Google

This is a digital copy of a book that was preserved for generations on library shelves before it was carefully scanned by Google as part of a project to make the world’s books discoverable online.

It has survived long enough for the copyright to expire and the book to enter the public domain. A public domain book is one that was never subject to copyright or whose legal copyright term has expired. Whether a book is in the public domain may vary country to country. Public domain books are our gateways to the past, representing a wealth of history, culture and knowledge that’s often difficult to discover.

Marks, notations and other marginalia present in the original volume will appear in this file - a reminder of this book’s long journey from the publisher to a library and finally to you.

Usage guidelines

Google is proud to partner with libraries to digitize public domain materials and make them widely accessible. Public domain books belong to the public and we are merely their custodians. Nevertheless, this work is expensive, so in order to keep providing this resource, we have taken steps to prevent abuse by commercial parties, including placing technical restrictions on automated querying.

We also ask that you:

+ Make non-commercial use of the files We designed Google Book Search for use by individuals, and we request that you use these files for personal, non-commercial purposes.

+ Refrain from automated querying Do not send automated queries of any sort to Google’s system: If you are conducting research on machine translation, optical character recognition or other areas where access to a large amount of text is helpful, please contact us. We encourage the use of public domain materials for these purposes and may be able to help.

+ Maintain attribution The Google “watermark” you see on each file is essential for informing people about this project and helping them find additional materials through Google Book Search. Please do not remove it.

+ Keep it legal Whatever your use, remember that you are responsible for ensuring that what you are doing is legal. Do not assume that just because we believe a book is in the public domain for users in the United States, that the work is also in the public domain for users in other countries. Whether a book is still in copyright varies from country to country, and we can’t offer guidance on whether any specific use of any specific book is allowed. Please do not assume that a book’s appearance in Google Book Search means it can be used in any manner anywhere in the world. Copyright infringement liability can be quite severe.

About Google Book Search

Google’s mission is to organize the world’s information and to make it universally accessible and useful. Google Book Search helps readers discover the world’s books while helping authors and publishers reach new audiences. You can search through the full text of this book on the web

U

UNNI

B b4O 314

Bibliotheca Lindesiana,

~~

> ~ « A

7)

= ——— = 7 Oe ee » ` द) . we

न्क श, भक # = <a कर

o> ~~

©< = €= न्ट (1 ©= (< < U 2 ८} @ नः |

ov

BIBLIOTHECA INDICA: COLLECTION OF ORIENTAL WORKS ASIATIC SOCIETY OF BENGAL.

New 328, Nos. 60, 74, 88, 97, 130, 144, 159, 169, 209, 226 and 263.

THE TAITTIRIYA A'’RANYAKA OF THE - BLACK YAJUR VEDA, WITH THE COMMENTARY OF SAYANACHARYA.

EDITED BY

RAJENDRALALA MITRA,

Honorary Member of the Royal Asiatic Society of Great Britain and Ireland, and of the Physical Class of the Imperial Academy of Sciences, Vienna ; Corresponding Member of the German and of the American Oriental Societies, and of the Royal Academy of Science, Hungary ; Fellow of the Royal Society of Northern Antiquaries, Copenhagen, &c., <.

CALCUTTA : PRINTED BY 0, B, LEWIS, AT THE BAPTIST MISSION PRESS.

1872.

तेत्तिरौ यारण्यकम्‌

सायणाचाय्ेविरचितभाष्यस्तहितम्‌ |

पिरि मी मी LLLP PLP

ओराजेन्धलाल-मिचेण परिशोधितम्‌ t

कलिकाता-नगयां

बाप्टि्-जिषन्‌-यन्ने afar MATE ६०९९ द° ६८७६

CARPENTIER

INTRODUCTION "`

Vedic writings are generally divided into two classes, poe- tical and prose, or hymns and rituals, They bear the distino- tive names of Sathita and Brahmana, and embrace the whole circle of the Vedic cultus. This classification, though generally correct, is, however, by no means strictly so. Prose compo- sitions occur as frequently among the poetical parts, as poetry among the prose divisions, and the subjects are diversified by legendary, theological and other disquisitions. Each of these two classes of composition has, besides, appendices which are of a more miscellaneous character, treating principally of theology, but by no means excluding hymna, rituals and legends. They bear the generic names of Aranyakas and Upanishads, and are more abundantly met with in the Brahmanas than in the Sanhités. The Fs’a is the only Upanishad and the Aranyaka Sathita and the Aranyagéna the only Aranyakas known to belong to a 3870108; the former attached to the Vajasaneyi S‘akha of the White Yajur Veda, and the latter to the Sima Veda. All the rest belong tothe Brahmanas. The Atharva af- fords the highest number of Upanishads, and the Rig the least.

Of the Aranyakas the total number is small; there being only two attached to the Rig, the Aifareya and the Kaus‘itaki ; two to the Yajus, the Brihadaragyaka and the Tutttiriya ; and two to the SA4ma Veda. The Artharva has none. The total number of the Upanishads exceeds a hundred; but a good many of them are apocryphal, and most of them are alleged to belong to the Atharva.

As appendices to the Vedas, both the Aranyakas and the Upa- nishads are regarded as integral parts of those works—sacred and inspired, and claiming the same respect as revealed authorities

616

2

on religion which the Safhités and the Bréhmanas do. They all repudiate human authorship, and trace their origin to the first- bot ‘divine. Bram4.° As parts of the Vedas, they are also ac- knowledged.by-the faithfnl to be eternal and uncreate. It may “be naturally supposdd that the authors of the different portions of the Vedas to which the Aranyakas and the Upanishads are attached, were, likewise, the authors of those appendices, as for instance the Brihad Aranyaka, which, forming a part of the Satapatha Bréhmana, must be due to Y4jnavalkya, to whom that Bréhmana is attributed ; but inasmuch as those authors are only acknowledged to be the first seers, $, 6.) persons to whom partioular hymns were first revealed, and not authors in the sense in which Panini is said to be the author of his grammatical aphorisms, they afford us, even when known, and as regards the Brahmanas they are mostly unknown, little matter for any historical deduction. It is obvious, however, that the bulk of the Upanishads are not the compositions of the authors of the Bréhmanas and the Aranyakas to which they are attached ; and the Aranyakas are also probably due to authors different from those of the Bréhmanas to which they belong.

Thus far the two classes of appendices bear a close similitude to each other as portions of the Vedas. But in other respects they are widely dissimilar. As literary compositions they are in many respects markedly different, not only from each other, but also from 68871148 and the Bréhmanas. The Aranyakas, with the exception to be hereafter noticed, are written in a language and style which, though primitive and simple, are nevertheless considerably more recent than those of the 89711188. Compared to the Bréhmanas, they appear to bear unmistakable marks of a later origin, though the bulk of them cannot in language be at all distinguished from the Bréhmanas, showing that though later, the interval between the Bréhmanas and the Aranyakas ‘was not great. The Upanishads, on the other hand, are com- posed in a refined and more cultivated style, which appears to represent a point midway between the ancient and the modern

3

Sanskrit, with a leaning perhaps in the cases of the more authen- tic Upanishads, to the Vedic form. Certain it is, that modern Sanskrit pandits of Bengal, who have not studied the Vedas, find it far easier to read and understand the Upanishads than the Aranyakas. This is, doubtless, to a certain extent owing to their being familiar with large extracts from the Upanishads in the Ved4nta and other current works, but much is likewise due to the collocation of their words and the construction of their sentences being more in consonance with the rules of modern grammar. Exclusively Vedic forms and words are, besides, much more predominant in the Aranyakas than in the Upa- nishads.

Judged by their subjects, the two appendices or even more pointedly different. The Aranyakas, with the exceptions before alluded to, are all but purely liturgical, treating of ceremonials which have not been included in the Bréhmanas, or. offering ex- planations and illustrations with reference to rites already there described, but not so fully as they should have been. Not unoften do they enter into discussions regarding particular topics of liturgical interest which require elucidation, though the rites to which they refer do not form a part of their subjects. In short, they form supplements to the Vedas, and are intended principally to supply their omissions. Whereas the Upanishads are totally independent of the texts to which they profess to be appendices, and evince no compunction even to openly con- demn the ceremonials they teach as worthless, and unworthy the attention of wise men. They are in fact rivals which inoul- cate a new doctrine of salvation, and not subordinates or oco- labourers working for a common object. Thus, for instance, while the Chhandogya Bréhmana supplies the mantras for the celebration of the marriage rite, the Upanishad of that name, which professes to be the last eight chapters of that work, declares that the three Vedas, ४. ९, the 87111६8 and the Brah- manas, are insufficient to afford true knowledge, and that those who wish for salvation should, forsaking them, resort

4

to the Upanishads for help.* The Mundaka describes the knowledge of the Vedas as secondary”’ or inferior” (apara), and that of the Upanishads the highest (pard).t The Taitti- 208 Upanishad, which forms the 7th, 8th and 9th chapters of the Aranyaka of that name, in the same way condemns the teachings of the Vedas, not excepting that of the first six chapters of the work of which it forms a part, to lead the student on to an intellectual form of worship, in which Indra, V4yu, and Agni yield their places to Mahabrahma, and the oblations and offerings of the Vedas to reflection, contempla- - tion and meditation.

The exceptions above adverted to refer to the Aranyagana, and the A ranyaka Sanhitd of the S4ma Veda. The first consists almost entirely of hymns taken from the Rig Veda Sanhité and set to music for the purpose of being chanted or sung in forests, but it has none of the characters of the Aranyakas strictly so called. Itis probably on this ground that Professor Max Miiller says that the Sma Veda has no Aranyaka.t If this argument be-held valid, still I do not see how the second, the Aranyaka 6070४ of that Veda can be excluded. That work is not made up of pure hymns, but of legonds and matter very similar to what occur in the Aitareya and the Taittiriya Aranyakas. Besides, according to Séyana, the Aranyakas are intended for persons who have retired from the busy scenes of every day life, and adopted the condition of Vdnaprasthaa or hermits. He says, ^ From the circumstance of their being read in forests, (aranya) these (works) are called Aranyakas. It is ordained, they should be read in forests, and none should hear them who is not duly qualified.”§ An exception, however,

® Chhéndogya U., R. Mitra’s Translation, p. 116.

अपरा, WI यजुवदः THIS Wate: इत्यादि |

Ancient Sanskrit Literature, p. 338,

§ खरश्यष्ययनादे तदारण्छकमितोयेते NCS तद्‌धोयोते त्येवं बाक्षं प्रचच्षते रतद्‌ारष्छकं सवे" HINA BATA

5

is made in favour of the first four chapters of the Taitteriya Aranyaka which may be read in other places besides forests ; but that does not justify the inference that works exclusively reserved for forests, would not come under the class Aranyaka. The derivation of the work Aranyaka adopted by Sdyana, is the same which is given by Panini, who says that the affix 040 = aka is to be employed after aranya when it refers to men. Aranyan manushye, IV, 2, 29. But this leaves it doubtful as to whether works intended to be read in a forest, can be indicated by that affix. The great commentator Patanjali clears up this doubt by adding* that the mention of men alone in the aphorism is insufficient, for the affix is applicable, likewise, when referring to roads (panthd), reading (adhydya), right course (nydya), location or enjoyment or travel (vihdra), and elephants (hasti), of which adhydya applies to the works under notice. All other commentators have invariably adopted this definition and derivation, and arguing on them I am disposed to place the Aranyagana and the Aranyaka 80704 under the head of Aranyaka.

The subordinate position which the Aranyakas occupy in Vedic literature is acknowledged by themselves. Whenever they have to establish any particular opinion of their own, they quote the authority of the Saahités and the Brahmanas, and not unoften confine themselves to putting together mantras, taken from the different parts of the Safhit4s and Bréhmanas, in the order in which they may be required in the performance of particular ceremonies, or to explaining the meaning and purport of such mantras, It is of course obvious from these cir- cumstances that they are of a later age, though the subjects they discuss may be as old as the authorities they quote. Traces of modern ideas,” says Professor Max Miiller, “are not wanting in the Aranyakas, and the very fact that they are destined for a class of men who had retired from the world in order to

* अत्यश्पमिद मृश्यते, मनुष्य इति पन्धाध्याय-न्याय-विार-मनुष्य-दस्तिध्विति THT

6

give themselves up to the contemplation of the highest problems, shows an advanced, and already declining and decaying, society, not unlike the monastic age of the Christian world. The pro- blems, indeed, which are discussed in the Aranyakas and the old Upanishads are not in themselves modern. They have formed the conversation of the old and young,—of warriors and poets, for ages. But in a healthy state of society these questions were discussed in courts and camps: priests were contradicted by kings; sages confounded by children; women were listened to when they were moved by an unknown spirit. This time, which is represented to us by the early legends of the Aranyakas, was very different from that which gave rise to professional anchorites, and to a literature composed exclusively for their benefit: As sacrifices were performed long before a word of any Brahmana or Sutra had been uttered, so metaphysical speculations were carried on in the forests of India long before the names of Aranyaka or Upanishad were thought of. We must carefully distinguish between a period of growth, and a period which tried to reduce that growth to rules and formulas ; in one sense the Aranyakas are old, for they reflect the very dawn of thought ; in another, they are modern, for they speak of that dawn with all the experience of a past day. There are passages in these works, unequalled in any language for gran- deur, boldness, and simplicity. These passages are the relics of a better age. But the generation which became the chronicler of those Titanic wars of thought, was a small race: they were dwarfs, measuring the foot-prints of departed giants.’’*

These remarks, however approprate with reference to some, nay most, of the Upanishads, are quite out of place in regard to the Aranyakas as Aranyakas. I say, “as Aranyakas,”’ for those chap- ters of the Aranyakas which profess to be Upanishads, are necessarily, and from their very nature, different from the Aranyakas, though they may profess to be chapters of those works. Not to advert to the two Aranyakas of the Sima Veda,

* Ancient Sanskrit Literature, p. 339.

7

which Professor Max Miller does not include among Aranyakas, and which have no peculiarity in their subjects to mark them as distinct from the Safhités of that Veda, the Aitareya and the Taittiriya which afford the best examples of the Aranyaka class of composition, offer very little of those transcendental dis- cussions to which reference has been made by the learned Pro- fessor. As supplements to Bréhmanas, they have the character of Bréhmanas, and treat of rituals and legends which constitute the subject of Brihmanas, exactly in the same way as the Aranyakas of the Sama Veda, being supplementary to 881111६8, treat of hymns which form the theme of Safhitaés. In short, the Aranyakas bear the same relation to the 88711168 and the Bréhmanas, which the Paris‘ishtas do to the Kalpa and the Grihya Sutras, the differences in either case being those of date, of origin, and literary composition, and not of nature and sub- ject

The Aranyaka of the Taittiriya Sikhé is by far the largest ofthe Aranyakas. It extends altogether to ten Prap4thakas or Great Lessons, £. ¢., books or chapters, of which the last four are Upanishads, and the first six, are Aranyaka strictly so- called. Each of these six books includes from 12 to 42 anuvdkas or sections, and each section embraces from 1 to 293 das’‘atis or decades of lines, and 20 to 2930 kandikés. The exact Nos. are as follow

Book. Anuvaka. Decade. Kandiké. 1 32 129 1290 2 20 20 20

3 21 52 520 4 42 88 880 5 12 108 1080 © 12 293 2930

The kandikés are numbered arbitrarily after every ten clauses, and all clauses in excess of decades are reckoned as 80 many supernumeraries at the end of an Anuvaka, but they are not included in the reckoning of the total of kandikdas.

8

To prevent interpolation and to preserve the authenticity ‘of the text, the initial words of the kandikas and the number of supernumeraries are carefully noted. At the end of every book, the initial words of every anuvaka as also those of groups of successive ten kandik4s are given ; and as these initial words form sentences, and are always kept by heart, the risk of loss or interpolation is minimized, A similar safeguard also exists in the Béhmana. The divisions into sections and decades occur also in the last four books of the Aranyaka, but they are not of the same size. In the last book the decades are lost sight of altogether. Considerable uncertainity also exists as to the number of sections which should belong to it. According to Sd4yana, the Drdvida recension contains 64 sections ; the Kar- nata 74 sections; the Andhra, 80; and others 89 sections, of which Sdéyana says he selected the Andhra for his comment. In the MSS. of his work which have come to my notice I have, however, invariably found commentaries on the first sixty- four sections, and no more. The Book bears the special title of Yajniki or Mahanardyana Upanishad, and is described as khila ripa or “supplementary,” which circumstance unmistakably leads to the conclusion that it is of a much later date than the first six books. The 7th, 8th and 9th books, constituting the Taittiriya Upanishad, differ considerably from the last, and are also to a certain extent different from the first six. It would not be unreasonable to suppose, therefore, that they too are of a different date. From their language, subject and character 1 take them to stand, as in their position so in their date, midway between the first six and the last books.

Thus we have to deal with compositions of three different dates in this single work. What those dates are it is impossible now to ascertain with anything like precision. The last book treats of mantras for various divinities, and those mantras have the mystical character of the mantras to be found so abundantly in the Tantras, and the presumption is, that it belongs to the same age with the earliest of the Tantras, i. ¢, at best the

9

beginning of the Christian era. The three books immediately | preceding the Yajiiki Upanishad’ most probably belong to the same age as the other authentic Upanishads, such as the Katha, the Kena, the Chhandogya and the Vrihaddéranyaka. And lastly, the first six books, or the Aranyaka proper, belong toa much earlier age. Professor Max Miller, after a careful survey of the question in all its bearings, is of opinion that the Arayyakas in general, including the authentic Upanishads, are more ancient than the Sutras, which have, according to him a range of four hundred years from 600 to 200 B. C.’* This takes us to a period when writing in Greece had not yet been known, and Homeric songs were being composed. As re- gards the Taittiriya Aranyaka with which we are at present concerned, this antiquity is by no means extravagant, or even unduly excessive. We know for certain ‘from the Greek writers that the cruel practice of Sati, or burning of the widow with the corpse of her deceased husband, was widely current in India in the fourth century before Christ. Diodorus Siculus twice refers to it in the 103rd and 106th Olympiad, or B. C. 327 and 314 years. He supposes that it must have originated with a view to repress unfaithfulness in women towards their husbands, whom they often destroyed by mixing poison in their food. He argues, this wicked practice (of husband-killing) increasing, and many falling victims to it, and the punishment of the guilty not serving to deter others from the commission of the crime, a law was passed that wives should be burned with their deceased husbands, except such as were pregnant and had children, and that any individual who refused to comply with this law, should be compelled to remain a widow, and be for ever excluded from all rights and privileges, as guilty ofimpiety. This measure being adopted, it followed that the abominable disposition to which the wives were ad- dicted was converted into an opposite feeling. For, in order to avoid that climax of disgrace, every wife being obliged to die, they not only took all possible care of their husbands’ safety, * Ancient Sanskrit Literature, p. 313.

10

but emulated each other in promoting his glory and renown.’’* Strabo supports this opinion ;f and Propertius, Cicero and others after him afford ample testimony to the prevalence of the Sati rite in India in the first four centuries before the Christian era. The argument of Diodorus is of course a mere conjecture of his own, and has nothing of the historical charac- ter which he has given to it. It was quite as likely that the Indo-Aryans borrowed the practice of widow-burning from the aboriginal Tamulians, among whom, as among other ancient primitive races, the practice of burying or burning the effects of dead chiefs, not excepting their wives, along with their corpses, was most probably in vogue, as that it should be introduced as 9 repressive measure to put down husband-poisoning. That some wives in ancient India did poison their husbands, as others did, and now do, in other parts of the world, is of course a fact not to be questioned, but that crime of that description was, in India, at any time, so abnormally great as to necessitate 80 cruel a measure as wholesale burning of widows for its sup- pression, there is nothing to show.

Human nature is, on the whole, very much the same all over the world, the extremes of goodness and badness in individuals may be more widely asunder in civilized society than in rude primitive communities; but the sum total of morality in a nation has undergone but slight variations, and we cannot readily believe that the natural affection for husbands was more peculiarly deficient in India at any one time than at others. Constancy in women among the primitive races is proverbial, and yet the low estimate in which women were held among them in former times, sufficed to lead them to bury their widows, to gratify the spirits of their lords, and the same low estimate added to tropical jealousy may suffice to bring on a cruel law without any extraordinary increase of crime of a par- ticular description. Besides, man, as the lawmaker, has in no

* Lib. XIX, c. 32, 33, apud Pegg’s Cries to British Humanity,” p. 213. + Geogr., lib. XY.

It

part of the world, and at no time, evinced any great considera- tion for weak woman. On the contrary, he has been more exact- ing as regards them, more stringent, and more overbearing, than he has ever been to his own equals in sex and power. We may therefore more reasonably believe man’s tyranny, and not woman's excessive frailty, to be the cause of the cruel rite of Sati; unless we suppose it to have been borrowed from a neighbouring people, even as the system of zenana seclusion has been borrowed within the last six hundred years or so, from the Muhammadans. But whatever the cause, certain it is as a matter of fact, widow-burning was extensively in vogue in the fourth century, and looking to the horrible nature of the rite, it is impossible to conceive, that it could have assumed all of a sudden the extent and character in which it was met with by the Grecians. ; |

It must have taken centuries from the day it was first performed, to the time when it was reckoned as an ordinary and every-day occurrence. Doubtless, in olden days, when society was not so firmly established, it was easier for new rites and eustoms to get a currency than in more settled times. But Hinduism in the fourth and fifth centuries B, €. had assumed a fixity by no means less firm than what it has now. On the contrary, several educational and other movements, particularly foreign and unsympathetic government, now offer much greater facilities to change than the Hindu sovereignty of former days could possibly afford, and new, foreign, and repulsive customs and rites then could not but take a longer time in gaining an ascendancy on the minds of the people than what they do now.

Four centuries for such a purpose in regard to Sati would not be by any means a large estimate, and if this be accepted, the date of the Taittirilya Aranyaka would be carried to a time ६०४९ rior to the middle of the eighth century at the lowest calculation ; for it was compiled at a time when the nite of Sati was unknown among the Brahmans. The sixth chapter of the work, gives, in great detail, all the rites and ceremonies to be observed by the

12

Indo-Aryan race for the cremation and burial of the dead, and it nowhere makes the smallest allusion to the burning of widows. This might at first sight appear a mere negative evidence ; but it is in reality not so, for the work distinctly points out the duties of widows on such occasions, and it could not have omitted to mention the rite in question, if it had been known. We are told that the proper duty of the widow was to lie by the side of her husband’s corpse on the pyre, whence she was removed by a brother-in-law or other person who should offer to marry her, and that she was to take away from the corpse a bit of gold, or a bow, or a jewel, according as the dead happened to belong to the Brahman, Kshatriya or Vaisya caste, as an em- blem of her succeeding to a part of her husband’s effects. On the 5th, 7th, or 9th day after cremation, she had also to come to the burning ground, and remove from the smouldering pyre the charred bones and ashes of the dead, in order to assign to them the rite of sepulture. This was the custom when the Vedas were in the ascendant, and even when most of the Sutras as also the laws of Manu were compiled. The only Sitrakara who alludes to the rite of Sati, 18 Katyfyana, who codified the rules of the later or White Yajur Veda, and he must have lived long after Bodhéyana, Hirapyakes'i, Bharadvaja and other authors of Sutras on the Black or more ancient recension of the Yajus, It is worthy of note also that the later or White recen- sion of the Yajus itself nowhere alludes to the rite.

The rite of disposing of the dead is a most important one in connexion with every civilized society, and among the early Indo-Aryans whose whole lives were eternal rounds of rites and ceremonies, it must have early engaged their attention, and formed the subject of sacerdotal legislation; and laws regarding it once laid down were the least likely to be altered or changed. We may fairly conclude, therefore, that the ceremonies regard- ing cremation and burial were compiled long before the rite of Sati was thought of, and as that rite took, as above shown, from three to four centuries in maturing to the state in which

13

the Grecians noticed it in the fourth century B. C., the date of the Aranyaka, even if its 6th chapter be the last compilation on the subject, must date from a very remote antiquity. It can- not be denied that this conclusion is founded on a single fact ; but it is so clear and precise in its nature—so little liable to be influenced by other circumstances—that its evidence, I feel satis- fied, cannot be gainsaid. Ofcourse this argument gives only a limit on one side, and not the precise date of the work under notice; but this is all that, I believe, can now be attempted.

As regards the author of the Aranyaka, it is impossible even to make a guess. The 8871114 of the Black Yajur Veda 18 at- tributed to Tittiri, Whence its name Taittiriya. As the Bréhma- na of that name comments on the mantras of the Sanhit4, and points out their uses in connexion with ceremonies, it is not at all likely that it should have proceeded from the same person. The Aranyaka often alludes to the Brahmana, and sometimes quotes from it; it must therefore be later still, and due to a different author; but who that author was, Sanskrit literature fails to indicate.

It has been already said that the Aranyaka is throughout ritualistic. Its sole object is to point out the peculiarities of those rites and ceremonies which have not been fully described in the Brahmana, and it adheres to its province with scrupulous care. The first book is devoted to mantras required for the collection of, and adoration with, the Arunaketuka fire, illus- ‘trating the same with legends in the usual Brahmana style. The ceremony is optional, and should be performed by those who wish numerous progeny, or crowded herds, or seasonable rains, or cure of disease, or destruction of enemies, or great strength, or glory, or religious merit, or heaven (p. 162). Before undertaking it, a course of penance has to be under- gone for a year, or for at least two months. (p. 188). The penance includes bathing three times a day at the time of the three diurnal offerings; taking one meal a day, in the morning on the first, and in the evening on the next day,

14

and 80 on, or twice daily if the food be obtained by begging ; daily offering of udumbara wood to the sacred fire; the wash- ing of the mouth and feet with water taken ina pot and strained, and not in a river or tank; homa offerings to Agni, Aditya, &, and the reading of the Aranyaka in a forest. During the performance of the ceremony some additional obser- vances are enjoined, such as, not to run during rain, not to void certain secretions in water, not to tread on gold or lotus leaf, and to abstain from fish and tortoise meat.

The ceremony itself consists in offering daily, for a year, certain oblations on two altars, one of which is to contain water and the other fire; the offerings consisting of clarified butter, sacred wood, cooked rice and the like. The first seven sections are devoted to mantras for the placing of certain emblematic watery bricks (avishtakah) on and before the northern altar (uttara vedi), pouring hot water thereinto, and prayers for propitiating the tutelary gods of the sacrifice. Each section ends with quotations from the Taittiriya Bréhmana and the Rig Veda Sanhité, in support of the opinion of the Aranyaka regarding the merits of the operations. The 7th section names some of these emblematic bricks after the eight suns which are said to give light and health and fruition to this world. The names of the suus are Aroga, Bhraja, Patara, Patafga, Svarvara, Jyotishimén, 1101889 and Kasyapa. The last is said to remain ~ constantly over mount Meru, and never to cease giving light to that region. Its superior merits are described in a Mig verse which has been quoted. The other suns are inferior to this one, and their identity is questioned by some authorities (Achdryasy who, it is said, take them to be the types of vitality, egotism, and the five’primary elements. Others believe them to be the types of the seven officiating priests; and others again imagine them to imply the seven quarters, Although ordinarily only one sun, the healer’ (Aroga), is visible to mankind, two sages of the name of Paiichakarna and Saptakarna, the sons respectively of Vatsa and Plaksha, claimed to have had occular demonstra-

15

tions of all the seven, but they knew of the eighth only from tradition, whereupon Pranatrata, son of Garga, told them, ^“ Go you twain to the top of the Meru mountain, and you will behold, as I have done, the eighth.” The first sun of the list which is very appropriately called the healer of disease, shines on this earth, the next three at the foot of the Meru, directing their rays downwards, and the next three above them shining up- wards. Passing through the cool region between the two groups, a traveller might proceed on to the top of the Meru mountain, and behold Kasyapa, the eighth sun. A doubt now arising as to the possibility of there being more than one sun, reference is made to the differences in the rays and action of the sun in the different seasons which can result only on the supposition of the sun for each season being separate, anda Rig Vedic passage is also quoted which says there are thousands of suns” (sahasra siryatdyah : anantah siryah ityarthah), and argu- ing thereupon the teacher Vaisampfyana says, what wonder then that seven suns should be named, ((atra sapta siryatve kimas’charyamitih Vaisampdyana Acharyah manyate). The reference in the text of the Aranyaka to Vaisampéyana, is wor- thy of note, though of course there is nothing to show that he is the same person, the pupil of Vyd4sa, to whom the narra- tion of the Puranas is attributed. The eighth section is devoted to an interesting series of cos- mogonic questions. The interrogator first asks; “say, O Deva, where dwell the clouds ? what supports the years and days and months and seasons ? what sustains half months, muhurtas (pe- 71008 of 48 minutes) nimeshas (space of time equal toa twink- ling of the eye) and ¢rutis (or double primary molecules of time) ? and where abide the waters which are now hence passing away ?” (rising in the form of vapours). The reply follows thus : ‘“ The different measures of time dwell in the waters, and the waters dwell on the sun, (drawn up by his rays). The clouds get the waters from the sun’s rays, and the lightning dwells in the sun.” The next question enquires—what kind of matter dwells

16

between the earth and heaven and supports them, and the reply is given on the authority of a sage, named Vatsa, who says : « Vishnu supports the twain, and makes them rich in food and cattle and barley.” The interrogator returns by asking ; “Whence their power? whence their glory? who are his allies, and through what means does that divine Vishnu alone sustain the two regions like an axle tree ?”? The reply follows: %‹ They say from the wind proceeds the power of Vishnu; and from his indestructibility his glory. That divinity sustains¢hese (two spheres) by means of the threefooted, which constitute the one and most excellent representation of that Vishnu.” The phrase threefooted,” is a quotation from the Purushas’ukta of the Rig Veda where it stands for the supreme Brahma, one- fourth of whom is said to constitute the universe, and the remaining three-fourths his sole entity. The same three-footed is the identity (svarupa) of Vishnu. His allies are the fires and the winds which support ceremonies.

The next queries are, as to which are the four kinds of Mrityu or death P and what are the regions of the pious and the sinful ? The replies, in the language of a wise man, are: «८ The yonder sun is the first or most potent (cause of) death, (the death pro- eeeding from gradual decay by repeated revolutions of the sun ९. ९. old age) ; the wind Pavamana is the second, (or of middling power, death resulting in its case by the displacement of the vital airs, which can be arrested by Yogis who know how to regulate their breath); Agni is the third or the weakest, (as it causes dissolution by creating disorders of the gastric fire, which physicians can easily overcome by appropriate medicines) ; and Chandramas the moon, the fourth (the moon being the lord of cereals, the want whereof leads to death by starvation). ‘The vicious always repair after the first death to regions where there is no enjoyment (of any kind). The pious, dying of that death, go to regions rich in enjoyment of every kind where dwell those who have performed virtuous actions. While those who are neither excessively vicious, nor excessively pious, are born as

17

mortals in this region, and are subject to the second, third and fourth kinds of death.” |

Next follows a description of hell. The question and an- swer on the subject are thus given (p. 57). “Say, O Brahman, should you know it, where does Yama punish the vicious, and the vices for which they are punished ? I ask this of you.”- “The (seven) suns which proceed from Kasyapa always kill the vicious in the mid region between the earth and the heaven, and assign that place. for their habitation. There they are born with defective bodies, according to their vicious acts ; (some) without hands, (some) without feet, (some) without hairs ; born without the intervention of the womb. Consumed by their actions, they die and are born to die again, and to rot in their abodes like decaying vermin (which, as fast as they are killed, are born again).” Sdyana explains the region here allud- ed to to mean hell, ४. ९., Raurava and other abodes described in the Purdnas, and ayonija born without the intervention of the womb,” to imply inferior births, by heat, dirt, &o., as given in those works. It is to be noted, however, that hell is always described as lying below the earth, whereas this is above it. The Aranyaka, evidently doubtful as to the manner in which its opinion may be received, strengthens its position by several quotations from the Rig Veda, which make slight allusions to the seven suns, and transmigration.

Section 1x provides the mantras for placing bricks on the altar in the eight names of Agni, and in those of eleven male and as many female forms of Vayu, as also in those of the eleven Gandharvas and the seven winds. In one of the mantras, Vya4sa, son of Parfs’ara is referred to as the authority on which death by lightning is described as distinct from the four kinds noticed above.

The next section gives the mantras for placing bricks in the names of the two As‘vins who are severally described as two horses, a8 @ human couple, as night and day, as two friends, as water and cloud, as three clouds, as the sambara cloud, as

18

the roaring nimbus full of water, as the sun, and as cloud formed _ by the sun.

Passing over the next twelve sections, the mantras given in which call for no remark, I come to the twenty-third, which gives a legend on the origin of the sacrifice which is of interest “as affording, to a certain extent, a new system of cosmogony, in which a tortoise assumes the task of creating the universe. ‘All this was waters—mere waters—before. He the one Pra- j4pati was born on a lotus leaf on those waters. A desire sprung in his mind ; (he said) I shall create this.’ Hence when a desire arises in the mind of man, he pronounces words, and then enters into action. * * * He laboured (mentally says Sayana to devise the course of creation). Having laboured, he shook his body. ‘Thereupon from the flesh of his body sprung three rishis, Aruna, Ketava and Vatarasané. His nails became the Vaikh4nasa rishis ; his hairs, the Balakhilya rishis, and his humours, the waters. Within those waters a tortoise was mo- ving about. To it (the tortoise) said (Prajapati), Verily, thou art formed of my skin-flesh.’? ‘Not 80,’ said the other, ‘I have been here from before.’ Hence (from those words) the Parusha, the divine soul, attained, (purvamdsam) (his name of) Purusha. It (the tortoise) assumed the form of a human being with a thousand heads, a thousand eyes, and a thousand feet, and stood before Prajipati. To it said (Prajdpati), ‘you existed before me: do you, elder, create this’ (the universe). He (the being who had transformed himself from the tortoise) took a handful of water and placed it in front with (the mantra) eva hyeva, &०. Thence arose the sun Aditya. It is the east side, Now, Aruna Ketu* placed (some water) on the right side with (the mantra) eva hyagne, &. Thence verily arose Agni. Itisthe south side. Then Aruna Ketu placed (some water) behind, with (the mantra) eva hi rayo, &७. Hence verily

# It is not clear whether the transformed tortoise assumes the name of Aruna Ketu, or, having created the sun, left the other creations to be accom- plished by the sages who sprung from the flesh of Prajépati.

19

arose एप (air). It is the west side. Then Aruna Ketu placed (some water) on the left side with the mantra evdé hindra, &c. Thence arose Indra. It is the north side. Then Aruna Ketu placed (some water) in the middle, with (the mantra) eva hi pushan, &0. Thence arose Pushan. It is a dis’, side, or intermediate quarter. Then Aruna Ketu placed (some water) ` above or upwards with (the mantra) evd hi deva, &०, Thence arose the gods, men, manes, Gandharvas and Apsarases. It is the upper side. From whatever water leaked out and fell, arose the Asuras, Raékshasas and Pis’‘fchas. Therefore are they overcome, (a play upon the word pardpatan fell down, and pard- bhavan “‘overcome”’). They were born vile.” A story simi- lar to this occurs in the Satapatha Brahmana (vii. 4, 3, 5,) but in it Prajapati himself becomes the tortoise, whéreas here Brah- 708 resigns the task of creation to the tortoise, which claims to be independent of him and eternal.

The second Prapithaka is devoted to Bréhmanio educa- tion, but the details given are meagre, though in general character they are very much the same as are to be met with in the Grihya Sitras. The first requirement of a Brdh- - man is the sacrificial cord, and the necessity of it 18 illustrated by a legend, thus: “The Devas and the Asuras performed each a great sacrifice; each wishing, ‘hereby we shall attain, verily we shall attain, the Svargaloka.’ The Asuras, fully accoutred, performed it by main force ; the Devas meekly through Brah- macharya and austerity. The Asuras, through stupidity and ignorance, were overcome, and could not. attain heaven. Through duly performed yajiia, the Devas attained the Svargaloka ; through irregular performance, the Asuras were overcome, ` That yajia is duly performed, which is performed with the sacrificial cord on, and that is irregularly performed which is performed without the cord. Whatever a Bréhman reads with his cord on has the same merit which officiating at a sacrifice with the cord on ensures. Therefore should men read (the Vedas) and officiate for self or others with the cord on in order to secure the highest merit.” (p. 193.)

20

The different kinds of cord to be used, and the mode in which they are to be worn, are next described. The skin of the black antelope and cotton thread are the most appropriate materials for it. Ifthe cord be worn on the night shoulder and allowed to hang by the left side under the left hand, it is called Prachi- navita ; but if it be worn on the left shoulder (as is usual now) and allowed to hang on the right side, it is called Upactta, or Yajfiopavita ; when worn like a garland or necklace over both shoulders, 1४ is called Satvéta. The first kind 18 proper for men and sages; the seoond for the Devas; the manes following the practice of the last.

For a Brébman who has been invested with the sacred cord, the most important duty daily is to attend to the morning, noon and evening urisons’ or sandhyés. On the first of these occasions, he should begin by throwing a little water upwards while repeating the Gayatri. The object of this is to cast away to an island named Aruna, a set of Raékshasas, whom 8६ 2128 wishes to identify with the evil passions of mankind, and who are said to have obtained, after a long course of penance, the blessing of Indra to wage war against the sun. To this warfare they were ever prone, and daily did they assail, without intermission, the solar luminary from the time he rose to the time he set, until they were pacified by some water being thrown on them with the Gayatri mantra. The orison itself consists in reflecting on the Aditya as Brahma itself. This is followed by a circumambula- tion round a central spot which is to be assumed as the sun.

As a purificatory rite, the Kushmf4nda Homa follows next. It should be performed by all who think themselves in any way infected by vice, or guilty of any of the heinous crimes; , for it is reckoned to be the best remover of sin. ‘he period for which this ceremony is to be observed is to be regulated by the nature of the crime to be expiated ; the most heinous crimes require a whole year, while minor ones, yield to an obser- vance of one month, twenty-four nights, twelve nights, six nivhts, or even three nights, during which the performer should

21

abstain from flesh meat, female society, bedsteads and falsehood. The most appropriate food during the period for Bréhmans is milk, for Kshatriyas wheat, and for Vaisyas cheese ; but should anybody feel that this aliment would be insufficient to sustain his strength for the performance of the ceremony, he may take rice, barley-meal, and other pure articles of food. The restrio- tions and rules about food are the same for Diksh4, and the Somay4ga. The mantras necessary for the performance of the rite take up four sections, from the third to the sixth.

The next duty of the neophyte is the reading of the Vedas. This of course has to be gone through by a tutor, with whom the pupil is expected to abide during his pupilage, but no mention of this is made in the text. To illustrate the im- portance of the study, the ninth section gives a legend. ‘‘Verily the self-born Brahma itself once became manifest (Abhydinarshat) to certain unborn white (devotees) engaged in penance. They became rishis, thence rishis get their rishi- hood. (A play upon the root risk, ‘to go,’ whence arshat ‘became manifest’ and rishi a sage, who makes everything manifest to the people at large). They stood before that Deva, anxious to perform a yajiia. They perceived the Brahma Yaj- ha; they collected it; they celebrated it. Whatever Rig verses they read, the same became milk offerings for the Devas ; whatever Yajur verses (they read, the same became) clarified- butter offerings; whatever Sima (verses they read, the same became) Soma offerings ; whatever Atharvafngirasa (verses they read, the same became) honey offerings; whatever Brdhmanas, Itihasas, Purdnas, Kalpas, Géthés and Nards‘afisis (they read) the same became flesh offerings for the Devas ; thereby the De- vas destroyed the sin of hunger, and freed from sin, they at- tained the Svargaloka, The sages attained equal rank* with Brahma.” (p. 235.)

The Brahma Yajfia here described is no other than the for- mal reading of the Vedas. This should be done at dawn in a

# Lit. Sdyujya, union with the deity.

22

forest, in the outskirts of a village, whence the houses in the village are not visible ; the east or north side of the village being the most appropriate. Seated on a clear place facing the sun, the reader should begin by drinking, or rather throwing on his mouth, drops of water three times, He should then wash his hands and feet, and touch his mouth, nose, ears, breasts, &o., and spreading a mat of darbha grass, sit thereon cross-legged with the right foot resting on the left thigh. His left hand should rest on the right thigh and on the open palm thereof the right hand should lie with the palm looking downwards. Thus seated, the reader should first repeat the Pranava, then the VyShriti, then the Gdyatri three times in three different ways, and lastly the 841010६ of the Veda to which he belongs. These rules, however, are not imperative. The man who can- not go out of his village or town, may read at home, and should the morning prove inconvenient, the reading may be accom- plished during any other time of the day, or at night. S’aucha Ahneya, a sage, the son of S’uchi by Ahni, more sensible than his neighbours, recommends the reading at home, and at any time convenient, as the most appropriate and right course. If sitting on a mat be inconvenient, and during illness, the reading may be completed while standing, walking, or lying down ; and in- stead of reading aloud the needful may be done by muttering so as simply to move thetongue, or mentally without any movement of the tongue at all. It is ordained, however, that the reading inthe middle of the day should be always in a loud voice, and the reading once commenced should always be completed he- fore stopping, irrespective of all those causes, such as eclipses, lightning, thunder, &c., which are ordinarily held as preven- tives to the reading of the Vedas. Impurities of person and place should, however, not be disregarded.

This reading is held to be an obligatory duty, and every Brihman should observe it daily, along with four others, which none should neglect. These are oblations to the gods (Deva- yajia), offering of water to the manes (Pitriyajia,) offerings to

28

crows or other animals (Bhiétayajia), and alms to beggars, &c. (Nriyajna),the five being collectively called Panchamahdyajna, or the five great sacrifices.” Orthodox Brahmans to this day profess to observe all these ceremonies, but in reality only the offerings to the gods and manes are strictly observed, while the reading is completed by the repetition of the Gayatri only, and charity and feeding of animals are casual and uncertain.

In addition to the daily reading above prescribed, persons who officiate at a sacrifice instituted by, or receive a gift from, an improper person, are bound to read the 8’4kha to which they belong expressly as an expiation, and observe a strict fast ; and no mitigation of this punishment is admitted in the case of persons who officiate or receive gifts while labouring under diffi- culties. Should they, however, be unable to undergo the expia- tion on account of illness or other cause, they may limit the reading to repetition of the G4yrtri for three days, observing the fast as before.

The 19th section is interesting, as containing some curious mantras. The first is intended to be repeated before commen- cing 8 ceremony, or at the conclusion of the evening Sandhyé. It runs thus : Enveloped by the glory of Kasyapa, and girt and regirt by the mail-coat of Brahma, I attain the earth, I at- tain the sky, I attain heaven ; thereby I attain earth, sky and heaven; I attain Brahma;I attain the region of Brahma; I attain immortality ; I attain the region ofimmortality ; I attain the Devas; I attain the region of the Devas ; I attain the fourfold covering of Brahma, which death cannot penetrate.” (p. 272.) While repeating this mantra, the adorer should reflect upon the great Brahma as an enormous porpoise, whose figure is thus described: ‘Of him, whom all adore, the head is that (Brah- ma itself); the crown of the head is virtue; the upper jaw is Brahm ; the lower jaw is yajna; the heart is Vishnu; the ge- nital organ is the year; the forefeet are the two As’vins; the middle part or trunk is Atri; the hind feet are Mitra and Varuna ; the first joint of the tail is Agni; the second joint is Indra;

24

the third joint is Prajépati, and the fourth the fearless (Brah- ma). He is the divine and all-powerful porpoise (S’is’uméra).” (p. 274.) When the reflection is completed, the adorer should turn to the north and looking towards the Polar star, thus salute the porpoise: ^ Thou art indestructible ; thou art the abode of the universe ; thou art the lord of the whole animated creation ; thou art the chief of the creation ; all created beings adore thee. Salutation to thee, repeated salutation to all relating to thee ; salutation to the porpoise.”’ (p. 275.) The advantage of this adoration is great. ‘‘ Whoever,” says the Veda, “reflects on the porpoise thus described, overcomes all accidental death, and attains heaven. He dies not on the highway, nor in fire, nor in water, nor childless: he thrives every where.”

The Third Book supplies in a collected form the man- tras required for the performance of the rite called Chdturhotra Chitti. The nature and character of the rite having been already described in the third book of the Brahmana (Sec. 12), I shall reserve my account of it for my introduction to that work. The mantras themselves offer little for comment. Some of them at the end of the book are intended for the funeral service in connexion with which they will be noticed further on. The 12th and 13th sections give the Purushasikta,* but its reading is in some places different from what occurs in the Rig Veda 88711४६. The Purusha is further described to have two wives, Hri and Lakshmi, with whom he dwells as the creation.

The subsequent sections afford two other Suktas, one ad- dressed to Prana or life, e., the human soul, and the other to Mrityu or death.

The first is called Bhartri Sikhta; it runs as follows: Itself sustained (by the Deity) it sustains all (organized bodies), be- coming the sustainer. Single (by nature) that Deva dwells as manifold (in the bodies of the animated creation). When it becomes tired (lit. drowsy) of sustaining the weight (of bodies),

# For an English translation of this hymn and remarks on it vide Muir’s

Sanskrit Texts, i. p. 611.

26

it lays down the weight, and becomes latent (even as it was before the birth of the being in which it is manifest), Peo- ple call it both death and deathless; they call it both the sus- tainer and protector. He, who, truthfully entertaining it (in his mind) knows it, will be a sustainer of himself and others, by being sustained and supported by it. It may kill the new born babe, and yet not touch the decrepid ; it may kill numbers in a single day; itisever sleepless: that Deva is always worthy of our prayer. Inthe person who knows from what cause it has proceeded and what relation it bears to Brahma, it abides even when he is bedridden with decrepitude; it forsakes him not for the period assigned him by his former acts. The waters follow thee,* even as knowing cows with distended udders fol- low their calves. Thou enlivenest Agni, the carrier of oblations ; thou art the enlivener of Agni, the carrier of oblations ; thou art Mataris v4, the sustainer of animated creation ; thou art verily all rites as well as all Soma sacrifices. All the Devas follow thy call. Thou art one alone, though entering (into many bodies thou appearest as) many. Salutation to thee. Mayst thou be gra- cious to my call. O inspiration and expiration, (Préna and Aprfna), who are circulating in my mortal body, salutations to thee. Listen to my prayer, I address thee with a man- tra. Quickly come, ye two ever-youthful beings, and destroy them who are my enemies. O concurring inspiration and expiration, forsake my enemy. Do not associate with his life. Through my mantra grant me, O you two mutually concur- ring gods, the power to kill him. Thou wast born of the exis- tent which proceeded from the non-existent. Whatever is born, the same becomes thy asylum. Whenever it becomes tired of sustaining weight, it drops the weight, and becomes again la- tent (as before birth). Whenever thou desirest to enjoy the

* The changes from the third to the second person, and from the second to the third, as also from the singular to the plural, are frequent. I have followed them acrapulously, even at the sacrifice of grammar, to preserve the character of the original.

26

nine devas, (the body or dwelling with nine doors), thou be- comest Prana, and enjoyest the pleasures of Prajaipati,” (p. 344).

The Mrityu Sikta runs thus : All the gods follow that rob- ber (Hari) who takes away life, who is the lord of the universe, and the chief amongst the intelligent. Well-disposed towards us, he has come to this mantra-established ceremony of ours. Mayst thou abstain from breaking our course. Mayst thou exert thy force (in suppressing ourenemies). © Death, hurt us not, nor destroy us, nor deprive us of our vigour, nor allow us to be robbed; hurt not our offspring, O fierce one, (Ugra) nor injure our lives. Thee, renowned among men, we serve with butter. It is for this Death who causes instant horror and trepidation, that men hear; it is through his will that they have repeatedly multiplied. It is through his will that I have got what I had desired ; it is from his heart that I have got my heart. Therefore, let all that is dear to me be placed be- fore him. O Death, may you follow thy own special course, apart from the course of the gods (Devay4na). © ye of benig- nant eyes and gracious ears, listen to my prayer ; hurt not my offspring, but (overthrow) my heroic enemies. Most cordially bowing and supplicating, I adore Death the first-born of Truth, who came to existence before creation, who gratifies the prayers of all his suppliants, who is the only king of created beings.” (p. 352).

The last five sections of the Third Book supply some mantras for the funeral service. These, however, call for no remark.

The Fifth Book is a sort of commentary, explaining the meaning and purport, and pointing out the uses, of the mantras given in the Fourth Book; the two, therefore, may be noticed together. The subject of the two books is the Pravargya ceremony, in which an earthen vessel about a span long, wide at the mouth, and narrow at two places about the middle, which gives it the appearance of three chatties put one over the other, occupies the most prominent position. Lhis pot is called JDfahdrira, and the details about preparing

QT

it, and cooking frumenty in it, fill the bulk of the two books. The origin of the ceremony, as usual, is attributed (in the 5th Book p. 590) to the Devas, who first performed it with a view to attainfame. ‘The gods, desirous of fame, were attending a sucrifice complete in all its parts. They said, whatever fame first comes to us, that shall be common to us all.’ Kurukshetra was their altar; Khaindava was its southern, Tiirghna its northern, and Parinah its hinder (lit. waist) section. The Marus were the earth dug from it. Fame came to the sacrifice derived from Vishnu (Makha and Vaishnava) among their number. This fame he eagerly desired; with it he departed. The gods followed him, seeking to obtain (this) fame. From the left (hand) of him, while thus followed, a bow was produced, and from his right hand arrows. Hence a bow and arrows have a holy origin, for they are sprung from sacri- fice. Though many, they could not overcome him, though he was only one. Therefore many men without bows and arrows cannot overcome one hero who has a bow and arrows. He smiled, Though they are many, they have not overcome me who am only one.’ Virile strength issued from him as he continued to smile. This the gods put upon the plants. It became s’ydmdka grain, for they are smilers (smyayékéh). Hence this grain derives its name. Wherefore a person who has been consecrated, should smile with reserve, that he may retain his virility. He stood leaning on his bow. The ants said (to the gods) let us choose a boon; and after that we shall subdue (or kill him). Wherever we dig let us open up water. Hence whenever ants dig, they open up water. For this was the boon they chose. They gnawed his (Vishnus) bow- string. His bow, starting asunder, hurled his head upwards. It travelled through heaven and earth. From its so travelling (pracartata) the pravargya got its name. From its falling with the sound of ghram, gharma obtained its name. Virile energy (or seed viryam) fell from the mighty one (mahat), hence the Mahavira got its name. From their making a collec-

28

tion (sambharan) of it from this (earth), the samrat obtains his appellation, (lit. the samratship of the samrdt or emperor). The gods divided him when prostrate, into three parts. Agni (took) the morning oblation ; Indra the midday oblation, and the Vis’vedevas the third oblation. Sacrificing with this head- less sacrifice, they (the gods) neither obtained blessings, nor conquered heaven. The gods said to the As’vins, Ye two are physicians, replace this head of the sacrifice.’ They said, Let us ask a boon, let our graha (libation of Soma) be received here also. (The gods accordingly) received this [libation] to the As’vins for them. [The As’vins] replaced this head of the sacrifice, which is pravargya. Sacrificing with this sacrifice with a head, they obtained blessings, they conquered heaven. When one spreads out the pravargya then he replaces the head of the sacrifice, Sacrificing with this sacrifice with a head, a man obtains blessings and conquers heaven. Hence this pra- vargya is principally concerned with oblations to the As’vins.”* The Paichaviis’a Brahmana of the Sima Veda has a legend similar to this, but not quite so full in details. In the Maha- bhérata, Drondécharya is described to have leaned with his chin on his bow in overwhelming grief on hearing the newsof his son’s death, when Dhrishtadyumna cut the string of the bow, which, starting up, pierced the head of the great hero and killed him. The ceremony of Pravargya homa should be commenced on the day of the new or full moon, or on a day in the wane when the moon is in an auspicious stellar mansion (nakshatra), and con- tinued for either six or twelve days. The first step in the cere- mony is of course the lighting of the sacred fire, which, when in a blaze, should receive a supply of thorny fuel upon which, is to be poured an oblation of butter. The first verse of the 2nd section of the 4th Book supplies the mantra for offering the oblation, and the first verse of the 2nd section of the 5th Book, directs that the offering should be made after filling the oblation spoon four times. This being done, the next step

# This translation is taken from Muir’s Sanskrit Texts IV., p. 112.

29

is to collect materials for the most essential requirement of the ceremony —the earthen vessel above alluded to. The earth for it - should be dug out with a double-headed hoe made of mimosa wood ; but if mimosa wood be not available, the wood of ud- umbura, Vaikankata, or bamboo may be substituted. After the homa above described, the hoe should be consecrated by a man- tra. A mantra being next addressed to the Brahm4, the hoe, a black antelope skin, a horse, a goat and an ox are to be taken to the spot where the earth has to be dug. The skin being now spread on the ground with the head-side pointing towards the east, and the hair looking towards the north, the digging is to be carried on, the first three strokes being accompanied with mantras, and the last silently without a mantra. The dug earth should be thrown on the antelope skin, and thereon should be put a small quantity of earth dug by the tusk of a hog, as also some earth from an ant hill. The earths being now brought to the altar on the back of the goat, the horse is to be made to smell them. Then mixing the earths with a quantity of goat and antelope hair, and putting into the mixture a few twigs of: the Cisalpinia bonducella, some small pebbles, and a quantity of broken potsherds, the whole is to be moistened with hot water, well kneaded, and beaten so as to prepare a good compost of uniform consistence for the making of the vessel. The value of hair, pebbles and potsherds in preparing clay for a good hard substantial pot, not liable to crack in course of firing, is so ob- vious, that I need not notice them. The Cisalpinia twigs evi- ently serve the same purpose, but the Aranyaka (V. 2-9) has a legend to recommend its use and importance. According to it once on a time, ^ Indra hurled his thunder-bolt for the destruc- tion of Vritta. But as often as he did so, so often he failed to seize (the demon). Thereupon he exerted from before a heap of Cisalpinia (twigs), and caught him. He (Indra) said, ‘Thou hast supported my vigour’ (d¢i); hence the Utiké has obtained its power,’’ (p. 596).

30

The place most appropriate for preparing the Mah4vira is an - open spot surrounded by a mat fence. Seated within this en- closure, the preparer should work with his face averted so as not to breathe on the clay when it is being modelled, nor allow his shadow to fall on it. The spatula for modelling the pot should be made of bamboo, and not of wood of any other kind, and the same instrument is to be used in scooping out the earth to complete the bowl of the vessel. The proper height of the vessel is a span, but it is not necessary to measure it exactly, to see that it is of the standard height, a slight difference being immaterial. It should, however, have a handle attached to it, so that it may be easily held and moved about.

When the pot or urn is completed, it should be placed on two bits of wood over a fire kindled in a hollow before the Gdrhapatya fire, and in that position thoroughly baked, so as to be fit for the purpose of being used as a cooking-vessel. A number of mantras have now to be repeated for taking out the vessel from the fire, for wiping it, for placing it near the altar, for looking at it in that position, as also for certain offer- ings to the fire; but as they are of no interest to any besides those who are engaged in performing the ceremony, I shall pass them over.

The vessel is required for the cooking of the Pravargya offer- ing. Milk is the most essential element of this offering, and it has to be procured in a systematic manner, reciting mantras at every step. The first step is to take a piece of string, of course duly sanctified by an appropriate mantra, and to go forth for the milch cows. The next step 18 to call the cows. Thisshould be done first by reciting their ritual, and then their popular, names. The ritual names (devanamani) are 1१४, Aditf and Sarasvatf, and the popular names, such as the owner assigns to his pets. When a cow, thus invited, comes to the inviter, she is to be tied, and the calf kept apart. After allowing a suffi- cient time for secretion of the milk, the calf is to be let loose,

81

and, addressing it and the cow to कलत 9 plentiful supply, milk is to be drawn in the usual way. The cocking of the Pravargya next follows. It is a frumen- ty consisting of milk, butter and rice, which when duly dressed, is to be flavoured with more butter and honey. The details of the offerings to be made with this frumenty and other articles, the various mantras to be recited or chanted by the different officiating priests, and the order in which the ceremony is to be conducted, scarcely call for any notice. Some of the accidents to which it is subject, and the expiations for the same, are, how- ever, not altogether unworthy of note. The first and most like- ly accident is, the cracking and breaking of the vessel when on the hearth. For this, the most obvious remedy is the substi- tution of another vessel with an appropriate mantra, Should the frumenty, however, boil over from excess of heat, the proper course is to throw a little cold water into the pot to allay over- boiling ; this must, however, be done, as most other opera- tions of the ceremony, while repeating mantras, of which four are prescribed as the most appropriate. The cooking of the Pravargya has to be done twice a day, morning and evening, for either twelve, or six, days, the evening cooking being com- pleted before sun-down ; should it, however, be delayed, and it be necessary to keep on boiling even after the sun has set, an expiation has to be gone through. An expiation is also required, should any of the priests eat of the frumenty before the completion of the ceremony,—an accident the possibility of which should appear questionable, unless we think ill of the devo- tion of the priesthood of the time. But bearing in mind the fact that libations of soma nectar were freely indulged in by the priests during the ceremony, it was by no means impossible. For loss of oblatory articles by theft, imprecations dire against the caitiff was the only resource; but to drive away a wolf prowling about the place of sacrifice, there was a more effectual remedy in a burning brand, flaming at both ends, thrown towards the animal. The same remedy was resorted to for

32

driving away jackals, owls, donkeys, vultures and other noxious animals, the imprecation accompanying in the case of vultures being, away, thou blood-besmeared, gory-mouthed messenger of death; thou dog-footed, swift-winged messenger of both Yama and Bhava, away hence to indulge in your coveted carrion (elsewhere). In the case of noise made by men pos- sessed by devils, or the fall of a vulture, or the dropping of a worm on an oblatory article, or for enemies, impreca- tions were the only remedy. For the last, three impreca~ tions are given, the first of which should be recited while pouring a red coloured oblation on the fire; it runs as follows: «८ एला. as cooked offering is poured on the fire, sodo I truly consign this (enemy) to the jaws of death; may the re- sult be alike! han, phan, he is killed,” (p. 555). The com- mentator says the words khan and phan are onomatopoetic of the sound produced by the chewing of the bonesof the enemy between the jaws ofdeath. The Tailafiga MS. consulted by me, substitutes khat phat for the above. The second imprecation should be repeated after observing Brahmacharya for three nights: it is to this effect :— I curse thee with a sacred man- tra ; I curse thee with the curse of Brahma; I look on thee with the frightful eyes of Bhrigu; I reflect on thee with the wrathful mind of Afgiras; I pierce thee with the keen edge of sin, mayst thou fall below me!” (p. 556.) The third impreca- tion has to be repeated when burying, at dusk, a herb called simijdvari, in the cattle shed of the enemy. It runs thus: Mangle him, O Simij4vari, mangle him in his bed; O bed- born, cast him on a rock (away from his home) ; reduce him to nothing in the forest fire; destroy him ere yonder sun rises again in the east—him who envies us, and whom we hate.” (p. 597.)

It has been already stated that the fifth Prapdthaka is a kind of commentary explaining the objects and uses, and sometimes the meaning, of the mantras given in the fourth Prapéthaka. To illustrate this, I shall here quote an example

83

from the 2nd Section of the fifth Prapéthaka which explains the 2nd mantra of the 2nd Section of the fourth Prap&thaka. The mantra in the latter runs thus: Impelled by the god Savité, I seize thee with my arms like the two As’vins, and my hands like Pushan’s.” ‘The use of this is thus explained in the former : With the words ‘impelled by the god Savita,’ &. the abhri (hoe) is to be taken up for (the) production (of earth for the ceremony). He says, with my arms like the two As’vins,’ because the Asvins were the Adhvaryus of the gods. He also says, ‘with my hands like Pushan’s,’ to imply earnest application.” The sixth Book® is devoted to the details of the funeral cere- mony, which it describes under the title of Pitrimedha, or rites for the welfare of the manes, and gives all the mantras required for the ceremonials of the first ten days after death, leaving the

= An abstract of this book was published by me in the Journal of the Asia- tic Society of Bengal for 1870, (Vol. XXXIX, p. 241, et seq.), and nearly the whole of it is here reprinted, with a view to afford to the reader an analysis of the entire Aranyaka in a collected form.

As tho subject is of considerable importance most of the Sitrakéras have treated of it at great length, and I may refer the curious in such matters to the Sitras of As’valayana Bodhiyana, Hiranyakesi, Katyéyana, Bhéradvaja, Sankhayana, and Apastumba for details of the ancient ritual. The Smritis of Vishnu, Harita, Kétyf4yana, Parésara and Yajnavalkya, also notice them, but not quite so fully or clearly. Of the Prayogas which explain the rules of the Satras, the following are the principal : 1 Bodhéyana-prayoga-sfra, 2, Hiranya- keshyanteshti-prayogamani, by Abhayajikara, 3, Antyeshti-paddhati by Naré- yana Bhatta, son of Raghunatha Bhatta, 4, Ahitaégnerdaha-paddhati, by a disci- ple of Rames’vara, 5, Suddhitattva, by Raghunandana, 6, Smriti-kalpa-druma, by Is'varanétha, 7, Asaucha-nirnaya, 8, Jatamallavilasa, 9, Seapindi-karava, 10, Suddhikalé, by Bhavadeva, 11, Smritiséra, by Harinatha, 12, Kalidharma- séra, by Vis’ves’vara Sarasvati, 13, Dharma-privitti, by Néréyana Pandita, 14, Mamurshu-kritya, 15, Smritisira by Néréyapa Bandya, 16, S’uddhimaya- kha, by Nilkantha Bhatta, 17, Madana-périjdéta, by Madana Raya, 18, S’idra- dharma-tattva, by Kamalékara Bhatta, 19, Nirnaya-sindhu, by Kamalakara Bhatta, 20, S’raddha-paddhati, by Vis’vandtha Bhatta, 21, Trinsachchhloki- bhaéshya, 22, S/riddha-viveka, by Silapani, 23, Hemadri s’raddha khanda, 24, Apastamba-pitrimedha-bhashya, by Gopala. There are probably othors, but I have not yet seen or heard of them.

34

81141104, or the rites meet for the eleventh day, altogether un- noticed. The mantras are taken mostly from the Rig Veda, and arranged in consecutive order, but without any clue to the parti- cular rituals for which they are intended, The Sitrakfras supply this deficiency, and as they point out several peculiarities not to be found in As’valéyana, I propose to give here a summary of the Subject. The bulk of the mantras and the rules are the same as given by As’valéyana; but as that author’s work, lately published by the Society, has already been commented upon by Dr. Max Miiller,* it is not necessary to notice it in detail. The first mantra given refers to the performance of a homa immediately after the death of a man who had always main- tained the sacrificial fires in his house. According to Bodha- yana, four offerings should be made, while touching the right hand of the dead, to the Garhapatya fire, with a spoon over- flowingly full of clarified butter. Bharadvdja prefers the A havaniya fire, and is silent as to whether the offering should be fourfold or not. As’vald4yana recommends the rite to be performed at a subsequent stage of the funeral. All three take it for granted that death has happened within the house, if not near the place where the sacrificial fires are kept, and none has anything to say regarding the taking of the dying to the river-side, or of the ceremony of immersing the lower half of the body in water at the moment of death, (antarjali) which forms so offensive a part of the modern ceremonial in Bengal, and which has been, by a flourish of incisive rhetoric and at a considerable sacrifice of truth, called “ghat murder.” Looking to this negative evidence against it, to its total absence in other parts of India, and to the oldest authorities on the subject being the most recent of the Puranas, it may be fairly conclud- ed that it is of modern origin. None of the authorities usually quoted enjoin it as a positive duty, and it has come into gene- * Zeitschrift der Deutshen morgenlandischen Gesellschaft, IX. Vide passim Grimm’s Essay on the Burning of the Dead, and Dr, Roth’s article “on Burial

. in India,”

30

ral practice probably since the date of Raghunandana and his contemporary Smritikdras of the 16th contury.*

After the homa, a cot made of Udumbara wood (Ficus gloma- rata) is to be provided, and, having spread on it a piece of black antelope skin with the hairy side downwards and the head pointing to the south, the corpse is to be laid thereon with the face upwards. A son, brother or other relative, or in his absence whoever takes the lead, should next address the corpse to give up its old clothing, and dress it in a new suit.t

® The authorities usually quoted are the following :— ufeaw [ह [4 श्रिते १९० भङ्गायां त्यजतः WIAA कथयामि वरानने। कण तत्परमं WG ददामि मामकं पट्‌ ्कान्दं।

T shall relate to you, 0 handsome-faced, the merit of giving up life in the Ganges. I give him (who does so) my own rank, and pour in his ears the mantra of the Great Brahma.” Skanda Purdna, quoted in the S’uddhi-tattva.

२९९ Tufenad | Were तु जाङ्न्यां जियतेऽनग्नेन यः। यातिन है ब्र्यसा यञ्धमेति aa “oO e s Tae य॒ Vi wad! ware खरण्ात्राभिपय्येन्लसिति खन Ser ९९९१। नाभ्यकमेततायामां तानां erie देहिनां तस्य तोथफलावार्निः माज काय्य विचारशा॥ स्कान्दं

** He who fasting dies with half his body immersed in the water of the Jah- navi (Ganges), is never born again, and attains equality with Brahma.” Agni Purdna, quoted in the Prdyas’chitta-tattva.

** The embodied who dies with his body up to the navel in water, attains the fruit of all the sacred waters, (tirthas). There 18 no doubt about it.” Skanda Puréna.

frararrart | गङ्गायां त्यजतां ew भूयो जन्भ विद्यते इति ६९॥

%‹ After giving up the body in the Ganges there is no second birth.” Kriyd- yoga-sdra.

सन्यग्ध SE Tea WUT Awe ४५॥

** Even the crime of Brahmanicide may be expiated by giving up the body in the Ganges.” Kriyd-yoga-sdra.

+ The mantra for the purpose says :—

= ~

अपेतदु यदिहाबिभः पुरा। इृष्टापत्तमनुसम्पश्छ द्चिशां यथा ते दं asa वि बन्धुष 8

«4 Give up the cloth thou hast hitherto worn ; remember the ishta and pirta

sacrifices thou hast performed, the fees (to Brahmans thou hast given) and those (gifts thou hast) bestowed on thy friends.”

36

The body is then covered with a piece of unbleached, uncut cloth, having fringes on both sides; the operation being per- formed while repeating a mantra.* Then, wrapping it in its bedding or a mat, it is to be borne on its cot to the place of cremation. The removal, according to some authorities, should be made by aged slaves ; according to others, on a cart drawn by two bullocks. The mantra for the purpose, says, “I har- ness these two bullocks to the cart, for the conveyance of your life, whereby you may repair to the region of Yama—to the place where the virtuous resort,” { clearly indicating that the most ancient custom was to employ a cart, and not men. As‘valéyana suggests one bullock. Anyhow, the ancient ३प- trakdras evince none of the repugnance to the employment of 8१798 for the removal of the corpse of a Briéhman which the modern Smarthas entertain on the subject. According to the latter, none but the kith and kin of the dead should perform this duty, and the touch of other than men of one’s own caste is pollution, which can be atoned for only by the performance of an expiatory ceremony.$ When Sir Cecil Beadon, the late

* coer ae परथमं न्धामम्‌ २॥

‘¢This cloth comes to thee first.”

+ अथममतया श्ासन्दया GE तत्तज्पन ASA Al YAR] रासाः प्रवयसा वेयः Gud VAT वषश्न्यकषां खमसखदञ्चाात्‌।

cat यमनञ्मिते वकी सुनीथाय बोढबे। याभ्यां यमस्य सादनं सुषटताश्चापि मच्छतात्‌॥ ४॥

This prejudice first manifested itself, though in a mitigated form, in the time of Manu, who says, ^ Let no kinsman, whilst any of his own class are at hand, cause a deceased Brahman to be carried out by 9 Sidra; since the faneral rite, polluted by the touch of a servile man, obstructs his passage to heaven.” Chap. V. ver. 104. The following are the subsequent authorities :—

fami wa दिजं usuay ws दिजातिना। यमः। यश्यानयति WHisfy ewarewathe टडग्मन्‌ः। अष्व्रपतिताखन्त्या wares दिज- मन्दिरे। wre तज प्रवच्छयामि मनुमा भाषितं यथा। दधराबाब्छुनि ऋते मासा-

भवेष्डुचिः, THI पतिते AY अन्ये माख्चतुढयात्‌। ward वच्जये-

3v

Lieutenant-Governor of Bengal, proposed the removal of the Hindu dead of Calcutta by the Mutlah Railway to Gariéh, the strongest opposition was offered by the people, on the ground that it would involve a most serious pollution and loss of caste, to allow a corpse to be touched by other than its own caste men. They quoted a number of texts in support of their opinion, including those given above, and had no doubt ocus- tom—a greater authority than written laws—to plead in their favour ; but the most revered and most ancient of their S’4stras was opposed to them, for it recommended for the Bréhman dead a bullock cart as the most fitting conveyance, and a S’udra slave as its substitute.

The road from the house to the burning-ground used to be divided into three stages, and at the end of each, the procession used to halt, deposit the body on its cot on the ground, and address a mantra. As/val4yana says nothing about the divi- sion of the road into stages, nor of the mantras to be repeated, but recommends the procession to be headed by the eldest member of the family. The first mantra in the Aranyaka runs as follows: ‘‘Push4, who knows the road well, has well- trained animals to carry you, and is the protector of regions, is bearing you away 1167006 ; may he translate you hence to the

gwinad ; मनुरब्रवीत्‌ यमः। frre ace वेश्म विद्यद्राति दिमनयात्‌। दिनेकेन बद्धम मिरभ्निप्रोच, Gra: |

“‘ The twice born dead should not be removed by a S’ddra, nor a S’adra (dead) by a twice born person. Vishnu.

“* Whoever causes fire, grass, wood, and ghi to be brought by a S/udra (should perform an expiatory rite). Yama. I shall now relate to you the mode of puri- fication, as ordained by Manu, from the pollution caused by o dog, a S’adra, an outcaste, and the low dying in the house of a Brahman. Ten nights for a dog, a month for a S’ddra, twice that time for an outcaste, and twice that for the low. The house should be forsaken in the case ofthe lowest, says Manu. Vribanmanu, <A house becomes purified in three days after the death of a Bréhman ; the courtyard outside of the house is purified in one day by the touch of fire, washing and smearing with cow dung. Yama.

38

region of the pitris. May Agni, who knows what is meet for you, bear you away.”* The commentator in explaining the term Anashtapas’u ^ well-trained animals,” attempts to include in the text the slaves recommended by the Sitrakaéras by the remark ^ {1716 human bearers are two-footed animals, and the two bullocks four-footed animals :” vdhakith manushych dvipdt- pasavah anadvdhau chatuspdtpast. The second and the third mantras are, in substance, very much like the first, and call for no remark.

A most important member of the funeral procession was an animal called anustarant or rdjagavt. An old cow was recom- mended as the most appropriate, next a black one, next a black- eyed one, next one with black hairs, and lastly one with black hoofs, If none of these was available, a black tender-hoofed goat was substituted. As‘valfyana recommends an animal of one colour, or a black kid, and says that it should be brought with 8 rope tied to the near fore-foot. The animal is to be brought with the mantra, ^ Protector of regions, this is an offering for thee.” + An oblation is to be poured on the fire in connexion

# Mantra to be repeated at the end of the first stage

पषा लतश्यावयतु विद्ाननष्टपश्युभवनस्य गापाः। waa परिदद्‌ःत- पिषटभ्योऽग्रिद वेभ्यः सुविद्‌बेभ्यः॥ ५॥

Mantra to be repeated at the end of the second stage

पषमा YM Ware Var सा wat अभथतमेन नेषत्‌ efaa were: सवं सोराऽप्रयष्छन्‌ पर एतु प्रविद्रान्‌॥ ¢ i

‘Pusha knows all these sides ; may he bear you away hence by the safest road; may he, who is beneficent, kind to us, and mighty against all, knowing the road well, lead us without obstruction.”

Mantra to be repeated at the end of the third stage

wofaae पिपासति at oe aT पातु प्रपथे परस्तात्‌। यजाऽऽसते सुरता यच ते ययस्तचत्वाद्‌वः सविता cur ii © tl

The life, the life of the world wishes to take charge of you. May Pushé, leading, protect you in the difficult road ; may the divine sun, leading you by the way of the virtuous, place you where the pious dwell.”

+ भवमस्य पत दूद्‌ इविः॥८॥

39

with this offering with the idd, or the chamasa, spoon, saying, ‘* May this prove acceptable to wealthy Agni.”

According to the Sutrakdéras, the cow should be sacrificed, but should any accident happen at the time of the sacrifice, the fore left foot is to be broken, and the wound being dressed with dust, the animal is to be set free. The mantra for the sacrifice says: “‘ Companion of the dead, we have re- moved the sins of the dead by thee; so that no sin or decrepi- tude may approach us.”+ The address after the immolation runs thus: ^ Companion of the dead, we have made thy life inert ; thou attainest the earth by thy body, and the region of the manes by thy life. Pardon us and our children in this world.’’¢ A third address to the cow follows when her body is being dusted ; it is to this effect: ^ 0 dear one, say not that I am so killed, for thou art a goddess and virtuous, going to the region of the Pitris, travelling by the adorable sky: keep us well supplied with milk in this and the future world.”§

If it be necessary to let loose the cow, she is to be made to walk thrice round the pyre, while the leader repeats a mantra each time, then sanctified by another which simply says, ‘* Mayest thou be a source of satisfaction by thy milk to those who are living (in my family), and those who are dead, and those who are just born, as well as those who may be born hereafter,”’|| and, lastly, let loose with the words, “This cow

* aye रयिमते are ie i

t ywver खयावयपेद्धामि Seat) यथा ने अज नापरः पुरा अरख चायति ate ti

yeve varafe वि ते ध्रारुमसिखर। atte महोभिडि खधयेडि पिदु- नुपप्रजयाऽसानिडावद ९९

§ मेवं war frase ST ती पिटरोकं sata) विञ्चवारा नभसा संग्यय- weet नो शोको पयसाऽभ्यावटरख ९६९

ये जीवा येच ताये लाता ये oe) तेभ्यो wre घारयित ASAT BRA

40

is the mother of the Rudras, the daughter of the Vasus, the sister of the Adityas, and the pivot of our happiness; therefore I solemnly say unto all wise men, Kill not this sacred harmless cow. Let her drink water and eat grass. Om! I let her loose.’’*

The next operations are to dig a trench; arrange fuel there- on ; wash, shave and pare the nails of the corpse; and place it on the pyre along with the wife. They were probably per- formed without the aid of any mantra, for the Aranyaka does not allude to them. The trench, according to As’valiyana, should be twelve fingers deep, five spanst wide, and as long as the corpse with its hands uplifted. The corpse, in the opinion of some, should be disembowelled, and the cavity filled with ghi. When placed on the pyre, it should have in its hands, if a Bréhman, a bit of gold, if a Kshatriya a bow, if a Vaisya, a jewel. The wife should lie down on the left side of the corpse according to Bodhdéyana and Séyana. As/valéyana recommends that she should be placed near the head on the north side. ‘The chief mourner, or he who is to set fire to the pyre, should then address the dead, saying, “O mortal, this woman, (your wife), wishing to be joined to you in a future world, (lit. to obtain the Patiloka, or the region of husbands) is lying by thy corpse ; she has always observed the duties of a faithful wife; grant her your permission to abide in this world, and relinquish your wealth to your descendants.”¢ A younger brother of the dead, or a disciple, or a servant, should then proceed to the pyre, hold the left hand of the woman, and ask her to come away, saying, “Rise up, wo-

* साता wR Eien वना सखखाऽऽदित्यानामग्छतस्य नाभिः | प्रण वें चिकितुषे अनाय मा गामनामामदितिं बधिष्ठ। पिवतूदकं दढशान्यतत्‌। खाम्‌-

त्त + Aratni extending from the thumb to the tip of the index finger.

t eared पतिलोकं cern निपद्यत डप ला asia | विशं पुरारूमम- ean तस्ये प्रजां व्रविशशे धेरि

41

man, thou 1168 by the side of the lifeless; come to the world of the living, away from thy husband, and become the wife of him who holds thy hand and is willing to marry thee.”’* In a subsequent mantra, she is to be asked to bring away the bit of gold above alluded to, from the hand of the corpse. The words for the purpose are—“ For the promotion of thy wealth, and glory as a Brahman woman, and beauty and power, take the gold from the hand of the dead, (and abide) in this (re- gion) ; we (shall dwell) here well served and prospering, and overcoming all presumptuous assailants.”+ The scholiast of As/valdyana says the remover of the widow, and not the widow herself, should take the gold, and that in the event of his being a slave, this and the two preceding mantras should be repeated by the chief mourner, and Wilson and Max Miiller take it in the same sense; but Sayana’s comment is opposed to this

° eae नारंभि जीवरोकमितपुमेतमपरेष ee ₹रखप्रामस्य दिधिषा- aa a नलमभिसम्बमूव

डे नादि", लं ‘carey’ waa, "रतं पतिं, ‘orn’ उपेत्य शयनं करो धि, sie अस्नान्यतिखमोपादुत्तिष्ठ, (जीवजाकमभि' जीवन्तं प्रालिसमूरमभिखच्य, fy’ wre | ‘a’, (डस्प्राभस्य' पाशिप्रारवतः, “दि धिषोः' पुनविवरेन्छाः “पत्यः, eae’, “जनिलं* जायालं, भसम्नभूव' VAT सम्यक्‌ पराम्‌ डि

The Rig Vedic reading of this verse will be noticed further on.

पवक खादाददामा eam faa age तेजसे बलाय अनव लमिद wey Gea वि खाः स्यरभा खभिमातीजेयेम

This verse does not occur in the 10th Mandala of the Rig Veda, but the counterpart of it, in connexion with the bow, occurs with a different reading, thus— .

शरमेखादाददाने TARTS WHT TST बलाय GAs way वयं TAT निजाः स्यधा अभिमातीजेयेम |

Dr. Max Miller renders the last as follows: “I take tho bow from the hand of the dead, to be, to us, help, glory, and strength. Thou art thero, we are still here, with our brave sons ; may we conquer all enemies that at- tack us.” Dr. Wilson’s version is slightly different in words, but is in sub- stance the same, “Taking his bow from the hand of the dead that it may be to us for help, for strength, for fame, (I say) here verily art thou, and here are we: accompanied by our valiant descendants may we overcome all arrogant adversaries.’—Jour. R. As. Soc., XVI. p. 202.

42

interpretation. ‘I'he words to be addressed to a Kshatriya or 8 Vaisya woman, are the same, the words bow and jewel being respectively substituted for gold, and Kehatriya and Vais- ya respectively for Brdhmana. Under any ciroumstance the removal of the widow and the articles is completed. The Arényaka contemplates no alternative, and the Sttrakéras are silent on the subject, shewing clearly that when the Aranyaka was compiled, the inhuman practice of burning the living wife with her dead husband, had not obtained currency in the country.

The sacrificial vessels which the defunct used to employ in his ceremonial rites, are now to be placed on the different parts of his body; the Agnt-hotra-havani, filled with butter and curds, on the mouth ; the sruva spoon, broken into two, on the nostrils ; two bits of gold or the butter spoon, (a/yas'ruva) brok- en into two, on the eyes ; the prasitra-harana, broken into two, on the ears; the kapdla pot, broken into fragments, on the head ; 8 pot-sherd on the forehead ; and, the chamasa spoon on the head. The mantra for the purpose consists of a prayer to Agni not to injure the chamasa spoon.t As’valéyana arranges the sacrificial vessels differently ; he places the ५/४ on the right hand, the wpabhrit on the left hand, the sphya, sacrificial knife, on the right side, the Agnihotra-havani on the left side, the grdvna on the teeth, the kapdlas on the head, the dhruva on the breast, the s‘ruza on the nostrils, the prdsitra-harana on the nostrils, the chamasa and the pdtri on the belly, the

* शे नारि त्वं भिये” सम्यदथ, “ब्रह्मणे” ब्राह्मश्जात्यथे', “ans” कान्त्यथेः ‘Sqqra”’ शरीरबलाथ, “aay”? परषस्य, “हस्तात्‌ “gaw” “चखाद टाना?” सती, ‘ar लोक तिष्ठ | ‘ae’ अपि ‘cw लाके, ‘ain’ सुखं सवमानाः समा ge’ स्माभि; सड स्प्डमानाः, ‘fag: (खभिमातीः' सव्यान्‌ चन्‌ ‘area’ |

इममग्न wad मा विशओीषरः भरिया देबामामत सोम्यानां रष aqua

देवपानस्तस्मिन्‌ देवा PRAT Area |

९८ Destroy not, Agni, this spoon; it is dear to the Devas and the performers of the Soma rites. This spoon is tho drinking vessel of the Devas ; may the im- mortal Devas therefore make us happy.”

43

sami on the genitals, the pestle and mortar on the lower part of the thighs, the arani on the upper part of the thighs, the surpa on the feet, and other vessels on the body as convenient. He says, further, that the fat of the slaughtered cow should be placed on the head and on the eyes with the mantra, Agni” &o. and her kidneys on the hands with the mantra Ati” &c., her heart on the cardiac region, and her flesh and organs on other parts of the body ; and that, in the event of the cow being let loose, imitations of her organs made with rice and barley meal, should be placed on the parts mentioned; the fat being replaced by cakes. The Aranyaka says nothing about these offerings, nor recognises any substitute. Possibly Bodhdyana and Bharadvaja have provided for them; but I have not the necessary MSS. at hand to ascertain it. The Aranyaka, after arranging the sacrificial vessels, gives the mantra for covering the corpse with the raw hide of the cow, which should be entire with head, hair and feet, the hairy side being kept uppermost. The mantra for the purpose is addressed to the hide ; “‘ Cuirass, carefully protect this body from the light of Agni; envelope it with thy thick fat, and marrow; holding this impudent Agni, desirous of seeing and consuming it by his vigour, allow him not to go astray.’

The pile is now ready to be lighted, and a fire should be ap- plied to it with the prayer: Agni, consume not this body to cinders ; nor give it pain ; nor scatter around its skin or limbs! O J&tavedas, when the body is fairly burnt, convey the spirit to ita ancestors.”’+ A second prayer to the same divinity is due when the fire is in full blaze, but its purport is not very different. It is followed by an address to the organs of the dead. It says, ‘“‘ May thy organ of vision proceed to the sun;

x ayaa परि मेभिगेयखम्प्राणेष्व ace Vas Y) नेत्‌ ला WATT अष्ुषारा दध{इधण्यन्‌ पयेङ्कयामे

+ away विदा माऽमिष्ाचा ase we fafear a mat | यदाष्टम करवा खातवेदेऽथमेनं प्रडिषतात्‌ Frew:

44

may thy vital air merge in the atmosphere; mayest thou pro- ceed, according to thy virtuous deeds, to heaven or earth or the region of water, whichever place is beneficial to thee; mayest thou there, provided with food, exist in corporeal existence.’”*

If instead of a cow, 8 goat is brought with the corpse, it is to be tied with a weak string near the fire, so that it may break its bond, and escape. The chief mourner should then offer twelve oblations to the fire with aspoon made of palasa wood, for which the Aranyaka supplies the necessary mantras, Nine prayers next follow, of which the first four are addressed to Agni, the fifth to Yama, the sixth to the messengers of death, and the last three for a good region for the deceased. The one addressed to Yama describes him as having two cerberi for warders at his gate. ‘‘ King Yama, place this spirit under the eare of thy two four-eyed dogs which guard the roads and your mansion, and whom men avoid : keep it in ease and free from disease.’ + The dogs are the offspring of Saramé ; long-snouted, self-satisfied, and exceedingly powerful; they are the messen- gers of Yama, and roam about in search of men. The last three prayers I shall give entire. ‘1. Some purify the Soma juice, others worship with clarified butter, others again follow true knowledge (madhu cidy¢) in quest of felicity; may this spirit attain the same (reward). 2. May the reward of those who fight in the battle-field, and of heroes who sacrifice their lives, and of virtuous men who grant a thousand gifts, await this spirit. 3. May the reward of those who in penance pass a blameless life, and of those who are gone to heaven by their penance, and of those who have performed most rigorous auste- rities await this spirit.”’}

* खय ते चचगेष्छतु वातमत्मा दाश्च गच्छ ETE धमेणा पा वा गच्छ. यदि तच ते हितमाषधीष्‌ प्रतितिष्ठा were

याते जजान यम रित।रे चतुरक्ष पथिरचो wearer | ताभ्यः राजम्‌ ufteqay खसि चास्मा waaay चडि

{ माम एकंभ्यः पवते तमेक उपासते येभ्यो मध प्रधावति ता्अिदेवापि ARATA Il

45

After this, leaving the funeral pyre to smoulder, the chief mourner excavates three trenches to the north of the pyre, and lining them with pebbles and sand, fills them with water brought in an odd number of jars. The people who had followed the procession are then requested to purify themselves by bath- ing in them ; which being done, a yoke is put up with three paldsa branches stuck in the ground and tied at the top with a piece of weak string, and they are made to pass under it. The chief mourner passes last, and then, plucking out the yoke, offers a prayer to the sun. Thereupon, the party proceed to the nearest stream, and without looking at each other, purify themselves by bathing and a prayer to Prajdpati. As‘valdyana says nothing of the three trenches, but takes the people at once to the river to bathe, where * they immerse themselves, and on rising throw a handful of water into the air while they pro- nounce the name of the deceased, and that of his family. They then get out of the water, put on dry clothes, and after once wringing those that they had on before, they spread them out towards the north, and sit down there themselves till the stars are seen. According to others, they do not go home before sunrise. ‘Then the young ones walk first, and the old ones last, and when they arrive at their home, they touch, by way of purifying themselves, the stone, the fire, cow-dung, grain, (tila seed,) oil and water before they step in.’* This part of the ceremony and the mourning which follows, have been de- scribed by Manu, Y4jnavalkya and others, and need not be fur- ther noticed. The Aranyaka is entirely silent on the subject.

For the ceremony of burial, the first operation is, the collec- tion of the half-burnt bones. This should be done according to

Qa प्रषनेष श्रमे ये तनुत्यजः। येवा ewagiqueanyfeeaty मन्डतात्‌ |

तपसा ये GABA ये gata तपा ये चक्रिरे महत्‌ ay facafy RAT

# Journal Royal As. Soc. xvi, 213.

46

As’val4yana on the 11th, 13th or 15th day of the wane; Bo- dhay4na enjoins the 3rd, 5th or 7th from the day of cremation. The dates ¢ritiya, panchamf and saptamé are given in the femi- nine gender in the text, and cannot imply day, as in ordinary acceptance they indicate the age of the moon. As the ceremo- nies, however, of the tenth day are given in a subsequent part of the work, and the Prayoga noticed above, names days, it is probable, that the morning of the 3rd, 5th or 7th day is meant, the elipse in the sutra being supplied by the word ६110६ in the sense of a day. The first act is to sprinkle milk and water on the cinders, and to strike on the heap with an udumvara staff to separate the bones. This 18 done while repeating five man- tras. The cinders are then collected and thrown towards the south side, leaving the bones behind. Three oblations are next offered to Agni with a sruva spoon. Thereupon the senior wife is to come forward, and, with two bits of red and blue strings to which a stone is tied, to draw out the bones with her left hand, saying: Arise hence, and assume a (new) shape. Leave none of your members or your body behind. Repair to which- ever place you wish: may Savité establish you there. This is one of your bones, be joined with the third (other bones) in glory ; having joined all the bones, be handsome in person; be beloved of the gods in a noble place.”* The bones should then be washed and deposited in an urn, or tied up in a piece of black antelope skin. The urn, or bundle, is then to be hung from the branch of a sami or paldsa tree. Should the bones belong to a person who had performed a Soma sacrifice, they should be burnt again ; otherwise they should be buried. For the latter purpose, an urn is absolutely necessary, and after placing the bones into it, it should be filled up with curds mixed with honey, and then covered over with grass. As’valé-

* खपतिष्ठाऽतखनु ९! TUTE मेह माजमवरा WRAL) यज wa शस क, e eata श्यातिषा लज गच्छ तच A Sa: खविता Sa | इदमा एकम्पर ऊत णक श्यातिषा नि 7 Ay चार्रोधि ~ ~ ~ ~ संविश संवे्नसनुवं चाररधि भियो Carat परमे aera

47

yana recommends an urn with a spout for females and one without it for males. Two mantras are given, one for pouring the mixture, and the other to be addressed to its droppings. Subsequently a proper place having been selected, a funeral procession should proceed to it in the morning, and the chief mourner should begin the operations of the day by sweeping the spot with a piece of leather, or a broom of palfisa or sami wood. Then, yoking a pair of bullocks to a plough, he should dig six furrows running from east to west, and, saluting them with a mantra, deposit the urn in the central furrow. The bullocks should now be let loose by the south side, and water sprinkled over the place with an udumvara branch, or from a jar. The covering of the urn is then removed, some aromatio herbs, sarraushadhi, are put into the urn, and subsequently closed with pebbles and sand; each of the operations being performed while repeating an appropriate mantra. A mantra should likewise be pronounced for every one of the operations which follow, and these include, first, the putting of bricks around the urn; 2nd, the throwing thereon some sesamum seed and fried barley ; 3rd, placing some butter on an unbaked plate on the south side ; 4th, spreading there some darbha grass ; dth, surrounding the tumulus with a palisade of palésa branch- es, and 6th, crowning the whole by sticking on the top of ita flowering head of the nala reed—Arundo karka. The operator then anoints his body with old ghi, and, without looking at the urn, places it on the spread grass, invokes the manes, wipes the urn with a bit of old rag, sprinkles some water with an udum- vara branch, or from a jar, having covered. his own person with an old cloth, and then buries the urn with bricks laid over it. Some charu rice is then cooked, sanctified by a mantra, and, while the chief mourner repeats five others, is put on the five sides of the urn. Sesamum seed and barley are now scattered around, some herbs put on the mound, and more bricks added. Water should subsequently be sprinkled on the place, a prayer should be addressed to the gods, a branch of the varuna tree

+

48

and a lot of brick-bats, a sami branch and some barley, should be placed on the mound, and the dead be invoked to translate himself to whichever region he likes. ‘‘ to the earth, go to the void above, go to the sky, go to the quarters, go to heaven ; go, go to heaven, go to the quarters, go to the sky, go to the void above, go to the earth, or go to the waters, wherever em- bodied thou canst live with the good and in peace.’’*

A few holes being now dug round the mound, the ceremony of burial is completed. The operations, it will be seen, though oft-repeated and tedious, are of the simplest kind possible ; the prayers are throughout addressed for the sensuous enjoyment and ease of the dead, and no where is any indication given of a desire for spiritual benefit, liberation from the wheel of trans- migration, salvation, or beatitude. KEven sin is lightly looked upon, and the prayer for redemption from it, is slight and casual, The whole ceremony is of the most primitive type, and bespeaks an epoch of remote antiquity. It is worthy of note also that the double ceremonial of first incineration and subsequent burial, was common among the Greeks, Romans and other ancient Aryan races, and that the remains of Das’aratha in the Ramfyana and of S/Akya Buddha were disposed of in the same way. |

The last ceremony I have to notice is called s/antikarma or rites for the well-being of the living. It should be performed on the morning following the niuth night after death, 7. ¢. on the tenth day. This is an addition to the shaving and paring of nails and bathing, which are enjoined by medieval and modern Smritikéras, and are still current. As’val4yana recom- mends that this should be performed on the burning-ground on the 15th of the wane, ४. e.,on the day of the new moon. But our text fixes the day, and leaves it optional with the

* fat गच्छागारि्ं गच्छं दिवं गच्छ दिर ग्ड सुवगेष्ड सुवगेच्छ दिगो we दिवं गच्छानारित्तं गच्छ एथिवीं wera: वा गच्छ यदि तच ते हितमाषधोष प्रतितिष्ठा wae:

49

mourners to select any place out of a town, whether it be a burning-ground or not, that may be convenient. The relatives by blood, both male and female, having assembled, a fire should be lighted, and they should be requested to sit down on a bullock-hide of a red colour spread on the ground, with its neck-side facing the east, and its hairs directed towards the north. The request should be made in the following words: «‹ Ascend on this life-giving (skin), as you wish to live to a decrepit old age. According to your seniority attempt care- fully to abide on it. May the well-born and well-adorned fire of this ceremony bestow long life on you. Even as days follow days, and seasons are attached to seasons ; even as the young forsake not their elders, may Dh4ta so prolong the life of these (people) according to their age.”* ‘The assembly being there- upon seated, the chief mourner offers four oblations to the fire with a spoon made of varuna wood. The relatives then rise up, and, placing themselves to the north of the fire, facing the east, recite a mantra, while touching a red bull. The women are then requested to put on collyrium with these words —“ Let these women, who are not widowed, who have good husbands, apply the collyrious butter (to their eyes) ; without tears, without disease, worthy of every attention, let these wives enter the house first.”+ The collyrium should be made of a substance called traikakuda which is brought from the Trikakut or triple humped peak of the Himalay4, meaning evidently the sulphuret of antimony or surm4 of the Indian bazars. It should be applied with the three central unexpanded leaves of the kus/a grass, which are thin, pliant, and pointed, like a

* qrtrwarearcd ग्टशाना खनुपूवेः यतमाना Alas Ce लदा सुजनिमा रबा SATs: करतु जीवसे वः |

यथाऽडान्यमुपूवे wafer wane ऋलुभियेज्ति कपनाः यथा पूवेमपरो Serdar wracray fe कर्पयेषां

इमा मारोरविधवाः guntceta .खपिषा सम्प्रषन्तां। अनश्रवो खनमोवाः SHAT आरोहन्‌] जनया खानिमम्र |

50

camel hair brush, and answer the purpose better than the iron or stone style or bodkin which up-country women now use. The leaves being afterwards thrown away ona bundle of that grass, while repeating a mantra, the party proceed towards the east, leading the bull, and saying—‘“ These men, forsaking the dead, are returning. This day we invoke the gods for our good, for success over enemies, and for our merriment. We proceed eastward, having well-sustained long lives.’”*

The last of the party, who is the chief mourner, should then recite another mantra, and with a sami branch efface the foot- marks of the bull that precedes the party. On the departure of the last man, the Adhvaryu should place a circle of stones be- hind him as a wall to prevent death overtaking those that have gone forward, praying—“ I place this circle (of stones) for the living ; may we and others not go beyond it in mid-life ; may we all live a hundred autumns, driving death away by this heap.’’t The party then repair to the house of the chief mourner, and feast on kid and barley cooked for the purpose. Separate mantras are given for the eating of the two articles,

The most important of all the mantras above quoted, is the one which is intended as a direction to women to put on colly- rium. It was first translated by Colebrooke, in 1795, as “the only Vaidik authority for the rite of Sati.” Before him the compiler of the twenty-eight Smritis had quoted it for the

* दमे ata वि ऋतेरायवति्रभद्धद्रा <axfaat wy) wei Va Way ब्राघोय Ba प्रतरां दधानाः॥

This verse, in the original, occurs a little beforethe ००९ about the applica- tion of the collyrium. I have displaced it for the sake of consistency.

{ इमं जीवेभ्यः परिधि दधामि मा नेऽनुगाद्परो ead भतं जीवम्‌ रदः पुरूषीस्लिर रत्यु द्रे पवेत

The mantras quoted above occur most in the 10th Mandala of the Rig Veda, but their readings there are different, and they do not appear in the same order. Wilson’s translations thereof do not, therefore, in many essential parti- culars, correspond with what I have given above. Vide Journal R. As, Soc. XVI, 201-2.

31

same purpose, and no doubt thousands over thousands of de- luded women, in the moment of their greatest grief, have been sent to the blazing pyre with this miserable passport to heaven. Dr. Wilson was the first to suspect, in 1856, in a paper published in the Journal of the Royal Asiatio Society (Vol. xvi, p. 201), that “‘it had reference to some procession, one possibly accompanying the corpse, but had nothing whatever - to do with consigning live females to the fire ; and, for a guess, it was as close as it well could be. The late Sir Raja Radhékénta Deva wrote a reply to this paper, in 1858, and in 1867, in a foot-note about three times larger than the paper to which it is attached, a writer, in the same periodical, (Vol. II, N. 8. pp. 114-191,) entered into an elaborate verbal and punc- tilious criticism, but the ceremony for which the stanza was intended or to which it was applied, was left undetermined. In Raéjé Radhékénta’s letter to Dr. Wilson, a quotation was given from the Sutras of Bharadv4ja which gave the real clue to it, but none noticed it at the time. The true bearing is now made manifest, for, I believe, few will venture to question the authority of Bodh4yana in such a matter. His words are— athaitah patnayo nayane sarptshé sammris‘anti: ‘““Now these women smear their eyes with butter.” Bharadvéja says, sér7- nam anjalishu sampdténavanayatimdndririti : For placing of the sampata in the hands of the women the mantra Jina ndrih, §c.” According to As/valéyana, the verse should be repeated by the chief mourner when looking at the women after they have applied the collyrium; imd ndriravidhavth supatnirityan- jana iksheta. This difference is due evidently to the authors belonging to different sikh4s. Anyhow, it is abundantly clear that the verse was not intended to recommend self-immolation, nor to be addressed to the widow, but to female mourners, wives of kinsmen, having their husbands living, to put on collyrium, or to be recited when looking at them after the operation. The Prayogakara says, tatah sampatapdtramiddya sabhatrikastri- nam anjalishu sampatam avanayati, “then taking the 82111 pata

62

patra he places it on the hands of the women @ho have hus- bands with the mantra imah, &c.”

The reading of the stanza appears differently in different recensions. According to Raghunandana, os given in the Serampur edition of his works, and in my MBS. it is as fol- lows :—

द्मा मारोरथिधवाः सपलौराञ्जमेन सर्पिषा efi | अनसखरोाऽनमौरा FCAT खारोरन्त अलयानिमग्ने॥

Colebrooke’s version, apparently taken down from hearsay, has— | | द्मा नारोर्‌ अविधवाः get ayaa सपिषा diner विभावन

अमसरोनारिराः चुरा Mw जखयानिम्‌ GT |

Professor Wilson’s reading, quoted from the tenth Mandala of the Rig Veda, differs materially from these; it runs thus:

इमा नारोरविधवाः सुपनौरांजनेन after सं विद्यम्‌

अमग्रयोऽनमोवाः सुरल्ररोषन्त अनया योनिमये। . Dr. Max पालः accepts this reading, correcting only suratndrohantu into suratnéd rohantu. My text, founded upon six manuscripts and the concurrent testimony of the Si- trakéras, differs in one important particular. It replaces the last word of the first line, safvis’antu, usually translated ^ let them enter,” by sammris’antam, “let them smear.” It changes also suratna ‘well ornamented,” into sus/évd «^ well served” or ^ worthy of every attention.”

With such differences in the text, it is not to be wondered at that the English renderings which have been, from time to time, published, should be markedly different. Colebrooke was the first to take the stanza in hand, and he translated it into— “Om. Let these women, not to be widowed, good wives, adorned with collyrium, holding clarified butter, consign them- selves to the fire. Immortal, not childless, nor husbandless, well adorned with gems, let them pass into fire, whose original 18 water.”* Ward, Macnaughten, Ramamohana Raya and others have adopted this reading, and given translations more

# As, Researches, IV, p. 213,

53

or less different from each other. But as the reading itself has not yet been traced to any authentic MS. of the Vedas, its English rendering may be dismissed without further notice. Wilson’s translation runs thus: May these women, who are not widows, who have good husbands, who are mothers, enter with unguents and clarified butter: without tears, without sorrow, let them first go up into the dwelling.”* Max Mill- er’s rendering is nearly the same. He writes— ‘‘Es treten ein die Frau’n, mit 09 und Butter, Nicht Witwen 816, nein, stolz auf edle Minner. Die Mitter gehn zuerst hinauf zur Stitte, In schénem Schmuck und ohne Leid und Thrinen.”’+ The writer of the foot-note above alluded to, adopts Max Mialler’s reading but attempts to improve upon his translation by the following :—“ Let these women, unwidowed, having good husbands, and with anointing butter on -their eyes, enter their houses. Let the mothers, untearful, unmiserable, pos- sessed of excellent wealth, go up to the house first.” He adds “I have here followed Sdyana, save in not rendering qrtre™ by approach,” were. What is meant by योनिं, Sayana’s “house,” 18 not obvious.”’$ The most material error in the above translations is due to Séyana. That great commentator, when he took up the Rig Veda though generally very faithfully reliant on the Sutrak4ras, did not always carefully compare the Kalpas of the Rig with those of the Yajur Veda, and hence many discrepancies are to be met with between his interpretations and those of the ancient Sutrakdras, and sometimes in his own interpretations of the same verse in the Rig, the Yajur and the Sima Vedas. Nowhere is this more prominently apparent than in his commentary on the stanza under notice, in the Rig and the Yajur Vedas. When he met with it in the former, he wrote

* Journal R. As. Soc. XVI, p. 202. ¢ Zeitschrift, Band, IX, p. XXV. Journal R. As. Soc., N. 8., Vol. III, p. 185.

54

car मारौरिति। अविधवाः धवः पतिः आविगतपतिकाः जौवद्वरेका CAG: | Feet माभनपतिकाः टमा नारीः नाय्य weds सव्वताऽञ्जनसाधमेन सपिषा तेन ewan सत्यः san wae प्रविशन्न्‌ | तथा खनच्रवः खचर- बव्निताः रुदत्यः अममोवाः अमोवा रागसद व्निता मानसदुःखवञ्निमा श्त्यथेः | सुरलाः शाभनधनसद्िताः जनयः जनयन्त्यपत्यमिति जनया भयय्याः। ता wa सैषां प्रथमत रव Sift we etre अगच्छम्‌ | द्‌वरादिकः ता- TRANS नारोत्यनया भखकाश्यादुव्यापयेत्‌ जि तच्च

Subsequently, with the light of Bobhayana, Bharadvaja and Hiranyakes’i, he perceived the true bearing of the stanza, and then interpreted it thus :—

‘car नारो एतालियः, “ख विष वाः' वेषयरद्िताः, ‘gam’ शामनपति- युक्ताः सत्यः, “WET wg, ‘wen’, ‘wean’ TER dy | ‘aare: wacfear, "अनमोवाः' tachear, ‘gwar’ सुष्टु सेवितुं योग्याः Sra: जायाः SW दतः पर, 'यानिं' खस्थानं, 'खारोरम्तु' प्राभवन्‌

That the last is the most consistent rendering may be accep- ted without hesitation.

The meaning of the stanza, word for word, would be imdh “these,” narth irregular plural nominative of 11474, ^ woman,” alluding to the ladies of the kinsmen who have assembled at the ceremony ; the regular form is néryah. The women have for predicates, avidhavdh “not widows,” or “unwidowed” and supatnz, having good husbands.” . (supati). Those who apply the stanza to concremation explain the first word by not to be widowed,” a meaning which it cannot be made to bear, there being neither any rule nor analogy to support it. The next word dnjanena 18 an adjective qualifying sarpishd, both in the instrumental case, meaning with collyrious butter.’ The verb necessary for these elements should be one which means “applying” or “smearing,” and this is what we have in sammmris ‘antdm, “let smear,” from the root mris’ “to smear.” The Rig Vedic reading safvis’antu, from the root vis’ “to en- ter,” can have no relation to the instrumental, except as enter- ing with the butter applied to the eye, in which case the ordinary plan would be to convert the two words in the instru- mental into one epithet, serving as an adjective to the nomi-

55

native, women. It is, therefore, probable that the root vis’ had, in ancient times, the meaning of decorating or putting on, as we have now the same root used to indicate ^“ dressing,” ves/a, whence ves’yd, ^ 8 woman who lives by her dress,—a harlot.” Yaska adopts this meaning when he includes ves’-ati among the verbs for ornamentation, kantikarma. Sayana, not perceiving this when he commented on the Rig Veda, took the word in its ordinary signification, and so interpreted the stanza as to make the women first enter their own houses—sagrihdn privis’antu, and subsequently the house, ^ you,’ of the chief mourner ; in 80 doing he had to supply what he supposed was an elipse, and thereby entirely to mislead his readers. The new reading of the word in the Aranyaka now leaves no doubt on the subject. _ The words of the second line anas’ravah teurless,” anamivih diseaselegs” or free from pain either of body or mind, (it has been loosely rendered in one of the above quotations by ^ not miserable,’’) sus’erdh “well served,” all refer to, and are epi- thets of janayah ^“ wives,” which follows. In the Rig Veda, the last epithet is changed to suratnah ^ well ornamented” with- out in any wey altering the construction. The verb is drohantu let ascend” or proceed,” and agrees with the nominative janayah wives.” The dative is yonim to house” in the singu- lar, the house of the chief mourner, where they are to partake of a feast, and not that of the females. The last word agre, ‘“‘ first or foremost” is an adverb qualifying the verb drohantu.

The words dnjanena sarpisha have confounded all the Euro- pean translators. Wilson has rendered them into unguents and butter,” and Max Miiller into oel und butter.” One has dropt the word dnjanena and used only butter ;’’ he is particular in reminding his readers that he has followed Sayana, but his assurance must be received with some reservation, for the scholiast neither omits the first word nor is remiss in ex- plaining it; his words are anjana-sddhanena sarpisha ^ with butter for making collyrium” or anjanahetund sarpisha with butter the source of collyrium” that is, as I have rendered,

76

“with collyrious butter,” or collyrium made of butter, the other element of the unguent being, as stated in a subsequent ` mantra, a mineral of the name of traikakuda, which I guess to be sulphuret of antimony or surma. The object of the mantra is to prohibit the use of the ordinary collyrium, which is dif- ferently made. The usual practice to this day is to smear a little butter or oil in the bowl of a spoon, and to hold it over a lamp, so that a quantity of lamp-black may be deposited on it, and when the two are mixed together with the fingers, they constitute the collyrium. The sulphuret is still used in the North-West Provinces.

The second mantra to which I wish to draw the attention of the reader is the one with which a brother, student, or servant, of the deceased is to remove the widow from the pyre ; inas- much as it clearly shows that the widow at the time was not burnt, but taken to abide in the land of the living, and to marry if she liked. That the removal was positive and final, and not nominal, is evident from the rules of the Sutrakaras. Bodhéyana says, He who approaches her, should, holding her by the left hand, take her up,” tua pratigatah savye pandva- bhipddyotthapayati. This is done after obtaining the permission of the deceased by a formal mantra, ante, p. 40, and on the 3rd, Sth or 7th day after the cremation, the widow, or the eldest widow, if there should happen to be more than one, is expected to go to the burning-ground and collect the bones of the dead with her left hand. As’valayana is equally precise, and adds that, should the widow be removed by an old servant, the chief mourner should repeat the mantra, (Karttd vrishale japet, Sutra, 4, 2, 19). The author of the Prayoga, it is true, takes this direction to apply to pregnant women only who should not be burnt alive, but his authority in such a case is of little value, when opposed to that of the oldest Sutrakéras, and the evident purport of the mantra. It may be also observed that the widow is to take away the gold, bow and jewel, which are put into the hands of the Brahman, Kshetriya and Vaisya dead

Ov

respectively—with which, according to a subsequent mantra, she is to live in wealth, splendour and glory in the society of the remover, in this world, and this she could not do, if she were immolated.

This mantra, as given in our text, page 652, is slightly different from a similar stanza in the second S’ukta of the second Anuvaka of the 10th Mandala of the Rig Veda, and quoted by Wilson and Max Miller in the papers above alluded to; the words ६८5४ and abhisambabhuva of our text being replaced by gatdasu and abhisambabhitha. The words, however, are synony- mous, and therefore the difference is of no moment. The second word, a verb, is, in the Rig Veda, in the second person, dual, irregular, having for its nominative tvai “thou,” under- stood, and in our text it isin the third person singular, both may therefore be taken as Vedic peculiarities,

The most important word in the mantra is didhishu, which Sdyana, when commenting on the Rig Veda, took to imply impregnation didhishoh garbhasya nidhatoh. In the Aranyaka he accepts it in its ordinary well-established dictionary mean- ing of a man who marries a widow” or the second husband of a woman twice married,” as Wilson gives it. The result is a material difference in the meaning. The version given by Wilson is as follows :—‘ Rise up, woman, come to the world of living beings, thou sleepest nigh unto the lifeless. Come: thou hast been associated with maternity through the husband by whom thy hand was formerly taken.”* Max Miiller’s reading is closely similar. He writes—

**Steh auf, Weib ! Komm zu der Welt des Lebens! Du schlafst bei einem Todten—Komm hernieder ! Du bist genug jetzt Gattin ihm gewesen, Ihm, der Dich wihlte und zur Mutter machte.}”

In our version, following Séyana’s second and more recent commentary, we take the word hastagrdébhasya “of him who

* Journal, R. As, Soc., XVI, p. 202. + Zeitschrift, 1X, p. vi.

58

holds thy hand,”’ and the other predicates in the present tense, and the didhishu in its crude sense, and apply them to the party who holds the widow’s hand while lying on the pyre. This appears the most consistent and in keeping with the whole ceremony, and therefore preferable to referring them to the dead. The only objection to this rendering is to be found in the fact that the verb is in the past perfect tense, but seeing that Panini has laid down more than one special rule for the use of the past for the imperative (Lifarthe let 3, 4, 7, &c.), and S4yana has accepted the same, it is perfectly immaterial. In a pamphlet on the impropriety of widow marriage, lately pub- lished by some of the Professors of the Benares Sanskrit Col- lege, the word jévalokam the world of living beings” has been rendered by martyalokat anyam, “other than the region of mor- 18187 but such a meaning is not admissible either by any positive rule or by analogy. Ssyana renders it, in one place, by—“ the region of the living sons and grandsons,” 12470670 putrapautradinam lokam, and in another, by “aiming at the region of the living creatures,” jfrantam prdnisamihamabhilak- shya. Other interpretations of the Professors are equally open to question, but it is not necessary to notice them. That the re-marriage of widows in Vedic times was a national custom can be easily established by a variety of proofs and arguments ; the two facts of the Sanskrit language having, from ancient times, such words as didhishu, “a man that has married a widow,” parapirra ““a woman that has taken a second hus- band,” paunarbhava, son of a woman by her second husband,” and the Civil Code providing for the division of heritage when such persons are present, are enough to establish it ; but it would be foreign to the subject of this Indroduction to enter into it here.

Books 7th, 8th and 9th constitute, as already stated, the Taittiriya Upanishad. The first of these has the special title of S‘iksha Valli, the second, Brahmananda Valli, and the third Bhrigu Vallz. Anquetil Duperron has published a

59

Latin translation of these three books in his Oupnik’hat, and Dr. Roer, an English version in a preceding volume of this series. A German translation of the 8th and the 9th, by Professor Weber, has appeared in the second volume of the Indische Studien, and an English one of the 9th by Colebrooke, in his essay on the Vedanta (Essays, I, pp. 76-78). It 18 quite unnecessary, therefore, to supply here an analysis of these books ; suffice it to say, that they are designed to inculcute the doctrine of Brahma as the sole cause of the universe, and his adoration, the only means of salvation. The 7th opens with a resolution to teach the S’iksha, or the science of Vedic phonology, but the subject actually taught, is not phonology strictly ‘so called, but the course of mental and moral training necessary for pre- paring the student for a knowledge of Brahma, the technical terms of 8111६ being occasionally used by way of metaphors, allegories, or parables, to impress the doctrines firmly on his mind. The meditation on certain words which symbolically express the truth of the doctrine, and prepare the mind for its comprehension,—the meditation on the term ‘Om,’ the most sacred 0८ all syllables, embracing as it does the real sense of the Vedas,—the meditation on Brahma in his re- lation to the individual soul to the material creation, and to the different deities, and the necessity of ceremonial work, of the daily reading of the Vedas, and of a virtuous life in accordance with the precepts of the S’Astras,’’* are the duties it insists upon as necessary for preparing the mind for the recep- tion of the highest knowledge.

The next book, according to Professor Weber, “is to be divided into four sections, of which the first (anuv. 1-5) treats the degrees of succession in the developement of nature ; the se- cond (कणप. 6 and 7) the origin of the creation generally ; and the third (anuv. 8), especially the Ananda, that is to say, the happiness of him who knows the identity of the in- dividual and the universal soul, which has given the whole

* Roer’s translation of the Trittiriya Upanishad, p. 1.

60

book the title of Ananda Valli; the fourth lastly (anuv. 8 and 9) specifies the reward of him who knows all the preceding truths,’’* |

The third illustrates the teachings of the second by a legend in which Varuna inculcates, on his son Bhrigu, the importance of austerity in acquiring a knowledge of Brahma, and utilizing it so as to purify the mind for salvation. In short, it is a resumé of the teaching of the preceding two books, given in a narrative form, with a leaning in favor of austerity, which, however, is elsewhere described to consist in controlling the passions, and directing the mind to turn towards the Deity to the exclusion of all mundane enjoyments, and not to the performance of penance by privation of food and voluntary scourging of the flesh, by the assumption of particular attitudes, and exposure of oneself to the inclemencies of the weather.

The Tenth Book of the Aranyaka professedly follows the doctrine of the preceding three books; but it differs ma- terially from them in adopting a very narrow, sectarian and altogether purile view of the whole question. The grand con- ception of God in all, and above all, and in Himself all, one alone without a second, doubtless forms its major premiss, as of the other authentic Upanishads; but its arguments and con- clusions are different. It 18 steadfast in its belief in the unity of the Divinity; yet it cannot do without a number of divine manifestations or subordinate deities to complete the course of Brahma worship. The other Upanishads maintain that the adoration of the Supreme Soul is an intellectual function, which needs no formulas and priestly rituals ; and this does not question the general principle, but it nevertheless provides man- tras and set forms for the purification of lumps of earth for rub- bing on the body before bathing ; for repetition when the bather is severally knee deep and navel deep and breast deep in water, when he has dived under water, and when he lifts his head above water; for utterance before and after meal, and when

* Ibid, p. 16.

61

stroking the chest after a hearty collation ; for address to the five mouths of Mahadeva, to Durg4, Vinayaka, Nandi, Garuda, Na- rasinha, and a number of other gods. The sacred Gayatri, the great first cause of the Gopatha Brihmana of the Atharva Veda, which according to the other Upanishads and the Vedas gener- ally, is sufficient for all purposes of Bréhmic adoration, is quietly and insensibly, but nevertheless for certain, made to yield its absolute preeminence, and to take its place along with other and new forms of mystic symbols, which claim equal rank, if they do not actually set it aside. The Om, too, is no longer by itself the sole emblem, but a part, an integral and very important, but still a part only, of other symbols or vijamantras. Whether we should perceive in this change the ascendancy which mysticism was gaining on the Indo-Aryan mind,—the old speculations, ra- tionalism and freedom of thought in matters transcendental yielding to forms, set phrases and mummery, and the sacred idea of the unity of the Deity passing into polytheism,—in short, the religion of the ancient Aryan world disintegrating into the Téntric form of worship which now enthrals the religious instinct of the Hindus, or an attempt to reconstruct a system of pure theism out of the polythestical jungle which had already covered the land with such rank luxuriance as to render its utter exter- mination impracticable, and a compromise was the only safe and practicable course left open, is an enquiry which does not rightly fall within the scope of this Introduction. Suffice it to say that the speculations of this Upanishad lack the vigour, originality and freedom of mind of the authentic Upanishads, and afford notable instances of how dwarfs handling the tools of giants, result in pigmies and monstrous deformity.

As an Upanishad the Book opens with a benedictory or S’4n- ti mantra taken from the Taittiriya Upanishad, and runs as follows :

“Om! May He protect us two (teacher and pupil). May He support us. May we two be enabled to put forth our power (for the acquisition of knowledge). May our knowledge prove

62

resplendent. May we envy none. Om. Peace ! Peace ! Peace ! Hari, Om !”

The subject is opened with a description of Brahma in a lofty style of transcendentalism.

1. ‘He, who is greater than the greatest beyond the ocean,* greater than the greatest on the earth,t greater even than the greatest in heaven, enters the intellectual powers as their light. He§ pervades the interior of the universal egg in the form of Prajdpati.

2. “That great first cause whence this universe proceeds, in whom it merges, on whom all the Devas, even the greatest, rest for support, is the past universe; He is that which is to come ; Hejl is this (existing universe). He exists in space and eternity.

3. “By Him is enveloped the sky, the heaven and the earth ; by Him propelled the sun shines with his glory and his diffusive light ; Him the wise weave as the warf and the weft of this ocean like universe, and knowing Him to abide in space and eternity, they multiply mankind.

4. “The creation of the universe is effected by His concep- tion. He created all animated beings on the earth with water (and the other elements), Through the form of annuals as food He permeates men, animals, and the creation at large, both moveable and immovable

5. ‘There is nothing greater or more difficult to conceive than He. He is nobler than the noblest, and greater than the greatest ; He is alone, undefined; beyond the reach of human organs of perceptions, the sempeternal dweller beyond all dark- ness.{]

* The Lokaloka mountain, says the commentator.

+ Mountain Meru and the like.

Indra, Vayu, Agni, and the other great gods, according to Sayana.

§ The unmanifest original cause in the neuter pender.

|| Lit. “It” throughout. We have preferred the use of the masculine pro- noun.

थ्‌] As an equivalent of Zamasa darkness, Sayana gives Ajndna ignorance.

63 :

6. ‘The sages say He is verity ; He is for certain the truth. The great Brahma of those who know the Vedas, is likewise He. He is all Vedic rites; He is all virtuous acts; as the nave of this universal wheel He upholds the multifold worlds, past, present and future.

7. “Heis Agni, He is Véyu, He is the sun, He is the moon; verily He is the light giving bodies of the heaven, and immortality. He is Brahma, He is water, He is Prajé- pat

8. All twinklings proceeded from that lightning-like male ; (various other measures of time such as) kal4, muhirta, kdstha, day, night, (9) fortnight, months, seasons and years likewise proceeded from Him. He created the aqueous world; He, likewise, created yonder sky and the heaven.

10. ‘*No one can behold Him erect, or aslant or (enclosed as) in the middle (of a room); none can render Him subject to perception. His name 18 Mahadyasah, divine glory.”

11. “His form is not visible; no one can see Him by his eye. He can be grasped only by the knowing intellect which abides in the heart. Those who know this become immortal.

12. “From the water was produced Hiranyagarbha” and the like eight (verses.)*

13. Verily that divine being pervades all the ten quarters of the globe; He of a truth was the first born ;f verily He dwells in the womb of the universe. He is born now, as Devas, men and animals ; He will be born [as such in future]. He 18 the internal chief. He abides with his months on every 81016.‡

# This is a reference to "90४7091४ III. Sec. III. (p. 340) by its initial words, as also to the IV Book, Chap. 1 of the Saihita.

+ He first manifested himself in the form of Hiranyagarbha, or Pra- japati, who sprung from the navel of Vishnu according to Pauranic theo- govy. Whether the Upanishad alludes to this, or simply means that He exis- ted before the universe, is of course a matter of open question.

४, 6. as the mouths, noses, eyes, ears, &c., of the created beings.

64

14. «^ His eyes are on every side ; 80 are His mouths; and so His hands: verily He is everywhere. He controls the earth and the sky with his arms, having created them with perishable elements.—He is the only god.

15-16. “A Gandharva of the name of Vena, who well knew the created worlds, perceiving that only One in which the uni- verse abides as in a nest, whence it proceeds, and wherein it merges,—that essence which constitutes the warp and the weft of the creation, —and understanding that immortal object which dwells in the cavity of the heart, said (to his disciples): ‘He dwells in three forms in the cavity of the heart. Whoever knows this, becomes the father of his own parent.’

17. “He is our friend; He is our creator; He is our artificer: He knows all the regions and worlds, even the third where the Devas, having drunk of nectar, flourish.

18. They among men who know Hin, forthwith pervade the sky and the earth ; they pervade all regions, all sides and heaven. Ascertaining the expanse of Truth’s network, they be- hold it, and (themselves) become it.

19. Pervading the regions, pervading the created beings, pervading all quarters and intermediate quarters, Prajdpati, the first-born of Truth, by his soul attained that Soul.”

This description is left to speak for itself,and to stand by itself as asort of confession of faith, to be borne in mind in every condition of life, but itis in no way to govern or interfere with the rituals and prayers which are to follow. With a view to secure supernatural aid in the acquisition of the knowledge of Brah- ma, the section, immediately after the above, supplies some prayers for wisdom, long life, thriving cattle, &c. thus: “I have attained the lord of the suffering world, the wonderful, the adored of Indra, and dear to all, the giver of rewards and wisdom. QO thou gastric fire,* enliven me, destroying my evil genius, (Niriti, vice); grant me numerous herds, and

* Lit. Jdtaveddh. Siyana gives an alternative meaning “he who knows the fate of created beings.”

65

bestow on me long life, and (appropriate) dwellings. O thou gastrio fire, permit not my evil genius to hurt my kine and horses, my dependants and worldly effects. O Agni, forgetting my faults, approach, and increase my prosperity,” (p. 768.)

The usual practice in the present day after prayer is to meditate, with the eyes closed, upon the form and attri- = bates of some appropriate divinity, and for this purpose a dozen mantras are given in the names of as many divinities. These are all imitations of the Gayatri, whose language and style they slavishly copy. The first is addressed to Rudra and runs thus: ‘“‘ We know the identity of that male; we meditate upon that thousand-eyed great god, (Mahfdeva). May that Rudra impel us on.’* The second is similar to the first except that it omits the epithet thousand-eyed.” The next is in the name of Danti, ४, ९., Ganes’a, who 18 de- scribed as crooked-mouthed,”’ (cakra-tunda). Nandi, the goblin attendant of S‘iva, is invoked next, and heis addressed as ‘‘ wheele mouthed” (chakra-tunda). Kaértika appears as six-faced,”’ and master ofa mighty army ;” Garuda as golden-winged ;” Brahm4 as “born of the golden egg,” and the soul of the Vedas ;” Vishnu as Narfyana son of Vasudeva ;’”’ Nérasifha as sharp-tusked and adamantine-clawed ;” Aditya as the great lightmaker ;”’ Agni as flaming ;” Durgi as the begotten of Kérttya,” and “the virgin-destroyer of evil” —kanyakumart. The last is evidently a form of the modern goddess Durgé, who, in the mystic system of the Tantras, is described variously as the mother, the daughter, and the wife of Rudra alas S‘iva.

A series of mantras now follows for bathing: one has to be repeated when putting a few wisps of durv4 grass and a lump of earth on the head when getting into the water ; another for sanctifying a lump of earth to be rubbed on the body ; another to be recited when the bather has got into the water up to his

® Dhiyo y ०१८४ prachodaydt, May he irradiate our understanding,” of the Gayatri has been converted here into tanno rudrak prachodaydt.

66

navel ; another when rubbing the sanctified earth on-the body ; another to salute the Devas; another to invite all the sacred rivers to come to the spot and purify the water; another for diving, and so on.

All the subsequent sections are, in the same way, made up entirely of mantras intended for various ceremonial rites to be observed with a view to prepare the body for the acquisition and retention of true knowledge, or the ४९१६०६०, The divinity for whose acquisition these rites and observances are recom- mended is thus described in Section X.: ^ Minutest among the minute, and the greatest among the great, that Soul abides hidden in the (cardiac) cavity of created beings. Becoming divested of grief, through the grace of the Creator, man can behold that Great Lord who is actionless. From Him pro- ceed the seven vital airs, the seven faculties,* and their objects, the seven tongues (of Agni); these seven regions wherein dwell diverse living beings. Diverse other sevenfold (objects) have proceeded from that Dweller in the cavity. From Him (have come into being) these oceans and mountains ; from Him flow all these many-formed rivers; from Him (come) all food, all herbs, all flavours, whereby the inner soul remains attached to matter. He is Brahmé among the gods; the Poet among poets, the Sage among Bréhmans, the buffaloe among beasts, the eagle among vultures, the axe among trees. Sanctified by mantra, He, becoming the soma juice, pervades all that is pure.

“One uncreate (female) produces many and diverse beings, red, white and black like unto herself. One uncreate (male) dwells enjoying; another uncreate (male) rejects these objects

of enjoyment.t | ‘The ever-moving (sun) that shines in the sky, the wind

# +. e. of the 2 ears, 2 nostrils 2 eyes and 1 mouth.

+ +. €, of the two uncreated eternal souls the individual soul creates be- ings, and, dwelling in them, enjoys the pleasures of the world; while the supreme or divine soul rejects those enjoyments.

67

(vasu) that pervades all space, the fires that reign in our altars, the beggar who roams about, the men who thrive, the pilgrims who dwell in holy places, the good that results from truth, the objects that shine in the firmament, the earth-born, the cow- produced, the truth-born, and the mountain-born, are all the great Truth. Created objects are not apart from Him; there is nothing beside Him ; He pervades all regions and all beings : the Lord of-creation, having created this, abides in it ; He radi- ates as the threefold light, (sun, moon and fire) ; He is abso- lute.*

6 invite that Donor of (intellectual) wealth who 06 stows on us such treasure, the irradiator of our understanding and the eye of mankind.

“QO Divine Irradiator, grant us, your subjects, this day the wealth of wisdom, and dispel all doubtful thoughts. Dis- pel, O Irradiator, all evils; send us all that is good. Let the winds blow gently,t and rivers flow mildly ; let, all cereals prove sweet,and the nights and mornings be delightful ; let the dust of the earth be pleasant, and our Father in heaven be gracious. Let trees yield us tasteful fruits ; the sun be gra- cious to us, and let our kine be full of sweets. Oblations of butter have been offered ; butter is thy source; (O Agni) in butter thou abidest, and butter 18 thy home; do bring (the gods) to these offerings of ours, and entertain them: O great one, carry this butter (to them).

“From that ocean (-like-Brahma) arise the delightful waves (of creation). By the slow recitation of that self-resplend- ant (syllable Om), which is the tongue of the gods and the pivot of salvation, immortality arises. We recite the name of that self-resplendent (syllable) in this ceremony (of en- quiry about Brahma) ; we cherish it in our minds with salutation.

# Lit. sixteen parts complete. + The ephithet madhku ^^ honey” is the predicate in every instance ; for obvious reasons we have rendered it differently in the different clauses.

68

This (inquiry about Brahma) bepraised by us and by one and all, about us, is established by the bright and four-horned* (Om). It has four horns (the letters constituting Om), three feet,t two heads,} seven hands.§ Tied threefold that great one (Om), penetrating gods and mortals, establishes (the pre-emin- ence of the Brahma knowledge). God-like sages, through the language of the Vedas, know that self-resplendent triple condi- tioned (Om), the extreme object of the laudators. From his soul Indra produced one condition (the waking condition), Surya one (the dreaming condition), and the unmanifest|| one (the sleeping condition).

He the great one, the Rudra (é. e. he who is cognizable only through the Vedas, says Séyana) (first) beheld Hiranyagarbha, the foremost among the gods, and the first born. May that Deva keap us engaged with diligence and stedfast me- mory (in the study of Brahma knowledge). Than whom there is nothing greater, nor less ; than whom there is nothing smaller nor larger ; who, like a tree, remains alone unmoved in heaven,— from that Being, (has proceeded) all this in its entirety. Neither by works, nor by dependants, nor by wealth (can it be obtained); some few attain it by abstinence from them all. That which is obtained by Yatis, shines above the heaven, lodged in the cavity (of the heart). All those Yatis who have a tho- rough knowledge in the Vedanta doctrine, and whose minds are purified by the Sanny4sa Yoga, attain after death, liberation

from crude nature, in the Bréhmaloka.

# Formed of the four letters a % ® and m.

¢ They are of two kinds, intellectual, adhydtma, and celestial, adhidaiva ; the former comprising universe, pervading light and knowledge, and the latter virdt, mundane egg, and nature.

Intelligence and ignorance.

§ The seven regions.

|| Lit. from Vena. Indra and Surya are in the nominative, but Vena in the ablative. Om being made with their souls, all those should be in the same case nominative.

69

“In that small, stainless lotus within the body, which is the abode of the Great One, there is a griefless vacuum ; whatever is in the middle of it the same should be adored. He is the great God who is the object of that word, (Om), which is described in the Vedas, established in the Vedanta, and identified with na- ture,”’ (p. 800 et seq.).

The next section continues the subject, but converts the abstract idea of the deity into the concrete, and, instead of in- genious trifling, round-about periphrasis, and negative and indirect epithets to indicate it, at once assumes it to be an indi- vidual with a name and form, and endowed with substan- tial and tangible personal attributes, thus: Let Him be meditated upon who has a thousand heads, who is the eye of the world, who is the source of the world’s happiness, who is the universe, who is the sleeper on the primeval waters (Narayana), who is the Deity eternal, supreme and lord,—who is greater than the universe, who is sempeternal, who is the universe (itself), who is Naréyana, who is the destroyer of sin, Hari. This universe is that being. He enjoys this universe. He is the great master of the universe, the lord of animated creatures, the sempeternal, the beneficent, the undecaying, the sleeper on the primeval waters, the great object of knowledge, the soul of creation, the supreme abode. Narayana is the great light, he,is the great soul, (paramdtmda), he is the great Brahma, he is the great object of enquiry, he is the great thinker, and he is the great thought. He exists, pervading and permeating everything in the universe that is seen or heard of. Adore Him who has no end and no decay, who is omniscient, who is merged in the ocean (of the universe), who is the source of world- ly happiness. Like the eye of the lotus, He is an aperture, but (unlike the lotus-eye this aperture is) downward looking. Below the neck, and a span above the navel, His dwelling, the abode of the universe, appears enveloped in net-work. Surrounded by arteries, like the filaments of the lotus, it hangs downwards, and within it is a amall cavity, and therein exists everything.

70

Within (that cavity) there is a fierce fire of many flames and many mouths. (That fire,) the first eater (of food,) circulates the food (all over the body) without digesting it itself,—the omniscient, spreading on every side. It heats the whole body from the sole of the foot tothe head. Within that fire is an extremely minute flame rising upwards, refulgent as a streak of lightning on a blue cloud, slender as the beard of the nivdra grain, unrivelled in its golden lustre. In the middle of that flame dwells the Great Soul; He is Brahm4, He is S‘iva, He is Hari, He is Indra, He is the undecaying great king,” (p. 821).

The subsequent sections are very short, consisting mostly of one mantra each, and the mantras are of the smallest possible in- terest, being designed for salutation before or after prayers, for tasting water before a meal, for offering small portions of one’s food to the vital airs, for stroking on the chest after a meal, and for other purposes which call for no remark. Sections XXIT to XXXI, supply the mantras for performing the mid- day prayer or sandhyd. The first act of the ceremony is the purification of a little water by repeating over 16 a mantra, which says—“ Verily, all thisis water; these created objects are waters ; all living beings are waters ; all animals are waters ; food is water ; the immortals are waters ; the great king (Sam- rdt—Hiranyagarbha) is water ; the being who represents the universe (८7८2८) is water ; the self-resplendent (svardt) is water ; the measures (of the Vedas) are waters ; the luminaries of the sky are waters ; the unmeasured verses ( Yajur verses) are waters ; truth is water; all the Devas are waters; the earth, the sky and the heaven are waters ; Om!” (p. 842). A few drops of the water thus purified is to be next thrown into the mouth, and when doing so, the adorer is to repeat ; ‘“‘ May the waters purify the earth ; may the purified earth purify me ; may the waters purify the teacher, and may the purified teacher purify me; may the waters purify me of all sins that I may have con- tracted by whatever remnants of others’ food I may have

71

taken, by whatever forbidden food I may have consumed, by whatever evil acts I may have performed, and by whatever gifts I may have accepted from improper persons: may this be well drunk,” (p. 844). At the morning and the evening sandhyds, the mantra for purifying the water is the same, but that for drinking is different, and Sections XXIV and XXV, supply them. This drinking is apparently no other than the dchamana, or washing of the face, recommended in modern rituals. After this drink, the Gdyatri, personified as a beauteous lady, should be invited to appear in the mind of the worshipper. ‘This is done by the address, “‘ May the goddess, the giver of blessings, the indestructible, the certain Brahma, appear in our minds; may Géyatri, the mother ofthe Vedas, make the knowledge of Brahma manifest in our minds. Thou art vigour, thou art, courage, thou art strength, thou art divine glory. The greatness of the Devas is but another name of thine. Thou art the universe and the life of the universe ; and the life of all living beings : Om, for the removal of all my sins I invite the Gayatri,” (p. 847). Itis to be presumed that the Gayatri thus invited, will make herself manifest in the mind of the worshipper, whereupon he is to meditate upon the divinity while he repeats, at option, one of three mantras of which the sacred Gayatri verse is the most important element, regulating at the same time his breath by first closing the right nostril with the thumb, and drawing in the breath by the left, then closing both nostrils with the thumb and the middle finger, and then exhale the breath through the right nostril by withdrawing the thumb from it. This is sandhy& proper, and on its completion, the personified Gayatri is to be desired to return at her ease from the mind of the Brahman adorer to her abode on the highest crest of a mountain on earth. The worshipper then contemplates the glory of the Divinity with the mantra ; “Om dwells within the mind of the created beings of the universe. Thou (Om) art all rites, thou art Vishnu; thou art the mantras for offering ob- lations ; thou art Rudra, thou art Brahma, thou art Praj&pati”

72

(p. 851). This completes the Vedic sandhy4, but in the present day it 18 followed by what is technically called dhnika, a Tantrio form of adoration, in course of which the divinity elect of the worshipper has to be meditated upon, an appropriate gaéyatri re- peated ten or more times, and a Via mantra, or mystic charm, muttered a greater number of times. The ritual, though sub- stantially the same, is marked by peculiarities to indicate the character of the divinity selected for adoration.

Section LXIT lays down certain rules of conduct for observ- ance by SannyAsis, and these are illustrated in the subsequent section by a legend in which Prajépati recommends their observ- ance to his son, Aruni. As the legend gives a fair idea of the kind of life which Sanny4sis were expected to lead, I shall quote it entire. = « Aruni, the son of PrajApati, by Suparné, repaired to his father, (and said): What do good men call the noblest ?” To him said (his father): ‘Through truth the wind moves in its course ; through truth the sun sheds its light from the sky ; through truth speech attains its fixity ; everything abides in truth ; therefore they describe truth to be the noblest.

Through penance the Devas obtained their divinity ; through penance the sages attained heaven ; through penance we over- come our enemies; everything abides in penance ; therefore they describe penance to be the noblest.

^ Through self-restraint the chaste destroy their sins ; through

self-restraint Bramachéris attain heaven ; self-restraint is diffi- cult of attainment by created beings; every thing abides in self-restraint ; therefore they suy self-restraint is the noblest. _ “Through tranquillity of mind ascetics effect felicitous works $ through tranquillity of mind sages attain heaven; tranquillity of mind is difficult of attainment by created beings ; everything abides in tranquillity of mind ; therefore they say tranquillity of mind is the noblest.

Charity, as it assumes the shape of fee at a ceremony, is the most important of all rites ; in this world all creatures live by the charity of donors; by gifts are foes destroyed; by gifts

73

etiemies become friends ; everything abides in charity ; there- fore they say charity is the noblest.

‘‘ Virtuous works are the asylum of the world ; people always repair to the virtuous ; by virtuous works are sins destroyed ; everything abides in virtuous works; therefore they describe virtuous works to be the noblest.

< Procreation is stability ; in this world good people, by spread- ing the thread of descendants, repay their debts to their ances- tors ; therefore they describe procreation to be the noblest.

The (sacred) fires are the threefold knowledge; the road they form leads to the gods; the Garhapatya fire belongs to the Rik ; the earthy Rath4ntara and the Anvahaérya-pachana fires belong to the Yajus; the celestial Vamadevya and the Ahavaniya fires belong to the 88018, the great heavenly fires ; therefore they say fires are the noblest.

‘‘The morning and the evening agnihotra rites are the prices which householders pay (for the safety of their houses); they constitute all cooked offerings as well as homa offerings; they are the overtures to all Yajiias; they are the glories of heaven ; therefore they say agnihotra is the noblest.

“Now for Yajiias or ceremonies ; through ceremonies the Devas repaired to heaven ; through ceremonies they overcame the Astras; through ceremonies the inimical become friendly ; everything abides in ceremonies ; therefore they describe cere- monies to be the noblest.

‘Intellectual worship is the sacred Préjépatya rite ; through intellectual worship .pure people perceive the present, the past and the future ; through intellectual worship the sages created mankind ; everything abides in intellectual worship ; therefore they say intellectual worship is the noblest.

‘‘Wise men eay that Sannydsa (Vedic) is the means of attaining Brahma.

“He who is Brahmf, is the universe; he is felicity, the self- born Prajépati, and the year.

“He who is the year, (i. ९, time), is the sun Aditya, and the

74

being who abides in the sun, is the greatest good, the Supreme Soul. °

` Whatever the sun heats by its rays, the same the clouds rain down. By the clouds are herbs and trees produced ; food is produced by herbs and trees; by food life ; by life strength; by strength penance; by penance desire; by de- sire intelligence; by ‘intelligence intellectual disposition; by intellectual disposition reflection about the great truth; by reflection tranquillity ; by tranquillity reasoning; by rea- soning memory; by memory constant presence of mind ; by constant presence of mind true knowledge; and by true knowledge is the soul known. Henoe it is that by the gift of food everything is given ; for from food proceed living beings, from the life of creatures presence of mind, and from presence of mind knowledge, and from knowledge felicity, the source of Brahma. Verily, the man (who knows this) becomes five-fold, and possessed of all the five-fold souls by which this earth, yonder sky, and heaven, the quarters, and the intermediate quarters, are strung together. He verily is all this universe, as well as the past and the future. Having acquired this knowledge by enquiry, he becomes truth-born, and wealthy in faith and truth, refulgent, and predominant over darkness. (O Aruni) knowing the soul through reasoning and your heart, you will never again be born. Hence it is that of all these duties, Sannyasa is said to be the greatest.

“Thou, O Lord, art my adviser in (the secret of the most valued) treasure; Thou treatest me to the-breath of life; Thou art Brahma; Thou pervadest the whole creation ; Thou makest the fire to. give light; Thou art the giver of effulgence to the sun ; Thou art the source of the light of the moon ; Thou art the receiver of the soma offerings on earth. I adore Thee, O Brah- ma, 0 Great One. He, the Brahma, should be linked with Om.

This is the great Upanishad, the greatest secret even among the gods. Whoever knows this attains—verily attains—the glory of Brahma.”’ (p. 885.)

(6)

The last section commented upon by 88808, according to my MSS. is the sixty-fourth. In it the life of a Sanny4si is typified with a Yajha, and absolute liberation from ignorance, the cause of birth, is assigned to him as his reward. The subsequent sections, which have no commentary, are made up of mantras for salutations on different occasions and other purposes ; but they are of no importance, and call for no remark, particularly as their authenticity is more than questionable.

In preparing this edition of the Aranyaka for the press, the following MSS. have been used :—

A. An old MS. in the puthi form, comprising, in two bundles, 72 folia, each measuring 12 by 4 inches, and having ten lines on each page, written in a cramped hand, but most care- fully corrected. It contains ‘the text accented, but no commen- tary. It was given me by the late Pandit 8४187878 8881, who had learnt the work by rote from it, and corrected it ac- cording to the instructions of his tutor. He told me that his father had also got the work by-heart from this MS., and had made a good many corrections.

B. From the Library of the Asiatic Society of Bengal, No. 38. A bound volume containmg the text without accents. Carelessly written, and incorrect.

C. From the Library of Queen’s College, Benares ; 21 folia, each 7 inches long, and having 10 lines on each page. Dated 1871, Samvat, It contains the text of the Ist Prapdthaka. Badly written, but generally correct. Included in the bundle are two MSS. of the commentary, one 68 folia and the other 27 folia in extent, each 11} inches long, and containing 14 lines on each page. Without date and uncorrected.

D. From the Library of the Asiatic Society of Bengal, No. 726. Each leaf measures 15 by 6 inches. Written in the trivalli form, but the space in the middle of each page for the text has not been filled up. It contains the whole of the com- mentary on the ४. Prapéthaka, and nine Anuvékas of the text. The marginal notes in this MS. have been introduced by a

76

pandit in my employ to indicate the varie lectiones taken from the Tailinga MS. described next.

KE. Tailinga MS. in 4to. book form, containing the text and commentary of the Taittiriya Sanhité, Bréhmana, and Aranyaka, copied under the superintendence of Sir Walter Elliott of Madras for the Asiatic Society of Bengal. A second Tailinga MS. of the text on palm leaf was obtained by me from Madras, but it offered no reading worthy of note.

F. Purchased at Benares ; 126 folia of 14 lines to the page. Text and commentary, the former without accents. No date, but apparently very old, and remarkably correct.

G. From Dr. George Buhler of Bombay, 57 folia, 73 by 34 inches, having 9 to 11 lines on each page. Textaccented, incom- plete, but generally correct.

H. From ditto, on slips of foolscap 84 by 34 inches. Com- mentary from the 3rd book to end of the Aranyaka, No date, and inaccurate.

I. From ditto, 101 fol. each 6 by 4 inches, 10 lines to the page, containing the text of the first six books, No date, generally correct.

J. From ditto, 132 fol, each 74 inches long. First two leaves wanting; dated Sambat, 1848. ‘Text complete with the Upanishads; correct.

K. From ditto, 21 folia, each 9 inches long, and having 10 lines on each page. No date, writing neat and of medium 8126 ; commentary of the 6th book only; tolerably correct.

Land M. From ditto, commentary of the 10th book, toler- ably correct.

N. Purchased at Benares, 136 folia, each 10 by 44 inches, rotten and defaced. Text complete with accents; cor- rect. |

O. From the late Babu Sitalaprasida of Benares, 20 folia, each 71 by 41 inches. Text of the 10th book with accents ;

correct. P. Purchased at Benares, 30 folia, written in a crabbed bad

7

hand. It contains the text and the commentary of the 10th book, carefully corrected by different parties.

Q. Ditto ditto, 46 folia; 15 lines on each page. Text of the 10th book, generally correct.

Of the above, by far the most valuable and correct MS. is A. and I have most scrupulously followed it throughout. Next to it is one of the Bombay series, for which I am indebted to the kind aid of Dr. Buhler. The best is G., but the others are also generally correct, and have proved of great use in checking the Bengal texts. The Tailinga MS. has also been of much service. . Making allowances for a few obvious copyist’s errors, the text of the first 9 books of the work, is identically the same in all the MSS. even to the smallest accent. The chapters of the 10th book, however,- are differently arranged in different MSS. of the text, and those of the commentary the different codices give differently according to orders of theirown. These peculiarities, noticed on page 910 et seq., are perhaps due to the same causes which have given different numbers of sections to the work in the different provinces of Southern India; but whatever the cause, the MSS. afford convincing proofs of the corruptions having crept into the text from a very early period, long before the time of Sfyana. The MSS. of the commentary give many varia lectiones, but they are generally unimportant, and do not much affect the meaning of the text.

Maniktolah, 26th September, 1872.

Digitized by Google

Page 40 line 19 for

99

99

99

306 334

39

99

ERRATA.

A

wan tare read werawafead जमाना/ TAT! +

ये के चभदायतः |

WRI WR कात |

'शिखियाश्स्यः

fargaar

R We Ho “यन्नप॒ रम्तरियात्‌ |

R मर | R Ho | 8 Ho | a Wo | Wo | ९म०। He | GRA ey Go | मर | Wo | १० we | ९९ Fo | ९९२ We | ९९२ म० | ९४ qe | ९४ We | QA ९९ Fo | १९ We | ९८ Go |

aifirad | afa

सगजा

जमाना सवान्य येके खे(भद्‌ायतः।

neu

जायत | ‘Fafararerey’ व्िकिन्कयेो-

९० Re Ae! ““यश्चपदरन्रियान्‌ He |

“Fo |

म०।

शसोरामे

© ° |

He |

He |

१९० Wel परगङमञं

१९ We |

१६२ Ae १९ He | ९४ मश | १४ Fe | ९९ Fe | १९० Fe |

९८ qo |

९९ Wo 4

WS यबडकार”

Fe |

२९ Go

RR We |

साऽत्रियत | साज्रवीत्‌ खनिं (१४) अभ्रिला

Page 390 line 3 for

391

8 12 17 19

99

80

१९ Wo | read २९ म० |

Ro Wo | २४ Ao |

२९ qo | 99 RM Ho | व्याजिमन | waurfsraay

wan”, » Bar?”’,

RR Fel 9 ९२९ Wo |

RR Ho | 99 २७ Wo |

»

२४ Ho | 99 Ho |

२४ He | 9 RE Fo |

<fa i दूति (T° R Yo Be

९९ Ho | ३९ Ho}

२७ Fe | 9 RRA]

RG Ho | 9 RR Go t

Re He | २४ Ae |

R Wo | ९० Ho | ,, QR Yo! RQ qo |

वादित्यं शादित्यं।

जियिं 5 ae

STAT? oy लेकाः।

खडि > ऊडि

जियिं » wits

अटित , अदिति |

way सौति » wry fa |

ATH TE oy वाङशेभोडः |

wey HR

वावन » waa

Wey » श्या दोष |

रायस्याषेश रायस्याषेश |

अनुवां » WH वां।

weoyt + शासन्दां |

Omit the whole,

दतः » STI

© म० | » Bae |

अचः fer

at , तदे। चे।

Page 781 line 2

819 821 824 825 831 838 839

Page 14 line 8

99

Page 16, line

20 29 33 34 63

10 14 18 21 31 1

for teaching.

81

Transfer figure 56 to end of line 3, and alter all consecutive figures of mantras accordingly, both in the text and com- mentary, to end of the section (p. 791).

fara faery

देव परः (४) | 5 ae | ति ख्वालमाल्ला लाका भक्तानग्रडाय वकद्कती 9)

CoNnTENTS.

teaching. ` teaching. 9 teach. teach. teaching. Sages Saucha ,, and Ahneya recommend.

INTRODUCTION.

read faniantaa |

aa i

प॑रः।

परः (४) | जालमाला | के |

भक्रानुग्रदाय। faagat |

read reading.

reading.

reading.

read.

read.

reading.

Sage Saucha Ahneya recommends.

5 for their power ? whence their read his power P

21 28 17 33 27

whence his. Aprana its to the Dewtshen months

$ Apana.

+ their.

+ the.

+ Deutschen. 9 mouths.

Digitized by Google

CONTENTS OF THE

TAITTIRIYA ARANYAKA.

FIRST BOOK.

CoLLECTION oF THE ARUNAKETUKA Fire.

Section I. Propitiation of the Eastern Altar.— Uttara Vedt.

1-2.—Propitiatory mantras to be repeated before placing two imaginary watery bricks in the pit of the Utara Vedi ; the actual placing should be effected while repeating the Pranava, ... 3 to 7.—Mantras to be repeated when pouring hot water there- into, nae ०० $.—Mantra to be repeated by the Adhvaryu after receiving the water steeped in herbs, ... 9.—Ditto for placing the aforesaid water on the earth, in front

Section ITI. Mantras for placing bricks on the Altar.

1 to 8.—Mantras for placing bricks on the altar, ... 9 to 11.—Rig and Bréhmana mantras in support of the above,

Section III. Mantras for placing bricks on the Altar—(continued). 1 to 11.—Mantras to be repeated when placing the bricks before the altar, See 12.—The authority of the Bréhmana quoted to show the

advantage of the above, ... 1

14

17

24

No. of Mantras. Page Section IV. Mantras for placing bricks on the Altar—/(continued). 1 to 6.—Mantras to be repeated when placing bricks on the altar, ne jae 25 7.—Authority of the Br&éhmana in regard to the above, ... 28 8.—Authority of the Rig Veda quoted, .. sa Sie 26.

Section V. Propitiatory mantras for the above.

1 to 4.—Propitiatory mantras to be repeated before and after placing the bricks on the altar, 4 ००. 29 6. - Bréhmana quoted in support of the above, ... ee 31

Section VI. Mantras for placing bricks on the Altar.—(continued.) 1 to 8.—Mantras to be repeated when placing the three ritu

mandala bricks, sed ee 33 4,—Authority and advantages thereof from the Brahmana, 35 5.—A Rig verse on the subject, ‘ei oe 4 36 6.—Praise of the subject from the Bréhmana, =... sce 37

Section VII. Mantras for placing bricks on the Altar—(concluded).

1.—Mantra for placing bricks named after the seven suns

Aroga, &., ... 9४ 89 2.—Ditto ditto the eighth ditto named Kas'yapa,... ००५ ४९, 3.—A Rig verse quoted on the subject fae 40 4.—The seven suns Aroga &c. are included in the creation of

the eighth wats $6.

The seven suns typified differently by different authors, 41

6.—The two Rishie who had seen the seven suns, but not the eighth, ves iat sie ००* see 42

No. of Mantras. 7.—The Rishi who had seen the eighth sun, and the way to see the same, ... $ bes 8.—The way to go to Meru to see some of the eight suns, .., 9.—Rig verse quoted in support thereof be se 10.—The seven suns typified by the seven officiating priests, ...

11.—A Rig verse alluding to the same, ... ae

12.—A Rig verse detailing the same, and typifying the seven suns with the seven quarters nals : See

13.—Explanation how the suns typify the quarters, ६३

14.—A rhetorical proof of the multiplicity of suns,

15.—A Rig verse in proof of the same, ... ae ००९

16.—A logical argument in support of the same,

17.—The doubt how Kas‘yapa can be the eighth sun when there are many suns explained

18.—Proof of there being eight suns, .... ००७ si

19.—A Rig verse quoted in support of the explanation,

Section VIII.

Mantras to be repeated after placing the bricks on the Altar.

1.—Mantra to be repeated in front of the altar,

—Queries about it $ see 3-4.—Replies to the questions propounded above, ... 5 to 9.—Mantras regarding questions and answers to Vishnu

his creation, &c., sa 10 to 13.—Questions and answers regarding Mrityu—death 14 to 17.—Ditto regarding the region of Yama where the

vicious are condemned ००५ 18.—A Br&hmana verse quoted to prove the advantage of knowing the above, .... * ‘ee 19.—A Rig verse referred to in support of the above, jae

20.—The same quoted ५५५ das

21.—A Bréhmana quoted in praise of the above, ...

22.—Praise of the eight-formed Agni, ...- + 5

23.—A Rig verse.quoted in reference to the above. (All the above to be repeated after placing the bricks), $

59

No. of Mantras. Section IX.

Page

On the placing of bricks on the Altar in the names of Agni, Vdyu, &c.

1.—The eight names of Agni in which bricks are to be placed :

—A Bréhmana quoted to shew that the color of Agni changes

according to seasons, and he is to be reflected upon

accordingly, ... ape a 3.—The eleven male and eleven female forms of V4yuin the names of each of which bricks are to be placed tue 4.—The eleven names of Vayn, 18 ane igs 5.—The advantage of knowing the above ५३३ ise 6.—Tho hardship of death by lightning, a

7.—That hardship obviated by the knowledge of the above,... .—On the placing of bricks in the name of eleven Gandhar-

vas, ® @ 9 eee eee eee ese 9.—Their names, ... मि 10.—Their praises, ... ase sae

11.—The advantage of knowing the above, :

12.—The mantra for placing bricks in the names of the above, . ६८६

13.—The object of the above ००७

14.—On the the placing of bricks in the names of the seven winds known under the appellation of Miyadarya,

15.—Those winds described, .. ies

16.—Their praise

17.—A Rig verse in support thereof

18 to 20.—Three mantras on the subject according to Baudhé-

yana, eis eas ve sh 21.—A Bréhmana quoted see = ves ध, Section X.

62

On the placing of bricks on the Altar in the names of the two As’vine.

1.—The As’vins praised as two horses, ... ie ss 2.—Ditto ditto as acouple, =... sas ae a

No. of Mantras. Page 3.—The As’‘vins praised as night and day, ins is 74 4.—Ditto ditto as two friends,... ae aie oe 15 5.—Ditto ditto as water and cloud, i as ib, 6.—Ditto ditto as three clouds, ves ase ue 76 7.—Ditto ditto as the 8 4&mbara cloud, ... a is 77 8.—Ditto ditto as the roaring cloud, full of water, uae 18, 9.—Ditto ditto asthe शण, .... oA er 78

10.—Ditto ditto as the cloud formed by the sun, ... 79

11 to 14.—Bréhmana verses quoted in praise of Dy4vé prithiv{ 80 15.—The night and her son Aditya (the day) praised, ae 81

16.—The advantage of knowing the above, ss ike 82 17.—The object of the section briefly explained, ... ges ab. Srcrion XI.

On the placing of bricks, &c.

1 to 4.—Four propitiatory mantras for placing bricks on the

north side, ,.. sa ror vee ee 83 5.—A Brahmana quoted sais 85 6 to 12.—Seven ditto for placing bricks in the middle of the

altar, ‘i 86

13 to 17.—Five ditto for placing bricks on the north side, ... 91 18.—A Brahmans quoted ४६ 19 to 21.—Three propitiatory mantras for the same purpose, ४.

Sxotron XII. On the placing of bricks, §c.

1 to 4.— Mantras addressed to Indra, ... a 98 5.—Mantra for the Yajaména when placing a brick . 100 6 to 8.—Addresses to Indra, ... see re oe 26. 9 to 12.— Addresses to Agni, nie 102

13.—The initial words of a Rig verse quoted in support of the last of the above four mantras, ... ,,. 105

14.—Four mantras addressed to bricks when placing them above __ the altar, sa ar ae a sie ib.

No. of Mantras. Section XIII.

On the placing of bricks, Sc.

1 to 8.—Mantras addressed to the eight quarters,... ००७ 9.—A Bréhmana verse quoted in support of the above, = ०० 10.—Addresses to the quarters avis 9 see

11.—Initial words of four mantras for the offerings of a golden figure, a lotus leaf, a bit of gold, and a tortoise, 12.—A Braéhmana quoted in support of the above,

Section XIV. On the placing of bricks, de. 1 to 12.—Addresses to Aditya, as ४०७

Section XV. On the placing of bricks, &c. 1 to 10.—Addresses to the eight personifications of Aditya, ...

Section XVI. On the placing of bricks, 46. 1 to 8.— Another set of mantras for the above eight personifi- cations, see es ah wae wae

Section XVII. On the placing of bricks, 46. l.and 2.—Addresses to the eleven Adityas as the eleven Ru- dras and their wives, ... Ses

Sxction रणा, On the placing of bricks, &c. 1 and 2.—Addresses to the eight Agnis with reference to the eight sides, ... ००५ sigs ae ०००

Page

111

116

119

140

129

No. of Mantras. Section XIX. On the placing of bricks, &c. 1 to 4.—Addresses to the bricks to save the adorer from the

four hells of the four sides, wes 5.—Initial words of two mantras on the above subject si

Section XX. On the placing of bricks, &c. 1.—Addresses to the bricks to bestow on the adorer the goods of the sides, 2.—Ditto ditto with reference to the sun, Nakshatras, &c 3 —Ditto to Agni ceo eoe eee ooo eee

Section XXI. On the placing of bricks, ८.

1.—Addresses quoted from the Ist section, for a conclusion,

Section XXII.

On the Brahmana verses relating to the placing of bricks, &c.

1 to 9.—Praises of the waters in connexion with their different sources, as es “iis ००० 10.—The waters praised in another way, ee 11.—Meaning of the mantra beginning with apaf, ; 12.—The mode of preparing the altar for receiving the Aruna-

ketuka fire, 13.—The reason why the bricks are placed after the lightening of the fire, =... re cud 3४ Ses

14.—For what sacrifices the above fire is in need, ...

15 to 21.—Seven questions and answers on the merits of the | said fire, a 22.—Praise of the union of the Aruna-ketuka fire with water

Page

124 125

126 26. 127

127

138 140

No. of Mantras. Puge Sgction XXIII. Praise of the Aruna-ketuka fire and water united together.

1.—Anecdote of Prajdpati wishing to create the universe

with the first creation, ... ge ६९३ ,,, 141 2.—A Rig verse quoted on the subject ; 142 3.—The advantage of knowing the praise of the origin of will (ऽह es ०० 148 —Creation proceeding from the will er ; 26. 5.—Dialogue between Prajapati and the first created tortoise, 144 6.—The creation of the east by the tortoise, “ef we 145 7.—The creation of the other sides and the gods, ... 2 ab. 8.—The creation of the As’uras, 9 fe w. 146 9.—A proof adduced Ses are sas . 147 10.—A Rig verse quoted, sae wo. 6. 11.—Creation of the universe proved by analogy, ... .०„ 148 12.—How the creation obtains substantiality or hardness, .., ९९. 13.—A proof adduced, a wae a . 149 14.—A Rig verse quoted, ies ८४ sve ie ४९. 15.—The fruit of knowing the above, = ,,, Jes me ib.

Section XXIV. Detarls to be observed in placing bricks.

1.—F our kinds of water to be taken : the reason thereof, ... 150 | 2.—The character of the first kind of water,—water exposed

to the sun, ... : . 151 3.—The character of the second kind of water,—well water $. 4.—The character of the third kind of water, water from an

abyss in a river, ३8 ss : 152 5.—The character of the fourth kind of water,—water from a current ei a 16.

6.—The character of the fifth kind of water:—water from a

jar kept at home (this and the following are extras),... 158 7.—The character of the sixth kind of water ;—water from a

tank or lake that never dries, = ,,, re ie 16.

No. of Mantras. 8.—The advantage of placing the above waters on the altar, 9.—The reason why the fire under notice is called Aruna- ketuka, se ५4 10.—Proof thereof, ... eee 11.—A Rig verse quoted, oe ics wet 12.—The advantage of this part of the ceremony, ...

Section XXYV. Placing of lotus leaf over the watery bricks.

1.—Digging of the eastern altar (vedi). It is to be knee- deep, having water ankle-deep, ... ae

2.—The same to be covered with three lotus leaves,

3.—The offering of pure (?) water thereupon—K trmopd- dhana ies ne ०७७

4.—Allusions to mantras for the placing of the aqueous bricks,

5.—A particular mantra recited eke

6.—Repetition of a mantra already given before, ...

7.—The placing of water, leaves, dsc., to be repeated five-fold

so as to complete the five fires, ... ०५० ee 8.—Special mantra for the offering of the second layer, 9.—The advantage thereof, ... a

Section XXVI.

156 2b,

ab. 20. 157 tb.

28.

158 ४0.

Particular advantages of particular observances in connexion with the

above. 1.—The object of repeating in this section, directions already given see ee 2.—Two opinions on the question as to whether the Aruna- ketuka is a part of the Savitra ceremony or not ०७ 3.- 776 different merits of the above fires explained in detail sae १५४ ०० eee 4,—Impropriety of mixing the two different fires, ve

2

159

160

४6. 161

10

No. of Mantras. 5.—An exception to the above rule, = ,,, ००७ ee 6 to 11.—Eight different objects in collecting the Aruna ketuka fire,

12.—A special rule to be observed by those who collect the Arana-ketuka fire (not to run during rain),... 18.—Other especial rules, (not to void certain secretions in water), oe ~ eee 14.—Ditto ditto (not to tread on gold or lotus leaf), ००९ 15.—Ditto ditto (not to eat tortoise and fish), = ,, ०००

Szotion XXVIL. Addresses for the protection of the place of sacrifice.

1 to 3.—Mantras addressed to Indra on the subject, ००* 4 to 20.—Seventeen prayers to avert evils, ‘es १०,

Sxcrions र्षा. XXIX., XXX,

1, 2.— Addresses to Agni to drive away evils from the place’

of sacrifice ads

1 to 3.—Ditto to Parjanya to drive away evils from the place of sacrifice, ... was a

1 to 3.— Ditto ditto for the same purpose, oes

Section XXXI. The Vats'ravana ceremony.

1 to 4.—Mantras addressed to Kuvera for preventing accidents

to the Vais‘ravana sacrifice, Les ey ie 5.—The repetition of the above mantras ordained,... ००५ 6.—Mantra to be repeated when the dal: is lost, ... bas 7.—Salutation to Vais ‘ravana,— Upasthdna mantra, wes 8.—Placing of the fire on the ground, ... ale aoe

9,—Mantra for the above operation, ... ee ies

166

176

177 179

it

No. of Mantras.

10.—Placing fuel on the fire, .... ००५ ‘is ००७ 11.—Mantras for the above operation, ... see 46 12.—Time meet for the Vais ‘ravana Yajua, ee a 13.—Especial rule for teaching this ceremony,

14.—Mantra for the offering of meat to Vais ‘ravana, 15.—Salatation after the offering,

[~ 1

Section XXXIT.

Preparatory austerities for collecting the Aruna-ketuka fire.

1.—The time during which the austerities are to-be performed, 188

2.—Meaning of the word Vrata—austerity, iin 3.—The same in detail, _ ०९१ 4,—Rules to. be observed in reading this Aranyaka,

SECOND PRAPATHAKA. Briumanic EDvcarTION. Sgotion I.

The Investiture of the sacrificial cord.

1.—An anecdote on the subject, shewing how the Devas and the:

Asuras of yore had, in rivalry, performed a sacrifice, one regularly .and the other irregularly, 2.—The distinction between the performance of rites regnlarly and irregularly, ४, ९.) with or without the sacrificial cord 3.—The assumption of the cord should precede the reading

of the Vedas, ... : es we 4.—Article necessary for the sacrificial cord ; black antebope leather or cotton thread ४६ sae

5—The three ways of wearing the sacrificial cord o

१8. ab. 190

193

194

195

12

No. of Mantras. Page Section II.

Sandhyd ceremonies.

1.—An anecdote on the subject 8 196 2.—The arghya to be offered at the morning Sandhya should

be with water, bes re ak via: - 197 3.—Circumambulation after the arghya, iss .,. 198 4.—The meditation appropriate at the time, ००५ re ab. 5.—The merit of knowing the above, ... 5% ००, 199

Sections [11. IV., ४., VI. Mantras of the Kushm ‘nda Homa. 1 to 21.—Mantras of the Kushmfnda Homa, necessary for the

expiation of sins, + Sas ses .. 199 1 to 13.—Rig ditto ditto, sae dis a ... 205 1 to 17.—Ditto ditto, si oe ०० 210 1 to 23.—Ditto ditto, shes ६६ „०, 219

Secrion VII. Origin of the Keshménda Homa.

1.—An anecdote on the subject. The Vataras‘ané rishis entered the Kushm4nda mantras, and first perceived

them and then disclosed them, _... . 228 2.—Conversation between the Vataras/ana rishis and others, 229 3.—They ordain the Homa, ... ०७. १९. 4.—Account of some other rishis, ae “ie ०० 230 5.—The fruit of this Homa, ... ae sive sb.

Section VIII The time to be «devoted to the above-named Homa 4८ 1.—He who thinks himself infected by vice, and wishes to purify himself, should perform the Kushmapda Homa, .. 231

13 No. of Mantras. 2.—Men guilty of any of the Mahadpétakas, or heinous crimes, ४. ९. homicide, foeticide, robbing gold, &c., should perform the Kushmanda Homa, ... ee oe 3.—Thereby they purify themselves, 4.—The time of the Homa to be regulated by the nature of the guilt to be expiated 5.—For grave sins the Homa is to be performed every day for 8 year, abstaining from the use of flesh, =... sas 6.—For minor sins the time of the Homa may be reduced to a month, twenty-four nights, twelve nights, six nights, ot three nights, ००० si 7.—Restrictions to be observed during the 11818 ; absti- nence from flesh meat, women, bedsteads, and falsehood, 8.—Different aliment for different castes during the Dikshé; milk for Brahmans; wheat for Kshatriyas; cheese for Vaisyas, on : fC re 9.—These restrictions should also be observed during the Kushmiénda Homa and at the Somay4ga, ... 10.—Relaxation in favour of incapable people as regards the

rale laid down for aliment, a see os Section IX. Study of the Vedas. 1.—Anecdote of Brahmé on the subject, eee site

2.—The study of the Vedas typifies a Yajna, os

Sxction X. The five great ceremonies—Panchamahdyajnas.

1.—The five great ceremonies to be performed every day in honor respectively of the Devas, Pitris, animals, men,

and Bréhmans, bes —Ceremony to the Devas defined; oblations to be tltown on the fire in their names, sine ‘as

Page

233 ab.

80.

4b.

234

235 236

238

ab.

14

No. of Mantras.

3.—Ceremony to the Pitris defined ; offerings of pinda or water in the name of any of the Pitris, ... ०*

4,—Ceremony to animals defined; offerings made to crows, &c., as after the Vais‘vadeva ceremony, _...

5. —Ceremony to men defined ; offerings to beggars, Brahmans, OCs. ses ४६ bad

6.—Ceremony to Bréhmags, Brahma Yajna, defined ; teaching of that branch of the Vedas which relates to one’s family,

7.—Praise of teaching the Vedas ; how it satisfies the FPitris,

8.—Do. how it satisfies the Devas, was ain

SEotion XI. Directions for performing the ceremony to Brdhmans.

1.—The teacher to go beyond the town, and perform certain ablutions at sunrise, aay eae

_ 2.—Praise of the ablutions, ... ००५ ००७ 3.—He is then to sit on a mat made of Darbha grass, and facing the east, teach that branch of the Vedas which belongs to him, yaa ०० 4.—The position in which he is to sit, and how he is to keep his hands, and the advantage of beginning to teach by

repeating the Pranava, ... eee 5.—A Rig verse quoted in proof of the above, .. aks 6.—The Pranava is the substitute of the three Vedas, es 7.—The Vydbriti is to be then repeated, ses 8.—Then the Gayatri is to be recited three times in three different ways, es sae ua

Sreotion XII.

Page

240

242 243

tb.

244 245

४९, 247

40.

414 alternative for those who cannot adhere to the rules above laid down.

1.—Those who cannot go out of the town may perform the ceremony in town, and those who cannot begin teaching at sunrise, may do so during the day, ee oe

249

15

No. of Mantras. 2.—The sages Saucha and Ahneya recommend the latter to be the ordinary right form, i owe des —Other alternatives during illness, &c., jes is 4.—A mantra on the subject, . a ००० ve

Sxction XIII. Other peculiarities of the Brahma Yajna ceremony.

1.—The reading in the middle of the day should be in a very loud voice, ... re sie ; 2.—A Rig verse quoted on the subject, .. —Unlike other ceremonies this is always to be concluded

on the day it is commenced, 9 ave 92 4.—A particular mantra to be read at the conclusion, ००० 6. - The 7918010६ or fee at the conclusion, ४४३ see

Sreotion XIV.

Ordinary preventives to reading of the Vedas not heeded at

the Brahma Yajna. 1.—Keclipse, lightning, thunder and other preventives not

to be attended to, 4 sae ae een

2.—The advantage of the above rule, _... aes ses

3.—The fruit of performing the ceremony, vee aes Srorton XV,

Preventives to reading the Vedas at the ceremony, &c. 1.—Impurity of the body and of the place where the reading

is to take place, are the only preventives, ... a 2.—No article of offering required at the ceremony, 3.—The merit of the ceremony, ies A—A Rig verse quoted on the subject, ... rr ००५

—The ceremony 18 not liable to be vitiated, = ०, ve

Page

249 26. 250

251 2b.

252 8b. 253

253 254 ab:

256 16. १९.

257

258

16

No. of Mantras. Page 6.—Rig: verse quoted on the impropriety of neglecting the ceremony, 4 sa . 259 7.—The advantage of the ceremony, .. 5 .. 261 8.—A Rig verse quoted on the subject, ... 263 9.—Object of the above verse, cae bes ,,, 264

Section XVI. Expiation for officiating at a sacrifice instituted by, or receiving a gift from, an improper person.

1.—He who, from covetousnesr, officiates for, or receives a gift

from, an improper person, should, fasting, thrice read

the Shakhdé to which he belongs, ... ... 265 2.—Those who are unable to do as above directed, should re-

peat the (/dyaér? for three days, observing a strict fast, १९. 3.—An excellent cow is the most appropriate Dakshina, or fee,

to a good Bréhman for either of the above expiations,... 266

Section XVII. Expiation of the sin of officiating for an improper person, while under

difficulties. 1.—Such person should repeat, in a desert, all the mantras of the ceremony at which he officiated, es ... 267 2.—The ceremony typified in the reading, a ४६ tb.

Srection XVIII. Expiations for minor faults during Brahmacharya.

1.—The evils of incontinence during Brahmacharya, .. 269 2.— The expiation for the same; two offerings to be made with clarified butter, ... oes 1b.

3.—The guilty is then to repeat a mantra with folded hands, 270 4.—The mantra for the above, as one see 1b.

17

No. of Mantras. Page o.—The fruit of reciting the above mantra, sine == 271 6.— The mantra to be repeated thrice, ... ४. 7.—Even he who only suspects himself to be guilty of some

fault, should submit to the aforesaid expiation, 9 eS 8.—A Dakshin or fee is to be given in either case, ee ४९. Szction XIX.

Mantras for the adoration of the Parabrahma after the performance of the evening Sandhyé.

1.—Mantra for the adoration of the great Brahma, oe 272 2.—At the time of repeating the above, the great Brahma is

to be reflected upon as a porpoise, wae ००» 273 3.—The porpoise described, ... sas ३३ woe 274 4.—The fruit of reflecting on the Brahma as the porpoise, ... 275 5.—Salutation to the Brahma as the porpoise, .., ००७ ४0.

SEction XX. Salutations after the above.

1.—Salutations to the ten quarters, bee sus oo 276 2.—Salutations to the sages, ... 9 eee ieee 200

THIRD PRAPATHAKA. Mantras 07 THE CHATURHOTRA-CHITI.*

Sxction I. Typification of the Utenstis. 1.—The utensils and the articles of the sacrifice identified with mind, speech, knowledge, &c., aes .-- 280 2.—Graha or the concluding portion of the mantra, .,, 282

* For the details of this sacrifice vide the third book of the Braémana, section xii. 3

18

No. of Mantras. ` Page Section ITI. Chaturhotri mantras. 1.—Identification of the officiating priests, with the regions, &c., 284 2.—Graha or the concluding mantra, aes ००५ ab.

Srcrion III.

Panchahotri mantras. ‘1.—Identification of the officiating priests with Agni, the two

As'vins, &c., ६. es ox .,, 285 2.—Graha or the concluding mantra, ... er sae 1b,

Section IV. Shadhotri mantras.

1.—Identification of the sacrificial animals with Sirya,

Vayu, and other gods, ... te ies „= 286 2.—Graha or the concluding mantra, ... see oe «8 ‘Seorron ए,

Saptahotri mantras. 1.—The seven 101६5 typified in the articles of offering, ... 289 2.—Graha or the concluding mantra, ... con wate tb,

Section VI.

A second set-of ‘Shadhotri mantras. 1.—The bodily functions of the Yajamfna, identified with

the officiating priests, &c., eT eae ०० 290 2.- 7116 Graha or the concluding mantra,... oe «.: 2991 Section VII.

Mantras to be muttered after the mantra beginning with tad ritan tat, कद) in the Chaturmasyd ydga, after shedding the hair. 1 to 10.—The mantras, &c., .., ` ate ०० 292

१9

Vo. of Mantras, Section VIII. Sambhara Yayur mantras: 1 to 21.—Twenty-one Yajur mantras, ... ००७

Sgotion IX. Devapatni mantras. I to 26.—Mantras as above, ...

Sxction X. Pratigraha mantras. 31.—Sixteen mantras for accepting gifts, ae ave 2-3.—Mantra for accepting a car,. aes see ०० Sxotion XI. Hotri-hridaya. mantras. 1.—Das‘a-hotri hridaya mantras, “as 2 to 4.—Chatur-hotri hridaya mantras, Sas see 5 to 7.— Pancha-hotyi hridaya mantras, ... ose es 8 to 10.—Sadhotri hridaya mantras, a6 eas ies 11 to 34.—Sapta-hotri hridaya mantras, ... sas see

Section XIT. Purusha Sukta, otherwise called Nardyana Anuvaka. I to 18.—The Purusha Sdkta explained, ००५

8०0 शा. Uttara-Nércyana Anuvdka, or the concluding portion of the Purusha Stikia. 1 to 5.—The Uttara-Nféréyana Sikta explained, ... see 6.—A Yajar mantra describing the two wives Hri and Lakshmi of the Parusha, and identifying the Purusha with the creation, . ००, as as ve

Page

: 296

297

327

340

20

No. of Mantras. Section XIV The Bhartri Siikta explained 1- 1Q.—Mantras to be repeated at the Upshoma after the "~ * "Néristha.offering to death: the offering is to be a cow tltat has miscarried by taking the bull unseasonably, ...

` Szotion XV The Mritu Stkta explained 1 to 6.—The Mritu Sukta to be repeated at the Brahma-medha sacrifice, ‘as ‘ee oes dae

_ Szotion XVI. Mantra for inviting Surya. 1.—Mantra for, &c., aay ९६ es ees

Szotron XVII. Funeral mantra. 1.—Funeral mantra to be repeated when sprinkling water on the excavation made for burning a dead body,

Sxction XVIII. Mantra fur bathing after funeral. 1.—Mantra for bathing, &., iss ०१ ses

Section XIX.

Mantra to be addressed to the fuel for a cremation. 1.—A mantra to be addressed, &., = ,,, wee we

SrcTion XX.

Page

844

352

356

357

358

359

Mantras for offering oblations to the twelve Devas of the region of

Yama who inflict punishment. 1 to 12.— Mantras for offering, &c., ००9 ०७७ 9०१

360

21

No. of Mantras. Page 3 Section XXI. Mantras for offering oblation in the Rajagavtya Homa. 1.—Nine Mantras, &c., as 4 Rie ०० 361 FOURTH PRAPATHAKA.

PRAVARGYA MANTRAS,

Section I. Propitiatory mantras. 1.—Salutation to Devas and Rishis,__.., eae ००, 364 —Qbject of the salutation, ... ose 806

3.—A Rig verse quoted in support of the prayer to the Devas, 1b, 4.—The object of the second mantra fully developed, .,, 867

5.—Prayer before beginning the Pravargya Homa, sae tb. 6.—Address to life not to forsake the body, sige „०, 308 7.—The object of the above address, =... 1b.

8.—Thinking on the Great Soul by the aid of the Pranava the word s’dnti is to be repeated three times to overcome the three-fold evil, $ ne sis ०» 869

Section II. On the construction of the Mahdvira, 1.—Thorny fuel to be put on the Pravargya fire, ... eee 870 2.—Mantra for taking up the instrament called Abhri, a double-headed hoe of the wood of the mimosa catechu,... 381

3.—Mantra to be repeated over the Abhri, ee . 383 4.—Mantra to be addressed to the Brahmé, bs “ee tb. 5.—Mantra for carrying the skin of a black antelope, a goat

a horse and an ox tothe place where the earth is dug, 384

6.—Mantra for spreading the antelope skin with the head towards the east, and the hair looking towards the north, 385 7.—Mantras for striking the Abhri, into the earth and

drawing it inwards, _.... 386 —Ditto for lifting it and throwing the earth on the ante- lope skin see ०९ 16,

9.—Mantra for lifting some earth dug by the tusks of a hog —a requirement of the ceremony, ०१ ०» 387

22 No. of Mantras.

10 —Mantra for bringing the above, __.... dee 11.—Ditto to be repeated on earth thrown up by white-ants, 12.—Ditto for bringing the above earth 13.—Ditto to be addressed to the Putika tree Cesalpinia bonducella, ००० 14.—Ditto do. after spreading the hairs of a goat and a black antelope, ae eee 4५५ ६4 15.—Ditto for making the horse smell the offering, 16.—Ditto for sprinkling hot water on the offering,

17.—Ditto for pounding earth and making balls thereof,

18.—Ditto for stamping the balls with the two thumbs,

19.—Ditto for making a figure of Mah4vira,—a pot about a span high contracted in the middle and bulging above and below, ... ००७ ose ००* ००९

Szotion ITI. Sanctification of the Mahavira. 1.—Mantra for heating the Mahavira placed on the two sapha woods, x ; ५६ 2.—The Mahfvira to be placed on some burning wood placed in an excavation before the Garhapatya fire

3.—Two mantras to be repeated over the Mahavira, en 4.—Mantra for wiping the ashes from the body of the Mahfvira, ... eas

5.—Ditto for lifting the Mahavira from the excavation, ...

6.—Ditto for placing it on sand on the north side,

7.—Ditto for looking at it, ... ig ie

8.—Ditto for fixing it on the place, ,,* ००७

9.—Sprinkling of goat’s milk on it, (४ 10.—Tying it in a skin of the black antelope, ise

Section IV.

387 388

401

401 402

404 404 409 405 406 407 409

Exhortation tn connexion with the sanctification of the Mahavira.

1.—Exhortation to the Brahma, eee ee 2.—Ditto to the Ritviks to read the Pravargya, ...

410 | 410

23 No, of Mantras. Section V.

Placing of the Mahavira on burning coals.

1.—An alternative reading in the exhortative mantra given in the preceding section, ००९

2.—Throwing of the sacrifical utensils on the fire, ase 3.—Seven or eleven oblations to be poured with the उप्र on the Ahavanfya fire, ... ee de ‘ise

4.—The Mahavira to be anointed with ghi, .—A bit of bright gold to be thrown on a separate fire, 6.—Mantra for placing bundles of munja grass on the gold 7.— Mantra for putting in its place the Mahavira, 8.—Ditto for pouring ghi with a ladle (sruva) on the Mahavira, ... ae see PP 9.—Prayer to be repeated by the Yajamfna, holding a slip of kus‘a grass on the top of the Mahavira, 10.— Mantra for touching the earth ००० 11.—Throwing of the charcoal by the north from the Gér-

hapatya fire, .. wae 4३ 12.-- Ditto ditto after turning it round the Mahavira, pe 13.—Addresses to be repeated while touching a sacrificial wood

called paridht, sen wes zis aor 14.—Placing of gold on the Mah4vira, ... aise ae 15 to 17.—Sanctifying the same by mantras, ose ose 18.—Mantra for taking a fan, “a6 ००७ ००, 19.—Ditto for fanning the fire to blaze it up, sie ००

Sxcrion VI. Sanctification of the Mahavira by mantras. 1.—Mantra to be repeated on the Mah4vira by the Addhvarynu, 2-3.— Five Yajur mantras to be repeated with reference to the

five sides, ib ००७ + 4 to 7.—Four other Yajur mantras to be repeated over the

Page

412 413

416 20. 417 1b, 419

tb,

420 422

423 424

425 427 428 430 431

433

434

Mahavira, a eee see ,०, 436-37

24 No. of Mantras. Section VII. On looking at the Mahivtra. 1.—Mantra for looking at the Mahf4vira, and praising it as the

protector, ०० ००० see ००० 2.—Ditto ditto as the spring season, ... ००७ ese 3.—Ditto ditto as the summer season, ... eae ००० 4.—Ditto ditto ditto, (8 ar 9५ 6 —Ditto ditto as the rainy season, sii ००७ 6.—Ditto ditto as the autumn season, ... see 7.—Ditto ditto as the winter season, ... ies 8.—Ditto ditto as the dewy season, _... ave 9 to 17.—Ditto ditto as invested with many qualities, ies

18.—An address to Agni, ses see 19.—Mantra to be recited by the wife of the Yajaména after she has looked at the Mahavira, ... ane ses

Szotion VIII. Pouring milk on the Mahdvira.

1.—Taking of a rope, sei vies ie sea 2.—Purifying it by a mantra,... . ०७५ —Calling the milch cows by their ritual names,... “ee 4.—Ditto by their ordinary names, __.... ००७ ०७० 5.—Tying of the cattle, 5 ००० oe 6.—Tying of the calves, se ee = tis 7.—Untying of the same, ... sue es 8.—Address to the cow, ia sie ०७७ eis 9.—Ditto to the calf seg * + iss

10.—Ditto to the cow to allow the milker to come near, 11.—Ditto ditto to allow him to touch the teats,...

12.—Ditto ditto to give plenty of milk,.. ahs oe 13.—Ditto to the Sapha and the Upayama woods, ...

14.—Ditto to the milk oy | 4 eee 15.—Ditto to Indra and the two As ‘vins, ३६

16.—Mantra for offering an oblation to the rays of the sun, ...

Page

439 445 446 447

१6. 448 449

१९. 450 453

454

25

No. of Mantras.

17.—Address to the milk of the goat, ...

18.—Address to the light of the sun, = ,,.

19.—Taking of the Mahavira by the two Sapha woods, 20.—Dusting away ashes from its body, ... ase ae 21.—Lifting of the Mahavira, ...

Section IX. Offerings to the Ahavaniya fire.

1.—Thirteen mantras for the offering of sacrificial articles on the Ahavantya fire,

2.—Mantra to be recited when circumambulating the Aha- vaniya fire,

3.—Ditto when looking at the hotd,

4.—Ditto for sanctifying the sacrificial articles,

5, 6.—Mantras for offering the oblations on the fire, ie 7.—Prayer after the offering, wae was Section X.

474

478 १९. 479 1b. 482

Agnihotra homa to be performed with the remainder of the articles for

the homa described tn the preceding section.

1.—Mantra to be repeated on the remaining articles,

2.—Mantras to be addressed to the Pravargya with reference to the four quarters, ms

3.—Mantra for replacing the Mahavira, ..

4.—Maledictory mantra against enemies,

5.— Mantra for offering certain woods to the fire, :

6.—Ditto for throwing a piece of wood behind the priest’s

back, ... tue es a ati 7.—Ditto for the oblation to be offered by the Patipras- thaté 8.—Ditto for morning and evening offering of fuel sae

9.—Ditto for morning and evening oblations, 10.—Ditto for offering prickly wood after touching water, 4

484

486 487 488

१6.

490 491

26. 492 493

26

No. of Mantras.

11.—Ditto to be repeated after eating theremnant of the offering,

12.—Ditto to be repeated when filling the sacrificial vessels for morning and evening offerings, before the Aha- vaniya fire,

Section XI. On the taking down of the Pravargya.

1.—Adhvaryu to make an offering, while the Pratiprasthata, having lighted one of three splinters of pointed wood, holds it high near the face, bei : 2.—Ditto ditto while a lighted wood is successively held near the navel and the knee, ... 3.—Throwing of the splinters into the Ahavaniya fire, (2) mantra for bringing the wife of the Yajaména, 4 to 6.—Addresses to be repeated at the three parts into which the way by which the Pravargya is to be carried to its place, is to be divided ५६ 7.—Ditto for ‘Adhvaryu to circumambulate the Uttara Vedi thrice from the right side while sprinkling water from a jar which he is to carry, ie 8.—Ditto ditto to cireumambulate again without the jar 9.—Ditto for touching the Uttara Vedi, 10.—Ditto for cleaning the Uttara Vedi,... 11.—Ditto for overcoming enemies,

12.—Dittofor filling up certain cups with curd mixed with honey,

13 to 20.—Addresses to Pravargya recited while standing be- fore it va ;

21.—A subsequent address

22,—Ditto to be repeated when turning the Pravargya round the fire from the right side,

23.—Ditto for cleaning the Pravargya, a sae

24.—Initial words of three mantras for offering the homa oblation, and inviting the sun

25,— Mantra for making an offering to the Ahavaniya fire

Page 494

497

518 519

27 No. of Mantras.

Page Section XII.

Three mantras for pouring certain sacrificial articles into the Mahdvira.

1.—Mantra for pouring milk into the Mahfvira, ...

. 5:25 2.—Ditto honey, sg re ie - 16. 3.—Ditto curd, ie = ah १6.

Section XIII.

Exptations for defects in the performance of the sacrifice with the Mahdvira.

1, 2.—Mantras for expiating the evil effects of any accidental overflowing of any sacrificial article,

526

Section XIV. Expiations, gf.

1.—Mantra for expiating the evil effect of lightning strik- ing on the east side during the sacrifice, ... .,. 597 2 to 4.—Ditto on the other sides, : Sek 26.

Szotions XV, XVI. Expiations, &c.

Mantras for expiating evils proceeding from accidents to the oblatory articles,

528

Section XVII.

On the placing of hot bricks. 1.—Mantra for ditto,

+ ... 580

307० XVIII.

Consecration of the receptacle of the fire.

1.—Mantra addressed to Agni to abide in the fuel, » 882

28

No. of Mantras. Page Srecotton XIX.

Prayer to Agni jy the Adhvaryu.

1.— Mantra for the same, oe a -.. 933 Section XX. Exptations

1.—A general expiation for all defects, : ... 535 —Expiation for an accidental fall of the Mah4vira, as 19. —Ditto for the accidental breaking of ditto, ... | td, —Ditto for ditto cracking ditto, oe 589

5,—Ditto for not turning or stirring the contents of the Maha- vira, oe 537

6 to 9—Ditto for the oblation boiling over the Mahavira pot, ue “i ve ab,

10.—Ditto if the sun should set before the cooking of the oblation is completed, ... श, si ,.. 539

Section XXI. Exptations.

1,—Mantra to be repeated should the priest wish to eat of the cooked oblatory articles, eh ies .० 940

Sections XXII, XXIII. Addresses to Agni as the fierce-bodied, (541.)

Sections XXIV, XXV. Naming of the cooking pans. (544.)

Section XXVI.

Expiation, should the Mahdvira or the oblatory articles be stolen by a thief. (545.)

29

No. of Mantras. Page Szction XXVIT.

Certain imprecatory phrases. (546.)

Section XXVIII. Expiations for a wolf seen when cooking.

1.—Mantra to be repeated, should a wolf be seen when cook-

ing the oblatory article, : D47 —A flambeau lighted at both ends to be thrown towards the wolf 2s {३ 4 we ies ab. —Salutation after the above, 4 दः ००, 648 SEcTion XXIX.

Expiation for the approach of a vulture. (549.)

Szcotion XXX. Expration for the approach of a jackal. (550.)

Section XX XI.

Expiation for the approach of a ram with intent to attack the priests. (551.)

Section XXXII.

Expralson for the braying of a she ass or the cawing of a she crow on the right side. (551.)

Section XXXTIII. Ezpiation for the approach of a black-faced owl. (552.)

Section XXXIV. Expiation for noise made by a man possessed by a devil. (553.)

30

No. of Mantras. Page

Section XXXV. | Expiration for the fall of a vulture. (554.)

Section XXXVI. Expiation for the falling of a worm into any oblatory article. (554.)

<P

Section XXXVI.

The offering for killing anybody by imprecation should be red coloured. (555.)

Section XXXVIII. Imprecation for killing enemies. (556.)

Section XX XIX.

An herb named simijavari (?) to be buried in the cow-shed of the party who 28 to be killed by an imprecation. (557.)

Sgction XL.

A Sima hymn to be loudly chanted by the Adhvaryu when the Udgita sings the same Sdma. (558).

Section XLI. Offering of Udumbara wood to the fire previous to the performance of the avantara or minor Dikshd.

1 to 4.—Mantras for offering Udumbara wood steeped in clari- fied butter, ne ¢ .. 959

5.—Invitation to the Devas, Agni, Vayu, &c

to come to the ceremony, ; ee 561 6.—Repetition of the first four mantras with reference to those

divinities

062

31

No. of Mantras. Sxotion XLII. Benediction on the completion of the ceremony.

1 to 357.—Benedictory mantras to be repeated after taking some hot water in hand,

FIFTH PRAPATHAKA.

(0808078 oF THE Mantras oF THE 4TH PrapATHAKA.

Sxction 1. Pravargya ceremony praised.

1 to 6.—Anecdote about a satra ceremony performed by the gods in the Khéndava jungle in Kurukshetra; their dispute with Vishnu, and the fruit of the sacrifice (p. 371),. oe vas sey aie

7.—The Pravargya ordained, ... bg we (878)

Section IT. Explanation of the mantras of Section ४. of Parpd. IV.

1.—The homa enjoined in the Ist mantra of Section ii, P. IV.; to be offered after taking up the oblation four times

(p. 378), sie ar i) 2.—Praise of the number four, .. (879) 3.—A question raised and solved as to when only the mantras

are to be recited, and when an actual homa offering is to

be made, ae ies (380) 4.—Procedure when only the mantra is to be recited, (880) 5.—Why the 4017-2 or spade for digging should be made of

Khadira wood . (381) 6.—Udumbara, bamboo, or Vikankata wood may be used instead of the Khadira, sats ,,, (882) 7.— Object of the 2nd mantra explained, ,.. (882)

8, 9.—Object of the mantra (3) for sanctifying the Abhri, (383) 10.—Ditto ditto (4) for inviting the Brahma, vee (884)

Page

563

590 592

593

594

32

No. of Mantras. 11 to 14.—Ditto ditto (5) for bringing the skin of a black

antelope, as also a horse, a boar, a goat, &c., (384) 15.—Ditto ditto (6) after spreading the antelope skin, (385) 16.—Ditto ditto (7) for digging, ee se (386) 17.—Ditto ditto (8) for throwing the dug earth on the ante-

lope skin int “ee (386) 18.—The digging to be done four times—the fourth time

silently without repeating the mantra es (386) 19.—In collecting sacrificial objects—the collection of earth by

digging is to be made first, ss ss (887) 20.—Object of the mantras (9, 10) for purifying the earth dug

with a boar’s tusk Me 3% (388) 21.—The collection of earth from an ant-hill,(11-12) (889) 22.—The same praised bee 20 23.—Anecdote in praise of the [४८१६८ (cisalpinia bonducella, / the

wood of which is to be collected, (13) ss 1b. 24.—Object of the mantra (14) for purifying the hair of the

goat and the black antelope, ad sib (391) 25.—Praise of the five objects above-named, a 1b. 26.—The above five objects to be put on the skin of the black

antelope, «+ (392) 27.—The hairy side of the skin to be used tb. 28.—The mode of arranging the articles near the altar, (393) 29,.—The pouring of hot water on the articles, =` ... th, 30.—The object thereof ae (394) 31.—An old potsherd to be added to the articles, .. tb. 32.—Also some pebbles, eee sai 7 ib. 83.—Also some goat’s hair, ... es ... (95) 84.—Also some black antelope’s hair, ae ‘a

Section III. Details of preparing the Mahavira pot. 1.—The proper place for preparing the Mahdvira—a place enclosed by mats, = bak ae

597

598

395

33

No. of Mantras. 2.—At the time of preparing it, the mouth should be turned

aside so as not to breathe towards it, aes ies 3.—The preparer shuuld so sit as not to throw his shadow on 1

4.—The operations which the ordinary potter accomplishes with wood should be performed with a piece of bamboo, 5.—Object of the 17th mantra of the 4th Prapéthaka, ou 6.—Ditto 18th ditto ditto, ... fuk oe i.—Ditto 19th ditto ditto, 8.—The shape of the Mahavira should be like three pots placed one over another, ees ay 9.— Mantras in the Gayatri and other meters to be repeated while making the Mahavira pot 10.—The hollow of the Mahavira pot to be effected with a

piece of bamboo oie a ae ००९ 11.—The Mahfvira to be a span high, ... aes ०० 12, 13.—The measure praised ०५ ass ie 14.—It may be made without measuring,

15.—It should have a ring by which it may be held

16.—Object of the 22nd mantra of the 4th Prapéthaka,

17.—Ditto of the Ist ditto of Section iii, Prapéthaka IV, for heating the pot Sits 44 sie ves

18.—Ditto of the word as’va in ditto,

19.—Ditto of the 2nd mantra of ditto ditto,

20.—Ditto 4th ditto ditto

21.—Ditto 5th ditto ditto,

22, 23.—Ditto 6th ditto,

24, 25.—Ditto 7th ditto ditto, ...

26.—Ditto 8th ditto ditto +

27.—FPortions of the mantra not to be recited by Keshatriyas and Vaisyas, ...

8.—Object of the 9th mantra of ditto ditto

29.—The sprinkling enjoined in the mantra to be done with goat’s milk, .. ००९

30.—The mantra to be used in the sprinkling,

31—.Praise of certain words in the mantra,

9

Page

34

No. of Mantras. 32.— Object of certain words in the aforesaid mantra, 33.—Object of the 10th mantra of ditto ditto,

Section IV.

Application of the Mantras for the placing of the Mahdvira.

1.—Object of the word Brahman in the Ist mantra of Section v, of the 4th Prapéthaka, ies ee 2.—Object of the address to Yama, Makha, &c. in the 2nd mantra of ditto, 8.—The Mahavira pot to be sprinkled with hot water, 4.—Mode of procedure, uae ६४ see 5.—Sprinkling to be repeated three times, su sai 6.—Mantras to be repeated by the Hoté, : 7.—The above to be repeated without a break in the breath 8.—The above Rig mantras to have the character of the Gayatri, se ete 9.—The mantras to be repeated one after another without being interrupted by any other speech 10.—Many Rig verses to be repeated, 11.—A broom to be made with munja grass, 12.—The homas indicated by the 3rd mantra Section v, 13.—The number thereof to be seven, and why, 14.—Advantage to the Yajaména in pouring ghi into the Ma- h4vira pot as directed in mantra 4, Section र, aos 15.—Object of the 5th mantra of Section v, 16. —Throwing of a bundle of burning munja gross on a piece of gold 17.—A peculiarity in putting on the munja pointed out 18.—Object of the 6th mantra of Section v : 19.—Object of using the word Mahat in the 7th mantra of Section V 20.—Discussion on the subject of the 8th mantra of Section v, 21.—The advantages of repeating that mantra se 22.—Those advantages described with reference to the quarters,

Page 409 ˆ 4d.

415

416

417

418

419 421

422

89

No. of Mantras 23.—Mantra for touching the earth vue ; ee —QObject of the word méhifist in the 10th mantra of Section v eats oa és

25.—Object of the first part of the 12th mantra,

26.—Ditto of the second part of ditto, ie 27.—The wood to be used in making the paridhi, ... 28.—The number of parsdhis to be prepared, twelve,

29.—An additional piece enjoined ४६ * 80.— Object of the word antardhi in the 13th mantra, Section v

31.—Application of the mantra for the placing of a piece of gold on the Mahavira pot 3

32.—The description of the Mahévira as holding bows, arrows, &c., are meant to be mere praise,

33.—Fan to be taken up for the Mahavira,

34.—The fire to be fanned fas iss an ८9 35.—Three fannings ordained st ००५ 36.—Another three fannings and the object thereof

37.—Three other fannings-ordered sieve ie ००७

38.—Fourth repetition forbidden,

839.—The Adhvaryu, the Pratiprasth4ta and the Agnidhra to fan separately, ee i

40.—The fanning to be made in a sitting posture,

41.—The fanning to be from above,

42.—The fanning may be from all sides...

Sgction V. Application of the Mantras of the 4th Prapéthake

1.—The brilliance of the fire inherent in it 2, 3.—The word rochayatu in the 2nd, 8rd, 4th, 5th, and 6th mantras of Section vi, should be accepted as benedic- tory, * 4.—Obdject of the 4th mantra of ditto ditto, ` 6.— Ditto of the 5th ditto, .. ae

434

१6. 436 437

36

No. of Mantras. | Page

6.—The word dheht, in thy 6th mantra to be accepted as benedictory, ... ae ... 487

7.—The object of the 7th mantra explained ‘ee --. 438

Section VI. Application of the Mantras of the 4th Prapdthaka continued. 1.—The proper moment for performing the Pravargya,—the

throwing of milk in hot butter, ... .. 440 2.—Repetition of the operation, ie say .. 441 3.—Mornings and evenings meet for the operation, ate ib. 4.—The operation to be repeated six days, sis ab, 5.—Or twelve days, Ss aye or ib. 6.—Another optional course, ... .. 442 7.—Relation of the Pravargya to the Agnishtoma, cee ib. 8.—The mantra to be read first, and then the operation to

be performed aes or 443 9.—The singing of particular Sima hymns enjoined ४६ ab.

10.—The word gopd in the 1st mantra of Section vii, explained

to mean Prana, “eee oe sta tb.

11.—Ditto ditto to mean the sun, “is . 444 12.—The word anipadyamina of that mantra explained zis 26. 13.—The second clause of that mantra explained, ... ५६ ab. 14.—The third ditto ditto, on ae ae see 16. 15.—The fourth ditto ditto, ... 445 16.— The object of typifying the Mahavira as the spring season explained, ... “as a . 446 17.—Ditto ditto, summer (3rd mantra), . ve ab. 18.—The 3rd mantra of Section vii, explained in a different

way, ००४ or sie - 4b.

19.—The 4th mantra explained 4५ ses ०० 447 20.—The 5th ditto ditto, oP us cea we 448 21.—The 6th ditto ditto, ve ab. 22.—The object of the concluding sentence of the above man-

tra explained wa ss re 449

93._-How the 7th mantra refers to the winter season ex- plained, aoe eee ® > @ eee eco ab.

37

No. of Mantras.

24.—How the 8th ditto refers to the dewy season, explained,

25.—-Power over the mantra attainable by men performing penances,

26.—The obviousness of the meaning of the 10th mantra,

27.—The word mati inthe 11th mantra implies mankind,

28.—The meaning of the 12th mantra, of ditto ditto,

29.— Ditto ditto 13th ditto, =... 12 ws see

30.—Ditto ditto 14th ditto,

31.— Ditto ditto 15th ditto,

32.— Object of the 16th mantra, Sus

33.—The No. of mantras in the 7th Section re-counted seis

34.—Looking at the Mahavira ordained ae

35.—The looking to be after repeating the mantra <Agnishtva, &e., , ; ia :

36.—Advantage of looking at it, se re

37.—Further advantages sie

38.—Looking to be while repeating the mantras Apasyam, &c.,

39.—The wife of the Yajamana not to look at the Mahavira, and the mantra to be repeated so that she may not hear it, .

40.— Object of the word sapeya in the aforesaid mantra,

Section VII.

Page 450

26. 26. 401 ab. ab: 452 1b. १6. 455 16.

456 ab. 1b.

457

26. 2b,

Explanations and applications of the Mantras of the 4th Prapdthake

continued, 1.—Object of the Ist mantra of Section viii, 2.—Ditto 2nd ditto 3.—Ditto 3rd ditto, ... si 4.—The cattle to be next called with ordinary names,

—Object of the twofold ordinary and religious names, __... 6.—Object of the 5th mantra, ...

—Ditto 6th ditto, ... sus 8.—Object of the word pushdé in the 7th mantra, .. 9.—Ditto ditto as’vz in ditto, ..

10.—Ditto of the 8th mantra, 11.—Ditto ditto 9th ditto

12.—Ditto of the word ¢erihaspati, in the 10th ditto, ००७

38

No. of Mantras. Page 13, 14.—Object of the ]1th mantra, as ... 465 15 to 17.—Object of the 12th mantra, ... ae see ib. 18.—Ditto 13th ditto, ee ee wee 467 19.—Ditto 14th ditto, : १6.

20.—The word Jndra in the 14th mantra includes the 4 ४००५९) 468 21.—The word vasavah at the end of the said mantra implies,

that the Vasus are also to be included, es ... 469 22.—Enquiry as to whether the word vashat should be used in

the mantra or not av ab. 23.—Object of addressing the raysof the sun in the 16th

mantra instead of the sun itself, ... an ... 470 24.—Ditto of the 17th mantra,.. oes ive iat ib. 25.—Ditto 18th ditto, wi ee .. 471 26.—Ditto 19th ditto, ध; és soe id. 27.—Ditto 20th ditto, sed - eg 1b. 28.—Ditto 21st ditto, i ..„ 474: 29 to 31.—Ditto 22nd ditto, .. 473 32.—Ditto of the first group of the mantras of the 9th Section, ab. 33.—No breath to be taken when repeating those mantras, ab. 34.—Object of grouping the mantras into fives, the first is ad-

dressed to Vata es tb. 35.—Object of the word agns in the first of the 2nd group of

mantras, $ i 9 ... 478 86.—The second mantra is addressed to Soma, &c., ... 476 37.—The word savitri in the next mantra implies Samvatsara, ab. 38.—The word yama in the next implies Prdna, .. wis ४8. 89.—The last is addressed to the winds a uae १९. 40.—Praise of the number of the mantras 3 . 417 41.—An oblation named ohina puroda’sa ordained for the

attainment of heaven, _... 0 Bae ee ४९. 42.—The mantras of the above purodds’a explained, tb,

Section VIII. Explanations of the Mantras of the 4th Prapdthaka continued. 1.— Object of the 2nd mantra of Section ix, a ... 478 2.—Ditto of the word ayd¢ in the 3rd mantra of ditto, .. 479

89

No. of Mantras. 3, 4.—Object of the 4th mantra,

5, 6.—Ditto of the 5th ditto, ... ae Soe 7.—Ditto of the 6th ditto, slat 8.— Procedure in making the offering, ... Sa 3

9 to 14.—Object of the 7th mantra, ००,

15.—Seasonable rain, the object of the offerings of the 10th mantra, 3 see

16.—The divinities to whom the overflowings of the oblation belong, according to the side towards which they flow,

17.—An oblation of curds to be thrown in from the north-east side,

18.—An alternative, ... be see

19.—The oblatory article not to be allowed to fall out

20 to 22.—Object of the 15६ mantra of Section x, ...

23.—Ditto of the 2nd ditto, .. ae

24, 25.—Ditto of the 3rd ditto,

26.— Ditto of 4th ditto,

27.—Ditto of the word pushan in the 5th ditto,

28.—Ditto ditto grdva ditto, ... oo

29.—Ditto ditto pratira ditto, ...

30.—Ditto ditto dydviprithivi ditto,

31.—Ditto ditto gharmapd ditto,

32 to 36.—Duties enjoined in the 6th mantra,

37.—Object of the 7th and the 8th mantras

38.—Ditto 9th ditto,.. :

39.—Anthority to prove the occasion when the 10th mantra should be used

40.—Meaning of the word madhu in the 11th mantra,

41.—Ditto of agnz in ditto

42 to 44.—Object of the prayer md hits? and asydma in ditto,

45.— What is to be eaten when repeating the mantra, ¢

46.—Certain observances (abstinence from meat, &c.,) ordained,

47.—Praise of those observances,

48.—Arranging of certain utensils with the aid of the 12th mantra,

40

No. of Mantras. Section IX.

Page

Explanations of the Mantras of the 11th Section of Prapithaka IV.

1.—Oblations ordained by the lst and the 2nd mantra, of the 11th Section, ... 2.—The places where lighted tapers should be held when offering the above oblations, 3.—Object of the 3rd mantra, ... 4.—Ditto 4th ditto, .. ` 5.—Ditto 5th ditto, ... 6.—Ditto 6th ditto : 7.—The Pravargya pot to be kept on the east side Sei 8.—A pair of wooden tongs (sapha) to be brought for holding the Pravargya, ss 9.—The advantage of knowing the above, a 10.—Wood required for the ceremony—Udumbara, Ficus glomerata, ae oe 11.—Sama hymns to be repeated when going away from the altar, be oes 12.—The Nidhana or the burthen of the hymn to be sung thrice, 13 —The wife and companions of the Yajamdna should join in the singing of the burthen : 14.—A little gold to be placed where the Pravargya is to be deposited 15.—The sprinkling ordained in the 7th mantra should be repeated three times, (4 16.—The circumambulation ordained in the 8th mantra to be repeated ais , 17.—The word 24007 in the 9th mantra, means the earth of the Uttara Vedi, . 18.—The word s’arma in the 10th mantra means earth 19.—The destruction of enemies is the object of the 11th man-

01. es sets ae ००० See 20.—The advantage of filling the cups as ordained in the 12th mantra, aes

500 ib. १8.

501

90 -

508

50

41

No. of Mantras.

21.—Advantage of knowing that the object of the word annidya in the 12th mantra is to eat ne

22.—The glory of the Pravargya indicated inthe 13th mantra

23.—Benediction is the object of the 14th mantra,

24.—An imprecation on enemies is the object of the 15th mantra, .. eee ००१ ००१

25, 26.—Object of the 16th mantra,

27.—Ditto of the word samudra yoni in the 17th ditto,

28.—Ditto of the salutation in ditto, ... 1

29, 30.—Ditto of the 18th and 19th mantras is to obviate the evil effects arising from irregularity or imperfect per-

formance of the ceremony, eS + 31.—Ditto of the address beginning with the word dhiya in the

19th mantra,. Sees ies se a 32.—Ditto of the 20th ditto, ... oes see ae 33.—Ditto 21st ditto it isle ६४६ ००७ 34.—Ditto 22nd ditto, sis is 35.—Ditto of praying in ditto that the Soma may be drunk,.., 36.—The first part of the 23rd intended as a blessing, soe

37.—The second of ditto, a malediction on enemies, 38.—The kind of homa to be performed with the two mantras of which the initials are given in the 24th mantra, ...

SIXTH PRAPATHAKA.

PITRIMEDHA OR Rites FoR THE WELFARE OF THE MANES.

Section [. _ Cremationary Rites. 1.—Mantra for offering a homa to the Gdrhapatya fire* on the death of one who had established a household fire ; the offering to be made touching the right hand of the dead, ee

* Bharadvaja recommends the Ahavaniya fire.

6

Page

508 509 46,

610

4b. 511 612

513

514 515 516 ab. ab. 517 $b.

518

644

42

No. of Mantras 2.—Mantra for covering with unbleached, uncat cloth, having fringes on both sides, the body of the dead, after laying it with the head to the south, on acot of Udumbara wood, having the skin of a black antelope spread on it, 3.—Ditto for dressing the corpse with a piece of new cloth by the son, brother or other relative, ; ००५ 4.—Ditto for removing the dead on its cot, wrapped in its bedding, or a mat; the removal, according to some, is to be made by aged slaves; according to others on a cart drawn by two bullocks. The meaning of the mantra would make it applicable to the yoking of the bullocks, ४५ 5.—First address to the dead while the body is being put down at the end of the first stage to the burning ground. The road is to be divided into three stages, and the bier is to be put down on the ground after the comple- tion of every stage, bas 6.—Second ditto at the end of the second stage, ... 7.—Third ditto at the end of the third stage, sh 8.—Mantra to be used for bringing a cow or a goat with the dead. An old cow is the best, next a black one, next a black-eyed one, and next a black-haired 006 : the goat, if male, should be black-haired ; if a female, black-hoofed, 9.—Ditto for offering an oblation with the ida pot or chamasa, 10.—Address to the cow when immolatingit. Should any accident happen at the time of immolation, the fore left foot isto be struck off, and the wound being dressed with dust, the animal is to be set free, 11.—Ditto to the life of the cow oe re 12.—Ditto to the cow, when after its immolation its body is being dusted, wishing it not to mourn for its immola- tion, as it was to be translated to the region of the Pitris : 13.—Ditto to the spirit of the dead, requesting it to permit its wife to remain in this world. This is to be said, afte: making the wife lie down by the corpse,

Page

645

ab.

646

647 ४6.

650

ab.

Gol

43

No. of Mantras, 14.— Address to the wife when bringing her away by the left hand from the bed of the corpse, offering to marry her, 15.—Ditto ditto directing her to take a bit of gold from the hand of the corpse, if it be that of a Brahman, ००५ 16.—Ditto ditto a bow ditto, if it be that of a Kshatriya, ... 17.—Ditto ditto a jewel ditto, if it be that of a Vasya, ००* 18.—Ditto to Agni, when placing the sacrificial vessels and the different parts of the slaughtered cow on the differ- ent members of the corpse, a 19.—Ditto to the skin of the cow, when covering the body of the corpse with it. The skin should be entire with head, hair and feet ; the hairy side to be kept upper- most ००० ००० 20.—Mantra to be repeated when setting fire to the pire, ... 21.—Ditto ditto when the fire is in full blaze, oe 22.—Ditto to be addressed to the organs of the deceased, to return to their elements, eee Sue 23.—Ditto to the fire with reference to the goat which is to be tied with a weak string toa post near the fire, that the string may easily burn or break, ००. ase 24.— Mantra for offering an oblation to the fire after the nine offerings described in the next Section,

Sgction II.

Homa to be performed after the cremation of the corpse. 1.—Mantras for nine oblations to the fire, with a [81388 spoon, 2—3.—Ditto ditto for two more. (These have not been

noticed by either Bharadvaja or Baudhayana),

Section III.

Page 652 26.

663 1b.

654

26.

657

659

660

Ceremonies to be observed after the homa, for the translation of

the dead to the region of Yama

1 to 4.—Addresses to Agni for the translation of the dead safely to the region of Yama ee ive

661

44,

No. of Mantras, 5.—Address to Yama to place the dead in the care of his two

four-eyed dogs, 5३ bee Sas dee

6.—Address to the two messengers (dogs) of Yama to take

care of it aes sas sae

7 to 9.—Prayers for the attainment of a good region by the dead es eas

10.—Address to the relatives to bathe in the three trenches to be dug near the north of the spot where the cremation has taken place, and which are to be first lined with pebbles and sand, and then filled with water brought in an odd number of jars, ... ;

11.—Mantra to be repeated when passing under a yoke of two palds'a sticks planted near the trenches, and tied at the top by a piece of weak string,

12.—Ditto ditto by the person who burns the dead, (the nearest relative,) when plucking out the sticke, after passing

under the yoke last, =` ,० ae PY 13.—Ditto ditto by ditto to the sun, —_... ane See

14.—Ditto to be repeated by the relatives when bathing after the aforesaid ceremonies; at that time they are not to look at each other, bee was bas

Sgction IV. Ceremonies after cremation.

1 to 5.—Mantras to be repeated when blowing out the fire with milk and water, and striking on the burnt bones of the cremation with a Udumbara staff. This is to be done on the 3rd, 5th or the 7th day, $

6-8.—Ditto for offering three oblations after throwing away the cinders towards the south side, :

9.—Mantra to be repeated by the principal wife when taking up the bones, either of the head or the teeth, with two bits of red and blue string to which a stone is tied, oes ००० ses इर se

666

667

668 $b.

669

670

672

673

45

No. of Mantras. Page 10.—Mantra for placing in front the bones enclosed in a jar, or wrapped in a piece of black antelope skin, after wash-

ing them, .. 675 11.—Ditto for hanging the jar or bundle to the branch of a palasa or a sami tree, ... jee ab.

12.—Ditto for the burning of the bones a second time in the

case of those who have performed the Soma Yiga, ... ib. Seorion प्र. Offerings to Yama

1, 2.—Invitation to Yama and his wife, 677 3.— Offering of clarified butter to them in the middle of the

northern altar, ven ,.. 678 4.—Ditto ditto, west side of ditto, is aie .. 679 5.—Ditto ditto, east side of ditto, oes 2 ab. 6 to 8.—Praise of Yama to be recited while circumambulating

the altar, eco eee ee0 ७०७ ab.

9 to 15.—Mantras for taking up the clarified butter, .. 681

Section VI. Ceremonies to be observed for raising a tumulus over the relic gar.

1.—After placing the bones in the jar, it is to be covered with

grass, and filled with curds, mixed with honey, .. 685

2, 3.—Addresses to the droppings of the mixture of curds and honey, - ie se ii 1b.

4,—Sweeping of the burning ground in the morning with a branch of paldsa or of sami or leather, ... .. 687 5.—Mantra for yoking bullocks for ploughing the ground tb. 6, 7.—Six lines to be ploughed from east to west . 688 8.—Mantra for looking at the lines, ... an ... 689 9.—Ditto for placing the jar in the middle line, .. wae ab.

10.—Ditto for letting loose the bullocks by the south side, ... 090 11.—Ditto for sprinkling water with an Udumbara branch, or from a pitcher, side See re sale 26. `

46

No. of Mantras.

12.—Ditto for placing in the jar the drugs called Sarvaushadhi, 13.—Ditto ditto for putting some pebbles thereon, ... 14, 15.—Ditto ditto sand, ea su 4

Sgction VII. Ceremontes to be observed &c., continued. 1, 4.—Mantra for putting some brickbats thereon, ; 5.—Ditto for thrice throwing thereon some tila seed and fried barley, soe : =+ ‘ee 0 6.—Ditto for placing some butter on the south in an unbaked

plate, + 7.—Ditto for spreading on the south side darbha grass with their roots, ... °

8, 9.—Ditto for surrounding the place with [0914888 branches

10.—Ditto for placing in the middle the flowering top of the nala reed—Arundo karka, (

11.—Ditto for placing the relic jar on the grass without looking at it, after anointing one’s body with old ghi (the same as 9 of Section VI,)

12.—Address to the manes : the same as of Section I ००५

13.— Mantra for wiping the jar with old rags

14.—Ditto for sprinkling water from a pitcher or with an Udum- bara branch after covering the body with an old cloth,

15 to 20.—Ditto for putting on bricks, ... 4

Section VIII.

Ceremonies to be observed, &c., continued. 1.—Mantras for sanctifying the charu rice : ; 2 to 5.—Mantras for putting the charu rice on the five sides

of the jar, ... aes sn

Section IX.

Ceremonics to be observed &c., concluded. 1.—Mantra for throwing about tila seed and fried barley, ... 2to5.—Mantras for putting some herbs after looking at

every 8106) ... ce sale sas dua

699

47

No. of Mantras. Page 6, 7.—Ditto for putting on some bricks, ... 706 8.—Mantra for sprinkling water from a pitcher or with an

Udumbara branch “ne ais we si ib. 9,—Address to the gods, hes au si १९.

10.—Mantra for placing a branch of the vdruna tree, ०० {07

11.—Ditto for placing brickbats, sae ae १९.

12.—Ditto ditto a branch of the sams tree, es oe ab,

13.—Ditto ditto, barley, dei $ 708

14.—Address for the translation of the manes to a higher

region, ae oe ab.

15 to 19.—Initial words of mantras for digging holes near the

burning ground (Sec. III), see es sh tb. Section X.

Ceremonies to be observed on the tenth day after cremation.

1.—Address to the relatives, on the morning subsequent to the ninth night, after making them sit on a red bullock- hide spread on the ground with its neck towards the east, and its hairs looking towards the north, and having a fire established in its proximity: this may be

done either in a town or out of it os 709 2.—The address should be made successively according to

the seniority of the relatives, “a 2b. 3.—Oblation to be offered after taking the ghi four times

in aladle, .. 710

4.—Mantra to be recited by the relatives touching a red bull standing on the north of the fire, and facing the east, 711

5.—Ditto ditto when they are to proceed to the east, sas tb. 6.—The last man to efface, with a sdmi branch, the foot marks of those that precede, ... ; 712

7.—The Adhvaryu is to place a stone on the ground after the

last man, as a wall to prevent death overtaking those

that have gone forward, was oA eg ib. 8.—Mantra for putting on collyrium by the women,* .. {18

* This mantra has been repeatedly quotcd as a Vedic authority for por- forming Suttoe,

48

No. of Mantras. 9.—The collyrium is to be applied with the three central leaves of the kusa grass, 10.—The leaves to be afterwards thrown on a bundle of that grass 11.—Mantra for eating kid’s flesh, which and barley are to be

cooked this day, at see 12.—Mantra for eating the cooked barley, oe Seotron XI.

Ceremonies to be observed, dc., concluded.

1 to 12.— Mantras for offering twelve oblations after the oblation ordained in the 3rd mantra of the preceding Section, ...

Section XII. Letting loose of the cow which 1s led with a corpse.

1 to 3.— The cow which is taken with the corpse to the burning ground, should be either slaughtered or let loose. The course for slaughtering has been detailed in Section I. In the event of being let loose, she is to be led round the fire three times while the priest repeats three mantras,

4. - Mantra for sanctifying the cow, Sey oe

5, 6.—Mantras for letting her loose,

SEVENTH PRAPATHAKA.

Page

118 (14 4b. ab.

715

719 721 722

S‘1Ksi1A OR THB TRAINING NECESSARY FOR ACQUIRING A KNOWLEDGE

oF Brauma. (Tarrtrmiya Upanisuap.)* No. of Sections T:—Salutation ४६4 ; II.—Resvlution to explain the Siksh4 III.—Relation of the word Sanhit4 to wind, speech, soul, &c., IV.—Prayer for capacity to master the science of Brahma, ...

* Translated by Dr. E. Rvcr.

49

No. of Section. V.—Relation of the words Bhur, Bhuvar and Suvar to the sun, the world, the wind, the moon, the soul, &c., VI.— Relation of those words to Brahma, as aes VII.—The five-fold sphere of the soul ss ar VIUI.—The relation of the syllable Om to Brahma, IX.—Trath, justice and penance essential to a knowledge of Brahma, ‘se ‘es X.—Mantra to be recited before the daily reading of the Vedas with the object of obtaining knowledge ; XI.—Importance of observing the routine duties of one’s order,

XII.—Prayer, ae see ns eas ee

EIGHTH PRAPATHAKA., KNowLep@s oF BrauMa.

(^+ UPpanisHap. )

I.—He how knows Brahma obtains supreme beatitude, II.—Food and the product thereof are Brahma, ...

J11.— The vital airs are Brahma, ws add IV.—Ideal bodv of Brahma, ... «es aes V.—Knowledge is Brahma, ... ००९ ves VI.—Production of the world from Brahma (४ VII.— Ditto,

VII.—Brahma controls the wind, the sun, fire, Indra, death and the mental perturbations of this world : it is bliss, LX.—Knowledge of.Brahma ensures perfect felicity,

735 733 737

2b. 738 739

6.

743 748

60

No. of Section. NINTH PRAPATHAKA.

Revation oF BRaHMA TO FOOD, MIND, LIFE, &c.

(^^ UPanisHaD.)

I.— Benediction, sins :

II.—Anecdote of Bhrigu, who sought the knowledge of

Brahma from his father, ey be ITI.—Varuna teaches Bhrigu that life is Brahma, ... IV.—Ditto ditto, mind is Brahma, ste V.—Ditto ditto, knowledge is Brahma, ... ase VI.—Ditto ditto, bliss is Brahma,

VIL.—Fruit of knowing the relationship between food, body

and life, 9 ais VIII.—Ditto ditto, food, body and light, aoe IX.—Ditto ditto, food and earth os X.— Ditto ditto, hospitality and knowledge of Brahma,

TENTH PRAPATHAKA. THE WORSHIP OF BRAHMA.

(^^ का UPANIsHAaD. )

I.—1—9.— Brahma described, 10—11.—It is bodiless, 12.—Proof thereof é 13—14.—It is indicated by the words dis’ &c., 15—16.—Legend on the advantage of faith

17—18.—Brahma’s worldly attribute of mercy and power

of granting salvation,

19.—Brahmé attains Brahma, on the conclusion of his

career, ese eee eee

20.—Prayer to him who knows our hearts for the attain

ment of knowledge of Brahma, ..,

Page

81

No. of Section. 21.—Prayer to Brahma under the name of Vanhi, 22.—Prayer to Brahma for the preservation of cattle,

23—24.—Prayers to Rudra, sas she 25.—Prayer to Vinayaka, ... sie sue 26.—Prayer to Nandi, =. bes i 27.—Prayer to K4rtikeya, see

28.—Prayer to Garuda, 29.—Prayer to Brahma, 30.—Prayer to Vishnu, ... 31.—Prayer to Narasifiha, 32.—Prayer to Aditya, 33.—Prayer to Agni, sus 34.—Prayer to Durgi, ...

35—37.—Mantra to be repeated at the time of bathing,

38—44.—Mantra for sanctifying lumps of earth at the

time of bathing, ; ००७ oe 45—46.—Mantra to be repeated when the bather has gone

to the water up to his navel ae ios ss 47—48.—Prayer to the regent of water after rabbing the

body with the sanctified earth, .. ००७ vies 49.—Salutation while in water to the Devas,... sx 50.—Mantra to purify bad water at the time of diving,... 51—53.—Mantras for diving, es ; ae

54 —Invitation to sacred rivers to come to the spot 55.—Mantra to be repeated while under water for de- stroying sin, ००० ००० ००० 56—59.—Three Rig verses for diving, er one 59.—Mantra for washing the face after the diving, रर. 60.—Mantra for bathing after the washing, 61.—Mantra for the removal of unknown sins, oe 62.—Mantra to be silently repeated after the bathing, ... 63—68.—Six mantras for averting evils

Il —Mantras named Mahé vydhriti for the performance of

homa, ‘ge oan

I1J.—Alternative reading in the mantra for obtaining abund-

ance of food, ... ee Tee

791

793

No, of Section.

IV.—Alternative reading for adoration, ... ००५ es

V.—Mantra for offering a homa for the removal of obstacles to knowledge, ; ००० oer

VI.—Mantra to be inaudibly repeated for the complete acquisi- tion of the Vedinta, = ,,, re

VII.—Mantra for retaining the same in the memory, VIII.—Penances meet for those who wish to be liberated, [X.—Praise of virtuous actions on the part of those who wish to be liberated as ००७ ००५ . X.—The Deity to whom those who wish for liberation should apply, and prayers for the same (1 to 24), . is XI.—The characteristics of the adorable Great Lord (Mahes’- vara) who abides in the lotus of the heart (1 to 12), . XII.—A mantra for saluting the above-named divinity, XITI.—Adoration of the great Brahma who abides in the

solar orb sa ०४ ide ०० XIV.—1. That great Brahma described ais

2-8. Advantage of knowing the above, .. XV.—Mantra for adoring Aditya, Sua oe XVI.—Mantra for adoring Rudra, Sa 0 XVII.—Another mantra for adoring Rudra, sits

XVILI.—A third mantra for adoring Rudra, eis dee XIX.—Praise of the Vikaiikata wood meet for fire offering, ... XX.—Initial words of five mantras for overcoming obstacles to true knowledge. (The mantras are given in the last section of the first Book, Chapter II, of the Saiihit4), ie ; ee sas ९५७ XXI.—A mantra addressed to the earth—Prithivi, sa XXII.—A mantra addressed to the regent of the waters

(Ap devata), .. ens ae XXIII.—A mantra for tasting water for self-purification at the midday Sandhya prayers $ as

XXIV.—A mantra for tasting water for self-purification at the evening Sandhya prayer,

XXV.—A mantra for tasting water for self-purification at the morning Sandhya prayer, es oe

Page 793

794 795 197 798 799 800

821 829

830 832 833 835 836 837 838 839

840 841

842 844 845

846

53

No. of Section.

XXVI.—Mantra for inviting the Giyatri at the three prayers ; to be repeated after sprinkling a little water on one’s own head sae ४; oes oes

XXVII.—Mantra for performing the Praénfy4ma during which the right nostril is closed with the thumb first, and breath drawn from the left, both nostrils are then closed, and lastly breath exhaled through the right nostril, the left being closed with the middle finger. The Tantrics

follow a different order,.. . ae bes XXVIII.—An optional mantra for the same, ०० XXIX.—Another optional mantra for the same, ... ce:

XXX.—Mantra for sending away the Gayatri after prayer, ... XX XI.—Mantra for inviting Brahma to one’s mind after send- ing away the Gayatri, ... cone XXXII.—Mantra for tasting water when commencing a meal XXXIII.—Five mantras for offering five mouthfuls to the

five vital airs before commencing a meal, =... ‘ae XXXIV.—Optional substitutes for the above, _... ee XXX V.— Mantra to be repeated when drinking after finishing a meal eee eee eee eoa

XXX VI.—Mantra to be repeated after the above, +

XXX VII.—Mantra to be repeated after the last when rubbing the chest with the right hand, __...

XXX VITI.—Mantra to be repeated when seated at ease after a meal, praying that the meal taken may prove grati-

fying to the Great Eater Brahma, ; XXXIX.—Two mantras to be addressed to the presiding

divinity of intellect—Sarasvati, ... see eat XL.— Address to the gods who bestow intellect, ... sie

XLI.—A prayer wishing that the intellect of all those who are most intellectual, such as the Apsaras, Gandharvas, Devas, and wise men may irradiate the petitioner's mind,

XLII.—Another prayer to those who are most intellectual, such as the Apsarés, Gandharvas, Devas, and wisemen may irradiate the petitioners mind, wishing that the intellect of all those may come to him, .

Page

847

848 850 tb.

891

852 853

854 855

856 856

857 858 859

861

862

54

No. of Section. XLITI.—Mantra addressed to the western face of Mahadeva, XLIV.—Mantra addressed to the northern face of Mahddeva, XLV.—Mantra addressed to the southern face of Mahddeva,... XLVI.—Mantra addressed to the eastern face of Mahadeva... XLVII.—Mantra addressed to the upward face of Mah4deva, XLVII.—1. The first of a series of three mantras, named Tri- puparna, to overcome the sins of killing Brahmans, &c.,

which are obstacles to true knowledge, sis «ee

2. The praise thereof, ००७ ०० ००० XLIX.—1. The second mantra of the aforesaid three, ६४६ 2. The praise thereof, see ००* ००५

L.—1. The third of the aforesaid three, See ae

2. The advantage of repeating the three mantras,.. ... LI to LXI.—Mantras for making a homa of eleven oblations for the purification of the body, and rendering one’s self fit

for the knowledge of Brahma, =. ae XII.—1. Veracity enjoined as a requirement for Sannyfsa, ... 2. Penance enjoined as a requirement for do., ००७ 8. Control of the external organs of sense, ... 4. Control of the internal organs of sense, ... se 5. Charity, ... sae Ses or 6. Religious duty, es oF ai Ses 7. Procreation and other duties, ... 8. Conservation of the household fire, 9. Diurnal homa, oe ee ‘es seg 10. Dars’a Paurnam4sa and other occasional rites, _... 11. Meditation or intellectual worship, sate 12. Forsaking of the religious duties enjoined in the 8851788, ...- “ae aie

13. Advantage of knowing and practising the above twelve forms of adoration of the Supreme Divinity, LXIII.—Legend of Prajépati and his son, Aruni, in illustration of the advantages of practising the twelve duties

enjoined in the preceding section, ss se

2. Truth, ५६ ve es eae 9

3. Penance, ... site bes dere नि

886

Dd

No. of Section.

4.

Control of the external organs of sense, ...

