BIBLIOTHECA INDICA: A COLLECTION QF ORIENTAL Works PUBLISHED BY ASIATIC SOCIETY OF BENGAL New Series, No. 1287 & 1296 सूयसिदान्त | THE SURYYA SIDDHANTA SIRWILEAMJONES| KDITED TOGETHER WITH A COMMENTARY CALLED SUDHAVARSINI By MATIAMAHOPADHY AYA SUDHAKARA DVIVEDI PRINTED BY J.N, BOSE, AT THE WILKINS PRESS, COLLEGE SQUARE, AND PUBLISHED BY (ष ASIATIG SOCIETY, I, PARK, STRFRE ॥. ४ (८४1; 1911 सधावधिणणे टीका | १८३ अतोपपन्तिः i इयोप्पगयो व वक्गिणोग्रंहयोरेकदिने ग॑त्यन्तर- समभन्तरम्‌ | एकस्मिन्‌ वक्रिणि च गतियोगसमनमन्तरभेकस्मिन्‌ दिने) ततोऽनुपातो यदि गत्यत्तरेण at गतियोगीनैक fea लभ्यते तदा atta किमिति aq मतं गम्यं ar दिनादि। aq एकस्मिन्‌ दिने गतितमं चलनं तदा पृ्वागतदि- नादिना किमिति wa चालनफलम्‌ = -ग्च ~ग _ TA al गयो धनगवासना चातिसुगमा। एवमिषटदिनासनरदिनेष्धेव यदि युतिकालस्तदाऽनुपातेन युतिकालन्ञानम्‌ | aaletzaret युतिकालस्तदा गलत्योरवेलक्तण्याव्युतिक्षाले मद्‌ तरं स्यादतोऽसक्तत्‌- aan युतिक्षाघनं समुचितमित्यनुक्तमपि बुद्धिमता स्वयं wraa | एवं Head क्रान्तितत्तस्थान वशेन युतिकालो भवतौ ति ne—el इदानीं टद्घमथमुपकरणमादह | क्रत्वा feaaurara तथा विक्चेपलिधिकाः | नतोन्नतं साधयित्वा खकाल्लग्नवशात्‌ तयोः voll युतिकाले तयोस्तुल्ययोर्॑हयो; स्व क्रान्तिवशाचरसुभिरिंन- मान रालिमानं च कृत्वा खकाह्नग्नवशणात्‌ नतमुत्रतं च साघयित्वा“ Tam स्थाप्यम्‌ | युतिकाजे सायनं लेगनं साध्यन्‌ | ag सायनो ग्रहश्च HUNT: | तत अनस्य भोग्योऽधिकमुक्तयुक्तो मध्योटयादख्यः- दत्यादिभास्छराक्तविधिना य इशटकालः स ग्रहय feand a aay दिनरालिमानवशेनोन्रतकानो नतकालश्च साघनौय इति ॥७॥ CAAA SHH तत्संस्कारं चाह | विषुवच्छाययाभ्यस्तार्चेपाद्‌ इादशोु तात्‌ | फलं खनतनाडघ्र' खटिनाधंविभाजितम्‌ ॥८॥ २१५ १९४ सूय सिद्धान्तस्य लब्धं प्राच्याख्गं सीम्यारिक्षेपात्‌ पश्चिमे घनम्‌ | afaa प्राक्षपाले खं पञ्िमे तु तथा कयः uel पलमया गुणिताद्‌दाटशभिह्तात्‌ फनं स्वनतनाडोभिः पूवागताभिगुकितं खौयदिनार्धेन रतौ सखौयरातवर्धेन विभा- जिनम्‌ | प्रायां प्राक्‌कपाले सौम्याद्‌उाणाद्यत्‌ फलं det पश्चिमे कपाले च धन ज्ञेयम्‌ | eat शरे तु प्राककपाले धनं तथा परमे aura a aay Sa इति। अत्रोपपरत्तिः | अस्था = क्रान्ति वत्तखण्डम्‌ । घरग्स्था = ग इ- विम्बोचरि .्रवप्रोलम्‌ | ग्रस्था = ग्रस्य घ्व प्रो a i यः प्रः स्था == भ्रयनटञ्म- त क ५ संस्कतग्रदष्यानम्‌ ¦ , ग्रख्याट = Wz स्यायनवलनकोटिज्या | सग्रट-=म्होपरि समप्रोतव्त्तम्‌ | स्याट्‌ श्र्तञ eH] स्थाग्रट ग्रहस्याक्षजं वलनम्‌ | सखा ग्रहस्य लघुञ्यया द्य॒ज्या = दु | तदा तदलन- कौोटिज्या ति. 4g, दय कदटव्वप्रातौयः परः = ततो लघुल्यया स्वन्यान्तराद्धागा हिगुष्ण | अत्र शरस्याल्प्त्वात स्थग्र = ग्रह ग्रदस्य न saa नियमेन च्या == रश्च , सममरूडलोया AATAT: = ~ ह Sy War sure oe ततोऽक्षवलनचज्या > ox > By == 7 <° ^ नन चच == < WDE | (यु । = ग्रगरष् दयुज्या) fez दय्‌, ततो ऽनुपातेन सुधावषिणणे टोका | १९१५ o l PNET. ज्या ^“ WE SIR ज्यास्याग्रट TZ Erg sat Z ST _ Ua २८९० XAT >< ज्याय cal द्धं {रमिक्ता- 2० fre xa fa पद्य ` ऽक्जटकममागाः पष्टिगुणाः कलाः | एवम्‌ s AR oA RY X FAX do ie च्चजटल्म कलाः =-= --- < = क १ 2X ¢o x faz xq मि पद्य, | | tT तरात्‌ = ल्यु _ VHX do X ag. ज्या TH <० , नघ BNA द. ति पद्य = faz > १२००८ पद्य _ शक >०० न्न FIFA _ शक्त. co. AF BNA ज्यालं पयु >< Tez १२० २ >< पदु >ज्यानं द्द्‌ >१२० - NH पलभा <° "नव A १२ १२० xX दिद >< पद्‌ _ शक परलभा नघ co BNE १२ fez qa X »Re Salaignraa लाज्यमधायिके रूपं urafaa नियमेन <° =| तथा चन = १ | ततो जाताऽच्जटक्षमकला १२० शा ae । = | अनेनो पपन्नमाचायोक्त सत्रम्‌ । ¢ {९ अत रङनाघनरसिंद्यार्‌पपल्तिर्गलवद्दिभिता बुद्धिमद्िविचारणेया | ५४९ धनणवासना च प्रुवसम्प्रातवश्ेन मोलयुक्या yaaa ॥<--<॥ ददानौमायनं टक्कमाद | स विभग्रहजक्रान्तिागघ्राः aufafaan: | विकलाः खगं ऋ न्तिके पयोर्भिन्नतुल्ययोः ॥१०॥ gua: सतिमग्रहक्रान्तिमिगेगखिताः फलं क्रान्तिशरयो- fiaafega: खग्छणामायनटृक्रमं विकलाः स्युरिति | १९६ सूय सिद्वान्तस्य अततोपपरसति-ः अरास्‌ क्रान्तिवत्तखण्डम्‌ ¦ गर azote HVAT REAM | LAAT भूउप्रानम्‌ | a न त्रासा Waa eRe] wT - Re — FG प्रोतौवः ae) Swe - यायन्‌ वनाश्णः | WIA = MAA FZH- सस्रत ग्रहस्यायनवलनकोटिः | अत्र सवत्र Sa खान विम्ब- दुज्याक्रान्याः साम्यात्‌ लघुज्यया कमि कृते खल्पान्तरएन्‌ मतिः नि = < न्मा < स्थाय भगरदक्रान्तिससैरायनवलनारैः ज्याास्छा = सखाय < < म्या न्मा TAT Ta =F , कभा ( श्ररस्याल्यत्वात्‌ स्थाग्र ~ ब्राग, तन शिं ६ ¢ । 2 २० JUTE = <° = ८स्थाग्राय) वं हिभक्ता टक्घम्भागस्त प्टि- वेण गुणा जाता आयनट्क्कमविकद्छ; = MF TS २ >८६० | ive क. क्राभा। अत उपपन्ने सूत्रम्‌ । धनगवबास्ना च “ay ग्रहेऽयनपृषरत्योः क्रमटेकभिन्रककमोक्ररं घनम्‌” इत्यादि भासछराक्तया फूटा ॥? ०॥ इदानीं टक्कमप्रथोजनमाह | नचवग्रहयोगेषु ग्रहास्तोटयसाघन | = ^ ५ ृ्खोत्रती तु चन्द्रस्य रक्षर्मादाविद्‌ं War ॥११॥ नच्चतरग्रहाणं योगेषु ग्रहमणामस्तोदयसाधने चन्द्रस्य श डान्नतः तु ग्रहाणां सध्ये पूठसाधिलमयनमाच्जं च क्षमः TAR | emnzademitea fafas विम्बादयास्तसाधनमतः qatiea- कमसु टद्ममदयस्यावभ्यकमिति ॥११॥ सुधावधिकौ टौका। १९७ इदानौं ग्रहयुतौ विशेषमाद | तात्कालिकौ पुनः कार्यौ विन्नेपौ च तयोस्ततः | दिकूतुल्ये तन्तरं मेदे योगः शिष्टं ब्रह न्तरम्‌ ॥१२॥ “ग्रहान्तरकलःः स्वस्वभुकतिनिप्तास्षमाहताः इत्यादिन यूतिकालिकमग्रह्मभ्यां सपानाभ्यां पुनस्तयास्तात्कानिकोौ शरौ साध्यौ तद क्रान्ति्ठसे इयारेकस्थानत्वात्‌ तावैककरम्बप्रोते भवतः अतः शरयारिकतुच्येऽ at दिग्भेदे योमस्तयोग्र हयो- याम्यात्तरनन्तरं faz पिख्ष्टमधांटेककटम्बप्रतञन्तरं भवतौति सवे स्फुटम्‌ ¦ चन््रग्रहणथुक्या गरहयोरल्मगतिं मूभानधिकमतिं च चन्द्रं प्रकन्प्य Fen साधितकल्पितविमष्डलादिदं स्मरः मवति ages: परमाल्यमन्तरं न कदम्प्रोतैऽतः “युतिनांम यदाकाशे दयोरल्यमन्तरं तत्‌ प्रायः Weagqawatia भवति" इलि ग्रथुल्यधिकारे ureta प्रयभाषि। aa प्रायः परेन भास्करेण कदम्बप्रातादन्यत्ापि कदचित्‌ यपरमाल्यमन्तरं टृष्टमिलि feafa | वस्ततो ग्रहयोद्‌ क्िगोत्त रान्तरसत्चे ae aq तयोरल्यमन्तररमिति कल्पितविमण्डलात्‌ सिध्यतौत्यललं चद्विचारेण ॥१२॥ ददनं ग्रह्ागां कलाविम्बान्याह | कजाकिज्ञ(मरज्यानां तिंभदर्घाधेवधिताः | विष्वम्धाश्न्द्रककस्ायाः गाः षटिरदाहता ॥१३॥ विचतुःकग्युव्या्ठास्ते दहिघ्राशिज्यया हताः | mat: खकर्णास्तिथ्यापघ्रा भवेयुमानलिश्चिकाः ॥१४॥ १९८ सूय॑खिद्ान्तस्य मौमश्नवुधगुरूणां तिं दरधार्धविं ता्न्द्रकक्ायां योजना- त्कव्यासाः स्युः गोः शुक्रस्य च weal योजनात्क- व्यासः षटटिरुदाहता कथिताऽऽ्यंः | weaatal मध्यममानेन भ्रौमदौनां वरिणतयोजन।त्कव्य।सः भौ २० | अस्यार्धाधं साधंसप्न तेनाधिका fanq एने; == 5७ ! ३० | दयं संख्या ga: साधस्षयुता बुधस्य = ४५।० | इयं पुनः साघसप्तयुता गुरोः = ५२ 120] इयं पुनः साधसक्चथुता जाता शक्रस्य afefefa | ते पठिता व्यास दिघ्रास्िज्यया गुणिताख्िज्यायाश्चतुध- कर्मत्पन्नस्य शोघ्रकणंस्य च या युतिस्तयाऽऽप्तास्तदा चन्द्रकत्ताया स्फटा: AN योजनात्सकव्यासाः स्युः त पञ्धदशभिभक्तास्तदा मानलि्िकाः स्युः। मानानां याजनात्मकव्यासनां कना. स्युरिल्यथः | शाकल्यमते सवः ग्रहपिण्डा्चन्द्रकक्तायाभेव efe- वरेन CMAs एव चन्द्रकक्तायाभेव ग्रहाणां व्यासाः साधिताः तेजं मते चन्द्रमो ह एवास्माकं suite इति | सम्प्रति परोक्षया टश्यगोलव्यास्प्रमाण सार्धैकक्राण्णसन्राधिकमिति नवोनानां मतम्‌ चन्टरगोल एवास्माकं टश्यगोल इत्यत्र शकल्ट- संहितायाम्‌-- "अरन्तरु्रतहक्ताश्च उनप्रान्ते खिता इव | दूरत्वाचन्द्रकच्छायां दृश्यन्ते सकला ग्रहाः ॥ व्यधाष्टवधि ताखिंशदिष्कम्धाः णसवदृषटितः ।' मध्यमा योज्नव्यासाः wengar मौमादरोनां सौरा विम्बकलाःभौर ।व दे TRL Re (Be twa lee! मास्वरमते विम्बकलाः ais ey ig 12a TS [Re 1S |WY [Re संप्रति वेधो पलब्धा विम्बकला भौ. ४.६८। बु. ३.३४ | सुधावषिंणौ टोका, १९९ गु. <४ २३। HS ४8० | Tro .te वेधोपलब्धासन्ना सौरा एद माख्छरोताश् AWA बोध्या इति । अत्रोपपत्तिः! यस्मिन्‌ fet fase: शौघ्रकर्णस्तस्मिन्‌ दिने चन्द्रकत्तापरिणता व्यासाः पठिताः | fasaaa कलात्मके Wea कल्प्यते मध्ययोजनकर्णः--मक। यद्‌ चन्ट्कर्थेन पाटपटठितो व्यासस्तदा मध्ययोजनकर्न किमिति wal ग्रकन्तायं योजनात्कव्यासः इण्कालेऽयमेव _ मक याव्या चक 4 व्यासः Beat | तच मध्यममानेन ae. कलात्कः कर्णां हि तिज्याऽन्यश्षैघ्रकगयोगाकधसमः कल्पितः | यदि तच्मानम्‌ = rd तदाऽस्य योजनाककमानम्‌ = S| ततोऽस्मिन्‌ कशे पूर्वोक्तो ९ ata ~ न्ग वान स्तदा चन्द्रक कः | जानोऽभौषटकाले चन्र १५११. al कत्तायां व्यासः = सीन्या><रति fa aa < ~ अतव, सक 4 4 मास्वराचार्यणेचनोचयोमध्यमविम्बकलातिमागापरयापचय- ata यत्‌ स्फुटविष्बानयनं ad तज्नियुक्तिकम्‌ । कमन्लएकरेणा सिद्ान्तच्छ विषेके तस्य यमत्‌ खण्डनं ad तत्सगुक्नि द्रष्टव्य afeatstafa | senna पञ्चटशभियांजनेरेका कलेति ge सयविम्बानयने प्रतिपादितमेव | रङ्नाधेन गूढायप्रकगएशके लिचतुःकर्णवुत्याप्ता इत्यत्र टलोयकमेि मन्ट्क्णशखतुर्थकार्मसि शगघ्रकणस्तयोयुतिवसनाविरुद्वा VAT ॥१२-१४। २०० सये सिद्धान्तस्य इदानीं ुतिदशनार्थमाद् | oN GC. I o~ Con छायाभूमो विपयस्ते BMA तु दशंयेत्‌ | गरहः खदपणान्तःख्यः शङ्गे सम्प्रदिश्यते ॥१५॥ यस्यां समाधां unl agewam शद्ुनिवेष्यते सा छाया- ममिस्तस्यां विपर्यस्ते विपरौतेन मद्धो यस्मिन कपाले तदिपयौतकणलसे दत्ते स्वच्छादा2 कायाकणमामऽघोटच्या Bae अले at दर्पणे as द्शयेदणक इति। at शद्गरे खदर्पगष्न्तःसखो ग्रहन्कायाकणमार्गेगोष्वटथ्या सम्प्रद्यते ~ A लोकरेरिति | ्रतोपपरत्तिः। ग्रहविम्बरेन्द्रात्‌ श्ङ्ुग्रोपरिगतं सतं यत सममू लगति तस्मान्कदुमूलावधिच्छाया | AMG शन्कया ग्रयोर aT grad इति छायातेतविन्यासेनेव weet स्फुटम्‌ | इत्यस्यव व्याख्यारूप: प्रकारो "विधाय विन्द सममसिमागेः इत्यादिना मस्करस्य। अत्र sam स्थापितस्य दपन्णारेमध्ये गद्प्रतिषिम्बे कछायाकणसजानीयस््ते छायाग्रतो faesfews स्थापितयए ween पश्यन्ति लोका इति च्योतिंविद्यया पतन- ¢ र = +! ८. 6 परावत्तन कोरयास्तुल्त्वात्‌ सिष्यतोति “naraat दिगि यावति PY ~ e Cam + दूरे यावदुच्चं वेर्वादिके ana तत्‌ तस्यं दिशि तावति दूरे ATAAAIM सुव; मकाश्णदधोमुखं कत BEV पुरुषेण जले दश्यत इति जलदश्योव सुशक्तिः” sata भास्करोऽपि वक्ति तं च्योति- विद्यायाः पतनपसावत्तनकोणसिदान्तम्‌ | इत्यलं प्रसङ्मगत- विचरेणेति ॥१५॥ सुधावधिंणौ टोका २०१ geal भुतिकाल्ते ग्रहयोटरनाघमाह | पञ्चहस्तोच्छितो we यथादिग्बमसंस्थितौ | यरहान्तरण fatanian हस्तमिश्छातयीं ॥९६। छायाकगी ततो ददा च्छायागाच्छङ्कमूर्धगी | छायाकर्णयसंयोे संस्थितस्य प्रद शयेत्‌ ॥१७॥ खणङ्कमूधेगो Af गौ टक्तुल्यतामिती | टशंनयोग्धौ TT ग्रहौ स्यातां तदा पञ्चहस्तप्रमाणदौौं एड काष्टघटितप्षरलदण्डाकारी बा वेणजौ यथादिग्भरममंस्थितौ कार्यौ) afama चिप्रख्राधिकःररोल्या ग्रहयोः we कायौतौ पूवापररेडातो यददिशि यत्कपाले च गणितेन feet सवतस्तघा सखच्चछायामूमाविमौो स्थाप्यो यथा बाम्तवश्ङ्करूपो स्याताम्‌ | थुतिकाले ग्रदयोः पूर्वापरशङ्कमूलान्तररूपौ भुजौ fears: mated यधादिद्धे कोटो च विधाय तमस्कारेण weys eae च RA तडगयोगपदं weal: WRATH t स्यात्‌ | afaat पिच्िष्ठावन्दरितो aatfes! wal fafas लम्बरूप- स्थित्ययं तौ च wet हस्तमितनिखातमौ कालौ यथा तयोरधः पतनं न मबेदिति | ततः सवखच्छायादानेन यत्र तदग्रं स्यात AMY खस्वशङ्म.घगौ कायाकणौं टदाद्रगकः । Baa aa वर्ध॑नेन ग्रहकेन्द्रोपरि गत स्यादिति छायाक्तेतेण प्रसिडम्‌) अतन्कायाकणद्च्चा We दशनं भवत्‌ | ब्रतस्तयोन्काया- करणयोः dame यदि efemer fay टृष्टिसच्चालमेन हयो ग्ंहयोरर्णनं भविष्यलयतस्तत्ागोपितदृेः म॑खितस्य fare, २.६ २०२ सूयसिडान्तस्थ वा राज्ञः प्रतौल्यथे गणको aif आकाशे खस्वशङूशिरागतो zaqeatfadr wet ast प्ररश्येदिति। अत्र ग्रहान्तरेण कदम्बप्रोतोयान्तरं FATA खगूटायप्रकार व्याख्यातं ARIA ~ श अत्नोपपन्तिः | छायाचेतपरिमाषरैव Wet | तथव नाग aha, प्रायः पादुञ्ञादिनद्ितस्य नरस्योच्छितिरस्तचतुष्टव- भिताऽलः क्िंततला्त्‌ दस्तेसिलौ ag उपरि स्यापितौ यथा Wg uaa एव शिष्य रज्ञः वा टरिभवदिटि ॥*६-- oy प्रघुना मुडक्षमागमादटोनां लक्षणमाह | SHE तारकास्पर्णाडदे भदः TAA eel यमं शविमर्दाख्यसंश्ुयोय परस्यरम्‌ | AN SAMA युद्धमकाऽव AIM: ॥१९॥ समागमोऽ' शा द्धिक्षे भवतश्ेदलान्विदौ | अपसव्ये जितो युद्धं धिदहितोऽशरदौिमान्‌ ॥२०॥ ea विवर्ण विष्वस्तो विजितो efaarfaa: | उदकस्थे Soars स्थला जयौ याम्येऽपि यो TAIN 2 च्रासन्नावप्यभी eat भवतश्चेत्‌ समागमः | ~ NN ~ ~ ae इावेपि विष्वस्ती भवेतां कूटवियरहो ॥२२॥ SSH SAU वा भागेवः प्रायशो जयौ | WIAA कुर्यात्‌ संयोगसाघनम्‌ ॥२३॥ सधावपिणौ टोका | २०३ भावाभावाय लोकानां कल्पनयं प्रदर्भिंता | q न, ay सखमागगाः VATA टृरमन्योन्यमािताः ॥२६॥ gta ग्रहयुल्यधिकारः ॥ ७ ॥ दयो ग्रहयो STRAT स्वयो; स्कषमातादृङ्ञेखं नाम योगस्तथा तार्कयोर्थटारेकस्या उपरि त्रपरस्या ग्वरकायोगो मेदो ata waa कथ्यते परश्यरं किररगनां संयोगी चांशुविभदाख्ं ear ग्रहयोयुद्ध कथ्यते दयोग्रहयोः कदम्बपरोते दच्तिषोत्तरेऽन्तरे षष्टिकलातोऽल्पे ग्रहथारेकश्चेदण विम्ब प्त टाऽपसव्याख्ं yy ज्ञेयम्‌ | ्रन्तरेऽ'शशधिक्े चेद्‌ हावपि का्तिमरिम्बौ बलान्वितौ तदा तयोः ममागमो ज्ञेयः| अपमव्ये युहेऽणविम्बोऽक्तिमान्‌ विपुलविम्बां- gfuaq पिहितस्तदा सोऽणुविम्बग्रो विपुलविम्बेन जितो fa.) यो दक्िणाखितो ग्रहो ear विवर्णो मिनो विध्वस्तः सोदकस्येन विजितो da: | seq: wal दौम श जयौ भवति। यो बलो दौष्यादिभिः स efam anfadista जयो मवति। चेद्मा उासन्नगतो दोप्रौ भवतस्तदा तयोः Bataar वेदितव्यः | वपि qe सनच्छविम्नौ वा इवपि faa) तदा कूटविग्रद भउेतान्‌ ¦ टौ सच्छषिम्बो तदा Here यदम्‌ । इावपि विष्वस्तौ तद्या aera युद्रमन्तरे च मानेक्याध।(दल्ये सति । प्रायशो बाल्येन भागवा विपुलविष्वनवाद्दक्ष्था वा efame: ager जयौ मवति | गक एतेषां पञ्चानां भौमारौनां woea चन्द्रेण सह संयोगसाघनं समागमाख्ययोगसाधनं कुैदिति। शशाङ्तने- तेषां सद्धा मानेक्यारधादल्ये धिक्ते वान्तरे ससागम एव wate: | २०४ सयसिडान्नस्य एते ग्रहाय Gamal अन्योन्यं दूरमागिताः सन्ति अतस्तेषां य॒दाटेरसस्यव ग्रत sre; इयं सर्वा मया लोकानां प्राणिनां भावाय भाय अमावायाश्भाय च कल्पना प्रदशिता साच मंहिताटौ विस्तरतः प्रतिपादिताञन्यथा मिधो दूरान्तरता ग्रहा न मिथो युध्यन्ते न सिलन्ति चेति ॥