव हि , suze परिव्रज्यां मानुवख्कतरोः फलम्‌ ॥१ gol Wal date नला पुष्यचूला विष्टज्य च । AUIS महौनायं महौनायो ऽपयदो ऽवदत्‌ ue sr अ्निकापएुचकथा | १७१ तदा लामनुमन्ये se व्रताय वरवर्णिनि ! ममेवोकसि Bfeaaes व्रतिनो सतौ eget तथेति प्रतिपेदाना दानं कल्पलतेव खा , रथिभ्यो ददतौ राज्ञा छतनिच्रमणोत्छवा॥१४२॥ सो चलामणितां प्राप्ता पुष्यचूला महाश्रया । अन्निकापुच्पाद्‌ान्ते गला दौोचासुपादद्‌॥९४ ४ युग्मम्‌ ॥ गर्वारे शाघ्वपयिकौ सा fraratze ऽखिलाम्‌ | सामाचारोप्रघानं fe तपः श्रद्धात्मनामपि ॥१४१॥ ज्ञाता भविष्यदुभिंचमनिका खनुनान्यदा | गच्छ टेग्रान्तरे म्रेषि सख देशो यच Mag ॥१४६॥ दाद्‌ श्ाब्दकमश्िवि भावोति अ्तसम्दा | Hal ग॒रूपदे शच Wet ;गच्छद यान्यतः ॥ ९४ 01 जद्ठमबलपरिचौणस्तच्वाख्स्तु रयः | विनापि fe परोवारमूरोकतपरोषदाः ॥९४८॥ श्रानो यान्तःपराद्धक्तपानादि प्रतिवासरम्‌ । गुरवे पष्य चलादात्ि gala भक्तिभाक्‌ | eee श्रनन्यमनसस्तस्या Feut पय॒ पः सनात्‌ | भावयन्त्याश्च रुसाराखारतामेव सवेदा Vy ei न्ये युः पष्यटूलाया श्रपूवेकरणएक्रमात्‌ | केवलज्ञानसुत्येदे निदान सुक्तिसम्पदः ॥९६५ १॥ युग्मम्‌ ॥ पुभ्यद्ला तु मजातकेवलापि विशेषतः | व्रेयादृत्यं YAR प्रोक्तो दयौ {यमागसे ॥१५२। ९७२ ufefusudfa ae: सगः | परा PHI SNA: छत्य यो यस्य तस्य सः | केवच्छपि च gaia ख यावदेत्तित नहि ue ya पष्यचला त विज्ञाय केवललन्ञानसम्पद्‌ | aq सुपादयां चक्रे खरि यद्यद्‌ चिन्तयत्‌ ॥ १५४। aft: पम्रच्छ at engl aq वेत्सि कथं ननु | ममाभिप्रायमे यत्छपादयसि चिन्तितम्‌ ney wi उवाच पुष्यचृलापि प्रणति afy वः खल्‌ | । यो यस्य नित्यमासननेः vafast fe तस्य ane wel ए पिण्डमानिन्ये ऽन्यदा asta वारिदे | afrey श्रतज्ञासि दष्ठवां किमिद्महंति ॥१५७॥ मान्नवो द्यत्र मागं ऽभ्ददपकायो ऽचित्त एव हि । तेनेवायासिषमदहं प्रायशिन्तागमोऽच न ॥११५२८॥ श्रचिन्ताणकायमध्वानं कथ वेत्सोति सूरिणा | उदिते पुष्यचल। ITTF से ऽस्ति केवलम्‌ wy hl मिथ्या मे wad केवच्याशातित दृति नवन्‌ | ईत्यचिन्तयदाचायेः सेव्धामि किमह न वा ॥९६०॥ ares मा छषोदमष्टति मुनिपुङ्गवाः | गङ्गासुत्तरतां वो ऽपि भविग्धत्येव केवलम्‌ ।॥ १६१॥ ततो गङ्गामुत्तरौत्‌ लोकेन मद रयः | तदेवारूरुहर्नावं को fe स्वार्थसुपेचदे te ei निषसाद स श्राचार्यो यच यचापि नौतटे। तच तच तटे सद्यः घा stag प्रचक्रमे uve a ; = पाटलोपुचप्वेष्राः । १७३ नोमध्यदेशामौोने च तस्मिन्नाचायेपु ga ¦ समन्तन्््गमारेभे सा नोरय इवाम्भसि ie gil ततो नौख्ितलोकेन afc: at safa arfxfa | We न्यघात््रचनप्रत्यनौकामरोौ तच तम्‌ ॥१६१५॥ ganat ऽपि agra: सट्रिरेवमचिन्तयत्‌ ) अहो वपुमेमानेकप्रष्छरपद्रवकारणम्‌ ॥९६६) अपकायादिद्यामार्‌ं म खरि भावयन्भ्श्म्‌ | च्पकभ्रेणिमारूढो ऽन्तङछत्केवन्छजायत ॥? @ Ol त्रो यणष्रदक्तध्यनस्यः सद्यो निर्वाणमाप सः | निर्वाणमहिमान च तस्यामन्ना' खुरा Bay: ne eed निर्वाणमद्दिमा तच zafataa THAT । प्रयाग इति तन्तौथं प्रथितं चिजगत्यपि wees करोरिरन्निकाद्नोर्यारोभिमेकरादिभिः) चोच्माना नदीौतोरमानौयत जलोभिभिः ॥१७०॥ इतस्ततो ललन्तौ च क्तिकेव नदोतटे | yen गुष्विषमे तस्थौ क्रापि विलग्य खा ॥१७९॥ करोटिकपेर स्यान्तस्तस्यान्यस्मिश्च वासरे | न्यपतत्पारलाबौजं दैवयोगेन केनचित्‌ ॥९०२॥ करोटिकपेरं भिन्दस्तदौयाद्क्रिणद्भनोः | saa: पाटलितरविश्ालो ऽयमभ्रूत्कमात्‌ ॥ ९७३॥ पारलाद्भः ufaat ऽयं महामुनिकरोरिभ्ः | एकावतारोऽस्य सूलजोवश्वेति विशेषतः eos परि श्रिद्धपवेणि we: सगेः | तदच पारलितरोः प्रभावमवलश्न्य च| दृष्टा चाषनिभित्तं च नगरं सनिवेश्छताम्‌ ॥१७१५॥ एको नेमित्तिकश्चोचे सवंनेमित्तिकाज्ञया | दातवयभमाजिवाशब्द सुच पुरनिवेशने ॥१७६॥ प्रमाणं य॒ यभित्युक्ता तानिभित्तविदो नृपः । अधिनगरनिवेग खनपातायमादि शत्‌ ॥ १७७ ॥ पाटल yaa: कवा पश्चिमां तत उत्तराम्‌ | - ततो ऽपि च पुनः gat ततश्चापि fe दचिणाम्‌ ॥२७८॥ श्िवाश्ब्दावधि गत्वा ते ऽय खूजमपातयन्‌ | चतुरखः सन्निवेग्रः पुर स्येव मभ्त्तदा ॥१७९< ॥ युग्मम्‌ ॥ तच्राङ्किते श्प्रदेशे नृपः पुरमकारयत्‌ | तदशरत्पारल्लोनाख्ना पाटलोपुचनामकम्‌ ॥१८०॥ पुरस्य aw मध्ये तु जिनायतनमुत्तमम्‌ | नृपतिः कारयामास श्राञ्चतायतनोपमम्‌ ॥१८१॥ गजाश्वग्ालाबह्ल नुपप्रासादसुन्दरम्‌ | विशालग्रालसुद्ामगो पुर सो घवन्धुरम्‌ ॥९८२॥ पश्यश्रालासन्च प्रालापौ षधागारग्रषितम्‌ । WYA तदलचक्रे Wa SHY BAYA HA ॥१८द॥ युग्मम्‌ । राजा तत्राकर द्राज्यमुदा यद यभाकं भिया । खं विक्रममिवाखण्डं तन्वानो घममारंतम्‌ ness शअरदन्देवो गसः साधुधेमेखचादेत दृत्यग्दत्‌ देवतच्चं गुरूत्व धमेतत्च च agfe ॥९८१॥ उदाप्यमारककथया | २७५ चतुष्यव्यां चतूर्यादितपषा खं विशोघयन्‌ | पौषधं पौषघागारे स जया महामनाः ne cel स धमविघवा चाचमपि तेजः प्रभावयन्‌ | आत्मनः सेवकां्चक्र तूर्योपायेन ग्पतोन्‌ we sen राजानो ऽत्यन्नमाक्रान्तास्ते तु स्वे ऽप्यचिन्तयन्‌ | यावन्नोवत्युदाय्येष तावद्राज्यसुखं न नः ness दूतश्च राज्ञ एकस्यागसि कस्मिखिदागते | ्च्छद्यदायिना राच्यं प्राञ्यविक्रमवञ्चिणा wy ce अ च्छिन्नराच्यो राजा सख नश्यन्नेव व्यपद्यत ¦ तत्सृलुरेकस्त॒ परिभ्रमन्नन्नयिनोँ ययो nice राज्यभरष्ट्गुमारस्त॒ सो ऽवन्तौग्मस्वत | च्ग्डद सहनो नित्यमवन्तोशो ऽप्यटायिनः ute १॥ सख सेवको राजपुचस्तं राजानं व्यजिज्ञपत्‌ | उ दायिनमहं देव साघयामि तदाज्ञया ॥१९२॥ त्या तु मे दितौयेन भावयमव्यभिचारिण | को fe प्राणास्तणोरृत्य साहस कुरूते सुधा ued ai तयेति प्रतिपेदाने ऽवन्तिनाये स राजसः | जगाम पारलौपुचं सेवकौ ऽ्यदुदायिनः upc si उदा यिनुपतेनित्यं छिद्रमालोकयन्नपि | व्यन्तरो मान्त्रिकस्येव दुरात्मा WATS. सः Nee Wi उदायिनस्तु परमादंतस्योकसि सवेदा | श्ररूवलद्गमनाञ्ेनमुनौनेव ददश ue ait ९७९ परिश्िद्धपवप्णि षः aT: | उदायिनो राजज्ुने प्रवेशार्यो ततश्च सः | उपाददे परिन्रज्यां खूरेरेकस्य मन्निधौ ॥१६७॥ HAIMA VT ब ब्रत पालय | तथा द्याराधयत्तं हि यथा तन्मयतां ययुः ॥९९८॥ zara Taw न aureafa केनदित्‌ | सुप्रयुक्तस्य दम्भस्य Ag न गच्छति Wc Sz वाददे spat चतुदेश्यां च पौषधम्‌ ¦ WATE: दरयो TARA च तदन्तिके ॥९००। न्यदा पौषधघदिने विकाले ते तु सूरयः | प्रतिराजक्कलं चेलर्मायावौ येः म दौकितिः +२०१॥ गद्यतासुपकरण यामो राजकुले वयम्‌ | भोः छलकेत्यभिदधुः BATA च ATH ॥२०२॥ स॒ एव मायाश्रमणः Haut भक्रिनारितम्‌ | उपादायोपकरणान्यग्रे ऽच्छललिष्यया ॥२०२॥ दिरसल्ञोपितां कङ्कमयोौ मादाय कचिकाम्‌ | प्रच्छन्नां धारयामास स जिघांसुर्टायिर्नम्‌ neo gy चिर प्रजरजितस्यास्य शमः परिणतो भवेत्‌ | दूति Fea सहितः खरौ TRG ययौ wee yn qa सुषुपुः ara: पायवो ऽपि fe खाध्यायखिन्नः सुष्वाप प्रतिलिख्य महोतलम्‌ ॥ २० et दुरात्मा जाग्रदेवास्थात्स मायाञ्मणः Fa: | निद्रापि नेति भौतेव रोद्रष्यानवतां नृणाम्‌ ॥२०७॥ उद्ायिमारककथः | १९७७ ख मायाश्रमणे राज्ञः Ge Tawa | तां afsat लोहमर्यो यमजिङ्णोपमां न्यधात्‌ ॥२०८॥ कष्टो राज्ञस्तयाकतिं कदल काण्डकोमलः » नि्ंयौ च ततो tH वरकण्डादिवोदकम्‌ ॥२०९॥ कायविन्तामिषेणाय स पापिष्ठस्तदेव fe | निजेगाम यत्तिरिति याभिकेरष्यजस्पितः ॥ २९१०) राज्ञस्तनाद्जा feat wag: खरयो ऽपि fe. quia ददृशुः ad निनांलकमलोपमम्‌ ॥ २११॥ afta त्रतिनं तच्रापश्थन्निद्‌ मचिन्तयत्‌ ) नृनं aaa कभेतद्रतिनो यो न TMT ॥२१२॥ किमक्घत्यमकार्षो रे घर्माधारो महोपतिः | ayaa मालिन्यं कृतं प्रवचनस्य च ee si मयेदुग्दोचितो दुष्टो ऽचनोतश्च सहात्मना | तन्मत्छत प्रवचनमालिन्यभिद्‌ मागतम्‌ ey ai तदहं दशेन्लानि रच्चाम्यात्मव्ययाद्‌हइम्‌ । राजा wey केनापि हता वित्यस्त॒ start: ॥२१९१५॥ aay भवचरमप्रत्याख्यान विधाय सः, तां कङ्ककचिकां कण्टे दत्वा सुरिव्येपद्यत needs प्रातरन्तःपुर श्रय्यापालिकास्तच चागताः | पूचक्रवे्त STATA facia तद मङ्गलम्‌ ie 2 Of तत्कालं मिलितो राजन्गेकः wat <प्यदिन्तयत्‌ । राजा gay निहतौ चक्तकेन न dye: ॥२१९८॥ 12 ९७८ परिश्िधपवणि बषः सगः । हन्तान्यो यदि aaa: प्रथमं वाहरेत्खलु | स॒ महासाहसं BATA एवा गाद द शनम्‌ Were sq वा वैरिपुचो वा वैरिणा प्रहितो ऽथवा | को ऽपि मायात्रतौश्य विश्वस्तमवधोन्नपम्‌ ॥२२०॥. aq पिदटवत्सूरिः खरे राजापि पुचवत्‌ | नूनं स द्धरिणा wa निषेद्धुं वा प्रचक्रमे nee vl तपःक्ामतनुः खरिरयि तेन दरात्मना | तथा ज्ुवन््यपाति न्यपति च नयेनद्रवत्‌ ॥२२२॥ युग्मम्‌ | विनयच्छद्मना सूरिरयि तेन wate & | ततस्ते ददो Fiat धूतः को न हि वच्यते ne een नष्टं निशायां तं प्रातः प्रापृनेपभटा नहि । क्रसेणापि हि Gh कमगतेन सः Nee gil ततः शरोरसस्कार Tre: Ate चक्रिरे । प्रधानपृरुषास्तार विलपन्त उदश्रवः eRe ul उदायिमारकः पापः at ऽगादुज्नयिर्नों atta | आरख्यचोन्नयिनौ भतंययोद्‌ायिवधः कतः ॥ २२ ई ॥ ्रवन्तोश्नो ऽवदृत्याप यः कालेनेयतापि हि) परिव्रज्यां ्टडोलापि स्थिलापि मुनिसन्निधौ ॥२२७॥ श्रहनिंशं च धर्मोपदेशाञश्रवापि cet: | SRE कमे सत्वे मे स्याः कथं हितः vee cu युगम्‌ I ्रद्रष्टव्यसुखो ऽसि त्र पापापसखर सत्रम्‌ | दति fave तं राजा नगरान्निरवासयत्‌ ॥९२९॥ नन्द्‌ रज्धलाभः) १७९ ततरश्त्येव मेदिन्यामभवयानां शिरोमणिः । भिधानेन म ख्यात उदायिनृपमारकः ॥२>३०॥ in ~& Tay aaa gt fearmlacumn: | एकस्य aware नन्दो ऽभिधानतः {२2१ स॒ नापितङ्घुमारस्वु प्रभातसमये तदा | ae ॥ ^, 1 ata पाटल्यौपुच ददश परिवेष्टितम्‌ tea *; उपाध्यायो ऽपि तददौ तं च निन्ये खवेश््मनि॥२२३) स प्रोतिभागलंचक्र नन्दमाभरणाटिभिः | निजां दुहितर तेन परिण्णययति स्मच ।.२३४) नवं जामातर नन्द्‌ याप्वयाने ऽचिरोष्य तम्‌ । पुर्‌ परिभ्मयितुसुपाध्यायः प्रचक्रमे ee ws उद्‌ाय्यपुच्रगाच्मे fe परलोकमगमादिति। तचान्तरे पञ्चदिव्यान्यभिषिक्रानि मन्लिभिः nee en पट हस्तो प्रधानाश्वन्क्न्नं कुम्भो ऽय चामरो | पञ्चाष्यमूनि दिव्यानि aq राजकुले see ॥२३ <॥। ततश तानि fearfa ast राज ृलाद्यरः । स॒ नन्दो at नवोढो ददृश्र च तैः ee cy use शारदाब्दग्रव्दसोदरगजिंनः | सद्यो नन्द परृणेकुमेनाभ्यषिद्चट द्‌त्करः ose) तसुत्याच्छे कन्य fea शो ऽच्रोपयत्‌ | खयो ऽद्धेषन्‌ wets ig चिव 2 परि परियवंणि we: aT: | व्याकासौदातपचं च पुण्डरोकभिवोषसि | स्फायमानौ चाल्ठतां नृत्यन्ताविव चामरो ॥ ee ci ततः प्रधानपुरुषैः पौरेजेनपदेन च । चक्र नन्दस्य सानन्द्मभिषेकमरो त्छवः ॥२४२॥ श्रनन्तर वधेमानखाभमिनिर्वाणएवाखरात्‌ | गतायां षष्टिव्छ्यामेष नन्दो SHARE । २ ४ २॥ ततश्च केचित्छामन्ता मदटेनान्धेभविष्छवः | नन्दस्य न नतिं चक्ररसौ नापितद्ूरिति ॥२४४॥ नन्दो ऽपि तेषां सङ्धावपरोचाथमलच्यधोः | आख्छान्या faaat दारि शालाया ईव वारणः॥२४१॥ माता चाजौ बवालश्टंदा यात्येव fama षडह । नन्देन तु समं कोऽपि नागान्तस्य॒स्तयेव ते ॥२४६॥ श्रागत्य पुनराखान्यां सिंहाख्ने निषद्य च, नन्दो ame खारचान्निहन्यन्नाममो दति ॥२४७॥ ata रपि ते चद्ःप्रचण चक्रिरे faa: fad च नाटयामासुश्ेतान्तप्रैचणादिव ॥ २४८ च्रारचानपि विज्ञाय नन्दस्तत्सामवायिकान्‌ | FTW सदोद्रारदाःस्थे लेष्यमयावपि ie ge नन्दपु्ाहृष्टदेव्या at कया चिद्धिषठितौ | VAST लेणमयावारृष्टासौ दधावतुः Wey on ते द्विनोताः सामन्तास्ताभ्यां केऽपि निजक्निरे । केऽप्यनाश्यन्त नन्दो ऽगद्‌दखण्डान्ञस्ततः परम्‌ ॥२५१५ नन्द्राज्यलाभः | १८१ नन्दो राजा राजमानो मद्या दसुचामा afaarat वश्व | प्रायः gw विक्रम प्रमाणं ala जन्म श्ञाघनौयेऽपि aw ॥२५२॥ दत्य चायं हेमचन्द्र विरचिते परिशिष्टपवेणि खविरावलमे- चरिते महाकाव्ये यश्रोभद्रदेवोभाव-भद्रवाड्शियचतुष्टयटन्तान्त- अन्निकापुचकथा-पारलोपुजनिवेश-उदायिमारककथा-नन्दराच्य- लाभकोतेनो नाम षष्ठः सगे: ॥ दूतश्च तचेव पुरे सनाथे नन्दश्वूञुजा | age: कपिलो नामाध्येवासेको बदिभुंवि ॥१॥ एकदा तद्गृहे परिवारसमन्ितः | aaa: कञिदण्पागात्ससारकरिकेखरो ॥२॥ तद्‌ाखिलनभ.क्रान्तिखेदादिव दिवाकरः | जगाम पञिमाम्भो धिलदरोजलदस्तिताम्‌ et प्रत्ययद्‌ डिम पुष्यवणेवेभवदहदारिभिः | पञथिमालचि सन्ध्याभेः कौसुम्भं एकभागिव ig ग्टहाइदौ पमालाभिर्भासुराभिः पदे पद | व्योः स्यर्धालुबन्धेन सनच्चचेव wed | ul अलो कजनकं विख्वक्डगाः कोलादलच्छलात्‌ | द्रच्छसे कर नु wat ऽपौत्ययमाणएमिवो चिरे ॥६। मन्ये ऽस्तं गच्छताकंण asl न्यासौङता रचः | तस्मिन्काले कथयमश्चदन्यया सो ऽतिभासुरः io! नोरश्नेणन्धकारेणाञ्जनसन्रद्यचारिण | तद्‌ाशट्रोदसोरन्न पातालविवरोपमम्‌ ei नगरे दलेभो राच wan दति सूरयः। @: We: YYW बाद्धणएस्य ग्टदाङ्गणएम्‌ ॥< ॥ बराह्मणं तमनुन्ञाप्याचार्यास्ते तां विभावरोम्‌ | aa fret ्ालायामवात्सरवि aaa: ॥ १ ०॥ RGRTHT A: , Ics जानन्ति fafaeua न afa sara: | auarqaae समोपे कपिलो fafa ie en ददयान्तःसमुल्लासिश्रता िलदहरौ निभैः । वचोभिविदधे afer धमैदेशनाम्‌ ॥१२॥ तस्यामेव हि तामस्यां घमटेश्नया तया | श्रावकः कपिलो जज्ञे ऽयाचार्यां ययुरन्यतः ॥१३॥ Sayer केचिदाचार्याः प्रट्द्रलले agate | तस्थुस्तेना देतो गश्दतेनानुज्ञाता ददिजन्मना ie vi sag: खनुरत्पंदे कपिलस्य दिजन्मनः | स पुनर्जातमाचो ऽपि रेवतोभिरग्ण्ड्यत ue wi मुनिभिः कन्त्यमानानां भाजनानामधख सः काल द्विजन्मना तन Zu अद्धानशालिना ie |: तेषां महाप्रभावाणण्डषोणणं पाच्वारिणा | श्रभिषिक्रं fag area सु सुचद्र तम्‌ ॥ ९ ol सुनिभाजनकन्यासमोनिविक्तस्यारुभः शिशोः । चक्र कल्पक इत्याख्यां कपिलः श्रावकस्त es तदादि खन्तरोदौोषस्तङ्गडे न HATHA | ततश्च युचसन्तानसग्ठद्भः कपिलै ऽभवत्‌ edi कल्पकः क्रमयोगेण विपन्नपिद्कः पुरे | | समस्तविद्यास्थानज्ञ एको ऽश्त्कौ तिभाजनम्‌ ॥२ ०॥ स गभे्रावकलेन सदा सन्तोषधारकः | न परिग्रदश्दवस्त्वे मनोरयमपि ` यधात्‌ et uf२॥ पुरो नः परकाव्याणि सकोकत्य पटनत्ययम्‌ | किमेतव्सत्यभावनेत्यभाषत नृपस्ततः ॥२३॥ एतत्परितकाव्यानि परन्नैवाल्लिका श्रि, yes दशेविव्यामि a: safes सचिवौ ऽपि च ve en यच्चा GSA श्रता श्रतदनेणिका तथा वेण tufa aqme: gag मण्तिणः ॥२१५॥ गाति च्यायसौ तासां wags तयतराः | दिव्यादिवारक्रमतो cata प यथयाक्रमम्‌ ॥९६॥ राज्ञः wats सचिवो faata sf निनाय ताः | तिर स्व करिण्यन्तरिताः सष्ुपात्रशयद्च सः ॥₹७॥ अष्टो त्तरश्रतं stared निर्माय नेत्यिकान | ऊचे वररुचिन्तास्तु यथयाच्येष्टमनू चिरे ॥२८॥ ततो वररूचे रुषो राजा द्‌ान न्यवारयत्‌ | उपायाः सचिवानां fe निर्यहानुग्रहच्माः We di ततो वरर्चिगेल्वा यन्त्रं गङ्गाजले न्यधात्‌ | तन्मध्ये वस्तरबद्धं च दौनार श्तमष्टयुक्ं ॥ रे ०॥ प्रातमैङ्गममौ स्तुता यन्ल्रमाक्रामदद्धिणा | AAT च तत्याणाबुत्यत्य न्यपतंस्ततः te Li स॒ एवं विद्धे नित्यं जनस्तेन विसिञ्चिये | त्च श्रुत्वा जनश्रत्या राजाशंखत मन्लिणे ॥ दे २॥ yc ^~ € 6 ufafusuata अद्मः aT: | दद यद्यस्ति सत्य anriaqaae खयम्‌ । Sat मन्तिणा राजा तत्तया प्रत्यपद्यत ॥ र २॥ gat शिवां चरः सायं प्रषितस्तच मन्त्रिणा | शरस्तम्बनिलनो ऽख। त्यक्तो वानु पलदितः iia gt तदा वररूविगंला ea मन्दाकिनो नले | दौनारष्टोत्तरशतयन्धि we ययौ WS ew तच्जैवितमिवादाय दौनारयज्थिमादरात्‌ | चरः ममपेयामास प्रच्छन्न वरमन्तिणे 2 ६॥ चरथ गुप्नात्तदोनारयन्थिमेन्त्लो निशात्यये । ययो राज्ञा सम गङ्ममागादरर चिम्तदा ॥2 Ol Tala नृप दृष्टोक्छष्टमानो सविस्तरम्‌ | स्तोतु प्रवदते APT Ast वरर्चिस्ततः us cy सतुत्यन्त ऽचालयद्यन्ं पटा वररूचिः परम्‌ | दौनारयस्धिरत्पत्थं नापतत्पाणिकोटरे ॥३९॥ ग्रभ्ि गवेषयामास पाणिना asa ततः | मो ऽखादपष्व्॑न्णौको धूर्ता eet दि मौनभाक्‌ ॥४ of इत्यूचे yaaa: किं ते दत्तं न wea | न्यासौकृतमपि द्रव्यं गवेषयसि sas: ॥४ ९ ॥ waaay wed निजद्रव्यमिति aaa | सो ऽपयामास दौनारयन्धिं वररचेः करे ॥४२॥ रौनार्न्थिना तेनोत्सपिंदद्रन्थिनेव सः | दशामासाद्यामाम् मरणादपि Tawra iy ay एकटालमरसा | Vee वेप्रतारयितं लोकं मायमच fauayat | व्यं प्रातः पुनमग््ह्यतौन्टचे सचिवो नृपम्‌ ng sn A € TY ज्ञातमिदं कद्मत्यालपन्मन्लिपुङ्गवम्‌ | वेश्ा गान््रहो पतिः ig a परमषेणो वररुचिः प्रतोकार विचिन्तयन्‌ | रहस्वषटपं मचितस्याए च्छ टि कादि कम्‌ ig ei ख्याय कथयामास कावित्छचिवचच्यदः | द्पतिः Santee भोच्छते afaagfa ig en वज्ज्यते Wa Walle दातु नन्दाय मन्त्रिण | आस्रग्रियाणं राज्ञां डि श्रस्लमाद्यसुपायनम्‌ iB ci वमाखाद्य UHM वरर चिम्ततः | वणकादि प्रदायेति डिम्भरूपाष्छपाडठयत्‌ ॥8<॥ न वेत्ति राजा यदम भ्कटालः करिव्यति | यापाद्य नन्द्‌ तद्राज्ये Bawa म्यापयिष्यति।५०॥ gat साने पठन्ति स्म fear एवं fea दिने | ननश्रत्या तदम्नौषौदिति चाचिन्तयन्नपः॥५१॥ बालका यद भाषन्ते भाषन्ते यच्च योषितः | प्रोत्पातिकौौ च या भाषा सा भवत्यन्यया नहि iy en तत्मत्ययाथं THY प्रेषितो afeasafa ¦ पुरषः सवेमागत्य यथः दृष्ट यजिज्ञयत्‌ nye तत्य Baraat afaw समुपेयुषः । प्रणामं Haat राजा कोपान्त्यौ UUs: ॥५४॥ ७० परिश्शिद्धपर्वणि अमः सगः | MAA: ओ यकमन्र बोत्‌ । a ज्ञापितः केनाप्यभक्ता विददिषन्निव iy an श्रसावकस्मादस्माकं Hawa उपस्थितः | रच्छते aq कुरुष यद्यादे ्रमिमं मम iy २ ०॥ एवं eats दण्डन चतय जपमालया | पञ्चमं चो प तेनोत्थाप्य मानो स्रोध सः ues wh द्‌ास्यवोचदद्दो ष्टा न सुद्धत्याद्यमासनम्‌ = fanet ऽय यटन्यान्यप्यासनानि र्ण्टाखौ jie of त्किसेतेन MEA वातुलन टिजन््रना | पादेनाहत्य चाणक्यमि्युत्यापयति स्म aT ie + 3! WUMAAUZS SSID इवोरगः | पश्यतः स्वेलोकस्य प्रतिन्नामकरोदिमाम्‌ 2 2 ei सको शभ्डत्य VIRUS सवलवाडनम्‌ | नन्दसुन्मूलयिव्यामि महावायुरिव द्रुमम्‌ ue ew श्राश्मातताच्रताम्नास्यो Sashes कधा | नगरान्निर गान्मङ्कः waaay रणिप्रसुः॥२२5॥ | © घोमतां क्य चाणक्यश्वास्मर AS | ९९२५. यद्धिम्बान्तरितो sé fe भविष्यामि महोपतिः॥२२७॥ ख राज्याद नर कंचित्यन्यामोौत्यभ्रमहुवि | अपमानान्नापमान विस्मरन्यभिमानिनः॥२२८। चणेश्वरौकदिजन्मा fara सो sae ययौ | मयूरपोषका यचावात्ुनेन्दमहो पतेः ॥२२९॥ मयूरपोषकयासे तस्मिं चणिनन्द्नः | ९ ५ म्राविश्रत्कणएभिच्तवाय परित्राजकवेषग्छत्‌ ॥२३०॥ २९६ परि शशिदधपवेशि अद्मः ait | मय॒रपोधकमदहत्तरस्य दु दितुस्तद्‌ा | नषत्वायाश्चन्द्र पानाय THT: Ne zr तत्कंटुम्बेन कथितञ्ाणक्याय स दोहदः | grate: कथमसाविति get aay सः > a ei अश्ददाप यद्येतस्या जातमाच दारकं मम zz तदाहं पूरयाभ्येव ्रग्राञ्त्यानदोददम्‌ ॥२२३। aga ढोददे गभेनाशो ऽस्या मा भवविति | तन््ातापितरै तस्यामंमातां वचनं fe तत्‌ ies a चाणक्यो ऽकारयचाथ सच्छिद्र दणमण्डपम्‌ | पिधानधारिणं गुप्तं ages चासुचन्नरम्‌ le zu तस्याधो ऽघारयामास Ba च पयसा सतम्‌ | ऊजेराकानिश्रौये च तचन्दुः प्रत्य विम्ब्यत lee et ग विष्वास्तच संक्रान्तं Wie तमदग्रेयत्‌ । पिबेव्युक्ता च खा पातुमारेभे विकसन्मुखौ ze en सापाद्यया यया गुक्ठपुरुषेण तथा तया | ayaa पिधानेन तच्छद्रं ताएमण्डपम्‌ ee ci पूरिते दोहदे चेवं समये saa सा सुतम्‌ । चन््रगु्नाभिधानेन पिलभ्यां सो salad ie act चन्द्रवचनद्रगप्नो ऽपि व्यवधेत fet दिने । मय॒रपोषकक्रुलोत्यलिनोवनलासकः Ne go सुवर्णौ पाजेनधिया चाणक्यो ऽपि परिभ्रमन्‌ । गवेषयितुमारेभे धातुवाद विश्रारदान्‌ ॥२४६॥ चाणक्यचन्द्रगुप्तकथा | २१७ TAY चन्द्रग्नो ऽभे रममाणो दिने दिने विलेभे श्रपतिरिव तेभ्यो ग्रामादिकं सदा ne sel दस्तो छ्य दयोरत्य WATE सख वालकान्‌ ¦ प्रायो fe भाविनो लच्छोरिङ्गितेरपि च्यते ue ge क्रमयोगेण चा णक्यस्तचेवागात्परिभ्रमन्‌ | GRIF तयाचषटं दृष्टा चातिविसि्धिये ue gsi चा णक्यस्तत्परौचायंमेवमाभाषते स्म तम्‌ | हे राजन््रह्यमपि fe किंचनापि प्रदोयताम्‌ n> aw जगाद्‌ चनद्रगप्नो ऽपि ब्रह्मन्‌ ग्रामगवोरिमाः। auf ग्टहाण ववं wear: को निषेवति nee en fear प्रोवाच चाणक्यः कथय netfa गा दमाः | Taft बिभेग्बु्मार यिग्यन्ति ते हि माम्‌॥ २४ on प्रोवाच Senet ऽपि मा मेषौनत्तु ते मचा । गावः प्रदत्ता RAAT वौरभोच्या वसुन्धरा 12 Bt aut ऽचिन्तयद सावद्ो विन्ञानवानपि | aa: पप्रच्छ को ऽसा वित्यभेकांस्तत्समो पगान्‌ neg ci डिम्भकाः कथयामासुः परित्राजकयुज्रकः | असो माचोदरस्थो ऽपि परिब्राजकसात्छतः ॥ २५०॥ चाणक्यो ऽपि सय wal a ज्ञालोवाच वालकम्‌ | स एषो ऽस्मि यदटौोयस््मेहि रव्य ददामिते ॥२५१॥ carat चन्द्रगक्नो ऽपि लगति ख तदङ्गुलौ | चाणक्यो ऽपि तमादाय द्राक्‌ पलायिष्ट दस्यवत्‌ ॥२५२॥ ufatusuata wee: aa: | धातुवादो पाजितेन fava fuse: | : स्वाभिषखारेण तया पत्यादिसेनया | पाटलोपु्नगर चतुदिंग्मवेष्टयत्‌ ॥२५४॥ तदल्पसार चणक्यशिविर नन्दश्ूपतिः | निगत्य aaa सवेमाजकलोलया yey yy सचन्रग प्रश्चाणक्यः समयन्न: पलायत | नष्टापि रक्तेदात्मानं सत्यात्मनि पुनः भियः ney et are Geld त नन्दो ऽपि वरसादिनः। श्रादि शन्न सहन्ते fe राजानो राज्यकाङ्िणिम्‌ ॥२५७॥ जितकाशिनि नन्दे च पुननेगरमोयुषि | नागरेरत्सवञ्चके ऽनुरूपः सखससम्पद्‌ाम्‌ ey aI तेषां च सादिनामेकः साद्यश्चन तरखिना | श्रदवोयसि SW STERN गच्छतः ॥ २५९॥ चाणक्यो ऽपि तमायान्तं दूराद्‌ारोक्य सादिनम्‌ | ्वयुत्पन्नमतिश्चन््रग ्तायेवं समादिशत्‌ wee ol सरसः पद्िनोषण्डमण्डितस्यास्य वारिणि | श्रातिलौलायित. कछला aay afer ॥२६१॥ ममन्न चन्द्रगप्तो ऽथ grad ऽपि वारिशि। धोरो -वारिस्तम्भनिकां विद्यां साधितवानिव ue ess खयं तु सरसमस्तोरे चाणक्यः सुश्िरासनः | समाधिनारनं Har तसौ atta fada: ॥२६३॥ चागक्वचन्द्रगुप्तकथः | PE च्या तोद्यकरोणाघाताभपाद पातेन वाजिना | वायुवाज्ञेन नन्दाश्चवारो ऽथ स ममाययो yes ve म पप्रच्छ च WW मदन्त कथया से । किं ware पुमान्कोऽपि दृष्टो ऽभिनवयौवनः ves uy समाधिभङ्गभोरुलाभिनयेन चणिप्रद्धुः | रङ्गःलो सञ्ज्ञया तस्य इ्ंक्ुदेन्वा येद्‌ णयन्‌ > 2 ६। चन््रगप्ताकषंणय म सादौ मङ्कमम्भमि ` aga मोक्रमारेभे चलन सिव नतक ॥२६७॥ तस्वेवाद्‌ाय निस्तर निम्तिश्रञखणिश्रय | श्रम्बदेव्या बल्लो कतुमिव विच्छद तच्छिरः ॥२६८॥ एदि वत्सेहि वत्सेति चा णएक्येनो दिते णात्‌ | खरसो निचेयो चन्रगत्तन््र cated: ve eet चन्द्रमारोप्य तच श्व चाणक्यः समभाषत | त्वामाख्य सादिने afe afe किं चिन्तितं त्वया ie oop Wea तरव दायं मयेतदिन्तित तदा ¦ द्द्‌मेव खल श्रेयो जानात्यार्यो fe न वहम्‌ eet चाणक्यो ऽचिन्तयदभुन खवेदापि वश्रवद्‌ः | नहि मे व्यभिचा्ष yqusg इव feu: we on तयो गच्छतोः प्रष्ठ यमदूत इवोद्धटः | saat नन्दसाद्यन्यो वायुवाजेन वाजिन ue © 3h तमापतन्तं दृष्टा च Wunatfea: पुनः | WEAR: सरोमध्ये ARTUR EAI ॥२०४॥ RZXo ufefyweauata अद्मः aT: | य चणिखखनुरूवाच च | जकं वारितौर क्रुणिरू षितो राजा नश्य चन्न सुमूषंसि ॥२७१५॥ रजको ऽप्यश्चवार त दुद्रा दूराद्‌दायुधम्‌ | सत्यमेवेति नित्य पला्िष्टात्तजो वितः ॥ २ cen दहत चा लनेवेस्लच्वालने ऽपि कतश्रमः | तदस्लाणि a निरकमारेभे ‘qfwa: खयम्‌ || 2 2-9} तं च सादिनमायान्तं एच्छन्तं yaarfeaq | तथेव मारयामास चकिपुचः कुशाग्रधौः ॥₹२७८॥ MMVI तु ततः सखानात्रचेलतुः | विखिदे चन्द्रगघ्ो यान्वामक्ुकिबेसु च्या ॥२७<॥ ward afega चाणक्यो ग्रामसश्मखम्‌ | चचाल waaraa भक्तं ara faar a fe ॥र२८०॥ wage च निर्यान्तं तत्का लकतभोजनम्‌ ¦ मन्दमन्दपदं तुन्दपरिमाजं eT सः ॥२८१॥ पप्रच्छ चेह विप्रस्य पालिलेगति वान वा) भटो ऽप्याख्यज्ञगत्येव wy मम fe सम्प्रति neces पुनः पप्रच्छ चाणक्यो वुभुजे we कि लया | ख ॒श्राख्यत्छरसदघ्रा कंतशालिकरम्बकम्‌ eae cali चाणक्यो ऽचिन्तयद्धामे भक्ताये चमतो मम | विलम्बः स्यात्कथं भावो waaay मां विना ॥२८४॥ एकाक खल्‌ नन्दा ववार दुर्वार विक्रभेः | ra SRC: Tat ca Taaat avtad ॥२८१॥ चागक्यचन््रगुप्तकथा २२९ कुमारञ्च॒न््रगघशद्भहोतो नन्दमादिभिः । तदा मनोरथो भावो खघ्नराञ्यममो मम ॥>८६॥ उद्रादस्य भटस्य ATHY करम्बकम्‌ | ददामि qa तत्प्राण Cantar यथा तथा we son इति भटस्य चाणक्यस्तस्योद्रमदारचत्‌ | मद्यो रसवतोकार इत्र Haren ye ८८, चाणएक्यस्ततक्षण भटरजटरात्‌ पिटरादिव | सख्य करम्बमाछृव्य चन्द्रग प्तमभोजयत्‌ NR Se! सचन्द्र ग प्रश्चाणएक्यस्ततो ्वास्यन्दिनत्यये | अआसमाद gaan कुलायमिव विष्किरः ॥२८०॥ तदा प्रविष्टो भक्ताय यामे तस्िन्परिभ्चमन्‌ | चाणक्यो रोरष्द्धाया ययो कस्याश्िदोकसि nec १) बालकानां तया BUT रब्वाश्चूत्परिवेषिता | तत्रैको बालकः पाणिं चिच्पातिवसुकितः nee ey दग्धाङ्गलौक त बाल रुटन्त खविरावदत्‌ | न किचिढपि जानासि चाणक्य इव area ॥>९३॥ चाएक्यस्तदचः Bat प्रविश्य च तदौोकसि । पप्रच्छ Sei चाणएक्यद्ष्टान्तः को ऽयमभेके Nee ४॥ जरत्युवाच चाणक्यो वदिदेश्मसाघयन्‌ ; श्रादौ नन्दपुरं रन्धज्िमोपं प्रापदन्यधौः yee al Ta: Ways मध्य एव्र चिपन्करम्‌ । तथा बालो ऽप्ययं दग्धो ऽङ्गुलोव्वत्युष्णरब्वया ॥२९ € परि शिष्धपव्णि अद्मः aa: | । ततो ऽगात्छन्निवेश्रनम्‌ tied of तच पवेतकाख्येन नृपेण ay सौदम्‌ | चन्द्रग प्रगुरुश्क्र तत्सा हायककाभ्यया ॥२९८॥ तमन्यदो चे चाणक्यो aga faa | तद्राज्यं संविभज्यावां weta भ्ातराविवे ieee! ततः पवेतकेनापि प्रत्यपद्यत तद्चः ¦ SHA इव केसरो so ot चाणएक्यश्न््रगप्तश्च स च पवंतको बहिः | उपचक्रमिरे नन्द्दे्र माघधयितु ततः use eh एक त्‌ तेः पुरं agafa भङ्कमशाकि न । भिक्ताथं भिच्चवेषेए चाणएक्यस्तचर चाविशत्‌ eo 2] तच चिद्‌ण्डो चाणक्यः पुरमध्ये परिभ्रमन्‌ | द्‌दशानाद्िकाः AA सकला ATSSAAT: 3 o ah चाणक्यो ऽचिन्तयदिमाः सकलाः पाडिदेवताः | नूनमाखां प्रभावेण पुरमेतन्न AYA 1s - gi मातरः कथयसुत्याप्ा इति यावद्‌ चिन्तयत्‌ | चाणक्यः पुररोधातेः WMATA ॥२ ० ५५ कदा हि भगवन्नेतत्पुर सुदरष्टयिष्यते | arate जानन्ति खल्‌ प्रायः सवं भवादृग्राः॥३०६॥ चन्द्रगुतगर्ः स्माह दहो WTA नागराः | मातरो यावद्‌ चेतास्तावद्‌देष्टनं कुतः ls o €| चाणक्यचन्द्रगुप्तकथा RAR द्रागयोत्पारयामासुः पौ रास्तन्माटमण्डल्म्‌ | करि नाम क्रुरुते areal धूतेवश्चो विग़रेषतः we ci चाणएक्यदत्तसद्ेतो चन्द्रपवंतकौ तदा | पलायिषातां जषुञ्यात्यन्त ते नु नागराः ॥२३०९॥ aay वाधिवेलेव दुधैरो पुनरेव तौ | अचिन्तित विविशतुः पुरे तच परतयो 32-1 ततश्च तत्पुर WEI at दावपि महारथौ | माधयामासतूनंन्दरे्ं BUSTA ye ?॥ चाणकवद्या सन्नद्धौ तौ रुद्धः सामितेबेकतैः | परितः पाटलो पुचनगर गरूविक्रमो ne ° २॥ सोणएको प्र: क्तोणएवलः aiwyt: adpufana: | नन्दः पु्यचयेणाग्छद्यावत्पुष्यं दि wea ee si चाणक्यपार््यं नन्दो ऽय नासागारूढजवितः | धमेद्ार मयाचष्ट प्रयः कस्य न जोवितम्‌ ॥३१४। श्रन्ञापयद्च चाणएक्यस््मेकेन रयन भोः | faatfe तच wae ययाश्रत्चधिरो पयेः ne eu नहि ते कोऽपयुपद्रोता रयेनेकेन गच्छतः । समाश्वसिहि मा भेषो दिजन्मरेव न न्यसे ॥२ १ el भाय दे कन्यकां चैकां यथाग्नि वसूनि च। रथमारोप्य निरगान्नगराद्‌य नन्दरार्‌ ॥₹९७॥ समायान्तं GRAN दृष्टा द्रागनुरागभकू | रथस्था नन्ददुडहिता देवौवानिमिषाच्छग्चत्‌ nee ci २९२४ परि श्शिधपवेगि अदसः aT! | मयखेख कटाचेनेन्दनन्दिनि | चन्द्रग क्तस्य सम्भो गसत्य॑कार मिवापेयत्‌ Fe नन्दो जगाद तां ae भव खेर खयंवरा | प्रायः चचियकन्यानां wed हि खयवरः nse of ्युश्रति खस्ि qa रयादुत्तर मुञ्च माम्‌ | तत्परि णायनश्रल्यं मम यातु त्वया सह ee vi एवमुक्ता तु मा तस्माद्रयादुत्तौयं FATA | WRIT रथवरमारोदसुपचक्रमे ॥२२२॥ ्रारोदन्यां तदा तस्यां चन्द्रगप्तरयस्य तु | नवारका BHA यन्ल्ाक्रान्तेचुयष्टिवत्‌ ee ai अरसावमङ्लकरो केयमायाति aya | caeaafata at Wena न्यवारयत्‌ ॥३२४॥ चाणक्यो wacaat wean निवारय । gga fe wards मा स्म मखास्मन्यया ary प्रक्नेनासुना ag दृद्धिमेवाधिकाधिकाम्‌ | गामो पुरुषयुगाणि नव यावन्तवान्वयः nares ततश्च नन्दसदने प्रविष्ट चन्द्रपवतौ । श्रारेभाते सविभक्त विपुलां नन्दमभ्पदम्‌ ॥२२७। तचाग्वूत्कन्यका चेका सवेखभिव रचिता! नन्दश्रपतिराजन्् तासु पाजोजिवदिषम्‌ ॥३२८॥ तस्यां पवेतकस्याश्वद तुरागस्तदा तया | यथा तां हदये at ऽधघाद्चातव्याभिव देवताम्‌ sees चागक्वचन्द्रगुप्तकथा २२५ =~ तां तु पवेतकायेव चद्रगुपगरटेदौ | तदेव पाणिग्रहण ङ्गनं च प्रचक्रमे ॥> ३ ०॥ सचक्राम विषं तस्यास्तदा पतरेतके ऽपि हि) ॥ इहोमाथितापसंभ्र ततत्खद्‌ जचसदमात्‌ 113 2 21 मक्रान्तदिषवगात स्तदा पदेतको ऽभवत्‌ ¦ शियिलैग्तसवाङ्ग चरनसुवाच च lz 3s} ae पौतविष दृव amAaae नहि | परितज्य हे aw त्रियते su न ame: sea ai मान्तिका मान्तिका वेद्या ag इत्यनूलापिनम्‌ : चाणएक्यशन््रगप्त TAT ASAI 12 2 ४॥ विनौषधं fe ते arfudfe यात्येष यातु तत्‌ ; कुर्‌ मो नसुपेचख खम्ति ते areg विना ॥३२१५॥ च्रधेराज्यहरं fas यो न हन्यात्स हन्यते | दरति माये ऽयं खय चेन्धियते युष्छवानसि ॥२२६॥ अनुगिय्येवसुखिप्रश्टक्रौ मङ्ग सञ्जञया । चाणक्यो वारयामास ala धुर्यो मनौषिणाम्‌ ie २७॥ aay दिमवर्त्कुटपाथिवः प्राप पञ्चताम्‌ | तचन्रग ्तसायाच्यद्यमयभवन्तद्‌ा N13 3 Tit एवं च Baeraicgagsnd गते | पञ्चपञ्च शरद्‌ धिके चन्द्रगुषतो ऽभवन्नृपः 12 adit TRIG राच्ये तु केऽपि नन्दानुजो विनः । चरकाः पुरुषाश्चौय ves विषमे स्थिताः ie gon 15 २६ पररि ण्िद्धपवंशि अद्मः aT: | पुररक्लाच्तमं कचिदधोचमाणो ऽय gaya | यो ऽ्रजटेकस्य कोलिकस्य निकेतनम्‌ ie ४९॥ मत्कोटकदरोव्वश्निं चिपन्नासोत्तदा च सः। त पप्रच्छ च चाणक्यः किं करोव्यय सो ऽत्रवोत्‌ ॥२४२॥ मत्पुचो पद्रवकरान्दुष्टान्मत्को टकानमून्‌ | मृलादुन्मलयन्नस्ि दुष्टानां नान्यदेति 12 8 al ger धौव्यवसायाभ्यां कोलिको ऽयं yaaa । चिन्तयन्निति चाएक्यशचन्रगृ प्ता न्तिके ययौ nes ४॥ THT कोलिक तच चन्द्रग॒प्राचणिप्रश्ः | कारयामास नगराध्यच्तं शिच्चाविचचणः es wi ते नन्दपुरुषाश्चोरा विविधैर्मोजनादिभिः | विश्वास्य जन्निरे तेन चाणक्यस्य gut न wh: tes el रतश्च मो येस्य गरुयस्धिन्य्रामे पुरा किंल । farat न प्राप्तस्तद्धासानाजुदाव कुटुख्िनः ley en जातकोपस्तदा तेषां BIRT WUT: | sqrt axa afa aniafata चादिशत्‌ ॥२४८। चाणक्यस्य निदिगरेन aagragefats: | amie टतिशक्रे सहकार मरोरुहाम्‌ We ४९॥ रे रे मयेतदादटिष्टं await करियतां इतिः | च्रा्ैरिति वदन््रोयंगुरूः कोपमनारयत्‌ evel उत्पाद्य aaa द्‌ोषभिम तेषां कुटुम्नि ANGE चाणक्यो याममज्वालयद्रषा ॥ २ wei नाम्‌ | चारक्यचन्द्रगुप्तकया | २२७ अन्येयुशचन्द्रगप्षम्य कोशो नास्तोति चिन्तया | aT: स्यालमाप्रयं चाणक्यो लोकमनवीौत्‌ suri मया सहाचर्टौँयन्त्‌ यो मां जेष्यति तेन हि । Haga स्यालमिद लभ्यमसौ ga: eye} Safa य qace नस्य पार््ाटद्धो जनाः | ढौनारसेकमादास्ये ्रावृति रेखेव वागिचम्‌ wey gn ततश्च रन्तमारेभे जनैः सह दिवानिशम्‌ | चन््रगुघ्रगरुः कूटपाश्केम्तु जिगाय तान्‌ sy yr एषो ऽर्योपाजंनोपायः सविलम्बो swat ऽपि a} दत्युपायान्तरं कतु पौरानाङ्ाम्त मो ऽखिलान्‌ ne ५६॥ aay भोजयिता तानपौयदरवारुणोम्‌ | पानगोष्यां च वंदिष्टानुचतालानवोवदत्‌ tis y el हसनं नतेन गानमन्यचच चौवचेष्टितम्‌ | चाणक्यो ऽभिनयन्नचे ऽयजिनो पायपण्डितः ॥> ५८॥ ata = wats मे faew quafwar | नृपतिवेशवर्तौ च तदादयत Batty ॥२५९॥ ततश्च द्यम्बरौवाद्ये को लिकैर्वादिते सति । व्याजहार परो मन्तः करमु्छिप्य नागरः We sot योजनसदहस्रयाने यानो भस्य पदान्यदो | तानि खणेसखदखेण प्रत्येकं प्रूजयाम्यदम्‌ ॥ रं ६९॥ युग प्राम्दादितद्चम्ब्यामपरः कञ्िद्रवोत्‌ | तिलानामाढके युपे प्ररूढे फलिते waa २२८ परि श्िष्धपवं {श अद्मः सगे; | धन्ति सद्या न विद्यते ॥१६२॥ यु दादितञ्चम्बयांमन्यो ऽवादोौहनागमे | प्रवदनत्या गिरिनद्या वारिप्रूरेण श्यसा ee gi -~ ९ =~ म्र चणनक दिवसोत्पन्नेनापि गवाम्‌ | dat विर चय्यो चेः wawarfa पयोरयम्‌ ॥२ ६ wi प्राग्वदरा दि तद्म्र्यामन्यो ऽवद्दह खलु ' जात्यनवरकिशो रःएसेकवासर जन्मनाम्‌ 13 ६ ६॥ ससुदृततेः खन्धकेशेवष्टयामि समन्ततः | पाटलोपुचरनगरं TI सुतेव तन्तुभिः we eon BAA । प्राग्बद्ादितद्चम्बयामूचे ऽन्यो मम वेश्मनि | शालिरेको भिनमिन्न्ालिवोौजप्रद्धतिमान्‌ ॥२ ¢ sr अन्यो गदभिकाग्ालिः स पुनलुनल्नकः | पुनः पुनः फलत्येवेत्येतद्रनदयं च नः ॥ रे ६९॥ BRA । परा्द्रादितञ्चम्बयां स्माहान्यो मद्‌ विद्लः | सदहखसद् द्र विणं विद्यते मम सदनि ॥३७०॥ च्नृणो ऽह सुगस्िश्च जात्यचन्दनचवितः | सदापि वश्या से भार्या मे तुल्यो नापरः सुखो a oli युग्मम्‌ ॥ प्राम्वद्रादितञ्चम्बयां मलतिन्ञानमहानिधिः | चणिद्रेवमन्ञासोत्सवेषां श्रो मतां faa vaca एकयोजनगामोभपद्‌प्रमितिकाञ्चनम्‌ | तथेकतिलजतिलमिताः खणेखहसकाः ॥२ ७ sh GMAT ART | २२८ प्रतिमासं चेकदिननवनौतभव इतम्‌ | wate जातास्तया जात्यकिगोरकाः 13S si कोष्टागाराणणं भरणप्रमाणः शलयो ऽपि a! तेश्चाणएक्याय ददिरे तन््रमविदभ्वद्भि सः ॥३७५॥ ॥ चिभिविश्ेषकम्‌ ॥ चक्र समयेमर्यन तेन ala चणिप्रख्ुः | धियं निधिरमात्यो fe कामधेनुमेहोभुजाम्‌ ॥२७६॥ cay तसिन्दृष्काले कराले दाद्‌शाब्दके | श्राचायेः सुख्थितो नाम चद््रग्तपुरे ऽवसखत्‌ ॥>9७॥ अनन्नदोःस्येन निर्वाहाभावान्निजगणं घ तु) देश्ान्तराय व्य्धजत्तनेवाखात्छखयं पुनः ॥२७८॥ arpa saat द्धौ तु तज्रवाजग्मतुः पुनः | श्राचायेश्च किमायाताविति ष्टावश्ं सताम्‌ ॥२७९॥ वियोगं गरूपादानां नद्यावां मोदुमो शे | az: पारं जोवितं वा मरणं वावयोः WHA es ob श्राचा्यैः स्माह न कतं युवाभ्यां साध्वमुच ददि | any AMAA युवां grat vias: ॥३८२॥ Or तावनुक्ञातौ YAU तच AGE | we WATT तं तत्पादाम्भोजषट्‌पटौ ॥>८२॥ ततो द्‌ भिं मादात्या द्धिचयात्यल्यल म्या | सारयिल्रा गणां तौ सुच्नानावत्यसोदताम्‌ ॥२८२े॥ ्रपूयमाणएदारौ तौ Hazara वुञचुच्या | चल्लकावषडकोण मन्तवामाखतुभियः ॥२८४॥ ufefusuafa Bsa: aT: | प्रकाश्यमानं गहण गेतार्थान्सयताम्रति | अ्रश्रोष्वावामदुश्यलेकारक दिव्यमञ्जनम्‌ ॥३८१५॥ तत््रयोज्यः प्रयोगो ऽयमावाभ्यां कुचिपूतेये | qagal च निञ्िन्तौ गरूपादानुपाखडहे nec ey अदुश्योश्रय सन्धय तौ st ततैव वासरे | भोजनावसरे चन््रग परस्याभ्यणेभौ यतु: ॥२ ८७॥ अदुशमानौ तौ eat चन्द्रगुप्तस्य भाजने । बुभुजाते यथाकामं बन्धू प्राणप्रिया विव yet cy एवं दिने दिने ताभ्यां भुज्ञानार्भ्यां महोपतिः | ऊनोद्‌रलेनोदस्घात्तपस््ौव जितेन्द्रियः pace छृष्णपचचक्तपाजानिरिव चाम: शनेः Wa: | चन्द्रगप्तनरेन्द्रो ऽग्छन्ताभ्या माच्छिननभोजनः Re ०॥ fasraeta कम्यापि तयाप्कथययन्न सः | नित्य चत्पौडितो ऽप्यस्यान्मद वानिव वारणः ॥ ३८ १॥ अष्च्छदेकदेकान्ते ate मौयेगरः gut: | wae चोयमाणो ऽभि वत्स चयरूजेद किम्‌ ॥२९ २। मयो ऽवदन्न तावन्मे हासेन परिवेव्यते ¦ कितु कोऽपि प्रेत दवाच्छिनि्ति मम भोजनम्‌ ॥ ३८ इ। तरख्िता विदन््यायां मां पर्णहारभोजनम्‌ । न त्वधंमपि ys ऽहं न जाने fafa: ॥३< ४॥ चाणक्यो ऽवोचदद्यापि किमेवमसि qr: | सु सुचृणेवातत्चन्ञ नात्मा यत्खेदितशिरम्‌ wae ५। चागक्चचन्द्रगुप्कषा , भवविदानोमपि fe यक्तमास्य | aa भोजनल्‌ण्टाकमादस्य न विराददम्‌ nae eh Taal चन्द्रगुप्तस्य भोजनस्थानश्चतनल | Hau चिक्माद्पि ॥३उ९ of ५. £ प्रातस्तरन्नोष्ठ चणा भोक्रमागतयोस्तयोः | ont ~ पद Ifa yaa एल्यन्त म च ए तच HAM ॥3< ८ ) राज्ञि भूक्रोत्थिते तच was चणिनन्दनः | पद्यपद्भि तयो दृष्टा चिन्तयामाष् चेतसि necer मानुषः को ऽपि श्न्यस्तपादः सिद्धाच्जनः खल | हरते भोजनं Walesa लोलया ge oli दृति दितौयदिवस चाणक्यो भोजनौकसि | भोजनावसरे घमं सचिभद्यमकारयत्‌ eo vi प्राग्वद्राज्ञा VERT स्थाले सुच्ञानयोस्तयोः | वाघ्यायन्त a नेत्राणि धमस्तोसेन मूकता ॥8०२ नेचाच्नन तयोः सवमदृश्यो कारकारणम्‌ | वाष्यवारि भिराङ्ष्य द्रागनौयत पङ्कवत्‌ ॥४०३॥ अनच्जनदृश्रो तो तु भुञ्नानौ तञ भाजने) दृष्टौ नरेन्रलोकेन कोपाद्धुकुटिकारिणा ॥४०४॥ नाजन्यत्कोऽपि चाणक्यभयाच्यक्ताररृत्तयोः | चाणएक्यस्तु प्रवचनोडाहभोरूरदो ऽवदत्‌ Wye Vi पितरादषिषूपेण युवां fe परमेश्वरौ | i GA प्रसादमस्नासु GH स्थानाय गच्छतम्‌ ts ° et ९२२ € ६, qafyauyafa अद्मः समः) तयोगेतवतो राजा सविषाद्मटो ऽवदन्‌ ¦ चाणक्यः स्माह मा कारषो्देषलारोपणं गणे | आ्रहारसविमागेन मुनौनां gwarafe ॥४०८॥ धन्यः सो ऽपि fe at भिच्ामनगाराय यच्छति, एकस्थाला तियो तसु निस a किसुच्यसे ॥४०९॥ एवं च मौय संबोध्याचार्यांणं पाश्वमेत्य च चाणक्यो ऽदादुपालम्भं चज्ञान्याय प्रकाश्रयन्‌ ॥४२०॥ आचाय" स्माह को दोषः चक्षयोरनयो नैनु | खककिभरयः FUR यद्धवादृशाः ge vi चाणक्यो ऽपि तमाचायं भिश्यादुव्कृतपूरवेकम | वन्दिलाभिदधे साघु fufaat ऽस्मि प्रमदरः ॥४१२॥ अद्यप्रशति यद्भुक्रपानोपकरणादिकम्‌ | माधनासुपङ्करूते तद्टेय मद्‌)कसि ॥४१२॥ दत्यभिग्रहमादाय चाणक्यो दृटनिश्यः | तदादि पालयामास GAL] कृतायेयन्‌ ॥४ १ Bi aad तु भिध्यादृकपाषण्डिमितभावितम्‌ | पअरनुासित्‌मारेभे हितस्तस्य पितेव सः ॥४२११। श्रसंयता Wal पापाः waar wly लम्पटाः | अपि सुभाषित नादहांसतत्यजायां तु का कथा ॥४१६॥ कषायपचिदचेषु कृतघ्नेषु दुरात्मस॒ | एतेषु निष्फलं द्‌ानमूषरेष्वम्बष्टिवत्‌ ॥४ १ of ATMA GS TARA | 233 अ्रत्मानमाञितं चापि राजन्नोहतर ण्डवत्‌ ¦ पातयत्सु भवाम्भोचौ agfa तेषु मा कथाः us eth Hat ऽवादौन््रम qa व्दचो गररंमितम्‌ | नेते संयमिन दति प्रत्यायय तथापि माम्‌ nsec पुरे प्रधोषं चाणक्यस्ततश्यंवमः | म ओष्यति vasrafa पाषण्ड्निं नृपः Us 8 oft ततश्च alQaisNegrawizatata | दशे निवेशयामास स fafam विविक्रधौः nee en बएद्धान्तासन्नटिग्मागे चाणएक्यनाग्रतो ऽपि हि) अतप्यलच्खं Fal च न्नोष्टचणं मद तले ise eH तचो पदेशनाय ते चाणक्येन प्रवेश्रिनाः | ज्ञाता विविक्त स्थान तच्छद्धान्ताभिसुखं ay: ise at त्रौ लो लास्तं BAIA नुपस्वंणएमस्यताः | ॐ € र गवाच्तविवरद्रष्ठसुपचक्रमिरं ततः ॥४२४॥ ते राजयपन्नौः पश्यन्तस्तावदस्यदुराश्रयाः | न यावदाययौ राजा निषेदस्तु तदागमे ॥४२५॥ ततश्च चन्द्रगप्ताय घममाख्यायं ते ययुः | पुनरागममिच्छन्तो ऽन्तःपुरस््ोटिद्चख्या ॥४२६। गतेषु तेषु चाणक्यञ्च॒न्द्रगप्रमभाषत | पश्च स््लोलो लता चिद्ध वत्स पाषण्डिनामिद ॥४२७॥ * ॐ ^~ £ यावक्वदागमं afe व्दन्तःयुरमो डतम्‌ | गवाचविवर चिश्नलो चनेर जितेन्द्रियैः \४२८॥ २३९ परि शिद्धपवंणि अद्मः aT | rf=faai तेषां gum प्रतिबिख्िताम्‌ | ताटृष्टा प्रल्ययसुददह sedi सजातग्रत्यये wits ददितोये ऽहनि age | घभमास्यातुमाङ्कास्त तच जेनसुनौनपि nye cy गवाचविवराध farce प्रथमतो ऽप्यासनेष्वेव माधवः | खाध्या यावश्यकेनाय नृपागममपार्यन्‌ ॥४२१॥ ततश्च धमेमाख्याय साधवो वसतिं ययुः | दैर्यासभितिल नलात्पश्वन्तो yaaa ते ge ef गवाचविवराधस्ताल्ञोष्टचणं समोच्छ तम्‌ ' चाणक्यश्चन्रगक्ताय तद्ययास्धमद्‌ गेयत्‌ Ba ai ऊचे च नेते सुनयः पाषरण्डिविदिदहाययुः | तत्पादप्रतिवि्वानि न दृश्यन्ते कुतो ऽन्यथा ॥४३४॥ उत्पननप्रत्ययः साधून्‌ गुषन्मेने ऽय पाथिंवः । पाषण्डिषु विरक्रो ऽग्ददविषयेखिव योगवित्‌ ॥४ इ wp एवं चनेकशः सविधानेः प्रथितधौगणः | चाणक्य खिन्तयामास मोयेश्रौवल्िमण्डपः ॥४२६॥ साधयामि विषाहारं चन्द्रगप्तं भने: प्रनेः | रसायनं यथास्य स्याद्रदः प्रभवेन्न च ॥४३७॥ मौर्यो ऽथ मौयेग्रुणएा vada महाधिया । श्रभोज्यत. विषाहार दिन प्रत्यधिकाधिकम्‌ ॥४३८॥ अन्येद्युश्चनद्रगुभेन सह भोक्त प्रचक्रमे । रागोत्कटतया राज्ञो दुधेरा नाम गविणो ॥४२९॥ विन्द्मनारजन्मर्ाच्य। > 3५ eer विषान्न मुन््ानां तां गभापायग्रदःया | व्याहरत्किं कछनमिति FIR चाणक्यो Iya ॥४8 1 विषान्नाखाद माचेण wet सा प्राप पञ्चताम्‌ | दध्यौ चणप्रष्धर्मा स गर्भो sum: प्रलोयताम्‌ ॥8 87 दति तस्या विपन्नायान्तदोदरमदारयत्‌ | तस्म्माद्धभमाचकषं मुक्तां प्टक्तिपुरादिव tigger विषविन्दृश्च स्करान्तस्तस्य वालस्य auf | ततश्च गस्भिविन्दसार इत्यभ्यधायि सः ge sy बिन्द्खारे प्रपेदाने वयो मन्मयवन्नभम्‌ । समाधिमरणं प्राप्य west fed ययौ ॥४४४॥ चाणक्यो ऽय न्यधाद्राज्य faery खुसारधोौः | स चिवायत्तसिद्धिख तदान्ञाषृदट॒ग्डव सः ॥8४१५॥ तञ्च मौयंमानज्ञाप्य पूव हि चणिद्धूनुना | gaara aifamiara: कारित) ऽभवत्‌ 188 ६॥ खातन्त्यमन्तितालिष्॒श्चाणक्ये watt स तु, तद्च्छेद्‌ाय रहमि विन्दुमारमदौो ऽवदत्‌ 188 of नाह प्रमाणतो sfa यदयपोश तयापिते | पररिणामहित वद्धि कुलोनानां क्रमो दयम्‌ ॥४8८। विश्चारुघातकस्यास्य मा चाणक्यस्य विश्वम | एष व्वन्म्राठुरूदर दुरात्मा खल्वद्‌ारयत्‌ Wyse पप्रच्छ धाचौराद्धय विन्हुसारस्तदेव तत्‌ | तथेव ताभिरष्यक्त चाणक्याय चुकोप च ५४५०॥ २२६ परि शिष्धपरवणि अद्म. सरमः | राजानं कुपितं ज्ञाला चाणक्यो ऽचिन्तथत्छयम्‌ | GINA BARA राजा मय्यन्ययाक्तः ॥४५१॥ श्रयं हि प्रागमात्यले कारितो ऽश्वन्मयेव fe | तन्मे प्रत्युपकाराय युक्रमस्य कुलो चितम्‌ ॥४५२॥ तदव्यासन्नष्त्योम पर्याप्त राज्यचिन्तया | छते प्रतिचिकौवद्धिं प्रयोच्छ ऽहं तथापि fe ॥४५२॥ मद्धो पिश्राचिकाय्रस्तः at ऽपि मा राज्यमन्रृताम्‌ | दति तस्यापकारेण afta समयोचितम्‌ ig agi मयोञ्य यो गमन्ता द्वेर्‌ गन्धान्ससुद्गके | लिखिताचरग्चजन we सो ऽचिपद्‌ग्रधौः ॥४५५॥ समुद्र जत्‌नालिष्य tart स सुधौन्यधात्‌ | तालयामास तां tet तालकानां श्तेन च ॥४५६॥ गे हान्तन्येस्य तां मेदसवेखमि पेटिकाम्‌ । दौनानाथादिपाचभ्यञ्चाणक्यो न्यददाद्धनम्‌ By el ततश्च नगरासन्नकरोषस्थलमूधेनि | निषद्यानश्ननं चक्र चाणक्यो निजरोद्यतः ॥४१५८॥ यथा विपन्नजननोटत्तान्तं धाचिकामुखात्‌ | विज्ञाय विन्दुसारो ऽनुश्रयानस्तत् चाययो ng yen उवाच चमयिला च चाणक्य चन््रगुप्तद्धः | पुनवेतेय .मे राज्यं तवादे श्रछरश्यरम्‌ ॥४६ of मोर्या चार्यो SAMRAT प्राथेनयानया | TTT ऽपि निरौदो ऽसि arena fa aa मम ॥४६१॥ वविन्द्साररानच्यः 239 चलन्त प्रतिज्ञाया मयादाया इवाणंवम्‌ | SYA ज्ञाता विन्दुमारो ययौ ग्टहम्‌ ge ot चकोप गतमाचे ऽपि विन्दूमारः सुबन्धवे | सुवन्ध्रपि Wala cate कम्यसुडदन्‌ ॥ ४६३। दव सम्यगविज्ञाय चाकः दूषितो मया; Wal त चमयाम्यद्य यावन्तावन्प्रमोद म is 4 sa दति Wal सुबन्धुम्त चमखामाम माचया | अचिन्तयच्च मा श्यो ऽप्यमो ब्रजतु TAA Nes wt श्रसुना कुविकन्त्येन स राजान व्यजिज्ञपत्‌ | चाणक्यं पूजयिय्यामि तस्यापकतिकायंहम्‌ age ६॥ अनुन्ञातस्ततो राज्ञा सुबन्धञ्चणिजिन्मनः | पूजामनग्रनस्म्य विघातुसुपचक्रसे Wee ७॥ पूजां सुबन्धुरापातवन्धरां विरचय्य च । घूपाङ्गारं करौषान्तशिचेपान्येरलक्तितः ॥ ४६ = धपाङ्गारेणानिलास्फालितेन प्रो द्यज्ज्वाले saw तु दार्प्रायो eqarat ऽप्यकम्पो मो या चार्यो Tawa BAT ॥४६९॥ दत्याचायश्रौ हेमचन्द्रविरक्िति परिशिष्टेपवेणि स्विरावलौ- चरिते महाकाव्ये श्रकटालमरण-स्यलभदर्‌ दौ चात्रतर्यां-सम्मृत- विजयसख गेगमन-चाणएक्छचन्द्रगु्रकया- विन्द्‌ सारजन्मराजञ्यवणएंनो नामाष्टमः सगं: | चाणक्यग्टहमन्येदयुविन्दुसारा तसुबन्धना | वस्त ययाचे सभव्यचाणएक्छद्रव्यलिष्यना ॥९॥ राक्नादिष्टः प्रविष्टञ्च qa वेश्मनि | तां पेटां तालकशताबद्भूदारां sey च ॥२॥ अचिन्तयशचच चाणक्यसवेखमिह विद्यते ¦ नान्यया ताक गशतेनेदशो स्यान्नियन्लेणा isi पेटाचास्तान्यभनज्यन्त तालकानि सुबन्धेना | काराग्टहसमारृष्टवन्याः पादनन्दृका दव ॥