5. Control of the internal organs of sense, ...

6. Charity, ... ia or on

7. Religious duty, a

8. Procreation and other domestic duties, ...

9. Conservation of the household fires,

10. Diurna) homa,

11. Occasional rites, ... wee sel

12. Intellectual worship, ^ sige sai one

13. Forsaking of the religious duties, ee as

14.—15, Identity of the Hirapyagarbha, ... ace

16. Advantage of the aforesaid course of adoration, ...

17. Praise of the person who has obtained the know- ledge of Brahma by Sannyasa,

18. Advantage of that knowledge,

19. Concludes the subject of Sannyasa, __.... ses

20. Praise of Brahma to obviate accidents, ...

21. Concluding act of the Sannyasi, ass

22. Praise of Om, ee १९६

23. Fruit of the knowledge of Brahma,

24. Instruction on the subjects of 88701६88 concluded

LIV.—1—3. The life of the Sannyisi compared with rituals, 1—4, The reward of the Sannyasi,

Page 887 26. 888 १९. 1b. 889 890 ab. 891 892 892 893

895 896 897

ab. 898

१, 899

tb. 904 906

Digitized by Google

तेत्तिरौये आरण्थवे

प्रथमप्रपाठके प्रथमोऽनुवाकः |

नि दरिः

भद्रं wife: णुयाम देवाः। भद्रं पश्येमाक्षभि-

यजचाः। स्थिरः ङ्गलुष्वारसस्तनुभिः। व्यशेम देव-

fed यदायुः। खस्ति इन्द्रौ FEAT: | खस्ति न॑ः

ओगणेशय AA: | माघवीये वेदाथ॑प्रकाशे

वैत्तिरीयारण्यकभाष्यम्‌ | वागीशाद्याः BAAS: सवायानामुपक्रमे। यंनलता BABA: GS नमामि गजाननम्‌ ae निश्वषितं वेदा यो वेदेभ्याऽखिलं जगत्‌ निर्ममे aay वन्दे विद्यातोयमरेश्चरम्‌ तत्कटाचचे ALT दधदुक्घमरोपतिः। आदिश्रन्माघवाचायं वेदार्थस्य प्रकाशने tt ये पुवैत्तरमीर्माखे ते वास्यायातिशङ्कुहात्‌ पालः सायना चार्थ वेदाथ THAT:

~, afs व्याख्याता सुखबेधायं तेत्तिरोयकसंडिता | B

0 Res sa 2 तेन्तिरीये Qcws

पुषा विश्ववेदाः. wher नस्ता्यैष. शरि नेमिः | स्वस्ति ने दस्पतिद्‌ धातु। शन्तिः शन्तिः शन्तिः।

तद्राद्मण्च्च व्याख्यातं शिष्टमारणप्यकं aa: ii अरण्याध्ययनादेतदारण्यकमितीयते। AG ACWW aa TA प्रबच्छयने \ काण्डमार ष्टं सै व्याख्यातव्य RIAA: | श्रारण्यकवि्ेषाम्ह पूव चारदैरदीरिताः ढम्‌ प्रवग्धकाष्डञ्च याञ्धापनिषरेा fag: | अरणोयबिधिसखेव काठके परि कोत्तितः RET नारायण्येव मेघा यथेव fafaa: | एतदारण्यकं सवे नाव्रतो ओआतुमरहंति॥ कठेन afaet कृषं काठकं परिको श्यते, साविकोा गार्कितञ चातुदंजसयोदकः॥ Bat वेकखजलददज्िःरारुणके तुकः | WMI yess सवे कारटकमोरितम्‌ नार द्याधोतिगियमः साविक्रादि चतुष्टये, RVAVAIYWIA अलं व्यारलातमण्दः tt वङ्धिरादणकेतलाखः कारके TYARA: | QTTSGR TAS AVH GMs WaT रच Fee we aanaresfafen: | “दतेनाङण- HORT AWA यावन्छन्वमवोटकाः | साकं प्णातचसय-

प्रपाठके Gara: |

© ऊँ भद्रं कशेभिः weer देवाः भद्रं प॑श्मेमा- efter: खिर रङगशतु्वारसंस्तनूभिः। व्यशेम Cafes यदायुः." Caer द्र TERT स्वस

weary चाप एवेतिः। पूर्वै साविचादि श्यनानामभि- शितत्वारेतेनेति तत्परामभः | WHat cant अवीष्टकाः। गाजेषटका aerfeat जिष्यादनोयाः | किन्तु आप waza, बध्योपधेया cae: ) उपधामेऽद्िन्‌ कर्प शएवभभिडितः 'इन्तरवेद्ावपनकाले AUT आनद खा वान्थच we निव- धति पिरेरभ्रिरिव्यादिलंष्ते। धुवासोति प्रतिषधते we- पाभमवोष्टका उपदध्यात्‌ we कपंजिरिति coat चरानि Gat ताभ्वामपदधातोति'। दरगार CWA WHat जख- fared: सच शाग्यर्थां प्रथमाशवमा ag कर्देनिः ° देवदतं wares” इति। रे "देवाः" ware, “ux कशां, शतिषतिवाक्यरूपं, कर्णेभिः” शरवचर्थामेवािं रूपाणाष्टलिग्धजमानरूपाां asa seat we: ae थमः UWARBIEIA सवेदा श्रोतुं समयाः Vrs Far ‘ama’ यामलमाः, वयं भद्र" कष्माणं, wyrfea कर्म, “अरतभिःः woftixa:, साचात्‌ ‘ama’ "धिरः" अविकलः, ‘ag: चलुरादिभिरंस्तादिभिचावयवेः, ‘rata तैथाविध-

रीरिष 9 ee

* रकजात्यङ्गयिकृदयक्राडीहत रका aA Bree: | 8 2

e afada खारग्णके

e

a: पूषा विश्ववेदाः। afer vere अरि टनेमिः। afer ने इदस्यतिदधातु*। ‹श्रापमापामपः सवोः। श्रसादस्मादितेमुतः॥ १॥

ध्ररोरेः, युक्ता वयं (तुष्टुवांसः awetat afi कुवाणाः, ‘ay यस्मात्‌ कारणात्‌, दवहितं' देवेन प्रजापतिना षम- पितं, खवेमपि ‘ara’, 'व्यशेम' विशेषेण प्राभ्रुवाम तस्मादष- ग्ट्यारभावाचिरं भद्रं wwarafa पूर्वचान्वयः

अरय दितीयमाडद। “Cafe ate: ° हदस्पतिरटघा- a” दति दद्धेमंदाक्मभिः सदा पुराणादिषु भ्रूयतदति षटृद्धखवाः", ATW: ‘Tey, "मः" wara, 'खस्ति cara’ ध्ययनश्रवणामुष्टानाथं कषेमं सश्यादयतु | विशं Afr जानाती- ति 'विश्वेराः, ate: "पुषा", रपि नः", खस्िदघातु'। ‘aften afta, ae नेमिखानोयः, यया लाहमयो नेमिः काष्टमयस्य चक्रस्य भङ्गाभावाय पालयति एवमयं ‘are,’ गरुडाऽपि, सपादिषृतां feat निवार्य तत्पालकलात्‌ “्ररि- Bata’, age: ary: ‘a’, खस्ति दघातुः। ee स्पतिः", wagayd ufctare ‘a: सवस्ति cata’) एत- ऋन्तदयं शरा्यथमादोा पटला प्रणवदयेनावोष्टकादवम्‌ष- दध्यात्‌ | [र aul) शश्रापसापामिति पञ्चमभि्महानाख्लोभिरष्योदक- fafa’) उपदधाति दृत्यनुवत्त॑ते त्र प्रथमामाइ “रश्राप-

प्रपाठके खनुवाकः|

` अभ्रिवायुख Bais सह संभ्वस्करिंया२।.५वाय्वश्ा रश्मिपतयः | मरौ च्यात्मानेा SRE Va aot पुचवत्वायं मे ya) | ^“ महानामीमेहामानाः।

मापामपः ° षडह सश्चसकरद्धिया२ टति। WE ‘wat श्रः खर्वदेवर््तीनि अलानि, श्रापमार्पाः पुनः पनः प्राप्तवानसि | आपभित्यस्य वीष्ठया Gra: पन्यं wad) <a कान्दस- ल्वाद्धितोयोऽप्यापमिव्येव श्ब्दः। जललाभाय wqrafarar निदिं श्न्ते “श्रस्रादस्मात्‌ टृदंगरब्दन वीष्यायक्ेन सवेनाखा- जलस्वानानि गङ्गाषरसखतोयमनागेादावरौकावेयादौनि वि- खन्ते तस्मात्‌ सर्वसराव्नलखानात्‌, प्राप्तवानसनोति WITT: | (दताऽमृतः' इत्याभ्यां शब्दाभ्यां भूलाकखगं लोकावभिधीयेते तस्माद णभयस्नाव्ललं म्राप्तवानित्यन्वयः तामेतां सवेजल- wifaa “श्रभिवायुख्धयीः, स्याद यन्त्िति ta: श्रं तेदेवैः ‘ae, ‘ufgar wafgfafan, agar aw: संख्क- tifa

au दितीयामाह। “वाय्वश्वा tigaaa: ° पुचववाय aga” टति। वायव एवाश्ष्यानोयाबेाढारोा यासामपां ताः 'वाव्वश्वाः', आदित्यरश्वय एव पातारोा यासामपां ताः °रश्छिपतयः, मरोषचय एवात्मा शरोरमाधारश्रतं यासामपां ताः .मरोच्यात्मामः, “axe कखवचिदपि दररमकुवाणः, ‘qv खच्छलेन Gaara, “जुवनद्धवरीः' तजातस्

< Sfraya चारण्यके

मसे AWS खः। SA THAI: | पचवत्वाय मे ga wen (‹शपाञ्ज्युष्णिमपा TEL | अरपाश्न्युष्िमपारधं। I

afawr:, Sew war थाः खन्ति तथाविधा हे रापः, ge मम, “पचवल्वायः बड़ पुचयुक्रला य, "सुत" अनेजानोत

अथ दरतोयामाह। “५ महानाकोमंडामानाः ° पुजवलाब मे ga” इति महदधिकं नाम यासाम्पां ताः (मदा गाक्यः', चाप्नोति घातारन्पस्लस्यापथम्टख सवंफल प्रा्चिवाखक- ल्ा्महामामलं | “नहामानाः' अर्िकिपृजाथुक्राः, शवंक्मसु इटद्धिरे तलेनाधिकपेज्यलं “मस महः" तत्तद वताविषच- जायाः, खः" खविश्यः, प्रव्तिंका tae. सति छदक- ऽष्यंपाद्चादिना देवाः osm | "देवीः" खच्छतेन यातमानाः, "पञ्जन्यद्धवरोः' मेधेन प्रेरिताः, area या ara: afar, तथाविधा ¥ आपः “मेः मम, ‘THATS बडपचसम्य कखे, ‘ga’ प्रेरयत tl

अथ wqufare: ““(‹अपाश््यष्यिमपारसः ° श्प रेवी- रिता fea” दति। warfa ae इति “APR ave, उषति दहतीति 'उष्छिः' crearsfa:, श्रस्नोां भाकणणस्‌- ष्णिद्‌ा हका aisfa: साऽचम्‌ “त्रण््यष्णिः' ashe दरति शाऽयं भाग्यवस्तुविनागश्रकलाद्धाक्रुदाहक। भवति तादृ wafa ‘car अखत्पाशचोत्‌, Fag युयं ‘safer अपदिनुत,

Y प्रषाटकेर Cara: | e पाभ्रामपं चावत्ति। sa देवोरिता fea | “व देवी-

Thats | सुवनं देवखवरोः श्ादित्यानरदिंतिं देवीं। यामिनेध्व॑मृदीषत५। (=शिवा नः शन्तमा भ.

वियेजयतेव्यथंः | तया ‘Tay बाधकं रा्तसम्‌. “श्रपडितः | तचा wafer भाक्रर्णां शरोरदादकं च्वरादिरूपमद्निम्‌ः ‘guafed’ | ज्वरदाइक्तं ्ररोरशाषणं तद्ध तुग्डतं ery 'श्रप- fen’ ‘wet प्राणादिश्वानश्क्मभावस्‌ “श्रपटितः। “श्रवत्तिः afastad तद्विरोधि दारि्यस्‌ -श्रपडितः। "दवीः" खच्छ- त्वेन द्यातमानाः, ₹े ara. श्रन्यदपि उतिकूलं सवम्‌ ‘ca: अदखमतसमोपात्‌, “wafea’ tt

अथय veaare “ag देवोरजोतारखं ° सनिना- ष्वमृदोषत(५ दृति रे श्रापो युयं देवो” ये(तनात्मिकाः सत्यः, AQT इन्राखधम्‌, अद्ध" उपरिदेश्े wera, “उदो- षतः भअरखरद्रलायमृन्नयत, उपरि हि ay दृश्लमाने अचां भोतलादस्नाकं TU भवतोत्ययेः। “्रजीतान्‌” शचभिरजि- तान्‌, श्रस्मानपि, उपरिदेभे रक्ताय ‘aya’, उन्नयत | “Ya ग्रतजातं, गवादिकं च, उदोषतः, ‘Sagat’ देवानामपि खविच्यः पम्रेरविश्यः, यूयम्‌ शश्रादित्यान्‌' अदितेः पुराम्‌, सवान्‌ देवान्‌, श्रदिति, द्टेवीं, ध्यानिनाः कारणलेन, ‘saa’ सवैपि देवा श्रसद्रक्षायाः कारणा भर्वन्लिव्ययंः॥

< तेत्ियीये यार णके

वन्तु। दिव्या श्राप ओष॑धयः" | सुडीका सरं ख- BT सुतीषधयो दे च॥ अनु" १।

कल्यः। ‘frat नः शन्तमेति साषध्याऽपाऽध्वयेवे दद्‌ाति। ताः प्रतिग्टद्य faa a इल्युपदधातिः दति। पारस्तु, “Ofgar नः शन्तमा: ° श्राप ज्रषधयः दति। दिवि- भवा याः “ara, याय श्राषधयः, विद्यन्ते ताः सवाः "नः" अस्माकं, ‘faa सुखदेतवः, “शन्तमाः' श्रतिश्येन दुःखभा- न्तिदेतवख "भवन्त्‌" कन्यः। “सुम्टडोकेति ग्मिवतोमुपदध्यादेताः पुरस्तात्‌ द्ति। mare) “Ogastat ° ara agin” इति, रे "सरसखति, सरोयक्रण्डमिरूपे ces, लवं ‘Gavia ge सुखरेतुभव। "तेः तव vata, ‘ara’ fax, च्राषधिभिराष्ड- सलात्‌ "मादृशि दृष्टं ANIA I

दति सायनाचायविरचिते माधवोये वेदा्प्रकागे यज TITYR प्रथमप्रपाठके प्रयमेऽनुवाकः।॥ #॥

प्रपाठके VAAN: | |

दितौयानुवाकः |

(“स्मृतिः पुत्यक्षमतिद्यं अनुमानखतुषटयं। रतै- रादित्यमण्डलं | सर्वैरेव विधास्यते att म- रोचिमादन्ने। सर्वस्ाङ्व॑नाद्धि। तस्याः पाकवि-

aw: सतिः प्रत्यक्तमेतिद्यमित्यष्टो मध्ये wa ते अ- न्यदिति w इति उपदध्यादित्धनुवत्तते। aa प्रयमामाद। (erie: naraafag ° सर्वैरेव विधास्यते"८९) दति। "सतिः, श्रनुमेयश्तिमृलं मबादिश्रास्तं प्रत्यक सवपरषाणां ञ्रा- चेण* ae, वेदवाक्यञ्च। तिदय दतिददासष्पराणमहा- भारतब्राद्मणादिकं | waa.” शिष्टाचारः, तेन fe qed श्रतिरूतिखच्एं प्रमाणमनुमोयते | तदेतत्‌ खत्यादि चतुषटय- मवगतिकारणण्तं प्रमाणं “एतेः सखत्यादिभिः, ‘wate प्रमाणे, श्रादित्यमण्डलं', "विधास्यते" प्रमोयते। यादृश्रमिदं मण्डलं भवति यथा प्रवत्तते, यथा चामन्वन्तरादिभेदभिननं कालं प्रवत्तयति। aut चादकणब्यादिना विश्वमत्पादयति aad खत्यादिप्रमाएसिद्धं दे श्रविष्टक्ते लं तथाविधमण्डल- स्रूपासोति स्त॒तिः॥ |

अथ fadtarares “gar मरोचिमादन्ते ° Wa काखलविश्चेषणं"८९) इति wa "ख्यः", जगद्‌ादोा "मरोचि' सय॑व्यवदाररेतुश्धतं sexta, ‘wea कुचादन्त दति

* भाजियेष दूति A.B. पुस्तकपाठः,

१० | AAs खारण्छके

शेषेण | स्मृतं कालविेषंखं९) | नदीव प्रभवात्‌ का- चित्‌ HAA स्यन्दते यथा १।

तां नथाऽभिसंमायन्ति | Bre: सती! निवर्तते२। तदुच्यते, “खवस्नाह्ुवनाद धिः wea तजातस्यापरि, रस- वीयविकारादिभिः सवंभूतजातमनग्रहीतुमित्ययेः। ^तख्याः' मरीचेः, ‘aafandy तत्तेन पदाथपरिपाकतारतम्येन, कालविश्चेषणं", अस्माभिः ‘aa’, भवति। प्रथमं तावद्रीजं मरीचिरृतेन कंनखित्पाकनाङ्ुरोभवति, सचाङ्कुरः पाकान्तरोख काण्डीभवति, तच्च काण्डं पाकान्तरेण पचपुष्या्टत्पादयति, तच्च पुष्यं पाकान्तरेफ फर भवति, एवं कालटततत्तत्पदा- UIA Tari तदुचिताः लणमह्कन्तदिवसपचमासादिषूपाः कालविशेषा श्रस्ाभिनिखोयन्ते रशदृशकालङूपा लमसोति CVT Gla: | एवं सवे सर्वव द्रष्टव्यं

श्रय द्रतोयामाइ। &“agta प्रभवात्‌ काचित्‌ ° सारः सतो निवन्तते""(र) दूति aa कालस्य दृष्टान्ताऽभिषरेयते। waaay जलमस्मादिति गादा वय्थाद्युत्पत्तिप्रदेशः प्रभवः चनिरन्तरजलात्पत्तिदभनादक्तथः, तस्मात्‌ “TIAA प्रभ- वात्‌, उत्पन्ना महानदी" स्यन्दते प्रवदति | सा नदोयादूशी तादृ शाऽयं संवत्छरः। यथा", ‘AT’ AWAITS, अन्याः चुद्राः "मद्य", श्रभिखमायन्ति' आभिमुख्येन dari प्राज्ुवन्ति, ‘ar महानदी, बडचद्रनदोमेलनात्‌ "उरः विरतो, ‘ai’,

प्रपाठके खन्वाकः। १९

eet नानासमुत्यानाः। कालाः संवत्सर भिताः अरश॒शश्च महश | सर्वे समवयन्तितं५ | “स तेः सर्वः समाविष्टः | उरः wa निवसते | अधि संवत्सर वि- द्यात्‌ | तदेवं लक्षणे“ २॥

ES

“न faatia’ कदाचिदपि a afta, किन्त निरन्तरं प्रवहति॥

अय चतुथींमार। (“एवं नानासमत्थानाः ° Wa सम- वयग्तितंः ५) इति। wa दा्ाज्तिकाऽभिधोयते। यथा- दृष्टान्ते YA नद्यः सवौ महानदीमेकामभिसमायन्ति एवमेव AAA AT नानासमाकाराः “WTR (मद्रः षमहत्तादिरूपाः ugarary, दिवसपकललादिरूपा मडा- कालाञ्च, “संवत्सरं frat’ ते az महान्त ‘aa’, 'सम- वयन्तितं' THe कान्द षलवात्‌ प्राश्रुवन्तीत्य्थैः

अथ पञ्चममाह। Og पैः सर्वैः समाविष्टः ° तदेव wag) दृति। संवत्छरः "तेः" श्रणभिर्मदद्धिख्च कालावयवेः, स्वैः, "सम्यगाविष्टः' ‘sey विस्तीर्णः, ‘aq faada कदाचिद पिन विश््छिद्यते किन्त प्रभवविभवादिरूपेणानुवत्तेत एव awa “श्रधिखंवत्छरं” संवत्सरस्यापरि सवं कालाधोनं अगद्‌ा्चितमिति “विद्यात्‌ ‘awe’ काललच्षणे निरूप्यमाणे सति, ‘aga’ संवत्छरशूपमेव, व्यावहारिककालस्य तत्तमवगम्यत

दति we: 1 © 2

१९ तेत्तिसेये आर श्के

“असुभिश्च मद्वि | समारूढः Tee संव- त्तरः प्रत्यक्षेण | anfirere: पश्यते ९) | "पटर चिवः few: सादसयर | भेतदुपं

श्रय षष्टोमाद्‌। “श्रणभिख महद्धिख ° afar: yeaa दति “श्रणभिख' eer चणमृद्कत्तादिभिरपि, "महद्धि ख" दि वसपक्षादिभिरप्यवयवेः, "समारूढः" सम्यक्‌ प्राप्तः, “सं वत्छरः प्रव्यकेण श्यतेः आ्रविपालगापालं fe सावेजनो- faraway व्यवह्कियमाणएलात्‌ “श्रधिसत््व' सत्वात्‌ सर्वप्राणिनां sfaaa प्रतोयमानात्‌ संवत्छररूपात्‌ कालादधिका नित्यो निरवयवः परमात्मरूपा व्यावहारिककालस्याघ्त्पादकः का- लात्मा ‘afyaw | याऽयं शास्दूष्िमन्तरण "न दृश्वते'॥ `

सप्नमीमाइ। (पररा विक्किधः पिङ्कः ° awa तच mqa इति 1 योाऽयमधिसत्वनामका व्यावहारिककाल- स््ाणत्यादकः परमाद्मरूपद्येतन्यात्मकः, कालाऽस्ि। यः कालकाल दति अ्रत्येन्तरात्‌। तस्ःकालसय भ्रास्तदृष्टिवजि- तेरदर्ने कारणमृच्यते। प्ट वस्तसदृशशच्मविग्रेषाऽखा- स्तोति "पटर", 'विक्किधः" विविधक्तदनयुक्रः, "पिङ्गः" पिङ्गल- व॑ः, “एतत्‌ इएक्ररृष्णादेरपलक्तणं, एतैः सर्वविशेषरेमां वम- याऽखिगालक विशेषा विभज्यते। afa fe तस्य पच्ापरलाख्य- खमखण्ड. wegu: क्तेदनम्सि यदा तदा wife जख-

प्रपाठके खनुवाकः| १३

सदस तच नीयते” | "रकः fe शिरा नाना मखे Ara तहतलक्षणं उभयतः स्तँन्दियाणि जल्यितन्त्ेव दि ह्यते |

अ्रवणात्‌ faye: श्ुक्तादिवणेः we एव एतादृशं az- चिगाखलकं ‘uaa’, एव ‘aque’ पारमार्थिककालतत्वावर- au, "लक्षश" wed) 'वरुणलच्णं" मांसदुष्टिरेव तक्तविषर्यां ्ाखखदुटिमाटृणातोल्य्थः। ‘aw यस्यां atest, “एततः जगत्‌, प्रतोयते ‘aw, चणा HEA दिवस दत्यादिरूप- भेदेन कालभेदानां ‘eee’, “नोयते व्यवद्धियतेऽव गम्यत Tay:

अयाष्टमीमाडह | O‘uay fe fartr ° aq feqaro® tfai ‘ua’, एवास्य व्यावहारिककालस्य ‘fats gaat एव निरोवदुत्तमावयवख्ानोयः, ae तु "नाना'मृखख्ानीये द्णिन्तरायणे दिविभे। यच्छिरिखानोयस्य संवत्सरस्येकलं, यख मखस्वानीययाद च्णिात्तरायणयेोदिलं, ‘aq’ छत्ल्रमपि, "तु लसणां' wgat ज्ञापनं सति fe dagt aag az- श्रयो दकिणोान्तरायण्योः पञ्चात्‌ agwaa watt श्नात्‌ शक्यन्ते | "उभयतः, तयेारुभयो ASA ययेोरयनयेाः, "सेद्धि- याणि" सप्तसश्चाकंद्धियाधारभ्रोषणच्छिद्रयुक्रानि शरोराण्छ- त्पद्यमे। तदेवं शास््रदूटिव्जिंतामामेकः संवत्छरोा waa

A fi ~ १४ तत्तिरीये खारक

“शुक्करृष्णे संवत्सरस्य दक्िणवामयाः पाश्या ॐ, भवति (€) (१०) on 1 e NI

तस्यषा AAA! | OOM च्न्घद्यजतं ते अन्यत्‌ |

विषुरूपे swat योरि वासि। feat हि माया अव॑सि

तदवयवा Waa: तेषु ष्व॑षु कालेषु प्राणिशरी रा ्त्यथन्ते Twa भ्रान्ता व्यव्हार; प्रवन्तंते। परमार्थतस्‌ शास्तदुख्वा पयालाच्यमानोा ‘afmaaa’, "दि द्यते' संवत्छरायनारिनाम- माचमुपचीयते लभिधयः कञ्िदथाऽल्ति। wa एवा पनिषल्सु वाचारम्रणविकारो नामधेयं मेद मानास्ति किञ्चन मायामात्रमिदं cafafa व्यवहारस्य fama बहश्रखा- खायते। एवमषौ मन्ता श्रभिदिताः॥

अथ ब्राह्मएमृच्यते। “gry तस्येषा भवति",८९) दरति। संवत्छरस् व्यावहारिकस्य म॒ख्यस्य कालख <fa- वामपाश्चस्यानो ययोरूभयाः WHEW तथाविधवणयक्रं अद्धा - राते, विद्येते ‘aw एतस्यार्थस्य प्रतिपादिका काचिद्भ्विद्यते॥ my ताष्टचमाद | Oa ते ्रन्यद्यजतं ° पृषक्निह रा- तिरस्तु*(५०) इति "पूषन्‌" जगतः पोषक Wage, ‘a’ तव, BUST ‘Qe’ Waa, “way अरहराख्यं aq एयगेवा- स्ति, तया ‘a’ तव, ‘ase’ यञजनोयं, fafaarat faadfear- दियागोपलकितं राचिम्‌, “श्रन्यत्‌' एटयगेवा स्ति, तदेवं “विषद्पे' परस्प्ररविलक्णष्टपे, “श्र हनो' WITS, aa तयार्म्॑ये ष्याः",

प्रपाठक QAI: | १५

स्वधावः | भद्रा तें पुषन्निह रातिरस्िति९. ^५नाक भुवनं पूषा पशवः | नादित्यः संवत्सर रव ्रतयध्ेण प्रियतमं विद्यात्‌ wre संवत्सरस्य fia

‘ca’, त्रम्‌ श्रसि' तयाः प्रवत्तयिता ade हे खधावः' अन्नवतसंवत्छर, “विश्वा मायाः" सवाः पक्तमासादिकल्वितकाला- वयवाछृतीः, “safe? पालयसे दे पूषन्‌", टद कमणि, ^ते' aa, 'रातिभद्रास्त' फलप्रदानं waaay) ‘cla’ waa aa | पूवमन्तरवद्‌ पधानं कल्य CAAT ea Il

अरय ब्राह्मणमच्यते | COAT] भुवनं ° तमाररणं द्‌- wa’) दति। afar ब्राह्मणे पारमार्थिकतच्चं व्याव- हारिककालख विविच्य प्रदश्यते। श्रव पारमायथिकतक््वे, “भुवन श्तजातं, ‘a, श्रस्ति। तथा सति सव्माह्भुवनादधीति यदुकरं तन्ञोपपन्नम्‌ | ‘a’, वा "पूषा कञ्चिदेवोस्ि। तेन भद्रा ते पुषन्नित्येतदयुक्रं न", 'पश्रवः' द्विपद चतुष्पदावा खन्ति। तेनेभयतः सपेद्धियाणोल्येतदयुक्रं। “न, श्रपि शश्रा- दिव्यः", afacfa तस्ममादतेरादित्यमण्डलमित्येतन्न at किन्तदिं विद्यत इति चेत्‌ उच्यते। 'संबत्छर एव निरख- खमस्तत्तणमह्न A यवयवविग्रेपा खण्ड एकाकार; कालतत्व- मेव, विद्यते afe aarfay एव नित्यो निरवयवः संयत्सर एव परमायभृतः प्राणिभिरवनुद्यलामिति चेत्‌ मेवे, "प्रत्य

११ ते्तिसोये cows

ax रूपं येऽस्य महानथै उत्यत्यमानेा भवति | दद पुण्यं कुरुषेति | तमाइरंणं दद्यात्‌ यथालक्षण त॒ल्षणं सुव॑नः सप्त च॑ ATU

aw fe साकसिद्धेन, स्वे जन्तुः "प्रियतमम्‌", एव रूपं विन्देत्‌ तु वस्तुत्वं) fa afe प्रियमिति ठेत्‌ तदुच्यते, चषणम्‌द्वत्तंदिवसपचादयात्मकं काल्यनिकं Cael यद्रुपं एत- देव शास्तदु्िरदितानां “प्रियतमं'। ‘ve’ यजमानस्य, ‘ay श्रयमिष्टकेपधानपूवेकः करतुः 'उत्पव्छमानः१, "मदान्‌" अधिकः, श्रयः फलदेतुलेन परुषाया भवति, तं एव श्रादरणम्‌" WAG, श्रनष्ेयम्‌, इष्टकापाधानपूवकं क्रतु "दद्यात्‌" fae उपदिशेत्‌ उपदेशप्रकार एव ददं पृं कुरुष्वेति", वाक्येन ae क्रियते, नाच भुवन इत्यादिपरमा- dad नेापदिशरेत्‌। यद्यपि तत्वमेवेात्तमं तथापि विवेका- भावान्नाखावपदे्रादं इत्यभिप्रायः

दरति साननाचायविरचिते माधक्ोये वेदा्यप्रकाओे यजु- UTAH प्रथमप्रपाठक दितीयोाऽनुवाकः %

प्रपाठके अनगुवाकः। Sa

ठतौयाऽनवाकः।

"'साकश्ानाः सतप्तथ॑ माहरेकं। षडु्मा WHAT देवजा इति तेषामिष्टानि विहितानि धामशः स्था रजन्ते विङतानि रूपशः | कानु मया च्र- मिथितः। सखा सखायमत्रवत्‌। HEAT Barat

BU: | खाकश्छागामिद्येकादन्र परक्षादिति उप्दधातो- व्यगुबन्तते तच प्रयममा₹इ | (५)“साकच्ञानाट ° विटतानि woe) एति 'साकच्चानः' सहेात्पल्लानां आादिव्यरण्मोनां मध्ये, ‘ore यः “स सप्तमे रक्षिः खया मरोचिमादम्ः" इति Waar: तं सप्तमं रणिम्‌,"एकजमा ङः, टतररम्विभ्यः पूवे एक- aarat इति अमिश्ाः कथयन्ति, "देवजाः, श्रादित्धदेवात उत्पला, Cat “दडः रायः, “उद्यमाः, भिक्धस्याद्यमा द्व, सत्तमरग्योरपस्जगग्डला CHASE: ते Twa: प्रकान्नव- wlefewar: तेषाँ" wet carat, शश्ष्टानि' अभिप्रेतानि, ‘uraw.’ स्थानानि, विहितानि प्रजापतिना fafearfa, ते रश्षबः GANS अरत एकस sama rua! mae तद्ननारभाविवं। ततेऽथूडभाविषमन्य खेल्येवं खा- मविकस्यितानि ‘ery जगतः fear, ‘fanaa war- ष्ादिरूपेख विखचणानि 'खूपद्रः' सरूपाणि, ‘tH’ कम्य न्ते, NANA इत्यर्थः

अथ famaare (Osi मया ° watts)

tc तेत्तिरीये खारक

घते | Safran सखिविद £ सखायं तस्यं वाच्यपि भागा श्रस्ि। यदीः खशोात्यलकः णाति १॥ [र via) ₹े "मयाः, मरणश्रोखा मभुव्याः, इदमेकं वचनं ब्रूतति शेष; | "कानु" awa मध्य a: खल्‌, “्रमिथितः' ष्तरणा- बाधितः, सखा, तमबाधकं .खखाय मव्रवोत्‌*। किमव्रवोदिति तदुश्यते। “जदहाकः' LANG, Ga Way, WaT ‘Say wa: पलायत tia) अयमथः इयोः सख्योः पर- स्परविराधे सतीत्धेकग बाधित cat: सखयमपि तं ary बाधितुमिच्छन्निदं #4, we परित्यागभ्नोलो मन्तः पलायत fai लेतदचनं सख्याय, तता aaa भवतां मध्ये var ay खखायमन्यमेवं wa कञ्िदण्येवं वक्रोति॥

अथय aaa) (र₹"“यस्तित्याजसखिविद ° gare पन्धामिति”९) दति ‘ay पुमान्‌, खयं क्रूरइदयः सन्‌ ख- विषये खखिविदं, मदीयायं vefa ज्ञातारं, wa सखायं, ‘fain’ परि यजति saad: दयोः खख्यामध्ये साल्िक एकः पमान्‌ Tat प्रति agra sta: war aurfafa एवं विश्वासेवतिष्ठते tate दुरात्मा तं परिव्यजति। ‘ae’ ufezifeu:, वाच्यपि" वेदशास््राध्ययनेपि, ‘ara: भाग्य, "नास्ति" क्रापि विञ्वासाभावात्‌ किमु वक्रव्यमयेन्नानतद्नष्टा- नयानास्ति भाग्यमिति, "यदिः, अपि ‘aw सखिद्रोादो, ष्टे षद, वेदे वाक्यं शररणाति", तथापि ‘aaa’ ama fawa,

प्रपाठक GTA: | १९

पृबेदं पन्थामिति (४) 16

TaN - | mag ना नद्यमानः। विन॑नादाभिधावः। षष्टिश्च Frese TOT: | HAUT MER! ^'सारागवस्तेज॑र-

‘gufa, सखिद्रोदिणख्स्यापकारक वेदेऽपि yrareqg- भावात्‌ तस्मादयं वेदद्रोषौ ‘sare पन्धां' पुष्छमागे, a हि wae’ wdar जानाति, तते बुद्धिमान्‌ पुरुषः wer वेदऽति विश्वासाभावरूपं द्रो रं परित्यञ्यास्तिकः सम्‌ आ्रारुण- कतुकच्चयन॑मनतिष्ेदित्यभिप्रायः | ‘cfa’ शब्दः शाखानमर- प्रद्माथः | Tha’, एष ब्दः शाखान्तरे प्यते अतः षखिद्रा- इष्ठान्याय्यलारेकः सणखाऽन्यस्मिन्‌ सखावुप्लम्भं वक्र नाद्‌ तीति पूवमन्त्रस्वाभिप्राचः

चतुर्थमार ) (*'“ऋतुकंठुना नुखमागः ° Weed बाष्िका?८५) ofa अथ संबल्छरगभाणाषटदनां खभावेाऽनि- Waa) “ऋतुना, एकेनान्यः way, "नुद्यमानः" Taare, 'प्रभिधावः' आभिमुस्येम धावन्‌, ‘fanart’ विशिष्टशबदं चकार श्रयम्थः। AIT अ्रनन्तरमेव MUG: प्रवते, 7 बमोषदपि wawraafe, तदेतप्पूर्वणोत्तरसय Haare, चावख्छिन्नाभिख्तियिभिरभिमिष्यदयते, तदेतदभिधावनमिन्यु- wa खपरिष्टारेव ता वाचः naa इति तन्दृलमुसारेण पालिनां वाच उदाररिथन्ते। तरेतद्तुविननादेत्यनेन वि-

afaafafa ARTA fanaa ufq@aecra faga at? 9 2

२» Saya खार ण्यक

TH | वसन्तो वसुभिः सह संवत्सरस्य सवितुः भषन्‌ परमः सतः Omega २॥

चिशकः argar बहवः "जिका, श्रहाराचजाः, “wea! वगाः स~ मृदङूपा war, तावेकस्िन्‌ "वद्धिः", सम्पद्यन्ते षटटिसद्याका- रहाराचात्मक तुरित्ययेः। “चकारः पूर्वक्रगुद्यमानलाङि+ स्वभावेन समृषयायेः were षट्िष्ह्ायादे भागते "रक्लङष्या"त्मको, एकक सिनग्मासि प्एकशष्यतिययः पञ्चजन मासो मिखिला finn) एवं कष्डपचे तिथयेोपि “चकारः yaaa सोयशटदनां सभाव इति मन्लाभिप्रायः

अथय पञ्चममाइ। ५).“सारागरषस्तेजरदक्ः o प्रथमः wa इति समनमाद्रागमारागः तेन सहितानि वारा- गाणि तादृश्राजि aatfe येषां ते .शारागवश्वाः', तैः, cagfa:’ प्रजा्मां निवाष्डेतुभिरदवता विद्ेषेः, ‘aw, we 'व- em’, VA ‘ATES? जरे जले दसः Awe: सन्‌, ‘afaq:’ want Irae, ‘daqre’, देवस ‘Hqay आज्ञाकारी, ‘sya, wart aa ae, waa: ‘wal wart खामी dager रेवस्तस्याश्चां सवं waa: कुवन्ति, तेषां मध्ये स्थायं वषन्तः, तदा ष्टिकालवत्‌, waaay जलं fad, देवतानां venfa were दरिद्रादिद्रयर- शितानि भवन्ति, सायं aay विशेवस्लभाव दव्य

पाठ खगवाकः। ar

अमूरखं परिरक्षतः | रता वाः प्रयुज्यन्ते यच. तंदुपदश्य॑ते ° “एतदैव बिंजानोयात्‌ पूमां का- खपे | चिेषणन्तु वश्यामः। तूनां afar

अथ षष्माइ। Onarga ° तदुपदू- ऋ्ष""८९) tia away ब्राह्मणानां यन्चापनयनादि अदन्तः तज प्राणिभिः “एता वाचः प्रयच्यन्तेः काः पुगवाच तिता उच्यन्ते श्रमम्‌" बन्धुम्‌, श्रादयत' यथोचितं भोजयतः, qua wary’ खग्टहवासिनः परुषान्‌ प्रति, यश्ञापनयनादि- कन्तारो वदन्ति “wea? एतानण्यागताम्‌ वेदेथिकाम्‌ ब्राह्म खाम्‌, "परिरखत' हे ग्टहवर्तिप॒रुषाः धनादिदानेग परिता Tal कुरुत दृण्येतदयनजातं यस्िनुतै ‘quad’, साये बसन्त त्यर्थः

अथय wanare (९)"“एतरेवे विजागोयात्‌ ° wast a fatrea’® इति सारागवस्तेरित्यादि मन्तदयेन sen च्तीरसाधारणखरूपं यदुत “एतदेव, ‘arava’ गोश्मा- श्चतमेद, ‘vary विजानोचात्‌। एतदृषटान्तेनानुमातु भ्रश्य ल्वात्‌। विमिता भोञ्ञाद्युतवाऽखाधारणखभवेापताः तु ला- इसन्तवदित्यनमामं। तेन सामान्याकारेणासि कर्िद्‌- साधारण्खमाव दत्यवगतं ‘waa’ drat, ‘fared ठत, तन्तत्छभावविशेवमन््रमन्तरेषु मन्नेषु वयं ‘away बुमुश्छवः, “तं निबेाधत'॥

RR afeay खार ग्ट

धत (= शुक्गवास रद्रगणः। गष्मेावर्तते सं निद हत्‌ पर्थिवी wat

ज्यातिषा प्रतिस्येनं सः “विश्वरूपाखिं वा- सासि श्रादित्यानां निबाधत संवत्सरीशं कर्म- फलं वषाभिर्ददतार सद“ (“दुःख ere

शरयाष्टममार (८"ब्दुक्तवासा स्द्रगणः ° ज्यातिषाप्र- तिख्येन सः") इति योायमेकादश्रानां शहद्राणं गणः", सोयं बरएक्तवस्तेापेतः सन WMA, ऋतमा "सर वत्तते'। ‘a,’ dw, 'शतिप्रख्येन' निरूपमेनाव्यधिकन ‘arfagraita, ‘eat एयि- a, ‘face नितरां wand, wawee तं dw

विद्यादिव्य्यंः॥ अथ नवममाइ। ©“fageutfe वासाशर्सि ° वषा- भिददता aw ट्ति। ta आरभ्य वर्षतारसाधारणः सभाव उच्यते संवत्छरोणं, एकञश्िन्‌ संवत्छरे सवंद्मिश्पि Wray, aA ब्रोद्ादिरूपं रव्यादिफलं, यदस्ति तत्‌ सवे ‘adifay वर्ष दंगा, ‘aw’, अवसाय “ददतां प्रयच्छताम्‌, ‘sifzarai’, 'वार्षासिः वस्त्राणि, "विश्ररूपाणि' fafeaair- पेतानि, ‘faded’ ada यत्‌ रृग्यादि कमं क्रियते तत्‌ ad आआगामिवर्षंहुपर्यन्तं प्राफिभिभोाक्तं vid भवति तच्च फलं वषंतुं स्ञामिभिरारिच्चैर्ी यते। ते विचि जवर्णवस्तोपेता cad ` अथ दग्रममाह ५“.्रद्‌ःखेा दु :खचचलुरिव ° ररूदच

प्रपाठके ्मुवाकः| aR

चक्षुरिव | तथापीत इव SATA शीते नाव्यथ॑यन्नि- __। ee : “I | a

व। eee इव Taya Opread उ्वसलतश्चेव |

शाम्यत॑शास्व चक्षुषी या वे प्रजा Ux संव-

एव दृ श्तेः.) इति श्रयं aid: ‘seq खयं दुःख- रहितापि, "दुः खचक्लृरिव", ‘grad’ तसन्‌ are प्राणिनां estima: | तिन्‌ काले, प्राणिनां कामिलादिरोगेा- War) waad: यमपि (तयाः “पोत ca प्राण्डिरा तद्भागवाजिव ‘Qed’ कामिलरेागग्रस्तस्य पौतलावभासात्‌ कञ्चि “Mav ear, वायुगा च, अदिने चच्छीतंतेन ‘way, wag: “श्रव्यययल्जिव' पीडामप्राज्रुवल्निव, ‘gay i सत्यपि तदा wa प्रावरणाग्निखेवादिना शान्तस Mae arfefa: परिदियमाणलान्ञास्ि व्यथा। किञ्च र्रुदच् दवः ररवा सगविद्रेषाः Age: wag दव, ्रयम्टतः, ‘TA’ अर्षु दशस्या तस्िलुते पुष्टानां ब्टगयुथानां बहुलमुपलम्भात्‌

अथेकादरश्रमाद। CUgizad उ्वलतद्धैव ° संवल्छरात्‌ ता ays) इति श्रयं aed: स्वाम्‌ प्राणिनः “हाद- यतेः सन्ताषयते | श्रदा Geel देवः सम्यव्छन्तेऽस्ाकं War- नि इत्येवं wie लक्ख परिताषः। तस्िन्नतेा वीजवाप- मला WW, ताः प्रजाः", केवलं ARTTATA war: किन्ते हत्त्राद पि "संवत्सरात्‌", ष्टाः श्रा गाभिवर्षपयन् मन्नख दुलंभ- aa "याः" तु प्रजाः, तसिश्बुतेा चेठषु बोजावापं war प्रतिष्टिता

Rs त्तिरीये arcu ATT UTA’ | Wan प्रतितिष्टन्ति संव- त्सरे ताः प्रतिंतिषटन्ति वषौभ्य ak 8

ऋृशोत्धन्ान्सवाभेब षद्‌ AAS ₹॥

भवन्ति ताः प्रजा अशनस्य सुखभतात्‌ सन्डद्धा FRA! ‘We’ एवं विधस्य वष ताः, “eed, “व्वल तस्यैव, wry’, wae हि करतुना दृष्टाः पदाथाः शक्रिविनेषलामभेनाञ्वष्यं भजन्ते। अत- खदोये TR सवान्‌ पदायौन्‌ उच््वलयतः | तथा afegqar Wa पदाथाः शान्ता उपद्रवरहिता भवन्ति श्रतरदोये च- छवो स्वान्‌ पदाथाभुपश्रमयतः | Cera wets वषंतुरव- मन्तव्य TY: | तेरमेरेकादशभिर्मन्लेरिष्टका उपधेयाः॥

श्रथ त्राह्मणम्‌च्यते। CU: प्रतितिष्ठन्ति ° adie Ted) दति याः काञ्चित्‌ प्रजाः तस्िनते Seq बो- लावापमषशला WWM ताः प्रजाः केवलं arava भ्रष्टाः fava छृत्ादपि dagtrgar: 1 आगामिवषंहुपयेन्त- AGG दुलंभवात्‌ | "चाः, ठु प्रजाः, तस्िन्‌ते Sag बोजावापं wat प्रतिष्टिता भवन्ति ‘at’ प्रजाः, अन्नस्य सुलभलात शृक्छ्ेपि “संवत्सरे”, प्रतिष्ठिता भवन्ति| यद्यपि त्ता भ्रष्टम्तमिवेल्येतस्िन यव वाक्ये WHR TAT AA पञ्चम्यनं पटः किमपि नासि, तथापि वषंठुप्रकरणयरन agai waa दति, aa वाक्यस्य “श्रथः, घम्पद्यते॥

tia खायनाचार्यंविर चिते माधवोये वेद्ाप्रकान्ने यज्‌ रारण्यके प्रथमप्रपाठक ठतीयोऽनुवाकः॥ #

प्रपाठक 9 खनुवाकः| २५

खतुयाऽनवाकः। Osfacarfanaa | विप्रसन्ने कनोनिके। ST Ee चाड दशं नास्ि। Weatafaarsa” | (“कनका- भानि वासारसि। sreatfa faaraa | च्नन्रमश्नीतं

am) श्रचिदुःखात्यितस्लेवेतिषडिदेह खतपस दति चेति ¦ श्रथ प्रयममाइ (*)““श्रिदुः खेात्थितद्सेव ° खश्डणा- म्तज्निनेधतः*५५, इति wa शरद्‌ तुवे्खते श्रक्तिद्‌ःखं' ने ज- रोगः, तस्य टि 'कमोगिकेः अरल्िमध्यवत्तिन्यो तारके, ‘fanaa’ जेवमलस्यापगतत्वाद्धियेषेण ww भवतः। वर्षता उत्पन्ना Fairer श्राम्यति यथा कनैनिके प्रसन्ने एवं सवे जनदपि मेघपद्ारि माखिन्याभावात्‌ seg भवति ततः “afazerfea- तद्यैव', इत्ययम्‌ ‘Ua कारः उपमाथः | किञ्च श्रङिरोागाभा- वात्‌ सवा जन “WIE च' श्रश्चनेन WaT सं सखरोत्यपि, afer wat ‘sow efafatifa नीहदारादिकं Safe’, "तत्‌ ad, खतुदेवागां ‘wwui, सामथमिति "निबोधत

ay दितोयमाश (र). कनकामानि वासांसि ° श्रइवोा लोव्रनप्रदः” (रुदरति। तेषाण्ण्डणणं carat वासांसि वस्त्राणि, -कनकाभानि' gavaguita, श्रहतानि', नूतनलात्‌ गक्रा- fa ay fax दृश्ते, हे aqua: एवं "निनेाधतः। किञ्च शर- तकाले वाच एतादृश्यः HANA, जनाः “ARTA Bw

x तेत्तिसोये खार रके

सऽ्मीत। अं वे जीवनप्रदः९ (र्ता वाचः प्र-

युज्यन्ते | शर ्जापटश्यते आअभिधून्वन्ताऽभिध्रन्त इव | वातवन्तो मरुन्रणाः५।

Onan जेतुमिषसुखमिव | wre: सद दं दये इ।

gat श्रीरण््टिदेतलाद्गच्छं ary पष्कलं agar तते ‘aaa लेपान्‌ Aya श्रः शरदास्य GT, "वः awit, “जो वमप्रदः' सुखभेाजनेन aw Mad प्रयच्छामि

अय टतोधमाइ। (eat वाचः प्रऽ्यच्यन्ते ° वातव- न्ता ATW) इति | Saw VI, ATI’ तुः, “gq Tua, तद्‌ानौमन्नमश्नोतेति “एता वाचः, प्राणिभिः श्रय च्यन्ते, HAA TIGA श्रदास्यग्टतुं जानोचादिद्य्थः। ऋय रमन्त Wasa afayar ‘aqua’ द्‌ ववि्रेषखङ्गाः, श्- fara: aaa: कम्ययन्तः, “श्रभिप्रन्तः" आभिमुख्येन wari कूवेन्तः, (व, aaa? तीरेण वाय॒ना युक्ताः, भवन्ति॥

अरय चतुयंमाइ। “saat जेत मिषमुखमिव ° fa- जिखासः safe) tia शश्रमृतः' वायुलाकात्‌, ्रागताः वायवः, 'दषुमुखं' याद्धूभिः wafa: प्रेरितं बाणाय, जेतुमिव, "सखद" कवचादिष्टतः, सर cet ₹' waa दभ्यन्त एव, हमन्तेऽतिप्रबला वायवे यद्धाथं सन्नद्धा TI सवंतः प्रच- रन्ति। श्रत एव प्राण्िपि agar द्व श्रीतवातेपद्रव-

प्रपाठके 9 खनवाकाः। Re

श्वपभ्वस्तवस्तिव॑र्शेरिव | विशिखासः कपिं मः* ("अक्रुद्धस्य Irene | Ara खाहिनी हे- ara विद्यात्‌ अष्टणये7ः श्िपणेरि ^

Ogfia Parag मनूनामुद्कं TH रता वाचः प्रवद्न्तीः। वैद्युता यान्ति Ra “ता

परिहारायकच्चुकाश्चाटता Tawa “wag: तिरस्कतेम॑लि- नैः, वस्तिवर्फेरिवः वस्लाकारैः कवचेरिब युक्ताः, “विभरिखासः, विविधिखायृक्राः, “कपि नः' क्रवन्धयुक्राख, प्राणिनो दृश Wi रजकंधातानां चटितानां लिक्तानां caret अतिभ्ैत्येन परिव्यव्य नृतनाः स्थूलतन्तवो मखिनाञ्च पटाः दिज्रिगृणाः प्रातरिषन्ते, उष्णोषादिभिख शिरांसि वेषटयन्त care:

अथय पञ्चममार। (५“श्रक्रद्धस्र agar ° श्रत a: चिपणेरिवेति"५) दूति। ‘ange’ क्राधरदितस्येव “रे- मतः" YAMA, VIN, “लादिनो' रक्राकार, "विद्यात्‌" तन दृष्टान्तः “Hee कराधाविष्टस्य, परान्‌ इनं पर्वं FT- यतः रक्षिणो TH तदत्‌ WT HE श्यात्छमानख, इत्थ- नेव पमर्क्रिः, उभयारेकवाक्यलाङ्गोकारात्‌ | क्राधा विष्टपरष- साम्ये AH एक “द्वकारः। GSAT वक्तुमपर्‌ दव'कारः॥

अय weary, ONgfid देवलोकेषु ° Agar यान्ति

$ैभिरोरिति"९ दति पर्व यथा वाताभिघातादिकं इम- 2

Re Afr आर श्यावः

safe: पव॑माना seta | xe जोविकामपरिश्च- न्‌ तस्यैषा भर्वति “देष व॑ः खतपसः। मरुतः-

मतस्य रच्णम्‌क्रं | एवमच शिशिरस्य लणचणमच्यते। देवला- ay अन्तरिचभागेषु, "उदकं, ‘afid भिचितुमपि दुखंभं, afeadt दृष्टे रभावात्‌। “मनूनां ममु्याणां, दे, कूपादि- सद्भावात्‌ "उदकं", wei विद्यते। तस्रादुदकार्थिंभिग्टरेषु गला जलं गराह्यं तु मार्गेषु तदस्मिन्‌ "एताः" एवंरूपाः, "वाचः, ‘gazaiy Tercera: प्रजाः, ‘fatty शिभिरत्ता faq- मानाः, ‘aga.’ विदयुत्सन्बस्थिन्यः, विद्युद्‌ पलकितसन्तापयुकराः, ‘af? मार्गे गच्छन्ति, तदिद ग्रिशिरत्तलंलणं एभिः बद्धिर्मन्त्ेरिषटका उपद्ध्यात्‌॥

अतःपरं ब्राद्मणमुच्यते। (“at अ्रभ्भिः पवमाना ° तच्छे षा भवरतिं) दति “अर्चिः, देवः ‘ew’, ara प्रालिर्मा 'जोवि- at नोवनइतुमृदकम्‌, श्रपरि पश्यन्‌, "पवमानाः WTA, मिरूदकलवं भ्रकाशन्तोः, मागें गच्छन्तः, “AT? प्रजाः, “Wage? waged विचारितवान्‌, एताः प्रजा एवं वदन्ति टद चोदकं avata: fa ar प्राणिनां भविव्धतीतिविन्तितवानित्यथंः।

‘qe श्रग्निविचारस्य, प्रतिपादिका "एषा, ग्विद्यते

तामा =)" QAI: ° wa ay Brgy” (८ इति ‘qaqa.’ खायन्ततपसः, सन्तापादकयाः खत- ग्ला इत्यर्थः, (दख्लचः' खयसमागदीप्तयः, argu ¥

प्रपाठके अन्‌वाकः। Re

BATE | शमं सप्रथा आणे ₹॥ दश्यत TASS Hae BN

पञ्चमेाऽमुवाकः ("अतिताब्राणिं arate | छष्टिव॑िशतन्नि च।

"मरूतः", “वः यु्मत्छकाश्रात्‌, War विस्तारयक्रं, श्रमः सुखकारणमदकं, दरे" एतेषु day जलरदितप्रदेेषु, श्रा- aw प्राणिजीवनाथें swafa: सर्वतः प्रार्थये, श्रनेनापि मन्तरेण काञचिदिषटकारुपदध्यात्‌

इति सायनाचार्यविरचिते माधवीये वेदाथंप्रकाश्चे यज- TITER प्रथमप्रपाठके चतुयाऽनुवाकः॥ *॥

थं पच्चमाऽनुवाकः

am: | अतिताब्राएीति saat मदग्तीसान्याप्रवर््यवदा- guar: शान्तिं कलेति यथया ameter नमा वाच दूति ज्रान्तिः पदयते WRT AT वात दति शान्तिः पद्यते, एवमपि अतमृणामिटकानामाद्‌ावन्ते तच्छान्तिदियं पठेत्‌ दका afa ddeataq अन्या आयान भवन्ति किन्त मद्न्तिका SUAS MIAN AAAI ag! AT AWATATE (१)“श्रतिताघाणि वासासि ° afafset saqa) efa i

Re तैत्तिरीये wows

विश्वेदेवा विप्रहरन्ति। अभ्रिजिच्वा sreea® | R- देवे मलत्येः। राजा व॑रुणा विभुः। नाभिर्नेन््रो waar | माठकुचन वि्यते। feerdian धतुरार्लिः। एथिव्यामपरा थिता ne

तस्येन्द्रो विरूपेण | धनुज्यामच्छिनत्‌ wae” .

यथा पुव वसन्ताद्य॒तुसहभाविनां वसुरद्रादीनां साराग- ware एवमवापि शिभ्रिरतुसदभाविनां विश्वेषां देवानां श्रतितास्राणि", वक्लाणि अयधानि ्ष्ट्यादीनिते ‘faaga’, तैकष्टिवञ्जिग्रतत्निनामकेरायुधविशेषेविंविधं Wat 'प्रद्रन्ति", ततः ‘afafag’ saquagqarfaeq- जिद्कायुक्ताः, ‘saya जयनिमित्तनाक्छानात्युखं शब्दं कृतवन्तः

श्रथ द्वितीयामाइ। (“tg द्वो ad: ° TERE faya®) इति यदास्फारनं विश्वेदेवेः adi तदच खष्टी- क्रियते (कचन, कखन, कापि दवः, (मादक्‌' ATT AR मन्स- दशः, "म विद्यतेः। एवं aa tarfeafa diy) सावं fanz aceifaa: शब्दः .

श्रय ठतोयामा (“feeder धमर्तः ° मच्छि wa wan’ इति ‘wa’ विश्रेदेवजिहृारूपसयारुण- केतुकखाद्नेः, "एका धनुरार्िः" धनष ऊष्वकाटिः। “दिवि”

प्रपाठके खनुवाकः॥ RR

("तदि ्रधनुरित्यञ्यं | अस वशेषु चक्षते रतदेव शंयोबीरईस्यत्यस्य | रतदर रस्य धनुः” | “रुद्रस्य त्वेव- थनरार्िः। शिर उत्पिपेष | प्र॑व््यी भवत्‌ त- | =| ow यते 2 प्रति सादः प्रवग्यण यन्नेन यजते। WA शिरः प्रति-

‘fsa’, ‘wat’ @ श्रधस्तनी कारिः, शथिव्यामा्थिताः। व्यः पिपौलिकाषमाना अन्तवः। यदीयवमनान्‌ afar द्रवोक्रियते। Kev ययोक्रधनृदंश्नेन भीतः सन्‌ वचिष्ट- पेण, श्रधःकारिसषमोपे खाने fear ‘ay’ श्ररणकतुकस्याप्नेः, धनव्यवख्ितां ‘at’, ‘ae श्रवाच्छिनत्‌॥

श्रय चतुर्थमाह | (*“^तद्विद्रधनुरित्यच्यं ° एतद्रद्रस्य धनरिति"५) इति चस्य धनुषा ज्याच्छिन्ना ‘aq तदेत्‌, चर भिन्नाः ‘mzaty मेचख्ितप्रकारेषु, दृष्टया दद्रेणच्छिन्नलात ज्यारदितं “दृद्रधनुः" Tas | योयं हदस्पतिपुत्रः ‘wa’, तस्यापि “एतदेव, “धनुः”, WATT धनषाऽता खकायें षन्पाद- यति ‘WARS धनुः", तस्नादिदमुत्कषटं रद्रा नामाचारुण- केत॒काऽभ्चिः। द्रो वा एष यदभ्निरिति wa: एताभिस- उष्यादकरूपासय॒तसखडउपधेयाः॥

श्रय ब्राह्मणं (५.“श्द्रस्य लेव धन॒राललिः ° एवं og) दति। यदेतत्‌ उच्छिश्नज्याकं "धनुः" aed पुराणं घन्ठम्‌

BR वन्िसोये wreak

द्धाति। नैनरर्द्र रुका भवति रवं ae

॥२॥ धितायजतेधीणि

इत्येतावदेव न, किन्तु ज्यायां हिन्नायामृत्पतन्तो धनुष ऊध्वा कारियेस्य ey waaay पूवंमवखिता aw रुद्रस्य", "शिरः", छिन्दन्तो ae नोलाऽधःपतन्ती "पिपेष तच्छिर चर्णी- दकार ‘w पिष्टाद्धंशरिराभागः, ‘naw ecurfaaar | यस्मादरद्स्य fat एव nam: "तस्मात्‌, प्रवग्यंसदितेन "यज्ञेन", a: "यजतेः, ‘ay श्रयं, are’, तत्‌ ‘fat’, ‘afacurfa’ पुगः समादधाति ‘ay पुमान्‌ (एवं' शिरःसमाधानप्रकार, ‘aq’, तम्‌ ‘Ua’, “Ex, श्रारुकोा भवतिः, aa feat a BCTIMATT:

दति खायनाचायविरचिते माधवीये वेदार्थप्रकाशे यज्‌- TTR प्रथमप्रपाठके पञ्चमाऽनुवाकः

प्रपाठक Wags: | RR

घछा{गवाकः | Osrandrenstacard | शिशिरः प्रहश्यते नैव SU वासाध्सि। चक्षः प्रतिहश्चते। ("अन्याय्यं

U1 wee द्रति चष्यृतु मण्डलान्येव ce शति सेति खतुमण्डलन्दङ मन्तनाभलादुपधेयानानिषहटकाना- afa तरेव ATA) AA प्रथमाङ्वमाद। (र“श्रतयुष्वाशा- facara ° चकः प्रतिदुध्ठते cfs are ‘fafa’, wa: सायं प्राणिषु प्रकर्पेख 'दुष्यतेः। ares: fafyc:. “अत्यष्वाचः', तस्िलुतेा यदा waarse भवति तदानीं कन्पमानाः प्राणिना warat उर ्राच्छाद्यन्तो मृखेन सीत्कारं Fiat भुवा वण्धू्धमृशमयन्ति, तदिदं तस्य्तार- मध्यौ बलं ोतपोडितलादेव दचिएतेः वामतो वा तिच्‌ uefa तदिदम्‌ “्रतिरखात्‌, Tawa! यन्तु रौर "ड्पं,तदपि शीतवेलायां प्राणिभिः नेव,“द्‌ श्चते'। ‘arate, अपि भेव दृश्यन्ते ‘we, श्रपि cdurer ‘a प्रतिदृष्ते इूपवस्तादिषु भाव्यम्तमादरः किन्त भोतपरिहारमवाखिच्छ- wT: |

अथ faararare (“gare तुन हिंखातः सर्य श्यादयनं प्रतिर इति at परस्रमल्यम्तदेषिणा agre- aga तावपि भिजिररतै “आ्यान्यन्ु, "न रिंखातः' गोत-

1

Re तसिये arcag

तु fexera: | सतस्तहेवलधशं | शाडहिताश्छि शर शीष्णिं | छर्यस्येदयनं प्रति Ome ta न्यश्- लिका त्वङ्करषि नि जानुकां

निवारणाय भ्रावरण एव प्रयत्रयुक्षी सन्तो परस्पर fear- मपि कुरुतः, यदे तदौद प्राणिनां वन्तमं “तत्‌ “एतत्‌ “सतः? वन्तंमानस्य, fafactt: ‘way देवेन दर्ये सम्पादितं fes अनेन wean fufata विद्यात्‌ किञ्च तखन्ता- रभिमानिरेवताविग्रहे ‘afew’ चक्षि, “खादितः, व॑ः भवति Mia, शिरसि, ‘are सारिमायाः, शक्किमायाः, यो aw: वर्णौ भवति। afar काले श्रयं वणंविशरेष इति खच्यते। "इ्यंसखादयनं प्रति खर्यादयवेखलायां अच सव॑चाच्यमानेषु कालखच्षणेषु यथा प्रभा सुखम्भवति तत्र प्रजादारेण कां लक्षयति यत्तु प्रजासु सम्भवति तत्‌ साक्षादेव काखा- भिमानिदेबतायां Zee I

श्रय ठटतोयामाद। ®©“aetiiy waafeat ° श्रमी वा- चमपासतामिति८९ इति हे श्थिरन्ता ‘a’, “श्र्चखिकां' दस्ता ग्रवन्तिंनमख्लिं, ‘faatiia न्यग्डतद्रोाषि, तथा नजामुकां' जामुप्रदेशमपि, “लः. निकरोषिः angi करोषि। श्व प्राणिनः भोतबाङख्यादश्धिखेवाथे wer न्यग्धते Halen | उदरारिरेदावचवताप्रनाय व्यवधागग्धते जानुनी ्रपिशमि-

प्रपाठके ¢ खनुवाकः। RY

` नि sia में न्यश्लिका। await वाचसुपासता- fafa® | “तसम सर्वं तवे नमन्ते | मयादाकरत्वात्‌ ्रपुराधां। ABA श्चाप्राति। avs ae खलु

afi यथाभवतस्तया wana कुर्वन्ति खयमेवं Haat बद्धिमन्ता प्रबुद्धान्‌ बालान्‌ `प्रव्येवमुपदिशन्ति। हे बालाः "श्रमो" भवन्तः, Cowl 'वाचमृपाख्तांः। कोडुन्नो वागिति तदु- यते “मे' मदीया, “जानुका न्यग्डता भवतु, ‘safer, श्रपि waza wafafa, ओतः इति" शब्द एवंविधलचणप्र- THAT: | अमुक्रमणेतादृशं लोकव्यवहार दृषा aT जानौ- यात्‌। ऋतुमण्डलास्येरेतेरमन्तेस्िख ar उपदध्यात्‌ श्रथ agua Cae सवं ऋतवे नमन्ते ° तदे वा भवति?८*) ईति। "यः" पुमाम्‌, “एवं खक्तेरमुवाकेः ्रतिषा- दितग्टत्‌ खभावं, "वेद" "तस्मै" प॒रषाय, ‘ae खतवः* वसम्ताद्‌- यः, waa प्रङ्णोभवन्ति खाधोना भवन्ति। किंच “SAT,” "पुरोधाः प्रतेावख्वितिं, स्वेषु ब्राह्मणेषु प्राधान्यं ‘arsitfa’ wart खाघीगलं दु: खामत्पादकलवं afar खाधोमलतवे मा- धान्वप्राप्ना देत॒र्च्यते .मयादाकरल्ात्‌", दति) श्रयं fe विद्धान्‌ vem: तेषां awargaat मयाद्‌ करोति यक्षिन्‌ afwgar ये धमा; तच ताम्‌ प्रवन्तंयति। मयादाकरत्वमेव कथमिति तदुपपाञ्ते | “ख ae’ विदान्‌ ब्राह्मणः, दे इपाता- Fei “संव्धरः' War संवत्छरनिष्यादकादित्यरूपो लाऽऽरुण-

F 2

fade wc `

संबत्छर रतेस्सेनानींभिः सह इन्द्राय सवान्‌ का- मानभिवहति axe: तस्यैषा भव॑ति?॥२॥ `

“अवं ZH BETA fray | इयानः ष्य ट्श- भि" awa: | प्राबर्तमिग्द्रः शच्या धम॑न्तं | उय स्तुहि तं

केतुकाच्चितादावयं प्राण, ‘wa? .सेनानीभिः' वसन्ता वसुभिः खड श्रटक्तवासा Taw दत्यादिवाक्येष प्रतिपादितैरवैषन्तारि- देवताघरवस्तिभिव॑सखादिभिः सेनाधिपतिभिः ‘ae’, वन्तंमानः सम्‌ CRT RABAT यजमानाय,'बवाम्‌ कामान्‌", “अ्रभि- वहति wiftaem सन्पारवति, तस्मादाद्र्कतुकार्निप्रा- ियोग्यत्वादयं विद्वान. weretatr भवत्येव ‘a’ विदुषा प्राण ज्राद्णकतुकः, “TY. उदकश्लरूपः, ठटिरेतुलात्‌ ae’ द्रपरूपस्यादणकतुकाप्नेः, भ्रतिपादिकेयं काचिद्म्िद्यते॥

अथ aay द्यति “Oma rer अद्पमतीमतिषत्‌ ° मृणाभधद्रा म्‌") cf ‘EU.’ उदकात्मकोाऽयमाङक्कतु- Hi, Sua Wow सामखताखण्डवाखिना सवी Haws SSH AMAA एथिवो ताम्‌, ‘wafasa’ अवगम्य AID aaa: | aga Tw, ‘Tul: सरसः" अनेकसद्ससद्याकः wieatiefa:, ‘ca TET, sifearetiad efaftfa wa: ‘au.’ afaea:, सति Was ग्मि auf: रे श्रादित्यरूपारुणकतुकाद्रे ‘ox TAURUS, “WAT TATU Se ल, "पच्या" BATTAL

प्रपाठके ¢ अनृवाकः। १७

"खर्सामवद्रामिति५। (“रतयेषेन्द्रः सला रंक्या सद। असुरान्‌ परिव्ति। एथिव्य६शुम॑ती। तामन्बव॑स्थितः संवेत्सरादिवश्वं नेवंयिदुषाचायीन्तेवासिनो च्र- न्धोन्यसम दद्यातां | ये Twi चश्यते खगो ल्लोकात्‌।

WET, तदा तदाऽपेकितकाले समागत्य "धमन्तं गजंनादिनान्- ani "मर्था" नुभिमनुखेः, write सवदा प्रायैमोयं “अय- दा" अथे द्र वश्नोखम्‌, तं, द्र षं, उदकविष्षं, "उपस्ति" मा प्रश्ावय इत्यनेन मन्छेण दर्‌ सवतोमिष्टकामुपद्ध्यात्‌

अच्च ्राद्यणमच्यते। (\“एतचेवेन्रः ° अत ou घनिवं- war" इति। यायं ‘ey श्रारुणकतुका sfeara,‘war- Sar सखः सखिलं sama “Qe दानं AUT गमिः सखाटको एतया सखा क्या निमिन्तन्डतचा, ‘ay’, “असुरान्‌? असवः माणा रमन्ते क्रोडन्ते येषु मेघेषु सह॒ ते मेघा WET: am, प्परिषट्चतिः ofcafenfa, we रेवा जलार्थी पृथिवीभिमिन्तं मेभ wat वषं यतोत्ययैः | पुवेक्रमग्ते येयं ‘axa, कथिता ae एथिवीः, विविकिता ‘at एथिर्वींः “दि वश्च", अनुङत्य अथं संव्रात्मक ्राङ्णकतुका दवा वङ्कि- खूपेखारित्यरूपेण वा ‘wafea’, यः पुमानेवमार्णके तुका- रे मंडिमानं जानाति तेन ^एवंविदुषा, खड “आ चायानोवासि- वे" waa’, TW कठ ला दतः War: uy धमो-

* zarfafa ^. 6. पुखकद वसम्मतः पाठः|

gc वेत्िरीये आरणक `

शत्युतुमण्डलानि | खर्यमण्डलान्धास्यायिकाः। अत Seay सनिवंचनाः॥ निजानुकां भवति pears ्नु°

ALATA MAMTA: यजमानेन्तेवासो Taran: समोपे fa- वाषात्‌ तावष्वय॑यजमागावभिन्नेन GY RATA भवतः we दरोद्यावपि भवतः द्रोग्धारावपि भवत इति वक्नु- मन्येन्यद्छा tan, aw विदुषे खयं greawar सोपि यथा द्रुति तथा व्निंतव्यं, ‘ar मूढः, aw विदुषे दरु fa’, शओाऽयं aNarargar भवति तस्मान्न डोरः कक्लंव्यः, खतिः भत्यरमित्यारग्य पञ्चस्नुवाकेषु Way उपषंद्धियते, ‘xf एवमतीते we, खतुच्छतुगागद्यमान दत्यादिभिष्छतु- मण्डखप्रतिपादकानि वाक्धान्यक्तानि, एतैरादिव्यमष्डलमि- त्यादिभिः दधर्यमण्डलप्रतिपादकानि वाक्यान्ुक्तानि, पूवक UNA FTAA | यासु खक्‌ उदाइतासु ता श्राख्या- यिका qa अन्यदित्यादरयः ता wamt:, wa ऊध्वेमपरि- तमेव्वनवाकेषु 'खनिव॑चनाः' भिःेषेण वचनं निवचनं ब्राह्मण. न्तेन सहिताः, ्राख्यायिकाः', सनिर्वंचनाः पूरवव्वनुवाकेषु म- ग््प्रतिपादितेयं संवादाथदच उदाइताः, उन्सरोवष्वनगवाकषु ब्राह्मणप्रतिपादितेयं संवादार्थ्टच उदाद्धियन्त cat:

इति सायनाचायंविरचिते माधवीये वेदार्थप्रकाभ्रे यज॒रा- CUR प्रथमप्रपाठक षष्टाऽनुवाकः॥ °

प्रपाठके © UTA: | Re

THATSH ATT: | OSU: पटरः Wee | खर्शरोज्यातिषी मान्‌ विंभासः। ते rat सर्वेदिवमातपन्ति। Set दु- हाना ATR इति Cartier: | सम-

HA आराग caer पदशायन्ते fwafafa चव्या- रोगादौजि विभासान्ताजि। तच ब्राह्मणभाग दत्यादिपद- प्रतिपादिकागटचमदाहरति (\“शच्रारोगोश्राजः °. अनप- ween) xf आरोगादोनि विभासान्तानि सत्न पदानि शक्ना्मां खर्थविशेषाणां नामसेयानि ते सप्तापिदयाः “ae ला- ara, ‘fed’ arate, “श्रातपन्ति' सर्वतः प्रकाज्नयन्ति। किं कुवैन्तः, "ऊने दुहानाः" ठष्टिदारेण चीरादिरसं सम्पादय मः। “श्रनपस्फुरन्तः" प्राणिनां प्रातिकूल्येन प्रकाश्ननमप- स्फुरणं तद कुवेन्तः, अनु कूलमेव पमरकाश्नं खवंदाङ्ुवंन्तीत्यथैः | जरेत श्टतिश्ब्द उपधानप्रदर्शनायः। उद्‌ाइतायामखाष्टच्य- केरारोागादिनामभिः सप्तभिरिष्टका उपदध्यादिव्यर्थः श्रा- रोगस्य देवतया गिर खद्रुवा सोरेल्येवमुपधानमन्वा उन्नेयाः॥

Suga गामघेधं दशयति Oana: ° ASNT wafa® इति.। पृवाक़्ारोगादि बहतद्धवापेचया योयं ्र्ट- मः", खयं; AS कश्यपः, दति मामभयं तेन नाखे्टका उप-

89: वे्निरिवे रणते `

हामेरुन्नज्ाति तस्यषा भवति? (श्यन्ते शिष्यं क- wy रोचनावत्‌ | इन्द्रियावत्पुष्कलञ्चिवभानु य- स्मिन्‌ खया अरपिताः सप्त साकं १।

तस्मिनाजानमधिविश्रयेममिति°। 8 seat aa-

दध्यात्‌ ‘ay कश्पमेरपवतः, “A, कदाचिदपि aftas- ति मेरूखछानमेव सवदा प्रकारं करोति | ‘ae’ aware, प्रति- Ulfgat काचिद्विद्यते

अय ताण्टचं दशंयति। Mae fret कण्डप रोचनावत्‌ ° तस्मिन्‌ राजानमधिविन्रथेममिति"(९) टति। हे ‘awe’, अष्टम- खयं, "यत्‌", a तव, faw जगत्मकाच्रलस्वं चिच aa, ata ward प्रकाञ्ररूपे सिचकर्मणि, श्रारोगादयः ‘aq इयाः, ‘armafday लया ay enfaar:, ‘afer fre प्रकाशन Wwe, “Ka यजमानं, “राजानं Sfrew रला, श्रधि- विश्रय' सववामुपरि विभिष्टलेन खापय। कौदृशं fre, ^रा- मावत्‌ प्रकाञ्रयुकरं, “द श्ियावत्‌ इद्ियसाम्युक्ं, ‘cone way, (चिजभानु' विविधर्ियुक्ं, caer काश्छपप्रतिपा- feartsfafwar o

कश्यपस्य faa सप्रद्धयाणामपिंतलं ख्ष्टीकरोाति। (a WE सवे कश्यपावव्यातिः ° खयं cere) ef न्ते सव सप्तापि खयः, “Wa जगद्करादनायं, पात्‌, सकाज्ात्‌

"प्रपाठके © अनुवैकः। ४९

WRITS ee | तान्त्तोमः कंश्यपादेधिनिषै- मति। खस्ताकमेकृदिरैवं”। “प्राण जोवानीन्दियजी- वानि। सत्त शर्षेण्याः प्राणाः। खय इत्याचायाः५ |

च्या तिलंभन्ते। यद्यपि खयः पर्वमेव च्योतिश्रन्तः तथापि "तान्‌ खयान्‌, ‘aa’, देवः "कश्यपात्‌, सकाशात्‌ “afu- निधंमति' श्रधिकत्वेन निस्तमखका यया भवन्ति तथा ओाध- afa erat हि तानाह कणश्यपश्मोपं प्रापितवान्‌, तख कश्म- पस्यानयदारे तेषां प्रका ्राधिक्यं arafaard: | भसत्यादि- खच दृष्टान्तः, रेफस्य व्यत्यये सति warmer चमषाघन- मिवेत्याचष्टे। यथा च्ममय्या ger वायमृत्पाद्च safear- ग्निना gauiz: किटादिकमपनोय ‘waradad सुवण- कारः, ाधयति एवं कश्छपसम्बन्धकारो Vay छखवान- शाधयत्‌॥

तेषां सप्रश्टयाणां खशूपे मतभेदं द्यति "प्राणा जोवानीद्धियजोवानि ° खया cara” cit) मख- नाखिक्याः षञ्चारी चः भ्राणः, सएव सप्तभिः ठस्तिमेदेः "सप्त याः", शति, एवं, केचित्‌ श्राचायाः', ats: ‘Sati’ जोवमनि्िन्तश्तामि, मदददङ्ारपञ्चतक्मा चरूपाणि तच्ला- नि, ‘aa wat, ‘cf एवम्‌, wa “Area, प्रचचते। ‘cfratafy wut पश्चद्धियाणि मनेबद्धिसदहितानि जोवननिमिन्तग्डतानि, ‘ax gar, ‘xf एवम्‌, wart

a

aR तनतिरोे आए के (“अअपश्यमरनेलान्त्तपत हयानिति TT SUT वास्या यनः। सप्तकं आधिः A

area fees ea ने कश्यप ति | उभौ वेद्विते।

awed) facaafemfe यानि सप्तच्छिद्राणि तेषु षञ्च- रमाः ‘ATUTY, सन्न खयोः", (दतिः, अन्ये एते स्वेऽणाचायैः VACATE Beefs तच्वान्याङः, अते FA मस्याः सप्त Gar: Il |

अरय wat सप्तखयाणणं gern उदाहरति (९“रपश्यमसेतान्‌ ° मडहामेरं गन्तुम्‌") इति ‘wee नामकः", क्िद्व्छस् पत्र मरि: “एतान्‌? आररोगादीम्‌, 'सप्रद्धयान्‌", मरत्यलेशेव “्रहमपश्छम्‌, Tyas | तथा “सत्त- कणमामकः', कश्चित्‌ wae wat मरषिरपि “श्रदमपश्म्‌ः दत्वाय | WAT BAS: Vfafeaarsa एव सर्याऽवलेक्यते, तु व्यवदितलादितरे षट्‌ खया ्रवलेक्यन्ते। fag at ‘sav अपि पञ्चकर्णसप्तकणीस्य मर्षी, व्वेदयिते' ca बेदयतः, प्राणिगः सवान बेाधयतः। किमिति तदुच्यते "क स्पार" अष्टमः TE, “AV Waar उभयोः, mia खरविक एवः, त॒ NIG गृूपदे्मनुूयत इत्यनु ञ्रवेव वेदः, तज्रैवामृगतः, ‘wage: यन्ते fred कश्मपेत्यादि- मन्न्नादेवावमम्यत TA AGE चेतुमग्याङ्ः)

प्रपाठके ° WAM: | 9९

fe थेकुमिव near) “श्रपश्थमहमेतत्‌ = cease परिवर्तमानं | ara: drew) गच्छतं महाभेरं। रकज्चाज्तं* | =साजपटरपत॑ङ्गा नि- इने तिष्ठन्नातयन्ति। तस्नादिड तप्रितपाः॥

"मदा मेर" कण्चपश्स्धामं, "गन्तु", जवां (नहि शेकुसिव अक्रा भवाव एव, तस्मादेव जागोवः॥

अय कथ्तपदग्रिनष्पिमुदा हरेति (*)““श्रपम्तमदमेतत्‌ ° wegen दति) we पचः श्राणचातनाजकः", कचित्‌ मरर्षिः मो पञ्चकर्णसप्तक्णौा प्रतयेवमुवाच, wera- रावेव ‘uftadarra, ‘uaa’ कष्छपाभिधं, 'खयंमण्डलं,, परत्थैरेषछेव Ba, अते ₹े मनी यवामपि "महामेद", "गच्छतं" QW MAY गच्छतं, तच्वतर्‌ CU “अरजरतं' BE कदाचि- शप्यपरित्यजन्तम, "एकं, aes खयं ञ्च, गच्छतं

अथ मेर्गमने मागें दर््थति। =“जाजपटरपतक्गा निने = तद्धारिहातपितपाः”<= श्ति। एते saad: तेषां ag SIMS safaguars que गतिः प्रसिद्धा, शद गम्तरभाविने भावादयस्तरयः ते ‘fae Agate fa- तप्र Baars, ‘fasqraafer swafear: सका र्षि. भिरधामवेमेदमागादधोव्तिगः प्राणिनः स्वेतः प्रकाशयन्ति, ‘ABTA, एषामधाम्‌खा रयः “तस्मात्‌” ‘TB’ लाके, "तनि-

a 2

98 Riots arcana

अमुचेतरे तस्मादिहातप्नितपाः” “तेषामेषा भव॑ति। सप्त war दिवममुप्रविष्टाः। तानन्बेति पथि- भिदकिणावान्‌। ते असमे स्वे धुतमातपन्ति ऊं

तपाः, तपनन्रीलरश्ियुक्राः, “TAT? तु भ्राजपटरपतङ्गभ्योऽन्य, aia च्यातिद्मदधिभागग्रस्तयः Ger: ते “saw भेरमामीद्‌- परिभागे, ada यस्मात्‌ तेषां र्थः यदृष्वमखाखलस््ान्ते "दहः अधा शाकेषु, “्रतन्नितपाः तपनन्नोखरश्ियक्ता भवन्ति, ाजादौनामधामुखरश्जिलात्‌ खणरा दीनामृष्वंमख- रश्मिलाखच वगंडयमध्ये तापाभावाश्छोतलेन मार्गेण मेर गन्तं शक्यत TAU:

अथ खयाणां मध्यवर्तिंमार्मप्रतिषादि काटलमवतारयति | (“तेषा मेषा भवति ° श्रनपस्फुरन्त rir दति sa रागादयः ‘an इयाः", “दिवम्‌ waft, “श्रनप्रविष्टाः' अुक्रमेणव्यापताः, (दकिणावाम्‌, mam <teagfeur- थुक्ताऽनष्टितारणकठ काञ्चिः, WANT BBM "प- यिभिः” खरयवर्गदयवतिंभिः शाकमार्भैः, ˆएति' मेरं गच्छ- ति, नतेः ख्याः, ‘aa, “We? यजमानाय, “चतमातपन्ति मेरुमार्गरूपमाकाभ्रं चुतादिमेोग्धवस्हशन्ुणं यथा भवति तथा प्रकाश्रयज्ति। fat कुर्वन्तः, “ऊजे दुहामा" dra चीरादिकं सम्पादयन्तः, “MIATA, खन्तापमकुवन्तः, हे यजमान

प्रपाठक © अन॒वाकः। ४५

द्डाना अनपस्फर न्त इति anf यी इत्याचायाः९)। \"0तेषामेषा भवंति^५। (सप्त दि शा नानाद्धयाः

सत्त हतार ऋत्विजः | देवा श्रादित्या ये सप्त। ते

इहास्यतां इह yaaa प्रियेक्रि वदन्ति aur चा- wafwat श्रामनन्ति, एद्धेदोति तमाहङतयः Gave: qa- रश्सिभि्यंजमानं वदन्ति भियां वाचमभिवदन्तोर्चयन्त इति। ear सप्त खयो इृद्यादिकामागेप्रतिपरारिका तयेष्टकामप- दध्यात्‌, तथा बे्ायनः। शप्त Gat: सप्त fear नाना- wamfes देवानामिति अतखः रीः परस्तादितिः॥ इदानीं खयंखरूपे पचचान्त मपन्यस्छति। ५\^““खप्तर्विंजः ° caravan’) इति एते यश्च Brace: 'सत्त्लिंजः', एव सप्त इयाः", “इतिः, कचित्‌ श्राचायाः", WHA afead काञ्चिद्‌ चमवतारयति ("तेषामेषा भव- far’ इति तेषाम्‌! खलिदूषा्णां बप्षधयाणां, प्रतिषा- ware इयष्टग्विद्यते ti | aaa दशयति 8)“ag fast मागाद्धयाः° तेभिः सामाभोरक्ण ca?) इति weg fey ae at प्राचो सा wdadifa saat प्राशिनां प्रसिद्धा area Fare: ‘an दिः, at अपि नाभाविषधद्धयापेताः, तेच ang feg

०९ तत्तिरेये ारच्छके भिः समाभीरक्षण इति) 1 ‹र्तदृष्याश्चयिः। दिग्‌-

चाज WA BUA’? | ^*रत॑यैवाटता Was यताया इति Aware | Ome भर्ति |

wafeat: | तत्छाभिनः खया ty कर्मचि हाोचाट्‌यः “w- सिजः", war चरन्ति। Sal प्रासा ब्रादह्मरच्छशो पाता नेष्टा अच्छाबाका AWN इत्येते "वप्त ₹ातारः' ase राचादयः “खल्िजः', Zar war खपतारित्या दृष्युश्यके, हे शामयागाधिपते "तेभिः" रेटसूपैरादिव्येः, नेः खान “त्रभि- Ce’ 1 दत्यनयापीषटकाम्‌षद्ध्यात्‌॥

भनु खया wfaqa vafaad दयग्टगाईइता तच दिशे नानाद्धयो दत्येवदप्रस्ठताभिधानमित्या्रङ्कोत्तरमाद। (९९)..तदणप्याश्रायः ° aera’? cia यदुं दिशां नाना- खयापतत्वं (तदथाचायः, शाखान्तर किन्‌ मन्तो ब्रते, wat वेदान्तरबिद्धूलादेतदपि वक्रव्यमेव। waned किञ्चित्‌ तस्मिन्लथं यक्तिरष्यल्ि दिग्धाजः at at fed प्रायाव॑खिताः aa, ‘war वसन्तादि खचितानतुधमाम्‌, ‘atria reat aut fafa कर्वन्ति, fe खतुनिष्यादकदर्यव्यतिरेकेश त- कद तुघमोः सम्भवन्ति तस्मात्‌ ama fey विमिनाः wer: #

श्रय कंमतिकन्यायेन fant बङखयलं दृढोकरोति। (१५)..एतयैवादृताः ° वैभ्न्यायनः१,८९५) इति .एतयेवाटताः'

प्रपाठके 3 Wage: | 99

यद्याव इन्द्र ते तः तन्त मूमीः। VAS | a Al a for सहसः सयः ५॥ | अतु जालमष्ट राद सी दूति ^५। (^.नानालिङ्ग-

GANS WRITE GWAVA यच सन्ति तज तच्छन्यादकः खचा- खी तिन्यासेन, "सरसखूद्धयं तथाः", सदससद्याक दर्थापेतत्वपयंन्तरं दिक खर्यभेदाः awa, तत्र सप्त यंमे किमा खयंमिति च्नन्पायनः* MUTA मन्यते। ्राबदसमिल्यपलचणं, Wren: खय CaS

अनन्तदचप्रकिपादिकाण्डवमवतारयति (१५५ लद्धेषा म~ वति ° अनुगजातमष Tee दतिः” OY दति ‘ay यदि, % ट्श, ‘a तव, ‘wa wa: सः" बङभिः magia: Wear, खम्भवेवः, “डतः पिच, "अतं भमो द्यः" बहोभिः अतसद्ककाभि्क्रा मयाऽपि यदिः समवे, ₹े ‘af’, तदानोमपि रोददीजातं च्चावाप्टयियोामष्ये aaa at सर agar’? सदखापलखकिता श्रमन्ताः दयाः, नान्व AT सुवते, त्वानु argafe, एतावतस्‌ द्लाकषु waray weft त्र तच स्थितं लामन्‌ खयाव्याप्तर पयीप्ता द्राः; खचोरायनम्तलादित्यचंः। दत्यनयापोटकः उपदध्यात्‌ `

मन्ताक्मगम्तखर्यलं य॒क्यापपादरयति (५(८.नानालिङ्ग- त्वात्‌ ° नागाख्यं) दति यद्येक एव खयः सयात्‌

8९ तैततिरसीये आरण्यको

त्वाहत्रनां नानाद्धयंत्वं*। (“शर्ट तु व्यवसिता इति. | ('नल्यंमण्डलान्यष्टात ऊर्वं तेषामेषा भवति (चित्रं देवानासुदं गादनीकं। चक्षमिषस्य

तदानीं वसमराद्य॒द्धनां नानालखिङ्गलं स्यात्‌ मडि कारण- भेदमन्तरेण कार्यमेदः waafa वस्मादूतुघमवेलकचष्यसि- दये बद यंव मभ्ययेयं

कथन्ति पवंचकश्छपोष्टम cad खयाणमषटषष्या खी- कतेत्याश्द्य तदभिप्रायं ctafai (० तु व्यवषिता tfa’’° इति बाढं ama तन्त लिङ्गकल्या अनन्ताः Ba: fan तजास्ति afafare:, “व्यवसिताः निञिताः, इयाः "अष्टा" इत्येवंविधः पञ्चकणंसप्तकणार््यां सक्तानां qaret प्रत्य- BY दृष्टलात्‌ प्राणचातेनाष्टमस्यापि दृष्टवात्‌

अस्यां निगमयति ^=“ दयंमण्डलान्यष्टात ° तेषा- मेषा भवतिः" दूति ‘au चमेकद्धयमण्डलार्मा, प्रतिषा- दिकयग्टज्िद्यते॥ |

तामेताष्टचं द्यति COC देवानामदगादनोकं ° खयं ्रत्माजगतस्तस्युषखेति ८५९ इति ‘Fer बज्मण्डल- suas विचित्र, “देवानामनोकं शअ्रन्धकारदूपटनश्रोरा- Hse श्राविगाश्रकल्वेन देवसेन्यरूपमारित्यमण्डलमरगात्‌ yet दिष्ुदेति तच्च मण्डलजातं मिचादौर्नां चच्खरूपं

प्रपाठके = खनुवाकः। Be

MUNA | आप्रा याव॑ाषथिवी अन्तरि क्षम्‌। खयं आत्मा जगतस्तस्थुषश्चेति^

साकं खाधिस्तति तपा नानाखयीः BAT नवं चअनु० usr

श्रष्टमाऽनुवाकः Ogery निविश्ते। कायः संवत्सरा fara: | क्राः केयं देव राचो। मासा was: fr | `

अन्धकार-निवारणेन चक्तषाऽनुयाइकलतवात्‌ तादृशं सेन्यं ्ावा- एथिवोः, wafte, शश्राप्रा' लाकचयं खकोयप्रकागेनापृयं ava, तथाविधमण्डलमृदसामी ‘qa’, ‘Atay अङ मस्य, ‘ABI.’ खा वरस्य, “A, WIA’ TST दत्यनेनेष्टकामपदध्यात्‌॥

इति सायनाचार्यंविरचिते माधवोये वेड्ायप्रकाभे यज॒रा- TUR प्रथमप्रपाठक सप्तमाऽनवाकः॥७॥

अथाषटमाऽनुवाकः। HA: | परस्तात्‌ कंदमन््मि्येकामिति। पारस्ह्‌। ५९ दमं निविशते ° क्मासा ena: feat इति श्रापा विभथतीति ‘ay मेचसखरूपं, award जिराखम्नवेनास्माभिदू-

H

we तेन्िरोये ews `.

(भश्र्धमासा Tear! निभेषास्ुटिभिः we BAT श्राप निविशन्ते | यदीते यान्ति wena” | Pare ay निविशन्ते | BT wal समाहिताः ९४

श्यते अतः ङुचाधाङे मिवख्तोति wa: | मद्यालम्बनमन्तरेणख faey शक्ये, एतच्च पलचपं, कारणमपि किमिति प्र्रभि- प्रायः। एवं “वत्रा रा रा चमाबन्तवः', कस्िन्ाश्ररेऽवखिताः किंवा तेषां कारणमिति © “देवः जगत्कन्तंः, कथय ! खंव- BTU बहृयवषमषटिलं घोतयितुं मिथः", दद्य wea: कालावयवाः सम्भूय वन्ति यच ery Tage:

RW: | ्रधमाषा दृदयपरिष्टादिति। (र)““श्रधेमासा मृद- न्ताः °, gta यान्ति सम्प्रति(९ दति। श्रद्धंमासमु्क तत- निमेषाः" प्रसिद्धाः | कालपरमाणदयात्मकः कालद्मणकस्व॒रिः तथाविधैः ्रटिभिः,, “खर, श्र्धमासादयः कुत्राधारे खिताः HATA: | War वत्तमाना wrar याः षन्ति ताः "यदि, घरमम॑काले टतः, Wa: सक्राश्रात्‌, यान्ति Daa fe afer काले सव्र Haag: | ‘aaa तदानोम्‌, ‘car’ “रापः, ‘a निविशन्ते, ्रासामाधारः कः॥

Be 1 काला ष्य निविशन्त टति। तत्र प्रथमामाइ। (“काला we निविशन्ते ° विद्युत्छृयं varfear® इति। पूवेमन्तदयाक्रानां प्रञ्नानामिद मृत्तर, संवत्सरादयः चखन्ता-

प्रपाठके < मुवाकः। ५९

sare: wowed) feral समाहिता९।

दयः कालाः Var: ते wd कालाः", “we fafawa’, | श्राप वा इदमग्रे स्लिलमासोत्‌। द्त्यपां जगत्कारणवेनाखात- लवात्‌ waa कालामामवश्ानम्‌त्पन्तिखच तथाडि मनुना तावदेवं GUA) अप एव eased तासु वोय॑मवाडजत्‌ | तदण्डमभवद्धमं सूर्यकोारिसमप्रमसिति। परमेश्रेण प्रथमं ख्षटादष्ठु चनोभावसामथ्यं afer शति ब्रह्माण्डं निष्यन्नं ae agreafad सद्यावदवख्ितं तावतः कालस्य संवत्छर इति नाम सम्पन्नं तया वाजख्नेयिगा ददार समामन- न्ति। तद्यद्रेत WPT भवन्न पुरा ततः संवत्सर आ- भाति। एवं ब्रह्माण्डे सहा संवत्छरे खमन्पन्ने सति तद वयवाः कालविक्नेषाः सर्वेऽप्यद्भा एवात्पन्ला wea ^जिविशन्ते* तदिदं कालप्रञ्रखाललर। या एता श्रापः", wat Wafer ar: सवौ रश्छिदारा ‘aa समाहिताः, भवन्ति घमेकाले डि area: दर्यरभ्िभिर्जलभरोषः aa: प्राणिभिदुष्ते। श्रतएव afga- Fram खरसगणमृत्सष्ुमादन्े दि रसं रविरिति।दृदचक्मा श्राणा भिवि्रन्त दव्यश्छान्तरं। तेभ्यः Tacha: सकाशात्‌ ‘matte’, नलं प्राक्ुवन्ति। Tear हि खनिष्टजलं धूमज्याति. aqat मेखनेनाभ्राकारमापादयन्ति। श्रतेऽभ्स्य रश्षिगता आप एवेत्पश्िकारणमाधारख। ददं कैदमसभ्रमितिप्रञ्च- सखो करः येयं "विद्युत्‌", Haq दृ शते खेयं "खय षमादिता'।

H 2

BR Aafaaya शार णके .

(“अनवे इमे भूमी creer Beet” | “किः खिदषान्तरा मूतं | येनेमे विते उभे। विष्णु मा विधृते भूमी इति बत्सस्य वेदना | («%दर्‌ा-

खयर शोरेव विद्यदाकारेण परिणतलात्‌ एतदुत्तरसामथीत्‌ केयं faufafana इत्यपि wast zee: 0

ay दितीयामार। ©) ‘qaqa ° trem) cfs aur रूपविशेषः axifeqaadd geua कनापि कुरूप- त्वेन रदितम्‌ wraud सुरूपलं, (दमे शमी", डमे ‘ara’, सुरूपे दुश्येते। wa दििवचनाम्तभ्धमिशष्देन विवच्ितमथे afa- रेव ब्रूते। ‘Kaw oarfaele, “श्रषे चद्यारपि, एते Vey द्ावाष्टयिष्छा, श्मिग्रब्देन faafaa cad: | orargfear: सुरूपत्वौमाम बङविधदेवपरिपूणलं

कण्पः। किं खिदति पञ्च वष्यवीति। तज प्रथमामाद | “fay खदनान्तराण्डतं ° वेदना", दति ‘aa’ aga, ‘cy warfaar, ‘sa’, अपि ‘fava विश्चेषेण स्वेजग- TIWITaA ते, “MAMA अनयाद्यावाष्टयिदयोाम॑ये ‘fa- feqa’ fa नाम ag तादृ्रं विधारकमश्डत्‌, इति प्रञ्जः। “विष्याना व्यापिना परमेश्वरेण, way द्ावाष्यिगयोा, "विषते, ष्टति' एवं, ‘agree’, aed: ‘azar विज्ञानं। aar fe सतिकन्ता, विष्णुमेव wrafuefaarta समरति, czy fafazata प्रश्रसात्तरं॥

प्रपाठके खमवाकः। १४

वती Vaart हि भूतं खयवसिनी मनुषे दशस्ये ॥२॥ >

VERE विष्णवेते। दाधथं एथिवीमभिते। मयुखेः। (किं तदिष्णाेलमाहः* 1 का दीः किं परायणं | रुके यद्कारं यहेवः। रेजतीं Treat Ga

श्रय दितीयामार («““टरावतो ° wee इति। ‘aay मम्‌यार्थम्‌, एते द्ाव्याषए्टयिब्या, दरा वतो" waar बङ्श्लयुकते, ‘Grady waar, aaafety wardad- UUM, “TAS दातुम, “तः warfeqrawe waa: | रोदसोः द्ावाषटयिव्यावेतादृभनी, ‘aeaty fawfaigy तवान्‌ & "विष्यो", तवं एयिवीम्‌' एतां qernafeat, “भितः अध उपरि च, "मयूखः अङ्ुख्वानीये caf: 'दाधथं' धृतवानसि

अय दतोयामाइ। (गकि तदिष्णाबंलमाङः ° रोदसी sa) दूति श्यहवः' ar विष्णः “एकः, एव, “THAN राज- माने, .रादसी' चावाषएटयिष्या, ‘GH, "धारयत्‌, तवान्‌ तस्य ‘fami, ‘fa age arem चक्रिः कुत श्रागता, येमयुखे- एतवान्‌ सा 'दीतिः, काः gaa, ‘fa’, परायणं" aw सहायण्छतं वस्तु, Cia ware: श्राङःः॥

# B. is here defective.

ae afadga शार णके

<=वातादिष्णोषेलमाष्ः | अक्षरादीपिरुच्यते। विप- दाद्वारंयदेवः। यदिष्णेरेकमुत्तमं.

अथय चतुर्यीमाद। © “aqrarfeurdeare: ° यददिष्लार- sana इरति विष्णुं वातरूपं garage तेन खचरेण स्वै जगद्धारयति। तथा वाजवनेधिग श्राममन्ति ares गातम aga are वै गातम wiry लोकः परख Sra: सवाणि wy saris arena भवन्तोति। तस्मात्‌ “विष्णोः”, ae धारणसामथ्ये, "वातात्‌, आगतम्‌ इत्यभिन्ञा swat ‘ars.’ | "दौर्भिः" अगदवभासकं ष्यातिः, ae विष्णः “अक्षरात्‌ विना्ररितात्‌ सखकोयात्‌ परमपदात्‌, भवतीत्य- fast: ‘oma’ "विष्णो जगत्ङष्टवादि निवा दकम्‌पाषके- स्पास्यमिदम, sat, यख ज्ञानिभिर्वेदयं, परमम्‌। अ्रतएवा- aaa | तदिष्णाः परमम्पदं सदा पश्यन्ति खरयदति। aw परवि्यागम्ये खरूपं विनाश्रराहित्याद्षरम्‌। श्रतएवाथवे- णिका ्रममन्ति। अय परा यया तदच्रमधिगम्यतदति। AMITITTA जगदवभासिका सेतन्यङूपा दी्षिखंभ्यते तमेव भान्तमनुभाति सवै तद्य भासा सव॑मिदः विभातोति श्रतेः दद- चच का दी्िरित्यस्यान्तरं | eam पादेाऽख्य fara warts जिपादस्याषतं दिवोत्याशायते। सर्वमणठेतच्छगत अख परमेश्च- रस्य चतुथांशः। अवशिष्टम॑प्रबयं व्यवहारातोतलादगतमवि- MAT 1 सद्यातनात्मके VSI सवेदा वतिष्ठते। arqara ‘fa-

| $ प्रपाठके शमुवाकः| a

«श्रये वायवश्चैव | WA aay) ("~ च्छामि त्वा प॑रं दयु अवमे मध्यमं चतु Stay पुख्धपापानां रतत्‌ च्छामि सम्प्रति" ^“अमु-

पात्‌'खरूपाद्र A लयसामर्थ “देवः विष्णः, "धारयत्‌", सवे जगद्धारयति, ‘aq frag, ‹विष्णारेकम्‌', एव “उत्तम, eeu तस्माल्िपदादि ति पृवेचान्वयः | श्रयवा एतदुसरवशरात्‌ पुवचरेका यद्धारयदिति वाक्ये कथमेका धंतवानिति म्र उन्नेयः

ay पश्चमोमाह। ©<agar ° परायणं" (९) दति। एते ‘sua’ साविच्रादय ्रारुण्कतुकान्ताः, ये 4 तत्‌- सखिग्धता ‘araay’, 'च' कारा द्येऽादित्याः, "एतत्‌" सवे देवता- जातं, ‘we’ विष्छाः, "परायणं सदकारिण्तं, tog fa परायणमित्यस्छान्षरं

कण्यः। warfa at पर wafafa चतखा हल्युमती- रिति। तच प्रथमामाह) (^ “एच्छामि ° सम्प्रति) दति, कशिग्मुगिजिंन्नाद्रभिन्नमन्यं aff एच्छति। ₹े श्रभि- शमने ‘al, मरति चठुविधान्‌ eae ध्रच्छामिः। परो- ऽवमो मध्यमखतुय॑सत्येते aaa: तेषां खरूपं Fier चतुर्थ इत्येतस्िन्नय "चतुः" चन्दः, तथा पर्छकृतां पापिगाच्च "लाक", ब्रूहि एतत्‌ सवभिदानीं “प्रष्छाभिः॥

अरय दितीयामाइ। ५५)..अरममाञ्ः ° wRATAATy-

ud तेत्तिरीये Mca

माहः पर मुल्यं Taare मध्यमं अभ्रिरेवाव॑मा चन्द्रमाश्चतुरुष्यते | | (XX) म॒त्युः मातु 8 COTA: परं मन्यु पापाः संयन्ति सर्वदा आभेागार्वेव संयन्ति। यच पुण्यकृता अनाः९९

ae’ दति दद मभिच्चस्य लर योऽसावादित्यः ‘we’, एव ‘at wa’, पुव awa: “urs: श्रारित्यस्य परिस्यन्द- बाङ्द्धेनायषः क्षये खति स्टव्योरखङनोयलात्‌ ‘WAH’, वायुं मध्यमं, “ब्टल्युमाह्ः'। प्राणवायेानाडोग्वन्यथासन्चारे सति ततेन Wa: प्रायते। प्राणायामक्घ्रलेयीागि- भिः केन समाधातुं WHA) तस्माकध्यमोा Bw) जाठ- राभ्रिचंदा मन्दा भवति तदा व्याधिद्रारा Sa प्रान्ना- faa चिकिखकेरनल्पप्रयासेन समाधातुं waa aera श्रग्मिरवमा wey "चद्धमाः", श्रषधोनामधिपतिः, तद- मुहाभावे Baas: प्राप्नेति। ware watt ल्यः

श्रय दतोयामाह (\९“अनामागाः परं ख्य ° WT पु- ता जनाः८९९) दूति aren? अतिष्धद्यष्वहनेन पापमेवाच- TM: परुषाः, नाभागः" सुखलेनापि होना: छमिकोटा- दयः सन्तः, “Wig पर Ay’, “संयन्ति कतिप्यरवादित्यपरि- स्यन्देरल्यायुषः सन्तः पमः पनज यन्ते faa च, सेयं सवदा पर

प्रपाठक < खनुवाकः। ye

Uaray मध्यममायन्ति agai चच सम्प्रति? | (गच्छामि त्वा UTE | यच यातयते .य॑मः। -त्व- लस्तद्रह्मन्‌ः Hate यदि वेत्थाऽसते wera’ Nyy

(“कश्यपादुरदिताः Bat | Uae sia सर्वदा

ag wha त॒ अ्तिरतिमा गेवत्तिनः ते wate anita खन्पृणाः शवमेागयुक्राः सन्तः, तादशं सानं प्राज्रुवन्ति ‘es’ यस्मिन खग, पव ‘Tema जनाः देवाः, aH तच गख्छम्ति1 Waa wag पण्यपापानामित्यसान्तरं॥ ^

अथय Waa ares (१२).तता ° सम्पति"५९९) xfs) "ततः पूवीकेभ्याऽत्य न्तपापरुद्धोऽव्यग्तपुष्यशद्यखच, we ये पुरुषाः भिश्राखि पण्यपापान्याचरन्ति ते ‘aafa’ ममययजन्मजि, ay- माघमचतुर्यग्टव्यश्च तदा प्राय प्रतीकारैः समादधते, रतदपि पण्छपापलाकप्रस्नस्ा न्तर

कल्यः पच्छामि ला wasagaar जिरयवतीरिति। तच प्रथमामाइ ५९५. च्छामि ° wera) इ्ति। हं "ब्रह्मम्‌", ‘al <x, ‘wear. fa प्च्छसोति agai ‘qraaay’, प्राणिना ‘aay’, ‘aw ara, "यातयते, awafa; तज Ura ‘ay ward, लं Tate’ ‘ale’, “waa:’ पापिगेा जन्तोः, “were पातकानि, Gey, तदि ुभरूववे AW बरूहि ॥`

अथ famtarare | (५ “कश्वपादुदिताः ° वासवैः ९५)

4

1S तैतन्तिसेये खार णके

रादस्थारन्तरदशरेषु। तच न्धस्यन्ते वासवैः | ५९ तेऽ- | ~

WOT: VATA | यथाऽपु खस्य HAT: | शअपाख्यपा-

दकेशसः। तच Asafa जनाः gray

इति। यायं कश्पास्येाषटमः र्था मदहामेरोा fra वसति | ABET श्रारोगादयः Brad तदीयमृन्तिंविन्नेषा अन्ये सदखसद्धयाकाः ते सर्वेपि 'रादसयारन्तः' यावाष्यिया- मंष्यरेचेषु रोरवादिनरकप्ररेशेषु, पापाम्‌" पापिनः प्राणि- मः, ‘ader, ^निर््नन्तिः निःशेषेण मारयन्ति, मारिताखते पापिनः ‘atea:’ निवासरेतुभिः खर्वरश्िरूपेरषेः, ‘aa’, °न्य- wri तेव्येव नरकप्रदेगरेषु यमरपि बाधिता उत्पा्च खाणन्ते $

अय द्रतोयामार 1 CO “तेऽज्ररोराः ° निजा जनाः*८९९)दति। ति" पापिनः, तेषु नरकख्छानेषु “श्रन्नरीराः' सम्यृणावयव- ` खमीचोगावयवरदहिताः, श्रपद्यन्तेः ज्ञ प्रा्ुवग्ति, श्रपृण्यस क्रमणे यथा, alas तया प्रा्चवन्ति। तच कचित्पापौ पाणि- wat: कुणिभ॑वति श्रप्रः पाद्‌ होनः पङ््भवति। अपरः amen, खखतिभंवति एवम्‌ “श्रपाणखपाद कल्लासः", विहृत- wot जायनो। किच्च तेषु नरक्खागेषु केचित्‌ चा निजाः”, जन्तव भवन्बि। aaa केचित्छेदरजाः कमिदंश्रा- याः! श्रपरे SRT: aa भवन्ति | ways वाज सनेयिनः। पश्चाभ्निविध्यायां दल्णिन्तरमागरहितानां पा-

प्रपाठक < WAIT: | ५९ पुनटत्युमापथन्ते | eta: सवकर्मभिः

श्रशतिकाः MA इव ततः पूयन्ते वासवैः९०।

mtd मृत्यु जयति रवं वेद्‌ खस्षेभैविद्रा-

पिमा मदं ज्र जस्मामनन्ति यय cat wurst विदुः, wT कोटाः पतङ्गा यदिदं दन्दश्ूक्मिति। दान्दागासैवमामनन्ति amare सद्राश्यसहृदा टृ क्षानिं श्ठताभि भवन्तीति i

अथ चतुर्योमार्‌। (\०“ग्ला ° area’? दति तेषु मैरकखागेषुत्यन्नाः माणिगः बत्‌ "ब्टला पुनः", उत्पद्यन्ते ‘ani’, भाप्रुवन्ति, waacwewerfa प्रतिपद्चम इत्यथैः ते “सकर्मभिः' सकोयेः पापैः, ब्रद्यमानाःः wearer, कैमंपरवज्रा इत्यथः | तेषामेव मध्ये waquaefegr Tern खराद्ियते 'ज्राज्जातिकाः' array शात्यमानाः अस्माभिर बाध्यमाना; शिरोवस््रखङ्धादिषुं adam, ‘aad इव युकामत्कणादय दव, यकादयः पापिना surat: प्रति- WE मायने एवमन्येपि पापिना Tear इत्यर्यः 0

अय ब्राह्मणं Cada ° fagraan7C™ दति। चः” पमान्‌, ‘Ud? कणश्टपादुदिताः खया हत्यायुकरप्रकारेण, कश्छपमंहिमानं जानाति wer “एतमपदल्यु ` रमिकीटार~ केषुक्रमपरुटटल्यु, जचतिः। विदुषः पापेष्यप्रटक्तयैका we wa) किञ्च 'ल खलः श्राह्मलः', एवंवित्‌" कश्पमहिमा-

2

९०. afaaa चारण्यके.

We Sea भवति | कश्यपस्यातिथिः few

ग॑मनः सिब्ना्ममनः(९०) | ^“तस्वेवा भवति (“शा

यस्मिन्त्सप्त वासवाः रान्ति पूर्व्या रुषः कपिं दीर्घभुत्तमः। इन्द्रस्य घमा अतिधिरि-

fan: सम्‌, 'दीर्धश्नकमे भवति' दोषे चिरकालं कश्पाप- अयते, सम्बगनगष्टाताऽयमिति तता्यतिश्यो बहनां देवानां मुखाच्छरवणं weary देवाः way गला ब्राह्मणाऽय- मारुणक तुकं सम्बगनमु तिष्ठति cia पमः पुनः कथयन्ति तायं दोचंच्रन्तमः। परलोके कश्छपस्यातियिः, इव पूज्यो भवति fag सब्राद्याणः खेच्छया कश्सपसमोपगमनागमनयाः समर्था भवति

ay agama प्रतिपादिकाग्टवमवतारयति। Cqgar भवतिः? *८९९) इति |

तामेताग्टचं दश्रंयति। (“sr ufazsaa ° wfafa- रि ति८९०) इति ‘afer’ awe, सप्तस्याका श्रारोगारयः war: ‘“artiefe’, कणश्छपारेवात्पद्य स्थितिं wan cays: STAT: सप्त इयाः, ‘area’ aafqataeaa:, "पूव्योसः' WTI प्रथमाङ्करन्डताः, तस्य ‘TA’ परर्मअर्य- GWE aww, 'दीघश्रुलमनामकः', कथित्‌ wie’, qa,’ दीयमानः wa, “अतिथिः, wag: दत्यगयेष्टकामपदध्यात्‌ |. अतएव बे धानः। भा Ufaae wala s cf a

प्रपाठक < नृवाकः। qt

fa; (“कश्यपः पश्यकां भवति। aera परिप- wate ाष्टम्यात्‌। ९१) | (रअअजथा्न र्टपुरुषस्य तस्ये- षा भव॑ति^०। Ot नय TIT राये WATT विश्वानि देव वयुनानि विदान्‌ | ययाध्यसमल्लु्राण- aan भूयिष्ठां ते नमउक्तिं विधेमेति

अथ ब्राह्मण मच्यते। CUCM ° रसे तयात्‌?८९१) tf यायमष्टमः ख्यः San ‘ae, दति गाकाभिधो- यते एवावयवार्थपर्यालाचभायामाद्यन्तयारक्षरयेरयत्यासेन "पश्यकः', भवति | "यत्‌" यस्मात्‌ कारणात्‌, अत्यन्तदधच्मलेन दिव्यदुष्टया ‘aa’ अतीतानागतादिकं, परितः "पश्यतिः

तदेवं कश्यपप्रकरणं समाष्याञ्चिप्रकरणमारभते। (९२..अअ- चाग्रेरषटपरुषस्छ ° भवतिः ८९९) इति “ww कश्वपमदहिमा- कथनानन्तरं, “अषटपरषस्छः, अषटशड्याक मुत्ति युक, "द्मः", afear awa दति गेषः। ‘ae’ श्रग्रेः, महिमप्रतिधादिके- चम्टम्विद्यते

तामेताग्टचं दर्थयति (२२)..अबघ्न नय ° विमेति' (९९) tia Saw, “राये घनप्रा्ययम्‌, “श्रस्मानः, “सुपथा नय Raat मार्गे aga) हे "देवः, लवं शविश्वानि वयुभानि' WAT मागन्‌, जानन्‌ सम्‌ वन्तंसे | जज्राणं' कुटिलम्‌, ‘ya’ पापम्‌, ‘waa ययाधिः ्रछल्छकान्रादियोजय, “a Te, -

९२ Teas खार णके `

MUA, दशस्ये, उक्तमम्‌, उच्यते, शाम्‌, स्वकर्मभिः, THT, रुह, xfa श्चनु°

नवमोऽनवाकः | “"चअभ्रिश्च जातवेदाञच। साजा अजिरा प्रभुः | वैश्वानरा नयापा्च पद्किरधाश्च सप्तमः! fae

विष्ठाम्‌" अत्यधिका, नमखक्रिः नमस्कारप्रतिपादकं वाक्यं, ‘faa’ gare | इत्यनयेष्टकामुपदध्यात्‌

दति खा्यगाचायविरचिते माधवीये वेदार्थप्रकाशे यजु- रारश्छकं प्रथमप्रपाठकेऽषटमोऽनुवाकः

अथ मवमाऽनुवाकः। कल्यः fay जातवेदाचखेव्यष्टाविति। wag) (९4्र- faw ° feat दति८९) इति। श्रन्यादयः weet मृन्तिवि- शेषाणां नामधेयानि तच, ‘afecrery, योाद्नीनां मन्तिं- fararet मध्ये ‘aya’, ज्ञेयः विषपं च्छन्देन विसर्पोति गाम विवच्छते। सेऽयम्‌ “sitet, मध्ये अष्टमः", "एते" श्न्या- दयः, “wer, मून्निंविशेषाः “वसवः” सवषां प्राणिां जिवास- हेतवः, Gay ‘fear’ gaa निवासं प्राप्ताः | शतिः wee

* ay प्रतीकसदुहे अरुमकण्टिकायाः किधिमेतीति प्रतीकं नासि |

प्रपाठके Wage | दश्‌

बाष्टमेऽ नीनां | रतेऽष्टो वस्वः धिता इति? ("यथ ्देवा्नेरथिर्वशैधिशरेषाः नीलाचिश पीतका्चि्े- fa? | रथ वायारेकादशपुरुषस्येकाद शस्त्री कस्य२। ("प्र्ाजमाना VISTA: १॥

याश्च वासंकि Aya | रजताः परुषा श्यामाः |

उपधानप्रदब्ननायैः। अष्यारटच्यभिहितानि नामाग्येवोपधान- मग्छाः। अत्रिख्या देवतयाङ्गिर खद्रुवासीरेल्य वं सवज्ापधानं॥

अथ जाद्मणमुच्यते। (र)'“यथवाग्रे ° पीतकाचिखेति८९) , दति। खटमगतिक्रम्य ‘que’, यखन्तायादृ शो वणंविग्रेषः। तस्मिन्‌ ते ‘aay’, श्रपि ‘adfawa:’, तादृगेव भवति wa खति कचिद्ता ‘fenfer, कचि ‘ahs, car दिकं xe

कल्यः | प्रभ्राजमाना इत्येकादश ATT: प्रभाजमान्य इत्ये कादजरदद्राष्छ दति। तदेतदुभयविधं विधन्ते। OWE o eae) tf ‘aw प्रेरष्टविधस्य ame कथयमाद्म- मरम्‌, एकादशभिः पुरषमृभ्लिभिरोकाद शभिः स्तोमृन्तिभिञ्च GMa वायारिषटका उपधेयाः

तच पूवेवन्नामसेयष्ूपाम्‌ aaa द्यति “mary. माना; ° द्रत्येकाद्ञ्ञ"*) इति अचापि प्रभाजमानास्तया देवलयाङ्गिरखद्रवासोरेत्धादिकं Tee | ary’, दतयुपन्याश- थेम॒च्यते। AY नामामःपाती वेश्यतपयंन्ता ये owe: “Th,

१४ AMAT खार र्यके

कपिला ्रतिजाहिताः। ऊध्व अवप॑तं ata) वैद्युत इत्येकादश | (“नैनं वैद्युत हिनस्ति रवं ae" | (“सहावा व्यासः पौराशर्यः। विद्युदधमे- वाहं खत्यमैच्छमिति५*

शब्देन UTA | दत्येकादषवायुषन्बन्यिपुङषगणः। एकै- कस्मिन्‌ गणे परुषवाङ्खात्‌ श्रभ्राजमानाः', इत्यादि बडङव- चगनिदेशः। एकाद भस्त्ो गण कस्येति† fafeaarcrarat अपि स्वोनाममन््ा GAGA: | तथा ्रभाजमान्यस्तया देवतयाङ्गिरखद्ुवासीरेति मन्तपाढठः सम्पद्यते

उक्रवाय॒गणवेदनं प्रशंसति Oty * एवं वेद") द्ति। "यः" पमान्‌, वाय॒गणमादइाक्यं Sz’, “एनं, शवेतः”; ्रद्चिरग्रनिरूपः ‘a feafe’

एतख लमफललं Wafed Fura seat द्॑य- far Oagrare ° खन्युमेच्छमिति"€) दति 1 पराशरस्य जा ्यासास्थः', AVE: यासि "खः", खल्वेवम्‌ ‘sare’, fay- ताशजिमा क्रियमाणे at बधः तमेव “ब्रं, “eae aq मरणष्यातिकष्टलात्‌ एव बध एका BATE F- wry) तदपखयान्येषां पापिष्ठत्वाभावादितरे बधा aaa एव HAMA मन्ये

"~~~ ----~-~-~--~-~--_ ~ ~~ ~ ~ णा ES GY

# च्छच रखापातक्रमेश नवपादाः सन्ति, GT Bares दश| + 1) qua “aa” wear नास्ति |

प्रपाठका अनुजाः | rat

Om त्वकामर इक्ि। रं वेद्‌ Sere ग॑- waren “खामसाट्‌ अह्कारि्बम्भारिः। इ- लः सुरः | शण्ाुर्विश्वाथसुः | pers: हतिरित्वेकाद्ण् warren: © ("हेवा awk a: | रश्मयख देवा गरगिरः५९.॥ ॥*

faquuetfaned प्रदण्ठ वेदितुखदभरादित्यलचणं we पवाकमपलंदरति ("न लकाम ° एषं ac” इति। एवं बेदितविशदध्परिहारार्थित्वादिद्द्से कामर हितं वेदि- तारं Sytrewfata “इन्ति' कर्यः। सागसाडि्येकादन्र गन्धाः aa: पञादिति।, बरेतदिध न्ते Ome waren दति वाचगणान- कर .मन्धरवंलणाः', उपसेयाः wararat नाममन्लान दज्ंसति। (‘armas ° ग- wane इति खानाङनि गणगानपेयानि खागतया रेवतयाङ्किर खद्रुवाघोरेत्ये वमुपधानं कव्यम्‌ एकाद्ब्ड्याकाय एते गन्धवेगणाद्ाम्‌ प्र्ंसति। O°)“ Fary ° रेवा aria. cfs) 'देवाः' खयं चातमानाः। महारवाः दतरेषु देवेषु मध्ये गणेमेहान्तः, र्यः रीर्निमन्तः, देवाः! दतरेषामपि दातय ताशः। 'गरजिर्‌' विष मपि fasta जरयन्ति * च्यजेकादश्रपादाः ofa | नियम aaa दद्रपादानां। रेखा-

पातमनमेबातिरि पादोऽ जातः स्यादिलनुमौषते। K

eq तैत्तिरीये श्यारण्छके `

CORet गरा हिनस्ति। रवं FEY | Coane मिमाय सलिलानि तश्चती। खं पदी feet सा चतुष्यदी अष्टापदी नव॑पदी बभूवुषी! सस्रा परमे Safer’? | (वाचौ विशेषणं"? | "अज

एतदेदनं प्रशसति। CMa गरो ° एवं वेद्‌+*(९९) इति वेदितुविषबाधा नाल्ि॥

Hw: गारी मिभायेल्येकेति। (र९“नारौ भिमाव ° या- afafar®® दति गोरी eae सरखतो या चब्दब्रह्मा- farat, खा "मिमाय' मिमीते, खकोयेः अब्देरजिधेधं सवे जगत्‌ परिदधिगनज्ति। किं gam, ‘afwerfr उदकञन्यानि सर्वाणि तजातानि, "ततीः Ware नानाक्षुव॑तो Waaw fe que बहूनि गामधेयाजि, cer avice: wil प- यायबङलदन्ंनात्‌। यद्यप्यज vefafafawesat अवयवाया भिद्यन्ते तथापि रे्रमेदेन भिखभाषासु मास्ति प्रठज्तिजि- fanart: | अतः च्रष्दप्रपञ्चस्य बाडख्यारयंप्रपद्चाऽपि खस्य भवति, साचसरखतो हन्दामेदारेकपद्यादिरूपेष वद्धंमाना "सहस्रा" सस शब्दस्यानन्तपयायलादनम्ताशरा, अज .व- way भवितुमिच्छां तवती, "परमे व्योमन्‌" विविधरखके परमे जगत्कारणे ब्रह्मणि खिता, इत्यनयेष्टकामृपदध्यात्‌॥

अच्छा खचसतात्पये रश्रंघति (“वाचा विजरेषषं,*(९२) दति वाम्देवतावास्ततिरस्छाग्टचि क्रियत care:

प्रपाठक Gare: | ¢e

निगदव्याख्याताः तानमुकमिष्यामः९०। (“वराइवंः SATE: विदयुग्महसा धूपयः। शआवापया खहमेधाश्चेतोति।

कल्यः area cf सप्नवाताः परश्च दति azafe- धतं (२*..अद् निदगव्याख्याताः तागनगुक्रमिव्यामः १०८५५) दति ‘ay सारश्वतेटकापरधानानन्तर, निगदव्याख्याताः उपायाः | fangaraaa aurea तर्षा avant. afe- मा विसपष्टमाख्याता भवति, ‘ary एतान्‌ मन्ल्ान्‌, “अरन्‌ कमेख, .कथयिव्यामः

परतिश्चाताङमन्ताम्‌ . दशंयति। (\५)““वरा इव qaqa: .e जिमिविदिषः" ०९५) द्ति। aw वराषव इत्यारभ्य wea- था ram: वद्धिः पदेः पर्जन्यप्रवन्तंका वायविशचेषा उच्यत तेषां गणख्ूपतवारेकंकगणश्ान्‌ «eq faafeat acrea इत्यादि बङ्वचननिर्दे्नः। at ओष्ठं वषंमाकयतोति वराहः, तेष बहवः ‘Areas’ | ये वायवः ‘Gave’ खयमेव auf mo तापार्थमश्निमादित्धं वा ste ङतपखः'। विद्युखमागं ava येषान्ते 'विद्युद्महसः* ‘yaa.’ गग्गुखदद्ाङ्गादिद्र- ग्धाकरेरनपेखेण सखअरोरगतसुगन्धेनेव. सवान्‌ पदायान्‌ ya- न्ता वाचितान gait वरन्तमते। UTE, श्टुः्ब्द्‌ श्राग्टु- अब्द पयायः ततः ब्रीच्रद्यापिन्‌ cam wala. Veg TAT TT:

x 2

9; लैनतिरेये acme

ये चेमेऽशिमिविदिषः५ | Coser: सप्त पृथिवीम भिव॑र्षन्ति। दष्टिभिरिति। रतयेव विभरक्षिविपरी-

“गटरमेधाः", “Ware: wat समखयायः.। ‘cat’ दतिश्ब्द- दयेन यथो क्रभिवंचनप्रस्या तमहिमलवं प्ररश्येते। एवं वद्धिधा वा्यगणा एकरेजवज्तिमे निर्दिष्टाः गणानरंतु देजानरदः जलिलात्‌ way निदि ष्ठते fafa: कमं रादिकं तख fe चातकाः शिमिदिदिषः तदिपरोताः ‘ufafafafea:? war- अणक्रलप्रदन्तये वायव cae: | तादृष्रा श्ये च, afin तेऽवि पवीक्तवञ्गुणवज्निगदनेव व्याख्यातमदिमान दत्यभिप्राखः | अनर बामाम्येव मन्छाः। तथौ सति वराङवस्तया देकतयाङ्गिरलद्ु- वासोदेत्येवलपधानं सम्पद्यते

awe व्ाख्यापिते यो मदिमा तं महिमानं बदु पनः प्रकटयति (\८)“पजजन्याः ° तेदामेषा wate CO eft पवकः aafeatqne: प्रवन्तिंताः aafawt मेषाः 'हष्टिभिः,, aqifag warrtfa: “ध थिर्वी', “afwaeyq ‘agfea, श्तेः षां वायूनां मडिमा। निराधारेऽन्लरिके मेधाम्‌ ware ay- विथजखशङ्गरा याऽच्छि we gufatqe यावदपेकितं तच तावदेव ated यच्चास्ति ‘a: खवाऽपि, sfeunafeeta zufeaa दतिगष्डप्रयोगः, यथा tra warsfaate “एतथेव, रीत्या wae? wary, “लोकान्‌”, "पर्जन्याः", “अभिः

प्रपाठके GATE! | dz

ताः। Vera Taw: | अर्भललाक्रानभिवर्षन्ति। तेषामेषा भवति ^९। ^“समानमेतदुद कं उरेत्धव चाहभिः aft wlan जिग्धन्ति। दिवं

वर्ष॑न्ति" cata fate: यदिभक्रिवेपरोत्यविशिष्टं asi, afd परतिपजेगयानामधामखलम्‌, उपरितना ज्ञाकान्‌ wafa- वर्काय मृ््वसृखलमिति। वैपरोव्यञ्च मेध्या भिववंक मयान भिति बहनोषम्‌। यस्मादेते cele: care: ‘aufa: काथुगेः, “उदीरिताः” eed मेरिताः। इते fe arent अर्व॑तः परेरणङामथ्ये | लखा धाव्षणवदायवश्ादृध्पै व्ंणमवि ware | “Aut? पूवाकवाक्नाम्‌, eredtivadweraainit- पादकयग्डजिखते

तामेवाष्डचं दङेयति (\%-समागमेतद्दकं ° दिवं जिन्वग्धद्रय दति.) दति यत्‌ "उदकः, waited wernd- Bray वत्‌ समै समानं ' द्र वद्ञभावतामेव, तथापि “Sayfa: केखिदरानिरिभेः, ‘azfa w adafe गश्छति-च, wate efefea: “अवेति w अथाऽपि गच्छति तजागतेगोदकन ‘quan uf, ‘faafer प्रोख्यन्ति यथा ‘aye: a- Were: एवमृष्वोभिमुखाः wen: adaferarar- wa caw ते चाष्वोभिक्वंणेम ‘fea’, गीणयन्ति। इत्वनयेहकामपरष्थात्‌

ee तैत्तिरीये areca

जिन्बन्त्यद्मय xfer’ | Meret तहतं | वि देवा उपासंते। मेदर्धिमस्य गता जमदंभिमदुरवते५= ^“जमदभ्रिराप्यायते। अन्दामिश्वतुरुलरोः। राचः सम॑स्य दृक्तासंः WE

तथा बधाय aw) समानमेतदिति ठटिमतीति दटकाविगेवखख ठष्टिमतीति गामधेयम्‌। एवमु रख्िभि- भन्ते काष्यायितशरंयुगामकानामिष्टकाविरेष्मपधानं way यदखरनिति शाका sacfafctarenfare- waft शयरिति। तज प्रथमं मन््रमाइ ५५८“चद्‌- wt ° wacfaagaa’® इति। खरति विनन्लवि कद्‌ाचिदपीति ‘wat’ यत्परं Ay ag, “Wawel श्राकान्ना- feaaety fags wa एवापनिषद्याणायते। acres खय मद्ुङ्तेति। तादृशं ‘faq सवप, ‘Sar:’, 'डपाष्ते। ‘Te’ GETS, ‘Trae’? रकितारं, 'जमदन्याख्यं', ‘avfda, ‘agi? देवा caiee: सखपुरषार्थरिद्यथे खयमुपासते, मनुग्याणामनभयहाथे जमदभ्निप्र्तिकमररषिंसह्मखाचरस्याप- रेष्टारमकुवंते ` षये हि तकरेदेप्रव सनेन भगयेन्याकरम्‌- पदि श्छ ततसम्मदाथं परिपालयन्ति a |

ay डितोयं amare, (\९..अमदश्निराणायते ° प्र fem fear टति। खच 'जमदभ्चिः', 'चतुर्लरेः' wet-

प्रपाठके GARTH | et

ब्रह्मखा वीयोवता शिवा नैः प्रदिशा flew: | Wang यआरांणीमहे गातु BEAL गातु Ty daa. दैवीं खस्तिरसतु नः। सखल्तिमानुषेभ्यः | ऊध्वं जिगातु मेषजं। wat weg feats शं चतु-

अत्टवादुकरभाविधिगवश्चारिमिग्न्दाभिः, खेनपदिष्टै- wean, ‘graves’ प्राणिगाभिवद्धंयति, ते प्राणिनः सवीयावता' अक्तिमता, aye’ awe, "राज्ञः, राजमान्यच्छ ‘raw’ WATMRS, पातारो war ‘awe.’ रतदछत्यलव- aq wat wafer) सेव afe: स्यष्टोक्रिवते। नः wer, शरदिः" srarer warfee:, weer अवान्तरदिष्ः, “जवाः att: सन्यलाः, स्वेदिम्बतिंप्रजाखुखरेतवः सभ्य खा cue: | अदय ware मन्तमाद (९.)..तच्छंयाराटष्योमरहे ° चं तुष्यरे ८९० दति श्रं" प्राप्तानां रोागादीनामुपन्रमनकारणं, ‘ary श्रागामि्मां रागादीनां वियोगकारकं। ‘ay कमे, WIAA, “Wevay ज्राभिमुख्येन wena’ | ‘any तख्िन्नाङककंतुकेऽनष्टोयमानस्यो रक्ताः गातु मतिं, BAL प्राथंबामरे "यज्ञपतये" यजमानस्य, q ‘ag? गतिं weatfea, श्राटषीमरः। ‘a gare, ‘<a: afe देवैः सम्पादितः arg, ‘aad पृ्ा-

केतति सेये arcu

me), Stas अतोामपा 8 इति निगदष्ा- खाताः 9

व्यवद्‌ाताहंति गरगिरस्तपस उद कं ठृप्तासशचतुष्यद THN HA

feuyg, ‘afe Sara, ca: ‘uw, siete sitfuefaatca, ‘faara’ प्राज्न, ‘a:’ wadrarte, 'दियदेः मगुग्ाच, श्रं" सुखमस्तु, ‘wane’ owasfe, श्र" yung

अथ ब्राह्मण वाक्वमच्यते। (९९)८खामपार ° व्याख्याताः" (९९)दति। wa निगदष्याश्छाता दति यदुकक्रान्तं तद्चाप- संद्धिथते। acres दत्यादिष धं चतष्यद रृत्यन्तषु aay जे Saw, देवाः ये (रसामपाः, ते Wafafer:, बुति इयनास्धागाथभ्‌। प्रस्ास्यागयारिति जेण प्रश्नवज्जिचि- ताख्यानेपि qaa विहितलात्‌। एते सर्वदेवाः “निगद VAT | AMWSHA तदयपयालाचनायाकान्तस्यदधिषः अतोचमाननात्‌

दति सायनाचखार्यविरचिते माधवोये वेदाथंप्रकाञ्चे यजरा- CGR प्रथमप्रपाटकं नवमोाऽनवाकः॥<

प्रपाठके १५० अनुवाकः| 9३

अय द्रमाऽनवाकः। | ("ससखि यं भूमिः पर व्याम सदखटत्‌ | च्च- श्िना भुज्य नासत्या | विश्वस्य TTT ATA stray सूमिः प॑ति््याम। मिथुनं ता gaa: | पुता हदस्य-

aw: इति सदखटठदियमिष्य्े संयामीरिति। तच प्रथ- मामा! (र) “सडहसखटदियं मिः ° जगतस्पतो ८९) दति। ‘ca’ दृष्ठमाना, ‘Ufa’, ALITY उपकारकतया TSA: पश्पैत्रिंयमाणा प्रा्थ॑मामा भवति, तथा “परं aw उत्कटं खर्गखानमपि, “खदसटठतः सदखसञ्छाकदं वेः प्राथमानं भव- ति। ते wa ावाष्थिगे “श्रखिने' afaeritr, यथाऽश्धिनेा शवंषामृपक्रतः, एवमेते श्ावाए्यिव्यावपोत्ययः कौदृन्राव- शिनि, प्राणिनां रोगनिवर््तनेन wy Ww, ‘ATA कदाचिदप्यषत्यरदिते, wa ua "विश्वस्य अगतः, ‘aay’ पा- afaater

अथ दितीयामाह। (“जाया मिः ° स्नोपमम्‌'८९) chat पुवैमन्ते ावाए्टयिव्यावञ्जिद्छपेण wa दृह a सिथुनरूपेण स्येते | येयं “श्मिः, सा "जायाः, जायतेऽख्छां प्राणिजा तमिति ae: | ay "योमन, तत्‌ "पतिः", देवानां विविधर कलेन, पान्नयतीति पतिः इति व्यत्पन्तिसवात्‌। द्यावाषएटयथिये ते'

L

es SAT चारके

ती रद्रः। संरमा इति ITA”) शकं वामन्धद्र -

जतं वामन्यत्‌। विषुरूपे अशनी fla स्थः १। विश्वा हि माया अवथः खधावन्तो। भद्रा वौं पुष-

उभे मिथुनं, यथा भवति तथा ‘AGU’ GTA गच्छयः। ठुरोगतावितिधातः | तथासक्कतयो्चा वाए्थियेोरुह्सङ्गवर्न्ती हदस्यतिः', एकः "पचः", “Ex. aft | CRT वारव चद्‌- भिरिति श्रतेः सयमपरः पुचः, 'सरमाः वेदिः, खरः खरण- मनष्टानप्रटृन्तिः सा मीयते परिच्छिद्यते भरेति सरमा, साच तयार्दुदिता। श्रतिः एवं, ‘etna? एका स्वी Tat- साविति श्रपत्यचयं waz i

अय टतीयामाड (“gue वा ° रातिरस्तु९ टति। way wafer दम्तिषूपेण Qa) टह वहाराच- wig aaa इहे द्यावाष्टयिद्या शवां युवयोर्मध्ये,. aq? परं खरूपं, “A? NR भाखर महः WEA’ इतरत्‌ wey, "रजतः निश्वनृषठितयागेापखकषितषृष्णवणापेता राजिः, इत्येवं यवां ‘fager विलचणद्पयुक्र, “चररनो' ्रराराजे, "स्यः, ते wat ‘afta द्युलोकस्य रादित्य दव, सवंसखाप- कुरत इति ta: दे aurea’ wear, wat Tar “Fe यस्मात्‌, ‘fagrarar war श्रपि मतीः, ‘way Taw: | सति wa षरवेषां बुद्धिः. प्रसोदति तस्माद्‌ दे पूषणः Greer

प्रपाठक १० खनृवाकः। “Oi

खाविह afte”? | (*वासात्या Fest saat नि- WAT) द्यावाभूमो चरथस्स सखायै। arafa- नौ Treat इवं भे। भभस्यती श्रागतः दयया स" | “तयोर सुख्युमश्रिनादभेषे | tira afer

देवा, ‘at’ waer:, ‘cw safe, ‘cfsizise’ अनादिः दानं कच्याणं भवतु

अथ चतुर्थीमा₹द (“वासाय ° waar aw) इति | श्रहोराचरूपण Gar: yw: सखिदयरूपेण सहति: क्रियते, दे द्ावाए्टथिषे श्यावश्धमीः, wat ‘awrar afarafaa, TSA? सम्भूय THA कोटदूभे उखायै, ‘area वसष- faava:, देवानां ममग्याणाश्च निवापं प्रयच्छय त्यथः ‘ay विलक्षणभागप्रदलेन arnfadr, जगता निधान सर्दस्यापि प्राणिजातसछ भिधानस्थानोयेो, ` रासभाश्चाः रासभा गर्रभावेवाश्चखानीये ययारखिनादवयात्ता रासभाश्रास्या, aurfaar "अश्विनो" श्रञ्िषदृके, ‘ar देती, यवां ्टुभ- स्यत ओाभगस् कर्मणः पालको सका, ‘Waar’ उषसा ‘aw’, शावाष्यथिव्या षड ‘eq मदय ag प्रति, ‘ara’ QT aya | |

अथ पञ्चमोमाद। Owmare ° प्रद्धिरपाद्कामिः'५)

इति). डे ‘afatr, ‘wae उदकसहितमेधे,. wafed L 2

eg तेत्तिेये थार एरक

वां अरवाहाः। तमुंशयुनाभिरात्मन्बतींमिः AT: रिपुद्धिरपेादकाभिः५॥ २॥

Ofte: छ्षपास्िरडाऽतिव्रजद्धिः। नासत्या ase BUY: VAR: | TATA धन्वन्नाद्रस्यं पारे। चिभी र.

‘yy’ पालकं, "ते" उद कस, "ऊयः" वयः, सभ्पादययः। कोदुश्मदकसष्, नभिः", तरणीयमिति शेषः कोड्‌ शोभि- नभिः, Marais दृढखर्ूपयक्राभिः, 'अन्तरिलप्र्धिः' भद मिस्पश्र॑मन्तरेण जखस्याप्यन्तरिखे सवनशोलाभिः, “wT कामिः, उदकप्रवेशरडहिताभिः, निच्छिद्राभिरिव्यथैः। अशिना CCHS वहने दु्टान्तः, “AY WAIT मृखेः, Bay पुमान्‌, "मण्टवान्‌" मरणं प्रा्यमाणापि, “tie धनं, "न", प्रयच्छति fara “श्रवाहाः' श्रावदत्येव, यदा खथमेवावदरति | Gare रभोाऽत्यादरेण धनं खन्पादयति, एवमश्चिनावप्यादरेण इष्ट सम्पादयतद्त्ययंः॥

श्रय slay) (fae: ° qe इति। ‘are- av’ श्रषत्यभाषणर दितावश्चिमा car, ‘fae: eur’ राचिचयं, ‘fare’ awaayg acatu, "अतिव्रजद्धिःः श्रतिश्रयेन गच्छद्भिः, ‘aagy पकचिषदूरेरितस्ततः सदचचारिभिमेषेः, ‘yay पालकं TATA, ‘HEY? युवां वदयः। Hage xfa तद्च्यते। “WTRR’ जल पूर्णस्य, ‘Saxe’, "पारः परभागे,

UUTSH Lo खनुवाकः॥ es

चैः शतपद्भिः wed: | “सवितारं वित॑न्वन्तं। अनु- बध्राति शाभ्बरः। Braga शम्बर श्चैव! सवित रे. war भवत्‌ | “त्यः Ban विदित्वेव बहसोमगि- रं वशी ॥३॥

‘una’ fade aged कदु शेमधेः, ‘fafa awewaa- ख्त्योत्ममथ्यमाघमभावेन fafae:, ‘Ta? रथयसदृ्गैः यथया रथा खउपरिमदान्तं भारं वदन्ति तथा बह्जलभारवाडिम cau: ‘naufe: श्रतसह्याकाः पदाः जलधाराः पाद सदृशा येषां तादुजरः, अ्रनन्तधारेरिव्यर्थः। षडशचः'षर्‌प्रकार- व्या्तियुक्रः, उन्तमादीनां जयाणामागमनार्यास्तिखो व्याप्तः पनगं मनाथास्िख cad षडिधवयाप्तयः

अय सप्तमोमाह। (°)““खवितारं ° रपसा waa") दति WACATH AVTHD धारके मेघः श्राम्बरः” "वित- aa’? Bay रश्मीन्‌ विस्तारयन्तं, “सवितारम्‌ श्रारित्यम्‌, ‘mara atfa’ सखानग्रहायेमाशच्रवति। ‘ayaa? SIGUEST जल- वासो तेन जलेन पूणः, “MAT? TAH शाम्बरो AST a: मापि, शश्रपरेपषःः पापरद्ितायाः सवानुयाहिकाया दष्टः, ‘afaar’, ‘vata’ उत्पादयिता भवत्येव

अयाषटमौमाइ ay Gan ° Brae) cia ‘gew सुदु efram, उदकपृरमित्यथः। “बङमामगिर्‌" Tea:

ec ` ` VAT आरश्छके -

` अन्वेति तुग्रो वकियान्तं श्रायच्यान््सोमदषतु षु «स सङ्गामस्तमेदयोऽत्योतः। वाचे गाः पिपाति तत्‌। AR ft: स्तवाऽत्येत्यन्ये। रश्चसाऽनन्बिता्॑

साम्या गिरः शब्दास्तनितद्पा यस्यास बह्मामगीः, बडवि- धग्जनयुक्त Tae: | तादृशं त्यं पूर्वीक्रं मेघं, "विदिला, ‘aw’ खाधीनमेघः, (तुयः ्रारित्यः, ‘quaser ciara, तदा- Ba: "क्रियां" वक्र कुटिलं afefaay, "तं" मे, “श्रन्वे- fa’ वषंयितुमनु गच्छति। किं कुवन्‌, सेामटष्यषु श्रायद्धयाम्‌” सामेन auanfa सामटदष्यवेा यजमानाः, तेषु निमिन्तग्डतेषु, ृष्टेरागमनमायः AS परेरणमायद्धः तत्‌ ATG यान्‌ श्रप्राप्न- वन्‌, श्रायद्धवान्‌, Be मेरयितुमु्यमं कवजित्यथः। एतैरष्ट- भि्मन्त्ेरिषटका उपदध्यात्‌

aaa agra tfa 8 tfai तच प्रचमामाद। Oa agra: ° श्रनन्िताख ar दति। ‘ay ्रादित्यः, ‘ar गवादोन्‌ UA, ‘AY BU sca, “पिपाति' पाययति) MUNA: AW? weeaeit:, पृवम॒दकाभावात्‌ Tart: ` सत्या जलपानाये दन्भारवं कुव॑न्तोत्यथः। stew: @ ar- दिव्यः, “स्कामः' समृदवासी ग्रामशब्देाऽच TITAS | सम्प्राप्ता ग्रासा रश्िख् येना शङ्कामः, रसिभिः पृषं द्व्यर्थः, तमे दति खंष्डयतीति "तमः", WATE: Gar

प्रपाठके Lo Waar | ee ये | Oepefa परि हत्याऽस्तः | रवमेतै स्थे afa- ना। ते रते चुःएथिष्याः अषरहगंभे' दधाथे"

रचिता wa दति ‘sara: gare हयास्यत्याषि नरो सोत्यश्च- नामखलत्यश्ष्ट्‌ sara: 1 श्रादितया was खकोयरये faa: ‘a? श्रादित्यः, ‘aa’ तदा, ‘atfa:’ gat aftqerat प्रा fant वाग्भिः, “स्तवाः Gaara: सन्‌, wa’ अन्यान्‌ देवान्‌ शत्येतिः श्तिक्रामति, सव॑देवाधिकलेन भासत rad: ये दिव्या जनाः “रक्षसा Tear जात्या, श्रनज्िताः' श्रसं- बदाः, देवपन्चपातित्तैः सर्वैः waa इति Fe: 0

wa दितोयामाङड। (\*)“अन्बेति ° गभं cure’) दति way लिप्तः, ्रादित्येन मरित मेघः, "परिटत्य' पम- रपि ष्ये पवागत्य, “नेति sages गच्छति, वर्व॑तो- व्यथः Safar’, ‘aA एते' यथाक्ृटष्टियुक्रं द्यावाष्थियो ये विद्येते, तथाः ‘Ud उक़्ेन प्रकारेण, STAT एते" युवा, ‘a वर्तये कथमुपकार इति तदेव खष्टीक्रियते। शदुः- ए्थियोाः ावाष्यियाः, “अहर दः प्रतिदिनं, "गभ care Maa तत्तत्‌प्रा त्पस्तिवोजं Bay: एवमेताग्यां मन्तराग्यासिष्टके उपदध्यात्‌

अतः पर ब्राह्मएवाश्चम॒च्यते। तच द्ावाए्यिषयो बहधा

we तेति रोये aca

COMITRAT वत्सावदहाराजे। परथिव्या we: | दि- बा uid) ता अविष्टो दम्यती रुव aaa | (“तयोरेष वत्सो श्भ्रिश्चादित्यशचं राचेवत्सः। शेत आ्ादित्यः। श्रहाभिः ५।

TAT ATU! ता अविष्टो SUA भवतः ^९९।

भ्रस्यते | तचेकां wwatare) (\९)तयारेते ° एव भवतः” COgfa "तयोः, warsfaar:, ‘war अहाराचरूपे कालो, बल्छश्ानोयो, तजचेात्पश्नलात। aU “एचिव्याः' गेाखा- नोयायाः, श्रः", aera, दिवः", ‘ifs’, वत्छ- स्थानीया मधंखारूपलान्ञाच विभागे कारणमन्वेषटयं ‘ar’ एतावदाराचर्ूपी वन्तो, परस्परम्‌ श्रविष्टा दश्पतो एव भवतः" इति॥

ay दितीयां uwarare) (५९.तयारेता ° एव भवतः” (५९) दति "तयाः" घावाषएटयिब्याः, चो वक्छो श्रहाराचस््या पर्वक्त, तयोारदाराच्यारग्न्रादित्यौी वन्धो, Are “खेत च्रदित्यः, राजवेत्छश्चानोयः, रातेः परभागे तदादिभा- ala) चायं (तासा अह्णः, श्रग्नो शेषद्रकस्ताम्रः, अत्यन्त TH शरणः, Faas वल्छस्यानोयः, अहनि पाकाद्ययंमभिः प्राणिभिः प्रज्वाद्यते अन्यत्‌ पुर्ववत्‌

प्रपाठके १० WHATS: | ९१

Maa वत्सौ ठञं वेदयुतखं Wee) वै- दुत आदित्यस्य॑। ता अविष्टो" | दम्पती रव भ॑व- ५५९ COMMA वत्सौ & उष्मा चं नीहारथ। SHAT | वेदुतस्यं नीहारः। तो तावेव प्रतिपद्येते ^ Bae राच गर्भिणीं yea संव॑सति। तस्या वा रुतद्र्षं यद्रा र्यः

तोयां म्रघ्ंसामाडइ। (\९..तयारेतोा ° एव भवतः*,(१३) षति ^तयाः' अग्न्मादित्ययोः, “Ta waver धूमः, ‘a> दतः" WAG: | अन्धत्‌ पूववत्‌ अथय Wau प्र्रंसामाइ। (९*..तयारेता ° प्रतिपस्ेते*,८५५ दति Hat. ठचेद्यतयाः, Taw Wales धूमस्य, "ऊस्मा, चन्छस्यागोयः | सति fe ua warwt wats) Gaayur Gqaw आतप, were’, वन्धश्यावोयः नोहारो fe- मवान्‌ AY ऊनी हारो, “ATA खकार णभूते Twagar- केव, “प्रतिषद्येतेः, कारण्यारव लोयेत नतु कायान्नरं जन. यतः | एवं सा्तात्परम्परया द्यावापथिवष्यो wwe i अथ राजिं तदत्छमाित्यश्च fatde प्रशखति। (९५..े- ay राशी गर्भिणी ° एवमेतसा sae दति aa राजिरादित्यवनश्छख्य समादलेन निरूपिता, “सें राजिः, गभ॑- waned धारयन्तो तेनादित्येन ‘caw, we निवख्ति।

*afaecifafa य॒रूचपठम्‌। mM

cR तैत्तिरीये आर णके

यथा गागेरभिख्या THA | TAMA THAW | CO. जयिष्णुः प्रजया पशुभिंखच भवति। रवं बेद्‌ रत- मु्न्तमपि यतश्ेति। आदित्यः पुण्यस्य वत्सः^९। Commer पविंचाङ्गिर सः९०॥ 9

स्थो,पोादकाभि.वशी,दधाये, Bla, AAT वत्सो, भवति चत्वारिं wae १०

अत एव wafer मास्माभिद्श्ते आदित्यस्य cae उल्बणस्ानेयाः। ‘aur’, खाक, 'गभिश्या गाः", wear गर्भेण सदहामार्वकते। “एवं, श्रादिव्यस्य ‘cme’, शपि ‘cri, आदिन्येन aurafenarararfarg wa

ययाक्रराश्चारित्ययेर्वेदमं प्रशंसति (\९“'प्रजयिष्ुः ° wee ay) इति "यः", राचिमाहाव्, वेद, सायं प्रजा- Uae कः, भवतिः, | च्रादित्यमरिमावेदनात्‌ उदयास्मय- ematical प्राप्नोति! उद चस्थागेऽसमयच्छाने Geral aw समर्थौ भवति, किग्वादित्यवत्‌, ‘Wee वलः” धम देवतापुचः, waa i

वच्छमाणागवाकतात्पये सङ्ग दश्यति। (*०““अ्रथ पवि- अाद्िरसः""(२०दति। सयागीोष्टकामन्तकयनादननम्तर पविच- भृता अङ्धिरोनामाद्धिता इृष्टकामग््ा वच्छन्त इति aa: tt

दति सायनाचार्यविरचिते माधवीये वेदायप्रकाश्े यजरा- LUA प्रथमप्रपाठक द्यमोाऽनवाकः॥९०.॥

प्रपाठके १९१ खनृवाकः। a

| एकादध्राऽनुवाकः। फपविच॑वन्तः परि वाजमासंते। पितैषां पुमे अ्- भिरश्षति वृतं महः समुद्रं वरुणस्तिरादषे। धीरं SRAM रभ" | (“पवि ते विततं ब्रह्मणस्पते

aw: पवि वन्तः, afar, ब्रह्मा देवाभा, wea: सत्‌, ट्ति wae: पवित्रवत्य wutfafafa तच quarare) (९."पविबवन्तः ° धर्णेव्वा रभं”८९) दति 'पविचवन्तः' रथा- पविचयुक्ता खलिग्यजमानाः, "वाजं" अन्न, ‘quraa’ परितः tai अन्नमद श्छ Gaara कुर्वन्तोत्यथेः “एषां सोमथा- faat, "पिता" पाखकः, प्रतः" पुरातने ब्रह्मा, "जतं" एत- त्वम, "अभिरतिः, ‘Ae BUA, समुद्र" समुद्रस्य स- दत्रमनम्तरिक्ं, "वद्णः' जखाधिपतिर्दे वः, "तिरोादषे' कमंफल- लेन ठष्टिं cra मेचैराच्छारयति धौरा ca बुद्धिमनत एव, ‘uqeq अद्मिघारकेषु यागग्टहेषु, “AITH’ BIT, श्रुः" Ww: |

ay famarare | (र)“पविन्रन्ते ° तत्छमाञ्नत*१९) tfai हे ‘aygwaa’ अलस AMT वा पालक Fa, नते acu, ‘ufaw भ्ोधकम्‌, इदं दशापविजं, "विततं षिसता-

रितं, ‘nq? तेग पवित्रेण ओाधितवलात ल्व wae समथः, M2

<8 तै्तिसोये aia

परभुगाचाणि पर्येषि विश्वतः। अतत्ततनूनं तदामे श्रुते | तास इदश्न्तस्तत्समाश्त Cag 2- गानां | “श्रसतः सदये AAG

सम, विश्वतः” सवेतः, ‘arate यज्ञाङ्गानि, ‘adfe या- ञ्जाषि पितरेणाङाधितस ange नास्ति जाधितख त्‌ Grae watyanaias इविरक्रं दृष्टान्तत्वेन पन्वस्यते। “अलप्ततनू-' अत्ता तनु: खरूपं यद्य swe: सायं अतप्ततमुः AEM: YTTSTW:, SATAY? BIR: खम्‌, ‘Aa amiga "नास्ते a arsifa | ar विदग्धःस Twat at swam: खरोद्र्‌ इति Aas 1 तास xy’ पक्षा एव प्रो- SUNITA, "वहन्तः" ay निवेदनः, ‘an amy, ‘ea- Wa सम्यक प्राप्रवन्तः। यः इतः सदेवद्रति A | Ue पराडाश्ादयन्नाङ्गलं यथा नास्ति, पक्षस्य तु यथा विद्यते, तथा पविभेणाशाधितख् समस्य anya नास्ति, शयितखतु विद्यत दद्यभिप्रायः

श्रय टठतीयमनग्लप्रतीोकं caafa | (१,.ब्रह्मा देवान ं”८९) tfai mgr देवानां पदवीः कवीनामिल्ययं aa: मप्र PUTT दत्यमुवाके व्याख्यातः

चय चतुयमन््रमा इ। (*)“.श्रसतः ° अङतेाऽवसम्‌?(५) शति असच्छन्दम जगत्कारणमयक्रादसखापन्नम्‌च्यते | BRT

प्रपाठके ९६. खनुवाकाः। <y

ऋषयः सप्ता यत्‌ | स्वे चया BTA न- ae: शङ्कताऽवसन्‌“ | Ose सवितुः श्यावाखस्वा-

WIV जगत्‌ भ्ये, ‘Guay मरोदिवरिष्टप्रमृखाः, तन्मध्ये we: “श्रचिख', ‘aa’ यः, विद्यते ते “सर्व, “gaa जगत्कार- शादव्यक्रात्‌ सकाशात्‌, "सत्‌" BR जगत्‌, ‘Aas.’ रचणापख- चितं निष्यादनं तवन्तः एते fe पृ्वंश्मिन्‌ कश्य खश्चधिका- TY AVG वर्तमानकर्पे जगत्कारणादग्यक्रात्‌ THAT खखाधिकारोचितं ae जगदुत्पादि तवः श्रष्यक्राह्क्रमत्प- afamaad उपभिषद्यान्ञायते। weer «zag ada, ततो वे खदजायतेति एवं सति सप्तषिंवदये परुषाः afar जश्मन्यारूककतुकम्िं चिन्वन्ति, ते सवेऽप्या गामिजन्मनि a- गस्यसमामादचच भवन्ति किश्चैते कमनगुष्टातारः “way: दिवि भासमाजैः ae, धङकतेाऽवसम्‌” सव॑प्राणिनां सुखका- रिणो वसन्ति, Gare नचजरूपेणोत्पद्न्त Tad: तथा शान्यत्राश्लायते। या वा इह जयते Wl सलाकं म्ये | तन्नचत्राणां wquafafa एतेखतभिर्मन्तेरुपदध्यात्‌ BUS ब्राह्मणवाश्चमाडइ। (श्रय सवितुः ° wsafd- aaa’) <fa i पृवेमथ पविचाङ्किरसेति अङ्िरानाशेा aed: सम्बन्धिन दृष्टकामन्लान्‌ प्रतिज्ञायते दर्शिताः “aw AMSAT, “TAT IA’ WAIT: HAVRE, सम्ब

८६ Seay खार णके

बतिंकामस्य५ | “चरमो क्षा निहितास उचा नक्तं दशे कु चिदिवेयुः। अद्‌ व्यानि वरणस्य वृता- निं विषाकशचन्द्रमा न्षचमेति° “तत्‌ संवितु- वैरे ण्यं | भग देवस्य धीमहि २।

far इष्टकामण्ता उच्यम्त इति शेषः atewa, "सवितुः" प्रेरक, मग््रसम्पदायप्रवतंकस्ेत्ययैः। ‘wafaatae’ afa- वतमं खाकष्यवहारे साधनं धमं तद्रारित्यमवतिंदारि द्य तेन ATI ARIMA, Wat वेराग्यकामस्ेल्यकतं भवति

कल्यः Raa tha aa ayia) aw WUATATY! (९).'अमौ ° aquafa© इति ower गचचविथ्रेवाः, ‘aay श्रस्माभिद्श्मानाः, ‘ow उखस्छाने दिवि, ‘fa- हिताः" प्रजापतिनावस्यापिताः, ते नच्चविरशेषाः, ‘aw राच, 'ददृशेः विस्पष्टं दृश्यो, ‘fear अहमि, ‘quia कापि गताः, श्रस्माभिनं Dam दत्यथः। ‘aque’ नखचच्याति- वामावरकस्य सा्य॑तेजखः, ्रतामि अदानि, व्यापाराः के- नाप्यदििताः। तस्मात्‌ तेजाऽन्तराभिभावकश्य भावस खयं- तेजसः कंमाप्यहिसितत्वादद्मि तेनाभिगण्डतानि wane भासम्त TU: | “wear, तु 'विचाकथ्चत्‌ fade प्रका- wait, ‘ayaa’, “एति प्राप्नाति, तु qdaqewefa- भवति तस्नाद्रानेा दृश्यन्त दृत्ययंः॥

प्रपाठके ९१ खनुवाकः। xe

धिये ये नः प्रचोदयात्‌ | तत्‌ afaqeata- हे वयं देवस्य भाजनं अरः सर्वधातमं | qt भ- Te धीमदि। “अपागूहत सविता वृभीन्‌। सभोन्‌

aw fadrararw (aa मवितु्वरेषछं ° प्रचोदयात्‌" (९ इति ‘ate act ओष्ठं, “सवितुः, पेरकस्य gia, ‘ay प्रसिद्ध, भगः तेजः, 'धीमरि' wrara:, ‘a: सविता, ay अस्माकं, ‘faa,’ बद्धः, प्रचादयात्‌' vate प्रेरयति, awe सवितुरिति पवंजाग्वयः

अद्य दरतीयामाइ “qa सवितुः ° भगस्य Wafer इति ‘ae यजमानाः, “सवितुरवस्य', ‘aa’ तेजः, ‘eae प्रा्थयामरे। कोदूब्रन्तेजः, "भाजनं, भागसाधनं, ‘ag’ wfa- त्रयेन प्रशस्तं, "सर्वधातमं" was जगतोाऽतिन्नयेन धारयित, ‘ae au, भगस्य साभाग्ययक्स्ादित्यस, "सीमहि तन्ते- जा Waa: ti

अथ चतूर्योमाइ। Ogawa ° ufaara® xfa | "सविता सूर्यनच्जग्रकाच्रस्यावरणेनान्ध्यापादकान्‌ "सवान्‌", B- भोग” रीम्‌, दिवः" waftera सकाथात्‌, “अपा मत' ्रव- गृहति' रात्रा aaa शापयति | तसात्‌ कारणात्‌ ताजिः न- सथव्धातींषि, ‘AW’ राच, “दृशेः Tatars, “waaay? योग्या भवन्ति अयमयेः। weft र्य॑रश्जिववाविष्तेषु तैरभिभ-

cu तेनिसथे आर शयवे

Feat अन्धसः | re तान्यभवन्‌ EN! META स- wife: | «"नाम नामेव ATA AS नपुर्सकं पुमा VAG | स्थाव॑रोाऽस्म्यथ अङ्गमः।

तवाख्सजच्यातींश्म्धाजि भवन्ति, प्रकाश्चरद्ितानि भवन्ति, राच तु खयः खकोयान्‌ र्षीनुपसंहरति, अत wrest दकाभावाश्न्तचव्यातींवि प्रकाञ्रन्त इति। अहनि नच च्यानिष्रामभावे Tara उश्यते यथा वयं ‘afte’ शरीरगतं, ‘Ser अजा रक्रन, ‘aafagra:’, एवमिदमपि cea

अय पञ्चमोमाह। (°)“ara मामेव ° यजे ufe wate w) tial यथा पूवैषु मन्त्ेवु खयनक्तजादिष्पेण reat स्तात तन््रदस्हमहिमा वणितः। एवमत्रापि warareay स्तोतुं परमात्मनः सवोव्यमुच्यते। तरेतकान्तदर ुगरह्यविरा बनं WUT डा Taw ARTI नामघयमाच- च्ाते। eda नामश्रब्दः प्रसिद्धिवाचकमथ्ययं तच ब्रह्मवि ATS खानुभवं प्रकटयति | “AW मम ब्रह्मात्मदधतसखय, पूव॑म- wraqurat देवा aaa गोरख cad away यत्‌ "वाम, व्यवद्ियते तत्‌ wa “maa नाभशरम्दमाजमेव खल, नलु तज परस्छर्विलसषः कञ्िदयास्ति। अत एव erat उपनिषद्येवसामननम्ति, वाचारम्बणं विकारा नामघेयमिति। यायं विकारः ्रीरादिद्ृश्चते स्वापि af¥aTy ara-

प्रपाठके १९ खनु वाकः ` ८९

यने यशि were च) Rar भूतान्धयक्षत प- श्वा मम मूतानि। श्नुवन्धेऽस्म्यहं विभुः

मात्रमेव गतु वास्तवः कखिद्धिकारोास्तोति are देवति- यंद्मनव्ादिश्रीरभदस्व तत्तत्नामव्यतिरोकंण वास्तवलाभावे afa fa acted खङूपमिति चेत्‌ तदु्ुते, waafa aay यदनगतं सवैधिष्टानकारणरूपं ब्रह्म तदेव ब्रह्मविदे वास्तवं खरूपमिव्यभिधीयते। लाकं यत्‌ "नपुंसकं" शरोर, यख “पमान्‌, या स्त, तत्‌ सवेममेव afar यञ स्थावरः टादिः, यापि ङ्गमः, मनुव्यपश्चादिः, तदुभय मप्य हमेव “श्रि तथा वन्तमानयजमानद्पेण ‘UH याजनं करामि, अरतीतयजमानङ््‌- पेष ‘af यागं छतवानस्मि, भवियद्यजमानङूपेण ‘ger यागं करिष्यामि सर्ववस्हुष्वनुगतं सखिदानन्दरूपमेकाकारं aga वस्तु तद वा दमिल्येवं खानुभावेा मग््दर्भिंना waza: ti अथ षष्टोमाड्‌ Caer तानि ° अनुबन्ध्य सूयं विसुः»(९९) इति ‘war मद्रपेणेव, श्ितानि' सवं प्राणिनः, “श्रयत यागं छतवन्तः, अहमव यजमानश्ररौोरेषु जोवरूपेण प्रविश्च तन्तं यागमकाषंमित्य्यः। ‘aa तानि मया इष्ट लेन मदीयानि प्रथिव्यादीनि पञ्चग्धतानि, पशवः दिपार- VIM: सम्पन्नाः, ‘Ae’, ब्रह्मतेतन्यरूपेण ‘fay: arg एव न्‌, “श्रन॒बन्ध्यासि' तत्तच्छरोरेषु प्रविश्य तद्ात्मलाभिमामं

हवा श्रम्‌बन्ध्यवान्‌ सम्बन्धवानस्मि॥ N

aS ~ ~ ge तन्तिरोये MTP

(“सिय सतीः। ता उमे पुस WE! पर्यंदघ- खाच चिद्धेतदन्धः। कविर्यः पुचः इमा, चिकेत ४॥

अथ सक्तमोमाईइ) (%“fera: सतीः ° सवितुः पिता- ear?) इति था लाकप्रसिद्धाः 'स्ियः, सतीः" खद्ुपाः, गरुकटाच्ेश सदेव मेग्येदमग्र ्रासीदित्यादिश्चल्युक्तं Tea] लदन्‌भवेन agar वन्तनते | “ता उ" ता श्रपि स्तियः, “मेः, मते ‘da ae: ब्रष्विदः पुरुषान्‌ कथयन्ति। यद्यपि छरीरे खमटद्यादि aed gaa, तथापि यरुषस्साचितं aa MAGA परुषलच्शसद्धावात्‌ WIS तासमभिन्ञाः कथय- afm aga a weit ाशचप्तभ्रतिभिः परुषखलरोर्यंक्रा why uquanfed तत्वज्ञानं सम्पादयन्ति, ठे स्लोजाुचितेन AI देनोापेतल्ात्‌ fea एवेत्यभिप्रायः ` यथा स्लीपुरुषविभागेा लाकविपनोतः, शवमन्धानन्धविभागापि द्रष्टव्यः "अरच्ण्ठान्‌' वस्त्रि दिय युक्तः, “Way नोलपीतादिर्ूपं यश््न्नपि, "न विखत्‌ विवेकेन सदतु तत्त्वं जानाति चेत्‌, सखम्‌ “श्रन्धः", एव मांष- gfecfeaifa खरूपतत्वागिच्चदेत्‌ सायं चक्तम्मानवेव्यपि व्यं ययायमलोकिकान्धानन्धविभागः, एवं पिद पृचविभागे- प्ये किकः afaxee:) लाक यज fear a aati, पच "कविः" वेदभ्रास्रपारङ्गतः, तच “ख पचः", दमाः early दृश््मामानि स्वापि शतानि, विवेकन eras ऋनाति,

प्रेपाठकौ ११ खमवाकाः। ey

Tet विजानत्‌ संवितुः पिता da? Osraty भखिमिकिष्देत्‌। तमनङ्गलिरावयत्‌। अग्रीवः प्र्य॑-

कंदार्मों ‘ay पुचः, ‘ar विजामात्‌' ताभि aafe तानि खात्मतया जानाति, सपुरः “सवितुः, उत्पारकखापि, पिता eq पिता भवति, भ्नानेापदेश्ेन पालयितुं खमयवात्‌ किं बहना तच्चज्ञा गमेव प्रं खम्‌, अज्ञानं निरृषटमिति तात्पयायः

कश्यः | war मणिमिति पश्च Fate out cia) तच प्रथमा मा | (\९.“अन्धा मणिं ° तमजिह्ा saqa’CVefar चाके fe पर्षखचुवा मणिं दृष्टा तमङ्गलिभिगाद्‌ाय गोवार्या wate जिङ्या प्रशंसति, faa STMT चलुरङ्खिग्रोवा- जिष्टा वजिंते एव खन्‌ अचिन्तिया सान्‌ सवान्‌ व्यापारान्‌ Stila | AVY BATQATT बाद्चषाधनमरदितस्येव सर्वव्या- पारकढंलमामनन्ति, अपाणिपादो जवभे ग्ट॑होता पश्डत्य चक्ष: aura इति आत्मा ्यपाधिमेदाद्विविधः, जोव ईश- Tafa: त्याच fagratearfm श्राङः, कायापापि- Ta Ma, कारणापाधिरोश्वर tia कायें देरेद्ियादि- सङकातखूपे, कारणमचिनधग्रक्तिः, तच कार्थापाधिर्जीवः खता गिर्पाधिलेन waaay एव सन्‌ ayia देदेद्धिय- तादाव्य Bieta war खवेमिदं करेातोति wad,

tava भान्तिरदिताणयचिन्तवग्रक्ियुक्रलाष्चयुरादिसाघन- 2

ER वेन्तिरीये acwa

qd | antsre असश्चत(९२)। (९ START aT खं। ea a बेद्‌ सम्प्रति। जातु जनः अदथ्यात्‌।

होम एव सन्‌ सखङ्ख्पमाचरेण स्वव्यापारं करोति, तदुभयम- भिपरव्यायं मग्ः WEA अथवा योगाभ्यासेन चक्षरादीद्धियं निर्दय गीलपौतादिष्वन्धः सम्‌ मणिमिव खयंप्रकाश्रमात्मानं समाधिना पश्यति। तख चदु्स्य वस्तुनः खखरूपत्येन नि- खयः खोकारः शरतेङ्गुलिव्यापाररहितापि सखोकरो तील्यु- च्यते। afer वस्तनि स्ये प्रत्मु चत्‌ cared wawan- arate भाषणं जिया प्र्रसेत्यु्यते

श्रय द्ितोयामाद। (*^ऊष्नेमूलमवाकङाखं ° ग्बत्यु- मा मारयात्‌ः*(९५) इति। लेाकिकस्य fe टक्तस्या्ाभागे He ऊर्ध्वभागे wergi संसारटलस्य तद्ेपरोल्यम्‌, ‘ay खवात्कषटं ब्रहम, ‘ae’, “श्रवा ञ्चः' अधमा ब्रह्मादिसन्बान्ता देहाः, शाखाः", BAY संसारो ब्रश्चनयोाग्यत्ाहचः। त्च aaa fe सोयमन्नानजन्यो टचः feud तमीद्भ्रं ‘aq, "यः" पमान्‌, गरभ्रास्तमु खात्‌ ‘Ag’, ‘a’ जनः, “सम्पतिः तदा- नोमेव, “न aura’ विश्वस्यात्‌ किंविषयेायमविश्वाष दति तदुच्यते। ‘arg’ कदाचिदपि, “ल्युः, “मा मारयात्‌ः मां इन्यात्‌, (दति'। भ्रयमयः, सती इन्नानेन जन्तुः कदा- feqgat मारयिख्यतीति विश्वाखं aaa ada, श्रयम्‌

प्रपाठके १९ अनुवाकः | ट्श

AAT मारयादिंति^ ५“इसित£ रदित गीतं ॥५॥

वीापणवलासितं | मतं जीवश्च यत्किञ्चित्‌ | a ङ्गानि जेव विधिं तत्‌५५ ५८अद्‌ष्यःस्ष्यध्यायत्‌

ब्रह्मज्ञान ब्रह्मरूपस्य खस्य जक्रसरणभावं fafaq तस्मिन्नेव खणे खकोयमरणविश्चाषं परित्यजति, शरात्मना मरणाभा- वादस्य खव्यतिरिक्रलाग्मल्योनं बिभमेतोत्यथैः

अय दरतीयामाडइ | CY-efaay दितं ° रङ्गानि ga विद्धि तत्‌(९५) दति wa अरोरस्यात्मशड्ां वारयितुं त- vat विकारा उपन्यद्न्ते “हसितं कदाचिन्यखे दासा tua, कद्ाचिद्रादमं, कदाचिद्‌ सारेन गानं, acifega वाद्यमानायाः वीणायाः, कद्‌ाचित्पणएवस्य aces 'खासितं वादनशूपा विगादः। कटाचिच्छरोर ‘aa’, दृ ग्यते, कद्‌ाचि- श्ोवनोायेतम्‌, एवमन्यदपि 'यत्किश्चित्‌' विकारजातमस्ति, ‘av waa, “अङ्गानि ga विद्धि" यथा स्तपादाद्यक्रानि ्ररीरगतानि, खा श्ब्देन सायवाऽनिचघीयनम्ते, ययावा खा. aa: ्ररौरगताः,एवमेता इसितादि विकाराः शरीरादिगताः, लात्मना याम्याः, दूति ₹े विवेकम्‌ लं विजागोडि॥

अथ Woufare | (\९)“अदव्यःःसव्यष्यायत्‌ ° श्रचेता यख चेतन्‌:"*(१८) दति wa पूवेाक्रेन दसितादिगृणयुक्रम शरो-

és ते्तिरोधि आर रवे

श्रसाज्जाता मे मिथु चरन्‌ पत नित्यां FE: अचेता यञ्च चेतनः^०। Oe तं मणिम॑विन्दत्‌। शैः ऽनङ्गलिरावयत्‌। सेऽग्रीवः प्रत्य॑मुश्वत्‌ &

रादिना ay चिदात्मनस्तादाव्याध्यामोा awa | च्रयञ्िदात्मा खयम्‌ ‘see’, एव eas ठषां प्राप्नाति, दषाया जड- धर्मेन खस्िन्नसम्भवेपि जडतादाव्यभरमेण eat yrs लं च्यते तथा “wearer ध्यायतीव, खयं ध्यानरडितेापि ध्यान- UMA HAUT सर ताद्‌ाव्रयभ्रमात्‌ Bs ध्यायतीव wad | "अस्मात्‌" FRACS, "जाताः, efaafefaarcn, ममे मदोयाः, tfa अन्धा ध्यायतीति te: “मिचुधन्दा मिथः- शब्दपयायः सन्‌ fava: परस्पर मेलनं ब्रूते, तेग ae भेन “चरम्‌”, मदीयमिति ठयामिमन्यते। कोऽषावेवमभिमन्य- ते दति तदुच्यते! fava’ जिच्छेतिप्रतिकूलाया मायायाः, ‘aay श्रहद्कारः; विदे शस्य weitere चिदात्मनः ष- wait ‘age, चेतन्यच्छायाय॒क्र card: 1 तदेव adie ते A? AVEIT:, “श्रचेताः खयमत्तेतनः wa, “चेतनस्य चेतन्यच्छायायोागेन चेतनापि भवति, तादृत्नः were: | देरेश्ियादिधमागाद्मन्यारोष्य तदारोपेण सुखध्यामादिधमी अत्मनि प्रतिभासन्ते॥

अथ पञ्चमोमाइ। Oa तं मणिमविन्दत्‌ ° saya” (९ दति चः पुवाक्षखेतमा चेतनवोरंन्धोग्यतीदाक्याध्यारेने

प्रमारक्रे १९ खनबाकः। ey

aifret श्रप्तशचत५ 1 OAaafe विदित्वा न- गरं पुविथेत्‌। यद्वि पुचिश्ेत्‌। fre चरित्वा पुचि- aq) wares aa’, Os तमन्ने रथं fers

EE गणिके

निष्यन्नः UT, ‘a:, एव, ‘a af, wala gat afufawriz मन्ते ATH AQIS SAA ATG Vat Tears | सः", Va warsgfeciearsfa रेदतादाद्याध्यासेन तदोयेरङ्गुखिभिः वयत्‌" Gaara, तथा war योवाररतिपि अरोरः भतार्वां मोवाखां ‘wane’ | तथा एव खता fagitte- तापि ्ररोरमतया ज्या “श्रस्खतः प्रशसा शतवकन्‌ #

अय ग्राद्मणमाह। (८).'नेतद्छतिं ° wae WA’) इति ‘qaafe’ carn दिवेकप्रतिपादकं मन्त्रसह्, ‘fafear मन्त्प्रतिषाद्यं परमायेतल्लमवगत्य, ‘ANT’? जगसम्नरयक्, “क ufatia’, यद्धा जमर पलितं रें प्रविशेत्‌, SS तासग्य- wi कुयादित्यथेः। ‘afe’ aufqa पूवेवाखनाद्लात्‌, अविज्ेत्‌' रेरे तादान्बवृद्धिं gata, तदानों “निधे efter आच्त्रा्थपयालाचनया faagiet fafa, शक्त" ता- दार्यभ्नमरडितेन LUT प्रारञ्भामाय SAAT कात्‌ "तत्‌" एतत्‌, TRANS GG: “HA? च्रालारः, श्चवमाः अरिनिवान्‌ +

कश्यः staan cafafa fae इति तंच प्रषमामाइ।

तेत्तिधेये अर्मके

रकाशमेकथाजनं रकचक्रमेकधुरं वातभ्राजिगतिं विभा ("न रिष्यति व्यथते नास्याक्षौ यात सच्नति। यच्छोतान्‌ राहिताःथा-

COgraag ° वातध्राजिगतिं विभ?८२९) इति © Sai श्रारुणकेतुक, TE कमण्छागमनाय ‘A तादृ, ‘ctw, शच्रातिष्ठः SITE | BTW, “UR एक एव प्रबलाऽश्ः तं वदति, "एकयो जनं* निमिषमातरेण amined गच्छति, (एकचक्रः सलेोकिकरथवखक्रदयं ated किन्त्ेकचक्रण ada, “THY श्रश्वद्धेकलात्‌ तद्योजनाय UTaSs, ‘arawfaafs भ्राजि- रब्दापि गमनवाची, वातस्य घ्राजिवातघ्राजिः agfawearer वातन्नाजिगतिः तादृशं, ययाक्ररयस्यालाकिलान्तेन गमनाया- चिग्धश्रक्रिमग्रे्यातयितं विभुश्रब्देन सम्बोधनं

अथ दितीयामाह। (९*“नरिष्यति ° warfufas- far®) इति श्रयमेकचक्रा रथा ‘a frafa विनश्छति, "न व्ययते निषीदति दतस्ततख्लति, ‘ae’ रथस्य, ‘ae’, ‘arg याने गमनगवेलार्यां, षष्ति! क्रापि पाषाण्टलाडा सक्ता भवति, ‘aa’ यस्मात कारणात्‌, श्रयमभ्भिः खे तान्‌ tifeatey, प्रसिद्धान्‌ प्रबलान्‌ अशान्‌ पय्ायेणास्िन्‌ (यये ual, तं रथं श्रधितिष्ठतिः, तस्नादश्चसामर्थात्‌ TUE a कोऽपि बाध cay: i

प्रपाठके १९ अन्‌वाकः। <9 ्रः। रथे य॑क्षाधितिष्ठंति” ^“र्कया शभि् खमते | दाभ्याभिष्टये farmer तिरटभिख वहसे निःश्ता नियुद्धिवायविड ता frase” 9

ततक्षुः, धीमहि, नाम मे, चिकेत, गीतं, WARTS, व्यथते, सप्त अनु” ११

रय द्रतोयामाद। ५९“एकया ° fag’) इति। मियच्डन्दा वा युखम्बन्धिनोरश्याषित श्राच््टे। ईहे वायो ‘saa श्रसरत्छम्बन्धिया गाये, ‘aaa’ खाधीने रये, एकादि- ब््यायुक्रामिः नियुद्धिः, तं रयं याजयिता, ‘age’ श्रङ्मल्छमीपं प्रापयसि, श्रश्चादिविषयाः षरप्रकाराः सष्या- faaferat: हे वायोः, ‘ce’, arma ‘at.’ नियुतः, "विमुञ्च"

दति सायमाचायविरचिते माधवोये वेदायंप्रकाशे as रारण्यके प्रथमप्रपाठके एकाद्ओाऽनुवाकः ९९॥

ex वेन्तिसेये खार्ण्क

अथ TITAS ATA: | Omega TAGE) उदमाध॑म सन्धम। fea चन्द्रवशामां। गभमाधेंहि यः gar) “xs: fo सयेगतं चन्द्रमसे रसं रषि वाराद्श्न-

कल्यः श्रातनुस्वेति चतस्र tia; तच प्रथमामाइ। Oar ° यः पमाम्‌”) इति ₹े इक लं ara’ खमन्तादात्मानं विस्तारय, GEG aw सवानमुग्टहाख, qaqa प्रकर्वेण क्रतुषु ara विस्तारय, क्रतुव्वागल्य afafea भव “उद्धमः उत्कर्षेण WET, अहमागत इत्येव ae: कथय sua अामिमुख्येन wea) “बन्धमः सम्ब- WAFS शब्दय, ततस्तं “चन्द्रवणानां' दिर्छवणानामर्पा, "गभंमादित्ये घेडि' श्रादित्यरिषु जलं सङ्गुहाणेत्ययेः “वः a, पुमान्‌” पस्वथ्रक्तियुक्ः, तं °गभंमाघेहि'

अथय इदितोयामादह। ©“ca: famy qx wea?) tfai ‘cay कमंफः सकाशात्‌, ‘few श्राज्याद्याङतिद्रये, ‘gana’, wat ‘Ugay wag", ‘ta’, ‘af कुर, अग्ना ufex द्रव्यभादरिद्यं प्राण जलं wart दिवि चदं wat- वाषधोञ्ाभिवर्धयति, तत्‌ wifax लवं कुर्‌ ततः ‘Arete’ वरणोयस्य फखस्ाखमन्ताद्‌ातार, ‘sft श्रारणकतुकरूपं, ‘aa? BETH पुरतः, “जनय' उत्पादय, ‘a’ wie, “एका

* 8 fafsaqet xara wa इति as |

प्रपाठक १२ GAIA: | ९९

aaa रका रुद्र॒ उच्यते| Omega: सं - ware) स्मर्यते हश्यते॥१। रवमेतन्निवा धत | “श्रा मन्द्ररिन्र इरिंभिः। याहि मयुर रामभिः। मा त्वा केिन्न्यमुरिं पा- frets) द्धन्बेव ता ₹ईि*। (“श्रा मन्द्ररिद्र eft.

इद्रः, इति सर्वच ‘saa’ | तथा शान्यजाश्लातं, एक एव wat दितीयोाऽवतखदति। eet वा एष acfatcia a

अय टठतोचखामाह | @“sgagqrat: ° faatyq’”® दति एकस tzu मूर्तीनां "सदह सा णि' ‘xagqrat:’ अस- यातामि, गणयितुं wat) 8 4 az: खयं ‘qa’ खृतिद्श्मुखारवगत्ध We waa, सदरो TE अक्यः। ‘ad’ axafd, ‘va’ उक्प्रकारेण, 'निबाघत' ₹े यजमाना अवगच्छत्‌

अथ चतुर्थोमाइ) (“श्रा मद्धेरिद्ध हरिभिः ° दधन्बेव ता tier efi दे ‘ee’, ‘ae’ मदनी्रर्षरेतुभिः, मयूररोमभिः मयुरखदृ ब्रवणरो मयक्रः, ‘eft’ wz, आयाहि" श्रख्िन्‌ कमम्यागच्छ श्रयान्तं at ‘afer afa जनाः, ‘at aay मा निचमयन्तु, प्रतिबन्धं मा कुर्व fered: ‘afar इत्‌" अश्वानां पाश्धारिणः सारययापि, ‘a aa नियमनं विलम्बरूपं कुर्वन्तु, ˆदघन्वेव सवाभि- मतार्गां द्‌ातेव, "ता ददि" ‘av seramya: ^दहि' गच्छ

02

© ® तेल्िसये SCAR

भिः। यामि मयुररामभिः। मा मा केचिन्न्धेसुरि पाशिनः निधन्बेव ae इमि“ Ospgfiry aefga २॥

निषटैरसमायुतैः। कालैरित्वमापन्नैः। इन्द्रा- याहि सदसंयुक्‌. (*अभ्रर्विख्ाटिवसनः। वायुः

SU | श्रामद्धेरित्येकां यजमान उपदध्यात्‌। Wes! (Oar मद्धेरि षध हरिभिः ° मिधन्वेव ate इमि") दूति, दत्ययं* शब्दः प्रथमेकव चगमपल यति तस्माद हमित्ययः षन्य- अते। मद्रि व्यादि पृवंवद्याजनीयं रे न्द्रः, लया सहाह- मपि बदोये लाके ‘atfa’ गच्छामि, लामिव मामपि जमाः पाञ्चिनः', at ‘ar, प्रतिबध्नन्तु aatsy .जिधन्वेव' निधान- वाजिव खभनिधिरिव तुष्टः सन, “ताम्‌ उन्तमखोाकान्‌, ‘fa’ एमि, प्राप्नवाजि

कर्प: श्रएभिखेति दं इति तच प्रथमामाडइ (<“श्रण- भिख ° सरसख्युक्‌""९) दति ₹े we’, लं 'कालेः' कालविशेषेः BY, “BAS श्रागच्छ। BT: कालेः, “श्रणभिख' qu- ARUGAW खच्छरूपेः, ‘arf_y संवत्सरयुगादिरूपेण Rech, ‘faa: नितरां दीणमामेः, यद्यपि area गो- खूपलान्नास्ति दी्चिः, तथापि तदभिमानिनां टेवानां waa दो्िः। “श्रषमाय॒तेः" परस्परमसक्गतेः, Wafer काशे

° caufaas भाव्योद्धत इतिशब्दो मूले cya" |

प्रपाठके १२ GATT |. 3

श्ेतसिकद्रकः। संवत्सरा विषवशंः | नित्यास्तेनुच- Tea | ("सुब्रह्मण्या सुब्रह्मण्या सुब्रह्मण्यां | इन्द्रागच्छ हरिव BTR में धातिथेः। मेष TITAS मेने

TUATHA कालान्तरं VE wana | ˆदरिलमापशनैः' रिनामक- लदौीवाश्लवं wa, कालाभिमानिदेवा एव aarar cape: | कोदृ्र इन्द्रः, “सदस्तयुक्‌' श्रिखरस्तेए युकः

ay दितीयामाड। °““श्रञ्चिविंभाटटिवसमः ° fare qa ofa ewe eine "वायुः" daar’, ये चयः न्ति ते जयोापि ‘aa नित्या भ्रनचराः', कदाचिदनपायिने निद्याः। कोड्श्ाऽग्मिः, ‘faatfsaea: विज्नेषेण waraara- वखनयुक्रः। RIT वायः, खेतङिकद्रुकः" शतानां सिकतानां दोग्धा, तदेतद पलं, गागाविधां धूलिमृत्पाद यतीत्ध्ैः | ate: संवत्सरः, "विषुवे नाना विवरे य॑क्ः। वसन्ताद्युतु- भेदाः पुवमेवाक्राः

कल्यः सुब्रह्मण्या मिव्येकामिति। पाठस्तु (=“सुन्र्या० गोतम ware) दूति dad ब्रह्म Gay ac: तकौ हितः "सुब्रह्मण्यः इन्रः, "ॐ, दति सम्बाधनार्थः। ₹े सुब्रह्मण्येति जिरभिधानमादररा्थे तद्णकथनेन सुत्यर्थमिन््रादिपरैः सम्बाधनं,। हे ‘Ee’ परमेश्व्ययक्र, दह कर्मणि ‘aa’,

4 त्रये 2 ०४... --::. ~. ` afer यार र्कं

गोरावस्कम्दिश्नहल्यायै जर कैशिकतब्राह्मख गे- TATE” | OMT इहागताः। वसवः एचि-

हरिवः" दरिनमामकावश्ावस्य विद्येते इति शरिवाम्‌ तख सम्बोधनं, WHATS ATA तदीयाश्लं प्राय दरिग्रब्देनोा- च्यते, तादश & हरिवः, ce कर्मणि शश्रागच्छ'। "मेधातिथेः" मेधातियिनामकः कञिद्षिः awe युजः तत्छम्बन्धिन्‌, ¥ मेष' augue नाम कञचिन्मूनिः ae सम्बन्धिनो चा मेनकास्या दुहिता तां मन्यमाने afwad “ठषख शख ay, tf equal weak गोरावखकन्दिन्‌ः भेारब्डगा MAT BAAS Vary सोमं पीला विनाशक तदेतत्‌ खव WISTS eared, रिव श्रागच्छेति पुरवपका- वपरपक्चा वा CES अश्र ताभ्वां हेष wa दरतीति मेधा- ति्येमषेति मेधातियिं काखायनिं मेषो wart जहार i टष- UTE मेन दति टृषशश्रख्य मेनका माम दुहिता तामिद्ध aaa शारावस्कन्दिक्िति ओरण्टगा war राजां पिब Wifa “त्रद्धाये जार" awa गातम भाया तख wat आर दति पराणे प्रषिद्धिः ‘arfenanyge’ कोाभरिक- मामा afanefe: ve समोपे ब्राह्मणवेषेण खमागतवान्‌, भेतमन्रवाण गोतम मरर्षिः तं प्रसादयितुं oft तवान्‌, तथाविध रे दक्र BTUs:

कल्पः श्ररुणाश्वा दति wae tf तच प्रथलामाइ।

प्रपाठके ९२ खनुवाकः। १०३

fafa: 1 अष्टो दिग्बासंसाभ्मयः। अग्निश्च जातवे- देव्ये | ^“ ताब्राश्रास्ताखरथाः। ताख्वणास्त- थासिताः। दरूडइस्ताः खादग्दतः | इते रद्राः प- TWAT ४। CRT TATE पुर इतः.) ^“दइस्यतिख

(<)““अ्रङ्षाश्चाः ° जातवेदा खेद्येते*(९) ति चरष्टावद्मयः”, ‘Te’ कमणि, UNA | SIEM, “श्रर्वाश्ाः' श्रदणवर्शैर ये. याः, “वसवः जगतागिवाखशरेतवः, "एथिविदितः' afa- वाखिनः, .डिम्बाखसः' fen एतेषामग्मोर्नां वार्षासि। केतेऽष्टा- awe इति तदुच्यते, ्रग्निख जातवेदाखः, शति एतसिन्‌ we’ ये yaafafear: “एते श्रग्रयः, वेदि तवया;

अथ fedrarare arama ° पुर्‌ Tar”) दति। ये ‘Ext, सन्ति ते ‘cay खानात्‌ ए्थिवोरूपात्‌, “परा fed, ware | tem रद्राः, ताघवर्शेरद्ैरयेख am, wag ‘aur’, ‘araaur:’, ‘afear’ ईषदपि सितं Gai येषां atfe A ATEAT:, “TSCM: गदापाणयः, खादग्दतः खादयन्ता ASIA TAT Ast AEM: Tafaur F CTT Owe (खाः, ‘ew’ स्तेषु afvg, तथा तस errs प्रमाणञ्च" इयक्नानिञख्धयः शास्तबिद्धः, तस्मात्‌ ‘oT’ भव- दीवा: परोः, “Ka? गच्छतः

१०४ aga अर रके

सविता विश्वरूपैरिषागेतां रथेनादकवर््मना | ATU इति wear | CURT वेषा वासारसि- च। कालावयवानामितः प्रतीच्या वासात्धा इत्य-

श्रय दतीयामाद्‌। (९८हृदस्पतिख ° इति agar” CQ’) gf | यायं स्पतिः, यञ्च “सविता, तावुभे "विश्वरूपे" मागाविधङ्पैरदेः, (दरः कर्मणि, “saat staal, केन साधनेन, 'उद्‌कवर्क्मना रथेन" उद्कस्येव aal मागा यख रथस सोऽयम्‌रकवत्मा, यथा टष्टिणखस्यान्तरिचमेव मागः एवमेतदीयरयस्या्यग्मरि मेव ara) कदू शवेतो, “श्र्यषा' अपांसनितारा, “ईतिः एवमुक्षप्रकारेण, ‘eat afaeet- स्यत्यारुभयोाः, ‘av’ खरूपं, उक्रमिति शषः

एवं जया मन्त्रा उक्ताः, WIG उपरिष्टादुदाइरि मते, (१९)८“खक्तो वेषो ° aaa भवति?८२) इति "काखावय- वानां" वसन्तादय, (दतः अ्रस्मादनुवाकात्‌, प्रतोश्येव्वती- तेष्वनुवाकेषु wa जानामिद्यादिषु, विषः" श्राकारवि्रषः, (उक्तः, "वार्सांसि w वस्त्ाण्छणक्रानि। ऋतु ऋतुमाऽनु्यमानः। विननादाभिधावाः षष्टिश्च fawat aent दत्थादिना चत्‌ खरूपण्टठनामभिदहितं सोऽयं वेष इत्यच्यते सारागवस्ते जरद्‌ पचतः वसन्ता वसुभिः बरत्धादिना वच्ा्युक्तानि। तथा ararar चिज दत्यादिनाऽश्िनेर्दवयोवैव ow: |

प्रपाठके १२ खनुवाकः| १०५

चनाः केन्तरिे we करातीति। वासिष्ठो रो- feat मोमाःसां चक्रे तस्यैषा भवति५९। Caria विदयुदिति^। ("ब्रह्मण उद्रंणमसि ब्रह्मण उदी-

UATE सल्िडितमन्तो पयक्रं auton स्थानमिति वचनेन afgead सङ्गात्‌ yal अथ चतु्थमन्ोदादर- कायंमिद मच्यते। ‘afee: वचिष्टगातेत्पन्नः, न्टराडिणएः' Ufa मुनेः पचः, sana कञिष्वनिं श्रुला "मीमांसां wy विचारितवान्‌, किमिति at नामान्तरिषे wey करोति, ्ुध्वंमवले क्यमाने क्िद पि युमानुपखभ्यते wey भेरीवादनादग्यधिकः श्रुयते, तस्मादस्य aA aT माम अब्दकर्तंति विचारः | ‘ae विचारस्य, ‘var fawa- वादिनौ atfeqa, विद्यते

तस्या षः प्रतोकं दरशंयति। (१२“वाश्रेव विद्युदिति"८९९ ट्ति। ara विदयुभ्भिमातीत्ययं मन्ताऽभ्रिना रविमश्नुवदि- व्यगवाके व्याख्यातः | "वाश्राः वासनभ्रोला, गेर्यथावल्छं प्रति weg करोति एवमियं "विद्युत्‌" इयंतेजारूपमेचवत्तिनौ, मि- माति' wee नि्भिंमोत card: tt

कल्यः AYU उदरणमसोति चतखो ब्रह्मषदमा <a se) (8) aga उद्रणमसि ° उपस्तरणएमसि"०८९५) इति। cea लं ब्रह्मणः" fetanis, 'डदरण' उदो-

N

९०६ तैन्तिरीखे खारक रण॑मसि ब्रह्म॑ण आस्त्र॑णमसि। ब्रह्म॑ण उपस्तर श- भसि^५॥५॥

हश्यते, च, AA, CCA, WH, षट्‌ अनु ०१२।

श्रथ चयादगाऽनवाकः। ‘Omgariaerat अष्टपलीमिमां महीं अहं वेद्‌ मे aa | चार्त्युरधाइरत्‌" | (°चष्ट-

रणल्रेतुरसि 'उदीरणंः उदोणंलदेतुरसि। उटदोरणएलं लाभराडित्यं yes गणान्तररन्येभ्य श्रधिक्यं | च्रास्तरणः श्राषनं। "उपस्तरणं" उपये च्छादनं एतेच तुभि्वजमन्लेञ्चतस Tear उपरि TANIA Il

ofa सायनाचायेविरचिते माधवोये वेदार्थप्रकाओे यजरा- TUR प्रथमप्रपाठक दादशाऽनवाकः॥ VR

अय AATTATSAAT A: | HM: 1 अष्टयानीमित्यष्टै few इति तच प्रथमा- मार ५५,५श्ष्टयोनो ° ग्डल्युरघाहरत्‌(९) दति i wet श्र्ट- agar qenafaateatia ALTE SEITI aa Te-

* 3 fafsaqen “.व्धपकरामन्तगभिंखः', इत्यधिकः पाठः।

प्रपाठके ९९ खन्‌वाकः। १०७

येगजष्टपुषं | अष्टपदिदमन्तरि क्षं अहं वेद नमे म- Ql MSTA” | (°अश्टयानोमष्टपुषां | अष्टप॑न्नोमम्‌ fet १।

अहं वेद्‌ में त्युः चारत्युरधा्रत्‌०। ५सु- ara Te!) “महोमूषु। “अदितिर्ारदितिरन्तरि छं

पाशि तत्वानि यानयः कारणानि wer: एथिवयाः सेयं ‘ag- योनी, तां अष्टसद्याका वच्यमाणा मिच्रावरणादयः पचा यस्याः एथिव्याः सेयं “Nera, तां अष्टब्हयाका इन्रादया दिम्बर््तिनः पतथः पालका यस्याः vga खेयं "ब्र्टपनी, ati तथाक्रगृणयक्ां ‘cat मरो gaat, ‘we मन्द्रा, az’ जानामि, WaT ज्ञानप्रभावन A we’, नाङ्ि, किग्वता am एव भविव्यामोति aa: | किञ्च “waa” परमच्टल्यो- रन्यापग्ड्युरि व्यथः खः wa? पापानि दुःखानि, नचा- BUY श्ागप्रभावादेव मेव सम्पाद्यिव्यति॥ |

ay दितीयामतीयाच्चाह (र “ज्रष्टयेन्यष्टफुतं ° wager) इति “aur श्रष्टपतिः, wee- QUST: WERT Tae: अन्यत्‌ पुवेवत्‌

अथ चतुर्थपञ्चममनग्लयाः प्रतीकं दशंयति। ५)“खुचजा-

माणं away) दति सुचामाणं प्यिवोद्यानित्येका N 2

You तेत्तिखेये शार रके

अदिं तिमाता पिता पुचः। विश्च देवा अदितिः प- ETAT: | अदितिजातमदिं ति्जनित्वं | “अष्टो पु- चासा अदितेः। ये जातास्तम्बः परि Sais waz सप्तभिः २।

we महीमू मातरमित्यपरो मन्तः एता चेमे वेशा मरो ऊल्येव्यभुवाकं व्याख्याते

अय षष्ठोमा₹ ()““अ्रदितिर्चीः ° मदितिजंनिलं,८९)१्‌ ति ¦ अटितिश्नब्दवाश्यदेवता सवद्मकलेन Waal ‘aay yvfa- वो, अता साकचयाद्िर्कांशः Zaarfawtarfeare:, wre जगतः "पिताः, “खः, एव “पचः, ये faa देवाः' सर्वेपि देवाः, ये "पञ्चजनाः निषादपश्चमा arywafaaad- WaT ते wate, श्रदिति;", एव "नातं" यत्‌ पूरवमुत्पन्नं जगत्‌, “जनितः MAASAI व्यापारः तत्‌ सर्वमपि श्रदितिः,, एव

श्रथ सप्नमीमाइ। OAT पुजा ° मातौष्डमाद्यत्‌"(०) दति श्रदितेः' देवतायाः, “Wer owe: अरष्टसङ्लाकाः पचा विद्चके, ‘Yo aan, तश्वःपरि' शरोरस्यापरि जाताः, श्रे- रसा wae: | तेषां मध्ये ‘anf’, पतैः षह "देवाम्‌", ‘sana’ Sale प्राप्तवती, "मातोण्डं, wea oe “परास्यत्‌' quiedam | तमेकं परित्याच्यान्येरेव efi: सह czars गता॥

प्रपाठके १३ GTA! | १०९

परा मातार्डमास्यत्‌"*। “सप्तभिः पुचैरदितिः। उ- wi Ta युग प्रजाये खत्यवे त॑त्‌। परा माती- रढडमाभरदिति^। ^ ताननुकमिष्यामः० | ५मिचश्च

aurgarare) © सक्तभिः ° ararwatacfefar® tf warsafefagaarar: सप्तपुचखीकारे माताण्ड- परित्यागे कारणमच्यते | इयं श्रदितिः, Sat ‘aafa: षैः, निभिसश्वतै्तदुत्यादनाथे “वये युगे" तदुत्पत्तेः पूरव कालोनं fader, “प्रजाये प्रजोत्यत्यर्थे, ‘said ग्रोति- एव॑कं प्राप्तवती | एतेषु WAY पएत्रषृत्यन्नेषु तद्रारा प्रजाड्द्धि- भ॑वतोव्यभिपेत्य तैः सर देवलोके गमनं मान्ताण्डाखयमष्टमं wa “पराभरत्‌ः परित्यक्रवतीति aq तत्‌ ‘aaa’ खल्यु- निमित्तं, ardrer fe warta tat प्रजाभिदद्धः। मान्ताण्डा wifea:, चाण्डभेदेमात्यद्यते। aur fe इन्दा गास्तद्‌ाण्डं निरवन्तंत। तत्‌ संवत्छरख्य माचरामदायत। तन्निरभि चतेल्युपक्रम्यान्ते खमामनन्ति। चय चत्‌ तद्जायत्‌ शाऽसावादिल्य tai चब्दनिवंखनमपि तादुश्नमेव। ग्टतमण्डं यदीयजब्मना arate citi तथा waa zace जायते TATA: उदात इति अतायं waa दलयुप्रीत्यमेवे पयव्यते लमिटद्यथ॑मित्यदि तेखत्परि- mat am: दतिः्ब्दा मन््समाक्भिोातनायेः

Are तेलिरोये खारणके

WATS धाता चार्यमा च॑। BNE We! ₹- Fae a | ५. हिर र्गो इस शुचि-

[रम

श्रथ ज्रद्मण वाक्यमुच्यते | (< “ताननुक्रमिबयामः”(<) इति। श्ष्टेप॒जमिति ये gat: चिताः "तान्‌" पचाम्‌, “श्रमुकरमेण, वद्यामः

aw: fawy aquagaer faw इति। ase QOfarg ° favere gaa’) इति fawfearara- वाच wat: | मिजस्लया देवतयाङ्गिरखदिल्युपधानं xe | ‘gaa’ fawaqureaicer पथा उक्ताः 1

अथ मनग्त्रसतुषटयस् प्रतोकानि दशयति 3°)“fere- गभा ° तदित्पदमिति१९ हति डिरण्यगभ cad मन्व ऊध्व अरखेल्यमुवाके व्याख्यातः exe श्चिषदित्ययं मन्व इन्द्रस्य TMAH व्यास्यातः। ब्रह्मजन्नाममित्ययं मन््ो- ग्बखादिश्वा इत्यनुवाक arena: | तदित्पदमित्ययं मन्व खद स्ताषएटीत्‌ सवितेत्यन्‌वाकं व्याख्यातः, तच डिरष्छगभं दति मन्तो हिरणए्मयपर्षोापधानायंः। wa: इटुचिषदिति ae: पष्करपणे पधानायेः ब्रह्मजज्नानमिति मन््ोरकोपधानार्थः। तदित्पदमिति मन्तः कभ पधानार्थः। एतदेवाभिप्रेत्य aw गिदतं पष्करपणं हिरण्मयं we क्रूमंमिति "दति'अब्दः प्रतीकशमाष्यर्यः

प्रपाठके १४ Wags: | १९१,

षत्‌ ब्रह्मजक्तानं तदित्पदमिति" | (गर्भः प्राजा- पत्यः | अथ पुरुषः सप्तपुरुषः^९ भि safe, सप्तभिः, रते, चत्वारिं च। अनु०१२॥

WY चतुदद्चाऽनुवाकः। "भ्यास तपन्देति सर्वेषां भूतानां प्राणना- दायेदेति | मामे प्रजाया मा पश्रूनां। मा ममंप्रा-

श्रय त्राह्मणमुच्यते। CO mi प्राजापत्यः ° सप्तपुरषः” (\१द्ति प्रजापतेरथं श्राजापव्यः तादृशः "म्भः", पूवे मुष्कः, दिर ष्यगभं दति ae प्राजापल्यगभोाभिधानगात्‌। “श्रथः ्रनमार, उन्सरोष्टानुवाकन "पुरुषः" ्रादिव्याख्यः, प्रतिपाद्यते, खच Slew, सप्तपर्षः' सप्तपरुषाः किड्रस्यागोयाः नक्तज- माखाद्धंमाख्ठसंवत्राहाराजास्यपरूषा VATS TATE:

tfa सयनाषायंविरचिते माधवोये वेरांप्रकाे यजरा- TSR प्रथमप्रपारके TATU STATA: ९९

अरय चतुद्‌ाऽनुवाकः। चोाऽखागित्यनवाकस्लपधानं विनियामद्ध्नाचिक्कामुसारे- शायुष्काम एतेनादित्यमुपतिष्टेत्‌ तस्मिन्लनुवाक wud मन्त

* ¢ चिञ्ितिपस्लके “aurea afie:” इत्यतिरिङ्कः पाठः।

११२ तेत्िरोये सारण्यके

णानादायादगाः५। (“अक्षै ये स्तमेति। सवषां भूतानां प्राणानादायास्तमेति | मा में प्रजाया मा ष॑- Mat मा मर्म प्राणानादायास्तज्गा | OMT आपूरयति | सर्वेषां मतानां प्राशेरापुयति॥ १॥ `

मामे प्रजाया मा पशनां मा मम प्रारेरापुरि-

[य्यः

माड | “Gra तपन्ुदेति ° प्राणानार्‌ायारगाः*९) दति ‘ater ्रादित्यः, प्रातःकाले प्राच्यां "उदेति, ‘a’ श्रादि- त्यः, ‘dap प्राणिनां, प्राणाम्‌, “aera Waa, 'उरे- तिः श्रायुःचयापादानेन प्राणानपररति, खयादये सति पुवं- दिभस्य समाप्रलादेकदिनमाजरमायुःचीणं भवति। तस्मादेवं yaa श्रादित्य मदौयानां प्रजागां पद्मा, (ममः, श्राणएानाद्‌ायः, उदयं (मागाः' Arty प्राणापहार रेतमायःचयं मा कुवित्ययेः

श्रय द्वितीयं मन्रम्‌ (“mat यामेति ° प्राणाना- दायासतङ्गा८९) इति ‘ara आदित्यः, erage, “अस्ते, प्राप्नाति खः", WaRAE: खमा तावन्माजमादयः चपयति। wad पूववत्‌

अर दतोयं मन्त्रमाइ wat यः ° प्र्ेरापूरिष्ठा"८९) द्ति। उदेतु प्रकान्तः ख्यः क्रमेण यावद्यावद्रभश्िः (आपूयते, तावत्‌ sifearare: Stead 1 waa पूववत्‌

प्रपाठके १8 ्यनुवाकः| १९१९

चछा» | Omer या पक्षोयति सर्वेषां मतानां प्रा- ओेरपक्षोयति | मा में प्रजाया मा प॑ंशनां। मा मम॑ प्रा- शेरपचचेष्ठाः.५ | “अमनमि नक्षजाणि। सैषां भतानी प्राशेरप प्रसपंन्ति चात्सप॑न्ति मामे प्रजायामा Uae | मा ममं TATE MTT ATT” WR

श्रय चतुथमाइ। (“gar योापकसीयति ° प्रारैरपरतष्ठाः"' ८५) fai Be प्राजुमपक्रान्लः Bir यावद्यावत्‌ रश्जिभिः कमेण Ser भवति तावत्‌ तावत्‌ प्राणिनामायःचयः। अनन्यत्‌ पूर्ववत्‌ सर्व Srey

अथय. पञ्चमम Owais गच्छि ° प्रपत मेस्‌ aa) इति | ‘safe एतामि, .गच्चाशिः, दिवि सञ्चरन्ति ताजगि सवाख्छदडनि “श्रपसपंन्ति" अ्रपगतच्यातींषि श्रता प्रकषण सञ्चरन्ति रार “चः, ‘sedi उत्कषव्योर्तींषि गला navn, तस्िनुभ यस्मिन्नपि are प्राणिनां श्राफ", सहेव प्रव- Wa यावद्यावत्‌ कालातिक्रमः तावत्‌ तावदा यषा चोयमा- Wala) तता रे ‘agate’, प्रजादोनां प्राणे", सड 'माप- पत" weft Bee मा कुरत, "मेात्सुपत' रा ावुत्षपण-

(A) [चड़ तपुसकं ्पप्रटप शत्स्म्ात्‌ पर मात्सुपत इव्स्मात wa “arar दाडण्णाम्नि crema संवत्सस्खतुद्‌श्रः› इति ma) मुलान्तस्पठितः भाव्यक्रार्सम्मतच॥ ;

१९९ तस्तिरीये चार र्मे

Ot मात्ताओाहमासंश्च सर्वेषां भरतानां प्राशेस्प ग्रसं प॑न्ति चत्रपन्ति मा में प्रनाचा मा परश्नां। ALAA प्राणरपं प्रपत मेत्संपत(९। (इम तकः | सपंषां भतानां प्राखेरप प्रसप्यन्ति sui च। Al में प्रजाया मा पशनां। मा AA WATT TEM मत्स पत | “अयः सवत्सरः। सवेषां भताना प्रा- uw प्रसप॑ंति चोत्सपति च।। 8 i

मामे प्रजाया मा UAT | मा ममप्राशेरयप्ररटए मोात्खप | Sree | सर्वषां भतान प्रारीरष॑ प्रस- Ufa चोत्सष्पति च। माम प्रजायामा पशनां। मामम MUG प्रप Aga?) ("इ यराचिः। सर्वेषां भ- तानां प्राशेरप प्रसर्पति चोत्सर्पति मा में प्रजाया

सपि मा कुरत भवदीयप्रजारचणनिमित्तमायुःयोमा ufeaqu: i | |

श्रय षष्टसप्तममन््ावाद। Oca arargrgarary » प्रपत Hrqqa”’ “ca Waa: ° प्रपत arqua® इति। aga aI ee

अयाषटममाडइ | O“qaydagr: ° प्रप arg’) tia

अचर संवत्सरशब्दस्येकवचनान्ततवात्‌ सपं प्रषपंति चैकवचनं | अन्यत पववत eS

प्रपाठके ९४ Gaara: | १९४

मा पशनां। मा ममं OTH TY ArT) yp ^.

मूभुवः खवः". Cera मिथुनं मा नेासिथुनर

प्राणरापुयति, TIT, उत्स पति च, TIT देच ४५

उदेत्यसमेत्यापूयत्यपक्षीयत्यमूनिनकछ्ष चाणीमेमा

सा इम कऋतवायः संवत्सर इदमष्रियः TTS अतु° १४

अयं मवमदज्मे मन्तावाह | ()“ezay: ° प्र्धपमा- कुप” © Oe राजिः ° Ta mes agg) इति, एतदा क्यदयं संवत्सर वाक्यवद्या स्थेयं

अरयेकादद्रं मग्लनाशु | (१९) भुवः qe CUe fA | ary yUaRfayle: षरमात्मा एव लाकजयसूप Caye:

श्रय दादग्रमा₹ह्‌ (५\९.एतदामिथ्नं ° मिथन cy” (५९) दूति मक्जमासाद्धंमासन्तसंवल्राहाराजरूपा रे ay पर्षा; प्रण्छ्रप्रतिपाद्यपरमात्मङूपेणारिल्येन सदावस्छानं यद- fa ag ‘ay wre, ‘fae’ eer, SYURTSNWHTTA- खणः, Ua ध्यानेनास्माकमपि ‘faw’ wrtewey, ‘aIag fifad मा कुत

इति शाचनाचाग्यंविरचिते माधवोये वेद्थप्रकागे यज्‌-

रारष्यके प्रयमप्रपाठके VATRISTATH: Vs ०2

५१६ कैत्तिरोये थार शाको

अथ पञ्चदशोऽनुवाकः | (“शनथादित्यस्याष्टपु रुषस्य" | (°वस्लनामादित्याना स्थाने WAKA भानि। (र्‌रद्राणामादित्यानाःःस्थाने खतेजसा ATA) OMT

कश्यः, वद्धनां रद्राएामित्यष्टावन्तरत इति तदेत र, वाद्येन स्गुररूपेण प्रतिजामीते। (\“जथादित्य खा टपद्व- a दति अष्टये नोमित्यन्‌ वाकाक्गमन्तेरिष्टकोापधाना नन्तरं बसा दष्टविधपुरषेकावश्ितस्वादित्यखख समन्िभिमंग्भेरिषटका उपदध्यादिति शेषः।

तच प्रथमं aware (र.वदुमामादित्यानां ° खतेजसषा aria) xfa i पुवेन्टतु WATS बखन्ता वसुभिः we श्रक्तवा- erage द्त्यादिनायेचर्द्रादया fafeer, ते सर्वेणा- दित्यश्यैवावतारविज्नेषाः, aaa wag क्रमेण farted श््टवसुरूपेणावतीणा ये श्रादित्यमृत्तिं विश्रेषाः, तेषां cere’, तिष्ठक्षदम्तत्‌प्रखारणन्येन सखकोयेन "तेजसा", "भानि भाष- माने Wars il

ay fadraare: (र. हद्राणामादिव्या्नां ° सखतेजषा arf’) इति एकादश्स्द्रङूपेशावतोणा आदित्यमृन्ति- विशेषाः waa पुववत्‌ स्वे व्या स्थेयं

प्रपाठक १५ मृवाकः। {re

दित्ानामादित्यानास्थाने खतेज॑सा wif”) ५स- तासत्यानां | ्रादित्यानाःस्थाने खतेजसा भानि (अमिधुन्धतामभिध्रतां। वातव॑तां मरुतां | आदित्या- नारस्ाने स्वतेजसा Wiha | .“छमूणामादित्यानाः- स्याने खतेजसा भानि “विश्वेषां देवानां | आदि-

अथ ठरलोयमार्‌। (*“ज्रादित्यानां ° खतेजणा भानि? fai दारशादित्यशूपेणावतीणणाः परमात्मरूपारित्यस्छ afeifawer:

श्रय चतुथंमाइ। (४)“.सतां मत्यागां ° खतेजसा भाजि१,५) एति fem सत्पुरुषाः, 'निजावतारेण सर्वलाकसम्प्रतिपन्ा महषयः”, तेच “सत्याः सवेदा सत्यवादिमः, argut: केचि- दरादित्यावतारविज्ेषाः॥

श्रय पञ्चमषष्टावाइ। O“wfawarat ° खतेनवा भा- भि) ©) pararatfcarat ° तेजसा भानि (°) इति। खतुप्रकरणेऽभिचुनन्ताऽभिन्नम्त इत्यादिना मर्द्गणा उक्ताः ते चाभिता धुन्वन्ति टष्टिजलञ्चाखयन्ति raga: कम्पयन्ति art गच्छतः यृर्वानभिभ्रनि आआभिमुरूछेन ताडयन्ति तेच प्वात- वन्तः" तोत्रवाययुक्रा भवन्ति, ते मर्ङ्ूणा ्रादित्थावतार- विक्रेषाः

११८ तेन्िसीये quae

त्कानाध्स्याभे खतेज॑सा भानि | “संवत्सर स्य लवि तुः। आदित्यस्य स्थाने खतेजसा भानि | ^“ ओशभ- वः खवः | THAT AT मिथुनं मा ने मिथुनी दं" ne

ऋगूलामादित्थानारस्थाने खतेजंसा भानि षद्‌ Sh Hse १५॥

अथ सप्तममाद | ©) fageto खतेजखा भानि"? (नुद्ति। ये ufegra विश्वेदेवा स्तेप्यादित्याबतारविशेषाः॥

susaate: (<)“खंवत्सरस्य ° खतेजसा afar) इति, खतुप्रकरणे खल संवत्सर एतेरिति संवत रोाऽभिहितः सचादिव्यस्यावतारविशेषः

अय way भ्रनषश्जनोयं वाक्यद्रयमाइ। (९. मुंवःखः ° मिथनररीड ८९) इति प्रणवप्रतिपाश्स्य लाक- जयात्मकच्वादिस् सम्बन्धिना ‘TMA’, "वः" GW, खा- भिनाऽऽदिव्येन ae “मिथन मिथगवदुपकायापकारकभा- afe, श्रतस्हादृश्रा यूयं नः" WATS, स्तोपरूषल च॑णभिरनं ‘art Og’ fefad मा बुङ्त॥

दति सायगाचार्थंविरचितें यथरारण्यकं प्रथमप्रपाठक TETAS ATH: NAL |

1

प्रपाठके १६ GAIT: | १९९

रथय षाड़्ञाऽनवाकः।

eT UT स्थाने SAAT ATH | थाजस्व स्थाने BATT भानि | UST AT स्व तेजसा AAA | पत- FS श्थाने स्वतेजं सा भानि \ SUT स्थाने TAT सा भानि। च्योातिषोमतस्य स्वान खतेजसा भानि। वि- भासस्य साने SAS भानि | कश्यपस्य स्थाने खते- असा भानि। शां aye: स्वः area मिथुनमा नामियुनंर्रौंदं५॥ १।

WUT दशं Aye eke

कच्यः। श्रारोगस्येत्यष्टावुपरिष्टादिति। श्रारोगेा ars: पररः पतङ्ग दत्यारोन्यषटडर्यनामानि aweurfy qaar- aaifa ददानो तेनेव क्रमेणा मन्ताम्तराण्यचान्नायन्ते। तानि दश्रंयति। Satie ° faut रौद") इति। आरोागमामका यः प्रथमः यः तस्य “खाने, तिष्टक्लदन्तत्‌- अकलादलग्येन खकोयेन ‘ARM’, भाखमानोा ward | प्रणव्र- प्रतिपाद्योलाकजयात्मकोा यः खयः तेन aw “arg, ‘a’, SWRA, उपकायेपकारकभावेस्ति च्रतसयाविधा ययं श्र खादीयं ‘faun’, हिंसितं मा ea) Caw वाक्यदयं पूववत्‌ सरवे मन्तररेषः

ति मायनाचाग्यैविर चिते माधवोये वेदार्प्रकाशे यजुरा- TUS प्रथमप्रपाठक पेडभाऽनुवाकः॥६६॥

१२० तेततिरोये मार श्यके

| अय सप्तदशाऽनवाकः।

“श्रथ वाथरेकादश पुरुषस्येकादशस्त्रीकस्य © | (“प्र्ाजमानाना GTA खतेजसा भा- नि श्चवदातानाः£ रद्राणारस्थाने सखतेजसा भानि। वासुकिविद्युतानाः रुद्राणारस्थाने खतेजंसा भानि THATM TATA स्थाने स्वतेजसा भानि। परुषा- खाः खद्राणाः BTA MARAT भामि। शामानार ङ- द्राणार स्थाने SAKA भामि | कपिलाना? द्राखाध स्थाने स्वतेज॑सा भानि | अतिलाहितानाः रद्रा स्थाने स्वतेजसा भानि ऊध्वानाः VAUX खाने सतेजसा भानि १॥

SG | प्रश्राजमानानामित्येकादशप्रभ्राजमानानामिति सेकादश्रमध्यदति। तेषां मनां सङ्गषूपे त्राह्मणवाक्येन प्रतिज्ञां द््रंयति। (\)“श्रय वायेरेकादभ्रपर्षस्येकादरभ- wae) टृति। एक एव वायुः प्रभ्राजमामाद्येकादब्रङ्द- मल्तिंखूपेण प्भाजमानादेकादशछीमूर्ति्पेणाणवतोषंः तख सम्बन्धिना मन्ता उच्यन्त इति te: | ताम्‌ मन्त्रान्‌ दश्चयति। (९ ““प्रभ्वाजनानाना६ ° ararfagay tty” (९ दति war

प्रपाठके १० म्‌ ्राकः। ` ९२१

(रअअवपतन्ताना६ रुद्राणाः स्थाने खतेजसा भानि। वैयुतानाः रुद्राारस्थाने खतेजसा भानि | प्रभाज- मानीनार र्द्राणीनाः स्थाने BARAT भानि | व्यव- दातीना रुद्राणोनाः स्थाने खतेजसा भानि | वामु- किवैद्युतीनाः रद्राखोना स्थाने waster भानि। रजतानाः रुद्राशीनाः स्थाने खतेजसा भानि। पर- षालाः रुद्राणीनाः स्थाने खतेजसा भानि | शामा- नाः ङ्द्राणीनाः स्थाने ASAT भानि। कपिलानार शद्राणीना स्थाने Waser भानि। अतिलाहिती- नार रुद्राणीनास्थाने खतेजसा भानि ऊध्वानार इद्राणोनाः स्थाने Sas भानि | अवपतन्तीनार सद्राणीना स्थाने खतेजसा भानि वैद्यतीना६ स. दराणीनार स्थाने स्वतेजसा भानि चों भूर्भुवः ST रूपाणि वे मिथुनं माने मिथुन TE yey

मागगामकेा वायुम्बन्धो यो इद्र विज्ञेषः तख बहवे मूर्तिं विज्नेषाः। अतः प्रभाजमानामामिति बहवचनं एवं सर्वच

दष्टं ‘Rafe’ ख्नोपुरुष विभेषाः, ¥ ‘Kafe’, "वः" agra, 0

ARR तेत्िसोये खार ण्यक

ऊध्वीना६ रद्राणार स्थाने खतेजसा भानि,.अति- लाहितोनार रद्राणोनार स्थाने खतेजसा भानि, पश्च आअतु° १७

भक कि क, 9 TAE MR (0. पति 0.८० (कि

अय अ्र्टादशाऽनुवाकः। (“अथशररटपरुषस्य ^? ("अप्नः पुवदिश्चस्य खाने खतेजसा भानि। जातवेदस उपदिश्यस्य स्थाने a-

सम्बन्धि यत्‌ ‘faua’, तत्मसाद्‌ादश्मदोयमपि ‘faust’, शरदि fad wag) ATE सवंमन्त्गरेषः

दति सायमाचार्यविरचिते माधवोये agrinart यज- रारण्यकं प्रयमप्रपाटकं सप्तदज्राऽनुवाकंः ९७

अय शर्टारभ्राऽनुवाकः।

BRE | WH: वेदि सत्या fea इति aa सङ्गद- पेण ब्राह्मणवाक्येन मन्त्रान्‌ प्रतिजानीते |) अयानेरषटपर- qa’) दूति अ्रग्िजातवेदःप्रशतयः पुरुषा मू्तिविशेषाः य- wera: सन्त सायम्‌ sees: awl ्रप्नः'सम्बन्धिने मन्लाः पवा कवा युसम्बन्विदिषिधेकार बरद सदर ्थगन्तर मुच्य ने | ता- कान्तान्‌ दशयति) (Oat: पुवदिश्छष्य गमानानि-

प्रपाठके Cc UAT: | RVR

तेजसा भानि। सहाजसे दश्चिणदिश्वस्य स्थाने खते- जसा भानि। अजिराप्रभव उपदि श्यस्य स्थाने खतेज- सा भानि। बैश्वानरस्वापरदिश्यस्य स्थाने खतेजसा भानि नयापस उपदिश्यस्य स्थाने खतेजसा भानि। पङ्किराधस उदग्दिश्यस्य स्थाने स्वतेज- साभानि। विसपिंण उपदिश्यस्य स्थाने खतेजसा भानि। चों मूभुवःखः॥ fein ar मिथुनंमानेो मिथुन Og ue

स्वः, THT || AONE

रतद्रश्मय श्चापोारूपाणि दिशः पश्च |

यनं OF") द्रति wat fea प्राचो तखां भवः "पुवंदिष्ठः", लथाविधभ्चिनामका या aftifate: ae ‘era’, fas- खडहम्तद्मसादाक्रभेन “BANG, भासमाना wars) उप- fama aat भव ‘gufew:’ 'जातवेदः'नामक्षः। एवं aay याच्यं ‘fam’, “वः' यञ्नाकम्‌, अभ्मिना खामिना खद उपकायापकारकभावः। अता युभ्रप्रशादेनारदीयं ‘faun’, अहिखितं भवतु ard खवंमन््श्रेषः। श्रयवा Br मिल्यादिः ada यजमानाभिमनग्लणमन्ता zea: Ii

दति सावनाचायेविरचिते माधवोये aqrdinart बज्रा-

CUS प्रयमप्रपाठके. अरष्टादजाऽगुवाकः॥९१८॥ .. 02

१२७ ते्िरीये acest

अय एकागदिनाऽनुवाकः। (ऽंद्किणपर्वस्यां दिशि विसर्प aca: | तस्मान: प॑रिपाडि^०। ८°द्क्िणापरस्यां दिश्यविसर्पो नरकः। तस्मान्नः प॑रिपाहि। (उत्तरपूर्वस्यां दिशि विषा-

करूप: दतिणपूरवस््ामिति wer मरकवतीर्ययाखि- gfafai तज प्रथमं aware ()९्द्‌क्ििष ° परिपा- fer’) इति दचिषणख्छाः पूर्वस्या चान्त रालव्तिनी दिगाभ्रेयो aut 'विषपि'नामकः “मरकः, विद्यते दके "तस्मात्‌" नर्‌- कात्‌, "नः* WRIA, परिपाड्ि"॥

aq दितोयमाद। (र).दचिणापरस्यां ° परिपाहि९) tf नेतो .द्चिणापरा,, तस्यां ्रविषर्पीःनाम "नरकः gaa वेदनातिश्चयात्‌ fafaufaaga: खप॑तोति व्युत्पत्या विषर्पा, ददत दुःखस्याम्तमािक्वादिसपिंतुमपि aaa तस्मात्‌ ्रविसर्पी we पूववत्‌

अथ उतीयमाइ। (९.“उत्तरपृवखछां ° परिपाहि^८द) tfa turn दिक 'उन्तरपृुवः, तच fe ‘fanz daa: नरकः" faadaarfa: पापं कृतमिति saat विषादं कुवन्ति तस्मादयं "विषादो" अन्यत्‌ पूववत्‌

अथय चतुयंमाड (*''उन्तर्‌ापरस्यां ° परिपाडि"१) ति। वायवो faa .उन्तरापरा, तच “श्रविषादौ मरकः”,

प्रपाठटकं २० STAT: | १९२४

दी ATH | तस्मान्नः परिपाहि | Omari

दिश्यविधादी ace: | तस्मान्नः परिपाहि | Osa.