:८--२४। सताप्रियालौसम्प्रोल्यै FEATS SAT | सुखायासृतवर्धिण्यां गतो ब्रह्युतेवि धिः ॥ ७ ॥ इति सुधाकरदधिविटिकतायां सूर्यमिदान्तरौकायां सुध्ावपिरूणं ग्रद्रयुल्यधिकारः no | FA नचतग्रहयुल्यधिकारः | तत्र ताकन्रत्तलनुवानयनमड | प्रोच्यन्त fate भानां खभोगोऽय दशाहतः | भवन्तोतधिष्ययानां मोगलिप्रायुता war: ॥१॥ .भानामभ्विन्यादौ न।सुत्तराप्टाभिजिच्छवणधनिष्टारहितानां लिका भोगकलाः waa | अथ वद्यमागाः पाटपटितो मोमो दशाहतः फलं AHA गतनक्षत्राणां मोगलिष्ायुता वर््तमान- ABI WaT! कलात्मकः स्युः। भभोगोऽषटशतीलिपसेति पृं प्रतिपादितम्‌ | मतनत्तवखद्ख्या भभोगेनाष्टरतप्रसितेन gear दशगुगावनत्तमान नच्तल्भोगसह्िता वत्तमाननक्तरस्य प्रूवकः स्वादिद्यत्रैः | सुधावषिगौ टीका | २०१ यथा राह्िर्या भोगकना; = YO | टणगुशिनाः = ५७० गतनन्तल्रतयभोगकल्ा; = 3 X ८०० == २४०० MATA जाता रोहिगोघ्रैवकनाः = २९०० = ४९।२० “sel नखा गजगुणगः Baw” शत्यादिमास्करोक्तेन पञ्चाशद्‌ भागा रोहिगोप्रुवोऽस्ति। एवं सर्वेषां नक्तत्राकां तदौयभोग- aA var साध्या इति। आचार्येण पटे लाघवाय सर्वेषां AAAI मोगकला एव पठिताः ॥२। उदानौ AAAI मोगकला आद | अष्टागवाः WIAA: पञ्चघष्टिनेगेषवः | ASTM अञ्धयोऽषटागा अङ्गा मनवस्तथा Ne] HATA वुगरसाः श्य॒न्यवाणा वियद्रसाः | WAST: सागरनगा गजागाः सागरत्तवः ॥३॥ मनवोऽच रसा वेदा वेश्वमाप्याधभोगगम्‌ | द्राप्यस्येवाभिजित्प्रान्ते वैप्वान्ते यवगस्यि तिः ॥४॥ विचतुःपादयोः समधौ शविष्ठा श्रवगस्य तु । सखभोगतो वियन्नागाः षट्‌क्कतियंमलाभ्िनः ॥५॥ रन्धाद्रयः क्रमादेषां विनेपाः खादपक्रमात्‌ | अगश्विनौभोगारष्टचत्वारिंत्‌ wat) भरखयाश्त्वारिंयत्‌ | क्त्िकानां पञ्चषष्टिः | fear प्रपच्चा शत्‌ | आ्राद्रायाश्चत्वरः। प्रत Ferma irae: | “अत्राय इत्यत्र गोऽ्धृयो २०९ सर्यसिद्धान्तस्य गोऽग्नय दूति at पारस्तु waa: | गाकन्यसंहिताविगषान्‌ | एतेन- सीरोक्तरशद्रभस्यां गश््टद्योऽगास्यः कन्तः | इति नार्मटोक्तं टशकलोनपञ्चदस भागा मुने सवं- जनाभिमनघ्रुवक। दश्षकनतायुललव्रादशमागा; पवताभिमतप्रुवकश्च निरस्तः” पुनवस्वोरशकषप्ततिः । पुष्यन्य create: | आस्नेषायास्रतुदग | मघानां चत्‌ःपञ्ाशन । yaa ्गन्याश्तुःषष्टिः | ङत्तरफान्गन्याः पञ्चाशत्‌ | waz षष्टिः | चिचाव्राञ्चत्वारिशन्‌ । स्वात्यारईत्‌;- सप्ततिः | विश।खाया ब्रटसप्ततिः। अनु राघाव्ाश्त्‌ःपट्टिः | srs at तुरग | BAA षट्‌ । प्रवाषादयात्रत्वारः। अघोतन्तरषाटाया wamare 1 वेष्ठमिति। उत्तराषाटा आाप्याघेमागगम्‌ । aan पूव'घाटनसत्रादधभोगाततरे चतुःप्तकल। रे उत्तराषाटाया योग नारेत्यथः | Agar: उनराषाटघ्रवः =पूर्वाषादटध्रु +-8०० a A ia a i Re CO i ie ae == १५६४, २६० 182 =T) २० । ४०' अयं च पतरतमम्मतो धरुवो यद्य खण्डनं रद्गनाथेन स्गूढाथप्रकाश्कषे कृतम्‌ | रङ्गनाधेन gaint त्रषभोगगसुत्तरापाटायोगनन्त्रसिति व्याख्यातम्‌ | तन्ते TEMA -- (ई) > ८०० == १५२०० + yoo == १५६०० ==२६० य| २० अयं च ब्रह्ममिद्रान्नोक्तसमोऽत wa रङ्नाथमतेन सप्नौचौनः] आष्यस्योत्तसाषाटायाः प्रान्तेऽभिज्ित तेन तद्न्रुवः = २० X Geo = १६००० = RSE] ४० =I | ze । ४०'। वेश्वस्योत्तराषाटाया अन्ते Fay श्थितिरतस्त दुधरुवः सुधार्बघिरे टका | ०७ = २१ > ८०० = १६८०० == २८० = ५ | १० | वकस्य विचलुःपाद व्राः सन्धो हतोवयपदा ते चनुघपरादादौ च खविष्ठा धनिष्ठा अरथास्द्योगताराऽतस्तद्ध्रुवः य + १० ¬ ६०० = २० | ्रतररङ्नाधः “Gat क्तेवाततगतघनिष्टाख्यानं sary विंशति- कलानक्तप्तभग) निरस्तम्‌" इत्याद ¦ खभगता घनिहाभोमात्‌ शएततास्कायां अशोतिर्मोगः। अतः प्राग्बदूप्रुवा इति ज्ञापनाथें स्वभोगत इव्युक्तम्‌ | अवशिष्टनद्वाणां मागानाद | षटूकृतिरिति | पूउमाद्रपदायाः षरतिंशत्‌ | उत्तरभाद्रपदाया दाविं रतिः | tae एकानाश्टोतिरिति। एषां नचतलाणां खात्‌ स्थानौयापक्रमात्‌ क्रान्न्तादत बच्यनाणा faqat: शराः सन्तीति ॥२ --५॥ ददानो नच्चाणां एरानादह | दिङ्मासविषयाः ata याम्ये पञ्च दिशो नव ॥६॥ सोम्ये रसाः खं याम्ये माः सोम्य खार्कास्वयोट्श | efaa सद्रयमलाः सक्रविंशदथोत्तर ॥७॥ याम्येऽध्यधं विकक्षवा AT साधेशरषवः | उत्तरस्यां तथा षशटिम्विं णत्‌ षट्‌ विं शदेव हि ॥८॥ ट्क्िणे त्वर्धभागस्तु चतुवि'शतिसत्तरे | भागाः षड्विंशतिः खं च दाखादौनां यथाक्रमम्‌ El उत्तरदिशि अश्छिन्यादितयाणां ण्याः HAT दश हाट Ue | ट्क्तियादिशणि रद्िण्या({ट्त्रिथाण्णं पञ्च ex नव} waza qaqa पट्‌ । yaa खे विन्नप्रामावः। दक्तिणम्यामास्नपाद्ः 20% wa सिद्धान्तस्य सप्त। saci मघादित्रयाणां शून्यं srem त्रयोदश दच्िणदिशि इस्तचित्रयोरेकादश ti उत्तरदिशि सत्याः aafanq | दक्षिणस्यां विशाखादिक।!नां sat साधकः aa चत्वारो नव साधपञ्च wy) उत्तरदिग्यभिलितो faaaurat: षष्टिः । उत्तरदिशि खवणायास्तिंरत्‌ | धनिष्टायाः षटरविंत्‌ | efanfefa शएततारकाया waa: | उतरस्यां पूवाद पदायाश्चतुविशति । तस्याभेवोत्तरस्थां दिष्युत्तरभाद्रपदायाः पडि एति: | रेवल्या विक्तेपामावः । इति दास्रादरौनां क्रमे शरश; सन्तौ ति ॥६--९॥ इदानौमगरूखादौना प्रुवविक्तपानादइ | अभ्ौतिभाैर्याम्यायामगस््यो मिघनान्तगः विंशे च fara खगव्याघो व्यवस्थितः we «i विन्नमो efad भागैः arate: खाद्पक्रमात्‌ | >, _ $ 2 हतभुगब्रह्महदयो हषे हाविं शभागगीं | 2 20 यष्टाभिस्तिंशत। चेव विचिप्रावत्तरंण ती | गोलं वध्वा परौक्लेत विन्चेपं waa WAST ॥१२॥ मियुनान्तमोऽगस्या याम्यायां स्वक्रान्ग्रा ट तौतिमागेः स्थितः | ATMS भ्रुवः ८० । दक्षिणः शरश्च = ८०" इत्यथैः | खगव्याधो लुब्धको सिधुनस्य विंशे गे व्यवस्थितः | तस्य Wace! तस्य लुष्टकस्य खाद्‌ पक्गमाद्‌ः दक्तिरे efanfefu खाखंवे-६० भागर्विक्तेपः | तस्य shat = ४०० इत्यश्च: | इतभुगग्निः। सषाक्ष्धिषी नेकः | २०९. तधा ASSIA वपे दाविंणभागमे। स्तस्तथा तौ zante मागेमागानां त्रिणता चोरेण विदितौ | तयोधरुवः पञ्चा HST: Ye | BATTT: शरोऽ भागाः seer चोरः aig faasrar इनि sat erararaaet- दौनांच दं Gl was wana Wear sar विरचय्य adaa परोक्तं ae) विपुलं dag विख्वय्य रातौ योम सध्यमतका ea adalat चविद्लक्य कऋरान्तिव्न्ते यो मोनान्तस्तं रश्वतीतरायां Pia asada eat नन्तं = विलोक्य तदुपरि कदम्बप्रोतं वा ध्रुवप्रोतं कायम्‌ | तन्‌ क्रान्तिठन्ते यत्र नग्नं क्रा्तिकत्तनाडौच्रत्तद्वन्यानात्तदवधि Go स्ते सायना WaT, | wey नच्तचवविस्वन कद्म्बप्रोतक्रान्तितत्तसम्भातस्य च यदक्तिणाशत्तरं stat awe zien sat आ me; एवं atfagaateievaatal, afi ee श्रुवप्रोतःवधि आयन- equamat awayar: सायनः awafaene yanta- aaa च भरुवप्रोते geet a. तस्य घ्ुवप्रोतौयः सुटः शरो वेदितव्यः | एवं स्वधमय ३ेघेन घ्रुवयराः परौक्षणौया; | भास्वरमतेन winged नक्तचविम्नोपरि fata तडश्षत ग्रायनद्वससंस्छत्रैवा धरुवप्रोलौया wire Sha विज्ञाय पठिताः | भास्क Tat “इत्यमातेऽयनगाश्ानां कछतद्क्रमका war” इत्यादिना विपरोतविधिनः स्फटनन्नतमर. weenie: धरो यः साधितः त न ममौोचीनः। ठतस्विपवर्गदयनवननच्चारकरतिं प्रोह्य सून्‌मित्यादिन कटश्चप्रोतीयवाष्णन्‌ क्णरूप्ाद्‌ ्रुवप्रोतौयः कोरिरूपोऽल्मो भक्ति । इहतु नक्तत्रविम्बात्‌ क्रान्तितत्तावधि कदम्बप्रोते अरः कोटिरूपः), तशख्ात्‌ त्रान्तिहत्तावधि २७ २९१० स्र्यकिदान्तस्य wage नन्ततरसषटपरस्‌ कथरूपः। कदस्बप्रोतीयवबाग्णटधिकः | तदि नोमविशिना नक्ततरस्सष्टगरतोऽप्यधिको asager मविष्यति agai प्रवादय न ससौचौनाः] भास्करकथनं सवे fafa gadis faa) aqag वेधोपनश्चदक्घमसंस्कनभ्रुवतो याऽऽ्रनवलनक्राटिल्या aT नक्तचसफटशरच्यया गुणिता fasat- भक्ता फनं कटटम्नप्रोतौयगरज्या भवेदिति चापत्ैततः स्पुटम्‌ । नतो ज्ञाताभ्य चापौयक्षणकोरिभ्यामायनटृक्घर्मकलारूपभु जज्ञानं सुगमम्‌ । एवस सवं सकरत्कर्मणेवोत्पदयतिऽतोऽ द्धो भास्वर- विधिनांदरणोयो विदह्धिरिति दिक्‌ ॥१०--१२॥ gala रोह्िणोशकटमेदसाद | ah MASH भागे यस्य याम्यो, शकदेयात्‌ | विने पोऽभ्यधिको भिन्याद्रोहिण्याः wad तु सः ॥१३॥ यस्य ग्रहस्य स्थान त्रषे Ast भागे waar: शरश्चा- शकरयाद्धिकःसतु रोहिण्याः शकटं भिन्यात्‌ Fete अत्रोपपत्तिः | रोहिणौनचत्रारणं स्ितिवशेन शकटा कारं रोदिणरूपमाकारेऽम्तोति प्राचीनानां वाक्छम्‌ | तस्य शकटध्य Wat हषसक्षदगभागः क्रा्तिठत्तासन्नतारायाश्च याम्यः शरो भागदयभितोऽतो यस्य Gey दषसप्तरफे भागी खिति; शरश्च याम्यो भागदयादधिकः स पकटान्त्मतचात्‌ wae मेदथेरेव | परत गिशरेवन्नेन स्वग्रदलाछठवे “स्वर्भानावदितिमतोऽद्रकक्तसंस्थे इत्यादिनि fate उक्स्तदुपपत्तिश्च मल्कलग्रहलाघववासनायां विलोक्य किमत्र ग्रन्धविस्तरे रोति ican सुधावधिणो टका | २११ aq भग्रहयोगसाधनाधमतिदिशति | ग्रहवद्‌ द्युनिशे भानां कुर्याद्‌ क्षमं पव॑वत्‌ | गरहमेल कवच्छषं ग्रहभुक्या दिनानि च ॥१४॥ wal Va US योगो घ्रदकादट्धिक्षे aa: | विपयंयादक्रगते aS Ga: समागमः ॥१५॥ गरहवद्धानां द्युनिे दिनरात्रिसाने पूर्वत्‌ gga च कुर्यात्‌ | भश्ष्टक्रान्तिवरेन चरमानोय away दुरात्िमाने साध्ये ततो “विषुव व्छाययाभ्यस्तात्‌” इत्यादिना “सतिम ग्रहजङ्रा्तिमागन्ना" इत्यादिना च दृकर्मदयं नक्तघ्र्‌ वक्षे संस्छत्य नक्तलस्यो दयास्तन्ञानं कर्तव्यम्‌ | नच्तत्ोदयं दश्नयोग्यसमये विज्ञाय तता ग्रहृण we नव्यतिर्विचार्या। एवं सति सौरा ध्रुवा; पराथ कदम्तप्रातौया इलि सष्टनन्यधोादयन्नञानाथं ध्रुवके दक्षं दयमंस्कारो व्यर्थः भ्रुवद्रोतौयश्रुवेणसद युतिविदचारे द ग्रहमध्येःप्यायनटक्कमं संस्कार WAM: | अतः “अत्र नचतधरुकके पठतेनायनदटङ्कमपि उदटादरणो कृतं azgay’ इति teases नियुक्ति मन्ति udaad समौचौ नभित्यलम्‌ | एवं नक्तलय TWAT समये नच्ततग्रहयुतिसाधने TH कम॒ग्रहमेलकावत्‌ कायम्‌ | “विवरं तइदुदत्य दइत्यादिप्रकार aaae गतिं शून्यां प्रकर्प्य केवलया ग्रहगल्येव दिनानि साध्यानि । म्र BIR याम एष्याऽधिक्ष च गता वाच्य; | वक्रगते ग्रह च सामना विपययाद्‌ Ba: | ग्रहे भुवकादचिक्रे यग एथाऽल्मे च गत war. एतं कदम्ब - MAA ग्रहेण स्फुटक्रियाऽऽमतेन नक्तवरयामा भगवता सया Rez ee eras पुरुषेणानौत इति wet] Rea कद्रस्वप्रो्तौय- योर््रहधोर्धोगं गतेयं विचार वेधिना प्रुत ययोग्रहयोश्च गत्या युतिविदरता ए तम mata wea Tag azar MAG वा Al YS <नोमउयोदुतिरंप म सतेडा मेद कादाचिद्रने.टले विपये भर्वति} त्या) अङ्ग TTR 3S A छ = सस्यं कटस्वम्‌ | MTR भुवम्‌! कंदस्वप्रानि ग्र, VS USHA टृ ्स्धानं इ a .- एवमताधिकगनिप्रद््‌ः एवं aga व्यभिचःरा भवि | ala ग्र, nenfeaer मागः यस्य स्छ्नम्‌ गः | 7, अधिर्मनि- Te AW स्ख सानम्‌ ~घ | नद ऊद्रभ्लप्रोतोरा युतिगना- धिकमनेयदन्यागे गतलात्‌ | ऋखयोरुपरि भ्रुवप्रोतकरणेन च विन्दौ a, cee aq ख fart | पहेऽनाऽल युतिभ॑विता। के a 11 पत एव AAA सखसिदान्त- तच्छ विषिक्षे भास्करयुतिसाधनस्य Weed साघु कछतमितिदि क्‌ | ्रतोपपसतिः | AAIUTT षयं तद्वति च yal प्रकरप्य सर्वा क्रिया ग्रहभेलकवदृपपा सा किमत्र क्लेख व! हुनयेमैति ॥ १४--१५॥ अधाप्वन्यादिनचताणां बहुनागात्सक्षत्ात्‌ कां TATA ATMA वेधेन YATT नोता TATE | फाल्बन्योर्भाद्रपदयोस्तयेवाषाढयोडहयोः | -वशाखाग्विनिसीम्यानां दुधाव टका | 228 िसोत्तरताराया द्वितीया पश्चिमे fear | तस्य योगतारा सा Afasrarsa afwar weer SIMS णं TSAI TAT | भरण्याग्नेयपिव्याणं Taursa eferar ॥ १८ रोदिण्यादिव्यद्ूलायः प्राचौ सास्य चैव हि | TAT VATA AAT स्यावोगतारका ॥१९॥ ूर्वफा बुनौ- -उनरफाल्गुनौ -प्रवमाद्रपदोत्तरभाद्रपद-- पूवापटोसराषाट -fyargie aaa Xeni नचत्रं प्रत्येकं स्वतारापृच््े Ace लात ता व्रौमतास BATE: | ताप्रवलम्ब्य वघमानौला wast इति| हस्तनक्षत्र एञ्च- ata Baa aa वाबुकौोगस्छिलताराखाः सकाशद्‌ स्तिया at are: ufsafefs far @ wey यांगलतारा पेया अविदावाः wamtera पिमा ताया योगता विया | च्येऽखवणानुदाधानां GIs च AMG या AG स्थिता तारा सखा aaa; पश्पौक्सिकामवानां tars तारापुच्् छा दद्िमटि्ठि शिता तास सा योगता | राहिणौपुनवंदुूलाःनाधाद्धेपायास्च तायपुच्धे प्राचो प्राग्‌ दिक्‌ दिता तारा Haat Far) प्रव्यवशेषानाम- विष्नलत्रालामाद्राचित्राखात्यभिजिच्छतमभिषजां quay asad खला विपुन। कर्तिमितौ च सा योगतरा fasafa ॥१६- २९ ॥ व्‌ २१४ सय सिद्ान्तस्य ददानीं ्रह्मारौनामवस्यान माछ वस्या ब्रह्महृदयादं शकेः पञ्चभिः स्थितः | प्रजापतिर्वषान्तेऽसौ सीम्येऽषटविं शद शके; ॥२ ०। अपांवल्छस्तु चिवाया sats aq पञ्चभिः | 2 a हहत्‌ किञ्िदतो भागैदापः षडंभिस्तथोत्तरे ॥२२१॥ gfa नपेवयहुत्यधिकारः ॥८\ त्रह्महदया स्यस्यानात्‌ yah पञ्चभिरंरैः प्रजापति- qual ब्रह्मा क्रान्तिहत्ते fea.) अथादषान्ते बषान्त- समौपे त्रह्महृदयघ्रवे पञ्चभागान्‌ संयोज्य प्रजायतेष्रुवो Fa Tas: | सच सप्तपञ्चाशद्धागा मवति इति| असौ प्रजापतिः सौम्य उत्तरस्यां दिशि अष्टविंश्दंशकेः fea) अद्य सौम्या; एरभागा अश्छ्रिणट्िति। चिचाय; सकाशदपांवन्साख्यः पञ्चभिर्भागेरुत्तरयां दिशि fea) चित्राघ्रुव एवापांवत्स- WaT सौम्याः सरांणाच्च तय इल्यः । चित्राया मागदहय- भितदत्तिणशरत्रात्‌ | बअतोऽस्मार पांवव्सात्‌ किञिदल्यान्तरेण aq विपुलताराव्क आपसञज्ञकः | ब्रपांवत्सन्रुवासन्र एवाप- qa इत्यथः । तथाऽपांवल्सात्‌ पद्विरनैरुत्तरस्यां feta खितः | AAS सोम्याः शरभागा नवेत्यर्थः ॥२०--२१॥ सोताग्रियालोसममत्वे सुघाकरहदस्तथा | मुखायातव्रषिरयां गतो भग्रहयोमजः ॥८॥ इति सुधाकरनिषदिकतायां सूर्यसिज्ान्तटीकायां सुधावर्धिस्टां नक्तत्रग्रहयुत्यधि कारः ॥८॥ सुधादधिगौ Stat | २११५ धोदयास्ताधिकारः। तत्रे लावदुदयागतयो विशेषमाह | चअोटसाम्तमययोः परिज्ञानं प्रकीर्यते ¦ दिवाकर्कराक्रान्तसत्तीनासल्प्तेजसाम्‌ \१॥ ग्रथ द्वाशरकराञान्तम्‌ सीना स्ूयजिरणरा न्ता afaiot तषामन्यतेज तां चन्दरादौनां षड गडागानदयास्तमययोः परिज्ञानं mates कव्यते । स््रयसात्निष्यवुरेन चन्द्रादौनां areca aga कथं भवतोति कथ्यत इति ues इनौ नदयाप्तयोदि ग्नम | सूर्याटभ्यधिकाः पश्चादस्तं जौवकजाकजाः | ऊनाः प्रागुटयं शान्ति gars वक्रिणौ तथा ॥२॥ ऊना विवखतः प्राच्यामस्तं चन्द्र्ञभागेवाः | व्रजन्यभ्यधिकाः weed जौघ्रयायिनः ॥३॥ गुसभौोम नयः सूयादभ्यधिकाः सन्तः पश्चादस्तं यान्ति ऊनाः सन्तश्च प्रागुदयं यान्ति। तथा वक्गिणौ बुधशुनौ च रवेरथिकौ पयादन्तसूनौ च wed घ्ातः। शौघ्रथायिनश्न्टरबुधशक्राश्च विवस्वतः सर्यादूनाः प्राच्यासस्तसभ्यधिकाश पश्ादुटयं ब्रजन्ति | अतो पपत्तिः | यो ग्रहो रवेः स्काशादूनगतिरसौ प्राच्यां दिशि क्लाशान्तरित उदेति प्रतौचयामस्तमेति। यथा ate गुखश्नयं। रवेरच्प्ाः कालांशन्तरितास्तदा forte प्राच्यां रव्यु्टयात्‌ प्रणेवोदयं यान्ति नोक दृश्या सवन्ति । रधेरभ्यधिकोः २९४ स्मखसिद्रषन्तस्य aaa दाानांशान्.रला;ः परिसदिण्यस्तं सखन्तःलि | यऽधिकमुक्तिरस। प्रता-यासुटेति प्रादयः मलितिष्लि। यथा ae!) मागि qagq च रश्म ।घकगति्दात्‌ प्रतीच्या. म > 1) ig सुद्रच्छतः) aaa scat aeons गच्छतः aaRiag वक्रतया WAR तोऽव At - प्यधि जमुक्तिवात्‌ प्राच्छ- Hares ARTY | Guy ps. "च्छं टिष्युद्सनं प्रतौच्याम्स्तम- भ्त a Soe TRE सता वेपसेल्यसिनि | Sie: fom on दौ भेष >, अथ संप्रति नवोनाना ca यसा teat wafs: यतक नाभिखाने रविः feu aa श्स्मानरादौचवन्तं ania भाति यत्कन्दरे र्वि; fee) य उविपरिनः saratat wafa | तत्र भुवं fart प्रकल्प amu सापच्य aarad सकस, ख कार्प्यते wad च ततोऽति gt $ was, ख , सुधावर्षिखषे टोका | २१७ करप्यते यत्र मेषादौनां गण्ना बाणसुखाग्रतः पूर्वाभिमुखे तदा सखकाक्तायां क, उ, क, , स्र चिन्दुगतः शुक्रो भवलये भूनिव।सिभिः क्रमेणस्य, क, उ, कः, स्त, fast wat, सविन्दोः ख, विन्दुपयन्तं Haat शको भवनय प्रागतित्वात्‌ afar: eq’, विन्दु पयन्तं गच्छन्निव भाति अतः vate तदा भवलये शुङ्गस्तद्दा रविशुक्रयोः सास्यात्‌ परमास्तकालः | ततः कालां- णातरिते शके क, बिन्दुगते भूर, ड रेखायां प्रवङणास्तं गमे रवौ a, विन्दुगकछषसख शक्रस्य पश्वादि दशनम्‌ | ततः पश्चिमदिशि wae रविशुत्रान्तरं aver: शुक्र विम्बं gee दुनिमत्‌ दृश्यते | uw विन्दुगतः शुक्रो महादुतिमान्‌। तदा waa: शक्रः स्प,जिन्दौ। ततः क्रमेण agai waq शत्रो भवलये स्प, जिन्दुत उत्तरोत्तरं पञ्िमदिशि विलोक्यते ततो वक्रगतेः पुनः wer गतः ga रवितः काल्लांणन्तरितलात्‌ न दश्यते! तो मागः शक्रः परिमायासुदेति वक्रगतिं प्राप्य aaa च याति। एवं वक्गगरैर्यदा उश्यानात्‌ क।विन्दुगतः शक्रस्तदा कालां श्न्तरितत्वात्‌ farted रव्युदयात्‌ प्रार्‌ प्रागुदिशि श्यते | ततोऽनन्तरं यावत्‌ स'विन्दुगतो wat qataeraita: सात्‌ | तदा सखकक्ायां सस्थानगतः शुक्रो भविष्यति । were, We, W ta स्थिरभूषिन्दुतः शुक्रसापेच्यकन्तोपरि खथरेखे ay ततः MBA खकन्नायां RAT गच्छन्‌ Qa मवनये मागेगति- ्लच्यमेऽतो मार्मगतत्वात्‌ पुना «area yefewerit मवति | एवं बुघयापि fefada नवीनानां मतन सौरोक्तवुधशुक्रो- दयास्तदिक्‌ सुटसुषपद्यते। एतेन प्राचोनानां मनसि स्य- शेन्टर।भिप्रायिकेव कच्ाऽऽसौत्‌। लकानां प्रतौतिजनकाय Qe 22a aata Steg ei मुव; समन्ताद्‌ ग्रहाणां कल्ला प्रतिपादिता तैरिति कल्पना सथुक्तिकाः | परदयदितत्तेलेण ्ञशक्रावज प्रत्यगुहम्य वक्रां गति प्राप्य ततेव यातः ufasta’ इत्यादि भास्कगो्तं च सख्फुटन्‌पपद्यत इत्यलं प्रसड़गगतविचारेण ॥२--२। इटानोमितिकत्तव्यतामगड | ङ CN सूर्यास्लकालिको पश्चात्‌ प्राच्यामुदयकालिकों | दिवा चाकंयहौ वुर्याद्‌ ददर्माध ग्रहस्य तु len उदयास्तासन्रे दिवाऽभौषटे दिने यश्वादिश्युटयास्तसाघने सूर्या- सकालिको सू्यश्रहो प्रायां चद्थकालिकौ are गसाकः कुर्यात्‌ । रघ तदातु ग्रहष्य मध्ये we ठ्छ्धम च cada ग्रहविम्नोदये ara wafafas ्ान्तित्रत्तस् लनमग्नप्रदेणा विदितो भवेत्‌ । एवमत ग्रहसोदयलग्नं विभाषमम्सलग्ने च ज्ञायत इति ॥४। परथे्टकालांशनयनमाइ ततो लगनान्तरप्राणाः कालांशाः षशिभाजिताः। प्रतीच्यां षड़भयुतयोस्तदल्लम्नान्तरा सवः ॥५॥ ततः सूयांदयनम्बयोर्वा सय।स्तन्ग्नयारन्तर लग्नसर्यान्त रवत्‌ “मोग्या घून्‌नकस्याथ” इत्यादिना प्राणा sea: साध्यास्ते षटि माजिना इट्कालांशः स्युः| प्रतीच्यां च षड्मयुतयो रव्युदय- AMAA रव्यस्तलग्नशोस्तदल्लम्नान्तयासवो लग्गसूर्यवटन्तरप्ाणः erat इति | सुधावधिणौ टीका i २१८ तोपपलिः। ग्रहविम्बोदयात्‌ क्ियत्कालान्तरे रब्युदय इत्यस्य AA Wate रविलस्नाभ्यां icant ज्ञायते तथेवात् कतम्‌ | was weuar विन्‌ाड्यस्ताः षण्टहिता Tears US गुणा RATA जाता BAT: = ae = ., aa उपपत्रमिष्ट- कालांरानयनम्‌ | पश्चिमे यावता कालेन wpa टग्गरहास्त- स्तावला कासेन सषड्श्व्युदयान्‌ सपरद्ग््होदयोऽनो Wace रन्तरप्राणानयनाथं tang? सषद्धौ कताविति। एवं vf ग्डयोरुरये बस्ते यः कालस्तस्या जःताः ॥५॥ इदानीं यगहोदयास्तमययो रविद्ग्ग्रहयोरुदये बाऽस्तये कालांशः प्राचीनेरुपलास्तानाह | एकादशामरेज्यख तिथिसङ्ष्याकंजस्य च । अस्ता शा भूभिपुचखख दश सप्राधिकास्ततः ॥६॥ पश्चादस्तमयोऽष्टाभिरुदयः प्राङ्महत्तया | प्रागस्तसुदयः पञश्चादल्पत्वाह एभिभगोः ॥७॥ एवं वधो दादशभिश्चतुदशभिरं शकेः | वक्री शोघ्रगतिश्वार्कात्‌ करोल्यस्तमयोदयौ ॥८॥ AMM: कालांशा उर्वांशाधेकपर्यायाः। गुरोरेकादश ATAU: | ARAM शनैश्च agen | ततोऽनन्तरं भूभियुत्लस्य WAS Vasant दर सप्तदशेत्यघः | मोः शक्रस्य विम्बमदत्तया नोचासन्रगत्वादष्टाभिः कालामः पश्वादस्तमयः प्रागुदधश्च | तथा विम्बाल्मत्वादुच्चासत्रगतत्नात्‌ wae दशभिः ares: प्रागस्तं Wagers | एवं वक्रो वघोऽकात्‌ हदशिः कालांगे- २२० सूयसिद्धान्तस्य विंम्बमहत्वाटस्तमयोदधौ करोति णोघ्रगतिमा्मीं च gar विम्बाल्यत्वा दकाच्चतुदं एभिः कालागेरस्तसयोदयो करोति| अत्रोपपसिः। उद्धनोचवभेन gefad age विपुनत्य च भवति । रपस्तेजश्च विम्बान्तरसतूतरवशद्भविस्योपरि न्युनाधिकलत्व जायतेऽतः कालांणा न स्थिरा अतो Aiwa aaa: खलाः कालां सुध खेन समवगस्य पठिताः । तेषां च बिम्बस्य खलस्च्छताव Maha | अत एव बुधश्क्रयोवक्रगतयोः fame खलल द्‌ festa इति ॥६--८॥ अध RAM Al प्रयोज्नमाद। एभ्योऽधिकेः कालभागेदश्या न्यनैरदणनाः । भवन्ति लक्षे खचरा भानुभायस्तमूत्तयः el एभ्यः पाठपटठितभ्यः कालारेभ्योऽभौष्टकालभागेरधिने लकष खचरा द्या न्यूनेरिषटकालमागेाद्भना seat wafer | कोणाः खचरा भानुमाग्रस्तमूत्तयः। रविदोष्लया ग्रस्ता मूर्सि- wat ते--इति॥ < । अथोदयास्तयो्मतेष्यदिनाद्यानयन५१द्‌ | तक्का्साशान्तरकला भुक्छन्तरविभाजिताः। fearfe तत्फलं लब्धं भक्तियोगेन वक्रिणः ॥१०॥ तज्लग्नासुहते मुक्तौ अष्टा दशशतोडुते | स्यातां कालगतो ताभ्यां fearfe गतगम्ययोः we en तयोः पटितेष्टकालां एयोरन्तरकला रबिग्रहयोभुन्यन्तरेणा क!(लात्मकगव्यन्तरेण विभाजितास्तल्लव्धं फलं feat ae eI ied a हः =. =k ” GaSe दक | २२१ Aa me oo. & चा 9 Ta ry oT ay = wake वहइ gelafeer) sarierar गतिः कथं साधनी- pains बाति भन्न दू त ‘ita SEY ae oN नु नय ८ ¢ rT Taq | aware? ई tal श्विग्रहयोगतं tf felzanmieniswe® werenmaas तदा तयोः AANA, स्यात ART यतस्य गतमगस्यशेर्‌दयास्तसययोः पूवानुपषतेन्‌ दिनारि फलं arastafafa | Saul: | प्रोलोषटकालांगन्तरकलाः कांलतसेऽतस्तत्स- जातीयग्रहकालमलत्योरन्तरेम गहे am च गतियोगेनेक fea लभ्यते तदा कालांणशन्तरङलाभिः किमिति लब्धं featfs | कालगल्यानयनाधें चानुपातः क्रान्तिहन्तोयाष्टादशश्तकलाभि- ग्रहनिराश्युद्धासषवो लभ्यन्ते तदा क्रान्तिवत्तोयग्रहगतिकलाभिः fafa ला कालगतिरिति स्वं waza) पठितकालांशतां यदि भिन्रदिशीषटकानांशस्तरहिं प्रोक्तेटकालां गयुतैः कलाभिर्गतेष्य- दिवा: साध्या इति सव भास्करेण स्िद्वातशिरोमणाव्‌ दयास्ता- धिकार we वरणितम्‌ ॥१०-- ११॥ ददानौं ARAM कालांणनाद | खात्थगस्यख्गव्याघविवाच्येष्ठाः TART: | afufae ब्रह्महदयं वयोदशभिरं शकैः ॥१२॥ sara: ्रविष्ठा रोहिगौमघाः । ATMA IAT fanrarfiataeaaa ॥१३॥ x क्रत्तिकामेवमूलानि a रीद्र्॑मेव च | zie पञ्चद्शभिराषाटादितयं तथा ॥१४॥ श्ल faerie खातो- ग्रगष्ट-लन्धक्त fra -च्ये--पुनवसु-- ata जिद्‌त्रह्महदयाद्यानि नक्तत्राणि तवादरकालागरुदवास्तसयौ कुर्वन्ति | दस्त--खवण--पुव।फल्कुनौ--उत्तराफःव्णुनो-- खविष्टा--रोहिणो-मषाखतुटशक.लाते -रूदयासतमयो कुवन्ति | ares: कान्‌ंरे्दरश्या भवत्तौल्यथः। विशाखाश्छिनौङत्तिका- नुराधा--मूलाशचेषाऽऽद्रपूवाषाटोत्तराषाठाः पञ्च दभर Ts aA | wg य--खमशोष!ि सौ दम्यविस्वादटेक विं ति का लर दृश्यन्ते | शेषाणि नक्तत्ाणि शततारापूर्वोत्तराभादरपदटसञ्त्रकानि। वद्धिव्रह्मा- पांवत्सापाद्यानिच सप्तदशभिः Haine ae ia MERA | एवं पठितका नांकेभ्यः पूर्वोक्तविधिना नच्तलाणासुदयास्तमयौ साध्यौ | तत्र aaanfa: शून्या प्रकर्प्येति ies --१५॥ TAG WATT AWM दयास्तसाधनमाद | अष्टादश शताभ्यस्ता WTA: खोदयासुभिः। विभज्य aa: केव शासतेदेश्याट श्यताघवा ॥१६॥ HAAN SANT: — कालांशः । अष्टा दरशगतगु गाः सायन- ्रुवाधिडितराश्िख्ठदेणो दया समितिं मज्य लब्धाः Baia: क्रान्ति. इत्तौयांणस्तेरघवा दष्याटश्यता साध्या । तेः Baiddarfeat दविस्तदा नक्तत्रोदयस्तशा तेरेव Aaityaracet रविस्तदा AAAS इत्यर्थः | garafaan टोका | २२३ ्रत्रोपपत्तिः। sa सायनघ्रुवाधिष्ठितराश्खिदयासभिः कालठत्तगतेः Fawat अष्टादशशतसितास्तदा दृश्या सुभिः (कालां - atgia: ) किमिति | लभ्ास्तत्संवन्धिन्यः क्रान्तिठत्ते कलास्ताः षष्टितः कैश जाताः = ८०० कामा ९० _ १८०००८कामा क BAX ६० उअ अत उपपन्नम्‌ 2 til अरघ नच्त्रणाषुदयारतदिगायादह। प्रागेषामुदयः WATER SHA Ysa | गतेष्यदिवसप्रापिर्भादुभुक्तया सदैव हि \१७॥ एषां नत्तत्राग्णं प्रागतेरमावान्‌ सदा स्वेरल्पगतित्वात्‌ प्राग्दिश्युदयः पश्चादस्तो मवति। अत्रापि gase equ we ट्क्वभायनाक्तज-क्‌कर्मसं कारोडवं aq | उदयास्तयोगतेष्यदिवख- offs सदेव नक्षतगतिः शुन्यत्वाद्विगल्येव विभच्य ज्ञेया | अरचोपप्रत्तिः ग्रहोदयास्तविधिनैव नत्ततरगतिं शून्यां प्रकस्प्य ज्येति ॥१७॥ ददान सदोदितनचत्ार्याड | रभिजिद्‌ ब्रह्महदं खातीवेष्णववासवाः | अदिवेध्न्यमुदक्स्थतान्न लुप्यन्तेऽकंरश्मिभिः ॥१८॥ दत्युटयास्ताधिकारः ॥६॥ RRB स्यसिद्धान्तस्य अभिजित्‌ | रह्महृदयम्‌ | खातोखवणधनिष्ठहः । गहिनुश्चय- सुस्तराभाद्रपदाः। एतानि उत्तरदकास्यत्वाम्‌ शर्यकि रणेन लुप्यन्ते | सखवस्णा त रादभिजिदत्तरखष्टऋन्तिः = 35 | ब्रह्महृदयस्फुटा क्रान्तिः = 8७ ` उत्तरा | स्वालुत्तरस्फट न्नान्तिः २२ | Aaa स्फटज्रान्तिरत्तर! = ७ । धनिषठास्पुटक्रान्तिरतय = १६ | उन्तरामाद्रपदोत्तरस्फरक्रान्तिः =? Basa ale खवणाया उत्तयाक्रान्तिः wet wee तत्समो लम्बश्च तदा पलाश; = ८३० इत्यार्या त यत्र सूयसि डान्तरचना जाता | परन्तु तत्रान्धानि वह्नि anatin लम्बाधिकं। तर क्रान्तित्वात्‌ adel दृश्यानि यानि चाचार्धेण न पटितानि। अतो “agteatai- दधिकोस्तभानुरित्यादि” भाष्करविधिना पाठपदडितानि aaarfo सटोदितानि भवन्ति तत्र देशे सूयसिद्वान्तर चना जातेति वेदा | आचार्येण चाधिकोत्तरशगाणि ग्णहोतानि यतोऽभिजितः शरः = ६२ | ब्रह्महदयस्य = ३० Wan = ३७ | खवणस्य == २० | धनिया; = ६ | उत्तरभादरपदायाः =2e | एते परमागाश्वान्यशरभागीभ्टोऽधिकाः | Zama विना सरोदित- नचलारण ज्ञानं न मनति fate च सौम्यधरवोऽप्य््छोऽतः केन चिद्रोलानभिन्नेनायं शलाकः प्रक्षिप इति aad qalfada विचिन्यभिति ॥१८॥ सौताप्रियालौसम्प्रोव्ये सुधाकरहदस्तघा | सुख।यारतवर्धिखयां गतोऽस्तादयसाघधनः lle | दूति सुधाकरदिषेदिक्तायां दूर्यमिदान्तटोका्या स॒धावर्धिश्या- सुदयास्ताधिकारः vel सुधावषिकी मैक | २२४ अथ चन्दरखडोत्रद्यधिकारः| तत्र तावच्चन्द्रस्य टश्या टश्यत्वमाह | उदयास्तविधिः प्राग्वत्‌ क्तव्यः Maney | भागेर्वादशभिः पश्चाहृश्यः प्राग्‌ यात्यदृश्यताम्‌ ॥१॥ प्राग्बदुदयास्ताधिकारविधिना चन्दरस्यःदयास्तविधिः कर्तव्यः | उद्यास्ताधिकारेण usa चन्द्रस्यास्तलग्नं साध्यम्‌ | ततो यदि रव्यस्तानन्तरं wen: कालांरैखन्द्रास्तस्तदा सस्मिन्‌ दिने प्िमदिशि चन्द्रो टश्च; एवमुदयलग्नं चन्द्रस्य gar ततो यदि प्राक्कितिजै चन्द्रोदयानन्तरं हादशभिः कालां तरतैसदयस्तदा तस्मिन्‌ दिने प्राग्भागे चन्द्रोऽदश्यतां यातौति | अत्रोपपत्तिः | अतिसुगमा aaa कालांशा दादश प्राचौनेनिर्णौता अतस्तद्रव्यो ख्दययोरस्तयोव मध्ये यदि दादश काला MAMI चन्द्रस्य टश्यादृश्यत्वं भवतोति ies इदानोमिष्टदिनै सूर्यास्तानन्तरं कियत्वाले ser vate साधयति | रवोन्द्रोः षडभयुतयोः प्राग्ज्ञगनान्तरासवः । एकराशौ रवीन्द्रोश्च कार्यां विवरलिधिकाः ॥२॥ तव्राडिकाहते भुक्तौ Tater: ष्टिभाजिते | तत्‌फलान्वितयोभयः कर्तव्या बिवरासवः ॥३॥ एवं यावत्‌ स्थिरौभूता रबैन्द्रोरन्तरासवः | तैः प्राणेरस्तमेतीन्दुः शुक्ोऽर्कासतमयात्‌ परम्‌ ॥४। २२६ सूयसिद्वान्तस्य Oo a © यास्तहि + भग्र धं रवद्‌ वा कार्यास्तदिवरासं = ते; प्राणैः HUT तु शौतांशुरूदयं व्रजेत्‌ ॥५॥ 3 a 8 | मय।स्तकाले रवेरिन्दोखन्द्रस्य च पञ्चिमदितिजेऽस्तलग्ने Kar तथाः घड्ाशिगुतवो सध रविलग्बान्तरवदसवः साध्याः | यदि र्व)द्धरेकराद्टौ यातां तदा तयोरन्तरकला यास्तभिविंवगासवः RTA | अष्दश्तकलाभिस्तद्धश्खोदयासखवो लस्न्ते तदा faasfaaifa: किमिति एवं लब्धा विवरासवो भवन्ति पै , कायः इत्यथः | रवौन्दोगतौ avaat at नाडिकास्ताभिरहते पचा भाजिते च तयोश्चालनफलत भवतः | तैन खखफलेनान्वितयो wide भूयः पुनदिंवरासवः कर्तव्यः | तैरसुभिः पुनश्चालन- mae कार्ये | तत्फलान्वितयोरवौन्दोर्म॑ष्ये पुनविंवरासवः कायाः | एवं तावत्‌ aH HVS यावत्‌ रवोन्दोरन्तरासवः fete: स्युः | एवं खिरोभतेसेरसभिः शक्पन्तेऽकास्तमयात्‌ परं रव्यस्त ¶नन्तयं चन्टरोऽस्तभेतोति | ग्रष्णपन्ते तु सूयौसतकालिकर्वौ cafes संयोज्य प्राक्क्ितिजस्यं लात्कालिकलग्नं fama तदुदयात्‌ कियत्वाल्े aera मविष्यतौल्यय wea विवरासुभिः कार्यम्‌ | अतोपपत्तिः | सू्यास्तानन्तरं fares wera भ विष्यतौ- HAs छषषड़भयो रविचन्दरा स्तलम्नयोमध्ये प्राक्‌दितिजे दयुदधासवः साधिता यतो यो येन समयेनोदेति तव्सप्तमस्ेन समथेनास्त गच्छलोति। ud यदि रविचन्द्रयोगतौ न स्यातां तद्धा तदिवश- सुभिरकास्तानन्तरं चन्द्रास्तोऽभविष्यत्‌ | गतिवन बास्तवविवरासु- मध्येऽन्तरं जातमतो निरत्तराधं तालकालिकाभ्यां रविचन्द्राञ्य- म््कृलकम कृत्ति ae गोलविङराभिति ॥२--८॥ सुधावधिगगे टौका | २२७ इदानीं Whaat सुजकोटिकर्णानामानयनमाइ | न्रोः क्रान्तिविरेषो दिक्सास्ये युतिरन्यधा | वि तञ्ज्येन्दुरर्कायवासी विज्ञेया efter ॥६॥ ON ¢ 1 मध्या छन्दुप्रभाकणसङ्गणा यदि सोत्तरा | © ४ = तदटाकघ्राक्षजौवायां शोध्या योज्या च efaar ॥७॥ शेषं लम्बज्यया भक्तं Waal बाहः स्वदिद्युखः | ra © > © $ Con कोटिः शङ्कःस्तयोवगवुतेमूलं श्ुतिभवेत्‌ ॥८॥ दिक्‌साम्ये रविचन्द्रयोः क्रान्तिविद्चेषः क्रान्तिच्यान्तरं कायमन्यघा fend? च क्राग्तिच्ययोयुतिः कार्या। अन्तरे योगै वा यज्जातं Fa wa Fat) असौ रवेः warntaa यस्यां fefa चन्द्रो भवेत्‌ afefa दक्ष्णे वोत्तरा विज्ञेया | यस्मिन्‌ दिनै ङ्गोन्नतिः कत्तव्या । तदिमे त्िप्रश्ाधिकारोक्तविधिना ae aus | अङ्कोऽदहोराव्रस्य मध्यमिति wats: सथोस्तकालस्तस्सिन्‌ समये चन्द्रच्छायाकणे; साध्यः। तेनसाज्या सङ्णा। यदिच सोत्तरा तदा Barty साऽकघ्रात्तजोवायां राद्शशुण- पलज्यायां शोध्या यदिचसा दक्िणा तदा ततैव ादशगुश- त्ज्यायां योज्या | योजने वा वियोजने यच्छेषं तल्लम्वज्यया भक्त लब्धः सखरिङसुखः स्वसंस्वारसुखो दिशि बाडभंङेत । दादश- गुणाक्तज्या सवदा efaur wafa तञ्ज्या च efamt aac | तयोः संस्कारेण या दिग्भवेत्‌ afest बाहइभवलौति | शद्ध दीदशाङ्कलशङ्कः कोटिभ॑वति तयोवंगयोगान्मृलं को भपेच्छर- aatiafa | २२८ सूय सिष्ठान्तं स्य अत्ोपपत्तिः | भ्रत्राभीष्टदिनैे सर्यास्तकाले श्ज्ञनतिः साध्यते ASSMAN Tama | तदा रवि गद्मुभावात्‌ aes शङ्कम्लपूर्वापरान्तररूपो भुजः । तत्क्रान्तिज्या च ज्याक्रार | तत्र॒ चन्दरखट्टक्रान्तिज्या = ज्याक्रार। नम्वज्याक्तज्यातिज्या- क्ेनाचन्तेतेणनु पातेन = = fa sar sat 3 द्‌ = ~= fa - ज्याक्री s न ज्याल LN SITS : ज्या श ६ वि. ज्याक्रा१ षुः = Tq == -- ° चन्द्र शद्कुतलम्‌ = एत = ——— «faye et „ _ fa. QT, — IT. ण VEIT = ` ज्यानं + ज्याल दिकसाम्थे तयोरन्तरेण चन्द्रस्य सष्टों भुजः ति (ज्याक्रा१--ज्याक्रा) ज्याश्न. शं = an ५. ज्याल चन्द्र-शङ्को टावयं मुजस्तदा दादशकोटो किमिति | जातो ayaa १२ति (sar, -व्याक्रार) ९२ ज्याश् च त = Ve 1 SS नरस भर ITE ` ज्याल __ च्छाक ( ज्याक्रा१--ज्याक्रार९ ) ¬+ १२ ज्याच SITS wa यदि अत्र दयोः क्रान्तिङत्तराज्याक्रा, 7 ज्याक्रा तदा रवितो दत्तिणे चन्द्रः ग्रतः aque efad जातं तत्र दितीयखखण्ड धनं का्येम्‌ ¦ यदि sata, ८ ज्याक्रा, तदा रवित उत्तरे TE | प्रथमखर्डख्णं तच्च घधनात्मके डितौयखण्डे ऋणं adam | एवं दयो चिणं क्रान्तिं ane दितौ यखर्डग्छणं च mae खष्टमुजदिगृज्ञेया । एवमत संस्कारविचारो गूढार्थप्रकारे रङ्गनाधक्ृनो विचिन्ोऽत्र ग्रन्थौ रवेषणलम्‌ | भास्रेणायभेव प्रकारः स्वचन्द्रशृङोन्नतौ swata स्पष्टमुज्ञस्योक्तोऽत wa सुधावर्भिंणौ टीका | २२९ तच्छङ्ोच्रतौी या स्थलता सेवातरापि । ` तदधं मदौयवास्तव- चन्द्र इनेन तिस्ाधनं Seay ॥ ६-- ८ ॥ इदानीं शुक्ताङ्लानयनमाह | सूर्योनभीतगोलिंपाः शुक्त नवशतो ताः | चन्द्र विम्बाङ्लाभ्यस्त हतं दाद शभिः MASA hell सर्योनचन्द्रय कला नवर्तभक्ताः Wa भवति | awa fanaa गुणं इादशभकं स्फुटं शक्षा इलमानं भवेत्‌ | अतोपपत्तिः | gftarat सकलं दादशणाङ्लमितं चन्द्रविम्न wai भवति तदा रविचन्द्रयोरन्तर्कलाश्च भाधकलासमाः = १८००८ ६ | अ्तोऽनुपातो यद्येवतान्तरेग। zeae तदेष्टरविचन्द्रान्तर- कलाभिः किमिति लब्धं गुक्ताङ्लमानम्‌ = Seg ae | सफ़टाथंमन्योऽनुपातो यदि दादशाङ्गलमितविश्बेनेदं शुक्तं तरा- भीष्टचन्द्रविम्बेन किमिति | लव्य स्छ्‌टशुक्ताहलमानम्‌ = 2SE । अनेनोपपन्न माचार्यानयनम्‌ । एवं स्थानौयान्तरानु पातेन वास्तवशक्ञं नाया- aaa सितहनत्तौयान्तराद्यानयनं कमलाकरोक्तं fafa | तत्रापि क्रमज्ययोत्क्रमल्यया at शुक्ञसाधनसुचितभ्व्येतदथं मदौयवाम्तवचन्द्रश्ङ्गोनतिसाधनं द्रष्टव्यम्‌ ei ददानो च.टृश्डन्नत्यथं परिलेखमादह | दच्चाकंसञ्नितं विन्दं ततो ary’ खदि्ुखम्‌ | ततः use कोरि कथे कोख्यग्रमध्यगम्‌ |e oll “HH २२० सूयेसिडान्तस्य कोटिक्गयुताचिन्दोर्विम्बं तात्कालिकं लित्‌ | कगंसूतेण दिकसिदिं प्रथमं परिकल्पयेत्‌ ॥११॥ शुकं कर्णेन तदिम्बयोगादन्तमंखं नयेत्‌ | शक्ताग्रयाम्योत्तरयोरमध्ये HA प्रसाधयेत्‌ ॥१२॥ तन्प्रभ्यसूवसंयोगाचिन्दुविस्परग्‌ faa: | प्राग्‌बिम्बं areia स्यात्‌ तादक्‌ aa दिने शशौ ॥१३ arr दिक्‌ साधनात्‌ तियंक्सुचान्ते श्ङ्गमुन्रतम्‌ । दशयेदुच्नतां Aiea sew arta: ॥१४॥ कष्णे weugd ga बिशध्येन्दोस्तधासितम्‌ | दद्यादा भुजं aa पञ्चिसं मश्डलं विधोः ॥१५॥ इति अृङ्गोन्नलयधिकारः ile on naa fae zat ततस्तकादिन्दोः स्वदिश्युखं बाहं द्वा ततः waa कोरि द्वा कौवाग्रमध्यगं qa च ear कोटिकणसंयोगविन्दौः परितशचन्द्रस्य तात्कालिकं faa लिखेहणएकः। तत्र fas प्रथम कणसूत्ेण गणको दिकसिरिं यरिकल्पयेन्‌ | कणरेखः पूवांपररेखां प्रकरप्य मल्छनिमासिन तस्मिन्‌ विस्वे meat रेख च तुर्यात्‌ । ada कणासार्भेगा तस्य कणस्य चन्द्रस्य चन्दरविम्वस्य च यो योगस्तस्मादिम्बान्तमुखं हिभ्वान्तगेतं गणकः शुक्ल ॒शुक्लाङ्गलं नेत्‌ | ततः शुक्लाय garafoay टका | २३१ याम्योत्तरयोम॑ध्ये दौ weit च प्रमाधयेत्‌। याम्यो faze: | उत्तरो चिन्दुः। शुल्णाग्रविन्दुखेतिबिन्टुतरयतश्चछायाग्रतयवन्म- व्यादुत्पादेदिति | तन्व्योमेभ्यसूत्रयोगात्‌ कैन््रादिन्दुतिस्छग धनुविंलिखेद्णएकः | तेन धनुषा aq खरख्डितं विभ्वं स्यात्‌ तस्षिन्‌ fet ताद्गीवाकाश्चे शशः दृश्यत इति ¦ कोव्या fea साघनात्‌ faragoad ana: कोटिुन्रतां aad शद्ग दर्भे कोरिरेखां पूवापरा प्रकल्प्य तत्तियक्सत्रं दिक्‌साधन- प्रकारात्‌ सौम्ययास्यसूत्रम्‌ | तस्य BAG याम्ये वा wea उन्नतं द्ग कोटिरेखासूर्ध्वाधरां करत्वा गणको दश्रयेदित्यधैः। कष्णे AWG तु सषड्भं सयं चन्द्रादिशोध्य तथा तेन शुक्तसाधन- प्रकारेखातासितं छष्णाङ्‌ लमानयत्‌ | gata ष्एविपरौतर्दि ए सखितत्वादतर गगको विपरोतं asi zarq | तथा करंकोच्ग्र- योगविन्द्परितशन्द्रस्य पञ्चिमं यञ्चिमकपारौयं fag तत्र fara गेषं कर्म पूनवत्‌ कत्तव्यम्‌ | ऋतो पपत्तिः। रविकन्द्रादयाम्योत्तरहस घरातल्ते लम्बं उतवा wana रविः कल्पितः | एवं चन्द्रकेन्द्रायाम्या्त Tau धरातले यो aes चन्द्र Walaa: | ततो याम्योत्तरहत्तधरातले कस्ित- रविचन्द्रयोर्याम्योत्तरमन्तरं AERA HSI USAT | सूर्यष्यास्तकाले fafas fear कल्पितरवियाम्यो त्त रठत्त- धरातले याम्यो ततररेखायाभमेव भविध्यत्यतस्तयोषष्वाघरमन्तरं कोटिरूपं चनद्रशद्कसमम्‌ | तत्ने परिलिखे लाघवाथं शङ्कदाद्शांगेन ण्ुमृजस्तादगयो गसूलसमः कण्ापवर्तितः | अतो रविविन्द्तो asi द्वा तदग्रादूध्वाधररूपां कोटि sat कोच्यग्ररविबिन्दुगतं ata दत्तम्‌; Ha मल्ितचन्द्रविम्बं २३२ सूयं सिद!न्तस्य स्मिन्‌ कल्ितरवि;ः ada ga ददाति sama विम्बान्तरे gai दत्तम्‌ | कणरेग्वोपरि या याम्योत्तरा faster तया छन्न नघ fas रविणा शुक्तं भवति अता wad anes शुक्तम्‌ | अतस्तद्धिन्दुत्योपरि गतेन ठन्तखण्डन TEATS । अत्र काव्ुधष्वाधररेखदाप[र या fara तदश्लो ysfeu शङ्नसुन्ततं भवति ama न्तेठदसनेन waza | एवमेव परिलेखो भास्छरेणापि ख्व ङ़नेन्तत्यधिकारे fafafea: तेन च कल्पितरविणा कल्मितचन्दरस्य खद्नेन्तिनं वास्तवास्य Qe कमलाकरेण सिडान्ततत्च विवेके विस्तरतः कतम्‌ | aga रविचन्द्रकषेन्दरगतं म दुत्त सिततत्तसञ्ज्र चन्द्रटद्- wad aq faced यहिक्‌ तदिश्येव weaad भवति । अतो यदा wetuad aa faaat लगति तस्मादधो यदि faad _ कोज्यापां ज्याप ज्या ... कोज्याचपक्रा = ति कोज्यापर. कौज्याण्‌--ज्याप कौन्यापा SET far _ कीज्याप ait ST. कौज्यापा व्यार fa fa ति qa सरलतिकोणसिल्या खगादिङ्कन्दरे व्ययनांशपाते तल्वीरिज्य्‌ धनमन्यथा BU ज्ञेयम्‌ | २४० सूर्य लिदान्तस्य लब्धस्य को टिखन्द्रपरापक्रयः स्यात्‌ | ततः dure लिभुज, च-चन्द्र विम्वात्‌ क्रषम्तित्तोपरि चश्था- लम्बकरशेन सखखा-चन्दरगोनसन्धिः अतः कोरणच्यानुपानेन ज्याचसं = SL चसं-रमे भुञाशनाने fagqatar: संस्थासिताः। अतर मै-रिपादैः waa सं-पयन्तं रविगोल- सन्धिः स व्ययनाशोनितपाते भेपर्पदिषर्‌ कस्ये संख्या-चापेन होनो- ऽन्यथा युक्तश्न्द्रगोलसन्धिः स्यात्‌ । एतेन “चरेषुजीवा व्ययनांश- पातकोटिच्यकाप्नौ* इत्यादि संशोधकोक्तसुपपव्यते | अत्र “चन्द्रस्य गोलसन्धो राशित्रितयेन संयुक्तौ | क्रमशस्तदयनसन्धौ ज्ञेयौ खल्पान्तरौ सुगोलविदा ॥ इति संगोधकोक्तो विशेषः कमलाकररो तिवदिचिन्छयः, चन्दययन- सन्थानयनं तयोर्मतेन स्थलं aa सुद्भितसिद्ान्ततच्चविदेक- wana मदिश्पश्च द्रष्टव्यः fHay श्न्यविस्तरेणेति दिक्‌। uae विधोरिव्यादिबासना पूवंलिखितव्याख्यात एव wefa ॥७--८॥ पथ यस्मिन्‌ काले क्षायनरविश्शयोगसखक्रसमो वा भाघसमो जातस्तत्सात्‌ कालाद्तमम्यस्य त्रा्तिसाम्यकालस्य परिन्नानमाह | क्रान््ोच्े' विच्ययाभ्यस्ते परज्रान्तिज्ययोदते | तच्चापान्तरमधं वा योज्यं भाविनि wait ie शोध्यं weed पाते तत्‌ सूर्थगतिताडितम्‌ | चन्द्रभुक्तया हतं भानौ लिप्तादि शशिवत्‌ फलम्‌ ॥१०॥ न eee tS ८ we देयं faqrara | ieee । ~. ४ 1 1) ese te HRA काद्‌ कान्त GS तयाः ॥११॥ | oy oS) 7 FEEL Ae € ६५ {ह ५५१ ९ ९ a TT aay ॥ ९ र ॥ रविचन्द्रयोः क्राश्छोच्छं fase: शशिते खखपरमक्रान्ति- ज्यया विभक्ते quis कषायं तलो यदि vary कालादूरे न्तिसाम्यसश्मदस्तदा agremeite? साविनि गम्ये पातं चन्द्र योज्यम्‌ | यदि निकटे weaessmer ऋपयोरन्तराधे वा च 9 8 rend ms an गम्ये पाते qe Tey; गरे wid q aatead चापान्तरं वा तदधं VSPA पातलध्यङश्न्द्रः स कष्ष्यः। ततत्य- सूयसाधनाघं तु कालनम्‌ ) चन्ट्रगत्या यदि aad वा तदधं चालनं तदा cana: किदिति} लस्छदविचालनं लिप्तादि- फलं चन्टरवदरवौ waa बा देयम्‌ | तदच्चन्दर पालस्य पलं विपयया- देयम्‌ | WEN PAW ACT al चाननं तद्धा पातगल्या fafafa | एवं as ae पातस्य वि्लीमगतल्वात्‌ पाते विपरौत देयम्‌ | ततः युना रविचन्द्रपाते दरक्चन्द्रक्रान्ती we पुनस्ताभ्यां चापे चापान्तरं तद वा WS UAHA ¦ एव तावदसकरत्‌ कम यावत्‌ तयो रविचन्द्रयोः क्रान्त समै स्तः। चापान्तरं तदधे वेत्यपलक्तणं तेन aye शति woreda चतु्थाशादिकं च चालनमसकछलवकमविरामाय WAT देयम्‌ । Aas रविचन्द्रयोः २१ २४२ सूय सिदान्तस्य AT: समत्वे पातः पातसष्यो सयति} सच तस्मिन्‌ दिने ऽधेरात्रिकाचन्द्रात्‌ प्रक्तिांश्येनिते विषौ होने सति अधराते यातो Ra.) रधरातिकाउन्द्न atenias विधावधिक्षै ala भावौ गम्यः पाता Fe क्रान्तिसाम्यकाले चापान्तयदिसंस्का- रेण age: स प्रदिक्ठंरोनित-( प्रचिक्ा शाश्ाप्रान्तरदितुरूा at जनिता यत्रास्त ufaaitifra इति) स्ात्कालिकः fetiaqzes कथ्यत इति। ud ferdadseufaazea यस्तयोदयो विवस्कलाः वष्टिगुग्णयन्दरमलया भक्ताः फलम्ध॑राताद्ता गस्यावा पातकान्तस्य नाडिका देखा cia | अत्रोपपत्तिः। अरतिदगमा warmed चन्द्रे दृत्तं तत्संबन्पिचालनफन्तं गत्यनुपाततो रतौ wa चनौतम्‌ । ततः क्रान्तिसाम्यकाले fedaaas! जातः स चाषयत्कालिक- चन्दराद्यूनः पातो मतोऽधिकश्च पातो गस्योऽर्षरातकालात्‌ | अलो दयोशन्द्रयोरन्तरेण चन्द्रगत्या षष्टिवटिकास्तदान्तरेण किमिति। लब्धा पातमध्यनाडिका इति ॥<-- १३ इदानों पातायन्तकालाकाह | च्फटो मध्यः सोऽपि तस्य सम्भवकालः स्थात्‌ तल्घंयुक्तौऽन््यस्‌ रविचन्द्रविम्बमानयोर्योगाषं ष्या wR तयोः Are imate गणको भजेत्‌, wi aq नाडिकादि खिल्यधं सुधावपिणी Svar | २४३ स्यात्‌ । gatfes: qe: पातकालो aah: क्रान्ति- साम्यात्‌ UAT मध्यः कालो जेयः स च खित्यधंघटिका- दिवजितस्तसख पातस्य शब्यवकएलः WHE: Va! घ्र पातमध्यकालस्तएभिः ख्िल्यथेना ओधि; संयुक्तः पत स्वान्यसञ््ितः कालो जितत्िकायः स्यादिति) अलोपपततिः। रविचन्द्र सष रष्न्तिराम्य कालः Aw ~ van 9 पातमध्यद्सः यावरिव्वद्छरश्शःः arse aa स्थितिरिति मनसि प्रधाय पतसोनैष्छटास्छनिदतन्तिसालली च केन्दाभिग्रायक्रान्ोरन्तरं wae wae साधितौं। मध्यात्‌ प्रागपरयोस्तत्वालज्ञानाघर्नुषातो यदि षश्िघटिकातक- A रविचन्द्रक्रान्छन्तरेण षणिदटिकःस्तद्ा मानक्या्चन किमिति। £ लभं मध्यात्‌ aaa: श्िल्छधेनाल्यः । सध्यकाले तदन्तरेण maya योजनेन च तित्ति कलः स्फुटः| AAT च सदः | ताव्‌ समत्वमेव क्रान्डिं वरं भरेखा!वल्‌ | a 9 ५ [+ ~ मानेक्यार्घादू्न स्याम्यादिष्ये wera जन्योः ॥इति।॥ ? s—ewn seat पातस्थितिकालस्य फल | आवन्तकालयोमध्यः कालो Sayer | प्रज्चलज्ज्वलनाकारः सव॑ कक्षं nha: heey एकायनगतं यावदकनदरोसश्डलान्तरम्‌ | सम्भवस्तावदेवास्य सवेकमंविना शछत्‌ ॥१७॥ २४४ qafasiae ATASTAAUA SAAS IGT SAA: | प्राप्यते पुलह यस्त्वा AACA ॥१८॥ पातस्काद्यन्तकालयोरध्टः Bay यः सोऽतिदारुणः प्रज्चल- इनाकारः Gaaay नन्दति छेदः! यावदटकन्डोरण्डलान्तर- ARIANA BETIS GIA VAI मर्डल- quer केन्द्ाधिश्रारेया csperst arias ताकवटेवास्य aya विस्बकटे्ज्ान्छ) विनाशक्लञ्ज्ञेयः | FAT ATs स = rat and 1 -€ ex} | शयं कालश्च सवंकर- ष सानिट्जनकः केष away न शुभफल SACS ) सात्‌ wa पातकाले किप ale BlMAaATT ITEP Aes Zest weet प्राप्यते) तथेव AYAAI cS WAS का{लक्नानतश्च गणकः प्राप्यते लोके तव्कालाद्धेलाद्‌ wfaat eration faarerarafa ॥१६--१८॥ द्टानीं पाते fatusre i रवीन्द्रोश्तल्यता ASS YAH TST 1 feuds तदा पायः खाद्भादो दिपययात्‌ ॥१९॥ विघरुवल्सन्निधौ रविगोलसन्धिक्षछतीत्ै यदा रविचन्द्रयोः ्रान्लोसतुल्यता तदाऽल्ेनेव कारेन fifgar: पातः स्यात्‌| एवं विपर्ययात्‌ पातद्यामावः स्यात्‌ ¦; यदा रषेरयनसन्धि- समीपे athaawenraeer seater न्दिसम्यासावः स्यादित्यथंः ¦ सुधावधिंणौ टका | २४५ अतोपपत्तिः। रविगोलखन्धि्मौपे afer कारप्यमे चन्द्र उत्तरगोल्े cadens दयोभिनायनम्‌ | यथा सायनखन्द्रः = ° ।२९०॥ ataat रविः = २ | १ । तदाऽस्मिन्‌ waa व्यतिपातनामा चातः स्यादेव चेचन्द्रशराभावः | aed चन्द्रमध्ये oo Ma धनचालनैन, रविमध्ये च स्वल्मान्तर।न्द्रचालनत्रयो- द्णारचालनेन मुन्योः साम्यात्‌ खल्ान्तरात्‌ शगभावाच Ya: Ala: समले पातः स्यादिति artes पातरुखवः | न दयेकायन- गतौ स्यातामिदल्यादिलल्षणोक्तः पातो away भविष्यतीति qaud विमावनौयम्‌ | रव्यथनसन्धिखमीपे क्रान्तिसाम्याभाषे वडइकालपर्यन्तं प्रातस्यासभश्यव इत्येतदटधे “Hal यावत्‌ तावत्‌ ara: साम्यं तयोर्नास्ति" sag वासना भासकरसिदान्त- शिरोमणौ विलोक्या किमत्र पिदपेषणिनेनि ॥१९॥ इदानीं पातान्तरं WWI ATT | शशाङ्गाकंयुतेलिंप्ता भमभोगेन विभाजिता: लब्धं सप्दशान्तोऽन्यो व्यतौपातस्तुतौयकः ॥२०॥ सार्मेन्द्रपीष्णयधिष्णयानामन्ाः पादा WATT: । तदयमेष्वादयपादटो गण्डान्तं नाम AWA ॥२१॥ व्यतौपातवयं घोरं गर्डान्तवितयं तघा | एतद्ुसश्धिवितयं सवं कमसु AIA ॥२२। चन्दरसूययुतैः कल भमोगेनाष्टशतमितेन विभाजिता लब्धं तिष्कन्भादिसप्षविंणतियोगषु erent उक्तवे्ठतव्यतौ पातान्य- २४६ सयं सिडान्तस्य स्त॒तौयो व्यत पातो भवति saad wal!) च्ये्ान्ते वथिकः ¦ रेवत्यन्ते रौन: | इति नि 7पदुक्तनक्त्राणामन्याः पादा मयो wer: कार्किरिदहयोडिकघनुषो tate सन्धयः स्युः| अतस्तद्मेपु न्‌ एननतेपु FATA SAT ATM गण्डान्तं नाम AUS कथ्यते मकः! wwe Award यस्मिन्‌ तद्वण्डान्तमिति ¦ अथ पूर्वप्रतिपादितं घोरं wage व्यतिपातचयं तथैतव्ूरवोदितं भदन्धितितयं aera: सर्वकर्मसु वर्जयदनिष्टफ़ल- जनकत्वादिति। अतरोपपत्िः। अतिसुमना यतो योगसाघनविधिना arena योगो विष्कश्नादिबु व्यतिपात एव। wafer गण्डा न्तादिकमनिष्टफलजनकगत्र प्राचोनानां वचनभेव प्रमाण नान्यत्कारणं वन्तं शक्यते- इति ॥