४। मध्ये ser समूद्धं तं चिन्तयामास चेतसि ¦ निचतं रन्नकोशो ऽयं चस्य रच्तेयमोद्शौ ww तमपि स्फोरटयामास ससुद्ध नालिकेरवत्‌ | लोको तर महागन्धान््ध्ये गन्धान्ददशे च ॥६॥ TARA waa दधिरे फवत्‌ | quid ya_E: सुबन्धर्जात विस्मयः ॥७॥ मनायमकरभूजेमय तच ev च स्याटूव्यबोजकमिति वाच्यामाश्च च खयम्‌ ॥८॥ Taras य इमान्न तिष्ठ्मूनिचयेया | भ्रन्तकस्य. सं तत्कालमतियिलं गमिखखति rey वाचयिलाच्षरा्षेतान्य्तौव विषसाद सखः | चाणक्यस्य प्रयोगो ऽय न सुधेति सनिश्चयः ue on चिन्द्सारअश्नो RT कुणानलकथा : तथापि भ्ूजेपरोक्तायेप्रत्ययाय सखवन्यना । गन्धानाच्राय तान्कोऽपि दिव्यादहारमभोचज्यत ॥१;॥ Ziad YRS ay सुबन्धसुनिमन्निमः | aaa विषयास्वादमनिच्छन््नसापि दि nen saqq इल्यविरतो afzat जनैविताग्या | सुबन्धृद्धिर इतो विजहार वसुन्धराम्‌ ॥९२। qaqa वश्नोकश्चौ विन्दुसारस्य चाभवत्‌ | विन्दृशारे विपेदाने सो उच्दवनिग्रासनः ॥१४॥ कुणालो नाम तनुग्रशोकस्याप्यजायत | कमारभुक्तौो गाजादात्तस्मायन्नयिनौं ga ॥१५। उञ्जयिन्यां Raat राजनियुक्ेर्वालधारकेः | रच्छमाणएे जोवितवत्सछो ऽ्त्छाय्रा हायनः 112 ६॥ राज्ञे च तावद्यसं तमाख्यम्बालधारकाः | दध्यावभ्ययनादां ऽयमिति राजापि ware ॥२७॥ ततो राजा कुमारायालिखल्लेखे wa faca | WTR सुखबोधाय यत्कुमारो ्रधोय॒ ॥१२॥ aaa जननो तच क्रुए्णलस्य निषेदुषो | राज्ञः प्श्वादुपादाय तं तु लेखमवाचयत्‌ ॥१९ ॥ र्म (दशम्‌ YR ol निष्टौवनाद्रौ रतया Aaa | HSI कज्जलं नेचादकारे faa ददौ new ९६४० परि श्िद्धपवशि नवमः समः | नानुवादितमेव हि | खं पिहनामाङ् जयिन्यां प्राहिणोद्य ye et सुद्रालङतमः पाणिग्यामाददे दाभ्यां Hat मूच च न्यधात्‌ tee त लेखं वाचयामास कुमारो लेखकाद्य | वाचयिला च ala विषो लेखको ऽप्यभूत्‌ ve es तस्मिन्ुद्रनयने लेखां वन्न मक्तसे | ततश्च तत्कराल्ञें कुमारः सखयमाददे ॥२१५॥ ¢ ™ AC ¢^ ८५ दशनोत्रचणएवणानपि वाचयितुं चमः | वाचयामास तं लेखमशो कतनयः खयम्‌ wr ei अधोयड दूति प्रच्छाच्षराण्यव्नयिनो पतिः | दध्यौ मौर्यान्ये कोऽपि gatsrerat नहि ॥२७॥ लो यामि रान्ञो यद्याज्ञामहमेवायतः fea: ¦ तदा AMA एवाष्वान्येषामपि भविय्यति ॥२८॥ aay सादसनिधिर्मोयैवं गाञ्िचन्द्रमाः | safa स्र खयमपि नेञे तप्तशरलाकया ॥९९॥ विज्ञाय तमगशोकथ्रोमंहासादसकारकम्‌ | धिक्टलेखको salfa निनिन्दात्मानसु करः ne ot ्रचिन्तयच्च द्देवाधिष्ठितो ऽहं हताग्रयः | SAU assed प्रमादलिखितेन मे naw राज्य वा मण्डलिलं वा वत्सो नाद्यायमदहंति । मयि adem) भक्तिधिक्रख्येद मागतम्‌ ॥२ et 16 सम्मरतिजन्मर्गज्यपात्ि २92 यौवराज्यममो भुक्ता भविष्यति नृपो swat ¦ मनोरथेन पर्याप्तममुना ATA मम ye at quaagmanedt ग्रामं avfena | AQWIAGAITIG ददावन्नयिर्नौ पूनः yes st क्ुपणलस्य तु त ग्राम qaay परेद्यवि : Saat च्छ्रिया पल्यां aa: मपु णोलचणः Heyl वघापिकाभ्यो caw: कुमारः पारितोषिकम्‌ ¦ द्त्वा Higa चक्रं पुच्रजन््निवन्धनम्‌ 13 eh मातुमेनोरयं BIT Dae करोम्यहम्‌ । दूत्यागात्पारललोपुचं कुणालो राज्यलिष्यया te 9); ततो गौतविनोदेन खेच्छया स पुरे भ्रमन्‌ | प्रेयान्वश्चूव लोकस गान्धवेणा तितुम्बृरः ॥ दे ८। पाटलो पुचनगरे यच यच जगो सतु तच तत्र ययुः पौरा MATA: HCFA he <॥ गान्धर्वेणाद्ुतं Bat तमन्ध इति पाथिवः ' हय जवनोगप्तं कला गातुं खमादिश्त्‌ ॥४०॥ यथास्थानं मन््रमध्यतारैः षडजादि भिः खरः | पद्यप्रबन्धमौदचं जगौ रागं ख पोषयन्‌ lez परपौचश्चन््रगुप्तस्य विन्दुसारस्य aaa: | एषो ऽगोकभियः शनुरन्धो मागेति काकिणोम्‌ 1B >| पद॒प्रबन्धमन्धेन Waar महोपतिः | AAT WR को नाम तमस्याख्याहि गायन ॥8३॥ २९२ परि शिद्धपवेणि नवम. सगः | ततो जवनिकां वेगादपमायं नरेश्वरः | दष्टो पलच्छ खं खतुसुद खः परिष्वजे ie ut ऊचे च राजा ast ऽसि वत्स aw ददामि किम्‌) व्यजिन्नपत्कुमारो ऽपि याचे se देव काकिणणोम्‌ ॥४६॥ किमेतद्याचितमिति राज्ञि aafa मन्तिः | ऊचिरे राजपुचाण्णं काकिण्णैे राच्यञ्ुच्यते vg oy राजा प्रोवाच हे वत्य fa usa करिव्यसि। तत्ते खादन्यसादैव देवापदतचचषः ॥ ४ ८॥ व्यजिज्ञपत्कमारो ऽपि तात जातो ऽसि मे सुतः | qtaw वधेसे दिश्या राच्ये ऽसिन्सो ऽभिषिच्यताम्‌ igen पप्रच्छाशोकराजो ऽपि कदोत्यदे सुतस्तव | सम्परतयेवेत्य कथयत्कुणालो ऽपि कताञ्जलिः ॥५ ०॥ तदेव तमश्ोकभ्चौः समाना ययदर्भकम्‌ । नामापि सम्मतिरिति awa कतोत्छवः ॥५१॥ अ्रमोघवागशोकश्रोस्तं द शादहादनन्तरम्‌ | agfa स्तन्यपमपि निजे राज्ये न्यव विशत्‌ ॥५२॥ ठृद्धिमासादयामास वयसा विक्रमेण च | भिया .च सम्प्रतिरग्ुचचाजन्मम परमादतः ॥५ इ॥ क्रमेण साधयामास भरताधे ezfaugq | प्रचण्डग्रासनश्ाग्वत्पाकशासनसनिभः ॥५४॥ म्यनभद्रयवग्रहगं | 233 Taq तख्मिन्दष्काले कराले कालराजिवत्‌ | faatere साघुमङ्गस्तौरं नौर निधेययौ wy wi श्रगुष्मान तु सदा साधनां वित waa | अरनभ्यसनतो awadta घोमनामयपि ny en हालान्ते ऽशो sfaw सङो ऽय पाटलोपुजरे दु यद क्ाध्ययनोद ण्यद्यासौद्यस्य तदाददे wy of ततञ्ेकादशाङ्गानि Ma ऽमेलयत्तदा | दु ्टिवाद निभिन्तं च तस्थौ किं चिदिचिन्तयन्‌ vac नेपालदेशमागेस्यं भदरवाह च प्रूविंणम्‌ | ज्ञाता सन्नः समाङ्ातुं ततः प्रेषौन्निदयम्‌ nul गत्वा नत्वा सुनौ तौ तमि्यृचाते इताच्ञर । ममादिश्रति वः खङ्गस्तचागमनडेतवे le of सो ऽप्युवाच महाप्राण ध्यानमारबग्धमस्ति यत्‌ | माध्यं दादशभिर्व dain faa ततः ॥६ १॥ माप्रा fe faa काय कस्सिखिदागते | खवेपूर्वाणि गुण्यन्ते खुचार्याभ्यां सुहततः ne et तद्चस्तौ सुनो गला सङ्गस्या गरसतामय | सङ्घो ऽप्यपर माह्यादिदे$ति सुनिद्रयम्‌ ve an गत्वा वाच्यः Twat यः Mapa शासनम्‌ | न करोति भवेत्तस्य ew: क इति शंस नः He gn मङ्गवाद्यः स कतय इति वक्ति यदास a तदि तदृण्डयोग्यो ऽसोत्या चाथो वाच्य Sea: ne ५॥ ufefasuafa नवमः स्मः, धां गला ata श्राचार्यो ऽप्येवमूचिवान्‌ वं करोतु भगवान्सुङ्गः fa तु करोत्वदः ie eh मयि प्रसादं कुर्वाणः star: ufeuifas | शिब्यान्मेधा विनस्तभ्यः ay ठास्यामि वाचनाः |e ७। तचेकां वाचनां era faareata ara: | faay कालवेलासु तिलो ऽन्या वाचनास्तया ॥६&८॥ सायाद्धप्रतिक्रमण जाते fast ऽपराः पुनः) सेव्छत्येवं सक्खगकाये मत्कायस्याविबाधया ॥६ <॥ ताभ्यामेत्य तथाख्याते ओरौसक्घो ऽपि प्रसाद्भाक्‌ | ्रादिशेत्स्युलभद्रा दिसाधुपञ्चग्रतों ततः Oe] तान्सूरिर्वा चया मास ते ऽप्यल्या वाचना दूति ¦ छद्वच्छेयुनिजं खान श्यलभद्र वासित nov HATS ख्यूलभद्रौ महामतिः | ूर्वाणमष्टकं वषेरपाढौदष्टभिग्डेशम्‌ ॥७२। किञुद्धगरस्तदिव्यक्तः रिणा सो त्रवोदिदम्‌ | नोद्धन्ये भगवन्किं तु HATH एव वाचनाः ose खूरिरूचे मम ध्यानं पूणेप्रायभिदं ततः | तदन्ते वाचनास्तुभ्य प्रदास्यामि लदिच्छया ॥७8।॥ स्यलभद्रस्ततः We ऽधोतग्रेष च मे कियत्‌ | सदां TANTS igs दध्यपमानतः Hou gu ध्याने महाप्राणे सयृलभद्रो महामुनिः | दिवस्ढनानि पर्वाणि ow चावत्छमापयत्‌ ioe) SUA HAUNT | > पू विद्यारक्रमयोगेण पाटलो पुचपत्तनम्‌ | श्रोभद्रवाडरागत्य बाद्योद्यानमभि्ियत्‌ oon यच्छादयो ऽपि विज्ञाय ब्रतिन्यो ऽचान्तरे a ताः) भगिन्यः स्यलभद्रस्च वन्दनाय समाययुः ॥ऽ८॥ वन्दिवा गुरुम चस्ताः स्यूलभद्रः क नु प्रभो | लघुदे वकुले ऽस्तोह तासामिति wis सः ॥७९॥ ततस्तममि चेनृस्ताः समायान्तौ विलोक्य मः | sTqauziana खिदरूप बिनिमेमे neon दृष्टा खिंह तु भोतास्ताः खरिमेत्य व्जिज्ञपन्‌ । aera जग्रसे सिदस्तच मो ऽद्यापि तिष्ठति cen ज्ञालो पयो गादाचार्यो ऽपयादिदे ग्रति गच्छत | वन्दध्वं aaa: सो ऽस्ति ्येष्टायो न a Fatt ॥८२॥ ततो squat: पुनस्तत्र were निरूप्य च । ववन्दिरे स्थूलभद्र्‌ ज्येष्ठा चाख्यन्निजां कथाम्‌ ॥८ et Ran. सममस्माभिर्दोचामादत्त कि त्वसौ ¦ चधावान्सवेदा कतं नेकभक्तमपि चमः Ne Bt मयोक्तः पयषणायां प्रत्याख्याद्चद्यपौरषौम्‌ । स ्रत्याख्यातवानुक्तो मया पणं ऽधो पुनः ॥८५॥ चं प्रत्याख्याहि gad पवटमतिदुलंभम्‌ | canara: सुखं चेत्यपरिपाचयापि याञ्यति ween प्रत्यपादि तचेवासौ समये sfafea: पुनः | तिषटेदानौोमस््पाधेमित्यकार्घौ aya सः ॥८ ऽ। २४६ uf ञ्रप्येकया वाचनया मया तानि varfa = | उद्नोतानि च मङगय तत्तथाख्यानपवेकम्‌ lle <॥ आचारा ङ्गस्य चले दं श्राद्यमध्ययनदयम्‌ | द शवेका सिकस्वान्यद य ara योजितम्‌ ॥१००॥ इत्याख्याय GANA AT निजमाखयम्‌ | ता ययुः MUR ऽपि वाचनायेमगाहुरुम्‌ ॥९०९। न ददो वाचनां तस्यायोग्यो ऽसौत्यादटिग्ग दरुः | दौच्चादिनास्रख्त्येषो ऽप्यपराधाग्वयचिन्तयत्‌ ॥१०२। चिन्तयिला qaqa: स्मरामोति जगाद च | Hal न मन्यसे शान्तं पापमित्यवदहुरुः to Vp स्यूलभद्रस्ततः BAT पपात गररूपाद योः । न करिय्यामि wat ऽदः चम्यतामिति चात्रवोत्‌ ॥१०४॥ न करिव्यसि यस्वमकार्घोयेदिद पुनः | न दास्ये वाचनां तेनेत्याचायास्तमनुचिरे eo yt स्यलभद्रस्ततः मवेसङ्गनामानयजुम्‌ | महतां कूपितानां fe महान्तो ऽल प्रसादने eo Eh aft: भङ्गः बभाषे ऽय विचरे ऽसौ यथाघुना | तथान्ये विकरिष्यन्ति मन्दस्वा चरतः परम्‌ ॥९०<।, safustfa पूर्वाणि aq मत्याश्च एव तत्‌ | श्रस्यास्तु Tew ऽयमन्य शिच्चारृते ऽपि डि veo cs स सङ्गनागरहादुक्तो विवेदेत्युपयोगतः | न मत्तः ओषपूर्वाणामुच्छदो भाव्यतस्तु खः needs २४८ ufafusuata नदमः सगः | यस्य श्रषपूर्वाणि प्रदेयानि तया नहि | दत्य भियाद्य भ गवान्द्यलभेद्रमवाचयत्‌ ॥१९०॥ मवपूवेधरो ऽयासौत्छूलभद्रो महासुनिः | न्यवेशि चाचायंपदे श्रोमता भद्रवाङ्ना ॥९११॥ वौरमोत्तादषेश्राते way गते सति । भद्रबाह्रपि खामौ ययौ खगे समाधिना ee en ततः wate जनयञ्जनानां नोलोत्पलानामिव wach: | सवश्रतसखकन्धनिधानकोश्रः भो खलभद्रो वहरत्ययियाम्‌ ue eat इत्या चायेश्रौदहेम चन्द्र विरचिते परिश्िष्टपवेणि स्थविरावलौ- चरिते महाकाव्ये बिन्दरखार-श्रशणोकश्रौक्रुणलकथा-सम््रतिजन््- राच्यम्रािख्यृलभद्पू यणः श्रो भद्र वाहखग गमनवणेनो नाम नवमः wa: | wae: स्यृलभद्रो ऽपि आ्राद्यामन्यद्‌ा ययो | बाद्योद्याने च समवासार्घोद्वषिभिरादटतः tet eat ऽपि लोकः आआवस्तौवास्तव्यस्त विवन्दिषुः | इषेसवर्मिंतो त्छादस्तचो द्याने समाययौ ॥ ९॥ भगवान्सयलभदरो ऽपि जगद्भद्रकरस्तदा | विततान सुधासारमधुरां घमदे प्रानाम्‌ ॥२॥ Gar: खसुदद्‌ आ्आवस्तोवासिनं निजम्‌ | घधनदेवमनायातं विन्ञायेवमविन्तयत्‌ ies म मे fraqegafae नास्ति Hat ऽन्यथा । gaia: सकलो ऽप्यागान्न पुनः eat ऽपि सः ।५। गतो देशान्तर वा स्याट्‌ ग्लानो बा स्यादिति खयम्‌ | गच्छामि ageafa सो sqaure विशेषतः ॥&। दृति निश्चित्य भगवान्स्युलभद्रस्ततो वनात्‌ | उन्दारुभिरभिसुखेश्चच्येमानपदास्बजः ॥७॥ wae पुरस््लोभिर्गोयमानतपोशुणः | भक्तानां Raat इचेमण्डपाध za सितः ॥८॥ च्रादट्ृत्तटृन्तपद्माभविवलत्कन्धराननेः । SUT: श्राद्धजनेः प्रच्यमाणसुखाम्बृजः ॥९॥ न गरो मथ्यचेत्यानि वन्दमानः पटे पटे । जगाम पूवसुददो धनदे वस्य सद्मनि uy on wars: कलापकम्‌ ॥ #१ ५ afefasuafa दप्रमः aT: | तच्राविग्रच भगवान्कल्यशाखोद AFA: | Zea च धनेश्वर्य धनदे वग्टहस्थया ie vi ग्देतलन्यस्त मस्तका ॥१२॥ ततः सा स्यलभद्रायाद्‌ापचन्महद्‌ासनम्‌ | सतां मक्यनुसारेण गुरौ fe प्रतिपत्तयः ese भगवानप्यलंचक्र प्रतिलिख्य तदामनम्‌ | तां धमेक्तणनिरवांहो दन्तेनान्ग्रहौद्य ie gi पतिप्रवासविधृरां पप्रच्छ च धनेश्वरम्‌ । भावसारे पतिः किंते घनदेवो न दृश्यते ॥११५॥ धनेश्वयष्यदो ऽवादोत्पतिहिं भगवन््रम ¦ व्यते स्म धनं ad age saafe: सितम्‌ ue et सो ऽयेहोनः gt ssnzagta दणादपि । चर्याः सवै gaa न wife देहिनाम्‌ ॥१७॥ म चा पत्यु रुषनिधोनन्वेषयन्नपि | नि्भाग्यस्या ज्तिकस्यापि ओहि दौपान्तरस्थिता ne ce स वणिगव्यवहारेण द्र विणो पाञजनेच्छया | गतो Surat at fe विदेशो यवसायिनाम्‌ wee Bear अ्तबलेनाथ farsa तद्‌)कसि । wid चिन्तयामास तसे सूरिः कपानिधिः tie ०॥ घर्मो पटे श्व्याजेन भगवान्दस्तसञ्ज्ञया | ्रधःखितनिधिं wa सुनिस्तस्ये प्रद शेयन्‌ ॥२ १॥ VASTRAT | 2y व्याहार्षोदयि waiter पथ्य कौदृशम्‌ | गटहमो दू क्रव भतुर्वाणिन्यं त्च तादृशम्‌ ne 2h YE | एवमाख्याय भगवान्धनेश्व्यां FEET: | ययौ विदतुमन्यचाहेतं धमं प्रभावयन्‌ He at घधनटेवस््तो ल्ाभोदयकमेविवजिंतः | यादृग्गतस्ताद्‌ मागान्तेरेव FATTY te vu स्युलभद्रागमोदन्तं तस्य चाख्यदनेश्वरौ | wea सो ऽपि पप्रच्छ किमृचे भगवानिति eur साप्याख्यत्सयलभद्रेण विदिता wear । शरस्य स्तम्भस्याभिसु खहम्ताभिनयपृ वेकम्‌ iz él धनदेवो saat दध्यौ तस्य ज्ञानाम्बृवारिषधेः | नद्यभिप्रायर दिता det भवति जातुचित्‌ ॥२ ७॥ स्तम्भसुटिश्य इस्ताभिनयो यदिदधे qe: | तनूनमस्य स्तम्भस्य घस्तात्समाव्यते निधिः we si दृति वद्या vada: स्म्भमूलमचोखनत्‌ | तच चाविरण्टरूव्य तत्पुष्छमिव पुष्कलम्‌ ॥९९॥ धनदट्वो ऽभवत्तन घनेन धनदोपमः | स्यलभद्र प्रसादो ऽयमिति च व्यस्मरन्नड्ि ॥३०॥ GARZA WIR वयस्यस्योपकारिणः | वन्दनायान्यदा सो ऽमात्पारलो पुचरपत्तनम्‌ a 2h ततश्च वसतौ गला स्यलभद्रं मदासुनिम्‌ । ववन्दे सपरोवार Yara: प्रमोदभाक्‌ te 2 २४२ परि शिष्धपवणि द्रमः समैः | ऊदे च स्थलभद्रषिं yada: कताच्नलिः | वादेन दारिद्रससुद्रं तौणवानहम्‌ te at नानृणस्त्मसाद स्य भवामि भगवन्नहम्‌ | लं गुरुस्ल्ं च मे खामौ तदादिश्र करोमि किम्‌ ie gi भ्यास्माहत इति स्येलभद्रए जल्पिते | श्रोभित्यक्ता घनदेवः खस्थानमगमत्युनः ॥२५॥ सखाभिना Yaga श्यौ द्वावपि दौचितौ | श्रायेमदहागिरिश्चाय सुहस्तो चाभिधानतः ie et at हि यच्छायया arerefa arsa पालितौ | दृत्यार्योपपदौ जातौ महा गिरिखुहस्तिनो ॥ रे ol aguita ala तावतो चार विवजितम्‌ | परौषद्ेभ्यो निर्मोक पालयामासतुत्रेतम्‌ nec at सछूलभद्रपाद्‌ाजसेव मधुकरा वृभौ | साङ्गानि द्र पूर्वाणि महा प्रज्ञावधोयतुः Wee श्रान्तौ दान्तो लसिमन्तावघौता- वायुद्मन्तौ वाग्मिनौ gout । आचार्ये न्यस्य at BANE: कालं RA SaATG प्रपेदे ॥ ४ ०॥ दत्य चार्यश्रो हेमचन्धविरचिते परिशिष्टपवेणि स्यविरावलतौ- चरिते महाकाये आयंमहा गिरिभ्रायसुहसिदौचा-स्छ॒लभद्रखगे- गमनकैतेनो नाम दश्रमः VT: ॥ oe on ns ee a 00 भविकाननुग्हन्तो gaat waewara | मदौ विदरतः स्मार्यो महागिरिस्दस्तिनौ vir कालक्रमेण भगवाच्नगदन्धमेहागिरिः | शिव्यान्निष्यादयामास् वाचनासिरनेकशः yer महागिरि निजं गच्छमन्यदादात्सुदस्तिनि | विदत्‌ जिनकन्येन वेको ऽ्न्मनसा स्यम्‌ jet गच्छद्‌ HARA गच्छनिश्राभ्थितो ऽपि डि) जिनकन्त्पादया azar विजहार महागिरिः tise ते धमेदशनावारि वषन्तो वारिदा दव | विहरन्तो ऽन्यदाजग्मः पारलौ पु्रपन्तनम्‌ yt वसुश्वतिरिति Sx तच चायंखुहस्तिना | सबोधितः आआवकयै ऽ्न्नोवाजोवादितत्चवित्‌ set सुदसल्याख्यातघर्मान्‌वादेन खजनानपि | प्रयोधयितुमारेभे वसुश्धतिदिवानिश्म्‌ ॥७॥ प्रबोध्यमाना श्रपिते सादर वसुश्डतिना | नाबुध्यन्त विना धर्माचायंमित्यन्यमे धसः ॥८॥ वसुभ्तिगे रो राख्यद्धगवन्खजना मया | न पारिता बोधयित तान्बोधयितुमहेसि tes दति तत्रतिबोधाय सुहस्तो age ययौ | सुधातरङ्किणप्रायां प्रारेमे धभेद शनाम्‌ ॥२ ०॥ ufcfusuafa CHIT: AIT: | fanaa भिचाय तदा चायंमदागिरिः | तमभ्यदस्थादाचायः सुहस्तो वन्दते स्म च॥ Veil श्रषयेप्यवाच यश्राकमपि कोऽप्यस्ति fa qe युद्मा भवन्ते विश्ववन्दय्ेयदयमागतः ie २॥ सुहस्तो स्माह भो HfeaAaa रुरवः खल । त्या गाहेभक्तपानादि भिचामाददते सदा ॥१३॥ ददु ग्मिक्ाणना ह्यति ऽपरथा श्यरूपोषिताः | gweld च नामेषां वन्द्यं पादरजो ऽपि fee gi एवे महागिरि war प्रतिबोश्याखिलां ख तान्‌ | पुनरेव निजं खान geal भगवान्ययौ news ्रेष्ठटवपि खजनानूचे दृढभक्तिविं षतः | ददृश पश्यय मुनिं यद्‌ भिक्लायंमागतम्‌ ie ei त्यज्यमान द शयिता भक्तपानादि्कं तदा | तस्मै देयं तदादत्त तद्धि वः स्यान्महाफलम्‌ ॥ ९ OF युग्मम्‌ ॥ खजनेवं सुग्डतेस्तु प्रत्यपद्यत तदचः | भिच्चाथं च दितोये ऽदि तेष्वेवागान्महागिरिः ॥१८॥ महागिरिं समायान्तं दृष्टा ते भेषिवन्धवः | तथेदारेभिरे कतुं तस्मे तदातुमिच्छवः ॥१८॥ उपयोगेन विज्ञाय तदष्णद्ध महागिरिः | = % ह अ्ननाद्‌ाच॑व वस्ति गला चोचे सुहस्तिनम्‌ ॥२०।॥ तया द्यो ऽविनयं कछत्वानेषणण महतौ छता । ते fe aguas fret मद्यमसल्नयन्‌ ॥२१॥ aaa aie Ss | २४५ = = नव wa: करिस्ये ऽहमिति त्यपि | चमयामास पादाग्रे लृटन्नायंमहागिरिम्‌ ie ei Taq सश्रतिनृपो ययावृन्नयिनो पुरौम्‌ कदापि कापि तिष्टन्ति qual fe मरौमुजः ean जो वन्तखाभिप्रतिमारयया चां निरो चितुम्‌ | श्रायातावन्यद्‌ावन्त्यां मदागिरि सुह स्तिनो ie gi एयकूष्रयग्बसत्यां तौ awa: सपरिच्छटौ | तयोरतिमदा गच्छस्ततो नेकचसङ्गमः ey निर्ययौ dada जेवन्तखाभिनो रयः | मनोमय्‌रजलटः पौराणां भक्तिग्रालिनाम्‌ ॥२६॥ ताभ्यामाचायेवयग्ां ओ्रोसह्नेनाखिलेन च | श्नन्वौयमानः स रयः gat पर्याटदस्खलन्‌ een गते राजङ्लुलद्ारं रये ऽय एथिवोपतिः | वातायनख्ितो दूरादद्ाय सुदस्तिनिम्‌ ॥२८॥ दध्यौ चेवं सुनोन्द्रो ऽयं मन्मनःकुसुदोडपः | कापि दृष्ट इवाभाति न समरामि a किं दः॥२९॥ एवं विमं कुर्वाणो qfeat न्यपतन्नपः | ar. किमेतदिति वदन्दधावे च परिच्छदः tis o} व्यजनैर्वोज्यमानख सिच्यमानश्च चन्दनैः | जातिसखरणमासाद्योदस्थादवनिशाखनः ॥> tt स प्राग्जन्ब््र्‌ ज्ञाता जातिस्मृत्या सुहस्तिनम्‌ | तदेव वन्दितुमगादिरतान्यप्रयोजनः ॥२२॥ २५६ ufefusuafa TRISTE: सगः | भगवन्को दृश फलम्‌ 33H N भगवानाख्यन्द्मोचः QIY तत्फलम्‌ | श्रषच्छद्रपतिश्चयः wafenad च किम्‌ ie el aa fangs राजन्राचज्यादिक फलम्‌ | सुदहस्तिनेवमास्याते zig प्रत्येति स्स श्पतिः ve an नखाच्छोटनिकां कला प्रत्ययव्यञ्जञिकां YE: | एवमेतन्न सन्देह इत्यभाषत श्पतिः ie ६॥ सुदहस्तिन Ame ततः प्रोवाच पाथिवः | fa ata at य्‌ यसु पलच्तय् ऽयवा afe ॥३७॥ शराचार्यो ऽप्युपयोगेन ज्ञालोचे तवां नरेश्वर । सम्युपलकच्वये ऽह स्तां प्रागवकथां ष्टण ye sl मदा गिर्याचासेभिभरविंहरन्तो वयं पुरा | सह गच्छेन कौ प्राभ््यामागच्छाम नरेश्वर ॥३९॥ कौ णैलेन वसतेः प्रथकूष्रयगवख्धितौ | तत्रावां परिवारो fe महानभवदावयोः ig ot तचाश्चद्‌ तिद भिं तयाष्यस्मासु भक्तिमान्‌ । लोको भक्तादिकं दातुसुपाक्रस्त farsa: igo faa साधवो ऽन्येद्युरेकस्य श्रेष्ठिनो गहे । विविशुः प्ष्ठतस्तेषां रङ्ग एको विवेश च gel तचच्छाकारमर्याद्‌ां विविधां atzarfefa: | साधवो लेभिरे fast तख पश्यत एव ते ger {4 सम्म्रतिगाजचग्चिं, व्यं गरूपराधौना न किचिद्‌ात्‌मौस्प ततः FUR: माघूनामन्वेव व्रमति ययौ ¦ Sala तच दृष्टास्मानयाचत च भोजनम्‌ Ws et साधवः कथयन्ति स्म भगवन्नसुना प्रयि | यादिता वयमणद्धंभोजनं दौनमूतिंना ।४.५॥ विदितं चवम्‌ येः । भावो प्रवचनाधारो BERT ऽयं भवान्तरे ॥४ ८) ततः स gaat ऽस्माभिः म्ियपूवंमभाय्त | यद्यादत्सं परित्रच्छां लभसे भोजन तदा ॥४८॥ रङ्गो ऽदिन्तयदये ऽपि सवकष्टमयो दयम्‌ ¦ तद्र aan कष्टमिष्टभोजनलाभङ्खत्‌ ॥५ or प्रतिपन्ने परिव्रज्यां ततो TE तदेव तम्‌ ¦ ्र्राज्यावमुजामेष्ट मोदकादि यथारुचि wags स साद्‌ खादुमाहारं तया दयाकण्डमात्तवान्‌ | पन्थाः शछासानिलस्यापि यथा दुःरुञ्चरो ऽभवत्‌ ।५२॥ तददिनस्येव यामिन्यां तेनादहारेण waar । र्द्धश्वासो fava: स श्वासजोवा fe Shea: ॥५२॥ सितो मध्यस्थभावेन र ङ्कसाघुविपद्य सः | कणएलस्यावन्तिपतेः दखनुस्वसुद पद्ययाः ॥ ४॥ ufefusuafa TATSU: सगेः। नमिल्लापतिः | वज्ञपयामासं que भगवंस्लत्प्रसादेन प्राप्तो se पद्वौमिमाम्‌ ॥५१॥ त्वया प्रत्राजितो न स्यां तदाह भगवन्यदि | अ्रस्यष्टजिनधमस्य का गतिः स्यात्ततो मम ॥५६॥ तद्ादिश्रत मे किचित्प्रसोदत करोमि किम्‌ | भवामि नानृणणो ऽहं वः पूवंजन्म्ोपकारिणाम्‌ ॥५७। जन्न्यत्रापि गुरवो चं मे wanna | श्रनुग्टहयोत मां wags कतेव्यश्चिया ॥५८॥ कृपालरादि दे णय सुहस्तो भगवान्नेपम्‌ | जिनधम wae परचेह च श्रमणे ॥५९॥ खगे: स्याद्‌ पवग वासुचादद्धमेश्रालिनाम्‌ | TE हस्यश्चको शादि सम्पदओोतत्तरोत्तराः eet RITES नृपस्तदग्रे तदनुज्ञया | शरदेन्दवो AE: साधुः प्रमाणं मे seat वचः ॥६ ch श्रणव्रतगणत्रतश्िचात्रतपविचितः | प्रधानश्रावको ay सम्प्रतिस्तत्मरश्त्यपि ॥& २। चिसन्ध्यमप्यवन्ध्य्रौ जिनार्चामचंति स सः; साधमिकेषु वात्सल्यं बन्धुख्विव चकार च ॥६२॥ स सवदा जोवदयातरङ्गितमनाः सुघौः | ्रवदानरतो दानं दौनेभ्यो ऽभ्यधिकं ददौ we vl श्रावेताद्ये प्रतापाख्छः ख चकाराविकारधौोः | जिखण्ड aad जिनायतनमण्डितम्‌ ve ५॥ सम्म्रतिराजनचरिचं ¦ २५६ सुदस््या चायं पादाना मवन्त्यामेव तस्युषाम्‌ । चेत्यया चोत्छवशक्रं मद नान्यच वत्सरे ne él मण्डप चेत्ययाचरायां सुदस्तौ भगवानपि | Gy नित्यमलंचक्र sara समन्वितः tie on खुद स्तस्वामिनः श्व्यिपरमाणरिवायरतः | छता ज्नलिस्तच नित्य निषसाद च wafa: ie ch याचोत्छवान्ते सङ्गन रथययाचा प्रचक्रमे | याजोत्सवो हि भवति aqui रययाचया ॥६<॥ रथो ऽय रथग्लाया दिवाकररयोपमः ¦ fat सखरणेमाणिक्यद्ुतिद्यो तितटिद्युखः ॥० ०॥ श्रौमदरत्रतिमाया cag महद्धिभिः | विधिज्ञैः स्ञाचपूजादि आआवकैरूपचक्रमे ॥ © १। क्रियमाणे sea: स्नाते स्नाचाम्मो न्यपतद्रयात्‌ | जन्मकल्याणके पूवं सुमेरगरिखरादिव ॥ ऽ २॥ aig: सुगन्धिभिद्रेयेः प्रतिमाया विलेपनम्‌ | सखामिविन्नौ भिरिवाकारि वक्ताहितांश्टकेः near मालतो शतपनच्चादि दामभिः प्रतिमादहतः | पूजिताभात्कलेबेन्दोढेता शारदवारिदेः neg CAAT EI PASAT ATTA | अरष्रभव्रतिमा नोलवासोभिरिव gfaat- ve wi ्राराचिकं जिनार्चायाः ad श्राद्धेज्वैल च्छम्‌ | दौष्यमानौषधौ चक्रश्ेलप्टङ्गविडम्बकम्‌ ॥७ ६॥ २६० परिश्िष्धपवणि रकादण्रः BTM | — uy op) frara at gil द्य Gl C4 Oy [चक्षे CZ. ॥ ‘9 9 ॥ हान्त सद्स्लो मकरासकः | लेमिरपः चल्‌ विधातोद्यवाद सुन्दर प्रचणौ यकः ॥७८॥ परितः आविकालोकगोयमानोस मङ्गलः | प्रतोच्छन्िविधां प्रजां प्रत्य प्रतिमन्दिरम्‌ ॥७९॥ qe: कुङ्माम्भो भिर मिषिक्ताग्भ्तलः | सश्प्रतेः सदनदारमाससाद्‌ Wa रयः Wt ou चिभिविंशेषकम्‌ | राजापि सख्मतिरय रथपूजायेसुद्यतः | आ गात्यनसफलवनत्छवाङ्गद्धिन्नकण्टकः Ws et रयाधिरूढां प्रतिमां प्ूजयष्टप्रकारया | ्रपूजयन्नवानन्दखरोहसो ऽवनोपतिः we et तद्‌ानोसेव wamiaza निखिलानपि | awa याहयितवेवमादिदेग्र विशांपतिः ॥८३। मन्यघ्वमयि सामन्ताः aeat खामिन ufe | agra खुविहितञ्रमणानासुपासकाः ॥८४॥ द्रथेरपिन मे किंचिदुश्रदत्ते प्रयोजनम्‌ । एवं कते fe मामन्ताः प्रिय भवति a डतम्‌ wou एवमाज्ञाप्य मामन्ता fawsr खखवनोदति | गला चक्रः QIAN अमणानामुपासनाम्‌ Woe hi प्रावतेयभ्र ययाचां तचान्‌गमन तथा | Ta पुष्यडृष्टिं च चत्यपूजां च ते वधुः ॥८ ऽ॥ सम्प्रतिराजचर्च | cafe आवकाचारं ते aa चक्रिरे तथा । प्रन्तदेशा रपि माधुविदारादां ययाभवन्‌ ye ce मम्प्रतिखिन्तयामाम निश्ौोयममये swe | श्रनायेव्वपि साधूनां विददार वतर्याभ्यद्म्‌ ॥८<॥ दृव्यनायानादिदेश राजा ङ्ध कर AA | तया तथस्त्पृरूषा मामे यन्ति यथा चथा lie of ततः प्रेषौदनायबु माधृवेषधरान्नरान्‌ | ते सम्प्रत्याज्ञयानायनिवमन्वग्िषन्प्टग्रम्‌ ic vi दिचलारि श्रता ढो षेरेभिरेभिविवजितम्‌ | वस्तपाचान्नपानादि THAIS खयम्‌ lic at अध्येतव्यं चेदमिदं ततो qarg तोषभाक्‌ | भविता सम््रतिखामो को पिच्यत्यन्यया ga: lie 3h ततः सग्प्रतिराजस्य परितोषाथंसुद्यताः | ते त्‌ तत्पुरूषादि टमन्वतिष्टन्दिने दिनि ne ४॥ एव मराघ्ूचिताचारचतुरेषु aay तु । अ्रनायेषु सम्म्रतिना विन्ञक्ना गुरवः पुनः ॥< ५॥ कदापि WAU एते भगवन्नायंटे वत्‌ | अननार्येष्वपि दशेषु विहरन्ति gat नहि lic et MAG Bat ऽनाय दे शेष्वज्ञानतः AST । ज्ञानद शेनचारिचाण्यत्पेन्ति न पाथिव ॥< Sb राजा प्रोवाच भगवन्ननायेव्वपि सम्प्रति | श्रमण्णन्प्रेय rate तेषामाचारचातूरोम्‌ ॥< ८॥ PE? २६२ परि शिद्धपवणि सकादश्चः सगः ऽलिनिबन्धादाचायेः केऽपि साघवः anifetefat ततो -न्रद्रमिलादिषु ices qaqa: प्रच्छ ayaa: पुरुषा दति | ज्ञाता प्राकूुशिच्छया तेभ्यो भक्रपानादिक ददुः ॥१९००॥ निरवद्यं श्रावकलमनायेष्वपि area: , दृष्टा गला खगुरवे पुनराख्यन्सविस्मयाः ee vt एव सग््रतिराजेन quart बुद्धिगभेया | em: साधे विदाराहां अनार्यां भ्रपि चक्रिरे nee oy राज्ञा प्राग्जन्मर ङलं TAS स्मरता निजम्‌ | AKUMA महासन्नाः पृरदारिषु चतु्वेपि wee si श्रय निजः परो वायभित्यपेचचाविवजिंतम्‌ | तचानिवारित प्रापुर्भोजनं भोजनेच्छवः ॥१ ० gn यद्‌वाशिग्यतान्नादि भुक्तवत्सु वुभुच्छषु | तदविभचज्योपाददिरे महानसनियोगगनः eo ay को गटात्यवश्िष्टान्नमिति प्रष्टा मोजा | ्राख्यन््रहानसायुक्ताः QPHASTS वयम्‌ eo Et Afeen च ताम्राजा yeqaafuad | ्रछृताकारितायिभ्यः साधुभ्यो देयसेव तत्‌ ॥१०७॥ द्र दास्यामि ada सनिर्वाद्धा भविव्यय | न हि.केष्वपि कायषु सोदति sears: nyo th ते ऽवश्िष्टान्नपानादि तदाद्यपि तदाज्ञया | साधुभ्यो ददिरे ते ऽपि alam: एद्धिदशेनात्‌ ॥१०९॥ अआयमष्टागिरिखर्मगमन | २६३ श्रमणोपासको राजा कान्दविकानयादिश्त्‌ | तैलाज्यद धि पिकरेठन्वस् विक्रायकानपि 122 ०॥ यत्कि चिद्‌पक्कुरूते साधूनां देयमेव तत्‌ | तन्मूल्यं वः प्रदास्यामि मा स TRAIT ॥१९२॥ ते तथारेभिरे कतु जातदर्षा किग़ेषतः ¦ विक्रौयमाणे पण्ये fe वणिजासुत्सवो महान्‌ 22-4 तन्तथायसुदस्तो तु ewan विदन्नपि; az शिष्यानुरागेण लिप्त चित्तो बलोयसा ee si सुदम्तिनमितश्चाय मदागिरिर भाषत | अ्रनेषणणेय राजान्न किमादत्स विदन्नपि ॥१२१४॥ BOUTS भगवन्यथा राजा तथा प्रजाः | राजानुव्तनपराः पौरा विश्राणयन्यद्‌ः ॥११५॥ मायेयमिति कुपितो जगटायंमदागिरिः | ग्रान्त पापं विखम्भोगः खल्वतः परमावयोः ॥९२३॥ सामाचारौसमानेहिं wef: साधु सगतम्‌ । खामाचारोषिभिनस्य भिन्नो Stata: पर तव 99 oF वेपमानो सिखा बाल Tq भक्तः सुदस््यपि श्रायैमाहागिरिपाद्‌न्वन्दितवोचे asia: ॥११८। सापराघो ऽस्मि भगवन्मिश्याद्‌ःङतमस्तु मे ¦ चम्यतामपराधो ऽयं करिये नेदृशं पुन्‌: ॥११८॥ ऊच महागिरिरय दोषः को नाम ते ऽथवा ¦ पुरा भगवता वोरखा मिनेतद्धि भाषितम्‌ ॥१२०॥ at an £ £ २६४ ufafusuatfa THIET: aT: , qa: परम्‌ । : पञखादावां तौ यैप्रवतंकौ | a 1 ५५६ ५ अश्व तद्द aifaay: मत्यापित लया ॥१२२॥ स्था पयिवेत्यसम्भो गिकनत्पम येंमदहा गिरिः | जोवन्तसखासिप्रतिमां नल्ावन्त्या विनियंयौ te 2 sy ua fe समवद्तौ ओरोमतञ्ुरमाहेतः | दशणाणभद्रसम्बोधसमये यानि afst ॥१२४॥ गजेन्द्रस्याग्रपद्‌ानि समायाते दिवस्पतौ | तथेवास्युश्च तत्रागात्तोयं चायेमहागिरिः ॥१२१५॥ युग्प्रम्‌ ॥ ख्याते तच महालयं गजेन्द्र पद्नामनि | त्यक्तदेहो santa ययौ खगं महाभिरिः ॥१२६॥ पाथिवः सखमतिरपि पालयञ्ावकव्रतम्‌ | guiggqufafg करमेण च गमियति ॥१२७। ay विद्त्यान्य चायसुदस्यल्जयिनौं पुनः | जौवन्तसामिप्रतिमायन्द््‌ नाये समाययौ wee cy बद्योद्याने च भगवान्‌ Beet समवासरत्‌ | वसतिं याचितुं तौ मेध्य at सुनो च सः eect तौ तु भद्राभिधानायाः अओेशिन्या amaze | सापि पग्रच्छ at नला कि ararfend युवाम्‌ ॥९३०॥ तावष्युचतुरावां fe भिय्यावाथेसुहस्तिनः | तदाटेग्रन कल्याणि वसति प्राथेयावदहे ॥९३९। aa fears Pret yaaa | २६ वि वादनक वमतिं सा पेयत्ततः | सुदस्तो सपर वारो ऽप्यननचक्रे ततश्च ताम्‌ 9 2 >! परावतितुमारम प्ररोषममये ऽन्यटा | At C न : अरा चायेनलिनो गल्छाभिधमध्ययनं दरम्‌ 123 3h भद्रायाश्च सुतो ऽवन्तिखुक्‌मालः सुरोपमः | तदा च विलललमननासौत्स॒त्रश्चमिग्दोपरि 2 et दारिता कलैः स alsa खःस्ौनिभेरयपि | तस्मिन्नध्ययने कण eet कणेरसायने ॥?३५॥ तत्सम्यगाकणंयितु भद्र खनुरन्‌नघोः | MATA MA वमतिदारमाययौ ॥१२ ६॥ saad मया azfafa चिन्तापरः स्तु | संजातजातिस्मरणो ययावाचायंसन्निधो 23 ७} नत्वा चोवाच भगवन्भद्रायास्तनयो दयम्‌ ¦ पुरा च नखिनोग्ल्मिमाने चिद्‌शो ऽभवम्‌ ॥१२८॥ विमानं नलिनौ गुल्म जातिस्मत्या मया स्मृतम्‌ | तेव गन्त्‌ श्यो ऽद्य परि वित्रजिषाम्यहम्‌ ॥९१२९॥ ततः ब्रायेयमानं त प्र्राजयत मामिति, श्राचायेमिश्रा जगदुः सुकुमारो ऽखि दारक vrs ol सुखदा लोहचणकाः Gay aga ऽपि fet दुष्करं तु जिनोपन्ञं तपो ऽतौचारवजितम्‌ ॥१४१॥ भाद्रेयो ऽभिद्घे वाटं प्र्रन्योत्कण्डितस्वदम्‌ | सामा्चारोः वचिरतर न च पालयित चमः vs er ufafusuafa CHIEU: समः, परित्रञ्यां तस्माद्नश्रनाच्विताम्‌ | सत्वमालम्ब्य अद्‌ स्तोक कष्टमिदं खल ॥१४२। गरर्रूचे महाभाग प्रनज्या चेज्निटच्सि | तद नुन्ञापय निजान्वन्धेनिह fe कमेणि ॥१४४॥ ्रवन्तिसुक्ुमालो ऽपि we गला कृताञ्जलिः | sigs निजाम्बन्धेननुजन्ञे तु तेनेहि ॥९४ ५॥ भद्र खुनुस्ततः केशां स्तचेवोट्‌खनत्छ यम्‌ , खय चोपाददे साधेलिङ्ध WERKE: WR ei तादृृपो ययावायंखुदस्याचायमन्निधो | प्वन्तिसुकभालो ऽय निममः खवपुव्यपि ॥१९४७॥ खयसेवो पात्तलिङ्गगे मा श्रदिति qeafa | तं परित्राजयामास प्रत्रज्या विधिसुच्चरन्‌ ॥१४८। चिरकालं तपःकष्टनिजरां कतुमचमः , गुरूनाप्च्छच सो case ययावनग्रन feat: ॥१४९॥ चक्रे ऽवन्तिसुकमालः सुकुमालपददयात्‌ | निगेच्छद्रकरप्रषतेः सेन्द्रगोपामिवावनिम्‌ ue wot स्थाने खाने रितिभस्मधेषरोग्धतन्रतलम्‌ 2 at suifuead क्रोडास्थानं पिदपतेरिव ॥१५१॥ कन्धा रि काङ्लुडङ्गान्तस्तस्यावनण्नेन सः । समाहितः स्रन्पञ्च परमेषिनमस्कियाम्‌ ॥९१५२॥ तत्पदान्यष्गाखावविस्राणि fayfagar | fagrat saat कापि asta समाययौ ॥१५२॥ अ३न्तिसुकुमालनलिन)गगुल््गमन : >€ <. तत्पा द्‌ प्रच्तरद्रक्रपङ्कगन्धेन WAST ; सशिरः सा विवेश्राय मध्येकन्धारिकावनम्‌ ॥९५४। शोधयन्तो च सा प्राप तत्पादरक्रपिच्छलम्‌ | तं च खादितुमारेभ कतान्तस्येव सोदरा ॥१५१५। चटचरिति सा चमे उटच्ररिति जङ्लम्‌ ¦ धगद्धगिति मेदश्च azenfefa कौकसम्‌ ॥९५६॥ भच्यन्तौ पादमेकं तस्य सा निरगेषयत्‌ | त डम्भिरूपाश्छपर प्रथमे प्रहरे fam: ।१५५॥ युग्मम्‌ ¦ तयापि न wad स म्रत्युतामस्त सात्विकः | afq तां wieuarfeat पादसंवाहिकामिव ॥१५ ci एवं दितोये प्रहरे age च ware सा, साध्‌ दष्यतु जोवो ऽयमित्यकार्बौल्छपां तु मः eyed तत्तन्द भच्यामास ठतो यप्रहरे च सा | सतु दध्यौ ayaa न तुन्दं कित्‌ HAA rE ok तूर्यं च यामे यामिन्या महासत्वो विपद्य सः । विमाने नलिनौ गुले महद्धिरमरोऽभवत्‌ ॥१६१। वन्द्यो महानुभावो ऽय werent ऽखमित्यय | तच्छरौरस्य तत्कालं मदमा निमेमे sat: nye a तद्भार्यास्तमपण्यन्त्यः vata स्म सुहस्तिनिम्‌ | ्राख्याडि भगवन्नसरत्यतिः कथमश्चदिति ie eet उपथोगेन विज्ञाय सुदशयपि fe तत्तया | तदीयं सवेमाचख्यौ ताग्यो मधुरया गिरा ॥१६४॥ adc पर्शिपवंणि रखकादश्रः aT | AQHA माता भद्रा fanaa ¦ | तच कन्धारौवनलाञ्किते re eh ses दिगि नेरत्यां दृष्टा नोः कलेवरम्‌ | रुरोद्‌ वाव्यभिषतौ वारिदानोद्यतेव सा ॥१६७॥ भद्रा वधूभिः सहिता ezat विललाप च | प्राणानपि किमत्यारौरस्मानिव किमोद्शः ॥९६८॥ aq म्रत्रजितो ऽपि लमेकस्सिन्नपि वासरे | कि नाम नालमङृया fagitw ग्टदाङ्गणम्‌ ॥१६९॥ का नाम Uta: कल्याणो a भविख्यल्यतः परम्‌ | या खप्रे द यित्वा वामस्माच्यजोवयचिव्यति ॥१७ ot निर्मेोहोश्वुय यद्यस्मान्पयंदहार्घौनेतेच्छया | aqeata निमेडः fared यद्‌ च्छिताः ॥९७९॥ विल्लष्ेवं बहतर भद्रा सिप्रानदौतटे | तस्यौष्वेदेहिकं Wa रुदतो समयोचितम्‌ ॥१७२॥ भद्रा खनो ग्टदिण्यो ऽपि विलप्य च विलप्य च । प्रायां चक्रिरे श्ङ्खुेद्धरण क्िन्नवाससः ॥१७२॥ सुतग्डत्य॒समुदूतशोकानलकरालिता । भद्रा तदेच्छत्मर्रज्यां शमाग्टततर क्किण्णम्‌ ॥९७ ४॥ भद्राय सदने गला सुक्तेकां गर्विणी वधूम्‌ । वधूमिः सममन्याभिः परित्रच्यासुपाददे ॥ १७५। अयमुदस्तिसखगगमनं, ode yar जातेन qam चक्र cage महत्‌ । मर णस्थानग्चतले ॥?५३॥ तदेवकुलमद्यापि विद्ते ऽवन्तिश्धषणम्‌ ` महाकालाभिधानेन wth प्रथितसुद्धकेः ॥›9€| भमगवानायंसुदस्त्यि गच्छ खमे वरशिय्याय waa } विहितानग्ननस््यक्ता देदह सुरलोकातिथितां प्रतिपद्‌ ॥?५०८॥ दूत्याचार्य॑श्रौडेमचन्द्र विरचिते परिशिष्टपवंणि स्थविरावन्नो- चरिते महाकाये सश््रतिराजचरिच-श्रायमदागिरिखगेगमन- अवन्तिसुक्कमालनलिनौ गुल्मगमन-श्रायसुह स्तिसखगेगमनवणेनो नाम एकादशः सगः ॥ aefaat ऽन्वये वञ्खामो च क्रमयोगतः) HID वचनाधारस्तत्कथाय प्रपञ्च्यते ॥९॥ देव जस्बूदौपे ऽपागभरताधेविग्रषणम्‌ | अ्रवन्तिरिति देशो ऽस्ति auema wfefa: et तच तुम्बवनभिति विद्यते सन्निवेशनम्‌ | निवेश्रनमिव stat दयसदामपि waza et qua आवकस्तच भियो car sarge: | saga wafafefacaquatas: ॥४॥ मध्यमेनापि वयसा तस्य श्षितवश्रंणः | हदये ना विश्रत्कामः प्रमदाःस्थर चिते ॥५॥ qaicul भवतोति न्यायगशरास्रव्वधोथते | सो ऽर्थादपि यधाद्भमं पाचेभ्यो ऽयं नियोजयन्‌ ॥६॥ ABI सखगेमोक्फलं विदन्‌ | cae कन्यां नोदोढ सो ऽदद्धमेपरायणः ॥७॥ az यच कुले कन्यां धनगियंयंमादुतौ | aad स्म पितरो azereaetea ॥८॥ तच्च तच धनगिरिगंला सखयमचोकथयत्‌ | अह हि प्रत्रजिव्यामि दोषो ऽस्तिमे न जल्पतः ॥<॥ युग्मम्‌ ॥ दूतश्च घनपा लस्य ABW तु नन्दना | सुनन्दोचे धनगिरे्दयाहं सो ऽसतु मे वरः ॥९०॥ वद्धस्वामिजन्म ,. २७९ मदन्यो धनपाललो ऽपि सखयवरपरायणाम्‌ | year धनगिरये दौक्लामपि जिषटचवे ॥११॥ Waa aaa नाम सुनन्दाया: पुरायदौत्‌ ¦ परिव्रज्यां सिहभिरेराचारयस्यां हिसल्िघौ ॥१२॥ श्रन्यदा तु waalal सुनन्दां ब्रद्यधौोरपि | भेजे घन गिरिरभागफलं कम fe नान्यया io at दलखाषछटापद गिरौ गौतमसखामिना किल । प्ररूपितं पुण्डरो काध्ययनं दवधारितम्‌ 2st पुरा येन वेश्रमणसामानिकदिवौकमा | स प्रच्यत्यावनतार सुनन्दायास्तदोदरे ॥१५॥ युग्मम्‌ ॥ श्रन्तवर्नौ धनगिरिस्तां wets विब्रणद्भधोः | एष गर्भो ऽदिनोयस्ते भविता प्रव्रजाम्यदम्‌ ॥९६॥ अमनो षित एवाग्चत्सम्बन्धो ऽपि तया as, परघरज्येव प्रेयसौ मे ऽतः पर खस्तिते पुनः ॥९७॥ दर्युक्ता तां धन गिरिर वक्रयक्ुटो मिव | fea सिंहगिरिगरोः wa गलाभवद्यतिः ॥१८॥ सो su द्वाविश्रतिमपि सहमानः परौषदान्‌ | सुद्‌ स्तपं तपस्तेपे writ ऽपि निःसह: ॥१८॥ स॒ स्ेर्याजेवविनयादिमिः भिखगुणेेतः | AAMT गुरोः पाश्वात्पयः क्रूपादिवादद्‌ nz or नवमास्यां aatarat सुनन्दापि हि नन्दनम्‌ | अजोजनन्ननानन्दं BANA सरोरुहम्‌ ॥२९॥ २७ परि{शिद्धपवंसि Stew: स्मः. स॒नन्दायाः प्रो लिपाचाण्यङ्नाः दतिकाग्डे | तेजागरणायातास्तं बालमिदमू्‌चिरे we ei न ते तातः प्रा्रजित्तदोल्छुकः | जातकर्म त्सवः श्रयानभविग्यन्ततः खल ve ai aia सत्यपि ze भाति न खामिनं विना) बह्णोभिरपि ताराभियेया we विना नभः ॥२४॥ सख तु बालो ऽपि खञ्ज्नावाञ्ज्ञानावरणएलाघचवात्‌ | तासामाकण्यामास तं संलापं समाहितः ye yxy अरचिन्तयच awa: परित्रज्यामुपाददे | एवं च चिन्तयन्नेव जातिस्मरणएमाप सः ॥९६। सजातजातिस्मरणः ससारासारतां fa दन्‌ । इयेष च्षौरकण्डो ऽपि पिच्य ऽध्वन्यध्वनोनताम्‌ ve on कथसुदिज्य मां माता त्यच्छतौति विचिन्त्य सः | माठ्रङ्स्थितो swe रोदिति स्म दिवानिग्रम्‌ ॥२८॥ न रागमधरेर्गानेने क्रोडनकद्‌ णेनेः न वस््दोलाप्रे ङ्ख भिनं चा टवचनेरपि nee नोत्सद्गनत्यललाभिने सुखातोद्यवादनेः | न भिरश्चुम्बनेनापि विश्रश्राम स रोद्नात्‌ ie oll युग्मम्‌ I एवं च र्ट्‌तस्तस्य fautatar: षडत्यगुः | श्राससाद सुनन्दापिं fare तेन सूनुना ier अन्यद्‌ तु सिहगिरिस्तचागात्सद्धिवेश्रने | विनेयेधनगिर्यायंश्मितादिभिराटतः ॥ द ei 18 व्रव्धसवामिजन्म्‌ | स्थिवांसं च नतला faefate गुरूम्‌ ¦ धन गिर्यायं श्र मितावन्वजिन्ञपतामिति ys 3१ खजनाः मन्ति नाव न्गवन्‌ सन्निवेगने ) age नियोगभन तान्िवन्दयिषाव्ड ॥> et, तयो परच्छतोरेवं wea एूटभष्चकम्‌ | दृष्टा सिंहगिरिगुरुरूच ऽनूचानपुङ्गवः veut महन्निमो ऽद्य वां भावौ लभेय agqat सुनौ | सचिन्तं वाप्यचिन्त वा तदादेय मदाज्ञया We ६। सदने ऽय सुनन्दाया जग्मतुम्तो महामुनौ | तस्यास्तावन्यनारोभिरदार्यायातो निवेदितौ ॥> op मददिलाखो चिरे सर्वाः सुनन्दे नन्दनस्या | श्रपेणौयो धनगिरेः क नेव्यत्येष दृश्यताम्‌ Ws ch निरानन्दा सुनन्दापि तमादाय स्तनंघयम्‌ । तेन faafedieeres घनगिरिं च aT ise! द्यन्त कालमात्मेव बालकः पालितो मया । नटितादं चनेनोच्चे रो दित्येष दिवानिशम्‌ ne ot यद्यप्यसि प्रत्रजितस्तयाप्येन खमात्मजम्‌ । ग्टहाण मामिव त्याचौर्मा स्मेनमपि सम्प्रति ॥४९॥ faar घनगिरिरयि प्रोवाच वदतां az: | एवं करिष्ये कल्याणि पञन्तापं तु arate ne er मा HI: स्वेयदृक्तं कुरुषे वा कुरुष्व तत्‌ | aaa साचिणणं भद्रे पुनद्यनं न wee ॥४२॥ => O23 २७४ ufefusuafa दादशः सगः ततश्च साक्तिणः कत्रा मनिवदं सुनन्दया | नन्दनो धनगिरये ऽपित र सः ॥8४॥ € सो swat घनगिरिणा पाचबन्धे न्यघधाय च गदो तसङ्कत इव विरराम च रोदनात्‌ new ततः सुनन्दासदनादुषौ तावात्तवालकौ | र्वाज्ञापालकौ wat ऽथेयतुगैरसन्निधौ ig et महासारस्य भारेण Talay aw a aagis घनगिरि दृष्टा गुरुरभाषत ॥४७॥ अयासित इईवामि लं भिच्ाभारेण त मम) समपेय महाभाग विश्राम्यतु भुजस्तव ॥४८॥ दरयेपादाय यनेन ary: ओ्रौपाचमभेकम्‌ । कान्या सुरकमाराभमपेयामास् तं रुरोः ॥४८॥ देदोप्यमानं तेजोभिर धिप तेजसामिव | ्राचार्यवयस्तं बाल पारणि्ां खेयमाददे ॥५०॥ भिशोस्तस्या तिभारेण सद्यः सिहरगिरेगरोः | नमति सम asta वार्यादितछोरिवाञ्जलिः ॥५१९॥ तद्धारभङ्ुरकरो JRE ख विस्मयः | च्रहो पुंरूपश्वदज्रमिदं Ua न शक्यते ॥५२॥ भावो प्रवचनाधारो ARTTU: पुमानयम्‌ | यन्न tat रन्न fe प्रायेणापायवल्ञभम्‌ vel साध्यौनामिति तं बाल पालनायापेचह्ुरः | वञ्जसारस्य तस्यादादञ् इत्यमिधामपि ॥५४॥ द्यामि जन्म ¦ (4 ~1 1 गला शय्यातरङ्गुल्ले भक्त त बाल्लमायिंकाः | WAG AAAS पालनायापेयन्नय ॥५१॥ कुमारश्त्याक्ुगशलाः agra ऽपि त fama | खखपु चाधिकं प्रत्या way: पयपालयन्‌ ॥५६॥ negara म सोमाग्यनिघानमग्ः | ्रङ्ादडः मचचार दसो ऽम्बजमिवाम्ब्‌जात्‌ ny ef उन्नापयन््यम्त वालं मन्म्रनोन्नापपूद॑कम्‌ | Waal ge fat इषेवातुलतां ययुः ॥१ ८॥ ष्रय्यातर्यो महाभागाः स्रानपानाश्नादिभिः | स्पधेमाना इवान्योन्यं WHAM सत्कियाम्‌ ॥५९॥ वयोटद्ध्‌परौोणणमो वच्चो वालो ऽपि संयमात्‌ | न बालचापलं चक्र किचिन्तासामणौख्यदम्‌ we ot बुभुजे प्रासुकं AB: प्राणयाचारूते सुघोः ¦ जातिस्मरणएसजातविवेकः कल्यविद्धि सः ne en चिकमैषति सम बालो ऽपि नोहारादि यदा च सः । चक्रं तदा सदा सञ्ज्ञां खुव्यक्तां बालघारिषु ॥९२॥ शय्यातरक्ुमाराणां सवेषां yn | वो ऽभवत्रौति्ुणं समानं तेषु द्‌ शंयन्‌ te at ज्ञानो पकरणणादानेर्वालक्रोडां प्रपञ्चयन्‌ । वञ्चः प्रमोद यामास प्रतिवासरमायिकाः.॥६ ४॥ aq दृष्टा सुनन्दापि सुरूपं णेल शा लिनम्‌ | शय्यातरेभ्यो ऽयाचिष्ट मत्लुरिति वादिनौ ve ५। 2o€ ofafusuata दाद ग्रः समेः | at गुरूणामिति ते ऽवदन्‌ we ef त्यक्ता नापचामासुस्तस्ये श्रय्यातराः सुतम्‌ | ततञ्चेचिष्ट सा कचं दूरस्येव परखवत्‌ ॥६ ऽ॥ महता द्वपरोघेन सा तेषामेव वेश्मनि | way लालयामास स्तन्यपानादिना सुतम्‌ ie ८॥ cat ऽपि चाचलपुरविषये ओओ विग्डूषणे ! कन्या पूर्णा चेति नद्यौ विद्येते प्रथिताभिधे ॥६<॥ qaqa तयोनद्ोरवात्सुः केऽपि तापसाः | पादलेपविदेको raat मध्ये = तापसः woot विधाय पाद्लेप च पाद्के परिधाय च। जले ऽपि सखलवत्पादौ विन्यस्यन्‌ संचचार सः ॥७१। एवं च पादुकारूढः स नित्यं जलवव्ना | पुरे गतागतं चक्रे जनयन्िस्मयं जने poet नहि at ana कोऽपि प्रभावो ऽस्ति यया fe a: : अ्रमणोपाखकानेव प्रजहास ख तापसः ॥७३॥ तच्रागादायेशभिताचा्यो व्रस्य मातुलः | विदहारक्रमयोगेण योगसिद्धो महातपाः ॥७४। तसे चाचायेवर्याय कथययामासुरारहंताः | खद्‌ शंनो पद्ासं ते तापसो पन्नमु्चकैः voy तदाकर्ायशमितः saws स्फुरत्यपि । ज्ञात्वा मतिबलेनापि जगाद खानुपाखकान्‌ ॥७ ६॥ व्रद्यख्वाममिजन्म 2&9 नास्य कापि anwar तपञ्िनः केनाप्य प्रयोगेण प्रतारयति वो ऽखिलान्‌ wool यया दयकालपुष्यादि दर्शितं कोतुकावदहम्‌ | तथेतदपि fasta न दशो nosy उपदे गशमाचमिद्धे सध्ये wareutafa | विज्ञाने विस्मयं कला मा स BEA तापमान्‌ ॥७९॥ यदि वः प्रत्ययो नास्ति तापसस्तन्निमन्त्यताम्‌ | गटदागतस्व AWE प्राच्यो पादुके च्रपि we of आ्वकेस्तापसः सो ऽय मायां कृता न्यमन्त्यत | एकस्य ्रावकस्यौ कस्यागात्परितो जनैः ॥८ ek waa: wget ऽपि दश्ेयम्भक्रिनाटकम्‌ | तं तापसमभाषिष्ट ग्टहद्ारसुपागतम्‌ ॥८२॥ भगवम्भवतः पादपदमौ प्रच्ालयाम्यदहम्‌ । ये चालयन्ति त्वत्पादावात्मानं चालयन्ति ते ice तदस्माननुगद्येवं निस्तारयितुमदसि ¦ सखलयन्ति avant भक्तिं भक्तिमतां न fe ॥८४॥ श्रनिच्छतो ऽपि aay आवकस्तापसस्य खः | चालयामास पादौ च पादुके चोष्एवारिणा yn तत्पादपाद्‌ काशौ चमकार्घोत्स तथा यथा | तच प्रल्ेपगन्धो ऽपि नास्था चे ऽनुरागवत्‌ ॥८६॥ महत्या प्रतिपत्या त तापसं ्रावकाग्रणणेः | अभोजयत्कायेवश्रात्यज्या भिशथ्याटृशो ऽपि fe ॥८७॥ R95 ufefursuata Slew: aa: | तेन लेपापदहारेण तापो दुमेनायितः। नावेदौद्धोजनाखादं विगोपागमग्रङ््या yt cy तापसो भोजनं कत्वा सरिन्नोर पुनयेयो ¦ MAC जलस्तमङ्कुत्रहलदि द च्या ॥८< ॥ लेपाश्रयः स्यादद्यापि कोऽपौत्यल्यमतिः स्तु | अलो कसादहसं छता प्राग्वत्मरा विश्द्म्भसि jie of ततः कमण्डलरिव जुवेन्बुडवुडारवम्‌ | asta स्म सरित्तौरे स॒ तापसक्मारकः We २॥ वयं मायाविनानेन मोहिताः स्मः कियलिरम्‌ । मलिन्यश्दिति मनस्तदा सिथ्यादृशामपि ॥< २॥ Saas च तत्कालं जने तसुलकारिणि | ्राचार्या पि aay: अ्तस्कन्धधुरधराः ॥९ ३॥ ततञचिकोषेवः खमस्य द्‌ शनस्य प्रभावनाम्‌ ! आचार्याञ्चिचिपुयागविगरेषं सरिदन्तरे ॥< ४। एहि पच चथा यामो वयं परतटे तव | दति चावोचदाचायेवर्या धया महात्मनाम्‌ we ५॥ तरदये ततस्तस्याः सरितो मिलिते सति | आचायः सपरौवारः परतोरभुवं Bat tie eh आचा्येदेभभितं तं चातिश्रयं प्रच्छ तापसाः ¦ aa ऽपि संविविजिरे तद्धक्रश्चाखिसलो जनः ne oy अर चायेंस्वा येश्मितस्या न्तिके प्रात्रजन्नय | aa मयितमिश्यालास्तापसा एकचेतघखा ॥< ८॥ वच्चखामिजन्म २७९ ते ब्रद्यदो पवास्तव्या इति जातास्तदन्वये | ब्रह्मदो पिकनामानः अमणा श्रागमोदिताः tie ci दत AQAA: ऋमेणागश्दच्दहायणः | तदा च धनगिर्याच्चास्तच साधत श्राययुः 2° of आयास्यति घनगरिग्होव्यामि खमात्मजम्‌ | gaa चिन्त तेव्वायातेव्वमोदत eo eh सुनन्दापि मदषिभ्यः सखनन्दनमयाचत ¦ ते पुनर्नापयामासुः प्रत्यभाषन्त चेदृश्रम्‌ ॥१०२ | श्या चितस्वया दन्तो qr ऽस्मभ्यमय fare: | वान्तान्नमिव को दत्त पुनरादातुमिच्छति iz o al fanlafaa दन्तेषु खामित्मपगच्छति | मा याचिष्टठाः सुतं ट्वा लयेष परसात्सतः ॥ १० BE पत्तयो रुभयोरे वसुचेविवद मानयोः | लोको ऽवादोदमु are राजा निर्घारयिव्यति ॥१०१॥ ततः सुनन्दा लोकेन सहिता नृपपषेदि | जगाम apateat: अरमण रपि ते ययुः eo et राज्ञो न्यषोददामेन सुनन्दा दचिणन q | Waray. समस्ता ऽपि बथयास्धानमयापरे ze ot परिभाव्य इयोभाषासुत्तर चावदन्नृपः | येनाह्ृतः समायाति बालस्तस्य भवत्वसौ ॥९ ० ८॥ तं निणंयममंसातां at तु पचाबुभावपि | efa चोचतुरादो कः ख्नुमाङ्कातुमरंति ne cen „~~ © 8 ufafusuafa दादश्रः सगः) पोरा त्रतिनामेष बालकः | awe: प्रोचिरे विरसं मातेवाङ्यतामादा विं द्क्करकारिणणौ | नारोति चानुकम्प्ापि भवत्येतद्धि नान्यथा ॥१११॥ ततः सुनन्दा बहशो बालक्रौडनकानि च | खितप्र का त zat नातिल्ल बते Ue ९१ ok विविधानि च भच्छाणि द शेयन्त्येवमभ्यधात्‌ 12 2 2h हस्तिनो ऽमो भ्रमो war पत्तयो ऽमो रमौ रयाः तव क्रौडायेमानौतास्तदरहाणेडि दारक ey al मोदका मण्डका ZIT: प्रकराखान्यदष्यदः | यदिच्छसि aca wzaatafe दारक ॥११४॥ तवायुद्मग्कषो याहं स्वाङ्गमवतारणे | fat जोव fat नन्द सुनन्द्रामाष्ट मोद्य ॥१९११५॥ मम देवो मम पुत्रो ममात्मा मम जोवितम्‌ | aaaraifa at दौनां परिष्वङ्गणए saa ॥११६॥ विल्वं मा कया वत्स मां लोकस्यास्य पश्यतः | दयं मे <न्यया भावि पक्षवाल्द्कवद्धिधा uy een एदि इसगते वत ममोत्सङ्ग परिव्कुर्‌ | क्‌चिवासावक्रयो मे न लभ्यः किमियानपि ॥११८॥ एवं क्रौडनकैभेच्छप्रकारेश्चाटकेरपि । Wasa: सुनन्द्राया नाभ्यगच्छन्नागपि ॥१९९॥ न मातुरूपकाराणां कोऽपि Beau: पुमान्‌ | एवं विदन्नपि quiag एवमचिन्तयत्‌ ॥१२ ०॥ वच्वख्ामित्रत । Zo? यदि apqufae छवा मातुः कपामहम्‌ । तदा स्याः म्म मसारो ठौघेढौघेतरः WH ॥१९२०१॥ द्य च धन्या माता मे swat प्रत्रजियति | उपेच्यमस्या च्या पातमाचजं दुःखमप्यत्तः ॥१२२॥ दौ घदर्ो विश्डभ्येवं ast वदृ दाश्यः | प्रतिमस्य दव स्यानान्न चचाल मनागपि ॥१२३॥ राजावादौद्ुनन्दे चमपसपे fret । नागाद्‌ाद्टयमानस्वामजानन्निव मातरम्‌ |e > sil ततो राज्ञा घनगिरिः प्राप्नावश्षरमोरितः) रजोहरणमुल्सिपय जगादेवं मिताच्चरम्‌ W224) तरते चेद्वा यस्तं त्वन्नो ऽसि यदि खयम्‌ | तद्रजो हरणं धमेध्वजमादत्ख मे ऽनघ ॥१२६॥ Aged कलभ इवोक्छिप्रकरो द्रुतम्‌ | दधावाभिधनगिरि प्रकएत्याद घघेरः ॥१२७॥ गला च पितुरत्सङ्मधिरुह्य विश्डद्धघोः | तद्रजोदरणं लोलासरोजवद्‌पाददे ॥१२८॥ agu पाणिपद्माभ्यां रजो हरणएसुद्धतम्‌ । विरराज रोमगुच्छ इव प्रवचनियः ॥ ९ २९॥ उ कञसत्कृन्दकलिकाकारदन्तद्ुतिसितः | ख रजोदरणाट्ष्ि नान्यचाद्‌ान्यनागपि ॥१३ ot दिनात्यये पदिनोव सदो स््ञानिसुपेयुषो | दस्तविन्यस्तचिवृका सुनन्देवमचिन्तयत्‌ le २१९ QTR ufefasua fa stew: aT | त As yafsat a at yara at $a मे प्रनजिय्यति gat ऽपि प्रब्रजाम्यदहमप्यतः ॥१द२॥ नमे भ्रातानमे wat a मे gat ऽपि सम््रति; तन्ममापि परित्रन्या भ्यसो wearaa: ie a st qaaafa निर्णय सुनन्दा खदनं ययौ | वच्रमाद्‌ाय वसति म्रययुसुनयो ऽपि ते ne gy ्तेच्छनं पपौ स्तन्यं वच्स्तावदया रपि । इत्याचायेः परित्राच्य साध्यौनां पुनराप्येत ॥१३१५॥ उदयद्धाग्यविश्रषेण भववेराग्यग्द श्रम्‌ । सुनन्दापि प्रवत्राज तद्च्छा चायंसन्निधौ ॥ १२ ६॥ पठदाय्थसुखाच्छन्नङ्गान्येकादशापि हि । पदानुखारो भगवान्यो ऽघौयाय धौनिधिः ॥१३७॥ श्रष्टवष्ा ऽभवद यावदार्याप्रतिश्रये | ततो वसत्यामानिन्ये इषंभा्िर्म॑हषिंभिः ॥१३८॥ श्नन्यद्‌ा aI: प्रत्यवन्तौ प्रतस्थिरे | धाराधरो ;खण्डधारमन्तराले ववधे च ॥१३९॥ यच्मण्डयिकाप्राये स्थाने क्राप्यसवच्जले | ्रचायां वञ्जगुरवस्ते TY: सपरिच्छदाः ॥९४०॥ प्रागजन्म्स्ुददो वञ्रस्यामरा जम्भकास्तद्‌ । सत्तं परो चित तच वणितं वि चक्रिरे ॥१४१॥ उत्पर्याणितवबद्भाश्वटरषभं चरदो दकम्‌ | मण्डलोरुतश्कटं सन्निवेशरितकेणिकम्‌ ॥९४२। वच्स्वासित्रत | > ८ जयनच्छन्न विक्रयवस्तुगो ए परस्परम्‌ | राद्धान्नोन्तौणेपाचौकं सुच््ानजनमङलम्‌ 128 31 ढणमप्रावर एच्छन्नसंचरत्क मे कञ्जनम्‌ | श्रावासं ते दिविषदो बणिग्रूपा विचक्रिरे ॥?४४॥ ॥ चिभिविरषकम्‌ । वारिदे विरतप्राये तानादार्यान्दिवोकसः ¦ न्यमन््रयन्त faa इखवन्दनपूवंकम्‌ ॥?९४५॥ faguifaa विज्ञाय afeararagyar: | वज्रमा दि दि प्ररभिंत्तानयने विनयौोज्ज्वलम्‌ ॥? get वज्रो sarafaat कत्वा दितौ यसुनिना सदह | faeq निरगादौ्याश्रिद्धिमध्वनि चिन्तयन्‌ ॥ १४७) तषारान्पततो दृष्टा चसरेणनिभानपि | agi faaga च द्वाखीतो ऽप्कायविराघनात्‌ ॥२१४८। तुषारमाच्राम्वदष्टि देवा निरुष्य ताम्‌ । आह्णासत्‌ पुनवेच्रं ष्टिर्नाम्तीति भाषिणः nage ॥ वञ्स्तद्‌ परोधेन SANIT चा चलत्‌ | जगाम च तदावास भक्तपानाददिखुन्दरम्‌ ॥१५०॥ ` waaay देवेषु तेषु भक्तादिदित्छया | द्रव्यचेवकालभावेरूपयोगमदत्त सः ॥१५१॥ Uw er द्रवयं कुतो राद्धमसम्षि | द्द्‌ चोञ्जयिनौ चेच खभावादपि ककंश्रम्‌ ॥१५२॥ giafe प्रथमायां च द्रव्यस्यास्य कथापि का | दातारो ऽप्यनिमेषाक्ा च्दस्यकुचरण्ण इति ney sh x =o ufefaauafa ददशः aa | | चिभिविं श्रषकम्‌ इत्यनादाय afsat वज्चखामो न्यवतेत | प्रत्यच्तौश्वय agrt जगदे विस्मितैः सुरैः ॥९५५। वय Te जम्भका देवाः प्रागजन्मसुद्ददस्तव | त्वां ्षटुमागमाेद मद्यापि fe नः सुद्त्‌ ॥९५६। ay वेक्रियलभ्ध्याख्यां विद्यां तोषण्तो ऽमराः | निचय HAMAAT TA ABTS ते दद्‌: ॥१९५७॥ ae मास्न्यद्‌ा वजो विहरंश्च afeafa | नेगम श्य Aca छेत परेन्येमन्त्यत ॥११५८॥ वच्चो गत्वा तद्‌ावासे देवपिण्ड च पूववत्‌ | Ma न खल्‌ जग्राहोपयोगविदुरो हि सः ॥९५८९॥ agra पूवंसुददे विद्यामाकाश्गामिनोम्‌ | प्रदद्स्तोषभाजस्ते खं खं स्यानमयो ययुः we of ततो विरतो गच्छमध्ये aye चाभवत्‌ | पदट्‌ानुमारिलब्व्यात्ता सुख्थिरेकाद शद्पि lee en श्रधौयमानम्रौ षौ चयदयत्यूवेगताद्यपि । तन्तन्नयाइ भगवान्वञज्रो मेधाविनां वरः ॥२६२॥ यदा पठति स्थविरा वचं wiEwer हि सः | किं चिह्ुणयुणारावं निद्रालुरिव Trae nee an Vaan: anit चाप्रकाप्रायन्‌ | अ्यक्तमुद्गुएग्कि चित्रो ऽश्रौषौत्पटतो ऽपरान्‌ ॥१६४॥ वद्धखसिद्रत २८८५ अन्यस्मिन्नद्ि ware भिच्ाय माधवो ययुः | fay रपि ते afeaat fafa: nr ६५) तस्यो त्‌ वच्च A पश्चादमतिरचकः | ख साधूनां मण्डलेन वेष्िकाः मन्यवौ विश्रत्‌ ॥?5 8! gta द्व श्िव्याशं amet मध्ये निषद्य a: ; वाचनां दातूमारेभे प्राटृडम्भोधरष्वनिः ॥? ¢ oF एकादभानामङ्नामपि प्रवेगतम्य च, वाचनां पुनरागच्छन्‌ गुरः DA दूरतः Wy इनः वसतिद्ारमायातः Bat गहगहारवम्‌ | ara ऽचिन्तयत्कि न्‌ arya: श्नोघ्रमागताः॥१5९८) श्रस्मदागमनममो पालयन्तो महषयः | arid कुवते भिच्चामुपादाय समागताः ॥२७०॥ श्राचार्याश्चि विद्‌ंचक्रः चण स्थित्वा faa च । यथेष वञ्चवालर्ध्॑वाचनां ददतो घ्वनिः ॥१७१॥ रसौ पूर्वेगतखेकादशाञ्ा श्रपि वाचनाम्‌ | यद्‌ त्ते तत्किमश्येष्ट गर्भस्थो विस्मयामहे ॥१९७२॥ स्थविरैः पामानो ऽयमत एवालसायते | वाख्यात्पाटालष दति ज्ञालाग्िद्म तदा वयम्‌ ॥?७२} श्रस्मदाकणंनाश्डी लज्जितो मा स्म उदसौ, रोमाञ्चितः गिष्यगुणेरा चाये Tey 122381 शब्देन मदताचायशिक्रन षे धिकौमय | गुरूणां श्ब्दमाकर््ोदस्थादञ्रो ऽपि विष्टरात्‌ ॥ २ ७१५॥ २५८६ परि पिङपवंणि Seu: सगः | उपेत्य जिद्धितगतिन यावत्प्राविश्रहररुः | तावत्ता afeat ay: खखस्थाने सुमोच च ॥१७६॥ अभ्येत्य च गुरोर्दण्डमाददे Sel ममाज च) तद्रजोवन्दनेनो चेः खं भालमवगुण्डयन्‌ ॥ 2 Ooh wage च yt: wet म्रासुकवारिणा | alagiara farer aa पाट्वारि च ॥१७८॥ प्रा चार्याखिन्तयामासरमदहात्या बालको ऽप्यसो | श्रतस्षागरपारौणणे रच्छोऽवन्ञाखदोभवन्‌ ॥ ९७९ ॥ अजानन्तो ऽस्य ATS बालस्याप्यन्यसाघवः | कुवन्ति न यथावन्ञां प्रयतिव्यामहे तया ॥९८०॥ दत्याचार्या विभावयों शिखेभ्यो ऽकथयन्निति | यास्यामो य्राममसुक fears aa नः fate: ॥१८९॥ व्जिन्ञपन्शर्‌ योगप्रतिपन्नाश्च साघवः | भगवन्वाचना चा यंस्तत्को ऽस्माकं भविश्यति ॥९८९॥ व्री वो वाचनाचायों भवितेत्यादि ग्रः, wae विचायेव प्रत्यपद्यन्त ते तथा ur cap प्रातःकत्यं कायोत्सगंवाचनाग्रदणादिकम्‌ । कतु ते साधवो वचं निषद्यायां न्यषादयन्‌ ne cal यर्वाज्ञास्तोति वज्रो ऽपि निषद्यायामुपाविश्रत्‌ | आचायेस्येव विनय तस्ाकाषेश्च साधवः ॥१८१५॥ सवेषामपि साधूनामानुपूर्या परिस्फरान्‌ । UHM वञ्लेपाभान्व्रो ऽयालापकान्ददौ ॥१८६॥ ATBeQtagura: | २७ ये ऽत्यन्यमेधसस्ते ऽपि साधवो ऽधेतुमागमम्‌ | उपचक्रभिरे वच्रादाद्‌ायादाय वाचनाम्‌ 1179 ८ 9} अ्रमोचवाचनो ast वश्वातिजडग्वेपि | तन्नव्यमह्ुत Fer गच्छः मर्वे विमिश्चिखे ॥१८८॥ श्रालापान्साघवः GAMA । संवादायंमप्रच्छञ्च वचनो ऽप्याख्यत्तयेव तान्‌ WITCH तावद्‌ कवाचनया वच्चात्येदमेदषेयः | श्रष्यनेकवाचनाभियविन्न गुरुसन्निधौ ॥ ve ०॥ ते Say: साधवो sate गरुयंदि विलम्बते । वञ्जपाश्च तदा शौश्नं Wawa ममाप्यते ॥२८९९॥ गुरुभ्यो ऽभ्यधिकं ay मेनिरे सुनयो aa: | एकगरूदौ किति fe सुगणे मोदते गणः ॥१८२॥ च्राचार्याखिन्तयामासुरेतावद्धिश्च वासरः | ast ऽखमत्परिवारस्य भावो ज्ञातगुणः खल्‌ ne eal वञ्जमध्यापयामो ऽथानधौतं यद्यदस्य fe | उपेत्य पातां याति गरोः first MEAT: ॥ १८ gn वचिन्तयिलेवमाचार्याः कथिते sis समाययुः | सुनयो वञ्सषहितास्तत्पादांञ्च ववन्दिरे ॥१८१५।। किं वः खाध्यायनिर्वाहो भवतोति गरूदिते । अभाषिरे देवगरस्प्रसादादिति साधवः vee et afar पुनराचार्याञ्शिव्याः सव व्यजिन्नपन्‌ | WAH वाचनाचार्यो वजो उशयुश्नदानज्नया ॥१८ ७।। 2c ufefaaata दादशः aT: | ददानो भगवत्याद्‌ा ५३॥ qa aty निदध्यौ च मवे ऽमो दयुतिशालिनः | सवे ऽपि मधुराकाराः मवं ऽपि विकमन्दखाः ney st on $ कः aq प्रिंयवदाः सव कर्प्णारमसागराः | ~~ प क सव ऽपि समताभाजः मव ऽपि ममत) ज्ि को नाम वञ्चखामोति न जानानि करामि faa | स॒ एव भगवानादौ वन्द्यो गच्छम्य नायकः Pye | ॥ चिभिविग्रषकम 1 पग्रच्छ च चण fear भगवन्तो महषयः | आख्यान्त॒ ay: किमयं किमेष किममाविति n> yon मुनयः प्रो चिरे राजन्वञ्चस्यान्तिषटों वयम्‌ ¦ मा चिन्तय तमस्मासु ara: क ज्योतिरिङ्णाः॥०१५८॥ एवं च सुनिटन्देषु प्रच्छन्सवषु woe: | ay ददं मोदहाद्धिव्रं पश्चाद्धणं स्थितम्‌ evel वच्रभटारकमथ ववन्दे उसुधाघधवः | किरौररनां गए जललस्तत्पादौ स्नपयन्निव yee ol सुनन्दाखनुरा चाये ऽ्टद्याने समवासरत्‌ | रित्य खपरो वार स्तरुच्छायाप्रतिञ्रयम्‌ ॥२६१॥ महोनायो ऽपि वञ्जषनिंषद्यायां fates: | पादावचचेयद्यच्चकदेमेन सुगन्धिना ॥ २६ en ततश्च भगवानजः सुधामधुरया गिरा) चकार देशनां मोहतिमिरष्वखदोपिकाम्‌ ॥>६२॥ २९४ परि एिष्धपवेणि Stew: सगः | चौ रासवलस्िमतः Pageafaawar | धर्मद शनया राजा इत चिन्तोऽभवन्तराम्‌ we é gp Suara सुनि नला राजा खसदनं ययो | गला च मध्येश्टद्धान्तं राक्ञौनामित्यचौकयत्‌ ॥२६१५॥। बाह्यो द्याने कतावासो वज्रखाम्ययि gua: | मयाद्य वन्दितो धमेदेभनाङौरसागरः ॥२६ ६) तं afar च दृष्टा च aga निशमय्य च। मम गारं च नेचे च ओतं WY! कतायेताम्‌ Wee op zeuq दिनं मन्ये दिनिवेन सुलोचनाः) त्रभवद्यच वजर्॑ञाना दित्यस्य cay ॥ २६८॥ एतावतापि wat sha दृष्टो वच्रमुनिमया | fa पुनम्तन्रषाद्धमेमश्रौ षमदमादेतम्‌ ॥२६९॥ हे देव्यस्तदयुयमपि वञ्जषिं द्रषटुमदेय । afta यात षयो ऽनेकचस्थाः समोरवत्‌ ॥ २७०} राच्यः प्रोचुः खयमपि a विवन्दिषवो वयम्‌ | त्द्‌ाज्ञाप्यतच् यद श्न्तत्माप्ता उषितः सरित्‌ ॥२७१॥ ततश्चानुज्ञया राज्ञो ty agfaafeqa | याप्यया नाधिरूढास्तास्तद्‌ दययानवर ययुः ॥२७२॥ वच्चमागतमाकण्छे afarufa जनोक्तिभिः | तमेव चिन्तयन्तयस्था दात्मानभिव योगिनो ॥९७२। हितौये वासरे रुक्िष्युवाच पितरं निजम्‌ । वज्जखाम्यागतो sale यं FIVE सद्‌ा ॥२७४॥ वच्चखासिप्रभावः | २९५ तन्मां वच्वक्माराय Wen az मरणं शरण तात ग्रावणि रेखेव गौरियम्‌ we ous च्राभिजात्यसम्बौं wai विद्दायेवं ब्रवै) मि यत्‌ ¦ चेदं कारणं वञ्नो मत्य ॥ > 5 ई।; एष प्रायेण न भ्य कि ज्ञायत कद्‌प्येति wat sagiaufaaq ue <9 4 तस्सादन विलम्बेन fe qaqra तात माम्‌ | चिरकोमारदौनां मां पणश्यन्कि नहि दूयसे ॥>७८॥ एवं घनो ऽतिनिवन्पाद्‌ पवच्रं निनाय ताम्‌ | सद्यः Har विवाहाहंसर्वालङ्ारभ्दषिताम्‌ ॥₹२७९॥ gal षममनेषौच धनकोटोरनेकश्रः | प्रलोभनं वरयितुयेया स्यादिति जातधोौः ॥₹८०॥ तददाद्ास्तने wis aay कुवंति ewan | भक्तिमान्नागरन्नेकः परस्परमद्‌ ऽवदत्‌ ॥२८१॥ अहो व्रस्य सौखय यदौयां धमेदेगशनाम्‌ | ्रकर्पघानन्दमश्रानां सुक्चवस्छेव जायते ॥२८२॥ श्रोदजसामिनः सवगण्रनमदोदघेः | शणनुकूपं VEG भवेदुच्येत तदि किम्‌ URS aM वच्चभिंणा च नगरप्रवेश रूपमात्मनः | श्रह्या संचि्तमेवासोत्पुरचोभाभिशङ्यः ॥२८४॥ तदा च भगवान्ञ्जस्तेषां भावं मनोगतम्‌ | Say च न्ञानवलेनान्ञासोदरतिशयिना ॥२८५॥ on ५९ © परि ्डिपवणसि दादश्रः am: | दितौये sf wage विचक्र ऽनेकलसिना | कमनाविष्टरोपमम्‌ Wes | Hal स्ञाभाविक रूपमदह्भुतं तस्य चोपरि | निषोदति AWey जन दृष्टा जिताभमरजुमारकम्‌ | स AISA राजमरालवत्‌ eco} wen दुधुवे Tana विरचयन्निव We य्य ध = ^+ ॐ रूप नसगिक az: | गुखणानामारूतेञ्चाद्य मदु ऽग gras गमः ॥२८९॥ मा wa प्राथनौयो ऽहं लोकस्येति fe nee | सामान्य ह्यस्तनं सूयं ननं भरत्येष PAA ec on राजापि amend विस्मयस्मेरमानसः | यथष्टरूपनिर्माएलस्धिवे सुनि: खल्‌ ॥ २९ yh afa तदञ्रसखरामिषशूपं निरूपयन्‌ | खां gat वणयामाम मायां तत्छयवरे ५॥२९२॥ धनस्य द्ये खायप्रायनां कतमिच्छतः | न वज्दे शनाथा ऽस्यादट्येन्तान TAHA Wee al देशनान्ते ऽवददच्रं easel रताज्ञलिः | कला प्रसादं मत्पुचोमिमाभुदह मानद nee ४॥ क भवानमराकारः कय मानुषकोरिका | SOG - तथाण्येनां ACY न दया्थेना ॥२९ wi विवाहानन्तरं ay दस्तमो चनपठणि | द्र व्यको रोरसंख्यातास्तुभ्य दास्ये Wass: ee ६॥ वच्यख्वा{मिप्रभावः | २६. aguas विज्ञाय feats weary: | पर्याप द्रवयकोरोभिः win कन्यया चते pe on नितम्िन्यो fe विषयाम्ते पुनः स्यविबोयमाः | च्रापातमाचमष्टराः परिणामे ऽतिदारूणः Wee = विवेच्यमाना विषया विशिष्यन्ते विषादपि | जन्मान्तरे ऽप्यनर्याय ये भवन्ति ग्रररिणणम्‌ \*८९॥ ज्ञात्वा दुरन्तात्विषयान्कयमङ्गौ करोम्यहम्‌ । ज्ञातेश्चोरेरमारो ऽपि asia नदि शक्यते ie o ol मदानुभावा कन्या ते यदि मय्यनुरागिणो | परत्रज्यां तन्मयो पान्तामुपादनामसावपि ।३०१॥ दयेष मामेव यदि कुलौना मनमामो | तदेवं युज्यते कतुं परलो क हितेच्छया ॥2 ° ९॥ विवेकपूवेमयवानुज्ञयायि मटोयया | गरटह्ात्ेषा परिव्रज्यां निर्वाणापणलथिकाम्‌ see विभोतकतरच्छायामिवानयंप्रदा यिनोम्‌ | मा कार्षोदिषयामक्तिं वत्यौ वशि तद्धितम्‌ ॥> ° gn एवं भगवतो वञ्खाभिनः पेग्रलो करिभिः | प्रतिबुद्धा प्रवन्राजान्यकर्मां रुक्िणो तदा ॥३०५॥ wal ऽयमेव fe अरेयान्यचर निलेोभतेदुगो | एवं faa aga: प्रतिबोधे जना ययुः tia > sh gazl जन््रससिद्धपदान्‌खतिलस्िना | ततो भगवता वच्रख्वा मिनाकाश्गामिनो ॥३ ० op + परिशिद्धपवणि इदः aT: | faq 23 बभाण agi भगवाननया विद्यया aq | भगवतः सङ्गस्यो पचिकोषणा || रे ° ८॥ युग्मम्‌ | जम्बद्ो पामे ऽस्ति शक्रिरामानुषोत्तरम्‌ nee di ~~ wags ऽल््मसत्वाश्च भाविनो sei द्यतः परम्‌ ॥इ३ १०॥ च्नन्यद्‌ा पूवेदिग्भ्रागाच्छरौवच्ो ऽगान्मदासुनिः 3 षयो मकरस्ङ्ान्ताविवापाच्या STA ॥३११॥ तदा तच प्रवहते दुभिंच्मतिभोषणएम्‌ | qq भोजनश्रद्भानुबन्धविधेरो जनः ॥२१२॥ श्टदिणमनदारिद्धादल्पभोजनकारिणाम्‌ | qa नित्यमण्यूनोदरता यतिनामिव ॥२१२॥ सवत्रिरे सच्चशाला गदखेरोश्वरेरपि | स्वे श्वुदविरस्रलरोलाकूरेव AW ॥२१४। TE विक्रौयमाण्णनि द्धिभाण्डानि चत्वरे । स्फोट स्फोट तदधोनि fafas: HRT दव ॥२११५॥ अस्थिचमावशेषाङ्गाः सुव्यक्त ल्नायु मण्डलाः | CEI सवच PIE परेता दव दारुणः ॥३१६। अनगारेष्चतिथितामागतेव्वन्नटष्णया | श्रद्‌ परंयभ्भिच्ादोषातुपेत्य श्रावका रपि ie eon Tey शन्योष्ठतेषु विव्वग्िधेमधामसु । अभवत्पादसञ्चाराः पन्थानो ऽप्यभवन्खिलाः ॥ ३ १८॥ वच एसिप्भावः Vee ततश्च wae: aA दुष्कवालन्‌ कद्यितः। दौनो विन्ञपयामास स्नन्दानन्दनं मुनिम्‌ ।> २९, श्रस्मान्दुःस्वारवादस्मात्क्यविदढवतारय । मह्गग्रयोजने विद्योपयोगो ऽपिन zafa ie eo: ततु agi भम्वाच्िद्याग्रक्या गरष | पटं विचक्र रिपुन्लं चक्रश्टद्धमरन्वत्‌ is > 21 Sagafaat सङो fafes: मकलम्तदा | पोते afuqaray दूवाधिरूरोद महापटे ।३२२०॥ वज्षिंणा भगवता gent प्रयुक्तया | उत्पुश्वे पटो alia पवनो क्छि्द्धलवत्‌ ॥२२३॥ तदा श्ययातरो दत्तनामा वच्रमदहासुनेः | समाययौ स fe वारिग्रहण्णयं गतो ऽभवत्‌ ise et aga afeq वञ्चखाभिनं वयोमयायिनम्‌ । निरोच्छ मृघजाञ्प्ौघ्रमुत्ायवसुवाच सखः \उ3२१॥ WANA ऽह युश्माकमभवं भगवन्परा | aq aufant sofa निस्तारयस्ि fa a माम्‌ ue el ग्य्यातरस्य तां वाचं खलोपालम्भगभिताम्‌ | दष्टा च लूनकेशरं तं ag: छचाथंमस्मरत्‌ ॥२२9॥ ये साघध्मिंकवात्सच्ये खाध्याये चरणे ऽपि वा! तो यप्रभावनायां वोदयुक्तास्तांस्तारयेन्म॒निः bse eh श्रागमाथेमिम सत्वा वज्स्तामिमदहषिण्ण | पटे तस्मिन्नध्यरोपि at ऽपि श्य्यातरोनत्तमः॥३२९॥ ५० परिशि्धिपवंणि दादश्ः aT: | 1G: ue: पूज्यमानो मा गखव्यन्तरा म रः | ~~ aifa प्रदौयम।नार्चो भकैर्ज्येतिषिकामरेः 123 01 विद्याघधरेवण्यैमानः पराक्रिमम्प्मत्छतेः | मानः इुददेवानुकरूलेन वायुना 12321 न्दमानो AA महोस्पुश्राम्‌ । ऽपि मागरेत्यान्यनेकश्रः ॥२३३॥ qzet ऽपि परस्छभ्यस्तन्वानो was NATE | वञ्रधिंराससादाय att नाम महापुरोम्‌ ॥३३४॥ ॥ चतुभिः कलापकम्‌ | तस्यां घधनकणास्ायां सुभिक्मभवत्सदा | प्रायेण आवको लोको बुद्धभक्नस्तु पाथिंवः ॥३२१५॥ तस्यां sary बोद्धाख स्परधमानाः परस्यरम्‌ | चक्रिरे देवपूजादि जेनैबेषद्धास्तु जिग्यिरे nee ६ ॥ जेना हि यद्यत्पव्यादि पूजोपकरणं पुरे । द दृ श्एस्तत्तद धिकमूल्यद्‌ानेन चिक्रियुः ॥ ३ ३७॥ नाशवम्वुद्ध भक्तास्तु पुष्याद्यादातुमोश्वराः | ततञ्च बुद्धायतनेव्वभ्वत्यूजा तनोयसो ॥२२८॥ बद्धभक्तास्तु ते Plu agua महो पतिम्‌ | fama रूवं पुष्यादि श्रावकाणां न्यवारयन्‌ ॥ २२९॥ पुष्यापणेषु सवषु बह्मृच्प्रदा अपि | शरदद्धक्तास्ततः पुष्यटन्तान्यपि न लेभिरे ॥ ३ gen वच्चखाःसिप्रभातरः | 327 4% ufad पयेषणणपवेण्यदेदुपासकाः | तो रुदन्तो दौनास्या aafequafay \>४२॥ मे WAR TANG: क्तेटयन्तो मदहौतलम्‌ | दगद्भदया गिरा ॥>४९॥ = भ, ws र देचेत्येव्वदहर हः Wis PIAA = € + yo = eae uaa wafea etre: ns 83} ता व्यजिन्ञपन्व्धं ayant बो द्धलोकेन बौद्धो राजा न्यवारयत्‌ | बष्याणि ददतो ऽस्माकं मालिकानखिलानःपि।,> 8 gi लभामहे वय नाय नागस्हिङ्गुस्‌मान्ययि | कि कूर्मां द्रव्यवन्तो ऽपि राजानां को ऽतिलङ्गत use ५); TANITA Fat BAVA | प्रयान्ति जिनविस्वानि eer कि जोवितेन नः ॥>४६॥ ey 31 fea: मारत्खारोपयन्त्वेते sqag ate: पुष्यं निषिद्ध नः केश्रवामहृते ऽपि fe vege fa चानिशं गणयतां खामिङ RIAA: च्रागात्पयुषणापवेदिनं दिनमतल्िका ॥2४८॥ पवेष्छप्यागते safaad ufaaceara | : पुष्यमम्पल्िवजिताः ieee भावप्रूजां Aaa पराश्वय पराश्यय बौ द्धदुव द्धिभिवयम्‌ | saga द्व केताः खामिनि त्वयि सत्यपि ise ct जिनप्रवचनस्याभिश्चुतस्यास्य प्रभावनाम्‌ | विधाय भगवन्नस्मान्सं ज} वयितुमहसि | २५१॥ a ie पररिशिखधपवणि दादरण्ः aa: | wargfaa ड अद्धा यतिय्ये वः सुतेजसे सुपणवत्‌ ॥२५९॥ TAR भगवान्व्योमन्यत्पपात aia निमेषमाचणायागान्मादेश्वरौं ga | श्रवातारौद्‌ पवने चेकस्मिचिस्मयावद्े ॥२५३॥ श्डता ग्रनाभिघानस्य दे वस्योपवन च तत्‌ ¦ यो ग्द 7ाराभिक्स्तज faa धनगिरेः सतु ॥३५४॥ श्रक्मादागतं aq निरोच्छानभषटष्टिवत्‌ | ्रारानिकः प्रगे सद्यम्तडिताख्यो सुदात्रदत्‌ ॥३१५१५॥ तिथिस्िथिषु धन्ययं यस्यां aafafaaa | Sala चाधुना धन्यं मन्ये ऽहं यत्त्वया ॥ २५ ey दिश्या सुखघ्रवददं रिन्तान्नापङतस्वया । ममागास्वं यद्तिथिः किंमातिथ्यं करोमि ते ie yey वज्रसखाम्ययभिदधे मम दयद्यानपालक । पुष्ये; प्रयोजनं तानि प्रदातुं च मोश्िषे ॥३५८॥ मालाकारो वदत्पुव्याद्‌नेनानु्हाण माम्‌ | भवन्ति vase quae fanfata fe ns yen भगवानादिश्त्तदि युव्याणि aqwige | श्रागच्छाम TAT गला यावदुद्यानरक्षक Fe of एवमुक्ता परषटश्च दवोत्पत्य विदायमसा | wax: चद्र हिमवद्भिरिं व्जसुनिययो nee ct गङ्गा मिन्धुजलक्रोडाप्रसक्रसुर वारणम्‌ । द्‌ श्माश्टतङ्कुण्डाभपद्महद्‌मनोरमम्‌ ॥२३६२॥ वच्यस्व प्रभावः | उ ०७ खद्‌ावन्दार्दि विषस्सिद्धायतनमण्डितम्‌ | गायत्किम्परषौ TAR एकदम्बकम्‌ ॥२६ ३ ॥ ्रनेकघातुमद्ूमिष्टनसन्घ्याभ्रविभरमम्‌ | भ्राग्ण्दन्मत्तचमरोभम्माभाङ्गारिगङ्रम्‌ BE नमेरुभ्यजेतगर किम्पा काकलमे खल्लम्‌ । स तं feafeagidignag ऽन्य दवास्मा ile é wn ॥ चत्‌भिः कलापकम्‌ ॥ स श्राश्वताहत्रतिमाः सिद्धायतनवतिनोः | ववन्दे न्द्यमान'दधिरिद्याधरक्रुमारकेः॥ se ६॥ तरङ्गरङ्गग्ालास्थलास्यलासकपङ्जम्‌ | पद्ममो गन्ध्यवहनादिव मन्धरमास्तम्‌ WBE ON संचरन्नौरजमिव करौडद्ष्यरमां |e: | उन्निद्र पङ्ःजरजो धिवाससुभगोदकम्‌ ise si श्रौ देनरैवतागरप्रगायद मरोजनम्‌ |} UES जगामाय वच्रषिष्धामवल्धना sect i चिभिविग्रंषकम्‌ ॥ तदा च देवपूजायेमवचित्कमम्दजम्‌ | May देवतागार यान्त्या aAlerwa 300k Heal ववन्दे त दृष्टमाच सुनोश्धरम्‌ | THM षप्रमाम्भोभिः Waals at 13621 धर्मलाभाग्िष दत्वा afeaia तु त qfaa ¦ बद्धाञ्जलिः ओरवददान्नापय करोमि किम्‌ ॥३७२॥ पररिश्िद्धपवेणि इादण्ः aT: | mat aa दादि OTR नरो पवनजान्यपि | +~ भगवाना(दष्ट त्यक्ता सा पद्ममापेखत्‌ ॥ २ ७४॥ तञ्च faa ay Gay wats | पथा यथागतेनैव Barnaad ययो w29yi aqua च भगवाज्िमान व्यक्ररीद्य | पालकस्यानुजन्मेव बन्धुर विविधद्धिभिः ॥२३७६। चरस्य पयद्ध तन्मध्ये ओरौ देव्यपित मम्बृनम्‌ ॥ fanfa पुष्यलक्षालि तस्य way तु न्यधात्‌ ॥३७७॥ सरति स्म तद्‌ वच्च भगवान्नम्भकामरान्‌ | ते ag वञ्जिणमिव तत्सणाञ्चोपतस्धिरे ॥ २७ ८॥ ङत्तखेवाम्बजस्याधो धनगिर्यात्सश्दसुनिः | निषद्य व्योमयानाय विमानवरमादिशत्‌ ॥२३७९॥ तस्मिखिमाने चलिते जम्भका रपि नाकिनः | चेल्विमानारूढास्ते गौतवाद्यादि पूवेकम्‌ vec | त्मा निक्रैविंमानय्येरविंमानसख्ः समादृतः | पुरतो नाम पुरौ प्राप age बोद्धदूषिताम्‌ ॥३८१॥ तत्युरौवासिनो बोद्धा विभानानि निरौच्छ खे) आमाषन्तेवसुत्पश्चा GUPNIT इव ॥२८२्‌॥ सप्रभावमदो बौद्धदशरेनं प्रच्छ नाकिनः । बद्धपूजायंमायान्ति श्रोवुद्धाय नमो नमः veces व च्छस्ासमिप्रभातः। Boy तेषां च वदढतासें ast ऽदसटनं ययौ विमाने गेयग्यो चि गान्धर्वनगरभियम्‌ ॥