‘yh \ _BIBLIOTHECA INDICA yy COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE PATRONAGE OF THE Hon. Court of Birectors of the Last Invia Company, AND THE SUPREINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL. Fat 2G 4 (OS, HS, ^€, THE SU’'RYA-SIDDHANTA, AN ANTIENT SYSTEM OF HINDU ASTRONOMY ; WITH RAN GANATHA’S EXPOSITION, THE GUDHARTHA-PRAKAS AKA. Epirep एर FitzEpWaRrD Hatt, M. A., WITH THE 6 07 Panpir 04 Deva S‘Astain, Mathematical Professor in the Benares Government College. CALCUTTA : PRINTED BY C. ए. LEWIS, BAPTIST MISSION PRESS. 1859. Ly SEED eek ^ icl /O, 1.00 4 ५. न ~ # be Poort ple ae Le oe 4 ox 5 ८ ^^. , 74/८९ ।2,24 PREFACE. For the present edition of the S#rya-siddkdnta and commen- tary nine MSS. have been collated. Of the mere text I had four copies: A. Borrowed from Pandit Réjaji, of Benares: venerable in ‘appearance, and almost without an error ; but defective, in the first part, by the whole of the opening chapter and about half of the second. | B. Belonging to TravAdi Lajjés‘ankara Pandit, of Benares: generally correct. C. From the library of the Asiatic Society of Bengal, being No. 81: of little value: in the Bangali character. D. ILnikewise from the library of the Asiatic Society of Bengal, being No. 77: almost useless: in the same character with €. Of the commentary, exhibiting the text at large, I used five copies, of which three are more or less imperfect ; namely : a. It belongs to Pandit Narayana Bhatta, of Benares: mode- rately correct. 4. Procured from Travédi Lajjds’ankara Pandit, of Benares: much more faulty in the first part than in the second. c. A MS. belonging to the Asiatic Society of Bengal, being No. 81: in the first part, nearly related to the corresponding portion of 4; in the latter, wanting all the thirteenth chapter but its beginning and end: of scarcely any worth : in the BangAli character. छ. Lent to me by Pandy& Indrajf Durlabhaji, of Benares : contains only the first part; and of thus much the seventh and iv eighth chapters were not procurable till after they were printed : very old, and extremely correct. ८. The property of Chintaémani Jos‘, of Gwalior: the latter part only: not available before nearly the whole work was in type: the best MS. to which I have had access. None of the nine MSS. above described was dated. All the variants which they supply, deserving of the slightest account, are given at the foot of the page, or at the end of the volume. The original of part of the first chapter of: the Surya-siddhdnta, and of all the eighth, has already been printed, together with a French interpretation, in the Abbé J. M. F. Guerin’s Astro- nomie Indienne, published in Paris in 1847. A translation, in our own language, of the commencement of the work will be found in the Asiatic Journal for the months of May and June, 1817. I have prepared an English version of a’ considerable share of the Sérya-siddhdnta ; and it was my intention to carry the un- dertaking to an end. III health and other circumstances compel me, however, to abandon the desigu, probably not to be re- sumed, (०८८४८८५८, Goud Fridiy, 1859. CONTENTS. PART I. Page Cuap. J].—Rules for finding the mean places of planets, ......... 1 11.-- ०1९8 for finding the true places of planets,......... 55 I11.—Rules for solving Problems concerning the points of the Horizon, the position of places, and time, ... 102 1V.—Of Lunar Eclipses,................csecccccceccsceneceseee 149 V.—Of Solar Eclipses, ........ .०* 172 VI.—On the Projection of Lunar and Solar Eclipses, ... 193 VIJI.—On the conjunction of planets, ..................... 209 VIIT.—On the conjunction of planets with stars,......... 233 IX.—On the rising and setting of planets, ............... 245 X.—On the Phases of the Moon and the position of the Moon’s cusps, ...... 257 XI.—Rules for finding the time at which the declin- ations of the Sun and Moon become equal, ......... 273 PART II X11.—Matters cosmographical sans 294 XIII.—On the construction of the armillary sphere and other astronomical instruments, ................s.00226. 346 XLV.—Of Measures of time, 369 ——— ae A ree @ A @ र £©§ © A A LY ॐ = ॐ क © चद्‌ दश्‌ ts अनक्रमणिका । "वनय क £ पएवखण्डम्‌ | मध्याधिकारः. . स्यदटाथिक्रारः.. विप्रश्राधिक्रारः - चनण्द्र्महयाधिक्रारः. . खयेयषहवाधिकारः . . परिलेखाधिकारः .. यश्युत्यधिकारः AAI इयुयधिकारः उद याल्ञाधिश्चारः .. ष्टङात्र्यधिक्रारः . . पाताधिक्षारः.. उक्नरखण्डम्‌। भूगालाध्यायः. . \ च्यातिषापनिषदध्थायः .. मानाध्यायः .. . २९8 . ६९६ . Ree परमात्मने नमः। गूढाथप्रकाशकन सितः सूयंसिद्खान्तः। चयत्खल्याभीष्टका यख fafent fefgaafa | aval बुद्धिर वन्दे वक्रतुण्डं faargaa tt पितरौ arfsaerer जयतेऽम्बाशिवात्मके । याण्यां पश्च सुता जाता च्योतिःसंसाररेतवः॥ खावंभोमजहांगोरविश्वासास्पदभाषणम्‌ | थस तभ्नातर wa बधं वन्दे HATTA ॥ मागाग्न्धान्‌ समालोच्य छवंसिद्धाम्तरिप्णम्‌। करोमि रङ्गनायोाऽहं तद्गुढायंप्रकात्रकम्‌ ॥ अय प्रहादिचरितजिन्ञाख्न्‌, भुनोंखत्मरञ्रकारकाम्‌ प्रति विदितं ययायेतच्वं छ्थोशरपरुषमयासुर संवादं वक्तुकामः कञिद्षिः प्रथममारम्णोयतत्कथननिर्वित्रसमाघ्यथं रतं ब्रह्मप्रणाममक्गलं faafrera निबभाति। अरचिन््ाव्यक्त्पाय निगुणाय गुणात्मने | समस्लजगदाधारमतेये ब्रह्मणे नमः॥ ९॥ WAU र रत्वादपरिच्छिक्नलाव्नगह्ापकायेश्वराय तस्मादा एतस्मादात्मन रकाः सम्भृत दत्थादिश्तिप्रतिपाद्यायेव््थः। गमः कायवाकेटोपलकितेन मानसेड्ियब्‌द विशेषेण मन्त- ॐ (1 ख यंसिडान्तः स्लमक्कष्टस् त्ता ऽदमपषृष्ट इत्यादिरूपेण नतेाऽममोत्यथः। नम्‌ व्यापकल्वेमाकाश्रस्येव सिद्धिरत We) षमम्तजगद्‌ाधारमतंय tia रुमस्तस्य स्लावरजङ्गमात्मकस्य जगत उत्पत्तिम्िति- विनाश्रवत च्राधारा ्राश्रवमृता ब्रह्मविष्णुशिवरूपा मतयः खरूपाणि यस्य तस ag विष्णभ्रिवात्मकायेत्य | आकाशस्य सदात्मकत्वा भावान्न भिद्धिरिति ara: मन्वेतादृशस्य सखरूप- ध्यानं कतुं समृचितमित्यत are चअविनधावयक्ररूपायति। श्रचिन्यखासावव्यक्ररूपस्तस्म । afer ध्यानाविषयः। 9a VATAMET | न व्यक्तं प्रकटं रूपं खरूपं यस्य तया च खर्ूपध्यानासममवान्लम्सकार एव समुचित इति भावः । गन्वव्यक्ररूपः कथमित्यत are निगुणायेति । निगंता गणाः सत्वरअसमेारूपा यस्मात्‌ aa गणातोतायेत्य्थैः | तथा च AUR BMEIAATSY तदभावादव्यक्ररूप टति Ara: | भग्वेवमस्याङ््‌पित्वमेव फणितं नाव्यक्तङ्ूपित्मिद्यत we गणात्मन इति। गुणा नित्यज्नानसुखादय श्रद्मगृणा श्रात्म- wei यस्य aa निव्यञ्नानसुखाय। सत्यं ज्ञानमनन्तं wala खतेरित्यर्थः। तथा we रूपितमसिद्धमिति भावः । साका ननिगुणाय परम्यरया गुणात्मने | कथमन्धया Bias सम्भवति। प्रतिं खामवष्न्य विषजामि पुनः पुनः | भूतग्राममिमं waa: प्ररतर्वात्‌ | दति भगवदुक्ररित्यन्धे॥९॥ रय खाक्रद्ध सक[ख्पतल- गणार्थप्रक।परकेन सितः । e जरङ्ावारणाय agama faae: प्रथमं मयासुर तपस- भमिति साकाग्यामाद। अल्पावशिष्टे त्‌ Ad मयनामा * महदासुरः। र दस्यं परमं पुण्यं HATTA TAA ॥ ₹॥ वेद्‌ाङ्गमग्यमखिलं ज्यातिषां गतिकारणम्‌। आराधयन्‌ विवखन्तं तपस्तेपे सुदुश्चरम्‌ ॥ ३॥ मयेति माम चस्या Hater महादैत्यः कञित। तपा- $भिमतदेवताप्रोतिकरजपामध्यानादिना खश्रोरादिक्रे्र- नियमङ्ूपं तेपे waaay Sarat तपञयरणं प्राणेषु प्रति- पदं सुप्रसिद्धम्‌ aa aa तेषां तपश्चरणस्य देवताविश्चेषम- भिमतमुदिश्व प्रसिद्धेरनेन कं देवम॒दि श्च तपलप्तमित्यत आष ्राधयल्िति। विवस्वन्तं सविटलमण्डलाधिष्ातारं मारायणं मेवयम्‌। नन देत्यारिमेनं aay ज्ञात्वाययं कथं खाभिमत- बिद्धार्थमारराध। महि सखथनृतः खदितसिद्धिरन्यया waa- व्याघात दत्यतसपाविशरेषणएमा इ | खदु खरमिति | सुतरां द्‌.खे- रत्यन्तक्तरेख रितं कदु शक्यमित्य्थः। तथा च भक्तजमे कवत्छल- तया ताङूश्रतपसरण्सुप्रसननो दंत्यानामयभिमतं पुरयतोति पराणेषु अत्नः प्रसिद्धम्‌ । च्रतरूद्मतोल्याराधयस्निति भावः। नन्‌ aay gaat तपञ्चरणोक्रिप्रसङ्गे कचिदप्यस्यानुकेल- पद्चरणं कथं प्रमाणं Hafagqa we श्रन्पादश्िष्टद्ति। - * wat ata xfa पाठान्तस्म्‌। 8 9 शू्यसिडान्तः ते SATS यगचरणे तुकारात्‌ सग्ध्यामर्ध्या्रसदित care: तेम सग्ध्यासन्ध्या्रसमेतकंवलङतरूपाभिमतकङृतचरणे | न न्धान्तरोक्रकेवलङृत इति पर्यवमन्नम्‌। अल्पकालेन सन्या - शरान्तर्गेतेन रषिते। समाध्यासन्नाभिमतङृतयुगे मयासुर तपस्तप्रमिदल्यथैः | तया च साम्प्रतमेव मयासुरण तपस्तप्तमिति सर्वजनमावगतप्रव्यक्तप्रमाणसिद्धं नगमान्तरप्रामा्यम्पेरत दति ara. | मन्‌ मयासुरेण किमथे तपस्तप्तं म fe प्रयोाजनमनु- few मन्दोऽपि प्रवर्तत इत्यता मयासुरविग्षणमाइ। जि- ज्ञासुरिति। श्ायतेऽमेनेति ज्ञानं wre ज्ञातुमिष्छः। तया खु wernmfafad तेन तपस्तप्तमिति ara: किं तच्छा- स्वमित्यता श्ञानविश्रेषण्माह । च्यातिषामिति। waeara- स्थानां गदमकजाणां गतिकारणम्‌ । ये गत्ययास्ते ज्ञानाथा इति गतेः संम्धानशखनमानादिज्ञानस्य कारणं प्रतिपादकं ञ्योातिःच्रास्तं जिन्ञासुरिति फणितम्‌। मन्‌ ्मतिःग्रास्लज्ञा- नार्थमयमायासा म युक्रस्तस्य सर्वषिशन्ेयलेनादुरूरलादित्यत are) अ्रखिलमिति। समयं ज्यातिः ्ास्तमिद्यर्थः। तथा witout areata मम श्ञागमखिलं यथाथ वा म भविव्यतीति रत्यबुद्या मला निःगेषच्येतिः ्रास्तरस्य दुरूहस्य विदि ततल् भगवनम्तमप्रतारकं FAH महागरं सेवयामारेति भावः | मनु तख्छासुरख्छ च्यातिःभास्तप्रटन्तिनं यक्ता फलाभावादित्यत आड । वेदाङ्कमिति । बेदस्छाङ्गम्‌ । तथा चाङ्गना यत्‌ फलं तरेवाङ्गस्ेत माशरूपफलमद्धावाद ज पट्येक्रेति भावः। i अ क ee le = "= म गूएार्थप्रकाश्नकेन Utes | ४ अतएव TaN पराशन्धायेत्यादिचतुदगविद्यानत गंतलवात्‌। भन्विदं वेदाङ्गं कुत इत्यत ww परममिति, कालोऽयं भगवान्‌ विष्णरमन्तः परमेश्वरः | तद्धन्ता TA सभ्यक्‌ TY: केऽन्यसता मतः ॥ दलशुक्रेः कालप्रतिपादकलवेमात्छषटमते वदाङ्गम्‌। एतेन प्राणादीनां निरास दति भावः, ननु व्याकरणादोमां gat वेदाक्गलादस्मिन्ेव wef: कयमित्यत are श्रग्यमिति। wat वेदाङ्गानां मथ्ये त्ेष्ठम्‌ । कुत इत्यत श्रा । उत्तममिति, मख्याङ्गं नेचमित्यर्थः। तथा च ने्रहितस्याकिञचित्करला- दिदं ज्योतिःशास्तं वेदाङ्गेषु अ्ष्ठमिति भावः । नमु तथाप्येतख श्ञानायेमेतावामायारा म य॒क्र दृत्यत आड) रदस्यमिति। विद्या डवैब्राह्मणमाजगाम गेापायमाग्रेवधिष्टेऽडमस्ि अ्रदय- कायामजवे Vara a al ब्रयादवोर्यवती तथा wifafa अद्य के गाणमित्ययंः । तया wa weagean निखितलाद्‌- मेन तप्राष्ययंमेतावानघ्ायासः हत दूति भावः ॥ ३ ॥ तत- Bosal मयायेदं carafe | ताषितस्तपसा तन Trea वराथने। राणां चरतं प्रादनन्मयाय सविता खयम्‌ ॥ ४॥ खयं खतः प्रोतः सुखदूपः। यदा ओेभनोऽयं vars: Wa: खन्तष्टोऽपि खन्‌ सविता सविढरमण्डलमध्ववर्ती । तेन खदु खरेण तयकाराघनेन Aria: | भ्रत्यमतं waa: | Aw ९ | खयंसिडाग्तः श्रसुराय मयनान्ले। वरार्थे वरं खाभिमतं ज्येातिःच्रास्त- म्यत ज्ञातुमिच्छति तसमै च्यातिःशास्तजिक्ञास्वे। यङाणां प्रवहवाय॒ग्यग्रहताराणाम्‌ | चरितं ज्ञानं प्रादात्‌ | प्रकषण साकल्येन यथाथंतच्चेमादाद्‌त्तवान्‌ ॥ ४॥ नन्वयं Wa: खका- यायं शरणागतमपि खगं प्रति कथमिदमक्रवामित्यतेा मयं प्रति साक्लात्‌ छर्येणोाक्स्य वचनस्यानुवादाथंमृद्चतः प्रथमं तत्सङ्गतिप्रदशंकमतदाइ। Mey उवाच | दति । तेजःसमदेदंदीणमानेऽकौ मयासुर प्रत्यवददि- त्यः | अनन्यथा चतु्यपञ्चमद्नाकयाः सङ्गत्यनुपपन्तेः | किम्‌- वाचेत्यतस्तद चन मनु वदति । ` विदितस्ते मया भावस्ताषितसतपसा दम्‌ । दद्यां कालाख्यं न्नानं अ्रद्ाणां चरितं मत्‌ VI ड मयासुर ते नव भावे मनारये च्यातिःशास्तजिन्ञा- aTey: | मया aan fafeaweafuarsfa खता ज्ञातः। ततः fa a qataat मम तस्सिद्धिरत are wefafaia THMTAG तुभ्यं ज्ञानं We HATA कालप्रधानम्‌।. ग्रहाणां प्रवदवायम्धानां महदपरिमेयं चरितम्‌ । मारा- aq ग्रहस्यिति चलनादि प्रतिपादकनज्योातिः्रास्तमिति फलि- तार्थः । WY खयमष्डलस्यः | दद्यां द्‌ास्रामि। ननु at रव्यं प्रतीदं वाक्ये प्रतारकं भविग्तोत्यतः खविशेषणमप्रतारण- गृणा्थंप्रकाश्केन ALTA: |, 8 युवंकतत्कथने देतुभूतमार । तेषित इनि। fe यतस्तपशा न्त्ताराधमेनात्यन्तं समतष्टाऽतो दद्यामिल्यथः। तथा ख तवन्कर्मवश्मेन मया भक्रजनवव्सलतया जातिवेरमुपेच्छानकभ्पि- तप्रद्रादवत्‌ त्वमप्रतायाऽनुकज्चित दति भावः॥ ५॥ मम्‌ aS सदा जाञ्वद्यमानतया तक्छन्निधोा waa yaa मयः खातं कथं शक्रः कथं वानवरतभ्रमस्य तस्य मयसंव(दायथें भरमणवि- च्छेदः सम्भवति। रता दानासम्भवात्‌ कथं द द्यामित्युक्कमित्यत- स्तद चनान्तर मन॒वदति। न मे ARTE Berend नासि मे a: | मर्दशः पुरुषोऽयं ते निःशेषं कथयिष्यति ॥ ९ ॥ डे मयते तुग्बमयमग्रम्यः परुषा निःशेषं aad च्यातिः- ata कथयिष्यति। नन्वयं तथ्यं म वदिव्यतोद्यत STE । मदं cfr मम खय्यांश्ः सम्बन्धो मदुत्पन्न tard: । तया ख agaafad at तथ्यमेव वदिव्यतोति ata: | एतेना खां- Wart Tamaya दद्यामिति एूवपथयोक्स्य प्रकरोल्नतः। मनु त्वयेव वक्रव्यमित्यत are नेति। कञथिदपि Mar मे ख्य मण्डलस्थस्य सेजःस्डसजाधारका Al तथा ख बहुकालं मत्छमीपे BAAS कथं मत्तः Brass भावः। ननु सखतपःसामर्थनादं AGM TAG स्थातुं wea: ओ- ग्यामोत्यत wit) श्राश्यातुमिति। मे खयंमण्डलस्थस्य प्रवर- वायगागवरतं भ्रममाणस् GUM कदाप्यद्िरख कथयतु < Satay: e शः काला नास्ति, भमणावसानासमवेनेकज खित्यसम्भवात्‌। लया च स्थिरस्य तव बहुकालं मल्सङ्गामम्भवाग्मन्तः अवण- मसम्भवि। म fe त्वमपि मच्छयानमधिष्टातुं शक्रा येम मन्तः mau तव सम्भवति tacfaararararfafa ara ua i अथ खय वचनानुवाद्‌मुपसंदरन्‌ खयां गपरुषमयास्रसंवाद- पक्रममाद | TEACH देवः समादिश्यांशमात्मनः। स॒ पुमान्‌ मयमादेद्‌ प्रणतं प्राश्ञलिस्ितम्‌॥ ७ ॥ देवः खयंमष्डलस्यः। दरति पुवीक्रमुक्ता कथयित्वा । श्रा- त्मनः खरस्यां्रमयम्यमश्रपुरुषं समादिश त्वं मयं प्रति सकलं ava ayaa | विनाज्ञां ष मयं प्रति कथं कथय- येत्‌। समुखयार्थखकारोऽगुमन्धेयः। wees अन्तधामं सर्यीभपुरुषमयने जागे खरतां प्राप्तवान । प्रहृतमाइ । ख टति। wan: शर्याश्परूषोा मयासुर प्रतोदं वच्छमाणमवदत्‌। गनु नाट वदेदिल्यक्ेमयाण्टाऽयं कथं मयं प्रत्यव्रददित्यतेा मयवि्ेषण्डयमाह | प्रणतं प्रान्नखिश्ितसिति । प्रकर्षेण भक्तिञ्रद्धातिश्येन नतं Aa खनमख्कारकारकम्‌। WHET मा- मसचष्टाद्यातकेा Agia: कराग्योः सम्युटौकरणं तज चित्तेकाग्येणावख्छितम्‌ । एतेनावनमतभिरःकरसम्पटसंयागः कायिकनमस्कार दति खयष्टमुक्रम्‌ । तथा च खामिन्नहं at MASH MARTINI कथयेलुक्तिचयोातकनमस्कारोक्रेमंय- veisd मयं प्र्यवददिति भावः wou श्रय म्रतिज्ञाततल्दंवा- गूएथप्रकाश्केन Bea: | ` € दानुवादे मयं प्रतिज्ञानं वक्तुकामः खर्वो रपुर्षः सावधंनतया AGH WY त्वमित्याह। श्टणु्वेक्रमनाः OF यदुक्तं शामन्तमम्‌। युगे युगे मदर्षो णां खयमेव TAT ॥ ८ ॥ रहे मय। एकस्िन्ञेव ममे यस्यानो । अन्यविषयेभ्ये मनः समाइत्य ACH मना Tea तज्ज्यातिःणास्तं WU | AIA: arian wae कुर्वित्यर्थः | नमु त्व wafed वदि खसो्यतस्तच्छब्द सम्बन्धमा इ | पृवमित्थादि। यदुत्तमं नेच- SG ज्ञानं ura च्यातिःभ्रास्तमित्यर्थंः। बङ्कालान्तरेण Taste कदेत्यत ्राइ। य॒गेयुग दति। प्रतिमहायुगे मरा- ममोगां ताम्‌ प्रतीति तात्पयार्थः। इर्यण खयमद्वारकण षा- चखादिल्यथः। एवकारो aur at ware दार साक्तात्‌ क्थ. मासम्भवात्‌ तया तान प्रद्यहमन्यावा दारमिद्यखय वारणायेः। तेषां खतपःसमाजवश्रोहनेश्राणां तत्मसादाधिगताप्रतिदहते- erat खयंमण्डलापिष्ठामसम्भवात्‌ | उक्रमृपदिष्टम्‌ । तया «adi लां प्रति कथ्यते न खकल्पितमिति भावः॥स॥ wa प्रतियुगं ख्यक्रदयैक्याभावात्‌ त्या किंयगोयशास््मुष- रि श्सते । अन्यथैकदेया यगे युग इृत्थस्यानपपन्तेरित्यत त्रा इ । WARTS तद्‌ वेदं यत्‌ पुवं प्राद भास्करः | युगानां परिवलन कालमेदैऽच केवलम्‌ * ॥ ९ ॥ + केवल इतिवा पाठः| Re खयंसिजान्तः इदं मथा तुभ्यं ama ्यातिःश्ास्तं तत्‌ ada एवकारात्‌ खयाक्राभिन्नलवेन लां प्रव्यनुवादोा न कचित्‌ खक- TAGS: | अधं प्राद्धाले छर्यणाक्रम्‌ | मन्वासन्नयु- गोयदध्थाक्रस्यापि Ua STAT ATU AGATA इत्यतस्तत्यद्‌ापेलि- लमाद्यपदविवरणशरूपमाइ । यदिति। wet ga: प्रथमं चस््रात्‌ पवेमनुक्रमित्यथैः ) प्राह प्रकर्षेण faate मुनीन्‌ प्र- व्युक्रवान्‌ | तथा च प्रथमातिरेकं कारणाभावात्‌ प्रथमस्य विखृतलाखागन्तरोक्तं पूरवीक्ते गतार्थतया सङ्धिनमुपेच्छ प्रय- मयुगो य्ास््मुपदिश्छत दति भावः । ममु तद्यनन्तरयुगी- यथ्रास्ाणां सर्थीक्रानां वेयर्थ॑प्रसङ्ग दत्यत आदह । युगाना- भिति । महायुगार्मां परिवर्तेन पुमः gateway या क्र- शास्तेषु केवलं खभिनलाभावसतग््मा मित्य; | कालभेदः काल- WARMTH! पूवंभ्रास्तरकालादनन्तरशास्तकाला भिल्ल cag ज्नास्तेषु भेदा म भास्ताक्ररौतिभेद Cae: | तथा च कालवशेन UW किञ्िदैलवणष्टं भवतोति युगान्तरे तन्तदन्तरं Te चारेषु प्रसाध्य तत्कालख्ितलाकव्यवहदाराथै भास्त्राम्तरमिव कपालुरक्रवानिति मानन्तरग्रास्तराणां Faq । एवश्च मया बतंमागयुगोयद्यैक्न्रास्तसिद्ध गदचवारमङ्गोरुत्या्यसखयीक्रशा- wafeg awut च प्रयाजमाभावादुपेच्छ तदुक्रमेव लां परत्यु पटिष्छत इति भावः। एवञ्च यगमथ्येऽप्यवाम्तरकाले ग्रदषा- रेव्वमरदथने AWTS तदन्तरं प्रसाध्य गन्धांसत्काखवतं- मागामियक्राः कुवन्ति तरिदरमम्तरं पव्न्ध बौजमिव्धयाम- गुएायंप्रभा्नकेन सहितः | १९. गन्ति पूरवन्वानां शुपतलात सर्य्धिंसंवाराऽपीदानो न दृष्वत दति तदप्रसिद्धिरागमप्रामण्छाख aware i Wa का- waz दूत्यनेनेपस्थितं कालं प्रथमं गिरुरूपथिपुसतावत्‌ are विभजते | लाकानामन्तह्लत्‌ कालः कालोऽन्यः कलनात्मकः। स दधा स्थूलखल्लत्वान्मूतामूतं उच्यते ॥ १० ॥ काला faut aaa: कालाऽखण्डदण्डायमागः शास्ता मरप्रमाणसिद्धः। Start जोवानामुपखखणादचेतनाना- मपि । अन्तकृदिनाश्कः। यद्यपि कालकेषामृत्प्तिखिति- कारकस्लयापि विनाशस्यानन्तलात कालवतप्रतिपादमाय चा- mafequa श्रन्तरदित्यनेनेवोत्पश्तिखितिषदिल्युक्मन्यथा गाग्रासम्भवात। अत एव | काशः जति भृतानि कालः संहरति प्रजाः। CATER Tart । अरन्या दितीयः कालः aware: | RAAT श्चानविषयसखसखूपः | Ws we way स दितीथः कखनाद्मकः कालेऽपि faut भेददयात्यकः। तद्‌ा। स्वलखद्छलादिति। महत्वाणत्वाभ्याम्‌। मतः | दयन्तावच््छि- सपरिमाणः । अमृतसतद्धित्नः काखलसखस्वविद्धिः कथ्यते | चकारो देठक्रमेण मूतीमूरतक्रमार्थकः । तेन महाम्‌ मृतः कालाऽणुर- Aa: काश TA: ९० Ul WAM भेददयं खरूयेण प्रदशंयम्‌ः अथमभेर प्रतिपिपादरयिषुखदवानरभेरेषु भेदद्वयमाह, o 2 CR खयंसिडान्तः प्राणादिः कथिते ASAT SHAT HTT षद्भिः प्राणोविनारी स्यात्‌ तनषश्चा ASAT BAT ॥ ९९॥ प्राणः खस्यसुखासीनस्य श्वासाच्छासान्तर्वरतीं काला दश्र- गरव्॑षरोखायंमाण श्रादिर्यसयेतादृशः प्राणागम्तगते ad: are am) whew यथ्थैतादृन्नः काल एकप्राणान्तर्गतस्त॒रि- तत्परादि कोाऽमूतखञ्न्नः। अ्रयामूतेसय मूतादिभूतखय व्यवहा- रायोाग्यलेनाप्रधानतयाननम्तरोदिषटख्य भेदप्रतिपादनमुपेच्य मतंकालख् व्यवदारयोाग्यलेन प्रधागतया प्रयमेदिषटमेदाम्‌ fare: प्रथमं पलघब्धावाह । द्विरिति षटप्रमारेरस्भिः पानोयपलं भवति पलानां ष्या घटि काक्रा काखतत्वन्नेः॥९९॥ श्रय दिनमासावाड। ATTEN तु ATTA TTS प्रकीर्तितम्‌ । PAT भवेन्मासः सावनोऽकीद येस्तथा ॥ १९॥ चटीनां षथ्याहारां ATW । त्कारादराराजस्य यारजलेाल्ाक्घनय्धा श्रपि aresaama । waqufeadt- भिभषवक्रपरिवतंमात्‌ । माचचदिनागां Fieger माश नाचः | मानामाममेकलेन सावनमासखरूपमादह। सावन दति var जिंश्द दाराः ख्ादयसम्बद्खदवधिकः gar- दयादिद््थादरयान्तकाखद्ूपेकादाराचमानमापितैरित्य्थः । * sua इति पाठान्तरम्‌| Torivaracat खितः | RR SAAT ATS! WLR अथ चाश्मारमासमिरूपणपरवकं वषै वदन्‌ रिव्यदिनमाइ। रेन्दवस्तिथिभिसतदत्‌ सङ्गन्ता सोर उच्यते । मासैडाद शमिर्वधं दिव्यं तद द उच्यते ॥ ९३॥ तदत्‌ जिंशता तिथिभिञ्चाद्धो मासस्तज दभराम्तावधिकः पणिंमान्तावधिकञ्च शास्ते मुख्यतया प्रतिपादितः। अज रास्ते त॒ दभ्रान्तावधिक एव मख्य: । इषटतिश्यवधिकस्त॒ माखे Are: URI सद्भुगन्यवधिकेन कालेन चीरा मासा मानन्ञैः Twa! सङ्खान्तिस्त खयंमण्डलकन््रस्य राष्यादिप्ररेशसञ्चरणकाखः। इारज्नभिमंसेवर्षम्‌। यमानेन मासास्तक्मानेन वषं चेयम्‌ | aed षारंमासस्यासननल्ात्‌ भारम) we: । अरारातरं दिव्यम्‌। दिवि भवम्‌ तरवे देवायामहारा्मानं aaa: कथ्यत THU: Ue ननु Sarat चथाराराजमुक्रं तया रेत्यानामहराचं कथं गेाक्रमित्यतखदुलरं वदन्‌ रेवासुर- यावंषमार | सुरासुराणामन्याऽन्यमदाराचं विपर्ययात्‌ ततषष्टिः षड्कणा दिव्यं वषमासुरमेव च ॥ १४॥ Taam बङलादइङवचगम्‌ । अन्याऽन्यम्‌ । परस्यरम्‌। विपर्थवात्‌। व्यव्यासात। अराराचम्‌। अयमथः । देवानां afea लदसुराण्ां राजिः देवानां a शाजिखदसुराणां दिनम्‌, gant यिनं agarat राजिः रत्यां चा राजि- १४ wifeare सदेवानां दिनमिति । तथा च रेवटेल्ययार्दिनराश्चोारेव BAAR न मानेनेति | तयारराराच्येक्यादे वारारा- मागकथयनेनेव रैत्थाहाराजमाममृक्रमिति भावः। य॒गकथ- माथे दिव्यवषै परिभाषया सुगममपि विरेषातमा प्रका- creature) ततषष्टिरिति। दिव्याराराचषष्टिः। देवतुरूपा वर्ष॑तुभिः बह्धिगणिता दिव्यमासुरं रैत्थसम्बन्षि। चः wares तेन इयोरिव्ययैः । वर्षम्‌ । एवकार सयादिंनराश्याभंरेन वर्ष- भेदः स्वादिति मन्दब्रद्धागिवारणार्थेम्‌ ॥