Bodleian Libraries UNIVERSITY OF OXFORD This book is part of the collection held by the Bodleian Libraries and scanned by Google, Inc. for the Google Books Library Project. For more information see: http://www. bodleian.ox.ac.uk/dbooks ठठठं This work is licensed under a Creative Commons Attribution-NonCommercial- ShareAlike 2.0 UK: England & Wales (CC BY-NC-SA 2.0) licence. Pelt. Jd भिः ८1८ ५६५९. BIBLIOTHECA INDICA: A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Series, Nos. 234 253 & 259. “opp € तेत्निरीय-प्रातिशाख्यं | चिभाष्यरनब्रनामं टौकासहितम्‌ | THE TAITTIRIYA PRA‘TISAKHYA, WITH THE COMMENTARY EN TITLED THE TRIBHA’SHYARATN A. EDITED BY RA/JENDRALALA MITRA. ------>> ७ - CALCUTTA. ^ PRINTED AT THE GANES A PRESS. XXI. | XXIL. CONTENTS. —— List of sounds, Pe ०७७ Origin of sounds, beg > Shortening of vowels, 3.4 Pragraha or uncombinable words, .,, Saihit& or combination of words, .., Conversions of s and visarjantya into sh., Conversion of n into n, oe Changes of unaspirated surds, Changes of h, ah, 4b, n, ए, पर, 4n, in, &e. Coalescence of vowels, Elision of vowels, ... wie Elision of m. इ Duplication, ‘oe Nasalization, ve aT The use of n. a eg Various opinions about nasality, ... Opinions about the aspiration of Om, Emphasis and shaking, Different kinds of circumflex letters Division of consonants in syllabication Formation of articulate sounds, tones, pitch, long and short syllables, «c, XXXII. Articulation XXIV. Various kinds of texts, and qualifications of Vedic teachers and readers 2 बश्समामा्ः आब्द त्पत्तिः खरस Baa WORT: संहिता 7 ्रत्वविधानं शत्वविषानं त ८ वमी यप्रथमवशं््र परिवक्तनं € विखजनोयादेः परिवत्तनं ® ^ न न we ~ > १० खरसन्धिः १११२९ खरलोपः ... १९ मकारलोपः ... १४ fea त १५ अतुनासिकल' ५६ क्कारमाचा १७ अतुनाखिकत्व विषये मतभेदः १८ ोड्ारोश्वारणम्‌ ae विक्रमकम्पयोविकारः २० faa उदान्नत्यादि २९ खरव्य्जनयोः सम्बन्धः ९२ Wawel: ००५ ९३ बणविभेषोत्पत्निः ९४ संड्िताध्यापकादि ... re ane Rs Re ४९ ५५ ar ९६ <5 २९० १२९ १४० a & > १९६७ YOO १९७ ९०.१६ २९७ ९.९९ २२४ RRR RRR २४०७ २४६ २४२ PREFACE: 10 1847, the Council of the Asiatic Society of Bengal resolved to bring out an edition of the Rig Veda Saiihité with an English’ translation; but before four fasciculi of the work could be issu- ed, intimation was received from England that the Honorable Court of Directors had sanctioned the publication of that work under the editorship of Professor Max Miiller, together with an English translation by Professor H. H. Wilson, at the expense of the Indian Government, and the Society’s undertaking had there-. fore to be given up. It was, thereupon, resolved that a complete edition of the Black Yajur Veda along with its Pratisfkhya and’ a Kalpa Satra, should be brought out in this country. As the: carrying out of this scheme would prove too much for.a single individual, the Safihit4 of the Veda was made over to the late: Dr.E. Roer,and the Bréhmana, the A’ranyaka and the Pratisékhya to the writer of this note. Owing to. various causes—not a little to the difficulty of the task—the printing of the Bréhmana and the A’ranyaka progressed but slowly, and it was not until the beginning of 1870, that the editor was in 2. position to go to press with the Prétisékhya. Just about that time he, however, found that Professor W.D.Whitney of New York had undertaken that work, and published the first ten. chapters of it, together with an English translation and a commentary, in the Journal of the American Oriental Society. A reference to his colleagues in the Philological Committee of the Asiatic Society, therefore, became necessary, to decide upon the propriety or otherwise of the Society’s edition being proceeded with. On the one hand, Professor Whitney's edition was so complete in every respect that nothing further could be desired for European: readers; on the other, the bulk of the work was printed in. the: ( 2 ) Roman character, and the examples: on which its value greatly depends, were dislocated from their proper places im the Bhdshya, and enterspersed in the editor's commentory” so as to render the edition. utterly unsuited for Indian Pandits- who can neither read English, nor Sanskrit in the Roman eharacter ; the conclusion was, therefore, arrived at that it did not supercede the necessity of the work which the Society had resolved upon, and it was accordingly sent to press. The edition now offered to the public is the result of that undertaking. It is founded upon three MSS. of great age and accuracy. One of them, क, was obtained from the late Babu Sitalapraséda of Benares, who very obligingly placed it at the disposal of the editor. It comprises 133. folia, measuring 84x3} mches each, and having 7 lines on each page. Its writing is excellent, and it is nearly three hundred years old, being dated, “Sunday, the Ist. of the wane in the month of Ké&rtika Sm. 1643°=A. D. 1585. It appears to have been very care- fully corrected by more than one individual, and is altogether a most valuable MS. The copyist of the work was one Kesava Ka4ya stha ofi Benares:. The 2nd, @, comprises 69 folia, measuring 9x4 inches each, and having 9 lines on each page. It is written in a cramped bad hand, and has never been revised; it is nevertheless ge- nerally correct. The 8rd, म, was purchased at Benares for the Asiatic Society of Bengal. It comprises 82 folia, each 9X4 inches, having 13 lineson each page. Its writting, like that of the last, is sinall eramped and bad, but it is throughout scrupulously correct, and on the whole even more valuable than the first. Although all the three codices are of Benares origin, they have peculearities of their own which clearly show that they are independent of each other, and had been copied from very different texts, (8) In addition to the above Professor Whitney's edition has been freely made use of, and all the important vare lectiones to be found there have been noticed in foot-notes. The substance of this edition, like that of Professor Whitney, comprises two seperate works of very different ages; lst a Satra text of great antiquity, and 2nd, a commentary of a compara- tively modern date. The former is mode up of 535 short, ob- scure, almost enigmatical aphorisms, and eight stanzas, arranged in 24 chapters. In four instances the stanzas appear at the ends of chapters (X VII,8, XX, 12, XXII, 14-15, and XXTV 5-6,) and once in the middle, (XXIII, 2), The final stanzas duplicate the last words in the same way as do the final sfitras ; but, with the exception of this duplication, there is nothing to show that they are parts of the Siatra text. Their construction and lan- guage are entirely different, and their omission would not in any way affect the text. With reference to the verse at about the commencement of chapter XXIII Professor Whitney says, “It was hardly worth while to give a rule introductory to so very brief a statement of the subject as is here to follow.” (p. 403). Ordinarily measured compositions are not iutro- duced in the 8{07४ works of the Hindus, and their presence in the present instance suggests the idea of their being foreign to it. In none of my MSS, the satras are numbered, and it is not at all certain, therefore, whether the MSS. ever intended them as sfitras. ‘The duplication does not appear in the case of the verse which occurs in the middle of Chapter XXIII, and where it does occur, it unsettles the measure. Nor is the fact of these verses having been commented upon by the Bh­a- kara at all favorable to the theory of their being sitras, in- asmuch as he has commented upon the introductory verses which are avowedly his own composition, and likewise done the same with reference to verses which he has quoted. It should be added further that the verse at the end of Chapter XVII has very much the character of a memorial sloka, probably (a) by the A’treya who is described at the beginning of the commentary as a commentator of the text, and not that of an: original text by a rishi, such as the A'treya referred to in Su. 31, Cap. V was. A commentator can not possibly be quoted as an authority by the text on which he comments, and two a’treyas have therefore to be presumed ; and the conclusion to be arrived at is that the later commentator, who acknowledges to have founded his work on the commentaries of Vararuchi, Méhiseya andA’treya, quoted the verses from his predecessor, and explained the quotations in his own way; and that the duplications where they occur are probably the results of mis- taken corrections which have since been perpetuated by igno- rant copyists. The text is anonymous, and its date is unknown. Looking,. however, to the circumstance of its having been commented upon by Vararuchi, who is probably the same with K4tydyana, we may without much hesitation place it before the first cen- tury B. €. How leng anterior to that age it existed it is difficult to determine with anything like precision. There are internal evidences, however, which suggest afar greater antiquity, Avowedly a treatise on orthography, it does not regularly use the terminology of PAnini, and, in the absence of handy technical terms, treats of word after word in seperate rules in tedious iteration, instead of disposing of groups of words. in seperate classes. In this respect the work under notice differs entirely from the other Prdtisékhyas which freely use well-established and current technical terms for groups of words, and the natural inference is that in the time of its author long-continued usage had not given currency and fixity to such orthographic technical terms, and that what had been current and used by the author have since been set aside by P&nini. Professor Whitney has noticed the absence of class terms. He is of opinion, however, that this is owing to a studied avoidance on principle of such terms. He says, “it (the subject of pro~ ( 3 ) yraha) occupies here a great deal more space, because the Taitt, Pr. avoids on principle the mention of grammatical cates ‘gories in its rules, and is at infinite pains to catalogue word by word, what the other treatises dispose of summarily by classes."* There is nothing, however, to show that the terms were avoided on principle. No class of writers on earth has studied brevity more scrupulously than the authors of Sitras, who have one and all borne in mind the maxim which says that “a Su'trakéra rejoices as exultingly on the saving of a half- syllable in his composition as on the birth of a son and heir,” and it would be inconsistent to suppose that the author of the text was an exception to the class, and multiplied the number of his sfitras, and expressed in many tules what by the adoption of technical terms could have been condensed in a few. The only incentive to such a course of proceding would be the desire to disown his predecessors and contemporaries; but this was entirely wanting in him, for of all others of his time he was the most prone to quote the opinions of others, either in support of his own position, or to ‘contrevert them. Altogether he has quoted by name 21 sages, teachers and schools,t and among them we miss the name of P&nini, though he was the greatest grammarian of his time, and has maintained that proud preeminence for over five and twenty centuries. एप्‌ णा treated of most of the topics क Taittiriya Pratisakhya p. 99. + There names are as follow ; Paushkarasadi, 176,173 95 95 Agnivesya, न -» 128 | Plaksha, 95, 187, 184 ; 128 922 Agnivesyayana, .. ., 195 | Plikshdyana, 187 184, 229, 222 A'treya, ... a 219, 92 | Saakritya, 120 148, 207 Badadhikara, Ke .,„ 185 | Saityaéyana 207,219 95 222 Gautama, नि ... 95 | Saftkhdyana, .. ल 199 Harita, ... se ... 188 | Sthavira Kaundinya, +, 218 Kauhaliputra, .., ,,, 217 | Ukhya aie 211, 148, 120 Kandamayana, ... 199,127 | Uttamottariya (Sakha), .. 120 Kaundinya, ,,, 222, 224 95 | Vatsapra, x: wee 149 Machakeya, ,., 148 | Valmiki, ‘aa 94 223 ७.9 which form the theme of the author of the Prdtisikhya, and had he known Pénini he could not have omitted to notice him, and the presumption is therefore strong that he lived before the date of Pdnini, and probably also cf Yéska whose name, likewise, does not occur in his treatise. The commentary, like the text, is anonymous, and its date likewise is uncertain. The manner in which it receives the text as something authoritative and sacred, clearly shows that it is of a much later date. It quotes not only from 2411101, but also from the Mahdbhashya, or rather from Kaiyata’s gloss, from the Amarakosha, from the Mim&nsakas, from the Kélanir- naya, and from some of the Purénas including the Bhavi- shya, the last probably not older than the 8th or the 7th century of the Christian era, and must therefore beset down to a later period, though what the period is it is not possible now to determine. Of the nature, character and value of the work nothing need be said after what has been so fully and ably stated by Professor Whitney in his edition of it, and by Dr. Weber in the [ndische Studien (vol IV.), I must, therefore, refer the reader to those works for information on the subject- ओगणेशय AA: II तैत्तिरीय प्रातिशाख्यम्‌ जिभाष्यरनननामक-विवरणसहितम्‌ | तत्‌ प्रथमाध्यःयः। = ee (२) भक्तियुक्तः wears गणेगचरणदयम्‌ | गुरूनपि गिर देवोमिदं वच्यामि ल्तणम्‌ ॥ १ ॥ व्या ख्यानं प्रातिशाख्यस्य the वाररुचादिकम्‌ | कतं चिभाष्यरत्ं यद्वासते भूसुरप्रियम्‌॥ २ ॥ स्लोकयोरनयोरयमर्धः । “भक्तियुक्तः अह गेशचरणदयं गुरून्‌ गिरं अपि, ‘Gat’ वाग्देवीमित्यर्थः। ताञ्च “प्रणस्य लक्षणमिदं वच्यामि' । 'यत्‌'लक्षण, च्रिभाष्यरब्न नामकं, भूसुर- faa’ विहतुप्रियं सत्‌, भासते'। ated लक्षण, “प्राति शास्यस्य', ‘arena’ ed, 'वाररुचादिक' भाष्यजातं, "ोच्छ, न्युनातिरेक- परिहारेण, ‘ad’ षिरचितम्‌। शश्रादि'खन्देन आत्रेयमाहि- ५ शशिवणे e Fy ~ स्यि (१) श्एक्वाम्बरधरं विष्णं शिवे aqua! प्रसन्नवदनं ध्यायत्‌ प्रो- षण्रानये॥ दति खचिक्हितपुलकस्यादौ पाठः। १ 2 तेत्तिरौय-प्रातिणास्ये षेयौ wzwaal श्रत एव विभाष्यरब्रमिति ava उपपत्तिः | चयाणां भाष्याणां समाहारः ‘fare’, तस्य ‘Ta भूषणम्‌ ॥ अथ UTA: ॥ ९॥ APTANA अथेति मङ्गलाद्यने- कार्थत्वात्‌ अथशब्दस्य भअर्थनिर्णयार्थभेकोऽर्थो निद्ेतव्यः। तत्र प्रथमं तावन्भङ्गला्धंत्वसुच्यते । तस्य प्रणवसाधग्भयात्‌ | तथाहि समाचच्तते शित्ताकारः | “ओडःकारथाथशब्द ख मङ्गला- विति atfaar’ इति(\) । राहोखित्‌ भानन्तयीर्थता, वेदाध्यय- नानन्तरं लक्षणन्नानं कु्यदिति सापे त्वात्‌ । लक्षणस्य पूवे वेदाधिगमे सत्यथ aaa’) परौत्तावसरः। अथवा अधिकाराथः ‘sym: 1 त्वेवेति विनिवर्तकाऽधिकारकाऽवधारकाः(र) इति विद्यमानत्वात्‌ | अथ वर्णसमान्नायः पाठक्रमोऽधिक्रियत इति सूतरान्वयः। ‘eat cata ‘avsfa मथादायां, (५) “न्नाय'इत्यानु- पव्यंण() एकौभूता अकारादयो वर्णः सखरभक्तिपथवसाना- (९) Se कारथायशन्द द्वावेतौ ब्रह्मणः पुरा | aes’ भिला विनियातौ तेन माङ्ग- लिकाबुभाविति इति ग, चिद्धितपुस्तकपाठः। (र) बेदाधिगमे खति लचणेति ग, चिक्ितपुखकपाठः | बेदाधिगमे सति लचर्ति ग, चिकितपुस्कपाठः | (र) व्थेवेति विनिव्तकाधिकारा वच्छमाकादधारका इति खचिद्ितपुलकपाढः (४) wifefa मय्यादायाभिति ° मद्रितपुस्तकपाठः। (४) मनाय इृत्यानुवेशोपदेभ् इतिं xo मुद्रितपुलकपाढः। ९ अध्याये १ सूत्रम्‌ । 2 WATT पर्व शिषेरुपदिष्टाः। तथाहि । अभ्राआ ३, TEER, उर, WH र १८९), ररे, BW a, इति खराः षोडश। कखगघडङ्चषजमभजटठड ढणतथदधनपफवभमा इति ant: पञ्चविंशतिः यरलवादति चतसखोऽन्तखाः। BA HT TAA ET इति षड्‌- we’)! अनुखारस तिसत्रेणए श्रनुखार val काल- विशेषाखयत्वादसौ wal न त्वनुनासिकवदगः(९) । विधेर्मध्य- स्थनासिक्यात्‌ इति शिक्षाकारव चनन्तु(*) धमधभ्िणोरभेदविव- aaa | wa विसजंनोय इत्यनेन विसर्जनौय उक्तः । नासिकाविवरणादातुनासिक्यमिति (५) UF Ua: | wa: खरा- त्रो लोडमिति ware उक्ः। स्पर्णीदतुत्तमादिति चत्वारो यमा Sat: | रेफोभसंयोगे रेफस्वरभक्तिरिति सरभक्तिरकता । अनेन प्रकारेण याञ्ुवेदिकवर्णनां षष्टिसडःख्या aaa एव (९) अध्आार्ख्या२,१९९६द२द२,८ १९९८७ RL CLA we गचिदितपुस्तकपाढठः। (९) ष्कष्यशवसहखफर्ति wwe cia क, ख चिक्ितपुखलकदयपाटः। (३) न लनुनासिकधमे दूति म, चिङ्ितपुखलकपाढः। (४) विधेमे्यस्थनासिक्योः न विरोधो भवेत्‌ aga | तस्मात्‌ करोति काय्य वानां धसे एव तु इति भिचाकारवचनन्त्‌, इति ग, चिक्छितपश्कपाठः। विषेमेध्यस्य- नासिक्य दूति शि च्चावचने सति tit Xo Ho YARIS: | (४) आनुनासिक्यमित्यनेन दूति Lo Ho पुखकपाढः। 8 तेत्तिरीय-प्रातिशास्थे विस्पष्टं द्र्टव्या(९) । ननु ^त्रिषष्टिख्तुःषष्टिवौ वणाः, शम्भुमते मताः" इति शित्ताकारवचने सति कथं ष्टिसडःख्या नियम्यते | सत्यं तत्‌, लौ किकवैदिकसर्वं वणं विषयमिति न भिच्चाकारवचनेन विरोधः| अचर तु सूत्रैरेव तावताभेवोपलग्धादेष(९) निर्णयो विंतः(२) । व्णीनां समाम्नायो वसं समाम्नायः अथ नवादितः समानाक्षराणि ॥ > I ‘aay इति सज्‌न्नाधिकारार्थः। अस्मिन्‌ वणंसमान्नाये “्आादितः, आरभ्य ‘aq’ वणः, (समानात्तरसच्‌न्ना भवन्ति । zat TAT आ ३(*दरत्यादि। सञ्‌न्नायाः प्रयोजन, दीघं समानाक्षरे सवणंपर- cafe | नन्वौष्टभौ महतौ wer किमथा । शिच्ताशास्ल- प्रसिद््नुरोधादिति(*) ब्रूमः ॥ “ ae waala दे दे सवण दखदोध ॥ 8 | तेषु समानाचरेषु दे दि खे ददे दौवा (^) खद SSS वा WAC परस्परं सवणंसञ्‌न्ञे भवतः । दयमन्वर्थ- (१) नेन क्रमेण याज दिकवणानां षष्टिसङ्‌ षा नियम्यते । खव एव fred ब्रष्टय्या दूति ग, चिद्ितपुस्लकपाठः। (२) अवतु तरे रेतावतां बणानामेवोपलम्भादेष एव इति ख, चिद्छितपुस्तकपाठः। (९) faway निणोत दति ग, चिद्ितपुस्तकपाठः। (४) YUM AW दति ग, चिद्ितपुस्तकपाठः। (५) भि चादि शालनप्रसिद्धयनुरो धायेति ख, ग, विद्छितपुश्लकद्वयपाठः। xo म्‌ पुस्लकपाठञ्च। (६) Xo qo पुस्तके खचिक्रितणम्तकेपि ete वा इत्यच वापदं नालि | १ अध्याये ४, ५, सूत्र । 4 TAM | सवर्णत्वं नाम सादृण्यसुच्यते। तस्मादकारादौनामि- कारादिभिनं CAVA WET, भिन्रस्थानप्रय्नत्रादनयोः। सच्‌- जनायाः प्रयोजनं, eta समानाक्षरे सवणपर इति(\) । sag दौर्घच्च इखदौधं ॥ न सुतपूवम्‌ ॥ ४॥ तपूवं CAAA सवणंसच्‌ न्नं न भवति । श्रुतमस्मात्‌ पूवमिति तपूव । TAT अग्ना ३ इतयाहेत्यत CT समाना्तरे सवणंपर- इत्येकादेशः प्रसक्तः | तच्चानिष्टं | प्रतिषिदायान्तेवं सवणं सच न्नायां पारिशेष्यात्‌ इवर्णो कारौ^यवकाराविति qaqa इकारस्य यत्वं स्यात्‌। स च यकारः, Gad त्वणंपुर्वौ यवकाराविति(९) यकारे लपे सति इवणंपर एका रमित्ये कादेशः प्रसक्तः,(९) सोऽपि निषिध्यते, न भ्ुतप्रग्रहावित्यनेन । तस्मात्‌ अग्ना २ इत्याहेति सिद्ययति ॥ षोड्शादितः खराः॥ ५॥ वर्णनां समास््रायस्य(*) आदित आरभ्य षोड़श वर्णः az (९) सवशेपर दत्यादि दति ख, ग, चिद्ितपुस्तकपाढठः। (3) यवकाराविति लुप्यते दूति द° do पुरकपाठः। ख, ग, चिद्कितपुसकपाठञच | (र) इत्येकाथेः प्रसक्त इति द° He पुस्तकपाठः | इत्यकारः प्रसक्त दति ख, चिद्छितपुस्तकपाठः। (४) वशं समाग्नायस्य इति ग, चिद्छिनपुखलकप।ठः। ६ तेत्तिरौीय-प्रातिशास्ये TMT भवन्ति । अकारादय श्रौकारपय्यन्ता इत्यर्थः । सञ्‌- ज्नायाः प्रयोजनं, TTT व्यञ्‌जनमित्यादि(९) ॥ शेषो व्यज्‌जनानि ॥ ६॥ स्वरेभ्यः शेषो वणंराशिर्व्यजनसच्‌न्ञो waft! कका- रादिखरभक्तिप्यन्ता इत्यथः । सञ्‌ ज्नायाः प्रयोजनं, खरव्यच्ञनन- पर इत्यादि() ॥ आद्याः पच्चविं शति स्पशः ॥७॥ व्यच्ञनेष्वाद्याः पञ्चविंशतिवणा; व्यर्थं सज ज्ञा भवन्ति । ककारादयो मकारपयंन्ता इत्यर्थः । अथ नवादितः समाना- त्राणि षोड़शादित इतिवत्‌ आदित इति वक्तव्ये (र) आद्या- इति शब्दान्तरप्रयोगोऽ्यान्तरसू चकः । व्यच्ननेष्वाद्या न तु स्वरेष्वा दया इति विन्नेयं । worse: प्रयोजनम्‌, स्यथ; WUT इत्यादि ॥ पराश्चतसोऽन्तस्थाः ॥ ८ ॥ MMT: परे चत्वारो sal अन्तख्थासञ्‌न्ञा भवन्ति। सञ्‌- WaT: प्रयोजनम्‌, अन्तस्थापरश्च सवणंमनुनाजिकमित्यादि | (८) सज च्ायाः प्रयोजन, अथ खरपरो यकारभित्यादि ख, ग, चिदितपुलकदय- पाठः| Fo Fo Yo पाठख | (२) सञ ज्ञायाः प्रयोजनं खरपुत्र' यञ्जनमित्यादि । इति ख, ग, faferqen- दयपाठः। SNA: प्रयोजनं यञ्चनं खराङ्गमिति द° He पुस्तकपाठः | (६) षोडष्ादितः खरा दूति वक्ते दति गःचिद्ितपुखलकपाठः | षोडशदितः खरा, इतिवत्‌ ्यादित दूति aan दूति ख, चिद्छितपुखकपाठः। tom yaa एतदधिक- पाठोल्ि। १ अध्याये <, १०, ११, १२, सूत्राणि । ७. परे FSA: et अन्तख्धाभ्यः पर षड्वणा HAMAS भवन्ति। सजन्नाया प्रयोजनम्‌, ऊष्मा सखरपर इत्यादि ॥ सय्ानामानुपूव्येण पच्च पञ्च वोः ॥ १० ॥ सर्गानां म्ये ्ानुपूव्येण पच्च पञ्च वणी वगंसञ्‌ज्ञा भवन्ति | कचटतपाद्यो डन्जणनमान्ता LAT | ALAA प्रयोजन, टवगंश्च तवर्ग॑पर इत्यादि ॥ प्रथमदितोयठतोयचतुयात्तमाः ॥ ११॥ एकैकस्मिन्‌ at यधाक्रभेण वणी; प्रथमदितीयटतोयचतुर्थो- तमसञ्‌न्ना भवन्ति | सिचेऽपि सङःख्यानिमित्ते arf सङख्या- न्तराभिधानाथं सञन्नान्तर(१) कथयितुं प्रयमादिसल्‌ज्नाविधानं | तत्‌ कथम्‌ | ककारादौ नामेव प्रथमादिसञज्नाप्रतययार्थम्‌, खरान्त- स्थोषप्रतिषु तु सड्‌ख्यासच्‌जना-प्रतिषेधार्थम्‌ | सञ्‌ज्नायाः प्रयो- जनं, प्रथम waa दितोयं ठतौयं खरघोषवत्यरः । हकारो हचतुेषु नानुत्तमः (२) उत्तमपर इत्यादि ॥ ऊविसजंनोयप्रथमदितोया अघोषाः ॥ १२९॥ ऊष्माणश्च विसर्जनोयश्च प्रथमदितोया्चाघोषसजन्ना भवन्ति। सञ्‌ज्नायाः प्रयोजनम्‌,अघोषपर स्तस्य इत्यादि ॥ (१) सङष्यान्तरमिति ख, चिङ्ितपुस्तकपाठः | (९) warceqy नानुत्तम दति ग, चिद्ितपुकपाठः | र तेत्तिरोयप्रातिशास्ये न दकारः ॥ १६३॥ न भवत्यघोषसञन्नो हकारः। ऊमत्वादघोषले प्रापे तदपवादोऽयम्‌ tI व्यच्छनशेषो घोषवान्‌ ॥ ९४ ॥ अधोषिभ्योन्यो areata घोषवत्‌सञ्‌ ज्ञो भवति । यद्यप्यू्- विसज नोयेत्यघोषेषु्ेष (९) व्यच््ननशेषस्य पारिथेष्यात्‌ dead सिचं । यथा देवदत्तयन्नदत्तयोरपरशटदे वदत्त इत्युक्ते परः परश- मानिति सिहम्‌। तथापि शास्ते संव्यवहारं सञन्नानिदंशः क्रियते | पारिशेष्यादपि कण्टोके विंशेषात्‌। अन्यथा न हकार इति हकारस्याघोषसञ्‌ज्ञा निषिष्येत। नापि हकारो घोषवान्‌ । विध्यभावात्‌ । तवेव araaite: | खरा रपि तथा न घोष- वन्तो नाप्यघोषाः । तथासति घोषवत्‌पर श्चेति यत्र यत्र वच्यति तत्र सन्देहः स्यात्‌ । घोषवत्यरो नाम frre इति तन्म्ाभूदितोदं सूचमारभ्यते | व्यच्ननरूपः शेषो व्यच्ञनशेषः। अत्र aa चोद्य- परिहाररूप एष विशेषो मादिषेयभाषितः(२) । सञ्‌न्नायाः प्रयोजनं, घोषवत्‌परश्वैत्यादि ॥ आप्रावोपभ्यधिप्रतिपरिविनोत्युपसगाः ॥१५॥ आप्र ञ्रव उप अ्रभि अधिप्रतिपरि fafa इयेते शब्दा (१) यद्यप्य्मा विखजेनोयप्रथमेष्वघो पे क्त ति ख, चिक्कितपुसखलकपाठः। Xo Ho पुस्कपाठ द | (x) वि्टेषो माददिषेये भाषित दूति ख, चिद्कितपुस्कपाठः। १ अध्याये १६, 29, GT 2 उपसगं सञन्ना भवन्ति। नलु प्रपरापसरमनन्ववनिरदव्याङि- त्यादि (९) पाणिना विशेषेण भणन्ति। कथमव सूचङता निरगं लमुपसरगा इतिशब्देन सद्ुचिताः। उच्यते । यजुविद्विषय- एतावन्त एवेति मन्तव्यम्‌ । तहिं प्रपरावसमिति (९) समुच्चये विशेषः, कथमुपलभ्यत इति (९) | परत्वविधाने तस्य तात्पर्य न तु उपसग सञज्नाविधाने विशेषपाठः। तस्मात्र केनचिदिरोधः। ATMA: प्रयोजनं, उपसगेनिपूर्वोऽलदात्ते पद इति । ‘afa’- शब्दः प्रकारवाचौ ॥ बः कारोकतरो वास्या । १६॥ कारोत्तरो वर्णी वर्णस्य आख्या भवति । यथा, अथैकारे- काराविति। कारणब्द उत्तरो यस्मादसौ कारोत्तरः | अकार व्यवेलो MATA ॥१७॥ अरकारव्यवहितो वर्णः कारशब्टोत्तरो वच्ननानामाख्या भवति । यथा, टनकारपएवे खच तकारमित्यादिं (*। अकारेण व्यवेतः अकारव्यवेतः tl (९) ननु प्रपरापसमन्ववनिदुं बाखदयोग्यतिसद्भयख प्रतिना खद ल्यितयाः प्ैषय्ैरपि लदकमाचेशेत्यादि. इनि ग, चिकितपुखकयाढः | (२) तरि परापसमितौति ख, विकितपुकपाढः | (२) विष्टेषपाढः कथमुपलच्छते इति ख, चिितयुखकयाटः। (४) तकारखकारभित्यादि इति ख, चिद्ितपुस्तकपाठः, द° qo पुस्तकपाठञ्च | नकारञ्चकारमित्यादि इति ग, चिद्धितपुख्तकपाटः। R १० तेत्तिरौय-प्रातिशास्ये न विसजनोयजि्णामलोयोपध्वानो- यानुखारनासिक्यानाम्‌ ॥ १८॥ विंसर्जनोयादौनां वर्णत्वाविशेषात्‌ कारोत्तरत्वं प्राप्तमनेन निव्येते। न खलु विसजंनीयादौनां कारोत्तरता भवति । कुतः। सर्वत्र तथाप्रयो गानुपलग्धात्‌। ननु यधा वर्णः कारोत्तरो वर्णाख्येति वणंशब्दवा्स्यैव कारोत्तरत्वम्‌, नकारो शकार- मित्यादि; न तु वाचकस्य। अन्यथा वर्णकार इति स्यात्‌ । तददिसजं नौयादीनामपि (९) वाच्श्रहणभेव युक्तं नान्यथा । तथासति वाचकपरतया वाररुचादि (९) विरचितभेतददाहर- णम्‌, अवसाने रविस्जनौयेत्याद्यनुचितमिति Bar we: | वाच्यानां केवलानामप्रयोगात्‌ | अचर ॒वाच्यवाचकयोरभेदविव- aa सूत्रसरणिरित्युटाहरणगमनिका ॥ THY TA ॥ १९॥ रेफस्य तु(र) एफशब्द श्राख्या भवति । यथा रेफोपर इति | रेफस्य व्यच्ञनत्वाविशेषात्‌ प्राषङ्नरोत्तरत्वम्‌, अ्रकारव्यवेतत्वञ्च | तदुभयं "तुशब्दो निवारयति। अन्ये लन्यथा मन्यन्ते, अकार- व्यवेतत्वभेवेति | तदसाध्‌ । तथासति कदाचित्‌ कारोत्तरता कदाविदेफोत्तरता चेति विकल्पः स्यात्‌। यथा, अकारी- (१) विसजेनीयानामपि इति ख, चिद्ितपुस्तकपाठः | विसजेनीयादीनाभित्य- चापि इति ग, चिद्ितपुस्लकपाठः। अव्रापि दूति to He पुरकपादः । (र) वरदच्यादि दूति इ० म्‌ ° Teas: | (8) cag इति ख, ग, चिश्छितपुखकपाठः, <> ao पुख्कपाटखच | १ अध्याये २०, २९१, सते । ११ व्यच्ननानामितिविधानादिकल्पः। auf, रेफोसंयोगे रषः पूर्वो हइवनोत्यादि(९)। नत्वेवं कारोत्तरत्वमपि विकल्पेन सखौकतं कुचचित्‌। तस्माद स्मदुक्ञ एव युक्तः (तु' शब्दार्थः ॥ स्वो वणो त्रस्तयाणाम्‌ ॥ Re I वर्णोत्तरो सो खदेर तानामाख्या भवति । यथा इवर्णपर रकारभित्यादि। वणशब्द्‌ उत्तरो यस्मादसौ Far WT. ॥ अकारो व्यञ्जनानाम्‌ ॥ २९॥ व्यच्ननानामकार आख्या भवति । यथा शच्पर इत्यादि (९) । कारशब्दोत्तरत्वं । इदञ्च fara! समुच्चये त्वकार- व्यवैतो व्यज्‌जनानामिति ae स्यात्‌ । ननु afe कारो तरता किमर्धा, तदानोमपि व्यवायरूपे ण (र) अ्रकारलाभात्‌ स एव आख्या भवतु । सत्यं । शित्तादिशास्तप्रसिदसङकेतानु- सारेशेति परिद्ारः। अपरे तु सह्गिरन्ते, रकारः wae ae were ग्राहक इति । यथा, waa, घनाघनः, wae, उक्थशासः ्षामेत्यादि न तक्षपर इति प्रतिषेधस्यो दाहर णं (*)स्यादिति। तदसारं । कुतः। वा घोषपूवेस्त्टमिति- (९) रेफो संयोगे रोफखरमभक्तिः रषः पू वेवनोत्यादि इति द° Go years: | रफोद्संयोमे रषः षुवो इवतनोत्यादिषु रोफोत्तरलभिति ख, चिद्ितपुस्तकपाटः। ९ यथा तकारञ्चकारं WINN इत्यादि दूति द° He युस्कपाठः। २ यवायखरूपेण इति Co Ho पुस्तकपाठः | खरूप्रणेति ख, चिक्ितपुरकपाठः। ४ निषेधद्योद्‌ारशमिति ख, ग, चिद्ि तपुखकपाठः, ° Ho FARIS | १२ तेत्तिरौय्-प्रातिथास्ये षपूर्वस्य तकारस्य (९) Ta कते इषेटति स्यात्‌। तचानिष्टं । fay! यवनहखरपरेष्वित्यत्र सखरपरशब्टो व्यर्थः स्वात्‌ । भवन्मते सवस रान्तस्य सवोकारनियमात्‌। तस्मादनुपपत्रभेव तन्मतं मन्महे । किन्त्‌ वणेमात्रस्याख्या ॥ THUY च ॥ २९॥ we निमित्त ग्रहणमितुगच्यते । wea इति ग्रहणं, गटद्यतेऽनेनेति निमित्तमपि ग्रहणं, पद कदेशः, प्रातिपदिक- मिति यावत्‌। “चकारः पूवसूवरोक्ञसकारमाकर्षयति। we णस्य प्रातिपदिकस्य सर्वावस्थस्य sat आख्या भवति यथा किध्शिल किश्शिलेति परः किशशिलशब्टो we उदाहरणं यथा, कि्शिलखतुधः किशशिलाय च चषपणाय a) । श्रो वः परो लुप्यते इति तु निमित्तं । यथा। खादोष्ठाभ्यां । उपयाम- AUT ॥ अकार अआगमविकारिलोपिनाम्‌ ॥ २२॥ अआगमादरौनामःकार आख्या भवति | अःकार इति प्रधमा- विभक्षेरुपलत्तणं । आगमस्य यथा, दितौयचतुधंयोस्त व्यज्‌ज- नोत्तरयोः पूरवः । विकारिणो यथा, अथ नकारो णकारं | लोपिनो यथा, तिष्ठन्त्येकया स gai) | इत्येकवचनानि । लप- —_—_ ९ षपू वेलात्तकारखं ति ख,चिद्धितपुस्तकपाढः | ९ किंशिरुचतुे वन्यः किंभिलाय च दृति ग,चिक्ितपु लकपाठः | ्खोपिनो थथा cist सुप्रयसः| तिष्ठन्त्यंकया सपव इति ग,चिशित- Taare: | १ अध्याये २४, २५, २६, २७, सूत्राणि | १२ रौ लकारमिति दिवचनं। आनुपूव्यौवासिक्या इति बहवचनं | आगमश्च विकारौ च लोपौ च आगमविकारिलोपिनः, तेषां ॥ TEU वा ॥ २४॥ तेषां आगमादौनां कचिद्‌ ग्रहणं वा भवति। अकारेण विनापौति तात्पर्य । आगमस्य यथा, आदिर्हतिरित्यादि | विकारिणो यथा, न्या दुप्यमानश्चेत्यादि। लोपिनो यथा, एष स स्य इत्यादि ॥ Wee TAY सन्देदे ॥ २५। aN . Q. (| WHAT सन्देहे सति Wea aw पदं वा | स्वयमा- amare विकर्णो चोत्तमे इत्यत्र चकारदयसश्भवात्‌। प्रग्रहनि- fanaa कतरस्योपादानं कन्तव्यमिति सन्देहे यदासत्रं काथ- भाजस्तदटेव खोकरत्तव्यं । चोत्तमे इति aa वर्णस्य यथा, az wat (९) इत्यादि ॥ अनेकस्यापिं ॥ PE सन्देहे अनेकस्य पदस्य वणस्य वा ग्रहणं भवति । श्रपि' शब्दः सन्देह इत्यन्वादिशति। तिष्न्तयेकया स पूवे एवोत्तर- दूत्यादि ॥ € प्रथमो FATAL वगाख्या ॥ PO I e © © FATAL: प्रथमः स्वगस्याख्या भवति । यथा, टवगंख तवम॑पर इति । वर्ग शब्द उत्तरो यस्मादसौ वर्गो त्तरः ॥ ९ आआप्रषतो Sree cafe इति ग, विक्रितपुखकपाढडः | १४ तेत्तिरोय-प्रातिशास्ये अं विकारस्य RE ॥ अमिति शब्दो विकारस्याख्या भवति । अमिति दितौया- विभक्ञेरुपल षणं | यथा, प्रथमपूर्वो हकारखतुथेः । अय नकारो शकारं | पुवं इति पूरवः ॥ २९॥ यः yarea विशिष्यते (\), स॒ ततैव सखेन रूपेशोपल- fadt ज्ञातव्यः, नतु रूपसामान्यादन्यो भिन्रदेशस्थः। यथा, द्ावाण्रधिवोपूवैख प्रग्रहो भवतोति वच्यति, पूव॑ल्वात्‌ यावतौ दावाणधिवो मदहितवेति यावतीशब्दः प्रग्रहः । यावतौ वै एथिवौति तुन स्यात्‌ प्रग्रहः ॥ पर इत्युत्तरः ॥ २०॥ यः, पर इतिशब्देन (९) विशिष्यते, साऽपि तत्रैव खेन रूपे र प्रत्येतव्यः। यथा, देपरख प्रग्रहो भवतोति gata । परत्वात्‌ हे जाये विन्दत इत्यत्र जाये इति शब्दः प्रग्रहः । योनिरसि जाय एहौत्यतर तु न प्रग्रहः ॥ ऋकारल कारौ दसो ॥ २९॥ ऋकार कारश्च SATA भवतः ।(२) ऋतवो वें | अर्घस्य GAT ॥ । a a ¦ श्पुवशन्दन निदिंष्ट दूति ख, विद्धितपुलकपाठः| द° म्‌* पुलकप।ठ्च। २ पर इत्यनेनेति ख, ग, चिद्छितपुलकपराठटः, To म ° पुलकपाठचच | द aul दूति द° Ho पुलकेऽधिकपाढः। १ अध्याये २२, 22, 28, सूत्राणि । १५ अकारश्च ॥ BP I wate Saas भवति । (चकारो ङस्वत्वमन्वादि शति । यथा, अयं पुर इति ॥ तेन च समानकालखरः ॥ ३२॥ तेन अकारेण यः तुल्यकालस्वरः, स च स्वो भवति । अत्रापि चकारो इसवान्वादेशकः। समानकालस्र इति दकार उकारेत्यथेः। सन्ध्यत्तराणां समानकालत्वाभावात्‌ | यथा, इषे त्वा । Sunset | Bale, अकारो खः, तेन च समानकालखर Tay | ऋकारल्कारौ इसखवाविति तु ATI, एवमारभ्यमाणे पुनकुक्तया गौरवं भवेदिति, उच्यते | आर व्यमेव तत्‌ | कुतः, ऋ कारल्कारयोरन्तरा रेफल- कारौ स्तः। तत्‌स्थानत्वादनयोः कालव्यभिचारः स्यात्‌, इख- त्वं Awad, तन्माभ्रूदित्येवमारभ्यते, ऋकारल्कारौ Far विति॥ ATR ॥ २४ ॥ भवत्यनुखारोपि (९) ससञ्‌न्नः । यथा, ताशुस्ते। © a“ ° चकारो खान्वाकषकः। अनुसरारस्वरभक्तिशचति, स्वर प्रत्यङ्गत्वविधानादनुखारस्य Ware! तथासति इसखांकालं ९अत॒खारख्ति ख, चिद्छितपुरूकपाठः, to qo पुस्कपाठञ्च | १६ तेत्तिरोय-प्रातिशास्थे व्यच्ननमभिति ware प्रापतं त्माभूदिति saa विधोयते | Saar प्रयोजनं, विभागे (\) कस्वव्यच््ननपर इति । दिस्तावान्‌ दोधंः॥ Syl तावानिति प्रतो wa उच्यते | दिरिति दिरूपः । ‘arate’ खः, feed दौवेसञन्नो भवतोति सूत्रयोजना । तात्पर्य तु खदिगुणकालसखरो dea भवतोति । दौषेसजन्नायाः प्रयोजनं (र), दोय समानाक्षरे सवणपर इत्यादि ॥ चिः Fa: ॥ ३६॥ अत्रापि इसवोऽनुवत्तंते, सान्निध्यात्‌ । निरिति जिरूपो इखः(द) gaan भवति । तातपयन्तरापि ब्रूमः, खातिः गुणकालः खरः gaan भवति इति । सञज्नायाः प्रयोजन, न ञतप्रग्रहाविति॥ खादर कालं WBA ॥ ३७॥ wat sara भवति । न तु व्यच्नमिति सञ्‌न्ना | अन्यथा । Wena सरस्याताधिक इत्यत्र कालशब्दस्य पौनरुक्चापत्तेः । यथा, TA! सस्या, ware, इस्वाचैः परिमाणकालो यस्य तत्‌, तथोक्तम्‌ ॥ ॐ उच्चे रुदात्तः ॥ रेट ॥ आयामो दारुष्यमितिलक्षणलक्तितः खर उदात्त इत्युच्यते । ९ अथादावुक्तरे विभागे इति ग, विकितपुखलकपाढः | ९ सञ्‌ ज्ञायाः प्रयोजनमिति ख, ग, चिद्धितपुस्तकपाठः | ९ विरिति विरूपः, विरूपो we: इतति To Fo पुस्तकपाठः | १ अध्याये २९, ४०, ४१, BR, सूत्राणि | १७ बथा, स इति । सञ्‌ जनायाः प्रयोजन, उदात्तात्‌ परोनुदात्तः खरितमिति a नोचैरनुदात्तः ॥ ३८॥ अन्ववसगसूतरलच्षणलक्ितः(९)सखरोऽलदात्त LATA | यथा, अवदताम्‌ । सस्‌न्नायाः प्रयोजनं, अनुदात्तो न नित्यमिति॥ VATS: PEA: ॥ ४० ॥ तयोरुदात्तानुदात्तयोयः समाद्ारः सः afta उच्यते (९) । यधा, तेऽब्रुवन्‌ । समाद्ियत इति समाहारः । तयोमेलन- जन्यः खरः स्वरित इत्यः | सखरितखरूपविधिरयं । उपरिष्टात्तु aa तवर स्वरितो वच्यते। यथा, उदात्तात्‌ परोऽनुदात्त खरितम्‌, उदात्तयोख्च परोनुदात्तः खरितं, तस्ित्रनुदात्ते पूव उदात्तः सखरितमित्यादि ॥ तसयादिरचेस्तरामुदात्तादनन्तरे WATE Y FIA ॥४९॥ उदात्तादनन्तरे यः waa (९) तस्यादिस्तावदुचचैस्तरा- TIAA भवति, यावदुखस्याै । यथा, स इधानः ॥ उदात्तसमः शेषः॥ BP Ul सवाईकालाच्छष उदात्तसमो भवति, नतूदात्त एव । सम- १ अन्ववसं तिख्धचलक्ित दूति ख,चिश्ितपुस्तकपाढठः | अन्ववसं ख नलचितेति म, चिदितपुखूकपाठः। न्ववसग इतिसवल्छच्ितः शति to He wees: | ९ तयो ख्दान दानयोः ware: खरितसुख ज्ञो भवेति इति क,चिकितपस्तकः We: | २ उदात्नादनन्रो यः खरः ala दूति ख, चिक्रितपुखकयपाठः, ९० qo प्रक- Weg i र १८ तेत्तिरोय-प्रातिशास्ये शब्दप्रयोगात्‌ किञ्चिन्‌ aaa प्रतोयते | अन्यथा, स्रिताभावात्‌ पूर्वाक्तभेवोदादरणम्‌ ॥ सव्यच्छमोऽपि ॥ ४३॥ केवलस्यायं विधिः पुरस्तादुक्ञः, इदानीं व्यञ्‌जनसहितत्वेपि खरितस्य तधात्सुचखते। सव्यञ्‌जनोपि खरित उदात्तानन्तरो- ऽन्यो वा उक्तविधिभेवति । “अपि"शब्दः खरितमाकर्षति। यथा, सखिभ्यो वरिवस्तिष्यः ॥ अनन्तरो वा नोचेस्तराम्‌ ॥४४॥ तस्य खरितस्य इसादैकालाच्छेषः “नौचेस्तराम्‌' अनुदात्त- तरः, भवति (९) । “अनन्तरः” शेष इत्यर्थः । तदेवोदाहरणम्‌ ॥ अनुदात्तसमो वा ॥४५॥ तस्य सरितस्य स एव शेषः, अनुदात्तसमो वा भवति (९) ॥ आदिरस्योदात्तसमः शेषोऽनुदात्तसम इत्याचाय्याः ae aaa) खरितस्यादिद्खाैकालः(*) उदात्तसमो भवति | (५) ओेषस्त्रनुदात्तसम इत्याचाय्या बुवते । यथा, सखिभ्यो वरिवः | ९ वा भवतीति क, ग, चिद्धितपुस्तकद्रयपाढठः। २ तदेवोदाडरणशमित्यधिकः पाठो ग, faferqeafa 1 waoern wat भवति दूति Xo सु° Years: | २ we वेति ग, चिद्छितपुख्लकपाठः | ४ खरितखादिरस्वार्ईदकाल इति ख, विदितपुखकपाठः। ५ गेषसूवनदात्तसमो भवति द° मु ` पुखकंऽधिकः पाठः। १ MATS ४७, ४८, ve, ५०, Bara | १९ तश्यादिरित्यारभ्याभिदितेऽस्मिन्‌ विकल्पजाले सचभेतदेवेषटम्‌ | प्र्िष्टप्रातिहतयो भ दुतरस्तेरोव्यञज्‌न-पादहत्तयोरितिल्तणा नुक्ू- ल्यात्‌ । न तुपरितनमपि चुत्रमिष्टम्‌, एतल्लचणप्रातिकूल्यादेव ॥ सवैः प्रवण Tah NB Ou प्रवशशब्दः खरितपग्यायः | सव्यज्‌जन एव खरित खादित- आरभ्य सव्वं : प्रवणो भवतोति ‘Ta’ भआचाय्याः, ऊचिरे । यधा, सखिभ्यो वरिवः | नानापदबदिङ्ग्यमसङ ख्याने ge इङ्गयपदं नानापदवद्वत्यसङ्ख्याने विषये | नानापदवदिति किम्‌, ओषतात्तिग्महेते, तत्‌ प्रवाते, इत्यादावाकारैकारपूष्वस्त बहस्वरस्य तेये दति crea मा भूदिति । असङ्ख्यान इति किम्‌, Sauce, एकब्यवेतोपोति दे सवने शक्रवतीत्यत wed भवत्िति aera: | नानापदमिव नानापद्‌वत्‌ ॥ तस्य पुवंपदमवय्यद्ः ॥४०॥ “तस्य aR, पूर्व्वपदमवग्रह दरत्यच्यते । यथा, देवायत- इति देवायते । अताव्रग्रहसच्रन्नायाः (*) प्रयोजनं, नावग्रह- इत्यादि | पदावग्रहशब्दयोनिंयतलिङ्गत्वादन्योन्ान्वयः सम्भवति ॥ क ४ पदगृचणेषु पदं गम्येत ॥५०॥ qeqedy Gay weld Waa ‘TMA ज्ञातव्यं, न पदै ९ वप्रडसञन्नाया दूति ख, ग, चिङ्ितपुखकपाटः। इ° qe युस्तकपाठञ्च । २० तेत्तिरिय-प्रातिशाख्ये कटेः | यथा, ले इत्यनिद्गयान्त इति वच्यति । तथा सति @ क्रतुमिति प्रग्रहो भवति। ma दन्नायेति पटदेकटेशत्वात्र भवति गटह्ृन्तौति ग्रहणानि, पदानां ग्रहणानि पद ग्रहणानि, तेषु ॥ अपि विकछतम्‌ yg “अपिशब्दः पदमन्वादिशति । पदग्रहणेषु विक्लतमपि पद्‌- मवगन्तव्यं । यथा, शत्वापत्तौ वा इन इति wera पदमिति कत्वा विसर्जनोये ओत्वमापननेपि wa (९) नैव निवत्तते । प्रवा- इणो वनूहिः। एष स स्य इति विसजंनोयलोपग्रहणं पठिग्यते | अयसुष्य प्रदेवयुरित्य्र सकारे षत्वमापन्नेपि विसगंलोपो भवत्येव ॥ अप्यकारादि ॥५२॥ अच्रापि “अपि' शब्दः पदान्वादेशकः। पद ग्रहणेष्वकारादि अपि पदं farsa) यथा, श्वत्तौ वयुनेति waren वच्छति | अकारादेरपि तस्य श्वा ग्रहणस्य (९) sae भवति, यथा अण्वा- वन्त Weft | अकार भ्रादियंस्य तत्तथोक्तम्‌ ॥ अन्‌-कारारि च ॥५३॥ ware: पदमिति बोधयति । पदग्रहेष्वन्‌-कारादि अपि पदं विज्यं । अुश्वित्यनुखारागमे वच्यति । अन्‌-कारादैरपि ९ विसखलनौयोलमापञ्च पि weg दति क, विक्ितपुखलकपाटः | ९ शवा इत्यस्य ग्रदशस्येति ख, चिद्धितपुखलकपा ठः | १ अध्याये ५४, ५५, Ga! २१ तस्यानुखारागमः स्यात्‌ । यथा, TAY Fra । अन्‌-कार- आदिर्यस्य ada! नन्वत्र सूत्रं ्रनित्यस्य कारोत्तरतवं- कथं क्रियते, वणः कारोत्तर इति सृते वर्णस्य कारोत्तरत्व- विधान () भङ्कप्रसङ्गात्‌ । उच्यते । सत्य, एतच्छास्त्रवलात् क्रियते, किन्तु शास्त्रान्तरबलात्‌ क्रियते । यथा, पाणिनौयाः एवकारः, श्रपिकारः, इत्यादोनां साधुतां कथयन्ति। एवम चापि। एवमःकार आगमभेत्यत्रापि चोद्यपरिद्ारौ विज्ञेयौ ॥ CRAG: पदमएक्तः ॥५४॥ एकश्चासौ TTY WHIT | स चेत्‌ पदं भवति, सोप्लसञ्‌न्न- कः BA! यथा, स उवेकविध्वत्तेनिः। पदमिति किम्‌ । यन्नपताविति। सञन्नायाः प्रयोजनं, उकारोषएक्तः wae । sam इति व्यच्छरनेनासंयुत इत्यर्थ; ॥ आद्यन्तवच्च ॥५५॥ चकारान्वादििष्टं तदष्क्सञ्‌न्न पदम्‌ आदिवदन्तवच्च (९) काथभाग्‌ भवति । आदिवव्यथा, स उवे कविरशवत्तनिरित्यत्र तस्यादिरुचैस्तरामिति arr भवति। अन्तवद्यथा, श्रोते यन्तौ - त्य अन्त इति प्रग्रहकाय' भवति । अआदिषान्तञ्च creat, ताविव आद्यन्तवत्‌ ॥ Cae: कारोत्तरो वरष्ति वंमाचख कारो्नरलविधानेति a, fefea- पुलकपाठः। वटः कारो तरो इति वणय कारोत्रलविधान, इति ग, चिकितपुम्नक- पाठः| ९ आद्यन्तवच ति Xo He पुस्तकप्राठः। RR afafia-mfanrer que विकारलोपौ ॥ ५९॥ qa स्य विकारलोपौ स्यातां नतु wae पदस्य । विकारस्तावत्‌, धूषाहाविति । लोपस्त, स ते जानाति ॥ विनाशो लोपः ॥ ५७॥ वशस्य विना शो लोपसयञ्‌न्नो भवति। यधा, इमनदरा THAT: । सञ्‌न्नायाः प्रयोजनं, TI लोप इत्यादि । awe नित्यतां केचि- दाइः। तन्निराकरणाय व्याकरणानुसारेख सू व्रभमेतदभाणि॥ अन्वादेशोऽन्त्यस्य ॥ ५८ ॥ निमित्तस्य निमित्तिनो वा अ्रन्यस्यान्वादेशो भवति । निमि तोति प्रधानं काथभागिति (५ यावत्‌। निमित्तस्य यथा, ₹न्धादुप्यमानच्चेत्यन्त्यस्य (९) निःशब्दस्य । निमित्तिनो यथा, अकारस्त॒संहितायामपौत्यतर सुन्ञोका इत्यन्त्यस्य अकारस्य | अन्यस्येति किं । TET त्व राजन्‌, Tae इत्याह, विचित्यः सोमारे न विचिन्त्या 2, इति ॥ उपबन्धस्तु देशाय नित्यं ॥ ५९॥ उपबन्धस्तु स्वदेशायै व नित्य निदे शको भवति | उपनिबध्यत- rarer)! एतस्म्नित्यधिकरणरूपः सख्थानविषयः प्रदेश ९ निमिति प्रथमकायभागिति ग, चिदित-पुस्तकपाठः। २ CANTATAS चेत्यस्याचेति Ko He पुस्तकपाठः | ए उपनिबध्यत इत्युपनिवन्ध दति क, चिङितपुलकपाठः | १ अध्याये ५९, GAA! २३ उपबन्ध उच्यते | यथा, इरावतौत्यादि(९) qed, सोमायखै- तस्मिन्‌, गमयतो भवत इति च । उपबन्धे यदुक्तं तदन्यत्र न भवतोति तुशब्दार्थः । यथा, इत्याह देवी छेषा दवः सोमः । अचर वरिपदप्रतिन्यायेन पूर्वजे प्रभत्यायमिति aft: | अन्यच यो निषेधः स उपबन्धे न भवतीति “नित्य'शब्दार्धः। यथा, सदो हविष्वाने इति प्रग्रहो ग्रहिष्यते। केवलं efaera इति सर्वथा न प्रग्रहो द्यते । यथा, हविर्न खायन्त इत्ययमन्यच निषेधो इविद्वाने प्राचौ प्रवत्तयेयुरित्यत्र न प्रसरति । गम- यतो भवत इत्यादिना प्रािः। नन्वेतदनुपपत्रं । अन्यत्र निषे- we कचिदुपवन्धेपि दर्थंनात्‌ । यथा, अध भिधुनौ भवत इत्यत गमयते भवत इत्युपवन्धप्रा्िः । न ग्रामौत्यादिना अन्यत्र निषे- धेन निषिध्यते । यधा, वायव आआरोहणवाहा इत्यत्र सोमाय- सखेति प्रािः (९) । अन्ते समानपद इत्यनेन (*) अन्यत्र निषे- घन निषिध्यते 1 अचोच्यते, ग्रामो araa मनवे इत्याटौनां कण्टो- करत्वाटेव एनिभेधः प्रसरतु, केवलं हविचने प्रग्रहो न इत्याधिको निषेधो न प्रसरत्येव। आआधथिककण्टोक्तयोः कर्टोक्ञस्य प्राबल्यात्‌ | नलु अते Wa इत्यनयोः कण्टोक्तयेवालं, aa नित्यग्रहशेन किं । उच्यते, नितरां परिहार; । करटोक्तिरुपवन्धप्रासिभेव निवत्ते- यति । नित्यशब्दस्तु प्राघ्यन्तरमपि परिहरति । यथा, दे जाये विन्दत इत्यत्र एकव्यवेतोऽपौति प्रापि; । वनस्पते वौड्वङ्ग इत्यत ९ दूरावतीप्रषछत्यादि इति ग, विक्रितय॒द्लकपाठः। ९ खोमायसेतस्छिद्धिति प्रा्निरिति ग, विश्ितपुख्कपाठः | a समानपदे नित्यमित्यनेनेति म, चिद्ितपुस्तकपाठः। 28 तेत्तिरिय-प्रातिशास्थे वौड़ादिगप्राधिः। एवमाद्युहनोयम्‌ | माद्दिषेयमतानुसारेणेवं प्रपञ्चितं ॥ नानापदोयं च निमित्तं प्र्दसादिषु ॥ ६० ॥ “च'कारस्तुशब्दगदितं नजथेमन्वादिशति(९)। प्रग्रेषु wifey च नानापदसम्बन्धिनिमित्तमसंहितायामपि खकाय- सुपदिगतौति (९) प्रग्रहानुखारकाय्थे न frada (२)। यथा वच्यति, प्रो चक्रे Wt प्रग्रहौ भवत इत्यत्र प्रग्रहत्वे पकारे णोपदिषटे पदकालेपि तथेव । खादिषु च यथा, नावग्रहपूव्वं इत्यवग्रहे णानु- सखारागमे निषिद्धे पदकालेऽपि तथैव । यथा, अदैमासे देवाः । षत्वणत्वादौ तु नानापदौयं निमित्तम्‌ असंहितायाभेव(५) कायै करोतोत्ययमारम्भः। यथा, त्तिषदिति शचिसत्‌। प्रवाहण इति प्रवाहनः | यथोक्तं पुनरुक्तं चि पदप्रभुति चिपदप्रभुति ॥ ९१॥ याणां पदानां समाहारस्विपदं | कार्य्यभाजः पदस्य ठतोयत्वं विज्ञेयं । ईशं जरिपदप्रति आदियस्य तच्चिपद्प्रति, Gata’ पूर्वोक्ञविधिं(५) करोति i अविशेषेण afacenafa (९) पुनरुक्त १ नजमन्वादिषति इति ख, चिद्धितपुखकयाढठः। तदथेमन्वादिश्ति दति क, चिद्कितपस्तकपाठः। ९ खरकायमुपदिभतोति क, चिद्ितपुख्तकपाठः। ₹ प्रग्रहालुखारकाथं franz इति ग, चिद्धितपस्तकपाठः। ४ निमित्त सुंहितायामेवेति ख. चिङ्कितपख्लकपाठः। Xo He पलकपाठञख | ४५ परवविधिमिति ग, विह्ितपस्तकपाठः। ९ सखविष्टषशाय तत्‌ जिपदप्रभति इति ग, चिक्ितपसकपाठः। सखविरेषणं यत्‌ तत्‌ विप्रदप्रभति इति द° ao पस्तकपाठः। १ अध्याये € १, सूतम्‌ | २५ चेत्‌। तथा fe, लुप्यते त्कार एकारोकारपूव्व' इत्यनेन प्रथमकार्ड cia देवस्य त्वा सवितुः प्रसवेऽख्िनोरित्यत् अकारे GA तदेव वाक्य, वाजयपेयेष्यलोपं बाधित्वा तत्‌ तथैव भवति, तरिपदप्रश्तिललात्‌ । उभावामित्यत्र सुपथा राये अस्मानि- ल्येतत्‌ | Vga जातवेद समित्यत्रापि तथेव | तथा शन्ते वायुरि- Wa स जातो गर्भो असि रोदस्योरित्येतत्‌ | करुरमिवेत्यतापि(९) aaa । ब्राह्मणवाक्येषु तु तरिपदमावादा काय्यं भवति । ब्राह्मण वाक्येषु पूव्वस्थस्थेवोक्म्‌ ।(९) यथा, इ मामग्टभ्‌ णबित्यत्र wari स्पहयदणा अग्निरित्येतद्‌ वाक्यम्‌ । उतक्रामेत्यत्रापि तथैव भवति । कायभाजः पदस्य ठतोयत्वमिति faq! ये ्रन्तरिचेये दिवि तेभ्य aa । येन्तरित्वं ये दिवि येषाभिति रुद्र।ततमानुवाके । प्रशतोति किम्‌ i त्वमम्ने रुद्र इति याज्यायां दिवस्परि प्रथमं oa अग्नि- रिति tary! अम्नयेऽत्रवत इत्यत्र इतः प्रथमं oH अग्निरिति पुनरुक्त सत्तथैव भवेदितिवेत्‌, मैवं । चरिपदमात्रादेव तथाभाव इति नात्र वकं ga! किन्तु जन्ने सरस्फानस्थान इति जन्ने ग्रहणसामध्योत्‌ (२)। अन्यधा तख वेयथ्यौत्‌ । पदवोप्ा अष्यायपरिसमा्ि वयोतयति ॥ | इति faaraca प्रातिशाख्यविवरणे प्रथमोऽध्यायः ॥ १॥ 5 १ aces at खवापि इति ग, चि्ितपुखलकपाठः। ₹ पूरव स्खयैवोक्तेरिति ख, ग, चिक्छितयुसकपाटः। ₹* ye पुरक पाठ । ~ [| ~ LY fam जज्नेषस्फान इति जश्चग्रडणसाधम्यात्‌ इति म, विदित पुस्तकपाठः | 9 नेत्तिरीय-प्रातिशारण्ये ~ >०*००--- दितौयोऽध्यायः | अथ WTO: ॥ १॥ उक्तो वणंसमा््रायस्तेषां वर्णीणां कौटक्‌ करणं, कथं वा उपलबििः(९) इत्याकाडलच्तानन्तरं तत्रिरूप्यत इत्यानन्तव्यार्थः, Sey शब्दः | अथवा दत उत्तरं यदच्यते(र) तच्छब्टोतूपत्तिरित्यधि- कतं (२) वैदितव्यमित्यधिकारार्थः। शब्दो नाम ध्वनिः, व्णना- मकारादौनासुपादानकारणं, तदुत्पत्तिजंन्म, उपलच्धिवौ । यथा उदकस्य दर्शनात्‌ YHA भूमौ जलमस्त्येव तत्‌ खननाद्‌ दृश्यते तदत्‌ (५) सेयसुच्यत इति सूत्राथैः ॥ वायु शरोरसमोरणात्‌ कण्डोरसोः सन्धाने lB वायुम्‌ अग्निः समोरयति इति वायुशरौर, तथाभ्रूतात्‌ 'समोरणात्‌ प्रेरणात्‌, अरभिघातादित्यथेः। “कण्डारसोः', “सन्धाने मध्यदेशे, शब्दोत्पत्तिर्भवति (५) । frat चैवमस्ति (९), Valea कारणं कथं वा तदुपलब्धिरिति ख, चिद्ितपुखलकपाढठः, इ० Yo पुलकपाठख | alert करणं कथंवा तदुपलब्धिरिति ग, चिद्ितपुस्तकपाठः। २ यद्रच्यतीति क, चिदधितपुस्तकपाटठः। २ तच्छन्यात्‌पत्तिरित्येतदधितमिति ख, ग, चिद्ितपुखलकपाठः, ९० Ho Gam Wise | ठ aad श्ब्दोत्‌पत्तिरिति ग चिद्कित पुलक Wa: पाठः| ५ भवतोति इति ख, चिद्ितपुखलकप।ठः, to म्‌” एखकपाठञ्च। ९ frat चैवमस्ति इति ० ° पुलकपःठः। र TAs 2, TAF । २७ (९) मनः कायाग्निमाहन्ति स प्रेरयति मारुतं | मारुतस्तूरसि चरन्‌ मन्द्रच्ननयति स्वरम्‌ ॥ इति । (र) वायुश्च WY वायुशरोर, तयोः समौरणं, तस्मात्‌ । Wa ATE: वायोः WHS सतः समीरणं, तस्मात्‌ शब्दोत्यत्ति- रिति । अत्रेत्थं (समासः, राजदन्तादित्वाच्छरौरशब्दस्य (५) परनिपातः | शरौरे वायुः, वायुशरौरं, तस्य समोर णं, तस्मात्‌ । अस्िन्मते वायोः समौरणकन्तत्वभेव, न तु क्त्वं ॥ स्य प्राति त्‌ कानि भवन्त्युरः कण्डः शिरो मुखं नासिके इति ॥३॥ (तस्य' प्रकतस्य शब्दस्य, उरःप्रशतोनि सथानानि (५) श्राति- aqatfa, भवन्ति। श्रतिखुत्‌ प्रतिष्वनिः, तस्य सम्बन्धोनि श्रातिखुत्‌कानि'। संते कण्ठे नादः क्रियते रतदादिना सूतरचेण शब्दस्य चै विध्यसुच्यते, नादः, Wai, हकारः, च इति | तावच्रादलक्तणमाह, ९ आद्या बद्धा समेत्याथोान्‌ सनों युक्तं विवचयेति ग, विष्ठित पुलकेऽधिकः पाठः | ९ किच्च । आओकाश्वायुप्रभमवः रोरात्‌ समद्ररन्‌ वन्मुपैति नादः । स्थाना- रेषु भ्रविभन्यमानो वशं लमायाति स एव शब्दः | दूति नैयायिके। इति ग, चिकितपुलकेऽधि कः पाठः| द तचे स्थमिति क, ख, चिद्ितपुकपाठः, temo पुरूकपाठख् । ४ शरोरद््ेति Ko He पुरकपाठः। ४ उरःभ्रमतिस्थानानि दूति क, विद्ितपस्तकपाठः | Qc तेत्तिरौय-प्रातिशास्ये daa कण्टे नादः क्रियते ॥ ४ ॥ ‘Sad we’, यः शब्दः (क्रियते, सः “नाद 'सञ्‌न्नो भवति । TAMA: प्रयोजन, नादोमुप्रदानमित्यादि ॥ ; विड़ते श्वासः ॥ ५॥ ‘free’, कण्डे यः शब्दः क्रियते, सः Sata’ eer भवति । सञ्‌ न्नायाः प्रयोजनं, श्रघोषेष श्वास इति ॥ मध्ये चकारः । ९॥ संहतविषठतयोः “मध्यं ' मध्यमप्रकारे, यः शब्दः क्रियते, स हकार'सञन्नो भवति सञन्नायाः प्रयोजन, हकारो ह चतुर्थे म्बिति ॥ ता TUG ॥ 9 ॥ व्णीनां प्रक्तयः, वर्णंप्रक्तयः' । ता वरंप्रकषतयो भवन्ति ये नादणश्वासष्टकारा SMT: । नादप्रकतयः केचिद साः, ष्वासप्रक- तयोऽन्ये, हकार प्रकतयोऽन्ये | यथा, MATA घटशरा वादयः। यथा वा, तन्तुप्रक्लतयः पटाः । ननु सव्वेनान्नः प्रक्रतपरामर्भकत्वात्‌ (\) नादण्वासहकारेषु॒प॒ंलिङ्गेषु परामाहषु (९) सत्सु ता इति स्त्ीलिङ्कप्रयोगः (२) कथं साधुः । उच्यते। निंशनिर्हिश्य- ९ प्रकूतपरामभिं लादिति ख, चिङ्ितपुखलकपाठः। प्ररतपरामरिलेनेति दू» Ho WARTS: | ९परामणितेष इति ख, चिद्ितपुखकपाढः | र लोलिक्गनिर्दे्र एति ग, चिशितपुखकपाठः। २ अध्याये ८, ९, १०, सूचाणि। RE मानयोः(९) एकतामापादयन्ति सव्वनामानि कामचारेण afar तासुपाददत इति महाभाष्यवचनात्‌(र) प्रयो गसाधुत्वमध्यवसौ- यते। तस्मादन्योन्यान्वयसम्भवः (र) ॥ नादोऽनुप्रदानर खरघोषवत्‌सु ॥ ८॥ “स्वरेषु “घोषवत्‌सु, च वरेषु, "नादः", “अनुप्रदानं, भवति | अ्रनुप्रदौयते waa वणं इति श्रनुप्रदानं' मूलकारणं । अनु- प्रदौयते उपादौयते जन्यत इत्यर्थः ॥ खकारो SAG ॥ € ॥ इकार चतुर्था “हचतुर्थाः', तेष, वणेषु, हकारः, अनुप्रदानं भवति। ननु सञ्‌न्नाविधानक्रमभङ्गानत्राचेदं(*) सू्रमवतरति | A ^~& ~ मेव । घोषवत्‌खिति सामान्यात्रादो हचतुयषु च प्रसज्यते इत्यतिप्रसङ्(*) परिहाराधंत्वादवतरव्येवेति वदामः ॥ अधोषेषु सः ॥ ९०॥ घोषेषु" वणषु, श्वासोऽनुप्रदानं भवति ॥ ९ निर्दिंश्जमानप्रतिनिर्दिंश्यमानयोरिति ख, ग, चिद्छितपस्तकपाठः, Xe म्‌» परकपाठख्च। २ मदाभाष्यकारवचनादिति ग, चिदक्कितएुस्तकपाठः। २ तस्ादन्योन्धान्बयः सम्प्रवति दूति ख, चिङ्ितपुस्कपाठः, to yo एुस्लक- Use | ट ऋमभङ्गप्रसङ्गानत्रवेदमिति इ, Wo एस्कपाटः | ५ tfaree दृति क, ख, ग, चिद्धितपस्तकपाठः। ३२० तेत्तिरोय-प्रातिशाख्य भूयान्‌ प्रथमभ्योऽन्येषु ॥ १९॥ सात्रिध्याच्छास इति लभ्यते । “प्रथमेभ्यः, “अन्येषु घोषेष्‌,(र) श्वासः, “ary अधिकः, भवति ॥ FAT MATYAS ET (९) नातिव्यस्तम्‌ ॥ १२॥ ‘Taq ‘Sess “श्रोटदनुः, "अत्युपसंहृत" अतिसं fae, “नः, भवति | (अतिव्यस्त' अरतिवि्ठतं च, ‘a, भवति । ओ्रोष्टौ च चन्‌ च, Wee! दन्द प्राणितूसे नाङ्गानामित्येकवद्नावः । तदेकस्मित्रभयथा न शक्यते कत्तुमिति योगविभागः(९), अकारे नात्यपसंहृतम्‌, आकारे Fa च नातिव्यस्तम्‌, इति ॥ ओकारे च ॥ १३॥ ‘TATU हनुमात्रकाथान्वादेशकः | Wears परसूत्ैण विशेषविधानात्‌ । “tart, उच्चायमाणे हन्‌ अतिव्यस्ते न Waa tl ओष्ठौ TTA TAT ॥ ९४ I सात्रिध्यादाकार इति लभ्यते। ्रोकारे कायं श्रोष्ठी, उप- संहृततरौ, स्यातां । तुशब्द ओष्ठयोः पू््वोक्तविधि निवारय- ९ अन्येष्वधोषेषु इति ख, ग, चिञ्ितपुलकपाठः, द° ae पुलकपाठञ्च। ९ Aare wanes इति ख, चिकरितपुखकपाठः। ५ योगविभागः are ae चिद्धितपुस्तकपाठः। २ WAT २१, २२, २३, सूत्राणि । RR मस्तोति (\) warcaatatang (र) अन्यत्राप्यथेत्यादौ aaa प्रसज्येत । तच्वानिष्टं। aangfefa afcerc: | न श्रादेशः, अनादेशः, तसन्‌, उपदेयाभावे, इत्यर्थः ॥ अकारवदोष्ठौ ॥ २९॥ सात्निध्यादनादेश इति लभ्यते। शओ्रोष्ठयोर्यवरानादेशस्तच् “श्रकारवत्‌' Wat यथा, तधा “Arey, भवतः, ara ea तराविव्य्धंः। यथा, इन्द्र इति ॥ मिव तालौ जिह्णामध्यमिवणे ॥ २९॥ ‘sau’, कार्य, “जिह्वामध्यं ', "तालो," उपसं हत्तब्यं । यथा, दषे त्व । जिद्वायाः मध्यं, जिद्वामध्यम्‌ ॥ क एकार च ॥ RS Il ‘var: पूर्य विधिमन्वादिशति | “रकारे', कां, fret wa तालावपसंहत्तव्यं । ननु, विधौ समाने पथक्‌ सूता- iy ~ न जिद्धामध्योपसं wa: किमधः। उच्यत, इवण यथा जिद्वामध्योपसंहारः, न खल्वेवभेकारे, किन्तु ततो न्यून इत्यर्थ; । कुतः, अकार मिञितल्ादेकारस्य, रकारस्य च तदटेकदेशत्वात्‌ जिद्वामध्य- निष्याद्यच,() नतु खतः। अत एव सोपाधिकल्ाद्ूनत्वोष- १ तद्ववश्याकारख् तथालमलि इति to wo पुखलकपाठः | ९ अकारत्वसाम्यादिति म, चिक्ितपुल्लकपारः। to yo पुरकपाढख। 