२०--२२॥ इटा न्यीधधिकारयोपसदहारमाः | दूतयेतत्‌ प्रमं पुण्यं ज्योतिषां चरितं हितम्‌ | रहस्यं सह दाख्यातं किमन्यच्छोलुमिच्छसि ॥२३॥ इति सूयंसिद्वान्ते पाताधिकारः ॥११॥ सांशः एमान्‌ सयं प्रति कथयति । हे स्य ॒तुभ्यमिलये- तज्ज्योतिषां यहनकचत्रालोनां परम पश्यं fed हितसाधकं रहस्यं qi महच्वरितमाख्यातम्‌ | गधुनऽन्यत्‌ किं सोतुमिच्छसोति ॥ सुधादतिरी टका | २४७ ~ O gw ९ # : ~, एतेन gaia ग्रहनक्षताणां चरितं कितिति afeaaai- ऽवशिष्टं तु सूगोलचरितमसिि तस्य शवे ase सचिर्स्िवा नेतिन्नानाय तेन प्रसरः छत sfa we सुबुङौनामिति ॥२ rN अग्नोषोमो भानुचन्द्र ततस्त्वङ्ञारकादयः | तेजोभुखाम्बुवातेभ्यः क्रमशः पञ्च APT ॥२४॥ YAS दशधात्मानं व्यभजद्राशिसञज्ञकम्‌ | नक्तवरूपिगं भूयः सप्तविं शात्मकं बौ ॥२५॥ अथाधिकारप्राप्यनन्तरमहकङ्गारमूत्तिघारको ब्रह्मा wai efetaarat मनश्चक्रे ददौ । अहं षटं कुर्यामितीच्छा ज्ञाता | जातायामिच्छायां सदयो मनसः सकाशणचन्द्रमा AA जातः; | सुधाक टका | २५७ चन्त uafafa मनसा चन्द्रो जात इत्यध: । अच्छोनेतराम्यां सकाशात्‌ तेजसां निधियाकररूपः सूय उत्पन्नः | wealth तेजसल्ात्‌ | मनस आकाशस्‌ आकाशात्‌ क्रमादयथोत्तर वाधुरग्निर्जलं परथिवी | अकाश्ादाथुः | वायोरग्निः | अग्नेजलम्‌। जलात्‌ वृथिवो । इति शुणेक वडा गुणस्येको पचयेन मडाभ्रूतानि पञ्चषङ्द्याःनि जज्ञिरे उत्पन्नानि ब्दगुणसह्तम्कागम्‌ | शब्द स्पशगुगादयसभेतो Fa) शब्दसश्रूपातसकगुणतरय- यूलोऽग्निः। षब्दस्सशरूपरसात्कगुणचतुष्टयसमेतं जलम्‌ | शब्दस्सशरूपरसगन्धाम कगुणपञ्चकोपेता पृथिवौति Verses: | सयचन्दरौ प्रागुदितोत्पत्तो अग्नोपषामोौ | सर्योऽग्नि्रूपस्तेजो- गोालकश्चात्तुषत्वात्‌ | VER सोमखरूपः) मद्यस्य सोमवाच- काल्वाल्नलरूपः | अग्नीपौ माविति वेदिकप्रयोगः । ततोऽनन्तर- मङ्गारकादयो भौमादयः पञ्च॒ ताराग्रहस्तेजाभ्‌खाम्बवायुभ्यः क्ररादृत्पत्राः | मौमस्तेजघः | बुधो ufaa 1) गुङूराकाशात्‌ | QA जलात्‌ | शनिवायोरिंति । नव्यानां मते परमेष्रवरः प्रथमं तेजोमयं रविं निर्माय waratof ofan व्यानि संस्यापया- मास aa: खाक्तोपरि श्रमणाद्रमेस्तेजोमयखर्डानि निःख्ल्या- काशेऽन्तरितानि परस्दाकषेणतः ge war wate | तान्येव तैजोखण्डानि मौमादिविम्बानि कथ्यन्त इति। पुनरन्तर- मात्मानं दादरा इादशरस्छानेषु राशिसञ्ज्ञकं व्यभजत्‌ | मनः- कल्पितं ad दादशविभागं राशिदत्तं ज्रान्तित्तास्यमकरोत्‌ | wat दितोयवारम्मत्ानं नकलरूयिणं सप्तविशात्मकं व्यभजत्‌ | मरनःकल्यितं तदेव atfaad सप्षविशतिविभागात्मकं चाकरो- दिल्यर्धः । ननु न्यूनाधिका विभागाः किमुन छता उक्तसङ्ख्यासु २२ Aye qufariae नियाम काभावादिल्याह | atfa| इच्छाविघयं at विदयते यस्येति वशे ¦ खतन्तेच्छष्य नियोगानदत्वात्‌ | खेच्छया तत्ङ्ख्यका विभागः कृता इति भावः । सक्षविंएतिविभाग- सचकानि नक्तत्ाणि च निमितानि waters: ॥२२-२५॥ पुनः किमक रोदित्यादह | ततश्चराचगं विश्वं निर्ममे देवपृवंकम्‌ | ऊर्ध्वमध्याघरेभ्योऽय स्रोतोभ्यः THA WAT ॥२६॥ श्रध ततो ग्रहत्तदौनां रचनानन्तरं स ब्रह्मा उध्वमध्याघरेभ्यः खेष्टमष्यमाघमभेभ्यः स्रोतोभ्यो व्यक्तिभ्यः wad: सत्वरजस्तमो- विभेदात्मिकोाः प्रजाः जन्‌ रचयन्‌ देवमनुष्यासुरारिकं चराचरं विष्वं जगन्निममे कृतवानिति | मनुश्च खष्मतिप्रथमाध्याये — ‘safes तमोमतम प्रज्ञातमलक्तणम्‌ | अरप्रतव्येमविन्नेयं प्रसुघ्ठमिव aaa: | ततः खयंम्रभगवानव्यक्तो व्यच्ञयत्रिदम्‌ | महाभूतादिठत्तौजाः प्रादुरासौस्मोनुदः | योऽसावतोन्द्रियग्राद्यः BAI: सनातनः | सर्वभरूतमयोऽचिन्छः स एव SAAR ॥ सोऽभिध्याय शरोरात्‌ खात्‌ सिरुक्तुविंविधाः प्रजाः | श्रप एव सघजारौ तासु Naas | तदण्ड ममवचेमं सहस्रां शुसमप्रभम्‌ | लस्मिन्‌ जज्ञे खयं ब्रह्मा सर्वलोकपितामहः 0” इत्याटिना प्रायः सौराबुरूप एव efema उक्त इति rel सुधावधिणणे टोका | २५९ ay रचितपदाथांनामवश्यानमाड | गुणकमंविभागेन SET प्राबदनुक्रमात्‌ | विभागं कल्पयामास यथाखं AzeTara ॥२७। ग्रहनक्तवताराणं भूमेविंभ्वख वा विभुः | देवासुरमनुष्याणां सिद्धानां च यथाक्रमम्‌ ॥२८॥ गुणास्तयः सच्चरजस्तमोरूपाः | कम॑ पूवंजन्मार्जिंतं. सदखदा | अनयोगुणकर्मणोरविंमागेन प्राग्बचन्द्रसुरयादिरचनानुक्रमात्‌ देवा- सुरादि wer रचयित्वा वेददशनाहेदोक्तप्रकारात्‌ wars यथादेश यथाकालमवस्थानविभगं कल्ययामासर रचितवान्‌ यथा पूवं मासौ तथेव ॒ धाताऽकल्मयदिति afar) कषां विभागं कृतवानित्याह ! ग्रहनचतेति । विभुः सवेनियोजनकुशलो बरह्मा ग्रहनच्त्रता साविम्बानां एथिव्यास्तेलोक्यश्य चा कारेऽवस्छानं कृतवान्‌ | ग्रडन्तताणां यथाकालमनियतावस्थानम्‌ | way नियतावसख्ानम्‌ | भूमौ तु तैलोक्छस्य यथाटेशमवस्थानम्‌ | ततर यथाक्रमं यथायोग्यं देवाश्रमनुष्याणं fastat aan यथाक्रमं सतवानिति ॥२७--२८॥ इदानीं कुत्र सर्वेषामवस्छानं Fafaanre | ब्रह्माणडमेतत्‌ सुषिरं तवेदं भूभवादिकम्‌ | कटाहदितयय्धैव सम्पुटं गोलकाक्तति ॥२९॥ ब्रह्माण्डमध्ये परिषिवव्योमकक्लाभिधौयते | ATA मयं भानामधोऽधः क्रमशस्तथा ॥३ | २६० मूयसिद्धान्तस्य मन्दामरेज्यमूपुवसूयशकेन्दुजेन्दवः | परिभरमन्घोऽषःस्थाः सिडइवियाघरा घनाः ॥३१॥ एतत्‌ प्रागुदितं ब्रह्मणाधिडितं हैममण्डं सुषिरं छिदरमनन्ता- वकाशं तत्रावकाप्रे व्नभगादिकमिटं fay) कटाडडितयस्य मम्यटभिव ब्रह्माण्डं गं(नकाकृति । व्यासघयोपरि समन्ताद्‌ साधं- भ्चसणेन यत्‌ Ad स एव गालो गोलको वा तडदाङ्कतिरिवाकृति- यस्य तदिति ares मध्ये कटाहदितयध्य सन्धौ a: परिधिः at ananassae कथ्यत fai तस्य मध्ये भानां नक्षत्राणां Wat कच्ता तथा क्रमश्तोऽधोधः शनिगुरुभो मसूर्यशुक्र- qaaet अमन्ति तेषामधोऽधःस्थाः मिदविदयाधरा घना मेघाश्च तिखन्ति। ग्रधादृष्वक्रभमेण अमर्‌ परि चन्द्रस्ततो बुधस्ततः शक्रस्ततो रविस्ततो मौमस्ततो गुरुस्ततः एनिस्ततो aaaria भ्वमन्ति। भूमेरुपरि agree सिदधविदयाघधराणां मेघाश्च faaaaifa | संप्रति वेशेन चन्द्रो भुवः समन्ताटृभ्चमरं करोति तश्चा सूर्घात्‌ परितः waa वधशुक्रममिभोमगुरुणनिनन्षत्ानि wanta विध्यति | अत एव प्राचौनानां भस्थिरवादिनां सपरितो ग्रहा श्वमन्तीति वदतां मते वुधश्क्रकणयोम॑हदन्तर- भिति प्रसिदम्‌ | पूठंपिमयोम्तयोदश्याटग्चत्वं च तन्ते न घटत इति पूवभेवोदटयास्ताधिकरारे प्रतिपादितम्‌ | यवनानां मते भमेश्परि sana ततोऽग्निकक्ेति कमला करेगा सिद्वान्ततच्च- विवेक विल्तिखितम्‌ ¦ were च तेषां कर्णानां वेन ee fast: एवं रविग्रहिम्बान्तरवेेन we ग्रहा रविपरितो water इति स्फाटः सम्प्रति aerate विन्नायत इति | सुधावधिणे टोका | २६१ नव्यानां मनेन मक्तलागामनन्तदूरे स्थितल्लात्‌ तेषां कक्ताप्रमारं तदुव्यासप्रमाणं चानन्यमिति ु्तिथुतं aaq विज्ञायते ¦ अनन्तरे स्थितस्य पदार्थ पयन्तं geod efead va faa: समानान्तरं भवति इति रेखागणितन सिध्यति । यथा कड्प्यते अध, कग रेखे fag: ससानान्तरे। म-एकं efeer क-इितौय दष्िस्यानम्‌ | HT taal चं, ऊ, त, द 9 | fsa अस्थानगताः अच, अरज, अत, अद्‌, रेखा अघ रेखया क्रमशोऽल्यकोगान्‌ रचयन्ति अतो यदि गबिन्दुरनन्तदूरे स्यात्‌ are ब्रगरेखा अघरेरया yaar रचयिष्यति, धीत mate अघरेखोपरि पतिष्यतोति | अतः कम, wa zeta faa: समानान्तरे भविष्यतः | अल एव arte: araraa- प्रतिहनत्तकेनद्राभ्यां रेवत्यन्तं गते र्खे समानान्तरें कल्ययित्वा तयोवृत्तयोभेषादिस्धानं निर्णौतमिति | अतोऽत्र व्योसकच्छामानं नत्तत्रकच्चाता भिन्नं. दिव्यं कील्यनामात्रभेतं सुधोभिर्विक्तेय- fata दिक्‌ pre—ea vi इदान भगालसंस्छानं aa पातालादिख्ितिं ae । मध्ये समन्तादण्डस्य भृगोलो व्योमि तिष्टति | बिभ्राणः परमां शक्ति ब्रह्मणो धारणात्मिकाम्‌ ॥२२॥ तटन्तरपुटाः AA नागासुरसमाश्रयाः | दिव्यीषधिरसोपिता रम्याः पातालभूमयः ॥३२॥ २६२ सूयसिद्ान्तस्य अनेकरलनिचयो जाम्बुनदमयो गिरिः । भूगोलमध्यगो मेररुभयव विनिगंतः ize उपरिष्टात्‌ स्थितास्तस्य सेन्द्रा देवा महषंयः | अधस्तादमुरास्तडट्‌ दिषन्तोऽन्योन्यमाञ्िताः ॥२५॥ ततः समन्तात्‌ परिधिः क्रमेयं ASTANA: | मेग्वलेव स्थितो wen देवासुरविभ्यौगक्तत्‌ ॥३६॥ WEY समन्तात्‌ सर्वप्रटेगान्मध्ये RS भूगोलो व्योन््रताकाशर तिष्ठति | नन्वाकाे faansart कथं fasdiere faara इति | ब्रह्मणो धारणास्मिकां निराधारावस्थानरूपां शक्ति fea धारयन्‌ wa म्‌: किमाकारा किमाखयेति- WAAR जातम्‌ यस्य गोल्सखय we sor तिष्ठति तं गोलमचलं aaa च गोलास्तदणतो ग्मन्त इव भाच्छतोऽत्राचारयैमृगोलृष्टवा स्यभिप्रायेग 'भूगोलो atfa तिष्ठति इत्युक्तमिति नवोनानां कल्पना युक्तियुक्ता! (कथं चाच सप पातःनभूमयः इत्यस्योत्तरमाह । तस्य भूगोलस्यान्तरपुटा सध्यस्थपुटा गृद्यरूपाः सप्रातलवितल-सुतल-रसातन्‌-तलातल- महातल-पालालाख्याः पातालभूमयः पातालप्ररेण रम्याः af | “पाताललोकः पृथिवौपुटानि" इति भास्करोक्रिश्च | अनन्तादयः सर्पा असुराशेषां पातालानामाखयभ्ताः | दिव्यौषधिरसोपेताः । दिव्या या ओषधयः | weiner रूपास्तासां तेजोमये रसेयुक्ता sq एव तव्रकागरेन सर्पा- सुदादटयो विलसन्ति | २६४ सूयलिहान्तस्य भूहत्तपादे पुवस्यां यमकोटौति विशता | भद्राश्ववर्षे नगरौ खणप्राकारतोरणा ॥३८॥ याम्यायां भारते वर्षे लङा तहन्य्हापुरौ | पश्चिमे केतुमालाष्ये Taare प्रकीर्तिता lise! उदक्‌ सिद्धपुरौ नाम कुरवे प्रकौत्ति ता | तस्यां सिद्धा सहात्मानो निवसन्ति गतव्यघाः ॥४०॥ भृष्त्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः| ताभ्यञ्चोत्तरगो AAS AT सुराश्वयः ॥४१॥ तासासमुपरिगो याति fayaent दिवाकरः । न arg विषुवच्छाया नाच्खोन्नतिरिष्यते ॥४२॥ मेरमध्यात्‌ समन्तादभिता wae quate नवलत्य॑श- संभितेषु gaifefeq dae: समुद्र तटेषु हौपैषु any देवनिसिताः पूर्वादिदिकत् नगयः सन्ति। समुद्र्योत्तरतौरेषु जम्बरोपस्यादिभागरूपैषु मिधलुल्याः तरेण ywifeieg waft नगराणि सन्तौत्यभिप्रायः | Aaa gai मत्त पाटे नवत्यंर्- न्तरे sama विखता भद्राष्ववघं खणप्राकार्तोरणा gat रचिताः प्राकारास्तोररणानि च यस्यां at; अस्ति) यद्यपि मेरौ aga: काचिदप्याण सिरा गोलयुक्तितो न भवति तथापि यस्यां दिशि यमकोटो साऽऽचर्यः gat कल्पितेति वैया | एषं aaa याम्याथां दिशि तदत्‌ खणप्राकारतोरणा लङ्गा नाम ase भारते वर्षे वत्तते। wa एव सुनौप्वरेगा खसिडान्ते सुधाकिर zat | २६५ सावमोभे रघुनाथसेतुउन्धविषये विशेषोऽभिहितो ननु सिन्त sav इत्यादि| तधा aaa: ufs& केतुमालनासवर्घे रोमकनास्नौ पुरौ waiters: | एवं Rea venfefa saag fagqa ara प्रकोर्तिता। तयां gat गतव्यथा बोतदु.खाः सिद्धा agraaa fagefe | ताश्चतसखः पूर्योऽन्योन्यं fag द्यूत्तपादविवसा नवल्यंशान्तरिताः प्रतिष्ठिताः खिताः सन्तोति | ताभ्यः स्वाभ्यः पुरौभ्यो मेररुत्तगगः ख्स्थानान्ेर्‌- ata सेवोत्तरेतिपरिभाषानः! तावानेव मेरुः aera यो मेल्ेबालयस्तावानेव wpa: uti उत्तरगो न zara दितोयखण्डात्को मेररित्थः | विषुवखः सायनभेषतुलदिमो रावः ज्ान्यभावान्राडीमष्डलगतस्त बरातलगतानां तासां चतुणां पुरोणासपरि गतो मवति । अनस्ताच्च पुरीषु विषुवच्छाया पलमा न तथाऽ्नय भ्रुवयषटेरुन्तिश्च नेयते नाङ्गीक्रियते गोलविद्धि- रिति। सभुद्रोत्तरनोरवत्तिपुरेषु oma अक्षय चानाव इत्य; ॥३ऽ--२। अध्य ध्रुवतारास्थितिमाह | मेरोसभयतो मध्ये क्षवतारे नभः स्थिते । निरक्षटे शसंस्थानामुभये रसितिजाश्चये ॥४३॥ अतो नान्नोच्छयस्तासु ध्र वयोः लितिजस्ययोः | नवतिलंम्बकांशास्तु मेरावक्लभकास्तथा ie sy wm aN क on, A [क an ज [क्स्‌ e AUeEuaal देवभारी देत्यभारी च wa खमध्ये देवानां खस्वस्तिक्ोपरि रेत्यानां च - खखस्तिकोपरि mar: fea ३४ २६६ सूर्य सिदान्तस्व प्र वतारे स्तः। अलो निश्कदेशसंस्थानां समुद्रो त रतौरनिवासिनां तै उभये प्रुवतारे कितिजाग्रये स्तः। wal भ्रुवोन्तत्यभावात्‌ तासु पूवोदितास्च वमकोव्यादिपुरौषु चि{तिजस्घयोप्ुवयो न्यो च्छायः | अत॒ एव तचाक्तांगोननर्वतिरूपा लम्बांशका नवतिः! भेरौतु aguainat aafafefa | अक्तांशपरमत्वाज्ञम्बांरएभावोऽणीद्‌- qaqa; fatasararar मेरो परमा ग्क्ांशका नवतिः श्रवात्तरे तु अपमारयोजनेरनुपातः कत्तव्य इति सूचितम्‌ | अरक्तांगन्नानतः पुरान्तरयोजनेमूपरिधिक्नानं च सुगममिल्यनुक्तमपि बुदि ततोच्यम्‌ ! अनैनेव ^पुरान्तरं Sizequi स्यात्‌” इत्यादि भास्करानयनसुत्पदयत इति ॥४२--४६॥ earal टेवासुरश्रो रविदर्गनस्थितिमाडह | मेषादौ देवभागस्य देवानां याति दशनम्‌ | saat तुलादौ तु FIAMMA ॥४५॥ मेषादौ रेवमागखे सूर्या देवानां दशनं याति प्राप्रोति। तुलादौ awa च स स्योऽमुराणां दशनं याति । किंविशिष्ः सूर्यः | तद्वागसच्चरः। तयोरवरेव्ययोर्भागयोः aqua सः | मेषादिषड्शभिसूर्यो देवमा सञ्चरति । wa: चितिजओोधष्वगतला- देवैः स दृष्यते, णवं तुलादिषड्राशिस्यो eau agra | श्रतस्तटि्त्ितिज्ञोपष्वगतलादेत्येः स टश्यत इति isu दटानीं WH alana मानुरिति waracarg | yaraqaaat तेन ata तीव्रकरा रवेः | „ SANTA सुराणां त्‌ इमन्ते मन्दताऽन्यथा ॥४६॥ सुधादषिणौ टका | २६७ देवमाग WANG | अत्यासन्रतया सूयस्यात्यन्तनिकटस्ल्वेन सुराणां मध्यं गरीसे a किरणस्तोत्रा sam भवन्ति। Saad AIA BIG दूरस्थल्नेन कराणां मन्दता । अत एव ततर शोताधिक्यम्‌ | इदं च स्थलं कारणम्‌ । वस्तुतो wna स्थलविशेषे पवतादौनां निवेशेन रविकिरणानां प्रभावोऽत्मो भवति तेन aa शताधिकं मवति | यचा यथा रविः खखछस्ति का- सन्तो usta तथा तथा wus दविकिरणानां चितिजे लम्बनि- wary प्रभावोऽधिको भवत्यत एव WA भारतवर्षेऽलुष्एता | ened तु खखस्तिका्रे cart: किरणानां तियक्‌यतनात्‌ तव्मभावोऽल्यो भवत्यत wa तदा शौताधिक्यसिति बुद्धिमता वेद्यमिति ॥४६॥ इदानीं देवासुणष्ोरातं fara | देवासुरा विषुवति ल्ितिजस्थ दिवाकरम्‌ | पश्यन्यन्योन्यमेतेषां बाससव्ये दिनक्लपे ॥४७॥ मेषादावुदितः सूयस्तीन्‌ रानुदगुत्तरम्‌ | सञ्चरन्‌ प्रागहमध्यं पूरयेन्मेरुवासिनाम्‌ ॥४८॥ ately सञ्चर॑सददन्ः पञ्चाधमेव सः | तुला दंस््ौन्‌ saretey तद्देव सुरदिषाम्‌ ॥४९॥ अतो feaat तेषामन्योन्यं हि विपयंयात्‌ | अहोराचप्रमाणं च भानोभंगणपूरणात्‌ ॥५०॥ दिनक्नपाधमेतेषामयनान्ते विपययात्‌ | उप्र्यात्मानमन्योन्यं कल्पयन्ति सुरासुराः ॥५१॥ wit स्य leat we अन्येऽपि समसुदसष्या गन्यन्तेऽधः परस्परम्‌ । भद्राष्रवक्षेतुमालस्था लङ्गासिडपुराििताः ॥५२॥ सवंवेव सहोगोजे खस्थानमुपरि स्थितम्‌ | मन्यन्ते दे यतो गोलस्तस्य Ares क्र ase: ॥५२॥ देवासुर विष॒वति सायनमेषतुलानौ क्ितिजख सयं पश्यन्ति । प्रन ऊष्वःघरखितन्वादेतषां देवासुरयाणामन्योन्यं fag द्निनिप्र भवतः; मेषादौ रविमु{दतं wad कितिजोपरिगतं यदा देवाः पश्यन्ति ag देवानामवःश्ितलाहेव्यास्तं रवि न पश्चन्यतस्तेषां विलोमेन feafat) यदा देवानां दिनं तद्रा टल्यानां रजनी गरदा देवानां रजनौ तदा दैत्यानां दिनमिति wat मेषादौ नाडोमण्ड नरूपक्तितिजे उदितस््ोन्‌ रा णोन्‌ क्रमेणो दगुत्तर सञ्चरन्‌ परमोन्नतिं गता मेरुवासिनां प्रागहमध्यं पूवदिनदलं पूरयेत्‌ | ततस्तेरेव ga: करक्वादटौन्‌ चोन्‌ राशोन्‌ तहत्‌ सञ्चरन्‌ स रवि्मेरुबासिनामह्ः vara परदिनदलं पूरयेत्‌ } aa रेदानां दिनावसानं भवनोति | अथ asta तुलादौन्‌ त्रीन्‌ राणौन्‌ सद्चगन्‌ रविः सुररिषां दैलयानां mass ख्गादौन्‌ तन्‌ wT watqg पथ्ादचदलं पूरथेदिति। अतो बिपययात्‌ तैषां feafat भवत इति पूर्वोक्तस्यापरप्तिरुपः श्चाकाऽघम्‌ | नाडोनण्डलक्रान्तिमग्डलसम्पराते सायनभेषादौ सायनतुलादौ च रविदशनानन्तरं पनस्तव्षायनभेषादौ सायनतुलदौ च रवद शन- मनस्तेषां टेदासुरागां भानाभगरखपुरणात्‌ सायनभगरापूरणा- दहयारात्रप्रमागं भवतीत्यर्थः; एवभेतेषां देबासुराणाम्यनान्ते चिपर्ययाहिनिरातयधं भवति ¦ उन्तरायगगन्तं साद्नसमिथुनान्त सुषावधिखौ टका । २६० देवानां fers carat wes shaman सायनधलुरन्तं देवानां taney zara fearsfafa aga विपर्चवाइ्वतौल्य्ैः | सुरासुर sane fag आत्सानसुपरि awafa) sat पात्मानमुपरि Sa चाषो मन्यन्ते | एवं ear आत्ान- मुपरि Samy चाध सन्यन्तं, एवमन्धेऽपि aaa: FEMA: परद्रमधो मन्यन्त | यथा भद्राष्ठक्षेतुमालस्था- Wa लंडूमसिपुरािताश्च कुदलात्तरश्ितत्वास्मिधोऽधोा मन्यन्त gia; waa agwfaare: waa, यतो azine सवतेव yas weraaqufifed मन्यन्ते | aqaay अयं गाला यतः खे यान्नि खिनस्त्य wey ate कर aerate त्त्रा प ara are इति | परथिव्यामाकष्णशक्तिरतः aan पादनं fades aaa सरवे निजल्यानमधस्तद्परि चात्मानं स्थित मन्यन्त दति aso -५३॥ इदानीं gfaateda बिगेषमाह। ्रल्पकायतथा लोकाः खस्थानात्‌ सवतो मुखम्‌ | पश्यन्ति हत्तामप्येतां चक्राकारं वसुन्धराम्‌ ly zi नोकाः प्राणिनः खाधिष्ठितय्ढस्थानात्‌ सवरि सुखम भि- sear ant गालाकृतिमपि agqert ware वक्षल- सुकुरोदर्मल्िभां पश्यन्यल्पकायतयाऽतिदकस्वरौरतेन | अल्य- मोच! <` खस्यानघ्चतुटिक्त daar चअत्यल्ममागं प्रथिवोशतां- Mey प्रयन्ति तत्र व्त्तस्याव्यल्यभागत्वाञ्क्रता धमपि नापलच्छत lal समुद्रयातादिकरणेन वधरोक्म्याच्चयं भूमि ववन्तलामा ननयर्निंणीता तस्या SETH: = ७९२६ अक्रो | २७० सूय शिद्टान्तस्यं AYN ७८९ < शक्तो | अ्धानयो्यांमाधंसमो व्यवहाराय खल्यान्तराद्गोलस्य व्यासः कर्ष्यते तदा रेवागगितयुक्या पष्टस्थानगतव्य नरस्या- च्छितिः =£ uefa) अ्थादयदि एड = ६ =उ } P= अ = षस्य =७< ०२५ मो तदा सल = FY. उस्म ~ Hs (उस स्यश- रेखा Tat ) | कड = क्षेप ~ पड = ७८ ०२ yx ५२८० tse = ४२७७८ ००६ स्प = ^^ कड - कस्य =. I (RAT +3) = «८६ (८२५५६००० - € = ५ EX ८२५५६००९ = ५८५०१३३६०२६ = २२२९ ° खल्पान्तरात्‌ | 8 १ॐ@६ ० ० ० ९२२८० रई ००२ १२५२२०४ ८२५५६ अका ४१७७८ ० ०६ )€५५६०८४२०००० ( AATET < पदानि ८२५५६०१२ ११८८४९२०० } ८२५५६०१२ ६२९२२८८० २२४२२४०४८ | ॥ ५२८०)२२८६८-७(४श्रधेक्रो २८७०८८३२ o | २११२० २५०६६८०२६ १७४७८ २६४२०२८४० २३४२२४०४८ २०९७८७९ र्‌ ° | 0 7 १ सुधाव्धिंणो रीका | २७१ एवभत यदि दर््ङच्छितिडस्त चतुष्टयं भेत्ता MAAC TA मल =पृखचाचम्‌ = 8श्रधक्रारए्समम्‌ | तच पृथ्वौपरिषेः aga- पृगतोऽप्यल्पमतो त्तस्य षस्पवनत्यशो दण्डवत्‌ परिषट्यते इत्यादिना RaQ: Gua चतुर्दिल्लु सरलरेष्वावद्धाति | तदृव्यासाधेन शतं ad cufafad च चज्ञाकारं Waal भास्करश wat यतः स्यात्‌ परिधेः शतांशः gat च पृथौ निंतरं तनोयान्‌ | नेद तल्षृष्मत्तस्य Raat समैव ae प्रतिभाव्यतः खा ॥ इत्याद ॥५६॥ इदानीं भचक्रश्रमणाव्यस्फां दिनमानव्यवस्फां चाद, सव्यं भरमति टेवानामपसव्यं सुरदिषाम्‌ | उपरिष्टाद्धगोलोऽयं व्यक्ते पश्चान्प्खः सदा ॥५५॥ अतस्तव दिनं विं शन्नाडिकं watt तथा । हानि सटा वामं सुरासुरविभागयोः ॥५६॥ मेषादौ तु सदा हदिरुूदगत्तरतोऽधिका | देवांभे च ्षपाहानिविपरीतं तथासुरे ॥५७॥ तुलादौ य॒निशोर्वामं ्यषद्धौ तयोसमे | टेशक्रान्तिवशाच्रिलयं तद्िन्नानं पुरोदितम्‌ ॥५८॥ ययं भमला देवानां मध्ये सव्यं सुरदिषां मध्येऽपसव्यं व्यक निर्देशे च उपरिष्टात्‌ तश््म्तकोपरि सदा पश्ान्मृखो मति | अतम्तव निरते नतोन्नताभावात्‌ सवदा विंणदृघटिकाककं दिनं २७२ aa farsa तथा वावत wad राति भवलि। रेगासुरविभागयोवामं विपरोतक्रमेण दिननिशोहानितदडौ uaa: |) salt az feaafeqqer रेत्यभारी feasra:: ud Fauna यदा रातित्रचिस्तदा fami wfasta: इत्यथः) तदेव fawei- करोनि मेषादौ रारििषरकै as उदगुत्तरताऽघ(दथायथोत्तरतो रवियांति नदा तवा sau सदा दिनन्प afy wurst रादिषहःनिख भवति | तथाऽसुरे भाग च विपरोतम्‌ ¦ feasie रालित्रदिभवति | एवं qarer ufsaze से तयोरवासब- भागवोद्य॒निशेर्भे च्यतरडौ वामं विपरोने स्याताम्‌ । देवभाग fasta रात्िहदरमृरभागी च feaafe: warsta इति। तयोदुनिशोरविक्ञानं च Pusan अ्नंशानां क्रात्यंणाना च वशात्रिल्यं पुरा प्रथमसुदितं 'क्रान्तिजा विषुवद्वाप्नौ" इव्यादि- सखष्टाधिकारोक्तविधिनेति | अरत्रोपपसिः। देवभाग गोलस्य याटरब॑स्थितिस्तदिपरौता sau) देवभागे यदि सितिजसुन्सण्डलादधञ्चरनाडोभिस्तदा तावतौभिधटिकाभिरसुरभागे ह्य्वसुन्रर्डलादइ्वनौति सवेगालो- परि wz दृश्यते, acer च देशा लवशात्‌ सष्माधिकारे पूवमु क्तमेवति सवं स्फ़टम्‌ ॥५६ --५८॥ ददान दिनम्रानाये देशविशेषं तच दिनमान चाड । भृहत्तं क्रान्तिभागत्र भगणांशविभाजितम्‌ | अवाप्रयोजनेर्को व्यक्ायालुपरिस्थितः ॥५१॥ परमापक्रमादेवं योजनानि farsa | ` भूहत्तपादाच्छेषागि यानि स्युर्योजनानि तेः ॥६०॥ सुधावषिणौ टको | | २७३ अयनान्ते विलोमेन देवास्नुरविभागयोः | नाडौष्टया सक्लटदनिंशाप्यस्मिन्‌ AAA तथा lle zl तटन्तरेपि werd यदधो अहनिशोः | परतो विपरौतोऽयं भगोलः परिवत्त॑ते lee] ऊने भृहत्तपादे तु दिज्यापक्रमयोजनेः | धनुमगस्यः सविता देवभागे न इश्यते |e all तथा चासुरभागे तु मिथुने wae खितः | नष्टच्छाया महीहत्तपादे टशंनमादिभेत्‌ lies एकज्याप्रक्रमानीतेर्योजनैः परिवजिंते | भूमिकन्राचतुधं!श व्यक्षाच्छेषेस्तु योजनैः ॥६५॥ धनुमगालिकुम्भेषु संस्ितोऽकी न दश्यते | देवभागेऽसुराणां तु FTE भचतुष्टये veel मेरी मेषादिचक्रार्धे देवाः पश्यन्ति भास्करम्‌ । सक्षटेवोदितं तद्दसुराश्च तुलादिगम्‌ ॥६७॥ भ्रूपरिधिं aratafad भगरांरेक्रा शैभाजितम्‌। लब्ध- योजनेरुपरिखित आकारे सितः स्यां व्यक्षाननिरक्षदेश्पात्‌ क्रान्तिरिग्बश्णदुत्तरतो efaual वा चाति | एवं परमापक्रमा- यानि योजनान्यागच्छेत्‌ तानि भरपरिधिचतुर्घशादिशणोधयेत्‌ | शेषाणि यानि योजनानि श््सरयोजनेदैवासुरविभागयो fran २५ २७४ au सिद्ान्तस्य MERCER CELE aut तयोकिलोभेनायनान्ते रवो गत- सति सक्लद कवारं नाडौषघ्या दिनं तथाऽस्मिन्‌ प्ररेरे सकन्नाडो- seq fant च| निरकच्ादुत्तरप्रदेशे मिथुनान्ती रवौ षष्टिघटिकात्मकं दिनभसुरविभागे तदकिणप्रदेणे च षष्ट घटिकाल्मिका रजनो एवं aaa रवावुत्तरप्रटेरे षष्टि घटिकात्मिका निश efauned च षटिघटिकात्सकं दिनमिव्यथः| तदन्तरे निर्क्तग्ररेशयोरन्तरे अहनिशोः veya षटिघटि कामध्ये aaa भवतः । दिनरालिमानयौर्योगस्तत्र षश्िघरिकात्मको wade: | परतस्तदुत्तरदक्िणप्रदेएतोऽनन्तरं we यो देशस्तत्रायं भगोनो विपरीतो ada) तत्र fawstafafear- ऽग्राचरज्यारण्युदयमानानि न सिध्यन्ति इति। कथं aa mafufafare | डिन्यापक्गमयोजने राणिदय क्रा न्तिजर्योजनेः “भूत्त्तं क्रन्तिमागच्रम्‌इत्यादिविधिनाऽऽनौते रुने भूपरिधिचतुखांे यानि योजनानि निर्तात्‌ तेर्योजनेर्देवभागे यो द्‌ शस्तत्र घलु- मंगस्थस्यो न दृष्यते तथा तेर्योजनैरसुरमागे यो देशस्तत्र मिथुने ane चे स्थितः स्थो न eet नष्टा छाया ETAT यत्रे तारे भ्रपरिषिचतुधांरे निरल्ाद्भूपरिधिचतुर्थभागान्त्भत देशे सद्‌ा रविदटश्नमादिशेत्‌ watson इति यत्र देशे यावत्कालमहो राततत्तानि सितिजोष्वेगानि तत्र रवेः fafa- AAA नष्टा मवत्यतस्तावत्कालपर्यन्तं aa दिनं wae: | एवं भूमि कक्ताचतु्थ।रे एकगाशिक्रान््याऽऽनीते- योनेः परिवर्जिते यानि turf योजनानि तेर्निरचादेवासुर- विभागयोयौं 2a} aa देवभागे धलुमंगठ्िककुखेषु संस्थितोऽकों म्‌. इष्यते| असुराणां विभागे तु aa awe waged सुघावधिंरणे aarti २७५ ख्ितोऽको न दृश्यते| एवं ad देवा भेषादिचक्रार्भे स्थितं भास्वरं सकछलदेवोदितं पश्यन्ति। तददसृराश्च सकृटेवोदितं तुलादिगं भास्करं पश्यन्ति | अतो पप्रिः । निस्क्षाखाम्योत्तरमण्डले खखसि कावध्यक्तांशा अहोरतरतत्तावधि क्रान्यंणः। तस्मान्तरे yal याभ्योत्तरवत्ते क्रान्छंगानां योजनीकरणमनुपातेन | यदि चक्रा रेभुपरिधिस्तदा क्रान्ेश्ैः किमिति | लब्धयोजनेः क्रान्तिवश्णदर्वो निरक्ञादुत्तरतो दकिणतो वाऽऽकारे खाद्ोराठदठसे गच्छलौति | परमापक्रमो- इवयोजनोनभूवत्तपादयोजनेरन्तरितो यः प्रदे शस्तत्र vente: TMNT AMINA परमापममागसमाः | Ta उत्तरगोल्े Saw मिधुनान्तस्ये रवावहोरातहत्तस्य चितिजोध्वेगतलाद्राव्यभावो दिनं परम षष्टिवटोतुल्यम्‌ । मकरादिगे रवो त्द्टोशावहठत्तस्य fafa- जाधःखितत्वादिनाभावो द वभाग सालतिमानं परमं षषटिभितम्‌। असुरमागे च दिनं परमं ufefad रात्रेरभाव इति | एवं षट्‌षष्टिमागतोऽल्वाकचटेशे दिनमान रालिमानं च ष्टि- चटिकाल्पं भवति अरहोरात्रवत्तय कितिजोऽधरष्वयो; खितत्वात्‌ | दिराश्युद्धवक्रान्तियोजनोनभूव्त्तपादयौ जने निं रक्तादु सरे दक्तिणि वा यो देशस्तत्र त्य शथुङ्नवरसाः पलाशः ६<०।२०। तत्र देवभागी मिथुनादिगाकांहो राततत्तं कितिजादुपरि भवति तत एव सक़ृदुदित- रविदटर्भनारश्भः | एवं कर्क्वतपयन्तमहोयातवत्तानां क्तितिजोपरि- गतल्रात्‌ सततं रवेदंश॑नम्‌ । धलुम॑मख्ाकस्य तदहो रात्रहत्तयोः कितिजाधःस्थितत्वाददर्मनम्‌ | असुरभागे चैतदिपरौतम्‌ । णएव- मेकज्यापक्रमानौतैरित्यादिना यो trea सा्घ्रगजवालि- संमिताः पलभागा भवन्ति तत्र धनुमगालिङ्गखाः क्ितिजाधःस्था : ROE सुधावभिणौ stat | देवभारी न दृश्या श्रसुराणां wat क्ितिजाधःस्ितव्वाद्‌हषादि- चतुष्टयं न वश्यम्‌ Aad च देवमा भेपादिषडराण्यः चितिजोष्वगतल्वाद्‌ दृश्या watt च तुलादिषड.राश्यो ser इत्यादि सदं गोलोपरि nee दृश्यते| अचार्यांप्रकार एव भास्दरेणापि सिडान्तशियोमणौ चिन्यस्तस्तत्र योजनतः पलंशनानोय फडिताः | तद्ाक्ये च। CINYSAITA: TATA aa aa विषये कदाचन | दृश्यते न मकरो न कामुकं किच्च करकिमिथुनौ सटोदितौ | यतर साङ्च्रिगजवाजिसम्बिता- स्तत्र व्रथिकचतुष्टयंन च| ease तषभाचत्‌ za सव॑दा ससुदितं च awe | यतर asa नवतिः परलांश्का- स्तत्र काच्चनगिरौ कदाचन | दृश्यते न मदलं तुलादिकं सवटा समुदितं क्रियादिकम्‌ ॥ इति अथोध्वंगदषटिवश्नेन रविदर्भनविचारः क्रियते। रविकन्ठाभोले गभक्तितिजं यत्र लग्नं तस्मादधो रविकल्यायां दश्यां णः कल्प्या यत्रस्थो Tawa गेन द्रष्टा दृश्यत इति कल्प्यते तदा हर्श्यांणग्राद्‌ मणृष्ठोपरि या gitar सोध्वाधरर्खायां यत्र लग्ना acwety- सुधावपिणषी टौका | २७७ वशनावण्यं द्रष्य sui इविदश्यतेऽतेरहतर weg रेखायां witerafa द्रष्टरच्छरितिरिति द्यम | हि २ अश्र तदथ नेतरटनम्‌ | अत्र॒ ग = गभक्तितिजरविगोलयोगबिन्दुः | ८ गकर == गर्भ- चितिजाद्धो चश्यांणः। र~ रवितो भुवि स्यररेखा tawe- रेखा । स्र -भूस्मणविन्दुः। ८ कैरक = रषेः परमलम्बनम्‌ = कुच्छनरकलासञ्ज्ञं च । करका - तिभुजे ८ गकर = ~क = ८ टके यु ( द =दश्यांणः। कु कुच्छत्रकलाः) ततो युकोटिः = ८ कटके | ततः See fays faarafaar ee कसति _ उभृन्या ति | एवमेत परोतये | कोद == द oe! ए मेतदै परौव्येन दच्युच्छायाट्‌ श्या शएसाघनम्‌ | सोम्यस्षमसथानादघो लम्बांशान्तर याम्योसरवन्ते wea सम्पातस्ततोऽघः परमक्रान्दंशान्तरे मकरादिययुरात्वन्तस्य योगोऽतः सोम्यसमस्थानाल्म्वांश्परक्रान्तियोगादघो न श्वेः सदारः | ROT सूय॑सिद्धान्तस्य अतो यदि टद्श्यांशं; ट = aia + परक्रन्यष्णः | तदा यदृहष्युच्छायस्तदषेन सदा रविदश्नम्‌ । परन्तु तदा दकु = afaafe नवरत्यणल्ा तदेव रकस - स्पर्गरेखाया ऊर्ध्वाधररेखया aes भाग योगः | प्रतः हक =लं + पक्रा~+-कुः < <° लं ८ ००-( unite) agentur यदि ama परक्रान्तियोगतोऽधिका यत्र ततेवैताट्ौ ceq च्छितिर्भवितुमरहति यद्ररेन सततं रविदशनं यवति। ware विषाः कमलाकर कतसिदधान्ततच्चविवेकतिप्रश्राधिकारे seat इत्यलं प्रसङ्ग गत विचारेण ॥१५९--६७। इदान रविश्चमसो विरेषमाद | भूमण्डलात्‌ VASA भागी Siva वाऽसुरे | उपरिष्टाद्‌ amet: सौम्ययाम्यायनान्तगः |६८॥ तदन्तरालयोण्काया याम्योदक्‌ सम्भल्यपि | मेरोरभिमुखं याति परतः खबिभागयोः ॥६<॥ भरूमण्डलात्‌ पञ्चदशे मागे FT दंवभागे उाऽसुरेऽसुरभागे सौम्ययाम्यायनान्तगो रविरुपरिष्टात्‌ तन्मर्डनप्य पञ्चदशो भागश्चतुविं श्य॑णास्तत्‌समेर ता ैर्टवमागे सौम्यायनान्तसे रवा- वक्तान्यद्दिक्‌क्रान्तिसाम्ये मध्यनतांशमावात्‌ खमध्ये रविर्भवति | एवमसुरभागे लस्सपेर्ाेयम्यायनान्तस्यो रषिः खमध्यतो व्रजतोति wat प्रसि्ञम्‌। तदन्तरालयोर्निंरच्टेश्ात्‌ पञ्चदशमागमध्यस्ितदक्तिणोत्तररेणयोग्काया WHMIS STAT सुधावषिणौ टीका २७९ दच्िणाग्रमुत्तराग्रं वा भवति| उत्तरटेगे मध्यनतांप्मनां दद्िण- त्च्छ्ायाग्रसुत्रसुत्तरत्वाचच gang) दकिणदटेशे च मध्यनता- श्णनासुत्तर¶च्छायायं eat ददिणत्ाचोत्तरसमिति। रवं परतस्ततोऽनन्तर परङ्ान्धिकाक्ते देणे भेरोरभिसुखं खबि- भागयो्याति सति क्रमेण sam दक्षिणमुत्तरं स्यदिति अ्यादहेवमागे याति काखाग्रसुत्तरं gear च याति छायाग्र दकिणमिति गोलदएनतः स्फ़टम्‌ ॥६८--६९॥ अध कथं परेति मुवनानि विभावयन्ितिप्रश्रोत्तरम¶ह | भद्राश्वपरिगः कुयद्धारते Tea रविः, Tad RATS तु कुरावस्तमयं तदा ॥७०॥ भारतादिषु वर्षेषु टददेव परिभमन्‌ | मध्योद्याधेराव्यस्तकालान्‌ FATA प्रदधिणम्‌ joel भद्राण्वर्षो परिगं। रविभाँरतवपि सोदयं कुयात्‌ | भद्राष्ववर्षो- परिगतत्वात्‌ aa सध्याक्ृमिति wer । तदा तस्मिन्‌ काले केत्‌- मालवर्िऽधंरात कुरौ कुर्वर्धे wars tet कुर्यात्‌ । अत्र भद्राश्ठवषादिग्रहृरेन तत्रव्यप्रधाननगरोणां यमकोटि-लद्धा- रोमकसिद्धपुरौणां ged कत्तव्यमिति स्फुटं मोलदिदां (लङ्गापुर- ऽकस्य ages: स्यादितिमास्करोकषे | अथ भारतादिषु fag भारतक्षेतुमालकुःरुवर्धेषु तडद्द्राप्ववर्षोपरिगवत्‌ परिभ्रमन्‌ au भि मतस्यानो परि स्थितिं कुवन्‌ सूयः vefadt यथा स्यात्तथा सव्यक्रमेगा उक्तचतुवर्षेषु मध्योदयाधरालयस्तकालान्‌ कुर्यात्‌ | अतरेतदुकतं भवति । भारतवर्षोपरिगे रवौ भारतकेतुमालक्तुरः २८० सयंसिान्तस्य मद्राखवर्धेषु FAT मध्याङ्कोदयाधरात्ास्तकालाः स्युः| Ta मन्यव्मध्याङ्लोऽपरवष्काला्चिन्याः किं लेखविस्तरेणए | एतत्‌ सवे गोलस्थितितः स्फ्टम्‌-- दति ॥७०--७?॥ Zeal भचक्रस्ितिमाड | धरुवोन्नतिभ॑चक्रस्य नतिमेर' प्रयाखतः | निरक्षामिसमुखं यातुविपरीते नतोन्नतं ॥७२॥ waa धर वयोबेडमाचिप्र' प्रवहानिलैः । १५८१ परयल्यजखं AAT AERA यथाक्रमम्‌ ॥७३॥ ae मेवभिरुखं यास्यतो गच्छतो नर्य ध्रुवोन्नलिरुत्तर- धरुवोन्ततिस्तथा मचक्रस्य नतिभवति । एवदत्तरभागतो fat च्ाभिसुखं यातुनरस्य विपरोते नलोन्तते भवतः । उन्तरध्रुवस्य नतिभचक्रस्य चोन्नतिमवति। “उदग्दिशं याति यथा यथा नरः" दूत्यादिभास्करोक्रेरिटं स्फटमस्ति। निरक्षादडहत्रोत्तरदं रेऽपि सौम्य्रुवदशनं न भवलत्यतोऽत् सिदान्तप्रतिपादने wusratras- मनङ्गीकृत्य भूगभतः सवे विचार्यमिति we स्वुद्रौनाम्‌ | wadas भवचक्र प्रवदानिलैरा्तिषमजस्ं सततं पञथिमाभिसमुखं पर्थेति श्रमति। चन्द्रादौनां ग्रहाण यथाक्रमं काञ्च तस्मिन्‌ waa नडा बद्धाश्च walla "कथं पर्येति मगणः सग्रद्धोऽयं किमाश्रयः दूति प्रसरोत्तरभेतेन जातमिति ॥७२-७३॥ zara पिय दिनं मासेन कथं भवतोल्स्योत्तरमाद | VAGRANT पश्यन्लकं सुरासुराः | - पितरः शशिगाः oa खदिनं च नरा भुवि ॥७४॥ सुधावपिखौ टोका | २८१ यथा पूर्वोदितप्रकारेण खमध्यस्येऽकं wars मवतीत्यादि- ter सकछलद्दितमऊंमब्दाधमन्दाध पर्यन्तं पश्यन्ति भुवि नराश्च स्रदिनमान पर्यन्तं पश्यन्ति ada दर्णन्ते श्वेरु्ध्वयाम्योत्तरठत्ते- श्ित्वात्‌ guid चाधो याम्योत्तर्त्ते स्थितत्वाच शशिलोक- निवासिनः पितरः सकृद्ृदितं रविं पन्तं प्तपयन्तं पश्यन्ति | द asa gaurd च निशोधत्वारेषां पिणं कृणपक्तदने रविर्टेति शक्कपक्षदले चास्त Adie शिष्यति ¦ तथा च भास्करः | “विधुध्वंभागे पितरो वसन्तः are: सुधाटौधितिमामनन्ति । पश्यन्ति तेऽकं निज मस्त कोध्व दशं यतोऽस्माद्‌व्य्‌ दलं ASU ॥ भाधन्तरत्वान्न दिघोरधःस्थं aaa: खल्‌ पौखमास्याम्‌ | कष्णे रविः पक्तदलेऽभ्युदेति शुक्तेऽस्तमेल्यथत एव सिद्वम्‌ ॥ इति | यस्मिन्‌ ga ग्रहविग्बं श्चमति तदन्तर्गतो eer यदि wer ग्रहविम्बस्येकं भागमेव पश्यति तद्धा ग्रहविम्बं खाक्तोपरि ary- wa करोति| यथा यदा वयं देवमग्द्रिस्य प्रदतं HAT श्चमणत्रन्तान्तगतो दष्टा सर्व॑दाऽस्रदक्तिणभागभेवास्पदङ्श्रमणेन पश्यति रमणत्रसर्बह्िगतो दष्टा च स्वाभिमुखमस्मच्छीरावयवं भिन्नं भिन्नं प्रश्यतोति प्रत्यकनप्रतौतिः। यथा बाला वात्यावज्गमौ aguen मन्तः खा ङ्श्रमभुत्पादयन्ति तधा वयं महति wes प्रदक्तिणापरिधौ भ्रमन्तः खाङ्भ््रद्सुत्पादणमः | BUUSTST त्यल्यत्वा्दहिःखा दृष्टारो बालानां सवाङ्भ्भेण भिन्ाव्‌ २६ RGR सूयं सिद्ान्तस्य भिन्नानवयवान्‌ पश्चन्तोति। अध afar aa wel श्चमति तदन्तगता उथं सदा चन्द्रस्य कलक्गसदितं aWa भागं पशामोऽतः पूर्वादितसिङान्तेन चन्द्रौ स्वमन्‌ स्वाङ्भ््रमसुत्पाटयलतौति सिध्यति | अथ यच we कलङ्नास्ना प्रसिदं तच्च सच्छयदरंकयन्तवलेन चन्द्रोपरि वनं पर्वैतादिकं चामस्तौलि स्फुट दृष्यते नव्येसतत्पवता- टौनासुच्छितिज्ञानं च क्तमस्तील्यलं uafada ॥७४॥ इटानीं ग्रहाणां गतावतु्यत्वे कारणमाह | उपरिद्सख महतो sane fea च | महत्या कक्षया भागा महान्तोऽल्पास्तथाऽल्यया ॥७५॥ कालेनाल्पेन wT भुङ्क्तेऽल्पश्चसमणाथित ग्रहः कालेन महता AISA महति मन्‌ ॥७६॥ खल्पयातो TEA YR भगणान्‌ शौतदौधितिः। मह्या RAM गच्छन्‌ ततः BA शनेश्वरः ॥७७॥ उपरिश्ितस्य ग्रहस्य कच्छ अस रातचतत्तं महती वत्ततीऽधः - खितस्य चाल्पा | सर्वासु Hare चक्रांश वा चक्रकला विभागाः समा अतो महत्या कल्या मागा मदान्तोऽल्पया क्या चाल्पा भवन्ति। ग्रदह्यणां योजनास्िका गतिसतु war वर्त इति ूर्वभेवोक्ताम्‌ | ग्रतोऽल्पश््रमणाचितोऽल्यकन्नात्तस्थितो ग्रहोऽल्पेन कालेन भगसं वाक्ताहत्ताखितं दाद्शराश्यात्मकं प्रमाणं भुङ्कते | agfa मण्डले Baad च भ्रमन्‌ ग्रहो महता कालेन भगण मुङक्ते। अतः wert aaqat जातः शौतदौधितिश्वन्द्रौ SHYT ATA भगान्‌ YSR | शनेश्चर महत्या कच्या गच्छन्‌ -सन्‌ AAT BM भगसामानं Yes इति ॥७५--9७॥ सुधावषिणने टौ का | २८३ eral "दिनान्दमासदोयणासयिपा न समाः कतः इति WATATATE | मन्दा दघःक्रमेण स्य॒श्चतु्था दिवसाधिपाः वघांधिपतयस्तइत्‌ ठतोयाश्र प्रकौलतिताः ॥७८॥ wean शशिनो मासानामधिपाः स्प्ताः | होरेशाः सूयं तनया SAT क्रमशस्तश्रा ॥७८॥ क्ताक्रमैण मन्दात्‌ शने्रादधःक्रमैण चतुधां दिवसाधिषा भवन्ति | यथा कच्क्रमेणश गु । भौर शु बु । चं | ततर प्रथमं यदि शनिदिंवस्षपतिस्तदा दितीयः शनैशवतूर्थो we ~~ क्ता मेत्‌ | सर्वोपरिश्ात्‌ स्वेषां aermrqute दूरे तयोजने- yews afaaraam ad भ्रमति नत्तत्राणं स्थितिः प्रधिव्या अनन्तदूरे aa स्ष्यति। इयं waa चाचार्थैर- estat कतिपयनकच्तत्राणणं कल्पितेति मे मतम्‌ ¦ अत एव भास्करः (प्रचाककक्षातो waa षषिगुणा ! Wal wasn इत्यागम- 'प्रामाणखेनाङ्ञीकता ` इलया ॥८०॥ ` इदानीं WHRATATS | कल्पोक्तचन्द्रभगणा गणिताः शशिकक्तया | आकाशकच्ा सा ज्ञेया करव्याश्चिस्तथा रवेः ॥८१॥ “ग्रन्तंकक्ताः किभाताः” इत्यस्य प्रशरोत्तरे पूवे aaaa- चोक्ता। अधुना ग्रहाणां कक्षानयना्धे wWararars | कल्ये य VIAN: एते सदस््रगुणिताः eo स्युभगगादयः' इत्यादिना ते शशिकच्तया गुणिताः सा तधा नकत्ततरकक्षावदा- aaa Fat) नन्वनन्तस्याकाशस्ट wafers कन्तः शक्यत इत्याह । आकाशे wgqfeq यावत्‌ «a: wT किरणाना व्यातिस्तत्यरिधैः प्रमाणमिदं ज्ञेयम्‌ ; एतत्‌ aa मागमप्रामा्येनं मान्यम्‌ । वस्तुतो रवेश्चलत्वात्‌ alia करां Vata यावत्तमोद्धानिस्तदाकारो तत्तवन्न भवति अत एव a. सुधावर्षिंणौो Far | टश कल्यकुदिन-गतियोजनघातखमेयं waar कर्मे wernt गमन- ~ A os ९ (कर $ © योजनः समेति वक्तं wad वेधेन गतियोजनज्ञानं च भवितुमदेति ततकल्यकुदिनचातसभमेयं सङ्ख्या भवति वा नेति udat च मवितुमदहति। अत एव भास्करः | “व्रद्माश्डमेतम्ितमस्‌ नो वा He ग्रहः क्रमति योजनानि | यावन्ति पूवर तत्प्रमाणं प्रोत्तं Gnawa मतं न: i” इति भरतो पपत्तिः | खकन्तातुल्यानि योजनानि कल्ये ग्रहः क्रामति amare पाठपटितसमाः। रकभगणभोगेन ग्रहः खकरा हन्तयोजनानि श्वमति। ततोऽलुपातो यति कल्यग्रभगणैः खकत्तामितयोजनानि तदैकैन भगणेन किमिति। जाता Ga कयम शका = पम | इरगुरितेन शक >< कभ खक । श्रत उप्रपन्नमानयनम्‌ |Z गरहकात्ता = | आवचार्थेणात ग्रहस्याने waa गहोतस्तेन द्दानौमन्यकक्ताधं योजनगत्यादय्थं चाद | सेव यत्कल्पभगणेभंक्ता तद्‌भमणं भवेत्‌ | कुवासरोविंभन्याह्ृः सर्वेषां areata: Bar lice yaaa सद्धा सैन्दीभं मणसङ्गणा | aaa तु सा तख fara गतिलिप्िका ॥८३॥ सेव खकन्ता यस्य ग्रहस्य भगकेभक्ता ai तस्य wat कच्ता भवेत्‌| at waat कलमकुदिनैविभज्य लब्धं सर्वेषां २८६ भूयं सिडान्तस्य geri योजनास्मिकांऽङह्ग एकदिवसस्य प्रागगतिभषैत्‌ समा गतिख योजनेनभःसदां सदा भवेत्‌ इत्यादि भाख्वरोक्तिश्च | गतियोजन- सङ्ख्याया at चन्द्रकक्तागुणिता खकक्तषाभक्ताया afer: सा पञ्चदश्मक्ता तस्य ग्रहस्य सा गतिकला waa | अतोपपन्तिः ग्रहकन्तानयनस्य गतियोजनानयनस्य च प्रागुक्ता गतिकलानयनाथं चानुपातः। यदि ग्रहकच््या ग्रहयोजनासिका गतिलेभ्यत तद्या चन्द्रकक्या किमिति, लब्धा चन्द्रकल्तायां ग्रहयोजनालत्मिका गतिस्तव पञ्चदश योजनेरेका कलाऽतः पञ्चदशभक्ता कलात्मिका गतिः स्यादिति ॥८२-८२॥ इदानीं ग्रहकक्ताव्यासाधंमाष््‌ | कच्चा भूकगगुणिता महीमश्डलभाजिता | तत्कर्णा भूमिकर्णोना ग्रहीच्च खं दलीक्षताः ॥८४॥ ग्रहककच्ता करन म्ूृव्यासेन गुणिता मदोमर्सेन भूपरिधिना भाजित तद्धा तत्क्णा ग्रहकक्ताव्यासाः स्युस्ते गूव्यासेनोना दलोकृताश्च खं ग्रहों खण्टस्थानाद्‌ ग्रहकन्तावधि ग्रदोच्छितिः स्यादिति | अत्ोपपत्तिः। भूपरिधिना मव्यासस्तदा ग्रहकन्या किमिति | नबो ग्रहकक्ताव्यासः == ग्रक। तदथं ywRare- ग्रहोच्छितिः = = । इयं भ्व्याखार्धनोना स्वपृष्टस्याना- गरक भूक qa— ya al a अत उपपन्नम्‌ । एवं ‘faaqaay’ इति प्रसस्योत्तरं जातम्‌ csi सुधाषपिणौ टौका | इदानीं पूर्वाक्तप्रकारेण ग्रहकनच् आनोय पठति | खवयास्धिदिटृहनाः कच्चा तु हिमदोषितिः | ज्ञ शो घ्रस्याङ्-खटिविक्ततशन्येन्दवस्था ॥८५॥ Yara सप्तागिरसाञ्चिरसषडयमाः | ततोऽकंवधशुक्राणां खखार्थकसुरा्णवाः ॥८६॥ कुजस्याप्यङश॒न्याङ्षडकदेकभुजङ्गमाः | चन्द्रोचस्य क्ताष्टास्िवसुरिव्यष्टवद्छयः ॥८७॥ छतन्तसुनिपञ्चाद्विगुखेन्दुविषया गुरोः | खर्भानोवंटतर्काष्टरिशेलाथेखकुञ्चराः ॥८८॥ पञ्चवाणाच्चिनागनरसाय्रर्काः शनेस्ततः । भानां रविखशुन्याङ्कवसुरन्ध श राशिः ॥८९॥ खव्योमखवयखसागरषट्‌कनाग- व्योमाष्टगुन्ययमरूपनगाष्टचन्द्राः | ब्रह्माण्डसम्पटपरिभमणं समन्ता - Sagat दिनकरख करप्रसारः ॥€ ०॥ दति सूथंसिद्धान्ते भूगोलाध्यायः ॥ १ ॥ २८७ रद्द स्यसि दान्तस्य हिमो धितैश्वन्द्रसखय कच्छा = २२४३० योजनानि | बु घशो घ्रो चस्य MAT = १०४३२०० योजनानि | QAM कच्ता =-२६६४६२७ योजनानि | सूयवुधशुक्राणां कत्ता ४२२१५०० याजनानि | wag HAT = ८? ४६८०९ योजनानि | चन्दरोचस्य कच्ता = ३८३२८४८४ याजनानि asad: कच्ता = ५१२७५७६४ योजनानि समानो Wes: क्ता ८०५७२८६४ योजनानि, ने शरस्य कत्ता == १२७६६८२५५ याजनानि | भानां नक्षत्राणां क्ता २५०८०००१ योजनानि) श्राकाश-- कच्ता = ८७१२०८६८ ०८६४०००००० Af | द्यमेव ब्रह्मार्डसम्युटय परिभ्रमणं परिधिः | अस्याभ्य तरे सभन्ताचतुर्दित्त दिनकरस्य wee करप्रलारः किरणानां प्रतिभवति । खकात्ता ग्रहभगगाहता खकक्ेति पूवे प्रतिपादिता | तत्र लब्याव्घाधिके रूपं grave त्याज्यमिति नियमेन सवा निरवयवा: पठिताः | प्रधमं सावयवां रविकक्षामानोयतां sfequt कृत्वा aaawat पटिताऽतः षष्टिगुणितपठितरविकक्ता aarat नेति सुधियामतिरोषितमेव | ग्रहभगणानां खकन्ता- वाञ्च fer भाष्छरोक्तग्रहकक्ताः सौरोक्ताददुत्र भित्रा इति | खकच्ाविषये मास्छरोऽपि मतान्तरमाह ^करतलकलितामलकवदभलं सकलं विदन्ति ये गोलम्‌ | दिनकरकरनि करनिहततमसो नभसः स परिधिक्दितस्तेः |° अत्र ग्रहाणासुच्छितिषु प्रायः सिद्धान्तेषु aga मेदः । संप्रति सुधावधिणो टोका | Que वेधापलब्धमानतोऽपि महदन्तरमिति qaaaq | एवं ग्रहक्तेव तत्पाततुङ्ग्योः RANA कक्ताप्रकारेण तदानयनाथं तदौया war पृथक्‌ कल्पितेति भास्वरोक्तिरतिरम णोयेति ॥८६--< ०॥ सोताप्रियालोसम्मोतये सुधाकरहदस्तथा | सुखायार्तवषिखां गतो भूगोलसदिधिः ॥१॥ इति सुधाकर दिषेदिक्लतायां सय॑ सिदान्तटौक्ायां सुधावर्भिखयां गूगोलाध्यायः ॥१॥ aq उ्योतिषोपनिषदध्यायः | तत्र ताबदाचार्यो गोलं कथं रचयेदि्युपदिशति | अथ Te शुची देशे ara: शुचिरलङ्गतः | सम्यूज्य भास्वरं ART ग्रहान्‌ भान्यध TART ॥१॥ पारम्पर्यो पदेशेन यथाज्ञानं गुरो्म॑खात्‌ । आचार्यः शिष्यवोधा्ं सवै प्र्क्ञदशिंवान्‌ ॥२। भूभगोलखख रचनां कुर्याटाश्चयं कारिणोम्‌ | प्रथमोऽघश्ब्दो मङ्लवाचौ दितोयः पूर्वाक्तानन्तयार्थकः | आचार्यो YA एकान्ते wal पविते टेणे खातः कृतस्लातः शुचिः ~ ~ 0 शदधमनाः | Waa: सोपास्यटेवताद्योतकचन्दनादिभिभूषितो भक्तया wet रविं चन्द्रादौन्‌ ग्रहान्‌ टाख्लादौनि aaatfa यन्तरचनायां कुशलान्‌ गुह्यकान्‌ यच्चादौशच सम्यज्य TBs | २७ २८० aa fasta पारम्पर्योपरेणेन गुरोमखादयधाश्युतं ज्ञानं aa शिष्यबोधाय प्रल्यक्चदर्भिवान्‌ wad दृषिदान्‌ ¦ अश्चयकारिणौं भुभगीलस्य क ~ 9 ¢ on ~, ie मूगोलखहितस्य भगोलस्य रचनां quieia Fae सुनौन्‌ प्रति a विशिष्टो सुनिर्क्तवान्‌ मन्मते रङ्नाधव्याख्यानमतर न समी चौनमिति सुधौभिभु्ं विभावनौयम्‌ ॥ १--॥ इदानीं गोलरचनासुपदिर्ति | अभीष्टं पथिवोगोलं कारयित्वा तु दारवम्‌ ॥३॥ दण्डं तन्मध्यगं मेरोरुभयव विनिगेतम्‌ | STATA eat HAT वेषुवती तथा ॥४॥ भगणांशाङ्लेः कार्या दलितंस्तिख एव ताः | SUA AUT तत्प्रमाणानुमानतः ॥५॥ क्रान्तिविक्लेप्रभागैश्च दलितेदं fata: | खैः खेरपक्रमैस्तिसो मेषा टौनामपक्रमात्‌ ॥६॥ क्ताः प्रकल्पयेत्‌ ताश्च करवर्वादौनां विपर्ययात्‌ | तदत्‌ तिखस्तुलादौनां ख्गादोनां विलोमतः ॥७॥ याम्यगोला्िताः कार्याः कच्चाधाराद्‌ इयोरपि | याम्योदग्गोलसंष्याना भानामभिजितस्तथा ॥८॥ AAMAS ब्रह्मादौनां च HUTT | मध्ये वेषुवती कच्चा सर्वेषामेव संस्थिता ley सुधावषिशौ टौका ' “as तदटाधारयुत रुभ्वमयने नि | नतो भागैः स्पफूटेभंगणसञ्चरात्‌ ॥१०॥ चे वाण्येवमजादौनां तियंगज्याभिः प्रकर्पयेत्‌ | श्रयनादयनं चेव कच्ता तिक्‌ तथाऽपरा ॥११॥ क्रान्तिसजज्ञा तया GU: सदा पर्येति भासयन्‌ | चन्द्रायाश्च खकः पातेरपमण्डलमाथितैः ॥१२॥ ततोऽपक्ल्टा दृश्यन्ते विक्तेपान्तेष्वपक्रमात्‌ | सच्छिद्रं दारवं काघटितममोष्टं खेच्छाकल्यितव्याक्षप्रमाणं भूगोलं निपुणशिल्यिना कारयिला तन्मध्यगं भेरोरंण्टं Aqaswal दर्डसुभयतर बषिनिभेतं कुर्यात्‌ | तत्र दण्डे प्रोतं कक्लादितयं कुर्यात्‌ । एकं याम्योत्तर्वत्तानुरूपमपरं तदर्ष॑च्छेरेन कितिजा- कारं भेरुदर्डाग्रयोः प्रोतं कार्यमिल्यधेः! तथा तत्र Fuad कल्ला च देया । भेरूदण्डाग्रभ्यां वत्तयोनैवत्य॑णन्तरे fs कार्थ तच्िङ्ृदयो परि अ्राधारवत्तदयतुल्यं att aula तत्‌ पूवतत्तदयं - परि लम्बरूपरलादिपुवदे सञ्जनं ज्ञेयमिव्यथः। तास्तिखः ूर्वोदिताः war मगणांणा ङ्‌ लेदलितै्भागे रङ़्िता एव कार्याः | न्यनाधिक्छं न मवेदिति eset Gan) भेषादौनां क्रान्तौनां 2 Gian भागा याम्योत्तरवत्ते दलिता अद्गितास्तेरचिणोत्तरः क्रान्तिविक्तेपभागेः खैः Saga: क्रान्ंरैः खस्वादोरातव्याखारयै- स्तस्य॒विषुवदृसतस्य प्रमाणालुमानतस्तिसरः कक्षः कार्याः | तिज्याव्यासार्धन यदि विषुवद्त्तं तदा दुज्याव्यासार्धेन्‌ २९२ सुयेसिद्धान्तस्य fafafa i ल दयुज्याक्त्तप्रमागण भवेदेवं मेषादित्रयारणां दुन्याहत्तकक्ताः कायास्ता विषुवद्त्तसमानान्तरा दक्तिणोत्तर- हत्तस्थखखक्रान्यग्रगताः काया इत्यथः । ताः खसखवापक्रमएत्‌ सखवसवक्रान्यग्रात्‌ भेषादिसरित्रयाण्णं war कल्ययेत्‌ ता एव विललोभेन ककटादित्रयाणामदहोरयातहत्तानि च कल्ययेद्रणक इति शेषः ¦ तदन्धेषादिवत्‌ तुल्ादोनामहोरावहत्तकच्छाः याम्यगोला- खिताः खस्ापक्रमात्‌ कार्यास्ता एव विपर्ययात्‌ खगादौनामिति | अच “ग्रपक्रमात्‌" इत्यस्य रङ्नाधङता व्याख्या गोलयुकतिविरुदधा विदा Far | एवं कक्ताधाराटिषुवत्र्स्याधाराद्‌ दयो लिणो- तरभागयोरपि याम्यो टम्गोलसंस्थानां aaa तधाऽभिजितो AMAA BATMAN चादौ रा तरठत्तकच्षाः कल्मयेद्रगक दति शेषः। सर्वेघामहोरातत्रत्तानां मध्ये तु वेघुवतौ कच्ता विषवद्‌ ठत्तं संस्थितेति व्य ज्याह्नत्तानां निवेभेनैव स्पुटम्‌ | तस्य विषृवद्दत्तस्य तथाऽऽघारठत्तस्येकस्य चितिगानुकाथैन्मण्डलस्य च या युतिस्तस्या ऊध्वसुपरि प्राचि ofa च तिमान्तरे यत्र कर्वि- मृगादिदुज्यावन्ते याम्योत्तरे लग्ने तत्रायने दकिणोत्तसायरा- सन्धिश्ाने भवतः । तदाधारयुतिश्च विषुवदयं वति । यत नाडीमर्डलोनमरटलयोः प्राचि सम्पातस्तत्र सायनभेषादिरखतत च पश्चिमे aurea सायनतुलादिरित्यथः | विषुवत्स्यानतः सायन- Huis: सकाश्णत्‌ Be रारिसम्बन्धिभिमगिखिं एन्मितैभ गण्सञ्चरा- द्रारिसम्हनिवेशत्‌ ति्यगज्याभिरेवमजादोनां मेषादटौनां Barf प्रकल्पयेहणक दति रेषः। मेषादिज्याः कार्णास्तत्क्रान्तिच्या सुजाः। YAMA तद्युज्याठत्तेषु कोटय इति क्रा न्तित्ेचाणि प्रकल्मयेदित्यथः | तथा प्रधथमायनाद्‌ दितौयमय'न सुधावभिणौ टका | २०३ याबत्‌ तत wat तियगीकाऽपवा war तथा विपुवह सटती कायां) अयनयोरूपरिगला विघुवत्स्ानगता चैका विषुवद्ढत्त- समा कच्च कार्येत्यथैः। सा क्रान्तिसज्क्ञा क्रान्तिठत्तं Far | तया क्या स्यो जगह्ास्यन्‌ प्रकाशयन्‌ सदा पर्येति स्नमति। चन्द्राय ग्रहाश्च क्रान्तिमर्डलमाखितेः ea Waa: स्थानौ यङ्रान्यन्तारिकेषान्तेष्‌ UTA ततस्तस्मादाकर्षणवग्णद्‌ श्यन्ते ¦ ते च खस्विमशर्डलेषु wale: ॥