स्मिन्‌ सत्त वासवा इन्द्रियाणि शतक्रत वित्येते.")॥ १॥ दक्िणपूरवस्यां नव AT \॥ १६

भ्व

CPDL IDI

ay विज्नाऽमवाकः।

Oggarar at वसुभिः पुरस्तादुपदधतां | मने

दुःखातिशयाष्जन्तवो विषादमपि कन्तुः चमन्ते तस्माद्‌- विषादी शेषं पूठवत्‌॥

aw) ्रायस्िल्निद्दियाणि wanafafa = cfai तयो अन्याः; ama द्यति। (“ज्रयस्िन्‌ ° शतक्रतविन्ये- a ति। ‘cae ये wet ताग्यामिष्टके उपदध्यादि व्यर्थः, एत भयमिद्रः वे विश्वतस रोत्यनुवाके area

दति सायनाचार्यविरचितेि माधवोये वेदाथप्रकाथ चजरा- रष्क प्रयमप्रपाठके एकोानतिंशाऽनवाकः॥ १९

अथय विंाऽनुवाकः

am दृद्चोषावः संज्ञानमितिषडदिश्छादति। ass

१९१ तेत्तिरोये खार ण्यके `

अवस ara: पिठृभिदकिशत उधदधतां। प्रचेता वारद्रः पश्चाद्प॑दधतां | विश्वकमा ्रादित्येर्तरत उपद्धतां | त्वष्टा वा रूपैरुपरिंष्टादुप॑दधतां। WAT वः पंशचादिति। Osnfge: स्वभिः ४धिव्यां | वायुरन्तरिं्े खय दिवि। चन्द्रमा दिक्षु॥ नक्षचा- शि Sara” | खवा Wa खवा WA रवाह वा-

(९)““दृब्धघाषा वे ण्पञ्चादिति') दति। & AAT Tear: ‘a? awa, "पुरस्तात्‌" wet fafa, "वसुभिः, देषः बडि- ताः ‘TRAV ATHAT Tal: 'उपद धता? ‘faefar:’, afe- at: “मनोजवसः, देवाः ‘ay ewra, दखिणष्ां fefa ‘sq- दघर्ताः। एवं waa aga ‘dara’ CATT TTT Zaqraey, "वः GWA, "पञ्चात्‌, उपदधातीतिक्चेषस्व -खचनार्यः ‘fa’ weg: प्रय॒क्रः। एते TERT:

am: श्रादिल्धः सव दति पश्च few cf पारष्ठु। (रभ्रादित्यः ° weatfe eer’) fai श्रादित्धा- त्मकः “सवः, अपि afq’, ‘sfaat, उपदधाहु। wa वाखादिषु Atay i

प्रपाठके २९ अनुवाकः। १९७

ar) रवाहन्द्र। रवाह पुंषन्‌। रवा हि देवाः८९॥१॥ दिष्ु,सत्तच॥ Ol २०॥

BM: | warwafa षड few इति arse) (र९)“एवा- चेव ° wate देवाः९) cfs ईगतावितिधाताङत्पश्ल एव अब्दः, रे "एवः waarmee रादित्य, 'एवाः' waar: प्राप्त Qt, कामास्ते सवं Baia fe: | ‘femerfzaqe सवै- कामरेतुलप्रशिद्धिरु च्यते | एवमन्तर चापि याच्यं

दति साबनाचा्यंविरचिते माधवीये वेदायप्रकाभरे यज्‌- रारष्यके प्रथमप्रपाठके विंभरोऽनुवाकः २०॥

अय एक विं्ाऽनुवाकः

(“आपमापामपः TAT: | अस्मादस्मादितेमुतः BUSS खयं | सहसभ्डस्करलि या | वायवश्वा-

कश्यः श्रापमापामिति नवेापरिष्टादिति। पारस्हु। O“arqarqrag: ° araaradgay®’) इति। wa कतव दति भन्तं विडहायान्येऽषटा war: प्रथमानुवाके व्याख्याताः,

१९८ तित्तिरये arcane `

रश्मिपतयः | मरोच्यात्माने ae: देवीसुवनख- वैरीः। पुचवत्वाय मे सुत महानानीमहामानाः। महसेमहस खः १॥

देवीः प॑जन्यद्धवरोः | पुचवत्वाय मे सुतः श्चपा- शुष्णि्रुमपारघः - शअपाष्णिमपारर्धं अपाघ्राम- प॑चावर्मि | ्रपदेवीरिताहित। set देवीरजींताःख। aia aged: श्रादित्यानदिंतिदेवीं यानि नेध्वैमुदीषत २॥

भद्रं करेमि श्रुणयाम॑देवाः | भद्र पश्येमाकभि- यजचाः। स्थिरोरङगसतु्वा संःस्तनूुभिः व्यशेमदेव- हितं यदायुः | खस्तिन इनदर eaten: | स्वस्तिनः पषा विश्ववेदाः | afer स्तर्या अरिं ्टनेमिः। स्वस्तिना दस्पतिर्दधातु | केतवे अरंणासश्च | छ- षया वातरशनाः॥ प्रतिष्ठारशतधीहि समाहिता

पनर्यपधामाथं ABIUNS: | RATATAT HAM ऋषिष- इग नाचचते | ते स्वपि weet: ‘warfeara, श्रप्रमन्नाः सकः, “शतधा fe शतसद्ाकेनापि प्रकारेण, ‘afast र्व

प्रपाठके ९२ अनुवाकः | १९९ सो awaurad | शिवानः शन्तमा भवन्तु दिव्या श्राप श्राषधयः। सृुखडीकासरस्वती | मातेब्याम- संहशि ३॥

खः, उदीष॑त, वात॑रशनाः, षट्‌ AF ॥२१॥

श्रय दाविंाऽनृवाकः |

OA sat पुष्यं वेद्‌ पुष्यवान्‌ प्रजावान्‌ पशमान्‌ 7 le | हि . | भवति। SAAT वा Tt पुष्यं पुष्यवान्‌ प्रजावान्‌ प-

रतु ‘awaurad’ सरसषञ्चाक्सय फलस्य urea, दष्ट कामृपद्‌ धालिति i

इति सायनाचार्यविरचिते माधवोये वेदाथेप्रकाशे यज॒रा- TOR प्रथमप्रपाठक एकविंशेाऽमुवाकः॥ ९९॥

अय द्वाविंभाऽमुवाकः

एतावत्‌ खनुवाकेषुपधानमनग्लाः प्रायेशाभिहिताः, अतः- परमिद्टकागां ब्राह्मणमुच्यते। तचादै तावदापो बधा प्रशन स्मो तजर प्रथमां प्रवमा (प्न्योपां पुष्पं ° एवं

१३० | ahaa चयार रको

रमान्‌ भवति। रवं वेद्‌ ^ (रयापामायत॑नं वेदं ¦ शरायतनवान्‌ भ॑वति। MATa आ्रपामायतनं। STA तमवान्‌ भवति | येम्नेरायत॑नं वेद्‌ १॥ आयतनवान्‌ भवति। चापा वा ््नेरायत॑नं। ्चा- यत॑नवान्‌ भ॑वति। रवं A” | (्यपामायत॑नं वेद॑!

aq) इति) waaae हि अन्रमष्डलं। श्रता जखका- यैलादपां पष्यस्थानोयं। एतस्य वदिता खयं भेगार्यचन्पक- वङलारिपष्येः पृचादिप्रजया मवादिपद्एुभिख eagr भवति वेदमे प्रराचनार्थमारा फलकथयनं, उपसंरा- TTY पनःकथयनं॥

अय डितीयां adarare) (यापामायतनं e एवं ae’) इति ्टश्रतावप्मराप दति श्रग्रेजंलकारणला- भिधानादद्चिरपामाश्रयः) श्चापि भ्ररोचनार्यमादौ फलक- यनं उपसंहारे पुनरप्यायतनवानित्यमिघानं तच एवं वेरेत्यध्याहरणोखं | मराष्ष्टावपामम्मिकार्यलेपि ब्रह्मा ष्डाच्यवाकरख्ष्टोश्रापावा इदमासन्‌ सखिखमासोदित्ादि- वाक्येनापां खवकारणत्ाभिधानाद्रद्याष्डाकःपातिनेऽखद्ष्ण- ख्ाप्रेनखकार्यलादपामन्वाधारलं नापि प्रोखनार्थमृष-

प्रपाठक २२ अनुवाकः | | TRL

आयतनवान्‌ भ॑वति वायुवौ आअपामायतनं | श्चा- यतनवान्‌ भवति यौ वायेारायतनं वेदं चआय- तनवान्‌ भवति २।

आपा वै वायोारायतमं आयतनवान्‌ भ॑वति | रवं वेद॑. ("योपामायतनं वेद आयतमवाम्‌ भैवति। असो वे तप॑न्नपामायत॑नं | ्ायतनवान्‌ भवति | यौमुष्य तप॑त श्रायतैनं वेदं आयतनवान्‌ भवति अपे वा श्चसुष्य तप॑त आ्रायतनं ₹॥

संहारा दिःफलकयनं | सेयं जलान्धेः परस्पराधारलोक्तिः | दितोया प्रशंसा एवमक्षरच द्रष्टव्य

अथय ठतीयां swarare (श्न््यापामायतनं बेद ° वं वेद"९) इति। awedr वायोारभ्भिः wit दति तेः अरग्निदारा वायोारपकारणत्वादायतनल्व, श्रां लबान्त- TERT पुवाक्न्वायेन वाय्वाधारलं | अन्यत पूर्ववद्मास्येयं

अथ Wavitare 1 (*"यापामातमं ° एवं aq") दति यासावादित्यस्तपन्लपलभ्ते सेोयमपामाघारः। आदि- त्थाव्छायते ठष्टिरिति जलकारणलष्छूतेः पाञ्च पूक्वदा-

रिव्याधारत्वं दष्टष्य॥ 8 2

१९२ तैत्तिरीये आर णके

श्रायतमवान्‌ भवति रवं वेद्‌” (“'येपा- mada वेद Baa भ॑वति चन्द्रमा वा अपामायतनं | ्चाय्तनवान्‌ भवति। यञ्न्द्रम॑स saa वेद श्रायर्तनवान्‌ भवति अपे वे च- RAT श्रायतनं | च्रायतनवान्‌ भवति

रवं Fe" | (“यौपामायतनं वेदं waa नवान्‌ भवति aerate वा अरपामायत॑नं | श्राय- तनवान्‌ भवति। ये नष्टचाणामायतनं वेद श्रा- यत॑नवान्‌ भवति आपा वै नशचाणामायतनं | आयतनवान्‌ भवति रवं TS ONY

` अय पञ्चमीमाह। (भ्यापामायतनं ° एवं ag) इति तहिमरूपाणं facut चण्रजन्यलाखद्धमसो WATTS Il

अरय apiare) (शयापामाथतनं वेद ° एवं az) इति। पव्याह्धेषादिषु महानचजेषु वत्तमानेवु टच्वाधिक- दशंनान्रत्तचाणामबाधारलतवं॥

श्रय सप्तमीमाइ। (श्यापामाखतमं वेद्‌ ° एवं वेद इति। wee ave जखाघारलं प्रसिद्धं i

प्रपाठके २९ खनु वाकः | LER

(भयोपामायत॑नं वेदं आयतनवान्‌ भवति | प- जन्या वा श्चपामायतनं। शआ्रायतनवान्‌ भवति यः पर्जन्धस्यायतनं वेद्‌ | च्रायतंनवान्‌ wala | आ- पा वै पञेन्धस्यायतनं | श्रायतनवान्‌ भवति | णवं वेद | “यौपामायतनं Fen &

आयतनवान्‌ भवति | संवत्सरा वा श्रपामायत॑- नं। श्चायतनवान्‌ भवति | यः संवत्सरस्यायतनं Fz श्राय्तनवान्‌ भवति ATA वे संवत्सरस्यायतनं श्रायतनवान्‌ भवति। रवं ae”) “यख नावं प्रतिष्ठितां वेदं प्रत्येव तिष्टति

wo

अयाष्टमीमार। ©arararaay azo एवं aq”) दति AWAIT! संवत्छरस्य जलाधारलं

अय नवमोमार। (द्याष्युनावं ° तदेषाग्यनक्रा"८८) दति न्यः" पमान्‌, “wy, प्रतिहतां" edorafent, "नावं", Az?) खयं ara प्रतिष्टायुक्ा भवति। कसा प्रतिष्ठिता नैरिति सेयमच्यते। टमेवे gwar एव, रादयः शलाकाः, “रषः, स्येयंणावखिताः नखानोयाः। अतः स्व॑लाकाधारण्छता श्रापदष्ति वेद्मेन प्रतिहिताप्रा-

१६७ तेरे खा र्यके

TA वे शाका अणु प्रतिठिताः। तदेषाभ्यमृं्ता | CONTR समुद यध्सन्‌ छ्य शक्रशसमा्च॑तं। अपार TH ATH) a at खज्ञाम्यु्ममिति ^" |

fa: 1 मद्यादिषु परतीरगमनगाच जनेयानोा सम्पाद्यते षा- लले प्रतिष्ठिता भवति। गमनागमनान्बाञ्चश्चसलात्‌ | वी खोाकशङ्गरूपा त्‌ नानं कदाचिदपि चलति fe ay सयर्येणावतिष्ठते wacweled ब्रह्माण्डं चनोदाखये मरा- अलेऽवतिष्टत दति हि पाराणिकप्रखिद्धिः। तत्‌ afer -सर्वंजगद्‌ाधारण्धता श्राप Tad रूपेऽये. काचिद्क्‌ “श्रभ्य- AMT, WITT समान्चानात्‌ तामेताग्टचदश्यति। ५८१ way ° गखङाम्यन्तममिति दति योऽयम्‌ र्षा, ‘Tay शारः, तं रसमभिखच्छ 'खदयन्‌ सन्‌" स्वै लाका खद्गताः। तस्मादेव रसादुत्यद्यतेऽस्मिल्लेवावतिष्ठत cad: 1 कीदृ रसं, ‘ad आरिव्यमण्डले, दरिजिगनाय (लमा- तः सम्पादितं, अरत एव ‘age’ निर्मलं, “sat cee’ जेलाक्यरूपस्तादकसारख्य, AWA: ‘TH’ सामरूपः, हे अपा य॒द्मदोथं ‘a’ ‘owe’, रषं, श्टहामिः तेषु तेषु खकरोामि, 'दतिश्ब्टा मन्तसमाद्य्यः, अनेन मग्र का- किदिष्टकापधेया

प्रपाठके २२ GAR | rei

Wet वै काका अपार्रसः। Aaferenfea समा- eas’) | °जआानुदप्रीमुत्तरवेदीं खात्वा आप पृर- यित्वा TRUTH an | स्तर्यं तस्मिन पुष्कर परशः पुष्कर एडेः पुष्करं ALN | i

AUT वाधाथन Wel श्रपारसमित्येकेतिमनग्वस्य ता- we दश्र॑यति। "दमे वेखाका ewarzar एति इते पयिष्यादथः ‘erat’, ते सर्व्वऽपि श्रां, मध्ये सारण्डताः इ्थ॑लाकगभिताः ब्रद्याष्डगाखकरूपा एयथिवौ सीर मध्ये म- खमिव जख मध्ये asa) तथाच वाजसनेयिन श्राममन्ति। azat चर आआसोश्तत्छमाइन्यत सा एथिव्यभवदिति। न्ते 4 उदकसारण्डता war: ‘safwy Taam श्रादित्यमण्डखे ‘walwat:’ aamfaat: 1 aifzae टद्िदारेण स्व्वलाक- fafatqera: तदेवं योऽपां पृष्यमित्यारभ्याम॒ञ्निन्ञारिष्ये TAWA TUM गन्धेनेष्टकोपधाना्थमपां बहधा प्रशंसा Bat

अथ प्रानं विधत्ते (रजानुदप्रीमुष्तरवेदीं ° समा- wear) इति तज साविब्रयमवद्रयसक्रं परिशिख्य तन्न जानुप्रनाथाम्‌ ‘Swag era, at खाताम॒न्तरवेदीं ‘THEW, यथा भवति aur we: परयिला तच्वशमारोा

Cee तैत्तिसेये षार च्छक

विषायसे भिं प्रलीयापसमाधाय" ९) | (रब्रह्म- वादिनौ वदन्ति। करत्‌ प्रलीतियमभिशीयते

पञ्मप्ः सच्डाद्य तत उपरि wacfea: केवलः पद्मदण्डेः weary तताऽणुपरि मूखदण्डपज्रशरितेः we: पदोः सञ्च्छा "तस्मिन्‌ विहायसे, तत्‌ तस्यापि तस्य agqae उपरिकमीान्‌- गणमप्नेः प्रणयनं रत्वा तच्च श्रभ्निमुपसमाधाय', werd: परित इष्टका खपद्ध्यादिति वच्छमाणेनान्वयः॥ अयाक्तेपशमाधानाभ्यां तमिमं प्रयोगे समथैयते। “(त्र वादिना °डपदधाति"(९९) tf) श्रन्धन्तरेभ्याऽख्य वेखक- ष्टं दशंयितु ‘agatfeay wa पयमुयोगमाङ्ः। cata हि wat way सति पञ्चाद्चिः awraa, श्रवत Fara कार- णात्‌ मञ्वकस्यापरि wer प्रणते सति पञ्चादिष्टकाभिः“्रयम्‌ः आरुणकेतुकः, “अ्रभ्नि्योयतेः। मञ्चकन्त्‌ बेधायने द्चिंतम्‌। दी्धंदा ऊतिमश्चं wat vat दिवोति पुरीषब्यूहनमिति। wale मञ्चकसापयाकागरेऽभिप्रणयमादूष्वे पनरिष्टकापधान- मितर चयनावेलक्तष्छाद युक्रमिति ब्रह्मवादिनामाचेपाभिप्रायः। तस्याेपस्याकलरं साप्रणोत दत्यादिनाच्यते। श्रद्धः सर ava इति शापः यस्मादयं जखसरहितस्तस्मादयमिष्टकाचयनसङूपा- SHTFTTST वक प्रणोते खति पञ्चाचेतव्यः wy We चोयत इत्यनेन जलसदहितलमेव स्य ्टोक्रियते। श्रादावन्तरवेदयामद्धिः

प्रपाठक श२ अनुवाकः | १९७

सा प्र॑लीतेयमु wt चीयतें। wet भुव॑नेऽप्यना- हिताभिरेताः। तमभित रता श्रवीष्टका उप॑दधा- fe (भअभ्निहेषे द्‌ शपूशंमास्येाः। पशुबन्धे खा- तुमीस्येषु |

अये आहः सर्वषु यजत्नकतुधिति ५*

परणं, ततः पुषव्करपणंदिसच्छादनं, तता मञ्चक्ष्छोपरि वङ्किप्रणयणं, एवं ख्व्य वायं प्रणोते भवति इतरस्लभ्निनापु Waa, तस्मादितरवेखकषष्थात्‌ प्रण यनादूदधंमबोष्टका पधानं कर्तव्यं पञ्चात्‌ प्रणिधामाभावे सति ‘war afy:, परितो रचकाभावेन ‘yaa’ Zaqsarefera लाकं, ‘aie’, गला onfeatia:, सन्नेवागमिव्यति catia नलमयामा- वाटेवयजग एव तिष्टन्ति, sam जलद्धीतः खम्‌ बहिरपि afaafa ‘wat: इति शब्दः way afaadrafaad aa) अता afedat माग्दित्येवमथे ‘a’ प्रणोतमभ्िम, शरभितः' सव॑तः, Tarde "एता श्रवीष्टकाः, SIT ध्वात्‌ | तरेवमाशरेपसमाधानान्यामभ्चिं प्रणोयापसमाचाय तममित एता अवीष्टका उपदधातीत्ययमयै उपपादितः अथायमारुशकतुकाऽ्चिः कस्मिन्‌ कर्मण्यङ्गग्त दत्याका- ङ्ायामङ्कोनि कमणि दजंयति। “(म श्रभ्निरेचे ° कत- fafa’ इति ! अद्चिराजादिविषयलेन were: मादिति शमयामदिषयत्मष्यनजिप्रेव्य पशानरपन्यासः

4

१६८ ति्तिरीये श्या यके

Our खम वा आहः शण्डिलाः | कमभि धिनुते सजियमभ्निं चिन्वानः संवत्सर प्रत्यक्षे | Ogee afd चिनुते साविचमभिं चिन्बानः। श्रमुमादित्यं ्त्य्षेण(^५ ^*कमभ्रिं चिनुते १० नाचिकेतमभ्नं चिन्वानः। पाणान्‌ Faria’) |

श्रय प्रञ्नात्तरपयायैः सप्रभिरार्णकतुकस्यागनेरधिकफ- Us वक्तं प्रथमं wart दशयति | (एतद्ध सर ° meee’ दति श्रण्डिलि नाम कञखिश्मदषिः तस्य व्ये wane: va शशण्डिलाः', ते वे तदारुणकंतुकफलं fafad परस्परमेवं अहः, समवे इति निपातचयस्याष्येक एवाथः | तज कंखिदेवं एच्छयते ‘afd’ घते भवमभ्मि, a: चिनुते, सोऽयं "कम्मं" किन्फलमभ्भि, "चिनुते, इति, AMARANTH | शरत्यकेण' Bar wen, “संवत्सर” संवत्सर प्राक्चिफलकम्चिं, fara cea

अय दितोयं पायं दश्॑यति। (\८५कमच्निं ° अममादिव्यं परत्येण”(२८ sai अनुपचारेणादिल्यपरा्भिफलकः *खावि- aitsfa:

तीयं पयायं दशंयति | (\०“कम्धि fara ° प्राणान्‌ प्रव्यच्चेण”"९०) इति यथया सावित्रस््ादित्यरूपत्वम्‌ एष वाव साविचरो एष तपतोति श्त्या wand एवम्‌, श्रयं वायवः पवते, सोाऽप्निनाचिकेत दति श्त्या नाचिकेतख वायरूपला- वगमात्‌ AWAIT वायरूपप्राणप्रा्निः।॥

प्रपाठके RQ GATT: | ‘Re

mati चिनुते! चातृरहाचियमभिं fee: ब्रह्म Garay”) | maf चिनुते rasa fera: ) wat Fara’? | ("कमभि चिनुते | उपानुवाक्यमाशुमभिं चिन्वानः ११ | दमान्‌ छकान्‌ पत्यक ण.) | (कमभि नुते | दममारुणकेतुकमभिं चिान्ान इति zara

चतुथे ward दर्भति (८.कमद्निं ° we Aaa”) एति ब्रह्मवे चततार camargyarfe: | (्रद्म"्ब्देन वेद परुष उश्यते

पञ्चमं पयायं दग्यति। (\८कमभ्निं ° शरोर प्रव्य- wwe इति ‘ate हिरण्य गर्भ॑स्य देहं

षष्ठं पयायं दशयति! “male ° साकाम्‌ प्रत्यचचेण(९०) द्ति। यदेकन संश्थापयतोव्यादिकं, उपानुवाक्या, ATS, ay प्रिक्राऽद्चिरपि 'उपानुवाक्यः", श्राद्ुः" Wry, मदहानि- व्ययः अतएव तचखयनेन सर्वलाकप्रात्भिः

सप्तमं पयायं दशंयति। (\..कमभ्चिं ° तमिति,,९९) ्ति। इमञ्च लाकं वयतोल्यातिक्रम्य feat at गच्छति साऽयं ‘MAMMA ख्य॑ः, ‘a’? खये, प्राप्नाति अथेतिश्ब्दः, `

प्रश्रषमाध्यथः, दितोय उन्तरसमछययः॥ 2

१९० तैत्तिरीये खारक

इतश्वामुत॑शा्यतीपाती। तमिति (र्याऽभनिर्मि- भूया वेदं मिथुमवान्‌ भवति। चापा वा चमेमि- aM: | निषुनवान्‌ vata रवं वेद्‌ ५५९ १२

वेद, भवति, MAHA, आयतनवान्‌ भवति, वेद्‌; dente तिषठति.गुरुफदप्,वातुमीस्येषु.मु मादित्य yay कमभि चिनुते, उपानुवाक्यमाशुमभिं चिग्बा- नः, भिथुनवान्‌ भ॑वति, VT अनु° २२ I

qua, अभ्रिः, वायुः, रसै वे तप॑, चन्द्रमा, नक्ष- चाणि, पर्जन्धः, संवत्सरः, तिष्ठति, afrax, संवत्सर» साविम्‌, AAA, नाचिकेतं, पणान्‌, चातुरहाचियं, बह्म, THEA, NCTA, उपानुवाक्ध॑माशुम्‌, इमान्‌, खाकान्‌, इमम रुणकेतुकं, रवासै,

आरूणकेतुकाग्रेरपाञ्च सम्बन्धरूपा या मिथयनोभावः त- ददनं प्रशंसति, (\९)“'चोाऽप्रिमिंथुया ° एवं Fett) दति ‘fauer.’ मिथुमगमनाः, 'मिधुगवाम्‌› मिेनबनक्तिमाम्‌, बेदगफलस्त TAS ATE ETT

दति शाखमारायैविरचिते माधवोये वेदाथप्रकाश्रे जरा- TSR प्रचमम्रपाठकं इाविं्ेाऽनुवाकः॥ ९२॥

प्रपाठके RQ WHATS: | १४२

रय चयो विं्ाऽनृवाकः

Ost वा इदमासन्त्लिलमेव | पजापंति- रेकः पुष्करपर्णे सम॑भवत्‌। तस्यान्तर्मनसि कामः सम॑वर्तत | इद रंजयमिति | तस्मात्‌ पुरूषो म- नसाभिगच्छति। तदाचा वदति। तत्‌ कर्मणा करा-

जये विंभोाऽनुवाकः

अयास्िन्नप्यनुवाकं इण्युपन्याखमृखेनारणकतुकमभ्निं तद- yuat अप प्रश्रंसति। तच wearer कामात्यन्तिं cwafa | grat वा ° तदेवान्यनृक्का ९) इति। यत्‌ दद" जगत्‌, षदानोमस्मा भिदु ग्यते तत्‌ शट्दम्‌', seat: पूवेम्‌ ्रापः", एव ‘an’, तु दे वतियंदचगव्यादिकं किञ्चिदपि भोतिकमा- Ga एथिव्यादिश्वतान्रमपि वारयिठं खखिलमेव,, द्यु wai aay मध्ये afefaq 'पुष्करपशे ", जगदौश्वरः “ख प्रजापतिः", ‘ayaa’ सभ्बगाविग्ठंयावखखितः, ‘aw प्रजा- पतेः, मने मध्ये Waa "ददं" जगत्‌, जेयम्‌", cad "कामः, उदपद्यत | VATA प्रजापतेवाक्करीरमणतिभ्वां पे wa प्रहन्तिहेतुः कामा मगस््नाविरग्धत्‌ | ‘awa’, प्रजापति उमाताव॒त्पस्षः सर्वः “पुरषः, CE कथे करिगामीत्यारोा "मनसा, temafa, ‘ay तथेव, "वाचा वद्ति', ‘aria’

LER तेत्तिरोये आर श्छ

ति। तदेषाभ्यनुक्ता५। ("कामस्तदमे समवर्तताधि मन॑सा रेतः प्रथमं यदासीत्‌

सते बन्धुमसति निरविन्दन्‌ हदि पीतिष्या क- वये मनोषेति | sta तदुपनमति यत्काम

धरोरव्यापारेणापि, तथेव “करोति, ‘ay तिम्‌ कामख प्रथमेत्प्तिलकचणोऽर्य, काचिदृक्‌ श्राखान्तरे “wT? तामेताग्डदं द्यति (₹"कामस्दये ° maar मनो- afar’) इति ^ तत्‌" तदानीं खष्टिकाले, प्रजापतेः warara ‘gy प्रथमे, "कामः सवे खजेयमित्य मिलावः, “अ्रधिसमवन्तंतः श्रायिक्येन सम्यगत्पश्नः, ‘ad’ यद्‌, ‘AAG: प्रथमं, “Ta कार्यम्‌,“श्रासोत्‌'। तदिति परव्॑रा्वयः। Weer लोनायामयकग जगत्कारणे खच्यमाणप्राणिकमदइवे सति यद्‌ प्रजापतेमानसं परथमं arses तदा तत्काये खष्टिविषयेच्छारूपेष निष्यश्नमित्यर्यः (मनीषाः मनस रईैश्ितारः, ‘waa’ fa- दांखः, तन्तद्ुष्टिगताः प्रजापतयः, “इदि' खचिन्ते, ‘ater saa fafea, “खतः विद्यमानस्य ame जगतः, "बन्धुः बन्धकमत्पसिदतुं कामं, “wate चरव्यक्रे कारणे, निरविन्दन्‌? fra खभवन्तः, केवखमेतख्छामेव wer किन्तु सवासखपि ङ्ष्टिषु VSM: प्रजापतयः काममेव प्रथमं लभन्त Tad: |

प्रपाठके शश WAM: | १४द्‌

भव॑ति | रवं वेद OM तपऽतय्यत। TAT लघ्वा शरीरमधुनुत | तस्य यम््रारसमासींत्‌। तती- {रणाः केतवे वात॑रशना ऋषय उदतिष्ठन्‌ २॥

ये मखाः। ते Farrer: |B बालाः। ते बालखि-

द्ति्ब्दा मन्तरसमात्नै अनेन मन्तेरेकाभिष्टकामुपदध्यात्‌। तया वेाधायन श्रारह। (कामस्तदय् इति aewadi- fafa’

यथाक्रकाममाहाद्यवेदनं प्रशंसति (“sty ° ae दति भ्यः” पुमान्‌, काममाराम्ये विद्‌", पमाम्‌ “यत्कामः' यदिषयकामनावाम्‌, “भवति', ‘aa aq, एनं, वेदितारम्‌, 'उपममतिः प्राप्नाति। देष्कालयोः षामोष्यविवच्या दा वपश्नब्दावुक्ती

कामानम्तरभाविनीं Sle दश्रंयति ५)“ तपाऽतथ्यत ° asa’) इति “सः प्रजापतिः, ष्टि कामयिला "तपः हतवान्‌ नाच तप उपवाषादिरूप, किन्त gua ag कीदृशमिति पयालाचमङूपं श्रतषएवायवंणिका ्रामनन्ति। "यः aay: सव॑विद्यस्य ज्ञानमयं तपः, इति ‘a’ प्रजापतिः, "तपः" पयालोचनद््पं, aat खष्टव्यविशेषं निखिद्य, खकीयं शरोर", “ayaa कभ्थितवान्‌ ‘Ae कम्पन wires, ‘ante, afe, तस्ार्म्ांणादरुणादिनामकाल्तिविधाः ‘qq-

१४४ तैत्तिरीये धार णके

SOT | या रसः सेऽपा” “अन्तरतः कुमे भरतः CGA | तमब्रवीत्‌ | मम वै त्वङ्मारसा। समभूत्‌ WB

नेत्यत्रवीत्‌ | पुथमेवाहमिहासमितिं तत्‌ पुरुषस्य पुरुषत्वं | सहलंशीषा पुरुषः। ससाक्षः सडइखं- Ue | भूत्वदति्ठत्‌ | wana त्वं वे पुव सम भूत्‌ त्वमिदं पूर्वः कुरुषेति^ | Oa इत श्रादाया- पः॥ ४।

यः", उदपद्यन्त | प्रजापतेः PUTT MAY तन्हडूल्पाग सारो तन्तदस्त्पद्चते। AG WATS ‘A गखाः,, श्रासम्‌ "ते", वेखा- मसनामका मृनयेऽभवम्‌। ये, शरीरे बालाः, कशाः, ते, बालखिल्यगामका सनयाऽवभवन्‌ "यः" WAITS “Ta? सा- tis:, “खाऽ्पा, मध्ये कथित्‌ कूमाश्धरिति रेषः॥

तेन RaW सर प्रजापतेः संवादं दर्थयति | “sta: * पवः कुरब्वेति”५) दति “श्रम्तरतः' HS मध्ये, कूमा कारक fame ata sara ‘a’ oes, प्रभापतिः “श्रत्रवीत्‌"। रे कूम ‘Aas, AYIA’, at मासस्य सम्बसिना रसात्‌ ‘amy लं खमत्पन्नाऽसोति तरा Ra “Haat अत्‌ स्वयां STW सान्नारमत्यन्ञः, किन्‌ gerard अरीरमेव fue, अहं तु सर्वगतनित्यचेतन्यस्लङूपलवात्‌ “पुर्व

प्रपाठके Re UAT: | १४५

श्रश्चलिना पुरस्ताद्पादधात्‌। रवाद्येवेति तत॑ श्रादित्य उद तिष्ठत्‌। सा प्राचो दिक्‌ | “अधारः केतु्दष्िणत उपादधात्‌) खवा wa इतिं तता वा

मेवाइमस्िस्वाने खिताऽखि caaq कूर्मस्य वचनं ETA पुव माखमिल्युवा तस्मात्‌ "पुरुषः" Cia परमात्मनो नाम सन्पन्नम्‌। एवसक्ता “वः बुर्मश्रोरवन्तीं परमात्मा, खसामर्थप्रकट- भाय विराद्ुपं शला avaagia: fatifarcafa: पारख OMT WAT’, Weta | तदानीं प्रजापतिः “a” faqryy, Te aaa परमात्मानमेवम्‌ श्रनवोत्‌ः, AT: परमात्मन्‌ मच्छरीरात्‌ पर्वे", ‘a’, एव सर्वदा विद्यमानः श्रतामन्तः पवंभावी सम्‌ ‘a’, एव दद्‌" सवं जगत्‌, ‘BT’

tia तेन प्रजापतिनेवमुक्रस्य परमेश्वरस्य षटिप्रकारं रण्यति Oa ca प्राचो दिक्‌" दति। ‘a पर- ` मेश्वरः, खयमारुणकेतुकषूपः खन्‌ ‘ca.’ eerie aifa- aq सलिलमेवासीोदिद्युक्रात्‌ महाजलात्‌, कियतोः ‘97’, खकोयेन “श्रश्जणिना', समादाय, wat दिञ्जि तामबोषटका- UHI कन HAT “एवा द्धेपेति", WA AAT) AG मन््र्ादित्यपरतं पूवमेव दर्थिंतं। ‘aay’ समन्रकोापधागात्‌, श्रादित्यः, उत्पन्नः, सयां fama: खा प्राचो दिक्‌, अभूत्‌ 7 अनेन प्रकारे कमात्‌ सवेदिगृत्पन्तिं दशयति | OO“ g-

U

१४६ तेन्ति रये धार श्वे

श्रभ्रिरुद्‌ fared | सा द॑श्िणा दिक्‌ अ्रथारुणः केतुः पश्चाद्पाद धात्‌ | रवा fe वाथा इति ५॥ ततौ वायरूदतिष्ठत्‌। सा पतोचो दिक्‌। अथा- रणः केतुरुत्तरत उपादधात्‌ | रवा हीन्द्रेति। तता वा इन्द्र उदं तिषठत्‌। सादौ ची दिक्‌ अथारुणः केतु- मध्यं उपादंधात्‌। रवा fe पूषन्निति। तता वं पषा- दंतिष्ठत्‌ | सेयं दिक्‌

छथारुणः केतुरुपरि ्टादपादधात्‌ | रवा fe देवा दूति तते देवमनष्याः पितरः। गन्धवापखरसश्चाद- तिष्ठन्‌ | ater दिक Oar fanart वि परापतन्‌। ताभ्योाऽस॑रा Tafa faurarate तिष्ठन्‌ | तस्मत्‌

चारणः ° सद्धा fea इति एतेषु मन्तेषु ‘Tar.’ एतवा; gainer कामाः “हिशब्दः प्रधिद्धै। सवषां देवानां काम- अरदलेन तत्कामष्धपलं प्रसिद्धमिति प्व व्याख्यातम्‌ “एवादः दतिश्रष्यः अगच्छ दृत्येतसिन्नये वा area. “सेयम्‌ दति अधोदि ग्यते भ्रन्यत्‌ पूववद्यास्थेयं zagfenfaurareteté दशयति Oat faqer aan ear wafearaitaarraragt सन- न्िन्यः ‘ar.’ ‘fava विन्दवः, विविधा ला तस्मात्‌

प्रपाठके २६ खनवाकः। ves

ते पराभवन्‌ | विपरुडभ्यो हि ते समभवन्‌ | «तदे षाऽभ्यनक्रा< ७9॥

(“छपा यद हतीगभमायन्‌ | TA दधाना ज- नयन्तीः स्वयम्भु | तत॑ CATT जयन्त VAT | अद्धो

उपधामप्रदेश्रात्‌ बहिः "परापतन्‌ ‘ana: विप्रद्खुः, श्रसु- रादथ Bua: ते चावान्तरजातिभेद्‌ाल््िविधाः। यस्मात्‌ ते, पराभवन्तीभ्यः far’, उत्पन्नाः, तस्मात्‌, पराण्डताः। अधमाः सन्ता विनष्टा Tae: |i ee

अषां warerdd wie: प्रपञ्चिता, तखाः सङ्गुदरूपान्ड- खमवतारयति | (<““तदेषाऽभ्यमुक्रा ८८) द्ति। ‘aa’ तस्मिन्‌, ट्यः wi समत्यन्ञमित्यसिन्नय, काचिदियं खक्‌ शाखान्तरे eae

तामेताग्चं दश्चयति। श्रापा यद्हतोगभमायन ° सयम्म्विति"८९०) इति। च्रचाद्धोा वा दति वाक्यं ब्राह्मण- ` ङूपमपि ठतीयपाद तात्पयप्रर शनाय मन्त्रमध्ये समाबातं | Wate? मढाः, “ATT, यं गभं WIZ TH, श्रायन्‌, प्राप्रवत्यः५ Ae रापः, "दकं" sige गभे, "दधानाः" धारयग्धः, quay कृूम॑खूपं पर मात्मानं, aaa: जनयितुकामाः, way? तस्मादिराघ्ुपात्‌ wat गभात्‌, “Ca वरादयः गोः. WHAM लोकाः, Way’, छष्यद्ानेताम्‌ wearfa-

- —& 2 au: “श्रह्यः", एवेदं aa जगदुत्यन्नमिति Bat पादबये- 2

tex Afeaa आर यके

वा इद्‌ £ सम॑भूत्‌ | तस्मादिद£ सवे ब्रह्म॑ स्वयम्म्धि- fa’) ^तसमादिद्‌£ सर्वैर शिधिंलमिवाद्वमिवा- wag’) | (ऽपुजापंतिवीव तत्‌ श्रा्मनात्मानं वि-

UAT IH एव यस्मात्‌ कारणात्‌ कम्पं ब्रह्मेव सवै wears “तस्मात्‌ कारणात्‌, शरदं सर्वे जगत्‌, “aay खतःसिद्ध, “ब्रह्मा, एव ‘xia saa aay, एकाष्टका मुपद- ध्यात्‌। तथाच बोधायन आष) war यदिल्योचवती- fafan

ade जगते यु्छापपादयति iM“ aarfere ° मि- वाभवत्‌'*(५९) इति। यस्माच्छिथिलान्याऽद्धो जातं, श्राप fe भ्रिथिलाः तु पाषाणवह्ढाः, (तस्मात्‌ कारणात्‌, शरदं ay’ जगत्‌, 'भ्ियिलमिवः, दृ ते तदेव व्याख्यानम्‌ शश्र afar, टति। अनित्यलम्‌ ayaa tl |

अथास्य जगते ciara दश्रंयति। (\९५प्रजापतिवीव ° तदेवानप्राविश्त्‌'*५५९) दूति | केवलका यलं wae शियिषं भवतम तु age किन्त "तत्‌, जगत्‌, प्रजापतिः”, एव। अथा घटे BET: प्थ॒नभादराकारग्खेद्यंश्दयं, एवं जग- द्यपि सबिरानन्दरूपप्रजापरत्यणानामरूपांशसेत्यंण्दयं, aq नामश्टपयारका्य॑त्वेन भओेथिस्येऽपि सखिदानन्द्‌प्रजापल्यभखं दाद्यैमस्ि। fe प्रजापति; “sara साधनान्तरनिरपेषेणः

प्रपाठके शद अनुवाकः १8४६

धाय तदेवानुप्राविशत्‌^५ ^र्तदेषाऽभ्यमुंक्षा५२॥ | [

(^*%विधाय लाकान्‌ विधाय मूतानि। विधाय Wal: पदिभेा दिश्ख। पुजाप्तिः प्रथमजा कतस्य श्रात्मनात्मानमभिसंविंवेेति^० | ५“ स्वेमेवेद माघा स्वैमव रध्य | तदेवानुप्रविश्ति रवं AS"! pen

खसामर्थेन, ‘NIT’ खखरूपं, जगदाकारेण (विधाय, ‘aga’ जगत्‌, “WS अरोरेषु खयं चिद्रुपेण प्राविशत्‌" ॥.

अस्मिख्रयं चमृदा दरति। (९९“.तदेषाऽभ्वन्‌ करा०,८१९) fai

तामेताष्डचन्द्शंयति (५“वविधाय ° संविवेश्ेति"०(९४) दति। ‘wae’ सत्यस्य परब्रह्मणः, सकाशात्‌ प्रयममत्पन्नः प्रजापतिः", 'लोाकान्‌' श्रादोन्‌, "विधाय warfa प्राणिनञ्च विधाय, arena म॒स्यदिन्र श्राप्रेययाद्या विदिश्रञ्च विधाय, "प्रमनाः खकोयेम चेतन्येन, “Waray” खशरोरदूपं जगत्‌, अभितः सम्यक्‌ ‘ufaaw tata aay काविदिषटकाप- war) तथाच quran आर विधाय लाकानिति स्तब्मन- वतौमिति a

यथयाक्रङृषिषेरनं प्रशंसति ५५"्ववंमेवेदमान्चरा° एवं ar) cf “यः पुमान्‌, एवं” प्रजापतिषषिप्रकारः विजानाति पमान्‌ “खवेमेव' जगदिति विद्यमानम्‌, दं we,

९५० afada खारणकै

आसीत्‌, ्रति्ठन्‌, भत्‌, रपः, वाया इति, सेयं दिक्‌, अभ्यनु क्ता, MAY क्ता, अष्टा चं अनु०२३।

अथय चतुविभराऽनुवाकः। (चतुष्टय्य sat ह्नाति। चत्वारि वा अपार रूपाणि | मेधो विद्युत्‌ स्तनयिलु रिः | तान्येवाव-

Ig तख ‘aa’, aM "तदव जगत्‌ श्रनुप्रविश्रतिः सवा-

त्मका भवतीत्यर्थः | | दति सायनाचार्यंविरचिते माधवीये वेदाथंप्रका्रे यजु-

रारण्थके प्रथमप्रपाठक चयावि्ेाऽनवाकः॥९द्‌॥

PPD SPRL रक I LI पति AD ALO ALAA AP भक

श्रय चतुविंशाऽनुवाकः।

अतीतेनानुवाकडयेनापां प्रर॑सामृक्षाऽखिन्रनुवाकऽबोटका- गाममुष्टानविश्रेव उच्यते) तचारा सामान्येनापां श्षं fra (“चतुष्टय्य arr ° तान्येवावरन्धे८९) इति उप- दधानाथे चतुविधापे गटदीतयाः, "अपा रूपाणि" निरूप- काणि vafa मेधादीनि, “चलारि", एव ततस्तनयितु्रब्देन गर्जनं विवलितं wat wafawaa मेधादि चतुष्टवमपि साधनं भवति

प्रपाठके २४ Gaara; ` १४१

रुन्धे | “ऽच्ातपति wert Tafa ताः पुरस्तादुप- दधाति | रखता वै AGATA BG: | मुखत रव बह्मव्चसमवरुन्धे | तसमान्मुखते ब्रह्मवचसितरः० nen

Oger खंह्लाति। ता द्‌किशत उपदधाति रता वै तेजस्िनीरापः। तेज ware दक्िणतेा द॑धाति |

तेषु चतुरविधेषु जलेषु प्रथमं sefand विधत्ते (“gr तपति ° ब्रह्मवचखितरः"(९ इति श्रातपयक्ते age ad WHAT AT ATG: ताः पात्रेण कनचद्ुटोयात्‌ "ताः", चग्टहौ- ताः Vaasa wet दिश्यृपदधष्यात्‌। ‘vat’ आतपयुक्रे दृष्टाः, “WIT, एव WHITE दयवचषयाग्याः, तारां पर- सादुपधानेनाग्नेमख “एव, ‘WAT’, WAY भवति यस्नारेवं तस्मात्‌, Bash वेदध्रास््रपाटरूपस्छ agatea जिहा- वज्निलात्‌ पमान्‌ मृखप्रदेश एवातिश येन ब्रद्यवचं सयक्रा भवति॥

fama जल विश्वं विधन्ते। (₹“कूष्या गाति ° स्तेज- feat इति। कूपे भवाः 'कूाः* तासां बविधग्टरशटल्ा- पये गिल्वेम ^तेजलिनीः', ता दिदि ष्टुपधाने खति wi<- fawara "तेजः" सम्पादयन्ति बस्नारेवं "तस्मात्‌", लाकेऽपि WOT द्किणभागेाऽतिश्चयेन तेजसी ्क्तिमान्‌ भवति॥

१५२ तैत्तिरीये खार श्णके

तस्मादश्ठिणेास्तेजस्वितरः.? | “स्थावरा rate ताः प्रश्ादुपंद्धाति | प्रतिष्ठिता वे खावराः। पञ्ा- देव प्रतिष्ठति “वहन्तीरखह्लाति

ता उत्तरत semis | ओजसा वा रता वन्तीरिबेाद्॑तीरिव श्राङ्कज॑तीरिव धाव॑न्तीः। अजं

aaa sefaig विधन्ते। (“"खावरा ग्टज्ञाति ° ufasfar® इृति। मदीषु क्चिदगाघो दा दशते waar प्रवदन्ति किन्त स्थिरावखितिश्ोलासताखां प्रति- हितखखभावानां पञ्चिमदिष्युपधानेन शखकोयानां सवषां प्रतिष्ठां wat "पञ्चात्‌", we प्रतिष्ठां करोति

चतुथे जलविथरषं विधन्त) (५)“वइन्तीरङ्ाति ° तेजखि- तरः”, gfe wat प्रवद्रभ्यो याश्रापः "ताः", THT AT at दिश्छृपदध्यात्‌। ‘Wat: रापः, चद्‌ धावन्ति तदानीं “श्राजबा' एलकोयेन बलेन, प्रवाहमध्यपतितान्‌ काष्टादिपद्राथोन्‌ “वड- नोरिवः श्राकषंयनध दव भवन्ति, ‘sxanfca’ पाषाणादिषु war: खबिन्दुभिरूष्यं गच्छन ca, '्राकूजतीरिव' तज तच गिखेख्रतप्रररेषु were gam दव भवन्ति, तस्यैत बहनण्टोाद्ममस्याङ्गजनस्य चाज एव कारणं, wa THATS दिशि wre ua’, आश्चापयति। यस्मादेवं ‘awd’, ज्ञा केऽपि

NUISH २४ QTM: | १५९.

श्वास्येत्तरतेा द्‌ धाति | तस्मादुत्तरोऽई ओजसिि- तरः | (“सम्माय खज्ञाति ता मध्य उपंदधा- ति। इयं वे सम्भायीः। अस्यामेव प्रतितिष्ठति | nee गह्णाति ता उपरिष्टाद्‌ पाद॑धाति ३॥

TA वे पल्वस्याः। अमुष्यामेव प्रतितिष्ठति

शरीरस्य “उत्तरः, भागः श्राजखितरः', पृजाहामादिकार्थषु दक्जिणशस्तस्य तेजखिलं caw, पादप्रलालनादिषु वाम- इप्तस्याजख्ित्वमच्राच्यते। WIT CBA: सङ्ाया डप- खचणत्वात्‌ षड्विधा wat द्रष्टययाः

तच पञ्चमं जलविग्रेषं विधन्ते। ©O“aanrdr zerfa ° ufafasfar© इति ग्ट घटेषु सम्पादनीया श्रापः ‘warr- याः, ‘aw, wear wagut दिं (मध्ये उपदध्यात्‌ | सम्रायाश्ां चरेोष्ववखितलेन ्डमिषदूञ्रलादुपधानेन म्बा- मेव प्रतिष्ठिता भवति॥ :

as जलविश्रेषं विघन्ते। (©“qeaer gerfa ° श्रम- aaa प्रतितिष्ठति इति। aa कदाचिदपि जलथषा नाभ्ति द्वमाचानुटत्तिः सवदा Yad तत्‌ पल्वलं, तजा- THT रापो BMA मध्ये श्यापितानार्मिष्टकानां "उपरिष्टात्‌", उपदध्यात्‌। पश्वद्धानां कूपादिवत्‌ खननमन्तरख ग्दमेर्प- चेव वर्तनात्‌ तदुपधानेन were प्रतिष्ठिता भवति i

x

१५४ ते त्ति सेये खार णके

'दिष्ुप॑दधाति दिक्षु वा आपः | अचं वा आपः HHT वा अन्नं जायते | यदेवाडोऽन्नं जायते | तद्‌- dea” Oa वा रतम॑रुणाः केतवे वातरशना षया चिग्बम्‌ तस्मादा रुणकेतुकः° ^" तदेषाऽ- भ्यनु क्ता") CORA TAMAS ऋषये वात॑ रशनाः। पुतिष्ठा६ शतधा हि समाहितासे सदख-

येकं दिलुपधागं प्रश्रं सति ८)““दिचृपदधाति ° तद्‌- वर्म्प(८)' इति fewat जातलात्‌ अद्यचाननोत्पत्तेदिं चुपद- waaay ATH

स्य feaaracieupaanara निवक्रि। Od वा एत- मरणा; ° तख्मादारुणकेतुकः”८९ दति ्ररणादिभिख्तिविधे- मंनिभिखितलात्‌ तक्छन्बन्धेनारुणकतुकलं | यद्यपि वातरश्रनेर- पयद्धितः तयाणरणानां केट्रमाञ्च म॒स्यलासन्नाखरेव यवहारः॥

उक्रार्यप्रतिपादिकां खचमवतारयति (५.).तरेषा- caer’) इति ‘a afar, भरुणक तुकसम्बधाऽच- afafcafaas, काचिदुक्‌ शाखान्तरे पटिता॥

लामेताग्टचं द्यति ५९.केतवेा ° सरखधायसमि- far’) इति एषा श्रापमापामित्यनुवाकं व्याख्याता | saan मन्ेषापि काञचिदिष्टकामुपदध्यात्‌। तथाच बोघा- यन Bei केतव canta tt

प्रपाठके २४ TAA: | १५५

धायसमिति^.। Omnia सहल शख प्रतितिष्ठ- fa want चिनुते चैनमेवं TE ॥४॥ बह्मवचसितरः, वहन्तीखुज्ञाति, ता waft शाटुपादधाति, भ्रारुणकेतुकः, अष्टा अनु ° २४ श्रय पञ्चविंाऽमुवाकः। ("जानुद्‌प्नोमुत्तरवेदीं खात्वा swat पूरयति अपाः सर्वत्वाय Opt Tat पुरुषमिल्युप-

aanaza प्रशंसति | CO“warga ° चेनमेवं वेद्‌ ८९९) द्रति॥

इति सायना ला यैविशबिते माधवोये वेदाथेप्रकाश्चे यजरा- Tye प्रथमप्रपाठक चतुविंभेाऽगुवाकः॥ ९४॥

अथय पञ्चविंश्राऽनवाकः | VTA पूवागुवाकेऽभि्हिता | तच प॒ष्करपणादयुधानं fat) तजादावु्तरवेदि खननं yaaa . विहितं मरध्रंति।

(“जनद्‌ प्रीमुल्वेदीं ° शवेवायेति"८९) दति. जानुपरि- x2

९१९ वित्तिरीये खा रस्छके

द्धाति। तपे वे पुष्करण | सत्य TAT | च्रं पुरुषः | रतावदावास्ति। यावदेतत्‌ | यावदेवास्ति १॥

तद्व॑रुन्धे. | “कु्ममुपंदधाति। ware मेषम- Fea | WAT BAS लाकस्य समच्चै.र (*आप- मापामपः WAT: | श्चस्माद्स्मादितेाऽमुतः | चरभिवी-

माणेन खातायासन्सरवेश्चां गस्फपरिमाणेन पूरितमुदकं acfe aa ‘auf’, aaa सम्पादितं भवति। cara खातं wragnauaaifad तस्मादितरखछ aga लखलमयतवं faq वक्रव्यसिद्यमिप्राचः

(र “पुष्करपणं ° तद्‌ वहन्धे"(९) इति ष्कर पणंख ufaway तपारूपलाद्रुकास्याग्मिसंयागा;ऽपि विनाज्नाभावेन सत्यलात्‌ इडिरणडयपृरूषस्छापि अत एवाग्टतलात्‌ चया- यामुपधानेन "यावत्‌", सारं ‘afer, तत्‌ aa प्रापनं भवति॥

खक्रजितयादनन्तरं garry विधन्ते। (९^.कूमंम॒प- दधाति ° Grae eae) दति ‘qui, सम्बन्धौ मेषः सारः FA: तदुपधामेन सारं प्राप्नोति, किञ्च खगाऽपिगप्रा- चते

अथाबीष्टकाविधिं aafad awa पुवंमेवाश्ाताम्‌ अद्यतु @ua: पठति 0 “श्रापमापामपः ° cf

१९ पपाठके २५ eerste: |

युख स्यच सह सच्दस्करर्धिया इति वाव्वश्ा र्षि

TIP?) SFE WATT array वाय्वश्चा Mea उपधया दति तात्पयीर्;

ata शण्टकोापधानमग्तं द्यति | (OS sy FRx © yeast) <i रेदृष्टके ara पूवमपघान- रहितं खानं, “एणः रच, तत्पूरणेन चि्याद्न; Tex, ‘gy Wet "याः" ‘fare. खमादगणाः, मथममष्यमालर्‌चिति- घपधेयतया परमजाः म्शटमत्यन्नाः, ता शपि पूरय

मन्लान्तरमपि पू॑माामेकोपधानविष्यजिमाचण पमः प्रदश्यति। (O“xxgray . एवा दवे ति”(९) इति। दष Wiaizar चे मन्ता; एवा चेवेत्यादयख ये मन्त्राः, ‘fa बष्दप्रद्जिताः, अन्ये चु ये Aare: सवरुपद्ध्यादित्ययं;

चितीनां eet fee, “cE चितय ° x चिन्‌ ते०८९) tn) जानुग्रमाणेन Bae मध्ये पञ्च सद्याकाचितोरूष- WA! गृच्फद तरमृदकं पुरयिला yew. UIT Tey WAU RHAUI var ता whee SIRT ay

दव्यारिभिर-

१५८ तैत्तिसेये शार ग्यक

यावानेवाभिः। तं चितुते* | (“खाकंश्णया दिती- यामुपंदधाति। weve वे fare) तस्या वा श्यं ure: | अन्तरिक्षं पादः।॥ चोः पादः। दिशः पादः परा रजाः पादः “विराज्येव प्रतितिष-

उपर्यपि damage: रत्छरपुष्करेख ऋादयचिला पुनर पबीष्टका उपदध्यात्‌। एवं पञ्चकच्याभिरत्रवेधां पुरचि- तायां aa पश्चवितयः awa ate: ae: age war aerate परोषं werd परीषस्ापयग्निं प्रणोयोापसमा- धाय तखखाग्रेशखतुर्दिंल त्सश्मन्त्ेरबोष्टका उपदध्यात्‌ एवं कतेऽभरिः पञ्च चितिधक्रा भवति श्रारवगीयगादंपत्यद ङिणा- भिषभ्यावसथ्यरूपेण पञ्चसक्यायागात्‌ ‘WE fa:’, सव॑ा- $पि विता भवति

दशिता fard faye) (="“सोकष्रणया ग्परोारजाः पादः” इति येयं दितोधा चितिः, ga "लोाकंषणया?, एव शटकापधेथा, खवपरकत्वादियं ‘aragur विराड- TEST, सा विराष्मन्तिः veda) saw चित- fewy पादबचतुष्टयं। रणोगणातमकख् संसारख परसा दादे याऽयं चिदात्मा ada watt ‘tH’, खच पञ्चमः "पादः", एवं WWE लोाकषणा

तखयगवेद्ने प्रशंसति («विर च्व. » a wer

पाठके Re GATT: | we

ति। रतदमभ्रि्चिनुते। उचेनमेवं वेद“ अस्ति, एण, अन्तरि क्षं पादः, षट्‌ अनु०।२५॥

अय षड्विंश्ाऽन्‌वाकः।

(“भ्न प्रणीयपसमाधाय। तमभित रता ्रवी- टका उपदधाति | ्रम्निहाे दंशपुयोमासयैः। TY बन्धे चातुमास्येषुं | अथे ATE: | सर्वेषु यन्न कतु- धिति? srr साहारुणः खायन्भुवः। साविचः

मेवं aq fa “विराज्येव अ्र्न एव, विराडरेह एव, वा॥

दति सायन चार्यविरचिते माधवीये वेदार्थप्रकाशे थजरा- रष्छकर प्रथमप्रपाठक पञ्चविं्ाऽमुवाकः॥ २५ i

श्रय षड्विंभ्राऽनुवाकः। पृवागुवाके पष्करपष्छाद्युपधानमृक्रं दर फलविग्रेषा अ्रतविगरषासोष्यन्ते। oa विदितमेवाथे पुगरविंेवकथनाया- दावनुवदति। (\)श्रभ्निं प्रशोये ° mafafan इति। एतत्‌ स्वै योऽपां पुष्यं वेरेत्धनुवाके era i.

१९६० तसिये चार सके

स्वीभ्रिरित्यन॑नुषङ्गं मन्यामहे | नाना वा शतेषां Tara | mast चिनुते १।

श्रस्यारुणकतु कस्य खातच्येण क्रलङ्त्वमाक्तेपसमाधानः- भ्यामुपपादयितुं मतद्यमुपन्यस्छति Way सखारारणः ° एतेषां वीर्याणि ५९) दति uaa: aa: कित्‌ “श्ररुण- मामको म॒निरेवं श्राइ a, काठकषु याऽयं विहितः शश्र्चिः', साविच्रादिराङ्ण्केतुकान्तः सः “सवः, श्रपि ‘atfaa’, एव उन्सरोत्तरेषु पूवेपुवानुषङ्गस्य विद्यमानात्‌ यो नाचिकेतः साविचरपूर्वक एवानुष्टेयः। चातुर जोयसखदु भयपुवेकः वेख- खजखन्नितयपृवेकः | श्रारुणक तुकसतचतुषट यपूवेकः एवमन्‌- UF सत्यारुणकतुकस्येतर निपे्चस्य खातच्यं नास्ति) खाविजरस्य त॒ तदिद्यते), तस्मात्‌ सवंव्वनुषक्रवात्‌ संवाऽपि सावित्र इत्येव व्यवह्ार्यः। अ्रतस्तस्येव MATA त्वारूणएकेतुकख खतन्त्रसयेव्यरुणस्य मनेमतं तदिदं दूश्यते ब्रह्मवादिनो वदन्ति ‘atfaa: waisfaftaaey मन्यामहे", काऽयश्निरितर- जानुषव्जति। “एतेषा श्रम्रीनां, "वीयाणि' फलानि, ^नाना- ष्यगुक्रान्येव, तानि योषां पष्यमिल्यनुवाक खंवल्छर प्रत्य- चेणाम॒मादित्थं रत्यचेणेत्यादिना भिरूपितानि तदेतत्फष्नानालं प्रपञ्चेन . प्रदश्यति | (“wale चिनते ° चिन्वान tfa® इति। दाद्ब्राहादिषजाङ्गतलेन

प्रपाठक २९ अनृवाकः। ६९१६ `

afwanfi चिन्वानः कमनं चिनुते सावि- waft चिन्वानः। कमभि चिनुते। माचिकेतमिं चिन्वानः कम्मं चिनुते। चातुर्हाचियममिं चिंग्वा- नः। कमभि चिनुते। वेश्वसजमभनिं चिन्वानः | कम- भिं चिनुते २।

उपानुवाब्धमाशुमभ्रिं चिन्वानः कमभिं चिनुते इममारुखकेतुकममिं चिन्वान इति? “इषा वा ER: | CATA सरस्फालयेत्‌ ₹इन्येतास्य यन्नः |

शोवभाना योऽयं aurfa: शाऽयं खचियः चिन्वानः पुमाम्‌ "कमभि" fasqenafy, ‘fora’, tad भे श्रराश्चमने लं विशारथय। संवत्छरदेवताप्रात्भिसखतश्छ फल, इतरेषां aude एक प्यक फथखमादित्यप्रा्यादिरूपं, war मेकफखसख स- ावमाणसोति किंजष्दस्याभिप्रायः। एवमन्तरज्रापियोाख्यं। उपानुवाक्यमाग्रुमभ्भिमित्य्र यदेकनेत्याद्युपामुवाक्यकाण्डाक्रा awafafaafea: ) यद्यना सजियमिति वाक्येनेव मतार्यः, ae आखान्तर प्रसिद्धं कञ्चिरम्बम्तरमस्त॒। तरेव we- नानालमविख्ष्टमिति ब्रह्मावाडिनामभिप्रायः॥ सावित्राप्नेरनवङ्गपचे बाधं दन्रंयति। “gut ar अञ्जिः

तस्मान्नारूवच्यः' ८५) दति याऽय मन्दपखचिताऽप्रिचित्‌ asa XY

१९२ Tay खारक

तस्मान्रानृषज्यः.“ “सोत्तरवेदिषु age चिन्बोत | उत्तरवेद्या इप्रिधीयते,५। (“प्रजाकामशिन्बोत we

प्राजापत्यो वा VATA: प्राजापत्याः प्रजाः प्र लावान्‌ भवति रवं AO) (*पशुकामधि-

‘Sar सेका, रतःसेचनन प्रजामत्पादयितुं समर्थः। तादृशो यद्चमषद्ख कुयात्‌ तदानोमस्याश्रिचिते awed कञिद्ेरो ‘area पोडयेत्‌। ‘we’, "यज्ञः, अपि विनश्येत्‌ "तस्मात, साविजाश्निरितरज्र मामुषच्नोयः, खतन्तरा एवेते सवेऽप्रयः। तख्माद्‌ार्णकंतुकस्य सखातम्व्येणेव क्लङ्गलयक्रमित्ययंः

ऋतु विक्रेषे तत्छम्बन्धं fara ५“सान्तरवेदिषु « afamaa™ इति उन्तरवेदिसदहिता ये क्रतवः पद्टुबन्धा- दयः तेग्ववार्णकतुकमभिं ‘faa’, auratectfeaafa- हाजादिषु। यस्मादयं “श्रत्निः,' उन्तरवेदिम्धाने ‘dea’, तस्मात्‌ तद्र दितं तखयनं em | एवं सत्यस्नादश्भिनिषेधात्‌ पदक्राद ग्रा चदशरयृणंमाव्यारिव्यादिविधानाचाग्मिदाचादा- वाङ्णकंतु कश्य विक्ष्य द्रष्टव्यः

थास चयनमस् काम्यप्रयोगाः। तचेकं काम्यं दश्यति। (९).'प्रलाकामखिनग्वीत °य एवं aw इति। wR: प्रजानां प्रनापतिना BHA प्राजापत्यलन्तेन साम्येन WITTE RAAT:

प्रपाठके रद्‌ खनुवाकः। ६९६

न्वोत। सञ्ज्ञानं वा रतत्‌ WAL यदापः। पश्र नामेव सञ्ज्ानेऽभ्ं चिनुते | पमान्‌ भवति | रवं वेद

>इष्टिकामशिन्बीत श्रापो वे afe: 1 aera seat भवति | णवं वेद्‌ =) | “<श्रामयावो चिन्वीत | आआ- पो वे भेषजं | भेषजमेवास्मै कराति। सवे मायुरेति ^" श्भिचररशिन्वोत | वजा वा श्रापः॥ ५॥

वल्वमेव wae: प्रहरति स्तृणुत vai")

au दितोयकाग्यं दशंयति। (*""पत्रहुकामखिन्वोत ° एवंवेद इति। ये षान्ताः पश्वो यच क्राणपोाऽज्विष जानन्ति तस्मात्‌ “BAIT: WTA, VIIA आना- ऽसुञ्चयने षति ‘aya’, ज्ञामसाधम ‘ua’, श्रग्मिखिता भवति॥

अथ aad दभ्रंयति। ©“afeatafaaifa ° एवं az ) दति

चतुथे दश्र॑यति। © “qraarat चिन्वीत ° सर्वमायुरेति" © दवि तापश्ान्तिकरत्वादर्णां भेषजतवं॥

पञ्चमं दशयति | (\*.ज्रभिचर६्खिन्वोत ° qua एनः ^.) इति उपरिष्टात्‌ ता रापो ayaa वच्छते। aw- दां वञ्जलं। श्रजापामेवापधेयवात्‌ सवतः फलषाधनलेना- पामेवापश्चखनं

2

१९४ लेन्िरोये खार कके

("तेजस्कामो यशस्कामः, ब्रह्मवचसकामः -खगेकाम- शचिन्वोत | रुतावदावास्ति। यावदेतत्‌ | यार्वदेवासि। aaa’ | (\.तस्येतदुतं। वेति धाबेत्‌ ॥६॥

अरदतं वा आपः, शरश्तस्यानन्तरित्यै | “Pa: पसमूच॑पुरीषं कुयात्‌ निष्ठीवेत्‌ विवसंनः ज्ञा- यात्‌ गुद्धो वा खषैऽभरिः। रुतस्याप्रेरनतिदाङाय।

षष्टसप्तमामनवमफलानजि दशयति (५९“तेखस्कामे ° तद वरन्धे'*(५९) दति तत्‌ प्रजापश्वादिकं खगो तं "यावत्‌, Beam “एत? वत्‌, एव लेाकंऽपि विद्चमानमुन्तमं फलं, श्रत: "यावत्‌", उन्तमं फलं शसि", "तत्‌", खवंमनेन चयनेन प्राप्नोाति॥

अथारणकेतु काग्िचितिा नियमविेषं विधन्त Oa तद्रतं ° ्रम्टतस्यामन्तरिद्ये",(८५९) इति। asia "वष॑ति, afa यदा माभ गच्छति तदा क्रेदमभोत्या धावनंग कुयात्‌ तच करणे चाम्टतङूपाशामपां परित्यागेन सखगंसुखरूपमम्दतम- म्तरितं भवेत्‌। तन््ाण्डदिति “न धावेत्‌

गियमान्राि विधन्ते। (र“नाष्् मूत्रपुरीषं ° एत- स्याग्नेरनतिदादायः"८९२) दति एषः" siquagqa:, रत्निः", अबोटकाभिनिष्याद्यलादष्य ner ada. तादृज्ना मृज्ादि- कारिणमतिश्रयेन दरति। सदाहा माश्धदिति मुचादिकं कुयात्‌, पुरुषा सतेन weg निषिद्धस्तापि अच पनरमिंषेधः॥

प्रपाठके Aq अनवाकः। १९५

(न पुंष्करपसंनि हिरण्यं वाधितिषठैत्‌ were रनभ्याराहाय\५। a HATA यात्‌ ॥नाद्कस्या- धात॑कान्धेनमेदकानि भवन्ति | TATA RT रापः, रतमभिं चिनुते। उखेनमेवं Fe" feat, feat, प्रजाकामिन्ोत्‌, एवं वेद्‌, आपः, धावेत्‌, श्रीं यात्‌, चत्वारिं Ta Ware २६

Sranrvafgura नियमान्तरं विघने (\५)०५न्‌ पुष्कर पणानि ° एतस्याप्मरमभ्यारोाहाय"(९५) इति wats डिरण्छस्छ वा पादेनाकमण्े सति aafgaresara भवेत्‌ अतरूदुभयं “नाधितिष्ेत्‌

जियमान्तरं fart) COOH कूम॑स्यात्रोयात्‌ ° चै नमेवं वेद १८१५) दति "कूर्मस्य, sy किञ्चिदपि गुश्चात। उदकश्ब्दन aaa मीगादिखू्पा waa, तदोयमण्क्ग 'नास्रोयात्‌ः। च्यः", “एतं श्राङ्णक तुकं, “श्रनि”, “चिनुते, "यः", ‘Ua, az’, तं ‘um’, प्रति च्रादकागि' somata मोनादोजि, "शचातुकाजिः अहिंसकानि, .भर्वन्ति' “पः, अपि 'श्रघातुकाः' उदकमरशं भवदिदल्यथः॥

दति सायनमासायविरचिते areata वेदायंप्रकाश्े यजरा- TUS प्रथमप्रपाठके षड्िभ्राऽम्‌ ATH: i २६

जागो OR Dr सहि चि SS सि कोक SG पो GIS मि

१६९ तेत्तिसीये खारखके -

अथय सप्तविं्नाऽनुवाकः।

Oa Ta भुवना सोयधेम। इन्द्रश्च विश्वँ देवाः" | OG नः स्तम्बश्च प्रजाश्च fea रिन्द्रः सह सौंषधातु"। (*अदित्धेरिन्द्रः wit म- afe: | sara मूत्वविता तनुना “आवस

अथ खप्तविभ्राऽनवाकः।

Ha | tat मु कमिति wae tia aa प्रथमामाद। Ocar a ao fag year”) cfr ‘cg fay देवा- ख', वयश्च ‘car’ ‘yaarfa’, मु कं सोषधेम' Geatag म्‌ कमितिपरितं सुखं यथा भवति तया aryara i

अथ fedtarare O“aqy ° खड सीषधातु" (९) इति। श्रयं "दषः", 'श्रादित्येः सड, "नः" अस्माकं, ‘aw’, रोर प्रजाश्च, साघधयतु॥

अथ ठतोयामाइ। (रु.श्रारिद्येरिषधः ° तनुनां(९) द्ति। “श्रादित्येमंरद्खिः", युक्रलात्‌ सगणः", अयं ‘oR’, अस्माकं "तनुना", “रविता त्‌" रकता भवतु*॥

कन्यः। श्राञ्जवसवेति सप्रदश्त्तपण्य tfa) तच प्रयमामा- (५)“श्राञ्लवसख ° खां पर”८५) दति awe जन््रवान्‌

ed

* चच चतुय ate |

प्रपाठके २3 खन्‌वाकः| १९६७

HATS | आण्डीभव मा AE: | सुखादीं दुःख- निधनां | प्रतिमुचस्व स्वां Tt ug

“मरौ चयः स्वायम्भुवाः ये श॑रीराण्॑कस्पयन्‌ तेतं देहं कंल्ययन्तु मा ते स्यास्म॑तोरिषत्‌५ | (उत्तिष्ठत मा aH | अभरिमिच्छध्वं भारताः रान्तः

यजमान उश्यते आ्राञ्जवं नाम गमनं लमु, Yaa प्रापणं. यज- माग जग्छापेतमाडः | ATI’ पुनः पनजंकलकणमागमर्ं, माकर, AB: AI’ पुनः पृगमेरणलक्षणां वनं मा कुर्‌ | मा ARIST WS. ब्रह्माण्डमध्य इत्यथैः ्राण्डो- च्ततद्धाव उच्यते। GRATE दृदानीमाण्डीभव aw निषेधा माग्रब्देमाच्यते, पनः पनन्रद्धाष्डवन्तिंवं तवमाश्च- दिव्यर्थः खज्रब्देमावष्यकलवं तयति संसारोन्तरण्विषया तवाख्यातिः saur विगश्छविल्ययः ii

अथ दितीयामाइ) ५^“'मगोचयः qraarn ° मा ते ख्यास्मतोरिषत्‌ ५) शति

भथ द्रतीचामाइ। (<)““उल्तिष्टठत मा खनत ° खय॑ण सय्‌- aaa) दति ईइ खलिजा युयं "उन्तिष्टतः, उत्िता भवत, SATE कुरतेव्यथंः | ‘Al Gy aw al कुरुत, अ्रख- खा awagqes ‘aran’ हविरादिभरणद्रोखलाः सन्तः,

१९८ तेतिसेये ices

समस्य ATS: | BAW ay | ITY ATA | ("चअष्टाचक्रा नवदारा ॥२॥

देवानां पूरयोध्या तस्याः हिरण्मयः काशः स्वग लका ज्यातिषाऽऽतः “थ बे तीं ब्रह्मश

Safa’ srquaga, द्च्छष्यंः। कोदरा खलिजः, ‘tre’ राजमानस्छ, ‘Gas’, पानेन "दत्ताः", ‘adv’, सयजा षमः" समानग्रीतयः, यद्यथयवंविधो मन्त ्रनुेयार्थशटेषटकापधानख प्रकाग्कोान भवति तयाषेतद्थानसररणेन कञथ्िददृष्टातिभ्यो द्रष्टव्यः

अथ चतुः प्रतीकं दयति, (%“य॒वा सुवासाः) दति, साऽयं मन्तो यजन्ति लामध्वरे देवया सूत्यमवाके व्यास्यातः॥

अथ पञ्चमोमाह। ©“gerent ° जच्यातिषादतः(ग) दइ्ति। पूरिति waa, देवानां cxretat, “पः, “अष्टा चक्राः चक्रवदावरणण्डतास्वगखखुव्‌समेदा खि मस्व प्एक्रा- जाष्पाः Wel धातवे QUr: सेयं “wurem’, fatrafeafar: सप्तमभिदारेरघावन्तिर्वां दाराण्वामुपेता "नवद्वारा", “wang क्मगतिमन्तरोख Safa प्रइकमचक्या, ‘aut? परि, ‘fr- Twa सुवंनिरमितपदायंसद्च्ः, “Ate, अवकाश्ररूपः, ‘at’ सुखमयः, ‘ata: ख्ागविन्नेषः, “च्यातिषाः भाष्कन जं) वचेतन्येन, '्राठतः' परिवेष्टितः, ada i

१. प्रपाठके RO खनुवाकः।

वेद अष्टतेनावतां पुरीं तसमै ब्रह्म चं ब्रह्मा wy: कीतिं पुजां ददुः (“विभ्राजमाना इरि- Gf) यससा सम्यरोरंतां | पुरर feast ब्रह्मा ॥३॥

विवेशापराजिंता५। ^.पराङत्यं जामयो | परा-

अथ वष्टोमाद) (ध्यावे तां ° wat <a: दति। age? सत्यं ज्ञान मनन्तमित्यादिश्रुतिप्रतिपादि तस्य वस्हनः, सम्नन्धिनी ‘aad परमानन्देन, च्राटतां', ‘at परौ, ‘ar यः काऽपि पमान्‌, "वेद", ‘ag’ विदुषे, “ब्रह्म च' परमा- त्रापि, ‘gra प्रजापतिरपि, चकाराभ्यामन्येऽपि aa car ्राथरादिकं प्रयच्छन्ति |

अथ सकप्तमोमार (१०.९विभ्राजमाना = विवेशपरा- जिता८९०) इति ‘meg प्रजापतिः, ‘ae? ररी रं, ‘faa प्रविष्टवाम्‌। कीदृशीं पर, "विभ्राजमानां विशेषेण रालमानां, "हरिणीः पापररण््रोखां, यशसा" जगतखष्टललस्षया कोत्या, “सम्परीटतां' सम्यक्‌ परिवेष्टिता, “डिरम्णर्योः सुवणं fafaat, कदाचिदपि पराजयरडितां॥

अयाषटमोमाइ | (९)पराङव्य च्यामयो ° सुरान्‌भयान्‌?' (९२) दूति “विद्धान्‌” पर ब्रह्मतत्लवित्‌, "पराङः' पुमराट्िर- हितः, “एति' ब्रह्मत्वं प्राग्नोति कोदृज विद्धाम्‌, “च्रश्यामयीः

x

९७० ahaa QW

ङेत्यनाशको | इह चामुं चान्वेति विद्यान्‌ Sar- सुरानुभयान्‌^५ | (९ यत्कुमारो मन्द्र यते यद्याषि- त्पतिव्रती | afte यत्किञ्च क्रियते अभ्रिस्तदनु - Tafa’? | (९ अअग्तासः TATE

च्चा, वयोहानिः श्रामयः, व्याधिः तदान च्यामयी तदुमयरा- रित्यादयम्‌, “WTA, माञ्नकः अपर्टल्युबन्धकं क्म वा, agrawal, agieana aw’, देदतादाव्यभ्रमा- भावात्‌ वयोाहानियाध्यप्टल्युरदड्ितः युनराटत्तिष्न्यः सम्‌ ब्रह्म प्राक्नाति। KE चामु च", लाकदयेऽपि, argera- भयान्‌”, “श्रन्वेति' च्रनगच्छति, Garant Wadler:

अथ waaay (\९.यत्कमारो axed ° श्र्निस्तद- भुवेधति "८९ इति मारो" विवार हिता स्तो, "यत्‌ पापं परषसम्पागरूपमृदिश्य“मश्ूयते' षे करोति "योषित्‌" युव- ` तिः च, aa’ पापं परपुरूषसम्भागं GIy उदि श, (मन्यते ष्टा भवति, ‘ofanar’, श्रपि खभ्टंसयागाभावेन क्लिष्टा खतो ‘aa पापं रेरत्यागर्पम्दि, ‘axaa’, “यत्‌? श्रन्यद्पि, ‘fafan, afte’ दानादिना ty विमाशयितुमश्क्यं ayers, श्रस्य यजमानस्य येन केनापि ‘fad "तत्‌" wa, श्रयमाङ्णके- तुकः शश्रर्मिः', शश्रन॒वेधति' अनुक्रमेण विनाश्रयति॥

अय द्च्रमोमाडह। (\र“चष्टतासः ° cxafag a fe

प्रपाठके २७ खनुवाकः | ° २७६

यञ्चाने येऽप्ययज्वानः | स्वर्यन्ता नापेक्षन्ते | = ates ये fag) (“सिकता इव संयन्ति t रश्मिभिः समुदीरिताः। श्रखालोकाद्‌मुष्मा्च | क- पिभिरदात्‌ पुञ्निभिः^* Wada ata विच सर्पता-

e788) इति ्रब्टतासः' अरपक्रचिन्ताः, ‘watay’ पक्षलि- ‘aT श्रयि, भयज्वानःः ञुतिद्धतिविदहितक मोनृष्टायिनः, ‘asq- asa: तद्विपरीताः, तेषां मध्ये a परुषाः "द्र" परमेश्वयं- am परमात्मानं, “श्रभ्चिं' आरुण्केतुकञ्च, "विदुः" aaa जानन्ति, ते ज्ञानिनः ‘ade खगे ard वा प्राभरुवन्तः, स्लानव्यतिरिक्रषाघनान्तरं 'नापेक्तन्तेः

अरयेकादशोमाद। (\५..सिकता दव ° पञ्िभिः'?८९५) दूति यथा लोके वायुना प्रेरिताः “सिकताः क्र चत्‌ परस्पर "खं यन्ति" राग्िरूपेण UE EAM | Tata Mar: रश्षिभिः' र- च्वस्धानोयेः कर्मभिः, 'खमृदीरिताः' प्रेरिताः न्तः, कमाजन- ` खानोयात्‌ RAWAM कमंफलभागरूपात्‌, श्रमुस्माखः लोकात्‌, तदा तदा निग॑त्य कचित्‌ कचित्‌ संयन्ति तेषां खवे- वामनग्रदाय परमेश्वरः एभिः" Wa, AMANITA, cefafay म॑न्तेः, “अ्रदात्‌' ज्ञानं प्रयच्छति

अथय इादशोमाद | (\५..श्रपेत वोत वस्ानमसखो (84) दति। यमेन fram परुषाः पुरातना नूतनास सर्व॑स्य

x2 |

१७२ Afaay खार ण्यक

तैः। येऽषस्थाः पुराणा ये aa: | अहाभिरद्धिर- AGC

यमे -ददात्ववसानमस्मै.५ | Wg HUY z U- त्वयेः। HET ये BET: | कुमारँषु seta

WA BY वर्तन्ते तान्‌ सम्बेष्येद मुष्यते देवमदूताः “ये' युं, पराणाः wa श्रद्मिषेचे ये पव स्थिताः, ये मुतनाः, श्ये wae’, ते vd ययं “ata श्रमात्‌ खानाद पगच्छत, ‘ata’ परस्यरं वियुज्य गच्छत, किञ्च “wa: "विसपत' अमात्‌ स्यानाद्िदूरं गच्छत, “श्रहोभिःः दिवसः, “श्रक्रनिः" cfs faz, ‘afgy श्रबीष्टकाभिः, ‘aw विश्रेषेण सम्बद्धं, “अव- सानः हदं स्थानं, “Wa यजमानाय, न्यम रदातु, यमेम दन्ते सति केषुचिददहारातेव्वज्रावीषटकापधानं 9a TAU It

ay जयादभोमाइ “COmqum ° चये हिताः" tf श्रविभक्रिकेा नुशब्दे मनुव्यजातिमाचे ज्ञेयः, परपोडा- दिना परश्व्यभावादिना जीवन्तो गर्ताः पृक्षा: ते जातिमा- अान्वयवन्ता मृश्नब्देनाच विवदिताः। तादृश्राः परुषाः "मृण- ननु" अस्मात्‌ स्थानाद्‌ पगच्छन्तुः"नु" तादुशानां AAU, श्रयः" खामी, पातुः इतः सानादपेत्यास्मान्‌ पातु, श्रृष्टा" श्रक- मयाग्याः, दुष्कतप्रद्ताः, ये छष्टजाः' विदध वंअजाता एव

प्रपाठके २७ अनुवाकः। १७४

जारिणीँषु ये feats") रेतःपीता ्रार्डपीताः। अङ्गारेषु ये हताः | उभयान्‌ FAUT TATA | युषे- se यमराजगान्‌^० ("= श्रातमिनु शरदः) | (९५अ्‌-

2

wm, Wana श्रन्भादयः पातकिनेा वा, ते सवंयस्मात्‌ खानादपयन्त्‌ | तया कुमारोपषु' विवारररिताङु aly, a हिताः" mide शापिताः, तथा ‘arity कुमायाः पु- चीषु, विवाहयक्राखपि ये adda सापिताः, तया -जा- frwty उपपतियुक्रासु aly, “ये feat गलेन सखापिताः। ते दुष्टे IA: सवेऽप्यस्माद्‌पधानस्थानाद पगच्छन्त॒

अथय खतुदशोमाद। ५०..रतःपोताः ° यमराजगान्‌” ५०) दति ^रेतःपोताः' पोतरोतस्काः weet: शच्राण्डपोताः' श्रष्डस्य्टादकाः पापिनः, एवमाद्यमच्यभच्णाः सवैऽपोता- SUTRA तया ्रङ्गारेषु", “FP पश्चाद्यः, श्रप्रास्तीयमागेण (इताः, पिपोलिकादयो वा पिश्राचादिभावेम जगति avai सवेऽप्यख्मात्‌ खानादपगच्छन्त्‌। तथा वच्रपोाजकाम्‌" wWag- नतरोनताकुल्छितान्‌ पान्‌ Baty, "उभयान्‌", “श्रं aa श्रक्मात्‌ स्थानात्‌ WR करोमि, तथा यमराजगान्‌" यमेन पातयितुं योग्यान्‌, सवानष्यपनयामि॥

रथ पञ्चदश्याः प्रतोकं दप्रंयति। (५८..ग्रतसिन््ररदः" ५८ दति इयञ्च शाखान्तरोया वैश्वदेवकाण्डे यागे याग

१७४ तै्तिसोये खार णके

दो यद्ध fred पिठृणाश्च यमस्य वरुणस्या- frac: | मरुताश्च विद्ायसां | ^"कामप्रय-

THANG खमाचाता। तत्‌पाटस्तु। अतिनु शरदा अन्ति देवा यत्रा नक्रा जरषन्तनूनां। पचास यत्र पितरो भवन्ति माने मध्या रोरिषतायगन्तारिति दे “देवाः, “qafag’ शतमपि, शरदः" संवत्सराः, ‘af’ श्रस्ाकमन्तिकसखा एवाखन्या एव, शतायुः परुष दति श्रुत्या wa, रद्‌ श्राधि- HA तत्र AT WU! HATH तुन पर्याध्या aq हेतुर च्यते, "यच" एषु श्रतसंवत्छरेषु, ‘a श्रस्मदौीयानां, "तनुर्न, “जरसं” शरोराणं वयो हानिलचणं tha, चक्र" दे देवा ae छृतवन्तः। किञ्च "यच यस्यां जरार्या, ‘cara.’ Tat: खकौ- सोाद्रजाताः खेन रचिता एव, “पितरो भवन्ति" waa पालका भवन्ति। ताद्शमायुः कथं पयाप्तं भवेत्‌, wet तावदायुषः पया्षिः। देवाः युयं “Maia.” तादूश्रम- पायुः सवे प्रान्नुमिच्छा विद्यते यख तस्मात्‌, "मध्या" तखायुषा मध्ये, “4 waa, 'मारोरिषः तद्भिखितान्‌ मा कुरूतः, «fa शाखान्तरोयमन्छस्यायैः

श्रथ षोाडद्रोमार COs यत्‌° विदायसां "८९९ दति "यत्‌ ब्रह्म, पूवीक्रजगत्कारणमस्ति ‘we ag, पित्रादीनां सव॑षा "विलबे' विशे षेणा लम्बनं "विदा यसाः इत्यनेनाकाशव- frat यच्चगन्धवादय उच्यन्ते

पपाठकं Ro अनुवाकः | १७१

awa अतु Wea सनातनः। इति नके ब्ह्मिश्रवे राया धनं पुजानापे देवोरिहाहिता^।

पुरं, नव॑दारा, बह्मा, च, वक्त, शरदः, अष्टो अनु° VS

श्रय सप्तदश्रोमार | (९*कामप्रयवकं ° पचानापेदेवौ- fretfear’?) cfs. प्रकरेण यवनं मिश्रीकरणं प्रयवणं कामानां प्रयवणं येम ब्रह्मणा भवति तत्‌ "कामप्रयवणं',"मे' मम, ब्रह्मप्रकामप्रापक ‘wg’ "डि" यस्मात्‌, Ba: “खना तनः" श्रना- दिसिद्धः, “स एव' परमात्मैव, ‘afer, cara: कारणात्‌ नाकः दुःखरहित खानविग्रेषः, श्रह्धिश्रवः' ब्रहाविषयवा- क्यञ्चवणं, रायः" हिरखाद यः, धनं प्रोतिखाधनं स्तौपुत्रादि- चेत्येतत्‌ सव ममास्त इति शेषः दवीः देवमशोलाः, ‘aay युयमबोटकाः, ‘cw sia कमणि, ‘gare, शश्राहिता' घनत सम्यादयत॥

दति सायनाचायैविरचिते माधवोये वेदायप्रकाणे यजुरा- TUS प्रथमप्रपाठके सप्तविभाऽनुवाकः २०॥

Log तलेसिरीये खा स्के

श्रय अष्टाविंश्ाऽनृवाकः

(विशीर्णो रभ॑शीरषणीध्च अपेते निक्टतिः हयं परिबाधर्शेतकुश्ं fags शवलाद२। a ता- न्वाच्यायया AE A नाश्य संहः इईष्यासुये

अय ष्टा विंशाऽनुवाकः

कर्यः। विशोष्णीमिति दति। aw प्रथमामार। (र“भविशरोर्ष्णीः ° श्वलादरमि"९) इति ₹े amt ‘fare? गिरोरदहितां, Teutute’, zwaarafatrant चः नि- ति" TARA, BAGH, ‘LA श्रमात्‌ खानात्‌, श्रपरयः susfe, परिबधादिनामका निकतिसम्बस्पिनः परुषा श्र पजि “परि बाधपरितेः' "बाधकं aagis:, शेतवणकरुक्तियुक्त "निजक्चं, न्यग्डतजङ्कायुक्ं, “श्रवलोादर्‌' बरूएक्त वणांमिशिता- दरयुक्र॥

अथय दितीयामाह | (“a तान्ाच्यायया सद ° श्रग्रेना- wa dea) इति वाच्यानि जनेनिन्यानि, पुरवीकपरिवा- धादिरूपाण्पत्यानि तान्यात्मन दच्छतीति 'वाच्याया' परि- बाधादीनां माता काचिदलच्छी, अ्रस्मदुपद्रवापायं सम्यक्‌ पश्चन्तोति न्संदृशः", परिबाधादयः ₹रे श्रद्र”, ‘a’, ले "तान्‌" परिबाधादोन्‌, (नाश्रयः ararae विनाश्राय। fay ये

प्रपाठक RE खनबाकः | ९७०

rat मन्यु wan दीधिरे रथेन किश्शका- व॑ता। WH नाशय संह शः? विशीँष्णा' दश* ayo २८

अरय एकानविंभ्ाऽनवाकः

Ousreara प्रगायत | दिवस्य बाय मोदुषे। सने य-

विदेषिष्ाऽख्ाकमीग्ादौन्‌ “दीधिरे' Cafe wager- waaay ‘tar, तेषु टराषारोापः ‘agar’, अन्ताभावेन बाधा ‘qye’, ‘aw’ wafer: क्राधः, रत्याः अ्रस्मडि- वयाऽभिचारः, एतेषामोयादोनां दोपममनिषखद्धिं कुर्व॑न्ता ये देषि्णाऽस्मान्‌ मारयितुं सम्यक्‌ पश्छन्ति ताम्‌ सवम्‌ "रथेन, तदोयेन सडह, (नाजयः। कोदूशेन रथेन, “किंव्ररुकावताः fam: शकाः किंशुकाः मा्छुपद्रवकारिणः पच्छाकारा राजसविजेषास्तेयक्ेन

इति खायनाचा्यंविरचिते माधवीये वेदाथेप्रका्रे बजरा- TER प्रथमप्रपाठक अर्टाविंशाऽनुवाकः Wea

अथय एकोमजिंशोऽगवाकः। कश्यः पञजन्यायेति तिख cf aa प्रथमामाडइ | १,पलै- * तदु पखं हार प्रतीकं मद्ट्पुरकेषु रकागचिं्नानु वाकश्ेवे

बर्तते | तद्भाव्यमवेनाच्रारृद | > ¢

१६९८ ` RRs यार्णके -

वसंमिच्छतु'। xg qe: पञेन्धाय सराजं WAT अरूवन्तर न्त यातं | मयाभूवातौ विश्छष्टयः समवः समे सपिष्यला arent “°या गभमेा-

न्याय ° समिच्छतु,(९) दति ₹े खविग्यजमानाः “पजन्वावः टृश्वभिमानिदेवाथे, (प्रमावत' प्रकर्वण aft दत कोद. wra, “दि वस्प्॒राय', frerqaara पुचलं। "मोडषे' डृष्िरूपेष Sag सेचकाय, "षः पञजम्यदेवः, “A! अस्माकं, "यवसं" अन्नाः feed uw, सम्पादयितु ‘cee’ I

श्रथ दितीयामार्‌ ) (“ed वचः ° Cavan’) दति। "राजे" खत एव राजमानाय, “पञजन्याय' पञन्वरेवा्े, ्रसमाभिरुकं “ददं स्तुतिरूपं, "व लः, “इदे ऽन्तरमस्तु' तदोय- चित्ते प्रविष्टमस्ठु | ‘ay अस्मदीयं वचः, ‘aera’ afew wefasr fared) "वातः वायः, “WH WATE, “AAT: सुखस्य भावयिता, भवतु विश्ृष्टयः' सवेऽपि मनुयः, अस्माषु HAYA: सन्त्‌ “Baw ब्रीहियवाद्चाः, “gfe wear,’ जचामनफलेपेताः, ‘Samar’? दविद्धारा देवानां पा- खयिश्यः "सन्तु"

अथ amarare | Oar गभमाषधीनां ° परूषौीणाम्‌" (९) दूति। ‘ay पर्जन्या देवः, श्रीडहियवाथ्ोषधोनां, “म्वा

प्रपाठके Re अनुवाज्रः। १०६ वीनां गवां छशोत्यवेतां पञजन्धः Gee” ve ` पञजन्धाय दश अनु° २६

RN NORRIS RIE LVL INS SNL I

aq चिंशाऽनुवाकः। (“पुनम प्रेतवन्दरियं पुनरायुः पुनभर्गः। पुन- बीद्मणनमैतु मा पुनद्रविणमेतु मा | “यन्मे रेतः

wat, ATAU Y ‘aa Bua’ नोाऽस्ाकं मयोा- भूरिति xa: hi |

दति खायनाचाय्यविरचिते माधवोये वेदायप्रकाओे यजरा- TUR प्रथमप्रपाठके एकानरचिश्राऽनु वाकः ९८

अथय जिभ्राऽनवाकः।

कर्प: एनम प्रेलिति चेति तच प्रयमामा (qa. fated ° grated प्रेत ar दति चत्‌ ‘chee aaa ad, तत्‌ “पुमः, श्रपि ‘al, प्रति a weg ‘are’, अपि पुनरेतु", ब्रह्मण CT “ATH agate, तदपि नममेतु" शर विणं' धबमपि, “पुनमामेठः। एतत्‌ at | मम पमः पृनर्वंदंतामिव्ययः +

wy दितीवामाडइ | (९“"यकेऽद्च रेतः ° ade’) cf |

2

१८० तनतिसेये आर खक

प्रथिवीमस्कान्‌ | यदाष॑धीरष्यसंरचदापः। इदं तत्‌ पुनराद दे। दीधीाय॒रूबाय वर्धसे? | Cay रेतः प्र- सिच्यते WA आजायते पुनः तेनं मामदतं कुड! तेन सुप्रजसं कुरु

पुनः, दे Wye ३०

श्रयास्िन्‌ दिने “मे मदीयं, ‘aga’, ‘faa’, प्रति ‘TST? प्रमादेन BHAA! ज्रोषध्ौः अपि" agra ‘av रतः, “WTA “ATHTT, ओषधीषु सकक्षमित्ययैः | wa रेतः, WH, WIG, WY we, ‘aed ta:, ‘Or, ofa we श्राददेः। किमथे, “दधया, "वर्च॑से अय Sg_a, ब्रद्मवषटेखाय ख॥

अथ द्रतोयामाह (रयन रेतः ° सुप्रजसं ger Uefa "मेः मदीयं, ‘axa’, Tita प्रकर्षेण “सिच्यते, नमेः aaa, ‘aq’ रेतः, ‘gay, श्रपि श्राजायते' अपल्यरूपेण- त्पश्यते, ‘aa’ uaa, ‘al’ ana, चरन्त wean, aq’ ‘An NIWMeIW रेतसा, ‘at’, ‘quad’ भाभनपन- पाजादिप्रणायक्ं कुर"

दति सायमाचाग्धेविरचिते माधवोये वेदाथेरकाने यजुरा- Tua प्रथमप्रपाठके जिंाऽमुवाकः॥ २०॥

प्रपाठके ९१ GTA: | १८१

अथेकचिंशाऽमुवाकः

(१ 'अद्भास्तिराधाऽजायत | तव वैश्रवणः सदा fatrafe सपलान्नः। ये wisi केचन. Wraret मायां qa: | TAX सहसबन्धुर Lae

aaa fiarsrara: |

अथय BqawaqA खच्यन्ते। तच चतङ्भिरवैखरवणमा- वादयेत्‌) तासु प्रयमामार्‌। (\“श्र्युसिरोाघाऽजायत ° श्रपोाऽख्नन्ति ava fai warafefag: कुबेरः सम्बोा- ाश्यते। रे कुबेर ल्या VHA चः वेञ्रवणः', fagadraai, स्खल सद्‌ा", (तवः, “्रह्मस्िराधाऽजायत' अननुपलकितानां लदीयकर्मणां तिरोधायक आसोत्‌। wat aqawe कर्म तिरोधायकलवं निवाय्ये, aye “ay अस्मदीयान्‌ waz, | "तिरसः विनाशय, ‘aan wast, “aq? अस्मदोयानि कमणि, “wate fatrcufa, नाश्रयन्ति, तानपि aatey ‘fatrafe’

अथय fadtarare | “are? arate arfe ar बलिम्‌" ®) द्ति। & कुबेर वेश्रवएसदहितस्ं "रयमास्धायः, ने बलिं wactat पूजां प्रति, ‘wate ware) Stew रथं, उरखमन्धूरं' श्रराणां ewe यिन्‌ चक्रं तचक्रं सदख्वत्‌

ER तेन्तिरीवे ercws

अक्ररसषखाश्चं श्राखाया याहि arate” age भूतानि बलिमावहन्ति! धनं गावा इस्तििरं ण्म

ATT WR Baa सुमते afer frat fraarssqelt विराजम्‌. “सुदशने WARTS | मेनागे म्‌-

तद्यक्राधूयेस्छ TUS साऽयं Pea: तादृ, पुरखक्रः बङसक्रापेतं, “सरसां सरखसल्याकेरगैरपेते,। तख रथय- स्यापमानमब्यते। “त्वां aay चथा ast निर्मिता माचा Beast तददाखर्यकरं

अथय दतीयामार। “ag तानि ° विराजम्‌”(र) दति ‘aw कुबेराय, तानि" सवं प्राणिनः, ‘afer पूजा, "स्वरन्ति" सन्यादयन्ति। कोदुश्ं afe, धनादिरूप, ‘ya’ मप्िमिक्रादिकं, इसिभिः afed ferca ‘wfafyre’, ‘afsaw’ बखिगा पूजगोयस्य तच्छ gece, ‘gaa’ अन्‌- ग्रदबङ्धा, “असासः अवस्थिता ware कोद्र कुनेर, "्रल्लमरखी, अ्रल्प्रधानां, "विराजं" विविधं राजना, भियं सम्पद, ‘faa: घारयबतः॥

अथ चतुर्थीम्‌ “gare ° सराय ममर aa इति। सुदर््नादिनामकास््रयः पर्वताः वस्िन्तेकेकस्मिन्‌ "महागिरौ", यत्‌ "तब मगर", तत्‌ “संदाय”, तत्‌ परित्यञ्च

प्रपाठकं ३१ अनु वाक्षः। ९८१

हागिरौ | सतदाद्रारंगमन्ता। सहार्य ATT ATA “दति went कष्या ऊध्वं | (“यदि बलिर इरे त्‌ हिरण्यनाभे faqed केषेरायायं थलः ॥२॥

सर्व॑श्रुताधिपतये मम इति अथ वलिशहत्वाप-

असदन हाथमचागच्छेत्यथेः। Ret गगर, '्वतदाडइार- गमन्ता" सन्तः, श्तवा इाराणि, wee: कच्छाविन्रेषाः गम- ma, Tard रथ्याविद्धेषाः waagrar दारविश्रैषाः watfatar tarfasarg यस्िम्‌ ant तं ant सतदा- इारगमन्ता॥ |

भदरबद्धिसमाधाना्थ पुवाक्लरग्न्धो विभजते, O'efa wat: ° ऊष्वेम्‌”) दूति ‘cfr wane, wafwerd- WIA भगरन्तवेष्यन्ता मन्वा TVA: “wa ww’, यदिं afe रदित्यादियन्धः ‘aay अनुष्टागविधायकन्राहमणदहपः॥

afewt दभ्रथति। Ovafe बखिशरेत्‌ ° इलो पति- हेत") शति 'यरिःभरष्दप्रयोगादइखिहरषां Rafeafafa wad afar बलिहरणं पशं दिर शटेत्यादि मन्तेख बलिं इला वेच्छमाखमन्लेणोापखानं कुवात्‌। कुबेरस्य सम्बन्धो Bau: Sac, हिरष्छं गामी went feces: सवाभरण- भषित ced: रिरष्यं cea कुर्वन्‌ सर्वप्राणिनि विषेण तदति व्थयतीति विदिः यथोक्रगण्युक्ताय व्रै्नवणावं

A

१८४ - तिरि षे आर ग्ण

तिष्ठेत | Sere छं Saree: | AT GTR वयः सः। नम॑स्ते SHG मा मा हिःसीः। असमात्‌ प्रविश्या्नम- दीति | “श्रथ तमच्निमाद्धीत यस्मिन्नेतत्कमं wasn” “< तिराधा मूः तिरोधा aaa

‘gq बलिः, मया दन्तः, ख्व॑प्रािनामधिपतये तसौ वेञ्रव- णाय "नमः", BSA इत्युक्ता बखिहरणमन्तरः

Oey qi प्रविश्यान्नमद्धोति" इति wea: eam: Wag wea इति saw wea ब्रूते, fe तोयः Wausat जातिवाची, श्रयं “ayaa”, “चवं WW पा- लकः, शजियत्वजातिय॒क्रखच, ‘ay यजमानाः, त्राह्मणजाति- य॒क्ाखेन पाखनोयाः “छाः, Wa: तिः वञजवषाय, "नमः, cat at fevay fefad मा कुरुतः, यस्मादयं argqeaa नमख्र्ढरलेम SAT पालनीयाः “VAT कारणात्‌, BF afeura भविष्य", ‘se अस्माभिदंत्तं बखिरूपं, “श्रद्ध awa) 'दइति' श्रा, उपश्यानमन्लः

अद्धिश्यापनं विधन्ते। ©“ay तम्चिमादधोत ° प्रय- ta इति "यस्मिन श्रदा, वैश्रवणबच्ा स्यं “एतत्‌ कमे, nese "तमश्च", पवी क्रोपस्छानामन्तर्‌ WaT WIAA

स्ापनोयं मन्तं दरयति O“fatrar az: wa बोद- fa’) दति रे ag ‘water Wars GARG RTS,

प्रपाठक ae अनुवाक्षः। शच्च

तिरोधा खः। fatrat मूभृवः खः सर्वेषां लाकाना- माधिपत्ये सोदेति<। ^“ श्रथ तमभ्रिमिन्धीत। यस्मिन्ञे- तत्‌ करम Maat | ^‹तिराधा भूः खाहा | तिरा- धा भुवः TET | तिराधा खः खवाष्ा तिराधा भसु - वः खवः ATTY | ('°वस्मिन्नस्य काले सवा आहती- हंता भवेयुः

अपि ब्राह्मशंमुखीनाः। तस्मिन्नः काले प्रयुश्ीत

एवं We’, लोकः |e’, लोकः वा, एकेकश्ः समुदायरूपेणापि सवान्‌ rye व्याय सवषां एतेषां, लाकार्नाः, श्राधि- va afuaqiaafafad, सोद” श्रजापविश्न। ‘fv we afaararar:

समिन्धनं विधन्त O)“ag anf ° प्रचुश्ञी त८९०दति। पूर्ववह्मा स्थेयं

समिन्भनमनग््रान्‌ दशंयति। (र. तिरोधा ° तिरोधा मुवः खः Qrenefa ‘arev सभिदियं खाङतमस्त t अन्यत्‌ पुचैवत्‌

अस्य धेश्रवणयस्ञस्य कालविशेषं दशयति (\रुवस्मिन्नस्य © सुप्तजनादेपि५९) इति। we’ श्रारुणकतुकस्य, सम्बन्धः, श्राह्मणमृखोगाः' रुद्रो वा एषः aaia: vate ara varie arguufaarfeat: शतरद्रीयादयः, “सवा श्रपि', श्राङ्ग- तयः; "धद्खिन्‌ काले, ‘sar wae’, तदरःसम्बन्धिनि

VE" लेत्तिरोये श्रा शपे

परः GHATS’! | (र्मा सम प्रमाचग्तमाध्याप- aq स्वाथाः सिध्यन्ते रवं वेद शुध्यन्निद- मजानतां सवाथा सिध्यन्ते (“यत्ते विधा- लुका खाता | ममान्ङदये ितः॥ $

तस्मा दममथपिर्डं जुामि | asda मा faa

"तस्मिन्‌ का ले", वैश्रवणएयन्चं ‘wate’, ‘afy रपि वा, “खुतत- जनात्‌ परः", स्वषु जनेषु सुपेषत्तरस्मिन्‌ काले

एतदो वग्रन्धा ध्ययने नियमं दश्रयति। (र''्मास्नप्रमा- चनमाध्यापयेत्‌ ° सवाथा fear’? इति भप्रमा- Ua? प्रमादयक्रं दुतं पुरषं, ददं वेश्र वफएबलिकमं, गरुम्‌- खात्‌ “श्रजानर्ताः, पुरुषाणां ‘gen’ weat शचरन्ञाभावेब दरिद्राणां, ‘a’, केऽपि कामाः सिथयन्ति, श्रल्नमपि तेनं wad कुतेाऽन्यत्कामप्राभिरि व्ययः

अथ बखिद्टरणमन्त्ं दशयति। (“ae विचातुकः ° मयि aren’) कुबेर'विघातुकः` स्वेषां ferqera- विघ्नरकरणश्रोलः A तव, ‘ay “खाताः वैश्रवणः, खाऽयं ममा- मदंदये, Baar “श्रितः, ‘aw वे्वणाय, ‘cH’, “श्रय पिण्ड" म्रेष्ठपिष्डं, जहा मिः। ‘ay वे्मवणः, "मेऽथान्‌' मदोयाम्‌ दिरखख्लाभादोन्‌ परषाथान्‌, ‘ar विवधीत्‌' मा विनाश्यत, किन्त मध्ये सम्पादयतु तद्‌यमिदं खाहतमस्ह

अयापद्यानमन्तमाइ (५.राजाधिराजाय ° ar a

प्रपाठके ९१ IATA: | १८७

धीत्‌ मथि ere’) ^“राजाधिराजायं प्रसद्य साहिने | नमे वयं वैश्रवणाय FAR! मे कामान्‌ कामकामाय मद्यं कामेश्वरो वैश्रवण ददातु। कु- वैराय वेश्रवशाय महाराजाय Ae | केतवो अर- णासश्च WIM वातरशनाः प्रतिष्ठा शतधाहि। समादितासेा सशखधाय॑सं। शवानः शन्तमा भवन्तु! दिव्या राप Straus: | Gastar सर-खति। मा ते व्याम संहि ५५

ग्यामसंद्‌ गि ”८५५) इति राज्ञां षर्वैषामधिकलेन या राञ्य- Gat सायं 'राजाधिराजः', aH, बलात्कारेण सर्वेषां लाभा याऽभिभविता प्रतिबन्धकः ‘qaqarey, तसै, श्ेश्रवणायः, "वयं" यजमानाः, (नमस्म “कामेश्रः' eet कामानां खामी, 'वेश्रव्रणः', "कामकामाय, बलम मार्थिने, ‘ae’, "मे कामान्‌? मद्पेखितान्‌ सवान्‌ भायाम्‌, ‘TITS’ | कुबेरदू- पाय (महाराजाय परेश्रवष्ाय', "नमः", अरस्तु केतव Tat: दिकं gata व्थास्यातं। अस वेश्रवशयन्स्ारुणकेठुकान्तः प्रयोगे afey खातस्ब्रेण प्रयोग इत्बुभयप्रकारो विद्ते | तख सवाङतिरेमाम्ते वाघाबनेन दिंतं। वेवथा ary- पेन व्यास््ाताऽन्नकामस्य श्वंकामस्य वा safe पवंखि श्रवणः

aw: शोत्तरवेदिषु क्रतुषु चिन्वोतेति यचा ब्राह्ममित्थारि।॥ 2 2

qe Saga wows

अश्वान्‌, बलिः, सुव॑ः, भवेयुः, श्रितः, a, aa a | ikl, ee अय दात्िशाऽनुवाकः। (“संवत्सरमेतद्रतश्चरेत्‌ दा वा मासो | (रनियमः समासेन? (तस्मिन्‌ नियमविशेषाः | चिषवणमुदकेापष्यर्णो | चतुथकाणपानभक्तः स्यात्‌।

0 9 9 9" -गरीधाकषकषकििषषकिषषककापमियकीषययणिरिरिरी

इति सायनाचायविरचिते माधवीये वेदायेप्रकाओे यजरा- रण्छके प्रयमप्रपाठक एकत्चिशाऽनुवाकः gr it

अथ दाजिशाऽनृवाकः।

अयारुणशकतुकचयनाङ्गन्रतं विधन्ते। (“gat ° वा माचा?) दति। ये wrewaqaafi चेतुमिच्छति शाऽधि- कारविध्यर्थमाशरा. ‘day’, ‘ar, मासदयं वा aware ‘aa’, अनु तिष्ठेत्‌

त्रतश्ब्दार्थमा हइ “faq: समासेन "८२ इति ara ‘fa- थमः, खोकारः, तदेव व्रतं | Uae खमा सेनः aay, दितं

अरय faert ufawrgia दश्ंयति। “afer ° काण्ड way) इति नियमे व्रतमिल्येव सा मान्यखक्षण- am ‘afar aa, sate: जियमविग्रेषाः", कमेणाच्यने | waa wat wafa सवनं, aq fafay, प्रातमध्यन्दििसायङा- खलभेदात्‌, fay सवग ज्रये उद्‌ कमुपस्पशेत्‌, wae: |

प्रपाठके ३२ GAT: | १८९

अरवा dana श्रोदुम्बरीभिः समि- दविरभिं परि चरेत्‌। पुनम मेत्विन्द्ियमित्येतेनान्‌- वाकेन उडत परिपूताभिरद्धिः कायः कुर्वीत १॥ श्रसश्चयवान्‌ | अ्रप्मये वायवे BATA | ABTA प्र॑जा- WAY | चन्द्रमसे ANNA | ऋतुभ्यः संवत्सराय |

पामं, चोरादि विषय, भक्तमन्नं, तद्‌भयमपि प्रतिदिनं काल- इये खीक्रियते। aaa facet aaa: उपद्धियते। भ्रा- तच सायश्चेत्याचातलात्‌, तया प्रातर्भुक्रवतः. are facta: कालः, UTE: प्रातःकालस्ृतोयः, त्रैव सायं चतुर्थः कालः, मध्यवर्तिना दितीयदतीयकाले परित्यज्य तस्िंखतु्थंकासे प्रानं भक्तं Geral 'चतुर्यकालपानभक्रः,, तथाविषा भवेत्‌ ्रथवा प्रतिदिनं fafear तदन्नं asta, साऽयं पत्ता- अकविषयः उदुम्नर चजन्याभिः “समिद्भिः, अप्रिपरि चर्यां gaa तिन्‌ षमिदाधाने मनाः (पुनम मैलिद्धियमि- षेतेनानु वाकेन, SAT चानुवाकः पूवैमेव व्यास्यातः। श्रापः, मदोतडाकारिभ्यः पाच्णाद्धता वस्तेण शाधिताञ्च, ताभिः पादप्रलालनाचमनादिकं gaa, aq नारौ, य- mre: agar भि्ापाचजादन्यच भच्यादिवस्ठसङ्गदः, तद्युक्ता भवेत्‌ प्रतिदिनमन्धादित्योरूणन्ताग्यो देवताभ्यो रामं कुयात्‌ ब्रतहोममियुक्रलात्‌ खाहाकारोऽर्थलभ्यः। ततेाऽग्नये QIU त्राववे खारव्यादरये Awa: सम्पद्यन्ते श्रादिश्यते वि-

६९० Seca यार णके

वरुखायारुणायेति ATVTAT: प्रवरम्यवदादेशः | अ- रुखाः कार्ड कषयः? “अरण्यं ऽधीयोरन्‌ भ्रं कर्भिरिति इं जपित्वा २॥

महानानोभिरुदकः ALT | AAT STAT TATA शिवा नः शन्तमेत्धाषधीं रालभते। सुखडीकेति भूमिं

सोयत दति आादेश्नः", अनषटेयाऽथेः, ‘Kaa’, अचाव- गन्तव्यः, प्रवग्भाष्ययमारौ ये धमोसतेऽचाच्मष्टेयाः। ते प्रव म्यैधमौ आपस्तम्बेन चिताः, संवत्छरमेतद्भतं सरदेतख्िन संव- व्छरेऽधोयोत यद्येतसख्िम्‌ sagt anata यावद ष्ययन मेतद्भतं रेत्‌ सं वत्सरे पर्यवेते faa कदि दणेऽप्निमुपखमाधाय खन्परि रोषं पू्ववदिषव्य मद्‌ न्तीरपस्यश्छेत्यादयः तानेतान्‌ धमान्‌ वा चरेत, अरणष्याख्ये Vy “काण्ड वयः", तेऽपि रे तव्या इत्यथंः॥

अयारूणकेतु कचथनप्रतिपादितख ग्नन्यस्याध्ययने निष मान्‌ fart *“च्रर्ेऽधोयोरन्‌ ° aur afar’) दति सायं ग्रन्थः ‘ATS’, एवाध्येतव्यः, नतु Wa) श्रष्वयनोपक्रमे श्ान्यथे ‘wax कर्णेभिरिति इः we, जपेत्‌। श्रापमापानि- gata: ‘aura’ खम्भिः, अध्येतारं माणवकं (उद्‌ क”, quad, ततः ‘a’ माणवक, “arate cara’ त्रतायनि- aaia, fiat इति मन्लेणोषधोः स्पृशेत्‌ खष्टडोका VT खतोति मन्लेण afd, Gia) यथाभ्ययन दा पक्के सवेमे तदनष्ठिते, एवम्ययनस्ता वखानेऽपि सवेमेतदनुतिषठेत्‌

प्रपाठके ae आनुवाकः। REL रबमपवर्गे Uqdfaet) करसं wey कषमं अन्यदा TH यथाशक्ति वा। रव खाध्यायध- मण शरण्ये धीयीत | तपस्वी पुण्या भवति तपस्वी पण्यो भवति”

कुर्वत, जपित्वा, स्वाध्या यधर्मेख, दे Ty ATR

भद्र स्मतिः, साकं जानाम्‌, श्रि, अतितावारि, WATE: AAMT, केदम्‌, अभिश्च, wae, पवि- च॑वन्तः, MIAN, Wearat, याऽपै, ्रथादित्यस्य, TUT, अथ वायाः, ATA, दक्िखपुवस्यां, इनद्रधाषावः, आ्आपंमापां, याऽपां, ae वे, चतुषटय्यः, जानुदघ्रीम्‌, अभि ata, इमानुकं, विशी, प- जन्धाय, पुनः, अर्यः, संवत्सरं दाचिःःशत्‌ ३२

भद्रं, ज्यातिषाप्रतिस्येनं, तस्िनाजानं, कश्य- पात्‌, ससद यं, ALMA , AEATANA, HATHA

SIME समाप्तावाचा्याय शधनुदकिषाः, रेया भेज- Q, + ©» e Ne

ay काखपाचं देयं, प्रावरणाथं “eH, वस्तं देयं। तद- WR Way’ BUH, “a, वस्तं देयं श्रव्यन्तमध्क्तेन 6 9 No? 99 ~ “= यथाशक्ति किमपि देयं, "एवं", एवमुक्रनाध्ययमधमण IM: सन्‌, ‘ATG’, WAGER श्रधोयतः, एवमधोयामोा ब्रतनियमामु- हानात्तपोायुक्रा भवति | WAITS मङ्गलायः॥

१९२ केन्तिसोये खार णके

श्व वेद्‌, AAG, AAT वै प्बल्याः, AIA वा रापः, अदधाः, नवविश्यत्तरश्तं* १२९ ` "1

भद्रं दधातु। शन्तिः शान्तिः शन्तिः। दरिः तत्‌ सत्‌ |

भद्रं weft: शयाम देवाः। भद्रं पश्चेभारूभिर्य- जवाः | स्थिरेरङ्कलुष्टवाःसंस्तन्‌भिः। व्यशेम देव fed यदायुः। सवस्ति इन्द्रा ees: | aie a oot विश्ववंदाः। सखस्ति नस्ता्यौ अरिष्टनेमिः | स्वस्ति नै इदस्यतिदधातु। शन्तिः३॥ दरिः ओम्‌

नञा ब्रह्मणे नमे अस्वग्रये नमः एथिव्ये नम ओषधीभ्यः | नमे वाचे AAT वाचस्यतये नमे वि- षवे SEA करोमि शन्तिःर ओम्‌

दति सायमाचायेविरचिते माधवोये वेदायप्रकाभरे यजरा- रण्थकं प्रथमप्रपाठक दाचिंश्ाऽन्‌वाकः॥ २९२॥ वेदार्थस्य yatta aarere निवारयन्‌ पमथीांचतुरोदेयाद्विद्यातीर्थमदेशरः

समाप्ताऽय प्रथमः प्रपाठकः

# दशद्शत्यनन्तर प्रतीकमच प्रदश्ितिं। किन्त १९०६ एषाख्याऽद- यानोव्यतःपर amy इति प्रतोकपयन्तमेकादश्दण्तयः सन्ति। रता {ड ayaa चिशात्तरशतं दशतया भवन्ति|

तैलिरीये 9

दितौयप्रपारटके प्रथमोऽनुवाकः

षय 3

(सह वै देवानाश्वासुराणाभ्च यन्नो प्रत॑ताबास्तां वय खर्म Bravenet वयमेष्याम इति Agu: UAW ससेवाचरम्‌ ब्रह्म चर्येण तप॑सेव देवास्तेऽ-

तेत्तिरोये अर ण्यक

दितोयप्रपाठके प्रथमोऽनुबाञ्जः। न्क कम uw निः शसितं वेदा ये वेरेभ्याऽखिखं जगत्‌। fada aay वन्दे विद्यातीर्यमरश्र प्रपाठक fe nya वद्धिरारुणकेदुकः। सम्यक्‌ प्राकता दितीये श्यात्‌" खाधयायतब्राह्यणामिषधे॥ तच्राद्येऽनवा केऽष्ययनाङ्गलेन यश्चोपवोतं विधातुं तत्‌- परभ्वार्थमादावुपाख्याममा (“ae वे ° पराभावचम्‌"८९) fai ‘ad, एव आधिपत्यनिनमिन्तं ‘ay, गमियाम wad ‘Qa’, यदा यज्ञे veut: तदागामेवः ‘ager, श्रपि

* दितीयेतु डतिति° पाठः। यथादति ae पाठः। t aut इति Qe पाठः| 24

१९8 तेत्तिरिये खर प्के

सुरा WW प्राजानःस्ते पराभवन्ते खगे लाकमायन्‌ प्ररखतेन वे यत्नेन देवाः स्वगं लाकमाय- न्रप्रस॑तेनासुरान्‌ पराभावयन्‌" ‹प्ररतेा वे य- त्तापवीतिनौ यन्नाऽपररताऽनुंपवीतिने afew a-

तथ्ैवाभितरत्य यज्ञे" प्रदत्ताः, तावु "वज्ञे", ‘Aaa’ fae, STS? | ATTA तथाविधाः “श्रसुराः", “सन्नद्ध' छतसन्नादहाः, ‘qeay भुजबलमाजेणेव ्राचरन्‌ः यज्ञमारमवन्तः, नते", Rrea ब्रहमचर्दादिनियमं नादृतवन्तः। "देवाः, तु ब्रह्म चयात्‌ समखतपसा† amt: सन्तो ययागास्तरमनुष्ठितवन्तः। ते", मूख: WET, WAL मा्स्यपारवश्येन Ary प्राप्ताः, मढाः सन्तः कन्तंव्याकन्तव्यं किमपि प्राजानम्‌?। तता यथ्ाशास्तानगष्टानाभावात्‌ खगं प्राप्ताः) देवाः", तु “A Baw’, एव "यज्ञेन", "खगे, ्ापनाः, शप्रतेन यज्ञेन, ATT "असुरान्‌ पराभावयन्‌"

अय प्रताप्रतयाः Bed व्रिभजते। (“neat wa ° यजत एव aq) दति यज्ञोपवीतयक्रस्छ यः श्रयं ‘ay, साऽयं गुणाधिक्यात्‌ः प्रतः" प्रकषण SW CATA | “अरनुपवीतिनः' यश्ापवोतरदितस्य, "यक्षः", गृणददीनलात्‌

* तयेवाभिभरे् ae इति पाठस्तु a> Tea नाचि { ब्रह्मचयीत्मना तपसा इति deo पाठः

a { गुगाधिक्छवशादिति ao पाठः।

प्रपाठक च्नवबाक्षः| १९१५

मश यन्नापवीत्यधींते यजत रुव तत्‌^) (रत्मा- य्ापवोत्धे वाधीं योल याजये्यजंत वा AMT प्रर त्या श्जिनं वासा वा दक्िणत उपवीत“ Yafara

‘aay, दत्यच्यते ‘faq’, (बाह्मणः, यनज्नापवीतयक्रः way किमपि, aia’, तत्‌ सवे यागानुष्टानसमं भवति |

तदेवं यन्नापवीतं wares वदन्‌ यश्नाना{- ayaa faut) (२)“तस्ना खन्ना पवीत्येवाघधोयोत ° aga?) दति श्रतिः प्रृषटगृणयुक्रलं I

यश्नोपवोतसाधनं द्रव्यं faye (*)“ज्रजिनं ° उपवीत (५) इति रब्णाजिनवस्रयारन्यतरद्रव्यं दङिणभागे खम्बमामं छवाधोयो तेल्यर्थ; | एवमध्ययनाद्‌ावमेनेव वाक्येन विहितस्यापि यश्चोपवोतस्य दश्पुणमासप्रकरणे निवतं मनुब्याणामित्यजः पनर्विधानं तद तिक्रमे तजनत्यविशेषप्रायचित्ताथे

यञ्च पवीतप्रङ्गात्‌ चयाणामपि wag दध्यति ५.द्‌- few बाङमुद्धरते ° संवीतं मानुषं“) दति "दक्षिणं ary’, Se wars सव्ये बाहा लम्बमाने खति यदरेष्टनं तत्‌ “यन्नाप- ai “एतदेव fart? सव्यवादेरूष्व धारणं <feu- बाहर्लंम्बमानश्ेद्धवति तदा वेष्टनं ्राचोनावोते,, Kaa |

* उपवोव इति तै ule: | खध्ययनयजनयच्चानामिति Se पाठः। a A waenatfafaae पाढ़ः। § wear Efe ae as: | 242 :

१९१ तेतिसीये आर खक

बाहमुहरते वधते" सब्धमितिं यत्त पवीतमेतदेव बि- परीतं प्राचोनावीतः संवीतं मानुषं“

अथ दितोयोऽनुवाकः।

(“रक्षारसि wat पुरातुवाके तपोग्र॑मति्न्त तान्‌ प्रजाप॑तिर्वरेशापाम॑न््यत्‌ तानि वरम॑णीतादित्या

----------------- ~~~

बाह्ारुभयार्यभाखम्बमागयारषदयषमं = ‘Bala’, तदेतत्‌ “मानष मनुव्ाण्टषीणाञ्च UN, देवानां यथा samara’, fagat तडत्‌

दति सायनाचाय्यैविर्चिते माधवोये वेदायप्रकाश्रं यजुरा- cea दितीयप्रपाठटके। प्रयमेऽनुवाकः॥ ९॥

अरय द्वितीयाऽनुवाकः प्रथमे यज्ञो पवोतविधागमक्र; द्वितीये सण्ध्यापाखमविधा- aqua) तत्‌प्रशंसाथेमाद्‌ावास्यायिका।माड “cet इवा पराऽगवाकं ° नासा ्ाम्बन्ति"*(९दति। “wary ae: परशिद्यर्थः, परोाऽनुवाकः' पूव॑काखः, पुरः, Tae पूर्वर गूश्धते¶ यद्चापवोदविधानमुक्का इति Fo पाठः।

§ सम्ोापासनमविधिरिति ते uta: | | आदावु पाख्यानमिति तै* पाठः। सर्वेरनृयते रति Fe mis

प्रपाठके अनुवाक्षः। १९०

ar यादा इति तान्‌ प्रजाप॑तिरत्रवो्ोधयध्वमिति तसादुर्तिषन्तर इवा तानि रघ्षास्यादित्यं यआधयन्ति याव॑द्‌ स्तमन्धैगात्तानिं इवा रतानि रक्चारसि गायचि- या"भिमन्वितेनाम्प॑सा शाम्यन्ति age इवा शते

कय cD

लिदानोभिति वा पञ्चादिति area, एतादृशे पुवकाखे रच्वांसि खल ‘ou अष्टं AA, "तपः", ‘afasw’ रतवन्तः, तेन तपसा तुष्टः श्रजापतिः", "ताम्‌" Terfawara, “वरेण, 'उपामन्वयतः उपच्छन्दितवान्‌,† at टणोष्वमिल्युक्रा तान afcara aver निवारितवान्‌ ‘arf cetfa, “afer, ‘Ay RATA, UY’, भवतु ‘fa’ एवं, ‘at श्रटणोत' | प्रजा- पतिः", "तान्‌, wifeaia ay यद्धं कुरुतेत्यनुज्ञां ewan "तस्मात्‌" कारणात्‌, तानि' र्वांसि, 'उत्तिष्टमतं इवा' उद्य- ममेव, “श्रादित्यंः, arate यद्धे प्रवन्तंयन्ति। “वावत्‌”, श्रयं भादित्यः श्रस्तमन्वगात्‌ ae प्राभ्ाति। उदयमारण्य ताव- दादिव्येन षड यद्धं कुवन्ति तदा यद्धे प्रत्तानि "तानि teifa, तत्‌ खवितुवरेष्यमित्यमया ‘ara’, अभिमश्तितं यव्वखम्तेनेव ‘arate’, waaay कमापि॥ दत्यनेगाःल्यानेन जलं प्रशं सया््यमभिधकते | (र)“'तदु इवा °

* aaa इति ao पाठः| + उपदेग्रितवामिति F- पाठः| ~ a t रत्यमाख्यामेन इति त° Us |

१९८ तेतिरीये खार णके

जद्यवादिनंः पवाभिमुखाः सन्धायां गायचिया*भिम- न्निता श्राप Gta’ विक्ठिपन्ति ता रता चापे वीम त्वा तानि र्ार॑सि मन्देहारुशे दीपे प्रश्िपन्तिर Oqaetay प्रकमन्ति तेन पाप्मानमवधुन्बन्तिर ("उद्यन्तमस्तं यन्तमादित्यमभिध्यायन्‌ कुवन्‌ ब्राह्य-

प्रिपन्ति”(९) दति यश्पाद नेन जलेन रचसां शान्तिः, तद्‌ वै' तस्मादेव कारणात्‌, एतेः लाके दृश्यमानाः, ‘agatfer’ ATS वक्तारः, “सन्ध्यायां प्रातःसच्ध्याकाले, "पूवाभिमुखाः, सन्तः गाचच्याभिमन्तितं जलं ‘sey, "िक्िपन्ति", ufeie- रिव्ययः। "ताः" विदिक्ताः†, “ara, गायचोसामथ्यादङ्रूपं प्राथ ‘af ्रआदित्ययद्धायमागतानि, Tete, मन्देहनाम- कामां रसां खण्डते कडिंचिदरुणनानि Hat “प्रकिपन्ति' श्रय nefaurata विघन्ते। (“qq uefed ° पाभ्मा- ममवधून्वन्ति(९ दूति। "प्रदक्धि्ं' प्रारम्बमावन्तेनं, प्रक- मेुः* तेन पापकरयेा भवति श्रय ध्यानं विघन्ते। “Osqamadaat ° श्रादिल्यो त्र- wia’® इति we परिद्श्छमानः शच्रादित्यः, ‘ag, waa: “विद्धान्‌, पमान्‌ ‘sua We यन्तं, वा श्रादिद्यं

wea खभ्िद्दोपे शति a | | § क्यु" श्वि तेर अधिकः. पाठः 7 पुरक तु

प्रपाठके e खन॒वाकः। १९९

लो विदान्‌ सकलं भद्रमश्रुते वादित्यो ब्रह्मेति” “ब्रह्मैव सन्‌ ब्रह्माप्येति शवं वेद" ॥२ I अरय SHASTA: |

(“यदवा देवहेलनं Tarawa वयं श्रादि-

तया “वायम्‌, प्रदचिणश्च ‘Qa’, awa पमान्‌ ‘eae’,

द्र" aad’ अयः प्राश्नाति

aza प्रशंसति “aga सन ° एवं वेद(५) इति। ‘a’ पमान्‌, श्रादिल्ये ब्रह्मेति बिद", पुमान्‌ पृवंमजाना- नाऽपि खयं aga: ब्रह्मेव सन्‌, प्राप्तादेदनादन्नामापगमे सति खानुभवेनापि “ayy, श्राप्नाति॥

इति सायना चाय्यविरचिते* माधवीये वेदाथप्रकाश्रे यज- रार ष्यक दितीयप्रपाठके दितीयोाऽनुवाकः॥९॥

—_ = -

अथ ठतीयोऽनुवाकः | दितीये शच्ध्यावन्दनमुक्तं दतोयादिषु चतुर्ेन॒वाकेषु

a ~ é पापच्तयाय कुम्माष्डडामाङ्गग्डता मन्त्रा उच्यन्ते तत्र salar- गवाकगतासु खच्‌ प्रयमामाह (यदेवा देव ° मामित")

` * arama दति fo ais: |

Ree तेत्तिरीगे css

त्यास्तसमन्‌ मा TAT मामित. | OST ज- वनकाम्या यदाचातमूदिमि | तस्मान्न EA fad देवाः सजाषसः. (“तेनं यावाएवि- वी तेन त्वर सरस्वती रतान्नः TART यत्‌

दति। ‘gar ay देवनश्रोलाः, शश्रादिव्धाः' अदितेः पाः, ‘Say’, ‘Tagva’ देवामां क्राधकारणं, ‘aq’ कमे, ‘aa- चुम "तस्मात्‌ ्रपराधात्‌, यूयं ‘Fad’, श्रपि wae’ ane, सम्बन्धिना ‘waa’ सत्येन हामेन, ‘at, यूयं ‘ca’ arya |

अय इितीयामाश। (“sat जोवनकाम्याः ° सजेाषषः१०(९) efai रदे देवाः", वयं "जीवनकाम्बाः' जोवनमात्मग CwEM:, न्यदनुतं वाचा ऊद्मिः राजसेवा afmarat अन॒तमक्र- वन्तः, “सजेाषषः' परस्यरमस्माभिच समानप्रोतियुक्राः, ‘faa Zar’, ‘cw safe wife, श्रनुषठिते सति, असात्‌ पापात्‌ नः" WATT, “TAA

अथ द्रतीयामाद। (wae urarefadt * श्ननृतमू fea’) दति & शद्यावाएटयिवोः, ‘waa’ सत्यवचनेन, ‘aa’ पाणं, HTH तथा & 'सरखतिः, Wa ‘aq’ पापं, प्राप्तं ‘a

* यूयमपि तै" पाढः। t तल्नियायें उति de पाठः।

प्रपाठक & अनवाकः। २०१

किष्दा्छतमूदिम। ““इ्दराप्री मिषावर्खो सेमे धाता डहस्यतिः। ते ने मुष्वन्वेनंसा यदन्यङतमा- रिम “"सजातशध्साद्‌त जामिशसाज््यायसः शःसादुत वा कनीयसः | अनाषट्टं देवतं यदेनस्त-

श्रनुतसमागतेन' चावाए्थिथेा, Vaart यूयं “शतात्‌”, त्यात्‌ “एन खः, mn? श्रस्माम्‌, "पादि' ae पातेत्धथैः किञ्च 'यक्कि- fazad’, ऊदिम' वयमक्रवन्तः, त््ादणेनखः पात॥

अतुर्योमाह @)“ggrin भिचावर्णा ° यदन्यरत- मारिम"५) दति "यत्‌" पापं, ‘sae’ अन्येन यन्ञवति- fina निमित्तेन ad, “afta ad प्राप्ताः, तस्मात्‌ एनषः', “A? TRITA हदस्यत्यन्ताः,* देवाः, गः" Wars, ‘Aaa

अथ पञ्चमोमाह) ५)"सजातन्रर्सादुतजानि ° aaa” ५) दति। "सजाताः" समानजनश््माना ज्रातयः, समानवयदकाः सखायः वा, तेमंयि लतः ‘we.’ aver @fa:, ‘sa’ अथवा, "नामयः, जाया भायाः, तानिर्मयि छतः ‘wa’ ofa, ज्यायान्‌" Be भाता, wea ‘way तेन मयि रता खतिः, छत वाः अय वा, ‘atta कनिष्ठा-भ्ाता, तख शंसः

* swafauam डति ae Uta: |

वाभिः छत इति de पाठः। 2 2

RoR तैत्ति रीमे आआरश्यके

स्माच्नमस्माश्जातयेदे मुमुग्धि (“यदा खा यन्ममसा TETRA fase चरमा वयं। अप्रमा तस्मादेनसः AEG: WEY चकम या-

तेन मयि wat स्ततिः, ‘aaa’ स्तिषाम्यात्‌, प्रमत्तेन मया canrug केनापि परकारेणापरिष्टाये प्रबलं, ‘Faw’ रेव- fava सम्पादिते, ‘aa’, “एनः पापं, ₹े "जातवेदः", “लं, "तस्मात्‌", “WHT पापात्‌, ‘Aafia’ असनान्‌ मक्र कुर्‌

अथ षष्टठोमाह Ocagrer यत्‌ ° ganar इति। वागादिभिः यत्‌", “wad अयक्ररूपं पाप, "वयः, “चमः तवन्तः, वाचा असत्याभिधान गवादिषु त्वद्ूारारि च| "मनसाः, पराजिष्टशिन्तनं। बबाडर्ग्या", argwarsarfe | ‘wear, अ्रगम्याखिङ्गनादि “श्र्टोवद्या' जानुग्यां, श्रन- नव्यरेश्नगमनारि, ‘fan’ fasta, wart रेतःसेकारि, बङवखनारूसरादोद्धियग्रहः। waar उद्यदकदश्नारि, may गर्दवादिभिन्दाञ्रवणं। श्राख्धेनाभच्छभमकणमित्या- दि। “तस्मात्‌ सवस्ात्‌, “एगसः', “afm, मां “प्रमृच्तुः | ‘alfa दुष्कुताजिः यान्यन्यानि पापानि, ‘qua’, a ऽपि श्रमच्चत"॥

* रुतिसम्भानप्रमत्तेनेति de पाठः| मां xfa ae ms A खदङ्गारादि चेति ae are |

प्रपाठके अगवाकः। Rey

निं gage | “भयेन चिते stdefettage येन लवं तम॑सा निमुमोचं येनेन्द्रो विश्वा अजाद्‌ रातीस्तेनाहं अ्यातिषा श्योतिरानशान serie”) | "यत्‌ कुसोंदमप्र॑तीतं मयेह येनं यमस्य निधिना चरामि। Wi aan weet भवामि ओर्व्नोव

श्रथ सक्नमोमाद (“aa जितो °च्यातिरानशान atfa®) दति “जितः, गाम कञ्चित्‌ oes, पोरोडाश्िकिकाण्डे शङ्गारेणादकपावनात्‌ निष्यल्न इति शतः खद्रतोयमनग्वपा- तथत्‌, ततस्तिता जा यतेति। च. ठतोयेन"† परमेश्वरण्यो- तिषा, “श्रवात्‌ समृद्रसमानात्‌ पापात्‌ ‘fade निमृक्ता wa) तथा श्येन" च्योतिषा, परमेशरः खभनसञ्ज्नका- सुरेणापादितात्‌ (तमबः', "खयं, “निर्ममे निर्मुक्तं रत- वान्‌। ‘eae खगाधिपतिः, “aa परमेशरय्यो तिषा, विश्वाः" श्रातो खवानपि wy, श्रजहात्‌' wuratfaaara, तेन' च्यातिषा, “aw, गन्ना सवता Brea, व्यो- तिराक्षिः पारमेश्वरं aia: प्राप्तवानसि॥

अ्रयाषटमोमाह। qa कुसोदमप्रतौते ° प्रति aw दधामि इति। ‘cw श्रस्िन्‌ sania, "मया, सोतं

*सच पृषे MATS खङ्रोजादपातनाभिषु उत्पन्न डति शरत

इति @e पाठः। ततः तितः येनेति Te पाठः।

aos Afrats आर णके

प्रति तत्ते दधामि “यन्मयि माता यद्‌ पिपेष य- दन्तरि धं यदाशसातिंक्रामामि चिते देवा दिवि जाता यदापं इमं मे वरुण तत्वायामि त्वन्न AT त्वन्न प्र MH अयासि

मुमुग्धि, सप्त श्रनु° ३॥

‘aq’, ‘Qn wu, ‘suid’ कनाप्याखस्यादिना उत्त aur nafdd, “यमस्य दुषटशिचाधिकारिणः, निधि- शखानोयेन प्रत्यपयितययेन, "येग" ऋणेन, anise "चरामि", ‘Uae एतेन Was, "तत्‌" aaa णात्‌, ARTY “श्रमणः, ward ‘Maga’, “तेः तव प्रसादात्‌, तादृशं* ‘afacurfa’ भरव्यपंयामि, sia रामेन gee sferaa जन्मनि at प्रत्य- Geqay कुर्विति भावः `

अथय नवमीमार्‌भ्य एकर्विश्रतिपर्यन्तानान्तयोदभानां a- satut प्रतोकानि दशंयति। (<“्यकयि माता ° aaa wafer इति एते war: सर्वे यमेनेवाभिप्रायेणाच्छिद्र- काष्डेयदवा देवदेडनमित्यन्‌वाके व्याख्याताः

दति सायगाचाय्थविरचिते माधवोये वेदार्थप्रकाने यजु- रार ण्वकं डितोचप्रपाठके दतीयोऽमुवाकः॥ द्‌

# safafa qe Ula: |

प्रपाठक 9 अनवाकः। Roy

अथ चतुयौऽनुवाकः। ("यदद्‌ींग्यच्णम्टं TATA TAIT जने- भ्यः। अभ्रिम तस्मादिन्र संविदानो naar” Creat चकर किरिनिषाण्यस्षाणां वभुसुपजिष्र- ATA: | उग्रम्यश्या चं राष्ट तान्धसरसावनदत्ता-

श्रय चतुर्याऽनुवाकः।

चतुथानुवाकोाक्राखच्ल प्रयमामाइ। (९)५यद्‌दोवयन्‌ ° संविदाने प्रमृञ्चतां*८९) दति। श्रं", ‘setae’ पचादि- रचणरूपं BIBT कतुमसमर्थः सन्‌, यत्‌ खण, “बन्वः प्राप्नवानस्ि, यद्वा age "जनेभ्यः" उत्तमणेभ्यः, “अरदित्सन्‌' प्रत्यपयितुमन्िच्छन्‌, “सञ्जगर' सम्यग्‌ भकितवानसि,* ‘afafxxa’, संविदानो परस्परमेक्ये गते, मां "तस्मात्‌ "णात्‌, ‘aga?’

अय द्ितोयामाह। @“agerat ° तान्यप्रखावम- दन्ताग्टणानिः(९) दति यानि किल्विषाणि' पापानि दरवयाप- इरणादोनि, "हस्ताभ्यां", WE ठतवानस्ि “श्रखार्णाः चक्ु- रादोद्धियाणं, ‘aq’ वचनापगन्तवयं, रूपादि विषयमित्ययंः। तं विषयं “उपजिप्नमानः' उपहतं कुर्वन्‌, WHA कुर्वन्‌, *स्ग्दगधितवानकिदतिनेऽपाढः।

+ वजंनीयं गन्तव्यमिति ते° पाठः। t अधम्माहतं कुवंत्रिति a> पाठः।

Reg तत्तिसीये खारश्छके

णानि | Osta, Twa किङ्किषाखि यद्‌- छदं लमनुद मेतत्‌ | At छणाद्णव CAAA यमस्य Wa अधिरज्लुराय॑^५ | “अवते हेड उदु

‘aq? पापं, कृतवानस्मि, तानि पापाद्मकानि* “warfa’, ‘sum W, ‘Wye’, दइत्येतन्नामधारिण्छौो “were, ‘SAA? WAKA प्रत्यपेयर्तां | पापङ्पन्टणं यथास्नाकं भवति तथा कुरूतामित्यथेः

अथ ठतोयामाइ। Osage ° Gra ्रधिरस्ल- Ta?) cfr दे ‘samy, ₹े ‘crew’, ‘fafaarfot wueufu यानि हतानि, ‘aq wast’ यत्‌ wa पणादि- Si प्रतिश्रुतः अप्रणोतं, एतत्‌ सवे, WAT अनुकूले यवा- मेव वल्या, "णान्‌" Wawa, "नः, अस्मान्‌, "समानः" eqn: उत्तमः, "शधिरण्लुः' बन्धनाय अधिकरच्छुयुक्रः खम्‌, श्रायः WHAT ATs’ मेव णयुक्रः, चणप्रयतं बन्धनं कुयादिल्यर्थः @afa तद्श्यते, "यमस्य शेके" मरणादूध्वभाविनि गन्तये Sta दितीयः ‘ca- भब्द एवकारार्थः सम्‌, श्रायः CHA सम्बध्यते, श्रादायेव Tafa: i

* पातकानीति ae पाठः। + faferatia चेति ao ura: | यश्राच्चटृत्तं खल्तदुवपणादिरूप्रमप्रतिश्च॒ तमिति Fo पठः |

प्रपाठके 8 अनुवाकः| Roe

ममिमम्मे वरुख तस्वायामि त्वन्ना WH त्वन्नै। ग्न ©) (“सङ्कुसुका विकुसुका नियो यञ्च निखनः। ते येऽष्मत्‌ यश्छमनागसे STE TAT | OFA

अतुर्यामारभ्य नवमोपर्यन्तार्नां ware प्रतीकानि दश्रंयति। @)“saq रेड o तन्ना wa’) दति “श्रवते ee उद्‌लमम्‌” दति इयं वैश्वानरो इत्य व्यास्यातं “ca मे वरूण तत्वायामि, cf ca we वा विश्वतस्परोत्यज area) “a at sta a ar रद्र दति इयं ्रायुष्ठ WaT WH दत्यनुवाकं व्याख्यातं |

अथ cama, Oaggat faggat ° दूरादूर- ated दति “सङ्ुसुकः' GAIT परापवादनश्रोखः,* ‘fagga:’ परापवादगस्य विस्तारयिता, ‘fawa ara प्रापयिता, ‘ay’, ‘fra. पिष्टुनः, ‘a’ तादृशा a व्य्‌ ख, ‘wae तेभ्याऽस्मन्तः, "यच्छं" रागनिमिन्तं पाप, “्रना- गसः पापरहिता देवाः, ‘gute अतिश्रयेन Ft यथा भवति तथा, “atte चोतयनम्त्‌, विनाग्रयन्तित्ययः

अ्रथेकादथोमाद। (९. निर्यद्ममचोचते ° तमसे प्रसुवा- मसि") इति तेन "यच्छं" trafafad पापं, ‘facta ea’

* परापवादस्य विस्रयिता डति ते° पाठः। तादृश्रा वयमिति तै° पाठः| यश्छमिद्येव ae पाठः|

(Rec तेत्तियोये SITAR

यंश्ममची चते छत्यान्‌ निकतिश्च तेन येाऽस्मत्‌ स- wat तमस्मे प्रसुवामसि | “दःश््सानुशश्सा- भ्यां घशेनानुधशेन वतेनान्योास्मत्‌ asa त- मस्म प्रसुवामसि। ^ सं वचसा पयसा सन्तनुभिरग-

frag निखयेन वा areata नाश्यामि,* ‘wat? पाप- रागादिकामलक्छोश्चं नाश्यामि। न्यः wa, “ग्रस्तः warty, "तेन" छृत्यादिना, “शण्टच्छातेः विनाशमाचरेत्‌, ‘nq waa, ‘a यच्छादिकं, श्रसुवामसि' मरेरयामः॥

अय दाद्शोमाह। (णन्दुःश्रसानुश्रश्साभ्यां ° प्रसवा- मरसि"° दूति tee ्रसदौ यस्य दुष्क तस्य wea कथ- यिता, “श्नु श्ंसः' अन्येषामयेऽस्मदीयस्य TAQ पनः पनः भ्रं सिता, "घणः" इनन शीलः, “श्रनुघणः' त्येवानुविधाथकः, Aa’ ेददःअंगरादिभिः, सड way, अपि यः शनः§ Teast’ wary विनाश्माचरेत्‌। “wal विनान्रकाय, ‘a’ यच्ाणम- wiall, शप्रसुवामसिः प्रेरयामः i

* निष्कुष्य जिखयेन वा चातयामि विनाश्यामीदयं इति fo पाठः| ‘war’ नरोत्पादितां, ‘fake खलच्छीषेति तै* ara: |

यच्छरागनिमित्तमिति ae अधिकः पाठः|

§ यः कचिदिति do पाठः|

तस्मे विनाश्य ud यच्छादिकमिति त° पाठः,

प्रपाठके खन्‌वाकः। Roe a fe मन॑सा सशिवेन। त्वष्टा ना अच विदधातु राथाऽनमाष्ुं तम्ब यदिलिंष्ट) a were निक तिश्च, पच्च

अथ अयोादश्नोमाड। “a वच॑सा पयसा ° तन्वारे यडि- fee’ इति। एवमनेन कर्मणा निषंतपापा वयं ‘ayer’ बलेन, “सभ्ययसा' चीरादिना, "खन्तननिः' KIA: अरोरेः, "भनसा" wut तेन* ‘quay’ feat गतां wares ‘ey कर्मणि, ‘ae, ta, ‘aA’ waa, ‘tra.’ धनानि, विदधातु" सम्पादयतु, ‘aa, ‘fafee खस्पं पापं, तन्वः" असखच्छरोरस्य सम्बन्धि विद्यते तदपि “्रनुमादु' ‘ager, Twa

cfa सायभाचार्यविरचिते माधवीये agrdsare यज्‌- रारष्थके दितोयप्रपाठके चतुयाऽनेवाकः॥ ४॥

[क रगे निणिग PL APES TRI

* वा cafaaafa Ao UTS: | तन्वोऽसत्सन्नन्विश्सोरविषवमिति Fo पाठः।

a

२९० तैत्तिरीये च्धार गक

अथ पञ्चमेाऽन्‌वाकः। Ome विञ्रतौ दूधदयमभिर्वरेख्खः। पुनस्ते प्राण ज्रायाति परा seagate ते “रच्नाय॒दा अग्न इविषा जुषाणा घृतप्रतीका धृतयेनिरेधि धृतं पीत्वा-

शय पञ्चमाऽनवाकः 1

पञ्चमानुवाकमरोकचं* प्रयमामा₹ | “ares ° सुवामि a’) इति। हे यलमान ‘a’ qe, 'वरेष्छः' अष्टाऽयमन्निः, ‘fama: श्रायुदधत्‌' बन्पूणमाय॒द धातु, श्रष््युनिगटदोतेा- ऽपि ते प्राणः", पुनः", श्रस्यानुग्रदेए। “श्रायाति' लदटेदे समा- गच्छ तु! "तेः तव, "यच्छं" व्याधिं, "परा सुवामि" विनाग्रयामि॥

श्रथ fadtarare, (र“श्रायुदा ° पृतरमभिरचतादि- a) दति Sag, वं श्राय॒दाः, सन्‌ “एषि' यञजमान- स्ायःप्रदा wali केदः त्वं, “हविषो जुषाणः" आच्छ सेव- मानः, “चुतप्रतीकः' चुतायक्रमः, श्राघारादीनां घतेन इय- मानलात्‌। श्रवखागेऽपि घृतमेव योानिञ्वलात्प्तिकारणं aerer ‘waaay, argwe ‘ay खादुतमं, ‘ae’

पञ्चमानवाकप्राक्ता Wey fa Go ura: | खनुग्रहादि ते* wa: | “भायुदा Ufa’ यजमानसख्यायुःप्रदो भवेति Se पाठः।

प्रपाठके अनुवाकः | RAR

मधु चार गब्थं पितंव पुचमभिरक्षतादि मं ९। णड मम॑म् श्रायुषे वचसे कधि तिग्ममेज वरुण सशिशाधि | मातेवास्मा अदिते शमं यच्छ विश्चदेवा अरं दष्ट्य- यसत्‌. | “अम्र ्आयुःपि पवस अ्रासुवाजमिष्च

wf fade, “गव्यं ad war’, “पिता प॒चमिव, ‘ca यजमानं, afaat Ta

श्रय ठतीयामाडइ @“caaz ° अरदष्टियं यासत्‌(२) द्ति। ₹े ‘aa, ‘xa यजमानं, ‘afy आयुषे ade दीधीा- ug बलाय way? कुरु हे "वरणः, "तिग्म तोच , ‘sm: बलं, पनरपि ‘avai? नियमित ges ‘afcw vfafa, “मातेव मावत्‌, ‘aa’, सुखं प्रयच्छ, डे “विश्रेदेवाः', ममायं यजमानः ‘acefeduraq’,t तथा कुवेन्त, जरया ufgarfaaarar 'जरदद्िः' are aaa चख मरणरडितः, जरामायुःसन्यूत्तिपयन्तां$ यया arstia var कुविव्ययैः

अथ चतुर्थीमाह। “ay araxfe ° दुच्छुना?)

* aaafafa ते पाठः|

+ dfaafafa ao ats: |

{ यथायं यजमाने जरदद्धिरसदिति do ata: |

§ जरामाय॒ःसम्पत्तिपरयन्ताजिति Fo पाठः| 2५४

~ a

Rw ले्तिरोये erewa

नः। रारे awe cen) Os पवस्व wt

अस्मे वचः सुवीर्य। दधद्रयिं मयि Wd” ge Opfrafa: पवमानः asaya: wife:

तमो महे AWTS” | “द्रे जातान्‌ प्रशद्‌ा नः स-

षति ‘ai, श्रायंषिः अ्रघमदोयजोवनानि, "पवसे" यथा aga? तथा Hwee) “ae सीरादिरसं, ‘ce we, च, गः" अस्माकम्‌, “aay श्राभिमुसख्येन परेरय, 'दुच्छनां उपद्रवं, “WIT? Ft गीला, 'बाघखः विनाश्य

अथय पद्चमोमाइ। ‘a7 पवख oafe पोाषं,,(५)दति। UM, शाभनमपः कमं यस्यास 'खपाः, तादृ्रस्तरं, “त्रे अस्मदनेयं, "वचः ब्रह्मवर्चसं, “gate: न्नाभगसामर्थ॑श्च, ‘qaq’ Wry, वद्धंयेत्य्थः। धमं ufaq ‘afa’, ‘cya’ स्थापय

अय वषष्टोमाह। (९) श्रभ्चिष्छषिः ° महागयं © fa; यः “र्मिः, "खषिः' अतोद्धियश्चानवान्‌, पवमानः" dre- म्नोखः, निषादपञ्चमा वणाः, पञ्च अगाः, तेषु भवः पाञ्च जन्यः, "पुरोहितः" सवेकमंसु पुरखान्निडितः, “तं एवंगृण- म्भ, “ARTA AWAY, “Cae? arga: i

अथ सप्तमोमाइ “अग्ने जातान्‌ ° खामजिवरूथ SET”

* बस्न्तेडति तेन प्राठः)

प्रपाठक GAA: | RAR

पनान्‌ प्रत्यजाताश्ातवेदा नुदस्व Tw दीदिहि समना अहेडच्छमन्ते स्वाम चिवरूय उद्धा =स- हंसा जातान्‌ प्रशदा नः सपनान्‌ प्रत्यज॑ताश्ातवे- दे नुदस्व अधि ने बरहि सुमनस्यमान वयः स्याम

) दति Saw, "नः" wera, (जातान्‌ “सपत्नान्‌, ये पृवमृत्पनाः शवस्तान्‌, “HUA? प्रकषण नाश्य, ₹े जात- वेदः" पूवमनत्यन्ना दइतःपरमृत्प्तिप्रषक्ियुक्राः तान्‌ "जा- तान्‌", wan ‘quze’ उत्प्तिप्रतिवन्धेन,+* निराकुङ्‌ “सुमनाः” श्रसदनुयररचित्तः,) लं Wee? अक्रध्यन्‌, “चिव- BU प्राम्वं्रसदेाष्विद्धा नूपः ग्ट चयापेतः,'उद्धा"उद्धित्‌, श्रनषटेयकमत्पादकः§$ सन्‌, “wa दीदिहि" sara प्रका- श्रय, "तेः तव, प्रसादात्‌ शशमन्‌ स्यामः सुखवान्‌ waz i

अयाष्टमोमाह्‌ (=).“सदसा जातान्‌ ° aaa’) fa | ‘ayer बलेन, जाताजित्यादि yaa “सुमनस्यमानः' arg Gard प्राप्तः खन्‌, नः" रसनाम्‌, शश्रधिन्रूहि' बचर्याधिकान्‌ रि "वयं, ala लदनुयदाद्धिकाः “खामः, नः GATS, || ‘Bae? war, शरणदः

* उत्पर्तिप्रतिबन्नेनेति ते° Is: |

araaefaw: इति ते° ars: |

wfastarelfa do ura: |

$ Gasauaraen xfs do पाठः| | खखदोयान्‌ इति ते ws: |

२९४ तेति सोये खार रको

OUST नः सपनान्‌ | “अग्रे यो नोभिता जने टका वारा जिघाःसति। axed टं चहश्जञहि वस्वस्मभ्यमा- ae | srg या नाभिदासति समाने यश्च निश्चः। तं वयः समिधं छृत्वा तुभ्यमग्रेपि Safe | OB नः शपाद्‌श्पता यश्च नः शप॑तः शपात्‌। उषाश्च aw

wy नवमोमाडइ) “ag या ° वखस्मभ्यमाभरः?(९ दति। दे शश्रप्े, "यः", ्रचरजनः, “a? टृकसदृश्चः, ween यथयापद्रवं करोति तथोापद्र्‌वकारोल्यर्यः। श्रतएव ‘arc अखट्वदहारस्य निवारकः सन्‌, “श्रमभितः “सर्वतः, ननः असान्‌, "जिघा६षति' इन्तमिच्छति। ‘cava’ वेरि- चातिन्‌ WH, लं, तान्‌ टकवदुद्वातुकान्‌, अदि" मारय, aa, तु ‘AD धनम्‌, ‘WTA सम्पादय

रय दग्रमीमाद। Ong यानाभिद्‌ासति ° cafe” (९०) इति। & ‘aH, ‘a’ wae: रचः, "नः" अस्मान्‌, ‘afucrafa’ हिनस्ति, “aq अन्यः, समानः", सम्‌+ ‘freq’ faq श्रच्रलेनावस्ितः, ferfe i ‘aa, ‘a fees, ‘afay समितसदृ शं, (कला, हे श्रग्न", “aw acy “शपि, (दध्मसि प्रक्िपामः॥

WARITMATY 1 ५५५५्या नः शपादशपतः ° पाप aq

~~ ~~~ ~~~

* समानबलः afafa ao पाठः|

प्रपाठके खनुवाकः। २१५ fares सवे पाप समृहतां९५। CON नः TATA TH मर्तऽभिदासंति देवाः। Lala प्रक्षायता मा तखेच्छैषि fara’? | (°या मां gfe जातवेदो यं

wat") दूति aaa: अ्रनाक्राशतः, "यः शचः, श्रपात्‌' पति, शअधिविक्षपति, यञ्च" aa: wa, शपतः" aft fafe- पतः, ‘a? अस्मान्‌, “अपात्‌ प्रत्यधिकतिपति, ‘aw acu तसि- सवस्या पयितु, ‘surg faqaw उदयास्तमयदेवा,* अ्रहा- TSA वा, “खव पापं, Wate "समृरतां' सङ्गतं टला तस्िन्नेवास्थापयरतां

अय दादश्ोमाह। (पर्या नः ° किञ्चन८९९) cf हे देवाः", "यः" “मन्तः RAS, WAH VIA.’ शतुः खन्‌, wi चिन्तयति ‘a’, waa: खड रणः युद्धकारो खम्‌, “श्रमिदास्ति' sagvafat ‘aw’ उभयविधस्य, खम्बन्धि किञ्चनः धनादिकं ‘arefe safe मा कुरुत, fara wa विनाग्रयत। यथा प्रक्षायतः wate च्ोयमा- स्य, FATTY, ‘CMe कष्टस्य, A कोाऽयंशाऽवगश्िव्यते तदत्‌

अय चयोादशोमाइह। (श्या at देष्टि ° दभियेच

* उदयास्तमयदलोा इति Ae पाठः| + उपच्तयति इति do ara: | acatfeal xfa ao aia: |

२१९ तेत्तिरोये श्वा ण्यक चाषं Sf यश्च मां TARA सन्द TATE

देष्परिये at) a अस्मभ्यमरातीयाद्यश्च ना देषते अनः। निन्दाया श्रस्मादिस च" ware

मां,८५२ दति हे जातवेदः*,'यः' wa:, ‘at दे्टि,“श्रद ञ्च "ऽयं ‘afw, दिविधा देषः uae: परोाच्ञ्च। aw vay उमय- Seat देष उदाइतः, परोचमुभयकटकं देषं wefad यद्चमामिति पुनरक्रिः। एवच देये देष्टाच, दे प्रत्यस्तो परोक्ते ‘ata’ wafdura, ‘aara’, दे a’, ‘are’ सम्यगभस्मीकुर्‌ | A मस्थो देष्टारो agret तद्या अन्येऽपि Zar fata ये सन्ति तान ved यारखादिति पन- afm: 1) तान्‌ स्वां सन्द्रति पुवेचान्वयः

अय चतुदभोमाड। (\५५्या अस्मभ्यं ° ताक्मश्मषा Bq” (५४) इति waafeafaur:, श्ररातयोा देषिणेा निन्ट्काखेति। तज दातव्यत्वेन प्राप्तं wat at ददाति साऽयमरातिः। कार्यविचघातं यः करोातिख देषो वाग्दोाजैन्यमातचं यः करोति निन्दकः। इन्तकामखतुयेः। aa “यः, “wana, श्रातोयात्‌ अ्ररातिलमिश्छति, यख अनः", मः" श्रस्नान्‌,

* awa feqrafa ae पाठः।

+ AM प्रत्तः प्ररोष्ख उभयकटंकः Va उभयकटटंकदेष दति कि ao पाढः।

प्रपाठङ़ अमुवाकः। RLS

सषा कुर^५। ayant मे ब्रह्य सरितं वीयं वरू शितं aw मे जिष्णु यस्याहमस्मिं पुराहितः.*५॥ ^““उदेषां ag अतिरमुदर्चा अरथा ae faarfa

aay’ कार्यमाश्रेन* बाधते, "यः, अणन्या जगः, “निन्दाः देजन्यात्‌ निन्दति यञखाऽपरोऽस्मान्‌ ‘fag <fad हिंसित मिच्छेत्‌। "ताम्‌" खलान्‌ जनान्‌, “AWE BU चखंन- भमीकर णादि जन्यस् बअब्दस्छागुकरणं, awefa, wise भख्मोकुवित्य्थः

अथ Tew TATE Oey iad ° परोाहितः'*(९५ इति। “मे' मदीयं, ‘ay’ syd, ‘ayfad सम्यक्‌ तोचणोलतं, ्ास्तोयमागेणां छतमित्यर्थः। तथा ‘ade इद्ियथ्क्तिः, ‘ae धरोरदपः; agua संभ्रितेः सम्यक खस कार्यच्ठमं छतं, तथा ‘ae Say Tim, श्रं", "पुरोहितः, “afar, ‘a मदीयं, तत्‌ ‘ew’, ‘fry’ जयनगशोलं,$ यथा भवति तथा ‘ay faa’

श्रय पोाडश्नोमा₹ | (९)"“उरेषां ° अहं'८९९) इति “Tat? Raat राजब्राह्मणादीनां मध्ये, एककस्य ‘are’ .उदति- र्‌, ome afgaaafa लाकिकोक्रिरियं, लाके fe येऽ- VATA उत्कृशा भवति, तं जगा एवमाडः खकोयं इस्त- मपरि तनं हतवानिति "वच॑ः" कानि, तामपि 'उदतिर

{ शरीरन्नक्तिः डति de पाठः। § जवश्टोलमिति ae पाठः। 2D

are तेनिसेये खार ण्णके `

अह्मणाऽमिजानुत्र॑यामि ats Seo ^“ पुनमंमः GATTI आगात्‌ GA: पुनः AT आगात्‌ पुनः प्राणः पुनराक्घतं चागात्‌ पुनशित्तं पुनराधींतं श्रागेत्‌ वेशानरे मेद॑न्धस्तनूपा अवबाधतां दुरि- तानि विश्वा ^

पाष, दष््रसि, प्रादितः, चत्वारि THY

gar अपि च, ‘ae शरीरज्नक्रिः, तामपि 'उदतिर' gaa प्रापयामि, ब्रह्मणाः waa -श्रमितचान्‌" was, ‘fe. Gifs’ रणान्‌ करोामि। ‘ata’ खकोयान्‌ परुषान्‌, “ब्रह; ‘gquifa vane प्रापयामि॥ |

सप्तदशोमाड। “away: ° दुरितानि विश्वा" (०) इति। मनःप्राणादीनां पापेन याप्यः ura: aw पापस्छानेन कमणा विनाश्चितलात्‌ मे “ममः, “पमः अपि “रागात्‌ अस्मिन्‌ BOT बमागच्छतु। एवमायुरादयोाऽपि ean) ‘sige’ wEefad कायं। “चित्तं मनेजनयं जानं आधीतं साकल्येन पटिता वेदः। एतेषां war- मागममाथं ‘arate मे, ‘faa ख्वारि, दुरितानि", "खवबाधर्ता विनाश्यतु कीदृ वेश्वागरः, “दभः केनाष्यहिखितः, (तनूपाः, मदोयशरौरपालकः॥

दति सायनाचायंविरचिते माघवोये Irae यज॒रा- र्कं इितीयप्रपाठक पञ्चमाऽनुवाकः॥५॥

RQ प्रपाठके दई अनुवाकः are

श्रय षष्टाऽनवाकः। Oparacra प्रतिवेदयामे यदीग्टणः सङ्करा दे- वतासु। रतान्‌ पाशान्‌ प्रमुचन्‌ प्रवेद ना मुष्ा- तु द्रितादवद्यात्‌^ (“वैश्वानरः wears: पविषे-

श्रय षष्ठाऽन्‌ वाकः 1

अथ षष्ठानुवाकोक्रासु WE VUAATE® | (९)"वेश्चानराय ° दुरितादवद्चात्‌"८९) इति “वदोनुणं' यदेव ufugad, Zaarg’ "सङ्करः" ufanteqe gar सम्पादितः शङ्गरशन्दः परतिज्ञावाचो। प्रतिन्ना चेवं waa | जिभि्छणं वा जायते जरह्मचर्यण षिभ्योा ada देवेभ्यः प्रजया fara tia तरेतद्णां चिविधं 'व्रेश्रामराय' श्रस्तखामिने, श्रतिवेदयामः' विक्ञापयामः | तच देवताशब्देन षयः पितरञ्च पलङिताः, ‘a? वेशानरः, (एताम्‌ छण जयदूपाम्‌, ‘AWA, प्रमु चन्‌' Warm, "परवेद" प्रकषण जानाति। सः" WERT वेश्वानरःः "नः, ware, (्दुरितात्‌' परलाकविरोधिनः पापात्‌! “Sa दात, दह लेके निन्दादाषाख मुञ्चातु" मुक्तान्‌ करोतु tl

अथ दित्तीयामाड)। Q)Baraq: ° gafar®) Tia Sarat’, देवः, ‘a’ waa, "पवितः wreeafa:

* घटानुवाके WUATATR ia Fo Ws: | 2n2

Re तेक्तिरीये चारण्यके `

यत्‌ संङ्गरमभिधावाम्याशं | अनाजानन्‌ मन॑सा या- च॑माने यद्चेने अव तत्‌ सुवामि | अमो ये सुभगे दिवि वितो नाम तार॑के | परेहादतस्य यच्छताभे-

डामारिभिः, “पवयात्‌ः शाधयतु। ‘aa येन ओाधनेन, “सङ्गर, अत्युक्ता प्रतिज्ञारटण्जयरूपां, श्राणा" मयापि प्रत्य- पंणोयतेन शासनोयां, “भिधावामिः श्राभिमुख्येन शीघं भञ्ञोमि, तादृशं प्रपातनं* कुयारिल्यथः श्रनाजानन्‌' ऋएनिभाचनोपायान्‌ सवान्‌ श्रपि श्रजानम्‌, .मनसा याच- मानः" अ्रनणो श्यासमिति सर्वदा प्राययमानाऽसि। “अब उपायापरिश्चाने, "यत्‌ ‘wa’ पापं, अस्ति तत्‌ पापं “श्रव- सुवामि चैश्वानरप्रसारेन faatwarfa i

श्रय amarary) (“gay @q ° तदङ्कमे चमं” (®) दति “दिवि, राका, "विदधता नामः faearaem, दे ^ता- Ta’ लाकं मघाग्रब्देन व्यवद्धियमाणे, “सुभगे सेभारण्यक्ते, ‘aay Wy भ्यक्तेणासमाभिदृ श्वमाने ये विद्येते ते उमे, ‘cw RAY, “MAW णापाकरणरूपममग्तं सुखं, “प्रय- च्छत्‌, “एतत्‌ तारकाभ्यां cuaad सुखं, बद्धूकस्य मम भोचमं ऋणमाचनसाधमं, छणत्रयेण या बद्धः एववा

* ताट्ष्रं पावनमिति Se पाठः

प्रपाठके ¢ STATA: | RRL तदं डकमेर्चन? | “विजिंोधं लाकान्‌ aly बन्धान्‌ मुश्वासि awa) यानेरिव प्रच्युता गभेः सवान्‌ पथो अतु“ ५स प्रजानन्‌ प्रतिखटभ्णोत विदान्‌ प्रजाप-

श्रत्यन्तकुल्सितलाद्द्धक दृत्युच्यते। पिदढरेवताकाभ्यां मघार्भ्या तारकाभ्यान्नामद्त्यादिप्रकाञ्ननेन तस्मादृण्रयात्‌ AAT भ- वामोद्यभिप्रायः॥

अय चतर्योमा₹। (“fafa लोकान्‌ ° waa") cfr wa मन्द्रा कञिदुषिरधमणे सम्बोध्य wa हे अध- मणं “विजिही्वः विरकुमिच्छ, पारतन्त्यरारिव्येन खुख- चारा विहारः, तत्चिद्यथे “लोकान्‌ af प॒ष्यानष्टानेनोा- कमखाकाम्‌ सम्पादय, ‘aga’ wun कुद्सितेन बद्धं श्रा- तानं, "बन्धात्‌" Bowyer, ‘aye मक्र कुर्‌ बन्धा- festa दृष्टान्तः योनेः प्रता गभं ca उद्रमध्ये खवा- वयवसद्धा चम भिर्बद्यमानेा गभा योगेवंडिः पतिता यया निर्बन्धात्‌ मुक्ता भवति तद्त्‌ तद्ृणचयात्‌ awe “सवाम्‌, "पयः" पण्छलाकमा गान्‌ ‘TAs’ सेवखेत्ययैः

अथ WAAAY) (५)८८ख प्रजानन्‌ ° तन्तुमनुसञ्चर म) दति, ‘a: प्रजापतिः, ्रस्माभिद्‌ तं Ufa: प्रतिष्म्णीत' प्रति- गोत, खीकरोातु | कोदुञ्ः प्रजापतिः। “was प्रथमजाः" TAS परब्रह्मणः प्रथमः oa: | किं कुवन्‌, प्रजागम्‌' अ्रख्मत्‌-

RR fate ercaye `

fa: प्रथमजा कतस्य अस्माभि॑दृत्तं जरसः परस्ताद- च्छिन्नं तन्तुमनुसभ्बरेम^

(«ततं तन्तुमन्वेके wera येषां a पित्यमायनवत्‌,। अबन्ध्वेके दद्‌ ॒प्रयच्छादा-

प्रायंनां प्रकषण भिरूपयन्‌ ‘faa सवार्खाधनाभिन्नः, AG प्रजापतेः प्रसादेन “जरघः परस्तात्‌ वयोादानेरूधै, 'अच्छिसं" तन्तृवच्छेदमरदहितं पुजपाचादिसन्तानं, “श्रगु tw श्रनुप्रविश्य सम्यग्टणनि मका fare चरेम

श्रय Gare) (“ततं तन्तूमन्वेके ° खग एषां") दति “एके पुरुषाः केचित्‌, ‘ad’ पुचपै ादिरूपेण विषो, “तन्त मम्‌' BATE सन्तान मनुप्रविश्य “श्रन॒सञ्चरन्तिः पष्यल- काममुक्रमेण प्राश्ुवन्ति। दिविध fe fagfdae: पु्ररूपः स्वात्मरूपेति। तयोर्मध्ये प॒जररूपेणेद लोक ve कुवेन्नेवासे। पिदरूपेख लाकान्तरेषु सञ्चरति। एतदेवाभिप्रेत्य तेन्तिरीः योपनिषद्यक्रं | सास्यायमात्मा wae: saw: प्रतिधौयते। अ्रयास्यायमितर श्रात्मा कृतकृत्यो वयागतः अ्ेतीति। श्रत श्रकारभेदेन तन्तुममुप्रविष्डेति पुण्छलाकानमुसञ्चरतीलभ- थमण्यपपद्चते | ‘Sat पर्षा फां, ‘fos, wo, “श्रा यमवद्‌ नः ्यनमागमः चास्तं तदस््ारोद्यायनवत्‌ यथा च्रास्तंदत्त- fame: | पिच्य मित्येतत्‌, श्रन्धयोारपि उयो ष्ंणयोर्पल षकं

प्रपाठके सन्‌बाक्ः। रह

Treg: स्वगं wai) Candee FATA समानं पन्धामवथा धृतेन यदा Ua परि विष्टं wea तस्मे Trae जायापती सः

तत्‌ चयं येदं तं तादृशाः कंचिदनुखञ्चरन्तीति पूर्वचाग्वयः। एक" श्रपरे कचित्‌ पुरुषाः, “Waar प्रपा जादिबन्धुरदहिताः सन्तः, पिच्धद्टणमपाकन्तु मशक्रा अपि, (ददतः घमगदायिन उन्तमशंस्छ, ‘Kesey प्रयच्छन्ति, aga प्रत्यपयन्ति ते पषा: "दातु", शशक्ुवां सः" भरक्तवन्तखेत्‌, “एषाः पद्षार्णा, ‘away, भवति “एवः पतरेत्पन्ेदे वाधीगलेऽपि* awa waa प्रत्य्पणणीोयमेवेत्यथैः

अथ शप्तमोमाह (%“श्रारभेयामनुस ° संरभ्या tia “जायापती कमाधिकारिणा, ‘cw जन्मनि, ‘gaa’, TAY, श्रारभेर्था' कमार Fed, “श्रनुसंरभर्थाः परस्पर- मनक्रख सङ्गता कद्‌ाचिदप्यवियुक्रावेव। wad) तयोरुभयोः मानं" साधारणं, "पन्य" पष्लाकमागे, wae’ रकतं | a? gain, "यत्‌ पन्ते" fea दन्तमनादि, “ager, "परि- विष्टं परिप्रापितं हविः, ‘aw तद विच्छेदेन यया क्रियेते waa, ‘aay atat, नतु aware aw

* पुच्रोत्पत्तित्वेऽपीति ते* पाठः a सन्ता WoacafareEr र्ति ते* as: |

२२९४ ` तेत्तिरिये आर गणक

रमेथां “यदन्तरिक्षं एथिवीम्‌त ut यन्मातरं पितरः वा जिहिश्सिम अअभ्निमा तस्मादेनसो गा- waa war नेषहुरिता यानि waa”) Cafe मातादितिर्नौ जनिषं भातान्तरिश्षमभिश॑स्त खनः

“ओ चायः, उपयुज्यते, गे चसम्भवाः पृवे परे चे बन्ति तेषां सवषािद ममा नमपयद्क

श्रथाषटमीमार (*=""यद्म्तरिषण्यानि qaqa इति। वयं ये “अकारि चट", जिद शसिम' हिधितवन्तः, दति "यत्‌" पापं, स्ति तया “एयिवीः, “जिहिंसिम, दति यत्‌, अस्ति ‘sa’ अपि च, ‘ui, ‘faftfen, इति ‘aq, sfai लोकजयव- fdat प्राणिनां श्रपकारः हिसा तया मातरं पितरं ar, 'जि्िंखिमः, दति ‘aq’, अस्ति ‘agra edara, “एनसः”, ‘a? अस्मान्‌, गाइपत्यः aig: गटदपतेर्यजमामसय सम्बन्धी व्रह्किः, "उन्तेषत्‌ः उन्नयतु, पापादुद्ताम्‌ करोातु। श्यामि चान्यानि, ‘afta चरम, तेग्णऽणन्नयतु

अथ waaay) (<*“ऋमिमेतादितिः ° Strata इति। येयं "मिः, सेयं ‘a’ wena, ‘ara’ जलाकानां सर्वषां frat दितिः, देवी, ‘afew जननीखानोया, ग्डमिर चेतना निवासाधिकारण््डता, तदभिमाभिनो देवता

प्रपाठके खअनुवाकः| २२५ ura: पिता पिवृयाच्छम्भवासि जामि मित्वा मा वि- वित्सि लाकान्‌ | ae gure: सुता मदन्त वि- हाय रागं wae सवायां अश्चाणाङ्गेरह्टता ST

श्रदितिः। यदिदं ‘saftey तदस्माकं ‘ara’ बादस्था- नीयं, यत्‌ “एनः, श्रस्माभिः ad तत्‌ “अभिग्रसः' शच wanted) येयं “याः, सेयं “नः”, “पिताः पिदश्वानोया, यथा परमेश्वरेण सम्पादितः खर्वंषाधारणोाऽयं बन्धुवगेः, तथा हे यजमान watery त्वै ‘foray पिटवमिच्छन्‌, श्रवसि" सुखं प्राप्नाषि, tfearafwagefege पुत्रा नृत्पा दयेव्ययेः जामि मिला' आस्येन पुजात्यत्तिरदहित एव सम्‌ wal खाकान्‌, खणएजयरडहितार्ना aay लाकं, .मावि- fafe नेव wafe

my दश्मोमाडइ (५०)५यन्र ged: ° पितर च॒ war) इति ‘aw चस्मिन्‌ पण्छलेके खिताः, ‘gery जाभनडङइदयापेताः, ‘BRA’ पण्यकर्माणः, 'खायान्तन्वा' ख- ala शरोर, "रागं, ‘faera परित्यज्य, ‘aca इव्यन्ति, werure: Ber रागविेषः तद्रहितेरङ्गः युक्राः, “wy- ताः aifeatfem: केनखिदणप्यवञ्िताः स्वे वयं, ‘aq ay’, feat “पितरं gave’, ‘aaa’, तादृशं sq azar-

दित्यर्थः 2 2

२९६ Ars आारश्थके -

at पश्येम पितरं पुषं.) ^५यद्‌ चरमद्मतेन देवा द्ास्यश्नदास्यन्रुतवा करिष्यन्‌ यदे वानां च- aera अस्ति यदेव किण्व प्रतिजग्राहमभरिमो त- wey Seg’ “ageafer बहधा विरूपं वासे हिरण्यमुत गामजामर्विं। यदेवानां चक्ष्यागा

ee

अथेकादशीमाड। (५९.यद्‌ न्नमद्ययमुतेन ° छा तु"(९२) द्ति। देवाः", 'दाखक्लदाख्धम्‌, प्रत्यपंणं चिकोषुंरचीको- qa, तत्काखिकेन सवेया प्रत्यपयिय्यामोल्येता शेन “श्रनत- ayaa,’ धनमादाय यदन्नं, ‘af भ्यामि, श्रयवा fa- शित्कायं परकोयं करिव्ाभोत्यनेनामुतेन वचनेन धगमा- दाय ततृकाये “्रकरिब्यन्‌", ‘azaafg’, "यत्‌, श्रपि “द वानां", “चक्तषि' दृष्टिविषये, मयाहृतं “आगः”, पापं, “afer, भआदित्याभिमृस्येन मूजविखगोादि तथा wala, प्रया - fea nafae प्रतिगाञ्च प्रतिदिजं। मेहन्ति a पापिष्टा- @ भवन्ति wags tia "किञ्च, ‘aga किञ्चिष्ुद्रादिधमं, ‘afasare मप्रतिग्टदहीतवानस्ि, तस्मात्‌ सवंष्मारेमखः, विमृच्थायं ग्निः, ‘wad watfed, करोतु I

अथय इादशीमाद। ५९.'यरन्नमद्धि °श्णातु*५५९ टति। "बहधा विरूपं" द्रव्यदोषात्‌ कटदाषाटे्रकालदेाषादिनावा

प्रपाठक दं नवाकः। २२७

श्रस्ति यदेव few प्रतिजग्राहमभिमा तस्नादनृशं छ- Sy’? Opa मनसा वाचा कतमेन: कद्‌ा- चन। सर्वस्मात्‌ तस्मान्‌ ASAT Aries wax हि वेत्य TATA’?

चरेम, FAX, षट्‌ &

बह्प्रकारेण शास्तनिषिद्धं, ‘ucqafy, तया वस््ादीगपि निषिद्धाम्‌ Patria यदेवामामित्यादि पूर्ववत्‌

अरय चयादगशीमा₹ | (९९.यक्मया ° qarqy’® CfA | ‘war wari .कट्‌ाचन' ce safe wart वा यदा acifecta,aaar area’,at "यदेनः ad’, अग्रे Bafa: "डितः" gag, मां ‘aura सर्वस्मात्‌", एनसः ‘arfn’ मृश्च, ‘fe’ यस्मात्‌ कारणात्‌, FAT लं यथात्थ, वेत्य वस्त॒मस्तयात्वमनतिक्रम्य Alay यस्य पापस्य यः प्रतोकार- रस तत्‌ सवे जानासि, art पापाद्यञ्च॥

ति सायभाचा्य॑विरदिते माधवोये वेदाथप्रकाश यजु- trea दवितोयप्रपाठके षष्ठाऽनेवाकः॥ ¢

2४2

९२८ तेति रीये आरण्यके

अथय सप्तमाऽनुवाकः। ("वातरशना इवा ऋष॑यः रमणा ऊरध्वमन्धिनेा ब॑मूव॒स्ता्टषयोऽथैमायरस्तेऽनिलायमचररस्तेऽलुप्रवि- शुः HUSA Tawa तप॑सा

श्रय सप्तमोऽनुवाकः,

षषटेऽनुवाकं करूश्ाण्डरामाङ्गमन्ताः समापिताः। सप्तमे rar विचधोयते*। तद्यमास्यायिकामाड। ()“qrarwart ° तपसा च"(९) इति। पुवप्रपाठकं ततेाऽरूणः केतवे वा- तरशना ऋषय उदतिष्टठज्िति fafaur waar ये ्राख्याताः, aaa ये बवातरश्नाख्या waa.’, श्रमणाः तपखिनः, “ऊर्ध्वमन्धि मः' ऊध्वर तसः, WIA, "तान्‌" वातरश्रनाख्यागुषीन, naa कचित्‌ “कषयः, ‘ada’ श्र्थयितुमागताः, तं टन्तान्तमादावेवागत्य किमग्रक्यमेते afcata इति fag- atfeata व्वातरशनाः', “श्रनिखलायं' कुचचिदन्तरिताः, "अचरन्‌, wage विचायं योगषामथ्यात्‌ gae- रोरा wat कूश्माण्डाख्यानि मन्तवाक्वानि श्रनुप्रविष्टाः, Cat तु महर्षयः श्द्धापूवकंन ‘ager, wefear:t सनतः

[नक गणष

* कूष्साहगगहाममन्लाः समास्नाताः। सप्तमे हामविधिर्थयते

इति de Uta: | - gata डति त° पाठः।

प्रपाठके © खन्‌वाक्षः। ४२९

(रताडषयेाऽब्रुवन्‌ कया निलाय चरथेति क- षोंनम्रुवन्रमेा arg भगवन्तासिन्धान्नि केन वः सप- यमेति ताषयाऽब्नवन्‌ पविषन्नो ब्रूत येनारेपसं स्या- मेति रुतानि Gar” (*यदवा देव Peet

ष्यानेनाकोच्छ ते तेषु" कुश्षाण्डमन्तेषु, श्रवधितान्‌ वातर- भ्रनाख्यान्‌ "तान्‌ खषोम, प्रत्यच्चेण किख श्रपश्सन्‌

श्रय तेषामुभयेषां परस्परसंवादं crate (९““ताम्‌- षयः ° क्रान्यपश्चम्‌*८९) इति ata? वातरश्रनाम्‌,'ऋषयः*, Tat “BHAA, डे वातरशनाः ‘Mar केन Vat, "निला- यं' निलोय, "वरयेति", नतेः वातरशनाः, तेः Vat: सन्त- सानुपचरितुमिदं ‘aaa’, ₹े भगवन्तः" रे शखग्थादिषङ्गण- युक्ताः, a? युष्मभ्यं, WAIT: “WYANT aaa ‘afe’ समागताः, अ्रताऽत्र केन साधनेन, Tw परिष- रेमेति ततः “तान्‌, वातरग्रगान्‌, Tat “श्रत्रवन्‌”, ‘Ga साधनेन, ्ररेपसः पापरदडिताः, ‘ara’, area "पवितं" श्टुद्भिकारणं, sare ‘gaia’, ते वातरशनाः, श्रप्रया- aq सहसा प्रद्धिप्ररं विचायं ‘caf वच्छमाणाभि, ‘amr fr तेषां कथयनयोाग्यानीति निखधितवन्तः

अरय तदुक्तं प्रयागक्रमं द्ग्रवति agar ° Frege

२३० तेत्तिसोये चारण्यके

यददीव्यन्‌ AWAY अभवाय विते धदित्येते राज्यं शुत वैश्वानराय प्रतिबेदयाम इत्युपंतिष्ठत य- द॑वाचीनमभेने खत्यायास्तस्माम्‌ Arena इति” (५त॒रतेर जुस्ते ऽरेपसेऽभवन्‌ “कमो दिते

16

` जुह्यात्‌ पूता दे वलाकान्त्समशरुते“ ॥*

दूति") इति। अदनवाकचयेण Va: | चतुधामुवाकनाप- स्धानं। वेदच्रयविद्राद्मणएः ae, तदीयदत्याया warty यत्‌ पापं, "तस्मात्‌! सव॑स्मात्‌, ant मविय्ययेति॥

दइतरमडषिंटृत्ताकमाडइ (*)^त एतेरजदवुसतेऽरेपशे- ऽभवम्‌ (५) दति “अरेपसः, पापरडहिताः॥

ददानो विधन्ते। ५.“कमादिव्येतेः ° समश्रुते (५) fa भारष्यमाणकमप्रारमनेषु कूश्माण्डडामेन Yaw देवखाकप्रा्ि- भेवति

दति सायनाचाययविरचिते माधवोये वेदाथंप्रकाभ्र यज॒रा- Tua द्वितीयप्रपाठके सप्तमाऽनवाकः॥ ७॥

* मदशटपुरतकचयेषु दशएतिसद्यायिक्षा रेखा सन्ति। प्रतीक- सङ्हाऽपि ahs :

प्रपाठके < खनृवाकः। RRL

अयाष्टमाऽनवाकः।

"कृश्माण्डजष्याद्या पत ड्व awa” )ergry- स्तना यथा सण्हेवमेष भवति याऽ्यानो रेत॑ सिच्ति (रयदवाचीनमेनेा भुणदत्यायास्तस्मान्‌

अयाटमोाऽनुवाकः

सप्तमे Aaya: कमादिषु विहितः, अष्टमे दीका दिकं विधीयते। तचारा कममादिव्यतिरिकखले रामं विध- के। Ogre: ° दव waa’) efi ‘ay पमान्‌, घन्दिग्धिन पापेन खस्य पतलं नास्तोति मनसि wea एमाम्‌ कृरश्सा ष्डरेामेन पूते भवति

अथय महापातकसमस् पापस्य निटत्यथं tra fara | (र""यथास्तेनः ° रेतः fag’ दति श्रयानेः' प्रतिषि- इवेन, ये रेतः सिञ्चति", ‘yar सुवणसेयकारिणा* भू शरत्याकारिणा समे भवति, सोऽपि (कूशाण्डे्जुडयात्‌'

तेनेाक्रेन रामेन यथाक्रपापमिटसतिं दभ्रंयति। २)“च- दवाचोनं ° Heya’) दति भण दत्याखमस्यापि म॒स्य- भूणदत्याया अवे चीनलात्तेन tas नि टठल्तिचुंज्यते

a A A 11

* gqauuifcar xfa ते° पाठः।

२९२ तेक्िखोये खार रके

मुच्यते» “यावदेनं दीक्षामुपेति fara wa: सतति जुति ^“ संवत्सरं eta भवति संवत्सरा देवात्मानं पुनीते" “मासं दोष्ठिते भवतिय मासः संवत्सरः संवत्सरादेवात्मान॑ पुनीते चतुविःश- fax राचीर्दीधिता भवति चलतुविः्शतिरधेमासाः संवत्सरः संवत्सरादेवात्मानं पुनीते दादश रषी तेन भृण दत्याया श्रवाचोनानामपि तारतम्बोपेतलात्‌ क- waaay Wan निटृत्तिरित्याश्रद्धय दीक्तातारतन्येने्य॒त्तरं दशंयति। (*“्यावदेगः ° जहति) दूति | अल्पं मदा ‘AT aga, भवति तदनुखारेणाण्पां महतीं वा ‘Set’, छवा त- समस उपचिते काले प्रतिदिनं जुहोतिः, तज तारत्येन षडमेदाः1 | तच प्रथमं दौचाभेदं दर्शयति Osage ° पनोते" ५) इति। मारसमश्रीयादिति नियमाषरणं crear, पापाधिक्ये सति “संवत्छर दीचितः', war afar सवक्षर भ्रतिदिनं जयात्‌ तया सं वत्र दोक्तया ara शाघ्यति। पापद्धाखानुषारेणए दीक्षायाः पल्लान्तराणि fay O“are दितः ° पनीत "८ इति पापबाङ्ल्ये सति संवत्छरनियमेन

* कयमेकविध eat डति ते° UIs: | aefaut दीच्ताः इति de ata: |

% प्रपाठके अगुवाकः। RRR

रौँष्ठिता भ॑वति eee मासाः संवत्सरः संवत्सरा- देबात्मानं पुनीते षड्धा शिता भवति wat ऋत- बः संवत्सरः संवत्सरादेवात्मानं चुमीते frat राषी- effaar भवति चिपदा गायो are vara पुनीते. “नमारसमश्रीयान्न स्तियसुपेयान्नापयी- सीत presage” Oust areal ai य॑- गूरजनमिदा वेक" Omit से

चा प्पुद्धिः पापाखयले सा श्टुड्धिमास्माचेण sara: एव म॒त्तरेष्वपि अतः शवंषां ंवत्छरसाम्ये गायचोपादनां जिलणाग्येन चिराचदोचाया गायचीलात्‌ तयेव श्रटुद्धिभ॑वति

अरय नियमान्‌ farts (°"“नमा समश्नीयात्‌ ° जुग्‌- warrant) इति 'उपरि' egret | स्यमन्यत्‌

अय avaen दोकल्ादिमेषु* भजनद्रव्यविशरषं fare | (८)“पया agwe ° awe) इति “तेः भाजनमि- त्ययः

तदेतद्रतं प्र्सति। (€“शज्रयो शम्ये ° marae)

ear

tf safe qa केवलं कूश्नाष्डहामकमसेवेतद्रतं, किम

^ अथय जातिमेदेन दीक्ादिवसेषु इवि ते पाठः। 22

Re तैत्तिरीये qicwa

प्यध्वर wed ब्रूयात्‌ ate मन्धेतापदस्वा-

mates = 7 | nu ee त्वद्नं धानाः सून्‌ धुतमित्यनुव्रतयेदात्मनो- wagers”

सामयागेऽपि “एतत्‌, एव creat शत्रतंः,* कन्त॑व्यभित्येव ‘wary | aa मरत्यपि aq ब्रतमिदमपेचितं तस्मा- दिदं await

awe प्रति afefard विधन्ते। “afe मन्येत ° अत्मनानुपदासाय"९“) इति Sifsat चथाक्रत्रतेन “ey- दस्यामिः उपकचोणा भवामि, इति यदि मन्येत, तदार्गीं ययोक्रदील्लादिव्रतमगशरोरस्यापर्यपरिहारायमोादनादिकं यत्किञ्चित्‌ ्नब्रतयेत्‌' Yala, "धानाः" ख्टयवतष्डुलाः, ‘ama.’ तत्‌पिष्टानि, ‘afamea ददृश्रमन्यदपि विव च्छते :

tf सायनाचायेंविरचिते माधवोये वेदार्थमकाे घञ waa दितोयप्रपाठकेऽष्टमोाऽमुवाकः ८॥

* सेमयागेऽप्येतदवं दीक्षान्तमिति त° पाठः |

प्रपाठके अगुवाकः। RU.

अथ मवभाऽनुवाकः। OMT वै पृश्नी; स्तपस्यमानान्‌ TB खयं खयम्म्बभ्यान॑र्वत्‌ तहष॑याऽभवन्तहषीं णा्पित्वनता देवतामुपातिष्ठन्त यन्नकामास्त रतं ब्र्मयत्तमपश्यन्त-

अय मवमोाऽनवाक।

शरस प्रपाठकस्य खाध्यायत्राद्यणसिति समास्यानात्‌ खा- थाय एवाज प्राधान्येन विधेयः। afeiqg ag: पमानधि- कारो। अतः इटुद्धिेदरन्‌ यज्ञोपवोतन्ध्यावन्दनकूश्वाण्डहा- मानभिधाय खाध्यायं विधातुमुपास्यानमा₹। (५“च्रजान्‌ ° arama’) दति BUTT ब्रह्मणा Tal: Wa- दादिवत्‌ BAG पुमः पुमजयन्ते तस्नात्‌ “WAT! | ते श्रयः" wat: खरूपेेव fader सन्तोऽपि, पुनखूप श्रा- WAL) तदोयेन तपसा तुष्टं ‘aay, Hy’ जगत्कारणत्वेन खतः fag wagay, काञ्चि्पत्तिं ला “तपद्वमानान्‌, तान॒षीगनुग्टदीतु* श्रभ्यानषत' wrasse अरत्यचमाग च्छत्‌ ततस्ते मनयः चषिधालयं विषयवत्‌ "खषयोाऽमवन्‌' | तस्मा- दन्येषामपि “खषोणां !, अनयेव यत्यत्या ‘wire’, wars ततस्ते मनयः सर्वकामप्रदं कञ्चिद्यक्लं कामयमानाः Way wyeat ‘at देवतां", उपाखितवन्तः† तदेवतानुग्रहात्ते

* अनय हरेतारिति Fo पाठः उपस्ितवन्त इति Me पाठः| 2 2

ead afega था रण्छको

AEC ATA” | (रयषटचेध्यगों पत ताः पयं श्रा- eat हेवानामभवम्ब्जुरषि धुता यत्साम॑- नि सोमाहतये यदथ॑वाक्किरसा मध्वाहइतये यद्रा खानों तिहासान्‌ पुराणानि कल्पान्‌ गाथा नारा-

मनयः ‘Ud? aA, “Ayay, सवेकामहतुं “अपश्‌ दाच, "तेः यज्ञ, “आहरन्‌, ्रनु तवन्तः "तेन" awe, देवागपूजयन्त

Wat: तच्या*ध्ययममेव सम्पादितं नतु यश्चलमिति tafa वारयितुं तचाङतीः खम्पाद यति (९““यद्‌ सा ष्वमीषत ° खायुच्यब्टषयोाऽगच्छन्‌,८९) दूति Wega: “we, न्ता MaMa ये ते खषयाऽधो तवन्त इति यदस्ति ता wa- यनक्रियाः, ‘carat’, रोरद्रव्याङतयः “अभवन्‌, att yea Ol fa: सा तेषाश्टगध्ययनेम सम्पा | एतदन्यजापि यथेच्छं, अथयर्वभिरङ्िराभिख दृष्टा aa: "च्रथवाङ्गिरसः'। ‘arE- शानिः कमंचादना, वायव्य खेतमालभेतेव्यादरयः। ‘cfa- हासाः, महाभारतादयः§। देवा सुराः संयत्ता area TATA | BAT वा CTAB एवाग्र असोन्नेवेड fagura

* wqawer- इति ae Uta: |

+ wyifaatcfaqfafa ते° पाठः

t खवम॒त्तरचापि Sreafafs Se ara: | § ग्रद्माग्डादिनियमा ति Seo ura: |

NMS अनुवाकः | RRe

WMA EAA देवानामभवन्ताभिः Fe पा्मान- मपाघनन्रपंहतपाप्राने देवाः खर्गं लाकम॑ायन्‌ ब्रह णः MYATT RA”

दत्यादीनि शूष्यादि प्रतिपद कानि* “पुराणानि'। ‘ae’ कश्यद्धबाणि प्रयोगप्रतिपादकानि। carat’ arafat चादिता मन्धविरेषाः, AU कोष्रेद्यादयः। यमगाथाभिः परिमाय- तीति विधानात्‌। "नारान्रंसोः' माराशंस्यः, राता यच्यन- रात्रं खमित्याचाः भाद्मणाक्षपटितानामपि पनरङ्िः फला- तिश्वय्ातनाथें | ‘area.’ मांसाडतयः, ‘afar’ ्राज्- तिभिः, देवाः NEA ‘qrara’, faatfuaam: | खाध्याय- अन्यदघ्या चुधं विद्धतवन्तः ततः चुद्रूपपापरडिताः “देवाः” सुखमम्‌भविदुं “खगः, गताः “षयः पुरीक्राः, श्रध्यय- ` गेन ब्रह्मयज्ञेन जगत्कारणस्य “ABU:’,S .“सा युः, WAT: | ब्रह्मज्ञानेत्पादरनदारा मृक्रिहेतुलवं ब्रहमावज्नस्द am) श्रतएव ज्ञागखाधनेषु प्रायम्येन वेदानु वचने वाजसनेयिनः समामन- न्ति, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति चकेन दा- गेन तपसा माश्कनेति

इति सायमाचार्यविरचिते माधवोये वेदायेप्रकारे यजुरा- Tua द्वितीयप्रपाठके गवमोऽमुवाकः <€

*इदं वा wa aa कि्चनासीदित्यादिरष्िप्रविपादकानि स्ति मायन्ति इति ते* पाठः। [तै० uta: | खाध्यायखस्तिजन्यदरव्या इति ते* पाठः।

§ पसत्रह्मब इति te पाठः|

RRS Threats आर खे

अथय दश्रमाऽनुवाकः। (पश्च वा रते ARTA: संतति प्रतायन्ते सतति सन्तिष्न्ते देवयत्नः पिक्यन्ना भूतयन्ना म॑नुष्यय्ो ्रह्मयत्त इति | Saat जोत्यपि समिधं ata

अथ दञ्रमोाऽगवाकः।

मवमे ब्रहमयन्नविधिप्रलावाथमृपास्यागमक्ं ददानीं तदिधिप्रसङ्गेन पञ्च महायज्ञान्‌ विधन्ते। (“पच्च are wean tf इति। एवे* यज्ञानां पाठतः wedti तर खरूपविस्तारेण। “सतति' सततं दिने दिने, श्रतायन्ते अ्रनष्टोयन्ते} “खतति' प्रतिदिमं, भ्िषठन्ते' समाणन्ते, afer, दिन उपक्रमस्तस्िन्नेव fet तत्समा्तिः नतु anata दिमान्तरापेशा। faay शई्त्यारोनि तेषां मामानि।

तच देवबन्नस्य waqare) “arg ° सन्तिष्टठते(९) fai ‘ay परोडाश्रादिविः,§ ae तदलाभे वमि,

* एघाभिति त° पाठः|

+ यश्चानां फलता awefafa te ura: | अमृतिष्न्ते इति ते° wat,

$ उतपुरोडाश्रादिषश्निरिति ते° पाठः|

प्रपाठके १० अनुवाकः | २६९

ध्नः सन्तिष्ठते | “यत्‌ पितृभ्यः खधाकरेत्यप्यप- लत्‌ foram: सन्तिष्ठते०। agent afax इरति FATT: सन्तिषटते*। यद्वाद्मणभ्योन्रं ददाति तन्म- THAN: सन्तिष्ठते | “यत्छाध्यायमधीं यीतकामष्युचं

afa “air, देवानुदिश्म्‌ ‘era, रति “बत्‌, सायं aay, सषटद्धाममाचेण yvaraa*

पिदयन्नख खच्णमाडइ © “aq पिद्रभ्या ° सन्तिष्ठते,(९) दति तच fawcrareaat नलमाजरमपि fae: खधा- fafa खधाशब्देन ‘aq’, ददाति साऽयं "पिटटयन्नः,, तावतैव उमापते

ग्तयश्जसख weary CMagaa ° सज्िष्टते' र) cf. चैश्वदेवानष्टानादृ्ै वदेम वाचखादिग्वः sara’, “वत्‌”, बलिप्रदामं साऽयं "तयन्नः, तावतेव माते

मनु व्ययन्ञखछ लचण मा | ५).“यद्राइणेन्योन्नं ° मनु्ययश्चः न्तिष्ठते"(५) इति Fata इन्तकाराधान्नःवयतिरिक्-

अरतियिभ्यसलवरेग्यः ‘arya, “यत्‌”, grad मनव्ययन्ञः', तावतव माप्त

* सन्तिते इति ते° Urs: |

+ आआद्धपिणदानाभावेऽपि इति त° पाठः। चवुचान्र इति ते° ta: |

28० तित्तिरये आरण्यके

यजुः साम॑ वा तद्वद्मयन्नः सन्तिष्ठते | “बहचधींते पय॑सः कूल्या अस्य पिदृन्‌ aur अभिवदन्ति यद्- जपि धृतस्य yen यत्सामानि साम॑ wa: पवते यद्य॑वाक्किरसा मधोः कल्या यंद्राद्मणानींतिहासान्‌ पुराणानि कल्पान्‌ गाथानाराशरसीरमेदसः FAT अस्य पितृन्‌ स्था च्रभिव॑इन्ति०। ("यहचोधींते

WIN शसचणमाद (५.यत्‌ @qrare ° wyay: सम्तिष्ठतेः९) दति सखख्साधारणलेन पिदपितामरादिपर- MCAT प्राप्ता वेद्ाखा 'खाध्यायः'। aw fawarazar- दीगामन्यतममेकमपि वाक्मधोयीत इति ‘aq’, arse "ब्रह्मयज्ञः", तावतेव समाणते॥

तज विरेषाकारोणाध्ययनं van एयक प्रशसति (°“च- Teta ° afar” इति कूलमदन्तीति ‘qe महानद्यः, ऋगध्यबमेन चीरपुणा महागदः urate qe शविग्डंला fora’, अरभिलच्छ “परवहन्ति'। तथा यज्ञ रध्ययनेन war मदानदीप्रवादः बामाथ्यवनादिश्वः चिदरश्वः सोमा धारया om: "पवतेः प्रवहति, एवम यवी ङ्गि- रसामध्ययनेन मधुपणो "प्रवहन्ति" ब्राह्मणाद्यष्ययनेन माससम्बन्यि मोरसप्रवारः पिदद्छा

प्रपाठके ९० खनुवाकः| Ret

पयं wrefafata तदेवारस्तपंयति यद्यजुरपि धु- ताहुतिभिर्यत्सामानि सोमाहतिभिर्यदथवीङ्किरसोा मध्वाहतिमि्यद्राद्यणानीतिषासान्‌ पुराणानि क- WA गाथा नाराश्सोर्मेदाहतिभिरेव तदेवा पयति रुनं ठृ तता AYA तेजसा वच॑सा या यश सा ब्रह्मवचंसेनान्नाद्येन तपयन्ति १०

aya we Zagat प्र॑सति। Oats ° तर्पयन्ति") इति खगथ्ययनं ache aa सोराङतिसमाना देवानां द्षिभ॑वति। एवमृत्तरज्रापि येच्यं। (तेः देवाः, wat, अन्तः “एनं चजमानं, आयुरादिभिः (तपंयन्तिः "तेजः" अरोरकान्तिः, "वचेः बलं

दति सायनाचार्यविर विते माधवोये वेदाथप्रकाजे यजरा- waa दितीयप्रपाटकं दगश्मेाऽनुवाकः॥ tl

४२ APA शार रके

श्रय एकाद्शेाऽनुवाकः।

ORG aaa यश्यमाणः प्राच्यां दिशि यामादच्छदि- ou उदीच्यां प्रागुदीच्यां वादित श्रादित्ये दशिणत उपवीयेपविश्य इस्ताववनिज्य चिराचामेद्धिः परि- aay सरद परृश्य facet नासिके ओते हद य- मालभ्य ^ (यन्चिराचामति तेन कचः प्रीणाति यदिः ufcasifa तेन यजुषि यत्सङदुपर्एशति तेन सा- मानि यत्सव्यं पाणिं पादो प्राक्षति यच्छिर्श्ुषौ ना-

श्रथ एकादभाऽनुवाकः

दण्मे ब्रह्मयन्नाऽभिहितः। एकादशे ततप्रयागेाऽभिधो- यते। (५ “ब्रह्मयक्नेन ° wane’) tft चः पमान्‌ ages करिब्यति Grea ग्रामात्‌", प्राचीमदीचीं Caray वा- दिशं गच्छेत्‌*। ग्टद्ख्यापरि आच्छादनाथानि टणकटादौीनि ददींषि यावति दूरे तानि नम quae तावदूरम्‌ “श्रष्डदिदंर्धः, तत्र गला दयं ्रभ्युदिते खति प्रथमानवाकाक्प्रकारेण यश्चा- aad anit शुद्ध परदेशे “उपविश्ठ, weed ya श्रद्ध मणे- तदङ्गतेन पनः प्रच्ाख्योदकं चिः पिबेत्‌; “दिः परिष्टव्य,

# गच्छन्‌ इति तेर पाठः + गहीत्वा xfa ae पाठटः। (क ¢ ततः चाषो इत्यधिकः ते° WIS |

प्रपाठके १२ SAT: | २४३

सिके राजे हृदःयमालभ॑ते तेनार्थवीङ्किरसे ब्राह्मणा- नींतिषासान्‌ पुराणानि कल्पान्‌ गाथा नाराश्सीः प्रीखाति Cearat महदुपस्तीर्यापस्थं कत्वा प्राड-

इरद्यथेमृद केन तदा दसं प्रचालयेत्‌, तत श्रेष्ठा ‘sacra’, िरःप्रष्टतोम्‌ इद यपर्यन्नानवयवान्‌ क्रमेण GET दभा महदिव्यादिमा वद्यमाणेन wera: il

अथयाचमनादौोन्‌ प्रञ्रसति। “aa जिराचामति ° w- wa’) एति। wa सव्यपाणिपादयोाः प्राचणकथयनादटेव* प्रोचण विधिरन्नेतव्यः

इदयस्यशंनान्तरभाविकन्तंयं विधन्ते। (९““दभाणां ° gua इति ‘caret, सम्बन्धि (महत्‌ प्रतं, यथा भवति तथाऽऽसनं “श्रा सोयं, तस्यापरि "उपसं gar’, उपसखय- we weafand ga, आकु्चितस्य सव्यजानुन उपरि efauqrensa सति यत्‌ सुखावस्थानं भवति तत्‌ Bar WTAS: सोनः", खकोर्यां घ्राखामधीचानः। दभौाणामपां- रखलमन्यचाखातं, तासां wae afway षदेवमासोत्‌, तद- पादक्नामत्‌ ते दभा अभवन्निति “Stata, मध्ये ब्ुद्धि- शेतत्वात BBS तता दभासगलादघोयानं{ ब्रह्म सरसं", भवति

* प्रन्नसाबलाटरेवेति ae पाठः + शाखामधीयीत इति do पाठः, { खदधिदेतुत्वादपारक्यं तदभासनेऽधीयमानमिति to पाठः। 26 2

eae ` तेसिरीय erga

सनः खाध्यायमधींयीतापां वा रष श्राषधीनार रसे यहभाः सर समेव ब्रह्मं कुरुते "दधिलेत्तरो पाणो Wel कत्वा सपविचाबामिति प्रतिपद्यत रत-

sauna कञ्चिदिगरेषं विधक्ते। ©)“afaaratr ° avant’) इति दल्िणः पाणिरुत्तरोा aarer 'दचि- णान्तरोा' वामं पाणिं दिणजामुग GaAs कला तखोा- परि दचिणश्समवाशछं कुयात्‌, तादृशो च* "पाणो", पविचयुक्री arart, तया दल्िपपादाऽपि वामपादस्यापरिश्थापनमोयः। एवं wart “अमिति प्रणवा खारणेना पक्रमं कुयात्‌, याऽयमे मित्येवं रूपा ayer: “चीं faut, ai’ बेद चयस प्रतिनिधिरूप अतएव प्रणवगतानामकारोकारमकारमाचार्णा;। वेदचय- खूपेणाध्ययनंऽ श्यव॑णिका श्राममन्ति, तस्य वे प्रणवस्य wat माचा एथिव्यकारः, wf waersy दितोयान्तरिकं| 2 खकारः, यजभिंयंजरवेदस्तोया चोः, मकारः,सषामभिः सामवेदेरिति। किञ्च “एषाः प्रणवरूपा, सवौ "वाक्‌, अपि, अतएव इन्दोगा श्रामनन्ति, तद्यथा शङ्कुना सवखि पानि

* तावुभा चेति do पाठः।

+ “हत्वा, इति Fo पाठः|

{ प्रणवगताकारोकारमक्षाराङंमाच्ायां इति So AIS" | § रूपत्वेन ध्यानं इति So पाठः|

|| ऋग्भिवंचान्तरि क्तं इति तै° ura: |

प्रपाठके LY WAIT | Rev

हे यजुस्यीं frat प्रत्येषा वागेतत्‌ परममक्षर” “तदेतदचाभ्युक्त OMA अक्षरे परमे व्यौ मन्‌ य-

षंदणान्येवमेषारश सवा वाक्‌ daufa was दूश्व- मानास्तन्तवद् Maga: wea, Adar wana पणानि aratfa, तदरोद्ारेण खवा afy वाग््याप्ता। शेतरेयास्त प्रणवादेरकारस्येव सर्ववाग्ब्यात्तिमामनन्ति। ्रकारोा वे ear वाक्‌ येषा स्य्शे्मभिर्थंज्यमाना THT नानारूपा भवतोति। श्रतएव माटकामण्ते स्वानपि ककारादीन्‌ वणानकारथिर- श्कानेव* पठन्ति यद्छाद्युक्रं प्रणवस्य सवो त्मकलं, किञ्चेतत्‌ प्रयवसखरूपमुत्तटमन्तरमविनश्वरं खवेवेद्‌ न्तवेद्यं परब्रह्म VT | श्रतएव पिष्पलादशाखायामधोयते, wat सत्यकामं परं WIT” we यदोद्धार इति। कटाश्च पटन्ति, एतदेवाचर ब्रह्म एतदेवाचरं परमिति तस्मात्‌ प्रणवेनेव qrarant- रका य॒क्तः॥

Wed प्रशंस्यापराम्टचमवतारयति | (“तदे तद्‌ चाग्क् ८४) fa "तदेतत्‌ परब्रह्मरूपं प्रणवाच्चर, कयाचित्‌ “खसाः, Usa, ‘Sm’

aay दश्रंयति। Oca wat ° समासत दति") ष्ति। या एताः “We, ताः सवाः “ATH उक्षे, “यमन्‌

* कारादि शिर्ख्यानिति de पाठः|

२8६ तैत्तिरीये खार ण्यक

स्मिन्‌ देवा अधि fed निषेदुयैस्तन्न वेद्‌ fara करिष्यति इक्षदिदुसत <a समासत इति “*चो-

विशेषेण tan, ‘set प्रणवे, ‘fade: श्राश्चिताः। अत एव कटशाखायामधीौयते | स्वं वेदा यत्पदमामनन्ति तपांसि वाणि यददन्ति। यदिच्छन्त ब्रह्मचयें चरन्ति तन्ते पदं ayen तव्रवीम्यामित्येतदिति। केवलब्टच एव तस्मिन्‌ प्रणवे समाश्रिताः fama “विशः सवं, ‘Zar’, श्रपि ‘afer प्रणवा्तरे, शश्रधिनिषेदुः" श्रधिकलवेन निष्ठाः | शरतएवेात्तरतापनीये देवामां परमाद्मध्याना्थं प्रणवपर्यं- वसानमुक्र, श्रात्मानमनृष्ुभाविव्य प्रणवेनेव दस्िन्नवखिता दरति। श्रमेनेव प्रकारेण wer देवाञ "यस्मिन्‌" प्रणवे, ‘fa- षेदुः ‘aq’ प्रणवाचर, यो नवेद पमानधीौयामोाऽपि, cau fa afta, खल्‌ उषरहितां केवलां aff कंचित्‌ भ्राथेयन्ते। चय ca ये प॒नमंहात्मानः, ‘aq’ प्रश- aret, “विदुः”, तेः महषयः, ‘cw परिदृश्वमानाः परम- हंसाः, ‘eared सम्यगवतिष्टन्ते। रेडिकामृ्रिकविष यक्तेग- रहिताः सुखिने वत्तन्ते। तास्तु aaa जाबालन्ना- खाध्यायिन उद्‌ाइरन्ति। तत्र water नाम संवन्तंका- सुपिश्येतकेतुदुवासामनिदाद्यजडङभरतद त्तातरेयरैवतकप्र तय

# सप्रणवमधोतयापि इति ते° पाठः|

प्रपाठक १९ खमवाकः। 28

नेव प्रायुङ्क मूभृवः ख॑रित्थाहेतददे वाचः सत्यं यदेव वाचः सत्यं यदेतत्‌ oa” Ose साविषीं गायचौं favre Weise चेशेऽनवानः संविता fra: प्रस-

ति दृत्याङ्गिरसमन्न्रेण प्रशसलात्‌ प्रणवस्य वेद चयप्रति- निधिलं यक्तं

तेन प्रणवेन WIT पञ्चात्‌ पठनोयान्‌ Bara दशयति। (*“जोणेव ° aaa इति "मुवः खः' इति यद्चा- इति चयं, तलाक चयात्मकब्रह्यप्रतिपाद कं, तत्‌ ATE’ पठेत्‌। तेन चीनेव वेदान्‌ wana भवति व्याइतोनां वेद चयषसारवेन पक्ता त्‌* एतख इन्दागा श्रधोयते, षरएतां swat faut WAIT एतस्या स्तप्यमानाया रसान्यावदत्‌। रित्युग्भ्यो मुव दूति as खरिति सामभ्य इति वेदचयसारलेन वाचः- एम्रन्धि सत्यखरूपभिल्युच्यते | शअ्रतस्तत्‌ सत्यमेव प्रयुक्वान्‌ भवति

व्याइतिचयादृष्वै पठनीयं दशेयति। (>“्रय सावित्रं ° प्रतिपद्यते इति इति ‘aw वयाइत्यनन्तर, “सा विचः खविद्रदेवतारकां, गायचोच्छन्दस्कां तत्‌सवितुरितव्यादिकाग्टचं चिः पठेत्‌। तचायं प्रकारः, प्रथमं "पादशः पारे पाद्‌

* प्रजापतिनेोक्षत्वात्‌ इति de पाठः| रसान्‌ प्राप्तवान्‌ इति ते पाठः।

Rge Afeaa wicwae

विता च्रि्यमेवाप्नोत्यय पुक्तातथैव प्र॑तिपदा ears सि प्रतिपद्यते ११॥

विरम्य, पटेत्‌ ततः शर्धः, एकेकसिन्नद्धं विरम्य, पठेत्‌ ततः शश्रनवानंः facracfed यथा भवति, तया पठेत्‌। aatafy प्रतिपाद्या यः (सविता, सोऽयं जियः", प्रेरकः", श्रते ब्रह्मयश्चानुष्टायी ‘fad warfa, एव एवमेकशिन्न- हनि विधाममुक्रं “श्रयो' अनन्तर, act दिवसेषु प्रन्नातयेव “प्रतिपदा yafary दिवसे किञ्चित्‌ पटित्वा परेदयुरनुष्टाना- यायमुपक्रम इति या प्रतिपत्‌ प्रन्नाता यः प्रारम्नप्रदण बद्धो स्थापितः ada प्रतिपदा पभ्रारम्भप्रदेशेन, @न्दांसिः वेदा वथवान्‌, ate: “प्रतिपद्यते' प्रारभते पूर्वे garagafed तत एवारम्धान्तरेद्यरधीयोत तु विग्रयुक्तं कञ्िदेदभागं।

दति खायनाचाग्येविरचिते माधवोये वेदाथप्रकाश्रे यज॒रा- Tas दितीयप्रपाठकं एकादथाऽनुवाकः॥ ९९॥

ROUSE ९२ खन॒वाकः| Ree

अरय दादभाऽनुवाकः। Oma मन॑सा खाध्यायमधींयोत दिवा नक्तं वा दति स्माह शच area? Overture

अरय दादभओाऽनुवाकः।

यत्‌ पुवमृक् प्राच्यां fefa qrarefeftarfe तचाश्क्र- UAH विधन्ते। (“यामे मनसा ° नक्रं ar’) ofa | यदा बदिगेन्तमगक्रः श्यामे, wid तदा (मनसाः, एव श्रधोयोतः, उदित श्रादित्ये प्रारभमशक्रखयेत्‌ “दिवा नक्तं swale’

asufanwddd मुख्य एवायं पराऽपीति दरविठमे- तद्टषिमृदाषहरति (“दूति स्माह ° area) cha | एचिनामकस्य aed: एचः शचः" दति श्ङ्िसंक्निताया मातुः पुचः श्रायः मरर्षिः ति © ary ग्रामे ममसे- alienate मस्यपकमेवेत्याद

नियमान्तरेव्व्रकस्छानुकच्यान्‌ fart (₹“'उतारण्छे ® खाध्यायमधोते" ® इति ग्रामे मनषाव्ययनमुक्र* “श्रे, रपि ‘saa.’ ्रशक्रखेत्‌, मनसाघीयोत।। तमेवा वलं प्रतिं उत वाच शति पक्ठान्तरमुच्यते। उचेरध्येतुमश्रकरः केवखेन amar यदा निद्राखस्यचिन्तादिकं भवति तदानीं वाचा

(च * मनसा खाध्यायमक्छषमिति त° Uta: | ~ ~ A t ष्श्रतन्ेदरामेधो वीतेति ao UIs: | 2H

Rye तेिरोये wcwas

उत वाचेात तिष्ठत ब्रज॑सृतासींन उत शयानेाऽधी- ata स्वाध्यायं तपस्वी yen भवति एवं fret न्त्खाध्यायमधींति. “नमे TWA नमे अ्र्म्नये नमः एथिव्यै नम भषधीभ्यः | AAT वाचे AAT वा- खस्यतये नमे विष्णवे THA करामि“ १२

जिषास्यन्दनमात्रेणःश्रघधोयोतः। दभव्वासोन दति यदुक्रत- जासननिवन्धे शक्रिर हितस्य उत ब्रजन्नित्यादयः पचा: आलस परिरारायेतखतः नेः (रजन्‌, वा कंचिदेव fast नियम- मन्तरेण खेच्छयेवेपविश्च वा “शयानः, वा खश्रह्मनसारोष 'खाध्यायमधीयीतिव' | लङ्गलापामुसारेण प्रधानस्य लेपो न्याय्यः, तादूग्रखाथ्याययुक्राऽपि (तपसौ भवतिः, अध्ययनफलं uratfa, ‘ae: पद्िपावनसख, भवतिः

एतस्य ब्रह्मयश्नख्याङ्गष्टतं कश्चिन मन्तं प्रदर्थयति। ७) "ममा ब्रह्मणे ° हदते करोमि) इति ब्रह्मशब्देन वेदः प्रजापतिर्वीच्यते। वाक्शब्देन सरखतो, "वाचस्पतिः", सतिः प्रशख्लात्‌ "विष्णः", ‘wea wea ane विनियोग उपरिष्टाडविष्यति।

दति सायभाचार्यविरचिते माधवोये वेदार्थपरकाश्च यज्‌- रारण्छक दितीयप्रपाठके TTR ISAATA: Wee

* प्रागासोन xfa ae F पाठ। + विनियेगमुपरिादष्यति इति do पाठः।

प्रपाठक LQ GAIA: | २५९

अरय चयादशेाऽनुवाकः। ^" मध्यन्दिने पुबलमधीयीतासै खल्‌ वा वैष आआ- feat यद्राह्मणस्तस्मात्तहिं afd तपति तदेषा- aba) Fes देवानागुद॑गादनोनः चुम AUTH | आप्रा दयाव॑ाष्टथिवी श्रन्तरिक्षर wa

अय चयोादशरोाऽनुवाकः। aaa ब्रह्मयज्ञे कञ्चिदन्यं विशेषं विधन्ते। (\).“मध्यन्दिनि* azarae’) दति मध्यन्दिनिकाले “प्रवलं' seat यया भवति तथा, “WANA योयं ब्रह्मयज्ञानृष्ठाता ब्रह्मणस्त सः “एषः, ‘war दिवि दृ्छमानः,* शच्रादित्यः", एव amfa- योाग्यलात्‌, यस्मादारित्यरूपः श्राद्मणः'.मध्यन्दिनि प्रवलम- धोयोतः, "तस्मात्‌, तदात्मक श्रादिल्योपि ‘afe मध्यन्दिने काले, ‘afeus’ श्रतिश्येन तीत्छं यथा भवति, तथा 'तपतिः। ‘aa’ एतद्‌ारित्यमाहाक्यं प्रति, काचित्‌ wa

spam t

aTaaray दश्रंयति। “fed देवानामृद्गादनौकं ° जगतस्तस्यषखे ति(९)दति। देवानां दीष्यमानानां Twas, ‘Mala’ VAY मानारूपमादिल्यमण्डलं, ‘fas कालभदेना-

* दिवि विद्यमान डति Fe पाठः|

+ काचित्‌ ऋगण्युदीरिता इति ते° पाठः, 2H 2

RUR | तेत्तिसोये च्यार गणक

\ स्तस्थुषशेति STAT जगतः स्तस्थुषश्चेति" (स वा रुष यन्नः सद्यः प्रतायते सद्यः सन्तिष्ठते तस्य प्राक्यायमवभथः'२ (“नमे ब्रह्मण इति परिधानीयां चिरन्वाह” “arg

रुणष्रुक्तादिवणेापेतवात्‌ fed, तादृशं मण्डलम्‌ उदगात्‌ vaet दिश्यदयं प्राप्नोत्‌, तच्च मष्डलमन्धकारनिवारणाप- युक्रलात्‌* मिचादोनां चतुखानोयं तदर्थमेव लाकच्रयम्‌ carat’ रश्िभिरापूय aid, तन्मष्डलवन्ती छर्यरूपः पर- माद्या जगतः" PAG, ATT.’ सावरस्छ, श्रात्मा'जोवरूपेख शरीरष्ववस्ितः। (दतिः stat मन््ेण, श्रादित्यमादाक्व- मवगन्तव्ये `

ब्रह्मन्नस्य इतर यन्ञवेलक्ण्छं दश्रंयति। (“ख वा एषः° प्राक्सायमवश्टयः२ दति श्रयं ब्रह्मयज्ञः यस्िन्नदनि भ्रारभ्यानुष्टोयते तस्मिन्नेवा नि समाप्ते नत यज्ञान्तरवदित- रदिनेव्वनु गच्छति तस्मात्‌ “ATR प्रातःकाले, HITE तख UNG ‘ara’, श्रवब्टयः' समास्भिः॥

समाक्तिकाले मन्तविश्रषं विधन्ते। (५).“ममा we ° facarw) दति परिधौयते षमाणते यया aay "परि-

# निबार्येगेपकारितल्वात्‌ इति तै० पाठः।

प्रपाठक खन्‌वाकः। २५ह्‌

उपस्ृश्य॑गृहानेंति तते यत्किच् ददाति सा द्‌- शिखा १३॥

अय चतुदणाऽनुवाकः। (तस्य वा रतस्य यन्नस्य मेधे हविधीनं विदयुद्भि- वर्षः इविस्तनयिनलुवषटकारेा यदवस्फूजति सोऽनु -

धानोयाः, सा चार पुवामुवाके Weal, ॐनमो ब्रह्मण इत्येषा, तां “जिः, पठेत्‌ ९७ ९. 9 e १८८ तत्पाठादूष्वं कन्तव्यतां ciafa) “gy उपस्युश्च ° सा दकिणा०५) इति सेयं 'दलिणा,, ze एव HUTTE इत्यर्थः दति सायनाचाविरचिते माघवीये वेदार्थप्रकाथे यज- wean दितोयप्रपाठक चयोदथाऽनवाकः ॥९द्‌॥

श्रथ चतुद गेऽनुवाकः |

गदणाध्ययमे यान्यनध्यायकारणानि* तानि agayra- यने साध्यायं निवारयन्तीति वक्रन्तेषामनध्यायकारणानां यज्ञाङ्गतामुपरति। “ae वा एतस्य ° feaaq’)

* अनध्यदधयनकास्यानि डति तेर पाठः|

२५९ तेतिरोये थार ण्यक

वषटकारेा वायुरात्माऽमावास्या fewer” (“य वं विद्ान््धे वर्ष॑ति fata स्तन्यत्यवस्फूजति पव- माने वायावमावास्वाया सखाध्यायमधींते* तपं तत्‌ त्यते तपो fe खाध्याय इति? (उत्तमं नाकः

via श्रनध्यायदेतुनापशलम्बा दर्यति। विद्युत्‌ wafaa- हंटिखापरत्ती यत्र सन्निपतेयर्य मन्याय दति। साय- मकालमघोा गहणाध्ययने निषिद्धाऽपि ब्रह्मयज्ाथ्ययने खो- कायं एव! यथया सामयागे विधानं, यागविराधि aur तच ‘aq’, afa एवं faweter द्रष्टव्यं। श्रकाले मदानु- ASU Ay?” MTT यजमा मस्थानोयः स्यष्टमन्यत्‌ श्रनथ्याय्तूनां‡ वजंनीयत्वं निवायं उपादेयलं दशयति। (र “य एवं ° खाध्याय इति" र) efay मेचादया विराधिनेा भवन्तोति ‘ar विद्वान्‌" सोयं सत्खपि मेघादिनिभिन्तेषु 'सखाध्यायमघोयोत',तदा तपः, तप्र भवति | BRITS AYIA: ‘SIA एच्छरषवान््रायणादि वत्तपोारूपः, तस्मान्न सन्यनध्या- याः। महि चाद्धायणादिकं मेघादिषु aed कदाचिदण्यवजंनेनानष्टितख्य ब्रह्मयज्नख we दग्रंयति। (२,.उन्तमं ° सायुज्यं गच्छति" (र) इति अनेन ब्रह्मयज्ञेन

* खाध्यायमधायोतेति do पाठः| + “ata” मामयदादिदाहकः, इति to अधिकः ATs | + खय चनध्ययनद्ेतुना इति de पाठः|

2 प्रपाठके १९ खनुवाकः। २५५

Urea: समानानां भवति यावन्त वा इमां वित्तस्य wut ददत्‌ खं लाकं जयति तावन्तं लाकं अयति भूयासं चा्रग्यं चाप॑ Gaeta ब्रह्मणः सायुज्यं गच्छति९॥ १४

मरणादृध्यै “उत्तमः aia, श्रारोहति, जोवनवेलार्या पङ्धिपावमलात्‌ “समा नारना?, मध्ये ‘swat भवति'। उष्मः खगे एव प्रपद्यते वित्तेन ‘qui’, एयिवीं ब्राह्मणेभ्यः 'द- दत्‌, पर्ष; “यावन्तं, qu’, श्रनेकमे गेापेतं प्राप्नाति, तावन्तं, mar प्राञ्नाति। तता श्यां श्रधिकमपि, भ्राज्नाति ्र- aa’ पनराटन्तिरहितञ्च, लाकं", प्राप्नोति। ततबप्रापतेरूध्व "पुनः, “बल्य, प्राप्नाति। किन्तु परब्रह्मणः “VERY मोक, 'गच्छतिः

दति खायनाचार्यविर दिते माधवीये वेदायप्रकाश्चे यज॒रा- Tas द्वितोचप्रपाठकं चतुद्भराऽनुवाकः॥ ९४॥

२५९ afte शार णके

अथय पश्चदश्राऽनमुवाकः।

("तस्य वा रुतस्य IA दावनध्याया यदात्मा शचिर्यटे :/* | (रसचछदिर्देवतानि? | र्य रवं fa- दान्‌ म॑द्ाराच उषय्यु्दिते ब्रजरसिष्ठन्नासींनः शया- नारण्ये MA वा याव॑त्तरस£ खाध्यायमधींति wat

श्रय पञ्चदगाऽनुवाकः। ग्रडणखाध्याये यानि कारणान्यनध्यायस्य तान्यच्रापाद्य का- रणान्तरमनध्यायस्छय दर्शयति (“ag ° gem” © दति। ewe ayaa (दा वनध्याया,, विद्येते ‘sar ब्रह्मयज्नस् कन्त, खयं शच्रष्चिः", यदा भवति तदानीमेकाऽनध्यायः। ‘Za’, वा मृचपुरोषादिभिः ‘aytfe:', wafa, दितोयाऽन- ध्यायः।न तु afaq हतोयोनऽध्यायदेतुरस्ति॥ ay तस्य ana guna दशंयति। ®)“aafgea- तानि", ९) fai ‘aafgy MAT, सा BANTATY इव्याअंनादिना सन्पाद्यते। इहतु "देवतानि, एव aad, नतु argued किञ्चिदपेक्तितमस्ति॥ AVIRA तटेषु दैवतेषु फलं wags तस््मारेव॑ शतेकाला- दिक ल्प्यश्रङ्‌†* परित्यव्य यश्नानुष्टाने फलसिद्धिं <wafa @Mq एवं ° एषाग्यक्राः ९) इति we यज्ञनिमिन्तदयव्यति-

# तस्मादङ्गभूतकालादिश्ङ्खानिति Ge पाठः|

Q प्रपाठके १५ GAA | २५० लोकान्‌ जयति सवान्‌ लाकानंोनुसश्चरति तदे- वाभ्यक्ता “अणा श्रसिनरन्डसाः परंस्मिः स्तु- तोये ओके श्चा स्वाम चे देवयाना उत पिठ्या-

रेकणानध्णायकारणं मास्ति, सामो प्रयाससम्पाथा विद्यते दति “एवं, विद्धान्‌, पमान कालविषये श्रासना- दिमियमविषये देश्दिषये agin afta '्याव- करसं wage यथाकति, “@Wrare’, wars: Wra- feara “सवान्‌ Wary’, प्राग्नोति, तत्र तच लाके पह- धाकरवद्षयक्राभ भवति fay श्रनृणः", एव श्रन्‌ षश्चरतिः, ‘ay तसिल्नुखस्यागुसञ्चार, काचिदृक्‌ "उकाः, विश्चते

तामेताग्डचं दशयति (“श्रन्‌ णा ° areata”) दति, “fae were, ‘afer wate च, (तीये शृलोके च, ब्रह्मयश्चवखात्‌* “WUT Ura’) खणेऽपाृते षति “देव- चाना पन्धामः उत्तरमागेविशेषाः, “पिहयाणाः' पन्थानः दक्णिमागेविश्रेषाः, खणाभावेन प्रतिबन्धाभावात्‌ “सवान्‌, श्रपि मागन्‌ सवतः प्राभ्रुयाम। SNAG बरह्म यज्ञेनापेा- wa शति तावत्‌ सवेषां amd रेवपिदका्योारसमर्थख तद्‌भयविषयमनृणमनेने वापा ्यते। WA एव सयते | जणेनेव त॒ संशिद्धद्रष्यणा ara शंसयः। कयादन्यन्न वा कुयान्‌

* waa इति de पाठः| 21

२५८ तैत्तिरीये खार ण्णके

णाः सवैन्‌ पथा अनणा आक्षीयेमेति। “श्रनि वैलातं पाप्मा जग्राह तं देवा ATE AL: पाप्मानमपा- घ्रन्राहतीनां wa यत्तस्य दक्िणाभिरदशिखानां

Har नाह्मण* उच्यत इति ततः सवान्‌ पथो श्रमणा WT धेमेत्येतदु पपन

तदतदनणतवं सम्भावयितुः पापस्यश्ंरादित्येन खाध्यायं प्र शंसति Oat 9 ° तदे षाभ्यक्रा५) इति यायं “afar, ख्या वतयः तमुत्पन्नमा चमेव सवः ‘ATW’, “जयाः, श्रभनि- fe arfaat पापशाघनमाय समुत्पन्नः श्रत एव इटतिकाराः भाण्डादौनां पमःपाकेन शुद्धं wad यथा लाकेऽत्यकम- fat ae अरर्यजल्लेन यदा प्रलाद्यते तदानीं वस्तमािन्ं सवे we प्रविशति, तथा ओघमोयवस्त॒गतः oer are asgrt प्रविष्टः ‘a अ्रग्रिगतं पापं, “रेवा श्राङतिभिः, fe नाजितवन्तः। तदाङतिगतं पापं छत्रं ‘aga’, यस्ञगतश्च पापं ‘efaurfa:’, दङिणागतच्च पापं sfaqtrar ‘arge’, ब्राह्मणगतश्च पापं तन्तकरग्तगतेगायचादिदकन्दाभिः, ext- गतश्च पापं खंकीयशाखारूपेण 'खाध्यायेनः। we स्ाध्यायगतस् war निवन्षकान्तरमन्वेष्टव्यं | तस्मात्‌ रष WAHT खाध्यायः, खलु कथिदपि पाप्मा खाध्यायं खु

* मन्नत्राद्यब इतिते० पाठः | + शाधनेऽमे रति ति" पाठः।

प्रपाठक १५ Taare: | Rue

MASA ब्राह्मणस्य छन्देभिग्डन्दसाः खाध्यायेना- प॑तपाश्ना ATTA देवपंविचं वा रतत्‌ तं याऽनुत्‌- सजत्यभागे वाचि भवत्यभागे नाके तदेषाभ्युक्ता | Cafe सखिविद सखायं तस्य॑ वाच्यपि

-मोष्टे* यस्मात्‌ “एतत खाध्यायखङूपं, देवानामपि भाधकं देवा fe gif, जन्मनि ane wat खाध्यायमधोत्य तद- UMASS इरुद्काः सन्तो देवलं प्राप्ताः "तं" Lew खाध्वायं, योमुऽन्घृजति' यः परुषः प्रारभ्य पञ्चात्‌ wala, पुमान्‌ श्रभागोा वाचि भवतिः वाङमाचनिष्याद्यलेनाप्रयाससिद्धं खा- धायाध्ययनं तथयाविधा्यां प्रयासरहितार्यां महाफलरेतु- तार्यां वाच्यपि भाग्ये ae परित्यक्रनास्ति, महाप्रचासनि- mg चओातिष्टोमादिषाध्ये खगं भागं नाति किम्‌ वक्रय घा हि ufweufgarafeafgas प्रङिपति भाग्यदोन द्यस्ििन्यै कोपि विप्रतिपद्यते "तत्‌ तस्मिन्‌, चिन्ताम- रिपरित्यागसद्श्ाऽयं खाध्यायपरिल्याग इव्यसिनर्ये, काचि- दुक्‌ MMT

ataatad दश्यति। (O‘afeata ° पन्धामि- far इति ‘ay पमान्‌, age वाश्मात्रनिष्याद्चमध्ययनं करोति तं vated वेदः समसतपापच्यदारेण माक्पयन्ता-

* अदुमोदध इति deo पाठः | 212

९९. Rafa चार जे

भागे safer | यदी शोत्यलकः लाति नहि

मगतिप्रदानेन* fad “सखायं, श्वातिखख्लेरन पाल चति, तस्नादध्येतारं सखायं वेत्तोति “खखिवित्‌* arena, aug ‘Aa’ परुषस्य, सखा अरत्यम्तस्तेरेन कदाचिदष्यनपा- थात्‌! महि निरन्तराथ्यायिनं eras: कदाचिदपि परि यजति, किन्तु दिने दिनेऽतिश्रयेन तस्याधोनेा भवति।। तादृशं “खखिविदं, श्रपि ‘ware’, “यस्तित्याज परित्धक्रवान्‌, ‘aw ufcam, "वाच्यपि", “भागे नाडि श्रायासर्‌ हिते महाफले पाठेऽपि भाग्ये माङि, किम्‌ ana महाप्रयाषसा- धयेऽमृषठाने ` तत्फले वा "यदी" यद्यपि, क्ञा्यायल्यागौ कदा- चिदिदत्भायामुपविग्ख wate भास्वाणि ‘sara, तदार्नी ‘qua? अ्रलोकमनृतमेव, ‘ofa’, परूषायंपयवखानाभा- वात्‌। afe काव्यनाटकालद्कारादिश्रदणेन ठथायुःचवम- न्तरेण कश्चित्‌ परुषा पश्चामः। श्रत एव वाजसनेचिगः खमामनन्ति। नागध्यायादद्टच्छन्दान वातो विम्बापनं हि तदिति वेदव्यतिरिक्ख्य शब्दजाल्स् कण्टश्ाषमा जपर्थवषा- चिलमेव$ sured) चस्मादयं वेदत्यागो ‘gare Tai’ पु- ष्यानष्टानमारे, जानाति तस्मात्‌ कष्ठगरषमातपर्यवखानं |

* माच्लपर्यन्ता्तरोत्तरगतिप्रदानेगेति ae पाठः!