२८४॥ मघो धौ ताननरिव 3 a ५ पुनदाद्धरमिटघं ऋण £ Cw, a न अहो nega ऽश्रदियं Fal प्रभावना ॥२८५। # १ चि न्तत Heys] 29) Ta € न्ये द्ध्व < तम्‌ । दुष्टिः प्रसारिताप्यन्यादायुना नौतमच्नम्‌ ॥2 ८६। ततः प्युषणा पदेष्यहदायतने ऽमरैः ¦ महौ यान्महिमाकारि want यो न गोचरः ye ८७ जम्भकामरशर्तां प्रभावनाम्‌ seat भगवतो निरोौच्छ ताम्‌ | बौ इभावमपदहाय पायवः aust ऽपि परमाहेतो ऽभवत्‌ wesc दूत्या चार्य॑श्रौहेमचन्द्रविरचिते परिशिष्टपवेणि स्थविरावलो- aia महाकाये वज्ण्ठा मिजन्मत्रतप्रभाववणेनो नाम SST: मगः | 20) इतश्चौ द्रा यणनपो जज्ञ द्श्रपुरे पुरे | ATU रुद्रमोमा सा awa avareat | देवो suafant egatar तु afaar ॥१॥ दयादिभिगृणेधेमेदरु मबौजेरलंशृता ॥२॥ तयोरजनिषातां et तनयौ नयण्ालिनो | यरक्तितो तच्ायरचितो ” ia agama पितुरेव wart यदिवेद्‌ सः ॥४॥ ततो sang पितरावध्येतुमधिज्ाधिकम्‌ | पाटलो पुचनगरे प्रययावायेर चितः ws सो ऽङ्गानि वेदांखतुरौ ममाशां न्यायविस्तरम्‌ | पुराणं Yaa च ततराध्येष्ट विशिष्टघौः vet चतुदंशापि fe विद्याख्ानानि निजनामवत्‌ | Bal कण्डगलान्यागात्पुरं द्‌शयुरं पुनः ॥७॥ चतुवदो ऽयमायातः पूज्य दत्यवनोभुजा | afatte करिखछन्धे ख प्रावेश्यत पत्तने ich विविधोपायनकरा लोका श्रपि तमभ्यगुः | राजभिः. yaad यो fe प्रूजनोयो न कंस्य सः yen सहस्य बाह्यशालायामध्यवासायेरकितिः । HEH दददानन्दमुपदामिव नूतनम्‌ ॥१०॥ - Ras ANAT SE ३०७ तं ब्रह्यवचैसधनं quar ages | gl ageat गोचर । निरे निजम्‌ ॥?१॥ स्व जनेस्तद्ध दद्धारे रम्यमावन्धि तोरणम्‌ | दिरेष्टायाः ममेव्यन्या लोच्लदटोखलोपम Para: ॥२२॥ तङ्क तत्सुवा मिन्यः खस्तिका््ध स्तिकार कान्‌ । लिलिदुस्तदनुणाख्यानप्र MSTA AHA ॥?३॥ बाद्यावासम्वितो saratfadt न्यैदिनेरपि | Para श्रयो भिरा गच्छद्धिरुपायनेः ॥ १ ४॥ न्यदा चिन्तयामाम शरद्घोौरायेरकितः | ae प्रमादो नाद्यापि जननौमभिवादयं ॥? ५॥ भवन्ति पुचरूपेण बाह्याः प्राणा fe योषिताम्‌ | तस्य प्रवासजं दुःखं तालामपि Te दुःखदम्‌ he eh मत््रवासेन मन्माता भविष्यति कथं Te at | निद्रायामपि या नित्यं मन्नामाचरवाम्मिनो ॥१७॥ ceua fe भौरत्महो मन्म्ातुरद्धुतम्‌ | श्रपि देशान्तरे asta मां मद्धितकाम्यया ne cy तद्गुणो पाजेनामूलां सम्पदं ट्‌ श्रंयन्निजाम्‌ | आआनन्दयामि खामम्बासुत्कण्डाम्भस्तरङ्गिणोम्‌ ॥१९॥ दृ्यायैरच्ितः aq दिये vata वाससौ | कण्ोरजाङ्गरागेण संवमिंतवपुचु तिः ॥२.०॥ सुगस्धिषुमनोदामगभिंतावड़क्ुन्तलः | मोवापा्यंद्भिविन्यस्तकातेस्र विश्ेषणः ॥ २१॥ ufefusuafa चयोद णः AI | AIT a Panta श्रतान्बललटभाननः । सम अदावेव विनयो माहुः पादानवन्दत | कण्टावलम्विमौ वणष्रङ्खःलाश्षिष्टभ्रतलः ॥ २३। दौर्घायुर चयो wel: खागतं तव दारक | इत्युक्ता सावद्‌्रातिवेश्जिकौवापरं नहि ue si म पुचप्रमसरम्भोचितसलापलचणम्‌ | प्रसादं परवेवन्मातुरपश्यल्िदमत्रवोत्‌ ॥२१५। च्रधोताप्रषविद्यो ऽहं वत्पाढाद्धष्टुमागमम्‌ | कि नालपसि मां भक्तिमयोद्‌मकराकरम्‌ ॥२६। मम पूजां करोत्येष राजा राजगुरोरिव | मडिमानमिमं सुनो दृष्टा fa नहि wate ॥ २७। रुद्रसोमावदङ्द्र fa fagtarsiaa ते) हिसोपदेश्कं gazed नरकप्रदम्‌ ne ci et नरकपाताभिमुख at कूचिखम्भवम्‌ | कथं wafa amfa खेदे गौरिव wee ॥२८॥ यदि लं मयि भक्तो ऽसि यदि मां मन्यसे हिताम्‌ | दृष्िवादं तदघोष्व Ba खर्गापवगेयोः soy दूत्यायेरक्ितो cen किमधौतमिदं मया | न यन्तुः प्रमोदाय asa waaify किम्‌ us en विग्टश्देवसुवाचाम्बामा्य॑घधोरायंर चितः | qfeare पटिष्यामि सातराख्याडि तद्ुरुम्‌ ॥२२॥ अयर्[्तितव्रतग्रहणं | सद्रमोमावद्‌दत्स अमणोपामको भव | दुषटिवाद्स्य गुरवः श्रमण एव नापरे ॥३३॥ दृष्िवादौ हि द दृति शोभनम्‌ | नामा्ठस्येति मनमि श्रदूधावायैरङितः pe ४" ऊचे च मातुरादेशः प्रमाण गुरवस्तु ते; a guar efeare aula तदन्तिके ॥>१५॥ र्द्रसोमापि तनयविनयोच्छर्मिता मतो | भ्रमयन्त्यञ्चुल तस्य निजगाद प्रसादमाक्रु te ३; दटार्नो हि न fasta sare तनुजन्मना | मदा्टेश्रमनष्ठात्‌ं यदकार्षौमनोरयम्‌ ॥३ ऽ॥ मन्ति तोसलिपुचाष्या श्राचार्यां श्रायेरङित) इतो ममेवेचुवाटे प्रतिपन्नप्रतिश्रयाः ws oI तत्पाद पद्कजोपास्िहमतासुररोङ्गर | ते लामध्यापयिय्न्ति gies तनूद्धवे Veet एवं प्रातः करिव्यामोत्यभिधायायेर चितः | efsaefaut ध्यायन्नाशेत रजनावपि ॥४०॥ प्रातश्चचाल प्रष्टाम्बामायरचितकुम्भश्ः | दृष्िवादोदचिं प्राज्ञः पातं गण्ड्बलोलया ॥४१॥ पिहमिचमितश्चायेर कतस्य महादिजः | अग्धद्‌ पनवयामे पितेवात्यन्तवव्छलः ॥४ ९॥ सो ऽचिन्तयन््रया fe द्यो दृष्टो नद्यायंर दितः | श्रायु्भन्तं तदद्यापि तं पश्यामि खुदस्सुतम्‌ igen ३ ५ ufcfuauaia चयोदग्ः स्मः, द्‌ ते दिजाग्रणणैरिचुयष्टोः स सकला नव ¦ ae चेकमादायार्यरकितग्यदं ययौ ug se zeny दिभातवान्तसुपालचयन्न च ॥४५॥ को नाम wales: सो ऽएच्छदायेरङितम्‌ | आयेरल्चित एषो ऽस्मौत्यत्रवोच्वायरकितः ig eg fast जगाद ह ala: Ga दस्तनवासरे | कुटम्बत्यकरणप्रमाद्‌न्नासि atfaa: ॥ ४ ७॥ एकेनापि AAAI मन्ये गतमहःशतम्‌ | यच त्वां नाहमद्राचं इत्वरवनिश्ाकरम्‌ ॥४८॥ दूत्यायेरचितं प्रेम्णा fase परिरभ्य a: | अवोचदि वो देते मयान यन्त aaa ives उवाच सोमश्वरि चस्तात मन््रातुरपेयेः । ae रोर चिन्तां गच्छन्नस्मि बदहिसुवि ॥५०॥ ददं च AACS यङच्छनायेरक्तितः | श्रधनेचलतापाणिमद्राच्लौदादितो ऽपि माम्‌ Hy ct दूत्यायंरचतिनोक्तः स fara तथाकरोत्‌ | श्रायैरक्षितमातापि खा दचेवमचिन्तयत्‌ iy et मम सनोरिदं अरयोऽग्च्छङ्नमतश्च सः | नव पूर्वाणि खण्डं च नृनमादाखते सुधौः ॥५२॥ नवाह दृष्टिवादस्य पूरवाण्यध्ययनानि वा | दशमं खण्डमध्येये दध्यौ यानिति ata: ia gi अयर्स्ितत्रतम्रद्धगां 32? श्र घोरा्य॑र चितः ना{ मवत ग aul fe afayia gama: quze ठु विदितौ ऽपि न गत्वा चेच्छग्यहदारे दत्यायेर ङितम्तस्यौ art ऽपि दारपालवत्‌ | विदुषां रभषारम्भे विवेको दछयगंलायते vy ci मालवकेशिकौमुख्ययामरागपरिस्य॒शा | खाध्यायेनापि साधूनां ख ययौ लयमेणवत्‌ ye | तचागाङ्ङरो नाम अ्रमणणोयासकः प्रगे । वन्दनाय HEAT हेणोत्फुन्ञलोचनः ie of a faagfuat कू्वग्प्रविवेश्र प्रतियम्‌ | च्रयेर्यापयिकौः प्रत्यक्रामदुचेम्तरखरम्‌ ॥ ६ १॥ तदनन्तरमाचायन्छिाधघूनपि यथाविधि वन्दिला निषखाद्‌ाये विष्टरं प्रतिलिख्य सः 12 et ्रयायेरङितो Tada साधं प्रविश्य खः) वन्दनर्यापयिक्यादि तस्नाच्छरतमधारयत्‌ Ne al तद्‌ शिततिधिं चाभिनयन्यठटनपू वकम्‌ | श्रवन्दताचायंपाद न्छाघून्यायेरकितः-॥ ६ ४ ॥ ढ्धरश्रावकं लायेर चितो नद्यवन्दत | सुधोरपि fac किवदिन्ञातूमोश्वरः ॥६ ५॥ २९९ परिशिद्धपवसि जयोदशः सगः | ्राचायां विविदुः कोऽपि आद्धी ऽय नूतनः खल tie ei [लाभाग्िषं दत्वा शरदम्भोमलाश्याः | एच्छन्ति स तमाचाय कुतो धमांगमस्तव ig Of ओरसो स्द्रसमोमायाः सर जगाद यथातथम्‌ | अ्रनणोपासकादस्मादात्तधसे ऽस्मि नान्यतः te Th ऊचिरे साधवो ऽप्येवं भगवन्नायेरकितः | तनयो agatarar विद्ाच्िद्याच्िपारगः ied चत्तुदंशपि aie Taturata: पृथि at कजा । करिसकन्धाधिषूटढो ऽयं Gada ऽस्मिग्रवेश्रितः oo} श्रयमाद्यगुरखानखितानां घरि wad | आश्चयं श्रावकाचारं wfvanfa कि We: ॥७१॥ स्माह श्रावको sta fe सम्प्रति; fa नवो न भवेद्धावपरिणामः शरोरिणाम्‌ \७२॥ VITA BA: दति विन्ञपयामास चाचार्याम्रचिताञ्जलिः 3 दुष्ठिवादाध्यापनेन भगवस्ं wale मे nosy मया विवेकडोनेनौन्मत्तेनेव दुरात्मना | दिसो पदे श्रक सवंमधोतं नरकावदम्‌ ost staat aft तं शान्तं योग्ये ज्ञालेवमूदिरे , यदि a इृष्टिगराद्‌ा धिजिगांसुस्तत्यरित्रज yous कि चान्यद ्पात्तायां प्रन्रज्यायां दिजोत्तम । efsae क्रमेण लं विद्धन्नध्यापयिय्यसे ॥७६॥ अयरुच्तिनत्रतम्रह्धं | 373 at ऽप्यवाच परित्रज्यामिटानौमपि ou a | मया न दुव्करा WN मन््नोरयकामधुकू no 5॥ किंतु प्रमादं छूर्वाणेभंगवद्भिनिजे शिशौ ¦ AQHA कष्टमादुत्यान्यत्र गम्यताम्‌ ॥५८॥ मामच स्थितवन्त fe राजा परजनौी ऽपि च | zy ग्रत्रज्यां त्याजयेद पि hock आचार्या अपि तस्योपरोधन सपरिच्छदाः | ययुरन्यच् मो sag स्थितो चाति स्प सत्यवत्‌ pce: तैं ओौवर्धंमानस्य तद्दानौमनगारिण्णम्‌ | भिव्यच्तौयंव्यवहारः प्रथमो ऽयमवतत us oF © * ^, ५ तद्‌ायर चित भट्माचाया पयवित्रजन्‌ | माचोछतगुरूखणश्वद्नोता्येः मो ऽचिरादपि ya =| न सहमानः परोषहान्‌ । AM ATARI माटकावदघोयाय मो ङ्गान्येकादगश्रापि fe ॥८३। तेषामाचायंमिश्राणणं gfeate: परिस्फटः । यावाग्वग्ूव तावन्तमय्रहौदायेरचितः is ve तदा बृद्धजनोत्येवमओषोदार्यरचितः | यद्ध यान्दष्टिवादो ऽस्ति age: साग्मतं स्फुटः NT YI अश्च समवद्तः wat वच्चमुनिस्तदा | दरति saa aaa गन्तं सोमात्मजो सुनि: uc en ययौ चोज्नयिनौ मध्ये भगवानायेरकितः | भद्रगुप्राभिधानानामाचायांणां प्रतिश्रयम्‌ poy २२९. uft बहिरावासितो satfa तेनोक्तं खाम्यटो ऽवदत्‌ | ae न जानासि बदिःस्थो ऽध्येवयसे कथम्‌ ॥? ०३। waa सर खामिन्भिन्ने प्रतिश्रये | उदतारिषमाचायंभद्रगुप्रानुशासनात्‌ eo sy उपयोगेन वञ्रषिंविटि वेवसुवाच च | युक्तमेतद्धि geared स्थविरा नाह्रन्यया ॥२०५॥ वञ्ो ऽय परयगावासख्ितमप्यायरच्ितम्‌ | अश्यापयितुमारेभे पृवाणि प्रतिवासरम्‌ ॥१०६॥ प्रवचिरेणापि कालेन सोमदैवभवो मुनिः र्वा खपुवेप्रतिभो नवाधोयाय PRAT 2°94 ana पूवेमध्येतुः प्रत्तं चायंर चितम्‌ | द्‌ शमपूवंयमकान्यधौष्वेत्या दि श्रः th? © TH ततो ट्‌श्रमपूवेस्य वह्नि विषमाणि च| gaa वभकान्यायेरचितषिः प्रचक्रमे ie oc पररिशिद्धपवंणि sate: aa: | cay afefena: faatraracfaad | cafa कि aa: करिव्यखद्योतमिति दया ग्रामहञ्नहि | म विखतास्तव कि वयम्‌ ॥११०॥ एवमाह्यमानो ऽपि सन्दे शवचनेस्तयोः | यावद्ध्ययनासक्रो ववले areca: ॥११२। तावत्ताभ्यां तमाह्कातमनोभ्यां meant faa: | =~ = ~~ प्राएप्रियो ऽनुजस्तस्य प्रधि निवन्धभरिचया ॥१ १ ३॥ युग्मम्‌ ॥ Zi गलाच नत्वा च सो ऽवादौदायेरचितम्‌ | किमेव कठिनो ऽश्ठस्लमनुत्केष्टः कटुम्बके ॥१९४॥ ata छिन्नं यद्यपि प्रेमबन्धनम्‌ | तथापि तव कारण्यम स्ति खख स्ति निबन्वनम्‌ ॥ ११ ५॥ शोकपडङ्धनिमभ्नो ऽस्ति बन्धेवगंश्च साद्तम्‌ | तदागल्य ARTA भगवंस्तव HAA ee eu fa तेनानुजेनोक्तो गन्तं तचार्येरकधितः | श्रो व्चखाभिनं Wat पप्रच्छ सखच्छमानसः ॥ १९१ ७॥ श्रधोष्वेति ततस्तेन wer स पुनः पठन्‌ । किते sfa विस्मृतः फद्णुरङितेनेत्यजर्प्यत ne ete बान्धवाश्च परित्रज्यामनोरयरयस्िताः | न gata प्रवतन्ते तधा सारथिना विना ॥१९९॥ तदेहि देहि yagi जगत्सृज्यां खगो चिणएणम्‌ | श्रेयस्ययि सकरा ऽपि किमद्यापि प्रमाद्यसि ॥१२०॥ अआआयंर्च्ितयूर्वाध्िगमः | ३९१ = Ade तावद्‌ादत्छ वत्स मल्वहितं AAA ॥१२२॥ एवसूुक्तस्ततस्तेन अद्धानिधोतमानसः ¦ at sazefe को fe स्यात्ौयष ्रयायरलितः प्रौतस्तस्याग्दत किरा गिरा) वयं तमनूजग्रादह दो च्या शिक्त्यापि =o >| यातुमुक्तो ऽन्यदा फल्एुरखितेनायरक्लितिः | अधौ ताग्रषयमको WHAT युनगृरूम्‌ ॥१२४। प्राम्बन्निवारितस्तन म खेटादित्यचिन्तयत्‌ | खजनाङ्छानगर्वाज्ञासङ्टो पतितो sa हा ॥१२१५। श्रधोयानः पुनः प्राम्वद्यमकरेभ्यः पराजितः | छताच्नलिपुटो war Yeast च सो त्रतौत्‌ ॥१२६। ट्‌ शमस्यास्य पवस्य मयाधौत कियत््रभो , gafus faadfa सप्रसाद्‌ vatfen ॥२२७। जगाद्‌ गरूरणेवं स्ितविच्छरिताधरः | विन्द्‌ मा त्रयाधोतमितुलयं ठ श्यते ne ec दति रत्वा गरोर्वाचम्‌चिवानायेरचितः। परिश्रान्तो ऽहमध्येत्‌ प्रभुर्नातः पर प्रभो ॥२९९॥ गेषमप्यचिरेएापि तलमागमयसि श्रुतम्‌ | धौ मन्नघोष्व घोरो ऽसि किमकाण्ड विषौद्सि ॥९२०॥ एवमाश्वासितस्तेन गरणा करुणावला | पुनः प्रत्तः सो said wateret ऽपि भक्तिभाक्‌ ॥ १२९॥ युग्मम्‌ ॥ ~~ oe £ ॐ, © परिणिड्पवशि Sate: समः धवा चिकम्‌ । अदयमुत्खाद्यमानो ऽपि इन्त THAT. RA | एवं वि चिन्तयन्वञ्चखाम्यन्डद्‌ पयो गवान्‌ ॥१२२॥ सो ऽयामस्तत्यतो यातो नायमायास्यति भवम्‌ | स्तोकं ममायूर्मेय्येव पूवे च दशमं ख्ितम्‌ ue as श्रनु्ञातस्ततस्तेन ममनायायैरक्ितः | सफदुरचितः We पुर दग्रपुरं ययौ ve au तचायात चतं ज्ञाला सपौरः एरथिकोपतिः। सरद्रसोमासोमश्च waar वन्दितुमाययौ ॥१द६॥ परमोदाशरुपयःपू णेलो चनास्त च तं सुनिम्‌ । मूतं धमेभिवानम्य यथास्यानमुपाविश्रन्‌ ॥१३२७॥ विदित्वा धमषटशरूषां तेषां कारुण्वारिधिः । euat विदधे सो ऽपि मेघगम्भौरया गिरा ॥१३८॥ ओचपन्नपुटौपौतरे शनात्यच्छवारिभिः , तत्कालं चालयन्ति स विशितास्ते मनोमलम्‌ yest ्रयायेरचितस्यान्ते नृपः सम्यक्रमयरहौत्‌ | ततः ante नला ययौ निजनिकेतनम्‌ neg ct सखोमा स्द्रसोमापि बन्धुमिवेह्णभिः समम्‌ | सघारचारकावासविरक्रा तमाददे ॥१४१॥ caq विदरन्वञ्चसखामो चलो णितले कमात्‌ | संयमक्रमचारौ च प्रययौ ददिणापयम्‌ ॥१8२॥ वच्स्छामिस्वगगमनं | ३१९ # बोच्छ दाक्षिणात्यो grata: के द्यातयन्वस्तत्चानि BIHTR 17 8 si राणणं tifa किमुत wear neg gn किमस््मत्कममादहान्याद्धमें वा SANA: | एव agaaraaraagl जगदुजेनाः 12 By! BWA ॥ शरौवज्चखाभिनो ऽन्येद्युः भ्ेश्मवाधाभवद्धशम्‌ | ततः Woy समानेतु स साध कंचनग्यघात्‌ ॥१४६। खाधुनानोय दत्तां च एण्टौमशटचेनसा | शुक्तेनां भचयि्यामौत्यतः AT न्यधत्त सः ॥7 ४ 5। भोजनान्ते स॒ कर्णान्तवतिंनों afaat पतिः | खाध्यायध्यानविवश्नो विसस्मार तथेव ताम्‌ ॥१४८। ततः प्रदोषे सा aw प्रतिक्रमणकमंणि | सुखवस्लिकया कायं प्रत्यपद्यत ऽपतत्‌ ॥१४९॥ पतितां तां च खाद्भत्यास्मर इञो सुनोभशरिता + इ हा धिग्धिक्‌ प्रमादो ऽय ममेति खं निनिन्द च ॥११५०॥ yare संयमो न स्यान्निष्कलङ्ःः कयचन | तं विना मानुषं way जोवितं च निरयेकम्‌ ॥११५१॥ FAW awe वज्जखामौत्य चिन्तयत्‌ | च्रजायत समन्ताच्च दुभि eenteenq ie yen लचमूल्योदनाद्धिचां aif saargar: । सुभिचमववुध्येयास्तद्‌त्तरदिनोषसि ॥१५२॥ २२० प्ररि णिष्छपवेसि चयोद णः सगः | प्य सवश्िथ्य श्रतपारगम्‌ | सुनि स्माह विदतुमय मो ऽन्यतः aye gy य॒ग्म्‌ ॥ ग्रामाकरपुरारष्छवतौं वसुमतो ततः | विदतं वज्रसेनो ऽपि aaa प्रो वज्रखामिनः पाश्वैवतिनो व्रतिनः पुनः ) लभन्ते न afafsai area ऽपि we we newer विना faut चधा च्ामक्ुच्यो ऽनन्यद्न्तयः | ते sae गुरुभिदेत्त विद्यापिण्डममषुञ्नत ॥१५७॥ दाद णगन्दानि भोक्रव्यः पिण्डो sa वस्ततो यदि | यमस्य न वाधास्ति तमाइत्य ददाम्यहम्‌ ॥११८॥ नो वा तदा सदान्नेन aaa faces | 7 निपुङ्खवः ॥१९५१५।॥ 9 Taya ग॒रूभिधेमंमतयो यतयो ऽभ्यधः ॥१५९॥ युग्मम्‌ ॥ धिक्‌ पोषणएमिम पिण्ड पिण्ड wefan च धिक्‌ | प्रभो wale येनेतत्यजामो दितयं वयम्‌ ॥१६०॥ BU सुनोन्सर्वाञ्श्रौवञ्ो भुवनायंमा } गिरि प्रत्यचलक्ञोकान्तर तुद्योतयि जवौ ॥१६२॥ तचेकः GAR नाखादायेमाणे यद्‌ तदा । कापि wats त ग्रामे समारोहङ्ुरुगिरिम्‌ ॥१६२। मा श्छुरूणामप्रो तिमेनसो ति विचिन्तयन्‌ | त्यक्ता भक्त च देह च saat ऽस्याङ्गिरेरधः॥१६९२॥ मध्या्ूतपनात्युष्णरो चिस्तपते शिलातले | पिण्डवन्नवनो तस्य विलो नस्ततषणादपि uy ९ ४॥ amma ॥ वच्चस्वामिस्वेगगमनं , aii uJ < Nayland at aaa wi श्रन्तदेवालयं चक्रे तन्वन्तर परिग्रहम्‌ ॥ १ ६५॥ तस्मिन्दवा ज्गनासङ्गखुखमे Baa: | TASH परजयामासुराष्र तस कलेवरम्‌ We een Alay यतयो sae: प्रच्छावतरतः सुरान्‌ । किंमचाठतरन्तयते देवाः सवद्धेवः प्रभो yo eon सा say gaa: कायेमिदार्नो सखममाधयत्‌ | महिमानं ततस्तस्य सुपवेाणः प्रकुवेते nee ८। yaa सुनयो ce: भिष्एनाणसुना यदि | सखकायं साधितं ger साधयामस्ततो न किम्‌ ne ec दति सवेगिनः साधृञ्ारिचन्ञानयो गिनः | maa asd भिश्यादुग्देवतावदत्‌ lie ocy पारण भवतामद्य भगवन्तः ATTA | Weld शकराक्तोदमोदक पानकं च नः ॥१७१॥ श्रवगरहो ऽय नेतस्याः प्रौ तिहेतुस्ततो ऽन्यतः | यामो ष्याल्ेति ते AMAA नगान्तरम्‌ ॥१७२॥ छता मनसि तचत्यदेवतां साधवो व्यधुः ¦ कायोत्सगं समागत्य नला तानित्यवाच सा ॥१७३॥ श्रनुग्रहो ऽसा वस्माकमिह यूयं यदागताः + न जातु जायते कल्पतरूमैरुषु कदचित्‌ ॥१ oes. त एवं तद्धिरा tran: ओवच्ल्ामिना समम्‌ | छतानश्ननकमेाणः सत्कमाणो ययुदिवम्‌ your 21 BRR परि शिष्धपवेणि चयोद णः सगः | मरमोदात्यूज यामास FAI दनां वपूव्यय ॥१७६॥ am: प्रदचिणएौचक्रं तं गिरि सरयस्तद्‌ा | इचादौननमयन्नचेः खदे हभिव भक्तितः ne oor विनघ्नरा ua ते ऽद्यापि विद्यन्ते तच पवते । यतम्तस्याभिधा जज्ञे रथावते दति कितौ ॥१७८॥ युग्मम्‌ ॥ caning श्रौवजे खगमौयुषि । fafa दशमं ya तुये संहननं तदा ॥१७९॥ cay frat वञ्चषवञ्जसेनः परिभ्रमन्‌ | पुरं ओभिरसंप्राप्रपार सोपारमौयिवान्‌॥१८०॥ ययाथनामा तत्रासौ ज्नित शचुम्होपतिः | प्रिया च धारिणौ तस्य समय्गुणधारिण्णे ॥१८१॥ ्रासोच्च श्रावकस्तच जिनद्‌त्ताभिधो घनो | तस्येश्वरौोति विख्याता दयितोमापतेरिव neces सुधघाप्रमघामघवलं सा we तद शैल यत्‌ | तस्या विश्वम्भरायाश् aga विश्रषणम्‌ ॥१८२॥ द्भिंचदोषाननिःगेषं तदा च चितिमण्डलम्‌ | जज्ञे धान्ये विनाम्भोभिर्मोनवदुःखसङलम्‌ ॥१८४॥ धमप्रधाना सा बन्भून्निजानेवमयाभ्यधात्‌ | जोविताः रः सुखं तावदद्य यावदमो वयम्‌ ॥९८१५॥ विना धान्यक्रयादुःख जो वितास्मः कियच्चिरम्‌ | तद्र सविषं भोज्यसुपञुन्य समाहिताः ॥१८६॥ TAQ TAA Ta: | ३०२ BATAAN: छतानशनटरत्तयः | दुःखगेहम्य TEM aya विद्महे ni ८ ७॥ युग्मम्‌ ॥ WG बन्धवो ऽवोचन्नस्वेव दन्त साम्प्रतम्‌ । गच्छतो ऽस्य UCIT WAT फनं ददः wes cy पक्तायान्न Wage सा यावन्नाचिपटिषम्‌ | वज्जसेनसु निम्ता वन्तज्जौ वातुरिवागमत्‌ ॥१८९॥ तमालोक्य सुनि सापि दषादेव व्यचिन्तयन्‌ | चित्तं वित्तं च पाचच fear gufad चयम्‌॥९१€ of दत्वा तदद्य WATS Brey जन्म करोभ्बदः | कद्‌ चिदेवयोगेन यदौदृकूपाचसङ्गमः lee vi इष्टाय तस्मे विस्मेर चचुर्भिदामदत्त मा | खच्षमू चस्य पाकस्य SAM च न्यत्रेद्यत्‌ ॥१८२॥ ्रथाख्यदञ्रसेनो ऽपि मा सेवं प्रतिपद्यथाः | भद्र सुभिक्त यत्प्रातभेविय्यति न म्यः ॥१९२। साप्रच्छद्धवतान्ञाय खयमेतद्‌तान्यतः | Hie सो ऽप्यटो ऽम्ोद्गजिंतोजितया गिरा nee vn Ragan यदा feat लमाभ्रुयाः | लच्पाकोदनाप्मातः सुमिच्ठं भविता तदा wee ws दति श्रोचाश्डत Bar तद्दिनं चणमात्रवत्‌ | श्राविका सा सुदुभिचं चपयामास लोलया ute ६। प्रभाते च प्रभाजालेश्वण्डा शो रिव मण्डलम्‌ । वदिचचक्रमाप्रणं धान्येदरादयागमत्‌ ॥१< Ol ३२४ ufafasuafa चयोदशः सगः | ` SSAA षा च ततः सद्यो ऽप्यजायत | काल कंचन Aaa वञ्जसेनो ऽप्यवाखित ॥ १८ ८॥ जिनद त्तः सहेश्व्यां छनुभिवेन्धेभिस्ततः | अचां चक्र जिनार्चानामयिग्यो ऽयेमदत्त च ॥१९९॥ महोत्सवेन ते ऽन्येयुजेग्टज्नः शान्तचेतसः । वञ्जसेनसुनेः पाञ्चलोकद्वयदहितं AA ॥२००॥ एवं fuanfuanfenterfaazeaad | श्रो वञ्चसामिनो वशः प्रसरन्यानशं fem: ॥२०२॥ माघुपन्चः सुपवोद्छो सुक्तावासनिबन्धनम्‌ | श्रो मदज्मुनेवेश्रः कस्य नासौन्मनोषितः neo en ये केचिन्नयनातियित्मगमन्ये वा Waray AWRY तलुलमय्मभजन्मल पुनः स्यल्तताम्‌ | नव्यो ऽसौ द्शपूरविंणो सुनिपतेः श्रोवज्रसूरेगरो- वंशो यः प्रथमं दधाति तततुतां स्फातिं पुरस्तात्युनः nee al दृत्याचायश्रौ हेमचन्द्र विरचिते परिशिष्टपर्वणि खविरावलौ- चरिते महाकाव्ये ्रायेरचितव्रत्रहणपूर्वाधिगमवच्खामिखमं- गमनतदश विस्तारवणनो नाम Bates: सैः ॥ जम्बसुनिप्रश्टतिवज्रगणाधिनाय- पयेन्तसाघुजनविचचरि ३ पुष्यः । सग्दाम गम्फितिभिदं परि शिष्टपवें शिष्टात्मनां लठतु कण्ठतटावनोषु ॥ APPENDICES The four disciples of Bhadrabahu (Uttar. Tika 2 7) cf. vi 5—21 रायगिहे नयरे चन्तारि वय॑सा वाणियगा सद afgar-1 ते भट्वाद्कसस Bia wa सोचा पव्वदया ¦; ते ay awa afe farat दटवचित्ता.* एगन्नविदहदारपडिमं पडिवन्ना i ते य समा- वन्तौए faetar पुणो fa café नयरं संपत्ता । Saat य तया azz) जो य केरिसो। वाएंति dati दरिदिणो जत्थ कंपिरसरोरा | सव्वसिलौग्रयजला जायंति सरा वि रयणौसु ॥ जत्य श्रदूसोयमारूय- निहया सउणाद्णो fanaa | पुष्फफलदलसमिद्धा gafa दुमा पि सदहसन्ति | ते य भिक्वायरियं are तदयाए पोरिसौए पडिनियन्ता | तेसिं च वेव्मारभिरिंतेणं wad asa गिरिगुदादारे vite पोरिसौ ओगाढा । सो तत्येव fat greg नयरूब्जाे। azaq Bawa | WI नयरव्मासे Vai ते तत्येव fear: तेसिं aut एसो जत्य चरिमा पोरिसो satires aga पड़माए उादयव्वं । तत्य जो गिरिग॒हव्मासे तसम्‌ निरायं सोयं । at गिरि- मारूएणए वेविरसरोरो वि मंदरो व्व निषप्पकंपो सममं संतो रय- We पढमे चेव जामे कालगश्रो | Barus बौए । varus वत्यो azul जो नगरव्मासे aq नयरून्हाए न तहा सोयं, तेण सो awe जामे कालगश्रो । wa वि दे वलोगे उववन्ना ॥ शवं wate fa सम्ममदियासेयव्वं जहा तेहि अ्रहियासियं ॥ Senrrercenseptetrdp iter Reta (१) C °स॒त्ता | (२) A तत्य । 326 Sakatala and Sthilabhadra (Uttar Tika 2,17) cf vim 1—159 पुबिं खिद्पदद्ियं नगरमासौ i ae वत्थुमि Ste चणगपुरं fafazi amt उसभपुरं। amt gama) 1 amt रायगिं amt च॑पा। ast पाडलिपुक्तं। aaa’) aed नवमो नंद्राया | agi कप्पगवंससंश्रओ उप्यत्तियादइचउव्विहवृद्धि- समिद्धो सगडालो dat! cat य awed नाम भट्उन्तो। सो त्रणदिवसं yur car wets अ्ुत्तरसयपमाेहिं चाडुव- famafe i qauv® राया । wus सगडालसुदं । न यसो पसंसद*)। asta ee किंपि राया) at वरर्दणण अ्रवगय- परमत्येणं सगडालभन्जा ओलिया | जाव भणियं qa waste भृणएसु जेण yaar मम पियं । इयरोए वि दक्विष्छपवन्नाए भणिश्रो सगडालो । au वि अरजुत्तमेयं ति तहा वि उवरोह- मावन्नेए पडिवन्नं। भणियं च सुभासियं fai दिन्ना य करकच्छौ- डिया। ars दिन्नं war दौणाराणएमटरसयं । पच्छा fea fea ufea सगडालो fads fafeat रायकोसो fal नंदं aug | भटरारगा किं wag asi देदह । तुमे पसंसिश्रो fa aus अहं पसंसामि लोटयकव्वाणि अविणटराणि(९ | नंदराया HUT | कदं लोद्‌यकन्वाणि | सगडालो भणएद्‌ । मम yar जक्ठा-जक्वदिना- श्या-ग्रूयदिन्ना- सेण-बेणा- रेण भिहाणञ्मो सन्त वि पटठंति किमंग GU अन्नो लोगो ॥ तासिं च पटमा vafe© ge गेएद बौया दोहं (१) Baga; (र) ¢ तस्यि (3) 2 तूसिर। (४) ^ पससएख । (४) C तुमर। (ई) C adds wee | (७) AB °स। Sakatala and Sthiilabhadra 397 तद्या fate जाव सत्तमा wate arte i त्रो wafa feu wear srurfaarat west i starsat जवणियंतरियाओओ । aT aes | पटियाणि argarfa’?) | पच्छा जक्वाए रादणो sua ufgarfa वोयाए दोखि वारा सुयाणि तदयाए fafa वारा परटियाणि qi एवं स्तददि fai रादण पत्तौयं। azar ait निवारियं। दयरो विं aaa टोणएणरटसयपो नियं ज॑तं fae qa?) गंगामन्द्ये ac) किल कणगमयहत्येण गंगाः, पयच्छद्‌ | एवंविदेए विदारण पयडद्‌ अटरसयं | जाव लोगो तं तारिसं thea saree?) sat fa ate fal सुया य रादणा वत्ता । कद्ियं मतिणे | जंतपश्रोगेण जणमच्छे अलियपसिद्धं atc fa नाऊण भियं मंतिण । जद we पद्वक्वं देद्‌ तो पत्तियामो! asi संद्ाए पेसिश्रो पद गो) पुरिसो पच्छन्न afant mi वर- ecu विं wi थुणिऊण दिसावलोयं काकण ठविया जते पोड- लिया wataera दयरेण पि श्रवदहरिऊण aafwar मतिस्य | पभाए afaafest सपुरजणएवश्रो wat गंग राया) वररूद्णा वि ayer गंगा । अरा हयं हत्येहिं पाणएहि य sid न किंचि west” । विलक्डौह्भश्रो रायपुर श्रो । दंभगो fa निवच्छिश्रो ose दंसिया मंतिण पोडलिगा । कदिश्रो संद्यावद्यरो | होलिश्रो wate पञ्रोसमावन्नी afag aes छिदाणि ame: पुणरवि ओलग्गि- उमारद्धो नदं । aes feetiu: न पडवनज्नए राया । waar सिरियस्म trate wat श्राञ्मोगो सज्जिच्नद्‌ । वररुदणा तस्स (१) BO चाडयि | (२) AB विडव्विय | (3) Com. (3) C अप्न्जो। (५) Bwasaat | (ई) C wae 228 Nokatala and Sthilabhadra य॥ are au fafad va एयं fae) । डिभिरूवाणि aaa ऊण इमं WISE । राय az न वियाणटर्‌। जं सगडाल AUT । नेद्‌ cra?) मारेत्ता। faftas ci ठवेसई्‌ ॥ ताद्‌ पठंति | wear ay गवेसावियं । feet arata- arent | afaat राया | sat sat सगडालो पाएसु पडद्‌ त्रो aM राया Wet ठाद ¦! नायं च सगडालेण । अदैव अनि- sam वङाविश्रो कोवो देवस) ता wa एत्य पत्तयालं | मम Trg वदे अवगच्छद्‌ कूडंबवदो | एवं चिंतिय vat सभवं. | रादणो saat fragt भरणिश्रो सिरियश्रो भो सिरियय दसो वत्ततो। ता एत्थ एयं पत्तयालं । मम रादृूणो qaateagq सिरं किंदिन्नद५ | एवं भणिग्रो अक्घदिउमाटन्तो सिरियिश्रो । हा ताय किमहं कुलक्वर्यकरो उप्यन्नो जेण tea ्रादससि ममं। ता किं बह्कणा मं चेव ag पुरश्रो वावाएह देहबलं क्रुलोवसग्णस्य | मतिणा भियं । न कुलक्वयंकरो aa fa a quan’) | न य ममंतियमंतरेण कलक्खयंतो war ता कुण्ड va । कुमारेण भियं । ताय जं esa होड | नाहं qeae करेमि । afaw भणियं । ae सयमेव श्रत्ताणएयं ताल- उडविसऋ्वहारेण ATATTY | तुमं AAA GN assy | अलंघणोया गुरवो भवंति। ता संपाङह एयं। न saat safe । ऋणि पप पि पो पिरि 11 an a (१) ¢ atea | (२) BC fag | (२) ^ राख C रायनदु | (४) Aadds ze; (५) ¢ ग्ज्जादि। (2) A कुलर करो | Sakatala and Sthilabhadra 4 SY | BETS कुन्तं अद वसणएकरूवा ST । अवणेद Bs अयसपंकं ॥ wa सुणिऊणं wet संक डं समावडिपं ति एगत्तो गुरुवयणल्लंघणं VAM Tae | ता न-याणामो किंपि काहामो । wear वावाएमि अ्रत्ताणयं | किं तु वावादए अन्तए aaa अयमा य तदद्ि्रो चव ज्मो भण्स्सिति ster फलियं मे ara fa एवं उभयपासरन्न्‌ दमं ति विततो गुरुवयणमन्नेघणोयं ति भणि पडिवन्जाविश्रो सिरियिश्रो तं wai तश्रो ग्म रायसमोवं पिद्रञ्रो सगडालो । तं च egu अ्रन्नाभिमुदो fast राया | सोणो सगडालो | भणियादं दोतिनि sare) । न जंपियं रादणएा | त्रो faafeat रायचलणसु । रोसेण य अन्नाह्ृन्तो STH राया। त्रो भ्रव्पवहरियतालउडस्स fed ata सिरिएण | जाओ्रो हाहारवो | रादणण भणियिं। किमेयं भो ¦ सिरिएण भणियं | देव तुह सासणादक्मकारो एस । तेण देवो न पाय ufeag fa पसोयद्‌ fai ता किं एदणा दुरायारेण । अहं @ tag सरौररक्वगो । ता जो देवस्स आणं श्रदूक्मद्‌ तेण fagur fa न कज्जं, एत्यद्ियस्स मम॑ चव अवसरो Aa जशो एवंविडे चेव पए निउत्तोऽदं Sau भणि च । मोत ए सयणएकन्जं सामियकल्जं करेति वरभिचा | gag चंचलनेहा श्रारादिव्लंति कड पडणणे ॥ crew दिंतियं | va पि निपिदहाणं । लोश्रो अ्रन्नदा मंतेद्‌ | ता FU वररद्णा पन्तो Sat एसो fal ता अकञ्जकारो aE जो एवंविदमुवेक्वंतो fast fa at संपयं परिसंठवेमि एय | (१) Cadds जदहोचियाद | 330 Sakatala and Sthilabhadra aM भियं । कुमार जं We कूुनयफलमेरिसं सजायं तत्थ मा विसय गच्छसु । अहं ते सव्वं संपाडमि । एवमासासिय सचमेव aerate afta aarfient सगडालो | भणिओ्रो सिरिओो कुमारो | BAMA गेण्हसु । सो भरद्‌ । मम भाया Set qa wat । ag वारसम्‌ afte गणियाए घरं ufaga । aq fears | सो सदाविश्रो cea aft a पडवन्नसु कमागयममच्चपयं | सो wuz fadfal एत्य अरसोगवणियाए दितेसु॥ सो तव्य aca fifasatent | केरिसं भोगकज्जं wai) । रज्जकञ्ज- वकवित्ताणं बह्सावज्नवावारकारणं | अमचत्तणं परिपालिऊण नरगं जाद्यव्वं दोहो | एए य परिणमदुस॒हा विसया । को एयकारणे दुं नरत्तं लद्धं? हरेद्‌ ॥ भियं च । बह विदजम्यकुडगिगहणि संसारवणि age areata cia तक्डणमर एि | fa®) विवेदजणएनिंदिड५) tieaqx afk ते oe agi atfe वराडिय हारवदहिं॥ तन्हा. पिसयसुहनिब॑धणएपियजणा ग्रो) परमत्यश्रो a fats gel अवि य \ दरंदियाल्‌ दौसंतु वायजूयहिं उ रमत माण्ड.) यवहसमाणए विसमु पविसंतहं | aaa! विसमसल् ^“) जरु घोर्‌ faqae fas घडिया केहि fa afte जाणेवि न सक्कं ॥ (१) OC अग्गिणा | (2) AC om (3) Bagi (४) Ast | (४) B fafea | (¢) AC तद्दा | (९) Baws, Afwa; (=) A माणडेदिय | (९) ¢ °सत्तख | (१०) A विसत्य ¦ Sakatala and Sthilabhadra 33 | द्य विसमसहावद्(* ames जो रागा उरूरद्करद्‌ | सुहपसद् हि कारणि agaz द्रियखारि सो उरि azz ॥ तदा । अञ्ज्‌ न fess अन्नु ee GATS न वोद पवसि aa न tis a] अणरत्त्‌ न चन्नद | अञ्ज्‌ विर त्त अवर्‌ अज्जु aT shams द्य aafe सुदहगरूयरितरुतावदि wag ॥ दूय मुणिविनर्जदजो ae fa) नयनजं faaufe आरमद्‌ | gray fran सो सुदि | aq समाहि[यपरं परिण्मद्‌ ॥ ता सव्वदहा उच्द्िऊण भोगसगं ङिदिऊण मोदपासं | Vara न जरकडपूयणि सन्द॑गिड naz जाव न रोगभुयंगु उग्ग्‌ fies car | ता ufafe® मण fess किञ्नउ अ्रप्प्हिख अज्ज किं aa varus जि frames ॥ wa fafas पंचसमुषटियं लोयं काऊणए use कवलरयण | तमेव fafent रयदहरणं करेतत्ता रनौ पायमागश्मो । wa वङ्ाहि 1 wa fafa । राया aac सुचितियं | निगगच्रो | TREY कवडन्तरेण गणियाघरं पविसद्‌ aa fal अआगासतले ग्रो Tet) मयकलेवरस् जणे wats | मुद्ाणि य ठउषएद्‌ | (१) 8 विसमविरन्तद्‌ | (२) Also quoted in Supasandhacarin p. 27 v 355 (3) C. Sup ara wf | 34: Sakatala and Sthilabhadra सो भयवं asa जाद्‌ । राया aug) निविष्एकामभोगो aa सिरिश्रो sfast | सो संश्रयविजयकूरिस्स॒ पासे पव्व- cat सिरिश्रो वि किर भाद्नेदेए कोसाए गणियाए घरमल्लि- यद । सा य BATA युलभदे अन्नं AUG AST AMT कोसाए डहरिया भगिणणे उवकोसा । atu ae aes परिवसद्‌ | सो सिरिश्रो ace हिदि aang i सो भाउज्नायामूले ane | wag निमित्तेणए अन्दे पिउमरणं भाद्‌ विश्रोगं च पत्ता ! तुच्छ्य वि विश्रोगो svat va सुरं पाणएडि॥ atu भगणो भिया । तुमं सुरामन्तिया | एस अरमत्तश्रो । sata वा afufefa va पि पाएडि॥ at utes) सो नेच्छद्‌। सा भणद्‌ । serfs asg तुमे । ताडे सो ate ्रविश्रोगं aut geo सुरं fra | लोगो smug ait fai कोसाए सिरियस कह्ियं । saat राया aug सिरिचं। एरिसो मम feat तव पिया आ्रासि। fata HU । सच सामि । aay मत्तवालएण Be कयं | राया aus) fa assy पिच aed) आमं। HE! पेच्छद । at तेण aaa फलभावियं उप्पलं समणस्स॒दत्थे दिन्नं । एयं aaa carte दूमाणि safe | तेण aerate समागयस्सं तं areca fea au ufafag भिंगारेणए^?) आगयं । निच्छढो fafast । ars- sau पायच्छिन्तं से faq तत्ततउयं पिन्जाविश्रो ast ॥ यूलभदसामौ वि सं्यविजयाणं सयते घोरागारं तवं करेद्‌ | विहरतो पाडलिपुत्तमागश्रो । fafa aunt श्रभिग्गदं Hea | एगो सोदगुहाए । तं पेच्छंतो altel उवसंतो ॥ अन्नो सप्पवसदोए | (१) 8 1. marg. वसनेन | Sakatala and Sthilabhadra 333 सो विं fefgfaet उवसंतो । wat कूवफलण ॥ चन्नभटौ कोसाण घरे | सा ag wasn aaa fai भणियं | कि करेमि। उन्नाणगिहे ठाणएयं देहि । दिनी । रत्तिं सव्वालंकार- विग्वूसिया आगया चाड पक्या | सो मंदरो इव faut न सक्छए Gs | तादे सच्छावेण पन्जवासद्‌ | भगवया वि पडि- बोडिया ॥ कदं सरिलक्खेहि समदो बहटहि कड्ासणदहि ae set | afar ता जौवो विसएडि चअतित्तयुव्वो त्ति ॥१॥ सुद्र वसि सह वंधवेहि रमि ऊण हिययद्ट्रेहि | सुदूरं च सरोरं लालियं पि कङ्वि tas ॥२॥ ean yet विसया पंचंगवच्वहं SE | एकपणए मोत्तव्वं॑ तहा बि दौदहासजोवाणं ॥२॥ एवमादई सोऊण साविगा जाया । we रायवसेण wan समं वसेव्ना दईयरहा वंभचांरिणो ॥ पुरे य श्रभिग्गडे ताडे सौदहगुहाश्रो साह BAM चत्तारि मासे उववासं काण आयरिणएडहिं ईसि fa safgat । भणि सागयं cara त्ति । एवं सप्यद्न्तो fa करूवफलद त्तो वि ॥ य॒ललभद्सामो विं ada गणियाघरे पद दिं सव्वकामगुणियिमादहारं गर्द ut वि We मासेखु qag च्रागश्रो । अयरिया quan श्रगाद्धिया | भणिश्रो य । सागयं ते अदूदक्ररद्क्रकारयस्स । ते भति तिनि fa tee ore रिया रागं करति saggy fa ars एत्थ वि लोद्श्रो aa हारो । एस ge aed तत्य fest तदा वि य संसिन्नदर ॥ A afte सौहगुदाखमणो afwarat वचामि fa अभिग्गहं ives | 334 Sakatala and Sthilabhadra श्रायरिया उवडत्ता। atftati saufsquat ast: aaqe मग्गिया। दिन्ना at सदावेण उरालियसरोराऽवश्टसिया fanfaar a wa gaz) ata सरोरे सो अच्द्योववन्नो च्रोभा- az i सा नेच्छद्‌ । ufsateny भणएद्‌ । ac fafa नवर देसि किदेमि। सयसदस्स। at मग्गिउमारद्धो। नेपाल- विसए सावगो राया जी तहिं जाद aq सयसदस्ममोहं कवलं So) सो तहिं wali fest रायाणएए । व॑ंसदरंडय- विवरे lea एद्‌ । TAM Wee sat बद्धो । सडणो वासदू | सयसदखयं एद | सो चोरसेणवदै saz | नवर usd संजयं पेच्छद । वोलोणे पुणो fa वास्‌ । सयसहसं गयं । तेण सेणावदूएण waa पुलोद्‌श्रो पुच्छिश्रो य, श्रभए fea कदियं। अत्थि कंबलो । गणियाए नेमि । मुक्घो । ast तौसे feat | ताए वंदण्याए eet at arte मा विणासेहि। सा भणएद्‌ । तुभ wa सोयसि । अप्पयं न सोयसि । aa पि vita चेव होहिसि fa उवसामिश्रो ॥ कदं सौल सुनिश्मल्‌ दौहकाल्‌ तरुणत्तणि पालि qrusqyufe पावपक तवचरणहि arfas | द्य हालाहलविससरिच्छविसयास निवारहि wae Gay धमि मं sag ects safes धोर पटू नाण वर्‌ श्रावज्जिड मुशिगणह गुण । [ता] aay उवसमि धरहि मए आवद्‌ तुरियं जरमरण ॥ एवमाद्‌ अणसासिन्रो संबेगमावन्नो अत्ताणं निंदंलो । पेच्छद परमनिग्गुणणए वि पसंसणएपियत्तं । wear Sakatala and Sthilabhadra र संतगएकित्तणेण वि पुरिसा लज्जति ञे महामन्ता ¦ दूयरा उण श्रलियपससण fa fequ न मायि ॥ तो किं क्याद्‌ समो वि वेण बगो कलहंसचरियादृ श्रएगरेद्‌ | fa खजञ्जोश्रो ade तरणिमंडलं ति ॥ qd य॒त्तभटद्‌महामुणिं इच्छामि amafe ति भणिऊण wat गुरमूलं | आन्तोदचपःइकनं विद्दरद्‌ | arafrofe पि वग्घो वा aut at सरोरपौडाकरा AT । नाणं व दंसणं वा चरणं व न पद्ला भेत्तुं ॥ waa पि yee fara च॑कश्मिं न उण feat | च्रगगिसिहाए set चाउश्मासं न उण द्डो॥ एवे दुक्षरदुक्करकार Feet । पुव्वपरिचिया उक्कडरागा श्रहियासिया | द्याणि सङो जाया afegetar य तुमे पत्थिय fa उवालद्धो | एवं ते विहरति ॥ साय गण्य जहा रन्ना रङिगस्म॒ दिन्ना जदा य थूलभद्सस गुणे yaar तहा कहाएयं AU BEA ॥ HRT धुर लभदेणित्यौपरौसदो afearfaat तदा श्रहियासियव्वो । न उण जहा aa नाहियासिच्रो fr 336 Canakya and Candragupta (Uttar Tika 3,1) cf vim 194—367. Ri गोल्ञपिसए चणएयगामो । तत्य wat ard सो य सावशच्रो | aq घरे are feat पुत्तोसेजाश्रो सह aierfé | साहणं aug पाडश्रो | afea च राया ufaae fal मा ete arcas fa dar set पणे वि ्रायस्यिाणं क दियं fa fare) । ware fa विंबतरिश्रो राया भविस्सद्‌ fan wagaTeaTag wea क्ज्नाठाणि च्रागमिवाणि। ame चरो वेया मोमंसा arafae | पुराणं घश्मसत्थं च sat wea श्राडहिया ॥१॥ सिक्छला वागरणं चेव fae कुद-जोदसं | aut य अवरो Bis aq sar faarfear nei सो aaa संतर । एगाञ्रो HeATSeagerst भज्ना परिणोया। अरन्नया भाद्विवादहे सा arzat®) गया। तसे य facts अणेसिं खद्धादाणियिए fearati ara अलंकियविश्वसियाश्रो AAI | wat परियणो ats समं dear च्रायरं च करेद्‌ | सा एगागिणो अवमोया seer afetar जाया। at आ्रागया fest ससोगा aragu | पुच्छछिया सोयकारणं न जंपए्‌ । केवलं agus सिंचतो कवोले नौोससदई । दोहं निन्ब॑न्धेणए wal? | area सगम्गयवाणणेए wea ff च णेणमहो अ्वमाणए- oa निद्धणत्त जेण मादूघरे वि एवं परिभवो । अहवा अलियं पि" जणे wag सयणएन्तणं पयासेद्‌ | परमत्थदधवेए वि ufc मोए विदवेए ie कतमय (१) Cam 4 कंञ्जख । (२) Cateye 8 मादय (३) C लम्गो। Canakya and Candragupta $37 तदा । कञ्जेण विणा नेहो श्रत्थविह्भणाण गउरवं लोए ufsat निव्वदणं कुणंति जे ते जए विरला ॥२॥ ता धणं उवज्िणामि केणवि -उवाएणए ¦ नंदो पाडन्नोपुन् दियद्रैण yu देद्‌। तत्थ aarti तश्रो san कत्तियपुलिमाए पव्वषएत्ये श्रासणे पटमे faa) तं च तस्स पननौवदम्स eae सया ठउक्च्निद्‌ | सिद्धपुनो य नंदंण समं तत्य श्रागच्नो ans | एस aunt नददसस्य्‌ are श्रक्कमि ऊण रिश्रो | भणिश्रो दास भयव बोए च्रासणे निवेसाडहि। एवं हो । वितिए aran af Sage | एवं तद ए seal wea waa । पंचमे जसोवदृयं | fegt fa निच्छूढो | पदोसमावष्षो ॥ श्रखया य HUE कोशेन wag fargo gay fasy facgureq | उत्पाच् नन्दं परिवतेयामि aera वायुरिवोग्रवेगः ॥ fram नयरा श्रो. wae पुरिसं। सुयं च an रविंबेतरिश्रो राया होहामि fan aeq मोरपोसगा | तेसिं गामे ast परि- न्वायगलिंगेणं | तेसिं च मयदरधूयाए च॑द्पियणंमि दोदलो । मा समुयाणितो wat) पृच्छंति । सो wus) ca? दारगं देहतो एं पाएमि चंदं ¦ पडसुरेति। पडमंडवो at: तद्दिवसं पुखिमा । we fag कयं । wea चंदे सव्वरसालूहिं दव्वेहिं संजोएत्ता खरस we भरियं। सद्‌ाविया tees पिवदर ai उवरि पुरिसो wastes | sale Sted कालक्षमेण पुत्तो STH | चद्तो से नामं कयं । सो वि ताव age ॥ ` amg fa धाउबिलाणि ane सो य amu सम्‌ (१) AC om. (२) A STE सम, 22 338 Canakya and Candragupta at य पडिणएद । पेच्छद्‌ । तेण are वि fess) aur) गवोच्रो लेह ॥ मा मारेज्जा कोदू । BUT! वोरभोञ्जा पु are जहा faura पि से श्रल्यि। प्रुच्छिच्र ag fai emu कहियं । परिव्वायगपुन्तो एस । अहं सो परिव्वायगी | जसुजातेरायाणं करेमि सो तेण सम VATS ॥ लोगो fafa) पाडलिपुत्तं रोहियं | नंदरेण भग्गो after यगो पलाणे ¦ wars wea लग्गा पुरिसा waa पडमि- णो संडे क्डिन्ना Tal जायो TUR | नंद्सतिएणं जच वल्होग- किसोरएणएमासवारेण पच्छो afe चदग॒त्तो | सो भरद्‌ ¦ शस पउमसरे पविद्धो faze 1 सो आसवारेणए fest | त्रो aa घोडगो चाणक्कस् safes: aa agi जाव निगुडिच्रो जलोयरणडाए AY HAT ताव रणं खग्गं घेन्तृए दुहाकच्रो | पच्छा dep earita चडाविच्रे। पुणो पलाया | पुच्छ aU चदग॒त्तो | जं वेलं fa सिट a वेलं fa चितिय fa तेण भियं | हदि एवं चेव ated हवद(र) । seat चव oral) fal त्रो wy जाणियिं जोगो न एस विपरिणमद्‌ i पच्छा Yat See । weal तं saa भत्तस्सातिगच्रो बौहेति मा एत्य asst | मोडोडस बाहं निग्गयस्स ate फालिय.४) | ददिकरूरं गहाय ग्रो । fafa दारग्रो | sag agarfuat गामे परिभिमटद्‌ | णमि faz actu पुत्तभंडाएं विलेवो विया | (१) BC खरहि | (2) BC भवति | (३) A जाणति C जाणड | (४) ए फोडिखण | Canakya and dragupta 339 vin et a got । सो @gt रोवद्‌ । ताए ung | wage) भोत्तं पि न-याणसि i तेण पुच्छिया भण । पासाणि qa चेष्यति i तं परिभाविय ग्रा दिमवेतक्रूडं । तत्य Tas राया । तेण समं मेत्तौ कया । भणद्‌ । नंदरज्जं समं समेणं विभंजयामो | ufsat तेण ¦ जओयविउमाटन्तो एगत्य नगरं । न use पव्िद्रो a fast agin sive । इंढ- कुमारियाओ्र दद्धो i तासिं तण्एण न geri ara नोणावियाओ । गदहियं नगरं ॥ पाडलिपुत्तं तत्रा fea नंदो Wat WIE! एगेण wu जं तरसि तं aif ढो WaT एग कणं दव्वं च Tig) का निगगच्छंतौ पुणो पुणो चद गुत्तं पलोएद ! atu भियं जाहि Fai गया । ताए पि लग्गं- तौए च॑दग॒त्तरडे नव श्ररगा wart | अमंगलं fa निवारिया Fa | तिदंडो wug । मा निवारेडि। नव पुरिसनजुगाणि तुच्छं वंसो Stel | पडिवष्ठं | राउलमटईगया । दो भागा कयं रज्जं ॥ तत्थ एग विसकषया आसि | तत्थ पव्वयगस्स द च्छा जाया सा ag fear | अगिपरिय॑चे fa विसपरिगस्रो मरिउमारद्धो i भणएद्‌ ¦! वयंसय मरिज्जद्‌ | deat रुभामि fa ववसिच्रो । चाणएङ्केण faset क्रया Ta AME सरंतेणए तुल्यां तुल्यसंव॑ध(२ was व्यवसा यिनम्‌ | ्रधेराञ्यदरं शत्यं यो न Va Yara ॥ fest चदग॒त्तो at वि waft aq जायाणि॥ ae- (१) Agua, Baye! (२) ¢ परियडणे । (3) A सामथ्ये, Bi marg. | o- man चोरियाए sttafa | ta अभिदटवति । arom ac चोरग्गाह WIT । Wat aAncarfetre | fest aw नलदटामो कुविदो पुत्तयदस्णमरिसिञ्चो खणिऊण बिलं जलण- पन्नालणेण FAIS उत्थादंतो मेकोडए । ast सदणो va ware Fa वाहराविच्रो सश्राणिऊिण य fed qarea | तेण चोरा भन्तदाणाद्णा उवयरियं काऊण(९) वौसत्था स्वे Wasa वावादूया | जायं निक्कटयं war कोसनिमिन्तं च ara afe ड्यकोड़बिएहिं सद्धं aed मन्नपाणं । वायावेद हों । उद्िऊण य तेसिं उष्फोसणर्थ(२ गाएद्‌ । दमं qugat Mee दो asq धाडरत्ताद्‌ं कचणकुडिया fads च राया नियवसवन्तो a एत्थ वि ता मे Ste वाएडि ॥ (“दमं च सोऊण असो असदहमाणो age श्रप्पयडियपु्द नियरिद्धिं प्यडतो नचिडमारद्धो | ज्र Haag AVY य वसणं WA UWIAA | AVG AA य॒ सव्मावा पायडा रोति ॥ पटियं च तेण TATA मत्तस्य उष्यदययस्स^“) जोयणएसदस्स | पए पए सयसदरं एत्य वि ता मे ete वाएहि ॥ अर्णो Aus ` तिलश्राढयस्स वृत्तस frog बकस्‌ यस्स | तिले तिले waaea एत्थ वि ता मे ete वाएहि ॥ (१) A भन्तपाणाद्णा उवयरि ऊण | (2) ¢ उप्येसणत्य | (3) ¢ यभमेवसवत्तौ । (४) Com. the next seven lines (४) B corrects उप्ययमाणस्स॒, A उप्ययणस्स | (६) O afar | Canakya and Candragupta jt] असो yur नवपाउसंमि gar गिरिनटोयाए सिग्घवेयाए । एगाहमदहियमेत्तेण नवणोएण पालि वंघामि ॥ uy fa at म Sed वाण्डि॥ wet भणद्‌ जचाण नवकिसोराण तटिवसएए जायमेन्ताणं | केसेहि नहं काएमि एत्य." fa ता मे sre वाएहि ॥ Fat AUT at मच्छ ्रल्यि रयणाद८२ सालिपद्ूई य गद्भिया य । रिणा faur वि रंति एत्य fa तामे Sta वाएडि ॥ AA HUT सयसुक्किलनिच्सुयधो wa च्रएव्वय नस्थि पवासो | निरिणणे य दुपंचसश्रो a) एत्य वि ता मे ae arate ॥ एवे aan eg मगियं । जदोचियं agen भरिया सालोणं | arnt fear छिन्ना पुणो sre | ्रासा.एगदिवसजाया मग्गिया । एगदिवसियं नवणौयं ॥ खवषप्पायणत्थं च॒ चाणक्केए जतपासया क्या | Ae भषंति वरदिषया | asi एगो दक्खो पुरिसो सिक्छाविश्रो। clare थालं भरियं। सो भणएद्‌ । जद मम॑ कोद जिणद्‌ तो थालं tus: we श्रहं जिणामि तादे ua दोणारं faurfa 1 aq cere पासा पडंति। wai न avy fais । जद सो न जिष्यद एदं माएसलंभो वि । श्रवि नाम सो जिष्पे्ना न य माएसाओओ भटर gat माणसत्तणं ॥ 342 Sthilabhadra and his friend (Uttar. Tika 2, 43) cf. x. 1—35. erat श्रायरित्रो चोदसपुव्वो कयाद aa URE पुव्वपिय- fang धरं । महल पुच्छ । सो samt कहिं aa fai सा wug | afasia | तं च घरं uf we आसि। पच्छा पडिय- सडियं जायं । ag पुजिज्नएददिं ung खंभस्य Ber ca fea | तं सो areata नाणेण जाणएद्‌ । पच्छा ATE हत्थं काण ACT | cH च ufte a च तारिसं पेच्छ केरिसं जायं Ta HU थलभदटो सनायघरं गगरो संतो ॥ दमं एरिसं दव्वजायं सो waTau war | एवं च भणएमाणे जणो Tag | जदा घरमेव पूवि we दयाणिं तु सडियपडियं ae । अणि्धियापरूवणत्थं भयवं निदसेद ॥ सो ara) महिल्लाए fag जहा थूलभदो आगच्रो ्रासि। सो wag । युलभदरेए किंचि भियं । न किंचि नवरं खभट्त्तं ee द वेतो भणिया esi) | ॥ आरद्‌ यंसुपायं कासो सेन्नंभवा तहिं थेरो | जसमदस य पुच्छा कए य वियालणा संघे ॥ ४ ॥ तुम्दारिसा वि सुणिविर मोदपिसाएणए az ङलि्जंति | ता साड aa fea aie धोौरिमा कं cafes ॥५। दस्रज्छ्ययणएसमेयं सिन्जभवसूरिविरदयं एयं | लङ्कयाउयं च नाड श्ट्राए BUTT ॥ ई ॥ wart दो vars आणया जक्छि Tie AST | सोमधरपासाञओ्ओो भवियजणविंवोदण्टराए ॥ © ॥ wat ऽसणदौ म्नौ अदियं काराविच्रो [स] अ्रन्नाए । रयण्णौए AAT श्व्ना सवेगमावन्ना ॥ ८ ॥ ase सजायं रिसिदहचा पाविया मए घोरा । ता देवयाद्‌ नोया सोमंघरसामिणे पासे ॥ < ॥ Stu भणिया अन्ने wat wat महाकष्पे | मा Ae अष्पाणं wafa य निचला होसु॥ ९० ॥ ree Verses 1-4 occur in the Niryukti; क do not know whence the rest is taken Verses 7-10 refer to the legend related in TX 84-100. 358 From Padmamandira’s Commentary on Rsimandalastotra v 210-212 ईतञ्ास्मिन्गणे saaeqafassaaa: | एको दुबेलिकापुग्यो घृतवस्वाह्यो परौ ॥ १०४ ॥ यस्तु दुबलिकायुखस्तस्य विस्मरति यतम्‌ । aguas गुण्यन्द्‌ वेलस्तेन सो ऽधिकम्‌ ॥ १०५ ॥ यो चुतपुव्यमिचो ऽसौ परूरयत्यखिलले गणे । घतं द्रव्यक्तेचकालभावारखलितलथिमान्‌ ॥ १ ° ई तच द्रव्य घृतं केचमवन्नौ कालतः पुनः | ज्येष्ठाषाटेषु मासेषु भावाद्रोरदिजग्रिया ॥ १०७॥ Tat तखा धनेनाल्यमल्यं मोलयता सता | षद्धिर्याचनया मासैः छच्छरादुत्यादितं घृतम्‌ ॥ १०२८॥ वरमेग्यति चैतस्याः gaara: प्रयोजने । च्रचान्तरे घुतयुब्यमिचस्तां प्राथेयेद्‌ FA ॥ १०८ | Weta परं नासि “era तद्दाति सा । स यान््च्छति सवरघोन्‌ कियतार्थो waa वः ॥ ११० ॥ यस्य GAA तत्तावन्तस्मे ददात्यसौ । वस्लधिवस्वपुष्यमि चे ऽखेवमनाइता ॥ ९११ ॥ द्रव्यं तचाग्बरं रेवमवन्तो मथरायवा | कालः शोततुवेर्षा वा भावतो विधवाङ्गना ॥ ११२॥ कच्छ्रेण परिधानां तयेका पोतिकाजिंता | प्रातर््यापारयिव्यामि सो ऽयेत्य याचते मुनिः ॥ १९३॥ तस्मे ददाति तां तुष्टा सेवं aang सः | तपसोजितया लब्धा वासः पूरयतो पितम्‌ ॥ १९१४ ॥ [क 111 ह sory 105 b MS aT | Py om Padmamandira’s Comunentary Bet cafaatgataat नव पूर्वा्छधोतवान्‌ | ataetan तानि वि्मरन्यन्यया पुनः ॥ 224 | स तेन दुबेलो sai बन्धवोऽस्य वसन्ति च । पुरे दशपुरे रक्रपरपादोपजौविनः ॥ ११६ ॥ एत्यायेरचितं ते तु प्रानो भिक्चवो ऽधिकम्‌ | ध्यानेकता न Bar ष्यानमस्ि न शासने ॥ ११?७०॥ आचायाः प्रोचरस्माकं साधवो ध्यानसाधवः | एष द्‌ बलिका पु्यभिचो ध्याने न came ॥ ११८ ॥ ते sary: प्रागसौ क्तिग्धाहारभोज्यभवङ्े | न चाप्नोति तमधना तेनासावतिदुबलः ॥ ११९ ॥ प्राह प्रभुरसावाज्यं विना ae न किचित्‌ | ते तं Qs: Hawa प्राप्रिराख्यदयो गुरूः ॥ १२ ° I आनयने घृतपुग्यमिचस्तम्मत्ययायते । द्‌ बलिका पुष्यमिन्नं निन्यशु्ाज्ञया ग्रहम्‌ ॥ १२१९॥ तं भोजयन्ति ते fara तच सस्मार स श॒तम्‌ | चारे Bq दव व्यथं तत्सो ऽन्तेन द्‌ वेलः ॥ १२२॥ wa खिग्धप्रदानेऽपि कश्तां वोच्छ तस ते । निवा जग्टह्धः श्राद्धमे श्रलान्तिके गुरोः ॥ १२२॥ विन्ध्यो दबेलिकापुब्यमिचखच फ्बुर कितः | गो्ामा हिल THA प्रधानास्तद्रणे ऽभवन्‌ ॥ १२४ ॥ विन्ध्यो ऽस््यप्यतिमेधावान्‌ स वायय्रहणएच्चमः | श्रालापकचणे स चमण्डव्यां सो ऽतिखिद्यते ॥ १२१५ ॥ | 8 117 ० MS. at) 120 ० MS. srs प्रमुसा० ० MS om त । 12} Ms. च्ानये wage तस्तत्प्र° | 125 a MS. विच््यास्ते | 360 From Padmamandira’s Commentary प्रसद्य वाचनाचायंवयः कशित्मरदोयताम्‌ ॥ १२६॥ ततो द्‌ वेलिकापुष्यमिचस्तच्ायर रतेः | aifest दत्तवान्सो ऽपि विन्ध्याय शुचवाचनाम्‌ ॥ १२७॥ माह दुबेलिकापुव्यमिचो sag: प्र््प्रति । सखा मिनेगुणितं बन्धेग्टडे विस्मरति श्रुतम्‌ ॥ १२८॥ रतो मे नवमं पूवे ae यास्यत्य चिन्तितम्‌ | इदि दध्यरथाचायां अ्रतज्ञाना्बुरा श्यः ॥ १२९८ ॥ महामेधाविनो ऽयस्य श्रतं चेद्यात्य चिन्तितम्‌ | हा तदि का कथान्येषां खभावादन्यमेधसाम्‌ ॥ १२० ॥ सानुग्रहो ऽथ frag भगवानायेंरक्तितः | अनुयोगं FUR चक्रो चतुर्धां सू चगोचरम्‌ 232 I कालिकश्रतमेको ऽसौ दवितौय खषिभाषितम्‌ | तोयः खयप्रज्ञधिदुष्टिवादश्वतुयेकः ॥ १३२ ॥ धारणाग्रहणागशक्ते ahaa स कपाद्रधौः | कालदोषादनुयोगं चतुधां चकवान्ण्यक्‌ 233 | श्रयायेरच्िताचार्यां यथा देवेन्द्रवन्दिताः | च्रासंस्तथोच्यते ऽन्येद्युजेगम्ते मथर पुरम्‌ ॥ १२४ ॥ तच ग्दतगुहाख्यस्य Yate स्थिता we | cay wifes ऽगान्नमस्कत्‌ः दरिजिनम्‌ ॥ १२५ ॥ नला पप्रच्छ देवेन्द्रो निगोदाङ्किविचारणम्‌ | सौमन्धर जिनेन्द्र ऽपि तामाचख्यो यथास्ितम्‌ ॥ १२६ ॥ 129a MS दफरताचार्या | From Padmamandira’s Commentary पुनः पप्रच्छ देवेन्द्रो वषऽद्सिन्को ऽपि are | एवं निगोदजोवानां aa arin fi A ary ase] my. प्राह हरे वेत्ति aa avaracfea: | कोतुकाटृद्धकिपरन्ररूपं FIX ययौ ॥ १३८ ॥ नवा खरूपं पप्रच्छ निगोदप्राणिनां हरिः | Mea faa: सम्यक्‌ THAT सुदं दधो ॥ ose ॥ USA भगवन्व्याधिमेच्छरोरे महानयम्‌ | wera sa कियद्‌युविंलोक्य मे ॥ १४० | ततस्तेजेविकेरायुरस्य सम्यम्बिलो कितम्‌ | यावदषश्तमेकमा गाचेतच्छतद्यम्‌ ॥ १४१९ | ततसिन्तितमाचायेर्भारतो ऽयं न मानवः | विद्याधरो व्यन्तरो वा रूपं चक्रे ऽन्यथात्मना ॥ १४२॥ यावदषंसरस्ताद्येरष्यन्तो ऽस्यायुषो नहि | तावद्धिसागरोपमप्रमाणं च तद्‌ागतम्‌ ॥ १४२॥ ततो ऽसय भवमुत्पाद्याचायेः प्रोक्तं भवान्‌ हरिः । प्रोतः सोमन्धरकृतां wat हरिरप्यवक्‌ ॥ १४४॥ WISE WATT धन्या भारतग्रूरियम्‌ | TENG FAG यचाश्वदधुनोद्धवः ॥ १४१५ ॥ waar गन्तुकामे ऽस्मिनाचार्याः ase: । प्रतौचचसख कणं शक्र यावदायान्ति साधवः॥ १४६॥ ये ऽख्िराः स्थिरता तेषां स्याद्भते ऽद्यापि वासवाः | धदायान्तौ ति तच्छरूला हरिरूचे WIA ॥ १४७ ॥ क amen lea OO aetna maa 141 aMS मागाचच्छदय। 145 a MS eyaigq; 147 cMS चद्‌य- तो तिच्छरला | 362 From Padmamandira’s Commentary aqua: करिष्यन्ति निदानं वोच्छ माममो | नि सत्वेन तेन यामि खमाञ्रयम्‌ ॥ १४८॥ qe किंचिदभिन्नानम्ित्यक्ते खरिभिहरिः | विधायोपाश्रयद्वार विपययमगादिवम्‌ ॥ ९१४९ ॥ ्राययुयेतिनो इारमपश्यन्त द तस्ततः | श्रनायान्लिति Queen तस्यान्तराययुः ॥ १५० ॥ mit किमेतदित्युक्ते साधुभिः प्रभवो say: | अचागाद्ासवस्तेन प्रातिहायमदः छतम्‌ ॥ १५१॥ दुष्टो ऽभविष्यतसो ऽस्माभिन गे fa लक्तितः चएम्‌ | ata इेत्रेतेषां निदानकरण्णत्मकः ॥ १५२॥ देबेनद्रवन्दिताखासंस्त एवमायरङिताः | विहरन्तो ऽन्यद्‌ा जम्भः पुरं दश्पुराङयम्‌ ॥ १५२ ॥ तदो ऽसितो ऽक्रियावादो मथुरापुरि सो ऽधमः | पितरं मातरं धर्माधर्मादोनि न मन्यते ॥ १५४ ॥ तदा तच न वाद्यसि साधुसंघाटकस्ततः । apa प्रेषि दरोणं तदा ते fe युगोत्तमाः ॥ ११५५ ॥ छृद्धलात्मभुभिगोष्टामाहिलः खस्य मातुलः | प्रहितो वादलसिहिं तस्य चास्ति विशेषतः ॥ १५६ ॥ चणादादे जितस्तेनाज्रियावादौ निरुत्तरः | eau रक्षितो वर्षाराचं तचास्तिकेरसो ॥ १५७ ॥ दष्यरन्येयुराचार्याः कोऽच भावौ गणाधिपः | ज्ञातो दुबंलिकापुब्यमिचस्तचो चितश्च तेः ॥ १५२८ ॥ 152 b MS. नेश कि रचत: । 156 ५ MS. चास । ry p From Padmamandira’s Commentarv 3633 तेषां खजनवगेख संमतः RATA: । विद्धान्गोष्टामाडिलख तमाह्वयाय सुरयः ॥ १५८ ॥ वन्लाज्यतेलकुम्भा नां निद भनमदभेयत्‌ | चयो ऽप्यधोमुखोत्य वल्लाद्यः पूरिताः पुनः ॥ vee | व्ञास्तावन्त एव we किं चिन्नगत्यपि | बहवस्लाज्यावयवाः स्ानान्तर निवेप्रनात्‌ ॥ १६१॥ खजनास्ते ऽभ्यधुः खूजार्थोभयाभ्यां स मां प्रति ¦ द्‌ बलिका पुष्यमिचो निष्यावकूुटसंनिभः ॥ १६२ | विज्ञेयस्तेलक्घमभाभः शद्धः फलारक्तितः | गोष्टामाडिलसाधुमां प्रत्याज्यघरतुल्यधोः ॥ १६२ ॥ तस्मादु बलिका पु्यमिच्रो गणश्ठदस्तु वः | सखजनानिति संबोध्यासमे शिक्षां सूरयो दधुः ॥ १६४ ॥ हंहो दु बलिका पुष्यभिवायं फलारक्ितम्‌ | प्रति गोष्टामाडिलं च वतित्यं यया मयि ॥ १६५॥ Ose ततो गोष्टामादिलफत्वार कितौ । वतिंतव्यं भवद्भ्यां भो मयोवास्मिन्गणाधिपे ॥ १६६ ॥ afq wad ad वा न aa रोषमदहम्‌ । एतत्स दिष्यते नेष agra भो सदोद्यतेः ॥ १६७ ॥ sara प्चभित्थं सूर्यायरकतिताः | प्रत्याख्याय निराहारं एएभध्यानादययुदिवम्‌ ॥ १९६२८ ॥ श्रतं गोष्टामादिलेन way: रयो मम । श्रागात्पप्रच्छं te स्थापितः को जनानिति ॥ १६९ ॥ रि 166 2 18 पज्यरचचिक्तौ । 168 d MS °ययदिव । 169 b MS. मया for Wa | d64 From Padmamandira’s Commentary कूटदृष्टान्तमा कण्यं fear एयगुपाश्रये | arate वसतावभ्युत्यितः सवेमहषिभिः ॥ १७० ॥ तिष्ठा चैवेति तेरुक्रः स feature saa | देषाद्द्‌ गराहयत्यन्नान्न ठु शक्रोति तान्मृनोन्‌ ॥ १७१ | अथ पौरुषम चार्याः कर्वन्ति न प्टटणोत्यसो | नते भवन्तो निष्पावक्टतुलया महद्धयः ॥ १७२ ॥ शिष्यो ऽनुभाषते तेषां विन्ध्यस्तच श्रटणोत्यसौ | तच कमेप्रवादाख्ये प्रवे कर्मोच्यते ऽमे ॥ १७२ ॥ यथेवं बध्यते कर्मे कथं बन्धो ऽस्य चात्मनः | प्ररूपयन्िचारे ऽ सिनन्यथाग्वत्स निद्धवः ॥ ९ ७9 ॥ तदिस्तरो ऽथ विज्ञेयो विनज्ञेरावश्यकागमात्‌ | चुभ्धो न विन्ध्यस्तदयाक्य[1देष] देषाददहिष्क्तः ॥ १७५ | खरिद्‌बेलिकापुव्यमिचः प्राप्तः कमाददिवम्‌ | ततान तत्पदोद्‌ द्योतं ततो विन्ध्यो ऽप्यवन्ध्यघोः ॥ १७६ ॥ दूत्यायरक्ितगुरोरनुवास्य fre निष्पावकम्भसद्श्स्य च विन्ध्यसाधोः | संबन्धे [ वयं ] मभिधाय यमथंसारं संप्राप्रवान्मवतु तेन सुखो जनो ऽयम्‌ ॥ १७७ ॥ End of the Appendices. । रणम परप alee nnn eam ed dette iielaibitieds sneeianiineion ene rratuenies saan mae ie te EN en eee en eel 175 d MS. om देष । 177¢ MS om, वय | VARIA LECTIO. FIRST SARGA. 32d द्ारेऽवि° A, Ca, Ah 1 Pu.—33 यथाविधि A. ए, Ah 2. 3 Be, Pu,—47 8. eae C_ Hz D, कषु Pu.—48e wrace Ah1l > Ca Be, Pu —726. wafaa Ah 1 Be —74 © Haye D, Ah 1, Be.—77d नान्यया seems to be the original reading, as all Mss. perhaps with the exception of B, have 16 The preceding aksara is doubtful C, Ahl arg; Ah2 ara Be, Pu वाक्च, Cpr m,D, Ah3. va te -3) © Be, Ca, Ah 1 Fat पराभव.--84 ९. The Mss spell शिररकप्ापि or ( D, Pu ) श्िरिष्कणापि ; as शिरस्कादि, occurs in the next verse, we ought to correct 1t here in शिर स्केनापि.--884 Ah 1, Pu. प्रगन्र <; 1) प्रमनत्र.--9} ९ A, Csec m, Be, Ah 1 2 3 waara— 96 ५ A Be. विन्लोक्य--11‡ a Ah 3 अरण्ये, A seme; Ca Ah 1 2 आरण्यरगे०, Be श्यर यगा८.--141 १ cisyfae D Ca Ah ‰ 86९. 0 --148 a उवाच च C, Ah 2 एप --168 a satqarata all Mss !—d arefa तन्‌ Pu नारन्त्येतन्‌ D, Ca —186 d for वरा C has वौ वर, Ca वसन —196 a अवोवद्‌ख Ca, Ah 3 sec. mM -- पणांगनाः Ca, Ah 1 2 3, Be, Pu.—199 a werata Ab 1. 3, Ca — 258 d wera B, Be, Ah 1 —262 d कम्मिच्रच्छे ° B,D, Ah 1,—269 ९ afwafa’ Ca, Ah 2. 3५? , afaafa: Be.—275 b वेदनां Ca, Ab 3.—284 d जबक्छघ० all Mss ! 297 b ewaaq C, Ah 2, Pu—30l ८ तदिद्‌ B, Cec m, Ah 1 3, Be, Pu —305 ४ तेषा ए, Csec m, Ab 1. 2.3, Be —331 १ azrafa Ca, Ah 2, Pu —349 b बनाया A, ~¬, Ah l. 3, Be.—376 a se Waa, Ca, Be, Pu, Ah 2 —380 b ava Ca, Ah 9 414 ए प्रत्याष्यात ¢, D, Be, Pu, Ah 2 3 pr m —423 © Fom: wma ताभि D, Pu —430 b प्रभो 8, Ab 1. 2, Be, Pu —487 > war B. Ah 1, Be.—444 d साधन B, Ca, Ah 1 —340 d न्त्येवम० A, D ३६८ र Pu.—465 b सदेभ्यम्‌ A, Ah 2 3, Pu.—466 b m the margin of D is mentioned a variant यावदादएवत्सरो. SECOND SARGA. : 13 c तदेव a B, Ab l, Be. —22 a भाति for पलि C sec m., Pu.— 86 © d. च पश्यामस्तव Ca Ah] 2sec m., Be.—92 b मन्चात्रिबोा ° Be, Ah 1; सच्छान्‌ प्रबो० A, सच्लाज्विबो ° Ca.—102 a wat for तचा (~ sec.m , 366 VARIA LECTIO. Ah 2, Pu, प्रतौच्छय for गमय्य.--० पचोवोरौयो Be, vatdstar Pu.—107 ५ cat Ca—ll6 b भविष्यति D sec. 0 , Ah 1, Be, Pu —141 b च्योत्य A: च्यो्य० Be, Pu.—145 b जवृर्नानां शोभित A —170 ¢ चौरो 7, Ah 1 3 चौर Pu, चौयं Ah 2—190 d मधविद्राखादिपुवत्‌ all Mss except Pu ° बिद्रादिषुवत्‌. My reading 18 conjectural in order to restore the metre —192 © qarad C, Pu —199 c setuet Ca, Pu —-213 ठ वान्या A, B, D, Be (so also in Abhidhanacintamani 1021) 214 ¢ emer C sec. m., Ca, Be, Pu, Ah 3 —240 b q@uz= D. Ah 2.— 241 a सूयन“ A, Be, Ah 2 —251 buat यदि ° D, Pu.—252 c चितानेश ape ¢, Pu. Ah 1 —254 d wist A, ¢ sec m., Be Ah3 -281 4 स {07 च ¢ go Ah] Be —31l बभु for ayma A,B,C, Ah2 pr m., Pu; mb: B,C, Ah 2 pr m—321d -cuette Ca. Pu —325 b at च A, B, D, Ah 1.3 sec. m., Be, Ca —333 b वोचं ¢, Ah 2 —343 b जंगल A, © pr. m - Tuas we Be, Pu, C sec m —359 a ceatzayra ¢, Pu —390 d all Mss. except A read the last pada wanqeaafa. This seems to be the correct reading , क्रिमि" however must be written for afw which is against the metre —392 a स शरोर A, Be —419 a aR A, B, Ah 1. 2 3, Be.—420 b अयि Be, Pu This 18 perhaps the correct reading —435 c ° ग्रस्तं ° Pu, efy ao ¢ —437 9 स पश्यन C sec m, Be, Pu—444 d °न्मकत्यानया D, Be, Pu—-eaar Ah 2 —458b aqqo D, Ah 2 3, Be, Pu.—474 b aftic Mss —490 ० wat C.D Pu.—492 d नासां ¢, Ah 2 3, Pu, नास Ca —546 त न्चारौ Be, C1, marg चारो बद्ध.--564 ५ Berg A, B—574 a सौललो० A, D pr. m.— 628 d °म्येव C, Be.—644 d °सपि व° D, Ah2 3, Pu —666 a aiet- A,B.—672 ¢ व्द्‌तुरा 1 Be.—704 a लब्धावखरः ¢, Be —707 d ^ corrects Weart 18 wear’, and adds a Guzerati glossi marg तेज गफा dws waft are Be, Pu read fear, Ah 1 मेद्रकाः--7३2 0 acacte A, Be, Ah 2. ` THIRD SARGA. 18 d विभवे० A, Ah 3, Be.—43 c तस्माद्‌ C, तस्यास ° Be.—6] ¢ सुखद all Mss. except D, सुषद्‌ seems to occur only in Vedic Latera- ture.—64 d चदा wat A, B, Ah 1. 3 —75 d मतिः ¢ sec m.. Be.—86 d चन्दनेन तनोयसा all Mss.—99 d °त्तदेवा D sec. m., Ah 1 3.—]04 b afedite च A, Ah 3.—108 b ऽवसत्‌ C, Pu.—112 © पद्रसड ¢, ^1 1 Be —161 a राजाप्र° A, ¢, Pu, Ah. 2.3.—163d प्रव सखे D. Ah 3.— 165 १ च for तु C, Ab 2.--169 ९ दुष्याप 411 2; d रोधो afta: Be Pu, Ah 1. 2.—173 € @ranate Ca, Ah 1.—174 d न्थ all Mss.—182 VARIA LECTIO. 367 bayat Be Ah 1 2 3 (3 corrected from aya \—184 a aefectina A, ¢, Pu, Ah 3 —185 d -कथानिभि" D.—194 त जीत A, Ah] 2 — 194 bagra D sec m., wera Be, wera A, वाय Pu.—200 9 स्वम पद-न . 4; ~. Pu, Ahl 3 --212 ९ चद्येत° D, विद्यत” Ah 1.—214 d वमतपुरपनन A, Be —220 a कपूरप्‌र० C, Be —226 a त्यां D, Ah 3.—245d oma Ca, Be, Pu, Ah 2. «gt Ah 1 —256 b -wiaji- all Mss. except Be — after 283 Ca has the following verse : fated पटन््रगत्दपाटकं उत्तायेमाणलवणो नो यमानगणात्कर (sic), C adds this verse 1 marge but reads the last pada: खकौयमानममस | FouRTH SARGA 28 © प्रचल ° Ca, Pu, प्रावव ° Ah 1. 2. 3, Be.—42 d waar ¢ D. Ah 1. 2, wet Pu, wat Be FIFTH SARGA. la दूतश्च A, Pu.—3d यानसत्निभः Ah 1, ¢ sec. m —6 d काचन Do 1 marg.: wast Urefact—31 b तथा Ca, Ah 1. 2. 3—aeuat तौ C, Pu, Ah 1. 2.3 —40 d qu Mss —72b ° च्छात्यथ ० A, D sec. m,—106 8. भवर ° D, 401 2.3. SIXTH SARGA. 28 १ <4 करोति Be, Dsec m.,—29d वाचो D, B; वाच Ah 1.—37 d and 38c instead of करका A has कमय . Ca रमय —71 9 भवद््ःखे A, Ca.—77 d चतो भव Be, Al 2, भवः Ah 3; न का Ca —87 b anc: D, Ah 1 —d लोके A, Ab 1, Pu.—117 c aa A, Ah 1 , wa the remaining Mss —142 d efea@ B,C, Pu, Ah 1 3—219 प तदवा D, 41 1 Be.—239 d ° दुद्त्कर. Ca, Ah 1 2, the correct reading 18 probably wea: found only in Ah 3 —246 a बाला (~, D, Be, Ah 2. SEVENTH SARGA 15 © माचोथ Ca, Ah 2 866. ८1 , साचीम्ना° D, Ab 1.3, £ pr. m —32 a तेनाथ Be, Pu, Ah 3.—42 a ame Ah 1, Gye Ah 2, सच ° Be.—56 b {716 second pada in Ah 1 2 3 reads र्व च यप्रतारयत्‌, so D pr. m., C1. marg., B (fae for a). EIGHTH SARGA 8 १ cysite Ah 1.—23 b, c ऊचे वररुचिसुंदा | sama gaara C.— 30 b'wutTa Pu, Be, Ah 1 2. 3 —34b सोथ for साय A —48.a सज्यर or 368 VARIA LECTIO. gaye all Mss except Pu, सज्यते चाच warty D —60 b विचारण A, C, Pu.—77 a मदासो Be, Pu, Ah2 3 —84d पषरुमत ° D - 119 b four Ca, Pu, Ah 1. 2 —122 a °सौवसव्ये B, Be, Ah 3 —133 ० Sq A, B, Be.—136 c दुष्कर कार (~, Pu, Ah 2 pr m, 3—156 b. and 159 b waa for शकुनि in Ca, Be, Ah 1 2 3 —169 a समाधिवतो all Mss. except Pu —178 © इद्‌मप्यधिक B, ¢, Be, Ah 2—183d wWixe ए, C 213 b परतिवैश० Ah 3, °श्यि० Pu; ome Ca —215 °राजा A, C, Pu, Ah 2: नदो ¢, Ah 2.—217 b aat Ca, Ah 1 —219 a थोचे 0, Be, Pu, Ah 1 2pr m —233 b eu all Mss —261 d owasaifa C_—263 c नारक ए, Ahl, carga C —283 © सतरदश्ना A, C, Ah 1; सतर Ah 3, सतर Re; wade Ca, ससर D, A 2 pr m., सरत Pu —292 b Grant B, C, Ah 2 3.—344 b, 345 8, 3609 ४ our Mss. usually spell aifea instead of कौलिक, and in 348 c, 349 c, 350 b efs for दति ! —365 b गवामद्धे Ca, Ah 3.—367 a सुदति" Ca, Be, Pu, Ah 3—368 b ज्यो क्ति सदेप्मनि A, D _ NINTH SARGA. 73 a किसुद्धग्र 8, (^, D ELEVENTH SARGA. 16 © पश्यतं all Mss —46 सड व for अन्वेव A.—47 a कथयामासुभ० Ah 2 3—52a are are A,C, Pu, Be, खादुखादु° Ah 3 - 56 प स्यात्तद्‌ D; wraa(') Ah 1 —62c d the second line in Ab 2. 3 ` arava: सप्रतिरभरत्‌ विरेषेणए तदादि तु i—64 १ ऽप्यधिक Ah 2. 3, Pu —86 d उपासन Ah 3, Pu —103 ५ waraa सदहासचा' A, B, D, Pu, 41 1 2. 3.--111 6 wfaeqao Mss —117 समाचारौ in a Pu, inc Be, in both C, विभन्नस्य (!) A,C,D, Pu —130 9 ofewe all Mss —150 b सुकुमार ° Ah 2 3, Be.— 160 b q for च Ah 2. 3, Be.—168 ५ e-em Ah 2.3—178 9 -wat® टेद C, Ah 1. TWELFTH SARGA 1 b fa for च 402 3—27 a4 जात Ab 1. 3, Be —122d owe: A, Pu: "प्यथ D—158 a च्ये्टमा० A, Ah 3, Pu.— 224 त वा for च Ah 2, Be.—233 a eydia A, ¢ —d पूवेग्टत्‌ A, C ; पूवेभूत्‌ Pu — 249 b र्क्िौ all except Ah 3 —259 a wa च Be, Ah 1. 2 3 --263 ८ ५ wrefafax- घ्वातदरौ पिका-266 b wrafa Be, Ah 2 —267 b ae wa निशम्य च D;all remaining Mss. have the reading of the text, some with the variant त wa.—277 b eats Ca, Be, Pu, Ah 1. 2 3.—291 VARIA LECTILOo. GY d «ya © Be, Ah 2 —298 a b विषयः fe नितदिन्यो विषयः म्युविषो- पमा. Ah 2. 3—300 bh °म्यसू ACD Ah 3.—after 206 Divert the folowing verse तया wetar yan व्रोवच्चस्व-मिनोःग्रतः : तन्ममाल्म्य-ना- न्म॒नोन्द्रोऽपि विहार चञछवासलत \--32) a अल्मादःखाणेवरःदस्म्ान्‌ Be Pu Ab 1 2.3—325 b quarfaa A,C,D —329 a ga; D, Be Ah 1 2 3.- 355 d qatwaq C, Pu —356 b wer for ga Be, Ah 1. 2 3 —364 d wait A, D —367 b च्ास्यन्नान्लम० CBD Pu Be An 1 3—377 0 विश्पतिः Ah 1, fastfa the remaining Mss THIRTEENTH SARGA la ogiataa- Ah 1.—16 d तासामति Ca Pu—33a न्वद्त्छःश्र Ab 2—42 ¢ oeagcaTa Ah 1. 2, ब्दुरग्रा० (~. cata. Be, न्सरग्र- D, "वग्रा° Ah 3, -zqaqacara Pu —59 beuamuafafaa C Pu.—75 e afee A,B,C,D, Pu.—111 daat वय A,DC, Be Ah £ - 124 a मतुसु . Ah 2. 3.133 d ग्योगभाक्‌ Ah 2 5 -151 0 कथचन CD Ah 2 --1 ¢+ ५ विलोनख च्षणएद्पि Ah 1 2 3 Pu.—179d तद्‌ for तथा ¢ Pu —185 ¢ जो वितान ail Mss except Ah 1 —199 € famvatare ACD, Al 1. जिनादौना० Be.—The verse जवृसुनिप्रष्टति is wanting m Ca. Be, Pu, Ah 1 3. 1 77 ५ fOr $4 © - 99 d ॥ 168 a 214 0 215 d ध 21¶ 8. 1 240 ५4 ,, 262 a । 277 © ५ 2०० ५ „+ 323 0 ,; „9 sy, 35० ०५ ,, 398 ध ss, 416 ८१ _ ,, 417 a र Il 36b र 40 a - ile क 121 & 138 29 ,; {588 ,; 210 a छ 2162 ;; 254 0 ,; 269 b =, II 3ll aand b: 3120 {01 324 © ध 333 0 ,, 344 © ,,; CORRIGENDA. वाक्कुतोन्यथा read वाग्‌ दि नान्यथा शिरस्तरेणापि यदेव प्रवोयमानान्‌ THUR नियुक्ते afea: ताभि TRIM © ०क्ञापण चाभ्यु° द्वितोयकौव भार्यः तत्पद्‌ा° मारस्थ्यटप्नो शरिकाः oa Ue विधिघा० faurafa way Fat 93 FARTAT bie बन्धूनां गजेन Wyo गजी °प्यभिंके सातथा for बन्धु” भो अन्यद्‌ दरार“ ara SITS @ (cf Varia Lectio) शिर स्केनापि यदेव °माणान्‌ ०°धिरोप्य frre afeaaiti- AAT वत ८ च्तुप८ aT efaatata WIZ eo AATST गादेस्थ्याटक्तौ सारिकाः omg ao विविधा लिषाभिमे waar HAY ८ वधनां oN WHATTAY गज्ज, ८ पयूभिके सानघ च्छन्यदादारा० बोजे जहस CORRIGENDA. 211 260 > for cea 1624 <रभेजिने 363 d +; च्च " च 376 8 , न्नितिन्न । <निविष्ष 3०० ५ ,, RA दूव विरकछछमि ,, ८त्तदुत्पन्न दव fata 391 0 „3 °साद्‌यन्‌ , “सखाद्‌यन्‌ 392 be ,, "पुरे प्र ॥ न्पुर्‌पर 418 2 ,. वार्यमानो वायेमाणो 431 9 ,, eoxfa atte 443 d Wc SU ८ 444 a 5 न्नाथः , न्नाथ 452a ,, evar atte || we TTT 462 b 5» wR सरकस्य 400 0 ,, गच्छ fae , गच्छानि 508 ५१ ;, EBT Wee ,, इष्ागत्ये 546 १ ,, RTT Tae » ब्द्रारौबन 5428 ,. लोलो „ नोललो 591 0 ,; ण्त्यरौ ,, OORT 596 a » तत्त » तच 624 b $ OS , सा 720d ;; मद्धावानर० „; मद्ान्यानर्‌० Ili 819 > श्त्यत्रत शत्पृत्रत ga ,; aS ,„ zifcerr 156 ५ =, च छताथेय , चरिताथेय IV 48 9, ,„ प्राग्व , प्राग्जन्् 50 0 » शस्व र ey ५89 „+ तथेव 7 aaa 66 9 » भवन्‌ » ऽभवत्‌ 98 ५ 5 wala 5» व्यमोच्त VI 509 » न्वत्सजार्थी , ग्वत्‌ सजय 120 ५ ,; तथा „ तया After 125 add युग्म ॥ 136a = for निजागस ५ निनागस+ 170५ . ग्सानोयत , ०मनोयत 239 d Compare Varia Lectio. 246b for सद read पि दि VII 18५ » शस्त „ OTST 29 © » चूणर 23 ब्रु 372 VIII 79 b 149 b 178 ९ 292 ab 369 d 421 © 437 a IX 56a 73 a Al 37 0 89 d 118 ९ + 11 158 a 210 © 308 0 376 ५ XIIT 161d fol 29 33 CORRIGENDA यायो read यायाद्‌ तु + ऽथ LWT A | ORT aR चोव्णारव्वा> ;,, चोष्णरन्ना० म्य म $ जना निवेश , निषाद“ साध <3 सुद्ध Tal y= तङ्‌] किसुद्धग्र° , किमुद्दिश्य ततः पुम्‌, a”. Tye i वतेया० CATS ० ४ ० भद्ध्‌{5 ज्येष्ठ » wae ते Ge 5 तेऽस्मण oF wT o 6 og Tite बन्धर ; बन्धुर तृद्योतयि दो तयित