२--१२॥ इदटानौसुदयलगना याह | उदयश्लितिजे लग्नमस्तं THY तदशात्‌ ॥१३॥ लद्गोदयेयंथासिदं खमध्योपरि मध्यमम्‌ | aq क्रान्तिठत्तमुदयचितिज्ञे प्राचि कच्ितिजे aq लग्नं तटेवोदयलग्नं ज्ञेयम्‌| तदशादुदयलग्नवशादस्तमस्तचितिजं ufsafafasi गच्छत्‌ क्रन्तितरत्तमस्तलग्नं Faq | उदयलमन्‌- काले ufsafafas क्रान्हित्तद्य यः प्ररेशस्तदस्तलग्नं ज्ञेय- faa, एवं खमध्योपरि menaced लङ्नोदयेखिप्रखा- धिकारोक्तविधिना यथासि मवति aan awed खन्नगनं च ज्ञेयमिति ॥१२॥ इटानोमन््ाचरच्ये ग्रह | मध्यसितिजयोमध्ये या ज्या सान््याःभिधीयते॥१४॥ Sar चरदलज्या च विषुवत्‌ दितिजान्तरम्‌ | अहोरातहत्तं यत्र॒ याम्योत्तरत्ते लग्नं तदेव मध्यम्‌ | तत्क्तितिजयोर्मध्ये या ज्याकारा रेखा साऽन्या कथ्यते गणकः | २२४ सूयं सिदान्तस्य मध्यस्यानात्‌ कितिजञगतोदयास्तस्तोणरि यो लम्बः साडो याचन्त क रन 6 # धरातले हतिः । सेव चिच्यापरिणाला{ऽन्त्येत्यथं; | एवं विषुबदटु विषवत्चितिजमुनरलम्‌ । नामकेन नामग्रहणात्‌ । तस्य efafase चान्तरं ज्यारूपं तत्‌ तिज्यातत्तपरिणतं चरदलज्या चरखर्डकालज्या Fafa | रत्नो पत्तिः | तिप्रश्राधिकारोक्तैव सुगसेति ॥१४॥ द्टानौं स्वचितिजमाह | watt खकं स्थानं मध्ये कितिजमण्डलम्‌ ॥१५॥ भूगोल खकं ald स्थानसुयरि क्त्वा ata भूमेरयातृष्वाधरौ प्ररेरौ तयोमध्ये प्ररिकरवदयदुतत्तं तव्‌ चितिजमण्डलं ज्ञेयम्‌ | इटं fafast दृष्टान्तमोले कल्ितखगोले स्थिरं कायमिति ॥१५॥ अथ ममोलस्य AAUWAT | वस्वच्छन्नं बहिश्चापि लोकालोकषीन वेशटितम्‌ | अखतसखावयोगेन कालभ्रमणसाधनम्‌ ।१६॥ तुङ्गबीजसमायुक्त गोलयन्तं प्रसाधयेत्‌ | गोप्यमेतत्प्रका शोक्तं सवं गम्यं भवेदिह | eon बहिगलोपरि तसाकारेण वस्वेगा ea भगोलं त्तो कालोके- नोदयास्तसञ्न्रकठत्तेन पूरवोदितक्ितिजछक्तेनावेशितपरुवयश्छुपरि VAY जलस्य सखावयोगीन धाराप्रवाह्ाभिघातेन तथा काल- श्रमणसाघन त कुयोयथा नातच्तरघटौ ष्या पश्चिमाभिमुखं तस्यैकं भ्रमणं भवेद्यथा साक्ताद्वगोलस्य प्रवहवायुना भवति यदि सुधावषिंणो टीका | २०५ श्रमणं न भवेत्तदा तुङ्लखय away ssa पारदेन समायुततां तद्रोलयन्वं तथा साधयेरि रचयेदयथा araqastuen ufsarfa- मुखं awa पशँ भ्रमणं भरुवयश्चुपरि भवेत्‌ । एतदतो लवर ga asia कस्यचिन्न प्रकाश्यं यतः was तदर्णनं waaay सर्वैविदितं भवद्येनास्य महिमा ast भविष्यतीति ॥१६--१७॥ ननु लया कथमुक्तमिल्यारङ्ं परिहरता | तस्प्राद्रूपदेशेन रचयेद्नोलमुत्तमम्‌ | युगे युगे समुच्छिन्ना रचनेयं विवखतः ॥१८॥ प्रसादात्‌ कस्यविद्ूयः प्रादुभंवति कामतः | कालसं साधनार्थाय तथा यन्ाशि साधयेत्‌ wel एकाकी योजयेदीजं यन्ते विस्म्मयकारिणि | तस्माद्रोप्यत्वाहुरूपरेपन परम्पशप्राप्रुरोः शुडभावकथ- नेनोत्तमममं गोलं गणकः कुयात्‌ । अत एव मया गोप्यत्वेन नातिन्यक्ता तुभ्य गोलरचना निगदितेति भावः| विवखतः सूय भर्डलान्तगतविशिष्टदेवस्येयं मोलरूपा सचना युग युगे समुच्छिन्ना लुप्तप्राया कस्यचिग्माटशस्य सूयींशपुरुषस प्रसादा दनु ग्रहाज्गयः HAAT HASTA एव प्रादुभवति व्यक्ता भवती- aa: | यथा AURA गोलरचना न्नाता तथाऽन्यस्मान््ाट- MIA SATA कालस्यानादययनन्तलादिव्याश्यः। एव॒ तथा गोलयन्तरवत्‌ कालससाधना्धाय गणकोऽन्यानि यन्ताणि साधयेदरचयेत्‌ | विस्मयकाररिंण सखयंबद्यादियन्ते च गोप्यत्वा- ठे काकौ frayed बोजं पारद योजर्योदिति ॥१८--१९॥ सूय सिद्धान्तस्य [न GATE | 4 AWA ग्कायायन्तेरनेकधा ॥₹ ° || तोययन्तकपालाये मेयुरनरबानरैः ॥ ससूवरेणुगमश्च सम्यक्कालं प्रसाधयेत्‌ ॥२१। पारदाराम्बुसूवाणि शुल्बतेलजलानि च | asf पांसवस्तेषु प्रयोगास्तेऽपि sear: ॥२२॥ igafewqua: प्रसि्ेन्कायायन्तेन्कायासाधकयन्तैरनकधघा नानाविघगणितप्रकारंगुरूपटेशान्निर्व्याजकथना दतन्द्रितेरभ्वगन्तेः युरुषेः कालज्ञानं विक्ञेयम्‌। तोययन्ं sage तत्‌ कपालास्छं घटयपूर्वकपासनिभं seat तदाद्यं प्रधमं येवां तेर्वन्तैवालुका- यन्तप्रतिभिर्मयूरनरवानरेः । मय॒राकारं नराकारं वानराकारं यन्तं यत्‌ ¦. तैः weatynd: | सूत्रसदिता रेणवो gaa गर्भे मध्ये येषां ते:। मयुरायुदरस्घापितवालुका घटिकाङ्कित- Gary घटोषच्या तत्तन्छखेभ्यः खलो निःसरन्तौति लोक- प्रसिदस्ता्टरेयन्वै्च गणकः सम्यक्‌ कालं प्रसाघयदिव्य्थः । तषु मयरादिषु aay खयवद्धायमेते प्रयोगाः mater याजनयीम्धा; | ते क इत्याह | पारदाराम्बुसत्ाणोति | पारदो रसः। आरा यन्त्र पालिगता REM ARIAT रसप्रेपाघ घातुजाः ASAT वा रुपविशेषाः , अम्ब॒ जलम्‌ | सूतं सुखविवराडालुकादिनिः- सारणाथं लोदतन्तुरूपम्‌ । शर्वं तास््रम्‌ ¦ ते लजलानि सुधाकपिणो टोकरा | २५७ तेलमिश्चित पानोयानि। बा बीजानि केवलं पारदप्रयोगः। वा कैवलं पांसवो वालुकाः ते प्रयोगा अपि निश्चयेन दुलभाः सन्ति। अआरादिषु कियत्‌पारादिदामेन age खयं स्वभेदिष्यस्य ज्ञनं दुर्घटं रेशकालयन्तपरिसाणधौनमौ खरेकमस्यमिवयरथः: | शद्वध्यादौनां निर्माणं भास्वाराचायेण सिद्ान्तशिराम णि- yar विस्तरतः; कृतमिति प्रसिद्धम्‌ ॥२०-- २२॥ इदानीं galery यन्ेषु प्रसिड क पालयन्तमाद | ताम्रपाच्तमधण्डिट्रं न्यस्तं कुगडऽमलाम्भसि | षष्टिमेज्नलहोराे WAS यन्तं कपालकम्‌ ॥२३॥ घटदरलाकारं तास्रपाच्मधज्किद्रिम्‌ अधाभगे छिद्र यस्मिन्‌ तत्‌ । aa तथा fee कायं यथाऽमलजलपूणं ae न्यस्तं सददहोराते षष्टिः षष्िवारं मज्जति | एवं Baer तदेव स्फुटं कपालाख्यै यन्तं Fax); यद्या मलादौनां प्रवेश्ा- च्छिद्रेऽवरोघो न भवेदतोऽमलाश्चसि कुण्डे न्यस्तभिति अत्र सिद्धान्तशेखरे खोपतिन्छिद्रा दिसाधने विशेषमाद | तदाक्यं च-- श्रवस्य fefafated waza षडङ्लोच्च डिगुणायतास्यम्‌ | azar ष्टिपलेः nye wa घटार्धप्रतिमं घटौ स्यात्‌| सतर ममाघतरयनिमिता या Sea: एलाका चतुर ला स्यात्‌ | विद्धं तया प्राक्लनमत् पातर प्रपूयते नाडिकयाम्बुना तत्‌ ॥ इति। इदानीं पूर्वोदितेषु यन्तेष्वति प्रसिदं wears । नरयन्तं तथा arg दिवा च विमले रदी | छायासंसाधनेः प्रोक्तं कालसाधनमुरमम्‌ ॥२४॥ ae ace eafesta = दिवा feat रदी चाकाशस्य खच्छत्वाहिमले सति तथा कपालयन्तवन्नरवन्तं wea च प्रसखिडमस्ति) (मय्‌रनरवानरेः' चत्यत्र॒यत्ररयन्ते तच्च atrafa ज्ञेयमिदं च द्वादशाङ्लाङ्गितं सूचयाकारं at सम्तलम्स्तकपरिधिरूप प्रथमं “श्ड्यष्टिघनुशक्रेः" zaifest कथितं afsd ज्ञेयसिति। अस्य शङ्ेन्छाया- मंक्षाधनेराचायर्तमं साघु कालमाघनं प्रोक्तम्‌ । क्ायान्नानात्‌ छाधाकशणक्ञानम्‌ | ततः Weeds ज्ञानम्‌ । इद्हतेरिषटन््या लतश्ररच्यासेस्कारेग BAN तत उन्नतकालाववोधः aa. वलति ad सिद्धानशिरोमरखादिपु स्फुटमिति ॥२४॥ इदानीं गरन्योपसंहारमाड। गरडनदचचरित ज्ञात्वा गोलं च awa: | ग्रहलोकमवाप्रोति पर्यायेणात्मवान्‌ नरः ॥२५॥ sfa सूर्यसिडान्ते ज्यीतिपोपनिषदध्यायः ॥२॥ ग्रत tay: यथया a आमखरूपनिरूपणान्नारायणो- पनिषदुच्यते तथा ज्योतिःशास्ते प्रतिपादितानां ग्रहनच्तवाणा- मेतद्ग्रन्ये करेशे स्रूपादिनिरूपणाञ्च्योतिःसारं ज्यौतिषो- पनिषदुयतेः इत्याह ! ग्रहनक्तत्राणां चरितं gated यदुक्तं ac तथा awa: स॒त्तयरूपेण निःसंशयं गोलं भूगालभगोलखरूपप्रति- पाद्‌कमिदसुत्तरखण्डोयनध्यायदयं च ज्ञाला नरः पुरुषः पर्यायेण जन्मान्तरेणं खाभिलपितं ग्रहलोकमवाप्रोति-इति | सुधावष्णौ टीका | २९९ रथ aut खगोलमभोलश्ितिस्ततो वेद्या च गणकानां विनोदायात कथ्यते | (१) यत्र खगोल aaa ग्रहाणां च दर्शनं भर्वतिसच एृथिव्या अनन्तदूरे कल्प्यते | श्रत एव तदपेक्या स्वां ग्रहकक्ाः शून्यरूपा इव प्रतिभान्ति, तेने खगोलस्य न्द्रं कस्यापि ग्रहस्य HAA अभ्यन्तरे यच कुतर बिन्दौ aulad शक्यत इति | खवषटषटिस्थानतो नक्तत्रोपरि गता रेखाः समानान्तरा इव दृश्यन्ते | अत एकष्ट्टिवश्षतो यो टगगोलस्तच्र यानि नाडौमर्डलादिहत्तानि तत्समानान्तराणि चान्यटषिजाते wit च नाडदन्ादोनि भवन्तोति समुहइविं चार्यं मनसि धार्यम्‌ | अध खगोलभगोल- टम्गोलानां रचना च भास्करगोलवन्धाधिकारतो ज्ञेया सर्धं gaat स्थितिश्च तत एव बोध्यति । प्राचौनैभुव arafa- गोलनिभा Daa परन्तु सम्प्रति समुद्रयाचादिभिर्नव्येस्तदा- क्लतिर्लघुव्यासोपरि दौघतठत्तार्धभ्चमणशेन यद्‌घनक्लेतं aaent fadiaa | तच यदि सखण्ष्टस्थानं afaet भवेत्‌ तदा तद्िन्दौ या BUTT AI यो मुख्यो लम्बः अगसखञन्नस्तेन निरक्तौयो व्यासः आासजञ्क्ञो यं ८ अरमश्रा==ष, we निमांति सं उेधोपलब्ध- पलः । रौघठत्तकेन्दरात्‌ के - सञ्ज्रकादा कय -रेखा सा च निरत्षीयव्यासेन यं ८ अकेश्रा=षं कोणं निमाति स च वास्तवपलः कथ्यते अध वेघोपलब्धतो वास्तवपलन्नानं क्रियते | अ =पृथिव्या वृदुव्यासार्षम्‌ । क == एृथिव्या लखुव्यासाधम्‌ | ( मदौघत्रत्तलक्षणं द्रव्यम्‌ ) अ बिन्दोः कोटिः =र। कै-कैन्द्रात्‌ ARH: = य तदा र्पत्िज्यायाम्‌ ३०० सूयसिद्ान्तस्य w= , सष --- २ a यट्-द्रर) ? रतः AG ( १- इः) TH ee cee cee ee vee weet) THI a ( घ ~ षं) = HRs) स्पष्‌ __ aE ९+(१-इ) स्परष १-इर्ज्यारष्‌ अतः AMT: घध-ष = "ज्या रष ea - tee eee (2) | एतेन ( अधवाक्तिपलांशघातजोवा लिश atey शट्यादि aha पद्यसुपपद्यते। एवमत कय - ऊष्वाधररेखावभन रोघत्रत्तकेन्द्रतो ग्रद्णां नृतांश्णटिज्ञानायायं वा स्तवपल् उपयुक्त इति | Tt खी ^ अद्य च ` अरे स्पत, poe. श्र amg अ RST 1 । ( 1 ) a ¢ ॐ} A re नभ का गि कोरज्या रष श्र -कनेज्यारष् Cay tot a STR g ; ञ्या अ. $ कोज्या: अत; र? ee , युर a Pasa Va a RTT qa e+ ae aq > श्रत्‌ केशचः अभ्कौनज्यः ९ घ+ कः ज्या ९ ष ° अन्कोाज्यारष~-करेज्यारष लतः स्वल्पा न्तरतः BH = (१ - गच्छा घ) (यदि ग = ~ ).-.(३) aaa wa खप्ष्ठस्थानस्योच्छितिन्ञानं भवति| ३०२ सुयंसिष्ठान्तस्य अतः टल, +ल. = पृ, +-पृर-ष-ष, | अतः टलं, + इल. इति fafed जातम्‌ | aaa ज्ञेयम्‌ ¦ wa: Sea, = च्या ( म-टल, ) afe z',=9, — (ष-ष), पु =5,—( 4, -9, ) AZ, = र, FT, = रः ay = का, तदा ज्याटल, T ॥ a a ट का (१- ASAT) ज्यापु, = ज्याप(१--गज्याःघ )ज्यापु'' एवं Sey, = WATT ( १- गच्या^व, ) sr’, = SUT (म- टल, ) = कोज्याटल, ज्याम ~ ज्याटल, कोज्याम अयं ज्याटल, अनेन भक्तः कोस्पटल, ज्याम-कोज्याम = (oss) y ज्या > ( १--गन्यारष) ज्याप्र 2 अनेन टन्‌, इत्यघ्य मानं विदितं स्यात्‌ तत; च्याप = ------ = --- | श्वं परमटग्लम्बनं विन्नाय (१-गनज्यारघ) ज्यापू/? ततः पृष्टोच्छितिन्नानतो ग्रहकणेज्ञानं सुलभमिति। (8) अथ याम्योत्तर्रेखान्नानाथं राचौ भूण्र्स्यटस्या fast quan यच्चा किमपि aad विध्येत्‌ । यश्य aaafaaiaf< स्थिरं कायम्‌ | णवं रातौ कतिपयवारं तन्नरत्तत्रविम्बं विद्धा तदुपरि यथ्चग्राणि ata | यष्टिसूलानि तु सर्वाणि टष्िखाने मिलितानि स्थाप्यानि । ततो रेखागपितयुक्या यच्यग्रत्रयोपरि मतं sd कायं तच्ेतरयध्यग्रगतं भवति | तदृतं च नक्तचाहोरात- वरत्तसमानन्तरम्‌ | तक्केनदरं ज्ञाता दृष्िस्थानात्‌ केन्द्रगता रेखा सुधावभिकौ टीका | २०२ qatar; मेव waafsuafa | यश्चाग्रात्‌' क्तितिज्ापरि यो wal टशिस्यानात्तन्मुलगता रेखा स्वस्थाने याम्यात्तररेखा स्यात्‌ | तद्रेखास्थनलिकया दूरस्ासुच्छितीं पताकां तथा विध्येद्यथा यामभ्यात्तररेखाख्यनलि कासूला प्रगरेखायामेव पताकाद्‌शन भवेदेवं प्रताकास्ान याभ्यात्तररेखायां जातम्‌ | पुनः पताकास्धाने याम्योत्तररेखाथां नलिकां विन्यस्य तदये उत्तरदिशि दरे पताकां संस्याप्य पवंविधिनाऽन्या याम्योत्तररेखागतो fafa Sa: | एवं याम्योत्तरर्खास्यानां जिन्द्नां तदन्तरयाजनानां च युगपञन्नान जायत इति | (५) अथ बेधोपलब्धग्रहनतांशादितो गर्भोयनतांशादिज्नानं क्रियते कल्प्यसे टष्टिस्धानतो योजनग्र हकं; = क । fetter: = fei उन्नतांणः =-उ । तदा प्रसिडज्योतिषसिद्धान्ततो भुजादिमानम्‌ | सवता रूपमिता fasat बोध्या | भु = क. कोज्याडउ.ज्यादि। को = क. कोज्या wisi | T= क. ज्याड | मकैन्दरभिप्राथे टष्टस्थानौोयक्ितिज-सममर्डलादोनां समानान्तरै; कितिजरुममण्डलादिभिः (aa तेषां मानानि क, 3, fe कल्पयित्वा ) y = क . कोज्यड' . च्यएदि | को' = क . कोज्याड . कोञ्यादि | श = क. SS | when टष्टिखानरूपग्रहस्य भुजकोटिशद्कवः (सु, को", य ) भु" = छिज्या (7-7) 8 सूये fare का = © श = श्िकोज्या ( अ~ ) डितौयलतोययोरन्तश्णा रत TMU TAQ! = वास्तवाक्तांणा भ्वकेन्द्राभि- प्रायेण श्र। waa पृष्टस्थानोाच्छितिश्च च्छि, vase क मानेन विभज्य यि = फ़) तदा फकज्य एउ च्यादि = कोच्य।' ज्यादरि--च्यापन्या (अ ~ अं) फकोज्याउकाज्यादि = कोज्याञ' कोज्यादिं। फ. ज्याड = ज्याड'--ज्याप कोज्या ( अअ ) अरत VIG =सखदटृशौय परमटग्लम्बनज्या | अतर प्रथमं काच्यादि' wa तोद safe अनन च सह्‌ रान्तरतः फकोज्याउज्या ( दं दि ) = asa (अय ) एवभेव प्रथमं satis अनेन द्तोयं arene ata च सङ्ग ष्य योजनतः फ कोज्या उ कोज्या ( टदि--टि) = कोज्या — wis ज्यापज्या (Haw!) (अ) इष (क) अमेन विभज्य दि-रि काज्यादिज्यापन्या( श्र्वः ) mani ) SS A a) स्स ( द्‌ «^ ) RNS —sq टिज्यापज्या (अ--श्रः) Sarg sar (ञ्--श्र।) ( oe ) त्‌ यदि +न कोज्या तदा ख ( fe—tfe ) = ae ee SITY SAT (अ) ४ ( + १ ) सुधावधिणी लोका | 2०४५. सरललिकोणिमितिखेटीतः -दि = मज्याग ~+ eet 1 भ्‌ = ९०-- टि i पातेन विकलामकमानम्‌ —fz _ भ .-ज्याम an म. ज्यारेग क मद ज्यारेग ज्या रज्या१ ˆ २३ज्या१' वा यदि (ग) समौकररे यदि ज्याच = मज्यादहि वर्हि __ लटि )- ज्याच. कौस्पदि) (दिदि) ज्याच सच . स (BUT) कोस्य coe vee vee (च ) (ग), (घ) वलेन दि-- ज्ञानतो fe—araa | दि-न्नान- -ज्ञानमिति qe गणितविदाम्‌ | (अ), (कं) एतदृदयं क्रभेण ज्या { (दिदि), (fe—fe) राभ्यां asa ततो योजयित्वा ga: (दिदि) अनेनापवन्य कौन्यादर ( fe'+fe ) कन्या £ (fe’—fe ) कोज्या + ( fe’+fe ) कन्याश्‌ ( fe’—fe ) = कोज्याउ' -ज्यापज्या (अ--अ') यदि we =स्म(अ--च्र') तदा SIS = कोज्याड--ज्याप कोज्या (अअ) VE । याउ = ज्याड'--ज्याएप कोज्या ( अ--भ्र' ) | ज्या (उ! + छ ) (उ--ड)-ज्याप कोज्या (गअ) LT I \ ज्या (छ ~+) (ड--उ) = १--ज्यापकोज्या (ग--भ) - करर ˆ ।