+ fea दिने खतिश्या भवति इति Fe पाठः,

मडाप्रयाससाध्ये खं इति ae पाठः। § करटश्षमाजपयंवसानत्वमेव इति ae Was: |

प्रपाठके १५ GATS: | RR

mat gare पन्धामिति(। “तसात्‌ खाध्यायेष्येत-

दिविधं fe परूषेणाथ्यते एेदिकजोवनमामुश्चिका भेाग- WIT तच जीवनस्य कायथादेरपि षिवाणिच्यादिकमेव मदत्‌ aud, श्रामञ्जिकमागन्तु वेरमन्तरेण सवता जानाति, अतः Waray wea awiry एव परिगिष्यते। Had सृषटतश्नानमा कभावः, प्रत्युत दुरितञ्च महत्‌ सम्पद्यते wa एव मनुना Gadi योाऽनधोत्य fest वेद्‌ानन्यच्र कुरुते मतिं। Nasa waaay गच्छति सान्वय cfs

cal खाध्यायपरित्धागे बाधं द्ण्यिला तदम्ाने ser रश्रंयति (“तस्मात्‌ ° तदेषग्युक्रा" इति war सञाध्यायव्यतिरेकेण सुतमा ज्ञायते ‘awa’, 'खाध्या- याऽध्येतव्यः, दति यदणाथध्य यनं ब्रह्माध्ययनश्च* ara | एत- चाभयं परमपुरूषार्थत्ेन धनमिति उपनिषदि परषोाष- निषदि बह्ूनाग्टषौणं मतमेदेापन्यासप्रक्गन विस्यष्टमा- aa) खाथ्यायप्रवचने एवेति नाका माद्रस्यः, तद्भितपस्त- द्धितपः दति। सत्यवदनमेव परमपरषाथंसाधममिति राया- ATS मतं छचछ्रचाद््रायण्ादरिरूपं तप एव तत्साधममिति परिशिष्टेमतं। मेदख्यस्लत्यम्तररस्ठदर्भी रदस्यार्यवात्‌ az- तद्‌भयमृवाच तच यरहणार्थमध्ययनं† whaw see

* इत्यध्ययगं weTarsaretea so Wa: | + खाध्यायो awaraawad इति Re ura: |

BER Vega आरणक

ar क्रतुमधीति तेन॑ तेनास्येष्टं भवत्यगनेवीयारः-

yaay प्रतिदिनं ब्रह्मयश्रूयेण वचनं प्रवचन | उभे एवे- मे परुषा्यसाधने सत्यादीगामचार्थसिद्धलात्‌। a fe नि- रमार खाध्यायं पठति तद्गु तवदने कः प्रसङ्गः तपोाऽथ- जाथंसिद्धं निविद्धविषयप्रव्ानामिदियाणां* बलदखयदार- णाद्धतलं वारयितुं शच्छरृताद्धायणादिना शरोरजावरूपं तपः श्रियते। खाध्यायपरस्य तु विषयमाचचिन्तेव मास्ति कुता दुष्टविषयेषु प्रठस्तिः। afew seven | ध्यायता विषयान्‌ de: बङ्गसतेषुपजायते। aya सच्चायतं कामः कामात्‌ क्राघाऽभजिजायते। क्राघाद्धवतिष्न्माहः war- हात्‌ Wiafaaa: | सतिभंभादुद्धिगाभ बुद्धिनाच्रात्‌ प्रण श्यतोति विषयध्यानजिटच्छथेमेव चिन्तटन्तिनिराघङूपं यामं ay Ge GAM WIA खा खविषयध्याननिटत्तिः wienafataamaraa सिद्धा। aw किमनेन याग- WAT छच्छकसानद्रायणादिना तपसावा। wa warfaw STB: WH चक्मध। विन्देत किमयं wid ब्रजेत्‌ ceET- tia afegr को विद्वान्‌ यबमाचरेत्‌ इति एतत्‌ खर्व॑मभि- ta मेदल्यसद्धि avefgay षति प्रसिद्धिवाचकन fencer RGA खाध्यायप्रवच्नयारव्यादर दशंयति। नचलखा-

® निपिडविषयद्रश्याशामिति ते° पाठः। + खचर चेन्मधु इति te पाठः। संसिदेरिवि ते पाठः।

प्रपाठके १५ अनुवाकः दश

दित्यस्य सायुच्यं गच्छति ATT” | “ये अवा- ङ्त वा पुराखे वेद विदारसंमभित वदन्त्यादित्यमेव ते परिवदन्ति. स्थ sufi दिती कृतोयं इश्स-

ध्ायपाठमाचरेण यागानुष्टानाभावात्‌* प्रुषाय दति we- गोयं श्रयमध्येता शअ्रभ्मिरामवाजपेयरानदधयाश्वमेघादोनां मध्ये श्यं यं" क्रत॒भागं “wild, तखथ्येतुः पड्षस्य तेन av क्रतुना, ‘te भवतिः, जिविधो fe यागः। कायिका वाचिका मानसिक्येति, तचाथ्येतु वौचिकस्य faa नाख्ये विवारः यच्ध्येतार्थमपि जानाति तदाध्ययनकाले तदनुस- गानात्‌ मामकाऽपि निष्यद्यते कायिकस्य नालि arg नाम इ्व्याजंनरदडितख्छाधिकाराभावात्‌। चस्य त्वधिकारः कायिकमणता करोति cate त॒ वाचकमेव तत्‌ we भ्यते तस्माद यमथ्येतान्ादोनां सा यच्छे गच्छति तत्‌! afer वेदविदा माहाव्ये, काचिदृक्‌ “wan i तामेतागडचे दग्रंयति। OQ area at ° ₹रसमिति"८र) दति। “अवदः शर्वा, इदार्गोतममनय्यं अध्येटदङ्पं, "उत वा पुराणे" श्रयवा प॒रातनं व्यासवशिष्टादिरूपं, वेदं विरसं ` पाढादथाच वेदतत्वाभिश्रं महात्मानं, & मृखोाः, afer वदन्तिः aa तज निन्दन्ति, ते' मृदः, “सव”, रपि श्रादित्व-

* यज्चानुद््ानाभावात्‌ इति ते° पाठः| + कायिक्रखेत्राल्ति इति ते° ara |

२९8 SPAT खारर्धके

मिति “याव॑ती देवतालाः wat वेद्वि त्रा wre वसन्ति तम॑ दराहंेभ्ये। Fefera दिवि दिवे नम॑स्कुया न्राश्लीलङ्धीतयेदेता रव देवताः प्रीणाति १५।

aa’, मिन्द्न्ति तते (दवितीयमभ्भि, निन्दन्ति ततः इतीयं, “a Taam, ‘ard, निन्द्न्ति। we वेद विदाऽग्मिवा- य्वादि व्यसा य॒च्धयोगणलादेतस्ि्नेव निन्दा! तेषां निन्दा ca aaa मन्लेणादिव्यादिरूपललक्षणं वेद विक्माद्ाव्यं दर्भितं॥

su मन्लस्य तात्प दर्शंयति (ara: ° प्रीणाति © इति sfacaat देवतानां विष्णुः परम दृल्युक्लारभि- yaaar विष्णुपर्थन्ता चा वल्य देवताः खन्तिताः स्वाः पाट- ताऽर्यतख वेद विदि ‘age वसन्ति एकंकस्िन्‌ मन्ते एको Za: प्रतिपाते। ते मन्त्राः सर्वऽध्येतुवाचि श्रध्येतुमेनसि वन्त॑न्ते wat षेदविदां ब्राह्मणानां सर्वदेवतात्मकलवात्‌ ae: भरतिदिनं "नमस्कयात्‌, “Ee aaa किमपि* विद्य- मानमविश्चमानं वा ata) एतेन वेदविदः ब्राह्मण सत्कारेण स्वी Haat ‘aar’ परिताषयति॥

दूति सायनाचाय्यंविरचिते माधवोये वेदायप्रकाे यज्‌-

रारण्यके दितोयप्रपाटके पञ्चदभाऽनुवाकः॥९५॥ अं

* fafaeta xfa Ao पाठः।

प्रपाठक शद GAM: | २६५

अथ GSO Saas: | Ofraa इव at va परेव रिच्यते यो याजयति प्रति वा नाति याजयित्वा प्रतिण्द्य aerate: सवा- ध्यायं वेद्मधीं यीत (चिरा वा साविकं गा-

अथय षाडशाऽनुवाकः।

अथ कस्यखिदयान्छस्य याजने तथा कस्यचिदयाग्यस्य पर्षस्य दव्यप्रति्यरे प्रायखिन्तत्रेन ख्ञाध्यायं विधन्तं। (\)..रिच्यत द्व वेदमधोयोत'८९ इति ‘ay पुमान्‌, खयमापद्र हितेऽपि दरयलेाभादयाच्ये "याजयति", fafag <a ‘at प्रतिगरह्ातिः, avafay ara रिच्यतष्वः aif aya इव भवति, wet द्रात््मायमेवन्धनिकाऽपि खन्‌ द्रवयलाभादन्याथं करोातोति wa जनास्तं निन्दन्ति तदिदम्‌ लाके formas तथा प्रेव रि्यते' परलोकेऽपि प्रकषण रिक्त द्व भवति, प्छलाकाभाव एव रि क्लं, "याजन प्रतिग्रहयोर्जी विकारूपेण शा स्तेऽभ्यपगत- लात्‌, निषिद्धयाजनप्रतियदविषयमिदं द्रष्टयें। Wal द्र लाभात्‌ "याजयिता प्रतिग्द्म वा", “waa भाजनरहितः, Cara जिवारं खग्राखाध्ययनमरूपं वद्‌, जपेत्‌+

तचाश्रक्रस्य पचान्तरमादह। (O“Fatra वा ° रचयति

* धायातति do us |

Rid तेन्तिसये खार खके

यीमन्वातिंरेचयति' (“वरो दक्िणावरशेव वरः स्यणोात्यात्मा हि at: १६

(९) दति। पवाक्रप्रकारेण frm खमत्मानं afta atria श्रपकोन्तिं casey निवर्तयेदित्यथैः*

पक्लदयेऽपि faut faye) (९)“वरो द्चिणा ° स्यृणो- rar feat! cfa भर्व वर दति खचकारेणाक्रलात्‌ जरेव ‘cfearatw’, 284 May, "वर" Ae args, euifa प्रणयति, यस्मात्‌ ‘at’ गोारात्मैव, तस्मात Sa समानत्वात्‌ तया cfawar खात्मानमेव रत्तवानिति war तत्पापमिदन्तियक्रा

दति सायनाचायविरचिते माधवोये वेदांप्रकाशे यजञरा- wus दितीयप्रपाठकं षोाडओाऽनुवाकः॥९६॥

* matiweat afazcqaat तत्छवितुर्वरेण्छमित्येतां we भाजनरह्िता दन्य Kuafa’, पुवाक्तप्रकारेयावत्तयेदिचचः। इति त° Wis: |

EN wicafa ते पाटः

प्रपाठके Lema | ` २६७

WU सप्तदणाऽनवाकः। Oey हवा रष छन्दासि या याजयति येनं य- il are Be प्रोत्य 2 ~ ~ | WHA याजयेत्‌ सोर ण्यं परीत्य शुचो देश स्वाध्याय- मेवेनमधीं यन्नासीत९। Creare Sen स्थानमुप-

जिका या भा नि कक

अय सप्रदशाऽमुवाकः

पर्वमनापदि दुषटयाजगघ्य प्रायखिन्तमृक्रं | ददानोमा- पदि तद्याअजनस्य पुव्माद्‌ प्राय्िन्नं fara (५“१द दे इवा ° अधोयन्नासोत'९) tf “ay पुमान्‌, धनाभावे जीवना- भावात्‌ प्राणएरचणाय श्रयाज्यमपि wes "याजयेत्‌ एतश वाजसनेयक्र दर्थिंतं, प्राणस्य वे VES कामेभ्य श्रयाब्यां या- जयत्यप्रतिग्टद्यस्य प्रतिग्टह्वातीति। दृशः पमान्‌ 'कन्दांसि", तव प्रतिगरे कियान्‌ wars रिक्रोकरोति फलरहितान्‌ कराति तत्परिहारायं “येनः, "यज्ञक्रतुना", याजितवान्‌ “एन- मेव' क्रतुभागं, खाध्यायं,, VATATY Wal पठन्‌ “Wisi a’, तेम प्राय्ित्तं सम्पाद्यते तत्‌ सम्भावनां ध्यानार्थेवा॥

aa यज्ञावयवान्‌ सम्पादयति। (र)“तस्यागशनं ° सम्द- Haw’) टति। "तस्यः भ्रायखित्तायं ३दभागमष्येतुः पर्ष घ, तावति कालेया भोागनपरित्यागः सेव (रोचता यदतच्छदू-

* च्यनव्राभावे प्रार्च्य डति F ara: | + Bale, समायायायाज्यं xfa Geo पाठः। 2K 2

गदर तेनिसोये खार ण्यक

सद्‌ WAY सत्था AIHA उपष्टत्धुतिर्भुवा प्रा- शा इविः सामाध्वयुः वा रष यन्नः प्राणदष्िणेऽन- AAT: स्तर ः९ १७

देश्रङूपं शानं, ता एव ‘wens’, यत्‌ तज्रापवेशनं भेव ‘gar. सोमाभिषवः, येयमस् "वाक्‌", सेयं ‘wg: चत्‌ "मनः", सेव ‘saw’, या 'धुतिः', अगुष्टेयायावधारण्ा, सेव ‘war, यः भ्राणः' aga “विः, थत्‌ “सामः गायमं, एव "अध्ययः", सेाऽयं भावनाङूपः ‘aa, प्राणदः" देहान्ते प्राणपरिद्याग एव दचिणाख्यानोयः, ्रताऽनन्तदश्डिणल्वादयं यज्ञाऽतिश्रयेन सष्डद्धः,* उक्रयश्समाप्नी Hadad देयमिति तात्पर्य;

षति सायनाचायविरचिते माधवीये वेदारप्रकाशे यजरा- waa इतीयप्रपाठकं सप्तदभेाऽनुवाकः॥९७॥

+ सेयं भावना याग र्व दच्ियख्यानोयः प्रायः", खता aaa. दलिश्वादयं यज्ञः RAAT! | प्राणा WaT: सर्वेभ्योऽपि वक्व ufanaa प्रियत्वात्‌ सेयं भावनगारूपसम्यद्रस्य दश्तिगोाक्ता। wal प्रायख्ित्तायं पाठरूपत्वस्य "स ख्व यश्च", "प्राखदच्तिडः,, प्राबद्धिति- छतु रप्रमेव तच्च दछ्िजा रखतत्‌ सर्वेरपेच्ितत्वादनन्तमियु ्ते। ष्यनन्तदच्तियत्वादेव खयमतिश्रयेन सम्टडः, उक्तयश्षसमाततै प्रभूत. मन्नं देग्रमिति amare: | इति Ge Wd |

Q प्रपाठके ९० GATT: | ९६९

श्रय अ्टादशाऽन्‌वाकः ("कतिधाऽव॑कोर्णो प्रविशति चतुर्धत्या हृ्रद्यवा- दिनौ मरुतः प्राशेरि रम्बलंन हस्यतिं ब्रह्मवचसे- नाऽभ्रिमेवेतरेण सर्वेण तस्यैतां प्रायित्तिं विद्‌ाश्च- कार सुदेवः काश्यपः५। (“ये ब्र॑ह्म चा्थवकिरेदमा-

ooo

अथय अष्टादशाऽनुवाकः

प्राय्ित्तार्यसाध्यायप्रमङ्गादवकोिंप्राय्चित्तम्‌्यते तदिधानार्थमादो प्रक्तोति। ()“afauraardf ° सुदेवः- काश्यपः”८९) cfs sand भग्रव्रतं ब्रह्मचारिणे रेतस्क- ष्टनादिकं तद्यस्यास्ति खः “श्रवकोर्पीः, तादृशः पमान्‌ खको- धेरेव वयवेदे वान्‌ ‘ufaufa’ रेवाखदीयानवयवाम्‌ विगा- श्रयन्ति, तच कतिभिः प्रकारेरेवंप्रविश्तोच्येवमभिन्नस्य wR: तजाभिन्चाः "ब्रह्मवादिनः", चतुर्भिः प्रकारैरित्यत्तरमाङः, एव प्रकाराः खष्टोक्रियने, खकोयेः ‘adage, देवान्‌ प्रविश्चति'। "बलेनेद््रं प्रविशति, ‘agave, हृरस्यति,, "प्रविशति" ‘xatu ‘daw वागादिमा शश्रद्चिमेव ufaufa’ | मरूदादयोऽख्य प्राणानपररकोत्यर्थः। कश्यपस्य पचः सुर- Ue: कञचिदूषिखस्येतस्य रे षस प्रायञित्तं निञ्धितवान॥ तदिद्‌ प्रायर्बिन्नं विघन्ते। (ar ब्रह्मचार्य * ्रात्मन्‌-

७० तित्तिरये रके

वास्वायाश्राव्यामभिं प्रणोयेपसमाधाय दिराज्यं- स्योपधार्तं जुहाति कामाव॑कोरशीस्म्यवकीणास्ि काम कामाय स्वाहा कामाभिद्रग्धोस्म्यभिदरग्धोसि काम कामाय SAT वा MIATA” I (णत्वा प्र्यताश़्लिः afrdstrafraaaa | Og मासिष्डन्ह मरूतस्समिन््रः सं हस्तिः सं मा- | यमभिः faery बलंन चायुष्मन्तं करोत

wa’) इति श्राग्यष्टापघातं' आ्राव्यमृपरत्या पडव्य सत्‌ खकृदादाय श्विजेहाति'। तच प्रयममन््रस्यायैः | S 'काम- देव, “्रवकीर्णेोाऽसमिः लत्‌प्रेरण्या त्रतथेशश्षखणमवकरं aratsfa पनरुक्रिरमुतापम्रकट माथा श्रवकरपरिहारा्ं कामाय, देवाय स्ञाङतमिरमस्तु .जभिदरुग्धः" त्रतर्भे्लच- पमभिद्रादं कृतवान्‌, ‘wie’, अन्यत्‌ प्रयममन््रवत्‌। च्राव्य- प्रशंसनमच श्राच्यस्य देवग्रियलेन श्र्टतलात्‌ तद्ध मेनावकर- परिषशारदरूपं ‘wad’, स्वात्मनि सम्पादयति॥

चन्त कन्तंव्यं विधत्ते (र)"“इत्वा प्रयताञ्जलिः ° मन्त av) इति। arta सम्पटीकरणमच्छलिः aa प्रयतत निच्िद्रले “कवातिर्यक्‌' देषत्तिरदखयीनशरीरः, नात्यन्तमभि- मृखानापि age: अप.तु arg fea: I

श्रभिमन््रणे मन्त्रं द्श्यति। (“खं मासिञ्चन्त्‌ ° करोत

प्रपाठके १८ GAA: | २७१

मेति। Onfererat मरुतः प्राणान्‌ द॑धति प्रतीन्द्रो बलं प्रति रहस्पतित्रह्यवचंसं प्रत्यभरिरितरः wax स्व- तनुरभूत्वा सर्वमायुरेति | ‹चिरभिम॑न्येत चिषत्या हि देवाः पूत इव मन्येत इत्यं जुहयादि- मभिमन्त्येत पुनीत रखवात्मानमायुरेवात्मन्‌ धत्ते

मेति५) इति 'मरूतः, देवाः आरैर्विशोर ‘AP, "असिञ्चन्त्‌ः, पुनः waa सिक्रमाप्यायितं gaa एवमिन्द्रादिषु req किञ्च “आयषा, "बलेन", वयःसंयोज्य सम्पू युय कुवेन्तु

VARIA पृवेाक्रदेाषसमाधानं दशंयति। ५)“'ग्रति- Wa ° सवंमायरोति५ दति owe यजमाना्ये, "मरतः, देवाः शराणाम्‌ प्रतिदधति' प्रतिष्टापयज्ति* एवमिद्धादयोाऽपि। ततोऽयं ‘adam, अम्यृंसवावयवः, war’, सन्यूंम्‌ “श्रायः, प्राश्नाति

` अरभिमन््रणस्यादटृन्तिं विधन्ते। («“"चिरभिमन्तयेत ° तिष्या fe देवाः” इति चिवार्ानृष्ठाने सत्यमिदं नतु suzeufafa विश्वासा येषां देवानान्ते “जिषत्धाः'॥

उक्र प्रायशिन्तं पापान्तरऽप्तिदिग्रति। (erga: ° wan” दृति निञितस्यावकरस्याभावे कलयापि पा- पर अन्भावमयादहं श्रपतः", इति चः wea सः, अपि पृना-

* पुनररपंयन्तिदतिते* पाठः|

ROR तैत्तिरीये खारक

“वरा दिशा वरेणेव वर्‌ स्पुणात्यात्मा fe at: १८

श्रथ एकोनविंशोऽनुवाकः मःये सः ma ममः सः मद॑ ~ केशं ~ $ ०५ ~ 6 js ब्रह्य प्रप॑ये AMAT TTT प्रप देऽखतकोशं प्रपद्य

क्दामाभिमन्तणे कुयात्‌, पुमाम्‌ wre शेधयिला स्वात्मनि सन्ये “ura:’, सभ्पादयति॥

तचाभयजच द्किणां विधन्ते। (=“वरो द्ङिषा ° war- arian fe वरः" दति। व॑बद्या स्थेयं

इति सायमाचायविरचिते माधवीये वेदायप्रकागरे यजरा- Tan दितोयप्रपाठकऽष्टादशोऽनुवाकः॥९८॥

===

श्रथ एकानविंशोऽनुवाकः

ददानो सर्वयागारम्मेषु श्रायष्करं ब्रह्मोपथानं fafua- सुखन्‌मन्तमाद QUA सायङ्ाखोनसन्ध्यावन्द्‌ नादृ WATS CAPITA मम्तमाह (oz: प्रपञ्चे * कश्यपस्य") tfai एते ए्रथिव्यादयस््रयाखोाका यश्च॒ यषां

a -- यिय नामा मिक

* अयवे्ादिपाठा de पुस्तके नाखि |

UUTSH te GATT: | २७३ VETS aware य॑ त्युनावपश्यति तं Ave देवान्‌ प्रपद्ये देवपुरं प्रपद्ये परटते atten ब्रह्मणा वर्म॑

arava चयाणां* तत्‌ सवं ‘way प्राप्नोमि, लकानां ey: तत्‌ श्वे “प्रपद्ये WAH, "ब्रह्म प्रपद्ये ब्रह्मकोशं प्रपद्ेऽच्तं प्र- प्ेऽष्टतकोशं प्रपश्ये" | ब्रह्मशब्देन चतुमुंखस्य श्रोरमच्यते तस कतः स्यानं जनलाकः, अन्ठतथब्देन विरारकारणभूतं War- MEHTA, AY काशः BTA एतखतुविधं प्रपद्य भजामोत्य्यः 'चतुष्नालं' चतुविंधा श्रन्नमयप्राणमयमनोा- | मयविक्ञानमयाः कोशाः जाखवत्‌ Wala यस्य, पञ्चकश यं" श्रागन्दमयं, “ग्ट्युनावपण्यति' मडि तस्य कारणङ्ूपस्य कायवद्धिनाज्चोऽस्ति, तादशं काश्नमदं “प्रपद्ये'। (देवान्‌, ददा दीन्‌, तेषां पुरं “देवपरं, श्रपद्ये, “श्रः, तेन श्रम शा, ‘adur aqqeqy परमात्मना, ‘aviaa’ परिता वेष्टितः, "वरोटतः' पुनः पृ्ग्वषटितः, तथा ‘awe तेजसा" कश्यपस्य प्रेचकस्य कश्यपः का भवतोति न्यायेन सवंसाचिण tare तेजसा, "परिदतः", ‘aw, Tear रकाय ब्रह्मा तदुपस्वानेन गखल्य॒नरामोत्ययः‡

°F yee ‘surat पदखाने ay: इति पाठे वतेते | ओकानां wararfirfe ade पाठः। { गटब्यन्तसामील्वनिप्रायः इति F Faas: |

2 7

२.७8 वेत्तिसोपे आरण्यकं

~ 1

णाहन्तेजसा कश्यपस्य. | (यस्मे नमस्तच्छिरा धमा

6 + द्धो त्तरा₹ | fo {विष्ण मूधान ब्रह्मत्तराहनुयन्नाऽधरा विष्णहदयः संवत्सरः

= नमिन a ¢

प्रजनन पुवपादावचिर्मध्यं भिच्रावरुणावपर्‌-

1 { + e | पादावग्निः पुच्छस्य प्रथमं काण्डं तत इन्द्रः स्ततः

| तिरभ॑यं e |

प्रजापतिरभयं चतुथे“) वा रष दिव्यः श-

ब्रह्मो पस्थामकाले खवात्मकश्य परमेश्वरस्य शिग्रमारा-

* a ~~

स्यजखलग्रररूपत्वं Wray दशंयति। “qa नमस्तच्छ्रिा ° प्रजापतिरभयश्चतुथं(९) इति aq पर ब्रह्मणे, "नमः, षैः नमस्कारः क्रियते, ‘aq’ परं ब्रह्म, wa ण््ररुमाराख्यधा- AVS जलदस्य शिरः" उन्तमाङ्गस्ानं, योाऽयमनुष्टेयः धमः, सः ‘agi’ मूद्धंखानीयः, fara मूभंखेस्िन्नेवायतने ऊध्वाधाभागमेदेन भिदाऽयं wae: "ब्रह्मा", सोऽयं ae ग्रस्य "चन्तरा इनः", यः यज्ञः, सः अचरा Way यः "विष्णः, साऽयं इदयसानीयः। यः संवत्सरः”, तत्‌ प्रजननं इद्धियस्धानोयं,* या र्नो", at तख awe “पूरव॑पादौ,, योाऽयमचिमुनिः, शाऽयं want, at “मितचावरुणे' देव ते MITT, भिष्ुमार सय पच्छ ववे भागाः, तच “HLT: USES’, "प्रथमं काण्डं" प्रथमे भागः, "ततः" aged, ‘CR’,

t * ततप्रजननमिग्ादि खाने सोऽयं प्रजननेद्धिवयद्यानोयः इति? पुरकपाठः।

QUUISH १९ QAM: | २.०६

करः शिशुमार स्तर.५।८१य रवं Tere gaara अय॑ति सर्ग लाकं नाध्वनि प्रमीयते नाम्नो प्रमौयते नासु प्रमोयते नानपत्यः प्रमीयते Sea भवति | भभ्रुवसू्वम॑सि भवस्य कछितमसि त्व भूतानामधिपतिरसि

दितोयो भागः, ‘aa: अप्व , प्रजापतिः", ठतीयो भागः, तता- ऽपि परतः “aay भयरहितं, पर ब्रह्म Sega भागः॥ एवं ध्यातव्यानवयवान्‌ सम्पाद्यावयविनं सन्द्श्यति। (९) “सवा °शिष्रएमारस्तःरःद'८९) इति यदी TAME दत्या- दिना sad चतुथमित्यन्तेन वाक्येन याऽयं निरूपितः “एषः, ‘fea,’ दिवि भवः, शाक्रः" श्रत्यन्तशक्तिमान्‌, fryga मार- यति मखेन निगरतीति शिष्रुमारः' नलग्रविशेषः, afe ज- लमध्येऽत्यन्तविटतेन मृखन मनुब्यान्‌ wzeraifa t यदैवं 1 ध्यातव्या यदा निरूपितः, तद्यानं ततफलञ्च दभर यति। (eq एवं ° लयान्ते भवति*) इति ‘as? पुमाम्‌, दिव्य शिण्डमारं ‘ag’ मनमा ध्यायति, "छनः", श्रपन्टल्यृज्- यति" मागादिमरणरूप suagfatea भवति, दुमेरण- न्तस्य NANA: | PAT? wa सुलभान्ना भवति॥ अय ध्यानानन्तरमनुमन््णमन्तमाद। (५). वस्व मसि 8

* चतुथे ब्रह्मेति ते° ura: | तदेष इति ae uta: | ` 9.2 2

Rog तेन्तिरौये च्पार र्रके

त्वं भताना अष्टोासि त्वा भतान्यपपयार्वत्चन्ते नमस्ते नमः सर्वन्ते नमो नम॑ः; शिशुकुमाराय' Aa We

िप्ररकुमाराच war दूति श्रनेन मन्तेणाद समुखे war waned yay fagaresy तमुपतिष्टेत्‌ हे शिष्रुमार ‘a भरुवाऽखि' विनाश्ररहिताऽसि तथा ‘yaa’ जगत च्राका- We:, ‘fad निवासथ्ानं,.अरखि' warat? सर्ववां प्राणिना, ‘a sfucfatfa’,wa एव गताना, मध्ये खषटाऽसिः। शगता- नि, सवापि त्वासपेत्य परितः सेवन्ते, तस्मात्‌ "ते" Oe, aa, bares ‘Sp Tai BQ, यत्‌ ‘ad’ जगत्‌, “ते'† तव॒ श्रधौनं, तया सति नमः © e Peas e ~ aq त्वदौयाय Vas Wa: | तया ‘aA aay’ सवस्य खामिने त॒ग्यमपि aa: 1 fa agar ‘va: faxgqartra नमः नि WATS जलग्रद विशेषस्य कुमारो बालकः तदाकारोयो भ्रुवः ~ ~ Q. AG AABIWSD | उभयतो नमस्कारदयमादरा्थे॥

दति सायनाचा्यविर चिते माधवोये वेदाथप्रकाश्ने यजरा- रष्यकं दितोयप्रपाठक एकानर्विं्रेऽनुवाकः॥ १८

a

* श्िशमास्कुमारायडइति 7 पल्तकपाठः। जगत्‌ तत्‌ तइति F पुस्तकपाठः।

प्रपाठके Re GAA: | Ree

way विंशाऽनवाकः |

(नमः Ta दिशे are देवता रुतस्या प्रतिवसन्त्ये- anata” | (नमा नमः दक्ठिंणायै दिशे ary देवता wet प्रतिवसन्त्येताभ्यश्च नमे नमः प्रतीच्यै fet याश्च देवता wet प्रतिवसन्त्येताभ्यओ नमा नम- उदीच्यं दिशे याश्च देवता रतस्यां प्रतिवसन्त्येताभ्थख नमा नम Sara fed are देवता wren प्रतिवसन्त्ये- ताभ्यश्च नमा नमेाऽधराये fet याश्च देवता Wet प्र तिवसन्तयेताभ्य॑श्च नमे नमेऽवान्तरा्यँ fet are 2-

श्रय विंभाऽनुवाकः

सण्ध्यावन्द्नाङ्गलेन भिष्ुमारोपम्धानमुक्रं अथ दिगप- स्वानम्‌श्यते। तच प्रथमं मन्माद। “Waa: are fed ary ° प्रतिवखन्धेताभ्यख ८९) इति एते मन्त्राः प्रयममन््वज्ञा- Sar:

अथ मन्यपखानमन्तं द्श्यति। (qa नमा ° म॒नि- wa wa.” दति नमस्काराटिक एका मन्त उभयता नम- खकारो TT मन्तो "गङ्गायमुनयोः", मध्ये TRAY तपाऽ-

nec AAT आर रके

बता रतस्यां प्रतिवसन्त्येताभ्य॑श्च नमे नमे गङ्गायसु- नयामध्ये यें वसन्ति ते मे प्रसन्रात्मानशिरश्ीवितं व॑यन्ति नमे गङ्गायमुनयेमुनिभ्यश्च नमे नमे ग- क्गायसुनयेमुनिभ्यश्च नमः २० | | a ¢ 1

सद, TAK, यद वाः सप्तद श,यद्‌ दो व्ये TAT,

चतु 9 * ~ 1 , 4 श्रायुष्टे चतुवि£शत्‌*, वैश्वानराय षड्विःशतिः, वात - रसना इ, क्रष्माणडैः, जान्‌ इ, पञ्च,, ब्रद्मयत्तेन, गरामे, मध्यन्दिनेः, तस्य वे मेषः, तस्य वे दाऽ, रिच्य- तिऽ, eB ह, कतिधावकीर्णो$, मूः, नमः प्राचे faxufas इरिः तत्‌ सत्‌

धिकाये केचन (मनयः, वसन्ति, ते खंवऽपि प्रसश्नचित्ता war मम facaradig कुवेन्त्‌ तेभ्यः "नमः" उत्तरो मन्त्रो भह्यतिश्रयद्यातनार्यै asia नमःशब्द्‌ दयेपेतवमभ्यासाये। तदवमस्िन्‌ प्रपाठक खाध्यायविधिः प्राघान्येन प्रतिपादितः, तत्‌प्रसङ्गाच्छद्धिकारणं सन्ध्यावन्दनादिकं ad प्रतिपादितं॥

° च्यादं दगडपातम्नमे मुले saleing, कण्डिका टश्यन्ते | पुताक्तकास्येन दशमथ्ये GANGA रव as ed | रुतद्शतावपि दग्डपातमनमा ews |

§ रश्तखपि द्ण्डपात्म्नमः।

प्रपाठके Ro खनुवाकः। २७९ सद, ब्रह्मयत्तेन, विशतिः नमा ब्रह्मणे नमे Bea नमः उथिव्ये aa ओषंधीभ्यः। नमे वाचे नमै वाचस्यतये नमे वि- WHT इहते करामि शन्तिः ३॥ आम्‌

वेदार्थ प्रका्चेन तमे wre निवारयन्‌ VAULT A देवाद्विचयातीर्महे अरः

दति सायनाचाय्यंविरखिते माधवीये वेरार्थ॑प्रकागे यजु- रारश्यकं दितोयप्रपाठक विधेाऽनुवाकः॥ २०

aaraisa दितौयः प्रपाठटकः॥

कैन्तिरोये रार ण्यके

दतोधप्रपाटकं प्रथमोऽनुवाकः | rina | हरिः |

तच्छं याराटंणीमदे। गातुं यन्नाय। गातुं | पंतये। देवी! खस्तिरस्तु नः। खस्तिमानुपेभ्यः। उरं जिगातु भेषजं wat we दिपदे। शं चतुष्यदे। | शान्तिः शान्तिः शान्तिः ओम्‌ | तैत्तिरीये आरण्यके `

दतोयप्रपारकं प्रथमोऽनुवाकः

-- 4

1 ~

=== @ eke G auwo=

ओगणेशाय AA: |

NNN

uw निश्वसितंवेदा यो वेदेभ्याऽखिलं aaa fada तमं वन्दे विद्यातीयमरेशरम्‌ खाध्यायब्राह्मण प्रोक्तं दितोये fe प्रपाटके। “es ~ ct ~ ~ चातुष्ाचचितेमन्त्रा वच्यन्तेऽस्मिन्‌ प्रपाठक A

[श 2 गर

* cajaa इति F पुस्तकपाठः |

प्रपाठके नुवाकः। २८६

(चित्ति qa चित्तमाज्यं वाग्वेदिः। आधीतं afe: केता af: | वित्तातमभिः। वाक्पति्ाता।

त्राद्मण गन्धस्य ठतोयकाण्डे दादश्रप्रपाठके AY a VAET- तार दत्यसिन्ननुवाके चातु हं चचितेन्ाद्यणमृक्त नतु तचन्ता WIHT: | तेषामरण्टेऽध्येतव्यलात्‌ अतस्मिन्‌ प्रपाठके THAT उच्यन्ते। तच प्रथमानुवाकोाक्रमन्त्ाणं विजियोागो ब्राह्मण एवं समाघातः, परस्ताद्शरातारमदश्चमुपदधाति चावत्पद्‌मिति। amare (\)*“चित्ति खक्‌ ° gary) fai wet fewg: प्रजापतिः ead केन विधानेन श्राध्याल्सिकेनेष्टवान्‌। तद्यागवत्तिनः खुगादयः एतेषु way प्रतिपाद्यन्ते, wa “चिन्तिचित्त्ब्दाभ्यां निर्विकल्यकसवि- कण्पकभेदजनकावम्ःकरणटन्तिभेदो विवक्धिती “वाक्‌, प्रसिद्धा arta? उचखायंमाणं। 'कंतविन्चातशब्दाभ्यां नि- विंकश्पकखविकम्यकज्ञाम विषधावभिपोयेते | वाक्पति शब्देन वाचः प्रवर्तकः कण्डताल्वादिख्ानेषु संयुज्यमाना AIR TS | "मनः प्राणो, प्रसिद्धा "सामशब्देन तद्धेतुः खरोाचारण- afaqemat: एवं चित्यादयो ew श्रोरगताः पदार्थविशेषाः Suga TH पदाय रामनिष्यादकाः। “श्रग्नि्रष्ददइयेन चाहवनोयगाहं पत्यो विवक्ितेा "उपवक्षब्देनान्‌ वचनकन्तु-

* केनचिद्यागमेति पुर्तकपाटः। | t वडधतुवंखाश्ारण्ड्रक्ठिदव्यते इति ते पाठः। 22

ace वैश्ये धारकं

मन॑ SAT | प्राणो wha: | सामीध्वर्यः.०॥ (“वाच - स्यते विधे नामन्‌। fade ते नाम॑ विधस्यमस्माकं

ज्ञातुः* परा प्रेषवक्रा मेचावरुणा विवद्ितः। यदा प्राच wifgarerat varat ब्रह्मा समोपे fed प्रेव्यादिना तदनश्चां वक्रि तस्माद्यमुपवक्रा। चित्यादयः शरीरगत- पायाः सूगादिखूपा हति वाक्या्थः। ्रखिन्‌ मन्ते खुगा- Hat दामसाधमानां दश्रानामभिरहितलादयं मन्ता दश Paya | Voi HAG पृवंभागः, तख चावयवाः एय गिष्टका मनाः, aa वित्तिसुक्रया देवतवाङ्गिरखभरुवाखो- देति। एवम॒पधानप्रकारो KVM एता दशेष्टका उप- Wat:

मन्त्रस्य याऽयम॒न्तरो भागे ग्रहाख्यः तेम यरदृ्टकामुप- दघधाति। तथा चब्राद्युणमाल्ातं। यथावकाशं qerfafa i तश्च गदभागमाइ्‌। (“वाचस्पते ° मम्णन्धात्‌ aren’) tfai & (वाचस्ते' ate: पालक, दे ‘fay जगददिधातः, रे "नामन्‌" wae वश्रीकन्तेः, ‘a’ तव, ‘ara’, ‘fata श्रस्मदनयदकारो देवेऽवमित्येवं प्रसिद्धिं कुमः, यद्वा नमनं ग्रज्णोभावं सन्पादयामः। ‘a’, अपि ‘aera’, (नाम faw:’, देवेषु मध्ये यजमानोाऽयं यथाभ्रास्तं डतवामिति प्रसिद्धिं कुर्‌

ee ~ ~ ~न --- > ne er 9

| © * eaqqqang ta डति So पाठः।

प्रपाठक STATA | RR ama वास्यतिः सामं पिबतु। sary इम्ण- न्धात्‌ खादा५॥१॥

अध्ययः पञ्च १॥

श्रयं 'वाचस्तिः', मदीयेषु यागेषु साम'खदृ्माच्यं "पिबतु", "रासु" ares, qa, श्रपि fad धनं*, ory सम्पादयतु, इमं ठत्तान्तमुदिश्च जृडधोति खकोया वागा | wa वाचस्यत cae नम्णन्धादित्यन्ते aera: | एतेषां मन््ाणामुपश्ाने विनियोागः। तत्र तच वाचनिकाः† तेच ब्राह्मणे दितीयकाष्डे दितीयदतोयप्रपाठकयोः प्रपञ्चिताः, तेषु ₹ामादहामविषयभेदेन कञिद्िषय श्रापस्तम्नेन दभ्रितः। यच हामाथाः UFR: खाहाकाराः, यच्रादमायाः श्रय चाद श्रखादाकारा tfa ssa न्याय उत्तरेष्वपि aw- ष्वनुसन्धेयः | तदेवमसिन्ननुवाके दश्रहाढ मन्तऽभिडितः;॥

दति खायनाचायंविरिते माधवोये वेदार्थप्रक्चे यजेरा- रष्यकं हतोयप्रपाटके प्रयमेऽभुवाकः॥ ९॥

* ‘ae’ अपचितं धनमिति Se ata: | मन्तायामुपधानत्राक्षये विनियोगः प्रकरथसिडखातु्ावन्रा- Wa वाचनिक इतरे वाचनिका इति ते पाठः। 7 पुस्तके तेल. त्तर पुसतश्षवत्‌ VWs: केवलं वाचनिकखेति शब्दात्‌ परु इतरे तु विनियोगा इद्यधिकः। t aveweafa सै* az: |

२८४ तिन्िसोे ace

शय दितोयोऽमुवाकः

Omfardt हाता Ua | WM | दस्य- तिरुपवक्ता५। Sareea वाचो वीर्येण सम्भुततमे- ATA | यजमानाय वार्यं | AT FTC | वाच

श्रय दितीयोाऽनुवाकः

अथय चतुदेदठमनग्ल् उच्यते। तस्य विनियोगे arge साभिहितः। दितः ary चतुद्धातारमिति। acres | O“gfual हाता ° weafaquanr) इति asa हादटरभागः, तच पएथिव्यादयः प्रसिद्धाः, तया Waray. उपवक्ुशब्देन समोपे खिला तत्तत्क्मखमजाननोा WET faafaa:

अथ ग्दभागमार₹ (र). वाचस्पते ° जजनदिद्धमिगि- याय खादा८९) दति। & "वास्यते", श्रत्यन्तसभ्यादितेन मन्ताद्धिकाया ववाचः', सामथ॑न त्मासमन्तात्‌ "चच्छसे'। ‘aq’ यजमानाय, ‘ara’ वरणोयं, “Ga? खगे, “grag: सम- न्तात्‌, “OU श्रयं "वाचस्पतिः, wagtag यागेषु ‘aa पिबति'। ‘oe देवं, शद्धियसग्टद्यथे “जजनत्‌, जनयतु, मर यलित्यथः। तरेतदुदिभ् जङधीति खकोया aware

प्रपाठकं UTAH: | RCE

स्पतिः ara पिबति। जजनदिनद्रमिन्दियाय ret

WRI प्रथिवी हाता eT 2

शय दतौयाऽनुवाकः

Omfreran | ahead त्वष्टाप्रीत्‌। मिष waa” | (सामः सोम॑स्य पुरोगाः शुकः शक्रस्य

दति सायनाचायेविरचिते माधवीये वेदाथप्रकाशरे यजरा- Tas दतीयप्रपाठके द्वितोयोऽनुवाकः॥ २॥

शय तीयाऽन्‌ वाकः |.

अथ पञ्चहाटमन्त उच्यते तदिमियोागे ब्राह्मणे एवमा- ata | पश्वादुदश्चं पञ्चष्ोतारमिति। arse) ५.अरभ्भि- हाता ° सिच उपवक्रा tia श्रन्यादयः प्रसिद्धाः mae: प्रतिप्रस्याता चेत्येवमध्वयुदधिलेम हाट पञ्चकं पूरणोयं। अथय गदभागमाद। (ara: सामस्य ° श्रतः ATE (®) द्ति। याऽयं देवताद्मकः ‘ata’, सोऽयं खतात्मकसख याग-

९८५ सेत्तिरोये आरण्यके

पुरागाः। राता LE सामाः। ATTA aa SET”? 1.3 अप्निहाताष्टो ॥३॥

अय चतुयाऽनुवाकः।

Cate चुः वाते प्राणः। यां एषं ्न्तरि

रें प्रत्यागमने प्रता गच्छति ‘some’ भासक देवतारि- प्रकाश्का मन्तः, ‘WHA’ ग्टदह्यमाणतया भासमानस्य समख, पुरता गच्छति wat मन्तं पटिला पञ्चात्‌ समे wea! SCR’, "तेः Bey, एते ‘Sra’, श्राताः पक्षाः, श्रा रिता ati कीदृशस्य ते। वायवदाप्नोति सदसा गच्छतोति न्वातापिः", तच्छ हवनमाङ्कानं श्टणातोति खवनश्चत्‌", तख। एतदथ जुडधीति Ata aware i

fa सायनाचायविरचिते माधवीये वेदार्थप्रकारे यरा Was दतोयप्रपाठक दतोयोाऽनुवाकः॥

WY चतुयाऽनेबाकः श्रय षञेदरमन्् उच्यतें। द्विविधष्त्मन्तः। अरिं

प्रपाठके 8 Uae: | २८०

मात्मा | अङ्गैर्यड एथिवोः शरोर. | (°वाचस्यते-

Tara Bre: Ga चक्त्रिल्येकः। षष्टानुवाके AMT वाग्घातेव्यपरः। एव चातुद्ाजचयने प्रयाक्रवयः। वा- ग्ोता षड्धा णामिन्येवं तदब्राद्यणे निर्‌ शात्‌ | खयन्ते Tas तु पष्रबन्धादोा विनियागः। ददठब्राह्मणकाण्डे पय्यते। पशुबन्धेन यच्छमाणः WAT मनखामुद्रुत्यादवनोये TS- यादिति, तन्ब्न््तपाटस्हु (“यन्ते we ° yfaaly BOTY eft हेपणायेायं "खयः", सः "ते qe’, at वायुः सः ते प्राणः" तया” पद्ररुविषये fends समाक्ायते ख्यच्च- चगंमयतात्‌। वातं प्राणमन्ववद्धजतादिति। चा चोः सः ywe- भागः, उपरि वन्तिवसाभ्यात्‌। यदिदं ‘qaftey’, त्वदीयो Marat, मध्यवत्तितसाम्यात्‌) यानि इदयादीन्यङ्गानि तेः ‘ay’, सम्पादयतोति शेषः | यान्यन्यान्यख््यादोनि शरोर गता- नि तेः शएयिर्वीः, प्राश्रुदीति शेषः खयन्ते चक्रित्यादा- वपि aga wa: we प्राप्नोालिति वा योाजनोयं। wy ar वच्छमाणं वाचस्यतिसम्बोघनमनुद्य ते चकतुः WaEd जानी- यादिद्येवं वाचस्पतिपरतया am योज्यं | दामनिष्याद्‌कस्य WaT: चन्तरादीनि षडङ्गान्यचोक्रानि इत्यस्य AAT षड- aa ii

(1 re

* तथा चेति F पुस्तकपाठः | 2N

ace Aas आर के sfebxat वाचा। अच्छिद्रया ger! द्वि Sareux हाचाभेरःयस् स्वाहा. ॥१।

यन्ते नव अमु °

अथ पञ्चमोऽनुवाकः,

("महादविरहाता सत्यश्विरध्वयुः। अच्युतपाजा

श्रय यदभागमारद्‌ (रवा चस्यतेऽच्छद्रिया ° दानमे Taq खाषा१,८९) दइति। हे "वासस्ते, "्रच्छिद्रया', ‘are’ स्रा चर सम्ु्े AMT, VLA शङ्का" चतसम्यृया सचा, ‘Saray carat awfaay, ‘erat erafmat, ‘fafa’ wera, ‘uae सवतः प्रेरय, एतमथमुदि जुङुधति सलकोया वागाद्‌॥

दति सायमाचार्यविरचिःे माधवीये वेदाथंप्रकाभ्रे eat TER इतीयप्रपाढके चतुयाऽणुवाकः

अथय पञ्चमाऽनवाकः

रय सप्तराटमग्न उच्यते aw बिनियोमञातहाच- ब्राह्मण एवमाद्ातः उपरिष्टात्‌ प्राञ्च सप्तहातारमिति।

RUMSEY अनुवाकः| श्ल प्रोत्‌ WET उवव्ता कणापुष्य ्चघ्रतिधु- Te गरश्रसयाभिगरो। wares उता, (वाचस्पते हृदिधे नामत्‌। विधेम ते नाम | चिधेशूवस्रस्माकं मामं

तत्पाटठस्ह (\)“महादविद्धेाता ° sare उद्भाता"९ cha महाषिः qaefa: CATH: श्रयाद्यान्ताः सप्रसक्लाका महर्षयः amefa@enr अचत्या राचादयः ‘age’ माम wae, “चरभिगरो' अभितः SEIT: परस्तात्‌ TATE ग्टहोत प्रलारप्रतिदहारभागेा गायेत दति werenfawarcrafa- ACT) दाताष्वर्यराप्मोप्र ब्रह्मा प्रस्ता प्रतिरतीद्भातेति WAIT रोामनिष्यादका Barat दति श्रयं ava: सत्तरा- त्युच्यते

शय यहभागमा | (९)'“वा चस्ते ° sfaa खादा"८९दति। रे "वाचस्पते, रे ‘wfaw इदथस्य विधातः, चिन्तप्रेरकत्यर्थः। हे “मामन्‌" सवेजगत्‌सखब्रन्धप्रमाणयुष्* ^ते' OM, “नामः नमनं प्रणतिं, ‘fata’ ga: “तवं, “श्रस्माकं", 'नामविेः' देवानां मध्ये सम्यक्‌ usar दशति प्रसिद्धं नामधेयं ges श्यं "वाचस्पतिः", शाम, ware पीतवान्‌ ‘agen मद इविःखलोकाराथें ्रागते रेवसम्बन्धी eats: Are ie’ कदा-

* स्वेभग खन्बन्धपमाकहेतुयुह्ध इवि ae पाठः। 2 2

१९० Atenas आरण्यके

वाचस्पतिः साम॑मपात्‌॥ मा देव्यस्तन्तुग्डेदि मा मन्‌- Bit | AAT दिवि नम॑ः BATA खा? १॥ शपात्‌, चीणिं च॥ अननु ५।

अथ षष्ठाऽनवाकः।

("वाग्घोता | Shear Tall | वाताऽध्वयुः। ATA ऽभि-

————— ~~~ ~~~ ~

चिदपि विच्छिन्ना माग्डत्‌। तथा 'मनुग्यस्तन्तुः' खलिविकूप्रवा- हापि, विच्छिन्ना माग्त्‌। द्यावाषटथिवोभ्यां नमः, we! तमिममथेमदिष्व जुधोति खकोया वागाड॥

दृति सायनाचाय्यैविरचितें areata वेदायप्रकामे यज॒रा- CUR एतो यप्रपाठक पञ्चमोाऽनवाकः॥ \॥

अय षष्ठाऽनवाकः। [ ॥९।

अथ दितीयः षडदरमन्ल उच्यते aw विनियोग चातुरा जब्राह्यणे समाख्ातः। उत्तरतः प्राञ्चहषड्तारमि- far तत्पारस्त॒। (\“वाग्बाता ° तपसि जुहासि?(९) इति। येयं यजमानस्य "वाक्‌, सेयं दहदरखानोचा येयं “दौला', सा

R प्रपाठके ¢ VATA! | ९९१

गरः। मने इविः। तप॑सि Teh” | Caza: सुवः। AG MAA | ब्रह्मणे SAYA स्वाहा ५॥ १। वाग्घोता नवं Mae

पत्रीस्यानोया | योऽयं वातः", प्राणङ्पः, साऽष्न्यंखागगेयः मराच्णाद्यथाः ‘ary’, ता -श्रभिगरःः ब्रह्मखानोयाः, श्रभि- ता गिरति कन्तव्यमनुजानातीति श्रभिगरः। यत्‌ "मनः", त- इविस्थानोयं। ‘aufe श्र्रिखानोये, तन्मनो हविः “जामिः च्ापया्मि। Wa वागादीनां षां रशाचादिङूपेण शाम निष्यादकारनां श्रभिधानात्‌ षङ्ादलं॥

श्रय ग्रडभागमार। (९)गभुवःयुवः ° खयन्भृवे Ere” ५) इति। एते रादयास्तयो लोकास्तेषां यत्‌ कारणं ‘auay खतः सिद्धं परं ब्रह्म, तसे ‘Gay? परब्रह्मणे, जङ- धौति खकोया वागाइ॥

इति खायना चायय॑विर चिते माधवीये वेद्‌ायप्रकाथे वजरा- र्कं दतीवप्रपाठके षषटाऽनवाकः॥ ६॥

RER तेत्ति से शा शके

अय सतप्तमाऽनुवाकः। (ब्राह्मण रकडाता। यन्नः। समे ददातु प्रजा पश्रन्‌ पुष्टं यशः। यज्ञश्च मे भूयात्‌ | (अभ्रिः ता। AT समे ददातु प्रजां पश्चन्‌ पुष्टं AN | भती

अरय सप्तमाऽनवाकः

अभन्तरभाविनेाभुवाक्स् चातुमोद्धेषु कंश्निवतनवुत- तं सत्‌ सत्यमिति जपिला पञ्चाख्नपमापस्तम्न ATT ATES एक रातेति श्रनवाकमिति तया AWAY उद्रवतेामष्व- marrage विनियोगं भरद्वाज WIE! ATT एक हा- तेति चेति। एतदभुवाकणतेषु दश Way प्रयमं पया- यमा Oana: ° मे sara car योयं वेद्वि द्वाद्मणः waaay astray तपसा जुहोति ww जगतः खपकरातोति “एकराताः, एव चच्यातिष्टामादिनिष्यादकः- लात्‌ यन्नसखरूपञ्च। दै दृशः ATW’, AW प्रजादि चतुव ददातु" तश््रसादात्‌ "यज्ञ, रपि मे sagt zara

श्रथ feta पयायमा₹ (र““श्रभिदिंदता ° यात्‌?" sat पाकद्विदवभाग्यां उपकरोतीति “डिहाताः। श्रतएव पाषकलात्‌ ‘aA WIA पूववद्मा स्थेयं

प्रपाठके खमुदाकः| ९९

चमे war”) Outen चिष्ेता। प्रतिष्ठा ॥१॥ समेददातु प्रजां we पुष्टं यः प्रतिष्ठा चमे मू- जात्‌"? “अन्तरि सं चतु्ाता। विष्ठाः। समे ददातु प्रजां पञ्चम्‌ पुष्टिं यशः। Frere मे wary”) | (“वायुः TS STATIS प्राणः। समे ददातु प्रजां TAA पुष्टि UM: | प्राश मे भूयात्‌ (“चन्द्रमाः TEST TA कस्ययाति।

ठतीयमाइ (९“एथिवी जिदाता °प्रतिष्टा मे गयात्‌" ९) दूति जिभिरम्यन्नवागेर्पकरो तोति चिदादलं स्वं प्रा प्याधारतेन प्रतिष्ठातं॥

अय चतु्यमार। (*““श्रन्तरिकं चतहाता ° fasry a रयात्‌ दति चतुभव टष्चाकाश्खानेः* उपकाराख- तदादलं | यक्तगन्धवादीनां wazaarfefaw स्ितिरेतुलश्च॥

अथ पञ्चममाइ। (“वायः Geeta ° प्राण्ञ्च मेग्- aa” इति। पञ्चभिः प्राणटत्तिभिरुपकरोतोति पञ्चरेा- wa) वायोः प्राण्ङ्पलवं प्रसिद्धं

शय Geary (()“"चद्धमाः ° awa दति qer ग्नां निष्यादकलेन षड्दलं "चन्रमा, रपि ठद्यपचचयक-

* इष्ठागकाग्रख्यामेः इति F युक्तकपाठः।

९९8 afeay खार ण्यक

a ददातु प्रजां पश्चन्‌ पुष्टं यशः। छतवख मे कैलय- न्ता | “श्न्न सत्त STAT! प्राणस्य प्राणः समे ददातु प्रजां पश्रून्‌ पुष्टं यशः। प्राणस्य मे प्राह भूयात्‌" (= द्योरष्ाता सेंनाधुष्यः A aa erg प्रजां पश्चन्‌ पुष्टिं aa: | अनाधुष्यञ्चभू- यासं “च्रादित्यो नवहाता तेजसो मे ददातु प्रजां पश्रून्‌ पुष्टं यश | तेजस्वी भूयासं

राभ्यां प्रएक्तकष्णपचद्ारा “wat कल्पयाति श्रत एवान्य- areata | तूनन्यो विदधल्लायते पनरिति॥

अथय सक्तममाइ। (“say सप्त ° प्राणाश्यात्‌? दृति, सप्तानां शोषणानां प्राणएट्त्तीनां पाषकलेनं सप्तरादट्रतं। श्रत एव प्राणटपाषकलत्वात्‌ WU प्राण Tay"

श्रथाषटममाद | (न््यारष्ट ° अनाधुयद्च यास" दति श्रारागादिभिः कश्वपान्मेरषटमिः सर्येरुपकरोातीति श्रष्टदादलं। द्युलोकस्य केनापि निराकन्त॒मशरक्यतवाद्‌ arya

श्रय नवममाडह। (<€“श्रादित्यो ° तेजसी ward’ दति WaT टभिद्दमिस्लतच्ानुगतेन सामान्यद्पेण नवधा- पकारात्‌ Aas anfad चादित्यख प्रसिद्धं

2 प्रपाठके © खनुवाक्षः। २९५.

““प्रजापतिदशडाता | इद्‌ ATLA A ददातु प्रजां पश्रून्‌ पुष्टिं यशः सवश्व मे भूयात्‌^“॥४॥

प्रतिष्ठा, प्राणश्च मे मूयात्‌, चननाधष्यः, सर्वश्च मे Fag

"व्राह्मणः, यन्नः, अभिः, भती, एथिवी, प्रतिष्ठा, शरन्तरि क्षं, विष्ठा, वायुः, प्राणः, चन्द्रमा, ऋतून्‌, Way, प्राणस्य, प्राणः, दयोः, HAY, आदित्यः, तेजस्वी, प्रजापतिः, इद्‌: सर्व, WA शरूयात्‌। अनु° On

अय ware) (\०प्रजापतिः ° मे रयात्‌?) इति। नव वे waa प्राणा नाभिरद॑श्रमोतिश्रतानि शरोरगतानिं दरश्छिद्रा ्त्पाद्यापकारिलाद्‌गाद्रतलं सवंजगत्कारणलेन सवात्मकलवं प्रजापतेः भ्रसिद्धं॥

दति सायनाचा्यंविर चिते माधवीये वेदार्थप्रकाणे यज॒रा- TUR दतोयप्रपाठटकं सप्तमाऽनवाकः

* रषान्‌कमजिक्रा A चिहितपुस्तक्षे qua वितस्पुस्तकदइये। 20

२९६ तेनिरीये आरण्यके

शरथाषटमाऽनवाकः।

Om fraser | सवितास्तामेः। इन्द्र TITAS! | मिचावरुणावाशिषा श्ङ्किरसेा धिष्ियेरभिभिः। ` मरुतः सदा इविधानभ्यां आपः प्रोक्ष णोभिः। श्राषधयेा बर्हिषा | श्रदिति्द्या सामे Ste ce

त्वषटप्भेन | विष्णुर्यन्नेनं wea अज्येन। TT: दित्या द्धिणाभिः। fad देवा ऊजा | पुषा खगाः

श्रयाषटमोाऽनुवाकः | अरय सम्भारयजपि उच्यन्ते तेषां चेष्टकापधाने विनि- यागातुरजोयत्राद्मणेऽभिहितः 1 wea aay fa पल्य ति। तेषामेकविंश्तिषश्चाकानां यज्‌षां पाटठस्ठ। (*“श्रबनि- यंजभिंः ° wey agar) इति अचराञ्चिसवित्रादधो देवा यजस्तामादीनि यजन संवरणीयान्यङ्गानि* wer: तेः संवरणोयेः। सहाश्िन्‌ क्मंण्यागच्छन्तोति] वाक्यार्थः| '"उक्यामदः' श्स्तरवाचो। यज्ञश्रब्दा efawaaaret 1 'ख- * सम्भरशोयान्यङ्ानि इति fe पाठः|

+ सम्भरशीयेरिति त° पाठः। कम्मेर्ागच्छन्विति त° पाठः|

प्रपाठके खनृवाकः। REO

Sta) Ewart: पुराधया प्रजापतिरुङ्ोधेन अन्तरिक्षं पविचैण | वायुः पाः अहः अया २॥

दीक्षया, पाः, THT अनु°

—_

SU नवमाऽनुवाकः।

(“सेनेन्द्रस्य येना हहस्पतेः | पथ्या पुष्णः | वा- ग्वायाः | दोक्षा सोम॑स्य | एथिव्धग्नः वसनां गा- यची रद्राणं fred’) श्रादित्यानां जगती वि- णोर नृष्टुप्‌* १।

WHT, WITHA: | पुरोधाग्रदएकाले पठनीया क्‌ प॒रोवाक्‌। “पविचर्ब्दो दशापविज्रवाचो “WY यजमानः, ‘agar, aaa | स्पष्टमन्यत्‌

दति सायना चाखंविर चिते माधवीये वेदा्थंप्रकाश्रे यज॒रा- ~ ~ ® TOR द्रतोयप्रपाठकं BASTATH: |S i

RR I RRL A ND

नवमोऽनवाकः

ay देवपन्याख्या aa उच्यन्ते। तेषां विजियोागः

पूवंवद्र व्यः पल्यञचे्येवं तच पत्ोष्टकानामभिधानात्‌। पा-

* च्छादगरंपुस्तकेषु fea अनृक्‌ इति पाठदयं। 202

२९८ तेतन्तिरीये खार ण्यक

वरुणस्य विराट्‌ | are uf: प्रजापतेर नुम- तिः। मिस्य stat) सवितुः प्रखतिः। येस्य मरौ far चन्द्रमसे रादिणी कषीणामरुन्धती पजं न्धस्य विद्युत्‌ | चत॑सा दि शः॥ चतसखाऽवान्तरदिशः। ava राचधिञच | afte ट्ट त्विपिशापतितिज। आरापथौषधयश्च। VR छन्टता देवानां + नेयः

श्नृष्टक्‌, दिशः, षट्‌ Aye ९॥

Qi (\"सेनेष्धस्य ° देवानां पल्लयः") दति। देवताः CHITA ततपल्यः सेनादयः पल्यः। दिज्विदिगादयोऽपि केषाश्िद्ेवानां wer: | एताः सवाः श्रागत्य यन्ञमविकलं कुवं- न्तिति वाक्यार्थः तचारातैः षड्धि्ितिवाक्यः षडविं्रति- VATA: पलोष्टका उपदध्यात्‌

दति खायनाचाग्यंविरचिते माधवोये वेदाथप्रकाभ्रे यजञ- रारण्के ठतोचप्रपाठके नवमोऽनुवाकः॥

RUSH १० NAAM: | २९९

अय दश्रमाऽनुवाकः।

देवस्य त्वा सवितुः प्र॑सवे। अ्रभ्चिने बाहृभ्यां Tall हस्ताभ्यां प्रतिष्ज्ञामि | राजा त्वा वर्णा नयतु देवि दक्िणेऽगये दिर ण्यं | तेनाखतत्वम॑स्यां | वये द्‌ा- चे। मये मद्य मस्तु प्रतिग्रहीजे। इदं कस्मा अदात्‌ कामः कामाय | कामे STAT १।

काम॑ः प्रतिग्रहीता। कामः MARAT | कामेन ला प्रतिर्ज्ञामि। कामेतत्ते। रुषा ते काम दधि

श्रय द्भ्रमाऽनुवाकः।

अथ प्रतियहमन्ता उच्यन्ते ay प्रतिग्रदेरिषटकोापधानं चातुद्ाजोयत्राह्यमए एवमाल्ातं। यथावकाङ्नं प्रतिदान लाकं एणा खेति तच प्रथममा₹ (२)८'्देवखख ° वैश्ानराय ww इति प्रतिग्टद्ममाणद्रव्य ‘efaq: देवस्य, प्रेरणे सति अरञ्जिसम्बन्धिभ्यां ‘areal, weft ‘wera’, at प्रतिग्टह्ामिः। ¥ ‘afau देवि", ‘agar राजाः, fera- Rut at ‘aq’, प्रापयतु ‘aa’ श्रद्मिप्रापणेन, प्रतिय दाषाभावात्‌। WY श्रषटततवः नरकाभावदूपं, प्राभ्रुया, दयश्च दकिणाद्‌ाचे "वयः aq’ पचिषूपिणो war दातारं खगे

३०० तसिये आर णके

शा | उत्तानकवौङ्गोरसः प्रतिख्ञातु | समाय वासं रुद्राय गां वरुणायाश्वं प्रापतये पुरुषं २। मनवे तस्यं BS पृष्णेविं | नित्या अश्वतरग- Sar हिमवता where गन्धवाप्सराभ्यैः खगल्धर- े। विश्वेभ्यो देवेभ्य धान्यं वाचनं | ब्रह्मण BWI नं | समद्रायापः

नयवित्यथः) ‘afaatry ‘aw’, ‘aa: सुखं, “3a! "द" zai, प्रजापतिः प्रजापतये दक्तवान्‌ शअ्रन्तयासिरूपेष द्‌ादरप्रतियदहीचोः प्रेरकत्वात्‌ तथा "कामः", "कामाय, TA- वान्‌। थथा प्रजापतिः श्रदृष्टमरेरकः तथा कामखदृष्टपरेरक- लात्‌ awa “कामः, एव (दाता, ्रतियदोताः, खगो- दिफणलविषयः कामा दाता, रेडिकसुखविषयः कामः प्रतिः ग्रहीता। तता ₹हे दक्षिणे बमुद्रसमं "कामं" vfaw "कामेन, गिमिन्तेन ait प्रतिखुहामिः। हे मङ्धद यवन्तिकामः तत्‌ "एततः इये, aw मवति। ईहे "कामः, “तेः लत्‌प्रीतषे, एव ‘war ‘afaur, went, अङ्गिरोगोाज्र समुत्पन्न उत्ता नास्या मिं; ‘at ufazera’ ¦ श्रय वस्तारि दर व्यविषयान्‌ पाड्रमन्ागार्‌ , एतेषु Vay aay देवि Thaw cam: waaay: | तेनाण्टतलादि मिन्युत्तरानुषङ्गः*

* खम्डतत्वादिकमलतावा क्या मषकः इति तै° पाठः|

R परपाठकेर० STAT: | १८१९

TATA RT ATA: | वैश्वानराय TH) (पवैश्ा- नरः प्रथा नाकमारुइत्‌। दिवः Te भन्दमानः सु- war पूर्ववश्जनय॑जन्तवे धनं समानम॑च्मा परियाति seta: | राज त्वा वरुणो नयतु देवि दश्िणे वेश्वानराय र्थं तेनाख्तत्वमश्यां | वये- TA मयेामद्यमस्तु प्रतिषे इदं कस्मा

a i ee ~~ ~ =-=

eR’

qe प्रतियहमन््स्य ॒गरेषन्डतामुत्तरानुषङ्गात्‌ qdat- fat काञ्चिद्‌ चमा) (र. वेश्ानरः न्परियाति जाग्टविः१८२) tia वेश्वानराख्ये देवः। प्रलयाः पुरातनश्ररोरधारो षन्‌, खगमारूढवान्‌। दिवः ve द्लाकस्यापरिभागं, "म- afay मननविभरेषेः, भन्दमानः कल्याणं géada, श्रयं यजमानः इमां दकिणां दत्तवान्‌ इत्येवं वदन्‌ देवानाम WINNIE a? वैश्वानरः, 'जन्तवे' प्राणिरूपाय यज- मानाय, “धनं, पूरदवत्‌ जनयत्‌" यजमानः पूर यथा दचिणां दत्तवान्‌ तथेव तदनुषूपं फलं जनयति। वश्वानर: ‘aha,’ सावधानः सम्‌, “WIA? खर्गगमनण्ेलः, .समानं, "परियाति यावद्किणाथे दवयन्तेन सदृशं तत्‌ योग्ये फलं परिप्राप- यति॥

war we उपरितनं रयप्रति्ररमन््ेषमार | (रा -

३०२ तेत्निरीये चार खक

अदात्‌। कामः कामाय। काम दाता कामः प्रतिय्ोता। कामः समुद्र माविश | कामेन त्वा प्रति- ह्लामि। कामैतत्ते रषा ते काम दक्िंणा। SA मल्वाङ्गोर सः प्रतिख्ल्ञातु.?

दाता, पुरुषम्‌, रापः, प्रतिग्रहो, नवं च॥ AA १०

जाला ° ufazerqr® इति। aw तेनाग्टतलमणश्छामि- व्यादि उत्तरानुषङ्गः सवं्* साधारणं दति दशयति प्रथम मन्ते पठितापि पमरा्नातः राजा लेत्यादिः वैश्वानरायरथ- भिल्यन्तः। daret ar: चः उपरिर यमन्तः पनः पठनोयः। इत्येतावान्‌ fata.) एतेमन्त्े. प्रतियदेष्टका उपद्ध्यात्‌॥

दति खायनाचायं विरचिते माधवोये वेदायेप्रकाभे यज॒रा- TUR दतोयप्रपाठकं दशमोऽनुवाकः ९०

* सव्वेमन्् इति 7 पस्तकपाठः। + स्यमन्लः इत्यधिकः Ae पाठः| t उपरितनमन्ले इति ते ura: |

a

द्‌ प्रपाठके १९ ऋमगुवाकः। १०९

अथय एकादशोऽनुवाकः | gay घमे परि वेद्‌ वेनं। इन्द्रस्यात्मान TT न्तं। अन्तः संमद्रे मनसा चरन्तं ब्रह्माऽन्बविन्द्‌-

अथ USM STITT: |

शय VISVTAay मन्ता afadiaa i तेषां fagar- पधाने fafrarargrgermaaryy एवमाश्ायते। इदयं यजुषि waufi i aa दश्रहादहदयाख मन्तमार। (९““सुव्े रेतरैः। मागसोन art wari) cf वित्तिः खगिद्यादोनां दाटमन््ाणां इदयं Tea aw पर- मात्मखरूपं प्रतिपाद यतीत्ययमनवाकोा हद यमिद्युच्यते | तजा- नेन HAG दश्रहेटददयं परमात्मतत्वमच्यते। WY मन्त- दष्टा ‘exe’ ware, ‘waa faa@ed "परिवेदः परितः sdarafed जानाभि। atewarara, ‘gay gavers, war सुवे खत एव प्रकान्नमामं* भवति तथा खयं vate) ‘ae’ अन्यस्य agar दीपकं, ae भाषा खवंमिदं विभातौति wa: ‘aa कामं, सवदुःखरादित्येन ag कमनीोयलं ‘ewer चित्तिसुगिव्यादिदब्रहाढमन्त्र प्रतिपादितेराकारैः, "चरन्तं" लोके व्यवहर नं, “श्रन्तः TAR’

* खत ण्व भासमानमिति तै" पाठः। 2

Rog तित्तिसोये आर एणरके

इग्रहातारमरे। न्तः प्रविष्टः शस्ता जनानां TH 7 7 वि Ae मर्धन्ति सन्‌ बहधा विचारः | शतः शकाणि awa भवन्ति।

ब्रह्माण्डः परा खव व्याप्यावखितेा यायं जलसङ्कः साऽयं VAX: AG मध्ये, "ममसा चरन्तं इद सवं जगत्‌ जयेयं Suu मनाटत्तिविशेषेण सह प्रवन्तमानं। WAU आपा वार्दमासम्‌ सखिखमेव 1 प्रजापतिरेकः पष्करप समभवत्‌ | तस्ता कमेनसिकामः GAIA! ददर छजेवमि- fifa. age चदुमुखं प्रजापतिः, “शरेः wa यथो way, ‘Uta दश्रदादमन्तं तत्‌प्रतिपा्यरूपेणावितं परमाह्मानं, “श्रन्वविन्दत्‌ः रूट्टिखाधनलेनाज्िख भवान्‌ AUT त्राद्ुणमाखातं। प्रजापतिरकामयत प्रजाः ङजेखेति। एत॑ दशरातारमपश्वदिति)। शाऽथमेवेविघधः परमातमा ‘sata? सर्वेषां, शासाः अन्यामिषूपेख नियामकः शम्‌ दये प्रविश्यावस्धितः। तथाच wed |

tar: सर्व्तानां weiss तिष्ठति |

waar सर्व्डतानि यण्त्राङूढानि areata BAMA खकोयेमेश्वर रूपेण “एकः, एव ‘aq’, पम- वषयेण "बहधा", wer विचारः" विविधचरषवान्‌ भव- ति। wa एवान्यचोपनिषदि quai

* चाग्त्वामीति तेर wis: |

प्रपाठके ११ GAM: | ३०४

स्वे बेदा ata भव॑न्ति सरवे Brave येक भव- न्ति। *स मान॑सीन STAT जनानां

एक एव fe ware भते wa व्यवखितः।

एकधा VEU चेव Gea गल चख्धवत्‌ इति। wai gafe शतसङ्जोपखकितान्यनन्तानि खय चनद्रमलजाञि anata, ‘aw यस्मिन्‌ परमात्मनि, “एकोभवन्तिः una प्रभ्रुवन्ति। तथा ‘gq वेदाः" खम्वेदप्रशतयसलारा वेदाः नानाविधश्ाखपेताः, fawra यस्मिन्‌ ^एकोमवन्ि', ‘et- तारः शरामकन्लारः, “सर्वेः यजमानाः, cwerarfe- मन्त्रा वा, afer परमात्मनि एकतवं प्राश्रुवनम्ति। यथा बुदा जलमध्ये yay कञ्चित्‌ कालमवसखाय विलोखमाना जख एवेक प्राभरुवन्ति। तथा खव भावाः परब्रह्म एवेत्पञ् asa खिला विलोयमाना एकतां गच्छन्ति अ्रतएवापमिषदि aa | wat वा इमानि शतानि जायन्ते येन जातानि जो- afer) यत प्रयगयभिसं विभ्रग्ति। तददिजिन्ञासद्ञ। agaifa ‘a? aga देश्रः, सर्वषां जनानां", Sara’ खष्पण्डतः amt “मानसीनः' योगयक्रेन area भवति तथाच

* ‹स मानसीन' इत्याद्यः श्रयो" ca: पाठः B चिछितपुस्तके ufaa: | सन्‌ इति शब्दः ¬, E, पुशक्षद्ये नालति | 2

Reg ते्िरोये आरणक

अन्तः प्रविष्टः शास्ता जनाना स्वात्मा सवैः प्रजा ATH भव॑न्ति। चरतुहातारा यच MUS गख न्ति देवेः। मानसीन आत्मा जनानां | “ब्रह्मेन्द्र कठा अ्रधोयन्ते। ममसेवेदमाप्तव्यं गेह नानास्ति किञ्चनेति, तता योगिनां मानसप्रत्य्तगम्यत्वात्‌। अन्तःप्रविष्टः wren जनानामिति asa: Base “स्वाद्मा? सवेषां प्राणना- मात्मा equa, तं हि जनाः" यागेन faqgfen: सन्ता जगदोश्वरं खसखसूपलेभेव awa gala त॒ भेदेन पणश्न्ति, अतः Warm: शवाय sq इ्यपसंदहि- यते “खवा; प्रजाः", देवमनथादचः, ‘aw afer aria Waa चेतन्येकरसे परमात्मनि, “एकोभवन्ति,, waere- warg सवं थद्खिन्‌ खप्रतिपाद्येः ‘za’, सह afar ब्रह्मणि “सम्पदं” सम्वगेकोभावं, प्राभ्ुबन्ति। "बः" तादृशे APASr:, ‘Aaa’ मानसप्रत्यचः, सर्वेषां .जनानामा- ar) wet HIITIATM ATA faatar दिपदा, <a- रास्िखखतुष्यदा, taut विवेकः 1 श्रच Va ere qe दत्र शछाजादयः aasia मन्ता विवच्छयन्ते। तया ख॒ ब्राह्मणे चतु- Miata प्रति प्रजापतिर्वरन्दन्तवान्‌। त्वंवे a Fie ea: Waa: | त्वयेतानाख्यातार दति aay दनां चतहा- तार इत्याचच्तत टति॥

* सवं fe wat xfs 2, 7, पुरूकदयपाठः।

प्रपाठक ११ नुवाकः। ३०७

मभ्रं जगतः प्रतिष्ठां दिव रात्मानं सवितारं डइ- सयतिं। चतुदहातारं प्रदिभानुक्लपं वाचो वीय

तदेवं दश्रराटश्दयास्या मन््ाभिदहितः | श्रय चतुदाद- इदयास्था मनग््ाभिधौीयते। aw fra qwiearg प्रथमा- माइ “agate ° तपसान्वविन्द्त्‌(९) दति नद्याः चतम॑खः, “CR परमेशर्ययक्रं परमात्मानं, "तपसा, “अन्व विन्दत्‌' saa watt, तद शपुणंमासं षटिसाधमं किमिति विचायं चतुराटरमनग्छरूपेणावखिवं परमात्मानं निचि- तवान्‌ TU: | तथा ब्राह्मण* श्रालायते। प्रजापतिर- कामयत दभपूणंमासे जयेति एतं चतुहतारमप- प्दिति। कीदुग्रमिन्र, जगतः प्रतिष्ठा", ‘af ate जगत WUTSa चायं चातुरा जिथधचितिषूपेभिः तत्‌खरूपं, ‘fea श्रात्मामं सवितर्‌" द्यखो कस प्रकाश्रकलेनात्मवदवखि- ara: खविता agg, तथा टृ इस्तिः, यायं देवगृर्‌खदरणेणाव- fed, ‘nfguy adie प्रदेशान्‌, “Wea? Gag प्रदेशेव्वव- fad, “चतुडतार, ए्थिवीहातेत्यादिमन्लखलद्पं, ‘are’, "वोये' add, वेदखूपायाः वाचः षारण्धतं॥

au famaraeary) © “ga: प्रविष्टः कन्तारमेतं ° कवये fafa’ इति “कवयः faxte: वेदश्रास्तपारं

* aqafafa ^ पस्तकपाठः।

३०८ तेनतिरोये acws

तपसाऽग्बविन्दत्‌^? | Oman: प्रविष्टं क्षारमेतं। टार रूपािं विकूर्वन्तं विपिं TIA प्राणं यन्नमेतं। चतुरहाटुणामात्मानं

गताः, 'चतुरादषांः चतुराठणब्देनाभिधोयमानानां सर्ववां Vaasa, रात्मानं" सरूपण्तं परमेश्वर, "निचिक्युः" नि- खितवन्तः। कीदून्रमात्मानं, “अरम्तः प्रविष्टः जीवद्ूपेख wi- रेषु प्रविश्वावखितं। अतणएवाश्ञायते। अनेन लोवतात्ममान्‌- ्रविष्छेति कक्लारमेतंः अहमित्यनेन arrenqew प्रतोव- मानं खाकिकवेदि कसव॑क्रियानिष्यादकं। एतचान्वचाातं। एष fe KEI AAT प्रष्टा चाता रखयिता मन्ता बद्धा कता विज्ञानात्मा परुष इति “रूपाणि fagani’, विपञ्ितं ‘a- av’? aay cafaaqranfeete ‘qufw, विविधं fa- ष्यादयमां लषटुदेवखरूपं UATUTSTA | यावच्छा वे रेतसः सिक्ख ast रूपापि विकरोति तावच्छा वे तत्‌ प्रजावतः दति ‘faafe विपिनं, तत्तद्रुपनिमाणप्रकारानिन्, ‘_- BAQ WW मरणर हितस्य परमात्ममा Bawrwegquam- ापाथिखरूपं* tacarydfeat श्रामनन्ति। afea- मत्रा उत्क्रान्तो भविवामि कस्मिन्‌ वा प्रतिहते प्रतिा- स्यामोति प्राणमद्धतेति। यज्ञमेव सर्वैरनष्ठो यमागलेन

* हेतुभतप्रागापानखरूपमिति Fo ata: |

प्रपाठके १९ अनवाकः। Re

कवये निचिक्छुः" “अन्तः प्रविष्टं कतार मेतं | देवा- नां बन्धु fafedt गुहासु | अस्तेन BA ANA | च- तहाठखामात्मानं waar fafa” ^“ शतं नि- यतः परिवेद विश्वा विञ्रवारः | विश्वमिदं -टखाति।

दृ्ठमागमेतं द्नपृणंमासथन्नखषूपं WITHA तद्यन्न- इषटिसाधगलात्‌ तद्रुपलं युकं तद्यज्चसाधनवं ब्राह्मणे समा- खाते सख एतं खतुद्ातारमपश्छत्‌ तं मनसानुदरत्याडइवनोये खात्‌ | तता वैस द््पणंमासावरजतेति॥

अथ इतीय माद (*““शअन्नः प्रविष्टं लन्तारमेतं ° कवयो निचिक्धः८०) इति। योऽयं परमात्मा शाऽयं ‘Sarah बन्धुवत्‌ प्रियः। तादशं, तेषु* पकलपातल्ेन विजयहेतुलं तखवकाराः wanton | ब्रह्मा देवेभ्यो विजिग्ये दति | ‘awa’ बद्धिषु, fated? साकिलेनावख्ितं, यो येद निहितं गराचानिद्यादि- wl ‘wade’ खर्गफलनिमिन्तेन, ‘a सन्यादितं, “एतं ‘ay’ दव्यादीमामितिः

तरेवग्टक्चयरूपं चतुराद इद यमुक्रं श्रय पञ्चहेाटहद- याश्चा मन्ता अ्रभिघीयते। aw प्रथमामाडइ। “wa fa-

* तषु cag पक्चषपातत्वनेति त° पाठः| + कटा खअामनन्तीति त° पाठः| xanfe पुवंवदिति ते पाठः|

are तेति रोये qicwas

इनद्रस्यात्मा fafa: प्बहाता। अरत देवानामायुः प्रजानां५॥३॥

(५इब्द्र, राजानः सवितार मेतं। वाथारात्मानं F- aan निचिक्छुः। रशि रश्मीनां मध्ये तपन्तं। तं पदे कवये निपान्ति | *य च्राण्डकाशे शुव॑नं वि-

यतः ° प्रजानां") इति "पञ्चाता अ्रद्रिहैता दृ्यारि पञ्चराटमन्तरूपः, VAT सः 'विश्ववारः* सर्दैव॑रणीयोा वायुरूपः wa, ‘wa नियतः, शतस््याकान्‌ खकोयान्‌ खाम्‌, “परिवेद्‌" परितः सश्चारिलेन जागाति, अत एव ददं fay जगत्‌, टर णाति' व्याप्नोति, शयं ‘ogra’ परमेश्वरस् Gera: सम्‌, ‘fafeay’ wasrafea:, ‘Zarataad’, प्रयण्छति। परजानां, वा श्रायः, प्रयच्छतीति शेषः॥ `

अथ fartarare) Ogee राजन ° निपान्ति'(९) दति एवं चहुहाठरेवं (कवयः, पण्डिताः, “निचिक्युः fafafe तवन्तः कीदृशं, "दग्र परमेशर्ययुक्त, “राजानं Vera, 'सवितार' प्रेरकं, वायाः, शब्राद्मानं, खद्पश्तं, ते कवव एतं वतुद्ादरेवे "तस्य पदे" ब्रह्मणः स्थाने, .निपान्ति' मि- तरां पालयन्ति, तद्भुपलेन awaited: कीदृश, रीना दृश्वमामानां किरणानां, ‘aw feat ‘qua’ जगतल्तापं qari, ‘cia प्रढरभ्मिरूपं, आ्रादित्यमित्यथैः॥

प्रपाठके १९ अनृवाकः| ३१९

Vit) अनिर्मिखः were खकान्‌ free यस्वाण्ड- काशः शुष्पममाहः प्राणमुख्वं। तेन कताऽदतेमाहम- far) “सुव काशः रज॑सा परीहतं। देवानीं वसु- धानीं विराअं॥

AY दठटतीयामार, *""्यश्राण्डकोश्चे° श्रम्टतनाहमस्िः(०) इति। ‘av पञ्चदादरेवः, ‘area’ ayreaad, 'अनि- fie.’ अभेटोना वलितः सन्‌, “yay wet भूतजातं, "बिभति | धारयति। ‘ww’ ज्माणष्डमेदागनरः, तद कःख्वितान्‌ भरादि- "लोकान्‌", "विचष्टे दिषरेषेण प्रस्थापयति, ‘ae’ चतुाटरूपख पर माक्ममः, श्एश्ममाष्ड कां" WAS ब्रहमाष्डावकाश्ख्यं, प्राशं", वाय॒विज्ञेवं, ‘wars: गर्भवेष्ट नस्थानोयमाज्ः, चथा लाकं गभं खल्वेन वेष्यते तथा खच्छग्रोरेण प्रावायुना ब्रह्मां afead भवति। तेमाग्दतेनः पञ्चराटटरूपेक परमात्मना, Qe’, ‘GA’ व्यवडहारसमयलेनेत्यादितः, ‘afar

अथ षडढोटर इद यमग्त्राः। तज प्रथमान्डवमाइ ON Gaw ° fafagr® एति वाग्धेतेति asa Tegra, ब्र Weary चन्द्ररूपेणटावम्वितः। weed wees वि- राजं sf: सुव्॑लारि गण वुक्षमा चचते। “सुवे जेभन-

* ‘qq’ पञ्चरोढरदेवस्य, ‘SIAM AWIY, “Way gra. खरूपं ‘ary:’, ‘Aa’ wayieeda परमासमना, ‘aw’, ‘an: wawicauyqaa उत्पादितः, ‘ofa’, इति तेजिकपुरकधत पाठेः

अस्य चतुहादररूपस्येत्धारभ्य अस्मीतिश्ेषपन्तस्य विनिमये saz: |

दवरहस्यामिन्ना डति त° ata: | Q

३९९ तेचिरीये खार शको

्रख्तस्य Yai तामु कलां fdas पाद्‌ < षडढे- qt किलाविवित्से “येनर्तवः पञ्चधोत क्लमाः | उतवा TEST मनसेात HAT: | AX TTS CAPA:

aw, एतं wane ferqraadrad,* ar ब्रह्माण्डकाड- ae, war रञ्जना ताक गाग्टतेन,"परोटतं' सर्वता व्याप्त तथा- विधं चष “ताम्‌ कलां" तादृ शोमेव भागर्ू्या, “श्र चते" की- श्नोमिति तदुच्यते | arat agua’ वद्धिरव्यारौनां देव- ताना मपेल्ितं यदसु अम्टतरूपं तस्य धारयिचीं अत waa- tai प्रथमां पिवते afefamat पिबते रविरिल्यादि। ‘faci’ विशेषेण राजमार्नां, “ware yet’ पीयुषेण पुरि- at, एवं SG षडटाददे वमभिन्ञा श्राचच्ते। waa अनः "वड्टातः", "पाद" षडटोददेवस्छाज्न्डतं चन्द्र, किलाविकि- न्द, मेव जागाति॥

अथय fadratare (<"येनत्तवः ° waar निपान्ति" दति। “येन चन््ररूपेण षडढोददेवेन, वसन्ता चयुतवः पञ्च- प्रकाराः ‘Hat’ खन्पादिताः, रेमन्तश्रिभचिरयोाः खमासेन पञ्च ai डत वा, रथव, हेमकशिगशिरयोाविभागेन षटप्रकाराः ‘Hat, ‘Sv aft च, "मनसा Aur.” सङ्कल्पमात्रेण warfz-

* भासते इति EB, F चिङितपुखतकदय पाठः|

प्रपाठकं १९ अनुवाकः | BUR कल्पमानं Wa पदे कवये fai) sa: प्रविष्टं कतार मेतं। ्नन्तन्द्रम॑सि मन॑सा चरन्तं।

ताः, "तं" "पञ्चषड्डेादररेवं,"चछतुभिः', "कल्पमानं" पञ्चधाषोढा वा fara: वसन्तादिभिः, सर्वयवदारसमथे, "तस पदे" सव्यस ` पर ब्रह्मणःस्याने, "कवयः accwarfawr:, ‘faarfa fa- तरां पालयन्ति, ABATE WET: ष्ढेतेत्येवम्‌पासत TAIT: I

ay दतौयामाद (8°)‘aeq: nfad emaur सरत.) द्ति। रेवा", शवं ‘ada val’ GRITS Ga जोवात्मना weaafad, ‘Ud weelaed परमात्मानं, "म विजानन्ति' वेदाम्ाम्यासमग्तरोए इद येऽवखितेऽयं परमाकमेवेति विशेषेण जानन्ति) Sew परमात्मानं। “Wa Nias’ अन्तवामि- way सर्वषां पयिव्यादिपदाथा्मां मध्येऽवखितं। wae वाजसनेयिनोऽन््यसिब्राह्मुणे यः षयिव्यान्तिष्ठल्नित्यादिना बह्प्रपञ्चेनामनन्ति। "कर्तारः नियामकलेन सवस निष्पा- दकं, ‘suquafe चन्द्रमण्डलमय्ये, मनसाः awaray, ‘ata’, एता पलक्तणं day agy चरन्तमिव्यर्यः एत-

# «त्‌, aed षडएाटदेवं इति F aaa: | 2५2

१९४ तेसतिरोये आर च्छवे हैव सन्तं विजानन्ति देवाः | इन्द्रस्यात्मानः शत धा wea

CURT राजा जगता TEN! TART सप्तधा विकल ततः“ | (परेण तन्तु परिषिच्यमानं। अन्तरा

देव SATA, शतधा चरन्तमित्यकर CS’ परमेश्रयद जरखदेवारः, Rasa TEI

BY PARISRTATST HG | तच प्रथमां Weare QU gagr राजा ° सप्तधा faa) इति महाष्विर- Aad मन्तः ARTA खच सप्तधा कुतः हाचध्वयुप्मे सन्नभि: प्रकारैः सन्यादितः। सकिंरूप दति तदुच्यते ox’ परमेखरययुक्षः, "राजा" Stars: यः" परमात्मा, “जगतः, "प्रः, खामी भवति। एवायं खत्तराटरूप TA: I

अरय fadrarare OO ate तन्तु °ब्रद्याविन्दत्‌ ५५९) दूति, ‘aye प्रजापतिः, देवानांः waretat, ‘wre’ इद- यस्वितं परमात्मानं, “च्रन्वविन्दत्‌ः अन्विष्य खध्यवान्‌, age, ‘aw’, ‘ate अविच्छिन्नस्य aye परात्‌ TE mat, “परिषिच्यमानः ठषटिङूपेण परितः faware,

* ‘qa’ SETA, इति Fo Ws: |

प्रपाठके १९ अनुवाकः | ३१४

दित्य मनसा चर॑न्तं | देवाना हर्दयं ब्रह्माग्ब॑विन्दत्‌ (९२) | (्रह्ैतद्दण उश्लभार i अक ओातन्तर a- रिरस्य wa? | eg यस्मिन्‌ सत्त पेरवः। मेहन्ति बहुलाः fara) बद्ामिन्द्र गोम॑तो

““श्रन्तरादित्ये आ्आदिश्यमण्डलमय्ये, ‘aaa सद्ूख्पमात्रेण, “र म्तः,

अथय उतोयामा₹। OOM agagge: ° सरिरख qa” Cdefa TE चतु मखः प्रजापतिः, ब्रह्मणः”, ace सका- रात्‌ ˆएतत्‌' सप्तषाटखरूप, "उज्जभार खारलेनोद्ध वान | कोद जं, ‘Wa’ खयदरूपेणावख्ितं,"सरिर सखः मे घस्यजलस्य, ‘qe’ Tiare प्रविश्य, ‘saa’ वषंयन्तं

अथय चतुर्योमार (\५.शरा afar ° वङञ्रामिद्रगेम- avr) दति ‘afer सक्तदेादररूप aia, "पेरवः" afe- प्रदानेन लोकस्य पातारः, सप्रषञ्चाका cea: प्रापिताः" र- श्िखप्तकश्च, साक्श्चानां सप्तधमाञङ्रेकजमित्यच प्रपञ्ितं। ते सप्तर्षयो, ‘aget fre प्रश्तां धनादि सम्पदं, ‘ay fer टृष्टिसेचमद्ारेण सम्पादयन्ति। रे ‘ee’ सप्तराटदेवरूप परमेशर, बहश्याः बङ्भिरश्चंङपेतां, aaa’ बङमिभाभि- “iat, तां भियं प्रयच्छेति. शेषः

* afaat दति EF पस्तकदयपाठः।

३९९६ तेनिरीये ार खक

“अच्युता बहुलाः fad इरि व॑सवित्त॑मः। पेर- रिनद्राय पिन्वते९५। (\.बन्लश्रामिन्द्र गाम॑तीं | अच्यां बहुला६भिर्यं। refered निय॑च्छतु.\ | may शता श्रस्य युक्ता इरींणां। अवाडगयातु वसुभी रश्मिरिनद्रः।

श्रथ पञ्चमोमार (\५५्रच्युतां ° Taft पिन्वते" (१४) दूति, ‘a: देवः शप्तदानास्यः, "दन्द्राय' कमंखाभिने यन- मानाच, ‘fae’, "पिन्वते" fagfa, प्रयच्छतोत्य्थः। कोदृशः देवः, ‘eft’ पापररणशोणः, 'वसुवित्तमः' श्रति्रयेन धन- लमा, “WE: पालकः ete fre, “शरच्य॒तां' विनान्- रहितां, ‘aset गवाश्चादिभिः प्रशरतां

अरय षष्टोमार | CO“qgarfag गामतीं ° नियच्छतु” CO दति ‘tag’ पर मेशर्यय॒क्रः सप्तादरदेवः खष्ट मन्यत्‌

अथय सक्तमीमाड। (“gay शता ° नियच्छ G'S”) इति ‘ae’ श्रादित्यष्हपस्य सक्रहादरदेवस्य, ‘UCU? अन्धकारर- णश्रोलानां TMA, “रत्रा अरतसञ्याकानि शतानि, qwa- .. तसक्यका नोत्ययः | aw य॒क्रानि, सम्पादितानि, cx.’ पर- मेशखययुक्रः “रश्मिः बडविधरश्फियक्रः रादित्य, "वभिः धनेः, षड श्रायातुः आभिमस्थेनागच्छतु AAA सविता ‘asat fad प्रश्डतां चनादिषन्पदं, ‘a मड, नियच्छतु

प्रपाठके १९ अन्‌वाकः। RLS

प्रमरहमाखे बहला fra रश्षिरिन्द्रः सविता मे frag’? voy

Operas मधुमदिन्दियं। मयखयमभ्रिदंधातु = (“इरि पलङ्गः पटरी सुपर्णः दिविक्षयो नभ॑सा रतिं इन्द्रः कामवरं STIS) CTS चक्रं ahaa rg दिर णयज्यातिः सरिरस्य मध्यं ase

जितरां ददातु ares: सविता, ्रमश्दमासणः श्रसरोयस्तु- तिभिः vada agara:, ‘che बहविधरशियुक्रः, ‘ox’ परमे TIM:

अयाष्टमीमा (८५चुतन्तेजे ° मच्ययमग्निहःधा तु"(९०) इति ‘ae सप्तदाटदेवः, द्ष्यात्मकः खन्‌ ‘afa’ यजमामे, ‘ayaa’ मध्र रभेपेतं ध॒तादिद्रयय, "तेजः" कान्ति, “chee चच््रादिसामथ्ये च, "दधातु" सुग्यादयतु॥

श्रय नवमोमाडह। (\९८““हरिः gag: ददातु*(९९ इति (रिः अ्रन्यकारदरण्ोलः,.पतङ्गःः खयंरूपः, "पटरी" तेजः- पटणलवाम्‌, ‘Qa.’ पक्षिखद्‌ ्ः,“दि वियः खगेनिवासौ, ‘a.’ सप्रदाटदेवः, "नभसा श्राकाश्मार्भेण, .एति' गच्छति ‘a,’ रेव॑ः, "नः" Wars, "कामवरं" कामानां मध्ये शरेष्ठं 'ददातुः॥

अय द्ब्रमोमाडइ। (र "पञ्चार चक्र ° कामवरं ददातु”

३१८ तैत्ति रये आर एके ष्यातिर्नभसा सर्पदेति। सन इन्द्रः कामवरं दातु ^! Ome Pater रथमेकचकरं

रको अश्वौ वहति सप्तनामा। चिनामि चक्रमअरम-

क्कि

(९०) इति तुपञ्चा्मका श्रारा यस्य कालचक्र तत्‌ “प- खार", Ty विस्ततं, "चक्र" ंवस्ध रात्मक कालचक्र, .परिवन्तंते' परितः ata “खरिरस्व मध्ये मेचवतिंजखसख मध्ये, डर. ष्टव्यातिः' रश्विषञ्चारणविदयुद्रपपरिष्ठामे सति gage ज्यो तिर्य मण्डलस्य तद्धिर ्ञ्यातिः, argw ‘enfa:’ ्रादि- व्य मण्डलं संवत्छरचक्रनिष्यादकः, ‘avd facat ‘aa’ श्राकाशमार्जण, ‘Veta’ wa: सञ्चरति गच्छति| ‘a’ anfa- VBA Ay? BAIS कामवरं TATA’ I

ay एकादश्रीमाह COaq यजन्ति ° भुवनानि तथः" (९९) इ्ति। सप्तसद्याकाः साकच्ञानामिल्यजेकाः मृख्यरसशि- विज्धेषाः अ्रश्सद्शाः "एकचक्रं एकप्रकारपरिवकं कालसक्र, ‘agian भवतन्ति | तदेव स्यष्टोक्गियते। 'सक्तनामा' सत्त wgqifa नामामि गमनयेग्यानि कश्चानि 1रश्िरूपाति च-

* wucfafa पुस्तकपाठः | t बश्चानीति Se as: |

पपाठके १९ अनुवाकः। are wat येनेमा विश्वा भुव॑नानि me! | Cars पश्य- न्त उपसेदुरभे। तपे SMT: सुवर्विद्‌ः। ततः TT बलमेजखच wd) तद्स्मे देवा अभिसन्नमन्तु९?

स्यायो सप्तनामा | “Wa यापकः .एकः' र्यं; तत्कालचक्रं वतिः कौदृशं चक्र, चिनाभि' fre: सलरजस्तमागृणरूपाः खतभविखदतंमागदूपा वा गाभयोा aa afaarfa, ‘gay faaractfied, fe कालः संसारमध्ये कद्‌ाचिदिनश्चति। ‘ga a? अर्वा विराधो विनाश्रकोाम्रादया वा श्रवति श्रतेः, तद्र दितं, डि कालचक्रस्य कञिन्नाशकाऽस्ि। ध्येन" कालचक्रण, ‘car विश्वा भुवनानि" दृश्छमानानि सर्वाणि श्धतजातानि, तिष्टन्ति, सुखेन वतन्ते aw कालचक्रस्य निव इकाऽयं षप्तहाददेव शभ्रादिव्यः॥

श्रय BTMTATE | (९२)..भश्र पन्ते © श्रमिसन्नमन्तु"८९९) fai “सुवविदः' खगंमागोाभिज्ञाः,खषयः "भद्र" कल्याणं सन्न weauaica, ‘aan: प्राप्यलेन नििन्वानाः, ‘aq aq शनादिरूप, ‘lai’ नियमविशेषं च, ‘sade: अन्‌ ष्ितवन्तः | ततः" ्रादित्यसकाश्रात्‌, ‘Ga’ Qala WW श्रनिष्टनिवारणं। ‘ae अररोरथक््िः, a कान्तिः, दत्येतत्‌ सवै (जातं सम्पन्नं ‘a’ चस चचादित्रयं, “We यजमानाय, ‘Sat’, श्रभिसन्नमन्तु अभितः सन्पाद्चन्‌॥

2

६२० ते्तियेषे आर ररक

<^ भअत xT fea वंभुच्यमानं अषान्तार सुवनल

गोपां 1 इन्द्रं fatwa: परमे Sra ae Ca: पिङ्गला स्करूपाः। कषर न्ति पिक्गला

चयादश्ोमाइ। (९९.“त रभि ° परमे व्यामन्‌” (९९) इति "परमे व्योमन्‌, उत्कटे इदयाकाभरे, ‘oR’ पर- मे्र्ययक्रं सप्ताटरदेवमादित्यं गिचिक्युः' निखितवन्तः, ध्यातवन्त TOG: | कोदृशमिन््र, ‘Ad’ प्रकाब्रङ््पलेन* Wa- aw) ‘cha’ tihaam, नेमुज्यमामंः सर्वैः प्राणिभिः afe- द्वारेण एनः पनः भुज्यमानं एतदेव स्यटीक्रियते, ‘at नेतारः आदित्याश्जायते ठष्टिरिति war खया जलद नेता argu, “भुवभस्य गोर्पां भुवनस्य पालक

अथ VAS Marys (९५न्रोहिणोः omar’) इति। fem? रादहिणवणाः,{ "पिङ्गलाः पिङ्गलवणाखः, या आपस्तकलद्भूमिसम्बन्धेन बहुविधा दृश्यन्ते ताः सवा रपि सभ्रराद्रद्टपस्य श्रादित्यस्य tian सति मेधेषु नानाङू- पलपरिव्यश्चकङर्ूपाः,§ भवन्ति तथा चरन्तीः दृिरूपेण

* प्रकाश्रमाम्त्वेने(ति Fe Ws: | + श्रवजातपालकमिति de पाढठः। Srtwaaait इरति Wo पाठः।

§ नानारूपलं प{स्व्व्येकरूप्रा इति ae aa |

प्रपाठके ९९ अनुवाक्षः। BR

रुकरूपाः। WA सासि प्रयुतानि arena’ | ("अयं यः शेता Chat 1 परिसर्धमिदं जगत्‌ प्रजां UTA थनानि। अस्माकं ददातु“ COMA रभिः परि wa बमूव सुवन्‌ मद्यं पश्चन्‌ विश्ररूपान्‌^॥ (“'पतङ्गमक्तमसुरस्य मायया १०

wat पतन्धः ताः पिङ्गलादिवणौ श्रापः, (एकरूपाः, भ- वन्ति। afeateeia wat ‘ararat’ नावा actwrarat agi, ‘wd wwarfw प्रयतानि भ्रतब्ह्यावड्विधषरस्तलक्त- warty सम्पद्यते। टष्िकाखे तच तचानेकप्रवाहा aafer | तदेतत्‌ VI VAeISATeTa 0

अथय पञ्चदरश्ोमाड। COSgy aq: ° श्रस्माकं ददातु” (९४) दूति ‘ay ्रादित्यः, ward रश्जियक्राऽस्ति साऽयं "सर्वमिदं" "जगत्‌, परिवयाण्य वतमानः “nea”, प्रजादिकं ददातु"

अथ षाडन्नीमाडइ। (९९)..अता रभिः ° ergata RO द्ति। शखेतारण्छिःः श्रएक्तवसंरभ्ियुक्तः आदित्यः ‘aa’ जगत्‌, ‘uftaaa परिता व्याप्रवान्‌, atgu आदित्यः ‘ay’ ‘fa- रूपान्‌" गामदिव्यादिरूपेण बडविधान्‌, ‘age, ‘gad’ सातु, प्ररयलिल्यथंः

अथ सप्तदश्नीमाइ। (“quam ° sae’) इति। 282

RRR Aas new

हदा पश्यन्ति मनसा मनीपिशः। समद्र अन्तः वया विचषते। मरी चीनां पदमिच्छन्ति वेधसः हि ~ e | विभि 7 ® | an “Ne CORT वाचं मनसा fate तां गन्धवावदङ्गभ F-

अदन प्राणान्‌ राति ददातीति ‘wat. परमात्मा, तख "मायया" afar, aa’ suas, "पतङ्गः sifew, Kar मनसा" इत्पण्डरोकगतेन नियमितेनान्तःकर्‌णेन, (मनोषिणएः वेदश्रास्त्राभिनज्ञाः महषयः, 'पश्छम्तिः ध्याला ere कुवन्ति, "कवयः" किकवात्ताभिन्ञाः^ पुरषाः, “समुद्रे अन्तः" समद्र समानेऽन्तरिक्तमष्ये, ‘faqea विशेषेण कथयन्ति, श्रय. मादित्यः उदितः aware खमागत इत्यादिव्यवद्दारं कुव न्ति। वेधसः" विधातारोऽनष्टानकुग्रलाः केचिद्यजमाना, "मरीचोनां', "पदं" रश्मोनां यानमादित्यं, “इच्छन्ति श्रादि- त्यखाधव्यप्राष्यथमनतिष्ठन्तोत्ययैः

श्रयाष्टारशोमाडहइ (र८.'पतङ्ा वाचं ° निपान्ति"*९८) इति। पतङः' श्रादिदल्यः,.मनमसाः, खकोयेन, प्राणिनां ‘are’, "विभर्ति" धारयति, श्रन्तयामिङूपेण वाच प्रेरयतोत्यर्थः। त- याच पाराणिका आङः, योऽन्तःप्रविश्यमम वाचमिमां wari

* कालहन्तान्ताभिन्ना इति तै" पाठः।

प्रपाठके UY Gears: | RRR

ma: | तां चोतमानाः Sle मनीषां | WAI पदे कव- या निषान्ति=। COR ग्राम्याः पशवे विश्वरूपाः। वि- रूपाः सन्ता बहधंकरूपाः | च्रभ्रिस्ताः अग्रे प्रसुमोलु SHAUN

wqiauafaaquimyr: @qureafa | ‘at’? श्रादित्यप्रेरितां वाचे, "गभ way ्ररोरस् मध्ये, गन्धरवगामका वायुरवदद्‌ु- चारयति। गन्धान्‌ वहतोति Baw गन्धवशब्दा वायुः ^श्रव- दत्‌, उचखारयति°। गन्धान्‌ वहतीति Bq गन्ध वंश्ब्दो वाय- माचष्टे। वायुदिं ताल्वादिस्थानेषु संयुक्ता वाचमुष्चारयति। ‘a? वायुनेशारितां, श्यातमानां" प्रकाशमानां, खयं खगं सय हेतुग्तां, ‘ane? मनसः &faat srercadifawe: | ता- Tiare कवयः" शास््राभिज्ञाः,'खतस्य पदे' Vas परब्रह्मणः ena, निषान्तिः नितरां पालयन्ति। परब्रह्मदिषयाणि वेदवाक्यानि सव॑दा पठन्तीत्यर्थः तदेतत्‌ wa वाचःपरेर- कस्यादित्यस्य ATTA

अरयेकामविंश्नोमाइ। (Oe great: ° संविदानः ०८९९) दति। श्ये" पशवः, ‘area’ ara भवाः गवाश्चादरयः, ‘fawe- पाः, जातिभेदे; बड्विधाः, 'विदूपाः' वणादिभेदेन विविधा- काराः, एवं बधा दृश्यमानाः ‘aaa’, रपि ga: पर्रुला-

* एतचिजङकेडीद्तपाठः E yaa arte |

हेश तेत्तिरीये खार णाक

प्रजापतिः प्रजया संविदानः (“वीतः सुकल के camara नियच्छतं प्र प्र यत्चपतिन्तिरः | CUR ग्राम्याः पशवे विश्ररूपाः। विरूपाः सन्तो TE धेकरूपाः। तेषा सप्तानामिह रन्तिरस्तु रायखो-

कारणेकरूपाः (तान्‌ सवान्‌, अग्निरूपः सप्रदाददेवः, श्रये WAH प्रथमं AMAA मृञ्चतु,* WIG TH ददा विद्यथैः “प्रजापतिः, खकीयया . प्रजया, “सेविद्‌ानः' एकमत्यङ्गतः, अस्मभ्यं पश्एून्‌ ददाविति we:

ay fastare (२०).१वीतर qa ° प्रय्ञपतिन्तिरः” (९१) इति हे ्रग्भिप्रजापती ‘ad उम य॒वांः“स्तके aa’ तन- द्वा ्यपत्धे, "वोतं' प्रजननमुत्पन्ति, “रसमा सु' 'नियच्छते' निव- मेन सम्पादयतं। भ्यज्ञपतिं, यजमानं, प्रप्रतिरः' अत्यन्त प्रकषण बद्धंयतं।

अयेकविंश्रीमाडइ OOS याम्याः ° सुवो्यी यायः (९) fa arenfemegr: पववद्याच्धाः। तेषां गराम्बपद्जटनां, "सप्तानां" गोाऽश्चाजाविपर्षगदंभोद्ररूपाणां सप्तर्ज्ञाकाना,

तत्तद्धं दे नाच faaqgqa इति Ro पाठः|

हे प्रपाठक ९९ अनुवाकः। १२५.

षाय सुग्रजाङ्वायं सुवोयाय(९। ay श्रारख्याः ~ „~ farre-at: | fae ~ पश्वा विश्वरूपाः। विरूपाः समा बहुधकरूपाः | वायुस्ताट WT प्रममेक्ु देवः, प्रजापतिः प्रजया संविदानः | (९दडाये GH टतवराचरं | देवा अन्वविन्दन्‌ गुहाहितं९९।८९०य श्रार ण्याः पशवे वि- रूपाः | विरूपाः सन्तो बहुधैकरूपाः तेषा स-

TEU’, "रन्तिः" क्रोडा, रसतु तख धनपुष्टिाभमापलय- aaa ways tt

अथ दार्विंशोमाड (९९ areca: ° संविद्‌ानः”०८९९) tf SCS भवाः श्रारण्याः feat: आआपदादयः ताम्‌, अर्छाधिपतिवायुः श्रमुमे कु" श्रन्यत्‌ पुंवत्‌

श्रय जयोावि्ोमाइ। (र२“दङाये इतं ° गहादितं"(९२) ci शदडाथे' गोसम्पादमा्थे, ‘aa we, “quay घत- US, च॒ताकारमित्ययः। तादृशं “चरा चर" श्छावरजङ्गमद्ूपं जगदनुग्टहोतु, "गुहाहितं" प्राणिनां बद्धाववखितं, aaveea- देवाः “च्रग्वविन्दम्‌ अज्िग्य खथवन्तः

श्रय चतुविशोमाह। COE area: ° सुवोयाव(९०)

ard तेति येये खार एजे

प्ानामिह रन्तिरस्तु रायस्पोषाय सुप्रजास्वाय सु- वीयाय९ १२

्रात्माजनानां, विकुवन्तं विपि, प्रजानां, वसुधा- ait विराजं, चर॑न्तं, गाम॑तों, मे नियच्छतु, Ta ककर, AAA, मायया, देव, रुकरूपा, अष्टो चं अनु०। ११

द्ति। ‘aural’ दिखरश्रापदपकिसरीखपरस्तिमकटनामध- यानां। अन्यत्‌ पुवेवत्‌

दति सायनाचाय्येविरचिते माधवीये वेदार्थप्रकाञरे यजरा- TUR दरतोयम्रपारटके एकादशोऽनुवाकः ९६

R प्रपाठके १९२ GATT: | gre

अथ दादशाऽनुवाकः (१) पोषा (घ. $ सख शोषा पुरुषः | सहस्राक्षः सहखपात्‌

श्रय दादशेाऽनवाकः।

एतेरोकादश्भिरनवाकंातरजोयचयममन्ता उक्राः*। श्रथ नारायणनाच्ना पुरुषद्धक्रनाल्ा व्यवद्धियमाणाऽनुवाक suai we विजियोगं महाद्रावापखम्श्राह। परसतात्‌ प्रतीचो परूषाष्तिं fearia परुषभरिरो भवति, wearer परुष दृत्येपदितां पुरुषेण नारायणेन यजमान उपतिष्टेतेति ब्रह्यममेधेऽपि dacrervera विनियोगं भरदाज gre i ना- रायणाभ्वामुपस्याममिति। अयं चे तर खेद्युभावनुवाकौ नारा- UGH नारायणासख्येन केनचित्‌ Kiem दू टलात्‌, जगत्‌- कारणस्य नारायणास्यसख पुरुषस्य प्रतिपादकलात्‌।। तजराखिन्‌ दादगेऽनुवाके प्रथमाग्टचमाइ (\.सहखग्रोषा ° wafas- capa) fai सवप्राणिखमष्टिरूपो agrezer वि- TISTSN यः "परुषः", सोऽयं खदसग्रोषोा'सदसश्ब्दस्यापलच्तण- लात्‌ saw: भ्रिरोभिर्यक्त दत्यथेः, यानि सर्वप्राणिनां fa रंसि तानि सबाणि तदेहान्तःपातिलात्‌ तदीयान्डेवेति सह खशोर्षलं। एवमचिषु पादेष्वपि arate सः परुषः, मिः

* afufwat इति F, © चिडित-पुस्तकदयपाठः।

+ प्रतिपादकत्वाशेति G चिह्कित-पल्लकपाढठः। 3

Qc तैत्तिरीये खार के

afd feat ठत्वा। ्त्यतिषटइशाङ्कलं ९) | (पुष VAX सवं यद्भूतं यच्च भर्व्धं उता्ंतत्वस्येशानः। यदन्नैनातिरेाष् ति Cena महिमा श्र तेाज्यायाःख पुरुषः

जदह्माष्डगेालकरूपां "विश्वत gar’ सर्वतः परिवेष, दबाङ्ग- परिमितं देशं *श्रत्यतिष्ठत्‌' अतिक्रम्ब fea cargafae पल्ष, ayrarefecta सवता ararafea cae a श्रय दितोचामाइ (“agg wage ° यदन्ञेनातिरोडई- fa) दूति ‘age wilt जगत्‌, "यख भयं" भविशखव्वगत्‌ यदपि ददं" वतमामं जगत्‌, तत्‌ ‘ay, “UXT एवः यथाऽ शिन्‌* कल्पे वर्तमानाः प्रणिदेदाः सर्वेऽपि विराटपर- वस्छावयवाः, तथा एवातीतागामिमोारपि swage” | ‘ga’ अपि च, श्रमतलस्यः Zany, अयं ‘cura खामी, यस्मात कारणात्‌ “Ray प्राखिनां waaay fafaq- ग्तम,.च्तिरोादतिःखकोयकारणा वस्या मतिक्रम्य परिदृश्छमानं जगद्वच्थां प्रा्नोति। aaa प्राणिनां कमम॑फलभोागाव जगदवस्वाखोकारात्‌ AMA वस्ह॒तत्लमित्य्थंः अथदटतोयामाड। (९)““एतावानस्छ ° चिपादस्याग्टत दिवि"

* यदा यक्षित्रिति ae wa: |

R प्रपाठके १२ खनुवाकाः| + 9 >

पादस्य विश्वा भूतानि | चिपादस्याडतं दिवि(९। “विपादुध्वं उदैत्‌ FOU | पादे स्येहाऽऽभवात्‌ पुनः।

(९ दति अतीतानागतवतेमागरूपं जगद्यावदस्ति “एतावान्‌! साऽपि, “we cee, ‘afear | खकोयसामर्थ्यवि्ेवः, मत॒ लस्य वास्तवं Gad वास्तववस्ह पुर्वः “aa: afear- ऽपि, “ज्यायान्‌ श्रतिशयेनाधिकः। एतच * स्यष्टोक्रियते। ‘fa- शष्तानि'† काशजयवर्तीनि प्राणिजातानि, श्र cere, "पादः" चतुयांऽअः। ‘we’, शविष्ठं “चिपात्‌ wed “waa? faaratfed षत्‌, “दिवि' द्यातमात्मके खप्रका्रूपे, wafa- हते यद्यपि सद्यं ज्ञानमनन्तं बद्ोव्यान्नातस्य «Ag दतन्ताया अमावात्‌ अ्रंभचतुष्टयं निरूपयितुं we तयापि गदि ब्रहमखरूपापेचयाऽत्य ल्यमिति विवकितत्ात्‌ पादलोा- पन्याषः॥

श्रय cavitary) “Faure उदरेत्‌परूषः ° सा्ननान- wa afar) टति यायं “जिपात्‌* परुषः संसार स्यश्रेरडि- तबडलखङूपः सोऽयं (ऊध्वं ea’ Ware waar | * zatiuafata F, © चिशित-पुस्तकदब-पाठः। |

सवाथिभूतानि इति © चिडित-पस्तकपाठः।

{ संखारस्पशरदितब्रह्मखरू्प हति तेलिङ्ाच्चरपुख्कस्य G चि-

शिव-पर्तकस्य Uz: | 392

8३९० वेन्ियीये खार शके

तता विघडङ्व्यक्रामत्‌ | साशनानशने Be | ^“त-

संसारादरिग्डितः सन्‌ अचलिगणरेपैरसयष्टः उत्कर्षेण faa- वान्‌ तख याऽयं पादः” खे्ःःसाऽयं ‘Ce’ मायायां, “पुनरा- भवत ष्टिसंहाराग्यां पनः पुनरागच्छति | We ade जग- तः, Waive मगवताणक्राम्‌, विष्टग्याइमिदं weaat- v4 faa जगदिति ‘aay मायया श्रागव्यामन्तर्‌1 “विश्च ड” देवति्ंगादि रूपा विविधः सन, “व्यक्रामत्‌ व्याप्तवान्‌ fe wat) .साज्जनानशने' ‘afi, aw att भेाजनाटि- व्यवहारोपेतं चेतनं प्राणिजातं wand तद्रहितमयेतनं fa- रिगद्यादिकं तदुभयं यथास्यात्‌ तचा खयमेवेविधा भला व्याप्तवा नित्यर्थः |

शय पश्चमोमाह। ५). .तस््माददिराडजायत ° wary fa Herat: 4) द्ति। विश्वङःव्यक्रामदिति acm तदेव प्रप wai ‘aa आदिपरूषात्‌, (विराट्‌ अजायत ब्रह्मा wey उत्पन्नः, विविधं राजन्ते वस्दरन्यचेति विराट्‌, “विरा जा afy विराड्‌ देष्स्यापरिख्ितमेव देरमधिकरणं वा,

* प्ररमात्मापदेश्नत्वमिति ते* ts | + माययागव्यनन्तरमिति Me पाठः। मायायामामलनन्तरमिति

G तवििव-पुस्तकपाटः | t tafadateetata तै्पाठः। © fafa पुरूकर पाठ

QR प्रधाठके १२ GAH: | RRL

enfecresraa | विराजा afr पुरुषः जते अत्यरिच्यत | पश्चाञ्मिम्थे पुरः५ (यत्‌ पुरुषेण इविषा | देवा GAA | वसन्ता

wa: तद हाभिमागौो कथित्‌ पुमान्‌, “श्रजायतः योऽयं र्व॑वेदान्तवेश्यः परमात्मा एव खकोयया मायया विराड- देहं ब्द्माण्डं इषा तच जोवः* अभवत्‌ | एतखाथवंणिका उन्नरतापमीये समामनन्ति वा एष शतानोद्धियाणि विराजं देवताः कर्णाच wet प्रविश्छामूढा मूढ इव यव- Ware माययेवेति। “स जातः विराट्‌ परुषः श्रत्य- रिच्यत' अत्तिरिक्रेग्धत्‌, विराडव्यतिरिक्रा रेवतियंडःमनया- दिङ्पोाऽग्डत्‌। "पञ्चात्‌ रेवादिजीवभावादृष्वे, मिः सस- घेति wa.) श्रयो" whaeetaat, तेषां Marat परः ससज", आपूर्यन्ते सप्तमिधातुभिरिति परः शरीराणि अथ षष्टीमाइ | (“यत्‌ परुषेण aw ow: शरद्धविः” © इ्ति। varmmay देव्रोरेषुत्पन्नेषु ते "देवाः", उत्तर- उष्टिसिष्यथे तस्ाधमलेन "यज्ञमतन्वत कञ्चिद्यज्ञमन्वतिष्न्‌ |

* aa जीवरूपेय प्रविश्य ब्रह्माण्डाभिमानी Saar जोवोाभवत्‌ इति 7? प॒स्तकपराठः। as जोवरूपेण प्रविश्य ब्रह्माणडाभिमानी दरेव- बाऽभवत्‌ इति ते wis! तच Hata ब्रह्माणडाभिमानो देव- वात्मा जोवोाभवत्‌ xfaG श्विडित-पुस्तकस्य uz: |

साध समामनन्तीति F, 0 चित पुखक्षदवयपाठः|

RI Afeaa खा रश्णरके

शर॑स्यासीदा्ज्य। गरोष्म दध्मः ATA A) “सप्तास्यासन्‌ परिधयः। चिः सत समिधः कताः। देवा यदत्तं AAT

बा द्र व्यस्सायनत्पश्नत्ेन इविरन्तरास्पवात्‌ परुष खरूपमेव ara विदन सङ्क स्य तेन पुरुषा ख्येन?,^हविषा,'यत्‌' चद्‌, मानसं SY WRIA ATTA ‘AQ’ यज्ञस्य, वखन्तन्तु रव श्राव्य, अभरत्‌, तमेवाज्यत्ेन सदु ख्पितवन्तः, एवं योश्च, दलेन ब- Gira: श्रत्‌", परोडाशादिविद्रुन सङ्ल्विता। qa पु- स्वस्य इविःसामान्यङूपल्वेन aE | वषन्तादीनां बाञ्या- दि विशेषरूपलवेनेति cea 1

अय सप्तमोमाइ। “सप्तास्यासन्‌ परिधयः ° अबक्रन्‌ पु- adam इति ‘ae’ सादः ल्पिकयन्ञस्य, गायच्यादरोनि ‘an’, ढन्दांसि "परिधयः, श्राषनम्‌, शेषटिकखाडवनीयख, चयः परिधयः ज्रत्तरवेदिकाखयः, श्रादित्यञ्च aa: परि- धिप्रतिनिधिषूपः अत एवाच्नायते, परस्तात्‌ परिदधा- mica Sater परस्ताद्र ला स्यपदन्तोति। एत श्रादि- त्यसदहिताः* सप्र परिधयोाऽच सप्रच्छन्दाखूपाः। तया "समिधः", ‘fen जिगणितसप्तसद्याकाः एकविंशतिः, "कताः" दाद

* autfeaafer इति G चिडित-पु्तकपाठः। .

प्रपाठक १२अग्‌वाकः। RRR

नाः। Sera पुरुषं ay Od यत्तं afefa प्रा- छन्‌ पुरुषं जातमग्रतः ₹॥

तेन देवा अर्यजन्त। साध्या षयश्च A) «त- सायात्‌ संव्वंहत॑ः। सम्भृतं WIT TELE

मासाः, पञ्चर्तवः, चय CS लकाः, श्रसावादित्य एकविंश दति शताः पदाथा एकविंशतिदारयुक्रेश्रलेन भाविताः। चः परुषा वे राजाऽस्ति तं "पुरुषं", “देवाः प्रजापतिप्राणेचिय- ख्ूपाः, “AH तन्वानाः" मानस्यज्ञं Haren, “gaa विरार्‌परुषमेव ages भावितवन्तः एतदेवाभिप्रे्य पूवे परुषेण दविषेत्युक्ं

अयाष्टमोमा₹ Od ay वदिंषिप्रोचन्‌ ° साध्या षय a दूति ‘ay यज्नसाधनभृतं, ‘a’ पुरुषं, पश्ुतभावनया यूपे aw “बर्हिषि मानसे यक्ष, श्रा नः प्राकितवन्तः। को- Za “श्रयतःः Bags: ad, परुषं जात परुषत्वेन त्मननं | एत पुव॑मेवोक्र। तस्माविराडइजायत विराजा ्रधिपरव दूति। "तेन परुषरूपेण पशुना, देवाः “sas मानखयागं निष्या- दितवम्तः। के a gat: दति a एवेाच्यन्ते। साध्याः" efe- साधनयेाग्याः, प्रजापतिप्राणदूपाः तदन कूला, 'खषयः' मन्त - द्रष्ारख, ‘a, afr a Vala श्रयजम्त'॥ aq waaay (<“"तस्मा यज्ञात्‌ esa o WATE a”

का PEE A शि

* मत्‌ यः qea xfa © fulsa-qaaara: |

9 गिं

Rae तत्तिसेये ारश्के

खक्रे वायव्यान्‌ | आरण्यान्‌ याम्याश्च ये | ^“ तस्मा- UM VARA: | ऋचः सामानि aft अन्दारसि SAT तस्मात्‌। यजुस्तस्भादजायत(\.)॥ | _ >) bee) ae ` ("तस्मादश्वा BAIT | ये के चाभयादतः। गा-

(९) दति “सवंङ्तः' सर्वात्मकः परुषो यस्मिन्‌ यज्ञो हवते शयं Wasa: तादृशात्‌, पूरवेक्रात्‌ मानसात्‌ "वन्ञात्‌', “छषदा- a, ‘aya’ सम्पादितं, दधि wey चेत्येवमादिभाग्य- जातं सम्पादितमिच्यर्यः। तथा वायव्यान्‌" वायुदेवताकाम्‌, लेाकप्रसिद्धान्‌, श्रारण्ान्‌”, ‘Tyga’, चक्र" उत्पादितवान्‌ WT: दिखरादयः तया ये ‘Are: गवाश्वादयं, arayg- त्पादितवान्‌। पश्ूनामम्तरिडारा वायदेवत्यलं मन्तान्तर- व्याख्याने GAIA | वायवष्टेव्याइ वायव श्रनरिकषस्याथ्य- G1 श्रन्तरिचदेवत्याः खल्‌ वे पशवः। वायव एवैनान्‌ परि- ददातोति॥

अथ दश्रमोमाइ। (“..तस्माद्यन्नात्‌ » यजस्तस्ादजा- यत.) टति @न्दासि' गायश्यादौनि स्पष्टमन्यत्‌

्रयेकादशोमाह | COATT श्रजायतग्तस्माच्छाता अजावयः” ८५९) ईति श्रश्वव्यतिरिक्ना गदभा अश्वतराखये

TUISA LR अनुवाकः get,

बा अचिरे तस्मात्‌। तस्माज्जाता अजावयः(५५ | ५९ यत्‌ पुरं Sey | कतिधा व्थकस्ययन्‌ | मखं किमस्य को बाह | कावुरू पादावुच्येते | CUTER मु- खंमासीत्‌। AS राजन्यः तः HY |

Ais

कचिदूध्वाधोभागयोङभयेादन्तयक्राः सन्ति तेप्यश्चवत्‌ “श्रजा- चन्त" तथा "गावः, अरजास्चावयख्च ते सर्वेऽ्त्यन्ञाः | अय दादशोमाइ। CV ay पुरुषं ° कावद पादावुच्येते" (१९) इति। प्र्नात्तरशूपेण ब्राह्मणादिषष्टि aA ब्रह्म वादिनां wat उच्यन्ते। प्रजापतेः प्राणङ्ूपा देवाः ‘aq’ यदा, ‘aad? विर दपं, व्यदधुः सद्ून्येनोात्पादितवन्तः। तदानों क- fan’ कतिभिः प्रकारैः, ‘sawn विविधं कल्पितवन्तः एष सामान्यद्हपः wa: मखं किमित्यादयो विषेषप्रञ्नाः अथ चयादभ्नोमाद। (\२)५ब्राहाणाख ° gare’ दति योऽयं ब्राह्मणजातिविश्रिष्टः पुरुषः साऽयं ae’ प्रजा- पतेः, 'मखमासोत्‌, मृखादुत्पन्न TY: | याऽयं "राजन्यः च- चियजातिः, agen निष्पाद्तः, बाङनग्यामत्पादित दत्य: “तत्‌” तदनं, यो प्रजापतेः "ऊद्‌, तद्रूपः "वेश्च. STG ऊरभ्या सत्पन्न CHU: | तथा "पद्यां wT’, उत्पन्नः

* san रति ae पाठः, 2 8

are Thay ्ारण्छके

` ऊरू AVS TSR | TEX BST अजायत Coma मनसा जातः। चताः Ba अजायत। मुखादिन्द्र धाश्च प्राणादायुर जायत" ay भ्या ्ासीदन्तरिधं। what शोः aaa पदां मूमिदिं शः ओराचात्‌। तथा लाका अकरूपयन्‌(५५॥ ६।

इयं उखारिग्यो त्राह्मणारोगामुत्प्तिः सप्तमकाण्डे ¢ म॒खतस्तिटतं निरमिमीतेव्यारो विखष्टमाच्राता। अतः प्रज्ा- करे उभे श्रपि तत्परलेनेव* याजगोये

अथय चतुदंणोमार। (°8)qarar मनसा जातः° भ्राणादाय्‌- दरजायत (९८) दति यथा carenfezatfe गवादिपश्रवः खगादिवेदाः ब्राह्मणदिमनुखखाख्च तस्मादुत्न्नाः, एवे चद्धा- इया देवा अपि तस्रादेवात्पन्नाः। "चलता, WET:

श्रय पश्चद्श्ीमार। (\५“नाग्या श्रासोदन्तरिं ° श्रकश्य- ar’) दति। यथा देवाखस्नादुत्पन्ञाः। तथा लाकागण- मरिक्वादौन्‌ प्रजापतेः नाभ्या द्चवयवात्‌। “श्रकल्ययन्‌" उत्या- दितवन्तः tt

: * ततारत्वेनेव तयारिति F geen: | + माश्ाद्यवयवेभ्य डति Se Urs: |

Q प्रपाठके ९२ GATT: | ¦ !

(रबेदाहमेतं पुरषं महान्तं चादित्यव॑ल' तमं सखु Tt) wary रूपाखिं विचिन्त्य धीरः। मामनि छः त्वाभिवद्न्‌ यदास्ते^० ^*धाता प्रस्ता ्मुदाज-

श्रथ काडश्नोमाह (१९)'वेदा मेतं ° acre) टति। थथोाक्रविरारटपरुषथध्यानमच प्रतिपाद्यते तच मन्त्रद्रष्टा खको- थं ध्यामानुभवं प्रकटयति। "चत्‌" यः पर्ष, 'सवाणि पाणिः देवमगुश्रौराणि, ‘fafa’ विशेषेण निष्याद्य, 'मामानिः tase पश्टुरयमित्यादीनि, ‘aan’, श्रभिवदम्‌ तैन॑म- भिरमितो व्यवहरणम्‌, ‘ure’, ‘ud’ “परुषं विराजं, "महाः न्त सर्वेगेरधिक, “श्रादित्यव्णेः ्रादित्यवत्‌ प्रकाशमानं, ae caw, जानानि, ध्यानेन सवदा श्रनुमवामोय्ैः। खं पर्ष (तमसः पारे श्रन्नानात्परस्तादन्तते। रता गङास्तापदेशरदहितेरमुटेरमुभवित्‌मशक्य Cae:

अथय सप्रदन्ोमाडह (“urate अयनाय विद्यते” ८० इति ‘uray प्रजापतिः, ‘a विराट परुषं, "उदाजहार" SITUA प्रख्यापितवान्‌ waa: प्रदिशः" wafe- वर्तिनः wary प्राणिनः, ्रविददान्‌' प्रकर्षेण जानन्‌, क्रः"

TH, तद गयाथ प्रस्यापितवान्‌ धातुरिक्रद्धापदेग्रा a? 282

REC Aas च्वारश्छके .

wit) शक्रः प्रविदान्‌ प्रदिशश्चतसः। तमेवं विदाः नन्त इह भवति | नान्धः पन्धा अयनाय विद्यते५९५। Casey AAAI SAT: | तानि धमाणि प्रथमान्धा-

विरारपुरुषं ‘ud उक्रप्रकारोण, "विद्धान्‌" शाक्तात्‌ air, ‘sw अस्मिन्नेव जब्धनि, ‘waa’ मरणरहितः, .भवति'। यदा विराट्‌पर्षेाहमिति area करोति तदानीं व्त॑ना- मदेदस् तत्खदरूपलाभावात्‌ तस्मरणेन *श्रयमृपासका चियते "श्रयनाय' अरम्तलप्राप्नये, ‘aa: पन्थाः बथाकृबिर्‌ार्‌- परुषसाक्तात्कारमन्तरेणान्यो मागः, “न विद्वतेः। fe ae ससेरप्पम्टतल्ं सम्पादयितुं भक्यते। कर्मष्ठा प्रजवा wares areata

aulaiemare (५८)“यद्ञेन ° सन्ति far दति) aM रृक्छागुवाकतात्पये ङ्के पन्यस्यति ‘Zar’ पअरजापति- WUSIW:, UY AMT मानसेन EW, Uy’ चया QHQ@Sy प्रजापति, ‘Tama’ पूजितवम्तः, aera पूजनात्‌ Safa प्रसिद्धानि, ‘warfe जगद्ूपविकाराणां urate, "प्रथमानि" मृष्यामि तानि area’, एतावता efenfag-

* तत्मत्यच्तरूपत्वाभावात्‌ खन्यमरडेनेति © चिङ्कितपुक्तकपाटः। रुखयभुतागोति © fefsaqernqrs: |

प्रपाठके १९ GAT | ९९

सन्‌ ते नाक महिमानः सचन्ते | यच पुव साध्याः सन्ति ear | पुरुषः, पुरः, अग्रतः, AHIMA, कतः, श्र कल्पयन्‌, श्रासन्‌, STN १२।

दकानुवाकभागायः† VEC | WATT ERAT AE TTT वाकभागाथेः aU, ‘ay afer विरारप्रापिूपे, are, ‘ga साध्याः" पुरातया विराड्पास्िसाधकाः,; ear, ‘afey’ तिष्ठन्ति तं ‘are’ fauzurfved qa, ते afeara’

तदुपाखका महात्मानः, ‘Tee’ समयक प्राभ्रुवन्ति॥

इति सखायनाचार्यविरचिते माघवोये वेदार्थप्रकाशे यजुरा- THR द्रतीयप्रपाठकं दादशराऽनुवाकः॥९९॥ |

* रततपुरषदक्ते ऋग्वेदोयपुरषदक्षात्‌ पाठमेदो दृष्यते | Ta- दीया aA ऋक (तथा लाका खकख्पयम्‌ः इत्यतः uc पटिता। वथा षाड सप्तदण्ोच दइ ऋष MAA CW" |

+ खूटिप्रतिषशटट्यिप्रतिपादक्ष हति ae ata: |

frcrewtiarfeacan इति 0 चिडितपुरकरपाठः।:

Ree VAI आरके -

अथ WALT TSTATA: | Omg सम्भूतः एथिव्ये care) fora: & मं॑वत्तेताभि। तस्व त्वष्टा विदधद्रूपमेति | तत्‌ पुषख

अथय जयोादशेाऽगवाकः।

अथाष्तरनारायणास्यः कथिदनवाकस्तस्य विनियोगं परषमेधे WUT WE उन्लरगारायशनादित्यमृपला- शेति तज प्रयमाग्टचमार (rg: सम्भूतः = विश्मा- araaa’) fa. ara विराद्भपा गाराचणास्यः परप शाऽयं “शद्धः सन्भुतः' Siw? ATHY Tay शोरमध्ये मख. बत्‌ ब्रह्माण्डगाखकमुत्पननं। Fawag एव किन्न “चिव रसाः WAT सम्बन्धो योऽयं रषः सारः तस्मादषत्पत्तः। मण्डस्य यायं चनीभावः पार्थिवः, aaraxatat:t ते आध्याः, यत्‌ कटिनं खा एथिवी, aga तदाप श्व्यारि- तेः ‘frame: जगत्कतुंः परमेश्वरात्‌, “अधिसमवतत' आधिक्येन fag यायं ब्रह्माण्डाभिमागो चेतनः पुमाम्‌ सोयमीखरांअः ‘aw विराटपरुषस, "रूपं" चतुदं्रणाकरूपा- बथवसंखानं "विदधत्‌" गिष्यादयम्‌ ‘wer विखकमे a

* ada इति F विञज्ितपुरूक्षपाढठः। से तक्ध्ये अवां्रा xfs F, 0, जिडितपुरकदवगप्राठः।

पवाठके १९ GATT: | १४९

frase” | ("वेदाहमेतं पुरुषं महान्तं WT दित्ययं तमसः पर स्तात्‌। तमेवं विहान्धत भवति। मान्यः पन्धा विद्यतेऽयनाय “श्प्रजापति- अरति गर्भे अन्तः। जायमाने बहुधा विजायते eu | तस्य धीराः परिजानन्ति येोर्नि। मरीचीनां पद्‌-

दोश्वरः, “एति' प्रवतं ते, ‘aque’ विराडा स्थस्य, सम्बन्धि ‘an’ विश्व, ufeg® देवमनुव्यादिषूपं खे, जगद्‌ KT GATT, ‘STH सर्वत उत्पन्नं

अथ दितीधामाह। (“dered ° faqaaara) fai पर्ववत्‌ ered

WU Sqlarary | (₹“प्रजापतिखरति ° पदमिच्छन्ति वेघ- 32°) इति ब्रह्ाणष्डङ्ूपे ‘aa, “अन्तः मध्ये, प्रजापतिः, fa- TRA WAT “चरतिः वास्तवेन रूपेण सत्यं ज्ञानमनन्तं ब्र्ोल्येतादु WATS “अरजायमामः,' एव तथापि मायिकेन रूपेण ‘asur चयावरजङ्मादिबह्प्रकारः, विशेषेण 'जायतेः। ‘aw’ प्रजापतेः, "योगि" जगत्कारणशद््पं awd Wes, शधोराः' धयेवनता योगेन निर्द्ेद्धियाः महात्मानः, ‘safe, ‘ay-

* aftawufextafa G विडितपुरूकपाठः।

१४२ Mane चार याक

मिंष्डन्ति Fea: | “ये देवेभ्य श्रात॑पति। Wz वानां पुराितः। पुरवा या देबेभ्ये जातः। नमे TT ब्राहयि"। (“रुचं ब्राह्यं जन्यन्तः। देवा अग्रे त.

a’ विधातारः, छष्िकतारः* aaa ‘ate मरोच्यचिप्रमुखाां महर्षी, "पदं" जगदुत्पादकलखदष “दू च्छ न्ति"

अरय चतुर्योमाद। (ar देवेभ्यः ° सचाय WTA” (७) दूति ‘ay परमेश्वरः, "देवेभ्यः, Zara, “श्रातपति, as प्रकाशते, देवानां देवलसिद्धये तत्‌तद्कृदयेषु से तन्यरूपेष प्र- विश्वाविभ॑वति। ‘av, चदेवानां पुरोहितः दह्यति, बभूव ठरसतिदेवानां पुरोहित दति श्रतेः भ्यः" द्वे wy, ‘Gat जातः' प्रयमभावी हिर ष्छगभंरूपेणात्यन्नः, हिर waa: समवतताये दति was तादृग्राय ‘qere’ Te मानाय सखयम्पकाशाय, ‘Awa’ परब्रह्मखसूपाय, Aye वेदेम प्रतिपाथ्ाय वा, ममः" ममख्कारोाऽस्तु॥

अथय पञ्चमीोमाह। ‘ed arg ° देवा aeawl दति। देवाः", स्वे “NY खश्यादो, ब्रद्मविद्यासम्प्रदायप्रव- WARTS, ‘BE CH परब्रह्मुसम्बस्यि Yaw, ‘naam’

° watanic दति © चिडितपुरकपाठः। -

प्र॑पाटकं १दं QUIN: | Bak

दब्रुवन्‌ | यस्वेवं area विद्यात्‌ तस्य देवा श्च सन्‌ व(५॥ (“ही ते लख्मोञ पन्ये अटाराचे पा |

विद्चया प्रादुभावयन्तः, ‘ay ब्रह्मतत्त्व, सम्बोध्य “HAT? वच्छमाणं वाक्यमुक्रवन्तः। कि तदाक्यमिति तदुच्यते, हे परमात्मन शयः", कथित्‌ ब्राह्मणः, पुमान्‌ ‘at’, “एवं! चथोक्रप्रकारेफ, "विद्यात्‌", ‘ae ब्रह्मविदः, स्व देवाः", ‘a yay’, aula भवन्ति, खयं हि तेषां देवानामन्त- दामे परमात्मा भवति, तस्मादेव एतदघीना wae car tect | एतमेवाथे वाजसनेयिन विखष्टमाममन्ति। एवं वेदाहं ब्रह्माख्मीति खद्दर वे भवति तस देवाश्च नाभूत्या tya श्रात्मा wat खमवतौति॥

अथय यज्जरात्मानं afyaaare | Ogre a ° स्वै मनिषाण" ९) इति wt: लज्लाभिमानिनो रेवता 'लच्मोः' शश्चयाभिमानिनो दवता। हे परमात्मम्‌। ‘wre, ‘ware तेः तव, ‘car भायाख्वानोये। ये ‘wer राच, ते UTD’ BAVA | (नक्वाणिः qarTa Fw मानानि, ‘Sw तव woicerta® ‘afar, यादवे at naar’ विटतमुखखानोयं। तथाविध विराट्पृरषं "ष्टं" श्रस्म दपेचितं saan’ -मनिषाण' श्रनमन्यख, Pw

° तवरूपस्ानीयानीतिं G falsaqgenas: |

20

१88 | तेतिरीये खार ररक

aay रूपं अशिनो an) इष्टं मनिषाण च्र- सु मनिषाण सवं मनिषाण

जायते, वश, सप्त नु ° १३॥

अरय चतुदंशाऽनुवाकः।

“भक्ती सन्‌ धियमाणेो विर्भ्ति। रुके देवे वहु

व्यथः ‘wa? लाके ward गवाश्चादिकं, (मनिषाण

e $ ~ ९७ प्रयच्छ, fa बडा ‘aa मनिषाण एदिकमामुश्चिकं वा सष इष्टं देडि॥

हति सायनाचायंविरचिते माधवोये बेदार्थप्रकाओे यज्‌रा- TUR दरतोयप्रपाठकं चयोदणरोऽनवाकः॥९॥

श्रय UAL STATA:

अथ भल्दक्राख्यः कञ्िदनुवाकोऽभिधोयते। aay ama टेहतमित्यस्िन्‌ पा नारि्टहामानन्तरमुपरा-

Q प्रपाठके १९8 खनुवाकः। | ९९५

धा निविष्ठः। यदा भारन्तन्द्र्यते ag निधाय

मा्यत्वेन विनियागा इषव्यः) तथा शापस्तम्ब श्राह waa ava तच भन्तारमुपजुहयादिति तच प्रयमामाद। (\““भन्ता सम्‌ ° पनर समेति" इति योऽयं प्राणाभिमा- नो देवः साऽयं ‘war पोषकः, ‘aa’, भियमाणः' अ्रक- यामिका परमेश्वरेण खयं धार्यमाणः सन्‌, "विभक्तिः रे्ान्‌ धारयति छषरात्मरूपेण खयं एकः", एव "देवः", त- कच्छरोरोषु "बङा शरोरानुसारोण बङ्प्रकारः, "निविष्टः" wafea: अतएव प्राणविद्याप्रकरणफे तत्तच्छरोरानुसारेष प्राशस्यावस्थितिं काष्ठा wart) मनःषिणा* समे मथ्- केन समे नागेन सम रभिस्ििलाकेरित्यादि। ‘a: प्राशः, "यदा", "भारं" Tees, ‘wa’ धारयतु, ‘aaa’ aetar- खद, प्रापनोति, श्रायषेाऽवसाने fe तस्यालस्यं भवति। त- दानीं भारं" Sees, (निधाय कचिद्‌ युज्य, "पुनः", *श्रस्त- मेतिः। अदशनं गच्छति यथा दरेात्यत्तेः पृवमद्शंनं गतः त्या STRIATE श्रतोत्याभिप्रव्य ; पनरिन्युक्ं

* सममसुखिणा इति G विद्िवपुरकपाटठः।

t तद्छियमालस्यमिति Ge पाठः|

देषश्पातादूध्वमपी्यभिपेद्येति © ्विहितपुस्तकपाठः। 2u 2

Red , Sava आरण्यके

भारं पुनर समेति" (तमेव खत्युमण्टतन्तमा हः | तं भत्तारं तसु गोप्तारं माहः। ता धियमशेो वि-

श्रय famarare, (ada ° वेद सत्येन भक्त") SET CAAA: पुरुषाः ‘AHA प्राणं, “ग्टल्यमाङ्ः", चरा भाणो देहात्‌ निर्गच्छति तदेव Zar faad wat दल्‌ देतलात्‌ waa तथा देेऽवश्धिते waar देह cae तत्वदेतुलात्‌ ‘A’ प्राणं, श्रन्टतमाङः', भरोरस्यापनदेत॒लात्‌ ‘a? एव प्राशं, भतार" देरस्य धारयितारमाह्ः। तचा कोाषोतकिमः समामनन्ति। श्रय खल प्राण एव प्रभ्रा- व्मेदं* wot परिग्टद्यात्थापयतोति। तथा तमेव प्राणं श्रत पागादिसख्ोकाररेतुलात “गोप्तारः dea, arm) तचा क्ान्दागा अक्लपानखोकारसाघमलं प्राणस्यामनन्ति। चद्‌- पाति यत्‌ पिबति तेनतरान्‌ प्राणागवतीति "वः" पमाम्‌, ‘uy प्राणं, "सत्येन" अरुतिस्पत्युदितेन सम्यङ्मार्नैण, wa’ wane चित्ते धारयतु वेद" लानाति, सः, gatas: पमान्‌, ‘Way परमेश्ररणारे पोषितः भियमाणः, waa प्रा

™~ A * प्राजापत्यदमिति त° ura: |

खप्रपानादिखीकारसाधनत्वमिति © विितपुस्तकपाठः। प्रवानभिभव्रतीति तेर पाठः।

QB प्रपाठके ts GAA: | Ree

afi रनं वेद सत्येन भु | Castnana ज- इत्येषः | उत जर न्तं जहात्धेकं १॥

Val बह्ृनेकमजंहार। अतन्द्रो देवः सदमेव परायः» (“यस्तदवेद्‌ यत BTS | सन्धां याध्स-

वायुना धार्यमाणः सम्‌ “बिभर्ति खयमितराम्‌ प्राणिमश्च चाषयितुं समया भवति

अथय द्रतीयामाह। (रो“खच्चाजातमृत ° खदमेव wry) द्ति। "एषः" भ्राणदेवः, खतन्तः खम्‌ ‘Stra ATTA चात्पल्ञमपि* परषमच्पायषं, “जदाति' परित्यजति “एकं अन्ये वा कञ्चित्‌ परुषं, “उता जरन्तं यते दोचोायुषा† जरां प्राप्नमपि, ‘a जहाति, "एकमः" एकस्िन्ञेव दिने, "उतः", बहन्‌” शोाकागपि परुषाम्‌, जहार, संहरति, साऽयंप्राण- देवः ‘azaa’ सर्वदेव .श्रतद्धः उच्छासमिश्राखमरणामरण- मङमरणविषयव्यापारेषु ्रालस््रदहितः, श्रताऽयं ‘are: अ- सख्याभिः प्रार्यनोयः, उपास्य इत्ययः

we चतूर्योमाइ। (*“यसतदेद यतः ° gag) इति Aa? यस्मात्‌ कारणात्‌, श्रयं प्राणः श्रावभूउ ्राविबंभूव।

* तदानोमेवोत्यन्नमिति E, © चिड्ितपस्तकदयपाठः। t दोघंणायुषेति © चिडतपुस्तकपाढठः | { खनेकानपि इति 0 चिङिवपुतकपादठः|

३४८ तेत्िरोये खार श्पके

न्दे ब्रह्मशेषः। रमते तस्मिन्ुत जीं शयाने नेन

अषात्यहर्मु THQ” | “त्वामापे अनु सवाञ्चरन्ति

ज्ञानतोः। वत्सं पयसा पुनानाः। त्वमभरिरहव्यवारं 1 ~ Ly | | 1

समिन्त्से त्वं भक्ता मातरिश्रा प्रजानां“ २॥

‘av कारणं, यः पमान्‌ "वेद" जनाति। तया ‘wat खः सम्बन्धमपिःयोा az MEM सन्धेति सेव faked, “एषः भ्राणः, AYU श्रात्मना षड, ‘at समां, ‘ery घं स- wal प्राप्तवान्‌, दत्यमिड देह aaa casi कालमिह wea दूत्येतादृशौ सन्धा तां श्यो az’, "तसन्‌, पुरुषे, प्राथाकारः WMH बा अभिजानोते ‘say शयाने" ace रुषे जरां प्राप्य शयाने सत्यपि, तचाव प्राणे रमते क्रोड- ते। ‘way udad: कमेभिः सम्पादितेषु, swe बङव्वपि दिवसेषु, ‘aa जदाति' एनं जोषं परुषं प्राणे परि- त्यजति

अय पञ्चमोमाद। “<arardr ° await दति। हे प्राण ‘ai’ वायुष्टपं, खवा श्रापाऽनुसश्चरन्ति' ay वायुः

प्रबलं वाति aaa वाय्धोमं eq टष्टिजिलं wand तत्र

दृष्टान्तः, यथया (जानतो खखवत्साभिन्ञा गावः, "पयसा पनामाः' खकोयेन चोरेण खवन्धः Wear, "वत्समनुसं च-

रन्तिः तद्दिति ZB) हे प्राण, ‘a’, (खवा इ-

मः

प्रपाठके ९8 ष्मनुवाकः। Ree

ad यत्तसवमुवे वासि Are: | तव॑ देवा श्वमाय॑न्ति सर्व त्वमेके7सि बह्ूनमुप्रविष्टः। नम॑स्ते स्तु सृह- वा रुधि "नमे वामस्तु खतः 4 मे प्राणा-

विषां avert, “श्रि, “मत्से सम्बग्दोपयसि। area ा्चिर्टीप्यते तथा नलं, एव (मातरिश्वा वायरूपः सन्‌, “प्रजानां”, wear धारचितासि॥

अथ षष्टीमार “Od यज्ञः ° सुवा एधि?) इति। प्राण ‘a, यज्ञप्रवन्तकलत्वेन यज्ञरूपाऽसि। प्राणस्य वायुरू- पलादयन्नप्रवतकलं। VASA STA वातादा अष्वयर्ंश wag इति सामः उ' सामयागेाऽपि, त्वमेव खवक्रियार्णां वायप्रेरितलात्‌। किञ्च “सवे देवाः", (तव ya’, लदोयमा- wiv प्रति, “आयन्ति श्रागच्छन्ति। वाय॒ना चागक्रियायां भ्रव्तितायां दविर देवा आगच्छन्ति fag देवतारूपेण “ल्मेकासि', तथापि ‘aga’ देहान्‌, “भ्रनप्रविष्टः' तत्तदा- नुकूद्धेन एथग्रुपाणि धृत्वा तच खितः, प्राण ‘a’ तुभ्य, "ममास्तु" | “मेः, मम, "सुवः एषधि' श्रतु सुलभा भव॥

अथ सप्तमोमाह (“नमा वामस्तु ° यवना" shar श्रजिर, अ्रजरनशोलं* TATA शरोर, "सञ्चरन्तो सम्यक्‌

* चअजनश्नोलमिति 7, 0 चि{कतपुस्तकदयपाटः।

Rye तत्तिरीये आरणक

पानावजिरः सश्वरन्तो। श्यामि वां ब्रह्मणा तृर्तमे a1 यामां दे्टितं जहितं युवाना 1 <प्राशापानो संविदा A | | ° at जहितं। च्मुष्यासुना मा सङ्गसाथां ३। e Ee | 7 संविदानो | | तंमेदेवा ब्रह्मणा संविदाना। बधाय दत्तन्तमहइः Safa?) “असंव्नजान आबभूव यं यज्ज

~

प्रवन्तंयन्ता, Faery ‘ap aarat, ‘aire’ नम॑- Gry, ‘A wd? मदौीयमाह्ामं, ‘wwii ‘yer मन्तरेण, ‘at यामि, युवामाङयामि। ‘an’ aw wy, ‘ud wired, ‘aatar faa agar, wat ‘a: शत्रः, ‘al’, ‘cfs, a afea विनाशयतं॥

surarare | © “‘arurarat ° watfar(® <fa t शे प्राणापाना" ava, “संविदानः परस्पंरमेकमत्यं गता, afer saa परित्यजतं, “wae मदीयगतराः, “चसु av’ waa, ‘al सङ्गसाथांः सङ्गता arzat, ‘A ब्रह्मणः agian aay, ‘facia’ एेकमत्यङ्गता, ‘at.’ प्राण- पानदेत्री यवां, ‘a मदीयं wa, ‘aura’ qurei, ‘eq’ aw प्रयच्छतं ‘a wa, aw’, ‘wnfa’ विनाशयामि

अय नवमीमाइ। Ogee ° पनर स्तमेति*८९ दति। ` "श्रसत्‌' TAG जगत्कारणं, HINT प्रयममाकाग्राक्मनाऽव्य- करूपेणोत्पन्नं AGIA सताव्यक्रलेन GLIA St

‘ay प्राणः, “maa श्रानिमस्मयेनेत्यक्ञः। सख वायु-

हे प्रपाठके Le अनुवाकः | १५१

जान सड गोपो HAT यदा भारं तन्द्रयते AW परास्य भारं पुनरस्तमेति< | arg तवं प्रण SHA वः। महान्‌ मेगः प्रजापतेः भुजः करिष्यमाणः यदेवान्‌ प्राये नवं“ vB

रक, प्रजानां, गसाथां, नव॑ अतु° १४

SU: प्राणः, श्यं यं ठेवमनुव्यादिरेर, ‘ana उत्पादित वान, “खड” ससवापि रेः, ‘Te’ प्राशख, नेपः" रचकोा- $भवत्‌। प्रणा fe शरीरे परविश्च गुभावतते। यावदायसा- am कालं तचावखाय "यदा", देदर्ूपं "भार, त्‌ यते धारवितु waar भवति, तदागौमेवं त॑ ‘are’, ‘autre’ परित्यग्य, “यनः, शपि Serge: प्रागवश्ायां ‘guafa wait गच्छति |

अरय दज्रमीमाह। Coat लं ° प्राणयागव,*९०) इति। ‘ay चंदा, लं भुजः" मगान्‌, "करिव्यमाणः', सन्‌ मवद्‌- ay गवच्छिद्रवतिंनखल्रादीन्‌ दौणमानान्‌ पाथान्‌ faate Sfeaarafe "तदे तदानीमेव, "लं प्राणा saa’ भायति प्रकर्षे चेष्टयतीति Aqsa प्राणमामका Wa: | कीदृ अरख्खं, “प्रजापतेः”, "महाम्‌ भोगः" अत्यन्तम गरतः

ट्ति सावनाचार्यविरचिते माधवीये वेदा्थप्रकाञे यज्रा- TUR दरतोचप्रपाठके चतुद्भाऽनवाकः॥ Ve

३५२ तेतन्निसेये यार णके अथ THR STAR: | Oeics इरं न्मनुयन्ति देवाः। विश्स्येशनं इषः म॑तनां पमन = | भं मतीनां | ब्रह्म सरूपमनु मदमागात्‌। अयनं मा

श्रय पञ्चदश्राऽनुवाकः।

अथ ग्ट्युद्धक्राख्योमुवाकाभिधोयते। इत WMT सतता माममुवाकानां ब्रह्ममेधे विनियोगं भारदाज are लु खक्रेमानुश्रासनं सभ्या eyed सेर्यंणादिन्योपख्वानं हौ पष्णाव गा इमं*च्यातिश्मतोभिरूपे षणं चित्तः सन्तानेनेति इवि- राङतीः प्रयासाय खारेति सुवाहतीरिति। तच ग्ट भरथमाख्टचमार्‌ (“हरि ° विवधोर्विक्रमसख'*(९) दति। "इरि, दरणशोलं प्राणापहतार BAT, Va “देवाः”, “श्रनु- afer sage गच्छन्ति, कोपि देवा ल्युमद्गयितं लमते। कौदृशं इरि, ‘era’ श्राधषोावसाने प्राशाष्टक- मपररम्तं, अत एव विश्वस्येशानं सवस्य जगतः «arfas, "मतीनां मममीयामां देवानां aw, ‘aay’ ae, श्रस्िद् कर्मणि ‘wed समानरूपमनकूखं “ददं my मन्तजातं, ° मामनु" यजमानमनस च्छ, ‘sare wife प्रा्रोत्‌। श्रता S BAT ब्रह्मणा Ge: सन ‘waa’, ‘ar ‘faa’ a

* गलयदक्तेनाश्ंसनं सेोयेंयादिव्ापस्ामं सोम्यासङ्ाङममोबश्चा- aareafafa © तिडितपस्तकषपाठः।

प्रपाठके ९५ waa " aur विव॑धीरविक्रमख)। ("मा Fett wat aT att मा मे बलं विरह मा HATH | प्रजां ATA रीरिष areas | टच सन्वा इविषा fae” | ere मानायं। WaTATS WATT

रौयं माभ मा विनाश्य, किन्त ‘fanaq aes fara पराक्रम कुर्‌

au faararare (‘art fees: ° ₹विषा विधेम*(९) ति हे ‘war, लं "मा च्छिदः" alae कस्याप्यवयवश् ढेद मा कार्षः, "मा वधीः, मम किमपि ‘ar कार्षीः" "मे" मदोयं, ‘aw, ‘ar faze.’ मा विनाश्य ‘ar warn: अन्यदपि atte ag चर्येण मापहर। “मेः मदीयां, ‘xa’ पचपैचादिर्का, "मा रौरिषः'िशितांमा SU हे ‘aw, रेव मदीयं “श्रायः, “मा Ofte’ मा विनाश्य ‘awed array werd, “लां, “इविषा, ‘fa- te’ परि खरम

श्रय ठतोयामार। (र.“सद्यश्चकमानाय ° कामेनाजन- eran’) इति। “शद्धः” तस्िन्ेव चे, (चकमानाय भयरेतवे, “प्रवेपनाय aa भयेन प्राणिनां कम्पयिवे, भ्राणि- ना fe खल्यानामयपेव भीताः कम्पन्ते ae’, Tears, ‘gay, “sim wit fem: ze wef sar

* मम बधमपि दति F, G चिडितपुरूकयदपाठः। 2x2

३५४ Ufeae खा णके

प्रासा आशा HOLT | कामेनाजनयन्‌ पुनः९। (“कामेन मे काम च्रागात्‌। इद याद्‌ यं खत्योः। यद्मोषामद्‌ः fired) तदैत्रुपमामभि"। “परं गयो अनुपरे हि पन्धां। यस्ते KAT देव यानात्‌। चश

femfeia: प्राणिनि खल्ुदेवच महिमानं arena: प्रकवब ` wate “कामेन ग्ट्योरिच्छया, “पनरजनयन्‌ः पवः पनरपत्थानि अनयन्ति। त्ये प्रतिकूले सल्युत्पादि ताग्बण- waif तदानीमेव नियनते शता agate तदिच्छानुव- जिने पद्याम्यत्पारयनि i

अय चतुर्थमाह (*“नकामेन मे ° तरेष्पमामभिः०) दति) (कामेन स्टव्थारिष्छवा, “मे काम war मरौ- अमभोष्टं वस्वागच्छत्‌* ale ‘wre’, ‘war:’, “इद चात्‌? खल्यचिन्तानु श्येन बकतंतामिति छेषः। शतः "ल्यः" waaay खति 'श्रमोषां" मदौीयागामिद्धिवाणं ‘ace: fae यदिदं वसख्वभीष्टं तदस्तु मामभिलच्छय ‘sq समोपे, “तुः गच्छतु

शय पञ्चमोमाह। “qt walt ° प्रजाररीरिषामेत ara इति aan’, 'देवयानादितरः*"यः' aa, a Bi तव Gam, यः तं “परं wal टेवयानादितर तं मागमे "श्रनुपरेडि" अनुक्रमेण प्रा पुटि “चचश्मते' खाधुद जिने, we

* वख्वा गब्छतु इति ?, © विङिवपुस्तकदवयपादठः।

2 प्रपाठके १५ GAIT: | १५५

wa खत ते अ्रवीमि मा नः प्रजाः रीरिषो मात- वीरान्‌“ (“प्र Ty मन॑सा वन्दमानः! नाधमानो षभ चर्षणीनां | यः प्रजानामेकराएमानुषोणां त्यु यजे प्रथमजाद्टतस्य

aA, वीरान्‌, चत्वारि अनु ०१५

अख्मदिन्ञप्नो्गां 314, ‘a तुभ्यं, एकं वचनं ‘wafer’, "नः wadrat, ‘vat पचादिरूपां, 'मारोरिषः' मा दिनाश्रय, ‘sa रपि च, 'वोरान्‌' श्राम्‌ warata, .मारोरिषः'

अथय WATE) OM" व्ये ° प्रयमजाग्डतख्ध'"९) दति यो wer. "मानुषीणां" मनु व्यजातियुक्रानांःप्रजार्नां", एक रार्‌! एक एव राजा, तादृशं ‘aw’ चरं ay पूजयामि कोड्- भारं, मनखा वन्दमानः" म्रक्षणं ममस्कुवाणः, (नाधमानः' अपेतं We याचमानः Set Aa, शपू प्राणिभ्बः wafer कल्पे भवं “चर्षणोर्ां' areata’ कामादि- वषंणष्ठमं “ऋतस्य yuan सत्यस्य परब्रह्मणः प्रथमात्पन्न- कार्ये

cfa सायनाचाग्यविरचिते माधवोये वेदार्थप्रका्रे यजरा- LR एतो बप्रपाठक पञ्चदजाऽनुवाकः॥ ६५

९५६ तत्िरीये arcu

अय षोाडनाऽनुवाकः। ("तरखिविश्रदशता ज्यातिष्कुदसि ait fre माभासि treat) उपयामणुषोतासि wire त्व aimed रुष ते यानि; याय त्वा भराजसखते^। ऋअनु° १६

श्रय षाडञ्चाऽनृवाकः

अथ खर्यौपच्थाने विनियुक्रं मन््माद। (“तरि दश्॑तान्ता भराजखतेः,८९) इति ‘ae, लं तरणिः" + न्धकारोत्तरणडेतः, विश्वद्॑तः' fae: सवैः प्राणिभिः दज नीयः, “्यातिष्कत्‌' सवंस्िं्षाके प्रकाग्रहृश्वासि ‘fay षव जगत्‌,“रो चनं* aay यथा भवति तथा, “्राभासिः सवतः प्रकाशयसि। ्रग्िष्टमे यायमतियाद्मसूपा aerfa arg- श्र Vay’ भराजखते' दो्ियुक्राय ययोाक्रमहिमेपेताव, ‘a ae’, ‘at, गट़ामि sae acy 'डपयामण्रोतः' उपया- मेन एयथिवीकायंण पाण ग्टहीतः, “अधिः "एषः efaur- नमष्टपखः Qtuew: ‘a’ तव, ‘arf’ ara, aa: “al- जखते' aifaad ware, ‘al, तच yew सादचाभिर्द्‌ यमतियाद्ये wR Berea waa किम्‌ ama ae मा

——

* nen avfata © fafsauernura: |

QUVISE ९७ अनुवाकः | ३५७

श्रथ सप्तदशाऽनुवाकः

Ogura मदिन्तम साम विश्वाभिरूतिभिः | भवा नः सम्रथस्तमः.* रनु १७॥

हाक्यमिल्येवमुपस्वानकाले Daur यरापन्यासो लिङ्गवखा- we अतिययादयसख प्रदणेययं मन्ता विनियुच्यते

दति सायनाचार्यविरचिते माधवोये वेदाथप्रकाश् यज॒रा- cea दितोयप्रपाठटके षोड्श्चाऽनेवाकः॥ १६

श्रय सप्तदशोऽनुवाकः |

म्रेतरारस्ानसमोपे wast खात्वा ललं प्रिय तेन sea सश्रारनं तच विनियुक्तं शेमोग्टचमार ) “araraged maga’) इृति। हे "मदिन्तमः श्रतिश्येन इषयक्रसाम, 'विश्वाभिरूतिभिः स्वप्रकारेरसरदीयरक्षणेः,च्राप्याय सख" षवता ave ‘a’ war प्रति, सप्रथसमः' अ्रतिश्रयेन प्रथा- य॒क्रः, भवः

दति सायनाचायंविरचिते माधवोये वेदायप्रकाओे यज॒रा- TAR दतीयप्रपाठके सप्तदभराऽगु वाकः LO

Rus afacta थार के

अथयाष्टादभाऽमुवाकः (५ ईयुष्टे थे पुर्वतरामपश्यन्‌ व्युच्छन्तीमुषसं म- ara: | असमाभिंरूनु प्र॑तिचश्यामूराते यन्ति यशर परीषु पश्यान्‌ Wo We १८॥

श्रयाष्टादशाऽनुवाकः।

अवगादनेष्टादत्रोमा₹° | “Kas ये ° Wary Tae” (९) शति "ये, Hara? मन्‌बयाः, व्युच्छन्ती" प्रभातं Fae, "उषसं" उषःकालदेवर्ता,“पू्वतरा' तरेभ्ो्य ्ं TAT, “प्न पश्यन्ति, “A avant: ‘cay at देवतां प्राभुवन्ति.्र्माभिरून्‌ अस्माभिङ्नचिप्र,। ‘afrearsy were cera | चे न्यपि, “श्रपरोषु" श्रपर राजिषु, राचौोणामवसामेषु, “पक्षान्‌ wafer ‘aa यन्तिः तेपि at रेवतां सवथा प्राञ्ुवन्ति।

दति सायनाचार्यविरविते माधवोये वेदार्थप्रकान्ने वज्रा रष्क दरतोयप्रपाठकं ्रयाष्टादशाऽमुवाकः॥९८॥

* वगा शने विनियुक्तामोषसीं डितोयाग्टचमाङेति © चिरत पुस्तकपाठः | + waft सा खनुच्ठपमिति 0 तिङितपुस्तकपाठः।

MUST १९ खमु वाकः। ३१५९६

श्रय एकानविनाऽमवाकः।

(ज्योतिष्मतीं त्वा सादयामि च्योतिष्कूतत त्वा सा- द्यामि ज्योतिर्विद त्वा सादयामि भाखंतोँ त्वा साद्‌- यामि ज्वल॑न्तीं त्वा सादयामि AAT भवन्तं त्वा सा- यामि दीप्यमानं त्वा सादयामि रोचमानां त्वा सा- दयाम्यजखां त्वा सादयामि SETA as त्वा सादया- मि बोधयन्ती त्वा सादयामि जाग्रतीं त्वा सादवा- fa ye १९॥

अथ एकानविंशेऽमुवाकः |

श्रथापोषणे दाह विनियुक्रानि यजाद (र“ज्योकि्रतीं

* जाग्रतो ला arcafa®) दति मरतं दग्धृ या समित्‌ प्र feud तां सम्बेथ्याच्यते। & समित्‌ लां ae प्रेतस्यापरिः 'शदयामिः ख्ापयामि.। च्योतिश्मतोभित्यादिभिर्विग्रेषणेस्तत्‌ उमिधनिष्टाया ज्वालाया: उन्तरोात्तराभिटद्या अवस्याविश्रेषा उच्यन्ते | श्रत्यन्यप्रकाशापेता “ज्यातिग्मतो'। दषदधिकप्रकाजा- पेताः “ज्या तिष्कत्‌' अ्रताणधिकप्रकाश्रोपेता “ज्योतिवित्‌। एवं भाखलत्यादिषु याजनींयं मस््ररेति दद्ममानकाषष्वनेरनक- रणं लिङ्गानुखारणायं मन्त दषटको पधामेऽपि विजियोक्रव्यः

दति सायनाचार्विरचिते माधवोये वेदाचैमकाश्चे यज॒रा-

रक दरतीयप्रपाठकं एकागावेशाऽनुवाकः॥ १६ 2X

१९० ` तैत्तिरीये खार णके ay दिग्नाऽनवाकः।

("प्रयासाय खादाऽऽयासाय सादा वियासाय खा संयासाय खाहाद्यासाय WISI ATA स्वाह शे स्वाहा MATA खाट तपत्ये ATH तपते खा ASEAN ATK सर्वसमे सखाहा॥ अनु° २०।

विशोऽनवाकः

अय सवाङतिमन्त्ा GIR! तच WIT AMT ®Q)‘garara ° aaa arer®) दति। Tae यमलोकं बाघका देवताविशेषः प्रयासादिश्रब्दवाच्याः, तल्निवचनानितु यथायो गमुन्नेयानि ae ae देवताये सवेण गदोतमिद्‌- माज्यं खाड्तमसत्‌॥

दृति सायनाचायविर्‌ चिते माधवीये वेदाथंप्रकारे ast: TUA SMAAUMSH विभोाऽनवाकः २० |

QR प्रपाठके A अमुवाकः। Rd¢?,

wy एकविंशाऽन॒वाकः। (चिन्त संन्तानेनं भवं यक्ता रद्रन्तनिना पशप- ति स्थुलह्ृद्येनाभिः हदयेन रुद्रं लाषितेन शवं

--------

श्रय एकविंशाऽनवाकः

श्रथ राजगवोयोा हेमायाऽयमनवाक Saya | तच गव- arate) (२).“खिन्त सन्तानेन ° farifaaranat( tfa, अच दितीयान्ताशिन्तादिश्रब्टा रदेवताविश्रेषवाविनः, दतोयान्ताः सम्तानादिशनब्दाः पशेमांसविग्नेषवाविनः, सन्ता- aren atefanay चिन्ताख्यं देवताविशेषं परिताषयाम षति area: एवं सर्व Grated तदेवमञ्िन्‌ प्रपा उक ब्रह्मवितिन्रह्ममेधयेोरङ्गण्डता मन्ता CAT | चातुहा- चोय चितिग्रंदह्यदितिः। we वे चतुदातार इल्ाक्रातलात्‌। तसां wgfen चििखगित्यादयः gad घर्ममित्येवमग्ता श्रनुवाका विनियुक्नाः। न्रह्यमेषे तु रत्छ्लाऽपि प्रपाठका fa- नियक्षः। श्राहिताग्नेया ददनादिसंस्कारः Usd पिटमेधः। sifeafaa सति या ब्रह्मत्वे जानाति तख ददनादि- संखारो ब्रद्ममेध त्युच्यते तसन्‌ WPA vase

विनियोगे भरदाज आड, रयात्‌ उत्तरं पिदरमेधं वास्या 2x2

९६२ Shae आर धके

मतस्ताभ्यां मष्ादेवमन्तःपीर्चनोषिष्टहनः शिङ्गीनि-

काशाभ्यां५॥ १॥

` चित्तमेकम्‌ अनु २१॥ | चित्तिः, थिवी, अभ्रिः, waa चक्षुः, AT

दविद्दाता, वाग्धेता, ब्राह्मण weer, afa-

यजुर्भिः, सेनेन्द्रस्य, देवस्य, wad’ घर्म, aati,

स्यामे ब्रह्ममेध इत्या चक्षते | तथाणदादरन्ति दिजातौमा मप- ‘airy: avwadctifa:, खषिभिः तपस यामादेष्टितं परुषा- Mai दादयश्च* पिदरमेधश्च संखत्य विधिरत्तरः। विदितद् समासेन mara: क्रतुरिति। तस्य स्हेदादरभिरामे भटंदक्रन भरणं पल्नोभिरुपसादनं दकिणाप्रतिपरदेनिंमान- -शंदयेरिरण्छश्खाकान्‌ सम्रारयजुर्भिंः पाचचयनं च्यातिन्न- तीभिरूपोषणं मारायणान्धामुपस्यगनं ब्राह्मण एकराटभि- -खामुमन्छ्णं चित्ते सन्तागेमेति इविराङतोः प्रयासाय सख्वारेति खुवाङूतोर््य्धक्तेनानुजंसनं सेन्या सङ्गा दनं सेोर्थणा- दिव्योपच्छानमीयुष्या वगा इनं खमागमत wat पेटमेधिक-

* wigefa © चिहितपुस्तकपाठः | -मीयुश्छावगाह नमिति © चिडितपुसतकपा ठः| समानमेतदरष्वे इति © विहि तपुरतकपाठः |

RQ प्रपाठके २९ GAM: | ९९

ar, भत्ता, हरि, तरणिः, आप्यायस्व, fae ये, ज्योतिष्मती, प्रयासाय, चित्तं, रकविरतिः ११॥

चित्तिः, अरभिर्यजुभिः, अन्तःप्रविष्टः, प्रजापतिः प्रजया, भत्ता, प्रयासाय, दिपष्ाशत्‌ ५२

त्वच्छं यारा णोमे गातुं यन्नयं गातुं TTA! दैवीं खस्तिरसतु नः। खस्तिमानुषेभ्यः। ऊध्व जिगातु भेषजं War अस्तु feast चतुष्यदे। शान्ति शन्तिः शन्तिः हरिः श्राम्‌ तत्‌ सत्‌॥

मायवेादनप्राश्नात्परं ब्रद्धोत्याचद्ते तानसाधारणे श्मशाने भरयुच्नीत तानाचा्यायां दिजातीनामेवं सन्तिष्ठते ब्रह्ममेधः वेदार्थस्य waaay aarere निवारयन्‌ पमयांखत्रो देयादिद्यातोयेमदे श्रः इतिं सायगाचायंविरचिते HINA वेदाथंप्रकाशे यज्‌रा- CUR दतौयप्रपाठके एकविंभाऽनवाकः २९॥

BAND ठतीयप्रपाठटकः।

* मर्भे्यादिपाटस्यामे संविदानसतस्य धौरा व्यातिष्तीं fava wa इति पाठः 8 चिडङ्िबिपुश्तके ada) परन्त॒ दश्तिगगनवा चि. THU नापलभ्यते। दश्रमानुवाकस्य चतुचेदश्यामदत्तनव- कणिका खपि रखकदशतित्वेन are: |

+ तानाचा्या डति © चिङितपुक्तकमाठः।

afaaa आरण्यके चतुयप्रपाठटक प्रथमोऽनुवाकः | वि -क 9 -O- Ginn

ओ्रोगणेशास AA: |

(“नमे ae या Steet या चानुदिता तस्यै वाचे नमे नमे वाचे नमे वाचस्पतये नम छषिभ्यो मन््-

a az तन्निरोये ACR चतुयप्रपाठके प्रयमोाऽनुवाकः।

ve गिश्वसितं वेदा ये वेरेभ्याऽखिलं जगत्‌ | निर्ममे तमं वन्दे विद्या तीम खरम्‌ तीये कथिता मन्ता ब्रह्माभित्रन्नमेषयेोः। gata: मच्यन्ते चतुर्यऽस्िन्‌ प्रपाठके तद्रा दमणएं पञ्चमे स्यान्तावन्यान्याभिकाङ्धिग्ण | तेन प्रपाठकावेते यास्यास्ये VE Baw: तच equa प्रथमेऽनुवाकं शान्तिपाठ मन्ोऽभिधी- यते, तस्य प्रवग्यैकमाद महावीरनिष्यन्तः पूवे पाठं बो-

प्रपाठके अनुषाकः। act

Sa मन्त्रपतिभ्यो मा माखषये HARA HATA: पराद्‌ मौदग्षींन्‌ waa मन््रपतीन्‌ पराद्‌

धावन WE) यामावास्येन at ₹विर्जयेष्ठानचने वा “पवां बान्तिमृपयन्ति ममे वाच द्ति। श्रापस्तम्बस्त प्रवग्यप्रचा- रार मरावीरभिष्यन्तेरूध्ये भ्रान्तिपाठमाड प्रवरण प्रच- रिथन्तः प्रवणन्ति इाराणि परिश्रयन्ति पन्या: Targt- तापविश्नति पुरखादध्वयदंकिणते नना यजमानः wear waa: प्रतिग्रश्याताग्मीप्र्च aca प्रथमेनानु- aan श्रान्तिं कलेति तस्यानुवाकष्य प्रथमभागे खाभोष्टा- at देवतानाश्टषोणाञ्च ममस्कारमाह “(नमा ary ° परादा ८९) इति | WATS कमणा HINT ATAU वाग्देवताश्रोरखरूपलात्‌ तद्धे देवतायै प्रयमं नमस्काराः श्रियन्ते वाक्‌ द्विविधा, काचित्‌ पूवमृदिता व्यवइता का- चित्‌ अनृदिता व्यवरहरियमाणा, adr याच arafear, तखा अपि ममः", BY ‘AT a’, ua ‘safear, aa are $पि ‘var, we विभच्य saw पनः समुदायाकारेण नमख्कियते। ‘ary भागदयेऽप्यनुगदिताये वाग्देवतायै "नमः, “Qi सेवं वाग्टेवता येम हृदस्प्रतिखूपेण qaqa तसम "वाचस्पतये, "नमः", WA! यथया रेवतानमरखकारः, तदत्‌

* च्मानास्येन वा इविषा age वा डति ४, © fafsaqaa- VTS: |

+ dawfa इति E विडितपुष्कपाठः।

१९१ तेत्तिरीये चार णेः

(ऽवैशवदेवीं वाचमुद्यास शिवामद स्तां जुष्टां BT (रम मे दयौ wa एथिवो शमं विश्वमिदं जगत्‌ शमे

"षिभ्यः", श्रपि नमस्कारो | ATH, AMA.’ मन्तं gina मन्तः, यद्यप्यपैरुषेये वेदे कत्तारो सन्त, तथापि कल्पाद्‌ावीश्चरामग्रहेण मन्ल्ाणां WAC मन्त इत्यच्यन्ते। तल्लाभञ्च सयेते | युगान्ते तदं तान्‌ वेदान्‌ सेति ासान्‌ मररषंयः | लेभिरे तपसा पूवेमनुन्नात खयम्भृवेति' a एव AWA: सम्प्रदायप्रटत्या AMG पालनात्‌ .मन्ल- yaa’, इत्यन्ते | तथाविधा मदषंयः मां” यजमानं, (मा परादुः” परादानमवन्ञां मा कुर्वन्त्‌, few! “श, अपि तान मरर्षीन्‌ ‘at परादां" श्रवज्ञां करामि, किश्चाररेण भजामि॥

इितीयमागेन नमस्कारप्रयोजनं दशंयति। (वेश्वदवों ° Fa) इति WE वाचमृश्चासं' Ae SAMA वाचा वदिता wards कीदृों वाचे, शैशदेवीं' खवेदेवविषर्यां ‘fgat? wfaeuy देवेभ्यः सुखप्रदा, श्रदस्तः BATT, सम्पूणं, “देवेभ्य जुष्टां" देवानां frat

दतोयभागे देवतानगरद्प्रार्थनारूपाग्टचं दशयति | (“अमं मे Br. ° yaaa इति द्ोलाकात्मका देवः "म ममः "शर्मः सुखरूपः, भवतु, Wea कमणि विन्नषरिष्ारण च्रनग्ट

जाः > नकन

* मन्न्ररू्पाया वाच डति Go UTS: |

8 प्रपाठके खनुवाकः| ३९७

चन्द्रश्च ख्य शमे ब्रह्मप्रजापती Oe वदिष्ये सुवनं वदिष्ये तेजं वदिष्ये यौ वदिष्ये तपे वदिष्ये ब्रह्मं व- दिये सत्यं वदिष्ये” | One अहमिदमुपस्तर णमुप- स्तण उपस्तरणं मे प्रजा TAA भूयादुपस्तर णम

Wg tau: एवं प्रथिवयादिषु याच्यं ‘ag’ जगत्कारणं वस्त, प्रजापतिः" waa:

यदुक्तं पूवव वेशवदेवीं वा चमुद्यासमिति तद्या वाचा वि- चयभूतानर्थ सस चतुर्थभागे* दर्भयति। “ad वदिय्ये o aq वदिष्ये") दति। श्रूतं" आआकाशादिपश्चमरहाग्डतद्प, ‘yaa’ ए्थिव्यादिलाकखष्प, ‘aan. णरोरकान्तिः, ‘ag कोलिः, ‘aq’ व्रतादिनियमविशषः, ‘ag? खाध्यायः, ‘aa यथार्थकथनं, एतत्‌ aq ‘afear ममानुकूषखं भवविल्येतत्‌ प्रार्थयिखे॥

aan मन्त्ाभिवद्‌नसिद्धाथे तदाधारण्छतं ad पञ्चम- भागेन प्रायेयते। Oar wefagagecd ° पशूनां ' ware इति ‘aq’ पवक्रश्चतादिवेद नसिद्ध्थे, "शदः, "ददं" प्रवग्याख्ये कमं, "उपस्तरणं" महदाधारण्डतं, “उपसे

* विषयश्ूतानस्िंखतुर्यभामे इति ae पाठः। xt ~n PAN

पश्चमभागेभिप्रायेयते इति de aia: |

2 £

११८ तेति रोये wows

प्रजायै wat भूयासं“ (“प्राणापाना खत्यामोा षातं प्रासापानौ मामा हासिष्ट॑। “मधु मनिष्ये मुज faa मधु व्यामि ay वदिष्यामि मधुमतीं Vi वाचमुद्यास greet मनुष्येभ्यस्तं मा देवा श्रवन्‌

सभ्वादयामि। ‘a मदीयानां प्रजानां, 'पष्ूरन', "उपः सरणं" WUT वसतु, यात्‌" अन्याघारा सम्भवेऽपि श्र, एव प्रजानां ‘aygal’, "उपस्तरण" आधारः, Ware i

ययोाक्रकम॑सिद्यथे विघ्नररूपात्‌ शच्या; परिपालनं षह- ara प्रार्थयते। O“qrarnaér = मामा रहाखिष्टं(९) दति डे श्प्राणापाने' उभा वायु, "खल्या", सकान्रात्‌ ‘Ai’, पाल- यतं तस्मिन्‌ पालमेऽयमुपायः, हे श्राणापानेा, ‘at? a मानं, ‘at दाषः मा afta i

अथ ष्टल्युपरि दारे सति प्रयोजनं सप्तमभागे दशयति, Cay afral ° पितरोनृमदन्त्‌ tia waar. हारेण लभायरद्टं “Ay मुरं ममोचोनफलसाधनं प्रवग्यौखं ed, "मिय मनसि सद्कन्ययये। weezy ay Ta धुरं क्म, “जनिय परादुभावयिये, अनुष्ठातुं प्रारसे, प्रारश्ा- दध्वं तत्‌ मधुरं कमं "च्छामि, वहनं करिव्यामि, षमारिपर्नत निरवदिव्यामि। तत्सिद्धये ‘ay aut, मन्त्रजातं, "वरिबा-

8 UUTSH Gee | age

RTA पितरानुमदन्तु* “श्राम्‌ शान्तिः शन्तिः शान्तिः इरिः श्राम्‌ yo १।

मि' कथयिश्वामि। aad aad किन्त ‘ary रपि टेब्रत्यागङूपा, “Tere? वार afeat Zaire | MTU वाचं, Tey मधुमर्तो' रेवानामतिप्रियां, ‘awrapa: ware’ मन बा पखलितानां foret ओतमत्यन्तमधररा, ‘a’ एता- दं, ‘at यजमानं, ‘Sara’ चाभगफलप्राणथे, ‘Zar’, श्वं “श्रवन Tear “पितरः”, अपि श्रनुमदन्त्‌' अनुजानन्त्‌

अथाषएटमभागेन स््ाभीष्टशिड्भिरेतं परमाद्मानं प्रणवेना- awa विञ्नजवपरिरदारार्थन्तिः wife पठति Osa uifeq: wife: arian? दति) srearfararat fantat व्यरादिरूपालां ‘aif’, अस्तु श्राधिभोातिकानां रोागाप-- द्रवादोनां “शान्तिः, we आधिटेविकानां यख्राख्साप- वादीनां ‘arf’, wei

tf खायनाचाय्यंविरचिते माधवोये वेदार्थप्रकान्रे यज्‌- रारण्छकं चतुर्थप्रपाठके प्रथमोऽनुवाकः ९॥

222

Boe feast खार णके

श्रय दितोयाऽनुवाकः। Ogg मन॑ उत wae firs: विप्रा fate हृता faufaa:) faerered वयुना विदेक इत्‌। मो देवस्य सवितुः परिष्टुतिः" ।---

श्रय दितीयोाऽन्‌ वाकः

प्रथमामुवाकं शान्धथे मन्तरमुक्ला दितीयामुवाके महावोर- निमाणा्या मन्ता उच्यन्ते HAT | Vay wafcerqar- arerat चेषंमारूामापूयमाणपकचस्ध वा पुष्ठे ast तुव areal समिधमाधाय waa मन दति चत॒ग्टेरीतं जरा त्व यदिदीकितः काष्टकोमेवेतया षमिघमादष्या्यजुरेव वरेदि- aa इ्ति। ase ‘aga मन ° परिष्टुतिः") इति, ‘faye’ ब्राह्यणस्य यजमानस्य, सम्बन्धिनः "विप्राः" विजः, “मने aaa प्रथमं wate ममे विषयेभ्यो निवत्ये षमा- fea कुर्वन्ति, ‘sa श्रपि ख, “धियः प्रवम्येविषयाणि च्चा मानि, ‘aaa’ सम्पाद्यन्ति। कीड्श्रस्य fare, ‘ey’ प्रथताद्चिखयनमेादयोगेन प्रवग्यायोागेनातिद्रद्धस्य, ‘faufea:’ face: प्रयोगाभिन्ञस्य। weet विप्राः, हाजा" er Wear, कर्मण्यालद्धरद्िता TAU: | “Waray एक एव इवि

8 प्रपाठके UGTA: | १७१

ता, ^विदघे' सवंभिदं नमिमिंतवान्‌ कीदशः, ‘aenfaa’ "ऋ लिगयजमामाभिप्रायाभिन्ञः। कथयमेक एव शवंमिदं कत- वाजिति विकेत्य ततः “खवितुः', देव, "परिष्टूति- aw परितः dag वेदेषु यमाणा सतिमंहती

अय तब्राह्मुणप्रपाठकस्य दितीयानुवाके सायं मन्न वि- नियज्यते। तद्धापोद्ातलेन प्रथमानुवाके प्रवग्ये मष्यल्तिनि- SUA | AUST सत्यर्थमृपास्थानमाइ “Fat वे खचमामत | wiguftfad यश्रस्कामाः। तेऽन्नवन्‌। यन्नः प्रथमं यन्न SETA | सवंषाल्रस्तत्धहासदिति। तेषां quae वेदिरा- सोत्‌। ae खाण्डवे दचिषाद्ध wets | WATE: | परो- WATS: | ATT SRT LU तेषां मखं aud aw च्छंत्‌" (UMMM CAS) Tha पुरा कदाचित्‌ ददवा, 'यश्रसकामाः',, aa: चछद्धिपरिमितंः साचनद्रयमष्टद्या परिता fafad, प्रोढं ‘av, अ्रनुषटितवन्तः, श्रनुष्टातुं प्रवन्तं- मागाः ‘WY देवाः, परस्पर षमयदूपमिद वाक्ये ‘aga’ प्रमं" यजश्चफलस्मा पक्रमे, ‘Tam: को्तिरूपं, “नः' च्रमाम्‌, "ख च्छात्‌'* प्राभरुयात्‌ | ^तत्‌' aw, "नः" waa, “सवषां, 'सहासत्‌" साधारणमेवाण्ह, WAS साधारणम्‌, ‘cia’ एवं wat भाषां कला, प्रटरक्तानां ‘agi? देवानां, चत्‌ quad’ पराणप्रसिद्ध, सेव "वेदिरासीत्‌ः। ‘ae कुरुचेच-

कक ¢ a * Frsaarea, इति त° UTS: |

ROR Afra wewas

खूपायासतस्या वेदेः, “खाण्डवतुत्रपरोणच्छब्टवाच्याः,° ya- देज्विशेषाः दक्िणदिग्भागाः अभवन्‌, ‘ara’ जखरदिता भप्ररशाः, VRCTS Nas) वेरेरुकलरभागे wiweat- दयो यच प्रक्षिणन्ते। सेाऽयम्‌ “उत्करः”, aet वेश्चामुषतिष्टतां ‘aut देवानां मथ्य, ‘dud ad विष्याखामिकं av, "यथः", भराप्नोत्‌। तस्मिन्‌ सजे faquegarear यक्नाभिमानी देवा ग्टहपतिलेन दीकितः, wat विष्णुसन्नं छतवा निद्येवं विष्छ्‌- माका यश्च Wea Il

तस्मिन्‌ सजे विष्णनामकस्य पद्षस्तेतररेवेः सड faw- fafavi awe दश्रंयति। “तमृन्यकामयत तेनापाक्रामत्‌। तं देवा WTA) यज्चाऽवरर्क्छमानाः | तस्यान्वामतसख्य सव्याद्धमुरजाजत। दचिशादिक्वः। तस्मादिषुघन्बं cass | ana fen २९॥ तमेक घमं बद्वा गाभ्वधुष्छुवम्‌ | तस्मादेकमिषुधच्किगिं बदवाऽनिषुधन्धा नाभिधुष्णुवन्ति | (५ प्र ०।९अ०। र्म०) इति। विष्णुः wi छतवानित्येतादृशर चद्‌ यशस्तख्िन्‌ सज आसीत्‌। "तत्‌ यन्नः, wary ना- न्येषाभिल्येवं faaftact “श्रकामयत' कामयिता तेन GWG, सष्ेतररेवसकाश्रात्‌ खयं “अ्रपाक्रामत्‌', तदानोमन्ये "देवाः, तत्‌ ‘aw’, श्रवरोडुमिच्छम्तः, "तं" fag, अन्वम-

* तूरयेध्वपरियच्छब्द वाच्या दति a पाठः।

Tt ufcaeai इति Ao "iad: | aufafaafafa do पाठः।

8 प्रपाठके खनवाकः। ROR

च्छम्‌ ATS: “शरन्वागतच्यः, faa: सव्यहसतादेकं ‘yr’ sue, दक्षिणदस्तार्‌ बहवे वाणा उत्पन्नाः, विष्णोः सद्ध- क्पमाचेण तदत्पन्तिः। यस्मात्‌ कारणात्‌ ‘www य- wrerg उत्पन्तियस्येषुधन्वमूरस्य esd erat) यन्ना वे विष्णुरिति श्रतेः, यश्ञख्ेव विष्णुरूपलात्‌ विष्णारत्यल- यज्ञा रेवात्यन्लं भवति "तस्मात्‌ यज्ञजग्मलात्‌, (दषुधन्व"ख- ST TSW’, दन्यच्यते यश्चद्ध TIAA | वामररे दध- डनद॑लिणहखो बाणान्‌ waraferd "तेः यश्चपरषं, ‘va’, एव "सन्तः, दतर दषुधन्वरद्िता Zar: ‘away’, सन्ताऽपि "ना- ग्यधुष्णवन्‌” अभिभवितुन्नाशक्तुवन्‌, चस्मादेवमच "तस्मात्‌, लेकेपोषुभिधनुषा aid ‘ua’ wed, तद्रहिताः ‘away’ परुषाः, अभिभवितुं चरङ्गुवन्ति॥

अथय यन्ञपृरुषस्य गवंप्रसङ्गेन दीकितनियमं विकते, ‘Aswad | एकं मा सन्तं बद्वा नग्विधषिंषरिति। aq fafwarea तेजेऽपाक्नामत्‌। तदेवा श्राषधोषु न्यब्ठजुः। ते श्लामाका WHIT WATS वे गामेते॥ द्‌ तत्‌ सयाका- नार सयाकलं। तस्ममाहौशितेनापि गद्य Masi तेजसा wa” (१प्र०र्अ०।दम०) दति “सः WAT यक्ञप्रषः, ‘waa खयं दास्ते हृतवान्‌ हास्याभिप्रायञ्च तेमेवाच्यते s अहमेक एव एते तु देवाः शतसदखब्रह्याकाः तथापि मा- मभिभवितु war, ‘tfa एवे, ‘fafwarue aay Wes कृतवतः, “AW यज्नपङ्वखय षकाच्चात्‌, तरोयं ‘“ABTaT-

२७७ तैत्तियोये खार श्यके

कामत्‌' गंवेण waa शिथिले सुति साम्थैमप्रगतं। पुनरपि कथञ्चित्‌ तत्‌ खीकरिग्यतीति मला ते "देवाः", ‘aq’ तेजः, aaa नौत्वा तेन यथा स्नायते तथा गृहं कन्तुः कासु- चित्‌ ‘array’, निग्टष्टवन्तः। ‘a दाषधिविशेषाः ay- सम्बज्धिना तेजमा युक्ताः, "श्लामाकामिधाः धान्यविशेषाः, ‘Haar’, THATS "नाम, Bela) यस्मादेतस्य नाल्रा याग्याः “त्नात्‌, 'समयाकानांः सयादुत्पन्नानां धान्यानां ‘quan’ समयाकनामाभिल्ञव्यवदहारेण प्रसिद्धं, यस्मादच चायं कुवेता यन्ञपरषात्‌ तेजेपक्रान्तं (तस्मात्‌ कारणात्‌, “तेजसः, खख्िननेवावधारफाथे मुखमपिधाय दोकितेन “खों यश्चपि दीच्लाप्रकरणे रष्णविषाणया कष्डुयतेऽपि we, waa दति विधिरस्ति तथापि nasties एवा- नुदत दत्यवगन्तव्यम्‌ | |

अथय प्रवग्यधमेमहावीरस्सार॒शब्दानां निवचनानि प्रस्ता ग्यमाणदविःप्रंसाये दशंयति। “स धनुः प्रतिष्कञ्यातिष्ठत्‌। ता उपदीका Waay वरं टृणामहे। WY वद्मःर रन्धया- म। यज क्त खनाम। तदपाऽभिदणदामेति। तस्मादुप- दौका यतक खनन्ति) तदपोाऽभिदन्दन्ति॥ ४॥ are टत दाशा aa Mage ae धनुविप्रवमाणः far उद वन्तंयत्‌ तद्‌ घ्ावाष्टथिवो अरनुप्रावर्तत यत्‌ प्रावन्तत | तत्‌ Wawa प्रवग्येलं | यद्वां इत्यपतत्‌ तम॑स्य wie) महता वोचमपप्तदिति। तम्महावीरस्य महावीरलं ५॥

9 प्रपाठके अनुषाकषः। १०४

ULE: समभरम्‌। तत्‌ TIT: Garza 1” ( ५अ्र०।९अ०। eae) दति। सः" यज्नपुर्षः, ययुत्सुम्‌ देवानितस्ततः प्रतीखमाखः ‘uy. प्रविष्टभ्य खकोयद्छ धमव ऊर्ष्वकारिं चिबुकख्छाधस्तात्‌ awed yeaa तथैव खितवान्‌। तदानौमेतस्छ प्रतोकारमज्िव्यतः* रेवान्‌ प्रति (ताः प्रि. डाः, 'उपरौकाः' पिपोखिकासमानाः azar aetna निमातारः, ददं ‘WHAT’, © देवाः प्रथमं तावदयमिममेकं "वर, प्रार्थयामदह ‘ay अनन्तर, ‘ay TUTE, ‘ca’ यज्नपरषं, (रन्धयामः' साधयामः | कोऽस वर xia शाऽभि- Waa मे "यच, कापि वयं मखेन खनामः, तच अपः श्रभिप्रा्य (्रणदाम' द्रवोकरवाम, “दतिः तस्मात्‌ कारणात्‌, ‘erga.’ वर्शोकनिष्यादरका जोवाः ‘aq, क्रापि 'खम- fa’, "तत्‌" शेषं, शच्रपः, श्रभिप्राप्य ‘ef’ द्रवीङुर्वम्ति। fe यस्मात्‌ कारणात्‌, शच्राखांः उपरीकानां, तद्रवीकरण- wae “वारे इतं, वरेण सम्पादितं, तस्मात्‌ AEH, तता खमभ- वरा उपदीका: wea at ABM खमागत्य “AW धनुषः; अधः क्षापि wat ‘arafy गणश्च, ‘ser afeaaa:t mE: “विप्रमा विस्तारेणो््ये प्रवन्तमानं, "घनः,

* aferea इति ते° पाटः | + भम्तव इति त° ara: | { खपिश्रब्दा घनुषः काटिमपि गिथिलीक्षतवत्यः। wurea- aa यस्िचिन्द्रो वसिरूपेय घनच्यामच्छिनत्‌ खयमित्यक्ठं | तवा. पदीक्राभिः खादितत्वात emai चटितायां विप्रबमायं वि्तेपमेङ्क wana घनरिति Me पाठः| 8 4

ROE afrage शार ण्छक्ने ˆ

‘aw यज्परवस्, 'भिरः', “उर वन्तंच त्‌, दिले ष्ये wader “तत्‌! चापि जिरः, wel चलाकप्यन्पं गला तता wite भूमा वधः पतितं, तक्ादिदं शिरः शचा वाषएटश्वो', खमे श्रपि अनुक्रमेण “TAWA तख्जादमयेव STE तस्त यञ्चन्िरसः मवग्यैनाम VIS | भूमे पतनवेखाया मुत्पलस ष्यमेरम करणे यः ‘wt, दति wee, तचाविधन्नब्दापेललात्‌ we भरिरसा अमेमाम सम्पन्नं "मरतः, यश्नपरषस्छ खकाघ्रात्‌, ‘AAI’ सारभूतं भिरः पतितं, ततेाऽगयेव ग्यत्पत्वा "महाबोर'नाम arg "यत्‌, यस्मात्‌ कारणात्‌, “Wer: ए्रयिष्याः, सकाकत्‌ ‘waATH, देवासतच्छिरःसमादाय प्राषितवन्नः तसात्‌ सम्ब अयाजमानलात्‌ ससाडिति माम सन्पन्नम्‌॥ |

एवं यश्चभ्चिरसे नामचतुषटयनिवचनमक्ाऽव्चिष्ठख यन्ञ- AUT फणप्रयाजनमलकयनेन तच्छिरः प्रशसति “ay खतं दवतास्तेधा gaya शरधिः प्रातःखवनं। CHET माध्य न्दिने सवनं विग्रं देवास्तृतोयसवनं daria wie यजमानाः माशिषेऽवाडन्धत | Bat खक मभ्वकथन्‌ 1? (४५१०।९अ०।१५म०) tft ^तं स्तृतं” भिरो रारिल्येन fefed तं यज्ञ पर्षदं, Wares Sar: ‘Aur’, WaT: | तच "अद्मः, प्रातःसवनं", ware. ‘ex: तु 'माष्यन्दिं way’, ग्टहोतवान्‌ ‘fae देवाः, (्रतीयसवमं,, wey: | ‘MITT प्रवग्भोख्यभ्निरोरदितेग पवीक्रसवनजययुक्ेन, "तेभ श्मः, "यजमानाः" अन्यादयोा रवाः, “्राजिषः' @rafe-

8 प्रधाठकं अभुवाकषः। Bes

vif कमफलाजि, “अवार्न्धतः ननः, प्राप्तवन्तः, “Qader”, शपि “नाभ्बजयनः

अथ waniefeae une फलरेतुलं दशंषति। “a देवा अश्िनावश्रवम्‌ ६॥ भिषज वेखः। ददं ane fac: प्रत्तिधभ्तमिति। araqat वरं carats वह एव भावचापि शखद्लतामिति। तान्यामेतमाञ्जिनमग्ह्गन्‌ तायेत- awe चिर, पर्यधत्त (५अ्र०।९अ०।६मर) tia waz रद्ितेन यज्ञेन फलमलभमःनाः ते at, hea, aaa wr’, दे अशिना warmers wa विकिल्ठको "खः", aaa शरः ana fac’, “प्रतिधन्तंः वनरपि वच्चबरोरे अवन्तंखत,* ‘ef, av अशभ, प्रद्यप॑णाये "वर, उत्को क~ पं लाभ विभरेषं, “ठण्ावदेः। TAR कोऽले वर CATT तं वरमुक्तवन्तो। “ay afer Saat, नावपि' faw- SATAN TY, यन्नष्ठान्येन ‘ay एव, Weal’, नतु afefque euifga,t ‘cfs aa: लावाः अश्वा, ‘ya’ wife ov, ‘wow’, ‘ar urfaat, fefagar ‘wae fat’, प्रव्यपंयतां[। प्रतिधानं माम woe oa: VATA | WA TATA मकं चत्‌ कमं तरेव यञ्जब्ररोरे प्रति हितं शिरः सेन avgie weit प्रवस्ाख्धतनिरोयुक्रेण aya अगमान रवाः खापेकितान्बन्यफलानि VIG मधुवन्‌ _

* gaduafafa ते" पाडः

+ तच्चेपादिकमिति de urs: |

प्रत्यधन्तामिति वे पाडः, , ५4 2

ges ` Sega शार णके

| देवा वे सजमासतेत्यारभ्यैतावता महता waa प्रव We कमं प्रसाध्य तदेव aa faut “aq waht तेन भोष्णा aia यजमानः। अवाशिषोा cara श्रमि wat Mame चत्‌ va suf) ewes तच्छिरः प्रतिदधाति। तेग शीष्णा aga aware: | wafaar <a अभि सुवगे ara जयति। तस्रादेव आ- श्िनप्रवया इव यत्‌ Va WOU? (भप्र०।९अ०।७म्‌०) cfs) यदि प्रवग्धोसख्थं कमानु तिष्टेत्‌ anid awe fat एव प्रतिसमाहितवाम्‌ भवति। ततः ‘awrar भिरःसहितेन, ‘age’, "यजमानः" पमाम्‌, अच्राश्नोयानि अन्यान्यफलानि। aratfa खगे बाभिजयति। aar<fmat समाधानं wa "तसमात्‌" कारणात्‌, यः Nanay: कमविशेषोाऽङ्ि, Tr’, श्राश्चिनप्रवया इति आश्िनमन्त्ाः प्रवयसः wegt wher nan aise .आश्िनप्रवयाः°। द्वन्द एवकारार्थः एतदेव ब्राह्मणङूपे प्रपाठके प्रथमानुवाके प्रकथाख्यै कमं विधाय दितीचामुवाकादा wed मन द्व्येत्मन्- are} हामं faut, “साविचं जहाति प्रख्ये 1 चतखडो- तेन जहाति। चतुष्यादः पश्चवः पष्ूमेवावर्न्धे। WAST दि शः दि च्छव प्रतितिष्ठति” (५प्र०।९अ०।९म०) इति aR देवस्य ला सवितुः परिषुतिरिष्युकषला कान्तः “साविजः*तद्धामः

* प्रश्रस्येति de ms | t यानि फशानिदानिडति बेर पाठः,

8 प्रपाठके अनुवाकः। yee

“प्रलये प्रषवाय wat सवेण जां wat zit ug तेन Tea) चतुःस्यासान्वात्‌ पश्ुप्रा्िदिकष अतिष्ठा wi | पनरपि चतुःसं प्रकारान्तरण प्रशसति इन्दा रसि देवेभ्थाऽपाक्रामन्‌ नवे भागानि वयं वच्छाम cfs तेभ्य एतत रहोतमधारयन्‌। पुरोऽनुवाक्थाये चाब्याये॥९॥ देवतायै वषटकाराष। यश्तुग्टषोतं जरति कन्दा @a तत्‌ प्रोणाति। तान्यद्य प्रोतानि देवेभ्यो we वहन्ति 1 (५प्र।९अ०।९म ०) दति गानाविधङन्देयक्रपरोाऽगुवाकया- wfaarfaar देवा इविभोग्भ्या "देवेभ्यः, watt: सन्ा- ऽन्या गच्छन्‌ किं wait गता इति, तदुच्यते। © Zar भागरदितानि वयं @कन्दांसि", ‘a युद्मदोयानि, इवींवि न॒ वच्छामः “fader a करि्यामः, (दूतिः, wam: तदार्मीं रेवा विचायं Wass चत्‌ waded तच्छन्दसां Whaat भवति दृति तर्षा भागमकश्पयन्‌। aq प्रथम- ग्रहणं परोऽनवाक्याख्याया गायत्रोदेवतायास्तरटिकरं दि- तोचद्यदणं याच्यास्ा या्िषब्देवतायास्दहिकरं। देवताख्या- याजगतोदटेवतायास्तष्टिकर† खतुर्थग्रदणं वषरकाराख्या- था अनष्ुब्देवतायास्हष्टिकरं | अतखतुग्डहोतेन Wa स्ति. इन्दारेवताः प्रीणन्ति। arg प्रोताः aw: ‘wal वहन्ति"

* पुरोाऽनुवाकाखाया देवताया इति ae ws: | t ufemcfafa ao az: |

ad , तैतिसेये exua `

तच डा ver) ओाभयागे weenfes war टोष- Was: परामेव प्रवम्यै्ाध्नं महावीरादिकं सम्यादरनोयमि- am: पः दीक्षायां समाप्तायां प्रवग्थानुष्टानकाख रव सग्याद नोवमित्यपरः we तज प्रचमपचे साविचामो fa- fea: डितीयपक्े मीमांसबा tra faard sawed fauw ““ब्रह्मवादिगोा afi wag टोखितख्य were दण हातव्यारमिति र्वि दोकितः। weywara दविष्कृतं नमाम WEVA | यन्न जङघात्‌॥ ९॥ (ध्र ०।श्अ। शम्र०) दति। Wa जयात्‌ चुमः* तज VAIS GMA | ‘Ofea., दविःसम्पादकलात्‌ “हविः” vai तथा ufa चडि इविजंङयात्‌,, aqrat इविःखन्पादकं "यजमानं, एव TET, भरतिपेत्‌

अहामपचठे qi “"यश्चपुरन्तरियात्‌। asta वदेत्‌, a हविष्कृतं यजमागमग्नो प्रदधाति। यन्नपद्रन्तरोति" (१ प्र०।२अ०।२म०) इति BE रामलशणमङ्गमन्रितं भवेत्‌ teat देाषदयपरिहारायाङतिमेपं परित्यञ्च 'यज- ta’, पटेत्‌ यद्यपि Ewa मन हयेषा wie तथापि अर्ज पटितलात्‌ युच्छतेऽनष्टान इवि यत्तया at चलुरिष्टे्वते।

* दीच्तिगी सेश्छा seat योऽयं दीचितः तस्य साविचमन्धेब "शा- कथं, वा दत्वं ब्रह्याबादिनां मीमांसा fawcrar प्रखस्िर्ति तंलक्पुस्कपादः |

वदोषपररिहारावेतिवेन पाठः। _ '

8 DUAR 2 अनुवाकः | शय्य

(रहवश्व त्वा सवितुः प्रसवे wearer पुष्छो

हस्ताभ्यामा S| —_

अच रामाभावाद्यजमानस्य WIT Hala 1 wae पठि- aatynigata नान्तरितं भवति॥

HU: | देवस्य ला सवितुः प्रसव इईव्यभिमादत्त षति, पाठस्तु (र)८्द्‌कस्य ला ° शस्ताभ्यामादद'९) दति इह ay परेरकस्यान्तयाभिणः ‘tae’, प्रेरणे सति ‘afar’ सम्बन्धिभ्यां बाद ष्डा््यां "पष्णः, wafanat ‘warat’ ‘Maze’ खोकरेमि।॥

aura: खादिरलवं fara “गायबोष्छन्दाशरस्यत्यम- न्यत तस्ये वषड रोऽभ्यग्य जिरोऽच्छिनत्‌। तस्ते देधा रसः परापतत्‌ एयिवोमर्धः प्राविध्त्‌। agri यः एथिवं ्राविश्रत्‌॥३॥ खदिरोऽभवत्‌। यः wget रऽं, यत खादिव॑सिभवति। इन्दसामेव रसेन यज्ञस्य far: सम्न- रति ।* (a प्र०।२अ०।दम०) ¶्ति। गायबोरेवता सोमाहरण- ग्वेणेतराणि कन्दासि' जिष्टुबादीनि, अ्रदमतिखद्धितवतीति ^श्रमन्यत' | तदा ववह्भाराभिमागो देवः Ag: सन्‌ “श्रभ्यय्यः अआभिमख्येन प्राप्य, तटाः गायश्चाः “त्रिरोऽच्छिनत्‌'। तस्रा- स्िन्नप्ररेध्ान्निगेतः "रसः", Sur’, ला "एथिवींः, ‘ayy, “प्राविश्नत्‌,। शथि्यां प्रविष्टः ‘ay भागः, खदिरद्का- SIL Wy प्रवेष्टुं गते भामः “Tat, ‘atfawa’ 1 अता-

Bre तैत्तिरीये aca -

ऽधिः "खादिरो" ater तथा सति इन्दा", wafer ‘vay’, ‘awe’, ‘fac: warded, सम्पादितं भवति। गायश्चां fe freqerg जगतीसम्बद्धं wares भ्रमः भूतमिति कट्रखेत्यज प्रतिपादितं) तता arate: षव eat रसेा* भवति aware पाच निष्यादरयितु ग्टत्खननाया मयत स्तोत्तएा BSAA काषटकुद्‌ालर्ूपा अधिरिल्यच्यते व्यायाममाजलादिलच्णानि पञ्चमकाष्ड उथवासम्भरणप्रस्तावे दथिंतानि। श्रतएव चकारेण aw खणमतिदि श्यते afar व्याख्यातेति

खदिरेण ay faery qead विधन्ते, “यरी. दुम्बरी | WaT उदुम्बरः | Gea यज्ज fat: garth | eeua तेजो वेणः तेजसैव awe fat: सन्भरति, यदेकद्कती | भा एवावर्न्धे 1” (१ प्र ०।२अ०।४-५म०) Tia ओरादुम्बरफशसापदंश्रूपेण भच्छलात्‌ ऊभूंपलं श्रमे वभ्वा ऽनिलायत way प्राविश्रदिल्युकषलात्‌ वेणाखजेाखूपत्वं we: खष्ट्य यता faagd भा आच्छंरिद्युक्रलादंकड्ध तलेन "भाः" zifa:, प्राभ्नाति॥

marca मन्तं विमियुज्य व्याचष्टे “eau ला सवितुः प्रसव tafaaen saa अश्िनावाङग्यामित्याद। श्र भविनी fe देवानामध्वचू रासा war ₹साग्यामि्याह aa” (१प्र०।श्अ०।५म०) इति।

* सार इति Go as: |

8 प्रपाठक & WAIT | Eck

(रअधिंरसि नारिरसि | mace” | “उत्तिष्ठ AGATA 2 |

कश्पः। (“sharia afta” दत्यमिमन्तरयत <a “meatae ae’) दइव्येतावाग्मन्तश्चेषः। रे खमनदेता त्व केनापि fead* भच्यसे इति श्रमः", “श्रसिः। नृणां महावीरार्थिनामुपकारलात्‌ “नारिरि' देवेभ्यः, देवार्थ, “अरघ्वरत्‌' चागनिष्यादिका, अरसि॥

afar मन्त पूर्वभागस्य तात्य दशं यति। “ag श्व वा एषा aaa facie नारिरसोत्याह wre paw” दति (प्र०।२अ०।१५म०)। तीच््छायलादञ्समानमत्वम्‌। दो aa नृणामपकर्रो चेत्युपलालनादु ग्रस्य शान्तिः| quar श्ररिः भवसोति ‘aft.’ दृल्युपलाखमम्‌॥

उन्तरभागस्छ तात्पयं Tala) “श्रष्वरकृटेवेभ्य CATT | यन्ना वा wat: | asacae दति वा वैतदा" (une रश्र०।६म०) इति

कर्पः। sfas ब्रद्यणस्यत दति ayaa उपान्तिष्ठति ब्रह्योभावन्तरमद्धंचे क्रियत इति तखा चः sei (५)'“उत्तिष्ठ ब्रह्मणस्पते ° TH प्राश्रूभवा Bar”) इ्ति। (ब्रह्मणस्पते awe wes, ग्टत्‌खन नदेश प्रति

° (aud xfs do पाठः

ace तैत्ति रोये यार रक

देवयन्तस्रेमहे। उपप्रयन्तु मरुत॑ः सुदान॑वः। इर ्राश्रभवा सचा “प्रतु ब्रह्मशस्यतिः। Vag खड- ला। अच्छा aaa पद्िराधसं। देवा ad न॑यन्त

WAAR सानात्‌ “उत्तिष्ठ, ‘aga.’ देवानिच्छन्नः, वयं "लां" ब्रह्माणं, ‘fae’ प्रार्ययामर .सुदागवः' Grave WAS दातारः, "मरुतः" देवाः, "उपप्रयन्त्‌' समीपे प्रकर्षेण गच्छन्‌ SCR, ‘Ta श्रस्माभिः सह, ‘ary’ प्रकर्वेष शोच्रगामो, भव

aM तात्पयं दशंयति। “sofas agquaa care agua aye fatiswefar इति। (५प्र०।शअ०।६म०), ऋत्वि ब्रह्मास्येनेव ee ane fatred yaad ‘ye’ Wy, ‘ufa’ गच्छति

कच्पः। आददते रृष्णाजिन ममुनयग्धरजां पच्छगला मं auufafa ta ब्रह्मणस्पतिरिति प्राञ्चोऽश्प्रथमामभिप्र- अजन्ति यच ag खनिख्न्तः स्यरिति। wee) Ong ब्रह्म wafa: ° मयन्त्‌ a) दति ‘aywafa’ aaa पालकः, waa ब्रह्मा, ‘Hq प्रथमता गच्छतु ‘azar यज्ञम्बसिनो मग्गतप्रियवाक्यरूपा, "देवो, vate ‘oq गच्छतु किमर्थमिति तदुच्यते ‘aa’ नृभ्यः यजमानेभ्य हित""पद्भिराधसं" पाडाक्षख्य यज्ञस्य साधकं "वोर, महावोराख्यं पाच, ‘WR’ AY, देवाः", खवं 'नः' WATTS, ae "नयन्त

8 प्रपाठके Grae: | acy,

a, “देवों wrerefent aq asaxerai© |

WAITS Tames army दश्च॑यति। Ta ब्रह्मणस्प- तिरित्यार aia awe fatrefa” cf (५प्र०।९अ०। ७म °) | ‘Aaa’ प्रयमता Wea

दितीयपादे खन्‌ ताश्नष्देन प्रियवाक्ययक्कस्य awe विव- wi दशयति “प्र faq दनतेत्याद यज्ञा वे azar” इति (५प्र०।९अ०।८म्‌०)|

इतोयपारे पद्धिराधसश्रब्देन धानाकरस्ादिपञ्चविय- we aye विवक्षां दरयति “weer At मये पद्भिराधष- मित्या gi anger fe aw.” इति (amo Mole ae) i

चतुर्थपादे रेवा ay नयन्तित्यस् तात्पयें श्रंयति। “Sar Uy नयन्त TATE देवानेव यश्चनियः कुरते" cha (१प्र०।९अ०।९०म ०) 'यश्चनियः' यज्ञस्य नेदम्‌ प्रवन्तंकाम्‌

HU उत्तरेण ्टत्‌खननं रष्णाजिनं प्रा चोनगीवमन्तर- लामास्तोयं Osa qrarvfun” दति रटतखनमभिम- कयत दति। श्न dsavarai © दति aware: | ₹े शद्यावा- थियो, “a मदोयं, व्यापारं श्रन्वमशसार्था युवयारन- मत कुर्ता

मन्त्रस्य देवतयोारभ्यमश्चायां age दशर॑यति। “देवो द्यावाष्यिवो श्रगु मेऽमदखायामित्याह। श्राग्यामेवानुमते

ane शिरः aacfa” दति (भपम्रण्श्च्र०।९२९म्‌०)॥ 382

४८९ ROT ares

("ऋध्यासमद्य 1 मखस्य FAT २॥ = मखाय॑ त्वा मखस्य॑त्वा शीर्षे = 1--

कल्पः O“agraag” इति ग्टतश्नेऽखिशधा wea “aes faq) दत्यपादायेति “we अस्िन्‌ दिने, ‘w- Bid कमणा aR wards) ददं aqui ‘naw fax:’ ane जिरःस्थामोयं प्रवग्यैपाचशूपं |

aazad सहेव areas “wareny मखस्य fat THEI Ut वे मखः wareay awe far cfs ar वेतद” इति। (५प्र*।स्अ०९९म०)॥

कश्यः। (“मखाय खा” इति हरति “age खा जोष्य ति कष्ताजिमे निर्वपतीति। ₹े efaa, at ‘ae यश्चा, ररामोति Fa: 1 तथा नां "मखस्छ' aye, शबरी fatrvequannd, निर्वपामीति da: i

HUT TEA BV! "मखाय त्वा मखस्य ar we care) fafemangeia neu” इति। (wre iege: vane) fafeaa anni ce इरणनिर्वपने कथबिनिव, ‘ura’ गत्‌ खरूपं, “हरतिः गि्वपति, चेति द्रष्टव्यं

यदुक्र छश्रकारेण, एवं दितोषंदतोयश्च ₹रति sete Gu यावतीं wae अ्रवग्येपाचेभ्यः arat मन्यत cia तरिदं विधन्त ^"चिषरति। चय ca लोकाः एम्ब एव Grae

@ प्रपाठके खनवाकः। Ro

(र द्यत्र set: © | ऋध्यासमद्य | मखस्य

यज्जय fat: शम्धरति। oat चतुय दरति श्रपरिमिता- दव awe शिरः सम्मरति"' टति। (५प्र०।रश्र०,९४म०)।॥

वच्छमाणसन्भारेभ्यो zz: प्राथम्ये विधन्ते। “aawar- दये रति। तसाम्‌ wage: करूणखतमः'' इति (१्र०।२ च्र°।१५१म ०) ये वराशविर्तादयः सम्भाराः Aw: “श्रये WIR, VS खात्वा तस्मात्‌ “त्‌ खनात्‌' WHA, BF VTA! यस्मादयं aan’, खकोर्यां वेद नामगणयित्ा यजमान काराथ BE प्रयच्छति | तसाद वमतिशयेन “HG? पालः, ततो सतखनारेव BE ₹दरेत्‌ 1 - awa यतः कुतित्‌ Waar

कश्यः। एवमितरसम्भारागमिमण्णेऽधिकारः, द्यल्यय श्रासौरिति acrefavafafai येन प्रकारेण गदरा हरण- WA तेनेव प्रकारेणेतरे खवं सम्भाराः सन्यादनोयाः। FT frag तु तच तज मन््विन्न षाऽस्ति। "देवी चावाए्चिवो दति पूरवे ग्हदोऽभि मन्त्रणं ONC रासो” दति WH वराहा teat यं afand खन्बादयति wae वरादविष्तं aqtefaea ‘caay एतावति sree “Soret: i

अभिमन्ितस्य acrefaqaerecd मन्तान्‌ रर्शंयति

Bcc तेत्तिसेये चार ण्यकं

शिरंः। मखाय त्वा। मखस्य त्वा शोषणे ^" देवीं व॑स्रीरस्य भूतस्य प्रथमजा ऋतावरीः ५९ | (“रध्यासंमद्य | मखस्य शिरः ३॥

(९०खद्यासमद्य ° ला wea) इति। एते मन्तः पुव वद्या ख्येयाः

एतेषां वरावितसक्मारमन््ाणं तात्यये दशयति, ^“हयत्यग्र श्रासोरिव्या्‌। अ्रस्यामेवाच्छम्नर्‌कारं aye fat: समरति" इति। (am ०।२अ ०।१९६म ०) 1 यावदराहविदतमस्ति एतावतो खव खमिवेरादणोद्धतलात्‌ | एतखाधानन्राद्युणे Wawel Bi छलेव्यादिना विषख्यष्टमाखातं। अता atre- विदतसम्भारेण ‘quay, खवंस्यामपि vfaat, ्रच्छम्बट्‌- कार” WASNT व्यया यथान भवति तथा war, “awe शिरः, सम्पादितं भवति॥

कल्पः देवोवद्लोरिति वल््मौकवपामिति श्रभिमन्यत Tha Ha: arse (\२.“दृवोवंब्नोरख ° खतावरौीः१९९) द्ति। वल्मीकस्य निष्पादिका: चद्रजन्तखरूपाः "वस्यः", ₹े वस्यो देव्या युयं ‘we’ तसखः प्राणिजातस्य, श्रय AI! प्रयमत उत्पन्नाः, “खतावरोः यज्ञवत्यः' समारखू्पेण यञ्ञनिष्यादकलात्‌ तादृ at भवयेति शेषः॥

अनेनाभिमन्तितान्‌ वल्मोकवपायाः समरणमन््ामाह। (९९). “करध्या समदय ° मखस्य fat” eis gage

8 प्रपाठके नुवाकः। ३८९

('°॥छध्यासंमच | मकसं fat: | मखाय॑ त्वा। मखस्य त्वा site’ |----

वस्ललोकवपायाः सम्भरणं faze) “asi वा way रसं yfaar उपदीका sfeefa cn aqena यदष्मोकवपा सम्भारो wafa | ऊजंमेव रसं एथिव्या waqal | WaT ओआच- मेव ary Baa एथिव्याः यद्रल््लोकः” इति (५प्र०।९ अ०।९७म °) | ‘awla’, “यत्‌”, विद्यते तदेतत्‌ “उपदीका” पुवेक्ा वम्य॒ः, ‘gfe’, सकाशादन्नदेतुमेव ‘TW’ wz, vga निष्पादरयन्ति। श्रता valnaqiar: सम्भरणेन afaat ‘aaa’, प्राप्नोति। रपि कणश्ष्कुल्याकारसाम्यात्‌ "वष्लोकः', ZH: “MIAH, तस्मादस्तोकवपा प्रभस्ता*॥

sav प्रशंसति। “श्रबधिरो भवति। एवं ae” दति। (५प्र०।२्अ०।१त्म०)॥

SU TRAIT पतीकानिति। हे पृतीकषमूह west बखमसि aaa मन्लेणाभिमन्तितानां पूतोकार्नां सम्मरणमन्त्रागाडङ्‌ | (*२“खद्यासमद्य ° ला Mayr? दति wearer

पृतीकासभ्नरणं विधन्ते। “CRT चाय वञ्जमुद यच्छत्‌। यच यच पराक्रमत॥<॥ तन्नाजियत। पूतोकस्तम्ने परा- क्रमत | सेाऽभियत ऊतिंवेमेधादति। तदृूतोकानामृतोकलवं।

* ताद्‌ वप्मीकवपा प्रशस्ता, खेचलात्‌ इति | Fe as: |

Reo केल्िसीये खार रण्वा

अग्निजा असि प्रजापते रेतः ।--

थदूतीका भवन्ति। यज्ञायेवोातिं दधति" इ्ति। (amok ०।६८ °) पुरा कदाचित्‌ ‘CR, टचबधा्थे "व", CUA परेरितवान्‌। तदानीं ‘a? इन्रः, “यज aw देके, "पराक्रमतः वश्चप्रच्ठेपखचदां पराक्रमं तवाम्‌, aw सर्वं ‘arfyaa’ अखायनपरोा ATG IW धृतः प्रता नासोत्‌। ततः “खः द्द्रः, विचायं "पुतोकणरूम्ब' समीपे कदाचिद वितं ca प्रति “पराक्रमतः वखप्रशेपलचशं पराक्रमं BAA! तदार्गों "सः चः, पूतोकष्वम्बेनावरङ्कमागः पलायिसुम्कस्तेन वख “श्रभियतः प्रइताऽ्धत्‌ aia परितुष्टः षदृद्रः Waa भ्रत्येवमत्रवोत्‌। yeaa ‘a "ऊति, मदीयपराक्रमरर्खा ‘ur.’ धुतवानसि, इति ऊतीधारकलात्‌ तेषां पएूतीकानां 'पृती- कः", इति गाम सम्पन्नं तेषां cared शति awa cat a सम्पादयग्ि॥ |

कल्यः! atria कष्णाजिनकामानि desurfg- जा असि प्रजापते ta cfa हे डिविघलामसहः लमभिजासि BIR वा एषा यदजाद्यजाया श्राग्रेयलञ्नवणात्‌ zfz- दंवेभ्या गिल्ायत ष्णा ed हलेति अवणाखाभयद्याम्मिवम- fata तक्ञाचा मभ्निजलम्‌क्रं महावोरद्‌ाच्छेडेतुलात्‌ प्रजप्य खटा Brat awa i

पूतिक इति Ge wis:

8 प्रधाठक खनवाकः | BER

WITSAS | AGS शिरः ४॥ मखाय त्वा मखस्य त्वा AA) mnt,

(\3)‘afoar सि ° aae aI Tit) दति। qf agqr- ल्येयम्‌

प्रजापत रेत दद्यमेन प्रजावतिद्धष्टाया गाया रसाऽणां प्राविशत्‌ एव faafen दृत्येतद्श्यति। “श्रग्निजा असि प्रनापते TA TATE! एव Ta: पश्यन्‌ प्राविज्नत्‌॥९०॥ तमेवावङ्न्ध," Thal (५प्र०।९अ०।२०्म०)॥

पुधाक्रानां रटत्तिकावराहविहतकस्मोकवपाप्तोकाजह- ष्णाजनलामरूपाणां सम्नराणां पञ्चमद्लां प्रभंसति। "प- Sa सम्भारा भवन्ति WET यन्नः यावानेव यज्जः | तख शिरः सम्भरति,'' tha (५प्र०।२अ०।२९म)। धानाक- रब्रादिदविःपञ्चकथागात्‌ ‘wR. यन्नो यावान्‌, af| ‘aw’, सर्वस्य ‘fat.’, सब्भारमतया waagar सम्पादितं भवति॥

हतेषां सम्भारद्रव्या्णां छष्याजिने सम्भरणं विधन्ते। ‘‘a- द्य्ाम्याण्णां पद्ूनां चमणा VACA! OTM WT श्टुचा- पचेत्‌ हष्णाजिनन स्मरति WTA IQA Ward- यति। AGIA खमावत्‌ WA प्रजायमानागां NAA श्रर-

ष्टाः पश्वः HATATLG: | WA घुताः, Thai (ere 3 9

६९ तेन्िसोये सारण्यक

| ¢ ufe em on fe Ina fe ~ 16 प्राणं ute; अपानं ufe व्यानं ५इि चष्ुधहि आच धेहि मने धेडि वाचं पहि | रात्मानं घेडि प्रति-

ce

९अ०।२९म) 1 न्याम्यार्णा' varfeaygat, “waar, सम्भरण सति ताम्‌ ‘ayy’, ‘Ver Waa रागादिजगितेन, योा- छयेत्‌। तन्दराश्धदिति हृश्णाजिनेन', एव स्वे खम्मरणोय, छष्णाग्टगस्यारण्यजलात्‌ “Wt, wer महावोरजनि- तैन सन्तापेन याजयति, यस्मादारण्टेणेव सम्भरणादार्ाः पशवः sar येाजिताः (तस्मात्‌, खमावक्मजायमानाना प्ाभ्येनात्पद्यमानानामपि, fefawrat ‘agai’, aw ्रार- wr’, एव "पश्चवः', कनिष्ठाः 1 नहि जना aargqfizg या- वम्तमादरं तावन्तं छष्एाजिनम्दगेषु कुवन्ति

ष्णा {जनल aaa भागे सम्मरणं विधन्ते। “ara- तः सम्मरति | WaT दाख Ae” दति (प्र०।९्अ०।२२म)। 'लामतः', सामवति प्रदेशे eata ‘way लामतः प्रदेशात्‌, ‘ge’ कष्या जिनस्, ‘aw aaa सम्भार, wa i

BE WUE प्राएं Wiewragafa Wwsy | “(Waradfy ° at सेहि मयि afer दूति © wa ALATA यजमानख्ाथ॒रादोन्‌ सन्बादूय। ‘al? यजमानं, "सेड पाषय, अपेतं धनादिकं ‘afa’ यजमाने, ‘fe’ द्यापय

प्रपाठके Waa: | RER

ut Shei मां fe मयि She ay त्वा AEN करतु“ COGS शिरसि (९९) |

USM छजकारेण | बद्व Wear: vite हरन्यसरेण fayivaga चाङिते सिक्रतापेोप्रे परिश्रिते निदधातीति) तदेतदार्यनयममा्याणाञ्च wa स्थापनदेशवि्ेषश्च mag विधन्ते। “परिग्छद्यायन्ति। रत्तसामपड्त्ये, बरवा रन्ति। अरपसितिमेवास्मिन्‌ दधति। उद्धते अिकतेपेक्े परिशिते निदधति miei” दति (५१०।अ२०।२४म)। श्रयन्ति! शआरगच्छेयुः, Marat परिग्रइणेन रांख्परहतानि भवन्ति, तेषां बज्नेनास्मिन्‌ द्रव्ये om छता भवति। बधमेरद्धननेन सिकतावापेन परितस्तिरोधामकरणेन तस्मिम्‌ देशेऽवस्या- faa द्रव्यस्यापद्रवपरिदारद्या भान्तिभिवति॥

कर्प: (\९)मधु त्वा मधुना करोतु) दति मद्‌न्तीभि- रुपसर्छजतोति खस्मारसमूदूपद्रव्य "मधु a’ पुबेमपि मधुरं मराकीरनिष्पादनयाग्यं ax at, श्रयं मरन्तासस्ः पनरपि ‘awe’ मानययक्ं, सेक सयुक्त, "करोतु" |

अनन म्न्त्रेक बाध्यं मदन्तोमेलनं विधत्ते “मदन्तोभि- सुपखूजति।९२॥ तेज एवासखिन्‌ दधाति" द्ति।- (ames श््०।२५म)। तक्ता रापो Haw, तन्मेखमादस्िम्‌ द्रष्ये तेजः

सम्पादितं भवति॥ 3c 2

{4 RHA अररक

यदपि जखमेखमनाटैव महावोरनिन्यादनसामर्थक्पं तेजः सम्पद्यते | तथाति मन्तकैवं सामखीर्निथाय मन्तपाठ ईते तद्श्रयति “मधू वा ayer करोविव्याह। ब्रह्मरेवाखिन्‌ तेना दधाति।' इति॥

अथास्मिन्‌ x2 मेखयितययं द्रवयाकर विधन्त “agr- wet षाचाणां कपाले dea प्राम्याछि qrarfe y- चापंयेत्‌ | अर्मकपाक्ः desta. एतानि ar श्रनपजीव- गोयानि। aaa इटसापयति। cfs (पप्र ०।रअ्र०।२६म)। avy पाकाद्ययानि भाण्डानि याज्यपाचाकि तषोयकपाैः dad सति af ‘ser, शोकेन eyede* याजितानि भवनि t-amafafa ‘adeae:, fayaa, ज्र्मशष्देन चिर न्तने Nearaed अवसिता भाष्डडा उश्धन्ते | arte भाणिभिर्पजौवितमयेम्धानि sagat scar याभंभेऽपि a कल्ित्‌ ary: i

same विधन्ते। “aca: dvanfa wea अथा भन्वाय।” fH (Xe R Me ROR) | शर्करः" सद्र पाषा- णाः, maser उति महावीरस्य ‘yfay zrey भवति अपिं UH लं giana शेकरानामनिरक्री तद्योगः ware सुख चदय, मवति। एतथाघधानप्रकरणे समाल्नतं। ¢ 3 ar- Safefal तच्छकराणा शकरत्मिति

द्रश्यान्तरे विधन्ते। “श्र्जलेमेः सर्जति पषा ar

न~ AR + भङ्करूपणेति do पाटः।

8 BUTS GATT: | ३६९५

शनेः प्रिया तन्‌: यषदजा। प्रियथेवेनं azar wena | WAT तेजसा)", Chai (५१ प्र०।रअ०र्स्मर) | WHAT: प्रजा- पंतिसुखजतेन Satara प्रियवं। रपि ere: ara तेजा quara तेजसा", द्रवं dad aafa ii

द्रव्यान्तरं faut) “acutifaae सामभिः सर्जति t oor ठे रष्णांजिनं। यज्ञेनेव quyesasfai” ven cia (५ प्र०।२अ०।९८ Ae) | श्रवचातप्रस्तावे ay carrsfaaraa eared रंलत्य॒कलात्‌ aaa ewe तक्ञोमरूपण ‘aad, महावीरद्रव्यदूपः ‘Ay’, It waft o

महावीरमिमणाय Tufatd ब्राह्मफगतदढतोयामुषाके faut. “afefea कराति ayatea परिग्टरोष्ये।" इति। (१प्र०।दच्र०।९म०)। योऽयं रेशः परितः केरारि- fucres: तसन्‌ "परिजिते, महात्रोरं 'करोाति' *। तदे: तद्रद्यवचसपरिग्रदाय भवति॥

तच नियमं कञ्चिदिधन्ते। “a जुवल्लभिप्रा्यात्‌। यत्‌ कुव॑लभिंप्राष्यात्‌ प्राचाच्छुचापंयेत्‌। sara प्राणिति) भ्राश्ार्मी गेपींथाच।' (५१०।९१अ०।द०्म०) इति। arse तदानीं "ाभिप्राखात्‌ः तर्ाभिमस्येन ard यात्‌ तत्करणे खंकोयाः प्राः, दुःखेन योजितां भवन्ति। त- GIA AG ‘Wea’, परता Tat aed gaa aw ‘aturat’, Tauta wafa ii

faaaimet विधन्ते। “a waa वादि सामारयात्‌।

* कुयादितिते° पाठः|

३९१ aay आरणक

च्दमारेयात्‌। SHAT स्यात्‌ ॥९॥ तस्मात्‌ AAT! | श्रात्म- ना गेपौयाय। टति। (१प्र०।दअ०।द३म०) यच प्रवगपा- चाणि तिष्टन्ति तच wage प्राच्यां वसेत्‌ तदानीं खयं प्रती- च्यां fata खयस्य प्रतोच्यामवस्थाने खयं प्राच्यां तिषठत्‌। एवं सति प्रवग्धादित्ययेमध्येऽकरायोा भवेत्‌ श्र्राये त॒ BTA स्वात्‌" wa GATT “अकराय ग, कुयात्‌

ग्त्पाचनिम्ाएे साधनं faut “वेणना करोति। तेजा वै वेणः as: प्रवम्येः asda तेजः wadafai” इति। (१प्र।१अ०।१म०) | कुमनिर्माराये कुम्भकाराः काष्ठेन यं व्यापारं कुर्वन्ति तच awa’, कुयात्‌ नतु दारुणा श्रनि दे वेभ्याऽजिखलायतस देण प्राविशदिति qa वे खेजस्तं तप्त- दताधारतवात्‌ प्रवग्येपाचमपि “Am: | WAT वेफरूपेए “तेजसा, प्रवभ्यरूपं "तेजः, wag करोाति॥

कल्यः सम्पिष्य ae (५०)..मखख् शिरो लोति९०) | पिण्डं छृतवेति रे ्टद्पिष्ड त्वे यज्ञस्य शिरःस्थानोयः ‘safe

wae द्रव्य शिरश्थानोयलं विश्रदयति | “मख भरिराऽबोत्याद | VHT A AS: | तरेतच्छिरः। यत WaT ven awmieaare” इति। (प्र०।दअ०।५म०) प्रथमानुवाके धम.काब्याच्छिन्नं यज्नण्रषस्य भरो द्यावाएथिव्योरमुबत्त॑नात्‌ प्रवग्येनाम सन्यज्नमिन्युक्रं। तस्मात्‌ aa ग्रिरोाऽरीति मन्ताक्तमृपपन्ं

8 प्रपाठके रे Byars | ३९

are परे स्थ॑ः | (“गाये त्वा छन्दसा करामि। चेष्टुभेन त्वा छन्दसा करेमि | जागतेनत्वा

iti tee

aa One पदे aC tayenat fry दति! दरस पिष्डस्यापरि अङ्ष्टदय ग्रेण निष्यज्ञविन्दुद्याकारं Vaset at "यज्ञस्य, wet भवयः॥

एतयार्यन्ञपादले ्रास्रप्रसिद्धिं द्यति ""यन्नख्पदेख TATE यज्ञस्य Warsi war vfafea i” दईति। (५्रर। देश्र०।६म०) समानरूपे fear चपादसादृश्सादित्वं ava) श्रपि पाददयसादृश्येन प्रतिष्टा्थमेतङ्वति*

कन्यः। महावोरं करेाति। faefy पञ्चोद्धिमपरिमि- तेद्धिं प्रादे ्रभाचमूष्वेसमाग उपरिष्टादासे चमवन्तं मध्ये wad वायब्यप्रकारङ्गावव्रेल तला SCAT करोमोति प्रथमन्त्षुभेने- fa. दितोयं जागतमिति। era अपिवा सर्वेरेङ्ेकमिति। पाठस्तु (१८).गायत्रेणत्वा ° Eat कर्‌ामि"(*९) इति | प्रथम महाबीर लां गायचष्डन्दादेवतासाम्यम निष्याद्‌- घामि एवं द्विरीस्ढनीययेमंहावोरयस्तेष्टुभजागतमग्ता व्याख्येया

मन्त्रेषु गायक्रादिपदानामपयोगं दभ्रंयति। “मात्रेण Al SCI करोामोत्यार | इन्दोभिरेवेनं करोति" दति,

en A * ufagruaa भवतीति qo aia: | qerarqfafa ae ars: |

Res देचिसोये खार तके

छन्द॑सा करामि age राख सिर) car:

(५्र०।३अ०।ऽम०)। एतेषां HAUT पाठेन महावीर्यं न्दा देवतादिभिनिष्यादितं भवति॥

एकेकसखिन्‌ AUNT कच्याचचं faut) “feels करोति, चय दमे लाका: एषां लाकानामष्ये।"" chi (uae CHO) | भारडष्यापरिभाष्डान्नरप्ररपे यादृश Watt भ- वति तादृश wart sfgftawa | ऊध्वास्तोभावेनाव- खितभच्डछजयवत्‌ चिविघा sur am’ मरावोरष्य asd चिद्टद्धिः' तच जित्वघाम्याद्चाक्ष्थप्रा्चिः

Ua STATA: कन्दःप्रतिपादकेर्मन्तेः afautes विध- न्ते “"कन्दोभिः atria ₹२॥ वीर्ये ङन्दारयि वीर्यषै- प्नं करोाति।"' इति। (१प्रश्र०।<म०) | Mazar maa fs ee eal वोर्यरूपल्न

कश्यः (९.).मखख्छ ° राख्ासि”८) इति, उपविलं treat करोा तोति | fawe समोपे वन्तमान दे वखयाकार्‌ लं aqe ater रसना, “Safe यथया काञ्चीदाम, BVIATY aT तदत्‌

ae (९१. तस्ते विदं agra’ दति वेएपवंणा विलं करतोति पाङ्कन ऊन्दसेति BAT: रे महावीर

* saat इति ae wis: |

8 प्रपाठके र्खनुवाकः। Ree दितिस्ते विलं ज्ञातु पाङ्खन Bat! |

ufgarer देवतया ay श््रदितिः' भुमि्देवो, ‘a’ तव, "विलं", ‘aya’ खोकरोातु॥

तमेतं मन्तं विनियुष्क। “यजुषा विलं करोति are” Tia (प्र०।दअर०।९०्म०)। Siang warty मग्व- मम्तरेणेव gaa “विलं कुर्वन्ति, wa तु मन्त्ेरेति ‘arate:

महावीरस्य प्रादे्रपरिमाणं रस्ताभिगयेन विधत्ते ^“दष- न्तं करोति। प्रजापतिना awa सम्मितम्‌" इति (amet श्श्र०।९१९म०)। यश्नपरषस्य भिरधिवुकये मष्यवत्तिं 'प्रादेथ- ara’, प्रजापतिद्च वेश्ानरविद्यायां प्राजापत्यलेनेपाग्बः। aqaad प्रादेशमा जमिति ङन्देगेराश्नातवात्‌। अतः प्रा- nara महावोरः प्रजापतिना यञ्चमृखेन' तादृ भवति॥

तदेवं परिमाणमनृदय प्रशंसति “cad करोति यज्ञ पर्षा सम्मितम्‌ दति। (५ प्र०।श्अर०,९२म०) | AMS’ पर्रङ्ग रेद्भवायवादिग्रहपातचरं, तेन सादृश्ये प्रादेशमाचषे सम्याद्यते॥

प॒नरणप्यनूद्य welt) “Kaa करोति। एतावद पुरषे वीयं Raafaaa’ इति ॥४॥ (प्र०।श्अ०।१९दम०)। TEIN "वये" दभंनश्रवणादि सामरे, प्रारे्रपरिमिते मुखे

विद्यते, श्रता वोयंादृशमेतस्य भवति 3D

gee Verge aca

OUTS इर सा Brae» | (रू्मखासि(^? ॥५॥ पते, शिर॑ः, ऋलतावरीकथ्यासंमय्य मखस्य शिरः, शिरः, शिरेाऽसि, नव अनु

यतः *aftareraraey पलान्तरं विघन्ते। “श्रपरि- मितं करोति। श्रपरिमितस्यावर्ध्येः दति (१प्र०।दशअ्र०। ९४्म०)। परिमाणएमियत्यभावेनापि 1 निमिन्तलबड्लं ae सम्पद्यते

यदुकं चकारेण उपविलं गात्छाङ्रोतीति aga faw- a) ““परिग्मोवं करोति wa” इति (५प्र०शअ्र०।९५म र), गोवायाः परितः .परियोवं* तन वलयाकारोा धारणयापय- qa it

कश्यः COU gae दरा भाय” ८५९) इति CapATA: सिकतासु प्रतिष्टणेति। ₹े महावीर ‘quae Bra तेजषा आतपेन, ‘ATS’ WOW भव॥

aaa स्यष्टा्थेतां दशयति “gaa हरसा weary यथा यजुरेवेतत्‌” इति (५प्र०।श्श्र०।९६म०)॥

BU.) “मखेसोत्यनुवीखते इति। हे महावोर्‌ a यश्ञसाघधमलात्‌ “मखः THAT, ‘Ue’ a

* नियतपरिमागसरू्पाभावरूपं Fo Ura: | + निमित्तेन D चिहितिपुखतकपाठः।

8 WASH S अनुषाकः| Set

अथ ठतीयोाऽगुवाकः

दयतीरदेवीरिनद्रस्यीजंस्यभरिजा अस्याय्धहि प्राणं प्व (“एष्या अश्व॑स्य निष्यद सि | वरुणरतवा Waa

ति सायनाचाग्यंविरचिते माघवीये acinar यज्‌- TTS चतुंप्रपाठके दितोयोाऽनुवाकः॥ ९॥

पिक कि

अथय SAAT STAT:

दितीये महावोरनिमाणम्‌क्रं रतये तत्संख्कारा Saw | Se) Sar Wala सृद्रापत्ये प्रदीय प्रथमहतं महावोरं warat परिषद्य धूपयति। war अश्वस्य निष्यद- afr: weg “sar wae ° fawaquanay waar’) इति away, लवं ‘sa’ sanqayg” are wafer ‘fray निःखतं चः अहत्‌ aT तद्रुपा- sfay aga at ‘wana’ Weafsaatr वणा देव, श्राधूपयतु' खवंते धूपितं करोत °मिजावद्ण्याः' खम्बन्धो war wafer? पष्छविशेषः। amie द्रव्येण "धूपयतु" इत्यन्वयः

* धर्मादिः ते" पाठः। 922

४० | तेनिरोये शार रधक

आभुपयतु। मिचावर॑णयेोभुवेण waa” | Outed त्वा शाचिषे त्वा। ज्योतिषे त्वा तप॑से FAT) Osi}

श्रनेन मन्त्रेण साध्यं धूपनं विधत्ते “aay धुपय- ति। प्राजापत्या ar aq: स्यानिलाय' इति। (ame दअ०।९७म०)। warner शद्‌ च्यते, “Ne” प्राजापत्यादि- जन्यलात्‌ ‘AAI | श्रतः wae faye सर्वकारण- ग्डतप्रजापतिसम्नन्धसिद्धेः ‘aarfaa’ भवति॥

मन्लाक्रमभ्रं शरखादित्यङूपेण कन्दोरूपेण प्रशंसति | “gar wae निष्यद सत्याद wet वा ादित्ये टषाश्वः। तस्य छन्दा सोति निष्यत्‌ ॥५॥ कन्दाभिरेवेनं धेपयति,, दति (४प्र०।२अ.।९्म्‌०)॥

HU) WAIT गार्हपत्यमवटं खाला लाहितपचनोयैः Bat: श्रवस्तोयं तेषु महावोरामुपावररति। लेडितपच- MG: BAT: प्रच्छाद्य गारपल्येऽमच्जानादोणा* पाषत्यर्चिषे- aaa: प्रतिमन्त्रं प्रतिदिशमपि वा र्वे: ada दति पाठस्तु (९)“अअविंषे ला wih at तपसे a इति “श्र्चिषे,, श्रविरादयः शब्दाः ज्वालाविश्येषवाचिमः। & महावीर लां afacifew: शमपंयामि॥

एतेमन्र्यजमानस् शयोरकान्तिः सम्पद्यते दरति cw

५. + BATA Teo Us: |

8 प्रपाठके खनवाकः। |

म॑ महिना दिव मिज ब॑भूव सप्रथाः | उत श्रवसा एथिवीं १॥ भिचस्य चर्षणी तः। अवै देवस्य सान

चति। “aise त्वा wifes sare: तेज एवास्मिन्‌ दधाति। वारुणाभीद्धः। मेजियोपेति wey” दति (ade) दअर०।९८९ Ho) | BS पच्यमानान्‌ मेश्योपचरत्यभोमं महिना frafa-

लयत्तरया afa® तयारूभयोः wari पारस्तु (mata महिना दिवं ° ga चिचश्रवसमं'(९ इति। “दिवं दीण- मानमिमं मद्ावीरमभिलच्छ, “भिचा देवः, carat’ fa- खारसहितोा, ara) खकोयां में faqaara ‘va’ रपि च, “एथि्वीं' श्रभिलच्य, ‘Waar कोत्या, ‘any बनष्डव। चर्यां सर्वस्यां sfeat awate aif "विसृतवान्‌! द्ययेः। ‘fed दिवि gare दूति वा व्याख्येयं “चष॑णो- Way मनव्यादश्याधारयता ‘fase देवस्य “सानसि' दान- wie ‘say खवणं कोत्तिरूपं, सवै वदन्तीति शेषः "यण मित्रेण दन्तं धनं, “चिचश्रवस्तमं' श्रतिशयेन विचित्रकोत्ति- am awa uf |

* उत्तरया चेति D चिहितपुस्तकपाठः |

t स्यां शति पद प्र पुरक नास्ति|

{ मन्योः फलं दशयति चर्य दति पाठः 7? पुसतकेऽतिरिक्ता वषे |

9०8 तेति सेये खार णके

सिं चमनं चिचश्र॑ वस्तं? | (“सिध्यै त्वा” ^ देवस सवितेदं पतु | सपाणि खंङ्गरिः। सुबाइरुत HAT

कल्यः omy (५) “सिध्यै arr) दति yet आदाय भखा- aia हे महावीर at ‘fea समोचोगखरूपथिधये महा- वीरगतभसमापाइतसिध्यये लां खोकरोमि दति शेषः

awe खयष्टार्यतां दशंयति। “fea sare: यथा asta” दति (प्र०।रअ०।२०म०)॥

SS | Wawa महावीरं wanet परिण्न्ञाडासयति qa सवितादपलिति areq “Sawer सवितादपहु ° सुबाङर्त war दति। ₹े महावीर at विता देवः, GUM ‘Say Carsaziged नयतु | stew: सविता, सुपाणिः भो मनग्वामुद्यमनक्ुश्रलाभ्यां पाणिभ्वां यक्त, “ख- ङ्ुरिः' शाभनाभिरदपनक्माभिरङ्ुलोभियुक्रः, ‘sa श्रपिख ‘gas: भ्राभनान्यां sweat am. पाशि्रब्देन afe- बन्धादृष्वे अ्रङ्गुखाधारभाग उच्यते | "वाङअब्देन' afqran- दवाचोनभागः॥

सविदप्रब्दस्य तात्पयें र्यति। “caer सवितादपलि- Wie सविद्रप्रख्धत एवेन ब्रह्मणा देवताभिः उदपतिः fa ५प्र०।६अ०।९६म०)। सवितचराप्रेरितः खम्‌ मन्तरेण “रेवता- fag शरादपनं एतवान्‌ भवति

8 प्रपाठक खनुवाकः। 8०४

(“%शअप्॑यमानः एथिव्यां | are दिश erga उत्तिष्ठ बृहन्भव २॥ जसति wre) “र्यस्य त्वा चक्ुषा-

कम्पः उद्वास्यापद्यमानः ए्रथिव्यामाश्ादिच श्राएणेद्यु- रतः सिकतासु प्रतिष्टाण्येति। msgs (O“qqgara: wast ° उष्वस्िष्ठ yaa दति। Y महावोर a ‘sfaat wat “अपद्यमानः असि भङ्गमप्राघ्रुवन्‌, श्राणा fea प्र्याद्या म॒ख्यदिन्ः, श्राप्रेव्याच्चा मुख्यदिषः, श्रा ww सर्वतः पूरय, खवंच प्रसिद्धा vai "उत्तिष्ठ उत्सह- ख, “हम्‌ भव खव्यापारेण प्रख्याता भव, cy सिकताख्ड़- मखः fat: ‘a’ तिष्ठ

fax Wty तात्पये दर्शयति) “च्रपद्यमानः yfuar- arat fam श्राषटणेत्याडइ॥६॥ awigfa: सवा femafaarfa” (५प्र०।दअनरर्म०) टइति। यस्मात्‌ मंहावोरस्य सवेदि चुन्तिः* Wea ‘aga महावीरेणाभिन्नः रद्भिः" खतेजसा “खवा feu.’ प्रकाश्यति॥

agrees तात्प tials) “उन्तिष्ट हन्‌ भवेद fee धुवस्वमित्याइ प्रतिष्टित" रति (धप्र०।दअ०।९्द्म०)

कल्पः BIG ला चकच्षषान्वीक दृत्यमुवीचत इति पा-

सव्वेदिकपृ्तिः ते° WIS: |

९१६ तैत्तिरीये wow?

