Ke 33 ‘BIBLIOTHECA: INDICA: hh > COLRBCTION QF ‘ORIENTAL Works: PPBLISHED BY ASIATIC SOCIETY OF BENGAL New Sertes, No, पथ & 1206 — aa सिद्धान्त | | THE SURY¥A SIDDHANTA ~~ _ BpITED 5 TOGETHER Wird “A COMMENTARY GALLED SURHAVAPSINI ¥ GWAMAHOPADHYAYA SUDHAKARA*DVIVENT श Re BOSE, AT THRE, Wi Kine PRESS, COLLEGE SQUARE, १ AND णु 8४ cath ieee 5 a a's Pa # स › "1, PARK, STREET अथ सुधावषिगौरौकासहितः सूुयसिदान्त आरभ्यते | ००९0७९१ | त भमशसोरमतं fad ad कुललतिभिरविंरचय्य मतान्तरम्‌ | aefed परिथोधयति खतो निजकरेविं मले सुधाकरः ॥ १ ॥ ` यदौयभूलौला कलयति समग्रं जगदिदं aaa Ahr भुवनजनकं मोषशयति च | शशं नता तां खौजनकतनयां तव्षहवरी- प्रियालोसम््रोत्ये विरचयति टौकां afta । २॥ अचिन्त्ाव्यक्तरूपाय नि्गुशाय गुणात्मने | समस्तजगदाधारमूत्तये ब्रह्मे नमः ॥ १ | इदं AEs कैनन्व्ुनिवरेणा eee ज्योतिः णसरजिन्रासु- सनोनामगरे कतमिति afiwzega Aare तथा कमला- करेण सौरवापनायाममिहितं तदाद्यं च 1 ` “अचाविच्छिबिपारंपरेकषयं कथा. ख्यते Saas सकलेषु सनिगणेषु चेष्टः क्िखुनिस्तान्‌ प्रत्यममत्‌ | ततस्ते सुनिथादुः समालोक्य तत ° भासनपायीर्ष्यादिन्ना ae Fase : 1, New Series No 1187 © र मुयेसिदहाग्तस्य gat विधाथेदमूचुः-- सामिन्‌ लं नो, मूभूधरनिदथदानवमानवा। देग्रहन चच्रचारस्ावशथानादिकं काशश्नान च कथयसखेति ATAA | AAS सुखासोनाः सकला कषयः पुरा | तदन्तरे समायातो मुनिः क्चिद्िनोत्तमः। कतो श्चागमनं सामिन्‌ तमूचुः gaat fee: | मर्यलोकात्‌ समायातं का कथा तत्र TTA | शौ सूर्धेरौव महता मयाय प्रतिबोधितम्‌ | कालज्ञानं मया तस्मासदिन्नातं ACI: ॥ खामिन्‌ a: कथयसखेति wos खखमानसाः | इति ततस्तेन सोसूर्यमयसंवादो मुनीन्‌ प्रत्यादिष्टः । तस्यायं शिष- TAG LARA च नमस्काररूपमद्रलाचरगाश्नीकः 1” सर्वे्टीकाकारेरिदं Ae ABI व्याख्यायते तत्तु प्रमिदमेव | maaan ars व्याख्यायते तद्यथा-- ब्रह्मणे ब्रह्मस्वरूपाय कौजगणिताय "नमः। किविशिष्टाय प्रचिन्याव्यक्तरूपाय | ot: भरकारादिवरेथिन्य विषारयोग्यं थाऽव्यक्रयावत्तावदादिभिर्वशें्च aged प्रकाश्यते तदचिन्या- यत्तारूपं aay निगणाय निगेता gat जौवा. यच तन्निगं तस्म | ca जौवागणितं नास्तीति are: | गुणामने गुणनाम्धात्‌ गुगा नमजनादोनामामा AU | समस्तजगदोधारमूत्तंये। गणनया वेषां खितिमानप्रतिपादनात्‌ "समस्तजगत आधारमूर्तियत्त्य | एवं विशिष्टाय बौजगथिताय सकलकलाकलनसमथांय नमः , प्राचोनङ्नं मतेन मुनिवरज्लनम हलेन नेदं साक्तातसर्यप्रतिपादिवः मिति स्फुटमिति ॥ १॥ qurafiat टोका | भ्रघ स च सुनिवरस्तान्‌ weary | अलप्रावशिष्टेतु क्षते मयो नाम महासुरः | we परमं पुण्य जिन्नासुर्ानमुत्तमम्‌ Wen बेदाङ्मग्रामखिलं ज्योतिषां गतिकारणम्‌ | आराधयन्‌ विवस्ञन्तं तपस्तेपे सुदुश्चरम्‌ ॥२॥ तोषितस्तपसा तेन प्रौतस्तसे वरांधिंने | ग्रहाणां चरितं प्रादात्‌ मयाय सिता स्यम. ॥४॥ क्रतं क्तयुगे, भल्यावशिष्टे खस्योवंरिती । भत्र नव्यमतेन कटपयवगभवेरिहेत्यादिना (=°) ल=२। प=१।) ्रल्पावगिे तिंशदधिकशतवषावशिष्टे। amar च भभूमि- कक्तादादशांे AIT: प्राक्‌ शाल्मले ST मयो नाम महासुर waren?’ इति दसिंटदेवश्ना ऊच: । रस्यं गोप्यं दुजनेभ्यस्त दुन साकल्यसंहितायाम्‌ - । “न देयं यस्य कस्यापि रस्यं णास्तमुतमम्‌ | एतदेयं सुशिष्याय सुने वव्सरवा स्ने |” परमं पुण्यं याटमा्वंश पुण्योत््रदकम्‌ | तथा च afasfagrai—. य इटं ृणयाद्क्या पठेदा सुसमाहितः |, | "ग्रलोकमवाप्रोति सवंनिमूकञकिरवषः ॥ अग्र वेदा ङ्गमध्य ष्ठम्‌ । तधा च alasafeaata— वेदस्य ay: किल श।सरमेतत्‌ प्रघानताङ्ग षु तृतोःख जाता | अङ्गं यतोऽन्धेः परिपूर्मूर्ति्क्रुविद्ोनः पुरुषो न किश्चिव्‌ ] ४ qafaurare विवखन्त सूर्यम्‌ । किंभूतं ज्योतिषां afrarcay । तपः किंभूतं दुशग्मन्यैः कर्तुमशक्यम्‌ । वेदाङ्गमिति विशेषेन ब्राह्मरोरेवाध्येतब्यम्‌ | तधा च धलिष्टः | भ्ध्येतव्य ब्राह्मरोरेव तस्माञ्ज्योतिः शास्त पुण्यभेतद्रषस्यमिति। कस्मादेतच्छास््रस्य वेदा ङइलमिलयत afas:— ्रतुक्रियायधं जुतयः प्रहत्ताः कालिाययास्ति maa निरक्राः । - शस्रादमुभात्‌ किल कालवोधो ेदाङ़तासुष्य ततः प्रसिद्दा- इति ॥ arena दुश्चरतपक्चा तुष्टः सविता विवस्वान्‌ खयमागत्य am वरार्थे मयाय ग्रहाणां चरितरूपं वरं प्रादादिति। शेध Wey ॥ २--४॥ सुय ठवाष- विदितस्ते मयाभावस्तोषितस्तपसा दहम्‌ | SA कालाश्रयं ्नानं ग्रहाणां चरितं महत्‌ ॥५॥ 2 मय तै भावस्तवाभिप्रायो विदितो मयेति शेषः | at मया तेऽभघछो विदितः | ae हि प तपसा तोषितः । श्रत: कालां कालाधौोनं ज्ञानं ग्रहाणां avafed -चार्धाञ्ज्योतिःशाखन्नानं zat दाख्यामोति॥ ५॥ सू्यसान्निध्यवशेन त्तौदएतेजसा प्राणिनां मरणं दूरत एवो- पदेशकदणोम्‌ रै VAAN Wa च ` मचक्रभ्रमणानुप- पत्तिरित एवाइ । सुधावषिणौ Star । न मे तेजःसहः कश्चिदाखःात्‌' नासि मे wa: | मदंशः पुरुषोऽयं ते निःओेषं कथयिष्यति ॥६॥ क्िदपि जनो मत्सात्रिध्यसुपाखितो मे taza) यरि तपसा मलत्ात्निध्यञ्ुपासितः कञिन्तेजःसद्ो भकेदपि तहि भगण WANA ज्योतिःशास्त्रन्नानमाख्यातं भे क्षणः समयं नास्ति, अतोऽद्ग.स्वा farted मदंशः * पुरुषो यवनाचार्यरं निःशेषं wit कथयिष्यति, अत्र बद्षु प्राचौनपुस्तक्षषु पूवार्घा नन्तरं ‘Tat नगरे ब्रह्मश पान्‌न्तेच्छवतारधक्‌' इत्यधिकः पाटः सूर्याङगासंवाटे ब्रह्मणापात्‌ सूर्यस्य स्तेच्छावतारः प्रमिचस्तद! मल्वाला पन्चमिदान्तिकाटौकावलोाकनोया | नव्यानां aim qui: परुषो faa ¦ एजिप्त ) टेशनिवामौ डोदासंन्नको यैः प्रथमं सषेघयुक्तिःस्तिमुजकते्रफलं सवं दायुतिदलं चतुःस बाहभिर्विं रहितं च agar) मूलमस्म्‌ टफलं चतुभुजे स्पष्टमेव मुदितं चिवाहक ॥' दृत्यनेन दिधिनाऽऽनौतम्‌ ॥६॥ इत्यु्तान्तदघ देवः समादिश्ांशमात्मनः | स पुमान्‌ मयमाडद्‌ प्रणतं प्राञ्जलिख्ितम्‌ ij इति पूर्वोदितसुक्ता सं -स॒र्यमर्डलस्थो , दिव्यपुरपो देवं निजस्यांणमग्रखितमंशपुरुषं समादिश्य मयं प्रति न्योतिः Tana निःशेषं वक्षव्य्भित्यपरदिश्य saga मयनेतामोचरवं aia: | स Gaia aad प्रच्ञलिना मिलितहस्तयुगेन सवाग | विनतं fer मयं प्रतोदं वच्यमग्माह agama 1 ७4 € aa feurerer गरगुष्वैकमनाः प्रवे ATA HAY AAT | युगे युगे महर्षौशां खयमेव विवस्वता ॥८॥ ड म कमना: ( एकस्मिन्नेव कर्मणि मनो यस्यासौ । ) सन्‌ तदुत्तमं wa शृणु । अन्यविषयेभ्यो मनः समाहत्य मदुक्तं वाक्य मनो ear अुतिद्ाराऽऽममनःसंयोगेन प्रव्यक्त कुविति। " तत्‌ किं svat ठदिवखता,सूर्थेण पूवं युगे युगे मह्षीगिं wana कञितम्‌ । ब्रह्मादिमिडान्तात्‌ पूर्वमेवायं कथित इति भावः cl ननु पौलिशरोमकादिप्रणोतसावनादिभिन्रत्दादिद सूरय प्रणौत- Weed कथं मया मयेन ओखोतव्यमिल्यत आह | शास््रमादा' तदेवेद' यत्‌ Ts प्राह भास्करः | युगानां परिवत्तन कालभेदोऽच्र केवलः ney दद ASAT शास्तं यज्च पूं भास्करः सूर्यः पराह प्राकथयत्‌ | किन्तु युगानां परिवत्तनात्र केवलः कालभेदो यातेष्यकालमेदः | रात्‌ दूर्येणान्यस्िन्‌ wad पूवं कथितं मया तु तदेवेदानीं कथ्यत दति । नदि कालमेदेन ग्रहगणनायामतरान्तरं वाचम्‌ | अन्तरितशास्वस्य खव प्रोत्यभावात्‌ कथनानौचित्याच्च । अत एव सोरवासनायां कभलाकरः-- “परमत्र कालमेदमातं तत्‌" तदुगखमिदभेतदगखमिति नात्र भगणक्नतो मेदार्थः। ated वर्तमानकस्येऽसिन्‌ ये मगरास्र Mean एकप! एव । तदहिभागा एव बुगानीति त्षल्ंबन्धेन भिन्रभिन्रभगणकल्यनं नोचितं safe) "नलु fang waar कथं युगेयुगे तत्थनमिति चेत्‌ । , मदुक्तमिदं वास्लव- सुधावतिंगौ टौका | मयेऽस्पवदयो मनुष्या wag स्वकल्पितं ata कथयिष्न्तोति SAAT TAMIA Bhar कथनमा वश्य aA: 1” WT रद्ग- avatfend श्यास्याने सवमसईतमिति tates fataafata ue इदानीं कालमेदः कथं भवलौति प्रतिपाद्यते। MATT MAMA कालः कालोऽन्यः कलनात्सकः | । 2 6 6 ~ म हिधा स्थुलसुच्मलान्पत्तश्चामूत्त उचत ॥ १०॥ लोकानां प्राणिनामन्तक्षत्‌ नाशकस्ता एकः कालो यम- गजानुयायौ प्रसिद्वः "कालदर्डादयमो दग्ड'मिति माकण्डेय- पुराणान्तगतदुर्गासप्चश्तिकावचनात्‌। अन्यः AMAT AT गगानामकः कालो ज्योतिषसिदान्ते fate प्रसिदः। सच FAL HA FASTA कथ्यते: स्थलः कालो सूत्तः मृन्थ्ासूत्त इति क्रमेण कष्यते । अस्य शास्वस्य कालाधौनल्वात्‌ प्रथमं कालपरिभाषेव समुचितेति मनसि मंप्रधार्यादौ कालपरि- मागेवोक्ता चां शदेबेन ॥ १०॥ , taal स्थुलसच्छकालमानं बोधयति | 0 प्राणादिः कथितो मूत्त 0 ® सख्॒चायोऽमूत्तसं aT: | A? डो षडभिःकैप्राशविनाड स्यात्‌ ATIC नाडिका सता ॥ ११॥ । gee पकेषु yaraifgfa ora: | _ £ प्राणादिः कथितौ मृत्तसुकादयो estas | सच्या fed quad afefeafiritaa ॥ c मृं सि्दास्य खश्यपुरुषसख प्वासोच्ासान्त्वत्त कालः प्राणः स 4 दशगुक्वर्णोचारणकलेन समो भवति ‘gaat: खेन्दुमितेरसु- रिति भास्करोक्तोः। प्राण दिस्य स प्राणादिविंघटिका- धटिकादिकालो ad: | अर्थात्‌ स्थृलतवादयवहारे स च गणयितुं शक्त, तेवायस्तुटितत्यरनिमेषकालश् aman: स च व्यवहारे नेव ॒यन्तादिना गगायितं शक्त इति भावैः | “सूच्या faa पद्मपन्त त॒रिरित्यभिधौयकते" इति नारदोक्तेः | Remar खरामभागः स तत्परस्तच्छतमभाग SAT afe”- fifa भाखकरोक्ते स कालोऽतिसुच्छलान्रैव यन्ादिनोपलच्छक- wise तस्य युक्तमिति । wa व्यवहारोपयोगिलात्‌ काल- परिभाषा कष्यते षड्भिः प्राणेरित्यादि। षडभिरसुभिरेका विनाडो विघटिका भवति तासां विघटिकानां ष्श्चा एका नाडिका घटिका स्मता गणकेरिति। अङ्ृडमूलगता कफवात- पित्तयोतिका नाडौ यावता कालेनेकरूपां गतिं वहति स कालो नाडोसंन्नः । एवं ata , यः काल saad स ech दण्डयन्ते योत्यवशर SRI) एवं यन््रमेदेन arate वसतुतस्ते शब्दा एकपयाया एव ¦ उपसर्गेण aaa बलादन्यत्र नोयते --इत्या दिनात्र वि उपसर्गेण तत्‌षरटिभागालकः कालो दिश्ठटिका.भवतोति सवं न्चोतिर्विदामौतरोडितम्ैव ॥ ५१. ततषष्या तु मद्र ए रेका लवः wa: AAI MIR प्रोतं RATED प्राण Sua ॥ We fa: प्राोर्विनाडो Ba, ae नाडिक्षा खता। “दति faite: कचित््ाचौनपृशिकेषुपलभ्यो | सुधावर्षिणो टोका | इदानोमन्धाः कालपरिभाषा GG | नाङोष्या तु नाक्तमहोरार प्रकीत्तितम | तचि'शता भवेन्द्रासः सौवनोऽर्कद यस्तथा ॥१२॥ रेन्दवस्तिथिभिस्तदत्‌ dara सीर उच्यते | मासर्दादशभिर्वभं fea’ तदह उच्यतं ॥ १३ | सुरासुराणामन्यन्यमहोरा्र' विप्रयेयात्‌ | aqufe: षड गुणा feat बषंमासुरमेव च ॥१४॥ नाडीनां ष्या नात्तत्रमहोरात्रः भवति। «waaay स्योदयानन्तरं यावता कालेन तस्य Wea: स ATTN कालः | वैषामष्ोरात्राणां विशता मासो नानल्त्रमासो भवति | तधाऽकोदयेः सावनो मासी भवति | waaga भवति । सू्यँदय- इयान्तरमवाघावनदिने तषां fawat सावनमासो भवतोति | एवं नाक्तच्रमानं सावनमान च प्रतिपादितम्‌ i १२॥ तदत्‌ तिथिभिसिंगत्तिथिभिरैन्दवश्ान्दरो .मासो भवति । दवौोह्वोयुति- रमावस्यान्ते भवति ततो यावता कालेन पनस्तदुतिभवति स एव चान्द्रो मासः एकस्मिन्‌ ae मासे fanq fafqawer रवोन्दोरन्तरं च चक्तांशा भतोऽलुपातेनेकस्वा favt रविचन्द्रयो- इदशभागा अन्तरम्‌ | एवं चान्द्रमानं जातम्‌ । एवं संक्रान्ता खोरः. सौरमाखो भवति । cache हिला ` यावता कालेन, रवौ राश्यन्तरं याति ख सौरो माखस्तचचि'श्ञागः सौरं दिने, भवतौति सौरमानम्‌। दादप्पभिमसेः सोरेर्वमं Bras भवति तदेव femayt देवानां दिनसुष्वेते। Mega. नाडोक्रान्ति १०० सूयं सिष्टान्तस्य मण्डलसम्यातसथी रविर्यावता काले न पुनस्त त्सम्पातमेति तदेव दिव्यः दिनं भवतोति । . इयं दिव्यदिनण्डिसाषा चायनांशगत्य- ज्ञानतः पूर्वाचायैरु्रा। भाखरात्वार्ेणापि “रैशक्रमो मोऽवौवपै प्रदिष्टं quae देवासुराणां तदेव” इत्यनेन निरयणसौ रवर्षतु भेव दवाञराणामकशरा्र भ्वान्तितः कथितमिति सधोभिभृशं faferafafa i १३॥ सुराभुराणां टेवराक्तसानां विपर्ययाश्न्धोन्यं मिथोऽहोरात् भवति | यदा देवानां दिनं तदा रैत्यानां रजनौ यदा देवानां रजनो तदा देवयाना ` दिनमिति मीलखित्या देवा- खराणां मोम्ययास्यपरुवाधःखिततवाच्च गोलविदां स्फुटम्‌ । तेषां दिव्यदिनानां ष्टिः किंषिशिश षड्‌; गाऽर्थात्‌ षथ्चधिक- शत त्य दिव्यदिनैन दिव्यमासुरं च वपं भवतीति सादशभिर्मा- सेव्षमिति परिभाषण सिध्यतीति i es | ददानौं युगमानमाह | तदृदादशसहस्राणि चतुवुगमुदाहतम | सूर्याब्दसंस्यया दिधि सागरैरयुताहतैः ॥१५। सन्ासरप्राशसहित विक्नेय' तद्धतुर्यगम | कतादोनां यवस्यय' धमपाटन्यवद्यया ॥१६॥ तेषां gatarat दिव्यवर्षाण्परं हादथसदस्राणि सतिकाम- अतुदृगमुदाह्ृतं कथितम्‌ + चतुर्णा" युगानां geo aa. ठेताहापर कलिसंन्नानां" समाहारथतुरं गमेव मश्ायुगमित्यथं; | तचचतुयुग सन्यासर्यां्सहितं ,च सौरवर्षसस्य्राऽयुता हद थ- “ । , युगानां महायुगानां * सका anfafte aaa | सेक्षसप्ततिमहायुगेरन्यो मतुर्भवलौत्ययः | तस्य, मनोरन्तेऽवसाने कषताद्दमस्था पूर्वोदितस स्यासद्यांशसदितल्लतयुगमानमंस्या या म सुधावर्षिणौ टोका | * १३ wa खन्धिभवति | तत्सन्धिकालपर्यन्त' जलङ्जवः प्रोक्ष; । तावत्काशः पर्यन्तः अलेन gut amar awl भवतोति। अयं सन्धि पूर्वोकषयुगमानद्वा दशां शवत्र मङुमानदहादशांशसमोऽत ware सन्धिः प्रोक्तो जलघ्नवः | रयं सन्धिः पूर्वापरमनुकालायितोन किन्तु one मनोरभावात्‌ एधिष्या जलपूत्वात्‌ कताब्दसंख्यासमे कालेऽन्यो मनुराविभवत्यतो गतमनुषिरामवत्तंमानमनुजग्मान्तर्वत्तीं काल इति प्राचोनवाक्यप्रमाणामेव हेतुनान्यत्‌ कारणं वक्तं शक्यते ॥ १८ | अध कल्यप्रमाणं सन्धौ विशेषं are: WANT मनवः कल्ये न्ञेयाश्चतुदंण | कुतप्रमाणः कल्पादौ सन्धिः पञ्चदशः सतः ॥१९ ते पूर्वोदितमाना मनवः सन्धिभिः सहिताः कस्ये चतुदश भवन्ति। कत्वे चतुरंश मनवधतुदश सन्धयश्र yaaa: | aq कल्पादौ प्रधानमन्वादौ कृतप्रमाणः कृतयुगाब्दपरि- माणः पञ्चदशः सन्धिश्च प्राचोनेः स्मृतः। एवभेकस्मिन्‌ कर्प चतुरश मनवः पञ्चदश सन्धयश्च भवन्तोल््त एव श्षि्यति | एवं चतुरंशमनुषु मद्ायुगमानम्‌ = 9१ मयु x १४ == ८९८४मयु। कृतयुगे महायुगमानम्‌ = ˆ. । इदं पञ्चदशगुणं क्पे सर्व- सन्धिमानम्‌ =“ कतर ~ ~ €मयु। मलसन्धिमायुगानां योगी चेकास्मिन्‌ we aaa ` सषस्रमितानि नान्येवाग्रिमन्नोके- arava: कथयति | TH युगसहसरेण भृतसंारकारकः | MEG AAG: प्रोह शबरी लस्य तावती ॥२५॥ qa faureret ूर्वोलिगरनाप्रकारेण भूतसंहारकारकः प्रागिषिनाध- करता कल्यो faat | तदेव त्राह ब्रह्मणोऽशो दिनं प्रोक्तं वस्य ब्रह्मणस्तावती दिनतुस्या wat रात्रिश मवति | a ब्रह्मणो- errand मवतीतलयधाहम्यते ॥ Re Il १४ ध्र तह्य श्राधुःप्रमाणं वर्तमानस्यातौतक्वोमानं चाह । परमायुः शत" तद्य तयाएहोरातसंख्यया | आयुषोऽधं मित' तख शेषकलोऽयमादिमः ॥२१॥ तस्य॒ ब्रह्मगस्तया पूर्वोदितयाऽहोयवसंख्यया शतं शत- वर्षाणि पदमायुः। यधा मनुष्याणां परमायुः; पञ्चदिनसहितं विंशत्यधिकशतव्षमितमाये मिरुक्तमपि मनुजा न Arana: waar जौवन्ति। एवमत्रापि तावत्काल पयन्त' ब्रह्मणो जौ वनं न भ्वेत्‌ afe तदायु्लखो व्यथं इल्यागद्ानिराकरगाएय रद्गनाधेन खगूढार्धप्रकाशकटिष्पणे “परमन्यत्‌ हे मय लं शृणु तस्य ब्रह्मणस्त- याऽहोरपत्रसंष्यया श्रतं शतवर्षापि ्रायुः। se at परमभक्त मय तख तयाहोरात्रसंख्यथा शतमायुः” इति व्याल्यातम्‌ | तस्य वर्तमानन्रह्मण श्रायुपोऽधैमितं गतम्‌। RP छत्तरा्धायुर्दाथे यः wee गेषकणयोऽयमादिमः प्रम्‌ एव वर्तममनदिने बोध्य इति शेषः । "विष्णुपुराणे च-- “निजनेव तु मानेन चायुवरषशतं सतम्‌ | तत्‌ पराख्यं तदधं तु प्ररा्मभिधोयमे" ॥ इति एवमस्ित्रनाच्यनन्त काले कियन्तो ब्रह्माणो गता इति agama ya एव भास्कराचार्यः ““यतोऽमादिमा नैष कालस्त- सुधाषर्षिणौ टौका । १५ ase न teers aga ये गतास्तान्‌” इति । भत सूयसिशान्ते व्तमाभब्रह्मण भायुषोऽधं गोदमिति प्रतिपादितं परन्तु लिदान्त- वटेश्वशे तु “कलखनोऽषटो सदलाः समा ययुः” इत्यनेमाऽऽयुषः सार्धवर्षा्टकं गतमिति विलिखितम्‌ | एवमागमदहेविष्ये भास्करः | “aT वत्तमानस्य RASTA | गतं सा्वषाष्टकं केचिदूचुः | भवत्वाममः कोऽपि नास्यो पयोगो ग्रहा वत्तमानदुयातात्‌ प्रसाष्याः” ॥ इत्याह | यद्यपि ग्रहगणिते ब्रह्मणो aaaafeaat ग्रष्चाराभावातन प्रयीजनं ग्रहचारस्यकस्ित्रेव कल्यं ब्राह्मो दिन एव quay तघापि धमारिङ्ञलयानुख्ाने सद्गल्यप्रयोगादौं ब्रह्मण आयुर्गतमान- मवश्यकमतो भास्करप्रकथनं न युक्ताम्‌ । अत्र सर्वर्वेदिकेः सुर्य- सिष्ान्तमतभेवाङौकृत्य weer “aq दितोयपराधं” इति प्रयोगः क्रियत इति wae सवं विदाम्‌ ॥ २१॥ रध वत्तमाने ब्रह्माणो दिमेऽस्मिन्‌ कलये कियन्तो गता इत्याद । कत्पादस्राच्च मनवः षडबयतोताः TAP: | वैव ततस च मनोयुगानां तिघनो गतः ॥२२। अष्टाविंशाय॒गादसरायातिमेतेत्‌ कृतं युगम्‌ | अत; We Wag स्यामेकंच पिण्डयेत्‌ ॥२३॥ VAY कल्पात्‌ कल्पार यात्‌ षडगमनवो व्यतोताः । सप्तमस्य * THATS eT च भनोकगानां मह्ायुगानां fran: सपत- fanfare: | अस्रारतैमानादशारिथायागरात्‌ मडहायुगौदेतत्‌ जरतं ११ aa faurare गं च यातम्‌ । va: पूर्वो दितेभ्यो म॒न्वादिमाभैभ्यः eat संख्य gaara गणयिल्ला गणका एव्कसिन्‌ सथाने पिरय famaaifefa | गतानां wet aaat नामानि माख्करेणोकानि । rere ।- Caray मतुरभेत्‌ प्रथमसतोऽमौ खारोचिषोस्षमजरेवततामसाख्याः | weg age इति प्रथितः. एथिव्यां वेवखतस्तदलु संप्रति स्तमोऽयम्‌ | अन्येषामवण््टानां सप्तानां नामानि भागवतादिषुराशेष प्रसिचानि ॥ २२--२२॥ भथ कल्यादितः रुषप्रारग कालमाड | गरहक्तदेवरैत्यादिखुजतोऽख चराचरम । amnfgaer दिखाब्दाः शतप्ना वैधसो गताः ॥२४ भ्य वर्तमानस्य वेधसो ब्रह्मणो aweeasarfe रचयतः MAU: कुताद्विवेदाः शतगुणा वेदसपतवेदाः = ४७४०० दिव्याब्दा गताः । ब्रह्मदिनादितः शतन्रवेदसप्तषेददिव्याब्देष aay ब्रह्मा ate रचयितवाऽऽकाशे नियो जितवान्‌ । , ब्रह्मगुप्तादयो ब्रह्मदिनादादेव uvifeee कथयन्ति । तत्रिराकरगाधं सोरमतमरनाधं च तत्त विवेके कमलाकरेषं व्यथभेव wale न हि नाममरेन वसुभेदः कल्पसम्बन्धिभिगणादोनां दरटिसम्बन्िभगणादोनां चामदात | यदि aga धरमकृत्याद्यनुष्ठानै, सौरमतस्येव . प्राधान्यं तहि ` कमलाक योक्तमवश्यंमेव wearers पक्चवितेन ॥ २४ | "सुधावर्षिंणौ टौका | १७ carat ग्रहाणां पूवां air: कथं श्नायत cere हेतुमाह | ware व्रनन्तोःतिजवाद्रेलवैः सततं ग्रहाः | ज्ौयमानास्तु लम्बन्ते तुल्यमेव SATA ॥२५॥ प्राम्गतित्वमतस्तेषां भगण: vers गतिः| परिणाषटव शादिन्ना तदशाहानि मुञ्ते ॥२६॥ शोघ्रगस्तान्यधाल्येन कालेन महताऽल्यगः | तेषां तु परिवत्तेन पौष्णान्ते भगणः खतः ॥२७॥ नच्ततेः सह सततं प्रवहवायुनाऽतिषेगात्‌ ware गच्छन्तो षा जोयमानाः पराजिता इव लम्बन्तं | किंविशिष्टा ग्रहाः | aaa खमानयोजनाककेगेन खमागंगाः Garay गता धैः । श्रत्रैतदुक्तं भवति । कर्ष्यते किमपि dows ont गपदुदितो | ततः प्रववेन दयोरप्यतिवेगीन ware व्रजतो- {लोयदिनै प्रथमं नच्तनोदयस्तत्पशादृग्रहोदयो दश्यत । ° wat aay पराजित शव ae: प्राचि लम्बितो aa: | नस्न्रस्य तिश्च area: ग्रहाणां प्राग्तिलं सिध्यति। aera योजनः मानैव वेगेन गच्छन्ति । भास्करेणाप्यक्ञम्‌ | “समा गतिञ्च योजनेनभःसदां खदा मवेत्‌ |e कैशादिकल्यनावशामृदुदता च सा स्मुता^इति ॥ नव्यानां मतेन सुच्छायन्वेधविधिना ग्रहाणां योजनेः समानत तिभोपलच्यते ॥ ` भसः पूर्वोलप्रकरेण तैषां ब्रहाणां प्रामातिलं wy) मगयीर्वच्छमाशेः sat cee कलामिक। गतिः i सूर्यसिडान्तस्य साध्या | व= Wir, तदेकेन सावनेन किमित्यनुपातन कलामिका गिः साध्यः I साच गतिः परिणाडवशाद्‌ wernt कक्तामेटाद्धिन्ना भिन्ना भवति ग्रहाय ame भानि tte waa) शौघ्रगो ग्रस्तानि भानि अल्पेन कालेन अनपगो TET महता कालेन yea) तषां ग्रहाणां परिवर्तेन श्रमणेन पौष्णान्ते रेवत्यन्ते भगगाः स्मत कथितः | अ्रखखिन्धादे रेवत्यन्तमेको भगणः कथ्यते तदुभुक्तकाल- येकभगणभोगकाल Te || बत भूमध्याभिप्राधेण ग्रहाणां क्षाः प्रतिपादिताः | स्वासु कक्लासु amfaat afear: सन्ति प्राचोनानां मतेन याजनािका गतिः awafa पूवभेवोक्तम्‌ | भरता ayaa गतिव्रोजनचापे awa: कल बहत्वक्ञायां च तावत्येव चाप लघ्व्यः कला इति सषेतरमितियुक्चा सफटम्‌ । लतः शोघ्रगतिग्रहशक्रकला वा भानि ata कालेन मन्दगतिश्च महता कालेन भुङक्ते इव्यनुपातेन गणितविदां स्फुटमेव | श्रत एष भाखरोऽप्यादह -- “कल्ला: सवा अपि दिविषदां चक्रलिधाद्धिताम्ता ad weal लघुनि महति queasy fear” - इत्यादि aatarai मतेन ग्रहाः ad परितो ane श्रमन्ति | aa मध्यमगततितिः कथं खष्टोकरणमियेतदथं मदोयदोधठत्त- लक्षणं विलोक्यम्‌ ¦ भ्रुव पश्गदृत्रजन्तोऽतिजवा दित्यादिना भष्छमां ग्रहसखा प्रनिपादिताऽस्यंन्यथा स्पष्टग्रहसंस्थायां वक्रिणि ग्रे (लोधमानातु waa’ इत्यदि नोपपद्यत ईति सुधोमिर्भं विचिग्यम्‌ ॥२५--२७॥ * garafeany टोका | ° १९. पूर्वादितः को नाम भगण इ्याशङ्गां परिरव्राद | विकलानां कलाष्ौततृषध्या भाग उच्यत | तचिंशता भद्राशिभगगी seta ते ॥२८॥ विक्षलानां ष्या एका कला । तासां कलानां ष्या एका भागींऽशः। तेषां भागान विशता राशिः। ते दादश गृश्य एव एको भगगो भवेदिति स्फटोऽधः | अनया परिभाषया विकक्षप्रभाणं न fase भगगाद्विपरौतविधिना भासकरोक्ता परिभाषा समोचोना। साच यथा- ‘aq waa समा विभागाः स्युश्वक्रराश्यंशकला- विलिपाः” इति ॥२८॥ इदानीं भगणान्‌ विवन्ुम्तावत्‌ सूर्यवुधशुक्राणां लाघवेन भोमगुरुषनिभोप्रोच्ानां च WNT | युग सूर्यन्नशक्रागां स्वचतुष्करदाणंवाः | वुजाकिंगुरौघ्राणां भगगाः पृनयायिनाम्‌ ize tt युगे एकस्मिन्‌ erga पूर्वानिसुखं गच्छतां सूथत्घशचक्रागां तथा भोमशनिवहस्तिशो घ्रोल्लानां शून्यचतुषटयदाति शदेदा ४२२०००० भगणा | ` युग Saat भगणानां " पाठपटनारेकसिन्‌ युगे नेषा भगणानां निरवयवत्वसुपलक्षितमाचार्थेण | ° भगणोपपत्तिय यन्धाष्याये यन्तवर्णने कथयिष्यते, . खमाकाशं शून्यम्‌ । रदा दन्ता इाज्रि'श्त्‌ । भर्णवा समुदाथ्रतवारः ( १५ श्चोकटोका विलोक्या ) | २९॥ Ro ८ शयं सि्दान्तख् Taal भगणानाड | | दन्दो ते भे ! दखल्यष्टरसाङ्ाचिलो HAS तु ॥२०॥ बुधशौधृख शन्यत्तवाद्वित्राहनगेन्दवः | स्यतेः खदसराचिषेदषडवडयस्तथा ॥२१॥ ` सितशौप्रख षट॒सपविवमाश्िखभूधराः | शनेर्भुजङ्गषट्‌पञ्चरसवेदनिशाकराः ॥३२॥ चन्द्रोचदागिशन्याश्िवसुसर्पायवा युगे । वामं पातख वस्मग्ियमाश्विशिखिदसकाः ॥३३॥ THAT चन्द्रस्य भगणाः = ५७७५२३३६ | Was च मगकाः = २२९६८२२ । बुधशोप्रोच्चस्य भगणाः = १७०३७०६० |. बहस्मतेभगकणाः = ३२६४२२० | सितशौप्रोचचस्य भगणाः = ७०२२२७६ | शनेभगणाः = १४६५६ | TIS भगगाः = ४८८९२०३ । पातस्य चन्द्रपातस्य वामं विलोमा भगणः २३२२२३८ | रषा मधुराया; षट्‌। उदर-वन-समुद्रगता भ्रग्नयस््यः | a ane eee. aa वाणाः कामख' पच्च | “कामः Tet: सृतः” शइत्यमैर- MMA: | भूधरः पवता: कुलाचलाः सप्त । मा्गणा वागा; "प्च पूवभेवोदिताः gurafadt Starr । ०२९ SAMA यमसशवाचो तेनातो इयं WwWA । Wer नवातोऽङ- शदेन नव | pa. । ्चोचने चदे | नगा न गच्छन्तीति नगाः पर्वता.. सप्त पु 1: सप्तङ्लाचलत्वात्‌ । इन्दु न्द्र एक एव । वेदाञ्चलारः | वहृयोऽग्नयस्त्रयः yalfer: । भ्रष्िनौ यमन्नो दौ । भुजङ्गः सर्पा भनन्तादयोऽटवेव | fanacee एक एव । THAT: समुद्राञ्चलारः ( १५ Master विलोक्य ) शिखिनोऽग्नयः | शिखाःस्यास्तौति शिखौ तहहवचमे शिखिनो- waar: | क्रान्तिविमरडलसम्मातः पात इति प्रसि परिभाषा ॥ ३२०--३३॥ carat weary ग्रहखावनदिनानयनं are | भानामश्टाक्िवस्वद्वि चिदिदाष्टशरेन्दवः | भोदवा भगगेः खैः खेरनाः स्रस्टोदया युगे ॥३४॥ भानां भगगाः प्रवषवशेन गत्यभावा श्रमाः — १५८२२द७८२द््‌ तै। तै च भोदया wargen भानां सावनुदिनानि पवार मभ्वम"-इति भस्करोदितैः। सखेः खेर्भगणेरुना दया मंहायुगे खर्स्वोदयाः खखसावनदिवसा भवन्ति | भत्रोपपत्तिः | ^भभ्रमासु भगणेविंवजितय यस्य॒ तस्य दिनानि तानि वा-दति भास्करवासनातः स्फटा ॥२४॥ ' ददानो चान्दमा्ाधिमासानयनमाह # भवन्ति शशिनो मासाः सूर्येन्दुभगणान्तरम्‌ | रविमासीनितासते तु शेषाः दरधिमासकाः ॥२५॥ २२८ सूर्यसिद्ान्तख्य युगे सुयचन्दरभगणान्तरतुष्याः शिनशन्द्रस्य मासा भवन्ति | तै रविमासेरूनिताः शेषा vi 2 ¦ स्युरित्यथैः | अत्रो पपत्तिः। “रवोद्धोयृतैः संयुतिर्यावदन्या विधोमासः+-दइति भास्करादिपरिभाषया रवोन्दोरन्तरभेकभ गगातुल्यं तरेकञान्द्र- मासस्तदा युगोयभगणान्तरे कियन्तश्चान््रमसा इत्यनुधातेन लबा भगणान्तरसमाश्रान्दरमासाः एवं चाद््रमासा रवमासतो यावताऽधिकास्तेऽधिमाना इति अरहर्गगादिसाधने गुणने areata पूर्वाचार्यैः पटितमिति सवं निरवद्यम्‌ eu ददानोमवमानयनं इदिनपरिभाषां are । सावनाहानि चन्द्रेभ्यो युभ्यः प्रोद्य तिधिक्तयाः | उदयादुदयं भानोर्भमिसावनवासरः ॥२६॥ avant dent दिवरेभ्यः सावनदिनानि प्रोद्य हित्वा शेषं fafaaat भअ्रवमानि भवन्ति। भानोः सरयस्मोदयादुदयपर्यनत यावत्कवालः स एव भूमिसावनवासरः afer मवति । तिधिक्षया- areimifearaa गणितकर्मणि maar पूर्वैः पठिताः | कुदिनपरिभाषा च परम्यरानः प्रसि्ा “इनो दयहयान्तरं तदक- सावनं दिनं तदैव मेदिनो दिनम्‌?इति भासकरेगाप्यदितम्‌ | श्रत क्रान्तिहठत्तीयारमध्यगतिसमां नाडोमण्डसे गतिं alae तया गत्या नाडो मण्डले थः कचिता गच्छति स एवानेन शब्देन गद्यते तस्यैव सावनदिनेषु सततं तुलखकाललात्‌ | श्रत एव क्रान्तिहत्तोयमध्यमाक्तावन्‌दिना नयनाय माखरेणोदयान्तरं कम- gafufa स्फुटं गणितगोलविदामिति सवं “समं भसरयावुदितौ" नदृत्यादिवास्षनायां भास्करमत शशं विचिन्यमिति ॥ ३६ | garafaay टोका | २३ इदानौं पूर्वोदितानयक्ैन भुगसावनचान्द्रादिनादिसंख्या- मुपयोगित्वात्‌ पठति | वसु ्टादिदपाङ्सप्ताद्रितिययो युगे | चान्द्राः खाष्टखग्वव्योमखागिखत्तनिशकराः ॥२७॥ षड्वद्िचिहताशाङ्तिययश्चाधिमासकाः | तिथिक्षया यभार्थाश्विडाष्ट योमशगश्विनः ॥२८॥ तुष्वासमु दरा्टकुपञ्च रविमासकाः | भवन्ति भोदया भानुभगणेरूनिताः कहा: ॥२९॥ एकस्मिन्‌ महायुगे भूमिसावनरिवसाः = १५७७९ १७८२८ | चान्द्रदिवसाः = १६० २००००८० | ्रधिमासाः = १५९२२२६ | श्वमानि = २५०८२२५२। रविमासाः == ५१८७०००० | यद्यपि भोदया भगणेः खेः स्वेरूनाः weteat युग इति २४ श्लोकेन सामान्यतः सर्वेषां ग्रहाणां सावनदिनानयनसूकतं maces werd भौदयाः पूर्बीदिताः पूर्वोदिते रविभगरोखनिताः wer भूमिसावनवासरा भवन्तोति Gacy i. शतोपपत्तिः पूर्वोदितपरिषाभिः सफाटा | सा च यथा- भ्रूलादि = भश्च -- रम = ११८२२२७८२८--- ४३२०००४ > = १५७७९ १७६२८ Il चादि = ३ण°्चामा =२०( चभ-ग्भ) RB सू्॑सिान्तसे = १० ( ५७७५१३२६-४६२००००) = ३० > ५२४२३२९४ = ॥ ; अधिमा = ( चामा--रवि ) = ( चामा-१२ रभ ) = (५२४११२२६ ५१८४-०००) = १५८२२२६ fra = ( atfe—gfe ) = ( १६०२००००८०- १५७७८ १७८२८ ) == २५०८२२५२ ॥ रविमा्लाः = १२०८ रम = १२०६४२२०००० = ५१८४०००० | भज सूयसिषठान्तं सरवतरोदयशब्देन यमकोषिरोदयो are इति गोलखितितः स्फुटं गोरविदामिति ॥ २७--३९ | ददानो कल्प ऽधिमासादौन्‌ सूर्यादौनां च भगणानयनमाह | अधिमासोनराचात्तचान्द्रसावनवासराः | एते सखगुणिताः कल्पे स्य॒भगगादयः ॥४०। खयेमन्दोचाटिभगणाः कस्ये निरवयवा भवन्ति येषां ores पठिष्यते तस्जातौयास्तातकालिकाेत्‌ पूर्वोदिता युगसम्बन्धिनो- :धिमासक्तयरात्रिभोदयवान्द्रसावनवासरादयस्तथा carat गणादयोऽपैचितास्तष्िं एते wt सष्स्रगुगिताः कल्यं शुच्‌ गससस्यैकुकस्पलादिति शप स्फुटम्‌ ॥ ४० ॥ इदानीं कल्पं ये भगणा निरग्रामवम्ति तानाई | प्रागगतेः GUTS कल्पे सपराष्टवड्कयः | कोजस् वेदखयमा बौधखंषट्तवड्कयः ॥४१। खखरन्धा णि जेवख शौ क्रखर्गुरोषवः | गोऽग्बयः "यैनिमन्दख पातानामथ वामत; ॥४२॥ qutaften टौका । ` २५ WAT awa वींधखाष्टाष्टसागराः | क्ताटिचन्द्रा वेवसभयलाहा् शगोस्तथा ॥४३॥ शनिपातख भगगाः कल्ये यभरसतवः | भगगाः पूरवमेवाव प्रोक्ताशन्द्रोचपातयीः ॥४४॥ प्रागतः पूर्वाभिसुखगतिक्रमात कल्ये सय मन्दस्य सयमन्दो- चस्य भगगाः = २८७ । ate तु जसम्बन्धिमन्टोश्चस्य काते भगगाः = २०४ । बुधसम्बन्धिनः = २६८ । एव॑-- TARA = ८०० | शुक्रमन्दोचस्य = ५२५। शनिमन्दो- चस्य = ३८ भगगाः सन्ति। श्रध मौमादौनां पातानां वामत पञचिमगव्या कल्ये वच्यमाणा भगणा; । यथा भौमस्य भगणा, -२१४। बुधपातमगयाः = ४८८ । गुर्पातभगगाः = १७४ | मगपातमगणाः = ९०३ | शनिपातमगणः = ६६२। ae च द्रोपातयोः पूर्वमेव चन्दभगणापाडावसर एव ग्रष्णोपयोमिला- गणाः प्रोक्ता अतोऽत्र तैन परटिता^इति युक्तमुक्तम्‌ ॥ ° प्राणिनास्णादयो नव wart "नव गोप्यानि यत्रतः" इति नोतिशास्ते BRAT | भरतो Tames नव | पद्चन्नानेन्दरिय- ग्राह्या अधाः पञ्च ज Ga twa इति गुणाखयः | गावो नन्दिन्यादयो नव । क्रान्तिमरडलस्य ग्रविमण्डलस्य च सम्पात पातः कृष्यते स च वेधेन चलो विलोमगतिशच लच्यतेऽतो वामगत्या तेषां भगणा पठिताः । वैधप्रकारसतु बन्तराध्याये कथयिष्यत इति पूरव॑भेवोदितम्‌ । "मनवः कल्ये चतुर्दशेति aaa तेन aquey WIT! ceed , यमलवाचक दतृ gata {निरूपितम्‌ | २६ सूर्य सिदान्तश्च aa ged साधनचतुष्टयम्‌ । भन्ये संख्यावाचक; अब्दाः पू्॑मेव व्याश्याताः ॥ ४१--४४ ॥ इदानीं कृतयुगान्ते रुच्यादेगेलाब्दमानमाडइ | षरमनूनां तु सम्पौडया काल तत्छखिभिः सह । कल्पादिसन्धिना ATS वैवखलतमनोस्तथा ॥५५॥ युगानां विघनं यातं तथा nag विदम्‌ ॥ प्रोद्य ङषटेलतः काल' पूर्वोक्त दिव्यसंख्यया ॥४६॥ सूर्याब्दसंष्यया ज्ञेयाः क्रतख्यान्ते गता अमौ । रखचतुष्कयमाद्यग्निशररन्धुनिशाकराः ॥४७॥ गतानां षरमननां कालं तक्तन्धिभिः सह कल्पादिसन्धिना माधं तधा वैवस्वतमनोयतं गतं युगानां तिनं सप्तविंशति- संख्याकमिदं कृतयुगमानं च सवं सम्पौदयीकौग्रत्य ततो दिव्यसंख्यया पूर्वोक्तं र्षेः कालं सज्ातोयं gat प्रोह्य feat कृतस्थं कतयुगस्यान्ते «aiden खचतुव्कयमाद्रागिनिशर- र्रनिशाकरा भमो श्रब्दा गता ज्ञेयाः| यथा मानेन- GH = ७१मगु X ६ = ४२६८ ४२२०००० = १८४०१२००००। ऽखन्धयः = © > १७२८०७०० « = १२०८६००० | ROMY = ROX ४१२०००० = ११६६४००००। क्तययुगमानम्‌ = = १७३८००० | योगः = १८७०३८४००० | सषटिकालः = ४७४०० X २६० = १७०६४००० | AUNT सौराब्ा गताः = १९.४.२७२०००० | सुधावर्षिणौ Sear | २७ एतै च मूलशिखितसमा एवानो मूललिखितं समौ- योनमिति ॥ su—se | ५, इदानोमिं्टदिनेऽहइगेणानयनमाड | अत ऊध्वंममौ युक्ता गतकालान्दसंख्यया | मासौक्तता युता मासेर्मधुशुक्तादिभिर्मतेः ॥४८॥ पृथक्स्थासेऽधिमासप्नाः. सूर्यमासविभाजिताः। लब्धाधिमासकर्य्ता दिनीक्तत्य दिनान्विताः ॥४९॥ दिष्ठासिथित्तयाभ्यस्ता्चान्द्रवासरभाजिताः | लब्भोनराविरहिता लद्कायामाधेराविकः ॥५०॥ सावनो द्युगणः सूर्याहिनमासाब्दपास्ततः। सप्तभिः चयितः शेषः सूर्यादयो वासरेषवरः ॥५१॥ भ्रतोऽस्मात्‌ कृतयुगा त्ादृध्वममौ पूर्वोदिताः कृतान्त गता भ्रष्टा गतक।लान्दसंस्यया गतकालसौराब्दसंस्यया युता मासोकृतः ब्रध।दृदादशगुणाः कार्याः ते aygnarfefuaa- शक्ना दिभिरगतेर्मासयुक्ताः एयदुसाश्च कर्तव्याः | ° तै पूर्वपटितै- दगाधिमामेगुिता शुगसौरमासेविंभाजिता्च कार्याः । लाधि- मसेसतैपूव॑स्ापिताः सौरा मासा युक्तास्ते चान्द्रमासा भवन्ति । ते दिनोकृत्य दिनान्िताः wet.) चान्द्रा मासास्तिंशद्‌-, गुणिता गतचान्द्रदिनेयुक्ताः कयां इत्यर्थः । ते चान्द्रदिवसा दिछास्तिथिचयेः पूर्वपठितेरवमदिजैरभ्यस्ताः "गण्या! . पर्डौटिन- र auteurs युगवान्द्रवासररभाजिता ल्धाभिरुनरातिभिः wafatafire faa: qcararan दिवसा aerarataptiom: सावनो दुगणोऽहर्गशो मदत्‌ | ततस्तस्मादहगेणात्‌ सूरयादरविवाराइष्यमाणप्रकारेण दिनमासाब्दपा न्याः । wea: सप्तभिविद्ठत्य क्षयित fae: कार्यस्तदा सूर्यादयो सूरयादिगणनया वाक्षरेश्वरो दिनपतिङ्गयः ॥ परतरोपपस्ति;। गताब्दा दादशगुरा वर्षादौ गताः सौरमासा जाताः । के गतचान्दरमासतचै्गतसौरमामैदुक्ताः क्रियन्ते ate दशंग्रतः सह्ान्वधयः सौरा माका जाताः | ततीऽनुपातेन लबधाधिमासेः ath: सहितास्ते गतसौरमासास्तत्रल्याः मावय- avert मासा मवन्ति। तत्र॒ वचेदुदशंसंक्रान्यन्रमानं ज्यौ तिषपरिभाषयाऽधिशेपसम शोध्यते तदा SM चान्द्रा मासा भवन्ति । अतः कैवमेन निरवयरवाधिमारुमानेन gare सौरा माषा दर्णान्तं चन्द्रा ava aafia; ततस्ते तिशद्गुणा गततिथिगुतास्तिष्यन्तं चान्द्रा दिवसा wafer | ततोऽनुपातागतेः सेपेस्तिधिक्तयेरूनाशान्द्रा टिसास्तिष्यत्ते सावना दिवसाः स्युः | अथ परिभाषया तिष्व -.सूर्योदयान्तव॑र्सिना क्यशेषेया भुकतास्तिष्यत्तकालिकाः सावनदिवस्षः सूर्योदये सावनाहगणो भवतौति कैवकेः चयदिनेयुक्ता ग द्राहाः सूर्योदये सावनाङगेगो भवति qatar समोचोनम्‌ | खश्चादो रविवार salen: से षितऽहगेणे gaia ated भवति, इह खलति- ध्यानयनै यस्यां fart यो वारः स चेदषश्गणेन न तदा रको fata वाऽहगणः कार्यं इत्यादयो भास्करविशरेषा विचिन्याः किं लेखप्रयालेनः। मयटेत्वस्य पृण्यो aaa रवण भ्रादचोत्‌ rae मयेन HUT मन्दोदरो ध पून्यतवाहृत्ता । भरतो मयेन सुधावर्धिगौ टोका | २९ लङ्ामेव प्रधाननगरोमङ्गोज्ञत्य तत निशाचराणां faarared- राविकाल एव तेषां व्यवह्ञरारदमात्‌ तदेव दिनादिमवगत्या- ऽधैरातिक एवाहरगणः साधितः । ततः सूर्वसिष्ठान्ते लषणयाः प्रधानलादन्ये festa श्रार्यभटादयोऽपि wernaa ओदयिकानार्धरातिकान्‌ वा ग्रहान्‌ साधितवन्त इति। श्रहर्गये स्प््टरविवगेन चान्द्रा मासा wat अतस्तत्समा यदा मध्या sft चन्द्रा मासास्तदाऽहगणः शदो भवति। स्ममध्यचान्द्रमासानामन्तरभेकमतः स्फुटतो मध्यमाधिके सेवोर्गत- मासेरल्ये च fata: साध्यः। एवमुदथे खष्टमध्यम- तिष्योरन्तरं च रूपसमम्‌ । भहर्गणे पध्यमास्तिधयोऽपे्तिताः प्चाङ्गेन THe Wear: | भरतः स्फ्‌टतो मध्यमतिधि- मानैऽधिे मेको न्यूने च निरेकोऽहगणः क्रियते। भनुपातस्य नियतेकविषयत्वात्‌ स्फुटचान्दरमासैः सम्‌ टतिथिभिश्च मध्यम- सावनाहर्गणो नेव कर्तु योग्य इति सत गणितविदां स्पूटभेव | एतेना हर्गगानयनै सिद्धान्तशिरोमणौ भास्करोक्ता विशेवाक्षोपपत्रा way) सौरभाष्ये नृिंदेवन्ने नापौदमेव पूर्वोक्तं स्ट मुदितमिति ॥४८-५१॥ अधाष्र्गणेन कथं मासवष्छधिपानयनं कर्सव्यमित्याशद्ं परिषगत्राह | ,मासाब्ददिनसंष्याप्तं दिकिन्नि' रूपसंयुतम्‌ | सप्तोहतावशेषौ तु विज्ञेयौ मासवर्षपौ ॥५२॥ बहृगेगामनिमेकच मास दिन॒संख्यय। तिश्वताऽन्धन्न वर्षदिन- संख्यया षच्चपिकशतव्रयेग wera फलं ane शेषमान- २०. सर्य सिद्ठान्तस्व सुभयत्र त्याज्यम्‌ । प्रधमं फलं द्राभ्यां गुणं हितीयं च fafa नौयम्‌ | उमे गुणानफले र्पिेक्ेन gt adi रौ योगं सप्तमिर्भक्नाऽवरेषौ चित्रेयो तौ तु रव्यादिगणनय। - क्रमेण मा वयौ Waa: | अतोपपत्तिः। माससंख्यया fawar वर्षसंख्यया षथ्यधिक शतत्रयेण च ग्रदयेकः मासो वषं च लभ्यते Aenea fe प्रथमस्थाने ल! गताः सावनमास्ा दितीयस्ामे च asf गतानि सावनवषाणि | एकस्िन्‌ सावनमासे तिंशददिनात्मः सप्ते दयमवशिष्यते। एकसावनवषे षच्यधिकशतज्रयदिनात सप्ततषटे तयमव शि्यतैऽतो `गतमाघसंख्ा दिगुणा गतवर्षसंस्या = fagfua क्रमेय गतमासपा waatora भवन्ति वर्तमानाः THT खान रुपयाजनं कृतमाचार्यण | ततः सप्तत मास- बतपा भवन्ति | weqrel मासवर्षपा रविरेवातोऽत्ापि रव्याहितं गणना ATA | we साधिताहर्गगाह्गगगादिग्रहानयनमइ | यथा खभगकाभ्यस्तो दिनराशिः कुवासरैः | विभाजितो मध्यगत्या भगगादिग्रंहो भवेत्‌ ॥५३॥ यथा कल्प॑ुगादिसम्बन्धिचिग्रभगरेटिनर गिरहर्ग णोऽभ्यस्तो गण्तिस्तथा क्रमेण कलययुगादिसम्बन्धिमिः कु दिनेरकंसावन- दिनैविंभालितम्तदा मध्यगता मगगादिग््टो भवेत्‌ | भत्रोपपत्तिः। कल्पयुगा दिङ्‌ दिनेयंदि कल्ययुगा दिग्रहभगणा लभ्यन्ते तदाऽहगणेन किं लब्धो मयशणादिर्मध्यमो गो भवतोति गमा; ए्वमठुपातेन , नाईामरडलोव कल्यितरविमध्यसावना- सुधावर्षिगौ टौका । ०३१ कसकाहर्गणेन सिचो ग्रहो नाङोमर्डलोयकल्ितमध्यमाकंवेन यदा लष्नायामर्धरातिभवति तत्काले जातः। क्रान्तित्तीय- मध्या्कजन्याधंराते त उदयान्त॑रकर्मणा भवतौति wae गगित- गोलविदाम्‌ | अत एव भास्करः- “Sen पमध्यमसावनन क्तश्चललात्‌ स्फुटसावनस्य | तदुल्यखेटा खदयान्त ास्छकर्मोड्डनानयुताः फलेन ॥ aes UA कतं तधाऽऽदौयेतोऽन्तरं तचचलमरुपकं च ।“इति॥५२॥ od पूर्वोदितानयनेन सरवे गहाः माध्या इत्याह । एवं खशौघ्रमन्दोच्वा ये प्रोक्ताः पुवंयायिनः। विलोमगतयः पातास्दच्चक्रादिशोधिताः ॥५४॥ एवं पूवेप्रक्ारेगा या रूभगग्णुभ्यस्त? इत्यादिना ये पूवगतयः MAAS गृदाणां गोघ्रमन्दोद्ाः प्रोक्तास्ते सवं साष्याः। तदटिनोमगतयः पश्िमिगतयः पाताश्च ये गाश्यादयौ भवन्तितै चक्राद्‌ हादशराश्श्य्ो विशोधितास्तदा मेषादितो भवन्तील्यर्धः | अ्रतरोपपत्तिः । पूर्वोज्ञानुधातेन विलोमतः पाता श्राशच्छन्ति तै चक्रादिशोध्िताः प्रागतिसजातीया मेषादिक्रमनो भवन्तोति गोलख्ितितः स्फुटम्‌ । शेषोपपत्तिः प्रसिद्धा ॥५४॥ इदानीं गुरुवषौनयनमाश्‌ | - STENT गुरोर्याता भगणा वर्तमानकः | "राशिभिः सहिताः शुद्धाः षष्या श्युविंजयादयः ॥५५॥ _ पूवप्रोक्तानुपातैन यो मगृगादिगुरः सिच्म्तत यै याता भगणास्ते दादशगुगिता adataa ulate: लिता; var २ सुवं लिषान्ख्य ` शषा भवगेषिताः। वै षटितशः कार्या इति। एवं विज्ञयादि- गणनया गुरोरब्दा भवन्ति। संहिताकारेः शएमाणभफलशत्नानार्थ पष्िवरवर्षाणि कथितानि । शकादो प्भवनामाऽब्द रासीत्‌ ततः क्रमेण aararfa | प्रभवः १। | विमवःर । | प्रजापतिः ५, श्रह्धिरा€। युवा<। | धाता १०। प्रमाथौ १२। | विक्रमः es | सभातः १७। | तारणः १८ । सवजित्‌ २१। | सर्वधारौ २२। खरः २५। , नन्दनः RE | मन्मधः २८ । | FAG २० | विकारौ ३३ । ¦ add ag Thay ३७ | | क्रोधी ३८ | वङ्गः ४१। | em: BR, fatrragq val परिधावो ४६ | Waa: ४८ । | नलः yo | सिद्दाधीं ya | re: ५४ | रधिरोहारौ Yo || TATA: ५८ | a । eye ७ । , भावः ठ । ईष्वरः ११। | बहइधान्यः 22 ।* हषः १५। | बित्रभानुः १६। पाथिंवः ee | | व्ययः २० |% विरोधौ २३। | fama: २४। विजयः २७ | | जयः २८ | हेमलम्बः २१ || विलम्बः २२ | Wa: २५ | WAR ६६ | विश्वावसुः ३९॥ पराभवः go | सोम्यः ४३ | साधारणः; ge | प्रमादो ४७ | | rare: gt | पिङ्गलः ५१। | कालयुक्तः ५२। दुम॑तिः ५५। | दुन्दुभिः ५६ क्रोधनः ५९ । | षयः ६० ॥ ` यद्यपि सुङृत्तकल्पटुमादो सखटगुरुराशिसद्धारवथतोऽपि aerate साधितानि ` तदेन चन्द्रवषेऽध्वितरञचाधिमासवत्‌ माधितस्तथाऽपि प्राचीने सवव राइमिहिरादिभिमध्यमगुरुराथि- सन्नारवग्रेन वषाखखानोतानि | सपा चत अतर्क, शुधावर्तिशौ टका | ११ “हषसतेमेष्यम राथिमोगात्‌ संवत्सरं सांहितिक्षा वदन्ति”- बरति। एव कस्यचित्‌ पद्यं च “कल्मादितो मध्यमजोवसुक्षा रै राशयः षर्िषतावधेषाः | संवस्रास्ते विजयाभ्विनाया दतौज्यमानं किल सं हितींक्षम्‌” ॥ ( शुरवर्षानयनाथं बु्त्संडिता विलोक्या ) भअतोपपरसिः । “मध्यगल्या मभोरीन युरोर्गोरववल्राः” इति लघुवसिष्सिष्ान्तोक्ञेङपरि्रतिपादितभास्करा दिवचनाच्च मध्यम- गुरराथिमोगकाल एकः संवर इति खच्छादेगुरोः सम्कराभि- मोगक्नानाधं गता भगणा दादश्गुणा वर्तमानराशिसंख्यासदिताः क्षतास्ते च षटित्टाः fae विजयादिकः संवत्सरो ava मवति संवत्सराणां षष्टिमितत्वात्‌। ख्च्यादो विजयसद्वावादिजयादितो गगाना समुचितेति ॥ ५१५ ॥ । इदान लाघवेन ग्रह्ानयनार्धमाह | विस्तरेणेतदुदितं संकेपादृव्यावहारिकम्‌ । मध्यमानयनं कायै ग्रहाणामिष्टतो युगात्‌ ॥५६॥ एतत्‌ ङष्चादितो ग्रहानयनं मया विस्तरेण sweety गौरवेयोदितं संप्नेपाल्लाघवैटतोऽमौषा द्युगादेवं व्यवहा रयोग्य Tet मध्यमानयनं कायं गगकैमेति शेषः | भभोटयुगादेव wage प्रसाध्य तदुत्पन्राः खेटा भरभीष्टयुगादिसमुङ्तचखेटैधरुव- संयुता अभोष्टदिने मध्यमा ` ग्रहा सवन्तोत्य्धैः। ददम ~ करणग्रन्यानाभैक्रस्मिन्‌ aa भास्करादिशधुष्गेरास्य च मूलमिति ॥ ५६॥ | २४ सर्यसिद्वान्तख्य श्रधेतद्रकारोटाहरणरूपे तेतायुगादितो मध्यमानयने तेता- युगादौ वा क्तयुगस्यान्ते संकेपाूहुवक्षानाइ । भस्मिन क्रतयुगस्थान्ते सवं मध्यगता हाः । विनेन्दुपातमन्दोच्चान्‌ मेषादौ तुल्यतामिताः ॥५७॥ मकरादौ WITS तत्यातसतु तुलादिगः। fac शत्व' गताश्चान्ये नोक्तास्ते मन्द चारिणः ॥५८॥ अस्मिन्‌ सत्ययुगान्तेऽथात्‌ तेतादौ चन्द्रप।तमन्दोचान्‌ विना (aya पुस्तकेषु विना तु पातमन्दोचानिति साघुपादः। तदा ग्रहाणां पातमन्ोचान्‌ विना इति व्याख्या कत्तव्या) सवे मध्यगता मध्यमा ग्रहा Aaret तुल्यतां aaafaar: प्राप्ताः | सवं रव्यादयः सप्त मध्यमग्रहा मेषादावाखन्‌ ततस्तेषां धुवका: शून्येन स्मा इत्यथः | शशाद्गोच्चं मकरा दावधात्‌ तस्य प्रवो नवराशिमितस्तस्य QCA पातो WET तुलादिगस्तर wa: षड़ाशिस्म इत्यथः | अरन्ये ग्रहाणां पादमन्दोचाश्च निरंशत्वं गताः क्रान्तिहत्तस्य ये Sain मागा भर्धाद्राश्यस्तेषां यो धमम॑स्तदंशतवं निर्मतम- श्रल्लमिति निरंशत्वमथादंशाभावता न WAT श्र्ाद्राश्यादौ न गता न्नासन्‌ ।, ततः पाठे राथिभाग क्षणशविकलानासुक्ते खाद्रोरवान्मया नोक्तासतेषां yar न पटिता cere: | तद्ृध्रवपाठाभावत्‌ तेवायदन्ेन कथं खश्चादेग ङा भनि- व्यन्तो तेतदर्थमाह तै मन्दचौरिणः। तै पातमन्दोचा मन्द चारिणो wena: सन्ति, वंसृह॑सेरपि तैषां म॑तिरनोपलच्छते- SHAT कल्यभगणाशाल्या, । कतियुगान्तं गताब्दाञ्च खचतुष्कय- garafaat टका | २५ म। दुम्नौव्यादयः पठितास्ततः weedeat भगणा लभ्यन्त तदा कृतान्तगताब्देः fafaaquata तेषां मानानि प्रसाध्य विक्नेयानि तानि च बहुवतसहस्रपर्यन्तः feufa खाभीष्ट- काले विन्नयानि। तेतायुगाद्यषगणिन बहुवर्षसष्स्रपर्यन्त' तेषा- मानयन व्यथभेवेत्य्थः ¦ RAMA रङ्नाधेन खगूढारथप्रकाशे रविमन्दोचच।दिकानां सावयवा प्रवा; प्रठिताः। तेच यध्ा- सूर्यमन्दोचस्य = ०। ७।२८।१२ । भो भमन्दोचस्म = 21 २।१४।२४ ¦ भौमपातस्य =-<।११।२०।१२ बुधमन्दोचस्य = ५। ४६। ४.४८ : बुधपातस्य = ८।११।१६।४८ गुरमन्दोचस्य = ०। | of °, शुरुपातस्य =e) ८।५६।२४ शक्रमन्दोचस्य = ८१।१३।२२। ° WRIT == ४।१७।२५।४८ शनिमन्दोचस्य = ४।२०।१३।१२ : शनिपातस्य = ४।२०।१३।१२ अस्मादग्रे “कल्यस्यात्र मषस्ांभो युगम्‌"इत्यादयो दश श्लोकाः केनचित्‌ सुरमतानभिक्तेन ufaara च सूर्यमतविद्धि- Far—afa ॥५७--५८॥ ददानो देशणान्तरसाधने ग्रगादिषुपयोगितवाद्व्यामं तत्‌- परिष्यानयन are | योजनानि"शतान्यष्टौ भूकर्गो दिगुणानि तु । तद्गतो दशगुणात्‌ प्रदं भूपरिधिर्भवेत्‌ ॥५९॥ श्रष्ो शतानि योजनानि दिगुणानि भरूकर्ण zara प्राचोनेः HUMPS T व्यासो WHT | भासकरादिभिः samen ग्रडककशाव्यासाधं कष्यते! “निगदिताऽवनिमध्यत efesti: १६ सूरयसिष्ठान्तस्य श्रुतिरियं किल योज्ञनसख्यया"इलयुक्तलात्‌ । तस्य qT वर्गादृदशगुणात्‌ पदं वर्गमूलं , भूपरिषिरभषेत्‌। नव्यासु “तदरगतोऽदगुणात्‌ yaaa वगाददशेति। न दशेत्यदश् कि्िद्युना दश तेगुणात्‌ पदं भूपरिधिः। यथा प्रसित्वात्‌ योजनपरिमागमाचारथेणेह नोक्तं तथा area दथन्धुनो गुणकः प्रसिहः खिर ($) वा ( HE)? wa at ( da) अयमाचार्थेण Ate: | दशग्रष्णे तु स्य्टाधिकषारोक्षचककलापरिधौ विन्या ( २४२८ ) qa व्यासाधं कथमुक्तं aaraaefa वदतो व्याघातः | पठे लाघवादुव्यासवगस्मैव quae किञचिद्युना दशव्याचारयेण सूचितो निरंश्रलं गताश्चान्ये Aare मन्दचारिणः शतयुक्तिवत्‌"इति व्याचक्षते । दशगुएक एव समोचोन शति कमलाकरेण सोरवाखनायां सिदान्तत च विवेक च सवं afar प्रशलयितभिति स्फुटं ज्यागगितविदाम्‌ । रङ्नायेन खगूढार्थ- MATA दशगुणकः स्थूल उक्तः। एवं Teta aise “भूव्यासः किञ्चिदधिकतिभिगुणितः परिधिर्भवति। तत्र मुनिभिः कि्चिदधिकच्रयाणां वर्गो दश्मितः क्तस्ततो वर्गेण ai गुणयेजेदित्यनेन व्यासवर्गो दशभिगुणितः स तु परिधिवगां जामस्तस्य मूलं परिधिरित्यत , उतं॒व्यासवर्गा- दंणगुणान्ुलं भूषरिधिःः इति सवं दशग्रहणाद्दोषावहभेव व्याश्यातमतो मब्रव्यानां ` व्याख्यानमेव समोचोनमिति , asi .विचिन्लम्‌ | । wage मच्छोधिता Tercera वा मदीयं चलनकलनं च.विलोक्यमिति ॥ ¶९ ॥ garafaat टौका | ३७ इदानीं स्फ्टपरिधिं तेन देशान्तरफलं are । लम्बज्याप्नस्िजौवाप्तः BRST भूपरिधिः खकः | तेन देशान्तराभ्यस्ता गरहभुक्तिविंभाजिता ॥६०॥ कलादि तत्‌ फलं प्राच्यां ग्रहेभ्यः परिशोधयेत्‌ | रेखाप्रतौचोसंस्थाने प्रक्षिपेत्‌ स्युः खदेशजाः ॥६१॥ पूर्वागतो भूपरिधिलेम्बन्यया गुणितस्विज्यया भाव्यः फलं qa: स्फुटो भूपरिधिभवति। मेरुकन्द्रात्‌ खण्ष्टस्थानोपरि गतं fates लब्वांयचापमानेन रक्तघुहत्तं स एव dla: स्फ्‌टमृप- रिधिरित्य्धः | “सखदेशभेर्व तरयो न्नेरय्म्बां यजेर्मेरगिरः समन्तात्‌ | बतत want भुपरिधिः "इति भास्करोक्निरमेनेव सोरसूतरेण सिध्यति | कशातिक्रा ग्रहगतिरे शान्तरयोजनेनाभ्यस्ता तेन पूर्वागतेन सखस्फटभरूपरिधिना विभाजिता । तत्कलादि फन प्रायां tera: wen ग्रहेभ्यः परिशोधयेत्‌ tera: प्रतोचोसंस्थानै पथिमरेथे च ग्रहेषु पूर्वागतं फलं प्रचिपेयोजयेत्‌ तदा पूर्वस्ाधिता लक्ानि- शोधोत्पव्ा ग्रहः सखदेशलाः खनिरे fate: स्युः सदेशोपरि गतं याम्योत्तरत्तं यत्र लङ्खापूरवा परवत्ते लम्नं स एव खनिरक्षदेशः | खस्पुटेभूपरिषिङह्ाधाम्योत्तरहत्ते यच लम्नस्तसरात्‌ wiser तस्मिन्‌ स्ख टपरिधो caterer चापमानं तदेक यौजनाकक देणान्तदम्‌ | TATA साना Ged प्राक प्रागटेणान्तरं पञ्चिमै च पिमं देशान्तरमिति | अतोपपत्तिः। भुवयष्छुपरि, aysepara शग्बस्तदेव सष्टभूपरिधिव्थासाधम्‌ } तत. wher ` खण््टख्यानोपरिगता ac सू्यसिषान्तख ter भूव्यामाधं कर्णः । पूर्वसाधितो सम्ब: स्फ टभूपरिधिव्यासाधं कोटिः | भूकेन्द्रकोटिमूलान्तरं yo: | कौोटिसंसुखो yaa: कोणो लम्नांश्ाः | “यन्तवेधविधिना watafaat afer भवतो- smear भाखरोक्गिश्च । ततः सरलतिकोणमित्या यदि विन्या भूव्यासाधं तदा लम्बन्यया किं war लम्ब; सप्‌ टभूपरिधि- व्यासार्धम्‌ = +> = | ततो भृव्यासार्धेन भूपरिधिस्तदा- ऽधनाऽऽनौतेन व्यासार्धेन किं लव्यः स्फटभूपरिधिः = भूजान श्रत ख्पपन्रं स्फुर परिष्यानयनम्‌ । अत्र रङ़्नाधेन खगूढार्थ- प्रकाशके---“लम्बांशाचांशो तु वच्यमारख्खूपौ तथा च लम्बांशद्ठासःमुरोेन परिधैरपि sia इति परमलम्बागैर्नवति मितेरुक्तो भूपरिधिस्तदा खटेगोयलम्बांभैः क इत्यनुपातं उप- wast ठत्ता्ितांरेभ्योऽनुपातानामसग्यवेन = adatfarara ज्यानुपातस्य सर्वैर ङोक्षतत्वात्‌ प्रमागस्याने प्रमारांशल्या परमा विन्या caret इच्छांशानां ज्याः लम्बज्येति युक्तमुक्त quad खटट्टपरिध्यानयनम्‌ |” इति सवं मग्रतिपादितल्ालन्रय- SAMI ATS ATH ATTY तदुक्तं ज्यागगितविङिनं मान्यमिति fafsfaferafafe 1 Sarercearenard ततः सुटभूपरिधि- war च awe afiv:——‘aafeeufiata नरेरेवं वालुकायन्वं तथा विरचितं यथा मम्युणसावनदिनमध्ये र्परेण निःखता वालुका खत एव faint भवति । तेन पुंसा छंलयिन्धां सूय॑विग्बारधसमकाले तथन्तं वालुकापू्' कत्वा सैव होल. व्लयिन्धाः waa पूवेस्यां fete योजनानि गतानि । afer. ग्रामे वा यदा च्विम्बाधं शितिजसंलम्नं ce’ तदानीं wae सुधावर्षिशौ Zlarr | ९९ किञशिद्ालुक्षावशेष दृष्टम्‌ । ततस्तेनेदं waa | यथा यथा दरष्टा tera: प्रगच्छति तथा तधा प्रागेवार्कौँदयं पश्यति इति। तस्िंस्थले ग्रामे. वा यदा मान्षर्डविम्बकैन्दरोदयो जातस्तस्मात्‌ कालादूरध्वै येरकुभिर्निःेषं वालुकायन्तमासौत्‌ वैऽखवो गणिताः | ततोऽनुपातः। यद्ये तावताऽसुलुल्येन सूर्योदयान्तरेण एतानि योजनानि रेखापुरेष्रएुरमष्ये लभ्यन्ते तदाऽहोरात्रासुभिः किमिति ag” स्पष्टो भूपरिधिः।* अत्र पुमान्‌ यदि उव्जयिनोस्यष्रभूपरिधावेव प्राचि प्रगच्छेत्‌ तदान्तरयोजनेरुदया तरासुभि्षानुपातेन क्ेवलमुन्जयिन्धाः स्फ्ट- परिधिमानं व्यक्तं स्यात्‌, श्रनुपाते रेखापुरेष्टपुरान्तरं यद्ग््ोतं तज्‌ज्ञानमतौव gazaa बृसिंदष्रवन्ञकथनं ararata न तेन देणान्तरक्नानम्‌। ग्खापुरदुधघटिकायन्ं गोलवा निगोधकाले yaaa तदन्नांशसममन्यदे शान्तां विध्यता गगाकेन ततृस्फूटपरधौ गच्छता रेखारेशतहेशान्तरश्नानं च कुर्वता तदृदयान्तरकालेना.तरयोजनेन च, स्फुटपरिधैः साधं ATH कार्यमिति we गितविदाम्‌ | सम्प्रति यक्रधानदेशत बट देशस्य देशान्तरं कालाककमपेकितं तत्र प्रधानेष्टदेशयोवि व्य यन्तं लोहस््रमयं विरचय्य प्रधानदेशमध्याहसमये विद्युन्तबलेन लजस्येन वधं gaat गणकेनेटटेशे प्रक्पशिमो वा नतकराली विश्नयः। तदेव प्राक्‌ पिमं वा arama देशान्तरम्‌ | ततो ATE ग्रभुक्तिकला तदा पूर्वानोतदेशणन्तरघटौभिः किं लभं देशान्तरफलं कलादिकं श्रेयं किसु देणन्तरयोजन-स्फुट- भूपरिधिन्नानप्रयासेन । विद्युद्ान्दः खानयोमू परिध्य्धान्तरख- योरपि तूखल्पकालेनैव fag: संवाद्नानं ˆ भवतौति पूवं विधिना ४०८ सूरय सिष्ठान्तस्य देणान्तरन्नाने सवादकालान्तरवयेन न खुशतेति विद्धिः परोश्यम्‌। “aret प्रागुदयौऽपरव विषये पाचि रेशोदयात्‌"इत्ादि- भाखकरोक्या watarent भृलमेति ९०--११॥ ,. पूवं यदतो देथातरफलं ग्रहेषु धनर" छतं स को नाम रेखादेश इत्याशङ्गां परिषरव्राह | राचसालयदेवोकःशैलयोर्मध्यसूबगाः | रोहोतकमवन्ती च यथा afafed सरः ॥६२॥ राक्तसानामालयो HET) देवानामोको निवाससखानर्पः TH मेर; । भ्रनयोर्मध्ये यत्‌ सुत्रं aerate लङ्काया aerated भूषएष्टगमित्र्थः। तस्िं्ङ्गायाम्योत्तरठत्ते ओ Fa गतास्ते रेखादेशा विन्नयाः। यधा eas नगरमवन्ती छव्वयिनौ सब्रिहितं सरः कुरुतं च एते देणास्तकज्रगतत्वे खादेणास्तथेव सखसस्थाना कषवं नान्ये च॒ AQT area त्रेया sft) भस्करेण स्करगाकूतूहले वह्न(न नगरानि पठितानि तदाक्वं च “पुरो राक्तसौ देवकन्धाऽथ काञ्ची faa: waa: पर्यलोवसगुल्क्ौ | पुरो चोल्नयिन्धाह्वदा गर्गरारं कुर्चेतरमेरू भुवो मध्यरेखा” इति | TITRA murat गणका गणतं कर्वन्ति तदयाम्यो- 6ररेखंव मध्यरेखा कष्यते, यथा ववं SIs काशो- ` याम्यो्रहत्तादेव देशान्तरं कलयामोऽतोऽस्म्मतेन कश्ोयाम्यो- UTS मध्यरेखेति Wari सुधावर्षिणौ टौका | ४१ रेखादेणाषृष्टा पूर्वे वा पडे तिष्ठतौति देथान्तरश्रानं षाह । अतीत्य ्मौलनादिन्दो, पश्चात्‌ तद्गणितागतात्‌ | यदा भवत्ता प्राच्यां ख्यानं मध्यतो AIT ॥६३॥ अप्राप्य च भवेत्‌ पश्चादेवं वापि निमीलनात्‌ | तयोरन्तरनाडौभिरन्याद्ुपरि धिं ATA ॥६४॥ षष्ट्या विभज्य लबधेसतु योजनैः प्रागथापरैः | खदेशः परिधी ज्ञेयः कुर्यादि शान्तरं हि तैः neu इन्दोश्न्दरस्य तहपितागतात्‌ तस्मिन्‌ tates गरितंनाऽऽगतो वस्तस्मादकोलनादुन्मी लन काला दतील्योल्ंघ्य पश्षादादि दशमेन yaaa मध्यतो रेखादेशात्‌ wart प्राद्यामस्तोति afer | गणितागतकालादुक्मीलना दप्राप्यातुज्ञघ्य पूवमेव भवेत्तदा रेखा देशात्‌ werd पश्चादिति वेदितव्यम्‌ । टक्िहिगणितागता- fefamd, गरितागतादुक्मौलनादतोत्यो्लघ्य यदि exfafe. am सिददिरथोदशंनं भवेदिति व्यास्येयम्‌ । एवं निमोलनात्‌ संमौलनकालादा पूर्वापरटेशक्ानमपि पूरवजत्नेय्मिति। waage भवति, ट्ान्डरान्नानादेणन्तरमंस्तररहिताभ्यां सतुटरविषन्दरम्यां चन्द्रग्रहणविधिना स्वग्रहणे, संमोलनकाल selena साध्यः । तत्र fet श्या च संमौलनकाशो fade: wa गपितागतसंमौलनकालाधिकस्तदा ger tara प्रागभागीऽन्यथा फ्थिमभागी खित ऋति वेदितथ्यम्‌ | यतः प्राचि न्भतौतयोनोखनादिनदोदेरिजिरं डितागतात्‌ रि पाठान्तरम्‌ | 82 सूयं सिषान्तस्ं Wad Bert ततो रेखादेशे मध्याहकालोऽतो रेखाेशेष्टसंमोलन- कालात्‌ खरेणोयसंभोलमकालोऽधिकः। प्िभेऽतोऽन्यधेति गःल- खित्येव सवं स्फटम्‌ । एवं परोचचोक्ोलनकानलादि्टयासकालात्‌ area मोत्तकालादपि wager भवतीति प्रसिहम्‌। खश मोत्तकालपरौक्ता च ट्या दुर्घटाऽतः 'प्रागृभूविभागी गणितोकालारनन्तरं प्रग्रहणम्‌” इत्यादिमास्करथुक्तित इह सौरो युक्तिरुत्तमा। इषटग्रासकाने चेशग्रासपरोत्ता afesana- atienifaafa परीन्नाश्ये गौरवं विलोक्य संमोननोगोलन- कालावेव हृरटिसुलमौ खोतावाचार्येशेति मदिचारो बुधिमञ्जि- भशं विचिन्यम्‌ | इत्यलं प्र द्गगतविचारणा | तयाग णिता गतदक्‌- सिहक्राशयो रन्तसनाल्यो tapas दूति स्फ्टम्‌ । अध ताभिरेथान्तरनाडौभिगगकः स्तीयं सट भूपरिध इन्यात तत ष्या विभज्य लब्धः प्रागपरे्याजने tara: परिधौ qenz- परिधौ खटेशो fa) तैः परवागतर्योजनेर्हि पू? वटेशान्तरं कलादि कुयाद्रणक इति शषः | westufifad a: —. दूति पाठा रङ्गनाधाटिभिः प्रमादतो विशिखितस्तेन पाठेन पूर्वापरा सङ़निभवतौति विचिन्यम्‌ ॥६२ - ey ददानो वारप्रहरिमाद्।, वारप्रहत्तिः प्राग्देश चपार्धऽभ्यधिक्षे wa | तहेशान्तरनाडौभिः पश्चाटृन विनिर्िशेत्‌ ॥६६॥. | ASAT यदाऽधरातिभ वसि तदा वारप्रहत्तिरिति प्राखोनानां AW: | WA: ATH क्षपाध^टेगाम्रनाडोभिंरिधिक्ते = Stat निशोक्कालैस्तदेव वारप्रहत्तिश्च मवत |`. aaah तु wary सुधावर्षिरणि टका | ४३ ताभिरणान्तरनाडोभिरूमे लक्गायां निशौधकाशंल्वाद्‌ गणकस्तां वारग्रशिं निर्दिशेत्‌ कथयेटिति मे wate eet भथ तःत्कालिकोकररमा | इष्टनाडीगुणा भुक्तिः षष्ठया भक्ता फलादिकम्‌ | गते शोध्यं युतं गम्ये क्रत्वा तात्कालिको भवेत्‌ ॥६७॥ मध्यमा गहा एकरुपकीन चलन्यतोऽधरात्ितः पूर पश्ाहेटनाडोसमे काले चेत्ेऽपैकितास्तदा घटौषरश्या agfar: कलात्मिका लभ्यते ateacifa: किमित्यतुपातेन भुकिरिष्ट- माडोगुणा Tet भक्ता जातं कलादिकं चालनं गते ग्रहे शोध्य गम्ये Se युतं HAT ai ग्रहो भवेत स एव तात्कालिको भेदिति। राइमाधने तस्य विलोाम्गतित्वात्तद्रतिः पञ्चिमाऽनः पूर्वगत्यपेक्चया सा HUT! ऋणगतिलश्मलनमानमप्युगमतः संशोध्यमानः क्षयः खःवमेतौत्याटिना गते धनं गम्ये ऋणं भवतोति वबालेरपि बुध्यत इत ॥६७॥ इदानीं चन्द्रादीनां परमविच्ैपकला we | भवक्रलिप्रा णौल्यं शं परमं दक्तिगोत्तरम्‌ । विलिप्यते खपातेन खक्रान्यन्तादनुष्छगुः ॥६८॥ तन्नवां शं दिगुणितं जोवस्विगुणितं कुजः | ९ ॐ 0 = Ky -बुधशक्राकजाः पातविनिप्य॑न्तं चतुगणशम्‌ ॥६९॥ ua’ विघनरग्धाकरसार्का्का fare: चन्द्रादोनां कमादृक्ता" मृध्यवित्तेपलिभिकाः ॥७०॥ इति श्रीसूर्य सिद्वान्ते मध्यमाधिकारः ॥१॥ 3B" सुयसिश्ान्तस्य wane `राशिहादशक्षस्य लिप्तानामशोत्यशं कलामानं सखपातेन क्रान््यत्ताव्‌ क्रान्तिह्ठस्षोयखक्रान्यन्तादगुष्णगुः Waa: परमं दक्तिणोत्तरं विच्चप्यते ¦, चन्द्रस्य परम. शरकलामानं Meare भचक्रलिष्राशोतिभागसम aa: | Ts शरकलामानं च स्पाताकषणत saga इति । तचन्द्रशरनवांणं feafad age खपातेन जोवस्िगुणितेन तुल्यं कुजो भौमश्तुगुणं चतुगुणासमं च बुधशुक्रशनयः पातेः aquiaa विक्तिष्यन्ते | एवं पूर्थोकवि्ना चन्द्रादोनां मध्यविकेलिधिका मध्यपरम- शरकलाश्च चिघन-रन्प्राकरसाकाका दशाह्ताः क्रमादुक्ताः षन्ति। चन्द्रस्य = २७. | भौमस्य =< - । वधस्य = १२० | गुरोः = ६०। शक्रस्य = १२० । श्रनेः= १२० | परमा वित्तैपकना उक्ताः सन्तोव्य्रः। waraqafeaaa कथं मवनोति ग्रन्ताध्याय Halas ॥&८--७०॥ सोताप्रियालोमम्प्रीत्ये सुधाकरहदस्तथा | सुखायाखृतवर्षिगां गतो मध्याधिकारकः ॥ १ ॥ इति सुधाकरदिविदिकृतायां सूयसिदान्तटो कायां सुधावर्भिखां मध्यमाधिकारः ॥१॥ भध VSN व्याख्यायते तत्र तावत्‌ मध्वग्रहतः Beas: "किसु भित्र wae हेतुमाह । | METAR: कालस्य मूर्तयो भगणाभिताः । "श्रोघ्रमन्टोचपाताख्या, ग्रहाणां गतिरतवः ॥१॥ तदातरग्मिभिबहास्ेः सव्येतरपराणिभिः प्राक्‌ परं्चादपक्तप्यन्ते यथासूत्रं खदिद्यखम्‌ ॥२॥ gurafaant टौका | ° ४१ पूर्वोक्ताः गोत्रमन्दो्चपाताख्याः कालस्य मूर्तयः सन्ति अत एव कालेनेव ग्रचलनं भवतौति ufawarcawrat गति- छेतवस्ते। तङइनेव aernt मध्ये गतिरुत्यदात इति तै भगणे द्यात्रिता दिव्यत्वादहृश्यङूपाः afa तै देवाः सन्यत एवाद्श्यरूपा इति | तषां गोप्रोचादौनां या वातरूपा वायुरूपा रल्नवस्ताभिर्वद्ा विम्बासमका ग्रहास्तेः गशोघ्रोच्चादिदेरैयथा स्वदिद्यखं स्वाभिमुखं ग्रविम्बमासन्नं निकटं भवति तधा सव्येतरपापिभिरकिणवामहम्तेः प्राक्‌ पधावापक्लष्यतते | प्राच्य पकषंगा MATE IA: पञचिभेऽपकषणास्मध्यमग्रहात्‌ पृष्ठे च स्फ़ट- ग्रहो मध्यमतोऽन्धतर दृश्या भवतोल्यर्धः | एतेन भगवरत्ताकर्पण- शकितो ae भ्रमन्तोति नव्यमतसुपपदयत इति ॥१-२॥ ग्रामां गतावन्यहतं चाह | VARTA ममत्‌ तांस्तु खोच्चाभिमुखमौरयेत्‌ | र्वापरापक्तष्टास्वे गतिं यान्ति पृथग्विधाम्‌ ॥३॥ प्रवहनामा मररायुस्तार्‌ ग्रहान्‌ म्बोचाध्सुखं पथिमामि- सुखमौरयत्‌ प्रे र्येदिति । एवसुच्देवेः प्रवद्ास्येन मरुता च पूवपथिमदिशोरपक्शा ग्रहाः एथण्तिधामेकरूपमध्यगतितो भिन्नां गतिं यान्ति प्रा्चबन्ति। भतो मरध्यग्रहतो भित्रः सफ्टग्रहो. waters: ॥१॥ ° उटरेवतेः प्राकपश्वाटपकार्षणे विशेषमक्ह | ग्रहात्‌ प्रागुभगणार्धस्यः प्राङ्मुखं कषति गरम्‌ । उच्वसंन्नोऽपराधंस्यरस्तहत्‌ Tar ग्रहम्‌ ॥९॥ - ४६ ूर्यसिद्ान्तस्य सोचवापक्तष्टा भगैः प्राचुलं यान्ति यदृग्रहाः | तत्‌ ay धनमिलयक्तखणं पधान्ुखेषु तु ॥५॥ खशचसश्नो ग्रहात्‌ MAMTA एं प्राक्मरं रू1भिमुखं कर्षति। तदइदुश्वसंश्नो शृषादपरभगणाधटो ग्रह TAT खाभिमुखं कर्षति। ग्रष्टोनमु्ं भैभादिषट्‌कै तदा mee तुलादिषय्‌क्षे तदा च प्रासं ग्रहं कमतोव्यर्थः | भध फलितां कथयति खाच्ापकष्टा इति । ` स्टोच्ापकृष्टा ग्रहा भगेर्यत्‌ mee यान्ति तत्‌ तषु ग्रहृषु धनं फलमिलयुक्तम्‌ । एवं पश्चान्‌- सुखेष पथिममुलि afeae asa कथितमितफलं तु पुनः ऋणा मिलयुक्तमायरिति। मेषादिषरकै ग्रहोच्चानरे घनं तुलादि- षट्क शणामिलय्थेतः सि्चमिति | भरत्रोपपत्तिरग्रं मन्टशोप्रफलानयन छटा मविष्यतोति ॥४-५॥ एवं पातीऽपि ग्रह विम्बं दत्तिगोत्तरं वित्तिपति-इत्याद । एचिणोत्तरतोऽप्येवं धातो गाहः खःहसा | विधिपद्येष वि्नेपं चन्द्रादोनामपक्रमात्‌ ॥६॥ उत्तराभिमुखं पातो विध्रिषल्यपराधगः | ० $ ¢ षति TS प्रागभगगाधष्यो याम्यायामपकषति ॥७॥ एवं पात एव एष्‌ राइ: खरंहसः qian चन्द्रारीनां' विभ्ब- ्पक्रमात्‌ सखानोय रा च्न्ताडिक्ेपं शरतुल्यं॑दच्धिणोत्तरतो विक्षिपति प्र्ेपयति। कथं .विक्षिपतौत्यारत्तराभिमुषमिति | ग्रहादपरभगगाधगः "पातो ग्रहमुत्तसभिसमुखं विक्षिप्रति सुधाव्धषिणौ टोक्षा | ४७ WAIVE Ge याम्यायामपकर्षति। सपातमन्दस्मषे भेषादिग उत्तरः शरस्तुलादिगे च दक्षिण इति। अत्रोपपत्तिश्च vera गरसाधने सटा भविष्यतौति ॥६--॥ अध वुधश्क्रयो विंशेषमाष ` बधभाय॑वयोः MATA तहत्‌ प्रातो यदा खितः | तच्छप्राकषंगात्‌ ती तु fafaas यधो क्तवत्‌ ॥८॥ अत्र शोघ्रात्‌ Matar तधा waa ia शब्ददइयं जात्यभिप्राधेणेक- वचनम्‌। वुधश्क्रयोः शोप्राचाद्यदा तत्‌ पूर्वाधपरार्धभगणस्यितः पातस्तदा त्ने: शोघ्रोबाकर्ष॑णात्‌ तौ TAWA यथोह्तवदक्तिणो- सरथोर्विचिष्येते। वुधश्क्रयोः गपघ्रोचसधामै यावान्‌ वाशास्तावान्‌ यचतचरस्छयोदेघशुक्रयो रित्थ: । अरतोपपन्िस्तथा नव्यानां गर्- wat विप्रोषरेति सवं शरसाधमै कगरयिष्यत इति ic इदानीं रविचन्द्रयागन्येषां च मन्दफलं मिथः कथं न wafaaagi परिदिगत्राद | महच्वान्मण्डलस्थाकाः खल्पमेवापक्तष्यते | मण्डलाल्यतया AKG TRIM ॥९॥ भीमादयोऽल्पमूर्तित्वाच्छप्रमन्दोचसंन्नकैः । Sea FETA SHAT: ॥१०॥ अतो aaa Hava गतिवशाद्धवैत्‌ | WTAA UTS Aha वान्यनिलाइताः Ue ell Wc qifeurarer डश्चरेषैनाकमण्लस्य मङ््वादकः खल्यभेवापङ्ष्यते येन सत्यमेव मन्दफलङ्घपलम्यते। TRI AWAIT हेतुभूतया ततो रेकं अधिकं यथा स्यात्‌ तथा तदुबेनापक्षष्यते | चन्दरस्याल्य- मण्डलत्वादुच्ाकषेनाधिकं मन्दफलसुपलभ्यते | एवं भौमादयः पञ्च खेटाः खशौपघ्रोत्चमन्रोचसंश्केरव तेरल्ममूर्तिलवात्‌ agt- मत्यधिकमपक्लश्यन्ते । अत ठव तेऽतितेगिता अतिजवा भ्रतिफला waar: | अतोऽतिमन्द शोघ्रफलकारणारेवातिगतिवश्ात तेषां भोमादोनां मध्ये सुमषदन्न्तं wat wa) एवं तैर पतद्‌ वतराक्षषथयमागा ग्रा अनिलेन प्रवनाहताश्च व्योमि भाकाशे यान्ति सरमन्तौल्यधः। एतेन ease समानाऽऽकर्धगा- शक्तिस्तथाऽधिक पि्डेष्वधिकाऽल्यपिर्टेषु ee चाल्याऽ;कर्घणश क्ति सिध्यति यतस्तदेवाऽधिकपिण्डग्रहाकपाशक्तिरडितो चाकर्षया- शक्तिरल्पपिष्डग्रहाकर्षणशक्तिरहितोचाकार्षगाशक्तितोऽल्मा भवति | ततो महति पिण्डे परमं maaan fae चाधिरकमु पलभ्यमे | ्रवाचद्महान्तरसूत्रवगन्युनाधिकवगेनाकर्षणशक्तिरधिकान्यना च क्रमाद्‌ भवतीति निवमः सूर्यालुक्षोऽपि fence: | यथायथा पिष्डपरिमाणं वर्धते तधातधाऽऽकषगाशक्तिरपि afyat मवति तथा eat: पिण्डय रन्तरसत्रवगश्च यथायथा ade तथ्या तथा मिथ- भक्रषराशक्तिदपकचौपते इति यर पटेशोयन्युटनगगकसिरान्त- स्येदं सोरोक्तमेव मूलमिति सुजनेभं विचिन्लम्‌ ¦ इयोः पिण्डयो- मिय भकवणेनेकस्य लुपिर्डस्य agers परितो भणं च माश््रमशषेतेषु wala प्रदौयो दयचरचारा बिलोश्यः | 'तत्राकभयाशकतेरधिर्वतवादुतेनरतौषिक्यं भवति cate care. मानमप्यधिकास्चपल्नम्यत इत्यलं प्रसहगगनयिननागणेन्ि vn oon सुधावर्षिणौ टौका | ४९ ूर्वोक्ताकषणतो ग्रहकक्षायां खानविश्ेषेषु भूवासौ यथा यान्त" ग्रहं पश्यति तत्राष्टधा गतिभेदानाह | वक्रातिवक्रा विकला मन्दा मन्दतरा समा | तधा MAA WAT ग्रहाशामष्टधा गतिः ॥ eel अत्र॒ विकलाखाने कुटिलाः वा पाठः| afzarae THM YaST: | Hat मन्मते विकलेव पाठः साधु- रेति। शत्र सौरभाष्ये सिंहः । “तत्र वक्रार्ममार्गार्योर्या तिः at afeer विकला इति वा पाठः। तवा वक्रगतौ सत्यां रा MARI वक्रा सेव वक्रेति। याच वर्धमाना वक्रा साति- क्रेति। यध्यगतेरल्या कौयमाणा weal सा मन्दतरैतयुच्यते | 7 तु मध्यमतरल्या weal वधमाना सा मन्देलयखतै। यातु पध्यगतेरधिक्ा वधमाना ल्वी सातिशौप्रे्यव्यते। मध्यगति- माया गतिः सरा waar” | श्रासां सथानानि सिडान्तशेखरे मरौ पतिनोक्तानि | मौोनाजारेरतिश्यचला गोघटदरेश्च Dar We केन्द्रे मिथुनमकरादौ तु नेसगिंकी स्यात्‌ | wae भवति धनुष्न्यखर्डेऽतिमन्दा चापाधयर्थे कुहिरशकलैऽन्तं च मन्दा प्रदिगा | इनि | वक्रातिवक्रकुटिलगतोनां खानं Wafse weataag | मध्यस्फ्‌टान्तरदलेन चलात्‌ BHAT! न्ध्य स्फुटात्‌ समधिके, मति चान्यद्लोनात्‌ | we aig कतषडणसु त्र भेषु वक्रातिवश्रङ्कटिला गतयो भवन्ति nef Yo ए्वंसिहानल हाक प्रायो राथिषतुष्टये wae वक्रारद्मसतत्या गतिवंक्रा, weet केन्द्रे च प्रायो वत्रत्यागस्तव्र या मतिः a ज्टिलीति wares | वसतो Wage ware व्रत्या च गतिः पूणां भवत्यतो विकलापदेन विगता कला सेख्या यसाः सा विक्षलाऽघात्‌ शुन्धसमेतिग्युत्पच्या शून्यमेव wwe) सोरवासनायां तथैव कमलाकरेणाप्युक्तम्‌ । तद्यथा “वक्रारण्मे ATT खष्टा गतिः शृन्धमिता विकलास्या” इति tenia सखगूढार्थ- प्रकापेऽतिवक्राखाने “saan इति पाठो व्याख्यातः । पारि भाषिकशब्दनां पाठगीदेऽपि ग्रहगणिते न काविष्ठानिरिति qe च्योतिविं ढामिति ॥१२॥ इदानीं afaae fartaare | तवातिशौघ्रा शोघाख्या मन्दा मन्दतरा समा | कञ्वोति पञ्चधा ज्ञेया या वक्रा सातिवक्रगा ॥१२॥ तवर ूर्वोदितभदेषु याऽतिथोक्ना ठेव शोघ्राखया तथा मन्दा च मन्दतरासमा मन्दतरया FHA! या मन्दा सैव मन्दतरेत्यर्ध, | एवं या वक्रा सेवातिवक्रगाऽतिवक्रगतिरिति। भन्धा yet मागेशतिः। एतं that, मन्दा, वक्राः wet कुटिला वा, विकलेति च wernt पञ्चधा गतिरिति, वरतो मार्भवक्रमेदेन ग्रहाणां गतिदयमेवेति खटति | दङ्गनाधमतेन मन्दतरा समेति पद्यम्‌ । तथा ae that, योत्रतरा, मन्दा, मन्ता समेति पञ्चधागतिः। wet arya वक्रामुक्रतुटिसेति गतिभयं वक्रेदि-व्याव्यानं garafaay star । ४१ waa ग युक्तम्‌ । नहि तद्ुयत्पत्तितः सागुवक्रगाशब्देनतहति- वयमायातौति चधौमिभूंपं चिन्लम्‌ ॥१३। cert ग्रशस्पष्टौकरणं प्रतिल्ानौते | तजादौ सफ्टोकरणप्र्सामाड | तच्ह्ृतिवशात्रिल्यं यथा दक्तुल्धतां ग्रहाः | प्रयान्ति तत्‌ प्रवच्यामि स्णुटौकरणमादरात्‌ ॥१४॥ ूर्वोदितास्तास्ता गतय इति तत्तद्रतयः । तासां तस्चहतीनां वशाद्यथा येन प्रकारण ग्रहाः प्रखिहा नित्यं were हकतुरयता- मस्मादशातौद्ियाणां इच्युपलब्धगरहेसुस्यतामर्थादिदग्रसमतां प्रयान्ति तत्‌ स्फुटोकरणमादरादतिश्दया वच्यामि कथयि्याम्यषं सूरयींशपुरष इति शेषः । एतन स्फूटौकरणस्य over आता । यातराविवाषादो कभापुभफलन्जानायं खटा ग्रहा भ्रपे्तितासेषां ` ज्रां च सफटौकरणविधिभेवातः सफ्टौकरणमावश्यकं येन च हमाणितेक्य' भवति । "अत एव भास्करः-- यात्ाविवाोव्छवजातकादो QF; स्फटेरेव फलस्फटल्म्‌ | स्यात्‌ प्रोश्यते तेन नम्राणां ख्‌ टक्रिया हमणितेक्य छद्या ॥ इति erat erat वेधगणिताभ्यां या तुख्यतेकता त्रां cage ग्रहाः प्रयान्तीति व्याख्यानं कार्यम्‌ ॥' भत ठता यथा इकूतुखता" इत्यत यधाऽहकातुल्यतामिति पदच्छेदं Far “मक्‌ ्रहष्टम्‌ | अटण्ड--टशेन Geass गरितेन तुल्यता या at ग्रह प्रयान्ति"इति व्याचक्षते | तेषां मते सर्यकधितं खतः प्रमाणम फलसिद्धयधं बेदवग्मान्धमिति | ` श्रत एव feeremeafead कमलाकरः | ५२ सू्य॑सिश्वाग्तस्य वेद रव रवितन्तमधास्य वासनाक्षघनमल्पधियां हि | दोष एव न गुणो Tania तेन गुक्तियुतभेव सदोद्यम्‌ | इति ॥१४॥ इदानीं ASAT ज्यायाः प्राधान्यात्‌ तावञ्ज्यानयनमेवाह | राशिलिघ्ताष्टमो भागः प्रथमं ज्याधैमुच्यते । तत्‌ तदिभक्तलब्धोनमिभ्रितं ag दितीयकम्‌ ॥१५॥ aad क्रमात्‌ पिण्डान्‌ भक्ता लब्मोनसंयुताः खण्डकाः स्यञखतुविंशञ्ज्याधपिण्डाः क्रमादमी ॥१६॥ तशिलिघ्ानामशार्शशतकलानामष्टम) WATT: २२५ प्रधम ज्यां ज्याखर्डमुच्यते। aq तदिभमक्ताल्ोनभिखितं तञ्ज्याधं तैन विभक्तं ana data Tam तरेव ज्या मितं का्य॑मित्यर्ध; । एवं कृत यत्‌ तर्दु. तयक डितौयं ज्यापिर्डाख्यं भवति eat प्रथमं wae च feta wren भवति | ततो fetta अ्यापिर्ट्माद्येन न्याखर्टेन विभज्य eae दिती wee ठतोयं ज्याखर्डं मवति तेन fafa भुक्तो feta ज्यापिरडस्ततोयज्यापिष्डः। एवं garcia च्याखर्डेन पिण्डान्‌ ज्यापिर्डान्‌ भक्ता लब्नोनो गतखरट्क टएष्यखण्डस्तेन fafaai गतज्यापिण्ड एश्वल्यरपिशटो भवति. a सर्वे खरक FAA वच्यमृणाथतु विशञ्ज्यार्धपिण्डाश्च भवन्तीत्य; | भत्रोपपत्तिः। श्रत चक्कुंला परिधौ गजाग्निवेदा ग्नि २४२ ~ fasarat wafaa ठदत्तपादे चतृविशतिज्यापिग्डाः साधिताः | तत्र saa षखवत्यथो दण्डवत्‌ परिदश्यते- इति शाकलोक्र्वत- THAT "एव तदं शस न्नोवा ! अत्र सर्वत्र Hawes saa gurafaat टोका । ५३ बोध्यम्‌ । मर्धन्यैव च्याविधानात्र वेदयाः--दइति areca: | अतः प्रथमज्यापिर्डो वा प्रथमं ज्याधम्‌ Fite = E22 श्रतो “राभिलिप्ताष्टसो भागः प्रथमं ज्धार्धसुच्यते'-- इतयुपपदयते | अथ चतुविश्रतिज्यापिरट्षु रस्यचिन्ानम्‌ = स्याद्‌! तदा गतज्या = FAS --प्र)। TST = च्या(द्‌ +प्र) WAW = २२५। ततो WASWA = गस = उ्यद्-- TT दइ--प्र) एवयखण्डम्‌ = ए ख == seta — se, ततस कोणासित्या गख --ए ष-=२ FATT -| ज्या (दइ-+प्र) + wet इ-- प्र) | 4 त BIT. ग्द TT. sqy a अत्र घल्पा तरात्‌ “Aaa नगांभोना एवसत्रादयशिच्छिनौ"-द ्यािमास्करःङेन feat प्रधमातुक्रमच्या यद्धि खस्पान्तरात्‌ पञ्चदश VHA तदा A Tes ALI =+ rv To ३४३८ = >. खल्या.तरात्‌ । अत्र पठितानां ज्यःपिष्डानां न व्यात्‌ केवनं निरा लश्सिरपेकिताऽन अग्चार्थर हरस्य प्रघभस्छाने नवस्याने पञ्च होताः autaa निर्लस्तो atataa उपपद्यतेऽवशि्टा लि. aq वत्वाज्यभधांघकै कूपे ग्राह्ममिति विधिनि हारद्येन निरग्रा लस्िरानौयते चेत तडा लखिदयं समानमेवन्यधा afe— परमज्या fasar ३४३८ wed तदोमयत ९५ लब्धिरायाति। यदि -भास्करस्य सु च्छविधिना प्रथमोत्‌क्रमजञ्य। व WHA तदा वास्तवो इरः २२२९ इति सिष्यत्नेनापि fas परमज्या भक्ता लस्थिरध।धिकैण रूपं आद्यमिति नियमेन 3३१३६ = भ = १४ HSE= १५ खल्पान्तरतः | ५४ सवं fauraret लसावापिके स्वत सपशरहरन अतचिश्ल्यापिरष्‌ खपसममन्तरं पतति तेन | । wafiars विशा पष्ठात्‌ पञ्चदशादपि सप्तमाद्‌ दादशात्‌ सप्दशात्रार्घोत्तरं मतम्‌ ॥ दूति ब्रह्मसिष्ठान्तोक्तेस्ततार्धोत्तर रूपमिति न arg | अा्ब्रजौवादइयतो लाघवेनान्यन्यानयनाधं मदौयः प्रकारः | पूं विधिना गतज्या = ज्या( इ-प्र) UTS = ज्या( +0 ) अतः WAST + TAS = ज्या( इ - प्र) + च्या(इ~+प्र) _ श्ज्याद्.कोज्याप्र ९ WE र i ५ । = ह्न (चि - ५९२/ = Raat - ves ) भासखरान्यज्योत्यत्तितः । waa जोवा सखस (रिथुग दोना few च पूवज्यकया faerat | स्यादग्रजोवा तीति सवां भ्रासत्रजौ वाहयतो भवन्ति ॥ शति मदौयं qaqa’ | , यथा “क्रमोत्‌क्रमज्याङ्तियोग- मूलाद्‌"वा “तिज्योतुक्रमज्यानिष्ते्दलस्य gaa’ eater च waar सिध्येत्तधा ठत्तपादे २, ६, १२, २४, ४८, ८६ त्यादि संख्यकानि ज्यार्धानि क्तं mere यतस्तथा dere frst लारिच्याऽनेनं गाशिच्या १, २. ४, "८, १६, ३२ STAT TUT मवति ततो मुडर्धाशच्याविधानतः प्रथमज्यामानं सिध्यति | SUITS यथा यधा ज्यासंख्धा , महतो तथा तथा सूष्ौन्वा गणितोपयोगिनौ सिध्यति । ` ज्यासंख्यात्यापिक्ये च चज्यानां पाठे ग्रन्बविस्तरभवम्‌ । शत भावै्यवहारयोमग्या पादं च शाघवाश- तुवि frente रटकोतेति ।१५-५६॥ सुधावर्षिणौ टौका । ५५ wa पूर्वप्रारसिचान्‌ ज्यापिण्डातुतृक्रमज्यानयनं चाह | तत््वाशरिनोऽङ्गािक्तता हपभूमिधरत्तवः | खाङ्काष्टौ WEAN बाणशरूपगुणेन्दबः ॥१७॥ शन्यलोचनपञ्चेकाण्डिद्ररूपसुनौन्टवः | वियच्वन्द्रातिघ्ठतयो गुणरन्धाम्बराश्िनः ॥१८॥ . मुनिषड्यमनेवाणि .चन्द्रागिक्ततदसखकाः | पञ्चाष्टविषयान्नौणि कुञ्चराश्िनगाभश्चिनः wre रन्धपञ्चाष्टकयमा वखद्यङ्कयमास्लथा | कताष्टश॒न्यज्वलना नगाद्रिशशिवद्यः ॥२०॥ षट्पश्चलोचनगुणाश्न्द्रनेताग्निवह्यः । AAA SATA TAT UAT: ॥२१॥ रपानिसागरगुणा वखमििक्ततवद्यः । प्रोद्नोकरमेण व्यासार्धादुत्रमज्याधंपिणडकाः ॥२२॥ arama त्वानि पञ्चविंशतिः | sara: समुद्राश्चत्ारः प्रसिद्ाः। sat प्रकाश्यते येन तद्रषभेकभेव्‌ | भूमिधरा पर्वताः सप्त कुलाचलाः । ऋतवः षट्‌ । शशा र्द्रा एकाद छिद्राणि रन्ध्राणि नव पूर्प्रतिपादितानि। ° सुनयः anda: प्रसिधाः। वियत्‌ खं waa! धविमतिक्रान्ता या संख्या जल्ाति्टतिशेकोगविंशतिः ¦ तयो धारणाशाष्टादश । गुणः सत्वं रजस्तम इति तयः ufo; | wert इं शून्यम्‌ । विषया; पद च्नेद्दरियग्राद्याः । gear wet fears: | नगाः पर्वताः ५६ सूर्यसिदान्तस्य सक्च । वस्वष्टौ प्रसिडा मन्वादिश्मृतो । ज्वलना भ्रगनयस्वयः प्रसिद्धाः wart: संख्याः wast. पटितज्यापिडाद्ध AAT २२१५ । ४४९ । ६७१ । Tho । ११०५ | {३२१५ । CUR? | १७.९ | १९१० | RET ! २२६७ । २४३१ । २५८५ । २७२८ | २८५९ । २९७८ । २.८४ । २१७७ | ३२५६ । BBR? । २२३७२ | ३४०९ । ३४२१ । BRAT | अन्तरागि च २२४ ।२२२। WET २१५। २१० | Rew! १८९ | १८१ | CHB] १७४ । १६४ | १५४ । ६४२) CR | ११९ । १०६। ९३। ७९ । ६५ । ५१। BO] २२। i अत्र पोडशो ज्या २९८७८ इयं भास्कर) क्तादरूपाधिका aura aaa रूपाधिका wats? लक्ञेनापि पठिता | सूच्यज्याविधिना UPR BEI Tat: aa रूपाधिकग्रहणेन पतटणद;डश- qs च स्फारिते जाय । sargia faa उतक्रमेग चज्यापिण्टान्‌ प्रोद्य नतृक्रमज्याधपरू्कः = Fan | यथः तयोविगच्छापिष्टं fata: Wey Toe] इयं प्रधम्तक्रमज्या! एवमन्टोत्‌. क्रःःच्य? मा्याः ॥?ऽ--;२॥ , * इदानीं ूवेप्रकारेग सिरा उत्‌ मज्या श्राह | मुनयो THATS रसषट्का मुनौपवराः | देका रपषडटखाः साग्राश्हृताशनाः ॥२३॥ Cn नष ¢ : ¢ ध 1 SATE नवाच्यणा द्ङिनागास्त्यधकुञ्चराः नगाम्बरदियच्न्द्रा रूपभूधर शङ्करा: ॥२४॥ सुधावर्षिणौ टका | शरागंवहतायेका भुजङ्गा्चिशरेन्दवः | ATTA गनेकाद्निशाकराः ॥२५॥ गुणाभ्विरूपनेवाणि पावकामिगुणाण्विनः। वखणंवाथयमलास्तरङ्गक्तनगा भ्न: ॥२६॥ नवाष्टनवनेवाणि पावकेकयमाग्नयः | गजाग्निसागरगणा उत््रमज्याधंपरिण्डकाः ॥२७॥ सुनयः aa रन््ाणि नव । रशग््वरा र्दा एकादश । wal ज्नानेन्दरियग्राद्याः we) नागा fers बरौ श्रा रुद्रा एकादश | भुजङ्गः सर्पा wet प्रसिद्धा वासुक्यादयः। ast: पर्वताः सप्र कुलाचलाः । पावका] भम्नयस््रयः | तुरङ्ग ॒श्रष्वाः aa रविरथे प्रसिदाः। wat weer: प्रसिद्धाः | एते उत्क्रमच्यधेपिण्डाः ef | ते च यथा O1 RAF ६६ । WOT १८२ । २६१ । २५४ । ४९० | ५७ | ७१० । TYR] १००७ ११७१ | १२४५ १५२८ PORE । १९१८ । २१२२ । २२२२ | २५४८ | २७६७ | २८८९ | २२१२ | २४३८ भ्रवाष्टमोक्रमज्यापिष्डे भास्करोक्तादेकसंस्या FIAT । तथा- तरागि०२२। ३७ ' ५१। ६५।.७८ । ERT १०६। ११९ | १२१ । १४३ I १५४ । १६४ । १७४ | १८१ । Leet eee” २०५ । २१० । २९५ । २१९ । २२२ । २२४ । २२५ ॥ अत्र सप्तमाटमान्तरे मास्करोक्ाहिते ॥ | -4 KG qa faurerer भ्रोपपत्तिः | कोटिच्योना त्रिज्या भुलोत्क्रमल्धा । aa प्रधमज्धायाः कोटिज्या तरयोविंग्रज्या २४३१ । तदूना विया 9 प्रथमोर्क्रभच्या। एवं पूर्वोत्तप्रकारेणा प्रसाध्येह -सर्वोत्क्रमज्याः पठिताः ॥२२-२७॥ इदानीं बहतो पयो गित्वात्‌ परमक्रान्तिच्यामानं क्रान्तिसाधनं चाह | परमापक्रमज्या तु MATA AT: | agar ज्या विजौवाप्रा तच्चापं क्रान्तिरुच्यते ॥२८॥ सप्तरन्धुगुणेन्दवः १३०७ परमक्रान्तिज्या भवति । ज्या स्वौयग्रहृदोज्या तया परक्रान्तिज्यया qm तिजोवयाऽऽपाऽभोषट- क्रान्तिज्या भवति | aad ग्रहस्य श्रन्तिरुचयते | अ्रव्ोपपस्िः । भ्रत्राचा्॑मते चतुविंश्त्य॑शाः परप्रान्यंणः | ततो लिपतास्तत्वयमैर्भक्ता इति वच्यमारप्रकारगा चतुविशत्यं शच्या सर प्रगुशेन्दव इत्यु पपदते ततधापजात्यविभमु कन त्रिज्यया परक्रान्तिज्या तदा ग्रहदोज्यया किमिति लब्धा ग्रशक्रान्तिज्या तच्चापं ग्रहक्रान्िः। भत्र नाडीत्रान्तिमिर्डलखम्पाततः क्रान्ति रत्मयतेऽतः सायनग्रहदोर्ज्ध॑मा श्रान्तिच्यए साध्या । भत एव भास्करः “युक्तायनांथादपमः प्रसाध्य” इति । पूर्वमनुपातेन या क्रान्तिज्या साधिता , तदनुपातोपपत्तिः कमज्ञाकरेण सिद्ान्ततत्छदिषेकतिप्रश्राधिक्षारे विशेषरूपैर प्रतिपादिता | संप्रति चापोयविकोयामितितोऽतिखष्टा सा aa मदीयं ग्रहण कारणं विशोक्धम्‌ ॥ २८,॥ gurafaay टीका । ५९ अघ पलसाघनायं कैन्द्रादि्ाधनमार | गं संशोध्य मन्दोच्वात्‌, तथा शोघ्रादिश्रोध्य च । शेष Sard cargos कोटिरेव च ॥२९॥ राश्यादिमन्दोचाद्राश्यादिग्रष्ं daha तधा शौघ्राच्छो- ware ग्रह॒ विशोध्य शेषं यत्‌ Me तस्य पदं afew Paz । एकस्मिन्‌ चक्रो चत्वारि पदानि भवन्ति। भ्रतस्तितिभैरेककं पदं भवति । पदानां क्रमेण अयुग्मं gage युग्ममिति dm | एवं yamea प्रसिष्ठ कन्दरस्य पदं श्चेयभित्यर्थः। तस्मात्‌ पटाजज्याधैवंश्यमागाविधिना भुजन्या साध्या कोटिः कीटिल्या चेव aad: | नामेकदेशेन नामग्रहणं भवतोति नियमादव्र कोंटिशब्देन कोटिज्या arefa ॥२९॥ पदवशेन कथं भुजकोटिच्ये साध्ये एतदर्थमाह । गताद्धुजज्या विषमे गम्यात्‌ कोटिः पदे Haq | युग्मे तु गम्याहाइज्या कोटिज्या तु गताद्धवेत्‌ ॥३०॥ विषभेऽयुम्मे पदे यावान्‌ केन्द्रस्य भागो गतस्।स्माहताडूजच्या साध्या । गतो मागो भुजो भवति तस्य वद्यमाराविधिना om साध्येत्यर्धः | एवं" विषमे पै यावान्‌ गम्य cat WIAA, कोटिवेव्‌ । रएष्यभागस्य च्या कोरिच्या wafer: | gat सष्धे °पदे तु गम्यादेव्यमागादाइज्या' YAN गताङ्ञाभात्‌ तु कोटिज्या भवेत्‌ | भत्रोपपर्सिंसु “ager Wht ग्रो मन्दकैन्दरम्‌” इत्यादि- भासकरोक्तेन विधिना प्रसिदेव किञ्च लेखप्रयासेन ॥२०५ ६. सूर्यसिषान्त इदानीं मुलकोटिलिप्तानां ज्यासाधनमाड | लिप्ताल्चयेर्भक्ता लम ज्या पिण्डकं गतम्‌ | गतगम्यान्तराभ्बस्तं विभजत तत््वलोचनेः ॥२१॥ तदवाप्तफलं AS SITUS गतसंज्ञके | स्थात्‌ क्रमज्याविधिरयसुत्रमनज्याखपि स्मतः ॥३२॥ चास्तां लिप्तानां कलानां ज्यासाधनमि्ट तस्तच्चाश्िभिः पश्चविं गत्यधिकशतहयेन भक्ता लाङ्गक्मं गतं च्यापिण्डं क्रेयम्‌ | शेषं गतज्यापिणश्डगम्यज्यापिश्डयोरन्तरेण गुणितं aera: शरदिदिभिविं भजेदयदवापेन भजनेन फलं तद्रतसंन्नक्षे ज्धापिण्डे योज्यम्‌ । wei क्रमज्याविधिः स्यात्‌ । vata विधिना क्रमज्या waaay: | एवसुःक्रमज्यार्भेरयं विधिरुत््रमज्यासलत्क्रमच्या- साधनेऽपि aa: कथित इति। भत्रोपपसि | तच्चलोचनकलाभिरषेकका च्या साधिता अतः कलास्तत्वाश्िमिभक्ता लब्धं गतं चज्यापिण्डम्‌ । शेषेण मतेष्यज्याग्तरेणानुपातो यदि शरदिदिभिगतेषज्यान्तरं लभ्यते तदा शेषेण किमिति wat गतञ्यापिण्े areata भवतोति । wa धनृद्पेण शरदिदिमितेन कणन गतेष्यच्या- न्तरेण. भुजेन सरलरेखातकेनोतक्रमच्यान्तरेण सरलरेखातमक- कोटिंश्रेन aq विभुजमेवं शेषचापमितेन wet कारेन गतच्चेष्टज्याग्त दरूपसरशरेखाककभुजेन गतेष्टोत्क्रमज्यान्तैर्ध- खरलरेखामककोव्या च यत्‌ तिसुजमेतहुयं न मिषः सलातौयम्‌ | सआवा्व्॑ापरूपौ AM सरल्रेखा कारो alge Tawar aq यवायथा saat च्या संख्या धिक्यः तथातथाऽऽरुबच्ययो- भुधावर्धिशौ टोका | ५ चापान्तराल्मत्वात्‌ सच्छमिति ज्यागणितविदां श्णुटम्‌ । एवभशरक्रमच्यासाधनैऽपि were ye त्रेयमिति । wirart प्रथमचापतोऽल्ये सोरविधानेन तत्वलोचनमितश्चापैन प्रधमो- त्क्रमज्या लभ्यते तदा शेषचापेन किमित्यनु पातेन लब्धेष्टोत्क्रमज्या wafa | परन्त्वियं महास्थूला भवति। यतः प्रथमचापं प्रः इष्टचापं च ब" gage तदा च्यासाधनविधिमा g > wary = °" प, ततः aren इतिः _ व्याप स्या सन्रमूलेन कोच्याइ = ति-। इयं विच्यातः wat ह = या श्र जाता द्रशाल्क्रमज्या = नपर । अत्र यदिड=प्र तदा प्रथम sary = aN चापो ASTT = af भस्या उलथापनेन जातेषटोत्क्रमल्या = कः भतः प्रथमचापवर्गेण प्रथमोत्क्रमज्या तटेष्टचाप- वर्गेण किमित्यनुषातेन ततरेशोःक्रमच्या सच्छा भवति सोरविधिमा च aye भवतोति wWafateds विचिन्म्‌। सोरोदितवत्‌ भास्छृरा दिभिरम्यत्र सथृलोत््रुमज्या साधिता--ईति “aaa: खरण्डकयोतिं रषः” इत्यादिभास्कर- प्रकारं भदोयो विशेषो fafa इत्यलं प्रसङ्गागतेन विचा Tafa ॥२१-३२॥ भ्थामोषटज्यातो धनुःसाघधनमाह | च्च प्रोह्य शेष तत्त्वाश्िहतं तदिवरोदु तम्‌ | संख्यातत्वाश्चि सवग संयोज्य धनुरुच्यते ॥३३॥ भभोषटज्यातः पाठपठितां Sai प्रोह्य fear चेषं ्ररहिदिष्तं तयोज्ाखाधने गतगद्च्ययोरविंवरेणान्तरणोडतं फलं aber gx wa fawrare @ Start fagat ver: संख्यायास्त्चाश्िनां पञ्च विंशत्यधिक- शतदयस्य च यः संवर्गो घातस्तस्मिन्‌ संयोख्य योजयित्वा धनु- श्यते गणवीरिति शेषः | अतरो पपस्तिर्यासाधनवेपरोत्येनांतसुगमा , watt प्रधमो- त्क्रमज्यातोऽल्पाया इटोत्क्रमज्यायाश्चापं प्रथमोत््रभच्यया प्रथमकापवगस्तदेषटोतक्रमज्यया भिं लब्धस्येष्टवापवर्गस्य सूलसमं पूव प्रतिपादितविषेषेण बोध्यमिति ॥ २२ ॥ अघ NTT मन्दपरिध्यंश्ानाह | रवेम॑न्दपरिध्यं शा मनवः शीतगो TET: । युग्मान्ते विषमान्ते च नखलिप्तोनितास्तयोः ॥३४॥ युग्मान्तेऽ्थाद्रयः खानिमुराः सूर्या नवाणेवाः | अरजी ENT AQAA रदा शद्रा गजाब्धयः ॥३५॥ युग्मान्ते युग्मपदान्ते नोचोचस्थाने ala मन्दपरिध्यंशा मनवञ्तुदश । Dar: Weert गावः किरिणा यस्यासौ शोतगु- AVES युग्मान्ते रदा दातिंशङ्खागा मन्दपरिध्यंशचा; | पिषमान्ते विषमपदान्ते कन्दरे राशित्रय वा राशिनवक्षि तयो रविषन्द्रयो- युग्मपदान्तोवा मन्दपरिधिमागा नखलिप्तोनितास्तदा मन्द- परिषिभागा भवन्ति । एवं मौमषदौनां यु पदान्ते व्रमेण मन्द- परिधिभागाः---र्घाद्रयः पञ्चषसतिः ७५। खाग्नयः विंशत्‌ 20 | सुरास्त्रयस्ति एत्‌ २२। सयां इादश १२। नवार्णवा शक्रोन- TANG ४९ | शे विषमपदान्ते च दगा दासप्ततिः ७२ | वसुयमा चष्टारविं्रतिः २्८। ° रदा दाविं्त्‌ २२ श्ट एकाद Ne | Targasceanfing Be । सुधावर्धषिणौ टौका । ०६ अत्रोपपसिः। त्िल्याव्यासार्धं भांशाः २६० पररिधयस्तटा मन्दान्यफलन्याव्यासा्धे किमिति लया ग्रहाणां मन्दपरिध्येणः। wa मन्दप्रतिहन्ते नोचोचादिख्ितिवशेन मन्दान्यफलज्या frat भिनव्राऽऽचार्थेणोपलब्धा ata मन्दपरिधयश्च faa: भतो युग्नोजान्तयोमन्दपरिधयोऽनुपातेन इमन्दपरिध्यानयनाथं पटिता इति । भिद्धान्ततच्चविविके कमलाकरस्ु मन्दफलानयनेऽपि AMAIA: समुचितः सूयं सिद्धान्ते करणालुपातेनम मन्दपरिधय एव स्फ्टौक्लता wa: स्फुटमन्दपरिधितो यश्मन्दभुजफलं तत्‌ कर्णानुपातजनितमन्टफलनज्यासममित्यादह । यदि स्थिर ठक- रूपो मन्दपरिधिः = या, तदा मन्दभुजफलम्‌ = ज्याक्वा, ततः कर्णानुपातेनेष्टा मन्दफलज्य¶ x -0 ^ भत्र यदि सुटो मन्दपरिधिः = 7 ater मन्दफलच्या स्पुटपरिधिजनित- भुजफलसमा = | अतेकरूपपरिधिन्नानां विषमान्त- मन्दपरिधिना समोकररं कार्यम्‌ ada) विषमान्ते मन्द- कणः / fa’ + sara, ज्याभ्र परममन्दफलच्या = {4.2 । भरतो wean: = „८ तरिर +--१. या | ततो विषमान्ते Ee ( ३६० ) २ मन्दपरिधिः==- विणा .* S fa 4 fara | वगेकरणेन ३६०२ क ९. विर्या र : ४ uta fi + iar fa र बार भत २६०. = भाः | भा? समच्छेदादिना ara" (fa'ar® + fa'ar’) = विभ्भाष्याः ६४ सू्यसिदान्तख् परोप. विः. माः = ar*( fa" भाः -भरोपः fa" ) ततो या१= SNe इति. समोकरणेन कमलाकरेण खिरमन्द- परिधथिभागाश्च खसिद्धान्ते पटिताः; ततो नोलोकणमेटेन युग्मान्ते दिविधान्‌ स्फ्रमन्दपरिधिभागानानौय तयोर्योगा- awa: खला अपि बुग्मान्तौया मन्दपरिधिभागाः सौरा उक्तास्ते च सूर्य॑मिद्वान्तपटितयुग्मान्त परिधितो भित्रा भ्रायान्ति। तत्र॒ “परम्यरातोऽन्धपूरुषपरम्परया, मूर्खे: सुय सिद्धान्तशडपाठो नाशित" दति कमलाकरोक्तिः। सा च ama न समोचोना awe स्फटपरिधितोऽपि पुनः शोघ्रकणंस्य साधनत्वात्‌ | कमन्ताकरोऽपि पूर्वोक्तस्वोपपन्लतो शोघ्रफले व्यसिश्वारं दृष्टा तदा- सनाविद्धगवान्‌ स एव नारायणो मरब्लगो न चान्धः” इति श्राह at नोचोच्चवशेन परमं फलं चलसुपलभ्य ade स्फटा; परिधयोऽभौष्टखाने युग्मोजान्तपरिश्यन्तरतः साधिता इति मटोयकथनं भक्तियुक्तं बुहिमता विचारणौयमिति ॥२४- २५॥ carat भौमादीनां सौत्रणरिधिभागानार । कुजादौनामतः ष्या युग्मान्तेऽर्थागनिदखकाः । गुणाग्िचन्द्राः खनगा दिरसाच्चौणि गोऽग्नयः ize sara हिवियमला दिविश्वे यमपवेताः | सर्तदखा वियदेदाः शौघ्र कमणि afta: ॥३७॥ प्रतो मन्दपरिधिकथनानन्तरं भोमादौनां भुग्मप्दान्ते एते तष्याः रीच्रपरिधिभागाः। AMT २३५ । FTA १२३। हृष्यते: ७ । Gee २६२ ।* गमेः ae.) एवं मौमादौनां सुधावर्धिणौ ster | ६५ शोपघ्रकर्मणि शोप्रफलसाधने wer एते रौघ्रपरिधिभागाः कौर्तिताः कथिताः । कुञ्ख्य,२२२। FAM १६२ । बृस्मतेः ७२। शङ्स्य-२६०। शनेः ४०। । ्रत्ोपपस्िः । मन्दपरिधिवत्‌ | भत्र गूढार्थप्रकापे रङ्गनाधः “अतर कीत्तिता cata युग्मान्ते फला परावादेव परयः कथं ayafa | भरतो विषमपदान्ते परमफलस्य aT तत्र एव युक्ताः परिधयः एनिमन्दगोघ्रुपरिष्योः प्रभेणधिश्न्युनतवं ख संच्न व्याघाता दगुक्मित्यादि नागङ्नौयमागमप्ामाण्यात | शतिः यत्र wart स्यादयुक्तिः का तत्र नारद इति ब्रह्मसिद्धान्तोकेशचेति |” इत्यत्र प्रतिहत्तौयविषमपटान्ते परमफलमानं श्रान्तिति चक्ष दङ्न।धेन। अव्र सौरमाष्ये afte “एवमतौ द्दरियटम्मर्म निभिवि षम- पदान्ते युग्मपदात्ते भिन्ना faat afeare पाटपटिता इति wena aia मदु तमेव कथयति — इति ॥ २६--२७॥ va प्रतिहत्तेभोष्टस्याने ग्रहे स्फ़टपरिष्यानयनमाइ | ओजयुग्मान्तरगुगा yaar विज्चयोदुता | युग्महत्ते धनं सख टोजादृनाधिक्ष स्फुटम्‌ ।२८॥ yaar स्पुटमन्दपरिधिसाधने' मन्दक्षन्द्रभुजज्या aedy- परि्यानथने च भौघ्रेन्द्रमुजज्या भ्रोजान्तयुग्महततरूस्वपरिष्यो- watt गुणा त्रिज्या मक्ता फलं विषमात्तपरिषेयग्हत्त युग्मा तपरिघावृनाधिक्षै ata युग्मा ०परिधादेव wars कायमेव- मभमरे स्थाने खट सपुटपरिधिमंमूं स्यात्‌ .भोजान्तपरिधेशने युग्मा परिधौ wi कार्यमन्यघा ऋंगमि लः | ६६ सं aera प्रतोपपत्तिः। तिज्यातुल्यया केन्द्रदोज्यया यदि विषम- युग्मान्तपरिध्योरन्त रमुपलभ्यते तुदाऽभौटकेन्द्रज्यया किं फलमो- जन्त दुग्मान्तपरिधैश्चयापचयवशाद्वनणं कतम्‌ । ` भत नव्य॑ः परमकषनद्रभुजैः परिष्यन्तरं तदेषटकैन्द्रसुजांएेः किमित्यनु पातेन न साधु पालं तथैकरूपभःीनेव परध्यत्तरं भवतौत्यत्र सौरो पलब्धिरेव वासना नान्यत्‌ कारणं वक्तं शक्यते | उभयोयृग्मान्तयोश्च समानं फलं न कणंभेदतः किमप्य ्रमितूयपोह विचितं fafa’ afe- मदविरिति।॥२८ इदानीं मन्दफलानयनमाड़ | तद्रे भुजकोटिज्ये भगगां शविभाजिते | तदुजज्याफलधनुमांन्दं लिप्तादिकं फलम्‌ ॥३९॥ भुजकंटिज्ये कैद्रसुजकोटिच्ये तेन पूवानौतन सुटपरिधिना गुणे भगगांरेक्रभागेः षष्यधिकशतच्रयेण विभाजिते wa क्रमेण भुजकटिफले भवत दइयध्यह्ाक्म्‌। एव भुजज्या- फलं मन्दे द्रमुजज्याफलम्य।त्‌ मन्दभुजफलं यत्‌ तद्धनुः कायं sai प्रोज्फा' sate afanten are फलं मन्दफ wife | प्रतो पत्तिः | नो चोदते ये कैन्द्रभुजकोटिच्ये ते तत्‌फले भवत इति ` सिद्वात्तजिरोमरादौ प्रसिदनम्‌। प्राचीनानां Qaufeat मन्दकर्णानुपातैनेष वस्तुतो मन्दफलं रिध्यति। aunt च यै कीन्द्रदीःकोटिफके कृते तेः इति मास्करोक्तेन प्रसिद्धा फलवारनाया ववित्रग्ास्करः wand fasta मता त्राणि “aay तर्चाश्ंदुकर्मगोह "काणः कतो नेति वदन्ति सुधावर्षिणो टौका | "go केचित्‌” safe विलिलेख | मन्दकर्णानु पातोड्वं वास्तवं मन्द फलमेव सौरोक्नस्फुटमन्दपरिधितो मन्दसुजफलेन सिध्यतौति कमलाकरमतं -युग्मोजान्तपरिधिपाठस्णामे प्रदर्शितम्‌ । बसतो ग्रहागां war दौघवत्तृलाकृतिरित्यन्नानात्‌ प्राचीनानां मन्दफल- साधने श्रमो जातः | यदयप्य्र भास्करेण स्वमतं न प्रतिपादितं तथापि चन्द्रग्रहे स्प्‌टरविचन्द्रकण॑साधने (मन्दयुतिद्रौक्‌ खुतिबत्‌ प्रसाध्या' इत्यादिना ब्रह्मगु्स्यैव मतं सरोक्ततमिति सुटम्‌ । दोर्ध- छत्ताकृतिकन्लातः फलसाधनाधं मत्‌क्रतं दीर्घहत्त लचणं द्रव्यम्‌ | तत्र॒ फलघ्ाधनाथमेका Ret Waal aa मन्दफलस्या- Wats e प्रथमं पदमेव ग्यते तदा मन्दमुजफलापसमभेष मन्दफलमिति प्राचौनोक्तमुपप्रद्यते । तब्रह्मगुप्तमताथे मन्मुद्रितः सटोको ब्रह्मस्फटिदधान्तो विलोक्य किमत्र लेखप्रपञ्चेनेति॥२९॥ इदानीं शोच्फलसाधनमादह। wey कोटिफलं, Ges मकरादौ धनं स्मृतम्‌ । संशोध्यं तु विजीवायां waatet कोटिजं फ़लम्‌*॥४०॥ तदाइफलवर्गेकयान्मलं कणेञ्चलाभिधः | विच्याभ्यस्त सुज्फ़लं चलकणं विभाजित ॥४१॥ लब्धस्य चापं लिप्ादिफलं शेष्यमिदं स्पृतम्‌ | “ ~ Tetat एतदाये कुजादीनां चतुर्थे चैव HALT ।४२॥ मकरादौ ae age भूजकीरिज्े इत्यादिविधिना पूवमागतं ney Danae कोटिफलं निच्यायुं धनं सृतम्‌ + .कार्बादौ ˆ ९८ सूये सि्दान्तख्यं az तु तदैव te कोटिं फलं तिजोवायां सौधम्‌ | एवं कृते खटा कोटिर्भवतोति वेदितव्यम्‌ | खवादग्े पृ च तिभान्तरे ग्रहे मकरादि Seq) नोधा गर पढे च faurat ग्रहे कक्या- fete भवतोति त्ेत्रभङ्गोपर्यालोचनया सिष्यति। तस्याः स्फुटकोटेः Tse च वर्गोरेक्यादयोगायन्भूलं स चलाभिधः nine: कर्णां भवति। Wayne faora शख शनोत्रकरशन विभाजितं लब्धस्य “ज्यां wien’ इल्यादिविधिना यच्चापमिदभेव लिप्तादि wer फलं भवति । एतच्छोत्रफलं कुजा- दौनां मध्ये wa wa तथा चतुर्थे कर्मणि च देयं भवति। gaze, कर्मचतु्येन Ger भवन्ति तत प्रथमे चतुरे च कमपि बच्छमाणाविधिना Manes संस्कारो भवतीव्यर्धः | श्रतोपपत्तिः | नोचो चदत्तभ्या | कन्तामण्डले मध्यग्रष्यानं ae प्रकश्यान्यफशज्यामितकर्कटेन Narre ad विलिख्य भूविन्दोमध्यग्रहस्या नोपरिगामिनौ रेखा काया साऽचोचरेषा । aa नौचो वहत्तस्योच्रेखया we यौ ˆ योगौ तयोपरितन SHAT: | अधस्तनो नोचसंन्नः। तद्रेखातोऽन्या fader नी चोचहठततमध्ये मद्येन कार्या । तदपि नोचोचषत्त सुचप्रदेण- atte । , ततरोच्च च्छीप्रशेन्द्रमलुलोमं देयम्‌ । त्र Mags पारमार्थिको ग्रहः । भ्रवापि ग्रहोबरेखयोस्तिर्यगन्तरं भोप्रभुजफ- लम्‌। ग्रहतिरयतरेखयोरन्तरं कोटिफलम्‌ | ग्रहभूम्योरन्तर शरोत्रक्ः। श्रध .तदानयनभ्‌। aaufeste तरिज्छौष्वैतः कोटिफलं दृश्यते| कक्यपठो तु तदधः। तस्तरैक्यान्तरं , खटा कोटिः। शो घरमुजफलं तु तव ya: तयो्वर्मयो गपदं करं ` इत्युपपन्रम्‌ । wa 'योत्रफल।नथनवासमा तेराशिकैन qurafacit टोका | „६९ कणं कोरिसूत्रयोयदि wait शोघ्रभुजफलतुल्यम न्तरं तदा विज्याग्र किमिति । श्रतस्िज्याभ्यस्तं Wayne चलकार्शेन दतम्‌ | तज्चापकर णेन हत्तगतत्वं शोप्रफलस्योपपन्नम्‌ | Wa स्तेतदर्शनम्‌ | अथ ग्रहाणां Mes ARASTATE | मान्दं कर्मैकमर्कनद्रोमीमारीनामधोच्यते । TH मान्द' पुनर्मान्द' WHT चत्वायनुक्रमात्‌ ॥४३॥ मध्ये MARAT मान्दमधेफलं तथा । मध्यग्रह मन्दफलं सकलं WT एव च ॥४४॥ ` शअ्रकचन्द्रयोरेवां मान्दभेव , कम । , रषिचन्द्रयोः aa मलन्मन्दफलेनेवत्य्थः | अथ भौ मादोनां qeequa) प्रथमं fey तलो are ततः पुनभैन्दं ततः ga: शष्युमिति चत्वारि एकानन्तरनपरममुक्रष्टेयानि | * कथं Samay. प्रधमं Qo । सय fears मध्यगदानोतं ओघ्रफलं यत्‌ तस्यां दलं वच्यमाणविधिना धनगणं चा मध्यगे श्यम्‌ ततोऽर्घशोप्रफलसंस्छतमष्यग्रहामन्दफलं साध्यम्‌। werd शीप्रफलार्धसस्छतमध्ये ey! पुनः फल इयार्धसंसछत मध्य ग्रहात्‌ मन्दफलं साध्यम्‌ तत्‌ सकलं पू्वागत- aaa? देयम्‌ । अस्माश्न्दफलसंसकतमध्यग्रहात्‌ wey Mae खाध्यम्‌ । तदपि सकलं wae मन्दफलसंस्छतमध्यम ग्रह SAGA | एवं कर्म॑चतुश्येन भौमादयः स्फुटा Hac tee: । रतो पलख्धिरेव वासना बुद्धिमता ज्ञेया । Wasa रङ्नाधाः “५न्दफने फ्‌ टसाधितं वास्तवम्‌ । Be मन्दफलसापच्छ इत्यन्योऽन्धाश्रयात्‌ सत्समन्दफलसाधनमशक्यमपि भगवत तदाशन्रसाधनार्धमर्धछटादेव मन्दफलं साधितं मध्यग्रहसाधित- मन्दफलापे्षया सू च्छम्‌ | WHASY फलदयाधसंस्तो मध्यग्रहः | अतापि मन्दफलस्याधं शोघ्रफलार्धसंखततात्‌ किञ्चिलमच्छात्वायं खाधितमिव्युपपन्नं मध्ये शोघ्रफलस्येत्यादि” इत्याइस्तत्न समो चोनम्‌। मन्दफन्नषाधने भासकरादिभिर्या च्ेत्रभङ्गौ fafefeat aa Ase प्रप्रोजनाभावात्‌ मन्दफलस्य स्मष्टग्रहासापेत्तत्वात्‌ | एवमसकृत्‌फलसाधनोपप्यधं भासकरेग-- AAT GRAVATT व्रजे- ` न्मन्ट नौोचोचहत्तस्य WA यतः | तद तौ शोप्रनौचोज्नमध्यं तथा श्नौप्रनौ चोचहठतते Be: खेचरः ॥ शोप्रनो चोचहत्तस्य 'मध्यस्धितिं ज्नातुमादौ. कृतं कामं मान्दं तृतः | सुधावर्षिंणौ टौका | ७१ खेटबोधाग्र wey fag: dfaa मान्दरष्यं fe qaranq साधिते। cma मान्दश्य फले fae: aft इति aga तक्र भाराय वातनायां च “नौचोचवरत्तमङ्िपर्यालोचनयैवं परिणमतीति ara” इति च यदुदितं तत्‌ सवं प्रतारगापरं वाकां तम्रति- पादितनौचो बहठसभद्यां मन्द मघ्रफलमोरन्योऽन्याश्रयाभावादिति मदसटतरिकिभिविंचिन््यसिति किं लेखप्यासेन | अत्र सौरवयासनायां कमलाकरः | “sa का युक्तिरिति चेत्‌- वेद एव रवितन्तमधाश वासनाकथनमन्पध्यां fe | aa ua न गुणो रविणोक्त ठन युक्तिथुतमेव सद।द्यम्‌ ॥ ब्रह्मसिद्वान्ते Bora sia अतो न्द्रया विज्ञानं yar युतिरेव fe | खुतियत् प्राणं खायुक्तिः कए ततर नारद | जिन्नारोयुक्तिरिश्यःऽस्ति यदि शुत्यनुसारिणीति" इति पेद वाक्यवत्‌ सयप्रकारमादड। सौरभाष्ये कृसिदहनापि “ga प्रत्यक्तोपल रेव वासा” saufafeaq | तत्र अजादिक्षन््र सवेषामित्यारभ्य भुक्ताहणधर्न त्यत ग्रन्थं लिखित्वा ततोऽनन्त मध्ये. गोघ्रफलस्याधमित्यादि पि लखितमस्तोति ॥४२- Bei श्रध yaad फलदयं कदा धनं कदा च छषामित्या् | अजादिकषैन्द्रं स्वेषां श्ये ave च कर्मणि । धनं ग्रहाणां लिप्तादि तुलां दाहगमेव च ॥४५॥ ` ॐ सूयेसिदाम्मस्य सर्वेषां ब्रहाणां मन्दे वा ter कमगि मेषादिकिन्र लिप्तादि फलं wi तुलादौ कन्दरे च ऋणं Faq! एवं फतयोर्धन्ण्लं fama पूर्वोक्तकमणा ` स्फटा ग्रहाः साध्या इति | अरतोपप्यं प्रसि वाऽपि प्रतिहत्तभद्धिवालावबोधा् प्रदश्यते | सभायां ait बिन्दुः कृत्वा तां भूमिं प्रकन्प्य ततस्तिज्धामितेन काकीटभेन कक्ताव्यमण्डशं fafeaq | तद्कगणाङ्गितं कलवा Qader ग्रमु च दत्वा fae कार्ये । ततो भूविन्दुच- विहयोरुपरि दीर्घा रेखा कायां सोच्वरेखोच्यते | WA Aga: maa क्तामण्डले Bernas तिर्या च ara भूनिन्दोखपयन्यफलज्यामुचोन्युखौं cat तदग्रे विच्धामित- wazaa ufaat च कायम्‌ | उचरेखया सह यत्रात्र सम्मात- wa प्रतिहरसेऽप्यद्ं HIT] तस्मादुचपोगं विलोमं दत्वा तत प्रतिहठत्ते भेषादिक्चंयः। ततो ग्रहभनुलोम दत्वा aq चह कार्यम्‌। wa प्रतिहत्तमध्येश्यन्या तियेग्रोखा कार्यां | तिय॑ग्र- खयोरन्तरमन्यफलज्यातुरूमेव सर्वत्र मवति | ग्रहोचरेखयोज्या- स्पमतरं दोज्या ग्व्रतिहत्ततिर्यगरेखयं.रन्त कोरिच्या। ग्रहक चता भग्डल मध्यगतिर्य गे खयोरध्व\धरमनम्तरं च सटा कोटिः प्रतिह तख प्रदाह बिन्दुगामि सूतं कणः। wwe कत्ता BUS च यत्र सम्ण्तस्तब्र खटो ग्रहः । कत्ताहसे WALA wat फलम्‌ । तच मध्यग्रात्‌ ese धनं भेप्रादि- ee पूर्वाकधषेनोत्पद्यते। एवं मध्यग्रहत्‌ टे पृष्टस्य तत्फनमणं quiets प्रधांदाकषपिन भवतौति चेठप्रदप्न स्मुटम्‌ | सुधावर्षिंणौ टौका | ७३ प्रतिहत्तम ्गि्तेतर्रदप्रं नम्‌ | AT ग्रहागां UAT ATH | यवं बाहफलाभ्यस्ता ग्रहभुक्तिविंभाजिता | भवक्रकलिकाभिसतु लिप्ताः कार्यां गरहेऽकांवत्‌ ॥४६॥ सूयादिग्रहाणां भक्तिः. सूर्यस्य वाहफलेन मन्दफलेन कल।ककैनाभ्यस्ता शुगिता भचक्रकलिकाभिः षट्‌श्ताधिकेक विंशतिसद्सेर्भक्ता लखा लिमा ग्रहेऽकवत्‌ कार्याः । यदि रव- मन्दफलं धनं तदा रवावन्येषु ग्रहेषु च ता लिप्ता धनं कार्यां अन्यधा ऋकणमिति | . अतोपपस्िः । ` awatequfak समयेऽहगणेन, ग्रहाः. साधिता भ्रपेधितासु सशटरव्यधरात्िक्षे। मध्यस्‌ टरब्योरन्तयं रविरन्दफलकलास्ता यैरसुभिरतहच्छन्वि favs तै यदि राशिकलाभिरष्टादशगतमिताभिर्निरचोदयासवस्तदा रविमन्दणनल- कलाभि; किमिति लब्धा भास्दाःफलोलया waa: | तत सौरे गगनभूषरषटरक चन्द्रा ` इत्याच दयासूनां* तथायं यौगत॑पसमं O8' सुय सिदान्तस्य मध्यमम निन सवराश्यदय।सुमानमशदशयतासवः कल्पिताः | ततः पूवानुपातेन भखत्‌फलोया असवो मन्दफलकलातुल्या जाताः | ततोऽदहोरावसुभिः षट्‌शताधिकंकविंशतिसषह्खमितेग्॑हगतिलंभ्यतै तदा मन्दफलकलातु यासुभिः किमिति लभाः कला मन्दफलस्य धनणवशत्‌ धनं वा ऋणं कायाः । भास्करेगाप्युक्तम्‌ - (मध्यमा्कौदयात्‌ प्राक्‌ स्फुटाकांदयः WET तत्फले खे प्रतोऽनन्तरम्‌ | तेन भाखत्फलोल्ासुजातं BT ख फलं afmaa निरतं ग्रहे ॥ ` इति | एवमनेन RAM समणार्धरात्रिका ग्रहा जाता इति। श्रयं भाख.फल् वयासु्तमकानला रैः मावनकालंः रूल्प्रा^रात्‌ कार्प्यम्तटा प्रमाणक्रालीऽपि सावनादारावासुमितः षट्‌ण्ता- धिकेक्षविंशतिसद्स्रमितो are: | ततो "भगवता लोकानुकम्पधा स्वस्रा तरेग नात्तत्रदिने ग्रहगतिभोगमङ्गोक्नत्य चक्रकलापरि- वत्तासकनान्तताहोरावरेण गंतिकनाषदा सूर्थमन्दफलकलःभ- मिन का” इव्यतुपातेन गूढाथंप्रकाशे रङ्गनाधेन wera प्रद्ितम्‌ | मन्दफलकल।नामल्य AREAS व खल्या - म्तरतः सावनकंलकस्मनं युक्तमिति मदुकं चं विचारारईम्‌॥४६। अथ ग्रहाणां मन्दखष्टगतिं विवन्तुन्द्रमन्दोच्चश्याधिकगति- लवाचन्द्गत्ययं विेषमन्येषां मन्दखश्टगतिसाधनं चाह | खमन्दभुक्तिमंश॒द्धा मध्यभुक्तिर्निशापतेः [-- टो्जानरादिकं सत्वा VAT भवेत ॥४७॥ सुधावर्षिण fart | ७१५ TVA: फलं काये ग्रहवन्द्न्दकार्मणि | दोज्यान्तरगुणा भुक्तिस्तच्छनेवो्र ता पुनः ॥४८॥ सखमन्दपरिधिक्तुखा भगणांशोदुता कलाः | mate तु धनं तव्र मकरादाणं स्मृतम्‌ ॥४६॥ निशा पतेन्द्रस्य मध्यगतिः सखमन्दगतिर TET चन्दरमन्दोचगत्या eal कायां । Rada कैन्द्रगतिं गदोत्वा वच्यमाणिन विधिना टो ज्यान्तरादिकं कृत्वा चन्द्रगतिफलं साध्यः तत्‌ भुक्तौ चन्द्र पध्यगतौ seating विधिना क्रं धनं च कार्यम्‌ ¦ एवं बद्रगतिः wet मवति । कथं गतिफलं ata aedare | ्रहभक्तेरिति। मन्दकमगि मन्दफलसाधने ग्रहवत्‌ ग्रहभुतो- Vena: फलं कार्यम्‌ | मन्दकमेगि यथा ग्रहस्य मन्दफलं जतं Tee फलं Aft: | अथ ग्रमन्दफलवत्‌ गरहगतिफनं साध्यते । ' भुक्तिश्न्द्रस्य , पूवंसाधिता मन्दकेन्दरगति- न्येषां गतिरेव दोज्यान्तरगुणा मन्दकन्द्रभुजज्याकरणे यद्त- TAS at तदोज्यान्तरं तेन गुणा aaa: शरदिदसरुदता क्ता | लिः पुनः खमन्दपरिभिना क्ुखा गुणा भगणांगशक्रांशे च्यधिकश्तत्रथेण AAT! लब्धाः कलाः कक्वादौ He तत्र स्यां मध्यगतो धनं मकरादोतु ऋणं स्मृतं कथिंतमाचारयेरिति ta: ¢ wa ग्रहाणां मन्दखशा गतिर्भवति ।* TAN अदयतनश्ठम्तनमन्दस्मष्टग्रहयो रन्तरं मन्दस्प्र्ट- तिरतोऽदतनश्वस्तनमन्द्फ़लयोरन्तरं मन्दस्म्टगतिफलं भवितु शति । * भधाद्यतनश्वस्तनमन्दकेन्द्रयोरन्तरं _ मन्दकेन्द्रगतिः | ७६& ` सूयं सिहान्तस्य तथाऽनुपातो यदि aarfaty: कलाभिमन्दकैन्द्रदोज्यायां क्रियमा- गायां यद्ोम्यखण्ड तज्ञभ्यते तदा sane किमिति | लब्मदय- ग. a मरी ~ aa bd तनश्वस्तनकषन्रज्ययोरन्तरम्‌ = । ततो यदि भगणां रिदं च्यान्तरं तदा मन्दपरिधिभागेः किमिति | लब्धमद्यतनश्वस्तन- AY AR ANT TE = NS y - गप. = मन्दफलज्यान् रस. म्‌। तन््फलज्ययोरल्पत्रात्‌ मन्दफलयोरन्तरभेवादेः खोक्षतमत squad गतिफलानयनम्‌ । एवं. मदयतन्‌प्रवस्टन १इफलयोरन्तरं तहतः फलं कक्यादिकैन्दरे ग्ररंफनस्यापचीयमानत्वात्‌ तुलादौ धनफलस्योपचोयमानत्वादृधन्म्‌ | मकरादौ तु घनफलस्यापचीय- मानचागमेषादाहणफलस्योपचोयमानलादृणमिति धनर्णोपपत्ति- माखरोक्तेवातर समोचोना बोध्या | भाखराचार्येण ताकालिकभोस्यखण्डं avat तात्कालिकं गतिफ़लं साधितम्‌ । तप्रकारश्च — 'कोटोफलप्रो मदुकेन्द्रभक्तिखिज्योहूता ककिंखगादिकेनदरे। तयाःगुतोना ग्रहमध्यभुतिस्तात्वालिको मन्दपरिस्‌टा सात्‌ ॥" भरत मन्दफलज्यानयनविधानेन _ व्यङ्ग. व्यच } ज्याम = मन्दफलन्या । ज्याके = मन्दकन््रज्या | न \ ज्याभ्रं=प्ररममन्द्फलन्पा। fa= विन्या Sar ततस्तत्कालगल्यानयनेन (चनन कलनं द्रष्टव्यम्‌ ) ज्यात कोज्याम. मग _ ज्याच. BTUs केग वि ` वि ति NY. ANH. GT __ कफ HT ; + त जोजन = ` कौ्यन भरतो भाख्करोतं मन्दगति- फलं विज्यागुणं मन्दफलकोटिज्याभक्त वास्तवं तात्कालिकमन्द्‌- गनिफलं वेदयमतो मद्रकारः- सुधावर्धिणौ टोका | ०७७ भास्वरोक्त' गतिफलं तिज्यया गुखितं इतम्‌ | मन्रौवपफ़नकोटिज्यामानेन भवति सुरम्‌ ॥ इति बुदिमडधिजिपुणं विभाव्यमिति ॥ ४८ -- ४८॥ ay शोघ्रगतिफलमाद | मन्दस्पाटीक्ततां भुक्ति प्रोज्छय शो प्रोभुक्तितः | तच्छरेष' विवरेणाथ हन्यात्‌ विज्यान्यकगेयोः ॥५०॥ चलकर तं भुक्ती करणे विज्याधिक्षे धनम्‌ | ऋगमूनेऽधिक्षे Tian शेष" वक्रगतिभंवेत्‌ ॥५१॥ श्रोप्रोचगतितः पूवे ace टोकतां मुक्ति मन्दस्पष्टगतिं wise fear शेषं शोघ्रकन्द्रग्याख्ये साध्यम्‌ । तच्छेष तिज्यान्यक- पयो स्िज्याया wa स्मःटक्रियायां चतुर्थे कमणि साधितस्य शोघ्रकणंस्य च यो विवरोऽतरं तेन इन्याहुगयेद्गगकं इति शेषः । गुगितपफ़लं शोघ्रकर्णेन छृतं फलं ad रौघ्रकणे दिज्याधिके सति भुक्तौ मन्दस्यष्टगतौ घनं तथा विच्यात SA HW कायं तदा स्फुटगतिर्भवेत्‌ | ऋष्पत्मके फलेऽधिक्ते तत्र॒ मन्दस्म्‌ टगतिभेव reat fear शेषं वररगतिविपरौता .गति्भवेदिति। गूढार्थप्रकाशे रङ्नाथेनात्र aa fasta शोघ्रफलकोोटिल्या, ग्््ोता। एवं HTS कृसिहनापि" तिच्याशब्देन भोप्रप्रलक्षोटिज्या र्डोता। * fay राशिषु शोघ्रफलस्य fanuaa या च्या a त्िच्येति व्युत्पल्या तिच्याशक्नात् फ़लकोटिज्या ` भवितुमरहंति । † , एवमत्र भास्करप्रक,ररुपोऽयं प्रकारः भास्करप्रकारथ-- or * सूयंसिद्ान्तस्य (फलां शखाहुनन्त रशिच्जिनो प द्राककैन्द्रसुक्तिः शुतिषदिभोध्या | सखशोघ्रभुक्तेः स्फटखेटमुक्तिः Te च वक्रा विपरोतशुडौ ॥ इति अनेन WRIT सटकन्द्रगति — गग अस्या मध्य- भौप्रकैन्गतेशचान्तरं शो घ्रगतिफलम्‌ = waa — VS भकग i ata = a ane sa) अत उपपद्यते | शौक-कोज्याफ श्रस्य wia शोघ्रगतिपरलं wana तु ऋशणसिति सखषटमेव । az- ऋणात्‌ विप्रो तश्ोधनेन वक्रगतिर्भवतौति प्रसिदम्‌ | अत्र मास्कर।चार्येग खप्रकारतस्तात्कवालिकस्प्‌ टकैन्द्र गतिसा घनं ad यत्‌ तद्पपत्तिस्तत्ततेतुक्या न समोचौनाऽदयतनश्वस्तन- कणयोर्भेदात्‌। ग्रतोऽत्र मयो पपत्निरुच्यते। द्रष्व्यं ४५ स्लोकसस्बन्ि Baad) तत्र॒ कक््‌।ठसस्थमध्यग्रहाच्छोघ्रकर्णोपरि कृतो लम्बः शोघ्रफलन्या भुजः | क्ताप्रतिदत्तस्थमध्यग्रहयोर्ष्वाधरमन्तरं शोप्रान्यफलज्या at: | शौघ्रकण्सूते कोटिः। एवं दिन्याकर्णः स्पष्टग्रहादुचरेलोपरिकछतो लम्बः स्पुटकेन्दरज्या AA: | उन्चरेखायां शूटकेन्रकोरिज्या कोटिः । Saal: AAMT TTA = ns गल्यानयनन ( Zea चलन कलन्नम्‌ ) * SIMD BFA ति. .„ कीन्याशौफ. गौफग ति ° ` ज्याञ्च वि __वि ८ -कौन्याभौफं (मकण BRT) wy °= ज्याश्र वि अत श्रं -परमशं)घ्रफलम्‌ | तत्काल- केदगमादिना wy sera x RT = भू. खङ्ग = कोज्या शोफ. ary, कौन्याभोफ. BAT सुधावर्षिगौ टौका | oe भरतः WaT ( कोज्याशौोफ+ सू) = कोच्याशौीफ. मकेग , साका __ -कीज्याणीफ. aaa कौज्यारभःफ. मकेग ad wat = कोज्याशौैफा +म्‌ न ar Wd q= # लक्जत्यश क।टिः शोघ्रफलान्यफलज्यावर्गा त्तरमूलसमा | एतन भस्करप्रकार उपपद्यते | अथ केतप्रकारेणापि भासकरप्रकारोपपत्तिः प्रदर्श्यते । aa प्रतिद्ठत्तोयध्य ग्रस्ानात्‌ प्रतिष्ठसे water कायां ततरैवेकरूप- वेगेन खल्या शौष्रकैन्रगतिर्देया aa दितौयं ग्रहस्थानम्‌ । तदुपरि भूकेन्द्रगता रेखा कायां सा कल्तादत्तस्थरपष्टग्रहस्थानतः कन्ताहन्त कतां सशरेखां यत्र किन्ति तस्मात्‌ weawerarafa खशरेखाया- मैकरूपैगा स्फटा कीद्रगतिरिति fafa: प्रतिहत्ते ५ = मध्य- ग्रहस्थानम्‌। uA = प्रतिहत्तस्यगश्र्खायां way केन्द्रगतिः। द = भूकेद्रम्‌। स= कत्तावत्ते स्फटग्रहस्यानम्‌। स्म - स्थानात्‌ सता Ward ख्शंरेखा ei रेखायां स'-विन्दौ लगना तदा स्पस्प = एकरूपवेगेन, waza gata: | = =शोघ्रकणीः | तस्मिन्‌ म'-स्थानात्‌ क्रतोम'ल लम्बौ भुजः। va = काटि; | दइम' = कणं; | एवं इख कोटिः | we = भुजः, a= कणः | Gaia मिथः सजातीयम्‌ । = = प्रतिठत्तकन्द्रम्‌ | उ = उचस्थानम्‌। -८ उदम + Waa । <डउदम = सष्ट- कैन्टरम्‌। “इ मद्‌ =शोघ्रफलम्‌। “इमम भरौत्रफलकोरिः। ततस्द्िक्ोणमित्या मल = कच्छ मम्‌ | मल = ee मम। दत =गौक- मल । ततोऽलुपातेन we = र: कोज्याशौफ. मम।. नि भी ति कोन्याशोफ. मभ + —— ee ॥ 2 क्लर्चन्म- = जक जन“ मम्रैन्द्रगतौ "यदागता ट सूर्यसिष्रात्तश्य सफ्टकैद्रगतिस्तदा atria किमिति। wat सूरा कोज्याशौफ- a कोज्याशौफ. कग त व प ee र दम्‌ शक--मल a - aa भ a, sa ate मम =“ तदा aermaacaraafaata तात्कालिकी कन्द्रगतिः = स्फ्‌टकैन्द्रगतिः = Be एवं नोचोचटत्तमश्याऽपि भास्कर. wa प्रकार उपपद्यत इति | aq कतेत्रदश्नम्‌ | अत्र सीरवासनायां कमलाकरः “मन्दखण्रग्रहोनं Wile Maca यन्मन्दसष्टगन्युनणौप्रोचगतिः शौप्रकेन्द्रगतिरस्ति | श्रो प्रोचनो चतुल्ये गहे ग्रहशौप्रफलं शून्यम्‌ । भौ्रकन््रमपि शून्यं षङ्ाशितुल्यं वा। ततर wanes तु भरद्यतनकन्द्रकन्द्रगति- यरोगतुच्यम्‌ । कैन्द्रोफलयोरत्तरं गतिफलम्‌ । तत्‌ त्‌ शौघ्ररेनद्र- गन्युखफलतुल्यम्‌ । परमं चोच्वस्थाने। यतस्ततः फलान्तरा- पचयात्‌ , कल्ताठत्तप्रतिहत्तसम्मातै प्रशात्तराभावो नियतः। गतिफलपरमले , विज्याकणान्तर॑मपि परममन्यफलन्यातुत्यम्‌ | सुधावषिंयौ टोका | ee तदभावे तदभाव fa खितौ कैीन्द्रगल्युखं फलमेव । कैन्द्रगति- रन्यफ़लज्यागुणा विज्याभक्ता 'तदोःफलं स्यात्‌ । परिथिभांश- गुणद्धरयो स्त दृव्थासाधलेन फलतुल्यत्वदर्भनात्‌ । पुनरनुपातः | कर्णा इट तदा तिज्याग्रे किमिति। विज्ययोर्नाशें केन्द्रगति- रन्यफलच्यागुणा कणंभक्ता सिद्धा । इदं गतेः Mawes परमम्‌ | पनरनुपातः । भन्यफलज्यातुल्येन शोप्रकशं त्िज्यान्तरेणेदं तदे्ट- विच्याकणाम्तरेण किमिति श्रन्यफलज्ययोर्नाशे भोष्रकेन्द्र- गतिस्तिज्याकार्णान्त रगुणा शौप्रकणभक्ता aa गतिभौप्रफलं स्यात्‌ | तत्‌ त्रिज्यातः कणस्याधिकलतवे घनं न्यूनत्वे HU खमन्दसष्टगतौ कायं wer गतिः स्यात्‌ । चेत्र शध्यति तदा विपरोतशोधना- हणगतिरवक्रगतिः स्वात्‌ । गौप्रोच्चस्थाने गोघ्रफलाभावः | ततः yeaa कक्तावत्प्रतिहर्ै कयावधि शौप्रफलान्तरं धनम्‌ । ततो नौचं यावहणम्‌। ततः पुमस्तदुसेक्ये यावदयाम्‌ | तत उश्च यावदहनमिति। warded दितोयदतौययोस्तदटणसिति | तिज्यातः कर्ेऽधिकोने धनणत्वसुलतं सङ्च्छते। wren” कक्तामध्यगतियग्रेखाप्रतिवृत्तसम्पाते भीत्रगतिफलाभाव उक्तः सोऽघन्‌ वासनाविरोधात्‌। स यथा-- भ्रयतनण्वस्तनशो प्रफलयी- THA मन्दखष्टगत्रः , शोप्रफलम्‌ । ˆ कथमन्यधा तत्फलसंस्कतयोः सखथ्योरन्तरं खषा गतिः. स्यात्‌ | तेन aay बिम्बे ततखफलं तु पर्मम्‌। भग्रिमदिनजंतु तदल्ममिति तदन्तरं गतिफलमायाति ` कथं तदभाव ow सङ्गच्छते | WA AMAA: "पूवं परत एकदिनान्तरेण यत्र “wearer स्यात्‌ ततपूरवखले गनिफलान्नाव उचितः. -स तु aeea कलाहन्तप्रतिहठत्तेक्यदेे भगवता सम्धगुक्तः ¦! wat ११ A दर सूरय सिष्ान्तस् -मरौचौ सार्वमौमेऽ्युक्षंतदसत्‌। तप्पि्रातु गूढाधप्रके सौरगतिफलव्याख्यायां विज्याशब्देन फ़लकोटिज्या तत्व्णान्तरं तु परमान्यफलच्येति सौरगतिफ़ल' भास्वरानुसारं व्याख्यात तदप्यसत्‌” Tae तत्‌ त॒ तात्कालिकगत्यन्नानत एव । यदि सौरं गतिफलं न॑ तात्कालिकवेगत इति कल्प्यते तदा कमलाकरग्याख्यानं ay afaqaefa | श्रथ दिनान्तरखष्टखगान्तरं कदा मन्द्‌ स्पष्टगतितुलयमर्था दिलक्षयावेगनेकदिनान्तरेण कदा गतिफलाभाव cue विचारः क्रियते | ( द्रष्टव्यं Gay) भत्र भूम्न = क्रत्तामध्यगतियग्रे खा | ८ भ्रभूख = Lye = मन्दसष्टकेनद्रगतय्धकला; | ख = भ्रद्यतनस्फूट ग्रः । सख = पव स्तनस्मुटगरहः । मिं = भ्रद्यतनमध्यग्रः प्रतिहते | मग्र = अ्रद्यतनमध्यग्रहः RAIA | स' विं = श्स्तनमध्यग्रहः प्रतिहते । म" = शव खनमध्यग्रहः TATE | सुधावर्षिणौ टोकरा | षदे Wray र्‌ ZS = रद्यतनसषटकषेन्द्रम्‌ = ९.० - । ८ख भूख, = श्वस्तनससटवष्रम्‌ = <° + HF । श्रध यद्यन्तफलज्या = ज्याश्रं | तदा पूर्वप्रतिपादितप्रकारेण ज्याप्रस्यके. ज्यां ज्या ara meee ATT = I wat (ee - SE ) fa ज्या श्रौ कैग कोज्या एवं दितीयगीप्रफलज्या sa = wat (९० mee) र कोच्या ग शौ व्रफलस्य qaqa Wawa: wera fae भदतनण्स्तनणोघ्रफले स्माने। तदा Wars स्प मग्र चापम्‌ = ख'म'ग्रचापम्‌ | ana wag चापस्य विशोधन US चापम्‌ = मग्रम ग्र चापम्‌ | अतस्तदा दिनान्तरे स्फुटकेन्द्र- गतिर्म॑ध्यशौ्रेन्द्रगतिसमा | अथ कल्तावत्ते WW चापमन्यफलचज्याऽ्धचापसमम्‌ | तैन मध्यकैन्द्रगल्यधच्या दिगुणा यदि गोप्रान्यफलज्यातुल्या मवेत्‌ तदा दिनाम्तरसष्टखगान्तारसमा ग्रहगतिहैस्तदययोगगे ग्रहे मश्टस्पष्ट- गतिसमा भविष्यतोति भमोक्षगणितविदिर्मिपुणं विलोक्यमिति | भथ खाकंमिते व्याधे भोमादौनां खल्पान्तरतः स्थिरा शोप्रफलान्यफलज्यः। भौ = = ७८ । बु = ई, = ४४ | -ॐ- = २२ । श = ++ == ८७9 । श = -€--- १२ भाषा- wast खल्मान्तराचापानि भौ = १८० । बु ११०। ब = ६० । श २१०। THe ग्रहाणां मध्यमो प्रकैनद्रगत्यधेमेकांतो Yay! कैवलं बुधस्य साधंकांशासन्नम्‌ । भनो तत्तदय्योगाप्तया कल्ताचन्तमश्यगतः तियग्रेखाप्रतिवन्तसम्पातासत्र एव wera टदिनान्तरस्पणरखगा- cB सूयं सिचान्तस्य न्तररूपा गतिरपि मध्यगतिसमा भवतोति निचितम्‌ | भरतः तु aaa कक्तात्त्तप्रतिवत्तेक्यदेशे भगवता ara इत्यादि कमलाकरकथनं युकतिगून्यभेव | एवं “मध्यैव गतिः eer तत्तदय- योगगे व्युचरे” इति awe’ चासङ़तमित्यल पक्ञवितेन ॥५०-५१॥ इदानीं GRIT aa हेतुमाह | gifaa: eutarergs: शिथिलरश्मिभिः। सव्येतराक्तष्टतनुभवैदक्रगतिस्तदा ॥५२॥ खथो प्रो्चादयदा ग्रहो दूरस्ितस्विभाधिकान्तरितो नौचीश्पु- खस्तदा भीप्रोदेवतेः शरिथिलरग्मिभिः स ग्रहः सव्येतराक्तष्ट- तनुभ॑वति। सव्येतरो वामभागः तस्मिन्‌ वामभागे भक्ष -तनुयंस्य सः। तदा वक्रो भवेदित्याकर्षणवशातिषु भेदी भवतौति खष्टाधिकारारग्य एव “अदृश्यरूपाः कालस्य BAT इत्या दिनाऽऽचार्येरक्तमिति eq ॥५२॥ इदानीं MIT वक्रत्यागे च ग्रहाणां शौ प्रकन्दराणनाच | क्तततंचन्द्रव दन्दः Tora aarp Ee: । Nae mn „ॐ © शरसदर्तुयेषु कैन्द्रगेभूसुतादयः yan भवन्ति airway खैः खेशक्रादिशोधितैः। ` ववथिष्टा शतुः @: शेन्द्रेरउभान्ति वक्रताम्‌ ॥५४॥ wn = चतुधषु शो कौ यु मान्दं game te’ चलार्यनुक्रमात्‌'दति पूर्वोक्ते चतुर्थकमंणि उत्यवरा ये Amini: ( भन गहाामभि- सुधावर्पिशौ Starr | ct प्रायेण बहुवचनप्रयोगः । ) कृतत्तृबन्दरः | वेदेन्दरः । शूनज्ेयकेः । qurfefa: | wees: | भूसुतादयो भौमादयो वक्रिणो भवन्ति | तेः खेः सेः ufet: ैनदरक्रादिशोधितेरवशिष्टांशसमेः खैः Hee भूमिसुतादयो ग्रहा वक्रतासुञ्छन्ति त्यजन्तो लैः | मौदोनां वक्रक्रन्द्रणाः १६४।१४४।१२०।१६३।११५। मागकैन्दरांशाः १९६।२१६।२२०।१९७।२४१५ | अतोपपत्तिः। भत्र ग्रहाणां मन्दखट्टगतिः खल्पान्तरा ध्य- गतिस्षमा = म कल्प्यते एघ्रान्यफलज्या = र॑ । तिच्या त्ि। sana: = उग। fama परे वक्रारश्मलात्‌ कैन्द्रकोरिज्या=या। an = न्दरगतिः । ग्रहमध्यमगतिः = मग | परोप्रक्षणः = शोक = ति +-भ्रः- र२श्रया लतो वक्नारग्मे शोघ्रगतिफलस्य मध्यमगतिसमानल्वात्‌ | मन्दस्फुटो- कृताभित्ादिपूरवादितप्रकारेण | Wa = मग ~ A a) | केदगमसमश्ोधनादिना aa. वि = मग. शौक + केग. शोक खग. शौक | aan, कैग.\ति* = उग. पोकाः = un’ fa +उगपश्र॑ः- रश्र॑ उगर.या au. उगः.या = तिः (उग^--क्षेगः) + oa = खग, (fat +3" )-ति\.केगः या PT) aa भरस्य चापं हितीव- a¥. ठग) छ पदखत्वान्रवतियुतं वक्रारश्ये , कैन्द्रांण्माभं भवति। यथा aura यदि खाकमितव्याखा्धं भोमस्य शौप्रान्यफलज्या = Tren) मग =३१। उगं=५९। ८६ सूर्यसि्ान्तस्य कैग २८ तदा, fat—= १४४०० तिः = १४४०० भः = ६०८४ कैगः = ety far +a = २०४८२ ` ५७६ उग = ४८१ ११५२ द०४८्४ १००८ १६१८०७२ (ति.केगः - ११२८९६०० ८१९२६ | ६१४५२ en’ ( विः +a") = ७१३०४८०४ ११२८९६०० wa (fa Ta) - ति. रकग = ६००१५२०४ उगः = २४८१ Ry = १५६ नन १७४०५ २४८१ RH ST = ५४२०३६ शरत; उ? (न+?) -ति कग, _ १६११९०१ = १११ Gea ay x eT ata, । एतच्चाप॑ं ६८ नवतियुतम्‌ १५८ एते aaa Agta श्रायान्ति @ च पाठटपटितैभ्यो महान्तरिताः। यदितु "फलां शणाङ्ान्तरशिख्िनो्नो ˆ शत्यादिभास्करप्रकारवेपरौलेनानोयन्ते तिश्च १६४० समा भ्रायान्ति | Tal मन्दस्छुटौकृतां भुक्तिभित्यत “ति्धयाशब्देन शोध्रफलकोटिच्या are” इति दृसिंर हनाधयो- याख्या समोचीना सौरसंमता कमलाकरेण व्यर्थमेव TAWA: खण्डिता, सफाटभन्द्रगतिसाधनतो वेपरौत्येन कथं वक्रकेनदरौ ण सुधावषिणौ टीका | “8 भानोयन्ते एतदधं मदोयग्रहलाघवटौकायाः ११२ Gs सम्यग्‌- fama) भ्नफलज्य मैदेन मोरव्राह्मोकशन्द्राथेषु किचि- दन्तरभस्तोति ` तदिदामतिरोडितम्‌ | ब्राह्मकषन्द्रणा भास्करेण सिद्धान्तशिरोमणौ पठिताः। तयथा राकवन्द्रभारे स्िद्पेः १६२ शरेन्द्र- १४५ स्तच्वेन्दुभिः १२५ पञ्चद्रपे-- १६५ feqs: ११२ 1 स्यादङता भूमिमुतादिकाना- मवन्रता तद्रहिते भाः" | मागेभागाः १९७।२१५।२२५।१९५।२४७ ब्राह्मस्फ्‌-टे ब्रह्मगुप्तीऽपि अनग्न्यष्टिभिरिषुमलुभिः रसू रिषुरसेन्दु भिस्िभवैः | शोप्रान्यकेन्द्रमागेर्मौमादौनां भवति वक्रम्‌" ॥ इति | श्रतैव भास्करादिभिशूदयास्तकेन्द्रां णश्च पठिताः । agra मटौयग्रहलाघवटौकायाः ११५ ११६ Te विलोक्ये किमत लेखप्रया षेन ॥५२-५४॥ अथ मागारम्भकेन्दरांशेषु हेतुमाह | AERTS: सप्तमे श्गभूसुती । अष्टमे जोवशशिजौ नवमे तु WATT: ॥५५॥ परवपठितमागौर गऋमैन््रंथेभ्य इति सिध्यति यत्‌ केन्द्रस्य सप्तमे राशौ शक्रकुजौ ana aaa: | बहस्मतिवुधो wea राशो qaqa तजतः शनेचरसत wa राशो वक्रत्वं त्यजति कस्मात गौघ्रपरिभेर्महत्वात्‌। -यथा यथा शोघ्रपरिभिमान-' मधिकं mal तघोचडेवतरस्मे वामदस्तेनाङ्श्यतेऽतः Whyte दद सूयासद्रान्त ख तथा तथा वक्रलयागः। यथा wae सर्वेभ्योऽधिकं; परिषि- wher कैन््राशेवक्रत्यागस्ततोऽधिकक्षनद्र ्ैस्ततःपरिषेलमलाद्‌- भौमख वक्रत्यागः | एवं शौ ्रपरिषेरल्यक्रभेणा वक्रत्यागकैन्द्रां ण उत्तरोत्तरमधिकः सन्ति। परिध्यल्यक्रमेण सौरे पाटः ofa) शक्रस्य परिधै- दधिकल्वात्‌ प्रथमं ततोऽल्णपरिधिला्ोम्ख्य पाठः समुचितः चरन्तु ततोऽल्यपरिधित्वात्‌ प्रधमं बुधस्य पाठो न कृतोऽतः ‘qua शथिजेज्यौ चः इति कैचन पाठं वदत्ति। मन्मते पाटक्रमादर्धक्रमो बलोयानिति नियमेन जोवथ्गश्िल्लोः पाठे न काचिद्ानिरिति jay ein सखष्टक्रान्तिसाधनाथं चन्दरादौनां विक्तेपानयनं ततः सणुटक्रान्तिसाधन वाइ | कुजार्किगुरुपातानां ACTS फलम्‌ । वामं ढेतीयकं मान्दं बुधभाग॑वयोः फलम्‌ ॥५६॥ खपातोनाद्‌ गरहाच्जीवा शौप्राद्‌ STATA: विक्ेपष्यन्यकर्णा्ता विक्नेपस्विज्यया विधोः ॥५७॥ वित्तेपापक्रमेकतव क्रानििर्विलेपसंयुता | दिग्भेदे वियुता SET भार्करस्य यथाऽऽगता Wet > भमश्मिष्ठहटखतिपातानामहर्गणादागतानां मध्ये dys Te चतुर्धकर्मणि wus whys ग्र्वदेयम्‌ | ग्रे धनं तदा ` तत्पातऽपि. धनं ग्रहे ऋणं तद, तत्पातेऽपि कऋषं Arafat: | एवं शरसाधनोपथोमो तत्मातो भवति । वुधष्टक्रयो स्तृतोयकं garafamt रक्रा | ete मान्दं फलं ठतीयकर्मण्यागतं मन्दफ़लं तथोः aagia विपदोतं देयम्‌ | मन्दफलं धनं तदां पाते was तदा पाते धनभित्यथः | ए¶॒॑विक्तेपसाधनोपयोगिनौ तयो; पातौ भवतः । चन्द्रस्यानुक्त- त्वादणितागत एव पातो are: खवपानोनात्‌ पूर्वविधिना स कत धातेनोनाद्‌ ग्रहात्‌ eae Brat साध्या एवं मौ मशनिवडहस्पतौनां शरसाधनाथं जवा | शक्रवधयोसतु पूव्रिधिना संस्नपातेनोनात्‌ शोप्राच्छोघ्रोच्चाज्नोवा साध्येति सा जौवा मध्य भाधिकारे पठितेन विक्तेपेण परमशरेगा fat अन्यकर्शन अश्यकमगि चतुधकमस्यत्य रेन शीघ्रकर्णेन wat लब्धो विक्ेपः रकला भवति । चन्द्रस्य शोघ्रकषणाभावात्‌ तत्स्थाने तिच्या qe तया तिज्यया भाज्या तदा तच्छरकला | तत “उन्सराभि- मुखं पातो विक्विपल्यपराधगः” इत्यादिविधिना mfengar । अथ विक्तेपापक्रमयोरेकत्वे wales ग्रह्क्रान्तिविक्तेपसंयुता कायां दिग्मेटे च वियुता तदा संस्कारदिक्ता germ wet क्रान्तिभवति। भास्करस्य सूर्यस्य “तहुणा च्या त्रिजोवापता तच्चापं क्रान्तिरुच्यते” इति धिना यथाऽऽगता aaa बोध्या तच्छराभावादिल्यर्थः। अतोपपत्तिः। gett प्रान्तिमर्डलविमण्डलसम्पातः पातस्तत्स्ये ग्रहे senna | तंनृ्तयोरन्तरस्येव शरत्वेनोक्ते; | * सम्पातात्‌ तदत्तयोस्िभेऽन्तरे पर शरमितमन्तस्म्‌ । तत्र पातो मेषाष्दिलोम मन्द्खषटखानुलोमः. wafa, अतस्तदन्तरं तयो- यौगादइवति परमत्र पातञ्क्रादिशोधितः क्रतोऽतः पातोनो ARIE एवात्र सपातमन्द खष्टः , पातश्धाना खअन्दसषटपयन्तमन्तरं , तदेव शगसाधनाथें विच्ेपकषन्दर चयते | wa मन्दसूष्टो ' विपरीत- १२ doc सयं faurarey भीप्रफलमंरतस्‌टगटसः | स च प्रातनो विनत्तेपकेनद्रम्‌ तत्राचार्येण पति यथागतं शौप्रफलमेव wee संततपातः सषटग्रहादूनितः घ च पातमन्दशष्टयोगसम SAAT | बुधशुक्रायोै पातभगगा मध्यमाधिकारे प्रटितासे तयोः Mya. रधिकास्तदा वास्तवा; पातभगणाः सन्ति तत्र लाष्टवाधमल्याः afsar: सत्ति इति प्राचोनानासुक्तिः। तथा च भास्राचा्थः-- ये wa पातभगणाः पठिता भ्रमेग्बो- स्ते शोप्रकीन्द्रमगणेरधिका यतः स्युः । aut: सुखार्थसुदिताश्लकन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ ॥ चलादिशोध्यः किल कैन्द्रसिद्ध RS MATT Yat योज्यः | श्रतश्चलात्‌ पातयुताञज्नभग्बोः सुधोभिरायैः शरसिदिरुक्ता ॥ इति | अत्र दक्रादिशोधितः; पातोऽतोऽत्र वि्मतग्रह्ो भारकरोदित- सपातदुचैरसम इति प्रसिद्गम्‌। श्रतः मौरपातः = सौपा | यदि Heda तदा भासकरपातः = मापा = १२-सौपा। श्रते qaqa मध्य योजितं ज्ञातो वास्तवः पातः = १२ ~ सौपा + मीके अथ मध्यरौष्रकन्द्रं च मध्यग्रहो- aqua) मध्यग्रहसतु , विपरो तमन्द फलसंरृतमन्दखष्टतुल्य : | wal यदि मन्दफ़लं धनं Weed तदा मध्यग्रह् = aw ~ AG तती मध्यकैन्द्रम्‌ | = NS - मन्दसख + मंफ़ | ` ततो बुधशक्रयोवांम्तवः पातः == १२ ~ सोपा + aa सुधावतधिणौ येका | ६१ = १२ - सोपा + गीष - मन्दस +मंफ़ Wa मन्दखष्टग्रह- योखमेन विन्ेपक्षन्द्रम्‌ = १२ ~ सोपा + MS - मन्दस्य + मन्दफ + AE | = १२ + शौड - (सोपा- मंफ) anna प्रयोजना- भावाञज्ययोसुल्य त्वाच्च दादशराशोनपष्टाय जातं विक्ेपकषन्द्रम्‌ = ms - ( सोपा ~ dn) एतेन वुधशक्रयो विकषेषकन्द्रसुपपद्यते | तथा वासनायां भास्करः “किंच .मन्दस्फ़टोनं श्ौप्रोच्चं प्रतिमण्डले agi तत्‌ पति कें युज्यत । एवंकृते सति विक्षेषकीन्द्र मन्दफलेनान्तरितं स्यात्‌। ग्रहच्छायाधिकारे सितश्रपातौ स्फुटौ स्तश्चलकषन्द्रयुक्तावित्यतर॒ मन्दस्फटोनं dared wate पात fanqy | श्रतस्तत्र॒मन्दफलान्तरमङ्गोकृतमि त्यथः । इतरकैन्द्र- स्यानुपपत्तेः | Wal मन्द फलं पातैऽव्यस्तं देयम्‌ | यतोऽमुपार्तसिष चलकेन्दरं मध्यग्रष्टोनभोप्रोचतुल्यं भवति” इति | अत्र स्लपातव रतः “पातेऽव्यस्तं देयम्‌” इत्युक्तं भास्करेण । sud तु व्यस्तं देयमिति सिध्यति पातस्य चक्राहिशोधनादित। ° नव्यास॒ सर्दे ग्रहाः सूर्यपरितो श्मन्ति। aa प्राचीनोक्ल- बुधश्क्रशो प्रोक्ते एव वसना बुधष्क्रकक्ते इति वदन्ति । wat वस्तुतो faqute शोध्रोच्पातयोरन्तुरतस्तयोः सिधैति- इति | एवं सर्वेषां ग्रहाणां विक्तेपकेन्द्रं WIAA RELA STATA: सिध्यति | वस्तुतो वेधादिना चूयकेन्द्रादृहाणां ˆ विम्बान्तरसूतश्नानेन ग्रहाः सूर्थपरितो wad सिध्यति वेधप्रकारं तु यन्ताधिक्रारे वच्छे; एवं TTS, पातभन्दस्पष्टान्तरं खल्पान्त- राहिमण्डले भवति प्राचोनानां गणितेन क्रान्तिमण्डले ग््स्प्रन- स्येव wag) कमलाकरेण `सिषान्ततच्च विषैके ove: स्फुटा ९२ सूर्वसिशान्तस्य ठमण्डक्ते गणितेनाऽयान्ति--दति भमादुक्रमिति ग्रहविदां सटम्‌ । भध ग्रहगोले Tarawa aerate विकपरन््र कर्ण; | ग्रहकदम्बप्रोतै शरो भुजः | श रमूलात्सम्परातावधि कराः हन्ते कोटिः । इति चापजाले क्रान्तिविमरडलसम्पातातत्र- कोणाः परमश्ररः प्राठपठितः। बअ्रतोऽनुपातेन ग्रहगोले शरज्या- चापयोः खलपरान्तरात्‌ साम्ये शरः = प ता? । ततः ya: ast तदा विज्याग्रे faatfafa) wate जातः कदम्बप्रोते we शरः = पथ = जक अत BOTH शरनयनम्‌ | qa aia तिच्या ग्राहा अत्र स्थानोय विम्बोय- ओोघ्रकार्कयोरभेदं wer waa: waa छतमिति ध्येयम्‌ | विम्बौयपौप्रकर्णायानयनै “tata भक्तास्िभज्यागुणाः |” दूत्यादिप्रकारे wan faint विदिन्यः किमत ग्रत्यगोरवेषा । एवं wma यागं कदम्बप्रोते शरो जातः सखानौयक्रान्ति् धरुवप्रोषऽतो पवप्रोतीयशरेण सस्ता श्ानौयक्रान्तिः सटा क्रान्तििवितुमदति | शव संस्प = नाडोवत्ते a ग्रहस्य स्पष्टविषुवांशाः । सखा = क्रति aa ASA खानोयभुजांशः = % ब्रान्दश्णाः = Ti कग्र = कदग्नप्रोते गरहशररकोटिः। ay = विम्बोयभ्रुवप्रोत सष्टक्रान्तिकोटिः। कंग्रधुषापतिभुज्ञ < ग्रकभर = स्थानग्रहकोटिः = ग्रको । ततः ग्रुकत्रिभूजे चापोय- विकोणमल्या लिन्याव्याखा्धे यदि wa = स्पक्रा सुधावर्षिणौ टका | ०९३ fa. २ज्यास्पक्रा- कोज्याप. sara. fa ज्याप. कोज्याश = ज्धाग्रसु sary X Sa. TSN ~. च्याखयक्रा = त्रि + कौनज्याप. sara fa _ ज्छाखाक्रा- ASN + कीोज्याप. TTT 7 fa afe स्थानौया क्रान्तिदक्तिणा तधा nwa efauwer aaa ज्ञेयमिति अनेन Teale कान्तिजोवेषुकोटि- wae तिभज्योडलाऽथो शज्या | तिभ दयुल्य काघ्रौ त्रिभच्याविमक्ता तयोः स॑स्छतैः स्थात्‌ स्फुट न्तिजोवा ॥ इति म्शोधक्ोक्तसुपपदयति। अयमेव waits कमनलाकरोक्तानयमेनाप्युपपद्यत | अतर सखल्मान्तरात्‌ क दम्बप्रोतीधप्ररभेव भरवप्रोतीयं wors- कुल्य weer क्रान्तिः साधिता । ति च्यावगांदयनवलनच्याक्ति- मित्याद्िखष्टशरानयने भास्वरेण स्वसिद्धान्तरशिरोमणाविद् तदासनायां शरविषये सर्वसुक्तमपि ततप्रकारेण खानौय-विम्नोया- छोराव्रान्तगेतं श्रुवप्रोतौयचापं क्रान्तिसंस्छारयोग्य तदानीतस्ुट- Wad नायातीति चापक्तेवतुलेनिपुणं विभावनोयम्‌ | कमलाकरखर्डनं चात्र तस्विपके साधु विचिन्मिति । ara शरथो दिगेक्ये युतिदिंमोदेऽन्तरभिति संस्कारे वासना सवेत प्रसिहेति ॥५६--५८॥ ८४ सूवंसिहान्तख इदानीं ग्रहाणां स्फुटस्षावनदिनमाड | ग्रहोदयप्राणता GATS ता गतिः | चक्रासवो लब्धयुताः खाहारावासवः TAT! ॥५९॥ [कप्‌ अव्र Wey सायनो ग्रहो ae शयुक्तायनांशादपमः wana? द््यादिभास्करायक्तः। सायनग्रहो ग्मन्‌ रातौ भवेत्तदुदयासुरमिब्रहगतिहेना खखाररेकसिताभै राशिकलामि- wea । लब्यैरस॒भियुताशरक्रासवः स्वाहोर। ता सव; खस्फ्‌टस वनै नाक्ततासवः स्मृता दोरिति | अतरो पपत्तिः। यदा किमपि aad wey किल सम काल- मुदितः । तस्मात्‌ कालादनन्तरं नात्तत्ोणां घटीनां ce तन्रत्ततं पुनरुदेति । ततोऽनन्तरं ग्रह etfa स च कियता कालेन | तद्र्थमनुपातः। ग्रहः किल त्रान्तहत्त स्फटगल्या पूता गतः | यद्यष्टादशशतानि राशिकलाः स्वोदयामुभिरच्छन्ति तदा स्पुटगतिकनला; कियहविरिति | एवं लब्धासुभिर्मोदयानन्तरं Weed: | एवमत्र ग्रहस्तावनान्तगैता गतिरपैक्षिता साधिता तु रविसावनान्तगता। अतो इयोः सावनयोः खल्पान्तरारिकरामेव गतिमङ्ोज्गल्यात्र. सावनासवः , साधिताः ! | रविसावनान्तगत- गरहगतितस्तु॒ लब्धासवो रविसावनान्तग॑तासुषु योच्यास्तदा ग्रहाहोरात्रासवो भवन्तोति गोलविदां टम्‌ । भ्रतोदयानां स्थ ललादनुपातासवः War भवरन्तोति सवै चापरक्तेतविदां सफटम | अत्र सोरवासनायां कमलाकरः । “क्तायमांशगरइस्य राण्यादि- कस्य य उदयप्राणास्तगु गिता ` स्वस्ठसावनान्तगता. ayaa खखाष्टकादता काया ल्यं चक्रासु २१६०० ` युक्त खख सावना- aurafamt टका । ey Weaarea इति" मोरषाधितगतितो भिन्नां ग्रगतिं श्डोत- वानतो न तद्याष्यानं समुचितमिति बुधेर्विचिन्यमिति । waa तदग्रे कमलाकरः “Ta गूढाधप्रकाश्कारास्तु सौरे aa नयनश्चोकोक्या ग्रहाणमुदयान्तरकमास्तोत्यपि सूचितं भगवता इत्या इस्तद् त्तिश्वण्डनं तत्वविवेकै सम्यगुक्तं तथापि fafe- femiwa” शल्यादि स्वै दुराग्रहतो विलिलेख। बम्तुलो गोलयुतयो दयान्तेरं कमावश्यकं ग्रहे देयमिति feats तदधं मास्करोक्रोद्यातरक्मगि मदोयो विग्रषश्चिन्त्य इति ॥५<॥ इदानीं क्रान्तिज्या युज्यां aay चाह | क्रान्तेः र मोत्कमज्ये ह AAT तवोत्कमच्यया | हीना विज्या दिनव्यासदलं तदहटिगोत्तरम्‌ ॥६०॥ क्रान्तिज्या frgagrat सितिज्या दादशोद्वता | विचज्यागुणषोरावाधंकर्णाप्ता चरजासवः ॥६१॥ क्रान्तेगर्क्रान्तेः क्रमच्योत्क्रमच्ये ठं अपि पूर्वपटितक्गमोत्‌- क्रमज्याधंः क्त्वा wR सथाप्ये+ aa ॒विज्योत्क्रमज्यया ्रान्दुत्‌क्रमज्यया wat दिनव्यामदलमहोराततचव्यासाधं तत्त दक्िणोत्तरम्‌। दक्षिगगोकल्ले ean च भवति दयोगौलयोः क्रान्तेभोवादिति। wa स्थापिता ऋान्तिज्या" च fagaarat प्रसिचथा पलभया गुण दादशोडता * क्तितिल्या gem स्यात्‌ सा तिच्यागुणाऽहोरातकर्णेन दयुज्ययाऽऽमा चरजा चरासुसंवन्धेन तघ्ना चरच्धा स्यादित्यथ; । असव caret सम्बन्धः-* इति । ee सयंखिदाग्तस्य श्रतोपपत्तिः। क्रान्तिज्या मुजोऽोरातव्यासाधं year कोटिः, तिच्या ad इति जात्यन्तरं प्रसिङिम्‌। तत्र मुजोत्‌- करभच्यारोना तिच्या कोटिच्या स्यादिति त्रिकोगामित्याहो यत- व्याक्लाघानयनमतिसुगमम्‌। wy क्ितिजञाहोरातव॒त्तसम्पाते भरृवप्रोतकरषेन क्तितिजे प्राश्खस्तिकात्तसम्पातावधि भ्रक्तांशा; कर्णः | yard नाडोमण्डले यत्र लग्नं तस्मात्ततन्पातावधि wane त्रान्यंषाः कटिः; नाडौमण्डले प्राक्‌ खस्तिकादुघरुव- प्रोतसम्पातावधि चराणा भुजः। गुजकगयोरुत्मन्रः कोणो लम्बांशा; | ततस्िसक्तावयवगगित्तेन ति. ज्याच = Gat. कोसल = सक्र. Twat _ fa. wr ज्याञ्च. fa ् aay । कोटिज्याश्र, भरस्य दादणंगेन ¢ ति fa. ज्याक्रां वि. ति गुग्रावपवत्ये तरि. ज्याच ब . (न _ fa द्य धि 14 . ज्याच ~ + ज्यक्रा fi _ fafast | द्य १२ श्रत Bas दूयमन्तत्तेत्रतः gem भवतोति गोले प्रसिद्धम्‌ | “उन्मण्डलच्छयावलयान्त यले YUGTT चर्ख ग कालः | तजज्यातर कुज्या"दइति भास्कोक्तरयेति सवंसुपपत्रम्‌ ॥६०-- ६१॥ इदानीं दिनरातिमानमाह । तत्कार्मुकमुदकक्रान्ती धनहानौ पृथकास्थिते । खाहोरावचतुरभागे दिनराविदले cae ॥६२॥ याम्यक्रान्ती विपषयस्तं विगुणे तु दिनके । विचचेषयुक्तीनितया aren भानामपि खके ॥६३॥ qurafaat eter | ०९७ लस्याचरज्यायाः कामुकं चापं असवश्च रासवो भवन्ति तद्घटौ चरघटो ति प्रम्‌ । एधक्खिते खाद्ारातचतुर्माग खाोरातर- चतुथांशे दे पञ्चदशघटौमाने उदटकाक्रान्ताङुस्तरगोकत क्रमेणा ww घटोभिः afwatfer कर्तव्ये तदा कै feaufaea wa | पञ्चदगर्घटिक्षाश्रघटौमहिताः खदिनाधमेवं पद्चदशधटिका- यरघटीरहिताः quae भवतोत्यधः । याम्यक्रान्तौ दक्तिणमोल ते दिनरात्रिदले विपर्यस्ते भवतः । यत्र चरधटोरह्धितास्तहिना्धं यत युक्तास्तद्राच्रयर्धमिव्यर्थः | तै दिनरात्निदल् दिशुणे तु दिनन्तपे दिनरात्रिमाने भवतः। रवं faa शरेगा दिकसाम्ये युक्तया दि भेदे ऊनितया क्रान्याऽर्थात्‌ Gear भानां नन्ततागामपि aa तदये दिनरात्िमाने ara—efa | भत्रोपपत्तिः। गोलदगनेनेव Wet । यना याम्यो रठत्ता- दृ्ण्लावधिकालः खाशोरात्रहत्ते परञ्चटग् afza: | wat गोले सितिजस्योन्म ग्डलाधःखखितत्वाश्चरतद रोना धिका: afar. मित्यादि स्फुटम्‌ । भाङ्करेगापि नथेवोक्तं “acaziafeat दताः aatfafafaar घटिकाः खलु गोलयो”रिति ॥६२ --९३॥ इदानीं धर्मजरत्यादावपयोगित्वाब्रक्षतादिसाधनमाद | भभोगोटशतोलिप्राः खाश्ि्ैलासतथा fag: | ग्रहलिप्ता भभोगाप्रा भाजि भुक्त्या दिनादिकम्‌ ॥६४॥ रवौन्दुयोगलिप्नाभ्यो योगा भभोगभाजिताः | गता गम्याश्च षष्टिप्नो भुक्कियोगाप्रनाडिकाः ॥६५॥ १३ ry सूय सिधान्तस्यं अर्कोनचन्द्रलिप्राभ्य्तिधयो भोगभाजिताः। गता WATT TSA नाद्यो भुक्न्तरोदुताः ॥६६॥ ध्रवाणि शकुनिर्नागं ठेतौयं तु चतुष्पदम्‌ | किंसुप्र' तु चतुरदंश्याः कष्णायाश्चापराधंतः ॥६७॥ बवादटोनि ततः सप्त चगाख्य करणानि च। Basa एकेकं करणानां प्रवत्तंते ॥६८॥ farsa सवेषां करणानां प्रकल्पयेत्‌ | श्रए्शतमित।; कला नत्तत्रभागः। विशत्यधिक सप्तत मिता रीन्दन्तरकलास्तिथिभोगः। यस्य ग्रस्य नन्ततन्नान- मभौ तरू ग्रहस्य कलाः Bara भभारीन पूर्वोदितिन भक्ता amt गतभानि। शेषा गतकलास्ता मभागात्‌ पतिता एष्यकत्ताः । गतेष्यकलाभिमुक्छा गतेषयदिनादिकं साध्यम्‌ । ग्रहगतिकलाभिरेकं fet तदा गतेष्यकलाभिः किमिति, लब्धं गतभेष्यं वा दिनादिकमित्य्थः। एवं रविचन्द्रयोगकल।भ्यो भमोगनेवाष्टशतमितेन भाजित लब्धा विष्क्मादयो गतयोगा भवन्ति | रषं गतकलास्ता' भभोगाच्छोध्या गम्याः कलाः | ततो गतेयनाष्डोन्नानायानुपातः। यदि रविचन्द्रगमतियोगेन afsafsaraer गतेष्यकलाभिः किमिति। गता गम्या ufsqur मतिग्रोगहृता आप्ता गतगस्या माडिका भवन्ति। रविरड्ितचन्द्रस्य लिप्राः ara मोगभाजितास्तिथिभोगेन विंशव्यधि क तप्तगतमितेन' भाजिता . लब्धा मतास्तिधयः । ` अतापि सुधादर्धिणो टोका ee tq wat; werat तिथिभोगाच्छुदा awe) ततो गतेष्यघटन्नानायानुपातः। र्यादि रविचन्द्रभुक्यन्तशेया ष्टि- घटिकास्तटागतेष्यकलाभिः शिमिति। लबा गता गम्या घटिकाः । अथ कछष्णचतदश्या अपरारषैतस्तिष्य्धभोगतः क्रभेगा शकुनिः । नागम्‌ । ठतीयं त्‌ चतुष्पदम्‌ । waa किंसतुप्रमिति चत्वारि करणानि varie स्थिराणि स्युः| प्रतिमासं हशापक्तोयचतुटं श्युत्तराघ शक्न: । waged नागम्‌ | अमोत्तराधें चतुष्यदम्‌। शुक्तपक्तप्रतिपतपरवाधं किंसु तिष्ठति-इत्यर्थः | भा~‡राचार्थेण त्राह्ममूनानुख्ारेण शकृजि- चतृष्यद-नागकिंस्तृघ्रानौति रितीयललौययोः waite उक्तः| संप्रति प्रायः स्वैः पच्चाङ्गकारेः व्वसूपश्चाङ्पु Aisa विधाय ब्राह्मक्रमानुसारेणेव स्िरकरणानि लिख्यन्ते परन््त् किमपि मूल नोपलभ्यते| एवं सवेत फलग्रन्येषु प्रायो जातस्य कारगाफलाथं च सिरकरगानां क्रमा त्राह्मक्रमानुसारौो एषेति बुहिमहिर्भुथं fafa va त्िष्ठवनाधादिभिरपि स्वडूतसूरय- सिद्रान्तटोकासु रसौरक्रभेणेव स्थिरकरगानि व्याख्यातानि विश्वनाथेन सूर्यसिद्ान्तटौकायां ` सोरक्रमेण स्थिदकरणामि विलिख्य खग्रहलाचवटोकायां च maaan तनि लिखिता- नौति महदैचिचयम्‌ | प्रायः सर्वेषां मते नाहाक्रम एव "युक्तः | भतः प्रथमं wai: | ठतीयं त्‌ नागंभ्चतुष्यदं हितीयमित्याध्या- हार्यम्‌ | एवं व्याख्याने सर्वसम्मतः स्थिरकरणक्रामो भवतति fa age बुद्भिमसु | ततः खु बवादौनि | बवम्‌ । वालवम्‌ | कौलवम्‌ । तैतिलम्‌ । गरम्‌ ।* वागिच्यम्‌। विष्टिः (भद्रा) इति सप्त चरास्यकरणानि चलकरणानि। एवं माैऽविषट- १०४ सयंसिषठान्सस्य fray पद्पञ्चाश्गमितैष्‌, तिश्यपमोगानि सततचरकरणानि अष्टवारं न्रमन्यतश्चरकदण्पनामेककभमेकभेक करण मासे- {एक्षत्वीऽष्टवारं wana: सर्वेषां करणानां तिष्य्धभोगं करूपयेद्रगाक ति फलिताः | अरतोपपसिः सिदान्तर्रोमण्यादिष्‌ प्रसिद्धा किमत ग्रन्य- Man | विष्कश्यादिस्प्तदि एतियोगेषु कुत्र सिद्धिः त्यस्य fara न भवति तदथ फलोपजोव्येयन्नो विभ्ेयः। एवं त्रतोपवासादौ पञ्चाङ्निर्णयः काय दूति । भत्र क्रा्तिहत्तस्य समान्‌ सप्षदिशति- भागान्‌ मसञ्क्नवान्‌ कत्वा भानि साधितानि तानि ख स्थुखमानि भास्करेण कथितानि “wa जतं भानयनं यदेतत्‌ इत्यादिना | AEWA कमलाकरक्रतं AaAsah द्रष्टव्यम्‌ ॥६५-- eri ्रधुनाऽधिक्रादापमंदहारमाष्। एषा स्फटगतिः प्रोक्ता सूर्थादौनां खचारिकाम्‌ leer इति सूयंसिद्वान्ते स्यष्टाधिकारः ॥२॥ aaigiat ग्रहाणामेषा पूर्वोदिता समुटगतिः wear मया सूयां शपरषेिति गेषः ge सोताग्रियालौम्रममीत्ये सुधाकरष्टदम्तघा | सुखायाखतवर्षिश्यां गतः खट्राधिकारकः ॥२॥ दति सुधाकरद्विदिकृसायां सर्यसिडान्तटीकायां quraftqi ख धिकारः ॥२॥ मुधावधिगौ टीका | १०१ श्रथ तिप्रश्राधिक्रारः। ततर तावरहिग्न्नानमुपयोगित्वादा | शिलातलेऽम्बुसंशद्धे वजलेपऽपि वा समे | तव TETAS: समं मणडलमालिखेत्‌ ॥१॥ तन्मध्ये UMTS कल्पनादादशाङ्गलम्‌ | TSA स्परशेयाव इत्ते पूर्वापराधेयोः ॥२॥ तव fare विधायोभी हन्ते पूर्वापराभिधौ । aaa तिमिना dar ane दक्तिगो्तरा ॥३॥ याम्योत्तरदिभो्म॑ध्ये तिमिना पृवैपश्चिमा | दिद्धघामव्छः संसाधा विदिशस्तदेव हि ॥४॥ तर्यायां दिग्ढटेण्कालानां प्रश्नाः सान्तरा यम्मित्रधिकार् स तिप्रश्राधिकारः | तस्माद USMS AIST ay fevarat- पायो यथा | waar जलेन dye समोक्लते शिलातले पाषाणष्षे। अपि वा waar acura समे afags awed ave भनेकवसु- मिथितपदाथंस्य aut यस्मिन्‌ | वतं ितायामभेकवसुमिशचे- मेको लेपो विरचितो यक्नपेन ममिर्वच्षत्‌ कठिना जायतेऽत एष सलेपो वखनलेपषञन्नः कष्यते | ` एवं कते पाषागापृषट भूमिपृष्ठे at ततेष्ेमंध्यादच्छायाऽधिकैः TERT: | यदङ्गलेन वश्यमाणो दादपाङ्गनशङ्ुरङ्खितः म गुकलसतैः aygarfeafee- ° fart: | wa ad 'वुतापि न नतोबरतमर्बात्‌ चिति 2 ०२ सवं सिश्ान्तख aed हत्तमाशिखदणकर इतिगरेषः। तस्य मध्ये केन्द्रे कल्मनया हादशाङ्लमितं we ख्ापयेत्‌। तस्य श्ह्ञोन्कायाग्रं ठरे पू्वापरार्धयोः परवार्धपरार्भे च यत्र Wag तत्र पू्वापररञृन्नो बिन्दु विधाय aaa तिमिना मद्छेन दकिषोत्तरा रेखा कार्या। ननु दिगन्नानाभावात्‌ कथं त्तस्य पूवार्धपराधंयो- Sigg | सत्यम्‌ । तदुच्ते। लोवाव्यवदारतः स्थुलरूपेगा दिग्क्ञानमस्ि सृ्छादिग्न्नानार्धमगसुपायः। wit हत्त स्थल- ूर्वापराधयोक्नानादव्र न शा । दयं याम्योन्तररेखा at यत्र faced लम्बा तत्र ख्यलदिग्त्ानानुसारेण क्रमेण याम्या- ठन्तरादिक a Rar) तनो याम्योत्तरदिशो्मध्ये तिमिना मब्छे- नान्या पूर्वपश्चिता रेखा कायां मा च पूर्वसाधितपूवापरायाः समनान्तरा च्तितिजरन्दरेगा वास्त वपूर्वापरा Fae: । तद्वदेव दिक्चव्यमश्चर्विदिशः कोणदिशो हि संसाध्याः) at पूरवोत्तिर- feared बिन्दरीषणनदिक्‌ परथिमदच्िगादिभोरमध्ये न्दने ऋतिदिक्‌। ताभ्यां wait वारवगम्निदिशौ साध्ये! एवं वायुग्निदिग्भा मौश्ाननैकतिरिशो साध्य इत्ययः । अत्रोपपत्तिः। एकस्मिन्‌ दिने गदि eure राद्रवित्रान्तिः सिरा कल्पयत तदा तदष्ोरावतत्त इ्ानामुत्रतघरिकानामग्र र्वा सभमण्डलेन यावदनः.रं तावदेवापराह तावतोनामि- टृवटौनामग्रे भवनि । ' भरतन्कायाधवे काले छायाऽग्पूवापर- रेखान्तररूपो ज्यामको यावान्‌ भुजस्तावानंव छायानिगैमकाले खभयत्र काय।कर्गयोन्ुल्य लवात्‌, त्रान्रिस्थर्यव पतोऽग्रासाम्याच्च | प्रतो मुज प्रोपरि गता tar ितिजकैन्द्रगतवास्तवपूरवा पररेखायाः समानान्तरा पूवीपररेखारुपा स्वात्‌। भतस्तौ कायानिर्गम- gurafady Aart । १०३ nantes पूर्वापविन्दुङूपौ meget waa; मब्छेन तत्तिर॑ग्रेखा च याग्योत्तग। ततो हत्तगताभ्यां याम्योत्तर- बिन्द्भ्यां मत्स्येन वास्तवपू्वापररेखा स्ितिजवनकैन्द्रगता सिध्यति | ततो वबिरदशां wat सुगमसिति। भ्यनदयासन्न ्रान्तेश्चलनस्यात्यल्पत्वादिदं कम) सञुचितम्‌। अन्यस्मिन्‌ fea छायाप्रवेगनिगमक्ञालयो रग्रयोर्वेषम्यान्न भुजयोः साम्यमतस्तहिन्दु- गता रेखा न वास्तवपूवपररेखासमानान्तरा । अतो भास्करेण स्वतिप्रश्राधिकारं “तवकालापमजोवयासु विवरादिना" छाणःऽग्र- पूर्वापरान्तररूपभुजटीरन्तरवरेन स्फरेन्द्रौदिक्‌ साधिता। त्त भुजयारन्तरस्य ठत्तपरिधौ दानानौचित्यात्र स्ूटयूर्वदिशः सिदिः। भतन्कावाप्रवेशनि्गमविन्दन्तरव्यासापरि यदकं aa स्थुलपूव दिगग्रात्‌ पूणज्यारूपतङ्ुजान्तरदानैन यो बिन्दुस्तस्यापरि स्थुलपिमविन्दतो या रेखा वप्ता सा पूवापररेर्ाऽनुरूपा स्यादिति स्फुटं ama: | भव मत्कृता दिग्मौमांसा विलाकेति दिक्‌ ॥ १ --४॥ saa fanqare | चतुरस्तं बहिःवुर्यात्‌ सूतेम॑ध्यािनिरगतेः | $ yaaa दसैरिषटप्रभा स्मृता ॥५॥ . ava वदहिर्मध्या हिदध्या हिनिर्गतेः, aata "चतुरखं aaa तयात्‌ । swig क्ितिजकहत्तोपरि feafaea: सर्भरेश्वाभिरकं वगे तुर्या दिल्यर्थः | तत्न वर्गस्य भुजे प्राग्विन्दुतः पञ्चिमविन्ट्तो वा यथ।दिक्गानि गक्तितागतानीष्टच्छायापूष्रापररेखाऽनररूपाणि भृजाङ्लानि दैवानि तै्टतेभुजखनाक्रलेरःप्रभा सता | १०४ खयं सिषान्तखं wage भवति। भुजाहुलाग्रात्‌ पूवापररेषाखमानान्तरा रखा कायां । तदेष्टकाले कन्द्रखापितशङ्गाग्हायाम्रं qari रेखायामेव लगि्तोति | अरतीपपत्निः। द्श्कालिकच्छायाग्रात्‌ पूवापररेखीपरि यौ लम्बः स॒ एव मृजः। पर्वोत्पादितरेश्वायाः पवाप्रररेखायाय्च तदेवान्तरम्‌। अतन्कायाग्र तस्यां लगि्यतौति yaoi स्फुटमिति ॥ ५॥ पुनविशेषमाहइ । . प्राकूपश्चिमाश्रिता रेखा प्रोच्यते सममण्डले | उन्प्रणडले च विषुवन््रणडले परिकीलयते ॥ € | ितिजोग्मण्डलस ममर्डलविषुवन्मण्डलसम्यातौ हि पूवं पथिमबिन्दू | प्रतः प्राकमाधिता falas प्राक्पञ्चिमाचिता पूर्वापरा te ममरमण्डलेऽपि wat; सेव खन्मणडले च परिकीर्यते nama इति|, यतस्तौ प्रवीपरविन्द्‌ उच्मण्टल- सममग्डलविषवश्म णडलधरातलेषु ! प्रतस्तद्रता पूवा पररेष्ठाऽपि तेषु धगातलेविति रेखागगितयुक्या स्फुटम्‌ । प्राया बहप पुस्तकेषु “खममग्डनम्‌' "उन्मरडलम्‌' विसुवम्मण्डलम्‌ af प्रामादिकः पाठः तैन पाठेन सर्वेणां व्यास्यानमसड़तमिति जिपुेर्विलोक्यम्‌ ॥ & ॥ ,. प्रथ प्रभरविशेषमाह | रेखा प्राच्यपरा साध्या विषुवद्वाऽग्रगा तथा | बृष्टच्छायाविषुवलोमैध्यमगरा विधौयते ॥ ० | सुधावर्षिणौ टौका | १०५ भारतवर्षीयाणां गणकानां निरच्तत ठ्तरदैशेष्येव ग्रगशाना “उदग्दिशं याति यथा यथां नरः” इत्यादि भास्करोक्ते् । अतो नाडोमण्डलये "रवौ IW AMF या हादशा बुल शन्कया waa सा सदोत्तरा भवति। wa पूर्वोदितवर्मक्तेतस्यैक्षभुज प्रागबिन्दुत उत्तरदिशि fagagr पलभा देया तदग्रायधा YAKIMA प्र्वापररेखासमानान्तरा रेखा कता तथैवात्रापि प्रा्यपरा पूर्वापरानुरूपाऽ्थात्‌ पूर्वापरासमानान्तरा रेखा साध्या | तत इष्टच्छायाविषुवतोरिष्टच्छायाग्रविषुवह्वाग्रयोः पूर्वापरसमाना- न्तररेखयोमध्यमन्तरं तत्र WAAR यत्‌ स्यात्‌ माऽग्रा ACTA विधौयते कथ्यते गणकेरिति शेषः | अतोपपत्तिः। WaT छायाकणव्यासार्धपरिगाता कर्णतत्ताग्रा MANA भवति पलभा च सदोत्तरा | तयोः संस्कवारतम्डावाग्र- ूर्वापरसतरमध्यं YR: कष्यतेऽतस्त दे परोत्येन यदा सौम्यो मुजस्तदा तस्य पलभायाश्चान्तरमन्यधा योगः कगंठत्ताग्रा भवतौति सवे “दिनाधद्युतेखिज्यकाघ्रया” इत्यादि वासनायां मास्राचीर्येगा सम्यगभिदहितम्‌ ॥ 9 ॥ CITA शायाकणायाइ | शङ्ुच्छायाक्ततियुतेमूलं wise वगैतः। Tia weatd मूलं छाया शङ्कुविपर्ययात्‌ lich शङ्गोग्कायाय।ख्च वग्योंगात्‌ मूलं saat: स्यात्‌ । we छायाकणस्य वगतः wad हित्वा मूलं छाया स्यात्‌ । विपर्ययात्‌ शङ्ख स्यात्‌ । छायाकरस्य वर्गतैन्कायावगें हित्वा at शषः स्यादिव्यथैः। १४ १०६ सये सिषाग्त्ं ्रत्रोपपत्तिः। wy: कोटिः । हाया मुज्ञः। Stara कः, षति जाद्यविभुजे मुजदयन्नानात्‌ ठतौयसुजन्नानं रेखागणितैन “तत्कलयोर्योगपदम्‌” इत्यादि भाख्करपाटोगगितैन च सुगममिति | = दइटानौ मयनांश।नयनमाड | विंशत्कृल्यो युगे भानां चक्र प्राक्‌ परिलम्बते । तहृणाद्दिनेभक्ञाद्‌ युगणायदवाप्यते ॥ < ॥ तदोख्िघ्रा दशाप्तांशा विज्ञेया अयनाभिधाः। तत्संस्कताद्‌ ग्रहात्‌ क्रान्तिच्छायाचरदलादिकम्‌ ॥१०॥ युग vale महायुगे भानां Tea चक्रं मवलयमिलय्धः । यदा मानां wafanamat चक्रम्‌ यस्य aa दोलारूपं प्राक पथात्‌ सप्षविग्रतिभागपर्यन्तं भवति तच्क्रमित्यथः | fanqgefeing शिताः wan विंश्रतिः षट्‌ एतौत्यथेः | are age प्राग्‌ लम्बते Gray went लम्बितं water: | विंशतिबनोघधककरतिशब्दस्य बद्ुवचने कृतयो भवन्ति aa ‘aa’ — इतयार्षप्रयोगो न्नेयो वा छन्दोभङ्गभयात्‌ तयः इत्यस्य स्थाने “कल्यः इति कृतम्‌ । चु गणाददगेणात्‌ तिः षट्‌शतभगकीगुगात्‌ तस्पा्ूदिनैः कुदिनेभक्ताद्य॑दवाप्यते भगणादिफ़लं ततर भगणानां प्रयोजनाभावात्‌ frat राश्यादेदोँसुलजः ate) aai- शास्तिघ्राम्ततो दशथभिराप्तां्ा asiat saaten विन्नेयाः। ARMAS ग्रहात्‌ क्रान्त्च्छायाचरार्धादिकं साध्यमिति। यतः क्रान्तिदत्तनाडोहससम्पातात्‌ arm wafer | कान्तेश्रम्‌ | सुधावर्धतिणो टोका | १४८७ चरोत्रतकात्ताभ्यामिष्टान्ा | aa cows: पु: । aA Sasa । wa Hears ठृमिंहः। “afawea विं रतिखङ्स्या गद्यते । यतम्डन्दः परिभाषायां कृतिच्छन्दो विं तितमम्‌ | तिंशहुणिता fanfa: षट्श्रतौ जाता” । तिं waa चेत्‌ weet विव्चिता तहि fauraaa इति चाटः साधीयान्‌ कल्पनौोय- इति। मष्ायुगे विशत्कृलस्विंशसंख्यका भगणा इत्यर्थः । एवमभुततयं कल्पे । श्रनेनेवामिप्रायेण सिद्धान्त शिरोमणावभि- हितम्‌ । ^तद्वगणाः सौरोक्ता ` व्यस्ता अयुतत्रयं ae” इति | तत्कल्पितोऽयं पाठो ge इव माति। बआ्र्शास्तविरोधा- दग्रिमग्रन्यविरोधाच्। तथा च णाकल्यसंहितायाम्‌। क्रान्ति- पातभगणा इल्येतदेवां प्राक्चलनं yt तानि च षर्‌ण्तमिति। तथा च वसिष्ठसहितायाम्‌ | “sear: खखत्ते भिभान्यास्तदोस्विन्ना- दशोदताः” इति । भत्र राश्यादिकं फ़लं ग्राह्यम्‌ ¦ यदा तङ्गगणाः सोरोक्ता waa सूर्यसिद्धान्तोक्ता इति न किन्तु सोरतुलफले कस्मि चित्‌ तन्ते करणे"ोक्ताः : तेन भास्कराचार्याामपि तिंथत्‌- कत्य vata षटशतान्येदेत्यागय इति न कश्चिहिरोधः -- इति | भासकराचार्थेण संप्रति प्रसिद्धा योऽयं सूयसिङान्तस्तवम॑मतात्‌ “तद्भगगणः सौरोक्ता व्यस्ता श्रयुतत्रयं कल्ये दूति वाक्यं न लिखितमिति afiweama संभोचीनं प्रतिभातीति मन्मतम्‌ | अत्रो पपत्तिः। weaté: क्रान्तिहठत्तनाडीवक्तसम्पातः सप्त- विंशत्येरान्‌ प्राक्‌ ततः पुनः UTA ख्थानमागत्य ततः पश्चिमं सप्तविं शत्यंशान्‌ AAT पुनस्तस्मात्‌ परावत्ये खस्थानमागच्छ्ति | एवमव १०८ अशचलनेनेको भगणः । ASTRA ताहशा भगगाः षट्शतानि । अतोऽहरगचेन यदनुपातफलं राश्यादि तदोयभुलां गेषु got सूय॑सिष्ठान्तखयं नवतिसषमेषु सप्तविं शतिरयनांशणाः । ततोऽनुपातो यदि नवति- समेषु मुजभागीषु सषविंत्ययनभागासतदेष्टमुजभागेषु किमिति | लब्धा भ्रयनभागाः =H = +, इ्युपपन्म्‌ ॥ १० ॥ दटानौमयनांशानां प्रतीतिं धनत्वं चाद | स्फुटं टक्तुल्यतां THA विषुवदये | प्राक्‌ चक्र चलितं होने छायाऽकात्‌ करणागतं ॥११। TAUNTS पश्चाच्छैषेस्तधाऽधिकष । अयने सायने कक्ादौ मकरादौ वा विषवदये सायने मेषादौ तुलादौ asa तचचक्रचलम He हकूतुल्यतां गच्छत्‌ । अतेतदुङग मवति | सायनमानेन यदा कर्क्यादौ मकरादौ वा रषिस्तदा वेधेन परमापमः स्फुट उपलभ्यते । एवं यदा wad मेषादौ तुलादौ वाऽ्कस्तदा वधेन क्रान्तिः शून्यमुपलभ्यत इति प्रत्यक्षतो- यनभागानां मानमुपलभ्यते। एवं यदा aaa परमोत्तरा करान्तिलंभ्यते तदा करणेन ,यावान्‌ रविस्तस्य wares च यदन्तरं तेऽयनभागाः। यदा वेन चरमा दच्तिरर्रान्तस्तदा गरिता- गतरविरासिनवकयोरन्तरम्यनांशाः। एवं क्रान्यभावतोऽपि अयनांश्ञानृम्‌ | अथ धन्णत्वमाइ | छायाऽकात्‌ वच्यमाण- प्रकारेण कायादर्धनेनागतीदकोत्‌ करणागते ग्रन्यखलिखित- प्रकारागते targa तयोरन्तरां क्रं प्राक्‌ चलितमिति च्यम्‌ | तदा तदन्तरखमा अयनांशा धनमिति वेदितव्यम्‌ wa तथैव SM करणागतेऽधिकै तयोः शेषरन्त रांश राहत्य परावन wares चरितमिति बोभ्यम्‌। छशायाकरणाकंयोरन्तरसमा श्रयनांशास्तदा ऋषिं aa: | सुधावर्षिगौ Zar | ०१०९ अतरोपर्प्तिः। कायात: सायनः करण्तो निरयगो रविरत- स्तयोरन्तरांशा श्रयनांशा इति स्फुटम्‌ ॥ १११॥ अ्रथात्तन्तेतागां मूलसरूपां पलमामाद्‌ | एवं विषुवती छाया खदेशे या दिनाधेजा ॥१२॥ दक्षिणोत्तरर्खायां सा तव विषुवत्प्रभा | एवं पूर्वोक्तप्रकारेणा सायनमेषादि तुलादि वा कन्यभावात्‌ ua स्वदेशे टिनाधजा ` दक्तिणो तररखायां या विषुवलौ विषुवददिनसभ्बन्धिनो छाया सा तस्मिन्‌ देशे विषुवप्रभा विषदा पल्षमेति aati समरात्तिदिवं कालं विषुवदिषवं च afea- मरकाशयदा दिनरात्रिमाने समान तिंशद्घटिकाकके तदेव विषुवदहिनं तदव सायनभेषसद्कान्तिः सायनतुलासद्ध न्ति | यदासा aga: खदेशे मध्याहृसमय एव भवेत्‌ तदा रवेस्तात्‌- कालिकमह्ोरात्रं नाडोमण्डलनतो दक्तिणोत्तरमण्डले तत्र aaa श्र्तांगसैमास्तदण्तः fafas कैन्द्रस्दादशा दरलशदु- च्छाया दक्तिणोत्तररेखायां या साऽ्तस्ेत्रभुजसजातोया पलभा भवति । ततेव यदि प्ृष्ठस्थानवेधेन रवेः क्रान्भावस्तदा ग्माभि- प्रायेण क्रान्तेर्भावान्र विषवदिनम्‌ | तत्र छाय aTAAaya- विजातौयत्वात्र पलमेति सधौभिरुद्यम्‌ । waitsa वेधेन रवेः क्रा न्तितत्तौयलम्न नवशेन गर्भभवक्रयुन्तरभावाहभजा नतांशा भरत्तसमा वेद्याः । ततो लम्ब ज्यया काव्वाऽच्षज्यासमो भुजस्तदा दादगाद्गलशष्ुकोचा किमिति। लखा वास्तवपलभा सयात्‌ | इह तु लम्बनविकारतः किञ्चित्‌ स्थला BA! | एवमत ^ क्रियतैलाधरसदुमपूव तोऽयनलवोखदिनैविं सुवदनम्‌” इत्यत १११ सर्यसिषान्सख्छ सफटगल्यनु पातेन भास्करेरा यदिषुवदिनमानौतं तदपि खल प्रत्यहं रविगतेरन्याहटक्त्वात्‌ | अतो मैषादावयनभागो न भेषाटौ च स्फुटे रविं wae व्यस्तविधिना wed मध्यमरविमाने विधाय तटन्तरकला रविमध्यमगतिकलाषहृता वस्तवायनभागभवदिनानि भवन्ति afauafes च वास्तवं स्यादित्यलं प्रसङ्गागतविचारेण | कैचनेह “श च्छायाक्ततियुकेरत्यायष्टमश्नोकस्यानन्तरमेवं विषु- वतौ” शत्यादयमं श्लोकं मन्यन्ते ‘uaa’ इत्यनेन पूर्वापरश्नोकः सम्बन्धात्‌ | तथा 'त्िंत्करत्यो an भानाम्‌" इत्याययनभागानयनं quan च मन्यन्ते, तन्न समभौचोनम्‌। अयनभागनयनस्य कृसिंश्ादिभाे पाठात्‌ । मास्करवचनेन "तदहगणाः attra,’ इत्यनेन तदनुखारिसोरायनभगगोक्ते खात्‌ | एवं परस्य च रुदोय- व्याख्यानेन gaat ay सम्बन्धाचेति निष्यक्षपातधिया सुधोभि- fafarafafa ॥ १२१॥ इदानीं लम्बात्ज्यामाधनमादइ | शङ्कच्छायाइते fase विषुवत्कग॑भाजिते ॥१३॥ लम्बाक्षच्ये तयोश्चापि Taare erat सदा । विज्ये शक्ुच्छ्ायाहत विषुवत्कणभाजिते तदा लम्धाक्षच्ये भवतः । विन्या खानदये खाप्या एकत श्रना द्रादणाङ्गल- aad अन्यतर छाधयाऽऽघनानोतया विषुवग्रभयाऽ्थात्‌ पलभया इता | उभयत विषृवत्कणेन पलभादादशवर्गयोगसमूलेन मक्ता | ्रश्मख्याने लम्बज्या हितौ यस्यानेऽचचज्या Heaters: । तयोशवापि काये तदा Meat भवतः। तौ च सदा दक्तिणौ waa: | भाखकरादिभिलेम्बांण उत्तरा wate दक्िणाः aera gurafaat Starr । १११ “सदाऽक्षलम्बा वि याम्यसौम्यो” waa: । अतोऽत्र. कैचन उत्तरश्च दकिणश्च दक्षिणौ, इति व्युप्तसिमाषत्वात्‌ कु्वन्तोति | अत्रोपपत्िः | तत्र प्रसिद्धाक्कचेत्ानुपातः | यदि विषुवत्‌- कर्णेन शक््कोटिः पलभाभुजश्च लभ्यते तदा विज्यया किमिति | लब्धे लब्बाक्षच्ये | तयोधापे लम्बाक्लाविति स्फुटम्‌ । सौम्यधरुवा- ara खस्वस्तिकं दक्तिणेऽतस्तदन्तरचापं लम्बांशा दक्षिणाः । वखस्तिका्याम्यो ततैरतत्ते नाडौमर्डलं दत्तिणेऽतस्त- टन्तवर्तिचापमन्तांशाश्च दक्तिगाः। भासरादयः खसस्तिका- aia सोम्यक्तैवपयैन्त' लम्बांशमानसुत्तरं गगय- न्तीति ॥ १२५ ॥ इ्दानोँ मध्याङृच्च्छायाज्ञानेनाक्तांशादिक्ञानमाह। मध्यच्छाया yaa गुणिता विभमीविंका ॥ १४ ॥ खकर्णाप्रा धनुलिंप्रा नतास्ता fara भुजे | उत्तराथ्ोत्तरे Beara: सूयक्रान्तिलिधिकाः ॥१५॥ दिग्मेदे मिताः साम्ये वि्रिष्टाञ्चा्लिपिकाः । ताभ्योऽच्न्या च तदगे Trew विज्याक्ततेः पदम्‌॥१६॥ लम्बज्याऽकं गुगऽच्तज्या AISI लम्बया । , Tas TREAT Ras भुजो भवति क्ायाऽग्रूर्वापर- सूतरमध्यलात्‌ | तिच्या तेन भुजेन गुणिता, खकर्णेन तच्छाया- ata विभज्य arscat afer धनुलिप्ताः कार्याः | ता qa efat war रषेनेता नतकलाः ) sat भुजे च याम्या नतकला wala. तत्र दिम्भेदे. सर्यक्रान्तिलिष्कि मथिता aten feat च विञ्चिष्टा भरन्तरितास्तदाऽच्षलिधिका भवन्ति । ११२ सूर्वसिदान्तस्य ताभ्योऽक्तलिष्ाभ्यो या ज्या साऽक्तच्या च ज्ञेया) वरिच्यावगात्‌ तदक्तज्यावगं fear पदं लब्बज्या भवति अधाक्तज्याऽकया हादशभिगणा लम्बया लम्बज्यया wafa पेषः । ` लच्धिविंषुवद्धा परलभा भवतोत्यथेः | भ्रतोपपत्तिः। छछायाकर्णेन कछायामुलस्तदा तिच्या कर्णेन faq| aan wae रवेनतज्या भुज्ञादिपरौता xara रवेविपरो तदिक्नात्‌ | अस्याश्चापकला AMS रवेः पृष्टोयनतकला गोलगुत्या भवत्ति। aa लम्बनसंस्कारेण गर्भीयनतकलाः कत्त युज्यन्त | आचार्थेगा लम्बनस्याल्पत्वात्‌ gla एव गभींया नतकलाः कल्पिताः | aa रविक्रान्तिकलासंस्वारेणक्तकनान्नान गोलख्िति- प्रदशनेन सटम्‌ | ततोऽक्तज्यावर्गोनात्‌ तिज्यावर्गात्‌ पदं लम्बज्या लभ्बाक्षल्याभ्यामलुपातेन पलभान्नानं चैत्याद्यन्नन्तेत्रतः सवं Wey ॥ १४-- १६१ ॥ इदानीं कायाताऽकंन्नानमाद | खाल्नाकंनतभागानां दिक्साम्येऽन्तरमन्यथा ॥१७॥ दिग्मेदेऽण्क्रमः शेषस्तख ज्या विच्यया इता | परभापक्रमज्याप्ता चापं मेषादिगो रविः ॥१८॥ कवर्घादौ प्रोफ saat तुलादौ भाधंसंयुतात्‌ | UTS TART भगगान्मध्याङ्कऽकंः BRET भवैत्‌॥१९॥ "मध्यच्छाया भुजस्तेन गुणिता विभमौर्विका' इत्यादिपूवाक्िन विधिमाऽकस्व नतभागः साध्याः दिक्साम्ये खदेशाच्चांशाना- मर्वानतांथानां चान्तरं कायं गेषं रषेरपक्रमः स्यात्‌। दिग्भेदे guafiat Darr | ११३ चान्यथा वोगोऽपक्रमः स्यात्‌ | तस्य ज्या तिल्यया इता परम- क्रान्तिज्या भक्ताऽऽपषा या Arad भेषादिगो वर्षस्य प्रधम- चरणगतो रविशवेत्तदा ख एव aes सफुटोऽको भवेत्‌ । ककर्थादौ दितौयचरणे gata चापं वक्रार्धात्‌ खनागीन्दुभागीभ्यः wea हित्वा qatet तोये पारे पर्वागताचापाद्वार्धेन राग्रिषटकेन सितात्‌ सखगादौ चतुर्थपादे च and मगणाद्राथिदादण्करात्‌ प्रोभ्य यो राश्यादिको भवेत्‌ रु als aston: स्वादिति । अत्रोपपत्तिः | wwe खाक्ताकनतमागानां योगवियीगात्‌ पूवैविधिना रकरपक्रमो भवति । ततोऽनुवातो यदि परमा- पमज्यया तिच्या eit तदेष्टक्रान्तिज्यया किमिति लब्याकदो्यां तच्चापं ys: स च प्रथमपाटे स्फुटो रविः स्थात्‌ | हिनौयादिपदेषु मुजसाधनवेपरोत्येन gam चक्रार्धाच्छोधनेन, चक्रां योजनेन, भगगात्‌ पतितेन easy रविरिति eq । एवमेव भास्कणचायेगापि “तज्गनुरादये चरणे aera: प्रजायकैऽन्येषु । भाधोदुयतः सभार्धो मगगात्‌ पतितोऽब्द्‌- चरणानाम्‌ ॥* इत्यादिनाभ्भिदधितम्‌ i एवं छायात' सायनार्व- मानं जातं तत्रायनभागान्‌ wiswy निरयणो रविकछंयः। तथा च भास्करा चायः | छायातोऽग्रातो वा भानुः सक्रान्तिपात एव स्वात्‌ | पातोनः स्छुटभातुः स्फुटभानूनो क्षपेत्‌ पातः ॥ शति | एवं भूपृ्ठवासिभिन्कायादर्रनतः पृशमीयनतांभा ज्रायन्ते त लम्बनसंस्करेण गर्मीयनतांशाः ALA! | त एव शखात्ार्वनत- भागानाम्‌' इत्यादौ नतांशपदेनात्र नतां न्नेया इति गोख्विदां स्फटम्‌ ॥ १७--१९ ॥ १४ ११४ श्य विषान्तश्व ददानो Oza मध्यमा माह । तग्प्ान्टमसक्रदामं फलं मध्यो दिवाकरः | तख qe afer मान्दं फलं are ay स्फुटा वामं विषरौतं देथम्‌। arta यो रविरायातस्तस्मात्‌ पुनरमन्दं फलं साध्यम्‌ । तत्‌ पृनसतत्स्फटाकं एव विपरोतं देयभेवमस- छद्यावदविशेषस्तदा मध्यो दिवाकरो रविभषेदिति | भतोपयत्तिः। प्रधमं स्फूटरविस्रमं मध्यरविं ware तज्जं मन्दफल वास्तवं जातं खफटरवौ तदिलीमसंस्वारेण मध्यो रविः खलप्ततः पुनमन्दफलं Weed weal तदडामसंस्कारेगा वास्तव भध्यासन्नो रविरेव मसक्लत्कर्मणा मध्यो रविः खात्‌ अथ सक्तप्रकारेणेव स्फटरवितो मन्दफलानयनमुच्यते | ay स्पा रदविकञन््रव्यालो यः स्फटमन्दयरिधिः स एव मध्यमरविकैन्द्- च्धातोऽपि खल्यान्तराङ्गवति भोजयुग्मान्तमन्दपररिध्योरल्पान्त रात्‌ a. धिं © मशखलिपातुलतवाच्च । wid स्ूटमन्दपरिधिं कृत्वा तद्याघार्ध- ART साध्या । ~ © VATU Ay उ = मन्दोचम्‌ । म = मन्द्प्रतिहत्ते मध्यो शस्य म ग्रहः। मस' चापम्‌ = सौरं मन्दणलम्‌ = ६२, == म सख चापरस्षमम्‌। ख == मन्द्सखट्ग्रहः। ॥# wa = मन्द्खष्ग्रश्वशेन केन्द्रज्या | A ° स्म = ततकोटिज्या। खना = खष्ट- कोटिः = खन — नना | नना = मन्दान्य- ॥ \ meee | भरस्य = / ere + खना? | अर्थात्‌ मन्द सषटग्रहतो व्यस्त aati केन्द्रवश्तः फोघ्रकगवन्यन्दकणः साध्यः | quraféat टोका | ११५ तत॑ः अखल, waa तिभजयो; सजातीययोः wa मन्धफलच्या _ wa! >‹ स्पल्‌। रस्य “व्यत्वासतः ककिखगादिकेन्दरे az खरां परिकसप्य साध्या | मन्दश्रुतिद्रौक्‌फलवन्ततो यत्‌ फलं Tawa भवेत्‌ तत्‌ ॥ इति । स्मस्म' = नना = मन्टान्दयफलन्या | | waa संशोधकोक्तमुपपव्यते। एवमत्र मन्दान्दयफलज्याश्रानतो मन्दसष्टग्रात्‌ तक्मन्दोचन्नानाच्च सक्त््रक्षारेण मन्द्फलं सिध्यतौति ॥ १९६ | ब्दानीं WAAC AAT मध्याहच्छायाक्षर्णावाषद्‌ | खाक्चार्कापक्रमयुतिदिं क्साम्येऽन्तरमन्यथा ॥२०॥ शेषं नतांशाः FAA तदाडइज्या च कोटिजा | शङ्‌ मानाङ्गलाभ्यस्ते भुजविच्छे यथाक्रमम्‌ ॥२१॥ कोटिच्यया विभच्धापत छायाकर्णावहदं ले | दिक्खास्ये खाक्तां एरव्यप ्रमयोयुतिः aie मध्याङ्के avatar मवन्ति। saat दिग्भेरे तथोरन्तरेण ame ते ade नतांथा भवतति । भध तेषां मतांशानी वाइन्या मुजज्या कार्या | कोटिजा कोटिल्या "च काया भुजतिच्े। नतांपरसुजन्या विन्धा च एते दे श्ुमानाङःलेाद गभिरभ्यस्ते, गुणिते फले कोटिज्ययां नतांशकोरिज्यया विभज्य ये, लबे ते वघाक्रम- ABTA WIR छायाकरणौ waa: | wade या afar: दा मध्याहृच्छाया हितोयखाभे या af: सा च aas- चछायाकर्णो Haga: | ११६ सूयं सिद्रान्तस्य श्रतोपपत्तिः। कायातो नतां णनयनवेपरोत्येन सुगमा | वस्तुतो गर्भोयनतां णज्याकोटिच्याभ्यामनुपातेन या दाया सा गभच्छाया न भवति श्ेत्रयोर्विजातौयत्वात्‌ | तदधे कमलाकर- करत सिद्धा तततव विवेकस्य छकछायाधिकारो द्रष्टव्यः किमत ga MFT ॥ २० -२११॥ अथ सुजसाघनाधमग्रां कणहत्ताग्रां चानयति | क्रान्तिज्या विषुवत्कणगुणाप्ता TE SMTA ॥२२॥ ~ ETT THAT खेषटकणप्रौ TAHT YA खका | विषुबद्धायुतार्काग्रा याम्ये ASAT भुजः ॥२३॥ विषुबल्यां विशोध्योदग्गोले स्याऽडइरत्तरः | विपयेयाद्‌ भुजो याम्यो भवत्‌ प्राच्यपरान्तरे ॥२४। ्रान्तिज्या विषुवत्वणनाक्षकर्ेन गुणा ¦ wEta जोवा शच जोव, तया इादपमिराप्ता WAIT स्यात्‌, सा खेटच्छाया- ata gm रविमध्यकर्शेन fata भक्ता खका dar कर्णव्रत्तायका स्यत्‌, याम्ये गोले साकाग्रा कणदन्षाग्रा विषुवहवया पलभया गुना तदोत्तरा YR: Bq उदमोले कणं र्ताग्रा विषुवत्यां पलभायां विशोध्य शओेषमित उत्तरो वादः स्यात्‌ । यदि विपर्ययारिशदिभवेत्‌ कत्रत्ताग्रायां विषुवल्येव विश््येत्तदा छायाग्रात्‌ प्रा्यपान्तरे पूर्वापररेखात्तरे याम्यो भुजो भवेत्‌ | अरतोपयत्तिरक्षसेतलात्‌ तेराशकषिन। यदि दादशकोवया पलकर्णः कर्पस्तदा क्रान्तिज्याकोव्या किमिति । wansatar | guarafaat टोौक्ता। ‘er यतः क्रान्तिज्या मुजः। कुज्या कोटिः। ग्रा ae: wader विज्ययेयमर्कारा तदा छायाकर्णेन fafafa | लब्धा कर्णहत्ताग्रा ततः “त्रिभज्याहृताकांग्रका कशनित्नौ? इत्या दिभास्करोक्तया सुजानयनापपत्तिरतिस्फ्टा ॥२२--२४॥ इटानों HATS AHA | माध्याह्किको भुजो निलयं काया areart sat स्मता । मध्याङ्ृखमये पूर्वोकतप्रकारेणौ यो भुजः सेव नित्यं माध्याह्िको च्छाया कथ्यते : अत्रापपत्ति। दायाग्रपूवापर सूतमध्यं मुज इति परिभाषया wats छायाया दक्तिगोत्तररेखापरि स्ितलात्‌ तच्छायाग्रस्य शङ्कमूलगतायाः पूर्वापररेखायाश्चान्तरं कायातुखभेवातो भुज- समेव तद्या छायेति ॥ ददानो सभमण्डलकणेमाड | लम्बा प्रजवे विधुवच्छाया राद्रशसङ्कगं ॥ २५ | क्रान्तिज्यापे तु ती कर्णी सममण्डलगे रवौ । सीम्या्षोना यदा क्रान्तिः स्यात्‌ तदाद्युद्लश्रवः॥२९॥ लम्बज्याक्षजोवि FAT पनभादादग्सङ्णे क्रान्तिज्यक्षि तदा लौ तु रवौ सम^र्डलरी छाथाक्णों भवतः । लम्नल्या पलभागुणा क्रान्तिज्या WAT! ब्रक्तज्या च हादण्गुशा क्रान्तिज्याभक्ता। उभयत समौ aay सूर्य पूर्ापरत्रत्तगते Saray भवतः | रवेम्म टलं यदा पूर्वापरवत्तं मवति तदा दादशाद्नुलशङ BAT या तत्कः सममग्डलूकग उन्यतं ¦, एवं खममण्डलकणंस्तदं व ११६ सूयसिष्ठान्तख्य यदा सौम्या क्रान्तिः arate न्युना। याग्यक्रान्तौ रवै- र्ोरात्रहत्तस्य पूवापरत्तस्य च स्िितिजाधःसंयोगात्‌ खाच्ता- धिकायामुत्तरक्रान्ती च खसस्तिकादुत्तरदिशि tava] याम्योत्तरतरत्तस्य च सम्परातादष्ोरात्तरत्तस्य॒पूर्वापरठनत्तस्य च संयोगाभावात्‌ सममण्डलकर्गो नोपपद्यते इति गोलदभभेन सफटम्‌। दुदलयव इत्यस्याग्रे सम्वन्धः | भ्रत्ोपपत्तिः । त्रान्तिज्या भुज्ञः। कुज्योनतद्तिः कोटिः | VAN: कणः । इत्यत्तक्तेतम्‌ | ततोऽलुपातो यदि भ्रक्तज्या- भुजेन वििज्या कणस्तदा क्रात्िज्ामुजेन किमिति। लब; cag: =) ततः समशक्ककोटौ वतिज्याक्स्तदा WF दादर्कोटौ कः नः खमभर्डलकणोः = १९. all — TT RR ज्याल_ _ पभा. ज्यालं च AI ज्यालं , ज्याक्रा ज्याका Wasa Rae == पणा ज्यान = सक | Tawa) aq रवौ ज्धाक्रा oa Fil ¥ सममण्डलमग्रपिऽपि पूर्वानुपातन यः सममण्डलक्गों भवति सोऽपि भन्येषामनुपातनानयनयि ग्राह्यः| तथा च भासछरः-- अप्रातिऽपि समाख्यभग्डलमिने यः aE रत्यवयते नूनं सोऽपि परानुपातिषयें नेवं कचिदुष्यति । इति अतव िदान्तथिरोममौं भासकर्स्यान्ये विप्रषाश्च दृष्टव्याः | “सोम्या्चोना यदा क्रान्तिः” इत्यर व्याख्यानं गृूढार्थप्रकापे waa यत्‌ क्त्‌ तत्‌ Benard सुधोभिर्वि fama | प्राचीनानां मतेनेकद्छिन्‌ दिनै एकस्िन्नवाहो रात्हतते aa मणात्‌. अध प्रकारात्तरेण सममण्डल कणा माड । विषुबच्छाययाऽभ्यस्तः. कर्णो. मध्या्रयोष्ुतः | . सुधावर्षिणौ Starr | ११९ Geer MAAS कछायाकणः स च प्रलभया Tet मध्याग्रया मध्याहृकालिककणवत्ताग्रया भक्तः कणः सममण्डल- कर्णी भवेदिति। भ्रतरोपपत्तिः । कणंहन्ाग्रानयनवेपरौत्येन अग्रा = दमभ । अग्रा as: | समण्डुः कोटिः । तद्वति: कणः । इत्यक्चकेतरेऽनुपातेन game: = २ भया. = १२. तिः मम. | ततः gare तिच्या <) पभा पना. Ha ५9 कणस्तदा दादगङ्लशङ्ना किमिति। लखन्कायाक्तेते सम- मण्डलक्षणां ; = -१२ प = १२. पभा- मक = परभा. नक अत उपपन्नम्‌ । aq, २२ fa. am मग्र . ददानो कणा व्रत्तायासाधनमाह | खक्रान्तिज्या faa लम्बज्याप्राग्रमीर्विंका ॥२७॥ खेष्टकणंहता भक्ता विज्ययाग्राङ्लादिका | क्रान्तिज्या त्रिल्यागुणा लम्बज्ययाऽऽपघा तदाऽग्रमोर्तिका aia मौर्विका जोवेत्यग्रामौर्धिंका भ्रग्रेलयर्थः। अतरार्षलाद- ग्राखानेऽग्र -इति ` पाटः । भप्रतवर्पीया उटयकालत्परे ay Rafe | उदथादेव कालगणना च कुवन्ति wat Fart ग्रे प्र्रमभेव र ज्योपलभ्यते साऽगरेति व्यत्पत्तिः समीचोना | भध साऽग्रा स्ाभोशच्छायाकर्थेन इता fasrat भक्ता तदाङ्ग लासिकाऽग्राऽथात्‌ कर्णक्षाग्रा स्वादिल्य्धः | श्रत्रोपपत्तिः। कुच्या भुजः । क्रान्तिज्या कोटिः अग्रा कर्णः । Isa । श्रलोऽनुपातो यदि रैम्बच्याकोटौ विच्छा- कर्णस्तदा क्रान्तिच्याकोटो किमिति । जाताऽग्रा । ततस्विज्य- येयमग्रा तदा छ्ायाकरेन किमिति। लब्धा कणाहत्तागरेतयुष पद्यते ॥ aot ॥ । १२० सूर्यसिद्ान्तस् इदानोमग्राज्ञानतः कोणतत्तस्थरवेः शकङ्ोरानयनमाह | विज्यावर्गा्धतीऽ्माज्यावर्गोनादादशाहतात्‌ ॥२८॥ पुनर्हादथनिघ्नाच लभ्यते यत्‌ फलं वधैः | शङ्कवर्गाधंसंयुक्तविषुवदगंभाजितात्‌ ॥ २९ ॥ तदेव करगौ नाम तां YAH स्थापये धः | wat विषुषच्छायाऽग्राज्यया गुणिता तथा ॥३०॥ भक्ता फलास्यं तदगंसंयुक्तकरगीपदम्‌ ¦ फलेन होनसंयुक्तं दक्षिणोत्तरगोलयोः ॥ ३१ ॥ याम्ययोविंदिभोः शङ्करेवं याम्योत्तरे रवी । परिभ्रमति WEY शङ्क रुत्तरयोस्तु सः ॥३२॥ अग्राच्या श्रग्रा। तदर्गोनात्‌ त्िन्यावगाधात्‌। sare दादशगुणात्‌, तस्मात्‌ प्र॒नद।दशगुणात्‌ शद्ध वगो संयुक्तविषु बद - भाजितात्‌ । दवादशवगाधसंयुक्ञविषुबह्नावर्शेगा भाजितादात्‌ फलं तदेव करणो नाम मवति। वुध' गणकम्तां करणौसञ्‌ननां एधगेकत यापयेत्‌ | Wa दादशगुणा पलमाऽग्रया गुणा तथा तनैव हरेण दादश्रवगार्पसंयुक्तपलभावर्गेण भक्ता लब्धं WATS Faq: तस्य RATS वर्गेण संयुक्ता या करगौ तस्याः पटं वगम्लं दक्षिणो - तरगोलयोः FAT फलेन HATA होनमयुक्तं कायम्‌ | टत्तियागोले फरेन 'होनसुत्तरगोले युक्तमित्यधैः । एवं याम्ययोरग्निनेक्र ल्ो- विदिशोः शदः स्यात्‌। शोः Eset स्यापिताद्‌ दादशाङ्लग्र्नोः सकाशाद्रवौ याम्योत्तर याम्यादुत्तरभागे परि- waft सति तु पुगः स शङ्गरत्तरयो विदिशोशोष्गवायु सुधावर्विगौ टौका | १९१ कोणयो्भवति । wae यदा शुत छत्तर रविर्भ्वमति तदा पूवप्रकारेण याम्ययोविंदिशोरागतः स एव श्दुरत्तशरयोविं दिथो- जेय द्रत्य्थः ।- एवं यदा सौम्या क्रान्तिर्तांयाधिका तदा भवति । Wa गूढप्रकाये रद्नाघव्याख्यानं न समौचीनम्‌ | यद्यपि “agg ना कथितः स एव" इत्यादिभास्करवचनेन NEM नरो MA तथाऽपि गगिति शं शब्देन "गणितकत्ता' इति कुतापि नोपन्ञभ्यते। ay diet सिंहस्य ‘we aia ne इत्यपि व्याश्यानं न समोचौनम्‌। warty पञ्च चत्वा रि शज्ज्यातोऽल्मायामग्रायां कोणा प्ठोरानयनं क्तमिति qe तदानयनोपपत्तित इति । सौरभे alive ‘que. ane क्ितिजो पदि खितलवात्‌' इत्यादिकथनं च नियुक्तौति | अतोपपत्तिः। कोणत्त्त खदवेः स्ितिजापरि यो लम्बः स एव RITE: | तस्य सरूलात्‌ पूर्वापरर्खंपरि यो लम्बः स भुजः | AM VT शक्ुमूलावाम्योत्तररेखोपरि य लम्बः ar काटिः। Maw wired गनत्वादिह भुजकोटो fae: wa | श्रतोऽत्र भुजवर्गो दिगुणो भेजेनदरा च्छदः मरूलपर्यन्तहग्‌ज्याग्रा वर्म इति fafa: । अथ कष्यते कोगा ण्डुमानम्‌ =या। तदाऽन्न- सेतानुपातेन श्रहुललुम्‌ = य | श्रग्रा ग्र ।* प्रलभा=-वि। १२ ततो याग्योत्तरगोलयोरग्रापरष्ुतलसं सकारेण RAT भुजः =+ A । , _ दा, २अ.वि.या far .qr® भुजवगीः = WY + शद्‌ ४५ = तलो faye मुजवर्गो दग्ज्यावगेसमः ¦ स च गहुवर्गन- तिश्थाव्गसमः। भरतः * १६ १२६ सयं fawrerel ति, - याः = रनर, ४१ fa. a a fata १२ १२१ wena er'fa® - १६या' = 2 xX १२.१अ,+४.८१२ श्र. वि.या~+र्वि\.याः। हाभ्या मपवर्नैन १२२ वि _ शर्या, eka t+ a > eae. fa. at +fa'ar’ | समशोधनेन १२२१) - श्रः) =या,( far $2) +२ x afar विर + १२. waa पक्षयोविंभक्तेन (4 a) =aT*+e Qu, वि ॥ न ह १ ee re fat ¬+ १२१ विः + Qk aT aah भ्राचार्थेण ARIAT करणोसन्ना, अग्यक्षगुणकार्धस्य च ? CMT HATA Se = करणौ =क । १२अ. वि विर + १९२ = पलम्‌ = फर | क तदा , कन्या'+रफ़.या भरतः फफ =याः+रफ.या+फ) grave या+फ= / a ae "५ या = / i + का. नफ qurafaut टोका | १२३ भर्घादृदच्चियागोले शुः = .८फ२ । क -- फ । उत्तरगोले WE = ‹८फर + क +-फ। अत उपपद्यते कोगशक्ोरानयनम्‌ | यदा सोम्या क्रान्ति- रल्ाधिका तदाऽष्ोरातहत्तसमकष्तयो; ल्ितिजोध्वे योगाभावा- दष्टो रात्रहत्तस्येणानवाभुको याहत्तयेशेव सम्पात इति मोलदर्भनेन Seq | तदा तु वायवौशानयोरेव atrageg “उस रयोसतु सः” इत्याचायंकथनं सथुक्तिकमिति | अतेव यदि w'> विः तदा करगोसंज्ना कऋणाभिका तदा रौ ५८फा* - क श्यस्य मानं दिषिधम्‌ । ततः “भरष्यक्तमूलणंगरुप- aise व्यक्तस्य पक्षस्य पदं यदि स्यात्‌” इति भास्कर बौोजविधिनो- तरगोले कोणशद्ुमानं दिविधं दकषिणगोले तु कऋणातकमान्‌- मदम वभतस्तदा fang dame कोणशङ्चतुश्टयं दक्तिषे तु कोणगक्गोरभावो भवति--इति सवं गोलावलोकनतः स्फुटम्‌ | पञ्चवारं ण्डज्यातोऽल्पायामग्रायां भास्करेण सिद्धाग्तशिरो- मणावसक्तव्रकारेण कोरा गङ्ोरानयनं' कतम्‌ तद्यधा- “watafa feafuat त्रिगुणस्य वर्गात्‌ wat पदं तदि कोणनरोऽच्तभान्नः | भर्कोदलः-फलयुजाऽकषल्लदगयाऽसो याम्ये फलेन विभजा तु तया प्रसाध्य" प्रतर प्रधमभग्रा्षमानं खुल मुल प्रकल्पा We: कोणा- शक्करामोतः। तस्मच्छङ्गुतलमानोय पनरप्रापह्‌तशदोः मंस्वारेणासकृ्कज मानतः BH: कीगाशङ्खरानोतः। इदमानमयनं न eae aga खले व्यभिचरति | १६४ सयसिचाग्तश्य प्रथमागतख्युल १ मा धितमुजवगस्य दिगुगस्य वतिज्यावर्गा- धिकल्वात्‌ | | तदयथा | | ware: = ‹८ति,--२भ, | उत्तस्गोशे याम्ययोविदिभोः TAIT, = ८ विरः -भ्र wa यदा पश्चचत्वारिश- ञज्याघभस्तदा feat भृजवगेखिज्यासमः | अतः पञ्चचत्वारिं श- FHA साम्येन वयाप f/f ae १२अ + १२ ज्याप = fa fa'—ae वर्गणा वि.र्त्रि,-२ fata’ = १४४ (भरः +रच्यापम्र + TITY ) दहाभ्यामपवत्तमैन च्यार्प.विर-- श्रविः = nm +-१४४अ.ज्याप+शरेच्याः्प समगोधमेम श्रः (विः +®२) + १४४ भ्र. ज्याप~ज्यापः ( वि*-9२ ) ९ ७२ MNT. TRG ( faX—oe ) + विर+७२ विर +o f वर्गपूत्तिकरणेन २ ७२ FIG ७२२ wiry ७२२ ज्ध।२्प ५ aX + ७२ भ + [र म्स (विर + ore ध ज्धार्प ( विर --७२९) aug. विणं _ (१९1७९) र (वि +७९) , मूल ग्रणिनं ७२ WT fa. न्याप भर+ far tex 5 far tor SR धनमानमग्रायाः = w= शाप (१९--०९) , विरे +o ye: मुघावर्षिणो टीका । ary’ \ भ्रस्याभग्रायां ways: पञ्च चत्वारि एज्या समः | अल्पायां च स्थल पङ्गो रधिकलाच्छ्‌ङ््‌तसलस्याधिकल्ात्‌ तत्र॒ सखलाग्रावि्ो- धनेन Mayra पञच्चचत्वारिं्जयातोऽधिकत्वाहिितौयकोयः Waa ऋणालमकन्वादगर क्रिया व्यभिचरति । रतोऽत्र ममूतर युम्मा श्वोनाक्त^भाव्गनित्री बाणाञ यशज्या दिका विभक्ता | अक्तच्छायावगेयुकगं : फला दग्रा न्युना स्यात्‌ खिलं were | . दूतयुपपद्यते | एवमत यदा पलभावर्ग; <७२ तदाऽऽनोतार्गरौ- ल्पायामग्रायां व्यभिचारः | | ूदप्रकारे यदा पलनावरगः८७२ | तदा ऋणासिकामर्षतु Barra विपरोत।दक्घाऽथार्‌ल्तिगागोलोवा भवति। अरय तदा तदानौतदत्तिणाग्राताऽधिकादामल्यायां wr ut Banya: पञ्चचत्वारि शरज्याताऽधिका भवतोल्यस्य विचारः ण तत्र तावत्‌ प्रथमभुजज्यातो दितोयमुजन्या यद्यधिका ae पञ्चचत्वारि गज्जनपातोऽल्या तदय प्रधममुजज्या कोटिज्यायोगं दितौयभुज्जन्योकाटिज्यायोगतोऽल्मों मवतोति उपपाद्यतैः विज्याव्य!सेन उकगचघलत्ताधं ° कतम्‌ | तत डक =e भुजज्या | तकोटिज्या = कध । | दितौयभुजज्या = उग । सव्ोटिच्या = गघ | उच +~ पञ्च [स 3 wafer | उवरि 5 WRAY लेतो लम्बः, EIT उधरेष्छो परि इत तम्बा दस्मो भवनोत्य् स्छुटम्‌ । पतः, {छक १२६ aa faurerer THUR «STUNTMAN | «| SATE मतलात्‌ वरिभुज्यं set शेखागणिततः प्रषिदम्‌ | छग. गध Cr. कध अतः SE 7 -च चतुगुणेन २ उग. HT 7 २ शक. कध परन्तु उच ` = उगः + गध, = ठक ` +- कष | RaW उग ¬+-गघ 7 उकं - कृघ | भत उपपन्नम्‌ “प्रथममुजज्याकोटिज्यायोगः” त्यादि | we यद्यानौता दत्तिणाग्रा = -ज्यष ( sae =, । तदधिका पञ्चचत्वारिंशङ्न्धाल्पाग्रा = अ. | तदा BAIT: पञ्चचत्वारिं्व्नयसमः fe. व भ + -रर V fa’ - २अ्रर। दितौयभृजः = भ्र, + S/R -२ घः wat: कतरोऽधिक शत्येतदथ कल्प्यत "त्क < ee eee oe भ, +र \/ति' रः ~ w+ V fa — aa 7 $ at न्न, hws ~ १.१.५९ + & / ति, aq , । =", Ty faye ~+ We fa/z + fa / fa’ aq वा भ, @ श (SVR + “वि रसः) LZ = ९--वि९/१ fa = ~~ च, EE) + (च, trae) धैधावषिषौ टौकां | १२७ wa यदि परमो विषुवतौवगेः = ७२ तदा षि = ६ «८२. गतः, fae = ९\/२ VR = १९। अतः ^ अयं गुणकः सवदा धनः | तेन भ्र, (+) भ, (^) श्रध यदि कस्यापि चापस्य मुजज्या = श्र, ८२ । तदधिक्षा भुजज्या च भ्र.“ "तदा पूर्वप्रतिपादितसिद्ातः (ave +५“ति'- रभः) AB (Tia + «८ रषः ) यदि भ्र. .८२₹ va हितोयमुजज्धा पञ्चचलारिएव्नयाल्ा | तदा प्रथमपक्लो fedtarares इति सिध्यति | we यदि परमा पलमा ६.८२ । तथा परमक्रान्तिख्धा =ञ्याप तदा परमाग्राव्ममानमकेत्रालुपातिन = पश्र, ~ पकरन्यार्प _ (१२१ 1७२) +ज्याभ्प्‌ (१४८ +ऽर)श्चारेप १२१ १२१ ae १४४ an REX MNT - \८५ज्यार्प _ AX MIN ° १४४ ^ १९८. `< र्‌ प्‌ 9 € चरमाग्रावर्ग द्गुणो जातः परमदितोयमुजन्यावगः = रेच्धा^प = २८ १३९७ )T = |X १९५१६०९ = ५८५४८२७ | १४३८१ ___ ११८१९८४४ = पञ्च्त्ारि शल्लपावगैः = ->-- = 8 | ५९०९८२२ | भरतस्तत्र परमपलभायां परमाग्रावर्मो दगुणः पञ्चचत्वारिशच्छयावर्गतोऽल्यः | aafaeranre भरत HATA: | यदि कलमधनं खात्‌ तद्पाणोलयातं फलत इ यदाऽग्राऽनल्पिका दुष्टमक | भवति विवुधवन्द्यो वास्नावासनायः anna fangafas रेव तुलः ॥ २८- २२॥ इदानीं को गा उत्त खेऽरके cenit ततन्कायाकणावाह । तच्िज्यावर्गविश्येषान्मूलं दग्ज्याःभिधौयते | खश ना विभज्यते टक्विज्यं हा दशाइते ॥३२॥ छाय कर्णी तु कोणेषु यथाख' देशकालयोः | तस्य कोणगक्गासिज्यावगस्यान्तरान्मृलं दग्न्या कथ्यते | हगतरिच्ये दग्ज्यात्रिजोवे दादशाहे खशङ्गना खकोगाग्हना विभज्य ये श्राप ते दैशक{लयोयथाखं यथाप्षश्चवं = ality ्ाग्राकणौ मवतः । ofa देशे यस्मिन्‌ काले यस्मिन्‌ कोशे कोर्णशक्गो; सद्मवस्तत् कायां कगौ भवत इत्यथः | पत्रोपपत्तिः | द्ज्याभुजः ¦ ae: कोटिः | तिज्या क्षर; | दति HATTA EMSA Bey) ततः WHAT दृग्ज्या गुजलिचज्या कणो पलम्यते तदा दादशकोव्या किमति । लब्धमायखाने, छाया feat च कायाकरं दइलुपपन्नम्‌ | भारेण पि drags ' “दृग्‌ज्यातरिजौवे रविस्ुणे ते शद्ु्ुत TTT भवेताम्‌” इत्यादिना छायाकर्णौ राधितौ ॥३२--२३१॥ एवं दिग्‌नियमेन छायामुक्गाऽधुना कालनियमेन तामाह | विज्योदक्षरलायुक्षा याम्यायां. तदिवजिंता ॥२४। warafiay Zar | Aa WRIT नतोत्रमज्योना STATA ATT । विज्याभक्ता भवेच्छेदो लम्बज्याप्रोऽय भाजितः॥२५॥ विभज्यया' भवैच्छङ्सदगे परिशोधयेत्‌ | विज्यावर्गात्‌ पदं दगृज्या कायाकर्णी तु पूर्ववत्‌ ॥२६॥ उदक्चरजा उदटकचरज्या या तया तिच्या युक्ता कायां । याम्यायां दक्तिणगोले तिज्या तया चरज्यया विवजिता कार्यां | एवमन्या भवेत्‌ । सा नतकलस्योक्रभज्य योना स्वाहोरावार्घन दयुज्यया संगुणा तिज्याभक्ता तदा छेद इषट्टतिः स्यात्‌ । भय स छेदो लम्बज्यागुणितस्िभज्यया माजितः पङ्कुभवेत्‌ । तिन्या- वर्गात्‌ तद्ग गणकः परिशोधयेत्‌ । रेषस्य पदं टगज्या भवति । ततः पू्व॑वत्‌ “ange विभचज्याप्रेण इत्यादिनाऽभौष्टे काले arava भवत ef) | अरतोपपत्तिः। ग्रहस्य तात्कालिकमष्ो गातरहन्तं कितिज्ञे यत्र स्थानदये लग्नं AIPTTATZATAIATaA | SAWS च तटेवा- होरावतरत्तं यत्र खानदये लग्नं agasaa व्याससूत्र च कथ्यते | ग्रहविम्बकषेनद्रादुदयास्तसूत्रोपरि यो लम्बः स छेद ट्त धो्यते | सममण्डलय्ये ग्रहे तस्या इष्ह्ृतेस्तदूतिसंन्ना याम्योचरठत्तस्ये ग्रहे च इ तिसंन्नेति ध्येयम्‌ | इयमिषटहृतिरष्ोरात तत्त धरातले सेव विज्यापरिणता तिज्याहक्ते भवति › उदयास्छव्याससूत्रयो रन्तरं सवत्राद़्ोराव्रततते FUT | ग्रविश्ववनद्राद्व्यास्रेखापर्न्तमिषटषेः खण्डं कला । उत्तरगोले व्याससत्ादध उदयास्तसत्रम्‌ | दचिणगोले तूपरि । wa wae तु ग्रहदिम्बकन्द्राद्व्याघसव- पयैन्तं तेः खण्डं युज्या । wa उस रदचिणमोखयोः zt १ॐ 4 ११८ धर्यतिरहान्तश दतिः = दु+ कुज्या | । दर्यं तिच्यापरिणता जाताऽ्छ। = पन्था = see) = ति~ © = fear । शयमन्ला नतोरङ्नमच्यया रोना Leper सा दुजल्यापरिणता ceufaat छेदः स्ादिव्युपपन्रं छेदानयनम्‌। ग्रइविम्वकेन्द्रात्‌ कितिजोपरि शम्ब xeng: कोटिः । शृटहृतिः कणेः | गह मूलादुदथास्तसूव्रोपरि लम्बः शदुतलं भुजः । इत्य्न्तेतरम्‌ । ततोऽनुषातो यदि तिल्याकर्णन शम्वज्या atfeee छेदेन किभिति। चख come: = चर | ततो हम्न्यानयनं व्टाया- कणलाधनं चपूर्वाक्तप्रकारेण सुगमम्‌ we सवं गोलोपरि we दश्यते। नतोतक्रमचञ्या शर इत्यनेन होनाऽन्यका' इत्यादिना भाष्छरोऽप्यजुमैव प्रकारमाह ॥ २४--२६ ॥ carat RIAA नतंकालमाइ । अभोष्टच्छाययाऽभ्यस्ता विजया तत्कणंभाजिता । हगृज्या तदगेसंगशदधात्‌ विज्यावर्गा्च यत्‌ पदम्‌ ॥३७॥ we: स विभजोवाप्रः खलम्बज्याविभाजितः। छंदः स विज्ययाऽभ्यलः खाष्ोरावाधभाजितः ae उद्नतज्या तया होना खान्ला शेषस्य कार्मुकम्‌ । उत्रमच्याभिरेवं स्युः प्राक्पश्चाधनतासवः ॥२९॥ . तिज्ाऽमोष्टच्छायया गुणा तस्यान्कायाकरशेन भाजिता eer: शरुः Sq) स विज्यया Tat RATA भक्षन्ड दो भवेत्‌ | स तिज्यया शगुणितो gern विभाजित उन्रतज्यां sarees च्याः दिष्टाग्या भवेत्‌ । तया खकोयान्या डोभा मतोत्त्रमल्थ्‌ बुधावर्षिणौ Start | १६१ स्वादतः RTS मतोः्क्रमज्यारुपस्य तक्रमच्याभिरतक्रमच्याखण्डेः कामुकं चापं प्राक्प्चात्कपाले नतासवः || एवं पूर्वप्रकार वैपरौत्येनात नताख्षवो भवन्तोत्यर्थः | अतोपपसतिः। प्रागुक्तप्रकारोपपत्तिवेपरोतयेनातिस॒गमा॥ २७-१९॥ इदानीं कणंवत्ताग्रालो रविन्रानंमाह | इष्टाग्राप्नौ तु लम्बज्या खकर्णाङ्लभाजिता | क्रान्तिज्या सा विजीवाघ्नौ परमापक्रमोहुता ॥४०॥ तच्चापं भादिकं सेवं पदैस्तव भवो रविः | लम्बज्या arava गुणिता खच्छायाकर्णाग लेन भाजिता लब्धा क्रान्तिज्या स्यात्‌ । सा तिजोवागुणा परमापक्रभेण परमापक्रमजोवया भक्ता दो्धा स्वादिति । तस्या दोज्यायाश्वापं कायं तस्मात्‌ पटेमादिकां aa नेयं तदा तस्मिन्‌ समये भव sua रविः स्यात्‌ । वषाद्यपादे शापभेव रविः। fete चापोनभार्षः। aia चाषयुक्षभुधः। चतुर्थे चापोनभरगणः सायनो रविः स्यादिल्य्थः। weed भास्कराचार्थेण कतुचिङ्केर्त म्‌ | काशौ रादिदेशेषु प्रायः ऋतुचिग्डानि, न भवन्ति । भतो दिनदये WAS छायाज्नानतः पदन्तानं कायम्‌ | तशचैवम्‌। ITS शक्च्छाया पलमास्मिका दितीयदिनेऽपचयिनो च तदा प्रथमपादः |, Tae काया uanfear दितौयदिने चोपच्रयिनौ तदा feataure: | मध्याहृच्छाया पलभाधिकोपचैयिनो q तदा ढतौयपादः। एवं मध्याहच्छाया पलाभाधिकाऽपचयिनी च तदा चतुथपादः | एत्वं एिद्ान्ततत््वविषेक कमलाकशया समो चोनं विलिखितम्‌ । ` एवमत्र ara रविरत्पश्यत इति पूर्वमेव प्रतिपादितम्‌ | १९२ a fauna warufe: | srarada करतत्ताग्रा तदा विच्यया किमिति । जाता arat=—@.™ | ततख्िच्याक्षन लम्बल्या- fa AW. SNe कोटिस्तदाऽग्राक्ष्णीन fat लमा क्रान्तिज्या =- न cus oo अत उपपन्नं क्रान्तिज्धानयनम्‌ | ततः परम- क्रान्तिज्यया fasta दोज्या तदाऽभौष्टक्रान्तिज्यया किम्‌ | जाता दोर्ज्या = या | शेषोपपत्तिः Get ॥ ४०--४०६ ॥ इदानीं UAATATATE | Testes मध्ये प्राक्पश्चाुते वाहतयान्तरे ॥४१॥ ` मव्यदयान्तरयुतेस्विसछक्सूवेण ATTA: | waite म्य दषटदिनमध्यप्राक्‌कपाले पञ्चाकपाले वा पूवापर सृवरा्यधादिशि arqaarat fos ते स्थापिते ततर मव्यदया- aga: केन्द्रात्‌ fanaa ` पृव॑स्थापितचिहत्यस्पृक्शुत्ेण यदत्तं सोऽ unaat भवति । पूवापरसतरायधादिक्‌ छयाग्र- ूर्वापरसत्रान्तररूपं yaad cer तचचिङ्कोपरि गतं ad waar भवति तस्मिन्‌ ‹ दिने दिग्मध्यख्थापितणशङ्खोम्डाया afar अ्रमि्य- तोति" werd छायाग्रमस्ति। भतः पूर्वापरसतरन्नानाभावि दिग्मध्यश्यापितशङ्गोगकायान्रया ग्रचिह्ानां waa तदुपरि गतं aq च भाभ्रम इति फलिताः । चिहत्रयोपरिगतवत्तस्य कैन्द्र- न्नानां मदव्छदयान्तरस्तरयुतिः कृता । विहृदयान्सगतरेखाधविन्दु- परि लब्बकरणा्ये मह्रचना पूर्वः क्रियते । cata रेखागणित. चतुर्षाध्यायसख्य wet प्रतिना | सुधावर्षिणो Starr | १९१ Wa dane afeea “यो मल्यपुच्छ्मुखं- निगतरल्नुयोगस्तस्मात्‌ प्रभातितयचिहृथिरो- ऽवगाह्ि। at faaa विजहाति fe तस्य tei छाया कुलख्ितिमिवामलवंग्जा स्तौ? aff लल्लवाक्यप्रमाणमेवाभिहितं न काविदुपपत्तिः प्रदिता | अतौ पपत्तिः | fagaatafenaane Heard रेख।ग णित- चतुथाध्यायेन स्फुटम्‌ । रवेरषो रात्रतत्तमेकस्मिन्‌ दिने यदि fet करप्यते क्रान्तेश्चलनाल्पमतात्तदा “भेरुपृष्टे सुखासोना त्र-षयः” इत्या दि सूर्यसिद्धान्त प्रधमश्चोकटौ कावचनेन सूथसिदान्तररना मेरो जाताऽतो मेरौ च भाश्रमो aa भवति, भरतस्तत्र सौरो waa: wat | अन्यत्र तु ठत्ते ara न भवति--इति “भातितयाद्गाश्रमणं न सत्‌” इत्यादि भास्करेण समोचोनमृत्तौ सखगोलाध्याये। वस्तुत एकस्मिन्‌ टिनेऽहोरात्रतत्त्य fa परमक्रान्यधि काक्र भाश्मोऽतिपरवलये परमक्रान्ल्य देष daa मेरो च वत्ते मवतौति ad मदौयभाश्नमरेखानिरूपरे समुपादितमस्तोति किमत गरन्थविस्तरेण विशेषन्नानाथं स एव ग्रन्थो द्रष्टव्यः ॥ ४१--४११॥ इटानौं सङ्गोदटयासुसाधनमा | विभदयकरणधिगुणाः खाहोराताधभाजताः ॥४२।॥ क्रमादेकदिविभज्यास्तच्चापानि पृथक्‌ पृथक्‌ | खाधोधः परिशोध्याय मेषाल्लदोदयासवः ॥४३॥ एक्कडितिराशिच्या! तिभदुकणार्भेनै परमास्पद्यु ज्यया गुणाः १३४ सुय॑सिष्रान्तख् खखदयुज्याभिभोल्याः | भथ फलानां शापानि gaa waa ` खाधोधः परिशोध्य । प्रधमं यथाखितम्‌। रतौयात्‌ प्रमं परिशोध्य ठतीयाद्‌ fed परिशोध्य भेषात्‌ क्रमाक्षङ्गोदयाखवः साध्याः। प्रथमं मेषस्य fete are ठतौयं मिथुनख्य लङ्गोदयासुमामं मवतौत्यधैः | | भरत्रोपपर्षिः। क्रान्तिहत्त नाडो ततस्सम्पातात्‌ atfaat भेषादिचापांशाः कणः |) तत्र॒ गतधुवप्रोते क्रान्दंण YS: | नाडोत्त्ते एम्याताद्‌ ध्रुवप्रोतावधि fagatat: कोटिः। इति चापलातये सम्पातकोणस्य परक्रान्तिसमस्य स्नानात्‌ चापोय- विकोणमित्या विषुवांश्रल्या = ee ११. | ततः सर्वेषां चापानि नाडो क्रान्तितत्त सम्पातादागतानि शदराश्युदयासुन्नानाधंमघोऽधः परिशोधितानि। मासकराचार्थेणापि “भैषादिजीवास्िष्डदयु- मोव्यां Sar इताः खसख्वदिनज्यया वा"दत्यादिनाऽयं सौरः प्रकार एव सखिद्ान्तरिरोमणावभिहितः। पूवो सौरं कऋन्यानयमिह च लद्खोटयानयनभेव सम्प्रति प्रसिदचापोयतिकोणमितिप्रकाराणां मूलमिति शं विन्य बुद्धिमद्धिः ॥४२-४३।॥ इदानीं निष्यब्रानस्‌न्‌ खदेशोदयास are: | खागाष्टयोऽथगोऽगेकाः शरत्यद्कहिमांशवः सदेशचरसखण्डोना भवन्तीष्टोदयासवः ॥४६॥ व्यस्ता व्यसतेयुताः खैः खेः HASTA: | उत्क्रमेण FSIS भेवनधीष्टास्तुला टयः ॥४५॥ ` सुधावर्षिणौ टौक्षा | ११५ पर्वप्रकारेणा भेषस्याख्षवः = १६७० । तवस = १७०५ | मिथुनस्य = १९२५ एते खदेशोयभेषादिवरखण्डेः पूर्वस्षाधितेरूनाः दे wet भेषादिवीणासुदयासवो भवन्ति) मेषादित्रीशां निर्तोदया व्यस्ताः & सखेेषादिषरखण्डव्यस्तेय तास्तदा ततीऽनन्तरं कर्कटाद्यास््तय उदया भवन्ति तै भेषादिचरवग्डे- qaqa: wert ककंटादितीणामुदया wanted: | एतै षट्‌ उत्क्रमेण इषटटासुलोदयाः SET qareiaryear भवन्तोल्य्धः | भरतोपपत्तिः | भेषादित्यो राशयश्चररू ण्डाल्पकाले wen खट्च्छन्ति ककटादयाश्च चरखण्डाधिककालेनेति सवै भोणलोपरि qe हश्ते। भास्करेण सिच्वान्तशिरोमणावपि विस्तरतो विशिखितमतः fag ग्रन्यगौोरवणेति। त्र निरक्षीयदितीय- ढतौयोदवयोभाौस्करोदिताभ्यां भेदः। तदधेदकारणं च भास्छरेगा जोवानां weary ततेव प्रतिपादितम्‌ ॥४४-- sul इदानीं गतभोभ्यासष धने विपेषमाष़ | गतभोग्यासवः कार्या भास्कंरादिष्टकालिकात्‌ ॥ इशटकाशिकात्‌ तात्कालिकात्‌ भरात्‌ सायनार्कात्‌ वच्यभाण- प्रकारेण गतासवो भोग्यासवश्च कायां इति | खोदयासुहता भुक्तभोग्या भक्ताः खवद्धिभिः ॥४६॥ भभोषटवटिकासुभ्यो भोग्यासून्‌ प्रविशोधयेत्‌ । तदत्‌ वदेष्यलम्नासुनेवं यातात्‌ तथोकरमात्‌ ॥४७। शेषं चेत्‌ तिंशताऽभ्यस्तमशुद्वेन विभाजितम्‌ | भागडीनं च युक्तं च तल्लं falas तदा ॥४८॥ Ty aa fanaa wanfanarraraa aan Sa afeay राशौ रविकति तस्य सदेश य.खदयासवसेहताः खवहिमि--२० भ॑क्ता- लब्धा रवे्क्तासवो भोग्यासवो वा भवन्ति । श्रथ.क्रमलमग्बसाधमे सावभैष्टघटिकासुभ्यो भोग्यासून्‌ प्रविशोधयेत्‌। ततो रविनिष्ठ- Urata? यावन्त MCL ILI रारोनामुदयारुवः शुध्यन्ति AMAA तदत्‌ तत्र विशोधयेत्‌ | उत्कर लम्नसाधने चेष्टघटिका- सभ्यो यातान्‌ भुक्ता सत्‌ तधा गतराश्युदयासु घोत्क्रमाद्‌ विशोधयेत्‌ भेषानन्तरं मौनस्य, Warrant कु खख्येल्यादि। wa विशो धनेन चेच्छेषं तदा तत्‌ fawat हतं श्रश्डेनाशदराश्युदयासमानेन विभाजितं कायम्‌, लब्ेभागेरुतक्रमलम्नसाधने विशुदराति- संख्याहोना FIA च युक्ता तदा क्रान्तित्त्तस्य यः प्रदेशः fafas लम्नस्तदेव सायनं लग्नं स्यात्‌ | | अत्रोपपत्तिः | उदये रषिरेय लग्नं ततः क्रमेण रवर्मोग्यभागा एष्या राशयो वत्तेमान (र्‌ कां णो च्छन्ति | wat भोग्यासु- - अग्रिमराश्युदयासु -वत्तमानराभिभुक्तासु -रोगममं नाक्षतौष्ट घटिकासुमानं area विलोभन वत्तमानराशिभुक्तांश्मानमानौतम्‌। उत्क्रमलम्नसाघने चास्माट्िपरोना क्रिया। wa ताकालिका- कभोग्यासुशोधनेन सावनेष्टघटिकौा area घटिकाः क्षता भवन्ति--षति सधं “लमग्नाधेमिष्टत्रटिका यदि सावनास्ताः” इत्यादि वासनायां मासरेण खगोलाध्याथे सञुपपःदितं किमव गरन्य गौरेण | ura: faa क्रातिवृत्तेःत एका कला केना सुनो च्छि क्रान्ति- तत्तस्य तिरथरौनल्ात्‌ | अनोऽनुपातेन मुक्तमोग्य।सवः शेषतो | व्तंमानराशेभुक्तभोग्यभागासवश्च सुला भ्रायान्ति। भरत एव भास्करः | “चतायां Wend खला खया भवन्तिराथोनाम्‌ | सुधादर्षिणौ.योका | ११७ FAA होराणां कुर्याद्‌ टक्राणकानां बा” इत्युक्तवान्‌ | अथ Ua लम्नानयमसुष्यते। प्रथममिषटकाशतो रवै्मध्य- विषुवांणस्ततो ` दश्मलम्न मानं क्रान्तिवत्तयाम्योत्तरवत्तोव्यन्र- कोणमान afsaw दशमक्रान्तिकोटिमानं च जेयम्‌ । wa दशमलम्नात्‌ चितिजावधि क्रान्तिहत्ते at: | दश्मशम्नात्‌ fafasrafa याम्योत्तरहक्ते -दथमलग्नस्यो ्तरगोले तदृदुज्या- चापाक्तांप्योगः af: | दन्निणगोले च तदन्तरवमा कोटि- भवति । कोटिक्णान्तरगतक्रोणो यिचापसमोऽवर परमक्रान्ति- am: कल्प्यः । ततश्चापीयतिकोणमितितः कोटिपरमक्रान्ति- ज्ञानतः aterm सुबोधम्‌ | कशंदशमलम्नयोगसमं च सायन- लग्नं स्फुटमतो मलूत्रावतारः | आकारमध्यविषुवां एवश्चात्‌ प्रकुया- दष्ट दिवाकरमपक्रमकीटिमागम्‌ | afé जिनांशजगुखं विषुवं पकं च अच्ाटयष्ोमदिनभागमितं RAT ॥ सौम्यानुदमोलगते प्रकर्प्य साध्यो FAT भुजां शरव्योः | युतेमितं सखोदयलग्नमानं भवेत्‌ qe गोशविदां बुधानाम्‌ | एवं लाघवतः स्फुटलम्नमानं feats । सिद्धान्तथिरोमणे- धिष्यण्यां च संशोधकीक्तलम्नानयनप्रकारो गौरवादयभि- चाराश्च नादरणौोय इति ॥ ४६--४८॥ १८ eee स्यं लिद्ान्तश् इदानीं द एमलम्नानयनमाह | ATAU SLATS TTT ART SATIN: । भानौ AIA RAT मध्यलग्नं तदा भवेत्‌ ॥४९॥ HAIMA तरदन्तात्‌ यावता कालेन रविः प्राक्रपाले नतः २ प्राम्नतः। पथिमकपाले च तदृध्वयाम्योलरवत्ताद्यावता कराले मतः स ufaaaa: | इति नतयरिभाषा कैश्वजातकपदत्यादं प्रसिद्धा | तस्मात्‌ पूर्वोदितलम्नानयनात्‌ प्राक्नतनाडौमि- लक्गोदयासुभिश्च यत्‌ फलं Aaa चयं क्त्वा पञ्चा्रतनाडौभिश यत्‌ फलं aga धनं कछला यद्‌ भवेत्‌ तदेव तदा मध्यलम्न दशमलम्नं भवेत्‌ | भतो पपत्तिः | “vara क्रान्तिहत्तख यः प्रदेशो याम्योत्तर. aa wae द शमलम्नं मध्यलम्नं चोद्यते “सध्यलम्नमिति दच्चिणोत्तरे” इति भा्वरोक्लेषच | भथ प्राग्‌नते रविगतश्रुबप्रोतं यत्र “नाडोमण्डले लग्नं तश्मादयाभ्योत्तरवत्तावधि माषौ मश्डहं नतकालः | तत्समे निरत्तोदयासुमाने क्रान्तिहत्ते Gata दशम- व्यन्तरा शास्ते यदि रषैविंशोध्यन्ते तदा दशमलम्नं भवेत्‌| एवं पञ्चिमनत"तेऽन्त रंशा रवो. चिप्न्ते तदा . दश्मलम्नं भवतौति atraferar सवं स्फुटम्‌ | सिचान्तसम््राजि सायनलम्न स्य Fore सक्षाथात्‌ Gergana तत्र निरक्षमकरोदयमानादितः Wut Faq पूर्ववत्‌ 9ेषतोऽनुपातेन Tarawa प्रसाध्य नतं विनैव दथमलम्नमानीतं तच्च Magen समौचौनमेव SUN भेषादो fafast गते याम्यो ्तरदत्ते दप्मलम्नस्य मकरादौ TAA | तथा च तदाक्चम्‌ | सुधावर्विणौ star | १३९ मेषादिशदोदययुक्तशेषा- श्मगादिशषदोदयका विध्याः | तत्ोऽवरेषात्‌ खगुरोविंनित्रा- दशदलङ्गोदयमानभक्नात्‌ | ` लवादि भेषादिकशदभाद्य' चलां शद्ोनं दशमाख्यलम्नम्‌ । - - इति ॥४९॥ इटानों लग्नादिष्टकालन्नानमाद | भोग्यासुनुनकस्याथ भूक्तासुनधिकस्थ च | सम्पिश्ब्यान्तरलम्नासुनेवं स्थात्‌ कालसाधनम्‌ ॥५०॥ सुर्याटूने निशाशषे लग्नेऽर्कादधिक्षे दिवा । भचक्राधंयुताद्धानोरधिकैःसलमयात्‌ परम्‌ ॥ ५१॥ दूति त्रिप्रश्ाधिकारः ॥ २॥ खायनसूर्यलग्नयोम॑ध्ये य नस्तस्य भोग्वासूनधिकस्य भूक्ता- सून्‌ Wa तयोरन्तर यानि लग्नानि aurazards सम्पिण्डय संयोज्य एवं काशसाधनं स्ात्‌। सर्वेषां योग एकं नाचतेष्ट- MATa: स्युः | सावने्टवटिकषा श्राना्धमसछत्‌ ad ate मिवयर्घाजश्नायते। अधवा रविगलयुत्यब्ासुयुतभदिनासुमानेन रविश्छुटसावनदिनासुतुखेन षष्टिधैटिकास्तदौनौोतनाचतेटासु-. मनेन किभिद्यनुपातेन व्यवहारयोग्याः शावनेटवटिकाः |: | ant quiet सति पूर्प्रकषारेण य शटकालः स च रात्रिशेषे स्वात्‌। अआनोतेष्टकालानः दर्योदयो भविष्यतीति तदा वेदितव्यम्‌ | १४० स्य सिषा खय प्रवरकादधिक्े wat तु दिवे्टकालः सूर्योदयादामत warel Ra श्ति। षड्राथियुतादर्कादधिकै च mt स च पूवांगत दटकालोऽसमय।त्‌ परं रब्यस्तानन्तरं Fa: | wale, स इटकाली दिनमानाधिको Sa: | ` अरत्रोपपत्तिः। लम्नानयनोपपत्तिवेपरोव्येन सुगमा | Talal विशेषा भास्करलग्नानयने सिद्ान्तशिरोमणौ विक्नेयाः। भत ead सूयंलग्नशब्देन सायनसूयंलग्ने ART इति ॥ ५०--५१॥ सोताप्रियालोसम््ोत्यै सुधाकरहदस्तधा | सुखाया रृतवर्षिखां गतः प्र्राधिक्षारकः ॥ ३ ॥ दति सुधाकषरदिवेदिङ्गतायां स्यैसिद्धान्तटौकायां qaafrat विप्रश्राधिकारः ॥२॥ भध चन्द्रग्रहणाधिकारः। त्वादौ रविचन्दरविम्बे श्राह | सार्धानि षट्सषखाणि योजनानि विवखतः। विष्कम्भो मर्डलखयेन्दोः सहाग्रौत्या चतुःशतम्‌ ॥१॥ CCR गुणितो मध्यसुक््ोद्ती स्फटौ । रैः खभगराभ्यसः "शशाङ्भगवगोद्तः ॥२। शशाद्धक्तागुणितो भाजिती बाऽककच्या | विष्कम्भञ्न्द्रकक्लायां fara मानलिप्िका ॥३॥ बिवसखतः qe मण्डलस् विष्वं विम्ब: सार्धानि षट्‌ सुधावर्षिणो Start | १४१ स्सा णि योजनानि wera चारौत्या सङ्‌ चतुःएतम्‌ ४८० fara: | तौ feat खखस्फटगत्या गुणितौ mana EM तदा चन्द्रग्रणोपयोगिनौ Bet भवतः | रवैः पूर्वामतो व्यासः पाठपठितमहायुगौयभगणेगेणितस्तवत्यचन्द्रभगरेद्धतः | वा चन्द्रकत्तायोजनैगुणितोऽककन्या भाजितः फलं चन्द्रक्तायां रवेविष्कश्मो भवति । तस्मात्‌ तिथिभिः पञ्चदणभिभक्तादापा मानस्य विग्बस्य कला भवति | अतादौ ature द्रसिंहेन ग्रं कथं भवति तस्य स्वश्च कथमित्यादि विस्तरेण प्रतिपादितम्‌ । तैन क्ादकनिगयेऽपि बह्ृदितम्‌ । तत्र “wa: सूर्य॑स्य लघुच्छादकथन्द्रस्य महानिति कल्प्यते | न aaa awe age सख्मवति। न च awa- धुत्वमन्यसापेक्तमिति सूयविम्बाल्घु चन्द्रविम्बादधिकं राष्ुषिम्बं कल्ययिष्यामस्तेन ग्राकेकयेऽपि चन्द्रसृययोस्तचूणङक्गठतादन- सुपपन्रमिति वाच्यम्‌ । कल्ययितुमश्क्त्वात्‌ । प्रथमतोऽङ्गल- मानेन चनदरसूयैविम्बयोः प्राय ्रसुस्यलाद्राइविम्बभेकस्मादधिक- मन्यस्माद्युनभिति कल्पयितुमशक्यम्‌ | किन्तु ater राविम्बस्य सूयैविभ्बाक्ञधुत्वे reas सरवग्रसनालुपपत्तिः स्यात्‌ | दश्यते च कदाचित्‌ मर्व॑ग्रसनम्‌ | तथाऽऽषुः सकलागमाचा्याः | शाके बरयन्पीन्द्र--१४४२ तुल्ये ठषप्रदि मधौ मासि बाणेन्दुनाडो- qe cashflow दिनकरदिवशचे भानुसवंग्रहोऽम्पत्‌ | afay गरस्तेऽशिवभं चास्तमितमपि बुधं काव्यसपर्पिसुख्या- सतारा शटटाख्काराकुजितमि ङ जगत्‌ तत्रा ET चकार ॥ १४९ सूर्यं सिहान्तश्ं AUT वलयग्राश्ो्युक्ोऽसि | पाक्षऽ्टाद्विमनृ्िते १४७८ नकषपररदुर्जः्टनाडोमिते ` Choate मितमैऽभवदिनग्रसतं महा्यंकृत्‌ । ` शेषोऽकः परितः सितो वलयवकष्येत aut यती- se चान्द्रं agama कषविविद्गा्न्धकारेऽपिच ॥ इति तख्ाद्राइविम्बस्य सूयैविम्वाह्नषुते Wears सवंग्रसनानु- ` प्रपत्तिः स्यात्‌ ” एतेन ६४४३ Maa सवग्रहणं १४७८ शके च वलयाक्ारग्रहणं बाराणस्यां जातभित्यख्य srt जातमिति | भतरोपपत्तिः। दृषटिसधानाद्‌ ग्रहविम्बकेन््रोपरिगतं सृतं कः कणः । दष्टिस्यानादूग्रहविम्बोपरि खर्भरेखा कोटिः । ay Tear सधरेशोपरि लम्बः ग्रयोजनव्धासा्ं भुजः। गुजसगमुख- कोणो इर्टिस्ानगतः खुटविम्वारध॑कला । ततस्लिकोशमित्या ea at fa. jy ति. Late gay ज्या ८ सदे = च्या -- = -्णः जञ -= ५ खल्पान्ध गाज्ज्याचापयोरमैदात्‌ | fa. ayaa | भरतः “कग = स्ति । ५ fa. योन्या नक = Ale] e मक wifa मिथो भजनेन ˆ - ल = ( १) खल्पा्तरात्‌ यदि योव्या = यो"व्या | area विम्बं ag गतिश्च wed । मो चस्थामै विमं विपुलं गतिश्च महतो | wet विम्ृयोर्निष्यत्तर्गत्योरमिष्यस्तिसम | ततः (१). रुपान्तरम्‌ | AL श्रत? कं = मक मग | ° के भमि , दृश - श्च qurafaat टौका | १४१ fa. a! fa. & I. सफुटविम्बेऽस्वोयापनेन wfa = — =e नोः खल्या तरात्‌ अत यदि खल्पान्तरात्‌ मध्यमक खुटकणं खमस्दा fa सुगि - नर । भवस्तदा ब Af = योष्या । मध्यगति- खाने ea, ca, यष्टिभ्यां वेन यत्‌ Haart दिगुणं तदेव योग्धा- मानं तथा स्फ टगतिखाने यत्‌ क्र यमानं दिगुणं तत्‌ यो व्यामानं जेयम्‌ ¦ एवमत रविचन्द्रयोरविंम्बे दौर्घवसतृलाकारे तदा ग्रकरन्द्रात्‌ ate यो लम्बस्तद्िगुणोऽभौषटव्यासो aways: खल्पान्तरान्‌ wards: साम्यात्‌ सिध्यति । रविचन्द्रयोः सवदा योजनाल्मकं fea न सममिति सृय॑सिद्धान्तमतं मदुप- प्येवोपपदाते इति सधौभिर्भुशं॑विचिन्यम्‌ । भत्र रङ्नाथ- दृसिंहादिमिम॑तिकलागतियोजनेशचानुपातैन योजनविभ्ब यत्‌ साधितं an गणितयुक्चा ware wars व्यवष्ारे खल्वान्त- दाञ्ज्याचापयोरभेटादंयोग्यं Fa मोशुविद्धिरित्यलं प्रसङ्गेन | वृसुती वक्तेलाभासविम्नोपरि दृष्टि्यानादाः «waiter भवन्ति fasta तास ये ware प्रायो faa: समाना न auraz- समये व्यवद्ाराधं ते खमा इति प्रक्ष्य तात्काल्ष्कियोजनव्यासः araa दति। अघुना रविव्यासथन्द्रकक्षायां प्ररि ्राम्धते। रदिकश्षायामयं रविष्यासस्तदा arama किमिति। aa- अन्टरकक्षायां tate: = । परन्तु SHAT GATT RAT खसा, Tea चक्रेविदह्ता waar भवेत्‌ खकचा"इति भास्कशोक्तेः। सण्‌ ग. योग्या मग ६ _ खक बक अतः चक = -र-। TH. भनयोरलापनैन चन्द्रकक्तायां रथ्या. चक °° उक. रव्या. | रव्या. रभ रविव्यासः = तङ - = उन =-- घमः भगेन प्रधमः १४४ सर्वं सिषान्तख प्रकार squad | वचन्द्रकच्ायां पञ्चदधमिर्योजनेरेका कलाऽतः पञ्चदप्भक्ता मानकला भवन्ति। एवं चन्द्रकलायां चापात्मकं कलविग्बम्‌। विभ्बकलानामल्मत्वाजन्याचापयोः साम्यादेवं कलाक fat जातमिति il (—2 I श्रध भूभाविम्वानयनमाङ्‌ | Q ्फटैन्दुभृकतिमूव्यासगुरिता TANGA | 9 0 लब्धं सूचौ महौव्यासस्फ़टा कश्रवणान्तरम्‌ ॥४॥ मध्यन्दुव्यासगुणितं मध्याक॑व्यासभाजितम्‌ । विशोध्य wai सुच्यां तु तमो लिप्रास्त पूववत्‌ ॥५॥ चन्द्रस्य स्फटा गतिभू व्यासेन “योजनानि शतान्यष्टौ" इत्यादिना साधितेन गुणिता मध्यया agua हता aa सृचौ- am भवेत्‌ । श्रथ महोव्य।सस् Beads पूर्वस्ाधिते- समंटरविव्या सस्य चान्तरं पाठटपुठितचन्दरव्यासरगुणं पाठटपटितरवि- व्यासेन भाजितं लब्ध पूवांगतायां eat विशोध्य गणकस्तमो भूच्छायां साधयैदिति | ततो योजनामकच्छायातः पूर्ववत्‌ 'तिष्याप्ता मानलििका' sata भूभाकलाविग्बं साधयेदित्ययः | ve = रविव्यासार्षम्‌ | ya! = भव्यासांध॑म्‌ । भलरखा, ai सुधावर्षिंणौ टौका । १७५ रेशासमान्तरा तदा रल = \ रव्या - { yen | रभू = रथिका्णः | भूच = चन्द्रवाणः। चल, खधरेखोपरि शम्यो भूमाव्यासार्धसमः | तत्समा च SAAT | qa तिभुजस्य सलातौयं भूचल। विस्म | wat शखागणितपष्ठाध्यायेन भूल' = ay oe ib Aili oll भतः we = चल; = मूष्या - र्व (2 रत्या १ भव्या ) WaT दिगुशो भूमाव्यासः = भूव्या ~ sae माखवरोक्तसुपपययते | अयं मूव्यासञ्नद्रकक्तायां नायातौति चेव्रदशनेन . सफम्‌ । ` कमलाकरेण सिद्ान्ततच्चपिषेक्े सवे विशेषतः प्रतिपादितम्‌ | अध भूभाव्यासः = भव्या - = ( रव्या - war ) हन eo == { av - चरर {रव्या भव्या) | `". *५(१) भध पूर्वप्रकारेण ae = च.मविं -. चका = 0 का । एवम्‌ रक =+ - वीव | ( १) भस्ितुधापनेन + __ चमग - wear. ति. Green. cafa † STS: =-= सवौ चम. ति. ata, wate CT ATM) } रमति क; 9 wae = १। एवं क्ते भत्र खस्पान्तरात्‌ नग == १ ता भूमात्यासः= सचौ-- युर ( can—azarr ) १९ १६९ सयसिद्ान्तख uaa atta भूभानयनसुपपद्यते। अतर रङ्नाधादोना- मुपपत्ति्वहत्र खल्पान्तरदोषसहिता न समोवोना। सौ रमाष्य afaea सेष्छया aa युक्तिशुन्धपथादितम्‌ | Wa रल, = ररव्या - रभूव्या | WY =H । ज्या८ल,भूर ~ मि ( द्वया भूत्या) __ वि. धुभ्व्या fata Ca दका दक ज्याईरविं-ज्यारपलं, Te चापं wae Faq) ततः चा = ^ रभूल, | ९० = 4 ल, भूख! | cout = ^ waa) सर्वयोग ८ रमूल = चा +९° +९° ~ Tye । wage जातं भूमाविम्बदलम्‌ = ८ aya = चपलं - चा । waa | “रविलनुदशजोवा लम्बनस्य च्ययोना चितिजजनितंया ATH कायम; । qurafiet Start | १४६ दिजपतिलपराख्यं aad तदिष्टोनं भवति वसुमतौभाविम्बखण्डं सुसुच्छम्‌ |)” इति मदुक्घमुषपव्यते | WAT खल्पान्तराज्ज्याचापयोरमेदात्‌ छा = ईरविं ~ रपलं तदा भूभाविम्बदलम्‌ = चपलं + रपलं - ‡रविं | एतेन “दिवाकरनिशानाधपरलम्बनसंयुतिः। रविविम्ब धरिता भभाविम्बदलं भवेत्‌ vu” दति युरपदेीयानां प्रकार उपपद्यते | Wa च स्वत्वान्तरात्‌ ^ रभू ख = रविविम्न।धंम्‌ । ८ aye = रविपरमलम्ननम्‌ । इति yay रेखागणितयुक्या चोपपद्यते एवं यदि ख,ख',, खस, विश्खसर्भरेखे fat तदा aaa ल,, ल, चिन्दोरन्तगेतो भागः सर्वरविक्किरणानां संयोगाभावादवश्यं wrt इव भवति | ्रतस्तत vena एव चन्द्रकान्तिमालिन्यम्‌'। wa एव “ लर्भच इदं कोणमानं मूमाभ्‌।विम्बदलं कारुप्यते तदा तिकोणमित्थाऽख् Sia सुखेन भवति यथा खस, समानान्तरा यदिगगलः भवेत्‌ लदा A, = ई रव्या HT ज्या ८ लग्र चि (स्या + ई म्य) | Ta = च्धयाईरविं +ज्यारपलं | भरस्य चापम्‌ = AT | ८ THe, =e°o- aT | Le, Wa, = ९ ०-म्बपलं दयोर्योगी „ रभूल, = १८०--चा--चपलं। भ्रमु, भाधोदिभोध्य जात मूभाभाविम्बदलम्‌ = ८ लर्भूच = चा + चपलं | waa “रवितनुदलज्ञोवा लम्बनख ज्ययाऽऽद्ा दितिजजनिबया तत्कामुकं कायैमाचेंः | १४८ | सूय सिद न्तद दिजपतिजपराख्य शंम्बन Tat सद्‌- भवति वसुमतौभाभावपुःखण्डमानम्‌ |” इति मदुक्तसुपपव्यते। was खल्पान्तराछन्याचापयोरम- दाद्यदि चा = tifa + we तदा भभाभाविम्बदलम्‌ = चपलं +- रपलं + \रवि । भ्रनेन “दिवाकरनिश्ानाधपरलम्बनसं मुतिः | रविविम्वार्धसदिता भूभामाविस्ततेदंशम्‌ 1” इति aga चोपपद्यते । इदमानयनं च पूवेप्रतिपादित- भूभोपपत्तिवत्‌ क्षत्रयुक्यी पपद्यते । एवमन्न भूभाकला विभ्बानयनं कमलाकरादिप्रकारतोऽतोव avai गोलबिहिः परौक्तणौयमित्यलं प्रसङ्ागतविचारेण ॥ ४--५ ॥ इदानीं पर्वघम्मवमाइ | WATT महौच्छाया तत्तल्येऽकं समेऽपि वा । श शा्कपाते. ग्रहणं कियद्वागाधिकोनक्े ॥ € ॥ ade राशिषदकान्तरे भूच्छाया ्रमति। शथाङ्गपातै चन्द्रपाते तत्तुल्ये वा रविसभै वा कियद्धागाभिकोनकेऽर्थाचतुर्द्- भाग।धिक्रोनक्े awe ग्रहणस्य qa कं जलमस्या्लौति कौ इन्द्रः यस्य सपातस्य भागा tar इति ag at इव इन्दरसमा भ्रधाच्तुदं गमा agit इति कियद्धागास्तेभभातोऽकतो वाऽधिकोनक्ै च पते ग्रहणस्य स्रव इत्यध; | भत्रोपपत्तिः। waa एव anita) रविकैन्द्राडीनद्र- गामि सूत्रं यत क्रान्ति लगति तदेव भ्ूभामध्यसथानम्‌ | रवि qurafaay टोका | १४९ ्रान्तिद्कते क्रान्तिव््तश्य केन्द्रं च भूकन्द्रम्‌। भतो रवेभूषेनद्रगामि सत्रं क्रान्मिहत्त्व श्थासत्वाद्रवितो भार्धान्तरे क्रान्तिहत्े गति तेन aay .मह्ौच्छयेतयुपपद्यते | ग्रहणं हि मानेक्यार्धादस्मे Qt भवति। भत चक्रशुद्ः UIT: | Wes ग्रडशसमये दपेभार्धा तरे भूभाषमः। wTaqe पाते facrwa: qarea: | भूमातुल्ये च विराहकः षड राग्रिसमः। उभयत्र भुजाभावात्‌ शरः YTV मानेक्यार्धादल््ो. ग्रहणस्य कारकः । चन्दरगरहशे सपातार्वास्य भुजः BIA भुजेन aa: | WRIT षष राश्यन्तरे fara) wee wad मानैकयाधं षट्‌- पञ्चायत्कलास्तत्षमः शरो हादशमिमुजभागेभवति । मध्यस्फटा- कयोरन्तरं परमं परममन्दफलं भागदयासन्रम्‌ । अतस्तव संयोजनेन मध्यमखपातार्कख्य. भुजभागेखतुर्दशसमेरग्र्णस्य संभवः । एवमव परममानेकयखण्डसमे ररे ये सपाताकभुजभागा भागदयाधिकास्ततर WI: | परमाल्पमानेक्यखण्डसमे शरे ये मुजभागा भागदयोनास्तत ग्रहणस्य निश्चयः | , एवं परममानार्धांन्तरतुल्ये परे ये भुजभागा भागद्याधिकास्तच् . सर्व ग्र्स्म सद्मवस्तधा परमासखपमानार्धान्तरसभे शरे ये भुजभागा भागदयोनास्तत्र aaa निश्चय इति सवंमनुक्तप्रपि बुद्धिमता ara | सम्प्रति aaa परम ata मात्तक्यखणड मानान्तराघं च ufiaqe भ्रानोता विपातचन्द्रभुजभागा मया TMA सुखाय पठिताः | ५मन्वङ्गनागाभ्ि लवोनका यदा विपातचन्द्रसखय भुजांशकासदा स्यात्‌ सब्मवोऽवश्यमधात्र शौतगो शस्य सर्वग्रहपस्य च क्रमात्‌ |W” इति । १४ ~~ ग्रहणसख्मवभुजांभाः | < = निचितग्रडणभुजांणः १५० सु्॑सिषान्तश्य ट = सर्वग्रहरसश्वभुजांथाः | २ = निशितसवेग्रणमुजां णाः | afa सवै निरवद्यम्‌ ॥ ६ ॥ . षूदानीं TENA: कालं care रविशन्द्रानयनं चाड | तुल्घी राश्यादिभिः सखाताममावास्ान्तकालिकी । ू्यनटू पीणंमाखन्ते are भागादिकौ समो ॥७॥ गतेष्यपरवनाडौनां खफलेनोनसंयुती । समलिप्ती भवतां ती पातस्तात्कालिकोऽन्यधा ॥८॥ चन्दरोपरि गतं कदम्बप्रोतं त्रान्तित्ते aa लगति aaa चन्द्रस्थानं तत्रेव च यदा रविः स एवामान्तकाल इत्यमान्तस्य परिभाषा यदा रवितः षडभा तरे च द्रखानं तदा पूर्णिंमान्त इयु्यते। श्रतोऽमा तकाले Ve सृ यचनदरस्थाने र्यादिभिः घर्वावयवैसुल्यौ स्याताम्‌ | पौणमास्य्ते चेकोऽन्यस्माद्‌ भा्षेऽर्थाद्‌- षड्भूान्तरेऽतस्तौ भागादिकौ तदा समौ स्यातामिति | पव दर्ण॑न्तकालः पूर्णान्तकालो बा । गतपवेनाडोनां चालन- फलेन 'गते्गुणिता भुक्तिः इत्यादिनाऽऽनोतेन रविचन्द्रौ Wet एथचालनफलेन च संयुतो तदा तौ समलिप्तो wa पव।नकालै far fanfeart ययोस्तौ भवेताम्‌ | wa पातस्य चक्रशद्ला- same: पातोऽन्यथा विप्ररोतविधिना गते धनं रषये च चालन- गामिति विधिना तातकालिकः"कततव्य इति सुवं स्फुटम्‌ ॥७--८॥ इदानीं हादकषनिणयमाद | OITA भास्करस्यन्दुरधःस्थो घनवद्वैत्‌ | भूच्छायां प्राज्युखशन्द्रो वित्यस भवैदसी ॥६॥ guraferat टोका | १५ अधः स्थशन्द्रो CIMT SN भवेदत एव क्षसिंिदेे weve: कचित्र eat wet nea) - चन्द्र weet गच्छ्न्‌ भूच्छायां विश्त्यत ware चन्दरस्यासौ wa छादक्षः। ग्रस्तशनद्र्च सर्वतेव दर्थंनयोग्ये समये wea दति । .. ar © [4 [५ अनेनेव कहाटकनिण्येन रवैः पश्चिमतः utage च पूर्वत इत्यायः सवे विशेषा भास्कदादिलिखिता उत्पदान्ते किमु fatty लेखविस्तरेशेति ॥ < ॥ इदानीं ग्रासानयनमाद। ATR AAS TS छायच्छादकमानयोः | योगार्धात्‌ MA THI तावच्छन्नं तदुच्यते ॥१०॥ यद्भाद्यमधिक्ष तस्मिन्‌ सकलं न्युनमन्यथा । ` योगार्धादधिक्षे न स्यारिक्ेपे गराससम्भवः ॥११॥ तात्कालिकः ` प्रूरणिमान्तकान्िको यश्चन्द्र शरसतं छादयच्छादकयोगाधात्‌ otis हित्वा यच्छेषं भवेत्‌ तावदेव तदहासमानं SIFU | चन्द्रग्रहे चनद्रण्काद्यो भरुभा sew: | सूर्यग्रहे सू्न्काद्यञ्न्द्रन्का दक इति । तस्मिन्‌ "छत्रे यदुष wa तस्मादधिके सति sae सर्वग्रहणं .मवति। ware Twa छन्ने न्यूनं ग्रहं . वाच्यमित्यर्धः। विलेप शरे योगार्धाानेक्याधा दधिके' सति wee aaa स्यादिति | भतोपपत्तिः । quia पूर्वापरा तराभावादेकस्मिन्नेव कदम्ब- Ma भूभचन्द्रयो; केन्द्रे याताम्‌ । कल्प्यते क्रान्तिवत्ते मभावेन १५२ सूर्य॑सिदान्तश्य yi भूव पराशरे wets tT] भूव कदम्बप्रोते शरः। तदा गोलगुक्या कग = ग्रासमानम्‌ | | भूक = भूभाविम्बदलम्‌ । चग = चन्द्र विम्बदलम्‌ । भय भग = भ्क-- कग | भूग + चम = मुच = शदः = भूक + चग--कग। भतः कग = मक + चग--एरः | कग मानं चग -दिगुणादधिकं तदा . कगविन्द amd सकलं च टर विम्वम्‌ | तथा यदि सूक ¬+चग ८ग्रर तदा ग्रासमानमसश्मवं चथत्वादिल्युपपन्रं स्वमिति ॥ १०--११॥ seal खितिविमधामयनमाड़ | ग्राद्यग्राहकसंयोगवियोगौ दलिती पृथक्‌ । वित्चेपवगंहोनाभ्यां तदर्गाभ्यासुमे पदे ॥१२॥ षष्या संगुण्य सुेनद्रोभृक्छन्तरविभाजिते । स्थातां स्ितिविमर्दाधं नाडिकादिफके तयोः ॥१३॥ स्थिल्धनाडिकाभ्यस्ता गतयः षष्टिभाजिताः | लिप्तादि प्रग्रह शोध्यं Ara देयं पुनः पुनः ॥१४॥ तदिकेपैः स्थितिदलं fared’ तथाऽसक्तत्‌ | संसाध्यमन्यधा प्राते afaarfe फलं खकम्‌ ॥ चन्द्रग्रहे प्राद्मबन््रो ग्राहको भूमा। «wee ग्रामः wat: ग्राइकञन्द्र इति वेदित्व्यम्‌। ग्राह्मग्राहकभानयोः सुधावतिशो टोका | १५९ संयोगो fatty दलितः कार्यस्ततस्तौ पथक्‌ स्थाप्यौ | तथोवंगाम्यां पररवर्गदधोनाभ्यां थे म डे पदे वगेमूले भवतस्ते wet Wye र वौन्द्ोगत्यन्तरेण विभाजिते कार्ये । एवं seq धघव्यादिफले खितिविमदार्धै भवतः । रविचन्द्रपातानां गतयः स्थित्यधंवटौमिगुरिताः पश्चा माजिता लब्धं लिप्रादि प्रग्रह सशस्थष्य्धसाथने तषु ग्रहेषु शोध्यम्‌ । पातस्य ऋणगतितवात्‌ लिपादि wad संशोध्यमानः -लयो धनं मवतोति बौोजक्िययां धनं भवतोत्यनुक्घमपि बुद्धिमता saa) एवं मोक्षे are स्थित्यधसाधने तच्चालनफलं तेषु aie देयं योज्यमिलयर्थः | एवं तात्कवालिकचन्द्रपाताभ्यां सार्थिकं मौक्तिकं संमोलन- कालिकमुकौलनकालिक च marta तैः पुनः afta मौचिकं च feed साध्यं faa च। एवं पुनः पुनः कम कारतव्यं यावदविशेषस्तथाऽसक्तत्‌ स्वै संसाध्यम्‌ | पातै च स्कं स्यशादिभवं फलमन्यधा विपरीतं देयमिति स्फुटमेव | श्रत्ो प्रपत्तिः । ग्रहणो शरादिकं खल्पान्तरात्‌ मरलरेखा- रूपं प्रकल्प्य स्थित्यधौदिकं साध्यते। तत्र सर्भमोचक्रालयो- मानेक्याधं aa कणः तात्कालिकः शरो भुजः । ° तदर्गान्तर- मूल क्रान्तहत्ते ग्राइकमागखण्डं कोटिः | ws समोलनोश्रालन- कालयो मानार्धान्तरं कणः । तात्कालिकौ; शरो मुज: । तरर्गा- न्तरपदं क्रान्तिवत्ते ग्राहकमार्गखण्डं कोटिः। wa enife- शरान्नानात्‌ मध्यकालिकं रेणा a Ae कतमतोऽसन्रत्‌ कर्मणा स्वे स्फुट. करतुः gerd । रविचन्द्रगत्यन्तरतः कोटिकलानां acted ततथ्चालनादिकं च स्फटम | Re १५४ सं fate ma सेत्रद ग्नम्‌ | (Qs wa safes सरणं कल यिल्माऽपि प्राचीनेन लक्त्‌कमणा खि्व्धादि कानयनं ज्ातमलः TARA तेषां TAZA | भूसं सरलाकारं क्रान्तिहतशण्डम्‌। भू पूर्णान्ते area | da चशलाकारं farwwewg) at got wat: सरलावधरः | एकघटिकामां चच, च, चन्द्रगतिः, WH,, भूम्‌, ware: परशौन्तानत्तरमेकडटिकायां यमा- चन्दरान्तरं भू, च, THY | तल्तन्नानान्तरा तद्म्रा च स्िरभूभातः मूख रेषा | एकं पूणा लाद "वटि काहयानन्तर मभाचन्द्रालर भर्च तुर्यम्‌ । तक्मा नान्तशा बस्स च खिर भ्रभातः ua, Te | अतो कदि च wa. कल्ितदन्द्रख् मार्गो भवेत्‌ तदा खिरमभा- कोणिपिल्ग्‌ कत रमिशुका ले मत्‌ AST तदा NAIA SIG रमतः खिरभूभातः कलितचन्द्रख रथादि काचः ख एव वास्त ब्रभाती | १ = सुधावर्धिन्यो set । a वास्तवस्य 1 चच, समानान्तरा 4.4, ta wa = WH, = VY, । चंच, = AIT, च्व, = ay, | ett VET मणितषष्ठाध्यायेन चंच'च,, dea, fos भिव: सथातौये | तेन चंच, VET सरशरेखा जाता । चतः eye ख कल्ित- विमण्डलं सरलाकार जातम्‌। चल, = एकघटिक्षायां रवि- चन्द्रगल्य तरम्‌ | यतो yur दविमतिसमा | dea, =एक- चटिकायां शरगतिः । da = एकघटिकायां कर्ितचन्द्रगतिः | स्थिरभूभातः कल्पितविमण्डले लम्बः = भूल । भष साजात्धात्‌ चल१. यच qq! _ a. पृश ७ चल. पुश ^ =F" wee SU, तदोयघटिकासककालः जात्यतिभ॒जाच्च, चच। = ५८८प्रगर + गभ्र॑ः, भल = __ चल! पुश शग. पृथ walk शग र + ग्रे YS = ग्रमो = मनेक्यणर्सममथ वाऽमौष्टा्तरसमम्‌ । AS मूलरेखायाश्च वगान्तरपदम्‌ = AG = लमो । we चरिक्षालकः कालश्च = = मो अस्मिम्‌ काले चल | कालं wea aq! aq! पूर्णान्तात्‌ ve सपर्यन्तमगरे चमो पर्यन्तं आलश्नानं भवेत्‌- इति wa चेततः स्फुटम्‌ | भूख = भूमो = घं । yd = पूर्ान्त काशिकान्तरम्‌ = थ । aa, = एकघटिकायां प्रगतिः = एग | च', ल, = टकचटिकायां रविचन्द्रगत्यन्तरम्‌ = गश्रं । चं च'? = गग +a = इ । शम. श चं = ` | Ware = Pag ५८ इ ¥ स =नम्नो = JP - म्लः = fe ¥ १५९ aafaurare ror a १ ग्र. शमे भस्य कालः = ८-९! _ ०१ L/S _ ११: ॥ - | श भ य श्रु| भन््च। ततः ek । [ऋ TO कालः = णग. प्रु । लख-कालः = \' ह. च ` - गध्र ^, चंलकालस्वादासन्ना = शग. पू | अतो मलृतम्‌ | “ुष्यवतोर्गतिविवरं खरसहतं स्याद्रतिगतिशरेषोः | खरसहृतेषुगतिस्तत्‌ङ्रतियुतिरेवात्र eit: स्यात्‌ | पवान्तकालै च तथे्टकाले यदन्तरं चन्दर धराभयोस्त इरा स्यभक्ते प्र वचच्चलास्ये भ्रथेषुवेगपुवघात Ta: | चलक्तिदं रनामहतेनिता गतिदलघ्रववर्गजसंख्यया | पदमतः प्रधमोनयुतं हिधा मवति कालमिति; परपूवजा | धनगतो विषरोतभिपोस्तधा क्षयगतौ निजपर्वविरामतः | खितिदले भवतोऽत् निजान्तरं यदि च मानयुतैदलसम्ितम्‌ 1” एतत्‌प्रकारानुरूप एव सिद्ान्तगिरोमणिरिष्यश्यां “पूर्णामत- काले विध॒मागणो यः” इल्वादिसंगोधकोलग्रकारः। भय da दपमेन सुटं यदूभाचन्द्रयोः परमाल्पम at ya समं पूर्णामादन्यत भवनि । इदमन्तरं च विमण्डले न लम्बरूपभतो विकदम्बप्रातेऽपि ayaa: परमात्यान्तररमिति सुधोभिर्विचिन्यम्‌ ॥१२--१५॥ TS सर्यादिकालन्नानमा | स्फ टतिच्वसामे तु मध्यम्रहगमादिभेत्‌ | स्थिल्धनाडिकाहोने ग्रासो मोक्चसु संयुत ॥६६॥ ie gurafiat टौका । १५७ तदेव विमर्दाधिनाडिकाशोनसंयुते | निमीलनोन््रौलनास्ये भवेतां सकलग्रह ॥१७॥ सुटतिष्यवसामे स्फ टरविचन्द्रवथेन यः पूणीन्तकाशस्त चिन्‌ aad mya मध्यग्रडणमादिथेत्‌ कथयेत्‌ । तस्मिन्‌ मध्यग्रहशे सार्िंकस्थिल्पनाडिकाष्ोमै ग्रासो ग्राारकोऽर्थात्‌ सथः | मौचतिकखित्य्धनाडिकामंुते च तस्मिन्‌ equa तु पुनर्म भवतीत्यर्थः | तदेव सकलग्रह पर्णान्तकाले विमदाधनाडिका- होनसंयुते निमोलनोगख्नौलनस न्रे भवतः | अत्रोपपत्ति" : पूर्वोदितक्तेत्रेण परमाल्यमन्तरं भूल-समं तत्रेव च परमाधिकग्रासाध्यग्रहणं भवितुमहति। rere: च॑ च wat quar त्यक्तं ततः aa! विन्दोरभेदात्‌ पणान्तकाल ua wanes विलिखितम्‌ | aa खितिविशदाधविथोगयोगाभ्यां स््भमोचसंमोलनोग्मो लनन्ञानं सुगममिति ॥ १६--१७॥ इदानोमिटटकालिक्षग्रास्ानयनमाड | बृष्टनाषो विहीनेन स्िव्यधनाकंचन्द्रयोः | yaad समाहन्यात्‌ wearer: कोटिलिपिकाः॥१८॥ भानोह कोटिलिप्ता मध्यस्थित्यधंसंगुणाः | स्फुटस्थित्यधैसंभक्ताः स्फुटाः कोटिकलाः स्मृताः| १९॥ ah भुजसतयोर्वगैयुतेमूलं श्रवस्त तत्‌ । मानयोगाधतः Aisa ग्ासस्तात्कालिको AIT ॥२०॥ गगाकोऽककं AAMT कलाम कमिषटटनाङौहोनेन स्थिर्धन eye eqafaurerer गुणयेत्‌ । खरा प्रतो मध्यात्‌ प्राणिषटं आरि मोशात्‌ आग्‌. मध्यानन्तरमिष्ट मोचिक्ष पथते । यदिष्ट' भवेत्‌ तत्संबन्धि शत्वं होला त्रिया कार्येति | ततः weat लयाः कोरिक्षला भवन्ति | स्ख ग्रहणे पूव॑प्रकारेण याः कोटिकलास्ता मध्यमस्िल्यर्धिन गुणाः azieaia भक्ताः een कोटिकला गणकः ता कथिताः | तत्र mention: परो भुजो a: | तथोषगयुतेमले WG: | कणन्काद्यच्छादककैन्ट्योरन्तर भवेत्‌, भानक्यशण्डात्‌ तत्कगा fear भेषस्तात्कालिको ग्रासो भवेदिति। “mea far सथितिखण्डक्ञेन "इत्यादिना मास्करस्याप्ययमेव विधिः | भतोपपत्तिः। ate खित्यधं गत्धन्तरकलागुणं ष्टिभती क्रान्तिठत्ते ताकालिकमूभाकन्द्रचन्द्रशरमूलपर्यन्तं कलाः कीटि- कला saa | तात्कालिकशन्द्रथरो ys तहगेयुते्मलं तात्कालिकं तयोः शैन्द्रान्तरं कणः स्यात्‌। तम्भानेक्धार्धतः प्रोडभ्येष्टग्रासानयनं सुबोधम्‌ । रविग्रहेतु w=wefeaq) बि, = गभाभिप्राओेण उन्द्रविभ्वम्‌ | च = ager त्रान्तिहते। खवि,वि' = चन्द्रहम्मण्डलम्‌। वि', = शंम्वि्षचन्द्रः। वि, च। = wentage | वि = सथानौय- wf: | खविवि' err’? लम्वितरविः = fa | विर' = रषिनति;। वि'ख त्रान्तिहत्तसमानान्तरम्‌ | वि = कोटिकलशा। fal a= तात्ाकिकलम्बितरविचन्द्रयोदं किणो ्तरभम्तरं wen: | भध कोटिः = वि'ख = चर - चच" = यवि + विर - चः gurafeat टीका | १५२ चवि-दलं .. चवि = कोक + इलं | wa qq - विर = इष्ट कालिकशम्बगकला | चवि = इषटकाले गर्माभिप्रा्ेण रवि- चन्द्रान्तरम्‌। Weta कल्प्यते वित्रिभतः प्राक्‌ स्मटखर्थकाशाद- मन्तरमिष्टकाले द्‌, समे इृश्टग्रासोऽपेकितः । ततो गमलितिजा- दिष्टग्रासे TAT: = द - कोघ — eas | साधितसष्टस्पशं कालः = द - स्फुखि--लं, । स्मथादनन्तरमिशटयाशे ware: = ( द-कोघ-दलंघ )—( द -स्फुखि- लं, ) = स्फखि+लं,-इलंघ- कोष . aa = स्फुख्ि+लं,--दलंघ —y....... ( १) अथ Uta: = द- शं. सषटसभंकालः = द-स्फखि-- लं, । दयोरन्तरेण सार्धिंकं सष्टखित्यधम्‌ = स्फुखि + लं,-- लं, = सस्थि। अथ यदि सष्टस्थितिष्खर्डेन लं,-- लं, द्द लम्बनान्तरं तदा सर्शादनन्तरम्‌ इ-- मितेन कालेन किमित्यनुपातेन यदि वास्तवमानम्‌ ( लं१--दलंघ )* wae + (ल ककन कण्प्यतं तदास्या-(१) सिच्ुखापनेन कोघ = सुखि + ११६.) = सुखि. wfa—s. स्खि+श्(लं१- लम्‌). pea Lhe: वि - ~+ सखि. सखि--¶ { खथ्थि (लं१--लंर)) = ufe ° ४ १६ सरवसिहानख _ स्पुखि. व्यख्ि द. ae _ सशि ( खशि १) स्पश = स्पश्ि . कोंटिघटिक्षा गल्यन्तरकलागुणाः ष्टिमक्ता जाताः कोटिकलाः wen सत्य ग (सिद) _ सुखि x seaward कटिः काक खि "< 7 स्यसि na चन्द्रग्र्णवदागतं aac: fears = सुखि, इत्याचायेण मध्यश्िव्यर्धनुयने। स्पुटखशकालदर्णान्तकालयोरन्तरम्‌ = सख । दति च खषटखितिखण्डमुच्ते । | भत उपपन्नं quae कोटि- साधनमिति । एवमतो व्यस्तविधिना कोटिघटौतो वौष्टस्ितिदल- मानम्‌ = सखखि-- इ = as | दषटग्रासकाल्लिकखष्टशग- ज्ानागप्यकालिकसपषटशरतः ad कृतमतोऽसक्षतकमं युक्तमेव यतस्तात्कालिकशरान्नानात्‌ स्फृटस्ि तिदलादिकख्यान्नानमिति | एवं स्षषटस्थितिदलानुपातती यदि लं ,-इलंघ ve मानमानो- यते तदा कोव्यादिसाधनं सुक्छमाचायांक्म्‌। wae नियतेकरूपलात्‌ ताहणानुपातेन लम्बनान्तर न सूच्छमाया त्यत भाचरर्थोक्तं॒स्थुलमानयनम्‌ | राचा्योक्षकोटिर्व मारकर भुजसंज्ञा। भास्करेणापि तदैव wears कृतं खसूर्य ग्रहणाधिकारेऽतो मदौयं सुतम्‌ | “ चेत्‌ wefafrgwaa जनितं तत्कालमध्येऽन्तेर ae लम्बनयोरिरं भवति किं तष््टकालेन चेत्‌ | सच स्वादलुपातजातभनिभं दोशादिकं कोविद खोमद्धास्करसत्रकारविलसत्‌ सत्‌ स्यात्‌ ATI |” शट युक्तमेतेति gif विचिन्मिति। रवं wifeasta चैवम स्या स्फ टा वासमेति । भब Pare दृसिंहेन “भव्रोपपत्तिः wee” पत्भिहितम्‌ ॥ १८--२० ; qurafédt टौका | १६९ carat मोसिक्ै Be विश्ेषमिष्टम्ासादिष्टानयनं UTE | मध्यग्रणतशोध्वेमिष्टनाौविं शोधयेत्‌ | स्थिलयर्धान्मीक्षिकाच्छेष' प्राग्वच्छेष' तु मौचिक ॥२१॥ ग्राद्यग्राहकयोगार्धाच्छोध्याः खच्छन्नलििकाः | तबर्गात्‌ प्रोऽभयतत्कालविक्चेपस्य aft पदम्‌ ॥२२। कोटिलिप्ता रवेः स्पष्टश्थिल्यधनाइता हताः | मध्येन लिप्रास्न्राद्यः स्थितिवट्‌ ग्रासनाडिकाः ॥२३॥ मध्यग्रहणतधोध्वं मोक्तात्‌ प्राक्‌ चेदिष्टनाख्यस्व्िं ता इष्टना डी मो चिकात्‌ स्थित्यर्धादिणोधयैहणक इति fo) रोषं what शेतं कम मोक्षे तु पूर्ववत्‌ afas इष्टे यथा कृतं कोटिकलानयनाय तथेवातापि कार्यमिल्यर्थः । अयमर्थः gaia व्याख्यातः अधेष्टग्रासादिषटज्नानम्‌। aapafafrar भ्रभौष्ट- ग्रासकलान्कायच्छा दक मानैक्याधादिथोध्याः पेषं ATT TT Herat कणः स्यात्‌ | तद्त्‌ तात्कालिकशरस्य ala वे tree पदं ग्राह्यम्‌ । पदमेव कोटिकलाः स्युः; रवेः कोटिलिष्ाः gafafaat या भागतास्ताः खष्टस्थित्यर्धेन गुणा मध्येन feats हतास्तदेष्टकालानयनयोग्धाः कोटिल्लिपाः सयुः । ताभ्यो fawn: स्ितिसाधनवद्‌ ग्रास्नाडिकाः साध्याः । कोटिशिप्ताः षटिगुणा रवोन्दुगलखन्तरभक्षा ater: खितिनाख्यः स्युः" तदूनं खं खिल्ये खे्टकालो भवेदिति सर्वमर्थाहम्यते। तातकालिकप्ररान्नानादिदं wa चेत्‌ मध्यकालिकश्ररात्‌ ad तदा स्ितिसाधनवदतराप्यस- mene aay 'सख्खितिवत्‌' पदेन सूचितमिति | २१ १६२ सूयैसिधान्तख भरतरोपपत्तिः | प्रथमश्नोक्षस्य पूवभेव प्रतिपादिता । चन्दर गरो चेषटकालानयनस्योपपत्तिरिषटग्रासानयनवेषरौतयेन सुगमा रविग्रह कौटिषटौज्ञाना्थं प्रसङ्गेन कोटिलिपानयन एव लिखिरतति सवं निरवदयम्‌ ॥ २१--२२॥ इदानीं परिलेखोपयोगि qe वलनमाद् | नतज्याचज्ययाभ्यस्ता विन्याप्ना AA कामकम्‌ | वलनांशाः सोम्ययाम्याः पूर्वापरकपालयोः ॥२४॥ राशिवययुताद्‌ area क्रान्यंशदि क्समेयुताः। भेदेऽन्तराञ्ज्या THAT सप्ततयङ्लभाजिता ॥२५॥ नतज्या सममण्डलोयनतां शज्याऽचज्यया गुणिता तिज्यया भक्ता तस लब्धस्य चापं पूर्वापरकपालयोः क्रमेण Tage VAM वलर्नांपाः स्युः। पूव कपाले सौम्याः पश्चिमकपाले यास्या श्रेय स्तेऽजवलनां शः इत्यर्थः । ग्राद्मात्‌ चन्द्रग्रहे चन्द्रात्‌ सूयंग्रहे च सयात्‌ बारित्रययुतात्‌ त्रान्लं पा भ्रयनवलनां शाः स्युः | तैः Aree: पूर्वागता भ्रक्तजवलनांशा fear युताः कार्याः । मैदे दिग्भेदे “वाच्जवलन। णनां arent चान्तरं कत्तव्यम्‌ | तता योगादन्तराश्च वा या ज्या सा ARIA aT लथिर्वलना सष्टवलनाश्या भवतीलयर्धः | , भतरोपपत्तिः । ग्रोपरिगतयोैवकदम्बप्रोतयोरमध्य ग्रहलम्न- कोणोऽयनवलानां्ाः | समप्रोतप्रवप्रोतयोर्मध्ये ग्रख्लम्नकोगोऽ- ARAM: | ममकदम्वप्रोतयोमध्ये च सष्रवलर्नांणाः। वा ग्रति ज्याठत्ते नाडोक्रान्तिमण्डलयो रनन्तरे यें्ास्तेऽयनवलनां णाः | qurafiay Sart | १६१ नाष्टौसमतत्तान्त रंशा अक्तजवलनां णाः । समक्रान्तिहन्तान्तरांणा् स्पट्वल्नांण इति। aa anarare ग्रहोपरिगते cama खपवत्तव्यासाधेमेको ya: । प्रुवप्रोते दुन्या-व्यासार्थं feitat मुज: । याम्योत्षरहत्ते परलांथास्ततीयो भजः । रितौयसुज- संसुखकोणः समस्थानगतः सममण्डलोयनतांणाः | ठतीयभुज- संमुख को ण ग्रइगशतोऽचजवलनांशास्तञज्या चापौयत्रिकोणमिल्या ज्या्रव = न । भ्राचार्येगाद्युज्यायाश्चललवात्‌ ` युच्यास्थानै सवत्र wart त्रिज्या ण््ोताऽत उपपन्रमक्षजवलन। नयनम्‌ | एवं भुवाद्‌ ग्रहपथ॑न्तं Wale दयुज्याव्यासाधंभेको भुजः। कदम्बादु- ग्रहपयन्तं wea शरकोटिदहदितीयो भुजः ठतोयभुज- संमुखकोणो ग्रलम्नोऽयनवलनांणः। प्रथममुजसंसुखकोणो ग्रहकोद्छनभाधाणाः । ततश्वापोयतिकोणमित्या भायनवलनख्ा शय SIO | सतिभग्रज्या च खेटकोरिज्याक्षमा। आचार्थेणातापि दुचज्यास्याने खला त्रिज्या vita e # eA अत उपपत्रमायनवलनानयनम्‌। «= वलनदयं क्रमण्यैव कर्तव्यमिति चापत्रिकोणमितितः स्फुटं तथापि भास्करेण मन्दानां प्रतौत्यथें वद प्रतिपादितः तच, तहोलाध्याे प्रसि्म्‌ । aa swat मदिशेषाश्चं विचिन््ाः | तयोः deca: स्पुटवलनांशाः समकदम्बप्रोतमध्ये . सटाः | = दह॒ तञ्ज्या तिच्या सक्षय एसितच्रिज्यायां परिणता , वलनाख्या क्ता ॥ अर्थात्‌ खल्पान्तरात्‌ सप्तवगमितत्रिज्या्यां परिणता वलनाख्या कृतेति । dere ठृसिंहेन' aqua aaah भ्रमाद्‌ व्याख्यातः ॥ २४--२५.॥ १९१४ सूरं सिदान्त्य ददानो भङ्ललिपार्धमाह | सोत्रतं दिनमध्यधं fearatt फलन तु । दिन्द्रादिचेपमानानि तान्येषामङ्लानि तु ॥२६॥ दूति चन्द्रग्रहणाधिकारः॥ ४॥ दिनं दिनमानमध्यधं सार्पैकेन १ गुगमिष्टकाल्िकोव्रतक्षाल्ेन afed दिनार्षेन wat यत्फलं तेन विकेपादौनां मानानि छिन्या- दिभिजेणक इति पषः। तानि लानि फलानि aut विक्ैपादोनामङ्क लानि भवन्ति-इति | भत्रोपपत्तिः | गगनमध्यखं यदहविस्बं तस्याखिलकरनिक्षर- पिितपरिधिचत्‌ किचित्‌ aa eat) उदये तु चरितिजखं ज्नितिव्यवहिततत्करनिकरं भूवायुना वलितं विशलमिव प्रतिभाति। तत्‌ aaa famed चोपलश्ध्याऽऽचर्यैः कल्पितम्‌ | तश्च गगनमध्ये चतुःकलम्‌ः। उदये बिकल- मन्गलं कल्पितम्‌ | भ्रवान्तरेऽलुपाषेन यदि दिनार्धसम उत्रतकाल- {इ ललिप्तात्तरं रुप ए? लभ्यते तदेष्रोत्रतकाक्तेन किमिति। फल तिथुक्तमङूललिपिक्ाः स्युः । पूषानुपातेनाङ्ल- 9 रेदि +छका fara: = 2 + र = ~ अत उपपन्नम । भारग दि : गगमृमध्ये साधतिकलंसुदये enifimenged कलितं श्ना स्मोऽनुपातश्रावान्सरे जरतः । गङ्कनोब्रसकालेन वा योऽनुपातस्तव कतरः, स इत्यस्य Wt वास्तवप्रकारश्नानं विना न भवति | भतो भास्करस्य “नपातः सच्छा: दपि कथनं न युक्तिमत | सुधावर्षिरौ टोका | १६५ बलृतसु भ्रङ्ललि्ताकरणप्रयासेन किम्‌। केनापि समैनाडेन वि्तेपादयः परिलेखे लाघवार्धमपव्यः। श्रत एव गरे प्देव- ज्ञादिभिखिभिरपवत्तिता faders एवाङ्ललेन कर्षिताः | अज्र सिद्धान्ततच्छविषेके कमलाकरेण waa वहक्तं यधा्थ- प्रकाराश्नानात्‌ ॥ २६॥ सोताप्रियालौसम्परौव्ये सुधाकरद्रदस्तचः | सुखाया रतवर्पिरयां गतथन्दरग्रशमकः ॥ ४ ॥ इति सुधाकरगििवेदिकतायां सर्यसिदान्तरौकायां सुधावषिग्यां चन्द्र ग्रडगाधिकारः ॥ ४ ॥ श्रय सूर्यग्रहणाधिकर)रः | तत्रादौ लम्बननल्योरभावस्थानमाड | मध्यलग्नसमे भानौ Eas न सम्भवः | अचोदडमध्यभक्रान्तिसाम्ये नावनतैरपि ||१॥ सितिजोपरि feaa त्रान्तिव्रत्तखण्डस्य मध्यं वितिभम्‌ | मध्यलग्नं वितिभलग्नं तत्समे रवो हरिजख्य स्पुटलम्बनस्य waa न तत्रस्य रत्रौ स्फुटलम्बनाभाव इत्यर्थः । एवमस्य उदगश्ध्य- भक्रान्तेशच साम्येऽवनतेरपि न समवः | Wa मध्ये याम्योत्तरवत्ते az ant तन्मध्यमं तस्योत्तरा क्रान्तियंदाऽचेन ममा तदा मध्यमस्य fifauana खखस्तिक स्थितलाद्‌ टक्चेपाभावात्‌ ततर नतेरप्य- १९६ सय॑ सिचान्तस्य भाव इत्यर्थः । अव्र सौरभाष्ये इरिजण्ब्देन दग्लम्वनं व्यासाय दग्लम्वननल्योरभावखयानं खमध्ये निधिल्य aaa खसस्तिकं Ww तत्र ममौचोनं "न लम्बनं वितिमलग्नतुल्ये रवौ" इत्यादि भस्करोक्तेः। यदद्राशित्रंजति इरिजम्‌" इति हहव्नातकव चनेन इरिजशदेन क्ितिजं aga; पृष्ठत्नितिञे ware प्रमला- दतोपचागदरिजशब्देन लम्बनभेव wetafefa | अत्रोपपत्तिः। दग्मण्डले गभाभिप्रायेगा स्थितस्य ग्रङ्विम्तस्य परष्ठाभिप्रायेग लम्वितस्य च यदन्तरं तद्‌ हृग्लम्बनम्‌ | स्थान- लम्ितथीश्परिगतयोः कटम्तप्रोतयोः क्रान्तित्रत्तावधि स्थानोयस्य लम्बितस्य चा तरं मध्यश्छुटशरो | तयोरन्तरं दक्षिणो त्तरं नतिः | लयोः कदम्बप्रोतयोः क्रान्तिवत्तेऽन्तर स्फुटलम्बनम्रिति प्रसिहं दृग्लम्बनन्ेत ध्येयम्‌ । वितिभस्थे रवो ट .मर्डलभैव कदटम्बप्रोतं टकततेपतत्ाख्यम्‌ | तत्र॒ लम्बितस्य रतेरुपरि दृग्मण्डलं तटेव हकन्तेपवत्तम्‌ । भरतो लम्बितश्यान च attagti तदेव fafauaa: सखटणम्बनाभावः। एवं यष्टा क्रा्तिमण्डलभेव ewe तदा स्थानोयलम्बितशरयोरभावात्‌ तदन्तरमितननेरप्यभावः। तत्र Afra eafat fear त्रान्क्तयोरभित्रदिक्कयोः समत्वाध्यनतीं एभावाच न रभाव ति ग्ल्‌्बनकतेतरतः स्पुटमिति। aimed उपपत्तिमानागमः प्रमाणमिति नियभेनोपपत्या ‘waaay वितिभमेव सिध्यतोति Wen cetat ween पितिभनतोव्रतां गज्यानयनमाड | देशकालविशेषेग यथावर्मतिसम्भवः। लम्बनस्यापि पूर्ान्यदिग्वशाच त्धोच्यते ॥२॥ auraferat टौक्षा | १६७ लग्नं पर्वान्तनाडीनां कुर्यात्‌ खैरुदयामुभिः | तज्ज्यान्यापक्रमज्याघ्रौ लम्बज्याप्तोदयाभिधा ॥३॥ तदा Ulta मध्यसञन्नं यथोदितम्‌ | तत्करान्यक्षां संयोगो दिक्साम्येऽन्तरमन्यथा ॥४६। शेषं नतांशासन्प्ीवीं -मध्यज्या साभिधीयते | मध्योदयज्ययाभ्यस्ता विज्याप्रा aid फलम्‌ ॥५॥ मध्यज्यावगविश्चिषटं equ: शेषतः पदम्‌ | तचिज्यावगविद्षान्मृलं we: स टग्गतिः ॥६॥ नतांशवाहकोटिनज्चे MHS टकृक्ेषटग्गती | देशविशेषेण कालविगरप्रेण च यथाऽवनतैः सद्वस्तथा qat- पर दिग्बशा्था लम्ननस्यापि स्मवस्तघ्ोयतं मयेति wa: ae दयासुभिः खदेशोदयासुभिः द भन्तनाडोनां fawarfenrc विधिना लग्नं कुर्याद्रगक इति एषः तञ्ज्या सायननलग्नज्या परमरक्रा्िज्यया गुणा लम्वज्याप्ता पफ्रनसुदयाभिधा लम्नाग्रा म्यादिति । तदा पवां.तखमथे दृशान्तकाले लङ्गोदयासुभिर्मध्य- WN दमं लग्नं च यथोदितं तिप्र्माधिकारोदितं कुर्यादिति | दिकूसाम्ये तत्रान्यं पानानक्ताशानां- च संयोगः। अन्यथा feat? aut च कायम्‌ एव॑ वामो वान्तरे शेष Wey- नताशा wafa) तञ्ज्या या सा मभ्यज्याऽभिधौयते कष्यत इति । मध्या मध्यज्या पूर्वानोतोदयन्यया. गुणिता त्रिज्याभक्ता फल वमितं कायैम्‌ | ` फलय वगः कार्यं इत्यथः | तदर्गितेन eae सूरय॑सिष्ान्तश्य फलेन मध्यज्यावो विशचिष्टः कार्यः । फशव्गमध्यज्यावगेयोर- न्तरं का्यमित्यधः। tat यत्‌ परं स कुरूपो भध्यम- टके पोऽर्थात्‌ पूर्वानोतं फलं यथायथा तथातघाऽयं SAAT: qzeqauies इति वेदितव्यम. । तप्य eatue विज्यावमेस्य च विश्ेषादन्तराकूल' शहुर्भवेत्‌। स शहुरेव हमातिमध्यम- टमातिपञ्ज्नः। ननु He eave कै इत्याशङ्का afewene नतांगल्यादि। नतांशानां वितिमनतांश्ानां ये भुजकोरिज्ये तै एव . स्फुटे टदृकन्तेपटमतौ भवतः | वितिभनर्ताथानां ज्या स्फुटो दक्क्ेपस्तकोटिज्या च Get दगतिरित्यर्धः। sata गोलयुक्तियुक्तोऽथः। रङ्नाधादौनां व्याख्या च सदोषा विदहिर्नादरणोयेति। मदोया aren च कमलाकरसम्मला | अरतोपपत्ति; | याम्योत्तरठत्ते मध्यनतांशाः कणः । ea auat खस्स्तिकारि तिभावधि वित्रिभनतांणः कोटिः। दश- मविद्रिभयोरणन्तरं atid भुजः । मजस खकोगाः खस्वस्तिक- लग्नो लग्नाग्रांशाः । मध्यनतांशसन्युखकोगो वितिभगतो नव- aut: ततो यदि fara मध्यनतां ग्या तदा लग्नाग्रया किमिति। साता दश्मवितिभात्तरज्धा =<". = फलम्‌ | श्रध प्रलमध्यनतां शज्याषगान्तरमूल' फल काटिज्याव्यासार्धे विति- मन्ता शज्या eqn भषितुमष्टति। अतोऽयं मध्यमहक्‌ ्षेपस्तत्‌- कोटिज्या च मध्यमा दृग्गति: | फल 'यास्पतवे ते सप्‌ टासनरे हक ्ेप- ena इति चापत्तेत्रतः we सव॑मिति। भथ लग्नाग्राज्नानाय प्रथमं alfa लग्नक्रान्तिज्या = व्याल _ न्यपक्रा | ततोऽ fa स्ेतामुपातेन यदि लम्बज्याकोव्या facut कशंस्तदा arfasa- सधाविर्धिशौ टोका | Rte avert farfafe | शब्धा लमाग्रोदयच्याभिधा = SS _ मापा ~ न = TSS | equa लग्ना ग्राजयनम्‌ | शेपोपपत्तः GET २--६ | इदानीं शम्बनानयनमाइ | एकज्यावगत्केटो लब्धं हग्गतिजौवया ॥७॥ मध्यलग्नाकंविश्ेषच्या छदेन विभाजिता । रवीनद्रोलंम्बनं ज्ञेयं प्राक्पञ्चाद्‌ घटिकादिकम्‌ ॥८॥ मध्यलमग्नाधिकषे भानौ तिश्यन्तात्‌ प्रविशोधयेत्‌ | धनमूनेऽसक्लत्‌ कर्म यावत्‌ सवै स्थिरौभवैत्‌ ile . एकनज्या ठकराशरिन्या | तस्या र्गतो हगतिजोवया ana भवेत्तत्‌ Few भवेत्‌ । मध्यलग्नं वित्रं तस्याकंस्य च यदन्तरं तद्य च्या छेदेन भालिता तदा घटिक्षादिकं विविभात्‌ प्राक्‌ पश्चाच रवौन्दोरंम्बनं Faq, रवौन्दोलैम्बनान्तरं घटिक्षादिकं न्नेयमित्य्थः। भानो वितिभलम्नाधिके प्राक्‌कपाले भवेत्‌ तच्च तिष्यन्तात्‌ गितागतदरणन्तात्‌ श्रविोधयत्‌ | वितिभलग्ना्धानावृने च तिष्यन्ते nat धनं कायम्‌ | "एवं daaenta लग्नादिकं विधाय एनः पूरववक्षम्बनमानेयभेवं तावदतरासक्ञत्‌ कर्म AAT यावत्‌ सवै स्थिरौ भवेत्‌ | यावत्‌ खव लग्नादिकं पुनः पुनस्त देषागच्छेत्‌ तावदखकत्‌ wa | भर्वाद्यावद- विश्ेषस्तावदसङ्त्कम॑कन्व्यमित्य्यः | एव feta: dea- दशन्तः स्पुटदथा तकाल इतिं 1 द्द्‌ १७० सूयं विदान ` श्रभ्रोपपत्तिः। तत्र॒ तावहतम्वमशेतसंसा प्रदश्येते | वि ख = खखस्ि कम्‌ | स्था, स्थावि- क्रान्तिदसषे वि= वितविभम्‌ । ग्र= ग्रहविम्नम्‌ | ग्र्या = कदम्नप्रोपै कग्रस्थासञ्च्के THAT: | या ग्रस्थानम्‌ | खग्र = SAAT | = हग्लम्बनकला = दल । WI, a, = लम्बित- ग्रहोपरि कदम्बप्रोतत्रत्तम्‌ | गरल, = ग्विन्दोलभ्बितकदम्बप्रोतो- परि लम्बः। खल = खसस्तिकाल्ञम्नितकदम्नप्रोतोपरि aq: | साखा, = खुटलम्बनम्‌ = ल | विख्या = वितिभग्रयोरन्तरम्‌ = वि। खवि = वित्तिभनतां शा; | कविख = २° + वित्तिभनतां णः । एतञ्ज्या = वित्रिमशदुः = स्मतिः। ग्र = ग्रहनतांगाः =z] BT, = पृष्टोयनतांशाः = स्फ्ट। श्रय प्रसि दलम्बनचेतेणा व्यालं = तत प्रषपोयतिकोणमित्या sarge = Ete | maT, = Se. Tea =. हमा - SURES) न्यासा ` चयापल a fate) _ व्यापलं aa (fate) ew , fa . ग्ग ज्यास . वि । ~ वति fa ततः ज्याखास्था, = sate = Se (fete) , इषा | व UAT ws fa. ज्यापलं ज्धा(बि+शल) इण. ` ` ति वि कोज्या = MING. (fate) , हग ao Ge _ fa ˆ क्रीन्याश् भत्र परभलब्बनरूछालावाञ्ज्याचापयो रमैदात्‌ ` gurafash रोका | १७१ लं ~ ww at ( विलं) et NA ATY ufeafzar- fa fa asa स्तदा aman fafafa wart ल्म्बनघटिकाः xm afte) _ om ग ` fa , ' कन्याश _ ४ज्या(वि+लं) am > fa कौज्याश $ ++ (2) भत aaqAgiIMarg, च्या (वि + लं) = च्यावि, खल्पान्त रात्‌ | तथा gaa शरकोटिज्या = विन्या, eae चन्द्रदाल्यत्वात्‌ तत्कोटिज्या च खल्यान्तरात्‌ त्रिज्याखमा कृता । ततो जाता लम्बनघटिकाः = शघ = + =" ` छग = SE एतनो पनं सौरं 8 लस्बनानयनम्‌ | watt प्रकारेणा eat रवेन्दरस्य पृथक्‌ पथक्‌ लम्बनसुपपदयते | लम्बनयोरल्यत्वाद्रविग्रहणे दयोः खानयोश्च लल्पान्तरात्‌ साम्यात्‌ तयोः परमलम्बनान्तरव्ेन सफुटलम्बनान्तर- घटिका एव श्रानौता -ावार्येरिति ¦ एवं खुटदशान्तान्नानाद्‌- 7णितागलदर्थान्ते लम्बनमानौतमतोऽसकृदिधिनाऽऽनौतस्ुटद शान्ते HMA भवं सपु टलम्बनं च वास्तवमिति | ज्याप अध पूवेप्रकारेण Mey PITRE = wart ( द ¬+-टलं ) „ वि. चज्याहलं = ज्या पलं. च्या ( इ +टलं ) = च्यापलं( saree ने ने pall समच्छेदेन Scared = ज्धापलं. भं. ज्याटलं + ज्यापलं-ज्याट.कोञ्याटलं .,_ saree २--+च्याप्रलं.शं ) = ज्यापलं. CAT ee ( fa लं. ) लं. CITE १७२ wa fauraret १२ We ततः _१२ ज्याहलं. _ ज्यापलं. ज्या x te श sees छ कक "aaa ` > {विरे- ज्यापरल. शं a -१ ज्यापल श = दलका = ———_ । भगेन य प्म ~ १ तिज्याक्ततिः परमलम्ब नमौर्विकाष्ता at भाजिता च fagat रडिताऽध तैन | भक्तेटटभा फ़लमितां पलां प्रकत्प्य साध्या पलां शकलिकैष्टविलम्बनं तत्‌ ॥ इति मदुक्तं Waquagda | = 9 waa यदि खल्मरान्तरात्‌ कोज्याहलं = fai तदा प समौ करणेन Wee ज्याह . ज्या पलं fa fa%\—sqq@. शरं We. ज्यापलं watz So १ न e य ° Ge. fa waa ‘oysoranfidiengensy शल्यादि संभोधक्षो शुपपयते | इदं पूर्वोदितं लम्बनानयनं ˆ ज्यादलं = > - च्या( ह+ दलं ) भात्‌ समौकरक दुत्पत्रम्‌ । (१) समीकर्णे च . = SUS. ह ` ज्या ( विलं) = wa ` त्रि ` ज्य प 9 wa यदि को = परमलम्वनच्या = ज्यापलं' qed तदा . शुधावषिणौ टौका | १७२ ware = च्या ( वि +लं ) एतैन “अधो कलायाः परलम्बनस्य' इत्यादि संशोधकोक्रं तथा तिभीनलम्नस्य गरखिभूप्रः" इत्यादि भास्वरीक्तं चोपपद्यते, wa भास्करध्य परो न समोचीन- स्तेन TAR स्थुल ता भवत्यत एव वासनायां माख्वरः “एतदानयनं fafaq way इत्याहृत्यलं पल्नविषेन । धनणेवासना fafaua: प्रागपरकपालयोः Mela ॥७--< ॥ इदान नतिसाधनं ततः सष्टशरसाधनं चाह | टकच्चेपः शोततिम्मांवोर्मध्यमुक्तयन्तराहतः | तिधिघ्रविज्यया भक्तो लब्धं सावनतिभंवेत्‌ ॥१०॥ कन्तेपात्‌ सप्ततिषताद्धवद्ावनतिः फलम्‌ | अधवा विचज्यया भक्तात्‌ सप्तसप्तकसङ्गणात्‌ ॥११॥ मध्यज्यादिग्बशात्‌ सा च fastar दक्षिणोत्तरा | सैन्दुविक्लेपदिक्साम्ये युक्ता विश्चेषितान्यथा ॥१२॥ Wafamis: सू्यचन्द्रोयों eng: स रवीन्दुगत्य त र- कलागुगः पञ्चदश्रगुणितत्रिन्यया भक्तो लब्धं यम्‌ सेवावनतिर्नतिः कलालिका मवेत्‌ | वा हकत्तेपात्‌ सप्ततिहृतातु फंलमवनति भवेत्‌ Waar EMA] सपंसप्केरेकोनपञ्चा्रता BRAT fasta भक्तात्‌ फलमवनतिभवेत्‌। सा च नतिमध्यज्यादिग्बशात्‌ टक्‌ सेपदिग्व प्राहल्िणोत्तरा विज्ञेया । दकत्तेपे सौम्ये नतिरुत्तरा afat च दक्षिणा वेदितव्येत्यथः। a चन्द्रथरदिक्साभ्ये चन्द्र एरेग युक्ता । अन्यधा fede विक्षेषिता चन्द्र ्राच्छोध्या तदा wen भवेत्‌ | wa Meaty नाम "खष्टा afafefa Far | १७४ सयं सिषा warts: | wa ग्रहे चन्द्रशरस्याल्पमलात्‌ त्रान्ति हने ae qe रविचन्द्रयोः खानं च विन्दौ । ख = खख- स्तिकम्‌ । वि = वितिभम्‌ | तत्रतांशाः = a e nw, " खेवि । एषां ज्येव टकक्तेपः। खत = रविचन्द्रयोगेभाभिप्रायेण नतांशाः = ट्‌ | WA = VER टगलस्बनम्‌ । Ws, = नतिः | खच' = एृष्टोयन- aut: प्र) तदा लम्बन्ते . ज्याचच' = = =" ज्यापलं ज्या ( ह चच. ) fe fa | = 1 aya, = ज्याह्लवि ` ज्याचच ERS Uae! _ ज्याचखं ज्या _ eae. ज्यापलं . व्या (ह+ चच") ata: us ( ) । ति. ज्या ९ अत॒ प्रमलम्बन याल्मलान्‌ ज्याचापयोरमेदात्‌ तधा ञ्या( ट + च'च ) = च्याट, GUAT | वि लम्बनं Asa जाता टर नतिः = eae. चग ४ ५. १५बि एवं tfaafa: = दकव . रग १५बि च'च, = नतिः = 2 | गतेः षश्चदथांशः परम- दयोरन्तरेण जाता सूर्यग्रहणे नतिः = 7 ee अनेन WER: प्रकार SOUR: | अध खलत्पान्तरात्‌ = ४९ भतो मतिः ~ १ aS ~ = JERS श्रनैन ठ तोयः WATT उपपव्रः| कत्ते षगुणक्षेन तिज्यामपवक्य . जातो हितीयः प्रकारः , eRe ut _ इकते नतिः = गे = ०९८ "= ° › ख्मरान्तरात्‌ | ४९ ४९ aurafiat टीका | १७१५ (१) समो करणेन (कक्तयोरन्तरं यत्‌ स्यादिति -खर्बतोऽपि तत्‌, इति भासकरोक्तं न समौचौनम्‌ 1 ममभष््टौयदटगज्ययोः साम्येन aaa भवितुमहति, aq eae एव नान्यतेति सुधौभिभंशं विचिन्दम्‌ । waa दक्षिणोत्तरा नतिः द दक्तिणोत्तरस्तयोः data Ge: शर LIT स्फटोपपसिः ॥ १०-- १२॥ अध we चन्द्रग्रहणाधिकः।रवदित्यतिदिश्रति। तया स्थितिविमर्दारधयासादयं तु यथोदितम्‌ | प्रमाणं वलनाभोष्ट्ासादि हिमरभ्मिवत्‌ ॥१३॥ तथा पूर्वोदितव्रा स्छुटनत्याऽथांत्‌ Genter यघोदितं छ्ितिविमदार्धग्रासाद्यं वलनाभीषटग्रासादि च खयं प्रमाणं हिम रभ्मिबच्च द्र ग्रगावत्‌ साध्यं तनो विकेषश्ग्रिमप्रकारेणा farsa: wear weit खित्यधोदिके fataare | स्थिल्यधों नाधिकात्‌ प्राग्वत्‌ तिष्यन्ताज्ञम्बनं पुनः | ग्रासमोक्लोदुवं साध्यं तन्मध्महरिजान्तरम्‌ ॥१४॥ प्राक्‌कपालेऽधिकं मध्याद्धवैत्‌ nase यदि | मौक्तिकं लम्बनं नं wee तु विपर्ययः ॥१५॥ तदा मोचस्थितिदके देयं प्रग्रहे तथा | इरिजान्तरकं शोध्यं यवेतत्‌ स्यादिपर्ययः॥ gen १७६ सूर्वसिद्ान्तख् एतदुक्तं AU AS लस्बनेकता | खे खे स्थितिदले योज्या विमदा्ःपि चोक्तवत्‌ ॥१७॥ दूति सुयेग्रहणाधिकारः ॥५॥ स्फुट ्रवर्गोनान्मानेकयखण्डवर्गाग्मृलं खित्बधंकलास्ताः षषटि- गुणा दवौन्दुगत्यन्तरभक्ता afzatfea खित्यधं भवेत्‌ । तिष्यन्ता- हणितागतदर्णं तात्‌ खि्येधंद्ोनादुक्ताञ्च प्राग्वक्गम्बनसाधन- ` विधिना ग्रासमोक्तोवं खथ्रमोश्णोहवं पुनलम्बनं साध्यम्‌ । तस्य ( स्मार्भिकस्य वा मौकिकस्य nara) पूर्वसाधितस्षुटद न्त- काशिकलम्बनस्य चान्तरं ada, अन्तरे क्रियमारे विषं कधयति। यदि fafaua: प्राजकपाजे सशंमध्यमोक्तस्थिति- स्तदा यदि are सप्कालिकलम्बनं मध्यान्ध्यकालिक- लम्बनादधिकं मौक्तिकं नम्बनं च ष्ौनमल्पं भवेत्‌ । ware विविक्तः परथिमकपाले सखमध्यम।त्तसख्ितौ तु यदि विपर्ययः | मध्यलम्बनात्‌ खपलम्बनमल्पं मोक्तलम्बनमधिकं waaay: | तदा तक्ञम्बनान्तरं मोच्षस्थितिदले प्रग्रफे सार्भिंकखितिदले च देयभैवं स्फुट भोत्तमध्यकालयोरन्तरङ्पं we मौचिकं feat तथा WaT मध्यकालयोरन्तररुपं a afi feel च क्रमेण Raat: | अध यत feudal भवति, भर्थात्‌ प्राक्कपाले मध्यशब्बनात्‌ सखशशम्बनमटपं मोकच्तशम्बनं चाधिकं भवति पञ्चिमवापाले चेतदिपरोतं तवरेतदरिजान्तरं लम्बनान्तरं मोचखि्य्भे खभ खिल्ये च योध्यं तदा ` तत्‌ at मौकिकं सार्भिकं च खिल्य qurafaet टका | १७७ भवति । एतत्‌ सवै कपालेकयेऽ्थायरेकस्िन्रेव कपाले सपर्श- प्यमोक्षस्यितिस्तदोक्तम्‌ | ake च यदा पूर्वकपाले We: पिमकपाले च मध्योऽथवा प्राक्कपाले मध्यः पश्चिमकपाले च ANAM तयोः सखर्मध्यलम्ननयोवी मोक्तमध्यलम्बननयोभेदः। ifaq a2 लम्बनयोरेकता युतिः acai सा च खे खे सििल्य्धे Traut तदा सषटस्ित्यधं भवेत्‌ | एवसुक्तवत्‌ क्रिया विमदार्धेऽपि रत्तव्येत्यनुक्तमपि बुद्धिमता श्रायते | श्रतोपपत्तिः | तत्र प्रथमं स्फ़टंसर्णकालः सूयग्रे कटश cae निरूपणं चत्रसं स्थया प्रदश्यते | गर्भचितिजरव्युदयात्‌ कियद्षटििकास पृष्टाभिप्रायेग खभ ara मवतोति किलापेक्षितम्‌ । कल्प्यते यदा पृष्टाभिप्रायेणः ल स्पर्गाऽभूत्‌ तदा वि = रविकन्द्रम्‌ = रविश्थानम्‌। वि, = चन्द्रविम्बकेन्द्रम्‌। च = चन्टरस्थानम्‌ | चच'र' = क्रान्ति- व्रतखण्डम्‌ । ख = खसस्तिकम्‌ | खवि, वि', = चन्द्रटग्मण्डलम्‌। खविवि' = दविदटग्मर्डलम्‌ | fa', = लम्वित- चनद्रविम्बवीन्द्रम्‌। ff wwe सफुटथरः । विर = रविनतिसमो रवेः सष्टगरः | त्नि'स = क्रान्ति- उत्तसनानान्तरतत्तम्‌। वि',षत्स्फटसप्रकाले «= GET | वि'वि', = मानेयार्ध॑म्‌। एतानि agerarit लघुत्वात्‌ खरलरेखा- क्षाराण्याचर्चैः कल्पितानि | भरनो बि'वि', ख-जात्ये विवि, वि', ख वरग तरशः स्फटस्ित्यर्धकला; = fa'g = c's! = स्फ़स्थिक । aq = चनद्रसम्बनकलाः = चलं क । विर' = दविलव्रमकलाः =. RR (er qafaarare रलंक । wat रविचन्द्रलम्वनयोरन्तरकषलाः ( =ल.