९४॥ अरय कस्य मामं faag: प्रथमं य॒गमानमन्यदपि द्वाकाभ्यामाइ। तद्रादशसदखाणि चतुयुगमुद्‌ाइतम्‌। SATA दिचिसागरोरयुतातेः ॥ ९५॥ सन्ध्यासन्ध्यांशसदितं fed तश्चतुयुगम्‌ | RATS lat व्यवस्येयं घर्मपादव्यवस्छया ॥ ९६ ॥ तेषां दिव्यवषाणां दारशसररूाशि चतुयंगम्‌। watt युगानां ृततेतादापरकलख्यास्यानां समाहारो यागसदात्मकं महायुगमित्य्यः। एतद्योतमाथे चतु रिव्युक्रिरन्यथा युगमि- mT तदेयच्यापन्तेः । मानाभिञचैरुक्षम्‌। अथ शारमानेन तञ्च faad चार । इ याम्द सद्ययेति । तदेवासुरमानेनाक्र NAA दाद णसदटखवर्षात्मकं महायुगं सन्ध्या सर्ग्या सहितम्‌ । य॒गचरणशस्ा् कया; क्रमेण प्रत्येकं सन्च्यासन्ध्यांन्राभ्यां Gi ata न्ध्यासण्ध्यांधावमा्गती ग एयक्‌ यचेतादृ्म्‌ | षार- गूणथंप्रकाश्रकोन Bee: | २४ वर्ष॑प्रमारेन दिजिषागरैः। werat वामता afafcaaa sifingfunwg:wafaa: | श्रयतेन दश्रसदरूण गफितेः। खकतुष्कद्ाजिंग्रखतुभिः परिमितं जनेयमित्यथेः। wa चतु- यंगामरगंतयुगाहनेणणां विशेषता मामाश्रवणात्‌ समं खाद तलादिति न्यायेन nae महायुगचतुर्यांगा मानमिति चतु- यंगमित्यमेन फलितं गिषेधति । रतादीनामिति । कत्रेतादा- परकलियुगानाम्‌ | धमंपादब्यवसखया धमंचरणानां fear द्यं aware: व्यवस्था खितिरज्ञंया म तु समकाखप्रमाणं fafa: | अयमर्थः । कृतयगे चतुर्णा wa दति ae मान- मधिकम्‌ । ततस्तेतायां धमस नजिषादवत्वात्‌ तदनुरोधेन चेतामानं न्युनम्‌। एवं दइापरकल्याधमेस्य क्रमेण द्रोकचर णव- WIA BAIA AANA, क्रमेणाक्रामुरोधाद्युनमानमम्‌। AT समं मानमिति ॥९६॥ अय स्वंधमश्चरण्यागेन दश्नमितेन महायगं भवति aft खखधमंचरणेः किमित्यगुपातेन पृठी- क्रफछितेन हकतादिय॒माभां array सविद्नेषणमाइ | युगस्य दशमे भाग्चतुख्तिद्धोकसङ्गणः | क्रमात्‌ छतयु गादौनां षष्ठं शः सन्ध्ययोः खकः ॥ VO ॥ WAM MIPS ATS GTS TWAT भागे द- win दत्यथंः। WORT MAW चठुच्विदोकंगंशितः। गुणकर- ara waa कतज्रेतादापरकखियगानां मानं खादिति Has.) गन्‌ aera हतादि मानं दिश्चवषप्रमाशेन ४०००।९०००। ६९ .वंसिजाग्तः ९०००।१०००। NT तु AMT तदर्षप्रमाण्णेन asec; yes) ९१००।१९००। दूति विराध इत्यत आर । ae इति। खकः ख सम्बन्धो षष विभागः सण्ध्ययारा थन सन्ध्ययारक्यकास दति जेषः । तथा च मदुक्रमानानि ४८० ०।९६००।९४००।९२० ०। एषां षडं्राः ८० ०।६००।०००।२००। एते खखयगानामाच- मयोः सश्ध्योर्धागा दत्येषामधे सन्धिकालः । प्रव्येकमाद्न्तयोाः सन्धिकालः ०००।६००।९००।९० ०। अनेन प्रत्येकं मदुक्रमानं नयगो शतं गन्धान्रोाक्रं केवलं मानं भवति न qefarat सहितम्‌ | यथा हतादिसन्धिः ४० ° ङतमानम्‌ ९००० ₹ता- miufay: see | चतादिसन्धिः ३२०० अतामानं २००० जेता- न्तसन्धिः gee, इापरादिसन्धिः २० दापरमानं ९००० दापरान्तवस्थिः ९०० | कष्यादिसन्धिः १९० ° कलमा ६००० कच्न्तसन्धिः ९०० । एवं च सखसस्थिभ्यां षितं warm ख- सम्बन्धात्‌ सग्ध्ययोखदकगंतलाखेति न विरोध दति भावः ॥ ९७ ॥ अथ कश्पमाना्थे ममुमानं तक्छन्विमानं चाड । युगानां सप्ततिः सेका मन्वन्तरमिोश्यते | HATA RT तस्यान्ते सन्धिः परोक्ता ATTA: ॥ १८ ॥ गानां सेका खप्ततिरोकसप्ततिमंहायुगमित्य्यंः । दद मू ABTS मन्वकरं मन्वारग्मतत्समाभ्भिकाखयारकारकाखमान- fame: | मर्तकाखमानमेदाभिशैः कथ्यते। तख AAT A विरामे जाते सति wareqegyT मदुक्ङृतयमवषं fafa: सन्धिः नमी कि 0 1 8 ray = = गूएाथप्रका्केन SHEA: | १७ कालविद्धिः प्रकर्वेण दिनीयमन्वारमपयंन्तं तभाविमन्ार- म्तिमादिसन्धिरूपैककालेन कथितः । तत्खदरूपमा इ | अलञ्ञव इति । जलपृणा सकला vet तस्मिन्‌ लाकसंदारकाखे भवति ॥ ९८॥ अथ कच्यप्रमाणं सविभ्रेषमाद। ससन्धयस्ते मनवः कष्य प्नेयाखतुदंश | TATA: कण्यादे सन्धिः पश्चदश्ः खतः ॥ ९९ ॥ त एकसप्ततियगङूपा मनवः QI: Wary: ख- सखसस्िसदहिताखत दं्रसञ्चाकाः कच्यकाले Waar: | खसन्ि- यक्रचतुदं warty: He: स्यादित्यथः | ननु TITAS HA मानं GAINS तया तु यगमानमेकखप्ततिगुणं ममुमानं १६०२०००० कृताब्द्‌ ९०२८० ° ° युक्रं ससन्धि मनु मानं ९०९८४४८००० दरदं चतुद्शगणं कश्पप्रमाणं तानं यगखदखमित्यत आड । छतप्रमाण दति । Hag प्रयममन्वार म्मे हतयुगवषंमिते मनाचतुर॑ंशलेऽप्या थः Tews: afer कालङ्ञेरक्रः | तथा q छतवर्षागन्तरं प्रथममन्वारम्म इति तदषंयाजनेनाविरोाध tfa भावः॥९८॥ अथ ब्रह्मणा Patra: WaTTArTe | इत्यं युगसदखेण भूतसंदारकारकः | कश्या ATA प्राक्त MALY तस्य ATA ॥ २०॥ rel प्वीकरप्रकारसिद्धेन युगसदरेण ब्दतसंहारकारका जाहमलयाद्मकः कच्यकाला त्राह ब्रह्मणः weer दिनं का- SHIN तस्त ब्रहमणस्वावती दिनपरिमिता श्वरो राजिः। १८ खयंसिडान्तः कण्यदयं तदडाराजमिति फखितार्थः॥ २० ॥ अथय ब्रह्मश ्रायुःप्रमाणमतोतवयःप्रमाणं चाद | परमायुः शतं तस्य AARC ATTA | MAW aa तस्य शेष्कण्पाऽयमादि मः ॥ ९९ ॥ परमपरं wT पूवक त्या श्रुतमपरः च वच्यमाणं wy त्म्‌ । यद्रा परमेति रैत्यवरार्थकं सम्बोधनम्‌ । लवं AG ब्रह्मण- सया CAMA कर्पट यदू पया wi भ्रतवर्षपरि- मितमायुः च्रतवर्षधारणकालं जानीहि । wage भवति । अराराजमानात्‌ वंपरिभाषया माखमानं तस्मात्‌ पूवाक्र- परिभाषया ब्रह्मणा वषं मानमेतच्छतसद्येया ब्रह्मायरिति। म त यथाञ्ुतार्येन कलर्पग्रतदयमायः कोटादीनामपि दिनषद्ध- यायुषोाऽनुक्रः सुतरां ब्रह्मणः अतदि गातम कायुषोऽसम्भवात्‌ | गिजेगेव तु मानेन आरयर्वषं्रतं खतम्‌। दति विष्णुपुराणे । एतेन परमायुरिति निरस्तम्‌ । ब्रह्मणिऽनियतायुदायासम्मवात्‌ ) AA ब्रह्मण Wes: अतवषे- खूपमस्दाद्धं पञ्चा्रदषंपरिमितमितं गतम्‌। अयं adara ्रादिमः प्रथमः श्ेषकष्यः शेषाय॒दायस्य ब्रह्मदिवस उन्तरा- gu प्रथमदिवसे वतमान दति फलिताः ॥ २९॥ जय ad मानेऽख्छिन्‌ दि वसेऽणेतद्तमित्या₹ | कण्याद्‌ समाश्च मनवः षड्‌ व्यतोताः THIF | AD an 0 जिनो SSAA च मनेायुगानां जिघनो गतः ॥ २९॥ गूएाधेप्रकाशकेन सहितः | १९ अस्मादतमानात्‌ Hare ब्रह्मदिवसात्‌ षट्‌ सञ्चाका मनव एकसप्नतियुगरूपाः wars: सप्तभिः शतयुगप्रमारैः सहिता व्यतीता Wat: | चकार भ्रायघोाऽधमितमिति WAR सम्‌- खयार्थकः। वतंमानस्य सत्नमस्य ममेर्वेवखतास्यस् युगानां जिघनस्तयाणां घनः स्थामवयस्यिततुल्यानां ara: सप्तविंशति- खद्ात्मका गतः। खक्तविंशतियुगानि गतानीत्ययेः। चः खम- खये ॥ RR Wa वतमामयुगस्यापि गतमेतदिति वदन्नभि- मतकालेऽग्रतोा वषंगणः कारव इत्याह | अष्टाविंशाब्युगाद साद्यातमेतत्‌ छतं ATA | अतः कालं TA सह्खयामेकच पिण्डयेत्‌ ॥ २६॥ अष्टारविं्रतितमाइतंमानाग्महायगारेतदख्यकालेन पूवंकाले साम्प्रतं fad ad युगं गतम्‌ । अतः छतयुगान्तानन्तरमभि- मतकाले कालं वषा्मकं negra गण्यिता agi पश्चस्थान- feat भिन्नामेकतेकखाने पिण्डयेत्‌ सङ्खलमविषयां gata सवर्षां गतानां यागं कुयोदितव्यथः॥ ९३२॥ wa कल्पादितेा यहादिभचक्रनियाजमकाखं ग्रडगतिरूपमाइ। ग्क्तदे वदेत्यादि SHAS चराचरम्‌ | छताद्विवेदा दिन्यान्दाः शतघ्रा वेधसा गताः ॥ २४ ॥ अस्य वर्तमानस्य ब्रह्मणो गडनस्जदेवद्‌ त्य मानवराचखभू- पवेतदटचादिकं चरा चरं जङ्गमस्थावर त्मकं जगत्‌ TIA: खज- तीति जन्‌ ae जगन्निमे यकस्य शतसद्यागुणिताखतुःसप्त- D2 Re खयंसिजान्तः ्यधिकचतुःगतसद्ा दिव्याष्दा गताः। एमिररिव्यववैदडन्या- दिप्रवदवायुनियोजनान्तं कमं ब्रह्मणा तमिति फलितार्थः ॥ २४॥ WY यरपुवेगन्युत्पन्तो कारणमा । ५ ॐ ध पञ्चाद्‌ व्रजन्ताऽनिजवान्नक्तचेः सततं TA: | जोयमानास्तु लम्बन्ते तुल्यमेव SATE ॥ ९५॥ पञ्चादनन्तरं पनमरादत्या पञ्चात्‌ पञ्िमदिगभिमुखं नच- जेस्तारकादिभिः ख गहाः खयंाद योऽतिजवात्‌ भवशवायुख- त्वर गतिवश्नात्‌ सततं farce व्रजन्तो गच्छन्तः GATT: खकल्लाटकलसखा जोयमाना wes: पराजिता क्तचाणामये गमनात्‌। WA एव लण्लयेव TELAT इति तात्पयाथैः। Te समम्‌ 1 एवकार द्‌भिकन्युनव्यवच्छेदः | TAA सखखानात्‌ पूवेखिम्‌ खम्बायमाना भवन्ति । यथा afer: पञचाद्धवति MTG | तुकारादधऽधः कलाक्रमानरोाधेन शन्यादियशार्णा SRT गृरुतापचयः ्निरतिगरुभूतसस्मात्‌ किञ्चिन्युने गुरस्तस््मादपि भाम इत्यादि यथोन्तरम्‌। यख कचा महती we गुरूला धिक्यं यस्य खष्वी तस्य तदनुरोधेन गरुताल्पलमिति। एतदुक्तं भवति । ब्रह्मणा HAKATA गच्जाधिष्ठिते मूरति Fre: स्चापितस्तदम्तर्गताः खलखाकाश्रगेाखस्थाः शन्यादयोा zaat- धिषितमूर्तगेखसक्रान्तिट ख रोवतीयागतारा बश्नरूपमेषादि- प्रदरश्समदख चस्याः स्थापिताः । क्रान्तिटन्तं तु मेषतुशाखाने विषुवहन्तशब्रं aaa जिभान्तरितकान्िटक्तप्रदेशागभ्नां गार्चंपकाशकेन SEA: | ९ चतु विंज्यंशाम्तरेण zfearatr मकरककादिरूपी तरेव VITAL MH TH TUNA विषुवहन्तं तु धुवमध्यखं जिरख्दशापरिगम्‌। तज wawaraat खाघातेन मूर्ता नक्ष- जगाला माच्च्रषष्टिवरौभिः परिवत्येते। तदन्तगतवायुभिसत- दाधातेग वा यहा आमनग्धपि नलजगेाखलख्ितक्राभ्तिट्न्लोय- मेषादिप्रदेभ्ेन aia गच्छनि वायुगां खल्यलात्‌ तदाचात- VIVA AAT) अतसखन््यानाहहाणां wat qual wa एव मकाद यका तेषां दितीयदिने area: किन्तु या शब्नितप्रदेेन वायुना तदनन्तर मष्वेमागच्छती- तयगमरमुदयः। Vax तु शन्यादोनां कच्चामु रोधेन गरुला- staat agrarat वा कचामुरोधेन THAT THA! यद्यपि वायेर्भरुवानुरोासेन सत्वाद्र हावलम्बनं विषुवहुन्ते भवि- तमुचितं ग क्रान्ति्टक्ते। तथा च वच्छमाक्राग्धनुपपन्तिः काज्तिटट्लतस्छदादथराग्िभागेन वच्छमाणानां भगणानामनु- पपज्जिञख्च। तथापि वायगावलम्बिता यरा विषुवश्मागंगाऽपि लदिषुवप्रदे्राषश्लक्रान्तिषटकलप्रदे्ेम हाकाशगाख एव खस- मद्धचेणाषरटययत दति भागुपपल्िः । अत एव खमागेगा इति कान्तिटत्तानुङतसाकाश्गेलसखकक्ामागंगता दत्ययंकमुक्त- मिति aya: ॥ ९५॥ अयात एव यहाणां लाके प्रागगतिलं सिद्धमित्यत are | ्राग्मनित्वमतस्तेषां भगण wert गतिः । परिणादवशाद्धिन्ना AMA BSA ॥ २९॥ QR खूयंसिडागन्तः अतेाऽवलम्ननादेव aut याणां प्रागगतिलवं प्रा्यां fafa गतिर्येषां ते प्रागगतवस्तद्धावः प्राग्गतिलं सिद्धम्‌। खलम्बनसख- wie ग्रहाणां पृव॑गतिरत्पन्ना लेकः कारणानभिन्ञैः प्र्यला- वगततया तच्छक्रिजनिता कख्ितेत्य्थः । सा कियतव्यत शह भगणरेरिति। वच्छमाणभगणशेः wae प्रतिदिनं गतिः भ्राग्गमनसूपा भगणानां मन्युत्पन्नलाद्धगणम्बस्थिवच्छमाण- fet: खर्यसावनेग॑दभगणा लभ्यन्ते तदेकेन दिनेन के्यनुपा- ASAT | ननु ्रहभगणानां तुखल्ाभावात्‌ प्रतिदिनं ग्रह गतिभिनेति qi warren ग्रहगतिरयुक्राक्रा पररलम्नमस्या- fagatizaa are परिणहवश्रादिति। afture: aar- परिधिसतदश्रात्‌ तदनरोधादियं यहगतिर्भिन्ञातुख्या । श्रय- मभिप्रायः। ग्रहाणां wat Genet न परम्त॒ खखकल्तायां aNsSe Ta याः कलास्ता गतिकलास्तास्त मति कच्ता AM लघकक्षाटत्ते TY: स्वेकल्तापरिधोनां चक्रकलाङ्ित- त्वात्‌ । HAUTE गतिवश्लादेव यस्व कलान्तं मत्‌ ATA यस्य च खघ ATH तस्य बहवस्तदुत्पन्ञा गतिरपि तयेति न विराधः मन्वेकशूपगतिं विशाय भिलरूपा गतिः कथमङ्- छृतेत्यत aie तद्शादिति। भिन्नगतिवश्राद्धानि राशीन्‌ नक्षचाणि Waa ग्रहा WMT: | तया च ग्रदराश्वादि- भगज्ञानाथंमियमेव गतिर्पयुक्रा नेकरूपेति भावः ॥ ९६॥ अथ भमागे fad वदन्‌ वच्छमाणभगण्खरूपमाड | गणायंप्रकाश्केन Alea: | RR शोघ्रगसान्यथाश्पेन कालेन ALAA: | तेषा तु परिर््तन पेष्णान्ते भगणः BA I PO ॥ अथ्ज्गब्दः ware विशेषदखषकः न्ीघ्रगतिग्रस्तानि भान्य- way कालेन भुमक्षक्पगतिययहा बहङकालेन भुनक्ति TaATI- श्ादिभगेा मन्दभ्रीघ्रगतिग्रदयास्दष्यकालेन म भवतीति fa- Bate: | तेषां राश्रीनां परिवर्तन रमणेन । तुकाराद्रहा- दिगतिमागजनितेन मगणः प्राज्ञेरक्रः। क्रान्तिटन्ते दादन्न- Tite सत्वात्‌ ARTI चक्रभोगसमाप्रेयत्‌ स्थानमारभ्य “feat ae: पनखत्‌ स्थानमायाति ख चक्रमोागः परिवतं- सञ्न्ोऽपि दादशराश्िभोगाद्धगण cae: | नम्‌ क्रान्तिटत्ते सरवप्रे भेभ्यः परिव्त॑सम्भवाद ज कः परिवतादिभृतः प्रदेश दत्यत Ae) पाष्णान्त इति खष्यारा ब्रह्मणा क्रान्तिटन्ते रेवती- यागतारासन्लप्ररेे सर्व्रशाणणां निवेशितलात्‌ तरवधिता यह चलना ख | Gree रेवतोयोागताराया ww निकटे प्रदेभे तथा q रेवतीयो गतारासन्नायिमस्वानमेवादन्तावधिभूतभिति भावः NRO मनु परिवतंस भगणसञ्न्ञा लयक्रा ादिराश्रीनामपि भगण्लादिच्यतः परिभाषाकथयनच््छलेन भगणखखरूपमाह | विकलानां कला Tea ATA भाग उश्यते | तच्चिंशता भवेद्राशिभगणे दादेव ते ॥ रेट ॥ यथा मृतंकाखे पराणकाख ्रादिभूतसथा रेचपरिभाषार्या विकलाः खच्छादिभृतालाां WHAT कला कलानां war Re .सुयंसिडान्तः. भारगे†ऽशः सेजपरिभावाभिज्ञेः कथ्यते। भागवता ofa: स्यात्‌| ते राभ्यः सकला Tee एवकारस्तिचतुरादीनां निरासार्थम्‌ | तया च साकच्छे गणपद IATA RATS भागेऽपि भगणव्यवहारा Gam युक्तमिति भावः॥ ९८॥ अर्य भग- छान्‌ विवः प्रथमं खयंबुधष्ए्काणां भोामग्रुभनि्नीचरोषानां q ATTA | य॒गे SANTA खचतुष्कर दाणवाः | कुजाकिंगुरुशोघ्राणां भगणाः पुवेयायिनाम्‌ ॥ २९ ॥ ava खयबघण्एुकारण्णां खानां चतुष्कमेकख्ामा दि सद्- खच्ानान्तचतुःस्ानखितानि षएन्यानि ततेाऽचतादि प्रय॒त- QAI दन्तसमद्रास्तथा च यगसारवषाणि खाभ्रखाभरदि- रामवेदमिताजि भगणा दादश्रा्चिभागात्मकपरिवतानां सद्या भवन्तोति ओषः । ममन्ननिषश्स्यतीनां यानि शोच्राशि भरोत्राखानि तेषामेतद्धिता wren: | चकारः समुखया्थका- ऽनु सन्धेयः | अच कलाक्रमेण चारक्रमेण वा ACT: खलमध्यगता भवतोति न तादेः, खतन्स्छ नियोगानदाद्ा। मन्वाकाञ् एषां बिम्नाभावाद वलम्बनासम्भवेन गत्यभावात्‌ कथं भगणा उक्ता द्रव्यत आद, पुवेयाचिनामिति | पूव॑गामिनाम्‌ | तथा च तेषामदृष्छरूपाणणं पृवंगतिषद्धावाद्धगणोक्त न सतिः । एषां weufefadag खष्टाधिकारे म्रतिपादयिव्यते॥२८॥ अथ चद्भोमयेाभंगणानाइ। गूणा्च॑प्रकाश्रक्ेन सहितः | कै इन्दा रसाप्रिचिोषुसप्तथधरमागंणाः | दखत्ष्टरखाद्भाक्षिलोचना न कुजस्य त्‌ ॥ Be It पूरव्चाकोक्रमगणा र्त्यजायिमन्नो केव्वप्यन्वेति । भृधराः सप्तम तु पर्व॑तस्य धराभिधानत्वारेकसप्ततिः। arate: अरा स्तया च चनस्य भगणाः वडभ्भिरेवपञ्चसप्तसप्रपञ्चमिताः। भ- AS, तुकारादाकाशस्थविम्नात्मकस्तेति पुगर्क्रिभ्रमवारशाथे रमाटषरङ्काङुतिमिताः ॥ २० ॥ अय बुधन्नोभ्राखगवभंन- STATE बुधशोघ्रस्य पएन्यतुखाद्िव्यदनगेन्दवः। ` बृदत्यतेः STILT TT HATA ॥ ३९ ॥ बधन्रोचर 1खस्याद्च्छरूपस्च पुवेगतभंगणाः वष्टिसपतति्च इा- षिमिताः। eran विम्नात्मकस्येति पनरुक्तिभ्रमव- cura गखदिवेदरषद्ाममिताः॥३९॥ अथय इुक्रन्रोचधाखन्न- ग्याभंगणानाड। सितशघ्र्य षट सप्तरचियमाश्िखभ्धराः | शनेभृजङ्गषरपश्चरसवेदनिशाकराः ॥ BP ॥ श्एकनोप्राचसादूष्रूपस्य पूरवंगतेभंगणाः वरखप्तचिडहिद्ि- WT एतेन WUT दत्यस्यैकसप्ततिरेकादन्न वार्थ निरखः। अनेर्मिम्नात्मकस्याषटषरपञ्चरसेष्धमिताः WR ll WY चनस्ता- WYAAAATSTATE | eq TILT RTA चन्द्रो स्यापिश्एन्याशचिवनुसपाणवा यगे | धामं पालस्य वखधियमाश्चिशिखिद सकाः ॥ Be ॥ WARTS पवंगतेरदृष्यरूपस्य भगणा महायुगे राम- wargreagfaat: | wae चन्द्र शब्दस्च सज्िहितला खन्द्रपा- तख्यादृष्सरूपस्य वामं पसिमगत्या दाद शराजिभामात्मकपरि- चतंरूपभगशा महायुग अष्टरामारृतिरा मदिमिताः । अ GATES बच्छमाख्यदा चपातभगणसम्बन्धिकखयकालवारणण- थेम्‌ । याश्चपातभगकास्त युगे दुगे Frege इत्यस्िन्‌ यग- सम्बन्धिप्रसङ्गनाक्राः। मन्दाखपातखखूपारिनि्णयस्ु स्यष्टा- भिकारे यक्ते भविति ea we चुगेगाखबरिबांकत्छल- खूपावगमाय यरखावनदिगखरूपं Was IW भानामष्टा्तिबखद्रिचिदिदाष्टशरेन्दवः। TET भगणेः S SEAT TATA युगे ॥ ३४॥ भानां wearet खता गत्यभावेऽपि म्रवहवाधना परि- भ्रमणात्‌ ABA भगणा: खदिनतुखाः ¦ wa wary बाममिति पूर्वक यक्तऽन्वयः। अषदयटन गाभ्रिजातिगजदि- नमिताः। war य्रहाणामपि प्रवहवाय॒ना परिभ्रमणेनादय- waraa wat feaet: कथं Sar cara we भादया इति। उदया अखिक्षरनि खाद्न्तावधिखूय दति शुत्पश्वो- दथशब्देत्र दिगम्‌। तथा चभोादया नाशजदिबसा एत उशनाः G: सेः Gara: खकोयैभगणेः प्रागृकररव्॑जिंताः सन्तः खन्लादथा गुणारथंप्रह्नाच्रकेन सद्दितः। Re निंजजिजसावभदि वा ya भवन्ति। यग टत्यनेनाभीटठकाखे areufeaar गड्गतमगादिना भगरादिनोाना avatar दिवसा शरभा भवन्ति परन्तु Tit पञ्चगखितामं्ादिर्व द्रमुषितं रला warfeatt हीनं कायंमन्यया विनातोय- त्वादन्तरामुपपकेरिति सूचितम्‌ । sarah: | यदि ग्रहाणां प्राखमनावखम्बमं ग स्वात्‌ तरिं ग्रादरयनलत्रादययारोकरेत्‌ः- त्वाल्लाख्ज्रसावनद्वसयोरभेदः स्यात्‌! श्रते याणां wary गाशचदिवसेभ्यः सावनदिवसानामन्तरितलादरवलम्बमजभग- WATT युगे नाक्जदिवचेभ्यो गरसावगदिवसा नयना भवन्ति। अव॑रेण मगणतुख्पञिमग्हतुख्यानामकरणादिद्यपपत्रं VITA त्यादि | wata भगणसादनयागेा नाखचदिवा दत्यण्थ- सिद्धम्‌ ॥ २४॥ अथय वच्छमाएचाद्रदिवसाधिमासयेः ष्या BIALWGA खदूपमाइ। भवन्ति शशिना मासाः खयन्दभगणान्तरम्‌ | रविमासानितास्ते तु शेषाः स्युरधिमासकाः ॥ ३५॥ सर्य ण्धभमणयोारन्तर्‌ चन्द्रस्य मासा भवन्तिति wearer रविमाखानिताः। अच प्रथमं ठतुकाराग्बयाद्रादन्नरगुणितरङिः भगणङ्पवच्छ माणाकंमासेरूनिताः समः रेषा wafser @ खाश्माखास्हेऽधिमाखा एव भवन्ति मान्ये । अनेन चादर मधिमासानां apie) wah: । Pisa रवीन्दुयतिकाखङूपदप्रामावधेञ्धाशरमासख दाद्‌ बराभिमितेत् 82 ५ 9 , सयंसिङडान्तः दरयेन्दकरेरोव सिद्धिः। कथमन्यथा TIT जातस्य मन्द्रो चयाः र्थन गस्य wary सम्भवः। इादध्ररान्तरं लेकं भगणान्सरमतेा भगसाकरेचख WRT मासः fag: सार माषापेशया यदकारेण चाद्मासानामधिकत्वं त एवाधिमासा दति खरूपमेव वच्छ माणेापयागात्‌ परिभाषितम्‌ ॥ २५ ॥ अथ बच्यमाणावमदर्यसावनगयाः ASVATY | | सावनादानि VASAT द्युभ्यः प्राज्छ तियिक्तयाः | उद यादुद्‌ यं भानेभभिसावनवासराः ॥ Be It VERA War वच्यमाणचाख्रदि वसेभ्वः घकान्रादित्ययंः। wraaterfa सावनदिनानि trew aaradd fafagar: | तिथिषु weafeatq सावमदिगानामदश्ेषतुच्यः war न्युन- त्वम्‌ । यदा fafumen सावन द्वसस्तसख चाख्रदिवशात्‌ चय इति खदूपमेव वच्छमाणोापयेगात्‌ परिभाषितम्‌। ननु मेदया भगरीरित्यादिमा पव सां सावगदिवसा उक्ता Care कश ग्राद्या त्यतः खर्यसावगखरूपकथनच्छसेनालरमाडह | v<- श्ादिति। खयस्याद यकालमारग्याव्यवहिततदुद यकालपर्यं यः are ख एका दिवषः इति ये दिवसास्ते खमिशावन- वाश्राः | दिवसा उदयस्य सम्नन्धेनावगमात्‌। सावनदि- अवसाखेव्ययंः) तथा च निरुपपदसावनण्डमिशष्यार्यां सर्वस्य बासरा एव भाय्येषां सापपदत्ाभावादिति ura: un een a कियन्त दव्यतरूतमाणं चाद्दिमप्रमाणं चाइ। गुणायंप्रकाग्रकेन aiea: | Re. वनुह्ाष्टाद्विरूपादसप्नाद्धितिथये TT | | TR: खाष्टखखव्योमखाग्रिखतुनिशाकराः ॥ ३७॥ ` अष्टा श्विगजसननन्डगानगसप्तपश्चभूमिता यगे इयंसावमदि- वसाः। चाद्धा दिवसा युगतिथय rae: | अगोतिग्ून्यचत्‌- ष्कचिखनुपा एते जिंबरद्रकाखाद्रमाषा SMITA: | Waa वान्द्रदिवसानामपपन्तिः खर्यवद्याभगण्यारन्तरर्ूपचाद- मासास्तिंशहुणिता इति wate ॥ ३७ ॥ अ्रयाधिमाषाव- मयाः TATATE | | षञुड्धिविडताशाद्तिथयश्चाधिमास्काः | तिथिक्तया यमाथाब्रिडटव्यामशराश्िनः ॥ इट ॥ , अधिमासकाः प्रागुक्रखरूपाखकाराद्युगं Tatra tefanfefaga दि गलया शअ्वमानीद्यथैः । wit: पञ्च। एवं दिश्ररादछत्यष्टख तत्तानि ॥ ecw नन सुयमासानक्रीरधि- मा खखद्या कथं WIAA Taare TEIT करांखाड । खचतुव्कसमुद्राटकुपश्च रविमासकाः | भवन्ति Area भानुभगणेखनिताः कषाः ॥ ३९ ॥ डर्यमाखा दइादश्रगरितरविभगणानरूपाः अएन्यखाभखये- दष्टतिशरमिताः। नम्‌ सावमदि वसस्खा srw कथमवगते- व्याह । भवन्तमेति। aca गाच्जदिवसाः भरागुक्राः खयंभ- me: ्रागकरेवंजिताः सन्तः Wet भृवाखरा भवन्ति । मेदया इत्यादिपरागक्रः॥ ३८. ॥ -गन्‌ खयादिमन्देखभमादिपातार्नां Re चयंसिद्धान्तः गे भगणागुत्पक्नेः कल्यभगण्कथनमावश्लकमतसरत्पद्यां AT- THT एते भगण्ादयः SA एव कथं RMT TTA ATT | श्रधिमासानरात्यक्ेचान्रसावनवासराः। एते सदखगुणिताः कचे स्युभगणाद यः ॥ ४० ॥ एते प्रागा भगणादये भगणा रादि ते भगणादयः। अधिमासेनराच्चचचान्रसावनवाषरा Wart: वडवढो- व्यादि तिथ्या इत्याद्युमराचयाऽवमानि | खस चान्रसा- वमाना प्रद्योकंवाषरसम्बन्धः। areafcaar भानानिव्यादि। uarafcaargrar atzatic 1 सावनदिवषा बस॒द्य्टादी- व्यादि । wa सारमासा रपि खरतुष्योत्यादियाद्याः। ae Safer: कल्पे भगणादय उक्ता भवन्ति युगसदसस कश्य- त्वात्‌ । तथा च erway युग उक्ता दति भाबः॥४०॥ अथय Qranet विचद्रद्यादिग्रहाणां मन्दखमगणाम्‌ वदम्‌ पातभगणान्‌ प्रतिजानीते | WTA: खयेमन्दस्य कल्पे TACT: | HIT ASST ATATSAISA: ॥ ४९॥ खखरन््राणि जेवस्य शे करस्यर्थगुणेषवः। HUTA: शनिमन्दस्य पातानामथ वामतः ॥ ४२॥ प्राग्गतेः कष्य इत्यनयोः बनिमन्दाक्ं प्रत्येकं सम्बन्धः, पूवेमतेः यमन्दे खख्छ A सक्ताषएटराममिताः अनिपातस् गूणर्चपरकाश्रके UTA: | at भगणा tfawarwe भगणा इति way प्रत्येकमन्वेति। RITA SRV: ख्यं मन्द सयेत्यस्येकरेग्रा मन्द लेति मन्दा. खत्यर्थक मचान्येति 1 तथा अ भाममन्दाखस्च चतुरधिकं अतदयम्‌ । बध बुधमन्देख्लाष्टषट जिभिताः । ave गुङखम्बन्थिनः । अज शनि मन्दस्येति वच्छमाणस्ेकरेथा मन्द सेति मन्दे खस्सेत्यर्थं कमन्वेत्येक ठत खलात्‌ यदा चन्त ATA ae Sars मध्यस्यानामन्वथः sore इति । तथा च गुरमन्दा- स्य wand WMG द्राक्रमन्देाखस्य पद्चभिश्रदरधिकपञ्चथतं अनिमन्दाखरोकाबचनारिश्त्‌। warrant पातानां arar- feararat वामतः पञ्चिमगत्या भगणा cam इति शेषः ॥ ४२९॥ ताम्‌ चवाकाभ्यामाह। | मनुदखास्तु कोजस्स बेधस्ा्टा्टसागराः । छतादि खना Sie STE TS सटगेखोथा ॥ ४९॥ शनिषातस्य भगाः कल्पे यमरसतेवः | भगणाः पुवमेवाच प्राक्ताखन्दो्चपातयोः ॥ ४४॥ खजसम्बन्थिजः | तुकारात्‌ Ware भोमपातसख ae भन- -पाथतुदशाधिकं wees मेधस्य बुधसम्बन्विनः wfagre- -खेत्यसयेकरे त्रः पातसेव्यजान्ेति। TWIT WITT पञ्च- wat जेव म्पा तस दतु :सप्ततयधिकं wad | WAT: THU लचा eafarrgqarcr was wea eere: । अधिका ` भदश्नतो । wiarwraw feqeegt भगवा: wet wafer । नन्व QR : ` चउयसिदडान्तः स्मिन्‌ wey चकस्याखपातयाभंगशः कथं नेक्ता दति मन्दा- अरङ्धापाकरणाय vara श्मारयति । भगणा इति। चन्राख- wate मन्दखपातयोर्भगणा अचास्िक्नधिकारे पूर्वै शदय॒गभगणकथने। एवकारो विखमरणनिरासार्थकः प्राक्रा- न्दा खस्येव्यादिद्ेकमोाक्राः।॥ ४४॥ अयाभिमतकाखे य्रडग- तमा गागयनं विषलखदुपजोव्यारगणसाधनाथे प्रटन्तयदचार- BITRATE HATA कतयगाश्तोयगताष्दन्नानं ज्ञाक- अयेणा इ | | षएमनुनां तु समधी कालं त्सन्धिमिः सद | कणयादिसन्धिना साभ वेवखतमनेोस्तथा ॥ ४५॥ युगानां चिघनं यातं तथा छतयुगं विदम्‌ | प्राज्य SORTA: कालं TAA दिव्यसह्यया ॥ ४९ ॥ खयान्द सह्या GM HAA गता श्रमो । ` खचतुव्कयमाद्युभ्रिशररणन्प्रनिशाकराः ॥ ४७ ॥ षण्मनृमां कालं सारवषातमकं तत्न्धिभिः wert शत- ुगप्रमाणैः afg: afafa: सद साधं कण्पादिसस्िनाः रत- WANs: कणर्पाद्‌ वित्यगेन कर्पप्रारम्भसम्बड़ कतयुगमितसन्धिना साधे साथे area ठकारादायषोऽधंमितं तच्टेत्यस्छ facia: | वैवसखतमनेोवं मानसप्तमतेवखत। स्थस् मनेयुगानां जिनं यातं युगसप्तवि्नतिर्गता तथेकोरृत्येद म्टाविंरतिचुगा- wid तुकारात्‌ साम्प्रतं खितं erat तथा गतलेनेको्य गूणांप्रकाश्केन VET: | RE शतः frgrera @2: कालं wfencere चः कारो वर्षात्मकशं feaagar रिब्यमानेन पूवे कतादधिषेदा दिष्याब्दाः WAT TAA | सर्याब्दङ्या मोर वषं मानेन षणष्यधिक- अतचयगणितं wate तात्पर्यार्थः । एतेन प्रागक्रेकोकरग्रं सर- व्॑प्रमाणेन 4 दिव्यवर्ष॑प्रमाणेनेति व्यक्तम्‌ पराज्य न्युनी- हत्य चः समृखया्थाऽनसन्धेयः। अमो wafwaregr: खाभ- खाग्वद्धिसक्तचिद्ररातिशटतयः शतयुगचरणखा वसाने गता अतो- ता ज्ञातव्याः। ननु कलर्पादस्माश्च ara दत्यादिपूवौक्रसन्यो- डितकालोल्ेद षष्छनुगामित्यादि पुनङक्रमाभाति। न च पुर्वे ब्रह्यगतवचःप्रमारन्नाना यमिदानों च TEANGA अन्यया गतन्रह्मवयःप्रमाणाद्रहसाधनापन्तेरिति AYA | ब्रह्मगतवयः- प्रमाणारेव य्रडसाधमयख्य युक्रलादिष्टापक्तेः, अन्यया यहच- क्रारत्रहो त्पन्तितस्तद वा गपर्यन्तं॒सत््वाद्रद्मदि नावधिकक्राला गताब्दनज्ञानाभावाद्रहसाधनानुपपत्तिरिति चेन्न । दृत्यं. य॒ग- खहख्ेण भृतसंहारकारकः कल्य टूत्यनेन ब्रह्मदिमान्ते यच- क्रारिगरक्रसदिनादो य्रदचक्रात्पकेख ब्रह्मदिवस एव तदा- दिगताब्दा गशचारोपजोव्या न ब्रह्मगतायुःप्रमाणब्दाः | सत्वे यदसाधनापक्तेः। WA: पुनगताब्दा THAT TT TMT ब्रद्मदिवमे afar: | परन्त ब्रह्मदिनादितोा यद चार प्रटन्ति- arava यः षट्टिविलम्बितकाल खादना ब्रह्मदिनादि गताब्दाः ङष्टिगताब्दा ग्रडकाधमेपजोग्या इति ama) अन्वया खष्न्तर्गतक्राखे WIEN तक्छाधनपत्ेः खषटिकालक्य- RB , खयंसिडान्तः ~- भागुपपन्येति दिक्‌। यथा रिव्याम्दस्य छारव्षाणि २६१ इाद्रसहस्तअणितानि महायुगम्‌ ४९२०००० टूदमेकसप्तसि- गुणं मन॒मागम्‌ ३०६७२००० Tt षञ्ुषितं वण्मनुमानम्‌ ९८४०३२०००० eg स्वसन्धिभिः रतयुगप्रमाणेः सप्तभि- रभिः ६९०६९००० यतम्‌ ९०५९०१९० ० ° एतत्‌ सप्तविंशतियुग- ९१६९७०० ०० सहितम्‌ १९६९०५६० ०० BATH ९७९८००० um जातानि कश्पगतवषौाणि ९८७०७८४००० र्ष्टिदि- व्याब्देः ४७४०० खवडगिगृणितैरोभिः ९७०६४००० रोगं गताब्दा यषचारोापजीगाः BAVA खचतुष्केत्या IIA: ९९१५ २७२०००० ॥ ४७॥ अ्रयाभीष्टकालखेऽदगेणसाधनं तता दिगिमासाष्दपप्रतिश्ञां वासरशखरश्चानं च स्ाकचतुष्टयेनाह।ः श्न RHA युक्ता गतकालान्दसड्यया | AMAA युता मासे्मधुषरक्तादिमि्गनेः ॥ ४८ ॥ TIRANA खय॑मासविभाजिताः। लब्धाधिमासकेयु क्ता दि नोछ्य दिनान्विताः॥ ४८ ॥ ` दिष्ठास्तिथित्तयाभ्यस्ताखान्रवासरभाजिताः | लब्धोनराचिरदिता लद्धायामाधेरा जकः ॥ Yo Il सावन YAU: ख्यादिनमासान्दपास्ततः | Aa यितः शेषः याद्या वास॒रेश्वरः ॥ ५९॥ अतः रतयुगान्तादूष्वंमुपर्यनकरमित्धर्थः । अभोषटकाखे योः गतकाखखस् शारवर्षषद्ययामो रतयुगान्तोयख्ब्ब्दा; गूणयेग्रकाश्नकेने Alea: | "२४ -ख्व चतुष्केत्यादिपुर्वे क्रा युक्ता अ्रभोष्टकाले लोरगताग्दा भवन्ति WA area दादश्गुणिता इत्यथः । श्रभीष्टकाले Ay कादिभिदचे चप्क्ञा्वधिभूतेगैतेम तेयंताः | अत्र गतमासान- -गताऽधिमा ख्ख प्राद्यखख्वा्तरमाखाङयतेन तद न्तगतलात्‌ warwa षषठिदिनात्मकलाच । ते सिद्धाः yaaa य॒गा- -धिमाबगुखिता यगद्धयंमासभक्ताः प्राप्नाधिमासकेभिरयेः सिद्धा यक्राः। WT यदा खष्टाऽधिमासः पतित ज्रानयने न खलः सदानयगप्राप्ताधिमासेः सेकेयेक्राः। यदा तु Warsfuarar न पतित आनयने प्राप्तरदागयनप्राप्ताध्िमासेनिंरेकेरयक्ाः 1 अन्यथाभोष्टकालसाधितारगेणख्छ चिं्रहि नाम्तरि तला पन्तेरिति ्येयम्‌। एते सिद्धा fetta fiwar ayaa: । fear fam वर्तमानमासख प्रटकमप्रतिपदादि गततियिभि्युक्रा इव्यर्थः एते दिष्टाः स्थागद्ये सखाया एकज युगा वमेृषिता य॒गचा- द्दिमेभक्राख प्राप्नावभैर्निरयेरपरन शोगा: सन्ता were: BUTI AR: सावनाऽरगंणः स्यात्‌| ततः साधिता शात्‌ सकाशात्‌ सयात्‌ Beare दिममासाब्द्पा वारेखर्‌ः भारेशरवर्वेश्वरा भवन्ति) तच वासरेशख्रन्ञानमाद। सप्नतभि- रिति। अयमरहगंणः सप्तभि; चयिता भक्ता wfaa: कार्यः, स warsafag: खयं दः खर्यवारादिका वासरेश्वरो वारखामो भवति। तदगिमे वतमानो arte दत्य्थसिद्धम्‌। अनपपन्तिः भारव्षाणां arate ष्धाद्चधिमासान्तकालसम्बन्धिसावय- चशरमासा अव्यवदहितयुवैपतिताधिमाखानकाल्लादिदाभोढ- ॐ 2 Re खयेसिडानः सेजाद्न्मकालसम्बन्धिसावयवकाश्मालासयेा्याग्ैनारौ इा- दद्गुणितसेरवषाणि जातानि qa इति See) दादन्रग- fertrradtie Greater ज्ोरमासाद्ति त निर्विवादम्‌, ते खानीताधिमासेः खावयवेर्यताखाश्ाः सावयवा; शारक- धारो । wasawavraraarer farcauargrerfwarean: 1 अवयवस Sarfesrradiqacareegurfuwrars ते निर- प्राधिमासोनाद्यैजाद्‌ावधिमासानचाक्रा दारक्नगणितमारव्ष- Bat उक्रयागखरूपाः fegr | कथमन्यथा निरगाधिमाष- याजनेनेषां Sarr Wwearearraawya: | एते साभीदट- मासादिकालदिद्याथे चेबष्डक्षादिगतमार्यकाः। एतेन दा. qwafeatradfanticaremt सेजादिगतचाश्रमाणाः कथं योजिता एकजातिलाभावादिति दुषणाङ्गोकारो निरसः) उक्ररीत्या तच चाद्धमासानामपि सश्वारेकजातीयतेन याग- सम्भवात्‌ । न डि पृथोगेऽसमानिः हतो यन विजातीवचयोगे दूषणं तस्व दादक्नगुखितभेरव्षंरूपलेन खतः fegara अथां गिरग्राधिमासा Greer इति खष्छादिपवपतिताधिमा- सान्तकालावधि ये शारमासाः साबयवासेभ्या युगचोरमाङ- थंगाधिमासासरैभिः Brea: क दग्यनुपातेन निरय्राधि- मासाखाद्धा भवन्ति Sree: साधितलात्‌। जयाभीष्टकाले- ऽधिमालादचवन्नानाथे युगचा्माचेयुंगाधिमावा लद we तिताजिमाखाम्तकाखामीष्टमासाद्यन्रखितचाक्माषैः साव- WAT far, क इत्यन पातेना(धमाखाभावात्‌ नङवचवः शार श्रा गूणयेषरकाच्नकेन Shee: | Ze थाति चादरात्‌ साधितलात्‌। परभ्ववयवावथविनेरेकजाति- व्वासिद्धिरतसशक्छन्यादनाथंमधिमासावयवस्याक्रसोरसय युगमेा- रमासेर्यगचाख्रमासास्तरोाक्रशाराभिमासा वयवेन किमित्यनुपा- तेग यगचाद्मासा गुणा युगसारमासा दर दति तुलयोग शररयार्यगचास्मासयानोशादिष्टचाश्रमासानां य॒गाधिमासा गणो यगभारमासा इर इति फखमधिमासावयवख्ाद्रः | WY तादृचेष्टसारवादधमाख्याः एयगज्ञानाद्धिमासतदवयव- याश्ौगमन्रक्यमणयेका दरयेहुण्का विभिन्नाविव्यादिरौव्ये्ट- AMVC Aaa एवायं स्नाता युगाधिमारुगुणितिा यगद्धयंमाखमक्ः फखमधिमासाः | Wary तद वयवेऽमेणा- गयमेऽनुपयुक्रः | तत्र RATATAT WAT तेषा मेव याजनावश्वकलात्‌ । अवं खष्यादित इष्टमासादि पर्यन्तं चाद मार्गणः सिद्धः। बरवस्त॒ द्वादभ्रगणितसर वर्ष॑रूपसारमासानां शीरवषादिताऽभीषटकालपर्यन्तं शरमासानामन्चानाञ््रातचे- ादिगतचाद्रमासा एव याजिताः परमिष्टमर मासेव्वधिमा- सद्नेष मधिकं तशाधिमासानयनेऽधिशेषत्यागेन केवलाधिमास- ara निरन्तरं भवति । अधिभमासानयनं चख चादमिष्ट- लारमासलेनेवाधिशेषाधिकेटसारमासानामङ्गेकारादित्याञ्ः। तचिन्वम्‌। कंवलेष्टसोारमासानीताधिमासानां निरयाणामधि- ग्रिवाधिकञारेटमारुषु योजनेमेव निरम्तरितलसिद्धः। अन्य- चाचिभ्रेवगखितधुगाधिमासेभ्या यगाकमासभक्ताप्रफलेनाधिश- बमधिकमायातोति परमाडन्नाधिगेषद्याधिकले wax tear ac ` खर्यसिडान्तः तागयमेनेकाधिकाधिकमाकखब्ध्या योजितेन wrarere एकाधिकः स्यादिति) अथयाभोषटटमासादिसिड़कवाद्रमासायथाः- ग्ददिगकरणायं चिंश्रहुणिता अभीष्टदिने afea शरक्तादि- गततिययोाऽच योजिता witefaarer चाङ्राशर्गणः। युग- चाद्दिनेयंगावमानि तदामेम किमित्यमुपातागतावमैः साव- यवेदीनाखाङ्रारर्गणस्तिथन्ते सावनेाऽदगणा यमकोारिदेभ्े ख्यादयकाले UWUITS प्रटन्तेस्सद्‌ादितेा गिरवयवाहगणलि- gy तिश्यन्ततत्काखयारन्तरमवमा वयवरूपं याञ्खमतः ada वावमावयवोऽनुपयक्राऽच न VHATSA GTR TEAS: खानोता- aafarcatfarseiy: खावना facquar चमकारिदेशोय- खर्थेदयकाखे तच atuearmfagaar प्रसिड्खङ्ारेशाद्ध- राजस्य ARTS: WAT खणष्यादावकंवारसद्धावात तदाद्या दिगमासवर्धैशराः। ग्रशाणां THA सप्ततष्टाऽदमेणः शेषं गतवारः ॥ ५९॥ अय प्रतिन्ञातयामाषवषंपयेरामयगमाद । मासानब्ददिनसह्ाप्रं fea रूपसंयतम्‌। = AD विन्न र aN सत्नादरतावेषे तु AHI मासवषेय ॥ ५९॥ अहगणद्ष्ठाटरेकज माख्दिनानां agar जिंश्रता भक्रा- दाप्तं फलम्‌। WTC वषंदिनानां श्या षष्यधिकञ्चतत्रयेण MMA फलम्‌। भ्रषयारन्‌पयेोगात्‌ त्यागः! क्रमेण Fase shat चिभिगेणितम्‌भ येक षद्यायुक्रं सप्तभागरहारेख waa फलत्धागेनावशिष्टा क्रमेण मा म्रखामिवषंस्ञाभिने जात्यै Terenas Shea: | Re -हकाराज्गुत्कमेण वारेश्वरमणना तक्करमेणाभयेर्गणना परमन वतमामेत्यथः | wart: |) उण्यादिजिं्रदररारा्राणामेकः सोरशावनमाससखस wrsfuafadrarfefeasaeanrfucia- त्वात्‌ । wa हितोयमासादा भमस्य fernfiofaarzrar दितीयमासेश्वर दति प्रतिमासं मासेशरयारनरं इयम्‌ | fiw दिनानां सप्ततष्टतया वशेषात्‌ । एवं षण्धिकश्तचयारारा- चाणामेकं सारसावभवषे तख्याधिपाऽकः। वर्षादिदिनेऽक॑स्या- धिपतिलात्‌। एवं दितोधखावनवषादे बुधस्य दि नाधिपति- arger दितीयवषं श्र दति प्रतिवषे वर्ैश्ररयेरनारं चयं वष्यधिकशत यदि नानां सक्ततषटतया BARAT | तथा च वर्त- मागकाले तद्भणनया कियन्ता मासा गताः कियग्तिच वषि गतानोति श्ञामाथमरर्गणस्तिं्रद्धक्ः फलं मतमासाः wafia- अतत्रयभक्तः फलं गतवषौाणि। एकमासे दा वारौ तदा गत- are: क दूति गतमास्वारा वर्तमानार्थे Bat: ) एवमेकवर्षे जया वाराखदा Wags: क दूति गतवर्ष॑वारा वतमाना तैका वाराणां - सक्तसद्छलात्‌ AAS भेष खयादिकी मासवर्षेश्वर ॥ ४२॥ अथ ग्रायनमाइ। यथाखभगणाभ्यसता LACH: कवासरैः। विभाजिता मध्यगल्या Hat eT ST भवेत्‌ ॥ ५९ ॥ ` दिनरािररगंशा यथाखमभमणाभ्यसा यत्काखिकनिजा- ` ऋनाकेगुंिते. eae: sane: | तथा ङुवासर- ‘ge , स्वसिखान्तः स्तात्काखिकसावगदिनैर्यंगसावनैः करपसावने्देति यथायोग्ध- fad: | wane Te यरस्य भगणा मणनाथे एताः ख ग्रडाभगणादिभंगणराशिभागकषाविकलाद्मकभागाद्मकः। मध्यगत्धा मध्यगतिमामेन न प्रतिदिनविखच्णस्फुट गतिप्रमा- WATT AMAA ग्रडमागज्ञागस्येाक्तेः। मध्यमा UE: खादि- त्यर्थः । अरजापपत्तिः । य॒गादिखावनेयुगादिभगणासतरेकम दिनेन कति प्राप्ना मध्यमगतिस्तत एकेन रिनेनेयं afaaeat- दगणेन कति रूपये स्त॒ खलेन विकाराजगकलत्वाख नाघ्राद्‌पपन्न- मागयनम्‌। चद्यपि यगादिसावनेधुगादिभगणास्तदेष्टादगंणेन किमिल्येकानुपातेनागयनमुपपन्नं खाघवात्‌ तथापि मध्यगच्ये- त्यस्य प्रदर्भनार्थमनुपातदयं गरुष्छतमपि भ्रदभिंतम्‌॥५९॥ WU भकारमुखपातयारागयनायातिदिग्ति। एवं खशोघ्रमन्दोाच्चा ये प्रोक्ताः पुवेयायिनः। विलामगतयः पातास्तदचक्रादिशाधिताः ॥ ५४॥ ये पवंयायिनः पृवंदिग्गतचः eileen: स्तेषां गणां शोप्राखमन्दाखा ्रहबड्तेन शोच्राखमन्द खयो बंडता- इडङवचनम्‌। FMT: पुवं HAMA कथिता स्तेऽयेवं ्रहानयन- Cra ara: | ननु प॒बेयायिन एवं खाध्याखदिं पञ्चिमगतयः पाताः कथं erat vara श्राह । विलामगतय इति i प्िम- गतयः पाता अपि ACH UTA ATT शन्दराश्पातेा गशा- गयगवद्ुगकञ्पभ गद्या वगान्यां . विद्ध अवलेाऽन्यवामृषपातो ` Araneae संदहितः। Bt ठं कल्पखावनदिनर णेति wet) ननु तदं पृवंपञ्चिमगच्याः का faze च्रामयन इत्यत are) चक्रादिति। आगता राश्ा- दिषपाता दादशरार्जिभ्यः grat: पाता भवन्ति| एतावानेव विशेष. दृति भावः । च्रतापपत्तिः। पर्वयायिने मेषटषमिथ्‌- मादिक्रमेण गच्छन्ति पञ्चिमगतयस्ह॒ मेषमोगङ्म्भेत्यायुत्करमेण गच्छन्ति | तचेत्करमगणनाया लाकेऽनभ्यासाद्राशिक्रमेण AIAG दादश्नराशिन्यः भाधिताः wafer भवन्ति ॥ ४४ ॥ अय संवत्छरानयममाइ। दादशक्ना ALATA भगणा TARTAR: | राशिभिः सहिताः प्रदराः ष्वा शा्विंजयादयः॥ ५५॥ अरहगेणानीौतस्य भगणादिकस्य ह दत्यतेयाता गता भगणा उपरिष्या enna वतंमानकयखिन्नधिष्टितः ष वर्तमा- TREAT HIM Care: । राध्िभिर्मणितागतरािभिर्यद्रा ओ तिष्ठति तस्य मेषादिसड्ययेति फलितार्थः | यताः TAT WET भागावशेषिताः फलं भागादिकं शानुपयेागात्‌ are | fawatza: dat adaraafear मवज्ि। श्रचापपन्तिः। मभ्वगत्था WATT गरो भीरववत्सराः | दति सघुवजिष्ठसिद्धाग्ताक्रेगेरमध्यमरािभोागकाख एकः waar दति छष्वानोतभगणादिग्रोः सम्पुंरािश्चागा्थं भगशां दाद्श्रगुणा वतंमानरारिसद्चायताः sere: we किजिववदि कः स॑वत्छरोा वर्त॑मानो भवति संवत्सराणां afeeg- 0 gn Bara xen लात्‌। weet विजचसंवत्छरसद्धावाख ॥ ५५ ॥ चधाक्रमुष- संहरन्‌ खाघवेन गडागवममाइ। विस्तरणेतददितं सङ्खपाह्यावदारिकम्‌। मध्यमानयनं कायें ्दाणामिष्टता AIT ॥ YE I एतत्‌ षण्लनुनां ठ सन्पीद्योत्यादि विकरण गणितिक्रिया- बाङष्येनेदितमक्रं यावहारिकं लाकव्यवदहारोापय॒क्मिर ग्रडा- नयनं सज्खेपादक्पगणितप्रयासाज्त्ेयम्‌। ATL | मध्यमानय- नमिति। ustut मथध्यमानयनं मध्यमानेन गणितमिष्टता aa- मानात्‌ चेताख्याद्युगास्महायुगस्य चरणात्‌ तेतायुगादिता गताब्दैरर्पगतेरवाक्ररीत्याइमणमानीयेश्रोत्या मध्यगाः कार्या इत्यथः ॥५६॥ ननु ख्ष्यादितेा ग्रहचारप्रटत्तेस्तदा- दित BINA WLS वास्तवत्वेन तत्त॒च्याऽयं गरहः कथमव गत इत्यत TE | | श्रसिन्‌ छतयु गस्यान्ते सवं मध्यगता TET: | विना त्‌ पातमन्दाच्वान्‌ मेषादो तुल्यतामिताः ॥ ५७॥ अ्रसिन्निदागोम्तने रतयगस्यावसानखमये सव सप्त यशाः खूवादयेा मध्यगता मध्यमा मेषादौ मेषादिप्ररेशे तुख्धतां समानतां गणितागतराश्लादिभोगेनेताः प्राप्ताः । पातमन्दा- शाम्‌ विना पातमन्दखादस्ह न TS A वा मेषादोा । तया ख गदाणां भोत्राखानां च भगणपुतितवात्‌ चजेतादिममया- वमत्मतकाखादागतराश्चाद्‌थः खष्ादिगतकालावगतराश्ला- ACTA प्रकाभ्नकेन afeai: | ^ fefirqen भगणानां ख प्रयाजनाभावादिति भावः५५७॥ अयाखपातयो वि्रेषमाह। मकरादा UMTS तत्पातस्तु तुलादि गः। निरंशत्वं गताञ्चन्ये नाक्तासते मन्द चारिणः ॥ ५८ ॥ WHA ARTY तदानीं मकरादावस्ि तत्पातखग्पात- स्तुखादिस्थाऽस्ति। तुकारादतस्तयोस्ते तादित आनयनं नवष- प्ाभशियेजगविङेषेण सुगममित्यथैः । मन्वेवमन्येवामपि यद्रा- uifeaa तत्कथनेन तेषामप्यागयनं सुगमं wfaadiaa ate गिरं्रलमिति। sasafwer मन्दाखपाताये मन्द चारिशाऽर्पगतय उकाः पै wer कथितास्ते चकाराद- सिन शतय॒गान्ते निरश्रवमंशाभावतां न प्राप्ताः! तया च aut राश्चादिकथने रवं मन्द्गतिलारेकदागोताः wye- advance भवन्तीति निर्भरं तत्छाधनावष्वकताभा- वात्‌ तेवामानयनं चेतादिगतान्देग्य डपेकितमिति ara: | यदि चतत भ्रागोयन्ते ALT खखेपयक्राः कायाः। Guar ys रविमन्दाखं राश्लादिकं ०।७।९८।९९। मामस्य ३।१।१०।२५। TTS ५।०।४।०८। गराः ०।९।०।०। THAD १९।९६।२१।०। नेः SRR INR भामपा तस IACI वधस ८।९९। १९।४८। गराः ८।८।४५६।२५। TMM ४।९०।२५।०। अनि- पातस्ख ४।००।९९।९२। एवमिष्टकाखाद्पि Wee: साधाः qa- G 2 88 खयसिखान्तः शेपये जगपृ्वम्‌ uch अच ग्रहाणां देशान्तरफलानयना्थे wary स्वो पजो व्यभधव्या सक थनपुवंकमा इ | योजनानि शतान्यषटो क दगुणानि तु । तद्गता दशगृणात्‌ पद्‌ धपरिषिभवेत्‌॥ ५८ ॥ अष्टो रतानि दिगृणानि Grenwa येोननानि भक भवो गाखस् करौ इत्परिधि मध्यभागं परिध्यधेमित- चापस्य wred fare इत्येन शतान्य ara परिधि- waaay मानमिति चितम्‌ । BETAS कणे- व्यबहारवदस्ापि शकर्णव्यवहारः | तुकारात्‌ पराणविरद्धा- $पि प्रव्यलसदषटतागमप्रमाणषिद्धः। असमात्‌ परिधिज्ञान- are तदग॑त इति । गऋव्यासवगात्‌ तु खयाघातङूपादू्रगणा- Wea) are समदिघात दति aye AMBIT EY गरन्धान्तर भषिद्धः । शपरिधिः ura warvafa: | गजाभ्निवेदराम- faa १४१८ ज्िच्यायाः कलाव्यासाद्धं लादि गृणजिख्यारूपव्यासे शक्रकलातुस्दः परिधिः ९१६०. तदेष्टव्यामे क दति गख २१९०० इरा ६८०६ ररेणापवतिंते VCMT रूपं ग्लाने घाद्धा- ASAT HARA च व्यारोाऽनेम गुणितः परिभिर्भवति । तच भगवता गुणखानक्ररणाथे वर्गः रतः ९।५२।९२। अच ख- श्पान्तराद्च् Wat: | aly वे गृण्येदिल्युक्तलाश्चाख्वभौ दग्रगणितसकलं व्यासा गृणरूपगणगणितः fagr भवति। यद्यपि ate द्श्रग्रदणेन स्लमिद मामयं तयापि प्ररम- गूणरथप्रकाश्रकेन सदितः। ९४ कादसिकेन भगवता सोकानयहार्थे गणितलाचवायाङ्गनेरटतम्‌! वस्ता भगवता वेद मङ्गल विश्ष्ूपमितव्ास्ख्य १९९८० परिधि- गेणितागतः प्रल्यशेण खखखरसराममितः ९६००० श्र पृवी- क्ररीत्यापवतंने गुणः १।६।१४ पादो नद शावयवयुते WAT वमे दश्रप्रायः <।५९।५<। दत्युपपन्नमृक्रम्‌ ॥ ५८ ॥ श्रय स्फट- परिष्यागयमं दभ्रान्तरफलानयनं तत्सारं च BAVA | लम्बज्याघ्नस्तिजवाप्तः MST WAAL: खकः | तेन देशान्तराभ्यस्ता ग्रदभुक्तिविभाजिता ॥ ९० ॥ कलादि तत्‌ फलं प्राच्यां यदेभ्यः परिशधयेत्‌। CAAA ASAT ATI स्युः खदेशजाः॥ ६९॥ इादन्पलभयेोवगेयो गमुलमक्चकणः। अनेन दादग्रगणिता जिच्या war फलं लम्बज्या । श्रनया गुणिता गपरिधिल्ि- war गजाश्चिवेदराममितया am: फलं खकः खदेध्रसम्बन्भी war परिधिः ara) ave गतिरदेणान्तराभ्यस्ता खरखा- रे्सररे्योारन्तरयाजनानि देश्ाकरपदवाच्यानि तैर्गणिता तन wen परिभिना भक्ता फलं कलादिकं तत्‌ फलं प्रायां खरेखारेशात्‌ azine पृवंदिग्भागखितले यदेभ्यः कलादि- wera परिष्राधयेदजयेङ्खोनं कुयादित्यथैः। रेखाप्रतीचोमंखखाभे ata पञ्िमदिग्भागण्िते ate ave: कलादि- wera प्रकिपेद्यकं कुथात्‌। गणक टति wa: ते सिद्धा Ter: wine: Beiter भवन्ति । पूर्वमदगेणसख लङ्ाद शौ यलेन ed ख्यसिडान्तः तदुत्यलग्रहाणां लङ्ादेन्रीयतवात्‌ | waaay: | यद्यपि भ्रमेः कन्टुकाकारत्वेन सर्वचाभिन्नः परिधिरिति स्फुट परि ष्यसम्भव- स्तथापि निर्देशस्य मध्वत्वकल्पनेनेाक्रा भृपरिधिस्तदेश्राना- मेव तदन्य तदनुरोधेन TATA लघुवसम्भवेमात्तरो लर्‌ न्युनपरिधिः खदेशरे स्फुटसञ्श्ः। एवं नवत्य्ांभरे मेरुग्ाने वडवास्छाने च परिथ्यभावः। निरच्षरेग्रे परम om: परिधिरता यचा्ताशा नवतिः परमास्तच लम्नांशाभावः। यचार्चाशाभाव- सतज was: परमा मवतिः। wataratit तु वद्यमाण- Beir) तथा च सलर्मनांधद्रासानुरोघेन परिधेरपि ya cia परमलम्बां नं वतिमितेरक्रा भृपरिधिखदा खदेक्नोयलरमबाेः क दत्यनुपात उपपन्ञाऽपि टत्ता्चितां्ेभ्याऽनुपातानामसम- वेग सर्वैरुपेकषितत्वा ख ञ्यागुपातख से रङ्गोरतलात्‌ प्रमाणस्वाने ्रमार्णाश्ज्या परमा जिच्या दच्छाम्धाने इच्छांशानां च्या खम्नज्येति युक्रमुक्रमपपन्नं सपषटपरिष्यामयनम्‌। देज्ान्तरोाप- Uae खद्धारेशीयोा गहः खरेश्रतः समदखधनेण या ष्धतीत्योग्भीलनादिन्दादेकसिडधं मयितागतात्‌ | डति बा me) शूण्ार्चप्रक्षाग्केन alee | ४९ MATT यदा यदीत्यर्थः | स्यात्‌ तदा तर्दतिथंः। खाभि- Baas मध्यता मध्यरेखारेश्रात्‌ पुवंदिश्नि waa तिष्टतो- wa: । पात तदिल्यच दृक्खिद्धमिति wd ठ प्रत्यचम्‌गी- खनमित्य्यः । अप्राप्य तदतिक्रमणमछता पू्वैकाखं wit काराञच्द्रोक्रोखनं यदि aa तहिं aatara: warafa- au: पञ्चात्‌ पशि मरिग्भागे भवेत्‌ तिष्ठतोत्ययेः। नमु चरस स्णशंमारूसश्नीखनाकरोलनकालेषुकीलनकाल एव कथं VHA saa आश एवमिति। वा प्रकारान्तरेण निमीलनाखद- स्मोलनकालात्‌। एवं चदग्रहणाभिकारोक्रगणितप्रकारश्चा- मादगन्तरकाखे Vat यदि तिं मध्यरोखादशात्‌ wart पूर्वदिग्भागे तिष्टति पवंकाले खश्मोलनं यदि तरिं मध्यरेखा- देशात wart पञिमदिग्भागे तिष्टतीत्ययः। wfaweet faqura | तेनेशोखनसक्ोलनकालयोर्भिंनरोतिगयदा खः | तथा चाश्रीलनग्रदणम्‌पलक्षणाथं तत्रापि स्प्नमाचयो्यदणाद्य- मारूपयारनिखयलसम्भावनयोाक्रिमपेच्छ ग्रहण मध्यस्ययाः स- कलमेाक्रोलमयोानिंखयतेनाक्रिः Wala भावः | Wa देभा- भ्तरयाजनपुरःखरं देभशान्तरफलं सिद्धमित्यार्‌। तयोरिति भ्रत्यल्ताख्मोलमकालगणितागताश्मोलमकालयोः सम्मोलमका- खयासतादृश्योवेान्तरघटोभिभृपरिधिं Ws खदे्भूपरिधि GARTH इत्धाद्यवगतं इन्याहुणयेत्‌ तादशं गुणितस्यष्टपरिधिं Seal भक्ता लेः प्रापरर्था जनेः पवंभागयाजनेः। अथायवा- at: पञ्चिमविभागखितैरयाजनेः खरेश्परिधिः खरेश्स्य परि- we wateare: धिरवधिः खडेश्स्यानमण्डलरूपैस्तकाराद्रखारेशादम्तरित दल्ययंः। Bar गण्कगेति शेषः | खरेखाखदेश्यारन्तरयाज- नानि फलमिति फलिताः | तेरन्तरयेअनेरदेान्तरं तेन देभ्रा- न्तराज्यस्तत्यादिप्रागक्रप्रकारेण ग्रहाणां देशान्तरफलं कला- त्मकं gayon दति wa: रिकारात्‌ तद्पंखारोऽप्भिन्न- प्रकारल्ादभिन्न care: ) अन्रापपन्तिः। विमा रेशान्तरसंस्कारं ्रगपितं सखरखादे्रोयं भवति। wat गणितसाधिताो- लनसम्नोखमादिकालाः सवरेखादेतरे feagfa ecw qafa- भाग्ये प्रथमं Ge खथादयथादिकाखासदमम्तर tara ca शब्द्रगरणस्य Gage यगपत्‌ सम्भवात्‌ गणितागतकालाद्रेखा- रेशस्थादभन्तरं स्यश्रादिकाखा भदति। एवं खरे पथिमवि- WITS प्रथमं रेखादेशेऽकौदयारिकालासतदनभर eu tit रेखाखगणितागतस्यश्नादिकालाद्रग्धात्मकात्‌ पूवमेव wit<- काला भवति | WA: सम्बगपपश्नमतीत्येत्यादिषाद्धस्ाकाकरम्‌। खदशरखारेण्खयादयाद्यवधिकघग्ात्मककालयारन्तरं देश्रा- करचटिकाः सिद्धाः ख्याद्यदयान्रकाखेनाकौा परिधिं क्रामतीति षट्टिखावनचटीभिग्धपरिधियेजनानि खदेणोयानि तदा तत्कालान्तररूपदेन्नान्तर घटीभिः कानीत्यनुपातेन खर- खादरेअस्रेश्यारमरयोजनानि । ma एभ्यः पुरवंरिभेव देशान्तरं भवति। ख॑यदणस्य aise युगपद म्मवात्‌ तद्ग्मो- खमकालादिनोक्रदिश्रा गेतज्त्नानमित्यगुक्तिरिति Way ॥६५५ अथय ACAD WASTHIAATY | गूएाथेप्रंाप्रकेन Shea: | ५९. धार प्रबुिः MIT शपार्धऽभ्यधिके भवेत्‌। तदेशान्तरनाडभिः पादू ने विनिदिेत्‌ ॥ ९९ ॥ tam: पृन्भागखितखाभिमतदेभ्रे तदेशारमाङोभिः पवंप्रकारज्ञातदश्रान्तरनाडोभिरभ्यधिकेऽधंरा चे युक्राधंराच- समयेऽ्धराजादमन्तरं देशान्तरघरीकाल Tae: | वारप्रट- न्तिवारस्यादिग्तः कालः स्वात्‌ tara: पथिमभागग्यदे्र प्वभ्रकार श्चा तदेश्नान्तरघटीभिरूनेऽधेराभेऽधेरा चात्‌ पृव॑मेवं देश्ाकरघटोकाले वारप्रटरज्तिं विनिदिेद्रणकः कथयेत्‌ । अचापपन्तिः। यमकारिदखर्थीदयकाला खङ्ाधंराचसमयद्पा यहचारग्रटत्तिरूपः BIN कदेति Tara: पवेपरभागयोाः STITT ARIAT T AAT पुवेक्रमेण तदधंराचंदेशाम्तरघटोभि- भवति । सखनिर चरे शखदे शा धराचयार्थगपत्‌ सम्भवात्‌। wa ea वारप्रन्तिरित्यादि। नन्वेतत्कालन्नागं किमर्थम प्रयोजनाभावादिति Sz अहगंणे त्यलयदस्तर तात्कालिकलात्‌ ARIST सखाभेराजसमयस्य AMI च यदन्तरं तेन लात्काखिकस्य wee Wet ते सति खाधरा चसमये av: पू्वडाधित एव भवतीति मन्द प्रत्ययस्टेव प्रयोजनत्वात्‌ । तत्का- खश्चामेन ग्रस्य देशान्तरसंख्ताराकरणमिति लावा । अत एव समनन्तरमेव यडस्ये्टकासिकत्व सिद्यथं ware: सङ्घ च्छते! एतेन तत ततेऽधैरा चान्‌ पारधं निर्राग्यधं पञ्च इ्रटिकात्मककाख. उन्लरगालेऽकादयाच्चरघषरीमिताचिम- ४2 ge. सखूयसञान्तः are दचिणगाखलेऽकैदयाशरचरीमितपवंकाल इति फलि- तम्‌ | पूर्वपञिमरेश्येादे्ाक्रघटीनि रधिकामे काले क्रमेण वारप्रटृस्िरिति व्याख्यानं लङ खर्यादयकालरूपवारप्रठन्ति- बाघक्षमपास्तम्‌ | ATS पृवेपरामश्कत्वादर्धरात्रादित्यस्या- ज्पपन्तेः पञ्चदश्रघटिकाकालसख चपाध्श्ब्देनायिद्धेख। श्रीभग वतारर्गणस्य सङ्धायामार्धराजिक CTT छङाघराचका- खिकलेाक्रः GST तत्वालङूपवारप्रटन्तिकालश्चानस्योाक्रस्य VFA: । व्यवशारयेाग्यलडाखर्थादयकालवारप्रट- WATT सङ्द्मभावाश ॥६६॥ अथय Tes तात्काजिकक- रणमाद | दृष्टनाडेगुणणा भक्तिः ष्वा भक्ता कलादिकम्‌। गते शोध्यं यतं गम्ये छत्वा तात्कालिक भवेत्‌ ॥ ६७ tt थत्कालिक WEARS पुवंमपरत्राभोषटकाले यादृ चच्धस्ताभिगीणिता पहभध्यगतिः wat भक्ता फलं कलादिकं मते गताभोष्टकाखे पवंकाखेऽभोषे BAA: । शोध्यं ग्रहे हीनं ग्र्येऽयिमाभीष्टकाले सति ae यतं wat गणन विधाय ताः त्काखिकः खाभोष्टसामयिकोा ग्रहा भवेत्‌ । away ज्ञाता मवेत्‌ । श्रज्राषपस्िः। षष्टिसावनघरीभि्गतिकसास्तदाभीषः- मतरव्यचरीभिः का CHAU AAT TARTAR WIAA. TE: क्रमेण युतानस्ता्काखिका wer भवति । wHitfuqdae विपरीतमिति waa चाखितस्यषयहापेखया where: गृएा्थप्रश्ाश्केन SECT: | Ue We: wae Ge इति खचनायैमज यदचालनम॒क्रम्‌॥६७॥ अथ चन्द्रस्य परमविच्ेयमानमाड। भचक्रलिप्राशोल्येशपरमं दकिणोत्तरम्‌ । विक्षिप्यते खपातेन खकरान््यन्ताद्‌नुष्णगुः ॥ ee ॥ अनष्णगखण्रः सकरा ग्यन्तादिषुवह ्तामकारोणावरलम्बित- GX: खासनक्रान्तिठन्त प्रदे गेनाशटव्यते तया ATA ख- मागमितरेवत्यासन्नाद्यवधिकाभोष्टस्थामग्धतक्रान्तिटत्तप्रदे शा- दपि खपातेन चन््रपातेन दचिणात्तगं दकिणस्यामुन्तरस्यां वा argay विचिष्यते व्यज्यते खभ गस्थानक्रान्तिट्तप्रदेओे न्द्र fas स्थातं पातेन म crea तताऽपि चन्द्रबिम्बं म्यलान्तर efaaravaay किञ्चिदन्तरेण त्यज्यत cad: | एतेन ख्यस्य पाताभावात खभ गस्थानीयक्रान्तिट प्रदेशे बिम्बं भवति ग विकिक्षमित्यनुष्णगरिष्यमेनापि धितम्‌ । परमविक्ेपणं दक्िणन्तरमित्यस्य विशेषणान्यार्‌ भचक्रेति दादशरारिक- खानां षट्‌श्ताधिककविंशतिसदसमितानामेषां २\६.° श्रणो- तिभामः खसप्तयमकलामितः परमं यस्य तद्‌ जतिणात्तरमित्य्यः। wxa परमे fads: खभमित इति फलितम्‌ केचिदच BUA शराभावात्‌ तत्कचातेा.भचक्रस्य पञ्चमकन्तालात्‌ तता- ऽपि चण्द्रकच्चाया ष्टमलात्‌ तज उलिणान्तररूपदिग्दये न्द्रस्य त्रिकचेपणात्‌ पद्चाषटदिधातरूपाशीत्यंगो भचक्रलिप्तानां us ख्यसिडान्तः परमचग््रविकषेप दृत्यपपन्तिमाङः ॥ ६८॥ wad भैमादयो- ऽपि खपातेविकि्यम्त इत्येषामपि arafagarare | तन्नवांशं द्विगुणितं जवस्तिगुणितं कुजः | बुधश्एकाकंजाः Tafa ATAU ॥ ९८ ॥ await aw चग्द्रपरमविक्ेपस्य नवभागं fwd द्विगुणितं षष्टिकलामितं परमेण तद न्तरेरे्यर्थः | पातेन गरुद चणा न- रयाः क्रमेण विच्धिष्यते। भामः पातेन जिगषितं Find गव- तिकलामितपरमाम्तरेण fafeud 1 चतुगंणं find विंशव्य- धिक्नतकलाभितपरमान्तरेण TUAW: सखसखपातिः nae विचचि्यन्ते खभ गक्रान्तिटन्तप्ररेध्रात्‌ aaa केचि- दापि चयस्तिंशत्कलाबिम्बा्न्रान्नरवांश्रद्धिगणेम सश्ं्रकखा- quae गुरुबिम्बख तद्रपं विक्ठेपणं युक्रमस््ाद्धीमसयधःख- ara चिगृणं परमविषेपणमस्मादपि बुधश्टक्रयालंघृषथुविम्बयोा- रधःस्लाखतुगंणं waaay qe मारूपाधिकमेवं चनेरुख- कक्लास्यलेऽपि मन्दत्ादुधश्क्रविच्छेपणतुखयं wafaged यक्र- -भिष्युपपल्िमाङः ॥ ६< ॥ नन्षेषामच कथने का बङ्गतिरि- त्यतः पुठाक्रमुपसंहरलराइ | एवं चिघनरन्क्राकीरसाकाका दशाषताः। चन्द्रादीनां कमादुक्ता मध्यविकेपलिभ्रिकाः ॥ ७० ॥ एवं पृवक्ञाकाभ्या चजिच्मः सप्रविंश्रतो रन््ाखि गव दाद बट UTTER? रश्रगणिताः करमादुकाङ्क्रमाचमरादीनां गूणथेप्रकाश्नकेनं सहितः | ५५; वारक्रमाशश्रभामवुधगृरुप्रक्र्नमीगां विखेपकला मध्या अये परमशरकलानामनियतल्वेनाक्रेः। कथिताः । तथा च मध्यते- Sarat प्रषङ्गरङ्त्या कथनमिति भावः ॥ ७० ॥ श्रय पृवा- परग्नन्धयारसक्तिमिवारणायाभिकारममार्भिं फद्छिकया। दति Mea ere मध्यमाधिकारः। मयं प्रति खर्या्रप्रुषेण adiwea कथयमादेतदुक्रस्यापि, wafagraayq | तच मध्यममानेम गणितमधिक्रियते afa- Gargar adage: परिपूतिंमाप्त care: | रङ्गनायेन रचिते wafagrafeue | मध्याभिकारः Wise ARSTU MATAR ॥ दूति ओरीसकलगणएकसावंभोामबलालरेवन्नाद्मजरङ्माथग- कविरचिते गृढायंप्रकाश्रके मध्यमाधिकारः qa: i अथ खष्टाधिकारे व्याख्यायते। तच aeret मध्यमाति- रिक्रस्यषटक्रिया्थां कारणमा | AEST: कालस्य FIAT भगणाश्रिताः | शीघ्रमन्दाश्चपाताख्या यदाणां गतिदेतवः ॥ ९ ॥ रोपर खमन्देाचपातसरूश्चकाः पुवौकपदाचा जीवविन्रेषाः wafcawet गतिकारष्डताः af मनु काखेनेव ग्रद- चनं भवतोति काला गतिद्तर्नेतं इत्यत We) areas ५९ ख्यंसिंडान्तः पवैप्रतिपादितकाखष्ट स्वरूपाणि तथा चेषां कालमूिंलेन य~ afataa नासम्भवतीति भावः। गन्‌ कालस्य warfeafa- ल्वारेर्षां तदात्मकलत्वाभावात कथं कालमूतित्वमित्थत ITY । भगणाञ्चिता tia भगेालस्यक्रान्तिटत्तानुतग्हगालसक्रा- न्तिट्न्तप्रदे्राजिता राश्वात्मका TATU: | TUT च गदराश्या- दिभागागां कालवगेनेवेात्पन्नवात्‌ तद्‌ात्मकानां areafa- त्वमिति भावः। नन्‌ दृ श्छन्ते कुत नेत्यत We । WE WRIT श्ति। वायवीयश्ररोरा च्रवयक्ररूपत्वाद प्रत्यक्षा दति भावः। एवं च गरडाणामृखादिसद्धावात्‌ खष्टकरियोात्पन्नेति तात्प्म्‌॥९॥ अथामयोारुशपातयामध्य उखयागतिदेतुलं प्रतिपादरयति। STATA ARTE: सब्येतरपाणिभिः | पराकं पञ्चादपछब्यन्ते यथासन्नं खदिद्भुखम्‌ ॥ २ ॥ तेषामृखसञ्क्जकजोवागां वायुरूपा ये र्मया रष्नवस्ताभि- बद्धा बिम्नात्मकग्रशारेरशसञ्न्नकजोवेः सव्यवामरसतेरखमडङ- लेन दस्तवाङल्याइङवचनं wanafagqu: i खदिश्मखं खा- भिमुखं यथासन्नं यद्बिन्नं भवति तथा प्राक्‌ पञ्चात्‌ पूवपि- ममागाभ्यामित्यय॑ः। weed अकव्यन्ते । अयमभिप्रायः | भचक्रगेखखक्रान्तिटन्तानतग्रहाकाग्गालान्तगतक्रान्तिदटक्त कचाङरूपे GANTT ग्रडेखपाताख्िष्ठन्ति। तच बिब्बव्यासा- गकशाकारद्धतरं प्रवडवाय्वतिरिक्रवायुरूपं खतागति wart कम्पमानं ग्रहमिम्नव्यासे पवापर WAT AMATI aT नगेत- गुण्थंप्काश्रकोन alee: | we मस्ति । अय ग्रबिम्बमृषस्थानात्‌ qatar सख ग्र्या गच्छद्पि वामदस्तखितद्धन्रेणाखस्यानात्‌ पुवंूपेण ग्रदस्यानात्‌ पञिम- SUT इरत्छचावयवात्मकेन खखानात्‌ पात्‌ खाभिमृख- मपलब्धते निरन्तरमखरेवतेः खशया यावत षड्कान्तरं तयां रकारं तम््मार्भेणाकर्षणसम्भवात्‌ पर्वस्मिन गच्छन हबिम्नं सव्य- ₹रखखितद्ध चणाधस्थानात्‌ पशिमरूपेण यरदस्थानात cede श्दत्छचावयवात्मकन खस्थानात्‌ पवंसिन खाभिमखमाषछग्यतें खश्र्या गिरनरं यावदन्तराभावसयारिति | २॥ अथात एवेकरूपां पुवाधिकारावगतां गतिं त्यक्ता wae विलचणां गतिं प्राप्ता WET Cara ATE | TARTS मरत्‌ तांस्तु खाचाभिमुखमोरयेत्‌। CaaS गतिं यानत एथग्विधाम्‌ ॥ ३ ॥ FARTS: प्रव्सचञ्ज्रका Alay: पञ्िमाभिमुखभ्रमस्तान्‌ sages खोशाभिमुखं खस प्रवदभ्रमणेनाखं भावप्रधा afagurgect wat दिशि तत्‌ aw पर्वदिक्‌ पर्वंभाग एव याणां प्रवहभरमेणोचगमनदर्धनात्‌ तच्छम्मखं पर्वदिश्रीति ता- त्पयाथः। रयेत्‌ पञ्चिमाभिमखम््रमणएसिद्ध प्रा गक्रयदशावलम्बम- सूप चालयतीव्यथः। wa: कारणात्‌ ते याः पवापराप- war segad: पर्वपचचिमदिभारारुष्टाः एयम्निधां प्रथमाव- गतेकरूपभिन्नप्रकारावगतां प्रतिकण विलक्षणां गतिं गमन कर्यं याजि प्रादरुवन्ति। अवलम्बनाकषंणाभ्यां प्रति(दनं पद्ाणां पच. ्यंसिखान्तः गतेरन्याङश्रत्ं तदनुसारेण यदचारज्ञामं युक्रमिति ग्रहाणां स्यषटक्रियात्पन्लेति भावः। wari नमु वायरख्लुभिः कथं य्रहा- शामाकरषंणं सम्भवति तद्र श्णुनां विरणतया चनोभृततवा भावेना- कवंणायाग्यत्वादित्यत WIT प्रवदाख्य इति। उखदेवतादस्त- इथखितककाकारखचं वायः WALA यमम्नन्धात्‌ WALTER मः पञथिमाभिमखभ्मप्रवहात्म कस्तान्‌ प्रान्‌ खाखाभिम्‌लं ला- अदेवताखा नस्बखमीर येत्‌ प्रेरयति चालयति। तकारादुक- ष्लानात्‌ पुवं लिन्‌ यदे वायुः पञ्चिमगत्या यदं चालयति पञ्चि- मखे वायुः gaa प्रं eater: | तथा च कलाकार खजं तदा तदा तथा तथा भ्रमतीति रवतेरा्ब्यत इत्युप चाराद्च्यन्त दति भावः wa एव ग्रडाणां स्यष्टक्रियात्पन्ने- त्याह । पृवापरापरृष्टा दूति | उ्देवतेः पूवीपरदिभ्रयोरारा aw: vufaut मध्यमातिरिक्रप्रकारां गतिं गमनक्रिया arf) अता न कवलं मध्यक्रियया fare: ie We WTR पञ्चादपृब्यन्त tam विशद यति। | TA प्रागभगणाद्रस्थःप्राद्यखं कषति TH! उश्चसञश्नाऽपरादस्यस्तदत्‌ TTS प्रदम्‌ ॥ ४॥ UWA पृव॑भागग्धरा्निषह्ध स्थित SHIH HT जोव यह- बिम्बं पवेदिगभिमृखं खाभिमुखं कषव्याकषंति। श्रपराद्धंणेा ग्स्वानात्‌ पञ्िमभागच्छराश्िषट्श्धित उखसञ्श्नोा ओव we: wae पञ्चा कालं पञिमदि गभिमुखं खाभिमुखं तड- दाकर्घतीत्ययंः ॥ ४॥ श्रय पुवीक्रसिद्धं फलितमाइ | गूएचैप्रकाश्रकेन सदितः। te STATE WT MTS यान्ति AH: । तत्‌ तेषु धनमित्युक्तटणं पथानखेषु तु ॥५॥ सख्ोखजीवाकषिता पदाः पुवाभिमुखं wae राशिभिभ॑गेा- सखक्रान्तिटत्तानख्तखाकाशगालान्त गंतक्रान्तिटन्ते दाद शरा- wafers यद्राभिविभागेरिव्ययः। यद्यत्स्या मितं गच्छन्ति तन्त wentad भागादिकं weed तेषु प॒वावगतयहराश्यादिभेा- मेषु धनं याच्यम्‌ | VUTHSY पञ्चि माकषितयपृवावगतरा- भ्वादिभोागेषु ठकाराद्यस्सश्यामितं weed पखि मते गच्छन्ति दित्यः | we होनभिति। एतत्‌ पर्व कथितम्‌॥ yn श्रय पातानां vefasqeunfataa प्रतिपाद यति। द्क्िणात्तरताऽष्येवं धातो राः खर॑दसा। विक्षिपत्येष fred चन्द्रादौनामपक्रमात्‌ ॥ ६ ॥ चद्धादोनां विरवियहाणामपक्रमात्‌ क्रान्ति खस्पषटयह- भागखागादक्िणोत्तरता खशदडुमधगे Bila यदा MT AAT | €, श्रददुतिषम्बस्धिने रु दयारा यनदृक्षलां द्चाकपृवोधौक्राचदू- Wang HAT ठश्येऽस्यान्सरणा सन्ने AIA खः | TA ARTURG CAA TERA GAA Ga SAAC ITs वा. Wey भेत्रतः। afer wre गहे द्रष्ुमभिमते तात्कालि- कच्ग्राद्ाि यद्रुरयाखखमे कमेण न्यूनाधिकं यदि भवतस्ते % ह RRC wifearn: खयंसाकिष्यजनितास्ाभाषे ciara । तदा पञ्चरसाख्छिते। "वतुरविनरा्ङ्गुखो इशः । एवं पञ्चरणप्रमाणदीर्थ we का्टघ- टितसरखदण्डा यथादिग्शरमसंख्िते afters aware दिग्धमशम्‌ । यह प्रवदइभरमेण पर्वकपाखे पचिमकपाखे वा तज dfear खाधिषितस्याभाद्रहाभिहितकपाखलदिनरि खा भ गहानधिहटितकपालदिभि 1 aerate femme त्वन्तरं भरे योग इत्यादिना श्रातयाम्याक्लरयशान्तरेण कलात्मकेन fafear araracrafcar स्याधेा। अन साश्नतमिल्यादिना हविचेपावङ्गुलात्मक शला fewe वन्तरभित्यादिना यशा- मारं Hea) WHT ्मेरन्तः। उसनिखातना दखवेधप- arat ut गता aw खिता wat werteart trofaer WAS WE waters स््ातामित्य्थैः | ततः भ्- Feat प्रत्येकं यच्छायायं wwrafufsanqrefefe a- स्मात्‌ waafaard: | eravawr ward agai faa- अङ्ग्ररूपमस्तकप्रापिणि गणका दद्यात्‌ । एतदुक्तं भवति। यतिसमये Wa शला तात्काणिकारयलग्रे्टलद्मागभ्यां पववद्‌- म्तरकाला ग्रहोदयाद्रतकालः Way | एवं ग्रयेायुतिखषमये खदिमगतात्‌ जिप्रस्नाधिकारोाक्रविधिना सखष्टकराक्या शया साध्ा। wat Gt ग्रहा दकिणेालरयामेष्ये afefa तच्छाया तदिक्खा ब्द्धामूखाद्भहागधिषितकपाखदिभि पुवौपरङचा- Brae भृजदिश्चि देया । परमानोतच्छाया दादगराङ्गुख- werftfa चतुरंख्ङ्ुभमाणेन sere रेखा afqat षम गुणार्थंप्रकाच्नकेन ate | ९७. मे MEAS काया । Card कायाय जापकं चिकंका- Gai तज कोलारिना खतं बध्वा ब्रद्धयखक्तं प्रसायंमिति। कायाकशाग्रसंयागे दकायाग्यं HUA मूखरूपमगं तथोः सम्पाते संखितस कायायस्वानतगतंपविष्टञ्चियस्य गणका गद्ा- AHR खशङुमधगे निजभरद्ुग्ररूपम कसम जखिति TH wat gfearecarfaar प्रात प्रदयेत्‌ waded) अत्रा. wafer: | उखतया Tay पञ्चदसप्रमाा we रति ।. तजैकष्तस्य ग्धमिगुप्तलं अङुद्‌ढलवाथे ena बहिः परुषप्र-. मातो चठुमिंतररहावश्षटि बाः परषप्यायेणाभिधानाश्। weave यहमिम्बखक्रलाद्यया दिग्भमसंखिता विल्युक्नम्‌ । अ- guages ग्विम्बावखागनियमाद्रहान्तरेण याम्या कलरा- न्तरितै स्थापिता अच यद्यपि खस्स्यटक्षाग्धगरां प्रसाध्य ततः WHAT प्रसाध्योक्रदित्रा पलभासंखकारोख Wy प्रसाध्य ATTA fene at भेदे योगः fad यडान्तरम्‌। LAAT TAAL VETTE यक्रं तथापि भगवता ख- स्पाम्रण गणितश्नमापनोदा्थमाकात्खितद्टाशरमेत VAR | अ्ेाग्डा यायाच्का याकणं खजं यहभिम्बद्‌ गखत्रमतः कथं मृल- qu wae ava द्रषटव्यमेवेति दिक्‌ ॥९७॥ श्रय हा कार्यां पञ्चताराणां प्राक्‌ प्रतिज्ञाते चद्समागमावाइ। © SHS तारकारपशादकेदे भेदः WHA श८ ॥ युद््मश्यविमद्‌ाख्मश्रयोगे TIA | 2 £ 2 BRE सर्थसिडान्तः ` शाद्‌ VATS AHHH SST: ॥ १८ ॥ : सभागमेोऽशाद्चिके भवतशचद्टलाग्विते | मामादिपद्चताराशां मध्ये ward तारकास्य्दधिग्ब- wat: समा चादुद्ेखयञ्क्षं यद्धं वदन्ति afin | ददं BCAA SSH MANA TTA मेदे AEA भेरा ATIS Ht TETAT MTHS यङ्क मेदतच्वननैः कथ्यते । ae मेदे मामैष्धखष्डादुमे CAAA TAT | श्र भाखरा- WSS t | ` ,मानेश्याधी द्यु चर विवरऽख्पे wag दयोगः काच सर्ययरवदखिखं शम्बना्यं स्णुटार्थम्‌॥ ` कस्पयाऽधःस्यः Buia इने शम्बनारिप्रसिद्चे ` किन््कौरेव श्रं हयतिसमये afeararey eres ` भआाग्बत्‌ तषम्ननेन गदथ॒तिस्मथः सक्तः WAT: खात्‌ Ser at दृषटियोम्ये यदयतिखमये कार्यमेवं तदेव ॥ यान्योदक्लथु्रविवरे भेदयागे स बाणा ` थः खयाद्कवति च यतः Mra: खा were । अन्दाक्रामोऽनुजैरपि थदाधःखितः खात्‌ तरैन्य watt arersacicia वदा पारिशेख्येऽवगभ्यः॥ दूति विश्ेषोऽभिशतः। भगवता त॒ खष्छविम्बयाराकाभ दूरत विविक्रदधेनासम्वाद्येप्रयाखादुपेकितमिति waa) ware- aise किरशयागे winagre fatwereresy यद्धं ष्यात्‌ । दयेगयाग्या सरान्तरेऽशरात्‌ षष्टिकलातकेकभागादुने- गुणां प्रकाशकेन afea: | VUE safua खत्यपसव्थखञ््ं ug भवति। we विशेषमाह । एक दति । अज्रापसव्ययद्ध. एका इयारन्यतरोाऽशर शमिग्बखेत्‌ ख्यात्‌, तदापसव्यं युद्धं BM स्यादन्यथा aw युद्धं AA! एषां चतुर्णां wea अपसव्ये विद्यं wars सङ्गमं रश्विसङ्कुखे । Quy SATAN VISTA तु घन्यः ॥ ` ईति wridtar ea यद्धभेदागुक्कता खमागममाह । स- नगम tf) इयायन्या्राम्मरे षटिकखात्मकेकमागाद- wifi अरति समागमो यागा भवति) अज्रापि विक्नेवमाडइ। wan इति । युतिबिषयक दा बलाज्वितै बखेन | खानारिवलचिन्ताज व्यथा केनापि 4 इता। प्रश्रषयेऽथवाप्स्िन्‌ Vratraqad WAR इति nyfegrraena | स्वुलमण्डलतयाज्िते gat खूल-. far समाविव्य्थः। चेत्‌ WHET समागमखयेष्यक्रः स्यात्‌ । अन्यथा AVM: समागमः | | srafa मयृखयुक्त fawer fertr खमाममे aaa: | waratsal प्रोतिर्विपरीतावात्मपलन्न ॥ यद्धं समागमो वा यद्यव्यक्रा तु खक्लणेर्भवतः। भुवि श्ग्तामपि तथा फखमव्यक्तं विनिदिं्टम्‌ ॥ TOM: | भरासेखाश्टसम्मदा अपसव्यसथापरः | तते चोमे भवेदेषामेकांकवमापनात्‌ ॥ RR? aufexrn: इति anatntg सवे निरवम्‌ ॥ २८ ॥ श्रथ eg sie TES खशणमार । | | अपसव्ये जितो Ba पिदितोऽणरदोिमान्‌ ॥ Re ॥ wal विवा विध्वस्ता विजिता दकिणाभितः। इयोर्मध्ये चस्ति तरे विध्वस्ता इतः स विजितः पराजिता शेयः । WS weware: अपसव्य दति । अपसव्ये युद्धे या जिता जयलशरीर्विंवजिंतः। एतेन खेख्ा दि जये सञ्न्ञाफलं म पराजितस् फलमिति चितम्‌ । पिहित श्राख्छादितोाऽव्यक्र इति यावत्‌। अणरितरग्रहमिम्बादख्यविन्बः। श्रदौक्तिमाम्‌ अभारङितः । रल्ाऽख्िग्धः। faad: वर्णेन खवेन -खाभा- विकेन रदित cara: BMT द्वावपि विध्वस्तो भवेतां कूट विग्रदा ॥ Se 1 उभ दा | ्रासन्लावेकभागाम्रगता करितो । श्रपिश्ब्दा- चयद्धखचणाक्रान्ता। PR प्रभायक्री चेत्‌ erat तदा बला- जिताविति सभागमणलकणेकंरे्नसद्भावात्‌ समागमास्थं युद्धम्‌ | दइावपि गहा खल्या wafer faa: इावपि पराजय- Sse स्यातां तदा क्रमेण कूटवियदसञ्धका यद्ध HIT स्याताम्‌ ॥२९॥ Wareta: शुक्रस्य जयखलणाक्रान्त- मस्तीति वदन्‌ समागमः wergafa प्राक्‌ प्रतिश्चातसमा- मम उक्रप्रकारमतिदिश्ति। SERA STU वा भागवः प्रायश जयो। शशाद्धेनेवमेतेषां क्यात्‌ संयागसाधनम्‌॥ Be It इतरयदहापेश्यादकस्या दक्िणएदि कस्या वाभयरिश्ीत्य्थः। TR: WIN GQAA जयलकषणाक्रानलेन जयी । कदाचित्‌ पराजयखक्णाक्राकरा भवतीति तात्पयीार्थः । एतेषां भामा- Ree wafearn: ferqartret wee ay संयो गसाधनं चुनिवाधनमेषामक्र- रोल्या गणकः कुयात्‌। ae fawarisa | | अवन्या स्फुटो जेयो विकेपः ज्ोतगेधेती | इत्यथे कचित्‌ पुस्तके ea म सर्वचेति fed मलेपेक्ितम्‌। अधिकारस्यापृणक्षाकलार्॑ततेख | एतदु श्यान्ययेगे नतिषंसका- रनिषेधस्य सिद्धे रस्लानुक्रवमिति तदनक्रा quasar साधारण्येन सवे तद्धिशेषोक्रिरथसिद्धेरिति ध्येयम्‌ ॥२१९॥ मन्वे ग्रहाणां दूरान्तरेख सदेष्वाधरान्तरसद्धावात्‌ WAC योमाखम्भवेन कथं युतिः GAA आड । भावाभावाय.लाकानां कण्यनेयं प्रदर्शिता | खमार्मगाः प्रयान्त्येते दूरमन्धोन्यमाथिताः॥ २४॥ शते प्राः qari: weawer अन्धान्वमाजजिता यतिकाख कष्योधरान्सराभाषेन seo: सन्तः प्रयाज्ति ग> efi दरति दूरं Gite दश्ेनादियं ग्रदयुतिकश्यना कश्यनाद्िकावास्तवा प्रदर्शिता पूर्वेक्रपन्येन कथिता । नन्व वस्ता किमयेमुक्रेत्यतः प्रयोजनमाइ । भावाभावायेति । लकानां डख्छप्राणि्नां भावः श्ठभफलमभावेाऽष्भफलं ag श्एभाग्रुभफणादेश्रायावस्तण्डतापि यतिरक्रेति भावः ॥२४॥ पथाचिमग्रन्धश्यासङ्गतिल्निराषार्थमधिकारसमात्निं कलि WATE | दति ग्रयुत्यधिकररः । मूणथेप्रकाशकेन सदितः। यश्‌ Wea | # % ` रङ्गनायेन रचिते खर्यसिद्धान्तरिणणे | यदयत्यधिकारोाऽयं GUT गृढप्रकाशके ॥ इति. ग्रीसकणगणकसावंभोामबलालरवज्ञातजरक्नायग- खक विरचिते गृढाथप्रकाशकं ग्रहयत्यधिकारः ward: ॥ ` अद्य प्रसङ्गादारमे नकजयर्यत्यधिकारा व्याख्यायते, सभ प्रथमं गलचार्णां घुवकश्चानमार्‌ । ` प्रोच्यन्ते लि्धिका भानां खभोगेाऽथ sure: | भवन्त्यतोतधिष्ण्छानां भागलिप्ना युता WAT Nt भागामश्िन्यादिनक्चाणामुलराषाढाभिजिच्छवणधनिष्टा- वजिंतानां fafaar मागसञ्क्चाः कलाः raga समनमन्त रमेव BA | अथानन्तरं खभोागः खाभोषटनकज्रमागः क- खात्मकोा वच्छमाणो दग्रभिगेरितः ard: | aw खाभोष- मचजगतनखजाणामश्धिन्यादीनां Aaa: | भमोगेश्ती feat दत्यक्ताषट्रतकलाः प्रयेकं युताः। अश्चिन्या ्यतोतमलत- wgrafeasarend युतमित्ययेः । war गडताणां भवन्ति ॥९॥ owe प्रतिन्नाता नक्चभागलिप्रा उम्सराषाढामि- जिच्छव्रणधनिष्टाव्यतिरिक्रानां तेषां घवकालसनबरांखाषट- STATE | 2 © ९९४ ख्यंसिजान्तः ATU: WAT: पश्चषष्टिनैगेषवः। अष्टाथो श्रन्धयेोऽषटागा BEAT मनवस्तथा ॥ २॥ HATA युगरसाः TATA वियद्रसाः। VAT: सागरनगा गजागाः AACA: ॥ ३॥ AANA रसा वेद्‌ वेश्रमाप्यार्धमोगगम्‌। श्रा्यस्येवाभिजित्पान्े ATH खवणद्थितिः ॥ ४॥ चिचतुःपादयोः सन्ध अविष्ठा अवणस्य तु । ` ` खभोगतो वियन्नागाः षरछतियंमलाश्चिनः॥५॥ ` CHIR कमादेषां विक्तेपाः खादपक्रमात्‌। ` दिद्मासविषयाः Sra याम्ये पश्च दिशा नव ॥ | Ora रसाः खं याम्ये गाः स्ये GTA दक्षिणे RAAT सप्तचिंशदथन्रे॥७॥ ` WAH नवसार्धशरोषवः। | `. उन्षरस्मां तथा षष्टिस्लिंशत्‌ षरज्रिंशदेव fey ८॥ ` दक्िणे त्वधभागस्तु षवतुविंशतिर्त्तरे। भागाः on: खं च Tas at यथाक्रमम्‌ ॥ < ॥ ` saPraferearet क्रमाद्भागा wa तजाश्िन्यां we-: waited कलाः । भरण्याखलारिगरत्‌ । रक्तिकायाः wer: पञ्चषष्टिः tifeer: सक्तपश्चाभ्रत्‌ wer: । सटगजिरसेाऽषटष- GIA | आद्रायाखलारः | अनाय cars गाऽभसा गा गृणाचंधकाश्केन THe: | RRL प्रथद्रति वा पाठस्लयुक्रः। शाकद्यसंहिताविरोधात्‌। एतेन धिरोक्ररद्रभय्ांशासवद्रयाऽगाययः कलाः | इति addr द्श्कलनपञ्चदक्रभागा मिथुने सवेजनाभि- मतध्ुवका रत्रकलायतजयेाद्शभागाः पर्वताभिमतघ्ुवकख निरस्तः | पनवंसारष्टसप्ततिः। cae षट्सप्ततिः । आङ्ञेषाया- wade तथेति eatery मघायाखतुःपञ्चाध्त्‌। पृवाफास्तुन्याखतुःषष्टिः । TATRA: TET ware षष्टिः । fewerqerftwa: खात्याश्चतुः सप्ततिः । fawrar- या अष्टसप्ततिः अगराधावाख्चतःषशटिः। स्ये्टायाद्यतुर्दब्। WME मखस्य षट्‌ । पूवाषाढाया्चलारः | उन्तराषाडाया वकमा । वेश्वमिति । उन्तराषाढायोागतारानकचम्‌। ्रा- प्ा्धभागगम्‌। wee पवाषाढानकलरस्वाधंभोागः। धनूरा- शेरथि्रनिभागस्तत्र खितं Baas wer राच्या षिं्रतिभामा उक्राषाडाया Ws इत्यर्थः | एतेन पवीषाढायागतारायाः सका्नादुसराषाढायागतारा विं्रतिकलेनसप्तभागान्तरिता। तेन ` पवौषाडाभुवकोऽष्टराश्रयखतुदंभरं भागा विं्रतिकलान- सप्तभागे्य॑त ` उत्तराषाडाया भुव्चलारि्रत्कलाभिकोक्धुव दति पर्वताक्रमपास्तम्‌। ब्रद्मसिद्धातविरोाधात्‌। अ्रभिजिहुव- ware) wares पूवाषाडाया अवसाने धमुराश्ेविंशति- कथानसप्तविं चतिभागेऽभिजिद्यागतारा war) -चलारिं शत्क- खाधिकषञ्चिंशतिभागाधिका wer राण्योऽभिजिता . भरव इत्य शः | एवकारो ऽन्ययोा गव्यवच्छ दाथः ।. ते संहितासम्मतं प्रव 2५2 २९६. खर्यसिडान्तः -. - णपश्चदर््ा्स्छागं विश्रतिविकलायुतजयाद्रकलाचतचतरदज- भागारिकगवराज्रथो गिरस्तम्‌ । श्रवणस्य भुवकमार | SUT इति। उष्लराषाढाया अवसाने अवण्यागतारायथाः खानं WA! गवराज्या दशभागाः जवणभुवक इत्ययः । via टाया भरुवकमाह.। जिचतुःपादयोरिति । wawe. ठती- अचतुथचरण्याः कमेणान्तादिसन्धा मकरराजेविं्रतिभागे श्रविष्टा धनिष्ठा ज्ञेया । नवराश्यो विं्रतिभागा धनिष्ठाधरुव Tae. | तुकारात्‌ रेचान्तर्गतघनिष्टास्थानं gare . विंभ्रति- कखानसप्तभागा निरस्तम्‌ । अतताराया भागमा | खभोगत cf धनिष्टाभोगात्‌ gare विद्वतिकलागसप्नभा गावधेरि- व्यर्थैः । waarerar श्रग्रीतिभागः। अतः प्राग्बहरुवा ईति ज्ापनाथे खभेगत COMA | अरततारायाः सानं अततारका- ya इति पर्थवखश्लम्‌। श्रवननिष्टमच्तजाकां भोगानाद। षड तिरिति। पुवाभाद्रषदायाः घराजि्रत्‌ कला भगः उकरा- भाद्रपदाया इाविं्नतिः। रेवत्या एकानाग्रीतिः | अथ wa- कागयनं यथा । अश्िन्या मागः 1४८) द्रगणितः iste! अ तोतनशबाभावाद्धागयेजनाभावः। अताऽश्िन्याः कलात्मकोा भवः । ४८०। राभ्ता्चस्त॒ । ८। भरण्छा VA: (Bel दशारतः। goo, अतीतमखचस्तेकल्ार्‌षटशतयुता भरष्छाः परिभाषया राश्वाद्यो WA: 1 Rel एवमाद्राभागः। ४ । THEA ४०। WAAAY पञ्चतचा पञ्चमणिताषट्रतेन । ४००० | च॑तुः- खष्खात्मकम य॒तः कलाश्च Wari vei se | राश्रादयद्ह) Forirearcay hee: | RRS ९।