नोस ऋजवे त्वा साधवे त्व GTA त्वा भूत्य AT” (= दद्मदममुमं सुष्यायणं विशा agit serra

qi %“खयसख ला चचृषान्वोच्ते ° wal ला) दृति। 2 महावीर लां ‘ade चचषादमनक्रमेण शृते" “कजे MAGMA शम्ये लामोक्ते। “साधवे समोचोनायान्तर- चाय लामीचे। ‘gfe’ शाभननिवासाय werara ला- MI Cra रेखययुक्रान्यो fears त्वद चएेन aa लाका खखकार्यस्षमा भवन्तोल्यर्थः

BUT WITTE ata दभ्ंयति। “Seatr वा ua- sar भविता: यः प्रवग्येमन्वीक्तते। Gea ला Warts TANTS 1 BSN गापोथाय' इति) (भप्र०।देश्र०।९ g He) Bas ‘van qua war भवितुं समया भवति, श्रतः weg ‘Tiare’ Tee, चक्पेव्ुकतं

vasqifemee: vfuarzat वच्यन्ते इत्थेतद्‌श्यति। “esq त्वा aa ला gfaa ला wa वेत्याङ। ध्वं वा जुः अन्तरिक्षः साधु wer सुक्तितिः॥ ७॥ दिने भ्रति; | इमानेवासमौ लोकान्‌ कल्पयति war ufafea” aia i (भप्र०दअ०।२५म०)॥

कल्पः waar प्रदक्षिणं fewatfa: परयंहति। (="दूदमदममुमामृब्यायणं ° qaefa दति। रज aw ‘anfauftfa’ वैश्वसयेति, “we ध्यय, “श्रमुणावषं

8 प्रपाठक अनुवाकः। ges

प्हामि | Omaty त्वा ठन्दसाच णद्धि | TE भेन त्वा aaeufa) जागतेन त्वा az

way देवदत्तस्य पजं, ‘Wa’ यज्ञदत्तनामानं महावीर खू्पेणावस्धितं, ‘fam’ प्रजया, “पव्ररभिन्द्यवचमेन' एतत्‌ चितयसू्पाभिः सिकताभिः ‘cz’ rae यया भवति तथ, "पर्ुदामि' परितः fat करोमि॥

HAST AUG फलतोव्येतदर््यति। “ददम ममुमारुखायणं fant agfaagases पथ्युहामीन्याइ। जैवेन onfadgaden प्युहति"” इति (चम्र०।दअना edhe) il

चचियवे श्वयो रम॑न्तप्रयोगे fang atafa. “fafa राजन्यस्य ब्रयात्‌ fated waefa पशुभिरिति Fue पश्रुभिरेवेनं पथ्य ति" दति (५प्र०।देच्र०।२७म ०) ‘q- इमि ब्रद्यव रसेन" इत्येतावत्‌ चतरियं प्रति परित्यजेत्‌ वेश्यं प्रति त॒ ‘faar शब्रह्मवच॑मेनः इत्येतावत्‌ परिव्यजदिव्य्थः

कल्यः WAT प्रष्धतेनाजापयसाकृणत्ति गायत्रेण त्वा कन्दसाकृणब्भ। इत्येतै स्तिभिस्तिरकेकं श्रपि वा सर्वर aafafa ase (€ "गायत्रेण ar ° कृन्धि ₹दवि;(€) द्ति। महावोर लां गायचच्छन्दादेवतार्ूपेणाजकच्ती-

रेण ्राङृणद्धिः सर्व्वतः सिद्चामि। एवं Seana JE

8०८ Beas ancays

SUA) BY त्वा वाक Bay त्वोक | ( le 7 INe wag त्वा इविः। afr वाचं eager eit

धारपि योच्य। तथा वागन्नदविरभिमानिग्यादवतास्वां fa- न्त्‌, त्वमपि amiga faqs

एतकन््रसा्यं सेचनं विधत्ते Mga was ich wipufa gaara” दति | (प्र ०३अ०।२्मर)। See छोरमेचनर ङितं पातं, vga’ उष्णलेनाल्युप्रलात्‌ असुरभ्या हितं नतु देवेभ्यः, श्रता देवार्थमाबिश्चेत्‌ तेन wa Wat पां देवेषु करोाति॥

aa xe faut “च्रजक्षीरेणाङण्त्ति। परमं वा एतत्ययः। यदजकीरं परमेशेवेमं पयमाङ्ण्ति" इति। (४प्र०।दअ०।९८म०)। सर्गवव्याधिदरलादजलोरस्य पर्‌मलं॥

तच सेचने दे वस्ासवितेत्थादिकं यञुर्विंनियुङ्भुः। “aga maa” tial (५प्र०।दअ०।३०म०)) उष्डश्रान्ययं खे. fag Get मन्ता मासि, अच तु ‘ana मन्त सिञ्चेदिति agrafa:

मन््गतान्‌ इन्दावागक्‌ शब्दान्‌ प्रशसति “@rarfari- कृएन्ति इन्देभिदा एष क्रियते, हन्दोाभिरेव इन्दर ख्ाच्छुणस्ति"' दति (४प्र०।९अ०।द९म०)। प्ये गायने BRT RUM ढन्दायुक्रम॑न्तेरष महावोरः छतः

9 UMSH GAIT | Bee

विः Ve पुरश्चर सध्यासं aT एथिवीं, भव, वाक, षर्‌ अनु*

्रताऽयमेव ढन्दांसि श्रचापि ङन्दावागृक्‌ शब्दयुक्रम॑न्ः सेचभे घत्य बल्येम्डन्देभि रिव पूव्वक्रानि ढन्दांसि सिक्तानि भवन्ति

वागादिदेवता महावीरं चिञ्चन्तोेतद्युक्रं महावोरब्ह ame सिञ्चतोव्यच प्रयोजनं edafai “ef arefa- त्याइ वाचमेवावरुन्धे कृ्ध्यु्लं मित्या व्मेवा वरन्धे ef इविरित्याड | wfatara:” टति। (प्रद्र. Ree) 1 ते एतेमन्तेवा गन प्राक्जिरंविष्ुशिद्धिख aafa i

HU: Baar रष्णाजिन उपगद्यासजति (९.)रेव- पुरश्चरसध्यासन््ा८९) दति "परञ्चर' प्रतावत्तमान, महावोर ‘Fa Gaara, at सध्यासं छृष्णाजिने बध्वा कछचिदष्येदेगरे an gut |

HUG Gatat ead “TaTTYTIa व्वेश्था यथा यजरेवेतत्‌'' Tha ॥< (Ue RW RRAS) I

दति सायनाचाय्ंविरचिते माधवोये बेडायप्रकाभ्चे यज्‌- रार ष्यक चतुर्थप्रपाठके दतोयोऽनुवाकः॥ eu

जि Pl te

8४2

Bt» amaa woes

श्रय UGUISAATT: | Og प्रवरण प्रचरिष्यामः | हेतध्ममभिष्ु - fei ant द्रोणो पुरोडाशावधिश्रय प्रतिप्रथा- तर्विर। प्रस्त तः सामानि गाय asaya < साम-

अथ चतुयाऽनुवाकः।

SMA मद्पवोरस्स्कारा GAT चतुय प्रेषा उच्यन्ते। कर्परः | प्रात्तणोनामादत्या Bray: खरस्वत्य ब्रह्माणएमाम- mad) नदान्‌ प्रवर्भणेति wise (\)“ब्रह्मम्‌ Taig ° खामानि गायः) fay हे “we वयं संव, प्रवग्छाख्येन क- मणा wat अनुष्ठानं सम्पादयिग्यामः। हे Ray? त्वं “घरमे अवग नह्मजञ्नान मित्यादि भिमेन्तेरभिष्युतं BTL श्राग्नोभ राशिणाख्यो, ‘areas श्रयष्णथे कपालस्यपरि स्थापय © “प्रतिप्रस्थातः विदरणं कुर्‌ aw विदरणं बा- धायनेन cfd श्रय प्रतिप्रख्ाता van विद्रत्यारवनीये *काष््यमयान्‌ परिधीन्‌ प्रहरतीत्याद्। हे प्रस्तोतः प्रवग्ाथानि, सामानि गाय

, कण्यः। arn सामभिराक्रखमिल्युपा टके मिद्रवम्तः

* ages इति ते° पुस्तकपराठः।

8 प्रपाठके 8 खन्‌वकिः | ४९९

भिराक्तखं त्वा विश्ैदेवेरनुमतं wef: | दकि शाभिः प्रततं पारयिष्णुं स्तुभ वन्तु सुमनस्यम॑ानं। सने रुच॑ पेद्यहंणीयमानः॥ मूभृवः सुवः। ओ- मिन्द्रवन्तः प्रचरत? १॥

जरन्‌

भ्रचरतेव्युष्वेरगजानाति दति। ase) (९“यजगुक्रर सामभि- राक्रखंला ° TRIM WITT fa & yaw at ‘qa.’ Brag प्रय॒ज्यमानाः स्ताभाः, 'वहन्त्‌' विघ्नपरिहारेण warfa- पर्न्तं निवंदन्त्‌। tea at, "यजय" यजुरुपलकितेमन्नेः सम्बद्धं, 'सामभिराक्रखं' श्राक्रान्या्यायितानि खानोद्ियाणि अवयवा यस्य प्रवग्यस्छ साऽयमाक्रखः तादृशं, सामगानेन हि भरवम्ये श्रापायिता भवति, तथा ‘faaeadetey “श्रन॒मतं' अङ्गोकृतं प्रवग्येमदाखयिग्यन्‌ अजामद्मोण्रे ददातीव्यादिभिः 'दचिफाभिः', ‘nad? विषतो, "पारयिष्णु" fafdia समां Tay शक्रं, (सुमगस्यमानंः यजमाने शेहातिश्रयेम समनस aii हे प्रवग्ये "सः लं, “श्रहणोयमानः" केनाप्दिस्यमानः, ‘ay WATUT, ‘TY Bie’ मरतो ज्वालां धारय | भरादय- स्यालाका अनु न्त्‌ प्रणवश्रष्दवाच्यः परमात्मायन्‌ग्ट- जातु & wfasir युयं ‘exam: दइन्द्रदेवताखामिकाः सन्तः, “TATA? म्रवग्येमनुतिष्ठत। श्रयमनमुवाकः खष्टायैबुद्या ब्राद्मणेनापेलितः

gre वेन्तिरीये चार रके

अषहणीयमानो दे च॑ चनु gh

अथ पञ्चमाऽनुवाकः। (१) | ₹ातर्घ्मममिष्टटि(" वमार ब्रह्मन्‌ प्रचरिष्यामः दातघममनिष्टुहि".।.यमाय

दति सायनाचार्विरचिते माघवोये वेदाथप्रकाञचे यज्रा- दष्क WABASH चतुयाऽनुवाकः

अय पञ्चमोऽनुवाकः |

सतुं प्रेषा उक्राः। पश्चमे तु खरगतेष्वाङ्गगरषु मडा- बीर श्या पनमच्यते। TART TARGA पाठान्तरं दरंयति। Ong प्रचरिष्टामः। हातचंमंमभिटुि"८९ इति पृवे- arara we प्रवर्खरेति अ्दाऽखि। शअ्रस्िग्स्वा ना- स्तोत्येतावान्‌ पाठविशेषः॥

agfafa सम्बाधनस्व ange दर्शयति "ब्रह्मन्‌ प्रच- frarat हातचमेमभिष्टुरोत्याद एष वा एतरहिं हदस्यतिः। यत्‌ ब्रह्मा तस्मा एव प्रतिपरोश्य प्रचरति। अत्मना नार्य्यः" इति (प्र ०।४अ०।९म०) | "एतरहिं कमंकाखे, या aye, एष एव हरस्यतिखानोयः,.तस्म' दस्य तये 'कथययिता' प्रचारे सति, खस््ाभ्तिंरवैकद्यनि मित्ताऽपराघा नः भवति

8 प्रपाठक खनुरवाक्षः। ate

त्वा मखाय त्वा | ख्यस्य हर॑से A) TATA BTV

SG: | यमाय ar मखाय त्वेति wa परिघम्यंमभिष्व जिः भराच्तीति। पारस्तु (न्यमाथत्ना ° हरसे ar?) इति। Sud qraeay, "यमाय नियमार्थे लां प्राक्षा- मोति शेषः। तथा ‘aaa aq at प्रक्तामि। ‘are रमेः सर्य सम्बन्धितेजाऽथं दर्यमण्डलपर्यनं उ्वालाद्मा त्वां प्राखामि॥

यममखखर्यगब्देः afaafa: प्रवग्यैदेवताभिः warfa: सन्यादितां प्रवग्यंसन्दद्धं दशंयति। "यमाय ला मखाय a- WIS | एता वा एतसय देवताः ताभिरेवेग wagafa” fai (५प्र०४अ०।२म०)॥

मरोचणद्रव्यं विधन्ते। “मदन्तोभिः प्राचति। तेज एवा- स्मिन्‌ दधाति दति ian (५प्र०।४अ०।दम०) ANT श्राप aang: ताभिः प्राणे यजमाने कान्तिः सन्पद्यते॥

तचानुकमं faut ^शअरभिपुब्प्रोचति। अभिपुनवमेवा- सिन्‌ तेजा दधाति titi (५प्र०।४्र०।४म)। ‘aa प्रथमं महावोरमभिलच्छ, “Wass तदादिकमेव प्रात्‌ तु विपयंयफ एवं षति यजमाने पिद्पचादिकरमेणेव तेजः सम्यद्यते॥

ward विधन्ते। “जिः प्राच्ति। अट्द्धि aw: warawara” दति (५प्र०।४अ०५म०)। अभ्निजयसाधय-

६९8 Afacya भार्णके `

aq खवनचयरूपत्वेन वा यन्ञस्याटृत्तित्रयापेतलवं, sia च॑ प्रचणणदत्या मेध्यतलातिशये afa* ayaa aga tt

हतघममभिष्टदोति TASHA दात्य मनव चनं विध- च्ल STAT ATE रच्तषामपदत्ये' दति (a wesw le Ao) हातुरनुवचनं यश्चविचातिनां रचषां वधाय भवति॥

श्रय्चानुवाकप्रकारा waaay Ugafafea: | स्यु giga van चरिब्यन्‌ खत्तरेण at परिव्रज्य पश्चादस्याप- विश्च प्रषिताऽभिषटुयादृगावानं च्छचम्डचमन्ववानमृक्ता प्रणु- व्यावण्देत्‌ ब्रह्मजज्नानमित्यादिः तचेकस्या चचा मध्ये श्राषरा- दित्यं विधत्ते “श्रनवानं। प्राणाना सन्त्ये” दति (५ प्र०। BHojoHo)| श्वानः शासः agfed यथा भवति तथा पटेत्‌ | aw यजमानप्राणानामविच्छेदाय भवति।

ताखुचुगायचोधमंमतिदिश्रति “faa: शतोगोयचो- रिवाश्वाद॥२॥ गायचा fe प्राणः | प्राणमेव यजमाने दधा- fa’ इति। (प्र ०।४अ०।स्म०)। यद्यपि ब्रह्मजन्ञानमि- व्याद य.सत्ष्टुभः तथापि गायतरीवद्नुवचनं कुयात्‌ गायच्ी- खूप wat पठेदित्यथः। प्राणस्य गायच्रत्वात्‌ गायचौ- समानानुवचनेन यजमाने प्राणं aq स्थापयति, away रच्यमाणएलात्‌ प्राणस्य Waa agway प्राणस्य वाजस- नेयिनः समामनन्ति। प्राणा वै गयासलत्‌ प्रार्णांस्तत्रे तद्यद्न- यां स्तचे तसात्‌ गायत्र नामेति॥

* faudieme ala D चिङितपुस्तकपाठः। t चखनुवचनप्रकार् दति Mo पुकरपराठः।

9 प्रचाठके QAM | ४९५

व्यानाय खाहापानाय खहा चक्षुषे स्वाहा BWA BT) मन॑से स्वाहा वाचे Waa

अनवचगकाले व्यापारान्तरेण यवधानं निवारयति “न - ष्ततमन्वाह | प्राणानामन्नाद्यस्यषन्तत्ये। श्रयो रचसामप- wa? दति (प्र०।४अ०।९म०) | एकाग्डचमक्ता प्राणवय- वसानं warfa WAT AAT ATA yaa, लन्यै वाग्‌- व्यापारं gaa) तदिदं सान्तं एतेन प्राणा अविच्छिन्ना wafer, अन्नञ्च विच्छिद्यते, रच्ांसि चापदन्यन्ते

wut asa विधन्त “यत्‌ परिभिवा अनुब्ुयात्‌। परि- {सितमवरश्न्पोत wafcfaat ware) श्रपरिमितस्तावहय्े" दूति (५प्र०।४अ०।६०म ०) ऋचामल्पत्वे फलमष्यत्ं खात्‌ अतः फलबाङ्व्य्ाय बङ्ीरनुन्रयात्‌

ah खकारेण AGA प्रचरणीयं महावीरं चफाभ्यां परिग्द्याकिच्छि्नायेण वेदेनेापरिष्टात्‌* wardtfay ततत वेदस्य दभंमयलं वारयितुं area विधन्ते। शिरो वा एतयन्नष्य द॥ यत्‌ RA | GEST | Vas वेदेय भवति ऊजव awe fat: समद्धंयति" cf (५्र०।- ०।९९म०) wae यज्नगशिरस्लं प्रथमानुवाके प्रपञ्चितं, agi’ दणविशरेवाः, तेषां पश्टुभिभ च्छलादृगं पलं, अता

* वेदेनाइवनीयस्योपरिष्टात्‌ इति Fe TRUITT: |

+ quae face’ इति D fufsaqasasa: | 3 F

७९६ तित्तिरये आर ण्परके

स्वाहा | TATA खाष्ा HAA स्वा | WITT सवाहा TENT BTV” | OVA Sra”

वेदस्य arga सति aii वेदेन, ‘awe’ “शिरः, waz करोाति॥

कषपः प्राणाय QT यानाय खादेति सखवेणा दवगोजे सत्रैकादश वा प्राणाङतीङलेति। wise (8 “yrere खारा गानाय खाहापानाय AV ° बलाय arenn® दति। प्राणादिदेवेभ्वः argafacag ‘ary carla avam fatwa, wearfmarer aragaarar tard: ‘Qi? GRIT, MA: THEW, WH’ WATIG:, तत्‌- काये "बलं"

TARR: साध्यान्‌ Fare farts “प्राणाङतोजुडाति) प्रशानेव यजमाने curfa”’ cia (umeisweir eae) |

aa सप्तसञ्ा प्तं faut “ex शहेति। सप्त वे गीष च्छा; प्राणाः प्राणानेवास्मिन्‌ cutfa” cfs (५प्र०।४अ०। ९२अभ०)। शिरोगससप्तश्छिद्रबक्तिप्रा्ानां स्नलात्‌ सङ्ख्य acutfa:

Ba | Tae सविनामध्वागद्धिति sears AWVANTAE 1 (४ मन्तः) FS agar ‘ai’ ‘efaa Sa’, “AY मधुरण चुतेन, “AW’ अकं करोतु

8 प्रपाठके UTAH: | 8१७

मध्पेति प्रयेोगाद्यजमानख तेजा aft दशयति “za- खा सविता मध्वागक्कित्याइ॥ ४॥ तेजसेवेनममक्कि' cia) (५प्र०।४शअन०।९४म०)॥

कल्यः एथिवों तपसस्वा यस्तेति श्रपरसख्िन्‌ खरे राजतं दकम निधायेति (५ मन्तः) रे ean "थिवी, एतां "तपसः" "जाय" श्रग्मिसन्तापाद्रक।

ame ar दक्ञंवति। “yfadt तपशल्रायसेति हिर्यमृपाखति। wat wafacrera’ cfs (११्*।- ४अ०।९१५म०)। ‘Mary’ एयथिवा caw:

qenarafe प्रदीप्तानां warat nad faust 1 “शिरो वा WAUWS यत्‌ प्रवग्येः Wig: Bar देवताः प्रखवाना+ दोष्योपाख्यति टरेवतास्सेव ane fac: प्रतिदधाति" दति) (५भर०।४अ१०।६६म ०) अग्नेः सष्वैदेवतालंते रेवा गनै तनुः अद्य घतेति श्ुतेरवगम्तव्यं। “AMAT? प्रक्षे WaT: BATT मुष्टयः, AAR waa: प्रदीप्य रक्छाश्छापरि निद्ध्यात्‌। एवं सत्यग्निरूपासु ‘<aarda’ waved यश्चशिरः श्छापनं भव- ति। प्ररौोपनप्रकारस्तु इजकारेष सटमुक्कः इयाकाच्च प्रल- वानादाच efecqraafe गादंपल्ये प्रदीपयाग्वर्चिषे* लेति;

atea A * प्रदोपय दति त° ura: | 8r2

४१८ ते्तिरीये चारश्णके `

ज्यातिरसि तपेपऽसि०। “सः सीदख महा६ असि।

तेषा मधेरन्तरेषां मूलानि aft लेति, तेषां मूलेदं चिणेषां Refs ज्योतिषे लेति, तेषां मुलेरुकरेषामग्राि तपसे लेति

प्रदोप्तमश्जश्यापने कश्चिदधिशेषं विधन्ते। “anf भवति। एतत्‌ बरिद्ेषः'” इति ५॥ (५१ ०।४अ०।९०म्‌ ०)। दीप्तस्श्चानां “श्रयं, 'परतिशोणे' cawar fared यथा 'भवति' तया समृद्धेव श्छापयेत्‌। यस्मादयं vam, ‘waa’ ‘afe: सच्रूपवर्िरयक्षः, तसमादेयासरणबरदिष दवाप्रतिन्नो- wa* युका

कर्पः। तान्‌ व्य्यस्तानुपरि रको निदधाति (^“ज्रि- रचि शाचिरसि च्थातिरसि ansfar® इति। & <fau- | agua लं “afd: व्यालारूपः ‘afe, दे उनत्तरमश्च- ae लं ‘wife प्रटुचिरूपः "असि, ₹े दकिपमुज्नमृख- भाग लं व्याति; प्रकाशरूपः श्रसि', | उक्तरमश्ायभाग लं ‘aq.’ सन्नापरूपः श्रसिः॥

amare दर्धयति। “श्र्बिरसि.जाविरसोत्याडइ। तेज एवास्मिन्‌ ब्रह्मवचसं दधाति" एति! (४प्र०४अ०।रस्मर)। शरोर कान्तिः ्ुताध्ययनशन्प्ति खेल्युभयविधप्रकाशस्तेन मन्ते यजमानं सम्पद्यते

* शोगा य्रत्वं इति ते० ge पाठः,

8 प्रपाठक अनुवाकः। ४१९

ree देववीतमः। frat अरुषं मियेध्य रज प्रशस्त दशेत” ersten यं प्रयय॑न्ता विप्राः वपावन्तं नाभिना तप॑न्तः पितुर्न ge उपसि te: अघमा अ्भिमुतयन्नसादीत्‌'” २॥

HUW) BUTE महार श्रसोति तेषु महावीरं प्रतिष्टा- प्येति। ase ५)““ख सोद महा श्रि ° प्रशस्तदशंतम्‌"८२) दति ₹हे महावीर "स्सोदस' wa एतेषु प्रदीप्तमुच्छेषु खभ्यगृपविश, “महा अ्रसि' लवं गुणेरधिकाऽसि, wa: “देव- faa’ afa शयेन Za: काम्या war, ‘tree’ दीयख। रे ‘fare Hark, awe’ उत्कृष्ट “अग्रः, ‘wee? श्ररोषण- ard, ‘qua Ty शक्यं, भानत ‘ya’ विशेषेण, छज'

TSY SUIT हेतुतवाखदच्छन्दायः प्रसिद्ध इत्येतद्‌ यति | “GMAT महा WATE! महान्‌ wWa:” इति। (५प्र०।४अ०।९९म०)॥ |

कल्पः wal a प्रथयनदति सवेण महावीरमनश्- भिपूरयति चेति ares =““श्रञ्लन्ति यं प्रथयनाग विप्राः ° चमा श्रद्चिग्टतयन्लसारोत्‌' रू इति ‘fant’ ब्राह्मणा खटलिजः, ‘aura’ मध्ये THM, "यं" महावर, 'प्रथयन्तः' “म्‌, प्रख्यापयम्त इव, “wate gaara कुवन्ति | कीदशाः ‘fant,’ ` 'अभ्निना तपन्तः प्रश्वालयाद्यन्तं दारहमङ्व्वन्तः,

gee afeae आर्या

“अनाषटष्या पुरस्तात्‌ | HUTT | आयु TT थवती दश्िखतः | इन्द्र स्याधिपत्ये | प्रजां मे दाः। सुषदा पञचात्‌। देवस्वं सवितुराधिपत्ये | प्राणं मे दाः MAMA:

मिजावञ्ण्योराधिपत्ये। ओं ने दाः विश्ति- रुपरि ्टात्‌। इडइस्पतेराधिंपत्ये | ब्रह! मे दाः aT मे

wera हतितापेन महावोरय्य भङ्गाऽपि wawa स- Gat, ARTA महावीरः “Waa खतं ut निष्यारयम्‌, ‘af? एतं ‘Werela’ श्रासन्नवान्‌ प्राप्तवान्‌ तच दृटामः, "पिः", ‘safe उपान्तिके, श्रेष्ठः" ‘ow? ‘a, प्रियतमः पुच द्ति॥ | -

we: अष्यधि महावीरमसंस्य्रम्‌ यजमानः प्राञ्चं Wes धारयमाणो जपश्यनाटया पुरसारिव्येतेययाजिङ्ग- मिति पाठस्तु (<““अरगाष्टव्या Wey ° मनो मे धाः") इति ‘avera’ पवां दिशि, aviara हे टेवते ^श्रनाश्वयाः कमाणतिरस्काग्या, लं “रग्न राधिषल्ये' वन्लमाना सती ‘wvea- मदाः" मे दहि एवं दिगन्तरेषु Gres “पुचवतीः षच यक्षा देवता, “सुषदा! सखेनापविष्ठा, ‘utafa ests wera, ‘faufa’ wae विधारयिनी, ‘ng’ wars, ‘ew बलं, तत्‌ eee: देहि am बरोरकान्तिः, ‘ads’

8 प्रपाठके § GRE: | ४२९

दाः तेजौ मेधा ART HIT: | यण मे धास्तपो मेधाः,

Zifa:, ‘amy ख्यातिः, ‘aw नियमविश्रेषः,'मनः' चिन्तराक्छ, एततस् “UT! सम्पादय

मग्नस्य Mae दशंयितुमार तावत्‌ ब्रह्मवादिनां wR रमाह व्रहमुवादिमा वदन्ति एते वावत खलविजः। ये दर्पुरंमाश्याः। अरय कथा राता यजमानायारिवे are इति) परख्तादाचोः SE aT अन्धो यज्ञः उपरिष्टादाश्ी- दन्यः” Than Qa (१प्र०।४अ०।२०म०)। दञपूर्छमास्योः" WET हा ताध्वर प्रोदिव्याखगता लिजः "खे" सन्ति ते "विजः! सर्वेऽपि ‘ua’ दव wud ada ‘ney एवं सति, ‘Sar यजमानस्याय॒राद्चाज्िः प्रायितवान्‌, खक्रवाकं श्रा शास्ते यं यजमानोऽखाविद्यारिमन्तपाठात्‌ अनतुस एवं Sar, ‘war कथं "च्राच्चिषः", ‘array, tf wygrarfeat Wa: तजाभिन्ञरेतदु न्तरं दिविध हि am "परराराजोः' ‘safcarerm:’ खेति तथा संति यच प्रधानकब्यंक ऊङडंमा- जीराश्ासगोया AIT ₹ातुरत्‌कन्तयता Cy तु परस्तादा- न्नः इतिवा हाता aTATS 11

अथ waaay दन्ति “svar प्रस्ता दितिं यदेतानि VBR ANE | da एव ana यजमान arfa- षाऽवर्न्धे" इति (५प्र०।४अ०।९९म०)। AATaArafT ACHAT एतेषु यजुःषु यजमानेन पटितेषु, यन्नगनिरोा-

BRR Afeaz आरण्यके

मने मे धाः “मनोरश्वासि सूरिपुषा। विश्वाभ्यो मानाप्राभ्यः पाड ४। खपसदा मे मूया मा महिसीः^"

ख््पमरहावोरसकाश्रारेव, 'खजमामः Bar अपि "आशिषः" gratia, एतेषां यजुषां प्रधानक्जणः पुरा* Weary श्रयं. यज्ञः परस्ादानीः॥

कास्ता wera ज्रारिष ram fender व्यवखिता- स्ता anata “Me परस्तादाइ। ast दक्तिणितः। प्राणं पश्चात्‌, भरचभुन्तरतः। विधुतिमुपरिष्टात्‌ प्राणानेवासे समोचादधाति'" दति। (१प्र०।४अ०।९९म०) | ‘fayta’ शब्देन ब्रह्मलचाद यः Vache विधार्य्यलात्‌ उपलच्छन्ते | श्रनेन मन््पाठेनायं यजमानः, WH STUY, “प्राणान्‌ "समो चः' श्रमवूलानवख्ापयति

"कर्प: मनोारश्ाषि ग्रिपएचेव्युत्तरतः एथिवोमभिष्टञ्- तोति, पाठस्तु | ९०.मनारश्चासि ° मादिश्सोः'५८) इति) ग्डमे तं ‘aac, मनब्यजातेन्योषिका सतो, wf qa’ agfa: पुत्ैयुक्तासि, ये प्राणिनि मेरुत्यन्नाः ते सव्वऽपि wa: चाः तादृशौ faa, ‘argia: विनाश्रकारणभ्वः ष- Shq:, मां "पाड", ‘a मम 'खपसद्‌ा' सुखेन afag Arar “भू याः", ‘a? ‘aera: féfad माकर | * पुरस्तात्‌ xfa Ge Yo पाठः।

+ fagaartaxfa Dfafea qo ms: |

8 प्रपाठके खनुबाकः। Ty |

ated अन्तरा witty | तपा शधसंमर- रुषः पर स्य | तपा वसा चिकितानो afer fa

[रौ

अनेन मन्त्रे ard मिसे विधन्ते। “ईश्वरा वा एष दिशऽन्‌कदिताः। यं दि्रऽनुयाख्ापयन्ति॥ ७॥ मनोा- रश्चासि ्रिपत्रेतोमामभिण्ठश्ति दयं वे मनोारश्चा रि पचा | wera प्रतितिष्टत्यनुश्मादाय'' cfr (धप्र०।४अ्रर। ९९म०)। लाक SP परुषं, ayer: दिशः" 'व्याखापयन्तिः बको रिंशाऽमुक्रमेण विविधं सञ्चारयन्ति, “एवः सञ्चारी परुषः, ‘fem’ ‘aay (उकादिताः' Cat उन्मत्ता भवितुं watt भवति दिग्मं arate) तस्यानेन aay श्मिस्पं सति उन्मादो भवति॥

मा हिश्सोरिद्यख तात्पय्ये द्यति हूपसदामे भृया मा मा हिदसीरिव्याहाहिखाये" दति (५प्र०४अ०। Rega)

कर्प: aad अन्तरा श्रमिचानिति areqar- दूदोचाऽङ्गारान्िरूदोति* ase CM atraG अन्त रा ° श्रजरा wares’ far ₹े “wa "अन्त रान्‌, देवयजममध्ये गृढलेग वत्तमानान्‌, त्रमिजरान्‌” Ter- खूपान्‌ श्न, "सुतपः" GY तपस्ततान्‌ FI ACT,’

ee

* ्छभ्युपेषद्ेति इति ते° पुरकपाठः। 9

8२8 तैत्तिरीये खारक

ते तिष्ठन्तामजरा Bae | OOF: स्थ परि चितः

HES मामासुर श्राषोदिति खनतस्याररनामकस्य, ‘TTS’ शच्राः, "शसं" संस्तवं, ‘aq विनाश्रय। & "वसा" वाषदता az, ‘fefaara:’ sf, त्वं “श्रचिन्तान्‌" wang fe- satfeata विरोधिनः, ‘aq ‘a’ esafaar, ‘fa “तिष्ठन्तां परस्यरमेखनं परित्यज्य विविधं वथा भवति aur तिष्ठन्तु तता वयं ्रजराः' वयोाहानिरडिताः, “ware: श्याखरहिताञख्च भूयास्मेति wa: tt

कश्यः | चितः श्छ परिचित दति uzfauagr?: पच्य खे fai खाहा मङ्द्भिः परिश्रयखेति मन््ननेषः। (९२ मन्तः) | डे अङ्गाराः युयं गापल्यात्‌ एयकृकृताः सन्तः "खितः" महावोरसमीपे afgar:, "परि चितः e परितः wawed भवय हे महावीर "मर्द्धिः" शअङ्गाररूपेरदषेः, ‘aren’ 'परिश्रयस्त ay परिता खाप्ता भव। arent निपात- त्वादनेकाथवाचो tfa i

मन्ते पव्वभागस् तात्पय्ये दर्रयति। “वितः स्ख परि चित care: अपचितिमेवास्मिन्‌ दधाति" इति। (५प्र०।४अऋ०। ९५म०)। अङ्गारेषु परितः सेवकवत्‌स्थितेषु मध्ये खितख AUNTS रान्न दव पूजा सम्पद्यते॥

उन्तरभागे मर च्छन्देन विवकितमर्थे दश्नंयति। “जजिरे वा CANS यत्‌ प्रवम्यैः। HAT खल at रदतिः प्रव

8 प्रपाठके नुवाकः। BRL

wai मरुद्भिः परिश्रयस्व\। (णमा असि प्रमा sifa | प्रतिमा श्रसि॥५।

ग्यैः तस मरता THAN arer महद्भिः परिश्रयस्े- mare अमुमेवादिव्धः cheat: aaefa तस्रादसावा- feansafwers रश्विभिः gaz: 1 तस्ाद्राजा विषा Gas: | तस्मात्‌ यामणोः TTA: Gals: इति। (५अ०। ४अ०।९६म०)। यज्ञगिरोाषर्ूपः ‘saw.’ आआदिल्यस्यानीयः, देवतालेन भाविता ्रक्गारा रस्िख्छानोयाः अते मडहावोर- चाङ्गारः प्यंदणेनाच “श्रादिल्यं' एव (रथिभिः, परिता था- पयति, यस्मादेवं ‘Aare’ खगं ‘Sra’ अपि “आदित्यः ‘cha- fay व्याप्ता Quad तया भूलाकेऽपि मडावोरवन्युख्यः ‘cra’ अङ्गारवत्‌ उपसव्लनभूतया प्रजया Arar भवति, एकस्मिन्‌ यामे “WAG HAI: WEG, GTA? Perea: परुषैः, परित व्यापने दृष्ठते

am: aca: परिधिभिः परिधन्ता मा anfa प्रा wraaafiguiaia भ्रमा watered प्रति प्रखाता एव- vafearat wage मन्तेणा्ययय नरेण सरेण प्रति- प्रश्याताध्वय्ैरेव दक्तिफतस्तयादथं निदधात्यन्तरिचसयान्तद्ध रथोति। wes (Oar असि ° अ्रनरिचय्यानद्धि- te’) दति हे afte swan cfeufenatif

sutiemad aa ‘ay असिः aware मातुनि- 3०2

७९१ तैततिरौये जार णके

सम्मा wife विमा रंसि उना सि wat

awa परिच्छेत्तु सम्ाऽसि तथा हे afte squads आग्दि गवरी उन्तरदिगवरम्ती* at त्वं “प्रमा असि" nate मातुं समर्याऽसि। दतीयपञ्चममन्ना प्रयममन््रवद्यास्येये | अतु्यषषटमन्तेा दितोयमण््वह्याख्येचो एवं जिभिर्मन्तरवि- घमषड्योपेतर ष्व दिंग्दये प्रागयान्‌ षटपरिधोन्‌ परिदधाति समसश्चोपेतेमन्तेः प्रतिप्रस्थाता दिग्दये उदगय्रान्‌ षरपरि- धीन्‌ परिदधाति हे चयोदश्रपरिधे तं “waftee’ Grae, canfg: “wie aware ष्यवधानकरः "असि" अनेज मन्त्ेणांसाकदि गव्यवधानबद्या दकिएभा गेऽष्वथ्यैरकं परि- धिं परिदध्यात्‌

aaa: परिधेथानां परिधीनां चविश्रेषं faut “अपनेः eae यतः। विकद्कते भा ween चरेकङ्ताः परिधयो भवन्ति) भा एवावदन्धे'” Thal (WH lB We Re we) प्रजापति wee’ WaTaarae, “aq: तेजः, ‘fang au, wifawa wat वेकङ्कतपरिधिभिस्तत्तेजः प्राप्नोति॥

ufcuiat wai विधन्ते श्डादन्ना भवन्ति॥९ दाद मासाः Sat: | संचत्छरमेवावरन्धे" इति| (५प्र०।४अग।- श्स्म०)॥

* प्रजिमदिग्वन्तींश्ति ae TARTS: |

8 प्रपाठके खअनुवाकः| ४०

रिशषस्यान्तर्िंर सि fed तप॑सस्त्रायस्व ^) |

शअधिकमेकं* परिधिं विधन्ते। “afe जयादन्ना ara TAS: | यत्‌चयेादश्चः परिधिर्भ॑वति। ata warew माषमवङ्न्धे,* इति (५ प्र०।४अ०।२८म०)। च्यातिःन्रास्त- विदः कदाचित्‌ कदाचित्‌ सङ्कुान्तिरहिताऽधिकमासस्तयेा- दथाऽस्तोव्येवमाडः। चयोादश्चेन परिधिना तक््मासप्रा्िभंवति॥

अन्तद्धःरेवां aaa द्यति “अ्रन्तरिशस्ठान्तद्धिरषौ- यार araw’ दति। (१प्र०।४अअर०।द०म०)। एतावती मषटावोरस्य सोमा ta ऊदङ्ंमन्तरि्लाक इति विभागो qatar: ti

aw:) दिवं तपषस्तायखेति gragq wary पिधा- atfai (९४ मनः) awacensft पिधानवेन qra- मान & र्का "दिवं" wera, ‘age.’ afgarara, “aae@’ पालय

Vana शकास्यापनं faut, “fea तपसस्ताय- eauftafgcuata निदधाति, waer safaqrera | WU श्राभ्यामेवेनमभयतः afczerfa” fal (५प्र०।४अअर। Rao) | उपरितनरुक्छाव्यवधामेन दयलाकस्यातिदाहा

* afusaua इति ae Goats: |

aafsuee xfs te पुरूकपाठः। विभामा डवि तै° पुरूकपाठः।

gees वे्षिरोये VCR

Cwearfaratffatatgen ऊनं | अप्यायय हरिवो मानः। यदा स्तादभ्या afer रुजासि | मूचिष- भाजा अध॑ ते TA | COE अन्यद्यजतनत न्यत्‌

विषुरूपे अशनी द्योरिवासि। विश्वा हि माया

भवति। afa चाद्खाघागताग्यां qanreat "एनं" महावीर, (उभयतः ye ‘afcaerfa’ i

aw: शआ्रआभिर्मीभिंरिति तिशभिरभिमय्य ति। तच प्रथ- मामा | OO“arfaaffiiacar a ऊनं ° qy a ara’) द्ति। डे ‘eftae’ अश्मयुक्श्रवेन स्दयमान महावीर न्आभिर्मीभिंः' श्रसदोयस्ततिमिः, ‘agar लवं ‘aa? अस्मात्‌ कर्णः, "ऊनं, ay, "नः wae, Marae अभिवद्धंय। "यद्‌" यस्िन्‌ काले, "खाटभ्यः' Grama, "महिगेाचा' मरता मेघान्‌, (ङजासिः भप्रान्‌ करोषि, ‘wy’ तदा, वयं तेः तवानुग्रहात्‌, ्यिष्ठभाजः' ‘era’ प्र्तघनानां SAT WATS Il

श्रथ famarare, COA ° gafaey रातिर we CO दति ay पोषक महावीर ्रादित्यतेन स्रव मान, "तेः तव, ‘RH’ NE खरूपं, “अन्यत्‌ अनकप्रकार,

+ इरिवम्‌ इति Go पुरखकपाठः |

9 प्रपाठके a खनुवाकषः। 8९९ अव॑सि aura: | भद्रा ते पुषनचिह रातिर सतु^५ (“अदन्‌ विभषिं साय॑कानि धन्वं | Sefer यजतं विश्वरूपं श्ररतरिदं दं यसे विश्वमब्भुवं। वा

STARS THAW रूपमन्यत्‌। मध्याङ्ृकाखे Faas Kaa द्त्येवमनेकप्रकारलं तथा ‘a’ तव, ‘ase’ पूजन मपि “wae भरातःकाले fave wt धत दत्यादिभिमन्तेः पूज्यसे aus ्रासक्छेनेत्यादिभिः तथाविधया निष्यादिते श्रदनीः, रपि "विषुद्पे" नानारूपे, श्ररःश्रब्दः कचिन्यायेन राजरिम- प्यृपलच्यति श्रः प्रकाभरोपेतं राजिसतमायुक्रति नानारूपलं एवं विचिचकार्यषटदपि लं श्योरिवासिः mart यथेकर्पं तदत्‌ त्वमपि waa पचपातरादित्यारेकरूपाऽसि। aaa प्रमीयन्ते पदाथा ्राभिखित्तटत्तिभिस्ताखित्तट त्तयः Saran’ कव्यद्‌ागवाचिना खधाश्रब्देनम रत्छमध्यन्नमृपलच्छते | खे -खधावः' श्रन्नवम्‌, "विश्वा" ‘fe "मायाः" wear श्रयस्मदीय- चिन्तटठत्तीः, ‘wafy cafe, हे ‘gar ‘a’ तव, “रातिः ‘aT “अस्तुः फलप्रदानं समोचोनं भवतु

श्रय दरतीयामाह Osea विभषिं areata धनव ° sata रद्र तद स्ति”(५०) इति ax’ महावोर रुद्रलेन waaay, ‘wen’ योग्यः सन्‌, सायकानि वाणान्‌, ‘wa’ ura, faufe दस्तयाधारयसि। तयेव ‘ote’ योग्यः षन्‌, "यजतं, पूजासाधन, ‘faqgew नानाविध, ‘fam Baty,

8३० Aes आर श्म

जीये रुद्र त्वद स्ति^५। (नगायचम॑सि। Yea

सि। जागतमसि ^८मघु मधु ay WAR, AAT, उत्तरतः, पाहि, प्रतिमा, whe,

यजतन्ते, अन्धत्‌, जागतमसि, THT श्नु

‘fauf? adawwerer धारयसि तथैव “wea योग्यः सन्‌, “SHG wafer: TEA: उत्पन्नं, “Te? जगत्‌ ‘zaw पाखयसि, wat हे ‘eg’ ‘aa’ श्राजोयः' लत्ता बलवदस्तु किमपि ‘a’ एव, ‘safe एत्महावीरस्य सायकादिधारणासम्भवमाच्रद्भयु Baar

परिहरति। “शरन्‌ बिभर्षि सायकानि धण्त्याद्‌॥९०॥ | Graeanaaa” cia (५प्र०।४अ०।१९म०) | Waa न्यायेन पूवाक्तमन््रदयाया सम्भवश्रङ्कापि परिरदन्तव्या | एवमत्तरया- रपि areq i |

कषपः धविजाष्छादन्ते गायचमसीति प्रथमं चेष्भमसोति दितीयं जागतमसोति दतीोयमिति। (९८ मन्लः)। वायुना व्यालेात्यादकं व्यजनं धविचं हे प्रथमधविच त्वं मायनमषि मायनीच्छन्टोदेवतारूपमसि

एतमन्तेः साध्यमादानं विधन्ते। “गायचमसि चेष्टभमसि जागतमसीति चविज्रा्छादन्त | ङन्दाभिरेवेनान्यादन्ते, cf | (४प्र०।४अर०।शशम०) गायश्यादिश्रन्देमंदावोरस व्वदार- ग्डन्दादेवताभिरादागनसिष्यया द्रष्टव्यः

8 प्रपाठकरे.५ WAR: | 8९

कः ata जिरूङ़ मुयनीजयतोति मधु मध्विति eatar मधुज्न्रा wT! (९९ मन्त्ः)। हे धविजत्रय ‘AY’ समो- चोनं ब्यालेत्पाद्नं यथा मवति तथा वाय कुर्विति ay:

रतस्मन्लसार्थां क्रियां विधन्ते। “ay मध्विति धूनेाति। wat जे मधु प्राणमेव यजमाने दधाति" इति। (५्०।- ।द४म०)। समीचोनवायुरूपलात्‌ प्राणस्य मधं

यदुक्तं DIRTY | तेषामेकं प्रतिप्रस्छाचे प्रयच्छल्येकमा- गरीभग्याद्मीभ्र प्रथसास्िः प्ररकिणमूद्धं warm: परियन्तोति। कटिं farts “fa: परियन्ति। faeefgure:” इति। (भअ ०।४ग्र ०।६९५ ०) प्राणपानव्यानाख्यदटरत्तिभेद्‌त्‌ ATTA ang प्ररक्तिणचयेण fawfa

तमेव -विधिममृद्य पुनः अ्ठघति “जिः परियन्ति। चा- afgam: ९९॥ war रचखामप्रदत्ये" cfs (भर०।४- ्०।९६म०) | सवनत्रयागुष्ठागेन aerate i ala परदक्तिणजयेण रदांखपरन्यन्ते

BEN BIT) sana अगभिधुष्वन्तः जिः afcaanfa तदिदं विधत्ते “जिः पनः afta षट्‌- ENUM षट वा waa: woaa afafasin” इति। (४प्र ०।४अअ०।९०म ०) WAM: Nees Has VATA fartinrevatiers tad षर्‌सम्यन्तिः

चतुधाठत्तिं निषेधति “ar वै ade प्रियान्तनुवमा-

* wa इति.ते* ge पाठः|

BRR वेत्ति सीये यार ण्यके

क्रामति दु्चमावेख भवति| एष वा we प्रियान्तमुवमा- क्रामति। afer: परीय चतुथे प्यति एता वा च्रखोय- देवा राजनिराचक्राम॥९९॥ तता. A दुश््माभवत्‌। तस्मात्‌ fa: परोत्यन चतुर्थे परोयात्‌। waar गेपो- याय प्राणा a धविजाणि"” इति। ५गप्र०।४अ०। दस्म) ‘aie aware, प्रियशरीराक्रमणे लगराषः ara, "यः" पुमाम्‌, श्रपेचितं प्रक चयं हला तत्तु प्रदकिणमनपे- चितमपि कुर्यात्‌ ‘a’ एव भ्रियश्ररोरं शश्राक्रामति' इति | BATTS GB.’ प्राप्नुयात्‌ | चेतदान्तामानं किन्तु कञ्चित्‌ "रा- छनि" नामकः परुषः, “Suga? saryrafast भा्ता- daeraat खामो सन्‌ कद्ाचिदेतां fram आचक्रामः। ‘aay? अपराधात्‌, इष्टरोगवागण्त्‌। अतः खरेररचार्था agate + कुग्यात्‌। धविचराणि प्रशंसति प्राणा cfan यदकं खत्रकारेण | तमभिमुखाः पयु पविशन्त एरस्ताद- wa: <feua: ्रतिप्रस्यातेन्तरत sanitaire waa tia) aw धविचदण्डानां चः परस्परसकेषाभावः तमिमं विधन्ते। “wafasy धमन्ति | भाणानामव्यतिषङ्काच wa’ दति। (“Mois wee He)! प्राणादरिदट्न्नोनां साङ्ग परिहारेण Bawresawa धविजाणामयमव्यतिषङ्कः तमभिमुखाः पय्येपविश्नन्तीति यदुक्तं तदिघन्ते। “विनिषश्च wafer दिच्छेव प्रतितिष्ठन्ति" दति (धप्र०।४अ०।४०मर)। पुरलादष्वयुरित्याचभिधाभात्‌ ‘fey परतिष्ठा॥

8 प्रपाठके AAATM | 9

अथय षष्टाऽनवाकः

Oem प्राचीर्दश भासि दक्षिणा। दश प्रतीचीद्‌श

ऊद्धाभिमुखलेन वायूत्पादनं विधन्ते। “os yaar सुवगेस्य खाकस्य wae” thai (५प्र०।४अ०।४९म ०) | खगं स्याद्धं वन्तिंला दूद्धघूननेम aantfa: |

सन्नी दिक्षु धूननं विधन्ते। “सर्वते wafer | तस्माय Sea: पवते” इति Le (धप्र०।४अ०।४२म०)। Aaa महावीरस्य wary दिक वाय॒मत्पादयन्ति तस्ाज्ञोकेऽण्यं वायुः wary fey षच्चरति।॥ दधाति, Taare, यज्ञस, आच, एष, उपरिष्टादाशोरन्यः, व्याश्थापयन्ति, रश्मयः, भव- न्ति, धन्वेव्यार, यज्ञः, चक्राम, VaR, Tau cf पञ्चम- भरपाठके WRATH |

इति सायनाचाय्यंविरचिते माधवीये बेदार्थप्रकाश्े यज्‌- रारण्यके चतुथप्रपाठकं पञ्चमाऽनुवाकः॥ ५॥

1 PPP PPP PPA PP PAN PA PL ANI

अय षष्ठाऽनवाकः।

पश्चमे महावीरस्थापममक्रं षडे तस्ामिमन्तरणमच्यते। BU श्रष्वयमंदहावोरमभिमन्तयते द्र प्राचोदं्र भासि

दचिणेत्यनुवाकेमेति। तचाद्‌ावेकाग्डचमाद। “Wee प्राचो 8:88.

ous तित्तिरये खारक

weet: | दभाद्धाभासि सुमनस्यमानः। AT रुं tere aaa) Oafirg वसुभिः पुरस्ताद्रो- चयतु MAT AAT मा रुचिता Trea” |

भासि faut ° सना we चेद्यदणीयभानः(९) इति away, प्राचीः" प्राग्‌दिम्वत्तिन्यो aren ‘gwagrat यथा भवन्ति तथा ‘are लं tad, एवं दचिणादिषु यान्यं ताभिरेताभिः स्वाभिः eet: rare प्राप्त, नसः" लै, "चदणींयमानः' केमायद्दिख्यमामः सन, “भः श्रस्म- <u, ‘aw ‘Gfe तेजा धारय॥

अथ दिगृभेदेन टेवताविशेषप्रतिपादकानि पञ्चयजुषि aq Wad जुरा (?““श्रद्मिष्टा वसुभिः ° Trea’) दति रे महावीरं al, wat दिशि "वसुभिः, देवः, गायचोच्छन्दो देवतया ay श्र्मिः" दवः, ‘dag’ Coreg, परतः 'ह चितः, दीपितः, ‘ay लै, at, (रोचय arvana

अस्म्‌ ae acadfunda aneaa ठपचरितं द्र्येवकारेण द्रंयति। “afrgr वसुभिः परस्ताद्रो च्यत गायं न्द्सेत्याइ अ्भ्रिरेषेनं वसुभिः परसाद्रोचयति गायत्रेण ठन्दसा', इति (५प्र०।१५अन०।१९म०)॥ -

रोचयलित्ययं Benga a विध्यर्थः किन्वाभिरर्थ श्ये तद्‌ शयति “बमा श्विता रोच्येत्यार। श्राञ्निषमेवेता- AWTS”? दति (५अ्र०।१अ०।२म्‌०)॥

8 प्रपाठके TTI | any,

Ogee TE धिते रचयत्‌ ERA छन्द सा | समौ रचिता रोषय। वरुशस्वादिलत्येः weet थतु जागतेन छन्द॑सा मा रचिते रोषय॥ १॥

तानसौ मारुता मरुचिरुत्तरता साषयत्वानु - मेन छन्दसा | समौ रुचिता रोचय | ददस्यति-

अथ दर्धिंणादिदिग्देवताविषयापि चलारि aqyare | “Rewer श्रै दक्िणता ° छमा र्रिता trea इति। प्वीक्राभनिविषययजुरिवेश्रादि विषयाणि चलारि यजुषि या- @arfa

एतेषु चत््व॑पि चजुःषूपचारव्याटृत्तिमेवकारेण लोर्‌- प्रत्य यस्याभिरं चैलं पृष्यैवदशंयति | “द्रस्ता हद्रैदंचिएतेा रोचयतु Sein छन्दसेत्याह cx Vane ex sfeuat Treafa चष्टुभेन sar ear र्चिता रोचये्याइ ्रा- भिषमेबेतामाशासरे। वर्णस्वादित्धेः पश्चाद्रोचवतु जागतेन wate वर्ष ए्वेनमादिल्येः षञाद्र चजति जागतेन इ- न्दसा॥९॥ समा रुचिता रोाचयेत्याह। श्राज्जिषमेवेतामाभारे। Vane मारते मर्द्धिरुत्तरता रोचयतागुष्ुभन छन्द से- व्याड Yara वेनं मादते मरद्धिरत्तरता रो चयत्यानुष- भेन sear) खमा र्दितेा रोाचयेल्धाड। आञिषमवेतामा- wa शरस्परतिस्ला विशवेदवेदपरिष्टाद्रचयतु ange

eRe Aaya चरणके `

wal विद्‌ वेरुपरि ्टाद्रो चयतु Wea छन्दसा मा रुचिते trea” | Ufa देव घर्म देवे्सिं। राचिषीयाहं मन्य षु” ^“ सखाड धर्म where देवेषायुष्मारस्तेजस्वी ज॑द्मव॑स्यतसि | रुचितेऽहं म॑नु-

sway) हदस्यतिरेतेमं विरवेरुपरिष्टाद्रोच्यति पा- प्रन ea मा रुचिता रो चयेत्थाइ श्राभिषमेवेता- arate’? इति।॥ २॥ (AMO MRA) I

प्रथ यजरन्तरमा₹ | (*^राचितस्तं देव घमं ° मम्‌ येषु(*) ofa डे ‘aa Gaara, ‘aad’ महावोर, ‘a’ Siwy मध्ये, ‘Tifaay प्रकाञ्चितः, “श्रषि'। अ्रतस्छत्प्रसादात्‌ “aw श्रपि ‘aay मध्ये, 'रोचिषौय' प्रकाजचिते यासं

afar aa भागद्यगतयारर्थयोाः ufafgaawarr- faay दरिशब्देनेवकारेण दश्रंयति। “tifa देव wa देदेव्वरीत्याइ रोचिता Wa देवेषु। रोचिवीयादं az- fare. Wea war ममुयेषु”” इति (५म०।५अर। BAe)

अथ यजरन्तरमाइ © “gare घमं रुचितः ° ब्रह्मवर्थसो wae cai Faw महावोर्‌, a ‘ay aa, बङगुण्युक्रः “सिः, के ते गृणा इति उच्यन्ते “सम्राट्‌ सासाच्ययुक्तः, “रचितः, प्रकाशितः, array दीचणायुषा

¢ प्रपाठके ¢ GAH: | 8३७

यं ायुष्माशस्तेजस्वी THAT भूयासं ५। Oar | रुचं मयि Ste मयि रुक्‌५। “दशं प्रस्ताद्रो चसे दभ दक्िणा। द॑ प्रत्डः। TMS TAS भासि

युकः, ANA मरत्या RIT युकः, “APIs अरुताथय- यगसन्यल्लः, तवतप्रसादात्‌ च्रं शपि ‘ana मध्ये, <fe- तलादि गृणएयक्रा Ware’ i

अवापि दिश्रष्देवकारार्यां मन्तभागे पुष्येवह्याचष्टे “ख- खार्‌ चमं Chea देवेष्वा यद्र GIA AACN Ary | थिते Wa देवेव्वाय॒श्मारसेजखो ब्रह्मवच्वसे। Twarsy मनु खेव्ायु्रा स्तेजसखो Ayre warefagres इचितं एवैष मनेव्वायु्ना स्तेजसलो wea भवति" दति। (१ प्र०।५अ०।५म०)

अथय यज॒रकरमाइ | (९)““इगसि ° मयि सुक्‌” इति i रे महावीर ^हगसि' लमेव दीत्चिषखपः असि। अ्रतः, मयिः ‘av दों, धेहि" सम्पादय, तदनयहात्‌ ‘ar oft, ‘afa’ fasfafa शेषः

awae खछोटप्रह्ययस्याभिर थतं cata “ङूगसि शचं मयि uf मयि रगित्याड। आआभिषमेवेतामाचास्ते" इति। (¶प्र०।५अ०।६म०)॥

अथ यजरन्तरमाह | (“दन्न परस्ताद्रोाचसे ° रोचिता चमा Tha) दति अगवाकारो दम प्राचोरिति arse

8८ AAs य! एके

सुमनस्यमानः नैः सघाडिषमूच्ज" धेहि वावी

वानि पवस्व USAT भरम WATT २१ area, Sfe, नव wae \

em: खा ऽनेप्रसंद्धियते। हे मावीर "पुरस्तात्‌" पवया दि, ‘aw Ora, यथा भवन्ति तथा लं न्ट चसे" Trae, एषं इकिणादिषु faq xe ऋतः “TATA: qrare आर्तः, “STZ? STATS म्तः, “A? लं, नः" असाक्रं, “CH eh न्व cafe सन्यादच। "वाजो" सखद्धालः, लं “वाजितः सच्टद्धात्नाय AY, “पव TH भोग्य HHT! TIARA प्रका- रुण "चमः, मददावोरः, "रचितः" warts: प्रकाशितः, अतः लत्‌प्रषादादरमपि तीय" AAA Ware

यदुक्तं खचकारेण खपे स्िषटन्नध्वगधीराइ* रचिता घमं दूति तदिदं काल्लमहितं विधन्ते | <q यदेतेर्यजुभिं ररा चयि- at रचिता चमं दति प्रघ्रुयात्‌ RUTH: स्यात्‌ श्ररोचुका यजमानः | अथ यदेनमेतियंजभीं trefaat | डचि- Sr adchaare रोषवकेाऽध्वसभंवति रो चुका THAT.” दति nan (५अ०।१अ०।७म ०) | A महावीरः "यदेते, अनुवा- काकैः, 'यजुभिंः ae, “श्रराचयिला' प्रकाचचितमन्नला, मद्र मत एव aa? महावीरः, Chay HT, TH? AYA

# quay प्राह इति D fala qe Ts |

9 प्रपाठक अनुवाकः। BRE

अय सप्तमाऽमुवाकः।

.श्रपश्ं गापामनिपद्यमानं। परा चप-

~~

तदाध्वययजमामेा दीक्तिरहिता स्यातां यजुःपाटादूड तु नायं दषः, तस्मादुन्तरकाश् एव चितः" “aw इति aa- मध्युद्रयात्‌ qargreafa जागतेन इन्दसा, खमा रुचिता रे चयेत्याहाञ्जिषमेत्रैतामाच्रास्ते, भासते, Ber इति पञ्चमप्रपाठकं BATH WWM

दति सायमाचार्ययविरचिते माधवोये वेदाथंप्रकाश्ने यजुरा- THA चतुर्थप्रपाठके षष्ठोऽनुवाकः

श्रय BHATIA ATH:

Qe महावोराभिमन््फमुक्र अरय सप्तमे मरावोरावे्त- कमच्यते कर्प: यथा लाकमवसख्छाय सव्वं खविजा यज- ar aria महावोरमवेचन्ते। wom गेपानिति। एतस्यान्‌वाकस्याद्‌ावेकाष्डचमाइ | (र).'अअपश्छं गापामनिषपद्य- मानं ° Mata भुवनेष्वन्तः") chai We महावार ‘gay दुष्टवानसखि। argu Aa कश्मनिष्याद्मेन Tas,

* यजमाना्चाधोयन्ता इति Fe To पाठः। 27

88० | तैशिसैये यारण्के चिमिश्वरन्तं। mit: विषुचोर्वसानः। श्ाव॑-

'अनिपद्यमानं' विनाश्ररहितं, यवा ्रादिद्यरूपेण पतनर- हितं तथा “पथिभिः, नानामार्गैः, ‘ar "चरन्तं oe "परा? ‘ata’ "च श्रादित्यरूपः सन्नाभिमुस्येन प्रातःकाले समा- गच्छन्तं, खायड्गखे VIA गच्छन्तं | “खः महावीर श्रादित्यश्ूपः, ‘aw’ एकच aerafeat श्रपि, ‘fag ची" नानाद्‌रेषु विभज्य गच्छन्तोरपि प्रजाः सव्वीः, 'वसा- मः" खकोयरश्जिभिराच्छादयन्‌ द्व awa | थवा एक- wafear, तच तज एयगवख्िताख मरोः खस्िनलाच्छा- दथम्‌ addi ‘a: “भुवमेव्वन्तः wy Gay मध्ये, 'आवरोवन्जिः पनःपमरावन्तते isd मन्त उपरिष्टा- द्मा ख्यास्यते

त्र प्रथमं तावत्‌ wade कालं विधन्ते। “शिरो वा VATA यत्‌ yaw: | Wat उपसदः, परस्तादुपसदां yam प्रणक्ि। यसोवाखेव awe शिरः प्रतिदधाति?” tft (प्र०।६अ०।९म०)। TAME यज्न-.शिरो'खूपलात्‌ “उपसद्‌” यक्ञ-'ग्रोवा'ङूपलात्‌ उभयोः सामीष्याय “sq AXP अनुष्टानात्‌, प्रागेव ‘naw’ कण्ठ, अमृतिष्ठेत्‌ तप्ते घते पथःप्ररेपः wear aufay कथांविग्रेषे विद्यते शाऽयं श्र awa’, कब्मविश्रेषा Wal aqua तथा प्रश्नं कुयादि- WITTY: | Nawrgeer: सामीप्ये सति यथया खाक गोवार्यां

8 UNIS © WAATU: | 98६

fac: प्रतिहतं भवति तेतत्‌ aaa “Wary दति aw- TAM:

प्रवग्यस्साटज्तिं fart “fa: प्रडणक्ि, wa ra ला- काः Wa एव Baar awe fatrsaaa’ इति। ८१ अ०।६अ ०।९अ०) | उपसदां दि गजबेऽनुष्टेयलात्‌ तत्बमो- पवर्त अवग्छाऽपि दिनचजेऽनुषेयः तथा बति Graware agfaz:, प्रतिहतं भवति

सायं प्रातखेति कालदयानुष्टानं प्रभ्ंसति। “वट्‌ षम्य WA) षर्‌ AT WAT UL Wa एव aH fwtisaqal” xfay (५प्र०।६अ०।दअ०) | एकेकञ्िन्‌ दिने areata दिरनृष्टानात्‌ "वट्‌, सह्या उन्पद्मते। तत* Ww: सकाश्रा- श्च - शिरः सनम्प्रादितं भवति

दिनवरकपक्ं faut “arewaa: प्रटशक्ति। «req mat: संवल्छरः। संवररादेव awe fatisaqa”’ cfa i {१ प्र०।६अ०।४म०) | Vey दिनेषु कालदशानष्ाकेन इाद्‌- wa

दादश्रसु दिगेव्वगष्टागविधिमभिग्रेतय प्रध्रंखति “wafdy रतिः ewe | wafavafacgarar: 1) अड्धमारेग्ब va ane fatisaqa” इति (४प्र०दशअन०।१५म०) | दादश. खपि दिनेषु कालदयानृष्टानेन ‘wofaafa anf: अ्रभ्नि- aia जिष्नेत्र दिमेषुयखदः अरभ्रिचचन षट्सु दिनेषु wert स्न

* इति de Jo UTS: | 3719

9१ AMAT यार खमे

दादशसु दिनेषु तदनुसारेण प्रवग्याटृन्तिः। wae oe HITT VERA श्युपसत्कं VLA: TTI इादब्रहवे इारणापसत्के wafa afaea: इति॥

faafead varat faut “aur खल sata प्रठ- ay way हि fat: nen दति। (१प्र०६अन०।६मर)) पक्लाकरापन्यासाय “ay wee: शिरस एकलात्‌ ततला- Ma: प्रवर्गः सष्देवागष्टयो लवाटस्येति केषाञ्चित्‌ पकः एतच waste विस्पष्टमृदादतं। सुत्यायां wurde समामगन्ति। तच HATA यदा परस्तादरुणः स्यात्‌ अच WIS उपकाश उप्यषं खमयास्तमिषित उदितामृदित उदि- तेवा waeya मध्यन्दिमि वा पवमाने स्तत श्राप्नोभ्रामारे wey: सदेव vase दति विज्ञायत दति॥

vamafqeravaa faut “अरद्मिषठामे प्रशद्धि। एतावान्‌ वे घश्च; यावामद्रि्टामः। यावानेव ay: | aw fac: प्रतिदधाति" दति (प्र ०६अ्र०।७म०)। यावनः सोमयागः ef ag wag श््रद्िष्टोमः' werd wa: सम्य यश्ञात्मकः awafed सति waste ay ‘far.’ प्रतिहतं भवति ्रनारन्याधीतस्य sage यद्यपि weorgwedifa- तिवाक्येमेव प्रतिग्धतार्चिषटमसम्बन्धः प्राप्तः, तथापि wret- न्तरगतं प्रयमयन्न प्रटृद्यादिति निषेधम्पाद्य ufane- वाये पुनर्विधानं, निषेधस्वतिराजेऽपि चरिता भविति तस्यापि विकश्छितप्रथमयश्चलात्‌, तथा Wage आह

प्रपाठके © Gaara | 8४१

शरभि्टोमः प्रथमयश्नोऽतिराचमेके qe समामनन्तोति

प॒रष्ठादुपसदामितिवाक्येनेो करेऽणुपसद्धावात्‌ पूवं ave खापि प्रात्र निषेधयति “area weagra i प्रजा 2 पश्व खक्यानि Uae प्रटञ्यात्‌। प्रजां qoaw face” tfai (प्र ०।६अर०।स्म०)) THY व्रवाणोल्यारोतिग्रस्ा- एच क्यननब्देना विधोयन्ते तान्य MOGRY: क्रतु: तच प्रट्च्- मेनाक्यशस्तसाध्याः (प्रजाः “Ta: दद्यः, तस्मात्‌ तकत नः प्रटृड्यात्‌"॥

उक्थ्य विशेषे प्रतिप्रसवं विधन्ते। “विश्वजिति wage we- शक्ति॥2॥ शृष्टानि वा wad च्यावयन्ति। getarer wad च्यावयित्यावर्न्धेः इति (भप्र०।६अ०।९म०) | रथम्तरहददेखूप्यवेराअशाकररेवतसामसाध्यानि एृषटस्ताजाकि warufa यस्मिन्‌ विश्वजिद्यागे विद्यन्ते। सायं सम्वएष्ठः, यद्यपि विश्वजिदुक्श्संखोा ary प्रसिद्धः तयापि नाखा- न्रे तत्‌सद्धावमभिप्रेत्य tae ्रदृञ्यादिति निषेधं वार- वितं पमविंधिः win एसताजाणि, ‘wad? च्यतमपि दोषं च्यावयन्ति" विनाशयन्ति, swift एष्टस्तोचरोव “wad मिषेधप्रय॒क्तं॑प्रवखमपि दोषं, “च्यावयिलाः प्रवग्धफललमपि प्राप्नाति ^

तदेवं बुद्धस्य प्रवग्यविधिविचारं ofteara प्र्टतच्येव मन्त्रस्य प्रथमपादे पुष्वैमागे* व्याचष्टे “MT गापामिल्याइ।

* qatar इति do qe पाठः।

888 तेज्ितेये ares

प्रा तै Fra) प्राणमेव प्रजासु विशातयति" दति। (१प्र०।६अ०।१०्म०) भ््राकः' हि स्ावखानेन* अरोराकि गापायतोति ‘ara’ ae प्रा्लेन स्ठतिमभिप्रेख महा- बोरे गापागब्दः WaM:, अता मपामपश्छमिष्युकते सति शव्वासु gary ‘away प्रसारितवान्‌ अवति

आरित्यरूपेक्र इतिमभिप्रष्य cache व्याचष्टे “श्रव जापामिव्याद। War वाज्रादिव्यो Arar: 1 होमाः प्रा गापायति तमेव प्रजानां भोाप्नारं aaa”? इति (aves ६अ०।९९म) | रादित्य" दयेन प्रकारं हला, wai: श्रजाः' यापावतीति “गापाः', AFIT WAST महावीरः नजायाः'। एतत्पाटेन चयन्रनानमेव प्रजानां" "गेत्र क- xifa wu

प्रचमपादश्याशलरभामेाक्रादिल्यरूपेणावश्ितच्च = WeTa- Te wat चतनामावः प्रसिद्ध दति दशयति “afaqear- afaare usu Oa निपद्यते" दति (ameiewe ९९०) #

दिवबोयपादाक्रं नानामार्भरादिदष्याममनं प्रराममनह प्रसिद्धणिति दश्चथति। “खाच परा प्रथिनिखरन्मि- व्यार | चरा wae परा पथिभिख्धरति इति (ame द्ज०९द२म०)।।

अदाचभादिः्य उद्यं प्राप्तः अन्त्रः प्रजा wae विजेषेष

* वयव दति डति Re Yo Ws: |

प्रपाठके © अगुवाकः। ese

रवति eaten: | srt प्रावीः मधमाध्योरभ्या मधुमाधूचीभ्यां अनु वां देववीतये (“सम-

यश्छति तदानीं खेन ay वन्तमाना दूरे विविधं प्रताख मरोचोः saat ada दत्येतत्‌ प्रसिद्धमिव्येतादूभ ठतीयपादाभिप्रायं दशंयति। “ae ate: विषुचोवेखान Taw Tite हेष विषुचोख वानः प्रजा अभिविप- इयति? इति। (प्र ०।६अ०।९४म०)॥

agua युवनमष्ये खर्ययस्याटन्तिः प्रसिद्धेति दर्भय- ति) “ज्रावरोवन्तिं भुवनेव्वम्तरित्यार sree वरौवततिं भुवनेव्वन्तः" इति। (५प्र०।६अ०।९५म०)॥

श्रय वसन्त रङूपेण स्तावकं मन्त्रमा (र) “श्रत प्रावो ° am at देववीतये""(९द्ति। ₹े महावोर aa’ ahaa, wala, ‘ayaranat afeae ‘art’ wary wade रकित वानसि, ‘aywear वसम्तावववचेजमासाभिमानिदेवमाचषटे। fared? शब्दस्तत्यतं तया द्वितीये (मध ्ब्दा वखन्तावयव- वैशाखमासाभिमानिदेवमाचष्टे, “AYN weal तायां सहितस प्रावीरित्यग्वयः ‘at? वसम्तदेवा यवां, ‘wea, °देववीतये' रेवप्राष्यथे, महा वोरमवेचते इति शेषः

wae वसन्तर्तपरतां दशयति “wa प्रावीमघमाष्वी- ग्वा मधमाधुचोभ्या्मित्याइ | aeafmaraalar Wa कश्प-

eed तेतिरीये आर श्छके

भ्रिरभिमागतः। सं देवेन सविषा सर्य राच- ले(९) १॥

यति” दति। (प्र ०।६अ०।९६म०) WE यजमामार्थै, वसन्त सम्बन्धिना ठृलवयवे चैचवेध्राखमासा खोावितभेागप्रदा- नसमा करोति॥

अथ सोद्मनरूपेण स्तावकः मन्त्रमा₹ | (₹“खमभ्निरग्निना- गत॒ ° खर्खखेण trea’ इति अरभिग्रष्दाग्यामल्युष्णा ग्रोश्मावये च्येष्ठाषाढमासे विवक्िता। तत्रेक श्रग्मिः' व्येष्ठ- मासद्पः, faman ‘afgar श्राषाठढमासरूपेण, ‘a गतः" श्रत्‌, तदुभयमासवर्तिनावादित्यो सविढ गं ्ब्दाभ्यां विव- WA श्रयं मरावीराणयोा दवे Asay ‘afayr ‘a’ गतः आषाठमासे (ङयंण' “घं`-गत्य ‘Trea’ ii

अद्ध मन्त्रस्य ग्रोग्रत्तंपरतां द्भयति। “खम्भिरम्निनाग- AQIS गेम्मावेवास्ना wa awafa” दति (५प्र०।- ६अ०।२७म्‌ °) | वसन्तवाक्यवद्य Sa

तस्येव* HAMA भरयति। ^“खमभ्निर ग्निना गतेत्या | अग्निदप्रेषाऽग्मिना सङ्गच्छते" cfai (१प्र०।६अ०।९८म०)। -एषः' महावोरङूपः, "शरभः" श्रादिच्यद््पेण ‘afqar’ सङ्ग- EA, दत्ययमयैः प्रसिद्धः ii

* gaa इति ae Jo पाटः

8 प्रपाठके © Gare: | 889

("*सखाहा RATATAT Ta: | सं हेवेनं afew | क्षर खर्ययणारेाचिष्ट.”। (“त्ता fear विभासि रजसः। एथिव्या धक्ता। उरारन्तरिं छस्य धत्त धती देवा दे-

पनरपि गोश्मन्तरूपेणेव स्ता वकं मन््ान्तरमाइ (*“खाडहा सममिस्तपसा गतः ° खर्यंणारोाबिष्ट”“) इति 'खाहा, शब्दानिपातलाद मे कार्यः, अ्रभ्निवदुष्यखूपा syeare: ‘azar’ तापयुक्तेम आषाढमासेन, ATU’ GE, समामतः' शं "गतः" शश्वत्‌, “सः दवेम" इत्यादि yar

Se मन्त्रस्य पुष्यैमन्त्ेण सह समागार्थतां wala | “सवाहा समभ्निखूपसा गतेत्याइ पुव्वमवादितं। डत्षरेणा- भिगरणाति"ः इवि (५प्र०।६अ०।९९म०)। गीभ्नविषयलं vam मन्तेऽभिहितमेव श्रोभ्नमुत्तर मन्छेणापि* श्रुति नते

अथ व्षन्तुरूपेण Grae amare, (“नधना fear विभासि रजसः ° श्रमत्यस्तपाजाः"५) इति। @ मरावोर वं रूपेख “दिवः' ytraw, ‘THe.’ मेादिरश्ननेपेतख, ‘yar धारकः, "विभासि प्रकाश्से। तया च्राषधोजमनेन ‘sfuar’ रपि ‘war’ खकीयदष्टिप्रषार णेन, "उराः" विस्तो- aa, ‘maftwe श्रपि ‘adr रविद्वारेणापकारकलात्‌, garap श्रपि ‘ude पाषकः, ‘fa’ wava “च्रम्यैः

TD

* amarfugarnta ब्रूते इति ते* go पाठः| 3K

Th वेत्तिरोये खार रके

वानं | sHaRe” | (“हृदे त्वा मन॑से त्वा fe® wat GANA ATU RN ऊद्धमिमम॑थ्वरं ङधि। दिवि देवेषु Mra aE

मरणरददितः, दौचादिशूपेण तपसा waa शिष्यतोति ‘aurea:

we मन्तस्य वर्ष॑ततुपरतां दध्यति “writ दिवे विभा- सि रजसः एयिवयया cares वाषिंकावेवास्मा wa कच्ययति" ofa | ५५ प्र०।६अ०।९०म०)। वखन्तमन््वद्भा स्येथं

MUTA SIG स्तावकमन्त्रमाइ | OWT ला मनदे ato fafa देवेषु रात्रा यच्छ") इति हे महावोरवां "दे, हदयार्थमवेच्च इति fa.) "मनसे" मनेाऽथें BTA, अत्र इन्नःशब्दार्भ्यां अनकू्‌लमेगार्यलेन चिन्धमानावाश्व्‌- जकाज्तिकमासावुपलच्छेते त्छासद्योाचि तभो गसिद्या्मिल्यचेः, तया ‘fea द॒लाकप्रा्यसे, ‘gaa’? सय्यप्राच्य्यञ्च ara ae, ‘xe wate, ‘mat’ यागं, ‘ag afy vai कुरु, ‘ean’ car रामक्रियाः, ‘fafa wera, Tay मध्ये, ‘ae’ cf कथय, cae:

अस्य मन्त्रस्य शारदकुपरतां दशंयति। “इदे at at से तवत्याह शारदावेवास्मा wa awafa” cfs ci (म्र ०।६अ०।२९म ०) | वसन्तवा RA स्थेयं

* श्ररटतु इति > पु° Wa: |

8 प्रपाठके 9 अनुवाकः | eee

(%विश्वासां भुवां पते। विश्वस्य भुवनस्यते। विश्वस्य म- नसस्यते विश्व॑स्य वचसस्ते विश्वस्य तपसस्यते | विश्व॑स्य ब्रह्मणस्यते.° | Zeya देव धमं देवान. पाहि) | “तपोजा वाचमस्मे नियच्छ देवायुवै< ३॥

मन्तचरमभागेन wat लकानां रामक्रियाभिसम्बन्धेम दशरंयति। “दिवि देवेषु erat वच्छेत्याद। हाताभिरेवेमान्‌ खाकाग्‌त्सन्दधाति' दति (प्र ०।६श्रन०।र्श्मर)॥

अथ देमन्तन्तुखूपेण Bae amare (°%““विश्वासं yat wie विश्रख agquaa दति जनुदीपादया चा सुवः aret “सुवा “विश्वाषां' सव्या, रे aa’ पालक, देम. MUST महावोर ल्वामवेच्च इति ws: | ‘Yat’ भुवनस्य ला- कलातस्त, “AMG: अन्तःकरणनातस्यः वचसः" वाक्यजातस्य, ‘aqq, तपाजातस्य, ब्रह्मणः वेदजातस्य, ‘ad’ पालक, ल्नामदचे॥

अस्य Hae रेमन्तन्त्‌ परतां दध्र॑यति। “faut मुर्गा पत tate | हेमन्तिकावेवास्मा was awafa”’ दति, (४ प्र ०।६अ०।२्दम०)। वखन्तवाक्यवद्माख्येयं

गरेभिरनुरूपेण स्तावकं मन्त मा (*“देवश्रुस्तं देव चमं देवाम्‌ fe’ इति ₹े ‘aa’ vad, “देव जेभिरन्तृरूप,

* सम्बन्धसिखिं इति ते° qo Ws: | 3 2

8१० Aura खार रके

(गगम देवानां. COFTAT aatat | Cafe:

‘gaa.’ देवेषु श्रूयमाणः, ‘es ‘ary, vfaverta ‘afe can

wa ame भभरिरततुपरतां दशयति। “tae टेव धमं रेवाम्‌ TIME) गेशिरावेवास्मा wa कल्पयति" दति | (प्र०।६अ०।९४म०)। वसन्तवाक्यवद्मा स्येव

श्रथ बहनि वाक्यानि मानाविधगणेः स्तावकान्यच्यन्ते Aaa

वाक्यमाह (<““तपाजां वाचमस्मे नियच्छ देवाय्वं'(<) ति हे महावीर ‘TH Qa, 'तपोार्जा तपस उत्पलां, “द्‌ वायवं" रेवाम्‌ द्च्छन्तों, "वाचं weet, नियच्छ" नितरां देहि, ‘aaa? इत्यनेन ayaa मन््रङूपा वाग्‌ विवच्छते॥

aaraufaar परुषेण शन्यमागलादित्येतद्‌ शं चति | “At लां वाचमस्मे नियच्छ देवायवभिल्याद | at a Aer ara षा तपोजाः | तामेवावरुन्धे' Tha (Meg WIR wae) i

araaracary ) (Saar रेवानां८९० इति श्रयं AUNT ‘Tara’? सम्बन्धो ‘mi-eq: देवेरपेकितस्य दवि- षोऽ गभरूपे णावस्थागात्‌

मन््ार्यस्य प्रधिद्धं दशयति “गभा रेवानामित्ाइ) गभ दोष Sarat” xfs (५प्र०६अ०।२६म०)॥

वाक्यान्तरमाह (\९)..पिता मतीनां"८९) fay Za¥- विःप्रदामाथं तदा तदा मन्यन्त इति मतयः प्रजासाषां

8 प्रपाठके © खनुवाकः। sue

saat’ Cafe: eater” | ^*सं ठेवा देवेन सविषायतिष्ट | ax दरयंणारुक्त ^” | ^५श्रायुदीरूब-

प्रजानां मातु,* महरावोरः फलदानेन पालकत्वात्‌ ‘faar a मतिश्नब्देन प्रजाविवरां द्ंयति। “पिता मतीनामित्याद। प्रजा वे मतयः तासामेष एव पिता यत्‌ naw) तस्रादे- वमा" इति (प्र ०।६अ०।२७म०)॥ वाक्यान्तरमाह (९..पति; wera?) इति श्रयं महावीरः GMC पालकलवात्‌ प्रजानां" खामी अस्य वाक्यस्य प्रसिद्धं दश्यति। “पतिः प्रजानाभि- व्यार पतिद्धष प्रजाना इति। (५प्र०।६अ०।९स्मर)॥ वाक्यान्तरमाह OU afa: aati) इति ये कवयः न्रास्वाथाभिन्नाः, तेषामभिन्नानसाधनबुद्धिखूपाऽयं मरावोरः, BIT Ursa तेन सुरतेन प्रचोदयात्‌ afaay ufafg दग्ंयति। “मतिः कवीनामित्याद। मतिद्धंष watat? cfr (५प्र०।६अ०।९८म०)॥ वाक्यान्मरमाद्‌। (५५. देवा रेवेन afawrafags षश खययंणारुक्र(१५दति। श्रयं महावीरः “देवः, ‘Saw’ 'सविचा' ‘way, “अयतिष्ट अन्नमानममनुररोतु प्रयन्नं हतवान्‌ तया ‘guy’ ‘ayaa, ‘STEW’ दीप्तवाम्‌

* ai xfa de go पाठः।

1 ६। ते्तिसेये यारे

मस्मभ्यं धर्मं यश्चा दा fa | («पिता Atsfa पिता ने ara’? snag rey धाः पये धाः। वञ्चाद्‌ा व॑ंरिषादा द्रवि दाः॥४॥

अच देवश्रब्ददयेन श्रादिल्यमहावोरा faafaarfafa <- श्रयति “ay देवा देवेन afaarafas खर्यणारुक्रत्या- Yi wagafea vay ay धासि" cfr (amet ६अ०।३६०म०)। सम्यक्‌ कथयतोव्यर्यः॥

वाक्याम्तरमाद। (\५.ज्रयद्‌ समस्य घमं वे रां afarQ ofa. Saw महावर, “eWay? रयु" -रे जसेाः* प्रदाता ‘afa’ ii

aq वाक्यस्यायुःपरतां दयति। “ज्रायदास्वमखभ चमं वद्धा दा श्रषोत्यार। श्राशिषमेवेतामाशास्ते" fai (५प्र०६अ०।१९म०)

वाक्यान्तरमार (९९)“पिता नाऽसि faar ar बाध,(९८) ति। हे महावीर ‘a’ रस्माकं, पाकत्वात्‌ "पिता ‘safe’ अतः "पिता" जनक, एव wat नः" ्रस्नान, "बोघ ददं द्द कुर्व्विति ward बाघय॥

महावीरे ्रटृन्तखात्तरकन्तव्यताया बुध्यमानलात्‌ बोध कल्वमस्यावश्चमस्तोक्टोतदूध्रंयति। “पिता नोऽसि faar at

* awa, इति Fo Go पाढः।.

8 प्रपाठके ° अनुयाकः। eye

अन्तरि उरोव्व॑री यान्‌ अशीर त्वामा at हिसीः. ("त्वम॑ग्ने एहपतिर्विंशाम॑सि। विश्वासां मानुषीणां शतं पर्भिव्यविष्ठ पाद्यह सः। समेडा- र< शतः हिमाः | तन्दराविश£ हादिंवानं इडेव रा-

Taare बाधयल्येवेनम्‌'' इति (प्र ०।दश्र०९्एम०)॥

वाक्यान्तराण्ा | (९०“अ्रायुधारन्‌धाः पयाघाः ° अश्न महिल्ामा मा हिश्सोः” (९९ दति। श्रयं महावोरोा रीचं- मायः भरोरपारवं* Wragg सम्यादयति। तथाकानति यजां घनश्च प्रयच्छति was खेत्यन्नया ज्वालया प्रति पूरयतीति “श्रन्तरिकप्रः" श्रतएव ‘str: विक्रालादपि वस्ह- न;। “वरीयान्‌” अ्रतिश्रयेन विदन्त, तादृश & महावीर at, “्रध्ोमहि' arya, argaa मां, ‘ar ‘fea: fefaa मा gti

yufgecy gaat काञ्चिद वतामाड ५५८ .लमद्मे गर ufafamrafe ° टृदेव रातयः aa”) cf दे aa "लं" मानुषो" ममुव्यजातियुक्रानां, ‘faaet? खव्वाखां, “विरथाः प्रजानां, ‘weifa’ ^श्रसि' गदखामो, भवसि & यविष्ठ"

* श्ररोरपाषणम्‌ इति तेर प, पाठः|

+ fae: इति से* प° पाठः। वितः इति D चिङिवपसतकपाठः। सुबामेकां aware xfs as Fe as: |

eve तैत्तिरीये Vicwe

तयः सम्तु^= (“त्वद्रीमतो ते सपेय सुरेता tar दधामा ॥. वीर विदेय तव सन्द्शिं मा रायस्पो- षेण feared’.

रा चते, खय्याय त्वा, देवायुर्, द्रविणे दाः, दधा- ना, दे अनु° ON

वतम, ‘afi: धनादोनां परणेः, ‘AY तसम्बस्धर मायः, "पाडि' रच तया ‘aay fear’ शतसंवत्छधरान्‌, "समेद्धारं सम्यगमिदटद्धियक्र, मा, “sea: ‘ate पापात्‌ रच कोद at, ‘axifaw लत्‌पालनात्‌ पूर्वं तच्रोयुक्तं क्लमं, 'हादिवानं, लत्षाखलनादृद्ं इद यगतकश्यं सावनं, "रा तयः' तदीयानि फशद्‌ानानि, ‘cea अस्मिन्नेव कव्य, ‘aa’ HU | श्रनुवाकशरेवं तु परिश्िते प्रतिप्रखाता wait वाच- यति aviaal ते सपेयेति asa (५९““ल्द्रोमती ते ada ° माररायस्योषेण वियोाषम्‌"८५९ दति हे aerate, तेः तव, प्रषादात “च्रं, पल्ली न्लद्ोमतोः fae रेतसि suret विका लष शब्दम * यक्ता खती "सपेय पत्या सक्च्छय। ततः सङ्गमादृदधं “सुरेताः aia पुचोत्पादनेन Caer युक्ता सतो, ‘Cal दधानाः तादृश्रमेव पतिषब्बद्धं Cal धारयन्तो, ‘aa ‘aria त्रदोयकटाचेसति। "वोर" ‘fate कमणि

EES

* wel देवेन ति de Go प्राढः।

8 पषाडके © UTAH: | eur.

Bw, wae) "अरं लत्‌प्रवादात्‌ ^रायस्तोषेण' घन wear, ‘wr विचोषं' विया मा सुवं।

sfaarare waegt रभंयति “वेतेऽवकाना भवन्ति ofa इश्रमः। मव वे परुषे प्राः nen नानि- duet) प्राणानेव यजमाने दधाति श्रयो दब्राखरा विराद्‌। aa विराट्‌ विराजेवाश्राद्यमवश्न्धे" इति (५प्र०।६अ्र०। १९म ०) | अवकान्रय नोऽयेम्पकाशयन्तषद्ति 'श्रवकाज्ाः ABT | ते चाच "नव-सङ्खाका* लिजां ‘wafer wa गेापामि- त्का ar, चज uraifcarer खतुविषयाः vere:t, तपाबाभिदल्यादिमा मा डिरसोरिद्यन्तं वाक्यजातमेकोा BT, wag दव्यादिकोा ciae: सन्लित्यश्सिका aw एकः, एवं मदशह्याकाः। ववष्ोभतोत्धादिकः पन्थाः ‘Twa मन्तः I षदवश्ररोरेऽपि दद्र कताः प्राणाः" 'नव'-खष्याकाः तदपेक्षया भाभिर्दश्रमो' अता मन्तगतसञ्छासाम्यात्‌ ^चजमाने' श्रा wma सुखिराम्‌ | करोति। अपिच "विराट्‌, दारा we afq प्राश्राति॥

yaaa: साध्यं मरावगेरावेच्णं विधन्ने। “awe fatr- Sfeua तदेवा ₹हाजाभिः प्रत्यदधः। ल्िजेाऽवेखन्ते।

* नवसह्कयाक्षा भवन्ति इति D वचिड्ितपुर पाठः| + परे awn: इति D fafsayqe पाठः|

{ सन्त्वित्येका am: इति ae To पाठः|

§ qea डति D जितपुर mis: |

|| afeara इति D fafsade qs: |

3 1,

४५६ तेलतिरोये wrcws

एता a राजाः रानाभिरेव awa fac: प्रतिदधाति ॥९०॥ दति (५प्र०।६अ०।द४म०) | यदा धभुःकाखा यकश्ञपरुषस्, ‘faq: fas तदा ‘gat.’ तत्‌ ‘face (डदाचाभिः' यक्ग्ररोरे प्रतिहितवन्तः शेामनिष्यादिका wast चाः प्रद्यवे्चणादि *क्रियाः, ‘vat’ Wa ‘era’ तस्मादूलिजामवे-. ean (दा चाभिरेव' ‘awa fac: प्रतिहते भवति॥ श्रभिदेव्यादि मन्तेरपश्वागादूद्धंकालोगलमवेखणस्य विध- भमो, “afeanaea | श्चिताद प्रजापतिः प्रजा wes | प्रजागा ष्ये दति (५प्र०।९अ०।१५म ०) सकिधावथै- प्रतिपादकः श्रगिष्टव्यारिके्मन्लेरभिमण्तिता महावोरो इ- चितः atgd पञ्चादवेशेरन्‌, परा “प्रजापतिः! nara, ‘efe- ata’ एव ‘aot: खष्टवान्‌, अताऽचापि ‘wal? तद्खवति पथ्चीक्षमेवागूद्य पुनः प्रभवति ““रचितमवेखन्ते। ef तादे asain adfa ade: aside भवति सं प्रजा aga” cfr) (५अ०६शअर०।१६म०) पूर्वकात्‌ (रचितात्‌' प्रवम्यादेव कम्मानुष्टागदारादिश्यप्राष्या मेघः "वषंति' warsatfa रुचिता- वेखणे "पर्जन्यः वर्ष॑णभ्रोखः, "भवति, प्रजाः" षम्बगवद्धन्ते पमरपि प्रकारान्तरे प्रभति ““ह्चितमवेन्ते। चि~ तं wwaed ब्रह्मवर्चसिना wafer ne cf (ame ६अ०।१९७म०)। ब्रह्मवर्चसं श्चताष्ययनसन्पन्तिः, ‘afaa’

* waqaife इति ते" qo पाठः| VPaaxfa de Yo पाठः।

8 प्रपाठके © समु वाक्षः। ४५७

faxgurat प्रकादितं, भवति अता रुचितावेचणेम ब्रह्मव- ` Waar: भवन्ति"

अवेक्षे यपरववाक्रमन््रान्‌ विधन्ते। “श्रघीयम्ताऽवेचन्ते | सब्यैमायर्यन्ति” दति (५प्र०।दअ्र०।द८्८म०) “्रघोयन्तः' SLL arafaatfeaara पठन्तः, विज ऽतरेचेरन्‌, तता मग््सामथात्‌ सब्वायुःप्रात्धिः

ver: कञ्चिदिशेषं विधक्ते। “a पन्यवेक्तेत यत्‌ पल्ब- वेच्छेत प्रजायेत प्रजां aa facta यन्नावेखेत। प्रजायेत नास्ये प्रजां निर्रेत्‌। fara यजुब्यैः चयति i प्रजायते। ara प्रजां निदहंरति" इति (५य्र०।६९अ ०।६९८- म०)। waa विखारः, किं ‘qeqaea’, ‘a’ वेति शवेचणएपन्े भजेत्य्तिखल्णे गणे vaio तदौयां ‘aut aerate: ‘fa- UA CAT महान्‌ दाषः, Wa: "नावेचेत' इत्येकः पः अननवेच्णपक्ते निदटाहाभावेऽपि प्रजात्प्तिः ‘a स्यादित्यन्या दाषः, श्रता दाषदयनिट्त्तये wal कमचिद्धवधानेन "तिर wa’ (त्वष्टौ मती' इति मन्त्रं पठेत्‌

तिन्‌ मग्ने खपेयेत्यस्य ara दक्र यति। “agtadt ते सपेयेत्यार सपाद्धि प्रजाः asa’ nen इति (५प्र। ६अ०।४०२०)। स्तोपर्षयोाः समवायात्‌ प्रनात्पत्तिः प्रसिद्धा AGA "सपेय" CYA

waa:, हि fat:, wage auf, श्रनिपद्यमामभि-

* खतो इति त° go aa: | ४2

sy< ahaa चारण्यके

WIE, AAI, प्रारदाेवा्ना wa Tuas, इन्धे, कवो- नामिल्याड, प्रा्ाः, प्रतिरधाति, भवन्ति, वाचयति, चत्वारि दति प्रपाठके अगुवाकः॥

अच मीमांषा। टतीयाध्यायस्य टतोयपादे fafaaa t प्रटृञ्यादाचयज्ञे Mat साऽमुष्ठितावृत | प्रतिषेधः क्रते य॒क् उक्ता हास्या चयज्ञता प्रटणक्यपशद्धयः प्रागिति बाक्यात्‌ क्रताव्धिः। अराद्यप्रयागे प्रायम्यान्िषेधः कविरेव षः it

व्यातिष्टिमे yams कमं saw wat प्रयमयश्च nasetfafa साऽयं गिषेधा anfadtawat द्रष्ये नतु तरोयग्रयमप्रयामे। BAL एष वाव प्रथमे यन्नो यज्ञानां यज्च्यात्टिम दति। ae प्रथमयज्नलाभिधामादिति Vat Hd परखतादुपषदां wa परदरफद्किति*वाक्येन mat मवम्येख fafeaarai विधिनिषेधवाक्यया; समागबखलाद्चं fara: तया सति प्रतिदेधवाक्ये प्रथमङ्गब्देन मयोगपरलनिष- थात्‌ प्रथमदितीयादिशब्दाः क्रियाया श्रान्ता मुख्याः तत्‌- सम्बन्धादस्ठषूप चन्त प्रथममथ्येतव्यलात्‌ WAR, ATA- मारमध्येतव्यलाद्भितोयका ष्ड, एवमा द्‌वुत्यल्लात्‌ प्रथमः TT, तदगकारमत्पन्नलाह्ितीयः gat तथापिं प्रयेागक्रियाया

* प्रङ्यह्वीति D चिङ्िवपु* ara: aut सति दति ते* qo षाठः।

प्रपाठके © UAT | oud

wrafufanasfa® प्रयमणब्देो मुख्यः तद्‌ ठन्तिकिरिषतया SUNT खाशणिकः, SATS MAT मुख्ये Gym: प्रयोगे arufea. स्यादितिचेत्‌ वाढं। तथयाणषच्चातविरोाधिनि लाच्णिकतवकन्यनात्‌ कामटमत्त रपद तत्क्व तस््ाञ्च्याति- मस्य प्रथमप्रयोगे yawea faty: | नतु सप्तमसंखा- Uma च्यातिषटामश्च प्रयमसं्यारूपोाऽब्िष्टोमः awe निषेधः पंवस्यति। fafuq तज श्रयते। afaera प्रटणक्किति। एवं तद्ंधिकारि।भेरेन विपिनि्धयो वदास तखा HAA कामन योऽनूचानः खात्‌ ae प्रटञज्‌च्वादिति त- स्मादन्‌चागथतिरिकरप्रयमप्रागएवायं निषेः॥

इति खायनाचाय्ंविर्चिते माधवोये वेदार्थप्रकाओरे यजु- UTS चतुर्यप्रपाठकं सक्तमेाऽनुवाकः॥ ° |

* च्याठत्तिदितीयेऽपि इति 7 fafsagqe पाठः। aur इति do ae ura |

uaa इति ते° पु* ura |

§ बरं इति Fe पुर्पाठः।

| अधिकार इति D fafeaqe ara: |

9९० AfeAt खा व्क

अरय श्रषटमाऽनवाकः।

Oe त्वा सवितुः Wary अश्िनाबाहभ्या | पुष्णोा इस्ताभ्यामाददे०। “अदितये Tratfa) xs

अथ अष्टमोऽनुवाकः

सप्तमे मद्ावौरावेणम्‌क्रं | अष्टमे राच्ये महावोरे पयः- प्रपणं विधन्ते WERAATA* | TM सावित्रेण twar- मादायेति weg (\)““देवख aT सवितुः प्रसवे ° पृष्णा- ` इसाभ्यामाददे”९ इति दितीयानुवाके (३८९१०) व्या- स्याताऽयं मन्तः

aan way साध्यमादानं विधन्ते “देवस्घ ला खविहुः अस्व इति रश्रनामादन्ते WEA | अञ्िनेवैङभ्धामित्यार। अश्विना हि देवानामध्वयूं wet gear दइसाभ्यामिल्या- ua” fai (५प्र०।७अ०।९म०)॥

aw: | अदिद्यै राखासील्यभिमग्येति। (रमन्लः) ₹े रघ्ने लवं “अदिः ग्मिष्ूपाये 88, (रासा बन्धनाया रञ्जना, “असिः

aaa दश्र॑यति। “आददेऽदिद्यै राखासोत्याहय- ष्कते, इति (भप्र०।ऽग्र०।दमर)) "आदरे" cae wel

* पयःप्रहतेपडमुखते इति de प° पाठः।

g UNS < UAH: | ९६१,

vie) अदित eft) सर॑खत्ये्ि | “असावेहि | असावेहि असावेहि

मन््रेषः, स्यालात्‌ WSs एव तस्व व्याख्यानं। यजुषा मन्त्ेण रतिः निष्पादनं asia: तत्‌ सिद्ययेमनेनाभि- AMT

Be: | wa दारो पनिष्दुम्ब जिरर्पाष्ठ चमदुचामा- इयति। ©“cvufe श्रदित एहि षरखत्येहि"(९ cia cwieifa गानगामसेयानि तेः सम्बोध्य 'एर्ि' cargafa i

waar दभ्नंयति “cw एष्यादित ufe षरलखनल्येडो- व्याह एताजि ar we देवनामानि। रेवनामेरेवेगामाङय- fa” एति। (प्र ०,७अ०।दम०)। वच्छमाणाङागेन पनर्क्तिं वारितं ‘caatarfa’ इति विशेश्यते। द्डारोनि देवानां प्रसिद्धानि गोमामानि wears षति Atdaarear भवति॥

HU प्रत्येत्य Tay निदाने carrera दद्या दा- रापनिच्छम्य fawe:; असावेदि। श्रसावेदि। श्रसावेदोति (QAM) | चमदुचामाहयतोत्यनुवन्तते | मनये व्यवहारा सद्धेतितं ayifga धेनुगाम ‘wer दति शब्देन निदिंश्ठते डे गङ्ख समागच्छ

पृव्याहानाद्याठश्लिमन्तं दर्भ्रयति ) “श्रसावेद्यवावेद्य- सावेहीत्याद। एतानि वा we ममुखनामानि॥ ९॥ are नानैरवेनामाहयति' tii (५प्र०।७अ०।४मर)॥

९६२ eae आरच्छावे

eg feet उष्णीषमसि" (< वयु eg? ew

——

fafaursranat gt avefai “we सम्यद्यन्से वट वा waa: | छतुभिरेवेनामाङ्यति tfai (amepemes wae). wife रेवनामानि Wife arerrariad बय्‌, सम्पल्तिः॥

कल्पः | श्रदित्या उचष्णोषमसोति tara च्यद्‌घामभि- ददाति श्ति। (५ मन्तः) छे cat “श्रदिल्याः' गमिखूपाया सेनाः, उष्यीषस्यानोया “afa’ i

age war दश्रंयति। “च्दित्या उष्योषमसीर्या- चथा यजरेवेतत्‌ दति (५प्र०।७अ्र०।६म०)॥

Bw: वायुरखेड दति व्छमिति। (६ मन्तः) च्रभिरङ्घा- तील्यनुवन्तंते द्डाया WIA “UT? awy:, ATES! ‘are’ een: wie’ _

वायत्वमुपपादयति | “वायुरस्ेड CATE | बायुदेवत्धा a amg: दइति। (प्र ०।७अ०।७म °) | AQTITSTG aaa: |- ल्यादानात्‌* ‘atagag.’ त्व, अत॒ एवान्यत्र ABS aTS- qq Ca" I

Se | पृषा लेपावष्जलित्यपा वद्ब्येति afaeat प्रदा- पय इति ana: | (ऽ७मन्छ्ः) हे aw लां, 'पूवा^ख्था देवः सनपाना्थे agg aurazard पयः ‘HeTqa’

* इत्वान्नातं do Te पाठः|

9 प्रपाठके < खन॒वाकः | ९९१

त्वोपावरटजतु | aha wera” (*यस्ते स्तनः शश्यो यो HAT येन्‌ विश्वाः पष्य॑सि वाय्याणि। या

AME WT ae ae दर्र॑यति “पूषा बेा- पावषजलित्यार्‌ पेाष्णा वे देवतया पञ्चवः॥२॥ खयेवेनं देवतयोापावद्धजति" इति i (५प्र०।७अ ०।८्म०) | पाषटल्लल्ला- देवायं aygat देवः

उन्तरभागेऽिन्रष्दतात्पय्ये दर्यति। “aft प्रदाप- ware: श्रञ्िनोा वे देवानां भिषजे ताभ्यामेवाख् भेषजं करोति" इति (५प्र०।७अ ०।९ °) “श्रमे वत्साय, wt भेषजं waar wad, श्रञ्रिर्या' तु इविःप्रदागद्वारा "भेषजं"

` कश्यः यस्ते स्तनः श्रय दति धर्षद घामभिमन््यतं दति msg =)""यस्ते स्तमः wwar या मयेण्डः° सरखति afay धातवेऽकः*८८ दति ₹े सेना "ते' तव, cay aay शशयः" WATT: स्येयं णावखितः,'यः' स्तनः" "मये ण्डः" सुखस्य भावयिता, श्येन" समेन, ‘faa’ श्व्वाछि, वार्याणि वरणीयानि* वक्छादिश्ररोराणि, ‘gate पृष्टानि wife, न्यः" सनः, ‘THY रन्रवन्महाधं लोर धारयति। wa एव "वसुवित्‌" उत्तमं ay Waal यः" सनः, “Gey” Wagram, aent ददातीत्ययेः। हे “षरखतिः

* प्ेरोयानि इति D चिडितप* पाठः| 2

9९१४ ahaa चारण्यके -

रंभा व॑सुवि्यः qed: | सरस्वति तमि धात॑वे- $कः(=) | (शख घम शिर्ष | Te धमं पाहि २१

एतनल्लामयक्रे धेना, ‘a’? स्तनं, ‘ew’ कम्मणि, धातवे" धातुं देवानां Wt पातुं* “WHY ari ae

स्तनवणनेन धेनारोव Ola: सम्पद्यत इत्येतद्‌ भ्॑यति “ag स्नः WMA TATU) सोद्ेवेनां” (५प्र०।७अ्०।१६ग्म०)॥

au: उख udy fayy wa अश्वं पाहि घर्माय fayafa निदाय वह्छमिति। (< arr). ‘facta’ ag- aU: 1 ‘ve ag, ‘wa’? अरण्येग्यां खोर, ‘faye अवश्चेषय, हे ‘se’ चीराख्यं ‘qe ‘ae पालय, यथा सुरित भवति aur ge किमर्थमिति aged ‘ware’ yaw, “शिषः श्रवेषय

चष्पायेतेतचतुथ॑मख्य arqa दर्भयति “se wily faire aa पाहि asta faxtere थया ब्रूयादमुशन ददीति। तादृगेव aa’ इति। (५प्र०।७अ०।११९म०) सोके fe बाखपचाथं चीरं देदीति weld बालख माता चते तदिदं Zea

कल्पः हरसर तिस््ने पशोदबल्युपसोदतौति। (५० Aw) I

* दातुं इतिते* पु* पाठः| Tuwarad इति ते° Yo पाठः।

8 प्रपाठष्वे = GAIT: | ४६१

ware fax ^“₹ृस्यतिस्वोपसोदतु९.) | Wer स्थ पेरवः। faaredt शितेन")

ङे धेना ‘av at, VAST हरस्पतिः 'उपसोदतु' समीपे NIH |

इरस्यतिशब्दतात्पयये द्यति दस्यतिस्ा पयोद लि- VEN eu ws Sarat हस्तिः ब्रह्मणेवेनामुपसो- दति” xfa i (५प्र०।७अ०।९ष्म०) ‘Sarai’? मध्ये, Vea: पर ब्रह्मरूपलात्‌ तेनेवोपसदनं ai भवति

कचर्पः। दानवः | पेरव इति स्तनान्‌ सं्टश्छेति। fa- व्वगृदता लेादितेनेति मन्तशेषः। (९९ मण्ठः) ₹हे Qa Be, दानवः, चोरदानकुग्रलाः, पेरवः" aga पातु चेग्याः, ‘atfeaa’ वत्सम, 'विष्वग्‌टतः' एयगृग्ला वर्तमानाः, “ey fe सनदादमे रक्रमायाति॥

पामयोाग्यल्कथयमेन wig: चतेत्येतद्‌शंयति “दानवः @q पेरव care मेध्यानेवेनाम्‌ करोति cfs (ames श्च्०।९द२म०)॥

विष्वगृत ईत्थनेन are रक्राद्मयाटत्तिर्विंवचितेति दश यति “विव्वगृटते afeatare व्याट्च्ये, chai (amen “Ome BAe) Il |

कर्प: afgat पिन्वस सरखन्ये पिन्वख ai पिन्वस 312

७९६ तेतिसीये भारण्पके

Wsinat पिन्वस्व aaa पिन्वस्व पुष्ये

पिन्बस्व | इहस्यतंये पिन्वस्व इन्द्राय पिन्वस्व इ. ra पिन्बस्व५५५॥

हस्यतये पिन्वखेति इष्णोयसि* रागे देग्धोति। ae दोारगपाचे दुदादिव्यथेः cara पिन्वस cara पिग्व- सति Heme: (५२ मन्तः) रे सेना श्रशिषरखत्यादि- ay ‘fare’ इविःप्र्डतं Bei

wacies wit: प्रसिद्धमित्येतदश्यति। “afmat frre ava पिन्वख oa पिन्वस हरस्यतये frae- BIE एताम्या देषा देवताभ्यः faaa”’ इति। (uaes OM 1LVHe) Il

दस्यत्यादिवदिष्रस्य amaarsy परितेषोा भवतिं fam इविभागोऽणस्तोष्छेतदशंयति। “cara पिन्वख्ेन्धाय पिन्वसखेत्याद 1 UA भागसयेम षमद्धयतिः दति 1 (१प्र*। श्श्र०।९६मर)॥

भागाचिक्येनेश्रमन्लादठन्तिं दश्ेयति। “fafcxrdare nt

४1 तस्मादिष्रो देवतामां wfas arma:” दूति। (age OFWo WOH) |]

*adfafe इति de To पाठः| Swat: इति ae qe Ws: |

प्रपाठके < अनृवाकः। 8९७

(र्गायकेऽसि चेष्ट माऽसि . जागतमसि९९ | Oeste भागेनेापमेहि^* | Ostia मधुनः

aw: उपात्तिष्ठन्तावग्मोप्रे पयसो प्रदाय पृव्वावभिडल्य* धफापयमानादन्ते मायज्नाऽसोति प्रथमं ज्मोाऽसोति fe- तोयं जागतमबोति दतोयमिन्युपयमनं प्रतिप्रस्ातेति। (१३ मन्तः) तत्तस्य महावीरस्य दसाभ्यां ररीतुमगक्यलात्‌ सन्द गवदुभयतः काष्टदयमध्ये महदावोरं wees war काष्ठ- WG मृलद्यमग्रदयं ला श्रष्वयुप्रतिप्रखातारावानयतः at काष्ठविश्रेषा शफा विन्युच्येते। मदावोरखाधलाद्धार्यमाणः काष्ठविश्रेष उपयम दद्य्यते। © प्रथमब्रफ लं गायनो- च्छन्दः सम्बन्धो (श्रसि'। & दितीयश्फ वं जिष्टुवच्छन्द्‌ःसमबन्धो "्रखि'। ₹टे उपयमः तं जगतोच्छन्दः सम्बन्धो ‘aie

amarante विधत्ते “गायजाऽसि Sgarsfa जागतमसोति अफोपयमानादत्ते। ङन्दोभिरेषेमानादन्ते" द्ति। (प्र०।७अ्र०।९८्म०) | गाचच्यादिग्ब्दप्रयागेण च्छ- न्दोभिरादानं fawfa

कल्यः | VES भागेनापमेदीति पय श्राङह्ोचमाणं प्रतो- चत इति (९४ ae) श्राद्मोप्रेणानोयमाग हे पयः ‘qa. रस्य, "भागेन ‘aw मां, “उपेहि, मत्छमोपे समागच्छ

Sc

* पुव्ववदुद्धत्य षति de Yo ura: |

+ उपयमन इति ao To ata |

उपयमनडति 7 fafsaqeuts: |

8९८ तैत्तिरीये खार के

ATI | धम पात वसवे यज॑तावट(५५) | (स्वाहा

एतकमन्लबलनोष्णा रसस्य भागः शम्पादिता भवतीति दर्भयति। “asian भागेनापमेहीव्यादइ। es एवेनं भाग- aa.” इति (प्र ०।७अ०।९९ म)

कल्यः इन्द्राश्विना मधुनः सारचस्सेति महावीरे गे- पयः श्रागयतीति | पात वसवे यजता वडिति मन्तवः (९५ मन्तः) रे “द्रः Safer, यूयं जयोऽपि (मधुनः wafer ‘aa’ च॒ तसरितं चोरं, ‘ara’ पिवत। agra "मधुनः" सारघस्य" ater मधुमक्तिकाः ताभि्निष्यादितं स्ारधं तादृशस्य मधनः सम्बन्धेन दविषस्तदन्मधुररषलं : "वसवः, सेवाः, ‘aKa’ यागं कुरुत, ‘az’ ददं Vlas way i

अस्मिम्‌ मन्ते इन्द्रणन्देन सहाश्िगब्दस्य प्रयोमाभिप्रार द्भर॑यति। “्रश्चिनोा वा wauwe fat: प्रतिदधताव्रूता। श्रावाभ्यामेव genet बषट्‌ क्रियाता ष्ति। carat मधुनः सारघस्येत्याइ। श्रश्चिभ्यामेव qavat बषटूकरोति। we अश्धिनावेव भागसेयेन wagafa” ॥५॥ इति (पर ०।७अ.। ९०म०) | धमष wearer fay ˆएतद्यन्नख हिरः cage? प्रतिधन्तो, “अश्विनः afw काले, ददं वचं ‘aga? पुष्व॑भाविभ्टां “श्रावाभ्यामेव' "वषद्‌,-कारेक दविः ( Se Te eee ea eee ne

* any xfs We Teo WS: |

8 प्रपाठक 5 अनुवाकः | ४९९

प्रदातव्यमिति अतस्ताभ्यां प्रार्थितलात्‌ ‘afatr दति a saa | Manat मरथमता इवि तं भवति भ्रपि पूरव भागरडिता (अश्विनी इदानीं भागेन wag करोति, ‘fac प्रतिधानवेल्ञायाभिवतरदेवान्‌ प्रति ‘qarat दति वरस्य Saala देवाखरापेचयाश्िनोाः WAS श्रता Ararat देध्भ्यः घर्मा दौीयते। किमु दनद्रसदिताञ्जिभ्यामेव॥ |

AMAT agueen वद्धनामपि भागसिद्धि दशं- यति “aay पात वसवा यजता वडिव्याइ। वद्धनेव भाग- waa समद्भ यति" दति (५प्र०७अ०।२१९म ०) i

अच मीमांसया वषट्‌ शब्दं प्रशंसति। ““यदषर्‌ङ्खगयात्‌ थातयामास्य वषट्कारः Wa यन्न वषटकुग्यात्‌ रावि aay न्युः बडत्याइ। परोक्षमेव वषट्करोति are यातयामा वषटकारो भवति। any रच्ा्सि afm” Nan दूति (प्र ।७श्र०।९९म ०) wig fared "वषट्‌" अब्दः warmer वेति तत्प्रयोगे शति इदानोमेव गतसारल्वात्‌ aaa भविव्यति वषट्कारा निःषारो भवेत्‌। तदप्रयोगे ag वे वषट्कार दति अतस वखख्या- भावात्‌ ^रकांसि' ‘aw विनाशयेयुः, wa उभयद्‌ाषपरि- हाराय femMaret परित्यव्य ‘az’ cara प्रयाकव्यं AUT

* पदस्य इतिते* पु पाठः| मीमांसायां इति 7 चिदितपु° ara: | रसनामेब गतसार्लवात्‌ इति D चिङितिपु° ara: |

Bee तैत्तिरीये आर्ये

त्वा खय्धेस्य रश्मये इषशटिवनये जुामि^९९। (मपु सति सम्पुंलाभावात्‌ Nae: “वषटकार्‌ः"। “a भवति WH एव ततः सद्भावात्‌ परोचस्तिरोदितः, वषट्कारः" “भवति ततः खम्पुणां"वषट्‌कारः' “a गतसारः, wagwarfa faq- मानत्वात्‌ वञ्जषद्धावेन "रचांसि' श्रपि ‘as “न विना- शयन्ति

RM QW त्वा aaa waa टष्टिवनयें जरामोलु- uMAuenTaaad इति (९६ aM) "टष्टिवनये' षटि प्रदानाय, ‘Baa रये" YI war लां, “Carer “जुहामि खाडहाकारयोाग्धामाङतिं Te छता "जहामि"

खग्ायेत्यनुक्वा र्य camera stata) “लाह ल्वा य॑स्य रश्मये टष्िवनये जहामीत्याद। यो वा w ger रश्छिः। टष्टिवनिः। तस्ना एवेनं जुहाति" इति, (५प्र०।७अ०।२दमर)। खथ्ये Brags प्रयच्छति विन्‌ पुष्यरभ्मिद्ारा श्रत; स्तात्‌ ‘cma’ एव दटृष्टिप्रदानाकं, आङतियेक्रा॥

ae) ay शविरसीत्यजापय titi (९७ we)! महावीर आनयतोत्यनुवरन्तते। हे अजाचोर, लं मधुरं ‘efa: “afa’

wigan मधुशब्दप्रयोग इति दशयति। “मध्‌ दविर MAT) खद यल्येवेन” दति (०।७अ०।२४म०)

8 प्रधाटकषे < Tears | gee इविर सि ९० | Ore तप॑स्तप(=। (°द्यावापथि- anti त्वा परिह्ञामि^८ (^“श्नन्तरिछेण त्वाप- यच्छामि | (“देवानां त्वा पिवृणामनुमते wy x

कल्यः | WHA तपस्तपे ee र्मा णमिति | उद्चन्तमम्‌ मन्यत ए्यन्वन्तते (रर मन्तः) हे Gwar ‘gle ‘aq’ qal- wafer तापमपि तापतलमतिश्रयेन ad कुर्‌

awe खष्टा्थतां दशयति “gaa agate चथा यजुरेवेतत्‌”' इति (५ ्र०।७अ०।९१म०)॥

कल्पः watsfaapat at परिग्टश्ञामोति warat महावीरं परिग्डद्येति। ac मनग्वः)। हे awa ai, द्ावाष्यिवीदेवतारूपार्म्यां ‘wana? 'परिगक्ञामिः॥

मन््रवलखात्‌ द्यावाणटयिवोपरि्रहः सिष्यतोति दर्यति। “द्ावाष्थिवीभ्वां ला परिग्टक्ामील्याड। चावाप्यिवोभ्या- aaa परिग्टहातिः wen दति i (५प्र०।७अ०।२६म०)

कल्यः | प्रच्छन्ने वेदेन भस yasrafcey लाप- धच्छामोत्युपयमगेन प्रतिप्रस्चातापयच्छतोति। (२० मन्तः), हे महावीर, लां, अन्तरिकषदेवताङूपेण उपयमगास्यकाष- पावे, 'डपयच्डामिः शफनामकान्वां काष्टाभ्यामुद्रोयमाण लवि तयोः खहायरूपेणानेनाषस्तादु्च्छामि।

मन्त्रबलाद्‌ मारिचदेवतासाराय्यं सिध्यतीति दश्ंयति।

* तपेव्द्मायमनुमन््यते इति ते पुर पाठः। 2

४०२ तेलतिसोषे आरण्यके

शकेयं.) | CONS she | तेजाऽनुप्रेहि | दिवि स्परस्ना मा हिध्सीः। wafcererer मा fexet: -घ- fafaet मौ fexat 1 सुव॑रसि सुवर्मे यच्छं दिव यच्छ दिवे मा ate? net

na दे द,

"“अरन्तरिकेण लेपयच्छामोत्याइ | WATS GSAT aL भवा एतं aaa HAA” दति (५प्र०।७अ ०।९७म०)॥

कल्यः! देवानां ला पिढषामनुमता zyx weafa- व्या दायात्वायेति। (९९ मन्बः)। हे महावीर, देवानां, fagut? वा श्रमुमतिं प्रापनोऽचं at भक्ते" घारयित शके Wars ii

एतत्पाटेनोा*भयान मतिषिद्धिं दश्रंयति। “garat. ला पिद्रणा मनुमते ayy केयमिल्या Tatas पिदनिरनु- मत श्रादन्तेण इति। (४१्र०।७अ०।र८्म्‌०)॥

He तेजाऽसि तेजाऽनप्रे दीति हरतोति | Wess (९९).“तेजाःऽसि ° दिवं यच्छ featar पादि) इति। प्रवर लं तेजारूपः ‘fa’ | श्रतस्तेजेषख्टपमादवनोयं “अन्‌"- खच्छय, "प्रेहि" प्रकषण मच्छ, VITUS द्यलाकादोन्‌ स्य सपि ‘at दिष्टसोः तापं मा gti “सुवरसि aaa खग-

* दारेण डति fo THATS |

+ खभिलच्छ डति ae To पाठः। $ : za माडिसितं इवि do Yo as |

8 प्रपाठके < अनुवाकः eeu

रहि, wife, fra, Tania, aaa Aye

weer: ‘sie 1 owe wiga a aa) तत्‌- Garret Yara "दि वं' a? wae’ "दिवः warara, at, ‘atfe’) aa ctrannad faara grea ii

Ras पुव्वंभागे तेजेऽनग्ेत्यस्य arqa edafay “विवा एनमेतदद्ंयन्ति। यत्‌ vara wey प्रो जङति। तेजाऽसि तेजाऽनप्रेदोत्थाइ तेज एवासन्‌ दधाति” इति। (५प्र०।७अर०।९८ mo) | TUITE प्िमभागे गारंपत्य- SUA Wa रला “पुरः aset fafa, श्रारवनोये ‘agfe दति ‘aq असि एतेम ‘ur naa wefgcied छर्वन्ति, प्रहृश्चनेनेव तेजखापगतलात्‌ श्रतः "तेजोऽनुपेडि' Tam द्रव्ये तेजः" सम्पादितं भवति॥ |

मध्यमभागस्यादटिसापरतं दश्रंयति। “दि विस्यद्मा मा दिश्सोरन्तरिक्युञ्मा मा feat: vfadtagr मा दिर- सोरिव्यादादिश्टसाये”॥८॥ इति (प्र ०।७अ०।२न०्मर)॥

द्रतोयमभागद्याभिःपरलत्वं द्यति “सुवरसि gaa यच्छ दिवं यच्छ दिवि मा aware श्राडिषमेत्रेतामा- | आस्ते" TH (भरप्र०।७श्र०।रेर्म०)॥

दति सायनगाशाय्यविरचिते माधवोये वेदार्थप्रकाञच यजरा- रमक चतुर्थप्रपाठके अषटमाऽनुवाकः॥ ८॥

3 ब्र 2

gen AfaRa रच्छ

अथ नवमोऽनवाकः)

(“समद्रायं त्वा वाताय BTW | सलिलाय ता वाताय खाहा। अनाधृष्याय त्वा वाताय STW श्रप्रतिधृष्यायं त्वा वाताय खारा | ATTA त्वा वाता- खा | TIAA त्वा वाताय स्वाहा शिमिंदते त्वा वाताय SIT | SHA त्वा वसुमते खा समाय त्वा रुद्रवते खवाष्ा | वरुणाय त्वादित्यवते स्वाहा १॥ |

ay मवमाऽनुवाकः

WEA महावोरे CATH लोरप्रेपलकषणं प्र चचनमक। नवमे AW प्रवग्यद्रयस्यादवनीोये याग उच्यते। BW: | प्रभ चछनावानं पश्वातनामानि व्याचष्टे समद्राव ला वाताष areafa पञ्चाश्राण्छद्मये ला वसुमते area wg! (९.“खमद्राय ला वाताय खाहा ° यमाय लङ्िरख्ते पिट- मते aren’) दति wa ‘arava’ tfa fate fate: | समद्रादिशब्दविशेषणण्डता aradafadeafen: 1 waa at, समद्रगामकाय ‘arate’ “खाराः कथयघामीद्यषः। निपातानामगेकायेलात्‌। एवमृस्सरव्वपि येोश्ये। weer मन्तो विकल्पार्था वसुयक्षायाप्रये ्रभ्चिनामकाय वावि षाय, at, are’ Haare | एवमुत्तरबापि याच्यं खना

8 प्रपाठके GATS: | 8०

Tw त्वा यिश्रदेब्यावते स्वाहा | सविन त्वम्‌ - मते विभुमते प्रभुमते वाजवते खाष्ा। यमाय MATH aa पितृमते aie | (विश्वा STMT efawaq” |

दिभियेक्ाय सविदनामकाय वाताय कथयामि अङ्गिरोभिः पिटभिख यक्राय यमनामकाय वाताय कथयामि। wa- मपि मन्लाविकष्पार्थः॥ एतैर्मन्तेः साध्यवातनामकयनं* विधन्ते। “fart वा एत- UNS यत्‌ Wa | श्रात्मावायः। SUA वातनामान्वाइ। श्रात्मन्नेव ana fac: प्रतिदधाति" इति i ५्र०।७श्र°। RRA) श्राडवनोयं प्रतिगतं प्रवग्यमुद्धत्य वातनामकथनेन वायोरात्मलादात्मन्येव ‘ayqal’? ऋद्धिः प्रतिहता भवति॥ ततकथनमध्ये श्वासं वारयति। “ज्नवानं। प्राणाना ama” इति | (१प्र०।७अ०।१दम ०) | Ware Ws ws यथा भवति तया पठेत्‌। तख प्राणानामविच्छेदाय भवति wae fara “पञ्चा Ne INET यज्ञः यावानेव as: aw fat: प्रतिदधाति" दति i (५प्र०।७बअ०श४म०)। धानाकरम्भादिषहविःपञ्चकयागेन ‘ay: ‘WE. सष ध्या वाम्‌” gfe ‘ae सब्व॑स्य,"गिरः'-नामपञ्चक प्रतिहतं भवति॥ उ्लरपश्चकस्य प्रथममन्ले ्रग्निश्रब्देनारिल्धा faafea

* कथय नविकस्त्पं इति त° THN: | anfac: प्रतिहतं भवति इति do pena: |

ecg वेनति खार खाक्षे

tfa दश्रंयति। “श्रग्रये ला वसुमते artare: wat 7 भदित्छाऽप्निवेखुमाम्‌। aa एवेनं जुराति"' टति। (ame ७श्र०।२५म०)। विःप्रचेपाभावेऽपि खादाशब्दप्रयोगमाजेष जद तोत्य॒च्यते

दितीयमण्रादे सेमादिभरब्देः ufagriaraa विवशां श्रयति “Gara ar रद्रवते खारेत्यार wear 3 समे TAT Ta एवेमं जहाति बरूणाय.लारि तवते RATE UL on WY a axe श्रादिल्यबाम्‌ ae waa छ्ाति। ewan ला विश्रेव्याबते areare wey दे देवानां हदस्यतिः। ब्रह्मण एवेमं जरति इति (ane अ०।२६म०)॥

श्रमन्तरमन्ते सविद्रशष्देन संवत्छरखख faaat द्॑वति। “सविं वभु मते fayad प्रभुमते वाजवते qreare | खंव्‌- Wil वे सवितसुंमाम्‌ विश्खुमान्‌ प्रभुमान्‌ वाअवान्‌ तच्छ एवेनं लाति" इति (१प्र०।७अ०।द७म०)

अ्रनन्तरमन्ने Garey wee विवचां द्भवति! “aare व्वाङ्गिरखते पिदमते खरता प्राणो वै यभेाऽङ्कर- खान्‌ far ॥१९१॥ aw एवेनं जुहाति" इति (ames OWMowWado) il

वाता्ां मन्तञानुपसंहरति। “एताभ्य एवेमं रेवतान्वो g- रातिः" टति। (प्र ०।७ऽअ०।१८मर)। समद्रादिग्बो यमा- न्तन्यस्त्यादब्मन्ताक्राग्यः (देवताभ्यः रामः war बवति

8 QUTSR QAM: | sce

अगष्टेयमन्तसद्धां मशंखति “दत्र WTI | दश्रा्रा विरार्‌। we विराट्‌ विराजेवान्नाद्यमवरन्धे" इति। (५प्र०।७अ०।४०म०))। चयोादगरेषु* जयाणां विकनश्यार्थ्ेन पव्वपञ्चकम्‌ृ सर पञ्चक ञ्चेत्येवमनुष्ेय मन्ार्णां 'दश्ः-लसम्यन्तिः, अता विराड-दाराक्ललप्रा्भिः॥

wy Tifewotrendt विधन्ते। “रोडिषाभ्यां वै देवाः सुवगे खाकमायन्‌। agifewar रौादिणलं। अद्रिणा भवतः राहिशाभ्यामेव तद्यजमानः Ga लाकमेति, इति | (५प्र ०।७अअ ०।४९म०)। खग रो इत्यार्भ्यां परोडाग्राभ्वामिति <ifear ताभ्यां खगंप्रात्िः॥

रादिणपरोडाश्यादक्चिणा्रयोरपि हाममन्लावुन्त Uae शआ्राल्लाख्धमानावपि प्रोडाशविधिप्रशक्रादिरहेवा- पल्य व्याख्थाखेते। ""श्दव्यातिः केतुना जुषता सुज्याति- व्यातिषा साहा राजिञ्चातिः केतुना जषता सज्योतिच्यी- तिषा खारेत्याइ। श्रादित्यमेव तदमुर्जिाकेऽह्णापरणा- इाधार। राजिया अवस्तात्‌ तस्मादषावादित्येऽमर्बिंल्ले- SORTA Was’ ॥१द॥ दति। (पप्र ०\ऽच०।४यर्म०)। Bveaat ‘agar श्रध्यशषूपेणादिव्यमण्डलेन at, “ज्योतिः ‘saat? प्रकाशं सेवतां “व्योतिर्षाः मध्ये, “सुज्यातिः शोभन- च्योतोख्टपमररदिष्य, atsafacagi एवं रात्रिदेवता-

re * जयोादध्रमन्नेषु इति त° THATS: |

8० तैत्तिरीये wows

(रविश्वान्देवानंयाडिइ। “खा कतस्य धर्मस

मन्त्रोऽपि व्याख्येयः, ATT HATA खगंलाकात्‌ ° “परखात्‌' उपरिभागे, श्रहर्देवतया सहितं शश्रादिल्यं' धारयति श्रव स्तात्‌ Wears, राचिदेवतया सहितं रादित्य धारयति। GATS AAA’ GA, असावादित्यः देवता दयेन “Ba THAI

मभुख्यमामानि, पशवः, सीदलित्यार, TRAIT, augafa, afa, गाति, अ्रहिश्साये, vere, ्रादिष्यवते खारेत्याह, पिदरमान्‌, एति, चलारि च॥

दति पञ्चमप्रपाठके खक्तमाऽनुवाकः 1 ७॥

र्पः, परेणादवनीयं दङिकाभिक्रामन्‌ विश्वा wer दखिणसदिति ब्राह्मणमोच्तत tii (२ aw) thee देशे सीदतीति 'दचिणसद्‌' ब्रह्मा, सोऽयं "विश्वा wee.’ बब दि ग्वन्तिनोा रेवान्‌ प्रोणालिति शेषः

उक्रायपरलं wea दश्यति। “fagr urat <fewe- दिव्धा faarta देवान्‌ Maria war दुरिष्ठा waa पाति" द्ति। (१गप्र०।स्च्र०।र्म०)। अमन मन्ते रव प्रतिभवति यागे खमावितदाषाच्च यञज्जमागं पालैयति॥

aw: ) विश्वान्‌ देवानगयाड़डहेति हातारमिति। twa दत्य वन्तंते | (द मन्तः) टह कणि, राता “विश्वान्‌ रेवाम्‌, ‘RAZ’ दृष्टवान्‌

+ खगं चके परसलात्‌ इति do पुस्तकपाठः |

„9 प्रपाठके समवा ` ४७६

मधौ; पिवतमश्िना reread यश्चियाय। शं यजु- fai | “चअश्चिना धम्मं पातः हादहिंवानं २॥

अयाटश्ष्देन सर्वदेवानां भागसखद्धिं द्॑यति। “fa- ary देवागयाडिरेत्याइ। विश्चागेव दवान्‌ भागधेयेन समद्धंयति" इति। (धप्र०।८अ०।२म०)॥

FW) Bway च््मस्येति चर््*मभिमब्येति। पा- ui (*““खादाछतस्त wwe ° अरं asf) इति ‘afgar 2 अशिना, 'खाडाछतस' खाषहाकारेण समपिंतस्य, "मधा" मधुरसा, “ade wae, रसं “पिवतं,, "यजु- भिः" यजुदंवताभिः, afeata ‘afsata’ aware, ‘ayy श्रं सुखं यथा भवति aul खाडतमस्तु॥

AAA पव्वभागेनाश्विनोभौगव्द्टदधं दरयति “खादा wae ave aa: faaaafatare: sfearaa भाम- way समद्धंयति" इति (प्र °पस्च्र^।दमर०)॥

SULA सखाहेत्यु्ारणेन प्रवम्येऽभिषारणं vary सम्पद्यत इति दर्रयति। “खाहाग्रखे चञ्चियाय w चजभि- रित्याइ अ्रम्देवैनं घारयति war इविरोवाकः*॥९॥ इति। (१्र०।८्अ०।४म०)॥

कण्पः। अशिना चमे पातमिति वषर्‌ते जुहातोति।

* दुघ डति D किषितपु* qa | 3 0

8८८० लेत्तिरोये शार रणवो

अर्दिवाभिरूतिभिः अनुं वां चावाएथिवो म॑ध्सातां | खारेन्द्राय | खारेन्द्राबट( “घम्म

--- ~~~

पाठस्तु U'afeat wa पातर हार्िवानं ° खारे- gra ट्ति। रे wheat, ‘aa’ vam रविः, ‘ard ` पिवतं। atew ‘ufgaa इद्यप्रियातिश्चा wref Gtsarenfa wifgar तादशं, ‘we.’ wie श्रद्िन्‌ दिन, feafa चातमामाभिः, ऊतिभिः wafxraeee- क्रियाभिः fafawzatfa:, ‘ard’ दति पुम्येब्ान्षयः। डे अश्ना, ‘at यवां, ावाषटयिबे देवते, “wy "मशषातां श्रगुमते करतां दद्रायःष्रं खाङतमष्ठ॥

BU | खाहेश्राय*वडित्यगववरहृता इति ।. (९ मन्तः) | SURI CK! दृत्यं wee, परमेश्र्ययेमात्‌ खिष्टरूदद्मिमाच्े | 'खाहा"जष्द्‌ श्राङतिवेोग्यतामाइ ता- qara वषट ed रविः शमितं

अशिना wai पातमित्यु्वा तथोभौ गसष्द्धिं दरति | gfant We दात दारिवागमररिवायिरूतिभिरिल्या afearaa भागरेवेन समद्धंवति" इति (११्०।८अ ०।४- Ae)

+ खादेष्रावट प्त पु पाठः। VASAT: Fo Yo पाठः| -

8 प्रपाठके अगुषाक्षः |

पातमश्विना हा्दिवानं अशर्हिवाभिरूतिभिः। अनु यां यावाण्थिवी अमरसातां तं प्राव्यं यथावट्‌। ममे

अनमर्सातामिति पदेन दयावाष्थिव्यारम्ञा urea षति दर्यति। “saat urargfadt मटैखातासित्याहागुमल्ये" दति। (१प्र०।स्अ्र०।९म०)) चतनखोश्रशब्दस्य प्रथमतः प्रयोगे कारणं दद्गंवति। ""खारन्राय खा रेगरावडित्याद श्राय fe परोहयते" इति | (१प्र०।य्अ०।७म०) | यस्मात्‌ प्रघागदेवताङूपाय ‘CRA’ रथमत आङ्तिः पञ्चात्‌ खिष्टर्देवताया श्राङतियेक्ा तस्मारिष््ायेति मृख्यदेवताविवशया प्रथमप्रयोगः | warmer fawn) “श्रा्रावयाइ aa यजेति वषट्ते जुहाति रचणामपरत्ये | अनुयजति Gated” tfai (प्रग।प्च्र०।८्मर)) प्रयममाज्जावणं छवा, ततः ‘ade? ‘ay दति RaTa! © दातः, ‘awe’ प्रवग्यै- QTABTATY, ‘aH’ याञ्यां WSi एव प्रषमक्ता AAT ETAT याञ्यापाटठेन ‘aqzaa’ सति अश्विना घद्यमित्यमेन मन्ते जङयात। vaw ‘cee श्रपचाताय भवति। ततोऽव वषटरकारे War ww सति arexrafe(a मन्त यजेत्‌ | तश्च ‘SMa’ खाघोननकरणायापयज्यत्‌

AX * quae इति Ge Jo WS: | 802

8GR वेिरीषे चारण्ये :

द्वि। नम॑ः एथिब्ये दिवि ut दमं ae) यच्मिमं दिवि धाः। दिवं गच्छ। अन्तरिक्षं गच्छं viet ग॑च्छ पच्च प्रदिश गच्छ देवान्‌ ष॑म्योपान्‌ ग॑च्छ | पिदृन्‌ ध॑म्मेपान्‌ गच्छः»

AW: | चशंमपातमख्धिनेत्य मुवाकशेषे तो पद्यायेति t पा उस्त॒। (*"“चकमपातमश्चिना हा्िंवानं ° पिन्‌ चश्ंपाम्‌ ae) cfr रे faa, afar weft द्यातमान- रखणक्रियानिमिन्तं इदयप्रियातिप्रययक्रं प्रवग्येद्र यं ‘quid यवां Maat) wrarsfaar य॒वयोरन्‌मतिं ्वच्ये "प्राययेः* प्रङष्टरचारेठु, "तं प्रायं ‘auraz’ दिष्टे वतां यथावद्न्तवानखि द्यावाष्थियोाः प्रसादादख् Weer निष्पत्तेः avai "नमः, श्रसतु। WTS प्रवर्म्यरेव, अख da ‘ca’ ‘aw ‘fefa घाः, qe ख्यापय, दिङ्कि रादराथा Y प्रवग्ये qaafas . लेकचयं प्रा्नहि तचा ऊंदिकसदिताः प्राच्यादिपश्चदिगदेवताः प्रा्रुदि। wae पातारो येदेवा: ये पितरस्तानुभयान्‌ प्राज्ुदि॥ |

Waray wioweeaaaaqy wararal दश्चवति। ""छामपातमश्िनेत्याद पुव्वमेवादितं। उ्सरेषानि- zzutfa” इति (५प्रगस्श्र०।९म०)॥

* प्राप्य इति D fafsa uta: | waa दवि D fafsaqents: |

के

8 प्रपाठके मुवाकः। ४च्हे

श्रादित्यवते सवाहा, हाहिंवानं, एथिब्यै, Her च॑ च्रनु° ॥.

अ्रमरसातासित्यस्यातीतार्थेवाचिशब्दस्छ िद्धाभुन्ञापरलं दयति “sa वां grarfun श्रमशसातामित्याहाम्‌- मद्ये” दति (१प्र०।स्श्र०।९नग्म०)॥ |

अनन्तर मन््रभागस्य श्यष्टायतां दशयति “a we यथावखमे दिवे नमः एयिवया caret यथया यजरेवे- तत्‌" इति (भप्र०।८्अ्र०।६६म०)॥

हविषः खगप्रात्तिपरत्वमनन्तरभागस्य qiafa “दिवि धाट्मं ay anfad दिवि wt tare सुवगंमेवेनं लाकं amauta” fay (५प्र०।८्श्र०।९रम०)॥ | दिवं गच्छेति प्रायेनाया हविषो लेोकचयप्रतिष्टापनार्थतां दभ्यति। “fea गच्छान्तरिक्ं गच्छ ofall मच्छेत्याद। एष्वेवनं aay प्रतिष्ठापयति" इति। (प्र ०।८्अ्र०।२९२म०)॥

VAM WIA eafeyg cay पिद्रषु रविषः प्रति- हापमायतां दशंयति। “ae प्रदिश गच्छत्या ue दिच्छेवेनं प्रतिष्ठापयति देवाम्‌ aaa गच्छं पिदन्‌ घक्मपान्‌ गच्छ त्या उभयेववेपमं प्रतिष्ठापयति" cfa (५प्र।८अ ०।९४म ०)॥

इति शायनाचाय्यंविर्चिते माधवीये वेदारयप्रकाभ्रे यज्‌- रारण्यकं चतुथंप्रपाठके नवमाऽमुवाकः॥ <

४२८४ fede शार एण

अथ दद्नमाऽनुवाकः।

Org पीपिहि wer पीपिहि age पोपिहि Swe पोपिदहि | अदाः पौपिदि भाषधीभ्यः पीपिष्ि। ` वनस्पतिभ्यः पीपिहि दावाष्टथिवीभ्यां पीपिहि | सभताय पीपिहि ब्रह्मवश्चसाय पीपिहि ve a

यजमानाय पीपिहि | म्यं ज्यद्याय पीपिहि।

रय द्न्रमाऽनुवाकः |

श्रहवनोये प्रवर्गद्रव्येण Wat मवमेऽभिहितः। cwa तद्व्यग्रेषेणाग्रिडाचरामेाऽभिधोयते। ततादौ fafeca- मन्तणमच्यते। FW) उपय्यादवनीये waa प्रतिप्रखा- ता wacwr परयतीषे पीण्डिष्णं afta विशरम्नमन- . न््रयत tfai पारस्तु “ced पौपिहि ° ag aeara पीपिहि) इति ओआआहवनोयस्यापरि मदावीरं acfaar ava तपते चुते ane Tu: ASI सति प्रवर्धौ विरति विभरषेण पा चच चदे द्रच्छति तदानोमुदष्छन्तं waa सम्बोध्येद्‌ मुच्यते wav, षे" werd, "पीपिहि लं प्र- द्धा भव। तथा ‘SS’ Tay ब्राह्मणाश्च, weer भव। gud, शोभनं प्राकिजातं, ‘ay Sere’ wadida प्र्- सत्वाय, प्रवम्यस्याभिदट्द्या eifacafaaga cree: 1

8 प्रपाठक Lo GAM: | Bey,

एतस्याजिदद्धेमन्लाक्ायाः afeeqa दशंयति। “aa पिन्वते। aga: aie भवति। तस्मात्‌ पिन्वमानः पष्ठः" दति। (प्र ०।स्अअर०।१९५म °)। "पिन्वते" agd, पाच्खयापरि खद्च्छतोत्य्ंः |

विष उडममं दिग्विश्रषेण oii ata “aa wre पिन्वते . तद्देवानां यद्किणा afagutigi यत्‌ waa aaa- व्याणां चदुर्ङ्‌। तदूद्रार्णा" दति (umes eae) ol

दत्थ मभिड्द्धिं प्रस्य प्रागदगदिषाः सन्धा aru’ fa धत्ते “argagy पिन्वयति gaara.” far (ames स्द्म०।१७म०) प्रागुदद्मष्यवज्जिंगमेतं wa ce ‘farafe’ अभिटद्धं क्यात्‌ महावौरमध्ये afar ute दभिप्र्षपे- फाभिवद्धंयेत्‌। तेन देवचा, Zaza: एतं naw करोति

पक्ान्तरं faut “war खल्‌ wat अनु few: पिग्व- यति। ae दिशः aan” cf 1 (ume iemoincae) | aay ‘asi fea.’ “a7 ag, <funwiy agfacx- मयेत्‌ तेन wer रपि few: सम्बग्‌ aga |

पाणादुदडतस्य दविषः परिधिभ्या afert पतनं वार- fag fawn “ma: परिधि पिन्वयति॥१॥ तेनसाऽखकन्दा- a” दति (पप्र स्थ्०।९९ म.) परिधीनां qa’ va aur पतति तथा अमिवडङ्धयेत्‌। तथा शत्यविगाजितं तेज भवति॥

* fryca इति D fafsaqe uta: |

४८ तेत्तिरीये यार णके

(शतवष त्वा ware त्वा इन्द्रियाय त्वा Bal AT

मन्त्रेषु चतुर्योविभक्रेस्तात्पय्यं दशयति “दषे पो पिद्य॒च्छं पीपिदीव्याद | द्षमेव9 यजमाने दधाति ट्ति। (५प्र०। ` प्श्र०।२०्म०) | उन्तरमन्सेव्वणेतदनुसन्धेयं॥ |

सर्वषां यजमानायेले समामे सति पुनयजमानायेद्युक्रेा- त्पयंमा₹ | “यजमानाय पीपिदोत्याइ यजमामायैत्रैतामा- श्िषमाश्ास्ते” दति। (५प्र०।स्च०।९्९म०)) यजमानस्य फलान्त राना सनायेयमुक्तिरित्यथेः

रष्वः खा मद्यमित्युक्तिरिति दभ्र॑यति। “agi a- छ्याय पीपिद्ीव्याड। Stara एवेतामारिषमाशास्ति दति। (५प्र०।८्च्र०।रश्म०)॥

wa: श्रयेनं दिश्राऽनप्रजावयति व्ये at ware ला tiara ला wa afa (२ मन्तः) ₹े naw, ‘faa दीिसिद्धये, लां svat fafa छतं करोमि। ‘gare’ घनसिद्धये, लां द्षिणस्यां दिशि तं करामि ‘cfxare’ वोर्य॑ट्द्धये at प्रतीच्यां दिशि wa करोामि। wa’ एश सिद्यर्थे, उदीच्यां fafa sa करोमि :

aaa सष्टार्थतां ciafa “faa ar waa afe- याय ल्वा WA लेत्याइ यथा यजुरेप्रैतत्‌” इति (ane THOR RAS) Il

9 प्रपाठके १० चनु वाकः। 9०७

णमी सि grat मेऽन्यो reife धारय स- चाणि धारय find धारय नेषा वातैः स्कम्द्‌- यात्‌ ₹॥

BU: | ग्रह्याक्रभ्यो पचमने श्रेषमानीया मर्व ्पयमनं नि- धाय gale खरे राजतं wat निधाय afer महावीरं ्रतिटापयति weltfe guar aswa agifa धारयेति wafe धारयेति राजनग्यस् विन्नं धारयेति awefa (२ म्बः) | (नेत्वा वातः खन्दयादिति मन्त्रव) ईइ aer- वोर्‌, ‘wanfe लं धारणग्रक्ियक्राऽसि, "मेः मम, “gwar सृष्ट धारका भवेतिश्ेषः ‘se यापु, "ब्रह्माणि" बा- दर्जात्यचितानि watfe, धारयः नितरां बउन्पादय, ‘safe कजिग्रजाल्युचितानि कन्नाशि श्धारव, ‘fax’ प्र्ना, शधारय' ‘ata? वायः, at, "नेत्‌ way नेव ब्राषवतु

WaUSA ब्राह्मणजाल्युचिते* wae यजमानस्स श्यापर्ण रश््यति। “watts सुधमा oes ब्रह्माणि धारये्याड। ॥६॥ ब्रद्यन्ेवेनं प्रतिष्ठापयति" दति (प्रर।स््रन्स्४मर)॥

मन्त्भेषसय निगद्‌ व्याख्यातलमनिग्रेत्य तत्खष्पमा चमुपद्‌- यति ""नेष्वा वातः खन्दयादिति'” (५ब्र०।प्थ्म०।र्१ ०), ब्राह्मणादि विषयेषु मन्न चयेव्वगदक्चयातनाय एयगपद्रंनं

* त्राद्ध यजाल्ुचितेन वाम्या इति त° पुष्तकपाठः। 32

gcc तेनतिरीये acwe

Oppel त्वा प्राणे सादयामि | ्रमुना ae नि- TH ग॑च्छ येऽसमान्देष्टिं य्व वयं few” (“पुष्ये शरसे ATE) ग्रावभ्यः स्वाहा! प्रतिरेभ्यः

HO) यद्यभिषरोदमग्य ला प्राणे सादचामीति सादये. दिति। पाठस्तु (*“श्रमृव्यल्वा प्राणे सादयामि ° यञ्च वचं feu) दति। @ महावीर, Fat Tagawafaue, ‘wae शचा; प्राणे" लां, 'साद्यामिः। ‘WHAT WHT, caw त्वं ‘face we’ प्रयोजनाभावे argfe, तदोयं भरये- जनं मा कुव्वित्ययंः॥

अनेन मन्तेणाभिवारप्रयोगं विधत्ते “यद्यमि चरेत्‌, WHE ला प्राणे सादयाम्यमुना सड निरथे गच्छेति ware दिब्यात्‌। यमेव इष्टि! Atay खड निरथं गमयति" इति, (प्र ०।८अ०।९६म ०) ध्यं" शच, यजमानः fear? way "यमेव यजमानं, aie’ “एन Fai Fart चेत्यभ यविधं अरय चजमानस्तेन महावीरेण ‘aw 'निर्थेः परूषा्थाभारं प्रापयति

कश्यः | WIA श्कलानपयमने जुहाति) TY अररे qian: प्रतिमन्त्रमिति veg “ced wre Grete faa aaa: ater इति afase fees: अराः तादूश्राय “ATH ‘quay पोषकाय Tara, watgafaz-

प्रपाठके १० STAs: | ge.

TET द्यावाष्थिवोभ्यार खा fart घम्म-

AZ ‘qa’ पाषाणजन्यष्वनिरूपाभ्यः वागृदेवताभ्यः, "प्रतिरेभ्यः' अभिदद्धिडेतुग्यः प्राणदेवेग्वः॥

प्रथममन्ते पएूषनगनब्देन बडदेवताविवक्षां दशंयति। “Te ATE खादेत्याद। था Ua देवता इतभागाः। ang एवैनं जहाति" इति (५प्र०।स््र०)रञम०)। fafaur fe ‘Saar:’. तभागा ब्रङतभागासेति aul चान्यचान्नातं। Barer वा Gal देवा Bae tha तासु ‘way,’ स्वा *शअरखनजापलचिताः ‘ang’ wang: ‘ul’ उक्तं wae ‘aetia’

ग्रावशरब्देन asarafafaaat दभ्रंयति। “ara: @re- MITT) या एवान्तरिे वाचः॥७॥ ane vat werfa” इति। (प्र०।८्अ०।२८्म्‌०)॥

प्रतिरच्रब्देन प्राएविवर्वां दर्थयति। “nfatea: खारे- WIE प्राणावे देवाः प्रतिराः। तेभ्य Uae जति" इति। (१ प्र०।य८्अ्०।९१८म०)॥

द्यावाषएटथिवी ब्देन मस्यायविवक्ां दश्यति। “द्यावाए्टयि- Spay Beaty: दयावाषटयिवीभ्वामेवेनं जति" दति (५प्र०।८््रनदेन्मर)॥

ee ee

* aq xfs D fatzaqeaaqa: | 3P2

8९ लिन्तिसेये खार ण्यन्ते

चेभ्यः खा | ORS सुद्रहेचे साहा'५ Bt

aga इति fanae* सामयागं इला पिदरललाकगतानां पिष्टां विवक्षां दभर॑यति। “feed: aaa: खादेत्याद। ये प्रे यज्वानः) ते पितरो चथंपाः। तेभ्य wae जाति" इति ncn (प्र०।८अ०।६९म०)। Vat खकोययागकाहे प्रवस्येषानमस्तोति ते AAT: |i

SW} षष्टं कलं Gay लेपेव्वक्काननो्माण उदं निरष्यति श्ट्राय “xtra खारति। (६ मन्लः)। TET: सरससश्चाका दातार श्राकातारो चस age aw ‘KUT म॒ख्य-हद्राय' साङतमिदं अक्खमस्त्‌॥

नेन HITE wag दशयति) “@Z1Ta t- राजे Gare शद्रमेव भागधेयेन wagafa”’ cfai (AWeSPeiergqe) it

au weaareqaa: पिष्टपेष waqad fart Cosq: सममकर सर्व्वत एव ag faracaa” efi (५प्र।८अ०।ददम०)। GABAA HCVIG CTS ‘Vaz अपसारणं aa wafa i

wauufcarne दिग्‌विशेषं faut “उरश्चं निरखति। एषा धै ae दिक्‌ arama fafa «x जिरवदवते" स्ति! प्र।प्चम०।द४म्‌ ०) | Cura: समोपे aia दति दौोच्यपि ‘axe fen भवति॥

* विशेषेन इति तेर Gents: |

8 प्रपाठके १० ्मुदाजः। ger

Oeesittes केतुना जुषता६ | सुश्याति्याति- षार सादा | राचिज्धातिः केतुना जुषताः। सुज्याति- व्यातिषाः स्वाहा | “= अपोपरा माहा राचियैमा पादि | रषा ते aa समित्‌ तया समिध्यस ज-

won जखस्यशंनं विधन्त “aa उपल्यशति aware” fi) (५प्र०।८्अर०।द५म०) रद्राथश्रकखस्पेन यश्चयेा- wa fang पनर्जलस्पञ्जन तञेग्यता सम्पद्यते

त्रकलपरित्थागकाले acud निषेधति “नान्वोकेत यदण्वोखेत EN चच््रख प्रमायुकः स्यात्‌ Tara ey.” दति (५प्र०।य८्अ०।श६म०)। “HATURY’ विनश्वरं

aw: प्रतिप्रख्ाता दशिणं रोदि प्रतितिष्ठन्तं जुदा- त्यरच्यीतिः केतुना जषता सुच्योतिच्धातिषार खारेति, uifseqfa: केतुना जषता सुच्यातिव्यातिषा खाहेति। (ॐ मन्तः) तावेता मन्ता पूम्बेसिच्ननु वाके ब्राह्मणदाद- TURVEA व्याख्याता

कश्यः, BAIT aer राचिये मा पष्धेषा a we समित्‌ तथा sfawerad दा awar माच्नीरिति are समिघम्मादधल्यपीपरो मा रानिया चा मा पाडोतिम्रा- तरति | तन््न्तश्नेषस्तु एषा awe खमित्‌। तया efa-

ee ns a * समिधमभिजुद्ति इति 7 त्विङितपुखकपाठः।

Ger arate आरण्यके

Ua दाः। वेसा माश्ीः। अपींपरा मा राचिया अहा मा पाडहि॥४॥

| x isa

रषा aa समित्‌। तया समिध्यस aaa

दाः। वचसा माशीः “च्रभिज्यातिर्ज्यातिरभिः

We, wea दाः adat माद्ीरिति। (sae) Vai मां, यजमानं “अपोपरः at मौोतवानसि। aaa ‘as: राचः, चख सकाशान््मां "पारि दे ‘ay ‘a’ aa, ‘uqr समिदाचोयते (तयाः समिधा लं 'सर्मिष्यख' wer भव, "मेः मह्यं, “Wasi She, "वश्च सा' तेजसा, मां, यजमानं, ‘RI: अक्र कुर्‌ सयाजयेत्य्यः। श्रपोपरो मा राज्या दति मन््ाऽपि तदत्‌ व्याख्येयः। aewew राजिश्रब्दख पाटठपोव्वीपय्यमाचं fae:

मन्त्दयेऽपि यजमानस्ायुव्ः afi दश्रंयति “च्रपो- परोा महधा राज्ये मा पाष्धेषाते ag समित्तया खमि- ध्यखायमं Tawar माश्चीरिल्याद। श्रायरेवास्मिन्‌ वा दधाति। श्रपोपरा मा राचिया श्रा मा पाद्धेषातेश्रग्र रमिन्तया समिध्यखायुमं दा व्॑सा माश्चीरित्याद्‌। भ्राय- Tafa वा दधाति" दूति) (१प्र०।८्अ०दअ्म०॥

कल्पः, wfaehfaenfarfa: aif सायमद्चिरहचं जहातीति war safari: wa: खादेति प्रातरिति,

8 प्रपाटण्शे १५० VAI: | ` ४९३

VTE Ba च्यातिज्यातिः शय्यः wren Say खारा.) gay इविः। मधु afar | टन्द्रतमेऽग्रा

(८ मग्रः) याऽयं श्र्चिःः ज्यातिःखरूपः aq च्यातिः- खरूपः asufy: श्रप्रेज्यातिषखात्यन्तममेदं यातयितुं afa- हारेण दिरूपन्यासः | तस्मात्‌ waa खाङतमिदमस्हु ga- मन््ाऽप्येवं व्याख्येयः

मग्तदयस् खष्टार्यतां दश्यति। “afgenfasrfacth: SAU Bar aplasia: खारेत्यार्‌। यथा चज्रे- ama” दति (भप्र०।स्श्र०इप्मर)॥

HA, | BAI saga aul atwal समिघमाधायै- तख्मादेव शेषादुपयमेनाभ्रिदेचं जुदातीति डः arefa (१० मन्तः) We सन्ताखभावः, सदेव चेाग्येदमय्र श्रासो- दिव्यादिशास्तरप्रतिपाश्चस्य परमात्मनः qweqaar arsfz: तद्य खाङ्तमिदमस्तु॥

शच मीमांसया wa: खादेति मन्तं प्रथमप्रचग्यकालीना्चि दाचविषयलेम व्यवस्छापदति*। “ब्रह्मवादिना वदन्ति ₹हा- तव्यमभ्रिराजारेश्न रहातव्यारमिति॥९०॥ QUAI ज॒डयात्‌। अयथा पूर्व्वमाङ्तीजुङयात्‌। यन्न जुङयात्‌ अभ्रिः पराभ- वेत्‌। ग्ड; खादेव्येव Waal यया पूर्ग्माहतोज्ञुहाति। नाशनिः

+ दयवद्यां द्यति इति ते THATS: |

8९8 afega खार ण्लके

पिता नैऽसि मा मौ हिसीः अश्याम ते देवधरमम मधुमत वाजवतः पितृमतः अङ्गिरस्वतः खधावि- a) च्रशीमहिं त्वा मा मा हिसीः") CORTE

पराभवति" tial (५प्र०।स््०९८म०) | WH प्रथमप्रवरग प्रातःकालीने तदौयद्रव्येणाग्निहाजं जयात्‌ वेति fa- WIT: Vary प्रथमाच्ातेनाम्मिज्यातिरिति aRy ras, मन्तो faanfatra सायद्ालोगः wat वथा qe HATH A AA! BWA arymMrarafa: धया परागता भवेत्‌ | Wat Zrazaagfcyicra भः arefa a- HY प्रथमप्रवग्येकाले TBITA! ततः wraafaefatcia We: परेयुः Wagar च्योतिरिति am: एवं सति यथा aa निद्याभिरा जवदेवेमा श्राङतीजहाति। श्रभनिखाङति- खद्धा वान्न पराभवति॥

कश्यः | way इविश्मधदविरिति भक्तयिलेति | पाठस्तु C\)“gay दविः ° atafe ar मामा दिष्ट्सीः*९९) tfai ददं प्रवग्धास्यं हविः sutra ‘sa’ ae ‘efa- Hw’ खादते, कुच तमिति तदुच्यते ‘oxaasar अ्रति- श्येन परमेशयथ॑युक्त जाठरे MUI, रे way लवं "नः" अस्माकं, ‘faq पाखकः “श्रसि, war at, ‘at दिष्टसीः' US? Tae, "म मतः, माघययुक्तखछ, "वाजवतः" अरोर-

8 प्रपाठके १० GAATT | ४९५

व्यापिलेन afaawe, ‘faqaa:’ WAMTITAA TINS, 'अङ्धिरसखतः' अङ्गरोष्टवरताः, 'खञघाविनः' warm, ‘a तव षार, “श्रामः भच्येम। Baar ˆखधाविनः' ईव्यत्तर- चान्वेतव्यं। यस्मात्‌ खधाविनोऽष्तल्ायिना वयं लां ‘wat- महि" amrai ‘at दिरसोः'॥

मधञजब्देन BEA faafaafafa दशंयति। “way इविर्मधु विरि त्या | खद यन्येवेनं' दति। (५प्र०।८्अ्र०। 8 ०म०)॥

अद्धिशब्देन wrufaaat रशयति। “हरत मेऽग्रावित्या iq प्राणो at दृद्रतमेऽच्चिः। प्राण एवेनमिद्धतमेऽप्र जुदाति'। (१प्र।स्अ०।४२म०)

मा दिश्सोरिति प्रा्थनाया श्रतरणादिहिणापरिदा- tia द्यति। “पिता नाऽखिमा मा fexalicarer- fevara”’ दति i (धप्र०।प््र०।४२म०)॥

अश्ामेत्यस् लिडप्रत्ययस्छाथिर यविवर्छां दथेयति “श्र श्लाम ते faaa मधमतेा वाजवतः पितुमत CATE अा- गिषम्तरेतामाभास्ते Tha | (५प्र०।८्अ०।४दम०)॥

मा दिश्टसोरित्यनेन रेवताश्ररोरभकलणप्रयुकरदिंखानिवा- cufaast दर््यति। “auifaitsmafe ला मा मा रिश्सोरिल्याहादिश्साये इति। (प्र०।८अ्र०।४४म०)॥

खक्रमन्त्रसाध्ये wad विधत्ते “AMET वा एते युध्यन्ते

ये nara रन्ति, प्राखन्ति। तेज एवात्न THA” इति॥९२॥ 3 9

ged तेत्तियोये खार णके

(प्र ०।स्श्र४४म०)। प्रवर्गप्रचरणप्रयासेन Bur अङधि- हविभ॑चणेन समादिता भवति

जियमान्‌ विघत्ते। “^संवत्छरं areata रामामुपेयात्‌ | खण्मयेन पिवेत्‌ नास्य राम उच्छिष्ट पिवेत्‌ तेज एव तत्‌ सर श्सति'' इति (Qa ism 18g ae) भरवम्यनुष्ठायो “संवत्छर'-मात्रं “मासं” “न भक्येत्‌ fee ‘a ‘etary “ब्टणए्मयेन' करकादिना, जलं ‘a “पिवेत्‌' ‘aq यजमानस्य, "उच्छिष्टे" ‘Ta’ रमणोयः Te, ‘fade “तत्‌ तेन निचमेन, खकोयं तेज एव' सम्यक्‌ तोच करोति॥

aa संवत्छरमारलवजंनादित्रतं प्रशसति ““रवा- खुराः संयन्ता wey तेदेवा विजयमपयन्तः) विश्वाभि Sra ब्रह्म सद्यदधत यत्किञ्च दिवाक्ये तदेतेनेव ब्रते मागापायत्‌ तस्मादेतत्‌ बतं चाये तेजसे Ardara तस्ादेतानि यजुरषि fare: शेयेत्या ङः"'दति (४ Tyolg owe) | देवाञ्चासराख यदा परस्परं यद्धं सद्धा gray? तदानीं ‘A देवाः" "विजयं" प्रा पुमिच्छन्तः, Tae ua विश्वारनामके देवे ‘ag’ वेरजातं, सम्बग्निहितवन्तः। विभ्वाडदेवे वेदे "यत्किशित्‌"* “दिवाकोत्ये" wees पठनीयमगुवाकंजाते अस्ति। "तत्‌, wea ‘Uae year fa खूपणेन1 ‘ur ‘aaa’ युका रचितवान्‌, ‘aaa’ कारकात्‌, ~

* किमपि डति D चिहितपु° ara: | जियमेन इति D fafsagqe ata: |

8 प्रभाठके १० ्यनुवाकः। see

त्वा eres Thea: | TET त्वा ATTY WY ब्रह्मवर्चसाय पीपिहि, स्कन्दयात्‌, TATA VTA BIE, चह मा पाहि, STI, सत्त अनु ०१०॥

aaa प्रवग्याध्यायेनानुष्टावं कव्यता wee पृष्व एतद्व्रतं" चरणोयं यस्मात्‌ व्थिार्नामका देवा दिवाको- त्यानि wat वाचे या चादितेव्यारौोनि anefa रकितवान्‌। तस्मादेतानि aie य्य पुच्छ faaregay, सम्बन्धोनो- व्येवमभिन्नाः कथयन्ति | तदोयानुष्टाने तेजा TINY व्रत सरणा

कच्पः। श्रयेणाहवनोयं WATE सात्राडाषडनं* eqs यति खादहात्वा waa cia इति प्रातः खाडा ला away दति खायमिति। QR मन्तः) हे घम्म पाचसमृ at ‘sae ‘fara ‘arer समपंयामि, aaat 'नच- we? समर्पयामि n

एतम््न्दयसाध्यं waqrasiza विधत्ते, “arTet ला eae tiara दति प्रातः सश््सादयति। खादाला नच्- aa इति सायं एता वा एतस्य देवताः। ताभिरेवेन wagafa” cf nal (भप्र०।प्यम४्त्म०) खयं नच्च. जाणि चेति “एताः प्रवग्येपाचसमृरख, खामिश्धताः, WA: "ताभिरेव देवताभिः, ‘Tay’ पा चमूं, wag करोतीति

* agai इति D विितपु° पाठः| 39:

9९७ तेत्तिरीये खार रके

अयेकादभ्रोऽनुवाकः।

Omed या ते दिवि शुक्‌ या गायते ढन्दसि। या र्ये या इविद्धाने। तां तं रतेनाव॑यने ATT”

चरकः, aruda, प्रदिशे गच्छत्या, faut, श्रन्तः- परिधि पिन्वयति, धारयेत्याह, वाचः, wat: तेभ्य एवेमं जाति, अरन्वोेत, ₹रातव्यारमिति, watfaare, दधते, अगापायत्‌, सप्त च॥ इति पञ्चमग्रपाठकञ्टमाऽमुवाकः॥८॥ fa सायनाचाय्यविरविते माधवोये वेदाथप्रकाशे यज॒रा- रष्क चतुैप्रपारके द्रमेाऽनुवाकः॥९०॥

MARTE A STAR:

दशमे प्रवग्य॑रेषेणाभिराजद्ाम उक्तः, CHIT प्रवर्या- दइासनम॒च्यते। कल्पः | प्रवग्येमदासयिव्यन्नजमप्रीक TTI fe mga धेनु Ba रुक्ममध्वखछवे षट्‌ अपरं खरं पूवव सिन्‌ at न्यसा*च्छिष्टखरं सङ्ग्यात्तरणादवनोयं षत्राडा- ३। ° Q. © | > Le awl ufasra wat सव्वं afta waruraitzaait खुवि

Fe ee ANN A * न्दसयोपोाच्छ्द्टि इति do Yo Ua: | A + समवधाय इति Ge To पाठः।

8 प्रपाठके UL अन्‌वाकः| ४९९

या तेऽन्तरिंशे TR ATA ठन्दसि या

राजन्ये | AAT | तां त॑ रतेनाव॑यजे स्वाहा १॥ धम्मं या ते एथिव्याः शुक्‌ या जागते इन्दसि

या वैश्य या सदंसि। तां रतेनावयजे SET”

चतुरछदोतं zwiat wal ata दिवि प्टुगिद्येतेर्यया fay aerate वा प्रतिप्रखखाता Wy सन्नखान्‌ शलाकान्‌ मृष्टोना- दाय तेषामेकमारहवनोये प्रदोपयाख्यदघ्ने धारयति तमष्व- ्युरभिजुरति घश्ंयातेदिविश्रटुगिति। पाठद्ह॒। Oa याते दिविगश्टक्‌ ° ata एतेनावयजे खाराः ८९) दति g ‘aa? van, ‘a तव सम्बस्िनी, ‘aa सन्तापः, ‘ar’ ‘fefa qara, "गायने" कन्दसि' ‘ar’ "ब्राह्मणे" पर्ष, AT’ 'इविद्धानेः मण्डपे विद्यते। ‘ai wat, ‘a व्दोयां, WY, ‘aa’ eras, ae “त्रवयजे' नाश्रयामि॥

कल्यः तसिन्नपरः प्रदोप्यादवनोये ot aye नाभि- दन्न धारयति तमध्वयुरभिजहाति wa या तेऽन्तरिक् प्रगिति तस्मिन्नपरं प्रदो्यादवनोये पूं aya maT धारयति तमध्वणरभिजुरेति wal a ते एयिव्यार श्गि- ति। wees (र“शचन्मंचा तेऽन्तरिे yao तां तएते- नावयजे GET) cf एता मन्ता प्रयममन्तवद्यास्येये

Tamar दामं विधत्ते | “aa याते दिवि शरटुगिति

१०० ` सेत्तिरीये खार ग्छके

(रअनुनेऽद्यानुमतिः। अन्विद्‌ तुमते त्वं Ofea-

तिख श्राङतोजराति। इन्दाभिरेवाखयेभ्या Gra: qea- वयजते'” इति (प्र०।९श्र०।९म०)। ‘we’ चरस्य, सम्ब- fart ‘ow इन्दादेवताभिरव सदायश्धताभिः लेकचया- दपनयति॥

WAAAY श्खाकामृषटद्धारणे क्रमेण मृखनाभिजाम्‌- भ्रमाणानि ₹इस्तेनाभिनोय विधन्ते | “दयत्यये जहाति श्रये- यत्यरेयति। जय इमे लाकाः। एण्य एव लाकग्यः wWe- सवयजते" दति (Role wo ae) | श्रये" प्रथमं, ‘capa’ Wah देशे जद्ातिः। श्रयः श्रनन्तरं, ‘cafe माभिदक्न देशे धारयिला “ज॒डहाति'। “se want, ‘cafe MATH देशे धारयिता ‘avifa | एते ‘aay ga खोकजय- खपाः, श्रता ‘Arar’ श्रुचं" निराकरोाति॥

RU) आवनीय एवेममनुप्रहरति श्रन॒नेाऽद्यानुम- तिरिति परिचिते प्रतिप्रश्याता पन्नोमुदानयत्यश्विद्नुमत दति। (द मन्तः) अन॒नाऽद्यानुमतिरिव्येकस्या शचः WATS, ` अरन्विद्नमते .लमित्यपरस्छा चः प्रतोकं, एते छचाविदं वामास्ये दविरित्यनुवाके Breed

श्रनयेदेवतानुखूपतां* दशयति “च्रननोाऽद्यानुमतिरि- त्याहान॒मद्ये दति | (५पर०।९श्र०।दम०)॥

# simwat इति Go Jo पाठः|

8 प्रपाठके १९ खनुवाकः। ५०९

सूबा परस्यायाः। अन्तरिक्षस्य तनुवः पाहि पुथि- ATT THU वयमनुक्रामाम सुविताय TVA” ("ब्रह्म ण्त्वा

mw: दिवसा परस्याया* दति प्रयमेऽभिप्रत्रजन्ति)। पारस्तु “दि वसा परस्यायाः ° वयमनुक्रामाम सुविताय नव्यसे") दति सव्वं मिलित्वा प्रवग्यदासनरे्ं प्रति य्दा गच्छन्ति तदा मागे चेधा faa प्रथमे भागे auras mata | हे wav, "दिवः" yeaa, "पर्यायाः, श्रति- अयेन पालनभिर्भिन्तं लां, "वयमनुक्रामाम, लं “त्रन्तरिकखः सम्बन्धिनः, "तनुवः" प्राणिश्ररीराणि, ‘afte cai तथा ‘sfuagr usu urcufafad af, "वयमनुक्रामाम एत- दनुक्रमद्यदणं, “नव्यसः नूतनाय, “खविताच' डेभनममममाय, सम्पद्यतां

अस HME लाकज्यधारखे तात्पये दश्च॑यति। “दिवसा परष्याया ware) fea waararareatare” tia) (UMoleWeigHo)| “fear अलाकदेवतायाः, TATA Saw wa भवतोल्ययैः

SUT | AYU परस्याया इति fara टदति। vata

* पर्या दरति fo Yo पाठः।

+ war इति ते° qo ura: | वथा इति de qe पाठः।

५०९ Vas आरण्यक

परस्यायाः। छस्य AAA पाहि | विशरूवा धम्मे खा | वयमतुकामाम सुविताय नव्य॑से («प्राणस्य॑त्वा परस्या | चक्ुषस्तनुवः पाहि ओचस्य त्वा चम्मे- णा। वयमनुक्रामाम सुविताय नव्यसे “वल्गु- रंसि शंयुधायाः #

aay दितीयमागभागे प्रब्रजेयरिव्यथंः। पाठस्तु (<a. णसा परस्यायाः ° वचममुक्रामाम सुविताय waar दति पृव्यैवह्या स्थेयं

लेाकविषयमनग््ानन्तरं ब्रह्मणादिनातिविषयमन्लेख a- केषु प्रजानां धारणं सिद्धयतीति दशयति “awe परः सयाया इत्याद NCH एष्वेव लोकेषु प्रजा दाधार" cf (५प्र०९ अ०।५म०)॥

कल्यः प्राणस्य ला परस्याया द्तिदठतीयदति। अगेन HAT AIG alan ays | weg ((“प्रार्ख त्वा ure ° वयमनक्रामाम सुविताय weer fai “चत्तषसनुवः' इत्यनेन च््मन्ति शरो राणीत्धथा faafen: |

——

अन्यत्‌ Wray Se

ब्रह्मकचादि प्रजाविषयानन्तर* प्राण चुरादि विषयमन्छे

* विषयमन््रानन्तरं इति ते° To पाठः|

9 प्रपाठके १९ अनुवाकः। ५०

प्रजासु प्राणधारणलिद्धिं दश्यति। प्रास वा परस्याया TAB प्रजास्वेव प्राशान्दाधार। इति। (४प्र०।९ We ६म०)॥

wae पृष्यदि्युदासनं विधन्ते। “fatr वा एतद्जन्ञख | यत्‌ naa: | असा खख वा wife: प्रवर्म्यः। तं यदहूङ्णि भ्रत्य ञ्चमद च्च मदासयेत्‌ | fre awa fatr eta प्राञ्च सृदाख्यति। परस्तादेव awe शिरः प्रतिदधाति॥९॥ भाञ्चमदासयति। तस्नादसावादित्यः पुरखादुदेति।” दति, (५ग्र०।६९शअ०।७ऽम०)। wae यश्नशिरोरूपस्य दकिणा- दिषु faay दिशृदासने सति शिरः", ‘fay कुटिलं यथा भवति तथा, इतं स्यात्‌ श्रतः "पुरस्तादेव' welds यज्ननिरः- अतिधानाय wa प्राङःमृखमेव, “उदाषयेत्‌। किञ्च प्रवर स्छादित्यरूपलात्‌ श्रादिव्यस्य परसतात्‌ एवेादयात्‌ yra- समनं am

शफारोां तजानयनं विघन्ते। “warqaarafaatia ष्ट CNT | सात्मागमेतैन aay seria” इति (५प्र०।९ WoltHe) | ANG महावोरस्छ WHA WLAwW- लात्‌ तद्धारणा्ी काष्ठविशेषः WaT) उपयमः पाजविश्रषः way wercfturgeur साधनवति साधनान्तराणा- मण्पदश्नायेः !ईतिश्ब्दः। एताभि सब्वीष्छपि मदावोरमन्‌- अवम्यीदासनरेजे इरेयः। तेन “एम” प्रवगे, श्रात्मसडितं अरोरसदितं ‘atria’ a

3B

aos तेलिसीये आर णके

एतषेदनं प्रशंसति “सात्ममुिंक्लीके भषति एवं aq? दति (४प्र०।९श्०।९ मर) ii

साधनाभां कारणं ठक्तविओेषं विधत्ते “शरो दुम्बराणि भव- fer) Gea उदम्बरः | ऊव्लंमेवावङ्न्धे 1” chai (५प्र०।९अ°। १०म०) | उदुम्बरफशस्य भच्छलेनोगपलात्‌ तङ्चेणोरक्‌प्रा्तिः*

नममकाले साघमीभ्रतं सामगानं विधन्ते। “agar वा afaq ne any रक्तारसि जिषाश्सन्ति। साखा wer ताग्वधैति। सामे राहा | TeaTaqea 1” इति (ues श्०।९२म र) गममवेखला्यां vara सामगानेन सहितः श्रस्ताताः, तान्‌ VATS | साला रचोाप्नरलात्‌ ARTA दत्ताऽपचाताय भवति॥

यदुक्तं खचकारेण, we सदपन्नीकाः जिः war निधन- avatar) were दितीयं प्राप्यापरेशोल्तरवेदि antafafan तदिदमृन्तरं विधास्दन्नारो wera fruarete विधन्ते। “चि- निंधनमुपेति चय दमे शेकाः। एभ्य एव SHAT रचार- श्यपरन्ति i इति (५प्र०।९अ०।९र्म०)। WHMIS साचञरमा भागो ‘faud’, afwart पठेत्‌ तेन शोक अयाद्रस्षषामपहतिभवति॥

पल्नोषड्ितानां सर्नवषां प्रस्तोटनिघनभागेखारणं विधन्ते।

+ ऊग्वतप्राप्षिः इति 1) [चड्ितपुक्तकपाठः। cuifa बेःरवग्भागयंव your षाग wi इन्त weit | श्यतस्तत्मरिडाराय सामगानेन afea xfa Fo THATS: | प्रस्तेटटवत्‌ इति do Temas: |

प्रपाठके ९९ GAT: | wok

शिशनधायाः.५ Ost वि परि afer” |

“परुषः geet निधनमुपेति। gee: परुषो डि cea | रचसामपद्ये ४॥ इति (१प्र।९अअ०।९दम०)। समै af wag बाधकानि रर्खास्तनुमच्छन्ति wa: aaltsfa “परुषः, ‘Teer निधनगपाटेन तानि र्खांखखपरन्यके॥

eeranaa हिर ष्स्थापनं farts “यत्‌ vfaaraer- शयेत्‌ एयिवीर ष्टु वापयेत्‌ arg wa: इटुचारप॑येत्‌। UIT, WINN: श्टचापंयेत्‌। यदनस्पतिषु वनखतो- श्छ चापयेत्‌ fore निधायोाद्वासयति | wad वे हिरष्ठं॥५॥ wan एवेन प्रतिष्ठापयति i? इति (प्र ०।८ च०।९४म०)। wwe रारकलात्‌ एयिव्यादोनां दाहा मदिति fe- TQ तद्द्धासनं श्रद्मिषंयेागेऽपि विनाभ्राभावात्‌ “हिरं “र्तः अतस्तजैव naa प्रतिष्टापयतिः॥

SU | उदङ्ुग्ममादायाध्वयर्बलारजि waurer इति fa: nefewancafe परिषिञ्चन्‌ catia asm qenthe WaUTat: 1 RI शिष्दजंनधायाः'८०) इति। परिषेक, लं (जंयुधायाः' सुखप्राप्तः, दुःखवियोमस धारकः,* ‘wa’ सुन्दरः, ‘afer: “जनधायाः' जनस्तं धारकः, ‘fay’ बाङूवद्पलाखनीयः, ‘wie. उन्लरवेदिपरलेन व्या शेयं

* भावकः इति तेर पुरकपाठः। 3 2 2

weg ahaa यार ररक <चतुःसक्तिन भिचछेतस्य | Oat frag: wai

wana परिषेचनं fara “wercfa squrar दति जिः परिषिश्चन्‌ vata, Fraet wfa: 1) चावानेवा- fa: 1 तस्व souy waa” टति। (५प्र०।८ज्०।९५मर)। अआहवमोयादिरूपेएाप्रेस्िगणलात्‌ जिवारपरिषेचगेन wai- Ga wa: चाम्यति॥

aw: | faura gai w afa of © वीति जिः परि- fous प्रतिपर्येतोति (= ar) ie उन्तरवेदि, ‘a wate waafa वहसि, "परि वक्षि दुःखपरिहारमपि वशि

एतकान्तवाध्यां प्रदकिणाटन्तिं विधनक्ते। “fa: पनः पये ति। षर्‌ सम्पद्यन्ते) awa तवः wafatara Quy अमयति 1” इति (५प्र०।६ अ०।९६म०)। Whe प्रदचिणानि जोष्छप्रदङणानोति 'षट्‌'-सम्पन्िः

He चतुःखसक्रिगाभिकछतस्ये्यु्तरवेदिमभिष्टश्तेति | (६ मन्तः) 'दतुःखक्रिःः काणचतुष्टयोपेताश्लरवेदिः, दयं ‘ead’ BHA, नाभिखानोया। यदा ‘SAW सत्यश्तायाः भमेनाभिस्यागोया

aaa मिनाभिपरलं cuafa “चतुः eferfirea- GATE ॥६॥ दयं वा खतं तस्या एव एव नाभिः यम्म- Aww: | AWITAATH 1”? Chat प्र०।९ ज्र ०।९७म०) | Ways दामाधारलादुरवेदिः ‘way, दत्युच्यते

8 प्रपाठके १९ अगवाकः | ५०७

सप्रथाः” Omg देषा अप॒ WE अन्यद्‌ ATE Ria’! | ^*धर्मतत्तेऽन्नमेतत्‌ पुरीषं | तेन वख

BU. सदा विश्वायुरिव्यु्तरेणान्तरवेदि खरी न्यण्या-* नुदयृहतोति wal swat दति seem: | (१०मन्तः) ‘aq, wigufang: 1उन्तरवेद्युत्तरदेश्ररूपः, ‘faa’ रत्ल्रायु- हठः, अतएव सप्रथाः" ख्यातियुक्रः, ‘wa’? Geta:

ladweaa afafaaat रथ्यति। “सङा विश्राय॒रि- त्या Bet Wa? cfs (५प्र०।९अग्र्स्म०)॥

कल्यः WY ser wa Bt दति माश्जारीयदशे उच्छिष्ट खरमिति न्युपयानुव्यृहतीव्यनुवन्तते अन्यद्र तस्य सद्धिमेति WMG: (९९मन्तः) देषः" दष्टा ww, अपनीतः, (करः कारिद्यकारो चापनीतः। तस्यः अनुष्टोयमागस्य कर्मणः, ‘wey सञ्िमः' पूव्वाक्देषकारिख्ान्यामतिरिकं चेमेणान्‌- Bry वयं सम्पादितवन्तः

अनेन मग्त्ेण अचरनिराकरणं दशंयति। “aq देषो श्रप केरस्त्याह ब्राटव्यापनल्ये।' ThA (५प्र०।<््र०।६९म्‌०)॥

BU: धर्गोत्तेऽक्नमेतत्‌ पुरौषभिति cur मधमिच्रेण wate पूरयतीति। पारस्तु (१९ तन्तेऽन्नमेतत्पुरीषं | °

* नाभिं खरावनु्युप्या इति ते° पुस्तकपाठः | उतषरनाभ्युत्तरदेश्रः इति ते° Gangs: | ¢ सदःशब्देन इति तेर go पाठः,

५०८ Rhea aca

चाचप्यायस | aftitate वयं श्राश्वप्यासिषी- are’? wae

(ररन्तिनामासि feat ware: | तस्य॑ ते यद- डविङ्खानं ्चभ्रिरध्यक्षाः | रदरोऽधिपतिः९० oP

अआचण्यासिषोमहि 7’) इति Yaw’, ‘way aufas दधि, ‘a’ तव, “aa, ˆएतत्‌', OTe? सम्पू, ‘an’ मधु- मिश्रण दघ्ना, लं ‘ase ‘wage च, श्रभिदटद्धिस्लरूप- Wee श्रा्यायनं मानसः परिताषः, त्रत्मसाद्‌ात्‌ ‘aa’, ala ङृद्धिमाायनच्च प्राञ्चुवाम

एतन्म््साध्यं पूरणं विधन्ते। “चर्ण तन्तेऽसमेतत्‌ पुरीष- मिति दघ्रा मधुमिश्रेण पुरयति। ऊम्बा wary दधि। छाष्णधेनमन्नादन समद्धयति॥ ॥' इति (५प्र०।९अ०। ९०म०)। HAMA खादुलमृ्यते॥

अन्ताद्यश्ष्देनादरपर्तिेतुलवं वेदनं प्रभ्सति। ““चनन्नना- र्काभवति। एवं az? far (५प्र०।९अ०।९९मर)। BWA TWIT: अभ्रनायुका दरिद्रः “्रनशनायुकः, SH:

कश्यः। श्रयेनमुपतिष्टन्ते रन्तिनामासि दिव्यो मन्यं दति शज्िरिल्यादयः परिजानादहीनमि्यन्ता बहवे ae: तेषु प्रथमं मन्त्रमाह TSE CUT न्तिनामासि ° र्द्रा ऽधिपतिः**८५९ इति रन्तिनामके खुलाक्वर्सी चः "गनेन"

प्रपाठके ६९ खमुवाकः। ५०९

महमा्युषा | सं प्राणेन सं वर्सा सं पयसा सं गैपत्येन सर TATA wy

असि, © प्रवग्ये, तद्रपस्तं “असि, "तस्य तेः argwe गन्थव्यै खूपस् तव, ‘Ufagia’, "यदत्‌' इविद्ध मास्थमण्डपादिसद्ब्ं* उक्ररवेश्वां प्राक्‌ शिरस्तेनावखितस्य तवासाभागव्तिंलात्‌, याऽयं “अर्चिः, उन्लरवेदि गतः, साऽयं “अथध्यलाः, तव ara, याऽयं शद्रः" HTT देवः, Bsa “श्रधिपतिःः अनिष्टनिवार- प्ेनाधिकपाखकः॥

मन्ता सरः प्रवग्यमदिखः खष्टप्रतिभानं दश्यति। "रन्ति नामासि दिव्यो गन्धर्वं tary) रूपमेवास्येतश्महिमामषट रजति बन्धुतां व्याचष्टे 1” दति (५प्र०।९ ०।२२म ०)। रन्तिः wad, रमणडेत॒लात्‌, wae यत्‌ aerate रग्धादि- श्रष्दायेतं एतदेव प्रवग्येस् बन्धुलखच्षणं महिमानं प्रका- जशयति॥

द्वितीयं aware (\०..खमहमायषा ° सर रायस्या- aw) इति “श्रद्ध, we wale प्रसारारायुरादिना TAQ फलषट्‌कन सङ्गता भ्यास i

मनग्तस्राभशोरथतां cial “खमहमायुषा सं प्रारेने-

* मखपं पादसटृश्रमिति त° gern: | खस्य afeatafata ते° पुरकपाठः,|

५९१० तैत्िसीमे आरण्यके

("व्यती येऽसमान्देष्टिं we वय॑ fea | (.अचिक्रद्हषा इरि | AURA SA | सर gag trea’), (चिदसि समद्रयेानिः। इन्द्‌-

ल्या | BMTAHAATATATS 1” इति (५प्र०।९अ०र्दमर)॥

तीयं मन्त्रमार (५५८ब्यस ° यच्च aq few’) द्ति। ष्यः, BatH दष्टा, यखास्मामिर्देव्यः, उभयविधः ‘war अचः, name विनाभितः॥

aaa परविनाश्रपरलेमाभिचाररूपतां दर्धयति “व्यचो asa tf यश्च वयं few cares अभिचार एवा- रषः 1” इति। ५)प्र०।८अ०।२४म ०) “असयः चताः, (एषः मन्त्रपाठः यजमानेन कताऽभिचारः, तेनास विनश्वतीव्ययः

चतुथं मन््मार्‌। (५८.अचिक्रदर्‌ Tat दरिः ° सर gaq twa इति अयं vam: ‘aa’ कामानां adfaar, (हरिः पापञ्च दन्ता, alge: सन्‌ “श्रचिक्रदत्‌' शकरन्दन मु्छाहेनासटनं BATT प्रवग्येः "महाम्‌! गरी रधिकः, “भिचा भ" भिजश्व, ‘aaa: TWN, तादृ ‘gay aya Trea’ carafe i

प्रथमपादे विशेष्याः ufafe रशंयति। “श्रचिक्रदद्‌ ne

# क्रान्दनमुत्सादहेनाष्छन््नं इति D चिडितपुरकपाठः। wary. त्वाडाद्ाटनं इति ते" पुखकपाठः।

9 प्रपाठकर९१ Grae | १९९ दंशः श्चेन तवा" हिरंख्छपश्चः शकने ATE महान्तसधस्यं धव आनिषत्तः हं

नम॑स्ते अस्तु मा AT Peres’ (विश्वावसुर

au ₹रिरित्यार। इषा We: ८॥ cer ete”) इति. (५प्र०।८अ०।९५म०) | यथा awa प्रसिङ्कं तया रि व्वमपोति am ‘aa.’ इति पनङ्क्रिः॥

द्वितीयपादस्य स्ठतिपरतां दश्रंयति “ayrtfaar दशत CATS | सोल्येवेनमेतत्‌" दति (५प्र०।९अ०।रदम ०)।

पञ्चमं amare) (५०..चिदसि waza: ° गमस अस्तु मा मा दिसो" दति। & naa, लं चिदादि- विश्रेषणविशिष्टः, “असि” “चिद्‌ afaw:, समृद्रयोानिः' चान- दारा समुद्रस्यापि कारषगतः, “KR? WRAITTYITSIT, (द सः" उल्घा डवान्‌, “WT? श्येनवदेगवाम्‌, “Waar कमफल- क्रः, “शिर ष्छपचःः चित्थाद्मावगृष्ठोयमानः खन्‌ सुवणवमान- पश्छापेतः, शकुनः" WAT, ‘YTS’ जगद्धरणसमथः, ‘aur गृणेरधिकः, ‘ue कण्डंकटंभिःसहावखा मप्र, ‘ya’ सिरः, (आनिष्तः' श्रामिमुख्येनेपविष्टः हे waa, ‘a नमः" aT at Pera’ a

समूद्रयोनिगन्दस् aaa दश्रंयति। “चिदसि समुद्र

* चटताबा इति A, B,C, 7, 8, ७, चिडिवपुरूकवटकपाढठः | 8 8

५२१२ तैत्तिरीये आरण

सामगन्ध्वव' अपे दहशुषीः तहतेनाव्थायन्‌ | तद्ग्बवैत्‌ | इन्द्र रारदाण रासां परि छग्येख'

arfafcare | खामेवेनं यानिं गमयति इति awe अ०।९७म °) समुद्रादिकं जगत्कक॑द्पां, खकीर्या यनि प्रापयति यद्वा समुद्रो येोनिर्यस्छ प्रवग्ययेति Temi, समुद्रसद्श्ः परमात्मा तर कारणं, तता मन्छपाठेन ख- कोययानिग्रार्चिः॥

वैकल्यप्रयक्ररिसापरि हारार्यतां TASITS दश्रंयति। “aq we मा मा feyaifcarefeyara”s दति, (१६९० स्स्चर)॥

षष्ठं amare) (१८.“विश्वा वसु danas ° परियं परिघो Taq’ दति। खा मस परिमेषका गन्धन्वैः “शम गन्धर्वः" 'विश्वावसु'मामकः, अतएव WARTS अूव- ते, शाममाद्धियमाणं var विश्वावसुः पर्थमृष्णादिति। चामस्छापदन्तारं तं, विश्वावसुर", “adr cert: श्रष्द वता दृष्टवत्यः, ताखाब्देवताः “wae यज्ञेन निमित्तेन, तत्‌ तदा, ‘aaa’ विषेण -गन्धव्वसमोपं प्रत्यागच्छम्‌, TH, देवः, "तत्‌ अपां गमनं, “Weary अनुक्रमेण ज्ञातवान्‌, दण, Brat? Bat समोपे, 'रारदाणः' अथं गच्छन्‌, “BAS,

# {चिकतपरूके पररि चग्यस्य डति wet atte |

8 प्रपाठक ९९ खनुवाक्षः। ER |

परिभधीरपश्यत्‌^ | ^“ विश्वावसुरभि तन्ना णा- ¦ तु। दिव्यो waren रज॑सा विमानः। यदा सत्य- मुत यन्न विद्म ॥७॥

"परिधीन्‌ परिधिसद्श्ान्‌, दम्बभिमानिनोा रेवान्‌, ‘qai- aaa’ परिता वेष्टयिदन्‌ अवलोकितवान्‌ यदा गन्धैः शमं मुष्णाति तदानोमापा दृटा तच गताः, इन्र तद- भिश्वाय wat सहाया गन्धम्नैमवरोद्धुं खयर फन्‌ प्रेपित- वानित्यथैः

विश्वावसुटत्तान्तस्मरणस्य विकलाङ्गषमाधानार्यलं cy- यति “विश्वावसु सामगन्धव्बमित्याङ azarae ज्रिय- माणएस्वान्तययंन्ति तदे वास्धेतेनाप्याययति*।'' इति 1 (५प्र०। ९अभ।र९्म °) | च्रनष्टोयमानस्य WAG ‘aq’ अङ्गम्‌, खलिजः श्रनर्ितं Gaim, "तत्‌" अङ्ग, "एतेन" टन्ताकस्मरणेन, Vag करोति। गन्धर्गणापादितसछ वेकस्मस्यद्धिरिद्धेण चख समा- डितलान्तरमुसमरणस्छ समाधानायलं ani

सप्तमं मन्तमा (५८). “विश्वावद्युरभि तन्नो wary ° धिया fearat faa car waa दति। अस्मिन कर्णाणि ्यदाघः यदेव fafacy यथाशास्त्रं wafed, ‘sa’ श्रपिच, ‘aq’ अङ्गम्‌, “न fay वयं faqaam:, *तत्‌-सम्े, "नः, असभ्य,

* carafe इति F, फ, विडितपुस्तकदयपाठः। 3 8 2

uta सेत्तिरीये ारणटके

पिये हिन्वाना धिय call Wary?) | (२.१न्ञ्‌- ज्िमविन्द््रं के नदीनां wireare द्रा अश्न

‘fagiayg:’, शणातु" कथयतु atom, ‘fear ware’ दिवि wat गन्धव्वजातिः, wa: ay var | ‘caer fe मागः TAI गोतस् विश्रवण faarar, धियो fear’ बुद्धः प्रीर्यिता, nae: “ay अस्मदीयाः, “धिव ta’ agi: war पि, “श्रयात्‌' TU

WHA यथाङ्गदेकष्समाघानहेतुलं, तदरस्छापि वैकख- waruiagaat दश्यति “विश्वावसुरभितना ग्टशालि- त्या ॥<॥ पूम्वमेवादितं। उन्तरेषठाभिगट्ातु। दइति। (४प्र०।९अ०।द०्म०)॥

सतुथपारे धीरखशेन wavafsfaafaafa द्वति) “fwar fenar धिय car अन्यादित्यार। waaara wwafa’, दति। (५प्र०।८९पअ०। दरम) | waar यदा स््रखकाय्कराः तदा प्राणिनां age: खसा भवन्ति। wat WiTSG WAY प्रवाहरूचेश्च vata tt

अष्टममन्तमाइ | (°°) “afgufaseure मदोनां। ¢ CET <q परिनानाददीनं'" (९. cfs) यः प्व jag: ufe &:

* पुवंमन्नोा यथाद्वेकल्यसमाधानरेतुः) इति 7, प, fefsaq सकदयपाटठः।

8 प्रपाठके UL अमुबाकषः। ate

नजानां प्रासां गन्धर्वा अद्तानि बाचत्‌। इनदरो दक्षं परि जनाद्‌ era रतत दे Ta देवो हेवा-

श्रयं 'नदीर्णा' गङ्गायममादोनां, "चरणे" प्रवादर्ूपे yaa, 'सजिमविन्दत्‌' nig खमवान्‌, गदीप्रवद्णेन पड्ादि- waaay We दृष्टवान्‌ अश्यसु पाषाणेषु त्रनन्ति भवदन्ति दति, “्रश्मव्रजाः' नद्यः, aret, 'दुरः' इाराफि, ‘Meera’ श्रपनोतवान्‌, नदीषु प्रवेष्टुं इारखागोया- Wega मागाः श्र्मभि्ये चवरद्धाः, तज पाषाणान्‌ अपनीय नदीः सेवितुं योग्याः छतवान्‌। ततः “gref? मदीना, अम्डतानि' इद्धिकारणानि जलानि, सः ‘raph’, “रवो चत्‌" प्राणनिमये कथितवान्‌ ततः शनः, ‘ee gare गन्धने, “awa? कापि Inecfed, परिजागात' परिता ज्ञातवान्‌

अन अणवाचिना श्रन्टतशब्दम मरणरह्ितानां प्राणाना- मपि सूचनं दशंयति। प्राचां गन्धी श्र्टतानि arefx- व्याह | प्राणा वा श्र्डताः प्राणानेवास्ये कण्ययति"। cia) (UMM MRA) | अग्टतश्ब्द्पाटेन यजमानख् प्राणान सुखितान्‌ atria ti

HS Ua दव aad Sar देवानपागा दति श्रभि- मन्ति (९९ we) हे Ua देव, "ले, Sar Vaared:

५९६ Afease orcas :

ST | (९९द्‌दमहं agar मरुष्यान्‌ सम॑पी-

सम्‌, ^एतत्‌' अस्माकं way चथा भवति तथा, "देवान्‌", ‘surat: प्रान्नवागसि

अच WAG देवत्वं सन्पेदेवप्रापणञ्च* ufagfaaaca- थति “wad देव aa दवे देवानुपागा carer रेवा दोष सम्‌ देवानुपेति" इति (५अअर०।९अ०।द२म०)॥

BU इदमहं मनुब्योा मनुब्यानिति प्रदक्षिणमाट्त््ेति। Weg | (९९)““दद्‌ महं मन्या मनव्यान्‌ o सडह रायस्योा- BWR) दति Mwy यजमानः, ATA’, सन्‌ ‘Te’ प्रत्यत यथा भवति तथा, “मनु्ान्‌, प्रात्नोमीति शेषः | 'सेमपोयः aaa, ‘at, श्राभिमुस्येग ‘afafe argf, केवलं त्वमेव, fara प्रजया रायस्पाषेण', ‘ee’, तदुभयमपि मां WHT Wl

aaa ara मनु्यलप्रार्निख प्रसिद्धा caaqwuata “हद मदं ara मनुव्यानित्याइ॥९०॥ aren fer एषसन्‌ मनव्यामुपेतिः दति (भभ्र०।९अ०।द४म०)॥

सामपानप्रार्थनायां कारणं दशयति “ईश्वरो a प्रव- waaay | प्रजां पदएूनत्ोमपोयमनूदासः Bada Ste) सदर प्रजया षड रायस्योषेणेव्याइ | प्रजामेव पष्एून्‌- त्तोमपौीयमात्मन्धनत्ते'”। इति (भप्र०।९अ०।द५म०)) यः

* aa प्रवर्ग्यस्य टेवप्रापवमिति D चिडितपुस्तकपाठः।

8 प्रपाठके १९ अन॒वाकः। ure थाऽऽनु Ae सह प्रजया सइ TTT TC Capa आप॒ MII सन्तु दुम्मिंजास्तस भूयासुः | येऽस्मान्‌ Sfe यश्च वयं fea? |

waa उद्वासयति Wer तदानीं तं ‘nana’, “अन्‌, खकोयां प्रजां" पादिकां, "पशून्‌ गवादीन्‌, से मपोथं' करियमाणं खामपानश्च, 'उद्ासः' “ई श्रः" उदासयितं समया भवति। waaay सर्व्वमिदं नगष्वतोत्य्यः†। wa सामपीये- व्यादिमन्लपाटेन प्रजादिकं aaa सम्पादयति॥

कल्यः। सुमिजा श्राप Grave: इति माष्लालोयदेज उच्च्छिष्टखरे aeifasfa पाठस्तु (रर.“सुभिनचा ara: aqua: खन्त ° ay वयं fem) इति। एताः ‘STq:’, तत्का; शज्रावघयः, ‘a’ waa, “सुमिजाः' Blazer: "न्तु" ‘a’ देष्टा, यञ्च Fe, AG उभयस, 'दुभ्विच्राः' शचवः, सन्त्‌"

प्रथमपादख्ाश्नोःपरर्तां दशैयति। “gfaar श्राप ओषधयः सन्वित्याह श्राजजिषमेवेतामाश्रारते" | cf (uae स्श्०।२६म०)॥

उन्तरभागस्छ अरजरविषयाभिचारलं दशयति “afar

* 8 चिह्कितपुरतकं सड प्रजयेति पाठो ate ©, B, चिडिव- पुसतक्येः' “स्पा 'कार उदात्ता खन्ध श्वे्कारः |

ta matted: इति 2 चिड्किवपुखकपाठः।

are तत्िरोये खार रणको

Cage तम॑ सस्यरि | उद्‌ त्थं चिषं ^" | ("दममूषु

WAR गयासुयाऽख्माम्‌ tfe यच्च ad few care अ्रभि- चार Wareaa:” n दति (yMeoiewe Rowe) i

कल्यः। उदयं तमषस्यरोत्यादित्यमुपखायाद्‌ द्यं चिक मिति दार्यं areca? seracfaea दति। उडयमिति मन्तः, GATT THAR व्याख्यातः। उदु त्थं जातवेदसं fed देवानामिति मन्यं खदु त्यमित्यनुवाकं are |

एतश्मन्लदयसाध्यहामं विघन्ते। “A at एषाऽसाल्का- च्यवते। यः प्रवग्यमदाखयति। ve त्यं चिचमितिकीरो- wranet पुनरेत्य area जरति wi वै लाका ava: | श्रसिन्नेव शोकं प्रतितिष्टति। wet wy at श्रा- दिव्यः aan ArH: | यत्‌ सारौ waa तेनेव सुवगेक्ताका- Afa’* nen दति (que ०।श८्मर) प्रवरुस्याद्‌ाघनेग खयमेव “रस्नालाकात्‌", wat भवति गारंपत्य खेतक्ञाकरूप- त्वेन तच Ya सति aa ‘sfaa’, ara, प्रतिहितेा भवति। शरदित्यस्य खगंलाकषूपत्यात्‌ acta स्रगादपि wir भवति।

ABV Waar tare, दधाति, अगण्य, Twa रच्चसामपरत्ये, 9 हिरणं, Te, TEala, Ws, zurfaaqre, मनुव्यानित्यार, अरद्धेषः, WIT

दति माधवोये पञ्चमप्रपाठकं गवमेाऽनवाकः Hew

* लाकात्रवेति इति H, 7, चि वपुखक्दयपाठः।

प्रपाठक UY अनुवाकः ute

त्यमस्मभ्य सनिं* mad adtavd wa tag Ware yc

याम्रींभरे तां a रतेनाव॑यजे Are, धम्मेणा, शं- युधायाः, प्यासिषोमहि, पेषण, निष॑त्तः, विद्म, स॑न्तु, अष्टा चं॥ अतु०११॥

FU THYY व्यमखमन्वमिल्यादवनोये जुरे तीत्युपति- salt tan इति ase | (९५)'दमम्‌पु त्यमसमभ्य खनिं | ° शप्र देवेषु ware दूति। रे can, ‘aw, मध्ये ‘saw’, ‘ala फलदानं, “प्रवाचः प्रकषण कथयय। केवलं फलदानं, किन्त ‘afaaay a शास्तप्रसिद्धमिममस्माभि- रिदानीं अनुष्टितं प्रवग्येमपि सुष्टु देवेषु, waa ate maw, "गायतं गायच्यादिङन्देायुक्रं | waa Geared, 'उन्देाभिवो एषक्रियत tia’ 'नवोयासं' ्रतिश्येन नूतनं, सवोङ्गसम्पृणं मत्ययः

शाखान्तरे यानि प्रवग्य्ामानि, तेषामाधारण्ता ये aaa विधत्ते), “प्रजापतिं वे देवाः Wa Tass दन्‌ तदेभ्यो व्यभवत्‌। तदश्मिवकरोत्‌। तानिश्एक्रिवयाणिबामा- न्यभवन्‌ तेषां यो रमोाऽव्यतच्तरत्‌। तानि ्एुक्रयजुरःव्यभवन्‌

* ©, I, चिङितपुक्तकदये “भ्व ''कार उदात्तः | sufaga इति ^ चिशह्ितपृसतकपाढठः। 3 7

५२० तैत्तिरीये च्धार रधक

बररक्रियाण्ठां वा एतानि श्टुक्रियाणि। सामपयषं वा एतयो- CHA | देवानामन्यत्पययः | चद्‌ AT. पयः ॥९॥ ABTA: पयः eras wa: | तद्देवानां पयः। तस्मा्वेतेय॑जुभिं चरन्ति तत्पयसा चरन्ति। प्रजापतिमेव तद्वान्‌ पयसाज्येन षम- ईयन्ति” इति (४प्र०।९०्अ०।२म०) परा कदाचित्‌ “देवाः, wa "प्रजापतिं", कामधेनुं BAT Wa पयः प्रवग्येरूपं Mt, दु ग्धवन्तः। "तत्‌" एकमेव, Wal देवेभ्यः "न व्यभवत्‌" बहना देवानाम विविधं aera wa: सवेषां भगाय wird, तदानीं “अद्मः, ‘aa’ एकं पयः, विविधं “श्रकरोात्‌'। "तानि विविधानि पयांमि, श्वररुक्रियाणि' प्रवग्यषम्बन्धोनि, .सामा- न्यभवन्‌'। ‘As? पयारूपाणां erat, धया रसः", “WaT A’ तेभ्यः श्रखवत्‌, "तानि" सामन्यः स्तानि साराणि, ‘Rasy fa yanaafuat मन्त्राः, waa ‘fart प्रवम्धसम्बन्थिनां areal, सम्बन्धोनि प्रवग्ययोग्धयानि ^एतानि' यजुषि te प्रव- ग्ण ज्मन्त्ात्यत्तिरक्रा, श्रथ द्र यमुच्यते, ˆएतयेाः* वच्छ माण्योाः इयाः WATS, “श्रन्यत्‌' एकं, सामपयसं' erat प्रियं कोर, "अन्यत्‌, "यत्‌, 'ेवाना', प्रियं तदुभयं विभज्य प्रद्‌ श्टेते | aa गव्यं सामदेवतायाः प्रियं, श्रजाच्ीरं देवानां प्रियं, यस्मादेवं मन्तात्पत्तिः, NTI एतादृशं, "तस्मात्‌, ‘aa कमणि, ‘way ‘ashi: प्रवग्यं मन्तः, चर न्ति" अ्रनुतिष्टन्ति ^तत्‌' तजर कर्णि, दिविसेन "पयसा, "चरन्ति" श्टुक्रियमन्तः चोरदइयं

* भवन्‌ इति 2, चिहितपुस्तकपाठः |

£ प्रपाठके १९ Gar: | wet

जयात्‌, शति मन्त्रद्रव्यविशिष्टकश्मविधिरयं zee: | तेन कमणा प्रजापतिं, "देवाम्‌", अन्नसण्टद्भान्‌ Fafa तन्तदेदनं प्रशंसति “एष wa Beta प्रवग्यं भक्यति। ued विदुषः vam: प्रटज्यते""। tht (५प्र०।९०अ०। ९म०)। “एवं विदुषः" प्रवग्यंमादावयविदः, "यद्य, ‘naz’, भरनृष्टोयते, सः ‘wy.’ “वाच्तात्‌' ae, प्रवर्य॑फल मन्‌भवति तस्य WIG काम्यमदासनदे्ं विधत्ते “उत्तरवेद्या मदाख्येत्‌ तेजस्कामस्य तेज वा उन्नरवेदिः ॥२॥ तेजः way तेजसेव तेजः समद्धंयति” इति। (umoiqe gel Rho) | उन्तरवेदेरम्धाधारलात्‌ प्रवग्येदविषदञ्च ततखदूप- लात्‌ उभयेोस्तेजसवम तमेव दें फलान्तराय विधत्ते, “डउन्तरवेचामृदासये- दज्नकामस्य। श्रो वा एतद्यन्नखख। Yaa: | मृखमृ वेदिः ्ोर्णोव मखः सन्दध्यन्नाद्याय। अन्नाद्‌ एव भवति" इति (५प्र०।९०्अ्०।४म ०) aaa चिरोारूप- MEATS: म॒खलात्तचास्यादाघने* सत्यसं wy शिरषा सखस्य साधनं ad भवति ततेऽयं श्रन्नादोा भवत्येव उत्त रवेद्यामदासनं प्रभंसति। “यच खलु वा एतमृद्रा- fad qaryfe area aft a ता eat प्रजा वया स्याषते॥ su तस्मादु त्रवेद्यामेवोादाषयेत्‌ प्रजानां गापो-

——_——__—

* queers तच तस्योदासने इति, प, चिङ्िितदुरूकदयपाटः।

सन्धानमिति ?, चिड़ितपुरूकपाठः। 37

Shara खार खव

ara’? दति (१य्र०९ण्अ०।५म०)। ‘aw afer saat, afeeafata, "उदा सितं", ‘ud’ wai, "वयाशटसि' ufaw:, ‘qurea परित atnaofanfa, (तार war dayyt सष्वंमपि, afew:, श्रजाः' पचादोन्‌, ‘Gare’ qar- fenazey प्रविशन्ति, प्रजा सिथन्त इत्यथः श्रतस्तेजेाऽखका- भराददिटोऽपि प्रजारक्षणार्थे, 'खन्तश्वेद्याभेवादासयत्‌'

तत्रापि देशविशेषं विकखिर्त विधत्ते) “परो वा षञच्चा- दासयेत्‌ पंरस्तादा एतज्ज्यातिरुदेति तत्पञ्चाल्िषा- शति) खामेतेनं यानिमनेदास्वति"” i दति॥ (५्०।१९०अर। हम०)। Bua: पठ्व्भागे पशिमभागे वा way “खदा सयेत्‌" प्रवग्येखखूपं ददं श्रादित्यश्यातिः, "परस्तात्‌, "उदेति, पञ्चात्‌, श्रस्तमेति। ततस्तयारुभयोरपि तदोव- च्थानलात्‌ सखकोयमेव स्थानं “aaa 'उदासयति'

अन्यं cufand विधन्ते। “sot मथ्य sea wt वा एतन्भ्याञ्ज्योतिरायत व्याति; waa 1 @ एवैन धामा प्रतिष्ठापयति'' दति ॥४॥ (१प्र०।९०अअ्र०।७म०), ‘yay’ Srafaqaaed,* “ज्योतिः, ‘wat मध्यादजायतः। ‘say’, च्छातिः'खरूपः। तस्मात्‌ ‘UA way, खकोव एव aia प्रतिष्टापयतिः॥

देश्रान्तरं विधत्ते, “यं fear यष ami aut

* ‘vay वैत्तरूपमिति ए, चिडि तपुस्तकपाठः | ‘aa’ Qa- aqaeufafa H, चिशितपृस्तकभाठः।

8 प्रपाठके १९ खमुवाकः। ५२द

दि श्दवाघयेत्‌। एष वा अग्निर्वैश्वानरः | aman: श्रगिनैवेनं वेश्वानरंणाभिप्रवत्तंयति*” i इति। (प्र०।१९०अ०।८्म०)। यजमानः ‘at aed, शदिष्यात्‌', ‘a’ दब्यः, यस्यां दिशि तिष्ठति, ‘wat दिशि", प्रवपे “उदा सयेन्‌' | wae वेश्वा- जराग्निरूपत्ात्‌ "एनं! te, श्रमि"लच्य वेश्वामराद्चिनेव “प्रव- न्तयति'। तेनाग्निना तमभित दहतीत्यथः॥

तत्रैव कञ्चिदिशेषं विधत्ते ““च्रादुम्य्या wrerara- इएमयेत्‌। ऊग्वा उदुम्बरः | WA प्राणः) We घः ॥५॥ इदमहइममव्यामव्यायणस्य Wer प्राणमपि दहामोलत्याइ। श्रुचेवास्य प्राणमपि ददति। ता जगान्तिंमाच्छंतिः। इति। (५ प्र०।९०्अअ०।६९ मर) उदम्बरटचस्य येयं शाखा aut WA ‘GAIA’ | उदुम्बरस्वान्नङपत्ात्‌, अन्नस्य पराएसिति- - डेतुलात्‌, चस्य सन्तापरूपलात्‌, तदनसारेणेादासनकाले ददमित्धादिमन्त्ं पठेत्‌ श्रमव्यायणस्छ' देवद त्तपचसख, “अ~ ay यज्ञदत्तस्य, ‘MW "दद्‌" vase यथा भवति तया, “बटु चा” सन्तापेन, ‘aia’, "दहामि, waar दग्धं करोमि। एत- न््न्तपाटेन ‘Ve’ देव्यस्य, प्राणं, सन्तापेन (ददति, एव। तदानोमेवासा श्राति", प्राप्नाति a

देशान्तरं विधन्तं “यत्र दभा उपदीकमन्तताः BW त-

* वेन्ानरेयातिप्रवरत्तयति इति 7, प्र, चिड्ितपुस्तकदयपाठः। + वच्छंमाणेायसिति D, 7, H चिशितपुस्तकच्रयपाठः। इरतौच्यः डति D चिदधितपुसतक्पाठः।

५२४ तैनिसेये आरण्यके

द्द्धास्येद्‌ ठष्टिकामस्य | एता वा अ्पामनज्लावा* नाम। ugar: | श्रसा खल्‌ वा रादित्य car ष्टिमुदीरयति, श्रषावेवास्मा श्रादिल्या दष्टं नियच्छति। ता श्रापा नियता धन्वना यन्ति दति lan (१प्र०।९०अ०।२०्म०)। ate न्द्रे ‘aur’, 'उपदोकसन्तताः' स्तम्बेरविच्छिन्नाः, भवन्ति टृष्िकामः तच "उद्वासयेत्‌" एते दभाः "एताः", एव रपां, ‘Ga Saal.” THAR ANIM भवन्ति, “WTS” च्रनकरम- WAT: प्रवाहाः, तद्क्ता नद्यः अनुष्लावय्यः' war वे दभा vfa अत्यन्तरात्‌ दभाणामविच्छिन्नप्रवारोपेतनदौ्पववं। प्रव ग्॑स्यादित्यरूपत्वादादिव्यवद्‌ दृष्टिप्रदः। war दर्भेषु तद्‌- राखने सति श्रादत्यः", द्युलाकार्‌ ष्टि, पमेरयति। ‘at शापः, "धन्वनाः मरङ्दगेन खद, 'नियताः', प्रवत्तन्ते॥

गाः पयः, उत्तरवेदिः, रासते, चापयति, aa:, यन्ति॥

दति पञ्चमप्रपाठके दग्रमेाऽनुवाकः॥९०॥.