2 जिङ्। मध्यान्ताभ्यां निष्पाद्यतलमिति ख, चिद्धितपुखलकपाढठः | जिङामध्यान्त- frargfafa xe qo पुरूकपाढः। तदेक देवात्‌ तन्‌ खानल्वमिति क, चिङ्कितपुललकपाठः। ५ 28 तेत्तिरोय-प्रातिशास्ये पत्तिः। ईषत्‌प्रकष्टा वित्यादिसूचरचरयेण एकारस्य स्थानकरणे निर्दिष्टे। दह तु ततोऽन्यथेव(९) निर्दि श्यते । तदेकस्मिन्‌(र) उभयथा कर्तुं न शक्यते, विरोधात्‌ । तस्मादत्र योगविभागः क्तव्यः, TAA ACAI, सव्यच्नने तेतत्‌, इति । कुतोऽयं नियमः। उच्यते, एकार इति areata सत्यां प्रथमम- व्यच्ञननस्येव ग्रहणं मुख्यं । तथा सति प्रथमप्रतोति तस्मिन्‌(र) प्रथमं लक्षणं gaa! सव्यद्ननेषु (*) पारि शेष्थादेतदिति विज्ञेयम्‌ ॥ ओओष्टोपसर्धदार उवणं॥ २४॥ “उवे, काये, 'ओष्ठोपसं हारः, भवति । TATE: पूव्व- aq wanvarara, किन्तु सत्रिक्ष्टाषेवोष्टो दौोर्घौ स्याता fafa) वच्छते। uniter तुपसंहततरावित्यत्रापि विन्नेयम्‌ | यथा, उलूखलबुप्रो TT: | ओष्टयोरुपसंहारः, ओष्टोपसंहारः ॥ एकान्तरस्तु सरववैच प्रकतात्‌ ॥ २५॥ सातरिष्यादोष्टोपसंहार इति लभ्यते | waa श्रोष्ठाखरेषु “प्रक तात्‌' ओष्ठोपसंहारात्‌, एथगोष्ठोप सं हारः कत्तव्यः। स चेत्‌ “एका- ९ ततोन्यत्तसमैवेति क, चिक्छितपुलकपाढः, ० Ho पुसकपाठञच | २ तदेतस्खिन इति म, चिद्धित पुखलकपाढठः | ` ९ प्रतौतसख्ित्चिति to qo पुखलकपाठः | ४ सव्यञ्चने रति ख, ग, चिकित पुखलकपाठः | इ० He Tease | ५ Dare खातामितिश्तिक, ग, चिद्कितपलकपाढः | २ WA २५, सूत्रम्‌ | ५ न्तरः' एकान्तर इति माचाकालब्यवेत इत्य्थः.९) | एकमात्रा(९) अन्तर, व्यवधानं, यस्य असौ | एकान्तर इति एथगोष्ठोपसंहारस्व विशेषणम्‌। “तु'णब्द ्रोकारपरत्वे एकान्तरत्वनियमं निवत्तंयति । उदाहरणानि waa way watafafa सु vata: अधो ओषधौषु । बाइवोबंल । तनुवौ dra! चतुर्होता । ननु, यो्शमित्यवानुखारस्य मात्राकालः, शकारस्याश्मात्रा- कालः, WAM सत्यकान्तरत्वाभावात्‌ कथं एथगोष्टोप संहारः(२)। उच्यते, शते पञ्चाशन्धायेन सिद्धयति। अध्यधैमात्रते एकमा व्रत्व(*) सुतरामस्ति। तेन ae भवति । afar न निषिध्यते। सखायोगव्यवच्छेदकलत्वारे कशब्दस्य । अत एव बाइवोबेलसुरुदोरोज rated ददिरोषठत्वं (५) मुख्यं, किन्तु स्फ्रितत्वं | उदाहरणच्चाभासतया दर्भितं। तदहि ae fare इत्यत्र ककाररे फाभ्यामुत्तरयोरुकारयोः कथं एथगोष्ठोप- संहारो न भवति। अहारैमातव्यवायसग्भवात्‌ । मेवम्‌ | wa(®) ककारसकारोत्तरयोरुकारयोस्तावन्र एधगोषता । एत- ९ मायाकालब्यवाय सत्यं इनि क, चिद्धितपुलकपादः। माचाकालब्यवाय- इति लभ्यते इति ख, चिद्कितपुसूकपाखः, <> Ho पुख्कपाठञ् | ९ ear aia fa a, चिद्धितपुलकपाठः। ९ श्यगोष्टोपरुहारत्सिद्धिरिति ग, चिक्ितपुस्कपाठः। श्यगोषोपसंडार- fefafcfa ख, चिद्धितपुखूकपाठः। to qo पुर्कप्राठख्। 9 अष्यदं मा वलेपयेकमावलमिति ख, चिद्ितपुखकपाठः, xo Ho पुखकपाटञ | ४ facteifafa ख, चिकितपुरकपराठः। ददिरोष्टलमिति क, चिद्धितपुखक- पाठः | € तवेति क, चिङ्ितपुखलकप्राटः। ३६ तेत्तिरोय-प्रातिशा्ये कच्तणासन्भवात्‌ ! रेफादुत्तरस्य तु प्रकलतात्‌ एथक्त्वाभावा- त्राय विधिः। किन्तु मध्यखसकारोत्तरादुकारात्‌ wea | तथा सत्येकान्तरत्वाभावस्तद्वस्थः(\) एवेति लच्षणमिदमव्यभि- चरितम्‌ ॥ अरकारादरमेकारौकारयोरादिः॥ ९६ ॥ शेकारस्योकारस्य च “आदिः, अकारा, भवति । अकारस्यारैकालसम इत्यथः । अकार स्याम्‌, WATT ॥ संडृतकरणएतरमेकेषां ॥ २७॥ सािध्यादकाराशमिति लभ्यते | ‘wast, मते तदकाराशै “संतकरणतर, भवति । संततानि, सत्रिक्ष्टानि, करणानि, यस्य तत्‌, संहतकरणम्‌ । अतिशयेन संहतकरणं, संहतकरण- तरम्‌ ॥ Ly © ~ इकारोध्यद् : पूवस्य शषः ॥ RTM “पूवंस्व' Gara: | अधस्तारैकारौकारयोः we चरितत्वात्‌ | “अध्यचैः,' शकारः, Taree, “शेषः, भवति | अधिकम यस्याऽसावध्यचैः ॥ उकारस्तृत्तरण्य ॥ RE ॥ ‘Sate ओकार स्येत्यर्थः | ware: ‘sare,’ भकारस्य १ रकानराभावसतदवस् एति ख, ग, चिकितपुस्तकपाठः, Co He पुरकपाढ्ख्च। २ श्रध्याये 2°, २१, ३२, सूत्राणि | , > शेष (*) भवति | यथानयोरुभर्योरप्यादिरकार एव, तद्दिकार- एव(र) शेषः प्रसक्तः । तत्रिषेधति ‘q शब्द; ॥ अनुखारोत्तमा अनुनासिकाः ॥ ३०॥ (अनुखारः,' च ‘saa, च ्रनुनासिकाः, भवन्ति। नासिकामनुवत्तंन्त इत्यनुनासिकाः (२) यथा अनुस्वारः, योरशम्‌(*)। उत्तमा, were होतारम्‌ | प्राञ्चमुप(*) ॥ खराणां TATA TTT स्थानं ॥ २९॥ “स्व रार्णा,' ‘aq wea, भवति, यत्रोपसंहारः' स्यात्‌ । 'उपसंहारः' नाम संश्चेषविशेषः(९) ॥ यदपसरति तत्‌ करणम्‌ ॥ ३९॥ सात्रिध्यात्‌ खराणामिति लभ्यते। स्वराणां ‘aq करणं, भवति, ‘aq,’ खरान्‌ “उपसंहरति प्रापयति खस्थानम्‌(°) । यथा, जिद्ठाग्रखकारल्कारत्यादि | ९ खोकारष्ेष रति xo qo पुकपाठः | ९ श्चादिरकारलददिकार एवेति क, चिङितपुखलकपाठः। २ भवन्तीति क, चिष्ितपस्ठ कंधिकः पाठः | ४ aw ग्टातौति ग, चिद्धितपुख्लकपरादः। % प्राश्चमित्थादि इति ग, चिदितपुरूकपाढठः | ९ sire षविश्टष इति Ko Ho TEATS: | ® भ्रापक्ति aa wrafate क, चिद्धितपस्लकपाठः। प्रापथति तत्‌ करश.मति ज, चिकितपस्तकपाठः, To Fo पुस कपाट | रे तेत्तिरौयप्रातिशास्ये अन्येषान्तु यच स्यशंनं तत्‌ सानम्‌ ॥ ३९ ॥ स्वरेभ्यः “अन्येषां वर्ण नां, “तत्‌ खानं," “यच खनं, भवेत्‌ I अतर VATA TAI कष्यते | स्राणान्तु पुरस्तात्‌ Tay विशेषः कथितः | उपसंहारस्पर्भनयोः शब्दशक्या विशेष एव विदुषा(९) विज्ञेयः | "तु"शब्दः स्रनिठल्य्; । अथवा अनुखार- सरभक्तयोव्यंच्ञनवत्‌ (९) स्पशमाचनिवत्तकः (९) इति मादह्िषेय- भाषितम्‌ ॥ येन स्पशं यति तत्‌ करणम्‌ ॥ ३४॥ सात्रिध्यादन्येषामिति mati सरेभ्योन्येषां वणोनां ‘aq करणं, भवति, भ्रष्येता येन, व्यच्ञनानि “सख्शंयति प्रापयति स्थानम्‌(*) ॥ दनुमूले जिङ्कामूलेन Hat स्यशंयति ॥ दे५॥ “कवे, saree “जिङ्नामुलेनः' ad" “हलुमूले' “anf १९ उपसंहारस्य MAG! स्छानविश्रष एवेति क, विङितपस्तकपाठः। उपः सेडारस्पर्भ्‌ नयोः शब्टशज्या faust विदुषा इति xo wo पसलकपाठः, ख, चिकित- पस्तकपाठसख | २ अतसरारभक्यो यं ञ्जनलादिति ख, चिकितपुस्तकपाठः | द स्शनमावलनिवतेक दूति ख, विकितपु्तकपाढठः। स्यष्ंनसा चकलनिव- क द्ति XO Ho Tears: | ४ प्रापयति aa करणमिति ग, चिङ्ितपुस्तकप्राठः, xo Ho पुशलकपाटस्च। प्रापयति तत्‌ स्थानमिति ख, चिद्कितपुष्तकपाठः | २ अध्याये ३२६, BO, २८, 24, ४०, सूचाणि। २९ यति' प्रापयेदित्यः। wale, हतुमूलं, तस्मिन्‌ । मूल इति MATA AAT चनम्‌ (९) ॥ तालौ जिह्ामध्येन चवे ॥ ३९॥ ‘aan, ara, “जिद्वामध्येनः' वर्णान्‌ (तालौ, स्मशयेत्‌ ॥ जिह्ायेण प्रतिवेष्टय Hala रवे ॥ २७॥ '्टवगे,' काय्यै, जिह्वाग्रेण," aq “मूरैनि,' स्पशंयेत्‌। fa क्रत्वा, योग्यत्वात्‌ जिन्नाग्र,(र) प्रतिवेश्च' wae) “मूं - शब्देन वक्तविवरोपरिभागो विवच्यते ॥ fret तवमे दन्तमूलेषु ॥ Be | ‘aaa, कार्ये, जिह्वाग्रेण," वर्णीन्‌ "दन्तमूलेषु, AMAT ॥ ओष्ठाभ्यां TAT ॥ ३८ ॥ “पवग, काय्य, “Wena अन्योन्यं ख्शथयेत्‌। अत्रोत्तरोष्- खानं उत्तरत्व साम्याटेषां स्थानानामधरोष्ठः करण ॥ तालौ जिहामध्यान्ताभ्यां यकारे ॥४०॥ "यकारे कारं, “जि ह्वामध्यान्ताभ्या, (तालो, सखर्श॑येत्‌। जिद्वायाः मध्यं, तस्य अन्तो, ताभ्यां, जिद्वामष्यान्ताभ्यां ॥ १ तकन्‌, मूलमिति जात्य पेचमेकवचन मिति ग, चिकितपुख्तकपाठः। afer | MAG चयामेकवचनमिति Lo Ho पुखलकपाठः। ₹ भोग्यता तज्जा प्रमिति ख, ग, विक्रितपुस्तकपाडः। ४ ° तैतन्तिरोय-प्रातिश्राख्यं रफ जिङ्ा्रमध्येन प्रग्‌ दन्तमूलेभ्यः ॥ ४९॥ “रेफे, काय्य, faa, “दन्तमूलेभ्यः,' प्रत्यक्‌” स्पशे- येत्‌। ‘were’ इति अभ्यन्तर उप्ररिभागे (९), इत्यधेः । यथा, प्रत्यगामेत्यन्तरात्मा(र) प्रतीयते ॥ दन्तमूलेषु च लकारे ॥ ge ‘ar जिद्राग्रमध्य WARTS षं ति(र) | लकार," काय्य, जिद्राग्रमप्येन “दन्तमूलेषु, प्रत्यक्‌ AT, | अयमर्घः, लकारस्य दन्तमूलप्रत्यासतव्रप्रयकूप्रदेशस्थानमिति(*) विज्ञेयं ॥ ASTANA दन्तैर्वकारे॥ ४३॥ "वकारे काय्यै, अध रोष्टान्ताभ्याम्‌ “उत्तरदन्तायेः(५), सद सपर्भयेत्‌। “दन्तैः इतिखथाननिद्‌ गः। ्रोष्ठान्ताभ्याम्‌' इति करणनिदंशः ॥ स्यशंस्थानेषू काण अानुपूर्वयण ॥ ४४ ॥ Kara,’ अआलुपुव्येण यथाक्रमेण, 'स्परस्थानेषु, SAT iat भवन्ति। यधा, जिद्वामूलोयः, कवगंस्थाने । यः काम- ९ खभ्यन्तरमृपरिमागे इति क, ग, चिङ्कित पुलकप्राठः | २ प्रत्यमात्मेत्यभ्यन्तरात्मेति क, चिद्ितपु्तकपाढः | र प्रत्यक्लमन्वादि्तोति ख, चिङ्ितपुलकपाठः, Lo Ho THATS | ४ दनमूलपरत्यासद्वप्त्यगकरप्रदे्स्ानसितोति ख, चिक्रितपुखकपाढः। Xo Fo पलकपाठस्च। दन्तमलप्रत्यासत्रपरद णस्धानमितोति क, fafearqaaure: | ५ उपरि दन्ताग्रशेति क, चिद्धितपुस्तकपाठः। २ WAG ४५, ४६, ४७, सूत्राणि । ४१ येत । WAT, WMA! मधुश माधवश्च । षकारः, टवग- Ga! अष्टाभ्यः खादहा (९)। सकारः, तवगेस्थाने । स्तना- उपरवाः (९) | उपश्यानोयः, पवर्गस्थाने। यः पापना इत्यानु- yay विज्ञेयं ९) । अनुपूब्येनियमात्‌ पञ्चसूमसु Say हकारो- ऽवशिष्टः। तस्य विधिसुपरिष्टादाचष्टे ॥ करणमध्यन्तु विडतं ॥ ४५॥ तेषामा "करणमध्यन्तु” fred,” भवति। स्पशानां करणसाधम्य निहत्तिपरः(*) “तु"शब्दः करणानां मध्यं, करण- मध्य ॥ कण्टखानौ इका रविसर्जनोयो ॥ ४६ ॥ 'हकारविसजंनोयौ,' ‘aware, भवतः (५) । कशठः, स्थानं © ware, aarat (€) । अनयोः करणशाभावः। अहरह विधौनिनां ॥ उदयखरादिसस्थानो दकार एकेषां ॥ Vo ‘gaat, मते, ‘are’, उदयस्वशादिसखानः' आमन उपरि खरादिसस्थानः, भवति, इति arcadia । स्यादेतत्‌। १ अष्टावष्टाविति ग, विद्छित॑पुस्तकपाठः | ९ ufara दति ग, चिद्ितपुस्तकं भिच्रपाठः। र आनू, आन्तपुवय विचेयाः इति च xo मु० Jo पाठः 8 करशसाम्यनिष्टत्तिकर दृति क, बिशितपुस्तकपाठः। करणसान्धं निहत्निपर~ इति ख, विदितपुखलकपाढः, to qo पुखकपाढख | ५ कष्डस्ानो ख्य)तामिति a, ग, चिकितपुलकपाठः, to qo पुखकपाढस। ९ satay कष्टस्थानाविति ग, चिक्ितपुखलकर्पाठः | é 8 तैत्तिरीयप्रातिशास्ये. - श्रादिना ससान Lae शेषस्य खानान्तरं (९) saat । तदप्य कार इकार उकारे (९) नास्ति। तथा सति खरस्य आदित- एकभेवस्थानमिति, (°) आदि शब्दवैयर्य' स्यात्‌। खरसस्थान- इतयेतावतेव सिदेरिति()। मेवं! सन्धयत्तरेषु शेषस्य स्थानान्तरोपपत्तः। इकारोऽध्यद् इति सूत्रदयेन शेषभूत- वणेव्यक्तौ(*) तयो स्थानान्तरमपि सिदभेव(९)। रवनैकारौ- कारयोरपि व्याकरणे शेषस्य स्थानान्तरं विहितं विन्नेयं । सन्धात्तरत्वाविशेषादनयोः (*। ननवेवमप्यङहविसर्जनोयार्ना करठ इति सश्यत्तरादावकारस्यापि कण्ठस्थानलात्तेन ससथा- नते waar (२) पूव्वसतोक्ेन पौनरुक्यमस्य सूत्रस्य स्यात्‌। मैवं मस्थाः। एकारौकारयोरादिवत्तिं नः(«) अकारस्य केवलस्य च विशेषोऽस्ति। केवलस्य कर णम्‌, ओष्ठहनु, नातिव्यस्तं, नाल्युपसंहतच्च | सम्यक्तरादौ वर्तमानस्य तु संहतकरण- तरं (°°) । तस्मात्‌ स्थानकरणयोः सहचरितत्वादादिसखथान- ९ स्थानान्तरत्वभिति द° ° पुस्तकपाठः | R तदण्यकारेकारोकारोष दति ख, चिङ्ितपुसलकपाठः, इ° Ho Feng | द सखरस्यकसेव स्थानमिति दति क, ख, चिद्कितपुस्तकपाठः, ° wo पसलकपाठख | दत्येतावत॑वाथेसिद्भरिति इति xo म्‌० पुस्तकपाठः | ५ खबदयेन CHT aa: शेषभतवणंगयक्तो इति ग, चिद्ितपस्तकपाढः। ई प्रसिद्धमवेति ख, ग, चिद्ितपुखलकपाढठः। © सन्धाचरत्वाद विश्ेषादनयोरिति क, चिद्कितपुलकपाढठः। ८ तेन समानस्थानत्वे कथ्यमाने इति ख, चिद्ितपुलकपाठः, Xo Ho पलक- पाठटख्च। € रकारौकारादिवक्तिन इति ख, चिद्कितपुखलकपाठः, co qo पुरंकपाठञ। श्चोकारेकारयोरादिवत्तिंन दति ग, चि्धितपुलकपाटः। qo संतकरणशमिति ग, चिद्धितपुष्तकपाठः। २ अध्याये ४८ ४९, सत्रे | ४२ इत्यक्ते आदिसमानस्थानकरण इति विज्यं किच्च पूवव सूत करणाभाव Sam | अत्तु करणवत्वमपि बिद्यत इति मता- न्तरमुपपद्यते, न aware! यथा, तिम्महेते । यावती- वसामहे । अग्निहोत्र जोति । सम्प्रयतोरहौ(१) । ` ‘sea’ शब्दः, SUI: | Seas खरख, तस्य whe, तेन Walt, उदयस्वरादिसस्थानः (र) ॥ पूवान्तसस्थानो विसजंनोयः ॥ ४८॥ विसजनोयः', आतमनः पूव्वेसखरान्तेन सस्थानः" समानस्थान- करणः, भवति । safe पूव्बखरान्त इति () सन्ध्यत्तरमुच्यते । खरान्तस्य भित्रखानान्तरत्वाभावात्‌ (*। यथा, अग्नेः I ब्राह्मरेरायुष्मत्‌ |! .बाइवोर्बलं । Wat! Fae अन्तः+ तेन, सस्थानः, पूरव्वान्तसस्थानः ॥ नासिक्या नासिकाखानाः ॥४९॥ नासिकया? यमाः, नासिकाखानाः, wafer! यथा, रुक | a MRT | रत्नमभजन्त । पामानं ॥ १ सखम्यथतौरडाविति ख, चिद्ितप स्तकपाढठः। ₹ उदयखरादि सस्थानः, GRITTY खरख, तस्य दिः, तेन, सस्थानः, उदय. wufewana इति क, चिद्छितपुखलकपाटः। उदयद्चासौ खरख तस्य wie: तेन wana इति ख, चिदितपुखकपाठः, xo qo यु्तकपाठख। पूवर दूति ख, म, चिङकितपुलंकपाठः, द° Ho पुख्ठकप्राठञ्च। ४ खरान्तरख्य fe स्ानान्तरलाभावान्‌ इति ख, चिद्धितपुसकपावः | 1 ४४ तैत्तिरोय-प्रातिशास्ये मुखनासिक्या वा ॥ yo ॥ त एव नासिक्यः मुखनासिकाभ्यां वा उच्चारणोयाः(८९) मवन्ति। उक्तान्येवोदाहहणानि। gay, नासिका च, सुखनासिके। तत्‌सम्बन्धिनः, “सुखनासिक्याः' ॥ वर्गव् षु ॥ ५९॥ सिंहावलोकनेन (९) areata करणं ‹च'कारोऽनुकषंति | ‘ay’ नासिक्येष, "वर्गवत्‌", करणं भवति । area व्गंवत्‌ ॥ नासिकाविवरणादानुनासिक्य, नासिकाविवरणादानु नसिक्यम्‌ ॥ ५९ ॥ नासिकाविवरणात्‌' प्राणविलात्‌, “्रानुनासिक्धं' रागादि RUS! यथा Panty स॒मङ्गलां२ श्त्थादि(२) ॥ इति त्रिभाष्यरलन प्रातिशाख्यविवरणे हितोयोऽध्यायः ॥२॥ =-- ee अध ठतियोध्यायः | ~ विभागे ® अथाद्‌वुत्तरे विभागे CS ASAT: ॥ १॥ ‘se’ इत्ययमधिकारः | श्रादौ' पदादौ, ‘wae’ पदान्ते च, ५ Rearat दौषः पविभागेः पदविभागसमये वत्तमानः सं यो दौषः, असो, "विभागे ; व्यच्ञनपरः,' Seg,’ आपद्यते | व्यच््ननपरत्वमत्र यथासंहितास्ं ९ मुखनासिकाभ्धामुचारशोखा इति क, चिकितपुखकपाठः, to Ho यपुलक- Wee) मुखेन नासिकाभ्या्च उशषारशौया दूति ६० qo चिद्धित पुलको दतपाठा- न्तरम्‌। सुख नासिकाभ्याच्ोच्ारणोया tia ग, चिकितपुसकपाठः। २ सिंहावलोकनन्यायेन इति ग, विक्धितपुखकपाठः। रे सुचोकां समङ्ग रभित्यादोति क, चिदितपुखकपाढठः। २ अध्याये १, सत्रम्‌ | ४५ विच्रेयं | ननु, दौषः कथं लभ्यते, ङखानन्तर भावित्वात्‌, देवाभौ- कादिग्रहखेषु र, atewarafa ब्रूमः। संहितायामित्यस्याय- मवः, कार्यभाजः पदस्य उत्तरपदेन सह सम्बन्ः,(९) न तु पूर्व्वं - पदेन सह सम्बन्धनियमः | "विभागः" अच प्रक्तिपदेरुच्यते। प्रकति- ata यथापाठः। प्रकतिपदैरिति.किं। स्थामयो भुव इत्यत्र जटायां खशब्दस्य दितौयोचारणेपि दौषः प्रसब्येत । उत्तरपदेन विभागाभावात्‌ स माभ्रुदिति(९) परिदारः। विभागगब्दस्य(र) अयमर्थः, पटादौ shea पूव्वेपदेन विभागः, पदान्ते दौघस्य उत्तरपदेन विभागः । विभागे व्यच््ननपर इति fal ऋत- धामासौत्यत्र (*) माभूदिति । नाधामा धारयेदितिप्राभिः(५) । संहितायां यो era इति किं (९) । एष वो भरता राजेत्यच(°) प्रा्िसम्पादनाथें । तथा सति भरता याज्याखिति (*) थाज्या- पदं सायकं। नान्यथा । व्यच्छनमस्मात्‌ परः, इति ara परः ॥ १ सबन्धनियम इति ख, चिद्ितपुस्तकपाठः, to ao पुखकपाठञ्च | R warateaifar a, चिद्कितपुस्तकपाठः। १ विभागपदस््ेति ख, चिद्धितपुस्तकपाठः, to Fo पुस्तकपाटख् | ४ ऋतधामा इत्यवे ति म, चिद्धितपुस्तकपाढठः। ५ घाना धारयेति प्राक्भिरिति ख, ग, चि्कितपुस्तकषाढः | ¢ संहितायां दीर्घदतोति ख, चिद्कितपुलकपाठः, द° Fo THATS | © भरता Ue त्यतरेति ख, चिद्ितपुस्कपाढठः। ८ याज्या्त्वितोति क, विद्ितपुलकपाटः। ४६ तैत्तिरौय प्रातिशाख्ये wa त्वा व(यवः (९) इत्यादावैतल््षणसमग्भवादतिव्यासि- सुत्तरसूकैः परिहरति | न > देवाशोकासुसराशरत्तावयुनाददयाघोक्‌थाशरदधा ॥ २॥ देवा शोका Tal श्वा ऋता वयुना Weal अघा उक्धा शबा इत्येतेष्ववग्रहेष्वन््यसखरः (९) विभागे व्यञ्चनपरो yaar पद्यते | यधा, देवायते यजमानाय । भोकायते खाहा । सु्रा- यन्तो हवामहे । द्यावाणथिव्या श्वावित्‌ । अरप्यकारादितिवच- नादिदमप्युदाहत्तंव्यम्‌ । श्रष्वावतो सोमवतों | ऋतायवः युरात्रमक्तन्‌ (९) वयुनाविदेक: (*} । ृदयाविधञचित्‌। अघा- यवो मा गन्धव्वा विश्वावसुराद्यत्‌। उक्था मदानां धेनुः । आपो देवौः Wat युवः ॥ „ < । inti Mek TRI वदन्‌वान्‌परः॥ ३॥ $, ~ = र ‘car इत्यतस्मिन्‌ अवग्रहे सति, अन्तसखरः, वत्‌, वन्‌, वान्‌, इत्येवम्मरो विभागे sana! यथा, इन्द्रावतौमपवितीं । इन्द्रावन्तो मरुतः | इन्द्रावान्‌ खाहा। इन्द्रेति fal ऊर्ण- वन्तं प्रथमः (५) । प्रजावान्‌ (९) । प्रजावतौरनमोवा sare: | एवं पर इति किं । इन्द्रावरुणयोरद ॥ ~ १ त्वा वायव दूतिख, ग, चिद्ितपुस्तकपराठः, Xo Yo पुखकपाठञ्च। २ इत्येतेषु य्दणेव्ववप्रदेष्वन््यखर दूति ख, चिङ्कितपुखलकपाढः, द° मु० पुखलक- पाठश्च । रतष्वन्त्यख रो वगरदेषु इति ग, चिद्कितपुसखकप्राठः | दे ऋतायवः पुराच्र मकत्रिति ख, चिद्ितपुखलकपाठः| ऋतायवः पु राच्रमिति ग, चिद्ितपुरूकपाठः। ४ वयुनाविदेक इदिति ख, चिङ्कितप॒लकप्राठः। ५ प्रथसः सिदयोनीमिति ख, चिद्धितपुस्तकपाठः | ९ अरुरप्रजावान्‌ इति ख, चिद्ितपुस्मकप्राठः | 2 अध्याये 8, ५, सूच | ४७ चिचा वपरः ॥ ४॥ पवित्रा त्येतसित्रवग्रहे, अन्तस्वरो वकारपरः, विभागे इस्वमापद्यते | यथा, वचित्रावसोः afer ते पारमशोय । चिरे fafa | भित्रावरुणवेव । वपर इति किं। वित्रापौणंमासे,१) Saw ॥ ्रखन्दियाद्रविणएणविश्वदेव्यादीर्घाबोयीविश्वावातात्वा- भङ्ग राकणकावृष्णियासुगोपकंसामाघासवावर्षापुष्यामे- घाप्राखा ॥ ५॥ प्रस्था इन्द्रिया द्रविणा विश्वदेव्या stat até विश्वा वाता त्वा मङ्करा कणेका हण्िया सुगोपा ऋकसामा अघा सत्रा वर्षा युष्या मेषः प्रा खा एतेष्ववग्रहे षु(९) TAA विभागे व्यच्जननपरो इसखमापव्यते।. यथा, प्रस्थावद्रथवाहनं। इन्द्रियावते पुरोडाशम्‌ | दरविणावतः कुरुते । विश्वदेव्यावते श्वात्राः । दौघौ धियो रक्त- माणाः। वी्ययोवन्तमभिमातिषादहम्‌ । विश्वामित्रस्य सूत्रम्‌ । वातावदर्षन्‌ | त्वावतो मदोनः । भेत्तारं भङ्कुरावतः। कणेका- वस्येतया (र) । वश्णियावतस्तव | सुगोपातमो जनः (“) | ऋक- सामाभ्यां यजषाम्‌ । Waal देवेनम्‌। सत्राजितं घनजितं । १ चिवापुरेभासे दूति ख, ग, चिद्धितपुस्कपाटः। ९ इत्येतष्वव ग्रहेध्विति ख, चिद्कितपुस्तकपाठः Xo yo पुलकपराठञ् | Raa कावत्येतयेति क, चिद्धितएरलकपाठः | ४ स दुगोपानमो जन इति ग, चिकितपुखकपाढः | gt तेन्निरौय-प्रातिशास्ये वषौद्वां जुहोति। प॒ष्यावतोः सुपिप्पलाः । मेघायते खाहा | प्रावणेभिः सजोषसः | सखाधियच््ननयत्‌ सूदयच्च ॥ लोक वेष्टा ॥ ६॥ aa’ “एव' इत्येवम्यूवं ‘cer इतयेतसिन्‌ अवग्रहे (१) Tae विभागे व्यच्ननपरो इहसखम।पद्यते। यथा, समसुभ्भि- ल्लोक इष्टापततेन(९)। स लेवेष्टापृत्तौ cat दति किं । एनम्‌ rege ay waaay ()। इष्टेति fal सात्तादेव प्रजापतये ॥ शक्तीरथोत्विषोवा शोरात्योषध्यादतोव्यादतोखादाक्ती- ऋदुनोश्चोचितीश्रोणोष्ोपूलयमोचषंणोप्यधोपारोशवचु- विषूवसुअनूदनूस्‌विभू इत्यवद्यः ॥ ७ ॥ wat रघो विषो वाभौ रात्रौ श्रोषधौ आती areat स्वाहा कतौ BIg शचौ चितौ Brat एष्टौ पूतौ अ्रभौ चषणौ परौ श्री पारौ wa विषु aq अनू हनू a विभू इत्येते व्ववग्रहेषु, wean विभागे wear saad | यथा, शक्तीवन्तो गभौराः। रयोतमौ रधौनां। विषोभते पधोनां(*) । वाशीमन्त इष्विणः (५) । रातौभिरसुम्नन्‌ । १ दत्येतश्छिन्वग्रहणे इति क, चिक्छितपुखकपाठः दत्यस्िन्‌ awe इति इ मु” Faas: ९ सममद्िनल्लोक इ्टापत्तेन गच्छते इति ख, चिकितपसकपाठः। लोक इषटा- quata ग, चिद्धितपस्तकपाठः। द एनभिष्टापत्त संरभेथाभिति ग, चिक्ितपस्तकपाठः। ४ सस्पिञ्जराय लिषोमते इति ख, विितपस्लकषाढः। ५ ते वाशौवामन्त fare दूति क, चिद्कितपुस्लतकपाढः | रे श्रध्याये ८, aT. ४९ Wrage tea | आइतोभिरनूयाजेषु । एताभि्व्याद्ृतोभिः प्रजापतिः । खाहा aaa: प्रेष्य Tare | ादुनोभ्यः खाहा | चष्टे शचोभिः। वितौभ्यासुपायन्‌। चोणौभ्यारखादहा । wha: साहा । wit: wilt wile! face चर्षणो wail वोरवन्तं परौणसं । अधोवासं या हिरण्यानि | पारौण्यस्येथे। शब्रयतो न्ता | विवान्‌ विषवन्तः (र) | अरमतिवंसूयुः | अनराधा नक्षत्रं । भ्रनृकारादि चेति(९) वचना- wast प्रापणोयमिव्येतदष्युदाहरणं (र) भवति । हनुभ्याः wert! सूयवसिनो मनवे। विभू दावने (*)। शत्यवग्रहः" दरति" अनेन प्रकारेण BH: पदसमुदायः, “Tage, fas ॥ अवा-सचखा-तुटा-मृडा -वर्बा -शिक्ता-रक्ता-ऽद्या-भवा- भजा-यच्राचरा-पिवा -ना-धामा--धारया-धर्षाघा-वद्गया- बोधाचा-तचामुच्चाश्रस्या-एणएखा-दिष्ठा-तन्तरा-जनिष्ठा- FAST oH अवा Vial नुदा wer ate far car war भवा भजा यत्रा wer fear ना धामा धारया wal अघा वद्या बोधा अत्रा तत्रा Fal ween wat fest aaa जनिष्ठा Tat Wet इवयेतेष्वनवग्रहेषु (\) अन्त्यसखरो विभागे aea- १९ बिषूवन्तो भवन्ति दति ख, चिकितपुखकपाटः। रे अनकारादितौति न, चि्ितपुखकपाटः। द प्रापकशौषमप्येतदुदाररशूमिति ग, चिक्ितपुखकप! डः | ४ few cram इति ग, चिङ्ितपुखकपाठः। ५ रतेव्वनवय्द्धव Ho च। RATT दृति To He | to = एवक्गपरनिमिक्ताभावेपि tf Ge, Ho, to yo q | Ss yc तेत्तिरौय-प्रातिशास्पे नष्टि। चकार आकारमन्वादिशति। समदहदथ पित्‌, एवम्‌ ‘Gat, असां हित ओकारः, अकारव्यच्ननाभ्यामन्यपरोऽपि प्रग्रहो भवति। यथा, सो एवैषेतस्य। माभेमौरोमो एषाम्‌ | उपहृतांरे हो । इन्द्रो इत्याह । तथो एवोत्तरे । पितो आवि- Wa । एवम्पूवं इति fal शतक्रतवुदरशमिव । अरसारहित- इति fai a at अग्ने ॥ EN ARTA ॥ ८॥ wa’ इत्ययमधिकारः | “एकारेकारौ" प्र ग्रहतेन विभि्येते(१), इति एतद धिक्तं वेदितव्यः ॥ अस्म iil ‘wa इत्येतस्मिन्‌ ग्रहणे, अन्यस्वरः प्रग्रहा भवति । यथा, Wa ते बन्धुः ॥ लवे दत्यनिङ ग्यान्तः Qo tt इति"शब्दः पदग्रहरत्व(९) योतयति । “अनिङ्गयान्तः", शले Tay शब्दः, प्रग्रहो भवति | यथा, ते क्रतुमपि । अनिङ्यान्त- इति fal अनागास्त्वं अदिति वे तुरासः। इद्य्रस्यान्तः इड़गान्तः, न TEMA अनिङ्यान्तः ॥ [णि 7 ९ प्रग्रहेन विधोयते दूति Po, ग०, द° मृ०च। र दृखग्यग्रहइणलमिति Ao, To Fo च । ४ TAT ११, सूच । Ue. देवने उभे भागधे Vg ANTS शङ्गे एने मेध्ये Fa तुद्य कनोनिके पाश्च शिवे चोत्तमे एवोत्तर शिप्रे रथन्तरे TATA खपे fren विषुरूपे सदोदविद्खाने अधिषवणे अदोराचे- धृतव्रते सुतशस्ते ऋक्सामे अक्तो अपिते रेवन पूरते OT विधे ~ fazaea oN ~ भृते अनुते अ Ga छणध्वधसदने ।१९॥ देवते उभे भागधे aE विशाखे BE एने भध्ये ठसे ठस्य कनोनिके पाश्वं शिवे चोत्तमे एवोत्तरे शिप्रे रघन्तरे वत्‌सरस्य रूपे विरूपे विषुरूपे सदटोहविश्ीने अधिषवणे अहोराते तत्रते awa ऋक्सामे अक अपिते रवते पूर्त प्रत्त विष्ठते waa अच््छिद्रेवहले yaa कणध्वध्सदने, रतानि पदानि प्रग्रह- सचून्नानि स्यः। यथा, देवते सचे । उभे एव रसेनानक्ति । भागधे भागधा Wat | भागधे इति कि i) waves ऊद समिधावादधाति | विशाखे waa वौति fa तस्मिन्‌ सह- खशाखे इति शाखान्तरे । अन्तरा शङ्गे । मेध्ये waa करोति | असंटखे हि हन्‌ । सन्त्ये wa! कनोनिके अग्निष्टोमौ यत्‌ । una परः समानः । शिषे नो यावाण्थिवौ। fatal चोत्तमे उपदधाति | चेति fa! सम्परायोत्तमे भासि। तथो एवोत्तरे निर्वपेत्‌ | एवेति किं । नैति षोडश्यत्तरे | शिप्रे अवेपयः । यदद- gaat अन्वच्जयेयुः। संवत्सरस्य रूपे आष्रवन्ति। विरूपे धापयेते । विषुरूपे weal | वत्‌सरस्य fafafa fa! wefad ६० तेत्तिरौयःप्रातिशाख्ये श Wed qa! रूपशब्दस्य प्रति विशेषणं गरहरं विखष्टाध (र) द्रष्टव्ये । सदो इविर्ाने एव सम्बिनोति। सद्‌ इति fa | उपरवा हविर्दाने खायन्ते। ननु, पद ग्रहणेषु पद गग्येतेति साम्यात्‌ विधाने दइलेकपदस्येव कागसिदिः, सदःपदं व्यथे aa पद ग्रहणे(९) wera भिन्रूपस्य सम्भावनायां विशेषणं सा्ध- क (२) । भिव्ररूपत्वाभावे तु चो यभेवतद्वेत्‌(*)। ननु, afe देवते इति पद्‌ ग्रहणस्य स्थलान्तरे सोमदेवते मतिविद इत्यत्र च भिब्ररूपत्वात्‌ (५) विशेषणेन भवितव्यं ae नास्ति । उच्यते, देवते इत्य खरडपदस्थैव कायं fata’) न युज्यते । Waw- विधानमिति कथं प्रतीयते | ते इत्य शस्य(°) ते मा पातमित्यादिना एक्करणादिति ब्रूमः । मेवं() | हवि्ाने इत्यस्या खण्डत्वदो- तकं न किच्चिदप्यस्ति(€), येन wee बेय्थमालम्बते(९०) । a धिषवणे forat wy") | अधोति कि। सवने सवनेऽभिग्टह्ाति। क १ प्रतिवि्ेषमुचारणं विस्पष्टमिति We, He, Xo HOG! २ पदग्रडणस्ये ति Ho, Go च| द साथकं भवति दूति xo Wo | ४ चोद््मेतद्भवेदिति ae, to म० च । चोदखयमतदिति ख० | ५ afafae इति भिन्नरूपत्वादिति ee मतिविद्‌ दत्यभिन्ररूपल्वादिति ae | € कायेाविधानादव्र विष्टषरमिति ख०, ग०, Xo म०च। © ते इत्यस्येति ग०, Lo He च। ८ जैवभिति खम, xo म्‌०च। € सदो खविद्धाने इत्यखण्डत्वद्योतकं न किञ्चित्तथास्ि इति ग०। १० सदःपदवैयथ्यैमालम्बते इति ₹० Hel सदःपदवैयय्येमापद्यते इति, सदःपद- ्र््यमा वलम्नाते इति, सदःपदतेयय्यमालग्भ्ते इति च, Ko म्‌ घतपाढः | ६९ इन्‌ अधिषवणे fore ति ae | | 8 अध्याये १२ aa | ६१ अहोरात्रे प्राविशन्‌ । अहरिति fae अतिरात्रं पश्कामस्य । ararafaat yaaa भ्रवित्रा(९) । तेति किं । यस्य व्रते पुष्टि पति; स्ततस्ते एवैतेन ge स्तते इति किं। दं शस्त प्रतिष्ठिते, इति शाखान्तरे । ऋक्सामे वे(९) । ऋगिति किम्‌ । ब्रह्मसामे इति शाखान्तरे (र) । छतेनाक्ते(*)। भुवनेष्वपिंते | शाकररेवते (*)। जाग्ट्येनमिष्टापृरत्तं (९) । प्रत्ते कामं (२) | विष्टते warn) । वौतिकिम्‌। अग्निषटते इति (९) शाखा- न्तरे । सत्यादरते अवपश्यन्‌ । sfeg बले उभे। Tat पितरा qafa fa: प्रथमजे इति शाखान्तरे | गोभिः कणष्वटसदने ऋतस्य । कणुष्वमिति किं अपाना wea सादयामि ॥ अमो TAR कार्ष्ण देवता फल्ग्नो सुटो धो नाभो- वपाश्रपणो अनो जन्मनो सुन्निनो सामनो वेष्ट वो Tag दर्वो द्यावाएथिवो ॥ १९॥ अमो TER कार्णं देवता फल्गुनो सृष्टौ घो नाभौ वपाखपणौ १९ आविन्ना देवीति ख०, ao | २ अकृसामे वे देवेभ्य र्ति Go, ग° च| द ब्रह्मे प्रतिष्ठिते दति शाखान्तर इति Ae | ४ धुतेनाक्तं टषशमिति ao | wa षणं ट्धाथामिति qe | ५ शद्धरटेवते सामनोति Go, Te च । ९ दृटा प्तं सुसृखोथामिति ee, ae च। © भन्ने काममन्राद्य Sela दूति Go, ग०च। ८ नासिकया agi विधृते सवत इति ख० | € अपिधृते इति qo | ६२ तेन्तिरोय-प्रातिंशास्थे अहनो जम्मनो सुन्िनो सामनो वैष्णवो एत्तवौ दर्व्वीं दयावाणथिवी, एतानि पदानि प्रग्रहसञ्‌ज्ञानि भवन्ति(९) । यथा, अमौत्वा जहति(र) | चत्तुषो वा एते(र) । कार्ष्णो उपानहा(*) । पितरो- देवता | फल्गुनौ न्त्रम्‌ । देवतेति किं। यद्‌ दितौयधं सा फल्गुनौ | मुष्टौकरोति वाचं। प्रधौताव्क्ष्या | रजतनाभौ aed) वपाखरणणो प्रहरति। वपेतिकि। पश्खपणोति शाखान्तरे, अनौ द्यौ रिवासि। उभे निपासि जन्मनो । सुराय सुज्िनौ। सामनी प्रतिष्ठित्ये। वलगदनौ वैष्णवो । taal facat | cal arate भआसनो। द्यावाप्रथिवौ एव खेन । arta fa wet a: एथिवौो च नः ॥ £ पूव ॥ ९२॥ ‘q कारेणान्वादिष्टदयावाष्टथिवो इत्ये तस्मात्‌ पुवः", अपि ईकार एकारो वा पदान्तः प्रग्रहो भवति। यथा, यावतौ द्यावापुथिवो(*) | अवित्र द्यावापुथिवो (९) ॥ न रुन्धे नित्यम्‌॥ १४॥ “रु्धे'इत्यन्तः स्वरो द्यावाषटधिवो इत्यस्मात्‌ पूर्व्वोपि “न, १ Ta ज्ञानि स्युरिति ae, to Gog | ९ अमो वा इदमभूव्चिति ग° | ३ ta awe ति a> | ४ BTR) उपानदावपमृश्चत र्ति ख०, ग° च । ५ यावापुथिवौ afee fa खर, ग° च। € द्यावापुथिवौ wana इति Go | ४ अध्वाये १५,१६,स्‌बे | ६२ प्रग्रहो भवति। रुन्धे द्यावापएथिवो गच्छ (९) । नित्यशब्दः प्राप्यन्तरनिषेधाधः। अवरुन्धे यदा Vea! बीडादौति- प्रा्िः | खरो AE TEM कल्पयन्तो आयपुषतो ATSAT ॥१५॥ हरो AST AEA कल्पयन्तो ्राण्षतौ आहतो, एतेषु yeaa: प्रग्रहो भवति(९) | यथा, हरौ ते युच्ा एषतो (र) | weet सपयधाम्‌ । रेति fa तमाइरो श्नावयन्तोति(* शाखा- न्तरे । सह्ृतौ वनतं गिरः। सेति fat इतौ पन्ज॑होतीति शाखान्तरे wat कल्पयन्तो BE! युच््ञाएटषती अभूतां । are इति किं। एषतो स्थुल्षतो । परोडाशमेते भ्राइतौ (५) । sre इति fa! इतौ तस्मादेवा इति, शाखान्तरे | पुब्ब ॥ १९॥ 'च'कारान्वादिष्टादाइतो इत्येतस्मात्‌ पूवः", अपि(<) ईकार एकारो वा पदान्तः प्रग्रहो भवति। यथा, पुरोडाशमते आइतो (°) | १ गच्छखारहेत्यारेति ख० | ८ २ रते्वन्त्यखरः प्रग्रहः खादिति ae, To Ho च। २ पुषतो अभृतामिति ae | ४ wastage दति ae | ५ weal aetalfa ख, | ९ चकारान्वादेशादाङतो इत्येतस्मात्‌ पूज स्ति गम, to qe च| © एते खआङतो जुडतोति Ge । ६४ तैत्तिरोय-प्रातिगास्ये वाससो-तपसो-रोदसो ॥ १७॥ वाससो तपसो Creat, इत्येतेषु पटेष्वन््यस्वरः प्रग्रहो भवति (\)। यथा, वाससौ इव विवसानौ । दौक्तातपसौ अवरुन्धे | इमे वे रोदसो तयोः ॥ परश्च ॥ ९८॥ 'चकारारान्वादिष्टाद्रोदसौ इत्येतस्मात्‌ “परः, ईकार- एकारो वा पदान्तः प्रग्रहो भवति यथा, अन्विन्द्रं Treat वा वसाने ॥ व्यचसतो-भरिव्यन्तो-नःपुथिवो ॥ ९९ ॥ एतेषु पदेष्वन्त्यः खरः प्रग्रहो भवति(र) । यथा, व्यचसखतौ संवसाधां । अग्निमन्तभरिष्यन्तो(र) । द्यावा नः एथिवो इमं । न इति कि। रेजते wa एथिवौ मखेभ्यः ॥ ये्रप्रयेतामूरवी- तेस -यं कन्दसी-कन्दखतो-ते्ाच- रन्ती-अन्तरेतासु ॥२०॥ येभ्रप्रथेताम्‌ oval तेश्रस्य यंक्रन्दसो छन्दखती तेश्राच- रन्तौ अन्तरा, "एतासु' ऋतु, LAT एकारो वा पदान्तः प्रग्रहो ९ इत्येतानि प्रप्रदसज ज्ञानि भवन्तोति ख०, to HoT! दत्येतानि aE es aifa स्प िति ae | ९ एतेष्वन्त्यख रः Tel tha द° He | a ufcuan ज्यातिश्मन्तमिति we | 8 अध्याये २१, २२, स॒ते । ६१५ wafa(’) । यधा, ये अप्रयेताममितेभिः। अप्रथेतामिति कि । ये ते पन्थानः | sal रोदसो वरिवः (र) | ते अरस्य योषणे (द) | अस्येति कि । ते वरैन्त(*)। य क्रन्दसो अवसा(५)। क्रन्दसौोति fal यमग्ने wag मत्ये । छन्दस्वतौ उषसा (९) । ते आचरन्ती समाना(०)। aracanfa fa ते नो अरव्ेन्तो हवनश्रुतः | अन्तरा मित्रावर्णा चरन्तौ ॥ ATS ॥ २९॥ एतासखत्त उपस्थे इत्यतन्तसखरः() wast ‘a भवति । यथा, बिशतासमुप्से। उपेति fai ये प्रतिष्ठे अवभतां(९) ॥ दरावतीप्रटत्या दाधार ॥ २२॥ “दरावतोप्रखति' इरावतोशब्दमारभ्य (°°) ‘arena’ दाधारशब्दपयन्तम्‌, ईकार एकारो वा पदान्तः प्रग्रहो भवति। यथा, इराबतौ घेनुमतौ हि भूतं a १ प्रग्रहः स्यादिति ae | २ Bal cen वरिवः छशोतमिति खर | २ autre fea इति qo | ४ Fem खतवसो afearafa ae ; ४ अवसा तस्तभाने इति we | € उषसा पपिश्टाने इति qo | ® समानेव योषेति खर | = अन्त्यस्वरः पद्‌ान्त दूति ae, ° He च| € अभवतां aaa fafa Wo, ग० च । eo दूराबतो दति शन्दमारभ्येति Go, द He च| é& ae तेत्तिरीय-प्रातिशास्ये | TAMAS ॥ २३॥ ©. < र्‌ ४ भू्व्वजप्रश्ति, “आ wa’, पथन्तः () ईकार एकारो at पदान्तः प्रग्रहो भवति | यथा, yas ऋतावरौ इत्याह । “a इति पद्‌(र) मर्यादायां ada! aq gaa पितरेत्यारभ्य अयं पुरोभुव इत्येतत्‌पन्तस्लमेत तसूत्रषियः fa न स्यात्‌ । उच्यते, Waa उपबन्धान्तःपातित्वात्‌ कण्व सदने दति ग्रहणस्य age माभूदिति(र) । तस्मात्‌ स्यलभेतत्‌ सूचविषयः(*) न भवति | नन्वत पूर्वं जेग्रहणमनर्थकं । Yast छणुध्व? सदने इति तवैवोक्तत्वात्‌ । किन्तु वरौप्रतोल्येतावतेवालं । नेति ब्रूमः(५) | वरौ ग्रह णदयसग्भवात्‌, कुतर वा अरवधित्वेन(९) स्वौकार- इति सन्देहः स्यात्‌ । किञ्च आसत्ररः सन्देहे दतिवचनादुत्तरा- वधिसब्रिक्तष्टो दितौयवरौ शब्द एव स्वोकत्तव्यः। तथासति पूवंवरौ शब्दस्य च प्रग्रहत्व न स्यात्‌ । तच्चानिष्टम्‌ । ननु, भवन्‌- मतेपि पूवेजेदयसग्वात्‌ कुत्र वा ग्रहणमिति सन्देहः समानः | किञ्च युक्युक्रमनिषटञ्च समानं.) । मेवं । पूर्वजे इति पद- ~~ १९ अथं पयेन्तमिति ख० | २ च्याङपदमिति ae, द° सु° च। ३ वयथ खात्‌ तन्माभुदितीति xe He | ४ तल्मादेतत्‌स्थलमेतत्‌स्‌ विषय दति ae, २० wo च। ५ ऋतावो परभु्येतावतेवालमिति चेन्नेति ae | € अवधिनियमवेनेति to, to Ho aI ° खततक्तमनिषटः qufafa a> | afmemefaaee समानमिकि wo । ४ अध्याये २३, ख । ६७. मत्र कायथभाक्त्वेन नोच्यते, येन पौमरत्य' भवेत्‌, किन्तु qaaray जेशब्दख YAH । एततूप्रशतौ त्युपल ्षणत्वे नोते (९) ॥ ननु तहिं saga इति पदमतिक्रसम्य अयमित्यवधित्ेन किमुच्यते (र) | उपहृत इति पदानां argaty आसन्न सन्देहे इति वचनात्‌ प्रामिकस्यैव ग्रहणसिदेः। मैवं । उपहत इतिग्रहणे aaa वदोषः(२) । उपेत्येतावन्माचस्येडग्यां गस्य पदत्वं गोण,*) । अयं इत्यस्य तु मुख्यम्‌ । qe सम्भवति न गौणमिति न्यायादयमितिं qa ग्रहणम्‌ । नन्वतेनैव न्यायेन आद्यवधेरनुपपत्रता(४) | नायं पत्तः । मुख्ये सम्भवाभावात्‌(€) । तथाहि । यत इति सुख्ये aaa अभिविधिन्धायेन तस्यापि wise स्यात्‌()। तच्ा- निष्टं । wa समानपद्‌ इतिवचनारेतदिष्टं न भवतोति चेत्‌ । परक्ञालनादि wee दूरादस्पशनं वरमितिन्यायात्‌, दयत wera तस्य निषिधकथनाद्पि तदनुच्चारणमेव रमणीय १ प्रमृतौत्युपल चकनेनो चयते इति ख०, इ° मु° च| रुतत्‌प्रभृतीनिर््युपलचक- ननो ते इति ae | २ दति पदमुपक्रम्थायमित्यवधिलेन fandqua दूति a>) दति पदमति- अन्यायमित्यवधित्ेन किमथेमच्यते इति xo a> | २ उपहत इति पद प्रणे तच गोरवदोष इति ग०, २० He च । ४ उपेत्येतावचमावब्रमृतस्यादिमृतस्ां शमूतस्छेति ae । उपयेतावन््ावस्यादिमूतखां- श्खति ko a च। ५ WISN ATTA a ख ०, Ho च । € मृष्डयसच्छमवाभावादिति ao, द° He च। ° malty gee स्यादिति खर, गर द्ण्मु*्च। Ec तैत्तिरौव-प्रातिशस्य fafa(’) मुख्यसग्भवाभावस्तदवस्थ एव । तस्मादस्मिन्‌ सूतेऽनुप- पत्तिलेशो नास्ति ॥ दमे गर्भमुपेवरसेनपरः॥ २४॥ “दमे, इत्यन्त्स्वरो गभम्‌ उपणएव रसेन, एवम्परः प्रग्रहः(२) स्यात्‌। यथा, यदिमे गर्भमदधातां। इभे उपावत्‌स्यतः । ) । OSS नित्यम्‌ ॥ २९॥ नज्ञः रदे इतयेतयोरन्त्यस्वरः “नित्य प्रग्रहः ‘a’ स्यात्‌। यथा, वरुणाय रान्न छष्णः। एन्यङ्के क्ष्णः(<) | वोडादिप्रा्िरनयोः। "नित्यशब्दः प्राप्तयन्तरप्रतिषेधकप्रयो- जकः(\*)। यन्ञेपि कर््तोरिति तावब्रूतां । गमयेलो भवत- ९ इत्येवम्पर दूति Ge, ग०, द° मृ° च | २ वोरुधख म इति GW | @ ZI मामेति Go, Te च। ४ यज्ञायातिष्ठमाने war इति Ge | ५ विषाणां srafa हो{ि तचानिष्ट 8 oN सन्धोयमाने भक्तेहोति स्यात्‌ । । पूव्वपद कत्तव्यत्व एतदुदाहरणम्‌ | पवव॑सूव्रकत्तव्यतयपि वदामः। यथा, षट्‌- ९ विज्ञयत्वविधानादिति ae | x विचलित इति ग०, द° मृ°च। wfafen दूति |e । द प्रूतिसंहितेति कण, Go, to Ho च। ४ महहाभाष्यवचने इति ख० । मदहाभाष्यवचनाच्च ति ग०, To Ho च। ४ Ufsafafa ao | पठन्तिद्ति a, to He च। ई दोघं समानाक्षरे सवण्पर दृति Sle cia ख०। ° भक्तगब्द दूति Go, Ae, To FoF | १¶ अध्याये ४, सूत्र | स्र चि्ामनिष्यव्यं इति नकारस्य णत्वे कते उत्तमपर उत्तम सवर्गीयमित्यनेन टकारस्य रत्वे(९) षसखवत्या इति भवति । अन्यथा उत्तमपर उत्तममिति सूते प्रथमं प्रहत्ते सति षर्‌ न- वत्या इति स्यात्‌ । तच्ानिष्टं। यथा, वट्‌ (९) सखयमभिगृत्तीये- त्यत्र टनकार इति पूर्वश्च तकारः, प्रधम ऊष्मपर इति(र)सूत्र- इयं प्रसक्तं । तत्र Waa टनकारपूव्व इवयेतदेव (*) कत्तव्य प्रथमं । अन्धथा वषट्‌ खाहेति ara") | तच्चानिष्टं | अथवा wi विष्यामौत्यव्र उपसग निषूर्व्वो नुदात्ते पदे स्वर पूय व्यच्ञन- fafa aa’ च(९) प्राप्तं । तच दित्वसूत्रप्राधम्ये (°) विष्चामोति स्यात्‌ । त्माभूूदिति षत्वमेव प्रथमं कर्तव्यं । ga पूर्वमिति वौष्ठा सर्व्वचरैवमर्धं(*) समर्थयति ॥ चपुमिथुपूष्ैः शकारश्चपरः॥ ४॥ ‘ag ‘fae cares: शकारागमो भवति, चकारपरः(<) | ९ We रते दति इ० Ho | Wa सतौति ख०, ग° च | R तथा वषट्‌ इति Go । तथा szefa Xo He | द ऊश्मपरो ददितीयमिति ख०, ग०, द° He च। 8 खनकारपूख तकार दत्येतदेवेति To | ५ ae खयभितोति Ue, ° Fo च। € aaa fare यञ्चनपरमिति सृजद्वयभिति ग० %o म्‌ च। यजञ्जनभित्यादि eae fa ae | © fgaqa प्रथमे काय सतोति Ge, Ae, <> Go च । ८ खवधैकमथेमिति co सु* | € चपर दूति Ao, इ° Fe च; cy तैत्तिरोय-प्रातिशाख्ये यथा, awe मे अपु मे । भिथ॒ञ्चरन्तमुपयाति । एवम्पव्वं इति fa: विभु च Any चमे uaa इति fa असिना fara: ॥ Dae चन्दर परः ॥ ५॥ "चकारः शकारमन्वादिशति। ‘aye शकार आगमो भवति, “Seat. । यथा, सुखन्दर दस्मविश्यते । waa इति fa! प्रचन्द्रमास्तिरति(\)। एवम्मर ofa fe: आमा सुचरिते भज । सु इत्येष शब्दः प्व्ो यस्मादसौ BTA: ॥ UA: TAT: FATT: ॥ ६ ॥ ‘ay waa: wa: आगमो भवति, “कुरुपरः' | यधा, यजमानः संस्कुरुते । रएवम्य्व्वं इति fa पुरोडाशं gata (९)। एवम्पर इति far! संस्कत्यच्छावाकसामं (द) भवति | कुरुशब्दः परो यस्मादसो कुरुपरः ॥ 7 FHS च FTA परः ॥ ७ ॥ ‘Var सम्यूव्वंभागमन्वादिशति(*) । ager च' इति ९ facts दीषेमायुरिति ae | २ Wis we कुवितोति a, ग° च | द मंहत्यच्छावाकसामभिति ae | ४ सम्पूवेलमागमच्चान्वादिश्तोति He, इण्मुन्च। सम्पवेलमागमल' चान्वा- दिशतोति qo | ५ अध्याये ८, <, १०, Bartha cy प्रग्रहे (९) ्रत्ययात्‌' ‘at.’ सकार आगमो भवति, सम्यूववः । यधा, त इषुट!समस्कुव्वेत | प्रत्ययो नाम अकार उच्यति । ्रत्यायन्ते अभिव्यज्यन्त व्यच््ननान्यने नेति प्रत्ययः । wae इति fal अगनिहोतं व्रत्तमङुव्वेत ॥ AGA दकार उच्चारः ॥ ८॥ “नोचापूव्वैः "दकारः आगमे भवति, 'उच्चापरः। यथा, मध्यात्रो चादुच्चा खधया । रएवम्मृव्वं इति कि । लोकं यन्य, aaufs! wane इति किं। नौचातन्धत्ति। आगमा एते ॥ AAA STATE: ॥ ८॥ cay waa: ऋकारः श्र 'विका रमापद्यते | यथा, गाणामसमर््ै । sal’) निमित्तमेकपद संस्थ' विज्ञेयं । अन्यथा कल्याणो रूपसगहा, वदो BA away, इत्यादावपि भवेत्‌। ऋकार इति कि । असं ठटणेहि(र) ॥ FATS ATMA TACHA TG परः सकारः षकारम्‌॥९०॥ mage इति सप्तम्यन्तं पदं, “ait 'प्रशतिभिः प्रत्येक- मभिसम्बध्यते(*) | आशोः धूः सुवः, इले तेष्ववग्रहेषु विसच्जनोयो १९ ease रति awe इति ae, Ko qed) अकुव दृति प्ररे दूति ख० । g aa fa ao, To aeq | 2 warts न्‌ दति To | ४ सम्बध्यते विसमे दति क०, ग०, च । ८६ तेत्तिरीय-प्रातिश।ख्य रेफमापद्यते। एभ्यः "परः' यदि ada सकारः" तडि सोपि “षकार' आपद्यते । यथा, इत्याशोषेदयच्चौ । धूषाहावनसर । सुवषाजिद्वामग्ने । अवग्रह इति fa देव सुवस्थ ते(९)। कखप- कार(९) इति अनेन ्राशौष्यदयेति ural अघोषपरस्तस्य सस्था नमिति धूःसाहो, सुवःसाहमिति च प्राप्न ॥ तदुभयभङ्गा- यायमार्भः। इति'शब्द एषामेवैष विशेषो नान्येषामिति प्रकारवाचो॥ | अथ लोपः ॥ १९॥ “श्रध'इत्ययमधिकारः। (“लोपः इत्येतदधिक्षतं वेदितव्यं, इत उत्तर यदच्यामः। अयमधिकारस्तिष्ठन्तयेकयेति(र) a- पथ्यन्तो मन्तव्यः(*) ॥ TAT मकारः ॥ ९९॥ मकारः ईम्‌ इत्येवम्पूर्व्वो, लुप्यते मकारपरधेत्‌ । यथा, twat सुप्रयस | ware इति किं । दमं मे वरुण । Aaa fai अग्नि faa वरुणं । ईमिति पदग्रहणं । इतरथा थिव मा feyat: इत्यादौ मकारो लप्यते (*) । तच्चानिष्टं । मकार पर दति किं। ईङकाराय स्वाहेडुताय | ९ देव सुस्थ ते दममामष्यायणमिति ख° | २ कखपकारपर दति Ao, To qo च। २ तिष्ठन्त्यकया सपु दूति Go | ४ वदितव्य दति a, ० Fo च। ५ Qa तेति ख०, ae, दण aoa) ५ अध्याये १२, १४, १५, सूत्राणि | ८७ TATA उदात्तयोवंकारः ॥ १९॥ तु नुः इव्येवम्पर्व्यो "वकारः" लप्यते । तयोः तुन्वोः ‘set man’ असतोरिति विभज्य विनियोगो fasa: | यथा, wa यजेत | इन्वा उपस्तौ ण९) | उदात्तयोरिति किं । sara । अप्यकारादिति प्रािः। एवम्मूव्व ofa fai इदं वामा- वास्ये(९) । वकार इति किं। प्रतु जनयति इति विद्षोनु an’)! Gaga तुन्‌ तो vat यस्मात्‌ स तथोक्तः ॥ SAT सकारो BBA ॥ Vs I SA, सकार SATA” लुप्यते | was सयत्वाय | व्यच्नमस्मात्‌ परभिति aaa: एवम्प व्वद्ति किम्‌ । जगत्स्था at.) सकार इति fai saved खाहा। wat इति fai उत्‌सादेन जिद्वामव ॥ एषसस्य इति च ॥ ९५॥ व्यक्तिविषयः(*) ति! शब्दः प्रते कमेष इत्यादोन्‌ विसन्नं नोयान्तान्‌ दोतयति(४)। "चकारो व्यच्ननमन्वादिशति(९) | एषः सः स्यः, एषु पदेषु विसज्नं नोयो Tea लुप्यते । यथा, ९ उपस्तीणेमिच्छन्ति दति ख०, ग° च | ₹ वामावास्ये हविरिति ae | 2 यन्न श्ट्णोतु इति || ४ afafaiwe: Weg | २ इति शन्दवि शष्ट दृति किम्‌ af ae, < ae च। १ अध्याये VE, Ro, RL, २२, GAT | ce. तिषठन््येकया AYA: १९ ॥ ‹तिष्टन्ति'शब्दविषयविशिर(९) “एकया शत्यस्मिन्‌ ग्रहणे अन्त्यो वर्णः ayer: पू्व्वसहितः, लुप्यते । यथा, तिष्ठन्येके- कया Kaa समायन्ति | तिष्न्तौति fa करोत्येकयैकयोत्‌- सगेम्‌ । cay सह वर्तेत द्रति सपृव्वेः ॥ नकारः शकारच्छपरः ॥ २०॥ ‘arcu: “नकारः शकारम्‌ आपदयते। यथा, अहो सर्व्वान्‌ जम्भन्‌ । ऋत ख तस्य Blast च । करणार कणा | नकार इति किं । wae) चपर इति fa! तां ङन्दोभिरन्व विन्देत्‌ । चकारः परो यस्मादसौ चपरः॥ नायन्नेरयन्ना्रवन्नङ्ानधुणोवान्‌वा रुणानेवाक्सिन्‌ ॥ २१॥ आयन्‌ शेरयन्‌ Way अनङान्‌ णौवान्‌ वारुणान्‌ एवा- Raq, एषु ग्रहणेषु नकारः शकारं ‘A श्रापद्यते, च परोऽपि । यथा, लोकमायन्‌ We! यामैरयन्‌ चन्द्रमसि । आ्रःवन्‌ चरुणास्मिन्‌। were मे धेनुश्च Ai छटणोवान्‌ चेति- तिमना। वारुणान्‌ चतुष्कपालान्‌ निर्वपेत्‌ । एवास्मिन्‌ चक्तुधंत्तः ¦ एवेति fal अस्मि्धासुमिध् ख ॥ लकारश्चकारय शचक्छपरः ॥ PY शचङ्परस्तकारञ्चकारम्‌' अआप्यते। यथा, ASAT! | ९ शब्दविशिष्ट इति ग०, द° qo च | १२ ie तेत्तिरोय-प्रातिशास्ये ARISE! | तच्छन्दसाम्‌। अचर शचद्छप्रर इति सामान्धेनोक्तानां (९) निमित्तानां प्रततं विन्नेयम्‌, मुख्यत्वात्‌ । प्राक्ततवै- ५/२ ई शकार ग्रहणवेय्याच waa (२ क्तयोः (२) प्राक्त मुख्यम्‌ । अन्यथा शकार ग्रहणवेयव्था च (२) । कुतो वैयध्यम्‌ । स्मशेपूरव्वेः शकारम्ककारमिति शकारस्य त्व कते तकारखकारं शचद्छपर इत्येतावतेव सिदिरिति qu: | किञ्च waa सति प्रत्ते पञचात्‌ पूवसुतरप्रसरणन्रसखरसं । aa qa पूर्वे प्रथममिति नियमभङ्गप्रसङ्गात्‌ ॥ AIT जकारम्‌ ॥ २२ ॥ सातरिध्यात्तकार इति लभ्यते। "जपरः' तकारः "जकारं आप्नोति (") । यथा, तज्नयानां जयत्वम्‌ । एवम्पर इति कि। तत्‌ प्रवाति ॥ नकार एतेषु जकारम्‌ ॥ २४॥ एतेष्वितिबहवचननि्दश्यजं प्रतयासन्रमे वापे च्य (४) सू चहय- wy परनिभित्तेषु सम्प्रत्ययः । तस्मात्‌ "एतेषु इति शचङ्जेषु परत इत्यधेः । “नकारो जकारम्‌' आपद्यते। यथा, तेनैवे- नाच्छमयति | शत्वापत्तौ निषिद्धा यो नकारः सोऽ चपरत्वेन १९ सामान्योक्तानाभिति Xo Ho | र तव प्राशतवैछतयोरिति ग०, To He च । द एकार प्रदणतयय्यात्‌ इति ग०, x qs) ४ अपद्यते दूति Ae, Lo Ho च | ५ बडवचननिदे एत्‌ प्रत्मासत्रमेवानपेच्छं ति A>, Xo ya ५ अध्याये २५, २६, २७, २८, सूत्राणि | ER विषयी क्रियते । लोकमायचच्चतसखः। ताब्छन्दोभिरनु। अप- रूपमाव्ञ्‌ जायते । एवम्पर इति कि। तान्‌ स्तब्धान्‌ ॥ लपरौ लकारम्‌ ॥ RYN दिवचनसामध्यात्‌ गोतो प्रकतौ तकारनकारौ 'लकारम्‌'(९) आपद्यते, ‘aay | यथा, यज्ञोहितं परापतत्‌ । चींल्लोकानु- दजयत्‌। लकारः परः (२) याभ्यां तौ लपरौ ॥ नकारोऽनुनासिकम्‌ ॥ २६ ॥ अनुखारोत्तमा अनुनासिका इति नकारस्यानुनासिकलते fee प॒नरत्रापि तत्‌कथनसनुपपन्नं। तस्माद लन्तण्या "नकारः, नाम ACSA लकार इत्यथः । असौ ्रनुनासिकं' भजते । पूर््वोक्तमेवोदार णम्‌ ॥ © मकारः स्पशपर स्तस्य सस्थानमनुनासिकम्‌ ॥ २७ ॥ स्पशं परः" “मकारः ae ute, 'सस्थानमनु नासिक भजते | यथा, यं कामयेत । शं चभे। तं तदु घक्ताः। तं waa समानं स्थानं यस्यासौ सस्थानः, तं। स्पर्शः परो यस्मादसौ स्पशपरः ॥ अन्तस्थापरश्च सवणमनुनासिकम्‌ ॥ रट ॥ "च कारो मकारमन्वादिशति | अन्तस्थापरः' मकारस्तस्या १ लत्वभिति a> स्लः पर दूति Ao, Xo He च| ९ तेत्तिरौय-प्रातिशास्ये अन्तस्थायाः Taw सदृशम्‌, “अनुनासिकम्‌' अनु नासिकधसच- विशिष्ट, भजते । यथा, संयत्ता रसन्‌ । सुवं लोकम्‌ । संवत्सरः | नन्वनुनासिकमित्यनेन सानुनासिकं कथमुपलमभ्या- बहे) । उच्यते नितरां परिहारः । यतो धम्म॑वाचकः शब्दो धश्मिणमपि कथयति । wat पटो नौलमुत्पलमित्यादि (र) ॥ न रोफपरः ॥ २८॥ अन्तस्थात्वाद्रेफपरस्यापि मकारस्य तत्‌सव्णानुनासिका- पत्तिः (९) अनेन प्रतिषिचयते। “a खलु मकारो रेफ परः" gata wad) यथा, wears (*)। साम्राज्याय सुक्रतुः | रेफः परो यस्मादसौ रेफपरः ॥ यवकारपरचैकेषामाचार्ययाणां ॥ २०॥ 'च'कारो निषेधान्वादेशकः। waat मकारः “एकषा- माचार्याणं' पत्ते 'यकारपरः (४) “वकारपरो वा न सवर्ण- मनुनासिकं भजते । यथा, सम्‌ यत्ताः। संवत्‌सरः ॥ उन्तमलभावात्‌ FATA दरत्यात्रेयः ॥ २९॥ “उत्तमस्य नकारस्य वा मकारस्य (लभावात्‌' लकारापत्ते, १ कथं लभ्यते दूति ग०, द” wo च| २ इत्यादिवदिति to, x Ho F | दे तत्यवणं लनासिकप्राक्भिरिति Ae, Xo Ho च । ४ प्रसन्नां प्रथममघ्वराणासिति Te | ५ यकारपरो वेति ख, A, इ० Fo च। ५ अध्याये ३२२, 22, V8, सूत्राणि । | (५4 नोति A, ~ qaat sqafan: भवतोति ‘ada? नाम मुनिः, मन्यते | A * © यथा, चींल्लोकान्‌। WAN लोकं । उत्तमयोलभावः उत्तमल- भावः, तस्मात्‌ | सुत्रहयभेतदनिष्टम्‌॥ SYA: ककारः सषकारपरः ॥ BR 'सकारपरः' धकारपरः वा ककारः आगमो भवति, ‘Sart ya: । यथा, प्रत्यङ्क्‌ सोमो अतिद्रुतः । प्रत्यक्‌ wee’)! gaat इति किं । प्रत्यङ्‌ होतारम्‌ । Tare इति किम्‌ । तत्‌ सवितुः। यत्‌ षोड्शौ (र) ग्ड द्यते ॥ टनकारपूरेश्च तकारः ॥ २३ ॥ 'च'कारः सषकारावन्वादिशति । ‹टकार'पूवेः वा "नकार ‘qa: वा (तकारः आगमो भवति, सषकारपरः। यधा, वषटत्‌ खाहा । विद्वान्‌त्‌ सोभेन यजते । अनूयाजौ षडत्‌ षड्नूयाजावनूयाजौ षट्‌ । एवम्परर इति fai षड्‌ वा ऋतवः । तान्‌ रुद्रा WATT ॥ WAGE: शकारज्ड कारम्‌ ॥ Be “शकारग्ककारम्‌' आपद्यते “स्पर्श पूवव :' । यथा, शरच्छरौच्ौ । uae’ इति किं । आश्षः भिश्ानः। स्यः पूर्वः यस्मादसौ स्पशपूवेः॥ ९ TASH TEC भवतोति Go Te च | 2 तत्‌ षोड्ष्टोति |, ग० च। ४ तैत्तिरोयप्र।तिशणास्ये न मकारपूवैः ॥ २५॥ 'मकारपूवेः" शकारथकारं ‘a’ आपद्यते । यथा, av- शितं मे ब्रह्म । सरछखवाह (९) | Wary मकारस्य aga शकारे प्राप्त त्वमनेन निषिष्यते। ननेतदनुपपन्रं। रफो- wae: (*) इति मकारस्य लोपविधानान्न शकारस्य छत्वापत्ति- निमित्तमस्तौति। मेवं । छत्वापादकमलोपसव्रयोग्कत्वापादक- स्येव yaar ya yafafa न्यायेन (९) त्वमेव कत्तव्य स्यात्‌ । तथासति मकारः स्मशंपरस्तस्येति शकारे ea मापत्रे (५) सच्चरितं भे ब्रह्मति स्यात्‌ । तन्म्राभूदित्यच(*) aq पत्रमेव ॥ पकारपृर््च वारमोकेः॥ २९॥ ware प्रतिषेधाकषंकः (९) । Granta? मते पका रपूर्वः" शकारग्डत्व (*) नापद्यते। यथा, अनुषटुप्शारदौ ॥ व्यच्ञनपरः पौष्करसादेनं TAY जकारम्‌ ॥ २७॥ Grate: मते व्यच््ननपरः' शकारः स्पर्शं ya अपि कत्व ९ संत्रवादइ सौवच॑नस दति | | २ अथ मकारलोपः रोफोद्मपर इति Co He | १ मेवं wares मलोपापादकात्‌ पुवेमतस्तत् पूवे पूवं ` प्रथममितिन्यायेनेनि Xo Wel ४ तथासति मकारस्यशंलत्‌परे शकार छतवमापत्र दति इ० qe | ५ तन्माम्‌ दित्येतदिति Go, ग०, द° He FI € प्रतिषधाथेक इति Xo He | ऽ warcfafa ख, ग, द° Ho च। ५ MMA ३८, 22, ४०, सू्राणि। ९५ ‘a आपद्यते । शकारात्‌ ‘Wa’ नकार ‘sant’ "नः ayaa । वथा, आदिव्यान्‌ श्मखुभिः। पापौयान्‌ Bae Wa wae नकार इति कथं लभ्यते, जकारापत्तिरस्येति (९) ब्रूमः । प्रसक्गस्यैव प्रतिषेधः (२)। aaa यस्मात्‌ परमिति व्यच््ञनपरः | AAT सूत्रहयमिष्टं ॥ प्रथमपूवो CAT तस्य सस्थानं सासिकौष्डिन्य मोतमपौष्करसादोनां ॥ २८ ॥ श्राल्तिप्रतोनां मते ्रथमसूर्व्वो हकारः” ‘ace’ प्रथमस्य ‘wera “wae? भजते । यथा, wae! Wes बा sae! तचिरण्यं । waa द्रति किं । mere होतार । हकार इति fai ara आप्यायतां वषट्ते (₹)। तत्ते । प्रथमः पूर्व्व यस्मादसौ प्रयमपूव्वः ॥ अविक्तत एकंषाम्‌ ॥ ३८ ॥ ‘gaa? मते प्रथमपूरव्वो हकारः ्रविक्ततः' भवति । यथा, अव्वाग्‌ देनं ॥ षचतुथीऽन्तरे शत्यायनादोनां ॥ ४०॥ न यनादौनां # ¢ भ ~ शत्य मते हकारप्रथमयोः अन्तरे' मध्ये, प्रथम- ९ अकारापत्निरल्येदेति Go, He, द° सु° च | र Tames fe प्रतिषेधात्‌ इति xe मु°। द age a वि्णो दूति we | <€ तेत्तिरोय-प्रातिशणास्थे सस्थानः “aga: आगमो (९) भवति । यथा, अर्वाग्ध्येनं ae: | आदिशब्देन कौदलौपुत्रभरदाजस्थविरकौर्डिन्यपौष्कर- सादयो गण्यन्ते ॥ मोमार॑सकानां च मोमारसाकानाच्च ॥ ४१॥ चकारः पूर्व्वोक्तमन्वादिशति (\)। “मोमांसकानां सतं * . Q व मोमां चानन्तरातौतं मतं सम्मतं । पूव्वभेवोक्तमुदाहरणं | ५ ° . A सकानां Ye यक्‌ WaT! नेतत्‌ | qaqa मिष्टम्‌ ॥ दति बिभाष्यरने प्रातिशाख्यविवर णे पञ्चमोऽध्यायः ॥५॥ अथय षष्टोध्यायः। अथ षकार सकारविस्जनोयौ ॥ १॥ “अथः इत्ययमधिकारः। ‘wares वकारम्‌! ्रापद्यत इत्ये तदधिलतं वेदितव्यम्‌, इत उत्तरं यदच्यामः | ~ - ~` eet १९ चतु्थागम दूति ao, to we च। ९ पवाक्तविधिमन्वा-द्णति इति Go, Ho, द° Ho च । ६ अध्याये २,३, Ga | € 9 खानासोदिव्यायोच्ययमुकम्‌ मो-प्रोबी-मदि-द्यवि-पद्य वग्रदपुवः ॥ २॥ स्वानासोदिवि आरापोहि अयमु aa a at a at महि यवि पदि, इत्येवम्मू्ववो व ग्रहपूव्वंश्च सकारः षकारमापद्यते । यथा, उत खानासो दिवि षन्तु(\)। सखानास sfa fa! ठतोयस्या- मितो दिवि सोम आसौत्‌। आपोहिष्ठा मवोभुवः। आप इति fa न हि way हिनस्ति | श्रयमुष्य प्रदेवयुः | कमुषि- दस्य सेनया । अयं कमितिकि। ag सोम आह। ऊषुण ऊतये (९) । मोषुण इन्द्र । trea (*) । चोषधस्था । ate. षद्युमत्तमः। य उपद्यविष्ट । पदिषितां (५) । शचिषदसुः | श्रयाविष्ठा जनयन्‌ गोष्टोमं fete) अवग्रहः पूर्व्व यस्मादसो अव ग्रहप्‌वः ॥ असदामासिच्चपञ्च ॥ २॥ असटाम, असिच्चन्‌, इत्येतयोः सकारः षकारमापद्यते | यधा, येन कामेन न्यषदाभमेति। भिवावरुणावमभ्यषिच्चन्‌ | "च 'कारोवग्रदपू्वंत्वान्वादेशकः। अन्वादेशेन fa अजायां ae प्रासिञ्चन्‌ । अवग्रहपृव्वत्वप्यकारेण व्यवेत इत्ययमारम्भः | १ wat «fa qe | > उष्य ऊषु ऊतये इति Ge | ₹ Staa पुरोरथमिति qo, ग० च। * परदिषिताममश्चता यज्ञव्रति ख, गर, च। १२ ec तेत्तिरोय-प्रातिशास्ये ननु, लाघवादकारव्यदेतोपौतये तावतेवालम्‌, area किं | उश्यते, इत्‌खसो AM इत्यादौ माभूदिति ॥ उपसगेनिष्यव्याऽनुदाकते पदे ॥४॥ सर्व्बानु दात्ते “पदे' वत्तमानः सकारः उपसग निष्पूववः' वा(९) षत्वमापदयते(९) । यथा, अश्मनूच्लमिति परिषिञ्चति | इमं वि- ष्यामि | सास््ाज्येनाभिषिचामि(₹) | यजमाने प्रतिष्ठापयन्ति । निषसाद waaa;(*) | एतान्युपसगपूव्वौणि । निषे (५) यथा, निष्टनिहि दुरिता | TARTS इति किं । सदने सोद (९) | बहतः श्णि ail सव्वानुदात्त इति fa! विसोमतः (°) । अभिसवना पाहि। पद इति fal कालार्थः पदकाले अनुदात्त इत्यथः ॥ रासःसगेऽपनिनिर्विदु्मीद्पायुमिर्वेःखमतिर्माकिरोयुरा- युराभिःसधिनैकिस्तकारपरो नित्यं ॥ ५॥ रासः सपे इलेताभ्यां विशिष्टे अग्निरित्यस्मिन्‌ ग्रहणे निः fag: we: पायुभिः वेः सुमतिः माकिः देयुः आयुः ९ उपरपगेपुवौ निषे बेति ख, He, Xo Ye च| 2 षकारमापद्यते दति Go | २ अभिषिश्चलोति ao | ४ तत्रते वरूण दूति Ao | ५ निष्प aaa fer Ho | ६ सौद समुद्रं दति ख०, ग० च | ® विसौमतः सुरुच इति ख०, ग०, च । ६ अध्याये ५, सूत्रम्‌ | ९९ आभिः af: नकिः, इलेतेषु च विसजनोयः ‘carey’ षकार नित्य ` आप्यते। यथा, अविदुष्टरासः । अग्निष्टत्‌ (९) | मेध्यश्च सप्त afer: एताभ्यां fafae sfa fal नाके ऽग्निस्ते तनुवं । निष्टपामि गोष्ठं । विदुष्टर सपेम | अप्यकारा- दितिवचनादविदुषटरास इत्युदाहरण(र) | मोटष्टम शिवतम | पायुभिष्टा frat: | पाथिति fa! विभिस्तिष्ठरस्ति्ठति | wea वेद? हि यज्वा । सुमतिष्टे अस्त्‌। fafa fa प्रमि तिस्ते देवानामिति शाखान्तरे माकिष्टे व्यथिराधर्षीत्‌। श्युष्टे gaa’): sae आयुदीः(*)। आभिष्टे अद्य(५) । ्रपस्वग्ने सधिष्टव । नकिष्टं wf! “नित्य'शब्दः किमः | ऋकाररेफवति अवग्रहप्रतिषेधं (९) वच्यति । अविदुरित्यत विसजं नोथस्यावग्रहस्यत्वात्‌ षत्वं नस्यात्तन्माभूदिति कण्टोकतिः रपि विदुरित्यस्येव न त्वविदुरित्यस्येति दौब खात्‌ | तत्‌ सङ्ग्रह - wat नित्यशब्द उपयुज्यते ()। अघोषपरस्तस्य सस्थान- मित्यस्य युरस्तादपवादोऽय ॥ ९ अगिनिष्टदिश्वमिति ख०, ग, च । २ इत्य्॒दादरणमिति We, Ae, To Ho | | z पूवतरामपशम्‌ दति Ho | ४ आयद्धा अग्र दूति ae | ५ wa मौभिरिति ख०, ग०, च| ३ तकारपुवौ नित्य तकारपु वलात्‌ , तकारात्‌ पर इति fafanatiaane: | ware tfa निषेधमिति ae, to ao च । wane इति प्रतिषेधमिति ae | ® प्रथ॒ज्यत इति Ge, ग०, to Ho च| १०० तेत्तिरोय प्रातिशाख्ये अथ AWE ‘ay इत्ययमधिकारः। ‘a इवेतदधिक्लतं वदितव्यं, इत उत्तर यदच्यामः ॥ © £ अवणन्य्न शक्गनिपन्‌न्युतुमल्युमलिन्बुव eT ATs: ॥ ७ ॥ caw qat "व्यच्ननःपृव्वं च agit पतौ ऋतु त्य afer हहस्यति, इेवम्यव्वे ख सकारः षकारं नापद्यते । यथा, अन्तरि- चसम्‌ (९) । अवग्रहपूव्वंत्वात्‌ प्राभिः। आसिञ्चस्व । उप 9 © >, Cat ५ सगपूव्वेल्वात्‌ प्रा्िः। ऋक्सामे 41 शङुनिसादेन रथं । पन्नोसंयाजानुप (र)। ऋतुस्था स्तस्य (२) । सत्यसयुत इव | aa मलिग्छसेना विन्दति । हहस्यतिसुतस्य ते । अवग्रहपू व॑त्वा- देषां urfa: 1 oe कऋकाररफवति॥ ८ ॥ ऋकार रेफश्च WAM, तावख्िन्‌ स्त इति ऋकार रेफवत्‌ तस्मिन्‌ पदे वर्तमानः सकारः षकारं नापद्यते। यथा, fread शान्त्ये। उपसगंपूवेल्वात्‌ प्राभिः । तस्मात्‌ सविखस्यः | अवग्रहपृत्वेत्वात्‌ atta: BITS: i € ll ‘Saas ख्यः, सकारः षकार ना gaa, उपसगपूवञ्च | ९ दुरोणसत्‌। आअसाद्या्नि मन्धति इति ख०, चिद्धितपुखकेधिकः पाठः | २ प्नीसयाजा wana Ufa ख० | ६ MIWA वसन्त दति @ | ६ अध्याये 2°, 22, 22, Balfa १०९१ श्रवग्रह LIISA Awa! AW: क्रोशन्तौत्यत्र मचस्था यथा । यथाच Bal जानातोति ख्थुलदेहस्थः। उदाहरणानि | तस्यां टेवा अधिसंवसन्तः | अभिसमगच्छन्तेति। यज्ञानामभि- संविदाने ॥ सवस्थानं ॥ Qe ॥ ‘aq “स्थान इत्येतयोः सकारः षकार नापदयते। Bafa पटेकदटेणो बहनां पदानाम्धंः (९) यथा, अभ्निसव्ित्यः | अनुसवनं पुरोडाशानां (र) । सवने सवनेभिग्टह्ाति । प्रसवा- य सावित्रः गच्छ गोस्थानं ॥ न fad ॥ QQ सवः स्थानमियेतयोः सकारे शधिपूव्वं' निषेधः a’ प्रसरति । यथा, अधिषवणमसि | अधिषवणे जिह्वा । अधिष्टानमारम्भणम्‌ | धोत्ययं व णः gat यस्मादसौ धिपूल्वेः, तस्मिन्‌ ॥ सन्तानेभ्यःसप्नाभिःसम्मितारस्तना्रसोतरस्पशःसक सनिसनिःसनोःसभेयःसत्त्वासस्याये ॥ ९२ ॥ सन्तानेभ्यः सप्राभिः afaat स्तनां सोतं खशः सक सनि- सनिः सनो: सभेयः स्वा सस्याय, एतेषु सकारः षकारत्रा- पद्यते । यथा, परिसन्तानेभ्यः स्वाहा । faaarfa: azarae | afzafaai भिनोति। दिस्तनां करोति। अनुसोतं वपति। ९ बह्पद्‌ानामथं दूति खर. xo Ho a) २ पुरोडाशा दति ae | १०२ तेत्तिरोय-प्रातिशाख्ये तन्‌ पातः प्रतिखशः। सगिति पदेकदेशो बहनाम्‌ (\) । यथा, पात्‌ एृश्चिसक्धो भवति | एृश्रिसक्धास्रयो हेमन्तिकाः । एश्चिसक्‌धमालभेत (९)। पएत्रिसक्थाय खाहा। तस्मादेत न्नोसनि। असिस्तनयिल्सनिरसि। दशटिसनोरुषदधाति | afaaaraaa सिदे किमखिलपदपाठेन। सधा वा एषोभिषणः, निषखाय खाहा, इत्यादौ माभूदिति । सुसभेयो य एवम्‌ । भिस WI सहोजा: सुसस्यायै सुपिपपलाभ्यस्वैषधीौभ्यः | सन्तानेभ्यः सत्वा इ सेतयोरुपसर्गं पूव्वत्वात्‌ Ufa: | सर्ववेषामन्ये- षामवग्रहपूव्वेतवात्‌ ॥ न खरस्य सरोमसादश्सारथिस्फुरन्तोसुबज्याति- रायु्वतुःपूसतोः ॥ ९२॥ स्वर स्पा स्तरोम साहस्र सारथि स्फरन्तो BW, इत्येतेषु सकारः ज्योतिः आयुः चतुः, एवम्प्रवं च “AN इत्यत्र सकारः ऋ- काररे फवति अ्रवणेव्यच्नन इति चोक्तं निषेधं ‘a’ आप्यते, किन्तु षत्वं प्रतिपद्यत इति प्रतिप्रसवार्थोयं .न'कारः। यथा, अवनि- ष्वरा । विष्य च्छन्दः । उपसर्गपूवेत्वादनयोः प्रापि । सुष्टरोमा जुषाण | ग्रहणस्य चेदिति वचनाद्कारग्टहोतं साडस्रमन- ara । यथा, विषाहसखं चिन्वौत । दिषाहस्रो वा असौ (र) । कामयते सुषारथिः । विष्छरन्तो अमितान्‌ । सुष्टुष्‌ छन्दः । ९ बह्हपादानाथं स्ति ९० Ho ख०,च। बहनां पदानामिति ao | ९ तचरिसकथसखालभेत ग्रामकाम र्ति Go | द wat Se chao | & अध्याये १४, Way १०३ ज्योतिष्टोमं प्रथमम्‌ । आयुष्टोमं ठतोयमुपयन्ति। चतुष्टोमो भवेत्‌ । स्तरौमादौनाभेषामवग्रहपूरवत्वात्‌ प्राधिः। ज्योति- ufeqaaa किं। यद्‌ अचूणया स्तोमीयाः। स्तो इति fa! चतुस्तनां करोति । ज्योतिस्वा अस्याः ॥ तर्दारस्तसिंज्ञोकान्विदारस्तारस्तोन्‌यु कानून म्बकानुतृनश्मन्‌क्रएठन्‌पितुननान्‌कपालारस्तिषठन्नादयुदात्त नेमिरदेवानूत्सवनेपशु स्तकारपरः सकार प्राक्ततो नित्ये प्रातो नित्ये ॥ १४ ॥ very तस्मिन्‌ लोकान्‌ विदान्‌ तान्‌ तौन्‌ Fay ऊरन्‌ अम्बकान्‌ WAT अश्मन्‌ HIG पिन्‌ wary कपालान्‌ तिष्ठन्‌ श्राद्यदात्ते' ‘freq’ ग्रहणे, नेमिं वान्‌ सवने पशून्‌, एतेषु ग्रह- wy ‘urna: नकारः ‘faa’ पदे, award “लकारपरः' Say’ आपद्यते यथा, शततहौश्स्टदन्ति | तस्मिसत्वाद- धामि। इमानेव लोकाशुस्तौत्वी । विदांस्तैधातवीयेन यजेत | तास्ति दधामि जग्भयोः | ATM AT! FU | उद्धा स्तानुपब्दिमतः। चाम्बकारःस्ततौयसवनम्‌(१) | ऋत्‌ स्तन्वते(र) | TMA AL) पनः कणुर्धसूवा(र) | पिद्युरस्तन्तुरिति (५) | १ सवनमकुवेलेति Go, ग०, च । ९ त्‌ प्लन्वते कवय इति Bo | ष्‌ स्तम्बत कवयः प्रजानतीरिति ग०। १ ण क्त्वा पितरमिति ao | ५ foe खन्तरिति प्रजा दति खर | १०४ तैत्तिरौय-प्रातिशास्ये प्राणस्त स्यान्तपन्ति । त्रपिविक्रतमितिवचनादेतद्ववति | ete शकपालाधस्ततोयसवने | तिभिस्तिष्टरम्तिष्ठति | आद्युदा- a इति fa । न प्रलयतिष्ठन्तावसुकोसि। अप्यकारादिति wife: 1 नेभिदवारस्त्वं परिभ्रूरसि। नेमिरिति किं। जात- वेदो वपया गच्छ देवान्‌ aye । मध्यन्दिने सवने TIAMAT सवने । सवन इति fai प्रजां पश्न्तेनावदैत। तकारपर sfa fal तस्मिन्‌ प्रजापतिः (*)। प्राक्लत इति fai तान्‌ प्रेरय । प्राक्ञतोयं नकारो मकारस्पशंपर इति प्रातत्वात्‌ । नित्ये तकारऽत fal विद्वान्‌ Maa यजते | अनित्योयन्त- कारः। यतः पदसमये arf! तकारः परो यस्मादसौ, तथोक्तः ॥ इति त्रिभाष्यरनन प्रातिशाख्यविवरणे परष्टोऽध्यायः ॥ € ॥ --- =-= ~ अथ सप्तमोऽध्यायः | अथ नकारोण कार ॥ १॥ अथेत्यधिज्ारः। नकारो रकार इत्येतदधिक्ततं afe- तव्यम्‌, इत उत्तरं यदच्यामः। पुषूकछधिसवःसमिनराख्ु्ुंरवाःषटचिग्रामनिषयू्वः॥ २॥ qe क्धिषुवः समिन्द्रः waft sear षट्‌ चरिः ग्रामः १९ प्रजापतिलो कान्‌ द्रविणावतः कुरुते दूति wo, विद्कितपुस्तकं धिकः पाठः। © श्रध्याये २,४, Ta | १०५ निः, TATA नकारा शकारमापद्यते | यथा, AE ऊषुण अतये | इन्द्रो wal ग्टहेष्वित्यत्र शत्व न भवति, पद्‌ ग्रहणष्विति- वचनात्‌! मोषुर इन्द्र | सुसू इत्ये तयोर्यदा षत्वं नास्ति तदा शत्वनिषेध्राथम्‌ | वैक्रतग्रहणं यथा, सुन ऊतये । सून इन्द्रः । ब्रह्मणा afta सुवण wal कधोति fa! सुवनं शक्र स्वाहा। समिन्द्र णो मनसा। समिति fa | वत्तयद््र नहब्रद्‌ । wef गाह प्रत्यानि सन्तु। उरुक्टरुण्सक्रधि। तस्मा erara वो हितं । षसखवत्यं स्वाहा) च्रिणवस्तोमो वसूनां । ग्रामणौय arg afer’) । निशेनिजति ततोऽधि । विसगण कि। निने रथि' सुभोजसं ॥ दन्धादुप्यमानच्च ॥ २ ॥ चकारो निष्यव्व॑ल्मन्वादिशति । निःशब्दो तरयो ना दुप्य- मानमिलयेतयो््र॑हणयो नकारो शकारमापदयते | यथा, सोन गभ" निर्ह ख्यात्‌ । निरुप्यमाणमभिमन्वयेत । अन्वादेशः किमः | न निदन्ात्र लोहितं (र) | पारोपरिपरोप्रपुव्वैः ॥ ४॥ art परि परौ प्र, एवम्पर्व्वो नकारो णकारमापद्यते। यश्रा, पारोणशद्रश्यसे। परिणो रुद्रस्य. | वोरवन्त परौ ° NON at ॥ म्बत शसं | Wa; दवो Baa ॥ ९ अामशौ wera दूति qo | 2 axe रतिरिति aw | २ w@tiwa’ Harrfela we, ae च। १४ १०६ त्िरौयप्रातिभास्मे अवणव्यवेनोऽपि ॥ ५॥ अपिशब्दः पर्य्या यन्वादेशकः(\)। पर्य्यादिपव्वा नकारोऽ वणव्यवदहितोपि(९) wa भजरे । am, अग्र॒ पय्य णयन्‌ (र) पय्याणोयाहव नोयस्य | प्राणाय स्वाहा | अन्‌प्राख्यात्‌(*) । अवण- aaa इति किं परिमिनुयात्‌*) | प्रमिनाम व्रतानि। वादनउद्यमानोयानमयन्धवेनवच्च ॥ ६ ॥ वाहनः, उह्यमानः, यानं, अयन्‌, Aaa, वन्‌, Tal) ग्रह- WY चकाराक्तष्टप्रपव्वष(°) नकारो Wa भजते । यथा, प्रवा- ew afscfat) प्रेति fa परिभिनुयात्‌ | प्रोष्यमाणोऽ- facfa:() । प्रयाणमन्बन्ये(९०)। अ्यत्रितिपदेकदेणेा बह- 6 | | यणौयं | | ee पादानार्थः;। तस्मादादित्यः mada: ) प्रायणीय are | । । ! | प्रायणमेषा प्रतिष्ठा(\९) 1 प्रायरोयस्य पुरोऽनुवाक्याः। wet १ पर्थाख्न्बादिणतोति ae, xo Hoa} ऽ चकाराटटपुवेष्विति ग०,द्०म्‌*च | २ अवणंव्यवेतोपोति गर, xo qo gq) ८ Taree वद्किरिति ae | ३ अग्र wa णयतेति Go | € पोद्यमाणेषिपतिरिति ae | ४ नुप्राष्यात्‌ पुथमामिति ख | १० पुयाणमन्बन्यद्खयुरिति ग० | यख पायात्‌ पुथमामिति ao | छथारमन्बय Tacha ख. | ५ परिमितुथात्‌ सप्तेति ख० | १९ योव owe प्श पतिष्ठाभिनि ९ ta fa Wo, ग०, to सण च। ख० | © श्रध्यायं 9, र, <, सूत्राणि । १०७ येंरन्‌(९) । वत्रितिपदेकदेेा बहपादानाथःः । प्रयवेण पञ्च(र) | यदि वा तावत्‌ प्रवणं(२) | अन्वादेेन किं। असि हव्यवाहनः | उदयन वेद ॥ OTe ॥ ७॥ चकाराछष्टवतनित्यत्र ग्रहे.) नकारः प्रा इत्येवम्प्वो e x [च ! ~n | शकार भजते (*) । यथा, प्रावरेभिः सजाषसः ॥ इन्द्रोऽयजुःपूवं एनं केन ॥ ८ । इन्दः, अयुः, दवयेवम्यूवंयोरे नं केन दयेतयोनकारेा wa भजने यघा, इन्द्र एणं प्रथमः । wayne क्रियते | एव- aya दति कि। «az एनं yar! ब्रह्मवादिनः कन(<)। एनं केनेति किं। इन्द्रो नेषद्‌ति(*) ॥ नृखोपूर्वी AAT: Wet za at raat मना saa ARIAT शकार(*) भजते | १ areata stata wo, ae @ ४५ शत्व भजते दति Ge, Ho, to Fe च| २ लामाभृपयन्ति qaae fir Bo | € केन द जामोति Ge, ग° च| ३ आङवनौयान्‌ पवणां स्यादिति ग, ७ नेषदतिष्रितानि fra xfa wo! fefsaqaataa: पाठः | ८ णत्वभिति Wo, 1°, tov च। ४ qarcreaearafaree इति ao | चकाराृषटे afafaaee इति <> He | er तेत्तिरोय-प्रातिशणास्ये ननु, लाघवादकारव्यवेतोपौत्ये तावतेवालम्‌, कण्ठोक्त्या किं उश्यते, Hae मयोभूत्‌ इत्यादौ माभूदिति ॥ उपसगनिष्यव्याऽनुटान्ते पदे ॥ ४ ॥ सर्गबातदात्ते “पदे' वत्तेमानः सकारः “उपसग निष्पूववः' वा(९) घत्वमापद्यते(९) । यथा, भ्रश्मनूल्नमिति परिषिञ्चति । इमं वि- ष्यामि साज्नाज्येनाभिषिच्चामि(?) | यजमाने प्रतिष्ठापयन्ति । निषसाद तत्रतः(*)। एतान्युपसगंपरव्वाणि । निष्यववं (५) यथा, निष्टनिहि दुरिता । रवम्पूव्वं इति किं । सदने सौद(९) । बहतः Ware util सर्व्वानुदात्त इति fa! विसौमतः (*)। अभिसवना पाहि। पद इति fal area | पदकाले ATA इत्यर्थः ॥ रासःसप्रऽभिनिदि वैदुमोद्ःपायुभि्वेःसुमतिर्माकिरोयु रा युराभिःसधिनेकिंसकारपरो नित्यं ॥ ५॥ रासः सप्ते इत्येताभ्यां विशिष्टे ्रग्निरित्यस्मिन्‌ ग्रहणे निः fag: ate: पायुभिः a: सुमतिः माकिः fq: आयुः ९ उपपगेपुव निष््े। वेति ख, ग, ९० we च| र षकारमापद्यत दति Go | २ अभिषिश्चलोति ao | ४ छतत्रता वरण दूति To | ५ निष्य aati fa Ho | ¢ सौद समुद्रं इति ख०, ग० च| © विसौमतः सुरुच दूति ख०, ग०, च । € अध्याये ५, GIA | Ee आभिः सधिः नकिः, <@ag च विसजनौयः (तकारपरः' षकार ‘faa’ आप्यते। यथा, अ्रविदुष्टरासः । अ्रमिनिष्टत्‌ (९) | मेध्यञ्च सप्त afer एताभ्यां fafae a | १०८ तेत्तिरोयप्रातिशास्ये | ह यथा, नुमणा ase’) | Wa: शतपयाः | uae इतिं fai समना उपागहि ॥ अङ्गानामोने-गानि-गाना-म्धानि-यामेन ॥ १०॥ अङ्गानां, ओने, गानि, गानां, ग्धानि, यामेन, एषु (र) नकारः संहितायां wa भजते(२) | यथा, यव्रयङ्गणा समव- यति । ब्रायुषि दुरोणे । अतिद्‌ गणि विश्वा(५) | पुरोगाणां चक्ष षे । स वग्याण्यासन्‌ | अ्रन्तयीमेणान्तर धत्त ॥ रषःपूर् CATE ॥ ११। हवन, अङ्क, हन्‌, ug!) ग्रहणेषु नकारो रेफपवः रष इतेवम्पवाौ वा Wa भजते। यथा, अग्निदो ्रहवणौ च | शरदयपराह। हन्निति पदे कदेशग्रहणं (९) बहपादानाथ. | रक्चोहणः(०)। व ष्णुवान्‌ tite (2) । saew पुरन्टर । एवम्यव इति किं | साङ्ग Cara | बलगदहनः॥ रुपवा मयान्यनो ॥ १२॥ मयानौ, अनौ, इत्यत्र QUA नकारो Ta भजते। यथा, ० == ९ नृमणा अजसभिन्धान इति Go | ५ रतेध्विति ao | र एतेष्विति ग०, Xo Fo च । ६ पदैकदेण इति ख, to we a] ३ णत्वमपभजते इति a | © र्ोडणमिति ae | ४ सनः प्रषेदतिदुगेारि fara र्तिग०। ८ वैष्छवोरचोदको इति we, as! © अध्याये १३, १४, १५ सूत्राणि । १०९ दारुमयाणि cathe) ते aa fa vadta(’) | cama इति fa यानि aaatfa®) 1 watt aaa रफग्रहरेग fa | सनौ कसन्दुक्‌ ॥ वाघाषपूरवसतष्टं ॥ १२॥ वाघा इस्येवम्पर्वः षकारपर्वश्च तकारः, टकारमापद्यते(र) दाव्वीषाट इति, दारु ्राघातः। age आयदहौः(*)। वाघा इतिकि। प्रात ्रादित्याना | aga इति faa अग्निस्ते तेजः ॥ थश्च टं ॥ १४॥ 9° . चकारः षकारपुर्वत्वाकर्षकः | थकारः प्रकारपवः, ठकार ~ e e fa tm le भजतं । यधा, गोठ मा । एवम्पूव इति कि । गच्छ area ॥ न तकारपरः ॥ १५॥ वाघाषादिविधिरनधिक्लतलरादुत्पत्रप्रध्वंसो। तस्मादत्र नायं निषधः(*)। किन्तु प्रक्षती wafafaxaa विषयीक्रियते | तकारपरो AA Wa aaa! यथा, पर्य न्तरिच्तात्‌ 1 पारौपरिपरौप्पूवः, ्रवणंव्यवेतीपौत्यादिभ्यां(९) प्रािः॥ ९ Tatts eta र्ति ख,ग° च। ४ खाय॒देा ay इति म०। ९ मन्‌मयानि साचादिति ae, tog) ५ नायं fame दूति ग०। ३ ठकार भजते दूति दण qe | ६ आअवशेव्यवेतोपि cantata खम, {Yo He च| ॐ ११० ते्तिरोय-प्रातिणास्ये नद्धानिनूनंनुत्यन्यन्योन्याभिरन्यान्यन्चान्तख ॥ १६ ॥ चकारो निषिधाकषकः। aura, नून, नृत्यन्ति, अन्यः, अन्याभिः, अन्यानि, अन्तश्च, एतेषु ग्रहणेषु नकारः, पदान्तश्च नारो ल्व (९) न भजते | यथा, वास॑सा व्यानयति | अवर्णं व्यवेतोपौति प्राप्षिः। waa पु्णबन्ध्रः। परिषत्यन्ति(९) | प्रान्यः Wey afa | प्रान्याभियच्छति (र) । प्रान्यानि पाव्राणि(५)। पारोपरिपरो प्रपूव इत्येषां प्रातिः । अनित्येतावता सिदे, अन्धो- न्धाभिरन्यानोति fa प्रतिपदपाटेन ्रनुप्राख्यात्‌ प्रथमा- मित्यत नैष निषधः प्रसरति | पदान्तो नकारो शत्वं न भजते । यथा, वचहन्‌च्छर्‌ विदान्‌। रषःणुव दूति wife: sfa विभाष्यरन्ने प्रातिगाख्यविवरण सप्तमोऽध्यायः ॥ ७ ॥ अथाष्टमोध्यायः। अथ प्रथमः ॥ ९॥ श्रथेत्ययमधिकारः | प्रथम इत्ये द्‌ धिक्तं वेदितव्यम्‌, इत उत्तरं यदच्यामः। विसजनोयपर्यन्तायमधिकारः ॥ ९ षदाकाश्च wafafa ग° to म्‌*ख। ३ यच्छलन्बन्योरिति ae | २ माजाखोय परिनृत्यति स्ति ख | ४ gratia युज्यन्त दति Go | र अध्याये 2, 2, ४, सूत्राणि | १११ उन्तमपर GARY Banta ॥ २॥ उस्षमपरः प्रथम आतमनः सवर्गोथसुत्तममापयते। यथा, ay रासन्‌ । NWA स्वाहा । ae! एवम्मर इति fa वाक्त ्राप्यायतां । प्रथम इति fa इमां नोवाच(९) । उत्तमः परो यस्मादसो स उत्तमपरः॥ ठनोयध खर घोषवत्यरः ॥ 3 ॥ स्वरपरो घोषवत्परञ्च प्रथमः, wala ठतोयमापद्यते | | | BY रोति यथा, ऋषधगयाडधगुत । यद होतेत्यादि। wire घोषवन्तश्च स्वरघोषवन्तः | ते परे यस्मादसौ स तथोक्तः ॥ AIS मकारपरः ॥ 8 Il ककुदित्यस्मिन्‌ ग्रहणे अन्त्यो att मकारपरः, चकाराक्ष्ट wate सवर्गीयमापद्यते(र) । यथा, कञ्चन्‌ प्रत Fa) | ककुदिति fal यउब्मादयोत्‌ । एवम्यर इति fal aque म्दः(*)। मकारः परो यस्मादसौ मकारपरः। उत्तमपर उतम सवर्गोयमित्यस्यायमपवादः ॥ ९ बाचं व्याकुवितोति ति ख०। ३ पुतृक्निवाजसालम दति ae | २ Waly नृलोयमा पश्यते «fa ४ कक्शयल्लिभ xfa ae | Wo He, To qo q ११२ तेत्तिरौोय-प्रातिशास्ये £ अथ विसच्जनोयः ॥ ५॥ syne विसनज्ननोयं लच्यतेनाधिकरोति, इत उनसर यदुच्यते | अथ सखरपरो यकारमित्यवधिभूूतोऽयमधिकारः। \ AN रेफमेतेषु ॥ ६॥ स्वरेषु घोषदत्‌सु च परतः(\) विसन्ननौयो रेफमापद्यते | यधा, तदग्निराह | arate ऊजं । एतेषिति (२) बडइवचना- ae सव्वनास््नो faema स्वरघोषवतां परनिमित्तमुपादानं | तेषामेव प्रक्षतत्वात्‌ | एतेषिति किं | अग्निश्चम इन्द्रश मे । न्‌ रोफपरः ॥ ७ ॥ रेफपरो विसञ्जनोयो रेफन्रापद्यते | यथा, सुवो रोहाव । aera) । घोषवत्वाद्रेफस्य पूवविधिः प्रा्तः(*) | रेफः परा यस्मादसौ THAT! ॥ हारभार्वार्दारबिभरजोगरकरनन्तर्विवःसुवःपुनरदर द प्रातवस्तःशमितःसवितःसनुनस्तनुतस्तोतद्दातःपितर्मातर्यं- PEACH: ॥ ८ ॥ द्वाः, अभाः, वाः, हाः, अविभः, अजोगः, अकः, अनन्तः, विवः, सुवः, पुनः, WETS, प्रातः, बस्तः, शमितः,सवितः, सनुतः, १ परद्ति ws | ३ tant रमध्वमिति ग,चिद्धितपुखके- ९ खरष्वितौति ao | धिकः पाठः, ४ पुवेविधितः पा्िरिति we | c अध्याये र Gal ११३ स्तनुतः, स्तोतः, होतः, पितः, मातः, यष्टः, UT. नेष्टः, त्वष्टः, एतेषु विसर्जनोयो रे फमापव्यते, खर घोषवत्‌ पर. | यथा, माह्वा- fa चस्य(*) । योनावभाक्खा । तस्मादार्णम वो fea मामे Uefa arse) अनिभम्तन्तभविभरभिभस्तं। तरो षधोरजोग- रजोगरोषधोरोषवोरजोगः, अजोगरित्यजोगः । टेवचराकर जक्त(रेण | करावरनुदात्ते ue इति वच्यति। तेनेतद्पि(र) सिध्यति, अ्रप्यकारादितिवचनादिति Aq मेवं। अनुदात्तेऽकः- शब्दे तद्भवति । इद्न्न्य वरार्थमपि,२) | यथा, अर्वा कर कर- alata: (*) आद्य दात्तखररोयम्‌(५) । यज्ञपर्षोरनन्तरि द (९) अन्तरनाद्यु दात्ते इति aaa! तस्मादन्‌कारादि चेतिवचनात्‌ सिदातोति चेत्‌ । मैवं। अनाद्यृदात्ते तद्कवति। आददात्त स्त्वग्रमपि ग्रहणं(*) । च faafaaa च विवः, विवरिति विवः। gata ्ुवम(८) पुनरासद्य सदनम्‌ | श्रहरदहरहंविक्धानिनां। अहारहरित्यनिडनान्तो निषिध्यते(<), इत्येवंरूपस्यायं निय- a’) | प्रातरुपसदः | दोषा वस्तद्िया वयम्‌ । eat: शमित- ९ दख माहावंसूनामिति ae | ° wragmeqafaia a1 आद्य 2 तेनैव acta cia ख०, गन्च। aaaa- दात्तमिदः ueufafa ae | च्ाद्यदा- दपि दृति to He | त्ाथेमिद्‌ ग्रहणमिति द° He | ३ अन्यखराथमिलोति to, द° मुण्च। ८ सुवभं यच्छंति |e, ग च। ४ अंकः सलोकः सुरत few < अररदरनोड्ग्थांश्तो निरषिष्यत स्ति ख,चिक्ितपु्लकेषिकः ore: | tfa कर । अदरदरिति अननिड- ५ अादुदात्तस्लिदभिति ao,como च । ग्यान्तो निषिध्यते दति te | ६ यन्नप्ररषोनन्तरितयै इति ख० | ९० एवंरूपस्य नायं नियम दति गर, Xo Ho FF! १५ ११४ तेत्तिरोय-प्रातिशास्थे रिति() । देव सवितरेतत्ते | देषः सनुतय्य॑योतु(र) । स्तनुत- रिति(र) शाखान्तरे । एत? स्तोतरेतेन । होतयविष्ट सुक्रतो दमना। मरुतां पितः पितमरुतां मरतां पितः | पृथिवी मातम मा fevat | अग्ने वष्टरिदं नमः। अशौयेषटरे्टरशो- याशोयेष्टः | नेष्टः wat vat नेष्ट नष्ट; पन्नो । शिवस्त्रषटरि हा- गहि । खरघोषवत्यर इति किं । अ्रबिभस्तं भूतानि एुनस्ते मैषां । अव णंपूर्वस्त॒ लप्यत इति कचिज्ञोपप्रािः | अथ सखरपरो यका- रमिति कचिद्यकारप्रािः(५) । arate: सर्व्वोकारपर इति कविदोत्वप्रा्भिः(*)। ता एताः प्राप्तो; प्रतिषे ह्वारभारा- व्ारम्भः ॥ करावरनुद्‌ात्ते पट्‌ ॥ € ॥ कः, श्रावः, इतये तयोवि सज्ननोयः पदकाले अनुदात्ते पटे वत्तमानः स्वरघोषवत्परो रेफमापद्यते। यथा, भिथुयाक- भागधेय | सुरुचो वेन आवः, आवरित्यावः। अनुदात्त इति fal कोस्येश्वरः। आ वो वाजेषु asta’) । एवम्पर इति कि। अधियाम कः सम्य ॥ अन्तरनादयुदात्ते॥ १० ॥ अन्तरित्यस्मिन्‌ पटे अनादयुदात्ते वि सज्ज नोयः(*) स्व रघोषवत्‌- ९ Vai, एमितरिति इति ख | ४ कचिद्यत्वपाक्षिरिति ae, << He च। ९ ्याराचिद्‌ इषः सत॒तयुयोतु इति ५ कचिदोकारपु facta ee | Ge ae, च। ६ खावोवाजेषु यजनति ख, To च। ३ तनुतरिति So | ० स विंसजनोय इति ख० | ८ अध्याये ११, १२, Wa | ११५ परो रेफमाप्रोति(\)। यथा, अन्तरमग्नेरुचा(२)। अग्निमन्त- भविष्यन्तो । अन्तर्यामे मघवन्‌ । अनाद्य दात्त इति किं । रघो- न्तोन्तं मनुष्यः | एवम्पर इति किं । अन्तस्ते दधामि | अन्तोदात्त दूति वक्घव्ये बहम्बरत्वं बहपादानाथे' । अन्यथा छन्तोदात्तस्थैव Car! दह तुन स्यात्‌ । अन्तवेदि भिधनो(*)। अन्त- यामे मघवन्‌ । आदावदात्तः(५) यस्य तत्‌ AAT, न आद्य्‌ दात्त अनाद्युदात्त, तस्िन्‌ ॥ आड़त्‌परः॥ ११॥ आतरत्‌ इव्येवम्परो विसव्ननोयो रेफमाप्रोति(€)। यथा, जिन्वराहत्‌ खादहा । उग्रराह्नत्‌ स्वाहा । भोमराहत्‌ खाहा ॥ द्तिपरोऽपि ॥ १२॥ अपिशब्द आह्तत्‌परत्वकाय्थमन्वादिशति(°)। असौ विस जंनोयः, इतिपरो रेफमाप्रोति() । इति ga: अुतरितीति सुतः(€) । अन्वादेशः किमर्धः। हवनयुत ह(\) । इति परः(९) यस्मादसो इतिपरः ॥ १ रफमापद्यते इति ग०्द्०सृन्च। दति गण, Xo HoT) आहृत्पर विस- २ अन्तरग्र रुचा त्वमिति ख० mea!) जेनौयं चान्वादिशतोति ख० | ३ अन्यथा लन्तोदात्तस्येव श्थादिति ८ रफमापद्यते इति ख | T+ He | । ९ दूति श्रुतिरितौति चरत दृति गर | भिथनो सश्मवत दति a> | xfa a fa: 3 तरितोति aa इति ख| ५ arlfeagra दूति ao | १० ऋतु भिद्धवनच्र त दूति ग० । ₹व- ई रफमापरखते दति खर | aA at इवं वन्त इति ख० y (9) आदृत्परं विसुजंनोयमन्वादिशति ११ दूतिः पर इति इ? म ¦ ११६ तेत्तिरोय-प्रातिणास्ये अद्ारदःसुवरनिङ WTA: ॥ १३॥ हाः, अहः, सुवः, waa’) feast नोयोऽनिङ्ग्यान्तः स्वरघोषवत्परो रेफमापद्यते(९) । यधा, अहार्जातवेदः(२) | अद- देवानामासोत्‌*)। सुवदवाए अगन्म । अनिङ्ग्यान्त इति कि । अभिपूर्वं" arer भवन्ति, were षडहो भवति(५) । देवसुव इति देवसुवः। णएवम्पपर इति fa | एवमुत्तममहः स्यात्‌(९) | सुवश्च मूद्यां च। द्वारभारादिसूत्रे हारित्यनेन ग्रहणेन(°) अहाःगब्दस्य अप्यकारादितिवचनाद्रेफसिद्ौ सत्यामच पुनर्वचन- मिङ्ग्यान्तस्य अहाःशब्दस्य प्रतिषेधार्थं | नन्वत्रैव हारिति वक्तव्य, अप्यकारादितिवचनेन कायसिदः, नतु aa गौरव- दोषापत्तेरिति चेत्‌()। मेव । अनिङ्ग्यान्त इत्युक्तिरनिङः- ग्य[न्तत्वम-प(<) सम्भावनोयं । तच्च sifmaqeq ग्रहणे arate विदेषणमनथेकं स्यात्‌ । तथाप्येवंरूपे माभूत्‌ । अप्यकारादितवे भवतोत्यन्यः पत्तः(\°)। नतु सरल इति सचे हारिति ग्रहणमुपयुज्यते(*९) ॥ ९ एतेष पदषु Tia Ge | € इत्यक्तेरनिङ्ग्यान्तत्वमिति इति रे रफमाप्रातौति गर, To moa ome! शृत्य॒क्तेरि ङय्यान्तमेवेति ख ०। 2 अरज तवेदा विचषणोति ख०,ग०च। to तथाप्येवरूपे माभत, इति [क- ४ अदमस्नति Go, ग० च। malice भवतोति जघन्यः पच्च ५ च्योनिनों रायरिति aret भवतोति दूति te, इ०मु*च। तथाप्ये वंरूपे ग०, चिद्कितपुलक भिन्नः aie: | ama किन्तु aries भवतोति ६ प्रायणौयमदरूसपादति ग°्चिद्किते मौ रवं जघन्यः पच इति Go | To, ao पुस्तक च fay: पाठः| ११ ननु सरलेतिगम्बमानस्य चाथेस्य ० इ)रित्यननेव लि we | नैव ze विशेषरमितिन्या्ांशे सु- ८नतुतद्गोगवापनेरिति चेत तरामदारिति प्रडणस्पयच्यत दति र्ति wea! नतु तद्भारवापत्तिरिति Wo | खत इति a | र अध्याये १४, १५, १६, Bath | Cts न PRATT: ॥ १४॥ सानि्येन लब्धः पव्वसूतरोक्तो विसन्नं नोयो भिः, भ्यां, इत्येव- म्परः(९) न रेफमाप्रोति। अर्थात्‌ अ्रहरित्यतर विसज्ञ'नौयः परि्यते | इतरत्र स्थितस्य एवम्परत्वाभावात्‌ | यथा, उत्त रोरहोभिः(र) | शमहोभ्याभिति,२) | “Co अधश्च सव्वषां ॥ ey tl चकारो निषेधाक्षकः(५) । अह इत्यस्मिन्‌ ग्रहणे विस- sata न रेफमाप्रोति। अ्ारहरिति प्रापि; । अचर ग्रहणे केचिदनुसवारमिच्छन्ति केचिन्नेच्छन्ति । सव्वं तेषामेष निषधो भवति | अनुष्वारभमिच्छदह्धिरपि प्राप्तिरेव प्रतिपाद्यते, विधेमष्यसखनासिक्यो न विरोधो भवेत्‌ सत(५) | तस्मात्‌ कुर्व्वन्ति कार्य्याणि वर्णानां we wa gu इति। यथा, अह इन्द्रमेवा Faye । अशो सचे प्रभरेम ॥ HAUT AAR रेफपरो लुप्यते ॥ १६ ॥ अवर्णादन्धस्वरपूर्व्ो विसन्जनौयो रेफपरो लुप्यते । यथा, रेवतो रमध्व' । एवम्पूव्वं दति कि । यो रुद्रो अग्नौ । एवम्पर इति किं । Tacha: सधमादः। तुशब्दारग्भादवणंपर्व्वोऽपि wre ९ भिभ्यामेवम्यर इनि ae, to Fo च। ४ निषेषमाकषंतौति ख०, Ao, २ उन्नरैरदोभिश्वरन्तोति खण, 7 च। Xo म०च। द शमदोभ्यासिति निनयतोति Go | ५ भवेत्‌ समत दति to Be | अद)भ्य मिति निनयतीति ae | ११८ ते ्तिरौय-प्रातिशास्थे भारादौनां विसर्गो.) लप्यते, gears दौघमाप्रोति(र) | यधा, रुक्मो अन्तरन्ता रुको रुक्मो wat: । तहिं सुवो रोहाव aa लोपदौघ fa न स्यातां। feaaarfefa ga: तत्‌ aa । ह्वाराभारादिसूत्रे अरहारहः सुवरित्यत्र च(र) । नन्व होरातरे इत्यत्र कथमोत्वं। अन्याघन ग्रहणसामथ्यनेति ब्रूमः | तत्‌ कथं । अहोरात्रे Yaad इत्येवं रूपसाम्यादहोरा ताभ्यां, अहोरात्रथोरित्यादि विज्ञेयं | एवञ्चेदधिषवरे इति ग्रहणसामध्य- नेव va सिद्धे न धिपे इति षत्व नषेधो न fata’) | wii स च शब्ट्स्य अधिषवणे इति ग्रहशसामध्यन षत्वं सितु । स्थानगब्दस्य कथं सिहेयत्‌, य्रहणादिसामरध्याभावात्‌ | तस्मात्तदथ aq aa) सा्धकमिति attest) तदथ चेति गुड्जिहिकान्यायः। तथाहि ग्रहणसामवष्यीदिति गम- निकामावं, कण्टोक्तिस्त विशेषः। तथा सव्वं शब्टाधमपि(°) सूत्रमिति ata! अवर्णणीदन्यः, अनवणः, असौ Gat यस्मात्‌ सः तथोक्तः । रेफः परो यस्मादसौ रेफपरः॥ १ विसर्जनाय दति @ | we पुरूके तसन्‌ धषवति पदे पर wa cara विशेषः| सान्रिष्यादवापरस्‌ चे नज्या लम्यते। घकार षकार But, arafara इति धषवत्‌, तसिन पदं उपष्मानोयः परमते १२८ तेत्तिरोय-प्रातिशास्ये BA) | उभयतः च्ण॒भेवति । घनाघनः GT: । Gare: aaa | at क्षामा रेरिहन्‌(र)। ककारस्याघोषत्वात्‌ प्रािः(२)॥ कपवर्गपरशागरिवेश्यवार्मोक्योः ॥ ४ ॥ चकारो निषेधाकषकः(*)। अभग्निवेश्यवारमोक्योरा चा- योमेते(*) कवगंपरः पवगेपरो वा पू्वेविधिं न भजते (९) । यः कामयेत । अग्निः पशुरासोत्‌। ककारश्च vata कपो(°) aaa कपवर्गौ, तौ परौ यस्मात्‌ स तयोक्लः । एवम्पर इति fai मधुश्च माधवश्च। नमस्तरप्याय()। आशः शिशानः। यः सोमं वमिति ॥ ऊपर एवैकेषामाचाग्थाणां ॥ ५॥ एकेषामाचार्य्याणां मते Bure एव विसर्जनोयः पव्व॑विधिं न भजते। यथा, arg: शिशानः। एवकारेण कि। नम स्तरप्याय(<) । यः कामयेत ॥ न स्षाच्तिज्ाक्तायणयोः॥ € ॥ कपवगपर ऊष्मपर विसजंनोयः श्राच्तिप्रात्तायणयोः १ क्षमन्यासामिति @ | ५ अग्रिवेगश्यवारूमोक्योः शखिनो राचा- २ ररिददितिग०। dutta दूति a, ae, ° ye च | ३ चषकारस्याघोषत्वात्‌ sifafcfa खण, € नापद्यते दूति ख०, ग०, xo म्‌° च०। Xo We Fol चकारस्याघोषवतप्रा्नि- © कञ्च Wy कपो दति || रिति ao | ८ मनस्तत्वायति Ge | ४ निरुधमाकषतोति खर+ग०,द०्म्‌०च | € नमस्तत्वाथेति Go | < अध्याये 9 सूत्रम्‌ । १२९ पत्ते) न खलु पुव्वविधिं भजते । यः कामयेत । यः पापना । आशः शिशानः। एवम्पर इति fa नमस्तच्वाय(र) । कप- व्गादिसूचत्रयमनिष्टम्‌ ॥ “Oo ओकारमः सव्वाऽकारपरः ॥ ७॥ a. सब[ विसर्जनोयः(२) ओत्वं भजते, अ्रकारपरः। अः सर्व इत्यकारेण ASAT: | GAT अग्ने । af अ्र्लन्‌ Masta । अः सव्वं दति किं । अन्यधा(५) समिसो अच्नत्निति न सिदेयत्‌। किन्तु बर्णस्य विकारलोपाविति विसजनोयमाचस्य arta | तत ओकारौकारपर इत्यौकारे कते ware आवमित्यावा- देगः५)। तथासति समिच्रावच््व्िति स्यात्‌ , किञ्च । अथ खर- परो यकारमिति aa वा waa’) । afayy, लप्यते are यर्वविति लुप) परश्च परधेति काथ्थान्तराप्रसिदेः() समिच श्रच्नन्रिति स्यात्‌ । तन्मभूदिति श्रः सव्व इ्यक्षम्‌(<) | १ पपचिपु चाधरः शाखिनः पत्त xfa Go, to He च। २ नमस्तङ्प्यायेति ग° | यति Go | 2 अः पवा fagat ita दति ख० | ४ म, चिकिते इ० Ho Gas च अन्यः aagayl- ufa wet नाल्ि। ५ च्ावभित्यादेश्‌ दूति ao | ६ अञ्चच्रतिस्यात्‌। बदा खरपये १ यकारमिति aq भवति दूति ae, द्म" च। ह लबयेपुविा यवकाराविति यकारे GW इति Ho, ko Ho च। ८ कायानराप्रशङ्गोरिति Be | ¢ तन्माभृदित्येवमथः, खः सव द्यु क्तमिति द° Ho | तम्माभदित्यपव दत्यक्तभिति ख० | १२० तरै्तिरौय-प्रातिशास्थे घोषवत्परश्च ॥ ८ ॥ Ge चकार ओकारमः wa चान्वादिशति। अरः सवा(\) घोषवत्‌पर(९) ओत्वं भजते | यथा, मा नो भिचो वरुणः (२) । aq विधौ समाने एूथक्करण्मनधेकमिति चेत्‌। तम्माभूदिति अः सर्वं द्तयक्त(*) । उत्तरसत्रे तुशब्दव्याख्याने(*) स्फटीकरि- ष्यत दति परिहारः॥ © र ४अ लप्यते N अवणपू्वसतु लुप्यते ॥ < ॥ अवणपव( घोषवत्परो विसर्जमौयस्त(९) लप्यते । we इ nN ‘ deat] क Y ॐ पूवस्य विकार एव(), दौषपुवस्य ्ञ.तपृवस्य च लोपः । यथा, टेवा गातु विदः। विचिन्त्यः सोमा न विचिन्त्यारे इति । Wate: सवाकारपर इति भ्रकारपरत्वं प्रत्यक्तन्तुशब्देन निवल्यं अनुमानिक(.), घोषवत्यरत्वं परिग्छ छ्लते, सान्निध्यात्‌ । अस्यानुवत्तं नभेवाभोष्टमतरेति पृवं सूबहयस्य एथक्‌करणं (<) ॥ १९, खः पुव इति wo | ग, ० Ho च। 2 पर्येति a | ७ खपवस्त विकार vafa ae | ९ é ३ वरुणो अयमेति wo! wage ओकार रवेति xe ४ Go, Ho, fafa To Ho पुलक च He | ^तम्माभूदिति खः aatam” cf wet ८ आआतमानिकमिति ee | आरुमानि- aife | कत्वमिति ae | ५ व्यष्डयाननेति खर, ग०, To He Fi € श्यक्कारकमिति ao | ६ घोषवतपरस विसजंनौय दृति ख०, € WATS १०, ११, १२ सूत्राणि | १२१ अथ खरपरो यकारम्‌ । १० ॥ ‘aay शब्दोऽधिकाराधः(९)। amt यस्मात्‌ aa) az परः । इत उत्तरं() यदुच्यते खरपर(*) इत्येवं aa निमित्त त्वेनाधिक्ततं न्नातव्यं(५) | साचिष्यादवखपूर्व बति लभ्यते । सखरपरो विसजं नोयः(९) अवरं पूर्व्यो यकारमापद्यते । या, श्राप उन्दन्तु । ता श्रल्ुवन्‌ । अन्वारभ्यारे इति । aque इति कि। आपो वरुणस्य | warms इति fai afatarata i एकारोऽयम्‌॥ 22 विष्टो विसगंः() । इदमिदानौमुच्यते, स्वरपरः पदान्ते एकारः, wa(") विकारमापद्यते | इम एवाख्मै। a ua भिषज्यन्ति ॥ अओकारोऽवम्‌ ॥ १२॥ UIT: पदान्त ओकारः, अवं (९) विकारमापद्यते | विष्णवे ere ॥ ९ शब्दोधिकारपर इतिः ख० | © विसर्गे नित्त इति ख | fae. २ रपरो थ्ादसाविति ख० । खरः डो feed: wate इति ग०। ` ay यक्नादाविति ग० to Ho च। Faget faasrite दति to We | र दतः परमिति ae | ८ शकारः, अयमिति इति a, इ ४ तस्‌ रपर इति |e | मु° च०। ५ वदितखमिति ae, xo Ho च । € अवभिनोति द° a | ६ विसमं इति ee | १३२ तेत्तिरौय प्रातिगास्ये नाकारपरो ॥ १२॥ दिवचनसामध्यग्टो तो(*) सननिहिताकेकारोकारौो अकार- परौ aa fata नाभ्रतः(र) | यधा, मा ते अस्यां । समिो अच्त्‌ । ~ Tara ~ 0 aaa! इत्यादौ णकारोयं, लुप्यते खकार रकारपृव इति(र) सचहयं प्रसक्तं । तच्रापि gerd प्रबलं यत्वविधिं निषेदुमय- ATTA: | अकारः परो याभ्यां तावकारपरौ ॥ णकार आयं ॥ १४॥ स्ररपरः पदान्त Tare, आय विकारमापद्यते | यथा, AAAS एषेमो STS मासो॥ तीकार आवम्‌ ॥ १५॥ ओकारः पदान्तः(*) खरपर आव विकारमापद्यते। यथा, अहावनदता ते ॥ उकारोऽप्क्तः TAA वकारोऽन्तरे ॥ १६॥ अ्क्तसजन्नक उकारः Bat: प्रकत्यावतिढते | frat मोत्यर्घं 9 ~ भवतौत्यधः | उकारस्वरयोरन्तरं वकारश्चागमो भवति। यथा, स उ एकवि्शवत्तंनिः। अदन्तयबेवास्य मनुष्याः | अणक इति fai aqua देव । उकार इति किं । fate) ॥ १ दिवचनसामथ्यादिति खर, ae च| ४ पदान्ते डति ग] २ नप्राघ्रन इति ० Fo | ५ भचेद्ि दति ख०, ग०, इ, my! २ Ta Watt दूनोति खट | < अ्रध्याये १७,१८,१९, सूत्राणि | १२३ न तत्‌ तसात्‌ सारददितः ॥ १७॥ ALAR, दये ताभ्यां संहित उकारोणकषः पूर्वविधिं न भजते (१), TAM अवसानं, वकारागमख(९) न भवतोत्यधः । (र) तदा इर- qa | तस्मादाश्च | दवशाकारौ यषकाराविति दशभेऽस्य विधिवच्ते(*)। तत्‌ तस्मात्‌ साणहित इति fai तत्‌, च, आड, तदु, उवाइ,(*) तस्मादु, vara ॥ HATA ङकारो दिवणं' ॥ १८ ॥ BU Sa: पदान्तवतत्ती saat frre’ fea भज- ते(९) । यथा, न्धङङःग्निः त्वा दध्यङुषिः । saad दति किं । पराडवर्तते | स्वरपर इति fil सदृक्‌ समाने: प्रत्यङः षडहः(१)। खः पुव्वा aad इसवपु्व्वः । Tata: समाहारः, दिवश ॥ ARITA Il १८ ॥ ‘ware. एवनिमित्तं fea चान्वादिशति() । sacar नकारो feaw भजते खरपरः । निरवपन्निन्द्राय । aaa १ arate fa We, TRG नप्रा- ATS विषिवे्यते इति Wo! utatfa ख | ५ wswreufata @, ग० fafe- ९ वकारखेति ग०, Xo Ho FI तपुस्तके ऽधिकः gra: | द awaited दृति ख०, चिक्कितेऽधिकः ९ द्विव भजते इति ग०,द०म्‌० च । प्राचः) ® प्रत्यङ्‌ कड दूति ग० |. * दशमे तस्य॒ विवेच्यते इति ae | ८ चाकषतौत्ति a | १३४ तैत्तिरौय-प्रातिशणास्ये च्रभरवत्‌ । wane इति fa निरवपन्‌ यान्येव पुरस्तात्‌(९) | आमन्वतोते(२) । wager इति किं । यानग्नयेोन्वतप्यन्त | विदाने तमग्निं चिनुते ॥ अनितिपरो यदोख्ययाज्याएृष्ठयदिरण्यवर्णोयिधोका- TARGA T रे फमाकारपूवैश्च यकारम्‌ ॥ Re Il ग्रहोख्यादिषठ विषयेषु इ कारपृवं जकारपूर्व्वो वा चकारा- कष्टो नकार इतोत्येतस्म(दन्यख्वरपरो(?) रेफमापव्यते, अका- TATA | ग्रहो नाम चतुरोन्तयानुवाकान्‌(*) वज यित्वा आददे ग्रावेति प्रश्रः, अभिनिकार्डस्याद्यं wieay, उत्तमा लुवाकवजम्‌, उख्यम्‌, इत्या ख्यायते(५) । उक्ता याज्याः, समि- दिशां जोमूतस्य, यदक्रन्दः, मा नो मितः, ये वाजिनम्‌, अमेमन्वे, समिदो waa, गायतो, awl, इत्यनुवाकनवकं एष्टामिति पठपते(९) । हिरण्यवर्ण इत्यनुवाकः.°) हिरण्यवर्णोयः । ग्रहे यथा(-), जहि way रपरखधः, away we) । oe यथा, ये वा वनख्तौष्ट रनु, मधमा भ्रस्त aT! याज्यासु १ UXGA A Ho | ४५ उत्तमानुवाकवज्जितमुष्डमित्य॒च्यते २ ओंमन्वतोतेभि्धिति ख०, ग° च । इति ख० । उन्नमावाकवजेमृष्ड- ९ नकारः, नितिपर दूति भिन्रखर- माष्डमायते इति do, to qo च । पर cae | रतीत्य्मादम्यखरपर दवि ९ ्टपमि्युखते इति ae | ख | नकाणोनितिपर इति्यतिरिक्गखर- ° दत्यनुवाक इति ग०। पर दूति To He | ८ प्रो यथेति Go, ग० च 8 चलुरमुवाकान्‌ दूति tol चलतुरोनु- € weal इन्द्र टषभ दति ख०,ग० च । वाकानिति द° He | < अध्यावे २१ सूत्रम्‌ | १३५ यथा, WAY ऋतु Va’) अमवा AA! FSI यथा, Way रनपव्यथन्तः, जघमा८८९) sufsnai हिरण्यवर्ण ये यथा, afay रण षदः सव्वोट अम्नौन्‌ । अनितिपर इति fail अभ्यवत्तेन्त दस्यून्‌, दस्थुनिति दस्युन्‌। इडावानितोडावान्‌ | ग्रहादिष्विति fai चोनिमार् लाकानिति। पशूनेवावसन्धे | तानिन्द्रोन्तयाभेणाम्तरधत्त। इतिपरो यस्मादसावितिपरः, न इति परः, अनमितिपरः ॥ HERAT AT EAA ALS AT ATTA - गोमान्मधुमान्‌ दविकान्‌ङ्तमनापंचिकित्वानिडावान्‌ - वान्‌वाणवानदिपयखान्‌ वशान्विद्‌ चानमिचानरानपोषाश्म- TEA UW BI aaly, उदयान्‌, अ्रसृतान्‌, gory, असोमपएृव्वः सो aaa, अरविमान्‌, गोमान्‌, मधुमान्‌, दविष्मान्‌, तमना, चिकित्वान्‌, इडावान्‌, कत्तोवान्‌, वाणवान्‌, fe पयस्वान्‌, वशान्‌, विदचान्‌, अमित्रान्‌, श्ररान्‌, पोषान्‌, महान्‌, एतेषु ग्रहरेषु नज्गा!रोऽनितिपरो यकारमापद्यते | अनितिपरत्वाकषंकोयं 'च'कारः। विषधाननाहत्य सवाथायमितः परमारग्धः(र) | यधा, मर्त्या? आविष । उदयाः अजस । उदिति कि। वयोभिरेवायानवरब्धे । उदय्थामणताध् अनु । भद्रान्दुा्‌ {BA UAT यजेति ae | ३ सवाथायमित्ययमारम्म इति गर | ९ जघन्वां उपजित्रते दति ae | १२६ तेत्तिरौय प्रातिशाख्ये अभ्येहि । न सोमपू्वः, gary, इत्यत्र नकारः WaT यत्व नापद्यते | प्रचरा सोम calafear: | सो wary अधिपतोन्‌ करोतु | asta कि, इन्द्रो ्रस्मानस्िन्‌(*)। अरविमारः अष्वो। गोमा wal मधुमा इन्द्रियावान्‌ । अरविगोमधिति fa | पश्मानेव भवति । हविषा आविवासति । हइतमानार्घे, Banaras नकार WA सखरपरे यत्वं भजते(र) । देवहतमधः saan’) । आष दति fa देवह्ृतमानिति देवहतमान्‌ । आराषंग्रहणसामध्या दि तिपरत्वेपि यत्व' भवति । are इति काका- faaquaa(’) सम्बध्यते, ग्रहो ख्यादिमहान्‌पयन्तं । आष स्यम्पाठ इत्यथे; । विकित्वाद श्रनुमन्यतां इडावा एषः | कत्तोवाए wire: | विशल्यो बाणवा उत । इृडाकत्तीवा- रेति fa करोति रसवानेव भवति(*) । seats पयसा अम्ने(९) 1 होति fal जजेखान्‌ पयस्वानित्याह । चाषे इति- ` परत्वाद्‌ देवहृतमाद इत्यखायां जुोतौतिवदय लगप्रामिहिंग्रहशेन ufafaara(*) । स्ततो यासि वथा अनु । सुविदत्रार ्रपि(?) | अमिता अ्पवाधमानः। अरारः दवाग्ने(<) 1 पोषा अपु- ष्यन्‌। sat महार अ्रसि॥ ~~~ १९ aarafafafa @ | पुस्तके्टतपाठान्तरम्‌ | 2 Ela खरपरे यत्वं भवति एति ao | ५ करोतीति ao fafea नाल्लि। ४३ = . ~ [५ ~ च्यष्सखरपर यत्व भजते Cha Go| अष ९ अग्र waafafa ख०। खरे पर ganna इति ० म्‌०। © निषिद्धयते ति गर मुच रे इत्यखायां जोति इति ख० = सुविद्क्रा अपि तनेति @ | ४ काकाच्धिन्यायेनोभयत्रेति | द्धात्‌- ८ लौजमे इति Go, गण्च | रसकच्येष इति ग० | < खोद्यषधोरलरध्यसे इति ख० | ४ इयद्‌ाति जुषाश रति a> | ९० दविषो प्री चौरितिति wo) प्रचौः ५ द्येदग्रिशधावतोति wo | केनाप इतीति मर | € सवनमृखे खवनमखे कायतीति Ge, ९९ WaT त्येवमवारभिति He । मर च। १४४ तैत्तिरोय-प्रातिशास्ये अनुनासिके अनुनासिकं ॥ ११॥ WIE समानात्तराख्यनुनासिकानोत्येषां मतसुदिश्यायं विधिः.) । अस्मिन(९) उदात्तवत्यनुनासिके gaa परत उभयतो वा खिते सति ते उभे saat अनुनासिक ध्म भेकमाप्रतः। छक्लान्येवोदाहरणानि। एतदनिष्टं ॥ खरितानुदात्तसन्निपाते खरितं ॥ १२ ॥ स्वरितानुदात्तयो; सत्रिपाते एकादेशे सत्यभावपि तौ खरि तमापद्येते | यथा, कन्येव नुत्रा। wal छव्योपाक्लताय । ar ज्येषा वे सपपदा(र) । अथ क्रास्य(*)। इह सखरितस्याविशेषेण ग्रहणे नित्यसखरित एव wea! तस्य संव्यच्ननानामक्तरा- शाञ्च(*) पटावयवानासुत्त्तिकाल एव सम्भवात्‌ । अन्येषाञ्च(र) पदोत्पत्तिकालादृह मकच्षराणां पदानाञ्च संहितायासुदात्तात्‌ परोनुदात्त इति विधानात्‌। तस्मिब्रनुरात्ते पूवं उदात्त इत्यादि.) । तस्मात्रित्यस्येव मुख्यत्वम्‌ । सामान्योक्गौ च सत्यां qa सम्प्रत्यय इति तस्येव स्वीकारो युक्षः। अथाव्रवौ- दिल्यादातैक।(देगस्योदात्तानन्तरभाविव्वादु दात्तात्परोऽनुदात्तख - रितभिति अनेनैव स्वरितत्वं विज्ञेयं ॥ ` ९ अनुनरगडाय्वानिरेकंबा मवम्‌, ५ सर्तकञ्जनानामचराखा नि ae) लानुदश्ायं विधिरिति xo mol wa खरिवस्य ्ञ्जनानामन्तराणाद्चति xe नासिकानोत्येषां सतं तदुदिश्वायं विधिरि- स०। + ति ae) | € खन्य्‌ षान् र्ति ae, Xo ye च। २ तस्मिञ्चिति द° wel © उदान्नसख्लरितभित्यादि चेति Ao, to द सक्नपदा wT xf ae | Fo च। ४ क्ास्ादवमोय दवि Ao | १ ०अध्याये १२, १४, a | १४५ न धामापासिपरो बुत्नियाज्यापुषामिनन्तापें ॥ १२ ॥ धा, मा, पा, रष्वन्त्यस्वर ्राषपाठकाले() असिपरः, afaar, ज्या, आ, पूषा, भ्रमिनन्त, एष्वन्त्यस्वर(\ श्राप खरपरः qafafa’ न प्राप्नोति । यथा, स्वधा अस्यर्वी । सहस्रस्य प्रमा असि। धन्वन्निव प्रणा भ्रसि। असिपरदष्तिकि। सखेति arat । प्रभेति प्रामा । प्रपेति प्राप(२) | आष इति किं । खधा अस्यसि सधा खधासि। एवमादि। प्रपा अस्यसि प्रपा प्रपासि | a afaa aca | ज्या दय(*)। आ पप्रा एतल्ावसु। अकारः किमथः। तं पूषाधत्त। ata सुपणी अरमिनन्त(५) ्राषस्वरपर इति किं । बुत्निया ईरत ईरते बुध्निया बभ्चियेरते । ज्या इयमियं ज्या इयम्‌। आ पूषा पूषा पूषा । पूषा पूषा wag पूषा पूषेतु | अभिनन्त एतैर ्रैरमिनन्तामिनन्तेबैः । waa पर(९)दइति fa असि खधा aafa स्वधा। सुपर्णं ्रमिनन्ता- भिनन्त gout: सुपण च्रमिनन्त । इदमेव प्रत्यदाहरण । ननु व्येयममिनन्त वेरित्यादिजटायामपि ढतौयपयायस्य प्रकतित्वात्‌ | पूषा Tag पषा wad! अमिनन्त एवैरमिनन्तामिनन्त एवैः | aT पषा पषा पूषा() णष्टरे तनेमन्नोद्रन्नोष्ट वःपरो लप्यते ॥ १४ ॥ एषः, एतन, एमन्‌, WIA, ATS, एवः, इत्येवम्मरो अवर्णो ९ WY पाठे दूति xe ao | € ्याण्खरपर इति इ० He | २ एतंष्वन््यस्र दति द° He | च्यापषा दृत्यारभ्य अमिन्त wafcfa ३ खधेति खऽधा । प्रमेति प्रऽमा। पाठो 70, विङ्कितपुस्तकनाल्ति। द° भ्रप्रति प्रपा इति ग Ho GaGa WII सवख्रम- ४ धन्वन्‌ च्यादूयं fafa इ०म०। पाठो नास्ति। तच aad पषा अमिनन्त अमिनन्त एव रिचि ae | TAIT णश्दय मवाच्ि | wee १४९ तैत्निरौय-प्रातिशास्यं लप्यते, अथावर्णपूव्वे दत्यमुवत्तमानादवणं(१) इति लभ्यते । अशौयेष्टा रायः। शमितार उपेत न । अपान्छेमन्तसादम्ाभि- ग्यपान्लोद्रन्तमादयामि। खाद्ोष्ठाभ्यां। «ewe सर्व्वा - qe ग्रहणं भवति, ग्रहणस्येति(९) वचनात्‌ । रपयाम- watts । निरभिमतेवन्कन्दः । अवर्ण aaa?) इति fal facts: शितिश्वः। शित्योष्ठाय खाहा ॥ दवणा कारौ यवकारौ ॥ १५ ॥ वयेपूर्व्वीऽधिकारो निहत्तः। खरपराधिकारस्तु वत्तते । श्रथ स्वरपरो यकारमिति पव्वध्याये प्रक्रान्तः | इवणाकारौ पदान्तो खरपरौ यधासङख्येन यकारवकारावापद्येते(५) । MAMI | भवोत्यश्यामः५)। आर पवा एत्वावसु | दीघस्य प्रग्रहत्वविधानात्‌(९ ¥ तस्य () सन्धिनिषेधात्‌, उकारस्य कारो- ata कतम्‌, इवर्णीकारौ यवकाराविति ॥ SETHI परोऽनुदात्तः स्वरितं ॥ १६ ॥ ‘Vat: पव्वंस॒तरोक्तनिभित्तिनाविवर्णोकारावन्वादिशति | उदटात्तयोरिवर्णोकारयोः परोऽनुदात्त(? खरितमापद्यते। aaa | अप्स्वग्ने | उदात्तयोरिति far नोचातं धच्छतसं । z दत्यनुव्तेनादवं दूति qo, <2 ५ अत्य ग्यासति To, Uwe च| we च। € प्रग्रधानादितिम०)। २ ग्रहणस्य चेति दूति ग० to meq) ° तस्येति ग°। ₹ वणप लप्यत इति ग०। ८ परोनुदा्योखेति ग०। परो तद्‌ा- ४ सवकारावापद्येते इति to aol तञ्चति Ke मु०। १० अध्याये 20, १८, १९ Barra! १४७ मध्वम्नो जुष्टोति। परोऽनुदत्त इति fa | तद्यदचयध्यत्तराणि (९) | सतवे यजेत । sara उपस्तौणे (र) ॥ ऊभावे च ॥ Yo 'च'कारः पू्वस्योदात्ततवान्वाकषेकः(२), परस्य चानुदात्तल- मन्वादिशति । पूव्वेणोदात्तेन परस्य चानुदात्तस्य(*) ऊभावे क्रियमाणे खरितं जानोयात्‌। यथा, सव्रोयमिव। सूहाता | मा स्तिष्ठन्‌। दिचूपदधाति। पूव्वेणोदात्तेनेति कि(१) 1 सूपस्धादेव । परस्ानुदात्स्वेति f(t)! ता दिक्षूपाद- waa ॥ न श्येतो मिथुनो ॥ १८ ॥ श्येतो, fara, इत्येतयोरन्त्स्वरो यथाविहितं() नापद्यते | यथा, aa श्येतो श्रकुरुत । मिथुनौ (>) अभवन्‌ ॥ AN 6 = लुप्यते लवणोपू्वौ यकार ॥ १९ ॥ अवंपूर्व्वौ सखरपरो यकारवकारो aaa! यथा, आष उन्दन्तु । wat अस्मिन्‌ गोपतौ स्यात्‌) न विचिन्ा इति । TH एवाख्यै | आसामहा Waa | wage इति किं । वाय- ९ तद्दचःचराणि इति Fe | ५ qautaria किमिति ग०,्०सुग्च। ₹ इन्वा उपस्लोणेमिच्छन्ति इति ई ९ परस्यातद्‌ात्तन किमिति ae | wel war उपस्लोशं मिच्छंढढन्ति दूति म । ७ यथाविहितं यत्वमिति ae, इण ३ पर्वेोदा्तलान्बाकषक इति Te Bol we च। EN ४ परख्यानुद्‌ात््येति ग०, द* ae च| ८ न सिथुनोद्ति coq | १४८ तेत्तिरौय-प्रातिश स्ये fast दुरोणे । अहावनदत । म्यौ आविषैश । एवम्पू्ववा- fafa fa | अभ्यस्थात्‌। हत्‌खसः। तुशब्द इतरौ यव- कारौ (र) निवत्तेयत्रादेश प्राप्तयोरे वानयोर्लोपविषयत्वं द्योतयति | अवणः पूर्व्वो याभ्यां ताववर्णपूर्व्वौँ ॥ नोख्यस्य ॥ २० ॥ उख्यस्य शाखिनः wa wage यवकारौ न quid उक्तान्येवोदादहरणानि ॥ वकारस्तु साङ्खत्यसखय Il ₹१॥ सान्निध्यात्रिषेधो लभ्यति | arene मते अवणपूर्व्वो वकारो न लुप्यते, यकारस्त लप्यत एवेत्यर्थ; ।(२) अदहावनद्‌ त (२) | व्वा चाव्यमतनिवत्तंकः, तु'ब्दः। सूचमिदमेवे्टम्‌ । न तु ुव्वहयं परहयञ्च ॥ उकारौकारपरौ AAA माचाकीयस्य ॥ Vit यकारवकाराववणपर्व्वौ उकारौकारकपरौ लुप्येत, यथा- सङ्ख्य माचाकौयस्याचाय्येस्य aaa") | आप उन्दन्तु । या जाता ओ्रोषधयः(*) । एवम्पराविति fa त एनां भिषज्यन्ति । वायविष्टये । लुप्ये ते इति इह पुनरारम्भः । पूत्वेसतरप्रयोजन- सम्बन्धशङगानिराकर णार्थः(९) ॥ ९ यवो इति ae | ५ ग, चिद्धितपुस्तकं जाता दइ्तिपाढों २ वायव दृष्टये द्रोणो दृति दू०्म्‌० नास्ति। पु्लकेऽधिकः पाठः| € पू वेसव दयस्थितजननसम्बनश इानि- ३ अदावनद्ताइते दति ग०, Xo He राकरणाथे दूति Ho | पूरवच्दयस्थि- च| तनः सम्बन्धश्द्ूानिराकरणाथ इति ४ Aa tla दूर Ho | द° सु°। १ ०अध्याये २२, २४, २५ BATT! लेशो वात्सप्रस्येलयोः ॥ २२॥ क, e e [प वात्स प्रस्यमते(*) यकारवकारयोः (र) अवणपव्वयोलशः स्यात्‌ | १४९ लेयो नाम लुप्रवदुद्ारणं() । एतयोरित्युकारौकारपरौ निर्दि श्रति। उक्तान्येवोदाहरणानि ॥ न श तप्रय्दो ॥ २५॥ न खलु कुतः प्रग्रह्च सन्धिविधिं भजते(*)। यथा, अस्तुहौर इत्यत्र ताम्‌ । ते एनमभि। इत्यादिविधो निषि अन्यस्िंश्चाना- रभ्यमाखे प्रक्तिवद्भवति ॥ परञ्च परश्च ॥ २५॥ चकाराकष्टयोधकारवकारयोर्लपे (५) सति पर सन्धिनं (९) भवति । यधा, श्राप उन्दन्तु । अग्र cal साव्रिध्याव्रिषेधो लभ्यते | ननु लोपे सतीव्येतावतैवालं थकारवकारयोरिति fa?) । सेदुहोता । सेनानोकेन | सोषधोरतु(=) । इत्यादि । इति तिभाष्यरन्ने प्रातिशाख्यविवररे दशमोऽध्यायः ॥ -- १ रलयोरिति to qo gee fea: urs: | R यवकारयोरिति ग० | ३ लप्रमुचारणमिति To | e afafafa wera इति )। afta at दिव इत्यत्र यथा, स योजते अरुषः। एनावो अग्नि(९) । सूति fai अग्निमादुरिष्टादित्यत्र, यो भेतिटूरे रातौत्यव माभूदिति(९) । रद्रप्श्रस्य प्रथमोपोत्तमानुवाकयोयथा, नमो ९ श्वा यञ्त्रि त ao | = wt a aim a अपरीषु qurfafa ae, २ WAG पलने LNA यथति Ho, Koya! To Fo च। ३ किमन्धैरिति ae | € aly नमसेःत ae | ४ समभ इति ae | te योमेतिद्‌ ररातौयतीति ग,चिङित- ५ अन्य त्यन्ययेति ग, te HoT] पुस्तकं पाठोलि। माभृदितोति पाल € शषोभता या इरति Ao | नाल्ि। ० ऋगन्यव स्थितामपि खोकरोतीनि ao | १५२ तेत्तिरोय-प्रातिशास्ये अस्तु नोलग्नोवाय (५) उत मा नो अभकम्‌ । उत्तमस्य Tea: सत्रि, उपोत्तमः। अश्मन व्नेमित्यनुवाकपञ्चकस्य (९) विक- WISH | तत्र, अन्यन्ते THT! पावको अस्मभ्यम्‌ । योनः सतो अभि रायस्पोषे अरधियन्नो भ्रस्थात्‌। वाजो नः से त्यादयनुवाकत्रयस्य,२) विहव्य west । aa, विश्वे अद्य मर्तः | देवासो अधिवोचत(*) । fecwaute यथा, एका देवो ्रप्यतिष्ठत्‌ | याज्यासु यथा, सुपधा राये अस्मान्‌ । कामेन लतो अभि(५)। समिदिशः, जौम्रूतस्य, यदक्रन्दो, मानो भिता, ये वाजिनम्‌, अग्निमन्वे, षसाभेषामनुवाकानां महाण्ृष्टएसस्‌ज्ञा | aa, विवघखदाते अभि नः। सोमो अ्रधिब्रवौतु। महेति fal ufaat तेन्तरिक्तेण ॥ अरदसोादतिरनिष्टतोऽवन्लस्मानवद्या दनि च ॥ ४॥ चकारो धातारातिरित्यादिविषयान्वादेणकः(९) | awe, अर्हतः, अनिष्टतः, TAA, TATA, अहनि, इत्येतेषु ग्रह- णेषु धातारातिरिव्यादिखलेष्वन्तव्तिष्वेकार पूव ओकारपृवा a?) न लुप्यते । यथा, प्रसुच्चता नो aye! परिद्ेषसो ९ द्रापे अन्धसस्यते दति ग० fafea- ४ faa caret अधिवोचतामे इति इ” पुस्तकं Co Ho पुस्तकं चाधिकपाठः। Hel र अश्यद्रजमित्य वातु वाकपञ्चकस्मति ५ कामेन रतौ अभ्यानदिति ₹० Fe | Ho, Xo Fo च। € विषयान्वादिशतौति ao | ~e “oO 2 वाजो नः सपन प्रदिश दृत्यवाद्यनु ० ण्कारपृवौ बौकारपू्वौ वा कार वाकचयस्य ति ao, tom च। दूति मर) द° म्‌०। ११ अध्याये 4, €, Ga । १५३ अहतिः । व्ैतान्त अनिष्टतः । ते waaay! अस्मा निति fai तेनोऽवन्तु पितरः। भित्रमहो अवद्यात्‌। शिः शुक्रो अहनि (९) | यवनहपरत्वादेषु प्राप्यमाणलोपेषु अलोपोऽयं विहितः। अन्वादेगः किमधंः। स एवैनं पाणनोरहसो सुञ्चति ॥ अनु TATA ACTS ATT TT: ॥ ५। aa विसगेन्तानामोत्वमापन्नानां पूबनिमित्ततल्रमिति विन्न यं । CHE, आपः, मत्तः, रथः, लः, TA, वातः, एवम्यु वः(र) अन्वित्यत्र अकारो न लप्यते । यथा, चयो THT अनु । तस्मा- ear अनु(र)। यदा ते मर्त अनु। Wa aT )। ९ अदन्योजसोनेति ग०, ₹० He च। ५ अनुवातु ते दूति Ae, To Ho a २ इत्येवम्यर्व इति ग०, दण्मु° च। ई असुश्जिह्लोकं वातोऽभिपवते इति २ Wa स्थनेति गर, tHe च। To qo =s ४ अनाय जायि दति ग०दइ० सु०च। ऽ अनुगावोतुभगः कनोनाभिति CoH! ॥ ॥ = अभिवातूरू दति <> Fo | a0 १५४ ते त्िरौय-प्रातिशणाख्ये atfafa कि। वातोऽभिषवते(*)। यदातौ war भ्रगमत्‌। अन्वादेणेन किं(र) । अवरुन्पेऽपोाऽयेऽभिव्याहरति ॥ अन्वगमच्च ॥ ७ tl wa दति “च'कारोऽन्वादिशति । भनु, भ्रगमत्‌, इत्येतयोर- कारो न खल्वपःपृवा लुप्यते । भ्रपो अन्वचारिषं । श्रपो अरग- afer | एवम्प दति fai! पथवोनूदायन्‌॥ आपःपूवोऽद्विरपान्नपादस्नान्‌ ॥ ८ ॥ AiR, अ्रपात्रपात्‌, अस्मान्‌, एतेषु TAIT भापःपूवेा न लुप्यते । समापो अद्विरगममत। Sat रापो अ्रपाव्रपात्‌। नपा- दिति fal वारुणोरापोपाञ्च । भ्रापो भरस्मान्नातरः() | uaa इति किं । सोऽस्मान्‌ पातु ॥ रायेसदनद्रःपूवंशचा कारपर ॥ ९ ॥ च काराक्ष्टे अस्मानग्रहणे भकारपरे(*) वत्त मानोऽकारो राये, सः, इन्द्रः, एवम्मूवा(*) न लुप्यते | रायेपुवस्योदाहरणं MT खान्तरे, अथवा जटायाम्भवति । राये भस्मा अस्मान्‌ राये राये भ्रस्मान्‌ | यधासंहितायां नोदाहरणम्‌, ्रकारपरत्वाभावात्‌, afe तदा(९) कथमलोप इति चेत्‌। तरिपदप्रशतिपुनसक्ञत्वादिति ब्रूमः। मा सो अस्मां अ्रवहाय()। इन्द्रो अस्मानस्मिन(>) | १९ वातोभिपवते इति ae | q तदेति पदं ao चि्छिते tome पुस्तकं च २ वातपूवे दूति किमिति ae atfa | ३ ्वसान्मातरः Wafafsa ग०। ऽ सामो अस्मानवदहायेति ao | ४ अकारपरे सति दूति ce mol Swat यक्मानसिन्‌ दितीये इति ग०,१० ५ दूत्सवस्प्देदूति Ae, Tc H2 || म०्च। ११ अध्याये Lo, 2k, १२ Bafa | १५५ अकारपर दरति किं। सेऽसमान्‌ पातु। aaa दति कि। सा SAATA | अकारः परो यस्मात्‌ तत्‌ अकारपरम्‌, तस्मिन्‌ ॥ nN An [^ तेपूवाऽद्यानधेऽश्एरपर ॥ १०॥ अदय, TT, AVY, Wa, एतेष्वकारः, ते इ्येवम्मूरवो न लप्यते । यथा, पशं पशटपते तं अदा । उपो ते अन्धः | अशना ते अर्शः । यत्ते अग्ने तेजस्तनाहं । एतेषिति कि । तेऽग्नये. waa(’) | तेपु इति कि । mattis स्कन्दति | तेन त्वा दधग्ने अङ्किरः ॥ ~ 6 मेपूवंश्च ॥ ११॥ “च काराक्लष्टे सति wt cafes अकारो मे द्रतयेवम्मूवे न aaa’) । यथा, यग्म Wa भ्रस्य। इमा मे wea cea: | aga इति किम्‌ । तेन ल्वा cast अक्किरः। अन्वादेशेन कि। प्राणश मेऽपानश्च Al तदशक तन्मे राधि॥ अस्याश्विनापरा च ॥ १२॥ aga इति “च'कारोऽन्वादिशति । अस्य, अखिना, अपरा, एतेष्वकारो Agar न लुप्यते । वियन्तु देवा efit मे अस्य । एनम अशिना aa(*) । यदा मे ्रपरागतं ॥ | ते तेप्रये प्रवते दति ₹० me | मे TAIT इत्यवाकारो न लुष्यते इति Coal 2 चकारोऽप्रं इत्यन्वादि्ति। ९ ad चच cha x He) १५६ तैत्तिरौय-प्रातिशास्ये नःपू्ाऽसद्प्िरघान्तमोऽभ्यसिन्नद्यपयि॥ १२॥ असत्‌, अग्निः, अघ, अ्रन्तमः, अभि, अस्मिन्‌, अद्यपथि, एते- ष्वकारा न LATTA न लुप्यते | यथा, सुपारा ने Tae | अयं at अग्निवरिवः। रक्तामाकिनौ अषशस ina अग्ने @ ar अन्तमः। fafear अभि(\)। fara at अस्मिन्‌। ते- भिन्ना अद्यपयथिभिः(९) | पथोति किं। ara वसु वसतीति। aaa इति fal तस्मादश्वा भाऽसत्तरः। सऽग्निर्जातः । उत्तरताघाय॒रभिदासति। तेस्मित्ेच्छन्त। एतेषिति कि(र) । ते नः पान्तु ते नाऽवन्तु॥ नमःपूर्वेऽयेऽश्ेभ्यऽभियाय ॥ १४॥ अग्रे, अश्वेभ्यः, अभ्रियाय, रतेष्वकारा AAAI न लुप्यते | नमा अग्रेवधाय च। नमे अश्वेभ्याऽश्वपतिभ्यः। नमा अयि यायच। नमःपृवं इति fa अपोऽग्रेऽभिव्याहरति | एतेषिति fai नमाम्नये ufafaera ॥ आ विन्नःसोमःपूव FITC") १५॥ आविव्रः, सामः, एवम्पूवाऽकारोऽभग्निपरा न लुप्यते। ग्नो तिपदेकटेशः शाखान्तरे बह्पादानाधंः। आविन्ना अभ्निै- पतिः | सोमा अग्निरुप देवाः । एवम्पूवं इति किं। arf sia? | wane इति किं । आविन्नायमसौ ॥ १ खिष्टि नो खभिवसीय इति xo ao । ९ नमोग्रये प्रतिविदधाति पाठः खिट नो अभिवसोयो नयन्ति, ति a> | २० qo पुस्तकंधिकोस्त | २ ऋद्यपयिभिः सुगभो रचा चन दूति ४ पवोऽप्निपरः इति क०। Fo Wo 1 ११ अध्याये १६, सत्राम्‌ | १५७ धीरासोऽदब्धासएकादशासकषोणांपु चःशार्यातेऽषा- ठःपितारए्थिवी यज्ञा ada erage UIST AAA नोयुवयोर्यःपषठेपतिरवेगोश्यकःपुवःसमिडकषभःपाथोवचो- विं जुषाणोयोरदरोवृष्णःपू्वः ॥ १९॥ धोरासः, ्रदब्धासः, एकादशासः, ऋषौ णां पुरः, शाथाते, अषाढः, पितारः, एथिवो यज्ञे, भासते ये, wert aru: aa, सशृस्फानः, gaa, ws, पतिवः, गो, श्मः पुवः, समिहः, ऋषभः, पाथः, वचः, aes, WAT, यो द्रः, हष्णः, एवम्मृवा न GUAT लुप्यते | यथा, धौरासो (९) अनुदृश्य यजन्ते। अदब्धासो अदाभ्य । एकादशासो, अर्ुषदः। ऋषोणां त्रा अधिराज एषः । ऋषोणामिति fai यस्य gat जातः। यथा शयाते अपिवः। अषाढो afer त्वत्पितारो अमे Sar: | एथिवो यज्ञे अ्रस्मिन्‌ | एथिवोति fa ते माख्िन्‌ यन्न, इत्य त्र(\) जटायां । अध्यासते ये अन्तरिक्ते। आसत इति fa पृथिव्यां (२) येन्तरित्ते। मयि ग्टह्वाम्यग्रे afi weratfa fai श्रष्टौ- क्ञत्वोयेभिषुरोति । इडावा्एषा wee! वानिति fa शुक्र खषोऽन्तोऽन्तं मनुष्यः | प्रथमं(*) यन्ने अग्निः । सर्टस्फानो अभि- रतच्ततु । समिति किं। गयस्फानेाऽग्निषु, इति शाखान्तरे । ९ तां Where दूति He, ० HT! द्‌ ये एयथि्यामिति इ० ae | २ यज्ञ इतोति Ae | ४ इतः प्रथममिति ग०, Xo Ho च | १५८ तेत्तिरौय-प्रातिशास्ये युवयोया अस्ति । युवयोरिति किं। ayaa’)! नाकस्य ue अधि (र) । यन्ञपतिवो wal पतिरिति fai नवो भागानि eal गो अर्घभेव सोमं करोति। श्रप्यकारादिति वचनात्‌ अगो अघम्‌ दति चोदाहरणं । उच्छु Tet यजमानाय(र) | अग्र yal Wa गुवः। समिद्ो अ्रच्नन्‌। दाखषभो अन्तरोत्तं | प्रियं पाथो अपोदि। sa वचो श्रपावधौत्‌(*)। विरे अ्रधि- नाके। जषाणो अपुराज्यस्य वेतु MIT wea य द्रति किं। यदुपढन्ययादरद्रोस्य(*) । ष्णो अश्वस्य सन्दान(९) ॥ अरतिमस्ययन्ञस्यातिट्र तोऽतियन्त्यनुणोऽविष्यन्ननमोवोऽ न्ेष्वर्चिरजीतानज्यानिमह्धियाअरम्बाल्यर्वन्तमरत्वक्णोद-. ङ्गिरोऽस्‌ योअस्कभायद्‌ च्ुतोऽश्चसनिरस्थभिरशिखेद ्गेऽ- त्रिय ॥१७॥ अरतिं, wa awe, ्रतिदुतः, भ्रतियन्ति, अनृणः, अवि- wa, Wala, Way, भिः, श्रजोतान्‌, अज्यानि, afar, safe, waa, TS, TAN, अङ्गिरः, WHT, अस्कभायत्‌, श्रचयुतः, weefa:, waft: afr, we, fia, एतेष्व- कारो A GSAT भ्रोकारपूर्ो वा लुप्यते | यथा, मूदीन- १ योप रु wa प्रवेश्यति इति xo ao | ४ पावधोमिति ae, ९० qo च। २ अधिरोचने दिव इनि me, Ke म्‌० च । ५ TET द्याद STRAT ₹० |e | २ यजमानायैषोति Lo He | < खन्दानमसोति He, Xe Fe | ११ अध्याये १७, सूत्रम्‌ | १५९ feat अरति(९) । यन्मे अग्ने रस्य यशस्य । awafa कि। एतेऽस्यामसुञिन्‌ । प्र्यङ्क्सोमो Braga पश्यन्तो अ्रतियन्ति । दुतोयन्तोभ्यां fa’) । नेन सोमोतिपवतें । तदे भ्रनृणो भवामि | नयवसे अ्रविष्यन्‌। स्वावेशो भ्रनमोवः(९)। ये अत्रेषु विविध्यन्ति! जातवेदो यो भरिः। शरदो श्रजोतान्‌ । तेषां यो अज्यानिं। तिरो अद्ियामा सुहुताः। saa sate । यो अवन्तं जिधा्सति । विसे wea बालिति। इत vat FATA अग्ने Ahr aati ये अरष्षुय Meg! य इति fart अश्वोष.योवेतसः(*) । ये भ्रस्कभायदुत्तरं | मदाय रसो waa! ये भक्तो अण्वसनिः। सनिरिति कि। अशे ग्येाऽश्वपतिभ्यः(५) । इन्द्रो दधोचोा श्रस्थभिः । भिरिति कि (९) | ददोणमख्भ्यो मज्नभ्य(°) इत्यत्र जटायां(>) weet ast मन्नभ्योऽस्थभ्योऽस्थग्या मल्जभ्यः। वरणो श्रथिथेत्‌ । श्रद्द निदेध्यत्‌(€) । अन्नियेत्यकारग्डदोतः पदेकदेशेा बह्पादा- नार्धः। एतानि ते अरन्निये नामानि। यदापो अघ्निया वरुणेति(\)। पयो अ्रध्रियासुष्त्‌सु | १ रतिं पुथिव्या इति ° स्‌०। aw भिरितिकिमिति ae | २ तो यन्तोत्याभ्याकिभिति xo yo ग, fafea ts मु° पुलक च दद्धो द्रतोतियन्तो इत्येताभ्यां किमिति ae | ति पदं नाल्ि। ३ चनमोवो भवानि दति to ae) ८ दति जटायाभिति ae | ४ पसुजो वेतस दूति ग०,द् मृ°च। < निदध्यदिति ae | ५ ञ्परतिभ्यदचति to Fe | १० वरुणेति पामद एति ई० He | € ्स्यभिरिति किमिति xo म्‌”, ae च। १६० तेत्तिरोय-प्रातिशास्े अध्वर खरपर ॥ १८॥ अध्वर इत्यस्मिन्‌ ग्रहणे BCI वत्तमानोऽकारो न TAAL agar a’) लुप्यते । सत्यधर्माणो अध्वरे । हविष्मान्‌ देवो Tat: । उपप्रयन्तो अध्वरमित्याह। अत्र त्रिपदप्रश्ति- aaa’) प्रसरति । तल्लत्तणासम्भवात्‌(र)। सखरपर इति fa) wat अगिः सोध्वय्य(५) ॥ © ५ शमेकषामङ © AN स YAU E सहशमेकषामडइ सुदशमेकंषाम्‌ Ul १९ ॥ योऽयमकारोऽलुषः TTA एकारस्य ओकारस्य वा अद मातरसदृशं कालं भजते इवयेकेषामपोणां मतं । अध्यदंमातः [अ (पि © ५ कपे स्यादित्यथः । उकान्येवोदाहरणानि दशनात्‌(*) | अदन सदशः अदैसटटणः, तम्‌, अंस शम्‌ ॥ दूति faaraca प्रातिशाख्यविवरणे एकादशोऽध्यायः ॥ १९ वेति षदं ० me पुसतक नासि । ४ सोष्वर्थरिति ae | २ चिपदन्यायेनति ae | ५ बिरेषदर्ण्‌नादिति to, दू Fo ९ तल्लत्षणाभावसम्भवादिति ae | च। अथ दादशोऽध्यायः। -- >< अथ लोपः ॥ १॥ ‘ay इत्ययमधिकारः | अकारस्य लोप उच्यते, इत्ये तद्‌ धिक्तं वेदितव्यं, इत उत्तर बदच्यामः। धातारातिरित्यादिविषयो- ऽयमध्यायारग्भः ॥ असि ॥ २॥ “असि इत्यस्मिन्‌ अकारो लप्यते, एकारौकारपूव्वैः । यथा, सुपणाऽसि गरुत्मान्‌ । . प्रथोऽसि पृथिव्यसि ॥ न गभैःसन्नन्लोयमोभद्रःपुजः ॥ २॥ गर्भः, WAG: यमः, भद्रः, VII: साब्रिध्याल्‌लब्ये ्रसौत्य- faq sara’) न लप्यते । गर्भो अ्रस्योषधौनां । स्रा भसि वोड़यसर । समिति कि। उपनदोऽसुर इति केचिदुदाहरन्ति, तचचिन््। धातारातिरित्याद्यन्तःपातित्वाभावात्‌, असिशव्दादभ- नाच्च | मुख्यन्तु शाखान्तरे विज्ञेयं प्रत्य दाहरणं । असि यमो अस्यादित्यः। त्वं भद्रो असि क्रतुः ॥ ९ असौत्यखिन्‌प्रहरेऽकार इति Ko ae | २१ १६२ तेत्तिरोय-प्रातिशास्ये यवनदपरः SCAT ॥ ४॥ यकारवकारनकारहकारपरोऽकारो लुप्यते, तेषु यकारादिषु स्वरपरेषु सत्सु । हिरण्यशृङ्गो यो अस्य पादाः । वनस्पतेऽव खजारराणः। वरेष्योऽनुप्रयाणं । जम्भयन्तोऽहिं (\) । खरपरे- fafa fa waa न्यत्‌ । wT अङ्काप्हितः॥ जकारग्मपर SATA: ॥५॥ जकारपर श्च(र) ग्नपर श्च रकार उदात्तो लप्यते । श्रोजोऽजा- यथाः। एचः पावक बन्योऽगे | उदात्त इति fei न ae- षाणो अजरः | निधिपतिर्नो afer: ॥ । मोवचोदधानखयेपूर्व च ॥ ६ ॥ wae इति “Wart ज्नापयति। मः, वचः, दधानः, खे, इतये वम्पूर््वो ग्नपरोऽकारलोपः(२) भवति । यथा, अङ्गिरस्वद्‌ च्छेमोग्निं मे, इत्यत्र पदकदेशग्रहण' सडन्तेपाथै"। अक्किरखद्ध- रिष्यामोऽभ्नि । वचोऽग्नये भरता seq! carats star | सधस्येऽग्निं परौष्य' । saree: किमर्धः। सध्ये अध्यत्तर- faq म्नपरस्यानुदात्ताथायमारग्ः(*) ॥ 4 MUTASE हकमिति ao, to aoa} ४ ग्नपरख्याकारख्यानुदात्ाथाय- २ जकारपर दूति ग०द्०्म्‌ग्च। मार्मद्ति xe Ho | प्रपर १५परोऽदातोप्यकारलोप दति xe we) स्माठदात्तोयमारशद्तिम,। ` १२अध्याये 9, सूतम्‌ । १६३ अभ्यावर्तिन्नपूपमपिदधाम्यदयान्वदितिः TTT - जरह्ामग्नयःपप्रयोऽसराकमसधत्ताग्साश्रासुतिरग्यामामायं- मसत्पाशान्िनयन्नेऽस्ताव्यथमानामिद्रोदमधाय्यदोऽथो- SAT ACS ALT STAC ATA FF AAT ॥ ७॥ अभ्यावर्तिन्‌, अपूपम्‌, अपिदधामि, wars, भ्रदितिः wh, aahiet WIN, WATS, WATT, अश्मा, अश्वा अतिः, अश्याम, अमा, Waa, Taq, अस्मिन्‌ यन, अस्ता, अव्यथमाना, अभिद्रोहं, ्रधायि, We, अधो, अदुग्धाः, अरिष्टाः, अरथाः, अर्चन्ति, अन्तरस्यां, अत्र, अत्राय, why Taq, अकर, एतेष्वकारो लुप्यते, एकारौकारपवः | यथा, अम्नेऽभ्यावर्तिन्‌ । अभ्यावत्तित्निति किं(र) | कामेन कतो अभ्या- wea । भद्रशोचेऽपुषन्देव | अन्नेऽपिदधाम्यास्ये। दधामोति fai बहा अपि wa आसनि(९) । अनु नोऽद्यानुमतिः | अन्विति किं । प्रतत्ते wa शिपिविष्टनाम । अ्रधित्रवौतु नोऽदितिः ग्ध यच्छतु । mate fa यथानो भ्रदितिः करति । अध्व रबोऽनेजिंद्वामभि wii! जिद्भामिति fa व्रताददन्ते श्रनिः। ते नोऽग्नयः पप्रयः। पप्रय इति far बरोष्यासो oe ge ee ~ १ qrafa fafa किमिति to, tomo च। २ ासिनौति गण। १६९४ तेत्तिरौय-प्रातिश्णस्ये अग्नयः (९) । नरोऽस्माकमिन्द्र | fase धत्त । धत्तति fat द्रविणं वाजो wat वाजस्य मा। परिठङ्धि नोऽश्मा भवतु(र) “अष्वाश्ुतिः' अश्वा इत्यस्य यत्र यत्र सुतिः, aa तच लोपः। हषपाणयोऽण्वा रथेभिः | खुतिरिति कि । प्रचेतसोऽश्वान्‌ । भर- न्तोऽष्वायेव । दीरषग्रहणेन किं । चषालं ये aqua तच्तति | चचवरो WAT वनतां | वाजयन्तोऽष्याम Ta । पुनस्तेऽमेषां । ये तिऽ्यमन्‌ | Asmara) पाशानिति किं । अन्यन्ते अस्मत्‌(२)। यः पिता तेऽस्मिन्‌ oa । यन्न इति कि । ते अस्मिन्‌ जवमादधुः | प्रसिति द्रूणानोऽस्तासि । मा सुपणाऽव्यधमाना । जनेऽभिद्रादः मनुष्याखरामसि। द्रोहमिति कि! दस्यते अरभिशस्तेः(*) | सुमन्मेऽधायि मक) । येऽदो रोचने दिवः | मह्यमम्नेऽथो सोद | शूर नोऽनुमोदुग्धाः। पूवऽरिष्टाः स्याम । पवयोऽरथाः(९)। गाय- fatisata(’) | अभिश्ूणचोऽन्तरस्यां | अस्यामिति fa । रको अन्तविभाति। asa पुराण्ण; । सखेति fa ववष्टा नो अत afta) | रायस्माषोऽत्राय तवा । परथिवयाः सधस्ेऽङ्गिरस्रत्‌ | अहन्तेश्याऽकरं नमः ॥ गादमानोजायमानो देनयोमन्यमानोवनस्यतिभ्यःपतेखि- धसतपसःखधावोभामितोऽप्रयभायोऽ्व्ी क्रतोपू्वः॥८॥ १ Was प्रावशेभिरिति गशूद्ण्मण्च। ५ उपग्रागात्‌ हुमन्मधायि wea इति २ अश्मा भवतु नखन्‌रिति Ko we | चण्मा Ko We | भवातु इति ae | € ये पवयोाऽरथा शति xo He | २ अदमन्पन्त दति Lo Fo | © मायचिशोचंन््यकंमिति ० Ho | ४ ufang tye fA to स्‌ । ८ वरिवः रोतु इति ae | १२ अध्याये < सूतम्‌ । » १६५ गाहमानः, जायमानः, हेतयः, मन्यमानः, वनस्यतिभ्यः, पतेखिधः., तपसः, खधावः, भामितः, अग्नयः, आयो, अध्वर्यो, क्रतो, इतयेवम्पृवाऽकारो लुप्यते । यथा, गाहमानोऽदायः। जायमानोऽङ्कां केतुः | हेतयोऽन्यमस्मत्‌ | मन्यमानोऽमल्यं' | वन- स्पतिभ्योऽधिस्यृतां | वनस्पतोति fa) नमः fare afr aaqasaaian अतिखिधोत्यचित्तिं । तपसोऽधिजातः। देव खधावोऽख्तस्य ara स्वधेति कि । अन्यावो अन्यामवतु। भामि- afaae(’) । यानग्नयोऽन्बतप्यन्त। उकारस्य वकारविक्रि- यायां व्यच्ननपरो नकार इति(९)यवनदहनिषेधाभावादलोपे प्रापे तदपवादोयं | अग्ने दब्ायोऽशोततनो । अध्वर््योबिरपाः२८९) । शतक्रतोऽनु ते दायि। अत्र यवनहेत्यादिनेव लोपे fas पुनरस्य ग्रहणं नियमार्ध' । आयोऽष्वर्य्यो क्रतो इ्येतत्पद्‌ बयपुर्वाकार- स्येव(४) लोपः। नलितर(५पर्रहपवंस्येति | यथा, इमे अश्विना संवत्सरः ॥ तस्िन्ननुदातत पूवं उदात्तः खरितं ॥ ५ ॥ यमधिलल्यायं प्रबन्ध उक्तः, तस्मित्रकारानुदात्ते(९) ` लभे सति पुवं एकार ओकारो वा उदात्तः खरितमापद्यते | य॒था, तेऽब्रवन्‌ । सोऽब्रवोत्‌ ॥ त्‌ १ भिचस्याभिदासत दूति te, xo Ho .४ इत्यतत्‌पद चयपुवं Baraca tfa qi To, Te Wo q 1 ₹२ नकारपर इति ae | ५ नल्िितरोति ० qe | > (= ~ ३ अध्ययवेरपा२ इति Ae | ९ तच्थित्रकारोठदात्ते दति ao, x0 मच्च, vw १६९ ` तेत्तिरौय-प्रातिशास्ये उदात्त AYIA उदात्तं ॥१०॥ afaaarart cera ga’) we एकार ओकारो वा अनुदात्त उदात्तमापद्यते । यथा, अव सन्धतेऽसत वै । अव्रपते- $ऽन्रस्य नः ॥ सरितश्च सर्वच खरितश्च सर्वं NaI उदात्त इति शब्दो न्नापयति चकारः(?)। तस्मिन्रकार उदात्ते लपे AA’) एकार ओकारो वा afta उदात्तमाप- व्यति । भेषजं गवेऽश्वाय | भरो जोऽजायथाः । सव तेति वचनातरि- त्यखरितेष्वपि तयेव तद्दिधानं स्यात्‌ । उकथोऽथातिरा (५) ॥ दूति faareca प्रातिशाख्यविवरणे दादशोऽध्यायः ॥ # ॥ दूति प्रधमः wa | १९ लुक सतौति गम Lo Ho TI उदात्ते सति शुर सति ख्ेजेति ae | रे चशब्दो ज्ञापयति दति ग०दइ०्म्‌° च। ४ खथोक्योयातिराव दूति गद ६ उदात्ते सति स्वं ccs Go! म्‌गच| अथ चयोद्‌ शोऽध्यायः। Sooo अथ ARTIC: tl ९॥ ‘gy इत्ययमधिकारः। मकारस्य लोप(\) उच्यते, इत्ये- तदधिक्ततं वेदितव्यं, इत उत्तरं यदच्यामः। मकारस्य लोपः; मकारलोपः॥ रफाकपरः ॥ २॥ WHAM AIT पदान्तो मकारो लप्यते । Tar, Wary ca) ayfad मे ब्रह्म । ay षडहानि । ससमिद्युवसे,९) | त्वह बद्यविष्य । एवम्पर इति किं। इदं वामास्ये। पदान्त sfa fai तस्मात्ताख्ना sm) रेफ जरा च Tara, तौ परौ यस्मात्‌ सः, तथोाक्तः(र) ॥ यवकारपरेकेषामाचार्याणां ॥ ३॥ यकारपरो वकारपरो वा मकारो लप्यते, इत्येकेषां मतं | १ मकारलोप र्ति to, to Gog ३ रोफश् ऊष्माणुच रेफोषमाशः, ते ९ संखमिद्युवस षन्‌ दूति xe ge | परोयस्मात्‌ सः, तथोक्त दति इ० ae | १६८ तेत्तिरोय-प्रातिशाख्यै य एवास्य पञ्चमानुवाके() सव णौपत्तिं प्रतिषेधन्ति(र), तेषामे- वेष लोप इति विधिरन्वादिशति(?)। चकारः) सिंहाव- लोकनेन | यथा, AYTHAST । त एवा रतशयजमानः | want ofa fai य कामं कामयते(*)। यकार वकार यकारवकारो(र) तौ, परौ यस्मात्‌ सः, तथोक्तः नैतत्‌ az मिष्ट (*) ॥ न सरुसामिति TWAT: ४॥ राइतिपर(८) सं, सां, इसयेतयोर्हणयोमकारलोपो न भवति(€) । यथा, प्र सम्राज । साम्बाज्याय सुक्रतुः । सधसा- fafa fa श््राजब्रोषधौभ्यः! रापर इति कि । aera: | पदान्तश्च व्यच्ननपरः man, इति वच्यमाण' हि त्रनिषेधम्‌ “इति wel निवारयति । तस्माद्र feafafe: 0 अथ वर्णानां ॥ ५॥ ‘sq इत्ययमधिकारः। वर्णनां संहिता वच्यते, इव्येतद्धि- कतं वेदितव्यं। अथवा अधशब्दः पदसंहितानिषेधकः॥ ऋकारर्काररषपुव नकारो एकार समानपदे ॥ ६ ॥ समानपदे एकपदे ऋकार ऋकार रेफषकारपुवा नका- १ पञ्चमाध्याये इति ग, to मृण्च। ५ ये कामयते इति गर, द०मु* च। २ प्रतिरुधयन्तोति xo He | ६ यवकाराविति to, te He | ३ तेषामेवैष लोपविधिरिति तानन्वादि- 9 एतत्‌सूव मनिष्टमिति ae, coo | आति इति ग०, xo qo च। ८ रा दत्येवम्पर दूति Xo, Fe | ४ चकारः प्र इति कर| € मकारो म लुप्यतेद्ति Ae, Foes | १३अध्याये 9, =, €, qarfa १६९ ` रा शकारमाप्रोति(*) | faite जायते । ayvereut । एष वा ऋचो वणः | क्रष्णोसि । एवम्रवं इति fai देवानां वा {अन्तं(र)। समानपद्‌ इति fal एभिनो अकः। समानच् तत्‌ पदञ्च, समानपद्‌, तस्मिन्‌ ॥ व्यवेतोऽपि ॥७॥ उक्ञनिमित्तपुवा नकारः, अन्धेन व्यवेतेा व्यवहितेाऽपि(र) खत्वमाप्रोति | यथा, अपरशहकणं दहति | आ रमणं FAA’) | अधिषवणे(५) । कछषमाणः प्रतिष्ठाकामः ॥ हिरण्मयं ॥ ८ ॥ हिरण्मयम्‌ इत्यस्मिन्‌ ग्रहणे नकारा शकारमप्राति(९) । चथा, हिरणमयं दाम द्तिणा । waa इति वच्यमाणप्रति- खेधस्य(“) प्रतिप्रसवाधमिद्‌ सूच ॥ पाणिगण-पुण्य-कण्व-काणएगाणएबाण-बेणुगुए-मणि- पवादषु पूवः ॥ < ॥ पाणौत्यादिशब्दानां प्रवादषु पूवंतः(>) प्रधम शकारः १ ख्कारमापद्यते इति इ० qe | ५ अधिषवशमिति to yo | अधि- २ अनं जग्मुषामिति ग०, xo मन्व | षवणोदूतिगर। २ अवनोऽपि बवडितोपिं इति ग०,ई० € रलमापोतोति Ao, To Fo च । ya) ° वच्तमाणनिषेषदय इति ae | ` * wragarcae कुर्ते दूति ee मु०। म पवंर्तिग०ः to Gea RR १७० तेतिरौय-प्रातिश्णख्ये yaaa वेदितव्यः । प्रक्ण वादः wate: | लिङ्गविभक्तिभेद- समासतदितादिभिनिर्हिश्यत दत्यथे;(*) । यथा, सुपाणिः ख- gfe हषपाणयेऽश्वा; । हिरण्यपाणिमूतये । < wararat गणपतिं (र) । गणा मे मा विदषन्‌। गणेन गणं । दूरे afta गणः । पुर्या भवति वसन्तम्‌ ऋतूनां । सा मा सवान्‌ FAIA! कणु अभिप्रगायत | तस्ये काणो या(र)। (*)गाण्पत्या मयो- wife! विश्यो बाणवा उत । aurea भवति । वेणुना विमिमोते(५) । यदेणा; सुषिर । यथां गुणे गुणं । मणिना रूपाणि न:ः। ननु गणणशब्ट्प्रवादत्वाद्वाणग्रहणमयुक्तं । मेवं | गणप्रवादे सति(९ तद्वैत्‌। किन्तु गणपति शब्दप्रवादायं । ua दरति fal गणानां तवा, वेणुना वि, मणिना रूपाणि, इत्यादिषृत्तरणकारस्य णत्व(*) मा भूदिति ॥ पणि-पणिं-वोयमाण-ऊण्योः ॥ ९०॥ र्‌ >. वित्तय पणोत्यादिषु ग्रहरेषु(> णकारः प्रकत्यव ;(€) । श्रप्रवादाथोऽयमारग्धः। अग्ने देवपणिभिः(\)। परि ary स्तरामहे | वौयमाशः। तन्त एतं। ST: कविक्रतु' ॥ १ निर्दे इत्ययं इति ae, x0 WoT) ९ गरशप्रवादले सतौति Ho, CoH | २ गणपति वामदे दूति ao, THT] © verfequce wafafa ao, xo, २ थादत दूति Ko Ho | qo | ९ v * water awa दूति ग,चिद्ित- ८ परौत्यादिग्रदरेष्विति ग... च | उल्क to Fo Jaa चाधिकः पाठः! < sea बेदितय इति ग०,९० मृश्च ५ बेशमामिमीते दूति ae | Xo पणिभिनों यमान इति xo we | १२ अध्याये ११, १२, Ga! १७९१ टवगपरः॥ ११॥ टवगेपरा(९) णकारः प्रलैव वेदितव्यः। शितिकण्टाय च(९) । agate पामनं भावुकाः । टवगेः परो यस्मात्‌ सः, aaa: ॥ चड्ुण-फणत्‌-खुणी -दिणयाहिणोति-कौशेयोऽणिष्टा-उ लवणमुगणाश्रुतिश्ुपुणोका-बाणिजायाणएवश्चारणार-खा- न्तृणवेवोणायामश्षोणया-पण्णेल-वाणौः- कल्याणी -कुणपं- वाणः शत-शोणाश्चतिर्धाणिका-मेणौ ॥ १२॥ WEY, फणत्‌, खणो, दिणुयात्‌, दिणाति, aaa, अणिष्टाः, उल्वणं, उगणाचरुतिः, चुपुणोका, वाणिजाय, अणवश्च, आट्‌- खार, स्थाणु, तृ णवैवौ णायां, शअ्र्लोणया, पणेत, वाणः, कल्याणो, कुणपं, वाणः शत, शोणायुतिः, धारिका, भेण, एषु शकारः weed वेदितव्यः | अवद्धनिचद्ुण(र) । अन्वापनीफणत्‌ । अय- स्धणादुदितो । area प्रहिणुयात्‌ । ware प्रहित । रजन वै कौणेयः। यऽणिष्टास्तान्‌। यन्न उल्बणं क्रियते | यत्र AABla: उगणाग्रहणस्य तत्र aa Wa करणोखं । यथा, अव्याधिनोरुगणा उत । उगणाभ्यस्तधहतोभ्यः। चुपुणौका नामासि(*) | बाणिजाय कक्षाणां पतये(४) । प्रियङ्गवश्च भेऽणवख १ वें परो शति Te Fo | ४ व्यन्तो चुपणोकानामासीति मु ०। ९ शितिकष्डाय खाद इति tome | ५ मन्तिणे बाणिजाय were पतये ३ faery ण निचेरुरिति xo म्‌०। «fa <0 a | १७२ तेत्तिरीय-प्रातिशास्थे मे। देति किं । अनवस्ते रथं) । एतं वं पर ्राटणारः। य खा- रन्ति । या तूखवे या वौखायां । अञ्च णया सप्तशरफया(र) | पणेतागे AT । इन्दर वाशोरनूषता । कल्याणो रूपसखचा(९) | सुरुषकुणपमश्वकु णपं(*) | वाणः शततन्तुभवति । शतेति किं । ऋतावान श्चयमानाः(*)। ओणा wa)! अतिरिति किं । Tiara खाहा। निजल्‌गुलोति धारिका | arate । अकारेण fa | उभयत एनो स्यात्‌ (°) 0 TITS वु षण्‌-कीषंए-्रह्मणक्षण-च्मण्‌-चषंण ॥ १२॥ इषसित्यादि ग्रहरेष्ववग्रहे7 शकारः saad विन्निय;(*) । वाति अपां ठषणान्‌। शौषेणु कध्यो भवति । ब्रह्मणन्ता देवाः (€) । अ्र्षणवते खाहा । WHA खाहा । चणग्रहणस्य ATET- न्तरविन्नेयसुदाहरणं (९०) । मित्रस्य wot wa इति केचिदुदा- रन्ति | तत्र साधुः। अन्तो लापात्‌, इति वच्यमाणप्रतिषेध- प्रतिप्रसवार्धमुक्तल्वादेषां ग्रहणानां चंणौष्टत इत्यत्र शकारस्य पदान्तत्वाभावात्‌ | AAT ऋकारादिग्राभेरत(९९) णकारो sent १ ware रथमिति ae | ८ sea बेदितय इति ग०,६० Hog! २ सक्नशफया करौणाति Lit Xo सु० । € देवा wrafyta xo Ho | ३ रूपसमद्धासाखात Tha to ae] wo शाखान्तर विज्ञेयमुदादर शमिति ४ कुणपं गौरिति x qo} Ho, Xo He च। ४ चयमाना णानि इति Xo Fol ११९८कारकोररषादिप्रकतेरवेति Kore, ९ WU ATE cha द" ye । ऋकारकाररषादिप्राक्ने TA fa Ae | © एनो खान्दाङूरिति ग०इ० म" च| १२ WATS १४, सूत्रम्‌ | 092 इति शद्नानिराकरणाधमेतानि ग्रहणानौत्यन्ये मन्यन्ते। तथा सति मित्रस्य चर्षणौ छत इत्य दाहरणं रमणोयं । अवग्रह इति {व ~ ॐ ४ fa cana विश्वान्य ar) तस्मात्‌ सप्तशोषन्‌। ब्रह्म न्िशम्वि। अकच्चत्रमौोमदन्त। पशुनाञ्च्मन्‌। अवग्रहस्यो- save इति लच्यते (र) ॥ RATA UT, TU चति MAA: ॥ ९४॥ अत्र Gl एते पटकदेणा बहपादाना्धंमुक्ताः। ऋसादि- च्वेषु च शकारः waa एवं विन्नेयः(९) | खयमाटसखासुप । असं ee हि vq! सखयमाढसा ज्योतिः। अभिषसेा यस्मात्‌ । निष- खाय खाहा। दशमासा निषा आसन्‌ | पूष्णो रट्‌दये(९) | पूष्णा सयुजा(*)। पूष्णे mera) saat चर'(र) । दधिक्राव्‌णः(०)। श्राग्रावणः। mare पाश्यादिष्वेव चश्रण्पयन्तेषु() Fei चतद्षु सर्ह्ितासु शत्वसदधा- वात्‌ । ऋशरत्यादिषु तु न मुख्यः । किन्तु प्रा्यभावेपि णत्प्राप- wea! तथाहि, wwe yawn स्मशेपरत्वात्निषेधः, उत्तरस्य सवर्गीयव्यवहितत्वात्‌(९)। ष्णम्‌ णग्रह णये सबलेापा- १ वच्छते दति wo | wo aoa २ श्काराः seat एव war दति € aw निवंपेदिति ग०। जर । © दधिक्राब्‌णो अकारिषमिति ग | द पूर्णो CH इति Ae, Tomo च । ८ चष पयेनतेष रति He, Togo च । ४ सयुजा ae इति xo ae | €्द्तरस्य उज्नमस्य टवगे य दितत्वादिति ५ UD प्रपच्याय SIT दूति ग ` XO Ho | १७४ तेत्तिरोय-प्रातिशख्ये दिति निषेधः। ग्रहणसामर्यादेव wa सिध्यतीति aq एवं सखवभावत्वभेव ग्रहणस्यापि मूलमिति after: faa अन्वाचये वत्तमानशकाराऽप्येतेषु शत्वममुख्यमिति araafa | qaquaey संहितासु विद्येत, न चात्र विद्यते। तथाहि । afr इत्यभिसन्रः, निषसखायेति fava, इत्यत्र पद संहितायां पूषन्रथमन्निति नकारान्तशब्दयोः Taye, अथ- मणे चरम्‌, इत्यादिसिदरूपत्वाद र वणंसंहितायाभेतत्‌ साहच- यादेक स्चस्थयो रप्युणषस्योव शंसंहितायां रत्वे रत्वाभावोम- न्तव्यः(९) । प्रसिदपदसमभिव्याद्ारेण अप्रसिदपदार्थसमथनं सवं शास्त्रविदः सवं खल सखोङ्कवते । तस्माद स्मदुक्त एव युक्त TRANSIT: | न षुन्नोऽप्नियुकानोतोऽन्तेाऽलोपात्‌ स्य्शंपरो व्यवायेषु श सतचटतवर्गीयिषु ॥ १५॥ qa, अग्निः, युषानौतः, एतेषु नकारो शत्व नापद्यते | aya: सूर्मिः | इ द्राग्निभ्यां त्वा(९) । युखानोतो अभय (र) । अन्तः पदान्तो नकारो Wa नाप्यते । freq हविषे अत्तवे । प्रोह त्रन्‌ | अलोपात्परोपि(*) नकारो खत्वं नापद्यते | १ adefearat wanna दूति ग०, द द अभयं ज्योतिरिति to सु°। Hog ४ खअलोपादकारलोपात्यरोपोति To २ इन्द्राप्रिभ्यांला सयुज्जति Ae, इ० म०। । wo Fil ५ १३२ Wala १५, सूत्रम्‌ | १७५ aan इन्द्राय aT! gan स्तोमः(*) | नन्वत्र निमित्तनिमित्ति- नोभिव्रपदस्त्वादिषमो दृष्टान्तः | सत्यम्‌। सिंहावलोकनेन च प्रथमे प्रश्रे) सपमाध्याये ओेषोदाहरणरूपेण घटते । तच च समानपदते नियमो(२) नास्ति । घ्र इत्यस्य हन्‌ शब्दविक्षत- त्वात्‌ wget वनि, इति ofa) aad नकार णत्व नाप्नोति | सङक्रन्दनोऽनिमिषः। अवरुन्धे ताप्यं ` । मखनिर्भिनरं | स्पार प्रसिदलत्षणविषयो विवच्छते। अन्यथा पर्ण war दित्यादौ णत्वं न स्यात्‌ । रेफात्‌ परेति हि सिदलच्षणं,(*) त्मूलच्च cua fea प्रसिइपदेन fal नखनिभिंत्रमित्या- दावपि कथञ्चि लत्व (*) सम्भवति । किं तल्लत्तणमिति चेत | दितौयचतुथयोरित्य त्र सते व्यच्ननोत्तरयोरिति(९) वाचो युक्य- न्तरमिति ब्रूमः । तस्य लक्षणं तत्रैव स्फटोकरिष्यते महा- प्रबन्धेन (*)। स्पशं: परो यस्मादसौ, wnat: | शसचटतव- मयेषु array व्यवधायिकेषु सु नकारो णत्वं नापद्यते । यथा, रशनामादत्ते | अग्ने aa) । रोचन्ते रोचना fefa | aay राजानं । watfear: पयोधाः । एतना जयेम(९) | जन- प्रमथनाय(*“)। ऋकारर्कारादिःप्रामेः प्रतिषेधोऽयं विहितः ॥ १९ खोमा इति Ho, Xo He I Ho च । ९ छिडावलोकनन्यायेन wre इति ९ खजेक्तयञ्चनो त्तरयारितीति Kou? | मम, Lo we च| © मता प्रबन्धेनेति To म० | २ समानपद्नियम दूति a, to मण्च। ८ रसेन तेजसा इति to He | ४ र्फाल्परश्ति हिप्रसिद्धं लचणभिति < जयाभौति ao, to Ho च । २० सु।रफात्परद्ति प्रसिद्लकचणमिति ae; १० जनप्रथनाय इति ग०। जमप्रथ. ५ कथञ्चित्‌ रचचणभललमिति ग०, इ० नाय खाहा इति x He १७६ तत्तिरोय-प्रातिशख्य THAT लो ड पौष्करसादेः पौष्करसादेः॥ १६॥ ण्रक्तसरात्‌ WATT परो लकारो दुस्पुषटसच्‌न्ञो(*) उकार मापद्यते, पौष्करसादेमति८९) । werden) पक्तखरादिति fa i नलं ya इति, शाखान्तरे। पौष्करसादिग्रहणं(र) पूजाय" न तु fame | मूदैखयानतया दुस्पुश्डलकारयोः() साटृश्यमस्तोति व्याकरणानुसारौ सूत्रपाटोयं कथमनुसारित- fafa चेत्‌। तथाहि, स्थानेन्तरतमः । स्थाने प्राप्यमाणानां वर्णी नान्तरतम आदेशो भवतोति सूव्रपाठान्तरमपि५) व्याख्या- यते। uma लो मिति पौष्करसादेः। wa समानपद्‌ इत्यस्मादनुवत्तं नं(९) विन्नेयं । पौष्करसादेः शाखिनः समानपदे पुक्रस्वराटकारात्परो लकारो डकारमापद्यते। यथा, ते नो खृडयन्तु । पुक्षसखरादिति किं। care’ भवति । समानपद्‌ इति fa । पिटलोक्ध atta: सहचरितत्वा- देकस्य() निषि इतरस्यापि पिटलोककामस्येति ve समा- नपदत्वे सत्यपि निषेधो भवति। इदमपि पाठान्तरं qTared ॥ इति त्रिभाष्यरन्र प्रातिशाख्यविवरणे वत्रयोद योऽध्यायः ॥ # ॥ ------~ ९ Surana fa Xo Fol ५ GIy पाठान्तरमपोति गर, xe Sa Tas Go a) इति किमिति xo ae | 4 ware नास्तोति SANIT GT | € WSY खादति ae । बयं aay UMA प्रवोजनखरभक्तेदधिंर्व' १८० तैत्तिरीय प्रातिशाख्ये उखाये सदने | मेघायते साहा । प्रथमसत्रे ण प्रसक्तं fea fare त्तयति (तु'शब्दः । अन्येलन्यधा ware’), पुव्वागमस्य fea निवारयतीति(र) | नेतस्यारं | सव ण सवर्गीथपर इत्यत्तरनिषेधा- देव तस्य तन्निहठत्तिः() | अचरकेविदाइः, व्यच्छनपर इति वाये वाचो युक्यन्तरमथा- न्तरं(*) सूचयति । साुहितासारुहितसाधारण परनिमित्त- मुक्त, तत इहान्यतरस्थागमनिमित्तते(५), प्राभेऽसाडितपदानां नित्यत्वात्तदुग्रहणभेव न्याय्यमिति कत्वा वेकततव्यच्छनपरतवे सति aafena भवति। यथा, अभ्यस्थादित्यादि। नायं ge: अध्ययनधनविराधान्‌(९) मूलसूत्रविराधाचच । तथाहि, तनू waa(’) aaa व्यक्ञनमात्रपरत्े च सति विहितं fans निषेध्यते(>) । aq तत्र व्यच्ननविशेषिते€) तदपवादकत्वाद- चापि तदिशेषो वक्त मयुक्तः । शिक्तादिपरोक्षणादध्ययनानुराधाच्च वाचा युक्चन्तराभिप्रायोास्माभिरभिधौयते(\*)। अपवाद्यावाद- कथोारनयेोनियमे नास्ति, किमिति । ae सति व्यच्नन- १९ न्यं तलन्यथाडरिति म०। ६ खध्ययनविरोषादिति ग०, xo मुर 2 fara नेतीति ao | च। । २ TANTS निषेधादेव afaefa- © मूलसृने इति Ae, Xo म०च। रिति ao | ८ feaara’ निषिध्यते इति ae 1 ४ यञ्जनपरयोरिति बाच्येऽथान्तर- दिलमव निष्पाद्यते इति इ० He | fafa ae | ९ व्यञ्नविष्ोषितमिति ग०। waa ५ तवर इडा न्यत्तर स्यागम निमित्तत्वं fanfaafafa ) । रेफपरो हकारश्काराक्षटदहारौतमते fea नापद्यते | यथा, दुदुङ्के Wea: रेफपर दति किं। Yer = ६ वेश्वानरख रूपभिति ae | दूति ग०। तत्म्बन्धद्यैवाघोषः्व- 2 fac अङ्िकामिति ae । विशेषः खादिति x- Ho | श न यद्यपयष्मप्रइशमिति He | € ग्रइशमच छतमिति aot xo ४ BUCA प्रथमपरत्वेन च सुम्बद्- म्‌° च | fafa ae t © नित्यं दिले इति ग०, ० Ho G+ ५ सम्बन्भस्यैवाघोषलविण्टेषो न खात्‌ ८ विशिष्ट एदानीमिति ० aor १४ अध्याये २०,२१,२२ Bafa | १८९ wifea:(*) । इकार इति fal शक्रन्ते अन्यत्‌ । रेफः परो यस्मा- दसौ, रेफपरः॥ रवर्गश्च तवर्गपरः ॥ २० ॥ ‘para हारौतत्रान्वादेशकः(९)। टवगस्तवगंपरो न दित्वमापद्यते | यथा, वषट्‌ ते विष्णो | विड्‌ द्रविणं | तवगेः परो यस्मादसौ तवगं परः। टवगे इति fai am । तत्ते। एव- म्प्र इति fa ace कपालं(र) । विडड्‌ वे मरुतः ॥ लत्व यवकारपरौ ॥ २१॥ हारौतः सात्रिध्याल्ञभ्यते | तते लतवर्गौ न खल्‌ यवकार- दित्वमापद्यते A परौ (*) । यथा, लकारः, कल्याणौ । seat यपः(५) तवगापि(९) । कन्येव Gat । इषे ता । यवकारौ परौ याभ्यान्तौ, तघोक्ञौ ॥ परश्च ॥ २२॥ चकारो हारौताकषकः। पर इलेकवचनेन चकारो wed । tata स्थनिमित्तयोः परः(*) सोपि न दित्वमापद्यति, १ ae i tateafa, इति द° q ५ यपो भवतोति द्ण्स्‌०। २ हारोतान्वादेशक इति मर द्न्मुण्च। € तवर्नेषोति ae, षण्न च। ९ षट्कपालं निः, दूति ग०, ९० मु° च। ° पूवेसृचस्य्निमत्तयोरयः पर दति ४ द्विनमाप्त दृति me Xo म्न्च। ae | १९० तैत्तिरोय-प्रातिशास्ये हारौ तमते। यथा, विभूदाव (९) । ग्रावणः(र)। वकार इति fa कल्ल्पान्‌ जुहोति । स्यं एवैव्येकेषामित्यवावधारणानि-' राकरणायायमारग्भः(२) । (“fea aa परो हितीयपयायो दिल्विधिर्नास्ति। भ्रनवस्थाप्रसङ्गात्‌ | ननु सवणंसवर्गीयिपर दति परसतरेणापि एुनहित्वनिषेधः। पौनरक्य माभूदिति(५) । न~ A = मतभेदाव्रष दोष इति ब्रूमः । हारौतमतमेतत्‌, wet घोषो हारौतेत्यादिसूचपञ्चकमनिष्ट(९) ॥ सवणंसवर्गोयपरः ॥ २२ ॥ © e ~ ° सवखपरः सवर्गीयपरखच fed नापद्यते । wawa नाम साटश्यमुच्ते,ऽ), न तुल्यस्थानकरणतामातर | warily: समान- वगेसम्बन्धौ | यथा, MARTA! अत्ता Sareea पिप्पका ते(>) । ध यन्ना हितं ७ * A € [र संयत्ताः | यज्ञाहितं। @ वातः(€) । सवण्पराण्येवमादोनि १ विभृदाद्न बति ग०। ५ पुनद्धिंननिषेधारपोनरुकयमाल- २श्वाप्रावणदूति द° qe! म्बत इति केचिदिति ae | ३ we एवेकषामाचा्ाणामित्यना- ६ हारोतमते wan घोष द्त्यादि वधारणनिराकरणायायमारण्म दूति Te खवपश्चकमिषटमिति ग०। हारौतम- Ho | waa, चिङ्ितपुलकं अवधारण ATE TAT घोष इत्यादि खव पञ्चकम- निराकरणेयमारम्म इतिविशेषः। निष्टभिति द° ae | ४ ग,चिक्रिते to a> पुरूकं च “खथ © सारूणमच्यते दूति ग०,द्‌० He च | av इत्यधिकपाठः। द०मु° पुरकधुतमख ८ ते शर्याये दूति xo Ge | पाठान्तर" "यथा इति । € त्व वा्रीररशेरिति to Het १४ अध्याये २४,२५, सूत्रम्‌ | १८१ सवर्गीवपराग्यपि(*) वदामः | TST न्यङ्गो । प्राञ्चसुप | काण्डात्‌ काण्डात्‌ | तन्ते दु खत्ता: | TATA अनुना RIT ककारा AY AAA: | गकारश्च तकारे च धकारे च यथाक्रम्‌॥ दति वचनादिदमप्यदाहरणं | पाड्क्ञो यन्नः पाड क्ताः | तान्‌ ब्रूया ङःध्वमिति । wae इति किं । वाङ मे भ्रासन्‌ । षण्मासः | विदथानि ware | eteatar(®) ॥ ATTRA उत्तमपरः॥ २४ ॥ Sarasa प्रतिप्रसवाथः। उत्तमपराऽनुत्तमो दित्वमापद्यत इति (२) । यधा । याच चा । यजन्ने यज॒न्नेन । ्राटट्‌णारः। स प्रतत्रवत्‌ | पाप्‌ सानं | अनुत्तम इति कि । cat देवाः । उत्तमः परो यस्पादसावत्तमपरः। सव्ंसवर्गीयपर इति प्रास्तावयमा- रम्भः(*)॥ ` अथैकेषामाचार्य्याणां ॥ रप ॥ ‘sy इत्यधिकारः । एकेषां मतमधिक्रियत इत्येतदेदित- wi), इत उत्तरं यहच्छामःः॥ ९ सवगेपराण्पीति ग० | सवशपरा- ४ इति प्रतिषेधप्राप्नावयमारम्भ दूति ्पपोति Loko पुरूकधतपाढान्तर | Ho, Xo He च। र्‌ दालापौशमन्‌ इति Xo मु०। ५ want मते क्रियत दइत्येतधिरूतं वे- ए a,fafed xo a qua च fanafafa ग०, ० a च। ‘fa’ we नाज्ञि। १९२ तैत्तिरोय-प्रातिशास्े लकारो चशवकारपरः ॥ २६ ॥ ‘ एकेषां मते हशवकारपरो लकारो fea’ नापद्यते । मद्वा आलभेत(\) | वरथो fae’) । ततो विल्वः(९) । एवम्पर इति किं । कल्माघौ । कल्याणो । हकार शकारख वकार हशवकाराः, ते पर यस्मात्‌ सः, तथोक्ञः। अत्र हशपरे काथ fag, नतु वकारपरे । नापि परसुवमिष्ट (*) ॥ स्पशं WHIT ॥ २७॥ एकेषां मते WAIT war न दित्वमापदयते । वाग्देवौ । अपामोज्मानं । आट्‌णारः। AMAT! यमप्रवानः। AT: परो यस्मा दसौ स्शेपरः॥ पदान्तं ASAT प्रातः ॥ रघ ॥ व्यच्ननपर इति सथेव्यतिरिक्व्यच्ननपर इत्यधेः । अन्धा स्प्ानामपि wee पूर्व सूत्ेपि स्यर्शपर(९) इतयक्त्वात्‌ aera ९१ अआतभन्त दूति ae, to He च। वचनमस्ि। THA कारणात्‌, यदां २ MATAR विरोह रति ग०, २० श्कारवकारयोः खरितसंयोगलकारस्य Fo च | तदा famnfe | असंयुक्तो fea’ ना- । ९ बैल्वो यूष xfa xe qe! सौति गमनिका। अतणएवनतु चकां- ४ नंतु वकारप्रर खकारस्य दश रपर इति| ततो विल्वः। नापर वकारपर tifa aa स्थितः।किं कारण । खनमिष्टः। र्ति ग,चिकितपुरूके- नतु चकार दति प्रयोजनमल्ि। लका ऽधिकः पाठः| Ta वकारख्य संयोग खरितो यदि। € स्ये दूति Ko मुर । तदा सयुक्त एव ख्यादसयुक्तस्तदन्यथा दूति १४ अध्याये २८ BAA | १९३ स्यात्‌। न तु निमित्तविशेषनिभित्तिविशेषोऽप्यस्ति(*)। पदा- wa waaay निमित्तिनो विशेषः । निमित्तस्य तु सव्व व्यच्ननाककत्वमिति चेत्‌। तथापि ana निमित्तविशेषस्य qq |) Nat इत्यत्र सामान्ये न(र) निमित्तविशेषस्य विगत- ` त्वात्‌। तस्मादन्तस्था यरलवा इत्य च(२) व्यच््नन शब्दे नोच्यन्ते | “च '- कारम्प्र्णात्तरपारिशेष्यात्रकारस्याकषंणं(*)। तथाहि, अन्तस्था- दिव्यच्ननपरतरे सत्यन्यस्म्णानामविक्षतानां पदान्ते स्थितिर्नास्ति। सम््राडत्यत्ास्तोति चेत्‌। मेवं(५)। न aomfafa रापर इत्यव बेयष्यीत्‌ इति शब्दो मकारस्य दित्वसद्वावं बोधयतो त्यष्ययनानु- रोधादुपपादितं। तस्मात्रेष निषेधविषय । नापि ब्रह्मणन्तः, न्यङ्रश्मिभिः, इत्यादिविषयः। कुतः, इह प्राक्त इति विशे पमं विक्लतसद्ावं कल्पयति । अन्यधा सखस्ववेयध्थात्‌(₹) । तच्च frafaa नकारस्य(%) छकारस्य वा भ्रन्तस्थादिपरते सति क्रचिदपि पटान्तेन दृश्यते | तस्मात्‌ प्राक्त इति प्रयोगसाफ- न्याय नकारस्येवानुकषंणं युक्तमिति पारिशेष्यम्‌ । किञ्च माहि- पेयेऽपि नकार स्यैवानुकषंणं सिदवत्क्षत्योक्तं । तत्रैवं (र) सूतयो- जना । एकेषां मते पदान्तः प्राक्लतो नकारोऽन्तस्थादिव्यच्ञन- ९ नतु निमित्तिविरेषात्रिमित्तविभः como | ग,चिद्कितपुलक खभाकषकः, वास्ति दति गम, rome च। इनि विशेषः| समानमन्यत्‌ | २ मामन्यनापिदूति ग>,द्०स्‌°च। ५ नैवमिति ae | २ तस्मादन्तस्थादय एवाव दति गर, ६ खस्य agquifefa qo, tomo च | द» He च| ७ वितलं फकारस्यति ac, द्र He ४ चकारा यद्यपि स्पश्माबाकर्पक. च। mata परिरेष्यघ्रकारखयानुकभेणम्‌ दूति ८ तवेयं इति ग, He च। ~ # । २५ A १९४ तत्तिरौव-प्रातिशास्ये परो fea नापद्यते । यथा, जनान्‌ पाययति(९)। भ्रोमन्तौते | एतान्‌ हो मान्‌ । पदान्त दति कि । अन्यायन्ति(र) । अन्तस्था- दिपर इति fai तान्‌ कल्पयति । इमान्‌ भद्रान्‌ । दुय्यौन्‌ । ` प्राक्लत इति किं | तान्‌ रचध्वं । वैष्णवा रोहणः | ननु कथमत्र fanaa | रेफादवर्णात्‌ wae तवर्गाचच परख नः । तव्गस्थान इत्याइरन्सस्था नोन्य दुच्यते ॥ इति वचनादस्ति स्थानभेद्‌ छतं (२) विक्ततत्वमिति ब्रूमः | शिक्षा चेवं वच्यति, रेफपूवा नकारो यः पदान्ते aa Twa | विशेषं aa जानौयाद्‌ हित्वमित्यभिधौयते॥ इति । व्यच्नननमस्मात्‌ परमिति (*) व्यच्ञनपरः | प्रकतिरिति(५), स्वभावः, तत्सम्बन्धो प्राक्त: ॥ उदात्तात्परोऽनुद्‌ात्तः खरितम्‌ ll Re tl प्रातिहतपाददत्ततेरोव्यच्ञनविषयमेतत्‌। उदात्तात्यरोऽनु- दात्तः खरितमापद्यते | यथा, स इधानः। अ्रथात्रवौत्‌। वस्ब्य- fal प्रउगमुक्ष्यम्‌ । तथा देवतया | वणविभागावस्थायामनुदा- wa सत्येव पुनस्त त्‌संहितायामेतल्ञ णात्‌ खरितत्वं प्रउग- मित्यादौ विज्ञेयं ॥ १ feat जनान्‌ पातयतोति tome) ३ स्थानभेद छुतमिति द° स्‌ । २ ग, चिद्कितपुस्तकं tomo gaa ४ पर दति ग०। ख प्यन्वाइमास दूति अधिकः पाठः| ४ प्रतिः दृति ग०, द° He च| १४ अध्याये 20,2% 22 सूत्राणि । १९१ व्यश्ञनान्तदिंतोऽपि ॥ २०॥ व्यज्ननान्तहितोप्यदा तात्‌ परोऽनुदात्तः स्ररितमापदयते(९) | am, तदग्ने अनरणः(२) । यस्त्वा wer, इत्यादि । अरन्तहितो व्यवहित इत्यध: ॥ नोदात्तख्रितपरः ॥ ३१॥ उदात्तपरः सखरितो(?) वा अनुदात्तात्‌ परोऽनुदात्तः स्वरितं नापद्यते | यथा, य दमं लोक(*)। ता रायाः | कौरिणा मन्य- ara: | तस्ये हद (५) उदात्त खरितश्च उदात्खरितौ, तौ परो यस्मात्‌ सः, तथोक्तः ॥ नाग्रिवेश्यायनस्य ॥ ३२॥ पूव्वस्‌त्रस्य प्रतिप्रसवार्थोऽयं(९) नकारः । उदात्तापरोऽनु- दात्तः सखरितमाग्निवेश्यायनस्य मते उदात्तात्‌ परोऽतुदात्त- सखरितपरो वा सखरितं नापदययत इति(°) । पूर्व्वोक्ञान्येवोदाह- रणानि॥ eee १ खरितं दयादिति ae | < पूव्धवप्रतिप्रसवा्थीयभिति ग०८ र wast waTatfa To Be | To He च। ३ उदात्तखरितपर दूति द° Ro} © ख्याग्निवेश्यायनमते उदा त्खरितपरो ४ सादूमांलोकाम्‌ इति Ko He | वा नापद्यते ) पञ्चदशोऽध्यायः ॥ ° ॥ १ अननाधिकथमतया निभिक्तिनंद्ति € Nt a दरति ao) ग०, ० HF © भवतोति वदन्ति दिग | २ ब्रह्माऽन्‌ इति द° Ho | ८ इत्यापलम्बानां शाखानां aT ३ विधिरकारे uaa दूति ग०ट्*मच्च। लक्षश दूति पाठो ग, fafa xe ४ we व्णंजातमेकयममिति te भु०। म° पुलकं च नालि। ५ सबंषामिति Ao | अथ पोडणोऽध्यायः। - कच्छ - अथ. सकारपराः ॥ १॥ ‘aq इत्यधिकारः(९)। इत उत्तरे ग्रहण्विशेषाः सकारपरा इत्येतद्धिक्ततं वेदितव्यं । सकारः परो येभ्यस्ते सकारपराः' ॥ खशोदपाश पदादयः खरपर ॥ २॥ ‘a, भो, ह, पा, ,' इत्येते ग्रहणविशेषाः(२) पदादयः सकारपराः, तस्मिन्‌ सकारे स्वरपरे सत्यनुखारागमं भजन्ते | यथा, विख षेत्‌.) | गोधसामोद्‌ इव(*)। ओकारेण fail ्रागासाना(*)। eva: एसिषत्‌। saa fa’) । प्रजा भा मा हासोत्‌। TTA इरावतौ। stat किं । आहतं गभे- पसः। वदासोनः शथ्सति(°) । पदादय इति कि। अग्निरुक- येन वाहसा । सोमं पिपासेत। serve: । सखरपरे इति कि । free") | हस्तयो; । कविशस्तः। केचिदत्र सूते हिग्रहणम- ९ अथयेत्ययमधिकार र्ति ग०, दइ ५ आशासाना सौमनसमिति ड ° Hel Ho | € mea दूति किमिति wo, x २ प्रहणयविशषाणामिति ae | ao च। ३ वि लंसबेदमेदेनाष्वयुरिति ग०,द्‌० 9 शंसति तस्मात्‌ इति द्‌ सु*। mq! ८ तस्प्रात्‌ स fray )। पपिवाध- सं ब(९) । पौपिवाध्सध्खरन्तः(**) । विदा्सो वे अविद्ारूस- aaa’) । श्रध कारारोतिवचनात्‌, प्रविविशिवा्समौमहे | शुश्युवारसः(\९)। वाजधरसखवाध्सः | दाश्वाविविशिवाशश्युषेत्यतव खादिषु चकपद्‌ षति wren शकारपरोऽनुखारागमः(*९) किं न Ul अथ सकारपरा शत्य्॒मविशेषस्य सकारस्यानु ठतते- रिति वदामः। तहिं sata ada तस्थिवा सवा दत्य सकारपर एवागमः faa स्यात्‌ । उच्चार णसामध्यादेवेति प्रथमः परिहारः। थवा भ्रातारूसौत्‌ कनौयार्टसमित्यादिषु(\५) waa १९ सविसगंण किमिति ao | ८ श्वयो दोदिवांखमिति ae, rows २ चिवांसः ufaaty इति ao, tone च। द टवं जष्धिवांसं ग्टधोभि इति ao, {0 Ho च। ४ वाजञजिगिर्वांस a हि ५ Rot तत्तिरोय-प्रातिशाख्य प्रकतत्वात्‌ साश्कषव्यस्य मते दकार ऊकार इस्मापद्यते। walyfa wafer समिष्ट यज्‌षि जहोति। अनाकार दरति far | वयाछसि। नेदं सूत्रमिष्ट॥ ह ~ # न पद दिखरे fae ॥ १७॥ feat पदे वत्तमानाः.९) आकारेक्ारोकाराः पदान्ताः सिषिपरा() नानुखारागमं नित्यं भजन्ते । यथा, स्ततो यासि() 1 यासि gait निल'णब्दः प्रास्यन्तरप्रतिषेधाधंः। विधतः पासि नुमना। खशोहेतिप्रापिः प्रथमे मासि ण्च्छा- fai?) 1 मा पदादिति५५) प्रासिः। डा खरौ यस्मिन्‌ विद्येते तद्‌ दिस्वर, तस्मिन्‌ ॥ | जोषि जिगासि जिघास्यजासि-यजासि-ददासि-द्‌- धासिवत्तयासि च ॥ १८॥ war निषेधाकषंकः | ऋजोषिप्रथतिषु ग्रहणेषु नानु- सखारागमः स्यात्‌ । श्रकारेकारोकारा इति प्रा्िः। बहस्र- त्वादेषु पूर्व्वं खवनिषेघात्रिषिष्यति(€) अक्रायमारब्धः। यथा, तेनर्जो षि.) अच्छाजिगासि । जिघासौति णाखान्तरे । are मजासि aad हविषा यजास्यग्ने हत्‌ । याभिदेदासि दा- शषे । दधासि दाशुषे कथे। अभ्वमावत्तयासि a: | ९ feet वत्तमाने इति ae ae च | धि २ पदाम्तसिषिपरा दूति इ° qo | ९ पू्वमूवनिषेधान्ननिषिष्यतोति Vaal यासि ami अतु ेति ग, toyed) €्नतुदुलभवाभनरिति द्वि ae २७ a तिशास्ये २१० तत्तिरौय-प्रातिशासर्‌ aaa दुर्बले स्थाने,१) | तथाहि(र) अधिकः पुरुषोऽधिकं विरो- धिनभेव बाधते, भूषणत्वात्‌, न तु कदाचिदल्यमिति(र) पर- शब्द्(*) उपपद्यते ॥ मस्ये मरसतै-यरसद्यएसन्वरसते वसगः ॥ २०॥ मधस्ये' इत्यादिषु स्यादनुखारागमः(४) । यथा, पशूनाभि ave) | शूरमएसते भद्रा rea)! शोचिषा यसदिण्व न्यविणं । इषवः शश्च य्सन्‌(२) । अग्निना वसते रयिं | तिम्मग्गो न AYAT | AYA यस्‌, AYA, इत्येतावतेवालं, किसुत्तरपाठेन(<) | उत्तमस्यावद्यति | यस्य भूयाएटसः(९.) | अद्य वसु वसति । इत्यादौ मा भूदिति॥ उन्न Fu UV I ‘sq न' इव्येवम्पूवं "वशम्‌" इत्यस्यानुसारागमः (९५) | उदह्टशमिव येमिरे । प्राचतौनवध्गं करोति। एवम्पवं इति fae | भवति वशं वा एष चरति(*\) ॥ ` ९ दुबलस्ानेर्ति ग, tema) र भरोचिषा इषव र्म यंसन्‌ tfa २ तथापीति ° qe | Xe Ho | ३ कद्‌ चिदप्यलपभिति इति ग०। कदाचि € किमखिलपदपाठेनति ae, ₹०- दक्‌ पर्लभिति इति इ° qo | He च| ४ ष्य परशब्दप्रयोग दृति ग० | परशब्द १० भूयांसा यज्ञक्रतव दूति xe अयोग इति Ko He | He | ५ एषु खनुखारागम दूति wo | ११ वं एमित्यजिन्‌ रणे खाद नुखा- € agai we tfa र्ति ग०+दृन्मच्च | Claw दूति ae, दू Fog! + > owe नो winded were २९९ ब्रव रव भवति aT रातय इति Xo Fe | va acta दति vo ae । १६ WATS २२,२२,२४,२५. सूवाणि | २११ अक्रस्त करधस्यने-रधस्यने-स्न९ शते ॥ २२ ॥ एतषु(\) स्यादनुखखारागमः। at वाज्यक्र्छस्त(र) । उत्‌- क्र स्यते ATE! उपररस्यते खाहा । नास्माद्राष्ट श्रध शते ॥ Sy रचछ्द्छयाच॥२२॥ cow इत्यस्मिन्‌ ग्रहे स्यादनुस्ारागमः । पूष्णो रशे । चकारस्य व्यतिहारे णान्वयादुत्तरसे(र) प्रयोजनमुच्यते ॥ TAIT उख्यस्य नितान्तः ॥ २४६॥ cea’ इति ग्रहणे (*) पृवसूत्रस् चकारसमपिं तः रकारः”, 'नितान्तः", भवति, ‘sera,’ मते(*) । "नितान्तः' तौव्रतर प्रथत्र rau) । नेतन्मतमिष्ट' ॥ विरिचि सङ्खयासु ॥ २५॥ fifi fa, इव्येवम्यवे ऊ्परोऽनुखारागमः स्यात्‌, एभि- भ ‘ 9 ~ रः * © सप्तमो यदि सङः व्या”, उच्यते, “श्रसु" qm वजयित्रा । सु इति सप्तमो विभक्तिरुक। । यया, अःकारः प्रथमाविभक्युपलक्षणं | वि त्ये(*) स्वाहा । afevafas()) चत्वारि णते ater! चिश्यते १ ्क्रत्यादिष दूति ग०,द्० म्‌°च। ५ मतम्‌ दूति गर | र्यां वाक्रंस्त दति गर | ६ तौत्रप्रयल दूति ग०। 3 यतिद्रणान्वय उत्तरस्‌ इति xo म्‌” ० विर्‌ इति wo | MARCY SACKS दरति Ae | ८ यद्वि णलिदधं तेन विराजो दति ४ रद्य दूत्यञ्जिन्‌ प्रण दूति ग°, दृन्मन्च) गण, ० Ho FI २१२ तेत्तिरीय-प्रातिस्धे wet! विर गच्चयथ्च | fared विस्यष्टाय । यतो विरिसङ्‌- ख्यासिव्येतावदेवास्त्‌(९) । यथा वा घोषपू व इत्यत्र वकारो वि aa | सङ्ख्येति किं । विशे जनाय । स रिषः पातु) । fag- Rava 1 अख्िति fa तिष्वारोचने दिवः॥ शिटसुमारः-शिरषत्सरा सखा सथृष्ट सधस्कत्य- स्रस्कत-सटुशित-सधःशिता.किधशिल Pie firme Mowat: इत्यादिग्रहणेषु स्यादनुखारागमः। सिन्धोः शिर्मारः(र) | किन्तत उच्छिषशतोति(*) | उभयतः सथश्वायि कुथात्‌.*) | सशसखावभागा ख(€) । सश्खृष्टजित्‌() | शरौरमेव aye) । तन्नः ASA | ब्रह्म weft Ba’) । wear ब्रह्मसछशिता । किथ्शिल वन्यया ते। परकिश्शिलग्रहणं परेकदेशतया बहपादानार्थ। किटशिलखतुधेः(९०) । नमः कि- शिलाय a") | ननु सख्शेत्यच षकारपरोऽनुखारागमःकिन स्यात्‌ । मैवं । WA Ba Waa पदादिवर्णनन्तरमेवानुखार- EE fe fi ~ a ~ . os ९ विरिसङद्याख्ित्येतावतेवालम्‌ इति ० ससृषटज्ित सोमपा इति ae | म, T° Ho FI ८ संस्क TTI wale दूति इ० we । = v २पातु नक्तमिति ग०, $$ $s १ खष्यकारादिति Mo, To HOT) € तमप्यो Saas ata No | रे दृग्णोद्धतःवंण दति ग | ° तरषामपरि ग्रहः स्यादिति दूति ae, 2 खअश्यमाप्याययन्तोति to He | to Hg! ४ अखयतनंबदतिगरःर्मृच। सप्राप् यादनुखार दूति म; to सूर ४५ यदुपांश्यु सवनमितिग०,दण्म्‌*च। च। २१६ तत्तिरौय-प्रातिशास्ये नासावा नासावा ॥ २१॥ आद्यद्‌ात्ते*) सत्यस्मिन्‌ ग्रहे न खल्‌ स्यादनुष्वारः(\) | FATA aa ॥ इति fauraca प्रातिशाख्यविवरणे षोडशोऽध्यायः ॥ # ॥ श्‌ wags दति Wo | खल्‌ स्यार्द्‌नुखारागम «fa Xe, म्‌ 5 २ सत्यप्यसावेत्यस्मिन ग्रदणे न च्च | अथ सप्रद्‌ शोऽध्यायः। ——> D0 ——_ तीत्रतरमानुनासिक्यमनुखारोत्तमेधिति RETA ॥ १ ॥ अनुखार श्च उत्तमाश्च अनुखारोत्तमाः', Ay, ^तीत्रतरं”, भवति, श्रानुनासिक्यम्‌", इति ‘ara’ नाम सुनिर्मन्यते । तोत्रादधिकः, ^तोत्रतरः(९)। अनुनासिकानां भावः, आआनुना- सिक्छं'(*)। नासिकाविवरणादानुनासिक्यमित्यस्य विधे; yaa दाटंयसुपदिश्यते। यथा, अग्नोररप्सुषदः। (र)यङ्का मद्वामयति | वञ्चते परिवञ्चते स्रायूनां । मणिना eaten एतेषिति fa । रुकामुपदधाति। तिम्ममायुधं । सुश्ञाकान्‌२ सुमङ्लान्‌२ ॥ . समः सव्य चेति कौ इलोपुचः ॥ २॥ ‘qaq आनुनासिक्यवरेषु(*), तौत्रतरत्वं समानमिति(५) कोहलो पुत्रः", मन्यते | सखरराणः । संयत्ताः । न्यडङग्निः(९) । उपड तान्‌३ हो इत्याह । इत्यादि ॥ १ तोत्रादधिकं तीत्रतरमिति गण, to oe! तुनासिकवर्फेष इति ३ तन्योन्यस्म इति इ० म्‌ । म्‌०च। 8 यथेति ae | ८ दृतरवेदभागति Wot. म०च। ५ नोचमिव्यतद्यन्रिश्यादिति ato < तच्वतद्रकएमिति No, Tow? च। २९. २२६ तेत्तिरौयप्रातिशास्थे तस्यामेव प्रकतौ | ४॥ दियमस्छले पुव्वस्याभेव (तस्यां स्वरितप्रकतावणमातेपि(\) निहतत्व' भवति । दियमपरे तु aa पृवयोरेव ्रक्ञत्योरण- मात्रया निहतत्वं भवति । नतु ताः wat श्रणकायभाज इत्ये वकारो बोधयति। एवभेव कौहलौोय भ्राह(९), दयोः प््वाऽण- मातिकस्िषु(र) पुव्वोवणमाचिकावृत्तरः प्रज्षव्येति ॥ 6, 6 __ ~ न aM न पूवं शास्ते ॥५॥ qaare’ नाम विक्रमबिधिः, तशिन्नेतदणकाय्यै न भवति, एवं वा TAT, TAMA घध्यायप्रथमसत्रे या क्रमसच्‌ त्रा उक्ता, सा कम्मविधावव्र न भवति। विक्रमस्य टटृप्रयत्रत्ात्‌, wre तदभावात्‌ इति जिभाष्यरन्ने प्रातिशाख्थविषरणे एकोनविंशोऽध्यायः ॥ # ॥ १९ पू्वस्यामपरष्यां ्रितप्र्तवणु- स च। भावयापोति we | द अणमाविकङ्िष चेति ae | र्‌ aves Gre tf We * ्यणुमानिकादिति ao | अथ विंशोऽध्यायः। =< 9 0 दवणाकारयोयवकारभावे IT उदात्तयोः ॥ ९॥ उदात्तयोः शवर्खयीक्रारयोः' यथोपदेशं “यवकारभावे सति सखरितो यो विहितः स ‘aa’ इति सञन्नायते | यथा, व्येवैने- न(९)। कधौखवास्मान्‌ | उदात्तयोरिति किं । वस्व्यसि (२) । अन्वे- नं माता(२) ॥ सयकारवकार BAC यत्‌ खयं मे छते पदेऽनुदान्त ूरवऽपूरवे वा नित्य Tala जानोयात्‌ ॥ २ ॥ ‘quart वा सवकार' वा ‘ra’ खर दइत्यधः(*) । ‘faa पदे" पदकाल इत्यधेः । ‘aa’ स्थले, “aaa “अनुदात्तपूव' “पूवः वा पूर्व्वावाभावै सति, “नित्य एव इति' waa (जानौयात्‌' | सर्वेति संहितापदजटाखित्यर्थः | यधा, वायव्यं | कन्येव तुरा | ततो विखवः। wae विनुयात्‌ । ae) क्र जगतो च। RATS का, क्रास्येति जटायां । तुशब्द नित्यादावच्लोदयविष- ये नोदत्तखरितपर(९) इति निषेधं निवारयति । ननु नित्यः ९ बवनेनति गण, to We GI सरूप एत्यथं एति we | ९ वच्छसि दूति ग० । aefexfe ५ waufafa ae | Ke Fel १९ उच्ारक[{वषयान्बुदात्नखरितषफर २ खन्वनं माता मन्यतास्‌ दूति मर | tfa me | ४ यथकारवा सत्यावाकार अक्षरः २२८ तत्तिरौोय-प्रातिणाख्य कथघमेतत्िषेधविषयः। उदात्तात्परोनुदात्त इति लत्तणासम्ध- वात्‌ । अत्रोच्यते (९), व णंविभागवैलायासुदात्तपूवेत्मस्ति, समा- हारः स्वरितः इ्य्चप्रबेत्वात्‌ (२), खरि तस्येति निषेधविषयत्वं | अनुदात्तथासो Waa अनुदात्तपूवंः, तस्मिन्‌ । पूवाभावः, अपूर्वः, ~ ¢ © frag ~ द a [ष तस्मिन्‌ | शून्ये सपूबत्वात्‌ पूवेत्वविशेषदयस्य(२) अन्यथा वयष्योत्‌ | तस्मात्तव नित्यत्स्वरितत्वभेव(*) न सजन्नान्तरमिति विन्नेयं ॥ अपि चेन्नानापदस्थसुदात्तमथ चेत्‌ सादितन ख्यते स प्रातिदतः॥ ३॥ श्रपि'गब्दः पूवत्वमावाकर्षकः | sae नित्यसच्‌त्ना- MILER, नानापदस्ोदात्तपूवल्वाधिकारको वा । "नानापद्‌- a, अरच्तरसुदात्तपूवं Aa’ पतः | ate “सां हितेन" विधिना ‘aaa’, “Aa ‘a प्रातिहतः वेदि तव्यः(५) | यथा,(६), इषे लला । तन्ते gear): सांहितेनेति किं । यत्राम्‌ । नाना- पदस्थमिति fa | तया देवतया ॥ १ उच्यत दूति Fo | ४ तस्माच्रित्यत्वमेवेनि ao | २ समाहारे खरितः,खरित इत्यच्यते ५ प्रातिद्ारोव वेदितव्य इति xo स° । पृवत्वात्‌ दूति ae | प्रा;तते ज्ञय दति Te | द णन्यलु सववापुवंलविशषद्रय्यति € माते Set) यर्वा इदाकौणाः ग० । Wag सवव पवलात्‌ पुवलविशेः इतिद्‌० He पुस्लकेऽधिकः पाठः| BUTEA द° Fe | oat a Saar tia to ae | २० अध्याये 8,4,¢,9, सूत्राणि | २२८ तस्मादकारलोपेऽभिनिदतः॥ ४॥ AA नानापद्‌स्ोदात्तात्‌, परभूतानु द्‌ त्तस्य TATA’) ‘aw सति a: स्वरितः सः “अभिनिहतः' वेदितव्यः(र) । यथा, सोऽब्रवोत्‌ | तेऽब्रुवन्‌ । तस्मादिति far भ्राजोसि देवानां ॥ wera प्रचिष्टः ॥ ५॥ aa यत्र खय्थते,सः प्रञ्िष्ट." वेदितव्यः (र) । सूत्रोयमिव । सृद्राता। मा सृत्तिष्ठन्‌ | दिच्षुपदधाति ॥ पद विवृत्यां पादविवृत्तः॥ ६ ॥ पदयोविं ठत्तिः पद विदठ्तिः, तस्यां, य: aaa सः "पाद्वि- aay भवति(४)। यथा, ता अस्मात्‌,५)। स इधानः(९), य॒ उपसदः । ‘fasta, व्यक्किरित्य्थः()। पदयोरिति कि। प्रडगसुक्धं ॥ SATIS TAMA: ॥ ७ ॥ उदात्तपूव्वाधिकारे सति पुनरत्र तत्‌कथनादेकपदस्थोदात्त- विशेषोभिगम्यत(*) । तस्मादेकपद खोदात्तपूव्वा यः खरितः, स ९ परभूतातुदात्ताकारस्यति Tone । < सा दधाना दूति To म्‌*। ९ सोभिनिदतोन्ञय दूति ae | © वित्तिय क्तिरित्यथ दू[त oe | R प्रर्ि्टोज्ञेय ) Bat कदा पूव्वस्याङ्गतां(९) कदा परस्याङ्गमिति wee व्यवस्थापयति । “तत्‌” अङ्गभूतं TAA “परस्वर' भजते | यथा, इमानेव लोकानु- पधाय | Wa खरश्च परस्वरः, तं परस्वर' ॥ अवसित प्व स्य ॥ २॥ अवसितं' पदान्तवत्ति aera, Gaw सरस्य, अङ्ग स्यात्‌ । यथा, जक्‌ | वषट्‌ । हविः ॥ : १ aa दूति ae, इ₹० ० च । ५ प्रतिषेधाथैमिति ग०, xo स० च | २ अचि दति ao, To Ho च। ¢ aE at इति wo | 2 यञ्ननानान्त, दूति Ho | ° सव्यं त्यर्थ दति Ao | ४ afacaraaia दृति गण, to ८ असत्तमानमिति wo | yo च। < पवद्याङ्गमिति ग०, द Ho च। २० २३२४ a Pada fame संयोगादि ॥ ४॥ तयोबं हना (पवा “संयोगो भवति, तस्य संयोगस्य ‘“anfe’ aaa पूवंस्याङ्ग भवति । यथा, यज्नान्व दिशत । अप्‌ खन्तः(र)। Waa चकारः पूवंसखराङ्ग' भवति() ॥ परोण चासरदितम्‌ it ५॥ ‘qty खरेण, “असर हितं, असंयुक्त' च व्यच्ननं पूवखराङ्ग भवति। यथा, तत्‌ सवितुः। aq तदं पूर्व्वस्वरमनथकं। संयोगादिभूतस्यापि व्यक्ननस्वानेनैव पूव्स्वराङ्कतवसिदेः। मेवं मंस्थाः। मयय, अव्वौसि, इच यवकारयो रेफात्‌ परं चेति fea छते प्रथमयवकारयोः परेण चासधहितमित्यनेन पूव्वंख रङ्गत्वं प्रां | THe नान्तस्थापरमसव मित्यनेन TRIS MTA! ART | AASTCUTATATY | अन्यतरवाधे कत्तव्य सति fa बाध्यमिति सन्देहः । aa नियामकतवेन(५) संयोगादिख्रसु- पतिष्ठते ॥ अनुखारः ख रभक्िश्च ॥ ६॥ ‘TRU WAIT पूर्व्वखरान्यत्वाकषकः(५) | ‘Wa: Feat wat! यथा, अधएना ते । “सख्ररभक्तिश्च' ९ यो वहृनामिति ग०, इ० सुण्च । रत्यवापितल लभ्यते इति ग०। २ wey इति ae) ४ frayed नेति ao | १ अनसूवं चकारः पएचेखराङ्रवाधक ५४ एवंसखराद्त्वाकप्क दूति ग} २१ अध्याये ,c,e सूत्राणि । २२५ पूवर भजते। यथा, गार्हपत्यः । विधो समाने सूत्रस्थास्य ष्रथक्‌करण कचित्‌ खरभक्गेः पराङ्गत्वमापादयत्‌(९) । तथाहि, स्वरादुखात्‌ परां भक्ति प्रचयत्वं नये धः। ऋतस्य wag चेति aaa भक्तिरुच्यते ॥ Ge नान्तखापरमसवणं ॥ ७॥ VRC पूर्व्वं ्वराङ्गत्वव्या वर्तकः | “अन्तखापर व्यच्ञनं तस्या ‘ Q, ५ ९ | waar श्रसवण' विलक्षणं पूखराङ्ग (९) न भवति | wala यरस्वरान्त इति विन्नेयं(२)। खरं विना स्थातुत्रशक्यत्वात्‌ (*) यथा, अध्यवसायदिशः। मधुमिश्रेण। अश्लोण्या। दषे त्वा। अन्तस्था परा यस्मात्तत्‌, श्रन्तस्थापर' । असवणंमितिकिं । परि- चाय्यं चिन्वौत॥ | नासिक्याः॥ ८॥ "नासिकया" यमाः खर (५) भजन्ते। यथा, रुकामुपदधाति | राज्ञे सूकरः(ः) ॥ MUAH उका चेत्‌ परश्च Net e ‘3 ~ ह Ta: च'कारो नासिकया इत्यनेन समु्चयवा चकः | उत्तरस्तु परस्व गाङ्गा कषकः.) | ऊपपरस्प श परस्राद्ग' भवति। असौ १ खराङ्गमापदिश्षेदिति zo | Ho च। ९ पृवखरा ङच्यञ्चनिभिति क० । ५ नासिक्यायामाः परखरमिति इ०म्‌०। २ परखराङ्ग तदिति afeaafafa यमाः नासिकया यसाःपर्खर कमिति ao | मर, X> HS € इन्द्राय राज्ञ दति ग०। ४ खतःस्थातुमशक्यत्वादिति Ao, To ऽपरए्खराङ्गत्वाकषेक दति ग०,द० मच | २३२६ तेत्तिरोय-प्रातिख्ये HITT Way चेदित्यर्धः। wea सम्बयन्ते। वषटत्‌ साहा । ऊभपरशचेदिति fa: अच्णया व्याघारयति aw परो यस्मात्‌ असौ, 'ज्मपरः' ॥ खरितात. सशुडितायामनुद्‌ात्तानां प्रचय उदात्त Ala १०॥ 'सखरितात्‌' परेषां अनुदात्तानां अनुदात्तयोरनुदात्तस्य वा संहितायां ‘aaa ara wat भवति। यथा, अग्ने ew गह्य कि शिल वन्यया ai अनुदात्तानामिति fal ते अग्नये प्रवते(\) । संहितायामिति किं | अग्ने दुध्र ग्य कि्शिल वन्य। उदात्तस्य श्ुतिरिव श्रुतिर्यस्य असौ, ‘seragfa: | इति प्रचयसखरूपनिरू- पणं | अता न पुनसक्तिशङ्ग ॥ नोदात्तख रितपरः ॥ १९॥ 'उटात्तस्ररितपरः, वा श्रनुदात्त स्वरितो न भवति, प्रचयी न wafa(®) । यथा, तया टेवतया(२) । तदाः क्जगतो(*) । उदात्तश्च afeaa veraafcat, एतो परो,*) यस्मात्‌ सः, तथोक्तः ॥ ९ ्ग्रये waa tha ग०, द° He FI तया ear इति ae | २ उदात्तपरः खरितपरो वा अतुदात्त- ४ जागती Tia टू०म्‌०। कजगती प्रचयो न भवति दूति गण, Xo Ho च । चेति ao | ३ तया देवाः सुताम्‌ | दूति xo Ho] ५ तो पराविति go Fo, ae च। २१ अध्याये १२,१२.१४,१५.सू्ाणि। २३ स्र्शादनुत्तमादुत्तमपरादानुपू्वयान्नासिकया.॥ १२ ॥ उत्तमपरात्‌ श्रनुत्तमात्‌ AMA’ श्रानुपूर्व्यात्‌"(९) यथाक्रमं 'नासिकयाः' आगमा भवन्ति। प्रथमस्पशीत्‌ प्रधमनासिक्यः। दितोयाद्‌ दितोयः। एवमन्यत्रापि । यधा, तं waar: विद्याते अगने। दारूणि दध्मसि इत्यादि स्पशादिति fa | कल्माषो भवति। अनुत्तमादिति fa qara सुज्िनो। उत्तमपरादिति far | जमा सब्दः सगर(र) ॥ तान्यमानेके ॥ १३॥ ‘ara’ नासिक्यान्‌, ‘ca’ शाखिनः "यमान्‌" हवते । उक्ञा- न्येवोदादरणानि ॥ दकारान्नणमपरान्नासिक्य ॥ १8४ ॥ ‘gard इति कम्मणि ल्यबलेपे पञ्चमो । तस्मात्‌ AT’ अपरं हकारमारुद्य नासिक्यं भवति | सानुनासिको(२) हकारः स्यादित्यर्घः | अह्णां केतुः । अपराह्ने । ब्रह्मवादिनः॥ रोफीकसंयोगे THAT: १५॥ “रेफस्य सण (४) ‘daw सति २फस्वरभक्गिः' इति जानौ- यात्‌ । स्वरस्य भक्ति, acta । योऽस्य रेफस्य समानकरणः स्वरः(४) तद्वक्तिः स्यात्‌ । ऋकारथास्य जिह्वाय्रकरणत्व- ९ स्यष्टाचानुपुगादिति To} स्पशो ४ CHE staTafa to, xo Ho खव त wiguanfafa क०। च। ९ सब्टः सगरः सुमेक इति tomo) ५ समानखर दूति गण, To म्‌” ३ सातुनाश्किद्ति गर, <2 HOW) च। २३८ तेत्तिरौय-प्रातिशास्थे a) रश्युत्या त समानधर्मः । भक्तिः अवयवः, एकादेश इति यावत्‌ | एतदुक्त भवति, ऋकारावयवो भवतौत्यधः | सवे णानेन स्वरभक्तिरेव विदिता, सखरभक्तिखरूपन्तु विस्पष्टं व्याच at रुचिः। ऋकारादिरणमात्रा रेफोैमाव्रा, मध्ये शेषा acuta’, इति(र) | अस्यार्धः(र) । इन्द्रिया विषयो(*) योसाव णरित्यु ते Ta: । चतुभिरणभिर्मात्रा परिमाणमिति स्यतं ॥ मात्रिकस्य ऋकारस्यादिरणमाता खरभागः, मध्ये रेफः, अदमाचा, शेषा अणमाता(*) स्वरभागः। एतटकारसख शप (र) | wa रेफोदमातरे भन्यमाने सति तौ भागौ पूर्वो त्तराणसहितौ प्रत्येकं स्वरभक्तिनामधेयं भजते। सा च सखरभक्तिरषमात्रा qa वा,०) सखरभक्तिरित्याणद्य भि्ताकारेरुक्त, शषसेषु सखरोदयां कारे व्यच्ननोदयां(>) | शषसेषु च वितं («) हकारे खंहतां विदुः ॥ इति । यो वे अहामित्यादौ सृतराक्तखराभावात्‌(९”) न acuta: | सवरभक्यन्तरमपि शित्तायासुक्त, करेण करविणी चैव हरिणी हारिणौति च। १ जिद्ाग्रइणत्व नेति we | शेषोप्यणमाव इति ग०। २ ऋकारादिरणमावा मध्यं षा € एतद कारखयमिति Fo | ख भक्तिरिति इति ग०। क.चिद्धितपुस्लकं © कुवंति म०। ^स्वरभक्तिरद्माचति। दूति fas: | ८ हकारव्यञ्चनोदयासिति ao | समानमन्यत्‌ | ९ शषसेष त विटतामिति ao, to २ अष्यायमथं दूति द्‌० | | Fo च। ४ इन्द्रिय विषयदूति कण, To qo च। १० सदोक्तक्रमभावादिति | Fo ५ शषोप्यणमावाद्तेद्‌०म्‌० | षा ०, Ho F | २१ अध्याये १६, BAA! २३९ षं सपदेति विन्नेया प्चैताः खरभक्तयः ॥ करेण रेफयोर्योगे(९) कवि णौ लकारयोः । हरिणो रशसानाञ्च(र) हारितां लशकारयोः॥ यातु FAIS नाम सातु रेफषकारयोः। एवं पञ्चविधां भकतिमुचर त्स्वर्गकामुकः ॥ यथा, करेणः, वहिः । कविंणौ, माला | हरिणी, दर्शपृणं मासौ । वषं, हारिता। सहस्रवरसा, हं पदा । वर्षामभ्य इत्यादि | न क्रमे प्रथमपरे प्रथमपरे ॥ VE ॥ ‘maa दित्वपर्यायः। कथमेतत्‌ प्रकतिक्रमः(र) क्रम A ~ © saa दहित्वस्यव क्रमशब्द नाभिधानात्‌ | अत्रापि स एवाथ इति निचिनुमः। ana: क्रमे सति तसिन्र.खणि प्रथमपरे वा सति न सखरभक्गिभिवति। क्रमे यथा ena (५), वषौभ्यः, anh: | एतद्य (५) | प्रथमपरे यथा, अ्रदश्मज्योतिः। कार्ष्णी उपानद्टौ | प्रधमः परो यस्मादसौ श्रथमपरः'॥ दति चिभाष्यरनरे प्रातिशाख्यविवरणे एकविं गोऽध्यायः ॥ ०॥ ------~--~-~~~----~~ १ रडयोरविंद्यादिति wo | करेण ३ प्रतिविक्रम इति xo Fo | प्रहश्योर्वि्यादिति ae | ४ ara यज्ञमिति २० qo | a इरिशौरशयोयामे इति ae | ५ एतद्य आरूढ दूति To qo | अथ दइाविरुशोऽध्यायः। शब्दः प्रकतिः सर्व्ववर्णणनां । १। 'सवंणोन' ‘me, ध्वनिः, श्रकतिः' मूलकारणं भवति | सव्व शब्दे न(१) स्वरव्यच््ननामको राशिरुच्यते । स्वै च ते वर्णा सवं वर्णाः" तेषां ॥ तस्य रूपान्यत्ने वर्णान्यत्वं ॥ २॥ प्रातिश्रुत्‌कस्थानभेदात्‌ ‘ca’ प्रकतिभ्रूतस्य, “रूपान्यले' सति autre’ स्यात्‌ । यथा, अर द उ इत्यादि ॥ तच शब्दद्रव्याण्य॒द्‌ादरिष्यामः॥ ३ ॥ तेषां वर्णनां waa सङः बातप्रयोगे सति शास्त्रमित्यच्यते(र) | तस्य शब्द इति पथथायनाम। तत्र तस्मिच्छास्त्े यानि द्रव्याणि भवन्ति, तान्युदाहरिष्यामः | यत्‌ कश्च येन क्रियते, तत्तस्य, द्रव्य- साधनमिति यावत्‌ । यथा, घटस्य सदिति एवं शास्त्रस्य aut! | यानि द्रव्याणि संव्यवहा रार्घानि, कत्तव्यानि तानि व्याख्यास्यामः। शब्ट्स्य द्रव्याणि, “शब्दद्रव्याणि' तानि॥ —_————«s nu tees eas fi गमे ~ ९ वणशब्दनेति Ho, ० म्‌०च। २ प्रयोगे वाशरास्वमृच्यते Tht ग०,द०म्‌०च। २२ अध्याये 8,4,2,9, सूत्ाणि। २४१ वणंकारौ fara wat ॥ ४॥ ‘quar: कार'शब्ट खच “निदशको' वाचकौ (९)स्यातां । यथा, अव ण-्यन््न न-शङ्गनोति। अघ परार? सकारविसञ्जनोयाविति | वणंञ्च कारश्च ATHY चापोत्यन्वादेशकौ ॥ ५॥ च अपि, इत्येतो ्रन्वादेशको स्यातां। पूव्वोपे तयान्वादेशक,९) इत्यच्यते | यथा, श्रसदामासिच्च्ख | इति परोपि ॥ त्वरेति विनिवत्तकाधिकारकावधारकाः॥ € ॥ (तु, अथ, Ua, इत्येते शब्दा यघाक्रमे ण "वि निवत्तकाधिका- रकावधारकाः' भवन्ति। यत्र तु"शदः शूयते, तत्र निहत्तिः। यत्र ‘AT शब्दः, तत्राधिकारः। यत “एवः शब्द्‌, तव्रावधारण- भिति वेदितव्यं । यथा, एफस्त रस्य । श्रथ संहितायामेकप्राण- wai! स्पशं एवेकषामाचाथाणं। विशेषेण निवत्तंयतोति, "विनिवत्तकः' । अधिकरोतोति “श्रधिकारकः'। अवधारयतोति श्वधारकः'॥ वेति वैभाषिकः ॥ ७॥ ‘ay gaa शब्दो वेभाषिको वैकल्पिको भवति। यथा, सुखनासिक्यावा॥ = अन नच ननन न अ क क ननन्द न्स =-= t निद शको नरदेश्वाचक। इलि र पूवा पेचावन्वादेष्क इति क०। पूवी. Ho, Xo Ho च । चपोन्वःदेग दवदच्यते इति ao | २९१ २४२ तैत्तिरौय-प्रातिशास्ये नेति प्रतिषेधकः ॥ ८ ॥ ‘a’ इति शब्द; ्रतिषेधकः' स्यात्‌ (९) थया, न षुम्नोग्निरिति॥ आयामो दारुण्यमणएता खस्ेट्ैःकराि शब्दस्य ॥९ ॥ Sata इत्यक्त, तदर्थमिदमारभ्यते, लोकवद्याटच्छको- म # ४ ८ ? > 6. *? चार णगप्रतिषेधाधं (२) | “श्रायामः' गात्राणां eer । (दारुण्यं' ख- रस्य कठिनता । ्रणुता' “खस्य गलविवरस्य सघतता। एतानि ~ 2 me. १,४ = य नामधेयानि(२) शब्दस्य उच्चःकरणानि'(“) शब्द सुचः उदात्त कुव्व- aaa: | उच्चशब्दमु्च यरता एतत्‌ कत्तव्यमिति विधिः । उच्चः कुव्वन्तोति “उचचैःकरणानि' ॥ अन्ववसर्गे ALATA खस्येति नौचेःकरणानि ॥ १०॥ “अन्ववसगेः' गात्राणां विस्ततता(५) । माहवं खरस्य चिग्धता । “खस्य उरुता" FGA Waar, इत्येतानि, साध- नानि शब्दस्य नोचेःकारणानि, शब्दः नोचमनुदात्तः कुव न्तोत्यथः। नो चशब्दसुच्ारयता एतत्‌ कत्तंव्यमिति विधिः। Aa: कुर्व्वन्तोति “नौ चेःकरणानि' ॥ मन्रमध्यमताराणि स्थानानि भवन्ति ॥ ११॥ ‘ax, मध्यमं, तार", चेत्येतानि खानानि भवन्ति । मन्द्र" दूति प्रथमं । ‘maa’ इति हितोवं । तारम्‌" इति aaa) ९ नेत्येष शब्दः प्रतिषधक भवति cfa ९ एतानि साधनानि दूति ग०,९०म्‌० च। to #0, ao च) ४ उद्धेःकराणि tfa ao | २ प्रतिषधायति ao | ५ विततता