७।९०। एवं पुवाषाढाया दश्रगुणितिा, arm 1. ge 4 wartafiafaafarrerat । ९५२०० । युतः परिभाषया WRATH भरैवः।८।९४। शतताराया दज्रगण्िता मागः, ८० °। जयो विं्रतिगुणिताष्ट्तेन | ९८४० ०। यतखतुर्वि्रति- गणिताषट्तरूपा | ९८२०० । जातो WAT राश्राच्ः। ९०। Rol पुवीभाद्रपदाया qwafwar भागः। ३६० चतुर्विंश तिगृणिताष्ट्रतेन । ९९२०० युता । ९८५६० | जाता WaT राश्चाद्यः। ९०।२६। उन्तराषाढाभिजिच्छवणधनिष्टानां ख- भागखखानात्‌ पञ्चात्‌ खितलेनाकरोत्यसम्भवाद्विल्नरोत्या WaRt क्षाः खादिखानाद्यागतारा यदन्तरकलाभिखितास्ता arg- वाहूशा पविता भेगसर्ज्ञा VAT: | तया च ब्रह्मसिद्धान्ते। ` wer विंशतिरर्धन गजाभ्निर्र्धयेषवः। जितकाः सजिभागाद्विरखारखयङाख वरगतम॥ गवाना मवङ्याख AST: अरबाणण्डः। wafe: ख्टतिभाऽतिष्टति्विंश्वाश्चिनस्तथा ॥ वेदारूतिगे ऽदृद्यस्ाः किस्त य॒गार्थदू क्‌ । खा क्छतिरखधंबरीगाख रसरस्ताः खरसिदृक्‌ it खगेाऽश्विगः STAT: षडदन्ताः भेखगणा प्रयः । मेषाच्च्यादि मर्था जराः wera: खवषद्गुणाः ॥ दूति । aa मच्चाणां विशेपभागागाइ । एषामिति । उक्र- भैवकसम्बधिनामञधिन्यादि नखन्राणां यथाक्रमं warfare: | खात्‌ खकीयापक्रमात्‌ MMU कान्तिटष्तख्वघ्रवकखानादि- QRS सयसिडान्तः व्यथः । विरेपा fagaarar cfeur sac वा wafer) त- जान्तरदिग्वञ्धिन्यादियाणं दिख्याघविषयाः maw zw दा- १) he रां । var. fH. चं. mt. । च्या. जिर अचण्या. चं. lee भणद- यमृक्तरम्‌। Tear: we भजे रविभुजादिपरौोतदिक्क cam: ara GAMUT AM: ae mit. Sar. Fa. te. af. eer. fae थव्यां as १) था तरगासेऽपि Swat og. Fa. चक्रा. ज्या. जि.\ ere. चं. स्र स ऋ. च्या. fae. ऋं. च्या. जिर qwen. ©. १ द्रं भजद्यं <- fawa | अन्तरे तु खर्यभजस्य wae उन्तरा भजः (ष mt च्या. जिर चं. wi, Oa. fy Geer. चं १) खयभजस्याधिकले तु + च्या. जि. यं. ऋं. ण्या. चिर खचन्या. चं क\,दचिणाऽयभ्‌- जः। दन्दः NE भुज CHAN) अन्न नवसु परेषु प्रयथम- पे खय चन्कन्तिव्ययारोकदिष्रयारन्तरं चिच्यागुशितं aE य॑क्रान्तिसम्बद्धं चेत्‌ तेनाना च्ेन्द्शङ्कुघाते लम्बव्याभक्त ट्ति। चग्र क्राम्तिखम्बद्धं षेत्‌ तेन यतस्तदाता लम्बज्छाभक्र दूति सि- ga तचा्ांश्रानां दकिणएलेनेकदिभि यागाथ were cfewd wits ware भिक्नदिशरि वियोगा कश्पितम्‌ | युक्तं Raq खर्यक्राग्यधिकले खयाचन्दस्यात्तरलात्‌। w¥t- गृएारयप्रकषाशक्न सदितः। २९५ सते Weaa प्राधान्या । दितीयपरे कान्तिष्चयोार्भिलदि- अया्यगेभ area तहा तमूनं रला लम्बञ्यया भजेदित्य- चापि यागस्धागेऽन्तराचमृन्त रदिङवं चखक्राकेरलरतवेन Thee श्खरूयाशन््स्य सुतरामुन्तरत्वाख |. एतोयपखे काकिज्यया- स्करिभ्योारम्भरे खर्यसम्बद्ध एव तादे तदध wa tia fa- धागायमम्तरस्योलरदिक्कम्‌ | Tare fwatreqesafya- ख्याश्युगचण्रसाकरलात्‌ | चतुयेपके faafewer: whe qa are तदध ऊन इति वियोगा योाग्याकलर- femal चश्रसाग्लरदिक्खलात्‌। पञ्चमपचे तु Vaca तखलात्‌। were क्रान्तिञ्छयाभिंलदिष्यायागा द्विष शद्धे यागाथ wera दकिणगेालन्वतवात्‌ । eras कान्ति wartafewarcat खयंसम्बद्धं तदा तदध याख्धमित्यन्तरं दिशम्‌ । इयारुष्र गे खस्यलेऽपि wre न्यनलेनाकाह्खधि- कस्लात्‌ । अधिकले aut तदधे Waa! wade क्राज्तिञ्ययारेकदिश्यारन्तर ware उन्तरे तदध wT: अदस्याभिकवेगोशरस्यलात्‌। WAITS तु समदिभ्रयाः का- भन्तिश्धयार नरं खर्यसम्बद्खं ace याज्यमिति दक्षम्‌ च- xe yay द्किणस्लादित्युपपन्ं प्रथमक्ाकोक्रम्‌ । अच कमचित्‌ क्राज्तिश्रब्देन चापात्मकक्रान्तो गीता तन्चसकारः रशतसब्य च्या कायति व्याख्यातम्‌ । तदु पपन्तिविर्द्धम्‌ । महि FATA चापात्मकक्रान्तो प्रयाजकलेनापपन्ने। येन य्या- श्याक्का। नवा काज्तिष्यायागियानगाग्वां दापाद्यकश्राश्ि- 2. Red | खयंसिडान्तः योागवियागयेञ्यं Ga air सक्कतं स्यात्‌ । अन्यथार्खाभ- क्रागयेशसंसकारांच्ज्या विनापि क्राज्िश्याचञ्ययेाः संखारो नर्तां्ज्यायाः खाधमापत्तेरिति दिक्‌। ward भजल्तिच्या- aw इति लाघवात्‌ arenas चन्द्र च्छायाकणंमितटन्ते खेच्छया साधितचल्िज्याटन्तेऽचं भजस्तदा चन्र च्छायाकषशं- wa कं इत्यनपातेन क्रान्तिच्यायाः संस्कारमितमायचं we चन्द्रच्छायाकणगृणमिति सिद्धम्‌ । चिच्यामितपवगुणखेदानीक- नजिज्यामितररस्य Taam दयानाशाख | अयापरखण्डं चन्द WEST चद्द्रच्छायाकणंगुणं जिच्याभकं कार्यम्‌। तत्र जिच्यादादश्रचातस्य चन्शङ्कुभक्षस्य द्ायाकणंलाद्छङ्ु- जिज्यामितयेगेणदरयोः प्रत्येकं बाभ्रादश्या दारत्रगणेत्थपरं खण्डं fagai wartafefa arm भिन्लदिश्छम्तरमिति SST लम्बज्याभक्रा भजः संख्कारदिक्षः fag. 1 wy: कारिरिति चद्रच्छायाकणंटन्ते भृजसाधनात्‌ age काटिरपि खाध्या। सातु नियता area. नियतकोाच्ययमेव भुजखन्र- च्छायाकणंटन्ते साधितः खथादयवास्तयाः ख्यशदारभावात्‌ खयंशङ्कुसंस्काराभावः । तदितरकाल उक्तक्रियया farare: Risa कणं र्त्युपपन्नं मध्याक्ेल्यादि BWa- इथाक्रम्‌॥ ८॥ अथ NATTA | SATAN: We नवशतोद्ताः। ` अन्रबिम्नाङ्गलाभ्यस्त इतं दाद शमिः स्फुटम्‌ ॥ € .॥ ` गूएाथेप्रकाशकेन सहितः। age waifarere कला WAWANAT: फलं WA तखन यदह- ाधिकारोक्रप्रकारेणागतचक््‌विम्बङ्गुलेगंणितं acufnin’ फलं GE शटल स्यात्‌ । अत्रो पत्तिः cara खयं चन्यार- न्तराभावादसख्महश्चाचं WITS ख्यकिरणप्रतिफवलनाभावा- च्छे ठयाभावः । तते यथायथाकखन्रः पूवेतेाऽन्तरितखथा- तथा चक्धगाखासखहग्यार्धं चन्द्रपञिमभागक्मेण Treaty: । एवं षद्धाश्वन्तरे पाणमास्यन्ते RAAT AERTS सम्पू शेतं भवति । xa: वद्धाभिकलाभिः खखाष्टदिग्भिदादयाङ्गुखवया- afad श्वेतं तरृष्टेन ख्यागचश्रकलागणेन किमित्यनुपाते भ्रमाणएफलयोाः फलापवतनेन प्रमाण्याने नवभ्रतम्‌। अतः खर्यागचण्रसख कला मवश्नतभक्ाः ओ क्यमिरं इादन्ाङ्गलया- सप्रमाणेन सिद्धम्‌ । श्रता इादश्राङ्गलप्रमाणेनेदं तदाभिम- तचण्धमिम्बाङ्गुखव्यासप्रमाणेन किमित्यनुपातेनाक्रमृपपन्नम्‌ | अनेन प्रकारेण जिभान्तरे wxararagarnad शेतं भव- तीति षिद्िम्‌। भाखराषार्थेस्त | कल्ला चतु थंसर णेदं चः Harare तियंगिना यताऽनार.। पाटा गषद्धाष्टलवान्तरोऽता TS ATW CAAT WHA ॥ ` fa श्एङ्गालतिवाबनायामक्रम्‌ । इटङ्गान्त्यधिकारे | चद्स्ययोाजनमयश्रवणेन fat व्यकेन्दुदगुंण दनश्रवणेन AM: | तत्कार्मुकेण सितः खण Wares हष्णोाऽमृना विरहितः अरशब्डडिधेयः ॥ 2 ४ 2 aqc स यंखिखान्तः इति तदभिपरेतश्येतानयनेपथक्खष्डः साधित इत्यलम्‌ ॥ < ॥ WU सोकखतुटरोन शरद्धाल्तिपरिखेखमाइ | दत्वाकंसज्दरितं face तते। as खदिक्यखम्‌। मतः पञश्चाश्रखों कारिं कणं काय्यययमध्यगम्‌ ॥ Ve II कारिकणौयताहिन्द बिम्बं तात्कालिकं लिखेत्‌ । कणंतेण fefrafe प्रथमं परिकण्ययेत्‌॥ ९९॥ | Heal तद्धिम्नयोगाद न्तमुखं नयेत्‌ ॥ ¶एकाययाम्येत्तरयोमध्ये मच्छ प्रसाधयेत्‌ ॥ ९९॥ तन्मध्यख्जसंयोगादिन्दुजिरपुम्लिखे्न्‌ः। Matava यादृगेव सात्‌ तादक्‌ तच दिने शशो ॥ NB It समभूमावभीोष्टख्ाने feared war पृवापरा fears ष्व tar ardt) aw दिक्यन्पातेऽकंवङ्न्ितमकसर्त्रासच्चा- ला यस्ेत्येतादूज् मकंसक्ं fare fees दत्वा रलेत्यथंः । wat facet: खकान्राहुजं पृवंसाधितं ufeqe afcwt दच्िषा- wun तदभिमुखं car भृजाङ्गुलानि wefqar feat war तते भुजायचिङात्‌ vere! ufqafewagefy- सखायं कोटिं दे anata: किम्यमाणा कियत्‌ प्रमाणं ger: घा, किमाकारा क्यमाकारः खरूपं यद्या; खा । किमाञ्रया क श्राय यस्याः सा । किंविभागा कथं विभागा विभक्रांशा यस्याः सा। we भूत्यां पातालण्डमयः पाताखलविभागङरूपा आ्राच्रयाः anager: कथं तिष्टन्ति । चः समयाः | किमाकारेत्यारा गूएाथेप्राणकेम USA: | Rey प्रव्येकमन्वेति | अयमभिप्रायः योजनानि ण्तान्यष्टाविद्यादि- नावगतभूमानं पञ्चाशत्कारिविस्तोणेति सर्वजनावगतश्रमा- माद्धिन्ञमिति ल्वदुक्रण्डमाने संश्रयात्‌ किम्प्रमाणेति war: | WAY UF ब्मानकथनात्‌ WHATUTTW: | खक्रञ्तलाप- भख । एवं warn दृत्यादिना सखषटपरिथ्यन्तरसम्भवात्‌ सवजनावगतादशाकारतायां wat तदसम्भवेन भवदभिमत- ल्ाकारस्तदतिरिक्र दति किमाकारेति wy: 1 एवं तेन टदेशा- म्तराभ्यस्तेव्यादिना यदाणं म्यभिता म्रमणखचनाद्यदाधारे Auer तेषामभिता भमणासम्भवेनाधारे संश्रयात्‌ किमाञ्र- येति was. निराधाराया श्रव्थानाषमभवात्‌। एतेन सवं- जनावगतग्दखरूपातिरिकण्डखरूपणात्त राधं प्रश्नावपि प्रसन्रम- eal सङ्गताविति॥ २॥ अय किमा्रयेति wate wa- भिता यदण्वमणे खर्यस्यापलचशतेन प्रभावा | अद्धाराचव्यवस्थां च विदधाति कथं रविः। कथं पथति वसुधां भुवनानि विभावयन्‌॥ ३॥ खयः । श्रहाराजव्यवस्थां दिनराश्यो विवेकं कथं कन प्रका- रेण विदधाति करोाति। अयं भावः श्रादभाकारण्धम्या मध्ये मेरस्तदभिमतो श्छरूपरि प्रदकिणतया दर्यभ्रमणेन खदृश्व- विभागे ae दिनं खादृ श्यविभागे राजिरिति सर्वजनावगता- इवदभिप्रेतं qaaaw fag afe aga adr दिनं राजिं च व्यवधायकाव्यवधायको विना कथं करोति। wa Ter Reg wafaarn: अपि au खदिनं Gufs gale) सर्यापलचलणत्वादिति। qq wala अमणाङ्गोकारे ata व्यवधाविकेल्यदाराब- wT य्॒रेवेत्यतः WaT ATE | कथमिति। खयं भुवनानि वच्छमाणष्रूपाणि विभा वयन्‌ प्रकाशयन्‌ सन्‌ बद्धां yay कथं केन प्रकारे wala प्रदक्तिणतया भ्रमति शमेनि- राधारावस्छानाश्ग्मवेन साधारले म्यमिते यदभ्रमणमाधार्‌ बाधितमिति ara: र॥ प्रञ्नावाह। देवासराणामन्धोन्यमदाराचं विपर्ययात्‌। किमर्थं तत्‌ कय वा स्याद्वानाभगणपूरणात्‌॥ ४॥ wiry व्याख्यातम्‌ | किमयं कोञ्यैऽभिप्रायो aa तदि- त्राराजविश्ेषश्म्‌ | देवासुरथादिंमं राचिशखाभिस्रा कथं नाक्रा awra नियामकाभावादिति भावः। तदटेवासुरया- रराराचं Wis दादथ्राग्रिमागादित्यर्थः। कथं ga: वा- कारः wage भवति । उभयज्न नियामकाभावाद्‌भयन्र मम सन्देशः । farcry: खर्यदर्धनादर्भनगनियाभकलाद्यअ् wa घण्ासावधि देवाः wafa तजाखुरा न waft az रवाः षणए्मासावधि ग पश्छन्ति तज्ासुराः TATE भगवता बाघनोयष्तिभावः॥४॥ श्रय प्रस्नाग्तरं पव॑ कन्चाकदयस्स ATS WH VTE | पिव्यं मासेन भवति नाडोषश्चा तु मानुषम्‌ | तदेष किल सवच न भवेत्‌ केन STA ५॥ acrévarnaa fer | २९७ पिदणामिदमदाराचं मासेन दब्नवधिकचाद्मासेन केन ₹े तुनेत्थस्य प्रत्येकं समन्वयात्‌ कन कारणेम भवति | अन्यया प्रन्रानुषपन्तेः। सावनघरोषषटबा मानुषं मनमुग्याण्ामदाराचं कन कारणेन भवतीत्यथैः। न च यथा fea ace उच्यत दत्य लया पुवाक्तेऽप्मानुषादाराचयेारनुक्तः प्रञ्रावङ्गताविति वा- wai रिव्यं तदद्‌ उच्यत watts पुवाक्रखावनाङहारा जलेन भरत्यचलाच परिेवाग््ासस्ेव frayrercraafeg: । ननु त- यापि प्रत्यचसिद्धमानुषाहरात्रे प्रञ्नोाऽनुपपल्च एवेष्यतस्तात्य- यप्रस्रमाद । तदेवेति | तग्भ्ानुषाद्रा चम्‌ । एवका रसद न्य- facrarda: । सर्वच स्वेखाके faw निखयेन कन कारणेन न स्यात्‌! पिदरेवरेत्यानामप्रत्यलमहारात्रं कथमङ्ोरतम्‌ । कथं च मानुषा राराचरं प्रत्यलसिद्धं तेषां माने नेक्रमित्ययः VAN अचारर्गणादवमतदिनमगसवपशरेषु AUNTFTSITTe Wa पाद्‌ जन्तेऽतिजवादित्यच WATT चाद, दिनान्दमासशाराणामधिपा न समाः कुतः। कथं पर्येति भगणः सय दाऽयं किमाश्रयः ॥ ९॥ दिनवषंमाषदाराणां खामिनाऽभिन्नाः कतः कस्मान्न भ- वन्ति । यथा दिनाधिपतिलं खयादीनां क्रमेण तथा प्रथमादि- मा षवर्षक्रमेण Talat क्रमेण मासवषोधिपलं यक्तम्‌ । आ- नयने यत्प्रतिपादनादिति भावः। यद्चपि qa हारेशवरागयनं नाक्रमिति तप्मञ्नाऽषङ्तसतयापि लाके ्रसिद्धतरो रारशर- 2 २९८ ख यसिखान्तः wea किमथं नोक्त इति तक्प्रञ्नतात्यर्यमिति ध्येयम्‌ । भगणा गस्चसमृहः TILT ग्खहितः कथं केन प्रकारेण Tafa - मति । नच्चाणि गदाश्च केन प्रयक्राः सन्ता श्टम्बभिता भम Mae: | श्रयेषामन्तरिकावस्थानेऽपि ware. wafafa | Bue भगणा दुष्समानः किमाञ्रयः क श्राधारा यस्येति। विनाधारमन्तरिलावस्थानं म सम्मवतीत्ययः॥६॥ ननु कथा एवाधाराः पुव तन्नैव खमागंगा ्ुकतेरिव्यतः कचाण्णं WH चतु यमा | भमेरपर्यपर्यध्वाः किसुसेधाः किमन्तराः। ग्र दक्तेक्ताः किम्प्राचाः सिताः केन करमेण ताः॥ ७॥ | WA: सकान्रादूष्वंमुखा गदरुकष्ठा गरनच्चाणामाकाष् anit: किमृत्छेधाः कियामुत्सेध उता यासां at: | गमेः ब- काशाद्ररनचजनमागंकचाः कियद करेण sapere: | किमन्तराः कियदम्तरालं यासां ताः उत्तरोत्तरमश्वा ्रपिपरस्परंताषां कियदम्तरालभित्यथैः i किम्माचाः किमात्मिकाः। किलरूपाः किम्पमाणावा। ता प्रहनचचक्क्ताः कन क्रमेणाधिषिताः afar i पूवे HOTU क द्त्यादिक्रमानन्ञात TG: to 0 श्रयानुभवप्रञ्ं ANITA खयकिरणप्रचारमरस्ं च पुवेक्रमा- मानां WALA ATE | रोको तोव्रको भानुने रमन्ते तथाविधः । कियती सत्वरप्राभिमानानि कनि किं चतेः॥ ८॥ गूणयेप्रकाश्केन SHEA: | २९९ wat Bit यथा तीरूणकिरण उष्डकिरणस था विध- Qu Yaw न भवतीति किम्‌ ख्यस्य किरणानां प्रा्भि- भंमभपड्तिः किथती कियन्ममाणटा । मानान्युक्तानौति तन्त च्ं aay ज्ञातमित्यर्थः । dara: किं प्रयोजनम्‌ । चः समुख- ae: प्रत्येकमन्वेति॥ ८॥ घास म्रञ्रमुपसंहरति, एतं मे संशयं हिन्थि भगवन्‌ भूतभावन | न्धा न AIA छेत्ता विद्यते सवद शिवान्‌॥ < ॥ रे भर्गवन्‌ वक्ुणेखयंसन्यन्न | सवेवोाधकेति तात्परीर्थः | waaay भतसातोतकालस् भावना विचारो यद्ध i wza- व्योपललणादतमानभविष्यतारपि कालश्चेति सिद्धाऽथेः। लंमे मम। Uda संश्रयम्‌ | जात्यभिप्रायेणेकवचनम्‌ | तेन मत्छताम्‌ wate: । fafa equ नन्व्टमिदानोमेतदुक्ेव ay न शक्राग्यन्यद्मात्‌ संशयान्‌ दूरोङ्ुवित्यत wre wa cfs त्वागते विना। wa: सर्वदर्थिंवान्‌ सर्वद्रष्टा Say Tare: | दन्ता संश्यापनेादकः। न विद्यते नास्ि। तथाचेतावत्काल- qua warm तथान्यदपि छपया वक्तव्यमिति भावः॥८॥ अथ ana प्रति मुनिमयाखरोक्षप्रन्नानुवादं शला खर्यौ्- परुषे मयासुर प्रति पुनवंदति सेत्याह | दति भक्तयोदितं शरुत्वा मयोक्तं वाक्यमस्य दि | रस्यं परमध्यायं ततः प्रा पनः स॒ तम्‌ ॥ १०॥ 2९2 Roe खयंसिदडान्तः स खर्यशपुरुषः | दति GTM । भल्वाराष्यज्चानेन । उ- दितम्‌स्पन्नम्‌ । मयेन कथितं वचनम्‌ seared । पमदिंतीय- वारं ततः पूवाधोह्यनन्तरं तं मयासुर प्रति परं दितीयमध्यायं गन्धम्‌ । ग्न्धस्या त र खण्डमित्यथेः | wa ग्न्यपुवंखण्डस्य डि निखयेन रस्यं Arosa aad प्राह प्रक्षंणावददित्यथेः ॥ ९० ॥ अथ दर्यां पुरूषो मयासुर प्रति यदुक्र सावधानतया ओतव्यमित्याद | प्रणष्वेकमना ZAM TM AAS A | प्रच्छयाम्यतिभक्तानां नादेयं विद्यते मम ॥ १९॥ यतः कारणात्‌ । अतिभक्रानामत्यकमद्धजनकारकार्ण भवादृशां मम यां परुषस्य | waa ay म विद्यते । श्रत; कारणादद्ं af प्रति wel गे्यमध्यात्मखल्श्रितमध्या- त्न्नागसञ्ज्नं यत्‌ प्रवच्छामि कथययिग्यामि तत्‌ लमेकमना एकख्िन्‌ मदुक्तं मने विद्यते waret war wus त्रच- इारात्ममनःसंयोागेन Has: ९९॥ we वच्छामि यदुकर तदाद । । वासुदेवः परं ब्रह्म PYM पुरुषः परः | व्यक्ता निगणः शान्तः पञ्चविंशात्‌ परोऽव्ययः ॥ ९२॥ वसत्यस्िम्‌ जगत्‌ समरूमसो वा अगति समस्ते वसतीति वसतेरुणि वासुः । रेवगाद्धासनाटहेवः। argue देवसेति वासुदेवः तयासोक्रम्‌। गूएाचप्रकाश्केन AT wa: | ३०६ स्व॑चासा समस्तं च वसत्यजेति वै यतः | अरताऽसा argzaren faafe: परिगीयते।॥ tfai मतु वसुदे वस्यापत्यमिति fare: । तस्य जगत्कारणता- निरूपणावसरेऽमुपये गात्‌ । WHATS पुनरुपादाने कायेस्या- धारतया काचं ATMA AQAA वा स उपयुक्त एव। aura wat! शेथावाख्मिदं ख्वमित्धादि। भागवते च । अनि च यन्मयं तद विमुच्यमियं नुभवेदिति। जोवानामयपि ब्रह्मात्मकतया तद्वारणाय परमिति स्वै त्त ममित्यथेकम्‌ | यस्मात्‌ चखरमितीताऽश्मकराद पि Bawa: | watsfa वेरे लाके च प्रथितः परुषोन्तमः॥. इति ङतेः। तन्मूलस्य वासुदेवस्य मूर्तिरं्ः। इदं विशेषणं Tamra wxive । चिद्धूरतिरिति weg प्रामादिकः । वासुदेवः WENT दत्यस्मादासुदेवात्‌ सद्कषंण द्त्यस्याथंस्छ विवकितस्ाप्रतीतेः imam ceria cares तथाच afar मतं faqry यच CAT जजानान्यद्युञ्नाकमम्तरं VIA | गोहारेण HATTA ASAT चासुदुप Saya सञ्चरन्ति ॥ . म संदृशं तिष्ठति quae ग wor wala SERA । ,. इति । अव्यक्ते देतर्निंगण दति! भान्तः षडू्भिंरहितलात्‌ | पञ्चविंशात्‌ परः । Grew fanaa: सप्त ्रटतिविषटतया मूखम- छैतिखेति चतुविंश्तितत्वाजि। पञ्चविंशस्तु Sagara पर wae: | पञ्चविंश्नात्यक दति पाठे जगदात्मक इति ॥९२॥ WEA ब्रह्मणा जगत्कारणलासम्भवादाइ। Gon खयंसिशान्तिः ORTH देवो बदिरन्तश्च WaT: | VETS GETS तासु बोयंमवाङजत्‌॥ ९३॥ ्ररुत्यन्तम॑ता मायोपदितोा afecarg सर्वगा जगद्पा- दामलात्‌। एतानि संवाणि विशेषणानि सङूर्षणसय argzai- अस्यापि वासुदेवात्मकताध्यवषानेन बेध्यानि। वासुदवांशा- त्मकः सद्धष॑णः प्रथमं जलानि निमाय। ताखष्य। वीर्ये श- किविेषम्‌। श्रवाखजचिक्तेप ॥ ९२॥ ततः किमत श्राह ॐ $ तद्‌ ण्डमभवद्धेमं स॒वं तमसावृतम्‌ | | TAUARE: प्रथम व्यक्तीभ्तः सनातनः ॥ ९४ ॥ तत्‌ तच्छक्तिभिखितं जलं हेमं Grae गोलाकारं सवच व- दिरभ्त्चान्धकारेणाटतमभवत्‌ । अन्धकार सदिताकागे सुव- पौण्डमजनोत्य्थः 1 तच सुवणाण्ड आ्रादावनिरद्धः सनातना जित्यो वेसुदेवांशसदर्षणेांऽशरूपलाट्राकोश्ताऽभिययक्रः। न द्र MH) सत्कार्यवादाभ्यपगमात्‌। यथा fared सदेवा- भिक गदत्पन्नम्‌॥ २९४1 अयास्याभिधान्तराणि लेाक- सुश्चानार्थमाद। दिरण्यगभा भगवानेष छन्दसि पद्यते | MCE दादि श्रतत्ात्‌ ASA खयं SHA VY I एष सद्वंश भेाऽनिरद्धे भगवान्‌ षाङ्खुष्ेखर्दसम्यज्जन्ड- न्दसि वेदे fecal: सुवो ष्डमष्यषूपगभं खितत्ात्‌ ष्यते गूण्यप्रकाद्केम स्रहितः। Rok निरूप्यते atse हिरण्य गभं दति प्रसिद्ध मभिघान्तरमित्ययैः। दि निञखयेनादित्यः प्रथममभिवययक्रलाद्‌ च्यते प्रत्या । श्र- सा ष्नगताऽभिव्यक्रवयायममिरुद्धः खयं उच्यते | fecund: खमवतंताग्रे wae जातः पतिरेक श्रासीत्‌। षति अ्रतिः॥९५॥ wa aed fafa ave परं ज्योतिस्तमःपारे खयाऽयं सवितेति च। प्रयति भुवनान्येष भावयन्‌ तभावनः ॥ १९॥ कयमनिरुद्धः खयंनामकः सविता । दति नाखा। चः समु खये । प्रसिद्ध; । तमःपारोऽन्धकारस्य विरामे tame ज्या- तिस्तेजारूपम्‌। अन्धकारनाश्क इति तात्पया्यः। आदित्यवणं anaes पारे इति vfs: एष सविता न्तभावनः प्रा्युत्प- ्तिखितिसंहारकारको भुवनानि वच्छमाणानि भावयन्‌ प्रका- waa पर्येति सुवणाष्डमध्ये सदा भ्रमति ॥९६॥ wa परं ब्यातिरिति पादः विद्रखन्नन्यतमस्सेतत्‌ BEd स्ोकाभ्यामा₹ । प्रकाशात्मा THAT मदानित्येष विश्रुतः | WU मण्डलं सामान्युखामूतियजषि च ॥ १७॥ ARRAS भगवान्‌ कालात्मा कालकछछदिभुः। सवात्मा सवगः Se Wan प्रतिष्ठितम्‌ ॥ १८ ॥ प्रकाशरूपेाऽन्धकारनाश्कोाऽतएवैष अनिरद्धास्यः wat मदान्‌ मरन्सक्लमिति । एवं विरुता केदपुराणाद निरकरा- ३०8 सूयंसिडान्तः sa निदक्रस्य द्यस्य । ST | खम्येदमन्ता मण्डलं areas सामवेदमन््ा ser: किरणा यजुषि चजुवंदमन््ा मृतिः सरूपम्‌ । चः समुचये । Tavares निरक्ो भगवान्‌ षाङ्ुण्ठे MUTT: | चयी मयो वेद जयाद्मकः। कालरूपः कालस्य का- रणम्‌ । विभजे गदूत्पत्तिखितिनाज्नाय समयं । चतएव सवात्मा MIE: सर्वगः सवं च feat व्यापकः उच्योऽव्यापकमूति- धारी । असन्‌ framed सव अगत्‌ प्रतिष्ठितम्‌ । एतेन SAAT THAT AAT: ९८ ॥ श्रय परेति भुवना- aaa विदणाति। « रथे विश्वमये चक्रं छत्वा संवत्सरात्मकम्‌। RAM: सप्त युक्ताः TSG सर्वद्‌ा* ॥ १९ It चिलेाक्यात्मके रये संव्रात्मकं दाद्रमासातमकां ares नियोज्य wy ढन्दांसि गायच्युष्णिगनु्ब्वु दतोपद्भिशिष्टुजग- व्याऽखाः amt: संयोजिताः कला । ढन्दांखश्चाखच युक्ति पाठे anata रये नियोच्येत्यथंः | wir नित्यमेषोाऽनिरड्‌- नामा पर्यटति wafa i ९९ ॥ अरथाख wed ब्रह्मण उत्पन्तिं ih a चिपाद मग्डतं Te] पादोऽयं प्रकटोऽभवत्‌ | TTT HAGE बरह्माएमद्धजन्‌ परभुः ॥ २० ॥ ae वेद्‌ात्मनस्तिपादं खरणचयमग्टतं दिवि ज्ञेयम्‌ \ अत- * yaaa aft सदा इति पाठान्तरम्‌ गूणायंप्रकाणकोन TCA: | १०५ एव गद्यमगम्यमिदम्‌। पादखतुथश्चरणः। श्रयं खावरजङ्गमा- तकजगद्रुपः प्रकटः vara TSA । तरिपादूष्वै Tey पुरुषः पाद्‌ खेहाभवत्‌ प॒नरिति श्रुतिरपि व्यक्रा। साऽनिर्दधूनामा प्भुरत्प्तिसमथैः। श्ररङ्कारतत्वरूपं ब्रह्माणं परुषं जगत्य जगतजं नमिमित्तमङजदुत्पादयामास ॥२० ॥ श्रयोात्पादित- ब्रह्मपुरुषं जगत्स नाथे नियुज्य खयं खमन्नवतिष्ठत इत्याद । तस्मे वेदान्‌ वरान्‌ द च्वा सर्वलाकपितामम्‌ । प्रतिष्ठाप्याण्डमध्येऽथ खयं परयति भावयन्‌ ॥ २१॥ WY ब्रह्मोत्पारनानन्तरं खयमनिर्द्धनामा। AG | उत्पा- दितग्रह्मपरषाय । वरमुक्छष्टान्‌ Aware ष्टिसजनाय सवरल कानां पितामदरूपं तं ब्रह्माणं सुवणाण्डमध्ये प्रतिष्टाण निधाय | दाऽत्रानुसन्धेयः | भावयन्‌ प्रकाभ्रयम्‌ खन्‌ पर्येति भ्रमति ed ll श्रय AAAS RYT चग््रख्यावसद्मत्य- SITS यामासेत्या द । अथ ध्वं ATTA AGTH । मनसशनद्रमा AS खयाऽख्णासतेजतां निधिः ॥ २९॥ अयाधिकारमप्राछ्यनन्तरम्‌। ्रहद्धारतत्वमूतिधारको ब्रह्मा ख्यां मनोऽन्तःकरशं चक्रे करोति सख | HUY षटि क- रोामोतोख्छा MAU | WAT तस्य मनसः सकात्राखन्रमा अज्ञ Baa) wet भवलिति aver चन्द्रा जात Te: | 2 ५ १०६ खयसिडान्तः ` WAU नाभ्यां सकाज्नात्‌ तेजसां निधिराकरश्तः we श्नः । चक्तरिद्ियद्य तेजसलात्‌ ॥२२॥ अथ मण्ड तोत्प्तिमाद | मनसः खं तते वायुरभ्चिरापो धरा क्रमात्‌। TUTE THA AGIA SAT ॥ २९॥ मनस Waa भववितोच्छयाद्मनः खमाकाशं तत श्रा काशात्‌ कमा द्ययोात्तरं वायुरग्रिजंलं एथिवी । श्राकाग्राद्यायुवा- यारध्चिरभरेरायोऽद्यः एयिवोति गणेकटद्या गृषस्तैकापचयेन महाख्धतामि पञ्चसद्ाकानि। एवकारः युना धिकव्यवच्छेदः । अञ्जिरे, उत्यन्नानि। wenvefeaarart शब्दस्पश्रगणद- यसषमेता वायः शब्दस्पशष््पाव्मकगणएचयसमेताऽग्मिः शब्दस्पश- ङ्परसात्मकगणचतुषटयषमेतं जलं शब्दस्यशंखूपरसगन्धात्मक- गणपञ्चकसमेता एयथिवोति स्फ़टायाः ॥२२॥ श्रय चद्धखययाः खरूपं वदन्‌ पञ्चताराणामुत्यत्तिमाइ । अग्नो = ES मा ATTA ततस्वङ्गारकाद्‌यः*। तेजोग्डखाम्बुवानेभ्यः करमशः पच्च जन्निरे ॥ २४॥ खयचन्रो प्रागदितात्पत्तो afairar ख्यीऽग्निखण्पस्ते- जागलकखाचृषतात्‌। WAY सेमखरूपः | मद्यस्य मामवा- च्यवाव्नलगेालसूपः ¦ श्रग्नीषामाविति प्रयेागञ्द्‌ान्द्सिकः। ee ० -- —— ee * भूतावक्ार्कादयः xfa at ts: | गू एयप्रकाशकेन सहितः। Ros शताऽनन्तरमङ्गरकादयेा HATS: WE तारा ग्रडास्तजा- Walaa: RASTA: | तुकारादुक्रश्धतस्य भागाधिक्य- AMAIATA च भागसाम्यमित्यथः। मङ्गलस्तेजस उत्पन्नाऽतए- वायमङ्गारक उच्यते। बुधो मितः। ह दस्यतिराकाशात्‌ | VAT जलात्‌ । भनिवायेाः॥२४॥ अथ राशोन्‌ TIAA VTS I पनदादशधात्मानं विभजद्राशिसञ्ज्कम्‌ | नक्षच््टपिणं यः सप्तविंशात्मकं वशे ॥ २५॥ पनरनन्तरमात्मानं दादश्रधा दादभस्थानेषु राशिसञ्जकं विभजेत्‌ । avafad ad दाद्शविभागं राशिट़ित्तमकरोा- दिव्यर्थः। war दितोववारमात्मानं नचचरूपिणं सप्तविधा- त्मकं विभजत्‌ । मनःकच्ितं तदेव न्तं सप्तविश्तिविभागं चाकरोादित्यथेः। ननु न्यूनाधिकविभागाः कथंन कता उक्त wqat नियामकाभावारिद्यत sre. वश्ोति। ceerfare aw विद्यते यस्येति an खतन्लेच्छस्य नियोागामदेलात्‌। खे- च्छया तन्बद्धाका विभागाः छता इति भावः । सप्तविंश्रतिवि- भागव्यश्जकानि नक्षत्राणि तारात्मकानि नि्मिंतानोल्ययबि- SAN २५॥ Be चराचर जगदकरोादित्याइ। | ततश्चराचरं विश्वं निममे देवपुवकम्‌ । ऊध्वमध्याधरेभ्योऽथ STAG प्रकी: जन्‌ ॥ PE ततः स WHT CAN AT TATA ATT गेष्ठमध्याध- aw: Grane uf: gad: सत्वरजस्तमाविभदा्मप्र- 2Q 2 Roe ख्यसिडान्तः wn: जन्‌ विजन्‌ दे वपुवंकं दे वमनुव्यासुरादिकं fay जगश्चराचरं सेतमाचेतमात्मकं Pas रतवान्‌ ॥ २६ ॥ अय रचितपदार्थानामवस्थानं छतवा नित्या । गुणकर्मविभागेन ष्टा प्राम्बद नुकमात्‌ | विभागं कल्पयामास यथाखं वेद्‌ द्‌ शनात्‌ ॥ PO गणाः सत्वर जस्तमेरूपाः। कमं पूर्वजा जितं सदसत्‌ FG | अगयोर्विभागेमैकीकरणात्मकेन प्राम्बचन्रखयीदिप्रागक्रद्धष्टि- रित्थनुक्रमात्‌ ET देवमनुयासुरभूमिपवेतादिकचराचरस- जनं BAT वेददशंनादेदाक्रप्रकाराद्ययासखं यथादेशं यथाकालं विभायमवस्यानविभागं कल्पयामास तवान्‌ ॥ २७॥ कषा- भिल्यत ATE | ग्रदनक्तजताराणां श्वमेविश्वस्य वा विभुः | देवासुरमनृष्याणां सिद्धानां च यथाक्रमम्‌ ॥ RE ॥ विभुर्निंयोजनसमयै ब्रह्मा गररनचचया्बिंम्बानां एथिव्या- WANS | ARC: समुचये | HAITI हतवान्‌ TF ग्रहनक्तज्ार्णां यथाकालमनियतावखानम्‌। एथिव्यास्त निय- तावस्ानम्‌। एयिरव्यां तु चेलोाक्यस्छ यथादे्मवस्थानम्‌ | तत्र यथाक्रमं यथायोग्यं देवासुरमनुव्याणां सिद्धानाम्‌ । चः षम्‌- अये । अवसानं TASH BATT ९८॥ ननु खवंचाकाशस्त सं्वाद्रह्याण्डमध्यस्छेन ब्रह्मणा ग्रहनच्नाणां गमेखावखानं गूएायप्रकाश्केन सहितः Roe नष्ाण्डबहिराकान्रे हतमथयवा wayTerrcam कतमि- व्यत ATE | बरह्माण्डमेतत्‌ BR तदं weenie | करादद्धितयस्येव सम्पुटं गालकाक्लतिः ॥ २९ ॥ एतत्‌ ara ब्रह्मणाधिष्ठितं खवणाण्डं सुषिर मवकाञ्चा- त्मकं तावकाश्च ददः अगत उभुवादिकं waa: खगातमकमव- fad म बहिः । नन्वण्डस्य गालाकारलेनान्तरवकाशाव्मक- व्वमसम्मवतीत्यत Be) कटाददितयस्येति । कटा राऽधगा- Wat सावकाशं पाचं तस्य fears इयं समं AS) एवकारो नयूगाधिकव्यवच्छेदकायः | सम्युटमाभिमुख्येन fated गेाख- काङतिमाखाकार्‌+ स्छात्‌ । तथाच न सतिः ॥२८॥ श्रय बद्ाण्डान्तः परिधिं वदंस्तरन्तभयहादिकमाकाभ्चे यथाख्छानं पएरिभरमतोति Barware) ब्रह्माप्डमध्ये परिधिव्यामकच्ाभिषोयते। APTS) मणं भानामधोऽधः कमशस्तथा ॥ Be ॥ मन्दामरज्यश्वपुचष्धय्एकेन्द्‌ जेन्दवः। परिथमन्त्यधोऽधस्थाः सिद्धविद्याधरा घनाः ॥ ३९ ॥ ayrern: परिवधिम्दुचयटन्त मानं Grane बच्छयमाणा- काश्कलेच्यते। AWA ब्रह्माण्डमष्य Way भानां बल्त्ाणां सवेषां दवेतस्तस्याष्नान्नरितानां wad भवति । तथा तुब्या- १९१५ खयंसिडान्तः WATT TEI: शनिटरस्यतिमामाकंग्रक्रबुधचन््रा अधस्तात्‌ परिभ्रमन्ति, सिद्धा विद्याधरा्ाघधयाचन््राद- घखिता अघाऽधः कमेणाकाशे feat: । एषां प्रवदवायावव- खानाभावाखग्रवन्न GTA: २९॥ Wy म्यवस्ानमाद। मध्ये समन्तादण्डस्य Wale व्योन्नि तिष्ठति। बिभ्राणः परमां शक्तं ब्रह्मणा धारणात्मिकाम्‌ I ३९॥ अण्डस्य ब्रह्माण्डस्य समन्तात्‌ सर्वप्रदेशाखध्ये ages HRS Wart गेालस्तिष्टति । vara निराधारवस्हु- नोऽवस्छाना सम्भवात्‌ कथमवयिते ware दत्यतोा गाल विश्रेषणमाह । fare दति ब्रह्मणः परमां शकि घारणा- farat निराधारावस्वामरूपां विभ्राणा धारयन्‌ । तयाचन चति: । एतेन a: किमाकारा किमाश्रयेति प्रञ्रदयमुत्तरि- तम्‌ ॥ RN श्रय कथं चाज सक्त पातालभूमय दूति WAT! तरमा | तद्‌न्तरपुटाः सत्न नागासुरसमाखयाः। ॐ, क क । दिव्याषधिरसापेता रम्याः पातालब्धमयः॥ ३३॥ तस्य ग्डगेलस्यान्तरपृटा मध्यस्पटा गृदाख्ूपाः TAT- तललवितलसतलादिकाः पातालश्मयः पातालप्ररेशा रम्या मनादराः Bf | ननु WATS मनव्यादिकमस्ति तथा aa कं सतोत्यतस्तदिशेषणमाद्‌ । नागासुरसमाश्रया इति । at: गृणार्प्रकाण्केन सदितः। ३१६ सकिप्रसुखादयः मपो TAIT CATANIA: | ननु तच खयं सञ्चाराभावात्‌ तमामयलेन तद्छितलाकार्नां व्यवहारः कथं भवतीत्यत दितोयं विश्ेषणएमाद । दिवोषधिरसेपेता दति, दिव्या या Sawa: auarareret teat: | तथाच तद्मकाशेन व्यवदारो भवति तदशन agrarat Mat च भवतोति भावः॥ ददे॥ श्रय श्गालमक्ता द्चिणात्तरणश्टवया- साधिकप्रमाणएमेरोरवस्थानमाद | अनेकरल्ननिचये जाम्बूनद मये! गिरिः। भगोलमध्यगे मेरुरुभयच विनिर्गतः ॥ ३४॥ गेलमध्यगतः पर्वता मेवाख्योऽनेकरलनिचयेऽनेकानि नानाविधानि माणिक्यवच्लारौनि तेषां fare: समदा य- चासो | जाम्बूनदमय WATT | जम्बृफलामलगलद्रसतः ASAT जम्बृ नदौरसयुता WIAA खवणंम्‌ | mage हि तदतः सुरसिद्धष्डनः way पिबनध्टतपानपराञ्नुखास्त॥ दति भाखराषा्थाक्तेख सुवणं aa: atefea उभयत व्यासान्तरितग्दण्षठप्ररेभ्ाग्यां विजि्गतेा बहिःखितदण्डाकार- euUifzay ware: पराताऽस्ति। saa श्छग्टदित्यन्वर्यसरूज्ज दृति areqare: Wee अय मेरोरूष्वाधःप्ररेश्यारंवादया- SHUT वसन्तोल्याइ। ३९९ खयंसिडान््ः उपरिष्टात्‌ खितासस्य सेन्द्रा देवा ATT | अधस्ताद्‌ सुरासतदद्िषन्ताऽन्येन्यमाचिताः ॥ ३५ ॥ उपरिष्टात्‌ सिताखस्य सेरा शृन्द्रसदिता देवाद्न्रादयो देवा महषंयः। चः समृखयार्थाऽनुसन्धेयः । खिताः । अ्रधस्ता- न्मेरोरधःप्रदेे। BBC रत्याः | तदत । ययोष्वंभागे Tara- ददित्यथेः। आञ्जिता ्राख्विताः। गन्‌ देवा असुरायेकच कर्थ न स्थिता द्यत we farm दति। ware परस्पर दषं कुर्वन्तः | तथाच देवाखुरयोाः WaT दरेषमद्धावादेकचावखा- नासम्मवेनोा त्तमा रेवा सदूरष्वभागे खिता मदर्षयञ्च दैत्यभोता- waa सितासतदधाभागे तजनिरुष्टा far: खिता इति भावः ॥ २५ ॥ अथय MATS समुद्रावखानमा₹्‌। ततः समन्तात्‌ परिधिः कमेणायं ARTA: । मेखलेव खिता धान्या देवासरविभागरत्‌ ॥ Be ॥ दण्डाकारमेरोाः सकाश्ादभिताऽ$यं warat महाशंवोा मदासमद्रः क्रमेण निरन्तरालक्रमणएपरिधिषूपेा war मेख- रेव काञ्चरूपा देवासुरविभागत्‌ रेवरेत्यये्धंमिगेले विभागयोः परिधिरेखारूप card: तेन समुद्रादु्रं भ्र गालस्याधें अम्बृदधोपं देवानां समुद्राद्किणं समुद्रातिरिक्र गमिगेलस्याधे बड्दीपषट्‌समुद्रो भयात्मकं दैत्यानामिति षि- FA मेरदण्डानुरद्धग्डगेालमध्ये परिधिरूपेा लवणसमद्रो- ऽस्ि। sated दकिण्डगेलाधीन्तगंतसमुद्रख wre मूणथंप्रकाशकेन सहितः | RLR परिषिस्युष्टमिति Aearar: कच्यधःचितलेन तात्पयाथैः॥२६॥ अरय समुदरोन्तरतटे परिधिरूपे जम्बूद्रीपारम्मे चतुविभागे wate मगराणि सन्तोत्याद। समन्तान्मर्मध्यात्‌ तु तुल्यभागेषु ATTY: | दीपेषु दिलु पूवादिनगर्थौ देवनि्िताः ॥ ३७॥ मेरुमध्याद्‌ण्डाकारमेरोमध्यप्ररेश्राद्धगाखलगर्भकादिति वर्थः। खमन्तादभिते wairess Aarau: परिधिरूपसमद्रस्य त॒ख्य- भागेषु समभागेषु दीपेषु जन्बृदधोपारम्भेषु fey चतुविभागेषु safes पृवादिनगय मेरोः पूर्वदकिणएपञ्चिमा्तरदिष्ठुमेण चतुःप देवनिर्मिता Za: हताः सन्तोति शेषः । समुदरोा- रतटे अम्बुदीपस्यादिभागूपे Tarte चलारि नग- राणि श्गेोलस्य कल्तितपुवादि दिशासु सन्तति तात्ययीर्थः ॥ ३७ ॥ श्रथासां नामानि Cerf अन्बद्रीपादिभाग- खितवषाख्यपारिभाषिकविभागेखित्यथं च saw विभ्- दयति। वृत्तपादे पुवसा यमकोटोति विश्रुता । भद्राश्वं नगरी खणप्राकारतारणा ॥ इट ॥ याम्यायां भारते वष Ag तदन्मदापुरो | पश्चिमे ATA रोमक्ाख्या प्रकीर्तिता ॥ २९ ॥ .` उद्क्‌ सिद्धपुरीनाम कुर्वं प्रकोतिता | | तसा Fara Berane निवसन्ति गतव्यथाः ॥ ४०॥ BLS ख्यसिडान्तः Wana उभय दण्डाकारा मेद्य निगतसखन््यानाभ्बं सष्ताकारष्जेणाध्वाधरोश ्वगेलमाखण्डदयं पूवापर तिषै- ग््साकार खचणाध्नाधा Wa: SOETY तेन ware वप्राका- रा्चलारो गम्या खतरष्वस्यपूवेवप्रे wet यः समुद्रपरिधि- wa woutt भ्रा खसर््कव्पे पूवसिचुष्वधःचकलसन्ी सुवणंचरिताः भ्राखादास्ारणानि च स्यामेतादृन्रौ परो चम- कारीति सञ्ज्जया विश्रुता विख्याता याम्याय मष्वेशकखदय- सन्धो भेदस्तस्य दकिणलात्‌ भारतसखञ््कवधे खदु षञ्ा महानगर तदत्‌ खणंप्राकारतारणा विश्रतेव्यथंः। पिमे पखिमश्कलाधःखश्कलसन्मौ केतुमा खसञ्नने ववे रा मकषञ्न्ञा मगरो | उक्ता । उदक्‌ । अधः्रकलदयसन्य कुरुसर्ज्ञकव्ं सिद्धपुरी माम नगरी प्रोक्ता wer: get: सिद्कपृरीलमग्र्थ- मित्या इ । तस्वामिति। सिद्धपयां सिद्धा armareat wa- afew महानक्छष्ट श्रात्मा येषां ते गतव्यथा दुःखरडिता निरम्तरा वसन्ति ॥ ४० ॥ चयोक्ानां चतुर्णा पुराणां पर- स्यरमन्तराखमव्यवहितं मेरोाराषामन्तरं UWE | भ वृत्तपादविवरास्ताञ्ान्योन्यं प्रतिष्ठिताः | ताभ्यश्चोत्तरगे * मेरुस्तावानेव सुराश्रयः ॥ ४१॥ ता उक्रनगयाऽन्योन्ये परस्परं गटत्तपाददिवरा अगाल- टृ्परिपिचतर्थाशाग्रदिक्स्थाः | मेदः ष चेाक्रः सुराश्वः * argaracar मेङूरिवि वा we: | गूणधप्रकाश्केन GET: | २९५ देषेरभिषटितस्तावान्‌ waftfreqdtererte faa 1 wa कारो न्यनाधिकव्यवच्छदाथैः। Ware: साकपवीर्भन were- यायः॥ ४९॥ चरथ तषां पराणां भिरक्त्रमस्तोद्याद। तासामुपरिगे याति विषुवस्थो दिवाकरः न ता विषुक्चछाया नातस्यान्नतिरिष्यते ॥ BS ` ताशामुकग गरौोणां विषुवैखा विषुवहृ त्तस्य यदिन aac जिष्दिवं तददिने warig waft तदिषुवहृन्तं तजस cae: | ad wafer सम्‌ थाति भ्रमति। अतः कारणात्‌ arg नमरीपु विषुवच्छायाशभा म भवति तेष गतानां विषुवदु- काभिन्नपवीपरट सद्भावात्‌ | तजखंखर्वे Ma कायाभा- वापलम्भात्‌। अतएव तेषु नगरेषु weyearefacweareat- WEI waa माङ्गोक्रियते। शर्थागाभावालिरशदश्रलं तेषां सिद्धमिति भावः ॥ ४९॥ अथय मेरावक्रपरीषु कमेण लर्म्वा- शाथा्राभावावुपपत्या प्रतिपिपादयिपुखयाः wat धुवखि- तिमाड। HUTA मध्य YATE AH ATA । निरकषदेशसंस्थानामुभये कितिजाश्ये ॥ ४३॥ मेरोारुभघते दरिणिलराप्याराकाभ्रखिते waart र~ सिषे करे क्रमेण मध्य wae भवतः। निरषरे्रसस्यार्मा प्रागक्मगरखितमनुब्याणामृभये दकिणात्तरे धुवतारे fafe- 2६2 ३९१ ` इयंसिडान्तः ~ „ ® ~ e . ara तद्धूगभवितिजटन्तस्थे भवत Cay: i Be Wara- एव तेव्वखां शाभावखम्नां ्परमतमिद्याइ | श्रता ATRIA भ्रुवोः रितिजसखयोः। नवतिलंम्बकांशास्तु मेरावक्ताशकास्तथा ॥ ४४॥ ताद्धक्रनगरीषु | Wa उभये चितिजाश्रये इति कारणात्‌। अख्ये ware न । तथाच चितिजाट्रुवोच्यमर्लांभा इति तदभावात्‌ तदभाव दूति भावः। ठुकारात्‌ तन्नगरीषु Waar: सितिजस्ययाः सतालंम्बां जा नवतिः श्ून्यार्चांशानमवतेलंम्ना - aT! खमध्याह्ु वयाः fefara खम्नां्रखरूपला च मेराव- wiargur नवतिः | छुवस्य परमेखलात्‌। यथा निरक्त- रगेऽखांशाभावाख्म्बाश्ाः परमास्तथा मेरावर्लाश्परमलान्- म्बां्नाभाव दत्ययेखिद्धम्‌ । एतेन पुरामरं चेदिदम्तरं स्वात्‌ . तदशविद्ेषलवेस्तदा faa चक्रा कंरित्यनु पातया यक्तं fren परिधेः प्रमाणम्‌॥ इति भाखराचा्याक्रं प्रयमप्रश्नस्या तर चितम्‌ । स्यष्ट- परिधिसाधनं च कर्पितेक मध्यसा नालरोेनापचीयमानं मेरा- वभावात्मकं नमानुपपन्लमिति च चितम्‌ ॥ ४४॥ अरथारा- राजव्यवर्ां रेव्यादिप्र्नात्तरं विवचुद वासृरयोादिंनार म प्रय- ममाद | गूाथंप्रकाश्रकेन AEST: | ११९७. मेषादो देवभागस्ये देवानां याति दनम्‌ | श्रसुराणां TANT तु खर्यसद्वागसच्रः ॥ ४५॥ जम्बदोपलवणसमुदर TAT ufcfuad शगालमस्ये aga- gama oe faqagad तज क्रानिटन्तं षद्धान्तरण स्थान- caw तग्धेष तु लास्थानं प्रववायुना विषुव न्तमा भ्रमति avery ककौादिस्थानं विषुवदुत्ताचतुर्विंषयं शान्तर उन्त- रतः। मकरादिस्थानं विषुवद त्ता चतविंशत्यंशान्रे दचिणतः। तत्‌ खरस्थाने प्रववायुना भ्रमति । एवं क्रन्तिटत्तप्रदेश्राः | wart प्रववायुना wafer) तच मेषादै देवभागखा जम्बृदीपं देवानां देवाखुरविभागशदिति Gare: । aay मेषादिकन्याम्ता राज्य GAAS: | तचस्थः Wat मेषादो मेषादिप्ररेके रेवानां मेरोरुत्तराग्रवततिनां द शनं षण्माषान- म्र प्रथमद श्नं याति गच्छति | ATA: | विषुवद्‌ त्तस्य तल्बितिजलात्‌। एवं दैत्यानां मेरोद चिएायवतिनामित्यसु- राणामिन्युक्तनेवा क्म्‌ । तद्धागसश्चरो Lagu समुद्रादि- दकिणविभागख्ास्तखादि मोनान्ता राशयो दिणएगालस्तज TEU गमनं य्ेत्येतादृश्खयसतलादिप्रदेे ठकाराददभ- मानन्तरं प्रथमदसं प्राप्नोतीत्ययः। तेषामपि विषुवदुत्त- कितिजलात्‌ ॥ ४५॥ अथ प्रसङ्गाद्ीषे तीत्रकर दत्याद्यधा- ATAAATATE | RS सयसिडान्तः ETT TTA सेन शो ATT रवेः । देवभागे चराणां तु Va HATTA ॥ ४९ ॥ तेम । उच्तरदक्षिणगाखयाः खर्यस्याशलरदस्तिणवश्चाररूप- कारकेनेत्ययेः | देवभागे MARI Wate इर्वसखा- त्यन्तनगिकटखलेन शीशे dwar aie तेजागाखकस् किर- UTR WU असुराणां देवभाग cae समन्वयार- व्यानं भागे खमुद्रादिदजिणप्ररेे रमन्ते Raa तकारात्‌ adage: किरणाः सखयस्याव्यासजनलात्‌ । अन्यथा Tia दूरश्चलेन मन्दता किरणानामभष्यताभावः। देवभागे ₹हेम- Wat कराणां भब्दता। अतएव aw Marfa रेत्यभामे WH कराणां मन्दता ज्रोताधिक्यं च तथाच देवभागे qfe- ware Gee दूरश्यलम्‌्तरगेालें fracedt मध्याकनतां- wat कमेशाधिकाश्यलादिति भावः ॥४९॥ शय नेवादा देवभागस् इत्युक्तं रेवा्रारराजकथनब्याजेन विशदयति | eae विषुवति क्ितिजस्थं दिवाकरम्‌ । पश्चन्त्यन्योन्यमेतेषां वामसव्ये दि नक्षपे ॥ ४७॥ विषुवति काले देवरैत्याः wa fafard पण्छन्ति । वि- षुवद़ख् तथोः खस्यानाद्ूगेालमध्यस्थतेन दबितिजलात्‌ । एतेषां रेवरेत्यानामन्यान्यं परस्यर वामषय्ये wey. तत्क ay fered दिवखराज भवतः। श्रयं भावः । देवानां CUTAN SHCA: | Re भमेदन्तरभागः BHAA सव्यं TATATATTA खकीयला- भावात्‌ । एवं रैत्यानां श्छमेदंक्िणभागः सलक्षोयत्ात्‌ wat देवानां खकोयलाभावादपसष्यमतेा दैत्यानां वामंसव्यभागा- quvefeuarer gaat करमेण दिनराचौ । रेवान वाम- quar दचिशातल्रनालो रेव्यानां दिगरानी अन्यथा- नयाम्य वामसब्ये Cea: शङ्गता्थागुपपन्तेः । अतएव पव मेषादावित्याचुक्मिति igen अथ पूव॑स्चाकोलरार्धस्य ख- न्दिग्धलं weer दियपूवोपरार्धकथगच्छलेन तदधे grant fanzafa | मेषादावुदितः SAA] राशोनुद गृत्तरम्‌ | स्वरन्‌ प्रागदमध्य पुरयन्भरवासिनाम्‌॥ ४८ ॥ RAIS PACTS: TAMAS सः। तुलादीस्मीन्मगादीख्च तद्देव सुरदिषाम्‌ ॥ ४९ ॥ मेषारे दिषुवद्‌ लस्वक्षान्िटल्तभागे रेवत्याशल् उदिते दभ॑नतां प्राप्तः GE Sut aarat waa यावत्‌। Wt रा्रीनुदगसलरभागखाम्‌ मेषटषमिथुनाम्‌ Tecate बम्‌ मेरखानां Tart प्रागरम॑ध्यं प्रथमं frend grey qe करोतीत्ययः । मिधमानते खयं Acer werd खदारिति फणितार्थः। ककोदौन्‌ UT ककमिंशकन्या लदत्‌ क्रमेषे- त्यर्थः | अतिक्रामम्‌ खम्‌ स ख्या दिवस्य पञ्चाधमपरद लम्‌। TART SAAT HITS दाथः (FTAA SAT GE मेदखानां BRe खूयंसिङधानः | खयासा भवतीति फलितार्थः । अय रत्वानामाद । तणा- दीगिति। सुरदिषां atréfeuraafiat रत्यानामिल्यथैः। तखादींस्तीम्‌ रां खुखा टिकधमुरास्पान्‌ ग्टगादोंस्लीन्‌ रा- WL मकरकुम्नमौमांस्तदत्‌ क्रमेणातिक्रामन्‌ Wa: | चकार स्लाद्टगारिक्रमेण पुवापराधंमिच्ययेकः । एवकार खक्राति- रिक्रव्यवच्छेदाथैः। दिनं arated: । धनुरन्ते ad देयानां wae मोनान्ते Ba Barer भवतीति फलितार्थः ॥ ४९ ॥ Bata देवासुराणएामिति प्रश्नस्याश्तरं fagfaare अतो feared तेषामन्धोन्यं डि विपयेयात्‌ | अद्ोरातचप्रमाणं च भानेभगणपुरणात्‌ ॥ ५० ॥ अत उक्रकारणात्‌ तेषां रेवदेल्यामामन्येन्यै परस्परं हि frqua विपययाद्मल्यासादिनरातरी ख इति फलितम्‌ । एत- व्लितार्थस्ठ पुव बधोक्तः। श्रय तत्‌ कथं वा BTA! भा- नोभगणपूरणादिति प्र्रस्यापत्तरं फलितमित्यार्‌ । अहारा- अप्रमाणमिति। waa मेषादि दादश्राचिमे गाद्‌ वरेव्याना- महाराचमानं भवति । चकारः पुोर्धेन समुखयाथकसेन इयोः पुवोक्रमेकं कारणमिति खष्टम्‌॥ ५० ॥ अथ मेषादावु- दित tanfetiacae फलि ताथ तद्‌ पत्तिं चार । दिनक्षपाधमेतेषामयनान्ते विपययात्‌ | उपयोत्मानमन्येन्यं RIAA सुरास राः॥ ५९॥ गूएथेप्रकाश्फेन Ver: | Ree एतेषां रेवरेत्यानामयना कोऽयमसन्ध fageargrat- feaword दिनार्धं wes च भवति। वज देवानां aes Trey तच रेत्यानां क्रमेण रा्यर्धमथ्याके aw च दैत्या AMBP तजर Taal क्रमेण राचघमध्याङे cia afe- Me: | Wa रेतुमाद्‌। उपरति रेवरेत्या Atrewe<- feuraaftarsaraararraafcar कण्पयनधक्गोङुर्वज्ति । वस्तुता गमेभाखलकलेन सवच तुच्यलवालिरपेखाध्वाघाभागया- TATA: | तथा देवा Sawada मम्यमाना देत्या- मघः VAG Salen | रत्या रेवखानापेखयेोर्ष्वस्यं मन्यमामा दवानधः ङुरवंनीति ताच्पयाथैः। एवं च रेवरेत्यस विंषरीता- वख्छागादिनराश्ये्वेपरीत्थं य॒क्रमेवेति भावः॥५९॥ अथ देव- रेत्यारूष्वाभारोतिमन्यचापि सदृष्टाग्समतिदि ति | RAM TACIT मन्यन्तेऽधः परस्परम्‌ | भद्राश्चकेतुमालय्था TRUST: ॥ WP I अन्ये रेवरेव्यभिल्ला भगाखस्थाः | श्रपिग्रब्टा Va: षमुच- UTUR: | CATA भव्यासाम्तरिता गराः परस्परम म- न्यन्ते । तुयचरणखा व्यक्त एव ॥५२॥ Warm काख्यनिकमे- वेति दढ्यन्ञार | BARA मरोगाले खसानमुपरि खितम्‌। मन्यन्ते खे यतो AST कष्य क वाप्यधः॥ ya tt WS way सर्वप्रदगेषु मध्ये ware निजाधिहितश्यान- 28 ९२९ खयेसिडान्तः मृध्वंस्यितं तदधिष्ठिता ayer: खाभिमानेनाङ्गोङ्येः । श्रत RITUAZMS FAG सवं एवेाष्वंखाः। WATE नभव- मयेव | सापेचतयोध्वौघःखल्वे ग वस्ठत दूति AWA | अन्ययाधः- SAN पतनब्रद्भया Wars मनय्याद्यवखानानुपपन्तेः । अच कारणमाह । ख दति यतः कारणात्‌ खे ब्रह्माण्डाका्रमध्य- भागे wares तथाच ब्रह्माण्डस्य भूगेालादभितस्हुख- त्वाद्ग खे तत्वतयेोध्वाधोाभा गदे रसम्भव इति ara: | खाभि- प्रायं स्पष्टयति । aafa । शगेालस्याकान् मध्यस्थस्य समन्तादा- काञ्च क कस्मिन्‌ भाग ऊष्वेमूष्वंवम्‌। कलिम्‌ भागे । वा सम्‌- खये । अधाऽघस्वम्‌। Brewer समृशयार्यकः। तथाच सम- न्तादाकाशस्य GUAT ग्ड मेर ष्नाधा भागे fared awe याभ्वामूष्वौचधाल्ोका fram: सरिति । भमेरूष्नोधाभागाद्- सम्भवादिति भावः॥५द॥ नन्वियं भः समादभाकारा प्रव्यला HY गेएलाकारेत्यत ATE | अश्पकायतया लकाः खस्थानात्‌ सवेतोमुखम्‌। पण्यन्ति TAA चक्राकारां वसुन्धराम्‌ ॥ ५४॥ जनाः खाधिहितप्रे शात्‌ सर्वतः सवदि । अभिमुखं cut गालाकारामेतां प्रव्यक्ता यीं चक्राकारां मण्डलाकारां समां पश्चन्ति। एवकारार्थऽपिश्ब्दः । तेम wadgar गेालाकार- त्वेऽपि तदाकारेणादर्भनं मकुराकारतया cua चन विर्द्धम्‌। अच रेतुमाइ। अस्पकायतयेति । इखश्ररीर तेनेत्यर्थः | तथाच गणाय प्रकाशकेन सदहितः। RRR महतो गस्तत्पुष्टस्यस्य मनव्यस्या तिद खस्याख्पदृषटिप्रचाराद़ाला- कारतया मन भासते किन्त सममण्डलतया भाषते, Weag- WANT TAIT भानात्‌। अन्यया प्रथमच्यायाश्चापसम- त्वागपपन्तिरिति भावः॥५४॥ wa निरक्ादिदेथेषु मेर व्यतिरिक्रान्यदेशेषु दिमराव्ये मानं विवल्र्मेरोरग्रभागयानिंर- दशेषु भचक्रभ्रमणमाड्‌। सव्यं रमति देवानामपसव्यं सुरद्विषाम्‌ | उपरिषटाद्गगालाऽयं व्यत्ते पञ्चाकखः सद्‌ा ॥ ५५॥ अयं maa भगला गक्तचाधिषठितमतंगेला देवानां मेरा रुत्तराग्रवतिंनां सव्यम्‌ | पृवैदिक्रममाभें Gaye: । भ्रमति अमपरिवतं atime: | रैत्यानां मेरादक्लिणायवर्तिनाम- wey पुवादिदिगृव्यत््रममाभैण | पूरवे लरप्िमदक्तिणक्रमेशे- त्यथः । wearfufsanrer भ्रमति ad निरच्देगेषु जा- व्यभिप्रायेणोकवचनम्‌। उपरिष्टाश्मस्तकेध्वंमध्यभागे wire: agra: पश्िमदि गभिमुखः खदा नित्यं परिभ्रमति । भगे- aa चुवमध्यस्यल्येन wav) तयोासज ज्ितिजट त स्थता ख ॥ ५५॥ wa निरण्े दिमराश्योामानं कथयन्नन्यचापि तते न्यनाधिकं मानं भवतोल्याइ | saa दिनं nasa शरी तथा | खानिवृहयो सद्‌ा वामं सुरामुरविभागयोः ॥ ५६॥ ~ fara ~ © ~ अता face मसतकेष्वं भगोला भरमतोति कारणात्‌ तत 282 RRs खयसिडाग्तः facecu जिंश्रशाडिकं विंश्रहरोीभितं दिनं श्यात्‌ । watt राजिस्था जिं्रहटोपरिभिता ara तत्वितिजट लस्य ywax- यस॑लद्मतया गाखमध्यखलादि ग राशे स्हश्यत्ं य॒क्रमेवेति भावः) खराखरविभागयेाजेगबूदोपसमुद्रादिदकचिणदे्वेः खदा विषु- वत्करमणातिरिक्रकाले waagt ferret: प्रत्येकं वामं व्यस्तं यथा Bra तथा शयम्‌ wage भवति । जब्बद्धोपे दि गहासे राजिद्द्धिस्तदा दचिणदे रदिनगराश्याः क्रमेण उद्धिरानी। many ferzgr राज्िद्ानिखदा दक्धिणदे दिनराच्योः कमेण हानिटद्धौ। एवं दक्तिणदने wiser टद्धि- हानौ दिनरश्योवी योग्ये ef अचापपन्िः। तल्खितिजद- NY घु वसम्बन्धाभावेन गाखलमध्यसखलाभावाददिनराश्योाः षदा विषुवदिगव्यतिरिक्रेन ged किन्तु न्युनाधिकल्वमहाराचस्व षष्टिघरटिकात्मकलादिति ॥ ५६ ॥ ्रथेतच्ोकोान्तराधये wana विशदयति मेषादौ तु सदा *बृद्िसदगुत्तरतोऽधिका । San षया इानिविपरोनं TAGE ॥ WOH तुलाद युनिशोवामं IIe TATA | देशक्रान्तिवशान्नित्यं तदिश्चानं परादितम्‌॥ ५८॥ मेषाद wy saree ae सति, उरते यथे- WL खदा यावदुन्तरगेखे Tate जम्बृडोपेऽधिका earwr- * मेषादो प्रं डति वा ws: | गूणयेषरकाश्रकेन सदहितः। ३९१ मधिका ठद्धिमिंरश्ढ शोयदिने ठुकारा्चया्रं खर्य॑स्ान्तर- गमने यथान्तरं दिने द्धिः परमेान्लरगमना परावतंते। अथेतर न्यगा ठद्धिरिव्य्थः। war हानो राचेरपच्यः। जः समद्चये । आदुरे समुद्रादिदकिफभागे तथा दिनराश्योः यददो विपरीतं waa दिने हानो रात्र टद्धिरिव्यर्थः। Barer wg दक्षिणगाले aa सति तयोजमबृदीप समद्रादि- दलिणभागयोादिंनराश्योरुभ इ WATHT उपच्यापचयो वामं व्यस्तम्‌ । अयमथः | Maes दिनराश्यारत्तरगेलस्वटद्धि- सयक्रमेण Was"! खः । खमुद्रादिदक्िणभागे दिनराच्या- दद्धि स्त दटति। मन यदद्या; किथस्मितलमित्यतः पव विस्तारयति । दे्क्राश्तिवज्ञादिति। afewurt तयाः qag- द्याजानं सद्याश्चामं faa ward दे शक्रान्तिवश्रात्‌। Sager करान्तिरेतद्‌ भयानुरोधात्‌ पुरा पूवैखण्डस्यष्टाधिकार क्राज्तिच्धा विषुवद्धाप्नो fafa दादशराद्धुता । जिष्यागृणाराराज्ाधकाप्ता चरजासवः॥ तत्कामुकमिल्यनेन दिनराश्योरधं उक्तम्‌ । afew दिन- राश्यारित्यथंसिद्धम्‌ । अजापपन्तिः। निर्दशे छुवदयखद्न शितिजटन्तं तत उच्तर भागे खस्थामक्तितिजं खग्ड गालमध्यसख- AUTEM दचिण्श्रुवाखाच्चमित्यत surae fare- fefamau दकिणएगाल ardfafa पञ्चदश्चटिका निरक्- रे दिगा चितिजाग्सररूपचरेश गा खक्रमेख qe दिना राधे च विप्ररोतम्‌। एवं दचिणमागेऽभोषटरंभे चितिन- शद्‌ सयेसिजान्तः मु्तरध्यवादुश्नत दकिणश्ुवान्नतमिति facefafasmnfare- डितिजं गालक्रमेणोष्वाध TO ATA ॥ ५८ ॥ अ्रथा- कस्या वधिद्‌ भरं विवच्तुः प्रथमं तदुपयुक्रानि क्राज्त्यंयो जनन्या । भवन्तं करान्तिभागत्न भगणांशविभाजितम्‌। अवाप्नयोजनेरकी व्यक्लाद्यालयुपरिखितः॥ ५९ ॥ wen परिधियेजनमानं प्रागक्रमभीष्टक्राग्धभ्रगुणितं दादशराशिमेगैः षष्यधिकशचतचयमितैभक्रं waar: war wa उपरि sata खिता वतमाने cfawa उन्लरता वा याति गच्छति । क्राग्यभावे तु facazirqaa परिभरमति। अरचापपस्िः। निरक्देशान्मेरोारुत्तरदक्िणायाभिमुखं a: arenes) agra तु भगणाज्ञेभंवग्रदयगिरन्त- देशस्पष्परिध्यिजनानि तदा art: कानौल्यनपातेने- व्युपपश्लम्‌ wae श्रय द्निमानायनगणितस्यावधिदेशन्नानं स्ञाकाभ्यामार। परमापक्रमादेवं योजनानि विशोधयेत्‌ | भ्वृत्तपादाच्छेषाणि यानि स्युयेजनानि तैः ॥ ६०॥ MAA AAA दवासुरविभागयोः। नाडीषध्चा THT ULM यस्मिन्‌ सत्‌ तथा ॥ ६१॥ परमक्राम्तिभागाखहविश्रन्भितात्‌ | एवं पुवाक्ररीत्या चो- जनानि जातानि, परिधेः Game waetera परिवजेयेत्‌। अवज्िष्टामि यानि चल्घद्धामितानि योजनानि भवन्ति तेवा- TCU MATRA SHA: | RRe जनेदवासुरविभागयेनिंरचदे्ाद्‌्तरददिणप्रदेश्योयैा देन तयारित्यथैः | waar उन्लरदकिणायनसन्धा ककादिख्ये खयं दल्िणानलरायगसन्धा मकरादिस्ये खयं विलमेन व्य- व्यासेन सषटदेकवारं aia चघटोषष्चारहदि नमान भवति। sfeange दै तस्मिन्नेवायगसनग्ध्यासन्तं सरदेकवारं तथा ष्टिघटीमिता विलोमेन राजिभंवति । श्रपिश्ब्दा दिनेन सम्‌- ward: । एतदुक्रं भवति । ककादिस्ये खयं निरक्षदेभाद्‌- कसरतदयाजनान्तरितदेभ्रे षष्टिचरीभितदिन॑ं तदव निरक्षदशा- इशिएतघ्ाजनान्तरितदेशै षष्ठिघटोमिता राचिः। मकरा- fee Ba ताद्ेत्तरभागे षष्टिबरोभिता राजिदंकिणएभागे aren afefaa दिनमिति । श्रजापपन्तिः। परमक्रान्तिया- जनानि ऋटत्तचतुथाश्याजनेभ्यो हनानि । निरलदेभ्रात्‌ तज्धितथाजनाकरिता या रलिणिश्रदेथसस्माकोरोादखि- UAT क्रमेण परमक्रान्तियोजनामरितम | अतसच लर्म्बा- wadfanta: पलांशाख uzufafefa । तदश mitra कारं रितिजमिव्ययनान्ते पञ्चदश्चटीमितमराराचटन्तचतु- ame निरक्तद्‌्रकितिजयेारम्तरालसूपं चरमत उक्र रोत्या दिना cred वोक्ररोत्या यथायोग्यं विंशत्‌ तद्गुणं षष्टिघटीमिततश्ानं गण्ितिरोल्यो पन्नम्‌ । यक्तं चैतत्‌ । अय- नान्ताराराचट्ष्लस्येकसख्य aang एकजेव संलग्रलाद्रिधा संलग्रला भावात्‌ प्रवहभ्रमितद बंपरि वतंपूतिष्टिधटीभिदंर्बनम- दशरनं यथायोग्यं तद्ाजथित्या प्रत्यक्षसिद्ध मेवेति ॥ ६९ ॥ श्रथा- ३९८ सयेसिडाग्तः कदिनराजिमानमणितं तदवधिरेश्रपर्यन्तं दततिशक्तरभागया- ATT इत्या । | तदन्तरोऽपि षण्चन्ते MTT अशनिः | परतो विपरीतोऽयं भगालः परिवतंते ॥ ९९॥ acme. निरक्षदशाक्रावधिदेशयारन्तरालदल्तिणान्तर- विभागरेश्रे wa षष्टिर मध्ये चयदटद्धौ अपचयापचयाव्‌- mora दिनराश्योा्यथायाग्य waa: | परताऽवधिरेशादयि- मदेजे cfaarat रैत्यदेवस्थाननिकटेऽयं wear wire waarufufeart मृता ara विपरौताऽवधिदेशाकर्गतदेश्- सम्बन्धी afwafaag: परिवर्तते भ्रमति । तता करौत्या दिम- राश्योाटद्धिक्तयो म भवत इत्यर्थः । जिज्याधिकाशरानयनगान- पपन्तेः। सरखखरूपासम्भवाच ॥ ६२॥ wa विपरोतगखख्ितं तं स्चाकाभ्यां प्रदश्यति। ऊनभूवृन्तपादे तु दिज्यापकमयेोजनेः। WSN: सविता देवभागे न दश्यते ॥ ९३॥ तथाचासुरभागे तु मिथुने ककर स्थितः, नष्ट च्छायामरोवरत्तपादे दर्शनमादिशेत्‌ ॥ ९४॥ दिराशिच्यचा ये कान्ध रेवां art: पूवा मते परि- भि चतुर्थे होने wa खति । तकाराजनिरखरेज्ात्‌ तथ्ाजना- रिते Zt देवभाग उक्रभामे घनुम॑करराजिखोऽकं सर्र वरखिभिन दूते धनमकरखेऽके तेषां राजिः षदा urfe- गृणायंप्रकाश्केन shea: | ३९९ we । असुरभागे भिरलरेभादचिणप्रदेजे। चः समयाय । उकारात्‌ तद्याजनानरितप्रदेश्रे मिमे कके ककं राभ यिता- | ऽकस्तया aewafefas gaa नषच्छायामरीदल्पादे | अभावं WRT द्राया गऋछाधा यच तादे श्रपरिधिचतुर्थारि खयस्य द भन, खदा कथयेत्‌ । यच भच्छायात्मिका राजिनि wa दिनमित्य्थैः। तथाच निर्देशात्‌ तथो जनाग्तरिता ्र- Ree ककमिथुगख्धाऽकं इृष्ठते तथयाजमान्तरितरज्िणप्रदेभे धनुमेकरखे ऽक दूष्यत इति फलितार्थः । श्रत्व ` ऋअंशयङ्वरसाः पर्था्रका aa तंच विषये कदाचनं | SMA न मकरो न कामेकं | किञ्च ककिमिथुमोा सरादिती ॥ (शि इति भाखराचायाक्रं सङ्गच्छते ॥ ६४॥ च्रयान्यज्ापि विप- रोतखितिं क्षाकार््थां ena रकज्यापकरमानते्याजनेः परिवर्जितः | RATATAT व्य्ाच्ेषेसतु याजनेः॥ ९५॥ भनुग्टगालिकुगभषु संखितेऽका न दण्यते। . ` देवभागेऽखराणं तु इषाय भचतुष्टये ॥ ६९ ॥ `; -एकराभिज्यायाः करानधंगेभ्या श्परिपिचतुथांभे Wat छते सति निरच्षदशादवशिषटेवीजमेः। हकारादन्तरिते देशे देव- भाग GUTH धनुम॑करटचिक्ङभराभिषु धितः खयश्त- 22 ११५ सयंसिडान्वः ` दे ्वासिभिनं yaa wecret रेत्यानों भिरक्देषात्‌ तथेा- जमामरितदकिक्भागे इवादिके राशिच्तुष्टये खिताऽकस्त- दे्वासिभिनं gaa तुकारादुरभागे onfewesa- ख्थिताऽकंसदेश्रवासिभिदृभ्यते टखिकारिचतुष्टवख्िताऽकव efewara atwarfafirevaa इत्ययः । अतएव चज खाक्विगिजवाजिसब्िता- ` स्तन ठटखिकचतुषटयं नच । दुष््रते च Tages सवदा सम॒दितं हि लच्छते tt इति भाखछराचायक्रं च सङ्गच्छते ॥ ६६॥ अय WATT जिक्रागधानोतयोजमेग्याऽवगतमेवं पभागयारपि सितिवेलक्षप्य- मार | मेये मेषादिचकरां देवाः पश्यन्ति भास्करम्‌ | सछलदेवोदितं तद्द सुराश्च तुलादिगम्‌॥ ९७॥ मेरावुत्तराग्ावस्िता देवा anfeand मेषादिराभि- षद्धेऽवखितमरकं सषृदेकवारम्‌। -एवकारादनेकवारभिरास- fraa: । खदितमदर्थनागम्तरं प्रयमदश्रंनविषयं निरन्तर wafer) WOU मेरुदकिणायसा दैत्याः । च देवैः समु are: | तुलादि राशिषट्धस्ठं तदत्‌ सषृदुदितं निरन्तरं wafer neon aq निरशरेश्ादयनमसन्धो किवद्धिधाजनेरूष्वंमके भवति तदाइ । गणाच॑प्रकाशकेन Shea: | १११ मण्डलात्‌ पश्चदभे भागे देषेऽथ वासरे | ARCH सोम्ययाम्यायनान्तगः ॥ ई८ देव उत्तरभागे, Huge दचिणभागे। fatecurz- परिधेः VYTH भागे तत्फणलयाजनान्तरिते TA कमेण साम्य याम्यायनान्तग उन्तरायणान्तदकिणायनान्तखिताऽकं उपरि- ergy रजति परिभमति। चया गालघन्पौ भिरकषरेगरे तथाच भागदय इति फखितार्थः। अनापपन्तिः । अ्रयनान्तच्वे परम- क्राम्षिख॒तुविश्टयंशासस्ाजनानि wan क्रान्तिभागत्रं भमणांशविभाजितम्‌। इति चतुदिशरतिमितमणो भगणा श्मितदरो गुणेनापवत्यं ₹- Tat पञ्चद्रेति श्मण्डलात्‌ पञ्चदज्रं भाग दतयुकरमुपपनलम्‌ ॥६८॥ अय निरचदेग्राद्भूपरिधिपञ्चदप्रभागपर्यन्तं gia I Bam मङ्गलाथेः। दितीयाऽथग्रब्दः पूत्राक्रानन्तया- थंकः। aa रहसि wer पवि देशे खान arene: ख्यी- शपरूषोा मयासुराध्यापकः। चातः BATA: WH wWe- मनाः। श्रलङ्कुता ₹स्तकणंकण्टादिण्डषणग्धषितः। निखिन्त- तवद्या तकमिदं विशेषणम्‌ अन्यथा गररादिव्यवहारादिव्याङ- लतया ARCATA: | भास्करं MAA खापजोव्यं भक्ा- राथध्यतलेन WASVIT VY नमरकारब्हतिविषयं कला यदान्‌ चन्द्रादि ग्रहान्‌ यस्य VANS: प्राधान्यज्ञाना्थम्‌ ॥ भानि नक्षत्राणि रशींख गृद्यकान्‌ aerate चद्रदोवताः UHH) ुर्खयाथकस्ाऽचानुसन्पेयः। गुरोः TI मुखा- ददनारविन्दात्‌ | पारम्पयापदेभेन Bin मुनीन्‌ प्रद्यु मुनिभिः खयां परुषं परतयुक्तमिति परम्यरया कथनेन । वस्त॒- ag भ्रि्सछायदात्यादनाथें ज्ञानेतिगा्यलद्धचनमेतदुश्वा BAA कथमन्यथा खयाज्ञपतां परुषो मयासुर प्रत्यवददूर- wana प्रति कथन उद्यताऽकः winged प्रति कथनेऽन- द्यतः कुतःकारणाभावाख। यथा Awe यादृशं ज्ञानं गूणाय प्रकाशकेन Bea: | १७ पूवीक्रमवगतं रियबेाधायं मयासुरस्याभ्नमन्नानोात्पाद माथे €» ` “~ 9 (५ ° e सवे प्रागध्यायाक्गं uaacfaarsy nae द्िंतवानिच्यथेः॥२॥ कथं दश्रितवाजिति मयासुर प्रदयक्तद्धयीं ्युरूषवचनस्यानुवाद खर्या्परूषा मयासुर प्रति गेलबन्धोदशं तदुपक्रमं च Bat TATE | भभगालस्य रचनां कुयादाश्व्य॑कारिणणेम्‌ | BARE परथिवोगोालं कारयित्वा तु ACA ॥ ३२॥ दण्डं तन्मध्यगं मेरासुभयच विनिगतम्‌। आधारककाद्ितयं कच्ता वेषुवतो तथा ॥ ४॥ anes ्गालादभितः संस तस्य नच्चाधिषठितगालस्य प्रागध्यायोकार्थस्य रचनां खितिन्नानाथं दृष्टान्नात्मकगेालस्य fafafa सुघीगंणका गेलशिन्पश्चः gaa) नग Agha सवे भानं भवतोति दृष्टाम्तभालनिबन्धनं यथमेवेत्यत BIH च्राखु- यकारिणीमिति। उक्रप्रतील्युदू ताहुतवुद्धि जनयिचीं तथाचेाक्रेन खाधस्ति्यगभागयोखौकावस्थानस्य तद्धा गसयभगेालप्रदेरस्य च ग्डमेनिंराधारलादेख ज्ञानं मनसि सप्रतीतिकं न भवत्यत दृष्टान्तगेाले तन्निखयसम्भवात्‌ तत्निबन्धन माव श्छकमिति भावः, कथं रचनां कुयादित्यत ate, श्रभष्टमिति। wat गाल- aire खेश्छाकस्पितपरिधिप्रमाणकं दारवं arsafed ष- fex कारयित्वा काष्टशिच्यन्नदारा छलेत्ययः। मेरोरन- कन्यरूपं दण्डकाष्ठं तन्मध्यगं aw काष्टषटितण्गे खस्य मध्ये yo ३४८ खवंसिडान्तः fexay शिथिलतया स्थितम्‌ । उभयच गालखव्याघप्र- arefexaranat बहिरिव्यर्थः। विनिर्गतमेकायादन्यतरा- यावशिष्टदण्डप्रदे्रतस्यं निःखतम्‌। उभयाग्राभ्यां तुष्य दण्ड- प्रदेशो यथा सातां तया कुयादिल्य्यंः। भगाखलनिबन्धना- यैमाधारटत्तदइयमादह । श्राधारकक्तादितयमिति। भगाख- निबन्धना्मादावाश्रयाभे उत्तयार्दितय सष्वीधसिर्यगवस्था- नकमेशेकमेकमेवं दयमित्य्थः । ग्डगेालाद्‌भयतस्तव्यान्तरेण दण्डप्रदे योः प्रातमेकं TH कुयात्‌ । aT ठत्तमपरं तद- च्छेदन Cid कुयादिति fag) एतहृत्तदयव्यतिर- कणग्डगालादभितेा भगेखनिबन्धनान्‌पपन्तेः। भगेालनिवन्ध- मारम्ममार । करेति । वेषुवती विषुवसम्बन्धिगो wer ठ तपरि- धि विषुवहृन्तभिव्यथंः। तयाघारदन्तदइयस्याधच्छदेन भगाखम- wena गणकन निवड मित्यथेः॥ ४ ॥ श्रय मेषादि- दादश्राशीमामदहाराजटन्तनिबन्धनमन्यदपि BTRTYRATE | भगणांशाङ्कलैः काया SPATS एव ताः । RATATAT TRU तत्माणानु मानतः ॥ ५॥ कान्तिविक्तेपभागेश्च द लितेदंक्तिणोत्तरेः। खैः खेरपक्रमेसिखो मेषादौनामपक्रमात्‌ ॥ ९ ॥ कशाः WHAT ताञ्च ककादोनां विपययात्‌ | तद्त्‌ तिखस्तुलादोनां खगादोनां विलोमतः ॥ ७ ॥ याम्यगेलाथिताः कायाः AAAI | गृएायेप्रकाग्रकनग UTA: | १९९ याग्यादगगालसंस्ानां भानाममिजितस्तथा ॥ ८ ॥ सप्र्षोणामगस््यस्य ब्रह्मादौनां च कश्पयेत्‌। मध्ये qa कच्छ सर्वेषामेव सखिता ॥ ८ ॥ wave: इादशराभििभागेः ष्यधिकशतत्रयपरि- मिताङ्कलेः दखितैः समविभागेन खण्डितिरद्धितेरित्यर्थः। ताः Hat, वंशशलाकाटठत्ताल्मिकास्तिखः। चिसद्या काः | एवका- रादद्ने ठन्ते च न्यनाधिकव्यवच्छेदः। शिच्यन्नेन गेाख- गणितन्नेन कायीाः। एताः पूवंटन्तप्रमाणेन न काया द्त्यभि- प्रायेणा सखाराराचार्धकर्णेरिति। awa मेषादिचिकं तस्व प्रतिराश्वदारातटत्तस्याधकशौ BAY द्या ताभि- fra: । चकारात्‌ कायाः। खख्यज्यामितेन व्या साधन मेषा- दिचयाणं टत्तचयं कुयादिच्यथः । ननु स्प्टाधिकारोक्राहा- राचराधकणानयमे यश्यभावात्‌ तेटन्तनिमाणं कुतः कायेमि- व्यत STR) तद्ममाएनुमानत इति। | विषुवत्कक्ताप्रमाणा- TAMAS AAG कार्यम्‌। यथा विषुवहृत्तं पुव॑टत्तसमम्‌ | तथा तदनुरोधेन मेषामटन्तमस्पं तदमुरोधेन टषानटृत्तमस्ं तदनुरोधेन मिथ॒नान्तटत्तमल्पमिव्युत्तरोा र मक्पव्यासार्धट- त्म्‌ । त्वहाराचटन्तमिति दच्यावासाधंन टत्तनिमाणं युक्रियुक्तं॒क्राज्तिज्यावभानात्‌ चिच्यावगा ऋरुलस्याहाराचल- कलव्यासाधलादिति भावः। gua fag wal दृष्टान्तगाले निबक्नाति । क्राज्तिषिकेपमागेरिति । क्राजिटम्तस्य विषुवह- ३५० खयंसिडधान्तः प्रदेणादिचिप्तप्रदेणा ACH: | चकारादाधारटत्त स्येद॑ःलितैः सम- विभागेन खण्डितेरङ्ितेः। द चिणिात्तरेविषुवट त्क्रान्तिटन्त- प्रदेशयादंचिणात्तरान्तरात्मकेरुकखन्षणेः wala: खराभि- सम्बद्धैरपक्रमैः खष्टाधिकारानोतक्रान््ंशेभंषादीनां मेषादि- राशिवयान्तानां मेषान्तटषान्तमिथुनान्तानामिन्यर्थः । ति- सस्तिसञ्चाकाः प्राङ्धिमिता टत्तरूपाः कल्ला । श्रपक्रमात्‌। अपशब्द स्यापवगेलात्‌ क्रमादित्ययंः । प्रकल्पयेत्‌ । fray गणका विषुवहृन्तानुरोधेनाधारदटत्तदय उत्तरता निबन्ध- यदित्यर्थः । ककादीनामाद। ता इति। मेषादिकच्ा नि- बद्धाः ककादीनां ककसिंहकन्यानामादि प्रदेशानां विपर्ययात्‌ BATT! चकारः aes तेन प्रकल्पयदित्यथैः। fare नान्तटत्तं Rea सिंहादेरमषान्तत्तं कन्यादे- रिति फलितम्‌ त॒लादोनामाइ । तदरिति। तलादौनां तुलादटरखिकधन्विनां faa) अ्रन्यास्तिसष्याकाः कल्ला सददेक- दिचिराथिक्राग्धेभे स्हलान्तटरशिकान्तधनरन्तानां याम्यगाला- भिताः । विषुवहुन्ताद्‌चिणभाग श्राधारटत्तदये निबद्धाः कायाः। गणकनेति WT) मकरादीनामाद। खगादौनाभिति। विलामत उत्क्रमात्‌ त॒ुलादिखब्बद्धाः कक्षा मकरादीनां भवन्ति | धनरन्तटत्तं मकरादंटेखिकान्तटटत्तं ुम्भादेस्हला- mad मोनादेरिति फलितम्‌। ताराणां कच्चाजिबन्धम- are: aarercfefa 1 भानामश्िन्यादिसप्त्विंश्तिगखत्र- frarat याम्यादगेोखलसंस्ानां fagagaurefaeracar- गएायेप्रकाश्रकेम ACA: | २५१ गयोाययायोाग्यमवखितानां यन्नतचध्युवकस्पष्टकान्तिरत्तरा तन्नच्चचाणाम॒न्तरभागावख्ितामां येषां स्पष्टकान्तिदंक्तिणा तेषां दल्िणभागावस्ितानाभिव्यथंः। carefaararar- गयाः | श्रपिशब्दा याग्यान्तरनन्षचक्रमेण Bays: । क- चाघारात्‌ कक्ाणामाधारदटत्तदयात्‌ तयारित्यथैः | सप्तभ्य पञ्चमो । काः खस्पषटक्रान्तिज्योत्पन्तद्यन्याव्यासाधंप्रमाणेन ठन्ताकाराः प्रकल्ययेत्‌। भिल्पज्ञो निबन्धयेत्‌ । अरन्येषामण्याइ | अभिजित शति। श्रभिजिन्नच्तचविम्बस्य सप्तविंशतिबिम्नानाम- गस्य चच बिम्बस्य ब्रह्मसञ्क्कतारा TRIAS TA TAGa- बिम्बारनां चकारोाऽनखन्धेयः। तथा कक्षा यथायोग्यं प्रकरप- येदित्यथः। निबन्धनप्रकारमुपसंहरति। मध्य दति सवै- सामृक्रकच्षाणा मध्ये तुखखयभा गेऽनाधार दत्त मध्यप्रदेशे | -एव- कारादन्यये गव्यवच्छेदः | वेषुवती aw विषुवसम्बन्धिनो ठत्त- eur संख्ितावख्िता भवति तथा शिष्यकः क्तं निबन्धये- दित्यर्थः । विषुवदृन्तात्‌ खस्यष्टक्राश्यन्तरेण सखयुव्याव्यासाधे- प्रमाणेनारेाराचट्न्माधार ठत्तयानिबन्धयेदिति निष्कुटे- Shen श्रय are मेषादिराशिसन्निवे्ं साधस्चाकना₹। तदाधारय॒तेर्ष्वेमयने विषुव यम्‌। विषुबत्खानते भागेः स्फाटेभगणसच्चरात्‌ ॥ १०॥ त्तेचाण्येवमजाटीनां तियग्ज्याभिः प्रकल्पयेत्‌ | तदाधार य॒तेखद्िषुवदृत्तमाधारमाधारटन्तं तयायतेः BUR खयंसिडान्तः खन्पातादूष्वंमृपरि | अन्तिमाराराताधारट WaT: सम्पातेऽयने दक्णिष्रायणएसस्धिश्याने भवतः। श्रत्राध्वपदसश्चारादा- धार्त मूष्वाधरं oe न तिचगुखण्डलाकारम्‌। तेनैतत्‌ फलितम्‌ विषुवडन्योध्वाधराधारटक ऊष्वेमधस्च सग्पात- स्तत्राध्वसम्पातान्मकरादथ्राराचट्न्तं चतुविशत्यंगेखदाधार- aa cfauat यच at तचेात्तरायणसन्िश्ानम्‌ । एव- मधःसम्यातात्‌ ककौद्यराराचटृन्तं चतुविंशव्थंभेखदाधारटन्त उत्तरता यच wy तच दचिणायनसन्धिस्थानमिति। wa- नादिषुवस्य विपरीतश्ितलादृ ष्वब्द द्चातितविपरो ताधः्ब्द- सम्बन्धादिषुवदयं भवति । तात्यया्ेष्ठु तिर्यगकष्डलाकारा- धारट्तविषुवदुन्लसन्यातोा पुवापरो क्रमेण मेषादि हलारि- ear विषवल्श्याने भवत cfa wa राभरिसाकल्यसन्निवेश्- are, विषृवच्छयानत दति । विषुवप्रदेणात्‌ स्फुटे राश्िषम्बयि- भिस्तिं्रन्मितैरगभगणसश्चराद्राभरिसाकल्यसन्ञिवेशात्‌ तियंग्‌- व्याभिरक्रटन्तामुकारातिरिक्रानकारदचटृ्प्रदेभेरजादीनां मेषादीनाम्‌। एवमयन विषवकल्पनरोत्या तदन्तराले शेचाणि स्त्रानानि खधीगणकः प्रकच्ययेद येत्‌ तथ्या पृवंदिक्ख- विषवखानाद्गाखटन्तदादर्शाभरखण्डप्रदेशेन मेषाम्ाहाराचदन्ते पूवंभागे यच स्थानं तच मेषान्तखानं तस्मात्‌ तदन्तरेण टवा- म्तादहाराचटन्ते तदन्तरेण ठषान्तस्ानमस्रादयमसन्धिखानं तद्मदेशान्तरेण भिथुनान्तश्चागमस्ममात्‌ पञ्िमभागे ककाना- हाराचषन्ते तदन्तरेण ककाकस्थानमस्मादपि खिडान्तादहा- गूणायेप्रका्रकेम UTC: | २५३ - Tat तदग्रेण शडान्तसखानमस्मादपि acute पञ्चिमविषुवखानं कन्यान्तस्थानमस्मादपि पूर्वभागे qara- VIUITA तदमरण तलान्तस्यानमस्मादपि टखिकान्ता- हाराचदट्ष्ते तदन्तरेण टखिकान्तस्थानमस्नादपि तदग्तरेणा- यनखन्धिखानं घनुरमखाममस्नात्‌ कुम्भा चदे राटन्ते तद- न्तरण मकराम्तख्ानमस्मादपि मोनाद्याराचटन्ते तदन्त- रेण garners मोनादिखानं च । warefa पूवविषुवे मीनान्तस्वानं मेषादिखानं च तदन्तरेणेति व्यक्रम्‌॥९०॥ मन गले टको दादच्राभ्ौनां सत्वादन्यया चक्रकणलनपपन्तेरि- त्यजेकटत्ताभावात्‌ कथं tage राश्िविभागानु पपत्तिञख। TAT SAAR ATA RATATAT ठन्तकथनच्छलेन FAT स्यष्टयन्‌ खर्यस्तदुन्ते भगणमेागं करोतीत्यार । HANSA चेव कल्ला तिर्यक्‌ तथापरा ॥ VW It MAIS तया खयः सद्‌ा पयति भासयन्‌। अथनस्थाममारभ्य परिवर्तन ALITA चकार आ्आरम्समाघ्याभिन्ञायमस्थागनिरासाथंकः | श्रपरा गाल अघारटृन्समा ठन्तदूपा कचा तथा राश्ङ्मार्भैण | एव- कारोऽन्यमागेव्यवच्छे Us: | तियंक्‌। उक्रटत्तामजुकारविल- warrant क्रान्तिखञ्न्ना क्रमणं क्रान्तिः यहगमनभेग- ज्ञानाये न्तं तक्ङ््मृपकक्पितम्‌। श्रयनविषुवदयसंसक्त क्रान्तिटर्तं इादश्राश्छद्ितं tre निबन्धयेदिति तात्यां, 2x ३५४ ख्यसिडान्तः भासयन्‌ भुवनानि प्रकाश्यम्‌ खम्‌ स खयंः। एतेन चक्रादीनां facia: \ खदा निरन्तरं तवा क्राशण्तिसञ्क्या ayer पर्येति war गच्छन्‌ भगणपरिपृतिंभागं करोति । wena मुरोाधेन नियतं क्राज्तिटन्तं कख्पितमिति भावः ॥ ९९ ॥ ममु MKT: fee कुता न गच्छनीत्यत आर) TRIG GR: पातेरपमण्डलमाथितेः ॥ १९॥ ततेाऽपक्ल्टा Twa विसषपान्तेष्वपक्रमात्‌। सन्द्रारयाऽकव्यतिरिश्ना या; Ga: सोः पातेः पाता- व्यद वतेरपमण्डलं क्रान्तिट समाचितः खखभाग खानेऽधिष्ि- aaa: कान्तिद लान्तगतय्रहभेगस्थानादित्यथः । चकारा- दिसेपाम्भरेणापशष्टा दल्िणत उश्लरता वा कषिता भवन्ति। अतः कारणादयपक्रमात्‌ क्रान्तिट्क्ान्तगेतखभोागय्यानादित्थ- U1 दक्िणत sacar वा विच्ेपान्ेषु गणितागतवि्ेपक- खाग्रस्थामेषु खनेद्‌ न्ते । तथाच कराम्दत्तं यथा विषु- वक्मण्डलेऽवखितं तथा wife पातस्थाने तत्षद्धा म्तरस्याने च खग्रमुक्रपरमविक्तेपकखाभिखच्चिभान्तरस्यानादूष्वाधःकमेख दचिणो्रता wa wad विषेपटन्तं चद्द्रादिगल्यमुरोधेन ख्वं खं fad afer तच गच्छन्तीति भावः॥९२॥ wa जिप्रश्नाधिकारोक्रलग्रमध्यलग्रयाः खरूपमाइ | उद यक्शितिजे लग्ममस्तं गच्छ तदशात्‌॥ Ve I लद्धादयेर्यथा fad खमध्योपरि मध्यमम्‌। गृ ा्थप्रकषाशकेन संहितः | Rue. scafefas fafimawe पुरवदिग्दे् care: । wa wife aNee wawaraat संसक्तं Ameer RaTaa- धिभागेगादयलग्ममच्यत CH: | प्रसङ्गादसलग्रखङूपमाद। wafafa तद्शारदुदयलम्रानुरोधादस्तमसकितिजं शितिज- त्तस पञिमदिकप्रदेशमित्यथः । करान्िटत्तं गच्छत्‌ । यत्‌- WIT प्रववाखना सद्म तप्रो मेषा चवधिभोगेनास्त- eure दत्यर्थः। तथाच लितिजेध्वे सदा क्रान्तिटन्तस्य सद्भावाद्‌दयासखग्रयोः षदा न्तरं सिद्धं wercafacez- शीयराश्दयासभिः | यथाजिप्रन्नाधिकारोक्रप्रकारेण यतद्या- मितं बिद्धं Praga) मध्यमं away तत्‌ खमध्योपरि ख्य इश्याकाश्चविभागस्य मध्यं मध्वगतदचखिणाकलरदबटसानकार- प्रदेशरूपं नतु Was भासछराचायाभिमतं खखस्तिकं ae- Te काद्ाचित्कतवेन सदामत्पत्तेः। aerate खितं कान्ति ZU BUATHTSH UNSHA WA तत्मरज्ा मेषाद्यवधि- iia मध्यलब्रमच्यत इति तात्ययाथः॥९२॥ अरय जि- प्राधिकारोाक्राग्यायाः खरूपं स्य्टाधिकरोक्चरञ्यायाः खरूपं चाह, मध्यकितिजयोमध्ये या ज्या सान्त्याभिधोयते ॥ ९४ ॥ BA चरद लज्धा च विंषवतक्ितिजाम्तरम्‌। था उन्सरगाखे जिश्धाचरण्थाथ॒तिरूपा दकिणगेखे चर्‌- स्यानजिख्धारूपा जिप्रश्राथिकारोाक्रा | wer सा aw या- 2x2 २५६ छखयंसिजान्तः aracan fafa खाभिमतदे ्चितिजटन्तं तयोर्म॑ध्येऽन्त- राखेऽराराचदण्लद्ोकदश्प्ररेष्े च्या | उदयास्तखचयाम्याष्तर- खचसम्यातादराराचयाग्यात्तरटन्तसम्यातावधिखचरूपा व्था- खचागुकारा न Har अराराचक्ितिजटत्तसम्पातदय- बद्धादयाखद्धचस्याहराचटत्तवयासदजलाभावात्‌। WATAT- करगेाखेऽग्धा चिच्याधिका सङ्गच्छते अभिधीयते tras: कथ्यते । warrantee किंखश्ूपा यया aafafg- रिद्यित ares Safa saree च faqanad परिकत्यैते दति जिप्रश्नाधिकारोाक्रम इयोः शब्दयो रकार्थवा चकलात्‌ तियंगाधारटत्ताुकारं fat गिरचशितिजटन्तमृकाण्डलं तति- तिजं खाभिमतदे ब्रक्षितिजटन्तमनयोरन्तरम्‌। चकारो विभरेषा- येकस्द्कारपररेन तदन्तरालख्िताडहाराचदत्तेकरेशस्सा्ध- च्याङूपन्टजदच मन्तर विशेषा त्मकम्‌। तथाच खनिर चर शख दे- भ्रयोरदयास्तद् यार न्तर मृष्वाधरमिति फलिता्थः। चरदल- ञ्चा तदन्तरालस्यिताराराचटक्कदेशद्पवरास्यखण्डकस्य | म त॒ दखम्धंम्‌। च्या WAI: | गाख्ञैश्ातव्या ॥ ९४॥ wa पूर्वहाकदयोक्तं चितिजखाज्ञाना दुब घमिल्यतः Grader खितिजखरूपमा इ | Hae खक स्थानं मध्ये हितिजमण्डलम्‌॥ १५॥ गेले खकं खयं खगं भप्रदेगरैकरेरूपमुपरि wt WTI He टला WAVY मध्ये तादृष्रगेाल ऊष्वाधःख- गूएार्थप्रकाशकन सदहितः। ३५७ wea wen तत्‌ रितिजटन्तं तदनुरोधेन दृष्टान्तगेाले सितिजटन्तं स्थिरं daw कार्यमिति भावः ॥ ९५ ॥ wat Tuma fag ware खत एव पञिमभरमा यथा भवति तथा प्रकारमाह | वस्तच्छन्नं AST लाकालाकेन वेष्टितम्‌ | श्रन्टतखावयोागेन कालस्रमणएसाधनम्‌॥ VE I बदिः । areata: | गालाकारेण वस्तेण aq कादितं दृष्टाकगेलम्‌। चकाराद्स्तापरि तत्तदृन्तानामङ्कनं का- aa) लेाकालेोक्रन वेष्टितं दृ श्यादुश्यसन्धिख ट त्तेन fafas- स्थेम संसक्तम्‌ wie: समुखये । एतेन तिजं tae न ara fe तु वस्त्रोपरि fafasi गालसंसक्तं केनापि प्रकारेण fat यथा भवति तथा का्यैमिति तात्पर्यम्‌। श्रष्टतस्ाव- यागेनेताद्थं We Bat जखप्रवाहाधाघातेन काखभरमण- साधनं ufeareqacifugernires wad यथा भवति तथा साधनं कारणं काये खयंवदगाखयन्तं कार्यमित्यर्थः | Uae भवति । दृष्टा्तगालं FATS We तद्‌ाधारयश्चगे दकिणाकरभिन्तिञिप्रनखिकयाः Sa) यथा wad घुवा- भिमुखं खात्‌ । तत्तो यश्यग्जमागगतजलमवाहेण धृवाभिम्‌- खेन तस्याधः पश्चाद्भागे घाताऽपि यथा ख्यात्‌ तथाखादरन- मायेमेव वस्तच्छलमक्रम्‌ | VAY गाखट्लान्तरवकात्रमा- गेण जलाचातद्‌ ्रगभ्मेण चमत्कारागुत्यन्नेः। ATRIA AT ४८ wufearn: रतासन्पादमाथंमपि वस्तच्छस्नमुक्म्‌। रदः THATS यथा न भवति तथा चिक्षणवस्त॒ना मदनारिना fed area. कितिजटन्लाकारेणाधा Wet ERT यथा सात्‌ तथा परिखाङ्पा fafa: काया। ava दकिणथयष्टिभागस्तच शिथिलो यथा भवति। अन्यया ्रमणामुपपन्तः। पवेदिक्‌- खपरि खाविभागाददिजंलप्रवादाऽदृश्लः कायं दत्यादि खब्येव सेयमिति ॥९६॥ श्रय यदि अलप्रवारस्तच न सम्वति तदा कथं GHA TETAS भवतोत्यतसत्खयंवदार्थमुक्तं स गां कायंमिल्याइ। तुङ्गगोजसमायुक्तं गालयन् प्रसाधयेत्‌ | गोप्यमेतत्‌ प्रकाशन्त PAT भवेदि इ ॥ १७॥ दृष्टान्तगालद्ूपं चन्तं GHAI ART महादेव सस्य बीजं AG पारद caw: । तेम याजितं सत्‌ प्रसाधयेत्‌। गणकः frerg: ) sadu यथा माचचषषिवरीभिर्भालभ्म- स्तथा पारदप्रयागेण fag कयादित्यथेः। wren भवति । मिबद्धगाख बदिश्वंतयद्िप्रागन्तये यथेच्छया wae स्थागचये वा मेनिं परिधिषूपाम॒त्कोयं तां तालपचादिना चिक्रणवम्ह- खेपेनाच्छाद्य aa fax हला aay पारराऽधंपरिधी पृश रेच इतराधेपरिधा we च देयं तता मुद्धितच्छिट्ं wer waa भिन्तिसनखिक्याः Sa यथा गाखोाऽन्रिको भवति । ततः पारदजलाकषितयषटिः we भमति । तदा- aordvarraa सदितः। १५९ जिता गाखख । Uae वस्तच्छल्नमाकाज्ाकारतासन्पार- मार्थेमेव चेत क्रियत दति afed सखयंवदक्रिया a aaa ate गेाणयमिति। एतत्‌ खथंव्टकर शं गाष्यम- प्रकाश्यं कुत इत्यत Arey प्रकाभ्ाक्रमिति। श्रतिव्यक्रतयाक्रं खयं वक रणमिह लाके सवंगम्यं सवंजमगम्यं भवेत्‌ | तथाच wea वस्हमि चमत्कारानुत्यत्तेखमत्कत्यथें सर्वच म प्रका- श्वमित्याशयेन तत्करणं व्यक्तं मोक्रमिति भावः ॥ ९७ ॥ मभु तया गे्यलेनाक्तं मया RATA ATTA कथमवगन्तव्यमित्यतः IAAT | ARTASIAUAA रचये द्रालमुत्तमम्‌ | युगे युगे समुच्छिन्ना र चनेयं विवखतः 11 ९८ ॥ प्रसादात्‌ कस्यचिद्भूयःप्रादुभेवति कामतः | तस्मात्‌ खयंवहकरणस्य गेाष्यतवात्‌ गरूपदश्रेन परम्यरा- भाप्तगुरोर्भिंवीजकथनेन We दृष्टा नगालमृ्तमं खयंवहा- त्मकं गणकः कुयात्‌ । तथाच मया Maa we गेप्यल- नातिब्यक्रा नाक्रेति भावः। अन्यः कथं ज्ञेयमिदमिल्यत are यग xanfe, विवखतः खयमण्डलाधिष्टा त॒ जीं व विशेष्यं स्यंवहरूपा रचना क्रिया युगे युगे aware caw: | ष- मच्छल शोके Gat कस्यचित्‌ मादृशस्य भ्रसादादनुयदा- द्यः वारंवारमिच्छया प्रादुभंवति व्यक्ता भवतील्यर्थः । तथाच यथा भकस्छयावगतं ALTAR TAIT AA Ree खयसिडान्तः कालस्य निरवधिलात्‌ खष्टेरनादिलाखेति भावः ॥९८॥ war- करसखयंवहक्रियारोद्या खयवरगाखातिरिक्रान्यखयंवहदयन्धाणि कालश्चानाथे साधयामि mere रसि कार्यमिति चाह । कालसं साधनाथाय तथा WA साधयेत्‌ ॥ १८ ॥ एकाकी याजयेद्धीजं यन्ते विस्ममयकारिणि। तचा यथा खयंव इगेाखयन्तं साधितं तददि व्यः । काल- संसाधना्थाय कालस्य दिनगतारेः gararafafad ante खयं वदगाखातिरिक्रानि खयंवदयन््राणि साधयेत्‌ । गणकः भिश्यादि खकोभ्रल्येन कारयेत्‌। wa काखसाघके विस्मयका- रिणि खयंवदरूपतया लाकानामुत्पलाख्यंस्च कारण््डते बोजं खयंवहतासम्पादकं कारणमेकाको एकव्यक्तिकोाऽदितीयः सम्‌ याजयेत्‌ । fawyaa खयमेव निष्यादयेदित्यथेः। अन्यथा दितीयस्य तश्त्रानेन ATE तद्यन्हादस लाक- येण गेचरता्यां कदाचित्‌ सम्भावितायां विस्मयानुत्पन्तेः ॥ ९८ ॥ Wat खयंवदयन्त्राणां दुर्टलाच्छङ्कादियन्नेः arena श्नेयमिल्याद । AE ALITA TTA ATT ॥ २०॥ गुष्पदेशादिज्ञेयं कालद्नानमतन्रितैः | रङुयषिधन्‌ सक्तः प्रसिद्धग्कायायन्तेग्काया साधकयन्तेर- नेकधा मामाविधगणितप्रकारगेरूपरग्ात्‌ खाध्यापक्खय नि- गृणयप्रकाश्नकन HET: | | १९१ व्याजकथनाद तद्ितेरधमेः wee: कालश्चानं दिनगतादिन्नानं विज्ञेयं खक्छलेनावगम्यम्‌ । एतत्‌ wa fegrafetratr भास्कराचार्यः सख्ष्टीरतम्‌ | तच श्ङुखरूपम्‌ । समतलमस्तकपरिधि- भ्वेमखिद्धा रन्तिरन्तजः we: | तच्छायातः प्राक्त wrt दिग्दश्कालानाम्‌॥ दति । यष्ियन््ं च। चिज्याविष्कम्राधे au छता दि गदितं aq दल्ायां प्राक्‌ पात्‌ URI च ATs ॥ तत्‌ परिधा ष्वद afereyfraa: केन्द्रे । जिज्याङ्गुला निधेया SRA यावत्‌ # तावत्या माव्य य- द्वितीयटक्ते waa तच । दिनगतशेवा नाद्यः पराक्‌ पञ्चात्‌ स्यः कमेवम्‌ ॥ दति emai तु। चक्रं WHATS 2Y RET ख यंसिडान्तः परिधा खथब्र्ुन्खादिकाधारम्‌ | धाजो चिम श्राधारात्‌ HAT भार्धऽच SAY च॥ तन्मध्ये Bary चिघ्ठाकौभिमुखमेमिकं धायम्‌। ग्मेरुनतभागा- WATS TIA AAT: ॥ तत्‌खाचघौन्तख्च नता उन्नतलवसङ्गुणं UTIs | Ua AAT TAA ATE: स्यृलाः परैः प्राक्राः ॥ fa) wrest तु, दलोरतं चक्रमश्न्ति चापम्‌ । दति। श्रथ गन्धविस्तरभयादेतेषां निरूपणविस्तरोा गशिता- दिविचारखोपेकछित इति ममव्यम्‌॥२०॥ अथ घरीयन्त्ादिभिञखमत्कारियन्ेवा स्वापजोव्यं कालं ae खाधयेदिति कालसाधनमृपसंदरति। ताययन््कपालादैमयूरनरवानरे | सडवरोणगंभेश्च सम्यक कालं प्रसाधयेत्‌ ॥ २१॥ जलयन्तं च तत्‌ कपालं च कपालास्यं जलयन्तं वच्छमाणं तदाद्यं प्रथमं येषां तैर्यग्तेवलकायन्धप्रखतिभि; सापेचघरी- गूणयप्रका्रकेन SHEA: | ३६९ यन्तेरमयुरनरवानरैः। WATTS खयवहयन्धं facie मर- यन्तं WETS कायायन्ं पुवदिष्टं areca खयं वदं निर- Tedd: सुध अरेणुगर्भेः gree रेवा धूलये गभं मध्य येषां a: खचप्राताः ufsegrat agfear मयूरोदरखा मुखाद्‌ घरिकान्तरेण खत एव निःखरन्तोति लाकप्रसिद्धया तादृ्र्यन्वेरिव्य्थः। Vat Wararey रेणवः सिकर्तां्रा गर्भँ उदरे यद्छैतादूशं यन्तरं वालकायन्तं प्रसिद्धम्‌ । तेन afea- म॑युरादि यन्नोर्मयुरायुक्रयन्त्ेवालुका यन्ते चेति सिद्धाऽथः | VARTA AVANTE CAT समृखयाथैकः। कालं दि- मगतादिरूपं सम्यक्‌ BS प्रसाधयेत्‌ | प्रकधंण ख च्मलेनाति- खच्ालेनेत्यथैः । जानोयादित्धथैः॥२९॥ ननु मयुरादिखयं- वयन्वाणि कथं ाध्यानोत्यतस्न्छाधनप्रकारा बद्वा दुगं- ATA खन्तीव्याह। पारद्‌ाराम्बृताणि West asrenfa च | बोजानि पांसवसतेषु प्रयोगासतेऽपि दुरभाः॥ ९९॥ तेषु मयूरादियन्तेषु खयंवददामेते प्रयोगाः प्रकर्षेण rem: | wade यावदभिमवसिद्धः। एतेक इत्यत Are पारदारागब्बखच्ाणोति | पारद्यक्रा भ्राराः ययाच सि- डगक्ञ्िरोमशे | खधकाष्टजसमयक्र समख्षिराराः समान्तरा FATA | 2१४ R¢e खयेसिडान्तः किञ्चिदक्रा arse: सुषिरस्छाधें एयक तासाम्‌ ॥ रखपृणं तच्चक्रं द्माधाराश्खितं खयं wafa | tf wq see प्रयोगः। चाणि खचषाधनप्रयागः। wee भिख्पनेपण्यम्‌ । तेखजलानि tease प्रयोगः | चकारात्‌ तयोः Waa प्रयोागाऽपि । यथाच fagrafw- रोमशे | उत्को नेमिमथवा परिता मदनेन dana | तदुपरि तालदखाद्यं Bat सुषिरे रसं चिपेत्‌ तावत्‌॥ lagen | चिक्तजलं मान्यता याति। पिशितच्छिट्रं तदत- aa भ्रमति खयं जलाषृष्टम्‌ ॥ ता्ादिमयस्याङ्ुच्- रूपमल स्ाम्बुपुणंस्य | एक HFVAITA- दिंतीयमयं त्वधोमृखं च बदिः ॥ TAU चेत्‌ कं नेन Hwee: पतति। oravaraan सदितः। ३६५ मेम्यां बध्वा चरिका- Sh जखयन्त्रवत्‌ तथा धायम्‌ ॥ नलकम्रच्युतसखिलं पतति यथा तदहटीमध्ये | | भ्रमति ततस्तत्‌ सतत पणंघटोभिः समादृ्टम्‌॥ WHE खमदकं कुण्डे याति प्रणालिकया । tia बीजानि केवलं ठुङ्गबोजप्रयोगः। पांखवेा धूखिप्रया- MAGA: प्रयो गाः । ्रपिशब्दात्‌ प्रयोगेषु सुगमतरा TAT: | दुलंभाः साधारणेन are: कतुंमशक्या ca: । अन्यया प्रतिष्हं ख्यंवहानां प्राचुयापन्तेः द्यं खयंवरविद्या समु- द्राग्तमिंःवासिजनैः fargre: सम्यगनग्यस्तति । कुदकविद्या- ares विस्तारानुद्याग दति संलेपः॥२२॥ अरय कपालास्यं जलयन््माड | ताखपाचमधग्डटर न्यस्तं कुण्डेऽमलाग्भसि | षष्टिमेव्नत्यदाराचे स्फर यन्त्रं कपालकम्‌ ॥ Pe I यत्‌ ताव्रधटितं पाचमधण्डिद्रिमधोभागे fer यद्य तत्‌। waarafe frag जलं विद्यते यस्िन्‌ age कुष्ठे TURTS न्यस्तं धारितं सददाराजे arearercra षष्टिः षष्टिवारमेव न न्युभाधिकं ania) श्रधच्िद्रमागेष जला- ade खयंसिद्धान्तः गमनेन जलपुणंतया frag भवति। तत्‌ कपालकं कपाख- मेव कपालकं घटखणष्डानां कपालपदवाच्लात्‌ घटाधस्तना- धाकारं यन्तं घटोयन्तं Ge THA! तहटनं TI meaa fefrafafed vada षडङ्गुलं दिगृणायतास्यम्‌। तदम्भसा afer: प्रपथे पात्रं चटाधंप्रतिमं घटी स्यात्‌ ॥ सश्यंशमाषचयनि्मिता या VG: श्लाका चतुरङ्गुला Ala t fag तया प्राक्रनमजपाजं wade माडिकयाम्बुभि रत्‌ ॥ दति व्यक्तम्‌ । भगवता तु THAN A अय WEAN दिवैव काणश्चाना्थे नान्यदेत्याह | are तथा साधु दिवा च विमले रवै | कायासंसाधने परोक्तं कालसाधनमुन्तमम्‌ ॥ २४॥ विमले मेघादि वयवधानङूपमलेन रहिते द्यं Uae fea । wart एवकारार्थस्तेन aaferqaez: | मर- यन्तं दादश्राङ्गुलशङ्ुयन्तं तथा घटीयन्धवत्‌ कालसाधकं ay खच्छं राच नेत्यथखिद्धम्‌ । ननु धरद्धोख्ढायासाधकलं न काखसाधकलवं तेन aa कथं यन््रलं कालसाधकवस्छना चन्छत्प्रतिपादनादित्यत श्रा कायासंषाधमेरिति। ददं गूएा्ंप्रकाश्केम afea: | age शङुरूपमरयन्ं कायायाः सम्यक्‌ THA साधनेरवगमैः war कालसाधनं दिनगतादिकालस्य कारणमुत्तमम्‌। श्रन्य- यन्त्ेभ्याऽस्माजिर न्तरतयातिग्रेष्ठम्‌। तथाच दायासाधकल्वेनेव STAT ण्डाः काखलसाधकत्मिति A यन््रतवव्याघातः। अतएव साभ्रदिने राज चानुपयुक्रः। ATA काया यन््ा- पलच्तएत्वात्‌ यष्टिधिनु खक्रा्छपि तथेति ध्येयम्‌ ॥ २४ ॥ अथादित एतर न्तयन्धज्ञा नस्येकफलकयनेन विभक्रमपि खण्ड- दयं क्राडयति। दनक्तचचरितं VTA गोलं च तत्वतः | ग्दलोकमवाभ्रानि पयायेणात्मवान्‌ नरः ॥ २५ ॥ awrguret चरितं गणितविषयकं wri यन्धपुवखण्डर्पं wet श्रगाखभगाखखरूपग्रतिपादक्यन्धं गन्यात्तराधाम्त- गतम्‌ । चकारः खमु खये । तत्वतः वख्ख्ितिसद्धावेन ard- विभक्रिकससिरिण्येकं । ज्ात्वावगम्य नरः पुरुषः | Twas चन्दरादिग्रदार्णां साकं तद्ोकाधिष्ठितखानं ग्ररापलच्षणान्‌ मगचचाधिषठितखानमपि ध्येयम्‌ । प्राप्नोति । नन्‌ ग्रहलाकप्रा्या कः परुषार्थं दृत्यता माचरूपं परुषा्थफणलमाइ | प्चीयेएेति । TART परुष श्राद्मवानात्मन्नानी भवति। तथाषात्म- जानाम्‌ मेालप्रा्निरेवेति भावः wey श्रथायिमयन्यस्या- सङ्गतिपरिहारायारथाध्यायसमार्िं फक्षिकयाइ | १९८ उयंसिडान्तः दति ्यातिषोपनिषदध्यायः। दति। यथा वेदे श्राक्रखदूपनिरूपणान्नारायणापनि- षदुच्यते। तथा च्छातिःश्रास्ते प्रतिपादितानां यनक जाणामेतद्रन्धेकदे्े खखूपादिनिखूपणाज्ज्यातिःश्रास्तषारं च्यातिषोपनिषदुच्यते | तत्छरज्ाऽध्यायो wae: सम्पूणं दव्ययः । रङ्गमायेग रचिते सखर्यसिद्धाम्तरिप्पणे | व्यातिषापनिषत्सञ्न्नाऽध्यायः पृणाऽपरार्धक ॥ ` दति ओखकलगणकषार्वभोामबल्लालदेवन्नात्मजरङ्गनाय- गणएकविरचिते गृढार्थप्रकाश्रक उत्तरखण्डे व्योतिषोापनिषद- ध्यायः qu: ॥ है ~ गृएायप्रकाग्रकन ATTA: | ade अथय मानानि कति किञ्च तेरित्यवशिष्टप्रञ्नस्यात्तरण्त WYATT व्याख्यायते। तच प्रथमं मानानि कतीति प्रयमप्रञ्रस्यान्तरमाड, ब्राह्यं दिव्यं तथा पियं प्राजापत्यं गुरेसलथा। सारं च सावनं चन्द्रमा मानानि वे नव ॥ ९॥ वे निखयेन । नवसड्याकानि काखलमानानि। aa प्रथमं STATA | कल्पा ATA: प्राक्रम्‌। इत्यादि । परमायः Wa तस्य तयारहाराचसद्यया | इत्यन्तं मध्यमाधिकारे प्रतिपादितम्‌ इदितीचं दियं रेवमानम्‌। रिव्यं तद उश्यते। इत्यादि | तत्वष्टिः wyur दिव्यं वषेम्‌। इत्यन्तं aaa प्रतिपादितम्‌ तथा तीयं मानं fox fart मानं वच्यमाणएम्‌ | प्राजापत्यं मानं वच्छमाणं wade ङ दस्यतेस्तया मानं वच्छमाणं पञ्चमम्‌ । सारं चकारात्‌ षष्ठ मानम्‌ । सावनं सप्तमं मानम्‌ चाद्धमानमष्टमम्‌। ATES मानं मवमम्‌। एतान्यपि तज्वोक्रामि॥९॥ श्रथ किञ्च तेरिति दितीयप्रञ्नसोन्तरं विवचुः प्रथमं व्यवहारोपयक्रमा- नानि दश्र॑ंयति। 2 Re खयसिजान्तः चवतुभिव्यवद्ाराऽच सौरचाद्धरससावनेः। TEU षश्चन्दं ज्ञेयं AA नित्यशः| २॥ रच मनुव्यलोकं सारचाद्रनाचत्रसावनेञखतुर्भिंमोर्गवयेव- MIT: क्मघटना | Vey प्रभवादरिषष्टिवषें जात्यभिप्राये- एकवचनम्‌ | aaa छरस्पतिमानेम इ रस्यतिमध्यमरा- जभ गाव्मककालेन प्रत्येकं सेयम्‌ । अन्यैर वशिष्टेत्राहयपि्य- प्राजापत्यः fram: सदेत्यथः। व्यवहारा arf | हकारात्‌ काद्‌ाचित्कत्ेन तैव्धेवदहारः॥२॥ ज्य सरेण aqure प्रदशंयति। सौरेण aaa षडशोतिमुखानि च | अयनं विषुवश्ेव संकरान्ते पुण्यकालता ॥ I अहाराश्यामानं सारण Haq, प्राव्यडिकद्धर्यगतिभा- गादराराचं भवतीत्यथैः। षडभोतिमुखानि वच्यमाणानि | चः समुचये। तेन सोरमानेन ज्ञेयानि। अयनं विषृवत्‌। चः खमुखये । संक्रान्तेः Vantaa ख्यबिम्बकला सम्बद्धा ता- रमानेन॥२॥ अरय षडशोतिमखमाद। तुलादि षडशेत्य्ां षडशोतिमुख कमात्‌ | तचतुष्टयमेव स्यादि खभावेषु राशिषु ॥ ४॥ ठलारम्भात्‌ षड्नोतिदिवसानां Beret षडशोतिमुखं भवति। तच्चतुष्टयं षड्ोतिमृखस्य wwe दि खभावेष राशिषु चतुषु क्रमादेवं वच्छयमाणा भवति ४॥ Aare € ९ मृएायपक्राशकन BTA: | २७१ षद्धिशे धनुषो भागे द्वाविंशे निमिषस्य च। मिथुनाष्टादओे भागे कन्यायास्तु चतुदश ॥ ५॥ wari: षद्धिंतितमेऽगे षड्ीतिमुखं मोनराशेदं विंध्र- तितमेऽ्े षडगीतिमृखम्‌। चकारः समृखयाथेकः प्रव्येकम- न्वेति । भिथुनराणेरष्टाद्ेऽे षडशोतिमृखं कन्यायाच्चतदंभे भागे षडभ्ोतिम्खम्‌। अ्रतणएव तुलादितः Tew aI गणनया येषु राशिषु भवति ते tine दिखभावाः षडग्रीतिम्‌ खसजञ्क्ञाः संक्रान्तिप्रकरणे खांहितिकंरुक्राः ॥५॥ श्रय षडभोत्येभगण- नया चतवारि षड्ोतिमुखान्य॒क्रा भगणा ्पुत्येथमवभिष्टांगाः षाडग्ातिपुष्ा इत्या इ | ततः शेषाणि कन्याया यान्यहानि त षोडश | कतुभिस्तानि तुल्यानि पितुणां द्‌ तमन्तयम्‌ ॥ ९ ॥ ततः कन्यादिषतुङ्शभागानम्तरं शओेषाि भगणभागे- ऽवशिष्टामि कन्याया यान्यषशानि सरभागक्षमानि dren तानि। ठुकारान्‌ पृरवंदिनासमानि marae: समानि | fa पण्ानोत्ययः। तच पिदरं दन्तं श्राद्धादि कतमच्यमनन्त- फलदं भवति ॥ ६॥ wa राश्वधिहितक्रान्ति्त्ते waft स्थानानि पदख्न्धिखाने विषुवायमाभ्यां प्रसिद्धानोत्याद। भवक्रनाभे विषुह्ितयं THETA | Ryans चेव चतसः प्रथितास्तु ताः ॥ ७॥ 2 2 ROR खयंसिडान्तः भवचक्रनाभा मगेखस्य Wacarat तुच्यान्तरेण मध्यभागे विषुवद्धितयं विषुवद्यं waged परसरं व्यासद्धचान्तरितं waa विषुवदुत्तावख्ामात्‌ age क्रान्तिटत्तभागे at BR ता क्रमेण पुवौपरो विषवल्छञ्ज्ना मेषतुलास्ये चेव्यथेः, अयनदितयमयनद्यं ककमकरादिरूपम्‌। चः समख्ये । तेन समद्धजगं ता विषुवायनाख्याः क्रान्तिटन्तप्रदे्ररूपा श्मय- खतखखतःसञ्छाकाः प्रथयिता गणिता पदादिवेन प्रसि- द्धाः। एवकारादन्यराभ्ोनां भिराषः। तुकारात्‌ arat समद्धचखत्वेऽपि विषुवायमलवाभावात्‌ पदादित्वेनाप्रसिद्धिरि- WUE: ॥ ७ ॥ अयावशिष्टनामारिखदूपमन्यदप्याद। तद्‌ तरेषु सक्रान्तिदितयं दितयं पुनः। नैरन्तवीत्‌ तु Sale विष्णएपदोदयम्‌ ॥ ८ ॥ तदन्तरेषु विषुवायनान्तराखेषु | अवान्तरालानां चतुः- स्थाने सद्धा वादडव चनम्‌ | संक्रान्तिद्धितयं द्वितयं पना राश्छा- दिभागे यद्ाणामाक्रमणं aced भवति तदन्तराले रा- श्यादिभागे डा भवत tau: | यथा हि मेषाख्यविषुवककौ- स्यायनयोारन्तराले टठषमिथ॒नयारादे। करक॑तुलयारन्तराले सिंहकन्ययोरादी । त॒लामकरयोरन्तराले टखिकधन्‌षे- रादी। मकरमेषयारन्तराले कुमभमीमयोारादी इति wa विषुवानन्तरं संक्रमणदयमनभ्तरमयनं तदनन्तर संक्रान्ति इयं तदमन्तरं विषुवमनन्तरं संक्रान्तिदियमनन्तरमयनमि- गृणथंप्रकाश्केन Vea: | २७३ त्यादि Gregan ज्ञेयमित्यर्थः । संक्रान्तिदयम्ये प्रथमसंक्रा- न्तो विशेषमाद। नेरन्तयादिति। निरन्तरतया खममूतायाः संक्रान्तेः सकाश्राद्विष्णपदीदयं तदन्तराल दति ae: । श्रव- गम्ये प्रयमंक्रान्तिरविष्णपद्‌ सञ्ज्ञा तयोदइयं तदभ्यन्तरे प्रत्येकं भवतीति arrears: | षडशोतिसञ्ज्नं fedtadwad पूवं खचितं तयेारपि इयं तदन्तराले भवतीति ध्येयम्‌ ॥ ८॥ अथायनदइयमा₹ | भानेमेकरसंक्रान्तेः षण्मासा उत्तरायणम्‌ | HRS तथेव स्यात्‌ षण्मासा दङ्िणायनम्‌॥ ९ ॥ ख्यस्य ARTUR: सकाशात्‌ षर्‌ सीरमासा उत्तरायणं भवति । ककारे: HRI: सकाशात्‌ तथा दर्यभोागात्‌। एवकारादन्ययदनिरासः । षणए्माषाः। तुकारात्‌ ATT zfeurat waft len श्रथ्तंमासवषाश्याद | दिराशिनाथा ऋतवस्ततेऽपि शिशिरादयः, मेषादयेो दादशेते ATIC वत्सरः ॥ Vo क, तता मकरसंक्रान्तेः ख्काशात्‌ | श्रपिगब्द उत्तरावणाव- धिना खमुखयायेकः। दिराभििनाथा राजिदयलामिका रा- अिदयाकभोागात्मका इत्यथः | fafacica: अिथिरवसन्त- सीगश्मव्षाश्चरद्धेमन्ता waa: कालविभागविश्रेषा भवन्ति i एते खर्यभेा गविषयका मेषादया रान्य दादश्रमासाक्तेदादश्रमि- Rae | खयसिडाम्तः मेः । एवकाराच्ुगाधिकव्यवच्छेदः | TET: तोर वषे भव- fa el श्रथ प्रसङ्गात्‌ संक्रान्तो पृष्छकालानयनमार्‌। श्रकंमानकलाः THA गुणिता भृक्तिभाजिताः। ACHAT: संक्रान्तेरवाक्‌ पुण्यं तथापरे ॥ १९॥ eae बिम्बप्रमाणकलाः wat गणिताः ख्येगल्या भक्ता- स्तस्य फलास्याभै aggre afar cared: । संक्रान्तेः Gia राचिग्रवे्कालादिव्यर्थः। श्रवक्‌ Ud Tel खानादिधमरव्य पुष्टिका पुष्छदृद्धिकारिकाः । रपरे संकान्हत्तरकाले तथा खानादिधर्मृत्ये पण्छटद्धिदा इत्यथः । श्रता पपन्तिः | ख यबिम्बकंद्रस्य WMS सञ्चरणकालखः संक्रमणकालस्तस्व BAA दुर्ंयलात्‌ फलकालः Arsenate: सतु TANT बिम्बखञ्चरणङ्पाऽङ्गोङृता बिम्बखम्बन्धात्‌। अतः Wasa षष्टिसावनचरिकारदा ख्यबिम्बकलाभिः का दृत्यनुपाता- नोता बिम्बघरिकाः संक्रान्तिकाखः स्ुलः प्राङ्गेमिसञ्चरण- कालात्‌ पञिमनेभिसश्चरणकालपयन्तं तद धचटिका व्याबाध- चटिका दूति संक्रान्तिकालात्‌ ताभिः पुर्वेमपरच क्राले भा- HUTA: क्रमेण सथ्चरणात्‌ पुवात्तरकाले yer दति॥ ॥९९॥ श्रथ SCH क्रमप्राप्तं चाख्ूमानमार। BAU प्राचो ATES: TM | ARRAY VAT दाद शभिस्तिथिः॥ V2 खयात्‌ समागमं wa fafada: एयग््डतः dext- गूणा्ंप्रक्षाशकेन सहितः १७४ sere: प्रतिदिनं यत्‌। यच्छञ्चामितं प्राचां cat fer गच्छति तत्‌ प्रतिदिने चाश्मानं तन्तु गत्यन्तरांश्रमितम्‌। मम्‌ सोरदिनं छर्योभेन यथा भवति तथेतद्र Gare: कियद्धिः पुषं चान्द्रं दिनं भवतीत्यत ares diffs) agar खयं चन्रान्तरोत्पननेखतस्य ALIA | दाद्‌ भिद द ्सद्याकै- स्िथिञ्चया । एकं चाख्रदिनं श्चेयमित्यथः। एतदुक्तं भवति । खयंचन्रयागाथाद्रदिमप्रहटत्ेः TARA माससमात्तेभंगणा- न्तर्ण चान्द्र arefaqernfcaraa: | अ्रतस्तिं्रदिमेभ- गर्णाज्रान्तरं तदेकेन किमिति दाद्श्भागेरोकं चागद्रदिनम्‌। दशंः खथंग्दुसङ्गमः। इत्यभिधानाद्‌ शावधिकमासस्य जिंश्रल्िथ्यात्मकलात्‌ तिथि- खाग्रदिनरूपेति ॥ ९२॥ श्रय चाद्रव्यवदहारमार। तिथिः करणमुदादः सरं सरवक्रियासथा | ब्रतेपवासयाचाणां क्रिया चान्द्रेण DATA ॥ १३॥ तिथिः प्रतिपदाश्ा करणं बवादिकमदाहा विवाहः चरं चालकर्मं। एतराद्ाः सर्वक्रिया त्रतबन्धाद्युसवदूपा ब्रताष- वास्याज्राणां नियमापवासगमनानां क्रिया करणम्‌! तथा समचयार्थकः। चाग्रमामेन ग्ट्याते। श्रङ्खोक्रियते ॥ ९९॥ अथ wae प्रसङ्गात्‌ पिटमानं चाह | जिंशता तिथिभिमा सान्द्रः frente: सतम्‌ । मिशा AAT AAT तयोर्मध्ये विभागतः ॥ १४॥ ३७९ खयंसिडान्तः जिंशता fiufadfafafirerat are: 1 fast पिट- wafer) wer दिनम्‌ fawt राजिः पिदसम्नद्धा। चकारो व्यवस्थार्थकः | तेनाभयं नेकः wea faa भिखितं खतमिति। लिष्धानरोषेनाभयचन्वेति । तथाच चादर माषः पिश्चा- हाराचमित्यर्ः फलितः मासपकलान्ता मासान्ता दशन्तः पलान्तः पुशिमान्तः। एताविल्ययः । विभागतः कमेणेत्यथैः | तयोः faarercraaraast भवतः। zira: facut were ufeare: feet मध्यराचमिन्ययंः । wird eureay दिनप्रारम्भः। श्रक्ताषटम्यधं दिनान्त दति सिद्धम्‌॥ ॥१४॥ श्रय RAIA मक्जमानं प्रसङ्ाश्मासषन्न्चां चाद | भचक्रभमणं नित्यं mAs दिनमुच्यते | ATTA मासासतु HAL: पवोन्तयोगतः ॥ ९५॥ मित्थं way भचक्रमणं मचचसमृहस्छ प्रवदवायुरत- परिभ्रमः। गात्रं awaowenfer दिनं are: waa | निद्यमित्यनेन Wedtangqaatrar areufaaea भिरासः। भचक्रभमणानुपपकेः। ATTESYT महागकचनालेति। प- वौन्तयोगतः waren: पूर्फिमान्तः | तख योगात्‌ तच्छम्बन्धात्‌। मलजसञ्ज्ञया मासाः । ठुकाराचाद्रा Bare: पूर्णि- मान्तखित षन नच्तचसञ्क्ा मासा ज्य दति तात्पयीर्थः। यथया fe यद्‌शान्तावधिकञचान्द्रा मासस्तदन्यन्तरखितपृरणिं- ` मान्तखितकनग्रमच् चसञ्प्ञः | चिजासम्बन्धाचेचः। fawrer- गुणा चं प्रकाशकेन Shea: | Res WAMSATS: | BSTHAUSYS: | Waleraaqeret- षाठः । अवणसम्बन्धाच्छरावणः | भाद्रपदासम्बन्धाद्भाद्रप- दः। अरश्चिनोसम्बन्धादाश्िनः। छिकासम्बन्धात्‌ कातिंकः। म्टगजनीरषसम्बन्धाग्ा गं्ोषः | पव्यसम्बन्धात्‌ Gre: । मघासम्ब- न्धा्माघः। फालुनोसन्बन्धात्‌ फालुन द्ति॥९५॥ नन्‌ एणिमान्ते त्तन्न जाभावे कथं तत्सञ्ज्ञा मासानामुचि- तेत्यत श्राह | कार्तिक्यादिषु संयोगे छत्तिकादि इयं दयम्‌ । अन्योपान््ो Ta चिधा मासचयं समनम्‌ ॥ १९९॥ नक्तचसंयेा गामिति निमिनच्ससप्तमो। कातिक्यादिषु का- तिकमासारोनां पाणंमासोखित्यथैः। कृत्तिकादि इयं इयं wed कथितं छत्तिकारोाहिणोग्यां कातिंकः। wargnat are: | पमवेद्धपृव्याभ्वां We: । आक्ञेषामघाभ्यां are: | चिजाखातोभ्यां Fa: 1 विश्राखानुराघार्भ्यां वैश्राखः। व्येष्टा- मृखाभ्यां ज्येष्ठः । पुव क्नराषाढाभ्यामाषाढः | अवणधमि- र्यां आवण दति फलितम्‌ । अवश्रिष्टमासानामार | अ्रग्यो- पान्धाविति । wa कातिकस्यादिलेन यषहादन्य ofa: | SUM भाद्रपदः। एता मासे पञ्चमः WNT | चकारः समश्य दति mad faut waa उक्रम्‌ | रेव- त्यञ्चिनीभरणीति नच्चतरचथसम्नन्धाद्‌ शिनः । अरततारापवी- ्राभाद्रपदेति मचचनयसन्न्धाद्धाद्रपदः। पुवीत्तरा- 3 + qec इबंसिखान्तः WIN गकजचयसम्बन्धात्‌ wre इति सिद्धम्‌ ॥ Nel श्रय प्रसङ्कात्‌ कातिंकादिहृरस्यतिवर्षीाण्छा र | वेशाखादिषु HT च योगः TTT तिथे | कातिकादोनि THT गुरारस्ताद यात्‌ तथा ॥ १७॥ चथा पोाणंमाख्छां गख चशम्बन्धेन ATSEH मासा भवति। तथेति सम॒चयार्थकम्‌ | हरस्पतेः खयंसाक्निष्यदू रलाभ्या- मस्ताद्रयादया धै्राखादरिषु दादश मासेषु awed पञ्च-