दति सायनाचाय्ंविरचिते माघवोयवेदार्थप्रकाशे यञजरा- TUR चतुथप्रपाठकं एकादशेाऽनुवाकः॥९९॥

* ्पामम्‌भभरावयं इति B. 7, 6, 1, चिष्ितपुष्तकचतुषटयपाठः। शअपामन्‌म्स्यावये इति J, चिद्ितपुस्तकपाटः।

wa रव विच्छित्रा इति D fafsaqeame | warcfa- fear xfs E विडितपुस्तकपाठः।

8 प्रपाठके १९२ TAIT: | ५९५

श्रय दादभेाऽनुवाकः (मद्ीनां पयोऽसि विहितं देवचा५ | ("ज्योातिभा असि वनस्पती नामाष॑धीना THY | 'श्वाजिर्न त्वा वाजिनाऽवनयामः | WS मनः FAT Oy अनु०१२॥

WY SITUSTATA: |

एकादशे प्रवम्यादासनमक्तं। AT महावीरे दव्यष्रणा-

Aeon ©+ ~ ~ aat® घम्मतन्लेऽन्नमिति मन्तात्‌ पूव्यं चया मन्त्रा ्रपेकिताः, ते तर दादे ्रभिधोयन्त। aa) महोनां पयेऽमीति महावोरे waa श्रानयतीति विहितं, देवच्नेति awe: | (९ मन्तः) & द्रव्य ‘zaar’ दवनिमित्तं "विहितं षम्पा- दितं, महोनां" गवां, "पयः, “afa’

कल्पः ज्यातिभा afa वनस्मतीनामेाषधघोना रस दति

Pen “~

मध्विति महावोर श्रनयतोद्यनुवत्तते। (९२ aM) aug "वनस्परतोनां', ‘waa’, “रगतसं “ज्येति- भाः" च्यातिषां प्रकाशकः, श्रसिः॥

कल्पः। वाजिनं at वाजिना वमयाम दति दधीनि

en iw e

महावोर्‌ ्रानयतोत्यमुवत्तते। ay मनः yaifafa मन्- शेषः (२ मन्तः) We’ उपरि वन्तंमानं, "मनः" मननोयं,

* निरूपयावसरे इति 2 चिङितपुस्तकपाठः। ५०७ US रङ्व्यम्‌। देवेषु देवनिसित्तमिति fafsaqernats: |

५९९ तैतिसोये खा रके

WY चयादधाऽनवाकः।

Osea ae थिवौ अस्काद्धषभे युवा गाः waar विश्वा भुव॑ना | स्कन्नो यन्तः प्रजनयतु“ | (°श्रस्कानजनि प्राजनि | ST स्कन्नाज्जायते इषा

स्कन्रात्‌ प्रजनिषी मदि? अनु ०१३॥

खगे प्राप्नुम्‌, दधिद्रवय, "वाजिनं" श्रन्नवन्तं, लां “वाजिनः' WA वयं, “श्रवनयामः' महावीरे प्रकिपामः॥

दति सायनाचाय्यविर्चिते माधवीये वेदाथप्रकाभ्रे as रारष्थकं चतुंप्रपाठकं दादभाऽनुवाकः॥ ९२॥

अय चयादभेऽनवाकः।

AQITWAITY प्रायेण चम्मप्रायशित्ताः *+उच्यन्ते। कल्पः। यदि Wa Geer, war योः ए्यिवीमिति दाभ्यामभि- मन्त्रयते दति तच प्रथमामाड sO mera च्याः प्रथिवीं। omal यञ्चः प्रजनयतु" (९) दूति शाः" दयुलाकास्येा द्वः, यिव", देवतां प्रति ‘wera’ aia खन्द तवान्‌। तथा "यवा" योवनोपेतः, ea’, "गाः" बहोः प्रति ‘aware ama वों सकन्दितवाम्‌ ‘cat faa yaar एतानि

* चयोाद्श्रमारभ्य चये घमप्ायखित्ना इति चिहितपुर्तकपाठः। + बर्हीः इति D चिड्ितपुक्तकपाठः।

8 प्रपाठके १९ ्नुवाकः। yee

अय चतुरभोऽनवाकः | या पुरस्तादिद्युदापतत्‌। तां तं रतेनाव॑यने खा-

wafe ्तजातानि, “स्कन्ना खन्नवोयंद््पाशि wqar- Safa सनः" द्रव्यस्कन्दनयक्रः,* यञ्चः", प्रजनयतु" प्रजा- मत्पादयतु

श्रय दितीयामाद। (र)““श्रखकानजनि प्राजमि। ° खन्नात्‌ nsfagafe® इति “श्राम्‌, xa GAA, तेन "अजनि, किञ्चिद पर्यमत्यन्नं प्राजनि ' madera श्रपत्य- मत्पन्नं Gala’, TBA “STW सेचनसमयः पचः, शश्राजा- aa’) Sat वय खलात्‌" zara, शप्रजनिषोमहि' प्रक TUITE ATA: |

दति खायनाचाय्थैविर्चिते माधवोये वेदा्प्रकान्रं यज॒रा- LOH चतुमपाठकं चयाद्गाऽनुवाकः॥ १३

श्रथ UAT USAT: | करप: afe चर्ण चरत्सु विद्युदापतेत्‌ या पुरल्ता- दविद्युरापतदिति। एतेयथालिङ्खं जडयादिति। पाठस्तु, “ar: प्रष्छादिद्युदापतत्‌। ° तां एतेनावयजे rer” हति ‘ar "विद्युत्‌" अ्रशनिरूपा, "परस्तात्‌ wet दिभि, “श्रापतत्‌' पतितवतो, «fa तां" fagd, ‘a’ तव, सम्बन्धिना

* स्म्रब्रद्ययुक्त इति 2 चिद्धितपुष्लकपाटः। 8

५२८ Afeaia आर रणे

हा या द॑क्चिणतः। या पश्ात्‌। Areca: | यापरि- छटादिदयुदाप॑तत्‌ | तां त॑रतेनाव॑यजे स्वाहा BAT 23 I

अरय पञ्चदशाऽनवाकः। प्राणाय खाद व्यानाय खाहाऽपानाय ATCT wae स्वाहा BAT Set! मनसे खहा वाचे ALA खाद अनु° १५॥

"एतेन रामेन, “AIH नाश्याम*। Waa ददव्यभिधाना- TW सम्बोधनोयः। चा afewa tanfey fag विद्यदि- व्यादिकभनषश्चनीयं श्रनुषङ्गद्योातगायेवेात्तमे aa एनः पद्यते

दति साथनाचार्यविरचिते माधवीये वेदार्थप्रकाे यज रार ष्क चतुर्थप्रपाठके चतुदणाऽनुवाकः ९४ tt

श्रय पञ्चदशाऽनवाकः।

कल्पः प्राणाय खाहा TR खाहेल्येतावनुवाकोा धकं भ्रायिन्तानोति wefan aaa तद्ारयित्तु मनुवाकदय- Ra: 1 ततेकमनुवाकमाद। “प्राणाय खादाव्यानाय ATT

* नाशयामि डति 7 चिडितपुस्तकपाठः।

8 प्रपाठके १९ अनुत्राकः। uRée

अय चाडगशाऽनवाकः। पूष्णे ATT FT शरसे सखा पुषणे प्र पथ्याय स्वाद FER नरन्धिषाय STAT | पूष्णेऽहुणये साहा पष्य ARNT खादहा | TU साकेताग्र ATET qo १६॥

° वाचे ate खाद्ा" दति "्वाक्‌*्रब्देन वक्र्यशन्दमा- aangt वारयितुं देवतावाचकस्य सगरसखवोशब्दस्य प्रयागः॥

ति सायनाचाखंविरशिते माधवीये वेदायप्रकाभरे यजु रारण्छकं चठुचंप्रपाटके TYTHISTATH: 1 Qa

अथय MIRAI: |

श्रमवाकान्तरमाह। “पूष्णे ATU पूष्णे NTE खादाः। ° पष्णे साकेता् साहा" दृति) Wear देवः "पूषा, a एव विश्रेषणभेदाद्धिद्यते श्ररसे' wget feeara, प्रप are’ प्रकृष्टस्वगमार्गंडिताय, नरान्‌ area, धनेति ओणयतीति "नरज्धिषः', aw श्रहुणिः' cata दीण- मागः, तद्धी मुनय दृति धातेोनेरुणथन्दः प्राणिनां खख- मार्भैषु नेता ^नरणः", AH आसमन्तात्‌ ज्ानमाकेतः तेन ae वर्तत दति “साकेतः, ae tl

दति सायनाचार्खंविरचिते माधवीये वेदायंप्रकाशे यञ्जरा-

रष्क चतुथेप्रपाठक षाड्ाऽमवाकः॥९६॥ 3

५९ Arey र्यके `

अथ सत्तदभाऽनमुवाकः। उद॑स्य शुष्पराद्वानुनात्तं विभ॑क्तिं भारं थिवी न* भूम॑ प्र श्रोतुं देवी म॑नोषा। TAT -सुतष्टो रथो वाजी | अर्चन्त रके महि सामं मन्वत | तेन

अथ खप्तदशाऽनवाकः।

BU | TRAUMA श्टु्माद्भानुरित्यगुवाक- नेति waq महाग्रिच्यने zeal तथा तच qwar- TH | चद्यष्टकामृपधाय कुलायिनो तयाः waa मन्त्रा विति। पाठस्तु ““उदखश्श्नाद्धानुनान्तं विभन्तिं। ° तया देवतथाङ्गिरखद्रुवा ee” दति (भान्‌: खय्यः, “wer wit, ‘syuta’ बलात्‌, ‘sq’ एति, उच्छब्दे नाकाङ्भितिलान्‌ एतीत्य- wena: ) भानुः "नान्तः श्राति प्राप्तः, पनः पनः उद्‌ यद्गगच्छ ताऽप्य्मिवलसादायाद्‌ा्तिस्तस्य विद्यते। ‘sfaa a भ्मिरिव, शमिम्रयातं भारः, "विभर्त्ति यथा viuat प्राणिनां भारं सहते तया श्रयं ciate axa AQAA: प्रसादात्‌ श्रुक्राः fader, ‘ama ‘tay कब्यखि मन; मरयन्ती देवता, प्रकर्वेण "एतु" प्राभ्नातु | fafafaufafa एतदुच्यते, “WAA’ निमित्ताय, पञ्चमे, अखाननयरोतु-

* ufua इति चिहितपुक्तकपाठः। + andl इवि 7, F चिडितपुस्तकदयपाटः।

8 प्रपाठके LS खगुवाकः | ४६९

BINT | तेन छग्धेमरेाचयन्‌ | Tw: शिर- weaafa | पुरीषमसि सम्म्रियं प्रजया पशुभिर्भ- वत्‌ प्रजापतिरूवा सादयतु तया देवतयाङ्गिर- qT सीद्‌ रतु” von

मित्यर्थः afgarat दृष्टान्तः “सुतष्टः" वर्धकिना wE- तच्चणेन निष्यादितः, ‘arm’ वेगवान्‌, “रया नः रथ दव, ‘un महात्मानः, तं afd wey) 'महि' gary, ‘ara’ aay ad, ‘aaa ममसि भिखधितवन्तः। ‘aa safz- तेजसा, ‘ez’, “श्रधारयन्‌" पोाषितवसः। उद्यन्तं वावादि- त्यमभ्निरन्‌समारोहतोति श्रतं, ‘aa’ अरभ्ितेनसा, “खय, “रो चयन्‌” श्रा दोत्ियुक्रमकुव्वेन्‌ “sa: fury यदिद प्रवग्य- ey anu शिरोऽसि, ‘aca’ लोयमानः, “afa’, एव। Wal aA, ल॑ ‘ata’ इृटकापादाम* aqaey, “afa’ | aq खरूपं “प्रजया पद्भिः, ‘aa’, एत्य ‘fad भुवत्‌" यजमा- नानां fad भवति aurfaurfaed डे age "प्रजापतिः, at wa चतरे घादयतु" श्थापयतु। श्रङ्गिरखत्‌' श्रङ्गिरोा- भिरिव, "तया" प्रजापतिद्‌ वतया, उप्ता सतो ‘wat सोद्‌' faut wart fas

tfa सायनाचाय्यंविर्‌चिते माधवोये वेदार्थ॑प्रकाशच यज्‌- रारण्यके चतुथप्रपाठके सप्तदशाऽनवाकः॥९७॥

* इर्कोापधानेति E चिडितपुस्तक्षपाठः।

A मेधे ~ ४५३२ तंत्िसोये रणक

अरयाष्टादशाऽन्‌वाकः। यास्ते अग्न AS योनय याः कुलायिनीः। ये TWA इन्दवा या उर्णुनाभयः' | यास्ते AN तनुव Sat नाम | ताभिसू्वमुभयोभिः संविदानः | प्रजा- frat द्रविणेह dig प्रजापतिर्वा सादयतु तया देवतयाङ्गिर खद्ुवा WT भ्तु° १८

अयाष्टादगाऽनुवाकः

क्यः | कुखायिनों चास्ते WRT योनय इत्यनुवाकेनेति, उपद धातोत्यनुवन्तते 1 पारस्तु “ara र्म आद्रा यानयो या; कुलायनीः। ° तया देवतयङ्गिरखद्रुवा सोद" टति। Sar, न्ते त्वदीया, श्राद्धाः aaa’ श्रश्त्यटच्ादि- खपाः, शश्राद्राः" कारणविशेषाः, सन्ति अ्रश्यत्याद्धव्यवादाद्भि- जातामद्धेस्तन्‌ यञ्चिया सम्भरामीति श्रतेः "याः" 'कुला- faa.’ आदवनौयादिसानविश्ेषाः सन्ति। हे ‘ai, ‘a’ लदीयाः, इन्दवः" wanwaa: स्थानविशेषः, ‘a’, सन्ति। ‘ar उषनाभयः' याञ्ोणुनाग्यादिखखानविशरेषाः सन्ति। ‘a, a लदीया, "याः" अन्याः, (तनुवः, “Har नामः च्राषध्यादिपाचकवतेनाङःनामधारिष्यः afi "ताभिः" स-

कक

* याउनाभयडति A, BG, I, °, बिडितपुस्तकपश्चकपाठः। `

8 NUS te GAT | Yee

श्रयैकोनविंशोाऽन्‌वाकः। अभिरसि वैश्वानरेाऽसि संवत्सरेाऽसि परि. त्सरेाऽसि। इद्‌ वत्सरेाऽसीद्‌वत्सराऽसि इदत्स- ऽसि वत्सरोाऽसि तस्यं ते वसन्तः शिरः। ग्रीष्म दक्छिणः पक्षः | वर्षाः पुच्छं शरदुत्तरः Wer | हेमन्त मध्यं पूर्वयश्षाशितयः च्रपरपश्चाः पुरौषं। ART

ग्वाभिः, am: ‘a’, 'उभयोभिः' दैवोभिमानषोभिश्च, श्रजा- भिः", संविदानः" Vana गतः S* ‘cw 83, ‘xfaw BATH wafafar, हे ‘a7’, ‘aiz’ fas, प्रजापतिरि- त्यादि पृव्वंवत्‌

xfa खायमा्तार्विरचिते माधवोये वेदार्थप्रकाथे यजु- रारष्यक चतुथप्रपाठकेऽष्टादणेऽनुवाकः॥६८॥

अयेकोानविंशोाऽनुवाकः। कल्पः अ्रध्वय्युरभ्निमभिग्टथ्रति श्रभ्मिरसि चैश्वानरोाऽसो- त्यगवाकेनेति पाठस्तु “अरभ्निरसि वेश्वानरोाऽसि। ° तया देवतयाङ्गिरखदप्रवा सोद” fai इृष्टकाभिनिंष्यन्न हे रेव त्वं ‘ufacfe, wyrtfaat दृषटकाशरोरमातरेेव safe |

* गतः सन इति 2 चिहितपुसकपाटः।

are Sava wicse

राचाणोष्टकाः। तस्य ते मासाशामासाश्चं कल्पन्तां! ऋतवस्ते कल्पन्तां | संवत्सरस्ते कल्पतां Wee राचाणि ते कल्पन्तां | रति प्रेति वोति समित्युदिति। परजायतिस्वा सादयतु | तया देवतयाङ्किरस्वद्भवः WT WAT? १९

"वैश्वानरः" विश्वेषां acrut उपकारकः, “श्रसिः। प्रभवादो- मामेकंकपञ्चके वन्तंमानाः शनब्दाः* संवत्सरादयः, सर््ष्वनुगतो qat:, त्वमेवं षड्विधः “श्रसिः। ‘aw aurfawe, ‘a BIg, वसन्ताद्युतवः ‘far’ श्राद्चवयवाः, चेचादिमा- सेषु uyanqe: ते चितिदू्पाः। ये छष्यपडाः ते OTST: यान्यदाराजाणि तानोष्टकारूपाणि। ‘aw ते तादृशस्य तव, AWTS: खख कायत्तमा wad cfawez- fave: श्रा,प्र,वि,खम्‌,उदः, gaat: अचर निर्दिं्टाः, तेर चितक्रियां संयाज्य afgers qraat दति amare: | उचितक्रियाणणां बहनां सम्भवात्‌ महतो ofa: सन्पद्ते। प्रजापतिरित्यादि पृष्वेवत्‌। श्र्निविशेषणलाद्‌ भ्रुव दति खङ्ग भिदंशः॥

इति सायनाचाय्येविरचिते areata crear यजुरा- TUR चतयप्रपाठकं एकागविंभाऽनुवाकः ॥९९

* ear इति 7 चिह्ितपुस्तकपाटः। खमिस्तेातब्य स्ति 1), चिडितयुत्तकडयपाठः।

प्रपाठके २० QAATM | ५९१

अथ विंशाऽनवाकः।

Oates ya) | Cand ऊषु ऊतये | TAT नं पाश्यरह सः. | fayezrTax समने बहुनां | युवा- न<सन्तम्यलिते जगार | STA पश्य काव्यं मदित्वा-

ay विंशेऽनु वाकः।

Cana: ga? Oxia सवैप्राय्ित्तानीति जयो Star: सुखप्रदा भवन्तिति मन्लचयस्याथेः

कर्पः। यदि aera: wa We ऊषुण ऊतय दति इान्यामिति पाठस्‌ “(रऊष्वं ऊषु ऊतये, ऊष्वा गः पाश्च रसः,” (९दूति एतश्च मन्योः प्रतीकदयं ते मन्तावश्चन्ति ल्वामध्वरे देवयन्त इत्यनुवाके व्याख्यातो

कल्यः। यदि fata विधुन्दद्राएमिति खन्दुह्यादिति* ase (₹)'"विधुन्द द्राण समने बहनां ° दः समान ८९) दूति "बहम" कर्मणा, समने समोचीनचेष्टारूपे were, “दद्राणं! यःप्रवन्तंमानं, “विधुं अनष्टानस्य विधातारं महावीरं, 'यवानं यावनेापेतपर्षवद ढं, एवं ‘an,’ पलितः वयोाडीन- सदुः शैथि्यविशरेषः, “जगार' निगोणेवान्‌ द्देवस्य' जग- feura: परमेश्वरस्य, ‘ara’ [ ्रभिन्नानरूपं, ‘afar’ महिमानं, ‘a महावोरः, W FR, समान" सम्यक्‌ चेष्टितिगन्‌ रद्य

* क्लन्दध्यादिति E त्िहितपुस्तकपाठः। + षयेदानिसद्टश्र इति F fafsaqernara: |

$ wid इति b चिङतपुख्तकपाढः। 3 VY

५३१ तेन्िसोये चारणे

SO ममार। छः BATA” | Oqea चिंद्भिशिषः। परा जभ्य MTS! सन्धाता सन्धिं मधवौ पुरो वसुः ॥*१॥

निष्कता वितं gar) Ogres सड रय्या ५।

‘ca ₹े जनसमूद श्रवलाकय | किन्तन्मा हात्‌म्यमिति तदुच्यते + afar दिने, “ममार wins,* ट्श खस्योश्वरस्य ares ti

कल्पः। तता यानि दृढां संचचेषणानि सटः तेरेनमभि- wom यदन्यन्मासान्माषभ्यश्च यदृते चिदभिश्रिष इति भिन्नं wat विधन्दद्राएमिति मन्तरेण सन्धाय यदृते चिदितिमन्लेण सद्रेषणसाधनेरुपलिम्पेत्‌ wags (CE दृते विदभिञिषः। ° निष्कन्ता विदतं पुनः” (“दति ‘ay महावोर खरूपं, “जटेभ्यः पुराः कपालज णेभ्यः कपा- लानाच्ुरणोभिवेभ्वः ya, ्रमिभिषः wa? अभितः संहेषणटसाध- नानि द्रव्याणि विना, ‘steer; तदंनम्भङ्ग प्राप्रोत्‌। ae aire ‘an te, ‘afay सन्धानं, करिष्यति कीदृशे मघवा, ‘wag’ पुरताऽवखितानि sala संकषेषणसा- धनानि द्रव्याणि यस्या पुरोवसुः, इत्थं wae ‘fared’ वि- शेषेण wy मदावोरं, पुननिष्कत्ता' पनरपि सम्पादयिद्यति

* महावीरो भप भुदिति E विकितपुरूकपाठः।

+ कपालच्तरणेभ्य इति D चिहितपुस्तकपाठः) खढद इति D, F, विश्ितपुशकदयपाठः।

9 प्रपाठके Re अनुवाकः। 9९७

(“माना घमं व्यथिते विव्यथो नः। मानः परमधरंमा THISA: | मा खस्मारस्तमस्यन्तराधाः। मा रद्वियासेा ्भिगुर्दधानः(५।.५मा नः कतुभिर्डाडितेभिरस्मान्‌।

कल्पः यदि घमं प्रतिपरीयुः, वा प्रतिपरोयुः, पुनरूजा- धट रय्येति” मन्तः एतान्यामेनं प्रतिपरौयुरिति जिः परिषि- न्‌ पयतोति ae, तजाधिकपयोवत्तेने चिः oa: परियन्तीति व्रिपरौतावत्तनं यदु क्र, तदकरण्येतत्‌ safe तन मन्तयो- यदिदं ° प्रतोकद्वयं, wrest निवत्त खेत्येको मन्तः, wy रय्या नि- वन्तेख LITT मन्तः, एतावुभावपि गमिग्शनत्यच1 व्याख्याते

ae: | मा नो घमे वयथित इत्ये घम व्यथिते प्रायश्चिन्ता- नोति घर्मस्याच्यपयोरूपद्रव्यस्य व्यथनं चलनं सन्तापाधिक्येन पाचस्यापरि उद्गमने सति एतप्मायसित्तं तच प्रथमाण्टचमार | “ar ar चमं वयथिता विवयथोा नः। ° मा स्दधियासे च्रभि- दधानः” (८१६ ति ay श्रस्मदीय, हे “चमः दविद्र व्य, वं "व्ययि- a’ वलिते wet, मः" war, ‘at fara’ खश्ानाग्मा वि- aaa) ‘ay’ wars, ‘Wt Gee कर्म॑, “्रधरं' fred, ‘AV, BQ) रजो मा wa’ श्रस्मान्‌ THT मा प्रापय, तथा 'तमस्यन्तः' तमेगृणमध्ये, TA, BIA wey मा खापय। ‘sur’ वर्धमाना उदान्ताः, “रद्धियासः' सद्र सम्बन्धिनः Rta, “मा wf afar कर्मण्याभिसुस्थेन मा श्रागच्छन्त्‌ |

* मम्त्रेणादितमिति D चिह्ितपुस्तकपाठः। ममिभूत्ने्यचान्‌वाकं इति 2 (afgsaqeanrs: | 3 2

ac Arata ercwt

ferr सुनीते मा wren) मामे est निच्छ- तिमी ने wert) मा चावंषथिवी हींडिषातां५॥

Oey ar मिभ्ावरुणाविडा्वतं। ्रन्वादौध्याथा- मिह a: सखाया। चादित्यानां प्रसितिर्हतिः। उग्रा शता Uwe विषा परि शो com:

श्रथ दितोयामार “Oar नः क्रतुभिर्ही डितेभिरस्ममाम्‌ ° मा द्यावाष्यिवो डोडिषार्ता" Oxf रे घमं “होडितेभिः अप- राधयुक्रः, भः" अस्मदीयैः, Mair,” कुपितस्तं “श्रन्‌, यजमा- ara, ‘fear देषेण, ‘gata सुष्टु सम्पादिते फले, मा परादाः" निराकरणं मा कुर्‌, | एतावन्त इलं महता Gay सन्पादितङ्- मंफलमोषद पराधटेषेण मा विनाश्रयेत्यथेः तथा ERY करो Za, "भः" WaT, "मा We’ मेव weg, मा निराकरोतु fade’ afa राचसरेवता, "मः" अस्मान्‌, "मा WEN मा च्र- ष्यतु, मा निराकरोतु शावाष्टयिव्यावपि gaa ‘ar दोडि- grat’ अरसमदिषये क्राधम्ाकुरूतां

अथ दतोयामाइ “sq at मिचावरणावि्ावतं। ° पा- wise विषा परिणा णक”) इति हे “मिचावर्णोा,' नः" WAT, चमापराधरडिताम, "द'क>,एि, “उपावतं' उपेत्य रकतं

"सखाया अखिवदत्यन्तच्िग्धा gat, "द" कमि, “मः ware,

8 प्रपाठके ९० VHA: | ५९९

“मं मे वरुण तत्वायामि | MASH त्वन्न | त्व- म॑मे श्चयासि. ^.उदयन्त सस्यरि wearers | बयः qua: ne yirad परावसुः, SSAA, FIAT: अनु ०२०

“शन्वादीध्या्था' श्रनुक्रमेण सवेता etary कुरुतं श्रादित्यानां, सम्बन्धिनी हेतिः पापिष दिसाकारणमायधं, “नः श्रस्मान्‌, ‘aftauw सवेता वजयत कीदृश्य रतिः, भ्रसितिः' प्रहृ्टबन्धा,* ‘sur तीक्णाघाता, “पाष्ा' awa, बङमिरव- wa: men सम्ये्यथैः †। °विषा' व्यापिनी, अद्य शब्दो यथा- कविगरेवणसमयाथः सतुथादेनामष्टमान्तानान्पञ्चानाग्मतोकानि दशयति “^(९) दमं मे वरूण तत्वा यामि ° त्वमग्रे श्रयासि(९)' lang awed द्रं वा ferret इत्य व्याख्यातं ्रनन्तरन्तु मन्तद- चमायुष wet wa इत्य व्याख्यातं श्रन्ति ger दमूना इत्यन व्यास्थातः॥ कल्पः अदि wae चरस्वादित्याऽखमियात्‌ wrer- नारि दभेण हिरणं प्रवध्य उदयन्तमसस्परीत पस्था उदुत्यं चिचमिति दाग्याक्ादंपत्ये इत्वा Hey ROTA वयःसुपश इत्या- ° प्रछ्रबन्धना इति D, ?, चिडितपुश्तकदयपाठदः | प्रकरसम्ब-

न्धना इति E fafgaqernata: | uwcagavay डति E fafsareams: |

५४. Aas NTT अथ एकविंशाऽनृवाकः | ante: ge | मयि त्यदिन्द्रियं महत्‌ | मयि दलो मयि aq: | मयि धायि सुवीये चिशुग्धमी विभातु मे!

दित्यसुपतिष्टत दति चतद्धृणामेतासामच् प्रतौकान्याक्ञातानि | (ait) उदयमिति मन्तः TATA इत्यनुवाके व्याख्यातः | eqa चित्रमिति <a उदुत्यं जातवेदसे इत्धनुवाके व्यास्थातं | वयः सुपणा इति मन्तः Cafe दत्थनुवाके व्याख्यातः।

दति सायनाचार्यविरचिते माधवोये बेदाथैप्रकाशे यञ्रा- रप्छके चतुथप्रपाठके विंभाऽनुवाकः॥ २०॥

श्रथ एकविंभाऽनुवाकः

यदि wa भक्षयन्ति anja: सखरित्यनुवाकेनेति weet ()‘enig: सुव ° उपहृतस्योपहहता भच्यामि?१८९) xf | भ- रादिलोकदेवता श्रनुग्टङ्ृन्विति we ‘aq प्रसिद्ध, "मह." दद्धियसामथं, "मयि, श्धायि' धोया, स्थातां तथा ‘xe’ उत्साः, HG’ WET, Bite’ wy wey ओोभनं सामे, nel “मयि, ereraati ‘faye’ अग्निविदयुदात्मनः चेधा- fuadife, “वमः, मदथे श्राक्त्यादिभिः ‘ae’, ‘fara’ विविधन्दोपयतां। श्राकूतिः agen, (मनः wees, "विराट्‌" we, ‘Safa’ तेजः, “यश्वः कतुः, ‘Ta’ चोरं,

8 प्रपाठक श९ Garam: | wer

आङ्कत्या मन॑सा सड | विराजा च्यातिषा सह यन्ते

पयसा सद ब्रह्मणा तेजसा सह IT यश॑सा Ay

सत्येन तप॑सा सह | तस्य दामशोमहि | तस्यं सुमन-

म॑शीमहि। तस्य॑ भक्षमशीमहि। तस्यं इन्द्रेण

पीतस्य मधुमतः। TAIRA भक्षयामि १। यशसा सह, षट्‌ अतु ° २९॥

cag’ ब्राह्मणजातिः, ‘an? शरोरकान्तिः, ‘or सजियजातिः, qa, कीर्तिः, ‘aa अरनुतवजित,* "तपः" छच्छचाद्रायणदिकं, aa त्रराकूत्यादिभियुकस्य ate, ‘aw टष्यादिसग्टद्धि, वयं nate’ तस्य ge तन्निमित्त सुखश्च, “श्र्नोमहि" तस्य प्रवग्येस्य, प्रसादोत्‌ "भक्तः श्राशोमहि' ayaa हे घमं "तस्य" तादृशस्य, ‘a तव, रसं ‘SRN’ TTT, TE भक्ल- .. -यामि। कौदुश्रस्य तव, ‘TRU, प्रथमं “Wee,” ‘ayaa’ ALIA, "उपह्तस्य' AHA

दूति सायनाचार्यविरचिते माधवीये वेदाथप्रकाशे यज रारण्यके चतुथं प्रपाठकं एकविभोाऽगवाकः २९॥

+ न्तव जंनमिति विषितपुल्तकपाटः।

wer Afaae caw

श्रय दवाविंभाऽनुवाकः

(“यास्ते Wi घोरास्तनुवः | FT TUT अलुक्‌ चानाहृतिश्च | श्रशए्नया चं पिपासा | सेदिखा-

श्रथ द्वाविंणाऽनुवाकः |

कल्यः | व्यास्थाता घोरास्तन्वोरण्ठेऽनृवाक्यो गण उत्तरो चाम्‌- वाकाविति। चोरतनृनां प्रतिपादको इावनुवाके तचेोक्रास्लन्व श्राधानप्रतिपादके ते व्याख्याताः, शअरण्छेऽनुवाक्या भवन्तीति fe तच छजेऽभिहितं। तथा इयोरनुवाक्यो्मरुद्गण उक्षः; विकल्यितः; तस्य विजियागे राजद्यप्रकरणे खजकारेणाभि- हितः; मारुतमेकविंशतिकपालं निर्वपति; वे शवदेवीमाभिचान्तखा- रण्छोऽनवाक्येगेणेः * कपालानृपदधातोति ब्राह्मणञ्चाखातं, ATSTA- भुवाक्यो AWS मध्यत उपदधातोति | तच धोरतनप्रतिपादकं प्रथं ममन॒वाकमा₹ | ५९) “यास्तेश्रग्े घोरास्तनुवः ° यञ्च वयं Pew” (*)दति। हे wa, ‘a तव सम्नच्धिन्यः, घोराः» श्रत्युयाः, तनुवः, न्याः, सन्ति, कास्ता दति चेत्‌ चृदादिभिरमत्यन्तेरष्टाभिः we: प्रतिपादिताः दे ‘aa’, ‘a’ तव सम्बन्धिन्यः, “एताः oar,

* खअनुवाकल्लतायगे[रति E fatragauqa: |

8 प्रपाठके RQ अनुवाकः

मतिश्च “J nN A 1 ATA i रतास्त WH घारास्तनुवः। ताभिर्‌ यौसान्देष्ट aN वयन्दि्५॥ अतु RI

श्रथ चयोविंभाऽनुवाकः। “५ च्जिक्‌ सिति fate fra) उष्णा शोता च। उग्रा भीमा wi सदाशनीं सेदिरनिरा। ware Ba घोरास्तसुवैः। ताभिरमुङ्गच्छं -येऽसमान्देि। यन्तं वयन्दिष्मः^ श्रतु° ररे॥

"तनुवः, ताभिः तनुभिः स, "यः" श्रसाकब्ेष्टा, यञ्च द्यः ¦ "असु " दिविधमपरषं, "गच्छ" :

द्रति सायनाचाय्यैविरचिते माधवोये वेदाधप्रकाभे यजु - रारण्के चतु थेप्रपाठके इविंशाऽनुवाकः॥ Vz |

श्रथ चयो विंशाऽनवाकः श्रथ चोरतनू प्रतिपादकं दितोयमनुवाकमा | ("faa aifefaqg ° यश्च॒ वयं few) इति। ल्िगादौन्यनिरान्तामि तमुनामानि | अन्यतपवेवत्‌ दति सायनाचाय्येविरदिते माधवोये arama. यज- रार्यके चतु थप्रपाठके चयोविंशाऽनृवाकः॥ २३॥

* avifaata J चिडितपुूतकप्राठः। स्तिडितश्ेति 9, fufs- तपुसतकपाठः। 3

ass ते्तिरमे श्वा रखके

ज्य च्वतुर्भिाऽभवाकः (धनि ध्वान्त war धनय निलिम्प विलिम्यश्च fafera:® अतु ° २४

अथ पञ्चविशाऽनु वाकः | Ogg धुनि ध्वान्तं wre ध्वनयः

~

अथ चलुरविराऽनवाकः अरदणप्रतिपादकं प्रथममनुवाकमाइ | ().धुनिख tart ख॒ ° fatwa fafan™ इति धन्यादोनि सक्त पानि मखगतार्गां मरद्िशेवाणां मामधेयानि। एतद्रूपं कपा ग्यवतिष्टामोल्यथेः* दूति सायनाचा्यीविरदिते माधवोये वेदाथप्रकाभरे यज रारण्छके चतु्पपाठके चतुविभऽनुवाकः॥ ९४

अथ पञ्चविशोाऽभुवाकः। | मरद्भणपरतिपादकमन्‌वाकान्तरमा₹ ^^)“ Say धुनिख ° wa परेत्य विपः") इति उग्रादीनि सहमानान्तानि अप्त ~=

° कपायान्यवतिरुन्तानिल्रय इति E विजि तपुूकपाढः |

8 प्रपाठक ९१ अनु वाक्षः। use

सहसन्ञार्ख WATE Ware aware रत्य प्रत्य fafa’ असु° २५ | अथ षद्धिंशनुवाकः।

“शरहेाराचे त्वोदींरवतां अधमासास्बोदंश्जयन्तु।

| AST SE ILL TNT NT SES ELLE ELD LDL TG LEN LETTE DET OL AES STEEN AL ELLE LAE ETE AID Ices

wef wenarat मरदिशेषार्णं मामधेयानि। सहखादौनि fafea इ््यन्तानि षश्ामामि विकर्ितानि। ्रनुवाकडयोक्रं vega कपालेापधामे विकख्ितं। उन्तरगणे च॒ गामषट वं पुनरविंकल्पितं

इति सायनाचायग्यविरचिते माधवोये बेदार्थप्रकाञ्रे यज्‌- TUG चतुयप्रपाठके पञ्चविं्रोऽनुवाकः २५

अथ षद्िणाऽनुवाकः कल्पः! यरि wagd वा महावीरं वास्तेनापरेत्‌, गारेपत्ये खवा तिं year, ग्रहराज वादोरयतामिति पा- aq (“serra नोदीरयतां ° संवत्छरस्बाहन््त १८९) इति चोरस्य नामनिर्दे शाथैः ‘war,’ इति wee: हे देवदन्त- नामक चार लामरशाराचरेवते 'उदोरयर्ता" उङ़मयतां श्रध॑मा-

खटेवताखलां “उरोश्जयन्तु' wees जयन्तु मासरेवतास्तां 82

५९६ - तेसिरीये रण्के -

AAT अपयन्तु | WAIT पचन्तु संवत्सर Wal इन्वसो Bae २९ अय सप्तविंशोऽनुवाकः | ` Wez फट जहि दिन्धी भिन्धो इन्धो कट्‌। इति वाचः क्रूराणि" अनु° ROU

=

श्रपयन्त्‌' वडा पक्षं प्रवन्ना | तुरेवतास्तां सम्यक्‌ पक्त FIAT संवत्सरे वस्वा “wy मारयतु

दति सायनाचाव्यैविरविते माधवोये Fernand वज्‌ रार प्के चतुर्थप्रपाठके षद्िंशाऽनवाकः २६॥

wa सप्तविंशोऽनुवाकः | |

आभिचारप्रकरणे ब्राह्मणे TEM, यदाचः FCAT वषट्‌ करोति tft तदेतत्करुरमाइ Cae फट्‌ अहि ° दति वाचः क्रूराणि") इति भत्सेनदयोतकाः खडादयस्रुयोऽन्‌- करणशब्दाः दननच्छेदनभेदनवाचकानि* तु क्ियापदानि। ‘afa’ एतानि afguria, वाचः, च्रुराणि' इति सायनाचाय्येविरचिते माधवोये बेदा्थप्रकाे यङ रार्छके चतुथप्रपाठके सप्षविभाऽनुवाकः Rou

* चदेदमभेदनङ्ननवाचकानि दति BE विडितपुसतकपाठः।

9 प्रपाठके Wc श्नमुवाकः। ५९५

अरय श्र्टाविध्ोऽनृवाकः Of ve विचरंनल्याश्यस्व | wif पशमन्तमिश्छं वञणामुब्दोधय Tees UAT प्रहर Aisa: | Oma भिना संब॑दख | walt

अरय श्रष्टारिशेऽनुवाकः। | ae) यदि wa चरत्खेकटक उत्तिषठेत्‌। fam cx facreanmada urafiaaaa दति पाठस्तु (faa इन्द्र विचरनत्स्याशयसख ° खपताऽश्य प्रहर भाजनेभ्यः”(२) दति | एकाकिलेनारण्ये सश्चरन्‌ वत्छान््मारयति यः ace सोयं एककः, तद्ाधनमच प्राथ्ते* | दे ‘ex,’ "विगाः' agra टकादियोाज्य, axe “विशेषेण “चरन्‌, ‘area’ तमे- कटं माधितद्कुर्‌ BTR,’ ‘WAR’ ae भक्तयि- तमायातेः पश्ररभियेक्तं॑तमेकटटकं, “Sori? निद्राणं, गच्छ गला (दुविदचं' दुनुद्धि शलं, रसु एकट कं, ‘ag’ sada, बाधय | यथया खपन्तं gy प्रहारेणां बाधयन्ति, तथा वख- प्रहारेण मधय बोधयेत्यस्येवाथेः स्पष्टसुच्यते। खपन्तं एनमे- कटकं, “भोजनेभ्यः वत्छभक्तणेभ्यः, निवारयितुं wey’ मारय, इत्यथः TT | उभयत श्रादोषयास्कमसमे THM! wT श्रि

- * प्राथयति xfa D fefsageaara: | eanyiia xfs 7 चिडितपुस्तकपाठः।

yac वेन्तिरीये चारण्यके `

मृत्युना संव॑दस्व नमस्ते HA भगवः८०। रस्त शपे नम॑ः | feed मम॑ः। चिस्ते नमः॥ चतुस्ते मम॑ः। पथ्चहृत्व॑स्ते नम॑ः। द्‌ शत्व॑स्ते नम॑ः Ware स्ते नम॑ः। आसहललत्वस्तं aa | अपरिमितछ- त्व॑स्ते नम॑ः नम॑स्ते अस्त मा मा हिसीः १॥ चिस्ते ममः, सप्त च॑ च्नतु° २८ I

ना संवदखेति। weg) (nt अग्निना सवदखख ° awa ag wre’) दूति & “म्न, Tene मूल- भागवर्तिना “श्रप्मिना, उस्लमकाग्रभा गवन्तिना TE, ‘Wage’ एक- aa दन्तुमेकमल्यं wgfe रे शत्यो” मूलभागखिताभ्निपेरित, aga श्रग्रभागख्िताभ्िपररितेन स, “खवद ख' एकटकं इनत संवादमनुमतिं कुरू ₹द भगवः" रेवया गण्युक अपरे; ‘A’ तुभ्यं, "नमस्तु"

कर्य; | श्रयेनमनुतिष्टन्ते eet WH नम दृत्यनुवाक- RICA पारस्तु Oat we नमः ° मसते शरस मामा हिश्सीः(९) इति | टकदशेनाटत्यनृसारेण नमस्काराद- ्तिवाक्यानि योाजनीयामि। यदा सषृदेनेपि eet मनः HATA: | THATS AAT STE

efi सायनाचार्यविरचिते माधवीये «aerial वज रार ्छके चतुथेप्रपाठके शर्टाविभ्रोऽनुवाकः ९८

8 प्रपाठके We अनुवाकः | yee

श्रथ एकोगविभऽनुबाकः | (५असदं सुखा रुधिरेखाव्यक्तः। यमस्य दृतः शवपादि- धावसि wa: सुपः कृणपन्विषेवसे यमस्य दतः

श्रय एकानविंशाऽभवाकः॥

कष्य: श्रय यदि wy. शालाढठका भयेडका दीधेमुख्यसको wage: शकमिवा वरेत्‌, “aeqye:” “यदेतत्‌” “रोषितः” “दो्ष॑सुखि “cenggn:” “यदेतद्भुतान्यनवाविश्च' “mare qaqa” शत्येतेयथालिङ्गमभिमन्‌ ये स्छाकमत्यसनादि समानमि- fai aa गभ्रविषयमनुवाकमा₹ “अररक रधिरेणाव्य- m प्रहितो भवस्य चाभथोः"८९) इति ‘zy परचिवि- शेषः दे ग्यप्र लवं ‹विधावशिः विविधन्धावनङ्राषि, शवम- ज्विच्छन्‌ सर्वे सञ्चरसि कीदृ, WEE FEE रक्त सुखे यसवासो aew, wa Peat ‘<futu, मुखस्य we लेपिलात्‌ ‘vem, Coumfaftfa निखेतुमश्क्यः, ‘ane, ‘ea,’ war fe acfag wz प्रेषयति ववत्‌ पद्यते शओोघ्ङ्गच्छति दति ‘aor लं रक्मा- waniae great amar “टः, शोभनो परौ शचपत- गमे यस्यासा सुपणेः,' | तादृ श्रस्लं कुणपं" wa, "निषेवसे" नितरां सेवसे सायं we: "यमस्य प्रेताधिपतिदेवस, ‘wae’ परमेश्वरस्या मयामिण्टः, ‘TART.’ एतयोः, दूतः, भवे हि यमं

५१५० Shade आरण्यके प्रहिता भवस्यं VTA” अनु° २९ श्रय विभाऽनुवाकः | ` (एयदेतषकसे War वाग्देगव्यभिरायसि दिषन्त मेऽभिर7य। तं शत्या मृत्यवे नय आत्याऽऽतिमा- चतु | Bae ३०॥

प्रेषयति, wag wh wa: साच्तात्परम्परया चोभयेोदूतः सन्‌ दह प्रहितः" प्रेषितः

इति सायनाचाय्थं विरचिते माधवोये बेदाथेप्रकाओे यज UTAH चतुथप्रपाठके एकेन विंगे(ऽनुवाकः २९

श्रथ चिशोऽनुवाकः

अरय शालाटरकविषयमनृवाकमाद (५)“यद्‌ तदुकसे ग्ला ° श्रात्या्तिमाच्छंतु"९) इति टकः क्रोष्टा, दे "वाम्देवि' ध्वनि- देवते, 'ठकसेा war ठकादुत्यद्य, “श्रभिरायसि' whige शब्दं कराषि, इति ‘aa, तन्‌ “एतत्‌, ' ‘a, fara, wii wey "रायः शब्दं BE Saar टकरूपं ‘a’ ‘fava, aay मारकाय देवाय, ‘awe प्रापय ‘ey fara, राता, रोगेण, “MPA दुःखं, ATG’ प्राप्नोतु

दूति सायनाचाय्यविरक्िति माधवीये वेदाथंप्रङाभरे ay- TR चतुथेप्रपाटके जिंशाऽनुवाकः Rol

8 प्रपाठके ३२ खमुवाकः। ४५९

श्रय एकचिंशऽनुवाकः

(यदीषिते यदि वा खकामी। भयेडका वद॑ति वाचमेतां | तामिन्दराग्न ब्रह्मणा संविदान | शिवाम- सभ्यं ay देषु“ ayo २१॥

अय दाचिंशोऽनुवाकः

(“"दधमुखि TET | are दक्षिणता वदः यदि

श्रथ एकञिंधाऽनृवाकः

भयेडकविषयमनवाकमाइ (\).'यदौोषितो यदि वा ° wed weg”) इति एडका मेषः, युदव्यसनयक्षः wasn, तन्दुटटेव भीत्या AIST: पलायन्ते "यदि, केनचित्‌ ‘Sfaavt प्रवत्तितः, "यदि वा,” “खकामी" खेच्छावर्तो सन्‌, ‘wat’ अयमार्णा, "वाचं वदति' ध्वनिं करोति। & ‘cage,’ ब्रह्मण" परमेश्वरेण सद, संविदान" एेकमत्यङ्गता, ‘Tard’ TATU, “ग र- षु." श्रसमदोयेषु, ‘at वाचं, “शिवां सुखकरी, ‘wud’ कुरुत

दति सायनाचाय्येविरचिते माधवोये वेदायेप्रकाग्े यङ्ग रारण्यके चतुथेपरपाठके एकजिंभोऽनुवाकः २९॥

श्रय दातिशोऽनृवाकः | दोर्धमुखौ विषयमनृवाकमाइ (\“दौचेमुखि ety ° दिष- wi overran’) इति ‘Trea काकस्तो, गदभ वा, ‘Tar

* can इति DF fafeaquacamia: | + ufaa इति E fafsaqengta: | gx

WLR तेत्िसेे खार एके

दक्िणतेा वद्‌ाद्िषन्तं Asta” | अनु ° ३२ अरय जयस्िथोऽनवाकः |

Ogee BIA | CATT AAAS" | रघ्॑सान्दत Baa: | Afaat नाश्याऽम्र ` अतु° 82)

इनः यस्याः सा दुएः.। दे TYG, 'दौधमुखि,* “दत्तः दक्िणभागे, ‘are वदः' ष्वनिग्धा कार्षा, "यदि दक्तिएभागे, वदात्‌' शब्द द्याः, तदा "मं ‘Gari,’ “श्रवबाघधख' विनाश्य

दति सखायमाचाय॑विरदिते माधवीये वेदाचप्रकाशे यज रारण्यके चतुथं प्रपाठके द्वाजिभाऽनवाकः॥ २२१

qq चयस्तिाऽन्‌वाकः |

उलकविषयमनव्राकमाद OO“ qaT SR ° तमित ना- जरया ऽ" Weta उल्लकः, काकविरोधो धूकः, साय "उलूकः, त्यात्‌" अनेन प्रकारे, “HANA MATA! कीदृ ्नः, दिरण्व- xa afar यसा ‘fetus,’ श्रयावत्‌ कृष्णवणेम्‌खं य- स्यासो “श्रयोमृखः, सख यज्ञविघातिनां ‘cael’ “दूतः, खन, समागतः Ewe, “a उलूकं, "दतः स्थानात्‌, "नाश्य,

दूति सायनाचायविरचिते माधवोये बेदाथैप्रकाथे AAT TER चतुयैप्रपाठके जयस्तिंथाऽनुवाकः॥ FR Ul

8 प्रपाठके १४ AAAs: | ५५९

अथ चतुस्तिश्राऽन्‌वाकः। ("यदेतद्भुतान्धन्वाविश्यं दवीं वाचं वदसि fe- षतं नः परवद्‌ | ATA मृत्यवे नय | TAT ्तिमाच्छन्तु अभरिनाऽभ्निः संव॑दतां॥ अतु ° २४॥

श्रय चतुस्तिशाऽनुवाकः

अथय तापशष्ट विषयमनुवाकमाइ (१)“यदेतद्धु तान्यन्वा- विश्च ° श्रग्निनाऽभिः संवदतां" cfal यकचराक्तसग्रहाविशि मन्थो यद्वदति तद्धिषयमिदमुच्यते . यक्तादिग्डतानि प्राणिनः ममुव्यान्‌ अ्रनप्रविश्च “देवों वाचं मनव्याणमयेग्यां काचिद्धाच, ‘aefa, इति ‘aq,’ “एतत्‌, एतेन वचनेन, “नः श्रस्माकं, "द्विषतः" श्चरन्‌, "परावद" पराण्डता यथा भवन्ति तथा वद wat,” यक्तादिरूप“खत्यवे" परमग्डवयुरूपाय* Zara, "तान्‌! दिषतः, ‘aa प्रापय नते दिषन्तः, Mele रोगेण, ‘ofa’ दुःखं, wreaay प्राभ्ुवन्त्‌ श्रसिन्नयं “्ग्निना' उस्टुकमुलभा- waft, ‘af’ उस्दकाग्रवर््ती, ‘dagat संवादमन्‌मति करोतु

दति सायनाचाय्यंविचिते माधवीये वेदार्थपरकाञचे यजरा- TUR चतुथेप्रपाटके सतुस्तिंभोाऽनुवाकः

* qcawena xfa D fafsaqaanta: | 3.x 2

५५७ तेन्तिसीये खार रके

अथ पञ्चजिंशाऽनृवाकः। ("प्रसारय सक्यै। पत॑सि। wanes निपेपिं च। मेह कास्ट TASHA” अतु° ३५॥ | AQ षर्चिशाऽन्‌वाकः | (शिशा त्वा किमे इन्मि। aa जमदभिना। विश्वाव॑से्ेद्यणा इतः | क्रिमींणा£ राजा श्रये षाश

aq पञ्च चिशेाऽनुवाकः।

श्रथ शकुनिविषयमन्‌वाकमाड (\)“प्रसायं सक्थ्यो ° मेर कस्य नाऽममत्‌'*(९) इति य्ामगरुनादो Kae चकः aw शकुनिः, डे wer ‘aa WETS’ ऊरू प्रता रत्वा, "पतिः “सव्यभसि' वामश्च, “निपेपि च' पुनः पुननिमो - लयसि Wi तेन दाषेण ‘ce’ श्रख्िन्‌ देशे, कसय न' कस्यापि परुषस्य, "माऽममत्‌' रोगे मा भवतु

इति सायनाचाय्यैविरविते माधवोये Aarne यञ शारण्छके चतुथेप्रपाठके पञ्चचिभाऽनुवाकः vey

ay षडचिभाऽनुवाकः | कल्यः यदि घरमधृक्‌ fafa स्यात्‌, भ्रज्रिणा ला किमे ¥- गमीत्यनुवाकेनास्याः क्रिमोन्‌ दन्यात्‌ श्रपि वा सावंचिक मेतत्‌ प्रा- यथित्तं क्रियेत दति। weg) “afar ar क्रिमे दमि °

प्रपाठके 89 च्यनुवाकः ५५५

स्थपतिर्हतः | श्ये माताऽथ पिता। अथा स्थरा अथे AAT | अथा कृष्णा अरथा WaT | अथा Al- शातिका wary श्वेताभः सह सर्वे इताः असु ° ३६ श्रय सत्तजिशेाऽनुवाकः। (“आहरावद्य | तस्यं हविषा यथ तत्सत्यं यदम्‌

Barf: सवे wae इति दे “क्रिमे, घमंधुगादि वर्तिन्‌, ‘afaat, ‘awa,’ “जमदग्निना, मरर्षिणा श्रनग्टददोतः श्र at ‘efi “विश्वावसेन्रद्यणा' विश्वावसुसंन्नकस्य nade मन्ते ,“करिमोर्णा, "राजा" खामी, "इतः" श्रपि,' "एषा" fant, 'सखपतिः' अन्यापि राजव्यतिरिक्रः प्रभुः, ‘va: श्रपि तव "मातत," इता, तथा तव “पिता न्यपि क्रिमयः “Wer, “चुद्राः, "हष्णाः,› Wan,’ नानाविधा “wat: श्रपि श्राश्नातिकाः' श्रागल्य शाव्यमानाः श्रस्माभिरोेव बाध्यमाना गवाश्वादिश्रोरेषु वत्तं माना दंशयुकादयः स्वपि, eta: किमिजातिभिः, ‘ey,’ मारिताः |

दूति सायनाचाय्येविरचिते माधवीये वेदायप्रका्े यज्‌- रारण्छके चतु्प्रपाठके षडतरिशाऽजुवाकः २६

श्रय anfairs नवाकः। कल्यः यमभिचरेत्तस्य लेाडितमवदानं war श्राइरावद्य

१५९ ते्िसोये खार एको यमस्य अम्भ॑योः। आदधामि तथाहि aq खण फ्‌ ससि श्रनु° ३७॥

यश्च श्रषटचिंशोऽन्‌वाकः। (ब्रह्मणा त्वा शपामि ब्रह्मणस्वा शपथेन शपा-

श्टतसेत्यमुवाकेन जयात्‌ दति! weg (*श्राइरावद्य ° खण फण्‌ afta’) दति ‘aur यागकाले, ‘sare’ “दविषः” पक्षं दविः, “wae WATTS, Fe इति तथा शत्रा लोहितं दितोयं “त्राहर” श्रागय। “ay शच, "यमस्य, ‘waar’ दन्तयोर्मध्ये, श्रादधामि' स्थापयामि' इति ‘ar,’ "तत्‌ aa "तत्‌" कार्यम्‌, ‘auf’ तथेव we! दंथनध्यनेरनृकरणरूपा quay शब्दा, AT यया भवतस्तथा WaT मारितासि

efi सायनाचाय्थैविरदिते माधवीये Faraway यज रार ण्छकं चतुथ प्रपाठके सप्नतरिभोऽनुवाकः

रथ अष्टचिंाऽनुवकः | कल्पः यमभिग्याररिष्यन्‌ स्यात्‌ चिराजरावरं ब्रह्म चये चरित्वा arg एनमभिव्यादरेत्‌, ब्रह्मण at शपामोत्य- वाकनति पाठस्तु (“ब्रह्मण at शपामि ° FATT मत्पद्य gar इति शत्रो लां देवदत्तनामानं ‘age’ मन्तरेण शपामि श्रापयुक्तं HUA AGG? परमात्मवस्त॒नः, ` पयन्‌ जा- + खट फटशब्दा इति EB चिद्धितपु्तकपाठः।

8 प्रपाठक ३९ च्यनवाकः | ५५७

मि। घोरेशं त्वा गणां wan प्रष्ठ tea त्वाऽङ्गि- रसां मन॑सा ध्यायामि | seed त्वा धार॑या विध्यामि | अधरा मत्पचसवासै ° अन्‌ ° ३८॥

श्रय एकानचलारिशेाऽमवाकः

("उत्तुद शिमिजावरि तष्येजे तस्य उत्तुद गि-

cera, at “श्पामि' गृणा ' महर्षिं, सनन्धिना "चो- रेण" say, ‘war,’ लां Fe “श्रक्गिरसां' मदर्पणं, wafer निद्रेण Gay, "मनवा," नवा, wef | Tee पापशूपस्य FCAT खन्न पस्य, शधारया,' at "विध्यामि. war रे 2- वदन्तरूप, त्वं ‘ay अरभिचरितः* geet, “श्रधरः, "पद्य" ्रवाचोमः पतिता भव

दति सायनाचाय्थेविरचिते माधवोये वेदार्थप्रका्े ay- रार्छके चतु येप्रपाठके श्रष्ट िंशाऽनवाकः॥ ८॥

श्रथ एकोनचतारिभोऽनृवाकः |

कल्यः यं दिव्यात्तस्य गेष्टेष्वचतमेषधोन्िखनेत्‌, उत्तुद

शिमिजावरील्यनुवाकेन aft वा गेष्टसयेवादकषिणं दाबाडमे-

तेनेव विचालयेदिति mea, “one जिमिजावरि ° * सभिवदत इति 2 विडितपुरतकपाठः।

Th तैत्तिरीये ररक

Tamang | मरीचोरुप age | यावदितः प्र - स्तद्‌ दयाति we | ताव॑दितैऽमुन्ना श्य | यौऽस्मान्दे- fei यञ्च वयं fea) अनु° ३९

श्रय चत्वारिशाऽनुवाकः |

Wapia: सुषा aa: सुवा qa: सुवः। भुवा-

aq वयं fan इति कषिमन्तरेण खयमेवेत्यना ‘fafa- जावरी, & तथाविपैषधे, ‘sae’ way यथितं कुर हे- “तच्पेजे' तस्व WAT समुत्यने Brad, तदीये ‘aw,’ vfs a ‘sae’ तते ere ae ला “गिरौननुप्रवेशय' | ततः मरोचोः दा वाभ्िर स्मन्‌, ‘sa’ प्रापय्य, ‘waz’ सम्यक्‌ freee “खयः, यावता कालेन दतः" देशात्‌, "पुरस्तात्‌ पवेस्यान्दिभि, उदेति, "तावता, कालेन, ‘Tay देशात्‌, रमु" ZX, say "नाश्यः

दति सायनाचा््यंविरचिते माधवोये वेदाथप्रकाश्चे यज- रार थक चतुर्थप्रपाठके एकानचलारिथोऽनुवाकः २९

श्रय चलारिशोऽनुवाकः। कर्प यथुद्गाता पुरूषः साम गायेत्‌, श्रध्वयुरेवेतेन सा - दरायेत्‌ waza: खुवरित्यनवाकेनेति। पाटम्तु onze: gar

8 प्रपाठके ४९१ खमबाकः। wre

sofa’ भुवोऽधायि भुवाऽधायि। qenfa नृम्णं न्‌- म्खायि नृम्णं नृम्णायि नृम्णं निधाय्याऽवापि fa- धाय्याऽवापि निधाय्याऽवापि। अस्मे Wet! सु- वणेज्छातिः) wae ४०॥

श्रय एकचतारिशाऽनुवाकः।

(“पृथिवी समित्‌। तामभिः समिन्धे साऽभि६स-

waa: सुवः ° Gauri) इति एते सवं साभवि्रेषाः | चमन्तरेण स्ताभेरेव खरविषष्टेः साम श्रागायेत्‌। गानाथा तज AMS रादयस्नयो लेका दृटा थप्रदाः सन्त्‌, विशेषतः भुवः, सकाशात्‌ “श्रधायि स्व॑मिष्टं सम्यादितं मुभिमेनव्येमेन्यते, अभो्टलेन wed इति ‘qa सुखं, qed ga सत्यपि पुनः “aay सुखं, wal ‘fray’ नितरां सम्पाइनोयो भागः, “warfa’ ara 1 गल्या वातिघातः “एकारो रेवतासम्नोधनाथैः हे रवते रस्ये" अस्ता सु, ` सुवथैच्यो तिः" सुवणं समानं arf: सम्पद्यतां

fa सायनाचाग्येविरचिते माधवोये वेदाथेप्रकाश्चे ay- रारण्यके चत थेप्रपाठके चल्ारि्ोऽनुवाकः °

अय एकचलारिंभाऽनुवाकः खच श्रवान्तरदोच्ां व्याख्यास्याम इत्युपक्र म्याभिदहितं, wie

* भुवेोडायि इति वाकं 0, I, J विङितपुसतकानां quad qua, भाष्ये तु “भुवोऽधायि इति पाठ रब ewe | 3x

uge ते्तिसोये खारण्करे `

fared | तामह समिन्धे। सा मा समिंडा। आयुषा तेजसा | वचसा श्चिया यशसा ब्रह्मवर्चसेन w- area समिन्तार साहा | अन्तरिक्ष समित्‌ ॥९।

तां वायुः समिन्धे सा वायुर समिन्धे। तामह समिन्धे। सामा समिडा। आयुषा तेज॑सा | Te सा भिया यशसा ब्रह्मवर्चसेन | Waa समि- न्ताः SITET?) Oat समित्‌। तामादित्यः स- frat ne

श्रादुम्बरौः समिधो चुताण्वक्रा. अभ्यादधाति, ufaat सभिदि- रछेतेर्मन्बेरिति तच प्रथमं मन्धमा (१)“'एयिवो समित्‌ ° श्रन्नादयेन समिन्तारखाषहा",८९) इति एयिवो," 2am, स- म्यग्दौप्यमागलात्‌ समित्‌." treads ‘at’ एथिव्यास्ां समिधं, ‘afir, रेव, “समिन्धे सम्यग्दोपितवान्‌ ‘ar एथिव्याख्या समित्‌, “afd, रेवं, “समिन्धे सम्यग्दोपयति ‘at एयिवो- eat समिधं, “wt,” "समिन्धे" सम्यक्‌ प्रकाशयामि ‘ar देवता, मया समिद्धा, सती, मां श्रायुरादिभिः समिन्तां'* सम्यक्‌ प्रकाशयतु ‘aay’ शरोरकान्तिः, "वचैः" areata:

श्रथ दितोचटतोयमन्लावाह ९“. रिच रसमित्‌ ° अल्ला

* समिन्धतामिति 7 चिडकितपुरूकपाठः।

8 UUISH 8९१ GAM: | ४५९९

साऽऽदित्य६ समिन्धे | तामह समिन्धे। सा मा स- मिंडा आयुषा तेजसा वच॑सा श्रिया यशसा AGATA | अनायन समिन्ताः TET” | प्राजा- पत्या मे समिदसि सपनक्षयणी | खाठ्व्यहा मेऽसि खारा | Ome व्रतपते त्रतश्वरिष्यामि ३॥

तच्छकेयं तक्के राध्यतां वधै ब्रतपत आदित्य ्रतपते। व्रतानां वृतपते ब्रतश्वरिष्यामि। तच्छकेयं

देन समिन्ता९ aren’) | (Sit: समित्‌ ° च्रन्नायेन समिन्तार aren) इति पवैवद्यास्येय चतुथे weare! (*“'प्राजापत्या मे ° areeret मेऽसि wearer) इति हे समित्‌, ववं “प्राजापत्या ' प्रजापतिसम्बन्धिमो, gars पैरिविनाश्ननो, ‘a 'समिदसि' सम्यग्दोपिकाऽसि। तस्मात्‌ मे" मम, “भआरादव्यद्ा अरसि' भ्रचरुघातिनौ भवसि | खाड- तमिदमस्त कल्पः। श्रथ देवता उपतिष्ठते, we व्रतपते त्तं रिष्यामोति। weg) “Cag व्रतपते ° ते cai) दति। ₹े waa’ श्रवाग्तरदौकारूपस्य बत्रतस्य पालक WH, “तरतं, इदमद “चरिग्यामि' लतमसादात्‌ तत्‌" बतं, कन्तु" “शकेयं, शक्रा Ward मे मदोयं, ‘aq’ aad, ‘wal’ सग्डद्धि गच्छतु वायो व्रतपत इत्येतस्मिन्‌ उन्तरस्मिन्‌ व्रतं चरिव्या- 8१2

५९२ तित्तिरये qrew

तज्ज राध्यतां" (“द्याः समित्‌ तामादित्यः स- मिन्धे। साऽऽदित्यर समिन्धे | तामह समिन्धे सा मा समिदहा seer तेज॑सा ॥४॥ `

वचेसा frat) यश॑सा ब्रह्मव्सेनं अन्रा्ेन समिन्ताः स्वाहा अन्तरि समित्‌। तां वायुः स- fat) सा वायुध्समिन्धे। तामह समिन्धे | सामा afar | श्रार्युषा तेज॑सा | Tea शिया ॥५॥

GLA ब्रह्मवर्चसेन | HATA समि न्ताः स्वाहा | पृथिवी समित्‌। तामभिः समिन्धे साऽभरिर स- frat | तामह समिन्धे। सा मा समि्ा। आ- यषा तेजसा | वचेसा धिया यशसा ब्रह्मवंसे

मोत्यादिकमनुषज्यते | एतद थमेव चतुथमन्ते पृनराखातं। ATTA cere पुनरपि बतानामित्युक्गिः शत्छलब्रतसीकाराचा A cA ane

कल्यः Manas: समिध ware श्राटततेर्दवता sqe- येति ores Oe: समित्‌ ° aqme तदे राधि""(९) इति ्रतावसाने Aa “श्रचारिषं, इत्यादिग्डताथेवाचिश्रण्द प्रयोगः तद्धि चतुषु वेदत्रतेष॒॒सम्यत्रतमित्यभिधोयते। एतस्य प्रबग्येङ्ग- लाभाषेपि श्रटक्रियकाण्डाक्रमग्लसापे्वात्‌ wierd एतच

प्रपाठके ४९ न्‌ वाकः ५९द्‌

अन्नाद्येन समिन्ताः खाद प्राजापत्या मे स- facfa सपल्य॑णी। खाठव्यहा मेऽसि are | आदित्य व्रतपते व्रतमचारिषं। तदशकं तममे | ne =| ~ | a राभि। वाये व्रतपतेऽग्ने ्रतपते। व्रतानां वृलपते वतम॑चारिषं तदं शवां तन्ते राधि५॥ समित्‌, समिन्धे, वतं चरिष्यामि, तेज॑सा, श्रिया, यशसा ब्रह्मवैसेन, अष्टो चं अतु° ४९॥

श्रथ दिचलारिशऽनवाकः | Oqeay वातः पवतां मातरिश्वा शन्न स्तपत्‌ खयः

खचकारेण fad, wat सवंषाममृवाकानां प्र तोरभिव्यादार- यति, प्रथमेन्तमयोवात्त मेनान्‌वाकेन शान्ति एतेति

इति सायमाचाय्ेविरचिते माधवोये वेदायप्रकाभे यज्ञ रारण्थके चतु येप्रपाठके एक चल्वारिशाऽनुवाकः ४९

अथ दिचलारिभोाऽनुवाकः। कूपः WAG मद न्तीरूपस्पुश्सोत्त मेनामुवाकेन भान्ति wife, एवं ard प्रातः प्रवग्यापसद्धां वचरन्नोति aferaa- वाके प्रथमं amare! ()“wer वातः ° प्रतिधीयर्वा८९) इति।

ude तेत्तिरीये खार ण्णरके

अहानि शम्भ॑वन्तु नः शः राचिः oferta” | Ow- मुषाने ब्थुष्छतु शमौदित्य उदेतु नः | शिवा नः न्तमा भव AISA सरस्वति। मा ते व्याम संहि,र। (रदाय वास्वसि वास्तुमदास्तमन्ता GAH मा वा- iar Way: भूयादयौऽसमान्दे्टि we वयं

"मातरिश्वा श्रन्तरिच्निवासी, "वातः," ‘7’ श्रस्माकं, ‘W सुखं, यथा भवति, तथा, "पवतां" ‘aa: af तथेव ‘aaa’ ‘aufa, श्रपि ‘ay अस्माक, ुखकराणि भवन्त्‌" राजिः,” च्‌ सुखकरौ सम्पद्यतां

दितीयं ererare 1 (र)““्रमुषा ना युच्छतु ° माते वोम संदू- fr इति ‘sar’, रेवी, "नः श्रस्नाकं, सुखकर प्रभातं करोतु | शश्रादिव्यः,' चास्माकं सुखकरः उरेतु"। हे सरस्ति,' त्वे नः! स्मान्‌ परति, ‘faa’ wage, ‘waar अतिशयेन स्वापद्रवश्नमनो, ‘Sawa’ GE Gant, ‘aa’ ते संदू शि" तव aera सति, ‘ara’ Fae, “AT, "zz

waa amare! (९).“दड़ाये ang ° यं eaafew दति हे शमे लं ‘aera’ धेनुरूपाया cigem:, ‘are w- सि'निवासखानमपि | aa जगत्‌ amare "वास्ठमत्‌' निवास- स्वानयक्रं भवतु | वयमपि व्वप्रसादात्‌ ‘argam:’ निवासस्वानयु - क्राः, WATS’ | 'वास्ताः, निवाससख्छामात्‌.मादित्स' विद्धिन्ना मा-

9 प्रपाठके ९२ अमुवाकः। ५९५

दिष्मः(* | ("प्रतिष्ठाऽसिं प्रतिष्ठान्ते gare मा प्र- तिष्ठा fare छप्रतिष्ठः भू या्ेऽस्मान्देष्टि यं वयं faa (“श्रा ata वाहि मेषजं वि ata वाहि ax: | त्वः fe विभषा Sarai दृत शेय॑- AY | Caras वातै वात ्रासिन्धाराप॑रावतः॥१॥

ग्यास | ‘fe’ यस्मात्‌, "वयमेवंविधाः तस्मादस्माकं fata: ‘a’ Sal, यख Sa, सायं “श्रवास्त॒ः' निवासस्थामरद्िता शयात्‌ ti

sa चतुथे amare (*)“प्रतिष्टासि प्रतिष्टावन्तः ° डटि यं वयं few दति प्रतिष्ठाः श्राधारः। श्रन्यत्‌ पुवेवत्‌॥

श्रय पञ्चमं मन््माडह (“श्रा वात वाहि भेषजं ° दे- वारां दूत यसे) इति हे "वात वायो, मे भेषजं, यथा भवति तथा, श््रावारि' sar प्रति सवेता वातदुर शे "वात, ‘axa: पापमस्ति, तत्‌ ‘faarfe’ fave गच्छ | यस्मात्‌ ^," °विश्मेषजः' इति fore चिकित्छकः, “देवानां दूतः, सन्‌ Say गच्छसि

श्रय षष्ठं मन््माह (““दाविमो वतो ° परान्यो

वातु axa ofl ‘car लाके दृ श्वमाने, ‘St वाती," शआ्रासिन्धोःः समुद्रसदहिते प्रदेशे, “श्रापरावतः दूरव्तिलाक-

५९१ ` तै्तिसोये खार स्के

दक्षं THT श्चा वातु पराऽन्छो वातु यद्रपः 1 (यदा वात ते गृहेऽतस्य निधिरितः। तता ना देहि जीवसे ततौ ने पेडि भेषजं तता ना मद्‌ आवै» (वात वातु मेषजः शंमूभेयाषना

हृदे प्रण आयुं पि तारिषत्‌ “इन्द्रस गृहा-

यक्ते देशे, “वातः सञ्चरतः | शान्तो वायरेकः, तीत्रोऽपरः* तयोर्मध्ये “wr एकः श्रान्तः, A मम, ‘<a श्रावातु' सुखं सम्यादयतु। “अन्यः, AAT वायः, "यद्रपः" मम यत्पापमस्त, तत्‌ “परा वातु" विनाश्यतु §

श्रथ सप्तमं AAMAS (°““यददा वात ° तता AT मह शच्रा- aw) दूति हे ‘ara,’ "ते we, "यददः" यः Tal, “Ware निधिः" ‘fea’ स्थापितः, "ततः" निधेः सकाशात्‌ मः" श्रस्माक, ‘aa जओवनाय, दरि" कियदष्यग्टतं प्रयच्छ “Aa”? WRATH, ‘a? saa, 'सेषजं The’ Wad सम्पादय | "ततः ' तस्मात्‌? “नः” रस्माकं, “AE आवह" तेजः सम्पादय |

sued मन्लमार (=“वात आवातु भेषज ° प्र श्रायूर्षि तारिषत्‌'> इति अयं ‘ara: “भेषजं,” यथा भवति तया, श्रावा तु" "मः" श्रस्माकं, “ES” मनसे, शम्भः अनिष्टानि भावयन्‌, ‘Hans’ सुखं भावयन्‌, वन्ता “नः, Wala, “आ यूषि' चिरकालजोवनानि, भ्रतारिषत्‌ प्रकषण TTT

8 QUTSH 8९ अगुवाकषः | age

$सि तंत्वा प्रपद्ये सगुः साश्वः। सह am रस्ति तेनैः०। (“भूः प्रप॑द्ये भुवः प्रपद्ये सुवः प्रपद्ये भू- भवः सुवः प्रपद्ये वायुं प्रपदयेऽनातीं देवतां प्रपदयेऽ- श्मानमाखणं प्रप प्रजापंतेत्रद्यकेाशं ब्रह्म प्रप्य

प्रप." ५.अन्तरि क्षं vant इदम्र यः पर्वता

अथ नवमं weary (९^दृनद्रस्य गडाऽसि ° ay aa अस्ति a श्ति। wagwer परमेश्व्ययेागादादित्य उच्यते तथा ब्राह्मणं। war वा रादित्य एष प्रजा- पतिरिति। रे आ्रादिव्यमण्डल त्वं “इन्द्रस्य गहाऽसि' wie निवासस्थानमसि "तं argwarfzares, at ‘ae प्राभ्नार्मि। को दृ योऽद, "खगः, गेसदितः, साश्वः" waefea:, अन्यदपि मे" ‘aq वस्तु, विद्यते "तेन ae’, at प्रविशामि

अथय दशमं मन्त्रम्‌ (अः प्रपद्ये भुवः प्रपद्ये ° we प्रपद्ये moa’) इति on प्रपद्ये" शलाकरेवतां प्रपन्नाखि। एवसुक्तरच्रापि यथाव्यसतानां प्रपत्ति सथा समला- नामपि प्रपत्तिः ward इत्यनेन ्रारोग्यकरो Tada | gray खनित॒मणक्यं, "अश्मानं, दृढं पाषा, ‘wae | पाषाण- वद्‌द्ध॑मयाखित्यथेः प्रजापतेः", wafer श्रद्यका' सवमन्ता- धा रतं, ‘He’ ATS, प्रपथे | “ॐ "कारेण परमात्मा उच्यते,

तमपि ‘wae 3 2

५९९ AAs areas

यया वातः सस्या Bie मां तया Se whet मा- नसानि.५ (पप्राशापानै खत्योमो पातं प्राखापाश्रा मा मौहासिष्ट^? “oafe मेधां मयि प्रजां मय्यभनि- स्तेज दधात्‌ मयि मेधां मयि प्रजां मयीग््र इन्द्रियं

श्रथेकाद शमन्तमाद | (\९).शअन्तरिच्चं म॒ gant ° सखि भामसामि"८१२) इति यदिदं ्रन्तरिकं, afe तत्‌ ‘FH मर्थ, 'उरव॑न्तरं' विस्तोणावकाशः, शयात्‌। तस्िश्चन्तरिने ‘ou’ गारेपत्थार यः, “पवेताः' मेवारयञ्च, “ट इत्‌" श्रधिकं सुखं चथा भवति तथा, वत्तेतामिति शेषः शअ्रचान्तरिक्े सञ्चरन्‌ “वातः, 'यया wer शेमरुतुग्तया क्रियया, ‘al’, प्रति ‘wfe’ खेमं, प्रापयव्िति we: "तया खसा" केमरेतुश्ध तया क्रियया, “मा- vate’ श्रस्रदोधान्यन्तःकशणानि, ‘aia’ चेमं, प्रापयविति Wy:

श्रथ sted amare ('्८.प्राणापाना ° भा माहा सिष्टं(९९, बति हे प्राणापानदेवो ‘war’, सकाशात्‌ at "पातं cod) दे श्राणापाने', wat मां कदाचिदपि (महारिष्टं मा- परिव्यसत

अथय Wee waar) (९९) “मयि aut मयि प्रजां ° खया भ्वाजे दधातु"५२) शति यन्दतदर्थधारणश्नक्तिः "मेधा, ‘ma पचादिः, तेजः" शरोरकान्तिः, तत्सव ‘ufgafa’, en-

प्रपाठके 9२ अनुवाकः | recs दधात्‌ मयिं मेधां मयि प्रजां मयि दयौ माजा दधातु २॥

“द्युभिरक्तुभिः परि पातमस्मानरि gfe haat तैभगेभिः। तन्नौ मि वर्णो मामहन्तामदितिः सिन्धः परथिवी उत a” | (Waray नश्चिच आभुव- दूतो सदादंधः सखा | कया शचिष्ठया वृता ^.

दयतु “दइद्धियं' चचृरादिपारवं, भ्राजः दोभरिजालं,* श्रन्यत्‌ घुवेवत्‌ | अय wget waare: (\५“द्यभिरक्रुमिः परिपातं ° भ्रयिवो उत a) दति रे ‘afwar, "सुभगेभिः' सेभाग्येः खकः, "अस्मान्‌ पातं, वृ णेः, “दय॒मिः' द्यातमानेः, ‘rm fai: caatqanfezeagm, “श्रि टेभिः' विनाश्रदितेः 1 "नः aaa, ‘aq afar owed, भितचरादया मामरन्ता अतिशयेन पूजयन्तु। ‘far: समुद्रः

श्रय age मन्तमाद। COR नशि ° शचष्टया- gar) fay कछ प्रजापतेः सम्नन्धिनोत्यसिनथे ‘a’ इति wee, स्तीलिङ्खा aa) 'ऊति्ब्दा रच्वावाचो, कया' ऊत्या प्रजापतिसम्बन्धिना रक्षणेन, "चित्र श्र भुवत्‌ feared यन्नः म्नः"

* दीत्भिजातं इति D faf sage anata: |

३४

yee Baars आर को

(“करवा सत्यो मदानां मर्ष्ट मत्सदन्धसः ह- ढाचिद्‌ारजे* ay’? | OOsnity णः सखो नामविता ज॑रिढ़णां शतम्भ॑वास्युतिभिः^० (वयः सुपस

sen प्रति, रागतः ATE भा यन्नः, सदा ठधः' सव॑दा वधमान, ‘sar’ सखिवत्‌ प्रियतमः, यज्ञः “कया ' प्रजापतिसम्नस्िन्या, ‘afasar श्रतिशयितवा शक्या, ‘dav’ aa ti

श्रथ षोडशं weare (९ .कस्ला स्त्यः ° श्राह aq’ © इति दहे aa at कः प्रजापतिः, ‘ae मदयतु दर्षयतु atom प्रजापतिः, ‘aa: परमाथत, ‘aera? दषंकारणानामाय॒रादोरां, “Waa” अन्नस्य च, 'मं- दिष्टः" afawaa वर्धयिता, ‘wes सर्वताऽनिष्टभङ्गाथे, "वसु wifad धनं, “द्‌ ढाचित्‌' geaa, कराविति शेषः॥

अथ wage मन््रमाइ (\°“ज्रभोषुणः ° ऊतिभिः"(९५ इति ईड प्रजापते “अरिदृरणं' जरणणलानां, ‘edt’ afaafararat, "नः" Wars, -शतमूतिभिः' WAI. ररे, ‘pity’ सवतः, as “रविता भवासि' रकता भव

श्रयाष्टादश्रं मन््माह (५८“वद्ः सुपणा ° निधयेव ब- are”) gf केचित्‌ "षयः", ष््रमुपसेद्‌ः' कायाच

# च्ाच्छजे इति D चिहितपुस्तकपाठः + मेदयतु इति चिड्ितपुरतकपाढः।

8 प्रथाठकं ४२ यनुवाकः। ५७१

उप॑सेद्‌रि््र प्रियमेधा कषयो नाधंमानाः। अपं ध्वान्तमूशहि पुरधि चकुमुमग्ध्यस्मान्निधयेव sare y ₹।

“शन्न देवीरभिष्टय AAT भवन्तु पीतये | शंये- रभिखवन्तु aS) (दशाना वायोणां ्षयन्ती-

तिरुपसत्निः। stem षयः, "वयः" पक्तिमूल्तिधारिणः, श्रतएव “सुपणा, aera, ‘fren? wie शतस्य धा- रणशक्रिमेधाः met प्रोतियुक्ताः। "नाधमानाः' किंञचित्का् याचमानाः। एव धाज्जाप्रकारः स्पष्टीक्रियते हे दर ध्वान्तं" शअन्नानलच्तणमन्धकारं, शशरपेएेडि' ्रपसारय | "चच" Wrest 7 ; "पिः "निधयेव ये 9 = ने 9 दू टि, ‘af पूरय “निधयेव' शटङ्खलयेव, अश्चानेन, “Agr, ‘sat’, "मुमुग्धि" तस्मादश्नानात्‌ बन्धनाग्पराचय saat मन्लमार °O“war रदेवोरभिष्टय ° शया- three eC) दूति wT’, देव्यः, ‘AY WA, “अभिष्टये पोतये' श्रभोष्टाय पानाय, "धं" सुखदेवः, *भवन्त्‌' fad ‘a wera, शश्र" सुखं, यथा भवति तया, श्रयोाः' दुःखवियोगः, यथा भवति तथा, “श्रभिखवन्त्‌ः स्वतः प्रवन्त ¢ अथय विंशं waare (“Swarr वायार्णां ° याचानि AWC) दूति owe “श्रपः', TH प्रति, Aer पापविनाश्र-

yor तेनिसोये GC

खर्घेणोनां अपा याचामि Hast) | (\“सुमिजा आप SUNS: सन्तु दुमिषास्तस्मे TATA IATA दे्टि यञ्च वयं fea | (“श्राप हि ठा मयाखुव- स्ता नं ऊर्जे दधातन | AS रणाय TAA"? | (CA

कारणमैषधं, "याचामि", इति कोद श्नोरपः, ‘sraref’ वर- wart कामार्मां, 'ईशानाः' दातुं wai, ‘wet मन्‌- erat, ‘waa. मिवासष्ेतुश्ताः

अथेकविंशं मन््मार (९९ “सुमिचा श्रापः ° यश्च वयं fear इति। “श्रापः', श्रोषधयः', caer fafaur रेव ताः, “ay अस्मान्‌ प्रति, "मित्राः" ge ज्िग्धाः, ‘eq’ "यः" WHAT भ्रः, AH’, ‘Tf’ दु दया विराधिनः, we

अथ दार्विंध्ं मन्त्रमाद। (र२.अरापो fe er मयो भुवः ° मदे रणाय चच्से"५९९) दति “हि शब्द एवकारा थैः प्रसिद्धये ar हे “आपः, युयमेव “मयोभुवः | सुखद भावयिच्यो भवत लञाम- पानादिहेतुलेन सुखोत्पादकलं प्रविद्धं "ताः" तादृष्छो यूयं, "मः TA, BN रसाय, भवदोयरसानुभवाथे, दधातन" TTA fag, ‘AW मरते, ‘Tare रमणोयाय, "चसे" cutee, "दधातन, WHT TAA STAT TS TATA HRA: bi

श्रय जयो विश्च मन्माडहइ। (°9“ar a, अवतम रसः = छश्रतोरिव मातरः"(९९) दति ‘a’ awin, "शिवतमः, शाक

a प्रपाठके ४२ व्यनुवाकः yo

व॑ः शिवतमा रसस्तस्य भाजयतेह नः। उशतीरिव arate? | ("तस्मा OATH वे यस्य aaa जि- न्व 8

आपे जनयथा नः(^। (“पृथिवी शान्ता साऽभ्रिना शान्ता सा में शान्ता THX शमयतु" |

तमः; सुखेकरेतुः, या "रसः, स्ति ‘cw, wha कमणि, "मः, SETA, ‘Ae’, “भाजयत' रसं प्रापयत | तच दृष्टान्तः, 'उश्नतोरिव मातरः' इति, कामयमानाः प्रोतियुक्ा मातरा यथा खकोयस्तन्यरस प्रापयन्ति तदत्‌

श्रय Wafan मन्तमाद (२५) “तस्मा अरङ्गमाम ° जमयथा मः**(९५) दूति ‘qe’ रसस्य, ‘ware’ wag निवासेन, “जि - ry युयं प्रोता भवथ, “AR रसाय, "वः wa, “श्ररङ्गमाम' श्रलं WH प्राप्नुमः | किञ्च, रे cara’, यूयं गः" श्रस्मान्‌, “जनयथः प्रजात्पादकान्‌ BLA

अथय पञ्चविंशं मन्माइ (९*)““एथिवो शान्ता ° wey समयतु'*(९५, इति येयं !एथिवो', देवता, ‘ar, दयं शान्ता" सवापद्र वश्रममयुक्ा, केवलं खयमेव किन्तु ‘afer’, देवेन BY, श्वाना | ATER “TAT, देवता, ‘A’ मम, ‘WT नाकं, WAI शान्तं करोतु

५७8 तेन्तिसीये arcwa

(“अन्तरि सष: शान्तं तद्ायुना शान्तं TH शान्त शु शमयतु spe शान्ता सादित्येन शान्ता सा में शन्ता शुचः waa’? “qferat शान्तिरन्तरिक्ष शान्तिर्यः शन्तिर्हिंशः शान्ति रवान्तरदिशः शन्तिरभिः शन्तिवायुः शन्तिरा- दित्यः शान्तिश्द्रमाः शन्तिर्नक्चचाणि शन्तिरापः शान्तिराषधयः शान्तर्वनस्यतंयः शान्तिः शान्ति- रजा शन्तिरशवः शन्तिः पुरुषः wife शान्ति- are: शान्तिः शान्तिरेव शन्तिः शन्तिमं असतु शान्तिः"). तयाऽहः शान्त्या सं्वशान्त्या AE दिपदे

अय षद्धिंशरसप्रविशे मन््ावार ५\८।५अ्रन्त रिक्त ° wey सभयतु**(९९)। Cet, शान्ता ° एचः समयतु" (९०) दति "रन्त" योः शान्ता मन्त्रद्वयं एथिवोमन््रवद्ास्येयं

शरयाष्टाविंश्ं amare 'O“afaay शन्तिरन्तरिच्र शान्तिः ° शान्तिम aq शान्तिः”(९८) दति एथिव्यादयवः श्वे- देवता श्रस्मदनिष्टश्रमनरेतुत्वात्‌ शान्तिदेवतारूपाः | "ब्रह्मवेदः, एयिव्यादोना मुपचरितं शान्तिदेवतारूपतं या तु जाग्यमिमा- निनो देवता at “श्आन्तिरेव' मुख्यमेव तसाः wife, भरतः खा शान्तिदेवता ‘a’, “शान्तिरस्तु सवेानिष्टशमनरेतुरस्त॒

8 प्रपाठके ४२ WATT: | ५७

aque शान्तिङ्रामि शन्ति असतु शान्तिः(९८)। Cag sty why तिश्च तपे मेधा प्रतिष्ठा wer सत्यं धर्मैतानि मेत्तिष्ठन्तमनर्तिष्टन्त मा Aare” stew Sta तिश्च aa मेधा प्रतिष्ठा अङ्गा सत्यं धमश्च- तानि मा मा हासिषुः,९)। ^“ उदायुषा खायुषेदेष-

धीना रसेनेोत्पजेन्धस्य PUMA TA}

saarifad waare (२<..तयादर maT ° Ae ज्ञान्तिः, (९९) शति sw यजमानः, सवेशान्याः सवा निष्ट ्मनरेतुतया, पुवीक्रगृणएविशिष्टया, “शान््या' भान्तिरेवतया, "मद्य" मच्छरोराथे, ‘feu’ मदीयाय मनुव्यायें , नच तुष्यदे, मदोयाय Tae “च, शान्ति" सवेनिष्टशमनं, “करोामि'। श्रतः शान्तिरेवता मदर्थे, “शान्तिः, सवानि शमनदेतुः, “SW”

aq fat मन्तमाद। &°TE We ET ° मा at etfag®) xf श्रीप्रशतये धमेन्ता या देवताः सन्ति, -एतानि' रेवशरोराणि, दर क्समा उन्तिष्टन्तं', "माम्‌", “नुः ्रासमन्तात्‌, Sire यानि ओभ तीनां खदूपाणि “एतानि मा", “मा दासिषः' मा परिव्यजन्तु | पुनरपि “मामा ₹हासिषुः", दिदकरिरादराथा .

guaran मन्लमाह (8)“gzrast खायवा ° श्रग्टतार

नका * मामिद्यस्य स्याने म। इसिपुः इति पठः भायसमतः। परन्तु

च्ादग्रपस्तकेषु तथा नास्ि। 4a

५०९ afta या रखप्रके

(९तशचघुरदेवहितं TRATES | पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शतः UAT शरदः शतं रब्रवाम शरदं: शतमजीताः स्याम शर द॑; शतं SATA

IGe

Be TR’ (रय उदं गाम्महतेऽरेवादिधाज॑मानः

ear’) दति श्रं “MAY देवान्‌, “श्नु खच्छ, श्रायुरादि - विरशेषणषिश्िषटेन सामेन ae “उदस्थां' उत्तिष्ठामि चिरजोवनं ‘ara’, amie रोागाधयुपद्र वरदितं ‘are, तदुभय प्रदलाद्ध सख्य तद्र पलं ‘Stata, "पजेम्यस्', ‘we: ats wafifaa- qa: waa करियापदमन्वेतुं चतारः “उत्‌"शब्दाः

श्रथ द्वाजं weary (२,).तचचदंवहितं ° aa ewe’) दृति पुरस्तात्‌" पृवेश्यान्दिभ्रि, ‘wry’ उदयं wee! ‘sun’ च्योातिःखर्ूपं, "देवितं" सव्यो देवेभ्धा fea- कारि, “WS? दृष्टेरनुग्राकं, "तत्‌ श्रादित्यमण्डलं, ‘wee: wa’ MATHUR संवत्छरान्‌, सवेदा ‘Twa’ | तत्‌प्रसादाश्योवनादि- व्यापारांख MPAA) ‘Arata’ FSi: सग्टङ्का शयास्म। .मा- दाम' ARMA इष्टाः भवाम' खस्थाने निवसाम ‘szwarey’ बेदबास््ररदख्टं WATTS | श्रत्रवाम' fasra: प्रकर्षेण कथयाम | “sila: शचुणा केनाप्यजिताः, किच्च ‘ara’ दीधे काल, Sa’, ‘TW द्रष्टु सभया ware

8 प्रपाठके ९९ अन वाकः | yes

सरिरस्य मध्यात्स AT दृषभ aiifeara: wat विप- fade पुनातु ('्रह्म॑शओोत॑न्धसि ree श्राणी स्थो ब्रह्मण आ्वप॑नमसि धारितेयं एथिवी ब्र- WU मदो धारितमेनेन मददन्तरिक्षं दिवं दाधार

श्रथ जयस्तिशं weare, Og उदगात्‌ ° मनसा पुना तु"८९९) fai ‘a’ खयः, "महतः प्रोढात्‌, “च्रणेवात्‌' पूव॑समुद्रात्‌, त्रापि विश्रेषतः 'सरिरस्य'* sere, "मध्यात्‌" "विभ्राजमानः" विरेषेश ora, ‘send’ उरदयङ्च्छति "वः खये, ‘arn’, मां पुनातु" frag: stew: खयः, "वषभः ' कामानां वर्षैयिता, ‘arfeare’ cwaurfeem., ‘faufacy wae: श्रथ चतुस्तिंशं aware (°°) “agwsirrafe ° श्रधि- विखसत्‌"*(९) इति wa वेदः सम्मोष्यते। रे श्रुते त्वं श्र- ह्मणः, waaay, Bray waweaua, “श्रसि', ब्रह्म ad dreads: शे मदीये ओते, wat ब्रह्मणः" Aza, ‘srt खः Faw भवथः, वेदं णय tees हे मनः, "ब्रह्मः ° वेदस्य, “maga धारणसानं, श्रसि'। ‘xa’, "महो" मरतो, शएयिवी', ‘agra’ बेदप्रतिपा देन परमाव्मना, धारिता" | ey itd, “अ न्त रिक्ष", ‘wart परमात्ममा, धारितं "एथिर्वी * सलिलस्येति E चिहितपुस्तकपाठः | + wdafa D चिहितपुस्तकपाठः।

4a2

yoc Shaaa खार णके

परथिवी सदवां यदं वेद तदं धारयाणि मा म- इदाऽधि विख सत्‌^०। ("“ मेधामनीषे माऽऽविशताः समीची भतस्य WAV सवमायुरयाणि स्व॑मा- arate | (“श्राभिर्गोिर्यदते ऊनमाष्याय- इरिवा agara: | यदा wae महिं गोचा

————

विस्तीर्णा, “सदेर्वा" Zaafeat, ‘fer, ‘ere’ परमात्मा शत- aa ‘aq’ परमात्मतक्व, तत्रतिपादकं वेदवाक्यं वा, ‘sre’ य्रजमानः, ‘az’ जानामि i ‘aa’ उभयं, “ae, सवदा मनसि श्धारयाणि'। वेदः, ‘aa’ मन्तः सकाशात्‌, “धिः श्राधि- कन, “मा विखसत्‌" विखस्ता ania अथय was मन्ूमाइ। (९५.*मेधामनोषे ° सव॑मायु cafe इति मेधाः धारणएशक्तिः, 'मनोषा" यदणश्नक्िः, ते उभे ‘ay wee सत्था, ‘at यजमानं, ‘afew’ aia: प्रविशतां किमथे, तस" पुवैमधोतख्छ, ‘ware’ अधये - TV, YMA Geared, एतस्िद्यथैमेव ‘aera’, श्रयाणि प्राप्नवानि दिरुक्रिरादराथा

wy षरजिंशं मन्माद (र< “च्राभिर्गोभिच॑दतः ° aya स्याम *८९८) इति डे हरिवः spats, शश्राभिर्गोर्भिः' अरसदोयस्तुतिभिः, "वद्धमानः" लवं “Ha? श्रसत्कर्मणएः, "ऊनं,

8 प्रपाठके 8९ मुवाकः। yee

रजासि भूयिष्ठभाजे अध ते ara NRT प्रा- afew तन्ना मा हासीत्‌ शान्तिः शन्तिः श- fae | जिम्बथ l

परावतः, TUG, TTA, इथे, सप्त Jou ४२॥

(नमः, were, TUT अश्वस्य, (ण व्रह्मन्‌ प्र- aay, “ब्रह्मन्‌ प्रचरिष्यामः, (९ SM प्राचोः, (Car.

अङ्ग, "नः waa, “श्रायायय' श्रभिवद्धंय। "यदा" यस्मिन्‌ काले, ‘Grew? सोचनुरहाथे, "महि गाता" महता मेघान्‌, ‘esrfa wary करोषि श्रध' तदा, वयं. “A? तव, ्रनग्रदहात्‌, भूयिष्ठभाजः' श्याम" प्र्डतधनार्नां लारा ATH

श्रय सप्रचिश्ं aware) (“ag प्रावादिश्र ° wif: wife (8) इति एवमक्रेन प्रकारेण “WEY परमात्म प्रतिपादक मन्त्रजातं, भ्रावादिश्न' प्रकषण वयं कथितवन्तः ‘aq’ ब्रह्मतच्चं, aa भ्रतिपादकं वाक्यञ्च, "नः" Wars, ‘AT हासीत्‌ कदावि- दपि मा परित्यजतु | ₹े प्रणवप्रतिपाद्य परमात्मन्‌, ्राध्याल्मिकानां उ्यरशिरोाव्ययादिष्टतार्नां विन्नानां शान्तिः", wai श्राधि- भोतिकानां चारव्याधुदिष्टतानां विन्नानां भ्रान्तिः", we श्रा- धिरैविका्गां यललरा्षसादिषटतानां विन्नामां ‘write’, अस्तु

१८० तेन्तिसीये खार णके `

पश्यं गां, “देवस्य, “समुद्राय, xd पीपिहि, (१ “धम्मे या a, (^°महीनां चत्वारि, ('रअस्कान्‌, (भया पुरस्तात्‌ सप्त सप्त, (पप्राणाय afar, COquy चत्वारि, wea रकाद्‌श, (प्यास सत्त, (<अ्त्नि- Wa: सीद रकानविरशतिः, ("भूः we: fees, a मयि षोडश, (ररयास्ते धाराः नव, fara अष्टा, ^“भुनिशच दे, ^“उभख्च चोखि, ^“अहाराजे we, ag चौणि, Ofer: सप्तदश, “Ome: सुखः चत्वारि, ^यदेतदू कसः पच्च, ^“यदौपितः अतवार, “दीस चो, Ore उतार. (\०यदेतद्तानि षट्‌, “mara चीणि, “Ostfrar दश, ‹“"आहराव॑द (ब्रह्मणा षट्‌ षट्‌ , Owyg अष्टो, Ome षट्‌, Vefat sreufe:, “र्तः सप्तपश्चाशत्‌ दिचत्वारि६शत्‌

अरय नमे वाच इत्यारग्य wat वातः पवतामित्यन्तेरनु- aR. सम्पादय waa स्तोतुं नख wave नामानि दभेयति “प्रजापतिः म्धियमाणः Gare ay: | घर्मः प्रटक्रः। महा- वोर Galfer: wat we वावेष श्रारित्यः। ama

8 प्रपाठक ४२ AAT: | ५८२

य॒च्ञते,* ब्रह्मन्‌ प्रचरिष्यामः, ste गापां, स॑- मुद्राय, वयमनुकामाम, FRU, धुनिश्च, यदेतद्तानि तच्छकेयं BUTT तिः* ८८ नमः, अननेमद्‌न्तु |

wel ओम्‌ शन्तिः शन्तिः शन्तिः।०॥ इरि; अम्‌॥०॥

एतानि नामान्वकुरूत'' इति। (५प्र०।९९अ०।९म०)। We HAVA तत्तदवस्धाभेदेन प्रजापत्यादीनि नामानि सम्पद्यन्ते | यदा ब्टदरा दवि्तवस्तोकवपादि सम्भारेः `सभ्ियमाए'ल-दभ्रापना भव-

* तत्परि सष्ाने प्रथमोऽनुवाको गयितः। gaa racy दष्रदण्तिपरिगणनया दितीयाम्‌वाकस्य प््दशत्धा wafafca- भवकण्डिकाः «fata परिगताः aga प्रचरिव्यामः इत्धारभ्य UMA वष्ानुवाकस्य अतिरिक्षनवकण्डिका दशतित्वेन परिसछ्याताः। Sum मापा श्त्यारभ्य दश्दश्यां खष्मान्‌वा- कस्य च्छतिरिक्तनवकण्डिका दण्तित्वेन परि्ग्टिहोताः। 8, G चि- शछितपशूकदइय cua: aatzquifaca निर्णेता। J किडित.- meas awa) परन्तु उभयचर प्रतीकाः विभिन्नाः awa |

विङ्ितपुस्तकदयस्य <neufandiat: यथा, नमः, य॒न्नते, wer प्रचरिष्यामः, पश्यं गोपाः, समुद्राय, वयमनुक्रामाम, Vay,

Wes, Gar ar, खापोा जनययाचन, द्यशोतिः।॥<२।

J fafsaqeny दश्रतिप्रतीकाः aw, ममः, gad, ब्रह्मणा चट षट, SUV, मः षट, PART, वयमन्‌कामाम, WY, बा गात, खचिदडालतवा, SIT ननययाचन, द्य्ोतिः।॥ <२॥

UI SHIA पाठे दश्द्श्रगयनवा दश्नतोनां aaa परिसह्यानं awa) कुवचित्‌ दश्दशतिसह्याया न्यनाधिकयं दश्यते अतरव तदुभवविधपाढे(ऽखड इवि खनु मीयते।

yer तेन्ति सेये धार णके

ति, तदा श्रजापतिः' CAA नाम | VATS सम्भृतत्वदज्ापन्ञख ‘gale’, दति नाम प्रट़श्जनदश्रापन्नस्य ‘aa’, इति नाम। उद्ासनद शापश्चस्य "महावीरः", इति नाम एताभिद्‌ णाभि; श्रव- ` स्थावत्‌ "यत्‌ खरूपं, तेन eau ्रादिल्यः, इति नाम। षः ‘yam’, एवं ‘varia’ "नामानि, श्रक्ुरुत', सम्पादितवान्‌॥

नामवेदनं प्रभंसति “य एवं वेद विदुरनं are” इति। (९९ अ०।२९म०)। देवदन्तापाध्याय Tad तदौयं नाम स्वैः wd भवति `

श्रय नामविरेषश्यवहारप्रदशनेन प्र्सति 1 “ब्रह्मवादिनो वदन्ति॥९॥ यो प्र वसीया<सं ययानाममुपचरति veri त्रै तसौ कामयते पुण्ठात्तिंमसमै कामयन्ते यः एवं al तस्मादेवं विद्धान्‌ aa इति दिवाऽऽचच्ीत सघाडिति एते वा एतस्य प्रिये तनुवो एते ae प्रिये नामनो fie aaa तनुवा ॥९॥ fae नारा समद्धंयति। कीर्तिर पुवा गच्छति जनतामायतः"' दति (५१्।९९शअ०।दम०)। ara यः काऽपि पुमान्‌ शत्यः, ‘ata श्रतिशयेन वसुमन्तं धनिकं राजानममाल्यादिकं वा, यथानाम' aera नामानतिक्रम्य माम- करणएकाले सम्यादितेनेव arat, "उपचरति श्रधिपते खामिब्रि त्यादिशन्दर्विना मो देवदन्ेत्यादिकेनेव मुख्येन aver तमाङवति, ‘a wan, ‘ag धनिकाय, 'पण्छात्तिं वे" भाग्यदानिमेव, "कामयते', उन्तमोापचारयोग्ये ATAPI | श्रथवा बः धनिको राजादिः, ‘aw खाभाविकनाख्रा व्यव्रहरते ण्याय,

¢ प्रपाठक ७२ अनुवाक्षः | भरख्ह

श्छार्निं" धनादिष्ानि, कामयते दण्डयितुमिच्छति tag राजादिरेव किन्त यः" मूढः, “एवं वेद खाभाविकनाखेव व्यव- हारं fafyaria, “wa” मूढाय, राजादिप्रभूपरिसरवर्तिमः wasfa परुषाः "पण्यानि " ताडमधनडान्यादिकं, "कामयन्ते, एवं न्रह्मवादिनः", श्राः। यस्मादेवं "तस्मात्‌, "एवं विदान्‌" नामाम्नरे- हैव प्रभुवयंवषटरणोय ced जानन्‌ पुरुषः, प्रवम्पे परत्यहनि धम दति, नाचरा व्यवदरेत्‌, राज त॒ साट्‌ दरति", aE) तत चर्मशब्देनेच्यमाना दौप्यमामा या तनूः, सस्रारशब्देनेच्यमामा सम्ययाजमाना या तनुः, “एते' उमे अपि, ‘Ure’ प्रवग्यख, "प्रिय" शरीरे, “एतेः घमसस्ारशब्दरूपे, ‘we’ wae, "प्रिये", “ना- मनी' तस्ादेताभ्यां शब्दाभ्यां wre पुरुषः “प्रियेव, "तनुवा" सेवादिरूपेण, “प्रियेण, ‘ara’, तच्छरीरो चितेमैव, प्रवम्े wag कराति। तथा सति “जनतामायतः' जगसमूदं aut प्रति आगच्छतः, we’ चादि नामभिरव्यवदारिएः परुषस्य, "कन्तिः, “वी” अस्मादपि पुरुषात्‌ पृवंभाविनो, "गच्छति We परुष- स्यागमना्रागेव «waste सभानिष्टा जना रचिताभिश्नाऽयं महात्मेव्येवं “एनं',* प्रशंसन्ति

चमादिनामविषेषदारा प्रवग्येखय प्रशंसां शला गायचो- च्छन्दा गतसद्छा साम्येनापि प्रशंसति “गायनी देवेग्याऽपाक्रामत्‌। at Zan प्रवर्ग्येवानव्यभवम्‌ प्रवग्येणाग्रुवन्‌ चच्वतुविं< शतिः छवः wa weutm गायजनोमेव तदनु विभवति गायकोमा-

#* महाजिन्धेवमेनमिति D चि्िवपुरलक्षपाठः। % 7

ace Ahraqa चरके

=

रोति qarse ot यतः कोल्तिगेच्छति'” cfr (५्र०।९९अ ° BAe) | परा कदाचिदपरक्रा सतो गायत्रो, देवी, देवेभ्बः', सकाशात्‌, ्रपाक्रामत्‌ | तदा “देवाः, प्रवग्येमगुष्टाय तेन “श्व, ‘aqme’, ‘at aera, “श्रनब्यभवम्‌” wae विभवः समथा अभवम्‌ श्रन्विव्य तेन ्रवग्येण, "तां" गायं, राप्रवन्‌" अते यदि ateny दिनेवयेकेकसिन्‌ दिने पिटिरिग्येवं “चतवं अतिशत्वः, प्रवर्गः, अनुतिष्ठेत्‌, "तत्‌ः तदा, "गायजोमेव , wre समर्ये भवति। चतुविंशतिषद्याया गायश्षरगिष्ठतवात्‌ अतः षा- सामान्यात्‌ ‘array’, श्राप्नोतिः। “जनं यतः" सभां गच्छतः, omg’ चतुर्थि तिवार प्रबम्यानुष्टायिगः पुरुषस्य, "कोति", तखा- दपि पुवेभाविमो सतौ wat प्राप्नोति

पुरपि प्रकारा ारोशावश्छाविगेषगतेनौामभिः प्रशंसति “परे देवः Byes ३॥ वसवः wom! सामेाऽभिकीयमाषः | शिनः पयस्यानोयमामे। मारतः कथम्‌ पाष्ण veer: wea गिष्यन्दमामः। aa: शरो wit तेज उद्यतो वायुः हियमाणः प्रजापतिः यमानो वाग्ध॒तः ॥४॥ श्रे खल्‌ वावेष afer | ama: | एतानि मामान्यङ्खङत्‌" दूति (५प्र०९९अअ०।५म०)। ‘gag’ सम्यगासादनदन्रां TAT यः yan, तस्य ववेश्वदेवः', दति नाम, aa fe faazarqe- fa प्रटृश्चनदभापन्नस्य "वसवः, इति ara, saat प्रोतिषेतु- त्वात्‌ प्रश्ने afl great इतस्ततखलगमभिकोयेमाख्लं तद्‌ श्ापन्नस्य सामः, इति नाम, तत्रीतिदेतुलात्‌ श्रनीयमाम-

8 प्रपाठके ४२ खनुवाकः ५९४

लोरदशापन्नस् “आशिनः, इति गाम, तेन fe अशिनो टष्यतः। पयण ay कथनदशापन्नश्य ‘aren’, इति नाम पाजस्यान- ways ‘see’, aera "पाष्णः', इति नाम पाजादथ्यन्नतववं "विष्यन्दनं', * तदशापन्तस्य ‘ace’, इति नाम THB घनोभाववत्‌ प्रतीयमानः रः” भ्रराकारयदहण- दभापनसख ‘Aa, इति नाम शफाभ्यां खरादु द्यमनगदशापल्लख ‘aa’, दूति नाम श्रहवनौयं प्रति ह्ियमाणत्वदशापननख् "वायुः, इति नाम आहवनमोये इयमामतद्‌ शापश्षस्य॒श्रजा- पतिः", इति गामं ङतव्वदशापलस्य ‘ara’, इति नाम एता- भिरदभ्राभिरवखावान्‌ यः ‘saan’, तस्य ‘“utfqer’, दति aa) ‘ar, प्रवग्येः, एवं तत्तहेवताग्रौतिरेतलात्‌ खस्य "एतानि", ना- मानि", “्रकुरूत' सम्यादितवाम्‌

मामवेदमं प्रशसति “य एवं बेद विदुरेनं aver” दति। (WML A Mole He) I

श्रथ PANT BTS मरावोरस्य रा म॑शाधनलमुपपा- दयति “ब्रह्मवादिना वदन्ति यन्युएलयमाङतिं नीञुतेऽथ | कस्मारेषोऽखुत इति वागेष दूति qari area वाचं दधाति ॥५॥ तस्मादश्मते" इति। (४प्र०।९९अ०।७म ०)। दार्मयस्र Wau सवे दृष्टं नतु क्षचिदपि wwe) WATT शाकम्मस्ायोयप्रकरणे समाशखायते। दारुपात्रेण जरति

* निष्यन्दनमिति 7 चिडितपुं्तकपाढठः। परिष्न्दनमिति चि- हितपुस्तकपाठः। 432

५८६ तत्तिरोये खा ररक

महि awansfaaran दति एवं Sart कस्मात्कारण्णदेवं मशावोर श्राङतिषाधनलं प्राप्रातोति ब्रह्मवादिनां wa 1 तच्रा- far. परुषो ‘atta, दति", Sat श्रूयात्‌" "एषः" महा- ac, मन्तररमिष्यादितत्वात्‌ वागात्मकः। श्रतोऽनेन दामे खति वाचा awit महावीरे “एव, ‘are मन्तनिष्यादितामा- तिं, सम्पादयति "तस्मात्‌" कारणात्‌, ब्टएमयाऽप्ययं महावोर्‌ श्राङतिमरंति

प्रकारान्तरेण द्वादशधाविभागमुपजोव्य प्रशंसति “प्रजा afaat एष दादश्धा विदितः | aman | यद्मागवकाशेभ्यः। तेन प्रजा ASM | श्रवकारदं वा सुराभखटजत | यदृ ध्वेमवकाशेग्यः | तनानलमद्धजत | we प्रजापतिः प्रजापतिवीवेषः un” दति (१प्र०।९९अ ०।७म ०) | यः श्रयं Haw’, सः ‘Ua’, ‘arama’, farm, “प्रजापतिः. एव तत्कथमिति तदुच्य ते। श्रवकाश्नमन्तेभ्यः प्राचोना यो भागः ‘aa’ भागेन, प्रजापतिः प्रजाः", Wear MTR गेपामित्यनवाके TATATAT दश मन्ता अ्वकाश्ननामकाः | एतश, तद्राद्यरे Barada) नत्रैतेऽवकाश्रा भवन्ति, पिये दशम दति नमे युञ्जत दत्यादिभमिः षडभिरनुवाकेरक्ता मन्त समरः gaat: प्राचोना भागः तेन प्रजाष्ष्टिः। ्रवकाशास्थेसु दश्मिर्मन्मैः ‘Zargua’, ‘was’ | देवस्य त्वा सवितु प्रव इत्यादिकः “श्रवकागेभ्यः', ‘Hed’, BAA, तेन प्रजापतिः “अन्न, HEH | एवं पूवात्तरभागे द, मध्यदेशः WARM

* aaa डति D चिहितपुस्तक्षपाठः।

8 प्रपाठक ४९ अनुवाकः | ५८७

दतिद्ादध्प्रकारो मन्त्रसङगुहः प्रजापतिखरूपः “अनं, प्रजा- ufaggara प्रजापतिरूपम्‌। तादृशः ्रजापतिः', एव “एषः' WAIST: | एवमस प्रशस्तत्व द्रष्टव्यं

वदन्ति, तनुवा, ससन्नः, यमाना age, दधाति, एषः, श्रन्‌ ०॥९९॥

दति पञ्चमप्रपाठके एकादभेऽनुवाकः

श्रथ दिनविशचेषेषु फलविगेषकथनेन san प्रशसति “विता Wear प्रथमेऽन्‌ Wea! तेन कामा एति यद्‌ दितीयेऽशन्‌ प्रटच्यते। wfmiar देवानेति। यत्तुतीयेऽन्‌ प्रठ- व्यते वायुभ्धैवा प्राणानेति। यच्वतुयऽन्‌ semi श्रादित्या wat रण्मोनेति। यत्पञ्चमेऽन्‌ Weed | WAT WaT नक्त- चाण्छेति ॥९॥ यत्‌ Fase Wea Wade संवत्छरमेति | यत्छप्रमेऽहन्‌ WHA! धाता war शक्ररौमेति। यदष्टमेऽन्‌ wea! इदस्पतिश्चवा गायजोमेति। यन्नवमेऽहन्‌ प्रटञ्यते मित्रो wer जित दमोाल्ञाकानेति। यद्‌श्रमेऽहन्‌ vasa | वरूणो wer विराजमेति uel यदेकादभेऽदन्‌ eA! इन्द्र शला चिष्ुभमेति। यद्‌ दा दशेऽदन्‌ weed | सामा भूना सृन्या- afa’ इति (प्र०।९२अ०।९म ०) प्रथमे दिवसे श्रटज्यते", दति यत्‌ तिन, श्रनृष्टानेन, श्रयं 'खविटदेत्रः भूता", “कामान्‌, प्राप्नाति। एवमुत्तरेष्वपि वाक्येषु योजनोयं

ycc Afeae आर च्छक

इादशदिनानृष्टानं प्रस्य उपसद्भ्यः प्राचोनप्नीचोमकाखान्‌- Bra प्रन्॑सति। “यत्‌ पुरस्तादुपषदां प्रदञ्छते | तस्मादितः परा मूष्ोका स्तपन्नेति। यदु परिष्टादुपवदां प्रटव्यते। तखादमृताऽ- वाङििमिज्ञोका९ सतपन्ञेति" दति (५प्र०।९२अ०।२म ०) | प्रवगः श्रादित्यखरूपः, उपसदः लाकखदूपाः, तथा सति प्रतिदिनं प्रव- ग्यानुष्ठानाय पञ्चादुपसदानष्टामादारि्छाऽघोभागवर्तो "पराङ्‌" ऊध्वाभिमुखः सन्‌, दतः", श्रपि उपरितनान्‌ श्रमम्‌, ख- गेादिलाकान्‌, ‘aaa fa’ प्रकाशयन्‌ watfa | तथा qaqa- दिनगतेभ्वः उपषट्भ्यः oHtratferm: प्रवग्येः ‘safer’, वत्तेते | तस्मात्‌, श्रसावादित्य Braet सन "अमताऽवीङ' खगेलाकादधोमुखो भूला, इमान्‌" भूरादौन्‌ लोकान्‌, प्रकाशयन्‌ सञ्चरति

वेदनं प्रशसति ““य एवं वेद एव तपति ean” इति। (ames १२अ०।द१म ०) यः" पमान्‌, ‘ea’ उक्रेन प्रकारेण, प्रवमग्येस्वा- धस्ताद्परिष्टाशावखानं जानाति asi खतः varia “एव तदेवं ब्राह्मणगताग्ां एकादशद्ादश्रानवाकगताभ्यां लिच्वारिज्- दनुवाकाक्रमन्लेरनु्ेयः HAN: WARE

मत्तचाण्धेति, विराजमेति, तपति श्रम्‌ ०।९२

दति पश्चमप्रपाठके दादभोऽनुवाकः

* प्राच्तोनकालानुखानमिति 2 fafeaqenats: |

8 प्रपाठके ४२ ्नुवाकषः। ५८९

चतुर्यपञ्च माभ्यां प्रपाठकाभ्यां प्रपञ्चितः | AMA CUS प्रवग्धायमशेषवतः

Ardea प्रकाशेन तमे शारं निवारयन्‌ पमार्थाखतरो देवादिद्यातोथं मदेश्वरः

दति सायनाचाय्थेविरचिते माधवोये वेदाधप्रकाभे यजरार- ष्टके चतु प्रपाठके दि षत्वारिंशोऽनुवाकः ४२९॥

समाप्रश्चतु्प्रपाठकः

तद्भाख्यानरूपेण पञ्च मप्रपाठकाऽपि षमाप्तः

तैत्तिरीये आरण्यके

पञ्चमप्रपाठके प्रथमेऽनृवाकः |

WaT मासीत्‌ शान्तिः शान्ति शान्तिः ओम्‌

(“देवा वै समासत ऋडिपरिमितं यश॑स्का- माः | Asa यन्नः प्रथमं यश ऋच्छात्‌। सर्वेषा- न्रस्तत्सहासदिति | तेषां Feast वेदिरासीत्‌ | तस खाण्डव दक्िणाद्गं आसीत्‌ त्र भमुत्तराद्गः। परीख- HATATE: | ATT उत्करः १॥

तेषां मखं Sug यश Taq”) | aay न्यकाम- यत तेनापाक्रामत्‌ तं देवा अन्वायन्‌ यशैऽव- RATATAT | तस्यान्वाग॑तस्य सव्याइनुरजायत दक्िणादिषवः | तस्मादिपुधन्वं पुणयजन्म ay- जन्मा हि २॥

तमेक सन्तं ववे नाभ्य धुष्णुवन्‌ | तस्मादेक- मिषुधन्विनं बष्वऽनिषुधन्वा नाभिभृष्णु वन्ति | (शस ऽसयत | Ta मा सन्तं बहवो नाभ्यधर्िषुरिति |

| RRM भाव्यं REE RES

न्र्‌ 99 RSR 93 4 9 RoR

प्रपाठक खनुवाकः। ५९१

तस्यं सि्मियाशस्य तेजऽपाक्रामत्‌। तदेवा Beit UAT: | ते श्यामाका अभवन्‌ WATT नामे Asi | तत्‌ सयाकाना स्मयाकत्वं तस्मादीधितेनापि We सेतव्थं | तेज॑से Yar”? ५स धनुः प्रतिष्कभ्याऽ- तिष्ठत्‌ ता उपदीका अद्रवन्‌ at ठणामषै। अथं इमः र॑न्धयाम। यच खनाम | तद्पऽभिद ण- Safa | तस्मादुपदीका यख खनन्ति तद्पे- ऽभिक्‌न्दन्ति a वारे VAX सां | तस्य ज्यामप्याद्‌न्‌। तस्य धनु- विप्रवमाणः faq उद वर्तयत्‌। तद्‌ य्ाव॑ाष्ठथिवी अन्‌- प्रावर्तत | यत्‌ TAMA | तत्‌ प्रवग्येस्य प्रवग्यत्वं | यद्वा ६३ इत्यपतत्‌ | AHS qed महते वोयंमप्तदि- ति। त्महावीरस्य महावीरत्वं ५॥ यदस्याः समभरन्‌ | तत्‌ Aa: Ta” | “त स्तृतं Saar Sega श्चभिः प्रातःसव्‌- नं इनदरो माध्यन्दिनि सव॑नं fed देवास्तंतीय- णतगम्धस्य भाग्यं १७३ UZ RTF | 8 RM

9 २७९ 9१ 4c

१५९९ तेन्तिरीय खार के

सवनं | तेनापंशीष्णा यत्नेन यजमानाः | माशिषे- ऽवारन्धत सुव Arama” OW देवा ्रश्िनावन्ुवन्‌

भिषजो Fer) इदः awe शिरः प्रतिधन्तमिति। aragat वर carat | ae रव नावचापि द्छता- मिति ताभ्यामेतमाश्िनमण्ङ्लन्‌ तावेतच्च्चख शिरः प्रत्यधक्ां ("यत्‌ maa) तेन सी यत्तेन यजमानाः। अवाशिषोऽरन्धत | अभि सु at जाकमजयन्‌* यत्‌ wae प्रवृणक्ति। भस्मैव तच्छिरः प्रतिदधाति। तेन सशींष्णा यत्तेन यजमानः | अवाशिष। रुन्धे अभि सुवर्गः लाकं ज- यति | तस्मादेष ्ाश्चिनप्रवया इव यत्‌ Wa:

उत्करः (१), (२), VAR), ठन्दन्ति(४), महा- वीरत्वम(५), Bye), अजयन्‌, सप्त Ao) अतु° i

¢ CARMA भा्यं.द३७ US KTS |

© 9 gsc छ;

* च्भ्यजयच्धिति ^ चिहितपुस्तकपाढठः।

प्रपाठके ? QAM: | Wee

अथय दितीयेऽनुवाकः

(साविकं जुहाति प्रत्ये wesw ae शेति, अतुष्याद्‌ः awa: | पश्रूनेवाषरन्धे। चत॑खा दिशः दिवैव प्रतितिष्ठति". “° ऋन्दारसि देवेभ्योऽपाक्रामन्‌! वे भागानि wal व्याम इतिं | तेभ्य॑ रुतचतुरखहीत- मधारयन्‌ TRUST याज्यायै ॥१॥

देवतायै वषट्काराय यच्चतुहीतं अहहेति छम्द्‌ारस्येवं तत्‌ प्रींखाति। तान्यस्य प्रीतानि देवेभ्य wal वहन्ति ब्रह्मवादिना वदन्ति | Staal दी ferret WETS इन हातव्याईमिति। faa Shera यज्ुहयात्‌ | इविष्कृतं यजं मानमस्नो प्रदध्यात्‌ | यक THAT”? UR

“यन्नपशरन्तरिंयात्‌। यजुरेव वदेत्‌ हविष्कृतं यजमानमभ्ना प्रदधाति। यश्नपरुरन्तरे ति” | “गा-

रख्तन्मन््रस्य भाष्यं goo US ATA |

द्‌ 99 RIE 99 99 = RSS 9 8 93 Rr | 99 ९८१ 39

4c2

ues तेति यये qcwe

यचो श्छन्दाःस्यत्यमन्यत | तस्यै वषटकारेभ्यख शि- रऽच्छिनत्‌। तस्यै देधा रसः परापतत्‌ पुथिवीमर्ः प्राविशत्‌ | ward: | यः एथिवौं प्राविशत्‌

श॑दिरऽभवत्‌। यः wr ast) यत्‌ खादि्यभिर्भवति छन्दसामेव रसेन यत्नस्य शिरः सम्भ॑रति" (^ यदै दुम्बरौ ग्ब TERT: | ऊर्जव amen शिरः सम्भ॑रति यदैशवी | AT वै वेणुः ४॥

तेजसैव are शिरः सम्भ॑रति यदकङ्ती भा Tara” | “देवस्य त्वा सवितुः प्रसव इत्यि- wee प्रत्ये | अश्चिनेवाहुभ्यामित्धाइ अश्विनो fe देवानामध्वयू आस्तां पुष्णो इस्ताभ्यामित्थाह wa Oat दव वा रषा यदधिंः। अभ्रिरसि नारिरसीत्य शान्त्यै) A

Oates ny इत्याह | यन्ना वा अध्वरः | यन्न- wen इति वावेतद्‌ाइ। vite ब्रह्मणस्पत

LAHAT भाष्यं Ax षट ATF |

9 RR 99 = 99 | ओ: 93 99 १८२ १9

१० 99 Rss 99

प्रपाठके खनवाकः। १९५

इत्याह ब्रहम रोव यत्नस्य शिरेाऽच्छैति^") CT TB खस्पतिरित्याह | प्रत्येव awe शिराऽच्छैति^५ | (प्र देव्येतु ख्डतेत्याइ यन्ना वे aaa?) srs वीरन्रयं पद्किराधसमित्थार te |

पाङ्का हि awe’? | Vay ae न॑यन्तु इत्थाइ। देवानेव यन्ननिय॑ः FEN SH द्यावाषटथिवी अनु मेमरसाथामित्याह | श्चाभ्यामेवानुमते AT शिर समरति“ COs मखस्य शिर इत्याइ। यक्षा वे मखः | छद्यासं मद्य are भिर्‌ इति वावैत- Seo) ("मखाय त्वा मखस्य त्वा शीष्णं इत्याह | निदिंश्येवेनङरति.॥७

‘faerie | चय दमे Beat: | रभ्य रव लाकेभ्या यत्नस्य शिरः सम्भ॑रति। त्ष्णीं चतुर्थः इरति अप- रिमितादेव यत्नस्य शिर सम्भरति^० (५९य््‌ नाद

११ TAHA भाव्यं ३८५ VS RT |

१२ 99 ayy 99 XR 9१ 9 ९8 29 ase 99 १.४ 9१ Que 99 १६ 99 द्द्‌ 99 १७ | र्‌ 99

c= 99 a= 99

५९९ तैत्तिरीये cae

मरे हरति | तस्मान्‌ खत्‌खनः RATA) are आसीरित्याइ | अस्यामेवाच्छवट्‌कारं* awe far सम्भर ति | ast वा रतः रसं एथिव्या Tae का उदिन्ति॥

यदस्मीकं। यदस्मीकवपा सम्भारा भवति। ऊजं मेव रसं एधिव्था अवरुन्धे | अथा ओमेवं Trax तत्‌ Sharer: | यदस्मीकः(९० | Osea भवति। शवं ASO | ONT Twa वथ्वमुदं यच्छत्‌। TT यच पराक्रमत

तन्नाभि यत। पंतीकस्तन्बे पराक्रमत। सेंाऽभिः यत | सेऽब्रवीत्‌। ऊतिं वे मेधा इति, तद्‌ तीकानामृती- कत्वं यदृतीका भव॑न्ति यन्नायेवेतिं afer ye) अभ्रिजा श्चसि प्रजाते रेत eae शव रसं पश्च म्‌ प्राविशत्‌ १०

१९ TAMMY भाग्य Bre US ATF |

Re 99 ass 99

Rr 99 acc 9? RR 93 | 99 Re 99 १९८६ 99 8 99 Red |

* मच्छ वषट.कारमिति J fufsaqeraqia: |

प्रपाठके Grae: | ५९७९

तमेवावरुन्धे“ | Oy सम्भारा भ॑वन्ति | पाङ UM | यावानेव यज्नः। तस्य शिरः सम्भ॑रति ९५। Come mart पशुनां चर्मणा सम्भरेत्‌। TNA VET | छष्णाजिनेन सम५रति। श्रारण्यानेव THM चाऽपयति। तसमात्‌ समाव॑त्‌ पश्रनां प्रजायमानानां ११

श्रारण्याः पश्वः HALAL: | शचा WAT CORTE सम्प्रति | TAT दस्य MAE” | (न परिषट- wafer | रक्चसामपदत्ये | बष्टवेा इरन्ति। अपविति- मेवासिन्दधति उडत सिकतेपोप्ते परिचिते निदधति शान्त्य 1 ५०मद्‌ न्तीभिरुपरटजति १२

तेजं रवासिन्दधाति^०। (“मधु त्वा मधुला करा- त्वित्याह ब्रह्मणेवासिन्‌ तेज दधाति९) vg. ्गाम्याणां पाचाणां कपालः सरटजेत्‌। भाम्णसि

२५ रएतग्भन्छस्य भाव्यं RY VS ATA I

रद्‌ १9 REQ 99 RS 99 RER 9१ Rc 99 Rcd ११ RE 99 RCE 99 Re 9? RC8 99

ar 99 २८8 99

yee तैल्िसोये थार र्यके

पाचाणि शचाऽ्पयेत्‌। श्रमकपालः सर्र जति र- तानि वा अ॑नुपजीवनोयानि | तान्येव शचापयति CURT MEAG VT श्रवा शन्त्वाय(९०। Wagar: सररटजति रषा वा wa: प्रिया तनः | यदजा | प्रियैव नन्तनुवा axes | अथो तेज सा (“कृष्णाजिनस्य Bah Basal यन्ता बै aeufaa यन्नेनैव यन्नः स\सटजति."'॥

१२॥

याञ्यायै(१), जुहटयात्‌ (र), आविंशत्‌(३), वेणः(४), शन््य(५), पद्धिंराधसमित्थाह(६), शर (9), दिन्ति(८), पराकरमत (€), आआविशत्‌(१०), प्रजायमानाना६(१९), रूजति(१२); शन्वाय, अष्टा

१३; अनु०२॥

३२ TAHA भाष्यं ace TS र्य्य।

RR 99 २९8 9१ Qs 9१ २८४५ 99

प्रपाठके खअन्‌वाकः। ५९९

श्रय दतीयोाऽनुवाकः |

("परि रिते करति ब्रह्मवचैसस्य परि णोत्धे.९ CF कूर्वन्नभिप्राणयात्‌ यत्‌ कुर्वन्र॑भिप्राण्यात्‌ प्राणाच्ड्‌ चापयेत्‌ | पाय प्राणिति प्राणानां गा- Rare”? | Oa wee चादित्यं चान्तरेयात्‌ | यद- न्तरेयात्‌ | THAT स्यात्‌॥ १॥

तस्मान्‌ नान्तरा्यं आत्मने ATTA” | “बे- सैना करोति तेजा वै वेणुः तेज॑ः प्रवग्धेः | तेज- fa तेजः समं दयति“ “मखस्य शिरोाऽसीत्याइ यन्ना वे मखः | तस्यैतच्छिरः। यत्‌ प्र वग्यंः॥२॥

TRISTATE | Cowal परे स्थ इत्याह यत्च- स्य द्यते पदे। अथा प्रति्ठित्धे०। (“गायनेणं त्वा छन्दसा करेामोत्याह | इन्दभिरेवैनं करेति |

रतन्मन्त्स्य भाष्यं ३९५ एष ATA | ष्‌ 99 २८५. 99 ह्‌ १८५ 99 8 99 Reg 9 99 Rcd १9 ¢ 99 acs ११ ०9 श< 9 39

4 7

९०० Afeaze खार व्छकं

Cafe कराति। चयं इमे Bra. रुषां खाका- नामाय डन्द्‌भिः करति ३।

वीय वै छन्दासि | वीरय शैवेन कराति 1 ५य- जुषा विलं करति व्या दत्त.) | Yea कराति। प्रजापतिना यत्तमृखेन सम्मितम्‌" Ogee क- Ufa. यन्नपरुषा सम्मितम्‌^५। CMs करो- ति। रतावद yes वीयं वीयेसम्मितम्‌^९॥ ४।

(“अपरिमितं करोति | अपंरिमितस्यावंरुध्ये५* | ^“परि ग्रीवं कराति va Omer हर सा aa ATS | यथा यजुर्‌ बेतत्‌^^। ^*श्रश्चशकेनं धूपयति। प्राजापत्यो वा अश्वः सयेानित्वाय^। (“ष्णा श्रवस्य निष्यद सीत्य | AAT वा च्रादित्यो TAT: | तस्य छन्दासि निष्यत्‌ ५॥

< रखतन्मन््रस्य भाष्यं ec VS AT |

€< 9१ RCS 9१ 9१ ६९ 99 १९ 9 REE 9) 99 Race 99 १.९ 99 २९६ 99 १७ 29 sae 9१ ९.४ 99 Boo 99 १.९६ 9१ + "9? ° 9) ९.७ 39 ४०२ 99

Xs 29 Bok 9)

प्रपाठके श्अनवाकः| god

eafatad धूपयति. ^“ अचिषे त्वा ओा- चिषे त्वेत्याह | तेज खवास्मिन्‌ दधाति | वारुणेभी- डः मेचियेपैंति शन्त" (\“ सिध्ये त्वेत्याह यथा यजुरेवेतत्‌^”। (^° देवस सवितेदं पत्वित्या- सविलप्रधत wat ब्रह्मणा देवत॑ाभिरुदप- fa | sugar: एथिव्यामाश दिश आ्ापु- Waren i 7

तस्माद्भिः aa feinsafenfa’? | ster वुन्‌ भ॑वा्धस्तिष्ठ॒भुवरूमित्याइ प्रतिय | COPaT वा sa भविंतेाः | यः प्र॑वर्ग्यमन्बीक्- ने। gue त्वा च्षुषान्वीं् इत्याद चकुषा गा- dar’ | ae त्वा साधवे त्वा सुशित्ये त्वा भूत्य त्वेत्याह | इयं वा जुः! च्नन्तरिक्ष साधु war सुतिः voy

१९ ZAHM भाव्य 60g US ATT |

Re 99 8०8 99 Re 99 ४०९ 9१ RR Be" 9१ RR 9१ ४२५ 9१ RB Bog 9 Ra ४०६ 9)

1

¢ o8 ेत्तिरोये धारणक

दिशे afte | इमाभेवास्मै Orava कल्पयति अचो प्रतिषि | ^५दद्मषममुमामुष्यायसं विशा पशुभित्रह्मवर्च॑सेन पयृहामीत्याहइ | विशेवेन॑पशचु- भिव्रै्यवर्च॑सेन पयहति^० (\°विश्रेतिं राजन्धस्व ब्रूयात्‌ | विशेवेनं पथ्ये हति पशुभिरिति are पशुभिरेवेनं पयूंहति^ se पाचमना- SW

areata! Saar’? ^“ अजक्षीरेखाच्छुस- fa) परमं वा॒रतत्ययः। यदजक्चीरं | परमेशेवेनं पयसाश्छणत्ति, (यजुषा व्या रत्य") a. न्दभिराच्छृणति। छन्देभिवा रष क्रियते बन्दौ- भिरेव बन्दाःस्याच्छुणत्ति॥ (.लुन्थि वाचमित्याह। वाचमेवावरुन्धे। हृन्धुजजमित्याह | ऊजमेवाव॑रनधे। न्धि इविरित्थाइ | इविरेवाकः९९। (८ देव॑पुर्चरस-

४. inte"

ard त्वेत्याह यथा यजुरेवैतत्‌. ver

ad रतन्मन्लस्य भाव्यं soo US ATA |

२७ 99 ४०७ ११ RS 92 ges 99 RE 9 8०८ ११ . Re ११ 9९ Rt 99 Bec 9१ RR 99 Bod 99

RR 99 ४०९ 99

प्रपाठके ® खअनुवाज्रः। १०९

स्यात्‌(१), यत्‌ प्रवग्येः(र), Sth: करति ३), वीथेसम्मितं(४), चन्दा४सि निष्यत्‌(५) पुरेत्याह(६), सुधितिः(9), अनाच्छणं ८), छन्दा स्याच्छ त्ति(€), ष्टा चं अनु° Bh

श्रथ चतुयाऽनुवाकः।

(ब्रह्मन्‌ प्रचरिष्यामेा हेातर््ममभिष्टहीत्याइ | रष वा रुतं Teas: | यद्‌ ब्रह्मा तस्मा रव प्रतिपश्य प्रच॑रति। शरात्मना नार्य aad त्वा मखाय त्वेत्याह | रता वा रतस्य देवताः | ता- भिरेवेनाः सम्॑यति? | (मदन्तीभिः पराति तेज wafer द्धाति।१॥

Omfrgd प्राक्षति। अभिपुर्वमेवासिन्‌ तेजौ द्धाति.। (बिः पराष्ठति erate यत्नः श्रथ

TAMA भाव्यं ४१२ US AVA | R 9 BiR 99 R 99 Bre 99 8 ४१द्‌ ,; | 9१9 BR 99

१०९ तेतिरीये खार णके

मेध्यत्वाय (“हाताऽन्बाइ ` रक्ष सामपं हत्ये? gaara | WUT सन्तत्यै | “चिष्टभः सती- गायचीरिवा | 7 ATEN गायना हि प्राणः प्राणमेव यजमाने दधाति, «सन्ततमन्वाह | प्राणानामन्नाद्यस्य सन्तत्ये। BAN रक्चसामपं हत्ये.“ | aq तरि मिता अनुत्रुयात्‌। परिमितमवंरन्धोत। अपरिमिता sate अपरि मितस्याव॑रुष्यै^")। (“शिरा वा रतश्चन्स्यं | 16 €^ | वेदा भव॑ति यत्‌ प्रवग्य : | HES | यन्माश्जा ऊर्जेव are शिरः सम॑शेयति.। Carag: जहति प्राणानेव यजमाने दधाति^२ | (सप्त हति सप्त वै शीर्षण्याः प्राणाः। प्राणानेवासिन्‌ दथाति^* | agar सविता मध्वा नक्तित्याइ ४॥

¢ TAHA भाष्यं ere एषे Rea |

‘S 99 8१४ 9 = 99 8९४ 99 99 8१५ 9) wo 99 ४१५ 99 १.९ 99 8९५. 2 ae 99 ४२ 99 a 99 ard 99

qs 29 8१७ 99

प्रपाठके 8 खमनुवाकः। १०५

तेज सेव

सेवेनमनक्ति^* | (“पृथिवीं arate दिर ण्यमुपास्यति | set अनतिदाहाय^५। ^५शि- U वा wae | saat: | ala: सवे देवताः। प्रलवानादीष्यापास्यति। देवतास्वेव awe शिरः प्रतिद्धाति^५। (^“ग्च्प्रतीशीणोग्रं भवति। waz afore nye ` (=च्चिरसि शोचिरसीत्याइ। तेज वासिन्‌ ब्रह्मवर्चसं दधाति (“ससींदख महार अ्रसी- त्याह महान्‌ Was’) ^” ब्रह्मवादिने वदन्ति। र्ते वाव ऋत्विजं: ये दश्पुर्णमास्ाः | wt क्रथा डता यजमानायाश्ि नाशास्त इति। प्‌- रस्तादाशीः खलु वा अन्या यन्नः। उपरिष्टादाशी षादाभो- Ta

^“च्नाधुष्या पुरस्तादिति यदेतानि यज्‌ LUTE |

९५ LAH भावयं sie vs ATT |

१९ 99 ४१७ 39 xe 99 ४१७८ 99 ‘> 99 8९८ 99 xe 99 Bre 99 Re ५. 8२९ Bs

Rr | 99 | ४२१ 99

१०८ तेत्तिरीये अर सपे

शीर्षत रव यत्नस्य यजमान ATTA STRAY ५९ आयः पुर स्तादाह प्रजां दशछिणतः। प्राणं पञ्चात्‌ | ओराच॑मु्तरतः। वितिमुपरिंष्टात्‌। wrt समोच Tafa | Cate वा रष दिभाऽनुम्म- दिताः। य॑ दिशेाऽनु व्यास्थापयन्ति von

मनेारण्वासि भरि पचेतीमामभिष्डएति | इय बै waren सूरि पु्ा। wena प्रतितिषटत्धनुन्मा- ara) ^“सुपसदा मे भूया मा म॑ हि्सीरित्या- दाहिरसायै९। (“चितः स्थ परिचित इत्धाइ अप॑चितिमेवासिंन्‌ दधाति^५। (“शिरा वा रत- अन्नस्य | यत्‌ प्रवर्गः असो wy वा afer share: | तस्यं मरत TRAE: ८॥

स्वाहा मरद्धिः परि अयस्वेत्या अमुमेवादित्य रश्मिभिः पय्यहति। तस्ाद्सावादिव्येाऽसुर्धिंल्लोके रश्मिभिः cars: | तस्माद्राजा विशा Tas: | तस्माद्‌

22 TAHA भाव्यं ०२२ एषे.दख्य |

Re 9१ BAR ५४ RB 99 BRR 99 Ry 99 8४२8 99

R¢q 99 828 99

प्रपाठके 8 नवकः ९०७

ग्रामखोः सजातैः wae: ९५ agra: qe यतः। विकङ्कतं भा आर्छत्‌ | यदेकडताः परिधये भवन्ति भा रवार्व॑रुन्धे^ ("दाद्‌ भवन्ति

दाद्‌ मासं; संवत्सरः। संवत्सरमेवाष॑रन्धे^ (“अस्ति WATER मास इत्याहः यत्‌ याद्शः परिधिभवति। तेनेव च॑याद्शं मासमव॑रन्धे अन्तरि छस्यान्तविरसीत्या व्यादत्ते, | (दिवं तप॑- लस्त्रायखेत्युपरि टािरंण्मधिनिद्‌ धाति। अमुष्या अनतिदाहाय। Sat अभ्यामेवेनसुभयतः aft लाति Ose विभषि सायकानि धन्वे SITE १०॥

स्तोत्येवेनंमेतत्‌९? (र््गायचम॑सि चैषटुभमसि जागतमसीति धविचाण्ाद्‌त्े। बन्देभिरेवेनान्या-

२० TAHMY भाव्यं ०२९ पे RTF |

Rc 33 8२ 99 RE 99 8२७ 99 Re 99 8X9 99 Rr ११ 9 ९9 RR १9 Bae RR 99 8० 99

4 8

१०८ ` लित्तिरीये आरण्यके `

ea | (रणम्‌ मध्विति धुनाति | प्राणा मधु| प्राणमेव यज॑माने दधाति (जिः परि यन्ति। feefe ora: | “Of: परि यन्ति arate 4 oe ` अथो रष्च सामप॑इत्ये५। (१०िः पुनः परि यन्ति! षट सम्प॑न्ते षड़्‌ वा ऋतवः | waa प्रतिति न्ति A वै घर्मस्य प्रियान्तसुवमाक्रामति। saat बैस भ॑ैवति। एषह वा श्रस्यप्रियान्ततुव- माक्रामति | afer wal wae पर्येति & MX WAT अर॑स्यगरदेवा राजनिराच॑काम १२॥ तते बे द्श्मेऽभवत्‌। तस्मात्‌ चिः परीत्य wat परीयात्‌। आत्मनं Arie प्राखा वे धविषा णि" | ('“अव्यतिषङ्गं भून्वन्ति। प्राणाना- मव्यतिषङ्गाय yal’) “विनिषद्य धुन्बन्ति।

Re TAMMY भाव्यं ४९९ एष्ट ATT |

२५ 99 BRL 99 RE 99 sar 9 as 99 ४३९ 9? as BRR 9१ Re 99 BRR ११

go 99 BRR 99

प्रपाठके अनुवाकः। Yok

feala प्रतितिष्ठन्ति“ “Cag wafer gate सलोकस्य सम्य" yada धृन्वन्ति। तस्माद्य सर्वतः पवते"? १३॥ | दधाति(१), इवान्वाइ.२), TWAS), आह (४), way), उपरि टादाशोरन्यः(€), व्यास्थापयन्ति(७), रश्मयः(८), भवन्ति(€), धन्वेत्याइ(१०), यत्ः(११); चक्राम(१२), Tees, F(R), अनु०

पञ्चमोाऽनवाकः।

"ञ्मप्निष्ठा वसुभिः परस्तदद्रोचयतु गायके द्‌ न्दसेत्याह | अभिरोवेनं age: पुरस्ताद्रोचयति गा- येण छन्दसा Ca मा रुचिता राचयेत्याइ। ऋशिषमेवेतामाशस्ते*। Onze wefawar रा च्यतु FEA ढन्दसेत्थाह इन्द्रं रवेन रद्र द्‌क्िणतेा रचयति eta छन्दसा मौ रुचिते चथेत्याह | च्चाशिषमेवेतामाशास्ते। वरुणस्वादित्येः

8९ LAHAT भाव्यं १३६ एषे AT |

8२ 99 ४२ 99 8 99 ४१४ ५9 द. - 9? 888 99 R 99 - 8२५ 99

९० तेन्तिरोये थार एके

पशाद्रो चयतु आगतेन छन्दसेत्थ॑ाइ | AVA CAAA: fea: पश्चाद चयति आगतेन छन्दसा १॥

मा रुचिते रोचयेत्धाइ। श्चाशिष॑मेबेतामा- शास्ते | YaST मारुता मरद्ध स्तरते राचय- MISCHA BAA | VATA रैन मारुतो म- हद्धि रुल्रतेा रेप चयत्यानद्ुमेन Sea! मा रचिते रा चयेत्याद | श्चाशिष॑मेवेतामाशास्ते इ- हस्यतिर्वा विशरैदवेरपरि ्टाद्रोचयतु wea ब. न्दसेत्याह | टस्यतिरेषेनं विशदे वेरुपरि द्रोच- यति UA ढम्दसा। मौ रचिता रोचयेत्याह अशिषमेवैतामाशास्तेर २॥

(“*राचितस्वं देव धरम देवेघसीत्याइ रचिता We देवेषु राचिषोयाहं म॑नृष्येित्याह trea रेव मनुष्येषु | “sare घमं रचितच्वं देवेधा- QUAI बह्मव्स्यसीत्याइ रुचिते we देवेठायुष्मास्तेजखी HHA | रचितेऽहं मनुष्ये घायु्माः BAS TPA भूयासमितंयाह रुचित

8 रतकाग्नस्य भाव्यं ४३६ US AT | a 99 ४१९७ 3?

प्रपाठके GAA: | ran

रेष APTN युष्माशसतेजस्वी WAG भवति | (ग रूगंसि wi मयि येहि मयि रुगित्याइ। श्रा- रिषमेवेतामाशीास्ते “तं यदे येजुभिररो चयि- त्वा रुचिते घमं दति प्रनूयात्‌ अरे चुकोऽध्वर्यः

स्यात्‌। BUR यमानः। अथ यदे नम्तैयजुर्भों दाचयित्वा efear घमं इति प्राहं रेा्काऽध््यु- भषति West यजमामः.*॥

VARTA जातेगन बन्द सा(१), मा रुचिता राचयेत्याहाशिषमेवेतामाश्शस्ते(र), शस्ते, At च(३) अनु० ५॥

अय षष्टाऽमृवाकः। (“शिरा वा wae यत्‌ प्र॑वग्येः। गवा उंपसदः। पुरस्ताद पसदा प्रवग्ध' प्रटंक्ति | यरीवा- स्वेव यज्ञस्य शिरः प्रतिदधाति (रिः प्रर॑ण-

रतमस्य भाव्यं ४१७ US ATF | 9 ४३८ 99 99 ४४० 99 श्‌ 9 ४४६ 99

११ ते्निरीये आरणक

क्ति। चय दमे Mat) रभ्य शव खाकेभ्ये7 ava शिराऽवरुन्धेः२। gz सम्य ्न्ते। षड वा तवः १।

तुभ्य एव are शिराऽवरुन्धं* "दादश we प्रंणक्ति। दादश मासाः संवत्सरः aa त्सरादेव यत्नस्य fetal “'चतुविरशतिः सम्पद्यन्ते | चतुरविःशतिरबमासाः। WAAR रव यत्नस्य शिराऽव रुन्धे“ | “चरथो खल | Wass प्र- इज्यः | way हि शिर५५॥ २॥

(*अप्निष्टामे प्ररंणक्ति | रतावान्‌ वै यन्नः | यावा- नभ्रिष्टोमः। यावानेव am) तस्य शिरः प्रतिदधा- ति Aral प्रंञ्ज्यात्‌ प्रजा वै पशवं उक्थानि। यद क्थ्य प्रृञ्ज्यात्‌ प्रजां wee निदेहेत्‌ | (“विश्वजिति ware प्रणक्ति us

पृष्टानि वा अच्युतं च्यावयन्ति। पृष्टेरेवास्मना ्च- च्युतं च्यावयित्वाऽव रुन्धे (“अप॑श्यं गापामित्धा-

र्तन्भन्लस्य भाव्यं ९४२ US RTA |

8 99 88९ 93 | ४8९ 9१ ¢ 99 88R 99 © 99 BIR - 9 = 9) S8QR . 3 €< 29 8४ 9१9

5 88k 93

MUSH अनुवाकः | Ete

Wl प्राणो वे गापाः। प्राणमेव प्रजासु वियात- यति" ^णअपश्ं गेपामित्याह eat वा sit दित्या गेपाः। होमाः प्रजा गेपायति। तमेव प्रजाना गोप्तारं कुरुते^५। (रअनिपद्यमानमि त्याह ॥४।

awe निपद्यते? | “se परा पथि- मिश्र नतसित्याहइ श्रा We परा पथिभि- wife | a सथीचीः विषचीर्वसान ¢- ae) सभो we विषूची वसनः प्रजा अभिविपश्ति०। (“आवरीवर्ति मुवनेघन्तरित्या- आरा दयेव वरीवर्ति भुव॑नेघन्तः५५। COs oT वोमेधुमाध्वीभ्यां मधुमाधुंचीभ्यामित्याइ वास॑न्ति- कावेवास्मा कतू कंल्ययति^। ('समभिरभ्निना गतेत्याइ ॥\५॥

१९१ TAMMY भाष्यं 888 US ATA |

RR 99 888 x RR 93 888 99 १8 99 88५ १५ 9१ 88५ > 99 8४५ 5

१३ ४४६ 99

१९8 लिततिरीगे चारके

Tae तू Beata” (नसमभ्रिरभि- ना गतेत्याह अभि शंवेषंऽभ्रिना सङ्गच्छते"! "°सख्वाहा समभ्निस्तपंसा गतेत्याइ पूर्वमेबादितं। उत्तरेणाभिशंणाति८। wen द्वि विभासि रजसः Vivant इत्याह वाषिकावेवास्मा we कंर्पयति ९.) Op’ त्वा मन॑से त्वेत्याह शरदावेवास्रा aq कल्ययति^५ we

(\९दि्वि देवेषु हाच यच्छेत्याह हाच॑भिरेवे- मान्‌ लाकान्‌त्सन्द धाति? (र्विश्वासां भुवां पत इत्याह Cantar तू aerate” Rage देव धमं देवान्‌ पात्या शेशिरावे- वासा ऋलतू कर्ययति^५ ^“तपाजां aaa नि- य॑च्छ देवायुवमित्धाइ या वै मेध्या वाक्‌। सा तपोजा | तामेवावंरन्धे५५ ७॥

१८ TAHA भाव्यं ead TS KTS |

१८ 99 883 99 <9 93 8४८ 99 Re 29 . 88s 9> RR 99 + RS 9) 8४४९ 99 RB १9 Bye 99

Ra 8४० 99

प्रपाठके ¢ न्‌ वाकः। ९६४

CO देवानामित्याइ | गभा दष VATA’ | (<“पिता मतीनामित्याइ प्रजा वै aa | तासा- मेष रव पिता यत्‌ प्रवर्ग्यं; तस्मादेवमाइ(९ | (स्पतिः प्रजानामित्थाद। पतिद्यष प्रजाना | (^< मरतिः कवोनामित्याइ॥

afagia aaa (“सं देवा दैवेन afa- जाऽयतिष्ट ax छयणारुक्तेत्याह श्रमुष्वादित्यं dams ama’) | (\“श्नायुद्‌रू्वमसमभ्यं घम वच्चादा असीत्याह आअआशिषमेवैतामाशास्ते foot aisfa पिता at बेधेत्याइ। बाधयत्येवे- नम्‌(र | (र०नवैतेऽवकाश भवन्ति पिये दशमः नव वै पुरुषे प्राणाः WEN नाभिद्‌शमी प्राखानेव यजमाने दधाति। अथा दशाक्षरा विराटर्‌। wa विराट्‌ विराजेवात्नाद्य-

--- ~~ -~--~

RS 99 ४५१९ 99 as 1, ९५९ 9१ RE 9१ ४४९ 99 R> ११ BUR 99 RR ११. BAR ११ RR 99 BaR 9) aR 9 Bad 9?

4

९६९९६ लेत्तिरीये आरके

aaa) ayer शिरेाऽच्छिद्यत | तदेवा रे. जामिः प्रत्य दधुः ऋत्विजा तवेन्ते। रता वै Ht होचाभिरेव यज्नस्य शिरः प्रतिदधाति\॥ १०

(९५ङचितमवेश्चन्ते रुचिताद्वं प्रजापतिः प्रजा रजत | प्रजाना Bea | (९रुचितमवें शन्ते | रचितां पजन्य वर्षति। वषुकः पजेन्धा भवति। सं प्रजा wy’) (\“रुचितमवेंन्ते। रचितं वं HBAS | TATA भवन्ति९॥ ११॥

(स्श्धीयन्तोपवेशन्ते | सर्वमायु्यैन्ति*) | (Req पत्यवेश्चेत यत्‌ TA) प्रजायेत प्रजां wa निदं हेत्‌ | यन्नाबेष्ठेत। प्रजायेत नास्यै प्रजा निहंहेत्‌ तिरस्कृत्य यजुवौ खयति प्रजायते ना- स्ये प्रजां निर्ह हति ^“"त्वद्रीमती ते सपेयेत्ध- सपाद प्रजाः प्रजायन्ते” १२

Re रत गनन्छस्य भाष्यं ९५५ CS RTA

RY 99 ४४ 99 ad 99 sud 99 RS 9१9 sud 99 as 99 sus 9? Re 99 ९४७ ५5

ge 39 8४. 99

प्रपाठक © अनुवाकः | १९७

कतवः (१), हि भिर्‌ः(र), ward weafen(s), अनि पञ्चमानमित्याह(४), गतेत्याह(५), शरदाबे- awl ऋतू करूपयति.&€), wats), कवीनामि- त्धाह(८), प्राणाः(<), प्रतिदधाति(१०), भवन्ति(११), वाचयति, चत्वारि च(१२), अनु°

LETTE:

अथ सप्तमोऽनुवाकः

Wat wr सवितुः प्र॑सव इतिं रशनामादत्ते Tad | शअखिनोबाहभ्यामित्याइ। wfaat हि 2- वानामध्वयूं STEHT | पुष्णो हस्ताभ्यामित्याह aay") Omreasead UTerdtare apy”) Crs wafea ufe aaaviane रतानि वा a- स्ये देवनामानिं देवनामेरेवे नामाह्यति ° | *अ- सावेश्यसावेद्यसावेहोत्या | रतानि वा KA मनु- ष्यनामानि॥ १।

tC TAMMY भाष्यं ४६० US RT| | 39 8९६० 99 द्‌ 99 bgt 99

8 99 ४६१ 4F2

११ तेसिरोये आर णके

, मनुष्यनासैरेवनामाच्च यति az सम्यत षड षा ऋतवः तुभिरेवेनामाहयति“ Os दित्या उष्णोष॑मसीत्या यथा atta) ¢ ACS TATE वायुदेवत्य वै वत्सः ५पू- षा त्वोपाष्टजत्वित्याह। Gre वै देवतया श्रवः २॥

स्व येवर्न देवतयापाव॑रजति | “शअश्िभ्यां प्र दापयेत्याइ। अश्चिनो वै देवाना भिषजौ | ताभया- Hara मेषजं करोति Owed स्तनः शशय द- त्या Walaa) | se धम्म farts धर्मा पाहि away शिरपेत्याह। यथा ब्रुयाद्मुभ देहीति तादृगेव ag’) | (\*दृदस्यतिस्वो पसोद्‌ त्वित्याह

ब्रह्म वे देवानां eras: | ब्रहम शेवे नामुपसी-

-----~ ~

र्तन्मन्छस्य भाव्यं १६२ एष्ेद्रद्ये)

9११ GER 99 © - BER = 9 BER 9१ 93 BER 99 Le 99 ४६8 ? RR 99 8९8 99

१.२ 99 ४६५४ 9?

प्रपाठके ° अनुवाकः ८१९

दति"? | Sara स्थ पेरव इत्याह। मेध्याने- वेनान्‌ करोति. ^“विघगडतेा लाहितेनेत्याह व्यार चये | Osta पिन्वस्व सर स्व्यं पि- नवस्व पुष्यो पिन्वस्व हस्यतये पिन्वसवेत्याह रता- भयो Wat देवताभ्यः पिन्वते (“न्द्राय पि- waa पिन्वस्वेतयाष | इन्द्र मेव भागधेयेन सम॑- Safa’? ५गदिरिन्द्रायेत्याङ ४॥

तस्मादिन्द्रो देवतानां भूयिष्ठ भाक्तमः(*० (=गायक्राऽसि taste जागतमसीति शफोापय- मानादत्ते। छन्दभिरेवेनानादक्ते५ OTST भागेनापमेदीत्यादइ ST रवेन ATTA (Re 'अश्िने वा WITT शिरः प्रतिद्धतावव्रूलां। शावाभ्यामेव पूर्वाभ्यां वषर्‌ क्रियाता इति इन्द्रा far मधुनः सारधस्येत्याह अश्िभ्यामेव पुवा-

CR खतग्नन्लम्य भाव्यं ९६५ एङ ATT |

१8 99 ody 99 ६१५ ४६६ ११ १६ 9 Big tg १.७ 99 ४९६ 99 १९८ 99 89 99 १८ 99 ४६८ 99

Ro 99 | ४६८ ११

६९० तित्तिरये च्या ख्छाके

भ्यां वषट्‌ कराति। अथौ अश्चिनावेव भागधेयेन सम॑र्धयति?" ५॥

Opa पात वसवो यजता वडित्थाह वस्नेव भागधेयेन समंदंयति९। ५०यद षट्‌ Fae | या- तयामास्य वषटकारः स्यात्‌ यत्र A कुत्‌ | रक्षासि यन्न war | वडित्थाइ परेषटमेव व- षट्‌ करेाति। नास्य यातयामा वषटकारा भवंति यन्तः रक्षसि घ्रन्ति» &।

CRM त्वा Bae रश्मये इटिवनये अरो- मीत्याइ यावा wer पुण्यौ रश्मिः shea निः। तसमा एवैनं शुहोाति। (गमु हविरसी- त्याह | सखद यत्येवे नै.९५। gary तधस्तपेत्याइ यथा यजुरोवेतत्‌^५ (.चछावाप्रथिवीभ्ा त्वा परि VETTE दावा थिवीभ्यामेवेनं परिंण्ङ्ला-

ति(९९) © RY TAHA भाव्यं ade VS ATG | RR १. 8९ 99 रश ` 99 899 9 8 89० Re 99 ४७१ 9

93 8 er 99

प्रपाठके © गवाकः ९१२१

(\%अन्तरि छण त्वोप॑यच्छामीत्थाद | watts सेवे नमुपयच्छत वा रतं मन्ये भरमि Capa त्वा पिकणामनुमतेा भक्तैः शकोयमित्थ-

tas पिठ्भिरनुमत आदे | («विवा `

रंनमेतदर्धयन्ति। यत्‌ पश्चात्‌ West पुरो wie तेजोऽसि तेजऽन्र होत्याइ तेज Tafel द्धा- fa, fefaerer मा दिः्सीरन्तरिशस्फख्ा मा fexet: एथिविर््ा मा हि्सीरिव्यादाहिंः- aa) we

(सुवरसि gaa यच्छ fed यच्छ feet a पा- Weare | आआशिषमेवेतामाशास्ते | fare वा WAIN | यत्‌ Waa | Wa वायुः। उग्यत्यं- वातनामान्धाइ। आत्मन्नेव यन्नस्य शिरः प्रतिद- धाति. (\अन॑वानं। प्राणना सन्तत्यै. (र पण्डा

RO तब्धगभस्य भाष्यं ०७२ VS RT|

Rc 99 89R 99 RE 99 8 99 Re 99 GOR 99 | 99 898 RR 99 sey 99 RR 8 99 Re 99 8७५ 99

५५. तेत्तिसोये शार ण्णके

UAT यन्नः। यावानेव aw | लस्य शिरः प्रति दधाति sd त्वा वसुमते स्वारेत्ाह रसो वाच्नादित्यऽभिर्वसुमान्‌। तस्मा Lae दहाति | (र्ससामाय त्वा रुद्रवते स्वाहेत्धाह चन्द्रमा वै सामे Vara तस्मा रवेन अहेति, वरुणाय त्वाऽदित्यवते खारेत्याह १०

अषु वे बरुण आदित्यवान्‌ | तस्म TAA जुहाति दृहस्यतये त्वा विश्वदेव्यावते स्वाहेत्थाह बह्मबेदे- वानां दहस्यतिः | ब्रह्मण रवेन जुदा ति९९। ('स- fat त्व॑भृमतं विभुमते प्रभुमते वाज॑वते स्वात्या संवत्सरा वै संवितभुमान्‌ विभमान्‌ प्रभमान्‌

वाजजवान्‌ | तस्मा रवेन जुहाति (यमाय

त्वाङ्गिरस्वते पिठ मते सखवाहेत्याद। प्रणा वे यमेः- ङ्गिरस्वान्‌ fara ११॥.

Ry रखतन्मन्् यय भाष्यं eof ष्टे RTA | ad ` # ६७{ ys RO ७७९ gy 2२७ 8 ७६ 99

प्रपाठके © Gage: | rad

तस्मा रुवैनं जुहाति") Cuma wet देव- तभ्यो जुहाति "दश ॒सम्य॑ चन्ते। TATA विरार्‌। sat fara विराजैवान्ना यमवंरन्धे““)। 4"रौदिखाभ्यां वै देवाः gar शाकमायन्‌ aZt- fewar रोहिशत्वं aeifeat भव॑तः | रोहिणा- भ्यामेव तद्यजमानः सुवर्ग लाकमेति*" Copy. ज्यातिः केतुना Sax सुज्योतिन्यातिंषार are राचिश्यीतिः केतुना जुषता सुज्योतिज्यातिषा स्वाहेत्याह ्रादित्यमेव तदमुरभिल्ञोकेऽह्ा परत्ता- दाधार राचिया wae | तस्मादस्रावादित्यैा- मुिज्लोकेऽहारा चाभ्यां wa" १२॥

मनुष्यनामानि(१), TAR), सीदृत्वित्याह(₹), इ्द्रायेव्याद (8), WAAAY), घ्रन्ति ई), ज्ञाति (9), अहि £साये(८), पश्चाद (९), आदित्यवते स्वाहेत्या- Wee), पिद्मान्‌(११), रुति, चत्वारिं wea) श्रतु 9

Re तन्मन्त्रस्य भाव्यं ४७९ CS RTA |

9 89 99 ४९ 99 ४- 9१ 8X 99 ४७ 99

4

१२४ Afaaa खार णत

अथ शर्टमाऽन्‌वाकः |

(विश्वा श्राशा दश्िणसदित्याह विश्वानेव दैः वान्‌ प्रीणाति अथो दुरि्वा रैन पाति Fe. शरान्‌ देवान॑याडिदहेन्धाइ विश्वानेव देवान्‌ भाग- धेयेन समङ्खंयति?। (शस्वाहाङ्तस्य धम्मस्य मधाः पिवतमश्चिनेत्याह | ्रश्चिनावेव भागधेयेन समह यति? Omrersna यच्तियाय शं यजुभिरिव्याह | para घारयति | wat इविरेवाकः.*॥ १॥

(“श्ना घम्म पातर हा्दिवानमहर्दिवाभिरू तिभिरित्याह | अञ्चिनावेव भागधेयेन समं इयति" (“अनु वां दावाषटथिवी म॑र्सातामित्याहानु मव्य | "सखाहेनद्राय खाडेन्द्रावडिन्याहइ इन्द्राय हि पुरो- इयते (=श्चा्राव्यहइ sate यजेति वष॑ट्ते

CAAA भाष्यं soc US ATA | R 8७<

99 god $9

8 99 8 ७&€.

% 99 ४८० 99

¢ ११ ४९६. 9१

@ 99 ४८१ 5

<

प्रपाठक खखनृवाञ्जः। १०५

भाति | रक्षंसामप हत्ये | अनुयजति ware” | (रघम्भेमपातमश्चिनेत्याह २॥ 7

पवमेवादितं। उन्तरेणामिणणाति< Ose वां द्यवाष्थिवी श्रमरसातामित्याहानुमत्य""") Ova प्राव्यं यथावखमेा दिवे नम॑ः एथिव्या इत्याह यथा यजुरेवैतत्‌ | ५९दिवि धा इमं यज्नं यन्नमिमं दिवि धा ANE सुवगेमेवैनं लाकं गमयति९९। eg गच्छान्तरिक्षं गच्छ एथिवीं गच्छेत्याह Wad ला- केष प्रतिष्ठापयति “msg प्रदिश Taare

festa प्रतिष्ठापयति देवान्‌ घ॑मपान्‌ गच्छ पितुन्‌ घम्पैपान्‌ गच्छत्या | उभयेषेवेनं प्रतिष्ठाप- यति. aq fat) वषुकः पर्जन्या भवति |

रतग्मन््स्य भाष्यं sce VS ATF |

99 ४८२ 99 १९ ४८्द्‌ + wa 9 ४९८ 99 AR 99 BSR 99 १९ 9? ४९८९ 99 १५ 99 ४८५. 99

462

4५२्द्‌ तित्तिखेये खारष्यकं

तस्मात्‌ पिन्व॑मानः yen | ५५यत्‌ प्राः fasta | तदेवा | यद छिणा तत्‌ पिठ्णां

यत्‌ प्रत्यक्‌ तन्मनुष्याणां | यद्‌द्‌ङ. तद्रुद्रा wi?) (ग प्रा्वसुद्‌ श्वं पिन्वयति gaara’ | Coma wy) सवा अनु दिशः पिन्बयति सवा दिशः समेधन्ते. Osa: परिधि पिम्बयति ५।

तेजसेऽस्कन्दायः, | xa afr पोपिही ate) इष॑मेवेाज' यजमाने दधाति.” (^"यजमा- नाय पोपिीत्याङ। यज॑मामायेबेतामाश्षिमाश- स्ते ae spars पीपिदहोत्याइ आत्मन शवैतामाशिषमाशा स्ते९ faa त्वा द्युम्नाय त्व न्द्रियाय त्वा भूत्य त्वेत्याह यथा WTA” Chea Tuas Asawa ब्रह्माणि धारयेत्याइ॥

wel १९ TAHA भाव्यं ४८५ US ATT १, 99 ९८४ 99 , 99 ४८५ 9१ १८ 99 ९८५. < 9१ ध९८६्‌ 9१ रर, 99 ९८६ 99 RR 9 exe re

RR 9१ 8८९ 9१

इ. 99 89 9

प्रपाठक < GAA: | ६२७

बह्म ्ेवेनं प्रतिष्ठा पयति^९५। (“नेत्वा वातः स्क-. न्दयादिति^“ ^“यद्यभि चरेत्‌ अमुष्य त्वा प्राशे सादयाम्यमुना सद निरर्थ गच्छेति ब्रयां दिष्यात्‌। यमेव इष्टि तेनैँन सद निरर्थ गमयति^९ | COAT शरश स्वाहेत्याह | या देवता हतभागाः। ताभ्य va Heth | (ग्रावभ्यः ARATE या खुवान्तरि्षे वाचः ७॥ ताभ्य रवेन जुति ^“ प्रतिरेभ्यः स्वाहेत्या इ। प्राणा वे देवाः प्र॑तिराः। तेभ्य wae जुहाति) | Cograrg aaa स्वाहेत्याह दद्यावाषटथिवीम्या- waa जुहाति) faa घर्मपेभ्यः TRAE ये वै asda, ते पितरे gato) तेभ्य वेनं जुडहाति.९॥

२५ तन्मन्त्रस्य भाष्यं ४८७ VE ATA |

R4q 9१ ess 9१ Rs 9१ ४९८ 99 [8 = me gue a २९६ an 8८९ Re ०9) ४८ 99

Rr ११ ४८० 9)

६२८ तेत्तिरेये शार एके

- ORTH WIT खारेत्या हइ | रुद्रमेव भागधेयेन

aadafa® | ain: सम॑नक्ति। wit खव दर निर व॑द यते | esd निरस्यति | खषा वे रुद्रख दिक्‌। स्वायामेव दिशि रुद्रं निर वद यते^९५ sy suena मेध्यत्वाय. Carita) aga क्षेत

AC प्रमायुकः स्यात्‌। Tear COAG AST राये मा UTA ते अग्ने स- मित्तया समिध्यस्वाऽऽयुरमे दा वच॑सा माश्नोरित्यह। आयुरेवास्मिन्‌ sar दधाति पीपर मा राया अहा AWWA ते अभ्रे समित्तया समि्यस्वाऽभयुमे दा वचसा माञ्ीरित्याइ | अ्चायुरेवासिन्‌ वची द्‌- धाति (र अभिज्धाति्ज्यातिरभ्रिः खाहा द्या न्योतिरज्धीतिः aa: स्वा देत्याइ | यथा यजुरेवेतत्‌^\

ee er ~ ~= ee ee

६२ एतन्मन्लस्य भाष्यं ९९ ° VS ATF |

RR 99 १९ ° 99 3 9१ ४६० 99 ६५. 99 BER 9 Rd 9१ BER 39 ९७ 9१ ४८२ 99

९८ 35 ४६३ 99

प्रपाठके < खमुवाकः। १२०

(ब्रह्मवादिने वदन्ति। हातव्यमम्िहेाचांे हतव्याईमिति १० |

यद्यजुषा FEAT अयथापूवैमा तीरजहयात्‌ | यन्न ACA | अभिः पराभवेत्‌। मूः खाहेत्येव हा- त्यं | यथापूर्वमाहंतोजहातिं नाभिः परा भव- ति pax इविरम॑ुहविरित्थाइ | सख दय॑त्येवै- नं ५.) | ५५ द्र तमेऽप्रा वित्याइ ११

प्राणा वा इन्द्रतमऽप्निः। प्राण रवैनमिन्द्र॑तमे- sat जुहाति“ feat asf मामा हिध्सीरि- त्यादहाडिःसायै० | ("अश्याम ते देव घम्म मधुमता वाजवतः पितृमत इत्याह | आश्िषमेवेतामा शास्ते ५९) 'स्वधाविनेऽशीमहि त्वा मामा हिध्सीरित्याहा- दिशसायै"*”। (“तेज॑सा वा रते व्यडान्ते ये प्र॑व- येण चर न्ति। प्राञ्॑न्ति तेज रवात्मन्द धते ॥१२॥

रतम्मन््रम्य भाव्यं ४९३ CS ATT |

ge » 8h yy ४९ 99 ४९५ १9 BR ११ ४८५ 9४ 99 ४९५ 99 ४8 | ४९५ +,

sy 9 ४८५ 99

१९० तेलिरोये धारणक

(*«संवत्सरं ALAAMA | रामामुपे यात्‌। मुणमयेन पिबेत्‌ नास्य॑ राम उच्छिष्टं पिबेत्‌ तेजं खव तत्‌ सयति | “° देवासुराः संयत्ता आ- सन्‌ ते देवा विजयमुपयन्तः | विश्नाजिं कर्ये ब्रह्म Aa | यत्किञ्च दि वाको तदेतेनैव Aaa गापायत्‌ तस्मादेतद्‌ व्रतं चाथै। तेजसो गापीषा- | तस्मादेतानि यजुषि fara: सोर्यस्येत्याह* COMET त्वा सूर्यस्य रश्मिभ्य इतिं प्रातः स्साद्‌- यति SINT त्वा नक्षंचेभ्य इति सायं। रखता वा रतस्य देवताः | ताभिरेव समंद यति १३

श्कः(१), अथिनेत्याह(र), मदि गच्छत्य इ(३), faqui(y), अन्तःपरिधि पिन्बयति(५), धारयेत्या- (६), वाचः(9), THIET Wa जुहाति), अन्वीसेत(€), हातव्या रमिति(१०),अम्रावित्या (१९), दधते (१२), अरगापायत्‌, TH ARR) रनु °

TAHA भाव्यं १९द्‌ एर ATF | 99 beg 99 8< 9१ ४८ 99

$ प्रपाठक QAM: | ९३१

अरय नवमेऽनुवाकः

Oued या तें दिवि शुगिति तिख आआहती्जुहाति। छन्दाभिरेवास्यैभ्य लेकेभ्यः शु चमव यजते. | ra aa जुहाति आअथेयत्यथेयति। चय इमे लकाः रभ्य शव लेकेभ्यः शुचमवं यजते» | “अनुं नाऽयानु - मतिरित्याहानुमत्ये.*। Ofeaedt परस्याया TATE दिव खवेमाल्लकान्‌ दाधार | “ब्रह्मणसूवा पर- CTA इत्याह

रैव लेकेषु प्रजा दाधार“ (“्राणस्वं त्वा पर- स्याया इत्याह | प्रजास्वेव प्राणान्‌ दाधार“ | “शिरो वा UUM | यत्‌ Waa: अत खल्‌ वा; aT दित्यः ware: | तं यद धिणा प्रत्यच्चमुदं वमु दास्ेत्‌ | forgi यज्नस्य शिरे इरेत्‌ प्रा्चमुदा सयति | पर. स्तादेव यत्नस्य शिरः प्रतिदधाति २॥

जा

Lana भाव्यं eee VS ATA |

Q $9 yoo 99 ४२ ११ ५०० 9१ 8 Wek 99 y 99 ५०२ 99 99 ५०९ 99

99 Lok 9)

६९२ तेत्तिसैये च्या णके

प्रा्वमुदासयति | तस्माद्‌ सावादित्यः पुरस्ताद ति | =ज्फोपयमान्‌ धविचौणि wet इत्यन्ववह- रन्ति। सात्मानमेवेन सतनुं करेति) | < सात्माऽ qian भवति रवं वेद्‌ | (^“श्चादुम्बराणि भवन्ति | ऊग्वा उद्म्बरः | ऊजभेवाव रुन्धे") | ^ त्मना वा Birra ॥३॥

यन्न र्ारसि जिघाध्सन्ति। साना प्रस्तोता, safe | साम वे रघ्ाहा। रक्षसामप त्ये FE निंधनमुपैति। चयं इमे Arar) रभ्य रव लेकेभ्यो रक्षाःस्यपंहन्ति९९ (पुरुषः पुरुषा निधनसुपेति। पुर॑षः पुरुषा हि Cae | Carer Wal” ag

aq थिव्यामुदासयेंत्‌ | पुथिवी शचापेयत्‌। AY WU शचापयेत्‌। यदेषधीषु | Breet: y- चार्पयेत्‌ | यदनस्पतिषु। वनस्यतींज्डुचापयेत्‌। हि- रण्यं निधायादासयति। अर्तं वै दिर ण्यं ys

< TAHT भाष्यं ५०२ US RTT!

€< 99 ५०8 9१ we ११ ५०४ 99 ९९ ११ ४०९ 99 श्र 99 ४०8 ११ XR 9? ४०४ 99

१.8 99 yoy 99

प्रपाठकं खनुवाकः। qRR

Ran Va प्रतिंष्टापयति\५ | ^“ वस्गुर सि शं- सुधाया इति बिः प॑रिपिष्डन्‌ पर्येति | चिदा अभिः। यावानेवाभ्रिः तस्य शुचं शमयति. (९ पुनः पर्येति। षट्‌ सम्प ्न्ते। षड वा छतवः। ऋतु- भिरेवास्य शुच शमयति. ^ बतुःखक्तिनाभि- कतस्येत्याद

इयं वा ऋतं | तस्था रष एव नाभिः। यत्‌ aT तस्मादेवमाह ^ (सद विश्वायुरित्याइ सदा Bae”) | “अप देषा अप इर इत्याह साठंव्याप- नुत्तये | (९"र्म्मतत्तेऽनमेतत्‌ पुरीषमिति द्धा म॑- धुमिशरेणं पूरयति ऊग्वा अन्नाद्यं efi) ऊर्जवैन- मन्नाद्येन समङ्खयति(^? ७॥

Wena भवति णवं AT 1 (९९२्‌- न्तिनामासि feat wart इत्याह रूपमेवास्येत-

९५ TAMMY भाव्यं ५०६ VS RTT |

9१ aed 99 ९७ 9 Lod 99 , 4 99 wes 99 Xe 99 ४०७ 99 ४. 99 Aes 9 शर, 99 ५०८ 9१ RR 99 ४.०८

८३१ तेनिरीये खार णके

महिमान रन्ति बन्धतां व्याचष्टे.० | (ःसमहमा- यषा सं प्राकेनेत्या | आशिषंमेवेलामाशास्ते^५। Coady येऽस्नान्‌ देष्टि यञ्च वयं दिष्य इत्याह च्चः भिचार vara? ^“शअचिक्रद्द्‌ दषा हरिरि- ae | दषा Wa ८॥

इषा दरिः९) Ome RaT Slt इत्याह। स्तै त्येवे नमेतत्‌^५ | (\*चिदसि समूद्रयोनिरित्याह। meant योनिं गमयति^१। (नमस्ते अस्तु मा at हिश्सीरित्याशारि साथै" (विख्ाव॑सुः सोः मगन्धव्वैमित्याह | यदेवास्य क्रियम॑ाणस्यान्तर्यन्त तदेवास्यैतेनाप्याययन्ति Rear gh तो Uae

पूर्व्यमेवादितं। उत्तरेणाभिखटणाति^९) ^ धियो

०६ रतन्मन्हस्य भाव्यं woe VS ATS |

Rs 99 wre 9) Ry 99 99 Re 99 URE RS 99 Ud 99 RS 99 ARR 99 RE 99 UR 92

Re 99 ४९९

Re ५९.९४ १,

प्रपाठके चछनवाकः। १९५

fear धिय इतरौ अव्यादित्धाइ | waa क- ख्पयति" | (प्रासां गन्व्वौ अद्तानि वाचदि- त्याह प्राणा वा अन्ताः | प्राणानेवास्म Hela (शतस देव धम्म देवा देवानुपागा इत्याह देवा We सन्‌ aaa | ^“ददमहं मनुष्य मन्‌- ष्यानित्याइ १०

मनुष्यो Fe | रुष सन्‌ मनुष्यानुपैति* (९५दू शरा वे प्र॑वग्येमुदासयन्‌ | प्रजां पश्रन्त्सोमपीथमनुदासः स्ाभषीथान्‌मेहिं प्रजया सह रायस्पोषेरेत्याडइ। प्रजामेव पश्रन्त्सामपोथमात्मन्धत्त. Canfas न्‌ aa ओषधयः सन्त्वित्याइ आशिषमेवेतामाशण- SO | (९०द्‌ म्नि बास्तस्मे भूयासुयाऽस्मान्‌ efe यञ्च वयं fem इत्याह श्रमिचार रवास्यषः(९ सप्र वा रुपैऽसल्लोकाव्यवते यः प्रवग्यमुदास-

RQ TAHA भाव्यं ५१५ VS ATz |

दश १, ५९६ 9१ 88 9१ Ure 9१ Ri 99 ६९६ 9१ 99 ५२७ 9) RS 92 ४१९७ 99

as 99 ५. \= 329

६१६ तैत्तिरीये च्या रके

य॑ति। उद a चिचमिति सैरीभ्यामुग्भ्यां gata गारपत्ये जहाति | अयं वे लाका area: | अमि aa लाके प्रतितिष्ठति खल्‌ वा श्रादित्यःसु- वगा लाकः। यत्‌ क्षीरी भवतः। तेनैव सुवगा- MATA ११

ब्रह्म णस्वा . परस्याया इत्याह (१), दधाति(र), अन्वित्य(२), र्षस्वी र्सामप॑इत्ये(४);, हिर र्ं(५), AEE), Weafa(o), War(e), Parte त्याद(<), मनुष्यानित्याइ(१०), अस्वैषः(१९), शर्ट Gi ्तु°

श्रय दशमेाऽनवाकः।

(प्प्रजापतिं वं देवाः शक्र TSS | तदन्या व्यभवत्‌। तदभिरव्थकरेात्‌। तानि शुक्रियाणि सामा न्यभवन्‌ | तेषां या रसे्यक्षरत्‌ तानि TERT ष्य॑भवन्‌ | शुक्रियाणां वा रतानि शुक्रियाणि | साम- uae वा रुतयैरन्यत्‌। देवानामन्यत्‌ पयः। यद्‌ गाः प्यः॥ १॥

LAHAT भाष्यं ure US ATA |

प्रपाठके १० नुवाकः।

AAT: पर्दः। UTM Wa: | तदेवानां Ta? | त- स्मा यचेतैर्यजुयुं्भिशर न्ति | तत्पयसा चरन्ति | प्रजा- पतिमेव तदेवान्‌ पयसान्नाद्येन TARA” | रुष वै साक्षात्‌ प्र वग्ये' भक्षयति यस्यैवं विदुषः प्रव- गयः प्रवृज्यते." | “उत्तरवेद्यामुद्धा सयेत्‌ तेजस्कामस्य | तेजा वा उन्नरषेदिः॥ २॥

तेजः War: तेज सेव तेजः समं ङ्खयति०। (*उ- तरवेद्यामुदासयेदन्नकामस्य | शिरा वा रत्न्नस्ं। यत्‌ Hara: मुखंमुत्तरवेदिः vrata मुखर सन्द्‌- धात्यन्नाद्याय। Was शव भ॑वति “यच खल वा रतमुदासितं वय॑ा्सि wares परि वै ता समां प्रजा वयारस्यासते ३॥

तस्मादुत्तरवे द्यामेवेदासयेत्‌ प्रजानां गापीथा- S| (“पुरा वा पश्चादादासयेत्‌। पुरस्ताद्या रत- ञ््योतिरदं ति। तत्यश्चान्नि्रो चति स्वामेवेनां यानि-

~ ~ __-_-_-ननन=-----न =-= aS SSS

TAHA भाष्यं ५२२ VS ATA |

R 9१ ४५२९ 99 8 99 ४२९ 99 y 99 ४२९ 99 ¢ 99 ARR 29

१३८ तेत्षिरोये चयार श्के

मनूदासयति०। “अपां मध्य उदासयेत्‌ अपां वा रुतन्मध्याजञ्ज्यातिरजायत | ज्योतिः ATA: | स्व रवेनं यनै प्रतिष्ठापयति

(“यं दिष्यात्‌। यच स्यात्‌ | तस्यां दिश्यद्वा सथेत्‌। रष वा अभ्िवश्वानरः | यत्‌ प्रवग्यः | अभ्निजैवेनं वैश्वानरेणामिप्रव्॑तयति | OMAN ATSTA TRTAAT | ऊग्वा उद्म्बरः। अने प्राणः | शुष्‌ TAI

५॥ इदमहममष्यामुष्यायसस्यं शचा प्राणमपि दा-

ware | शचैवास्यं प्राणमपि दहति ताजगार्ति arefa®) ^" दभा उपदीकसन्तताः स्युः। त- दुदसयेद्‌ SEMA! एता वा अपामनज्ञावयधी नामं ae | असो wa वा आदित्य इता afeacicafa | असावेवास्मा आदित्या इष्टिं नि- य॑च्छति | ता carer नियता धन्बना यन्ति)

गाः पयः(१), उत्तरवेदिः(२), BAA), स्थापय ति(४), घरमः(५), यन्ति (६) अनु ०१०

© ZAHM भाष्यं ५२२ VS RT| = 99 BRR 9१ < ५२ 9१

qe 99 YRR 93

प्रपाठके १९ अगुवाकः। que WARTTATSTATA:

(प्रजापतिः सम्मियमाणः। watz सम्भृतः धर्मः meal महावीर उद्सितः। wat खल्‌ वावैष श्रादित्यः। awa: | रुतानि नाम॑न्य- कुरुत | (“य रवं वेद विदुरेनं नाना. त्र watfear वद्न्ति॥ ९। |

यावे वसींया्सं यथानाममुपचरति। पुण्या षि वेस तस्म कामयते। पुण्यार्तिमस्मे कामयन्ते य॒ शवं वेदं तस्मादेवं विद्धान्‌ धमं इति दिवा- ऽऽच॑स्षीत सख्राडिति नरक्तं। रते वा wel fra waar) रते we प्रिये नामनो। परिययवेनं तनुवा॥२।

प्रियेण नानना समं॑र्धयति। after पुव ग॑च्छ- ति जनतामायतः०। ("गायो देवेभ्याऽपाक्रामत्‌ तां देवाः प्रवर्ग्य रोवान्‌व्यभवन्‌ प्रवर्ग्ये णापुवन्‌ ae

रखतम्मन्बस्य भाष्यं ५८० US ATG | र्‌ 9१ ४८ 99

१४. तेल्तिरोये arcana तुविर्शतिः wet: प्रवम्यं प्रणक्ति। गायचोभेव aca विभ॑वति। गायचोमीप्रोति | case अनं ` तः कीर्तिर्गेच्छति"। (“वैश्वदेवः ससवः॥ ३। aaa: Wem! | सेमेाऽभिकोयमाणः श्चाश्िनः पयस्यानीयम॑ाने। मारुतः कथम्‌। पोष्ण TEA सारस्वता विष्यन्द मानः। मचः शरे THe: | तेव दयता वायुः हियमाणः प्रजञापंतिः। दयमाने वाग्धुतः ४॥ | wal खख वावैष आदित्यः यत्प्रवग्यः। शतानि नामान्यकुरुत“ (“य रवं वेद्‌ fata नासा) “ब्रह्मवादिन वदम्ति। waar Sid नाश्रतेऽथं wenedisga इतिं वागे इति mar) वाच्यव ary दधाति॥५॥ लस्भाद श्त | (प्रजापंतिवी va दादशधा विः fer) Bea: | यत्प्राग॑वकाशेभ्यः। तेन प्रजा

TAHA भाष्यं ५८९ VS ATA | ¢ 99. ४८४ 99

प्रपाठके १९ अनुवाकः। ९१४६

WII | अवकारर्देवासरान रजत | यद्ध्वमर्व- काशेभ्यः। तेनानमसजत | wa प्रजापतिः। प्र भाप तिवीवेषः

वद्न्ति(१); तनुवा(२), सध्सन्नः(ह), यमभ बाग्धुतः(8), धाति.५), रषः(६), अनु ०११ A

अथ दादश्ाऽनवाकः।

(सविता भत्वा प्रथमेऽहन्‌ nesta | तेन का- मार रति | यद्‌ दितीयेऽद॑न्‌ प्रवृज्यते शमि भूत्वा देवानेति। यत्तृतीयेऽहन्‌ प्रवुज्यते। ABARAT प्रा- wea | यचतुर्थऽहन्‌ प्रवृज्यते श्चादित्या भृत्वा र्मीनेति | यत्प ष्बमेऽइन्‌ प्रवृज्यते चन्द्रमा सूत्वा नष्चाण्येति

यत्‌ wesw प्रयुज्यते (waa सै वत्सरमेति | यत्‌ MHASH प्रवृज्यते | धाता भूत्वा achat MEAN प्रवज्यते। इरस्यतिभत्वा गौय- Waifs) यलवमेऽहन्‌ प्रवज्यते। भिचा भत्वा

रखतश््नश्नस्य भाव्यं ५८० ws बद्य्यं। 412

१४२ तेत्तिरीये खार णके

feed xaierarafa, यहं रमेऽह न्‌ प्रवृज्यते वरुणो भूत्वा विराजमेति २।

यदेकाद्‌शेऽ्न्‌ प्रवृज्यते इन्द्रौ मृत्वा विष्टु मेति। यद्‌ इादरेऽह॑न्‌ प्रवज्यतें। सामे सूत्वा सुत्यामति ("यत्‌ परस्तादुपसद्‌ां प्रवृज्यते। तस्मादितः पराङ्मलाका स्तपन्नेति। यदपिरष्टा- दुपसद्‌ं प्रवज्यते। तस्मादमुताऽवाङिमौल्ञोकार ल- पक्ति? “ण्य एवं वेद्‌ रष तपति. ३२ ` नक॑चाख्येति(१), विराजमेति(र), तपति (३), Te ULI |

Oar बै wrx(g), साविचर(२\, परि श्िते(, ABA प्रचरिष्यामः(४), अमिष्टा(५),शिरेा° ग्रोवा(६), देवस्य °रशनां(७), विश्वा आशा(८), घमं या Ale), प्रजाप॑ति£°शकरं(१०), प्रजापतिः सम्मयमाणः(११), सविता(१२); दादश १२

देवा वे aay, खदिरः, परिश्रिते, ्रभिपूर्वम्‌, अथो TATA, येश्मावेव, AY वे देवानां, अशिना

TAMA भाष्यं ५८८ VS ATF |

g 99 9

प्रपाठके १२ खमुवाकः। {8R wa पातं, प्राणो वा इन्द्रतमेऽभ्िः, दषा हरिः, यो वे वसौयासं यथानामम्‌, अष्टोत्तर शतम्‌ १०८॥

Waa मा दासीत्‌ शन्तिः शन्तिः छन्तिः* इरिः श्राम्‌

* ऊर्गभिरसे गीवा eran gare: तं and तेनाप्रतिश्नी- ara fata सचितमगवागम्‌। इति A चिङितपर्तकपाठः। [| > ऊर्गभिरसै प्रवा ाल्मापुनरसो तं agefafai fafsaqe- कपाठः।

AAT ISA TAA? प्रपाठकः

तेत्तिरीये श्रारण्यके घट्प्रपाठक VAST: | ~ Oe eft: | dot few यजुषा प्रजामायुरधन॑च्च। शान्तिः शान्तिः शान्तिः stra

वैत्तिरीये आरण्यकभाष्ये षष्ट प्रपाठके प्रथमाऽनुवाकः। ATTA AA? | we मिश्वपितं वेदा यो वेदेग्याऽखिं जगत्‌ निर्ममे aay वन्दे विद्यातोथं मदेश्वरं प्रवग्यत्राद्यणं wa waa fe प्रपाठके पिदमेधस्य ware दृ श्न्तेऽसिन्‌ प्रपाठके तेषाञ्च पिदरमेधमन््ाणणं विनियोगे भरद्ाजकल्ये बोाधायन- कल्पे खाभिहितः तचजाडिताग्मेमरणसंश्ये दरनदेश्श्चाषयते दकिणा प्रत्यकपरक्कमित्धारग्य भरदाज आह, wT ्आदवगोये खुगाडतिं* अहेति, परे युवाः९समिति Ine नेष्येवमेवा ह, अथ ARTE wey विखापेत्पुय ete waa हतं aera प्रेत chee बाङमन्वारभ्य जुति, परे यवा £ समिति |

* eusfatata E fafsaqeaqia: |

q परपाठये Gears: | ६९४

Out युवां परवतो महीरनु बहुभ्यः पन्धौमनप- स्यशान। वैवस्वत सङ्गमनं जनानां यम राज- इविषा दुवस्यत" | Organ वसत प्रथमं ग्बाग-

grea! ,.“यरेयुना £स ° हबिषरा दु वस्त ८९) टति हे पिदढमेध- ware: frget ‘ton, ‘aa’, “दविषा', “द वस्मत, प्रीणयत कष्‌, रवतः" अहृष्टकमे बतः, गऋलोकवत्तिभोगसाधनं पुष्छमनु- हितवतः पुरुषान्‌, ‘AW तत्तद्वागेचित*गप्रदेध्विभरेषान्‌, “अनुः, "परे wary क्रमेण acer प्रापितबन्तं, तथा ‘away wna: Tea, पु्णकतामयं, "पन्यां" खम॑स्याचितं माभ, “अनपस्पन्नानं' WTA, पापिन एव पुरुषान्‌ खगमा मेवाधेन नरकं प्रापयति नतु weed इत्यथः “Gaed विबसतः wee ya, "जनानां सङ्गमनं पापिनां मन्तव्यखानरूपं

कल्यः शओदुम्बयामासन्यां हृष्णाजिनं र्तिशग्रोवमधर- @a owed तसन्‌ want निपात्योपा न्दभेनाइतेब कासा मेखाति, ददन्ा वस््मिति पाठस्तु (९)“द्द न्ता asi प्रथमं are) efi हे प्रेत at ‘ce, ‘ae, श्रयम्‌ मु" ब्रथलमेव, “श्रमम्‌ WINE

BT | आरया्धेतरदपारने, WATE, तत्पुत्रे भाता

* तत्तद्धोगोचितेति ४, 7, च्रिङितपुरतकदइयपाठः।

९१४६ तेति सये अर ण्णजे

न्‌ (शचअपैतदूह यदि हाविंभः प्रा। इष्टापतमनस- म्यश्य दक्षिणां यथा ते द्त्तं awe वि बन्धुषु) Oma यनञ्मि ते वही श्रसमुनोथाय area) याभ्यां यमस्य साद न£ Taare गच्छतात्‌ (“पुषा

अन्यो वा प्रत्यासन्नवन्धेः प्रतीतः परिधायेति पाटस्त॒ (र“श्र- Wage ° बङधां वि wag? इति। दे प्रेत “यत्‌' ai, पुरा”, त्वं “श्रविभः, धारितवामसि, “एतत्‌”, ‘ware’ Ww सारय, ‘cern’ wer safe ओतं GE यत्‌ कमं तत्‌, श्नृसम्पश्त' श्रनुक्रमेणए स्मर, ‘efaut, arg दन्तं “+ warm’, तेः ada, ‘aay’, प्रोतिदानरूपेष् ‘ayy’, ‘aur विशेषेण, "दन्त, तमपि प्रकारं श्नृसम्पश्च', ततस्तदनुरूपं guar गच्छेत्यभिप्रायः |

HU | ्रथेनमेतया AVY षह THAT कटेन वा way STMT; प्रयसे वदेयुः ; श्रथेनं श्रना वद न्ती्येकेषां WY TSM, Tar युनज्छि ते axl श्रसुनोथाय Area यान्यां यमख सादन सुरृताश्चापि गच्छतात्‌ इति (४ मन्तः) हे प्रेतते तव, श्रसुनोयाय' प्राणसदृ शस्य शरोरस्य नयनाय, ‘Atsq wae arg, ‘aay Arete, दमी" बलोवदा, युनज्मि" waz are यामि ‘anal बले वदोर्भ्यां, "यमस्य, ‘area’ स्थामं, “सुशता- aify quaat पुरुषाणामपि, खानं गच्छतात्‌ गमि्धसि ता दृधे “यन ज, इत्यन्वयः

¢ प्रपाठके अनुवाकः, १४७

तवेतच्मावयतु प्र विदाननं्टपशर्भुवनस्य गोपाः। त्वैतेभ्यः परि ददात्पि्भ्येाऽभि्वेभ्यः सुविदनेभ्यः*। (“पूषेमा WA अनुवेद सवाः से WAX अभयत-

TU श्रथेनमाददत श्रादौयमानमनुमन्तरयते, पषा लेतख्यावयतु प्र विद्ाननष्टपश्दु्मुवनस्य गोपाः aaa: प- रिददात्पिढभ्योऽग्रिदेवेभ्यः सुविदतेभ्य इति, ठतोयमेतस्याध्वनेा गला निदधाति दति (५ मन्त्रः) प्रेत “पुषा योयं पोषको देवः, सायं at इतः, Sula, श्रच्यावयतु" प्रचालयतु | कीदृ ्ः, "विद्धान्‌" गन्नव्यमागोाभिन्ञः, “अम पररः वादकाः aren दिपात्यशवः, अनद्धा VU, नष्टा अ्नुपद्रुताः पश्वो यस्यासा “श्रन- aqme’, वादकोपद्रवरादित्येन नेतुं wae भुवनख ara’ शवैस्य लोकस रक्तकः, “सः' तादृशः पूषा, लां ‘Tera पूवैसिद्धेभ्य, ‘fama, "परिददात्‌' प्रयच्छतु यः श्रभ्भिः तव cre करिव्यति सः ‘afi, ‘factor’ ag त्वदनुष्ठितं कमं जानद्धयः, Sau, at प्रयच्छतु

we) श्रयेनमाददत श्रादोयमानमनुमन््रयते, पूषेम। MM BAT सवाः से शरसा अभयतमेन नेषत्‌। खस्िदा safe: शवैवोराऽप्युच्छन्‌ gt va प्रविददान्‌ दति, श्रद्धंम-

स्याध्वनोा गला मिदधाति इति (६ मन्त्ः।) योयं "पूषा", दवः, 43

१४८ तेति रोये चार्के

मेन नेषत्‌ स्र स्तिदा अधुंणिः स्ववीरेाऽपरयुच्छन्‌ पुर रतु प्रविदान(*।१॥

(भआयुर्विश्वायः परिपासति त्वा पूषा त्वा पातुप्र पथे पुरस्तात्‌ | यचाऽऽसते सुरता यच ते ययुस्तच॑ त्वा

खयं ‘gary घवेाः, ater: दिः, “श्रनुवेद' caret दिगिति जानाति, सः देवः, ‘aera’, श्रत्यन्तं भयरहितेन are way नयतु "कोदृशः पुषा, “afer चेमप्रदः° “wefe’ अदौप्तः, श्रस्माखनुद्ाहो,* “सवैवीरः' सवेभ्यः प्रतिक्ूलेभ्यः wari इरः, सः तादृशः रमो "अप्रयुच्छन्‌" प्रमादमङ्वैम्‌, “प्रविद्धा मागें प्रकषण जानम्‌, अस्माकं पुरतः “एतु, गच्छतु |

कल्यः | श्रथेनमाददत श्रारीयमानमनुमन्यते, ्रायुविंरा- युः परिपाषति ला पूषा ला पातु प्रपथे पुरस्तात्‌। यचाऽऽसते F- wat aaa age ar देवः सविता दधातु इति, समस्तमेत स्याध्वमा गत्वा निदधाति इति। (अमनण््ः)। faufer कर्मण्यागच्छति इति “विश्वायुः अग्निः, ata’ stew, श्ा- गतवन्त, at प्रेतं “परिपाति परिपालयितमिच्छति, दह गाथमागच्छन्तं त्वां प्रतोचते इत्यथः श्रयं "पूषा", शपे me मागे, at "पुरस्तात्‌ पातुः पुरता गच्छन्‌ प्रतिबन्धकेभ्ो

*aqraqawaa डति E चिषितपुस्तकपाठः।

प्रपाठके खनुवाकः। ३, देवः संविता द्‌ धातु. | = भुवनस्य पत दद हविः Omg रयिमते खाष्ठा< | ५“ पुरुषस्य सयावयपेद्‌- धानि ae | यथा ना च्च नापरः पुराजरस

cane, पालयतु ‘ay यस्मिन्‌ उन्तमलेके, “gua va quem, “aad, ‘av मागे, ‘a’ Teen, “ययुः, ‘afaar, दवः", ‘av, त्वां 'दधातुः सखापयतु॥

कल्य; श्रच राजगवीमुपाकरोति, ware पते इति रतीं vet, तञ्जघर्न्या aut sare aware शष्णख्रामपि वा asi, बालख्रमेव ष्या, एवं स्यादिति पाठस्तु (८)““भुवनस्य पते दद विः”) इति दे “भुवन स, “पते' पालक देव, तव "दद" cremated, “शविः, उपाकरामोति शेषः

अथास्य इविषः खकाले प्राप्न हमः WAST | तद्ध ममन्लोऽ्रेव ्रषङ्ादाख्ातः। कल्यः। HAAR विरिडापाच्या चमसेन वा शा ति, aaa रयिमते खाडा इति (< मनः) “रयिमते' धनवते, aya’, सखाहतमिदमस्तु

कल्पः तां प्रन्ति saute वा, यदि विन्नन्ति vat निन्य मानायां सव्यानि जानून्यनुनिन्नन्तः wera, पुरुषस्येति | पाठस्तु CORTE सयावरि ° अरस श्रायति(\.) इवि

षड यातुं गन्तु शोल यस्याः राजगव्याः सा यावर, “gare” 452

६१० तित्तिरये स्यार ररे

आयति.) gamer सयावरि वि तें प्राणमसिखसं। शरौरेण महीमिषं quate पिवूनुप प्रजयाऽस्मानि- हावंह^५। ad मास्त प्रियेऽहं देवी सती पिठ-

स्तस्य सम्बन्धिनि हे “सयावरि, ‘wef पापानि, श्रपेत्‌' श्रपनोधैव, “खटज्डे' wart यधयामः, “a” श्रस्माकं, "जरसः, वयो हानेः, ‘ur’, श्रपरः' पाभ्रा कञ्चिदपि, “यथाः, (नायति' नागच्छति, तथा ग्ट ईति gaara:

कल्यः | श्रथास्याः प्राणज्विसं समानाननुमन्यते, पुरुषस्य स- यावरि विते प्राणमसिखमं शरीरेण मरौमिदि खधयेदि fren प्रजयाऽसानिरावह इति (nara) हे Gere’, सयावरि" राजगवि, ‘a तव, प्राणं, ‘afead faad fafae छत. वानस्मि। वलं ‘atte, ‘ae? wf, ‘<fe’ wate: azar अस्नन हविःखङूपेण, यद्वा श्रब्टतवाचौ quine:, Wars जोवरूयेण, ‘fag’, ‘safes ‘ae अस्मिन्‌ लाके, ‘ase’ पु्रादिकया षद, “श्रस्मान्‌', “श्रावः चेमं प्रापय

कल्पः | उपोत्थाय* पा नवग्डशन्ते, मैवं area प्रियेऽहं देवो ती fares यदेषि। विश्ववारा नभसा dare ने लोको पयसाऽभ्यावद्त्ख ति। (yeaa: ।) हे ‘fra’ राजगवि, ae, ‘Ud खतास्मोति, "मा मार स्ताः मनसि मननं मा कार्ष,

* उदादायेति E चिहितपुस्तकपाठः।

¢ प्रपाठके अनुवाकः। ६५१ लाकं यदेषिं विश्ववारा नभसा deat AT लको पयसाऽभ्यावदृस्छ ९,

Wey नारीं पतिलाकं णाना निपद्यत उपं त्वा

‘aq यस्मात्कारणात्‌, ववं ‘cay Zachara, “सती, ‘faa’, प्रति “एषि श्रागच्छसि “विश्ववाराः रष्वैवैरणीया, प्रार्थनोया, नभसा श्राकाग्रमागेण, Ha द्युलोकं Fat राजगवि तथाविधा लं "न. श्रस्माकं, “Sa "लोकाः एतक्नाकप- Tara, ‘qa सीरेण, ‘sae’ श्रभित श्राटत्तो कुर्‌, ्ोरपूणी कुर्‌ इत्यथः

कल्प; WTS भायामुपवेशयति, श्यं नारौ पतिलेाकं दाना निपद्यत उप त्वा aw Gat fad पुराणमनुपालयन्तो लस्य wat विक चेह afe दति। (Cama) डे "मत्यै" मनुय, या नारो सतस्य तव Aral, सा "पतिलोकं, “AWAY कामयमाना, “प्रतं wa त्वां, 'उपनिपद्यते' समीपे नितरां प्राप्नाति कोद भो, “पुराणं विश्व ्रनादिकालप्रटत्तं ae Bled, श्रन्‌ कमेण, "पालयन्तो, पतित्रतानां स्तीर्णां पत्या सद्देव वासः परमे धर्मः | qe’ धर्म॑पतये, तवं "दह" लाके, निवाषाथेमनुज्नां दला प्राः ga विमानां पुज्ादिकां, ‘xfaw धनं, “च, दि" सम्पादय, अनुजानोरीत्य यः

६५२ तेत्तिसोये अर रे

मत्यै प्रेतं विश्व॑ पुराणमनु पालयन्ती तस्थ प्रजा द्रविण्चेह धेंहि^२ | ^“उदींघं नार्यभि जींवलाकमि- तासुमेतमुपशेष रुहि इस्तग्राभस्यं दिधिषोरू्मेत- त्यत्युजेनित्वमभिसम्बमू व^“। gale इस्तादाद- | 1.1 oC a दाना मृतस्य faa age तेजसे बलाय | WAT त्व मिह वयः सुशेवा विश्वा स्पृध अभिमातीजंयेम" |

aa: at प्रति गतः wal पाणव्भिपा दात्थापयति, उरो नायेभि जोवलाकमिता सुमेतमुपगेष ufe हस्तग्राभस्य दिधि- षोस्वमेतत्पत्य॒जेनिलमभिसम्नन्धव दति (\४ मन्त्रः) हे "नारि" त्वं तासु गतप्राणं, ‘ua’ पतिं, 'उपर्चेषे' उपेत्य अयनं करोषि, ‘ste श्र सरात्पतिसमोपादुत्तिष्ट, “जोवलोकमभिः ओवन प्राणिसमूदमभिलच्छ, एदि" श्रागच्छ | ‘a’, ‘een’ fe रावतः, ‘fefait पुनविवाेच्छः, ‘wer’, ‘war’, “अनि जायात्वं, “श्रभिसम्बश्डव' afer सम्यक्‌ arte

कल्पः सुवसन रस्ता सम्मा, सुवे waren waa faa ब्रह्मणे तेजसे बलाय waa त्वमिह वय सुशेवा frat yar रभिमातोजैयेम दति (९५ मन्त्रः) हे नारि लं ‘fae सम्यदथे, ब्रह्मणे ब्राद्मणएजात्यथें, ‘Any कान्धथे, “बलाव' ररोरबला थे, ‘AAG’ पुरुषस्य, “हस्तात्‌, “सुवे, “श्राददाना, सतो ‘saa’ ara, तिष्ठ ‘aa, श्रपि ‘cw लाके, ‘quar’ सुम

प्रपाठके न्‌वा्कः। ९५९

^«धनुरस्तादाददाना म्‌ तस्यं fat शछचायोजसे बलाय। wea त्वमिह वयः सुवा विश्वा स्फु श्न- भिमातीजयेम^५। ^*मखिर हस्तादाददाना तस्य श्रिये विशे qed बलाय अव त्वमिह वयः सुशेवा विश्वा wir अभिमातीजयेम९५॥

Cama चमसं मा fasitwo frat देवाना-

सेवमानाः सन्तः, “स्पृधः अस्माभिः we agar, विश्वाः” श्र- भिमातौः' सवान्‌ wat, “जयेम'

कल्पः | धनुदसादादाना wre भि ये Gears बलाय aaa तमिह वय सुशेवा विशा gut श्रभिमातीज॑येम दति राज- न्यस्य मणि; शस्तादाददना गतस्य चये fad पुष्ये बलाय | aaa तमिद aay सुशेवा विश्वा war श्रभिमातीजंयेम इति वै- ME ति (Qe, LOMA) | एते मन्तो पूवोक्रत्राह्मणमन्तवत्‌ व्याख्येयो

कल्पः। WY मृखादिव्वस्य पात्राणि निय॒ञज्यादिति द्रा सर्पि- fasiu पुरयिला मुखे ्रग्िद उव्णो, नासिकयोः wat, wear दिरण्यश्चकलेा, Beal वा, प्रत्यस्य कणेयोः wfiraera, भि- at शिरसि कपालाभि, ललाट एककपालं, शिरस्तः प्रणोता- प्रणयनं, चमखन्निदधाति दति, cand चमसं मा विजीङ्करः प्रियो देवानामृत साम्यानां एष WAV देवयपानस्तस्िन्‌ रेवा wa मादयन्तामिति (९स्मन्त्ः) Soa’, (दमं चमसः,

१५९ तित्तिसोये चारण्यके

सुत से म्थाना रषं यशच॑मसेा देवपानस्तस्मिन्‌ देवा Baa माद यन्तां ^= | ^“ अग्रवम परि गाभिव्यैयख म्यो रष मेदं सा पीवसा च। नेत्‌ त्वाधष्णुदर सा जष्टषा-

"मा विजोहरः कुटिखं मा कुर, मा विनाश्येव्ययः। “एषः We घः, “देवानां भियः, देवाख्चममेन सामरसन्पा तु वाञ्छ न्ति। उत afa च, ‘ara? सामयेोग्धानाग्टविग्यजमानानां, ‘fre’, quae’, “देवपानः देवानां पानरेतुः, ‘afer’ wae, ‘F qa, ‘ar’, “मादयरन्ता' यजमान want

RM श्रयैनं चर्मणा सशोधैबालपादेन SATA प्राखाति ग्रेवेमं परि wife BTU मेदसा Waa च। नेत्‌ ला wae जरेषाणो दधटिधच्छन्‌ पयंङ्ख्थाते दति (९८ मन्व) ₹े ‘ay कवचस्थागोय चम॑ विशेष, “श ग्रः", 'गेभिःरभ्षिभिः, परितः व्ययस्व, एनं प्रेतं संटतद्कर, | Tae’ स्थलेन, "मेदसा" “wad यावयवेन Az tat, ATTY’ सम्यगाच्छछादय। “YM, धाण्ना- पेतः, च्रयमभ्निः “तवा दधत्‌ दे चमे तवां धारयन्‌, “ETE SRT तेजसा, “जदेषाणएः रत्तं मिच्छन्‌, “विधच्छन्‌ः विग्रेषे दग्धुमि च्छन्‌, Som, नेत्‌ cigar’ परितो मेव चाखचतु, तवाप- सारणं भा करेातु।

x

ट्‌ प्रपाठक अनुवाकः | ९५१

शो दध॑दिधष्यन्‌ पर्यङ्खयातै९८। ^" मेनमम्ने विद्‌ हा माऽभिशचोा aise त्वचं चिष्ठिया* मा शरीरं यदा तं करे जातवेदेाऽथेमेनं प्रहिणुतात्‌ Free) (“शतं यद्‌ाऽकरसिं जातवेदाऽथेमेनं परि दत्तात्‌ पिठम्थः। यदा गच्छात्यसुनीतिमेतामथा देवाना

क्प; श्रयेनमादोपयति श्रादौष्वमानमन्‌मन्तयते, FA विदद माऽभिशोचो aise त्वचं चिकि मा शरीरं यदा Ma करवा जातवेदाऽयेमेनं प्रिणतात्‌ पिद्रभ्वः दति Roum) & ‘wn’, एनं Fa, ‘ar विदहः विशेषेण (दग्धं मषोरूपं मा ge, "मा श्रभिभचः* अभितः ओोकेन सन्तापेन ai a कुर, ‘We’, ‘ay’, "मा चितिपः' इतस्तता fafaat मा कुर, शरोर", अपि fafad ‘ar, कुर्‌ रदे "जातवेदः, "यदा, Wet ‘Sy पक्त, (कर्वः, “MA श्रन न्तरमेवेनं wa wed, ‘fama श्रददिएतात्‌ पिद्र समोपे प्रेरय

कल्पः | प्रज्लितमन्‌मग्लयते, wa यदाऽकरसि जातवेदोऽ- aaa परिदन्तात्‌ पिद्रभ्यः। यदा गच्छछात्यसुगोतिमेतामथा 2- वानां व्ननौभवाति इति। (२९मन््ः।) ₹े "जातवेदः", "यदा, तच्छरीरं “र तं पक्ष, “श्रकः' छतवान्‌, “श्रसिः, तदानीमेव “एन”, ‘fame’, "परिदन्तात्‌" प्रयच्छ “यद्‌, श्रयं प्रतः ‘Vat? श्रभ्मिना लया wat, ‘wert प्राणस्य नयनं, प्राणप्रेरण, गच्छाति

* विच्िप डति 7 चिितपुक्तकपाढः। 4 £

dud तित्तिरये खार र्णे

वशनोरभवाति,२। aa’ ते चक्षुगच्छतु वातमात्मा याश्च गच्छं एथिवीं धमेणा | अपा वा गच्छ यदि तच ते हितमोषधीषु प्रतितिष्ठा WAT? | अजोाऽ-

wratfa, रथाः samt, देवानां, "वश्ननोभवाति' aw प्राप्नो भवति

कल्यः | WT VAN व्याचष्ट, Bia चचर्गच्छतु वात- माद्या शाश्च गच्छ एयथिवोच्च waar) श्रपो वा गच्छ यदि तच ते हितमेषधोवु प्रतितिष्ठा wee: इति। (९ २मग्वः।) खर्यन्त इत्यादिमन्तस्य षडाता इति नामधेयं डे प्रेत तेः aera, ‘aq’, thd ‘ae’, "गच्छतु, Ma’ प्राणः, बाद्यवायुं weg? लमपि शर्मणा" सुकृतेन, तत्फलं भोक्त wera ara “गच्छ, "वा", जल "गच्छ'* चचुरादीद्धियसाम्थे पनं श्रपयन्त, तत्तदधिष्टाढदेवता त्वया दयखाकादिषु wt area पञ्चात्‌ त्वामेव प्राशयति यत्र यस्मिनूलोके ‘a तव, ‘fed’ सुखमस्ति, ‘aa’, गत्वा च्रोषधीषु", प्रविश्च agra पि- दरेहमादरेदा ofa तच तत्रोचितानि शरोराणि tea तैः शरोर, प्रतिष्ठितो भव | | |

aa) श्च एतं श्रजं चित्यन्ते श्रवलेन nea प्राति, अ्रजाऽभागस्तपसा AME) तन्ते ओाचिख्पतु तन्ते श्रविः यास्ते शरिवास्तनवे जातवेदस्ताभिवेदेम! सुरतां यच rar: दति | (२दमन्लः।) यर fer wenn समोपे केनचित्‌ waar

q प्रपाठक ्नुवाकः। que

भागस्तपसा तन्तपस तं ते शाचिस्तपत्‌ तन्ते TPS:

यास्ते शिवास्तनुवे जातवेद स्ताभिर्वहेम सुकृतां | eral 2

यथ लाकाः८९९ | ५९ "Ss वे त्वमस्मादधि त्वमेतदयं वै

WIAA श्रं बप्रोयात्‌, ज्वालया AAA: सः तेजसा LT यथा द्रवति तथा बध्नीयात्‌, तदानों अ्रजाऽभाग इत्येतं मन्त पठेत्‌ Sowa श्रयं oe’, भागरदितः। "तं श्रजं, (तपषा' त्दौयेन तापेन, ‘ave’ तप्तं कर्‌ तया ‘a’, ‘ath शेोकषेतुश्वाला - fain, ^तं तपतु" तथा शरधिः, भाषके ज्वालाविशेषः, तं अजं, "तपतः तपःओविर्चिःशब्दानां सन्तापतारतम्येन भेदः डे जातवेदः", “A तव, "याः तनवः", “शिवाः सुखदेवः गतु तापप्रदाः, "ताभिः, ‘ca प्रेतं, "वद्‌", “av afer, लोके, “सुरर्ता' पुष्छकर्तां, “लोकाः, षन्ति तच प्रापय

ae: | श्रथाऽन्यां जाति, wd वे त्वमस््रादधि लरमेतरयं a ace योनिरसि वैश्वानरः ga: fat लोकव्नातवेदा Tay gaat यज लोकाः इति उपरितनानवाकोक्ैः नवभिमंग्तेः नव ला श्रथ श्रनन्तरं अन्यां एतां जयात्‌ (९४ मन्तः V : "जातवेदः, “श्रयं एव प्रेतः पुरुषः, A’, नतु श्रस्य तव भे- दाऽक्ति श्रस्मादसिः we मेत शरोरस्योपरि, a चभ,

"एतत्‌, ward यथा भवति तथा THR "तत्‌" तस्मात्‌ श्रत्यन्त- 4K

६५८ तेन्तिरीये आर णके तदस्य योनिरसि वैश्वानरः पचः पिच लंाकर्ञ्ा- तवेदा TEAK Tat यथं लाका ४।

विदान्‌, अभ्याव॑टक्छ, अभिमातीर्जयेम, शरीरो, चत्वारि TNR I

भेदाभावात्‌ कारणणत्‌, “श्रस्य' प्रेतस्य, “श्रयं' एव ववेश्वानरः', a “यानिरसि' स्थानप्रदाऽसि। ada fe ‘oa’, ‘fas’, 'लोकहछछत्‌", भवति, पुन्नाज्ञो नरका्लायत दति werd: WITT पुरा यजं मानलदशार्यां मानाविधैः कर्मभिरग्नेः पालनात्तव पिता ततः "जातवेदः", "यच, ‘gaat पुष्रर्ता, "लकाः" arnt सन्ति, तत्र Sa प्रतं TES, "वद" प्रापय

दति सायनाचाय्यविरचिते माधवीये वेदाथप्रकाश्रे यञ्रार- WH षष्ठप्रपाठके प्रथमेऽन्‌वाकः

प्रपाठक्षे GAA: | १५९

अरय दितीयोाऽनवाकः | (य रुतस्य पथो गात्तारस्तभ्यः सवाहा रुतस्य प- था रंितारस्तेभ्यः खाहा रुतस्य पथऽभिरशितार- स्तेभ्यः स्वाहा स्यात खवाहाऽपास्याच्े खाहाऽभिला- STA सखादाऽपलालंपते SEMA कर्मकते स्वाहा

थय द्ितीयोऽनुनाकः |

कल्पः पणंमयेन खवेणपचातं जदाति, एतसख पथो गा- भारः तेभ्यः खादेति नव सखवातोरिति उपघातं उपदत्योपद- व्य षत्‌ सछृदवदायेव्यथैः | पाटमस्ह॒ ५९५य एतस्य पथा गोघार- स्तेभ्यः खारा ° यमच नाधोमस्तसे STAT’) दूति "एतस्य पथः" Bat गन्तव्यस्य सखगेमा गंविषयस्य aria, रक्तकाः Zar: विवि- धाः, गोपतुरचित्रभिरकिटनामकाः, ते क्रमेण fag ख्ानेषु तिष्टन्ति, तादृशाः ये सन्ति "तेभ्यः", areafacag यजमान- ara: प्रकटयिता कञिदेवः ख्याता", ag खाडतमिदमस्त सः हि तुष्टः सन्‌ देवलोके ख्यातिं करिव्यति। श्रपकोन्तः प्रकट- यिता कञ्चित्‌ श्रपाख्याता', तस्मै, खाङतमिद मस्तु तुष्टः श्रप- कोलि वर्जयति देवानाम सुरतं साकस्येन यः कथयति सः श्रमि- खालपन्‌, तत्‌ यः श्रपलपति सः श्रपलालपन्‌", ताभ्यां ary

१६० लेत्ति सये खार रके

यमच नाधीमस्तस्म ATE” | (यस्तं TITS त्सि- धिदानेा मुधनं वा ततप॑ते त्वाया fear विश्वस्मात्‌ सीमधायत Seer”) अस्मात्‌ त्वमधि जातेऽसि त्व-

तमिदमस्ह | पुवैवदिष्टपा छनिष्टपरिषारो यजने qargfe- तकर्मणमेतस्य कर्मणा निष्यादकोा यः “afm, तसम "कमते, खाडतमिदमस्ह “यं' वा॒शअन्यदेवं, शश्र च, उपयक्र वयं ˆनाधौमः' स्मरामः, "तस्मै, खा ङतमिदमस्तु॒

अनन्तरभाविनेोर्मग््रयोर्विमियोगेा भरदाजबेधायनाभ्ां अ्र- BRAT यन्थान्तरे LEA: प्रकरणएबलान्त्‌ हमाथेता प्रतोयते * तच प्रथमं aaa. “qe oad जभरत्‌ सिष्विदानेो ° सोमघायत sea’) दति हे श्रग्रे ‘a’ राचसादिः, "ते" तव, ca ','जभरत्‌' श्रपदरति, wear ‘ara’ त्वदीयस ग््व्यख faa, “मूद्धानं, wi “सिष्विदानः ? सखेदं we: षन्‌, “ततपते अतिशयेन तापं करति; शास्तीयदइनसाधनस्य TAS अपारे वा, खकोयसेदेन Art द्रवोकुवैन्‌ वा, शास्त्ोयदादं विनाश सखे विष्टन्ति ‘fear wae, “श्रघायतः' wd पापं विघ्नं इच्छति तसमात्‌, 'विश्वसमाल्ी' षर्वस्मादपि रासादे, "उरुष्य" we प्रता TIUTS:

श्रथ दितोयं मन््मा “sera वमधि जातोसि ° लोकाय

* Sarda दश्रंवति इति E चिडह्ितपुशतकप।ठः।

प्रपाठके श्यन्‌ GTA | ८६९ द्यं जायतां पुनः | wad वैश्वानराय Fas लो- काय TET We रतस्य त्वत्‌ TTR |

अथ तोयोऽनुवाकः

Om केतुना gen भावत्यभ्िराविर्विश्वानि दषम

aren) इति Yat ‘sera यजमानात्‌, Rad श्र- भिजाताऽसि' श्रयं हि कमोनृष्टानेन at खामिनं सम्पादितवान्‌ | शतः फलदशार्यां श्रयं, ‘Fa aA: श्र धिजायर्ता' वमेव air सोके यजमानमृत्पादय, तत्िद्धथे "वे ्वानराय' षवेपरुषदिताय, ‘ayy तुभ्य, इद खाडतमस्तु

दति खायबाचाययं विरचिते माधवीये बेदाच॑प्रकाे यञजरार- च्छके षष्ठप्रपाठके दितीयोाऽन्‌वाकः Ue

श्रय SAAT STATA:

कल्यः Tat aay याम्येन छक्रनेपतिष्ठते, प्रकेत॒नेति। तच प्रथमम (Os केतुना बृहता ° महिषा aay) दूति श्रयं

६९२ तैत्तिखोये चारण्यके

Ura दिवशचिदन्तादुप मामु दानंडपामुपय्े म- feat aad” | Ogre पर ऊत रकं ada ज्यातिषा संविशस्व संवेशनस्तनुतै चारुरेधि प्रिये देवाना परमे सधस्य | (नाके सुपर्णमुप यत्‌ पतन्तः

afr’, ‘ear Bea, “केतुना, ध्वजस्थानोयेन, श्वाला विषेश, Carty प्रकर्चण भाषते श्राविष्ठंतः, ‘ara’ कामानां वषैकः न्‌, “विश्वानि, फलान्यदिश्च, “रारवीति' अतिशयेन ध्वनिं करोति ‘fea: waa चित्‌ः खगंस्यावसानरेभ्ादपि, “उपेत्य ‘at’ add थजमानं प्रेतं, “उदानट्‌” उत्कपेण व्यास्चवान्‌, खरगस्सोपरि खयं पुव॑मवख्ितोऽपि मदौयं प्रेतमनुयदोतुमेवाचागतवानित्धथः gafa; ‘sor प्राप्रवयानां फलानां, ‘sve’ aay, ‘afear ववद्धं' श्रव्यधिको यथा भवति तया दद्धि प्राप्रवान्‌

श्रथ fadrarare eam एकं पर ऊत एकं ° परमे ane?) दूति aa तव खाभाविकं इदमेकं व्योतिः, "उतः अरपिच, "परः परस्तात्‌ प्रेतशरौरे खितं, ‘a’ aera, ‘Ta व्याति, तदुभयमपि तोयेन" “ज्योतिषा" परमात्मरूपेण ‘dfawe’ सं- ATS "तनवै" BRAS शरोर स, "संवेशन" परमात्मव्यो तिषा संयाजयिता, “देवानां प्रियः", लवं .चारूरेधि' रमणोयो भव कुति तदुच्यते, “UC SSE, TTY’ सपव TATA

श्रय aitaare (“नाके खपणुपयत्‌ पतन्त °

¢ प्रपाठके द्‌ ्न्‌वाकः। १९३ निक्षे

द्‌ वेनन्ता अभ्यचक्षत त्वा feta वरुणस्य

योने face ® | maze सारमे- दृतं बमस्व Sra we GTR me अतिद्रव ATA यी श्वानौ चतुरक्षी शबलौ साधुना पथा। अथा पिवृनत्‌ सुंविदचाः अपींहि यमेन ये सधमादं मद-

अकुनं yc दति Uwe त्वा्टविजः “Wer खकोयेन मनसा, ‘Aaa’ कामयमानाः, "यत्‌" यदा, “श्रभ्यचच्चत' अभितः ख्धापितवन्तः, तदा लं gel भवेति षः | कीदृशं at, ATH’ खगे, "छपपतन्त' समोपे प्रतिगच्छ न्तं, अतएव “सुपण ओोभनपचापेतं, "हिर ष्छपशं' सुवणमयपर्चोपेतं, "वरुणस्य ga’ वरुणेन Taare, यमस्य, Grav खागविरेषे, acy’ acne, भोागसम्याद्‌- afar: | ‘way पच्याकार

अथ चतुर्थमाह | (५)५अतिद्रव सारमेयो श्वाने ° aware मदन्ति,(*) इति हे शरभे “साधुना var षमोचीनेन मागण, Caray, Sat श्रतिद्रव' अतिक्रम्य गच्छ, यमसम्बभ्धिनो यै खाना Faw बाधको, तै परित्यज्य VASAT मागेण प्रेतं -मयेत्यथैः | कोद Weal, "सारमेयो" सरभा नाम काचित्‌ प्रसिद्धा WAT, लाः पुत्री, “water उपरिभागे पुनरष्यकतिदयं ययोास्तादु UT, gy ओभनमागंण गममान्तरं, "ये" पितरः, "यमेन, “सधमादं से, “मदन्तिः प्ाप्रुवन्ति, तान्‌ "विद चान्‌" सुष्टु BM, "पि- ay, nite mgs i

Lp

९१९७ तेनियोये आरण्यकं

fea) | “ध ते नै यम cheat चतुरक्षौ प॑थिर- हीं नुचक्षसा। ताभ्या राजन्‌ परिदेद्येनः खलि चास्मा अनमोवश्च पेड “उरूणसाव॑सृयीवुरुमबल IAS FAT VTA वशा अननं तावस्मभ्यं शये GATS पुनंदंत्तावसु -

अथ पश्चमोमाद। “ar ते शनो यमरकितारो ° श्र narra afer दति हे "यमः, "तेः लदोयो, “अने, चो" विद्येते, "तार्या" भ्यां, डे राजन्‌” यम, “एनं परेतं, “परिरेरि {> 2 ~. a MATa a ) प्रयच्छ AMT श्वाना, “TIAN यमग्टश्स्य रच्वका, “AIT va 9 ~ a, श्रक्तिचतुष्टययुक्रा, "पथिरक्लो' मागस्य रक्तक, नुचच्तषा" aa: ख्याप्यमाज, श्रुतिरूतिपराणभिन्नाः पुरुषाः ते प्रस्यापयन्ति | anat wat दत्वा “oe प्रेताय, ‘afew Saale, “शरनमी aq’ रोगाभावमपि, "धेहि" सम्पारय श्रय ॒षष्टोमा (‹)“उरुणसावसु पै ° वसुमेह az दृति हे यमसम्बन्धिनेो ‘gar’, ‘same’ श्रखाधोनान्‌ प्राणिनः, “wa ay, सवे “चरतः कोद्जा, ‘Tawar’ दीं नाधिकायुकतै, “Tye खकीोयान्‌ प्राणान्‌ खोष्टत्य ते: दणनो, ‘SRA प्रग्डतबलयुक्रोा, ‘AV उभो दूतो, ‘ara yw

¢ प्रपाठक नुवाकः| ९१९५ मद्ये भद्रः | साम रुकेभ्यः पवते घृतमेक उपासते येभ्यो मधुं प्रधावंति तारिदेवापिं गच्छतात्‌ 18 युध्य॑न्ते प्रधनेषु UAT ये तनुत्यज॑ः। ये वा सदसद-

Gas quar, gy दिने, ‘cw कमणि, ‘ux sq समो ara प्राणं, ‘Tr, श्रपि “TER”, ‘Sar प्रयच्छतां

अथय सक्नमोमार्‌ (“Ata Tara: पवते ° ताखिदेवापि गच्छतात्‌''(० इति “waaay केषाश्चित्‌ यजमानानामयं, सिमः, ‘qaqa’ वस्त्रेण धितः gat भवति "एके' sa केचिद्यजमानाः, श्ृतमुपासते चुतद्रव्योपलचितं इवियंचमनुतिष्टन्ति “ea येषामयं, “मधु प्रधावति' श्रवो वा wifzan देवमध्विल्यादिका मधुविद्या yaa, यदथवीङ्गिरसा मधोः कूल्या इत्यादि मधु- प्रान्निफलको ब्राह्मण * येषामयं प्रवत्तते, "ताअित्‌' स्वानपि, श्रयं प्रेतः “श्रपिगच्छतादेव सवेथा प्राप्नोत्ेव, सामयाजिनां zi पुणेमाखादियाजिरना ब्रह्मयज्ञमधुविद्या्यनुष्टाढ्णणं यः पुण्यलाकः साऽयमसख भवलित्धथेः

अथाष्टमोमाह (2 युध्यन्ते परधनेषु ° ता; खिदेवापि गच्छ- तात्‌) इति "येः त्रिया: धनेषु, परकृषटधन निमित्तेषु स्ामेषु, “युध्यन्ते यद्धं Baten तवापि “a? “ATTA इएराः भटाः, "तनू.