क ) ष्िगुणा रविचन्द्रगल्यन्तरकलाद्ता भाचायसाधिताः सरे लम्बननाख्यः = स, । तथा स्फुटशिल्यधंकलाः (—afern ) षैष्टिगुणां मल्न्तरष्ृता भावार्योतं we feat घरिकामकम्‌ = afa| भरधेतस्मिन्‌ are गर्भामिप्रा्ैण रविचन्द्रान्तर- कलाः = चवि = चर' - fad = च'र' + च्च - पिर' =स्पुखिकं + चलंक - रलंक = स्फुखिक + aa एतदृघटिकाः = समसि +ल, । गपितागतदरथान्ते गर्भाभिप्रायेगा रविचन्दरान्तराभावः Tas च ततः प्रागानौतान्तरं तयोः सुखि + ल, एतावतोषु afzarg) wat गणितागतदर्थान्त- कालादागता दृ्रचटिका विपोध्य जातः स्छुटसरशंकालः =द-सछुखि-ल, | सुटखश्काते स्फुटस्थितिदलशरलम्बन।- च्रानादसन्रत्कमतुक्तमप्युचितभेव | एवं मो्षसंमौोलनो शौ लनेष्वपि चेवसंसखया स्फुटा वासना । भनया मवृतचैतरुकया भास्रोक्तं च शपे स्फुटसुपपद्यते। भध ` कर्ये प्राक्कपाल एव सर्भमध्य- मोक्षाः। खपंमध्यमोशेषु क्रमण लम्बनं ल,, ल, ल, तदा qaqa | मध्यकालः द - ल, TUNE: = द ~ TY - ल, प्रथमाद्‌ fetta विशोध्य ae सार्भिकं खितिखण्डम्‌ == स्पस्फ्खि + ल, "= ल, भत्र यदि ल, ?ले, तदा लम्बनान्तेरं सा्िंकस्थितिदले देयम्‌ | We मध्यकालः =F — Td मोचकालः = द + are fe ~ ल, | gurafdat टीका | १०६ wy प्रथमं fetta विशोध्य as मौलिकं खितिख्वर्डम्‌ = मोस्फखि +ल. -ल९। wa यदि ल,7ल, भतस्तदापि मौक्षिकस्छ्‌टखित्ये लम्बनान्तरं देयम्‌ । waste वितरिभतः पञिमकपाले waaay मध्यकालः = द~+ल wie: = द - सस्फुखि +ल, प्रथमाद्‌ हितौयं विथोध्य जातं we सार्थिकस्ितिष्खण्म्‌ न्न्स्फुखि + श. -ल्,। wa यदि a, 7 ल, तदाऽतरापि लम्बनान्तरं देयम.। एवम. ` मध्यक्रालः = दल AAAS: = द + AH fear + ल, दितौयात्‌ प्रथमं विशोध्य जातं we’ मौक्तिकं स्थिति- खण्डम्‌ = मौस्फुखि + ल. - ल, । wa यदि ल, > ल्‌, तदाऽत्रापि लम्बनान्तरं देयम्‌। यरैतरिपवयोऽर्थात्‌ « प्राक्रपाले यदिल, ८"ख,, तथाल, 2a, | पञ्चिमकपाले च ल, ८ ल, तथाल, ८ ल, तदा च्षयाककत्वाद्रिजान्तरं स्व॑ खे fafaet शोध्यमिति eta) एवं ` यदा mae aT: प्चिमकपाले मध्यस्तदा मध्यकालः = द + स, SUA: = द- Wale - a, | न यमिप चण * अव रविचन्द्रयोः Wom पथक्‌ लम्बने भानोय तदनरगथतो विविारपने रहे एवे कदाचित्‌ ख्ितिभं वितु ति । यधा विविभे चन्दरख्थाने सत्स्पुटलम्बभामावः स्पशेकाले तदपे रवौ fe दविस्फृटलम्बनं विं चिद्गवति । nena रविलन्बनमेव चनद्रशब्बनादयिक- निव्यादि fags: विकलोज्ं quite: | १८६५ ` शूयखिषठान्तश् neue हितौयमपाश्य नातं we सागिकं खितिखण्डम्‌ = सस्फखि + ल, +ल! भरतस्तत्र लम्बनयुतिर्याज्या | एवं यदा प्राक्घपाले मध्यः पिमकपाले Arad मध्यकालः = द - ल, मोचकानः = द + मोस्फुरिव + ल, हितौयात्‌ wad विशोध्य जातं we’ atfaa स्थित्यधम्‌ = मोखुस्थि +ल, + ल, अतस्तत्रापि लम्बनेकता ` मोक्स्थितिदलते योज्या । रवं विमरदर्धियोरपि क्रिया कार्या । wa खर्णादन्नानात्‌ मध्यकालिक- शरशतः fare स्फुटं प्रधमं सापितमतोऽसङ्क्मावश्यक- मिल्युपपत्तितः सिध्यतौोति। wa agar व्याश्योपपसतिश्च गोलविद्धिभृशं विचिन्या। रङ्नाधादोनां व्याख्योपयत्तिश्च न रमणोयेति । रवचन्द्रग्रहणयोरनेकै विशेषा मदोयग्रदणकरणि विलोक्याः किमत sania ॥१४-- ror सौताप्रियालौषम्रोदये सुधाकर्हदस्तथा स॒ख्ायारतवधिख्यां गतः सूर्यग्रहे विधिः ॥५॥ इति सुधाकरदिवैदिङरतायां सयसिदवान्तटौ कायां शुधावर्षिण्यां सूयग्रहणाधकारः ॥५॥ सुधावतिंशौ Starr । १८१ भथ छेदयकाधिकारः | AATSY तदारश्च प्रयोजन माद्र | न शैयकरते THTSS ग्रहणयोः BVT: | ज्ञायन्ते तत्‌ प्रवच्छयामि शैयकन्नानमुत्तमम्‌ ॥१॥ यस्मात्‌ saa परिलेखं विना सूयचन््रग्रहण्योः खटा मेदाः सश मोक्ादयो न TIAA sad saat प्रवच्छामि कथयिष्याम्यहइमिति शेषः । संशयं छेदयतौति saw: ॥१। इदानीं परिलेखमाह | मुसाधितायामवनौ बिन्दु" क्रत्वा ततो लिखेत्‌ । सप्तवर्गङ्गलेनादी मण्डलं वलनाथितम्‌ ॥२॥ ग्राद्यग्राहकयोगृधंसम्चितेन दितीयकम्‌ | मश्डलं तत्‌ समासास्यं ग्राद्यार्धन ठतीयकम्‌ ॥२॥ याम्योत्तराप्राच्यपरासाधनं पूवैवहिशाम्‌ । प्रागिन्दोहयं पञ्चान््मोक्षोऽकंसख विपर्ययौत्‌ ॥४॥ यथादिशं nasa वलनं हिमदौधितैः , मौचिकं तु विपर्यस्तं विपरीतमिदं. रैः ॥५॥ बलनाग्रात्रयेन्मध्यं सूतं Gala संस्परेत्‌ | तत्छमासे सतो देयौ वित्नेपौ यासमीचिकौ ॥६॥ १४६२ सू्यचिषान्तस्य विकषेपाग्रात्‌ पुनः सूरं मध्यविन्दु प्रवेशयत्‌ | तदृग्ाद्यविन्दुसंस्पर्थाद्‌ arena विनिदिंशेत्‌ ॥७॥ निल्यभोऽकस्य विक्तेपाः परिलेखे यथादिशम्‌ | विपरौताः WITS तदशादय मध्यमम्‌ ॥८॥ वलनं orga देयं तदिचेपेकता यदि । भेदे पश्चान्मुखं देयमिन्दोर्भानोविंप्रययात्‌ lle वलनायात्‌ पुनः सूत्रं मध्यबिन्दं प्रवशयेत्‌ | मध्यसुतेण feat वलनाभिमुखं नयेत्‌ ॥१०॥ विक्तेपाग्राल्िखेदृततं ग्राकाधेन तेन यत्‌ । Grae समाक्रान्तं ACA तमसा भवेत्‌ ॥११॥ saa लिखता भूमौ फलक वा विप्रशचिता | विपयंयो दिशां are: ूर्वापरकपालयोः ॥१२॥ सुसाधितायां जलवत्समोकृतायां भूमौ विन्दु कृत्वा तस््नादिन्दो; सप्तवगांङ्गलेन , प्रथमं वलनाचितं मण्डलं लिखेत्‌ । दितं हायच्छादकमानेक्यखण्डन awe लिखेत्‌ तत्‌ समाससञ्ज्र नेयम्‌ । एवं * ठतोयं ग्राद्मविम्ार्धेन aw awd लिखेत्‌ | ततो yafee किरमध्यं कत्वा याम्योत्तराप्रा्यपरासाधनं सवदिशां साधनं च ,पूवंवत्‌ तिप्रश्राधिकारविधिना कायम्‌ । चन्द्रस्य प्रागग्रहणं ait भवति पञ्चात्‌ awa) waa च विपर्वयात्‌ erate भवतः । पात्‌ खशः oe इत्वधेः | सुधावर्षिणौ Zant | १८३ चन्द्रस्य साशिकं वलनं यथादिशं वलना्चिते awe प्राची चितो च्यावदेयं wifes वलनं तु विपर्यस्तं देयम्‌ | प्रतौची चितो यथादिशं देयम्‌| स्पार्भिंकं वलनसुत्तरं प्राचो चिहादुलरदिशि दकिणं च दत्तिणदिशि देयम्‌ । एवं मोक्िकं याम्यसोभ्यं वलनं च प्रतोचो चिद्ायमसोम्यदिभि च्प्रावहेयम्‌। wate विपरौतं देयम्‌ । स्पराशिंकं वशनं ufsafasranfad च urafast- देयमित्यर्थः | वलनाग्राखध्यबिन्दुपर्यन्तमेकं सूतं नयेत्‌। तत्‌ सतं Wray तत्ते यत्र WRG ततो say स्मार्भमौधिकौ fatal याशो देयौ। पुनरविंेपाग्रान्मध्यविन्दु पयन्तं सूतं away कुयादिति। तदृग्राह्महत्ते यस्मिन्‌ बिन्दौ we तस्माद्‌ गणकः wna विनिरिरेत्‌ कथयेत्‌ | स्पर्थशराग्रगसूतं यत्र ग्राद्मठत्ते लग्नं तत्र UT मोक्षशराग्रगसूत्र यत्र भ्राश्यते aw तत्र मोक्षश्च भवतोत्यथेः। wa weet विगेषः। परिलसेषे- ऽकस्य faqur amfer गणितेन afesrafeat एव नित्यं वेदाः wires च श्या विपरौता Sar) गणितेन Taree परिलेख उत्तरा saws याम्या Fat ware: | श्रथ मध्यमं मध्यकालशिकं वलन' यदि तदिचैपेकता तस्य विक्ष्य aq दिक्‌ तदा विचैपदिश्तो दक्तिणादुत्तरतो वा ज्यावत्‌ प्रारमुखं देयम्‌ । दिम्भेदे च गरदः पञ्चश्युखं देयम्‌ , wt weer ग्रहे भानोग्हे तु विपययादेयम्‌ |. दिक्सा wifem: warqd fea? च पूर्वाभिमुखं च्यावदहेयमित्यधः | , मध्यकाशिकवलनौग्रात्‌ मध्यबिन्ुपरयन्तं पुनरेकं सतं प्रवेशयेत्‌ । Aa च प्रध्वस्तं जेयम्‌ । . awergay मध्यविन्दो म॑ध्यत्रलनाभिसुखं मध्यकालशिकं fred गणको . नयेत्‌ | ततो मध्यशरराग्राद्‌ ग्राहकार्थेन art १८४ सूर्य सिष्ठान्तख् लिखेत्‌ वैन ata यदराद्यतत्तं समाक्रान्तं छादितं तदेव तमसा मूभया ग्रस्तं छन्नं wacaTeaufafa | एवं विपश्चिता गरणकेन स्मौ वा फ्रलकै परिलेखं लिखता पूर्वापरकपालयोर्दिश्ां विपर्ययः कायः! पूर्वप्रतिपादितः परिलेखः gana समौचौनः। पश्चिमकपाले च तत्रत्यदिशां बिपययः। पूर्वा, पश्चिमा, ufsar gat दक्तिणा सोम्या सौम्या च fat Haters: । ्रत्ोपपत्तिः | वस्तुतो सरमय काष्ठमयं वा गोलं विरचय्य ततर पृष्टे क्रान्तित्रत्तादि विधाय त॑त्र खशश्णादिकालिकौ छादयच्छाटकौ संनिवेश्य यथावन्‌ परिलेखो वेदितव्यः । शह त्‌ सर्णा्मीक्तावधि ्रान्तत्तादेयैत्‌ खण्डं aa स्ल्पान्तरादङ्गौकल्य स्थलः Ufa विरच्यते । तत्र॒ ROW वलनभेकोनपच्चाशदङ्लव्यासार्धे साधितमतो aqafad मण्डलं तिलिखितम्‌ | aq मध्यविन्दुतो वलनाग्रगं Et समासतठत्ते यत्र॒ लग्नं तस्मात्‌ पूर्वापररेखायां यो लम्बस्तदेव मानेकयाधतठत्ते परिगातं वलनं Saqaat भवति । श्रध मानं WTA ग्राहकस्य मध्यं यदा भवति तदा ग्राद्च- ग्राहकयोविम्प्रान्तौ भवतोऽतो माने arias च विलिखितम्‌ | तच्च दिगिति तत्र या प्राचौ सा सममर्डलप्राचौ ततस्तस्या वलने दक्ते या कैन्द्रादलनाग्रगाः tar सा क्रान्तिहसतप्राचौ । एवं सवदिशां वलनमु | भथ वलनसूताञल्यावदिश्षेपः | यतः क्रान्ति- हत्तप्रा्या विक्षेपो aaa: | एवं खरं मोच्तयोः किल । अध .मध्यग्दः कैन्द्रादलनसतरेऽनो दन्तो यतो away नाम तव्कालक्रानिवत्तपाया याम्योत्तदा दिक्‌। दिक्लापाग्रे ग्राहक वत्तमध्यमटः = MMA स्तस्मा ाद्यहत्तकषन्द्गुतं सत्रं यत्र ग्राद्यतत्ते लग्नं तत्रैव ग्राहकलत्तं ग्राद्महनत्तं स्पृशति | भरतम्ततरैव सुधावपिणौ टका | १८५ सर्गे मोक्षो वा। मध्यकाले तु ग्राहकटत्तमध्यादुहकार्धमानेन कृतं ad यावद्ृग्राद्महन्तं खण्डयति तावदेव ग्रस्तं भवेदिति weq शराग्रे शि चन्द्रः शरभूले भूमाऽत्न्द्रविकेपादन्धदिशि भूमा वर्तते | ACMA चन्द्रग्रहणे व्यस्तदिशः शरा वेद्याः | शेषोपपत्तिः Ger) मानैक्धाषं सव॑दा चलमतः परमाल्यमानेक्य- खण्डस्थिरव्यासार्ध खस्पान्तरात्‌ सप्तवगमिते वलनं परिणतं कतं तस्मात्‌ सुत्रनिषेधेनेव GMa मानेकाखण्डदत्ते वसनं परिणतं भवतौति सवं निरवद्यम्‌ | भास्करेणाप्ययभेव परिकेखः सखधिद्वान्तथिरोमणौ wefta शति। प्रशिमकपाले स एव परिलेखः परिवत्तितऽतस्तत्रल्या gat चेह पश्चिमा भवति ततः सर्वदिशां विपर्ययो जात इति ॥२-१२।॥ इदानीं ग्रहणयो टंश्याटश्यत्वमाड । SMA SUAS ग्रस्श्चन्द्रस्य दश्यते | लिप्रावयमपि यस्तं तीच्छात्वान्न विवखतः ॥१३॥ चन्द्रस्य चन्द्र विम्बस्य दाद ब्ा्ोऽपि ग्रस्तः सखच्छत्वाचन्दरस्य निर्मलल्वाज्ञोकेदुंश्यते। विवस्वतः सूरय विम्बस्य लिक्तात्रयमपि गरस्तं aay दृश्यते रवेस्तीचणत्वात्‌ । श्रत एतदल्यं ग्रं नारेश्यम्‌ | तथा च भाखरः | " इन्दोभांगः षोडशः खष्डितोऽपि तेजःपुच्लच्छन्नभावानब्र AA: |° तेजस्तेद्प्यात्‌ तौच्णगो्दादशांशो नादेश्योऽतोऽल्ो ग्रो बुधिमह्धिः | एवमतोपल्लभ्विरेव वासना ATA CT वतुं यक्ते ॥१३। २४ १८६ | qufewtae रथ ग्राहकमागानयनमाह | खसज्न्नितास्वयः कार्यां विक्तेपायेषु बिन्दवः | aa प्राद्यमध्ययोरमध्ये तथा मीच्तिकमध्ययोः ॥१४॥ लिखेन्प्व्छी तयोर्मध्यान्पमखपुच्छविनिःख्तम्‌। प्रसा सूव्दितयं तयोयंव युतिभंवेत्‌ ॥१५॥ aa सूवेण विलिखेच्चापं fear । स पन्या ग्राहकस्योक्ञो येनासौ सम्प्रयास्यति ॥१६॥ ूर्वोदितपरिलैखे दन्तेषु स॑ मध्यमोक्तशराग्रेषु खसञ्न्निताः स्थ मध्यभोक्षास्यास्तयो बिन्दवः कार्याः । तत्र प्रा्मध्ययोः सखश- मध्यविन्दोस्तथा मौतिकमध्ययोरविनदोरमध्ये हौ watt विलिखेत्‌ | ततस्तयोर्मध्यात्‌ स्‌खपुच्छविनिःख्तं सुत्रदितयं vate यत्र तयोः सत्रयोयेतिरभवेत्‌। तत्र युतिबिन्दुकचनद्रेण fagarem aan चाप, gauge विलिखेत्‌ |. स एवाचाैग्रहकस्य पन्या माग Sat यैन मार्गेणासौ ग्राहको ग्रहणसमथे सम्प्रयाति ममिष्यति- इति | | श्रतोपपत्तिः | खश्रमध्यमोक्षशराग्रेषु तत्तत्काले ग्राहककैन्दरम्‌ | यथा fagaifaatt छायात्रयाग्रगतं मव्छदयेन aaa ad तथाऽत्रापि मद्यदथेन बिन्दु्रयोपरि गत rand भवति। aa स्रं मध्यमोक्षबिन्दुषु ग्राहको गमिष्यति परन्तु aaa एव ग्राहको गच्छेदित्यते न काचिदुक्तिः। चन्दरग्रहणाधिकारे ` या कल्ितविमण्डलं feria: सरशरेष्छाकारं सिध्यति तचातापि यदि. पूणोन्तकालिकं चन्द्रतिष्वं खिरोढकृत्य कल्ित- सुधावर्षिशौ टका | १८९ भ्रभामागंः साध्यते तदा सोऽपि सरलाकार एव मविषति। अतोऽत्र शरादिकानां aaa नैव व्त्तखण्डाकारो नोपि भास्करक्रतो चे 'सशसुक्योर्विं िशाग्रचिङ' शत्यादिना वक्राकारो ग्राहकमा्ग इति सुधौमिभृ्ं fafa) प्राचीनं ग्रहणे यथा शरादिक्ता्नां waa दविचन्द्रयोगतौ fared कर्ते । तत्कल्यनातश्च ग्राहकमागः afwafanwaaq सवलशाकार एवेति भे सिदान्त इति ॥१४- १६ इदानीं परिलेखेनेषटगरासानयनमा₹ ] ग्राह्यग्राहकयोगार्धात्‌ प्रोज्भयेष्टग्रासमागतम्‌ । अवशिष्टाङ्गलसमां शलाकां मध्यविन्दुतः ॥१७॥ CaS दद्याद्‌ गरासतः प्राग्य्रहाभिताम्‌ । विमुद्चतो arafefa ग्राहकाध्वानमेव सा ॥१८॥ Wid ततो दत्तं ग्राहकार्धन संलिखेत्‌। ` तेन Qe यटाक्रान्तं तत्‌ तमोगरस्तमादिशेत्‌ ॥१९॥ ग्राद्मग्राहकमानेकयार्धादागतं खे्टग्रामं श्रोऽभैव॒शओेषमिता अरलाकेका घार्या। ग्रासतो मध्यग्रहगातः प्रागिषटग्राे तयो; eimai सर्पारित्ां मागश्मुखीं ग्राहक- मार्गोबुखीं तां शलाकां दद्यात्‌ । विमु्चलो मध्यादनन्तरं मोचात्‌ प्राक्खितध्यामौषटग्रासस्य शलाकां च मोच्षदिभि Temas दद्यात्‌ । सा शलाका यत प्राहइकुमागे anal तस्मात ॒शैन्द्रादुग्राहकार्धेन at ॒संलिखेत्‌ | तेन gue सूयसिदान्तश् ग्राद्मविम्व' यदाक्रान्तं तदेव तमसा uaa ग्रस्तं हननं गरावा ्रादिरेत्‌ कथयेत्‌ | भतोपपर्सिः | शषटग्रासोनमानेक्यखण्डं तत्काले केन्द्रान्तरम्‌ | afeat लाकं ग्राह्करन्द्रादुग्राहकमार्गपयेन्तं दा शटग्रास- समये ग्राहकमार्गे ग्राहवाकेन्दरन्नानंज्जतम्‌ । ततो ग्राहकठत्तेनेट- ग्रासमितं sa ग्राद्यविम्ब wea इति सवं परिलेखेनेव स्फुटम्‌ ॥१७--१८॥ । ददानो संमौोलनोग्रोलनर्परिलेखमाड | मानान्तराधेन मितां शलाकां ग्रासदिद्ुखीम्‌ | निमोलनास्यां दयात्‌ सा aad यव dea ॥२०॥ ततो ग्राहकखणडेन प्राखन्प्रण्डलमालिखेत्‌ | तद्राद्यमण्डलयुति्यंव तव निमीलनम्‌ ॥२१। एवमुन्मोलने मोक्तदिग्मुखों सम्प्रसौरयेत्‌। । विलिखेन्मर्डलं प्राग्बदुन्मोलनमधोक्तवत्‌ ॥२२॥ ग्रासदिद्युखों खशदिद्मुखों मानान्तरार्धेन समां शलाकां निमोलनास्यां दद्याद्रणकः। सा aan ग्राहकमार्गे aa dua ततस्तुस्माद्‌ ग्राकखरडेन पूववदिषटभ्रासवन्मरडलमालि खेद्‌- गणकः | तस्य ग्राहकमंग्डलस्य ग्राह्यमण्डलस्य च यतर युतिरन्तः- स्पधस्तत्र निमोलनं Tay भ्रथेवसुकरोशने उन्भौरनपरिलेखे maa मानान्तराधसमां शलाकां मोचदिक्षखीं गणकः va सास्वेत्‌ । तदृग्राहकमागयोगविन्दुतः प्राग्बदृग्राहक्षखर्डेन मण्डलं विलिखेत्‌ तदोक्तवदुकोलनं waq | सुधावर्षिणौ टोका | १ पतीपपत्तिः। संमोलनोश्मलनयवोः erat मानान्त- राधैसममत इषटग्राश्चपरिलेखवत्‌ संमोलनोम्मोलनपरिलेखो भवे- दिति aa सुगममिति ॥२०-२२॥ इदानीं ग्रहणे चन्द्रवणंमा | अर्धाटूने wae खात्‌ कष्णमर्धाधिकं भवेत्‌ | विमुञ्चतः aware कपिलं सकलग्रहे || 23) waigt ग्रा चन्द्रविग्बं सधु धस््रव्शेन सहितं well wet । wife ग्रस्तं चन्दरविम्बं कष्ण भवेत्‌ | ANTE पादोनविम्बाधिकग्रस्तस्य aud श्यामरक्तमिखरवगैः | सम्परण- ग्रहे कपिलं पिश्ङ्गवणं विभ्वं भवेत्‌। ware वर्णागुक्घत्वात्‌ सवदा away इति सूचितम्‌ | अत्रोपपत्तिः। anda वर्णान्तरमुत्यद्यते इति लोकी प्र्क्तप्रतोतिः। मभा कृशा चन्दरविम्बं पोतम्‌ । श्रधीटूने ग्रास पोतमधिकं ज्ञां aaa ध॒खरवणः | भअर्धाधिकै तु छष्णाधिक्यं तेन ङष्णवणः। पादोनविम्बग्रासे तु ततोऽप्यधिकः waa aqua faq| सकल ग्रहे तु कपिलं विम्ब' कथ भवतौत्यत केषां विग्मते तत्र नच््ादौनां तैजःसदङ्ाद्भा पिशङ्गंव्णाऽऽभाति | बहनां मते चन्द्रे पीता सत्तिका सैव waa: पिशङ्गवर्णाभा सकल ग्रहे लोकंलंच्छते। gamed deat afr तत्र प्रायो जलं न भवति। भतशन्द्रलो$े जलं area एव तत्र निक्सतां fraut wee भारतवासिभिजलं दौयत cf atest कल्पनेति i ware तु छादच्छछादकयोः* संयोगाभावात्‌ Rag. मावरणल्ाद्‌ quae नैवोत्पयत इति ॥२३॥ १९० सूर्य सिदान्तख्य इटानोमधिक्षारोपसंशारमाह | रदस्यमेतदेवानां न देयं यस कखचित्‌ मुपरौ्चितशिष्याय देयं बल्छरबासिने ॥२४॥ दृति केयकाधिकारः ॥६॥ एतदु ग्रहगाच्छेदयकं देवानाभपि AWW गुप वस्तु । अरत एव यश्य कस्यचिन्न देयम्‌ । वल्सरवासिने सुपरोचधितशिथाय टेयम्‌ | aqua य॒ श्रात्मपन्दिरि वस्षति तस्य सदसच्चरितरं न्नातं मवति श्रत एव यो वत्लरवासो qudfaa: सदाचरण्शोलः पात्र fare रेयभिद्यथः ॥२४॥ सौताप्रियालौसम्प्रौल्यै सुधाकरदस्थ। | सुखाया रृतवर्षिखयां गतग्केयकसदिधिः ॥ ६ | दति सुधाकरदिविदिक्रतायां aafaeractarat qurafaat णद काधिकारः ॥ ६ ॥ ` रध ग्रहयुत्यधिक्षारः। तत्र तावदुतौ ेदमाइ | ताराग्रहाणामन्योन्यं स्यातां युद्समागमी । समागमः शशाद्घन सू्येशास्तमनं सह ॥१। लारारूपा थे ग्रहाः. कुलदुधगुरुशक्र थनयस्तेप्रां मिधो योगी queda युद्धसमागमो स्याताम्‌ । एषां ताराग्रशणां qurafaat सैका | १९१ wuega ay sama भवति सर्थेण सह चास्तमनमस्तो भवति | एषां चन्द्रेण ew यदा युतिभवति afe सा युतिः समागमाख्या |. सूर्येण सह च यदा युति्भवति तदा रवेस्तेनः- GATS ग्रहाण भस्तोऽदर्नं भवतोत्यधेः ॥१॥ Cera युतेगतेष्यत्वमाह | शोप्रे मन्दाधिक्षेऽतीतः संयोगो भविताऽन्यधा | इयोः प्राग्यायिनोरेवं वक्रिगोस्तु विपयंयात्‌॥२॥ ्रा्यायिन्यधिकषऽतीतो afar: समागमः | -शोप्रगतौ ग्रहे मन्द्‌ग्रहादधिकफे संयोगोऽलौतो fata | अन्यधा we wert संयोगो भविता भविष्यति एवं दयोः प्राथाथिनो्मागगयोग्रहयोय्‌ तैगेतेष्यत्वं ज्ञेयम्‌ । दयोवक्रिणोसत विपययादुत्गतेष्यत्वै भवति । a मन्दाधिक्षे युतिरशेष्थाऽलमे च गतेति । एको व्रोऽपरो मार्गेत्तदा प्राग्यायिनि ai? ग्रह वक्रादधिक्षे योगोऽतोतो वक्रिणि च मागाटधिक्षे समागमो योग एष्यो are इति | भतो पपत्तिः। गोत्रे मन्दाधिकेऽ्रे areata ग्रहान्तरसुत्तरो- त्तरमधिकमतो योगो गतः | भतोऽन्य्या भविता ।* sara क्रिगोश्च शोघरेऽधिके चालनेन वक्रगतित्वान्मन्दसमः Dat भविष्यत्यतो योगो भविताऽतोऽन्यथा aa) मार्जिगि वक्रादथिकषेऽे चालनैन मददन्तरमतो योगो गतोऽतोऽन्यधा गम्य दति सवं स्फ़टम्‌ rll’ सर्दसिदान्त १८१ सये सिलान्तसो carat युतौ तुल्यग्रहयोः साधनं युतिक्षाशं चाह | ग्रहान्तरकलाः खखभुक्तिलिप्ताः समाहताः ॥३॥ भुक्चन्तरेण विभजैदनुलोमविलोमयोः | दयोवव॑क्रिखयेकस्पिन्‌ सुक्तियोगेन भाजयेत्‌ ॥४॥ wad लिप्ादिकं शोध्यं गते देयं भविष्यति | विपययादक्रगत्योरेकस्धिंस्तु धनव्ययौ ॥५॥ समलिप्री भवेतां ती ग्रही भगगसंस्थिती | विवरं तद्दुद्ुत्य दिनादि फलमिष्यते ॥६॥ ग्रहयोरन्तरकलाः खखगतिलिप्राभिगुणिता हयोरनुलोम- विल्लोमयोगंहयो र्थाहयोमागेयो वा वक्रिणो गल्यन्तरेण॒विभजत्‌ | waafaq व्रिणि सति तयोर्गतियोगन भाजयेत्‌ । लब्ध लिप्तादिकं फलं गतै योगी ग्रहयोः शोध्य भविष्यति योग च देयम्‌ । इथोग्रहयोवं प्र गत्योस्त॒ विपर्ययात्‌ फलं देयम्‌ | शते aed भविष्यति च शोध्यम्‌ | एकस्मिन्‌ वक्रिणि तु धनव्ययौ कार्यौ । गते याते afafa घनं anit च व्ययश्णं कर्तव्यम्‌ | भविष्यति योगे च वक्रिणि व्ययं मार्गे च धनं कार्टमित्यधैः । एवं भगण- संस्थितो करान्तिठत्तस्थितौ ग्रहो युतिकाले समलिप्तौ गल्यन्तरण खमसंख्यो भवेताम्‌ |. ग्रहयोर्विंवरं तइत्‌ पूर्वप्रकारेण गल्यन्तरेमा वा गतियोगेन विभज्य फलं * समागमे गतं मम्यं वा दिनादि इष्यते कथ्यत इत्यथः | , सुधावषिणो Sarr | १८३ . अत्रोपपत्तिः । दयोागयोर्वा वक्रिणो्हयोर्कदिने गत्यन्तर - सममन्तरम्‌ | एकस्मिन्‌ वक्रिणि च॑ गनियोगतममन्तरभेकास्मिन्‌ दिने। नतोऽनुपातो यदि गत्यत्तरेण वा गतियोगेनेकं दिनं लभ्यते तदा ग्रहान्तरेण किमिति फलं गतं गम्यं ar दिनादि। तत एकस्मिन्‌ दिने गतिषमं चननं तदा पूर्वागतदि- नादिना किमिति। लब्धं चालमफ़लम्‌ = य. ण्‌ धनगवासना चातिसुगमा। एवमिष्टदिन।सन्रदिनेष्वेव यदि युतिकालस्तदाऽनुपातेन युतिक्ाल्नानम्‌ । यदोष्ट दिनार युतिकालस्तदा गलत्योवेलकषण्याययुति काले महद तरं स्यादतोऽसक्त्‌- कमणा युतिसाघनं समुचितमित्यनुक्षमपि बुहिमता ठयं ज्नायतै | एवं कदम्ब प्रोते क्रान्तिठन्तश्यानवओेन युतिकालो भवतोनि ॥२-६॥ इदानीं टकर म्रर्थसुपकरणामादह | क्त्वा दिनक्तपामानं तथा विक्तेपलित्िकाः | Aad साधयित्वा खकाल्लगनवशात्‌ तयोः ॥७॥ युतिकाले तयोसुल्ययो ग्रहयोः सखकज्रान्तिवशाचरासुभिर्दिन- मानं रातिमानं च grat सखकालम्नवशात्‌ Aga च साधयित्वा! TAY स्थप्यम्‌ | युतिकाले सायनं लग्नं घाध्यम्‌। तत्र raat Oey करणौयः। तत अनस्य भोग्योऽधिक्षभुक्तयु्ती मध्योदयाद्छः- ^ इत्यादिभाखवरोक्तविधिना य इ्टकालः स ag य. दिनगैतं नेयं ततो दिनरात्रिमानवशरेनोन्नतकालो नतकलिश्च साघनौय दति ॥७॥ इदानोमक्षजं EHH तत्संस्कारं चाह | विषुवच्छाययाभ्यस्तारिनेपाद्‌ इादशोदुतात्‌ | फालं खनतनाडोप्न' खदटिनाधंविभाजितम्‌ ॥८॥ २५. " १९४ qatar लब्धं प्राच्यां सौम्यारिकेषात्‌ प्र्चिमे धनम्‌ | दततिगे प्राक्काले खं परशचिमे तु तथा aa: ॥९॥ पलभया गुणितादृहादशभिह्ृतात्‌ फलं खनतनाहोभिः पूवागताभिगुशितं खोयदिनार्धेन wal सखौयरात्ायन विभा जितम्‌ । प्रायां प्राक्कपाले सौम्यादृडाणाद्यत्‌ wet aed पञचिमे कपाले च धनत्रेयम्‌। दर्णिशरे तु प्राक्कपाले नं तथा परिम कपाल तु कषयो Sa इति | भतो पपत्तिः | weet = क्रान्तिठत्तखण्डम्‌ । धगरा = गरह- बिम्बोपरि भुवप्रोतम्‌ । . गरखा = ग्रहस्य ` ध्रवपोतौयः एरः। या = प्रायनटक्घम- x a संस्छतग्रहद्यानर्‌ ¦ “ ग्राह = स्थाग्रह- स्यायनवलनकोटिज्या | सग्रह = ग्रोपरि समप्रोतत्रत्तम्‌। सथाद = प्र्तञ टकम LTE Areas वलनम्‌ । खा ग्रहस्य BTN यज्या = दुं । तदा तदलन- कीटिज्या Sas | Wa शरस्याल्यलात्‌ स्ख॑ग्र = ग्रट = ग्रहस्य कद बप्रातौयः WT = श ततो सघुल्यया खल्पान्तराद्ागा दिगुष्ण जोति निगमेन च्या =" सममण्डलोया Aart: = <+ | एषां ज्या = ग ततोऽसवलनच्या ~> > ह == < श्थग्रह | (दय, = प्र्रहष्य eur) तनोऽमुपातेन सुधावधिणौ टौका | १९५ | eet = VEL aM . ज्याख्ा ह # ज्या ८ दख 7 ज्या LNT ~ UF RXeoxaxag दु टिमक्ता 7 € हिक fag | दय 1इभक्ता- ऽत्तजटक्कमभागाः षष्िगुणाः कलाः । एषम +> TAG ६० „< मच X WI X co a भरजटक्तमकलाः = x <^" 7 9 खला तात्य = दु _ अक>९००८नघ.ज्याश् ` शक. ९० , नघ. ज्या दिद. fa. va ` * faex prox aay = ~~~ ne Ae em ~> ee neon _ MAXCoXAT. MGT _ WH. do. WT. NW. ज्यालं पद्यु x दिद x 220 2x qq x mea . दिद xX १२० ~ AA. पलना € ० >< Aq. WG १२ ` १२०>८दिष््‌><पद्य ~ शक . पलमा नघ do ज्यालं १२ दिद पश्च>८१२४ अतराचार्थेणार्षाल्ते त्याज्यमधाधिक्षे रूपं ग्राह्यमिति नियभेन ९ =१। तथा चर = १ । , ततो जाताऽचजक्गमकला _ शक . पलभा नघ he: ग श्रमेनो पपन्रमाचार्याक्ञं सतम्‌। अत्र रङ्नायन्रसिंहयो रपपत्तिर्गो लबडिभता बुदिमदिविचारणोया | =\ धनण्वासना च पुवसमप्रो तवशेन गोलथुक्या सुगभेति ॥८--<॥ इटानोमायनं ERATE | सविभग्रहजक्रान्तिभागत्राः कचेपलिपिकाः | विकलाः aut का न्तक्चेषयोभिन्नतुल्ययोः ॥१०॥ Sane: , सतिमगरहक्रा्तिागेगुणिताः फलं क्रान्ति्रवो- भितरेकदिक्घयोः खग्धगामायनटकमेविकलाः स्युरिति | १८६ सू्व॑सिदान्तस्य अतोपपत्तिः। waren क्रान्तिठत्तखण्डम्‌ | ग्र ग्रहोपरि RIA कदम्बप्रोतम्‌ । धुग्रभरा WAM AA | ४1 ग आशया Wad क्रम । ग्रस्था = कदम्ब. ed # प्रोतोयः शरः आग्रस्था = ग्रहायन- तर श्र पनि IT |Z आग्रखा = ग्र | वलनाशाः। 42 स्थाञ्राग्र = ्रावनट्क्कम- संस्कत ग्रहस्यायनवलनको टिः | अत्र सवत्र खल्पान्तरात्‌ स्थानविम्ब- दुज्याक्रान्याः साम्यात्‌ लघुज्यय। कमणि कृत खल्पान्तरात्‌ afa- ‘ a ५ ॐ भग्रहज्रात्तिसमरायनवलनां शः | SATA = क _ रणाकी WAT ~र ६9 । १२० Jat <° = rata) शयं दिभक्ता दक्घम्भागास्ते पषरि- ( रस्थाल्यत्वात्‌ साग्र = ग्राय्र, तेन वगणा गुगा जाता मरायनदक्मेविकलाः = S| RNS = शकं . प्राभा। अरत उपपन्नं Bayi धनणवास्ना च “ता ग्रहऽयनपृषत्कयोः क्रमाटेकभित्रकङुमोक्रणं धनम्‌” इत्वाटि भाक्चराक्या BHAT ॥?०॥ ददानो टृक्मंप्रधोजनमाड | नक्चवग्रहयोगंषु ग्रहास्तोदयसाधन | Tan तु Tee टकमांदा विदं स्मृतम्‌ ॥११॥ " नक्ततग्रहागां योगेषु ग्रहाणामस्तोदयस्ाधमे चन्द्रस्य WHAT तु ग्रहाणां सध्ये पूवसाधितम्रायनमाच्जं च हक्य; छतम्‌ | इक्क इयसंस्कारेणंव ` लितिजे विम्बोदयाम्तसाधृनमतः पूर्वोदित कमसु उकमदयस्यावश्यकमिति ॥११॥ मुधावर्षिणौ टीका | १९७ ददानो ग्रहयुतो विशेषमाह | तात्कालिकौ पुनः कारवीं विक्तेपौ च तयोस्ततः | feaqea त्वन्तरं मेदे योगः शिष्टं ग्रहान्तरम्‌ ॥१२॥ “gaan: खस्भुक्तिनिप्ासमाहताः” इत्यादिना धुतिकालिक ग्रहाभ्यां सपानाभ्यां पुनस्तयोस्तात्काजिकौ शरौ साध्यौ तदा क्रात्त्ठते दयारेकस्यानल्वात्‌ ताधरककदम्बप्रोते भवतः | बतः शरयोदिंकृतुख्येऽ तरं fea? योगस्तयोर्ग्रहयो- याम्योत्तरभन्तरं faz पिगिष्टमर्थादेककदम्बप्रोतिऽन्तरं भवतीति सवे स्फुटम्‌ । चन्द्रग्रहणभुक्ा गहयोरल्यगतिं मूभाभधिकगतिं | च चन्द्रं aa Rent साधितकल्ितविमण्डलादिद स्फुट मवति यदृ ग्रहय : परमाल्वपन्तरं न कदम्बप्रोतैऽतः “तिर्नाम ARI दयोरल्यमन्तरं तन्‌ प्रायः कदम्बसूत्रस्ययोरेव मवति” इति ग्रहुत्यधिकारे भाद्रेण पयमाषि। तत्र प्रायः पदेन भास्करेण कदग्बप्रोतादन्यतापि , कदाचित्‌ परमासमन्तरं दृष्टमिति विध्यति । aga ग्रहयोर्दन्िगोत्तरान्तरसत्वे कदम्बप्रोत नैव तथोरल्यभन्तरमिति कल्वितविमग्डलात्‌ िध्यतीत्यलं बहृविचारेणा ॥१२॥ samt ग्रहाणां कलाविम्बान्धाह | कुजाकिंज्नामरेज्यानां तिंशदर्षा्धवर्धितीः | विष्कम्धाश्चन्द्रकल्ायां wit: ष्िरदाहता ॥१३॥ विचतुःकणयुत्याप्तासे दिघ्राम्िज्यया हताः । स्फटौः खकर्णस्तिथ्याभ्रा भवैयुर्मानलिपिकाः ॥१४॥ १९६ सूयं सिद्ान्तस्ं मौमशनिबुधगुरूणां विंशदधाधवधि तान्द्रकक्तायां योजना- MAMTA: स्युः। गोः BR च चन्द्रशक्तायां योजना्षक- व्यासः षष्टििदादता कथिताऽऽयेः | चन्द्रकल्लायां मध्यममानेन मौमादोनां परिणतयोजन।मकव्याखाः भौ =२० | भ्रख्यार्धाधं araan तेनाधिक। faq गनैः = २७।२० | द्यं संल्या पुनः AANA बुधस्य syle | इयं पुनः सधंसप्षधुता गुरोः = ५२।३० । इथं पुमः सार्धसपषयुता जाता wae षष्टिरिति | ते पठिता व्यासा शिघ्राखिज्यया गुितासखिज्यायाश्तुध- . नर्ोत्पन्रस्य शोप्रकणंख च या युतिसयाऽप्तास्तदा aerate स्फुटाः कर्णा योजनातकब्यासाः स्युः। ते पञ्चदशमिभ॑क्तास्तदा मानलििक्षाः स्युः मानानां योजनासकव्यासानां कलाः सयुरिल्यथः | शाकल्यमते सवं ग्रहपिण्डाशन्द्रकल्लायामैव दृष्टि वैगेन दृश्यन्तेऽत एव चन्द्रकक्षायामेव ग्रहाणां व्यासाः साधिताः | aw मते चन्दरगो न॒ एवास्माकं दृश्यगोल इति । सम्प्रति परोत्तथा दृश्यगोलव्यासप्रमाणं सर्धेकक्रोशासनब्राधिकमिति नवोनानां मतम्‌। चन्द्रगोल एवास्माकं टदृश्यगोल Ta शाकल्य संहितायाम्‌- ‘ATARI वनप्रान्ते खिता दव | दूरत्वाचन्द्रकक्ला्ां दृश्यन्ते सकला TT: ॥ व्यधा्टवर्धिं ताखिंशरिष्कस्माः utaefer: |’ मध्यमा योलनव्यासाः पश्चदशद्ता भौमादोनां सौरा विम्बकलाः भौ ९।ब्‌ १ ।गु२।२०'।९४.। श. २.। २९ मास्करमते विम्बकलाः भ ४।४५"३ु६१११५।२०।२०५ ९।४.१।२०' संप्रति वेधोपलन्धा विग्बका भौ. ४.६८ । a ३,२४। सुधावर्तिंणौ टोका । १०९ श. <४,.२द। श. ८.४० । co ce Hoesen सौरा WSU महाखला बोध्या इति | भतोपपत्तिः। यस्मित्‌ fet तिज्यातुचयः शौप्रकरंस्तस्मिन्‌ दिने चन्द्रकक्षापरिणता व्यासाः ufsar: | तिज्यातुल्ये aes THAT कल्प्यते मध्ययोजनकर्ण; मक | यदा चन्द्रकर्शेन पाठपटितो व्यासस्तदा मध्ययोजनकर्गेन किमिति लब्धो ग्रइकत्षायां योजना कव्यासः = › इषकालेऽयमेव व्यासः Seat | ततर मध्यममानेन Gz: कलाककः कर्णो हि विज्याऽन्यशोध्रकणयोगार्धसमः कितः | यदि तकरानम्‌ = तदाऽस्य योजनाककमानम्‌ = -मन ` व । ततोऽस्मिन्‌ कर्ण पूर्वजो व्यास ~ मक yaa स्तदा चन्द्रकग कः | STAN east Tg चग गना क सायां व्याष्ठः = = णि a a, ~ मक . AUX ef द २ वि. Ra श्रत उप्रपद्यते। aa. q भाख्करा चाखेणोचनो चयोमध्यमविम्बकनलातिमागापूचयोपषय- aaa यत्‌ सफुटविम्बानयनं कतं ततरियुक्तिकम्‌ । कमलाकरेण सिद्धान्ततत्वविषैके तस्य ay खण्डनं ad aayft द्रष्टव्यं बदिमद्धिरिति। चन्द्रकलायां पञ्चदशभि्यांजनेरेका कलेति a सयं विम्बानयमे afanfeata) रङ़नायेन qerinarsa विचतुःकणं युतया। waa ढतोयकर्मगि मन्दक्षांशचतुर्धकर्मगि ओोध्रकणस्तयोयं तिर्धीसनाविकृदा wear ॥९२--१४। २०० सूय सिद्ान्तस्य carat युतिद्ंनाथमाइ | छायाभूमी विपर्यस्ते खच्छायाभे तु दभयेत्‌। गरहः खदपान्तःस्यः शङ्के सम्प्रदिश्यते ॥१५॥ यस्यां समायां भूमौ ayewa शङुनिवेश्यते सा war मूमिस्तस्यां विषयस्ते विपरौतिन agi यस्मिन्‌ कपाले तदिपरौतकपाले दत्ते स्वच्छायाप्रे कायाक्रखमार्गाऽधोट्च्चा छायाग्रस्िते जले वा दर्पणे ग्रह edagma इति at NET खदरपणान्तःखो ग्रहम्कायाकणमार्गेगोष्वदथ्चा सम्पश्यते लोक्रेरिति। अतो पपत्तिः । ग्रहविस्बकषन्द्रात्‌ WAMU सूत्रे यत समभे लगति तसा म्कहुःमूलावधिच्छाया । तकत पन्ाया- wat st छाथाकगो इति छायातेत्रविन्यासेनेव गहद्भनं स्फुटम्‌ । इृत्यस्येव व्यास्यारूपः प्रकारो "विधाय fae’ सममूमिमागः दत्य दिना भस्करस्य ga wast alae दपणादर्मध्य ग्रहप्रतिषिम्बं कायाकगमजातौोयसतूते छ्ायाग्रतो विरद्धदिगने स्यापितया agent पश्यन्ति लोका इति च्योर्तिंविद्यया प्रतन- परावत्तनकोणयोसुल्यत्वात्‌ सिष्यतौति “जलाद्यस्यां fefa यावति दूरे araga वेण्वादिकं, वत्तते तत्‌ तस्य दिधि तावति दरे तदुशवप्रभाणं भुवः सकाणदधोमुखं करत VTE] पुरुषेण जले टश्यत इति जलदच्योवं सुशक्तिः” sata भासरोऽपि वक्ति तं ज्योति- विद्यायाः पतनपरावर्तनकोगासिद्गान्तम्‌ | इत्यलं प्रसङ्गागत- विचारेणेति ॥१५॥ सुधावर्षिंगौ टोका | २०१ शनो युतिकाले ग्रह्योदभ॑नाधमाह | पर्चहस्तोच्छिती शद्धः यथादिग्भमसंस्थिती | aerate विचिप्रावधो हस्तनिगवातमौ ॥१६॥ छायाकर्णौ ततो ददयाच्छायाग्रा्छङ्गमूर्धगौ । कायाकर्णाग्रसंयोगे संसितख प्रदर्शयेत्‌ leon खशङ्मूधगो व्योम्नि ग्रहौ दक्तुल्यतामिती । दश॑नयोग्यौ यदा ग्रहो स्यातां तदा पञ्चहस्तप्रमागदौर्घौ चक्क काष्टघटितस्रलदण्डाकारो वा वेणजौ यथादिग्भ्रममंस्थितौ ata | युतिकाले श्रिप्रश्राधिकाररोत्या ग्रहयोः we कायौ तौ पूवापररेखातो afefa यत्कपाले च गणितेन fast भवतस्तथा सखच्छायाभूमाविमौ स्थाप्यो यथा बास्तवश्ङ्गरूपो स्याताम्‌ | गुतिकाले ग्रच्योः पूर्वापरशङ्कमूलान्तररूपो भुजो दिर्मध्यतः प्राच्यपरसूते aaried कोटो च feu तसस्कारेण aes खष्टकोटि च कलवा तइगयोगपदं ग्रहयोः TRS स्यात्‌ | afaat पिक्िष्ठावन्तरितो यथारिक्गौ wren fafas सम्बरूप- fama तो च ant हस्तमितनिखालगौ कार्ण ख्या तयोरधः पतनं न भवेदिति | ततः खखच्छायादानेन यत्रे तदग्रं स्यात तसात्‌ सखखशङ्मूधगौ कछायाक्गौँ ददयाहणकः 1 कायाकर्ण- aa वर्धभेन awaits गतं स्वादिति कँयाकैवैण प्रसिदम्‌ । अतन्कायाकणादच्या ग्रस wa भत्‌! अतस्तयोन्काया- कर्णयोः संयोगखाने यदि टश्िस्तदा aaa दष्टिसिच्चालनैन इयो ग्टयोदर्बनं भविष्यत्यतस्तर्वा रोपितदृषः सं खितख्य frog २६ २०२ सूर्याखडान्हस्यं वा रान्न; aad गणको व्योमि भका खलशहुथिद्रोगतौ zaqearfadt प्रासो ग्रो प्रदशर्चैदति | अत aerate aM र दनान BSN व्याख्यातं तद्रो ल- alaarafeaad विदह्िनांदरणोयमिति sarqafa: | छायाच्चत्रपरिभाषयव खटा | तथव भाखर gaa, प्रायः पादुादिमहितस्य नरस्योच्छरितदस्तचतुष्टय faaia: नितितलाचघतद्म्तमितमे शङ उपरि स्थापिते यचा me grag एव भिष्यन्ध iat at efsaafafe ॥१६--१७॥ श्रधुना युदस्मागमादौनां लक्षणम | Bae तारकास्पशद्दे भदः प्रकौत्येत ॥१८॥ गुद्धमंशुविमर्दाख्यमंशरुयोगे परस्परम्‌ | ॐ शाटूनःपसव्याय्यं युदमकाऽव BEM: ॥१९॥ समागमोऽ MNase भवतश्चदलानविती । अपरसव्ये जितो ge पिहितोऽगरदोप्निमान्‌ ॥२०॥ eat विवर्णो विध्वस्तो विजितो afar: | SER दौप्निमान्‌ स्थुलो जयौ याम्येऽपि यो बलौ॥२१ अआसन्नावप्यभी SAM HATTA समागमः | खल्पी इावपि विध्वसतौ भवेतां कूट विग्रहो ॥२२॥ SSR SAMA वा भागेवः प्रायशो जयौ । शशाङ्कनेवमतेषां कुर्यात्‌ सयोगसाधनम्‌ ॥६३॥ सधावधिगौ Far | २०३ भाव्राभावाय लोकानां कल्पनेयं प्रदर्भिंता | SATA: TATA दृरमन्यन्यमाथिताः ॥२६॥ दति ग्रहयुल्यधिकारः ॥ ७ | दयो ग्रहयो स्तार्कयोवि स्वयोः खस्थंनाव्राद्ञेखं नाम योगम्सथा तारकवीर्भेदादेकस्या उपरि श्रपरस्या श्रावरणाश्योमो मेदो नाम प्रकौन्यते कथ्यते । परखरं किरणानां संयो चां शुविमरदास्यं इयो- गरहयोय॒च' कष्यते। दयोग्रहयोः कदम्बपोने दश्चिणोत्तरेऽन्तरे षष्टिकलातोऽल्पे ग्रहयोरेकधेदण्विम्ब ए दाऽपसव्याख्यं yt Faq | sats fas चेद्‌ हावपि का्तिमिडिम्बौ बलान्वितौ तदा तयोः ममागमो ज्ञेयः । Ie युदेऽणविम्बोऽकात्तिमान्‌ विपुशविम्बा- शुभिधेत्‌ पिहितस्तदा सोऽगुविम्बग्रह्ठो विपुलविम्ेन जितो aq.) at दक्तिणाश्चितो ग्रहो war विवर्णो मनिनो विध्वस्तः सोदक्स्येन विजितो Fa: | उदक्य Wal दपतिमांश्च जयौ भवति। यो बलो दौष्यादिभिः स दक्तिण धाधितोऽयि जयो भवनि। चेदुभावाखवगतो Stel भवतस्तदा तयोः समागमो वेदितव्यः | वपि खस्मौ सूच्छविम्बौ वा दावपि विष्वस्तौ aes कूटविग्रहौ मेताम्‌ । डौ सुच्छविम्बौ दा कूटाय गुदम्‌ | हावपि faery तद्या विग्रहस्य युब्रमन्तरे च मानेश्चाधादल्ये सति । प्राधथो बाह्येन भागवो विपुलविम्वत्वादृदकस्थ वा efatre: सवदा wat भवति | गणक एतेषां पञ्चानां मौमादौनां woea चन्ट्रेगा ag संयोगशाधनं समागम।ख्यवोगसाधनं कुर्णादिति | गथाङ्घेन- तेषां सदा मानेक्धाधौदस्पेऽधिक्ने"वान्तरे समागम एव waa: | २०४ सूयसिद्ास्य at awa सखप्रागगा vane दूरमािताः सन्ति seat युहादैरसद्मव अत भराह। द्यं सवां मया लोकानां प्राणिनां भावाय शभाय अ्रभावायाश्टमाय च कल्यना प्रदशिता साच मंहितादौ fare: प्रतिपादिताऽन्यधा मिधो दूरान्तरिना ग्रहा न faat बुध्यन्ते न मिलन्ति चेति ॥:-२४॥ सीताप्रियालौसम्परौलये सुधाकरदस्तधा | सखाया सलवर्भिश्यां गलो ग्रहयुतेविं धिः ॥ 9 | इति सुधाकरन्धविदिल्लतायां सूर्वमिदान्तटोकायां सुधावपिरूां ग्रहयुत्यधिकारः ॥ ५ ॥ अथ न्ततग्रहयुल्यधिकारः | तत्र तावन्र्तत्रनु वानयनमाह | प्रोच्यन्ते लिप्िका भानां खभोगोऽथ दशाहतः । भवन्यतोतधिष्ण्यानां भोगलिप्रायुता WaT: ॥१॥ (मानार्मज्िन्यादौनासुसराणाटाभिजिच्छवणधनिष्ठारहितानां लिपिका मोगकलाः प्रोच्यन्ते | we वमाः पाटपटठितो भोगो दशाहतः फलं कलास्तत -गतनक्षतागां aafaargal वत्तमान- नन्वस्य धवाः कलाककाः |i भभोगोऽषटशती लिपेति पूर प्रतिपादितम्‌ । गतनक्ततसङ्ख्या भभोगेनाटतप्रमितेन गुणा दथगुणावत्तमानमक्ष्भो गसङिता वत्तमाननचत्रस्य धूवकः स्वादिल्यधैः | qurafrat टका | २०४. यध।"्रोडिश्या मोगकलाः = ५७ | दथगुणिताः = ५०० गतनन्तत्रयभोगकलाः = 2 X Too == २४०० waaati जता रोहि णोध्ुवकनाः = २८७० = ४०१२०. “get नखा गजगुणाः ख ररा” इत्यादिमास्करोक्तेन पञ्चा शद्‌- भागा रोहिणौष्वोऽस्ति। एवं सर्वेषां नच्चत्रायां तदोयभोग- कलाभ्यो war: साध्या इति। श्राचार्येण पाठे लाघवाथै स्वेषां aaarnt मोगकला एव पठिताः iz इदार्नौं नत्तत्राणां मोगकषला ब्राहृ | अष्टागवाः TIARA: पञ्चष्टिनगेषवः | ASTM अन्धयोऽष्टागा AFA मनवस्तथा lle] RATA युगरसाः श॒न्यवाणा वियद्रसाः | BIT: सागरनगा गजागाः सागरत्तवः ॥३॥ मनवोऽय रसा वेदा वेप्रवमाध्याधभागगम्‌ | आप्यस्येवाभिजित्प्रान्ते वेभ्वान्ते श्रवणस्य तिः len विचतुःपादयोः सन्धौ श्रविष्ठा श्रवस्य तु । | स्वभोगतो विवन्नागाः षटूकतति्यमलाभ्विनः ॥५॥ ` रन्धाद्रयः क्रमादेषां विक्लेपाः खाद्पक्रमात्‌ | अश्विनोभोगोऽष्टचत्वारिं्रत्‌ कलाः (^ भरण्याश्चत्ारिं त्‌ | afaarat पञ्चषष्टिः | रोहिण्याः सप्रपच्चाग्रत्‌ | ब्राद्राया्त्वारः। शरत्र॒गृढैचप्रकाशे wae) “saa इत्यत्र गोऽब्धयो २०६ सूयंसिचाकतस्य मोऽम्नय इति वा पाठस्तु aye: | शकल्यसंहिताविगोश्रात्‌ | एतेन- सौरोकरुदरभस्यांणरूयद्रयोऽगाश्चयः कना; | aft media दशकलानपञ्चदप भागा मधुने सवं जनाभिभतप्रुवक। दशकनायुनत्रोदशमागाः पवताभिमतधूवकश्व निरस्तः |” पुनव सवो रश्टसक्षतिः । पुष्यश्य षरसप्ततिः | ARON ages | मघानां चत्‌ःपञ्चाशत्‌ । पूवेफालान्याश्चतुःष्टिः । उत्तरफानान्याः पञ्चाशन्‌ | sag ष्टिः | चित्रा्रा्चलारिंश्न्‌। ataraq:- सप्ततिः। विश।खाया श्रश्टसप्तनिः। अतु राधावा्चत्‌ःषष्टिः | च्ये्ठाया- शतश | मूलस्य षट्‌ । प्र्वाषाढाया वरत्वारः। अधोत्तरषाटाया waaay । वेष्वमिति | उत्तराषाढा ्राप्याधेमोगगम्‌ । भ्रा्यात्‌ पूव।षाठनक्तत्रादधमोगात्तरे चतुःगनकलात्तरे उत्तराषाढया योगनाथः | तश्रा ` उत्तराषादभ्रवः = GAIT + ४०० == 2८ Xoo + ४० + Yoox ५२०० +80 + ४०० = १५६४. = 282 1 ४> ग | २० । 40 अ्रयं च पवतमनश्मतो धरुवो यत्य VET Wal स्वगूढाधप्रकाशएकै कृतम्‌ | TANGA पूवौषाढाया ब्रधभोगगसुत्तराप्ादायोगनन्तवमिति व्याख्यातम्‌ | TMA ARYA (१९६) >८०० = १५२०० + ४०० = १५६०० २६० =| २० श्रयं च ब्रह्मसिब्रान्तोक्तसमोऽत एव रङ्नाधमुतेन स रौ चनः | ग्राप्यस्योत्तराषाढायाः प्रान्तेऽभिजित्‌ तेन तदृनरुवः = २० ०८०० = १६००० = २६६। ४० = TI २६ । ४० वेश्वस्योन्तरापराढाया अन्ते ay स्थितिरतस्तदृधुवः rarer टोका | २०७ = WRX ८०० = १६८०० = २८०. = TY to | WITS त्रिचतुःपाद गः सन्धौ ठतोवपदानते चतुधपादादौ च खविष्ठा घनिष्ठा अर्था्तदयोगताराऽतस्तदुधूवः =" +o + ६००" = य| २०८ रत रङ्नाधः “तुकारात्‌ सेत्रान्तगतधनिष्टास्ानं क्स्य विंशति- कलोनतपतभागा निरस्तम्‌” इत्याह । सखमोगता धनिष्टामोगात्‌ शततारकाया ब्रशोतिर्भोगः। ग्रतः प्राग्बदृप्रुवा इति ज्ञापनं aaa इत्युक्तम्‌ | wafasaaarat भागानादइ | षटूज्ञतिरिति | पूवभाद्रपदायाः षर्‌तिंशत्‌ | उत्तरभाद्रपदाया दाविं एति; | श्त्या एकानाशोतिरिति। एषां नक्तत्राणां खात्‌ स्थानोयापक्रमात्‌ क्रान्यन्तादत वच्यनाणा विक्ेपाः शराः सन्तीति iz - ul Teal नच्चज्नाणां एरानादइ । दिङ्मासविषयाः सौम्ये याम्ये पञ्च दिशो नव ॥६॥ ate रसाः खं याम्ये ऽगाः सौम्ये षार्कास्वयोदश | दधिगे सुट्यमलाः सप्तिं शदटथोत्तरं ॥७। AAA तिक्तता नव साधंश्रषवः। उत्तरस्यां तथा षष्टिन्बिंशत्‌ षट्‌विं गदेव नहि ॥८॥ afaa तवर्धभागस्तु चतुर्विं शतिरुत्तरं | भागाः षड्विंशतिः @ च दाखादोनां यथाक्रमम्‌ pel उत्तरदि्भि मश्डिन्यादित्रयागां णरा; FA दश दादृश्च पच्च । efanfefa राहिण्यादित्रयागां पञ्च en aa) उत्तरस्यां पुनवसो; पैट्‌ । ` पुयस्य न्वं विक्नैपामावः'। दत्तिगम्यामाञ्चेषायाः Qot qafearqer wa, उत्तरत्यां मघादित्रयाणां शून्य दादश aux) दक्षिणदिशि इस्तदितरयोरेकादश 21 इत्तरदिभि ear: सप्रतिंगत्‌। दल्तिगस्यां विशाखादिकानां षां ada: त्रयं aad नव साधपञ्च पञ्च| उत्तरदिश्यभिजिनो विक्तेप्रभागाः afs:| उत्तरदिशि अ्रवगा'यास्विंगत्‌ | घनिष्टायाः षटविप्रत्‌ | efanfefa शततारकाथा waa: | उतरस्छां परूवभाद्र- पटायाश्चतुविश्रति। तस्याभेवोत्तरस्यां दिश्यत्तरभाद्रपदायाः ustiafa: | रेवत्या विकतेपाननावः। इति दाख्लारौनां क्रमेण ग्राणः सन्तीति ॥६--‹॥ इदानोमगस्यादौनां धुवविक्तेपानाद । अशोतिभागेर्याम्यायामगस््यो मिथ॒नान्तगः | विंशे च fara खगव्याधो व्यवस्थितः ॥१०॥ विक्षेपो efaa भागैः खावः खाट्पक्रमात्‌ | इतमुगब्रह्महृदयी हषे हविं शभागगौ ॥११॥ अर्टाभिस्विंशता चेव विक्धिप्तावत्तरंश ती | गोलं Tat aha faat waa WTA ॥१२॥ मिथूनान्तभीऽगसत्यो याम्यायां खक्रान््यग्रादभोतिभागे; सितः | WMS भुवः eo । ` Shag: शरश्च = ८० इत्यथः | BAAN quart . मिधूनघ्य पिं ओे व्यवसितः । तस्य waco’ | तस्य IBA स्वादपक्रमाद्‌ दक्षिणे दक्िणारिशि षार्णवे-४० भगिविश्षेपः | तद्य दक्िगशरां 7: = ४०० इत्यर्धः । इतमुगम्निः | qurefich टोका | १०८ नवा दुह्यष्दयच्ैतो ठवे दाविं्भागमो स्तस्तवा तौ त्रभेकाशभि- भगिर्मागानां विशता ` चोत्तरेण fafertt | mabye: cat: “WATT Yo WHEAT शरोऽप्रौ भागाः। wEWeTe aac: ace तिंयहागा ef saat दासादौना१गस्वा- aint qt Gz yaa च गगाकी गोलयन्त्ं बध्वा विरचण परीकेत परोल कुर्यान्‌ । विपुलं tea विरचय्य रतौ गोलमध्यनतया दध्या tama fader arfera® यो मौनान्तस्तं रेवतीतारायां निवेश्य मध्यगलयेव ध्या weed विलोक्य तदुपरि कदम्बप्रोतं वा wand कारम्‌ । तत्‌ क्रान्तिठत्ते यत्र॒ लग्नं क्रान्तित्तनाडोहत्तस्म्मातात्तदवधि येऽणसे सायना धवाः । कदम्बप्ोते न्ष्रविम्व य कदम्बपरोतक्रान्तित्तसम्पातस्व waefaqaat वान्तरं तत्तस्य दक्िण उत्तरो वां शरः। एवं क्रान्तित्तमाडोतत्तसम्पातात्‌ क्रान्तिहत्ते धवपरोतावधि भायन- दक्तमसंसृता न्षवरधरूवाः सायनाः। नक्षतविम्बस्य भुवप्रोत- क्रान्तिदत्तसम्यातस्य च भुवप्रोतै यदन्तरं तन्‌ तस्य परुवप्रोतौयः Be: शरो वदितव्यः | एवं खत्मये वेधेन प्रवणाः परौकषणौयाः | माख्रमतेन प्राचीनेैवपरोतं नचश्रविम्लोपरि fra तदश्रल arg धुवप्रोतौया were Sta विच्य पठिताः | माश्कराचार्थेण “canasanrarat छतटक्ञम॑का yar” wearin विपरोतविधिना स्णृटनक्वशरात्‌ कादब्बप्रोतौयः att यः साधितः स न gar: | यतस्िच्यावर्गादयनवलनज्याङ्ञतिं aw. नूनमित्यादिना कदग्बप्रोतौयवाणात्‌ कररूपाद्‌ शुद्मोतौयः कोटिशूपोःत्मो भवति । इह तु गचतरविम्बात्‌ क्रान्तिवर्तावधि कदम्बप्ोत' परः कोटिरूपः'। afte क्रान्तिदठ्तावधि २७ २१० । सयं चिदाक्षख्य भरुवप्रोषे नचत्रसषट्रच्च aden: | कदग्बप्रोतौयवाणादप्रिकः | तदि तीमविधिनां नचतवष्ट परतोऽप्यधिको महान्तो भविष्यति तदतो प्रवादयश्च न उमोचौनाः। भास्करकथनं खं नियुक्ति gait fey) वसतस्‌ वेधोपलबदक्तमसंस्तभुवतो याऽऽयनवलनज्ञोटिन्या सा नत्तत्रफटशरन्यया गुफिता fasat- भक्ता फलं करम्बप्रोतोयशरज्या भवेदिति sagan: स्फुटम्‌ | ततो ज्राताभ्यां चापौवकणंकोरिभ्यामायनदक्तमंकलारूपभुजन्नानं सुगमम्‌ | aaa सवं सृकृलव्मणेवोत्मयतेऽतोऽशडो WAT विधिनाीदरणोयो fazfafefa दिक्‌ ॥१०-१२॥ दशनौ रोहिणोशकरटमेदरमाष् | हृषि AHIR भागे यश्य याम्यो शंकदयात्‌ | वि्ेपोऽभ्यधिकरो भिन्द्याद्रोहिण्याः शकटं तु सः॥१३। यद्य awe स्थानं at ant भागी भवेदाम्यः acat- शकरयादधिकः स तु रोहिण्याः शकटं भिन्यात्‌ मेदयेदिति | भत्रोपपरत्तिः। रोदिणौनन्षत्रागां स्थितिवगेन शकटाकारं रोहिणौरूपस्ाकारेऽस्तोति प्राचोनानां वाक्यम्‌ | तस्य शकटद्य रुषो इषसघ्तदशभागः क्रान्तित्तारुवतारायाश्च याम्यः प्रो भागद्यभितोऽतो यस्य awa दषसप्तदपे भागे fafa: शर याम्यो मागहयादधिंकः ब प्रकटान्तगेतलात्‌ शकटं भेदधेदेव | wa nears खग्रहलाघये “सखभानावदितिमतोऽशटकश्चसंखे" geet faite, उक्तस्तदुपपत्ति्च मलतग्रहलाचववासनायां विलोक्य किमव ग्रन्धविस्तररोति ira सेधावक्षिणौ टीकां | ९११ Qa भग्रहयोगसाघ्रनार्धमतिदिशति | avag दयुनिशे भानां gate टक्षमं पूर्ववत्‌ | ग्रमेलकवच्छषं Asya दिनानि च ॥१४॥ एष्यो होने ग्रहे योगो ध्रुवकादधिक्ष गतः | विपर्ययादक्रगते ग्रहे Sa: समागमः lew ग्रहवद्धानां दयुनिप्रे दिनरात्रिमाने पूर्वत्‌ equ च कुर्यात्‌ | भलसषक्रान्तिवशरेन चरमानोय नक्तत्रय द्युरातिमाने साध्ये ततो “विषुव च्छाययाम्यस्तात्‌” इत्यादिना “खत्रिम प्रहजक्रात्तिमागच्रा" इत्यादिना च equed नक्त वके dea नन्ततरस्योदयास्त at कर्तव्यम्‌ | नक्तत्रोदयं र्‌ एनयोग्यसमये विन्नाय तता ग्रेण ay तद्य तिर्विचार्या। एवं सति सौरा ध्रुवाः पराञ्च कदम्बप्रोतौया दति खथ्मन्यघोदयन्नानाथं धुवके दक्रम॑दयसंस्कारो व्यर्थः | yanmar युतिविचारे" च ग्रमध्येऽप्यायनहक्घमं संस्कार प्रावश्यकः | भतः “अत्र नचतरभुवके पव तेनायनहक्घर्मापि ठदाषरणो कृतं तरथुक्षम्‌” एति रङ्गनाथखग्डनं नियुक्ति । मन्मनि पर्वतश्चतं समीचौनमित्यलम्‌ | एवं adam wah समये नचत्ग्रहयुतिसाधने Ti कम॑ ग्रहमेलकवत्‌ कार्यम्‌ | “विवरं तददुदत्य" इत्यादिप्रकारे न्त्रस्य गतिं शुन्या प्रकश्प्य केवलया ग्रगत्येव दिनानि साध्यानि । ग्रहे प्रवकादेल्से योग एष्योऽधिक्ष च गतो are; । वक्रगते ग्रहे चर समागम विपयैयाढ् ga: | ग्रहे धरुवक्ाटधिके योग casera गत इल्यः । एवं कदम्ब MAI ग्रहेण iat नचत्रयोगो भगवता सया प- २१६ सयेसिषदतसं । turin इति ख़ृटम्‌। owes acai योग्रधोर्थोगं गतेष्यं विचार्य तनैव विधिना रुवप्रोतौययो्चइयोख mar युतिर्विचारिता सा च न समोचीना कदभ्वप्रोतयुतिर्घदा TAM वा तदा धरुवप्रोतोययोग्रश्योयुतिरपि भ सर्वदा गिष्या कदाचिदते्त्वे विष्यो भवति। तदयथा । waqage क्रानित्त्तम्‌ क = सोम्यं कदम्बम्‌ | ६ सौम्यं धुवम्‌ । कदभ्बप्रोत ग्र, मन्दगतिग्रंहो भार्गो यख्य स्य।नम्‌ = ग, | ग्र, अधिक्गति- UW! मागो य्य खानम्‌ = घ । तदा कदम्बग्रोतौया युतिगता- ५धिकमतेग्रंहद्याग्रे गतलयात्‌ । गरयोरपरि धरुवप्रोतकरणेन च ग्र, ग्रहव्यायनश्क्रमदत्तस्थानं क विन्दौ ग्र, ग्रहखच ख विन्दौ एवम वाधिकगतिग्रहो मन्दगैतिग्रहात्‌ पृषठऽतोऽत्र॒युतिर्मविता | एव aya व्यभिचारो भवति | गत एव कमलाकरेण ससिद्धान्त- awfaae मासखारथुतिसाधनस्य qed साधु कषतमितिदिक्‌ | , भत्रोपपरततिः। veer धरुवं तहतिं च शून्यां प्रकार्य खवा ्रिया ग्रहमेलक्षवदुपपाश्चा किमत लेखव्ु्येमैति ॥१४-१५॥ भव प्वन्धादिनचुत्राणौ बहुनारामक्षलात्‌ कां योगतारा- PANT वेधेन ATT TAT द्याह | फालन्योभाद्रपदयोस्तयेवाषाढयोईयोः । विशाखाग्विनिसोम्यानां यीगलरो्रां मती ॥१६॥ qeraperet टका । २१४ पञचिमोत्तरताराया दितीया पश्चिमे सितां | TAA योग्रतारा सा Afasrara प्रिमा ॥१७॥ च्धेष्ठाश्रवणमेताणां ASAT मध्यमा | भरण्याम्नेयपिव्याणां taarda दक्िणा ॥१८॥ रोष्िण्यादित्यमूलानां प्राचो साख चैव हि | यथा प्रत्यवशेषाणां VT स्ायोगतारका ॥१६॥ | पर्वफागुनौ--उत्तरफालुनौ — पूवभाद्रपदोत्तरभाद्रपद- पूवाषाढो्तराषाढ -विशाखधाश्डिनिखग रोषाणां नशत्राणां waa , खतारपुच््े योत्तरदिक्ष्मा तारा सा amare aes: | ताभवलम्ब्य वेघेभानोता भरवशदा इति। «waned पश्च- artes इस्ताकारं, तव्र॒वायुकोगख्िततारायाः सक्षाश्ाद्‌ fratat या तारा परिमदिशि स्थिता छा इस्तदय योगता Sar: शविष्टायाः waqrara पिमा तारा योगतार Jat | च्येशाख्रवणामुराधानां पुयस्य च तारापुच्छे या मध्ये सिता तारा चा योगताया। मरणौङ्सिक्षामवानां ware तारापुच्े या दक्षिणदिशि fem ara घा Haare । रोहिणीपुनर्वसुमूलानानान्ञेषायाच तारापुष्े प्राची प्राग्‌ दिक्‌ खिता तारा योगतारा ज्ञेया| प्रत्यवबरयेषाणाम- बथिष्नचत्राणामाद्रोचितराखात्यभिजिष्छतर्िषलजां खतरा पुच्लेषु ASAT, war fagar anfaadt. eat योगतारा विद्धेयेति ॥१६-- १८ ॥ - ९१४ सय सचान Cal ब्रह्मारौनामवस्यानमा् | gia ब्रह्महृदय दं शकेः पञ्चभिः स्थितः परजापतिर्वषान्तेऽसौ सीम्येऽ्टतिंशदं शकैः ॥२०॥ अर्पावत्ससतु चिताया उत्तरेसु पञ्चभिः | हहत्‌ किञ्चिदतो भागेरापरः षडभिस्थोत्तरे ween इति नप्वग्रहयुल्यधिकारः ॥८॥ AMSA पूर्वभागे परञ्चभिरंतेः प्रजापरति- स्ताराकमको ब्रह्मा क्रान्तित्ते खितः | भ्रथादषात्ते हषान्त- समौपे ब्रहह्दयधूपे पञ्चभागान्‌ संयोन्य प्रजापतेध्रुवो Fa इत्यथः । म च रप्तप्र्ागद्वागा भवति शति। wa प्रलपति; सोम्य satai दिगि श्र्टतिंशदंशकैः खितः, अस्य सौम्याः wera ब्रह्त्रिश्रदिति। चित्रायाः , सकाशादपांवत्नाख्यः पञ्चभिभागेरत्तर्यां दिगि, fer) चित्र्रुव carutam- yaaa सौम्याः wine तय cae: वित्राया भागहय- मितदक्तिणशरलात्‌। भ्रतोऽस्मारपांवत्तात्‌ किञिदल्मान्तरेण हहत्‌ विपुलतीराकक श्रापसुन्नकः | wise एवाप- पुव द्रखध; | तथाऽपावत्सात्‌ ष्गिरंेरुत्तरस्यां दिगि खितः | भाषस्य सौम्याः शरभागा नचेत्य्थः ॥२०--२१॥ सौताप्रियासोसमीये सुधाकरदस्तथा । शखायाख्तपर्पिखां गतो. मंग्रहयोगजः ॥८॥ इति सुधाकरपिवेदिकृतुयां सर्य॑तिङान्तटीकाया सधावर्षि्छा | नत्ततग्रषयुल्यधिकारः ॥द॥ qurafaayl starr | २१५ रथोदयीस्ताधिक्षारः | तत्र तावदुदयास्तयो वि षमा | अधोदयास्तमययोः परिज्ञानं wares । दिवाकरकराक्रान्तमूर्तौनामल्यतेजसाम्‌ ।१॥ ae fear acacia सुयज्िरणेरान्नान्ता मूर्तियां तेषामल्यनिजषां चन्द्रादीनां षड्ग्रहागापदयास्तमययोः परिन्नानं प्रको्यते war) सयसान्निष्यषेन चन्द्रारौनां यावुदयस्तौ सयोक्लीनं कथं भवतोति कथ्यत इति ॥१। ददानो तुदयास्तयो दि गृ्नानमा् | सूर्यादभ्यधिकाः पश्चादस्तं HAHAH: | ऊनाः प्रागुदयं यान्ति शुक्रन्नी वक्रियी तथा ॥२। ऊना विबखतः, प्राच्यामस्तं चन्द्रज्नभागेवः । व्रजन्यभ्यधिकाः cared शीप्रयायिनः ॥३॥ गुसभौम नयः सूर्यादभ्यधिकाः सन्तः पश्चादस्तं यान्ति जनाः सन्तश्च प्रागुदयं यान्ति। तधा वञ्िणौ बुधश्ओी,च रपैरधिकौ पञ्चादस्तमूनौ च प्रागुदयं यातः, शोघ्रयायिनयन्द्रबुधशक्रा्च विवखतः सुर्यादूनाः प्राच्यामस्तमभ्यधिकाथ पश्चादुदयं ब्रजन्ति | पतरोपपत्तिः। यो ग्रः रवेः सकाण्यादूमगतिरसौ प्राच्यां दिशि कलांथन्तरित खदेति प्रतोच्ामस्हमेति | यथ भौम गुङधनयेः aver: कालांशौन्तरितास्तंदा निशा्रेषे प्राश्यं रच्छदयात्‌ः प्रागिवीदवं यान्ति लोकेश Gar मवन्ति । रपैरभ्यधिकाः २१६ aafaurare सन्तस्तएव कालां श्ान्तरदिताः परिमर यान्ति | योऽधिकभुक्तिरसो प्रतौासुदेति प्रां प्रतितिष्ठति | यषा चन्टरः। wir gaunt च रवैरथिकगतिलात्‌ wera मुदरच्छतः। ततस्तत्रैव वक्रतां प्राप्यास्तं गच्छतः । aaa वक्रया प्रा्याशुद्रम्य ततोऽवक्रतां प्राप्यापि कमुक्तिलात्‌ प्राच्चा- Harel away | बुधशक्रयोयैत्‌ प्राद्यां दिष्युहसन प्रतोश्यामस्तम- Ie Ra वैपरीद्यमिति। we संप्रति नवोनाना मति ग्रहा रीरचहतते wate यतेक- नामिखाने रविः स्थिरः aa खल्पान्त रादोधेवत्तं॑हत्तमिव भाति aae रविः feu) ya रविपदितः खकषल्ाठक्ते wafa | तत्र भुवं fect प्रकल्पा wag wie ama | सकसप! ख करयते भवैलयं च ततोऽति दूरे भे स 'aet' ख; सुधार्बर्विणौ टोका | २.९.४ aude यतर भेषादौनां गणना बाासुखाग्रतः पूवाभिसखे तदा वरकालायांक, उ, क,, सख, विन्दुगतः शक्रो waa भूनिकस्िभिः qAY Y, क, उ, वा,, स्तं, विन्दौ शश्छतै, सविन्दोः ख, विन्दुपयन्तं खकक्षायां शरो भव तेये प्राग्नतिल्लात्‌ सख॑दिन्डोः a, विन्दुपर्यन्तं गच्छत्रिव भाति। भतः wart तदा भवलये ए त्रस्ता रविश्क्रथोः साम्यात्‌ परमास्तकालः | ततः काशां - ण त्तरिते शक्ते क, विन्दुगते भूर, उ रेखार्था प्रवहेणास्तं गमे रवो a, विन्दुगतस्य gre wafefa दशनम्‌ | ततः ufsafefa mae ६ समपदे शशौ भवति तख क्रान्तियदा सूर्यापमा्षबभवति गेतः पातोऽधिका चेत्तदेध eas) यदि ee खानक क्रात्तिबाणारिश्ध्यति, भर्थाद्यतर स्थानज्ान्तिवाकयोदन्तरेण eer क्रात्तिभवति तदा यदि शरदेव चद्द्रस्यानत्रान्तिरविशदा भवति तदा मध्यरफूटक्रान्योरिंभेदात्‌ स्थानौयपदाद्िधोः पदान्यत्वं ज्ञेयमिति प्रसिद्धम्‌ । तवर स्थानक्रान्तेरपचये खुट- ्रान्तेरपचयः। स्थानक्रान्तेरपच्ये च स्फुटक्रान्तेरपचयः । अत उपचयापचययोर्भदा्‌ स्थानौयपदारिधो विम्ब १दान्यत्व॑ भवत्येव | wage सभे तदा विम्बपदमोजे। एवं स्यानपदमोजे बिम्बपदं सम इति बुहिमताऽनुक्तमपि ज्ञायत इति | भत्रोपपत्तिः। रविस्तावत्‌ स्थिरग तिखन्द्रोऽतीव चलस्तस्येव क्रान्तेः प्रतिक्षणमन्यथा चम्‌ | भ्रतशन्द्रमधिकलत्यो्यते | sata? वर्तमानस्य च द्रस्य परात्तिरपचये वर्तते| यथा यथां ग्रहोऽग्रतो याति तथा तघा तख क्रातिरोजपद उपचौयते। प्रघमपदस्य ढतीयपदस्य च गोनसन्धावादिः। तदग्रतस्िमेःतश क्रान्तः परमत्वम्‌ | भरतो विषमपदे वर्तमानो यथा यथाग्रतो याति तथा तथा क्रान्तिरुपचौयते | ततच्िभात्‌ परतो fade. aft यावत्‌ खमपदम्‌ | तत वर्तमानो agama याति तघातधा क्रान्तिरपचौयते। एवं ठतोयचतुयेपदयोरपि । भरत भरोजपरे ata: atfeder सूर्यापमाकषतौ aed चाक्तितद्य, विधोरतिशधेन महतौ भवति। यदि यथायथा Tamed पशनो तृधातथा क्रान्तिरूमैेव भवति अतोऽ नया रविक्रान्या श॒ शम्यं गतंभेवालुभितम्‌ ।` भ समप | सृधावधिणौ Stent | २३९ -व्तभषैख विधोः. क्रान्तिलस्वौ सर्थापमाङ्वति तदापि प्व्ाितसेन्दोः तक्रान्तिरमहतो मवति । अतो awar सू्य॑त्रान्या aw साम्यं गतमिति ज्नातम्‌। semana थाल ्रात्तिसाम्यभे यमित्यथ।=न्नायते। wit गतमस्य नचणं युक्त- मुक्तम्‌ । इति भाष्वराक्तिरतिरमणोया । अचर रविचःद्रगो गायन- सध्यानयनाथे भास्करोक्ष विचिन््यम्‌ । तत्र।पि रविमोलायनसन्धौ भास्तरक्तोनेव समौचोनौ | चन्द्र Was चमं = नाडोमण्डलम्‌ | पास्यासंमे = क्रान्तिहत्तम्‌ पाच = विमर्डलम्‌ | भैस सथापा = चन्द्र- पातः | “८ स्थासंच==परमक्रन्यशा रवेः =प। ८ स्थापाच = चन्द्र. पदमश्रः == ए 2 पाचसं == चन्द्र परङ्रान्यनमाधांश।। संस्थापा = भय- नांगोजितपीौतः at) चापोव- विक्षोणमित्या कोणोनभार्धाथा भुजा मुजोनभाधांशाः कोणः। दूति 'सर्धिंतिमुजेन ति रकोज्याचपक्रा--ति. कोज्या. कोन्याय = _ कोज्यष्या WIT. TIN | „. कोज्याशपक्रा == वि. कोन्यप ` ili - ज्यौप. कोज्यापा. ज्याश ॥ - Sey. कन्याश्‌ Sag. कोञ्यापा. ज्या - fa ° fa fa अत्र सरलविकोणमित्या खगादिक्दर व्ययनां पाते तकोटिच्या . धनमन्धक््‌ wt जेयम्‌ | २४० aa faurere wae कोरिशन्द्रपरापक्रमः खात्‌ | ततः संपाच त्रिभुज, च-चन्द्रविम्बात्‌ ्रान्तदत्तोपरि च॑सा- लम्बकरणेन खा-चन्द्रगोलसन्धिः । श्रत: कोणच्यानुपातेन ज्धाचसं = वा ता । चसं-समे मुजांशमाने विषवांशाः सखामिताः। भत्र भै-मेषादैः क्रमगगनया सं पर्यन्तं रविगोल- सनिः स व्ययनांश्ोनितपाते मेषादिषदट्‌ कखे संस्था-चापैन हौनो- ऽन्यथा युक्तश्न्द्रगोलसन्धिः स्यात्‌ | एतेन “परेषुजौवा व्ययनांश- पातकोटिज्यकान्नौ"दत्यादि सं्ोधकोक्तमुपपद्यप्त। अत ‘Tre Thaw राशित्रितयेन संयुक्तौ | क्रमशस्तदयनसन्धौ न्नेयो Garay सुगोलविदा ॥ इति संगोधक्षोक्तो विशरषः कमलाकररोतिवदिचिन््यः। चन्द्रायन- सथ्यानयनं तयोर्मतेन स्यतं qa मुद्रितसिदान्ततत्विषेक- पाताध्याये मदिष्रेषश्च द्रष्टव्यः fant ॒गन्यविस्तरेथेति दिक्‌। पदान्धलं विधोरित्यादिवास्ना पूर्वलिखितव्याख्यात एव wea ॥७-८। अध afar काले घायनरविग्रभियोगश्क्रसमो वां uae जातस्तश्मात्‌ कालाहतगम्यख त्रान्तिसाम्यकालस्य परिन्नानमाइ | ciel विज्ययाभ्यस्ते परक्रान्तिज्ययोहते । तचरापान्तरमधे वा योज्यं भाविनि भौतमी le qe Taree पाते तत्‌ सूर्यगतिताडितम्‌ | चन्द्रभुक्या हतं भानो लिप्रादिं शशिवत फलम ॥१०॥ | सृधावर्िणौ start | REE तरचछशाद्कपातस्य फलं देयं विपययात्‌ | कमतदसक्तत्‌ तावयावत्‌ क्रान्ती समे तयोः ॥११॥ ATS: समत्वं पातोऽथ प्रचचिप्तं शोनिते विधौ | होनेऽघंराविकाद्यातो भावौ तात्कालिक्षेऽधिके ॥१२॥ स्थिरौक्वताध रावेनद्रो$ योषि वरलिप्िकाः | पष्टिष्यु्न्द्रभुक्तयाप्ताः प्रातकालस्य नाडिकाः ॥१३॥ रविचन्द्रयोः arated ज्यया गुणिते खखखपरमक्रान्ति ज्यया विभक्ते gaara? काये ततो यदि तस्मात्‌ कालाहुरे क्रान्तिसाम्यसख्मदस्तदटा तयोश्वापयोरन्तरं भाविनि गम्ये पाते चन्द्र योज्यम्‌ | यदि निकटे पातसम्मवस्तदा चापयोरन्सराध वा गम्ये पाति चन्द्रे योज्यम्‌| गमे पतितु यथासग्यवं चापान्तरं वा तदधं चन्द्राच्छोध्यभेवं पातमधष्यकथन्दरः स कन्प्यः | तत्रल्य- सूर्यसाधना्े तु चालनमाद्। चन्द्रगतयै यदि तच्चापान्तरंवा तदधं चालनं तदा रविगत्या किमिति | लञ्रविचालनं लिंप्रादि- फलं चनद्रवद्रवौ VAAN वा देयम्‌ | तहच्न्रपातस्व फलु विषयया- हेयम्‌ । ARMA तचापान्तरं acy वा चाननं तदा पातगल्या fafafa एवं wat फलं पातस्य बिललोमगतलात्‌ पाते दिपरौत देयम्‌ । ततः पुना रविषन्द्रपाते रविचन्द्रक्रान्तौ साध्ये पनस्ताभ्यां चापै चापान्तरं तदधं वा चन्द्रे चालनम्‌ । एवं तावदसकृत्‌ क्षम यावत्‌ तयो रविचन्द्रयोः क्रान्तौ at स्तः। चापान्तरं तदं वत्धुपश्णं तेन aaa सति चाप्रान्तरढतोयोशं चतुरथीश्यादिक्ं च चाशनमसद्लकार्मविदुमाय ' गणकेन देयम्‌ । wad रविचन्द्रयोः . ११ + २४१ धूयसिद्धान्तस्य arent: समले पातः परातमध्यो मवति |“ स च तस्मिन दिनै ऽराविकाच्नद्रात्‌ प्रचिप्तंशोनिते विधौ AA सति भधरात्रे यातो fa: अररातिकाडन्द्रात्‌ तालालिक् विधावधिक्षै ~ ofa भावौ गम्य; पातो वेदयः । क्रान्तिसाम्यकाले चापाम्तयादिसंस्का- tq wag: स प्रकतपतांगोनित-( प्रतिपा भ्॑ाश्चापान्त यादितुल्धा वा जनिता यत्रासो प्रकतिप्तांभोनित इति) स्ताकालिकः fetes aaa इति | -एवं सिरोकृतोऽधगत्रिकशन्द्रश् यस्तयोदयो विवर क्षलाः षिगुणाशन्द्रगत्या भक्ताः फलमधंरात्राहता गम्या वा पातकालस्य नाडिका Far दति | अत्रोपपततिः | भतिसुगमा यतश्वापान्तरादिषालनं चन्द्रे दत्त तत्संवन्िचालनफलं गद्यनुपाततो रवौ पाते चानौतम्‌ । ततः क्रान्तिषाम्यकाले खिरोक्लतशन्द्रो जातः ख चाधरातकाशिक- चनद्राद्मनः पातो गतोऽधिकश्च पातो गम्योऽधरात्रका लात्‌ | भरतो इयोशन्द्रयोरन्तरैण चन्द्रगत्या , षष्टिवरिकरास्तदान्तरेण fafafa| लब्धा पातमध्यनाडिका इति ॥९--१३।॥ Call पातायन्तकालावाह । रवीन्दुमानयोगाधं षष्ट्या AE भाजयेत्‌ | तयोसक्छन्तरेणापतं fad नाडिकादि तत्‌ ॥१४। पातकालः स्फ़टो मध्यः सोऽपि खिलयर्धव्जिंतः | तद सनपवकालः खात्‌ MAAS TALS AT: ॥१५। रविचन्द्रविम्वमोनयोर्योगाधं wet eH तयोः त्रान्लो- गत्य तरेण गणको wiqi भाप ` तत्‌ नाडिकादि fear । सुधावसिणौ starr | २४३ स्यात्‌ ।, पूर्वादितः खटः पातकालो रविषन्दरकैन्द्रयोः क्रान्ति- साम्यात्‌ पातस्य मध्यः कालो न्ेयः। सर च खित्य्धवटिका- विवज्ञितस्तख पातस्य सन्मवकालः प्रारश्मकालः स्यात्‌, अध पातमध्यकालस्ताभिः स्ित्यधंनाडोभिः संयुक्तः पातस्यान्यसदिन्नतः कालो नित्रत्तिक्रालः खादिति। | अतोपपत्तिः। रविचन्द्रकेन्द्राभिप्रारेण क्राम्तिखाम्यकालः पातमध्यकालः। यावदिम्बेकदेशयोः क्रान्तिसाम्यं mane स्थितिरिति मनसि प्रधाय ॒प्राकोनेस्तदारख्मनितत्तिकालौ च केन्द्राभिप्रायक्रान््योरन्तरं मनेक्यार्धसमं प्रकल्प्य साधितौ। मध्यात्‌ प्रागपरयोस्तत्कालज्नानाथमनुपातो यदि ष्टिघटिकासक- रविचन्द्रक्रान्यन्तरेण षर्टिघटिकास्तदा मानेक्यार्धेन किमिति। wal मध्यात्‌ प्रागपरयोः स्थित्यधंनाड्यः। मध्यक्षाले तदन्तरेण प्रारख्मकालो योजनेन च निहत्तिकालः eRe: | तथा च भास्करः # तावत्‌ समत्वमेव क्रान्तयोविं वरं भवै्यावत्‌ | ag! स्याम्यादिम्बे ata: ।इति॥१४--११। carl पातख्ितिकालस्य फलमाह | सायन्तकालयोर्मध्यः कालो न्नेयोऽतिटारुणः | प्रज्लञ्ज्लनाकारः सवं कमसु गहत: een एकायनगतं यावदकन्द्रोम॑श्डलान्तरम्‌ | सम्भवस्तावदेवास्य सर्वकमेविनाशक्तत्‌ ॥१७॥ २४४ सूर्च॑सिद्लासस्य BATA AAA SATS ATA: | प्राप्यते मुमहच्छयस्तत्कालन्नानतस्तथा ॥१८॥ पालघयायन्तकालयो्म॑ध्यः कालो यः सोऽतिदार्णः प्रल्वश- इहनाकारः aang निन्दितो Fa: | यावदर्कन्दोर्मर्डलान्तर- मेकायनगतभेकस्थानगतमधांत्‌ समानक्रान्तिजिनकं मरण्डल- aed कीन्द्राभिप्रायेण जान्न्तरं मानेकयार्धसमं तावदेवास्य समवो विम्बेकदेशजक्रान््योः साम्यात्‌ | भयं कालश्च सर्वकर्म विनाशक्चक्षेयः | नन्वयं कालः सर्व॑दानिष्टजनकः कषु क्मखपि न शुभफ़लद इत्याणद्खपाह। स्रानदानादि। wa पातकाक्त स्रानदानजप पाद्रत्रनदोमादिकमभिः qos मष्त्काल्याशं Wiad | तथेव AWAIT तस्य पातस्य कालकन्नानतश्च गणकः Mat लोकै तत्कालादेगात्‌ प्राणिनां स्नानादिषु - नियोजनाचेति ॥ !६--१८॥ ष्टानों प।ते विशेषमाद | रवीन्द्रो तुल्यता क्रान्योरविंषुवत्सन्निधौ यदा | मवि तदा पातः खादभावो विपर्ययात्‌ ॥१९॥ विषुवस्सन्निधौ , रविभोगसच्धिस्लमौपे यदा रविचन्द्रयोः ्रान््ोसुल्यता तदाऽलछेनेव कालेन दिरदिवारः पातः श्यात्‌ एवं feeder पातस्यामावः, स्यात्‌ । यदा रपैरयनखन्वि- समोपे क्रान्तिसाम्याभावम्तदा बहुकालपयन्तं क्रान्तिसाम्याभावः स्यादिल्यर्थः | 1 सुधावर्बिौ टीका | २४४ भत्रोपपत्तिः। "इविगोलसन्धिसमौपै क्रान्तिसाम्ये awit चन्द्र॒ उत्तरगोले रविशोत्तरगोले दयोिन्ायनम्‌ । यथा सायनयन्द्रः == ५ |२९०॥ स्ायनो रषिः = स ।१०। तदाऽस्मिन्‌ समये व्यतिपातनाना पातः स्यादेव चेचन्टरथदाभावः। acd wea oo कला धनचालनैन, रविमध्ये च खस्पान्तराश्चन्द्रचालनतरयो- दशां गचालनेन मुजयोः साम्यात्‌ खल्यान्तरात्‌ शराभावाचच पुनः AMP: wae पातः स्यादिति areas पातसग्यवः | न द्येकायन- गतो स्याताभित्यादिलक्षणोक्तः धातो वार्प्यं भविष्यतीति guid विभावनौयम्‌ | रव्यथनसन्धिसभीपे क्रात्तिसाभ्याभावे वडुकाल पयन्तं TAMA इत्येतद्े “Hat यावत्‌ तावत्‌ APM: साम्यं aaa’ इत्यय वासना भासकरसिदान्त- शिरोमणौ fanart किमत्र पिष्टपेषपिनेनि ॥१९॥ इदानीं पातान्तरं गण्डान्तं चाह । शशाङ्गा कंयुतेलिंप्रा भमोगेन विभाजिताः | लब्धं सप्रदथान्तोऽन्यो व्यतीपातस्तृतीयकः ॥२०॥ सापनद्रपोर्ण्ठधिष्णयानामन््ाः पादा WaT! | तदयभेष्वायपादो गश्डान्तं नाम are ॥२९॥ व्यतोपातवयं घोरं गण्डान्तवितैयं तथा । एतद्सस्ितितयं सवं कर्मसु वर्जयेत्‌ ॥२२॥ चन्द्रसूययुतेः कला भभोगीनाष्टरतमितेन विभाजिता . लष्चं freantecafaufaaiy सप्तदथान्त ~ उक्वेएतब्यतो पातान्व- २४६ wife सतृतौयो atari भवति। भवास्ेषम्ते wail) etark ठञ्चिकः | tamed ala: | इति नियमादुक्षनच्चताणामन््ाः पादा भयो राश्योः ककिंसिंश्योदै्िकधनुषो मौनभेषयोः सन्धयः युः । अतस्तदग्रमेषु तद्‌ ग्रनत्ततेषु मघामूल दासरेष्वादयश्रणो गण्डाम्तं नाम AAA कथ्यते ATA: | गण्डस्य सुखभागस्याग्तो यस्मिन्‌ तहण्डान्तमिति | wa प्रवप्रतिपादितं घोरं भयद्गरं व्यतिपातजरयं तथेतत्वौदितं भरुन्धितितयं गणकः सवकर्मसु वजयेदनिष्टफल- जनकत्वादिति | भत्रोपपत्तिः। भतिसुगमा यती योगसाधनविधिनां सषषदशान्तो योगो विष्क्मादिषु व्यतिपात एव। भसन गर्डान्तादिकमनिषटटफलजनकमत्र प्राचोनानां वचनमेव प्रमाणं नान्यत्कारणं वक्तं शक्यते-- इति ॥२०--२२॥ इदानोमधिक्षारोपसंहारमादह | इत्येतत्‌ परमं पुरं ज्योतिषां चरितं हितम्‌ | रस्यं महदाख्यातं किमन्यच्छोतुमिच्छसि ॥२३॥ इति सयंसिहान्ते पाताधिकारः ॥११॥ Guin: पुमान्‌ मयं प्रति कथयति । ॐ मय qafaa- तञ्च्छोतिषां ग्रइनच्चतरीरौनां परम्‌ gu fed हितसाधकं रसं gt महश्चरितमास्यातम्‌। ayaa किं ओरतुमिशच्छसौति ॥ garatrat Star । २४७ एतेन सुयांथेन ग्रहुनस्षत्राणां चरितं कथितमिति सचितमती- safe तु भगोशचरितमस्ति aw saat मयस्य रचिरस्ति वा भातखानाय तेन प्रश्रः कत इति स्फुटं सुव लौनामिति ॥२२॥ सौतागप्रियालौसम्पौत्ये सुधाक्षर्ृदस्तथा | सुखायागृतवषि ण्यां गतः पाताधिकारकः ॥११॥ सौरादयभागटौकायां सुधापानेन Berar: | सुधाकरङ़तायां वै fasta सुखखिये | इति सुधाकरदिविदिक्ञतायां सूयं सिचान्तटोकायां सुधावपिण्यां पाताधिकारः Woe? शुभं भूयात्‌ ।, अथ भृगोलाध्यायः | रमालौलाविलासेन रामं कनकमन्दिरे | नत्वा लसन्तं arena सौ रोत्तरदलं स्फुटम्‌ ॥ रथ qa प्रति कञ्चिदिष्िषटोः मुनिः सरयांएपुरुषवचममनु- वादथयानन्तरं मयासुरेण सूयी शपु शषः पृष्ट इत्याइ | अथाकांशसमुुतं प्रणिपत्य क्रताञ्चलिः | भक्तया परमयाभ्यच्यं पप्रच्छेदं मयामुरः ॥१॥ ag सूयो शपुरषव्रष्चो निशम्यमयासुरो aaa: कृताश्चलि- विंरचितकरग्राष्लिपुटः परमया भत्छ्याऽकमंशससुत्पन्रं पुरष- ware पूजयित्वा प्रणिपत्य च प्रणिपातपूवेकं नमस्छल्येदं gem wae पप्रच्छ पृषटवानिति ॥१॥ अध प्रश्मानाडहइ | भगवन्‌ किम्प्रमाणा भूः किमाक्षारा किमाभ्रवा | किंविभागा कथं चाव सप्तरपातालभूमयः ॥२॥ अषहोरातव्यवस्यां च विदधाति कथं cf: | कथं प्ति agui भुषनानि विभावयन्‌ ॥३॥ ३२ २५० सूय सिर्दान्तय देवासुराणामन्योन्यमषोरावं विपरयैयात्‌ | किमर्थं तत्‌ कथ' वा स्याद्वानोभगणपुरणात्‌ ॥ ४५ fast area भवति नाडषष्टया तु मानुषम्‌ | तदेव किल aaa न भवेत्‌ कैन ईतुना ॥५॥ ` दिनाब्दमासहोराणामधिप्रा न समाः कुतः । कथं प्रयेति भगणः सग्रहोऽयं किमाश्रयः yen भूमेरुपयुपयूरध्वाः किसुत्सेधाः किमन्तरा; । ग्रहक्तंकच्चाः किंमावाः स्थिताः केन क्रमेण ता; ॥७॥ VT तीत्रकरो भानुनं हेमन्ते तथाविधः | कियती तत्करप्रापिर्मानानि कति किं च तैः ॥८॥ एवं मे संशयं छिखि भगवन्‌ भूतभावन । अन्यो न aaa Sear विद्यते सर्वं दर्शिवान्‌ ye हे भगवन्‌ सूयांश a: किग्प्रमाणा कियन प्रमाणं get: सा | किभाक्तारा aaa agar et) किमाखया क श्राखयो यम्याः सा।. किंविभागा कथं विभागा विभक्तांण यद्या; a | पत्र Wal WISH: पातालमूमयः पातालविभागर्पा ्ा्चधाः। ननु “योजनानि शतान्यष्टौ भूकर्णो द्िगुणानि तु ।* इत्यादिन भूप्रमाणं ys कथथितभमेव पुनः प्र्करणमथुक्तम्‌ | सत्यम्‌ । तदुच्यते । अव पुग्मणोक्षभूमानाद्िव्रं मानं पूरव यदुदितं तत्र संश्रये जाते पुनर्मयप्रश्नो युक्त इति | दविरष्ोरात्र- सुधावर्विणी Starr | ५५१ arent दिननिो दिवैव कथं कैन प्रकारेण विदधाति करोति | कथं च भुवनानि विभावयन्‌ प्रकाप्यन्‌ वसुधां पृथवीं पर्थेति प्रद णर्ूपेण waft) देवासुराणां frotarfere: farad- wed मवति। तच्च भानोर्भगणपूरणादा कथं स्यात्‌ |. तप्रमाणभेकसोरवषे कथं भवतोति सुरासुराणामन्योऽन्य- मह्धोरातरं विपययादिति gare ferme यदुक्तं aa देवा- सुरथोदिंनं रजनो afta ag नोकतेति प्रश्नः । पितृणामिदमिति पिल्युभहोरात्रं चान्द्रेण मासेन किं भवति। मानुषं fern तु नाडोषच्या fa भवति | कन हेतुना तदेव दिनमानं aga a भवेत्‌ । दिनवषभामादहोरात्रागामधिपाः करतो न समाः| तेषाभेक एव पतिः किमु न । अयं सग्रहा भगणो waa कथं पयेति wafa किमाञ्रयश्ास्ति। केनाधारेण व्योनि faster: | Ha: सकाशणदुपरि उपरि ग्रहनक्त्रकक्ता Sa ऊध्वस्था आकाशे faqatar: | कियानुव्ेध saat यषां ताः। मभैरुपरि ग्रहक्तमागकक्ता कियदन्तरेण aaa. किमन्तर।; कियदन्तरं यासां ताः | उत्तरोत्तरभुचा रपि परस्परं तासां aw कियदन्तर- faa: । किंमानाः किप्रमाणस्ताश्च कैन क्रभेणाक। स्थिता; | Aww यथा सूर्यस्तोव्रकरस्तोच्यकिरगसतथाविधस्तटयो हेमन्ते किसु न भवति। तस्य सूर्यस्य करप्रासिश्च कियतो । सू्धकिरसोः कियदाकाशस्य तभो विनष्टं भवतौति सावननात्तत्रादीनि कतिमानामि सन्ति aaa: प्रयोजनं च किम्‌ | डे भगवन्‌ षडशुखे- श्व्यसस्मन्न | मूतमावन भूतानां पदार्थानां भावना freer चस्य तत्म्बोधने | एवं भे मम dae a fefar Sea) त्वाते विना सवं दर्धिंवाभैन्धः संशयच्छेन्ता न frat नास्तीति ॥२--९॥ २५२ सर्वसि्ालस्य पथ gia प्रति ख विशिष्टो सुनि्मयोकषप्रन्राननद्य सूयो मयं प्रति पुमवंदतिक्षेल्याह | दूति waned श्रुत्वा मयोक्तं वाक्यमख हि | TH परमध्यायं ततः प्राह पुनः स तम्‌ ॥१०॥ दति भक्योदितं मयोक्तं aret पूर्वोदितं श्रुत्वा ततः स at wagered मयं प्रति qafe भस्य स्यसिद्धान्तस्य परमन्यमुत्तराध- GU रहस्यं TAMAS प्राह ॥१०॥ दटानोमध्यायमाहात्म्यमाद़ | FUGA भूत्वा गुद्यमध्यात्मसञिन्नतम्‌ | प्रवद्याम्यतिभक्तानां नादेयं विदयते मम ॥११। हे मय वच्यमाणभध्याससञिन्नतं gw गोप्यमध्यायमेकमना भूता शणष्वाहं त. वच्यामि यतोऽतिभक्तानां मध्ये मम किमपि wear विद्यते। wat गुश्चमपौदमध्यामद्पमुत्तराधं serrata nee | अघुना ALMATY । वामुदेवः परं बरह्म erate: पुरुषः परः । अव्यक्तो निगणः शान्तः पञ्चविंशात्‌ परोऽव्ययः ॥१२॥ rere देवो बहिरन्तश्च सर्वगः । सदृषयोऽपः Brat ताम वीर्खमवासलत ॥9३॥ | सुधाढषिणौ टोका | AUR तद्ण्डमभवहेयं TAA तमसाहतम्‌ | तव्रानिरुदः प्रथमं व्यक्तौभूतः सनातनः ॥१४॥ हिरण्यगर्भो भगवानेष छन्दसि पट्यते | आदित्यो श्या दिभूतत्वात्‌ प्रसूत्या सूयं उच्यते ॥१५॥ परं च्योतिस्तमःपारे gated सवितेति च ॥ पर्येति मुवनान्येष भाक्यन्‌ भूतभावनः ॥१६॥ प्रकाशात्मा तमोन्ता महानि्येष विशतः | wave मण्डलं सामान्युखामूत्तियंजषि च ॥१७॥ वयौमयोऽयं भगवान्‌ कालात्मा Aree fey: । सर्वात्मा स्वंगः Gat: स्वमस्मिन्‌ प्रतिष्ठितम्‌ ॥१८॥ रथे विश्रवमये चक्रं क्त्वा संबत्सरात्मकम्‌ | छन्दांखश्वाः सप्त युक्ताः पयं टत्येष सवदा ॥१९॥ विपादममतं Tel पादोऽयं प्रकटोऽभवत्‌ | Asvert AIG ब्रह्माणमरजत्‌ Wa: ॥२०॥ “वसत्यस्मिन्‌ जगत्‌ ममस्तमसौ वा समस्ते जगति वसतीति वासुः | . वस्षतेरूणि प्रलयः |) टेवनाह्ासनादेवः। वास॒श्वाषौ टेवधेति वासुदेवः | तथा चोक्तम्‌ | सर्वत्रासौ समस्तं च वसत्यत्रेति वे तः | waited} argearen विद्धिः परिणौयते ॥ इति २५४ सुयसिष्ान्सख् नहि वसुदेषखापल्यमिति विग्रहः । तद्य जगत्ारणता- निरूपणावसरेऽकुपयोगात्‌ ।* इत्यादि गूढार्थप्रकाशकै रङ्नाधे- नोक्तम्‌ | स एव परं ब्रह्म षच्चिदटानन्दः। aa “fate Te: ge: | भव्यक्तोऽतीन्दरियः। wera च कारणं fara: | शातः usfatfer: | wen fanaa: on प्रकृतिविज्ञतयो मूल प्रतिशत चतुविपतितचानि । ughwg जोवस्तस्मात्यरः | पञ्चपिणव्मक इति पठे जगदास्मकः। विश्ुच्रस्य ब्रह्मणो जगत्कारणलासश्यवः। WA एवाह | प्रकृत्यन्तगतो ararafeat बहिरन्तश्च स्वगो अगदुत्पादकल्वात्‌। एतानि विशेषणानि ASIN ॒वासुदेवांशस्यापि ana) seagate: सङ्घः manag जलानि निर्माय aaa वौये पक्तिविशेषमवा- anfaaq | तच्छक्तिमिलितं amt 2a सोवशंमण्डं Meat सवत्र बहिरन्तश्च तमसान्कारेणाव्रतमभवत। TAT ATA AAT ATT सौवणमशण्डमम्‌द्छ्यिथः । तत्रादौ पुवणार्ोऽनिरुदढः सनातनो नित्यो वासुदेवां्रसङ्पणोऽश- हपतवादयक्तौभूतोऽभिथ्यक्तो न qe: सत्ार्यवादाभ्युपगमात्‌ | धधा fata न तूत्पन्रम्‌। ग्रथास्य नामान्तराणखाड | एष सङ्गपौ थोऽनिर्दो न, निरुद्धः कंशिदिति। भगवान्‌ regimes: | छन्द्सि वेदे हिरण्डग्मः पतते सुवर्णाग्डमर्धे स्ितलात्‌। वेदेऽख , fee इति नामान्तरम्‌ । पघम्‌मभिवयक्ञला दयमादित्य ख्यते । प्रसूत्या गदुत्प त्त 'कऽदमनिरबः quatet, fecami: खमवत्ततागे qe जातः पतिरेक भासोदििति aft: । we सू्नामकः पविता चेतिनान्रा `प्रिदधः। बमःपारऽ्यकारव्यावधाने qurafaay start | २५५ wigs ज्योतिश्तजोरुपम्‌। अन्धकार्डारक इव्यथः | भ्रादित्यवगं तमस्सु पारे इति aia: |) एष सविता भूतभावनः उत्प्त्तिस्थितिसंहारकारको वच्च माणानि मुवनानि भावयन्‌ प्रकाशयन्‌ सुव्गार्डमध्ये सदा पर्थेति wafa, प्रकाग्रुपो- ऽन्कारहारकोऽत एवेषोऽनिर्बास्यः सूर्यो महान्‌ मषत्त्छ- मिति। णवं विचरतो वदपुराणादौ निरक्तोऽस्य निर्क्तास्य सय य | ऋचः | BIH "मण्डलम्‌ । सामानि | सामवेदमन्ा उस्राः क्रिरणाः । यजुषि । यजवेदमन्ा मूर्तिः खरूपम्‌ । अल. एवायं निर्क्तो भगवान्‌ aataal aeaarara: | कालरूपः कानस्य हतुः । विभुलंगदुत्प्तिखितिसंारेषु समर्थः, अरत एव wala जगस्षरूपः सर्वगः सर्वत्र स्थितो व्यापकः स॒त्छोऽव्यापकमू्िधारौ | awa aT सवै जगत्‌ प्रतिष्ठितम्‌ । एतेन व्यापकाव्यापकयारतावितेधः | तेलोक्या- कके रथे संवत्सरात्मकं इादशमास्ामकं वरत॑चक्रं नियोज्य सपरन्दांसि गायलुपष्ठिगनुग्रुबबहतौ पङक्तितिशुब्‌ जमत्योऽश्वा युक्ताः म॑योजिताः । छन्दस्य वान्‌ सप्तथुक्चा"दति पाठे सप्ताश्वान्‌ रथे नियोच्येत्यथः। सर्वदा नित्यमेषोऽनिखदनामा पर्यटति भ्रमति। wa वेदाकनस्रिपादं" चरणतरयमखतं दिवि Fax | अरत एव गुद्यमगस्यमिदम्‌ । पादखतुथश्चरणः । अयं ˆ स्थावर जङ्गमातरकजगद्रूपः TAZ: diag | faurgeaeq पुरुषः पादोऽस्येहाभवत्‌ पुनरिति श्रुतिरपि व्यक्ता । सोऽनिङद्नभामा प्रमुरत्थत्तिसमर्धः ब्रहङ्गारतत्छखू्पे पुरुषं ब्रह्माणं ल्गल्खच्चे लगटतजंननिनि तृभदजदुत्पादयुमाखेत्य्ः | एतद्व्यास्यानं सर्वं रङ्गनाथानुरूपमिति।१२-२०॥ > २५६ ` सयेषिचारतस्ै "पथ विषमा | तस्मे वेदान्‌ वरान्‌ दत्वा सवेलोकपितामम्‌ । प्रतिष्ठाप्यार्डमध्येऽथ खयं पयेति भावयन्‌ ॥२१॥ सोऽनिरुढस्तसपादुत्पादितब्रह्मएरषाय वरानुकृष्टान्‌ वेदान्‌. दक्वा वेदोक्तमार्गेण खुषटिस्जना्थं स्वलोकानां सप्प्राणिनां पितामहरूपं ब्रह्माणं सुवणाण्डरमष्ये प्रतिष्ठाप्य संखाप्य स्वयं भावयन्‌ प्रकाशयन्‌ पर्येति रमति NR zl शच anafeaga ह्या किभकरोदिल्याह | अथ रुष्टां मनश्चक्रं बरह्माइङ्ारमूर्तिरत्‌ । मनसश्न्द्रमा TS सूर्योऽच्णोस्तेजसां निधिः yee मनसः खं ततो वायुरग्निरापो धस क्रमात्‌ | TUITE waa महाभूतानि THAT ॥२३॥ WTA भानुचन्द्रौ ततछ्तवङ्गारकाद्यः | CANTATA: क्रमशः WY जन्निरे ॥२४॥ एुनर्ादशधात्मानं व्यभजद्राशिसञ्ज्नकम्‌ | नच्तवरूपिशं भूयः सप्तिं शात्मकं वशी ॥२५॥ भ्रधांधिकारप्राप््यनन्तरमडकगारमून्तिधारको ब्रह्मा दध्यां ह्टिरचनायां मन्त्रं eat) we सष कुर्यामि्ीच्छा जाता | शातावामिच्छायां सद्यो मनसः सकाशाशन्द्रमा Ha जात; | qurafaeyy देका । २५०. चन्द्रो भत्रलिति waar चन्द्रो जात was, wea erect | aera teat fafrcrancen: सूय sera: | चशुरिद्दरियस्च तजस्षत्वात्‌ | AAT WAU! आकाशात्‌ क्रमाद्ययो्तरं वाधुरम्निजैलं एथिवो | भाकाशाहायुः | वायोरग्निः | भगनेजलम्‌। जलात्‌ पृथिवो । इति शुणेक तया गुणस्यैकोप चयेन महाभूतानि पञ्चलङ्दानि aft उत्पन्नानि । यन्दगुणसहितमाकापम्‌ | शब्दसपर््गुणाइयसमेतो वायुः शब्द सर्भरूपालकगुणत्रय- मुलोऽग्निः। शष्टखशंरूपरसासरकंगुण्चतुष्टयसमेतं जलम्‌ | शब्दस्धरूपरसगन्धासकगुणपञ्चकोपेता एविवोति egal: | areal प्रागुदितोतपृत्तो अम्नोषोमो | सर्योऽग्निरूपस्तेजो- MARAGIAY | Wey wagqea: | मयस्य Waare- कत्वाञ्जलरूषः | भम्नोपौमाविति वैदिक प्रयोगः । ततोऽनन्तर मङ्गारकादयो भोमादयः पञ्च॒ ताराग्रहासतेजाभखाम्बवायुभ्यः क्र गादृत्पन्राः। मौमस्तेजंसः । बुधो गमितः Tecan | शुको जलात्‌। शमिबायोरिति। नव्यानां मते परमेष्वरः प्रधमं तेजोमयं रविं निर्माय खाक्तोपरि परिभ्राम्य af संस्धापया- मास ततः खाक्तोपरि स्नमणाद्रवेस्तेजोमयशण्डानि निःर्ल्या- काणेऽन्तरितानि परस्राकार्षकतः ` खस कलास भ्रमन्ति।. तान्येव तैजोखर्ड।नि भौमादिविम्बानि कथ्यन्त इति । , पुन॑दन्तर- माताम दादपधा हाद प्रस्थानेषु राथिरञ्श्नकं व्यभजत्‌ । मनः- कलितं att दादथविभागं राशिठत्तं त्रान्िवत्ताम्यमकरो्त्‌ | भूयो दिलोयवारमात्ानं aaasfed सप्तविं शात्मकं atv | arated ata क्राम्तितत्तं सप्तविंशतिविभामासकं चाक्षसे- fem: 1 ननु ation विभागाः किमु न क्ता eee २२ ३५८ qifawiae -नियलमज्ञामावादिल्याह । “anid, carer’ a विद्यते यसेति वभौ । खतनश्चेच्छष्य निवोगान्लवात्‌ |, aaa तसङ्ल्यका विभागाः इता इति भावः | स्ठविंरतिविभाग ` सूचकानि wearin च निमितानि ब्रह्मपेत्यथः ॥२१-- २५ पुनः किमकरोदित्याह | ततश्चराचर" विश्वं निर्ममे देवपूवं कम्‌ | ऊर्धमध्याधरेभ्योऽध खोतोभ्यः Taal: TAF ॥२६॥ रघ ततो ग्रर्तादौनां रचनानन्तरं स ब्रह्मा ऊध्वमध्याधरेभ्य Aeneas: Maa व्यक्तिभ्यः wad: सख्चरलस्तमो- faterferar: प्रजाः जन्‌ रचयन्‌ देवमनुष्यासुरादिवं चराचरं fasg जगविमभे कृतवानिति | मनुश्च खसखतिप्रथमाध्याये- भभ्रासोदिदं तमोमुतमप्रन्नातमलक्षयाम्‌ | अप्रतव्यैमविन्ञधं प्रसुप्तमिव सवतः | ततः खयंभूर्मगवान्यक्ञो व्यव्ञयत्निदम्‌ | ATM faa: प्रादुरासौत्षमोनुदः ॥ योऽसावतीन्द्रियग्राश्चः ATA: सनातनः | सर्वमूतमयोऽचिन्ः स एव GAT ॥ सोऽभिध्याय णरौरात्‌ खात्‌ सिरुच्चवि विधाः प्रजाः | HT एव SHAS तास बौजमवाङजत्‌ ॥ तदण्डमभवचेमं सहस्तगु समप्रभम्‌ । , तसन्‌ जश्न Ae ब्रह्मा, सव॑लोकापिता मर satfear प्रयः सौरानुरूप एव रटिप्रम खक इति ॥२६॥ शुधावर्विणौ टोका | Rue Ty रचितपदाथःनामवस्ब्नानमाङइ । की कश. + विभागेन SET प्रा्दनुक्रमात्‌ | विभागं कल्पयामास यथाखं षेदद शं नात्‌ ॥२७॥ ग्रहनक्षवताराणां yarasae वा fay: दैवामुरमनुष्याणां सिद्धानां च यथाक्रमम्‌ ॥२८॥ गुणास््यः सल्वरजस्तमोरूपाः | कमं पूवंजग्माजिंतं सदखडा। अनयोगृणकार्मणोविंभारीन प्राग्बचन्दरसूर्यादिरचनानुक्रमात्‌ देवा सुरादि ष्टा रचयित्वा वेददश्नादेदोक्तप्रकारात्‌ यथासं यथादेशं यथाकानलमवस्थानविभागं कल्पयामास दचितवान्‌। यथी पूव मासीत्तधैव धाताऽकल्मयदिति afta) केषां विभागं कृतवानित्याह । ग्रनश्षतेति। विभुः सर्वनियोजनकुथलो ब्रह्मा ग्रहनक्तत्रता याविम्ानां एथिव्यास्ेलोक्यस्य चा कारेऽवस्ानं क्तवान्‌ । ग्रहनक्चत्राणां यथाकालमनियतावखानम्‌ । भूमेश्च ` नियतावश्वानम्‌ | भूमौ तु त्रैलोक्यस्य ` यथादे्रमवस्थानम्‌ | तत्र॒ यथाक्रमं यथायोग्यं रेवाश्रमनुष्याणां सिद्धानां चावस्थानं यथाक्रमं कतवाजिति ॥२७-२८॥ इदानीं कुत सर्वेषामवश्धानं कृतमित्याह | ब्रह्माण्डमितत्‌ सुषिरं तवेदं भूर्भुवादिकम्‌ | कटाहदितय्येव AUS गोलकाक्तत्रि ॥२९॥ ब्रह्मारहमध्ये परिषिर्व्योमकनल्ाभिधीयते | AS ममं भानासघोऽधः क्रमशस्तथा ॥२०॥ २६० सूयैसिदत्तिखय RTARTA GTS | परिभमन्यधोऽघःस्थाः सिद्वविद्याधरा घनाः ॥३१॥ एतत्‌ प्रागुदितं ब्रह्मणाधिष्ठितं taaw सुषिरं छिद्रमनन्ता- वकाशं तव्रावकाे भूमवादिक्षमिदं विश्वम्‌। कटाषरितयस्य arcing ब्रह्माण्ड गोलकाङगति। व्यासल्योपरि समन्तादतता्धं भ्रमणेन यत्‌ Va खव गोलो Maal वा तददाङ्गतिरिवान्रति- यस्य तदिति। ब्रद्र्डव्य मध्ये कटाहदितयष्य सन्धौ यः परिधिः षा व्योमकक्ताऽभिधौयते कथ्यत इति। तस्य मध्ये भानां नस्त्राणां भ्रमणं Hear तथा क्रम्ोऽधोधः शनिगुरभौमसूर्वशक्र- quent भ्रमन्ति तेषामघोऽधःस्याः सिद्रविद्याधरा चना ware तिटन्ति। ग्रधादूध्वक्रभेण भूमेरुपरि चन्द्रसतो ` बुधस्ततः saan रविस्ततो भोमस्ततो geaa: शनिस्ततो न्तराणि श्रमन्ति। भूमेरुपरि चन्द्रादधः सिदविदयाधराणां भेधाश्च निवश्न्तोति। संप्रति" वेधेन चन्द्रो भुवः समन्तादृश्रमणं करोति तशा सूर्यात्‌ परितः क्रमेण बुधशुक्रमूमिभौमगुर्थनिनश्त्राणि भ्रमन्तौति, शिष्यति । भत एव प्राचोनानां भूखिरवादिनां waft ग्रहा भ्रमन्तौति "वदतां मते वुधशक्रकणयोमहदन्तर- मिति प्र॑सिढम्‌। पूवं पिमयोस्तयोदुश्वाटश्यलं च तते न घटत श्ति पवभेवोदयाश्लाधिंकारे प्रतिपादितम्‌ । यवनानां मते भरमैङ्परि जलका ततोऽम्निकसेति कमला करेय सिधान्ततच्ल- विवेक्षे विलिङ्ितम्‌ । agate च तैषां, कर्णानां षेषेन qe fama. ` एवं रविग्र्विम्बान्तरपृधेन सर्वे caer रविपदितो wafer इति ae सम्प्रति नव्यमतेन विन्नायत इति | सुधाबर्तिगपे टोका । Rae waa मतेन नचत्प्रणामनन्तदूर स्थितलात्‌ तेषां कश्ाप्रमाखं , तदृव्यासप्रमाणं चानन्दमिति युक्तियुक्तं वेधेन विज्ञायते | अरनन्तदूरे faaa aerial पयन्तं टग्दयाद्रतं दिसत इयं मिथः समानान्तरं | मवति इति श्खागणितिन, सिध्यति । यधा कल्प्यते अध, कग ,. रेखे fag: समानान्तरे | भ-एकं इरिस्थानं क-दितौयं दष्टि्धानम्‌ | कग्र्खायांष, ज, त, द श भिन्दवस्ततर भस्थानगताः अच, ‘TH, पत, गद, रेखा भध रेखय। क्रमशोऽल्यकोणान्‌ रचयन्ति! भरतो यदि गविन्दुरनन्तदूरे स्वात्‌ ताश्च witer watear शून्यकोगं रचयिष्यति, भ्रथात्‌ mater अधघरेखोपरि पतिष्यतोति | भतः कग, wa टिरेखे मिषः समानान्तरे भविष्यतः । अत एव प्राचौनेः wate प्रतिहत्तनेन्दराभ्यां रेवत्यन्तं गते रेखे समानान्तरे कशचित्वौ तयोव त्तयोरभेषादि्नं नि्णौतमिति । अतोऽत्र व्योमकसामानं नत्तत्रकश्षातो भिन्ने दिव्यं कल्पनत्मावनैवं सुधोर्भिंविज्चेय- fafa दिक्‌ ॥२८-२१॥ इदानीं भूगोलसंखानं तत्र पातालादिख्िति वाइ । मध्ये समन्तादर्डस्य भूगोल व्योन्नि तिष्टति | बिभ्राणः परमां शक्तिं ब्रह्मो धारणात्मिकाम्‌ URI तदन्सरपुटोः सप्र नागाशुरसमाश्रवाः । दिव्यौषधिरसोपिता रभ्याः पातालभूमयः॥३३॥ २९२ ` wafeetare “ भरनैकरननिचयो लाम्बुनदमयो गिरिः | भूगोलमध्यगो मेरुरुभयव विनिर्गतं; ॥३४। उपरिष्टात्‌ स्वितासलसख Sgr देवा मषणंयः। अधलाद्भुरासइद्‌ दहिषन्तोऽन्योन्यमाधिताः ॥३५॥ ततः समन्तात्‌ परिधिः क्रमेणायं महार्णवः | Hees fect wan देवामुरषिभागक्तत्‌ ॥३६॥ VY समन्तात्‌ सरवप्ररे ण्ये HS भूगोलो atearrand तिष्ठति | नन्वाकापे विनाऽऽधारं कथं तिष्ठतोत्याङ faare इति । ब्रह्मणो धारणास्मिकां निराधारावसखानरूपां शति विभ्राणो धारयन्‌। एतेन, मू: किमाकारा किमा्येति- WITT जातम्‌ यस्य गोलस्य we ser तिष्ठति तं गोलमचलं weiss च Hewett भ्रमन्त ‹ कमभ = क । भत उपपन्नमानयनम्‌ ॥८१॥ द्दानौमन्यकश्लायं AANA TT चाह | सेव यत्कल्यभगगेभंक्ता तद्भमणं भवेत्‌ । Tacfa © ba’, ¢ : qa WATS: AAT प्राग्गतिः स्मृता.॥८२॥ भुक्तियोजनजा सद्या सैन्दोभं मणसङ्कणा | खकच्चाप्रा तु सा ae तिथ्याप्ता गृतिलिप्िका ॥८३॥ सेव GAM यस्य ग्रस्य ` भगणेभक्ता लब्धं aa भ्रमणं क्षा भवेत्‌ । cat gare करपङ्ुदिनैविंभज्य wal स्वेषां २८६ qufawitrer ग्रहां योक्ना्मिक्ाऽह एकदिवशष्य प्ामतिमषैत्‌ खमा गतिच योखनैनभःसदां सदा भवेत्‌" इत्यादिश्नास्रोक्तिञ्च | गतियोजन- VEO या ला चन्दरकक्चागुणिता खकत्ताभक्ता यां लब्धिः सा पञ्चदशभक्ता तस्य ग्रहस्य सा गतिक मैत | पतोपपत्तिः। ग्रहकच्चानयनस्य गतिथोजनानयनस्य चख प्रागुक्ता, गतिकलानयनाघं aaa: यदि ग्रहकलका द हयोजनासिका गतिर्लभ्यते तौ चन्द्रकश्षया किमिति। लब्धा चन्द्रकलायां ग्रहवीजनात्मिका गतिस्तत्र ween योजनेरेका कलाऽतः पञ्चदप्मक्ता कलात्मिका गतिः खादिति ॥८२-८३। इदानीं ग्रहकक्ताव्यासाधंमाह | HAT भूकणंगुणिता महोमण्डलभाजिता । तत्कणां भुमिकर्णीना ग्रहोच्चा खं दलीक्तताः ॥८४॥ ग्रकक्ता भकर्णेन भूव्यासेन गुणिता मोमण्लेन भूपरिधिना भाजित तदा तत्कणां ग्रहकक्षाव्यासाः स्युस्ते भूव्यासेनोना wags खं ग्रहों queers wares aw feta: wifefa | अतरोध्रेयत्तिः। भूपरिधिना भ॑श्यासस्तदा ` ग्रकश्चया किमिति। लब्धो . ग्रडकराव्यासः = ग्रक। तदधं भूकन््राद्‌- गरहोचदरितिः= ष्व । , षयं erent लसष्हखयानिा- ,_ गक _ भूक __ यक-भूक दुच्छितिः= R ‘eR | aa उपपन्नम्‌ । एवं ‘faa’ इतिं werent जातम्‌ ॥८४॥ garefact टौका | ड दओ दानीं पूरवतप्रकारे ग्रहकच्ा भानोय पटति | खवयाििदिदषटनाः Ser तु हिमदोधितेः | त्शौत्रसयाङ्खदिविक्ततशूवयेन्दवस्तथा ॥८५॥ शक्रशोप्रस्य सप्राम्निरसाभ्धिरसषङ्यमाः | ` ततोऽवंबुधशुक्राां खखा्कसुरा्वाः lice कुजस्याप्यद्कगन्यादषडपिदेकमुजङ्माः | चन्द्रोच्स्य करताष्टाम्धिवसुरित्यष्टवह्कयः ॥८७॥ छतत्तमुनिपच्चाद्विगुणेन्दुविषया गुरोः | खर्भानोवंदतर्काष्टडिथेलाथंखकुञ्चराः ॥८८॥ पञ्चवायात्तिनाग तंरसाद्रर्काः TARA: । भानां रविखशन्याङ्वसुरन्ध TU saa: ॥८९॥ खन्योमखबयखसागरषट्‌कषनाग- व्योमाष्टश॒न्ययमरूपनगाष्टचन्द्राः | ब्रह्माण्डसम्यटपरिभमणं समन्ता- " : दभ्यन्तरे दिनकरख करप्रसारः Neon दूति सूर्यसिद्धान्ते भूगोलाध्यायः ॥ १.॥ र्टाः सू्यसिद्ा्तख हिमरदौ धितैशन््रस्य कचा = ३२४३० योजनातरि । बुधगोप्रोज्चस्य ` कल्ला = १०४३२०८ योजनानि | WATT कक्ता=-२६६४६३७ योज्नामि। सूयबुधशक्राणां क्ता ४२२१५०० योजनानि | भौमस्य कक्षा = ८१४६८ ० योजनानि | चन्द्रस्य कत्ता ३८३२८४८४ याजनानि | ewe: HA=Urzouoey योजनानि | खभानो TW: HA = ८०५७२८६४ योजनानि । WAITS MATS १२७६६८२५५ योजनानि | भानां नत्षत्ाणां कत्ता —=ayeteoore योजनानि | साकाश-- क्ता ~ ८७१२०्द०८६४०००००० यो। wate ब्रह्माणडमम्युटय परिभ्रमणं परिधिः । wena समन्ताच्चतुदिचु दिनकरस्य are ate किरणानां प्रतिभवति । eae ग्रहभगगाद्रता खकदैति पूवे प्रतिपादिता | wa लखावर्धाधिक्ने ed ग्रान्नमर्घाल्मे त्याज्यमिति नियमेन wat निरवयवा: पठिताः । प्रथमं साषयवां रविकक्षामानोय तां अटिगुणां ser नच्चत्रकक्षा पटिताऽतः षष्टिगुणितपटितरषिकक्षा मासा नैति इृधियामतिरोहितन्नेव| ग्रहमगणानां eae. याच्च मेदाद्‌ भाखरोक्तग्रहककल्ताः saws भित्रा इति | खकलाविधये भाखखरोऽपि मतान्तरमाङ “कगूतलकलितामलकावदभलं सकलं विदन्ति ये गोलम्‌ |. दिनकरकरनिकरनिहततमसो नभसः स परिधिर्दितस्तैः ॥*इति भरव ग्रहणासुच्छितिषु प्रायः सिद्ालेषु aya भेदः। संप्रति gwurafaat Ztarr | ate वेघौोपलब्धमानतोऽपि मदन्त रमिति gitay | एवं Twa तत्ाततुङ्गयोः क्षात्र कच्चाप्रकारेण तदानयना्ं तदौया का पथक्‌ कृखितेति भास्वरोक्लिरतिरमणोयेति ॥८६---९ ०॥ सौताप्रियालोसम्मोत्ये सुधाकरहदस्तथा | सुखायाखतवर्षिण्यां गतो भूगोलसदिधिः ॥१॥ इति सुधाकरदिषेदिक्ततायां सूर्यसिदान्तदौक्षायां मुधावर्धिां भूगोलाध्यायः ॥१॥ अध ज्योतिप्ोपनिषदध्यायः | तत्र तावदाचार्यो गोलं कथं रचयदिल्युपदिशति | अथ TH शुची VN ज्ञातः शुचिरलष्कतः । ` सम्पच्च भास्करः भक्तया गान्‌ भान्यथ गुद्यकान्‌ ॥१॥ पारम्पर्यौ देयेन ययान्नानं गुरोर्मुखात्‌ | आचार्यः शिष्यवोधाथं सवै प्र्क्चदशिं वान्‌ ॥२॥ Tare रचनां कुर्यादाश्चयंकारिणोम्‌ । प्रजमोऽब ब्दो मङ्गलवाची दितोयः पूरवोक्तानन्तर्यार्थकः | ararat qa एकान्ते शुचौ पविते देथे ज्ञातः gam: शचि शदममाः | शअरलङ्कतः खोपास्यदेवतायोल्तक चन्दनादिभिक्षितो wm मारं रविं चन्द्रादोन्‌ ग्रान्‌ दास्लादोनि नशषघ्राणि यन््रचनायां ATA TUS ANAT सम्प्ष्य cS | Ze २९४ wafeataa पारम््र्यौपदेथेन गुरो्ृखाव्यधाशरुतं श्रातं ad fired प्र््षदर्धिवान्‌ प्रतयत्तं॑हृशटिवान्‌ । भआश्वयकारिणौं भूभगीलस्य. भूगोलसदहितस्य भगोलस्य रचनां कुयोदिति Aes मुनौन्‌ प्रति a विशिष्टो मुनिङ्क्षवान्‌। मक्तै रङ्नाधव्याख्यानमत्र न समौ चोनभिति सुधौभिभृ्ं विभावनोयम्‌ ॥ १--२॥ karat गोलरचनासुपदिएति | अभीष्टं पृथिवोगोलं कारयित्वा तु दारवम्‌ ॥३॥ दण्डं तन्मध्यगं मेरोरुभयतर विनिगेतम्‌ | आधारकन्चादितयं कत्ता वेषुवती तथा ॥४॥ भगगां शालैः कार्या दलितेसिख एव ताः। ATT ATA AUT तत्प्रमाणानुमानेतः ॥५॥ करान्तिविकतेप्रभागौश्च दलिते ्निगोत्तर; | सेः सैरपत्रमेस्तिसखो मेषा दौनामपक्रमात्‌ ॥६॥ कचाः प्रकल्पयेत्‌ ताञ्च कवरथादौनां विपर्ययात्‌ | तदत्‌ तिखस्तुला दीनां गादीनां विलोमतः ॥७॥ याम्बगोलाधिताः कार्याः कन्नाधाराद्‌ इयोरपि | याप्योदग्गोलसंष्थानां भानामभमिजितस्तथा ॥८॥ TANT ATA ब्रह्माटोनां च कल्पयेत्‌ | मध्ये ayaa कच्चा सर्वेषामेव संख्धिता ॥९॥ सुधावपिणौ टोका | २९१ तदाधारयुतेरुध्व॑मयने विषुवदयम्‌ । विघुवत्ानतो भागैः स्फटेभंगणसश्चरात्‌ ॥१०॥ चे वा्येवमजादौनां ति्यंगज्याभिः प्रकल्पयेत्‌ | ्रयनादयनं .चेव कल्ला तियेक्‌ तथाऽपरा ॥११॥ क्रान्िसिञकज्ञा तया सूयं: सदा पर्येति भासयन्‌ SRS GA: पातेरपमण्डलमाभितेः ॥१२॥ ततोऽपक्लष्टा svat विन्चेपान्तेष्वपक्रमात्‌ | सच्छिद्रं दारवं काटघटितममौरं खेच्छाकल्ितब्याघप्रमा्षं भूगोलं निषुणशिल्णिना कारयिलवा creat भेरोरंण्टं मेदसञन्कं दण्डसुभयत्र विनिगेतं gaia) तत्र दण्डे प्रोतं क्ादितयै रयात्‌ । एकं याम्योत्तरत्षालुरूपमपरं तदरधच्छेदेन चितिजा- कारं भेकदर्डाग्रयोः प्रोतं कार्यमित्यर्थः" तथा aa वैषुततौ कल्ला च देवा । मेरुदण्डा ग्राभ्यां ठत्तयोनंवल्यंशान्तरे fs कार्थ तचचिह्ृदयो परि भाधारतत्तदयतुल्यं ad Tila तत्‌ पूव तत्तदयं - परि लम्बरूपत्वादिषुवद सञ्ज न्ेयमित्य्थः। तास्तिखः र्वोदिताः we भगणांथाङ्‌लेदंलितिर्भागेरष्िता एट* कार्याः । न्यूनाधिकं न भवेदिति सव॑दा ध्येयम्‌ | भेषादौनां कम्तौनां चे विदिघ्ष भागा याम्योत्तरदत्ते दलिता श्रहितास्तेदंचिर्तेत्तरः क्रा न्तिधिदेषभागेः खे: Stage: क्रान्तेः खसाोराक्व्याौर्धै- we frre ॒प्रमाणातुभानतक्िखः कचाः कायाः | तिज्याग्यासार्धेन , यदि *विषुवद्‌ वत्तं तदा दुच्याव्यासा्ंन २०२ सूयेसिदान्तश्य किभिति। wa ॒द्युज्यात्त्तप्रमाण used भषादिववाणशां द्युज्याहत्तकच्ाः wate विषुवददत्तसमानान्तरा eferarac-- ठत्तस्धसखखक्रान्ग्रगताः काया इत्यर्थः | ताः खस्वापक्रमात्‌ खखक्रान्यग्रात्‌ भेषादिरापिव्रया्णां ae: कल्पयेत्‌ ता एव विलोभन ककंटादित्रयाणामशोरातदत्तानि च कटपयेहणक इति शेषः | तदन्मषादिवत्‌ तुलादोनामहोरावहत्तकक्ताः याम्यगोला- भरिताः खचापत्रमात्‌ कार्यास्ता एवं विपर्ययात्‌ खगादोनामिति | शश्र CURA’ इत्यस्य रङ्नाधक्षता aren गोलशयु्तिविरद्धा fret Har) एवं कल्लाधारादिषुवतनत्तश्याधाराद्‌ wate िणो- तरभागयोरपि याम्योदम्ोलसंस्थानां नक्षत्राणां तघाऽभिजितो AVIS सपर्भीणामगस्यस्य Wear: कलययद्रणक दति ओेषः। सवे षामहोरात्रतत्तानां मध्ये तु Feat का विषवत्तं संस्थितेति य॒ ज्याहत्तानां निवनेव स्फुटम्‌ । तस्य freee तथाऽऽधारतत्सयेकस्य सितिगालुकाृ ण्डलस्य च या युतिस्तस्या seagate प्राचि पिमे च विभान्तरे यत्र॒ क्वि मगादिदयुज्यातत्ते याम्योत्तरै we तत्रायने दक्तिणोत्तरायण. सन्धिस्धाने भवतः । तदाधारयुतिञ्च विषुवदयं भवति । aa नाडौमण्डलोकाण्डलयोः प्राचि सम्पातस्ततर श्ायनमेषादिरैतव ख पञ्चभि सम्ददसस्तव्र खायनतुलादिरित्यधः | विषुवरस््ानतः खायन- Hare: सुकाथात्‌ Ge राधिसम्बन्धिभिभागैसििं यकितैमगणसश्चरा- द्राग्रिधमृहनिवे पात्‌ तियेगृज्याभिरेवमजादोनां भेषादौनां arf प्रवरयेहशक इति शेषः । रैषादिज्याः क्णासत्क्रान्तिज्या मुलाः। भुलकणंव्ान्तररमूलं , तद्द्युज्धातक्तेषु कोटय दति ्रान्तिकेषारि प्रकषपयेदित्ययः । ता प्रघमायनादु दितौयमय'न सुधावर्षिरौ ठका | २९३ यावत्‌ तत्र॒ गता त्तियगकाऽपवा कल्ला तथा विषुव सलटशी कायां । भयनयोक्परिगता विषुवत्खानगता चैका विषुवदृह्त- समा wer कार्थेत्य्थः | सा क्रात्तिसञ्न्ना क्रान्तिं श्रेया | तया कक्षया सूर्यो जगङ्धासयन्‌ प्रकाशयन्‌ सदा पर्थेति wafa | चन्द्राद्या ग्रहाश्च क्रान्तिमिण्डलमाथितेः qa: Wace: स्धानौयक्रान्न्तादिश्ेपान्तेषु शदान्तेषु ततस्तस्मादाकषेणावपाद्‌ दृश्यन्ते! ते च खसखविमण्डलेषु aaa: ॥३--१२॥ इदानोमुदयलम्ना याह | उदटयल्तितिजे लग्नमस्तं THY ASNT ॥१३॥ लद्गोदयेयंथासिचं खमध्योपरि मध्यमम्‌ | तत्‌ क्रान्तितरसम॒दयकितिे प्राचि चितिजे यत॒ लग्न तदेवोदयलम्नं श्यम्‌ । वतदथादुदयलमग्नवशादस्तमस्तचितिजं ufsafafast गच्छत्‌ क्रान्तिवत्तमस्तलम्मं faq| उदथलम्न- ara ufsafafas क्रात्तिचत्तव्य यः प्रदेशस्तदस्तलग्नं Fa- मित्यथैः। एवं खमध्योपरि याम्योत्तरतत्ते avieafena- धिकारोक्तविधिना यधासिहं भवति vara wae खलं च Safafa ॥१३॥ । ददानोमन्ाचरच्ये आह | मध्यक्चितिजयोर्मध्ये या ज्या सान्याऽभिधौयते॥१४॥ Zar चरदलज्या च विषुवत्‌ fafa । - भरोशाव्रहततं यत्र॒ याम्योततरहत्ते, at तदेव मध्यम्‌ । ततृितिलयोमंष्ये या च्थाकाशा रेखा aise कष्यते wore: | २९४ सूर्यं सिदान्तस्य awe चितिजगतोदयाससूत्रोपरि यो शम्बः साहो रानतत्त- धरातले तिः । सैव विज्यापरिणताऽग्चेतयर्धः। एवं विषवद्‌ विषवत्क्षितिजम्‌कर्डलम्‌ । नामेकदेगेन नामग्रहणात्‌ ¡ तस्य खक्तितिजस्य चान्तरं ज्यारूपं तत्‌ तिज्यात्त्तपरिणतं चरदलज्या चरस्वण्डकालन्या Bafa | । भरतो पपत्तिः | विप्रश्राधिकारोक्गव सुगमेति ॥१४॥ ददानो खक्तितिज्ञमाद | matt aa स्थानं मध्ये चरितिजमण्डलम्‌ ॥१५॥ मूगोले खकं सयं स्थानसुपरि क्त्वा तद्येन भूमेयावृष्वाधरौ प्रदे रौ तयो मेध्ये परिकरवद्यदृवत्तं तत्‌ क्षितिमण्डलं ज्ञेयम्‌ | दं चितिं दृष्टान्तगोले कलितखगोले स्थिर कायमिति ॥१५॥ अध UNA WATTWATE | Tawa बहिश्चापि लोकालोक्षेन वेष्टितम्‌ | अखतखावयोगेन कालमभमणसाधनम्‌ ॥१६॥ तुङ्गबौजसमायुक्त' गोलयन्वं प्रसाधयेत्‌ | गोप्यमेतत्प्रका AAT भवेदिह ॥१७॥ बदहिगांकोपरि तत्षाकारेण aay छत्रं मगोलं लोकालोक नोदया स्तखञ््नकदत्तेन पूरवौदितक्षितिजच्वतेनावेशितपुवयध्युपरि भरतस जलस्य स्ावयोगन धाराप्रवाहाभिघातेन तथा काल- भ्रमणसाधनं तं कुयाद्यथा araaaciaear पश्चिमाभिमुखं adai भ्रमणं भवेद्यथा areas . प्रवहवायुना, भवति। यदि जलशधाराभिघातेन wafers परयापस्थानाभावाद्‌ eerie सुधावधिणौ टौका | २९५ aid न भवेत्तदा oa मादेवख बोजेन पारदेन THT तद्रो लयन्तं वधा साधयेडिरचयेयथा नाचतरघटौषच्या प्िमामि- सुखं तस्यैका पूं wa भुवयश्चुपरि भवेत्‌ । एत्य होलवणगं कृतं ana कस्यचिन्न ware यतः प्रकाशोक्तं तदणनं सवेगम्यं स्ववि दितं भवेद्येनास्य महिमा नष्टो मविधतौति ॥