* qaaua डति 1, चिङितपुख्तकपाढठः। 4 1,

ded तैत्तिरीये अारण्छके

किणास्तारशिदेवापिं गच्छतात्‌ < तप॑सा ये अना- धृष्यास्तपंसा ये सुव॑गंताः | तपो ये चक्रिरे महत्‌ ताः- शिदेवापिं गच्छतात्‌< (“अश्मन्वती रेवतीः सर्र भध्वमुक्तिष्त प्रतरता सखायः। श्चा जाम वे sets a TATA ae असन्रशवाः शिवान्‌ वयमभि वाजानुत्तरम^.)।

त्यजः' यद्धाभिसुख्येन शरोर न्धजन्ति | श्रथवा a पुरूषाः, “खहख- afeu’ विश्वजिदादिक्रतुवु शस दचिणायक्राः। atfafeente पव॑वत्‌ | थद्धाभिसुस्येन BAS मलकः सते, दाविमे पुरूष लेके खर्यमण्डलभेदिभो परिव्राड्‌ योगयुक्र्च रणे चाभिुखे इत दति धम्धाद्धि युद्धा च्छरेयोन्यत्‌ चजियद्छ विदयते दूति

अथ नवमोमार (“ager ये अ्रना्टथाः ° ताश्चिदेवापि reer? दति @ पुरुषा :.अस्िम्‌ लोके “तपसा, याः समः “अननाष्टेयाः' केमा्यतिरस्कायाः* वर्तन्ते शेः wa, स्वागृष्ठितेन (तपसा, से “मता न्ये, "मरत्‌ तवः शेक्रिरेः wir तपखिलमाजमुक्, अनाश्टव्या इत्यनेन wfear- दिषिद्धिप्यन्तं तपा विवक्षितं तार९खिरित्यादि पुवेवत्‌ a

कल्पः अघनेन ददनरेमदोषीसिखः कषु खालया wrufar: ्किताभि्च॒मकोयं अरयुग्मेडदकुम्भेरपः परिाव्य arg च्रातवः सञ्चरन्ते, श्रश्मन्वतो रेवतोरिति। पाढस्ठ। (gent

* देवेरप्यतिरस्काये इति चिद्धितपस्लकपाटः।

प्रपाठके अगुवाकः। ६६७

Wag देवस्य सवितुः ufatx awed विततम afta | येनापुंनादिन्द्रमनातमार्त्य तेनाहं ATX स-

रेवतीः स्रभध्वं aerate” इति। कषः, FEM, तच- NG AY श्रवगाहनाय WAT: परस्पर सम्बध्यन्ते हे “खखायः', “अश्यन्वतीः पाषाणयुक्राः, * "रेवतीः, STRAT: श्रापः “ATA भ्रविश्नत, “उत्तिष्ठतः उल्घावन्तः सन्तः प्रलयुङ्श्छत अनेन WAY ‘KATY FATT प्रकषण तरत “श्रच' whey TEAS, ‘waa’ शेवितमशक्याः qefate:, “ये' केचित्‌, “श्रसम्‌' पुवं - भासम्‌, तान्‌ वाम्‌ “जहाम, परित्यजाम | शिवान्‌" सुखद्ेतम्‌, “वाजान्‌” गतिविश्रेषाम्‌ अल्लविशरेषान्‌ वा, “afew ‘ad’, ‘s- करोम' SAT भवाम

कर्यः। अघनेन कषु: पणेाखे निरत्य way eT वध्वा विनिःसप॑न्षि, at देवश्य सष्रितुः एविजं सरसखधारं विततमन्त- fra ये भापुभादिग्रमनान्तमार््ये तेनाहं ary खवैतनुं पुनामि tia (Qa: |) "सवितुः" प्रेरकस्य Gia, “देवस्य, aafar “पवि wgartd, ‘ae’ यदेव Qa, ‘avaurt’ बडस- faa, “waita’, "विततं" wee, येन" Gaeta, Ne, पुरा mre? ATA: सकाशात्‌, ‘TR’, Kare HVA SAT यथा

* पुषायुक्ताडइति ?, K, fafsaqenqanta: | + fafantfa ?, K, चिितपुरूकदयपाठः |

| | afucta श्या रके

daa पुनामि" (या Crary पन्नादपयन्ति शाखा अभिरता नु पतिमिच्छमानाः। धातुस्ताः WaT: पवने- पुताः प्रजयाऽस्मान्‌ रय्या वचसा BRS (“उ दइयन्तम॑सस्परिपश्च॑न्ता ज्यो तिरुत्तरं देवं देवचा

भवति तथा ओाधितवान्‌ तिन" Reet, “श्र, wae ज्ञाति ap agat, शवतन्‌ ` RAITT, पनानि > जधयामि॥

कल्यः। जघन्या व्युदस्यति, या राद्रात्‌ पन्नादपयन्ति areal अभिनता नुपतिमिच्छमानाः। धा तुस्ताः सवाः पवनेन पूताः प्रज- ASH रय्या वच॑सा षः जायेति | (१२ मन्तः ।)¶्रए सखाधस्तात्‌ ये ज्ञातयो निर्गच्छन्ति ast मध्ये पञ्चात्‌ निग॑च्छन्‌ दहनकन्ता पुरुषः शाखा दइयमनेन मन्त्रेण व्युदस्येत्‌। अभिग्डताः' अनुकमेश एवे amt. पुरूषाः, (नुपतिमिच्छमानाः' मनुग्याणां पालक खा- मिनमिष्छन्तः, “Tata? प्राप्तात्‌, ^राद्रात्‌', “at: ्राखाः', “श्रप- afer च्रपसारयन्ति, ‘at’ स्वाः owen, ‘ara, सम्बन्धिना पवनेन" श्रद्ध हेतुना, ‘gat: शोधिताः तादृश्वः हे wren, ‘sary, प्रजादिभिः संयोजयत

TE! उदयन्तमसस्परौत्यादिव्यमुपखायेति West (९९उदयन्तमसस्परि ° ज्यो तिरुत्तमं" CS? इति ae’, “तमखः gut Sify तमसे विनाश कलेन ved इर्यैषम्बद्धं WA:

¢ प्रपाठके खनुवाकः। ६९६९ खर्यमगन्म safer’? (“धाता पुनातु सविता पुनातु श्र्नस्तेजसा LS) वचसा

fe, ita, अष्टो |

“उत्यरिपश्न्तः" उत्कषेण अवतः श्रवलेकयन्तः, Faw’ देवेषु मध्ये, "खये", देवं, "उत्तमं", “व्यातिरूपं, “wry प्राप्ता; I कल्पः | 0 धाता पनातु सविता पनाविति। श्र्मस्तजसा छयस्य वचसेति मन्त्रेषः।(९४मन्वः ।) ‘ara’ जगतः Bar प्रजापतिः, श्रभ्निसम्बन्धेन ' तेजसाः, “पुनातु araag “सविता प्रेरको देवः, र्यसम्नन्धिना “तेजसाः, ‘Tag’ | | दूति सायनाचाय्थविरदिते माधवीये Fervent यञरार- GR षषटप्रपाठकं ठतो योऽनुवाकः॥

६७० तित्तिरये आर रणे

अथ चतुयाऽनुवाकः।

("यन्ते अभ्रिमम॑न्धाम इषभायेव पत्तवे। TAAL मयामसि Aw चादकेन a | (रयं aH समदं इ- waa निवापया पनः क्वाम्बुरच जायतां चाकदवा व्यल्कशा | (शीतिके शोतिकावति रुादुके रुहाद्‌

कर्प; श्रपरेद्यसुतोयस्यां पञ्चम्यां wat वा venta सञ्चिन्बन्ति, शोराख्िक्रन उदकन उदुम्बरज्राखया प्रक्ाथयन्‌ W- रौोराणि श्रवोाक्तति, यन्ते श्रद्चिममन्धामेति पश्चभिरिति। त्र अरथमामाद “ea अग्निममन्थाम dite चोदकेन qe!) दूति हे Rawat ^ते' तव, "पक्वे" Ware, “ठषमायेव' थथा पश्वे, तया यं अग्निं waar पष्रबन्धेषु हि पश्राः पाका- यैमग्रिमेथ्यते, fra वा कुयादिति श्रुतेः (तमिमं अचि, अनेन ‘Ata wear च', “शमयामसि' भान्तं कुमैः

श्रथ दवितीयामाह | ed aaa समद दः ° पाकदूवा ग्स्त - ar’) दूति रे ‘an’, ‘a’, ‘a daze, ‘Gacy’ aaa ग्धवानसि | ‘aa तादृ श्स्लमेव, “पुननमिवापय' दतः खानात्‌ पुनरपि निःसारय | “A देशे, arg,’ कियताणय्नुमा युका काचिदाषधिः, "पाकदूवा' sera gaat यक्ता, “व्यस्कन्ना' विवि- धशाखायुक्रा, ‘saat उत्यद्यतां

अरय दरतीयामाह (द श्ोतिके श्रोतिकावति ° खश्च

¢ प्रपाठके 9 अनुवाकाः। Cer -कावति | मर्डक्धासु सङ्गमयेम afte WaT” | © ` अन्ते धन्बन्धा रापः Wa ते सन्वनुक्धाः। शन्ते समृद्धि या आपः शमु ते सन्तु वध्याः“ | शन्ते सवन्तीस्तसु- वे णमु ते सन्त्‌ कूप्याः | शन्ते नीहारो वषतु शम्‌ षर छाऽवशोयतां५

sae’) दति शोतेन जलेन यक्ता श्मिः, शोतिको, ह्ञादका- ` रि चीरेण युक्ता मिः, खदादुका डे शोतिके' मे, “wea कावति' शतिक ग्छमियुक्े शाने, “मण्डुक्यासु' मण्डूक अवनयेग्यासु अप्सु, ‘rae प्रापय हे “उदादुके", “वादु कायति! र्दा दुकायुक्त स्थानविशेषे, AGU Y TYRANT WY, “सङ्गमय' इमः प्रेतर, प्रापय, “श्रि, ‘ge’ ‘were’

श्रय चतुर्यीमाद (“रन्ते घन्वन्या आपः ° सन्त्‌ वग्धाः?'८५) इति धन्वनि मर्टेरे Vat: ‘waa’, तादूश्ः श्रापःः, शे Wage ते' तव, “श' ‘aa’ सुखद्ेतवो भवन्त | शनुपदेभ भवाः “अनुक्याः', रपः, शचं सन्तु, सुखदेतव एव भवन्त्‌, | तथा FAR भवाः 'खमुद्धियाः", a8 भवा; "वद्धः", ताः wat श्रपि ते, सुखद्ेतवा भवन्त्‌,

रथ पञ्चमोमार eed खवन्तो स्तनवे ° शमु एष्टाऽवशौ-

eat’ इति ! aaa: नदौगता श्राप; मेत ते", "तनुवे" 4M

ger वेत्तिसीये खार ण्ये

Oma पुन॑रग्ने पिदभ्यो यस्त आषंतश्चर ति a धाभिः। ज्रायुवैसान उप॑यात्‌ शेषः सङ्गच्छतां तसुवा ead Oar पिदभिः स्वधाभिः a-

र" सुखदधेतवः भवन्त्‌ कृपे भवाः "करूषाः, ताञ्च ति", Tawa. भवन्त्‌ मोदारः" हिमरूपः, ते", Gara ‘aig’ टदष्टिवर wag) “ष्टाः wefan, ‘wy सुखायेमेव, “श्रवश्चयतां' अधःपततु | |

कल्पः श्रतएवाङ्गारान्‌ दिन्‌ fadaj fire: खवाङतो- जुद्ाति, श्रवद्धजेति, प्रतिमन्त्रमिति तच प्रथमामा₹ (Osage मरग्ने ° तनुवा जातवेदः") दति हे शर्म", “अः” प्रेतः पुमान्‌, corsa, चिति मन्लेए समर्पितः सम्‌, .खधामिः' खधाकारसमपिं- ्नेरुदकादिभिः* स, “चरति'। तं परेतं ‘few: feenrerd, HUTS गयः प्रेरय श्रयं प्रेतः, ्रायुवेसानः' आच्छादयम्‌ श्रायुषा युक्त इत्यथैः Me भोगं, “उपया तु" प्राप्नोतु जात- वेदः", सायं परेतः “तनुवा Sea WE सङ्गतो भवतु

श्रय दितीयामाद। © “arepe faefa: ° सविता cura’) इति ्े प्रेत लं पिदभिः', “सङ्गच्छ” सङ्गता भव 'खधाभिः खधाकारखमर्पितेद्रयेः, सङ्गता भव “परमे व्यमम्‌,

* उद्कन्नलिभिरिवि E तिहितपुख्तकपाठः।

¢ प्रपाठके 8 अनुवाकः COR मिंषटपूर्तेनं परमे व्योमन्‌। यच RI FHS तथं गच्छ ae त्वा देवः संविता धातु | (यततं छष्णः शकुन आतुतेदं पिपीलः सर्पं उतवा IT: | अभिष्टदिा-

ewe सखे, “इ्टापुत्तेमः ओतखान्तेकर्मफलेन, सङ्गतो भव aay at, ‘aw यस्मिन्‌ रे शविशेषे, ‘cue जग प्राथयसे, ‘ary, ‘wee’ | “सविता देवः", at तच, दधातु" खापयतु

अथ ठतीयामाश “ad a: शकुनः ° तब्राहुण- arfaaw’® दति डे प्रेत तव देहे ‘ae’, ‘aaa’ पक्षिविशेषः, “यत्‌ ay, “आरातुतोद' दषद्राथितमकरोत्‌। ‘fate: पिपोणिका वा, ‘ads’, वा "यत्‌" By, “श्रातुतोाद' | "उतवा श्रथवा,“श्वापदः** अन्यापि जोवः, व्यापत्तिदतुः, maar’: श्रयं ‘afr, देवः ‘ay ae, ‘fray सवेस्म द्‌ पद्र वात्‌, “aq णएरदितं, खपद्रवरदितं, ‘aura’ करोतु "यख सामः, (ब्राह्मणे एतदौये BBW, श्रा विवेश्' यागकाखे प्रविष्टवान्‌, सापि “sre, करोतु

कल्पः | श्रयेनत्‌ श्रादग्धं उदकुन्मेः खबेक्तितमवाच्य या we eet मुख्या सा सव्ये पाणि नोललेहिता््यां तारयां fare

* ऋवत्पादा यस्य arate: सः,खपिवातुताद इति E fatsaq-

GSIAITS: | 42

१९७ ते न्िसेये qrewa

दनृणं णात्‌ Stee ये ब्राह्मणमाविविेषः)। “खः त्िष्ठाऽतैस्तसुव WATS मेह गाचमव॑हा मा शरोर यच BAAS तच गच्छ AS त्वा देवः सविता द॑षा- तु। इदन्न रकंम्यर ऊत रकं ठृतोयेंन ज्यातिंषा सं-

WATTS WTAE सद्‌ पर्ञ्छ दत्तः face वा afe wuts, उत्िष्टाऽतस्तनव्र wT मेह wan मा अ्ररोरं\ AA we BOs ay गच्छः तच ला देवः सविता दधा- fafa, ददन्त एकमिति दितीयं, पर ऊत एकमिति aire तोयेन ज्योतिषा परविश्रसेति चतुथे, संबेशनसनुवै चादरेधोति पश्च मं, प्रिये देवानां परमे सधस्थे दति we दति (< मन्तः 1) मेत aa’ WTA हनदे रात्‌, ‘Shae’ | "तनुवः WON, ‘wae Ce’ सम्पादय, ‘TW’ TATA, ‘WT Be, एकमपि ‘ar wae’ ar परित्यज | ‘wor’, श्रपि ‘ar श्रवाः", मा परित्यज avant परवैवत्‌। दे प्रेत ‘a’ तव सम्बन्धि, ‘cada अखि, ‘ser पिच, "परः" परस्तात्‌, ‘A’ तव सम्बन्धि, ‘va’ अखि, दे प्रेत एतदख्िङ्पेश पूवैद्यापे्या (तोयेमः, ज्यातिषा' प्रकाशेन, “संविशस्व संया भव | aera’ शरोरसिद्यथे, ‘dasa सवषामस्यां योजयिता, (चार्रेधि' रमणोयो भव “परमे सध्ये" उत्कृटे TEVA WTA, ‘ara’, ‘faa’, भव

प्रपाठके 8 अनवाकः। oy विशस्व | संवेशमस्तनुवे चारुरेधि प्रिये देवाना परमे सधस्थे (“उत्तिष्ठ प्रेहि प्रद्रवोकः छशुघ परमे Sra | यमेन त्वं यम्ब संविदानेत्तमन्नाकमधिरेहे- a Wagan tate देवस्य सवितुः पिकं

ee oe

कल्यः saaraetta vie: were gal वासते at इता आदाय उपेत्तिष्ठति, उत्तिष्ठ परेहि मद्र वोकः eT परमे Arar | येग लं यम्या संविदामाल्मं गाकमधिरोाडेममिति। (१० मग्तः।) रे मेत war चागात्‌ “उन्तिष्टठ | उत्थाय परेहि" waa गच्छं | गमनकालेऽपि ‘aa’ Whe गच्छ गत्या "परमे व्योमन्‌? SHE खे, Hay Boa’ स्थामं कुर | Ha “तं, "यमेन ` "यम्या" STEHT सद, संविदाना" संविदानः, एेक- मत्य प्राप्तः सम्‌, “दद मुत्तमं नाकं" खगेभोगं, श्रधिरोार ्राभरुहि

कल्पः | शर्म्यां पलाथे वा gai निधाय जघनेन कुम्भं कष्वा- दिसमानमाखञानात्‌ ग्टदा कलातोत्येके दति तच पुवोक्रानां area प्रतीकानि द्वति, ward रेवतयेदे रवस्य सवितुः पवि या राप्रादुदयन्तमसस्यरि धाता पुनाविति। (qari)

सामयाजिनस्॒ पनदं इनं क्त्य, पुनद दनान्तं सामयाजिन दति जेऽभिहिततवात्‌ | तत्प्रकारस्ह कल्पे दर्भितः, wa यदि पुनर्धच्छन्तः स्युः, श्रतएवागारान्‌ दचिणान्‌ faa fret राचोरिष्वा दहन-

९७६ तेत्निरीये शार रके

या राष्टात्यन्नादुदयं तम॑सस्परि धाता ware"!

Were त्वमधिंजातास्ययं त्वदधिजायतां * | अभ्रये

वैश्वानराय सुवगीयं लोकाय स्वादा(९९॥२ SHAMAN, सधस्थे, TI श्रनु°

agai जेाषयिल्ला श्रग्निमृपसमाधाय सम्परिख्ीये waterfi aim data तेषु wurst शम्यायां दृषद्‌पलाभ्बामे वाच्चमं श्रसोराणि gaffe पेषयिला श्राज्यकुम्मे समुदाय * अञ्चि- हाचदवष्ा जाति, रसात्‌ त्मधिजातेऽसोति। पाठस्ह CV Coat लमधिजाताऽस्ययं ° लोकाय ere’) दति। दिती- थानवाके व्याख्याते AA:

दूति सायनाचार्यविरचिते माधवोये वेदा्थप्रकाशे यजरा- TUR षष्ठप्रपाठके चतुथाऽनुवाकः॥

* sed त्वद्धिजायतां” इत्यस्य शयाने दितोयानुवाके “wae जा. यतां पनः, इति ara: | * समवधाय डति E चिङ़्ितपुल्कपाढठः।

प्रपाठके खनुवाकः। १७७ अरय पञ्चमोऽनुवाकः, (“अयातु देवः सुमनाभिरूतिभिर्यमो इं वेह प्रय॑ साभिरक्ता | सीदता quad वर्दिष्यजाय जा- त्य मम शख इत्ये." | ("यमे इव यतमाने यदेतं प्र

रथ पञ्चमेाऽनृवाकः

पञ्चमेऽनुवाके wasted, कल्यद्धतरे एवमुपक्रा- न्तः, VAIN स्यं प्रक्र wae बलिमन्तमं | मासि मासि कन्त व्थोऽन्तकाय तु बलिस्तयेति तच मन्लविनियोग एवमभिरितः; “mag देवः सुमनाभिरूतिभियेमेा वेह प्रयताभिरक्ता | श्रासीदता सुप्रयते बरिखूजोय ona मम शचृहत्योमिति, य- AAA Cala तत्र श्रावादनाथेः प्रणवः श्रध्याइतः (९ मन्तः 1) मन्ते “दन्दः प्रसिद्याथः,, “वा"शब्दः समुखये प्रसिद्धः "यमः; ‘aa’, anti Garrat, "ऊतिभिः श्रसदीयरचरेः, सहि- लः, Te aaa कमणि, श्रायातु" तथा ्रयताभिः' निय- लाभिः, "ऊतिभिः", ‘aa सम्बद्धा, यमो श्रायातुः। (ममः CMS, ‘WY श्रन्नसिद्ध ये, ‘nay उनमजाति सिद्धये, शच we’ शचबधाय च, “सुप्रयते' सुष्टनियते, ‘afte, ‘w afegr Val दन्तो, “श्रासीदर्तां' उपविश्तां

कल्पः | यमे Ca यतमाने यदेतमिति इति | श्रावाडयतौ- arama wee awe शव यतमाने ° भवतमिन्दवे

१७९ तैत्तिरीये खार रके

भरन्मानु षा देवयन्तः | ्ासींदतर खसु लाकं विदाने स्वासस्थे भवतमिन्दवे नः | gary साम सुनुत यमाय॑ जुहता इविः। यमः यन्तो गद्धत्वभिदू ते

ar’) दूति 'दूवशब्द : एवकारार्थः ‘aa’ यदा, “खतमाने yaad कुवे, "यमे इव यमे यमौ Vala एव, युवा, “एतं F सिन कर्मैणखागच्छतं, तदानीं “देवयन्तः देवानात्मन TET, “मानुषाः” यजमानाः, ‘at युवां, HAT पकषेण भरन्तु, पाष यन्तु “खमु Bra’ सखाचितमेव खानं, 'विदाने' आगमा, युवां, cared उपव्रिश्रतं, "नः" WATS, “Tea? Wea, खा we garner, ‘aad तिष्ठतं कर्प: | मध्यमस्वामन्तरवेदयां यमाय इविगिवेदवन्ते, चमा-

साम gaa यमाय weet विः | यम यज्ञ Teale दुता aca इति (Qa) विजः यमटेवाथे "शाम सुनुत" लतात्मकं सामममिषुणत , तथा ware हविः, जुडत श्रद्िदंते यस्मिन्‌ यश्चै सायं “श्रभिदूतः | श्र्रदूतलमन्बचाात afagarat दूत श्रासीदिति। श्ररङूतःः बङमिद्रवेरलदार- ` रूप्यक, ता शः TW, "यमं इ'यममेव, "म च्छतुः BET STATA: Il

q पाठके GANTT | co

अर इतः | “यमाय घतवह विजेत प्र तिष्ठतं +

नौ देवेघायमदोर्धमायः प्रजीवसे८*। (“यमा

मधुमत्तम रात्ने हव्यं जुहातन | Mea षिभ्यः पूवजभ्यः wae: पथिकृद्धाः५

(याऽस्य केश्य जग॑तः पाथिंवस्येका ददशो यमं

कल्पः Mirada, यमाय धुर्तवद्धविङुहेत प्र विष्ठत ना देवेन्वायमहोचंमायुः प्रजीवसे,' श्राभिति (४ मग्ः।) हे wefan: ware घृतयुक्तं “इविरजुहात' यूयं “च, -श्रकषश “तिष्ठत' | देवेषु", . मध्ये यः यन्ना देवः "सः (प्रजोवे' TERT, "नः, अस्माकं, “Sar, श्रायमत्‌' प्रयच्छतु 1

कल्पः UIE, यमाय मधुमनलमः< दाने Wa अदात ददलम विभ्यः पुव॑जेभ्यः पुरेभ्यः पयिषृद्धः, Brisa (५मन््ः।) रे विजः "वाय राजे", “मधुमत्तमं अति्रयेन मधुरं, “इवय, शतन se “Yasha खच्चादावुत्पसेभ्यः, अतएव वेभ्यः" Tar: पूवेभाविभ्यः, "पथिषद्धाः' शोभनमागै- कारिभ्यः, ‘afar’, टद" sare यथा भवति तया, "नमः", सतु

कल्यः 1 योऽख areal तिषभि्यमगाथाभित्तिः प्रदकिणं q- रिगायन्ति, दति। तच प्रथमामाद Odie काश जगतः ° शाजाऽनपरोष्यः""९) दति कोष्ठं एप धममरति tia Sreq’, ` ताद्‌ श्रः यः" यमः, एक हत्‌" एक Ua, "पार्थिवस्य" एयि््यां भवश्च,

Np

१८० वैन्िसोव खारष्के

demerit ara Ut Treseatral: © Od गायं WHAM ये TsMsaTATTA: | येनाऽपे ART ध- नवानि येन चोः थिवी Cat ORCA रान्‌ दिरण्याक्षान॑ यःशफान्‌ ्रश्वाननश्शता दानं

oa ae, “जगतः”, "वशो" ata युक्तः, खव जगत्‌ तदधो- ‘afar: "य. यमः, ‘Tan’, wart” कनाष्वपरोा- gama, तं “यमं, प्रति “भङप्यश्र एतन्नामकं गौत, डे IEG ary, भकङ्ोरितिसङ्गोतशासलोक्रां भङ्गोमरतोति ay, Bae अवः, UME THI WAT’, शस्तोयलकचणेपेतलाच्छरा- जसुखकरोयमित्य्थः

sq fedrarare “aaj गाय wa: ° येन चोः एयिवो gar इति ‘ay यमः, "राजाः, Fare UAC, Qa यमेन, aa’, vat fa we 1 तथा ng’, येन, var, wat मरस्लानि, येन, तानि, ‘Sry, "येन", एता, ‘Fer, ‘wfaar’, येन, wari argy ‘aay, परति, Farm भङ्गयश्नवः', ATE’

अरय ठतोयामा (= “fecungry ° यमेराजाऽभिति- sfar® fa, अनर्सा सकटानां रथानां शत यस यमस् चायं ‘gama, तादृशः "यमः", “राजाः, (दाम Dave UR, WA समागच्डतु। ‘sary, .श्रमितिष्ठति' Tay योजयति, arcana, ‘fecemaery सवएाभरषेः gat: कच्छाः

प्रपाठके अमुवाकः| १८६ यमा राजाऽभितिष्ठति*। “यमो दाधार wit यमो विश्वमिदं जगत्‌। यमाय ea ferret यद््माण्दायु- रितं | ५“ यथा प्व यथा षड यथा पश्चद्‌ शर्षयः। यमं ये विद्यात्स waren कषिर्विंजानते^९.)॥ २॥ `

गिगक sn

Wear: येषां ते “डिरक च्याः", तान्‌, Way धरं यवद्नखान्‌ येषं ते ‘quer’, तान्‌, ्टङ्ाराथे fecafafaa श्रक्तणो येषां ते “हिरण्याक्षः, तान्‌, पाषाणयुक्रमागेषु care निर्मिते; श्रयोमये; HI: GMT शफाः येषां ते "श्रय" शफाः', तान्‌, “wma, दति पाटे aracfeara, श्रश्वान्‌, इति व्याख्येयं |

कल्यः | यमे दाधारेव्यनवाकजेषेण इविर्द्धरम्ति, दति तच भ्रथमामाह | (“यमो दाधार ° प्राणएदाय॒रलित', < इति } “रयिवो, wit "वमः", "दाधार" तवान्‌ तथा ‘fay aa, ‘Ke “जगत्‌, "यमः", तवाम्‌ ‘aura अरस्िम्‌ जगति अाखय॒क्तं यत्‌ श्रसि, यदन्यत्‌ वायुना रितं, aq रसि, “खवेमित्‌' सर्वमेव, "यमाय ware, "तस्ये" wer, ्रवख्ितं |

अरय दितीयामाह। (\“.यथा पञ्च यथा षड ° शषि- विजानते" "९. दूति ‘we तानि, "यथा", at, ‘az’ तवः, "यथा, TAA, "पञ्च दश्च fue, ‘qu’, वन्तं न्ते, Wagqy

शपुरकटतमुलसम्मतखाय पाठः! , 4n 2

१०२ ` `कैन्तियीये acs:

(विषौद्रकेभिः पत॑ति weal tae ed | गाय it Fagg बन्दा ःसि सवौ ता यम fea | ५५अ इरदनयमानेा गामश्वं परुषं जगत्‌ | वेवखता द्‌.

<q वसिष्ठादयः, यथा adel, तं प्रकारं स्वे "खः, पुमान्‌, श्रूयात्‌" am we कः पमानिति उच्यते, थ्या यमः, वेद सः पमान्‌ gary,’ इत्ययः wat हि नियन्तृलेन *नन्ुति्यादिकं सवे जगत ययाययं प्रवर्सयति | रता यमस्य माहात्म्यं विदान्‌ दद्मि व्यमिति at ay अकोनि। "यथा", “एकः षिः" एक एव सवन परमेश्वरः, ‘fanaa विकेश जगत्‌ जानाति, तमपि प्रका Wat यममारात्म्याभिश्च एव वक्तमृन्छइते ` ` अय दतोयामाद्‌ (\२)८.तिकद्र केभिः पतति ° यम aT fea’) इति निकटकेभिच्यातिन्रायुरिति चिकदुका दति खचकारेशाक्षलात्‌ ते जमा यागाः “faagan’, तेवीगेः वट्‌” "ऊर्वो, wath, ‘wafer पराप्नाति। ताश Sa: Wrenn PATETT:, षर्णोर्वीरि सस्या न्त ये ख, एथिवो “पञ्च, We बधयश्च, ऊरुं नुता इति “हत्‌ परं ब्रह्म, ^एकमित्‌ waar | Marais “छन्दां सि" दम्दारूपेख व्यवस्थितानि वं नानाविधं eerie “सवै ता". तत्‌ सवे जगत्‌, मं afer’ यमे प्रतिष्ठितं, नियामकलाद अगद्यवस्था ेतुलवं घमस अक्रमित्यथः॥

BY चतुर्योमार ! (\९८.अइरइगेयमानः ° arraga

९१ पपाठक मुवाकाः। १८९ प्यति पञ्भिमी नवेर्यमः८९९। ^र्वेवैस्वते विविच्यन्ते यमे राजनि ते जनाः। ये चेह सत्येनेच्छ॑न्ते चानुं तवा- fea’? (णते tifa विविच्यन्तेऽथा. य॑न्ति त्वा- सुप देवाश ये नमस्यन्ति ब्राह्मणाशापचित्यति५५।

इति अयं aren’ सूर्य॑स्य पुः, "यमः, ‘Wefan पञ्च sq: ga: दूतविेषेः सहितः सन्‌, ` “श्रहरदः" प्रतिदिन, MATE ATA: यमलोके प्रापयन्‌, “न द्र्यतिः श्रलमेतावतए tea द्रति प्राप्नोति, प्राणिनि नेतं श्रालस्वरहितः इत्यथः ` श्रय पश्चमोमाडइ ५५२०.बेवस्वते विविश्यन्ते ° चानुत- वादिगः""(९२) दति |. ce लाके, ध्ये wv oe, सत्येन, afd इच्छन्ति" अ्रषि ‘a, अन्ये परूषाः, “श्ननतवादिगः', ‘a’ fe विधा रपि, जनाः”, aaa’ Gare पके, ‘an’, "राजनि", fad सति, aga: ‘fafa’ aa सत्यवादिनः; गन्न यन्ति, च्रनृत- वादिना नरकन्रयन्ति, इत्येवं तदिवेकः

श्रथ षमा (५५)८ते राजन्न विविच्यन्ते ° ब्राह्मणा ‰- सखापचित्यति"(\* xf येः - पुरुषाः, इह लाके "दवान्‌", "नमस्यन्ति" उपासते, येऽपि “च, wea श्राद्यणान्‌', “च्रपवित्यति' सुवणंदानाक्लदानादिना पूजयन्ति “a? दिविधा श्रपि, हे राजन्‌" ‘cw aaa लाके, "विविच्यन्ते", तच उपाषका ब्रह्मशेके नो-

१८8 तेनतिरीये खार रणजरे

(“यस्मिन्‌ wat सुपलाशे देवे : afeaaa यमः अचा

ने विश्पतिः पिता पुंराखा अनुवेनति५५॥ ३॥ पथिरद्भ्यः विजानते, अनुवेनति अगु° yt

aa दानादिकर्मनिष्टास्ह खगेलोके नोयन्ते दति तदिवेकः। we’ यस्मादेवं wad, खवेऽपि हे यम (लामुपयन्ति'

श्रय सप्तमीमार (५५)..यसिन्‌ ट्त ° शअनुवेनति"*५९१ इति ‘aa’, राजा, देषः, we: सह, ‘gree ओभन- परणापेते, "यस्मिन्‌ ठक्च सोमषवननामके, तदशवत्यः Ware दति अतय नरात्‌ “सम्पिवते' wey सेमपानं करोति रच अस्मिन्‌ दके, ‘fafa’ प्रजानां खामी, नः, were, “पिता” quran.’ पुरातनान्‌ देवान्‌, “शरनुवेनति' श्ननुगच्छति। एते श्रप्तापि मन्ता यममाहात्मयप्रतिपादकाः॥

efi सायनाचायैविरविते माधवोये बेदाथेप्रकाशे GIT TUR षष्ठप्रपाठके पञ्च मोाऽनुवाकः

TT TS

प्रपाठके खनवाकः।

श्रथ वष्टाऽनषाकः। Carat हविरिदं जुहामि साहसमत्संः भतधार- मेतं तस्मिन्नेष पितर पितामह प्रपि तामहं बिभरत्पि- न्वमाने | (°दरसशचस्कन्द एथिवीमन्‌ चामिमश्च यो-

AY षष्ठाऽनुवाकः |

पुवानुवाके पिद मेधगतयमविगेषमन्छप्रसङ्गात्‌ बुद्धिखे यम- थज्ञोऽभिहितः खतन््रपृरुषाया नतु पिद्रमेधाङ्गग्डतः। ay प्रासङ्खिकम्परिषमाप्य प्रतः fazatuig एवाच्यते च- यनान्तमग्निचित द्रति सृकेऽमिहितलात्‌ श्रग्नि चिदिषयं लोषटवयन- मृच्यते। कल्पः श्रभ्रिमुपसमाधाय जघनेन aft fra: पालाश्यो मेध्यो नित्य तासामन्तरेण शखिढुम्भं निधाय तदुपरिष्टात्‌ कदं wea दभ्रा मधुमिभ्रेण पूरयति, surat इविरिदं ज- डामोति। पारस्तु (\““वेश्ानरे दविरिदं ° विभरत्पिमाने",८) दति वेश्वानरे' श्रग्निषदूये qa, ‘<2’ वाजिनमिज्रदपिष्ूपं, “विः” जष्मिः कोदृश्रं दविः, सारसं ख्दखषड्ख्यापेत, ‘ee प्रवादरूपं, “शतधारं अतच्छटिषु पतन्तोमिधाराभिर्यक्, एषः" वैश्वानरो देवः, पिन्वभाने, वर्धमाने, पमाणे Fal, “एतं sacra, "पितरं", पितामेडं , श्रपितामदं, ‘fare’ विभ

कल्यः विचरन्तं श्रमिमन्तयते, दर एशचस्कन्दे, दमं समुद्र मिति दाग्धामिति तच प्रथमामा (९""द्रप्वश्चम्कन्द ° ayaa?

¢<e Rae आरण्यके `

निमन्‌ यञ्च a: | ठृतीयं येनिमन्‌ स्वर नत द्र ज्‌ हाम्यनुसप्तराषाः(९ | (“द्म समुद्रः शतधार मुत्स व्यच्यमानं भुवनस्य मध्ये घुतन्दुहानामदि तिं जना-

न~ - ˆ *--= ee ee -- -~---~- -- न्क ~~ ~ ~ = ~ ~ ~ ~ ~~ ee ee

दरति! द्रप्सः" विन्दुः, सः “एथिवीमन्‌ चस्कन्द, एथिव्यां पतित THY | द्रप्सो डतः सन्‌ खान जयेऽनुसश्च रति, चुके, - नारिचलोके, were च। तदेतदभि्रेत्य GEA, WHT ्रा खताङतिः -सम्यगादित्यम॒पतिष्ठते। श्रारिव्याष्लायते टषटिषष्टेरजन्ततः प्रका इति सऽयमया द्यामित्यादिनाऽभिधोयते। 'दयामिमधघ खोानिमनु' .अन्तरिलरूपमिदं सखानमनसञ्च रति, यख wd योपि ga* एषि वीमनृस्छन्देतिपवाक सान विषः, तमप्यनुखश्वरति “इतीयं af श्यलाकर्प्रसादित्यस्ान, ‘oy, wati afaafay स्वानेषु AAT’; श्र प" अष्ामि' मनसा तमिव भावयामि। कज हाम दति तदु-च्यते, शश्रनखक्तदाचाः", इति यस्मान्दिि zw: पतितः agfafom हामयग्याः, सप्त feat याः सन्ति, area wae wei यथा श्रयं. द्रप्सः ङतः श्रादित्यादिस्यानचबेवु श्चरन्‌ उपकरेति तथा भावयामोत्यथैः

अरय fadtarare (cay waxy ° परमे Sra?) इति Scan’, ‘ca कुक, "अनाय परेतपुरूषाथे, “मा दिरसीः

* ये$पि प्रय xfa ४" चिङ्ितपंसतकपाठः।

q प्रपाठके दं अन्‌वाकः। , १८७

याऽप्ने मा हिसीः परमे ब्थौमन्‌( | “अपेत वीत वि चं ~ le ~ |

सपताऽतेा येऽस्य पुराणा ये नूतनाः | अहाभिर्‌-

दविरक्तुभिव्यक्तं यमे दात्ववसानमसे. | सवित-

fefad मा कुरू, fara “परमे व्योमन्‌ उत्तमे विविधरक्षणे, fer- इर कोदृ ्रमिम, “ससु द्र" षम्‌द्र वत्‌ प्रते, शतधार" शतसद्चा- कधारेपेतं, ‘sey weave, भुवनस्य मध्ये", व्यच्यमानं Gear, श्रभिव्यच्यमानं वा, ‘qa cei’ gaa दधिं हानं, “श्रदितिः अ्रखण्डनोयं |

कल्पः | Borat SCI पलाशशाखया चअमोभाखया वा ऋ. श्रानायतनं सम्पर्शि, waa वौतेति पाठस्तु “sta वोत वि ° ददात्व्रसानमसमे५) इति। यमेन नियक्राः vac: पुरातना नुतमाञ्च खसा्भूमा व्याप्य वन्तंन्ते, ताम्‌ सम्बोध्य इदमु- श्यते, रे यमदूताः यूयं “पराणाः”, “we afadd, ‘ew xs खिताः। ये नूतनाः", यूयं श्र ख्य, ते खव यूय aya’ aA सानात्‌ weed, "वोत" परस्परं वियुज्य गच्छत, “weit विसपंतः' were स्थानादिदूरं गच्छत, TEA दिवमेः, mpfr’ ufafay, ‘afk: जलेख, ‘aw विशेषेण सम्बद्धं, श्रवसाने' दृद शाम, ‘Ha’ यजमानाय, ‘TAT ददातु'

कल्पः घवतेतानि शरोराणि इति घोरं युनक्ति, षड गवं दा

und चतुरि तगवं वेति पाठस्तु © वितेतानि शर्‌\र/ङि 40

‘qsc Saga यारश्यके तानि शरीराणि एथिव्ये मातुरुपस्थ wee | तेभि -युज्यन्तामधियाः५

(“शनं वाहाः शनन्नाराः शनं छंषतु लाङ्गलं

° तेऽभियज्यन्तामत्नियाः ०७५) इूति। विता प्रेरकः परमेश्चरः, "मातुः मादस्थानोयायाः एयव्याः, ‘sre उत्सङ्गे, “एतानि 'शरोराणि' शरोरावयवखरूपाण्यस्थीनि, ‘acy स्थापितवान्‌, fa’, तेनिंमिन्तभतेः, “श्रत्नियाः' गावः, बलीवदाः, ‘aera’ लाङ्गलेन सम्बद्यन्तां |

कल्पः WT घाहा इति erat wearer षट्‌ पराचीः Sat: छषति। तच प्रयमामाह (“qt वाटाः ब्नन्नाराः ° gaara ea इति लाङ्गलं वन्ति दति ‘are: बल्लो- वदीः, ते ‘Ra’ सुखं यथा भवति तया, वदन्तिति ae: बलो- वदानां प्रका aren: “Te? Be यथा भवति तथा, पेरयज्तिति Toy “लाङ्गलं, WV सुखं यथा भवति तथा, @छृषतु "वर्चाः चर्ममयो रण्लवेापि, श्नं सुखं यथा भवति तथा, बध्यन्तां "अरा" att, तोच्णाग्रलोायक्रं बली वरदप्रेरकं दण्डञ्च, ‘fara डे कोना, बलीवदेपरणथंसुद्यतादुरु, श्ररनासोरा' हे वाजा- दिष्य, शरनं सुखं, “शरसा सु", धत्तं" सम्पारयते॥

q पपाठकषे दं अनुवाकः। ९८६

भामं वर चा ब॑ध्यन्ताः शनमष्रामदि ङ्ग्य शुनासीरा श. नमस्मासु wae) “शुनासीराविमां वाचं afefa च- कथुः पयः। तेनेमामुपसिश्चतं'* “सीते वन्दामहे त्वाऽवीचीं सुभग भव। यथा नः सुभगा संसि यथानः सुफला ससि | < सवितेतानि शरीराणि एथिव्ये मा-

श्रथ दितोयामाह (°“श्रुनादोराविमां वाचं ° नेनेमाम्‌- ufaga® इति श्नः वायुः, सीरः, ्रादित्यः, रे ‘aT वाव्वादिल्यो, ‘cat पुवाक्रा प्नमस्ना खु धत्त faery शं, "वाचं; sar ‘fafa wate, "यत्‌" “पयः उदकं, “चक्रथ॒ः' खम्पादितव- न्ता, तेन" उदकेन, ‘Tal भमिं, 'उपसिश्चतं' fant, कुरुतं

कल्यः | उद्यम्य लाङ्गलं, सोते वन्दामद्े इति dear: प्रत्यवेच्यते, दति पारस्तु | aa वन्दामरे arr} ° यथा नः Qo खा सषि") दति लाङ्गलपद्धतिः सोता, a’, त्वां वन्दा मरे नमखर्मः दे सुभगेः सेभाग्ययक्ते सोते, MATA अ्रधः प्रता,* "भवः ‘ay war प्रति, “Tay येन प्रकारेण, ‘TT सोभाग्य- emt, खसि' भवसि, यथा”, “सुफला ससि' शेभनफलेपेता भवसि तथा श्रवा ची भवेति पुवैच्ान्वयः

कल्यः: ।सवितेतान शरीराणि इति मध्ये ष्टस्य श्रस्िक्मःन्नि- दधाति, इति vase < “सवित्तेतानि शरीराणि ° तेभिरदिते

* च्यधःप्रगता इति EB विडितपुकतकपाढः | 402

९१९० ` वैत्तिरीये आर ्छके

तुरपस्थ आद्‌ घे | तेभिरदिते wala (विमुच्य ध्वमघ्निया देवयाना अतारिष्म तमसस्यारमस्य। SAT तिरापाम सुवैरगम् yO वाता वान्ति पत- य॑न्ति विद्यत उदेष॑धीजिहते पिन्वते सुव॑ः इरा fara भुव॑नाय जायते यत्‌ wie एथिबीर

wars”) इति घवितेत्यारिः yaaa Afar यिभिः निमिः ania, दे “श्रदिते' wa, ‘W सुखद्धेतुः, ‘aa’

कल्यः | विमृच्यध्यमत्निया देवयाना इति दरिणे we बलौ- वदान्िमच्य, दति weg) (५““विमुच्यध्वमत्नियाः ° च्येाति- रापाम सुवरगश्छ ९“) इति हे ्रत्नियाः' बलोवदाः, "विमच्यध्यं feat भवत 1 "देवयानाः" देवान्‌ प्रति गमनवन्तः,* वच, “शचः मनव्यजनद्रूपस्य, "तमसः" श्रन्धकारसय, “UT परभागं प्रति, “se तारिश्र' तारितवन्तः। ज्योतिः खगेम। गेप्रकाश्नकं Gated खानं, SaTaTa URS, "सुवः" से, “wa वयं प्राप्तवन्तः

we | SUIT उद्म्बरशाखया वा उच्चति, मर वाता वाजि दति | पारस्तु O09 वाता arf पतयन्ति ° एथिदौ? रेतसा. afar’) दूति.। वाताः, पुरोावायवः, “प्रवान्ति प्रकषख्च wee faa, तेन वायवः “विद्युतः, "पतयन्ति" पतिता; छवन्ति “sired

* प्रविगच्छन्त इति वचिडितपुरूकाटठः।

द्‌ प्रपाठके HATH | ` 4९१

रेतसाऽव॑ति९" (Oma यमाय हार्म्यमर्वपम्‌ पच्च मा- नवाः। Ta वपामि CI यथाऽसाम जीवलेके भर- a) | fea स्थ परिचित अध्वचितः यध्वं पित्तरा

ओषधय, ‘sferea’ द्च्छन्ति “सुवः afafad सुखं, चिन्वते वर्धते ‘fora भुवनाय सवप्ा्यपकाराथे, "द्रा" aaj, "जायते' "यत्‌" यस्मात्कारणात्‌ , "पजन्यः' मेघः, यिव, ‘aa’ खकोयेनोदकेन, “श्रवति रच्तति। तस्मात्‌ पुवाक्रम-. न्नादिकमुपपन्नं

कल्पः पाच्यं स्वाषधोः संयुत्य श्रावपति, यथा यमायेति चाटस्ह। ५९ यया यमाय STATI पञ्च "जोवलोके श्रयः ०८९९) दूति "यथा", यमलोके "पञ्च मानवाः" GEAR: मनुग्यरूपाः मस्या यमदूताः, “ET म्यस्य योग्य ग्ट्ापकरणजात, “श्रवनः स॒म्यादि तवन्तः | ‘wa’, श्रदमपि “Ele दम्यस्य WEY यागं ग्ट- दापकरणशभव तमेषधिजातं, "वपामि' प्रकिपामि यथा” येन प्रका- रेण, “जी वलाके' WAT, WAY WAT, वयं “MATA? श्रभ- वाम, तथा कुम दति Wa:

कल्यः faa स्थ परिचित दत्यपरिमिताभिः शकंराभिः प- रिञित्य, इति पाठस्तु (\२)..चित स्थ परिचितः ° तया देवत- ae? दति डे अरकंराः यूयं "चितः" खन्पादिता भवय, "परि- चितः ख' परितः शापिताः भवथ, "ऊष्येचितः' wine दृष्टकाभ्ब

१९२ तैत्तिरीये खार श्रके `

देवता प्रजाप॑तिवैः सादयतु तया देवतया | ^५.५अाप्यायस्व, सन्ते^५,९५ AHA, WA, सत्त चं अनु ६॥ अरय सुप्तमाऽनवाकः (“उत्ते tata feat त्वत्परीमं लाकं निदधन्मो चह fed) रुताः Bui पितर धारयन्तु तेऽचा यमः

wed सम्पादिताः ख, तादृ शोनां gure “पितरो देवताः faee- वत्या यूय, श्रजापतिः', देवः, तादृ शोः “A? FW, घादयतु, aa स्थापयतु “तयाः प्रजापतिरूपया, देवतया", wircew- वासीदेति fie श्ङ्किरोभिः शापिताः यथा yarerararfa भवाः afer , कल्पः Meee ata दति सिकता बहति, उत्तरया fagar राजान्यस्ेति। guar: प्रतीके दशयति | श्राया यस्व, सन्ते दूति श्रषयायस्व समेतु ते, सन्ते पया £सि खमुयन्त्‌ वाजा इति मन्त- इयं, (५४.९५ मन्तो!) मा ने दो सोजेनितेत्यनुवाके व्यास्यातं I दति सायनाचाय्ै विरचिते माधवीये वेदाथ॑प्रकाे as WH षष्ठ प्रपाठके षष्टाऽन्‌ वाकः &

श्रय सप्तमोऽनुवाकः | कल्पः लेष्टान्‌ प्रतिदिशमन्वीचमाण उपदधाति, उत्ते त. सजामि शयतः प्रतिमन्त्रमिति तच प्रथमामाइ Osa maria

प्रपाठके 9 YAH: | ९< साद नान्ते faa” | ("उपसं मातरं भूमिमेतामु - wad परथिवी सुशेवं ऊरख्रदा युवति्द्‌- श्विंणावत्येषा त्वा पात्‌ fata wae” | (“उद्गम

थिवी ° सादनात्ते भिनेातु"५९ fa रे लोष्ट "ते" acd, 'एथितीं', ‘smart उत्कषंण wat करोमि रे एथिवि ‘aufe तवापरि, ‘ca’ लाकं लेक्यते दृश्यते दति लाकः लोष्टः, तं, निदधन्‌' ष्यापयन्‌, “ae, ‘ar रिषं' तव feat मा करोमि, “एतां' Steet, “wel wai, ते" तव, भारो यथा भवति तथा पितरो धारयन्तु" a श्रसिन्‌ देशे, यमः”, देवः, हे लेष्ट ति" तव, सादनात्‌" स्थापननिमित्त, ‘fa- नातु" स्थानं करोतु

श्रय दितीयामाद। © “oqeG मातरं ° fader sae?) दति हे ate ‘vat’ "मिं", "उपसर्प ्ाप्हि। कोद शी, "मातरः मादखानो्यां, ‘scarey बविस्तारां, - fay प्रथितां प्रसिद्धां, “सुेवां' सुट सेवितुं योग्यां aie कम्बलवत्‌ wea, युवतिः" नित्यतरूणी, ‘efeurady कोशलयक्रा, सा "एषा" wan, ‘seq’ ares, ‘fade पाददेवतायाः सकाशात्‌, हे लेष्ट at पातु"

श्रय दतीयामाद। (४“उद्धूमश्चख पुथिवि मा o

९९४ ahaa खर र्णन्चे `

श्चस्व एथिवि मा विबाधिथाः छपायनाऽस्म भव BT

वश्वना माता Te यथा सिचाभ्येनं बूम ee"

(*उदछ्लमश्व॑माना एथिवो fe तिष्ठसि सहसत मित उपि ~| _ \ ae

अयन्तां | ते दासा मधुश्ुता विश्वाऽहाऽस्म शराः

सिचाभ्येनं wfa हण इति हे धिवि", areas “उद्मश्चख' sane gage | "मा विवाधिचा seq arat माकार्षोः, “श्रस्मेः Stara, पायनं निवासखानं मेखद्रवयं वा, यसाः सा ‘BUTI’, | GE उपवञ्च न, खेच्छा- गमने, यस्याः सा ‘BIIYAT, | तादृशो भव यया" लोके ‘ara’, ‘aw, “सिचं वत्वेण प्राटति, तथा “एनं' खेष्ट ‘fey WA प्रावरणं कुर |

श्रथ चतुर्थोमाद। *““उद्कमश्च माना sfaat हि" ° अराः aaa”) दूति डे “पुथिवि', ‘fe’ यस्मात्‌, उदम घछमाना उत्वरपण सुखं gar, "तिष्ठसिः तस्मात्‌ कारणात्‌ (मित मोयमानाः, ‘aed’ Set, ‘saat लामाच्रयन्तु, एत वा मुख्यं लेषटमाञ्रयन्तु ते' स्वं Gen, “मधुञ्तः' माधुयेर- वश्नाविणः, ‘TET’, Wal ‘fae सवेव्वणयदःसु, “As खा- यमानलष्टाय, ‘wren’, ‘wa, Cheats, "न्तु"

कल्पः तिलमिश्रामिधानाभिः जिरपश्च्यं परिकिरति, ett

¢ प्रपाठके ्नुवाकः। ९१९५

erat”) "“रुणींधाना इरि णीरच्छु नीः सन्तु 2-

नवः। तिलवत्सा Saal दुहाना विश्वाहा सन्वन- यस्फुरन्ती५॥१६॥

(“र्षा ते यमसादने स्वधा निधीयते ae) a

छितिनामं ते a8 xe fare प्रभरेम बि-

धाना इति। पाठस्तु '“एणोधोना इरिणोरञनोः ° सन्वन- ara दति याः शानाः, सन्ति ताः wet? मिख- वणाः, “हरिणोः' इरितवणाः, wet शेतवणाञ्, 'घेनवः''षन्तु। तिलाः aera यासान्ताः "तिलवत्छाः,, तादुश्या धानाः saat Tara, "अ wars, ‘cer’, "विश्वाहा" dawn, “श्रनपस्फरन्तोः' श्रपस्फुरणेन प्रातिकर्यप्रतिभासेन रहिताः, “Bay

कल्य; श्रभिवान्याय aera ae: चिरपसव्यापम- faa:* श्रामपाचस्यः तं द्तिणत उपदधाति, एषा ते यमसादने दृति weg) © “एषा ते यमसादने ° नाम ते var इति | दे प्रेत ‘a तव, "यमसादने, यमस्य म्थाने, ‘WR’, ‘WaT’ मन्धरूपा, "स्वधा" श्रन्ना्मिका, "निधोयते' ग्धाप्यते। “war, & देवदत्त मामक प्रेत ‘a तव, “श्रक्तितिनेाम' क्षयरहिता खल्‌

कल्प; . समूलं बहदं किण स्तृणाति, rz faa: प्रभरे- afe. दति पारस्तु ea पिदग्यः ° यम्या विदानः ८०) जतिः प्रसथापमयित xfa 7, K, चिङितपुरकदयपाठः। `

4

dé¢ तित्तिरये खारणके `

वेभ्यो जीवन्त उत्तरम्भरेम। तत््वमाराहासे मध्या भवं यमेन त्वं यम्या संविदानः | OAT AT TAT म्बाधिष्टां मा माता एथिवि त्वं। पितुन्‌ यच TST सेधासं यमराज्ये | <मा त्वा qa 1 सम्बायेथां मा

दति ‘ea’ “विः”, "पिदभ्यः' पिचथे, ‘mata ate स्तोम वयन्तु ` जीवन्तः", एव AAA RTS? परमा यतच्वमागद्कामाः, "देवेभ्यः" Zara, “उन्तरंः varat, अ्रतिश्येनेाक्छष्टतरं, बरिः Uta सम्पादयाम | हे प्रेत "लं, 'यमेनः, "यम्या, शंविदानः' रैकमल्य दतः, मेष्यो va श्रम्टतसेवमयोग्यो भव

कल्यः। पालाशान्‌ परिधौन्‌ परिदधाति, मा त्वा टच्वाविति, पतरीपरावुत्तरया दकिणिन्तराविति तच प्रथमामाइ (='“मा a war सम्नाधिष्टां ° गच्छास्येधारं यमराज्ये" इति = मेत at ‘adr पवौपरपरिधिरूपावेतोा, (मा सम्बाधिष्टां' बाधितं मा कुरुतं दे "पुथिवि", ‘a’, श्रपि "माता" माटस्यानोया सती, मा बाधिष्ठा; ‘fe प्रधिद्धाम्‌, "पिन्‌", ‘wa are, "गच्छासि! Wa MSS "यमराज्ये" यमस्य देशे, “एधासं' URS, Teh

aq ॒द्ितीयामाहइ। “a ला gar सम्नाघेयां - यमराज्ये विराजसि"(<) cf ta at ‘eer दकिन्तर-

¢ प्रपाठकं © खनुवाक | १९७ माता थिवी महो वैवस्वतः fe गच्छाति यमराज्ये विराजसि ad लवमाराडेतन्नलेन पथेऽन्बिहि |

le I~ - ~ = 7 (९9 i त्वं ACHAT भूत्वा सन्तर प्रतरेत्तर^"" २॥ “'सवितेतानि शरोराणि एधिव्ये मातुरुप

परिधिरूपावेते, ‘ar सम्नाधेथां' सम्नाधितं मा कुरां “माता माद स्थानोया, "मोः महतो, 'पुथिवीः, मा बाधिष्ट ‘fe ufeg, "वेवखतं' wird यमं, "गच्छासि' प्राप्नुहि "यमराख्ये' are देओ, “विराजसि' विशेषेण carat भव i

कल्पः मध्ये नलेषौकान्‌ निदधाति, गलं gatas | पाठस्तु | (९.).नलं सवमाराद ° सन्तर प्रतरोान्तर'०) दूति नल- शब्देन जलमध्ये खमुत्पन्नः ठणएविशेष उच्यते। दे प्रेत लं ‘aq ‘aq ठणपिशेषरूपं Yared, ‘Ud’ शश्राराडइ' तेन ‘waz, "पयः" ania, ‘afafe’ तवं च्रनुक्रमेण प्रादि, घः" तादृशः, a, UTI नलद्ूपेण सवेन युक्तः, ‘Wen’, "सन्तर" पिदर लाक- BAST समुद्रं सम्यक्‌ AT, ‘HAT प्रकरेण र, ‘SUT wad तर मागं नानाविधोपद्रवपरिडहाराभिप्रायेण नानाविधन्तरण- qua i

कल्पः पुराणेन सर्पिषा भ्ररोराणि सुखन्तुशानि सन्तं उन्त- रत BUSTA: ATA SATU दर्भेषु निवपति, सवितेतानि शरोरालि दति wae SO .सम्रितेतानि अररोराणि ° तेभ्वः पृथिवि

2? 2

९९८ | तेसिरीये आर णके

आद॑घे | तेभ्य॑ः एथिवि mala” Ougrat खयन्ते aera वातमात्मा UT गच्छं पृथिवीं TAT surat गच्छ यदि तच ते हितमेषधीषु प्रतितिष्ठा WET? | Cat इत्या अनुपरे हि wai यस्ते ख-

waa’) इति ‘unin रोराणि' अ्ररोरावयवर्ूपाि श्रस्योनि, मादरसागोयायाः पुथिव्याः ‘sre’ उत्सङ्गे, खक्तिा' ररक देवः, “श्रादघेः waa: स्थापयति डे “पुथिवि', नतेभ्वः' अखिभ्यः, ‘W सुखद्ेतुः, *भव'

कल्यः | श्रथेनमुपतिष्ठन्ते, wa Gad चकलग॑च्छतु वात- मात्मा दां गच्छ qe धमणा। रपो वा गच्छ यदि तच ते दितमोषधोषु प्रतितिष्ठा शरीरः इति (रमन्तः यः षहा द्सञ्ज्ञको मग्ाभिभामी देवः भ्रस्ि लदनुग्रदेण प्रेत त्वदयं wa’, खयङ्गच्छ तु", दति येजनोयं wee wea: प्रथमानुवाके TTA:

कल्पः। भुक्तभोगेन वासा भ्रखिकुमालिग्ड्योप्ुपरि भिरा दशिणा व्यदस्यति, परं ख्यो च्रनुपरेहि पन्धामिति, wee कपालानि सुसभ्मिन्नानि सम्भिनत्ति यथा एषु उदकन्न तिष्ठेत्‌, दति ase (\९.परगमुतयो wate °रोरिषो मेत वोरान्‌ "८१ दति हे ‘war, “देवयानादितर ", ‘ay पन्धाः, "ते खः' तव

¢ UNSH AAA: | €९ इतरो देवयानात्‌। WIAA श्रते ते बरवीमि मा न॑ः प्रजा TEST मात वीरान्‌^४। (भशं वातः हि ते धृणिः शमु ते सन्त्वाषधीः। कल्पन्तां मे दिशः

स्खभ्रतः, aot पन्थां" देवयानात tat तं मागं, “श्रनुपरेदि श्र- नुक्रमेण प्रा्रुदि “wena? साधुदरथिने, sea’ श्रसदिश्नप्नोनां ओते, ‘a aa, एकं वचनं श्रवौभि'। ‘ay स्मदोयां, ‘war’ qafzeut, ‘ar रीरिषः" मा विनाशय, ‘oar पिच, वीरान्‌” खरान्‌ ग्टत्यानपि, मा रोरिषः,

कल्यः। भुक्रभोागेन वाससा शरोराणि way ees उद्म्बरशाखया बति, w ata इति पाठस्त॒ (५५५. वातः हि ते चुणिः °कन्यन्तामे दिशः शग्माः८९५) इति "वातः" वायुः, ‘A’ तव, ge, करोतु “fa दीप्यमानः ्रादित्यः, ‘fe प्रसिद्धः, ‘a तव, “शं सुखं, ata) श्राषध्यश्च "तेः तव, शं, सुखं प्रति हेतवः, “सन्त्‌' ‘fem, wan, मे" मम, “अ - way सुख प्रापिकाः,* "कल्पन्तां" खम था भवन्तु

are: teat: प्रतिदिशमनन्वोच्माण उपदधाति, पुथिव्याख्वा

सोणो ता को का मि [रिणी

* सुखदायिकाडति E चिडह्कितपस्तकपाठः। + प्रतिदिश्मन्वौच्तमाय डति F चिितपस्तकपाठः।

७०१ तेत्तिरीये ecw

शग्माः ५५ | gfe लाके साद्याम्यमुण warsfa पिते देवत प्रजाप॑तिरूवा,सादयतु तया देवतया५५॥ ^५.५अन्तरि शस्य त्वा दिवरूवा दिशं ता नाकस्य त्वा पृष्टे ब्रधस्यं त्वा विष्टपे साद याम्यसुष्य श्मा-

लेके सादयामि waa: प्रतिमन्त्रं प्रतिदिज्णं मध्ये पञश्चमोर्तां fata षष्टोमिति। तच प्रथममन््तमाह्‌। (\४)“.पुधिबा- सवा रोके ° तया Zara’) दति हे इष्टके at ‘gfe, ‘ata’ स्याने, “वादयामि, स्थापयामि श्रमुग्यः प्रेतस्य, श्रमा- सिः सुखदेतुरसि पितरः, तव ‘gaa’ खामिग्दताः, श्रजा- पतिः", देवः, लां श्र “साद्‌यतु, स्थापयतु तया" प्रजापति^देव- तया" म्धापिता सतो, Yat सौद, यथाङ्गिरोमिः wire, aA अचाङ्किरखप्रवा सो देत्येतावदध्यारन्तंव्यं

अथय दितोयादौन्‌ wear पञ्चमन्त्ानाड। (९८.९०) “safe त्वा दिवसा ° प्रजापतिस्वा सादयतु तया देवतया'५८,९० इति हे दितोयेष्टके लां afew स्व, St सादयामोत्यनषच्य पुव॑वद्याख्येयं। डे ates at “दिवः”, लाके षादयामि ₹े wuss at ‘feat’, sa सादयामि। = पञ्चमे्के at ‘ame ye खमगंस््ेपरि, शाद

प्रपाठके < च्यनुबाकः। Ook ऽसि पितस देवता प्रजापतिर्वा सादयत तया SAAT’)

अनन पस्फुरन्तीः, उत्तर, देवतया, दे चं AZo on अथाषटमोाऽन्‌वाकः |

OTA] FAATRATLE दतृ त्वन्‌ पु धि-

यामि। षष्टेष्टक at ‘ave’ श्रादित्यस्य, "विष्टपे स्थाने, "साद यामि'। सवैचानषङ्गदोतनाय TATA: पुनः पाठः

दूति सायनाचाय्यैविरविते माधवोये वेदा्थप्रकाओे यज॒रार- WH षषटप्रपाठके सक्षमाऽनुवाकः

अरयाषटमोाऽनृवाकः

कल्पः एवं चरम्‌, अ्रपुपवा निति, प्रतिमन्त्मिति। तच भ्रथममन््माइ (१, श्रपुपवान्‌ धृतवा £ ARTY सोदटठत्तभ्तरवन्‌ ° अ्रजापतिस्वा सादयतु तया देवतया(५,५) पक्षा भचा; पिषटविका- राः श्रपूपाः, ते यस्य चराः सन्ति सः श्रयं श्पुपवान्‌" तथा ‘Saree? प्रण्तचुतयुक्रः, तादृ शः VE’, ‘cw ्रसिन्‌ स्थाने, gaat दिभि “श्रासीदतु" उप विशतु, किं कुवन्‌, ‘Tea’, एतां

A ws oR afaxia चारण्यके

at द्यामुतापरि | योनिकृतः पथिकतः सपर्यत ये दे. वानां धृतभागा TEA! रषा ते यमसादने ST निधीयते गृहेऽसो। दशाक्षरा ATX Ceres तां गोपाय os रिदर्दा | | - पितरे a ai a परिद्दामितस्यांत्वा मा दभन्‌ पिततदे वता | प्रजापतिर्वा सादयत्‌ तया देवतया५। ^,"

"उन्तभ्नृवन्‌ wea wat कुर्वन्‌, उत पि च, श्यां" शलाक, उपरि" ऊध्वभागे, उन्तश्नृवन्‌ ‘Zari’, मध्ये ये देवविेषा ययं ‘ce श्रसिन्‌ उपधाने, “घुतभागाः स्थ' घुतसेविने भ्व, ये यूयं “योानिङृतः' स्थानकारिणः, "पथिकृतः' मागेकारिशड, सन्तः “सपर्यतः परिचरत “war दे वदन्तादिनामक प्रेत, ने तव, 'यमसादमे' यमस्य स्छाने, ‘WW, ‘Tal खधा' एतखररूपमन, “निधोयते' नितरां स्थाप्यते दश्सश्याकानि श्र्षराणि मन्तविष 1 0 सा दयं ‘aura’, तादृशो या खधा विद्यते, ‘at’ खधां, हे प्रेत ‘wae’ ‘at गेपायख' खरूपस्यापद वाभावः, Tee | मागदश्ायामपि उपद्र वाभावः, गेपायेद्यनेनोश्यते। ‘ay तादृशं aut, A तुभ्यं, "परिददामि" wa देवतारूपा ये पितरः ते ‘wat खधार्यां, at प्रेत, ‘ar दभन्‌" fefed मा कुवंन्‌। प्रजापतिरिव्यादि पूववत्‌

¢ MUSH = GATT | ७०

अपुयवाच्छलवान्‌ witaa दधिवान्‌ मधुमाध््- ate सींद्तरत्तक्षवन्‌ पु थिवी चामतेपरिं। यानि- कतः पधिङृतः सपयत ये देवाना£ तभागाः क्षीर भागा दभिभागामधुभागा इदस्य TIT A यमसादने स्वधा निधोयते Tear | शताक्षरा सहलक्षराऽयुता- छराऽच्युताक्षरा ता Ceres तां गोपायस्व तां ते परि - ददामि तस्यं त्वामादभन्‌ पितरा Saat) प्रजा- पतिर्वा सादयत्‌ तयं Saar’, आअपपवानतैा, TH" अतु° Ch

अथय द्चिशादिमध्यान्तचतुरिस चहपधानविषचान मन्ता माद्‌ (९.*“श्रपृपवान्‌ शटतवान्‌ लीरवान्‌ ° सादयतु तया देव पया'"८२.५, दति अरब एटतवानिव्य दिपर चतुष्टयेन Rast द्रष्टव्यः | waar दत्यदीन्यपि चवारि vara, warat- त्यारोन्यपि waft पदानि, aaafa aay विभच्य योजनोयानि, श्रते" सम्यम्‌ TH पयः, "लोर' पये।मातरं | न्यत्‌ पृवेवत्‌

दति सायन चययैविरविते माधग्रोये वेरायैप्रकाे यजञुरार्‌- श्यकं TSH RIAA: tS

* ऋपुपवम्‌ दश इति J चिङतयस्तकपाढठः|

4

€०8 लेन्िसोये आर रणते

अरय नवमोऽनुवाकः |

OVA खधा HAA करामि यास्ते धानाः परि.

किराम्यच॑।तास्ते यमः fers fer: संविदानेाऽचं धेनुः का- ATS: BUA” ।त्वामज नाषधीनां TAT ब्रह्माद्‌ fea) तासी त्वा मध्याद्‌ाद्‌ घे ' चरुभ्यो ATTA

श्रय नवमोऽनुवाकः,

कल्यः तिलाभिमिश्राभिधानाभिस्तिः प्रसव्यं परिकिरति,

एतास्ते खधा wat: करेमि दति Tag OTT , wat waa: ° कामदुघाः करोतु) इति हे प्रतते ल्द, wa श्रस्यां चिते, “या धानाः" शषटतण्ड़लसूपाः, परि ' किरामि'ः परिता विललिपामि। “एताः धानाः, ते दवै ` ‘aay विनाश्रदिताः, ‘aur’ अन्नद्पाः, ‘atria’ वमः, | देव, तेः aza, ‘faefay, “संविदानः, रएेकमत्यङ्खतः खन्‌, |

"ताः धानाः, “oT स्थाने, "कामदुघाः कामप्रापिकाः, धनुः धेनरूपाः, ‘HUTS’ |

कल्पः श्राषधिस्तम्बान्‌ प्रतिरिश्मन्वोक्लमाण socurta, a `

मुने ति, प्रतिमन्तमिति। तच प्रथमामाइ (\९)^तवामज्ञनोषधोनां चरुभ्या श्रपिधातवे"८२ इति। तेषु मन्त्रेषु श्रजुनदूवाका

rn

दर्भ॑श्न्दाः द्रणविश्चेषवाविनः, प्रसिद्धाः। हे “weet

*षस्पादरेडति A, B, G, J, I, विङितपुसलक पशचकपाठः।

द्‌ प्रपाठके < Taare: | ७०६ Cady स्तम्बमाहरोतां प्रियत॑मां मम इमां दिशं मनुष्याणां भूयिष्ठाऽन्‌ fatreq® | “काशाना स्तम्बमाहर र्ठसामप॑हत्ये। ware दिशः पराभ VATA यथा ते नाभवन्‌ पुन” ।“द्भाणाः स्-

त्वा, श्रह्याणः' श्रभिन्ना विप्राः, “च्राषधोनां पय इत्‌" सवीासा- मोषधीनां सारमेव, “विदुः जानन्ति "तासा" ज्रोषधी्ना,.मध्यात्‌' सकाशात्‌, at aed’? anita खापयामि। किमथ, “qa ‘afar’ चरूणामपिधानाथें

श्रय fatterare (९“८दू वेणा सत्बमाहर ° विष्ठाम्‌ fatreg’ दति 2 प्रेत ‘garnet, सम्बन्धिनं eng’, “sree स्लोकुर ‘Wat दूर्वां, ‘aw खस्य, “परियतमं”, विद्धोति da: मनुयार्णं, सम्बन्धिनीं ‘cat दक्षिणं, “दिशं, अनु", सा gar शढयिष्टाः mazar, (विराहतु' विविधमङः सुत्पादयतु

श्रथ दतीयामार (*““"काश्ाना£ स्तम्बमाहर ° यथा ते माभवन्‌ पनः”) इति डे प्रत (काशाःख्यानां णानां “स्तम्बं, “श्राइरः खीकुर किमथे, .रचसामरत्ये'। ‘uaa’ पञिमायाः, ‘fea’, “श्रवायवः' श्रं पापमुपद्रवमिच्छन्तः, ‘a वैरिणः, पराभवन्‌" परा कन्तोरः श्राशन्‌ ते' afte, "यथा, "पुनः, नाभवन्‌" भविष्यन्ति, तथा aria शीकर

श्रय wgulare ५)““दभाणा स्तम्बमाहर ° काष्ड- 4९2

९०३ Wasi खारण्छङ

म्नमार्हर पितृणामेषैधौं प्रियां अन्वस्यै मूलौ जीवा शम्‌ काण्डमथे HT” I

` Carat पुं शता श्रस्य ATS THR) | Ol वातः ax हिते धुणिः शमुते सन्वोषधोः कल्पन्तां ते दिश aan” | “दमेव मेताऽपरामा्तिमाराम काञ्चन

lg

मयो qe दति हे प्रेत दर्भषन्धिनं “ae, खोकर) cat श्रोष्धो, "पिद, ‘frat’, fagifa शेषः "असेः देम रूपाया श्रोषध्याः, मूलं, “शरनुजोवात्‌' अनुक्रमेण जोवतु तचा “काण्डं, He, “श्रमु" क्रमेण, TAT, व्ध॑तामिव्यथेः

कल्यः ArH णेति लाकन्पणा उपदधाति, उत्तरया परोषेश- भुविकिरति दति तथेमैन्लयोः te द्यति | ५.० aire पुष ता चरस्य खददोरसः'५,०) दति लोकं पुण च्छिद्रं पुरे्धेका मन्तः) ता श्रद्धेति डितीयः। एते चोभे श्रपेत वोत दत्यनुवाके SrA

कल्पः | STAN उदम्नर्ञाखया वा Safa, भं वात इति, oq =)“ वातः wy feed fam: war fiw मन्तः सप्तमानुवाके व्याख्यातः ते सवौ इत्येतावानेब विभवः

कल्य; उपतिष्ठते, दद मेवेति asa) (“eed मेतोष- रं ° मित्रेण वरुणेन च'(९) इति इदानीं ata “इदमेव एकं राई सम्पन्नं, "दतः", “sacl, ‘al’, चिदपि "अरि, "जराम

¢ प्रपाठेके GATT: | Bed तथा तद्भ्यां छतं मिण वरुणेन Creat बौरयीदि दं देवे वनस्यतिः। रत्य निकत्ये देषा arate) (\‹विधःऽतिरसि विधारयास्मद्धा हं - Uefa) | (रशमि शमायस्द्धा देषाःसि९९

~---~--------------~-- ~~ ---~- ~~~ ~~~

मा myaTal तत्‌" च्रसदभीषटः “अ्चिभ्यां", द्‌ वाभ्धां, ‘fase, "वर्णेन", “च, (तया छत" सम्पादितं

कल्पः | वारूणशाखां परस्ताज्िदधाति, वरुणा वारयादि fai weg “agar वारयादिदं ° tare वमरूएतिः”*१५) दृति श्रयं ‘aque: “वमस्यतिदे वः", ‘ce’ कष्टं, ‘arcana’ निवारयतु | तथा सः "वनस्पतिः, care? seer श्रपि वाधायाः, "जिच पापदेवतायाः, ‘Fare’, वेरिछतात्‌, पार यलिति de:

कल्यः। विधृतिलेष्टमृक्लरतः, विष्टतिरसि दृति। पाठस्तु (९१).८विष्टतिरसि ° देषा ६सि""(२९) eff are लं ‘fate’ farce, “श्रसिः। श्रतः “WET धकारात्‌, श्रा पापानि, Zatfe Rafe च, "विधारय" वियुच्यान्यच स्थापय `

कश्यः. शमीशाखां पश्चात्‌, शमि शमयेति weg (\२९). शमि wage देषा सि"९) इति हे ‘wha एत सामकटश, “TE समन्तः, “Wa पापानि, Satfe षैराणि च, ‘wag’

Soc तेत्तिरीये eres `

aq यवयास्मद्घा देषाःसि^९। (“पृथिवीं ग॑च्छा- न्तरिक्षं गच्छः दिव गच्छ दिशौ गच्छ सुवै सुवर्गच्छ दिशा गच्छ fed गच्छान्तरि गच्छ Y- थिवों म॑च्छापो वौ गच्छ यदि तचरं ते हितमोषधीषु प्रतितिष्ठा WUT | Caged रेवतीर्यदे ae सवितुः पवि या राष्रात्यन्ादुदयन्तम॑सस्परिं धाता पुनातु ^५५५॥ २॥

अथो फलं, धाता पुनातु अतु°

कल्यः यवं दक्तिणएतः, यव यवयेति पाठस्ह॒ OM aq चवय ° दषा सि?८५१) दति Tray Tee

कल्पः | ्रथेनमृपतिष्ठते, पुथिवीभिति। पारस ““"पुथि्वी गच्छाम्तरिक्षं ° प्रतितिष्ठा wt”) दति श्रारादावरोादहाभ्वां पुथिव्यादि खगेपयं न्त प्राक्िवाक्यानि स्यष्टानि। च्रपेतरेत्यादिग्ठ प्रथ- मानुवाके याख्यातः

कल्यः जघनेन चितिं nerfs समानमिति तकन््ाणणं प्रतौ- कामि द्यति, श्रश्न्वतोरेवतोः, यद्धे देवस्य सवितुः पविचं, या रा द्रात्पन्नात, उदयन्तमसस्यरि, धाता पनाविति। (१४१९९ ~ WET: |) एते मन््रास्तुनोयानुवाके व्याख्याताः

दूति सायनाचायेविरत्रिते माधवोये वेदाथेप्रकाजे यजरा- CUR षष्ठप्रपाठके नवमोऽन॒वाकः॥ <

प्रपाठक १५. खनुवाकः। ७५९

श्रथ दशमोऽनुवाकः (“ऋछआराहतायुजरसं णाना BATT यतमाना यतिष्ट | इइ त्वष्टा सुजनिमा सरला दीर्घमायु" कर- तु जोवसे (यथाऽहान्यनुपूव भव॑न्ति यथर्तवं

श्रथ दशमोऽनुवाकः | we) नवम्यां व्युष्टायां यज्ञोपवोतो श्रन्तरा यामं अशान छादि मुपरुमाधाय सन्परि सीय satura aed चमं wre भ्राचोनम्रोवमुत्तरले मास्तीये तदेतसमालिना श्नातौनारादयति, Mea इति पाठस्तु (\“त्रारोहतायुजेरसङ्गणानाः ° करतु जवसे वः") दति हे ज्नातयः ययं जरसं गणाना" जरावं- स्थां प्राथयमानाः, “श्रायुः' श्रायुषो Baar चर्म, श्रारोदतः \ may’ च्येष्टमन्‌ कनिष्ठो यथा भवति तथा, “यतमानाः ' waa कुर्वन्तः, ‘afte’ श्रारादणए्प्रयन्न' कुरत, शदः कर्मणि, (तष्टा? विषां पापानां aga, श्रयमाभ्निः, सुजनिमा" ar नजन, “सुरत्नः, भक्तेभ्यो Za. शेभनैरत पेतः, ‘a’ awe,

'दौधेमायः, करोतु “Mae जीवनाय *॥ कल्पः श्रथेताननुपुवान्‌ प्रकल्पयति, ययाऽहानि इति। arse) (९"यथादान्यनुपुवे ° wre fe कल्ययैर्षा ८९) इति

# ‘ew स्मिन्‌ कमणि, ‘a’ qua, नौीवनाय, 'सखजनिमाः जा- भनजनोापेतः, 'स॒रनः' शाभनाभस्णापेतः, ‘Mey प्रजापतिः,'्दोचैमा- युः”, "करतु" wag, जो वसे" नीवनाय। इति 1 चिड्कितपृत्तकपाठः।

ere तेत्तिरीये खारक

ऋतुभिर्यन्ति spat: | यथा पूवैमपंरा जच्त्येवा धा- तराय रपि कल्ययैषां। a हिते srt तमुवे करः च- कार मर्दः। कपिर्बभस्ति तेजनं पनजंरायर्भारिव | पं नः शश्चदघमम्रे TMU Tis | अप नः शज्च-

न्यया, ला mere दिनानि, xyes’ भवन्ति, प्रतिपत्‌ fe तोयादतीया चेत्येवमनक्रमेणेव वन्तम्ते यथा", वखन्ता“दुत- वः", "तुभिः', उन्तरोत्तरे;, (कपाः सम्बद्धाः, "यन्ति गच्छन्ति qa) ‘aur, 4 ‘qa’ पितर्‌, aad वा, श्रपरः' पुचः, कनिष्ठो वा, ‘a जहाति परित्यजति। ₹े “धातः प्रजापते, “एव एवं, अनेनैव प्रकारेण, “एषा ज्ञातीनां, श्रायंषि', ‘ae’ सम्पादय

कल्पः श्रथ वारुणेन श्रुवेण weal श्छचि चतग्टेदोतमाजं weet अति दिते we तनुवे छूर चकार मल्यैः कपि- बेभस्ि तेजनं Vastra नोरिव। श्रप नः भोप्ररवदधमद्ने ma र्थिं। श्रप नः ओग्रएवदचं waa SVs (रमन्तः ।) ‘ay’ ,a’ तव, ‘aaa’ WET, "मत्यः" मनुष्यः, HL’ उग्र व्यापार, ‘a fe ware "कपिः" 'कपिवशवेष्टाकारी मनुयः, पुनः", ते अमं" उन्तेजनं यथा भवति aut, “बभस्ति दीपयति तच इ- ट्त, शोरिव जरायु" यथा शेः nie Tard wera सम्पादयति, मतु क्रूरं काति, तडत्‌ AY WATE, अघं

प्रपाठके १० नुवाकः। ७१९

दष ATT स्वाह | “अनड्वाहं मन्वार भामे ख- WA | इन्द्र दव देवेभ्यो वहिःसम्पारं शोभव(*॥१॥ “दमे जीवा वि तैराव॑वर्तिन्नभू इद्रा देवह्ृतिनी रद्य प्राज्जऽगामा तये हसाय द्राघीय Bry: प्र

पापं, ‘SUNN अपगतं यथया भवति तथा saat, दद्यां डे गने, “रयिः धनं, श्रश्टुष्यः अरतिश्नयेन WE कर्‌ पनरपि नः" श्रस्माकं, पापं saad यथा भवति तथा दद्यतां तदथ ‘wea’, Zara, साङतमिदमस्ह

कल्यः उत्तरेणाग्निं रोदिताऽनद्धान्‌ प्राषूुखोऽवखिते भ- वति तं श्नातयोऽन्वाभरन्ते, अ्रनद्धाहमिति ata (५““श्रनद्धा- इमन्वारभामद्े ° सम्पारणो wa") इति wea’ Gara, एतं “्रनद्धा', वयं च्रन्वारभामह्े" CST GAL) Yo wry ‘a’ a, “देवेभ्यः Tard, ‘ce द्व", “a wae, "वद्धिः दाहकः, * “सन्पारणः" सम्यक्‌ पारं प्रति मेता च, ‘aa’

कल्यः प्राञ्चो गच्छन्ति, ca जौवा दति wes Wag जीवाः °प्रतरान्दधानाः”*५) इति दमे जोवाः' ज्ञातयः, “wa, वियुब्य॒शश्राववत्तिन्‌" ment: केनाभिप्रायेेति तदुच्यते, ‘ay श्रस्मिन्‌ दिने, नः श्रसाक, भद्राः कल्याणरूपा, ‘Za-

* area डति K fafsaqenura: | 4r

OLR AaPaNa रण्वो

तरां cura: | “त्याः ve योपयन्तो यदम द्रा धीय श्रायुः प्रतरां दधानाः। ्राप्या्यमानाः प्रजया धनेन शङ्खाः पुता भ॑व यन्नियासः९। "इमं जीवेभ्यः परिधिं दधामि मा नाऽनुगादपंरो WEA शं

इतिः" देवानामाङ्कानक्रिया, ‘sera’ भवति नुतये' * area: निमित्तं, ‘wera’ हास्याथे, दषा्थमित्यैः। भ्राजः" प्राञ्चः, NGPA, सन्तः, श्रगाम' वयं गच्छामः | ATS WT वयं, (्राघोख श्रायः शर्धन्तं Sears, “Hat? दति, प्रकषण, "दधानाः धारयन्तः oa

कल्यः | जघन्यः श्मोशाखया पदानि लापयते,1 ग्डत्याः पद- fafa tase Oar पदं drama: ° भवय यञ्चियासः" दति “eet: मृच्युरूपस्य WISE, “पद Wa, aT खापयन्तः' रजसा प्रष्छाद्यमानाः सन्तः, "यदा ‘Ta’ गच्छामः, तरा वयं पूवेवत्‌ ‘RTS श्रायुः', प्रतरां" प्रकषण, ‘STAT, “THAT घ. नेन", श्राप्यायमानाः' agarar: aa: , "यज्ञियासः यञ्षयोग्धाः, ‘ar’ शरोर प्रद्धियुक्राः, Yar: Taig, भवथ'। waa दति x23 1

कल्यः श्रथ एभ्यः श्रष्वदंकिणते werd परिधिं दधाति दमं जोवेभ्यः परिधिं दधामि इति। पारस्तु (“ce जोतेभ्बः °

‘ang मनव्यजयनिमित्तं इति F चिडितपुस्तकपाठः। शमीशाखया अनडुत्पदानि संलापयन्नेति हति E चिहितपुस्तकपाठः भूरूपमिति चिहितपुस्तकपाठः।

प्रपाठके ९० WHITH | Ore

जंवन्तु रदः पुरूचीस्तिरो TY TU पतेन | Ora नारीरविधवाः सुपलोराश्जनेन सपिषा स- म्बशन्तां TAT श्रनमीवाः | ERAT WT जन॑यो यानिमम्र = “यद्‌ाच्र॑नन्लैककुदश्जातः हिम-

दद्महे waa) cf ‘cal aera, 'जोवेभ्य्ः' जोवानामये, "परिधिः परिधानदेतु, (दधामि, स्थापयामि ‘ay TH मध्ये, “रपरः यः केपि, “एतं श्रद्धे" श्रायृषो भागं, माऽनुगात्‌' माऽनृगच्छतु.। किन्तु पुरूचीः विस्तुतिं गताः, शर दः" GaAs, श्रतं जोवन्त्‌' wad पवेत दृ शेन पाषाणेन, ‘Aq’, fattest देः तिरेोग्तं कुमः |

कल्पः HAA: Waa मयने सर्पिषा सशन्ति, टना नारो- रिति। mes) © “car arty: "योनिमग्रे, दति। इमा ara: एताख्ियः, “श्रविधवाः' वेधव्यरदडिताः, "सुपन्नोः' भाभनप- नियुक्ताः स्त्यः, “श्राञ्जनेन weave, 'खपिंषा", “सन्नता wet संसरन्तु wera? श्रशरहिताः, श्रनमोवाः' रो गरदिताः, ‘gia? ge सेवितुं योग्याः, “जनयः जायाः, ‘Ka इतः पर, "यानि Bart, “ATE प्राभ्रुवन्तु

कल्यः | श्रतरुणके तेककु देना ्ननेनाङके, यदा ज्ञनमिति |

wee (८ "यदा श्नं Jagd ° शरातोजेग्भयामधि"८< दति 4 2

७१४ तेत्तियेये wea

वैतस्यरिं। RATA मूलेनारातीजम्भयामसि यथा त्वसुद्धिनस्येषधे प्रथिव्या अधि शवमिम उद्धिन्दन्तु कत्य यशसा ब्रह्मवचेसेन ^“ | OAS

“हिमवतश्यरि" दिमवत्पवैतस्योपरि, “जातं उत्पन्नं, “Sage जिकङ्त्पवैत सम्बन्धि, ‘aa’ area’, विद्यते श्रमस्य मूलेन' सुखस्य कारणेन, तेन" wea, “श्ररातीजेग्भयामसि' waft माञ्चयामः

कल्यः श्रथेतानि कुशतरुणकानि समुद्छ्ित्य दभेस्तम्बे मिद- धाति, यथा त्वमिति weg Clee त्वमुद्धिनस्सयोषधे ° यशसा ayaa’ दति डे ‘sired दभस्तम्ब, “एयियाः, उपरि "यथा a’, ‘ofgafe’ उत्पद्यसे, “एवं, ‘ca aur, "कोत्यीदिमिः ae “उद्धिन्दन्तः उत्पन्तां कोत्तिंयन्नसोः, लाकडयगतवेेन भेदः

कल्पः | श्रजञ्चेतदषः पचवते योदनश्च, अओसोत्धजख प्राओ्रोयात्‌ इति ora 88 gare etary far’) इति दे पक्चद्र व्य, लं श्रजासि' अ्रजसम्बन्ध्य सि, अतः “TMA, सकाज्नात्‌, ‘sar पापानि, ‘gate वेराणि च, “ar श्रपगमय

कल्यः; यवेदनख चप्रास्नावि, यवोसि दति ase |

प्रपाठके ९६ खन्‌वाकः। ७१५ स्यजाऽसरद्घा देषासि^५। asa यवयाऽसद- धा देषारसि.५॥ २॥

सम्यारणा भव, जम्भयामसि, Ta अनु०१०॥

श्रथ एकादथाऽनवाकः

(“अपं नः शेशुचद्घमग्नं शुशध्या रयिं | अप॑ नः

Cesare ° देषासि^\९) इति हे area लं "यनासि' यवसम्बन्ध्यसि, Wa: “HAA सकाशात्‌, ET’ पापानि, ‘Zat- fa वराणि च, "यवय Waa कुर्‌

दति सायनाचायविरचिते माधवोये वेदाथप्रकाशे यजरा- र्यके षष्ठप्रपाठके दशमेऽनृवाकः

श्रय एकादशोऽनुवाकः

पूवानुवाके मृत्यवे खाहेति यो होम उक्तः, तद मन्तरसेतरेतमन्ते- दादश खवाङतोजृयात्‌ तच प्रथमं मन्तरमाह “Vag मः; ange ° शेष्एचदषं "^ दति। पुवीनृवाके area मन्तः

७१६ afeage रको

शाशषद्ं" | ‹सुष्षोचिया सुगातृया वसूया यजा- महे रपं नः ओशुचद्ं^)। प्र यद्भन्दिष्ठ wat प्रा- साकासश्च सूरयः अप॑ नः ओाशुचद्धं'२। “प्र यद्‌- श्मः स्स्वता विश्वत यन्ति छूरयः। अपं नः याशुंच- दघं | On यत्ते प्रे ara जायेमहिप्र ते वयं अपं नः ओशचद्‌ घः १॥

श्रय दितीयमाद (९)““सुक्तेचिया सुगातुया ° शेग्ऱचद घं "८९ इति ‘qatar शोभनक्तेवयोग्यया, “सुगा तुया" भओोभनगति- योग्यया, वद्धया चः धनप्राभिडेतुग्छतयापि, war श्राव्या (यजामदे' पूजयामः श्प cafe पूवेवत्‌

श्रय हतोयमाद i “cages ° ग्एचद घं (९ इति। ‘ay यदा, ‘wal mat, भन्दिष्ठः' श्रतिश्येन uz: पुरुषाथैः, प्राते, तदानीं श्रास्माकासः' श्रस्मत्सन्बन्धिनः, 'खरयश्च' विद्रांसाऽपि, पुच्रपीचादयः, प्राप्यन्त

श्रय waquare “acm: ° शे प्रुचदघं'"*) दति , यच्छब्दः प्रसिद्धिवाची ‘aq’ प्रसिद्धाः, रयः" विददांसः, "सदसतः बलवतः, “WAY, सकाभात्‌, श्रयन्ति प्रकषख प्राभ्रुवन्ति |

श्रय पश्चममाईइ। <q aa we ° थाश्टुचद घं""४) दूति San’, वयं Waa, ‘aq प्रसिद्धाः, ‘ara’, ‘a’ वदौयाः,

प्रपाठके १९ अनुवाक्षः। 5१४

my fe विंश्रतामुख विश्रतः.परिभूरसिं श्र- प॑ नः गाशचदष | fea ने विशते मृखाऽतिं ना- के | Zz ~ 1 ०/ ङ) ; a वेवं UTS | चप नः MME | “स नः सिन्धुमि- नावयाऽतिपरषा werd | अपं नः शशु eT

प्राप्नाः, जतः, ‘aa, श्रपि, ‘a वदौयाः, ‘astaafe’ भ्रक- वेण wearer?

श्रय qeare) Cafe विश्वतोमुख ° tinged दूति विश्वतोमुख स्वेता ज्वालायुक्र aa, ‘a’, “विशतः waa, "परिश्डरसिः वैरिणं परिभवसि॥ |

श्रय aanare fear नो विश्वतेमृख etree”) fai हे श्रग्रे a wera, fea देषिणः,'मुखा" मृखानि, ‘fa- WAY PATS, “श्रति पारय' अ्रतोल्य परते नय। तच TATA: | नावेव यथा नावा परतस्तारयन्ति तदत्‌ यद्रा दे विश्वतोमुखः a, ‘far’ waa, श्रतिपारय', दति area

surenare (Oe मः सिन्धमिव ° शोग्रवदघं" (=) दति | Vag “सः a, “मः wa, ‘Gea’ dare, ‘afi द्‌ः- खजातमतोत्य परतः प्रापय तत्र दृष्टान्तः, “नावया सिन्धृमिव' वथा लाकं नावा समद्रन्तारयन्ति तदत्‌

# eal ये वयं Faq खरयस्तोढनामेतत्‌ gaan Grae: | यच्छब्द तेस्तच्छब्दध्या इन्तवयः | ते वयं प्रजायेमहि प्रजां प्राप्रयाम,तव प्रसादेन तव खभूताड्ति K वचिङ़ितपुस्तकपाढठः।

७१८ तैत्तिरीये चारण्यके

“श्राप: प्रवणादिव यतीरपाऽसमल््यन्दतामघ अपं नः ओेश्ुचद्घ'८ ^" उदनाद्‌ दकानीवाऽपाऽस्मल््यं - न्दतामधं। श्रपनः शशु चदषं५.)॥ (““आअनन्दाय प्रमोदाय पुनरागाः खरान्‌ दान्‌ अप नः शाशु- ATHY | aT तच प्रमीयते गोरश्वः पुरुषः पशुः

` श्रय नवममाइ “rq: प्रवणादिव ° ओाग्ररचदघं <) इति। श्रवणात्‌, निल्नदेशात्‌ निमित्त्तात्‌, ‘adh’ गच्छन्यः,* “श्राप दव", “HAT: सकाशात्‌, “WE पापं, श्रपेत्य' खन्द न्ता” प्रवा- रूपेण गच्छतु

श्रय दशममाद। ५\.उदनादुदकानोव ° जोष चदधघं,(९) दति 'उद्वनात्‌' उन्नत प्रदेशस्थादनात्‌ GAMA, WI: Feat समागतानि "उदकानि, यथा निन्नदेशं प्रति खन्दन्ते। तथा BAA: सकाशात्‌, “AY WI ‘cat’

श्रयेकादशमार OM श्रानन्दाय ° arama’) xfer शश्रानन्दाय' मरणाभावनिभित्तसन्ताषाय, भ्रमोादायः विषय- भोगनिमित्तप्ररृ्ट दषोय, "पुनः", श्रपि खकोयान्‌ ‘were, प्रति ‘Sarat’ श्रागताऽसि॥

श्रय द्वादश्रमाइ। “Vad तच प्रमोयते ° ओेष्ररचदघं" CUsfa ‘aa afer देशे, शरदं wer Fark हाममन्जात,

* निगता डति K fafeaqaauis: |

शं प्रपाठके ६२ अन्‌वाक | ere wie ose fad परिधिर्जीवनाय कमपं नः शाश चद्घ\९ Rp अघं, अधं, चत्वारि च॥ अनु° ११॥

श्रथ दादगओोऽन्‌वाकः।

"अपश्याम युवतिमाचर न्तीं मृतायं जीवां परिणी-

Tarr sare, ‘a सुखं, यथा भवति तथा, "परिधिः" परिधानं क्रियते। ‘av देणे, "गोः, अश्वः, वा "पुरुषः", wat वा ‘ow’, म" एव ‘wifey’ सवथा सियते। अ्रत- TY “नः WHA, “A, MUTT श्रपेत्य दग्धं भवतु

दति सायनाचाय्थैविरचिते माधवीये Farivar यजरा- TUR षषठप्रपाठकं एकादशोऽनुवाकः ९९

श्रथ दइादथाऽनुवाकः

राजगव्या इननमुत्छगेश्चेति दा पका, तजर दननपरे मन्ता; Gaara, WATTS मन्ता उच्यन्ते कल्यः यदय सृजन्ति, श्रपश्याम युवतिमाचरन्ती, war नः wad दत्यन्ताभिः तिष्धभिः प्रसव्यं राजगवोममप्रौन्‌ प्रेतं दारूवितिं

परिणयेति तच प्रथमामाइ “Osa युवतिमाचरन्तीं ° पि

९० लेत्ति रथे खार रको

~ ( SHAT : यमानां अन्धेन या तम॑सा प्राताऽसि प्राचीमवा- चीमवयन्नरिं च्चै ? | (मयैतां arent धियमाणा देवी सती पिजं यदैषि | विश्ववारा नभसा संन्थयन्त्यु

[र

श्रवाचोमवयन्नरिश्ये"८९। दति “मुताय' मृतपरुषारथे, “परिणोय- माननां", “जोवां' saat, “युवोः योवनवत्य्ठाङ्गीं, safe भावितां वा agt, ‘areca? गच्छन्तो, राजगवी वयं “श्र पश्यामः ‘a’ राजगवी 4, श्रन्धेन तमसा" जरातिश्रयेव* मरणभील्या वा दृ टिमरसारणाभावेन श्र्यन्तमिविडेन तमसा, श्रा- av, भवसि। शरिश्ये' श्रदिंसाथे, ‘ara? arge?, “श्रवार्ची श्रवाङमखों, तां राजगवी, “श्रवयन्‌' वयं अवेमः, जानोमः

` अय दितोयामा₹ “Saat भारस्तां ° पयसा टणोदि'९) दति | ‘aar’, .खियमाणा' प्रपोव्यमाण, राजगवी, “एतां रक्तां at, ‘areal मन्यतां, श्ररमनेन रक्षिता नतु मरिव्यामि ह्येवं भिशधिनालिल्यथः डे राजगवि ‘aq’ यस्मात्कारणात्‌, WAR TATTATAG “देवीः देवताल्मिका, ‘aay, faeara’, प्रति Tfe आगच्छसि “विश्ववारा, स्वरवरणोया, प्रायनोया, “ai- घा श्राकाशमागेए, “सेव्ययन्तो" qua dawn, डे राजमवि तयात्रिधा लं ‘ay waa, "उम्र लोका" एतज्ञकषर राका,

* न््रकारा[तिश्रयेनति ववि्ितपुल्तकपाटः।

प्रषठके १२ GAIT: | ७२६ भाने लाका पयसा Safe” | र्रविष्ठामभ्नं मधुम- न्तमूमिखमूजस्वन्तं त्वा पयसापसध्संदेम रय्या सम्‌ वचसा सचस्वा नः TA” | DR जीवा ~ i हि ये चमृतायेजाताये जन््ाः। AT घतस्व धारः

‘waa चीरेण, marae श्राटता ax, रोरपुणा BT इत्ययः Il |

श्रथ दउतोयामाद (₹“यिष्ठामप्निं ° षचष्वा नः eee’ इति Bw, ववं at af, “पयसा ira स्थभेग्यद्र व्यनिमित्त, ‘swage’ समोपे सम्यक्‌ प्राप्नुयाम कोदृ्मग्नि, ‘fast धने अ्रवखितं, धनप्रदमित्ययः मधुमन्तः AIM, ‘Ais उत्कपेयुक्त, Bide? बलवन्तं हे az 'खस्तये' Bard, ‘ay *श्रसमान्‌,' ‘Tar धनेन, 'ंखचस' सम्य Tara, "वच॑सा" arena, waza

ami ये जोवा दव्यभिमच्य, इति पाटस्तु। “a tar ये ° मधुधारा aaa” इति a जवाः wae जओोवन्तो ये पुरुषाः सन्ति, "ये मृताः”, सन्ति, “ये”, wha carat 'जाताः' उत्पन्नाः, "ये जन्याः" इतः परं जनयितव्याः, “तेभ्यो धारयित" तान्‌ ` खवान्‌ पाषयितु, “घुनस्यः, सम्बन्धिनी "मधुधारा?

482

७२२ लेत्तिरीये खार रके

यितुं मधुधारा व्युन्दती” “माता रुद्राणां दुहिता वदना सख साऽऽदित्यानामनद्धत॑स्य नाभिः। प्र श॒ वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट (“पिव तरुदकं शान्यत्त BAIT W १२॥

मधुररसेपेता, तया धारया, श्यन्दती' विषेण gene aa

कल्पः | माता रुद्राणामिति दाग्वामुच्युजन्ति, इति। 7 प्रथमामाद ५“माता egret द्‌डदिता ° गामनागामदितिं afae?™ इति ca राजगवी ‘egret’, एकाद चसञ्ञाकानां, माता" weet, 'वद्धनां', श्रष्टसद्याकानां, ‘afer पचीस्थानोया, श्रादित्यानां', इादशसद्याकानां, खसा" भगिनीः aria, “AE नाभिः" एेदिकस्यामु्भिकसुखस् afi- TTA, श्रत: कारणात्‌ चिकितुषे श्चानयुक्राय, जगाय' "खटति- क्षमृहाय, नु" चिप्र, ‘wary’, sate कथायामि किं क्ते दति तदुच्यते, श्रना" अ्रपराधरडितां, ‘uff श्रखण्डनीवां गा" राजगवी, ्रनस्तरणरूपणापाृर्ता, “मा वधिष्ट" हे अनाः स्या वधं मा कुरुत

श्रथ दितोयामा₹ "fanaa ° rar इति

q प्रपाठके रर GAIT: | ORR वधिष्ट, दे अतु° १२॥ सं, प्रविदान्‌। सुव॑नस्य, श्रभ्याव॑दत्छ |

त्वत्‌, पञ्च(२) प्रकेतुना, इदन्ते, नाके सुपण, ये युध्यन्ते, तपसा, अश्मन्बतोरेवतीः सर मध्व, अष्टाविःएतिः,(द)॥ Wa, Az, Verse, Lea, उ- fers परहि,अश्मन्‌^यदे, उदयं, अयं,पञ्चंवि<शतिः(४) आयातु, चिः्त्‌(५) वैश्वानरे, तस्मिन्‌, दसः, दमं, ata, अद्ाभिः, युज्यन्तामधियाः। अदिति, पार, वः, arena, सप्तविशतिः(६) ea तम्नामि,अक्ितिः, तेभ्यः एथिवि, षटढाता, पर, मे, शग्माः, एथिव्याः, अन्तरि क्षस्य, दाचि ः४त्‌(9) अपुपवान्‌, असो, दश, ८) शत SNe एतास्ते, ते दिशः wr, waa, विः शतिः(<) आरोहत, तनुवै कुरब्चकार, पुन, मत्यवे, मा नेाऽनु गात्‌, दद्महे, इमा नारीः, परिः, चयोविरशतिः(१०) श्प नः,सृुक्षेचिया,प्र यज्रन्दिष्ठ,पर ATH NAA श्ग्नत्वः fe, few, नः सिन्धु, आपः द्यं राजगवो aa ara खेच्छया "उदकं पिबतु | (रणानि, 4

* च्यादग्रंमाचेवु Taare aud | परन्तु तदभिप्रायोा नानुमीयते।

०२9 तेत्िरीये खार ग्यक

प्रवणात्‌, उदनात्‌,अआनन्दाय, तच, चतरविंरश- तिः(११) अपश्चाम..टंणोहि, दादश दाद (१२ परे FATA, TAG: CATR anfazafa: (29) तत्सत्‌ | सन्त्व faratiaa यजुषा प्रजामायशेनं च। शान्तिः शन्तिः शान्तिः हरिः ॐ#

qed | “तराम्‌, वयमङ्गेकुमः | “उत्तः दे जनाः बह्धामेनां राजगवों परित्यजत

या दर्भपणेमासादि पिदमेधान्त शरितः

कमैकाण्डः समयोयं वयाखातेा बाखबुद्धये

वेदार्थस्य प्रकाशेन तमे हार निवारयन्‌

पमथां खतरा देवादिद्यातोथमरेश्वरः

दूति सायमाचा्यविरविते माधवीये वेदाथप्रकाश्रे asa WH षष्ठ प्रपाठके इादभाऽनुवाकः ९२

समाप्तश्च षष्ठप्रपाटकः

तेत्तिरौये आरण्यके सत्तमप्रपाठके प्रथमेऽनुवाकः

(00): +

wits i wat fra: शं वरणः। शं AT भवत्वय्येमा। शंन इन्द्रो इदस्पतिः। शत्रो विष्णुंरुरक्रमः। नमो ब्रह्मणे | नम॑स्ते वाया त्वमेव प्रत्यक्षं त्र wife | त्वामेव प्रत्यक्षं ब्रह्मं वदिष्यामि | ऋतं afe- ष्यामि सत्यं वदिष्यामि तम्माम॑वतु | तदक्तारम- वतु अवतु मां अवतु वक्तार शन्तिः शन्ति शान्तिः सत्यं वदिष्यामि, पञ्च aye १॥

श्रय दितोयोाऽनुवाकंः Met sneer, ad स्वरः माचा बलं। साम सन्तानः | इत्युक्तः शो क्षाध्यायः ९१

* प॒व्वेपटितामुवाकषु ्तिमन्ला अखनुवाकष गणिताः। खत तु तददिपरातम्‌ |

७२६ तैत्तिरीये खार णके

stat, पच्च अनु°

श्रय दनोयोपनवाकः

सह AT यशः सह नो ब्रद्मवच॑सं | अथातः सहि ताया उपनिषदं व्याख्यास्यामः | पष्स्धिकरणेषु अधिलाकमथिज्योतिष*मधिविद्यमधिप्रजमथ्यात्मं | ता महासडिता gareaa wafer whey पवरूपं | योारुत्तररूपं | आकाशः AAT ॥१॥

वायु : सन्धानं। दइत्यधिलोाकं | अथाधिज्यातिषं | अभिः पृर्वरूपं | रादित्य उत्तररूपं | ATT: सन्धिः। वैद्युतः सन्धानं | इत्यधिज्यातिषं* अथाधिविद्ं। आचार्यः पर्वरूपं॥ २।

श्न्तेवास्यत्तररूपं | विद्या सन्धिः प्रवचन स- न्धानं इन्धधिविद्यं अथाधिग्रजं माता पृ वेरूपं। पिते्तररूपं | प्र॑जा सन्धिः प्रजननं सन्धानं इत्यधिप्रजं अथाध्यात्मं | अधरा इनुः पूर्वरूपं उत्तरा इनुर- चैररूपं वाक्‌ सन्धिः | जिह्वा सन्धानं इत्यध्या-

+ afuentaafafa ada ए, 5, चिङ्िवपृरूकदयपाठः।

© प्रपाठक 8 चन्‌ वाकः | 929

तमं stat म॑हासःहिताः। रवमेता महास हिता व्याख्याता वेद्‌ सन्धोयते प्रजया पशुभिः | बरह्मवचेसेनान्राय्ेन सुवर्गेशं लाकेन | ४॥

सन्धिः, अचाय्यः Yared, इत्यिप्रजं, लोकेन, WIV ३।

श्रय चतु याऽनृवाकः।

weer विश्वरूपः न्दे भ्योऽध्य- तात्सम्बमूवं | AR मेधया WIG | अ्टत॑स्य देव धारणा gare | WHT मे विचर्षणं fw मे मधुमत्तमा कणोभ्यां भूरिविश्ुवं। ब्रह्मणः केशाऽसि मेधयाऽपिहितः। अतं मे गोपाय। श्रा- वन्ती वितन्बाना

कुवीणाऽचीर मात्मनः वाससि मम गाव॑ | अन्नपाने सर्वदा | तते मे श्रियमावह लोमशां पशुभिः सड ATCT | AT यन्त ब्रह्मचारिणः खाद fa AT यन्तुब्रह्मवारिणः GTA मायन्तु ब्रह्म चारिणः खाहा। दमायन्तु ब्रह्मचारिणः ATT | शमायन्तु ब्रह्मचारिणः खाष्ा २।

4

७९८ ahaa खार रवो

यशो जनेऽसानि खहा | War वस्य॑साऽसानि Ser | तंत्वा भग प्रविशानि Ser | समाभग प्रविश aie तस्िनत्सदसंश्ाखे | नि भगाऽहं त्वयि जे स्वाहा | यथाऽपः प्रवता यन्ति यथा मासं HEAT | रवं मां ब्रद्यचारि णंः। धातराय- न्तु सर्वेतः स्वाहा प्रतिवेशोऽसि प्रमा भादिप्र मा पद्यस्व

वितग्बाना, शमायन्तु ब्रह्मचारिणः स्वाहा, धा- तरायन्तु TAA: खा हा, रक च्च अनु°

श्रय पञ्चमोऽनुवाकः |

ata: सुवरिति वा unferat व्याहृतयः ता- समुह Mat gel) माहाचमस्यः प्रवेदयते। मह इति ARB चात्मा अङ्गान्यन्या देवताः | भूरिति वा अयं Gre भुव waite) सुव- रित्यसो BH He | |

मह venfea: 1 श्रादित्येन वाव स्वँ लाका awed भूरिति वा safa 1 भुव इति वायुः। सुवरित्यादित्यः। मह इति चन्द्रमाः! चन्द्रमसा

< प्रपाठकं च्यनुवाकः। | ०२९ वाव सर्वाणि च्यातीध्पि ada भूरिति वा ww: | भुव इति सामानि सुवरिति यजु ६्पि ॥२॥

मद इति ब्रह्म॑ ब्रह्मणा वाव सर्व वेदा महीयन्ते भूरिति बै प्राणः। भुव इत्यपानः सुवरिति व्यानः। मड इत्यक | WA वाव सर्ववे प्राणा महीयन्ते | ता वा रताञ्चतखश्चत्ा | चतसश्चतखो व्याहृतयः ता यावेदं॥ वेद्‌ ag wise देवा बलिमाव- इन्ति॥ ३।

असो लाकः, यज्‌ पि, वेद्‌. दे च॥ अतु०५॥

अथय वष्ठाऽनृवाकः। सय रषेऽन्तहवदय MATT | तस्िन्नयं पुरुषो मनोमयः | अता हिरणएमयः। ्रन्तंरेण. ताखुके रष स्तन इवावलम्बते | VAs: | याऽसौ केशान्त विवक्तेते | व्यपोद्ध शोरषकपाले भूरित्यम

प्रतितिष्ठति | भव इति वायो ne a सुवरित्थादित्धे। मह इति ब्रह्मणि आप्नोति स्वाराज्यं | च्ाप्नाति मनं॑सस्पर्तिं | वाकंपतिञ्चक्षष्यतिः। ओच॑पतिर्विन्नानपतिः। waa तते भवति। ्राकाश-

+ ~

७३० | तेत्निरोये यार रके शरीरं ब्रह्म सात्मं प्राणारामं मनं आनन्दं | Wife इति प्राचीनयेम्धोपास् २।

वायो, अमृतं, THT अनु°

अथय सक्तमाऽनवाकः |

एथिव्धन्तरि छं दयोदिंशेऽवान्तरदिशः* अभ्रिवी- य॒रादित्यश्न्द्रमा नक्षचराणि। आप च्राषधये वन- WAY श्राकाश आत्मा इत्यभिभूतं। अथाध्यात्मं | प्राणाऽपाने व्यान उदानः संमानः। चुः BTW मने वाक्षक्‌ | चम मासः Taf मन्ना रत- दधिविधाय पिरवाचत्‌ . INe ~ वधाय षि | UTR aT SSX सव पाडः- NIA i = ति 7 HAT TEX स्पृणातोति॥ १॥

Wa, VHT अनु°

अय ALAS: | Sifafa weit ओमितीद्‌£ ad) श्रामिन्टेतद्‌- qafay वा अप्योश्रावयेत्याश्रावयन्ति। ्रामिति सामानि गायन्ति। श्रोारशमिति शस्त्राणि शरस-

* अवान्तरदिशा इति, J, चि्ितपुस्तकदयषाठः।

प्रपाठके GAIT: | < न्ति ओओमित्यभ्वयु: प्रतिगरं प्रतिटणाति। श्रामिति ब्रह्मा प्रसैति। ओमित्यभिहाचमनुजानाति। aT मितिं ब्राह्मणः प्रवश्यनह ब्रह्मोपप्रुवानीतिं ब्रह्म वोपाप्राति॥ १। अं, दश Wye

अथ नवमोऽनुवाकः |

ऋतश्च स्वाध्यायप्रवचने च। सत्यश्च खाध्यायप्र- वं चने ATT स्वाध्यायप्रवचने TAG स्वा- ध्यायप्रवचने च। शमश्च खाध्यायपरवं चने च। अ्रप्म- यश्च स्वाध्यायप्रवचने UPA स्वाध्याय- प्रव चने च। चरतिथयश्च खाध्यायप्रवचने मा- TTS स्वाध्यायप्रवचने प्रजा सखाध्यायप्रव- , चने प्रजनश्च स्वाध्यायप्रवचने च। प्रजातिश्च सखाध्यायप्रवचने सत्यमिति सत्यवचा राथीतरः तप इति तपा नित्यः पै(रुशिष्टिः। सख्वाध्यायप्रव चने रेति नाका Frew) तद्वि तपंस्तद्धि तपः॥ १॥

प्रजा स्वाध्यायप्रवचने च, षट्‌ अनु°

ORR afuata wicwa By दशमोऽनुवाकः |

ay ewer रेरिवा क्तिः षष्ठं गिरेरिव we पंविचो वाजिनीव खष्ट्तमसि | द्रविण सुवचंसं सुमेधा अ॑तेा्ितः। इति चिशङ्कर्वेदातुवचनं।९।

अह, षट्‌ BAe १०॥

श्रय एकादशाऽनुवाकः।

वेदमनच्या चार्यएऽन्तेवासिनमनुशस्ति | सत्यं वद्‌! धर्मच्चर | स्वाध्यायान्मा प्रमदः ्राचायाय प्रिय नमाद्त्य प्रजातन्तुं मा व्यवच्छेत्सीः | सत्यान्न प्रमदित ai) धर्मान्न प्रम॑दितव्धं। कुशलान्न प्रमदितदय। भूत्यै प्रम॑दितव्ध' खाध्यायप्रवचनाभ्यां प्रमं दितव्य १॥

देवपिठ् कायाभ्यां प्रमदितव्य | माठ देवो भव। पिरदे wa) आचार्यदेवा भव अतिचिदेगे भव यान्यनवद्यानि कमाणि तानि सेवितया- fa) ने इतराणि। यान्यस्माकः सुचरितानि, तानि त्वयोपास्यानि २॥

© UUTSH १२ AAT: | 03% AT इतराणि रके चासच्छेयारसेा ब्राह्मणाः तेषां त्वयासनेन प्रश्चसितव्य'। अद्या देयं अश्रद्गयाऽ्देयं। सिया देयं | हिया देयं भिया देयं संविदा देयं अथ यदि ते कमं विचिकित्सा वा इत्तविचिकित्सा वा स्यात्‌ ३॥ ` ये तच ब्राह्माः सम्मर्शिनः युक्ता आयुक्ताः TIE धर्मकामाः स्युः | यथा AAT वर्तेरन्‌। तथा तच TAM: | अथाभ्याख्यातेषु +A तच ब्राह्यणाः सम्म- शिनः युक्ता ATTA: | YET धम्मकामाः स्यः | यया ते तेषु वर्तेरन्‌ तथा तेषु वर्तेथाः | रुषं आदेशः | रष उपदेशः | रषा वेदोपनिषत्‌ | रतद॑नुशसनं रव- मुपासितव्य' | एवमु चेतद्पास्यं स्वाध्यायप्रवचनाभ्यां प्रम॑दितव्यं, तानि त्वये- पास्यानि, स्यात्‌, तेषु वर्तेरन्‌, सप्त च॑ श्रतु” Vet

श्रथ दादशाऽमुवाकः wer fara: शं वरुणः WaT भवत्वर्यमा Wa इन्द्रो Teas: | war विष्णुरुरुक्रमः नमे ब्र- ये नम॑स्ते वाया | त्वमेव प्रत्य्ं ब्रह्मासि | त्वा-

exe तेन्तिरीये आर धके मेव प्रत्य ब्रह्माऽवादिषं | कतमवादिषं | सत्यमं- वादिषं॥ तन्मामीवीत्‌ | तदक्तारंमावीत्‌। अआवी- नां | चावींदक्तारं शान्तिः शान्तिः शन्तिः १॥

सत्यम॑वादिषं, पष्ड अनु° Lz |

५,(१)॥ शौक्षा ०८२) सडह नो,(३) यच्छन्द सा,

(४) भः,(५)॥ यः,(&) पएरथिवो,(3) + ओमिति, (८) छतच्च,(६) अषं,(१०)॥ वेद मनुच्य,(१९) शन्नः, दादश १२ `

शन्नः, मह इत्यादित्यः, ना इतराणि, warfar- तिः २६३

समाप्तः सप्तमः प्रपाठकः।

वै्तिरोये आरण्यके.

अट्मप्रपाठके प्रयमोाऽन्‌वाकः।

हरिः $

सह नाववतु | सह AT BAR सह वीर्थ' करवा- ae) तेजसि नावधीतमस्तु at विदिषावह शान्तिः शान्तिः शन्तिः॥ |

ब्रह्मविदीप्नाति परं तदेषाऽभ्युक्ता सत्यं ज्ञानमनन्त ब्रह्म या वेद्‌ निहितं गुहायां परमे ब्धौ- मम्‌। ASA सवान्‌ कामीन्त्सह ब्रह्मणा विपथि- तेति। तस्मादा रतसादाल्मम आकाशः TANT: | भआा- काशादायुः वायेरभिः। अग्नेरापः, श्रद्याः एथिवी पृथिव्या ओर्षधयः। Serdar | अरनाद्रेतः। रे- तसः पुरुषः" वा रष पुरुषोऽन्नरसमयः तस्येदमेव

‘quia fae yee इति परिवत्तं agree र्ति

ए. J चिितपुरतकदये पाठः| + U

७९६ तेत्तिरोधे आर रकी

fat: | श्रयं दध्िंणः ua) अयमुत्तरः पष्ठः अयमात्मा | इदः पुच्छं प्रतिष्ठा | AAT शाको भवति॥ We १॥

श्रय दितोयोऽनुवाकः।

अन्नादे प्रजाः प्रजायन्ते याः काश्च weit faa | अथे saa जीवन्ति। अ्यैनदपि य- नत्यन्ततः | अन्न हि भूतानां sae तस्म त्सवीषधसु- च्यते सर्व वेतेऽन्नमाप्रुवन्ति | येऽन ब्रह्मोपासते अ्- ax हि भूतानां ज्येष्टं aaa | अ- arama जायन्ते जातान्यन्नेन वह॑न्ते। अद्ते- ऽत्ति च॑ भूतानि। तस्मादन्नं तदुच्य॑त इति तस्मादा रुतस्माद न्नर समयात्‌ | अन्धाऽन्तर भ्राता ATTA | AAG TM: | सवा रष पुरुषविध रव तस्य We. षविधतां | अन्वयं पुरुषविधः | तस्व प्राशं खव शिरः! व्यानो SPAT: पक्षः | अपान उत्तरः Ter: | TATE sia एथिवी Te प्रतिष्ठा तदप्येष शाका भवति अनु° २॥

प्रपाठक 8 ष्यन्‌वाक्षः| exe

रथ दरतोयोाऽनेवाकः

प्राणं देवा अनप्राणन्ति। मनुष्याः पशवश्च ये। प्राश हि भूतानामायुः | तस्मात्सवीयुषम ते स- वमेव ्रार्युयन्ति | ये प्रां ब्रह्मापासंते। प्रासा हि भूतानामायुः) तस्मात्सवायुषसुच्यत दति तस्वै- रव शरौर AAT यः TAS तस्मादा रतस्मा- त्प्राणमयात्‌ | अन्योऽन्तर WaT मनेमयः | TAT qe: | at रुष पुरुषविध एव तस्य* पुरुषवि- wat) अन्वयं पुरुषविधः। तस्य यजुरेव शिरः। ऋ- referee: पक्षः सामोत्तरः पक्षः ATS श्रात्मा अथवीङ्गिरसः ge प्रतिष्ठा तदप्येष Rat भव- ति अनु° ३॥

WY चतुथाऽन्‌वाकः यता वाचा निव्॑तन्ते। अप्राप्य मनसा सड आनन्दं ब्रह्मणो विद्वान्‌ विभेति कद्‌ाचनेति। AST शव शारीर ्रात्मा य॑ः पूव्वेस्य तस्रा- दा रतस्म॑न्मनामयात्‌ | अन्धाऽन्तर आत्मा fa-

* gaufa चिङितपुखकपाठः।

eye तैत्ति रोये acess

mana: | तेनैष ge) वा रष पुरुषविध र्व तस्य परुषविधतां अन्वयं पुरुषविधः | तस्व AE शिरः। wa दिंखः पष्ठः सत्धसुत्तरः पः येग sat मः TS प्रतिष्ठा। तदप्येष छेका भवति अनु° ४॥

श्रय THERA: |

fama aw तनुते। कमाखि तनतेऽपिं च।

विज्नानं देवाः सर्वे ब्रह्म ज्यष्ठमुपासते। विच्चानं ब्रह्म Wet | तस्माच प्रमा्ति। शरीरे THAT हित्वा सवान्‌ कामान्त्समश्रुत इति aay रुव MAT STAT! यः पूवस्य तस्मादा रतसमादि- न्नानमयात्‌ | अन्योऽन्तर श्रात्माऽऽनन्दमयः। तेनैष wa: | सवा रष पुरुषविध रव तस्य पुरुषविधतां। may पुरुषविधः तस्य प्रियमेव शिरः मेदा दिः पक्षः प्रमाद THC पक्षः आनन्द BT मा AB पुच्छं प्रतिष्ठा। तदप्येष चेका वति तुः ५॥

< प्रपाठके © खनृवाज्ः | eRe

श्रय षष्टोऽनुवाकः | seas सं भवति। असद्क्येति वेद्‌ चेत्‌ अस्ति ब्रह्मेति चेदेद सन्तमेनं तता विदुरिति wae खव शरोर आत्मा य॑ः TA | अथातेऽतुप्रञनाः। उताविदामसु लोकं Far) कश्च गच्छती आदा विदानमुं लोकं Per) कथित्सम॑ुताेउ। aT- ऽकामयत बह स्यां प्रजायेयेति तपोऽतप्यत तपस्तघ्ा इद Tana | यदिदं किञ्च ततमृष्टा। तदेवानुप्राविशत्‌। तदनुप्रविश्य सञ्च त्यच्चाभवत्‌ | निरुक्तब्वानिरक्तष्च निलयनच्चा- निलयनश्च | विन्नानश्चाविन्नानब्। सत्यश्वा्टतञ्च स॑त्यमभवत्‌। यदिदं किष्च तत्सत्यमित्या चक्षते

तदप्येष श्चाका भवति अनु° ६॥

अरय सप्तमेाऽनुवाकः | असदा इदमग्र आसोत्‌ तते बे सदजायत तदात्मान BAAFSA | तस्मा्तत्सुकतमुच्छत दति खदेतत्सुक्लतं ! रसो वे सः। रस वायं ल्ध्वाऽऽनं-

७8 ° तेन्तिसये खार रके

न्दी भवति Waa: प्राणात्‌ यदेष aT काश MAS स्यात्‌। रुष छोवान॑न्दयाति। यदा Way रतस्मिन्रहश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽ- भयं प्रतिष्ठं विन्दते। अथ सेाऽभयं गता भवति | यदा वेष रतस्मिन्ुद्रमन्तरं कुरुते | श्रथ तस्य भयं भवति। awa भयं विदुषो मन्वानस्य तद्येष Aral भवति अनु°

श्रय अष्टमाऽन्‌वाकः

भीषाऽस्मादातः पवते भीषोदेति |e: भीषाऽ- स्मादभिशेनद्रश्च। खल्युधावति पञ्चम इति सैषाऽऽन- न्दस्य dae भवति युवा स्यात्‌ साधुयुवाऽ- ध्यायिकः | आशि दिष्ठा बलिष्ठः | तस्येयं yfa- वी सवौ वित्तस्य gat स्यात्‌ रुके मानुषं श्रा- नन्दः। ते ये शतं मानुषा ्रानन्दाः॥ १॥

रका मनुष्यगन्धव्वाणामानन्दः। ओचियस् चाकाम॑हतस्य | ते ये शतं मनुष्यगन्धवाशामान- न्दाः। रका देवगन्धवीणामानन्दः। ओाचियस्व

प्रपाठके < अनवाक्षः। ७४९

चाकामहतस्य | ते ये शतं देवगन्धवीामानन्दाः। रुकः पिठ्णां चिरलाकलाकानामानन्दः। श्राचियस्य चाकामहतस्य | ते ये शतं पिदृणां चिरलाकलाका- नामानन्दाः। रुक आजानजानां देवानौामान- न्दः २॥

ओआचियस्य चाकामहतस्य ते ये शतमाजानजानां देवानामानन्दाः। रकः कमेदेवानां देवानामानन्दः ये aden देवानपि यन्ति ओाचियस्य चाकाम॑ह- तस्य ते ये शतं कमंदेवानां देवानामानन्दाः। रुका देवानामानन्दः | ओचियस्य चाकामंहतस्य। ति ये श्तं देवानामानन्दाः। रुक इन्र॑स्यान- न्दः ३॥

श्राचियस्य चाकामहतस्य ते ये शतमिन्द्र॑स्या- नन्दाः रका ददस्यतेरानन्दः। Bihar चा- MATA ते ये शतं दस्यते रानन्दाः। रकः प्रजापतेरानन्दः | श्राचि यस्य चाकामहतस्य | ते ये शतं प्रजापतेरानन्दाः | रके ब्रह्मण Wave | ओओाबि- यस्य चाकामहतस्य |

यश्चायं पुरुषे। यश्चासावादित्ये। रकः

inca Be, ~ ०8२ ये खार णक

र्वंधित्‌ | आस्मांक्षाकात्प्रत्य रतमन्नमयमा- त्मानसुपसङ्कामति। रतं प्राणमयमात्मानसुपसङ्खा मति। wi मनामयमात्मानमुपसङ्भामति रतं विन्नानमयमात्मानमुप॑ंसङ्कामति रुतमानन्दमय- मात्मानसुप॑सङ्कामति तदप्येष क्का भवति अतु०८॥

pao a

अथ मवमेोऽनुवाकः |

यता वाचा निवर्तन्ते अप्राप्य मनसा El आनन्दं ब्रह्मणा विहान्‌। विभेति कुतश्नेति। wax वाव तपति किमः साधु नाकडव किम पापमकरवमिति | रवं विदयानेत आचा त्रान स्पशते उभे वेष रते RMA Gea | रुवं वेद्‌ इत्य पनिषत्‌ अनु°

ब्रह्मवित्‌, इदं, श्रयं, ददं, रकविःशतिः(१)। W चात्‌, अन्नरसमयात्‌, प्राणः, व्यानः, WTA, आकाशः, थिवी पुच्छर,पद्चिःशतिः(२)। प्रां, यजुः छक. साम,आदेशः,अथवीङ्गिरसः पुच्छ, दवि ?तिः(द) यतः. अहा, छतं, सत्यं, यागः, महः, WEE)

प्रपाठके खनु वाकः। 98९

fan, प्रियं मादः प्रमाद्‌ःज्रानन्दः, ब्रह्म पुच्छं, दा- ५८४५) असन्नेव, अष्टाविःतिः,(€)। असत्‌, षोडश(9) भीषास्मात्‌, मानुषः, मनुष्यगन्धवाणां देवगन्धवाणां, पितणां, चिरलाकलाकानां, अआजा- नजानां, कर्मदेवानां देवानां, इन्द्रस्य, इहस्यतेः, परजापतेः, ब्रह्मणः, यश्च, सङ्कामति, रकप्बा- WAC) यतः, Faw, रकाद श९) | ब्रह्मवित्‌, aw वेद्‌, इत्युपनिषत्‌" सह नाववतु | सह Al Baa) सह वीय्ये कर- वावहे। तेजस्वि नावधीतमस्त मा विदिषावरहे। शान्तिः शान्तिः शन्तिः

इति ब्रह्मानन्द वल्लो तत्सत्‌

SAASTA प्रपाठकः |

* BJ aswagaea ब्रहमविदित्यादिपाडो afer | 4x

वैभिरीये आरण्यके

नवमप्रपाठके पथमोऽन॒वाकः |

नि दीय

हरिः सह नाववतु ने भुनक्तु सह वीय" क- Taree | तेजसि नावधीतमस्तु मा विदिषावदे शान्तिः शान्तिः शान्तिः wa वारुणिः। वरुणं पितरमुपससार अधी हि भगवे ब्रह्मेति तसमा रतत्प्रेोवाच अनन प्राशं wa: are मने वाचमिति तः Fare यते वा इमानि भूतानि जायन्ते। येन जातानि जोव- न्ति। यत्प्रयन्यभिसंबिंशन्ति तददिभिन्रास्ख त- ह्येति | तपेऽतप्यत | तपं स्तघ्ला अनु

श्रथ दितीयोऽनुवाकः | wa ब्रह्मेति व्यजानात्‌ | अत्राद्धव खख्विमा- नि भूतानि जायन्ते अन्नेन जातानि जोवन्ति

प्रपाठके 8 WAATH! | acy

wea प्रयन्त्यभिसंविंशन्तीति। तदन्नाय gata वर्णं पितरमुपससार अधीहि भगवा ब्रह्मेति aX Wars | तपसा ब्रह्म विजिं्नासख। तपे ब्र- Wife | तपोऽतप्यत तप॑स्तघ्ला Hae २।

श्रय दतोयोऽनुवाकः प्राणे ब्रह्मेति व्थेजानात्‌ प्राणाद्धोव खख्विमानिं भूतानि जायन्ते | प्राणेन जातानि जीव॑न्ति। प्रां परयन्त्यभिसंविशन्तीतिं | तदिन्नाय॑ gata aed पितरमुप॑ंससार अधीहि भगव agifa तश Wars | तप॑सा ब्रह्म विजिन्नासख तपो ब्रह्मेति t तपेाऽतप्यत। A तपस्तघा अन्‌° ३॥

श्रथ चतु याऽनृवाकः | मने ब्रह्मेति व्थजानात्‌ मन॑सा दयेव खरिषि- मानि भूतानि जायन्ते मनसा जातानि site far मनः प्रयैन्त्यमिसंविशन्तीति तदन्नाय gata aaa पितरमुपससार अधीहि भगवे ब्रह्मेति

4x 2

sg afeae? arco

तर Stare | तपसा ब्रह्म विजिन्नासस्व तपा बअ- Gia | तपेाऽतप्यत। तपस्तघा Wo

AY पञ्चमोऽनुवाकः | विन्नानं ब्रह्येति व्यजानात्‌ fasratata wfer- मानि भूतानि जायन्ते fara जातानि जीव- न्ति | fama प्रय॑न्त्यभिसंविशन्तीति तदन्नाय पुनरेव वरुणं पितरमुपससार walfe भगवो बह्येति ax Bare तपसा ब्रह्म विजिंत्नासस्व तपा ब्रह्मेति तपोऽतप्यत तपस्तघ्ला

अनु yh |

रथ षष्टोऽनुवाकः | आनन्दो ब्रह्मेति व्यजानात्‌। Barwa ख- fernfa भूतानि जार्यन्ते। श्रानन्देन omnia लीवन्ति। stat प्रयन्त्यभि संविंशन्तीतिं वैषा भार्गवी वारुणी विद्या परमे व्योमन्‌ प्रतिशठिता। स॒ णवं वेद्‌ प्रतितिष्टति। अन्नवानन्नादो भवति।

प्रपाठके < खनु वाकः। oes महान्‌ भ॑वति प्रजया पशुभित्रह्यवचसेनं महान्‌ area अनु

श्रथ सत्नरमाऽनवाकः | अन्नं far) ata) mata अन्न | शरीरमन्नादं | प्राणे WHT प्रतिष्ठित WaT प्राणः प्रतिषितः तदेतदन्नमन्ने प्रति्ठित'। रतद न्रमन्ने भ्रतिंठित' वेद्‌ प्रतितिष्ठति अन्नवानन्नादा भवति | महान्‌ भवति प्रजया पशुभि्रह्मव॑सेन | म- हान्‌ कोत्या अनु° 9

अरथाष्टमोाऽनुवाकः। अदनं परि चक्षोत aga) रापो वा Ta श्यातिरन्नाद्‌ं wy ज्योतिः प्रतिष्ठित ज्याति- wie: प्रतिष्ठिताः तदेतदन्नमन्ने प्रतिष्ठित रतद्‌न्रमन््े प्रतिष्ठित वेद्‌ प्रतितिष्ठति अन्न वानच्रादा भवति। महान. मवति प्रजया aati ब्रह्मवर्चसेन | महान कीत्य अनु

egec तेल्तिखेये QTLs

BY ATATSAATH: |

श्रत ay कुर्वत aga एथिवो वा अन्नं AT- काशेऽन्नादः। एथिव्यामाकाशः प्रतिषितः। आ- काशे पथिवी प्रतिष्टिता तदेतदन्नमन्ने प्रतिशतं रतदन्रमने प्रतिष्ठितं वेद्‌ प्रतितिषति। ~ खंवानन्रादा भवति | महान्‌. भवति प्रजया पशु भिर््ह्मव्चसेनं | महान कीत्य चनु ° ९।

qa

SY दशमोऽनुवाकः |

कश्चन वसत प्रत्याचक्षीत | AKA तस्ना- चया कया विधया awe प्राप्नुयात्‌ अराध्यस्मा शअन्रमित्याचश्चते | we FEM ऽतः UC मुख- AT BA TUN) We मध्यत ऽन्रर TE मध्यताऽस्मा SAL राध्यते रतदा WAT Sax TTS | WAST अन्नः राध्यते

रवंवेद्‌ aa इति वाचि। यागक्षेम इति प्राणापानयोः कम्मेति इस्तयोः गतिरिति पाद-

2 पपाठकेर० अनवाः | ene

भः विमुक्तिरिति पाये इति मानुषीः aren: | अथ देवोः। तृप्तिरिति ष्टा | बलमिति fasta nee

यश्च इति पशुषु ज्योतिरिति wavy) प्रजा- तिरण्तमानन्द इत्युपस्थे सवमित्याकाशे। तत््रति- Sania) प्रतिष्ठावान. भवति awe इत्यंपा- सीत। aera भवति तन्मन इत्युपासीत मा- नबान_ भवति ३॥

तन्नम इत्युपासीत | नम्यन्तेऽस्मै कामाः। तदद्य त्युपासीत | ब्रह्मवान. भवति तद्रह्मखः परिमर इत्युपासीत | पर्येण स्यन्ते दिषन्तः woe: ofc येऽप्रिया Brae: | यक्षायं पृरुषे। रखासा- वादित्ये। सरकः ४।

एवंवित्‌ | असमाल्ञैकात्पेत्य | रतमन्रमय- मात्मानमुपंसद्भुम्य | TA प्राणमयमात्मानसुप सङ्गम्य Wa मनामयमात्मानमुपसङ्भुम्य रत विन्नानमय- मात्मानसुप॑सङ्कम्य रतमानन्दमयमात्मानमुपसङ्क- म्य। SARITA कामान्नी कामरूष्यनुसश्चरन | VARTA गायन्नास्ते | हाव WT HST ॥५।

७५० तैत्तिरीये आर श्छके

अहमर्क्र"* ayaa” ayaa" | च्रमना- दा?" च्रहमन्नादा* अहमन्नादः। अहर SOS छद्‌ स्ा“" करदह Baa अहमस्मि प्रथमजा WALA | TH THIS नाइभा- fa. योमाददाति इदेव ATR | अरमन्र- मन्नमदन्त माङऽद्चि। अहं fed सुवनमभ्यभवां३। सुवनं ज्योतीः | रवं Fe) इत्युपनिषत्‌ अनु° १०॥

waa, feufa, मानवान्‌ भवति, रकः, हारेवुः रवं वेद्‌, Tara!

गुः, तस्म, VAT चै, विशन्ति तदिजिन्नासस्व तत्‌, जयद (१) अर,(२ प्राणः, (३) मन॑ः,(४) fama, तदन्नाय, तं, तप॑सा, दादश, दाद्‌,(४५)। श्रानन्दः, इति, सैषा, THE) अन्नं निन्द त्‌, प्राणः, शरौ र,(9) अन्न परि चक्षीत, आपः,

* ठति yt: ए, 7 चि तपुस्तकदये सन्ति। + ब्याहिरिति ऋखेक्षा रान्तः पाठा माद्यसम्मतः। राध्यते इव्याद्यनुवाकसङ्गुहः ए, 7 चिङ्कितपुखकदये नासि

a या -

प्रपाठक ९० च्यमवाकः। eur ज्छातिः,(८) wa ae gata, पथिव्यामाकाशः, रुकादशेकाद्‌श (€) | कञ्चनेक षष्टिः, TW १०॥ सह नाववतु। सने VAR सह AMA कर- araé | तेजसि नावधीतमस्तु मा fafearae | शन्तिः शन्तिः sft: शगुरित्युपनिषत्‌।। wat fas श्चाविद्क्तारं शन्तिः

ति तेत्तिरीये पनिषत्सम्मृखो

समाप्ता नवमः प्रपाठकः We

> कष्डनेकवरिरेकाच्चविशशतिरेकादब्रविश्ट्तिः। xfa B चि-

हितस्य मृदितस्य पुस्तकस्य पाठः| + भ्टगुरित्यपनिषदिव्यादिपाढः B, J चिडितपुक्तकदये atte |

afxaqaa तु awa |

4

ओगखेशणय AA: |

PPL DRI LLL AP AD Al AL ADA ALT el

कैत्तिरोये आरण्यके दश्मप्रपाठके प्रथमोऽनुवाकः | सह नाववतु | सहने Yaa सड वीय्थ' क- रवावह | तेजस्वि नावधोतमस्त॒ मा fafeurae शान्तिः शन्तिः शान्तिः इरिः

Oa पारे भुवनस्य मध्ये नाकस्य पुषे म॑-

तैत्तिरोये श्रारण्छकभाय्ये दशमप्रपाठके प्रथमोऽनुवाकः |

वागीशाद्याः सुमनसः सवाथानामुपक्रमे | यं नत्वा BARAT: स्युस्त नमामि गजाननम्‌ यस्य निश्वसितं वंदा यो वेदेभ्योऽखिलं जगत्‌ निभेमे तमं वन्दे विद्यातीथेमदेश्वरम्‌ वारण्येपनिषद्युक्षा ब्रह्मविद्या ससाधना | याज्ञिक्यां खिलरूपायां सवेशेषाऽभिधौयते यथा हददारण्घके सप्तमाष्टमाध्यायौ खिलकाण्डत्वेना चार्य

१० प्रपाठके खनृढाक्षः | ous

wat महीयान्‌। शक्रेण ॒च्यातींर्पि समनुप्रविष्टः

खदादतेा, तथेयं नारायणोया व्याख्या याज्चिक्युपनिषदपि विल- काण्डङूपा तरणेपेतत्नात्‌। कञ्मापासनब्र्मकाण्डेषु जिष्वपि यद्य- इक्रव्यमवभिष्टं तस्य सवैस्याभिधानेन प्रकोणेकरूपं खिखलं बु- दार्छके सप्तमाध्याये wae: पुणमित्यादिना ब्रद्धतच्मभिदहितं। खं ब्रद्मोत्यादिभिरष्टमाध्यायगतेख या वे व्येष्टश्च ओष्टञ्च वेदेत्यादिभिवीक्येनानाविधान्यपासनान्यभिदहिनामि यः का- aaa महाम्‌ प्राभ्रयामित्यादिना मन्थाख्यं कमोाऽभिहितं। तथा पुभविशेवादिकामनायुक्रानां तत्कमोख्खभिहितानि एवमचाण्य्भख पार द्त्यादिना ब्रहम तत्वमभिंडितं श्रादिल्यो वा एष एतग्मष्डल- भित्यादिनेपासनमभिरितं श्रन्नमग्रये एथिग्ये खाहेत्यादिना , 1्मिदहितानि तज कर्मणां asennad उप- WA ब्रह्मतत्वाभिधानादुपमंदारे तब्रह्म्चानसाधनारां स्यादौ - नां षन्यासान्तानाममिधानादुपनिषदिल्युष्यते तदोयपाटसम्म- दायस्त॒ श्रविश्षेषु बडविध उपलभ्यते तच यद्यपि श्राखाभेदः कारणं, तथापि त्रनतिरोयशाखाध्यापके सतन्तदेश्रनिवासिभिः शिषट- रादतवात्‌ घवाऽपि पाठ उपादेय एव aa द्रषिडानां चतुः- चश्यगुवाकपाठः | आन्धूणामधोत्यनुवाकपाठः। कणाटकेषु केषा- िश्वतुःषप्ततिपाटः watat भवाश्नोतिपाठः। तजर वयं पाठा- म्तराणि यथासम्भवं खचयन्ताऽज्ोतिपाठटं sway व्याख्या-

श्यामः तच प्रथमानवाकखादा atfagar see प्रतिपाद- 4 ¥ 2

es तेत्तिसेये चारण्यके

पुजापतिश्चरति गभ ra”) ("यस्मिन्निद £ We वि वैति स्वै यिन्‌ देवा अधि विग्रं निषेदुः। तदेव

यन्ति तासु प्रथमाण्चमाद (\““श्रम्भस्य पारे ° चरति मभ saa’) ef ‘sare’ वडविधसमुद्र मध्यवत्तिजलस्य, “पारे परतोरे, यः "महान Re, लेाकालाकपवेतादिः, ततः wz BATT AEA, श्रयं परमे रः, “भुवनस्य' एथिव्यादिले- कस्य, "मध्ये, यः “मदान्‌ मेवीदिः, ततापि मरन्तरः, "ना कख षष्टे WAAL, यः "महान्‌ ब्रह्म लकारः, ततापि मदनत्तरः तथा Sar श्रामनन्ति। “ज्यायान्‌ एथिव्या उ्यायानन्तरिच्ाञ्ज्या- यान्‌ fear ज्यायानेभ्यो Ura’ इति; “ख एवाधस्तात्‌ उपरिष्टात्‌ पश्चात्‌ पुरस्तात्‌ दक्तिणतः उत्तरतः एवेद सवै" इति च। परमेश्वरः | ‘RO’ भासकेन जोव- सेतन्यरूपेए, ‘arate faaaa भाषकानि श्रन्तःकरणानि सम्बक्‌ “श्नुप्रवि्टः' तत्‌ ष्टा तदेवानुप्राविशदिति Ba: | “गभे ' ब्रह्माष्ड- क्पे, “Nay मध्ये, "प्रजापतिः" विराद्ुपो wat, “चरतिः Tal facrguaredfeat श्रामनन्ति। cafaagr चचुषो चन्या दिशः Bra वागवरटताश्च वेदा वायुः प्राणे इदयं विश्वम पद्यां एथिवी' इत्यादि शरभः, प्रकाशयक्रा लकः, Tee परमेश्वरः। वस्ततः तथाविध एव सन्‌ मायावश्नाद्‌ देषु जोव- SIU ब्रह्माण्डे विराद्ुपेणावखित TIE: दितोयाग्चमाइ (९) "यसिन्निद ° परमे वमन्‌”)

१० UUTSR खनवाकषः। ९५५

भूतं तद्‌ भव्यमा इद्‌ तदक्षरे परमे SAA” | OF- नावृतं खञ्च दिवं avis. येनादित्यस्तपति तेज॑सा दरति। ‘<@ षवे जगद्‌, "यस्मिन्‌" श्रव्या ते मूलकारणे, “शमेति व्येति टिकाले समुत्पन्नं सत्‌ सङ्गतमपि भवति शं चेति पाटे सुखमपि प्राग्रातोति वासयेयं | व्यत्ययेन वा गतमिति द्रष्टव्य | खंडारकाले विलीनं सत्‌ विगत्मपि भवति ‘safe’ श्रधिका fe- प्यगभविराडादयोाऽद्नग्धरादयश्च. ‘fay wa ‘Zar’, ‘afer’ अव्यक्ते, मूलकारणे निषेदुः' नितरामाभित्यावखिताः। ‘aga’ खटष्टिसंहारयोदे वानाश्च श्राधारण्छतं श्रव्यारृतमेव लं" श्रतीतं जगत्‌, ‘aa’ भविव्यश्नगत्‌, ददं" वत्तमानमपि जगत्‌, ‘az’ तदे वाव्यारतं श्रा इत्याख्यं, श्रासोदिति प्रसिद्धिवौ तस्या- wad तादृ ्रमव्या्टतं, ‘wav’ विनाशरहिते, “परमे swe, श्यामन्‌" श्राकाश्रवदमूत्ते परमात्मनि, वर्तते दूति शेषः द्रतोयाणडचमादइ Oars ° परमे प्रजाः) दति वाजषनेयिनेा गाग्येन्राह्मणे परमात्मन्याभिते यदव्याङतमभिधो- यते, एतस्मिनेव eat गाग्य arate श्रातख परातञ्चेति aa श्यारटच्यभिहितं, wet तु तेनाव्याकृतेनोापदहित, तेन कारणेन व्याप्ता wa एषेक्राः, सव्यऽपि स॒द्रुपतया भासन्ते Ser परमेश्व रेण, श्रनुग्टदोतः, श्रादिव्यः", तेजसा" खकोयं Awe भाखद्रू पेण* “भ्राजसा च' प्रसारितरश्सिरूपया erat च, ‘auf’ सवेमिदं

* भाखररूपेथ इति ? चिडितपुक्तकपाटः।

७५६ तेत्तिरोये arcu

याज॑सा यमन्तः HAS कवयो वयन्ति तदक्षरे ' परमे GST: | “यतः प्रसूता अगतः प्रस्तो AT- यंन जीवान्‌ व्य च॑ सज भूम्यां यदोषधीभिः पुरुषान्‌

जगदभितप्त प्रकाशितश्च करोति। “कवयः” तत्वविदः, ‘a परमा- त्मानं, WHE WAY समुद्रो पलितस्य SATS जगता मध्ये, rage वयन्ति. यथा परसखदूपे तन्तवेाऽन्‌वताः तथा जगति ब्रह्मतत्वम- नुगतं पश्चन्ति। तच ब्रह्म तच “sae विगाश्नरहिते, "परमे Swe निजसखरूपे Wawra प्रजाः", उत्यादयन्तीति Wai Wea- ऽवसानं कन्दागाः प्रस्नोत्तराभ्यामामनन्ति | “स भगवः; aia प्रतिषितः दति “खे मदिश्लोति श्रधारान्तररादित्थमेव, wfaaa sae) "यद्र" दूति पाठेऽपि तच्छ्दाऽयेलेन व्याख्येयः

aqufaware | (*)“यतः meat जगतः ° तामि चरा- wife) इति पूरवमन्ते जगत्कारणमव्यारनापदितं यथेतन्य- सक्तं तस्यात्र जगदुत्पादनञ्च प्रपच्यते MTT श्राकान्नः सभ्यूतः" TANT WAT पुरुषः” इत्यन्तेन गन्धेन qaafafear ‘HAA: प्रसतिः' प्रतिः, डतिः उत्यत्तिः, यस्मादव्याङतापडिताचेतन्यात्‌, “gal प्रदत्ता, तचेतन्यं कारण्तं ‘Aaa werqefeay श्प ञ्चकेन, “जवान्‌, मनुब्यगवादौन्‌ MIT हान्‌, “BATH” weal’

Sa =-= =@> —— --

* यदच्छुरे xfa J, M, N, 0 fafsaqeanaqeauta: |

१० प्रपाठके t चखनुवाकः। ous

agra विवेश anf चराचराणि” | Oana: पर्‌ नान्छदणीयसः हि परात्परं WHEAT महान्तं य- देकमव्यक्तमन॑न्तरूपं विशं पुराणं तमसः परंस्तात्‌५॥ १)

(“तदेवर्तं AZ सत्यमाहुस्तदेव ब्रह्मं परमं कवीनां

अगल्यां विशरेषेणत्जत्‌ यचचसजंति पाठेऽपि तथैव sree तथा अच्चेतन्यरूपं मायाविशिष्टं कारणं श्राषधोभिः' ब्रोदियवादिभि- रुपखितमन्नं शला, मनव्यान्‌, Tey’. तदुपलक्चितम्यावर- अङ्मश्ररीराणि सवैणप्रपि vfarw इक्तारिषु स्थावरेषु afe- जलरूपेण प्रवेशः तेन Sada सवै जगत्‌ ` परिदलितमिति जेषः

पञ्च मो ग्टचमाह ५५). श्रतः पर्‌ ° तमसः acer Meta | पुववाक्याष्ठेण जगत्कारणएलाकारणेपलचितं WE ay अर नि- प्यते यत्‌ वस्त॒, "परात्‌ swag हिर ष्यगभरेरपि, "परं" ` अतयन्तमुत्छष्ट, “यत्‌”, (महतः श्राकाशादेः, "मदा तेः, “यत्‌”, श्रपि ‘ua’ सजातोयविजातीयरहित, ‘sam’ इद्ियागम्य, “श्रगन्तरूप' देशकालवब्ठ॒ परिच्छेदरूपं, fa जगदादमकं, “पुराणं' अअनादिसिद्धंः (तमसः परस्तात्‌" श्रन्ञानात्‌ एयग्‌ ada) “शतः, वस्तुनः, ‘aay वस्तु, शश्रणोयसं" sage, “परं' Tree ‘a’, afer i

eye afaata खार रके

Sergey बहधा जातं जाय॑मानं fod विभक्तिं मुव- नस्य नाभिः. तदेवाभिस्तदायुस्तत्सूयैस्तद्‌ VAT तदेव शकमच्छतं तद्‌ ब्रह्म तदापः पुजापतिः^° |

ज, २,

विश्वविगेषणेन aed जगदात्मकलमुक्तं तदेतत्‌ Transat nat प्रपञ्चयति ९)““तदेवत्ते ° yare afar) तरेवा- भ्रिस्तदायः ° प्रजापतिः") दूति मनसा यथा ag चिन्तन wa वा acerca ‘aay, एतदुभयमपि ‘aga’ श्रधिष्टागरूप aga, aaa? वेदशास्तपारङ्गतानां, परमुक्छष्टं प्रमाख्त्वेनाद- wha यद्‌ ‘ag!’ वेदरूपं aq, तदपि सखाधिष्टानण्तपर ब्रह्मात्म- कलेव ee दभपुणमासादि श्रोतं कथो ‘qe antgaigers कर्म॑, तदुभयमपि तदेव WE’ तथा ‘TWAT जातं पूव- कल्पतनपुवैकच्यादिरूपेण TRARTCYTG, ददानोमपि तथा "जायमानं, “विश्वं सवै जगत्‌, “सुवनस्य माभिः चक्रनाभिवत्‌ सर्वश्च arena: परमात्मा, ‘faufe’ i श्रत area सवैमधिष्ठानखष्टपमेव श्र्निवायुयचन्द्रमसाऽपि Aga’ तथा ca? guar मलत्रादिकं, ‘wad’ देवः सेव्यं Ted, एतद्‌- भयमपि ‘azar श्रधिष्टानरूपमेव, यद्‌ oe दिरष्छगभरूपं, "तत्‌ पि तदयिष्टानात्मकमेव, याः “श्रापः' जलेापलचितानि पञ्च तानि, यख प्रजापतिविराद्गपः, तदुभयमधिष्ठानरूपमेव | यच्छत्‌ जमत्‌ श्रविद्या दृश्या नानाविधं प्रतोयते, aed विद्याद्‌ ष्ा Wawa

१० प्रपाठके अन्‌ वाक्षः | eve

ad fata sfat विद्यतः पुर॑षादधि। कला सु- इताः काश Ae सर्वशः *अहमासा मासा

agai श्रतएव दृ टिदयमभिमेत्य वाजसनेयिन श्रामनन्ति। ‘aa fe Zafaa भवति तदितर इतरं wala wafer: यत्र we waa तत्‌ केन कं Tey इति विद्यादृष्टिः। गन्‌ ‘safe पुरुषश्चैव नित्यो कालश्च सन्तम" इति विष्णुपुराणे कालस नित्यतल्वाभिधानात्‌, विद्यादूष्वापि ब्रह्मरूपतं मास्तोत्याशङ्ाद | पराणस्याक्धादू टि विष्यत्वमभिप्रत्य विद्याद्‌ ष्घाकालस्छ ब्रहमल- किवच्लया ब्रह्मणः षकाच्राद्‌त्पन्तिः॥ अहटमोनवमीभ्यां दश्रेयति | “aq मिमेषाः ° श्र हाराचाशच

ean | (<)““च्रद्धंमासा मासाः ° अन्तरिचमयोा qr’ दति! निमिनाम जनक gan ara मिथिलेशर श्रा सोदिति ङपनिषदि वर्तते, रववरप्रसादात्‌ येषु अ्रकिपच्छपातेषु ते मिमिषाः, a एव निमेषाः", इत्युच्यन्ते, पश्छपातपरिमिताः खष्छकासविज्ेषा were: ते ‘ea’, अपि ‘fae’ खयम्प्रका्र- मानात्‌, 'पुङ्षात्‌' परिपत्‌ परमेश्वरात्‌, “श्रधिजश्जिरे' आधिक्ये नेत्पन्नाः ¦! निमेषेभ्याऽपि श्रधिकाः कालदिेषाः "काष्ठाः" ता- ग्बाऽप्वधिका "कलाः, ताग्बाऽधिकाः ‘Qe: तेभ्येाऽ्यधिकाः RUT? तथाच पूेगरन्थकाररक्त

‘sereu निमेवास्ह काष्टाखि्रच् ताः कलाः |

42

e¢e सस्िसीये चारण्यके

ऋतवः संवत्सरश्च कल्यन्तां | आपः प्रदुघे उमे ER अन्तरि मथा सुव॑ः Aaa fis

arg चिंशत्‌ wea त॒ ge siewferat

aq faucets: Wea aw vay | | "व'कारावमक्रसमुष्वया्थी | तदेव ‘Gam’, इत्यनेन स्पष्टोकियते। लवत्रवयादिकाः wa कालविशेषाः समुत्पन्ना दत्यथेः। Waza: eG पवी चारयेरकं

'नलिनोपचसंद्यां खच्छदव्याऽभिमेदने

दले TS तु यः कालः काला लववाचकः

खवेस्तरिः स्यात्‌ चिद्धि? इति as Arey? ग्क्तशष्णपक्रूपाः। “मासाः, चेचवेश्राखाद्ाः | "छ तवः' वखन्तयो प्राद्याः | ते waste परमेश्वरात्‌ “श्र धिजन्निरे'। तथा "संवत्सरश्च", प्रभवति, भतवरादिरूपः। कल्पतां" परमेश्वरादु- aa) अत एव खप्रयाजनसमथोा भवति कसर्पन्तामितिबड- वचनपाठे wasfa कालविशेषाः खखप्रयोजनषमथा इति arg “घः परमेश्वरः, स्वनिमिंतेन काल विभेषणापदडितः खन्‌, तन्तत्का- लो चित्येन “श्रापः wee” जलेापलक्ितां एथिवीं दुग््वान्‌, m- णिमामपेकषितं भोग्यजातं एयिव्यां सभ्पादितवामिव्यथंः। तथेव ^ न्तरि्त', एकं सामं, “War श्रपि च, ‘Ga’ खगः अपरं खानः,

‘ura खादश्रपस्तकेषु ““ कल्पन्तां” इति Wet Tad; कोवं P चिश्कितपुरूके "कल्यत" इति पाठा ada |

Qe प्रपाठके WaaTe | ०६९

मध्ये परिजग्रभत्‌ | तस्येशे कश्चन AS माम AW.

दथः , a egy तिष्ठति eda चक्षुषा पश्यति क-

मे Ga’ स्थाने, ‘Nee’, तयोरपि स्ानयेभाग्यवस्द्रनि सम्पा दितवानित्यथेः

मनु काललोकादिसखवैकारणस्य घवं्ानगतलात्‌ कुतः प्राणि- face WA WITTE तस्य परमात्मन ऊङंलाद्याकार- विशेषाभावात्‌ रूपाद्यभावा ख, इति मन््दयेन दशयति | (tsa Ws ° नाम Awa) | (१९..ग area तिष्ठति ° श्र ग्टतास्ते wafer’) इति कञथिदपि पुरुषः, “Ta परमात्मानं, wa वदु द्धाकार, उपरिख्थितश्रालोवं्रवत्तियैगाकारं वा, ग्टहामावै्ति- देवदन्तवत्‌ क्रचित्‌ ‘aw’, wafeq वा। "न परिजयरभत्‌' नेव परिग्ट्ञाति। ऊद्खाद्याकाराणं तस्मिन्नभावात्‌ ¦ किञ्च ‘ae’ परमात्ममः, "कञ्चन कोऽपि wm, Aw नेष्टे, मम यष्णसेकयाथं मो दृ गे भवेति नियन्त समर्थः श्रत एव ‘ae’ परमात्मनः, ‘ave’, इति "नामः, सम्पन्नं, श्रतधन्त - स्वतग्त्रवेन तदौोययश्रसाऽभ्यधिकत्वात्‌। fay ‘we परमात्मनः, ‘er नोलपौतादिकं, “न सन्दे प्राणिनां दृ टिविषये, 8 `ति- uff आरशब्द मस्परभ्रमरूपमित्यादिश्रतेः श्रत: ‘RET कुश- खाऽपि पमाम्‌, अत्यन्तपटुना “चक्षा', ते “न wat’) कथं तरि

गुरुश्च स्वपदे धयुक्रा गरङातोति षेत्‌ उश्यते, “इदा इदयपुण्डरोक- 422

९4९ तेन्तिरीमे ercua

अनेन | हदा म॑नोषा मनसाऽभिक्तृ्ता रुनं विद्‌- Taare vata’? | Ysa: सम्भूता हिरण्यगभ मध्यवर्तिना, ‘aware atfantagirecfa मनसा ष्टे इति मगोर्‌ तथाविधेन, “मनसा श्रन्तःकरणेन, श्रभिक्रप्तः" सवतो निश्चिता भवति योगयुकं हि मनः लाकिकोमेनेट्त्लोनिवमयति, तेन अ्रनमुखेतेकायेण मनसा परमात्मा अनुभवितुं अक्षते | raed लिया बुध्या waa खच्छदञ्जिभिरिति yas चेः पुरूषाः, “एग परमात्मन्‌, एकाग्रेण मनसा "विदुः साचात्‌ हन्ति, "ते पुरषाः, waa: मरणर दिताः, भवन्तिः रात्‌ प्राणानासुत्काम्तिः, मरणं, तख लत््विदां नास्ति। ae प्राणा उत्करामनयतेव समरल्गेयन्त दति श्रुतेः

खक्रा्ेदाच्यय प्रदेश्रान्तरपटितत्वात्‌ मन्लानृदाहरति। Cag: सूता हिरण्छगभं caer’ इति। (९२ मन्लः) श्रद्धः aa: एथिद्यैर साचेष्ययमन्‌वाकञ्चातुहाजोयचयनमन्लप्रकरकु ख- ATS: | ताभ वाकस्य प्रदभेनाथेमन्खः Tyr दति अ्रतोकमिदं परितं तस्िल्लशुवाके तमेवं विद्रानग्टत इड भवतोति oar त्ववि मरररादित्य सुक्तं। हिर गभः खमवन्तताये द्त्याद्यष्टा- दषः संहितायाचहथकाण्डे प्रथमप्रपाठके समाश्राताः। ता श्रपि iframe पर मात्मम sweeney हिर ष्सगभ द्यमिधानादोष- युक्ताः

* शा[किकेति P चिहिविपुखकपाठः।

१० प्रपाठके अम्वाक्षः | दद्‌

Serer? | aq हि देवः 'पुदिशेऽन्‌ सवः TIT हि नातः गर्भे we | विजायमानः जनि- व्यमाणः पुत्यङ्ुखासि ठति विश्वतेमुखः८९९। ५५वि- आतशचक्षुरत विश्वत मुखा ferret उत विश्चतः

यथा डहिरण्यगभादयः परमात्योपलच्काः, तथा परमात्मना we दिगादिकं safgrentg परमात्मान मृपसषयतोति मन्त्र - waa द्यति (\२)..एष हि देवः ° विष्ठति विश्वतेामुखः"(५९) 1 (९५.८बिख्तञ्चचलृकूत ° देव wa”) इति विदवद्धिरनृग्धयमानः ‘Qav’ quate: परमात्मा, ‘few’ प्रणाः प्राच्याद्यःः, शराग्रे ग्याद्याञ्च विदिशः ‘ear’, “er, प्रविग्लावस्वितः प्रवेशस्य अत्य म्र प्रसिद्याथेः “डि"जब्दः | तथा “वा जातः" डिरष्यगभंखरूपले- मायमेव प्रथमसुत्यखः, ‘feuen हिर्यगभेः समवत्तेतेति मण्त- प्रसिद्धिः Uw “ख एव परमेश्वरः, "गभ WAT ब्रह्मा ष्ड- SIN MIG मध्ये, ata “सः, एव "विजायमानः" Zafaa- मादिरूपेण इदानीं जायते, इतः परमपि जनिग्यमाणः', ‘a’, Tae शअन्मयादिकेशेभ्यः श्राकरः, ‘ger’ देहे ष्ियाध्यललेम Fer, "विश्वतः, सवैतः, सुखानि, Saree fay- दाराण्ठि चच्रादौमि, यस्यासा “विश्रतेामुखः", नादृ यं जगद- पिष्टामत्वेन “तिष्टतिः। agreed देहं एत्वा सव॑प्राणिदेद- खरूपलात्‌ तदीयैः weagufetrge इति 'विशतश्च्‌ः, carte

१8 ते्निरीये आरण्यके

स्यात्‌ 1 सं aa नमति सं पतक्द्यावाषथिवो अन- य॑न्‌ देव wa) Ree पश्यन्‌ विश्वा सुव॑ नानि विदान्‌ यच विशं भवत्येकनीडं afatferex सश्च विचैकः< Bra: प्रातश्च विमुः gee) On

पदेरभिधोयते तन्तक्लोकनिवाधिनां प्राणिनां चच्ंपि तज तच खितामि एव एतदीयामि भवन्ति अतोऽस्य सवे Wear! एवं विश्वतामुखत्वादिकमपि zee 1 स्व परमेशरः, बाडा "सन्नमति बाडसद् भाभ्यां ध्माधमाभ्यां निमिन्तकारणाभ्यां सवं HAMA | तथा "पत्रैः waite: पश्चेरुतपश्च महा- गतैः, ‘aqui’ सवै जगद्त्थादयति एवभयं “देवः, aa एयथिव्यादि कं wer जगत्‌ उत्पाद यम्‌ ‘UHR’, एव श्र वतिष्ठते wate श्द्धातिन्नयसुत्पादयितुं wacaa गन्धर्वटन्सानतं द्यति (Oren ° विभः प्रभासु(\५)। OO” त- are ° षवितुः पिता aa इति। वेना नाम aaa’, सवेप्राणिनां गृद्ासुः बद्धिषु, “निदितं, “maa कनि रहितं, ‘ay ag, arquan “विद्धान्‌”, वोचे a” भिषयेभ्वः मोवाच खल्‌ कीदूशो वेनः, ‘ay यस्मिन्‌ परमात्मवस्छुनि, ‘fay सवे जगत्‌, ‘wane भवति एकेन विश्वमवख्ितं सत्‌ तादाक्ये प्रात्नोति। तत्‌' वस्त, गरश्रास्त प्रसादेन “TAT” सारात्‌ gaa, “विश्वा भुवनानि ख्वोागपि शेाकाम्‌, ‘faery जानम्‌

१० प्रपाठके ्न्‌वाकः।

were wad तु विदान्‌ sara नाम निर्हतं गुहा Gigi

चोणिं ver निहिता गुहासु यस्तदेद सवितुः पिता BAO, Oe जे बन्धुजनिता विधाता धामानि

ada) श्रत्मसाच्ात्कारे fe सरै जगत्‌ तदात्मकमित्यवगति- भंवति। किञ्च तेन दृष्टे "यस्मिन्‌" वस्तुनि परमात्ममि, द" जगत्‌, “खश्च वि चः ममुत्पद्ते विलोनश्च भवति ‘ua’ श्रदितोयतक्वङूपः, ‘ay परमात्मा, ‘fayy व्यापी खन्‌, TONY’, सवादु, दोधेतन्त॒वत्‌ “शरत, तियेक्रन्तवत्‌ ‘tag’, श्रवतिष्ठते। erg’? प्राणिनां अद्धिषु, “wife पदाः जाग्रत्खभ्रसषुत्तिरूपाणि ste err, ‘fate’ अ्रवख्ितामि ‘a’ श्रयं गन्धवैः, ‘ad जागराद्यपि- छामं, “वेद गन्धव; “सवितुः उत्पादकस्य, खकोयजमकस्यापि, “पिला सत्‌" wat भवति लोकप्रसिद्धः पिता ge दे दमा अमयति agains परमात्मरूपेण सवेजगदुत्पादकला- ज्ञाकप्ररिद्धस्य खजनकस्यापि समुत्पाद का भवति यस्ता विजा- मात्‌ खवितुः पिता सदिति sett |

AQ परभेश्वरस्छ व्यवद्ारकाले शवप्राण्छपकारकल्वं IWTATY- दर्भिने मुक्तिपरदलश्च मन्तदयेन दभयति (\५“ख Ar बन्धुः ° धामान्यभ्येरयन्त(*०) | Cafe urarefeadt ° भवत्‌ प्रजा- aC") दरति खः परमेश्वरः, “नः wera स्वेषां, “बन्धः,

oid | तेन्तिसीये ररक -~ -

aq भुवनानि feat) यकं देवा ्रषतमानशानास्तु- तोये धामान्यभ्यैरयन्त (=परि द्यावाषएटधिवो यन्ति सद्यः परि aaa परि दिशः परि ga) ऋतस्य तन्तुं विततं वित्य तद्‌ पश्यत्तद भवत्‌ garg” |

श्रस्मदनृहितसुकृतानुसारेण इितकारिला त्‌ जनिता" उत्पादकः, सरव्टतवात्‌ ‘a’, “विधाता जगता निमेता सम्‌, विवा सवनानि" स्वानन्लमाधमखाकान्‌, ‘arnt तेषु लेकेषु देवारोगां योग्यामि eat च, वेदः जानाति। “यच ane’ लोके gina, “देवाः, दन््रादयः, श्रस्टतमानन्रानाः' gut पिक्न्तः, 'बामानि, खकोयखानानि, “matey सवतः प्राप्तवन्तः, ततः ag विदित्वा तत्तदनटितकाम्यकमौनुखारेण फलं प्रयच्छनोत्धः ये gaye ते सवं विदिततत्नाः सन्तः चावाष्यिवौ' खाक "सद्यः परियन्ति" बेधक्षण एव सवेता again, तथा ‘at काम्‌, अवशिष्टानन्तरिकादीम्‌, "परियन्ति “दिशः ararer., 'परियन्तिः ‘qa’ खगैलोकभोगं परियग्ति। शवेात्म केन ater fret | SAR तस्व पर ब्रह्मणः, "तन्तु " अवच्छदेगावसानः, “विततं विसतीके यथा भवति तथा, "विद्ध" गुरुबरास्छमुखात्‌ fafa, ‘ay ब्रह्मत्व, “श्रपश्चत्‌' यः साचात्कुतवाम्‌ः स्व “प्रजासु, मध्ये "तत्‌, ब्रह्मत, “अभवत्‌ | तथाच IAAT, “Welae wea भवति! इति |

Qe प्रपाठके QaqTH | oq2 ^“प रोत्य॑ लोकान्‌ परीत्य भूतानि परीत्य wat:

प्रदिशो दिश्ख। प्रजापतिः प्रथमजा कऋतस्यात्म- नात्मानमभिसम्बभ्रुव "८ ५“सद सस्यतिमद्भुतं प्रिय-

शरस्य पार दव्यादिनमा तदभवत्‌ प्रजाखिल्यन्तेम धन्येन प्रतिपादितौ ब्रह्मविद्यामुपसंहरति, “ade लोकान्‌ * आ्रात्मानमभिसम्नग्धव"(९< cf ‘wae’ सत्यस्य ब्रह्मणः, ^ प्रयमजाः' प्रथमकायंग्डतः, प्रजापतिः" हिरण्यगर्भः, ‘arate’ wre, तानि देवमनुव्यादिप्राण्दिहान्‌, ‘afew’ ्रप्रेय्याद्याः, दिशख' wren, ‘Way’ सववता ara, efeare ङा पनरपि ‘qa’ ख्वितिकाले रकिला, "शरात्मना" खखङ्ूपेण, तदिषयकत्वन्नानेन इव्यथः ‘“arara’ सद्य- छानादिलकणं, (अभिसम्बभूव" eta: सम्यक्‌ प्राप्तवान्‌

तदेवं ब्रह्मविद्या प्रतिपादिता, wa amifaetaagar: पाधिकब्र्मध्यानजपच्लामादि कमीक््छताः मन्ता; RTA पवंममुक्षा अस्मिन्‌ खिलकाण्डे श्रभिधीयनते ते। तज एकंन WAU ब्रह्म प्राप्य्यंमन्तामिषं प्रायंयते। (९) सदसस्यति- aga ° aff मेधामया्निषम्‌"५^) दति सोदव्यस्िन्‌ Wasa कारणे सवं जगत्‌ इति, "खद्‌: तस्य, "पति" पलक- मम्तयामिणं, श्रयासिषं आह प्राप्तवान्‌ safe, wre प्राप्तवान्‌, द्त्यनया faasar शतानि: | aga सदसस्पतिं, “हुते

्राख्ग्थरूप, मनसाणचिग्यर चनाखूपस्य जगताऽनायासेन िमी- oA

'eqe Beats खारक

मिन्द्रस्य wet | aft मेधामयासिषं") | Otters जातवेदाऽपन्नन्निकंति' मम ४॥

THe मद्यमावंहड Mea दिशा fea (णमा Ar हिशर्सीज्नातवषेदा गामश्वं पुरुषं जग॑त्‌

aa, “द द्स्य' देवराजस्य, शपि ‘far, साणयम्तय्योामिरं कदा WMI | अत एव सर्वगन्धैः "काम्यं Waele, ‘aft samme दातार, ‘auf अ्ताधोतयन्धधारण्ब्ङि, wees mafafa शेषः

wy वन्हयपाधिकं परमेश्वरं प्रति centfi reeds (*)“eeraq जातवेदाऽपन्न ° जोवनं fawr few?) इति। जाते प्राणि्रीरे जाटराभ्रिखश्ूपेण विद्यते अवतिष्ठते दति जातवेदाः श्रथवा जातानत्पन्नान्‌ यजमागान्‌ तत्तत्‌- फलदानाय वेत्ति खचिन्ते निदिनेातीति जातवेदाः रे .जात- वेदः”, मदनुग्रहा्थं म्‌ उत्कषेण “दौ्यख'। किं qe, "मम, अनिष्ट कारिणे ‘frafa’ पापदेवर्ता, ‘wana’ विनाञ्रयम्‌ at विनाश तता मदथे ‘aye’ गवाश्वादीन्‌, “जीवनः दौचाचब्य 'च्काराभ्यामन्यदपि wa भोग्यजातं wae’ सम्पादय ततः सुखनिवासाथे "दिशः प्राच्याद्याः, जिवासयोग्यानि तन्तदिगन्त- स्थानानि, ‘few रेदि॥

सम्पादितानां गवाश्वादौनामविनाशं प्रा्थेयते। (a ना हिरसोजखातबेदः ° भिया मा परिपातख८९९) इति। & "जात

१० प्रपाठके खनुवाकः। कर्द

अविभदप्न आग॑हि या मा प्ररिषातय(९?। ('रधुरुषस्य विद्य avaraa महादेवस्य dates | तन्ना रुद्रः प्रचोदयत्‌ (र"लत्पुर्षाय विद्महे

देवः" ल्मरसादात्‌ मदोय॑ गवादिकं निकरतिः ‘ar दिशीत्‌' मा farwag जगच्छब्देन गवादिव्यतिरिक़्ं ग्टत्ते बादिक्रं विव- fod हे शप्र, त्वं ‘afar श्रधारयन्‌, wae ममस्यधारयिला ‘safe श्रदनुग्डायमागच्छ, तता at ‘fae’ घमधान्यादि सम्पदा, "परिपातय, सन्तः प्रापय

दत we तेषु तेषु देशेषु श्रुतिपाठा अरनधम्तपिलक्षणाः, तजर विज्नागाक्यप्रलिभिः पूर्निंवन्धनकारेद्रोविङ्पाटस्ादृत लात्‌ वयमपि तमेवाद्त्य ब्याद्यास्यामः। aa षडमिगायचोभिरा्म- प्रा्तिद्धारण्छता रेवताविग्रेषाः प्राथ्यैन्ते। तच wer विश्वरूपधरं प्रा्थेयते (९९..पुरुषस्द विद्म ° mar सद्र; प्रचोादयात्‌"(रर) द्ति। विश्तख्चदरित्यादिमन्लाक्ता विराट्‌ परुषः ‘aware’, ae, ‘TEE, खरूपं ‘fay’ जानमि, लभेमहि वा। ace aq विराष्ुपद् "महादेवस्य, खरूपं ‘Wate’ ध्यायेमः। तज Wirt मः अस्मान्‌, "इद्रः" विराद्मुपः महादेवः, ' प्रचोरचातं प्रसादयतु प्रेरयतु

अय बिभ्वदेाभिः कटारे म्टगमभयवरो सुप्रसन्ना महे्र-

* तत्पराय विद्महे arene धीमहोतिपाठे गायकवीद्न्दः प्र- fafasfa, परन्तु अादग्रपुरकेष सवच मुल्तपढेा दृश्यते

60 सेत्तिसोपे west

महादेवाय धीमदहि। aa रुद्रः प्रचोदयात्‌^°। (९५तत्पुषाय fare वक्रतुण्डाय धीमदि तन्न दन्तिः प्रचोदयात्‌ (“तत्पुरुषाय विद्यं चक तुण्डाय धीमहि ५॥

तन्ना नन्दिः प्रचोदयात्‌^९' | ("तत्पुरुषाय विद्य महासेनाय धीमहि तन्नः षणएमुखः Tater” | (रनतत्परषाय faye सुवणपक्षाय wate, तन्ना गरुडः प्रचोदयात्‌^> | ^< वेदात्मनाय fae fete गभाय Mare | तन्ना ब्रह्म प्रचोदयात्‌^<। “नारा- दत्य यागमप्रसिद्धमृत्तिंधरं इद्र mead (९०“.तत्‌पुड्वाव विद्महे ° Ux: प्रचोदयात्‌"८९५ efi नतं श्रागमप्रषिडि पुरुषाकारं महादेवं, जानोमो wags तस्मिन्‌ ध्याने अस्मान्‌ ‘UZ’, प्ररयतु॥

वोजापरगदे लका गकेत्याग मप्रसिड़ मस्तिधरं विनायकं प्राच ते (९४).तत्परुषाय विद्महे ° दन्तिः प्रसाद यात्‌”(९५) इति गजसमामवक्रतेन TIAN तुष्डस्य रत्रकलन्नादिधारणाय THA |

दन्तिः AWTS: II

प्राणादिषु प्रसिद्धपक्षिराजमत्तिधरं देवं प्रथयते O°) aR: रुषाय विद्महे ° तन्नो ARE: प्रचोदयात्‌(९०) इति भोभन- पतनसाधनपक्तापेतः 'सुवणेपचः'

# ag, Re, te AMA भाष्ये इतं |

१० प्रपाठके \ अनुवाकः। eer

यणाय fare वासुदेवाय धीमहि। wat विष्णुः प्रचोदयात्‌") (प्“वज्नखायं fan’ तीश्णदःष्रायं भोमि

तन्नौ नारसिध्डः प्रचोदयात्‌^०*। (“भास्कराय frre महाद्युतिकरायं धीमहि aat शआ्रादित्यः प्रचोदयात्‌ (ष्णवैश्चानराय विद्महे लालीलाय ate) तन्न ahr प्रचोदयात्‌*०। ("कात्यायनाय

अकाघाभं किरोराश्ितमकरलसत्कुण्डलमित्याद्यागमप्रसिदध- मृत्तिधरं देवं प्रार्थयते (९““नारायणाय विद्ये ° विष्णुः प्रसादयात्‌”(९.) eft भरश्ररीराणामुपादानरूपाण्न्ादिपञ्च- तामि नारशब्देन उच्यन्ते, तेषु Wag या BIT सुख्याःता श्रयनमाधारोा यस्य विष्णः सोयं नारायणः, समद्र जलण्यो- व्य्थंः। तथा Asa) रापो नारा हति परोक्ता wear वै मर द्धनवः। Wat AG ताः प्रोक्तास्तेन नारायणः सुत इति। ष्यावतारे वसुदेवस्य पचतवात्‌ वासुदेवः, खकोयेन वास्तवेन waaay व्यापित्वात्‌ “विष्णः'। ता एता गायच्य- fara ध्यानपरः सरं पितव्याः

हेमप्रस्यामिन्द्‌ खण्डा म्तभैलिमित्यागमप्रमिद्ध मृत्तिधरों दुगं

* ३९, R282, १६, ९०, Taal AMT यास्या सखष्वग्यपुक- अयेषु दृष्यते |

@or ahaa qos

विद्महे कन्यक्मारीं धीमहि तन्ना दुभिः प्रचो- दयात्‌" | (*“सषहखपरमा देवी शतमूला war- BU सर्व्वः हरतु मे पाप cat Vanes (“काण्डात्काण्डात्‌ प्ररादन्ती परुषः परुषः परि ७॥

वाने दूर्वे WAY सखंख शतेन GOO, Cay भरतेन प्रतनेपि सदखंण विरेाहसि। तस्थास्ते देवीष्टके विधेम हविषा ad’) “spread रथक्रान्ते

आाथंयते। (९५).का्यायमाय विद्महे ° ofa: मरचोदयात्‌""(९) tf afd वसत इति काल्या रुद्रः, एव Wed, अधिष्ठानम्‌ खत्पादकेा Vet दुगौयाः सा ‘area कुत्सितमनिष्टं निवारयति दति कुमारो, कन्या war कुमारो हति "कन्यकुमारी, “दुगिः', दुगा, लिङ्गादियत्ययः eae कान्द ष्टव्यः

अथय खानाङ्गण्डता we उच्यन्ते तज अिरसि ब्टस्तिकया ay zat धारयितुं दृष्वौभिमन्लणमन्लमा₹ (९५.“खहख्छपरमा देवी ° Zar Cage इति येयं दृष्वाभिमानिनो रेवता सा ‘A पापं हरत्‌, | BEM, ‘wean पावम- (Var RAs: "परमा" उक्छष्टा, सा देवो Graaf अतसद्ाकानि मूलानि यद्धाः सा अतमूला' तथा MATT WANA बहलमाचमच उपल च्छते दुःखन्नहतमनिष्टफखं, नाज्जचति दति दुःखम्ननाभिनोः॥

१० प्रपाठक WHAT | |

बिष्शक्रान्ते षसुन्धरा। शिरसा धारयिष्यामि cere मां पदे aa | ^८““भूमिर्धनुधरणी शोकधारिणी" | उतासि वरादेख RRA शंतवाष्ना१,८९८) | (४०)८6 w-

अथ ग्टन्तिकाभिमन््णमन्ताः, तच प्रयममग् माद | (२८.अश्- mim रथक्रान्ते ° TU at परे पदे" (९८ इति येयंश्निः लामश्वाः शरद्धिरेतवः खपरेराक्रामन्ति arg मिः “अश्व aR | श्रप्रिचयन उखानिग्मा णायष्टूखनगः।प्रदे्स्व अरचाक्रमण- बिधागादश्चपादानां श्टच्डुद्धिदेतुखं गम्यते। तथा ‘Tom रथसश्चरणेन GU सतौ Wet भवति तथा जिक्क्रिमावतारे विष्णुः खयं पदेन भूमिमाक्रा मति, ततोऽपि weal श्रश्वरय- विष्णुभिराक्रान्ते शरद्धे हे डमे Aga सब्यणि वसूनि धार- यी सतौ खामकम्म्छेतसिन्‌ मदोय शिरसा, धारिता देवो द्यातमाना तवं ‘afl’, खानां जलमध्ये wea "परे परेः, ‘THR’

दवितीयमन््रमा CO“egarfa वरादेण ° धरणो लोक- uray इति रे सिके, त्वं भमिषरूपा सती रष्ण- वणेन शतसङ्खाकबा SIRT वरा हावतारेण पे ‘saat’ RTE afa:, day कामधेनवत्‌ प्रोणएयिचो, "धरणो" षल्यार्ना धारयित, (लोकधारिणी, प्राणिनामपि धारयि

सम ल्व्धभाव्यपस्तकेख रतह्‌ लमडतासीव्यादिदलस्य परस्मिन वतते। ग्टतखनमेति Reo पाठः |

e932 तेति सेये खार च्यक

faa wa मे पाप यम्या SHEA त्वया इतेन पापेन जीवामि शरदः शतं” | aia देहि मे ufe त्वयि we प्रतिष्ठितं *५॥

afaa after wa तन्मे fave afaa तया Saat पापेन गच्छामि परमाङ्गति। यत इन्र भयामहे तत ना awa छधि। मधवच्छग्धि तव तन्न॑ ऊतये विदिषे fad जहि सखस्तिदा विशस्य- तिंटचदहा fair वशो etx: पुर Ug नः खस्िदा अभयङ्करः। स्वस्तिन wel tesa: स्वस्तिनः पूषा fae: खस्ति vere अरिष्टनेमिः सस्ति ना ठद्स्पतिर्दधातु। आरापान्तमन्युस्तपल्लप्रभ- मा धनिः शिमीवाच्छरुमाः कजीषी सामा विश्वा न्यतसावनानि नावागिन्द्रं प्रतिमानानि देभुः॥ ९।

दतीयमन्मार ५.) स्टन्तिकं eat मे ° लोवामि रदः wa?) दति स्य्ाऽथः॥

पादद्वयात्मकं चतुथे मन्त्रम (*\)'ग्ट्तिके देहि wai ufafed’ दति यथयत्‌ पष्टिसाधनं यवगेाधमादिद्रयं Tes हे “ग्टत्तिके त्वयि प्रतिषठितं'। तसमात्‌ ay "पष्ट देहि

ae _ ~! ननित * ग्टत्तिके ब्रह्मदत्तासि काश्यपे नामिमज्ितेति A, B, D, N, 0. चिडितपल्तकपाठः।

Qo प्रपाठके GATT | O04,

WE अश्वानं प्रथमं पुरस्तादिलीमतः सुरुचे वेन आवः। सुप्रिया उपमा अस्य विष्ठाः सतश्च यानि- मसतश्च faa: स्यो नाष्थिवि भव॑ क्षरा निवेशनी यच्छा नः शम्भं सप्रथाः*०। arent दुराधरषां नित्यपष्टां करीषिणों दश्वरो सवभतानां तामि- हेपंञ्चये fra?) os भजतु। weal wag) विष्णुमुखा दे वाग्डन्दाभिरिमां लाकान- नपजय्यमभ्यजयन्‌। महाः इन्द्रो AAG: पोडशी Wa यच्छतु १०

पञ्चममन्तमार (*९)“गन्धदारां amet ° ताभि- tase fer) इति। ‘at सटज्िकाभिमानिनीं रेवता, ‘cy’ afaqy शागकमेफि, ‘saga सामीष्येनाङयानि | Hla, .गन्धदारराः wwareyr गन्ध उपलसिदारं यस्याः खा गन्धदारा। wa एव गन्धवतो van दति ताकिंका अचणमाडः। दुराधर्षाः प्रतिकूलः we: श्रखुरादिभि- राधर्षिंतुं तिरस्कतंम्व्धां ‘fret सवदा गोहिधान्यः परिपूर्ण, करीषिणी" बहखेन गेमयेन ont, गेमहदिषाडि- agent इत्ययं; ‘adaatal देवतियंद्यनुखरूपाणां प्राद्ि- रेहान, ‘oat? उत्यारकतेन fray, ‘fy aa: Gat

6 8

ood | तति सधे ष्यारख्ने

स्वस्ति At मघवा करात्‌ wey पाश्चान येाखमा- दष्टं सोमान्‌ स्वरणं wale ब्रह्मखस्यते। wet वन्तं TBAT) शरीरं TMA कुसीद तस्मिन्त्सी- दत्‌ येँ्मान्देष्टिं। चरणं पविच वित॑तं पुरासं येन यत्तस्तरति दुष्कुतानि तेन पविकरेण शवेन पूता अतिपाश्मानमरातिन्तरेम। सजाषा इन्द्र BATT मरुद्भिः सोमं पिब टच्दन्दूर विद्दान्‌। जदि शु? TURN नुद्‌ खाथाभ॑यं Bale विश्वत नः८*५। Ee मिचान आप्‌ आषधयः सन्तु दुर्मिचास्तस्म मूया- सर्स्मान्दे्ि यज्व वयं fea) “snd fe at HAART ऊर्जे दधातन ११।

नाभिदघ्ने जणे प्रविश जलाभिमन्ल णमन्ल माइ (*५)..सु- मिना आपः ण्यं वच दिशः" ५५१ दति षा war: ‘QTT;’, ता एताः, तण्नन्या त्रोहि यवा चा षधषः,' "नः' Wert अति, "सुमित्रा, छानपानभोाजना दा वनुकूखाः, “WAY व्यः ' अचः, * ष्यखाक्लवन्पचतुषुं मुलपुसतकेषु खङ्कगनक्रमेव मन्ना लिखिताः | परन्तु भाष्यकारः प्रथमं 8७ मन्व व्याख्याय ततः oy मग्नं SATs रवा मन्वक्रमख्यापनाय माष्यपाठयतिक्षमः अतास्ानभिः।

१० प्रपाठक \ Waa | 99७

` भरेरलाय wat) या षैः शिवतमा रसस्तस्य भाजयतेह न॑ः। उशतीरिव मातरंः। तस्मा अर क्- माम्य यस्व छषयाय जिन्वथ पे अनयथा मः८*९। Oedupry ee wre तीथं A देहि afar) यन्मया भृक्तमसार्धुनां पापेभ्य प्रति- ग्रहः“ Ope मनसा वाचा WAV वा दुष्कृतं छतं AA इन्द्रो वरुणो दहस्पतिः सविता च॑ पुनन्त्‌

SHY दषं कराति यसिंख ‘az’, दषं कुर्मः, उभयविधाय we अच्वे, मे 'दुमिंजाःः मरतिकूलाः, भूयासुः" खान. rary च्वराजोणदिमत्पादथम््‌ | 7

एतेर्मन्लेरभिमन्वितां स्िकामनुलिण गद्यादिजलप्ररेन् जला धिपतिप्रार्थनायें मन््रदय माइ (*०“डिरण्छश्एङ्गं वदद ` Tare afro) |) Ce मनसा वाचा ° पनन पमः oa) दूति सुवं मणं yan उपग्यं खितं ged we war “हिर ्यष्टक्गः', तादु धं ‘aed जला धिपतिं, ‘cay चरनुद्धाथे प्रज्नोनि। meat वरणस्तं मथा "वाचितः' प्रायिंतः खम्‌, are चरवतरण्सानं, ‘ate’ fay, ‘a- साधूनां पाप्मा, we (मघा यङ्गुक्त, तथा “पापेभ्वः'

पापिनां सकाशात्‌, श्रतिग्रहः", “च, चः रतः अन्यदपि 6 B 2

eon वेन्तिरीे च्ार ण्यक

पुनः gat | | "°नमेोऽग्रयेऽपुमते मम इन्द्राय नमे

वर्णाय नमे वार्य HAST १२। ५यद्पाडः कूरं यदमेध्यं यद शान्तं तदप॑ गच्छ

aq’) “फअत्याशनादंतीपानाद्ख waren fas-

‘ay ‘ga’, mad वाचिकं कायिकं वा रमितं ‘a’ मदोयं, तत्‌ सम्ब इन्रारयोा देवाः तदा तदा “पनन्त ब्राधयन्त्‌

जलावख्ितरेवान्‌ प्रति गमस्कारमनग्धं दभयिति। ““*<गमो- TaGHA ° वाद्यो Marz इति श्राप were सन्ति सथं agar’ जलमध्ये निगूढ cae: | तथाविधाय, "अद्रय, ‘CRT aqua’, aquoay, जलाभिमानिरेवताग्वख ‘TASTE

निमव्वगप्रदेभ दुटेजलापनयनमनग्तमार O°) “agers KT ° तदपगच्छ तात्‌”(**) इति। “wat, सम्बन्धि “aay “AY? रूपं, मरणकारणम्‌ ्रावक्तादिकं, ‘a, “्रमेध्यं' निष्टौवनादिद््ट cay श्रपि “प्रशान्तः वातङ्ञेभ्रादिजनकं, तत्‌” समप, wenfe- AMAA अपगच्छतु

निमखष्ञन मन्लावाड (५२..शअत्याद्ननादतीपानाद्यख ° afe- भा waa’) “)“greaqrar विरजः ° गच्छद्‌ WTas-

१० प्रपाठके अनुवाकः | eee

Via) तना वरुणा राजा पाणिना wWaang*” | ^“राहम॑पापा विरजे निर्मुक्ता सुक्तकिस्विषः। ना- कंस्य WAN गच्छेद्रह्म॑सलेाकतां ५, any Fea: Yaa?) gat A गङ्ग यमुने

Saat Oefa देवपिद्रमनु्ादिय श्चमतोत्य भक “शरत्या्ननंः | रेवर्षिपिदरतपणमतोत्य aaa “wit उच्छास्त्वर्न्ी थः पमान्‌ तसात्‌, या “धनप्रतिग्रहः'। एतेरत्यश्रनातिपान- quia: शन्यादितं यत्‌ पापं मे मदीय, ‘av से, ‘qaqa राजाः waar, aaa "पाणिना", श्रपनयतु ततः पापरहितः “शाहं, रजागणरदितः, शषारकारणरागदषादि रोषात्‌ ‘fram: 1) अत एव श्रगृष्टास्यमानः पापरहितः खगं स्छापरिभागं, च्रारद्य, wee हिरष्छगभेण समानभाक़्लं* “गच्छेत्‌, गच्छेयं

तोयग्तानां गङ्ादिगरौनामावादनमन््रमाहइ |) “gay मे गङ्गे यमने egy waa) इति ₹हे गङ्गाद्या मचः, यूयं, पर्ष्यायादिभि्मदयेभिः ay ‘a’ मदीयं, ‘ca ‘ara Vey, रण" इरएत wat तज श्राखचतः भ्रागल्य जघ तद्‌दारेण मयि खम्वेता भवत | 'गङ्गायमनाखरखत्थः',. afegr 1 ‘safe’, इति नद्यन्तरस्छ सम्बोधनं ‘Aer,

* समागजेाकत्वमिति ते चिङििपुखकपाठः।

=< Rorgqe areas

सरखति Wale स्तोम? स्वता परुष्णिया | afer या म॑रुदपे वितस्तयार्जीकीये शर्या सघामया५०। (भ कतं च॑ सत्यं चाभींडाशपसेष्यंजायत। तते TPT: जायत्‌ ततः समुद्रा BUA: १६ समद्रादः्शवादधिसंवत्सरोा श्र जायत। च्रहारााखि विदधदिश्र॑स्य मिषता ait) सय्यीचन्द्रमसे धाता यंथापर्व्वम॑कल्ययत्‌। दिवश्च पृथिवीं wreafte-

न््रार्नेकोयेः, दव्यन्ययोर्नद्चाः सम्बोधनदयं। “qeferer आसि- क्रिया वितस्तया सुषमया” शति पदचतुष्टयं eater नदीचतषटयषा चकं |

जसे निमद्मस्य प्राणायाभायमचमर्षणडक्रमाह | Osea ai चाभोद्धात्तपषः ° दिवश्च एथिवों चान्तरोवमचो सुवः ०५५) दति। छतं मानसं यथाथेषड्धल्यनं। “खत्वं वाचिकं यथार्थंभाषणं | ‹ख'काराभ्या मन्यदपि भरास्वोयं waar समशोयते। तत्‌ ay miter’ अभितः प्रकाश्नमागात्‌ परमाकममः, उत्पन्नं कदा समत्पक्, इति उच्यते ! 'तपसोचिः खषटव्यपयणले GIA तपषः Gel AVA ददर सव्वमटजत इति भुष्यन्तरात्‌। Ta श्चानमयन्तप इति शुल- MATS | "ततः खप्रकाघ्नात्‌ परमे रात्‌, “राजिः” उत्पन्ना

१० प्रपाठके खनवाकः। ext

wat gh” Ong थिव्धा wel: स्वमान्तरि्ठ विरदसी। care स्तद्‌ ae: पुनात्व॑घमधेः CT aay e : ! ° | < १४०) पुनन्तु वसवः पुनातु वरुणः Tara! gy भूतस्यं Ws भुवनस्य गोप्ता रष पुण्यहतान्‌

अद्ेष्येतद्‌ पलच्णं (ततः तस्मात्‌ परमेश्वरात्‌, “समुदः”, SUG | सामन्याक्रखख* सवणादकरीरोारदध्यादिविग्रेषमभि- मरत्याषववशरब्देन पुनविशेव्यते। श्रवान्तरभेदयकात्‌ समुद्रात्‌", “अधिः we, समद्रोपलकितिः weg: कालः समुत्पन्ञः। उत्पादकः परमेश्वरः, अ्रराराचेापलक्ितान्‌ eA काल- fawara, “विदधत्‌ जन्‌, "मिषतः" जिमेषादिय॒क्स, ‘fa- ae’ ude प्राणिजातस्य, ‘avy खामी wat, वन्त॑ते। amg, ‘war परमेश्वरः, garfegaa, श्यिव्यादि Gray “यथापूर्वः witawer we यादृशं रूपं argwa- नतिक्रम्य, “शरक ष्पयत्‌' auarsg सम्पादितवान्‌ दिवश्च aura ‘games भेगविश्चेषो faafea:

अ्रघमषणं BAT तत ऊध्वं मव गाइनायास्ठिख wer दर्शय ति। ५८).“यत्‌ एथिव्या ° पमालचमषेणः"५० ^ ०^“एष तख मध्ये ° र्ट्यारिण्लयं'०५०) ५५०) “द्यावाष्थिषेोः °

* समानगोक्छस्येति F तिडितपुशक्षपाठः।

१. ~ | तेनिरीये आर च्छक

लोकानेष AERA” "०द्ावीष्टयिव्धाहिर्‌

सुवः सर ब्रि्ञासि"*५८) इति “एथि्यां', व्तमाना्नां were "खं रजः खकोेयं पापं, ‘aq’, अख्ि। MTA खम्बता- म्तरिशल्ाक, ‘fatreay विषेश रोदस्यद्यावाप्थियोाः, च- त्पापमस्ति | wa रोदस्योः एथक्‌ उक्षलात्‌ एथिर्यां दतिपदेन डधमेरधस्तादर्तमानः warwerat विवकितः। = warafe छाकेषु तन्त ष्वक्ान्यमुभवताम्‌ WAS यत्‌ पापम्‌ ANY, “Ae ad पापं, तदगुष्टाठन्‌ (मान्‌, अरां, "वरकः", पुनातु, ज्ञायत्‌, पापं विनाश शटुर्धागस्माम्‌ stig कोद वर्णः, “आपः जलखामिलेन तद्रूपः wats awafa विनाशयति दूति ्रषमर्षंणः' argy:, ‘Ca’ वर्षः, Ware’ अतीतस्य, ‘gare’ प्राणिजातस्य, "गत्ता रकिता। तचा भाव्यस्य, भविय्यतापि waa: Ara’) “एषः, वरकः, Te sat? च्योातिष्टिमादिकारिशा, 'लाकाम्‌", प्रयच्छति दृति सेषः “एषः वर्णः, ‘wary’ स्वंप्राणिमारकस्व यमखछ, क्ब. fart .शिरणएसयं' trafand, पापिनां प्रयच्छतोति wa: यज हिरण्मयं, ब्रह्माष्डरूपं, "सुवः" गे्ब्दो ऽभिधेयं, “चावा- waar दुख क्डलेकयोः, “संचितं प्रवन्तते। ate,

१० प्रपाठके अनुवाकः eck

नः सुवः सशिंशाधि*८। "आद्र ज्वलति ्यो- तिंरहम॑स्मि। च्यातिज्वलति ब्रह्मादमस्मि | येाडमस्ि जद्याहमस्ि अहमस्मि ब्रह्माहमस्ि। अदमेवाह

‘a’, त्वं ‘a’ अस्मान्‌ प्रति, ‘ga’ arg खर्गलाकं, ‘dfuwtfy’ सम्यक्‌ WETS

दति तिभिः खगम: शञातवतः पुष्य आचमना्थे array Cag wef ° मां जामि ere दति यत्‌ एतत्‌ weaned Wy’, तदेतत्‌ खाधि- छा ग्ेतन्येन ‘safe प्रकाशते तख अधिष्टानरूपं “ज्यातिः', cavafa’ रेरे थादिभ्या विवेचितसख् मम तदेवाधिष्टान- चेतन्यं UST द्यं; तरेव उपपाद्यते, श्यातिख्यखतिः, TEM तत्‌ “व्यो , wea शतो 'व्यातिरहमस्िः, दति वाक्येन °्रद्यादमस्िः, tam भवति, we qafag® जोवात्मन wet विमाभ् रूपा न्तरस्य ब्रह्मलखच्णस्व प्रा्भिभवति किमु arw पगा जवः, safe’, एव इदानीं “we ayia’ वरता ayaa मयि पृव॑मन्ञानाण्णीवत्वमारोपितमासीत्‌। सिम ware विवेकंनापनौते सति aaa: पृवसद्धमव “AY -

wet cert श्नभविता “श्रद्ि, नमतु नूतनं किञ्चित = * yafagia जिङितपुरतकपाठः। 5 ©

+

ecg तेनिसेये आर गणक

मां जामि aren) ““शअका्यकाययैवकौर्णे स्तेने AUC गुरुतस्यगः। वरुणोऽपामघमर्ष॑णस्तस्मात्पापात्‌ TAA” | Ceara माः राद यस्व प्रवदन्ति

ब्रह्तमागतं तस्मात्‌ “Wea,” श्रहब्रह्मभावान्‌भवबेलाया- मपि* पृवसिद्धाऽदमेव तु यापित्यश्भिष्यानवदु चरितं age | TEE: ‘WY, WEI ‘al’, जददेमि' seca अक्लिपामि। efanztraTa] ‘erwin: | मट्‌ दव्तिभ्यो Zaar we- wey ufaena इत्यर्थः

श्राचमनात्‌ ऊर्ध्व पमर्पि खाने मन्तमाड्‌ ५९)“ काय्य काय्येवकोर्णँ ° तस्मात्‌ पापाप्मसुश्यते"९९) दति। अकार्य ्रास्तप्रतिषिद्धं कलश्जभचणादिकं, amg We यस्यास "श्रकार्यकारेः। प्रतिषिद्धस्तीगमनवान्‌ श्रवकोर्णी,। wrg- खुवणंहन्ता "स्तेनः" वेदवेदाङ्गविद्‌ ब्राह्मणः, गभो वा भुषः, तं न्ति दरति ue गृरुद!रगामी तु गरूतन्पगः'। एतादशपापकारिणम्‌ श्रपि मां श्रघम्षेणः' पापविनाशकः, ‘sop, खामी "वरुणः", "तस्मात्‌" खवंस्मनात्‌, "पापात्‌", भ्रमुच्छतेः मे चयति ti

रदस्यपापयायं लाममन्तरमाइ (COO Ire मार

* ay ब्रद्यत्ानभववेलायामिति 7, चिडितपु्तकपाठः। ey ब्रह्धतज्वानभववेलायामिति E fafsaqeaats: |

१* प्रपाठके अनवाकः| ory

PATO" | Cerner: प्रथमे विधर्मन्‌ जन- यन्‌ प्रजा BIA राजौ Sal was ्रधि सानो अव्ये युत्‌ सामे AST सुवान इन्द्‌ 4९ १५ A

° पमात्वचमषेणः००५(९९) इति रजः" रजःपापंख, मिः Bawa, We, Gal रे रेव “त्वं, तत्पापफलग्डत-यातभगया ‘at रोद यस यद्यणेतन्तवेाचितं तयापि "घोराः" बुद्धिमन्तः, शास्तपारङ्गताः, माममग्टहृत एवं ‘Hagin’ तदीयं वाक्छ- मुदाहियते। ‘waa वञिष्ठमुख्याः, एनं खागकारिणं ‘qaay RIVA | तथा “वसवः, अष्टबङ्खुयाकाः, एनं “TA "वरणः, अपि एमं पुनातु" श्रघमषेणः' पापविना्रकाऽन्याऽपि देवः, एनं ‘vag’! एवं धीरोमेदद्धिरनग्टडीतलात्‌ दृश्यादिभिः पूतं मां त्वमपि यमदेव मा बाध, श्रनुग्टहाण, THU: | wimg 8 amare) (Omer: प्रथमे ° aad सुवान cee) cfs अमुद्रवत्‌ प्रोद़रवात्‌ ख्मोद्‌ाख्यपरमानन्द्खभावत्वात्‌ वा समुद्रः परनत्मा, सवं जगत्‌ “MURTY WRT MATA, व्याप्तवान्‌ fa कुर्वन्‌, ्रयमे' खषटेरादिकाले, श्रजा जगयम्‌? कोदूशरे प्रथमकारे, * भाव्यपृस्तकदयष्टतमूलपाढे प्रवदन्ति धीरा इस्यात्तरं पुनन्तु ऋषयः पुनन्तु वसवः पुनातु aaa: पुनात्वघमषेण इत्यधिकः os: |

चधखलन्पचतुव्वपि मलपुरतकेषु नेष पठा Twas | 5c 2

७८८ तैत्तिरीये खार खक

परस्तात्‌.“ | यशः." | गुहास्‌ | aa” | चक्रत्‌ wera धीमहि" | arearexera Tae परि" प्रतिष्ठितं . देभुः weg’, cara” | द्व CO | ऋशवः(\९) | qa’ | राजा, रकं (९४) |

शद्रे सद्रश्च दन्तिश्च नन्दिः षशमुख रथ

गरुड ब्रह्मविष्णु नारसिः₹स्तयैव

sifganstre दुर्गि aie डद शाम्भसि |

(१)। F(R) व(३) ख(४) म(५) सुई)

वे(9) AME) ae) भा(१०)। A(ee) का- त्यायनाय(१२)

"विधर्मन्‌" प्राणिभिः gare श्रनुष्ठिता विविधा धर्मा afer काले फलदानां उद्ाध्यन्ते, सोऽयं विधौ तस्मिन परमात्मा ‘Yate’, पाखकलात्‌ ‘tr’: खमक्रानां कामानां वषंणरेतुतवात्‌ ‘ear few, सर्वच व्यान्नवाम्‌। किञ्च। शाने" साने, पवंतपाश्ंभागे। sepa? तं we- गिरिः इद्याचखत दति अवणात ब्रह्मावबाघथेग्या रश गिरिः, तदवयवः सानुः, इदयपष्डरोक, aq "पवि" arg- देहावयववदुच्छिष्टसयश्ादिदेषाभावात्‌ श्रदधं“श्रभि' पडवार्थहे- ष्यानख्ागत्ात्‌ दतरा वयरेग्योऽ्यधिकं, Haya थादृकाम-

१० प्रपाठके GAIT: | exe

mates सुमवाम साममरातीयते निदं wife aii नः पषेदति द्गशि विश्वा नावेव सिन्धु

वनस्य पागस्य Yara “रव्यं” हिमवत्प॒श्चा गाया ब्रह्मविद्या- भिमाभिरूपलात्‌ गेरोवाचक उमाद्ब्दो ब्रह्मविद्यामुप- woafa | wa एव तखलवकारोा पिषदि ब्रह विद्यामृजिप्रष्लावे जह्मविद्यामृन्तिः पञ्चते, बहगेोभमाना हु मां हेमवती हवाच इति। तदिषयः परमात्मा तया उमया ay व्षंमागलात्‌ ‘May’, खच साना इदयपृष्डरोके “टृरत्‌' wy यथा भवति तथा, वादे" afg प्राप्तः, 49 श्रवि्याटतलेन सद्ुचिता mart wat तख्छामविद्यायां विद्चयापनोतायां ब्रह्मुलाविभा- वात्‌ ASE इव AAA CMG) सामः, "सुवानः" Maret धमाधमयोः मेरकः, “इन्दुः फलदानेन चन्द वर्‌ाइारद्ेतुः॥

अ्रयाजिष्टपरिहाराथवेन जणा मन्त्रा VaR) तज्ेका- म्दचामाइ «| Cage दुनवाम ° गवेव सिन्धु दुरितात्यप्मिःः ८०) cfs वेदांसि वेदनानि arta तानि SaaS BAA WT: Biss जातवेदाः, qua संख्तेग्रे पञ्चान्तदा तदा कन्लव्यविषवाणि शज्ानान्यत्पद्यन्ते, तस्मे ‘MAS | यागकाले Waray ‘Sra’, सुनवाम अभिषुतं करवाम। खयं सर्वं afm दति वेदः afy:,

exc तेकिरोये खार णवे

द्रितात्यभिः^५। (^“तामग्रिवलों तपसा serait वैराचनों कर्मफलेषु get) ott देवीर शरणमहं प्रपद्य सतर सि तरसे aa) Ogg त्वं पारया

"~~~ ~~~ ~

च॒ श्ररातौयतः श्रघ्माखरातिलं weafaega: yar, ‘fazufa नितरां भस्मोकरोति। fag, ‘a afer, ay sara, ‘faa दुगाणिः शवा woe, श्रतिपर्षत्‌' श्रतिश्रयेन arfaaaty, cae: 1 faqs यथया लाके (नावा, ‘faay समद्र, aifanercafa, तथा “afar, दुरितानि, auf, श्रतिश्येन तारयति इति wa: 1

दितीयाग्दवमार। (O“arafgauraqet ° सुतर ava war) इति येयं नवदुगा करादिषु मन्लनास्तेषु ufagr, ‘at दुगां ea, श्रं अरणं ww कोद श्रग्निसमानवर्णा, ‘ager खकोयेन सन्तापेन, ‘aaa’ we- च्छन्द न्तं, विशेषेण रो चते खयमेव प्रकाशत इति विरा चम, परमात्मा, तेन दृष्टलात्‌ ‘atte’, (कर्मफलेषु स्वगपद्ररु- पचादिषु निमिन्त्छतेषु, जटा" उपास्कसेवितां ₹हे “सतर शि" सृष्ट संषारतरणे हेता देवि, ‘aww तारयिश्ये was, ममः, शस्त ll

दरतोयाण्टषमा | (९९)““अप्ने वं पारया ° तमयाय war (tO इति। हे wa ‘aa,’ स्तातव्यः, ‘a’, ‘wana’, 'खस्तिभिः,

१० प्रपाठके खनुवाकः। ose

नव्या Haat खस्तिभिरति stifa विश्वा | पश्च पथ्वी SEM उर्वीं भवा तकाय तनयाय war | “Ofaatfa At ater आतवेद्‌ः सिन्धुत्र नावा दुरिताऽतिपरपि। अमन च्चविवन्मनंसा casa

केमकारिभिः उपायः, ‘fag दुभ ष्छति' सवौ श्रापदोऽतिशयेग हःयित्वा, पारयः SITS परतीरन्नय "नः, THA, त- meray ‘uy या निवासयोग्या पुरौ सत्यपि, एटयिवी, सा विस्तीणा भवतु। उर्वीः सर्व॑स्य निष्यादनयोग्धा शमिरपि, ‘asa’, भवतु lay Aaa तनयाय Wawra तदोय- पचाय च, शयोभवः gew faxfaat भव

"चतुर्थोग्टिचमाह (९५ विश्वानि ने दुगेहा ° बोध्यविता तनूनां ९० दूति हे “जातवेदः, SAE सवेासामापदाम- पन्ता, लवं “विश्वानि दुरिता' स्वाणि पापानि, ‘ara’, “सिन्ध न' समुद्रमिव, "नः" sera, “श्रतिपषिंः अरतिश्येन तार- यि हे aa, “श्रचिवत्‌' श्राध्यात्मिकादितापन्रयरदितत्वेन अत्ि्रब्द वाच्ये जोवनुक्तो महषः, “waa भृतानां द्यां कुर्वीत मानवः” इ्येतच्छाप्त मन्धत्य, “wa सुखिनः सन्तु aa सन्त निरामयाः” wad मनसा यथा यथा, षवदा भावयति, तथा लवमपि "मनसा, गृणानः, गणान्‌ उारयन्‌ भावयन्‌,

Of See area’

बेध्यविता तनना. (=पतनाजित्‌ wear मग्रमभरिर gaia परमात्सधस्थात्‌ | नः पदति दगाणि विश्वा area अति दूरितात्यभिः.“॥ (Opafa Hatt अध्वरेषु सनाञ्च हता नव्यश्च af) खाश्वाग्रे तनुवम्पिप्रयखास्मभ्यशच्च साभगमा- are | गाभिर्जष्टमयुजा निषिक्तन्तवेन्द्र विष्डो-

mata, (तननाम्‌", श्रविता रिता wet, बोधि qe, घावधानोा भवेत्य्यंः

पञ्चमोग्ध चमा (५८““एतमाजित खदमानमग्रभभ्निरः ° अरति efrrrerfar इति एतना परकोयसेना जयतति “एतना जित्‌", तं, अतएव “ख मानं बरषनमिभवन्ते “उग्रः भो- fad, “afi? "परमात्‌' उत्कष्टात्‌ “सधखात्‌' खकेः wet खरावम्ानदे त्नात्‌, “eae श्याम इत्यादि पुर्ववत्‌ | fag “श्रग्निदवः, ‘aay’ स्मरपराधान्‌ waare:, “अति दुरिताः अतिश्यितानि पातकानि ब्रह्महत्यादोनि अतिखङ्न- यतोति शेषः

षष्टी खमा (९९८“प्रन्लाषि कमशो ° शाभगमाव- wert? दति हे अग्ने लं matey aig, “iy सत्वः सम्‌ ‘a! सुखं, ‘marie’ विखलारथसि ware कमेफखद्ध दा- तापि खन्‌ “दता, हामनिष्यादकः, “नव्यः, स्दत्याऽपि wert “बि

१० प्रपाठके TAIT: | OER

रनसब्रेम | नाकस्य wwafwaraar वेष्णवीं लाक इड Alsat | afm, watt अनु° १॥

अय दितोयाऽनुवाकः |

ny wire स्वाहा भुवे वायवेऽन्तरिक्षाय TET सुवरादित्याय दिवे खाहा भूर्भवः सुव॑अन्द्र- सोदसि, ane तिष्ठसि war & ‘aa’, ‘ate’ खकोया- मपि, ‘aq’, ‘fanaa’ श्रष्मदोयदविषा प्रीणय, ततः “श्रस- wey, Saw’ ओभमभाग्योपेतल, “wane सर्वता रेदि

दति सायणशाचायग्येविरचिते माधवोये acres यल- रारण्यकं दश्मप्रपाठके नारायणोयापरनामधययक्रायां afy- क्धामुपमिषदि प्रथमोाऽमवाकः॥

अरय fadtarsaara: | wa हेमाथासमहाव्याइतिसञ्न्नकाम्‌ werare) ()azrz- wa vfaal ° aya: gate इति aye: खुवरोमिति Fife पदान्यव्ययामि तानि व्यस्तरूपेण waged मन्तचतुषटय रूपतां * प्रतिपाद्याग्धादिदेवताप्रतिपादकामि तया सत्ययमयंः VITA | भूः इत्यनेन मन्तरेण प्रतिपा्ाग्मये, TAA

* चतुरुयपरतामिति चिितयुखतकपाठः। 5 2

A ~ ~ O22 तत्तिरीये खार स्के

मंसे दिग्भ्यः खाहा नमा ei: खषा पितृभ्या we Fat” ^ अनु° 1२

प्रतिपाद्याये “एथिव्ये, ‘arer खुडतमिदं दरवयमस्त इति। एवमुत्तरेष्वपि fag wey यव्यं श्च द्रव्यविशेषस्यानुक्रतात्‌ सवंहामसाधारणएमाच्यमेव यमित्यवगन्तव्यम्‌ weafaiqen- भुक्तालात्‌ पापश्योऽवषाधारणं फलं eet) wef aaa इत्वा We NHS "नमो देवेभ्यः, ef weer fata पद्चादचिशाभिम्‌खः aut पिषभ्यः', इति were. तिष्ठते। “खधा'शब्दः frefrd भमस्कारा दपचारं gai “wie: सुवः", इति लेाकचवयेऽपि पापरदहिता भवामि “ॐ इत्यव शब्दः अङ्गोकारवाचिलात्‌ तच तजाचिता्थाङ्गोकारं प्रतिषाद- यति ¦ नारायषणल्येनेशरेण मुनिना वा दृष्टव्वारयं प्रपाठका नारायणीयः॥ `

दति सायणाचायविरचिते माधवोये वेदाथंप्रकाजे यजुरार- ष्टके दश्नमप्रपाटके नारायफीयापरना मघेययुक्रायां याञ्चिकया- मुपनिषदि दितीयोऽनुवाकः

gacu aia शति B, J, N, O चिडितपस्तश्षचतुङ्यपाडठः। twHeay चतुषु मूलपुख्तकेष भूर मये efuy xaaqee- तीयत्वेन परिगबितः। परन्तु माष्यकारेलायमनुवाका हितोबत्वे utc wie: | t एतं पाप्रच्योऽज साधारं कलमिति Q fafsaqeadi: |

१० प्रपाढक्षे * अमुवाकः | <

अथ ठतीयाऽम्‌वाकः | | ("0 सूरन्नमग्रये wearer ware वायवेन्तरि छाय खाहा सुवरन्रमादिव्यायं दिवे सवाहा मूभवः सुवरन्नं चन्द्रमसे दिग्भ्यः सवाहा नमे Maw |- था frat भूर्भवः सुवरन्नमोम्‌ अनु” श्रथ चतुधाऽनवाकः Vans एथिव्ये महते खाहा सुवे वायवे चान्तरिंश्चाय मते खाहा सुव॑रादि-

श्रय हतोयाऽनुवाकः | अरन्नस्दद्धिकामस्य तेष्वेव मन्लेषु पाठान्तरम | (५,भूरन्नमभ्रये एथिव्ये ° सुवरन्नमोम्‌" (९) इति waza खाङतमस्तु | wag ‘ae’, ‘Tey प्राप्नोमि, दत्येतावानेव विशेषः दति खायणाचायविरचिते माधवोये वेदांप्रकाभे यजुरार- GH दअमप्रपाटके नाराय्णोयापरना मघेययुक्षायां याजजिक्या- सपनिषदि दरतो याऽनुवाकः॥

अथय चतुयाऽमुवाकः | प॒जाकालख पगरण्यन्यपाढमाडइ (\,.भूरप्रये ° खव-

मेहरोम्‌""८९) इति (महते Greta cera, वा fere- 6 ०2

eee Aaa qrcws

ar fet महते खाहा भूर्भवः GI

wa \ दिग्भ्य ०५, “J

मसे Wang दि महते AI नमा दे-

वेभ्यः स्वधा पिठ्भ्ये। भूरुवः सुवमंहराम्‌५ अर्नु°

अथ पञ्चमाऽनवाकः। ("पाहि ना अग्मन खनसे साहा पाहि ना विश्व-

mira, “च'कारेसन्तदेवतानां सेवका देवाः ufeawa ते- भ्याऽपि खा ङतनिद्युक्ं भेवति 'मडरोम्‌' पूजां परा्नवामि

दति सायशाचार्यविरचिते माधवीये वे दार्थप्रकाओे यजरार- Ua Wasa नारायणोया परनामधेययुक्रा्यां याञिक्य- मृपनिषदि चतुथाऽनुवाकः

अय पञ्चमोऽनवाकः

पव॑ भूरग्नये TMAH ख्वंसाधारण्णाः TIEN होम- मन्ता उक्ताः। श्रय प्रतिबन्धनिवारणेन AA ese Raven उच्यन्ते। “are ने प्रे ° अतक्रता @rer) fa रे श्रमे, "नः" saa, "एनसः" ज्जानप्रतिबन्धकात्‌ पापात्‌, ‘atte’ रख तम्यमिद खाङ् तमस्त॒ | मः ' sara, “विश्व वेदसे" कत्सतश्चामसिध्य्थे, ‘af तत्छाधमसन्पादगेन पालय, तदथ तुभ्यं ददः खाङतमस्ठ विधवे भागं Af: विभा रेव वसु धनं Gene: शेयं विभावसुः। & 'विभावशा,, ‘ay

~~ १० प्रपाठके SAAT: | ७९५

वेदसे स्वाहा यन्तं पाहि विभावसा खाहा। सर्वं पाहि शएतक्रता SITET”

"पाहि ने ग्र रकया पाद्यत दितीयया। पा- ऋज ततीयंया पाहि गीभिंशतरटभिर्वसो खा qo ५॥

श्रय TAT: | OMS ATITA विश्वरूपग्डन्देभ्यग्डन्दा\स्या- विवेश wary fuant प्रोवाचेापनिषदिन्द्रौ ज्येष्ठ

विविदि षारेतुलेनास्माभिरनष्टौयमानं, "पाहि" fafiia षमा गोत्वा पालय | श्रतसद्याकाः क्रतवे Varig भिष्याद्यन्ते साऽयं wag?) रे शतक्रतो" ‘wa? ज्ञानसाधनं EME दिकं, "पा डि'॥

दति साचणाचायंविंरचिते माधवीये वेदार्यप्काभे यज्रार- wa दश्रमप्रपाठके नारायणोयापरमामधेययृक्रायां या्चिक्या- म॒पनिषदि पञ्चमोऽनुवाकः

अरय षष्ठाऽनुवाकः। श्रथ न्ानप्रतिपादकशत्छवेदान्तप्राक्भिकामेन GY मन्तमाइ। (९).यग्द्‌ न्द साग्टषभः ° भुवः सुवच्डन्द्‌ Ba) दति | ‘aq: प्रणवः, न्दा, दानां मध्ये, “waa अष्टः, 'विश्वद्ूपः'

* रखतन्मग््रस्य भाष्यं नालि | | + 8, १, 7, 0,2 fafsaqem सचा farsa डति ats: |

eed तेत्तिरीखे खार च्छक

इन्द्रियाय eft नमे देवेभ्यः au fama बू भवः सुवग्डन्द्‌ ओम

कर्वजगदात्मकः, एतद्ेदसारलं विश्रूपल ञ्च सां हित्थासुपनिकष- दि प्रपञ्चितं तादः प्रणवः ‘wera: वेरेग्बः, भ्रदुभूत- दूति शेषः| वेद्‌बारलेन प्रजापतेः प्रत्यभादि्यथः। सः पनः ‘enti गाचश्यादौनि, ्ाविवेश'। इन्देभिरुपखकितेवु BBY TAMA: | तथाच प्रपञ्चसारेऽभिदितं शरश्च तु वेदा- दितवात्सवंमनूां प्रयच्यते ज्ञादाविति तेन awa प्रतिपा ‘ERY परमेश्वयेयक्रः पर मात्मा, "उपनिषत्‌ प्रोवाच" खपनिषदं ब्रह्मविद्यां सर्ववेदान्तसिद्धां omar) MTA इन्दः, “सतां fay सद्भिः कमीगुष्टायिभिरुपाखकश्चा निभि प्रापु अकाः, ‘ae, कारणलेन warm) किमथे विद्यामुक्रवानि- wad “पिन्यः, 'वौणामन्तसखा्ां fawrant, ‘efx याय' ज्ञानसामथ्वाय, watse त्मतिबन्धनिवारणाय Saw fama, 'नम.सकरोमि। aya सुवरोम्‌ लाकचयावखि- ताम्‌ प्राज्नोमि। रेवानिति Re: एतरेवाभिप्रेल्य केचिद्‌ गवः wren च्रामिति पठन्ति

इति सायणाचायविरचिते माधवोये वेदार्थप्रकाञे यज रार्छके दशमप्रपाढक भारा वकोकापरनामधेययुक्तायां याजि कामुपनिषदि षष्टाऽनुवाकः

eS EES

१० प्रपाठके < अनुवाकः | ९९9

अथ सप्तमाऽनवाकः | (“नमे ब्रह्मे धारणं मे अरूवनिराकरणं धारयिता भूयासं HUA: खतं मा STE ममामुष्य आम्‌? अनु°

अयाषटमाऽनुवाकः।

(“ऋतं तपः सत्यं तपः रतं तपः शान्तं तपो दमस्तपः

श्रय स्तमोऽगवाकः

श्रथ Gaal वेदाना मविस्रणाय जयं मन्तम्‌ | 8) “rat wee ° ware sre’) xf ‘aya’ जगत्कारणाय, “नमः, “श॑स्त तत्‌प्रसादान्मदीये चित्ते ग्रन्थतदथयाः शधारणं,, eg.) "निराकरणं विश्मरणं यथा भवति तथा, ‘ure यिता ware’ “wae” दृत्यं WIAs "मम, “RUT, afafatamraries यदा कदाचिदपि श्रतं, श्रासीत्‌ awa हे देव ‘areng’ मा विनाश्य तताऽर ्राम्‌' भर्या, खिर धारणमिति जेष;

इति साथण्ालायंविरचिते माधवोये वेदाथप्रकाञे यज- रारण्यके दश्नमप्रपाठके नारायणो यापरगामधेययुक्रायां याज्नि- कधा मृपनिषदि सप्तमाऽमुवाकः

-9

gee afage यार रक

शमस्तपो दानं तपो यत्न तपो भूमुंवः Ganga aan) ्रनुण्८॥

अयाष्टमाऽमृवाकः |

अथ ज्ञानसाधनं यन्षपसिन्तेकाग्यमस्ति “मन सखेद्धियाशा श्च Bary परमन्तपः'" इति श्रुतेः | तत्तपः ग्रोतस्मातंष्व॑क म॑खरूप- तया प्रशंसति | aati तथाविधतपःसिद्यथे जपं मन्त्रमाइ। ५)" तं तपः सत्यन्तपः ब्रह्मेतदुपाखेतत्तपः”८९) इति ‘ad मनसा ययाथेवस्तुचिन्तनं, ‘aay वाचा यथार्यभाषलं शृते" वेदस्य पूवान्तरभा गाय वबोधायेभयेर्मो मासयोः अवकं “शान्त शान्तिः बाद्येदधियाभ्वन्तरेद्धियोापरतिः। "दानं" धनेषु ख- तनिटत्तिः परखलापाद नपर्यन्ता | ‘as: श्रद्चिदोचादिः। तदे. तक्छर्वमव चीनं "तपः ग्धरादिलाकनयात्मकं विराङ्रेर्ूपं यत्‌ ‘ag’, af, दे ममते “एतत्‌ ब्रह्म, ‘sare’ विजा- तीयग्रत्ययर हितं सजातो यप्रत्ययप्रवा ईं कुङ्‌, तत्‌ ‘Cad’ उपारम, उन्तमं ‘aq’

दूति खायणाचा्यंविरचिते माधवीये वेदाथप्रकाञचे यजरा- TER दग्रमप्रपाठके नारायशटीयापरनामधेययक्रायां याचिका मृप्मिषदि श्रष्टमेाऽनुवाकः

१० प्रपाठके अनुवाकः OEE.