१६-१७॥ नमु त्वया कथमुक्तमित्याशक्तां परिदहरत्राह | AAT RSA A रचयेद्गोलमूत्तमम्‌ । युगे युगे समुच्छिन्ना रचनेयं विवखतः ॥१८॥ प्रसादात्‌ कस्यविद्धयः प्रादुभवति कामतः | कालसं साधनार्थाय तथा यन्वाणि साधयेत्‌ well एकाकौ योजय द्वौजं यन्ते विद्यकारिणि | तस्माोप्यत्वाहुरूषपदेणेन परम्पगाप्रा्तगुरोः शुढभावकथ- मैनोत्तमममं गोलं गणकः कुयात्‌ । We एव मया waaay नातिव्यक्ञा तुभ्यं गोलरचना fanfedia भावः| विवखतः सूयैमण्डलान्तगतविथिष्टरेवस्येयं गोलङूपा रचना युगे युगे समुच्छिन्ना लु्षप्राया कस्यचिन्मराटशस्य wagers प्रसादा SAAC यः MAMTA RTT एव प्रादुभवति व्यक्ता भवती- aa: | यधा ABM गोलरचना slat तथाऽन्यस्माकमाट- USAT SANA कालस्यानादयनन्तत्वादित्याशयः | णवं तथा Tea कालसंसाधमाधांय गणकोऽन्यानि , यन््ाणि' साधयेद्रचयेत्‌। विस्मयकारिणा । स्वय॑वह्ुदियन्त्े च गोप्यता- काको निसङ्गरलत्र वोज पारदं योज्योदिति ॥१८--१९॥ reg सूं सिद्धान्त इदटानोमन्धानि यन्ाण्डाइ | शङ्ूयष्टिनुत्रोम्ायायन्तेरनेकधा ॥२०॥ गुूपदेशादिन्नेयं कालच्नानमतन्दरिते | तोययन्तकपालायेमेयरनरव ॐ. © रनरवानरः ॥ > $ ~ ससुतरेणगभशच सम्यक्कालं प्रसाधयत्‌ ॥२१॥ पारदाराम्बसूव्ाणि शुल्बतेलजलानि च | बौजानि पांसवस्तेषु प्रयोगास्तेऽपि दुलंभाः ॥२२॥ शङ्धयष्टिधमुकरः प्रसिद्धन्कायायन्ेन्कायासाधकयन्तरनकधा नानारधिगणितप्रकारेगरूपदेशान्निरव्यांजकथनादतन्द्रितेरज्रान्तः पुरषः कालज्ञानं विन्नेयम्‌ । तोययन्तं जलय तत्‌ कपाला चटपू्वकपालनिभं seats तदाद्यं प्रधमं येषां तचन्सवोलुका- यन्तप्रभतिभिर्मयरनरवान्ररेः। मयराकारं नराकारं वानराकार यन्तं यत। तैः ससत्रश्णगर्भैः। सूत्रसडिता tual धृखयो गर्गे मधे चेषां ते: । मयरदयुदरस्धापितवालुका धटिकारङ्गित- sani toe तत्तश्युखेभ्यः खतो नि सदन्तोति लोका प्रसिरेस्ताहशेयंग्वेख गणकः सम्यक्‌ कालं प्रसाधयेदिल्यथंः। तेषु मयशादिष्‌ AAT खयंवष्ाथभेत प्रयोगाः प्रकषण योजनवोग्याः | ते क द्त्वाह | पारदाराग्बसूताणोति। पारदो रसः| भारा यन्वपाशिगता VENTA Tas धातुना: ATCT वा guitar: . अम्ब॒ जलम्‌। सतं सखविवराडालकादिनिः- ारणाधं weeny) श्वं , तास््रमं। ते लज्ञलानि qurefird? मकौ | २८७ तैखमिश्रित पानोयुनि। वा बौलानि केवलं पारदप्रयोगः | वा कैवशं पांसवो वालुकाः । ते प्रयोगा भपि निश्चयेन cea: सन्ति | , ्रादिषु कियत्‌पारादिदानेन तदन्तं खयं म्नभदित्यस्य wt दुर्घटं ठेशकालयन्तपरिसाणाधौनमौ ्रेकगम्यमित्यधं ; | शदुयध्यादौनां निर्माणं भास्कर चार्येण सिदठान्तथिरोमणि- यन्ाध्याये विसलरतः: कृतमिति प्रशिद्धम्‌ ॥२०--२२॥ | tart पूर्वोदितेषु यन्त्ेषु प्रसिहं कपालयन्वमाहइ | ताषपरात्मधण्िद्रं न्यस्तं कुशडेऽमलाम्भसि । ष्टिमेच्जलहोराचरे we यन्तं कपालकम्‌ ॥२३। घटदलाकारं तास्रपाच्मधभ्किद्िम्‌। अधोभागे दद्धं ° यस्मिन्‌ तत्‌ । भत्र तथा fed काये यथाऽमलजलपूर्यो ae न्यस्तं खदशोराते षष्टिः षष्टिवारं मश्जति । एषं Qua तदेव qe wares we Ray) यथा मलादीनां प्रवेथा- च्छिट्रऽवरोधो न भवेदतोऽमलाश्चसि qe न्धस्तमिति । aa सिद्वान्तशेष्ठरे ोपतिन्डिद्रादिसाधने विशेषमाह | aia च- wee दिम्मिविितं पलेर्यत्‌ षडङ्लोशं हिगुणायताध्यम्‌ | तदग्मसा षटिपलेः प्रधूये wa घटार्धप्रतिमं घटौ खात ॥ सतप प्रमाष्तयनिमिता या Se: पलाका चतुरङ्ला स्यात | विद्ध तया प्राक्लनमत्र पातं प्रपूयते नाडिकयाग्बुना तत्‌ ॥ इति। carat पूर्वोदितेषु यन्ेष्वतिप्रसितं शुम | नरयन्तं तथा साधु दिवा च बिमज रदौ | छायासंसाधनेः परोक्तं कालसाधनमुत्तमम्‌ ॥२४॥ ३९६ सयं सिषा दिवा feat रवे चाक्राशस्य खच्छतवाहिमले सति तथा कपालयन्तवबरयन्धं wea च प्रसिदमस्ति। मयरमरवानरैः दभ aaa तश्च नराङृति Rafad च दादथाङृलाङ्गितं ` SIAN at स^तशमसतकपरिधिरूप प्रथमं शद्यटिघनुशक्रः tafe कथित afst च्रेयमरिति। भख श्ङ्गोग्ाया- संघाधमेराचार्येङत्मं साघु कालसाधनं प्रोक्तम्‌ । ङायान्नानात्‌ कायाकणश्नानम्‌ | ततः शङ्खो रिष्टद्रतेख श्रानम्‌ । इष्टद्रतेरिषटन््या सतश्चरल्यासंस्वारेण TAMA तत उन्रतकालाववोधः सम्यम्भ- वतौति शव विद्धात्तशिरोमख्ादिषु खषुटमिति ॥२४॥ इदानीं ग्रन्योपसंडारमाड | ग्न्त चरितं ज्ञात्वा गोलं च तच्छतः | ग्रहलोकमवाप्रोति पर्यायेशाकव्मवान्‌ नरः ॥२५। दृति qufaerd ज्यीतिपोपनिषदध्यायः ॥२ ॥ "श्त cra: ‘aur a आ्खसूपनिरूपणानारायणो- पनिषदुष्यत war ज्योतिःशास्त्रे प्रतिपादितानां ग्रहनच््ाशा- भेतद्ग्रये करेय खरूपादिनिरूपणाञ्श्योतिःरारं “ च्यौतिपो- पनिप्तदुष्यतैः इत्याह । ग्रहनक्ताणां चरितं gald यदुक्ष तत्‌ तथा तच्छतः aenete निः सं शरं गोलं भूगोशभगोलखदृपप्रति- पादकमिदशुत्तस्छण्डौयमध्यायदयं FATA नरः पुरषः Walaa aarety खाभिशपितं ग्रहलोकमवपप्रोति- ति { qurafaat ठका | Qed अ aura खगोशमगोलख्वितिस्ततो वेधक्चिणा च Taal विनोदायातर कथ्यते | (१) यत्र खगोले नक्षत्राणां प्राणां च awa भवतिस च पृथिव्या अनत्तदूरे कर्ष्यते | अत एव तदपेक्षया सवां ग्रहकलाः शुन्धङ्पा दव. प्रतिभान्ति । तेन खगोलस्य a कस्यापि awe wera wat यज कुत्र विन्दो कल्ययितं शक्यत इति | चर्दष्िश्यानतो नक्षभोपरि गंता रेखाः समानान्तरा इव AT । aa wnefeanat यो दम्गोलस्तज्र' यानि नाडौमण्डलादिहन्तानि तल्लनानान्तराणि चान्यटश्टिजाते दमोले च नाडौठत्तादौनि मवन्तोति सुदुर्वचा मनखि धारयम्‌ । we खगोलमनोल- टृमोशानां रचना च भास्करगोलबन्धाधिकारतो Wat सर्वषां वरत्तानां स्थितिश्च तत एव बोध्येति। प्राचानभुव आक्षति afaat सखीक्तता परन्तु सम्प्रति समुद्रयाज्रादिभिनव्यस्तदा afaggaraiufe दौ्धवत्तारधभ्रमणेन यद्घनचचेतं ame fea@aat | at यदि खणृष्टस्थानं भ्रविन्दो भवेत्‌ तदा तद्िन्दौ या AIST तश्र यो मुख्यो शम्बः भरगस्ञन्नस्तेन faraial व्यास परामासञ्न्नो यं ८ भगभ्रा=ष, कोणं निर्माति स वेधोपलब्ध चलः । दौधहत्तकन्द्रात्‌ कै - सञ्न्रकादया कैश्र- रेखा सा, * निरक्तोयल्यासेन यं “८ भका =षं कोणं निर्माति स x वास्तवपलः कध्यते। अध वेधोपलब्धतो वास्तव पलन्नन त्रियते श = पृचिव्या बद्दुव्यासा्धम्‌ । क = पुथिव्या लघुव्याक्षाधम्‌ ( मरोधेदस्लकषणं द्रव्यम्‌ ) weet: कोटिः ~र । %कै-कैन्द्राः ARM: = य AA रुपतिन्धायाम्‌ १०५. qufaurae Cha, WI र ; . रतः खघ ( १ - इ, ) aa 9५५ ०७५ 65७ 5०० vee vee) “ अधवा । tf wry -(१- ९) स्पष षृ.३ स्व ४ ( प ष ) ~ १4+(१- ३) स्यर्ष -- १-द्श्ज्यारष परतः खत्प्रान्तरतः F—- षं = च्या रष वा SE Ieee +10 (2) Ree < एतन ( 'अधवाच्तिपलां शघातजौवा वि्- र्रर ४ ater इत्यादि मदौयं पदामुपपद्यते | wg केशर - उध्वाधररेष्वावशेन Dawg ग्रहाणां नताशादिन्नानायायं वास्लवपल उपयुक्त इति | क भ व me 7-क amy भ . कोज्या Gy (ise करेज्यारष सरन्न अरकोज्यारष+करन्यारष; „ ~+ कभ्ज्यार्व _ ____ ् ih, भ्रतः र ~ -अरकोज्यारष+करज्या१ष el अरकोज्यारष॒+करग्यार्व , खच ९ = Veet a भतः कै अरकज्यारष+करज्यारष ततः खल्मान्तरतः कै = प(१ - गच्या \ष) (यदि ग = - द ).“ “(९ अनिन wary खपषटसानस्योच्छरितिन्रानं भवति | शृधावपिणौ टोका | १०१ (२) एतदृच्छितिव्यासार्धन यो गोलः रु aera, ow धादौ भूगोल भवितुमहेतोति कश्प्यतेऽघ्य गो जस्य कैपृ-- ज्वार * tar, ग्र-ग्रइविम्वम्‌ । . खण्ग्र ~ पृष्ठोय- G + मताः =पृ। 2 gaa = गर्भीयिनर्ताथा, =H] ८ ae = गभ॑पृठनतांशान्तरं दग्बम्बनम्‌ = हलं । तदा व्रिकोणमित्या gaa - .तिमुजे रूपव्यासार्धे + कैप. ज्य TER = -- य ~ = च्याप. oY, afe at = च्धाप्र, केप = पूव॑साधिता भकैनदरात्‌ पृष्टोच्छितिः =fe) यदिप =९०। तदा दग्लम्बनं परमं दग्लम्बगम्‌ =प |, ति प्रसिदम्‌ | एवम्‌ च्धाटलं == ज्याप. चाष..." (४) (३) करप्यते एकस्िन्रेव ATMA पृ, 0, दे पृ्टस्थानै धय्वेधो पलप पलमाने क्रमेणा प, घं, BH) ततस्ताभ्यां वरास्तवपलमाने षं, षं, विदिते भविष्यतः wa ग्र ~ ग्रहवेधेन क्रभेण प्ष्टौया न्नांशाः V,, पर, AWA | तदा GY, ग्र=्पृ! | <ख॑पषग्र ~प, | तत्र पृष्ठस्यानदयवपरेन FAT टगलम्वने श, दल, Tala “^ May, = टल,, "८ कैग्रपुर= टल, | तदा शेतेण । LE,07U,+ 25, 48,=4 खषपररम्‌ + < खः =, - (4 - षौ"+पर-- (ष, - ४९) = टल, FEM, + ष+ष १०१ स्वसिषान्तख यतः 2a, + टश २ =F, +9, -A-F, | भतः, दलं, + 2a, इति विदितं जातम्‌ | तताम म चरेयम्‌ । बतः. च्याटल, = च्या ( म~ -टल, ) यदिप, =पु, — ( ¥-7), पु२=ए़-( ष -ष, ) aq, = र।; a, = द, केशर = का, तदा SATE, = wy, = क ( १- weary) SITY, = च्याप(१--गज्या'घ ।च्ापु', एवं ey, = च्याप ( १- गच्या'व, ) sary’, = च्या ( म - टश, ) = कोच्याटश, च्याम - ज्याटल, कोच्याम wd ore, अगेन भक्ताः _= _, (१-गन्धारष१) ,, ams RITES, ज्याम--क्षोच्याम (क ay, अनेन टल, tae मानं विदित स्यात्‌ । sett ORE ck, 1 ततः ज्याप = [नजा ज्रः । एवं परमदग्चम्बनं fare ततः पृष्टोच्छितिन्नानतो center सुलभमिति | ` (४) श्रध याम्योत्तररखान्नानाथं रात्रौ मष््स्धटध्या विच्या- qe य्या किमपि awa विध्येत्‌ । aed गचतविम्वोपरि fet कार्यम्‌| एवं रात्रौ कतिपयवारं तन्र्ततविम्बं विद्धा तदुपरि यश्चग्राणि न्यसेत्‌ | यशटिमूलामि तु सर्वाणि efeent मिशितानि ख्थाप्यानि । ततो रेखागपितयुक्ा यच्चग्रतयोधरि , मतं ge कायं श्चेतदयध्चग्रगतं भवति | eee च नचबराहोरातर- इत्तसमानान्तरम्‌ | - तत्केन नात्वा दष्टिस्ानात्‌ Azra ten qurafiant टौका | २३०३ हर्या । सेव प्र्‌ वयष्टिभवति । - यश्चाग्रात्‌ शितिजोपरि यो wan द्टिखांनात्तश्मलगतां रखा Gent, याम्योत्तररखा aq तद्रेखास्यनलिकया दूरख्यामुच्छितां पताकां तथा विष्येदयधा धाम्योत्तरर्खाखनलिकामूल़ा ग्रगरेखायामेव पताकाद्‌शन भवेदेवं पताक्षास्यानं याम्योत्तररेखायां लातम्‌ | पुनः पताकास्धाने याम्यो्ररेखाथां afant विन्धस्य aga खत्तरदिभ्ि दूरे पताकां संस्थाप्य पूर्व विधिनाऽन्यो याम्योत्तररेखागतो विन्दुबि Hy: | एवं याम्योत्तररेखास्थानां बिन्दनां तदन्तरया जनानां च युगपञज्ान ज्ञायत इति | : (५) ग्रथ बेधोपलबधग्रहनर्तां्ादितो गर्मीयमतांशादिन्नानं क्रियते. कर्ष्यते cleenaat योजनग्रहक्ण; = क | fein: = दिर उन्तां णाः = ड | तदा प्रसिदन्योतिषसिद्धान्ततो सुजादिमूानम्‌ | सर्वत्रात्र ङूपमिता त्रिज्या बोध्या । भु = क. areas. surfs | को=क. कोच्याख. कोज्यादि। षरं = क . SITs | भूकन््राभिप्रायेण द्स्यानोयक्तितिज--सममण्डलादोनां समानान्तरेः लितिजसममण्डलादिभिः (aa तेषां मानानि क, ड, दिं कल्पयित्वा ) a = वां . कोच्याख' .च्धादि | , को' = कं . कन्या . कोञ्यादि | श्र = क. HTS | wage द्िस्यानरूपग्रहस्य भुजकोटिशषबः (मु, को", श a =fgem (श्-भ्र) ३०४, edfawrare को" ॐ ° w= शिकोच्धया ( अ--श्र ) दिततैयढतोययोरन्तरेण TA PACHA TATA: = ग्र , वासलवाश्षाणा wargifa- Maq=a | wag पृष्ठस्धानोख्ड्टितिश्च = ङ्क | vara क मानेन विभज्य यदि क =| तडा फाक्रोच्यष्ृड ज्यादि = कोच्याख' च्याडि--च्यापज्या (श्र - 9) | फकोज्याकोज्यादि = कौन्याठ' कोठ्या | फ. ज्या = ज्याड'--ज्याप कोज्या ( भ्र--श्र' ) अत्र VIG = Genta परमटग्लम्बनस्धा | ६ ° , अव्र प्रधमं कोच्यादि' अनेन fee 'ज्यादि' अनेन च घनन ख्यान्तरतः फकोज्याडन्या ( ठ -दि ) = कोडधादिं ज्यापञ्या (अश्र) ..* -* "न" “`, . (श्न) एवमेव प्रथमं च्या waa द्वियं कोच्यारिं vata च SHG योजनतः फ कोल्या ड कोर्धा ( हि- दि) == कोज्याख'- व्यादि ज्यापच्या ( अ्--भ्र')... ..' (क) (श्र) ee (क) अनेन विभच्य - ध wien fez व्याप श्या ( q—s' ) स ( हिदि ) erento स) "(+ १) ° aay sar ( भए! ) (+0) Wa वदि म = ae " ` हि-- दिं) ~ म. कौीश्यादि" _ ,,, „0, , wer @ ( ) जनः fe ०००५००५ (ग) सुधावर्षिसौ लेका | "०४ वा खरशतरिकोणिमितिषेढौतः हि-दि = मच्याग +न यापन |. Ah, भत्र ग = ९.०-- दिः | अनुपातेन विकलाक्कमामम्‌ fe ७ J a —fz = म. aT + म न ~ a. SUNT 8 wa शज्या ३ज्धा१ saat यदि (ग) sates? यदि ज्याच = मज्यादिं तिं “ स (हिदि) = सच . ख ( ४५.+-¶ ) MTG ee vee vee oe (च ) (ग), (च) वलेन दि- जानतो दि-च्नानम्‌ | दि-ज्रान- त्च दि--श्रानमिति qe गणितविदाम्‌ | अञ (a), (क्र) urged क्रमेण च्या \ (दि--दि), कोच्या i (दि- र) भाभ्यां ee ततो योजयित्वा ga कोज्या ¢ ( दिं-दि ) -अनेनायवस्य फ. कोच्याड = कोच्धाड' -च्यापच्या (भ--अ ++ ~ 1 (fete) _ wa यदि ae =ख(भ-भ') कमार्‌ त ह) तदा फकोच्याख = कोच्याड'--ख्याप कोज्या (्र-प') खाद । eure = ष्धाड'--चाप Steet ( च-ष') , दिग॑ान्तर्छाधनवत्‌ (८.6: 1 wear (ड'--ड)-~श्धाप कोज्या (अ--भ) inte) फकोच्या "(ड ख) = ९--ख्थापकोच्या (w—w) "ग Re १०५ सव॑दा ज्यापकोज्या ( अ~र) Semis te) ख (e—28) न्या ( च +e) t— ag कन्या (अ-भ्') ब | => न्याप कौन्या(च-'). भतापि afe a ae तदा ख (ख'-- ) ~ _ मकोन्या (च+) १- मन्या ( छं +) १ज्यार भ , aaa छं --- च == a ज्यान q , व्या१ 1 रज्या Fane + अतापि t#=eo—(S +E) — अश्वां यदि उधार = wert (e+e) तदा ख (ख~ ) = खंडर (४५ +- च ) सग । अव्र दतिणदिगंशान्‌ प्रकरुप्य सर्वँ गणितं प्रद्धितम्‌ | wat feinte ऋणं प्रस्य पूरवैवहणितं कार्यम्‌ । , (६) विषुवदृ्तं चितिजञसुष्डलं याम्(ततरठत्तमयनपरोतं च सममण्डलं We पूर्वं प्रक्रमोक्तविधिके, मूगभीभिप्रायैण ` -गदहाभिप्रयेश सु = ककोच्पराक्ताकोखयपवि भुकं. कोच्याक्राकोच्याविं को = ककोण्याक्राचाबि ~“ को' = क letra carte i र "र शन व्वनना मभामिपरायेय yoarrquaya ate षिषुवूंभू ` तदा त्य भुज्ञाहयः = भु", को” dT - भु" नू दिकोख्धाग्रःकोज्य विं = feeury मीमा पतीन्‌ विभोध्य qurafaen fret | gee aratourat atearis = ककोज्याक्रा कोज्ावि । -धिकोच्यां कोच्यार्वि | वां कोत्यात्रा' च्याविं क कोच्याक्रा च्थावि त --हि कोज्चाध' च्यार्लिं । aT = SOTA -िच्याभ्रं। तत रत्य पूर्ववत्‌ | फ़ MSU AT Steals कोच्याक्रा कोच्यावि -गच्याप कोज्या SH MSU | फ कोजाङ्रा' Cate = कोच्याक्रा ज्धावि | --चख्यापर कौख्यार्भ earfe | फ Surat = सदा क्रा--ज्धाप SUTT | ute पूर्ववत्‌ | फ कोच्याक्रा'ज्या(वि-वि) =च्याप् कोच्या aoa विर्व). “ `** (भ) कोच्याक्रा'कोख्ध (ङिं--वि ) - = कोज्याक्रा-च्यापकीच्याज' wrent (.fa—fe.) (क) नाप Se AS) fe अतः खं (विं---वि) FT ae ONT यदि .म 2s af ९ rm Sear ri te STH or = खा (विवि अह ‘wa वि-विं = नतकाल; = न्‌ | असात्‌ । ह 1 ५ + ॥ € ferent" भूरा "श amr Rage C8) RNR त दरा यदि च = मऽ arent तदं पवेवदेव (वि--वि)नसच स (४५० +3) खन | (भ), (क) एतदयं क्रमेण च्या ‡ (विं--वि), -कोख्ा ‡ ( षिं-धि) ata aga ततो योखनतः पश्चात्‌ कोक्या ( विं--वि) भनैनापव् फ़ कोच्याक्रा' = कोच्याक्रा--ज्यापकोल्धाभ्र कोना (गि) aan t ( fa—fa ) फ च्याक्रा = च्याक्रा- ज्याप च्याश्र। भ्र यदि awe = कोख -ग तरा ( ल = विषुर्वागलब्वनम्‌ ) क्र कोज्याक्रा' = कोज्याक्रा--ल्यापन्याभ्रकौसङ्क | AAT = च्याक्रा--ज्याप ज्याभ्र'। wa: पूर्वरौतिवदैव 1 SAT (at at ) = व्याप्य ebmas). oe (ग) प कोज्या (a —s1) = १--श्ाप च्या SANS) ,,. (च) व्या ( क्रा--ष) aya - ज्या ध (-क्रा) = ~ ere ware कन्या काढ) जन्या क्रा . oe ROT यहि a । ee weary ow Naren । भर्व्याश्म | at Mt रा ay + -न र्‌ + oy a Be + ०९० ००५ (2) यदि च = मकोज्याग ate | ख्य (क्रा-त्रा) ~= सच सख (४५०१ ) सग |` VITATTayT STRAT | "Reg | (ग) (ष) एतदयं Ree कोच्या( क्रा-क }, च्या ज्ा- द) नेन EW, संयोज्य, च्या ( क्र--क ) Ware. 2, व्या( क्रा) विं = व्या यवि पूवं कपाले तकालं wae fagatt शेम्बनमानौतं पञ्चिम- कपाले नतक्रालमानङ्णं Fay) wyatt क्रान्ति प्रकर्प्य क्रान्तो नतिमानमानौतं दल्िणक्रान्तौ च क्रान्तिमानमणां प्रकुप्य नतिमानमानेयम्‌ | ( ® ) करान्तिद्रसतौयभुजाभान्‌ fagataty शरं क्रान्ति वितिमनतांशान्‌ पलभागान्‌ wae चतुधप्रक्रमयुकिवत्‌ भुलांश- संबन्धिलेम्बनं शरसं वन्धि नतिमानं चागभिष्यति | (८) पूर्वोक्तप्रकारतो ग्रहयोः परमलम्बनवशेन कणयो- wit gar यष्टिदित्रयेन मूलमिशितैन वेधेन तयोरन्तरांशान्‌ fasta विकौणमित्य बिम्बान्तरसतरन्नानं कर्तव्यम्‌ | एवं रवितः सर्वषां गाणां विम्बान्तदसूत्राणि ame साध्यानि। nay दविंशम्बकोणात्नामैन दयोहेयो विंम्नान्तर सवयोरन्तरकोयान्नानं -च भवति | ततो विम्बाग्धरसतरस्तदन्तगतकोरेच दविवरेन ग्रहकच्ा- कछतिश्रानं सलमम्‌ | (९) कार्यते ume खिरनस्षतस्य याम्योत्तरदरत्त यदाऽऽगर्न लात ततोऽनन्तरं क-- कालान्ते र्‌--दवेराम्‌मनममःत्‌। तव्र धरुवप्रोतकरणेन ततक्रान्तिः रमा = क्रा 11 £ श्राता।, तती दितौयदिनि asia fare. < {--/ AMA याम्योत्तर्ठत्तगस्मागन्तरं रः यौग्यो्सदहकते स्तिः क--कालान्तरेऽभत्‌। uw सर्वसिदानश् - देचेनेतह्ान्तिः र म = aT जाता |. क~--कं- ATA च सोशयुशधा .रविविपुर्वाथान्तरेण समं मामा'- तुलं प्रसिदभेव | भव. गोले . भिषुवापान्तरितं mews feet ger तव पभुबप्रोतकरणेन तत्र क्रान्तिदनिन च र, रं॑विन्ुहयस्य ्रानिहत्तमतस्व श्वानं विन्दुहयोपरिगं मइदृतत क्रान्तिठत्तं स्यात्‌ | ततो {माडोमणर्ले क्रान्तिमणडशसम्मतोत्पन्रकोणस्य परभ- ्रान्तेमान सुलभम्‌ । wa यदि मामा'=भर संमाच्वि, समा = वि, मारच्क्रा, मारन, aT, परमक्रान्तिमानम्‌न्पा तदा चापौयतरिकोरमिल्या | ल्धाषि = कोखपा सत्रा | wat ( वि+श्र) = कोपा war भरति; -शा (fata ) aa ज्धावि स्यक्रा ४ { वा, Meat 8+ sary कोवि = खकरा कोखत्रा | Ql कास्यक्रा- कन्या ततः कोवि. च्च | अनेन विघुवांशश्नानं ततः परमक्रान्तेः सम्पातख नानं सुलभम्‌ | अत्रेकसिन्‌ दिजैऽयनांशगतिरनिर्वाच्या सृच्छयन्सतोऽपि बेधेनानि feat saqreet wuts ध्येयेति। एवं दविकलात्रान्ि- see ` तन्ाडोदत्तशभ्मातस्य waaay wt सुलभमिति | एकदिने एरमक्रान्तेडलनं च व्यवहारानदं सुधीभिन ध्येयमिति | (ac) शूर्वोलप्रकाशेशष्टसमये क्रान्तिहत्त fet इला aiirafe कदम्यपरोेन सम्यातात्‌ साव्रनाि भुवाः aera: woe fatet --एवं बहनां नचताणां yar: राख वेधेन निर्णय erent शिकेष्छाः । - दितौयवते एनः कानिठत्त खरं सुधावर्दिणौ fren |: ete pet तहशतस्तेषाभेव नक्षत्राणां सम्पातादुः.धुवाः. Weak we वेधेन dee) श्रध waaay. श्रतवत्तेमगनर वुवयोर्छरं समानमुपशभ्यते wee गतवैत्तमानवधयोः शवसा एवोपलभ्यन्ते | भरतो लाधवेन नक्तव्र्रुवान्तरसमा त्रान्तिहत्ते घम्मातगतिरयनांए्गल्याख्या प्राचीने; कल्वितति |. (११) रात्रौ क्रान्तिवत्तमतनक्षतेभ्यो श्रातधुषेभ्यः क्रान्ि- वत्तं fetaa ग्रहविम्वोपरि कदम्ब प्रोतचत्तेन॒सम्पराततस्वत्‌ ert ज्यम्‌ | ग्रइविम्बकणेन , कदम्वप्रोते Yara fannie खानौययोजन कणास्य क्रान्िठत्त धरातलगतस्य art च सुलभम्‌ | एवं Tay स्थानवेधः खानोयकयन्नानं ख सुलभम्‌ । एवं way way: सथानौयकणच्चानं च कायै भगणान्तं यावत्‌ । ततो भगणभोगकालेन चक्रकला WAT: फलं गतिकला a auger कल्पमभगणकलाद्ततः कल्यभगणमानं सुवचम्‌ । स्यानोयकणेन्नानेन यत्र दिने परमं क्णमानं देवोच्स्थानं Faq) दितौयभगण्परिवर्तनैखमभे पुनर्वेधे नोश्चस्यानं विदितं स्यात्‌ वदन्तरक्षालेन. तदुचान्तरकशा- तस्तदिगगतिसततो भगणमानं सुबोधम्‌ । एवं पेषेन सव॑दा सायनमगणामानमेवोपलम्यते, भयनांयानामन्नानात्‌ः ATA निश्यणभगणा उच्यन्ते | एवं कदम्बप्रोते wae wear बिदा. तदभावसख्यान पातस्धानं ज्ञेयम्‌ । दितोयपरिवक्ष॑नखमये पुनः पात- ख्यानं विश्नाय तदन्तरवथात्तद्रगणन्नानं कारम्‌ । ग्रहयो राज्ञ्षण- वथेनेकस्य कला न sapere किन्तु दोरधहत्ताकादाऽस्तोति प्रसि मद्ये ेन निधितम्‌ | eres कथं ग्रहा रमन्ति तत्र-खटटौ करणं wafers मरोघवरततशणं दुषरचारचेतषटयं द्टमम्‌ | ite aafantieet Cex) Wa शरवलारा या शोकै प्रसिद्धा सा, सन्ति नगाखीदत्तरषोयकेन्द्रे नातस्तदेषेन प्राचोनरोलया waar न, भवति। तेषेन कधं cand भवेदेतदयें त्रिया प्रदश्छंते | कलयते खः = खखस्तिकम्‌। खपु — ay! = वास्तवयाम्योत्तरहत्तं॑ eee पृष्टकेन्द्रगतम्‌। नाहौमण्डलपष्केनर Y= J | भुववेधेन प्राचोनरोत्ाऽल्तांणः = भ्म, लल्ल्वाशाच खु = ९० ~-भ्र। By = वासवपलकोटिः = <०-प। न = नतक्रालमानम्‌ | खघ्रु ह । खष=ल। A —E = धुवोतरतांशाः-- वास्तवाक्ता पराः = य | पृधु = युन्या- sata = I अथ चापौयतिकोणएमित्या कोल्याह = कोण्याल . कोज्धादु + sare. ere area = alee (ह +य) कोज्या + ज्या (ह +य) sate कोल्यान =(कोन्ाह -यन्याड -य ` कीन्याह +य sare ++) ( १--१य्‌ १ +) + (ज्याह + aviv यृ ` व्याड + ` )( q-3" + `“) कीज्यान TAY च माने द्य-वर्मघनादिकातरूपायां ओद्म कयते | erg. “aa विभक्ते लदुषङ्व्यायाशतुधघातादिमानानि SATAY TAT ` tag = को सह ~ य +- दुकोज्यान--प्‌को सट - ९ को स्प +दुधकोरटकोज्यान +2) + पु -- १५१ tear — ९. कल्यान ; gurafaarl टोका | "are भरतः बृ = य्‌ कोज्यान -.\ कोख (य^ +a," — रेचुयकोक्धान) + ‡ ( यः + ३यय्‌ \ - ३य.्‌ कोज्याम ~ दू, “areata ) अत्र हितौयादिपदानां त्यागात्‌ wad य = दयुकोच्यान | य\ ~ शादिप्रूथापनेन हितौवं य = a कोच्यान - ft द्‌ "कोख Sa) Ce मानं यवर्गे, प्रथमं यमानं a—aa ayaa य = दय कोज्यान = ६. MUI न ~+ -+- कोज्यानज्या"न afe a, य्‌, विकलास प्रकाश्यते तदा य = द्‌ कोच्ान--प* जाको रव्या *न + % च्य, श'को व्यानज्याप्न | भ्रन्तिमपदव्य तात्मालिकीं गति शून्यां प्रक्ष्य महत्तममानम्‌ ३ कोज्या? - १ = ° अनेन समौ करणेन, wae श्च्धया२१' इृदृमायाति । संप्रति qari वेधेन । ३० ग्ाद्यसमायाति । भरतः परमाधिकस्याग्तिमिपदस्य मानं °. ५ WETS त्यागेन वास्तवा्षाणा =भर-य्‌कोज्यान +. ज्याशछख च्याः । waar न नाडौमग्डलपृष्े fetes wrt कमलाकर- स्याप्यासीदत एव स खमिद्धान्ततत्वविविकै ‘gaat faci ग्रन्धं मन्यन्ते ते कुबुद्धयः | aa ag विवादोऽपि vat मूढलभेव हि ॥ इति लिति | एवं पूर्वोदितवेधविधिना ग्रहर्णा | सर्दवसुच्नानं भवति , ग्र्मौ रवेन संचि स्॒तम्‌ | ईषदोषरिड सध्यगमाद्धौ ग्रन्धगोरवभयेन" मयोक्ता वाना मतिमता खकलोद्धा गोलबोध इदभेव फलं हि ॥ ge २१४ सुयंसिदान्तस इति भास्वरोतिशचेल्लं पक्नविषेन । यच्छा शरक्गत्रितयमिव्यादि यश्ियन्ते Wace fet wae भास्करेण सवं खलमानोतं. तश्च गोलविदां स्फुटमेव । एवं तप्य फ़लकादियन्ते ष्वपि ` स्थूलता सुधिया विन्नेयेति | सौताप्रियालोसम्मतये सुधाकर्रस्तथा | सुखायाख्तवर्षिखां ज्यौ तिषोपनिषहता ॥२॥ दति सुधाकरदिघदिकृतायां सूर्यसिडान्तटी कायां qarafaet ज्यौ तिषोपनिषदध्यायः ॥२॥ AT मानान्धः | तत्र तावत्‌ प्रसिदहानि नव मानान्याङ | ब्राह्मं fear तया fret प्राजापल्यं गुरोस्तथा । सीरं च सावनं चान्द्रा मानानि वै नव Mell मानानि कति किञ्च तैः" इति प्रश्ो्षराथं पूर्वोदितान्यप्याह | ततर प्रथमं ate “कल्यो argae: प्रोक्तमित्यादेः परमायुः तं quad मध्यमाधिकार saa दितौयं दिव्यं रेवन्नानन्‌ ! दिव्यं तदह उच्यते दल्यादि । तत्षष्टिः षड्गुणा दिव्यं वषमिल्यन्तं मध्यभाधिकार एवोक्तम्‌ | ढतौये foe’ पूर्वकथितमपि तदनं विशेषरूपेगामर वच्यति | चतुथं प्राजापत्यं च वच्यमाणम्‌ । पञ्चमं गुरोवुंहस्पतेः पूवं कथितमपि fated वच्यति । सौरं च षष्ट मानम्‌ | समं सावनमानम्‌ | चान्द्रमानमष्टमम्‌ । ATA च नवममिति सवे प्रसिचमपि विशेषनोऽगरे gear: | wa दिव्यस्ममासुरमानमपि कनयथित्वा परे en मानान्याहइरिति arn अथ किञ्च afefa waracaary | चतुरभिव्यं वहारोऽ सीरचान्द्रं्ंसावनैः | बाहस्पत्येन पष्य ज्यं नान्येसतुः नित्यशः ॥२॥ भव॒ मनुष्यलोके सोरचान्टर च॑सावनेशतूर्भिष्यवहारो दश्यते | तथा चोक्षं भास्करेण ११९. queue वर्षायमकयुगपूवैकमत्र सौरान्‌ माषास्तथा च तिधयसुहिनांशुमार्नात्‌। यत्‌ कच्छरसूतकचिकिल्सितवासराद्यं तव्छावनाच्च घटिकादिकमा्त॑मानात्‌ | इति were विजयादिषश्चेष्दं च नित्यशो बाषस्पत्येन मानेन श्यं CSUN गुरोयाता भगणः" इत्यनेन | अन्येसु a Ra तैनेवादृषट- फङ्जनकत्वादिति ॥२॥ भथ सोरेण व्यवहारं दयति | सरेण युनिशोरमानं षडशीतिमुखानि च | अयनं विषुवचैद संक्रान्तेः पुण्कालता ॥२॥ अ्ोरात्यो्मानं वच्छभागानि षडगोतिमुखानि | श्रयनं दक्षिणमु्तरं ati विषुवत्‌ सायनभेषतुलादिनानं वच्छमाणा संक्रान्तेः पुश्यकालता चैतत्सवं सौरेण vas सूयगतिमोगे- नोत्पद्यते इति uel इरानी षडशो तिमुष्माडइ | तुलादि. षडशौल्यहकां षडशोतिसुखं क्रमात्‌ | तच्चतुष्टयमेव खाद्‌दिखमभावेषु राशिषु ॥४॥ षड्विंशे धनुषो. भागे विंशे निमिषख च | मिधनाष्टादशे भागे कन्यायास्तु चतुद थ ॥५॥ तुलाः षडभौतिसौरदिवसानां पडगोतिमुखं भवति | एवं िखभावैष्‌ राशिषु ' waged स्यात्‌ । gene: षडोति gurafagt टका | 222 सोषदिवसा्जिग्कोरदिनेरेकः सोरमास दति मण्या was: षडवि्रै भागीऽतस्तदैकं षड्योतिरुख्म्‌ | ततः पडश्गेतिसौर- दिवा aire दावे भागीऽतस्तद्रितौयं षडशोतिम्‌ख्चम्‌ | ततः षडश्नौतिदिवसा भिथूनद्या्टामे मागीऽतस्तत्‌ ठतौकं षडथोतिमुखम्‌ | ततः षडणोतिदिवस्षा faqaaretet भागै- sama ठतीयं षडशौतिमुखम्‌ | ततः षडगोतिदिवसाः कन्धायाश्चतुद भागऽतस्तचतु्थं षडजौतिमुखम्‌ | एवं धनुर्मरीन- मिथुमकन्धाराशिषु डिखभाविषु, षडग्ो तिमुखचतुष्टयं स्यात्‌ | चतुषु षडगोतिप्तेषु सौरा दिवसा: = ४८८६ = ३४४ । ततः arcagsafast दिवसाः षोडश जाता दति ॥४--५॥ safasmenaiteqarat मादहाःम्यमाद | ततः शेषाणि कन्याया यान्यदानि तु षोडश । क्रतुभिस्तानि तल्धानि faeut द तमक्तयम्‌ ॥६॥ ^ ततः कन्याया यानि षोडशदिनानि, सौरण्यवशिषटानि तानि क्रतुमिय्नेलुल्यानि तषु पित णां तुच्यथं यदृतं भवेत्‌ तदच्चयमनन्त- फलटाठ भवति ॥ ६ ॥ Lent संक्रान्तिविपेषेषु नामान्याइ। ` भचक्रनाभौ विषुवदृदितयं समसूबगम्‌ | अयनदितयं चैव चतसः प्रथितासतु ताः ॥७॥ तदन्तरेषु संक्राज्िदितयं,दितयं पुनः । नेरन्तर्यात्‌ तु dares विष्णुपरोदयम्‌. ॥८॥ २१८, | स्व सिद्याश्सस्य wana भगोलगरभे विषुवदुरितय समसूतगं भवति | गोलगर्भात्‌ प्रधमं विषुवकोषादिगतं सूरत्रमन्यविषुवततुलादिगतं wate: | एवभयनदितयं च भचक्रनाभो समसूत्रगम्‌ | गोल aay कश्चादिगतं सूतं मकरादिगत.स्वादित्यथधः | एवं AAAS: संक्रान्तयो भेषशर्वितुलामकराख्याः प्रथिताः प्रसिद्धाः सन्ति लोक इति | तदन्तरेषु विषृवावनान्तरालेषु सङ्गान्तिरितर्य दितयं मदति | हौ रौ राश्यादिभागौ भवत vas: | यथा भेष स्यदिषुवकक्याख्या- यनयोम॑ध्ये व्रषम्ियुनवोरादो ।, कवयाख्यायनतुलाख्यविपुवयो संध्य सिंहकन्ययोरादो । तुलाम्करयोगन्त्रे तशिकधनुपोगदो। मकरभेषयोर्मभ्ये कुखमौनयोरादौ | एवं विषुवमनन्तरं सङ्कान्तिदय तदनन्तरमयनम्‌। अयनानन्तरं पुन; सङ्का न्तिहयं तदनन्तरं विषुवभेवं पुनः ARATE: | सद्गान्नेरन्तयात्‌ तु famuciee Taz | प्रधमविषवभमेषमद्गन्ते रनन्तरं सङ्गा न्तिदरयमध्ये प्रथमा तषसङ्ग न्ति- विशुपदोसञ्ज्ना। भिथनश्य सञ्ज्ञा षडभोतिर्‌खेर्मिलि पूर्वोकतेव | कक्धनन्तरं सिंहसङ्गान्तिवि ्णुपदौसञ्ज्ना ¦ कन्यास्ति: षडशोतिमुखम्‌ । तुलानन्तरं व्रथिकसंक्रान्तिविष्णुपदीसज्ना। धतुःसङ्कान्तिः षडशोतिमुखम्‌ । मकरानन्तर कुखसट्रान्ति- विष्णुपदौसंन्ञा। मौमसङ्कान्तिः प्डशौतिमृखम्‌ | एव 2 विषवतसंन्ने दं भ्रयनाद्ये wae: षडशोतिमखसन्नाः | चतस्रो विष्णुपदौसंन्ना इति दाद संक्रान्तयो जाता इति ॥७--८। दानौमुत्तरायगादयाड | भ।नोर्मकरसंक्रान्तेः षमासा उत्तरायणम्‌ | कवर्घादि ‘sv वयदिस्तु तथेव .खात्‌ षगमासा दधधिगायनम्‌ lle | सुधावर्षिणौ Far । are हिराशिनाधा ऋतवस्ततोऽपि शिशिरादयः। ) ~ > AN AILSA STSNA मासास्तेरव वत्सरः ॥१०॥ अवामानकलाः षष्ट्या गुणिता मुक्तिभाजिताः । तदधनाद्यः सङ्कःन्तेरर्वाक्‌ पुण्यं तथा परे ॥११॥ PAT ARTA Tad : war ATE षरमासा उत्तरायण भवति | तथेव कर्किंसद्ान््यादेः पघरमासा दक्षिणायनं स्यात्‌ । ततो मकरशङ्गन्तेरपि दिर।शिनाथाः शिशिरादयः ऋतवो भवन्ति | हयो यो Tatas ऋतुनाघः स्यात्‌ । मकरकुख्योः {पिशिद्ः ८ मौोनभेषयोवसन्त इत्यादयः । तथा ufaat च सिद्वान्तुररेखरे लिखितम्‌ | खगादिगाग्िदयभारीमो गात्‌ uz ata: @: fafutr वसन्तः | MAA वष wy तददेमन्तनामा alsaisa षष्ठः ॥ इति । एतै सङ्न्तिविषटा मेषादयथो zed सौरम।साः कथ्यन्त | तेरेव दादपसौरमासेर्वत्सरः सौरव aaa: | रविकीन्द्र यस्मिन्‌ समये राश्यादौ याति स सङ्कान्ते म॑ध्यकाल उच्यते । ` अय यावद्रविविम्बाधंकलातुखमन्तरं Fe प्रागनन्तर॑ च स्यात्‌ तावदिम्बै केशस्य राश्यादौ सच्चारात्‌ BRAT: कालो, भवति | तत्कालानयनाधमनुपातः | यदि रविगतिकलाभिः afsafear- स्तदा रविविम्बमानकरलरमः किं नाता agi haa कन्दराभि- प्रायेण SETA: MA तथा प्ररे च यास्तत्र सीनदानादौ पुं भवतीत्यधेः ॥०--११। are स्य॑सिशान्तखं इदानीं ware पिढदिनं are | अर्कादिनिःखतः प्राचौ यवाल् हरः शशौ । तचान्द्रमानमंशेसतु नेया दादशभिसिधिः ॥१२॥ fafa: करणमुदाषः क्षीरं सव्॑रियास्तथा | व्रतोपवासयावाणां क्रिया चान्द्रेण Was ॥१३॥ विशता तिथिभिर्मासान्द्रः पिव्यमहः स्मृतम्‌ | 9 ON निशा च मासपर्चान्ती तयोर्मध्ये विभागवः ॥१४॥ atid संयोगानन्तरमकारिनिःखतः शो चन्द्रोऽष्हरहो fen दिनै यत्‌ प्राचीं fed याति तदेव went aa दादश्भिरेः सूर्याचवनद्रऽन्तरि तु एका तिरधिंश्रेयाऽघौचान्द्रं दिनं सेयमित्यर्धः | तिथिः । करणं बवादि | sav faare: | att grad | तथा व्रतबन्धादिकाः asf! | adtoaraararat मध्ये चया क्रिया aad चान्द्रेण maa ewe भावार्यैरिति । fafafufeinar faufafafatarare! मासो भवति स एव पिव्युमष्टो दिनं निशा राव्रिशचोच्यते इति gata प्रतिपादितम्‌ | aT दथान्तपूर्णान्तौ च विभागतः क्रमेण तथोरहो- Wat दले भवतः । दर्थान्तो fend quiet रातां भवति । भीत्‌ ्ष्णपल्ताष्टम्यधं दिनार: | गुक्ञप्षाषटम्यर्धे च निश्ारख इति ॥१२-१४॥ ` cert नाशनं दिनं मछ्षतरवशतो मसनामामि are । भचक्रभमणं नित्यं नात्तव दिनमुच्यते | AAAATAT मासास्तु HAT: पर्वान्तयोगतः ॥ १५॥ सुधाबधिणौ Zhe | gre कात्तिक्धादिषु संयोगे क्निकादिष्यं हयम | अन्योपान््यौ पञ्चमश्च तिधा मासवयं स्मृतम्‌ ॥१६॥ नित्यं प्रवडवायुना wage श्रमणं यडवति ada area दिनमुच्यते प्राचोनेदिति। पर्वान्तयोगतो aware तु atat- शान्द्रमासा श्रेयः । पवान्तः पूणिमान्तस्तव नक्षत्रयोगेन माखाननां Sw | यथा कत्तिकासंबन्धात्‌ anita: | ङगशौषं- vara: | पुष्यसंबन्धात्‌ Ute: | मघासंबन्धाश्माघः | फाग्लुनोसंबन्धात्‌ urea: | वपितासंबन्धाशवेनः। विशाखा- संबन्धाह शाखः। च्येष्ठासंबन्धाजञ्ज्यैष्ठः। च्येष्ठ इति प्रामादिकः प्रयोगः। भाषादासंबन्धादाषाढः) AMAA SEAT: | भाद्रपदासंबन्धाङ्ाद्षदः | भण्डिनोसंबन्धादाण्िन इति | नमु पूरणिमान्ते तत्तत्षतराभाते कथं तत्सञ्ज्ञा मासानासुचितैल्यत wei कार्तिक्यादिधु कार््तिकमासादौनां पोशमासौषु क्रत्िकादिदयं दयं wad कथितम्‌ । यथा जृतिकारोहिणोभ्यां कार्तिकः MATERA ate: | पुनवसुपुष्याभ्यां पौषः | ्ञ्चेषामघाभ्यां माघः | चित्राखातीभ्यां चेतः । विशाखामुराधाम्बां वेणाखः | च्ये्ठामूलाभ्या Sas: | र्वोत्तराषाढाभ्यामाषाढः | अवकधनिष्ठाभ्यां say: | इति फलितार्थः | अधावथिष्ट- मासार्धमाद। भन््योपान्याविति | भत्र कात्तिकल्यादित्वेन Deus Vist: | SAAT माद्रपदः। TAHA ATA: | दति arava तिधा नक्छ्त्रयव्रतः स्मतम्‌ |, र्वत्यश्विनौभर्णीभि- ufiga: | श्रततारशापूर्वोत्तगभाद्रपदेमद्रषदः। " पूर्वोत्तरा- TURNS: WITT इत्यथः । us निरयणबानागंतनशत्र ४१ ३२२ धूयेसिदान््ख् मौसानां aemsa लिखिता तचैवाधववेदेऽपि मासानां सञ्चर | सायनसानव्रात्‌ तसब्रचतराणां संबन्धार्भौवात्‌ सख्न्रखमध- पत्तिरतो निरयणमानैनेव aoe समुचित waa प्राचौमानां बेदिक्षानां सकतिरिति स्फुटम्‌ ॥१५--.९६॥ अथ प्रषङ्त्‌ काति कादौनि गुरुवर्षााड | वरैथाखादिषु क्षणे च योगः परञ्चदथे तिधौ । कात्तिकारौनि वर्षाणि गुरोरस्तोदयात्‌ तथा ॥१७॥ यथा पौणमा्यां नकच्तत्रसंत्रन्धेन तस्षश्क्नो मासो भवति तथा वैणाखादिष्ठु इादप्रमारेषु कृष्णपक्ते पञ्चदओे तिथावमायाम्‌ | (तिथिदयोः' ata 'सकलानपि पूणिमातिथौनुपतसे तिधि- श्किंकाऽतिि'रिति ओौहर्षोकरेशात तिथिः पुंलिङ्गः । कत्तिकादि- न्त्र संबन्धात्‌ क्तिकादौनि गुरोवर्षाणि Safa यथा वेपाखामायां कत्तिकासंबन्धाहुरोवभं कार्तिकुसंच्म्‌ । च्येटामायां मगगौर्षसंबन्धान्‌ मार्ग्ोषमित्यादि faq| अतापि प्रोक्ष नश्तरदयतरयसं बन्धः प्रागुहितो बोध्य इति तथा गुरोरस्तोदयाश्च का्तिकादौनि वर्षाणि वेद्यादि। यदिन awateedtsat वा afet यच्न्दराधिषितपच्याङ्खयनच्तठं aan geen भवतोति तदाश्चयः। . ^संहिताग्रयेऽस्तोदयवशादर्पोक्तिः परमिदानौ- मुदेयवर्षव्यवारो गणक्गषते येनो दितेज्य इत्युक्तेरिति” इति गूढा्प्रकाग्कै रङ्गन!धोकतिरिति ॥१९॥ | इदानौं भूदिनमाइ | उश्यादुदयं भार्गी; सावनं ' तत्‌ प्रोर्तितम्‌ । सावनानि, ्युरतेन यरन्नकालविधिस्तु ते; ॥१८॥ qurafiat टौका | ३९४३ सूतकादिपरिष्छेदो दिनमासाब्दपास्तथा | TOA ग्र्भुक्तिसु सावनेनेव WHA ॥१९॥ सूयस्मोदयादुदयमारभ्यं यावता कालेन fea उदयस्तदुदर्यः तदुदयपय॑न्तं erat दिनं प्रकौर्तितं कथितमावर्यैः । एतेनो- दयदयान्तरक्षालेनेकं सावनं दिनमिति गणनया मध्यमाधिकारे सावनानि युगसावनानि कथितानि। भत्र मानोर्दयेन नाशे- वरत्तख्यकख्वितभानोरूदयो ग्राद्मोऽन्यधा विलचणसावनदिन- मानानि पाठायोग्यान्यष्टगणाटावनुपयुक्तानि च भवन्तीति विदां विदितानौति। तैः सावनदिनेर्यन्नकालविधिः कार्यः| तघा ` सतक्षादौनां जननमरणसंबन्धिसूतकानामादिशब्देनं चिकिल्छितचान्द्रायणादौनां च परिच्छेदो निणंयः। * तथा दिनमासवषपतयञ्च {मध्यमा ग्रहाणां गतिश्च aa: सावनैनेव दिनेन गह्यते इति शवे स्फुटम्‌ ॥ १८-- १९ ॥ इदानीं दिव्यमानमाडह | सरासुराणामन्योन्यमहोरावं विपयेयात्‌ । यत्‌ प्रोक्तं तद्धवेदिव्यं भानोभंगणपूर्ात्‌ ॥२०॥ दैवदेत्यानां मिघो विपययायदहोरात्रं भानोभगणपूरणात्‌ प्रथमं wie तदेव दिव्यं मानसुच्यत इति ॥२०॥ CSAS प्राजापत्यत्राह्ममाने अष | मरन्वन्तरव्यवद्या च प्राजापल्यसुदाहतन्‌्‌ | न तवर दानिशोर्भेदो are कलाः प्रकौत्तितम्‌ ॥२१॥ ३९४ eafaurene मग्बन्तरव्यवस्छा या मध्यमाधिज्ञारे ‘Yat सप्ततिः . Sar’ cant तदैव मानविहिः प्राजापत्य मानसुदितं मन्ना प्रजापतिपुत्रल्ात्‌। यथा देवादोनौ मामे दिनरातिव्यवस्धा तयां तत्र weno मानै द्यनिशोर्भेदो विवेको नैति वेदितव्यम्‌ | Ravana: कयः प्रागुदित देव ब्राह्मं द्विनं प्रकौत्ितं कथितं तावतौ तस्य रातिश्च। भैरोर्वस्यटशटिवरेन कमलाकरेण बरह्मणो दिनमान युक्तिकक्षुपपादितम्‌। राविसिद्ध्ं तु wet “दिनान्ते रव्यादोमुंपसं हृत्य रेत शलयः” wan | परण्छाप्रलयं ब्रह्मा रवि पश्यतोल्यत a काऽपि युक्तिः ्रदर्भिंता । “दूरगत” इत्यस्य गितविधिना किमपि प्रमाणं न दत्तमिति | मूगोलाध्या्े ५०--६७ श्ञोकटौकासु efiagageat ब्रह्मणो ` यदुच्छरितिभानमाशच्छेत्‌ amare सततं रविदपनं भवदिति nae i इदानीं खोक्तसुपसइरति । एतत्‌ ते परमाख्यातं THA परमा AMAA परमं पुरं सवंपाप्प्रणा शनम्‌ ॥ २२ | feat चाच ग्रहाणां च दर्थितं ज्ञानमुत्तमम्‌ | विच्ञायार्कादिलोक्षेषु शयानं प्राप्रोति शाश्वतम्‌ ॥२३॥ ड मयासुर ते तुभ्यमेतत्‌ परं हितोयखण्डमाख्यात तश्च aq- प्रश्रान तरश AYA इदमुत्तरखण्ट रहस्यं Ward च । भत एवेतदुत्तर्डण्डं THAT , परमा लाच ब्रह्मरूप परमं पुश्य gered शंव प।पधरशाद्रनं चापि | urate ठका | ३२५ अर्ुनो त्रष्डण्डद्यास्य माहात्म्य वरयति । दिव्यमिति awa माहात्म्यं तदुपरसंहारे कथितमिल्यखाव कथयति | इदं दिव्यं faery नचत्रमानं owet कादीनां प्राग्दभिंतमुत्तमं ज्ञानं विञ्जाय मरः सामिलपितेष्वकादिलोकेषु शाश्वतं नित्यं .ब्रह्मसायुज्यरूपं स्थानं प्राप्रोति ¦ ब्रह्मरूपस्थान- प्रापेत्रह्मरूपो नरो भवतौत्यथेः ॥ २२--२२॥ अत्र रङ्नाधः- “यच्वेतत्‌ ते परमाख्यातमित्यादिक्नोकः कचित्‌ पुस्तकेऽस्मात्‌ श्लोकात्‌ (२२ ata) ga नास्ति किन्तु माननिरूपणान्तस्े दिव्यं चाक्तमित्यादिश्नोकान्ते मानाध्यायसमापिं कलाऽे- यथा शिखा मयराणां नागानां मणयो यदा| तद्रे दाड्ण्ास्लाणां afad मूधेनि सितम्‌ ॥ १ ॥ न 2a तत्‌ कृलन्नाय वेदविश्चावकाय च। भर्थलुधाय HAA साडक्ाराय पापिने॥२॥ एवं विध्य एुच्ायाप्यदेयं सहजाय' च । दन्तेन वेदमार्गस्य समुच्छे दः FAT भवेत्‌ ॥ २ ॥ वजेतामन्धतामिखरं गुरुशिष्यौ सुदा णन्‌ | ततः शान्ताय BIS ब्राह्मणायेव दापयेत्‌ ॥ ४ ॥ चक्रानुपातओो HAT मध्यहत्तां जः Bz: | कालेन टक्खंमो न स्यात्‌ ततो बोजक्रियोश्यते ॥*५ ॥ राश्चादिरिन्दुश्डक्नी भक्तो TELAT | TH नचतकलायास्यलेच्छेषकयोस्तयोः ॥ ६ ॥ emt तद्जेङानां कथ्चथा तिथिनिश्नया ie गजं भागादिवं त॑त्‌ खात्‌ कारयेत्‌ तदनं रवौ ॥ ७ ॥ १९६ ecifawrarer तरिगुणं शोधयेदिन्दौ जिनप्रं भूमिजे fete । हग्यमघ्रसृणं WT Trad शुराठणम्‌ ॥ ८ ॥ ऋणं AAA सखाहानवेलज्य चलो शक | धमं सप्ताहतं मन्दे परिधौनाभधोश्यते ॥ < ॥ युम्मान्तोक्ताः परिधयो ये तै नियं परियः | भराजान्तोक्षासु ते Far: aaa संसछताः + १०॥ afer निर्वीजकानोजपदा त्त तत्तभागकान्‌ | सूयेन्दोमेनवो दन्ता एतितत्तकलोनिताः ॥ ११ ॥ बाणतका APA TAT TAS: | वाक्पतेरनैतागि व्योमभौतां पवो गोः ॥१२॥ शून्यत्तवोऽकं पुत्रस बौजमेतेषु कारयेत्‌ | बौलं Gregg शोध्यं परिष्यभरेषु भाखतः ॥१२। नापतं योजयेदिन्दोः कुजप्याप्वहतं रपत्‌ | fazagwa योज्यं सुररिन्द्रहतं धनम्‌ ॥ १४॥ धनं भगोभृवा fan fae भोधयेच्छमैः | एषं मान्दा; परिध्यं णः स्फुटाः स्यु्वस्मि शो प्रकान्‌ ॥१' भौमस्य श्गुणाल्तौणि वधस्यास्िगुणेन्दवः | ATTA SASTS भागवस्येन्दुषडयमाः ॥ १६॥ qaqa, Tet Vera बोजवर्जिताः । few ख॑ इजर्भागेषु बोलं दिप्रखणं fie: ॥ १७ ॥ ‘wafer धनं सररिन्दुप्न शोधयेत्‌, कवेः | चन्द्परखणमार्शे QUE ATA TAT: ॥ १८॥ एतदौले मया श्यालं प्रीतया परमया तव | गोपमौर्यामिदं नित्यं नोपदेश्यं यतस्ततः ॥ .१९ | सुधाषर्विंणौ ster । ३२७ ` परोिताय भिष्वाय शुदभक्ताय साधवे | देवे विप्राय भैन्धवो प्रतिकखुककारिषे + २० | ats निःगेषरिद्धान्तरहस्यं परमं खटम्‌ | यावरापाणिग्रहादोनां कार्याणां शुमसिदिदम्‌ ॥ २१। दत्य कचित्‌ gat लिखितस्य बौजो पनयनाध्यायस्यान्त लिखितो दृश्यते तत्‌ तु म खमच्रसम्‌ | ठत्तरण्ण्डे gyafqa- जिरूपणाभावात्‌ तन्रिरूपगाप्रस इ निरूपणोयस्याध्यायस्य लैखना- नौचित्यात्‌ सष्टाधिक्षारे तदन्तं asa लेखनस्य युक्षलाश्च | fare “मानानि कति किंच तेः इति प्रश्ानामभावात्‌ प्रश्नोत्तर भूतोत्तरणण्डेऽस्य लेखनमसडतम्‌। wa च। उपदेश्कासे बोलाभावादगरेऽन्तरद्धेनमनियतं कथमुपदिषटमन्धधान्तभूतुत, aaa: स्वारित्यादिविच्चारेण केन चिदषटेन वोजघ्याषमल्ञकल- न्रापनायन्छेऽत्र चौजोपनयनाध्यायः ufaa इत्यवगम्य न व्याख्यात इति मन्तव्यम्‌ ।* शेति लिखितवान्‌ | अहो Vad वदता Trae “युगानां परिवर्तेन कालमदोऽ् केवकम्‌” इति पूर्वाधेभागञ्लोकटोकायां “एवं च युगमध्येऽ्य- वान्तरकाले ग्रचारेषु भन्तरदशने तत्तत्काले तदन्तरं प्रसाध्य ग्रन्ा सत्कालवत्तमानाभियुक्ताः कुवन्ति । तदिदमन्तरं qa बोजमित्यामनन्ति” इति सर्वे व्यध लिखितमिति बुदिमद्िर्मं विचिन्लयमित्यलं प्रसङ़ागतविचारेणोति | अथ gag प्रति स विशिष्टो मुनिः कथितसंवादस्योपसं शदमाडइ। इत्युक्ता मयमाम्न्ता सम्यक्‌ तेनाभिपूजितः | दिवमाज्करमेऽ काथः प्रविवेश खमण्डलमः ॥२४। ext ससि योऽय feat aera ज्ञात्वा साक्चादिवरट तः | (एतक्लत्यमिवात्माने AM निूतकल्यषम्‌ ॥२५॥ नात्वा तदषयश्चाथ सुयलब्भवरं मयम्‌ | रिवन SATA ज्ञानं प्प्र्छुरादरात्‌ ॥२६॥ a तेभ्यः प्रददौ प्रोतो ग्रहाणां चरितं महत्‌! TAA लोक Tea ब्रह्मसम्मितम्‌ ॥२७॥ दूति सूर्यसिद्धान्ते मानाध्यायः ॥३। समाप्तोऽयं सूयसिद्धान्तः | Bam: पुरषो ad दैत्यमामन्वा सम्यगनुसन्धानतः स्वे गरहभूगोचरितशुपरिश्च एतत्‌ ते' carga दिवं खगेमाचक्रभे खर्गगमनाय मतिं चक्रे। कौषटशः छ सयांशः। तेन मयदेले- नामिपूजितः। गन्धधूपादविभिश््यर्धितः । स्मण्डलं सदं विग्य प्रविवेश तदन्तरे लौय इति| अथ ` सयोंशान्सर्षानानन्तरं -मयस्तरिव्यं wrt सालारिषसखतः सूर्यात्‌ प्रापमिति श्राललाऽानं नि्॑तकलदर्ष प्रथाशितप्ापं grad रम्पादितसनोरधमिव कगे , सुधावषिंणौ टौका | १२९) wae a | wate" जानं कयं प्रापमिति चोढसुनिभिः' ve: a विशिष्टो मुनिर्वदतिस्म श्रातेति। wee स्पे ऋषयश्च मयं सूयशब्धवरम्‌ | सूर्या्ञव्यो ad येभेति तम्‌ । stat समुपेत्य ~ तन्निकदधे गत्वा तं परिवहः परिवे्टितप्रन्त भ्रादगात्‌ तत्‌ सू्यलंब्ध- Wl च पप्रच्छः" पृष्टवन्तः । स च प्रौतो मयदैत्वस्तेभ्योऽसग्रथ- तिभ्यो मुनिभ्यो महदपरिमितमत एव tee ge ब्रह्मसुम्पितं बरह्मणा समं लोकै संसारेऽत्यद्ुततमं च ग्रहाणां चरितं प्रददावा- . द्रेण दस्तवानिति ॥ २४--२७॥ प्रियसरताविर्ज्जरजजंरोऽ करत सुधाकर एेनिसुधाकरम्‌ | गतसुताऽऽकसुखाय सुखायनं ` शुभकश्खडाकर तिलकं वरम्‌ 21 गोलतत्छविदुषां निरामया SHAT TAT मया | संस्छतेयमथ fart तया WAG भवतु कश्ठस्षक्तया ॥२॥ राषाठशगुक्तनवमो शनिवासरे्या लोका द्गनन्दविधुखम्पितवितक्रमाब्दे | ` aa समात्तिमगमत्‌ तिलकः सुधाभ- च्छरौ राघवेन्द्रकषपयेव सुधाक रोः ॥३। सुधावरभिंणीं विन्मनोदर्पिंणीं वै * ` दुरक्तितरिर्याकधिंणों सदिचारेः | मां wer ate Sharad खं मनो भोदयन्लेनिलौलाविलासेः॥४॥ - ४२ ११० सूयं सिदान्तश्य सरलया किल देवगिरा मया विलिखिता भिखिलाऽकंकलाकृतिम्‌ | बद्ुविधां परिचिन् मतान्तरे निं जकृतिगेतिविद्विरिडाहता ॥५॥ सौताप्रियालोसम्मीलये सुधाकरष्टदस्तधा | सुखायाम्‌तवर्भिंश्यां गतो मानाधिकारकः ॥३॥ इति सुधाकरनितदिक्लतायां सूधसिदधान्तटौकायां सुधावर्भिश्थां ( मानाध्यावः | 2 खमाप्ोभ्वं तिलकः सूर्यसिद्धात्तः । सन्‌ १९०६ द. जनमासख् २० दिनै परणत।मगात्‌ | बति शम्‌ | खोजानकोवक्नभो विजयते | सं स्छतभूमिका | जयति सरामो रामो जगतासुपकारकारणं येन | अकृत सेषः शेषो विदितविेष्ये निरवगेषः ॥ वराहमिद्धिरेणा निजपश्चसिहान्तिकायां भटोत्यकम च खकृत- वृषठतांडिताटौकायां यस सूयसिद्धान्तस्य ad बहनि वचनानि च संग्डहोतानि स सूयसिद्धान्तो नायम्‌ | WAIT खसिद्धान्तशिरोमणिगणिताोध्यायभगणोपपक्ती यकूयसिचचान्तवचनं संष्टहौतं तदत्र ताटगवोपलबभ्यते तथा तेनेव जिज्नगोलाध्याय्यन््राध्याये ( यश्चा शङ्त्रितयं stat वा कथ्यते सर्वम्‌ ) wag मिताक्षरायां तथा ( भाितयाद्वास्रमणम्‌ ) इत्यादिना च aq सर्य॑सिद्धान्तस्य मतं खर्डितं ananama ( द्रष्टव्यावय uae तिप्रश्राधिकारे ननो so—se | परन्तु तनैव निजमोलाध्यायगोलबन्धाधिकारे ( तद्धगणाः सौरक्ता व्यस्ता भयुङत्रयं करगे ) इति यसोरमतं लिखितं तच्च नारूयस्िन्‌ चयेसिद्वान्ते grata gam त्िप्रश्राधिक्रीरे at ९८१० ) | waist सूर्येसद्धान्तः ara भास्वर कालिकं सिदान्ततु ल्म एवेत्वसंशयं प्रतोयते | | खपरिल्लिखिन्नरहेतुना महोत्पलानन्तमं भाखराचायेतः प्रागिव भारतवर्भःस्य सू्य॑सिदान्तख प्रचारो जात'दति eq! ˆ ` Bs go ` भटहोत्पलेनाष्टा नौत्यधिकाषटततने ws (ccc) aiqouzaey- धिकमवद्रततमखोष्टशते ( ९६६) वराह मिदहिरङ़तवडव्ञातकोपरि टका निरमायि | भाख्करावार्थेण च “प्रटश्यरुपाः कालस्य मूर्छयो मगणाचिताः'। शयेतत्सूरिदान्तन्नोकदयं बहादरेण खमतपोषलाय खमगगणो- पपत्तावुपन्यस्तम्‌ | - भरतो यदि भास्करजव्मस्मयात्‌ षट्‌व्रिदश- तमश्रका ( १०३६ ) दशनात्‌ विदेन्दुसद्रोष्ट्कात्‌ ( १११४) पूर्व वर्ष॑तादघ्य प्रथारसमयः कर्प्यत तदा प्रचारलादयं सयंसिदान्तो वैदन्दुरगतम (१०१४) खौष्टपकासत्ने प्रादुरासौदिति सिध्यति | वेबरमष्ाशय--( Professor Weber) मतेन रजिपट- ae तालमयस ( Ptolemaias) नामा gufata भारतवर्षे संस्छतभापषायां तुश्मयनाना भसिद्धः | पश्चात्‌ स एव अरसुरमय इति भागतवरपि afew: | भतः टालमी ( Ptolemy ) नामक- गगणकग्रन्यस्य Wearsig—( Almajest) सं्नस्यानुवाद एवाय सर्यसि्ान्तः । भ्रालमजेख-सूर्यसिद्धान्तयोः प्रकाराणां teas Sateen भ्रालमारस्टानुवाड इति शङ्गरवालङ्ृष्णदोक्षितमतं wry प्रतिभाति | मयदेव्याङुकम्पयाऽथ सूयखिद्धान्तो भारतवर्पि प्राप्त इत्यत्र म कित्‌ संशयः। ( द्रषटव्यमस्य Tay. ३२४ ) | watany भषसिद्धान्तेभ्यो बहनि नतनानि परकारान्तराणि -सन्ति। तोऽयं वसिष्ठव्रहमसिद्धान्तादिभ्यो नतनः। oad सयेखिद्वात्तः कतयुगान्तं Bina, मयदेल्ेन लब्धस्त्माद्‌ भारतवषपण्डितंष प्रसिद्ध इति एतच्चा खयमेव garet लिखितम्‌ | भत एव तेनतक्ूयसिदान्तन्रताऽस्िन्‌ gat रामदरष्देन 1 fo तय भन्दशब्देन नब लिनशब्देन सिद्धपब्देन च चतुर्विंशति! संख्या कुत्रापि भ पटिता यतस्ते शब्दाः क्तथुगाःतानन्तरं भारतवषें प्रचलिता इति महच्चित्रम्‌, | JI यत्‌ किमपि सत्यम्‌ | संप्रति तु भारतवर्षौया विदहांसोऽमं facta’ Sera । मारितिकाः खानजयपोमादिनाऽऽनानं gaged पठन्ति पाठयन्ति चन्द्रसूर्योपरागयोख्च महापु WATS पाठं च Air ते मषापुशयलनकत्वादस्योपये- नेकाषटोका्क्रः कुर्वन्ति च । wa एव मयाऽपि भारतोयं यरप- देणौयरीतीश्चावलम्बेययं सुधावषिणौ टौका रचिता यया भाग्तौ- यानां यूरपदेशौयानां च faut नूतनप्रकारन्नानेनोपक्प्ररो भवतौति ZATATS | अध अङ्ाली-एपिियाटिकषसोघाश्टी -सभ्येभ्यो मम विशेषो धन्धवादो चैरलुकम्पमया खसभादारेय समादर्णेयं yea २८-१०-१९ १० [ सुधाकरदिषेदौ |