WY नवमेऽमवाकः। ("यथा क्षस्य सम्युष्पितस्य TURAN वीत्येवं पुण्यस्य कर्मणे cca बाति यथासिधारां

श्रय मवमोऽनृवाकः।

अथ विडितानृष्टानरूपं ge न्नानसाधनतया प्रशंसति | निषिद्धाचरणं* श्चानप्रतिबन्धकतया निन्दति। O“qur ave सम्पप्यितस्य ° ware gaya) इति। लाके ‘eae’ उद्यानादो खितस्य चम्पकपाटलकतकोप॒न्नामारेः, ‘anf’ सम्यम्विकसितपुष्योपेतस्य, यः ‘nar’ सरभिः, श्रि, सभ्यं "दू- रात्‌, देशात्‌, "वाति" वायुना सहागच्छति “एवं? पुण्यकष्यं णः, व्णेतिषट मादेः, सत्कोत्तिः सुगन्थसमाना (दूरात्‌ वाति' मनुय- लाकात्‌ खनं गच्छति, तस्मात्‌ पण्यमनषटेयं | श्रय पापस द- BI उच्यन्ते "यथा, लाके राजा श्रमात्यादनां बिनादाय wav: वंशरायट्त्ता रि द्‌ चव्य पारेग्वल्य न्तकश लमनाः कञ्चिद्‌ क्ते" कूपाद्‌ वगाघे क्िंशि दर न्तं विशेषे, afafeat प्रसारिता, असिधारा" खद्भधा रा, “श्रवक्रामेत्‌' पादाभ्यां धाराया उपरि- गन्तं vada तदानोमपौ मनस्येवं विचारयति, ‘aa’ यदि, य॒ते SY ₹कारो व्यत्ययेन यकार स्थाने पठितः, अतएव केचिद्‌ युवे यवे इति पठन्ति यामि यमि एनः पुनः पादमसि- धारया मिश्चयामोत्यर्थः। तदानोमदं ‘fasfeerfa, "कं

* निषिद्धाचस्यस्पन्त्‌ इति ? चिहितपुस्तकपाठः, 6४

=e लेसि रोये खार णके

सैऽवडितामवक्रामे्दयवे Ea" wat विचरिष्यामि कर्तं धतिष्यामीत्येवमतादात्मामं जुगुपे त्‌" अमु°

WY दशमेऽमुवाकः। (“अशरणं यामव मदं यानात्मा गुहायां नि-

वा ufaanfa, अहमित्येतमथे “इशरब्दो yal खकारग्वाने ayaa दकारः श्रसिधारायां पादस्व STUN पादच्छंदेनारं fasfear विवश भविव्याभि, इृढस्यश्राभावे लधोवर्तिन्यमाधे aa पतिव्थामि, शति एवं", पाये aware: yee: विचार. येत्‌ यदि पापं प्रकरं कयां तदानोमि लेके निन्दति भवि- arfa, तत्परिष्ाराय श्रप्रकटं gut, तदापि नरकं पतिखाम्नेति, द्‌ म्बिचारयक्षः पुषः श्रनृतात्‌' पापात्‌, रात्मानं", “जगत्‌ fue मां लोकदयधंण्ेतुमति। जिन्दा पापात्‌ निवारयेत्‌

इति सायणाचाय॑विरचिते माधवीये वेदार्थप्रकाशे यजुरा- TUR THATS नारायणोयापरनमामधेययुक्रायां यारि

कधामुपमिषदि नवमोऽनुवाकः इति प्रथमखण्डः समात्तः॥

श्रथ दश्रमाऽन्‌वाकः। यथे क्रप्रशंसेपेदपुण्यानष्टानेभ निषिद्ध चरणखूवजितेन we म्तःकरणस्य WIS तच््वमुणदेष्टुमयमर्वाक MUI | तच प्रथ-

* युवे युषे डति 8, J, 1, N, 0, 0 चिङितपुचछकपाटः। { नाश्ेतुमिति EB छ्वि्ितपख्तकपाठः।

१० प्रपाठके १० GAA: |

हिताऽस्य जन्ताः। तम॑कतुं पश्यति वीतशोका धातुः प्र- सादाश्महिमानंमीशं"। ("सत्त प्राणाः प्रभवन्ति तस्मात्‌

माग्टचमाडइ (\'““च्रणारणोयान्मदतः ° प्रघाद्‌ाकमहिमान- aw’) इति सखिदानन्देकरसः परमेश्वरः सर्वाधिष्टतेन * GAY जगतः GEIST शब्देन च्यते | श्रा्यश्रष्दश्चु खरूप- वाचोति प्रखिद्धं। मायाकायभूते लोकिकव्यवरारे gees भ्रखिद्धः, परमाणड़ंणकादिरणशब्द वाच्यः | तस्मादयमादत्मा afar शवच्छलात्‌ “MMi श्राकाज्रदिगादयः पर- माणएाधिक्यतलाञ्ञाके मरष्छन्दवाश्याः। तताऽप्यं “mar, श्र तिश्रयेनाधिक्यलात्‌ ‘ANTE परमाणद्मणकादीनां wa- दादि प्र्यगम्यतल्ाभाव्रेऽपि यो गिजनचच् गम्यत्मस्ति। तदण्या- त्मनो नास्तोत्यभिप्रेत्य श्रणीयस्वमृक्रं। श्राकाश्रदिगादीेनामे- कब्रह्माण्डवन्तित्वात्‌ ताद्‌ शत्रह्माण्डलचकाखधिष्टानत्वममिपेत्य म्ोयस्लमुक्त ATM GH “Te देवममुादिरू- पश्च, "जन्तोः", “गुहायां fatga aera इदयपुष्डरो- maaan बुद्धर्च्यते गृष्टसंवरण इत्य साङ्धातेरत्पन्ञा meee: बुद्धि इदययपुष्डरोकेन deal तन्मध्यवत्तिगीलात्‌ wat बुद्धावस्छ परसात्मने fafera नाम विद्ययेपलग्यमा- नल, मतु बुद्धावाधेयलं सवजगद्‌ाधारस् तदसम्भवात्‌ नतः तथावख्ितं, ‘ty’, ्रमादिगुणयुक्राऽधिकारी पुरुषः 6 2 2

cox तेनिसीये थार

सप्तार्चिषः समिधः wa जिद्धाः। सत्त इमे लाका येष्‌ चरन्ति प्राणा गुहाश्या्ि्िताः सप्त संपत

“पश्यतिः साकात्करोति सख चाधिकारः धातुः प्रसादात्‌, उपजायते धाता, जगतो विधाता परमेश्वरः, ae प्रसादः, WATE: | तथा पुव चर्यैरु्तं शदशवरानग्रहादेषां dar मदेतवासना | महाभयरूतच्ाश्ा दिचाण्णं यदि जायते"* दूति। eu, wa’ acucfed, ख्यस्रपानारिभागजातं समो- सीनमतिसद्क ख्पनं ada awe CEVA भूतान्तःकर- णोपाधेरभावात्‌। श्रता निरूपाधिकल्वात्‌ “महिमानं अतिन्नयेन महान ईदृशं परमेश्वरं साक्षात्कृत्य ‘aaa’ waa शादिगोकरहिता भवति

दितीया चमार “eq mer: प्रभवन्ति ° निहिताः सत्त 8H’) इति। WEA तव्यो यः परमात्मा IM: | तज शाखा चड्भन्यायेनापलच्फाथं जगत्कारणमुच्यते | "तस्मात्‌ परमात्मना मायाश्रक्तिविशिष्टात्‌, "सप्त आणा प्रभवन्ति" अरन्य सप्त वे mide: प्राणा द्युक्रलात्‌ भिरोवत्तिंखपतच्छिट्र- गताः सप्तसह्याकाञ्चचुरादयः प्राणाः परमेश्वरादुत्पथन्ते। इं WEN, दर प्रोचे, दे नासिक, मुखमेकमिति wad तेषां wert- दीनां खसविषयप्रकाशनश्क्रयः 'सप्तास्िंषःः। तेरवचिभिगंद-

* दिकाणामेव जायतेति चिडितपुखकपाठः। t प्राणः प्राणा Kamera इति F चिदधितपुकपाठः।

१० प्रपाठके १० WHAT | coy

Osa wag farce सवं ऽस्मात्‌ स्यन्दन्ते सिन्ध॑वः सवेरूपाः | अत विश्वा च्राषधयेो रसाश्च येनैष भूत-

away “सप्तसद्याका विषयाः "समिधः विषचैर्दीद्धियाखि समिध्यकतो प्रकाञयुक्रानि क्रियन्ते। थथेकस्यापि चचरिद्ियख गाखकमभेदेन दिलं तया रूपस्याणेकस्य वामदकिणरूपया- हक चक्तटन्तिभेदात्‌ दिलं द्रष्टव्यं) एवं शब्दगन्धयेोदितले सति विषया सप्र सम्पद्यन्ते, श्रवा समिच्छब्देन सप्तसष्या खम्बध्यते किन्त जिङ्काजब्दन afafagrarg सप्तमा यवेणि- केराख्रातं। “कालो करालो aaa सुलेाहिता चापि सुधूलवशा स्फुलिङ्गिनो विश्वरुषी देवो लेलायमाना इति सप्त जिह्काः” इति॥ are परमेश्वरात्‌ प्रभवन्ति। "द्मे भूरादयः, “Aegis लकाः", "तस्मात्‌ प्रभवन्ति" तेषु सप्तसु Gay देवमनुव्यादिशरीरव्र्तिमः प्राणाः", "चरन्ति" तादृशा लाका उत्पन्ना दति पूव्॑राषयः। गुहा, बुद्धिः, तस्यां wa, उपलभ्यते, इति शगृहाश्रयः' परमेश्वरः, तसात्‌, उत्पन्नाः सप्तर्षयः सप्त" समद्‌ इत्यादिकाः, सप्त'सष्याकाः पद यविश्रेषाः, "निहिताः aa तजा वस्या पिताः दतीयाशटचमा₹ | (₹“श्रतः समुद्राः ° तस्िव्यन्तरा- त्मा") इति चीरोदधिप्रटतयः “सम्‌द्र' विशेषाः, मेश्प्र्ट- aa: 'गिरि'विशेषाख, ware’ परमेश्वरा त्‌, ‘aa’, प्रभवन्ति गङ्ागाद्‌ावय्यादयः सवरूपाः' asaya, नद्यः, श्रस्नातः

८०8 तैन्िरोये रष्क सि्ठत्यन्तरात्मा* | “ब्रह्मा देवानां पदवीः कवीना-

खषिर्विप्रशां महिषो मृगां श्येने एभाखार स्वधि- तिर्वनानाः सामः पविषमल्येति रेभन्‌. “अजामेकां

परमेश्वरात्‌, उत्पन्नाः स्यन्दन्ते प्रवहन्ति त्रोहियवाद्याः ‘faa? सवाः, “RIVA, च, मधुराख्रादयः रसाच्च", श्रतः' परमेश्रात्‌, प्रभवन्ति एषः श्रहम्पत्ययेन गम्बमानः, “श्रन्तरात्माः स्युखरेहचिद्‌ात्मनो मंध्यवर्लो लिङ्गदेदः, ‘ar ओषधिरसेन, “भूतः सम्बद्धः सम्‌, wert ^तिष्टति' तादृग रस उत्यल्त दति पूत्राय;

"चतूर्याग्टिचमाड। (“ब्रह्मा देवामां ° पविकमत्येति रे are") इति शरन्तवंडिवंत्तिनां प्राणसम्‌द्रा रीना मचे तनना ङषटिमक्ता चेतनेषु परमेश्वरस्यात्कषटरूपेणावखानमृच्थते | “द्‌- वाना श्रग्नोद्धादोनां मध्ये, "ब्रह्माः WAFS war परमेश्वरो जियामकलेनावतिष्ठते। तथा "कवीनां" काव्यमारकादिक्टेशां पर्षाणां as, “पद वोः, भुला तिष्ठते | व्याकरण्डे frag: सुशष्द विशेषः पदं तदेति गच्छतीति “पदवीः seqarae- भिन्ना व्यासवास्मोक्यादिरूप vara: "विप्राणा वैदिकमार्ग- afdat ता दह्मणानां मध्ये, "षिः" तकद्गा जप्रवन्ंके afast- feu, mre "वगा" wet मध्ये, शत्वाधिक्येन युकः 'सरिषः', mza warvefuarrt’ सवषां पठं मध्ये wae: Qa, TI "वनानां टदषमृषरूपाणां मध्ये, दद नार्थः

१० प्रपाठके १९० खनुबाकः। coy Siferqaeat बीं प्रजां जनयन्ती सरूपां | अजा WAT STATA sa जहात्येनां भूक्तभागा- मजे ऽन्यः

सखधितिःः owe, wal या गहेतुग्डतबव्यात्मकः ‘ara’, ग्ला “रेभम्‌, मम्तरशब्टयुक्तः सम्‌, "पवित्र" शद्धिकारणं गङ्गा- ललक दभं1दि द्र यजातं सवे, “शत्य ति'

ayaa) (५)““श्रजामेकां लाहितद्ररक्तरृष्णां ° भु- Mamas इति व्यवहारदश्रा्यां waste चतु- सुखत्रह्मादि्रोरेषु विशेषेणावस्थाग मभिधाय यथोक्रजगलटे- सूलकारणग्धतां मायाशक्तिमुपजोग्य बद्धमुक्पुरुषव्यवखा प्रद wat जायत ti शश्रजा' मूलम्रृतिषूपा माया। WNT रस्या जग्ध vaafa ) सा माया ‘var इतरस्य सर्वस जगतस्ूतका्यलात्‌। यदास तेजाऽबल्लानि Vie उतानि खत्पा्च° तद्र पाऽवतिष्ठते तदानीं "ले हितशक्ष्वरशेरपेता भवति। तया ङन्दागा श्राममन््ति। “यदग्रे tiftay रूपं aves wag तदपां यत्‌ ष्णं तद क्स्य" cia wa- wears एथिवी उपलच्छते रजेःसक््वतमेागृ्ा वा लादि तादिभ्रब्दरुपखच्छन्ते। गणकच्रयात्मिका aria भवति सा दे वतिय ञ्नुय्यादि रूपां गृणचया त्िकलेन सरूपा", बहू विर्धा, ‘sat’, जनयति! जायत इति “aay जोवः, तस्यापि माया-

* ifs curgerg इति F चिहितपुखतकपाठः।

tog तेनिसीपे acwa

Ogee शुचिषदसुरन्तरिक्षसदाता वेदिषदति- िरदुरोखसत्‌। नषदर सर्हतसङौमसदना गजा

वदनादित्वादुत्यत्तिनास्ि। तादृशो जीवे दिविधः। rear विरक्ञ्चेति। तयेमध्ये "एकः" श्रासक्ता ये जीवः, Tareas मायां ‘gaara प्रोतिपृवकं सेवमामः, ्रमुशचेतेः तदमुखा रेष्व ava विषयामेव qarat विवेकरडिता जकममरणं प्रवाह. ete wetter: | न्यो श्रजः' विरक्ता जोवः, “भक मागां, ‘wat मायां, "जहाति परित्यजति face: प्रागेव भोगान्‌ भुक्ता गदरपरिष्टादधोच्छन्ते। तादृशेभागेयुक्रा मावा wm, तां मायां तत्वविवेकेन बाधत इत्ययं; षष्टोग्टलमाद्‌ (९). सः wr ° खतं aya tfa1 यः पमान विवेकम arat परित्यजति ae सव॑मपि जगद्‌ ब्रह्मूपेणावभासत TATA ASU NEM तदै मारा were | दन्ति ख्वंदा गच्छतोति "दषः" भारित द्रु Ke मण्डले च्योतिमये सीदतोति शुचिषत्‌, खचात्मरूपेण जगन्निवाखरेतुलात्‌ "वसुः" वायः, तद्रूपः खन्‌, श्रन्तरिक्ते सोद तोति “श्रन्तरिक्षत्‌ः। हामनिष्यादक श्राव. गोयाद्यभ्निः हाता" तद्रूपेण भामयागाद्यङ्गभृतायां वेद्यां गेद्‌- तोति शबेदिषत्‌ः। श्रमावाख्छादितियिविश्नेषमनपेच्छ भोाजन- याच्ना तच तच गच्छन्‌ पुरुषो वेदेभिकः “श्रतिचिः'

त्रेण qtrag weg परकोयेषु सौदतोति 'दुराखसत्‌"। नृषु

१० प्रपाठके १० TAIT | coe

ऋतजा अद्रिजा wa seq?) [*“यस्नाञ्ाता पर मैव किष्वनास श्चाविवेश सुवनानि विशा |

मनययेषु कम्प्रधिकारिजोवरूप सीदतीति नृषत्‌” at चेतरे काशीदारावल्याद पुजनीयदेवरूपेण सगेदतोति ‘ace’ | ऋते सत्ये वेदिक safe फलरूपेण सोद तीति ‘waar’ | व्ये खि mam नचजादिरूपेण सीदतीति यमश्‌" war मदौसम्‌द्रादि गताभ्बः अङ्कुःभकरादिषरूपेण जायतद्ति “wen: | ana; शौरादिरूपेण जायत दति ‘atm’ खतं aay- वचनं तस्मात्‌ कौत्तिंरूपेण जायत दति ‘mas |) श्रद्धिभ्यः पवंतेभ्या टकादिरूपेण जायत इति श्रद्धिजाः'। हस इल्या- रभ्य श्रद्धिजा waa यष्नगदसि asa “कतः aa, "टत्‌, ब्र, wf जगद्रुपेण भासमानं स्वे श्नानि- Eva Awad:

सप्रमौग्टचमाद (°“"यस्माल्नाता ° aredy( इति। WUT: VI जगते ब्रह्मरूपत्वं Vem तदच प्रतिपाद्यते ब्रह्म व्यतिरिक्र aq किञ्चिदस्तीति वदन्वादौ neat किमचेतमं जगद्‌ agafafca ? श्राषाखित्‌ चेतना जोवः। अ्रचेतनत्वपके- ऽपि fa इ्षटेरूदंभावि वस्त॒ ब्रह्मव्यतिरिक्रं उत पूर्रभावि। तावदृध्वभाञिनि व्यतिरिक्रलमि्युच्यते “जाता' खष्टेरूष्वमुत्पन्ना

* [ | रखतचिङ्क्राडोछताः सप्तमग्वा यसरल्लमेषु B, J, N, 0 चि- जितेषु मुलपुश्तक्ेवु प्रठिताः। cag निवेशे cafe डडिजायत | acy ए, ४, @ बचिद्धितमाश्यपुस्तकच्येषु रवां चा.

ख्यामात्‌ अव परिशङोवाः। 5

Cec तेचिरीये खार सयो

जापतिः प्रजया संविदानस्त्रीणि ज्योतिरपि सच- ते पोडशी. | fag हवामहे वसाः afae-

प्रजा, "यस्मात्‌" परमेश्वरात्‌, परा" व्यतिरिक्रा, न", wafer नापि atria व्यतिरिक्रवमुच्यते, र्ष्टेः wa “किञ्चन' fee मपि ब्रह्मयतिरिक्रं वस्तु, नेवास, “एकमेवादितीयम्‌" एति qa मापि dara Mae त्रहमव्यतिरिक्रलमित्यच्यते, यः, परमेश्वरः, ‘fea भुवनानि सवंलाकवर्सीनि अरोराि श्राविवेभ्ः जोवरूपेण प्रविवेश “sae जीवेन श्रात्मान्‌- ufo” इति खुत्यन्तरात्‌ | सः श्रजापतिः' प्रजापाखकः चर- मेश्वरः, श्रजया' खस्ादुत्यन्नया रेवति्यगादि रूपया, “खैविदागः' daa arated लभमान वक्ते “खः परमेश्वरः, "जोरि aT तोशषि' श्रन्यादित्यचग्धर रूपाणि, ‘wet’ समवेति, तादा्यसम्बन्धं प्राप्नाति | कीदशः परमेश्वरः, ‘rev प्रश्नोपनिषतपराक्रषाडन्न- aaa: | तज हि प्राणश्रद्धादिकं छत्छमपि जमत्‌ कचाडन्रा- वयवश्पं | “परमात्मा ससजं a” दति yaaa! तथा सति ग्ट हरन्या येन कायकारणयोर व्यतिरेकात्‌ षोाड्कखाषश्ूयेश जगता खद तादा त्यसम्बन्धादयं षेडश्री दृल्य्यते

शअरष्टमोग्टचमाद (=““विधतार £ दवामद्े ° सवितारं भु- aga) इति ययाक्रत्रह्मतच्वन्नानलाभाय परमेश्वरपार्थना- Sat: Shana इत श्रारभ्याष्यन्ते। "वशाः" धनस्य ब्रह्ज्रान- eva, ‘fava विषेण सन्पादयितार, परमेश्वरं, “हवामहे

६० प्रपाठके Lo अग्‌ बाकः। eee

नाति न॑ः। सवितारं weed) “अद्या at देवं सवितः पृजावत्सावीः सेभगं। परा दुधप्रिय सुव“ ^“ विश्वानि देव सवितदूंरितानि परा- सुव यद्द्र तन्म श्चासुव५") | ary वाता छता-

WATTS WAT: | नः, श्रखाकं तादृजानां, कुवित्‌, Wiad तत्वश्नानद्ूपं घनं, वनाति ward, परमेश्वरा ददा- Tag: arew विधतेरं, ‘afar’ wage: प्ररकं। "मुचं" मणां ममुग्याणां श्रधिकारिणां भ्राचायंरूपेण aw- विद्याप्रवक्रार _ मवमोग्ट चमार (९“श्रद्या नो देवसवितः ° दुखप्रियश ` wa) दति हे “रुवितः' प्ररकदेव, “we ्रखिन्‌ दिने, "नः” sara विद्याथि्ां, ्रजावत्‌' शिव्यप्रशियादिप्रजपेतं, ‘Sri’ आवचार्यरूपं भाग्यं, “सावीः प्रेरय, प्रयच्छत्यथ; ‘afr द्षटखप्नसदृ भ्रं इेतप्रतिभाषे, ‘crea’ निराङ्ुर्‌ दशमोग्टचामाइ (\०“विश्वानि देव ° तन्या श्रासुव^(९०) दूति। डे सवितः" प्रेरकदेव, दुरितानि" न्चानप्रतिबन्धकानि पापानि, “विश्वानि सवा, परासुव Tae भद्र" काणं, अरसम्भावनाविपरोतभावनारहितं AAMT, “यद्‌”. अस्ति "तत्‌", “मेः AG उपास्काय, “AIG? साकलेन प्रयच्छ waaay (\९).मधुवाता तायते ° सन्षोा-

aay’) दति . 'तायतेः खतं at ब्रह्म तदिच्छति मश्च, 6 2

ae Mave खार रणे

यत मधु क्षरन्ति सिन्धवः। माध्वीर्नः सन्वाषधीः(५५। ay नक्तरुतेाषसि मधुमत्पार्थिवर रजः | मथु aI-

धवाताः' वायवः, “ay माधयापलल्ितं सुखं यथा भवति तथा, बान्तु दति 2a: प्रबले तु वाथा trier awmafaw: सम्यद्यते। अतः सख माग्टदिति वायारामुङ्र्धं mead एवम्‌- शरतापि तन्लदानृकृू्यं द्रष्टव्यं ‘faa नद्यः, ‘ay रन्तिः दति मधुरं रोग्यकरम्‌दकं शम्पादयन्तित्यथंः , “ret: ब्रोहियवादयः, रपि ‘ay’ श्रस्माक, “Area? मधुराः पथ्यङूपाः, सन्तु"

दादभोख्टचमार (९) मधु नक्रमुतेषलि ° TE नः पिता८५९) एति) arm’ राजो, ‘oa’ रपि च, ‘safe’ प्रभाते, दिवसेऽपि, विध्यायिनः ‘ay मधुरं wad सुशं, “Tq are- हृताऽपि विन्ना माग्डदिव्यथेः। "पार्थिवं cay एथिव्यामवखितं शयना रिस्थानगतं she, “मधुमत्‌ माधुयंपेते, wee पाषाणादिराहिन्येनानकूलं “wg?! ‘a’ wera, ‘faa पिट- TEM, दयोः, श्रपि ‘may श्रतिट्ष्चादिम्रातिकूल्यरदिता स्ह “ar. पिता vfuat माता” दति मन््ान्तरा इवः foes

WATT ATPSAATY | CO ayaa: ° भवन्त्‌ 78) टति। amafa:’ चुूतपमसादिः› “ay wert प्रति, “AYA मधुर फणापेता जोवन हेतुः, “We! "खयः", aly mid षन्तापमरूवा "मधुमान्‌ माधु्येण श्रनुक्रुखपरकाद्ननेन यक्त, “WY? “मावः,

१० प्रपाठके Lo GAIT | | ८९९

Te a: frat’ | (र्मध॑माङ्ञा वनस्यतिर्मधुमा Aq GA) माध्वोगावो भवन्तु नः५९ * ।] Ogg मिमिक्षिरे घृतमस्य यानि्ृंते थिते घृतसुवस्य धाम छनृधधमावह. मादयस्व awed wa वधि re | (“समुद्रादूमिं मधुमा उदारद्पाध्शुना

अपि नः ‘mary प्रति, ‘andy जीवनद्ेतुमधरचीरेपेताः, भवन्त्‌"

चतुद शीग्टचमा (१५“चुतं fafafet ° वक्ति व्यं (९५) इ्ति। भोग्यजातद्छ च्रागयोग्यदेहामुकृष्यं ova शागसाघ्न- यागादिकमे हेतोरप्नेरानुक्रखयं प्रार्थयते पूवं थजम ना श्रग्रा- वाहवमोयादि रूपे ‘ga’, ‘fafafat सिक्रवन्तः fae der दति धातः। तद्‌ तं", “we शरपरः, "योनिः" उत्यन्तिकारणं | gay श्वालाभिदटद्धिदभंनात्‌। श्रताऽयमश्भिः “qi जितः चुतं ्रच्धित्य अवखितः। ‘qa, एव ‘we’, WH: "धाम' स्थामं, AMG) Ewa ‘aged खधामन्‌ sata खविः- खङूपमनृष्त्य “Way देवान्‌ अ्रचानय, श्रागोय "मादयखः इष्टाम्‌ Bq Baa’ Ae, ‘area’ areata श्रसा- fuga ‘eay’, ‘af ay, देवान्‌ प्रापय

पञ्चदभोग्टचमा COCaagrgfa: ° ware arf) tft “खमद्र' वदतिप्रतात्‌ परमात्मनः "ऊगि्द्ो जड-

SR वेचि सीमे शार रे

सम॑मद्तत्वमानर्‌। YRS नाम Te यदसि fare देवानामण्टतस्य Af | (वयं नाम प्रम॑वामा

प्रपञ्चः “मधुमान्‌” भोग्यल्ेन माधुययक्तः, “SALTY TTS, उत्पन्न इत्यथः | यथा VW खमद्रात्‌ तरङ्गा उत्पद्यन्ते एवं हि चिरेकरसात्‌ पर मात्मनो जडं भोग्यजातं सवेसुत्पन्नं चुखरण- दीष्टोरिति wares चतश्ब्दः। ‘ge’ Sti, GATT बरह्ध WU | तच्छ ब्रह्मश यत्‌ नाम' प्रणवरूपं, "गद्य" खववेरेवु मोण- मसि। तथा कटेराश्चातं “aa वेदा यत्यदमामनन्तोति स्तव्य तन्ते we wee त्वोमि ओमिल्येतत्‌" दूति तेन पर्टवरूपेण ‘Gia’ ध्वा नकाले भनेरचायं माणव, wa- ततव उत्पज्तिविना रहितं age, “खमागर्‌' सम्यगानजे, भा भ्नातोत्यथः तच प्रणवाख्यं नाम ‘Sarat fawr Ta: ष्ान- परः निरन्तरं उचा माएलेन जिद्धेव सवैदा मुखमध्ये वर्ते! किञ्चेदं swaed नाम ‘sane’ faatecfere drew, “माभिः रयचक्रस्य afaframnd: wr हि afaed we प्राप्यते। Wawa कटरा श्रातं ““एतदेबाचर grat tr यदिच्छति तस्य aq” इति एतखाख्टचि seve सेः चखान त्वसूक्रं

षाडशोग्ड चमार (१९)..वयं भाम ° watery Ua इति ‘aw ज्ञानाचिनः vee: ‘afar क्रनभ्यन्चे', ‘gaa’ दीपेन quarta agut fafamias, प्रण्वद्छपं “ग्रमः,

१० प्रपाठके Yo Wee | ७८१९ Bafa यक्ते षारयामा AAT: | उपं ब्रह्मा

` खवच्छस्यमान चतुःङ्गाऽवमोङ्गार Tayo peg त्वारि WHT चये अस्य पादा दे MT सत्त इस्तासेा

‘quate’ सवेदा ध्यायन्त उचारयाम | ततः ‘aah’ मम- खकारेयेक्रा वयं, fed aya eat श्धारयाम' wre awe भगवताक्तम्‌ ““खाध्वायज्नामयन्चा यतयः संथितत्रताः'” xfa ‘weer? श्रस्माभिः प्रणवेन wears, ‘“ouszeaa’ पाश्चंवभ्िभिस्तत्नवदिभिः aaa, ‘wae’ AWA, “चतुः- WHY अकारे कारमकारमादरूपश्रङ्गवतुष्टयेापेतः, “AT Ra: भ्रणवास्य षभः,“ VIA वान्तवान्‌, ब्रह्मतच्तं प्रत्यपादयदि त्यै अकारादीनां प्रणवमाजाण्णं शक्ल मृन्तरतापनोये शरुतं “TR स्वरं dare” एति निष्कामेरनृेयवेग निमंललात्‌ प्रणवस्य जारत्वं टषभरूपलश्च षंडितेपनिषद्याजातं “यग्डन्दसाद्ध- वभा विश्वरूपः" दत्धेवमनेन प्रतिपादनमुपल च्छते खत्तदग्रोम्डवमाह | (९०“'चलारि sagt: ° मन्या श्रा fata) cf) ‘sept’ sere यान्यकारादोनि syria, तानि ‘werfe “we प्रणवप्रतिपाद्यतेन प्रशवरूपस्य ब्रह्मणः, "अयः पादाः पञ्चते गम्यत sganafafcfa पादाः, अध्यात्मं विश्तरेजसप्राश्ञाः। sfued विराडिरण्गभाव्यारतानि। भोः उन्तमाङ्गानोये चिद चिद्भुपे दे अको तथेव Ww’ ब्रह्मणः, wea, ‘ay शलाकाः, “दसासः ₹स्स्थानोयाः।

<8 Shae खार खक

स्य विधा बहा gear रारवीति मरा देवा मत्या £ BPA’

frat हितं पणिभिगुद्यमानं गवि देवास घत- मन्बेविन्दन्‌ | इन्द्र THK खयं रकं जजान वेनादेकः

‘frat ag’ अरकारोकारमकारेषु विश्वतेजसपरा्ञेविराङ्िरिख्- गभाव्याषटतेख जिःप्रकारेण सम्बद्धः, (षभः, प्रणवः, "मरः" तेजारूपं ब्रह्मत, ^रोारवीतिः अरतिश्येन प्रतिपादयति तरेव प्रतिपाद्यं स्यषटोक्रियते। ‘Zar परमेश्वरः, “AT WAT हाम्‌, ‘aifaaw सवतः प्रविष्टः “ख एष te प्रविष्ट श्रानखागेग्बः"” दति अत्य श्तरात्‌

अ्टादशोग्डचमाडह (र८)“.जिधाडहित ° निष्टतचः११८९८) इति। ‘faut fe? wo? विश्वतेजसप्राज्ञाख्येन चिप्रकारेख agra वि राङह्रिष्यगभाव्याकृतास्येन जिःप्रकारेणावखित 1 ‘qd रोप खप्रकाशं wear, “देवासः देववत्‌ सालिका wayer ver, ‘afvafe, awnatfeazerrat, “श्रन्धविन्दम्‌' अम्‌कमेक aaa) कौदृशं घतं, "पणएिभिरगंद्यमामं' पणव्यवदारे Qa चेति धातुः) परिभिः Graf: उपदेषटुभिराचार्येः पर मर रस्यतेग गाष्यमानं faut fed दत्येतदेव विविच्यते ‘cx: परमेशः OMT विराड्‌ परः, “Tay जागरणरूप, अजान" उत्पादितवान्‌ खये" न्दस्तेजसखित्ेन हिरष्छगभं रपलच्यति। fere- गभे; UR QR, "जजान" पेनेति धातुः कान्तिकमे "वेगात

१० प्रपाठके Le अनुवाकः। ८१५

स्वधया निष्टतशुः=९५य देवानां प्रथमं पुर स्तादिश्वा- धिका" wet महपिः। हिरण्यगभ प॑श्यत जायमान ने देवः WIT GT Seay. CATE पर्‌

सर्वद्ःखरादत्येन कमनीयादव्याङृतात्‌ एकं सुषुपरूपं भिष्यक्ल- fafa fe.) afaaa धीयतेऽवस्थाण्यत दव्या्यान्तररदिता wager चित्‌ खधाश्नब्देनोाश्यते। “a भगवः afer प्रति- fea दति Qafefe” इति शरुत्यन्तरात्‌। तया 'खधया' ब्रह्म weuat चिता, पू क्रा इन्द्र यवेनाः ‘free: जागरणादिकं निष्पादितवन्तः। एताभ्यां दाभ्यां च्छग्भ्यां प्रणवतत्रतिपाथा्या अपञ्चितोा

एकान्विशरोगटचमार्‌ COT देवानां ° wer संवु- गक्ु"(९९) इति ‘ay Za, fever’, ‘aaa’ साचात्क- tifa कोदूशं हिरष्यगभे, “देवानां प्रथमं" अ्मोन्रादीमां मध्ये आदिभूतं, "पुरस्तात्‌ जायमानं" अग्नी चुत्यन्तेः पुवेमेवत्पद्- मानं श्रनेन WU Wiad ale देवः, “विश्वाधिकः' fara जगतः कारणत्वेन तस्मादधिकः, इद्रः" सत्‌, वेदिकः weq:, तं दवति प्राज्ोति, बेदप्रतिपाद्य care (महर्षिः षो wifxageut मध्ये मदान्‌, “यः सवशः सवेवित्‌'” दत्यादिश्रुतिप्रतिपाद्य Cards) देवः' तादृशः परमेश्वरः, ny असमान्‌, “Waal खल्या सवसं सः रजि वन्तं कत्वेन शाभनया

* विश्ाधिय इति B, र, N, बिडितपुस्तकपाढठः। 6

८१९ ` तैत्तिरीये थार णके

नापरमस्ति किश्चि्स्माश्नाणोया श्यायेस्ति क- faq 1 तिषरत्येकस्तेनेदं ~~ 6

fat a <a रब्धो दिवि

पुर षेश सवे ५. (ण्न कमणा प्रजया धनन त्यागे नके

ABARTH, ‘TTA’ संयुक्राम्‌ करोतु) साऽयं मका ब्रद्धाविद्चालखये अपितव्यमिति मन्न्रलिङ्गादवगम्यते

दिशीम्टचमाद (९“धस्मात्‌ परं ° पुरुषेख wat) दति aem ual qa संयनक् इति तन्न awa aw wa निदिश्डते ‘aera’ ब्रह्मत्वात्‌, ‘at’? उक्ष, “श्रपर" faed वा aq, किञ्चित्‌, श्रपि "नास्ति" “यस्माद्‌” ब्रह्मतच्वात्‌, ‘sma, ward ag, “मास्ति'। तथा ‘ae’ अधिकमपि, कञ्चित्‌" किञ्चिदपि ag, 'मास्तिः। awraqeegnat aer- त्कर्षनिक्वैौ विविक्त | armament परिभाशात्कदी- पक्वै सवैःकारे त्कर्ष पकर्षनिषेधेनादितीयले सिष्यति। यथा लेके ‘ay गमनागमन हितः, एकत्रैव war, अवतिष्ठते, तद- -दयमदितौयः “एकः परमेश्वरः, ‘way’ निर्विकारः, “रिषि दातमात्मके warner, “तिष्ट ति'। तेन qed qea* चिदेकरसेन परमात्मना, वंमिद" जगत्‌, ‘ge’, अमदाकारे ` भा स्ति ग्रहमतक्च मेवावख्ितमित्ययंः

एकविशोगचमा (रन कर्म॑शा ° यतयो fafa!) इति। aime race सर्वत्या गरूपं साघम-

~ ककमा कक

* पुराडेनति F चिहितपुस्तकपाठः

१० प्रपाठक lo UAH | cre

अतत्वमनशु, | परे are’ नित्‌ गुहायां वि- जते यद्यतयेा' विशन्ति) ("प्वेद्‌ान्तविन्नानसुनि-

मचोाच्यते। श्रग्रिष्ाजादिकं सरखसंवत्सरसजान्तं यत्‌ कमं तेन ‘Saar, तत्‌ “श्रम्टतलंः, ‘a’, waa “प्रजया fame: इतिं अतेः, पिष्ट विषयात्‌ णात्‌ विमे चनेतुय पुजादिरूपा प्रजा, तयापि ‘mae’ “म, waa, “दाने स्वे ulated तसात्‌ दानं परमं वदम्ति” दति aa धनद्‌ागख् बड़ विधफलसाधम - व्वावगमाश्नख्छ रागश्च frais agaafe aq ‘yin’, अपि श्र्टतत्वं", "न, waa fanfe कमंप्रजाघधनादोनां saat लाकिकवेदिकव्यापाराणं श्यामेन, “एके' गेचिरेवा मुखाः “श्रतं, “ATA. प्राप्नुवन्ति "चत्‌" Mae, यतयः" इद्दिय- नियमनज्ीलाः, “विन्तिः प्रानुवन्ति। तत्‌ mand, “ara? "परेण" खगेादणुकष्टं षत्‌, गहायां" खकोयबुद्धावेकाया्या, “जिहितं' श्रवखितं aa, ‘fara faite दीप्यते, च्रकमुखे-

रनु भूयत ` इत्ययः द्वाविग्रीग्डचसाह (१९९).'वेदानविच्चानसुनिचितायाः ° परिमच्यन्ति aa’) टति। creat त्यागस्य मे चसाधन- त्वमृक्तं अन्यच “तरति नकम त्मवित्‌”। “ates तु RTS परष्यते। येन मृष्यते” vente aire fay wea मेचहेतु- * विभ्नाजदेतद्यतय इति B, J, N चिडितपुकूकपाढठः। |

साधनल्वावगभ्बत्वस्येति F चिहिवपखकप्राठः। 6५2

qe तेत्तिरीये aca

famed: सच्धासयोागाचचत॑यः Tear: | ते Aw शेके त्‌ परान्तकाले पराद्टनात्‌ परि मु्यन्ति सर्व

aqua च्रतोऽख्लाष्टचि विराधपरिहाराय ज्ञानषद्यासयो- Wea एथगुपधाग उच्यते वेदान्ताः, उपजिषदाक्यानि, ते- डत्पश्तं॒सर्वसंसारजिवन्तेकलेन विशिष्टं art यदसि तेन नि- चितः, गीवग्रहमे कणक्णाऽर्थः, चेः पुरुषैः ते वेदाम्तविच्चाग- सुनिचिताः, “सच्यासयोगात्‌" सच्यासः, yarm: प्रजादि- त्यागः, AMAT योगः, प्रमाणविपर्ययविकस्पनिदराखृतिरूपाशां पञ्चानां विश्छट्न्तीर्नां निरोधो यागः, “arafanefafa- राधः” इति पतश्जलिना छनितवात्‌ तस्माद्‌ योगात्‌। “श्ट aw: विषयभेगव्याटग्तचिन्लाः ्रतष्टव ‘uae’ नियमनन्नौ- et) तेन wa तत्वप्रकाश्चनेभ श्रविद्यानिवन्तंकं। are विषथभागनिटल्तिदारा चित्तशएद्धिहेतरिति rear उक्तो भवति ब्रह्मणः, खोकः, दशनं साचात्कारः, afer, उत्पन्न सति संसारिविलखणः, "ते" पुरषाः। वेल दष्यद्योतना थः “AMET aya: पुरुषाः ‘ea’, "परिमुच्यन्ति" mfg रेवमनुख- लारिरत भमानुलमभावोऽप्रयोजक° दति विवचया wa TOM कदा मुच्यन्त TAT पराककाख इत्यक Wa नेयो रेदपातावखरः Bod पराग्तकाखः। पनं दख विद्यमानलात्‌। नष्टे awa ये रेदपातावसरः Bsa परा-

* उन्तमाधमभागोऽप्रयोजम इति 5 जिडिवपुखश्षपाठः |

१० प्रपाठके ९० अनुवाकः ere

age’ frarg वरवेश्मभूत! यत्पर्डरोकं प्रम॑ध्य- wei तचापि ee! गगनं विश्नकस्तस्मिन्‌ यदन्त-

MATS, पुमदेंहयदहणर तलात्‌ | afer “परान्तकाले, सं- सारबन्धाकुच्यन्ते नन्व्ञानिनेाऽपि प्रलयकाले स्थूल खच्छ- धरोरदयलक्षणाद्‌£ बन्धान्पुच्यन्त CAAT पराग्डतादिल्य॒क्रं | लगत्कारणलेनोत्कष्टं परं तच्चन्ञानमन्तरेण विनाशरहितलार्‌- wae | तादृश्रात्‌ “tna श्रवयाछतात्‌, श्रन्ञानिनः प्रलय- कालेऽपि मच्यन्ते। ज्ञानिनस्ठ देदपातावषर एव तावृ- श्रादव्याषटतादपि aan दूति विेषः॥

चये विंशगेग्टचमाइ (*९.द्‌ इर्‌ विपापं ° थदन्तस्तदुपा- धितव्यं *(९९)। तक्लं॑न्नातुमसमयंस्याचापासनमृच्यते "चत्‌", एतत्‌ Vela श्रष्टदलं इदयकमलं, शसि stew, ददर, ` wei, श्ङ्गुमाजपरिमितलात्‌ ‘uw चित्तेकाग्यखामलेन पापरदितं, "वरवेश्छष्डतं' ate Hee परमात्मनः उपलसि- स्ानलेनेपार्तिखानलेन VET "पुरमध्यसंस्टं' दखपा-

es xfa 9, चिहकितपुखक्रपाठः। + cava xfa 8, 0, किडितपुल्तकपाटः। adm दति 0, चिितपुसतकपाठटः। t <s xfa 2,०, चिद्ितपुख्ठकषटतपुरकपाठः। दरं इति 0 चिडितपुस्तकपाठः। दरे इति > चि्ितपुस्तकष्टतपाठान्तर- टीक्ासम्मतः UTS: | $ स्थूशदच्यदयशरोरलचनादिति विडितप॒ककषपादः।

८९० विधिर qceast

स्तदु पासितर्य॑९। Ay वेदा खरः प्राक्त वेदान्ते प्रतिष्ठितः तस्यं प्ररुतिलीनस्य यः परः Ae श्वरः

दादिभिः सवैरवयवैः yaa इति पुरं, vw मध्ये कुच्छरथेा- रम्तर्‌वस्थितं, ‘anf तस्मिन्नपि gets, ‘cy wands गगनं, श्राकाज्वदमन्ते ब्रह्मरूपं, Ba’, eye: सवेगतत्वेऽपि चटाकाश्नवत पण्डरोकस्थानापेचयाख्यत्वमुपचयते | तथा 4 अत्यन्तर “श्रथ यदिदमस्मिन्‌ ब्रह्मपर दद्धं पष्डरोकं वे दरराऽसखिन्ननराकाथः'' इति। TETAS ब्रह्मलं TE राधिकरणे निर्णोतं। अतएव ‘fata’ ओकरश्ितं arr wey AW एवं aia ‘afer पुण्डरोके, “wa मघे, ‘ag’ waas, safe, ‘aq’, ‘oufeas’ विजातोयप्रत्धव- रहितंन सजातौ यप्रल्ययप्रवादेण fentte |

दतु विशीग्टसमाह। (९५्योा वेदाश ° GAs) इति| ‘Aart seta पुरोहितं, दषे ar व्वत्धादीगां आदिः, उपक्रमः, afqquma “ay खरः, at qu:, प्रश्व- खूपेाऽस्ि खरः, प्रणवः, वेदान्ते चः उपनिषदि

* “शुङ्ग, शरीरदोवेरपराग्ड्त्वात्‌ | "परस्यामः, “Tanz ग्ररभूतं, CAT तज्ापलभ्यमानलत्वात "पुरस्य शरीरस्य, मध्ये सं्धिवं राच्च डव परमध्ये प्रासादः ‘aaa’, ‘wt’? पुषडरोक, ‘ewe’

Ga, “गगनं आाकाश्रवद्‌मृत्त ब्रह्मरूप, ae, डति F चिडिदषु WALA US ARCA |

१० must १९६ Grae: | ER अजंऽन्धः(१) श्राविवेश(२) सरवे, चत्वारि (३) अनु० १०

अरय एकादभेऽनुवाकः।

"सहस शीषं" देव विख वि्भ॑म्ुवं। विर ना-

रा भित्येतदक्लरमिदं सवंमित्यादि कार्यां, “प्रतिष्ठितः प्रतिपा- दितः, सरः प्रणवः ध्यानकाले प्रतावव्याकते जगत्का- रणे wat भवति श्रकारोकारमकारेषु विराडिरष्यगभोव्या- छतानि ध्याला बिराङ्गुपमकारगुकार प्रविलाप्य तं चाकारं दिरण्छगभंरूपं मृखप्रहृतिरूपे मकारे प्रविलापयेत्‌। ‘ae, “प्रतो ‘re प्रणवस्य ‘a: परः चतुर्थमाचाष्पेण नादे ध्यातव्य sae, Bhai ‘a’, श्रयं "मरेश्वरः', वि- ज्ञेयः श्रनेन मन्त्रेण पुताक्रगगनशन्दवाच्यवस्त प्रपञ्चिते। दति सायणाचायविरचिते माधवीये Farinas यजुरार-

च्छके दश्रमप्रपाठके नारायणोयापरनामधेययुक्रायां याज्निक्या- सुपनिषदि दज्जमाऽनुवाकः॥

अरय एकादभेाऽनवाकः पूवानुवाकान्ते WITS उपास्यं यन्धा श्वर खरूपं नि-

* ayeulzafata ° चिहितपुस्तकपाठः

eRe तेत्तिसीये आर णके

राणं देवमश्चरं परमं पभ" | (रवितः परं मन्ित्ध।

fed तस्िननुपास््गृणविशेषा श्रसिक्ननुवाके fawdet प्रदण्तन्ते तच प्रयमाग्धवमाद₹ | (\)*खहख्ोषें ° परमं mI इति। दवं" qari ater, ध्यायेदिति We कीदृ देवं, ‘owe wy सरसश्ष्दे नापरिमितलमुपल च्छते wafers, द- md: | सवंजगद्‌ा त्मकं विर चूंपं महेश्रख देषः। तथा सति श्रस्मदादिगरिरांधि स्वी्यपि तदीयान्येवेत्यनन्तभिरस्तं च्रने- >. न्यायेन विश्वानि सवैण्यस्मरोयानि safe chart तरोयान्येवेति ‘fagrad विश्वस्य स्वे अगतः छ, सुखं, sargaaifa ‘fraway’, तादृशं Sh awawla विराच्ुपे देहे श्रवस्थितस्छ ature निजखरूपं दितोयाधे नाच्यते ‘fay जगद्‌ात्मकं, way aw जगताऽधिष्टानयतिरेकष् वा- सतवङ््पाभावात्‌ भारायणञ्जष्दस fret, “श्राप मारा दूति मक्ता wat a मरखनवः। wat तस्य ताः Trae नारायणः wa.” दति | जगत्कारणेषु पञ्चग्डतेषु श्रवखितमि- wre | यदा, waa: परः तस्माघष्नातानि यानि तानि नार अन्धनाच्यन्ते। तान्येतान्येव Wa ख्यानं यख (नारायकः'। एवेश्धमिजादि रूपेणावश्ितलात्‌ Sa’, इत्युच्यते तथा

* परमं पदमिति 8, J, N, 0 fafeaqeaats: |

+ ucatfaafafa छ, J,N, 0 िडिवपुखकपादः | Wy भाव्यासम्मतः।

{ विस्रेड इति चिढितपुूकपाठः।

Lo TSH १९ Vee: | “SRR

feed नारायण हरिं विश्वमेवेदं पुरुषस्तदिश्वसु- प॑ंजोवति९। (शपति विश्वस्यात्मेश्वर £ शाश्च॑त शिवम॑- च्युतं नारायणं were विश्वात्मानं wre)

शाखागम्तरे मन्त area: | “cH fas aquafqate:” ति। “ग चरत्यत्तर wae: षति वा, areca: कागणलनेा- त्कषात्‌ Wael fray समयवात्‌ प्रञुलवं

दितोयाग्डचमाद्‌ (९)““विश्वतः परमं ° तद्धिश्मुपजोव- far® ‘faa’ जगतः अङ्गात्‌, "परमं" उत्कृष्ट, WTF <a पनर्क्तिपरिदहारो zee 1 स्हतिरूपत्ादनेन रूपेण ध्या- तवब्यलाख नास्ति पनर्क्रिद्‌षः। विनाज्नरडहितला नित्यलं | सवी- तमकलादिश्ववं नारायणत्वं wad पापस ware खरणाद्धरिलं। यत्‌ द्द fay’, इदानीं aay ar aq MAL खवै AY MENT “पर्वः परमात्मा Ua) परमात्मा ‘afew, उपजोवति' qe ww च्राञख्जयति

adrangsare (“पतिं विश्व ° विश्वात्मानं पराय- ew) इति ‘fare जगतः, पाखकलात्‌ ‘off. oat जवानां, नियामकत्वात्‌ ‘tat’ भियन्तारं निरन्तरं ada त्वात्‌ शा त" | परममङ्गलत्वात्‌ ‘faa च्यवत इति “wera गारायणलं daw! Wag तत्वेषु मथ्य WTS "महाज्ञेयं | जगदुपादानत्वेन तदभेदाद्‌ ‘fauraa | खउत्कष्टाधारल्ात्‌* ‘areas | सवैमण्यारापितं अगदधिष्ठामे ana ii

* उत्कृदाधास्कत्वमिति 7 चिङ्कितपुकूकपादः | $

TTT ee: परा SATA TAT नारायखः यर A अणः UC aye नारायणः UT) नारायैखष॑रा श्याता ध्यानं नारायणः प॑रः। Cay किष्डिज्छं त्सर्वं हश्यते श्ुयतेऽपि वा १॥

matte तत्सर्व व्याप्य नारायणः स्थितः Ow.

खतुर्योख्टचमाइ (*)“"मागायणं परं ° नारायणः परः() eft. प्राणेषु नारायणश्मष्देन व्यवद्धिवमाणा यः परमेश्वरः सख एव "पर" उत्कट, सत्यश्नागा नन्दादिवाक्थेः† प्रतिपद्यस्व ग्रह ष: "तत | अतः "नारायणः पर्‌ः”, एवात्मा NTT मृन्तिवि्ेवः। तथा "परा afa थत्‌ एतत्‌ उत्कटे च्यातिः wera: “परं च्धातिरूपसम्पद्य'' ceed, तदपि, "ना रायष्ठः, एव ag ‘ATTIGQ:’, परमाद्याः पञ्चमोग्ट चमार “ae fafaa ° याप्य भाराय fea इति रसिन” वर्तमाने जगति, “यत्किखित्‌? स- मौपवत्ति sara, “दू ष्ठते" “अपि वा दूर, waa’) "तत्‌ ध्वे" वस्तुजाते, अयं "नारायणः, 'शअग्तवंडिख wre’, अव.खितः' | थथा कटकमकटाद्याभरणस्टापादागकारण्णं सुवं ऋअकार्वडि व्या प्यावतिष्ठते तदत्‌

* auafatafa 7 fefsaqersra: | सन्धश्चानादिवाष्छरिति ? fafsagerauts: |

-- wv

१० प्रपाठके ९९ Wage | सशर नन्तमब्यं कवि समुद्रेऽन्तं formed पद्मकोश्- प्र॑तीकाशर Wea Waray?) “अधा निध्या विंतस्यां तृ नाभ्यामुपरि तिष्ठति घ्वाखमाखाकुखं

बोगध रमा (“अनन्तमव्ययं ° चापो मुखं ८९) इति ¦ अभ पुव दन नारायणस्य वाख वखडरूपं भ्यो पम्ब्धते | “जरम~ wi? दशअपरिच्छररहिते, wee! विला्रचित, कनि" चिद्ुपेखं wav, WER अतिबडललेन समद्रश दुगे संसार, we’ अवसा यं यडा नारायणव खरूपं लानाति तदा. सारः खोथते* इत्यथः ‘frewen? वैखा संसार सखस्य त्पनतिकारणरयं, ““एगस्ेवागन्दस्य न्धानि भूतानि माकामुषन्रीवन्ति" दति अत्यन्त रात्‌ teu मारायणसरूपं उपालोतेति a. ewrrgar- प्राष्नस्यानमश्यते | TROT यथा लोके WATTS को मध्यद्धिद्रं agg, त्च ‘yess, शछाकिकं पदं अद्धामिमुखं, weary त॒, अधोमख", इति विवः

सप्तमोग्टचमा (Omar निखा ° चायतनं मरत्‌*(* fai ‘fafa: मौवाबन्धः, तखाः, “अधसादन्तते तजापि "नाग्वा- सुपरि ' माभिरेशस्योध्व रेशभागे, “वितस्ा" इादशाङुःलिपरिभितां faafa:, vat witarat, उपरि (तिष्ठति तदेतल्िषठिनेग्योा मेध्ये ्रवर्तिंकमलं ‘were’, इति “विजानीयात्‌, ‘ay’ इदयं,

- * waa डति 7 .जिज्जितपच्छकवाढः।. 6 n2

< Shane आर श्छके

भातो* विशस्यायतमं महत्‌ सन्तत farcfet- स्तु खम्ब॑त्यकाशसन्निभं | तस्यान्ते सुषिर सृख्छं त- fara ufifed® “<तस्य मध्ये महानग्रिरविंजा-

५विश्वस्य qe जगतः, "म दा यतनं" | मनखावद्धद पष्छरोक awa “GAT मना war इदयं प्राविशत्‌" इति अत्य आरात्‌ तेन मनसा ayaa सवैभिदं जगत्‌ afer ! “मनेूलमिदं ee यत्किञ्चित्‌ स्रा चर” इति शम्य रावपिद्‌- मिङक्लात्‌

अष्ट मोक्धचमा (="“खकात ° सवे प्रतिहतं", इति ‘aTaTa: पद्म age, तत्‌ सन्निभः veg, इदयकमलं afr अररोरमध्येऽसो मृखलेनावणम्बते। aw “निरामः गा- डोभिः, "सन्ततः परितः सम्बग aris “wi चेका हदय मा खः" शति अत्य रात्‌ | AS’ इद यच्छ, Wei’ समोपे, "खशः सुषिर" fez, सुषुम्णागयडोनालं, तिष्टति afer सुषिरे, ‘wa ददं जगत्‌, ्रतिहितं' आजितं तज ममसि safes ef wa- WATTS ब्रह्मणाऽभिच्यस्यमा नत्वा त्‌॥

मवमोग्टचमार | (“my मध्ये ° अजरः afar) ति। aw’ सुषुम्णागालस्य, ‘aw, ‘age पाठः, ‘wie, away विश्रावः, बहञ्वालोापेतः, wavs व्वाखाविकेषेः परि- कोऽवख्धिताख् सवास गाडीस सं सरणात्‌ विश्वतो सखः" बङविपै-

* दय तदिनानीयारिति ! जिङितपुख्तकपाठः।

=

१० प्रपाठके ९६ अनवाकः| स्के

चिर्वि्तमुखः। सेऽम्रमभुग्बिभजम्‌ तिष्ठलाहारमजरः कविः ति्यगुध्वम॑धःक्रायी रश्मयस्तस्य सन्तं - ला ““सन्तापयति खं देडमापादतलमस्तंकं | तस्य सध्ये विशिखा अणोयेध्वा व्यवस्थिता. ^ "नीश-

खरङूपः, ‘ay sin, “श्रयभुक्‌' खख प्रतः प्राप्तमन्नं सुक्क इति ‘sayy सच युक्तं "राहा", Wa? सवीवयवेषु ‘farm प्रघारयम्‌, ‘fava’ wafea cary: तथा चं भगवतेक्रं। “ae वैश्वानरो भूवा प्राणिनां रोहमाभरितः। भ्राणापामसमायुक्रः Wes चतुर्विधं” दति aang a aga जरयति तु खयं जोत दति “we अतणएवं कविः afaw:, awe इत्यथैः a | दश मोग्टचमाद (\*)“सम्नापयति ° श्रणोयोध्वौ व्यवथि- ता.) इति। पादतलमारभ्य मस्रकपर्यन्तं छृत््लमपि खकोयं ‘SU, सव॑दा “सन्तापयतिः Asa Woe: सन्तापः श्रग्मिष- era fags ‘wer ज्याला विशेषैः waqewarlaard:, "मध्ये, ‘afefrar काचित्‌ wet, “Avtar sera, "ऊध्व" खुपुम्णानाडोनालेनेध्व्रहरन्धृपयन्तं see, व्यवसिता" विभे- वेणावसख्यिता | एकाद शोग्ड चमाइ | (\९,गौलतायद मध्यस्यात्‌ ° भाख- aaa’ दति ata उदकं ददातोति तियदः' मेषः, वषितुं भखपुशेलालोलवषेः age aw मध्ये fear

No तेन्तिधेये शार खये

freee विखयुलेखेव wert aro: way पीता arearquan’ | ae: शिखाया मध्ये परमात्मा व्यवस्थितः। ब्रह्मा शिवः इरिः I: ATAU परमः STIS’ YR

faguee’, शेयं पूवाष्ाप्रिशिखा भाखरा' प्रभावती, नोवारबो- रख यः दीधे पुच्छं, यथा तनु भवति, तददिदं निखा तन्वो बा हवङ्गिव्वाछेव "पोता भाखतो' Tae Cifsesr, भवेत्‌ सा पमाः छेकिकीनां तमुर्गां खखवद्धां soy भविं योग्या

cremaware Omer: frerar ° षरमः | we"? दति mary darerer afefiraren:, ‘ma,’ जम- त्कारणब्धतः “परमात्मा, विवेष “wafen:’ | तच्छायाख्या- धंमर्पस्तागत्वेऽपि रूथमस्पः, किमु खवेदेवातमकः “WET खदु- सुखः, ‘faa गेरोपतिः, दकः" खगे धिपतिः, ww wa- डे मायावि बटऽजयामो fw “we: wife warfa REVIT उश्यते” इति भगवतेक्लात्‌। “WTA: मायारदितः we: चिद्धुपः। अत एव पारतन्धाभा वात्‌ खरार, खययेव राजा। सडसलश्नीषेमित्यादिवाक्छप्रतिपा चं aw पद्मके ्प्रतीका- अमिल्यादि वायोक्तप्रकारेश ष्यायदिति तात्यवाधः

* प्रतिपादितमिति बिङितपुखकपाट्धः | -

१० प्रपाठके १६२ Uwe: | cre

अपि वा, सन्तता, षर अनु १९॥

अध दादभओऽगुवाकः ` (Oma स॒त्यं प॑रं ब्रह्म पुरुषं रुष्णपिज्गलम्‌। छर्ध्वरेतं विरूपाक्षं विश्वरूपाय चै नमा नम॑ः अनु° १२॥ | दति सायणाचायंविरचिते माधवोये वेदाथंभकारे यजुः

दारण्छकं दश्मप्रपाठके नारायणो यापरनामषययक्ना्यां षाद्धि. कधासुपनिषदि एकादजाऽनुवाकः

WY दादशाऽनवाकः।

पवीह्प्रकारेणपासोगस्य पडषस्यापाख्वरेवतागमसकाराथे ए- काग्टचमाहइ “aay सत्यं ° त्रै गमे wa” दति uaa “परं AY’, ‘aay sara sag fafaw, waite पारनाथिकद्य। दिरष्छनभादिकं ख्यं व्यावशारिकं wai तकिवारण्म पारमार्थिकं प्रदभेयथितुं खतं. सत्थं दति fated) अत्यन्तसतधग्छिवथः ता दृधं ay era इय CHAVIS WETS भवति ay दखिशि मरेशवर- भागे ‘warag: उमाभागे कामे “पिङ्गल'वणेः। aie

+ उक्तमन्न्ोऽसरह्लमेषु 2, ०, 1२, 0 fafsareaa नाल्ि। दन्तु भाष्ये Way ae निवेच्ितः। es oe

ह° afazya चार सके

श्रथ जयादशाऽनवाकः

(“अदित्या वा रष रुतम्मण्डलं तपति तच ता ष्वस्तह चा मण्डल? ऋचां Wass रष रत- खकोयं रेतः TUT war ‘advan,’ भवति जिने चलत्‌ “विरूपाः तादृशं, परमेश्वरं श्रनखल्येति शेषः “fawe- पायः जगत्कारएलेम खवैज गदात्मकाय विरूपाच्ताय पर्षायेव, 'गमसखारः WT

दूति सायणशालायंविरचिते माधवीये वदारयप्रकाञच चजरा- TER दश्रमप्रपाठके नारायणय परनामधे ययुक्रा्यां याचिका मुपनिषदि दइादशाऽनुवाकः

अथ TATU ATR: |

इदागोम। दिव्यमणष्डले परग्रद्यापासनमाद “दितो ar ° हिर्छथः gee’ इति नारायणश्ब्यवाश्ः जः परमे- WT: यूवानृवाकेऽमिहितः, “एवः', “आआदिच्यो वेः arofee सम्‌ आदित्थरूपेणेव ana aa चारिष्यश्छ ‘ery werfir, Tea, awe वल खा कारसुष्णा तेजः," तयति" सन्तापं करोति ‘aw afar मण्डले, ‘at’ अ्रध्यापकप्रसिद्धा “afgare”’ can- दिका, “Wey, वत्तं गो तत्‌' तस्मात्‌ कारणात्‌, ASH, “wer,

Xe परपादठकै ३. अनवाः | TRU

स्मि्मण्डलेऽचिर्दीष्यते तानि सामानि सामां ला- asa रष रतस्मिन्मण्डलेऽर्चिंषि पुरुषस्तानि य- जुषि यजुषा मण्डलः यजुषां लोकः सेषा TAT विद्या तपति रषऽन्तरादित्ये हिरण्मयः yea: yo १३२॥

निष्यादितेमिति शेषः मण्डलभाग खग्भिर्निंष्यादितः। “wey चगमिमानि देवतानां, ‘ara: निवासस्थानं एवं कगात्मकलं मण्डलस्य Wal ‘Wy’ wat, Wand तच ध्यातव्यं कथमिति तदुच्यते “एतस्िन्मण्डले', “य us’ यदेतत्‌, “afe- दोणतेः भाखर तेजः प्रकाशते ‘arf श्रचिःखशूपाणि, ठद- दथन्तरादिसामानि, इति ध्यायेत्‌। ‘ay श्रविभागः, ‘are? खामाभिमानिदेवतार्ना, ‘an: निवासस्थानं श्रय सामध्या- नानन्तर, यजरात्मकं ध्यातव्यं कथमिति तदुच्यते "य एषः आस्तप्रसिद्धः “एतस्िन्‌' दृश्यमाने, ‘Awa’, ada why, “पुरुषः देवतात्मा, arid afr देवताखरूपाणफि, “यजूषि दषे वोज त्वा इत्यादीनि, ध्यायेत्‌ ‘a यजुरात्मकः प्रषः, यजुषा", निष्पादितं ‘awe’, इति ध्यायेत्‌ ‘a asin, ‘amet यज्रभिमानिदेवताना, “लोकः निवासखानं तेषा" मण्डलतद चि '्तचत्यपुरुषरूपा, “चयो एवः ख्छग्यजःषामा- faraa, विद्या, “तपति vata "यः पुरूषोऽत्राभिरहितः, "एषः, -श्रन्तरादिल्धे श्रादिद्यमण्डलमध्ये, हिरण्मयः, ata |

51

TAR Afecta wie

WY चतुदशाऽमवाकः।

Omnfcan वै तेज आजो बलं यशशुःखाचं- मात्मा मने AAT: सत्या FAST वायुराकाशः

दिर णएछयलश्च sant? प्रपञ्चितं “श्रथ एषोऽन्तरादिल्ये हिरण्मयः oar दृ ते | हिरण्या हिर ्के् श्राप्रनखात्‌ सवे wa gau:” इति -

दति सायणाचायैविरचिते माधवोये वेदाथंप्रकाश्रे यज्रार- Ua दश्मप्रपाठके नारायणयापरना मधे ययुक्रायां याञ्चिश्चा- मृपनिषदि चयेदभाऽनुवाकः॥

श्रय चतुदेन्ाऽखवाकः

पवीकस्धेवादि्यपुरुषस्य सवत्मकललच्तणमवभरष्टमुपाखगरं द्शंयति। (*\“श्रादिल्यो वें ° तामामधिपतिः”८२) इति। याऽयं श्रादित्यः", उपासखलेनोक्रः, सख एव तेजश्राद्यधिपत्यन्तसवं- जगदात्मकं, तेजः, VR: | “Bron? बलकारणं। "बलं" अरोर- mim: “व्रः athe aaa वा हेद्धिये “आत्मा Ze: “मनः WATT | “मन्युः, AR कोपः मनुः" खा चभ्भुवादिः,

* were शति ? चिडितपुरतकषाठः।

१० प्रपाठके १९ अ्मुवाकः | TAR

पाख लंकपाशः कः किं at तत्सत्यमन्नमायुरमतेौ जोषा free: कतमः Say बरह्मैतदष्डत। रष परुष wa भूतानामधिपतिः" Orga: सायुज्य सलेाक-

‘aor यमः “सत्याद यः सत्यवचन द्यभि मानिनो देवता विशेषाः | ‘ay प्रजा पतिः। ‘fa’ इत्यनेन वाचा fansfaaurae वस्त॒ जातं faafad ‘a’ सुखं ‘aq ब्देन परोक्तं वस्तु विवक्षितं ‘ee श्नु तवजेमं रन्न" प्रौहियवादिकं Saray शतसंवत्छरा- fea ‘aaa’ मरणरदहितः | ‘stay चिदात्मा खच विश्वः भरोरभेरेनानेक विधः | ara: श्रति्रयेन सुखसखरूपः ‘wera’ कारणा न्तरादनृत्पन्लः प्रजापतिः | श्रजापतिः' प्रजापालको राजा- दिः। ‘xf शब्दः प्रदशंनार्थः। दत्यादिकं सवमु दादर णोयमि- त्यः तज वस्र रूपस्य कालस्यादित्येन निष्यादितवात्‌ ‘da- wt, ्रादिद्यखरूपंः | "य एषः' Bara, "पुरुषः, “एषः, गताना प्राणिना, ‘afyafa: खामो॥ उपास्गृष्णनमिधाय फलं दशयति (र ब्रह्मणः सायच्यः ° एवं ae’) दति “यः पमान्‌, “एवम्‌' उक्तप्रकारेण, वेद्‌" उपास्ते, सः पमान्‌ “सायुच्यादिफल मराति दिविधमूपासनं,

* मन्नमम्रत इति B, उ, N, शिहधितपुस्तकचतुरुयपाठः|

w@Qacea इति मृलपुल्तकषटतपाठसछ परिवर्तं भाव्यपुस्तकषचय- ग्ट हीतमूलपाठे ‘wats: संवत्सर इति संवत्सरोऽसावादिचोा यः इति पाठो avid |

619

८३७ तैत्तिसोये आरण्यके तौमाप्रात्येतासामेव देवतानाः सायुज्य सारता समानलोकलतामाप्राति रवं AS” (शद्त्युपनिषत्‌^॥ BAe १४

ee

दिर्यगर्भापास्नं, तदवयवश्छतदेवतापासनं हति। aa fe- र्यगभपास्ा भावनाधिक्ये सति ब्रह्मणः' ददिरश्यगभेस्स, 'सा- च्य सहभावतादाकै प्राग्नाति'। मावनामान्द्ो .सलेाकर्तांः इदिरं्गभ॑ण सद एकलेाक निवासं, प्राप्नोति'। देवतेापास्तावपि भावनाधिक्ये सति 'एतासामेव' इत्यादीनां, “दे वतानां', “सा वृष्यं” mara’ | भावनाया wea सति “सातां खमानेंश्चयेतां, प्रा- Sia’ 1 मान्दे तु समानलोकतां", sraria’

उत्तर मन्वजपविवच्छापा लिप्रकारम॒पसंहरति। (“geal a) दति। “af एवं पूव क्ैरनुवाकंरु क्षा, “उपमिषत्‌ रदख्ग्रता विद्या, समासेति aa:

दति खायणाचार्यविरचिते माधवोये दायप्रकाशे यजरार- UR Wasa नरायणीयापरनामधेवयुक्षायां याञ्जिक्य- मुपमिषदि चतुद णाऽनुवाकः

Yo प्रपाठके १५ AAT: | TRY

AY TYTMISAATA: |

gfe: ga" आदित्यो प्रभावात्यक्षरं। मधु छरन्ति तद्रसं | सत्यं वै तद्रसमापो ज्योती Tala” ब्रह्म AT FATA” ty अनु° १५

अथ पञ्चदाऽनुवाकः |

उधासनायामसमथंस्यादित्यदेवताविषयं जणं Aare (९) “aft: इर्यः ° mye gate) इति “fa: Sfrara, ‘aay? एतन्नामकः, श्रादित्यः' श्रदि तिदेवतायाः ga: 1 एतादृू- atseafa | Sowarfad फलार्थिनः सर्वेऽपि च्रच॑यन्ति' तया ^तं' रादित्य, उदिश्व तपः" चरन्तोति wa: 1 ‘aay अनुतवर्जमं, अमतिष्टन्तीति Ha: (मधु चरन्ति" मधुरं चीर दिकं गेवे चरू- पेण समपयन्ति ‘aa’ श्रादित्यदूपं, “ब्रह्म' वेदात्मकं, परं ब्रह्म वा तथा "तत्‌ श्रादित्यरूपं, “श्राप”, “ara, gered, टष्टिनि- ष्यादकलात्‌ तथा ममुद्रादिगता या श्रापः', य्ान्यादिकं

* ्यादित्यमचंयन्ति तपः सव्यं मधु acta तद्‌ ब्रह्म तदाप चापे व्यातो रसोऽश्टतमिति ए, ९, चिणितपुष्ठकषटतमुखस्य पाठो भाव्यसम्मतख | चतुषु मृ लपुस्तकेषु su पाठ qua |

+ णिः खयं इति प्शठदणामवाकादारभ्य नमो हिस्ण्रवाइवे इत्येकोागविंश्ानुवाकपय॑न्तः पाठो खस्लघ्लव्पमुलपुस्तकचतुखये स्धाना- न्तरे वर्त॑ते | परन्तु भाव्यपुतकच्रयष्टतमू्‌लक्रमेयात्र तत्पाठो निवे- fara: |

८३१ तेत्तिरीसे आर णके

अथ षोडभ्नाऽनुवाकः

(“सर्वो वे CEA सद्राय AAT WY पुरुषो वे रुद्रः सन्भ्रहो नमो नमः। विश्च भूतं भुवनं चिच

"व्योति, योऽपि मधुरादि रसः”, यच 2a: पातः शर्धते, यदपि ‘ag’ wera, ये wes: सुवः, चया खाकाः, तत्‌ ‘Sry श्रादिश्धरूपं मवतीत्यथैः

दति सायण्ठाचाय्यविरचिते माधवोये Farivar यञ्च

रारण्छके दशमप्रपाठटके मारायणोयापरनामधेययक्ार्यां याच्धि- कथामुपनिषदि पञ्चदभोऽनवाकः॥

अय षोाडञाऽनृवाकः।

सद्रदेवताकं मग््रमाह। (“gay वे ° नमे gg) दति | यः ‘ax: पावैतोपतिः पराणेषु प्रष्ड्िः, रव स्वजोवरूपेश सर्व्वरोरेषु प्रविष्टलात्‌ “AW सवात्मकाय, ‘CATA, "नमा WY’ परकृतिपुरषये मध्ये अडाद्मिकां प्रकतिमपेोद्य* चिदात्मकः “- रुषः, यो विद्यते, एव भक्तानुग्रहाय इद्रमृत्तिरूपेषटावभासते | THA AGA सः इद्रः", “सम्‌ ay’ “aga Brace

* vata विगाश्ेति fafsaqerauis: |

१० प्रपाठके १६७ अनुवाकः | ८७

बं इभा जातं जाय॑मामष्च यत्‌ सवो We Gz QRS नमे BE” अनु° १६

रथ TATHISHATH: | (“कद्दराय प्रचेतसे मीदुष्टमाय तव्यसे वोचेम

[ष

आसौत्‌” दत्यादिप्रतिपाद्चमवाधितं axe तेजः, तादृज्नायरद्राय पमः पनः (नमस्कारः ‘we were ‘fay’, श्रसि, यख ‘a? चेतनं प्राणिजातं, fe, te खेतनाचेतनरूपेण विचि 99 9 en aaa

यत्‌ भुवन" जगत्‌, ATG “aR जगत्‌, ‘He WATT Te, यत्‌, ‘ey, carat जायमानः, सः सवैः", afa प्रपद्य, ‘ua Ex, ‘fe agfatae वास्तवस्य जगता निरूपय तु मशक्यलात्‌, ता- भराय सवाक्मकाय CATA’, "नमस्कारः “Wy

दति सायक्षाचा्यविरचिते माधवीये वेदार्थप्रकाओ्रे यअरार- Ga Tams नारायणोयापरन मधेययुक्रायां याज्निक्धा- सूपनिषदि षेड्शाऽन्‌वाकः

श्रय सप्तदशथाऽनुवाकः।

सद्र रेवताकं दिती यं मन्तम्‌ (“RETA प्रचेतमे ° नभे अस्तु*(९) दति। कत्व ज्ञाचायामितिधा तोरत्पः कच्छब्टः। प्रशंसा-

cee तेत्तिसोये खार रके

शन्तम WI) सवो We Cee रुद्राय नम असतु" Aare vor

अ्रयाष्टाथोाऽनुवाकः।

aa हिर ण्यवा दवे हिर णयवणाय दिरण्यरूपाय

माइ ततः HAT!’ प्रशस्ता शद्रः, ABs "प्रचेतसे" प्रश्टन्चान- यक्राय। “मीदुष्टमायः मिह सेचन इति धातुः, अ्रभोष्टानां का- मानां अ्रतिशयेन सेते, कामप्रायेत्यथंः | "तव्यसे" श्रचादा सका- TH छान्दस GIG | स्तव्याय स्ततु येगग्यायेव्यथेः। “टेः इद यवत्तित्वेन रुद्ररूपतेन ख, अन्तमं श्रतिन्रयेन सुखकर

स्तिरूपवाक्यं, "चेम कथयाम wat दीति yaaa

दति सायणाचायविरचिते माधवोये वेदा यवकाशे यञ्जरार- WR दश्मप्रपाठके नारायणोयापरनामधे युक्तायां याच्धिका- मृपनिषदि सप्तदशाऽनुवाकः॥

श्रयाष्टाद H SHAT:

पनरपि तद्ेवताकं waratare (“Har ferwana ° ममे aa’) इति बाडश्नब्द्स् सवेवयवेा पखच्तखत्वात्‌ “दिर ्छबा वे" भक्रानग्रहाय सुवणेमयकत्छश्ररोरयक्राय, ‘fe-

१० प्रपाठके १९ खनुवाकः। चद

दिर ण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः.” अनु १८

श्रथ एकानविंभरोऽमुवाकः। Ong वेकङ्त्यप्निहेचहव॑णी भवति, प्रत्येवास्या- इंतयस्तिषठन्त्यथो प्रतिषटित्यै९ अनु° १९

Taya श्रसरदीयदिरश्यपालकाय श्रमिकाः जगश्माता पावते, तस्याः "पतये at) तस्या एव अरमिकायाः ब्रह्मविदा - त्मका रेड उमाशब्देगाश्यते। तादृश्वाः उमायाः पतये" स्वामिने रद्रा, पुगः पुनः भमस्कारो WS अगेनानुवाकच- येणाक्रानां मन्त्राणां लरितरद्राखथा waaay प्रसिद्धा तदि- जियोागस्ड इद्राध्यायजपभेषत्ेन कश्पेषु Tez: |

दरति धायणाचायंविरचिते माधवीये बेदार्थप्काज्े यजुरा- रके दश्रमप्रपाठके मारायणोयापरनामेययुक्षायां याञ्चि- क्यामुपनिषदि अष्टादथोऽनुवाकः -

| अथ एकागविंभऽनुवाकः अयाग्रिहाज्रकर्षाणि होमसाधनद्रवयसख कारण्ण्डतं aefard विधन्ते। (oe Farge ° प्रतिषिद्यै"(९) cfr, ग्रिहे efasaad यया द्या सेयं रग्न जदवणोः, सा ‘aagdy a

+ भवति ufafem डति 7 चिडितपुर्तकपाठः | 5 x a

८8 ° ` Ieee वार णके `

we विभ ऽनुवाकः

garg पाज इति Ta” अभु २०

विकड्ध ता स्येन ade निष्यादिता, ‘aw’, च्रग्निदाजचिणः,.भवतिः | we afgeifan, श्रा ङतयः' 'परतिषटिताः तवा अद्धि च- Kawi प्रचिक्ताः सत्यः “्रतितिष्टनधेव' फलप्रदा Wawa) wer afa च, ‘nfafeay’ श्रनष्ठातुचिन्तप्रहद्धिदारा तत्वज्ञान प्रतिष्ठाथे, सम्पद्यन्ते | मुमुचो चित्तष्द्धिदारा वेराक्तानां रुत्छकमणशां मा चसाधमत्वं द्या तयित उपलचणलम कमाङ्गश्डता विकङ्ूतटकशा- $ fafea: |

इति साचणाचायविरचिते माधवोये वेदा येप्रकाओे यजरर्‌- WR दश्रम प्रपाठके नारायणो यापरनामधेययक्रा्यां Wis aAl- मपनिषदि एकोनदिग्राऽम वाकः

अथ विशोऽनुवाकः।

aq विन्त श्टद्धिरेढलां कमणां सद्ुहेापयोगमसिन्‌ are- प्रकरणे wefaat प्रतिबन्धकनिवारकान्‌ रचाघ्नमन्छान्‌ Bae 7 विधन्ते। (Osu पाज इति re) xf संहित.याः प्रयमकाष्डे दितोयप्रपाठकस्टारन्तिमोनुवाके समाचाताः “Seq पाजः, इ्याधा खकः, "पञ्चः, जंपितव्या इति wa:

दति सायणाचायं विरचिते माधवोये वेदा्थभ्काजे ay TITUS दभ्र मप्रपाटेके नारायलोयापर नाभक्ष्यं चाचि कयामुपनिषदि टिशऽनुवाकः

१० HUSH RY GTA: | sat

अथ. एकविकाऽनुवाकः।

(अदितिर्देवा wart Aq पितराऽसुरारू - षार सर्वभतानां मावा मेदिनीं महती मही सा- विषी drat जगत्युर्वी qed) बदा feat भूता क-

HY एकविंशोऽन्वाकः |

Mamie awed एथिवोदेवताकं WATE | (९) ्रदितिदेवाः ° madfa afew दृति अदि तिग्ब्दाऽ- खण्डितेति व्युत्पत्या श्मिमाचषटे अतएव निघण्डु कारेण एथि- वीनामस पटित्रः देवादयः पञ्च जातिविभेषा श्रदितिरूपाः एते सवप्राणिरेषानामु पलक्षकाः wa: तेषां खवग्तानां' देदापादानलादि यम्‌ “च्रदितिः"। “माता जनम 'मेदिनो' म- ेकंटभमेदखा जाता | श्रवा Achat कठिनेल्य्थैः 1 “मतोः गणाधिका, तथ वेप्राणिष्टते पदर वा सदिष्यात्वेना वग न्तव्यं मदो" पव्या 'साविचरी' सवितुः प्ररकस्यान्तयामिणः घम्नज्धिनो। 'गायचोः गायकान्‌ खो पासर्कास्तरायते रततः ‘went’ जमदाश्रय- wat) “उर्वीः "अनेकसखाच्छा। श्यी आनकविसतारवती ‘aver निविड वयवा ‘few’ षवदि का "यूता". पराणिरे- त्पत्तेः waa क््िमिःना। "कताः अतिशयेन Geer ‘ara’ .सवेप्राशिदे दद्र afters ‘ay प्रसिद्धा “सत्याः

6 2

SER तेतिरीये धार यके

तमा काया सा सत्येत्य तेति वसिष्ठः ्रतु° २९१

श्य दयाविं्रोऽनवाकः

Omar वा दरद wa विश्वा भूतान्यापः प्राखा वा आपः प्व BMA: सखा-

व्यवहारद जायां बाधरदिता। “इतिः एवं, ‘afwe: महामुनिः, श्राह तथेव Maar मरणरद्िता चतु्युगपथीावन्तनेऽप्यवखिता, ‘sfv 'एतमय्यथे, “वसिष्टः” Tare) श्रतोाऽख्य wee afas- षिः cara: i

दूति wraurerdfacfed माधवीये वेदाथंप्रकाञे यजरा- CUR दञ्जमप्रपाटके मारायणौयापरनामधेययक्रायां चाच्चिक्षा- सुपनिषदि एकविभोाऽनुवाकः |

अथय दाविभराऽनुवाकः।

खश्यभावहतेापद्रवपरि हारेणाप्ारिण्मबदेवताक ABATE | (grat वा ° सुवराप श्राम्‌") इति यत्‌ “ददं” जगत्‌, श्रि तत्‌ ae’, श्राप पर" जलमेव कथमिति तरेव प्रपश्यते “विश्वा warty स्वणि प्राणि शरीराणि, “रापः जं, रेतारूपेश तदु- त्पाकलात्‌ श्राणा वै' शरीरव्तिवायवेऽपि, “आपः”, उर्‌क-

१० प्रपाठके AA मुवाकः। ८४९

डापा विराडापः स्वराडापण्डन्दार स्वापो ज्यातीर व्यापो यजुः IMG: सत्यमापः WAT देवता WT भू- वः सुवराप WA” अनु° २२

पानेन प्राणानामापायना?। श्रतएव कन्दोगा श्रामनन्ति। °भख्रापामयः प्राणि गापिबता विच्छेद्यतेः इति "पशवः गवा- दयोाऽपि, ‘aa’, Wraeta aq परिणतलात्‌। “9 ग्रीहियवारिकं, “aa, जखस्दान्नरेतलवं प्रसिद्धं ‘wa’ ` देवे- RIMS ay, ‘ara’, तदपेषापि परिणतत्वात्‌ सम्यक्‌ राजत दूति anwar fecerri: सन्नाट'। विष्टं राजत दति जह्माण्डरेहः vay: ‘face’ शख्िया दिभेरपेच्छेण खय - मेव राजत इत्धव्याङताभिमागौ ईश्वरः ‘ae’ “ढन्दांसि गायश्यादरोनि ‘arent श्रादित्यादौनि "यजुंषि' अनिय- ताचरा AMT: | “सत्थं यथाथकथनं। सवा देवताः" CRIT; | “शभृवः खः' चया Brat: | समाडादिलाकजयान्तपदायंरूपेण "शापः, SER) Wary “श्रापः१, मूलकारणं, परमात्मरूपेण प्थवप्रतिपाद्या इति ay ‘sirere: पटितः॥

दरति सायणाचार्विरचिते माधवोये वेदां प्रकाथे यजुरा- TSN द्र मप्रपाठके मारायणोयापरनामधेययक्रायां याजजिक्या- सुपनिषदि दाविं्नाऽगृवाकः

ee

८९8 ature शा खक

अथ चअयोावि्ाऽनुवाकः | Oma: पुनन्तु ufedt eft परतां पुनात मां! पुनन्तु ब्रह्मशस्यतिग्र्॑ पूता पुनात्‌ मां यदुच्छि- EAN यदा द्‌ अरि तं मम॑ AT पुनन्तु मामा- पौऽस ताञ्च प्रतिग्रहः खा ^॥ अनु° २९

अथ चयो्विंभोऽनुबाकः |

माध्वाङ्िकषण्ध्यागष्टानेऽभिमन्धितजलपानाथे मन्तमाद। (र““श्रापः पुगन्त ° प्रतिग्रह aren) इति। याः “श्रायः, छम ताः ‘feat, नकु" प्रललमेन srt साच “एधिवी, ‘car श्रद्धा षती, ‘al अनमुष्टातार, "पुनातु" ओधवतु तथा रहण” वेदस्य, "पतिः" ofa, ्रतिपाखकमाशाये एता आपः ‘ana’ तेना चायणेापदिष्टं ‘ay बेदखर्ूपं, ‘on खव पतं सत्‌, ‘at एना तु" अन्यसुक्रावशिष्टरूप "उच्छिष्टं", ‘an, असि Ue “श्राव्य UMA, ATEN कदाचिग्धवा wa यडा, "दु रितं अन्यदपि प्रतिषिद्धाचरणर्ूपं, "ममः, किञ्चित्‌ aad तत्‌ सवे, परिडत्येति शेषः तते "मामाप्रः Gey’) तधा “अर्ता शृद्रादोर्ना, ‘afaaee’, मया रतं पनन्त तदस भिद मभिमन्वितमदकं “are मदोयवक्ताप्रो AISA TS

दति छायणा चार्यविर चिते माधषरो ये वेदायप्रकाजे ITT दशमपरपाटके नारायणीयापरना मध्ययक्रायां याज्जिक्यामृपनि- षदि चजयोविंशाऽमुवाकः

Xo प्रपाठके Re अभुवाकः | ६१

अथ -खतु्वियेाऽनुवाकः | Ogiing मा मन्यु मन्युपतयश्च मन्युरतेभ्यः। पापेभ्य Tat | WERT पापमकार्ष"। मनसा वाचा wea - पद्ामुदरे शिखा अहस्त वलम्य तु

अथ चतुविंश ऽनु वाकः। |

खायंसन्ध्याकाले अलपाना aware) (९) ्रद्धिख्च मा

= छरामि are) इति चाऽयं “अरभनिः, safe, यः Sw, “मन्युः कोाधाभिमामो देवः, ये “च, ‘aaa’ करे धसामिमः, afauraat:t देवाः, सम्ति, ते सर्वेऽपि "मन्यरतेश्यः' मदीय- कापनिष्यादितेभ्यः, पापेभ्यः, ‘av at, ‘cant पापिनं at लत्पापविनाश्नेन area, किच्च श्रतोतेन श्रा", तसि नि ‘aq पापम्‌? “wary हतवानसि केन साधनेन, मन- श्रादिभिः शित्नानीरवयवेः, ‘aq’ सवे. पापं, श्रदरवलम्यतु? secfuarn दवा विनाश्रयतु | परद्दिसादि चिन्तनं ara ad) श्रप्रि्षनुतादिभाष्षणं वाचिकं श्रमिचारद्मादिकं छतं पारेन Tews पादङृतं NEAT मुद रतं | च्रगम्यागमनं fea | श्रथक किमनेन afcfaa- शणमेन "यत्‌ fa’, aft ‘afta’, "मयि", मिष्यन्न, ‘xe? पापजारः सं, THIS मा" fagetived, wera अर एरद्िते अगत्वा रणे, ‘aay बाधरहिते, “व्योतिषिः खयम्पकाथे वद्ठनि,

* पापमकारिषमिति 5 जिङितपरूकषटतमूलप्राठः। 1 तस्मिच्धचिबासन्ना इति 7, चिङितषुस्तकपादः। |

८९६ Aras आर णके

यत्कि दुरितं मि ददम arena सत्ये ज्योतिषि Hef स्वाहा” अनु° २४

अथय पञ्चविशानवाकः।

Orgy मा Aa मन्दुपतयख मन्धरतेभ्यः पापेभ्या रघन्तां | यद्राचिया पापमकाष। | मनसा वाचा हस्ताभ्यां पद्ाभुदरेण श्रा राचिस्तद- agg | यत्किश्च दुरितं मयि। इदमहं मामणत- याने खय ज्यातिषि Seria स्वाहा. अनु ०२५ |

‘suf प्रकिपामि, श्रइमनेन हामेन तसे ASTRA ATU: | ACU इदमभिमग्लितं जलं ATE ACAI STEAAT

दूति सायणाचा्य॑विरचिते माधवीये वेदाथेप्रका्चे यञ्जुरा- CUR दश्रमप्रपाटके नारायणोयापरना मधेययृक्रायां याञ्िक्या- मपनिषदि चठर्विंशाऽनुवाकः |

श्रथ पञ्च विंशोऽनुवाकः | प्रातःन्ध्याकाले नलपानाे' मन्तमाइ (wey मा ° डद्दामि खा हा) इति (ae श्रदर्भिष्यादके Tareas न्यत्‌ सवे पूर्ववद्‌ व्याश्येयं ॥. ति सायणाचा यैविरचिते माधवीरे वेदाथप्रकाओे यजरार- WR शरमप्रपाढके मारायणोयापरनामधेययुक्रा्ां AFAR पनिषदि पञ्चविोऽनुवाकः

* यज्राच्धेति 5 चिङितपुख्छकपाठः। पापमक्षारिषमिति 5 चिडिवपुख्तक्ृष्टतम्‌ पाठः |

१० प्रपाठके ९६ VIM: | ८४७

अय षडविंशाऽनवाकः | OTA वरदा देवी अक्षरं ब्रह्म सम्मितं। गाय- चीं eeu माता इदः ब्रह्म जुषस्व नः" अजाऽसि सदहाऽसि बलमसि भाजेगऽसि देवानां धाम नामासि

श्रथ षड विोाऽनु वाकः |

सन्ध्यात्रये AMS Weyl श्रावादनमग््माह | (९) “नश्रायातु वरदा ° श्रावाहयामि"५) इति। "वरदा" श्रस्मदर- भोष्टवरप्रदा, “देवौ गायचोहन्दाऽ{िमानिनोदेवता, ‘war’ विनाशर हितं, ‘afad’? सम्यग्वेदान्तप्रमाणेन fafyd, “ब्रह्म जगत्कारणं «aad, Siew, श्रायातुः was, wana aga बोधयितुमागच्छवित्यथेः श्रयमेवाथं उन्तराद्धन स्यष्टोक्रियते। ‘ara? गायचोकछ्टिबादौनां, वेदानां वा, "माता, जननदेवता, mad गायचीशन्दाभिषघेया, ‘ay wa, दं ब्रह्मः वेद्‌ान्तप्रतिपाद्यं aw, ‘seq’ जाषयतु, उपदि शवित्यथैः दे गायति देवि a ्रोजऽसि' setae ष्टमधातुषपासि | ‘west अवूणामभिभवनशक्रिरसि। बल- मसिः शरीरगतव्यवद्दारसामथरूपासि भाजाऽसिः दौोभि- खूपासि। ‘ara?’ श्रग्ोद्धादीनांः ‘ura’ तेजः, यत्‌ श्रसि तन्‌- 'मामासिः तदेव तव नामत्ययेः। ‘fay सवजगद्रुप, त्वमेव ee Bafa B,J, N, 0, चिडितपुस्तकपाढदः।

© L

csc तेत्तिरीये खार र्थे विश्वमसि विश्वायुः सवमसि सवीयुरभिश्रां गायच्रौ- मावादयामि ^" अनु° २६ अय सप्तविनोऽमुवाकः OSt ge खां मुवः। ओर सुवः। ओं महः। St जनः। ओं तपः। Be ati ओं ae

aft 1: “विशादः सम्यणोायुःखरूपा, श्रसि। ores ered "सर्वमसि सवीयुरिति ‘af ere wae तिरस्कारे तु, ‘Sry प्रशवप्रतिपाद्यपरमात्मा, afi तादृशो areal’, aera मनसि श्रावादयामि'॥

दति सायणाचार्यविरचिते माधवीषे वेदाथेप्रकाभे यअरा- TUS द्रमप्रपाठटकं नारायणौयापरनामधे ययुक्रायां याञ्चिक्या- सपनिषदि षड्धविंभाऽनुवाकः

श्रय सप्तविंशाऽनुवाकः।

TAY श्रावाइनादृद्धं प्राणायामा मन्तमा₹ (Ms Wii जुवः ° सुवरोम्‌") दति भूरादयः सत्यान्ता लाक- प्रतिपादिकाः शत्र arya) तेषाञ्च खाकानां प्रणवप्रतिपाद्य- जरद्मख रूपत्व विवचया प्रत्येकं प्रणवा चारणं तन्छवितुरित्यादिका

~~ ~~

Lo प्रपाठके Ve TAIN | ८8९

वितुरवरेख्यं भगा देवस्यधीमहि भिया यानः प्रचादयात्‌ | ओमापो ज्योती रसोऽगत्‌ ब्रह्म मूर्भवः सुव रा." Wyo 29

गायचौमन््ः। तप्रतिपाद्यस््र ब्रह्मलविवल्षया* तदादर प्रणवा- SG) wae चाय षथः। "सवितुः" मरक खान्तयामिणेा देवश्य, ‘qty’ वरणीयं 38, ‘aq’, भर्गः, तजः, ‘dtafe’ ध्यायेम ‘av’ सविता परमेश्वरः, ‘a’ श्रख्मदौययः, faa’ afar, ‘gay प्रकवंण तच्वबोधे प्रेरयतु, aw तेजा ध्यायेमेति पृ वेचान्ववः श्राप व्योतिरित्यादिकेाः area: जिरोमन्तः तखा चन्तयोः प्रणवद्यं पूववदु खार्यते। याः MG’, Te TTART- दिगताः, सन्ति। ae “च्येतिः' wfzaniza, af. योऽपि “रषः, मधुराच्ञादिः षड्विधः, afi यदपि ‘wad’? देवेः यातव्यं, ्रस्ति। aga ^ॐ‡ प्रणवप्रतिपादयं ब्रह्म किञ्च asa: wey cafafeat ये चया लकाः सन्ति, तेषां प्रणवप्रतिपाद्यं ब्रह्म श्रस्य aaa प्राणाय माङ्गल्मन्टतनारो पनिषदि प्रति- पदयते ““सव्या इतिं सप्रणवां गायों भ्रिरसाः ae fa: पठे- दायतप्राणः प्राणयामः उच्यते" इति॥

दति सायणाचर्यविरचिते माधवोये वे दार्थप्रकाशे यज॒रार - रकं दश्मप्रपाठकं नारायणीया परमामधेययाक्रायां याञ्चिक्या- सृपनिषदि सप्तविंभ्राऽनुवाकः

* ब्रह्धतत्ववि वच्तयेति ¢ चिङ्ितपुत्तकपाठः.।

aaa इति 7 चिशितपुस्तकपाठः। ०४2

Tyo तित्तिरीये चारके

श्रय श्र्टाविंशाऽनुवाकः | (९) qua: सुवमंहजनस्तपः सत्यं तद्‌ नह्य तदाप आपे Sart रसोऽत ब्रह्म ANT सुराम्‌“) अनु Ve |

एकनचिशाऽनवाकः |

Ost तद्‌ बह्म | आं तददायः। Al ASTAT | जा तत्सत्यं At AMT | Bl तत्‌ YTIAA | अन्‌०२९॥

शय अष्टा विंशाऽनुवाकः

तस्मिन्नेव प्राणायामे विकल्पितं मन्तान्तरमाइ OS भू- सवः ° gat’) इति पुवेवद्यास्येयं

दति सायणाचाय॑विरचिते माधवोये वेदाथप्रकाचे यजरार- धके दश्रमप्रपाठके नारायणणेयापरनामधेययाक्रायां याज्जिकया- मुपनिषदि श्र्टाविंभाऽनुवाकः॥

अथ एकोनच्ि ऽनुवाकः | पनरपि विकल्पितं मन्ता न्तरमा | ge तद्‌ Wet outa ti “ॐ” प्रण्वप्रतिपाद्यं, ‘aq खवेवेदा- न्तप्रसिद्धं, "ब्रह्मः adi तथा ‘are’ इत्रात्मरूपा fet

Yo UUTSH Ro HAAR: | ८१

श्रय चिणाऽनवाकः। (उत्तमे शिखरे देवी भूम्यां पर्वतम्‌धनि aT WAU NUTATAT गच्छ देवि यथासुखं ऋअनु° Se I

ष्छगभेः “ॐ ‘ae प्रणवप्रतिपाद्यं॑वेदान्तप्रसिद्धं Ayia तथैव ्रात्मा' जोवाऽपि। तदिति पूर्ववत्‌ ‘ay जगत्‌, तदिति पुव॑वत्‌ पुरः पुराणि स्थूलद्छक्छकारणशरोराणि, तदिति एववत्‌ तादृश्राय ब्रह्मणे नमः”, wT प्राणायामे शरक्रितारतम्यमनृष्टत्य विकल्यितं मन्त्रय मुक्तं

दति सायणाचायंविर विते माधवीये वेदा्थ॑प्रकाे यजरार-

च्यक द्शमप्रपारकं नारायणोयापरनामधेययक्रायां यान्निक्या- मपनिषदि एकानतचरिशऽनवाकः tt

अरय तिशाऽनुवाकः Co ics (१)८८ MUGS गायतीदेवताया विखजनमन््रमाइ | उत्तम, शिखरे ° यथासुखं" ९) दति “भूर्या, mafeat यः "पवतः मेरमामकः, तस्य ‘quia’ उपरिभागे, यत्‌ “उत्तमं frat’, श्रस्ति तस्मिन्‌, दयं गायत्रो ‘ea, तिष्ठति तस्मात्‌ कारणात्‌ डे “देवि, maha’, त्वदुपाषकेभ्यः, लदनगरष्टेण परितुषटेभ्यः,

* faut जाते इति B, J,N, 0 चिड्ितपुसतकपाठः।

CYR ते्तिरोये arcane

TY एकजिशाऽनमवाकः © अन्तश्चरति भूतेषु गृायां विंरमूर्तिषु तव यत्स्वं fred वषटकार रुचं * Wet ब्रह्मा त्वं प्र- जापतिः" अनु०° Seu

श्रनश्ञानमभिव्याय "यथासुखं" खकोयसुखमनतिक्रम्य, Bare तसिन्‌ उन्तमशिखरे “गच्छः

इति सायणाचाय्यैविरचिते माधवोये Fara यज्ञ रारण्यके दशमप्रपाठके मारायणोषापरनामधेवयुक्रायां ats: क्यामुपनिषदि जिशाऽनवाकः॥

अय एकविशेाऽनवाकंः

MUSH विसजेनादूष्ये तच्वानुखरणभूतख ब्रह्म उप- सानमन््माह (५)“ॐ श्नन्तञ्ुरति ° लं प्रजापतिः") इति। “विश्वमूर्तिषु रे वमनुग्यगन्धवदिनाना्रीरयुकरेषु, = Faq’ प्राणिषु, गाया बुद्ध, “wea? मध्ये, ॐ” प्रणवम्रतिषाद्चः परमात्मा, “चरतिः ava) परमात्मन्‌ यः "वन्नः च्चा तिष्टामादिः, सः श्वं, war wy ‘fam’ लमत्पाल्लकः, याऽपि (वषरकारः ₹विःप्रदागमन्तः, Gy “xR संहतो, Ug "ब्रह्मा" sade, यख “प्रजापतिः दादिः प्रजापाखकः, सः सवेाऽपि ‘a’, एव

# बवट कार स्वमिन््रश्वमिति 2 fafsay sara: |

१० प्रपाठके ३२ GAM | “ye

श्रय दाजिशोाऽनृवाकः

(भश्रमृतोपस्तरणमसि | अनु° SR I

दति सायणाचायेविरचिते माधवोये वेदार्थप्रकागे यञुरार- ws दश्रमप्रपाठके नारायणोयापरना मधे ययुक्रा्यां याज्निक्या- सपमिषदि एकतिंभाऽनुवाकः॥

श्रय IPAM STAT: |

श्रय मोाजनादावर्पां प्राशने BMare (*,.म्टतापस्तरण- मसि") दति पीयमान & जल त्वं ‘gaa’ विनाशरदितं, प्राणदे वताया; उपस्तरणमसि' यथया शयानस्य पुसः मञ्चक्खे- परितनं पटादिकमपस्तोयते, तदत्‌ प्राणएदेवताया इदम्‌ पररणं | तथा वाजसनेयिनः प्राणविद्यायां प्राणएदेवताया जलवस्तत- मामनन्ति* “'तस्ममादशिव्यन्नाचामेद शित्वाचामेदेतमेव तदनम- aa कुरूते” दति॥ |

दति सायणाचायैविर चिते माधवोये Feremara यञुरार- ष्क दशमप्रपाटके नारायणोयापरनामधेययक्रायां याञ्जिक्या- मृपनिषदि दािंभोऽनुवाकः

* ब्रद्यगस्तत्वमामनन्ति इति विडितपुस्तकपाठः।

८५४ तेन्तिरीये खारण्यक

श्रय चयखििंशओाऽनुवाकः \

© gra निविाऽ्त जहामि प्राणाय स्वाहा अपाने निविषटखतं जुेमि अपानाय खदा व्याने fafasisaad जहामि व्यानाय खाहा उदाने नि- fasisad जहामि उदानाय खाहा। समनेनि विरत जहामि समानाय खाहा ब्रह्मणि अत्माखतत्वाय^ अनु ° es

श्रथ जयस्तिशाऽनमुवाकः।

senate प्राणाडतिमन्त्ान्‌ दशयति (“प्राणे नि- विष्टः ° आ्द््मागटतत्वाय'(९) दति पञ्चसु श्रोरगतवायुभेरे षु मध्ये प्रथमे (प्राणनामके वाये "निविष्टः श्रादरयुक्ताऽड, “RA” argu ददं विः, ‘gerfa’ प्रचिपामि | तच 'पाणद्‌ वताय खारा खाङ्तमस्तु | एवमपानादिष are एतेः पञ्चभिरा- तिभिः “qanaty arava, मे" मदीयः, श्रात्मा" जवः, (ब्रह्म फि' परमात्मनि, एकोभवलिति शेषः

दति सायणा चा्यविर चिते माधवीये वेदाथप्रकाञ्चे ATT ष्टके दशमप्रपाठके नारायणोयापरनामधेवयुक्रायां याल्चिक्या- सपनिषदि चयच्तिंणाऽनुवाकः॥

aE

१० प्रपाठके १8 GATT: | 11

अथ चतुसतिश्नोऽनुवाकः।

eure निविषाऽष्रतं जुहामि। श्वि मा विश- प्रदाहाय। प्राणाय स्वाहा >श्रपाने निविषटाऽखर्तं svifa | शिवि at विशाग्रदाहाय। अपानाय खाहा। *व्याने fafdeisad जहामि। frat मा विशाप्रदाहाय | Brava खाहा। *'उदाने नि-

विष्टाऽखत्‌ जुहामि शिवि मा विशप्रदांहाय। उदानाय खाहा | *+समाने निविष्टाऽखर्तं seria शिवि मा विशाप्रदाहाय। समानाय खाहा। ब्र Wie MTA” अनु” ३४

श्रथ चतुलिंशोऽनुवाकः |

प्राणाडतिष्वेव विकर्पितानि मन्त्ान्तराणि दभेयति (“ara निवि ° श्रात्माण्टतलाय५९) इति | यमान रे द्रव्यविशेध a "शिवः" शान्ता भूवा, at ofaw | fad) श्रप्रदाहायः चुतम्पादितदा इशचान्धथे अन्यत्‌ पुवेवद्यास्येयं दति सायणाचायं विरचिते माधवोये वेदार्थप्रकाओे यजरार- Qe Wasa नारायणोयापरनामधेययुक्रायां याजिकाम्‌ पनिषदि चहुल्तिं्राऽनवाकः * अच सन्वेच wa ana इतधादिपद(नामये अङडायानिति

पदस्य पाठे खअसक्षभेषु चतुषु TIGA, .वत्तेते | 6

०५६ fay खार श्के

श्रय पश्च चिशोाऽमुव्राकः

“अमतापिधानमसि" अनु ° ३५

अथ षट चिभाऽनुवाकः | OseTat ore निविंश्छाद्तः इतं प्राखमन्नेना- निविश्य Smt शपा प्यायस्व | अरह्वायामपाने* निविश्यातः दुतं TT नमन्नेनाप्यायख | खरद्धायां व्याने निविश्यातः दुत

अरय पञ्चचििभाऽम्‌वाकः

armrest प्राशने weary, (\)“श्रन्टतापिधाम- afar इति। पीयमान दे जल त्वं ‘Maa’ अविनश्वर्‌, अपिधानं" श्राश्छादकं, “ofa i

दूति पायणा चायेविर चिते माधवोये वेदाथप्रकाश्रे यजुरार- QR TANISHA नारायणोयापरनामधे यचेक्रायां चाञ्जिक्या-

मुपनिषदि पश्चडिशाऽनृवाकः

अय षर्‌विंभाऽनुवाकः | | FRAT AG AGA | (“श्रद्धायां प्राणे ° ्रादाखत- ara’) दति वैदिककमणि विश्वासातिश्रयः अद्धा", wat

* भाव्यष्टतमूलपाठे aunt सङ्धायामिति पदं परठितम्‌। - |

१० प्रपाठक ge SAAT | <yeo

व्थानमन्नैनाप्यायसख | अङ्गायासुदाने fafasarany इतं उद्‌ानमन्नेनाप्यायख | अद्ाया समने नि- विश्याष्टतर इतं समानमननैनाप्यायस्व ब्रह्मणि श्रात्मारतत्वाय॑"" अनु° ३६ |

श्रय प्रचिग्ाऽनवाकः। Sorat ग्रन्धिरसिर्ट्रमा विश्ान्तकः। ते- नैन्नेनाप्यायस्॥ Wye ३७

wart, ‘areata ‘fafa श्राररातिश्यं छवा, ‘ma श्रवि- wat, खादुभूतं tt wha: मया ‘En’, = प्राणाभिमानिदेव तेन “way “श्राप्यायसखः वद्धं यख Wear

दति सायणाचायविरचिते माधवोये वेदाथ प्रकाशे यजुरा- TUR दश्चमप्रपाठटके मारायणोयापरनामधेययक्रा्यां याञ्निक्या- सुपनिषदि षर्‌चिथाऽनृवाकः

अय सप्तति्राऽनुवाकः

च्नुमन्णादू डे चद याभिमशंने मन्तमाद (“प्राणानां °

Tere) इति इदयवन्तिन्‌ श्रदद्धार त्वं वाय॒रूपाणं

दड््ियरूपार्णां ‘aura’, ‘afacfe परस्यरमविद्धेषाव 6 M2

cy तेसतिरीये wee

अरय wefan svar: ।.

OMRTATE YASS समाथितः। ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्व सुक्‌०॥ अनु° sce

गरयमरेतुरसि | arem लं ‘ex, वल्दभिमानिदेवतारूपः “श्रन्तकः' दुःखस्य विनाशकः, भूवा ‘ar af, ‘faw age विष्ट! भव तेन" मद्ुक्ेन, “अन्नेन MTG’ मामभिवद्धंव

दति षायणाचायविर चिते माधवोये बेदाथंप्रकाञ्ने यज्रा- रके दश्रमप्रपाठके नारायणी यापरनामधेवयुक्रायां याञ्धि- कधासृपनिषदि सत्रचिशाऽनुवाकः

Bd

अय श्रषटजिोऽनुवाकः।

लधारिजनितविन्तविक्ेपभान्तेरूध्वे भेक्ुरजीवस् परमे शवर- ख्पत्वान सन्धातुं मन्तं दशयति (१)अङ्गु्ट मात्रः ° प्रीणति faaya इति इदयमध्यगत sare: खाङ्गुष्टपरिमितः तच वन्तमाना बुद्धिरपि तावतो, तया विच्छिन्न जोवरूपः Tease श्रङ्गु्टमाजः, खकोयया wife ‘aye’, ‘aafaa’, “च कारान्य्स्तकश्चाच्रितः, ्रापादमस्तक- Sng | चोापाधिसम्बन्धमन्तरेख qantas वासवेन रूपेण ‘eda जगतः”, te नियन्ता, wavs ‘fan’ स्मै |

९० प्रपाठके 8€ NAAT: | eRe

अथ ऊनमचलवारिंभाऽनुवाकः |

(पमेधा देवी जुषमाणा अगदिश्चाचीं भद्रा समनस्यमामा | त्वया जुष्टा जुषमाणा* TERT FE-

जगद्‌ YR) तादृशः सः प्रभुः" श्वरः, “Mog wa भाजनेन प्रसन्ना भवतु |

दूति सायणाचायविरतिते माधवोये agra यज्रा- TER दशमप्रपाठके नार यणौया परनामधेययक्रा्यां याञ्चिक्या- मृपनिषदि शष्टचिेाऽनुवाकः

अरय ऊम चतवारि णानवाकः

जीवाम शश्रणामेदश्ानं aefe तस्य way नेरक्येण साधनं मेधाधोनं, श्रता मेधाभिमानिदेवतां प्राथेयतुमेकाग्डच- are) ("मेधा देवौ ° विदथे gare” cai यन्व- तदथयोधारणश्नक्तिः मेधा, तदभिमानिनी Say, "जुषमाणः प्रीयमाण सतौ, "नः" wara प्रति, “ana सागच्छतु। कीदृशो देवी, विश्वमश्चतोति ‘fears सवावगादनक्मेत्यथः | अतएव “भद्राः RAW, “सुमनस्यमानाः शोभनं मनोाऽसरदन्‌- ग्ाहकिच्छन्तो ₹े द्‌ वि “वया yer ्रनग्टहीता वयं, "दु रुक्रान्‌

* acarat xfa J, N, Q चिष्ितपुस्तकपाठः। t प्रीतः इत्यपि ais: |

८१० तेत्तिरीये आर णके

een विदथं at”) (त्वया ge छषिभेवति देवि त्वया ब्रह्मागतश्रींरत त्वया त्वया जुष्टिचं विन्दते वस्‌ सा नौ जुषस्व द्रविंणेन* मेघे y

अनु° ३९

जषमाणाः' परुषाथानृप्यागिनेा वेदवा द्यान्‌ शब्दान्‌ सेवमाना वेरेकनिष्टाः, सुवीराः" भरोभनपुबरशिख्यादि रूपाः, "विदथे" awy- safed सति, grata ला “हशददेमः परब्रद्मतच्् कथयाम

aaa दितोयाग्ट चमा Yaar जुष्टः ° द्र विणेन मेषे "८९, दति दवि" मे धास्ये, "लया", ‘ey भेवितोऽनुग्टहीतः पुरुषः, ‘afar अतोद्धि वदरो, “भवति'। तथा (त्वयाः, अष्टः पुर्वः ‘war हिरष्यगभः, भवति। “उतः aft च, लवा जुष्टः परुषः श्रगतशीः प्राप्तसम्पत्‌, भवति | श्रतएव “लया Hey’, TEE: ‘fer गवा श्वभूदिरणष्छधान्यादिकं विविधं, "वसु" धन, “विन्दतेः लभते दे ‘ay’, देवि, ‘ar argh लं, मः war, द्र विणेन" धनेन, “जष ख" Sara, श्रनग्टहाणेत्यशेः इति रायणाचार्यविरविते माधवोये बेदाथप्रकाश्चे यज्जरा- TUR दश्रमप्रपाठके नार थणोयापरना मधेययक्रायां यािक्धा- मपनिषदि ऊनचत्वारि भाऽनुवाकः

* विणि नेति 5, चिष्ितपुस्तकषाठः।

Ye प्रपाठके 6९ खनुवाकः | ८११

wy चलारिथोाऽमुवाकः। Out इन्दर ददातु मेधां देवी सर॑सखती। मेधां मे अशचिनावभौ देवावाधत्तां * gence “Te ४०

अथय एकचल्वारिंशेाऽनुवाकः

("*अग्सरासु या मेधा गन्धर्वेषु यन्मनः | दैवीं

श्रथ चलारिशाऽनृवाकः।

मेधाप्रदानिद्धादीन्‌ प्रायेयते (मेधां मे ° प॒ष्कर- wore’) इति योऽयं ‘om’, देवः, या ‘aca, देवो, या पुष्करस्रजा पद्ममालायक्रा, "उभावश्िने, तरा, ते सवं ‘aH मदं, ‘Aut’, प्रयच्छन्तु

दति सायणाचायविरचिते माधवीये agreed यजुरार- wa दशमप्रपाठके नारयणोयापरनामघेययुक्षाां याञ्चिक्याम्‌- पनिषदि चत्वारिथोऽनुवाकः

श्रय URAC Sa: मेधाप्रदं मन्त्ाम्तरं द.ग्रेयति। (\“्रसरासु ° सुरभि- saat इति। “श्र रासु" देवस्तीषु, "या मेधा", प्रसिद्धा

* अख्िनावुभावाधन्षामिति ०, n,Q चिडहितपस्तकपाठः। + पस्करखजेति 5, ०, चिह्ितपुर्तकपाढः।

=k ते्तिरोगे acme

मेधा मनुष्यजा* सा ai मेधा सुरभिजुं aati’ अनु° Be I

श्य दिचलारिभाऽनवाकः

Ost at मेधा सुरभिविशवरूपा दिरंण्टवरा ज-

ava, गन्धर्वेषु w देवगायकेष्‌, ‘aq’, ‘aa’ aurea, अस्ति ‘2ar रिरण्यगभादिरेवेषु खिता, या “मेधाः विद्यते, ara ay aqurafag या ur अस्ति। साः सवै, मेधा, (सुरभिः ओभनगन्धा, edaragar वा, मूता, ‘al’, ‘saat? Saat

इति सायणाचायंविरचिते माधवीये वेदाथेप्रकाञ्चे ay TAH MAINT SH नारायणोयापर नामघेययक्रायां बाचि क्यामुपनिषदि एकचलाररिशेाऽनुवाकः

अथ दिचत्वारिंथाऽमुवाकः पुनरपि aura मन्त्रान्तरमाद्‌ (“न्रा मां मेधा ° सुप्र तोकां swat इति मेधाशक्तिः, ‘at, प्रत्यामच्छलिति Qui are मेधा, “सुरभिः भेभनगन्धा, कामदुघा वा,

* मेधा ससर्खतीो इति 8, ०, चिडितपुखकपाढठः जुघता९ खादेति B, °, चिडहितपुरतकपाठः।

१० प्रपाठके SR TAATH! | ९९३

गती जग॒म्या | SRA पय॑सा पिन्वमाना सा at मेधा सुप्रतींका eat” अनु° ४२॥ `

श्रय जिचलारिभाऽनुवाकः

Opera प्र॑पद्यामि सद्याजाताय वें नमः+ |

“विश्वरूपाः सषकखवेर ज्रास्रधार चमत्वेन agen, ‘fecaay देवताशरौरे हिर ्षमानवणपेता, “जगतीः सवे वन्तं मानलेन जगद्‌ात्मिका, “जगम्या पुरुषायकामेः खं गन्तं योग्या, ‘cased’ बलवतो, पयसा, गोक्तोरादिरसेन, “पिन्वमाना? war प्रणयन्तो, साः तथयाविधगृणयक्रा, (मेधा, “Ey तोका" सुमुखो भत्वा, “मां”, जुषतां ' सेवर्तां

दति दिचल्वारिग्ाऽनृवाकः॥

अय जिचलारिथोाऽनुवाकः |

मेधाविगः wae श्नानोत्पादमाय महादेवसम्बसिषु पञ्च- aay मध्ये पञ्िमवक्रप्रतिपादकं मन्तमाड (“etre ° भवोद्भवाय नमः”) इति सद्योजात'ामकं यत्‌ पञथिमवन्र, aed परमेश्वर, 'प्पद्यामिः प्राप्नोमि तादुजशाय .सद्याजातायः;

* 2 नमा नमति 2, J,N, 0 विशधिवपु्तकपाठः। कि.

८६७ तेक्तिरोखे च्ारस्छने

भवे भवे नातिभवे भजंस्व* मां NARS AAs अनु° Bs

श्रथ चतुखतारिशोऽनृवाकः

(वामदेवाय नमे ज्छे्टाय ममः WBS नमा रुद्राय नमः कालाय नमः कलविकरणाय नमे बख- विकरणाय नमे Tera wart वलंप्रमवनाय नमः

नर, wa’, WS हे vara “भवे भवेः तन्तष्णकानिमिन्तं, al, awe’ edad: किन्तरि “af जगमा तिलङ्ृननिनित्तं, (भजः तत्वश्लानाय प्रेरय “भवोद्धवाच' भवात्‌ संषारात्‌ GEA, श्याजाताय नमः, WA

दूति जिचत्वारिभाऽनुवाकः

श्रय चतुखत्वारिभोऽनुवाकः |

उन्तरक्क्प्रतिपास्कं मन्तमार। (“वामदेवाय नमः °

मनोाकानाय नमः") ti) उन्सरवक्ररूपः कामदेवः”, wea * भवस इति B,J, N, 0, विश्ितपुल्लकपाठटः।

बलाय नम इति पाठः ए, विडि तभाष्य पुरक एतमूलदखे. atte |

१० प्रपाठके 8१५ GATT: | ८६५

16 NI नान्मनाय सवभूतदमनाय नमा AATHATA नमः.५॥ अनु० By

अय पञ्चचलारिशोऽनुवाकः। (अघोरेभ्योऽथ चोरेभ्यो घोर चोरं तरेभ्यः। सर्वतः शवं ART THA AY द्ररूपेभ्यः॥ अनु° vy

--- ~~~ बब ~~~

विग्रडविशेषा व्येष्ठादिमामकाः। एते मदहाद्‌वपोटश्रक्येनां वामादीर्नां नवानां पतयः पुरूषाः तेभ्यो ATT नमस्कारः अस्तु

दति चतुखलारिंजऽनुवाकः॥

अरय पञ्चचत्वारिंजाऽनुवाकः। दक्िणवक्वप्रतिपादकं मन्तमाइ (“श्रघोारेभ्याऽय ° सद्र ena’) इति श्रघोरनामका दक्िणवक्वखूपा देवः, तस्य वियद्ाः “च्रचोाराः' साख्िकलेन श्रान्ताः, VV तु चाराः" राजस- aq उग्राः, BI तु तामसवेन घारादपि चारतराः”। हे ‘aa’ परमेश्वर, ‘a adie: पूवी करेभ्यः चिविधेभ्यः, aad रद्र- Saw’, सर्वतः" सर्वेषु देशेषु स्वषु कालेषु 'नमेास्तुः॥ द्रति पञ्चचलारि्ाऽनुवाकः॥

* सर्वेभ्यः सवंग्रवेभ्यङति B, °, ५, fafsaqeaqta: | 8 N 2

cd afaga चयार रप्रके

श्रथ षट्‌ चलारिभाऽनुवाकः | ("तत्पुरुषाय विद्महं महादेवाय धीमहि तन्न रुद्रः प्रचोदयात्‌ Bayo ४६ अथ सप्तचत्वारिञऽनुवाकः

(५ शानः सवैविद्यानामीश्रः सवभूतानां ब्ह्मा-

अय षट्‌चतारि्चाऽनृवाकः। ्ाम्बक्तपरतिपादकं मन््माद (“तत्पुरुषाय ° रद्र: प्र- area) इति प्राम्बक्देवः "तत्पुरुष" नामकः | दितैयायें चतुर्थो तत्पुरुष, देवं, विद्म गृरु्ास्त मृखाण्नानो मः, sat .महादेवायः तं महादेवे, ‘Wafe ध्यायेम ‘aa’ aaa कारणात्‌, AK, देवः, नः" WAT, “प्रचोदयात्‌' Weary प्ररयतु

दति षट चलारिभोऽनृवाकः॥

अथ सप्तचत्वारिथोऽनुवाकः।

ऊष्व॑वक्रप्रतिपादकं मन्लमार्‌ (“fare सवेविद्यानां ° खदा faara) इति योऽयमूर्ध्ववक्रा रवः Sted “खवं-

१० प्रपाठके ae NAIM | ८६१०

धिपतिब्रह्मणाऽभिपति््रह्या frat में sq सदा शि- aT” UWA ४७

BY श्र्टचलवारिंशाऽनुवाकः

(ब्रह्ममेतु मां ruta मां ब्रह्ममेव मधुमेतु मां

विच्यार्ना' वेदश्रास्तादौनां चतुःष्टिकलाविद्या्नां, ‘tarn’ नियामकः, तथा “सवभूतानां अखिखप्राणिनां, ‘ber नि- यामकः, ब्रह्मा धिपतिः" बेदस्छाधिकलवेन पालकः, तथा ब्रह्मणः" हिरण्यगर्भस्य, “श्रधिपतिः, तादृश यः ‘ag अस्ति xe: परमात्मा, सोऽवं “मेः ममानु्रहाय, “शिवः are, “We वदा faa? एव षदाभिवः, “ॐ we भवामि

दति खक्तचत्वारि शाऽनुवाकः॥

अथ श्रष्टचत्ारिभाऽनवाकः

इत्थं तत्वन्ञानस्यात्यादकाः पञ्चवक्रप्रतिपादकाः पञ्चन्रह्ममन्ता उकाः, श्रय ्ञानप्रतिबन्ध कब्रह्मरत्थादि पापनिटिद्ेतवस्तिसुपणे- नामका मन्ता वक्राः, तच प्रथमं Haare (“ब्रह्ममेव मां ° प्राणारसां जुहाभिः"() ci ag? Tonga, ‘ar, “एतु, was, "मधु" पर मानन्दलक्तषणमाधुयोपेतं Te, "मा, UA WG! चाज ब्रह्म-मधुषब्टयेाः श्रत्यकमथेभेदः, किं

०4८ तैत्तिरीये खार सको

यास्ते सोम प्रजा वत्सोभि सा अं ae दुङ- SIE | यारस्ते सेम प्राणारस्तां जहामि" (चिसुंपसै- मयाचितं ब्राह्मणाय दद्यात्‌ ब्रह्महत्यां वा wa nf ये बाद्मणास्विसुपशं' पठन्ति। ते सेम org -

तरिं श्रह्ममेव, ‘ay’ भब्दद यप्रतिप'यमखण्डेकरसं ag, ममा, "एतु" meta हे ‘ara उमा ब्रह्मविद्या तया सह वर्तमान परमात्मन्‌, ‘a’ तव, “याः, भ्रजाः" देवमनुखादयः, सन्ति, ता ‘afew “सा ay ताद्‌ श्स्वत्छेवकेाऽह, ‘ag’ बाखः, एतासां त्दौयप्रजानां मध्ये बाखवद ₹ं त्वदौयकरणायाग्यः | शतः VAI संसाररूपस्य TAHA घातक परमे शवर, “दुरब्यह' दुःखम्‌त्कर्पैण श्रभिभव वणेविकारग्डान्दमः। हे साम पर मात्मम्‌, ‘a तदीयाः, प्राणटत्तयः “याः”, षन्ति "तान्‌" इत्ति “प्राणान्‌”, त्वयि “जुहामि' प्रचिपामि। मदौवमनोवागादयः प्राणस्लया मिर्निम्बितल्लात्‌ agra, अ्रतस्लब्येवापसंड राभि, विषयेभ्य इद्धियाणि निरुध्य खदेकचिक्तो भवामोत्ययैः a

ame जिसुपणं मन्तस्य मााब्ये ब्राह्यषद्ूपेख वाक्येन द्र यति। (₹““विसुपणे ° ufg पुनन्ति ॐ८९) इति, “वि- दयान्तराणि safe atye: कञ्चिद्‌ ब्रूयात्‌” दति wrea- नृत्य॒ fade याच्‌जायां रतायां पञ्चादुपदि्रम्ति। इमं तु चिदुपणैमन्ते भिव्ययाच्‌जामन्तरेरेव ‘argqere’, उपदिभेत्‌*

* उपदिशन्ति डति चिहितपुस्तकपाठः |

१० प्रपाठक oe खनुकाकः। ८९९

वन्ति aTawar vate पुनन्ति अम्‌ ? अनु ° ४८ श्रय एकानपश्चाश्रदनुवाकः Ong मेधया। मथु मेधया ब्रह्ममेव मधु मेध- { “) | वोभगं 9 ati Sarat देवसवितः प्रजा वत्सावी सौभगं, परा दुःघक्नियः सुव विश्वानि देवसवितदुरितानि

तेने पदेशेन “ये ब्राह्मणाः, “जिसुपणे पठन्ति" चिसुपणीमन्तं सव॑दा जपन्ति, ‘ud परुषाः, ब्रह्म हत्यां, विनाश्रयन्ति ततस्ते नि- vara: बन्तः सेास'यागं श्रा्रुवन्तिः। ते यस्यां त्राह्मणपद्धुा भेजनाथयमृपविशन्ति तां (पद्भिः, सहसत्रा द्य पर्यन्तां, “पनन्ति' at कुवन्ति aare “ॐ” प्रणवप्रतिपाद्यः परमात्मैव, fag- WAGs देवतेत्ययः

इति श्र्टचत्वारिभऽनवराकः

श्रथ एकोनपश्चाशदनुवाकः |

fama चिखुपणेमन्त्रमाइ Olay Heat ° भवन्त्‌ a) इति यद्‌ ep जमत्का रणं सर्ववे दान्तवे द्य, तत्‌ ‘Haar’

coe ति तिरी खार रके

परा सुव यद्भद्रं तन्म आसुव | मधु वाता तायते मधु छषरन्ति सिन्धवः। माध्वोँनः सन्त्वोषधीः | मघ नक्तमुतोषसि मधुंमत्पाथिवर रजः। मधु योरु नः पिता। मधुमान्न वनस्यतिमधुमार Be खयः माध्नीगावा भवन्तु a | Oy इम जिसुपणमयाचितं ब्राह्मणाय दद्यात्‌ भणशत्यां वा wa uf ये ब्राह्मणास्िसुपण ` पठन्ति। ते सोम प्राघ्रुवन्ति। आ- सहस्रात्‌ Tele पुनन्ति। भाम्‌"? अनु ° ४९

गर्ूपदिष्टमदहावाक्यतद यधा रण रहा, santas जे षः मघ्वि- त्यादि पूवेवत्‌। wet AT देवे त्यादिकन्डक्पञ्चकमणरण्णोखानि- त्यनुवाक* व्याख्यात | ge तिसुप्णमन्लस्य मदह्दिमानं दशंयति aq इमं ° पुनन्ति Bee) इति ब्राह्म णगभेख राजगभस्य वा बधः भ्ूणएदत्या' Wa पुववत्‌॥ दति एकानपश्चागाऽन्‌वाकः

* द्या ना देवेव्यादिकम्टकसश्चयं क्रमेबादारणोयानिलनमुवाके इति ? चिडितपसतकपाठः। THANG Lo [See RTT: |

१० प्रपाठक ५० AIT: | ८७९१

श्रय THAIS: |

Ome मेधवा। मधुं मेधवा ब्रह्ममेव AY मेध- ना। ब्रह्मा देवानां पदवीः कवीनाख्षिर्विप्राणां म- fen सगाणं। श्येना mney स्वधितिर्वनाना सेम; पविषमत्येतिरेभन्‌। exe: शुचिषदसुरन्त- रिश्सद्धता बेदिषदतिधिदृरोणसत्‌। नुषदर सहत- सद्‌ VAIS गोजा ऋतजा अद्रिजा छतं Faq" ("य इद्‌ चिसुपणमयाचितं ब्राह्मणाय Sarat वीर- हत्यां वा रते प्रन्ति। ये ब्राह्मणास्तिसुपशं' परन्ति ते सेम प्राघ्ुवन्ति। अ्रासहखात्‌ पडःकतिं पुनन्ति ST अनु० Yor

रथ पञ्चाशोाऽनुवाकः।

aaa चि सुपणमन्लमाइ। (“ag मेधवा ° wa हरत्‌"*(९) दूति। "मेधवा" मेधा यन्नः सेस्यास्तोति मेधवत्‌ यनज्नद्‌ानादिसाध्यविविदिषापृवंकलात्‌ ब्रह्म ज्ञानलाभस्य ‘aq’, मेधवत्‌ Tas | न्यत्‌ पूववत्‌ ABT देवानां, दंसः श्रएचि- घत इत्यादिके दे चा श्रणे रणौ यानित्यनुवाकं व्याख्याते

श्रस्य जिसुपण्मन्टस्य महिमानं दशयति (‘a gz ° पद्ध पनन्ति ara?) इति वेदशास्ततदनुष्ठा नपरे ब्राह्मणः, अरभिषिक्र राजा वा 'वौरः'। अन्यत्‌ पूववत्‌

दति पञ्चा भाऽनृवाकः॥

~ ©

<9R तैत्तिरीये खार रके

HY एकपश्चाजओाऽनु गकः। | e ज्यातिः 1 ('प्राणापानव्यानादानसमाना शुष्यन्ता - TY विरजा विपाप्मा भूयास STAT” अतु०५९॥ -

अथ एकपञ्चाशाऽनुवाकः |

ब्रहाज्ञानप्रतिबन्धकानि यानि महापातकानि afaawa sufaguiaaraatsfafeaas बाहमणजातिमाजबधो AWK पञ्चसु महापा तकेषु मध्ये प्रबलं मदापातकं | तता- ऽप्यधिकं Weert तसम (दप्यधिकं वौरदननं | Cowra aly निवन्तं का यावष्लोवं gue जपस्तच श्रवा चोनानां सुरापाना- दिपातकानां निवन्तैक इति किम वक्तव्ये tel प्रतिवधनि- टल्त्यपायम्क्रा ज्ञानयोाग्यताये Bay हामा यानेकादज्- मन्त्रानेकादशस्वनवाकेषु क्रमेण विवच्राद्यं aaare “प्रा णापान ° भूयास साहा?) इति| श्राणदयः We वा यवः प्रसिद्धाः। ते dasha waa श्राच्यहामेन TET भवन्त | ततः ‘ae’, "विपाप्मा" प्रतिबन्धकेापपातकर इतः, "विरजाः" प,प- कारणण्डतरजगृणेनापि tia: खन्‌, यद्‌ “ज्योतिः जगत्कारणं परब्रह्म तदस्तु, ‘Ward’, तदर्यमिद माज्यं खाङ्तमस्त्‌

दति एकपञ्चाशोऽनुवाकः |

१९० प्रपाठक ys च्चगवाकः | SOR

अथ दिपश्चाशाऽनृवाकः। ("वाद्नश्वक्षुःओआचजिद्धाधाणरेते बुद्याक्कतिः स- wen a शुध्यन्तां ज्योतिरहं विरजा विपाप्मा yar- STW” yo Wao ५२

अय त्पिश्चाशाऽनुवाकः “शिरःपाणिपादपाश्वएषारूद्रजद्शिओ्रापद्थपा-

श्रय द्िपञ्चाशाऽनुवाकः।

दिनोयं मग््माइ OCarga: ° भृयाख are) इति वागादीनो्ियाणि। ta’ गृद्यद्ियं, मनःब्दवाच्य- स्यान्तःकरणरोव निश्चयात्मिकाटत्तिः बुद्धिः" अनिञख्चय- गता*टत्तिः च्राकूतिः'। ददं समोचीनमिति कल्पनाङूपा alt: “सड च्यः, श्रन्यत्‌ पटवत्‌

दति दिपञ्चाजोऽनृवाकः

श्रय च्रिपञ्चाभोाऽनव्राकः | ठतोयं weare (far: पाणि ° खहा") इति पुवाभ्या मनु गकाभ्यां SHITE | TIT स्थुलशरोराव-

* afawaifanfa िडितपस्तक्षपाठः। © 0 2

cop तेत्िरीये खार रणको

यवा मे शुध्यन्तां ्योतिरहं विरजा विपाप्मा भू यास SVT” Wo असु ° ५३

श्रय चतुःपञ्चाशाऽनृवाकः ("त्वक्चर्ममा६सरुधिरमेदामन्नाक्ञायवेाऽस्थीनि में शुध्यन्तां ज्योतिरहं विरजा विपाभ्ना भयास मर खादा.०॥ अनु ° ५४

यवानां शिरःपाष्यादीनां श्ररड रुच्यते लिङ्गाण्डभेदविवख्या “शि्रोपम्य अब्दे SI TBAT | श्रन्यत्‌ पृवेवत्‌

tfa चिपञ्चाशाऽनुवाकः

अरय चतुःपश्चाशाऽन्‌वाकः।

चतुथं मन्त्रमाद (\)“लक्‌ चमे ° भूयाषःः |e (५) दति wa स्थुल शरोरे स्थितार्नां * धारनां feral एक- खये धाते बाद्चान्तभीगविवचया “ARI Mel प्रयुक्ता अन्यत्‌ पुवं वत्‌

इति चतुःपश्चाशेाऽनुवाकः॥

* ख्ुलश्रोर्गतानासिति 5 चिडितपुस्त्कपाटः।

१० प्र्ाटके ५६ व्यनवाकः। TOY

श्रय पञ्चपञ्चाओाऽनुवाकः |

("शब्द्‌ स्यशरूपर सगन्धा मे शुध्यन्तां ज्यातिर हं विरजा विपाप्ना भूयास STE” WBA ५५ I

अथ षटपच्चाथाऽनुवाकः (“पृथिव्यपतेजावायुराकाश मे शुध्यन्तां ज्योति- रहं विरज विपाभ्रा भू यास्‌ खाहा॥ अनु° ५६ | अय पञ्चपञ्चाभाऽनुवाकः | पञ्चमं मन्त्माद। (\)अब्दस्शे ° भूयास Bren’) इति। शरोरोपादानपञ्चमरण्तेषु श्राकाशादिषु वतंमानाः HOT, “MSTA: | Wee, एृवंवत्‌

दूति पञ्चप AA STAR:

श्रय षरपञ्चाशाऽन्‌वाकः | ae मन्तरमाद (र)“एचियप्रजा ° भूयासः aren’) cf अरौरस्योपादानकारणानि पञ्चमहाभूतानि ‘efae- दौनि। श्रन्यत्‌ पूववत्‌

दरति षरपञ्चाशाऽनवाकः

cog afta खार प्के

अथ सप्पञ्चाशाऽनवाकः | (पच्न्नमयप्राखमयमनामयविक्ञानमसानन्दमया | च्यातिरदं | ° विरजा | a शुध्यन्तां Ce विरजा विपाप्मा भूयास STE” | अतु° ५७

अय चषटपञ्चाभरोऽन्‌वाकः | (.विविश्चे* STE yo अनु° ye

oo ee ~~ >

श्रय सप्तपच्चाग्ाऽनवाकः। समं मन्तमाद | (श्रश्नमय ° भूयास aren’) दति! श्रन्नमयादयः पश्च AU वारण्छा मुप निषद्युक्ताः | न्य न्‌ पुवेवत्‌

दति सप्तपञ्चाभाऽनुवाकः

श्रय श्टपञ्चाग्राऽनवाकः

अष्टमं waar) (“fafa are’) fa विषल व्यापन इति धातारत्पन्नाऽयं शब्दः। विषेण fafearfroe aguaa ‘fafafa’, छान्दसः षकारस्य रखकारः। argy ब्रह्मोदटिश्च aisafacag दति WEVA ass: I

* [विविदे xfay,o.Q चिहितपुतकपाठः।

१० प्रपाठके ६० खनुवाकः | ८७७

WY एकानषष्टितमोऽन्‌वाकः |

MUTATE STE श्नु ५९

श्रय षषटितिमोऽमृउाकः |

("उत्तिष्ठ पुरुष इरित पिङ्गललादहिताक्ि* देदि

श्रथ एकेनषष्टितमाऽनुवाकः |

नवमं मन्त्रमाइ | (\)““कषोत्काय aren दति aat- भिषकरण दति धातुः, कव्यते क्रियते इति कषः" माम पकम - त्मकः कार्य प्रपञ्चः, afer “उत्कः, तत्क ठमुल्सुकः “AIR परमेख्रः, तादृशाय खश्यभिम्ृखाय परमेश्धराय ‘are’ खातिर मस्तु द्रति एकामषटटितिमोाऽनुवाकः

अथय षट्टितमोऽनृवाकः |

दशमं मन्लमाइ “sims पुरूष ° भूयास weqrer(®)

———

+ efcaaifeatugetta डति 7, 0 चिद्ितपुस्तकपाठः। खथ स्वंवषश्रन्द्स्प।ने घषश्रन्दपाठः चि,$तपुस्त कलि |

coc afaaay खारणछके

देहि द्द्‌ापयि ता मे शुध्यन्तां ज्यातिरदं विरजा विपाप्मा भूयास स्वादा\ Wyo

दूति विविष्टिशब्दयाभिधेयं agg तदेव कारणेपाधिकं कषोात्क- शम्दाभिधेयं। पुनरपि वद्किशरीरपाधिविशिष्टमच परुषशभ्दा - भिधेयं तच carat मन्त्राभ्यां निरूपाधिकं कारणापाधिकं तद्भद्यप्रा्यथे शएद्िदेतलेनाच सर्वकम॑निष्यादक्वद्धिशरोरोा- पाधिकं mea “पुरूष'परि वद्िशरौरे श्यान हे परमात्मन्‌. ‘sfaw Mews परित्यज aaa भव स- wane यादीनि चीणि पदानि पिशेषणानि

दे ‘efta प्रतिबन्धकदरणकुशल हे ‘atfeq’ रक्रवणं | हे “पिङ्गलाक्षिः पिङ्गलनयन ‘ef fe एनः पनः अद्धि मे प्रयच्छ “ददापयिता ्राचायंमुखात्‌ aware अ्तिन्न-

येन दापयिता, भवेति ae.) aw दाप-यतस्य* ऋ्ञानस्या- any ‘a मदोयाः faagaa:, ‘waa च्येतिरित्यादि पूववत्‌

द्रति षष्टितमोाऽनुवाकः॥

* दापितव्यस्यति fafsaqenats: |

\ Yo प्रपाठके ६२ अनुवाकः coe

अथ एकटितमाऽमुवाकः

खाद ति wae de u

ay दिषष्टितमाऽनु वाकः |

(“सत्यं ut पर सत्य सत्येन सुवगाल्लोका- चयवन्ते कदाचन सता fe सत्यं तस्मात्‌ सत्ये रम-

श्रय एकषष्टितमेऽनु वाकः

एकादशं amare (*).ॐ खाद्ेति?(९) इति “ॐ” अषवप्रतिपाद्यं वस्त॒ भवामि, वदथेमिदं सखाडङतमस्तु

इति एकषष्टितिमोऽनुवाकः |

श्रय दिषष्ितिमोऽनुवाकः

न्ना प्रतिबन्धकमडहापातकेपपातकपरिषशारण श्ागयेोग्यता-

खच्णां Liga diame पुरुषस्यापेकितेषु marty

wares निरतिशयात्कषे any सत्थादोन्येकादभत्छषटसाधनानि

तियोगिलग वक्रवयानि। तत्र प्रथमं खाधनमृपन्यस्ति |

“gay परं ° सत्ये vara दति aa प्रमाणेन यथा-

Teme तथेवाभिवदनं "सत्यं, तख “परः पुरुषाथंसाघनेषु 5 |

ote तलि रीये व्यार रण्व

a) (रतप इति तपो नानशनात्‌ uv यद्धि पर augue तदुराधषं तस्मात्‌ तप॑सि रमन्ते”

[1 के

ewe तचादराथे परं सत्यमिति पुनवैचनं यदा "पर" ब्रह्म, “मत्यं wae, ace यथायेवचममपि बाघधरदहितमिति व्याव दरि कबाधरा हित्येने।त्कषे faafeat दृष्टान्तेन परं सत्थ- fae ‘wer यावन्नोवं यथायकथनेन्‌, “खगेलोकात्‌ कदाचिदपि “न, श्रच्यवन्ते' श्ननुतवादिनस्तु कनचित्‌ gar सख प्राप्या्यरतवद्‌नद्‌षेए कम्फलं सम्पृणंतयाऽनग्धयेव सखगेात्‌ प्रच्यवन्ते किञ्च ‘fe यस्मात कारणात्‌, "सतां" सन्म्रा गेव ्तिनां eadat, सम्बन्धि यथाथैवादित्वं तस्मात्‌" कारशत्‌, श्ता- मिदमिति ब्ुत्पन्निमाित्य सत्यवादित्वमेव परमं मे चसाध- नमिति केचिन्महाना वदन्तः af@aa ‘aa’, रमन्ते क्रोडन्ति tt

एकं naam दितीयं मतमाद “ag इति ° तपसि रमन्ते (९) दति तपः पर मात्तसाधनमिति केषाञिन्मते। तोययाजाजपद्दामादौभि यद्यपि बहनि तपांसि सन्ति तथापि तेषु सवेष्बनश्ननमुपवासेकभक्रादिरूपा दश्नवजंमात्‌ ‘We उत्क, तपः", “नः, safe "यत्‌ fe अ्रनग्नरूपं asp चाद्ायणारिकः श्रं", am’, She "तद्‌ giv धर्षितुं सादुमशक्धं अत एव श्राखमम्त।त्‌ वेषां प्राणिनां ‘ad’ तपः, ‘aye दुःअकमित्यन-

* aq तपसा quatata ? [च [ङतपुरूकपाठः |

१० प्रधाठके ९२ अबुवाकः | Set

eq इति fart ब्रह्मचारिणस्तस्मादमे रमन्ते OMT इत्यरण्ये HAMAS रमन्ते." “दान- मिति सवौणि भूतानि प्रशसन्ति दानान्नातिद्‌- AUX तस्मान रमन्ते" (धर्म इति धरमेख सर्वमिदं

Wad | "तस्मात्‌" कारणात्‌, कचन श्रद्धालवः BWIA - दिके “तपसि, रमन्तः

तोय aaare (₹“दम इति ° aurea रमन्तेः(९) fai वाक्चक्ष्रादोद्धियाणं गद्यानां जिविद्धेभ्ये विषयेभ्य निटत्तिः दमः", एवेत्तमा मेख देतु: ‘tia’, मन्यमाना नेटिक- ब्रह्मचारिणः, नियतं waar वदन्ति, ‘aera दमे रमन्तेः॥

चतुथे मतमा (५ “श्रम reared ° तसा च्छमे रमन्ते (५) दति, ्रन्तःकरणएस्य क्राधाटदिदाषरारिल्यं ‘wa’, एवान्तमा wate: शति", “AT, वतमानाः "मनयः" वानप्रम्याः, मन्यन्ते AGTH, ते श्रमे रमन्तेः॥

पञ्चमं म्तमाद। O“crafafa स्वैणि ° aqiera रमन्ते") इति anafecendrat खकोयानां शात्वाक्- वत्मना खलपरित्यागपुरःसरं पर खले! पादनं (दानं, तदेवे तमं मे! चसाधनं मचा सवं प्राणिनः "प्रशंसन्ति “दान पत्‌, च्रतिश्यितं "दुष्कर", ‘a’, wife धमरक्तफाथें प्राणानपि परित्यजतां पर्‌- WAIT | तस्मात्‌, Waifs दाने, (रमन्तः

* दुखरमिति ण, प्त, 0, चिङितपु्रकपाढः | 9 2

cue वैन्तिसीये व्यार शयवे

परिखदोतं धमान्नातिंदर+ ATTA रमन्ते “प्र जन इति भूया ध्सस्तस्माद्‌ भूयिष्ठाः प्रजायन्ते तस्माद्‌ भूयिष्ठाः प्रजनने रमन्ते“ OTE इत्याह तस्माद्‌-

ue मतमार्‌ “wa इति ° तस्माद्धमं रमन्ते'"(९) इति। सखतति्राणप्रतिपाय्या वापोकूपतडागादि निमाणरूपोाऽच “Wa”, faafaa:, 'एवेन्तमे' माचदेतः ‘cia’, राजामात्यादयः प्रभवा मन्यन्ते तडागादि रूपेण (धर्मण, खे", ‘xz’ जगत्‌, "परि- awa’, asia arena: सानपानादिना ठतखन्ति। ता- za ‘ware, wag “श्रतिद्‌ चर", न", श्रस्ति। (तसात्‌ कारणत्‌, धमं रमन्ते, प्रभवः aad मतमाड। (“प्रजन इति ° प्रजनमे cae?) दति श्रजनः पुचाद्युत्पा दनं, खेवात्तमसाधन लव शयां सः" अरति- बव: प्राणिनः, मन्यन्ते धनिकफैदरिदरैः शिनेः पण्डिते सर्वरपि पचेत्पादनायातिश्येन प्रयल्यमांनत्वात्‌† "तसात्‌", THT यर्षश्छ शडयिष्ठाः afeu:, fam: पञ्चषा vad बदवाऽपत्य- विशेषा saga “तसा त्‌" कारणात्‌, ‘fast.’ अतिब इवः; प्राणिनः, प्रजात्पादने "रमन्तः god मतमाह (=)““श्रप्रयः ° setae") इति

* दुव्करमिति ण, प, 0, चिङितपुसतकपाठः। + प्रत्ययमानत्वादिति F चिह्ितपस्तकपाढठः॥ { अतिबदला डति F िडितपुसतकषाठः।

१० प्रपाठके ६२ अमुवाकः। ccy

wa ania” Onfrerafarare तस्मादमनि- era २मन्ते< ay इति यत्तेन हि देवा fed गता- MATIN मन्ते**) “मानसमिति विदासस्तस्मा - दिदाध्स रव मानसे रमन्ते ("न्यास डति बरह्मा

‘aga गार्हपत्या दयः, उन्तमा मृकिदेतवः "इति", कञिदेदा- WAT: “ATE? | AMA’, ग्ट्टस्येरग्रयः “MAA, भवन्ति

मवम मतमाह O“agere ° cami cia श्राहितेष्व्निषु सायन्पातश्चानुष्टेयो होमः श्रनि, तदुत्तमं मो चसाधनं (दतिः, woe: कञ्चिदेदाथपरः श्रार'। ‘aay, केचित्‌ रग्नि रमन्ते' |

qua मतमार ५°“यन्नदूति ° तस्माद्यश्चे ta) | दणर्णमासन्योतिष्टामादिकः ‘ay’, उत्तमा रेतुः (दति, रपरे वेदार्थपरा मन्यन्ते | यस्मादिदानीं ada: ‘far’, पुवीनुष्ितेन ‘ase’, “दिवङ्गताः खगेलाकं प्राप्ताः, “wea कारणात, केचन वेदिका faata: ‘ast रमन्ते"

एकादशं AAATE | (९९).मानसमिति ° मा नसे THO ef

ममतेव मिष्या धमृपासनं "मानसं", तेवो तमं साधनं “दति, ‘farat- घः" सगृणत्रह्यविदः, मन्यन्ते | "तस्मात्‌ कारणात्‌, कं चम ‘fagte:’ वेद गभापास्तिभागतात्पयविदः, "मानस Va’, उपासने ‘THA’ |

इाद्‌शं मतमाह COD ‘are इति ° एवत्यरेचयत्‌”*(५९)

+ यन्न इति यन्ना दे वास्तस्माद्यन्ने रमन्ते डति J, N, 0, fafs- AUGATS: |

ste लेत्िसेषे qrwe

ब्रह्मा fe az: परा हि ag तानि वा रलान्छवराखि तपासि* न्यास रवात्यरेचयत्‌^५ My रवं aq fara’ अनु ° ६२

इति प्वंकाण्डक्रानामभ्निरतादिकमणा मारुणिजावबाला दप निषदुक्तप्रकारोण परित्यागः न्यासः, एवात्मा arse: ‘fa’, ‘ag हिरण्गभंः, मन्यते। ब्रह्मा", ष्परोा fe परमात्मरूपोा fe, मतु एवोक्रमताभ॒सारिफ दव जोवः। यदच- wer दिरण्छगभा देदधारो तथापि "परो fe परमाद्मोव, ब्रह्मा दिरण्यगभं इति वकु शक्यते तच्छिव्यत्ेन तवमा करान - त्वात्‌ श्रत एव श्वेताश्वतरा श्रामनन्ति। “at ब्रह्मां विदधाति ga दा वेदांश्च पएरदिणोाति aw” शति। यानि पुवाक्रसल्य दोनि मानसान्तानि 'तान्येलानिः "तपांसि", भवनधेव तयापि उद्यासमपेच्छ ‘safe’ निषृष्टाजि, ware’, एकः एवः, तानि स्वाि श्रत्यरुचयत्‌' अतिक्रान्तवान्‌ उत्षमल†- तारतम्यन्तच विश्य न्तमिव्यथंः

उक्रसृन्मसाधन मुपसंहरति Cy एवं बेदेत्युपनि- wa?) टूति ° यः” पुमाम्‌, एवं" उक्र प्रकारेण, सन्या सखान्येन्वः सवभ्यः साधनेभ्यः उत्तमत्वं विद", aw विदुषः शति" उका fae, उपनिषत्‌" रदख्यश्डता, भवति

इति दिषष्टितिमाऽन्वाकः।

1 * पराष्सि इति ०, तत, चिङ्ितपस्तकपाढठः। उन्तमत्वे इति 7 चिड्ितपुरूकपाठः।

१० प्रपाठके CR VAI: | cet,

श्रथ विषषटितमोऽनुवाकः | ("प्राजापत्यो हारुणिः सुपर्णेयः प्रजापंतिं पितरः मुपससार किं भगवन्तः परमं वदन्तीति तसै BT वाच ‹रसत्येन वायुरावाति सत्येनादित्यो trea दिवि सत्यं वाचः प्रतिष्ठा सत्ये सवं प्रतिष्टित तस्मात्‌

श्रथ चषष्टितमेऽनुवाकः |

पूवाक्रं मोषाधनसमृहमुपपादयितुमा द्यायिकामा ।(१,८.्रा- जापत्यो & ° aa Rare") दूति प्रजापतेः पुः 'प्राजाप- त्यः", शच्रारुणि नामकः, एव सुपणाख्यायाः सखियोाऽपत्य- लात्‌ “सुपणेयः,' इत्यच्यते, | ATT: पुरूषः खकोयं “पितरं प्रजा- पर्ति, (उपससार ' उत्तमसाघधनजि ज्ञाषयेपसन्नवान्‌, उपसश्च एवं पप्रच्छ हे प्रजापते भगवन्तः पज्या महषयः, मेाच्साधनेषु far साधनं, “परमं उत्कट, "वदन्ति'। एवं ve: प्रजापतिः ‘aw’ श्रारणये, भ्रावाचः | तदुक्रेष साधनेषु प्रथमं दशयति (aaa वायरावाति ° परमं afer?) इति याऽयं "वायः", दानो wales "वाति, सेाऽयं anata wre, सन्‌ सत्यवादित्वं परिपाख्य तेन "सत्येन", वायदेवतालं MAT लोकान्‌ ग्रहायान्त रिक्ते वाति। तथेव श्रादिल्यः, श्रपि पुवैजन्म्ामुष्टितेन "सत्येन", “दिवि रो चते" Gay प्रकाशते यदेतत्‌ ‘aay, तदेतत्‌ "वाचः afafsae, प्रतिष्ठाः खस्िरःवद्यानं | श्रनतन्तु वाचेाक्त

cee केत्तिरीये eras

सत्यं uta वदन्ति (तप॑सा देवा देवतामग्र आ-

यन्तपसपेयः सुवरन्वविन्दन्‌ तप॑सा सपनान्‌ प्र्‌ - | | Ce प्रति fea 1 e

दामारातीस्तपसि स॒वं तस्मात्तपः परमं व-

मपि परेनिंराक्रियत दति वाचः प्रतिष्ठा तथासति खाक सत्ये भाषमाणे ‘aa’ प्रामाणिकव्यवरारजातं, श्रतिरितं, "त- WY कारणात्‌, ‘wa’, एव "पर मसाधनमित्येवं केचिदनष्टातारः वदन्ति" tt

तजारुफेमेखविकासरादिलव्यलच्णमपरितेाषं दष्टा दितोयं साधनमाइ (“quer देवाः o तस्मात्‌ तपः परमं वन्दन्ति") दति ददानो खगं वतमाना श्रद्नोद्धादयः ‘Sar’, may’ पुवेजन्मनि, श्रनषठितेना ्रनपरित्यागरूपेण रच्छरचाद्राय- णादि तपसा "देवतां, Waa Cet देवतात्वं ATA: | तथा वसिष्टादयो मषः, पुवीनुष्ठतेन ‘ager, “सुवरग्बविन्दन्‌' खर्गलेक मनुक्रमेए लबवन्तः। तथा वयमपोदानोमभिचार- रूपेण तपसा ‘Agata’ अचरम्‌, “ATTA: “TEAR व्यलाभ- विरोधिनः परुषानपि, श्रणदाम' निराकुमः अन्यदपि खव फलजातं तपसि", ‘afafsad 1 (तस्मात्‌, अनश्ननस्ूपं तपः", ‘uw’, मासाघधममिति* कंचिद्धदन्ति॥

gp रिरे

* afauufe सवंमपेच्ठितं फलं ufafed तस्मात्‌ कारात्‌ वपः परमं मक्तिसाधनमिति Q विडितपुरतकपाठः)

Ye प्रपाठके ६रे अनवाकः। res

fr) Seda दान्ताः किख्िषमवधृन्बन्ति दमेन WAU: सुव॑रगढन्दमे भूतानी दुराधष" दमे aq प्रतिष्ठित तस्म दमः परमं वदन्ति “शमे - शान्ताः शिवमाचरन्ति शमेन नाकं मनयेोऽन्ब- विन्द्ञ्छमौ भूतानां दुराधष शमे ad प्रति- fea तस्माच्छमः परमं वद॑न्ति“ Sate amat

श्रचापि पृथैवदपरितेषं Ter ate साधनमाद | (५)५द्‌ मेन दन्ताः ° परमं वदन्ति") इति (दान्ताः बाद्योद्धियनियम- ant: पुरुषाः, तेन (दमेन, खकोयं पापं विनाशयन्ति | तथा ने्िकब्रह्मचारिणः", दमेन खगे ma (दमः, भ- ताना" अणि, दुराधष" श्राधर्पिंतुं सर्वतः Ure दुःशकः, तिश्च दमे", श्वे" श्रपेक्तितं फलम्‌, ‘nfafed | "तस्मात्‌ कारणात्‌, “द्मः, "परमं मृक्रिसाधनं, दति केचित्‌ ‘az- fr oa ada पूर्वसाधने परितेषराहिन्यादुत्तरसाधनोक्ति- FEST

चतुथं साधनमाह | (५““शमेन wear: ° शमः परमं वद- far दति शान्ताः" श्न्तःकरणक्राधादिरहित। पुरूषाः, तेन शमेन", “शिवं” मङ्गलं पुरुषार्थे, “श्रा चरन्ति" नारदाद्याः AMA’, “शमेन, खगेमलभन्त | श्रन्यत्‌ पर्ववत्‌

* anfa परिताषराद्दित्यात्‌ डति विितपुरकपाढठः)

5

cor तेत्तिरोये अर पके

wee दधिखा लेके दातारं सर्वभतान्युपजौव- fat दानेनारातीरषानुदन्त दानेन feat मिषा भवन्ति दाने ad प्रतिष्ठितं तसमादानं परमं व- ट्‌ न्तिः रधम विश्व॑स्य जगतः प्रतिष्ठा लोके धमि प्रजा उपसर्पन्ति धर्मेणं पापम पनुदन्ति धर्मे ad प्रतिष्ठितं waned परमं वदन्ति | (“प्रजननं वै

पञ्चमं meray) Oca ant ° परमं az- fer इति गेोडिरणष्यादि'दानंः, ‘eq, wafarn ‘afer, भवति तस्मात्‌ aey ae, ‘ata’, aft (दातारं पुरुषं, वेद ्ास्त विदे मूढा sasha पुरुषाः “उपजोवन्ति। तया येद्धूणां भटानां धमदानेन श्ररातोः' waa, “NUTT राजामा मिराहतवन्ः ये तु प्रबलाः ‘fee’, तेऽपि ‘eae’, Ger: "मित्राः", ‘wafer wa एृवंवत्‌॥ |

षष्ठं साघनमाह (‘war विश्वस्य जगतः ° ध्म परमं वदन्ति” इति तडागप्रपादिनिमाणरूपः ‘ya:’, ‘fave जगतः सरश प्राणिजातस्य, "प्रतिष्ठाः श्रायः, दत्येतम्मसिद्धं तया ‘ara’, ‘afde? अतिश्रयेन धमं वतमानं ved, “प्रजाः” सवाः, “उपसपंन्तिः धमाधमम॑निणंयार्थमपगच्छन्ति किञ्च भरायसिन्लरूपेण "धमण, "पापं, विनाशयन्ति अन्यत्‌ पर्ववत्‌

सप्तमं साधनमाइ © “ayaa वे प्रतिष्ठा ° परमं प्रजगनं

१० NUTSH 4९ AAT | sve

प्रतिष्ठा लेके साधु प्रजायास्तन्तुन्तन्बानः farare- नृणा भव॑ति तदेव तस्य अनृणं तसमात्‌ प्रजननं परमं वदन्ति Osa वे चयींविद्या देवयानः न्धा TI कक्‌ पृथिवी रथन्तर म॑न्वा हाय पचनो* यजुरन्तरिक्षं वामदेव्यमाइवनोयुः साम Yat

वदन्ति”) इति ‘aera’? warares, यदस्ति, तदेव खडइ- स्वानां श्रतिष्ठा, पुरस्य गटरशत्यनिवेा इकलात्‌। चाऽयं मनय- लाकः gata war मान्येन कर्मणेति Be किच्च “प्रजा याः' प्चपेजादिरूपायाः, (तन्तु परन्यरा, “साधु तन्वानः" श्र स्तोयमाग यथा भवति तथा विस्तारयन्‌, fagut’ तानां पिदढपितामहादीनां, “aya भवतिः तरोयग्टणं पचिणा प्रत्य- fod भवति। यत्‌ ‘aera’, ‘aga’, ‘ae’ पत्रिणः, खणापा- करण्डे तु: | WIA WIAA I

mea साधनमार। (“aga वे चये ° wa परमं azfar इति areca दचिणाग्भिरादवनीय इति a प्रयः", सन्ति, एव ‘wafer वेद बयात्मकाः, वेदचयाक्र- कमंसाधनलात्‌। वेदविहितलाचख ‘agra,’ यागद्वारण रेवत प्रापकः, मागेख fa | तेषामप्मीगां मध्ये ‘areqay:’ aig, "चछमवेदात्मकः, शए्यिवीःलोकखर्ूपः, 'रथन्तरसामात्म-

* च्यन्वादायंपचममिति 8, N,Q, चिड्ितिपस्तकपाठः। |

धमेसाधनत्वात्‌ इति fafsaqgernata: | 6०५2

<£e ति न्ति सीये wcwaT

लोका ददत्तस्मादप्रोन्‌ परमं वदन्ति | (“अन्नि- हषः सायं प्रातष्हाणां निष्कृतिः सिविष्टरः सुतं यत्रक्रतूमां प्रायण qa लोकस्य च्योतिस्त- स्माद्म्निहाचं परमं वदन्ति.) | (“यन्न इति aaa कशेति प्रशब्छते *शअन्वा हा्यपचनः' दक्तिणाभनिः, “aidera- रिक्तलाक^वामदेव्य'सामात्मकः शश्रादवनोयाग्िस्तु “सामवेद “सखगलोकवुदत्‌'-सामात्मकः अन्यत्‌ waa

waa साधनमाइ | Caray ° परमं वदन्ति") इति। ‘arama’, श्रनृष्ठितं ्रग्निराचं, erat’, ‘fa- ala? क्रयसाधनं ae, श्रग्मिदाचाभावे चुधिताऽप्निान्‌ दद्धेत्‌ किञ्च, afaers, ‘fed’ शोभनयागङ्ूपं, ‘gue शे भनहामष्ूपं | देवतामदिश्च दव्यत्यागोा यागः तस्य द्य SMA WIT दामः किं च, एतत्‌, “ayaa, ‘saw’ प्रा- रम्भः wearduafger दशेपेाणंमासावाग्यणं चातुमीस्व- निरूढपष्रटबन्धः सेचामणएेति ay efader: 1 क्रतुश्रब्दा यूप- aq सेामयागेषु रूढः श्रि माऽत्यग्र्टोम उक्व्यः चाडशी वाजपेयाऽतिराचेाऽप्नाया मेति सत्न सोमसंस्थाः क्रतवः तेषां सवेषां यश्चक्रतरमां प्रारम्भकं ‘afm’ श्रत एव॒ wie "शोकस्य", “च्यातिः' vara अन्यत्‌ पृतंवत्‌

दशमं साधनमाद | CM ay दति यज्ञेन ° परमं वद-

* wat tw दवानामित 7, चिङितपुच्तकऽधिकः पाठः| 7 say xfa 7, चि(ङतपुरूकपाठः।

१० प्रपाठके CQ VAI | ८८१

हि देवा दिवङ्गता यक्तेनासुरानपानुदन्त यत्नेन दिषन्ता मिचा भ॑वन्ति यत्ने aa प्रतिष्ठित तस्मान्न परमं वद्‌ न्ति. Capers वे प्राजापत्यं पवि मानसेन मनसा साधु पश्यति मानसा कषयः प्रजाश्र॑रटजन्त मानसे सवे प्रतिष्ठित तस्मान्मानसं परमं वद faa” |

far इति "यज्ञः", उत्तमं साधनं, (दति, केचिदाङः। ‘aw’, “दि? देवा", भियः ते “हि देवाः" पुव॑नुष्ठितेन “ज्ञेन. लभे प्राप्ताः। किं ख! ‘asa’, एव तदा तदा दवाः", शच्रस॒रान्‌, विनाशितवन्तः। fa स्वेकामप्राक्षिसाधनेन च्यातिषिमेन डेषशान्तिकामस्य पूते देषं कुवन्तोऽपि wae “मचा भवन्ति" अन्यत्‌ पूववत्‌ 1

एकादशं साधनमाह (५९५मानसं वै ° परमं वदन्ति'?(९९) दूति मनसा निष्याशं ‘aad’ उपासनं, यदसि, तदेव ‘aT- जा पल्य" प्रजा पतिपद प्रात्भिषा घनं, wa एव “पविः fone. कारणं, “मानसेन उपासनेन, युकं “मनः, अन्तःकरणं, यदस्ति, तेग एकाग्रेण ‘ara’, “साधु wala’ ्रतोतानागतव्यवदहितादिवस्त- जातं योगी सम्यक्‌ साच्लात्‌ करोति। एतख Arar पतञ्जलिना बड़ा प्रपञ्चितं (मानसाः एकाग्रमनोायक्रा विश्वामिचरादयः 'वटषयः', ससद च्यम चण बहोः (रजाः, श्रष्धजन्तः | श्रन्यत एवेवत्‌

cee aaa आर खे

COs इत्याह मनीषिणे TATU) ^ "ब्रह्मा विश्वः कतमः Say: प्रजापतिः संवत्स॒र Sha | सं व- त्सरेाऽसावादित्यो रुष अदितये पुरुषः परमेष्ठी

इादशं Waray | Sara दत्याङमनोष्णि ब्रह्मा - धो,८१२) इति नन्यासः',* THAT या मारतः, तं, "बह्माश शिरण्गभरूपं, “मनोषिणः' बुद्धिमन्तो महषयः खतिकतरः, ‘SIS. | तथा, “सन्नयासाद्रद्यणः स्थानं" दति सर्यते। fe- रण्छगभं पर तेरन्तर ङ्गसाधन ला तदुप

तमेव सन्यासं सातुन्तत्प्रा्यस्य डहिरण्यगभस्य खरूपं प्रपञ्च यति। (“sgt विश्वः ° wage दति") इति। यः orgr हिर ण्छगभः, सायं ‘faq’ सर्वजगदा त्कः "कतमः, श्रतिश्रयेन सुखखरूपः ‘aay उत्पाद कार्यां मातापिद्रर्वां विना खयमेवात्पनलः श्रजापतिः' प्रजानां पालकः "संवत्छरः' का- खात्मकः। ^दति'शब्दः प्रदभनाथेः। दत्यादि सवखरूपत्वमसेव- मित्र्यः

पनरपि सन्धाखस्ह तये ददिरष्छगभं वयवस्य संवस्छरस्य areas anata, (५)८.संवत्रे।ऽश ° परमेष्टो wera) इति यः श्रयं, “संवत्छरः' काखः, om, सः “war, “आदिल्य- war एव. श्रादित्यगल्यभ्यासेन निष्यादितल्वात्‌ ‘a एषः", तस्िन्‌ शश्रादित्यमण्डले “परुषः, ‘a’, एव "परमष्टी' दिरष्छ-

* age दति F, चिषितपुस्तकपाढठः।

१० प्रपाठके CB खनुवाकः। “ez

sere’ | Oanircrizaretfa रश्मिभिस्ताभिः eal © © ai B 1 पजन्या वषति पजन्येनाषधिवनस्यतयः प्रजायन्त ओआ- te 6 ba | पथिवनस्पतिभिरनं भवत्यन्नन प्राणः Ue बलन | | ~ | तपस्तपसा WIT WHI मधा मेधया मनीषा

---=--

गभरूपः, श्रादित्यमण्डलद्वारेण हिर गर्भस्य प्रा्यवात्‌ Uae ‘AB’ सव्रजगत्कारणं ay, तयेव श्रा त्मा सर्वषां we गात्मभृतः

एवमादिव्यादिदारा sagt une तमादिव्यमण्डलदारेण सर्वव्यवद्ारष्ेत॒तया प्रशंसति ("याभिर्‌ दित्यस्तपति > विज्ञानादानन्दो ब्रह्मयानिः"८९९ दति। श्रयं श्रादिव्यः, ‘alfa, उष्णखङूपाभिः, ‘cfafay, (तपति werd सन्तापं कराति ' ताभिः" तोत्र .ऋभिः, भूमिगत ्चलमा दाय “qa, wat ‘auf’ तेन "पञेन्येन टिजनकेन, are, "श्रोषधयः, श्रश्वत्यपनसाद्याः, वनस्पतयश्च WRG YA | “चा- षधिभिः, "वन सखतिभिः', भोज्ये aa, aaa तेन न्नेन, प्राणाः, पोषिता भवन्ति तेख पृष्टः राणे, WAT "बलं, खम्पद्यते। तेन बलेन, छच्छर चान्द्रायणादिष्हपं तपः", सम्पाद्यते, तेन "तपसा, ngfena तत्व न्नान विषया श्रद्धा", जायते। तया “श्रद्धया, य॒क्रसयेकाग्चित्तख्य* Far गृरूपदिष्टयन्ध- तदर्थधारणाण्क्रिः, उपजायते। तया मेधया", ‘Aaya’

* युखषस्येकषाग्रचित्तस्येति ? चिडिवपुस्तकमाढः।

८९8 तैत्तिरीये आर यके

मनीषया मनो मन॑सा शन्तिः शान्त्या चिन्तं चितेन समति स्मृत्या स्मारः स्मारेण विज्ञानं विन्नानेंना- त्मानं वेदयति तस्मादन्नं ददन्त्वीण्येतानि ददात्य- करात्‌ प्राणा भवन्ति भतानां yaaa मन॑सश्च विन्नामं विन्नानादानन्दा बह्मयोनिः^८। (म्स वा

तत््वविषया बुद्धिः, उत्पद्यते तया “मनीषया”, ‘ar: निरम्तरम्त स्वविषयं मननं उपजायते तेन “मनसा, मन- नेन, कामक्राधादि दाषस्यावसराभावात्‌ शान्तिः", उपजायते | तया ‘ara, विक्तेप रहितस्य ‘fan’ चेतनं तत्वविषयं प्रमा- जनितं ज्ञानं उपजा यते। तेन "चित्तेन" ज्ञानेन, निद्रादि- व्यवहार व्यवधानेऽपि तक्वविषर्यां ‘afd’, प्राप्नोति तया मिद्राचनन्तरभाविन्या ‘wan’, समार" निर न्तरखरणं, प्राप्रोति | तेन स्मारेण, fama विजातोयप्रत्ययव्यवधानर्‌ादित्येन fafas सनतं wea, प्राप्रोति) तेन "विज्ञानेन" सन्त- तेन, “श्रात्मानं वेदयति, परमात्मानं सवदा श्रनृमवति यस्मा- दसस्ये क्रप्राणएबलादिपरब्परया परमात्मान्‌भवदेतुलं “तस्मात्‌, tou ‘we, "ददन्‌", पुरुषः, “सवैाखतानि' प्राणदौन्यात्मानु- भवाकामि aaa, 'ददातिः। श्रन्नदानख्छ सवैदामरूपलं वि- wefaqumaary पनरष्यन्नाप्राण भवन्तोल्यादि वाक्येन सङ. feared प्राणादिपरन्परयेत्पन्नात्‌ (विश्वानात्‌, “wre:

१० प्रपाठके ९१ GAT: | SEY

रष*^ पुरुषः पञ्चधा पश्चात्मा येन सवेमिदं Ars एथि- बो चान्तरिक्षच्च दाश्च दिश्शावान्तरदिशश्च सवै

परमानन्दङूपा weal, ‘Wey’ वेरान्तप्रतिपाद्य, "यामिः" जग- त्कारणं। यद्वा ब्रह्मणे वेदस्य, ‘aif, कारणं, ताद्ृयूपः खयं भवति यथेक्तं Vesa स्तोतुं तेन सन्यामेन प्राप्नतच्चज्ञानं पुरुषं प्रशसति COE वा एष पुरुषः ° सत्या मरखा- न्तपसेवरिष्टात्‌”(९० इति। चः पुरुषः सन्य सपुरःसरं तत्व- ज्ञानं सम्पादयति "सः", एव "एष परुषः" सवै त्मकः सन्‌, ‘TAY? पञ्चभिः प्रकारः, "पञ्चात्मा पश्च विधवस्हखद्ूपः, भवति। भब्द स्पध्रारिकं गृणपञ्च कर, एयिव्यादि कं तपश्च क, was चारिकं श्चानेद्धियपञ्चकं, वाक्पाण्धादिकं करमंद्ियपञ्चकं, प्राणापाना- दिक वायुपञ्चकं, एतावतां वस्नं खरूपश्डत इत्यर्थः यदा पञ्चभिरात्मभियंक्रः पञ्चधा", वतैते तथा प्राणे श्रभिहितं | “तात्मा चेद्धिवात्मा प्रधामात्मा तया भवान्‌। श्रत्मा परमात्मा लमकः पञ्चघा खितः" दति ‘GY ब्रह्म द्पेण पुरुषेण, ‘aa’, टद" जगत्‌, खत मणिगणाः दव श्रोते प्रकर्षेण स्यतं, व्याप्तमव्यथैः। तदेव खर faa चेत्यादिना प्रपच्यते "सः" एव एथियारिवमस्तुव्यापो veg सवः” 'द्रद्‌” वन्तमानं, जगत्‌", तच्वदृष्चाव्यतिरेकेणाभावात्‌,

* सरषडहति चिडकितपस्तकप्राठः।

प्रकषण qiafafa 2 विहितपस्तकपाठः। 6

weg तेसतिरीये यार णके

सर्वमिदं जगत्स Wax भव्यश्जि्ासक्शृतत कंत- जा TAS: WAT स्यो महसां स्तमसोवरि टात्‌*५५०। COM तमेवं मन॑सा हदा भूयौ AAT:

तथा ‘aa? अ्रतोतश्च, जगत्‌ स”, एव भयं भविव्यदपि, जगत्‌ एव ननु afar पुरुषो मृढवद्धस्तपादादियुक्दे ररूप एव qua, तु सवंजगत्‌खद्ूप शति चेत्‌ मेवं यतः श्रयं “जिच्चासक्तपः' जिज्ञासया वेदान्तविचारेण श्वात्मकतया नि- feat भवति। ‘waa’ शतेन सत्येन प्रामाणिकेन चानेन aaa जातः, जिन्नासाकाले भान्तिन्नानदूपेषु पुवेपच्ेषु निरा- कृतेषु प्रामाणिकेन सिद्धा न्तज्ञानेन तादा भवति। सख "रयिष्ठाः, रयिर्धनं, गुरूपदेशः, ततैव तिष्ठति, द्रपदेशर हि- ताना प्रतीयत इत्ययः ईदुश्खश्पविन्ञानस्य श्रद्धया लम्ब Beet श्रद्धारूपः। “अद्धावान्‌ लभते wa” इति wa: | सत्यं WAT, यत्‌ ब्रह्म, तत्‌खदूपलादयं ‘aq.’ | 'मस्लान्‌” AMAA, खयं प्रकाशत TAG: | श्रत एव ‘AAS’ संसार कार- णेना ज्ञानेन, वियुक्रत्वात्‌ उपरिष्टात्‌ वर्तते? tt

दत्य CANT पुरुषं प्रणस्य We Te

* sufcar xfa पर, 0, खिङ्ितपुस्तकपाटः।

{ श्ट जाता भवति इति F बिडितपुश्छकपाटः।

{ aquancfyarat तथा प्रतीयत xaru: | इति चिडित-

FERGUS: | § sufceretara ति 0 चिङितपुखूक्षपाठः।

१० प्रपाठके CR GAIA | ९८९७

fe विद्दान्‌^। (“तस्मान्‌ ज्याप्तमनेषां तपसाम- तिरिक्षमाहः.. (“वसुर ्ा विभूरसि me त्वम- सिं सन्धाता agi त्वमसि विश्वकतेजा द्‌ा*^ eae.

EN

यति (\=“ज्ञाला तमेवं ° उपयाहि fara”) ef) % WRG लं ^ते' परमात्मन, “इदा इत्पृष्डरोकनियमितलात्‌। इदयरूपेण, “AAA, “एवं पूवाक्षसच्यासरूपसाधन प्रकारे, ‘ara’, 'विद्धान्‌' तेन शानेन युक्तः सन्‌, "भूयः" पनः, ‘ae’, ‘a उपयाहि" मा प्रक्नदि। श्ानिनेा वन्त॑मानदेदपाते सुति जन्माभावात्‌ THT RTT:

बधा प्रशस्तं ॒सन्यासमृपसडरति (*९)“तस्मान्‌ न्या समेषां लेपसामतिरिक्रमा डः CO दूति यस्मात्‌ पर मपुरषार्थ॑स्यान्तरद्गं साधनं, तस्मात्‌ “एषां शल्यादोनां, ‘aval’, aa सन्याषं' ‘wfa- fra’ seed साधनं, मनो षिएः “as:

श्नपासा ष्व प्रणवेनात्मनि समाधिर्विधेथः afer समाध विन्नपरि दा रामाद वन्तयामिणः स्वेकारणतेन स्तुतिं दभ्र- यति (“वसुरण्वो विभूरसि ° ब्रह्मणे त्वा महसे"(९*) दूति Cag श्रन्तयामिन्‌, ‘agra, वसुने वस्ठु तत्वस्य, “रण्वः” रणिता, कथयिता, श्रसदनुहायेमपदेष्ठा, “श्रसि' तथा ‘fay: दिरि्यगभ॑विराडादि विविधरूपेणोत्पन्नः, Safa 1 ‘aa’

* विश्र्टकतेजोद्‌ा इति 2, N, ०, ९, चिङि तपुरूकपाठः | इत्यख्डरोकेब नियमितत्वादिति o, चिडितपस्तकपाठः। 6 2

céc fae खार च्छक

रति वचीदारूबमसि wae युनादारूबमसि चन्दर म॑स उपयामणहोतेऽसि ब्रह्मे त्वा ara | Vara Bae’ | Ours म॑डहापनिषदं

TIS, जीवात्मनः ‘Tara’ संयोजयिता (मसिः fra aha भ्राज्नोतीति ‘farey सवेजगद्यापौःत्वममि'। भूलोकवन्तिनः wa’, ‘AAT प्रकाशर प्रदःः“लमसि'। द्यलाकवत्तिनः Wie’, 'वचादाः' प्रकाशप्रदः, Ae’) तथा "चन्द्रमसः", 'द॒च्रादाः' प्रकाञ्जरूपधन- प्रदः, ‹लमसि"। तया यागेषु Wag: सम्‌ “उपयामेन' पार्थि वेन शटए्मयदारम यपा ेण, ‘VAS saree एथि- Hata षष्ठकाण्डे मन्तव्या स्याने wre, “'उपयामग्रो- त्ाऽसोल्यादेयं वा उपयामः" इति Garant सर्वकन्तारमन्त- difad at ‘aed age’ चैतन्यव्या तिखदर्पब्रह्मतल्वाभिव्यत्षथे, भजामोति Ta |

gaa प्रकारेणान्तयाभिणं gar परिइतविन्न् सच्धाशिनः समाधिं विधत्ते (९५..श्र मित्यात्मानं asta’ इति fF मानं प्रणवमुार यन्‌ सवेवेद7न्तेषु निर्णोतं पर मात्मानं ' Feat चिन्ते घमादध्यात्‌

खमाधिषाधनमे!ङ्ारं uvefa (९९)..एतदे महोपनिषदं देवानां aw’? दति यत्‌ पणव दूपमस्ति एतत्‌", एव "मडा- पनिषदं"' मत्या बह्म उपनिषदः प्रतिपादिकाः चख परमात्मवा- SHG HUGS तत्‌, "मरा पनिषद्‌" | श्रकारान्सलं छान्दस

१० प्रपाठके ददे ्नुवाकः। ८८ देवानां qa) aad वेद्‌ ब्रह्मणे महिमा- न॑माप्रोति तस्माद्‌ ब्रह्मणे महिमार्न९० (ण इत्युपनि- षत्‌^“ अनु° ईर

“aa वेदा यत्‌ पदमामनन्ति तत्‌ ते पदं शङ्गदेण ब्रवीमि भ्रामि- aaa” इति प्रणवस्य सवापनिषत्मतिपाद्यलं कठवल्लीषु adi तख परणवदूपं निरणतत्वप्रतिपादकं, “देवानां ` इन्द्रादीना, "गृध" गणं, ते fe शमदमाद्यधिकारम्पन्तिरहिताय प्रणवं नापदिशन्ति

यथोक्रप्रणवसमाधिजनितस्य तत््तवेदनस्य फलं दशेयति (९९) “aud वेद ° ब्रह्मणे afar? इति ‘ay पमान्‌, eM प्रणवेन ब्रह्मतच्चसमाधिं Iq “एवं' वेदान्त मदा- वाक्याक्रप्रकारेण, ‘Az’ aga जानाति श्रसा ज्ञानो afa- स्व्रिद्याकल्थितं जोवल्वापाद्‌कं परिच्छद मपदाय देशकालवस्तु- परिच्छेद शुन्यस्य "ब्रह्मणः, ‘afar मद्व, श्राभ्राति' तच्च - वेदनेन जोवलक्ृतभ्रमेा निवत्तते, ब्रह्मलखभाव श्रा विभ॑वति, तते NAAT भवतीत्यर्थः तस्य॒ TPS प्रारग्धभोगक्षयेण देहपाते सति "तस्मात्‌ ृत्छाविद्ानिवन्तकादेद मात्‌, ्रविद्यात- त्कायैतद्ासना लेश्रदितख्छ मुख्यस्य श्रह्मणः', (महिमानं, प्राप्रोति, विदे दमृक्रिभंदतीत्यथः

सन्र्याुपुरःसरां तत्विद्या मृपसंहरति। (९५..दृल्यपनिषत्‌”,(९५) दूति ^दूतिः एवमतोतेन aaa, WIT येयं विद्या चेयं 'उपनि- qa’ दस्यविद्या

०* तैत्तिसेये व्यार ररक

श्रय Hater) तत्र न्यार्ूपस्य wa eA. याध्यायस्य चतुथेपादे चिन्तितः | ““नास्लयध्वरेताः किम्बास्ि नाख््सावविधा नतः | वीरघाता fad: कुप्षावन्धपड्म्बादिगा af: i ae पुवेविधेः कुेरवोरह्ानश्निका Ve | WAS. एयगृक्रवात्‌ VET श्रूयते विधिः पूवाधिकरणे खतन्व विन्ञानक ममेरपेच्छेश पृरषा थंसाधनमि- Qa) AG चात्मन्नानस्योध्वेरेतःसखात्रमेषु Yara मबद्धा- वाच aa मा स्युष्वरेता दति प्रापतं कुतः, विध्यभावात्‌। wat घमंखकन्धाः, यज्ञः, श्रष्ययन, crafafa प्रथमः, तप एव दितो- यः, ब्रह्मचारो, श्रा चायङ्लवासो wits: रत्यत्र यज्ञा ्ुपस्वदित- MeV तपः श्ब्दलसितवामप्र स्त्वस्य नेषठिकाब्रद्यषर्यसछ परा- aia गम्यते, तु विधिरूपलभ्यते.। चापुवीर्थतेन कल्पयिट we | वीरहा वा एष देवानां येाऽभ्निम॒दासयते इृत्यग्रग्दाष गलकषणस्य गा दस्थपपरित्या गस्य निन्दितत्वात्‌ | चत्वार श्राञ्मा- षति स्मृतिस्ठ॒ गादेग्ाकमानधिरतान्धपङ्म्बादिविषया भवि- व्यति। हन्धस्म्ाज्यवेचणलेपेते कमं्पधिकारोऽसि। नापि पङ्गो विष्णक्रमणाद्यपेते कमेष्छधिकारः तस्मा्कतरादिपारव- GR ्रात्म ्नानेपयुक्र ऊष्वंरेता AAT नास्तोति प्ते ब्रूमः। शरसल्वरेता श्रा श्रमः, विध्यश्रवणेऽप्यपूवं लेन कल्पयितुं शक्यलात्‌ | मग वोरधातादिदाषः, उत्छल्लाग्रिविषयलादमैरहत्यायाः। य- त्वन्धादि विषयत समतेरुकं, तदसत्‌ “श्रथ पृनरब्रतो वा खातर

१० प्रपाठकं CR GTA: | ९०९

वाऽखनातका वा उन्सन्नाभ्निरनग्िशा वा यदषरेव विरजेत्‌ तद रेव प्रत्रजेद्‌" इति विर क्रानां गाैस्यपानधिहतानां waa सन्तयासखवि- धानात्‌ चधुरादिपारखववतामाश्रमान्तरविष्यभावः। जा- बालश्चत प्त्यक्तविध्यपलम्भात्‌ | “ब्रह्मचये समाय ग्टो भवेत्‌ WAY भृत्वा प्रव्रजेत्‌” इति तस्माद स्याञ्रमान्तरं तत्रे वान्यचिन्तितं | ""लोककाम्याञ्चमो ब्रह्मनिष्टामरेति वा नवा।

यथावकाशं AGA ज्ञातुमरंत्यवारणात्‌

श्रनन्यचित्तता ब्रह्मनिष्ठाऽसाकर्मठे Fe |

कर्मत्यागी तते ब्रह्मनिष्ठामहेति नेतरः"

चयो धमस्कन्धा दृत्यताश्रमानधिशत्य सवे एते TEMA

भवन्तोल्याश्रमानृष्टायिनां पुष्छलाकफलमभिधाय ब्रह्मंसथाऽन्ड- तत्वमेतोति माचषाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते सेयं ब्रह्म fast पुण्छलाककामिन श्राश्रमिणाऽपि सम्भाव्यते श्राश्रमकमा- ष्छनष्टाय यथावकाशं ब्रह्मनिष्टायाः कतुः अक्यलात्‌ महि लेक- कामी mg जानगेयादिति निषेधोाऽस्ति। तस्मादस्ति षवे. स्याप्याश्रमिण ब्रह्मनिष्टेति प्रापे ब्रूमः। ब्रह्मनिष्ठा नाम सवै व्यापारपरिव्यागे सत्यनन्यदिन्ततया ब्रह्मणि परिसमा्िः। चासा कर्मठे सम्भवति। कमोनृष्ठानत्यागयोः परस्परविरोधात्‌ | तस्मात्‌ कर्मत्यागिन एव ब्रह्मनिषटेति fads श्रस्िन्नयं श्रति- समुतिवाक्यानि सङ्धिग्य प्रदश्यन्ते |

“त्याग एव हि खवंषां माचसाधनम्‌त्तर |

€oR तेति सोये खार णके

त्यजतेव fe तज्‌ श्नेयं त्यक्ष प्रत्यक्‌ परं पदं

amg बिभ्यत देवा मेष्ेनापि दधनरात्‌।

ततस्ते कमं दयुक्ताः प्रावन्तन्ते विचक्षणाः

रतः सन्यस्य वाणि कमाप्यात्मावबाधतः |

इत्वाऽविर्द्यां* धियैषेयान्नदिष्णोः परमं पदं'"॥ efa भाक्विभ्ाखायामामनन्ति।

“सभरिखं वपनं छता वदिःखचं त्यजेद्‌ बुधः यदक्षरं परं बरह्म तत्सूचमिति धारयेत्‌ srafafear ज्ञाननिष्ठा न्नानयन्नापवोतिनः। ज्ञानमेव परं तेषां पविचं were श्रग्रेरिव शिखा नान्या यस्य array fara | श्खीत्युच्यते विद्धानेतरे केश्रधारिणः”

दति श्रायवेणफिका श्रामनन्ति।

“कुटुम्बं पृचदारां खच वेदाङ्गानि gay: | यज्नं यज्ञोपवोतञ्च त्यक्ता WwaTaie”

दति वाष्कलश्ाखीया श्रामनन्ति | सश्िखान्‌ कञ्राल्िरार्त्य विद्ध्य यज्ापतीतं 4: खादेति श्रष् जयात्‌

“fog कण्डिकां fre चिविष्टधमुपानदे श्नोतापचातिनीं कन्थां कोपौनाच्छादनन्तया॥

ufaa GMINA उन्तरासङ्गमेव | यज्नापवोतं वेदाश्च wa aasaufa:”

* हित्वा विद्याभिति Q fafeaqeaara: | केपीमस्य तु च्छादनमिति 5 विह्धितपुस्तकपाठः।

१० प्रपाठके CQ अगुवाकः। ` ९०३

दति सन््यारपनिषद्यधीयते। “aa afters faadarar मृष्डाऽपरिय्ररः age Ferdi ब्रह्मण्याय भवति” दूति जाबाला श्रामनमन्ति 1 “श्रय परित्राडकश्राटोपरिटते मण्डादर- प्रा्यरण्छनित्यो भिचार्यो aa प्रविक्ेदाषायं प्रदकिणेना- विचिकिन्न्‌ adafta भेक्चचरणएमभिशस्तं पतितवजंम यन्नाप- wir शशमिष्ठः काममेकं वेणवं दण्डमाददीतः इति मेना- यणश्ना खायामभिहितं “कन्धाकेापोनेोन्तरासक्रादीना्यागिनेा यया जातरूपधरा fra निष्यरि ग्रहाः” इति संवतंश्रतिः | WE ब्रह्मचारी वानप्र्यो वा ले'किकाम्मीनुदराग्नो समारोा- पयेत्‌, गायं स्ववाचाग्ने समारोपयेदुपवोतं भूमा arg वा fawsiq” इत्थादिवारुणो श्रतिः “'ययोक्रान्यपि क्माणि परिणय दिजात्तमः।

Was शमे स्यादेदाभ्यासेन waz

एतद्‌ दिजन्म्साफस्यं ब्रा ह्मणएस्य विशेषतः |

wea saree fe fast भवति नान्यथा

यदा तु विदितं ad परं ब्रहम सनातनं

तदेकरण्डं BPW उपवीतं भरिखाग्धजेत्‌”' it

इत्यादयः मृतय SATU: |

दति सायनाचायविर चिति माधवोये बेदाथपरकागरे यजरा-

CUR दज्रमप्रपाठके नारायणोयापरनामधेययक्ार्यां वाञ्चिक्या- gifaafe जिषष्टितिमेऽनृवाकः ९३॥

éog | तैत्तिसोये जार खक

श्रय चतुःष्टितिमाऽनुवाकः |

("तस्यैवं विदु यन्नस्यात्मा यजमानः अद्धा पन्न शरींरमिष्यपुरे बेदिलामानि afede: शिखा हद्‌ यं युपः काम आज्यं मन्युः पशुस्तपेऽग्रिदमः शमयिता दक्विंशा वाग्धोता प्राण उद्गाता चक्ुरध्वर्युमना

अथ चतुःषष्टितिमोाऽनवाकः

सन्यासस्वेव ब्रह्मानं प्रत्यन्तरङ्गसाधनलाशिन्ञासेः सन्यासः एव gar a तु कमीनष्टानमिन्युक्ं। तहिं निष्यन्ने aaa arent कमाण्छनुष्टीयन्तामित्येतां wet निवारयतुम त- स्वश्चानिव्यवहाराणां लखाकिकानां सवेषां यागरूपत्वम॒च्यते | fe यागस्य यागाधिकारब्रद्धासि भरताऽसिन्ननवाके पुवभा- गेन येोगिनेऽवयवा यज्ञाङ्ग वयलेनाख्रायन्ते (“aed विद्वः ° श्रोत्रमग्नीत्‌") इति ।. ‘aw’ came सद्यासिनः, “एवं विदुषः" एवाकरप्रकारेण ब्रह्मणि मरनं सालाक्छतवतेा जोव- शक्रस्य, सम्बन्धो या यन्नास्ति aa ane, रेहेद्ियादिसाचो यः ‘Ma’, एव यजमानसदृष्नः, तस खामिलात्‌ यातु तदन्तःकरणे ‘seven fawafer, सा ‘aa aw ‘ati’, तत्‌ ‘OW | एवमृत्तर चाप्यवयवानां वेध्ादिरूपलेपचारोा are- नोयः ae ‘aren, शमयिता, सवद्धियेपश्रमकारौ चिन्-

Yo प्रपाठके Cs GTITM: | ९०४

बह्मा Brea” | ("यावद्विय॑ते सा दीक्षा यद- जाति तद वियेत्पिवति तदस्य सोमपानं यद्रम॑ते तद्‌- wae यत्स॒च्वरत्युपविश्त्यत्तिष्टते प्रवग्यौ य- We तद्‌ इहव नीय या व्याहंतिराहृतियदस्य विच्नानं तज्जुहेति यत्सायम्प्रातर त्ति तत्समिधं यत्प्रातरमध्य- न्दिन£ सायञ्च तानि waif”? | (श्ये अहोरा ते दृशपूगमासो येऽधमासाश्च मासाश्च ते चतुमीौ-

इत्तिविगेषः, तस्य “द कल्िणाङूपवम्‌न्ञेयं 'वागादौ्नां हे चा- ufaquaqaa

रथा खानुवाकस्य दितीयभागेन योगिव्यवद्ारस् व्योति- ोमावयवक्रियाङूपत्वे शयति (९““यावद्‌ भियते सा दौला ° तानि सवनानि) इति ! यावन्तं कालं भाजनमषछटल्रा शभियते' च्द्षा धार्यते, सा Sher: 'दौलास्यसंस्कारङूपा। एवं भो जमारो विरा दि रूपतलमुन्ेयं

अ्रयास्याऽनवाकसय दतीयभागेन Teyana सम्बन्धिनां कालव्िशेषाणां नानाविध-यागङूपत्वमाडइ | (a शारा चे ते ° यण्मरणशन्तद वस यः" (९ दूति | सवत्छराख परिवत्छराशेति चकाराभ्यां दद वत्सर नुवत्सरेद सराः घम्‌चीयन्ते प्रभवादिपषु sfeiag-

रेषु एकेकं पञ्चकं युगभरब्दाभिधयं, तस्मिंख ai पञ्चापि क्रमेण 98 2

९०९ Ras Wigs

सनि any yen द्रां रि Te तेऽहगंणाः WITH वा Taw य्भरंशन्तद्‌- aya: (“एतद जरामर्यमप्रिहाषःः av रवं विदानुद्गयने प्रमीयते देवानामेव महिमानं गत्वा-

संवत्छरपरि वत्छरेदावत्छरानवत्छरेद सरसञ्न्नका TBM: | तथाच Saga VERTU yA, Cag at प्रभवारीनां पञ्चके पञ्चके यगे सम्परीदाष्विरिव्थेत च्छब्दपुवास्तु वत्सराः” दति “शअगेणाः' दविराजतरिरा्रादयः, “सवेवेदसं' सर्वसखरकिलाकं अच URSA प्रहताहारा चा दि परिवस्छरा शख्वकालखमच्छप- खलकितं ये मिन ्राय॒र्विवच्छते। ‘ay wa:, agicfwerad, ‘aw’, इत्यथः अस्वानुवाकस्य चतु यंभागेन सवयन्नात्मक* योगिन saree कमैमक्रिलचलणं† फलमा Cae अर।मयंमग्निहचः ° महिमा नमिन्युपगिषत्‌"*८*) इति जगनमरणावधिकं खथ्ागि- चरितमस्ति तत्‌ “एतत्‌, वेदाक्ताग्निेजारिखवन्छरस चा ककर्म- स्वरूपं, इति ‘ua’, ‘ay पमान्‌, “विदाम्‌” उपासौमः, ware

* सवेपश्तात्कमिति ९, वि हितपुख्तकपाठटः। .aq त्लचेयमिति चिङितपुखकपाठः।

१० प्रपाठके १९ QAATM: |

ऽऽदि त्यस्य सायुज्यङ्गच्छत्यथ या दंकिखे प्रमीयते पिदृखामेव म॑दहिमानङ्गत्वा चन्द्रमसः सायुज्य स-

वियते, उपासकः देवानां" इन्द्रादीनां, ‘afear’ रे श्ये, प्राय तदूष्वम्‌ “श्रारित्थस्यः, ‘eae’ award, तादाद्ये वा, भावनातारतम्येन प्राप्नोति श्रयः पुक्वेलच्छण्ठेन, "यः" उपासकः, (द चिणायने घियते, उपासकः "पिदर्णा afger- ्ादीनाम्‌, Tal प्राप चन्र मसः सायुच्यं, पुवैवत्‌ प्राप्नोति| एवं “एतेः “खयाचनरमसाः", "महिमा, अनुभवन्‌ ब्राह्मणः", तज सगृणब्रह्मरूपं हिरष्यगभे "विदान्‌", तक्षाकवासिमामृपदेशि- मास्पाखकान्‌ श्रमिजयतिः हिर ष्यगभेसाचात्काररूपं प्राप्ना- ति "तस्मात्‌" सा चाकारात्‌, तक्षोकवासिदेदपातादृष्वे रिरण्छ- गभेलेकं गला तच ‘aye, fecania, महिमानं" wea, ‘Taf तचोत्पन्नब्रह्मतश्वसाच्ात्कारः (तस्मात्‌ WIT बह्मलाकविना गाद, सत्यश्चानादिखल्लवस् ‘aye’, ‘ate मानं मर्क्वञ्च, प्राजनोति। शदल्युपनिषत्‌ः, इतिवाक्येन यथोक्र- विद्यायास्तत्मरतिपार कगन्धस्य चापसंषारः त्रियते श्रय मोमांसाथां दतोयाध्यायस्य ठउतीयपादे चिन्तितं,

“ea fazer भिन्ना वा तेत्तिरीयकताण्डिनिः |

मरणाव्रश्यलादिशाम्यादेकंति गम्यते

बह्वमां रूपभेरेऽपि किञ्चिन्साम्यस् बाधनात्

Eos तैत्ति aa वपा णके

लाकतामाप्रेत्येता वै खंयाचन्द्रमसामहिमान ब्रा war विद्ानमिजयति तस्माद्‌ awa महिमानमा-

faa तेतिरोये ब्रह्य विद्या प्रशंसनात्‌"" श्रसि तेन्तिरीये पुरुषविद्या, “add विदुषो यज्नस्या्मा यजमानः” दूति तथा ताण्डिना शाखायामपि aa, “ag वाव यञ्चः” दति सेयमेकेव* परुषविद्या, य्मरएन्तद वश्डथः, मरणमेवावश्थः इल्यभयच खमा गधमंश्रवणात्‌, प्रातःसवमादोनाञ्च खमानलादिति पे ग्रमः बेसखरूपस्य ग्डयानभेद उपलभ्यते तथाहि विदुषो या यज्ञः तस्य यन्नस्यात्मेति afactreas afuace षष्ठयौ | न्यथा Aa यजमान इति व्याघातात्‌ विदामेव ay: स- एव यजमान इति कथन्न व्याहन्येत ताण्डिनां तु परूषयज्चयाः सामानाधिकरण्यं चुतं, इत्येका रूपभेदः श्रात्मयजमानादि- कश्च सर्व श्ुतन्ताण्डिशराखा यान्न पलभ्धते यत्त॒ ताष्डिनामूप- लभ्यते, त्रेधाविभक्कस्यायुषः सव नचयत्व म्‌ इत्यादि, तत्‌ किचिदपि रैत्तिरोयके पश्यामः Wal मरणावग्टथ लाद्यन्यसाम्यबाधादिद्य- az उचितः। afte तेत्तिरौयाणमपासनमिदं, fate ब्ह्मविद्या-प्रसंभा। addfaca दति ब्रद्मविदेऽनुकरष॑शात्‌

न> ॐ,

#* एसा वाव ay इत्ेवमेकेवेति ५, चिदितपुख्तकपाठः। ब्रह्मविदे ऽनुक्रमगादि इति चिङ्कितपृखकपाठः।

१० प्रपाठके {९ खनुवाकः। ०९

प्राति तस्माद्‌ ब्रह्मणे महिमानमित्धपनिषत्‌"“ qe ६४

तस्मान्न विद्यक्यश्ङ्धायामप्वकाओोऽस्ि। एतसिनननवा के तच्च श्ानिसेवानिमिन्तामिददितेत्यशेषमतिमङ्गलं

वेदार्थस्य wats तमो हाँ निवारयम्‌ पमर्थांतुरोरेधादिधातीयैमे शरः

दूति नारायणोये चतुःषष्टितमाऽनवाकः ६४

दति श्रोमद्राजाधिराजपरमेश्वरवेदिकमा गंप्रवतंकश्रीवोर बुक्त- ग्पालसाखाच्यधरन्धरेण सायणा चायेणए विरचिते माधवीये वे- दाप्रकाश्नामकतेत्तिरोययभुरार कभा य्य सम्युणंम्‌ °

९१० तित्तिरौये श्ार ष्य

[ एतद्‌ पनिषदः प्रारभे भाष्यकारेण खिखितमेतत्‌, यदश्चाः भ्राखाभेदेन अ्रनवाकसद्याभेदो aia तज विडेरखखाखतुः- षटटिषद्धाकानुवाकाः पन्ते श्रान्परेरस्या श्रश्गत्यनवाकाः, क- णटकंख त्‌ :षप्त्यमवाकाः, अन्धेरकाननवत्यनुवाकाः परिपन्ते | परन्त wae विभिनललदं्रसमानोते भाव्यपुस्तकचये चतुःषश्च- भुवाकपयेन्तमेव व्याख्यानं Gad एतदेव wlan वणितं प्रत्य- मुपलभ्यते अयाखमलभे मूल पस्तकचतुष्टये तु अभोल्यन्‌गाका विन्यस्ताः। श्रनुवाकसङ्ग रपि तेषामशोव्यनुवाकानामेव प्रतोका- नि लिखितानि पनर तेषामन्‌वाकानां ये श्रनुगका wre- कारेण व्याख्याताः, aq कतिपयेषु मृलपुस्तकष्टतपाठक्रमर का जायते | कुजचिद नवाकदयस्ेकत्मपि प्रतिपादितम्‌ कुचचित्व- भुवाकांशो तङण्डिकं काप्य नवाकल्वेन परिग्दोता | एतरवलेक् व्याख्यानान्‌ रोधेनासमाभिभ यपुस्तकचयानुसारिणणौ सभाया नि- विलापीयं मुद्र पिताऽभूत्‌ wa दानीं भावखकारपरि्यक्राः कतिपयमृलानुवाका मुद्रापिता भवन्ति। मृखभाव्ययोः परस्यर- मनवाकसद्चामेद श्नाग। यें क्यो रनुवाकवमन्वायकाङ्ा मुद्रापिता भवन्ति ul

( err)

नाष्यषब्यताम्‌ न~ म्‌खपुस्तकसम्मतानु-

बाकाद्ाः। वाकाः | LR 448 8 ह्‌

8 ५००००००००. एकि ee ee ¢,9 sag emotes , S ees ose eee ११ ११. १२ 3 ९३ १९ दे ९... ,१९४ ia gacaes १५ ११८. ३७

RG octcedess 88

QS. ००००००००. Re RR १.८. २६ 4.2 २७ RR eb eae toiiies Rc 4 २९ Re Renee wed इर „ए RR

= १२,३५कियद्‌; ०. 84 faa: RS 6 मुल पुस्तके नालि a ६८कियदश्

म्‌लपुखकसन्मता- | भाष्यसब्मतान्‌- नुवाकाङ्काः। | arate |

९-१५दग्रतिपरंन्तः

2....००..१ जातवेद्‌ इत्यारभ्य

, nde was ०... (रेषपय्येननः

8 ०००००. ०.००

ee re ee 8

(4 कियदश्र

ee ee | कियदशः

8 eureite ०.“

€. + 5 0 SS)

१००००००००००० ष्ट

CS csiscerecns

१२्‌१०००००००००.

षे.०..-०* ००.०११

(६. ११

१५. १.8

भाव्यष्टतमूले मास्ति

8३

1 98

) Ce By

ब्ट००००००० ०.० »» Og

ष्ट a 89

4 १८

५9 UR

१0 १६

a) Ce eee ee १७

२६...०.. oe RE

७००००. ०००..३०

cis nn ०००२९

3 RRQ

( éxe )

भाद्यखक्मतान्‌- | मूरपुखकसन््तामु-

वाकाः * बाकाङ्काः | (1 शद्कियदश्र ere qs fare: ह०००००००००० qe fear: eee ee faa {9 ce कियदशः ६५.....०.०.. &६<€ कियद शर्ट. ००००००००. @o * 0 38 ७१ Ses ieasensds ४९ ex कियदणश्‌ 0 ees ex कियद 2 ere 88 ४३ ००००. RO OS taweia cu १८ ४५....०.००.०.९९ एर्षु०००००००००. Re 0 RL ee as ees BE {Cee ee ee ४० कियद्‌ MY cconsteiiesiacs ०.६५ fara: WR cease १५ कियदंशः ies thee. ६५किवदशः 1६ ६५ कियदंशः 144 ° - -€¢ fara: 0 eq कियद

म्‌ख्पुखूकरुक्मता- माष्यमद्यताम्‌-

नुवाकाङ्कः वाक्ाङ्कूाः |

३०.... ooo RR

1 cesecssae R8

OR howe eee Ry

RR... oe. भाव्यष्टतमृले नास्ति

(0 eq कियद

(क cciciees aq, refers:

1 ge कियदभः

३७० ००००००००. १४

iascds ००.४७

= Be

8००००००००००. yo कियदंशः

| eee , ,, RE

0 ४०--९१९

४२

88९-६०. . . -भाष्यष्टतमूकेम सन्ति

4 UL NR UR, ५९

Coen CeCe A १९कियदश्ः

भाष्यष्टतम्‌ले नाखि

ee fae a:

९९... .. ° ९२,६३.६१,३५तक्ता- तिरिकछषदाः

4४ = ,३९ *

०.६५ ००..४८

«२,७६. . . . भाव्यष्टतमूखेन तः

04 Re

4-09, , . . भाव्व्टतमूखे सन्ति

* भ।ष्यकार्तं ब्रह्मणि खआद्माखतत्वायेति aa मूलपुखक Uma |

( eae )

भव्यखश्मतानम्‌- | मूलपलक THAT - मूलप खक सम्मता ATT STATA वा-

वाकाद्ूगः | वाकाद्भमः | ` मुवाकागः STE | . ee ee | 9 faae a OC ide tee टद्‌ कियदशः |७€..००.....०.. cd eee १९ fear: |८०.....--..०.०. १४ eee eee ६५ कियदश Oh caeanes BaqTaR नात्ति (५ Oc | ध२.०.००००००. ९6 So

Ne Ne Ne

मूलस्य पञ्चदशानुवाकात्परं येऽनुवाके awa गेष भाय- कारेण Was! तद्यथा-

निधनपतये नमः निधनपतान्तिकाय नमः | Say नमः। ऊषध्वलिङ्गाय नमः। हिरण्याय नमः। हिरण्यलिङ्गाय नमः। सुवणोाय नमः सुवशंलिङ्गा- नमः | दिव्याय नमः। दिव्यलिङ्गाय नमः। भवाय नमः। भवलिङ्गाय नमः शवाय नमः। श्वलि- ङ्गाय नमः। श्वाय नमः। शिवलिङ्गाय aa: | ज्वलाय नमः। ज्वललिङ्गाय नमः। आत्माय AA | श्ात्मलिङ्ाय नमः। परमाय aa | परमलिङ्गाय नमः | Va समास्य ख्यस्य सवंलिङ्ग£ स्थापयति पाणिमन्त्रं पविचरं अनु ° १६

EEE

567 2

XY: तेत्तिसीये श्योर ग्णके

qwe ह) जिं्रदगुवाकात्यरम्‌ श्रोमिन्येकाच्रं ब्रह्मेत्यादि सायुञ्यं विनियोगमित्यम्तस््रयस्तिंशदमुबाकेा भाव्यकारेण छतः तचचथा--

अमित्येका्॑ं बरह्म अभिदेवता ABT इत्याषै गायचच्छन्दं परमात्मं सरूपं | सायुज्यं विनियोगं ्नु° ३३२

भाव्कारस्य रड्विशोऽनुवाको मूले चतल्तिंशदनुवार्कातवेन पञ्चतरिश्रदनृवार्कांशत्वेन सम्पादितः। पञ्चचिश्रानृवाकस्य रित्यादि शेषभाग भाव्यकारेण सक्विंश्ागुवाकलेन निष्या- fam: | तदेतद गबाकै ger यथा-

श्रायते वर॑दा देवी अक्षरं ब्रह्म सम्ितं। ATTY छन्दसां मातेदं ब्रह्य Yaa A) AeA] कुरुते पापं तदत्‌ प्रतिमुंते। यद्राचियात्‌ कुरुते पापं तद्राचियात्‌ प्रतिमुच्यते। सर्धवर्णे मंहादेवि सन्धा- faa सरसखंति॥ अनु° ३४॥।

santa wesfa बलमसि माजाऽसि देवानां धामनामासि विश्वमसि विश्वायुः सवैमसि सवायुर- मिभरों गायचीमावाडइयामि साविचीमावाहयामि

१० प्रपाठके दद्‌ अमुवाकः। ९१५

सरस्वतीमावाहयामि दन्दर्षीनिावाद्यामि अियमा- वाहयामि गायचिया गायचोष्छन्दा विश्वामिच ऋषिः सविता देवताऽभ्िमुखं ब्रह्मा शिरि frag eax रुद्रः शिखा परथिवी योनिः प्राखपानन्यानाद्‌ानसमानाः सप्राणा AAI साड्यायनसगाचा wast चतुर्विं शत्यक्षरा facet षटकुष्िः पथ्चशीषीपनयने विनि- यागः मूः सुवः सुवः। AW! शनः। तपः। सत्यं तत्सवितुर्वरेछ भगौ gaa धीमहि भिया या नः प्रचोदयात्‌। अमापोश्योतिरसोऽखतं ब्रह्म भूभवः सुव राम्‌ Hq? ३५

मृलस्छ षट्चिश्दमुवाके, गच्छ देवि यथासुखं इति afw- कायाः परम्‌ Bal मयेत्यादि ब्रह्मलाकमित्यन्त एतद मुवाक- प्रेषदिकण्छिकिात्मकः पठे भाखकारे् तः AQUI

Wal मया वरदा वेदमाता प्रचादयन्ती पवने दि- जाला | चायुः एथिब्यां द्रविणं ब्रह्मवचस मद्यं दत्वा DMG AMA Wao ३६ |

१,

९१५ afeae खार षके

भाग्यस्य was, अद्धिजा wd ठत दति कण्डि- कायाः परम्‌ चे लेत्थादि श्रष्टतस्य धाराभित्यन्तस्तद नवा- कान्तगतपारा मृलगरन्धस्य चत्वारि ्आानृवाकान्तगतः। भाय- कारेण A wa | तद्यथा-

ऋचे त्वा रचे त्वा समित्‌ खवन्ति सरिता Var: WAST मन॑सा पूयमानाः | धुतस्य धारा अभि- चाकशीमि | हिरण्ययं वेतसा मध्यं svat तस्मिन्‌- त्सपणी AYR भजन्नास्ते wy देवताभ्यः | तस्यासते हरयः सप्त Me सधां दाना Wael धारां।

मूलस्य जिचलारिंशदनुवाका नन्तरं चतुख्लारि्रानुवाकात्‌ तु: षष्यन्‌वाकपयेन्तमेकविंशल् नुवाकाः भावकारेण भाषि- ताः | तद्यया-

मयि मेधां मयि प्रजां मच्छि स्तेज दधातु मयिं मेधां मयि ust मयी्द्र इन्द्रियं द॑धातु मयि मेधां मयि प्रजां मयि Bat भाज दधातु BAe ४४

aig Balada are वैवस्वतो ना we Bag | पण वनस्यतेरिवाभिमः शोयतार रयिः सच॑तान्नः शचोपतिः i अनु° By |

१० प्रपाठके ५९ Gaara: | ९१९७

ut ख्यो अनुपरेहि पन्धां यस्ते इतरा देवया-

नात्‌ | चक्षुष्मते गवते ते ब्रवीमि मा मैः प्रजा रौरिषोा मेत वीरान्‌ अनु° ४६

वात प्राणं मन॑सान्बार भामे प्रजाप॑ति' या सुव॑- नस्य गेपाः। ने मुत्योखरायतां पात्वरहसा ज्यो- ग्जीवाजरामशीमदहि अनु° Bo |

WAT Wau यद्यमस्य इरस्यते श्रभिशस्तेरम्‌ - S| प्रत्य दतामश्चिना म॒त्युम॑स्मादेवानामग्ने भिष- जा शचीभिः अनु° ४८

इरि इरन्तमनुयन्ति देवा विश्वस्येशानं ami मतीनां | ह्म सरूपमनु मेदमागादयनं मा विबधी- विक्रमसख अनु ° ४९॥

शस्व रथ्मिमिन्धान उभ लोको सनेम उभये- लाकयेक्छध्वातिमृत्युन्त रम्यं अनु° Yo

मा च्छि त्यो मा wal a बल freer ar परमेषोः। प्रजां मामे रीरिष आयुरुग्रनृचक्ष सन्ा इविषा विधेम श्रनु° ५१॥

९१८ तेनतिरीये ारव्छक्त

मानौ महान्तमत माने अर्भकं मा उक्षन्तमुत. मानं उक्ितं। माने बधीः पितर मेत मातरं प्रिया मा नस्तनुवा रद्र रोरिषः॥ अनु° ५२

मा नस्तोके तन॑ये मा Wale AT AT AT मानो say रोरिषः। वीरान्मानौ रुद्रभामिता बधोहवि- मन्ता नम॑सा विधेम ते अनु° vse

प्रजापते त्वदेतान्यन्य fen जातानि परिता ब॑भूव | यत्कामास्ते FCA असतु वयः स्वाम पतये रयीणां अनु ° ५४

स्वस्तिदा विशस्यतिटेचदा विषधौ वशो | दषेनद्रः पुर तु नः स्वस्तिदा अभयङ्करः अ्रमु° ५५

त्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनं | उवारु कमिव बन्धनान्‌ मत्योमुक्षीय मातात्‌ अनु° ५६

ये ते सहस॑मयुस्‌' पाशा त्यो AAT हन्तवे | तान्‌ ane मायया सवानवं यजामहे + अनु ° YO

जाको

१० प्रपाठके ९९ TATA | eta

Fae खाहा Fara खाहा अनुः ५८॥ `

वरतस्येनसेऽवयजनमसि WET मनष्यक- तस्येनसाऽवयजनमसि सखादहा पिदृकछतस्येनसेऽव- यजनमसि SIE | श्रात्मरृतस्ये नसाऽवयजनमसि WIT अन्यलंतस्पैनसेऽवयजंनमसि ae) w- स्मत्कृतस्य नसेाऽवयज नमसि ATT | यडिवा AAT मनञ्चकुम तस्यावयजनमसि QE) aay जा- ग्रतञ्चनश्चकम तस्यावयजनमसि स्वाहा | यत्सषन्त् जाग्रतथेनश्चकम तस्यव यजममसि खादहा यदिदहा- सञ्चाविदारसश्वेनश्चकम तस्यावयजनमसि सखादा। Waa रनसेऽवयजनमसि ATE अतु° ५९॥

यदा देवाश्चकृम जिद्धया गुरु मन॑सा वा प्रयुती. देवहेडनं | अरा वाया ना अभिदुच्छुनाय ते तस्ि-. न्तदेना वसवा निधेतन खादा अनु ° कानि कार्षीन्रमो नमः। कामे कार्षौत्कामः करा- | ति नां करामि कामः कत्ता नाहं कत्ता काम॑ः कार- . यिता नादं कारयिता रुष ते काम कामाय खाडा अनु° ६१॥

© 8

९२० ' Bada शारर्णके |

मन्युरकार्षो बमा aa: | मन्रकार्वीन्मन्दः करा- ति नाहं करामि मन्युः कत्ता नादं कत्ता मन्य: कार- यिता नारं कारयिता रषते मन्या मन्धवे स्वा अनु ° ६२॥ , तिलान्‌ जामि सरसाः सपिष्टान्‌ गन्धार मम चित्ते रमन्तु खादा। गावे हिरण्यं धनमन्नपानः सर्वेषार fad स्वाहा | fra waits पुष्टिश्च कोर्तिश्वान्‌- यतां ब्रह्मण बदहुपुचतां | WITAyY प्रजाः सन्द्दातु साहा Jo €8 ॥,

ववष्टा

तिलाः छष्णास्तिलाः श्ेतास्तिलाः San वशानुगाः तिलाः पुनन्तु मे पाप यत्किञ्चदुरितं मयि arent चारस्यान्नं ATS AWE गुरुतल्यगः। गास्तेयश सुरापान yuan तिला शान्ति शमयन्तु स्वाहा aa waa पुष्टीश्च कोल्तिष्चानणयतां। were बहपुचतां श्रद्धामेधे प्रा तु जातवेदः सन्ददातु स्वाहा अनु° ६४ I -

१० प्रपाठके ६९ WATT: | शरे

मूलपरकस्य चचषषटितमानुवाकेा भावकारेण ५९,५२,५ ३, ५४,६ ° इति चानृवाकतेन परिगणितः। तत्पाठकरमोऽपि परि- वत्तितः श्रतएव मू लपुस्तकस् पाठक्रमेणाच पुनमुद्रापितः |

प्राणापानव्यानेादानसमाना मे शुध्यन्तां श्याति- रहं विरजा विपाभ्मा भूयास खाहा वाद्धनशक्ुः- श्राचजिन्चाघधाणरेतेा magia: सङ्कल्पा मे शुध्यन्तां sarface विरजा fears Waray सवाहा | त्वकच- ममा्सरुधिरमेद्‌मज्नाल्रायवेऽसथोनि A शुध्यन्तां saiface विरजा विपाभ्रा भूयास स्वाहा | शिरः- पाणिपादपाश्वष्ष्टारूद्रजदहशिज्जापस्यपायवोा A शु- wert ज्यातिरहं विरजा विपाश्ना भूयास स्वाहा! उत्तिष्ठ पुरुष हरित यपिङ्गललोहिता्चि देहि देहि ददापयिता मे शुध्यन्तां श्यातिर हं विरजा विपाप्मा भूयास खहा अनु° ६५

मूखपुस्तकस् षट॒षषटयनुवाकख WHAT भा यकारेण Wand, WO Us Ve दूति पञ्चानवाकलेन परिगणितः तत्पाटक्रमोा- $पि परिवत्तितः। अतएव मुलपस्तकक्रमेणाच पुनरमुदापितो भवति

एथिव्यापस्तेजावायुराकाशणा मे शुध्यन्तां ज्यातिरश्ं

विरजा विपाप्मा भयास WTS | शब्द स्पशरूपरस- 5s 2

९९९ ahaa शार रके

गन्धा सें शुध्यन्तां | ज्यातिरहं विरजा विपाप्मा भया- स£ VTE | मनेाषाक्षायकमाणि में शुध्यन्तां ज्याति- Te विरजा विपाप्मा भूयास स्वाहा | अव्यक्तभा- बेरषटङ्ारज्यातिरष्ं विरजौ विपाश्ना भ्‌यासर सा- हा आत्मा में शुध्यन्तां ज्योतिरहं विरजा fauret AAT BW | अन्तरात्मा a शुभ्यन्तां ज्यातिंर विरजा विपाग्मा भूयास खाहा | परमात्मा a शुध्यन्तां ज्योर्तिर दं विरजा विपाप्मा भू यासः स्वाहा | Qe खाद ुत्पिपासाय aren विविग्ये स्वाहा कत्विग्िधानाय SIT) HATS सवाहा B- त्पिपासाम॑लं ज्येष्ठामरश्मी नाशयाम्यहं अभ्‌ तिम- wafers wat निर्णद्‌ मे पाप्मानरः खाहा। अन्न मयप्राखमयमनेामयविन्नानमयमानन्दमयमात्मार में शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास स्वाहा A अनु° ६६॥

षि e ufsaa T मखपुसतकद्य षटषटितमानुवाकात्परम्‌ समं सप्तवटितमो- ऽनवाका भाव्यकारेण BTA: | तद्यथा,

अद्रय खाद्य | fast देवेभ्यः VET भुवाय

* विन्नानमबामन्दमया डति 5, चिडितपुरूकपाठः |

१० प्रपाठके ६७ BATA: | ERR

भमाय खादहा | wafana स्वाहा zaafaag Sel | Way खिष्टकते सवाहा धम्माय स्वाहा अधमाय STE) अद्भयः सखाडहा। ओअषधिवमश्य- तिभ्यः खाहा॥ १॥

रक्षोदेवजनेभ्यः स्वाहा DE: Bre अव- सानेभ्यः Tel | अवसानपतिभ्यः wel. सर्व- भूतिभ्यः स्वाहा कामाय स्वाहा | अन्तरिक्षाय स्वाहा यरेज॑ति जगति यच्च चेष्टति नान्न भामे waa सवाहा vies aie. अन्तरिक्षाय स्वाहा दिवे खाहां | छथाय खाहां | चनद्रम॑से सखादा | ANAT: STV | इन्द्राय सवाहा! इश- WAT BIT | प्रापतये Brel | ब्रह्म॑णे खाडा' | खधा पितृभ्यः साहा | AAT रुद्राय पश्पतये खादहा। Sar: खाद्धा | पितृभ्यः BUA | WRIT नमः| मन्ष्येभ्या इन्ता। प्रजापतयं Sie | wafer TST 1 यथा HU शतधारः सदलधारो अरितः VATA WE | धान्य सहसंधारमकिर्त | धनधान्यै ST ये मताः प्रचरन्ति fear नक्तं बलिमिच्छन्ता वितुदस्य प्रेष्याः तेभ्या बलिं पुष्टिकामा हरामि मयि पुष्ट पुष्टिपतिदधात्‌ खडा ननु ° &७॥ .

ERB तेन्िरोये आर प्यके

मूलपुस्तकख्ा टषटटितमागुवाकः YA भा खकारेख व्यास्वा- तः Wawa Ud: मुद्रापितः तद्यथा,

तद्ब्रह्म | तद्वायुः तदात्मा तत्सत्यं तत्सषै। तत्‌पुरोनमः। waar भूतेषु गुहायां विश्वमूिषु त्वं यन्नरं वषटकार- wire we fae ब्रह्म त्व प्रजापतिः| त्वं तदाप MUSA Tals ब्रह्य Was सुव- राम्‌ अनु dey

मूलपुस्तकस्य एकोनषक्ततितमानुवाका भाव्यकारेण २२,२२, २४.३५ इत्यन्‌वाकपश्चकरूपेण निर्दिष्टः wa तच्छ मूखपु- ARAFAT पाठे Ratha: | तद्यथा,

्रद्वायां प्राणे निविष्टाऽष्तं qetfa | werara- पाने fafaeisad जुहामि। अडायां व्याने fafaer- sad जहामि | अ्रह्ायामुद्ने निविषटाऽत जामि श्रद्वायार समाने fafasiosa जदामि। ब्रह्मखिम चआत्माऽखतत्वाय | अमतापस्तर मसि अह्वायां प्राणे निविषोऽष्तं जहामि शवा at विशप्रदा- हाय | प्राणाय स्वाहा खद्ायामपाने fafreisaa जहामि | शिवा मा विशाप्रदाहाय | अपानाय SIU | अआ्वायां व्याने निविषटेऽखतं अुामि।

१० प्रपाठके ७५ खनुबाकः। शश

शिषो मा विशाप्रदाहाय | व्यानाय स्वादा | खहाया- मुदाने fafasissd जहामि। शिषे मा विशप्रदा- हाय उदानाय स्वाहा Waray समाने निविष्टा sad जहामि frat मा विशाप्रदाहाय समानाय STE! ब्रह्मि Aransas | अद्तापि- धानमसि qe ge

मूलपुखकस्ेकखप्ततितमानुवा कात्परम्‌ दिसपतितम-विसप्तति- तमामृवाका भावये WaT त्यया,

वादं श्चासन्‌। नसे; प्राशः। श्रच्योशघचं : करयोः BATT | बाश्वोाबलं | Bearers: | रिष्टा विश्वान्यङ्गानि at | तनुवा मे ae नम॑स्ते We मा मा हिर्सोः॥ aq ७२॥

` वयः qua उप॑सेदरिद्र प्रियमेधा ऋषयो नाध- AAT: | WT ध्वान्तमू शि पूर्धि चक्षुमुमुग्धयस्मानि- ध्येऽवबद्धान्‌ अनु ° ७३

मृलपुस्तकसय चतुःसप्ततितमानृवाकात्यरम्‌ सप्रतितम-षय्‌- सप्ततितमसक्नसक्ततितमानुवाका भाखकारेण खिखिताः। तद्यया,

नभे रुद्राय विष्णवे नयु मे पाहि rae ७५॥

९९६ ` लैलतिसीये wee .

wag द्युभिल्वमाशुशश्सिरत्वम हवयरूवमश्यनस्य- ft, त्वं वनेभ्यस्वमाषधोभ्यसत्वं नरं न॑पते जायसे सुचिः रनु ° o€

शिवेन मे सन्तिश्ठस्व स्योनेन मे सन्तिषठस्व सुभूतेनं मे सन्तिठस्व ब्रह्मवच॑सेन मे सन्तिष्ठस्व यत्तस्य्धिंमनु- सन्तिष्ठस्वोप ते यन्न नम उप ते नम उप ते नमः।॥ नु ° ०७

अम्भस्य, रकपनच्चाशच्छतं(१)। जातवेदसे, चतुद ९८२)

WAR), भूरप्रये(४), BCAA, चकमेकम्‌ (५) पाहि, पाट, चत्वारि, चत्वारि(ई६- 9) | यग्डन्दसाम्‌ दे @) नमे ब्रह्मणे(<), कतं तपः(१०), यथा SAA, रकमेकम्‌(१९) श्रशारणींयान्‌ चरतुखि?- छत्‌(१२) | दखशों षं षिः शतिः(१३) आदित्यो वा रषः(१४), sifeat 3 तेजः, रकमेकम्‌ (१५) निधनपतये चयेविःर्शतिः(१६) | सद्याजातम्‌ चोशिं (१७) वामदेवाय रकम (१८) अपेरेभ्यः(१९), ACSA, दे दे(२०) | ईश नः(२१), नमे हिरख्य- बाइवे, रकमेकम्‌ (रर) WAX स॒त्यं ERR) सवा |

१० VUSHY खमवाकसङ्हः| ERS

वे, चत्वारि (२४) | कद्रद्राय, Stfa(ey) 1 यस्य वै- HEA 22), BUTT पाजः (२७), अदितिः (रट); ऋपा वा TeX, रकमेकम्‌(२९)। AM पुनन्तु ग्यत्वारि (३०) | अग्रि ख(६१), यश, नवं AaB) आमिति, चत्वारि (३३) आयात्‌, पञ्च(३४)। अजासि, श(३५) | THA, चत्वारि (६€) धुणिः, चीणि(३७) ब्रह्मं मेत्‌ मां, यास्ते, ब्रह्महत्या, दाद १८३८) ब्रह्म मेधया, अद्यानः, दमं, भूं हत्यां(३९), ब्रह्म सधवा, बर्मा देवानाम्‌, ददं, वीर हत्याम्‌, Tarafarata रका नरविःशतिः(४०) | मेधा दवी(४१), मेधां इन्द्रः, चत्वारि, चत्वारि) | St AT मेधा, (४३) मयि मेधाम्‌, रकम्‌(४४) 1 अपेत (४५), पर (४&), वातं प्राणम्‌४९), WYT भूयात्‌(४८), इरि ९४९), श्स्वीरम्मि (yc), मा feet ख्या (५१), मा ना म॒हान्त(५र), मा नस्तोके (५३); प्रजा- पते(५४), स्वस्तिद्‌1(५५), च्यम्बक(५६), ये ते सद- खं, द, ५७) | मत्यवे स्वाहा, TRAYS) द्‌ व- BAM, Wien ye) | यदा देवाः (ge), कामा- ऽकार्षोत्‌ (Eg), मन्युरकार्षीत्‌, द, (&र) ति- लान्‌ जुहहामि, गावः, faa, प्रजाः, TASS) | तिलाः

eRe तेत्निसो वार ख्श्रम्‌ |

AUT, चेर स्य, A, WAT तु जातवेंदः(६४), सप्त | प्राणापान, वाक्‌, त्वक्‌, शिरः, उत्तिष्ठ पुरुष, पश्च (६५) प्रथिवी, शब्द्‌, मनः, अव्यक्त, आत्मा, अन्त- रामा, परमात्मा मे, शुषे, अन्नमय, पच्चदश(६६) | प्रये सवाहा, रकच॑त्वारिरश्त्‌(६9) | ओं तद्य, नव॑(६८) | अद्या प्राओे निविष्टः, चतुविएतिः(ई<) | wera प्राणे निविंश्याडत हतं, द्‌ ए(७०)। WE WATT: पुरुषः, दे(७१) | AT AAA, WEI)! वयः सुपणोः (os), प्राणानां afacfa, दे, (७४) नमे रुद्राय, THCY) | त्वमग्ने युभिः, (७६) 1 fata मे सन्तिष्ठस्र (99), सत्छं (ऽ), प्राजापत्यः (७9९), तस्यैवम्‌, रकमेकम्‌ (Ge) | अरशोतिरनु- वाकाः॥

स॒ह नौववतु | सह ने BAR! सह वीयंङ्करवा- वे तेजसि नावधीतमस्तु मा विदिषावहे ओम्‌ शान्तिः शान्तिः शन्तिः हरिः

इत्यारण्यक समाप्तं

gece

Digitized by Google

RETURN. RTME

{0 20 ifs es"

LOAN PERIOD | HO

ME USE

DAYS g 642-3405 lation Desk

UNIVERSITY OF

FORM NO. DD6, a, 12/80 BERKEL

GENERAL LIBRARY - U.C. BERKELEY

॥॥॥॥॥॥॥॥ |

) 4 ६>¬(* ^~ (~ ९9 # (€ 1919 3"