। | der’ sd bate | Bodleian Libraries UNIVERSITY OF OXFORD This book is part of the collection held by the Bodleian Libraries and scanned by Google, Inc. for the Google Books Library Project. For more information see: http://www.bodleian.ox.ac.uk/dbooks This work is licensed under a Creative Commons Attribution-NonCommercial- ShareAlike 2.0 UK: England & Wales (CC BY-NC-SA 2.0) licence. BIBLIOTHECA INDICA: A COLLECTION OF ORIENTAL WORKS ASIATIC SOCIETY OF BENGAL. New Sexgigs, Nos. 170, 175, 177, 179, 182, 188, 190, 191, 199 and 206. - 4 + 6 <) # ४४, # +$ # = कि f ‘ai । / a ह ५= ॥ = \ न. चके ५0 ५८ „१ Ve भ छ, ३ ५ च "= ^~ = =f | रक) ^ TANDYA MAHABRAHMANA “= WITH THE ||. i {7 प COMMENTARY OF SAYANA ACHARYA, EDITED BY ANANDACHANDRA VEDANTAVAGISA- VoL. I. CALCUTTA. PRINTED BY H. ४, MOOKERJEA AT THE NEW SANSEBRIT PRESS, 1879, PREFACE. This, the first volume of the Téndya Mahé Bréhmana, com- prizes the first twelve Chapters ( adhydya ) together with the commentary of Séyana Achérya, the Ved4értha-Prakééa. In carrying it through the press the principal object I kept in view was to give a correct text, and to restore an authentic reading of Séyana’s commentary, The former proved by far the easier task. All the manuscripts that I consulted, had almost invariably the same reading, and where one differed from the others, itsreading was, obviously, erruneous, Letters, words, and mantras were found sometimes omitted and sometimes misplaced ; but those inaccuracies did not occurin more than one manuscript ata time, Besides the manuscripts of the texts which I had at my disposal were generally correct, and seldom offered any remarkable divergence, But the two manuscripts ofthe commentary which I could procure, contained many obvious mistakes and doubtful passages: One of them (C), how- ever, had been revised and corrected with care. It is by carefully collating the two that I have attempted to produce an eclectic edition, Occasionally I have added a few words and passages which, though they rested on the authority of a single manuscript, seemed to be useful or explanatory. The manuscripts which I have used for this edition, are as follow :— | A, Belonging to the Sanskrit College of Calcutta, It con- tains the text, and is a very old and valuable manuscript, Dated Samvat 1660. B. Belonging to Pandit Rédhénétha Vidy4ségara, in- “4 habitant of Bh4tpéré. The manuscript is valuable, but difficult to read, and contains only the text. It is also an old manus- eript, dated Samvat 1672. C. Belonging to the Sanskrit College of Calcutta, Itcon-~ tains both the text and the commentary. It is a revised and corrected codex, but still has many omissions. It bears no date. D. Belonging to the Sanskrit College of Banares. It con- tains both the text and the commentary, and is a beautifully written manuscript, but has many mistakes. Dated Samvat 1919. I obtained two other manuscripts from the Sanskrit College, of Calcutta. But they were so blotted, so inaccurate and some~ times so distorted that I could make little use of them. I have retained the Sandhi as they stood in the ma- nuscripts, but as regards the final nasals इ, जू Y, 4, 4, when they were followed by consonants in the middleof words they had been, for the sake of more expeditious writing, replaced by anusvdras in the manuscripts. Though the pronunciation remains unaffected by this style of writing, I have altered them in accordance with the rules of the Sanskrit Grammar; thus I have changed Waq into wag, nina: into प्राञ्जलः ate into ताण्ड, उच्यते into उच्यन्त, कथ पन into कथम्प ai, &० Adi Brahma Sama), 15८4 September, 1870. तार्डयमदानाद्मणम्‌ । सायशाचाय्थविरचितवेदार्थप्रकाशनामघेय- भाष्यस्हितम्‌ । खो चानन्द चन्द्रवेदान्तवागीशेन परिशोधितम्‌ | अत | © प्रथमावधिदाद शाध्यायपव्यन्तः ूर्व्वोभागः । कलिकाताराजधान्याम्‌ नृतन-संस्कत-यन्त्े खरी डरिमो इन-सुखोपाध्यायेन सुरदट्रितम्‌ | सवत्‌ १६२७ । खः १८७० | ~~ बिन्ञापनं | angurfa fe यान्य्टौ सरहलयाम्यधीयते cas: erase ताण्डयनहा- जाह्न णषडविंशताद्मणसामविधानब्ाह्मणाप यनाह्मणरेवताध्यायनाद्मणोपनिषद्‌- जाद्मणसंह्हितोपनिषद्‌ बाद्धष्णवं शबाश्चणनामान्य्टौ anguifa विद्यन्ते | तेषां gant साधारणं नास ान्दोग्यनाह्मणं | तेषु खाध्यायकदेशा मन््रनाद्ध- खातकः शाखेलुक्तलल्णानां कौथमिप्रष्टतोनां स्वासां शाखानासलन प्रायशः समखमनाां विनियोजनाक्‌ सव्वसामश्ाखिनाषुपयोगिलाञ्खेद्‌ं वतारूडमद्ा- AGG wast argararafeat waa ताख्डिनामकः कञ्चित्‌ SaaS चासीत्‌ तेन लोके wafcanfee ages, तथाचोक्तं खामविधानबाह्मणे, ware सामवि धानस्य waza सेकानाचार््यानलुक्रभेख सङकोत्तयति, dea प्राजापत्यो विधिः, तमिमं प्रजापतिबहस्छतये प्रोवाच गरहस्यतिनौरदाय नारदोविष्वक्सेनाय विष्वकरेनो व्यासाय पाराय ae: पाराशर्यो जेजिनये जेजिनिः Uifaragra पौष्िर्डाः पाराथर्यायणाय पाराशग्बांयखा वाद्रायणाय बाद्‌रायणस्ताण्डिशाद्यायनिभ्यां afewua- यनिनौ बम्ब दरति । अतिबड्वाद्धेदं महाब्रह्मं प्रौदनाद्यणन्चेत्य प्रभिधीौ- aa, तथाचोक्तं, an हि नाद्मणयन्याः प्रौढं जद्मणमभादिम। षङ्ड्िशाख्छं दितीयं खात्‌ ततः सामविधिभेवेत । area देवताध्थायं भवेदुपनिषत्ततः 1 संह्ितोपनिषदं शो सन्धा अ्टादितीरिता दति | इदं पद्धविंशतिभिरध्याये- विभक्गत्वात्‌ पञ्चज्थिनाद्चणमित्याख्वायते च, तथाचाखव प्रथमाध्यावप्रथम- wasnt पञ्युविंशथतिरध्धाया महति argu सिताः | आाद्येध्ध्याये खता मन्त्रा उद्वातुयैज्ञरात्रका इति । तथा पञ्चभिः पञ्चभिरध्यायेरेकषैजा पञ्चकौ भवतीत्बतस्तत्‌ पञ्चुपञ्चिकाभिष्विभक्गमस्ति। प्रत्यध्यायमध्येऽपि खण्डशो विभागा awa तेनान्‌ स॒प्रलिंशदभिकतरिशतखर्डा दणश्यन्ते | वलं प्रषभेऽभ्यावे डोलयागाङ्गभूतासन्त्रा ज्ञाः, दवितोबढतीवाध्याव- 2२ ] योधा स्तोमप्रकाराः कथिताः, चतुर्थादिष्वध्यायेषु च गवाभयनिकादि- क्रत॒विधयः स्तोभभक्किनिधनादयः साभगानप्रकारभेदाञ् प्रदशिताः। बाह्म शाथेमजानतो याजनाध्यापनादावनधिकारादेतत्‌ सव्यसामशाख्िनामाद्रणोयं SAMY, TATA, योवा चअविटित्वाभयच्छन्दोद वतबराह्ेन अन्ते याजयति वाध्यापयति wig वच्छति aa वापद्यते प्रवा waa पापीयान्‌ भवति यातयामान्यख च्छन्दांसि भवन्नोति | aq रचनकालो न निद्पितोटेस्ि | वक्षभूपालसाख्ाज्यकाले तदमात्यः सायणाचार्य वेदार्धप्रङाशार्थं तेन रात्तालन्नातोऽभूत्‌ किन्त सचाचास्तद्‌ा राजकाय्यैनिष्यादने नियुक्तोनावसर प्राप्रे ऽतस्तस्य सोदरः परमहसपरि- जाजकः PACHA साधवाचाय्येः सर्वां बेदानामथयं लत्वा Aaa प्रकाशी- छतवान तद्बसरे एतस्यापि भार्यं चकार तथाच मोचमलरक तसमन्ध, श्रीमती जननी यख सुक्रो्तिर्मावणः पिता । सायणो भोगनाथश्च wate THT । यख बौधायनं aa शाखा यद च Ae | ATES कुलं यस्य॒ Taw सहि माधव इति) ददानोभस्य सन्यस्य विरलप्रचारत्वात्‌ mae: शोषितपुस्तक न प्राघ्रु- महति | तथापि भया व्डयलेनान्वेषयेन च भिन्नभिन्रस्यानात चत्वारि पुस- कानि शुग्टहोतानि fay तेष यादः पाठसौशादश्यो ea तेन एकं पुस्तक - माद्लत्य क्रमश एतानि लिखितानीत्यद्वमोयते। wafeq यन wea: पाठो दश्यते अपरस्तिच्रपरस्मिन्नपि तत्र ताढश्णव प्रायथो न विशेषोऽस्ति अत- स्तदहुसारोख मया तत्रतल्राविकलएव पाठो रचित दति तेना न्तम दूति । ऋ दिब्राह्मसमाज \ कलिकाता खीश्चानन्द्‌ चन्दर वेट्‌ान्तवा गी शख | + Wag निः च्रेयख्ख मूलं निदानं ज्ञानं खद्‌ाकायेतौ बेदादिप्रचारेन रावि दटातोति बिहः तेन ते प्रा्रोनखंख तसाह्हित्यविषयके Lewes aa | STG Ta नमः। TIWIASTAT SIT | प्रथमोध्यायः | --°0~-- अथय प्रथमः खण्डः | वागीशाद्याः सुमनसः सर्व्वाथीनामुपक्रमे । waa Ara, ख सन्नमामि गजाननम्‌ ॥ ९॥ यस्य निःश्वसितं वेदा यो वेदेभ्योखिलश्गत्‌ | faa तमं वन्दे विद्यातीर्धभदहेष्वरः ॥ २ ॥ तत्कराच्चेण तदू दधद कमड्ो पतिः | श्रादि शत्छायनाचाय्यं वेदार्थस्य प्रकाशने॥३॥ ` ये पूर्व्वो त्तरमीमांसे ते व्याख्याया तिस ग्रहात्‌ । ANT माधवाचार्य्यो वेदां HATA: Ws ` व्याख्याताटग्यजुवंदौ सामवेदेपि संड्िता | व्याख्याता बाद्मणएव्याख्याङ्रोम्यौद्भा ववुद्धये ॥ ५ ॥ पञ्चवि श्रतिरद्याया महति ब्रह्मणे स्थिताः | आद्येष्याये अता WAT. उद्गातुव्े्ुरात्मकाः i ६ ॥ ` २ ताश्डयमद्ाब्राद्यण | Ets £ हय ये तु मन्त्राः Mae उन्तरासु cay a | योनिवङ्गानमूडित्वा पद्यन्ते तद्िषेर्व्वशात्‌ ॥ ॐ ॥ यद्योन्यां गानमान्नातं तदेवोत्तरयोच्टेचोः | गायेदिति Maw साग्नामृषहोविधीयते ॥ ८ ॥ ्टतन्तियुक्गं तत्छामस्तोम इत्यभिधौयते । इयो रध्याययोः सोमप्रकारा FSIT WaT: ॥ २. ॥ चतु्थीध्यायमारभ्य गवामयनिकादयः । क्रतूनां विधयः प्रोक्ता एषोऽस्छिन्‌ ब्राद्भणे कमः ॥ vo । म्रथमाध्यायगामन्त्रा विनियोगपुरःसर | | व्याख्यायन्ते सब्वेसोमयागेष्वेतेङ्गताङ्गताः ॥ १९ ॥ ननु प्रथमाध्याये समान्नातानाम्महन्मेवोच इत्याटौनां मन्त्रा णाद्ुत्वङ्गत्वमचुक्ताम्‌, ऋतु प्रकरणमध्ये पाठाभावात्‌ । चतुर्थध्यायप्रश्टतीनि fe क्तुप्रकरणानि भविष्यन्ति, चतुथ- पञ्चमाध्यायो गवामयननामकस्य सम्बह्धुरसवतस्य प्रकरणम्‌ | गावो वा एतत्धवमासतेल्यारभ्य तयोरध्याययोरान्बातत्वात्‌ | घष्ठाध्यायेऽग्नि्टोमप्रकरयं प्रजापतिरकामयत बद्ध स्या प्रजा- येयेति सर एतमग्नि्टोममपश्यदित्यारभ्य तखाध्यायसखाग्नात- त्वात्‌। एवसुत्तराणयपि क्रतुपरकरणान्यवगन्तव्यानि । ` नन्वे वस्प्रथमाध्यायगता «wat ददितीयहतीयाध्यायगता विष्टतयख न कच्चित्‌ कतुमारभ्याग्नाताः, खतो नेतेषां कऋत्व- wa युज्यत इति चेत्‌! मेवं, अनारभ्याधौीतानां प्रति- गाभित्वभिति न्याजेन ऋरत्वङ्रत्वावगमात्‌ | स च न्यायस्तृतीया- [१. १. t-] वा््यनष्ाना दमण | z ध्याये षष्ठपादख्य प्रथमाधिकरणे पणं वाक्यशुद्ाष्त्याभिड्धितः । wat विज्ञतौ वा खाद्य wae विधिः। म्रलताबेव वा तुलयादचनादुभयोरसौ । जद्छमाचित्य पथेत्वविधिः wafa- Hat, | चोदकेनोभयम्राप्ते aad विधिनात्र किं । अनारभ्य शयते यस्य wah sedate न स पाप्रसताकं ख्णोतीति। त ाव्यभि चरितक्रतुसम्बन्धवतीं ज॒ढ्छमाचित्य तद्धेतुः weet वाक्येन विधीयते। या oe: सा परणेमयोति वाक्यञ्च म्रल्ति- FRA GARI भवत्तेते | उभयवाखयमृताया TS; सत्वात्‌ | तस्मात््रसतिविल्त्यो रुभयोरष्ययं विधिरिति प्राप्ते ब्रुमः | किमयं विषिविलतो चोदकत्ूव्ेन्निविशते, पञ्चा ॥ नाद्यः, WIAA चदा; चोद कमन्तरेणा सम्भवात्‌ | दितीये तु पणत्वमपि जधा wea चोद्केनातिदिश्यते, aa पुनर्विधिबेयध्यीदयं विधिः प्रलतिमाव्रगः । एवं वख .खादिरः Sal भवतील्यदारणोयं । ननु का Naf: का विलतिरिति चेत्‌, उच्यते, यतर AAA सें Wau alata रपेच्येणो- afeaa सा मतिः; aa विशेषरूपमेव waa खुत्योप- दिश्यते, इ तरत्घववं कर््मान्तरादतिदिण्यते, सा faafa:, सचा- तिदेशः अत्यच्चश्छतिवचनादह्वा साग्यादा लिङ्ग दावगन्तव्यः । AMA सप्तमाटमाध्यायाभ्यां बह्धाविचारितं । मकतिच्च द्विविधा मृलम्रतिरवान्तरप्रलतिचेति। सरव्वा- लना कम््ौन्तरनिरपेच्चा मूलमरलतिः, कतिपयेष्वङ्गेषु॒कम्प्ौ- न्तरं चापेचते, aay केचित्‌ कम्मभिरपेच्चणीया भवति + ¢ | ATWATRTAT ES । fe १. tJ सेयमवान्तर्रसतिः। तत्र fretyenaaa, ताच्चा्टमा- ध्यायस्य प्रथमपादे ढतौयाधिकरणस्य द्वितीयवणके विचा- रिताः | इच्यग्निहोवसोमानां मलप्रसतिता न fe | अस्िवा गालोकिकत्वादियन्तानवधारणात्‌ । लोकवत्‌ सन्निपात्यारा- इपकारि दयश्ुतेः । इ यन्ताया fafgraryenataat fag t अलो किकत्वेने तावद्भिरङ्ैः सम्पण उपकार इति निच्चेतुमश- क्यत्वात्‌ इच्यादटीनां नासि मूलप्रलतित्वसिति चेत्‌, मेव, लोकिकसदटशत्वात्‌ | यथालोके भुजिक्रियायामोद्नः करणं तस्य सन्निपच्योपकारिणः शाक्ख्ूपादय अआरादुपकारिणः पी्दप्रदौपादयः। तथामावनायां यागः करणं, अवघाता- दयः सन्निपातिनः, भ्रयाजादय अरादुपकारिणः;, अतो नाल न्तिकमलोकिकत्वं | इयत्ता तु लौकिके यथा प्रत्यचेण निच्चीयते तथा योते खुल्या निद्चीयतां, तस्म्ादिच्यरिनि- eta सोमानां मूलम्रलतित्म्‌स्ति । तासु म्रकतिष्वेव सहन्‌ मे वोच इत्यादि मन््ाणामङ्कत्वेन प्रवेशोऽवगन्तव्यः। प्रलति- त्वस्य TATA | ताखष्येते मन्त्राः सोमयागे नेतु योग्याः "सोमं गमेयभिल्यादि लिङ्गसम्भवात्‌ नानाविधबाद्यमणगता- नामेतदीयविनियोगानाखूषिभिः खूवितत्वाच्च । ते च विनि- योगा अस््माजिसन्मातव्याख्यानावसरे प्रदशयिष्यन्ते । यस्य तु मतं सोमयागप्रकरणशमिदं तस न कोपि qe: | सोमयागे चाषेत्विजोवरणीयाः, तथाद्यापसतम्नेनोक्तं सोमेन यच्छमाणो ब्ाद्मणाना्भैयादत्विजो दणौोत इति। भ्राषलाय- {९. १. १.1 नाण्डमदहानाहमण | ५ नोपि दशपणं मासेषिपृव्य कत्वं सोमयागस्ोक्ता पकच्षान्तरोपन्या- सपुव्वैकमेवमाइ । प्रागपि सोमेने के, तस्यतविजः, चत्वारस्जि- पुरुषाः, AW तस्योत्तरे तयः, होता मे तावरणोच्छावाकोग्रा- वस्तुदद्धव्युः प्रतिप्रस्थातानेटोनेता ब्रह्मा बाद्यमणाच्छंस्याग्नीभः पोतोद्भाता Heat ufasul सुब्रह्मण्य इति, एतेऽदीने काष्दे- यौजयन्ति, एत एवाडिताग्नय इषटप्रथमयज्ञाग्टइपतिसप्तद शा- दौचित्वा समोणाम्नींखलन्मृखाः सतरएर्यासते इति । अस्याय- मथः, दभथेपृणेमासाभ्याभिङ्ा पच्चाद्वा तद्यजमानः पुरस्ताद सोमेन यजेत तख सोमयागस्य होताध्वय्ै ब्र ्ोङ्गातेति चत्वारः ऋत्विजो मुख्याः ते च प्रत्येकं तिभिः पुरुषैरुपेता अतस्त तख एकं कस्योत्तरे तयः पुरुषा भवन्ति, aca होतादिनामकाः घोड्शरत्विजोदिरातादिभिरहीनसन्ञकेरग्नि्टोमादिभिरेकाड- सं न्नव याजयन्ति । एतएव ares: षोडशत्विजः खय- मध्याडिताम्नयः मथमयज्ञेनाग्नि्टोमेनेष्ा म्टइपतिसं जनकेन सप्त- दशसंख्याप्रकेण सद्िता इादशाडहादिसचा्थं दी चित्वा खस्व- सस्बन्विनोऽग्नोनेकतर स्थापयित्वा तत्मधानाः सचाणयेन्तिष्ेयुरि- त्येकाडाड़ीोनसतात्क्राय एते सोमया गास दीयस्यत्विजो tat दिरूपस्य सामान्यलक्षणं दर्‌द्यायणाभिधो म्षिग्छन्दो गरव- कार चाड, त्विगापंयोऽनूचानः साभुचरणो वाग्बयन्य्‌नाङ्गा- नतिरिक्ताङ्ग इति । ताहशबत्विजं वरीतुं यजमानः सो मप्रवाकं प्रेषयेत्‌ । सोम या गन्ता न्त त्विजे प्रकषण वक्गीति सोमप्रवाकः। सच वरौ- $` ताख्यलहाबद्मणं | [१; १. tJ ष्यमाणस्य समीपं गत्वा प्रब्रूयात्‌ अद्मदौयो यजमानः सोमेन यजते सत्वां ्रलयालिज्यमथेयत इति, एवमुक्ते इतरो यद्या- fam’ कन्तु नेच्छेत्‌ तदानीं सोमन्रमस्कत्यातिवेज्य परिषरेत्‌ तत्मरिडारनिमित्तं मरत्यवायमपनेतुन्रमस्कारः, प्रल्यवायच्चेवं चु- यते, यशसा वा एषोभ्येति यश्चात्विज्येन चरति ag: मति- रुन्धे यशसा प्रतिरन्ध इति । अथासावात्विज्यं ककभिच्छेत्तदा सोमप्रवाकं प्रति सोमयागविषयं Fut सने vET सखकौयं षे द्यो तयन्मडन्मेवो चदूति मन्त्रं जपेत्‌ | तदेतद्राद्यायणः GAATATS अकरिष्यन्नमः सोमाय रान्न इत्य क्का प्रत्या चच्लोत मन्ते वोच इति करिष्यन्‌ प्रतिमन््येतेति | अापस्तम्बेापि ख्हतितवान्‌,ऋत्विजो sala यूनः स्थविरान्वाऽन चानानुद्वं वाचो नङ्गहोनांेभ्यः सोमं सोमं च्छन्ति क ऋत्विजः के याजयन्ति कच्चिन्नाष्ोनः कञ्चिनन्यस्तमामात्विज्यं कञ्चित्‌ कल्याण्यो दच्िगा दति न्दोग व्राह्मणं भवत्यथ जपति मड्न्धेवोच दति यद्यणापस्तम्ब Rar सव्वेषाखत्विजां साधारणमवोचत्‌ तथाप्यत द्रद्यायणः खकोय परिभाषानुसारेणोद्ातारमभिलच्छ ae सोमप्रवाकविषयं प्रतिमन््रणं विधत्ते। परिभाषा चेवसुक्ता एकख्ुतिविधानान्मन्त्रान्‌ कमणि Vyas कु्यदनादेश इति । अस्यायमथेः, Aa वोचद्त्यादिमन््ानथ safe च साम- वेदोक्तान्ङ्गातेवानादेशे Fala कुतः एकखुतिविधानात्‌ एकस्य ay: खवणेन निह्शोन विधानात्‌ । प्रतिमन्त्रयते त्ये कव चनविधा नमुद्गाए्टलिङ्गत्वे नात्र परिमाव्यत इति। 9 ~" [१. १, tJ ATRIASTATHTS | ॐ ननङ्गाट्पुरुषाः म्रस्तोट्टप्रतिडन्तेसुब्रह्मण्या अपि साम- वेदोक्तकम्भ्ीषि कारिणो नतु केवल उङ्गातेव। वाढं » तथापि न तेषां वरणन्नियतं किं तु डोतष्वय्युत्रह्मोऽङ्गालुणां चतु- खमेव नियतं, तदाहइापस्तम्बः, तान्व शीते चतुरः सर्ववीन्व- aan इति तथा सति प्रलोवादीनां वरणाभावमाचित्य द्राद्यायण उङ्गातुरेवेदं प्रतिभन्त्रणम्मन्यते। यदि तेषामपि वरणमङ्गोकुव्धात्‌ तदा खकोयपरिभाषानुसारेण प्रस्तोता भतिमन्त्रयेतेल्येवमादिशेत्‌; तदादे णाभावादुद्गातुरेव वरणं प्रतिमन्णं च तन््तमित्यवगम्यते। ननु तस्य मन्त्रस्य aay इत्येष अदिरिति म्रतौकग्रहणादेवावगम्यते अन्तन्तु कथमव गम्यत इति चेत्‌, उन्तरमन््रसखादिग्रहणादिति AA 1 न्त रादिः पव्वीन्तलच्णमिति श्तकारेण परिभाषितत्वात्‌ । अत BART देवोदेवमेतिित्यत्तरमन्तराि Tala, AGT इचिषीयेत्यसो aaa इति द्रष्टव्यं । मन्पाटस्तु, ॐ मन्दे वोचो भगो मे वोचो यशे मे वोचः स्तोमं मे वोचो भर्तिं मे वोचः सवं मेवोच- स्तन्द्मावतु तन्प्राविशत॒ तेन भच्तिपोय ॥१॥ डे सोमप्रवाक ‘W Award यजमानस्वामालविज्यायाथेयत द्रति यद चनं प्रायो सतत्‌ ‘ayy Ws सर्ववोत्कृ्टमेव ‘wate: = ॥ = ताश्यनहाब्राह्मण । .. [t: १.२] डक्घवानसि, न खल्ेतस््मात्पूज्यतमवचनं Maer । तैत्तिरीयेपि ब्राजपेयफलत्वेनात्विज्यप्रशंसा AAT, तस्माद्वाजपेय याज्यः afanita: सवी हास्य वाचोवरुद्धा इति। aetare- कारेणापि व्याकरणाध्ययनफलतयात्विज्य प्रशंसितुमिदं वाक्य- gered, योवा इमां पदशः खरशोवणंोऽ्षरशो वा वाचं विदधाति सू भरात्विजोनो. भवतौति, तस्मान्महदुक्त- वानसि । तथा त्वं ‘way asa पापस्य विदारकं Ste वा वचनं. 'मे' मदां “अवोचः । तथा "यशः यशस्करं व चनं “मे' मह्यं अवोचः । सोमात्विज्यस्य यशस्करत्व" प्रसिद्धं ख्यते च सोमोवे यशः सर एवं विद्वान्‌ सोभमागच्छति यश एवेनमच्छति दूति । तथा ‘etd स्तुतिसाधनं facetfen "मे" aa अवोचः" खद्रादवरणस्य तिटृदादिप्रयोगाथत्वादेवसुक्तं। तथा भुक्तिः भोगसाधनमेव वचनं मे' ag अवोचः" अात्विज्यकरणेन fe भोगसाधनं गवादिदरव्यं wad, अतणएवोद्गाताद्िवरणसमये कचचित््रल्यारो दिया इति च्छते । तथा “सब्बे वो चः” किमनया मश्द्गं इत्यादि परिगणनया agqeqedtfaqa तत्सव्येमपि WYANT: | त्वयोक्तम्हत्वभगेत्वादिशुणविशिष्टं यद्‌ात्विज्यमस्ि (तन्मावतु मां रक्षतु, Tate ‘aq’ अात्िविज्यं ‘av मां fang’ | ‘aa अनु्ठितेनाव्विज्येन “भुच्चिषीय' wats मोगान्‌ wala । भुजिषातोराशीलिङ्िः बह्धलमिति सिप्‌ इडागमः, रकारादेशग्डान्दसः॥१९॥ | अथ द्रद्यायणो दितौयमन््रस् विनियोगभमिव्यमाड [e. १.२. ताण्ड्य महहाबाद्मण | र स्वयं व्रजेत्‌ कय BUTEA तु KSA: प्रथमन्देवो दे वमेत्विति । यः सोमक्रयस्य दिवसो यच्ोपवसच्याख्य; सुत्या- दिवसत्पर्व्वो दिवसस्लयोरन्यतरद्िल्दिवसे उद्गाता खयमेव देव- यजनदेशं गच्छेत्‌, नत्वन्यं प्रहिएयात्‌, गमने त्वस्ति कञ्चित्‌ विश्रोषः, यद्यपि खग्टहादचिणतो देवयजनं सखात्तथापि देवो देवमेत्विति मन्तरेण axe निगच्छन्‌ प्रथमं कतिचित्‌ पदान्यहष्टाघेमुद्ष्मुखएव गत्वा पञ्चादेवयजनाभिसुखो भवेत्‌ । ऋत्विग्बरणसो म कययो श््यवन्तिनमाध्वय्यवं प्रयोगं क्रतुसं ग्रह- कारः स्हचयामास स Tata बुद्धिसमाधानायोदादियते। अथाग्निटमसंसयेन ज्योतिष्टोमेन याजयेत्‌ । स qerafast ear देवभुमिविनिच्चये। दोचणोयां निवेपेत्छोपि vat संयाज- संख्ितिः | शते म्राचौनवंशेऽथ संस्कारावप्रनादयः। SAT दीक्छतोः काया cher छबष्णाजिनादिभिः । दीचितो नियमेयुक्तो भवेत्‌ च्ोरव्रतादिभिः। ereate दीचितोथ भिचित्वा दूव्यमानयेत्‌। Magus विवश त्योमवि- क्रयो । शंव्न्ता प्रायणीया स्वाब्रज्ञोयात्यणोपदं । कत्वा सोमं रथे fag wend समानयेदिति। wanes, देवो Saag सोमः सोममेत्वृतख पथा ॥ २॥ ‘za: द्योतमानः सोमः ‘ea eratfequqa इन्द्रादिकं ऋतस्य we car मागे णादावाडतिप्राणाद्या च्या ‘Tq’ प्राग्नोतु। यद्वा दीव्यतिस्तुतिकम्डेकाद्देव स्तोतोद्गाता.! ९ १५ TIAA | Ct. १. 8] अथवा पव्जन्यो मचखङ्गातेति वरणमन्त्े चरवणात्‌ पञ्ज न्धाख्यदेवताषशूप उद्गाता देवं दौप्यमानं फलप्रकाशकं वात- यन्नखूतस्य सम्बन्धिना प्रथा देवयजनमागंणेतु गच्छतु | सोमः” ्रभिषवादिसंस्कतो रसात्मकः “सोम देवतारूपमस्तं Guat खमल्यन्तरं ‘Ug’ प्राप्नोतु wares: सोम एवाख्त- मयोदयुख्थानः सोमो wafers: । तमेव खलु देवा उप- जोवन्ति यमक्ितिमः face: पिवन्तौति श्तेः ॥२॥ grea, दूरं जित्वा विहाय दौष्क्ल्भितीति । यदि दूरमध्वानं व्रजेत्‌ तदानौमप्रयतदेशातिक्रमण्षादिकमवच्ज- ate सात्‌ `ततो यत्किचचिहुष्कुतमवश्यं मवेत्‌, तच्छान्तये fasta दोष्कृत्यभिल्येवं मन्त्र जपेत्‌ | विद्धाय दोष्कूत्यं ॥३॥ wary भावः "“दोष्कृत्य' तत्‌ ‘festa मनसा परि्त्य देवयजनं गच्छामीति AAT ॥ ३ ॥ दराद्यायणः, बद्वानामासौति पन्धानमापदयेति। देव- wary समोपवत्तिनं पयथानमासाद्य बदेति मन्त्रं जपेत्‌ । HAUSE, agraraife afa: सोमसरणो सोमं गमेयं ॥४॥ हे देवयजनमागे त्वं “बद्वानामासि' नामा wee: ufeq: nfege:, बदस्येग्ये इति wit दृश्यन्ते इति ११ १. 28) ATQVITETATHTS | | rt वनिप्‌! बहा fee sacargifanramivent इति ufeqt भवति, खििरण्लप्रा्िदेतोयेन्नस्य. साधनत्वात्‌ । यडा बद्धेत्येषा देवयजनमागेस्य वेदिक संज्ञा waarat भवसीत्यथेः। अथवा बबणंस्य व्यत्ययेन यकारखख खाने वकारः | यद्वानामेव्येव : Ba, तद्‌ाहापस्तम्बः, यदा देवः यजनं प्रति गन्ता एतत्‌सज्ञस्वमसि । "सोमसरणी सोमख प्रा्तिखाधनमूता “ख्तिः' मार्गो भवसि । तया श्त्या “ate सोमयागं “गमेयं प्राभ्यां, गभिधातो लिख्या शिष्यङिित्यङ ist staan, खउत्रवेदय॒न्तमाक्रग्य दचिणमोचमाणः पितरोमूरितीति। देवयजनं पविष्यमाणः महावेदिपाष्ठं- माक्रम्य पितरोमूरिति मन्त्रेण पितृनुपतिष्ठेत। तथां चापः स्तम्बः; पितरोभूरिति दचिणारत्त; पिदुनुपतिष्टेत इति । मन्तपाठस्तु, पितरो भूः पितरो भृः पितरो भूः ॥५॥ हे “पितरः” इयं ‘gy दक्िणवेद्ं तलच्षण्ठा भूमिये्ाकनि- बासायेति शषः, कम्डयसमािपय्धन्तमतर निवसतेति भावः । विर्क्तिराद्रातिश्वद्योतना्थ, पिद्पितामष्प्रपितामदानां तित्वापेचया वा । ५। द्राद्यायणः, यपरशुच्छरोयमाणमनुमन्त्रयेरन्नम णद्ंभ- रसं त्वेतीति। weed यदोच्छयेत्‌ तदानौसुद्गातारो- मण TIAA! अतापि पूवेवत्तुसं ग्रः । कत्वा १२. ताण्डामहााद्णं । [t. 2. of सोमं रथे चिद्घा भ्राग्बंशागरे समानयेत्‌ । अातिष्यां निर्वपे- व्षोममासंद्या सुपसादयेत्‌ | wifrafe रिडान्ताखत्तान्‌- नप्रमवद्यति। दोक्षामवांतरामेति प्रव्ग्योपसदटोः ऊतिः 1 दिनत्रये तत्कृतं खा दैदिम्ब्यं दिने भवेत्‌ । षटतिंशत्पद दीर्व्येषा प्राग्व शात्पुवेतः खिता | प्रातः प्रवग्यसुद्राख पञादुन्ष रवेदितः | wae ह्वे इविद्धीने हविद्गानन्च मण्डपं । पच्युात्धदस्स्य मध्ये निखातोडम्बरौमिता। दचिणस्यानसोधस्तात्‌ गन्तीतुपरः वान्‌ खनेत्‌ । विषाय फलकाय्यान्तानग्रे कुर्व्यात्‌ खूद्‌ाखरः | निब्बैपेद्धिष्णयगानम्नोषोमौवं पश्मा चरेत्‌ । प्रच॒ज्योचितपा- ताणि दशं वत्छवेमा चरेत्‌ | अाज्यमासादिते वेद्या अन्ते ad समुच्छ्रयेदिति | पाठस्तु, TAY ऊद्धेभरसं Aly भरा दशेयं el हे (दमण षु यन्नस्य aay यजमानेघ मनोनुग्रबु चिः aq विष्लात्मनो are सोयं cam: cated विष्णुर्प aa ‘ogutd aT ayRifetaafafaaara त्वा महं ‘aE भराः' सन्‌ ‘gia’ warteau त्वया ऊद सुन्रतगुणोयमिति धामा ऊङ्कंभराः, हशि धातोलिडयाशिषि अदटिमप्रापते तदप- वादत्वेन हश रग्बक्तव्य इत्यक्‌ । afequiawenife qa: इति रुणः सात्‌ 1९1 द्‌ाद्यायणः, होता प्रातरनुवाकमनूच्याभूदुषा इति यद्‌ ब्रूयादथ बेदिमाक्रामेचुः कदाशिधिरेतीति 1 उपवसथ- {९ ¢. 9] ‘ATTA STATETS ! १९ दिवसस्य मध्वरावादूह होता रातरबुवाकं qa, तदाषा- श्वलायनः | अयेतस्यारातिविं वासकाले प्राग्बयसां प्रवादा- त्मातरबुवाकायामन्तितो वाम्यतसीथेन प्रपथेत्यादि । अध्व व्यै णामन्तितो होता पातरबुवाकमनुच्य तस्यावसानगतामम्‌- दषा इत्येताख्चं यदा वुयात्तदानीमुङ्गा्रसोट्य्रतिडन्तौरो uefa मन्त्रेण ॒वेदिमाक्रामेयुः | कतुं ग्रहस्तु, यपस्येच्छय- णाद समापय्य UY aa: | वेसच्जनानि Satie सोभं ग्रावा- दि चानयेत्‌। विद्धने सथापयित्वा ग्टज्ञोयादइसतीवरौः। भ्रयुक्ञयात्ोमपात्राणि महारात्रे खरादिषु । ग्रावस्तुत्‌ स्थापिते सोमे faut ध्वनितः युरा। स्यात्पमातरनुवाकाथसुपाकरण- माद्रादिति। वेद्याक्रमणमन््रपाठस्तु, ale a wei शिथिरा देवानां ate afecfe ar मा हिध्सोः ॥ ॐ ॥ हे वे्यालिके भूमि “कदा" यज्नाचुधेन खाता या VATA ‘fafa’ प्रशिथिलावयवा त्वं ^देवानां' उद्गातरादौनाख्तिजां देवानामेव वा ‘ate’ एव तरणस्यानं असि तथा वेदिरसि असुरोरप्तानां धनानां लम्भयित्यसि। यत्तदित्तं वेद्यम- सुराणां वेद्यसविन्दन्त तदेकं वेद्ेव्वेदित्वमिति अुतल्न्त- रात्‌! उक्तलचणां त्वां अधितिष्ठन्तं (माः (माद्िए्सोः' मा बाधख ॥ ॐ i | te TWIN TATE 4 [१ £ € दूगद्यायणः; इविल्खनं प्रवेश्यमाना वसतीवरौरवुप्रविशचेचुः स्तस्य रराव्धामालभ्य विष्णोः शिरदतीति। अद्वव्यणा प्रात रनुवाक उपरते प्रतिप्रखाता सवनौयपुरोडाश्रेष॒ निरेषूष- मनने जनानामिकाख्य पलीसड्ितासु वसतोवरोनामिका अपोध्वव्यृष्ेविद्धनमरण्डपं प्रवेशयति । तदानीमुदावादय- स्त्रयो विष्णो; शिर इति मन््ेण रराव्छां हस्तस्य सत्वा हवि- च्ोनमण्डपं पव्बेया द्वारा प्रविशेचुः। रराटीनाम efagta- स्योपरि feat कावित्‌ काशमयो यष्टिरिति सलत्याषाद्‌ ate । पाठस्तु, विष्णोः शिरोसि यशोधा यशोमयि षेडि॥ ८ | इविद्धनमरूडपो विष्णदेवताकत्वात्‌ विष्णदेवता विष्णुत्वे - नोपचर्व्यते, aad हि देवतायाः efagtafafa wa: । विष्णु देष्त्वेनोपचरितस्य शहविष्धोनस्य पव्य स्न हारे तिव्यग- वसिता यष्टिलेलाटवहन्तते, अतएव तद्वस्थानकरणभूतो मन्त्रोध्यय शाखायामेवमाग्नायते विष्णोरराठमसीति ललाटस्य शिरोभागवन्तित्वं असिद्वं अतो रराटीं प्रति “विष्णोः शिरोसि इत्यच्यते । हे रराटि aaah सतौ शोषा" असि विष्णु- शिर दइ्येवम्भृतस्य यशसो धारयितौ भवसि तेस्ात्वदीयस्यशे gata (मयि, ‘aq: sata qua इति atemafe धारय सम्पादय ॥ ८ ॥ । दाद्यायणः, wast दरति प्रविश्न्त इति उद्ातारोडह- [r. a. tJ MASIAETATSTS | १५ विदीनं प्रविशन्तं इषच्जं इति मन्त्रं जपेयुः । पाठस्तु, TAA ATT वञ्च से च ॥ € NL asa, wate: चीराज्यादिः, अयुः प्रसिद्धं, वर्चो वेद शास्त्राणि faqs ai ब्रह्मवच्चसं चकारात्‌ पुवपौता- दयः, सव्वसम्पत्यथं विद्धं प्रविशामीति शेषः ।२।९।९। दति ताख्डमहाबाद्धाख प्रथमाध्यायस्य प्रथमः खण्डः | अथ ददितोयः खण्डः | द्राद्यायणः, Wadd बाद्छनवद्त्य पार्ष्णीरनु यच्छन्तो qazdifa राजानमभिखशे चर्यः ्रातःसवनीयाविमक्तचेत्‌ Tae चेत्प्राभ्र सुदं शेनेबेति | इविज्नोनमर्डपे दचिणशकटस्याधसलात्‌ परिमभागेभिषवाथं सोमोवख्यापितो aaa! तं सोमं हसते स्ु्टसुद्भावाद्यो मण्डपं प्राविशन्‌ प्रविश्य शकटस्य येयो इषे दौघेका्टे विद्येते ata खद्भावादयः VAlaefawars- गषःप्रसाववे सोमं Gigi, तद्योऽयं चुनयमीति मन्त्रः । यङा अकटस्योच्नतत्वेनाधःरसारितानां बाह्नां देषेन्न AlN ख्यात्‌ १६ ताख्डम हाबाद्धुख | [१.२. १.1 तदानीं खपादानां पाश्णिभागावुद्यम्य पादाग्रेभैमाववस्ानं TAA, तन्मा भूदि ति पराष्णीं रनु यच्छन्त इवयुक्तं । ससोमः प्रातः सवनाय विभक्तश्चेन्तद्ा तावन्तमेव स्पृशेयुः, अविमागे तु सर्व्वस्यापि सोमस्य स्पशः | Guage wet दे शमात्तिमा- तेणेवालम्भः स्पशं विवल्ितः । पाठस्तु, यनस्मि ते टयथिवोमम्निना सह sata वाचः सड GAT युक्तोवातोन्तरि्तेण ते We यक्तास्ति- Silas: SAS ॥ १॥ सोम अाहवनीयादिरूपेण (अग्निना ae वेदिरूपा- भिमां श्थिवौ" "तेः ace “जुनरिम' यकारणग्डान्द सार्थैः, चुनञउमील्येवं शाखान्तरपाठ!, त्वया संयुक्तां Rifai अग्नि वेद्योख्वसंयोगे सति तद्विषयो यागो न निष्पद्यते! तथा ‘qaw सह? “वाचं मन्त्ररूपां ‘qafea’ योजयामोति अन्तभंवित्‌- र्थो युजिधातुद्र श्यः । द्टूव्धेसंयोगकालसापेकचे प्रातःसवना- दावुपचुज्यते वाक्ययोगेन स्तोतशस्त्ञादिसिक्धि;ः। तथा (अन्तरिक्तेण we ‘ata’ वायुः तेः त्वदथं ‘qm’ योजितः, वाचुसङ्गन वद्धिः neared अन्तरिच्संयोगेन भ्वग्येज्वालादेरवकाशः सम्पद्यते । यथा ‘qe we faa: ‘fas विेषेणान्धकारस्य भजने विनाशने समर्था. [t. & 3.1 नाण्डयमष्ानाद्मण | १७ ‘fee: लोक वयप्रका शिका, यदा नौणिवा अादित्यस्य तेजांसि Tea Wa: ate मध्यन्दिने शरद्पराङ्ने इति खत्यन्तरोक्ञा- स्िस्तोदो प्रयो ‘gat, योजिताः | aq लोके खतएव feg तथाणद्गातु शां मन्त्पूव्वेकानुष्धरणेन ` सोमः संस्वतो भवति ॥ ९॥ द्राययणः, efaug इविन्धनस्य पञ्चात्‌ सव्यारत उपविश्य बु्ेतस्य सदन इति । wares: सव्येन पार्द॑नावरन्त- मानाः; | पाठस्तु, Baa सदने सोदानि ॥ २॥ ‘aia सोमस्य अवश्य फलसाधनत्वाद्योमः सत्यः, सत्यसम्बन्धिनि ‘eer समौपवत्तिसखाने “ सोदामि › उपवि- शामि। २॥ द्राद्यायणः, अभिघुते राजन्यृतपा्मसीति द्रोणकलश- मालभ्येति। राजनि सोमे ग्रावभिरभिषुते aastatea: ऋतपातमसोत्यनेन मन्त्रेण gaara भ्रोहचुरिति वच्यमाणेनान्बयः | ऋ तपा्मसि ॥ ३ ॥ डे guna त्वं ˆ ऋतपावं ' सौसपाजम्‌ ‘afe इति ware: ॥ ३ ॥ . १ ATAIALTATSTS | [१. २. ४.1 eTatam:. aaa इति प्रोद्ेबुरिति । शकटगता- चस्य पचारवद्धितं दोणएकलशं तय उङ्ात्रादयः arate WW AQTeaTY HTY Wee, म्राग्देशे aarafaat भवति तथा FS: ! पाठस्तु, TATA बारस्यत्योसि प्राजापत्योसि प्रजा- षतेमंदवौस्यत्यायु पाचमसीदमहं मां wed परोहामि तेजसे ABTA ॥ ४ ॥ डे द्रोणकलश त्व “वानस्यत्योसि' a sada भवसि काष्टविश्ेषनिभ्धितवात्‌। तथा ‘areata टदस्यतेः सम्बन्धी भवसि चतुिंशतिरातक्नाम सोमयागरूपं सच- मनुतिष्ठता इस्यतिना सम्पादितत्वात्‌ सम्बन्धो Zea | तदनुष्ठानं चाध्वययुशाखायामान्नातं । ट्स्पतिरकामयत wane वादधीर weg: पुरोधगमिति स णवं चतुविंशति- रावमपश्छत्तमारन्तेनायतेति, यद्वा देवानां TH इडस्पते. सदाढत्वान्तत्‌ सम्बन्धः, टस्पतिदंवानासृङ्गाता तदेव तदयुन- क्ली ति | (ग्राजापत्योसि' प्रजापतेः सम्बन्धो भवसि, तत्सम्बन्धच्चा- ध्वग्योदरोणकलशाभिम शंन मन्तेवगम्यते, तथा ववाध्वय्येा- खायामाग्नायते । उपयामग्टहौतोसि प्रजापतये वेति द्रोण कलग्रामभिगरेदिति | ्राजापत्योद्येष देवतया यत्‌ द्रोण कलश दति ब्राह्मणं | ^प्रजापते्मूषवौऽसि" अस्य ERs ब्राह्मे & [१.. ५. ATIAGIATHS | १९. समान्बातं | प्रजापतिरकामयत as स्यां प्रजायेयेति सोऽगोच- न्तस शोचत अादित्यो मूर्वा व्यत रोख मूड नखुर हरन्‌ स दरो्कलशोऽभवत्‌ इति, अन्योघं बाडल्येनागच्छति सोमो- द्िन्द्रोणकलश्रापा वे ade “त्याच नाग्नाऽभिषेयं पातमसि' ‘ce’ सव्वेषां vad यथा ‘aw उद्गाता दमं दोणकंलसं प्राञ्चं" yafeorfad तन्वा “प्रोाभि'। तच्च मोहं मम °तेजसे' शारीरकान्तये (ब्रह्मवचंसाय' खुताध्ययनसम्यत्तये च भवतु ॥ sit stare, तानभिडश्य aty waa इतीति अभि- घवस्ाथनभूता ग्रावाण खङ़्ालादिभि रेकत्र योजितत्वेन प्राक्घ- ATMA पराख्श्यन्ते। तान्‌ ग्रावाणो इसतेरभिरश्यो- बावादयो मरत दत्यादिकं Aw alg: | पाठस्तु, मरतो नपातोऽपाडनत्तयाः पव्वैतानाङ्घुकुभः श्वेना- अजिरा ws WAT बहत AGUA Mase TATA वडत ॥ ५ ॥ हे ग्रावाणः यूयं मर्हलात्‌ “नपातः” नपततौति नपात्‌ तख ब्छवचनं नपात दति । यथा टच्गतपणौदौनि वाचुबलेन पात्यन्ते न तथा WATE: | यडा मर्तो भितराविणः नप्रातो aye नप्रातयितारो waar: | अपां जलानां (चयाः निवासख्थानभरताः नौीमध्ये वषर््कालेपिः तत ० { ताश््रमहात्र मं । [t. २. ९.1 पाषाणानां सन्धिषु जलन्िवसति । तथा “पव्बेतानाद्धकुभः' ङ्भूताः, ककुभं TE विदुः प्रधानेपि. च निषर्टे। श्येनाः एतन्रामकपरलिसहशाः शं सनोयगमनाद्वा । “अलिराः' किमरनामैतत्‌ चिप्रगमनाः “एन्द्र ‘aga’ उक्तलक्षणा यूयं सोमयागाथेमिन्दरमाहयत, केन साधनेन ‘aera’ वचनेन वाक्यसहशेन ध्व निनेत्यथेः; ग्रावाणं सोमाभिषवध्वनिं zat इन्द्र Geass शोधरमागच्छति। ‘atta’ भवदीयेनोग्र- ध्वनिना श्मीवान्‌ ' रोगवदुषद्रवबकारिणोऽसुरान्‌ “चातयध्वं मराभूतान्‌ कुरुध्वं, अतएव तंन्तिरीया श्रामनन्ति, wer देवस्य यनमानस्यासुरनघ्नीवाक्रतुः यज्ञाचुधेषु प्रविष्टासौत्‌, ते सुरायादन्तो TATANATACIA ATTA ते परा भव- न्निति । युक्तास वहतः इन्द्रमाद्छयासुरांञ पराभाव्य ततो द्रोणकलशं वोदुम्परस्यरं संयुक्ता भवत संयुज्य च कलशं बत ॥ ५॥ Pus दराद्यायणः, पञ्ादच्िणतो at द्रोशकलश्मध्य॒षचुरिद्‌- महमसुमितीति | बुक्तानां ग्रावाणशासुपरि्टाटोणक्रलशं पच्चा- दारभ्य WI दच्िणत अारभ्यादच्च' वा Bag: | पाठस्तु, इदमडहमम्‌ं यजमानं wera wy च मां ब्रद्मवचसे च ॥ ६ ॥ ‘se’ प्रत्यच्ं यथा भवति तथां ‘qe’ उद्ाता ‘wa’ परतो [१.२. &] ATMITSTATST णं | २१ इब्यमानं, इममिति केषा्चित्पाठः। “यजमानं” Sage’ गोषु अध्यहामि' उपरि स्थापयामि | कलशाष्युहनप्रसाद्‌ात्‌ मया यजमानेन च पशवो लभ्यंतामित्यथेः, न केवलं wats: किन्तु बद्धयवचसनिमिन्त मप्येतदध्युहनं भवतु Weil eiqiaw:, पवित्रेण दोणक्लशद.संरूज्याहसवस्वेति ब्र र्ट्‌ स्ेति मध्यमादिलयास््ेति बिलभितीति। दशाप- वित्रनामको यो, वस््रखर्डस्तेनोद्गाता द्रोएकलशम्‌लमध्यवि- लभागान्‌ Hata feta: भागैः शोधयेत्‌ । पाठस्तु, वसवस्त्वा गायलेण छन्दसा सम्टजन्त सदास्तवा लेष्टभेन छन्दसा सम्भजन्लादित्यासा जागतेन छन्दसा Uw ॥ ॐ ॥ स्यटाथेः ॥ ॐ ॥ दराद्यायणः, अवध्य पवितरमुदग्द शमवाङ्नाभिवि तुदः पविवन्त इतीति। दशापवित्रस्य मध्ये gat पूणो खुं सोमधाराच्रावण्णथें यजमान अवन्नाति, सा नाभिरिलयुच्यते । उदो चौनद्शमवाचोननाभि च दशापवित्रं कत्वा द्रोण कलशस्येपरिष्टादुङ्गावाद्य स्त्रयो वितनु; वितन्यच दशा- पवित्रस्य कोणान्‌ धारयेचुः । तथाच ब्राह्मणं पवित्रं विग्ट- तोति । पाठस्तु पविचन्ते विततं ब्रह्मणस्यते म्रभगौ चाणि पय्यषि २२ ATRIAGTATTS ह fr. २. € 1 विश्तोतप्ततनृन तदामो wad श्टतासद्रह इन्तः सन्तदटाशत ॥ ट ॥ हे Aqua ang खामिन्‌ सोम A पवितं" शोधक- wa’ विततं" सवेव विस्तृतं सः श्रमः, प्रभविता त्वं “गात्राणि गातुरङ्ानि ‘cafe’ परिगच्छसि “विष्ठतः' wlaga ‘aq’ पवित्रं “्रतप्ततनूः परयो बतादिना असन्तप्तगावः । “अमः” अपरिपकः "न ya a व्याप्रोति। “तास इत्‌? ता एव परिपक्रा एव “वन्तः” ‘aq’ पवित्रं अ्राशत' व्याप्रुवन्ति ici द्राद्यायणशः, सन्ततायां धारायासुद्गाता जपेत्‌ प्रशुकरे- त्विति 1 दशापविवस्ोपरि सोमरसख धारा तन्तता चराव्यते तदानीसुद्गाता प्रकरे तिति wa जपेत्‌ । पाठस्तु, प्र शुक्रौ तठ Tal मनीषास्मदरथः FACT न वाज्या- aa मे पवस ase मे प्ख विदुः ए्थिव्या दिवो जनिचाद्कग्वन्त्रापोधः त्षरन्तोः WERT ममा- युघे मम APTI यजमानस्सद्यौ WA रा- ज्याय WEA ‘gat शुद्धा निम्ब्ला ‘Say द्योतनाल्मिका ‘atta’ स्तुतिः “अस्मत्‌” Wat: ‘Aq’ प्रगच्छतु सोमं । तत्र हष्टान्तः, “TATA रथदूव Siem: “सुतष्टःः qe तच्तणक्रियया निष्मादितः। “वाजो' वेगवान्‌ saqfg परित्यज्य “HY ममोङ्गातुः “ata [t. २. €] ताण्यमद्ाब्राद्मण २३ अगयुन्बद्धथं ‘wey’ पूतो भव तथा ममे वर्च॑से agqeta- निमित्तं पूतो wai “शथिव्या दिवः" च ^जनिवरात्‌' याग- दारेण उत्पादकादशापविव्रात्‌ “अधः चरन्तीः woe: ‘ara: सोमरसात्मिकाः ‘fag: अस्मदीयं मनीषां जानन्तु तदथं “शन्तुः छ “सोमः त्वं “दः अस्िन्कर्म्णि “ose Sate कत्वा उरूधारया WAAAY सोमख शब्द उङ्गोय- त्वेन स्तयते । zat fe एष वे सोमस्योद्गौयो aaa दति) | यदुद्र टटत्व' त्वया ad ततर (ममः उद्भातुरायुबं ge सम्पद्यते | तथा (ममः Agave सम्पद्यते | तथा यज- मानस धनधान्यादि wage सम्मद्यते। “weer राज्याय अमुष्य रान्ना राज्याय waaay स्थाने तख राज्ञो नाम निर्देष्टव्यं | तच बुद्वन्यतरस्यां सोमस्य राज्ञो राज्यायेति इत्येव निरहं टव्यमिति सिद्धां न्तिततवात्‌ GAA अड, असुष्पर राज्या- येति, प्रिय.राजानमादिशेद्रान्नो राज्यायेति वा यजमानस्य राज्नो राज्यायेति वा सोमस रान्ना राज्यायेति वा सोमस्येत्येवं बयाव्योमराजानो fe ब्राह्मणा इति । चियवेश्ययोरपि Saar ब्राद्मणएत्वात्‌ सोमस्येत्येव तयोरपि निरंशः । ब्रह्मणो वा एष जायेत यो दीचित इति खुते ीदमणत्वमवसीयते, अतएव BAIA तस्मादाजन्यवेश्यावपि ब्राह्मण इत्येवावेद्‌- यतौ ति ॥२.।९।२] दति AINA प्रथमाध्यायस्य दितोयः wae: | [२४ 1 अथ Zita: खण्डः | दराद्यायणः, WUT SA प्ररत्तहोमौ ज्‌ डबुगेत्यानु- vay बेकुरा णामा सि र्व्योमेतीति। Waar वै पषुषोमेष तेषुङ्गातारस्त्रयोपि waa ey: | म्रस्तोता रथम ततः उद्गाता ततः ATS Al एवं प्रसपे णक्रमेण TS: ्रथम- मन्तो वाग्देवत्य;ः। तत्मारस्तु, THU नामासि ser देषेभ्यो नमोवाचे नमोवा- wad ff wad वाचो मधुमत्तस्बिन््माधाः सरखवत्ये सवाहा ॥ १॥ हे सरस्वति त्वं बेकुराः fafaaifgaat नामशब्दः ufagl waa व्यापनात्‌ बेकुरेति प्रसिद्धा भवसि। देवेभ्यः तेषामयीय “wer सोभः स्तुता “afe तस्य “वाचे' वाण्देव- तपि ‘Aa अरस्तु "वाचस्पतये' ब्रह्मणे ‘Aa’ wa हे देवि' द्योतमाने डे वाग्देवते “A तव “वा चः" शब्ट्राशेः ‘aq’ "मधु- मत्‌" अतिशयेन भाधूर्ग्योपेतं वस्िति तत्‌ (तसन्‌ माधाः' निधि सथापय तस्यै “सरखल्यै" खाद्ा इदं इविसह्यजामि | खादेति हविद्यागार्थो निपातः ॥ १ ॥ दवितीयमन््पादस्तु, (१.३. ३.] ताख्डमहा ब्राह्म | ६५ wert मा दिव्यास्यो arene: पात्‌ वायरन्तरि- त्ताम्योग्निः पाथिवाग्यः खाडहा ॥ २॥ ‘aay सव्यस्य प्रेरको Tear देवः ‘av मां 'दिव्याभ्यः' दिवि war: नाष्ाभ्यः' नाशकारिभ्यो रच्तोजातिभ्यः “पातुः वायुः" अन्तरिच्षस्ानः “अन्तरिच्चाभ्यः' ततरोत्पननाग्यः नाष्ाभ्यः पातु" । तथा ‘afer wera: ^पाथिवाभ्यः' aera: पातु खाद्ा' । तेभ्यः व्यो दिभ्यो इविस्त्यजामीति ॥ २ ॥ eTalau:, war: पाणिभिः श्यम्दच्िणा टणानि निर- wqatg सौम्य इतीति । बद्िष्मवमानसोतायं अष्व्वयैभनु- चात्वालसमौपे मसपन्तस्त्रयोपि खक येवा मडस्तेन्मा गखि- तानि टणानि दचिणस्यां दिशि निरस्येबः। दचिणेखण्े- रन््ारंभविधानात्‌ सव्ये रितयक्तं । पाठस्तु, योद्य सोम्यो वधोषायुनामदीरते विषुकुख धन्वनाप तान्‌ वरूणो धमत्‌॥ २ ॥ अद्यः ufeasia "अषायूनां' जं हिसामाय aw श्धन्वना' मागे ण अन्येरविन्नायमानेन नोड्च्छती त्यर्थ । “तान्‌ वचनव्यत्ययः इच्छतां सम्बन्धौ “सोम्यः सोमविषयः वधः' हिंसा TATA वा ॒दूषणालकः “SEA उड्च्छति ईरगतौ अदा- दिकः ब्ल ङन्टसोति शपोलुगभावः। वधप्राप्चिसाधनमा | 8 २६ नाख्मद्हाजाद्ञख | [१, १. ५ “विपूकुस्य' विष विष्वक्‌ सव्यतः कुना वञ्चना यस्य स तथोक्तः ताहशस्य “TEU: दुष्कतान्तारको देवः “अप्रधमत्‌' धमतिव्वघकम्द्मां अपड्न्तित्यथंः ॥ ३ ॥ द्राद्यायण्यः, चात्वालदे शं प्राप्याध्वव्यावुपविटे तस्मात्‌ प्रल्- गुपविशरो युर्व्योम अात्मेति were: । पाठस्तु, योमञ्चात्मा या मे प्रजा ये मे WITS मनो- वाचं प्रसोदामि॥ ४॥ मे" ममोदातुः सम्बन्धी "यः भाला" witcher जोवोऽस्ि, ‘ar च मदौया ‘nev पुत्ब्टल्यादि्पा & च मदीयाः "पश्वः" गोमद्डिष्यादयः ‘Ay wa: afer: “aw मनोवाचोः' समाधाय “अरसौदामि' प्रसन्बोभूत्वोपविशामि ॥ ४ ॥ दराद्यायणः, प्रसर ufaeg प्रसेता AeA laa: Wasa म्रयच्छेत्तेन दचिणाच्ङ्ासुपडत्य यं ज्यात्‌ स्तोममग्ने सेजसेतीति । उपवेश्रनानन्तर मध्वय्ध्ा दत्तं प्रसरं प्रतिग्टद्योद्भाते प्रोता प्रयच्छेत्‌ तेन प्रसरेण खकोयां wei SUQY उद्गाता सोमं Ta! भन्बोञ्धारणमेव खोम- योगः | तत्पाठस्तु, अम्नेस्तेनसेन्द्रस्येन्दरियेण BW AFT इड्- afr युनक्तु देवेभ्यः प्राणायाग्निगयु नक्लु तपसा [१. . ७.1 वार्डास्ात्राद्धख | Re स्तोमं यज्ञाय alee दधात्विन्द्र इन्द्रिवऽसत्याः कामा यजमानस्य सन्त्‌ ॥ ५ ॥ = स्तोम तिटदादिलक्षणं त्वां "दष्स्यतिः' देव्‌; देवेभ्यः" तेषामा वा ग्नीन््रसूव्य णां सम्बन्विभिस्ते जरून्द्रियवर््चो भिः ‘gery’ योजयतु । तेज अादिशब्दे रम्न्यादिदेवतानां सामर््यौनि विवच्ितानि। तथा ‘utara ऋत्विम्यजमानप्राणरचण्याथं (अग्निस्तपसा' प्राणधातिवेरिसन्तापसामर््यन “खलोमं' योजयतु किमथे “यज्ञाय वोढवे" यन्न वोढुं तथा इन्द्रोऽपि इन्द्रियं' सामथ्ये दधतु सोमं सापयतु उक्तदयं व्यव ज्वं सा युनक्ि- व्यस्या्य पलच्णं । "यजमानस्य कामाः" काम्बमानाः thes: "सत्वाः सन्तु" यथाथ भवन्तु ॥ ५ a दराद्यायणः, अन्नङ्करिष्यामीति जपेदिति रोमयोगादूध- मेत ख WAY जपः; । पाठस्तु, अन्त्र ङ्करिष्याग्यन्नं प्रविष्याग्यन्न्च्ञ नयिष्यामि ue अनेन सोतेष्याडइमुङ्गाता बद्धप्राखपकाराय wed “aqa- रिष्यामि' तच्च अन्नम्प्रविष्यानि' भूति; way: सखद करि- च्चामि। तत्‌ अन्रह्ननयिष्णाभि' जनने ब्रो्यादिख््येष्ण पुनः पुनः प्ररोडशे हेतुत्वेन करिष्यामि ॥ ३ ॥ द्रद्यायणः; अन्नमकरमिति स्तुत्वा जपेत्‌ । बद्डिष्मवमान- सखोत्रादूष्े अयं जपः। पाठस्तु, ac MUIASTATSTG 1 (१.३. ९ ] ` `. अन्रसकरमन्मभू SATA जनं ॥ ॐ ॥ सोतसामष्यमनसखद्धेनिंखितत्वाडूताथप्रयोगः ॥ ॐ ॥ ` द्राद्यायणः, श्येनोसोति wat यजमानं वाच्येदिति। स्तरे प्रस्तरे स्पशं कारयित्वेति Te | पाठस्तु, श्येनोसि गायचद्छन्दा अन्‌ त्वारभे स्वस्ति मा संपारयामा स्तोचख Mla गय्यादटिन्द्रवन्तो बनेमहि भक्तोमहि प्रजामिषं ॥ ८ ॥ हे बद्िष्पमवमान त्वं गायतपाख्यं छन्दोविशिष्टः सन्‌ श्येनः" श्य नाख्यपक्तिसह शः “afe तथा प्रबलासौत्यथेः | ‘av तथा- विधं त्वां अन्वारभे' अनुङल्येन स्पृशामि “खस्ति' चेमो विनघ्ना- भावरूपो यथा भवति तथा (माः मां ‘auc सम्यग्यन्नसय पार्य | ‘Vitae’ बद्िष्मवमान रूपस्य यतः सोमा वमाज्य- श्ादिकमनन्तरभावित्वेन सं बन्धमस्ति, यदा ‘tae सोतं" wie Wa बद्दिष्पवमानादिकं तन्मा “मागग्यात्‌” अआागच्छतु इन्द्रवन्तः" वद्धिष्पवमान देवतारूपेणेन्दरेण तद्वन्तो वयं “वने- afe wal, Ma देवताः संमजेमद्ि । तत्मसाद्‌ात्‌ ‘wat युतादिरूपां इषं" इष्यमाणमन्नं च. भच्तौमदह्हि', नतु भजे- मद्ि॥ ट i | EIU, संवचसेतीचकान्‌ qari. मचमाणे जपेदिति 1 सलोतरप्रयोगं दृष्टुमागता देचक्रा; .असोतादवः [ry 9. &] ATQSIAS AIST SD | RE उपगातारः सहकारिण स्तान्‌ सर्व्वान्‌ मरेच्यमाण खद्गाता संवचेसेति WA जपेत्‌ | VTE, संवचसा पयसां aanifaorats मनसा afa- बेन संविन्ञानेन मनसश्च सल्यर्यथावोहं चारूतमं वदानीन्द्रो बो इथे भूयास सव्यं ्चतुषे वातः ्रा- राय सोमो गन्धाय AR] AAT We tt डे Laat: प्रलोत्रादय उपगातार्च ‘ater ब्रह्मवच- सेन समगन्मद्ि' वयं सङ्गता अभूम तथा "पयसा द्चिणा- रूपाणां गवां fe चीरेण समगन्मह्ि तथा कम्म्मीनुष्टानरूपे- स पोभिः' warafe तथा “शिवेन मङ्गलेन अआस्तिक्ययुक्तेन समगन्बड्ि । तथा मनसा" सम्बन्विभिः wa: यथाथंमूतेः संकल्येख्च । किद् यथा ‘a’ युष्माकं “चार्मं अतिशयेन रमणीयं वदानि तथा वचसो faze चुज्ये ‘a’ चुश्माकं (शेः दशनाय । “इन्दर; इति लुप्तोपमं इन्द्रं इन्दर दरवाष्टं दशे- नोय भूयासं" व्यः" इव “wae तेजसे वातः वाचुरिव णायः म्राणनाय जोवनाय “सोमो गन्धाय' सोम इव गन्धाय सोमो रसात्मको गन्धाय मवति शुष्काणां गन्धानुपरलबन्धेः aq इव arqusa पुरोष्डितः "चताय' बलाय चचियाय बा भूयासमिति स्वशेष Wel . ३ ताण्डमहाबाद्यणं | [१. ४. १.1 Tea, नमो गन्धर्व्वयेत्यादिलभिति अेदमाण्णो जपे- दिति ततानुषज्यते । Weg, | नमो गन्धवौय विष्वम्बादिने वर्चोधा असि वर्चो मयि धेहि ॥१०॥ 'गन्धव्वय' गावो दच्युटकानि wet वा तान्‌ धार- यतीति waa: अादित्य we "नमः अरस्तु । गविवांभिशेव दूति गोशब्द उपपदेभधिजो धातो Saal उपपदस्य च गम्भावे गन्धव्बशन्दोव्यु त्पन्नः। कथं भूताय च “विष्वग्वादिने' at तिगे तिकम्मी विष्वक्‌ gate वादिते tend 'वर्चोधाः' च वञ्चैस Wan धारयिता असि' अतो ‘af उद्गातरि वचेः” तेजः ‘ate frat ॥१०।९।३॥ दति ताख्डालहाबादह्मणे प्रथमाध्याय तोयः SUS: | —>()o— खथ qu: SIS: | सवनीयप्रशो बप्राया, तायां सदः प्रविशन्तो षिष्णया- afew । अध्वनाभिति qaarta रोरुकिशाखोक्तानि यज्‌९भि agi Heat तदाऽनेन मन्त्रेण शअरदिल्योपस्थान- [१. 8. &.] . ताख्डामहानाद्ज्ं । Rt भिति विकल्येनोक्त । अन्ये तु atfeemrenitarat aera प्रयोगेपि wear सामध्यात्‌ जेभिनिना तथैव विनिचुक्त- त्वाञ्च अनेनादिलसुपस्थाय इल्या्धः | पाठस्तु, अध्वनामध्वपते Sie मेद्यास्मिन्‌ देवयाने vfs भयात्‌ ॥ १॥ हे अध्वनामध्वपते' डे मार्गाणां मध्यमः प्रशस्तोन्तरिच्- ari: we खाभिन्‌, यदा एकोध्वशब्दोनुवादः अध्वनां पातरित्यथेः | Tet वसुपते वदनमिति वत्‌ ^मे' मम अस्िन्‌ देवयाने" देवान्‌ येन यन्नाख्मेन aria यान्ति प्राश्चुवन्ति afer यन्नाख्ये "पथि" मागे अथेदानीं ‘afer aa: “भूयात्‌" ॥ ९॥ द्राद्यायणः, सम्रासोत्याहवनौय सुपरथायेति sae: पञ्चा दवस्थायोन्तरवेदिक्रमादावनोयसुपस्थायेति | उन्तरवेदेः CAT SARI A MLAS MATS VATA यमुपतिष्टेरन्‌ । WIS, सम्राडसि ATTA: ॥ २॥ डे अहवनीय त्व' ‘ware सम्यग्राजमानों दीप्यमानः खन्‌ ‘aug’ wie कशविता तनूकन्ती दाइको भवसि HT AM अस्मात्‌ उणादिको अनुक. प्रत्ययः ॥ २॥ दराद्यायशः, उद्श्चोगत्वाऽसाव चात्वाल wars उद्‌ कखस्युथो wwe इति । खद्द्नुखाः तिष्ठन्तः ततः BR ताण्डामहाब्रा्यण्य 4 [१. ४. ४.1 सावेशं चात्वालं शाभितं स्तुत्यादिभिग्येन््े यैथाक्रम- सखुपतिष्टेरन्‌ । पाठस्तु, तथोसि जनधायो नभोसि प्रतक्राऽसंग््टोसि SAGA: ॥ २॥ | हे ween त्वं ‘aaygTa’ जनानां धारकः Gay’ तुयतेवंधकम्बणस्तुथः र्षःप्रभ्डतीनां wat यदा तु चिप्र वेति गच्छति देवानिति तुथः थब्वेतिगं तिकम््मी एतत्‌ Tat fai दे चात्वाल त्व, ‘aa’ चात्वालादत्तरवेद्यादिकान्‌ fa- च्णयानुपयान्ति तेन गतरतन्तिकत्वादव काशरूपत्वेनान्तरिचमसि, ‘waar भकप्र॑ण तक्ता खावयवैः पांशुभिः wary धिष्णयान्‌ मविशन्नसि तकतिगेतिकम । हे शामित्र देश त्वं हव्यद्धद्नः' व्यानां विषां eearamat wea अतएव असंड्टः' इविःसंस्कारत्वेन खत एव श्णदधतात्‌ सम्प्राच्जन संस्कार. निरपेक्तोऽसि ॥ ३ ॥ दराद्यायणः, विभरसौत्याग्नीभौयसुपतिष्टेरन्‌ । ats, विभुरसि प्रवाहणः ॥ 8 ॥ हे ाग्नोभधीय त्वं विभुः" विभविता होत्रौयादिषिष्णःप्राघ्या ` विभुतिमानसि । भअाग्नोभोयादिषिष्ेष्वग्नयो विभरियन्ते आग्नीभीयाद्धिष्णियाज्निडेरतीति ख्ुत्यन्तरं ॥ ४ ॥ अतएव प्रवाहणः, प्रकषण बोढा तैयेन्ञस्य वा धारकोसिं | [१. ४. ©] नार्ड्ममहात्राद्यण | RR अत तं, JauR सदसोदारि प्रत्यश्खालिष्ठन्तो व्क रिति शोतुधिष्णगभिति उपतिष्ठेरत्निति शोषः । वद्धिरसि इव्यवानः ॥ ५ ॥ दति ata: | हे होवोय afgaterfe एतदेव frzuifa, इव्यवानो विषां चसरपुरोडाशसोमानां बोढाऽसि हो बौयसमोपेऽव्ि- ay होतुवेषरकारेण fe सव्वीणि yiiafa यन्ते ॥ ५ । Ga Ga, wra इति मेतावरुणशस्येति। waiaife प्रचेताः॥६॥ इति ate: | हे मेतावरुणपिष्णुय त्वं प्रचेतः प्रलष्टन्नानासि भिवा- वरूणोह्ि तत्कमे सख्वपजानन्‌ wifes स्वे स्वे कर्मणि wate ti &॥ अत Ga, qa उशिगद्भारिरवस्युरिति argu recta प्रष्तोनामुदच्च इति SEU: सन्तः तुथोसि विण्ठवेदा इति ब्राद्यणां.सिषिष्णंय;, उसिगसि कविः पोतुरिति stq- धिष्णंय, अद्धारिरसि ब॑ंमारिरिति नेष्टुः, अवस्युरसि दुवखानि- ल्च्छावाकख् । ठथोसि विश्ववेदा उशिगसि कविरङ्कारिरसि बम्भारि रवच्युरसि दुवस्वान्‌ ॥ ॐ ॥ ५. १.४ तर्डमष्ा्राद्यण | (१. 9. ९.1 अ्रार्थस्तु, ₹े नाह्मणाद्ट सि fur त्वं विश्ववेदाः qa- ज्स्युयनामकोसि, हे पोटधिष्णय त्वं उशिक्‌ कमनोयः कविः क्रांतदशों प्राज्नोसि, नेषु fray तवं अद्रि; qe अरधेरुप- स्पृष्टस्य टच्चरणदौघ्योरिति we रूपमेतत्‌ अ्रासमन्तादोपसं न्नः सोमपालोसि । बंभारिरिति fara: Et बन्धारि सव्बस्याति- श्येन HAT एतत्‌ es: सोमपालोसि । F अच्छावाकषिष्णाय त्वमवस्युः अवोरक्तणं यजमानानामिच्छ तौति अवस्यु लाह Wife | दुवस्वान्‌ दुवः परिचरणं तद्वांञ्चासि ॥ ॐ ॥ अत wa, श्एन्यरसि माजोलौय aaa तिष्ठन्त इति | सदसो gaa तिष्ठन्तो द्चिण्ाभिखुखा माजौ लोयसुपतिष्टरन्‌ । शुन्धय॒रसि माजोलोय ॥ ८ ॥ इति पाठः । हे माजालीय' तं ‘gaa, शोधयता एतत्रामकोखि अतएव माज्जीलोयभवितानां ग्रइवमसादटौनां माच्जीलत्वेन प्रच्षालितत्वाधिकरणत्वेन शोधकोसि॥ ट ॥ अत तं, छतधामेत्यौडम्बरौमिति । सदसो grea विन्त; परत्यञ्मुखा श्रोषुम्बरौ सुपतिष्ठेर्‌ । ऋतधामासि Sorta: ws ॥ ` दूति ate: हे अम्बर, त्वं ऋतधामा, ऋतं सत्यं यन्नो वा धामा- [१. ४. १२.1 ताख्डाम्ाब्राद्मण । ११ aera यस्याः सा ऋतधामा ॐ दण्यसि i स्वर्ज्यो तिः उन- तत्वेन खगस्य प्रकाशिका भवसि॥ ९ ॥ अत Gad, wae इति ब्रह्मसदनदा्यैव तिन्तः । पाठस्तु सम दरोसि विश्वव्यचा; ॥ १० ॥ Saget त्वं “समुदः समुद्रवत्‌ Wife वेद तयोक्े- मन्तः “विश्वव्यचाः' aaa व्याप्तोसि ॥ ९० ॥ | खतं, उत्तरेण सदो गत्वान्तव्व दि मरत्यमुखालिष्ठन्तोडि- रिति प्रजद्ितमिति। प्रजङ्ितशब्देन पुराणो गाहपत्योभि- Waa, तमुपतिष्टेरन्‌ । अह्िरसि TAT: 1 AQ tt दूति पाटः) | 'अद्िरसिः हन्ता रचचःप्र्तीनां get qa मूले भादौ अधानकाले प्रथमक््नातोसि हे प्रजदित इति ll Ay I ad, wa इति गाहेपत्यभिति। यः पुरातन अड afta: स॒ इटानोमौत्तरबेदिकमप्रणयना दूह गाेपत्य सम्मन- ससुपतिषेरन्‌ | अजोखयेकपात्‌ ॥ १२॥ हे नूतनगाहपत्य त्वं Sam! गमनशील: सन्नस्य Ula: १६ ATUBALIATHTS | [t. ४.१५] -उन्तरवेदिं प्रति गच्छति 1 aq प्रजड्ितेन ae तख्मादेकपा- दसि ॥ ९२॥ aa Ga, सगरा इति दच्िणाग्नेदायतनमिति उप- तिषटेरन्‌ इति शेषः । पाठस्तु, सगरा असि बध्युः ॥ VB y (सगरा wen गरण्येन इविभेचणेन सहितः “gay मुले भवच्चासि । हे दक्िणाग्न्याश्चवेति ॥ १३॥ षतं, कव्य इति दचिणवेद्यंतभिति महाबेदेररचिणं ate दचिणमुखा उपतिष्ोरन्‌ । पाठस्तु, HANG कव्यवाहनः ॥ १४ ॥ हे वेदिदच्िणपाश्वं त्वं कन्योसि' स्तुत्योसि तथा ‹“कव्य- aves: कव्यं पिदभ्यो देयं हविः तस्य वोढा चासि दचि- णाभिसुखेन पिलय हविः प्रचुज्यते iol अत्‌. खत, तत्रैव तिष्ठन्तः wala समन्वीच्यमाणः पातमेतीति। उपखितः waite धिष्णियान्‌ पुनः पुनः समोच्छमाणाः पातमेति संइत्योपविष्ठेरन्‌ । पाठस्तु, पात साग्नयो रोदरेणानोकेन fava मा नमो वोस्तु मा fechas ॥ १५ ॥ उपर्यिताः डे wera} धिष्णेपष्ववख्िता चुद्मदीयेन रौद्रेण ft. ५. ९.1 ATRSASTATSIY | ३७ अस्हिरोधिविनाश्केन ata अनीकेन तेजसा मामां पात रचत । तथा मा पिश्त ममापेचितेर्भोगेः पूरयत शपालन- Wa: वो चुद्मभ्ये नमोस्तु मां युयं माद्डिढसिष्ट | अथापर विधानं आआहवनीयादीन्‌ पिष्णणान्‌ सैः Garena ey स्थाय तद्ानौमेव तं तं feuiz समन्वीच्यमाणाः पातमेति मन्त्रं HEA एकवचनोपेतं लत्वा ब्रु; | तत्रोच्यते हि एकक सुष- स्थाय तदच्रूबुरिति शाण्डिल्यो बड्शब्दादेकवत्कूष्ेन्त इति तदथा | waite एककरुपस्थाय याडिमाग्ने रौद्रेणानौकेन पिश्तमा नमसेस्तु मामाड्िद.सौरिति ॥१५।१1४॥ दूति तार्डामडहाब्राद्भाख प्रथमाध्यायख चतुथः खण्ड; | चय पद्मः खण्डः | अत्र सूत, ऋतस्य द्वारोस इत्यपरो away daw मामा सन्ताप्नमिति प्रविशेचयुरिति। RA STAT मामा सन्ताघ्रं ॥ १॥ हे सदसः Tals द्वारशाखे ऋतस्य यन्नस्येव दारबाद् भवनय युवाद्तिजम्ब अविश्न्तं मामां मासन्तगसं सन्तापञ्युक्तं मा Fea ॥९॥ ac तार्डयम हा बाद्मण्ं । [१. ५. ४.] अतर ya, दचिणेनौडुम्नरीं गत्वा तखा ste उपवि- भ्रोयुः नमः सखिभ्यः दतोति। पाठस्तु, नमः सखिभ्यः THI नमोपर सह्यः ॥ २ ॥ ये सखाय ऋत्विजः WAST सीदन्ति उपविशन्ति ये वा परदेशे सौदन्ति। यद्वा उङ्गाढटसपेणात्पृनं ये सदस्या उपवि- ` श्रन्ति ये चोत्षरकालं तेभ्यो दिविधेभ्यः was नमोस्तु ॥२॥. अत्र सूतं, दचिणमनुबड्धं दण्डं त्वा श्येन इत्य वेच्छेतेति । ऊपवे शानन्तरं भक्षणाय सोमवचमसम्प्रति za त्मनो efaw qe wa wate दण्ड लत्वा तञ्चम- सन्तिव्येद्खं धारयित्वा श्येन इति मन्त्रेण तं चमसमवेच्छ wat दिति वच्यमाणपदेनान्वयः | पाठस्तु; श्येनो TAA अम्नेष्ा चक्त॒षावपाश्यमि ॥ २ ॥ चमसस्ित Sata त्रा त्वामहमुङ्ाता श्येनः एतन्ना- मकपच्िवत्‌ प्रवलः सृच्छयदर्शी वा मृत्वा खचच्ता sai दरष्टा सन्‌ अग्नेः सम्बधिना चक्तुपा अरतिहतिवच्नितेनाऽवाद्युखः पश्यामि ॥ ३ ॥ सूतमत्र; इन्द्विति farm भच्येदिति । सशन्बन्तरेफ Wad तूष्णोमिति दिभेचणं स्पटमन्यत्‌ | दून्दविन्द्रपोतख्य त दन्द्ियावतो गायचदछन्दसः सव्वगणख सन्न गण SRA SIRI मत्षयामि॥४ [१.५.५1 नार्डामहाब्राद्धुण | १९ तव सम्बन्धिनमडसुद्भाता aa भागं भक्षयामि । कीटः श्यस्य तव इन्द्रपीतस्य इन्द्रेण पीत्वाऽवश्ेषितस्य इन्द्रियावतः चच्चरादौन्द्रियपाठवद्ेतुत्वेन तहतः गायचङन्दसः भ्रातःसवने तद्योग्ङन्दोविश्येषोपेतस्य स्वं गण स्याध्व््ुप्रश्डति च तुभिं छ त्विजां AGC sede मदीयपानाथं अन्येकत्विभ्भिः सड भच्चेरनुजातस्य | कीटहश्ोऽहं सर्वगणः सवैः yawatfeaw: त्विग्गरर्वोपितः saga: अन्ये ऋत्विग्‌ भिरनुज्ञातः ॥ ४ ॥ अत Ba, aE इति Gara प्राणानभिखश्रोतेति। wze- शानन्तरं BE सप्तषीनिति सप्ररुख्यान्‌ प्राणान्‌ चक्षुषी नासिके रोवे सुखं चाभिमश्रोत । पाठस्तु, ऊद स्यप्न ऋभोनपति टखेन्द्रभो तो वाचस्ते सप्त लििजोग्यच्छ्रयस जुषख Alaa TST: ॥ ५ ॥ हे भचचितसोम त्वं ae: शिरोभागं प्राप्तः सन्‌ सप्त ऋषीन्‌ सप्तसं स्येयेतच्छिद्रन्तिनः चक्तुरादीन्द्रियरूपान्‌ खपति- खख Naf! तानाणाययितुं दशंनसाधनत्वादेषाखषि- त्वं ऋषिदृशंनादिति fe निर्क्तं। यहा मोतमादि छषि- पेण सुखावश्ितच्छिद्राणां मुखस्थत्राहषित्वं | एतच्च टदा- THA तस्या, सप्त ऋतयः सप्रतोरे इति मन्त्रेणे मावेव गोतम- भरदाजाविति ब्ग्दयमणेन स््टोलरता। डे वाचस्पते मदीय- सोतरूपाया वाचः पालकसोम त्वं इन्द्रदेवतया पीतः सम्‌ सप्तत्विजो होटमग्टतीनभिलच्छ sare तानाणयाययितुसु- to ALATA | [१. ५. 9] च्छरितो भव । ततो लोकं खानं wattage जषस्व सेवसख अवाक्‌ ्र्वाचौनः सन्‌ मावां want: नाभमेरधोन- गच्छेः । शिवो मे सप्त ऋषीनुपतिष्ठख मामेवावाङ्गभिमातिगा इति fe निगमान्तरं॥५॥ अतस्तं, सोम रारधोति दयमिति अभिख्शेदिल- नुषङ्कः | सोम रार॑धिनो इदि पिता नोसि मम तन्द्मा माह्िध्सोः ॥ ई ॥ हेसोम नो ware हटि दये रारन्धि रमख देभग- वन्‌ एेष्वव्योदिशुणविशिष्ट त्वं नो wate पिता पालयितासि मां उद्गातारं मा feudh 1 वमनरेचनखूप रिंसांमा कार्षौँरित्यथेः ॥ ६ ॥ अत सूतं, सोम गीभिरिति नाभिमिति अभिगशेदित्य- que: | पाठस्तु, सोम Wie वयं वर्धयामो वचोविदः सुरी कोन आविश ॥ ॐ | छे सोम वाचोविदः मन्बाभिन्ना वयसुद्धातारः गीर्भिः स्तुतिभिः at त्वां agate: अभिटज्रं कुम्भः | aq सुढ्डोकः सुखंकरो भूत्वा नो Tala अविश ॥ 9 | [r. ५. 21 ताख्छामद्टाबाद्धय खं । ४१ तं सुञ्राप्याययेदभिशश्याप्यायसख्वेत्येतया गायव्येति । यः प्रतिहन्तो पञ्चादभच्चयत सः तञ्चमसमभिङश्चाप्याययेत्‌ दरोष- कलशात्‌ सोमरसमादाय तेन वद्व॑नमायायनं मन््रेणा भिमशंन- ata ati पाठस्तु, अ्राप्यायखख समेतु ते विश्वतः सोम sera वाजय VHA ॥ टः ॥ छे सोम त्वं अ्राणायख age ते तव टश्णियं सेलन- समथं बलं विश्वतः waa: सर्वाभ्यो दिग्भ्यः समेतु waa Wag | त्वं च WaT वाजस्य wey बलस्व वा wa सङ्गमे हेतुमेव ॥ ८ ॥ Wa सूतं, तेषामनवेच्छ भक्षणमवमैरिति प्रातःसवन ऊर्वैरिति माध्यन्दिने काव्यैरिति टतीयसवनेपि ठभिरिति सै. वानुसखरेदिति। नार शटसाभिधवचमसान्‌ प्रस्य Tee: मञ्ज्यते | यथेतर्चमसभच्णं श्येनो seat इत्यनेन मन््ेखा- वेच्य पश्चाच्छियते, न तथा तेषान्नाराशदसचमसानां किंत्वनवे- च्येव भक्षणं अवमैरित्यादिभिस्लिभिर्मन्त्र fers सवनेषु नारा- MIWA, न पुनः इन्दविन्दरपोतस्येति तिष्वपि मन्बेष॒पि- भिरित्यादिवाक्यश्येषोनुषज्यते। पाठस्तु, TARR TIS कायस पिदधभिभं चित मध. : ४ तरड्यमहानाद्मण | [ar ५. te] मतो ATUL AS सब्बगणशख्य सवेगण Sasa उप- BAS भत्तयाभि ॥ ९ ॥ विविधाः पित्रः अवमा wat: कव्याच्चेति, एते aq सवनं नाराशंसदेवताः। हे सोम अवमः वतेरोणादि- RAAT अत्ययः रलकैः एतत्‌सं ज्नकेः पिभिः भ्रातः सवने भच्चितस्य ते तव मधुमतो माधुमता माधुव्योपेतस् नाराशंसख्॒ नरः सन्तानभूतेः Wea इति नाराशंसा: पितरः तत्‌ सम्न- न्धाञ्चमसो नाराशंसः तख किञ्चिङ्धागं भक्षयामि, सवे गण- स्येत्यादिि पूवैवत्‌ एवं भवस्ते arate इति मन््योर्योजना । sal wit तस्यां सच्चरन्तः sah काव्यास्तुत्यथोः एतत्‌- we: पिभिः भच्ितस्येतयेतावान्‌ विशेषः ॥ २. । | अत्र तर, तथेव जङ्कासुपडत्य युंज्यात्‌ सोमं दौच्ताये तपसो मनसो वाच इतौति। यथा पुरा प्रसरेण खकीयां जङ्धा सुपस्यु्च स्तोमो युक्तः तथेवेदानौमपि स्तोमयोगसुपक- रणदर्माभ्यां जद्धाष्पर्थोत fats: । पाठस्तु, Stat वर्णेन तपसो SUM मनसो afea वाचो विभूत्या प्रजापतिस्वा य॒ नक्त प्रजाभ्यो पानाय ॥१०॥ | । दितः पददयातमकाच्चत्वारो aaa: एतदेवाभिप्रेत्य Sera मनोवाक्‌ शब्देचतुभिः अतोकग्रहणं लतं । प्रजा- [t ५.१९] ATASTAT ETS । ४१ पतिस्तेत्ययं भागः चतुष्वैपि मन्तेष्वनुषज्यते । : तदा aa: छत्‌, अन्तः स्वधां प्रजापतिच्छेतीति । 'रतैचतु्भिः रि सन्तेरेकद्िन्ेव सोते लोमयोग इत्येकः पच्च; । यत Fc ray अाटतस्तोत्राणि चत्वारि लम्बन्ते तेषु चतुरो मन््ान्‌ कमेण रयग्विभक्य सोमयोगः नत्वेकस्िन्रेव सात gray faa way योज्यं । डे सोम तपरसो यजमा- नाचुहितसख पयोबतादि ल्पे ण परापतति wt qm इति feqiag विशेषः। मनसो मनस्तत्वस्य मद्िन्ना सर्व. विषयावगाडन शक्तया प्रजापति यनक्तिति adtae faite: 3 -तथाः वाचो विभूत्या विभवनेन सर्व्वपदार्थप्रकाशनसाम्येन -अजापति 2afafa wade एतस्य जप एव : खेयान्‌ भवत्यत MEST ASS AM पापोयान्‌ ॥ ३॥ एषा परिवन्तिनी विष्टुति; । wate तु बे xa शब्दोवषा- TW तुशब्दो वैलच्ण्यद्योतकः war मध्ये डिद्ारामावेन तु fata खलु ततः किं ga यजमानसम्बन्धिनो गवादौन्‌ निम्बेनो नि्््रौदमपगमयित्‌ विनाशयत्‌ ईष्वराः समर्थः भवन्ति ईश्वरेतो सुन्‌ कसुनाविति aqua कसुन्‌ प्रत्ययः । अयमेको दोषः । किञ्च सैषा विष्टतिः राच परा चोभिुखी च भवति कथं seater way तयैवो त्तरयो रप्यावत्तत दरत्यभिसुखौल्य च्यते । तथेकद्धिन्‌ पर्यये पराचीभिस्िर्भि- ऋं ग्‌भिसखवनात्‌ पराङ्नुखीति च । अ सेव सुभयरूपता किन्तत- इत्यत अष, उतेति, sa शब्दो वा शब्दस्याथ, tent विद्ट्तिं WBA, AAA ATHANTYT वा अशसतमो वा भवति। उत ्रथवा। याहङ्व aren एवकारोभिन्- कमः यागातुष्ठानात्पूने याहक्‌ Bat भवति wafeaa यागे ताहगेव men एव भवति प्रयोगलतोऽतिशयस्तस््मान्न भवतौ- त्यर्थः । नेत्त इच्छ saya नैवतु पापीयान्‌ पू्वेरूपान्नि- HET भवति ॥३॥ एषा विष्टतिभाज्ञविशाखिनां faafa दशेयति | तामेताम्भाज्ञवय उपासते तस्मात्ते yfarea: परोवन्तीन्न चवन्ते ॥ ४ ॥ € $ ATUARTATEY | [२. श. १.1 ` तामेतां परिवत्तिनौं विषटति . भा्लविशाखिनः उपासते विदत्‌ सेमे प्रबुच्नते। अतस्ते धनादिकं प्रतिग्टङ्खन्तः परीवन्तात्‌ परिवन्तमानात्‌ तस्मात्‌ धनात्‌ न च्यवन्ते न वियुज्यन्ते ॥ ९ ॥ इति तार्डामहाबाद्यण् हि तीयाध्धायसख इितोयः खण्डः | अथ तोयः खण्डः } अथ कुलायिनौं विषटतिन्दशंयति | तिख्ग्यो हिङ्करोति सपराचोभिस्ति्ग्यो हिङ्क- रोति यामष्यमा सा प्रथमा योत्तमा सा मध्यमाया प्रथमा सोत्तमा fees डिङ्करोति योत्तमा सा प्रथमा याप्रथमासा मध्यमाया मध्यमा सोत्तमा क्रलायिनो त्रिवतो विष्टतिः॥ १॥ ufeafaatt naa; पर्ययः द्वितीये पाये पराचीभिः TEMA SI या मध्यमा भाक्‌ सा प्रथमा काय्यं | योत्तमा सा मध्यमा काव्य या प्रथमा सोत्तमा काव्य sata: पग्यौयः निगदसिद्धः। कुलायिनी कुलायो ate पिणं [२. ३. ३.1] ताख्डामहाना द ख | ९५ निवासखानं तद्यथा ageufefafaa एवं व्यलास- बुक्ता चः कुलायास्तैलदती कुलायिनी एतत्‌ सन्ना faeq- सोमस विष्टतिरियवं ॥ ९॥ set विष्टुतो कोधिकारीत्यत अरा । प्रजाकामो वा पशुकामो वां Mata प्रजाते क्रलायम्पश्वः कुलाय ङ्क लायमेव भवति ॥ २॥ WTA कुलायवदवख्ितिद्ेतुत्वात्‌ कुलायत्वेन gin. कुलायिन्या स्तुवानोपि.मजानां qty कुलायमेव अश्यभूतो भवत्येव | २॥ पुनरप्यधिकषारिविशेषं दशयति | एतामेवानुजावराय क्णेदे तासामेवाग्र' परि यतीनां भ जानामग्रम्मय्येति॥३॥ अनु पञ्चाञनायत Tage: satay ate frye: तस्मा qaqa निह भ्रातुजावरसताह शाय यजमानायेति अग्र परिः यतीनां लोके याः WaT: अग्रं वयोरणादिभिः Asad परि- यन्ति परितो गच्छन्ति एतासामेव Ay परिगच्छन्तौनां मजा" Ae सयजमान अग्रं ae we vata परिगच्छति सर्वव. eet भवतीत्यथेः । २॥ ९६ ताश्छा मा बराद्धण | [२. ९. 9.] सतेष्वोनेषु च बहनां यजमानानां फलसाभ्यात्‌ कुला- यिनौं विधन्ते | एतामेव WA यजमानेग्यः Hala यत्सर्व afan भवन्ति eal मध्ये eal उन्तमाः सव्रोने- Aaa समावङ्भाजः करोति नान्योन्यमपन्नते wa समावदिन्द्रिया भवन्ति ॥ 8 ॥ एतामेव कुशायिनीन्िटतो विष्टतिं बडभ्यो यजमानेभ्यः उद्गाता कुव्यौत्‌ यत्‌ यस्माद्धेतोः टचगताः सव्यो ऋच; अगरिया gear: प्रथमा भवन्ति सव्वं सु मध्ये वत्त मना भवन्ति सव्य- Saat भवन्ति तद्यथा प्रथमे Tata प्रथमेव प्रथमा भवति | मध्यमे तु मध्यमा प्रथमा भवति। उत्तमे उत्तमा प्रथमा सवति। एवः, सत्रसां प्राथम्यं जातं । तथा प्रथमप्यौये मध्यमेव मध्यमा fey पर्यये उन्तमैव मभ्यमा तीये wary रथमेव मभ्यमा। एवं सति तिखोपि मध्यमाः wera: । तथा प्रथमे wala उन्तमोत्तमा भवति। दितीये ware भथमेवोत्तमा भवति । तीये पय्थाये मध्वमेवोन्तमा भवति | एवं Val अणुन्माः TAT: | यस्मादेता स्वां छवः समानरूपः ततो डेतोरभया विष्ट्या सव्वानेवेनान॒ यजमा- नाजुङ्गाता समावद्धानः संमावच्छब्दः uate: समं फलं भजन्त दति समावद्धाजः साम्येन wate करोति । अतएव [२. ३. .] ATTA STAT HTT । ९७ नान्योन्यमपन्नते परस्यरन्न हिंसन्ति | तथा es यजमानाः समावदिन्द्रियाः समावद्ौग्यौः समानसामथ्था भवन्ति ॥ ४॥ फलान्तरम'इ | वर्षुकः पञ्जन्यो भवतोमे डि लोकास्त चस्तान्‌ हिङ्कार व्यतिषजति ॥ ५॥ लोकसयानीयानां तिसुणाग्चामादौ प्रयुक्तेनेकेनेव Ferg रेण व्यतिषक्रनात्‌ संयोजनात्‌ । तयाणां लोकानां परस्यर- सुपकार्व्योपकारक्मावो न वाधित इति wert arate wader: ॥ ५॥ अस्यामपि feeat ASST: HAAS | पापरवसोयसन्त॒ भवति ॥ ई ॥ तुशब्दः फलबेलच्चणयद्यो तनाथेः । पापं प्रसिद्धं वसीयः ye तदुभयमेकाखयं भवति । इतरत्‌ उद्यतोवाक्यशे षवत्‌ व्याख्येयं । नजः भावोतर fave: । इयः faeaaferet fafe- ताः, तिदधष्वपि तासु फलविश्ोषश्ववणान्निन्दादशनाच् समान- फलच्तवात्घव्वी नित्याः, यच बिशेषादेशः क्रियते निमित्तं वा कामो वा च्यते ततोन्यतर नित्यप्रयोगे अाद्याभिरेताभिरेव स्तुतिभिः खलोमसम्मादनं कायें, aeTe GaAAq । प्रथमा te eu’ ताडयाम ब्राह्म | [x. १. ७.1 भिविष्टतिभिः शोमविधानमनादेथे ताः wat: सब्वीभिभ्राया- afai पुनरि यथाशिषवबा विदध्यादित्यादिना खरण्डभ्रा- षेण बद्व: Tat; खूतछतोपन्यस्ताः A तत्रेव बोद्धव्याः । नन्वे ताखपि प्रत्यकं निन्दादशेनात्‌ कथमासां नित्यत्वं । नेष aim, जद्यल्रान्नावत्‌ यो दोष उक्तः ways, पच्जन्यो भवतीति, स कुलायिनीपरिग्रहे परिखियते। तत fe aya: Vat मवतील्यान्नातं । यत्त कुलायिन्यां दोषद गनं पाप- वसोयसन्त॒ भवल्यधरोत्तरभित्यादि तडुद्तीप्रयोगेख विदतं aafe पाप्वसौयसो विष्टतिरिति रा चयते sara तु पाप- बसोयसन्तु भवति ॥ ९ ॥ अधरोत्तरमपावगतो रुष्यतेवगच्छत्यपरश्द्ः पा- पोयान्‌ च्छरयाए८समग्यारोहति जनता जनतामग्येत्य- न्योन्यख UA आददते न यथा चेलं कल्पन्ते ॥5॥ प्रथमाया मध्यमायाशुन्ते प्रयोग इति यदस्ति तदेतद धरोत्तरमनुष्टानं afga देशे क्रियते तत्र वा ac पञ्यून्नि- रेज इति प्ररिवत्तिन्यां यद पश्युलक्षणं दोषद्शंनं agaat परितं waft: एषा बे प्रतिष्ठिता faefafefa, aa fe वाक्यशेषः म्रजाप्रश्ुसख्द्या fe प्रतिष्ठितो भवतोति ॥ ७ ॥ दूति ताख्डयमहाबराद्धण हितीयाध्ायख Bat: खण्डः | | €€ |] च्छ्य चतुथः wa: | अथ पञ्चद श्लोमस्य fret fers: । तत्र भ्रथमं wey: पच्चिन्याख्यां विष्टुतिं दशयति | पञ्चग्यो fexcfa स frefirg एक्यास एकया, पञ्चभ्यो हिङ्करोति स एकया स तिर्भिस्छ एकया, aA हिङ््रोति स एकया स एकया स तिर्मिः, पञ्चपञ्चिनी पञ्चपञ्चद शस्य विष्टतिः ॥१॥ चतुरष्वीज्यस्तो तेष्वेकेकं ठचातमकं aa त्िन्त॒चे पञ्चद श- संख्या ऋष्वः सम्पादनौयाः। तच्च सम्पादनं थाटत्तिमन्तरेणं न सभ्यवतीत्याटत्तिप्रकार इष्टो पदिश्चते तिभिः wand: सोत- मावत्तनीयं । अग्न GABA BAM प्रथमा ऋक्‌ तन्वा समिद्धिरिति द्वितीया सनः धिति ठतीया तासु प्रथमागचं प्रथमे wala लिरावन्तयेत्‌ इतरे F waq सत्‌ । दितीये wana मध्यमां तिरग्यस्येत्‌ टतीये walt अन्तिमा तिरभ्य- ख्येत्‌। एवं wang अटन्ति; पद्धधा सम्पद्यते । एषा पच्चपञ्चिनौ एकेकस्मिन्‌ wait weqt भवन्तौति। पञ्च पञ्चिन्येतत्‌ संज्ञा पञ्चद शसोमस्येषा विष्टुति; ॥ १ ॥ gaat पुरुषपश्वादिप्रा्चिसाधनत्वेन प्रशं सति | tro ATARTAT HTS । [२. 8. &.] पाडक्तः TEN: USM: पशवस्तया पु रुषञ्च TOGA TH वे पञ्चदशो यत्मञ्चपञ्च Bela AAT तद्यहति MTA एषा वे ufafeat पञ्चद्‌- qe frefa: प्रतितिष्ठति य एतया स्तुते ॥ २॥ पछन््यास्ये छन्दसि पञ्चसंख्या विदयते तस्य पञ्चभिः पदे- रुपेतत्वात्‌, परुषेपि हौ wat at पादौ शरेति cede विद्यते, पश्एुष्वपि चत्वारः पादाः yeufa पञ्चसंख्यासि | अतः TST पुरुषस्य weary wea विष्टु तेरपि wea- ख्यायो गात्माङ्कत्वमस्ति तस््मादेतया विष्ट्या पुरुषद्च परप्चा- रोति यजमानः, तथा प्रजापतेश्रसः सकाशात्‌ पञ्चदशस्तोम इन्द्र wal Faraday इति age वच्वत्वेनास्य स्तुतिः, योयं पञ्चदशस्ोमोऽसौ वच्चो वै वच्वएव ted ASF यत्‌ यद्मात्क्रारणात्‌ पञ्च पञ्च पञ्चशः पञ्चशः स्तोमेन व्य्‌ इ- ति विभजति । ततो वच्वरूप्रख पञ्चदशस्य au शकलीकर- शात्‌ AAA यजमानस्य शान्त्य उपटरवश्षमनयिव एषा facfa, सम्पद्यते | उक्तप्रकारेण प्रजापश्णुडेतुत्वात्‌ पञ्चसंख्यया विभागाञ्च एषैव पद्चदशस्तोमख्य प्रतिष्ठिता विष्टुतिः य एतया स्तुते सप्रतिष्ठां लभते॥२॥ Sfa ताख्डामडहाबाद्मणे दितोवाध्यायखय चतुथः खण्डः | { १०१] अथ प्रञ्चमः खण्डः | अथ पञ्चदशस्तोमस्यापरा विष्टेति; मदश्यंते। wan हिङ्करोति स तिनि एकया स एकया, fawen हिङ्रोति स पराचोभिसख्यप्तम्यो डिङ्क- रोतिस एकया स तिर्भिः स तिभिः ven स्य्टोथेः॥ ९॥ अस्यामधिकारिणमाडइ । ata सोमान्‌ प्रति विहिता ब्रह्मवञ्चैसकामः WANT WRN एषा विष्टुति; पञ्चदशविटत्‌ सप्टशसंख्यकान शलोमान्‌ भ्रति विहिता सोमतवयप्रतिनिधित्वेन सम्पादिता तया ब्रह्यमवच- सकामः ब्रह्मवचेसं शखुताध्ययन जन्यन्ते ज सत्कामः Zita ll २॥ कथमस्याः सोमतयमप्रतिनिधित्वमित्यत ares | पञ्चमिः पञ्चदशं तिर्भिच्िटत सप्तभिः सप्त दशं ॥ २॥ प्रथमप्यायगताभिः पञ्चभिक्छगभि; पञ्चदशं सोमं प्रति- १०२ ताख्डामहा बाद ॥ (२. ५. 8.1 विदिता पञ्चदशस्य fe प्रथमे VATA Geet भवन्ति । ददितीय- पव्यायगताभिखि्भिग्भिच्तिटत्‌ स्तोमं प्रति विदिता तिटत्‌ wine Wate पाये fre ऋचो भवन्ति । तथा ठतीय- परव्ययगताभिः सप्तभिच्छेगभिः ered सोमं प्रति विदिता । तस्य छोकौकस्मित॒ पर्यये wal भवन्ति । एवमस्या सोम- तयसाग्यं सम्पन्नं ॥ ३॥ अतः fa ज्ञातमिल्यत ATs | बोय्थं वे स्तोमा बोय्येमेव तटे कधा TEA ब्रह्म- वचसब्यावरुध्ये तेजसो ब्रह्मवच॑सी भवति य रतया स्त॒ते॥ 8 ॥ ये दाष्तास््नयः सोमा stata: थक्‌ थक्‌ जनन- हेतुत्वात्तथा सति पव्योयत्रयेण सोमत्रयसहशां एतां प्रचु- चानः वयमेव एकधा एकप्रकारेण समूहते सोम तयसा- स्यं समृदीकरोतीत्यथः । एतच वीग्यसमृहनं ब्रद्यवष्वसस्याव- रुपये अवरोधनाय सम्पादनाय भवति। अन्योपि यजमानः एतया स्तुते स्तौति स तेजखी ब्र्मवचेसौ भवति शारीर लोकिकं साम्ये तेजः शुताध्ययनादिजन्यं ब्रह्धमवचेसं ॥ ४ ॥ दति ताख्डामहाब्राह्म दि तीयाध्यायख पञ्चमः खण्डः | [ ६१] Ay षठः खण्ड; | अथ पञ्चदशखापरासुद्यत्याख्यां विष्टुति दशं यति । fawn हिङ्करोति स पराचोभिः, पञ्चभ्यो हि- रोति स एकया स तिर्भिस्य् एकया, सप्तभ्यो हिङ्करोति स तिर्भिख्य एकया स तिर्भिरुद्यती पञ्चद्‌शख विष्टुति: ॥ १॥ | विषु प्यौयेषूत्तरोत्तरसंख्योत्कषैमेतीत्यु्यती were faefafefa 1 तिषु प्ययेषूत्तरोत्तरसंस्यो त्कषैमेती्य द्यती- ल्यु चते ५ ९॥ e तखा; फलमा । एतया वे देवाः खगं लोकमायन्‌ Gaara: Wala Gig लोकसय समष्टय Wargrara च्यवते TEaTA: WRN wareqat विष्टुत्या Yat देवाः खमे मायन्नममन्‌ TATE यः खगे कामयते स एतया स्तुवीत । स स्तुवन्‌ यजमान; सखम लोकस्य समच्छे* सम्यक व्यापनायावकल्यते स A e ware इति प्राठानर पुस्तकान्तरे | १०४ तार्डामहा बाद्धयख । २. ७. १.] च खे प्राण तस्पमात्य॒नने प्रच्यवते नाधः पतति यतोयन्तुष्टुवानः तिष्भ्यः पञ्चभ्यः सप्तभ्य इत्यानुपूव्वौत्‌ सोति तोयं न परावन्तेत इत्यथे; । WAU: क्रियाया इति हेतो; शानच्‌ मत्ययः लकि प्राप्ते व्यत्ययेन स्यः ॥ २॥ यद्वा फलान्तरम्‌ | अभिक्रामन्तो विष्टुतिरभिक्रान्त्या एवाभिक्रा- न्तेन fe यन्न्यर्भोति तस्मादेता aaa TAU Il fasa उद्यत्यामेतत्‌ wa व्याख्यातं । तददतापि व्या ख्येयं ॥ ३ ॥ दति तारडामहाबाद्मणं ददितीयाध्ययख WE: SEB: | पथय सुप्रमः SAS: | अय सप्तदशस्तोमस्य दशसप्राख्या faefa: 1 at बिःप्र कारा सप्ताद्ितेत्यपरासाचदहिःप्रकारा। ततः पचभ्य- स्ति भ्यो नवभ्यश्चेल्येकः । तत उद्यती ततो भस्त्रेति दशसप्त- सप्रास्थितयोर्मदेन सत्येवं सप्तविष्टतयः | तवाया द श्सप्ताख्थां faefa दशयति | [२. ७. ३.] तार्डामहानाद्ध णं | १०५ wat हिङ्करोति स तिभिः स एकया स एकया, पञ्चभ्यो हङ्करोति स एकया स तिख्भिः स एकया, सप्तभ्यो हिङ्करोति स एकया स तिमिः स ति्मिहे सप्ता सप्तदशस्य विष्ट तिः ॥ १॥ Wea: | श्रादितो erat wage ferdfa पर्यायाभ्यां दश । उत्तरे wefa SUT UH चास्यां fazat- भिति दशसप्रेय सप्रदटशस्तोमख faefa: ॥ १॥ एत प्रशसति | एतया वे ठेवा असुरानत्यक्रामनतिषाप्मानं sree क्रामति य एतया स्तते ॥ २॥ एतया ठ्‌ शसप्तया FST खलु देवाः yt असुरानत्य- ated अतिक्रान्तवन्तः तिरस्क,तवन्त दत्यर्थः । तस्माद न्योपि यो यजमान एतया स्तुते सोपि पाप्नानं पाप्य स्नाद्टव्य शत॒ अतिक्रामति अतिक्रान्तो भवति ॥ २। पुनरपि प्रकारान्तरेण प्रशसति | अभिक्रामन्तो विष्टतिरभिक्रान््या एवाभिक्रान्ते- न यन्ञस्सर्रोति तस््मादेतया स्तोतव्यख्या एव ॥ २॥ १8 १०६. ताण्डामद्ा्राद्यख | [२. ७. ५.1 SIA वाक्यशे षवदेतत्‌ व्याख्येयं 134 तथा प्रजापश्युसाधनत्वेनेतां प्रशसति | गभिंणो frefa: प्रप्रजया प्रपश्भिञ्जीयते य एतया Wa ॥ 8 ॥ यथेयं विष्टुतिः गभिणौ अस्यां fe मध्यमेषु विष्टावेषु तिख- एकेका वेति पञ्च भवन्ति, उत्तमेषु एकेका freafa पञ्च, एवं इयोः पञ्चकयोम्भ्मध्ये सप्तरभवन्त्यधिकसंख्यया म्रविष्टत्वात्‌ अस्य 7विष्टुतेग भिणीत्वं । तस्या अपि गभीवस्थानप्रदेथो मध्य- कायसथलो भवति तत्घामान्येन गभिंणी स्तुतिः। अतो यो यज- भान wast स्तुते स; प्रजया प्रजापतेः yartatfefa; पदन भवति, तथा पश्युभिच प्रजापतेः wanatfefaq neg भवति ॥ ४॥ | पनरपि प्रकारान्तरण WAGs | विडवे सप्चद स्तस्या राजा गर्भोविशणएव तदरा- लानङ्मङ्रोति॥ ५॥ योऽयं सप्तदशसोमः सविद्वेश्च एवेति परिजन एव उभयोः; प्रजापते मेध्यभा गा दुत्पन्तेः सम्बन्धः | तस्या; परिजन- भूताया विशः राजा wa: गमभेवन्डध्ये वा सितो भवति fra संस्युतस्य सप्तदशसखोमस्य मध्ये प्रजायतनभमूता मध्यमा खो. [२. 9. 9] ताख्डामदह्ाबाद्मखं | Los atat भवति गभेङ्करोतीति यत्‌ तत्‌ राजानं afaane विशो गभङ्रोति। मध्यसलोत्रीयायाच्च ऋत्विजायतनत्वमुन्तर- ताम्नाख्यते ॥ ५॥ ब्रह्मणो वा अयतनम्प्रथमा चतस्य मध्यमेति fara द्यु च्या इव ज्ञानान्नानयोषिवेकवद्स्याः फलमित्याष़ | नावगतोपरूध्यते ATTRA AT ॥ ६ ॥ पूवं वद्यास्येयं ॥ ६ ॥ तथा अनस्य साधनत्वेन चुज्िवारिकंषा विष्टतिरिति भ्रशछसति। Ta वे सप्नदशो यत्सप्तमध्ये भवन्ति पञ्पञ्चा- भितोन्नमेव तन्पमध्यतो धोयतेटन शनायुको यजमानो भवत्यनश नायकाः प्रजाः VO ॥ अयं सप्रदशण्तोमः, अनं वै अन्नमेव, दशसंख्याया ae सप्तसख्यातिरिच्यते। तया सप्तसंख्यया सप्र ग्याम्या Araya: सप्तारण्या इति खुतिप्रतिपादितं wag स््माय्यते। एवं प्रर MCAT सप्तद्शस्यान्नत्व | यद्वा प्रजापतेरन्रायतनादुद्रात्‌ ख्षटत्वात्‌ सप्तदश्स्यान्रतं। शाखान्तरे सप्तटशस्योत्प्तिं भरस्तुत्य Waa fe तस्मात्‌ wea अन्नधनाद्यद्जन्तेति । विष्टावस्षन्निवेशनमध्यमविष्टावे feat: यत्‌ सप्रमध्यमा भवन्ति, tot ATU ASTATTIT | [z. ७. &.] अभितः प्रथमेपत्तमेष च विष्टावेषु पञ्चपञ्च्चो भवन्ति । तत्तेन पञ्चसंख्यया युक्तस्य पाङ्गस्य पुरुषस्य मध्यतो मध्ये उदरे qa- मेव धौयते । सप्रसंख्योपेतं ब्राम्यारणयादिकं अन्नमेव धीयते । GALA ततः कारणात्‌ सप्तदशस्तोमस्य प्रयोक्ता यजमानः अन- WAZA अशनाया AMA वा Garret तत्‌ wet भवति। aguafaant अन्या खपि प्रजाः अनशनादुक्ञाः अशनाया- रड्िता भवन्ति ॥ अ ॥ तथा पश्चुसाधनत्वेनेतां प्रशसति | वैराजो वे पुरुषः सप्त ग्राम्याः पश्वोयदहृणपुव्वौ भवन्ति सप्तोत्तमा यजमानमेव तत्‌ पशुषु प्रतिष्ठाप- यति ॥ टः पव्या यद्यगताः दशसंख्या: पूर््नोत्तमा भवन्ति, मय स- हृतौ यपव्यीयगता चो भवन्तीति, यत्‌ तत्तेन यजमानमेव aye प्रतिष्ठापयति । कथसेतत्‌ यतो वैराजः पुरुषः विराट्‌ पादेन च दशसंख्या विद्यते। नव वे पुरुषे प्राणा दशमी नाभिरिति श्ुत्यन्तरात्‌ पुरुषेष्यस्ति दशसंख्या । अतो वैराजः पुरुष इति द्यस्य ease स्तुति; । सप्तसंख्याका ग्रामे भवाः पशवो गवा्वादया अवशिष्टसप्रचस्थानौीयाः। अतो यजमानं पुरुषं उङ्गाता सप्तसं ख्या केष स्थापयतोल्ये तदुपपन्नं ॥८॥ एवमुक्तेन प्रकारेण दूयं विष्टुति; प्रतिष्ठाडेतुरिति दशयति, [२. ८. 2] ताण्डयमहाना BD | १८६ uu वे प्रतिष्टिता सप्ठदशस्य विष्टुति; मतिति- Bla य एतया स्तते ॥९॥ स्यष्टोथः ie दति ताख्ड्यमहानाद्मय इितौयाध्यायख सप्रमः खण्डः | पथय ऋष्टमलः खण्ड. | उक्ताया एव द शसप्ताया विष्टतेबिधान्तरमा़ । एष एव व्य; TARA ॥ १॥ दशसप्तायाविष्टलाय खतीयः wats: । सप्तभ्यो दिङ्रोति सणएकया स तिर्भिसख्य तिर्भिरि्यक्तः एष ca पर्ययो ae: ae विमजनोयः। कथमिति तदुच्यते । उन्तम- Tala यः सप्तचः सा एकमध्या Falqi स एकया स frafrg तिरूभिरिति waa: स frefrg एकया स तिद्भिरिति कुव्यीत्‌। आद्यां तीयां च ति रावन्तेयेदिल्य्थः ie एतां प्रशसति | ब्रह्मणो वा आयतनं प्रथमा wag मध्यमा विश्उत्तमा, यत्‌ प्रथमा भूयिष्ठा भाजयति ब्रह्मण्येव ११० ताख्डयमंहाबद्मणं | 1. ८. 2.1 तदोजोबोच्धन्द धाति ब्रह्मण एव तत्‌ त्ष चञ्च विश- ञ्चानृगे करोति Wawa want भवति य एतया सतते ॥ २॥ प्रथमा सोतोयटचस्याद्या या सा ब्रह्मणो बाद्मणजातेराय- तनं स्थान, उभयोः प्राथम्येन सम्बन्धात्‌ | या मध्यमा हितीया सा चवियसख चतियजातेः। योत्तमा ठतौीया सा वि शोवैश्यजा- तेरायतनं। तथा सति प्रथमां ब्राह्मणजातेरायतनभूः तां ाद्या- सूच भूयिष्ठा awa संख्या भाजयति प्रापयति । तत्‌ कथमि- लुच्यते । wei fagat इयोः पय्धाययोः सा प्रथमा एकैका अट्या तिखसेति पञ्चसंख्यायुक्ताऽभृत्‌ । Sarat टती- येऽपि पर्यये तिरावत्तनात्‌ सप्तसंख्योपेता भवति । मध्यमोत्तम त॒ पञ्चसंख्यापेते एवं अ्रथमामधिकसंख्यां करोतीति यत्‌ तत्‌ तेन aafa ब्राद्मणजा तावेव रोजो वलं वीरै परप्रेरणसा- wel दधाति खथापयति । अपिच तत्तेन चति यबेश्वस्थापनम्‌- तयो तीयढतीययोर्जनसश्मोपेतत्वकरेन wa च त्षत्रियजातिं च विशं च वेश्यजातिं च ब्रह्मणो ब्राह्मणजातेरेव अनुगे अन्‌- गत्यो sara करोति rat तस्म्मादन्योपि यो यजमानः एतया स्तुते Baar च्षतियजातेरिवास्य यजमानख प्रकाशः कीनति भवति।॥२॥ उक्ता विष्टति वि ख॒व्बेशाश्डिनाज्नित्य ate | [२. €. २.1 तार्डामहाबाद्मणं | १११ तामेतान्बिखबव्बी उपासते तस्मात्ते स्पदमाना न वोयन्ते ॥ ३॥ तामेतां दशसप्ताख्यां विष्टतिं ति खव्वशाखिन उपासते WIAA! तस््मादुपासनात्‌ ते कटाविद्पि WHAT: सन्ता न दीयन्ते नडिधस्यन्ते वनाऽति हिसाकम्म्ा ॥ ३॥ इति तारड्यामहाना द्यं दितोयाध्यायख अष्टमः खराः | पथय नवमः WU: | अथ सप्नटृशखोमस्य सप्ताखिताख्यां fae तिमा । apa हिङ्करोति स तिर्भिस्‌स तिर्भिस्‌स एकया, तिख्ग्यो इडङ्करोति सपराचोभिस्‌सप्तम्यो डिङ्करोति स एकया स तिर्भिस्‌स तिमि स्सप्ता- खिता ॥ १॥ सप्तसंख्य7 प्रथमे पर्याये feat सा सप्तथितेति नाम सम्पन्न | Wea ॥ ९॥ दस्य 7मधिकारिणमादइ। ११ ताण्डामहा नाद | [k. €.१९.] भ्वाठव्यवां wala यथा सप्नाखि तेन मलयेन मतो करोत्येवं पाप्मानं Bea’ प्ररुजति ॥ २॥ म्राट्टव्यः गल्लः तदान्यजमानः एतया सप्राखितया विष्टु- त्या स्तुवोत स्ता ata | यथा लोके aatfeaa सप्तभिरन- cfg: सप्तमि सतीच्छभागे; शङ्धुभिव्वी अधिषठितेन ada aqua छस्य चतस्य समोकरणादिसाधनफलकं तेन समीकरोति समीकरणाथं केकः प्रनजति Gd एवं पाभ्रानं पापकषनदेतुं Hee शलं अनया प्रथमतः सपटसंख्यया विष्टुल्या स्तुवानः प्ररुजति प्रम्‌ नक्तिं रुजो भङ्ग इति धातुः ॥>॥ फलसाम्यहेतु तेन वडछयजमानकेष्वपि प्रयोगेष प्रयोक्घव्ये- त्या । एतामेव ASM यजमानेभ्यः कुय्योद्यः प्रथमो हिङ्कारः स प्रथमाया यत्ता८ Ut हिङ्रोति तेन सा MHA AMPA मध्ये CAs a Al A Vy भजते य उत्तमो हिङ्कारः स उत्तमाया यत्ताए Vy- म्यो हङ्रोति तेन सा सप्त भजते सव्वौनेवेनान्‌ समावदह्वाजः करोति नान्योन्यमपप्नते सवं समावदि- न्द्रिया भवन्ति ॥ ३॥ वद्धयजमानाथे' सतां विष्ट तिङकर्यात्‌ । तथा सति तिच- [z. €. ४.1 तार्डामड्ा ब्राह्मण | ११९ गतानां तिसुणाग्चां समसंस्यात्वसम्पादनात्‌ सव्यं यजमानाः समानफला भवन्तीति TETAS: | कथं सप्रदये तिसृणा- चां प्रत्येकं सप्तसंख्यायोग इत्याशंक्य तत्‌ प्रकारं सम्पत्या दर्णं- यति, यः प्रथमो feett: सप्रथमाया ऋचः खाने भवति उभयोः प्राथम्यात्‌ तां प्रथमाणुदिश्य सप्तभ्यो डद्ुरोति डि- Sa खौतीति यत्‌ तत्‌ तेन AAAs डिद्धारद्वयेन सहसा ्रथमप्धायविष्टावसन्निवेशेन पद्चधा Baw AAT सती सरा सप्तसंख्या भजते भ्रथमपव्योये प्रथमविष्टावे fre: इतरयो- स्तु पव्यीययोः ्रथमविष्टावगता waafa तस्याः पञ्चधा भ्रा- afm: यत्षतेव मध्ये सम्पद्यते तयाण्ामपि पव्यायाणाम््ष्यमेषु विष्टावेष्ठ क्रमेण fre एका तिख इति सप्तानां सम्पत्तिः तेन तेनैव सा मध्यमा GATS भजतेय उन्तमलृतोयपर्ग्याय- MANE स उत्तमायास्तुतोयाखाने उभयोखतौयत्वसा- स्यात्‌ यन्तासुत्तमामुदिश्य सप्षभ्यो क्ङ्करोतोति free mati यो द्वितीयो feercanfa तस्याः ख्याने भवति यदे- तत्‌ हिद्धारहयग्क्प्यानोयं यत्‌ तेन डिङ्ारद्येन सडह पय्धाय- aa उत्तमविष्टावेषु करमेणेकेके तिखशचेत्यावत्यमाना पद्येति weet मजते । इल्यन्तिसृणां सप्तसंख्यसाग्यसम्पत्तेः स्व्यनेबेनान्यन मानान्‌ समावद्धाजः समानफलयुक्तान्‌ करोति खङ्ाता fl 2 | एषापि केषा्धिन्निलेत्याद । १५ ११४ ताण्डामहा बाद | [२. to. १1 तामेतामाभिप्रतारिणा उपासते AATAM PAST STATS ॥ 8 ॥ अभिप्रतारौ नाम afaetafe सब्नोत्जा- अभिप्रतारिणः तेन अभिप्रतारिण्ा तामेतां सप्ताखितां विष्टतिखुपासते way नित्यं agar । अतस्तं खानां ज्ञातौनां मध्ये feet: ओजसि feat भवन्ति । खशब्द्स्य च्नातिववचनत्वेन खं. ज्रातिषना- रख यामिति सव्व॑नामसन्नां WaT अमः सु भावः ।४। दति aregreratgra दितीयाध्यायख नवमः णड; | ~ खथ दशमः खण्डः | VENTING सप्ताखिताया विषटुतेव्युःइनप्रकारान्तरः मा्‌ । | Sa a UH UI AE SHAG HAT Cay AT ॥ १ ॥ Swat: सप्ाखिताया एष वच्छमाणोव्य्‌ हो विभाग- प्रकारः । कथमिति तद्च्यते प्रथमोत्तमयोः पव्यीययो- विद्यमाना उभयः उभयविधा; ary एकमध्याः काव्यो a frafa: स तिद्भिख् एकयेति fe प्रथमे पग्बाये समा- बनाता; । स एकया स तिद्धभिः स तिद्भिरिति wae ततो- {[२. १०.२१. तार्ड्यामष्हाव्राद्धख | tie भयोः पय्यीययोः स frafa: स waa स तिरभिरिति मध्य मा एकव यथा स्थात्‌ तथा Falfeas: । एवं सति तथा सति विष्वपि vata मध्यमाया: स्तात्रौयाया ऋच अाटल- मावादेषां निर्या निगेतमध्यस्योल्या तनुमध्येत्यथः । १ ॥ सखामधिकारिणमाश। ` अन॒जावरस्तुबोतालोको वा एष यदान्‌जावरो यत्‌ सप्तप्रथमास्यपोत्तमास्तिखोमध्ये ATT: पक घो aaa aq: करोति तस्िज्ञोक मतिति्ठति॥ २॥ एतया विष्टत्या अाजुजावरेति कनिष्ठो यजमानः स्तुवीत यत्‌ तय अानुजावर, स एष लोको वे लोकः सथानं तत्‌ रहितः खल जनेरपरिग्टह़ोतत्वात्‌ तथा सति यद्यस्मात्मथमाः प्रथमपय्यीयप्याः WA: उत्तमाः त्त मपव्ययगताच्च सप्तेः aa मध्यमपय्यौये fre: यद्वा fay watts प्रथमोत्तमविष्टा- वगताः VHIRS भवन्ति। मध्यमविष्टावगास्तु fre: vary व्यच्चरवाच्यो भवत्यानुजावरोपि पुरुषः यस्मादेवं AGIA व्य राभिधेयपुरुषस्थानौीयशवतयमध्यं AAAs सतोता War- ानुजावराय लोकं स्थानमेव मध्यतो मध्यं करोति। अनया विष्टत्या तस्व लोको लभ्यत इत्ययः । तद्िंज्ञोके ufafera भवति ॥ २॥. ११६ वार्डामहा बाद्ष्य । Ta. te. ४.1 दअधिकाव्यन्तरमाष् | एतामेव मजाकामाय कर्यान्द्मध्यतो वा एष Wel यः Wa विन्दते ATA तं मध्यतः करोति तं लोकं मजया च पश्ुभिश्चानुभरजायते ॥२॥ एतामेव विष्टुतिं प्रजां पुवणश्टत्यादिकां कामयमाना- योङ्गाता Fata | यः wag विन्दते न लभते, एषः ya- प्रश्वादौनां मध्यतो मध्यरेशात्‌ Tes: सम्य लित प्रजावान्ि युत ware मध्यं तिति तन्तथा ततोस्म प्रजाकामाय तिखो मध्यं cera: सतोता मध्यतो मध्यं लोकं खानं करो- त्येवं तज्ञोकमनुलोकं सम्पत्तेख्द्वं wrat ugha मअजायते WEP मवति अतः पश्युकामोष्ताधिकारौलयक्तं भवति॥ ३॥ पुनरष्यधिकारिविश्रोष quate | एतामेवापरदधराजन्याय कुय्यीद्धिखे WATT राजा WAY विशएव तद्रा जानन्िरन्त्यपावगतो रष्य- तेवगच्छत्यपरद्धः ॥ 8 ॥ एतामेव विष्टतिं अपरन्नुः परिजने निरद्धस्ताहशाय राज्‌- न्याय अ्रभिषिक्ताय राज्ञे एतामेव faefa मच॒क्ञौत योयं सप्त द्शसताम उक्तः afey राज्ञः परिजनभूता बेश्यजातिरेव । "ze to. ५.1 ATBARTA BG | 119 अनयोः प्रजापतेर्॑ष्यदे इ CATR: परस्परः सम्बन्ध इति yer Vata । तस्य विशो राजा गर्भस्थानीयो भवति ग्मवन्मध्ये- वस्थानात्तया सति सप्तकयोग्डधष्यं तिखः प्रयुश्ञान उङ्गाता fat बैश्यजातेरेव मध्ये पुरुष इति व्यच्तराभिधेयं राजानं faefa अ्रपराधकारिणत्िज्ष्य न्ति गमयति स्थापयतील्य्थः अन्यत्‌ पूव्वेवद्याख्येयं ॥ ४ ॥ पुनरप्यधिकाय्येन्तरमाण्ड | एतामेवाभिचय्यैमानाय कुय्यौत्मजापतिर्वे सप्त- दशः मजापतिमेव मध्यतः प्रविशत्यस्तृत्ये ॥ ५ ॥ यो यजमानोभिचव्येमाणो देषटुभि; छतमभिचार ura मवति ag एतामेव विष्ट्तिं कुर्यात्‌ योयं सप्तदटृशसोमः स रजापतिवे म्जापतिरेव उभयोः सप्तद शसंख्यासाग्यात्‌ । प्रजापतेः WSUS एेतरेयके समाम्नातं! द्वादशमासाः UGH हेमन्तशिशिरयोः समासेन तावान्‌ संबत्ध॒रः संवत्‌- सर; प्रजापतिरिति तथास्ति म्रजापत्यात्मनः सप्त eug मध्ये यास्िखखः प्रयुक्ते तेन व्यक्षरवाच्यः पुरुषोभि- चर्यं माणः प्रजापतिमेव मध्यतः प्रजापतेरेव मध्यदेश्र भ्रवि- शति अस्त्य अदिरसये qa हिंसायामिति धातुः ॥ ५॥ दनि ताख्डामहाब्राह्मणे दितीयाध्यायसख दशमः खण्डः | [ १४८ 1 अथ टकाट्थः खण्डः | तख सप्तदशसखोभस्यैवापरा विष्ुतिः wee a | पञ्चग्यो डष्करोति स fafa: सएकया सरकः या, fret हिङ्करोति स पराचोभिनेवभ्यो fers रोति स तिसृभिः स तिभिः स तिङ्भिः॥ १॥ श्य्टा्थः॥९॥ Sait विष्टुति खलोमचतुष्टयरूपेण मरं सन्‌ ब्र ह्मवचेसकाम- Sra । चतुरस्तोमान्‌ प्रतिविद्िता ब्रह्मवञ्चैसकामः स्तृबोत पञ्चभिः पञ्चदश तिर्ूभिखिटतन्रवभिख्ि- णव WAS सप्तदशः सम्पन्नो Tear वे स्तोमाबीोयय- मेव तदेकधा समृहते बरह्मवचसस्यावरध्ये तेजसी AGIAN भवति यएतया सुते॥२॥ क्रमेण विभिः wala; पञ्चदशादिखलोमतयपर्व्याय- साम्यात्छस्य च सप्तदशत्वादियं विष्टतिः खोमचतुषटयप्रतिनिधि- त्वेन लतया एतया ब्ह्मवचसकामः स्तुवीत । कुत एतत्‌ य- एते चत्वारः स्तोमाय बे ata खल स॒यमानाया देव [२. १२. २.] ताख्डामहाबाद्धाणं । ११२ ताया वीर्खडेतुत्वात्‌ तत्‌ तथा सति alata एकधा समइते एकज समृष्ीकरोति तञ्च समनं aes लाभाय मवति। अ्रन्योपियो यजमान एतया स्तुते Awa सन्‌ © AQrga भवति।॥ २॥ दति ताख्ड्यामहहाब्राह्म णे दितोयाध्यायख एकादशः खण्डः | ay eq: खख्डः | अथोद्यलाख्यां सप्तद शस्यापरां विष्टतिमाइ । तिर्ग्यो हिङ्ःरोति स पराचोभिः wegen Fey रोति स एकया स तिर्भिः स एकया नवभ्यो fee रोति स frefig frefirg तिद्भिरूद्यतो सप्त eae विष्टुतिः॥ १॥ face: veut नवभ्य इति क्रमेण सङ्खयाया ऊङ- गमनादद्यती BE गच्छन्तौ CAAA एषा सप्तदशस्तोमख्य faefa: Wy Wl अयतां ख्गीदिसाधनतया प्रशंसति । १२० तार्ड्यम इब | [२. १३. १.1 एतया वे देवाः खगं लोकमायं खगेकामः सषोत स्वग सख TAI Way स्गीज्लोकान च्यवते Fe वा- नोभिक्रामन्ती विष्ट तिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्नस्यर्भोति तस््मादेतया स्तोतव्यश्टद्याएष ॥ २॥ एतया वा इत्यादि तुष्टवान इत्यन्तं पञ्चदशस्तोम- gaat व्याख्यातं सव्वमन्यत्‌ वि ददुद्यत्यां । तददवापि ATS ॥ २॥ द्रत ayaa दितोयाध्यायस्य दारशः खण्ड : | SY योदश: खण्डः | सप्तदशस्ेब भस्त्राख्यापरा विष्टतिः wee ते । सप्रम्यो हिङ्करोति स तिभिः स तिर्भिगख्छ एकया पंचम्यो हिङ्करोति स एकया स तिरभिख्छ एकया waa हङ्कुरोति स एकया सणएकयास तिद्भिभेस््रावाचीनविला ॥ १॥ प्रथमे VATA सप्त इतरयोः Vea fa हो नसंख्येात्तरत्वा- SUMMITS WHT तत्साम्यात्‌ wer [२. १३. २.] तार्डामद्टात्राद्मणं | १२१ UAHA एषा सप्तदशसोमस्य विष्टतिः। अतएवावाचोन- विलत्वादेवनिलष्टा ॥ १ ॥ अस्यां विष्टतावधिकारिणमाड | य॑ दहदिष्यात्तख कुव्यीद्यथावाचोनबिलया भस- या प्रधून॒यादेवं यजमानख WA मधूनोत्यपक्रा- मन्तो fre तिस्तया यजमानस्य पशवोपक्रामन्ति पा- पोयान्‌ भवति य एतया स्तुते ॥ २॥ यं यजमानमुद्धाता feta तख यजमानस्यैतां werent विष्टुति qatq, तथा सति अवाकीनविलया भस््रया स्तुत्या यथा अयस्कारः म्रधनुयात्‌ प्रकम्पयेत्‌ मधमयेदित्यथः एव- मेकेतया विष्टुल्या यजमानस्य प्रखन्‌ प्रधूनोति मगमयति । तथेयं विष्टतिरपक्रामन्तो उत्तरोत्तरडहोनस्ंख्याव्रेन अपरग- च्छन्ती तया faeat यजमानस्य पशवोपक्रामन्ति यज- मानान्िर्गच्छन्ति यो यजमान एतया स्तुते यस्ये तयेोद्गाता wate: स यजमानः पापीयान्‌ अन्यैरपि फलैर्विीनो भवति Wan दूति ताख्डयामहहाब्राह्यखे दितोयाध्धायख RANT: खण्डः; | tq | १९२२ |] अथ aged: खण्ड : | एकविं शस्तोमस्य dae विष्टतयः । तत्र सप्तस्भिन्याख्यां neat fae तिं द्शेयति । aren डिङ्करोति सतिद्भिस्य तिर्भिखछ एकया सप्तग्यो हिङ्करोति स एकया स तिद्भिः स निर्भिः सप्नुम्यो fexcfa स तिङ्भिस्य एकया स तिभिः सप्तसप्षिन्येकविशयख्य विष्टुति: ॥ १॥ सयोः ॥ ९॥ waat सोति | ay Wat: पशवस्तानेतया स्यणोति सप्त शिरसि माणाः प्राणा इन्द्रियाणन्दरियाण्येवेतया्नोति ॥ ₹॥ परुषो गौरविरजो गरं मोष्ठोष्वतर इति ग्राम्याः सप्त पश- बस्तानेतया स्युणोति प्राप्रोति सपु प्रौतिचलनयोरत्र ree: धातूनामनेकाथंत्वात्‌ | किञ्च सप्तशीषंणाः प्राणा; सुखमा सिके चिणो कर्णीविति इन्द्रियाणि तद्षिष्टागत्वात्‌ । अत इन्दर याण्येबेतया सप्तसप्तिन्याप्रोति ॥ २॥ अयतां पुनरपि wife । [२. ty.2.J ATRYASTATHS । १२१ एषा वे प्रतिष्ठितेकत्रि९ स विष्टुति: प्रतितिष्ठति य एतया Wa ॥ ३॥ विष्वपि परव्ययेषु समसं ख्या सङ्खावात्‌ अस्याः प्रतिष्ठितत्वं । तथा सति एतां भचुक्नानः पश्वादिभिः प्रतिष्ठितो भवति Wai दति ताख्डानद्ाबाद्मणे हितीयाध्यायख TART? खण्डः | Gy पञ्चुट्‌णः खण्डः | waves सोमस्य उदयत्थाख्यां fedtat fae frare । waa fexofa स तिर्भिःसणए्कया स एकया सप्तभ्यो डङ्रोति स एकया स तिखभिः स faufa न्नवभ्यो डङ्करोति स तिर्भिः स तिर्भिः स तिसृभिर्द्यत्येकवि ९ शख विष्टेति: ॥ १॥ wera: ॥ ९॥ एतां विष्टुति प्रशसति । एतया वे SAT, खगं लोकमायन्‌ खगकामः | बीत QIN लोकस We सख गीञ्ञोकान्न च्यवते १२४ ताख्डयामहानाद्यणं | [२.१५.१.] वष्ट्वानोभिक्रामन्तो विष्टुतिरभिक्रामन्त्या एवाभि- क्रान्तेन fe यन्नस्पर््रोति तस्म्मादेतया स्तोतव्यश्टद्या- एव्‌ ॥२॥ एतत्पनें पूव्वेव द्योज्यं । २॥ प्रकारान्तरेण प्रभ्रसति। सेषा विदत्परायणा चिदटद़ुदयना यत्तिषटददिष्पव- मानं भवति नवेता एकवि्शय्योत्तमा भवन्ति mana बिषटल्माणानेव तदुभयतो दधाति तस्म्मादय- मद्भागवकप्राण SUCH माणानां स्ेमायुरोति न पुरायुषः प्रमोयते य Taal Ga ॥ ३॥ “fanny यन्नायन्ञोयसोल्रे wet विष्टतेः प्रयोज्यत्वादेकविध्श्लोमस्याग्निष्टोमत्वमारोष्य स्तयते Tar विष्टुति; faequraut तिटत्‌ छकनवक प्रायणे प्रारम््े यस्याः सा तथोक्ता । तथा fasgeaat तित्‌ ऋकनवक- मुदयने PATH यखाः सा उक्तरूपा । कुतद्त्यत are यद्यस्माइद्िष्मवमानसोत्रं तित्‌ छऋक्‌नधकं अटौ भवति । यस््मादेकविर गख सतोमस्य उत्तमासृतोयपर्वयायगता एता- नर्यो भवन्ति। अत एषा विष्टुतिः विटत्‌म्रायणा fazs- [२. १५. ४.] ताण्डामहाबाद्धाण | १२१ दयनेति किमतो भवति उच्यते। विदत्‌ लोम इति यदस्ति तत्प्राणा वे प्राणाः खलु प्राणा नवसंख्यका; सप्त शीषण्या हौ मूजयुरोषखेति | विदृद्पि छऋक्नवात्कः तथा सति उभयत संख्यासाम्याच्चिटत्‌ प्राया ्पतेतत्‌ स्तुतिः। तत्तया सत्ति प्राणानेव तत्‌ उभयतः शिरस्याधोभागे च दधाति धार यति । तस्मादयमाद्यन्तयोः माणसथानीयं ऋकनवकं प्रयुक्त वान्‌ तस्माद वमवाग्बन्तो भाणः उत्तरेषां उपरि वर्तमानानां श्रीषेरखानां प्राणानां यावत्‌ कार्व्यमस्ि शरीरथ्ितिरेतु- भूतं अद्वभाक्‌ SEMA तावत्‌ काय्येवान्‌ भवति यावत्‌ BTS RUT शारीरः भियते तदै hw: प्राणाः कुर्वन्ति | शिषटमद्धंमवाच्चो प्राणावित्य्थः तयोः कां हि मृत्पुरीषयो- विंसव्जनं । तदभावे उदवन्तीख्येन रोगेण ज्यत इति तयो- रद्वभाकत्वं | एवं सति च य एतया free स्तुते स slang रेति माप्नोति Tae! पुरा करप्ताच्छतवध्रल् णादादुषः पृ न न्ियते॥ ३॥ एषा विष्टतिः केषाञधिद्रित्येत्याद् | तानेताङ्करद्िष उपासते तस्मात्ते सन्ेमाय- fet ९ ॥ करदिषो नम Maret शाखिभेदा at ते तामेतामसुद्यती- १२६ ATRASTAT HS । (२.१६. २] मेकवि शस्य विष्ट तिं उपासते नित्यं wget तस्मात्ते wa" WAAAY छतृस्हमायुब्धन्ति ाश्चुवन्ति॥ ४॥ इति ताश्डामहाब्राह्यण दितोयाध्यायख पञ्चद्ग्ः खण्ड: | aa षोडशः च ण्डः | waa सतोमस्य प्रतिष्टतित्रम ठतीया frefa: म्रद © Wa | नवभ्यो डिङ्करोति स तिसृभिः स तिसभिः स तिसृभिः, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया, सप्तभ्यो ह ङ्करोति स तिष्भिः स एकया स तिसृभिः प्रतिष्टतिः॥ १॥ विदृदादिस्लोमचतुष्टयप्रतिरूपकत्वात्‌ wet: प्रतिष्टति- रिति संज्ञा योगिकौ॥९॥ एतदेव दशं यति | aafufeed म्रतिष्टोति पञ्चभिः पञ्चदशध anf: सप्तदश ख यमेकवि एणः सम्पन्नः ॥ २ ॥ [२. १६. 9.] वाख्डामष्ात्राद्यमण | १९७ अस्या feet; म्रथमपर्व्यायगताभिनेवभि्छ ग्मिच्तिटतं स्तोमे भतिष्टौति विदत्‌ स्तोमेन स्तुतवान्‌ भवतीत्यथः एव सुन्त- Catia योज्य ll = Wl एतां विष्टति म्रश्सति। य एव स्तोमा TH वहन्ति तानुत्तमे सतोत्रे सन्त- पेयति यथानडडो वा्वान्वाश्व तरान्वो षः सन्तपे- येदेव मे तदुत्तमे स्तोले स्तोमान्‌ सन्तपेयति प्यति प्रजया परशुभिये एतया सुते ॥ ३॥ य एव सोमास्त्िटत्‌ wasn सप्तदशेकविध्शाख्ययन्नम- facta वदन्त तान्‌ स्तोमान्‌ स्वन्‌ तपेयति अन्तिमे यज्ञाय- Slate नया विषटत्या स्तुबन्लु्गाता सन्तपेयति क्तक्रमेण ताननुसमरन्‌ deat करोति एतदेव हष्टान्तेन समथेयते। BST, वदेः कसिमप्रत्यये शसि रूपमेतत्‌ ऊषः asia ऊढ- मारान्‌ अनड इ दौन्यथा सन्तपरयेत्‌ उत्तमे Ma स्तोमान्‌ सन्त- wafa यत्‌ एवमेतत्‌ य एतया wifa श्रयं तपयतीत्यन्वयः; ait पोरोड्ित्यकामयमानस्यैषा विष्ट तिः प्रयोज्येत्या् । एतामेव परोधाकामाय Rage वे fa इत्‌ चचमेकविएशो afyedafied प्रतिपद्यते ag {2c ATU ASTATETY | [२. १६. ५.1 तत्‌ aa पुर स्तान्निदधाति गच्छति परोधान्न पुरोधायाञ्चावते य एतया स्तुते ॥ ४ ॥ पुरोधा पौरोहित्यं तत्कामः यजमानो AMG यजमानाय एकविरुशस्ये तामेव विष्टतिं कुब्धात्‌। योयं तिटत्‌ सोमः WE बै ब्राह्मणजातिः खलु उभयो; प्रजापतिशुखजन्यत्वात्‌ | रकविछशसोमः प्रतिष्टठादेतुत्वात्‌ aa afaaaifa: एवं सति fazat ऋक्नवके एकविश्सोमं प्रतिपद्यते प्रारभत इति यत्तत्तेन aag च्चियजातेः FWHM ब्रद्मणजातिन्निट्‌- धाति Wa, कारणात्‌ स यजमानः पुरोधां पौरोहित्यं गच्छति aTaifa कदाचिदपि तखा; पुरोधाया न चवते न Wat भवति is il एषापि केषाश्चिन्नित्येति दशयति । तामेतां WATER उपासते तस्मात्ते पुरोधाया न Bard ॥ ५ ॥ WATS; प्रवाहणो नाम कच्चित्‌ ऋषिः तख सन्तान- भूताः भरावाडण्यः स्यमन्यत्‌ ॥ ५ ॥ दति ताख्डामडाबाह्ण्व दितौयाध्धायख् षोडशः खण्डः | ET १९६ 1 Bi सप्रदश्ः Was: | अथा्यैव सोमस्य म्यी ख्या चतुर्थो" frefa दशयति । ara हङ्कुरोति स तिर्मिः स तिसृभिः स तिखुभिस्तिसुम्यो डिङ्करोति स पराचोभिनवम्यो डिङ्रोति स तिसृभिः स तिसृभिः स तिसृभिः ख्ग्यभयत BATSTAT ॥ ९॥ उभयत आद्यन्तयोः परव्यययोच्छैक्‌नवकान्तेन तिदृ्वाड्‌- भयतः अदौप्ता, तिटतच्चागरेश्च मजाप्रतिमुखात्‌ सषोत्पन्तेरा- दीप्ता, Gal लशा मध्ये WATT तत्घाहश्यादस्या FAUT dati अस्या अपि aaa ऋक्‌तरयालकत्वेन ऋक्‌- नवकाभ्यामल्पत्वात्‌ ॥ १ ॥ अस्यामधिकारिणमाष्ड | ब्रह्यवचसकामः Qala तेजो वे वित्‌ च्तरः परुषो यत्‌ चि्टतावभितो भवतल्तिखो मध्ये यथा हिरण्यं निष्टपेदेबमेनं चितो निष्टपतस्तेजसे ब्रह्म वचेसाय ॥ २ ॥ अनया AW वचेसकामः स्तुवीत यः तिटत्‌ सलोमोसि स WHT तेन्नोरूपः खल. पुरुषो यजमानोपि तपतरः पुरुषः इति i ११० तार्डामहा बाद्ध ट । [. १७. 9.1 व्यक्चरर्वा यस्तथा सति यत्‌ azatfasat तेनोर्पावुभयतः अथमटतीयपव्यीययोभेवतः मध्ये मध्यमपव्यषये तिखस्च्यच्चरा- MATEY aes wat भवन्ति तस्य वथा हिर ण्य- मभरिमध्ये वशेत्कर्षीय निष्टपेत्‌ नितरां तापयति खकार, एवमेनं अन्चरत्रयाभिपेययजमानं एतौ fazat उभयतः fer- टतौ faeqa: faaer दीप्यतः एवं सति यज मानस्तेजसे APTANA भवति ॥ २॥ अस्यां विष्टतौ दोषदयम्यसि । अपरशव्येव तु वा ईश्व रा पशन्तिहृहः किलासच्वा- न्ुभयमति हि निष्टपतः ॥ ३॥ तुशब्दः फलबेलचणदयोतनाथः। अपशव्येव वे wT इृद्धिविघातिनौ खल अतएवेषा पयूत्िदंदहोनिहग्धुमौश्वरा समथा दष्वरेतोसुनछसुनाविति देः कसु तथा किलासत्वात्‌ किलासः सिद्धः त्वक्‌रोगविशेषः तद्धेतुत्वात्‌ चेषा दुष्टा उभ- यत्र हेतु; उभयमति vifai fe हेतो यस्माच्चाद्यन्तयोः प्रयुक्तो faent तिदतो व्यचराभिधेयसख पुरुषस्य यजमान- स्योभयपाश्वंहयन्निटपतः निःशेषेण दहतः अत ऊरुं दोषहरं सम्पद्यत इत्यथे; ॥ ३ ॥ चअधिकाय्येन्तरमाद | एतामेवाभिशस्यमानाय कुव्यीङ्कमलं बा एतग्ट- [९. 09. ४.1 तार्ड्यमडहा बरा्ख | १२११ च्छति यमस्रोला वागृच्छति येवेनमसावस्रीलं बाम्ब- दति तामस्य वितो निष्टपतस्तेजसी भवति य एतया Wa WB kt एतामेव garet विष्टतिं अभिशस्य मानाय परनिन्यमा- नाय यजमानायोङ्गाता FAlq यं यजमानमह्लीला निन्द्‌ारूपा वाक्‌ wafa प्राप्नोति एनं यजमानं शमलं पापमेव waft प्ाभ्रोति। येव साबाक्‌ एनमन्लीलम्रौकरन्रिन्दारूपंवदति अस्य यजमानस्य अन्चीलवादिनीं वाचं अस्थां विष्टतौ मचुज्यमा- नाव मयतच्िटतौ निष्टपतो निदंइतः अश्लीलवादिन्योवाचो faest यजमानो निर्दोषो जायत इत्यथः । अन्योपि at यजमान एतया स्तुते सावयति सोपि तेजसी भवतीति । वेदार्थस्य प्रकाभ्रोन तमोहाहं निवारयन्‌ । पुमथांच्चतुरोदेयादिद्या ती थेमदेश्वरः ॥ ४ ॥ दूति खीमद्‌ाजाधिराजपरमेश्वरवे दि कमागेप्रवत्तकवुबा- मपालसास््राज्यधुरन्धरेण सायनाचाय्येण विरचिते माधवीये सामवेदार्थपरकाश तार्डयमदहात्राद्मणे दवितोयाध्यायसय सप्त- दशः GW. | दितोयाध्यायः gaifaanag | ठतीयोऽध्यायः। चथ प्रथमः खण्डः | यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्‌ । निर्गमे ane वन्दे विद्याती्थंमहेष्वरः ॥ ९ ॥ द्वितीये दशरात्रस्य चतुणां विष्टतिक्रमः | प्रदशिंतस्त॒तीयेय वच्यन्ते तिणवादयः ॥ २॥ तिणवस्य सोमस्य दे विषतो प्रतिष्ठिता saat चेति तत्र प्रति्ितां विष्टुति प्रदशेयति | नवभ्यो हिङ्करोति स तिर्भिः स पञ्चभिः स एकया, नवभ्यो डिङ्करोति «unre तिर्मिः स पञ्चभिनवम्यो हिङ्करोति स पञ्चभिः स एकया स तिर्भिः॥ १॥ wag सोमस्य area: पव्यपयासतर प्रथमपय्यषयस्य या प्रथमा सा टचभागेत्यन्वथसंज्का अतस्लस्यास्तिवेष्वनं ara [ae १, २.] ताश्डयमहाब्राद्धाणं । १९१ qa पर्व्वायस्य या मध्यमा wer अवापसथानभिति संज्ञा अतस्निवंचनावशिष्टाः प्रथमपर्यीयसम्बन्धिनो येभ्यासा अन्य वच्नि तासेषां तेषाभियमावापखानभूतेत्य्ै;। या तीया सा परिचरासंन्नका सञ्लद्चनेनेव प्रायेन परितः सब्प॑तश्चरणा- तत्राम GIs तया मध्यमपरव्यायेता एव fre: water परिचरात्तचभागा अवापस्थानमिति क्रमेण संज्ञां लभन्ते। उत्तमे Vay अरावापस्थानं परि षरान्नचभागेति संज्ञां लभन्ते अत सलोमटद्दौ टचमागायाः wa तिर्व॑चनमेव अनारन्तेदेव प्रिचरा यावताभ्यासेन पर्याये Heya तावत्कृत्लोमध्य- मायावत्तेनीयेत्ययै; । तदुक्घं BAA, वह्मानेष सोमेषु TAA पय्यायख् प्रथमा SIT तस्या स्ति चनं मध्यमा- वापस्यानसुत्तमा परिचरा टचभागावापसानमिति was अावापखानं परिचरा टचभारोत्यु त्तम इल्यादिना, adie विष््तौ अपि पर्व्यायतये awa परिचरयोः पर्व्वोक्तसं ख्यैव अावापस्थानभूता तु पञ्चजत्वोभ्यसखते। एतैव संख्याभिघेयत्वेन WATT ॥ १९॥ 7 तं प्रशसिब्यनुक्त वय्‌ इनं मगरसति । TH a चिशवो THAT तदत्येति शान्दे ॥ २॥ तयो fe fazq सोमा मिलित्वा तिणवः तस्य faza- एककस्य wily तित्वसं ख्ये 1पेतत्वात्‌ wey चेन्द्रो टताख १९४ तार्डामहात्राद्यश्च | [१. १. 2.1 वञ्च प्राहरत्‌ स त्रेधा व्यभजदिति Baraca ब्रेधा भावद्‌- शनात्‌ तदडुभयत संख्यासाम्येन विटतो वच्वत्व तत्छ॒सुद्‌ायात्मकः विणवोपि वचनमेव aeqefy संक्रमेव तथा सत्युक्तप्रकारेण ag । भवति यजमानमेव तत्मशुष घा a प्रति- fem चठ॒विशख विष्ट तिः मरतितिष्ठति य एतवा स्तुते ॥ २॥ [g. & 2] ARAYACATETS । १४५ रतत्म ञ्चभिलवि दिते का परिषरेत्यादिबह्याख्येयं | ३ ॥ इति ताख्डाम्हाब्राद् खे कतोयाध्यायद्ं अटनः खण्डः | चथ नवमः खण्डः | अथ चतुखत्वारि शस्य frat विष्ट तयः तवत प्रथमामाड़ | पञ्चदशम्ये हिङ्करोति स तिसुभिः स एकाद- शभिः स एकया, चतु शभ्यो हिङ्करोति स एकया ख तिसृभिः स दशभिः, wage हिङ्कःरोति स एकादशभिः स एकया स fren, ॥ १॥ SET: ॥ १॥ अथेतां प्रशसति | ब्रह्मणो वा आयतनं परथमा नख नष्वमा विश्च उत्तमा यत्‌ पञ्चदशिन्वौ पूरवे भवतश्च शोत्तमा ब्रह्मणि चेव तत्‌ wa चौजो वीवधं दधाति ब्रह्मणो चेव तत्‌ चलाय च विशमनृगां करोति pare प्रकाश्यो भवति य रतया WA ॥ २॥ चगतास्िख्तः सोत्ोयाः क्रमेण बद्मश्त्रविश्यामायतन- te १४६ ताण्डामहा बाह्मण | [१. €. 2.1 भूताः, एवं सति तिष्ष्वपि प्ययेषु विष्टावगणनया ya प्रथममध्यमोत्तमे Wala पद्चदशिन्यौ पञ्चदशसंख्योपेते भवत उन्तमा तीया चतुद शविष्टावगणनया We शसंख्याका तत्तेनोक्गम्रकारे ब्रह्मच त्ायतनभूतयोरधिकसं ख्यात्वात्‌ बह्म- चतयोरेवोजोवीवं च दधाति तत्तया AMA विश्मनु- गामनुगन्त्रीङ्करोति विशायतनाया उन्तमाया होनसंख्यात्वात्‌ अस्यां विष्टुतौ चतस्याधिक्यात्‌ य एतया स्तुते ag चष विय- जातेरिव कील्तिर्भवति ॥ २॥ तां पुनः Wav | अस्तोमावा एते Geral मा अयुनोहि स्तोमा य॒ vata Biota यदेषा यजिनो चतुञ्चत्वारि- शख विष्टुतिस्तेन स्तोमाः ॥ २॥ छन्टोभिगायती तिष्टुप्‌जगतौ भिर्गौँयन्त इति छन्दोमा ख- तुविध्शादयः यत्‌ ata छन्दोमा एते असोम बै खोम- ल्चणरश्िताः खल्‌ कथं अयुज अयुक्‌ संख्या हि अन्ये प्रसिद्धाः तिदटृद्ादयः सोमा उक्तानि गायव्यादौीनि छन्दासि gate खक्‌संख्यावन्ति ते गीयमानाख्तुविध्छशादयोपि दुक्‌ संख्या- वन्त इति सलोमलच्यारादहित्यं एवमस्तो मवच्तवे प्राप्ते समाधत्ते यस्मादेतेषां भ्ये चतुञ्चत्वारि शस wag विहितेषा fae- तिर जिनौ waa संख्योपेता इयोः wala: पञ्चद शसं ख्या- [z. to. १ ATARALTATHTS | tes योगात्‌ अतस्तोमलच्षणसङ्भा वाच्चतुविध्शादौनामपि wrt सिद्ध ॥ 3 ll saat पुनः प्रशसति । एषा वे प्रतिष्ठिता चतश्चत्वारिएशख्य frefa: प्रतितिष्ठति य एतया Ka ॥ ४ ॥ अ दयन्तयोः पयाययोः पञ्चदशसख्यासाग्यगद्स्या; प्रति- fea ॥ ४॥ दूति ताख्डामहाबादह्मणे ह तोयाध्थायस्य मवम: खण्डः | अथ दशमः GW: | sures द्वितीया fraparert fafa: | agen डिङ्करोति स frat दश्मिस्स॒ एकया, पञ्चद शम्यो हिङ्रोति स एकया स तिर- भिः स एकाट्‌ शिः, पञ्चद शम्यो हिङ्करोति स एका- दशभिस wan स तिर्भिन्ति मेध्या ॥ १ ॥ अत प्रथमोत्तमे चतौ विष्टावे पञ्चदशिन्यौ मध्यमा चतु- हंसं ख्याकेति Haase भवति ॥ \॥ १४८ ATHETATSTS | [३. ११. १] seat प्रशसति | अस्तोव वा अयं लोकोसतोवासौ छिदरमवेदमन्त- fod यदेषा निमध्या भवतीमानेव लोकानन्‌ प्रजा- यते प्रप्रजया प्रप्ुभिलोयते य एतया स्तते ॥ २॥ अयन्भूलोकोसतीव वे प्राणिनामाचरयभूतः wl equa भ्यमानोवतिष्ठते, तथासौ द्यलोकच्चाखोव ग्रहनच्तवादिभिः मकाशमानत्वात्‌, उभयोमेध्येवस्ितमिदमन्तरि्ं॑शटभिव सुधिरभिव निराल्के भवति, एवं सति लोकतरयानुगुणयेन खिताभि ग्मि रुपेतेवेषा निर्मध्या भवतीति यत्तेन यजमानः इमानेव लोकाननु इमस््ोन्‌ लोकाननु प्रजायते तिष्वपि लोकेष सदद्व भवतीत्यथे;, उक्गस्यैव विवरणं प्रेति ॥ २ ॥ दनि तार्डामहाबाह्मणे हतीयाध्यायस्य दशमः खण्डः । qa एकराट्‌ शः Gas: | जथ ठतौोया विष्टतिः । # पञ्चट शम्या हङ्करोति स तिर्ूभिस्य एकाद्‌- शनिसमम एकया, पञ्चदशम्यो हिङ्करोति स रकया Cy. ११. ३] तारडामहात्राद्खड | १४९ स तिर्भिस्य एकाद णभिञ्चठहशम्यो डिङ्करोति स दशभिः स एकया स तिर्जिः ॥ १॥ were: ॥ १॥ अथोक्तानां तिसृणां faedtat प्रयोगस्यानियमे माप्त सवनत्रयभेदेन व्यवस्थामा | आज्यानां मरथमा yetat हितोयोक्घानां a- तोया ॥ २॥ अज्यानां प्रातःसवनिकानां सोाणां प्रथमया विष्टुत्या WAAC शस्तो मक्षः, शानां ्टस्ोताणाम्मनाध्यन्दिनिग- तानाच्चतुश्यां चतुञ्चत्वारि शस्य दितीया विष्ट्तिः तथोकथानां च अतोक्‌यशन्दस्ततीयसवनगतसो ATTA: तेनाग्नि्टोम- साग्योयक्तशब्देन ग्रहणात्‌ तत्धड्ितानां चतुणां खोताशां चतुद्त्वारि शस्य तीया विष्टति; काव्यो ॥ २॥ अथय प्रकारान्तरेणासां व्यवस्थामाडइ | याज्याना५ सा होतुय्यी टाना सा मेलावस्‌- गास योक्थाना९ सा ब्राह्मणाद्कएसिनो येव Tia: साद्ावाकय्य या CSAS सा डोतर्ययोक्थाना८ सा मेचावसंणस् याज्याना८ सा ब्राह्यमणाङ्८ सिनो येव १५० ` तार्ड्यामद्टा नाद्या | [१. ११. १.1 होतः साद्छावाकयख्य योक्थाना सा Sgaisaares सा सेच्ावरणख्य या ठाना सा ब्राह्यमणाङ्धसिनो येव होतः WRAL, सव आज्चेष॒ सवौः SY WaT उक्थेषु ॥ ३॥ या अाज्यानासुक्ता प्रथमा faefa: सा होतुराज्यस्य काय्य यत्प्रथमं अज्यस्तोत्रं तत्‌ fe होता प्रयोगशस्त्रेणानु- शं सति खतः तत्घग्बन्धात्तद्‌ाज्यत्वं एवं मे तावरुणादौनामथनु- भ्रं सित्वेन तत्सतो तसब्बन्धः शानां weettarat या द्वितीया fafeat सा मेतावरुणस्याज्यसख काय्य योक्थानां विहिता तीया विष्टुति; सा ब्रामण ९१सिन राज्यस्य काय्य चैव हो तुराज्यस्य प्रथमा विष्टतिः सा कावाक्ख्य काव्य, एवं wat अपि विष्टतयः प्रातःशवने उपचुक्ताः;, तथा माध्यन्द्निसव- afa art wetat विष्टुतिद्ंतीया सा होतुः zee काया योकथानां विष्हिता तीया सा मेतावरुणस्य vs काय्य अआ- ज्यानां विहिता प्रथमा सा ब्राह्मणाङए्सिनः ष्टे कार्य येव iq: we विहता द्वितीया साद्ावाकख we काव्यो एवं माध्यन्दिनसवनेपि सव विष्टतयः प्रविष्टाः, योक्‌थानां fate- ता दतौया faefa: सा ोतुरग्नि्टोमस्य we: काय्यं अज्यानां विदिता या प्रथमा सा मेव्रावरुणस्यो कथे BAT aT ष्टानां विदिता दहितोया सा ब्राद्मणादप्सिन sae काय्य [z. १९. १1 तारम ब्राह्धणं | १५१ चैव होतुरक्थस्य विदिता साद्ावाकस्योकंथे wat, एवं ट तीयसवने wat: म्रविष्टाः। एवं व्यतिसङ्के सति wat विष्ट्तयः राज्येषु wat: wea सरव्वाच्ोक्येषु विनियुक्ता भ- वन्ति ॥ २ ॥ उक्थव्यवस्थां अशछसति | पशवो वे समोषरन्ती यदेषा सवीणि सवनान्य- नृसञ्चरत्यनुसवनमेवे नं पशुभिः समद्वैयति पशुमान्‌ भवति य एतया स्तुते ॥ 8 ॥ समीषन्ती समिल्येकीभावे सवनत्रयेषठे कौभूय Tafa गच्छः- तीति समौषन्ती एषा विष्टतिः प्रवो वे प्देतुत्वात्‌, सा एषा Hala सबनान्यजु TaN सवनेषु सञ्चरतीति यत्‌ तेन एनं यजमानं खनुसवनं सवनएव पशुभिः wafg करोति; यस्तया स्तुते सोपि पश्मान्‌ भवतीति॥ ४॥ बिं TAA दतोयाध्यायख एकादशः खण्डः | पथ दाद्‌ शः GW: | अथाष्टाचत्वारि्टशख्ख द विष्टती तयोः प्रथमामाइ । १५२ ` ATQARTAT ETS | [९. १२. 3.1 षोडशग्यो हिङ्करोति स fret दादशभिः स एकया, पोडशस्यो हिङ्कःरोति स एकया स तिस्‌- निस्य हादश्भिः, षोडशम्यो हिङ्करोति स हादण- भिस एकया स तिसभिः॥ १॥ METS: १॥ अथेतां प्रशसति | अन्तो वा अरष्टाचत्वारि५ः पशवन्डन्दोमा यत्‌ We: षोडशम्यो डिङ्करोति षोडशकलाः पशवः कलाशस्तत्‌ षड नाप्नोति ॥ २॥ योयमटाचत्वारिरुशखोमः असावन्तो बे अत SE लोमा- न्तरखाचुक्तत्वात्‌ विदृद्‌ादौनामवसानभूतः खल्‌, WITHA त्वात्‌ Say पशवः, ते च पशव; षोडशकला. अष्टौ श- फाच्चत्वारः पादाः शिरो ग्रौवा ara पुमिति एवं सति तिष्वपि पय्योयेषु यत्‌ षोडङ्शभ्य; dewalt हद्करोति तत्‌ तेन कलाशः अवयवश्च एव पञ्यूनन्ततः प्राप्नोति | २॥ भकारान्तरेण स्तौति । दादशभिविडितेका परिचर दादश मासास्स॒म्ब- त्रो यजमानः परिचरा यहादशभिरविंदधाल्येका Cz. १९. १.1 ATA STATES | १५३ परिचरा भवति यजमानमेव ASAT TAA पशुष प्रतिष्ठापयल्येषा वे प्रतिहठिताष्टाचत्वारि णस्य fa- ष्टुतिः प्रतितिष्ठति व रतया सतते ॥ ३॥ fag पर्व्यायेष्वावापस्यानगताभिद्वादशभिः लोतीयाभिरेषा विष्टुतिविं शेषतो fafer टचमागयोस्लिवेचनं परिचराया एकत्व्च न्यायतः ATH | PACs दादशमासात्मकः परि- चरा यजमानसथानोया; एवं सति दाद शभिः सोतीयाभिरा- वापस्थानगताभिरिमां विष्टतिं विदधाति परिचरा चेका भव- तोति यत्‌ तेनान्ततः; सोमानामवसाने यजमानमेव सम्बत्धरे पश्एषु प्रतिष्ठापयति । समपब्धायत्वादेषा खलु विष्टुतिः afa- हि ताऽशाचत्वारिरछश्स्य, wat यएतया स्तुते स प्रतितिष्ठति॥१। दूति तार्डामहाब्राह्मणे दितीयाध्यायसय WET: SUB: | eae ee अथ AAT: खण्डः | अथान्यां विष्टुति दशंयति। treme हिङ्करोति स तिरूभिस्य दशभिस तिभिः, षोडशम्यो fexcfa स तिर्ूभिस्य 29 १५४ TASTES ! [y १३. १.] तिङ्भिस्यं दशभिः, tema हिङ्रोति स दशभिः स तिर्भिः स तिख्भिन््रंटोयः संक्रमा ॥१॥ पय्यीयात् AAA संक्रमन्तो समानसं ख्य स्वेव सं क्रस- Wasa; संक्रमेषा ॥ १॥ Saat सोति । अन्तो वा अष्टाचत्वारिशो यथा महाटल्लय्या- ग्र रुपा नेदोयः संक्रमात्‌ संक्रामत्येवमेतन्न दोयः सं्रमया नेटीयः संक्रमात्‌ संक्रामति ॥२॥ वमल्जिधशस्य नेयः संक्रमाथेवादवदिदमपि area UR प्रकारान्तरे Bhatt eufafafemt fire: परिचरा दशाक्षरा fac- Satay, THN यदात्मा प्रजा जाया यहूशभिविद- धाति fore: परि चरा भवन्ति यजमानमेव तत्‌ बि- राज्यन््राद्योन्ततः मतिष्ठापयत्यन्नादो भवति य एतया Ia २॥ यत्‌ या विष्तिरेश्जिरावापसथानगताभिः सोतीयाभि- Fifwar fre: परिचराः पदिषरख्याने fret मवन्तीत्ययैः | g. !३. ९.1 ATURASTAT TS | १५५ अतादयखू्पा विराडपि प्रतिपादं दशाल्तरा, अत्मा प्रजा एवपौ वादिदपा जाया चेति यदेतच्ितयमस्ति एतावान्‌ fe रुषः एवं सति अावापरस्थाने यदशभिविदधातीमां विष्टतिं fre; परि चरा भरन्ति तत्तेन प्रजया जायया च सहितं यज- मानमेवानादो 4 waren विराजि अन्ततः सलोमसमाप्तौ ufastaafa स्तोता, तोय एतया स्तुते सोऽन्नादो भवति अद्नौयान्नवबाड्छल्योपेतो भवति | वेदार्थस्य भरकाशेन तमोह निवारयन्‌ । पुमो तुरोदे यादिद्यातौथंमेष्वरः ॥ ३ ॥ दति श्रीमद्राजाधिराजपरमेश्वरवे दिकेमार्गप्रवन्तेकवुष- मूयालसाम्बाज्यधुरन्वरेष् सायनाचाय्यंण विरचिते मार्धवौये सामवेदाथप्रकाशे तार्डांम्ा ब्राह्मणे हतीयाध्यायस्ये aat- दशः Ww, | कतोयाश्चायः gaifqanag | — चतुर्थोऽध्यायः | अथ प्रथमः wae: | यस्य faafad tet यो बेदेभ्योऽखिलं जगत्‌ । faa awd वन्दे विद्यातीर्थमहेष्वर ॥ १ ॥ सोमानां दशरातस्य मोक्ता fears: क्रमात्‌ t गवामयनिकानां च ता एवेत्यवगम्यते ॥ २॥ watfa atfa षष्टिञ्च विषुवांख्ु चतुर्थके । भोक्तानि wae स्तुत्याहानि क्रमादि ड । तानि weg वच्यन्ते ब्चिव्यु त्मन्ति सिद्धये ॥ ३ ॥ दिविध गवामयनं दशमाससाध्यं बादशमाससाध्यच्च तख द्वाद शमासनि्वत्यस्य प्रायणीयोतिरावः प्रथममडहस्ततखतुधिशः SHA अारखश्णोयः ते उमे अनो Wasa ज्योतिगौँरायुगेप- राचुज्यो तिरित्यभिञविकः wee: स चतुर्वारमाव्तेनीयः तत- स्तरिरदादि सोमषट्‌कसाध्य च्च; षडडइ; एवं पञ्चभिः षडडेरेको मासः WAR एतय्येवावत्तेनेन पञ्चमासाः सम्पाद्या; तच षठ मास्यादौ तयोभिशवाः weet: Bray: ततः एकः चः wey: fe. १. १.1 ताख्डामद्ानाद्भू ण | १५७ ततोभिजिदटदेकमः तयः खरसामान इत्येवभष्टाविंश्रल्यद्धानि यादयाभ्यां प्रायणोयचतुविंशाभ्यां ware इत्य पूर्व wa अशौत्युत्तरश्रतं संख्यान्यद्धानि सम्पन्नानि ततो विषु- वभेकमडः MY सतस्य AAW: सप्तमे मासादौ तयः स्वरसामानः प्रतिलोमाः कायः ततो विष्वजिदाटत्तः we: षडस्त्रयस्तिं शारम्भस््िटदृत्तमः ततस्त्रयो भिञ्जवा, west: अा- दत्ताः एवमष्टाविं ्ल्यहानि स्युः अस्य च मासख महाव्रता ति- Tat च ततोभिधाखमानः पूरकः स सप्तमो मासः ततः Ta: Wee, पवक खतुभिराभिञ्जवकेः म्रतिलोमक्रमेणानु्ठितैरमो मासः स UAT नवमदशमेकादशा अपि सम्पाद्या; दादश- मासख्यादटो तयोभिञ्जवः wee: ततो गोरायुषि दै अदनी हाद शास्य टशणष्ानि चेति तिदशादहानि सद्ादशो मासः ततो मडहाव्रतसुपान््मद्ः तेन उदयनीयोतिरावदृत्यपि संप्तम- मासस्य पूरकाविति तदेतङ्गवामयनसव्रं विधाखन्‌ तन्नामनिव्वै- चनप्रदशंनायादावाख्यायिकामाड । गावो वा एतत्‌ सलमासत ताषां दशसु मास्य ब्टङ्ण्यजायन्त ता अन्रुवन्नरास्मात्तिष्ठामोपशा नो ऽन्नतेति ता Solas ॥ 2 tt पुरा. खल गावः; . एतव्छम्बत्घरसतमासत अन्बतिष्ठन्‌ असिच्ोद्ना अरपायचोदना च तत लिङ्गमिति मीमांसकाः, १५८ ताख्डामहानाद्मण | [8.2.2] watfequrafas चालुष्ठाने Yana aa इति तदङ्ैरनु- fed wa दढ गवामयनभमिल्याचच्चते तासां aafwartat मध्ये aretfaxat दशसु aq मासेषु यदन्ते भासि इत्याद्ना AMY माःसुभावः तेष्वनुषठितेष शक्गा- गयजायन्त ता जातष्टङ्गा WHAT परस्परसुक्तवत्यः किमिति WUE अद्धा अभूम अतोवायसुत्तिष्ठामा सवरं समायाम अराति यदुक्तं तद्यचष्टे sant; aT अभितः शिरः प्रदेश- सुपेत्याशरन्ति इत्योपशाः ख्ङ्गाणि तानि नोस्माकं अन्नता जातान्यभूवन्निति सम्बन्धः अन्नतेति जनौप्रादुभौव इत्यस्मात्‌ लङि बह्धवचने मन्त्रेभसेत्यादिना Fyfe गमडइनजनेतयु पधा- लोपे रूपं, एवसुका ता गावः खवादुदतिष्ठन्‌। ता एवं दश- भिमोसेः फलम्रापे देशमा सनिन्बत्यमपि गवामयनमलोलुक्तं भवति॥९१९॥ अथ दादशमासनिच्डत्यमणयस्तीति दश्॑यति। तासान्त्वेवावुन््रासामडहा एवेमो द्वादशो मासौ स सम्बत्स॒रमापयामेति तासान्दादशसु arg श्टङ्ाणि MAU ताः CIMMYT रएतास्तुप- TAA: सवोन्दादशमासः Fe सवे हि ता अन्त्राद्यमाभ्‌ वन्‌ ॥ २ ॥ [४. १. 2] ताख्डयामहाब्राह्म्यं | १५९ तुशब्दो बैलच्ण्यद्योतना्धैः, तासामेव गवां मध्ये काश्चिदनुवन्‌ किमिल्यच्यते, यो दादशौ दादशसंख्यापूरका- aq शिष्टावेकाद्‌शदादशौ मासौ इमो असामा एवं अतु- छायेवं अनुष्ठाय AT weaver समाप्रयामेति व्यव- fearafa सभित्यस् व्यवहितेन सम्बन्धः, तासां गवां जा- तानि SETHE द्वादशसु ALY मासे परेषु प्रावर्तन्त प्राप- यत्‌ दशभिमसे; खङ्प्रा्िलक्षणफले सिद्धेपि पुनरखडइया यतो मासहयमन्रतिष्ठन्‌ अतो जातानामपि sera पुनःपतनमि- त्यनिप्रायः, तथा data, अथ समापयिष्यामः qaaiz भिलयासत तासामखह्धया खङ्गाणि प्रावत्तन्तेति एतासतपरा दूति ताः पतितष्ङ्गा; गावः सव्बेर्तुभवमन्नाद्यमदनीयमन््ं ATA ता MARAT: खङ्गी नाः इण्डन्ते THAT सर्व्वान्‌ इादशमासो मासान्‌ HLA अरगच्छन्ति Kx गतौ सौतवाता- तपेषु सव्वेदा पुष्टाङ्गा एव यथायथं गच्छन्ति खङ्किगयो afe- व्यादयस्तु लशा भवन्ति, aqifeqau कस्मादित्याह fe TETRA गावः सव्वेमनरादययमाभ्रबन्‌ तस्यात्पवेत्तुषु पुराङ्गा भवन्ति तथा केतरेयकं ऊङगेत्मसमन्वत तस््ादुताः सव्व- मृतान्तरशु्ति्न्तोति ॥ २॥ SATS जानतः फलमा | सवे सन््नाद्यमाभ्नोति य एवं FTW ZU wera: ॥ ३ ॥ १६० ताख्डामहाबाद्धाख | [8. १. ४. तदेवं दशमासनिववैलय ब्ादशमासनिव्धत्ये चवेति दिविध गवामयनं प्रतिपादितं, तयोर्ज्योतिष्टोमदशे पृेमासादिवदेत- त्काम एतत्कुग्योदिति कामफलसम्बन्धफलवि शेषश्च वणा बिश्व - जिन्नयायेनात्यन्ताखत ख Vig कल्पनायाअन्याग्यत्वादराविस- बन्यायेनाथेवादिकंस्य सरद्धि फलस्य वाक्यशे खुतत्वादश्छुतत्वा- च्छरतङ्गरोय इति wafgarat एतत्घतमासोरन्निति विधिर्‌- न्नेतव्यः। तेन्तिरीयके सखद्धिफलकत्वं स्यटमान्नातं, य एवं विद्वान्‌ सम्बत्धरमुपयन्त्याब्र वन्तयेवेति । ware सचख Tal- तान्यहानि क्रमेण विधाख्यन्रतिरातसंस्थं मरथममहइविधातुमा- ख्यायिकामाद़ | प्रजापतिवाी दूदमेक AAT सो कामयत Te स्यां प्रजायेयेति स एतमतिराचमपग्यत्तमाहरत्त- नाहोरावे प्राजनयत्‌ ॥ 8 ॥ यदिढं दृश्यमानं जगत्‌ TE: पे प्रजापतिरेकणएवासौत्‌ ्रलयावस्थायामव्याकते कारणे काय्धेप्रपच्चस्य लोनत्वात्‌ Set feat एक एवासोदित्यर्थः स एकलः प्रजापतिरकामयत कामनामकरोत्‌ किमिति as खष्टव्यगिरिनदोसमुद्रादिभेदे- नानेकविधः स्यां भवेयं, तदर्थमद्टं प्रजायेय अहमेव कार्ण रूपेण परिणतो भवेयमिति, स एवं कामयमानः watufa: ख्च्युपायत्वेन एतं गवामयनय्याद्यमतिरा तमपश्चत्‌ इष्टवान्‌ [४. १. इ 1 ATBALTAT ES | १६१ हृष्टा च तमाहरत्‌ तदन्वतिष्ठत्‌ तेनानुठितेनाहोरातरे awa रातिं च प्राजनयत्‌ उदपादयत्‌ सवंकारणभूतः प्रजापतिः अष्टोरातप्रसुखं FAS जगत्‌ यज्नरूपेणोव साधनेन ससजेति सं ग्रडाथेः ॥ ४॥ अयेटानौ न्तमतिरा त्रस्निषत्ते । यदे षोतिरानोभवत्यहोराले एव प्रजनयन्त्य्ो- राचयोः प्रतितिष्ठन्तयेतावान्वाव wag यदश राविश्चाहोरावाम्यामेव तत्सम्बत्सरमामबन्ति॥ ५॥ एषः प्रजापतिना हष्टोतिखतः गवामयनस्य प्रथममद्र्भ- तोति यत्‌ तेन सवाननुतिष्ठन्तो यजमाना अष्ोरान्रे एव प्रज- नयन्ति उत्पादयन्ति खाधीने Haare: | तथा सति तयोः सखाघौनयोः प्रतितिष्ठन्ति प्रतिष्ठिता भवन्ति तेव यद्यपि aga- यो गासिद्वदनुवादता म्रतिभाति तथापि यदाग्नेयोष्टा- कप्राल दूतिवद्प्राप्रत्वादतिराव्रखं विधेयता दर्व्या न केवलमष्ोरातयोः प्रतिष्टा किन्तु तत्छम्पाद्यात्मकं प्रतिष्ठितं सम्बत्घरमपि प्राप्रुवन्तोत्याड एतावानित्यादिना । ५॥ > ५ अथेनमतिरातमवयुज्य प्रशंसति। यजञ्ज्योतिष्टोमो भवति यन्ञमुखन्तटभ्रवन्ति यदु- कयो यन्नक्रतोरनन्तरयाय यद्रालिः TAT ॥ ६ | Rt £ १६ ATEACTAT ETS | [४.१. &.] अथ घोडशिकेाऽयमतिराव् can, Het ज्योति्टोमोऽति- रातेः स घोडशिक इति । अथ तद्यतिरिक्ताभिलि्भिः we forays Wat) यद्यपि सव्वेषामपि ज्योतिष्टोमत्वमस्त तथापि रउकथातिरा तर संस्थयोः थ ग्बच्यमाणत्वादम्नि्टोमसं- स्येव ज्योतिष्टोमशब्देनो च्यते | ज्योतीषि विषटदादवः सोमा यस्य स ज्योतिष्टोमः) तथाच afaciaa तिटत्पञ्चदटशसप्त- au एकविंश एतानि ज्योतौशषि यत एतस्य सोमा इति | वच्जमोतिष्टोमोग्ि्टोमो इादशस्तो्ात्मको भवति ज्योतिष्टो ag डि अग्नि्टोमसरस्था Gal, एष वाव मथयमो यज्नाना- मिति ख्ुतेः। तत्तेन यज्नसुखं यज्ञानां सुखभृतमग्निष्टोमं प्राण अश्रु बन्ति सतिः cag? भवन्ति तथा तद्धिनतिरावे कथः पद्चद शस्ततशस्लसाध्यः क्रतुरन्तभेवतोति यत्‌ तत्‌ TH तोः सपणस्य wey अनन्तरयाय अपरित्यागाय भवति । उकथसं श्थायां fe तुः संपृ भवति यथापृबयो; सवनयोः पञ्चद शपच्चदशस्तोवाणि तथा हतौयेपि स्लोतपञ्चकसद्धावात्‌ | अग्नि्टोमस्वसं पूणः कतुः उक्त्ेतोरमावात्‌ 1 अपिच facet wate प्रस्थिता याज्यादेवताः Wa: प्रशस्यन्ते, यथा दि परातः- सवने मेतावरुणस्व॒भरशितयान्या देवता भितावरुणौ शस्ते - पि तावेव मशस्येते बाद्यमणासिन इन्दप्रखितयाज्या देवता सैव तदीयस्य सयते तथा माध्यन्दिनिसवनस्य सवेन्द्रतात्‌ ्रखितयान्थासु शस्त्राणि चेन्दरारेव तथा टतीयसवने मेता- वर्गाख्येन्द्रावरणा सुतपा इति। रेन्द्रवारुणौ असख्ितयान्या [8. १. ७.1] वार्डाम्ाचगछष्य | १६९ | wea सोमं पिबन्तं टडस्यतिः Braeqe बाद्मणा- छ्ध्छसिनः म्रखितयाज्या इन्दराविष्णुपि पिबतभित्यच्छावाकख्ख Sqr awa यदि ठतीयसवनएतदहेवत्यानि शस्त्राणि TMS मितयाज्यदेवतास्तुत्यभावेन AAT: खात्‌ उक्ष च प्रथमशस्त्रमेवावरुणं हितो यनेन्द्रा बार सत्थं हतौ. यमेन्द्राविष्णवं एतेषु टतीयसवने सवनान्तरवत्‌ म्रशितयाज्य- देवतानां प्रशंसा जातेति यज्ञक्रतुः संपूर्णो भवति । इत्यमन्त- भूतेन संख्याद्येन प्रशलविडितयातिराजसंख्ययापि प्रशंसति यदित्यादिना | wa रािशब्देन तय. पर्यायाः सन्धि; सोतं तच्छस्त्नाणि च लच्छन्ते। रालिभवतीति यत्‌ तत्‌ waa स्ठतश्स््राां परिग्टङोतत्वात्‌ weg age प्राय waft i नच यदेषोतिरात्रो भवतीति च यच्जयोतिशोमो भवति यदुक्थो मवति यदू्‌ातिरित्यादिवाक्यव्रयेण ए्थक्ष्यक्‌ क्म विधिरिति मन्तव्ये । वैश्वानरः दादशक्पालन्निर्वपेत्‌ ya जात दूति fafeatat जातेच्ां यदष्टाकपालो भवति agqa- कपालो भवतोत्यादिवद्चुक्तालुवादत्वेन स्तुतिपरत्वात्‌ ॥ ६ ॥ MATTE चतु वि एशस्य बवक्तव्यसन्गावात were कामः इद्‌ानौमभिञवश््टयोरद्कां संग्रहेण a frafieyra- अद्‌ावभिञजविकपूवे are विधातु प्रलौति। स एतान्‌ स्तोमानपश्यत्‌ ज्योतिगोरायरितीमे a १६४ वार्डामहाब्राद्ाखं | [४. १.८] लोका एते सोमा अयमेव ज्योतिरयगम्य्रष्यमो गोर- साव त्तम AT: ॥ ७ ॥ स पूर्ग्योक्तः प्रजापतिः एतान्‌ सोमान्‌ सच सलोमशब्देन चिददादि सलोमवन्त्य हानि aaa | तानि ज्योतिर्गोरादुरिति एतच्रामकान्यपश्चत्‌ | तवर च्योतिरग्निष्टोमसंस्थः नोरायुषो उक्थस्य ज्योतिष इयं स्तोमिः । विटददिष्मवमान पद्च- दशान्याज्यानि पञ्चदशो माध्यन्दिनि पवमानः सप्तदशानि शठानि सप्तदश अभव एकविधुशोग्नि्टोमसामेति। अथ गो्ोमस्य पञ्चदशो बदहदिष्यवमानः तिटदाज्यानि सप्रदशम््ाध्य- feay सवनमेकविशश्ं टतीयसवनं । अथायुशेमस्य faz- इदिष्पमवमानं पञ्चदशान्याज्यानि सप्तद शम््ाध्यन्द्नि सवन मेकविंशं टतीयञ्जवनमिति । एते उक्ताः स्तोमा इमे लोका बै भूरादिकाः खलु कः कतमोलोक इति बुभत्घायामाह अयमेव लो कोज्योतिः Te अन्तरिच्लोको वे असा- बन्तमख्तुतीयः खर्लोक ag स्तोमत्रयसख् लोकतयेण स संख्यासाम्यात्‌ तत्‌ शब्दता रतैः त्रिभिः सोमः साधने स्न्‌ लोकान्‌ प्राजनयदिति शेषः ॥ ॐ ॥ waar विधत्ते । यदेते स्तोमा भवन्ती मानेव लोकान्‌ प्रजनयन्त्येषु लोकेषु प्रतितिषटन्ति ॥ ८ ॥ [8. १. ११] तार्डयामहाबाष्ण्ं | १६५ यदेषोतिराव्रो भवतीति वाक्यवदेतत्सयैं व्याख्येयं ॥ ८ ॥ अभिरश्वषडडयसयोत्तर ae विधातुमाड | स एतन्त्यडं पुनः WISH तेन षडहेन षट- MAT म्राजनयत्‌॥ € ॥ स प्रजापतिरेतं पूर्वोक्तं व्यं पुनः म्रयुक्रवान्‌ । गोरा satfafefa क्रमोचावगन्त यः | तथा चापस्तम्बः | ज्योतिष्टोम- मग्निष्ठोमं रथन्तरसामानङ्ासुकथं ठत्‌सामानमायुषसुकथ- रथन्तरसामानं ज्योतिष्टोमं टत्छामानमिति। तेन षडदेन षट्‌ क्रतू न्वसन्तादौोन्‌ प्राजनयत्‌ ख्ष्टवान्‌ ॥ २.॥ अथा्थवादानुगुणयाय पुव्येविद्ितेन व्येन संचुज्य इूम- But ae विधत्ते | यदेष षडहो भवति Baas मरजनयन्ति WAY प्रतितिष्ठन्ति ॥ १०॥ ETS! ॥ १० I अथ fadtad wee विधातुमाडइ | स एत WSS पुनः प्रायस््त॒ताग्यां grees ASST हादशमासः प्राजनयत्‌ ॥ ११॥ १६९ तार्डामहाबराद्मणं | Ca. १. १४.] प्व परयुक्तमेव युक्तमेव wee पुनरपि मयुक्तवान्‌ Afafate afw- रोभिदीदशमासो मासान्‌ प्राजनयत्‌ ॥ १९१॥ पव्यवद्र्थवाद्‌ानुगुणखाय fafeta षडेन सह feat षडह ससुचित्य विधत्ते । यदेतौ हौ षड्ो भवतो मासानेन प्रजनयन्ति मासेषु प्रतितिष्ठन्ति ॥ १२॥ पव्बेवदूव्याख्येयं ॥ २ I तीय चतुरे weer विधातुमाइ | स एतो हो weet पुनः masa Aaah: भडडेश्चठवि९एतिमर्चैमासान्‌ प्राजनयत्‌ ॥ es एतो पूनवैमचुक्तावेव TER पुनः दक्तवान्‌ तदेव' अचु ्- qf: षडरहे्तुरविं एशतिसंख्यान्यहानि सम्यद्नानि । aq तत्ंख्याकानच्खं मासान्‌ प्रजापति; खट वान्‌ ॥ १३ | अथ yaafefeaa षडडहयेन सह अर्थवादानुरुराय TH ठटतीयचतुःषडष्हयं विधन्ते | यदे ते चत्वारः WRT ATMS प्राजन- यन्त्द्धमासेषु प्रतितिष्ठन्ति ॥ १४ ॥ स्य्टोये; ॥ १४ ॥ [8. t. t.] TA STAT ELS । १६७ a षडडष्वतुष्का विधाय पञ्चमषष्टषडष्धं विधातुमाइ । स ददं भवनं ्रजनयित्वा ्छपन षड्हन वोय्ये- मात्मन्यधत्त ॥ ५॥ स प्रजापतिः इद्महोरातादिरूपं भुवनं सथं जगत्‌ प्रक- षणोत्पाद्य निर्वीयः सन्‌ प्रयुक्तेन waa wera fazerfe- सोमकेन ste SEY जगतो Wacayirga qwazarafa सखस्िन्रधत्त पुनहंतवान्‌ 1 ६५ ॥ तमिमं च्छ षडष्डं विधत्ते । ` यदेष VSI: षड्दोभवति Tax एवान्ततः म्रति- तिष्ठन्ति ॥ १६ ॥ यस्मात्मजापतिरिमं षडहं वीव्यधारणायं प्रुक्तवान तक्मा fed wee nga: सतिणः अन्ततो मासावसाने ata एव॒ म्रतिठिता भवन्तोत्युक्त। इत्यमनुशठितषडपद्चमात- केन मासेन तत्घंघात्मकं संवत्छरं प्रजापतिः खवान्‌। स- विखणोपि षडड्पञ्चकानुष्टानेन मासद्वारा सम्बत्ुरमेव खभोग- साधनमुत्मादयन्ति afqoy प्रतिष्ठिता भवन्ति इति । १६॥ ag स्तुतिः । तेन ASA VAAL प्राजनयद्यदे षमासो भवति १६६ ताण्डामडहाब्राह्मणं | [४. २. ९.1 सं वत्सर मेव प्रजनयन्ति संवत्सर प्रतितिष्ठन्ति ॥१७॥ WE: ॥ ९७ ॥ दरति ताख्ड्यामहाबाद्यमणे चदर्थाध्थायख प्रथमः खण्डः | अध facta: शलण्ड़ः | प्रायणोयातिरावानन्तरमनुषटेयं चतुविध्शमन्यहितीयमद्ः बड्धवक्तव्यत्वेन walfeurea इति यदवादि अतस्तदडवि- दधाति । | भायणोयमेतदइभेवति ॥ १॥ एतदच्छमाणमडः Atle प्रकषण यान्ति गच्छन्ति खग मनेनेति व्युत्पत्तिः । एतत्स रकं गवामयनस्य॒ दितीयमडइ- wea भवति । यद्यपि च्ुत्यन्तरे प्रथमविडितखातिरावस्यैव मायणोय दति सज्ञा प्रसिद्धा तथापि प्रथमोत्तमयोरतिरावयोः सवत्र साधारणत्वादस्वैवाद्धोगवामयने असाधारणं भ्राम्य मितिशत्वा एतद्‌ादिकङ्गवामयनखर्‌पभित्यस्िन्‌ द्वितोयेऽइनि भायणौयशन्दोऽव HASTA ॥ १ ॥ खक्तमडत्रामनिवेवनह्वारा HY ala | [8. x. 8.] ATTALTAT ETS । १६९ भरयरीयेन वा अहवा देवाः खगं लोकं प्रायन्यत्‌ WACMAMAMA प्रायणोयत्वम्‌ ॥ २ ॥ रा देवाः प्रायणीयेन प्रायणीयाख्येन खल्वद्भुा खगं लोकं भ्रायन्‌ म्राप्नाः यद्यद्माल्मायन्‌ खगे" प्रागमन्‌ तस्मादय्याक्कः प्रायणीयत्वं प्रायखौीयसाधनत्वात्मायखौयमिति नाम सम्प ॥ २॥ अयेतस्याद् wnat प्रशस्तत्वात्‌ सतिभिरद्धित्र नि अवश्चगतििग्भिभौव्यभित्यन्वयव्यतिरेकाभ्यामाद | तस्म्मात्मायणोयय्याद्च ऋत्विजा भवितव्यमेतद्धि खवर्ग लोकस्य ने दिष्टं य एतस्यत्विङ भवति होयते खगेज्ञोकात्‌ ॥ ३॥ AVA, खगं प्रा्षिसाधनं तस्मादस्याद्खः प्रयोगाय ऋत्विज जातावेकवषनब्त्विग्मिर्भवितव्यं, एतत्‌ खलु दितौ- यमः खगेलोकसख नेदिषठतममन्तिकतमं साक्तात्‌ म्रा्षि- ` साधनत्वात्‌ | अतो य एतस्यतिवक्‌ न भवति अात्विव्यन्र करोति स खर्गज्ञोकात्‌ शीयते हीनो fram मवति ॥ २ ॥ waafaqeta स्तोमं विधत्ते । चतुर्विंशं भवति ॥ 8 ॥ RX १७० ATTA TAT TS । [४. २. 9] इदमहरक्‌ यसंस्यन्ततर सेषु MAT TAM एव सोमः कायः ॥ ४॥ तदेतत्‌ प्रशसति। चत॒ुविशत्यत्तरा गायतो तेजोव्र्मवचैसङ्धायतीो तेजएव ब्रह्मवचसमारग्व प्रयन्ति ॥५॥ अयद्च सोमचतुर्विध्शतिसं ख्याकः गायती चतु वि रशत्य- चरा सा च गायतौ तेजः प्रजापतिरुखादग्निना सष्ोत्प- ATT WYRM ब्रह्मवचेसं च तेजोऽवान्तरमेददति तेजो बह्मवचसख्पा गायती एवं सति चतुविरुशतिखलोम- मतः WAATAT: साच्षादेव प्रत्यचमेव सवत्र प्रारभन्त ufqaefa प्रुष्ानाः संख्याद्ारेण तेजो बद्यावष्वसद्चारभ्य अवष्टभ्य wat खगे गच्छन्ति ॥ ५॥ खनरपि विदितं स्तोमं अनूद्य. मशंसति । चतुर्विंशं भवति qafsomt वे संवत्सरः सात्ता- देव सं बत्सरमारभन्ते ॥ ६ ॥ "तुवि ९ शत्यद्धे मासातकत्वात्‌ Way चतु वि शत्व. तथा सति चतुविध्शस्तोमं प्रथमतः म्रचुञ्ानाः साच्तादेव प्रत्यच्तमेव संवत्घरमारभन्ते ॥ ६ ॥ Vas सोमं सोतीयागत सं खयाद्वारेण. रशं सति ।. [४. x. 2] ATAYASTAT ETS | १७१ यावत्यश्चतुवि९स्योकथस्य स्तालीयासतावत्यः सं- TCS रात्रयः स्तोचोयाभिरोव तत्‌ संबत्सरमानु- वन्ति ॥ ॐ ॥ पञ्चदशसोतरे wfaqefa पञ्चदशखोतेष प्रत्येकं चतु- विशस्तो बौयादुक्तेष पररिगणनायां मिलित्वा wey acfa- शस्तोतीया भवन्ति। तथासति चतुविं एशसलोमकख या- बत्यः सोतीयाः संबत्छरस्यापि तावत्योरावयः एवं wear: सतिणसतेन चतुविटशेन सोत्रीयाभिरेव संवत्धरं प्राभ्रवन्ति ॥ ॐ ॥ सतोत्रसंख्ययापौ दमद्ः प्रशंसति । पञ्चदशस्तोचाणि भवन्ति पञ्चदणाईमासख TAA FAT एव तत्‌ संवत्स रमाभ्न बन्ति ॥ ८ ॥ स्पष्टोथः ॥ = ॥ अथ Manet wafya ततं द्ययापौदम्ः प्रश- सति। पञ्चदश Mata पञ्चदश werfq समासो मासश एव तत्‌ SAQA वन्ति॥ € ॥ स्यो; ॥ २ ॥ ` १७ तारड्यमहानाद्ाख । [४. २. १०.] अथास्या sqaqe fafeetratwer तत्मरिष्ाराय Gaga विधन्ते | ACTHUAY TI वा एषा होचा ASSIA यद्च्छावाकमनुसन्तिष्ठत Hata भवितोरिति IMIS स्मालेककुभञ्चोद५गोयञ्चान्ततः प्रति- छाप्ये Tal at एते सामनी बीोय्यैएवान्ततः भ्रति- तिष्ठन्ति ॥ १०॥ त्तस्मिन्‌ उक्‌यपकच्षमा द्रेह्यवादिनः किमिति तदुच्यते होटटव्यतिरिक्तानां होत्रकाणां किमहो यत्‌ वा अच्छावाक्या अच्छावाकसम्बन्धिनो होवा शंसनादिरूपा क्रिया एषा Lata ्रणसुच्यते, तद्रणमनुतिष्ठते भअच्छावाकमनुलच्य सन्तिष्ठते अच्छावाकशस्त्ेण समयते नाच्छावकसमापनेन ३ म््यन्नस्य दुष्टतां भवितो भंवितुमीश्ठराः समर्थः भवन्तौ त्या्रित्यन्बय, | भतो Wags उक्थसं स्थं खात्‌ चक्तदोषपरिडाराय तैक- कुभं बोद्शौोयं चोभे सामनी अन्ततसतौयसवनस्यान्ते प्रति- छाय तेककुभं ब्रह्मसाम उदरुशीयमच्छ1वाकसामेत्येवं कर्तव्ये त्यथः | शाद्यायनेन स्टमान्नारतं, CH Ca aT एषा डोवाणां यद्च्छावाको यदच्छावाकमनुसन्तिठेतेम्ड्ं इव तुष्टवानाः खरि fai तख ange ब्रह्मसाम भवत्यदश्शीयमच्छावाकसा- मेति य एक इद्धिदयते इति a गेयं उदरीं एते सामनी [४. २. १९.] तार्डामहााद्ण | १७४ वीये वै बीय्येष््पे एव कथमनयोर्वीय्य वन्त्मुच्यते ककुभमिति ख्ङ्गवदुत्रतस्याभिमानं तोणि ककुभानि यस्य aq विककुभं AMAR ते ककुभं अ तस्त्युन्नतसम्बन्धादेते सामनी वौव्थ॑मि- त्युच्यते oad fe लोके वीव्यवद्धवति उदर्शोयस्य चोद श- मिव येमिर इल्युद्यमनखवणा दुच्छ्रायप्रतो तेने व्यत्वं, एवं सति वौव्य रूपयोः साम्नोः प्रयोगात्‌ अन्ततसतो यसवनस्यान्ते वौय्वेएव wear: अरतितिष्ठन्ति खतोऽच्छावाकसमापन- दोषो न भवतीलय्थंः ॥ १० ॥ WUT विकल्पं न अग्निष्टोभसं खया काग्येत्याइ | अथो खलाङरग्निष्टोममेव कायेमेष बे यन्नः wal यदमिनिष्टोम waife होतारमनसन्ति्ठते ॥ ११ ॥ अयो Wee: पच्चव्याटत्यथेः । अभिन्ना; खरवाडः किमिति इद्महरग्निष्टोमं अग्निष्टोमसुरख्यमेव कायं न तु अग्नि शोम इति यत्‌ एष खलु यज्ञः खग्यैः Gala हितः तत्‌ कुतो हेतोः fe यकादूडस्त्रिटृदादिक्रमेण ऊद्धभिमुखः सन्‌ अय- मभग्निष्टोमो होतारमनुलच्य सन्तिष्ठते होता fe = Matai सुख्यस्तदोयेनाग्निमारतशस्त्रं णाग्नि्ोमः परिसमाण्यते yates खथेतवं ॥ \९। उक्थत्वे संवत्छरावात्षिखूपं यत्‌ फलमुक्त' तदष्यचापि विद्यत इत्या | १७४ तार्ङ्ाम हा बाह्य | Ca. २. १४.] दादश सेलाग्यग्निष्टामो दादश मासाः संवत्य॒र- स्तेन संबत्सरसम्भितो दादश स्तोचाणि दादश श- सराणि तञ्चत॒विंशतिच्चतव्विं्तिरड़ मासाः संवत्सर- स्तेन संवत्सुरसम्मितः ॥ १२॥ योयमग्नि्टोमः सहाद स्तोवाणि दादशानां सोवाणां सद्ात्मकः PTI दादशमासात्कस्तेनायमग्नि्टोमसंसः संबत्छरसम्डितः संवत्धरसहशस्तेन सं वत्घरमेवाभ्रवन्तौ त्यथ; | किचाग्निष्टोमे दादश सलोताणि दादश शास्त्राणि भवन्ति ag- भयस्डिलित्वा चतुविध्शति सम्पद्यन्ते daar चतुर्वि त्वद्धं मासात्मकः तेनाप्ययं संवत्स॒रसम्डितः ॥ ९२ | एवमग्निष्टोमसरस्थायाः सिद्वान्तत्वा शङ्काया सुक्‌्थसंख्ेव fagqrasfa निगमयति । अथो SABC AAAS: TE ॥१३। अथो इति पू्वैपच्व्यादत्यथः । रउक्थसंस्थमेवैतद दः काय्येः, किमथेमद्कः weg? सम्पणेताया इति ब्रह्मवादिन- ars: | अग्निष्टोमे fe पृवयोः सवनयोः पञ्चपञ्च स्तोत्राणि तीये तु दं एवेत्यद्भः सख्द्धिनं भवति, saa तु टतीयसवने पञ्च सोत्राणोल्यद्हः wag भवति ॥ ९३ ॥ उक्थसंस्थाङ्गोकारे यु क्तयन्तरम7इ । Ta. २. १६) नाख्डयामहानाणय | १७५ सष्वीशि पाणि क्रियन्ते Was देतेनाद्वा- प्यते ॥ १8॥ उन्तरेषामद्कां सम्बन्धीनि यानि रूपाणि qazsfaa- क्यादीनि तान्यस्िनु कये क्रियन्ते अतः सवं? fe यज्नसम्बन्धिूपं WATS! उक्थसंस्येन WIAA प्राप्यते तत उक्थसंख्यैव काय्य- त्यथः । सव्वरूपकरणच्च सव्वावाप्षिख् सम्पादनद्ारेणेति निदानकारेणेवसुच्यते, अथो wats: walfa रूपाणि क्रियन्त इति अचर्यः एतेष्वेव सर्व्वान्‌ सोमान्‌ सर्व्वाणि ष्टानि सर्व्वाणि . विभक्तौदेशरात्रङूपाणोति विभक्तिमात्रेण कल्पयन्तं इति wearer पुनस्त्िटत्‌पञ्चदशे चतुवि्छशः सम्पाद्यत इत्यादिना एतान्येव सोमश्छादीनि प्रत्येकं करमेण विविच्य प्रदशिंतानि aaa ततरेवावगन्तव्यं ॥ १४ ॥ अद्मि इनि वडष्पवमानख भायां खोतोयां पृव्येपचचतया विदधाति | पवन्ते वाजसातये सोमाः wears दरति VESAA प्रतिपतकाग्यी ॥ १५ ॥ प्रतिपद्यते wad बद्िष्मवमानस्त्रोत्रे एषा प्रतिपत्‌ सा खडस्तवतो सहस्शब्दोपेता एषा काव्यां ॥ ९५॥ एतां भश्सति। १७६ ` तार्डामहाबाश्मखं | [४. २. te] संबत्यरख्य रूपः सष्वौनेवेनानेतया पुनाति सव्वौनभिवदति ॥ ef i अस्या हि बड्त्वसंख्या स्स्तपदेन प्रतीयते । संवत्छरख बड्धदिवसात्मकः अत एषा स्स्तवतो संवत्छरस्य बड्छदिवसा- aay रूपं अनुरूपं अनुगुणेत्य थः, चपि चैतान्‌ यजमानान्‌ सव्वपनेव एतया प्रतिपदा पुनाति सोता शोधयति, कथमिति तदुच्यते यस्मादेषा पवन्ते TIAA बह्व चनेन सव्व नभिवदति प्रतिपादयति अत इत्यथः यद्यपि ततर बड्छवचनेन शोमवड्त्व- मेव प्रतोयते तथापि बड्तश्रतिसामान्यात्‌ सर्व्वान्‌ यजमानाने- तया पुनातोति तिः ॥ ९६ । दूत्यः त्राद्णाभिप्रेतं पच्चमभिधाय सखाभिमतं wi दशं - यति । अथो GAS: पवख वाचो अयिय इत्येव कायो मुखं वा एतत्‌ संबत्यरख्य यद्वाचोग्रम्॒खतणव तत्‌ संवत्सरमारभन्ते ॥ १७ ॥ अथो खिति पच्चान्तरव्याटत्यर्थः | पवख वाच aaa बद्हिष्मवमानस्य प्रतिपत्का्येति ब्रह्मवादिनः | अस्य प्रायणीयस्ाच् एषाभिङूपेति सेति सुखं वा एतत्‌ संबत्धरस्य यद्वाचो ग्रं सुखतएव तत्‌ संबत्छरमारभन्त इति । वाचः खोव- Cg. &. १८] तार्डाम्ानाद्धा खं | tee श्स्त्राल्मिकायाः wa प्राथम्यं yaaatasfa यत्‌ एतत्‌ संव- Qty सत्रस्य गवामयनस्य सुखं बे भवति, wate प्रतिपदि पवस वाचो अग्रिय इति भअरग्रशब्दो faqai अनेन च्व खतिसामान्येन च स्तुतशस््रादिवाङ्ि्पा यस्य गवामयनस्य सुख- भृतमग्रं प्रतीयते | एवं सत्येषा ufaugadifa यत्तेन संव- Qa शुखतणएव ्रारभन्ते यजमानाः प्रक्रमन्ते अस्याख्च्गि- यश्ब्दसङ्गावात्‌ अग्रियस्य चतुविरुशस्य रूपेत्यभिप्रायः ir ol एषा प्रजमनद्ेतुत्वादपि भरशस्तेत्याडइ | भिधुनमिव वा on व्याति: पवसखेति पसो ea ara इति fern: सोमेति पुसो र्पञ्चिनाभि- रिति स्तिया मिथुनमेवेम्यो ages दधाति प्रजन- नाय ॥ LS ॥ एषा waa व्यातिरक्तिभिथनमिव बै इत्यवधारणे मि्नकूपेव भवति तदेव दशेयति पवस्वेति यत्‌ पवनं प्रतिपाद्यते तत्‌ पसः पुरुषस रूपं प्रायेण सोमस पवनं gare करोति यद्वा पवनकत्तः सोमस्य youree पंरूपत्वं वाच इति स्न्नोलिङ्गत्वात्‌ feared तथा सोमेति यदा- मन्त्रितं तत्‌ wat रूपं चित्राभिरिति स्त्रियाः एवं af cart तिपङ्गवतौति यत्‌ तेन एग्यो यजमानेभ्यो यज्ञमुखे मिथनमेव दधाति किमथं प्रजननाय यजमानानां wetarna ॥ १८ ॥ २४ toc ATRACTATSTS । Cg. २.२१.) waarg श्ग्नि्टोमलोते argue fafaq ata facurtfa | nat यदवा येत वेति जराबोधोयममिनिष्टोम साम कार्य्य" Fane dary भयन्ति चतुवि्‌- MAMIE मवति चत॒विध्शय्य रूपं ॥ ve ॥ अग्ने यच्छा Vafage गायते जराबोधोयं जराबोधेत्य- स्यारच्यत्मन्नं साम यद्यपि नाधीमदहे aaa afaareta अग्निष्टोमसामत्वेन तत्काव्य'। एवं सति gyi मन्त्रे य॒क्तत्व- लिङ्दर्भं नात्‌ खक्तनेव परस्यरसम्बह्धेनेव Taqwa प्रयन्ति गच्छन्ति सवस्य पारं प्राभुवन्तीत्यथेः। किञ्च एतत्धाम चतुरि शत्य्लरासु wade भवति, एतच्चाच्तुविरटश- सोमकं तथा सति संख्यासामान्यात्‌ TATA अखाद्भोऽनु- eu wafa ice ll अथय खाभिमते feqinarts | ` TA खलूाड्य्यैन्नायज्ञोयमेव काय्य' ॥ Re | सखाशटाथः ॥ Reo ॥ wa पश्च प्रशासति | A यन्ञायन्नोयं पन्था वे यन्ञायज्ञोयं पथ एव तन्न यन्ति | २१९॥ यज्ञायन्नीयमग्निष्टोमसमेति यदेतत्‌ एष wa पज्या 8. ३. ९.] ताख्डामद्हाज्रा्मखं | १७९. यनच्नस्य॒ न्याग्योमागेः यन्नायज्ञीयमग्नि्टोमसाम कुव्वन्तोति यत्‌ तत्तेन प्रथः सार्गदेव एतान्‌ न यन्ति न गच्छन्ति KAA न भवन्ति ॥ २९॥ दूति तार्डयमहानाद्धयमख चतुर्थाध्यायस्य दितीवः खण्डः | अथ ala: खण्डः | अथाद्धिनेवाडइनि माध्यम्दिनिसवने ब्राद्यमणाच्छध६्सिनः शस्तो त निवन्तेकमेकं साम विधत्ते | अभोवत्तो ब्रह्मसाम भवति ॥ १॥ तच्चोदद्चमूतोवहमित्यस्मिन्‌ योनावुत्मनं साम अभीब- ATS एतत्‌ साम ब्राह्मणाच्छंसीयश््टस्लो ल मनु शंसति, तत वच्यमाणासु VS HU । ६ ॥ अयेतन्नामनिव्य चनेन प्रशं सति | AAMT वे देवाः खगं लोकमभ्यवर्न्त यदमी- वर्तो ब्रह्मसाम भवति SISA लोकस्याभिटल्ये ॥ २॥ अमीवत्ता्येन Weal देवाः खगे लोकमभ्यवत्तन्त खअग- च्छन्‌ अतणएवास्याभिटन्तिसाधनत्वादस्यं सान्नोऽभौ वन्तेदूति (Te तारडयमरा बाह्मण । [४.१.४.] संज्ञा निष्पन्ना अतएव शाद्यायनकं यदभ्यवन्तन्त तदभीवन्तखा- भौवन्ेवमिति, भभिपू्वाहुतवत्तेन दइत्यस््रात्करणे घज्‌ उपसगेस्य षञ्यमनुष्यव्लमिति पूव्वेपदस्य दषे; । एवं सति wfagqefa अमोवरत्तो ब्रह्मणः शयसाभ भवतोति यत्‌ तत्‌ खग॑सख लोकस्याभिटत्यै अभिवत्तनायाभिगमनाय afaut सम्पद्यते ॥ २॥ अस्य च सान्न; इन्द्रं गोभिहंवाम् इति पादस्यान््य' दे इत्येतत्‌ छा दति faaa निधनं तदेतदनृद्य प्रशंसति | THAW ATARI वे वाग्वाचैव तदारभ्य BT लोकं यन्ति॥ ३॥ अयमभौो वत्ते एकाच्चरणिधनः हे इत्येकमक्तरत्रिधनं यस्य तादशो भवति वागप्येकाच्चरा इति तत्तेन एकात्षरनि- धनप्रयोगेण एकाच्चरया वाचैव यन्ञमारभ्य स्वगे लोकं यान्ति यजमाना गच्छन्ति । एतदभी वन्त स्यं साम wafer पचसि विद्यमानानामभिश्जविकानामच्छां सवरसान्नां च माध्यन्दिनि सवने वच्यमाणासु क्त ब्रह्मणः सो त्रतया कर्तव्यं तथा उत्तरस्मिन्‌ पचसि इन्द्रकतुत्र भ्राभरेल्येक एव प्रगाथः TE SATIS: कत्तव्यः। मत्यं तस्मिन्‌ was भअन्यदन्यत्घाम बरह्मणः VATS कन्ताव्यं ॥ ३॥ तदेतदुभयं विधन्त ॥ [8. ३.५.) ताख्डामहाबाद्मण | १८१ सान्त तो VATA पुनरायन्ति ॥ £ ॥ सान्ना alana wa fa cafe विद्यमानेष पून - क्त ष्वः सु VAIS प्रयुज्यमाने इतो अस्माज्ञोकाद्यन्ति गच्छन्ति Qi तया ऋचा सामान्याभिप्रायमेकवचनमिन्दरकतुनन अाभ- रेति टचेनेत्यथः safes cafe पुनः पुनः प्रयुज्यमानेन तेन aaa पुनरायन्ति इमं लोकमभिलच्य ख गौत्पुनरावन्तेन्ते, अत उभयलोकम्राघ्यथेत्वादुभयोः प्रक्चसोरेतदुभयं कत्तव्यमि- त्यथः ॥ ४॥ तदेव कथमित्यत ATT । साम वा जसो लोक ऋ गयं यदितः साम्ना यन्ति ar लोकमारम्य यन्ति यचा पुनरायन्यस्मिन्‌ लोके प्रतितिष्ठन्ति ॥५॥ यदिदं साम तदसौ Aas: Bras साम eta भवति स्वर्लोकञ्च थिव्यन्तरिक्षापेत्नया तोयः अनयोः स्यानसाग्यादिमेदेन व्यपदेशः, AeA सा अयं atm: उभ- योः प्राथम्यात्‌ किमतो भवति तदुच्यते इतः साम्ना यन्तोति यत्तत्‌ खगे लोकमेव साचा दारभ्य यन्ति। तथा wat ऋम्मि- स्तचेन पुनरायन्तीति यत्‌ तेन अद्धिन्नेव लोके. पुनः मतिष्ठा मवति ॥५॥ १८९ ताश्डामदानाद्यणं । ` [8. ९. द.] विदितं साम टचरूपसमुभय व्यतिरेकत्वेन प्रशंसति | यत्ामावर्जेय॒ रव ख गाल्ञोकात्पदयोरन्यट चमन्‌- खजेयन्नश्येयरस्माज्ञोकात्‌ ॥ ९ ॥ यद्यदि ya fafed साम अवख्जेयुः परित्यज्येचु; खर्गा- ज्ञोकाद्वपद्योरन्‌ अधः Way: यद्यदि ऋ चमनुखजेयुः TaNy- ्ञोौकानश्वेरन्‌ मच्यवेरन्‌ खगस्थितिसाधनं साम afer लोके प्रतिष्ादहेतुः ऋगिति उभयमसुक्तं भवति ॥ ६ ॥ तदुभयमनद्य प्रशंसति | समान साम भवल्यन्योन्यः प्रगाथोन्यदन्यदि चिलमच्वानमवगच्छन््रेति ॥ ॐ | पूव्वेपच्ेऽस्मिन पचसि उक्तैष्वडःसु सम7नमेकमे वामी वन्ती - ख्यं ब्रह्मसाम भवति प्रगाथः प्रग्रथनौयसद्‌ाख्रयस्त्‌ चस्वन्योन्यः sae विलक्षणो भवति लोकेपि fe दीषेष्वनि अन्यद्न्यत्पमर स्र. विलच्णं चित्रं चायनौयलब्छव्यं धनं अवगच्छन्‌ प्राप्नुवन्‌ अध्वा- नम्द्रहापथमिति पुरुषः प्राप्रोति एवमेवेते सुतरिणोन्यमन्यं प्रगाथमेव गच्छन्तो विषवत्पव्यन्तं यन्ञमाशं यन्ति ॥ ७ a एतत्‌ प्रजननहेतुत्वेन प्रशं सति। इषा वा एष रोतोधा यद्मीवत्तेः प्रगाथेषु रेतो द्‌ धदेति यदितः समान्‌ साम भवत्यन्योन्य प्रगाथो [४.१. ९.] ATESASTATHS | १८१ Ta एव तहधति यत्मर स्तात्‌ समानः प्रगाथो भव- त्यन्यद्‌न्यत्ाम रेत एव तद्धितं प्रजनयन्ति ॥ ट | अभीवत्तं दति एव टषा वर्षणशीलः सेचनसमर्थो युवेव अतएव रेतोधाः रेतसो stay निधाता स प्रगायेष प्रगाथः स्थाखुच्चु रेतो दधत्‌ एति गच्छति यत्‌ इतख्चतुविशुशा- दारभ्य सामानमेवाभीवत्तीख्यं ब्रह्मसाम भवति म्रगाथ- स्तदा खयोन्योन्यः wae भिन्नो भवतौति तदेतदुभयं तत्तेन सत्िणो रेतएव दृषति प्रजोत्पमादनाय रोतस्षएव धारणां कुर्व्वन्ति परस्तात्‌ परस्छिन्रत्तरस्मिन्‌ पच्चसि समानः एकः मगाथ इन्द्रकतुमित्यादिको भवति ब्रह्मसाम तु प्रल्मन्यद्न्य- fanaa भवतीति aq तत्तेन fed cafe यच्चस्या- feataua प्रजनयन्ति बह्छविधस्य atm प्रयोगेण बद्ध- विधकागख्पेणोत्‌पादयन्ति ॥ ट | प्रकारान्तरेण प्रभ्रासति। सान्तर तः प्रगाथा दुग्धे प्रगाथन परस्तात्छामानि दुग्धं सलोमत्वाय ॥ < ॥ € a Co ° ~ दतञ्चतुविछशाद्ारभ्य सान्नकेन सववा प्रगाथां Fwy पूय faa पक्सि वद्छनि फलानि प्रगायेभ्यः चारयति gaa परद्िन्‌ tafe प्रगाधेन प aaa सामानि gq यान्यस्मिन्‌ १८४ ताण्डामहाब्राद्मणं । Ce. १. १२.] प्रगाय प्रयुज्यन्ते तेभ्यः फलानि न्षारयति एवं क्रियमाण- मेतदुभयं सलोमत्वाय अनुलोमत्वाय भवति ऋचो fe सान्नं अधारतया प्रयमसिद्वाः सामानि तु तदाञ्ितत्वात्‌ पञाद्गा- वीति तेनेवाजुपूबण फलोत्पदनमेवानयोः सलोमलवं ॥ २. ॥ पव्वश्छिन्‌ aafe avi चेषामनाटत्तिः उत्तरस्तु साम्नां agua प्रशसति। ~ $ नेवन्तयन्ति DA ® ~ ये वा अध्वानं पुननिवत्तयन्ति aad ते गच्छन्ति येऽपुननिवन्तं यन्ति ते गच्छन्ति ॥ १०॥ ये खल पान्थाः अध्वानं पुननिवत्तंयन्ति पुनः एुननिटत्ता गच्छन्ति ते एनमध्वानं न गच्छन्ति अध्वनः पारं न परार वन्ति, ये तु अपुननिवन्तं पुनः पुनर्नि ट त्ति रादित्य नाध्वानं यन्ति ते गच्छन्ति अध्वानं एवमेव सतिणोपि सलत्प्दुक्तान्‌ पुन- रपि प्रचुक्नाना; संबत्धरसतख पारं मराभ्ुवन्ति॥ ९० ॥ प्रयुक्तस्य पुनः, प्रयोगे Sears | य आस्ततं HIT यथा दुग्धाभुपसोदे देवन्तत्‌॥११॥ स्तुतं Taga प्रगाथं ये कुवते ते पुनः ugHA यथा दुग्घाशुपसोदेत्‌ दोग्धा दोग्धुशुपविशयेत्‌ एवमेव तद्भवति ier एतदेव व्यतिरेकमुखेन दृढयति | [8. ३. १९.) ताच्य मन्हाजाद्ण्यं 1 +> ये नास्तुतं यं कामं कामयन्ते THA TTA UA ` येतु स्तुतं सलत््ुक्तं न कुव्येते न पुनः TMA यं कामं कामयन्ते त प्राभुव्ति I LRA उक्तमर्थं वि चारपृव्यैकं नियमयति । ब्रह्मवादिनो वदन्ति यातयामा: संवत्सरा ३ अ- यातयामा 3 दति ते नायातयामेति वक्तव्यं पुनरन्यानि ~ | €+ Ca सामि स्ते चाणि निवत्तन्त ऊद्खमेव ब्रह््मसामति ॥ १३॥ अस्मिन्‌ भवामयनसलरे ब्रह्मवादिनः; परस्परमाड्धः, किन fafa अयं Wamu सवालकः किं यातयामो गतरसः खतायाततयाम इति विचाय्थेमाणानाभिति संशये afr 1 परक्षहयोलयानस्य का WET उच्यते, बुद्रधन्तरयोरेव पुनः पुनः प्रयोगात्‌ वामदेव्यकाले ययोख॒ नित्यशः प्रयोगात्‌ ब्रह्मसाम्न च्चाभोवन्तैः च सव्वोन्बयित्वात्‌ प्रयुक्तानां पुनः पुनः प्रयोगेण यातयामत्वाशङ्ा तथा AMAA: पुनः पुनः प्र युज्यः मानस्यापि तदाखयाणशां प्रगाथानां प्रत्यहं विभिन्नत्वाद्यातयाः मत्वभित्युभयद्‌ शं नादि ेषाग्रहणाच्च संशये xe निणेतव्यं यातयाम एव waar इति वक्तव्यमभिन्नेखलत्‌ कस्य हेतोः यतः अन्यान्यभौवक्तेव्यतिरिक्तानि सोताणि साख्चयाणि निवत्ते तत्खाने BANG Maha इनरावन्तन्ते AP 28 +> ४ तार्डामहाब्राद्य्थं | [8. 8. tJ सामेकमेव ऊद्ंमनिरटत्तिभितरस्याप्याखयभेदो तिद्यते अतो हेतोः संवत्सरस्यागतर सत्वं ॥ 3 ॥ दूति तार्डामहाबाद्धण्ये चतुर्थाध्धायसखय तीयः खण्डः | खथ चतुथे: खण्डः | तदेवं wqusefa ब्रह्मसाम विधाय प्रसङ्गात्‌ संवत्सरस्थापि aaa निरूपितं, चतुविधशस्य पुनरन्यानिसखलोताणि तानि सर्व्वाणि राषेयकल्पेनेव बोद्धव्यानि, तदेवं cafes पचसि तुवि रुश्राभिश्विकखरसामसखद्ः सु ए कमेवाभीवत्तसाम पुनः ुनरावन्ते नयं, मगाथस्तु nav भिन्न इति स्थितं, ततादौ पञ्चमासाखुतुरसभिङ्वा इति तेषु विशतिशतमान्यभिञ्लवि- कानि भवन्ति षे तु बयोभिञ्जवा इत्यष्टादशः तरयः खरसा- मान इत्येकविछशतिः तदुभयम्मिलित्वा एकचत्वारि शच्छत- महानि भवन्ति CASEY प्रगाथभेदस्योक्तत्वात्‌ के ते MANA: AMAT PIAS gH AAR | पञ्चसु माःसु ASAT, प्रगाथा अप्यन्ते ॥ १॥ € [ ~ vate wate पञ्चसु AL मासेष बाता; प्रगायाः wad समाणन्ते प्रगाथसुपलक्तणं वातात चाच्च समा- [४. 8.2.] ATACASTAT HS । १८५ पन्त इत्यर्थः, कथमेतदुच्यते चतुःशतं द्छोन्दराबांताः अगा- था द्‌ाशतव्यां विद्यन्ते तेषु चत्वारः प्रगाथा उङ्कगयाः बृष्दरय- ALAS यस्तो तीया इन्द्रकरतुन्र अाभरेत्य॒त्तरपत्चौयच्चेक इति कुतस्तेषामुद्धारः Fea लोत्रीयस्य चतुवि्शोऽडनि मुक्त त्वात्‌ अभिञ्जवेषु वा GAME प्रयुक्तत्वात्‌ रथन्तरस्य स्तो तोयस्य चुगमेष WIAA Ta कालेयस्तो aay Ways प्रचुक्तत्वात इन्द्रक्रतोखोत्तरद्धिन्‌ wafe wafeyteara- त्वात्‌ wafer पच्चयोग दति ते उधियन्ते ततः शतं भवति तेषु चतुभिशे काय्य इतयेकोनशतं सप्ताशोतिस्त चः सतो बद- ल्यादाशतय्यामान्नाताः ते चेकोनविंशस्त चो भवन्ति अष्टा विध- प्रतिगतं प्रगयटचससुदायो भवति aa विद्छश्तिग्रातं पञ्चा- नाम्य्यासानामपेक्ितं एकोनश्रतमेव प्रगाथा विद्यन्ते इत्येकै- कस्मिन्‌ अ्रभिखवे ठ तोयेष्वभिशवेषु टतौयेष्वदः सु सतो बृदतो- QU: काव्यः इतरेषु प्रगाथा एव काव्य; एवं कते प्च- मस्य मासस्योत्तमेभिञ्जे चत्वार एव प्रगाथा लभ्यन्ते az द्तीयेऽनि सतो बृहतौ; छत्वा पञ्चापि सतो बृहत्यः कायाः एवं पञ्चसु AEA: प्रगाथा अाणन्ते सतो बतास्तृचाः अष्टौ परिशििष्यन्ते षे च मासे एकविंशति सं व्यान्यदहानि ततराद्योष षषठेष्वह;सु एते अवशि्टासतु चा; काव्यौः । ९॥। ततस्त्रयो टर शखद्ः सु कथ प्रगाथलाभ इत्या शङ्ख | ~ क € =~ e TAA छन्द सो संयुज्येतव्यं ॥ २॥ +> >¬ बाण्ड्यमहामाद्मण + [8. ४. 8.] तेष बाष्ेतेषु प्रयायेषु टचे चोक्तप्रकारेण परिसमापतेषु eq अवशि्ष्वहःसु दै aut संुज्य ल चौल्लत्य wae AQIS खाखयत्वेन प्रयोक्तव्यं ॥ २ ॥ aA seal इत्यतञ्नाइ। fra उष्णिडः स्यरोका गायतो afestes- त्यो भवन्ति ॥ ३॥ तिरूभिरुश्णिग्भिरेकया च गायत्या frat बत्य मस्य दन्ते sfuserat पादावष्टाचयौ ठतीयो हादशकः तथा सति fresh एककस्य गायतरपादश्य संयोजने waa agit waft एवं छन्दो इयं सं युज्येतव्यमित्यथैः । तथाच सटवछतोक्तं, षष्ठे मासि गायतरीपादमेकेकसुःि कशा सुपरि्टा- ्कुरव्यादिष्टावानुपपन्तिद्येन्यथेति उश्णि्ा गायती चेति, या एता रेन्द्रखतखः अवशिष्टानां प्रथमेऽहनि प्रयुज्यन्ते तेभ्यो अन्या एवोत्तरेष्व्ः सु प्रयोक्तव्याः य भ्रास्तुतं कुवते यथा दुग्धासुप- सीदेदिवि प्रयुक्तं पुनः प्रयोगे निन्दादशनात्‌॥३॥ अथ Tat विवचुज्डन्दस्ं योगे पूर्वोक्गटोषमःाइ | ATS: सशर TT TW UA छन्दसां यत्‌ हे छन्द्‌- सो संय॒च्न्तोति॥ 8 ॥ ४. ४. ©] काश्डयमहाबाहसं | १८€ ` संशीयग्येते शिधथिलोभवत्यनेनेति सशरः यत्‌ द्वे छन्दसी संयुक्छन्तोति एष छन्दसां duc इव वे शिधथिलौभाव एवेति तत्तस्मिन्विषये ब्रह्मवादिन अडः is कथं तद न्यनाडःपूरणमिति चेत्तत्राह । चठुरुत्तरोरोव छन्दोभिरो तव्यं ॥ ५ ॥ गायव्या दिभिजेगत्यन्ते चतु रुत्तरौ, Taare खात्‌ कन्द्सः उत्तरोत्तरं चतुभिरत्तरोरधिकैज्छन्दो भिरेतव्यं गायत्रीव्यतिरि- AMMA षखाञ्चतुरुत्तरत्वं Wal, प्रथमत्वात्‌ पर्ूनाञच्चतु- Wagar स्तुतिः । स्यमन्यत्‌ ॥ ys वतुरुन्नरप्रायन्तमिमं पत्तं प्रशंसति । पशवो वे चतुरुत्तराणि छन्दासि परशुभिरोव तत्‌ खगं लोकमाक्रममानयन्ति ॥ € ॥ चतुरुत्तरेष कन्द्‌ःसु चतुःसंख्यायोगात्‌ पस्यूना ञ्च चतुष्पात्‌- त्वात्‌ पशुत्वेन स्तुतिः । स्पष्टमन्यत्‌ ॥ ६ ॥ चतुरुत्तरस्य प्रयोगख स्यानान्याडइ | एकाङ्गायनोमेकाहमुपेय॒र कामुष्णिहमेकाडमे- कामनुष्टभमेकाडइ बृडत्या प्रञ्चमास द्युः परक्तिमे- १६० ताखड्यामडानाद्मग्य | [8. ४. ७.1 काडमुपेयुख्िष्टुभा षष्टं मासमियुः श्वो विषवान्‌ भवितेति जगतोमपेयुः ॥ ॐ ॥ एकाङ्गयतौङन्दसः प्राधान्यादेकवचनं एकङ्गायती टवं एकाह एकद्खिन््रहनि अादिमृते चतुविधशेऽनि ब्रह्मसामा- रयं उपेयुः उपगच्छेयुः कुयु रित्यथैः, एवमुत्तरेष्वपि संख्य कत्वं esq! एकासुष्णिहमेकमोष्णि्ं at wate एकद्िन्नहनि प्रथममासस्य प्रथमस्याभिश्चवस्य प्रथमेऽहनि अभीवत्तेसखाख- यत्वेन कुर्युः | तस्येव द्वितीयेऽहनि एकामनुष्टभं एकमानुष्टभं चं ब्र्मसामाधारतवेनोपेबुः । ततो बृहत्या Alea: म्रगाथै- Way पञ्च मासः पञ्च मासान्‌ प्रयमदितीयाभ्यामहोराताभ्यां वजितान्‌ इयुः प्रूः तेषु मासेषु बाइतेषु ठचेषु च ब्रह्म सामाभिवत्तं कु्युरिति। असन्नपि wa ाभिश्चविकेषु टती- येष्वहःसु बाह तास्त चा मन्यत्र प्रगाथा इति ea, एवं पञ्च मारेष पूणमु दौ प्रगाथौ नव Uy शिष्यन्ते | षष्ठे महाप्रय- माभिशवे दितोयख पञ्चा चैतान्‌ प्रचुज्य एकाडइमेकस्िन्नहनि दिती यामिञ्जविकस्य षष्ठेऽहनि एकां पङ्किमेक ad ब्रद्मसामा- येसुपेबु;ः | ततस्त्र्टभेन ठचेन षष्ठं मासं षषठमासस्य अवशि- टानि यान्यभिशविकान्यहानि षरसंख्याकानि यौ च प्रथमद्ि- तीयौ स्वरसामानो एतदरटकं sly, षष्ठमासशब्देन उक्तान्येवाइानि लच्छन्ते, ततादं wt fava भवितेति जगतोसुपेचुरिति, ण्ठः पिषवान्‌ भविता भविष्यतीति यत्पू्य- Ce. ५. ९.1] ATUASTAT ETD | १९१ महस्ततोयस्वरसामाख्यं तत्र WIAA st ब्रह्मसामा- waaay”: ॥ ॐ ॥ इममपि wa निन्दित्वा watt दशेयति | तदाह्ृरनवक्ञाप्तानि T एतानि छन्दाएसि मध्य- fea svar चेव freer चेतव्य'॥ ट ॥ तत्तव विषये ब्रह्मवादिन ase एतानि छन्दासि चतुरुत्तराणि मध्यन्दिन सवने अनवक्लु्तानि अवकिसामण्योनि aqua सप्तानामनवक्गक्षिः समानेवेति प्रतीयते तथापि माध्यन्दिनि पवमाने गायवौ बृतीविष्टुबव्यतिरिक्तानामेव चतुर्णा मनवक्ञधिवेगयते aaa केन छन्दसे € za za > > TAMAS FEAT चेति, बाते: प्रगायेसत चेच त्र मेरेतव्य- fama; । ट । ननु aifa छन्दासि मध्यन्दिने अव्गप्नानि तेष गायत्रीं दूतरयोगर ~ fx 4 परित्यज्य इणो किं कारगान्तताइ | एतेवे छन्दसो saad एते Had मध्यन्दि- नखखरूपं॥< ॥ एते वे बतीतिष्टमौ दन्दसी वीयं बै वीये रूपे एब Tei बे ति्टविति अतेः तिषुभोवौय्येत्वं बृहत्या चयमित्या्धरन्यानि १९२ ATUASIATSTS । [ 8. 9. te] छन्दा रटसि वर्षौ यासि कस्मा दुहत्या मध्यन्दिने स्तुबन्तौत्यादिना कन्दो न्तरेभ्यो बै पिच्छप्रतीतेर्वोँयेवच्छं । ननु गायव्याञ्च सोमा- रणादौ छन्दोन्तरेभ्यो बेशिच्यदशंनात्‌ माध्यन्दिनि पवमाने चान्वयितवात्घापि वीयेरूपेवेति प्रयोज्या चेत्तेन एते एव बृषतीः तिष्टभो छन्दसी wad असाधारणं मध्यन्दिनिस्य खूपद्गायती तु तिष्वपि मध्यन्दिनेषु प्रचुज्यते दति सवन वयसाधारणं विष्टप्‌- बृहत्योञ्च माध्यन्द्निएव प्रयोग इत्यसाधारणं । २. । किमनयोरनियमेन प्रयोगः उत नियमेनेति जिज्ञासाया- माह | ~ तो AC A राघन्तरोऽनि बहतो कायं तद्व THAT खमा- यतनं यद्‌बहतो Gla तद्‌ायतने रथन्तर fafa € ~ = ॐ, ota बाहतेऽडनि लिष्टेप्‌ कायतद्वं Tea: खमाय- तनं यत्‌ faced qua तदायतने बहद्रथन्तरे मरति- तिष्ठन्तो दरतः ॥ १० ॥ चतुविधशादिष afaqeta रथन्तर प्रयुज्यते afaaefa अभीवन्तस्य बडती याखयत्वेन काय्यं बाहेताः प्रगाथा इत्यथैः वदतोति यत्‌ एतद्धि रथन्तरस्यायतनं स्थानम््ाध्यन्दिनरुबने बतो ua प्रयज्यते अतस्तदायतनत्वं एवं सति तत्तेन वाद- तेऽनि Jean: करणेन सखकीयएव स्थाने रथन्तरं प्रतिष्ठितं भवति उरक्तीष्वडःसु अस्तिनहनि बृडत्धाम weed afer: [४. g. to] ATURASTAT ETS | १९३ इतेऽहनि तिष्टप्‌ Hal वे्टमे टचे Walaa ब्रह्मसाम कर्तव्यं बृहत्‌विष्टुभो दिं तीयग्रयोज्यत्वात्‌ विष्टभो बृहद्‌ायतनत्वं तत्तेन विष्टभः; प्रयोगेण बुदत्छाम खणएवायतने प्रतितिष्ठतीति शेषः, अतापि वैषुभबाडहते टचानां यो यः ys अज्यते तत उन्त- रमन्योन्य एव SUCHE प्रयोक्तव्यः अास्तुतं कुर्वते इति प्रयुक्तस्य पुनः प्रयोगे निन्दाखरवणात्‌ i एवं व्यवसा बृहतौ- विष्टभोः प्रयोगे क्रियमाणे बुददरथन्तरे सामनी प्रतितिष्ठ न्तोति. ang ददिवच नान्तस्य रूपमेतत्‌ श्वे खे एवायतने ्रतिष्ठिते सतौ इतो गच्छतः छत्‌स्लमडव्याभ्ुतः। एतदुक्तं भवति चतु वि ध्शेऽनि ठते रथन्तरे उभे अपि मरचुज्येते अआभिविकेष तु मरथमदढतीयादिष्वचच्छः सु रथन्तरं प्रचुज्यते fadtatfed PAT बहत्साम अतञखतुविभोऽनि प्रथम अभिञ्चविके च geared कुर्यात्‌ fatty faefa एवमत विन्यासेनोभयोञ्छन्दसोः प्रयोगः । यद्वा चतुर्वि्शेऽडनि वि- efa avian: ara: बाहंत्छ Wace: aa ay बृदतोविष्टभोः क्रमेण vee विन्यासेन प्रयोग इति । निदान- कारस्तु एतत्‌ waqaafwata पुतरपि पक्चान्तराण्यभ्यधात्‌ बृद्त्या चेतव्यं विष्टुमा चैतव्यमिति प्रतीकमुपादाय विष्टुभि चतुर्वि ्टशेऽभी वन्तः कुर्व्यात्‌ बृहत्यां प्रथम अभिखविके विष्टुभि दितोये एवमद्चपृववे छन्दसो प्रयोगो भवति तत उद्व विन्यसेत्‌ इत्यादिना aaa तवैव Seal इल" तयः पन्ता गताः, प्रगा- थेषु प्राप्तेषु ङन्दसौ संदुज्येतव्यमिति waa: चतुरुत्तर; कन्दो- २५ १९४ ताण्डामडहाब्राह्मणं | ४. 8. ११.1 भिरेतव्यमिति दितीयः geet ta तिष्टुभा चेतव्यभिति तीयः ॥ ९० ॥ अथान्ये सप्त WAT: HSA | चयस्ि८शता प्रगाधेरोतव्य' aafeaousaat टेवतास्वेव मरतितिषठन्तोयन्ति, चतबिंशल्येतव्य' चतु- विशतिरद्व॑मासाः संवत्सरः संवत्छरणएव मरतिति- Seal यन्ति, इद शभिरोतव्य' दाद शमासाः संवत्सरः संवत्सर एव प्रतितिष्ठन्तायन्ति, ष्धिर तव्य षड्‌ तव ऋ तुष्येव प्रतितिष्ठन्तोयन्ति, चतुर्भिरोतव्यञ्चतु- wer. पशवः पशुष्वेव प्रतितिष्ठन्तोयन्ति, विभिरो- तव्यन््य Ta लोका एष्वेव लोकेषु प्रतितिष्ठन्तोयन्ति, इाभ्यामेतव्यन्द्िपाद्यजमानः GTA AAA अन्येनान्येन fe पद्‌ पुरुषः प्रतितिषठन्नेति ॥ ११॥ चतुविध्छशम्र्डतिषु टतीयखरसामान्तेष्वद्ःसु aafen- Wat तरयस्त्रिछशतिसंख्या के बते; ` म्रगाेरेतव्यं अदित- स्त्रयस्त्रि<शत्‌ खडःस तयस्तरि८शत्‌ प्रगाथा मभीोवन्तेख्य करमेण सखो तौयत्वेन wg पुनरपि तेरेवादन्तेसतीयखरसामान्तं ब्रह्मसाम कर्तव्यं तथा सति त्रयस्त्रिएश्देवता wel वसव- एकादशर्दरा दादशादित्या Tea प्रजापतिेति aaa म्रति- [9. ९. १.] तोर्डोनैहात्रोद्धशं । ` १९१५ freer, सन्ते यजमाना यन्ति रवसुत्तरतापि व्याख्येयं ॥ tt दूति ताण्डामहानाद्धणे चतुर्थाध्यायस्य SGT: खण्डः | चथ पंञ्चलः way: | va wafer, +पच्चस्यभोवक्ते ब्रह्मसामलतेन विधाय तत्‌ riers निरूपिताः | अथाभिलित्‌ तयः खरसामानोदिवा- कीत्य मह स्त्रयः खरसामा7नो विश्वजिदिति नवरात इति नव- रात्रो विधातव्यः, षष्ठे मासि चौोनभिश्जवान्‌ एकं ञ्च aa अभिजिदनुषेयः area: खरसामानः ततो विष्‌- वानिति तत्राभिजिदिषवतोमेष्यगतान्‌ खरसाम्नो विधत्ते । स्वरसामान एते भवन्ति॥ ?॥ “Oo + * यज्ञा यया wget योनावुत्न्नानि चत्वारि सखरसं- ज्ञकानि सामानि येषु भवन्ति ते खरसामानः तानि चत्वारि WHAT पवमानेष्वनुष्टुष्सु कन्तव्यानि भ्रसुत्वाना यान्धसः; अयं ¢ पूषा रयिभेगः सुतासो मधुमत्तमा इति अ ष्ट भासतच एतेषु waa इतिश्चपरे तु सराणि ्ठानीति वणंयन्ति, तदुक्त qaaat सखवरष्डाखेत्‌ समसाभिकेष छसो तोयेष्विति । > प्रचसीत्यसंस्छृतः पाठः | we इति साघु: | यद्य्यल लिपिकरप्रमादो- निष्यति, तधी्यमयपुकषंएषानेव नवं दथेनात्तयेब रचितः 1. , 9 १९६ वार्डानहानाद्भख | fa, ५, २.] यदि खरक्षामानः खरणाः स्युः तदा स्रसामरुग्बन्धि बुषद्र- न्तर््टस्तोतौयेषु कण्यकःरोक्तेघ TAT यथा अपूव्वामव्छपा- faaas: vera fatten इत्येतेष्वेव व्वराणि शठानि कुव्यौ- दिति ware: | एवं विधान्‌ स्ररसान्न अभिजित a¥E- पेच रेत्यथेः तेषां सखराख्यानां सान्नं खराणि पराणीति च अन्ये दे सन्ने wat lk ततर खरसंख्यापवकं सौति । ` सखभौनर्वा आसुर आ्रादित्यन्तमसाऽविष्यत्तं देवाः खररस्पणलन्यत्‌ स्वरसामानो मवन्त्ादित्यख स्यु तये eu सुरो असुरजातीयः खभौनुन्नीम अन्धकारात्मकः दित्यं तमसा खशरीरभूतेनान्धकारेणाविध्यत्‌ अवाधत अआटतवानित्यथः तं चादिलन्देवाः खरः; सामभिः WaT qq तमसोऽपनयनेन qaqa स्प प्रीतिबलनयोः बलिनं छतवन्त इत्यथः । तथा सति सखवरसामानो भवन्तीति यत्‌ तत्‌ श्रा दित्यख अादित्यातमना सस्तुतस्व॒विषवतः स्पत्य बलनाय अवलौकरणाय भवति षातूनामनेकाथत्वात्‌ स्युणोती रक्ता कर्मा, देवा; खरै; सामभिररच्चन इदानौोमपि सुतिभि; क्रिय- माणानि सराणि विषवदान्मन रादित्य ward भवन्ति अतः स्वरणसाधनत्वात्‌ एतेषां खराणोति eq सम्पन्ना तथाच तेत्तिरीयकं यदखारणं तत्‌ खराणां खरत्वभिति ॥ २ ॥ [ ४.५. €] तार्डाम हा बाह्य । १९७ अयेतेषां परसंज्ञान्तद्धेतुकथनेन प्रशंसति | aXe ~ Co परव देवा चादित्यथ खगं लोकमपारयन्यद्‌- पारय स्तत्पराणां परत्वं ॥ ३॥ परशब्दाभिधेयैरेतैः खरः देवा चादित्यं खगं लोकमपा- रयन्‌ प्रापयन्‌ | स्पष्टमन्यत्‌ १ ३ ॥ वेदनं प्रशसति | पारयन्त्ये नं TU a wa FS NB Il एतत्‌ खरसंज्ञयामण्युपलच्षणं सखराणि पराणीति eq: A यत्‌ सं वत्स॒रमन््र संभरन्ति सपा पञ्चषिग्युप- जायते Wil संवल्धरं संवत्धरपय्येन्तं संवत्धरे चतु वि९१शत्य दं मासात्मके gare देवा यदन्न सम्भरन्ति Avi तदन्रमेव wefan पच्चवि शतिसंख्यापूरणणी स्तो त्रीयो परजायते सम्द्यते अतः फल- | सपैषा थग्‌ भूतेति प्रायणौयेन साम्यं एवं सति अ्िनडनि areas पञ्चविरटशस्तोमः कन्तेव्य इति विधिर्न्न तव्यः । वेदार्थस्य प्रकाश्रोन तमोह निवारयन्‌ । पुमा च्चतुरोदेयादिदयातीथमद्ेष्वरः; ॥ ७ ॥ दूति खीमदराजाधिराजपरमेश्वरपै दिकमागंप्रवत्तकश्ीवीर- बुबभूगालसान्बराज्यपुरन्धरेण waaay विरचिते ary वीये सामवेद्‌ाथेप्रकाशे तार्डयमदहाब्राद्मणे चतुथोध्या- यस्व दशमः SW: | चतुथोध्थायः समाभ्रिमगमत्‌ | पञ्चमोऽध्यायः | अथ प्रथमः खण्डः | यस्य निःश्वसितं tet यो वेदेभ्योऽखिलं जगत्‌ | fagqa ane वन्दे विद्यातं मद्ेश्वरं ॥ उक्तं मडाव्रतस्याङ्कः सवेष way पञ्चविधशः wa: area: इति शिरः wat पुच्छ Safa पञ्चविधं होतु; wets तच्च महा व्रताख्यं, महा व्रतमित्युच्यते | वामदेव्यं महाव्रतं काय्यं ॥१॥ WN: | ९॥ afaya सेते wate पञ्चविधः स्तेमः, fac wafer सोमान्तर, तत्र शिरसस्त्रिटत्‌ स्तोमं विधत्ते । लिङि रो भवति ॥ २॥ विभिस्तचेवेत्तत इति fara स wa atta: शिरोभाग मव्रति Wau २४४ तार्डयामडहा ब्राह्मण | [५. १. ६.1 तख सतोमस्य शिरसा सहानुरूपं दशयति | faze शि रोलोमत्वगस्ि ॥ ३॥ लोके प्राणिनां शिरः लोम त्वक्‌ weilfa भेदेन विवद्धोव faquaa खल wa: शिरसस्तिटतः सोमो Ta: ॥ २॥ शिरोव्यतिरिक्तस्य पाङ्कत्वप्रतिपा दनेन शिरसस्तरटत््व' व्यति- रेकेन qwafa | WEA दतर आत्मा लोम त्वद्ाएसमख्यि मज्जा i) 8 i इतरः facafatca wart Se: पाङ्खः पडिन्युक्ताः पञ्चु- संख्योपेतः, कथमित्युच्यते लोमत्वद्यांसमस्िमच्जेति भेदेन, एवं शिरः weg भवति्पितु तिटदेबेत्यथेः ॥ ४। शिरसा तिटतृखलोमकेन सवन विधन्त | सङद्धिङ्कतेन शिरसा पाराचा स्तवते ॥ ५ ॥ अनेन रादौ wad fea पाराचा अनाटत्तन शिरसा स्तुवते उद्गातारः ty tt तदेतदनारन्तस्तबनं प्रशसति | तस्माच्छिरोङ्गानि मेद्यन्ति नानमेद्यति न लश्य- waa श्यति ॥ ई ॥ 2 [५. १. 2.] सार्डामहा बाष्टश्यं । २४१५ तद्य एदनाटन्त सवनात्‌ अविजतचरूपं एकरूपमेव शरो मवति Wa दइतरारयङ्गानि भेदयन्ति वद्धं मानान्युवद्न्ते इतरे- व्वङ्धेष वद्धंमानेष्वपि शिरण्कमेवावतिष्ठते तथा श्यन्ति लशी भवन्ति अङ्गानि खनु न Hata नाल्पौभवति इतरेष्वङ्ेष्वपक्तो- यमाणेष्वपि खयन्नाप्तीयते ॥ ई ॥ नन्वितरेषामपि टच्चिकाश्ं कर्थं स्यातां तता | पुनरग्यावत्षेमितरो णात्मना स्तवते तस्ममादितर अत्मा मेद्यति च Amit च ॥ ७ ॥ इतरेण पक्त पुच्छादि रूपे णात्मना पुनरभ्यावक्ं पुनः पुनर- VSM एकमेव STATA स्तुवते तस्मादाटत््या विङतत्वात दतर अत्मा शिरोव्यतिरिक्तादेो मेदयति च Hala च कदा- fragt कदाचित्‌ aut भवति io शिरसो गायतोसाम्नः Matar विधत्ते । अकवतीषु TAS शिरो भवति ॥ ८ ॥ अकशब्देपेतासु गायतीन्दस्कासु इन्द्रमिद्गाथिनो ze- दिन्द्रो दधौचो अस्थभिरुदेदभिखुतामषमिति ed तरयालका- सु नवस्छुच्ु शिरो भवति ॥ ८ ॥ अथासामकेत्वं गायचत्वच्च म्रशंसति। ९५६ तारडामहा नाद्यं | [५. १. tt] ७ ~S € ® 9 AXA a वा अका ब्रह्मवचेसं Maa चेवेभ्यो- ब्रह्मवचेसञ्च मुखतो दधाति ॥ <॥ अच्यते पूज्यते अनेनेति व्युत्यतत्या अन्बमेवाकंः गायती च तेजोखूपेणाग्निना सड प्रजापतिरुखादुत्पच्ना ब्ह्मवचसं तेजोविशोष इति गायत्री ब्रह्मवचंसमिनल्ु च्यते एवखुभयो; स्तो- वादौ करणेन एभ्यो यजमानेभ्यः अन्राद्यञ्ेव ब्रह्मवच्चसश्च मुखतः प्रसुखे दधाति विदधाति watever: ॥ २ । अथ पन्तो ग्यद्याभिवन्दनं या; रसेनेव एता, स्तोत्रीयाः (टवा अभ्य लत्वा मस्तौति गायति ताः सरसाः BATS: ॥ ७ ॥ बडह्िष्पमवमानसतेतीयाः Wat: समानदेवताः PATA Sra भवन्ति तत्‌ सौति । आरण्येग्यो वा एतत्‌ WT. स्तु बन्ति यद्हि- [g. स. १०] ATRTARTAT ETS । ‰ ७9 ष्पवमानमेकरूपाभिः Bafa Alene A- TUM: पशवः ॥ ८ ॥ बहिष्पवमानं स्तेातवमेकरूपाभिः wrataifa: स्तुवन्तीति यत्‌ समानदेवताकत्वं समानछन्दस्कत्वद्चेवे करूप्यन्तासां खल्‌ पवमानः सोमोदेवता गायत्री छन्दः एतदे तेनैक रू परखवनेन आरण्येभ्यः पशुभ्यः एकरूपेभ्यस्तेषां लाभाथं स्तुवन्ति तस्मात्‌ सेतीयाणामेकरप्यादारण्याः पशवः गो माञुर्गोग्धेगो गवय- 4 © ° “8 | SE: शरभो sat मकट इति सप्तसंख्यकाः सव्व एकरूपाः एकवण भवन्ति ॥ ट ॥ अथ सोनीयाणामनाटत्तिं सेति पराचोभिः स्तुवन्ति तस्मात्‌ पराञ्चः प्रजायन्ते पराञ्चो वितिष्ठन्ते ॥ ९ ॥ पराचीभिरनाटन्ताभिः स्तुवन्ति तिख्भ्यो feecifa स परा- Wifafefa fe पूववेमुक्तं तस्मात्माञ्चोऽधोदुखाः मजायन्ते TA- वन्ति अधोमुखाः awa एव दि मनुष्या जायन्ते fag परा- स्रोवितिष्ठन्ते खर्गादिपराप्तौ पराञ्मुखा एव इइ लोकात्मततीति नि टन्तसुखा एव प्रयतन्ते ॥ २ ॥ बडहिष्मवमानस्यापटनत्यभावं प्रग्र सति | 235 Roe नार्डामहहा बराह्मण्यं । [६. द. te) अपरिथिते सुबन्ति तस्म्मादपरिष्डोता अर- र्या; पशवः ॥ १०॥ परिञ्रयणशन्तृणपणोदिभिरपवरणं aghet अपरिचिते बद्व्यदिदेशे स्तुवन्ति तस््मादारणया पशवः अपरिग्होता भवन्ति go | | अथय बडिप्मवमानमन्तःश सनदहारेण प्रशसति। बहिः स्त॒वन्त्न्तरन्‌ य सन्ति तस्माद्‌ ग्राममाद- तर्भुच्ञते॥ ११। afeate wranafe स्तुतमनु शंसन्ति होतारः सामा न्यविवच्चया ब्व चनं यस्मादेवं तस्माद्‌ ग्रामं मलयाद्तैग्यवत्री- ादिभिखोनुष्याः wat ॥ ६९ ॥ अथ प्रसङ्गादाज्यस्तोताणि farsa | ग्राम्येग्यो बा एतत्‌ पशुग्यः Wafer यदाज्चेनी- नारूपेः Malet TAMAS ग्राम्याः पशवः WRI नानारूपै राज्यसतो वरन नादेवल्यैः सोतैरिलर्थः तथाहि अग्रियं होतुराज्यं मेतावसणं मेतावरुणययन्दरं arqurs- सिन रेन्द्राग्नमच्छावाकस्येति नानारूपाणि aqresarai बैर्प्याद्ग्राभ्याः पशवो नानाखूपा;ः तथाहि gato fé.c. ११५.] ATERASTAT TY | १७९ गौरविरजो गहं भोऽष्डतर इति सक्ठापि पशव, प्रत्येकं, नाना रूपाः ॥ ९२॥ अथ अाज्यसतोताणामाटत्तिं प्रशसति | पनरग्यावत्तेए स्तु बन्ति AMAA: मेल पुन- रायन्ति॥ १३॥ पुनः पुनरभ्याटत्याभ्याटत्य स्तुवन्ति अनेन ywaraeaar- उन्तिद्योतकेन बिन्ञातं शिष्ट म्पराक्रं waite रत्येकं चावन्तं- नत्वमित्यभयमणयुकतं भवति तस्म्ात्पराक्वात्‌ Hae म्रगमनशीला गावः भ्रात काले भवन्ति तस््मादभ्याटन्तेः सद्धावाञच्च परेत्य ग्रामां गत्वा पुनरायन्ति सायंकाले, गोरपेच्चया ia दति स्त्रोलिङ्गता ॥ ९२ ॥ अथाज्यस्तो वाणां परिखितप्रदेशसम्बन्धं प्रथंसति। परिथिते स्तुवन्ति तस्मात्‌ परिष्डोता gre: पशवः ॥ १४ ॥ अज्य; परिचिते सदसि स्तुवन्ति इतरत्‌ सुज्ञानं, Wa सवं त तत्तत्‌ स्तुत्या तन्तदिषयोऽवगन्तव्या; ॥ ९४ ॥ | य बद्हिष्मवमानणएवापक्रम्याषह। Tag वा एतज्ञोकाय स्तुवन्ति यद्रहिष्मवम- ace ATERASTAT STS 8 [६. 5.8] न सलदिंक्ताभिः पराचोभिः सवन्ति aaetat ऽसो पराङ्लोकः ॥ १५ ॥ बदिष्मवमानेनः स्तुवन्तौति यत्‌ एतत्‌ असुषमौ Waite स्तुवन्ति अत atel सलद्धिंलताभिः पराचौभिः सलोतौयाभिः स्तुवन्ति इतो wargiareet ait लोकः vate नदिष्ि THA पराङ्‌ WIGS, खलु डङ्कारस्य wad wie wa भयोजकं तथा स्तोतीयाणां wry खर्गस्यास्ममाज्ञोकात्मरा- ग्रपत्वे ॥ ६५ ॥ अथाज्येषृक्तवेषरीत्य' दशेयति । अस्मै वा एतङ्ञोकाय स्तुवन्ति ast: TAT AAT water तस्मादयं लोकः पनः पनः प्रजा- TaN १६॥ यत्‌ पुनरभ्यावन्तं माज्यैः स्तुवन्ति Casa भूर््नोकाय स्तुवन्ति तस्मा दभ्याटच्या स्तु तत्वादयं MA: पुन; पुनः प्रजायते अदिन्‌ लोके प्राणिनः पुनः gama खगे यथा सदेव जायन्ते न ~ © कम्डभमित्वादित्यरि ~ तथात्रेयः अस्य कम्म्मभूमित्वादित्यभिप्रायः wag इति वाच्ये स्तुतिप्राधान्याद्ड्ष्मवमानकम्बत्वेन fara: wa gq सोतीया- समुद्‌ायख स्तुतिसाधनत्वविवच्या ्राज्येरिति करणत्वेन नि- Sa इति विवेकः ॥ ५३ ॥ [६ स. 1८] ताख्डयमहाब्राद्यणं । ` act बह्िष्पवमानसख अच्छासमखुद्रमिन्द्ब इत्य॒त्तमायां अगन तस्य योनिमेत्यत य आकारोऽख्ितं सोति, पराञ्चो वा एतेषां प्राणाभवन्तो्याहृय्यं परा- चोभिव्वेडिष्मवमानोभिः स्तुवत दू ल्ावतोमुत्तमां गा- ये त्राणानान्धुलये ॥ १७ ॥ afemaataifa; स्तुवत इत्या्छरिति सम्बन्धः सोातो- यान्ते चा इत्यु चारणे नाटत्ति; सूच्यते अतः प्राणाः पुनधेता भवन्ति ॥ ९.७ ॥ बद्िष््रवमानस्योत्तमायां रथन्तरवण' गायेदिति सप्रवो- जनमा | च्यवन्ते वा एतेऽस्म्ाज्ञोकादित्याडय्यं पराचोभि- बह्ष््रवमानोभिः स्तुवत दूति रथन्तरवणौमत्तमा- ङायेदियं वे रथन्तरमस्यामेव प्रतितिष्ठति ॥ १८ ॥ ये पराचीभिर्बदिष्मवमानीभिः स्लोचीयाभिः स्तुवते ते अ- ष्माज्ञोकात्‌ Sawa wags: कः परिदार इति उच्यते उत्त- मां बद्हष्पवमानस्यान्तिमां सोतीयां रथन्तरव णी रयन्तरोपे- तवणों भकारां उङ्ीोथोपक्रमेण aefeat गायेत्‌ तथा च खतं रथन्तरवणीयां चत्वाव््तराणयभिष्टोभेद्धाभा इति शार्डिल्यो- भमद्रति धान्य इतौति एवमपि कथं प्रच्युत्यभाव इति चेत्‌ koe तार्डामहा बाद्धख | [६. €. ९. तत्राह रथन्तरं साम तदिदं वै श्थिव्येव तथा सूति तत्‌ वणं- करणे नास्यामेव श्थिव्यां मरतितिष्ठति ॥ १८ ॥ दूति ` तार्डामहानाद्ग्यं षषाध्थायसय वटः GW: | अथ नवमः Saw: । अथ Malai प्रतिपत्‌ विचार अारभ्यते, ततर ग्रामकामख भरतिपढं विधत्ते | उपास्य गायता नर दूति ग्रामकामाय भरतिपटं HAT ॥ ९॥ ग्रामाधिने उपवतीं मतिपदं gala प्रतिपदिति प्रथमटच- भेबसणएव स्तोतीय इति वोच्यते इयं प्रतिपत्‌ यद्यपि नित्या- श्निष्टोमम्रकरणे सोत्ोयासु समान्नाता तथापि कामसम्बन्धात्‌ तत्नैव ग्रामार्थीपि भवति ततो न ्यक्षामभेदेन प्रयोगापेचास्ि तथा पयःसाधनके निल्याग्निहोतप्रयोगे पयसा पश्ुकामख जुड्धयादिति पश्युफलसाधनत्वं ages ननु प्रकरणादस्या- नित्यत्वावगतिः काम्यत्वं तु ग्रामकामाय प्रतिप्रद्मिति वाक्येन Wa: प्रकरणस्य दुबेलत्वात्‌ कथं नित्येन काम्यसिद्धिरिति, we तथापि नित्य प्रयो गाथेप्रतिपदन्तरामावेन गत्यभावादाक्यादपिं भकरणमेव प्रबलमिति मन्तव्यं, केविदिदं et काम्यप्रयोग एवेल्ाडः ॥ ९ ॥ [६. ९. ४1 ATEN STATES । Roy उक्तप्रतिपदि नर इत्यस्य URTATA ग्रामकामायोचितित्याद। A A + १. नरो वे देवानां ग्रामो ग्राममेवास्म्मा उपाकः॥२॥ नरो मनुष्याः खलु देवानां ग्रामः अत नर इति यजमान- नरो ऋत्विज उच्यन्ते ग्राम इति निवासाखरयः अतो देवानां यागनिष्ादनदारा नरो ग्रामस्तथा सति नरशब्दोपेतां खपा- स्मा इत्येतां प्रतिपदं चुक्नन उद्गाता अस्मै यजमानाय ग्राम मेवोपाकः उपानीय; कतवान्‌ भवति ॥ २॥ उपेति पदस्य परम्मरया ग्रमाथैत्वादपि तत्कामस्येयमु- चितेत्याइ 1 उप वा अन्नमन्रमवास्म्मा उपाकः॥३॥ अत्तः समोपे नियतमनस्यावखधानात्छमोपवाचिनोपशब्देन समीप्खमननसुच्ते तदपि बनोद्यादिरूपमन्नं ग्रामः समोप एव केदारादौ जायत sft at पक्षमननं ग्रामावयवभूतेषु wea वर्तत इति atafafa ग्रामः तथा च सति तदूयुक्तप्रतिपत्मयो- MATT अन्नमेव ग्राममेवोपाकः समीपे सतवान्‌ भवति it ३॥ अथ प्रजाकामस्य प्रतिपदमाष। उपोषु जातमप्तुरमिति मरजाकामाय प्रतिपद्‌ HAL ॥ 8 ॥ qe isu १८४. ताश्डयामहा बाद्भश् । fe. २. ७.1 तत्र प्रजालिङ्ग दशयति । उप बे प्रजा तां जातमित्येवाजीजनत्‌ ॥ ५ ॥ लोके जनयिता उपसमीपे प्रजानां wat yatfeaui जातमिल्येबं खल्व जोजनदृत्पादयति तस््माज्जातशब्ोपेता प्रजा- कामस्यो चितेत्यथेः sata दति प्रतिपन्नित्यकाम्योाभवा्थमि- युक्तं Ble जातमप्तरभित्यादोनां स्पष्टं तत्काग्यप्रयोगाथेत्वं यथा च कल्पकारः उपोषु जातमिति ्रतिप्रत्तच्ं प्ररतिज्योति- शोमाद्‌न्यद्छिन्‌ प्रजाकामप्रयोगे विदधाति प्रजाकामसखोपोष जातमष्तरभिति सोत्रीय द्रल्यादिना समानमितरज्योतिषटोमेने- त्यन्तेन एव सुत्त रासामपि काम्ये प्रतिपदा कल्पोऽवगन्तव्यः ॥५॥ अथ पश्वादि भेषजक्रामप्रयोगे प्रतिपद माइ । सनः पवस WHA दूति प्रतिपदं कुयपेत्‌ ॥ ₹ ॥ we el अत्र पशुमेषजस्यादटुः we उचित इत्या | या समां महादेवः UNA इन्यात्सनः WS WHI इति aque भेषजं करोति ॥७॥ ` यां समां afaa wage सनः पवस्वेति पादे गवादिका- माय भेषजं करोति afaa fe पादे सोमं सम्बोध्य TWAT पव- श्वेति मराष्येमानत्वात्‌ ॥ ७ ॥ [8. 2. €] ताश्डामष्टा ब्राह्मणं | ८५ अथ दवितीयपादो दिपदमेकशफानाच्च मेषजप्रयोगे युक्त इत्या । शच्छनायेति fers शमव्वेत TARTU eH fara मतुष्यो wa; Wala एकशफः ताभ्यां भेषजं करोतीति i = Wl दतीयपादोऽपि पश्रुभेषजायोचित इत्या | विषेण ब ता समामोषधयोक्ता भवन्ति या समाम््रहादेवः पशून्‌ हन्ति यच्छ राजन््ोषधोभ्य द्र त्याहोषधोरोवास्े Qzaauaisa खदिताः ष- SUSHI सटपच्याख् ॥ € ॥ afaa संवत्सरे महादेवः पञ्छन्‌ इन्ति तां समां afar Gage सवां ओषधयो विषेण युक्ता भवन्ति यच्छं राजन्‌ Sra इत्याहोद्भाता ATH यजमानाय write खद्‌- यति mre करोति saa उभयविधा; qaeqata ae- care कर्पणादिरद्धिता नीबाराद्यः तद्युक्ता बीद्यादयचाख् यजमानाय wfeat: खादुभवाः पच्यन्ते खयमेव परिणता मवन्ति तासां लच्तणात्‌ पशवः we निरूजा भवन्ती त्यथः शंराजन्निति पाठे डे राजन्‌ सोम भोषधौभ्यः शम्पवस्वेति ge ३८६ ताख्डामशहाब्राह्यख । [६. & 22.) माथैनाप्रतीतेरोषधोनां निलिषत्वात्‌ तद्धक्षकाणां पञ्यूनामपि मेषजप्रा्षिरुषितेव ॥ २. ॥ अथ AYATATA प्रयोगे मतिपद माइ । पवस वाचो afga दूति प्रतिपदं कुग्यीद्यं काम- येत समानाना Bs: खादिति ॥ १०॥ WE: । १० ॥ तसख्यामभ्रियशब्दसङ्ावादेषा तस्योचितेश्याड | पवश्व वाचो अग्रिय दरूत्यग्रमेवेनं परि शयति ween यतः पवख वाचो faa fa भागे अग्रिय cafe अत- VINA एनं यजमानं अग्रं पुरोभागं परिणयति परि. गमयति ll ११९॥ चग्रपरिणयने faat कः सम्बन्ध इति care | मो ~ ala वाचोऽग्रए्‌ ियवामेस्सिन्‌ दधाति ॥१२॥ वाचः अभिवद्नस्य aed पुरोभागः स त्रौ श्रीरेव खल TRATHS यख वाक्‌ मयम ASAT स शोभते तथा सति एतत्‌ पाठेनाख्िन्यजमाने चियमेव दधाति ॥ \२॥ बहे प्रयोगे प्रतिपदमाइ । [8. ९. १५] ताण्डाभद्ाब्राह्मणं | ८9 एते अ्र्ग्रभिन्दब दति tee: प्रतिपदं कुय्योत्‌ ॥ १३॥ बद्वो ठौीकिता एकाड्ाष्टीनेव्यजन्ते ततर एते अर्ग्रमिति at प्रतिपदं कुर्यात्‌ | ५३ ॥ अथ बदयैप्रयोजनयोग्यतामा | एत द्रति सवौनतैनानृद् भूतया अभिवदति ॥९४॥ एते दति बह्धबष्नान्तेन सर्व्वानेवेनान्‌ यजमानान्‌ अभि- बदति ऋद्ध तस्थ व्याख्यानं भूत्या इति । ननु एत इतीन्दब इत्यस्य fated तच्च प्रतान्‌ सोमरसान्‌ वक्ति कथं यजमा- नानभिवदतीति SUR ब्राद्मणेष तिसामान्यमातेण wa स्तुतिप्रटन्तेः ॥ ९४ ॥ असयाः प्रतिपदः प्रजापतेः रखृटिसाधनत्वेन प्राशस्त्ममाषह । एत दूति वे प्रजापतिंहंवानर्जता्ग्रभिति मनुष्यानिन्द्व दूति पितु स्तिरःपविच इति ग्रहा- ama दति wid विश्वानोति werafer सोभगे- त्यन्याः प्रजाः ॥ १५ ॥ एत इत्यनेन पदेन प्रथमेन afer ख्च्यादौ प्रजापति; पवेर्च्नुरूषेण देवानख्जत तथा अद््ग्रमिति wa ag- ho तार्यामहानाद्मणं । [६. ९. १६.1 व्थान्‌ इन्दव दति पिवन्‌ एतेषां पदानां देवादिर्ष्यनुकूलत्व उत्तरस्मिन्‌ ब्राह्मणे वच्यामः, तिरःपवित्रमिति पदेन ग्रहान- aaa तिरःपवित्रेण श्ोषितेन रसेन ग्रहा waa अत एत- द्दह ख्ष्यनुकूलं waar इति पदेन सोतरम्जत war व्या्बन्ति स्तुत्या देवानिति सोवाखाशवः तथा विश्वानोल- नेन शस्त्रमद्जत विश्रान्ति देवानां हदयानीति विश्वानि श- स्त्रि अभितसौभगेत्यन्या; प्रजा अद्जत सोभगानि धनाति अभि sfeafa देवमनुष्यादौनां भोगमूता अन्या गोविलच्णाः भजा अरटजत ॥ १५ ॥ waa इति पदस्य wet संगतिरित्याद | यदेत इति तस्माद्यावन्त एवाग्रे Sat स्तावन्त इ दानं ॥ १६॥ ननु एतच्छरब्दः सव्येनामवाची सज्िडितपरामशेकः देवा- स्वसन्तः विप्राः थ कथमेतच्छब्देन ते atria इति नायं दोषः न केवलं पुरोवत्तिवस्तुसन्जिधिरेव सन्निधिः किन्त बुद्धिसच्निधिरपि सन्निधिरेव तस्म्ार्बद्धा सन्निितत्वादेत इति पदेन पराखूष्टव्या एव अतो यद्यस््मात्मजापरतिना देवाः एत इति पदेनलोकितास्स्माद्यावन्त एवाग्रे ख्ष्यादौ देवाः स्थापिताः Set दइल्यभ॑स्तावन्त एवेदानीमपि न पुनर्मनुष्या एव तेभ्योऽन्ये रज्यन्ते ied | [६. ९. ta] तार्डयमहाब्राद्धा I ate afe २॥ चथ UMAGA रथन्तरस्य प्रतिदारमागनियममा | पञ्चात्तरोण रथन्तरस्य मरतिहरति पाञ्क्ता- स्त्म नवरन्धे ॥ २ ॥ अ ईशानमा२द KTR दति प्रथमायां नजातो ना२३ ara इति मध्यमायां गव्यन्नस्वार इहाद्य त्तमायामिति रथ- न्तरस्य facafa प्रतिहारनियमान्तत्तेन पञ्चाच्तरप्र तिद्ारेण पाङ्ानवयवगतपञ्चसं ख्यायोगेन पड्किसम्बन्धान्‌ पर्पून वरन्धे यज- मान; Vata agiafeasifa प््यूनां पञ्चावयव त्वारः; पादा खाल्ाचेतिवा॥३॥ अथ FEA, मरतिहारनागमाइ | gsc तार्डामहाबाद्य ख | [७. ७. ५.1 चठुरच्रण बृहतः प्रविहरति चवष्मदस्तत्मश्चन- TAT NB बृहतः प्रथमायां त्वां AST ys Ml Kat दति मध्यमायां महस्तवा ३४ Sle AT इति उत्तमायां सतावाजा२४ Bee वादति।४॥ अथ बु्द्रयन्तरयोः ककुबुत्तरागानं विदधाति | न वे वृद्न््र रथन्तर मेकञ्छन्दो यच्छत्ततः ककु- WAAC उपादधस्तस्म्माट्‌ बहतो मथमा ककुभाव- UAC तस्माद्‌ बृहद्रथन्तरे CHa कुर्व्वन्ति न हि ते CRSA AGC ॥ ५ ॥ AVA HATS नृषद्रथन्तरे गौयेते ततर Tat बृहती उत्तरा विष्टारपङ्किः एवञ्च सत्यतो प्रगाये एकां बृहतीं F ककुभे च समभ्पाद्यितुमाह बृहत्साम रथन्तरं वा एकं छन्दो न खल्वय- च्छत्‌ Praag wala ततः कारणात्‌ उन्तरे ऋचौ ककुभो सम्पाद्य पादधुः पूवं ऋचः यत्‌ यस्मादेवं तश्ञादिद्ानीन्तनै- रपि बृदतो प्रथमा काया ककुभावृत्तरे तत्मकार एवं बृहती तत एव सिद्धा तखाञ्तुथं ate युनरावरत््यः विष्टावपंक्योख पाददयं मिलित्वा एकाङ्ककुमङ्कव्यत्‌ तस्या एव हितीयपाढं UT अविष्टपादद्वयेनान्याङ्ककुभमिति wats बह- [v. ७. &] AWA ETAT ES | ४४९ CURL CHAAR ARCA कुर्वन्ति तस्मा दि्यक्तविव रं ॥५॥ a fea इत्यादि बुहङ्गाने कच्चिद्विशेषमा़। नव बहतो रोहान्‌ रोदति नव प्राणाः प्राणाने- वावर्ज्धे ॥ ६ ॥ नृतः सान्न; नव रोहान्‌ अारोडणानि उच्छरायानारो- ति अरोहत्‌ प्राणानां नवत्वमसङदुक्तं सघा साम्यात्‌ नव अणान्‌ यजमान चानि तदधाति॥ &॥ ~ © अय्य टचे तान्‌ विभिञ्च द्शयति। तीन्‌ मयमाया९ रोहति भूतं भवन्गविष्यत्तानेवा- aaa तन्‌ मध्यमाया रोत्यात्मानं प्रजां पश्च ५- स्तानेवावरन्धे लोनत्तमाया९ रोहति चय टूमे लोका एष्वेव लोकेषु प्रतितिष्ठति ॥ ७ ॥ अघमायाख्ि ata रोहति दितौवायां edtarare लौनिति नव Tet: स्थुः प्रथमायां रोहत्येण भतवन्ेमानमवि- चअत्कालीनाभोगाः सन्ति तानेव यजमानोऽवर्न्धे शिष्टं सु- STF ॥ 9 ॥ उक्गाथेवेदनपूव्वका रोडणफलम₹ | ५. ४१०१ तारश्डानदहा नाहम । [o. ७. १०.] सवपैन्‌ कामानवरून्धे य एवं विद्वान्‌ बृहतो रो- इनोति ॥ ८ ॥ साष्टोऽथेः ॥ ट ॥ रथन्तरे उद्भाटपर्तोढभागयो BA ATTA ATS: क बद्यवधानं विधत्ते | बज्ञेण॒ वा एतत््स्तोतोद्भातारम्भिंप्रवत्तयति AAT प्रस्तौति समुद्रमन्तद्वौयोज्गायेद्वागित्यादयं वाग्वै समद्‌: सम्‌ दरमेवान्तदेघात्यडिएसाय ॥ < ॥ अरेता रथन्तरं तत्मस्तावमागं प्रस्तौतीति यत्‌ एतदच्ते- दोव प्रोता SETAT च प्रवन्तेयति प्रेरयति, अतस्तत्मरिहाराय सुट्‌ मन्तद्धौय व्यवधायोद्गायेहुङ्गाता समुद्र स्यान्तधौतु मशक्य त्वात्‌ तदुषाय च्यते वागिति वागेवेढं vated मनस्याधानं करव्यं ्यातव्यमिलय्यैः । वाचः VA च कः WIE इत्य ale a: समुद्रः सवाग्बससुदरवत्‌ सपदा7थीनां खान्तनि - UTATETH WH. इत्युच्यते तथा च aifeyiat समुद्र मेवान्त- निंद्ितवान्‌ भवत्यदिंसाये ॥ २.। अथोक्तदोषपरि्धाराय aa कश्छिधिशे षमा इ | amiga TH मेव HET WAS TAA Won [७. ७. ११.] ATTRA ETS | ४५१ वलबदिति स्य्टाच्चरमुङ्गाता गातव्यं तथा सल दोर्वबल्या- मावात्मलावरूपं वञ्वमेवो GLA BEAT स्तम्नराति ॥ co I तत्रेवोपायान्तरम7'इ | TSM FAA गेयमभिलोभयतेव वज॒मेवाभिलो- भयति ॥ ११॥ बलवला कुव्बेता गेयं सलोभवता गेयं अभिलेाभयता इवेति अभिलोमनं हिंसनं वच्वमभिलोभयामोति ध्यायता गेयमित्यथेः तथा सति वञ्वमेवाभिलोभयति fear ॥ ९९ tt रथन्तरगाने नियमविषेषमष़् । fangas SITE लोकस Tae # १९॥ लिप्रमविलम्नेन गातव्यं ay खगस्याविलम्बेन समश्य संप्राप्य भवति ॥ ९२॥ waa नियमविशेगमाइ | देवरथो A रथन्तरमन्तर णान्तर्ण प्रति तेष्ठाप- AAS AACA हि रथः प्रतितिष्ठति ॥ १३॥ रथन्तरं साम देवानां बे रथः तदच्तरेणाच्तरेण मरतिष्ठाष- यतोद्गेयं fe यस््मादरयः अरेणारेण रथाङ्गख WEA नेम्याधार- भूता; अराः Wax fe रथः प्रतितिष्ठति।॥\३॥ ४५२ ताण्डामहाब्राद्धाय | [७. ७. १६.] अथ तस्य भस्य गानं विधत्ते । यो वे ढेवरथमनन्वालम्यातिष्ठत्यवास््मात्मद्यत दवं वे देवरथ दरमामालम्योङ्गायेन्त्ास्म्मादवपद्यते ॥ १४॥ यो fe देवरथं रथन्तर मन्वालभ्यालम्भनं स्यशंनमलत्वा भातिष्ठल्यारोति सोऽख्मादहेवरथादवपद्यते अषःपतति यथा लोकिकरथमनवलम्ब्य ारोहन्नवपद्यते तदत्‌ अ्रतसलदवलम्ब- मस्य क उपाय इत्युच्यते इयं थिव्येव fe देवरथः इयं वे लोको रथन्तरभित्युक्तत्वात्तस्मादिमामालभ्यो गेयं ॥ \४॥ पुनसततेव कबिन्नियम माद | दैशर॑ बे रथन्तरमङ्गाठश्चत्तः ममधितोः प्रस्तय- माने सम्द्रोलेत्खटशं प्रतिवोत्नेत नेनज्चत्तजेडहाति ॥ १५ ॥ रथन्तर साम स्तूयमानं उङ्गातुचचुः भमथितोः भ्रमितं इश्वरं बे समथं खल अतसलस्िन्‌ मखतूयमाने we: सममीलेत्‌ मुकुलितं gatq पुनः खट शं खं शमिति पदं गीयमानं भरति- वोचेतावलोकयेत्‌ एवं सति एनसृद्गातारं Tea जाति नान्धो भवति ॥१५॥ रबन्तराच्रयभूतायाखच्यष्ययनमाक्षं Te इति पटं नि- न्दित्वा प्रकारन्तरेण परटितव्यमित्याद | fo. ७. 19] MUWIASTAT SS t BAR मजननं वे रथन्तरः यत्तस्युष FATS स्थायुकोद्धा- ठवौग्‌भवत्यपि waa इन्त्यस्युषर दूति वक्तव्यः waa दूति वा स्थायुकोङ्गाठुवोग्‌भवति न मर जनन्‌- मपि इन्ति॥ १६॥ रथन्तर साम प्रजननसखाप्रत्याद्यत्मादनख Vata खय- मपि प्रजननमेव तथा च यदूयदि तस्थुष इत्याहोह्गाता न डि तख वा ग्रथन्तराल्मिका सायका स्थितिखभावा भवति न प्रख्ता अतएव प्रजननमुद्गातुः प्रजाद्युत्पादनसामथ्येमपि हन्ति कथं ag परार इति तचा wee इति वक्तव्य तथोक्ते वाचा- मस्थायुकदोषः मरिष्टतो भवति wa at wee इति वक्तव्यं AAT रथन्तररूपाया वाचः शोभनस्थायुकत्वं भवति म्रजनन- मपि नापडन्ति अयमभिप्रायः तस्थुष इत्युक्तेरुङ्गातुः रथन्तर- दपा वाक्‌ प्रता भवति रथन्तरगानस्य BAe प्रजननमपि SSI इत्युक्तो सुशन्दश्रवणात्‌ मजननच्याभावेन सुप्रजननं भवति। ९६॥ अथ रथन्तरगानात्पृवे व्यस्ते गोष्वित्ययं मन्तो जप्तव्य इति विधितृसुराद। ANS © ऋ wilt वा अ्ज्यन्त AEM: खगं लाकमाय- RUS रथन्तरग्प्रहिन्ना नाशक्रोदत्मतत्‌॥ १७॥ 84 8 ताख्डयमद्ा ब्राह्मण्य । [3. ७. !2.] पं देवा रथन्तरादौनि षट्‌ ानि VET रथन्तरव्यति- रिक्तेरितरेः भ्रयुक्तैः सड खगं लोकमायन्‌ तेषां मध्ये रथन्तर afeeat प्रटद्धेन साहायेन निमित्तेन aa तत्र विभ्रकौणंतवे- नेत्यथंः तेनोत्पतदपि रथन्तरं खगे गन्तुं नाशक्रोत्‌ ॥ ९७ ॥ इदानीं खगेसाधनत्वेन विदधाति । तख वशिष्ठो महहिन्नो विनिधाय तेन WaT सवं लोकमेत्तान्‌ संब्धत्ो गायेत्‌ ॥ LE ॥ तस्य रथन्तरस्य महिम्नो माष्ाल्यानि विप्रकीर्णानि fafa- धाय विशेषेशेकत्र स्थाप्य तेन स्तुत्वा वशिष्टः qi लोकमेदग- च्छत्‌ THUAN: संग्त्योङ्गेयमितीतरेरपि ॥ ६८ ॥ अथ गातव्यं संभ्टतमद्डिमानं मन्तं दशेयति। यस्ते गोषु महिमा यस्ते पसु रथे वा ते सतन- विल्लौ य उ ते यस्ते अग्नो महिमा तेन सम्भव रथ- न्तर दरू विणवत्‌ न TFT ॥ १९ ॥ ्रस्यायमर्थः हे रथन्तर योयो महिमा ते तव सम्बन्धौ गवादिषु अग््यन्तेषु विप्रकीर्णा waa तेन सव्वेण सम्प्रव समच्चंति Hey भव तथा भृतं रुत्‌ दूविणवत्‌ बह्धद्रविणोपेतं सत्‌ नोऽस्प्रदथं एधि भव समागच्छ वा ॥ १६. ॥ दति ताण्डाम्ा ब्राह्मण सप्रमाध्यायख सप्तमः GLE: | [ ४५५ 1 पव कटः GG: | अथाषटमनवमयो व्व मदेव्यं स्तूयते ततादौ निव्वेचनहारा तत्मशंसति। | ANT लत्वयमाच्छैत्तासां वायुः WS व्यवत्तेत ततो वसु वाम समभवन्त स्न्‌ मित्रावसणो पय्यैप- ष्यतां तावन्रुतां वामं मय्यो दरदं ठेवेष्वाजनोति तस्म - दामदटेव्यं ॥ १॥ ऋत्विजः क्रतुसंवन्धि प्रजननसामथ्यं अपःउदट्‌कानि खला- च्छदगदधत्‌ तासां प्राप्तत्विजानामपां वादः w देगे व्यवत्तेत अनुप्ररत्तोऽभृत्‌ ततः WHT, सकाशात्‌ वामं वमनौयं वसु धनं समभवत्‌ Tat धनं भिजावर्णो पव्यपश्यतां इष्टवन्तौ हृष्टा च तावत्रूतां किमिति उच्यते डे way: वामभिदं धनं साम- लच्णं देवेष्वा जनि उद्भूदिति तस्मादेवं ताभ्यागुक्घत्वाद्वाम- देव्यभिति तनाम सम्पन्नं ॥ Il Saad वामदेव्यं सव्वेदेवतासब्बन्धद्वारेण प्रशंसति | तत्मरि्ह्कन्ताषत्र तामिदमबिदावेदन्नो माभ्यत्ति- द्‌ मिति तत्मजापतिरव्रवोन्‌ मद्वा एतदद्ाजनि मम वा एतदिति तदग्निरत्रीबोन््ां वा एतदन्नजनि मम ४५६ ताण्डाम हाजादु;ख | [७. द. २.] चा एतदिति तदिन्द्रोऽ्रवोच्छरेष्ठस्था वा एतदहं वः desta मम वा एतदिति तदिष्ठं देवा aaa wera वा एतद्यदङ्खोऽधि TANTS वा एत- दिति तत्मजापतिरत्रवोत्वेषान्न इदमस्तु सवे इद्‌- मुपजोवामेति तर्ण्ेष॒ न्यदधुः सर्वदेवत्यं वे वाम देव्यं | २॥ तत्‌ वसु परिण्ट्लन्तौ मितावरुणौ wai इदं वस्वविद्‌ाव wat लब्धवन्तो खः अतः इन्द्रं नो अ्रावाभ्यामेव अतोडेदेवाः शभ्यत्तिद्‌ः नो अतिवाधध्वं इत्यन्रृतां एवमुक्ते age प्रजापतिर- रवीत्‌ एतदसु मदधि मन्तोऽजनि प्राडुरभूत्‌ अतो ममैव खल्वे- तदिति तदेव धनं प्रत्यग्निरेवाब्रवौत्‌ wey मामनु खल्जनिं अग्नेराप इति Bd; अगन्यनन्तरमापर उत्पन्नाः ताभ्योऽखोत्पनन- त्वाददिल्भिप्रायः ममेबेतदिति तथा तद्धनमिन्द्रो ्रबौत्‌ एतद्धनं चेष्टस्था वे 48 तिष्ठतीति चेष्ठा तिष्ठतेः सवैधातुभ्योऽसुनित्यसुन्‌ प्रत्यय; व्यत्ययेन पंलिङ्गता शे्ठविषयं येतद मदेव्यं awa at ayaa खेष्ठोऽद्धि wait ममेवेतदिति तदेव धनं विश्वे देवा अपां सव्बेदे बत्यत्वात्‌ ततोत्पन्नं धनमस्देवत्यं अतो अस्तमकमे- बेत्युक्तवान्‌ एव वसुविष्रयं विवद्मनेषु wa प्रजापतिरव्रबोत्‌ इदं धनन स्वेषां अरस्तु wa सर्व्वमिदं साधनं उपनीवामेति feo yy ATEASTAT STG | ४५७ एवमुक्तं तद Tatar धनं Tew रथ न्तरादिष न्यदधुः देवः aa TS वामदेव्यं सव्बेदेवत्यं वै ॥ २॥ एतदेव विभज्य दश्रयितुमादौ प्रजापतेर्भीगं दशयति | यत्कवतोष॒ तेन HATTA को Fe मजापतिर्यद्‌- निशक्तासु तेन प्राजापत्यमनिर्क्तो हि परजापतिः jy यत्‌ BAT कशन्टोपेतासु कया न इत्यादिषु तिष्घ॒ गायति तेन qaqa प्राजापत्यं उक्गस्येव समर्थनं कोषोति यः प्रजा- पतिः स कोहि कशब्दवाच्यः खलु कोऽहं सखाभिति te? नाम प्रजापतिरिति तेन्तिरीयकं तथा अनिरक्तासु अस्यषटदेवता- विगेषाधक्गासेवचु गोयते अतोऽषेतत्राजापत्यं तत्‌ समर्थितं अनिरक्तो fe प्रजापतिरनिङ्क्रत्वं सव्व॑रूपत्वेनावशिषटबिश्रष- खूपतवाभिप्रायं ॥२॥ अग्नेर्भागं दशयति | TRAY तेनाग्नेयं गायवद्कन्दा Brisa: Nv ॥ यत्‌ कयान इत्यादि गायौष गोयते तेन तदाग्नेयं भवति। ४॥ | यत्‌ Wa न्यदधसतेनेन्द्र९ alfa हि ष्ानी- eu निष्केवल्यानि ॥ ५॥ ५८ Th लाख्डौमण्ा ब्राह्म्यं | fe. द. द.] AIGA WT न्यदधुः Airey भवति कुत दूत्या watfa fe ष्ठानि चत्वारि इन्द्रस्य निष्केवल्यानि द्साधारणानि॥५॥ अयाख भितावरुणयोभौ गमा | यन्दरैबायक्‌णोऽन्‌ एए सति तेन मेलावरूणं ॥६॥ यद्यस्मात्‌ ैतरावरुणदेबत्ध शस्ते वामदेन्यमनुशंसति तेन wataaufafa तेन वामदेव्यं अग्नेगौयत्यभवदिति Ba: ॥६॥ gage भागं दशयति अथैतस्य वैश्डदेवत्वमह | यद्टेवत्य मत्तम पटं तेन Aged सवध्येव RIG प्रतितिष्ठति ॥ ॐ ॥ यदयद्यादत्तमं पदं वामदेव्यदटवस्यान्तिमं शत भवा Waa इत्येतत्‌ ud बटे बल्यं तेन aged उत दूल्सुक्तरीत्या सवे- ष्वेव gig सरवैदेवतासब्बन्धिष् प्रतितिढति मरतिहितं मवति Vol qq वामरेव्याद्‌ थन्तरादिरूटटिं विवच्ुरत्छाधनत्वेन वाम- देव्ययोनिभरतां गायतौसुपदि शना | प्रजापरतिवौ एतां mast यनिमपश्यत्‌ स अा- दोधोताश्माद्योनेः wifa जा दूति ॥ ८ ॥ प्रजायति; खल एतां क्वान इतीमा गायों योजिं बाब- [७. &. १०.] ताख्डाल्ा बाह्म | Bue देव्यस्य Afarataraq ext स प्रजापतिरादोधोताध्या- यत्‌ किमिति watstadteataia: शठानि षडपि qe दति खजानोति॥ र ॥ अथोक्तसाधनाद्थन्तरङ्‌शटिमा। स रयन्तरमङ्जत AZAD घोघोऽन्वख्ज्यत WEN स प्रजाप्रति; गायत्रीभ्य उत्मनाहामदेव्याहा रथन्तरं शं प्रथममद्जत तत्‌ छमनुरथसय घोषोऽन्वख्ज्यत न चानयं- कोऽयं रथघोषद्च्छुपन्यास इति मन्तव्यं सप्रयोजनत्वात्‌ त्यं fe रथन्तरमनुखटतयोत्यल्नतवात्‌ we भ्रयसेऽहनि रथन्तरः रथ- धोषेणो पाकुब्बन्ति वामदेव्ययोने रथन्तरश्टोत्पत्तिप्रकार दलं Way: रथन्तरस्य बाष्डंतप्रगाथो योनिसतत प्रथमायां तरयो गायत्याः पादा; एकच जागतः ददितीयायां frercust दौ गायतौ पादौ द्वौ च जागतौ रतो वामदेव्याधारायाद्वि गायचोपादसद्धााद्गायन्यासुत्मन्रमिनव्यु च्यते सान्न सान्नोत्मत्ति- पच्चेऽपि स्तो वियद्वारा पूर्व्वोक्तएव सम्बन्धः ॥ २. ॥ यथ बृहद खूपयो गौयतौयोनेः सकाशात्‌ र्मा | स उदरूजत तत्‌ सनयिलोर्घोपोऽन्व्ज्यत स वेङ्पमद्जत तदा तख घो पोऽन्वरज्यत ॥ १०॥ FUSING बाहतमगाधाभ्वामेवोत्मत्तेरयोः ुनवेबहधा- ४९६० ताख्छ्यमड्ा नाद्य | (9. & ee] यतोपादसद्धावाङ्ायत्धा एवोत्पन्तिलनयिलुघोषेण बहतः Y- त्मथक्यत्वा UMA दुन्द्भिषोषेणोपाकरणं तथा वा ARITA ूपानन्तरं ख्ष्टत्वादुपवाजयमाना बेख्पेण स्तुवौरन्तु पवाज्य- मानावा॥९०॥ अथोक्तसाधनाद्वेराजखटिमा । स वेराजमर्जत ALATA STTSITT ॥११॥ रालगानासम्भरवाद्ग्निमव्यनघोषएव तत घोषः बेराजस्य गायतौसम्बन्धः ti Trey प्रथमापि वा सोममिन्द्रमन्‌ उत्व ति बिशदक्षरा ont aafeingatia टचयख्य षरवति अक्त- राणि ताचतखो गायन्यः सम्पद्यन्ते अतसस्य तत Saris: ॥१९॥ अथं ततः UTACSCaTS | स शक्करोरजत तदपाडगेषोऽन्वर्ज्यत ॥ १९। श्रक्तरीशन्दस्य स्त्रोलिङ्गत्वान्तच्छब्दपरामशोय शक्ररीसाध्यं Ve सामेवानु पश्चाद्वा घोष इति व्याख्येयं wi Nia we शाक्तरस्योत्मन्नत्वान्तटाखयमदहानाग्नो गानस धिका qT उप- निदधुः ध्वनिसब्बन्धस्तु यो यः साम गायति स स senate अतयतौोल्येवं ज्ञातव्य; गायत्या अस्योत्पत्युपचारः प्रायशो AST नान्नीषु उपसगव्यतिरिज्ञासु शिच्ाशचीनाभित्यादिष गायं वोपादानां प्रायः सम्भरवाडूपपद्यते ॥ ९२॥ [७. ८. tu.) ATRIA EATS | ४६१ अथ ततो Taal PAA | स॒ रोवतोरर्जत AKA घोषोऽन्वर्ज्यत ॥ १३ ॥ नन्वच रेवतीनामेव षटि राग्नायते sat वारवन्ती यमेव ीरवन्तीनां सोतीयासु विधासखति खूजकारेशापि वारवन्तौ- aq स्तोत्रे tq: सम्बासयेयुरित्याड Fu दोषः अत्र रेवतीवार- न्तीययो विंकल्पमेके ब्रुवते अन्ये तु रेवतीशब्देन Matar उच्यन्त sats: निदानञ्च wesefa रेवतौषु वारवन्तीयं ष्टं भवतौति रेवतीनां गायत्रीत्वात्ततो रेवति सम्बन्धः ॥ १३ ॥ SHAT संग्रहेण दशंयति। तेव मोषे Taal एतानि स घोषे रर्ज्यन्त ॥ ९8 ॥ एतैव उक्तैः खल्‌ घोषैः रथादिसम्बन्धिभिः सद्ेतानि रथ- न्त रा दौन्यख्ञ्चन्तेति घोषा शां ड ख्ध्प्रियोजनं yaa ey खक्तार्धवेदनफलमा इ | wa sfeqa घोषाः सवः पुण्यावाचो वदन्ति य एवं वेद्‌ ॥ १५ ॥ afar वेदितरि एनं विषयीरत्येत्यथः सवः पुण्या इत्यु क्षस्य विवरणं Feats एनमुच्वरन्तौत्य्थः ॥ ५ ॥ ` दति तार्डामहाब्राह्मणे सप्रमाध्यायस्य अष्टमः GW: | [ ६२ Jj च्य नदमः Ga: | अथोक्तसम्ब न्ध मपेच्छ शानां वामदेव्यपुतत्वेन तदेव प्रथ- सति। पिता बे वामदेव्य' पचा, एछानि ॥ १।॥ were i कुत इति तदुपपादयति | TAB एतानि योनेर्ज्यन्त ॥ २ | एतस्छादइामदेव्ययोनेः सकाशात्‌ भवत्येवं ॥ २॥ किं तत इत्याद | तस्मात्‌ Vet Mia बामदेव्येनानष््वन्ति था- न्त्ये ॥ २॥ यस्मादेवं तस्मात्‌ षरखामपि टानां Wa वामदेव्येन स्तुब- न्ति रस्तोत्रवे रुखनिवन्धनाया अ शान्ते रपनयनाय ॥ ३ ॥ एवमपि शान्तिः कथनमिति तत्राह | यद्धि vasa चरति पिता तच्छ मयति ven एब लोकरसिश्चत्वात्‌ Seyi [3. a. &1 तार्डाम्ाब्राद्धण्ं । ४६९ अथय वामदेव्यमन्त रिकिस्थानौयत्वद्चाष | aa वे लोको मध्यमो वामटेव्यमेतस्मादा Tat लोको विष्वञ्चावर्ज्येतां Tey रथन्तरञ्च ॥ ५ ॥ ष्यं वमदेव्यमयं मध्यमो लोकोऽन्तरिक्चं खलु Cage न्तरि चा हिष्वख्ञौ अभितोऽतो विद्यमानावयं च भूर्लोकोऽसौ द्यलोकच्चार्ज्येत airy रथन्तर चासि | ५ ॥ अख्खेवं तयाणां लोकतयात्मकत्वं कथमनेन वामदेव्यख facia aare | AZTACU स्त॒वन्ति ये रघन्तराः पशवोऽन्त- Cran उपश्चयन्ति यद्‌ बृहता waft ये वाहताः पशवोऽन्तरोत्तन्त उपयन्ति ते वामदेव्यख स्तोले- Maar: ॥ ६ ॥ यदि रथन्तरे स्तुबन्तिये राथन्तराः पशवः खुन्ति ते ah ड 9 सव्वऽप्न्तरिच्चसुपश्यन्ति एवं बुत्‌ स्तुल्यापि aware पश्रवो- {न्तरिचमेवोपश्रयन्ति बृदरयन्तरयोर्भयोरपि पश्ुहेतुवान्त- ुभयफलमताः पशवबोऽप्यन्तरिक्मेवोपश्रयन्ति एवमेकेकस्तो त- प्रयोगे वामदेव्यस्य स्तोतरप्रयोगे तु उभयेऽपि पश्वोऽवर्द्धाः w: यदा यदुभयवबिधपञ्दूनामन्तरिच्चाखयणं तदन्तरि्रूपवामदेव्य- स्तुतिम्रसादान्लभ्यभित्यथेः ॥ ६ ॥ ४६४ तार्डानहाव्राह्मखं | [७. & -१०.१ अथ वामदेव्यगाननियममाइ। MAMTA वामदेव्येनोदङ्गायेत्पश् नाम SA WO भवोनिञ्चल atta उपविष्टः नियमगानं wyatt सञ्चरतां पुनरुपावत्तेनाय भवति ॥ ॐ ॥ भय वेदितुः फलमा । wud पशव Baa aes वेद्‌ ॥ टः ॥ सुस्पष्ट 1 ट८॥ अथ भुव ्रासोनोगायेदिल्यक्तमेव नियमं वाक्यहयेन प्रप द्यति | | awaited वे वामदेव्यमधुन्वतेवोङ्गेयमधूतभिव ्यन्तरित्तं पशवो वे वामदेव्यमह्हिंसते वोद्धेयं पश्च- नामि साये ॥ € ॥ अधन्बतेव अङ्गा न्यकम्पतेव अह्हिंसतेव अङ्गान्यपोडतेव सु- चज्ञानमन्यत्‌ ॥ २.॥ अथ वामदेव्यगाने प्रकारमिशेषविषय ब्रह्मवादिनः wa तदुत्तरन्चावतारयति | कथमिव वामदे व्यं गेयमित्याङ्ः ॥ १० ५ [oe 2. !8.1 लार्डानष्ाबाद्धा ख | ४६३५ वामदेव्यं कथं केन प्रकारेण गेय्मित्यस्येत्याडरित्यनिन्ना- जासुत्तर ॥१०॥ दूतिशब्दोक्तेन मकारविशयोषं दशयति | wage Wy सन्द्श्यासम्भिन्द्तो इरति यथा वातोऽण्सु शने वपति ॥ ११॥ यथा Gye माच्जीरी yas खन्दश्वासन्धेदं Fact रति यथावा avg: पव्बेताग्रादिवैल्चण्येनाद्य शने वत्थे व- यमिति ॥ १९ ॥ अथय नियमान्वरमाद | खधुबोमटेव्यङ्गेवं ॥ १९२ ॥ wa धूरिति प्रकार उच्यते खैवानन्यसाधारणो yarefa: WY: तथा वामदेव्यं गेयं ॥ ६२ ॥ अथोक्गप्रकारेण गानम्‌ | | यो वे खधृवौमदेव्यङ्गायति खधूभंवति ॥ १३॥ अनन्धाधौतो भवतीत्यर्थः ॥ ९३ ॥ खधुरित्येतद्धिटणोति t याल्यख्यान्यो नियानेन area fra याति W 28 ॥ ५९ ४६६ ताण्डयानहब्राद्मणं । ` [e. 2. १७.] अस्योद्गातुर्नियानेन निगमनेन मागेंणशान्य setat याति नायमन्यस्य नियानेन मागण याति ॥ ९४॥। > सखधूगेयमिल्युक्ं तत्‌ विदृणोति | न बृहतो न रथन्तर खानुरूपङ्गेयः स्वेनेवायत- नेन गेयमायतनवान्‌ भवति ॥ १५ ॥ | बृहतो रथन्तरस्य न यदनुष््पं खनुकल तेनेव aa गेयं किन्तु वामदेव्यस्य यत्‌ खमायतनं नियता गौति Wat गान्‌- मेवास्य रूपे स्थितिः य एवं गायति सोऽयायतनवान भवति अथ वामदेव्यं खस्तोतियाणामनिर्क्तत्वस्य पथ्य सुक्त्वात्‌ खय- मप्यनिर्क्त भवति।॥१५॥ - AFI लोतुकाम STs ` देवा वे पन्‌ व्यभजन्त ते श्टूमन्तरायरसता- म्वामदेव्यख सोन SHAT ॥ १६॥ (wat देवाः प्रजापतिना ष्टन्‌ wy व्यभजन्त परस्पर विभागमकुव्वेन्‌ ते विभजमानाः विभागात्‌ र्टूमन्तरायन्न्त- रितवन्तः तान्‌ वामदेव्यस्य सोते क्रियमाणान्‌ उपेते उपेत्य arate WIA घाठुकामो TE: ॥ ९६ । खक्ररोषपरिषहाराय तखानिर्क्रतामाइ | [७. &. २०] ताख्ड्यमहाबाद्ाणं | ४३७ अनिरक्तङ्ेयं ॥ ९७ ॥ त््मादिदानौन्तनेरपि अ्रनिरक्तं देवतायाः फलस्य वा कस्य- चिन्नि चनमलत्वा वामदेव्यं गातव्यं अनिरक्तकवतौष्यतिरिक्ता- Gag गातव्यमित्यशः; ॥ ६७ ॥ 4 | SMAI दोषमाह । यन्िराड agra परश्नपि दधाति श्दृस्ताध समां TRA घातुको भवति ॥ १८ ॥ यद्यपि fe निराह faa तां समान्त्िन्‌ drat ata पशनपि दधाति स्थापितवान्‌ भवति स र्दः at समां पशयन्‌ घातुको भवति तस्मात्‌ कवतोष्वैव गातव्यमिति तस्य स्तुतिः ॥ ९८ i अथ पष्ुकामस्य निरक्तमपि सोलियान्तर वामदेव्यख ग्राद्छयमिल्याष् | रेवतोष वामदेव्येन पशुकामः TANT ॥ १९ ॥ रेवतीनं इत्याद्या रेवत्यः; ॥ १२. ॥ अध तासां गोसम्बन्धमा' | चापो a Tae पशवो वामदेव्यमह्गा एवास्मे पश्यन्‌ प्रजनयति॥२०॥ get ताख्खामहा नादा ख । [9. ९. 22] अट्योधान्यादिसख्द्वि सहारा cfg भवतीति रेवत्य अपः वामदेव्यस्वान्तरिचरूपत्वात्‌ पशु सम्बन्धः पूवे मुक्तः तथा सति Daily वामदेव्यगानेनाद्भयः समुद्रात्‌ TAATTST यजमा- नाय प्रजनयति ॥ २०॥ अथोक्गप्रयोगे किच्िरोषमाड | अनवत्तिः पशुतो भवति मजा त्वस्य मोलितेव भवति ॥ RL . अवर्ति रिग्यन्तद्‌ाडित्यमनवत्तिः प्तः पतुभिरनवन्ति- रदरिद्रो भवति यदि तथापि we प्रजा पतादिलच्णा मोलि- तेव सष्कुचितेव भवति रेवतीनामुद्करूपत्वात्‌ ब्द कप्रदेथे मरजासखद्धयभावादित्यभिप्रायः॥ २९॥ खक्तदोषपरिाराय कवतीभ्य एव निवक्गव्यभिल्या । कवतोभ्यो Bla मजापतेः ॥ २२॥ fe यस्मात्‌ wafer दोषोऽस्ति अतः कथन्द्वाच्चप्रजा- पतेः सम्बन्धिनोभ्यः कवतोभ्य एति एतव्यं वामदेव्यं यदा क्त दोषपरिषाराय कषतीभ्यो वामदेव्यभिति होत्यनुवादः ॥ २२ ॥ ufa तार्डामद्ाब्राद्णे सप्रमाध्धायख् | wae! WSS: |. ees a oe [ ५६ J अथ दशमः खण्डः | Sai सकष BEY हितीयन्नियमेन मैलावरणसामेति अधुना रथन्तरण्छेनौधसं कायं Fe LS श्ोतमिति विवक्चराइ । cat वे लोको सडास्तान्तौ वियन्तावव्रृतां वि- are farerae ae नावस्तिति ue पव्मेभिमौ मूर्लोकयुलोकौ सहालां तौ पञ्चादिचुज्यमानौ इत्यव्रूतां किमिति विवा विवधं थग्बद्नं विवडावद्े करवा- ae अाख्छातगतो विवाइशब्डेाऽचुवादः परस्यरोपकार्व्यो पका- रकभावं करवाव्ा | cae: तदेवाह स नवश्िति यदेकेन लब्ध बदूभवोरस्तिलु का तथा Weathers: ॥ ९ ॥ ay विवाद्प्रकारं टशंयति। तयोरयममषै श्वेतं WALA धसमसावस्म ॥२॥ ies अयं भर्लोकोऽमष्मै Batata wand श्वेतं साम प्रायच्छन्तथाऽसौ द्युलोकोऽखछे भूर्लोकाय नौधसं ara च्छत्‌ ॥ २॥ ततः fasnafacars । तत रनयोन्निधने विषय्यक्रामतां देवविवणण्ो वे श्येतनोधसे ॥ ३ ॥ ४७० ATR TSTAT HTS । [७9. to. @] ततः परस्यरविबाहाढेतयोः श्च तनौोधसयोनिधने faqa- क्रामतां विपरिदत्या श्रयतां व्यत्यस्त अभृताभित्यथेः श्च तनौधसे सामनौयं परस्यरं fears छशतवती असौ Safaaret देवेभ्यः छतो frare: we wat नातिक्रमणीयद्त्यथः ॥ ३ ॥ अथोक्ताथवेदनफलमा | प्रवसोयाशसं विवाडहमाम्नोति य रवं वेद ॥४॥ प्राप्नोतीति सम्बन्धः ॥ ४॥ अथ रथन्तरबृहतोरन्यतरस्यापि प्रयोगे लोकवयप्राक्चि- फलं TGA: AANA ज््षिं दशयति | दरतो वा TA लोका ऊङ्खौः कल्यमानायन्त्यमुतो- वौञ्चः कल्पमाना आयन्ति WY kt रथन्तरं WS FAA यजमानाय इतोऽख्मालोकाटारभ्य ऊः उपर्यपरि वर्तमाना; भूरादिलोकाः कल्पमानाः खं खं भोगं प्रयच्छन्तो यन्ति तथा बत्‌ शं कुब्ेतोऽसुतः खर्गा- दारभ्य खं खं भोगं कल्पमानाः Wate: अवाश्मुखा water तयोऽपि लोकाः ५ ५॥ तयोरन्यतराचुष्ठानेऽपि लोकतयाव्‌ at दशयति | यद्रथन्तरे ण स्तुवन्तो मं लोकं तेन TARMAC [ॐ. १०. ८] तार्छाम्ानाद्खं | ४७१ वामटेव्येन नोधसेनामं यद्‌ Tea Baas लोकं ~ यनक्तान्तरित्तं ॐ क, ॐ = क तेन यु वामदेव्येन श्येतेनेभं ॥ ६ ॥ यत्‌ रथन्तरेण स्तुबन्लङ्गातारः Aa wd भूर्लोकं चुनक्ति भोगसाधनत्वेन यजमानः तसय तज्ञोकरूपत्वात्‌ बामदेव्येना- न्तरि्चलोकं बुनक्ति तज्ञोकभोगं प्राप्रोति तेन यजमानः अयं वे लोको मध्यमो वामदेव्यभिल्युक्तत्वात्‌ नौषसेनासुं लोकं इुनक्ति यजमान; एवं बृहत्‌ उष्टविष्येऽपि व्याख्येयं ॥ ६ ॥ अथोक्ताथेवेदनफलं द्यति । AMAA AAAS य एवं बेद्‌ ॥ | ख ख भोगभरितान्‌ लोकानाग्रो तीत्यर्थः ॥ ॐ ॥ qaqa नौधयेनासुं श्येतेनेममिति aga ततस्य ट दर्शंयति । ब्दरथन्तरो वे श्ये तनोधसे यद्रथन्तराय नौधसं भति vagina बृषटे वास्मे तत्प्रति प्रयुच्नन्ति बडद्- तत्परोत्तं यन्त्नोधसं यद्‌ aed श्येतं मरति प्रयजञ्चन्ति रथन्तर मेवास्प्े data प्रयच््नन्ति रथन्तर दये तत्म- रोत्तं wat ॥ ८ ॥ अर्पान्तरमिति बदतोऽल्पत्वेन पूष्वेनिपातनाद्रथन्तरं वे ४७९ ताख्यामहााद्मण । [७. १०. ve] a qua नोषसमिति कमोऽवगन्तव्यः अथाग्निं भूवो यन्नस्यु हविषो याज्य 1जुबाक्ये CaM अग्निमैदधत्येषालुवाकानु- वाक्या भुवो यन्नस्येत्येषा याज्याः तद्वदपि एवं सति wat Tagen: श्यैतनौधसद्पत्वप्रतिपादनेन श्देतनौषस्योद्यु- लोकमूर्लोकयोः सम्बन्ध क्तो मवति यद्येनं रयन्तराय नोस साम प्रति प्रयुष्लन्ति प्रतिनिधित्वेन योजयन्ति aware रथ- न्तराय sete ving रथन्तरम्रयोगपर्े बुदधदूपनौधस- प्रयोगेण बद्‌ यन्तर su अति प्रयुक्तं भवतः उक्त्य नोधसख बष्वसमथेनं बृडद्धेतदित्यादि रवसुक्तवे परत्य MALIA व्याख्येयं ॥ ट I चक्गाथेवेदनपूर्वेकं प्रयोगं TSA | उभाग्यां बह्दरयन्तराभ्यां स्तुते य एवं AT NEN aud विद्धान्‌ बृहता बा रथन्तरेण Ga उभाग्बामपि स्तुतवान्‌ भवति ॥ २- ॥ अथ नित्यमपि Mud कामनामेदेन ब्रह्मवञ्चंसफलाथेमपि Tafraqere । देवा वे ब्र्हम व्यभजन्त ATA: काच्ीवत आा- [कि ऽन्रवन््रभिनं ददामेति गच्छ तेऽ्रवन््रभिने आगपस्तस्मे AB ददामेति TA एतत्‌ साम मायच्छन्यन््रोधसे प्रायद्कएस्तस्मा- vated aR वे ATT ॥ १० ॥ {9. to. t&] ATUBARTATHTS । BOR पव्बन्देवा बरह्म सामलचं वेदमागं व्यभजन्त Aes मद्यमयमिति विभज्य लब्धवन्तः ताज्विभज्यमानान्ोधा षिः काच्चौवतः कच्चोवत्‌पुतैः अगच्छत्‌ ते देवा अत्रुवन्‌ किमिति ऋषि नऽस्प्ानागन्रगात्‌ ag नोधसे बद्ध सामभागं किच्चि- हदामेति Lega AM एतत्‌ साम प्रायच्छन्‌ यन्नोषसे प्राय- च्छन्‌ तैसा त त्यम्नन्धादे तल्धाम नौधसममवत अतोऽस्य ब्रह्म भागरूपत्वादे तत्‌ ब्रह्मसाम खलु ॥ ९० ॥ अथ ब्रह्यमवजच्चंसायेतदिषन्ते। ब्र्मवच्चेसकाम एतेन Alt ABTA भ- वति ॥ ११॥ SS Wea नोधसमुत्का Wa विधास्यामीति प्रतिजानीते | TAAL श्येतं ॥ १९॥ वच्छयतौ ति वाक्यशेषः ॥ १२ ॥ अथ नित्यमपि श्येतमभिसन्धिभेदेन पशुकामप्रयोगा्थं- भपि विधित्छ॒सलस्य पश्सब्बन्धं दशयति । भजापतिः TACHA तेऽस्मान्‌ ख्ष्टा अरपाक्रा- मए स्तानेतेन सान्नाभिव्याहरत्तेस्मा अतिष्ठन्त ते ६० ४७४ ताख्ड्यामहा ब्राद्ध्य | [७. te. ty] Tet अभवन्‌ TA श्रभवध स्तस्य तं पशवो बैष्येतं॥१९३॥ प अ्रजापतिना ष्टाः WAAR भोगायानवकल्यपमएना- स्ततोऽपाकामन्‌ तानेतेन श्चतेन साम्ना अभिव्याष्रत्‌ अाभि- भुख्येनायत्‌ तस्योत्तमे पादे म्‌ इति पश्षोषानुकरणसख विद्यमानत्वान्ते आद्छता we प्रजाप्रतये भोगायातिन्त समलानत अतस्ते Vat अभवन्‌ श्येतगन्द्‌च्च श्ठयतेगेतिकमे- सोऽञ्नातेव्यात्िकम्डेण्य उत्पन्नः अतः शेत्याः भेतव्या अभवन्ि- Be: अतसद्ेतुत्वेन WAG सामान्त्या्चरयकारमादौ सम्बन्धः wafafa प्रदुक्तं ब्राह्मणे अतः पण्वाहानसाधनत्वात्‌ श्येतं पशव एव ॥ १३ ॥ अथय पश्ुकामाय विधत्ते । पशुकाम एतेन Gala पशुमान्‌ भवति ॥ १४॥ we «gil पथ श्यौतस्यान्यपादे "मा ware विद्यमानत्वात्‌ प्रजानां हद्धिसाधनमेतत्छामेति प्रशंसति | प्रजापतिः मजा ACA ताः Pel अणशोचधस्ताः श्वेतेन EA दत्यभ्यजिघत्ततो बे ताः समेधन्त समेध- न्ते ता८ समां प्रजा aad विदराञकरेपतेनोज्गायति wey, [9. १०. {७.] ATRIA STATED । ४७५ पं प्रजापतिना SET: प्रजाः अनभिटद्या अशोचन्‌ ताः प्रजाः श्यैतेन तच देता S at इत्यनेनाभिजिघ्रत्‌ शिर चाघ्रात- वान्‌ ततः खल ताः TRV TATA अतो यत्व मुक्ता- थी भिन्नः श्यैतेनोद्भायति तां समां afar संवत्धरे प्रजा समे धन्ते सम्यग्बदधन्ते ॥ ९६५ ॥ अथय उद्गाता श्येतेनोङ्गायति प्रजासम्बद्धको भवतीति तद- शयति | एष वे यजमानस्य म्रजापति्यदुङ्गाता aa aa fegafa प्रजापतिरेव भत्वा परजा अभिजिघति ॥ १६९ ॥ WES! ॥ ९६ ॥ ततत्यवसुनिधनं प्रगंसति। वसुनिधनं भवति पशो वे वसु पशुष्वेव प्रति- fasta ॥ १७ ॥ पशुनां निवाससाधनत्वेन धनद्पत्व' ufay waetar योगेश age प्रतिष्ठितो भवति यजमानः | Fede प्रकाशेन तमोहारं निवारयम | yautaqa देयादिद्यातीथंमदेग्वरः ॥ ९७ | gg ATRARTATHS | [७. १०. १७.] दति खौमद्राजाधिराजपरमेष्वरवेदिकमगं प्रवन्त wat अकमूपालसान्वाज्यधुरन्वरे सायणाचार्येण विरचिते माषः GY सामवेदा्॑प्रकाशे तामा बराद्यणे सप्तमाध्यायख दशमः खण्डः | सप्रमाध्यायः समाप्रिमगमत्‌ | CASA: | ay प्रयमः; खण्डः | ae निः वसित aet यो वेदेभ्योऽखिलं जगत्‌ । faqa awe वन्दे विद्यातौथंमदहे्वर ॥ क्तो माध्यन्दिनिस्ख्िंख पवमानखु सप्तमे वरणदोता- दौनाच्च शानि तौण्य॒क्तानि यथाक्रमं तस्िन्‌ ब्रह्मसामानि काम्यानि कालेयतः अभवं यज्ञायज्नौयशुक्थानि प्रवच्छन्तेऽ- धुनाटमे Batya उभे अपि नित्य एवाग्निष्टोमे विकल्येन प्रयुज्यमाने अभिसन्धिभेद्‌ात्काग्य अपि भवत इत्युक्तं watfa- चारप्रयोगाथे ब्रह्मसाम विदषाति | आष्कारणिधनं are वषट्‌कारणिंधनममि- चरगोयसय ब्रह्मसाम कुय्योदभिनिधनम्मराध्यन्दिनि पवमाने ॥ ?॥ अभिचरणीयस्याभिचारसम्बन्धिनस्तत्मयोजननस्य यागख ब्रह्मसाम बाद्धमणाच्छध्सिनः साम वषट्कारनिधनं Fata अभित्वा पूर्मैपीतय इलत ब्रह्मसाम कायं तत उपानिधनमस्ति gon ताण्डयामहानाद्मण | [=. १.२ तत्‌ BTA वाषाडिति निधनं galfeas: पवमाने तु माध्य- न्दने बृदतीषु मभ्यमायामभिनिधनं क्ये भौषशोःडोडाई STF Bt a aT; UT १६४ भी इति wa कल्पा अ्रथातो बद्मसाभिका Hal Wanwal बह्मसामानावभिचरतः श्यै ae प्रतिपन्तथा अज्यानि च पुनानः सोम धारयेति सैरवमे- कस्यामभिनिधनं काखमेकस्यां वेव समेकस्यामुदत्माजापत्यं वा यौधजयन्तिख्षु वट्‌कारनिधनं AMET AQ य ऋत्विज दति कालेयमभिचरणीया faeaa: समानमितर ज्योतिष्टो मेनेति ig अथोमे सामनी प्रशंसति | देवेषुवा एणा यदषटकारोऽभीति वा दन्द्रो ह- लाय वज प्राहरदमीत्येवास्ब्न वज्‌ प्रहत्य देबेष्वाव- warty विध्यति ॥ ₹॥ वषट्कार इति यत्‌ एषा Saws देवसम्बन्धी वाण एव इषशब्दापेच्चयेषेति स्त्रीलिङ्गता तथा भ्रभीलुत्ला खल sara qe वञ्जमिन्दरः प्राष्रत्‌ अभीत्यस्याभिसुखय vee: तेन शतोरभिसुखं गच्छतोल्थेः CAA अतसलदुभयोः प्रयोगेन भी- ae स्लविरोधिने वचं प्रलय देववाणरूपेण विध्यति तं विरोधिनं केवलनिधनयोरप्रयोगात्त दाधारयोः सान्नोरेव {मयोग इति मन्तव्यं ॥ २॥ [a. t. ४1 ताण्डाभहाब्राह्भण । ४७९ अथ पश्ुकामप्रयोगे ब्रह्मसामं ange विदधाति | Sage प्यकामाय ब्रह्मसाम Al तमङ्ग प्रणध्सिष दत्येतासु॥३॥ त्वमङ्ग इत्येताख्त्मन्नं तैककुभाख्यं साम प्ठधिप्रयोगे ब्रद्यणाद्च८सिसाम ats i 3 0 अथ fafed साम faaqaara avefa | दरन्द्रोयतोन्‌ सालादटकंभ्यः Wasa arg- दणिष्यन्त रायो वाजो Teale: एधरण्िरतेऽब्रवन्‌ कोनः पुत्रान्‌ भरिष्यतोत्यमितोन्द्रोऽव्रवोत्ताएख्ि- ककुवधिनिधायाचरत्छ एतत्सामापश्यद्यल्िककुवप- श्यत्तस्माच्चेककुभं ॥ & ॥ पुव्वेमिन्द्रो यतीन्‌ बेदषिर्चनियमोपेताम्‌ यतौन्‌ तान्‌ शालाटकेभ्योऽरण्यष्वभ्यः प्रायच्छत्‌ TUT तेषां मध्ये रायो वाज भभ्तयस््रय जक शिष्यन्त तेभ्यः उद्धता; शिष्टा qua 4 चा- सतिका एवं WAIT कोमडान्नोःस्प्रान्‌ Fara पुतवद्रदणीयान्‌ छत्वा भरिष्यतोति afegise रचिष्यामीत्यत्रवौत्‌ तानव- शि्टास्लिककुप्‌ व्युच्छरितप्रदेश असन्‌ स्वककुश्यु वधिनिधाया- चरत्‌ स तदेतत्सामापश्यत्‌ यत्तिककुप्‌ सनप्रश्यत्तस््मादेतत्‌ संन्नकमभवत्‌ ABTA ॥ ४॥ gto तार्डामद्ाब्राह्यण | (र. १. @] कथं तेषां जीवनकल्पनमिति तवाद | स॒ Maas पुनरूपाधावन्त्मङ्गं प्रशसिषरो देषः श विष्टमर्तयन्नत्वदन्योमघवन्नस्ति च मङितेन्द्र ब- बीमिते वच द्रति स एतेन च मगाधेनेतेन Aa स- SS पश्च नख्जत तानेग्यः VARA प्रत्यतिष्ठन्‌ ॥५॥ स इन्द्रः खव्यतिरिक्तस्य एतेषां प्रतिष्टानात्‌ वड्िः क्स्यवि- दष्यभावाद्‌ालानमेव पुनरूपाधावत्‌ त्वमङ्गंति ATA अय- Hua एवास््माभिव्यीख्यातः स एवमाल्मानमेव प्रशस्य एतेनोक्तेन ANAT एतेन त्रेककुभेन साम्ना च पश्युसहख्म- waa तान्‌ ख्ष्टानिन्दरेण sagt a प्रतिष्ठिता अभवम्‌ uy | एवमस wea पश्युरूपप्रतिष्ठासाधनत्व समर्थ्य; MATA: नायोग्यत्वाभिषानद्ारेणो पसं हरति । यः पशुकामः खाद्य; प्रतिष्ठाकाम cafe प्र गाथ एतेन साम्ना Qala Have पशनाभओरोति ग्रति fasta ॥ ई ॥ नलु केवलं उपक्रमे पशकामनेव चोदिता उपसंहारे तु प्रतिष्ठापि चोदते wa; कथन्तयोरिरोषः निणंयदखोपक्रमोप- सं हारोकवाक्यताधीनत्वादिति नायं विरोधः; तेवीक्यादौ भर [८. १. €.] ताख्ड्यनष्हात्राद्भा | act waa प्राष्येमानत्वात्‌ प्ादिहारमन्तरेण केवलप्रतिष्टाया रभावात्‌ पुरूपप्रतिषठेकेवोक्तेति बोद्धव्या निगदव्याख्यान- मेतत्‌ ॥ ९। तदेव पुनः प्रशंसति | fasta वा tag बीन्द्रियमेन्द्रा च Tze ` सामेन्दरेति निधनमिन्द्रियरव ater प्रतितिष्ठति ॥७॥ एतच्चैककुभं साम fata बै वीय्यंत्रयोपेतं खल्‌ तदेव विधिच्य दशयति ऋचोऽधेन्द्राः सामाणेन्द्र निधनमणैन्द्रमिति अतस्न्नीन्द्रियं य रतेन Warq स इन्द्रिय एव तस्य विवरणं ate दूति aa प्रतिष्ठितो भवति ॥ ॐ | अथय दौषरोगिणः प्रयोगे ब्रह्मसाम विदधाति, दे शोकं ज्योगामयाविने AHA कुग्यी त्‌ ॥८॥ श्यटोऽथेः ॥ ट ॥ | अथ शब्दजिग्येष्वनद्वारेण तत्यमशंसति | Ta बे लोकाः सहास८स्तेऽशोचशस्तेषाभिन्द्र एतेन साम्ना CAAT TSA TAA ATE Ve सयाच गोकं ॥ < ॥ पव्वमिमे भूरादिलोकाः सङेकद्िकवसथाने अतिष्ठम्‌ ते दूति gr guy ATUASTATHTS | [द.-१..१३ 1 इविलभटटिप्रदानादिपरस्परोपकारादिभावेनाशोचन तेषां शुचं दुःखं एतेन SMA साम्ना अपाहन्‌ agra} तयाणां शोकमपान्‌ तसात्‌ शोक तयापनोदेन तैशोकसंज्ञा- aqua ॥ 2 il अथापगतानां शुचासन्यत्र wiih दशंयति। NAAN सा प्८श्चलों प्राविशद्यामन्त- fran क्लीवं याममुष्मात्सेनखिनं ॥ १० ॥ यां एचमिन्दरोखाइङ्ञोकादपाषन्‌ सा gael अन्यात्‌ gers प्रति चलन्तीं व्यभिचारिणीमिल्यथेः एवमुत्तरत्रापि योज्यं Blt पण्डः TAS महापातकदोषग्रसः ॥ ९० ॥ श्रयेतेषु धना दीच्छामन्वयव्यतिरेकाभ्यां WAG fae | तस््मात्तेषान्त्राशेतव्या य एषामाशामेति TTT शु चोऽपभजते ॥ LVN तस््मात्माप्रशोकव्वात्तेषामाशा पुञ्चलयादोनां. सम्बन्धिनौ धनादीच्छा नेतव्या न प्राप्तव्या यस्तु मोषादाशां प्राप्रोति तस्मा एवष WU तामेव शचमपभजते कष्टं प्राप्नोति ॥ ९९ ॥ अथ WHATS दश्यन्तुपसं रति । gata uy विद्धो यख ज्योगामयति य्चे- [८. २. १1 ताश्डयमहानाद्यख । ४ दश शो क ABAA भवति शुचमेवास्म्मादषडन्ति ॥ १२॥ यस्य यजमानस्य चिरकालो रोगः प्राप्रोति एष शुचा विद्धो ऽपडतः खल, अनेन fray वाद्गतयो गामयशोकयोर्वे यधिकण्ये ufeaa भवति, fre WE | ९२॥ ततत्यनिधनमप्यक्तविषयेऽनुकूलभित्याह । feafa निधनम॒पयन्ति व्यव दिवा Bare वासयति || १३॥ तत्र सान्ति दिवेति निधसुपयन्ति इह arate: at feat व्यु धट उच्छीविवासे विवासलमोऽपवजञ्जेनं प्रकाश इत्यथः अत.स्तत्पमयोगेन ae ज्योगामयाविने अ्रामयाख्यं तमो विवा- सयति ufcetaa ॥ ९३२ ॥ दूति तार्डामहाब्राह्यणे Bawa प्रथमः ख गड; | अथ feaia: Sue: | अथ प्रतिष्टायिनः प्रयोगे ब्रह्मसाम fare | चष्कारशिधनं काण्वं प्रतिष्ठाकामाय AG साम HAA १॥ ४८४ ATTA STATS । [स. २. 8.) ary दतिकरणमुच्चारण माष्कारः तन्िधनोपेतं काणवं का रवेन दष्टं ब्रह्मसाम तच्चोदस्यग्तीष्वषमित्यादिष Fatq ॥ ९1 अथ निधनदारेतल्मशसति | कशवो वा CAA निधनमपश्यत्‌ स न रत्य fas हषद ६ शस्याभिति qaa उपा्टणोत् तदेव निधनमपश्यत्ततो वे स प्रत्यतिषठद्यदेतत्सम भवति प्रतिषठिल्ये ॥ ९॥ कण्वः yaaa qaqa निधनरष्हितं केवलमपश्यत्‌ सनिष- नस्य मरतिष्टा ङ्पत्वात्तदभावेनाप्रतिितोऽमृत्‌ स किन्निधनं प्रति छाखाधनत्वेन करवाणीति चिन्तयन्‌ तदा vague माजौ- रस्य अापिति चुवतः शब्दसुपाख्णोत्‌ स एतदेबोपखयणन्निधनं भविष्यतौत्यवगल्य तदेव प्रचुक्तवान्‌ ars प्रतिषठितोऽभत्‌ अतो यताम एतज्तिधनकं मवेत्‌ ag म्रतिषत्ये भवति ॥ २॥ @प्रजाथिनः प्रयोगे ब््मसाम विदधाति | वसिष्ठ जनितं प्रजाकामाय ABA कुय्योत्‌ ॥ २॥ तच्चोदस्मभिलादि afase afad ॥ ३ ॥ भस्य प्रजासम्बन्धमाइ | [द. २. 9] ताख्ड्यामदहानाद्मण | ४८५ वसिष्ठो बा रएतत्पृचहतः सामापश्यत् प्रजया पशुभिः पमराजायत यदेतत्साम मवति प्रजातये ॥ ४ ॥ qa इतपुत्ोवसिष्ठः अजात्यर्थमेतत्ामा पश्य त्तदेव प्रयुज्य रजापश्ुसखञ्ञोऽभत्‌ अतः प्रजाधिंभिरेतत्कर््तव्यं ॥ ४ ॥ Saar; प्रयागे ब्रह्मसामा | आथव णां लोककामाय बरह्म साम FATT ॥५॥ wa यद्यपि लोकसामान्यं aaa तथापि अर्थवादे अमच्च लोकमिति विशेषश्छुतेरत्रापि स एवेति निचयः अत कल्पः लोककामसखय नौधसस्य स्थाने अथर्वणां ब्रह्म सामोद्त्योषिषट्‌- तयः समानमितरत्‌ ज्योतिष्टोमेनेति ॥ ५ ॥ एतव्छाम मग्सति। अथवीणो वा एतल्लोककामाः सामापश्यधस्ते- AAS लोकमपश्यन्‌ यदे तत्छाम भवति खगेख लो- कख प्रजात्य ॥ ई ॥ एतत्घा मापश्यन्निति सम्बन्धः saw दिव्यं लोकं खगै. fame; यदेतदिल्यादिरुपसं हारः ॥ ६ | भ्नाटटव्यवतो यजमानस्य तदपमानाथप्रयोगे ब्द्मसाम faeurfa | ४८६ तार्या महा नाद्य | [सु. २. १९] WMA ASA ब्म साम FATT ॥ \७ ॥ WE ॥ © I अथेतन्निवं चनद्रारा प्रशंसति | अमोवत्तन वे ठेवा असुरानम्यवत्तन्त यदभो- वर्तो AMAA भवति माटठव्यखा्मिदटले we ॥ देवानामसुरवधायथं अभिमुखावन्तनसाधनत्वादेतत्ामामो- वन्तमभवत्‌ सुज्ञानमितरत्‌ ॥ ट ॥ यज्ञविम्न्टाय aaata fara | Baas यन्नञविग्ष्टाय AR ATA कुर्यात्‌ et श्रो द्रा तावच्छेदसो माप्तविन्तसामातिपवनादिक्रतुविलो- परनिभिन्तं यख जायते सयन्नविग्ब्टः तस्ये तत्मायश्ित्तं ॥ २ ॥ खीणातेः पाकार्यात्‌ चखायन्तीयमित्य्थील्निवे चनमभिति विवच्चुराडइ। प्रजापतिरूषसमध्येत्‌ खां दुहितर aq ta: परापतत्तदस्यां न्यषिच्यत तदथोणादिदं मे मादुष- दिति तत्सदकरोत्पशनेव ॥ १०॥ ga प्रजापति; खदुद्ितरमेवोषसमध्ये दध्यगच्छत्‌ तख रेतः [१.1 ताण्डामडहानाद्ध ण | ato प्रापतत तदस्यां ufaenfafee च तदश्रीणात्‌ अपचत्‌ केनाभिप्रायेण मादुषदिति qeaqrafefa तत्पक्तं रेतः सद्क- रोत्‌ तदेव fazutfa प्रश्यूनकरोद्ति एतत्‌ खायन्तो यमभव- दिति Ha‘ Wi ve I एव प्रशस्य प्रमतसुपरसंहरति। यच्छरायन्तोयं ब्रह्मसाम भवति यो णाति चेवेन६ सच्च करोति ॥ ११॥ यद्यस्य प्रयोगे एतद्रह्भमसाम भवति तत एनं agqfaae खौणाति पवति शं करोति ततः सच्च यज्ञसाधकञ्च करोति Mey दति ताण्ड्यमहा बाद्यरण अष्ट माध्यायद् दितोयः खण्डः | Co - ~~ अथ तोयः खण्डः | उक्ताः कामनाभेदेन बह्यमस्ामविशंषाः qafqa खण्डे कालेयं स्तयते तत्र तावत्कालेयन्नामनिव्वे चनेन प्रशंसति । देवाश्च वा असुराश्चेष्‌ लोकेष्वस्स्वेन्त ते देवाः मजापरतिमपाधावस्तेभ्य Cala मायच्छदेतेनेनान्‌ कालयिष्मद्मिति तेनेनानेभ्यो लोकेभ्योऽकालयन्त यद्‌ कालयन्त तस्न्मात्कालेयं ॥ १॥ wae ATRABTAT STS | [u १. 8.1 पे देवाच्ासुराञ्च एतेषां लोकानामाधिपत्बाय BIKA अस्ाकमेव भूया सुरस्ाकमेबेति Ay मध्ये देवाः खपितरं प्रा- . पतिमनुप्राप्ताः तेभ्य एषामाधिपल्याय एतत्छाम मरायच्छत्‌ कि- fafa एतेन सन्ना एनानसुरान्‌ कालयिष्यद्धं अपनयथेति सुन्ञानमन्यत्‌ ॥ ९॥ विदुषः WHATS | एभ्यो वै MAA Ves कालयते य एवं बेद्‌॥२ य एवमवगच्छति सोऽपि खवेरिणं लोकतवयाज्ि;सार- यति ॥ २॥ अथास्य सोलियगततरोभिरिति पादद्रारेण एतत्साम प्रग्र सति | स्तोमो वे SIH तरो नामासोदयज्नोऽसुरोषु विद- हसुस्ते देवास्तरोभिर्वो विदहसुमिति स्तोमेन यन्न- मसुराणामदच्जञत ॥ २ ॥ ug देवेषु तरोनाम सोम रासीत्‌ असुरेषु विददसुभिति नाम यन्न असीत्‌ एवं सति तरोभिवों विदहसुमिति पादेन देवा; खोमसाधनमसुराणां यज्ञमट््नत चवजेयत्‌ अच्छि न्दद्निल्यर्थ;ः यद्यणन्यार्थीवेतौ तथापि अतिसामान्यमा तेण च स्तुतिद्रष्टव्या॥ ३1 fc. १. ६. ताख्डामहाब्रद्ण | 8८९. अथय विदुष, फलमा | सतोमेन TH Asay seq य एवं वेद ॥ 8 ॥ स्य्टोऽथेः ॥ ७॥ एतत्छाम टतीयसवनसख सन्ततिरूपमिति प्रशसति। साध्या वे नाम देवा आ्आासस्तेऽवद्धिद्य ठतीयसव- नम्प्राध्यन्दिनिन सवनेन सह खगं लोकमाय्स्त- Sa: कालेयेन समतन्वन्यत्कालेयं भवति दतोयसव- AQ सन्त्ये ॥ ५ ॥ पूवं साध्या नाम देवा रासन्‌ ते ठतौयसवनमवदिद्यानच्ु- छाय माध्यन्दिनिन सवनेन सह तदबुष्टानात्‌ ते खगंमायन अगच्छम्‌ तेदेवा अतः सभ्याखतोयसवनसख विद्धेदमवगलत्य काले- येन erat समतम्बन्‌ तत्छवनमपिदिन्नमकुव्वेन्‌ अतसततीय- सवनावि डरेद येतद्भवतीति स्तुतिः ay I wu टतीयसवनकालेययोः कः. सम्बन्ध इति तं दृश्यति । विदद्वस वे ढतीयसवन' यत्तरोभिर्वो विदहसु- fafa भस्तोति हतीयसवनमेव तदभ्यति वदति ॥ द्‌ ॥ तीयसखवनं विदद्वस वै लब्धधनं खलु तद्छिन्‌ fe सम्प ऋतुसमापतेवं खादिलचणफललाभात्‌ अतः कालेय यत्तरोभि- ६२ ४९० तार्डामहाब्राह्मण | [द. 8. 3.1 at विदृहसुमिति पटल्युद्भाता aaa तीयसबनमेवाभिलच्याति वदति अतीति धात्वथानुवादः ॥ ६ ॥ अथेतत्छाम सवेश खरूपत्वेन प्रशंसति | सव्वौणि वे रूपाणि कालेयं यत्मदपरस्तावन्तेन TIAMAT यद्‌ बतो रोडान्‌ रोति तेन वातं यत्‌ स्तोभवान्‌ प्रतिहार स्तेन वातं यद्रवदिडन्तेन राथ- Aly TAIT रूपेषु प्रतितिष्ठति ॥ ७ ॥ यत्कवालेयमस्ति तद्र यन्तरबृहतोरुभयोरपि WATT EAT: वादिलच्णानि र्ूपाि सन्ति तान्येव खल तेषां afafag: मानत्वात्‌ तथा हि arene भवति पादान्ते प्रलावभाग- परिसमात्िभेवति तेन राथन्तरं रपं रथन्तरस्य पादप्रस्तावः पूव्यसुक्घसथा यहृहतस््रीनोामोषति तेन वाहेतमपि रपं तवापि qequasta रोडतयस्योक्तत्वात्‌ यत्कालेयस् भरति- हारसोभवान्‌ तेन aed ea तथाहि aaa इ वा दरे wate saw ३४ वा दूति प्रतिदारस्तोभवान्‌ बद्त्यपि at काष्टा gest Ht वा इति तत लोभो विद्यते sag ue GR TAT By LET दति कालेयं द्रव fee कालेयं भवति अतो राथन्तरं रूपं तथा fe निदानं दूवङिष्टारथन्तरण्छेति syet बृडत्‌ण् इति बेरूपशाक्षर योरथन्तरकाग्ैत्वात्‌ MATIN बृहत्काय्येत्वात्‌ कारण (c. ४. tJ ATE ASTATHS । ४९१ ॥ > जेयं “8 a भूतोभयरूपत्वप्रतिपरादनं अत इदं का सवष्येव wat टानां र्पेष प्रतितिष्ठति ॥ ॐ ॥ दति ताख्डामहाबाद्णे अ्टमाध्धायख तोयः खण्डः | अथय चतुय: खण्डः | उक्तम््ाध्यन्दिनं सवनं श्रय टतीयसवनस्यादौ गायत्री- सम्बन्धं विवत्त राख्या यकाम | साध्या वे नाम Sal MAW VAN WA सड सगं लोकमायर स्ते ठेवाग्डन्द्‌९खत्रवन्सोममाइर- तेति ते जगतीं प्राहिरन्सा चीण्यच्तराणि fea- aa भूत्वागच्छच्िष्टुभं प्राहिण्वन्‌ tara हित्वा लात्तरा भृत्वागच्छ द्ायनों प्राह्िरव रः खतु- रत्तराणि वे तहि छन्दाधस्यासन्‌ सा तानि ara- राणि इरन््यागच्छद्टात्तरा भूत्वा चोणि च सव- नानि हस्ताभ्यां है सवने दन्तेहेद्वा ठतीयसवनं AMS अ८शुमतो सवने धातं ठतोयसवनं दन्ते तह ध्वा घयन्त्यहरत्त् ये ह्वियमारस्या ९शवः पर- ४९९ ATRYASTATHTS | [= ४. tJ पंतपस्ते TART अभवन्‌ यानि पुष्माण्यवायोयन्त ता- न्यञ्जनानि यत्प्ाप्रोधत्ते प्रप्रोथास्तस्छ्मात्ततोयसवन अआश्िरमवनयन्ति यमेव तं गावः सोममदन्ति तख त रसमवनयन्ति ससोमत्वाय ॥ ९॥ Us साध्याख्यादेवा असन्‌ ते सर्वेण THA सोपकरणेन सोमादिसाधनमादायैव खें लोकमायन्नगमम्‌ ते xfeqr: वखादयो देवाः चादौ खगे साधनयन्नाथंसोमारणाय ङटा- सि गायन्धादीनिययं सोमंद्युलोकात्‌ आाडतेत्यक्तवान्‌ तान्यपि तथेवाङ्गो चक्रुरिति शेषः तथोक्तासते जगतीं प्राहिखन्नमेरयन्‌ सा तत्रत्यैः Tarts, स बुद्धा बीणच्राणि fear एकाच्चरा भत्वा पुनदवानागच्छत्‌ चतुरुत्तराणि वे afe छन्दांसि वच्यति agfantaafag gaa तिष्टभं प्राड्िखन्‌ सापि wa वत्‌ सोमपालेष्येकमल्तरं त्वा qa wat पुनरागच्छत्‌ ते पुनगौ यतौ प्राडिश्छन्‌ च्छन्दांसि सवशि चतुरुत्नराणयासन्‌ अतः सा गायत्री द्युलोके सोमरचकेः लब्णप्रष्टतिभिजितानि जगतोविष््मोखतुरचराणि हरन्तो अष्टाक्षरा भूत्वा भ्राग- aq पुनः किं कुव्वेत्या गच्छदित्यच्यते aifu च सवनानि सव- नतयप्ययाप्रानि सोमदरव्याखाद्‌ायेति तदिविच्योच्यते हस्ताभ्यां दै सवने त्वा दन्तः टतीयसवनं दष्टा गच्छत्‌ यस्मादेवं agree शते दं सवने प्रातम्बेध्यन्दिनिसवनयोग्धं सोम- द्रव्ये पोडाभावात्‌ Watt अभूतां टतीयसवनं धौतं पीत- [c. 8. 2.) तार्ड्यमद्ा ताद्य | ge सारभतं तत हेतुमाह दन्तेष्ि aqzal TET षयन्ती पिबन्तौ अहरत्‌ हियमाणस्य सोमस्य पतिताः अंशवः पतौका अभवन्‌ तख सोमस्य यानि पृष्पाणयवाशोयन्त अवशादितानि म्र्बष्टा न्यासन्‌ We; पात्रेत्यादिना शौयादेशः तान्यज्जंनानि हरित- त्ण्णणि अभवन्‌ यत्‌ प्राप्नोत्‌ चअधनुताङ्गानि प्रप्रोधाख्या VII सन तस्ममात्धोमाभवे पतोकादीनां प्रतिनिधित्वेन स्ीकनतेव्यतामभिषातुं मासङ्िकानमेष उपन्यासः way तत्वात्त॒तोयसवने atfqt दपिपयोटरव्यमवनयन्ति यमेव तं सोम मोषधोनां सार गावोऽदन्ति waafa तस्य सोमस्य तं रसं अवनयन्ति अाशिरावनयने Bq. ससोमत्वाय सरसत्ाय ॥ १॥ एवं Waal प्रशस्येटानों सवनसम्बन्धम । ते facet गायचोमव्रूतामुप त्वायावेति सा- ब्रवीत्‌ किं मे ततः स्यादिति यत्कामय स TARA VATA सव्वं म्रातःसवनमहम॒त्तर सवने प्रणया- नोति TATRA मातःसबनं MAAIAL सवने प्र णयति ॥ २॥ ते गायव्यपष्ताच्चरचतुष्वे तिष्टुप्जगत्यौ गायतीमनृतां किमिति त्वात्वां उपायावेति उपगच्छावेति सा पुनरब्रवीत्‌ मे महां ततो चुद्मदुपगमनात्किं फलं स्यादिति ते gacaci afe यत्‌ फलं कामयसद्तिसातेप्रलत्रवौत्‌ किमिति उच्यते ४९४ तार्ड्यमड्ा बद्ध | [८. ४. 9] मम तावत प्रथमं प्रातःसवनं अदमुत्तरेऽपि सवने प्रणयानि प्रापयानोति ते तथाऽख्वित्यङ्गो चक्रतु रिति te, यस्मादेवं तस्मात्‌ ual गायब प्रातः सवनं उन्तरे अपि सवने गयौ प्रवति अयम्थनतेन्तिरोयके कटू वे सुपर्णी चेत्यनुबाके प्रतिपादितः ॥ > ॥ अथ तयोगीयतीप्रा्षिप्रकारं दशेयति। at चि्टष्‌ लिभिर च्षरोरुपेत्येकाद यात्रा भूत्व राजायत “ASTARAACM AY दादणशात्तरा भत्वा भाजायत ॥ ३॥ तां गायतं तिष्ट्ववशिष्टेस्ज्िभिरचचरौर्पेत्‌ अन्तः प्रावि- श्रत. ततो Ala अष्टाच्तरेण सह एकादशाचरा भूत्वा प्राजायत WRT तथेकाक्लरा जगत्यपि गायती संयुक्ता हाद शाक्षरा प्राजायत ॥ ३ ॥ अथ ATA, सव्वेङन्दोव्यािरक्ताथ निवन्धनेत्याइ । तस्मादाह गीयची वाव willy छन्दासि गा- यलो द्ये तान्‌ पोषान्‌ पष्यन्ेदिति ॥ 8 ॥ तस्प्मल्िषटब्‌जगत्योः सवर्पप्रदानादसाधारणसोमापड- TUTE गायती वाव Waar सर्वाणि छन्दांसि गायती fe [द. 8. ५.1 ATOASTAT HD । ४६.५ एतान्‌ प्रागुक्ते क 1द्‌शाच्तरदाद्‌ शात्तरर्पात्मनः पोषान्‌ पुव्यन्तो भ्रा्चवन्तो एतद्यज्ञम गच्छत्‌ तदेवं ठतीयसवने गायत्रं कन्तव्य- fafa प्रतिपादितं ॥४॥ © 9 अयाभवपवमानगतानि गायतरसंहितादिसामानि विधासख- नादो खादिष्येति av गायत्रसंडितायाधारभूतं सम्तुतिकं विद्धाति। दनद्रस्त्‌ तोयसवनाद्वोभत्समान उद करामत्तहेवाः स्वादिष्टयेत्यस्वदयन््मदिष्टयेति महद कुवे न्‌ पवस्व सोम धारयेत्यपावयननिन्द्राय पातवे सुत दूति ततो a त- दिन्द्र उपावत्तत यत्‌ ख दिष्टया मदिष्टयेति प्रस्लोति ठतोयसवनख सेन्द्रत्वाय ॥ ५ ॥ पव्येमिन्दरसतृतौ यसवनात्‌ पीतत्वेन गतखाराद्वीभद्घमानः अ- योग्यत्वे नापेच्छमाण उदक्रामदुङ्गतवान्‌ तत्घवनं देवाः Qifee- वेति खादुतमवाचिना पदेनास्वद्यन्‌ खाद मकुष्वेन्‌ मदििश्येति हितीयपदेन महत्त ध्मिद कुव्ेन्‌ प्वख सोमधारयेति दितीय- पादेनापावयन्‌ पूतमकुव्वेन्‌ एवं सवनं तद्योग्यं सम्पाद्य इन्द्राय पातवे सुत इति पादेनेन्द्रमुपावन्तेयन्तिति शेष; तव पादे तत इन्द्राय पातवे पातुमिति इन्द्रस्य पानाथश्रवणात्खारतामवग- ay AIAG अ्रभिखुखम गच्छत्‌ fre सुन्नानं ॥५॥ ४६६ ताश्डामद्हा बद्धा | (c=. ४. 2] अथय अतुरपश्ुवनाशकत्वद्वारेगेतत््मणंसति। A axe स्वादिष्टावे cau पशव way मदिष्टा असु- रोष ते देवाः खादिष्टयामदिष्टयति पश्नसुराणाम- इनत ॥ &ई ॥ ua ख्वादिष्टाः पशवो देवबेष्वासन afeet असुरेष तन्न- Wags de: प्रयुक्तत्वात्‌ तदा देवाविदित्वा असुराणां प्रात््युपायं सखादिष्टया afeeata ure पटित्वा तानपि खय- मलभन्त अतस्तेषां पञश्मूनटच्तेत्य च्यते ॥ ई ॥ विदुषः फलमाह | पन्‌ ASN SSH ITA TT NON Weiss: ॥ ७ ॥ Vin Wee संद्ितभपि विधन्ते। तासु सरटडित ॥ ८ ॥ गेयमिति शेषः ॥ ट ॥ अथेतद्न्वथेनामत्वेन प्रशंसति | साध्या बे नाम देवा असरस्तेऽवद्िद्य ठतोय- सबनम्प्राध्यन्दिनिन सवनेन सह स्वगं लोकमायध (= 9. १.1 ताश्डामहानाद्धा णं । ४२७ सदेवाः सहितेन समदधुय्धत्समदधस्तस्मात्स५- हित ॥€॥ सन्धान्ेतुत्वात्छंद्डितमिति नामाभूत्‌, शिष्टं कालेया्थेव- द्योज्यं ॥ २.॥ अथे तन्माध्यन्दिनसवनान्तेन कालेयेन सड सोति | कालेयं पुरल्ताङ्गवति सहितम्‌ परिष्टाटे ताभ्या हि ठतोयसवबन८ सन्तायते ॥ १० ॥ कालेयसख wa ढतीयसवनं सन्तत्वर्थमुक्तं अस्यापि तदयं- त्वमिदानौ सुच्यते अत उमयोभ्भिलित्वा माध्यन्दिनितीयसव- नयोः सन्तानसाधकत्वं ॥ १० ॥ अथ कालेयवदस्वापि सर्व्वश््ठत्वमिति स्तौति । waite a रूपाणि wofed यत्पदप्रस्तावन्तेन राथन्तर यद्‌ नृतो Tear efa तेन वाङ तं यत्पद्‌- निधनन्तेन रथन्तरः Wala win ग्रतितिष्ठति ॥ ११ ॥ उक्तमिदं पुवं ॥ yy | दति ताख्ड्यमाब दख खअटमाध्यायख चतुथः ख ड़ः ¦ ६ [ eam | खथ पञ्चमः was: | अथ सफपोष्कले विधातं तयोग्डन्द्सी विद्धाति। उष्णिक्कुमावेते मवतः ॥ १॥ अताणयभ्य दि तमित्य ष्णिक्‌ शब्दस्य पूव्येनिपातः wa: पवख मधुमन्तमड्न्दरमथ सुतादृत्येते ARIPO भवत दूत्य येः lies अथेतत्‌ सोति | उष्णिक कुम्भ्यां वा TRY SAT TH प्राइरत्क- कुभि पराक्रमतोष्णिडा प्राहर्तस्मात्‌ ककुभो म- wea पदं ufasrat पराक्रमण fe तदभि समो TUM erase पटं भयिष्ठात्तर परो गुरुरिव हि वजः॥२॥ ` खश्णिक्ककुबभ्यां खल्‌ पवेमिन्द्रो टववधाथ वच्च प्राचि- पत तददिभज्य दशेयति ककुभि पराक्रमत शवोरभिमुखं लद्धित- वान्‌ तत उष्णिहा छन्दसा प्राहरत्‌ वञ्च यस्मादेवं AAATA, तस्मात्‌ ककुभङन्दसो मध्यमं we पादो भूयिष्ठ चर म्रसत- दाद शाच्चरो भवति azarae ककुविति fe ककुभो wad पराक्रमगासाधने पवख मधुमन्तम इति ककुभि मध्यमपादे द्ादशाच्चराणि सन्ति तददराधिक्यमेव खलु पराक्रमणं अभि (द. ५. ५. ताणड्यमहाबाद्शचं । gee तः उभे UT समौहत्‌ अष्टा्रौ पादौ सम्यगव्त्‌ तद्वा तत्‌ ककुभ्‌ढन्दः इन्द्र पराक्रमणं खल्वभिसमोडत्‌ अभिसमवडत्‌ अतो मध्यमपाद्‌ाधिक्यं युक्तमेव तस्मादेव वच्चप्रहरणसाधन- ares उष्णिहं उत्तमं पदं भूविष्ठाक्रमष्टाक्चरपादहयापे- च्या अरधिकाक्तरसुष्णिक तिपदन्तो greg इति fe waa Tesh पुरो गुर्रिवा प्रभाग स्थूल इव खलु वचः ॥ २ ॥ उक्ताथस्य फलकथनं | वज्‌ alga प्रहरतियरएवंबेट्‌॥३॥ WE ॥ ३ ॥ पुनस्ते प्रशसति। नासिक वा एते rae यदुष्णिङ्घकमौ तस्मात्‌ समानं छन्दः सतो नानायन्ञं बहतस्तस्ममात्‌ समानाया नासिकायाः सत्या ATAT HTUTT ATTA: i 8 ॥ AGUiTA छन्दसी यज्ञस्य नासिके तस्मात्छंमानमेकं छन्द सती सत्यै नाना श्यक्भूते एव ते यज्ञं बतः यद्मादेवमभत्‌ तस्मादिदानौीमपि लोके समानया एकस्या एव नासिकायाः सत्याः सुकाशादिवसमेदेन प्राणाव॒च्छासो नाना श्यगेवोच्चरत SHAT ॥ ४॥ अथ प्रासङ्गिकमनयोनियमविश्चे षमाइ | yoo ATRAETATETS | [<. a. &] प्राणा वा उष्णिङ्गकुभो तस्मान्ताभ्वान््र वषट्‌- wafer senegal: प्राणानम्नो मदध्युः ॥ ५ ॥ स्य्टोऽथेः Vy I पवे्ानयोः प्राणोद्रमनसाधननासिकात्वेनोक्तं इदानीं सामटहयं fara । तासु सफ विफ़मिव वे ढतोयसवनं टतीयसव- नख सप्रत्वायायेतत्पोष्कलमेतेन वे मजापतिः पष्क- लान्‌ पशनख्जत तेषु र्पमदधाद्यदे तत्साम भवति पशुष्वेव ad दधाति ॥ ई । पौष्कलं FAL एतेन वे पुष्कलान्‌ समग्रान्‌ पूनजत तेष्वेव षष पुनरेतेनेव ety अपत्योत्मादनलचणां पुष्टि अदधात्‌ खथापितवाम्‌ एवं पश्ुपौष्कल्यहेतुत्वात्‌ सुष्कलभिति निव्वे चनद्वारा स्तुतिः ॥ ६ ॥ अथ श्यावाश्वान्धौगवे उभे अपि सामन विधित्छुखलयो- भयोः समानं सोतियं प्रशंसति। परोजिती वो अन्धस दूति पद्या waaay च वि- राजो भवतः WAM वै देवाः सगं लोकमायन्न ्षर्यया ऋषयो न प्राजानन्यदेते पद्या areal च विराजो भवतः PTA MAI प्रज्ञाल्ये U9 ॥ [c. ५. &] ATEBASTAT STD | ५०१ अद्धिन्‌ टचे प्रथमानुष्टबुत्तरे गायत्यौ एवं सति पद्या पाटः सम्पन्ना waat च अत्तरपरिगणनया सम्पन्नाष्वदे चिराजौ भवतः दशाक्षरा विराडिति 3a; ferris दशसंख्या- सद्धावादत्रापि fafaar दृशपादानां सम्भवात्‌ awe fa- feat अशोत्यच्चराशि तानि बिरार्‌ संख्यया विभक्तानि समा- न्येव भवन्ति इति पद्याचव्यी च ferret भवत Tam यदा प्रथ- मायाखूचि दशपद्‌ानि सन्ति ततः पद्या विराट्‌ वचाय विराडिति विन्चेयं wed किं ततः स्यादिति चेदतो भवतीत्या ua पद्यया fe विराजा देवाः खे लोकमायन्‌ पद्स्थाक्रमण- साधनत्वादेतडुचितं quar तु विराजा च ऋषयः अनुक्रमेण स्वगं प्राजानन्‌ अच्रविरार्‌ प्रयोगेण यज्ञं हारा तत्‌फलभूतं स्वं चेति कमः अत इदा नीन्तनैरपि पदन बाच्चव्यपै च विराजौ कर्तव्ये भवतः किमथं aig प्रज्ञात्यै परिज्ञानाय ॥ ॐ ॥ अथास्छिन्‌ टचे प्रथमम्‌ श्यावाश्व विधत्ते | तासु श्यावाश्व ॥ ८ ॥ qe ॥ ट ॥ तासु पुरोजितीव इत्याद्यासु faey wy एतत्मशंसति | श्याबाश्वमावंनानस CAMA घन्वो दवद्न्‌ स एतत्सामापश्यत्तेन sfeagaa ततो वे स मरत्यतिष्ठ- ततो गातुमविन्दत गाठ॒बिद्वा एतत्साम ॥ ९ ॥ ५० ताश्डामहाबाद्धण। [र. ५. te] अाव्यैनानसं BANAT, Ja श्यावाण्वरूषिं सत्रमासौोनमि- तरे सतिः क्रोधात्‌ धन्व निरूदकप्रदेश उदवहन्‌ उदगमयन्‌ स ठान्त: सन्‌ एतत्घामापश्यत्‌ स टश्मिर्जत ततः खल्‌ टच्यां wat सस्योत्पत्तौ रथिव्यां प्रत्यतिष्ठत्‌ ततोगातुं यज्ञानुष्ान- मागेमविन्दत Te गातुबिन््ा्गलम्भ्ननं खततरेतत्घाम माग लिपूसु- ना श्यावाश्वेन इष्टत्वादपि श्यावा्वमभृदिति ज्ञातव्य |e ॥ य विदुष. फलमा | विन्दते गात्‌ म्रतितिष्ठल्येतेन व॒ष्टुवानः ॥ १०॥ एतेन सान्ना तुष्टवानोऽपि यजमानः गातुं लौकिकवेदिक- विक्रेयं मागं विन्दते प्रतितिष्ठति ॥ yo Il अयैतत्छामगतं Mass प्रशंसति | द नदरस्त तोयसवनाद्वोभत्समान STATA देवाः ग्रवेनेदायि = एट्िये 6 € ~ श्यावा त्यन्वहय स उपावत्तत यटे- AAA भवति SAAATAS सेन्द्रत्वाय ॥ १९१॥ ऋजीषदोषदुषटत्वेनापगतमिन्द्रं देवाः ya श्या ाश्वेन atat एडायि ufeat इत्याहयन्‌ रडोत्यसखय विकारः TET र दू एवभाद्तः सवनं प्रत्यु पागच्छत्‌ TATA ATA ॥ ९९ ॥ श्य यान्धी गवं fara | [८. ५. !8.1 ताश्डालहहाबाद्धाख | Wor अथेतदान्धोगवमन्धोगुव्यी एतत्पशुकामः सामा- पश्यत्तन We waa यदेतत्घाम भवति पशनां wey मध्ये निधनमेडम्भवत्येतेन वे ठतोय- सवनं प्रतिष्ठितं यन्द्मध्ये निधनमेडन्तर खाद्‌ प्रतिष्ठितं ट तोयसवन९ स्यात्‌ ॥ १२॥ अथ श्यावाष्मेवं प्रतिष्ठितं यन्मध्ये निधनमैडमिति oe दढा सम्बन्धि मध्ये निधनमेतत्घाम कर्तव्यं किं ततस्तचाद एतेन खल wa निधनेन ठतीयसवनं fe प्रतिष्ठितं निधनं fe प्रतिष्ठा तन्मध्ये भवति तेन प्रतिष्ठासिद्धिः तथा इह मध्येन fe ufa- FATES: सन्तः प्रतितिष्ठन्ति भूमौ हढाशन्दः पष्वाचौ पश- व प्रतिष्ठादेतुरिति इडानिधनत्वाद्पि हतोयसबनं प्रतिष्ठितं अतएवास्य साम्नः प्ुपोषहेतुत्वं say व्यतिरेकेण दट्यति यन्मध्ये निधनमेडन्न स्यादिति GE ॥ ९२॥ अथ मध्ये निधनमेव पुनः प्रश्रंसति। दशात्तर मध्यतो निधनमुपयन्ति दशात्तरा वि- रादि राज्येव प्रतितिष्ठति ॥१३॥ अपः लानं सधिष्टना २३२४५ इति दशातच्तरनिधनं साम मध्यत उपयन्ति स्तोतारः विराडपि दश्ाच्तरा तेन विराज्येव यजमानः प्रतितिष्ठति ॥ १३ ॥ ५०४ ताण्डाभद्य गद्यस्य | [ख. १. १६.] अथय ard साम विद्धाति। afafuafa waa इति ard प्राजापत्यए UTAH US Ul ufufuatutfa टचे गोयमानं कावं कविना भागेवेन इष्टं प्राजापत्यं साम भवति अनिरक्तासु कचतु गोयमानत्वात्‌ ददं प्राजापत्यं यथा वामदेव्यं BAA दृत्यनुक्तासु गौयमानं तद्त्‌ ॥ १४ ॥ qaqa स्तौति t प्रजा वे प्रियाणि पशवः frnfa प्रजायामेव पशुषु प्रतितिष्ठति ॥ १५॥ लोके प्रजा पशवः प्रियाणि अतापि प्रियणोति चतत्वाञ्ख तत्मयोगेन प्रजायां पशुषु च प्रतिष्ठितो भवति यजमानः ॥९५॥ अथयोशनकावे स स्तोति । GM वा एतो यन्ञख यदौशनकावे रेवकोणो वा एष यज्ञमभिसमुजितो aca अन्ततो भवतो यन्नस्ारिच्ये ॥ १६ ह यदौ शनकावे एतौ TAY रश्मी वै वन्धनरञ्नू रश्सिशब्दा- पेया एताविति पुंलिङ्गनिहंशः यदेते उक्ते सामनौ अन्ततो चि. §. 8] ATAYASTATHTS | ५०९ भवतः एष यज्नमभिससुखिंतः यज्मुरिश्य देवकोशोदेषानां निधानागार खल्‌ समुखितः तच्च यन्नस्यारिष्छौ afeara भवति ue i दूति ताख्डामहाब्ाद्मणे अर माध्थायस्व पञ्चमः खण्डः | सथ षषः खण्डः | SHAW पवमानः अथ यन्नायज्ञोयं विधातं agar न्तिमाद | देवा AA व्यभजन्त तथ्य योरसोऽत्यरिच्यत तद्यज्नायन्ञीयमभवत्‌ ॥ १॥ qe Tat; बह्म वेदराशिं व्यभजन्त ममायं भागो ममायं भाग दूति विभागमकुव्छेन्‌ ae विभज्यमानसख ब्रह्मणोरसेाऽत्य- रि च्यत तद्यन्ञायन्ञोयं सामाभवत्‌॥ १॥ अयेतदिधन्ते | ABT WM रष रसो यद्यन्नायज्नोयं यद्यान्नाय- Sa स्तुवन्ति ब्रह्मण एव रसे aH प्रतिष्ठाप- यन्ति॥२॥ ९8 ५०६ ATRTACTATHTS | (=. ६. ४। अत एतद यज्ञायज्ञोयं ब्रह्मणो रसः खल fae ae यद्युपि यच्छब्ट्योगादनुवादत्वं तथा्यपूवेत्वादिधिरेवाभ्वुपग- न्तव्यः Wal अयेतन्तिवे चनद्धारा प्रशंसति | योनि यन्ञायन्ञोयमेतस्म्माद्व योनेः प्रजापति- AMAA APH AWAAA तस्माद्यज्ञा- THT ॥ ३॥ एतत्‌ यज्ञायज्ञीयं साम योनि उत्प्तिषेतुः तदेव साध यति एतस्मात्‌ खल यन्नायन्नीयाद्योनेः प्रजापतियेज्नमङ्जत, यज्ञमिति जात्यभिप्रायेण कव चनं यदयश्ादेतस््मात्‌ साम्नो यज्ञं aq argu सर्वोऽपि ag; परिग्ट्ह्यते ae यज्नजातमद्जत तस्मा द्य॒ज्ञयन्नसम्बन्धाद्यज्ञायन्ञोयमिति नमाख TIA ॥३॥ अयेतत्ामप्रयुक्तं प्रणंसति। ASAT एतेन परा ATAU व डष्परबमानमस्तो- घत योनेय्यन्नं म्रतनवा wel इति यज्ञन्ततः सत्‌- बन्ति योनो यन्न प्रतिष्ठापयन्ति ॥४॥ तद्ादेव क्रारणात पुरा ब्राह्यणाः अनुष्टातारः यन्नस्वा- दिभूत वद्धिष्प यमानं TAIT सोत्र अकृषत कया बद्धा योने [८. § ५.) तार्डयाम हा ताह खं । ५०. रेतस्य सान्न: सकाशान्न प्रतनवा महा दति बद्या अतीऽणख योनित्वं fag अतो यद्यष्यन्ततः स्तुवन्ति योनावेव ag समाप यन्तोति ॥ ४॥ ये तत्सव यज्ञात्कत्येन प्रशं सति | असुरोष बे सर्वोयन्न MAA देब यज्ञायज्नञोय- AIGA यज्ञायन्ञागो अग्नय दूत्यमिडोचम- इव्त गिरा facta cae दति दभेपुणेमासो भप्रवयमश्टतच््नातवेदसमिति चातुस््रोख्यानि भिय- म्मिवन््र् ५सिघमिति सोम्यमघ्वर' ॥ ५ ॥ पव्बे मसुरेष्यैव सर्वो यन्न अग्निहोत्रादिचतुर्भेदभिन्नः सर्वो aq ्रासोत्‌ a Say 4 देवाः खाधीनकरणोप्रायत्वेन यज्ञा- adams get च तेषां सम्बन्यग्निशोतमट्नत यज्ञा यज्ञाव दूति पादेन sate दूति चरयमाणत्वात्‌ अग्निहोत- वजनस्यायसुचितः अग्निष्ोतरं तेभ्यः सकाग्राद्दियुज्य खयमल- भतेत्यथेः यदा क्रमोऽत सम्बन्धद्ेतुः अग्निोतदशंपृणेमासौ चवातुमस्यानि सोम्यद्धर इति ma: अतसताग्निडोतभ्राय- म्यात्‌ सलोवौयायामपि यज्ञायज्ञा Tay प्रथमपाद्त्वा्तेन तद्वजेनसुचितं एवमुत्तरवापि AMA SA TRAST सम्बन्धयेवाब गन्तव्यः द्वितीयपादे eae इति दकारः शयते अतो दशपणं मासो ITAA टतीयपादे मकषैवाचि प्रशब्दः चयते अतसतेना- ou ETRVAETATHS | (c.g. ख] चयसुरृतपफलानि बातुमखान्वटश्नत wWaATariaa- सुकतसाधनत्व waa ह वे चातुमौस्ययाजिनः सुरतं भवतोति =f: प्ियन्डिव न्नेति चतुथपादे frames: च्र.यते सोमयागच देवानामतिशयेन प्रिय; अतस्तेन प्रादेन सोम्याध्वरमटण्त ॥५॥ BUA स्वस्तोतौोयगतपदवीष्याहारेण प्रशंसति । यन्ञावो अग्नये गिरा च Sas प्रबयमञ्तच््नात- बेद सम्मियम्मिलं anofaufata वे तहि छन्दा८- Rise देवा अम्यारम्मम्भिनिवत्यं छन्दोभिय्य- चन मसुराणामटदश्जत ॥ ६ ॥ पृव्वेमदुराणां aE विनापि बौद्यया यन्नाषो weary गिरा च दक्से प्रवयमिति खल्‌ छन्दासि छन्दोऽवयवभता; पाडा, GAA वा खासन्‌ ते देवा एतद्बगत्याभ्यारम्भमभ्यख पदं ते देवामभिनिवक्तेप अरिभ्यः सकाशात्‌ यन्न॒ छन्दोभिः yeaa ॥ £ ॥ अथ afeq: फलमा | छन्दो भियन्नं भराटठव्यखय sea य एवं Az yor wzweu il aq गिरागिरेति पादे गकारमलत्वा इरा दरति पदि- तव्य सिति विवच्ुरा ड़ । [८. § to] TTA ETATS । ५०९२ एतद्धस्म वा AUT कुशाम्बः SAT ब्रह्मा लातव्यः aofaeg शिशुमारो यन्ञपथेऽप्यस्ता गरिष्यति ic एतद्धस्ममा ड वच्छमाणमिदसुवाच खलु अादेत्यसख मूतका- ल सम्बन्धन्नापनाथं Gls प्रयोगः क अ ETI एतन्नामा आचारः Blast: Brat: ya: बह्मा Batfeat परिदरः लातव्यः एतद्गो त सम्बन्धकथनं एतदिति snag विदटणोति aaifaa दिने afaq कंवा fag शिश्ुभारी यज्ञपथेऽपस्ता uferat सती गरिव्यतीति॥ ८ tt का शिश्युमारी कथं गरिष्यतीति तदुभयं दश्रंयति। एषा वे शिशुमारो यन्नयेऽप्यस्ता यन्ञायन्ञोयं afaciincaretanra तदुद्गातागिरति॥€। यज्ञायज्ञीयं सामेति यत्‌ uta शिशुमारी शिष्वत्मयो गा- नभिज्ञानां घातिनी यन्नप्रथे यन्नस्य मागें भ्नोद्गातरर्पे waa शभिप्राा तथा सति aq गिरा गिरेति बरूयादुद्भाता तेनात्ानमेव गिरति ie it क, परिदहार दति तमाद्‌ | ररङ्कत्वोज्ग यमिरायां यन्न प्रतिष्ठांपयत्यप्रमा- यक SRTAT भवति ॥ १०॥ Qt दूरासम्बन्धं सत्वा गेयं गिरा गिरेत्यधीतमपिद्रा ५.१० ताण्डामहा नाद्यं | [र. &. to} ifs लत्वा गातव्यमभित्यथेः तेन यज्नभिरायां भूमावेव प्रति्ठा- पयतीति अत उद्भातुरमि मरणदोषो नासि इदमेव वाक्च विषयीशत्य नवमस्य प्रथमपादे अ्रध्ययनगतो गिराशब्दः aigufafea was विकलेन प्रयोगे प्रयोक्गव्यौ उत atime एवेति, न विकल्प इराशब्छएव प्रयोक्तव्य इति सिद्गान्तितं,सोऽपि इराशब्दो न गातव्योगातव्यो वेति विचाय्ये गातव्य एषेति सिद्धान्तितं, तददिचारदयं अरता्थैनिणंयाय प्रद ia तत प्रथमं दर्थयति, दरा गिरा विकल्यः स्यादुतेरौवा विशे- घतः | श्रा मैवं वाधप्वेभिरायाविडितत्वतः। ज्योतिष्टोमे शरूयते यज्ञायज्ञोयेन स्तुवीतेति यज्ञायज्ञेत्यनेन शब्देन बुक्ता याडच्युत्मनं साम यन्नायन्नोय aqrafy face, पद्यते यनज्ञायन्नावो अग्नये गिरा गिरा च दस दति aa सामगा योनिगानमधीयानाः wea गकारेण गायन्ति गा द्रा गिरा डति, ब्राह्मणे तु गकारलोपपूवेकमाकारयकारा- fea गानं विधौयते रेर छत्वोङ्गे यमिति गिराशब्द््‌ गकारलो- पादि भवति इरायाः सम्बन्धि गानैर ताहशं जत्वा प्रयोग- काल waa कर््तव्यभित्यथेः, तत्र॒ योनिगानन्राद्मणयोः समानवलत्वेन विश्षाभावात्‌ विकल्पेन प्रयोक्तव्यमिति प्राते ब्रमः, न गिराभिरेति त्रयात्‌ यद्गिरागिरेतित्रूयाद्‌ाल्ानमेव aggiat fatfefa गकारसद्ितगाने वधसुत्ता गक्रार- रहितं इरापदं गेयत्वेन विधीयते तन्तद्धादेरिकारस्य गाना- BAA यकार इकारसेति ala aula प्रयुज्यते aa [c. & ११. ATURALTAT HTS | ५११ वा ईरा इरेत्येव मन्तव्यं; अथ ददितीयं दशयति, xx uz ava Qiga वा गोत्यनुक्तितः। न गेयं गोयमानश्य खाने जाते प्रगीयते, ब्राह्मणेन विहित suet न गातव्यः कुतः रेरमिति शब्देन गोतेरनुक्तत्वात्‌ पाणिनीयेन विसुक्ता- दिभ्योऽणिति खत्रेणेराशब्दादण्‌ प्रत्ययो मत्वर्थीयो बिष्ितः तथा सति इरापदोपेतं aa ल्येतावानेवार्थो भवति यदि प्रगी- तेरापदसम्बन्धसद्खि तेन fara तद्‌ानौमाकारो यकार दूकारोरेफ अकारसेतयेतैः vafaaq famqarinred गीयमानेर श्रब्टप्रातिपदिकं भवति ताहशात्‌ भ्रातिपदिकात्‌ पाणिनोयेन sgt इति खूलेण प्रत्ययन्तरेण प्रत्ययान्तरे सतिश्राद्रेरोतंछत्वति ब्राह्मणपाढो भवेत्‌ तस्मान्न गेयमिति प्राप्ते ब्रूमः गोयमानस्य गिरापदस्थान इरापढं विधौयत इति पदमाचस्य वाध; गामं तु न बाध्यते fag विसुक्तादिखतेण अण प्रत्ययेऽपि Gaga मतो स्थः खक्तसाग्नोरिति खवात्वा- मानुटन्तेरेरं सामेत्यथे भवति सामत्वच्च गीतिसाध्यं तदा तु ag विकार इत्यस्जिन्रथे अरण प्रत्ययः तदानीं शिराया विकार दति fare यथोक्तं गानं लच्छयते तख्माद्गातन्यं । १० ॥ wag सोत्रोयाढ्तोयपादे म्रप्रवयमित्येतस्िन्‌ ममेत्येवं निन्दित्वा unt वयमिति पटितव्यमिल्याह। AMAL वा एतदुङ्गातात्मानं मदधाति aa ५१२ ता ण्डामहा बराद्ाण्य | [८. &. ta.) प्रवयमित्याह wt वयमिति वक्तव्यं बेश्चानरमेव परिक्रामति॥ ११॥ अस्याम्नेयत्वादेतदेतेनोद्गातालानं वैश्वानरे अग्नौ प्रद- धाति प्रचिपति यद्येतत्‌ प्रप्रवयमित्याह ब्रूयात्‌ अताग्नौ We- पवाचिनः प्रशब्दस्य सद्धा वान्तत्परि्ार saa unt वयमिति वक्तव्यं तत्र परौत्यच्चरहयसङ्खावात्‌ बेष्वानरमेव परि अतीत्य क्रामतीति रतो नोक्तदोष इत्यथः ॥ १९ ॥ भिवभ्डिवन्नेति चतुथपादेन शब्द परित्यज्य प्रकारान्तर- इयेन परितव्य इत्या । यो बे निद्धवानं छन्द उपेति पापीयानुच्जगिवान्‌ भवल्येतदे निदुवानं छन्दोयन्न शंसिषमिति = श६- faufafa वक्तव्य सुशधःसिघ्र्मिति बा न निद्भुवानं दन्द उपेति वसोयान्‌ञ्जगिवान्‌ भवति ॥ १२॥ य ख्ङ्धाता fagata क्रियमाणं कम्य निङ्कवानं ee: जिह्व वाचिपादोपेतत्वात्‌ छन्दोऽपि निहवानं तदुपैति प्रा रोति स उद्भिष्यन्‌ उद्गाता पापौयान्‌ भवति किं तन्नि वानं छन्द इति तदशंयति न शंसिषभिति यत्‌ तदेव जिहकवानं छन्दः शंसन्‌ स्तुवन्‌ wag qufeufafa ब्रूते अतोऽस्य निङकवरूपत्वं अतोऽलुशं सिषमिति ana जु इत्येतस्य [द. ४. te] तार्ड्याम हा बा दख | ५११ दूदानीन्तनेकालवावित्वात्‌ नप्रक्वदोषः यहा qufaafafa वक्तव्य तथा सति नोक्तटोषवङन्दःप्राक्षिः अतञ्जगिवानुद्गाता चसोयान WHT मवति॥९२॥ अथ वाकूप्रकारनिधनं यन्ञायन्नीयं तच्च न खरूपे प्रयो- ज्यात्‌ किन्तु प्रथमान्षरं प्रयोक्तव्यभित्याष् | यछ वे यज्ञा वागन्ता भवन्ति बा चच्छिदरेण खव- wid वे यज्ञा वागन्ता ये यन्ञायन्नोयान्ता एतदाच- ag यदनृतं यदम्नि्टोमयाज्यनृतमाह aera यन्नः स्ववत्यत्तरोणान्ततः प्रतिष्टाप्यमन्तरो शेव यन्न ष्िद्रमपिदधाति nest | यस्य यजमानसख यज्ञा वागन्ता वागिति निधनान्ता भवन्ति ते amPagy व्यवधानेन स्तवन्त निष्फला भवन्ति वागन्ता- नन्यान्‌ द्शेयति एते खलु यज्ञा वागन्ता A यज्ञाः यन्ञायन्गीय- लोवान्ताः स्युः कथमस्य ITT: faguaaa इति तदुपपादयति aged एतदेव वाचः fagwefa कथमत सम्धवतीति तदत सम्भावयति यद्यदि अग्निष्टोमयाजी अदतमाष् qa तद्दतच्टरमनु अरस्य यजमानस्य यन्नः खवबति गलितो भवति तस्य परिहार उच्यते अन्ततो अग्नि्टोमसामान्ते अचरेण वागितयचरदयेन वा VATA प्रतिष्टां समाप- ६५ ५१४ ताश्डयमङ्ानाद्ण | [<. ©. १.) मौ यनेतत्घाम तथा सत्येकेनेवाचषरेणोव यत्नस्य दद्‌ मद्तषदन- खृतवबद्मुरूपं अपिद्धात्यङ्गाता।॥ ९२ ॥ खक्तेकासरस्तुत्यन्तर माह | विराजो वा wast यदन्तरं विराज्येवानम्ततः प्रतितिष्ठति ॥ १४॥ ` यङ्शरमस्ति एतचिराजो Gr पं खलभ्रोति TAT विराडित्यन्रनाम विराज इति व्युत्पत्या अन्नं विराङिति तिच तस्यास्य रूपं खयशसा लोके व्याप्तं भवति ततो खचर विरा- जो ख्पमित्यु च्यते अतोऽ्षरमन्ते PEI स यज्ञोऽन्ततःे धिराज्येव प्रतिष्ठितो भवति॥ ९४॥ दति तारुडामदाब्राद्मणे अरटमाश्यायस्छ ष्ठः AW | ay सप्रजः Ga: | अथास्य प्रथमस्ोतीयायां सवनानि तोखपि छन्दांखव- रोडेण सम्पाद्य भ्रशंस्षति। दूतो वे मातरूइौनि छन्दाएसि युज्यन्तेऽमुतो- {बौ जदि TAMAS स्तोले युज्यन्ते AMAT AAT [= ७ २.1 तार्डामहाना SL | ५१५ fat a eae fa दादशणान्नरं प्रवयमश्छतं जात- वेद्‌ सभित्येकाद्‌ शाक्रं प्रियश्मिलन्र qofeufaa- टात्तर ॥ १॥ प्रातःसवने इतो गायतरमारभ्य sayifa छन्दांसि fae- बादटोनि बुज्यन्ते प्रयुज्यन्ते तो यसवनान्ते यन्नायन्ोयस्तोतरेतु मुतो जागतादबाद्ि अवरोष्क्रमाणि awife बुज्यन्ते amafafa खयमेव प्रदृशंयति atfea: पाद्दयेनादटत्तान्यच- राणि विषाय gtentacifq asad छन्दः एवमुत्तरयो- रपिद्ष्टव्यं॥९॥ अयोक्तङन्दस्त्रयतेकोजत्यानुष्टभं सम्पादय प्रशंसति। च्रनुष्टभमत्तमाट्‌ सम्पाद्यतोयं वा अनुष्टवस्यामेव भरतितिष्ठति॥ २॥ | उक्तप्रकारेण पादचनुष्टयात्तरपरिगणनायामेकतिंशदच- राणि भवन्ति, नवा एकेनात्तराणि छन्दांसि faaaitfa शास्त्रादनुष्टणडन्दो भवति arg कयं प्राशस््ममिति तदहशयति एषालुष्टुजियं वे भूरेव खल agen: समसंस्यारूपपाद चतु- टयसङ्गावात्प्रतिष्ठात्मिक्ा भूमिरपि स्वेषां प्रतिष्ठा अतसद्र- पत्वेन स्तुतिः अतोऽनया स्युवन्‌ यजमानोऽस्छानेव भूमौ प्रति- षितो wafa Il २॥ ५१६ ताण्डामहा नाद्धु ख | (a. ७. # 1 अथ सम्प्ादितमेवानुष्टुभं देषा प्रशंसति | वाग्वा अनुषुषवाच्येव प्रतितिष्ठति Ser वा अन्‌- eae एव प्रतितिष्ठति ॥३॥ उक्तप्रकारेणैव सवेवागाल्मिकानां जगती तिष्टबगायतीणा- मनुष्टवन्तःपातित्वाद्‌नुष्ट बवागिति उच्यते अतएव हेतोरनुष्टमो ज्येष्ठत्वमपि fae we ils il अय यन्नायन्नोयस्य गानं म्रञ्नोन्तराभ्यां cuafa । कथमिव AAMT Aaa Sassy प्रखावयमाण gataa चेत्यमिव ata vg i कथमिव aqiagia aia गेयभिति गानप्रकारविषय परञ्च कुवेन्ति ब्रह्मवादिनः तन्नेदमुत्तरमभिन्ञा WIS: कथं यथान- ETA प्रख्लावयमाणः मूबधारां सततं वक्रां भूमो पातयमानः दरत्यमिव श्थक्‌ थक्‌ प्रकारमदज्‌ Haifa तद्वत्‌ गेयमित्या्छः दूतिशब्द अभिज्ञोत्तरसमा्षिद्योतनाथेः ॥ ४॥ इत्यमिव चेत्यभिवेत्युक्कं बिटणोति। वेश्वानरः वा एतदुद्भातान्‌ मसोदन्नेतीत्याइ- व्यद्यन्ञायन्ञोयस्यच्चं सं्रत्याहेति परि क्रामतेवो द्भव वेश्वानमेव परिक्रामति॥५॥ [a. 9. ७.1 ATUBASTATHD | ५१७ यद्यदि यनज्नायन्नोयस्य Matares सम्प्रतोटानौमाहा- धौतेनेव पाठेन ऋलनेवाष्ोद्गाता एतदेतेन बेष्वानरमेवातु Tage प्रसीदन्‌ प्रकषण सन्तिधिं गच्छन्नेव एतीत्पाः तच्च ॒गमनन्द्‌ाहाय भवति अ्रतस्त्पमरिहाराय परिक्रामते च WIAA SAA ब्राद्यणोक्तप्रकारेणेतरेभ्यो विलच्णमित- खतः क्रामतेवोङ्गेयं तेन वेष्वानरमेव परिक्रामति अग्निसन्ि- कषमप्रा्येव लम्भयति ॥ ५॥ अयेतच्छिरः प्राटत्य गातव्यभिति साथंवादं विदधाति । बेश्वानरे वा एत द्ध्व्ः सदख्ानभिख्जति यद्‌- यन्नायन्नोयख स्तो चभपावत्तेयति प्राढतेनोङ्गयं बेश्वा- नरोशानभिरादहाय ॥ ६ ॥ यद्धायन्नोयस्व स्तो वभुद्वातुजुपावत्तेयति प्रेरयति अस्युजेसु- अिवागसजत्या दिनो पावन्तेष्वमिति wage: सोतसुपाकरोति एतदेतेन सलोत्ोपाकरणद्पेण वैश्वानरेणेव खल wag: सदस्यानभिखजति अभिसंयोजयति अतस्त्मरिडाराय प्रार- तेन afeda TRNAS तच्च प्रावरणं अग्न्यनभिदाहाय भवति ॥ ६ ॥ प्रावरणे किश्िद्धिशेषमा्ड | न तु वे पितरः प्राहतच््ञानन्ति यन्नायन्नीयख ५१८ तार्डामहानाद्यख | [c. 9. ८] aaa पितरो यथायथं जिन्नासन्त आकसणीभ्यां प्राहत्यन्तदेव प्राहतन्तद प्राहतच््नानन्ति fact न वेश्लानरो हिनस्ति ॥ ७ ॥ तुशब्दो बेलच्ण्याथेः पितरो यज्ञाज्विताः ख स्वसम्बन्धिन रत्विजो जिज्ञासमानाः भराटतं प्रकषंणापिहितशिरसं न ¢ जानन्ति नेवा धि गच्छन्ति तेषां यज्ञसम्ब न्धि ऋत्विजा ञ्च जिन्ञा- सा यन्नायन्नीयस्येत्यादिनोच्यते यथायथ खख वंशमनतिक्रम्ये- त्यथ; अतः पितृणां ज्ञानाथेमम्नेरदाइायैच्च भाकखाभ्यां कणं - पर्यन्तं Wea ua aaa अ तराभिविधावाकारः मयादा- यामित्येके तथा चापस्तम्बः सक्शणंप्राटता अकर्णंप्राटता वा स्तुवत इति एवङ्कृते तदेव प्राटृतमप्राशतच्च भवति wa: पित- रोऽपि जानन्ति वैश्वानरो न feafe । ॐ ॥ अथ पत्ली$त्तुकं अपामुपसञ्जंमं पि बेश्वानरात्मकं यन्ना- यज्ञौयशान्त्य्थमिति सोति | अपः पश्चात्‌ पला sweat बेश्वानरमेव तच्छमयन्त्यापोह्ि शान्तिः ट ॥ पत्नयः पच्चाङाहेपत्यायतनं qa उपर्जन्ति तेन वैश्वानरमेव श्रमयन्ति रपां शान्तिरूपत्वं प्रसिद्ध ॥ ट ॥ [ख. ७. ११. तारा नडाब्राद्धख | ५१६ न केवलमनेन शान्तः क्रियते किन्तु प्रजननडतुरप्येवमिति सोति | अयो Ca णव तत्सिञ्चन्त्यापोह्िरेतः॥<€॥ पां रेतस्वन्तप्रङ्किरभिषिद्यन्तिरेतो Fara इति तै्िरी- यादिष प्रसिद्ध ॥ ९. ॥ अत्रेव far rare | दत्तिणानृरूनभिषिजञ्चन्ति I राघ्रेन्निरान्नन्निति सामान्येनोक्तं विदटखन्‌_ vata निवेक्ति। तान्‌ समन्तं पय्योयं प्राणुदन्त यत्‌ Wala प्राण्‌- दन्त तत्पव्योयाणां पग्यौीयत्वं ॥ ३॥ यदयस्मात्‌ समन्तं रात्रेः Waa: प्ययं यतयत्रासुराः परा- भतास्िष्टन्ति तन्तं देश परोत्य wa प्राणदन्त प्रणोद्न- मकुर्व्बन्‌ तत्मग्यी याणां पर्थी यत्व सम्पन्न" ॥ २ ॥ | प्रगाथमपश्चन्नित्यक्तं तख प्रथमप्रग्यीयगतयसय प्रग्रथनप्रकार- माद । | प्रथमानि पदानि पनरादोनि भवन्ति Waa पव्थोयख ॥ 8 ॥ प्रथमपय्ययख प्रथमानि पदानि गायन्धोर्त्तरयोः wat: प्रथमपाद्गतानि पदानि पुरादौनि पुनरादोयन्तेऽभ्यस्यन्त दूति पुनरादौीनि ताहशानि भवन्ति gaed geeafafa facr- वत्तरये € eae: ॥ ४॥ १५२ ताण्डशद्ा ब्राह्मणं । [९. १. a} उक्तनियम विधिसिद्धायं देवैः पूबेमनुष्ठितमिति दशयति | WAALS Te: पनरादाय प्रथमराचात्माणुदन्त॥ध यतो देवाः पू्बेमसुराः प्राणोदनं प्रमाथगतं म्रथमपदानि पुनरादाय प्रथमराचादकुव्यैने अतः इद्‌ानोन्तनेरथ्येवं कत्तेव्यं Vy अयास्य प्रसावभागमा। पान्तमावो अन्धस इति प्रस्तोति wey qe uel एतत्मशंसति 1 अहवे पान्तमन्धोरालिरह्वेव तदहाविमारभन्ते ॥ ७ ll अतस्तु सामन्येन स्तुतिः क्रियते पाति रक्तत्यालोकेनेति पान्तमहः अन्धीकरणादन्धोराचिः एवं सति पान्तमिति मेण Tala तत्तेनाद्भोव रातिम रभन्त उपक्रमन्ते ॥ ७ ॥ प्रगाथ विधाय aq ata विधन्ते। =~ 9 तासु बेतडव्यं ॥ ८ ॥ कन्तेव्यमिति ae: icy अथैतस्य vefafafad दशेयन्रवगतिप्रतियोहंतुतेन भरशंसति। सि. 1. tte] ताश्छामङ्ा नाद । ५५९ NACA: आयसो ज्योग्निरड एतत्घामापश्य- त्योऽवगच्छत्मत्यतिष्ठदबगच्छति म्रतितिष्ठत्येतेन वष्टवानः ॥ ९ ॥ अयसः Bae: पुत्रो वोतद्व्यो नाम ऋषिः देविका ्चिंशपादिल्यवाद्जुाषंसव्रघरेय्ामादिति चखेवःशब्द्खादेराकार, sara चिरकालं frag: शतरभिनिरोधं प्रापितः तजिर्ममनायैत- क्षाम हषटवान्‌ संचानेनावगच्छत्‌ अवगतोऽभत्‌ अन्धत्‌ GE ॥२.॥ अख reat यदोको इति निधनं तत्‌ परशंसति। ` aaa वा एते प्रविशन्ति ये रालिमपयन्ति य- दोको निधनए Tages भवति WTA ॥ १०॥ n ये रातिं राचिपययान्‌ उपयन्ति wea extaTe: एते तम दव प्रविशन्ति खल्‌ रातौ तमःसङ्भावात्‌ Gat राते; प्रथमे wala भ्रोकोनिषनप्रयोगः aya असुेयपदार्धन्नानाय भवति Wve ॥ | | कथमस्य भ्रन्नातिहेतुत्वभित्याशद्भुय तद्मोकम्रसिद्धि वलेन समथेयति | : यदा वे पुरुषः मोक श्रागच्छति alate जानाति सेमे दिवा भवति ५ १९॥ ५१४ तार्डामष्ाब्राह्यण | [€.१. १५ ] यदा afaq पुरूषः दूरमध्वानं गत्वा Gute, wate सद्य पुनरागच्छति प्राप्नोति खचिन्तं wa धनादिकं तहि तदा प्रजानाति तदेवोच्यते we wa feat मवति प्रकाशितं भवतोत्यथः ॥ १९ ॥ | . एवं संग्रहेण प्रयमप्यीयं विधायाथ मध्यमं पय्योयं विधातुमाद्।. ते मध्यमं पयीयमथयन्त तेषामो दं सद्मनेन वाच- AAT NR ll ते प्रथमेन पव्यये ण परव रातरात्‌ AGA असुरा मध्यमं पव्यो- यमच्रयन्त अख्यन तेषां वाचमोडंसद्यनेन Wat अटत अवव्जेयत्‌ ॥९२॥ | SHINY फलमा । वाचं स्राठव्यस्य SEA य एवं वेद्‌ ॥ 03 Il QBS: ॥ ३ ॥ अत्र तिणिधन awe fafradt भवति ॥ १४॥ सुटक्तिमिनं मादनं भरेषु बा १ इति निषनतयं ॥ ९४। खक्तन्जिधनलयं माध्यन्दिनिसवनसाम्येन प्रशसति । [€. १. 19] तार्ड्याम्ा ब्राह्म + ५५१५ यथा वा अद्धो माध्यन्दिनं सवनं लिणिधनायतन- मेवमेष Taare: पय्यैयस्िणिधनायतनः सलो- मत्ताय ॥ १५ ॥ अच्क एकाडइसाध्यस्य ज्योतिष्टोमस्य माध्यन्दिनं सवनं यथा विणिधनायतन निधनतयसद्भवेनायतनतयोपेलं माध्यन्दिनि सवने Byway पुनान इत्यव सासीत्येकं दासीति हितीयं wiat इति तोयं इति fe निधनत्रयं aa प्रद्शितं एवमेष रान्ेमेध्यमः पव्धायस्त्रिणिधनायतनः aq vad विणिधनत्वं सलोमत्वायानुलोम्याय ॥ vy tt अथ सान्नं Malay खयं त इत्यादिष्न्तरयोरवुष्टप्‌- त्वाय मध्यमपाद्‌1टत्तिपूवं देबेखया Haag waa fa विषित्‌- QUE । मध्यमानि पदानि पनरादोनि भवन्ति aware wae मध्यमेहि पदेः पुनरादायम्म्यमराला- ताणरूट्‌न्त ॥ १६ ॥ इदं वाक्यद्वयं प्रथमपर्यायवाक्यह्येने वोक्तप्रायं ॥ \१॥ अथोन्तमं VATAATS | त उत्तमं पय्यायमश्चयन्त तेषां eaqufawaa पश्च नदृश््जत पशवो वे हतश्ुयतः ॥ १७ ॥ ५५६ ATRARTAT STS | [९. १. xe] तं पयः श्रन्तोति पशव एव इत्यतः अतएतद्चिधनेना- सुराणां पश्एुवजेनं चुक्त ee ॥ खक्ताथबेदितुः प्रशंसा । पश्चन्‌ WSIS ठ्क्ते य एवं वेद्‌ ॥ १८ ॥ xz हान्वित्यत माधुषन्दसं सामोत्तरस्िन्विधास्यते ॥१८॥ ततः WAATSAUACNCARATA Asha देवं कत त्वात्करत्तेव्यत्वेन fara । उत्तमानि पदानि पनरादोनि भवन्दुत्तमख पव्यौयसयोत्तमेि पदेः पुनरादायमत्तमराचात्माणु- दन्त WX ॥ we, अत्र विष्वपि राविपव्बीयेषु होतु; सामान्येवोक्तानि नैतावरुणादीनि सामानि sacar खण्डे निर॑शक्रमादेवा- वगन्तव्यानि ॥ १६ ॥ एवं पय्यीयत्यसुत्क्षा सन्धिखलोतस्य विधिमुग्रयति | तान्‌ सन्िनाभिपलायन्त ॥ २० ॥ तान्‌ लभ्यो रातिभागेभ्योऽपगल्याडोरातयोग्यः संन्धिरस्ि तमाचितान सन्धिना सन्धिलो बेणाभिपलायन्त अन्तर्णोतय्य- fe. १. 28.) ATUBASTAT YTS । ५५. योऽयं अभि अनुद्धत्य पलायनमकारयन्तं wat यज्ञविघातिनां सन्धेरपगभाय सुन्धिसामेदानीन्तनेरपि कत्तव्य मिति विधि- द्टव्यः॥ २०॥ अथासुराणामसंघातायाशखिनमाष् | तानाश्िनेनासाय्यमगमयन्‌ ॥ २१॥ तान्‌ सवतः पलायितानसुरानाश्डिनेन शस्त्ेणासंहाग्य संहन्तु मयोग्यमगमयन यथा भिथो न संगच्छेयुलथा ya fa त्यथः ॥ २६ ॥ खक्राथेवेदितुः फलमा | अरसटहाय्यं ASA गमयति य एवं वेद्‌ ॥१२। स्य्टोऽथेः ॥ २२॥ भय राचिपव्यीयमग्नि्टोमसामसम्पादनेन प्रशंसति । एषा वा अ्न्निष्टोमख सम्प्रा यद्राविः ween संमा सभिति साम्यमिति साम्यभित्यथः ॥ २३ ॥ साग्यं ट्शंयति। हादशस्तोचाणयग्नि्टोमो दादशस्तोचाणि रावि ॥ 28 Il ५५८ ATU ASTAT HT । (2. १. 29.) अटो थाज्यानि चत्वारि श्टसलोताणि .मिलित्वाऽ्टौ ब्- गये काद शस्तो ताणयेकं यन्नायनज्ञोयमिति मिलित्वा हादशाग्नि- Bag mata राविपव्ययेष्वपि सन्धिव्यतिरेकेण पव्थीयं होत्रादटीनि चत्वारि चत्वारि स्ोताणोत्येवं साम्यं ॥ २४॥ ऋताण्यक्तसाग्येन सन्धि प्रशसति | TUT वा SRA Vat यदराचिः॥ VY | अत्र Ufanea तदनन्तरभावि सन्धिस्ो वं लच्यते ॥२५॥ अनयोः साम्य ewafa । लोखय क्थानि लिटेवत्यः सन्धिः ॥ २६ ॥ उकथस्ोजाण्यपि atfe सन्विसलोताखपि अग्निरुषा ufaatfafa facta एवसुभयतर तिवाल्घाग्यं | २६॥ समत्वसम्पादनेन उक्तस्याग्नि्टोमसमनन्तरभावि नवरात्ि- समनन्तरभावि सन्धिसाम प्रशंस्ति। यथा वा We उक्‌यान्येवमेषरालेः सन्धिनौ- MAIS उक्थानि नानारूपा एते Sa भव- न्ति ॥ ₹२७॥ अज्ञो ज्योतिष्टोमसमनन्तरभवान्यक्थानि यथा यादृशानि fe. १. ३१.) ATRAETATHTS । ५५९ एवं रात्रेः सन्धिरपि उकथानां छन्दोभेद्‌न्नानारूपत्वं सन्धेस्तु नानाभेदात्‌ देवता नाना BUT इत्युक्तं ॥ २७ ॥ अथ कामनाभेदेन सन्धि ata विवचुरादो प्रतिष्ठाका- साया । रथन्तर प्रतिष्ठाकाभाय सन्धिं FATA २८ ॥ एनावो अग्न प्रत्यदशिं इमा उवामिति प्रगाथेषु कत्तव्य नित्यमेव रथन्तरे अभिसन्धिभेदात्मतिष्ठासाधनत्वमपि ॥ रट ॥ ` एतत्मशंसति । er ~ | दूयं वे रथन्तरमख्यामेव प्रतितिष्ठति ॥ २९ ॥ we ॥ २९ ॥ अथ टहत्छगो याइ | हृत्‌ खगे कामाय सन्धि' HATA ॥ ३० ॥ स्पष्ट ॥ ३० ॥ ट ्त्‌सगंयोः WATS | सरगोलोको उइत्खगे एव लोके प्रतितिष्ठति ॥ २९॥ द्यावाश्थिव्योः wat हितीयः रथन्तरदइतोग््ष्ये टइत्‌- हितीयमिति we तत्‌स्थानीयत्वं ॥ ३९. ५६. | बार्डाम़्ा बाद्धश्च | [९. १. 28] पश्चुकामाय बैकल्पिकसन्विसामानि दशयति | वारयन्तोयं वा वामदेव्यं वा शद्धा वेतेषामेकं पशुकामाय सन्धि कुय्थोत्‌ ॥ २२॥ विकल्पयवाचिना वाश्ब्देनेव विकल्पे सिद्धेऽपि पुनरेतेषा- मेकमिति वचनं विस्यष्टायथं ॥ ३२ । | एतानि प्रशंसति पशवो वा एतानि सामानि पशुष्वेव प्रतिति- Sia ॥ ३३॥ एतेषां प्रयोगे पशवो लभ्यन्त इूत्येतानेव पशव. उच्यन्ते । अलाषयकल्पः म्रतिष्ठाकामाय यत्‌ ae रथन्तरसन्धिसाभवत्‌ खवर्ग कामस्य टहत्‌सन्धिसाम तेष्वेव प्रगाथेषु वारवन्तीयं वा वामदेव्यं वा Wel वेतेषामेकं पशुकामस्य सन्धिं कु्थीदेते- ष्वेव प्रगाथेष्िति ॥ 22 ॥ अथोततस्य सन्विसाम्नोऽनुवचनर्पं Figs । अआख्िनं छोतान॒शंसति ॥ ३४ ॥ खिनाख्यं सज्धिस्तुतं सन्धिसलोवमनु होता शसेत्‌ यद्य प्यस्य विषानं बह,चन्राद्यण एवोषितं तथापि असय वच्छयमाश- पप्रशंसया पवमानदेवत्यत्मेन शे तस्य प्रशंसा भवतीति तदथे- [z. ९. ३६ सारद्यमहाब्डणं । ५६१ मलापि विधानं उत्तरत्र wat: खल देवताः wea इति वच्यति wait अस्य वैश्वदेवत्वं Aza ॥ ३४ ॥ कथमाश्चिनसुच्यत इति तर्दिच्चरा् । प्रजापतिवौ रतत्यदहसखमख्जत aa: प्राय- MUA VATA BA काष्टाङ्वाजिम- धावन. ॥ SY ॥ पुं WATS Wavy wae देवेभ्यः भायद्टदिद खौोकुरुतेति तस्मिन्‌ we न समराधयन्‌ विमागं wat संसिद्धा अभवन्‌ ते क Sura दति सच्चिन्त्य सूं काष्ठा अवधिं सत्वा wife खधावन्नगच्छन्‌ ॥ ३५ Il इटानीमाश्िनसम्बन्ध दशंयति। तेषामश्िनो भरथमावधावतान्तावन्द१९ चड- नोऽस्ति तावत्रुताद्धिन््ो ततः खादिति यत्कामयेे LARISA HAE वत्यमिदम्‌कथमच्याता दूति तस््माराश्चिनम्‌च्यते ॥ ३६ ॥ तेषां देवानाग्डध्ये अश्विनौ प्रथमो सन्ताबधावतामाजिं तौ प्रथममाभिनावमुगत्य रेवा अवदन्‌ किमिति तच्छस्लर्रो- cataata सहाश्िति एवं देवेरक्तौ भागप्ररानेनास्माकं किं ७ ९ ५६२ ATUTAETATYTS । । fe. १. ३६] फलमिति देवानुक्तवन्तौ किमपेचितभिति तैः त्यक्तो ददमु- कथमस्यमहेवत्यमिति सवे रुच्या तामिति देवानयाचतां यस्मादेवं तस्मादिदं शस्त्र म7भश्िनसखुच्छते ॥ ३द॥ सहनोऽच्वत्युक्ृं Ware द्‌ शयति | सवौ; खल SAM: TSA ॥ ३७ ॥ ages: मा्थिंतं तस्म्माटाश्चिनशस्त्रे wat देवताः; शखन्ते तथा दहि अग्निरुषा अशभ्िनो qa इन्द्रो मिवावरूणो द्यावा- ufaan निच्छेतिः टस्य तिर्वि तेऽव शसन्ते ॥ २७ ॥ अथास्य शंसने fafafquaqaate । fans शस्यमाजिमिव देते धावन्तयाष्यं खो- eat: Moe हि काष्ामकुर्वत ॥ 3H ॥ लोके अजि धाषन्तः च्िप्रमेव धावन्ति एते ऋत्विजः आचि धावन्तीव ay समापयन्ति अतः Cat: चिप्रमविलम्बेन SUNT तच्च शं सनमाख्वधस्योदेतोः इर्यो द यकालपय्येन्तं क- तव्यं शिष्टं GE ॥ ३८ ॥ इति तार्डामष्ाबाद्ग्ये नवम TAS Way: Gas: | £ yes J छथ faala: शण्डः । उक्ताः संग्रहेण राति पव्यौयाः पूव॑द्धिन्‌ खण्डे wa तानेव सप्रपञ्चमाद, यद्यनुष्टुपशिरसं प्रगाथमपश्यन्तासु वेतव्यभि- त्यादिना सोतीयसामनीं अपि विदिते तथापि सेलावरुणा- दीनां परव्यायसब्बन्धीनि सामानि विदितानि qaeree पुन- fafeaafa डोटसामानूदय परशंसति । ==, ~ @ पान्तमाबो अन्धस इति ब त्व्यमन्यत्तेलं वा एते मरयन्ति ये राचिमुपरयन्ति यदोकोनिधन९ राले- मखे भवत्योकसो प्रच्यावाय ॥ १॥ वोतदव्येन निरोधषरिडारार्धं हष्टत्वादसय Fava पृष्व मुक्तं य eta रातिं रात्रिपव्ययानुपयन्ति एते अन्यच्चेत- सुपगताः खलु प्रयोक्तुणामग्नि्टोमे दिबेव प्रबुज्यमानत्वात्‌ प्रल्- faaty चेवं ्रतिरातस्तु तचिलच्च णत्वा दन्यच्ेवमेव यद्वा देवैः उकृथवदू्‌ाताव सुरेभ्यो जितत्वादन्य्चेतत्वं तव॒ Baas भ्ा- खयाभावात्‌ चतो रातेर्म खे vale qin बरलेतज्िधनं भवति ओक दूति निवासनाम तस्धाम्रच्युत्ये भवति ॥ ९॥ अथ मेतावरुणसाम विधत्ते । प्रब Wags मादनमिति गोरीवितं ॥ ९॥ ५९४ नारड्जसहा्राद्धा य | fe: १1 भ्रव दति स्लोत्ौयात्यख प्रतौकोपादान एवमुत्तर nate द्रश्व्यं ॥ = Il एतत्मणसति | AB ASN Agaa ततो यदल्रिच्यत axtc- वितम्भवत्‌ ॥ २॥ पं देवाः यद्गद्भसाम व्यकुरव्यैत व्यभजन्‌ अतो विभागात्‌ परः Ms शोऽत्यरिच्यत तद्गोरौवितमभवत्‌ ॥ २ ॥ एवमतिरिक्ततां सम्पाद्य रातिपव्यीये योग्यतामाष्। अतिरिक्त गोरोवितमतिरिक्तमेतत्‌ सोल यद्रा- facfafta एवातिरिक्तं दधाति ॥ ४। अस्य साग्नोऽतिरिक्तत्वमुक्त रातौ कर्तव्यं पयीयगतं मेता- वर्णशो तमपि सवनत्यमतीत्य वन्तमानत्वादतिरिक्तं fire सुज्ञानं ॥४॥ अथ त्राद्यमणाच्छंसिनः साम विधत्ते । वयमत्वा तदिदथो इति काणख' ॥ ५ ॥ qe ॥५॥ एतत्मशसति | [९. २. €] ATUBASTAT HT | ५६५ ~ A tf च्छदिन्द्रस्ये एतेन वं कर Tea सांविद्यमगच्छटिन्दरस्ये- वे तेन सांविद्यं गच्छति ॥ ६ ॥ सां विद्धं समानविद्यतवं सखित्वमित्यथः तत्‌ सो वीये इन्दर त्वायन्तः सखाय इति fe wad चतस्तत्मयोक्तापि इन्दरख सांविद्धयं प्राप्रति॥ ६॥ अच्छावाकस्ाम विधाय प्रशंसति। G4 मदने सुतमिति Baad चतचसाम प्र ्चमेवेतेन भवति ॥ ७ ॥ ख्ुतकचेण चत्यिण दष्टं wae अतः चतरसामैतत्‌ तत्मवेगेण Aa वलं मवति ॥ oy अथ मध्यमे प्याय Vig: साम विदधाति! अयन्त दन्दरसोम दति देवोदासं ॥ ८ ॥ देबोदासं दिवोदासेन दष्टं साम ॥ ८ । एतज्निधनहारा प्रशंसति | अग्निष्टोमेन वे ठेवा टमं लोकमभ्यजयन््रन्तरि त्ञ- AVM ATAU AA TH लोकं पुनरम्यकामयन्त aq दहत्यस्मिन्‌ लोके प्रलतिष्ठन्‌ यदटेतत्घाम मवति अतिष्ठिल्ये॥ < ॥ ५६६ ATTRA TT । [e. २. १३] val देवाः अग्नि्टोमोक्यविराल्ैः MAU भरादिखलोक- aa जित्वा तएव पुनरिमं लोकमभ्यकामयन्त ते कामयित्वा इ्ेति निधनप्रयोगसामरयेन भूर्लोक एव प्रतिष्ठिता अभवन्‌ स्पमटमन्यत्‌ ॥ २. il चो तुरेव वेकल्पिकं सतो त माद | ऊद्ेसद्मनमपि UHL भ्रोडन्ति ॥ १०॥ अपि सर्व॑रीष्वपि गतासु पराप्ता wade अतिरातेष पर्या- Yaad: प्रयो गव्छत्वापे्या बहवचनं तञ्च इैसद्मनं साम म्रोहन्ति Fa: Ta प्रतीकान्तरस्याश्रवणात्‌ Wi त इन्दरेत्या- द्या एवाद्य सोत्ीया इति बोद्धव्य ॥ १० ॥ एतत्मशसति। असुरा वा एषु TRAITS स्तान्देवा ऊद्वसद्मने- नेभ्योलोकेभ्यः प्राणुदन्त ॥ ११॥ SETS! ॥ ११ ॥ उक्ताथवेदनं प्रशंसति | तद्यएबं वेदेभ्यो लोकेभ्यो area प्रणुद्य ख यतने सत्रमास्ते ॥ १२॥ Wa atte राख इत्वुभयत्रापि एकवचनमविवचितं ये fe. २. v2a.] वाख्डलहाब्राह्मणं | ५६७ जानन्त्येवं ते सवे सतानुष्टायिनो भवन्ती लर्धः wa ढेवोदासौ- BUY: साम्नोः प्रयोगविषय निदानकार अआ मध्यमस्य पय्यायस्य होटषामणी वि चारयन्ति टेवोदासं वा यादो सद्मानं वेति विकल्मो वा arefa वा दैवोदासमहहौने FAY पर्वध्यायं पूवे यन्नस्थाने BRTTA स लेपृत्तराध्यायसुन्तरयन्न- स्थानेष्वप्यस्डिन सते वादरूपो भवल्योद्ंसद्मनमपि witty म्रोहन्तौति अ्रस्यायमथेः मध्यमस्य प्धायस्य सम्बन्धिनि विदिते होदषामणौ विचारयन्ति विचारप्रकार उच्यते Fated वा स्थादौद्ध सद्मन वेति विकल्पो वा स्यादिति व्यवस्थया कल्पो विकल्पः येन यजमानेन यत्‌ प्व ढेवोदासमहीन इति सतरापे- चया यत्‌ पूवे Tet ते अद़्ीने स्यादिति रएतेनोत्तराध्या - यमि्याद्यपि व्याख्यातं अथाष्यद्सिन्नित्यादेरयमर्थः wfaang- सद्यनविषये सतवादरूपो भवति प्रोडन्तीति बड्वचनेनाभिधा- ` नमेव अथवा प्रतीकोपाद्‌ानमिड सल्नबादस्तु ख aaa सच- मास्त इत्ययमपि ॥ ९२ अथ मेतावरुणसाम fara | अरा तृन इन्द्रन्तुमन्तमित्याकूपारः ॥ १३ ॥ we ॥ ६३ ॥ तत्‌ प्रशसति | अकुपाराङ्किरख्ासोत्तखा यचा NATTA ५६८ तौख्डाम हा ब्राद्धा ख | [&. २. १९] त्वगासोत्तामेतेन विःसाननेनदरः पृत्वा सय्यत्वचसम- AOU सा तद्धयकामयत AA एतेन साजा स्तवते UCM कामः TAA ॥ १४ ॥ अकपारनामाङ्किरस्यासीत्‌ AQT यथा गोषायाख्लक्‌ तथा त्वगासीत्‌ सा गोधेव दुषटत्व चा सतीनद्रमखलोषीत्‌ WE इन्द्रः एनामेतेन सान्ना faust रथद्धिदरादिनापवारयित्वा eae चमकरोत्‌ तथाच HAT; यख खनसः खे gre शतक्रतो अपालाभिन्द्रो पूत्वा sat: ख्व्येत्वचसिति एवमपगतत्वम्दोषा सा afe तदानीं तदेवाकामयतेन्द्रं किमिति तदशंयति यत्का- मा; याहक्ामोपेताः एतत्घाम्ना स्तुवन्ति स काम एभ्यः लोट भ्यः च्षङध्यते Tag भवति ॥ v3 Il अथ ब्राद्यमणाचरूसिसाम विधाय प्रशंसति | अमित्वा रषभासुत दूत्याषभं Wada Aa- मेवेतेन भवति ॥ १५॥ विश्वामित्रस्य ya ऋषभः ए तस्योत्पादनकाले स afaa एव छतस्तेन दषटत्वादेतद्भि क्षतसाभ स्पष्टमन्यत्‌ i | ९५ ॥ अथयाङ्ावाकसाम विधाय प्रशसति। TA सुतमन्ध इति गारमेतेन वे गर इन्द्रम भी णात्मीत एवास्येतेनेन्द्रो भवति | १९ ॥ Te. &. 12] ATEBAYTAT TS । ५६२. qetsw: | १९ ॥ अथ टेतीयपव्यीये होह्टसाम विधाय प्रशंसति | दरद छन्वोजसेति ABTS प्रजापतेव्वो एषा तनूरयातयास्नो प्रयुज्यते ॥ १७ ॥ मधभुखन्द्सा FE माभुन्दसं एषा एतत्‌ साम प्रजापतेः शरीरं खलं अस्य टचे ara दे निरक्तं अतः प्रजापतेस्तजुत्व अतएव देवतान्तराशववणादेवायातयान्बयगतसरारा प्रबुज्यते ॥६७ अथ मेतावरुणसाम विधन्त । aram निषोदतेति देवातिधं ॥ श८॥ Qe ii rc il तत्‌ Aveta | देवातिथिः सपुलोऽशनायप्‌ qua उव्वौ ण्य विन्दत्तान्येतेन शा्नोपासोदत्ता Va गावः THAT भत्वोदतिष्ठन्‌ यटेतत्साम भवति पनां प ॥ १९ ॥ ga दुभिे wera देवातिथिनौम षिः सपुत्रः wa नेच्छ सञ्चरन्‌ अरणे उर्व्वाखूणि कङटीफलान्यविन्द्त्‌ तानि फलानि देवातिथिः सान्नाउपासोदत्‌ उपासन्नाभृत्‌ तास्लानि फलानि TAN नानावर्णा गावोभूत्वा Wet चद तिष्ठन्‌ भरादुर- 92 ५.७ ° ATEYASTAT STS | [2.% २ .] भवन्‌ तस्मा टतत्श्नुगुणख्याय भवति न बे तद्सक्तमिति मन्तव्यं सामसाम्याीत्तथा भवत्येव अथवा fafeaata: स्तुत्य- थेत्वाद्विरोधः; ॥ ९२. tl य ब्राह्मणादंसिसामविधाय प्रशसति। योगे योगे तवस्तरमिति stray रोतिषाम* TATA THE ॥ २०॥ सोमेधं सुमेधसा दष्टं ufaurafa तख नाम ॥ २०॥ अथ अङ्तावाकसाम विधत्ते | न्द्र सुते सोमेष्विति कोत्सं ॥ २१॥ SEIS ॥ २९ ॥ एतत्मशसति। HUI लुगचेनद्रं APIS स इन्द्रः कुत्समुपाव- तेत तए शतेन वाद्ौभिराण्डयोरजभरा्तं ल थोऽग्यव- दत्‌ भमुच्यख परि कुत्सादिहागहि किम त्वावाना- Wiss साता इति ताः संच्छिद्य पराद्रवत एतत्‌ कुत्सः सामापश्यत्तेनेनमन्ववदत्स उपावर्तत ॥ ९२ ॥ * रानिषामेति cara: प॒स्तकान्तरपाठः | [e. ३. tJ ATE ASTAT ETD । . १५७१ FSI ल श्चोभाटषी ws यज्ञे समकालं एवेन्द्र व्यद्धयेतां ्थक्‌रटयगातवन्तो तयोमेष्ये VIG Fa प्रत्येवो पागच्छत्‌ न पुनलृशं यज्नगमनशद्कया शतस्य भिवादौभिखमेमयीभिः cof, अाण्डयोरवक्नात्तमिन्द्रं लशञ्ागल्येवमवादरीत्‌ हे इन्दर प्रसुच्यखखात्मानं कुतः सकाशात्तदुच्यते कुत्छात्मरि परीति पञ्च- म्यथोनुवादी कुत्षसकाश्रान्मुक्तस्तं इहा स्मिन्यज्ञे qT किसु त्वावान्‌ त्वत्घहशः अार्डयो सुष्कयोबद्धः सन श्रासाते UT- सौत्‌ अतो महानुभावस्य तव मुष्कबन्धनमनुचितं अतो qa- Ga, अस्य प्वाद्धंमरजं डत्वेत्यादिकोऽप्रयोजनत्वादत न पठितः wage इन्द्रः ता वारः संद्िदय प्राद्रवत्‌ प्रकषण शीघ्र ल शमगच्छत्‌ स तु FA एतत्घा मा पश्चत्‌ तेन साम्ना एननमिन्द्र- मन्ववदत्‌ स्तुतवानिल््थैः स स्तुतः कुत्घसुपावन्तैत अत एतत्‌ इन्द्रस्य fuaaafafa स्तुतिः ॥ ez ॥ awa fa तत इत्या | VSAM A भवति सन्द्रत्वाय | 23 it स्पष्ट ॥ र२॥ दूति तार्डामहाबाद्ययो नवमध्धाययय हितीयः खं ण्डः | अथ तोयः खण्डः । एवमुक्तो ज्योतिष्टोमः सवेप्रसतिभूतः स च यद्यपि चतु.- ५७२ ताख्डामहा नाद्या । [९. ३. २.1 संख्यः तथापि नवे शोडशी नाम यन्नोऽखोत्यादि aia, drew- शथकत्वादत बाद्मणेऽग्नि्टोमादिसंख्यातयालमकएवोक्तः अथा- वशिरेनाध्यायश्चेचेण सोमविषयं प्रायचिन्तसुच्ते तत्रादौ सा- ग्युल्याने प्रायच्चित्तमाड | यदि सवाय दोच्ेरन्रथ साग्युत्तिेत्सोममपभज्य विश्वजितातिराबेण यजेत सवेवेदसेन WaT एव दोत्तते सवेमाभ्नोति॥ १॥ यदि सत्राय ATYSTATA TSN यजमानाः सड SAA, तेष कश्चित्‌ साभ्यमणनुष्टायोन्तिषठेद समाप्येव केनचिद्याध्या- दिना निभित्तेनसः सोमं alt खांशमपभज्य विभागं सत्वा तेन सोमेन विश्वजिता अतिरात्रसंस्येन सवेश्छेन सब्यवेदसेन वेददति धननाम सव्वेखदचिणात्केन यजेत सतादुल्याने अन्यं यं afaq कतुमननुष्टाय कथं सवेवेदसोऽतिराचः क्रियत दूति तता Big UT Vaasa फलाय wary च zetia airy स्तोमान्‌ योक्त खलु सत्राय टोचन्ते अतोऽयं Sfea- दूत्यथेः अनेनातिरातरेण Tava फलं प्राप्रोति । ९॥ Qaa सर्वखदचिणं सत्राददक्तिणकाद्यधिकमेवेत्या | यादूहृक्िणा ददाति ताभिरति WASH ॥ २॥ at | खायन्तोयं ब्रह्मसाम काय्यं waa करोति yoy अयन्त इव खय्यभित्यस्वासुत्यनं साम saat Tra साम कन्षव्यं AAT तेन एनं यज्ञं सदेव We करोति lic अयान्वत्छामहु्यं विधन्त | KER ATACTAT HTS [२. १५. ११. यन्नान्नोयमनष््मि Head समद्यति वार- वन्तोयमम्नि्टोमसाम काय्यमिन्दरियख बोय्येख परि- Teta | ९ ॥ अभवपवमाने पुरोजितौवो अन्धस इति योऽयमानुष्ट भ- we तद्धिन्ननुष्टभि ्रागुटमे टचे यन्नायन्नोयं साम wea यद्यपि बेयगाने यज्ञायन्नौयं यज्ञायज्ञावो अग्नय इत्यतेवान्नातं तथापि अनुष्टभि sea कन्तेव्यमित्यथैः ag fe यन्नायन्नी- यस्य वागिति निधनं भवति तथा सत्येनं ad arta समद्धंयति ` way करोति अश्व नत्वा वारवन्तमिल्यस्यासुत्मन्नं साम वारव aid तदग्नि्टोमसामत्वेन यन्नायज्ञाव इति प्रगाये काय्यं तख च सान्नो वारणद्ेतुत्वादपि वारवन्तोयमिति Wat एवं सति साम इन्द्रियस्य वलस aay परिग्टडीत्ये खीकरणाय भवति les अथ दच्िणां विधत्ते । पञ्च दत्तिणादेयाः ॥ १०॥ दखिण शब्देन गौरुच्यते wy गावो द्शिणात्वेन त्विम्‌- wt Sat cfs yo ll तदेतत्मशसति। TERT यन्नोयावान्यन्नस्तमेवारभते NLL AU [@. ५. १९. ताख्छमहाब्राह्मशच । ५९९ यज्ञ सावत्पाङ्कस््लीि सवनानि अवग्धथोऽजुबध्या चेति यद्वा धानाः करम्भः परिवाप, पुरोडाशः पवस्वेति पञ्च सवनोय- watfa तदयक्तत्वात्पाङ्कः दक्तिणापि पञ्चसं ख्यावतौ अतो यावा- न्यत्मरिमाणको age तत्परिमाणकमेव यन्नमारमते अनेन पञ्चदचिणा विधानेन संकल्पावसरे क्तानां दक्िणानां बाध Smit भवति । १९॥ Wad सोमयागं समाप्य प्रायचिन्ताथं पुनः सोमेन साङ्ग- wae यमिति frag | AUIS TAT चेत ॥ १२॥ अवग्टययद्क्डटं लत्वा तदबन्तर उदेत्य उदयनीयादु- दवसानौोयान्तं AAT YAR श्वं कतवे दीक्षेत दीदचणीया- UAV AA सवं HUA ॥ १२॥ तच तदृद्याद्यहास्यं खात्‌॥ १३॥। va ata यज्ञे efrurga दद्यात्‌ yafar भयोगे afaarga ga. &] ATUTASTAT EY । ३८ यदेवं इडानिधनमेव स्यात्‌ न afe वादङ्धिधननिवन्धना- शौ भवेदित्या शङ्ख सम्पत्या aia लभ्यत इत्या । संवत्यरोऽग्निवोक संवत्स॒रो यदम्निविभज्यते वाचमेव तदहिभजन्ति ॥ 9 ॥ अग्निस्तावत संवत्छरस्न्निष्मादयत्वात्‌ वाक्‌ च संवसरा- लिका deat पूणे एव शिशवो व्यक्तवे7 वाचं प्राप्नुवन्ति तस््मादेकडायना मनुष्या वाचं वदन्तीति Baia रतो वाचः संवत्सरात्मकत्वं एवं परम्परया अग्निरेव वागिल्युक्तं भव- ति ुक्गद्धेतत्‌ अग्ने चोऽधिष्ठाट्टात्‌ चयते fe अभ्नि्वग्‌- भूत्वा मुखं प्राविशदिति एवं सति यद्‌भ्निविभज्यते रग्न इति प्रथमस्याङ्को रूपमिल्यादिनोक्तंन प्रत्य अग्निशब्दो विभक्ति भेदेन भिद्यते तत्तेन वाचमेव तद्िमजन्ति वाग्विभक्तिरेव सा एषा विभक्तिः wat वाङ्निधनाितमपि फलं सम्पद्यत दूत्यथेः ॥ ॐ ॥ तत्र विभज्यमानाग्निशब्दगतां संख्यामनृद्य अशंरुति। हे हे त्तरे विभजन्ति हो हो fe मासाषतुरथो मासानामेव aga fad | = ht “a अग्निविभक्ताविभक्गौ चदे Faat अग्निरिति qad wx दूति quate विभजन्ति कुतः डि यस्मात्‌ gt gl मासो acs लार्डामष्हा रादथ । [to १२. &] Sat feat wus ऋतुः वसन्तादिक ऋतुभेवति अथो ्पिषं तदचरदयविमजताग्द्रासानां दन्दो वत्तेसानानामेव TT क्रियते ॥ = ॥ अथोक्तां षडहविभक्तिमनृद्य सोति । wevifa विभजन्ति षड़तव तनां त्या ऋत्‌- नां प्रतिष्ठित्या अयो ऋतुनामेव agd क्रियते षड परुषा यानम्निरनुविद्िवते॥ < ॥ दृशरावस्यादितः षट्‌संख्यान्यहानि विभजन्ति एति प्रेल्या- भ्ुमदिलयादििना र्यके साधारणरूपेण विभजन्ति विम- क्तानि कुवन्ति Wray षट्‌ सद्याक्ा भवन्ति यथा च तत्‌ षडह विभजनं ऋतूनां va स्येव्यय भवति तथा तेषाग्तूनां ufafea प्रतिष्टानाय च भवति अथोऽपि च तदिभजनं तू- नामेव रूपं क्रियते छऋतवोऽपि परश्यर विभक्ताकारा विभनज्य- मानान्यद्धानि च परस्पर विलच्चणानि भवन्ति इति तद्वेलचणय- मेव च तुबेलच्तरयकार णमित्यथेः यस्ममादेतानि विभज्यमाना- न्यहानि षट्संख्यानि अतएव कारणात्‌ सदसि निविष्टा ste मेतावर्णाद्या TARAS, पुरुषाः षट्‌ षट्संख्याका भवन्ति यान्‌ होतादोननरुलच्छय समोपे अरग्निर्विंहियते होतोयादिष Faure भाग्नोपभ्रोयाट्‌ाडत्याग्नि; परिप्यते ॥ २. ॥ [to १२. to] ATUAETATHT । ६६९ ननु Wale देवतानां मध्ये अग्नेरिन्द्रख चोमयोरेव विभ- क्तिरक्ता कुतो नान्यास्ामित्यत अरा | यदिदं बहधाग्निविद्धियते यदसावादित्यः सवी इमाः WA: प्रत्यरू Alea एव देवते बिभक्तिमान- Ula नातोऽन्या काचन ॥ १०॥ TTA इद मयमग्निबेडधा Tera विदयते wary असौ aay: आदित्यः wat इमाः भूर्लोकवत्तिनीः प्रजाः प्रत्यङ्‌ ्रत्यञ्चन्‌ म्त्येकं पूवंस्यां दिश्युदयन्‌ भवति Baar भवति तस्मात्‌ VICI भन्यतेमां भत्युदगादितौति इन्द्र एवः दित्यः तस््मह्ेतोः एते एव अग्निरिन्द्ररेति देवते विभक्तिं wet प्र त्यहं विभागं आनशाते भरगप्तवल्यो अतोऽन्या एतद्यति- रिक्ता काचन काविदपिदेवता न प्राक्तबतीति। बेदाथेख्य waa तमोडादं निवारयन्‌ । पुमर्थाश्चतुरो देयादिद्यातीणेमहहेष्वरः ॥ ९० ॥ दूति खौमद्राजाधिंराजपरमेश्वर बेदिकमो गं प्रवत्तकखी वीर- वक्कभूपालसाम्बाज्यघुरन्धरेण सायणाचाव्छेण faery माध- TNA PAIR ताण्डमष्ा ब्राद्यथोे दशमाऽध्यायख इादशः खण्डः | दश्माध्यायः समाप्चिमगमत्‌ | QO एकाद शोऽष्यायः। पथय प्रथमः खण्डः | यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिल जगत्‌ | निर्ममे ane वन्दे विद्यातौेमदेष्वरं ॥ greare विधाय सुद्‌ायशोऽवयवशच तत्मशंसा छता तदषयवे we wee सोतौयाखां तदाचितानां सानाच्च enfu प्रदर्शितानि, अ्रथतद्रपविशिष्टाः Matar: सामानि दाशरात्तिकाणि ferred द्वाद शास्य यावाद्यन्तावतिरातोौ तौ पूर्वकात्‌ ज्योतिरतिरावान्न विशिष्येते अरत स्तो वशैयित्वा यानि मध्ये दशाद्टानि श्यः षडस्त्र यज्छन्टोमाः द शममर विवाक्यश्ेति तेघ प्रथमेऽहनि अग्निष्टोमस्य स्वेष्वपि Stag विष्देव सोमः हितोयादौन्यष्टौ अहान्युक्थसंसथानि पञ्च दश्सप्तदशेकविं शत्रिणव तयच्िं श चतुव्यि श तुस्तिं श चतु खुत्वा - रिशा्चत्वारिशस्तोमकानि दशममदस्तु aq fa aetna अग्नि्टोमसंखं तताग्नि्टोमसान्नि तु वयस्लिंशस्तोमः अयेषा- मह्वामतःपरः दशभिः प्रकरणेः स्ेातौया; सामानि च विदधानः अदर्धितान्‌ सलोमा करमेण विधत्ते, ta म्रयमेऽडइनि बदत्मव- मानस्य शोमक्रमं विषित्ुराइ । Y Lee १.९] तार्डामहानाद्ख । ६९१ स्तो मोयुज्यते सजियेग्योऽडइय्येः मलवतोभिञ्चोष- वतोभिञ्॥ १॥ दशरातस्य waasefa वड्ष्मवमाने योऽयं विधासखमान- स्त्रिटतः स्तोमः सोऽसौ प्रलवतीभिः भलगब्दयुक्ताभिः अस्य भ्रल्ामबुदतमित्यादिभिः उपवतोभिः उपशिच्ायतखुष इत्या- दिभिः सोलीयाभिः प्रयुज्यते सम्बध्यते निष्पद्यत इत्यथे किमे afar: दादशा्प्रग्टतिविश्वर्जामयनं तानि satfa तत्छम्बन्धिभ्यः विधित्छितो दशरात्र सवे सत्र सम्बन्धौ भवति तव तत्र द्ादशाइस्य दशाद्टानोति विधिदशनात्‌ ईदगभ्योऽहभ्थः रथं एतच्च नव भवन्ति नवाद्गस्य युक्तया इत्यनेन विश्दी- करिष्यते समिधो यजति तनूनपातं यजतोत्याद्‌7विव ॥ ९॥ प्रल्नवतीभिखोपवतीभिशेति पाठा दयोऽलुष्टानक्रमोऽवगतस्त- aad @ifa | AMAIA SAAT: TAT युज्यन्ते TB AAA ्त्रादयुज्चते ब्रह्म fe ys AANA २॥ उपवतीभ्यः TF प्र्वल्यो Baa सम्बध्यन्त इति यत्‌ TAA बह्म fe us चतत्‌ ब्राह्मणजातिरेव चतरत चतियजातेः Ut युज्यते सम्बध्यते Gaal wala चच्तियजातेः पृ डि aa ब्राह्मणजातिः टटिसमये fe प्रजाप्रतिन्रुखात्‌ ब्राह्मण जातावुत्मन्नायां पञ्चादुरसो बाड्भ्याच्च चवियस्योत्पत्तेः ॥ २॥ ६९२ ATERAETATHS | [११. १. 9.1 raza WATT प्रकारान्तरेण स्तोति । ares वाचो युज्यते मनो हि पुं वाचो यद्धि मनसाभिगच्छति तद्वाचा वदति ॥ ३॥ उपवतीभ्यः एब Nate: इति यत्तेन वाच; पूवे मन एव युज्यते wit fe मन; खलु वाचः शब्दात्‌ पवं प्रयमभवि भवति यद्धि यत्‌ खल मनसा अभिगच्छति अभिप्रा्रोति विषयी- करोति तदेव बाचा वदति न खलु कञित्यरेतच्चावान्‌ मनसा विषयीलतं वस्तु वक्तु शक्रोति तद्ादेतयोः पोर्वापय्यनिय- सात्‌ अतत्येन पौववीपव्यण तदेव कियत इत्यधेः ॥ ३ ॥ अथ पुनः म्र कारान्तरेण सतोति। बृहन्त्पृषं रयन्तराद्युज्यते Tele TIS रथन्त- A @ ©$ on राद्विजिल्या त॒ बे रथन्तर पुवं योगमानथे ॥ 8 ॥ तत्तेन AAA A पूव्ययोगेन रथन्तरात्‌ TAQ TE त्घामेव युज्यते टइत्ाम fe रथन्तरात्‌ पूं प्रजापतेरजायत नन्वेवं sea: प्रथमभा वित्वे प्रथमेऽहनि टहत्छामेव सोतं स्यात्‌ उभयसामसु च संस्रवादिष टहदेव प सम्बध्येतेल्या- शङ्कायामिदसुच्यते विजित्यातिति que: पच्चव्याटल्थैः मरजापरतिरकामयत बड्ड स्यां प्रजायेयेति स तूष्णोम्मनसा ध्या- यदित्यादौ इद्त एव प्रथममावित्वं प्रतोयते तथापि यन्ति ११.६३1 तार्डामहाब्रादह्ण | EER त्यात्‌ पर्वे प्रजापतेः समभवदित्यादिना waa wi रथन्तरं योगमानश इत्यन्तेन wal प्रजापतेर्मनसि समुद्धतमपि टहत्तिरस्कत्य खृषटिसमये रथन्तरस्येव प्रथमसञ्जनात्‌ प्रथम- योग इति प्वसुकतं azata विजित्येत्युच्यते विजित्या विजयेनैव रथन्तरं खतः Ya दशरातस्य प्रथमेऽइनि यों सम्बन्धमानशे प्राप (चत्रयालको fe विटत्‌सोमस्तेषु तेष USUI समान्बातां एकेकाख्चमादाय MAA ता; SAT: स्युरिति ॥ ४॥ संभाव्यौस्त॒ चा भवन्ति यथाशिष्ठान्वहिष्ान्‌ संभ- ॐ, क, = = रोटेवमेवेतान्‌ सम्भरन्ति गव्ये ॥ ५ ॥ एते ट चाः Waray: सम्पाद्या भवन्ति यद्यपि ठतौय एव au सम्भाच्सलथापि तद्योमात्माणण्छतः मायेण सर्व्वऽपि चाः सम्भाय्यो इति व्यपदेशः यथा खल लोके अशिष्टान्‌ भो- क्लतमान्‌ भच्चणसमथन्‌ वड्डि्ठान्‌ वोदृतमां ञ्च अनह अन्विष्य एकतर सम्भरेत्‌ समूहोकरोति एवमेव एतांखचान्‌ परस्र- मृतान्‌ सम्भरन्ति सम हौकुक्छन्ति गत्यै गमनाय द्‌ शरा रखान्त- आघ्यं ॥ ५॥ अथ सतियेभ्य दूति aga we तत्‌ खलो तरीयासद्यानुवारदे- नोपपादयति | नव भवन्ति नवाडख युक्ता कच्ैवार्यनक्ति ६९8 ATTA STATES । [११. १. 9] यथा प्रायेख शम्या अ्वट्ष्यादेवमेवेतन्रवाहख शम्या = अआवद्धाति Tae ॥ ई ॥ एवं तिदत्मु टचेष नवस्तोबौया भवन्ति एतच्च aa] अविवाक्यात्‌ पृव्यभाविनो नवरातख yaa योजनाय भवति एतदेव वित्रियते awe वाइयुनक्तोति अतत्यया एकेकया ऋचा ATE एकेकमहर्योलितवाम्‌ भवति अपिच प्रार्थख Waa safe गच्छतीति प्रार्थोऽनक्कान्‌ तख चज योजनाय यथा शम्या PASAT चगच्ट्रिष मरक्तेप्यान्‌ कोलकान्‌ Ware Halq एवमेव एतत्‌ एतेन AIA नवस्य योजनाय War एवावद्धाति तथा सति गत्यै समास्षिपय्यन्तं गम नयैतत्घम्य- द्यते॥६॥ अथाद्जिन्बहनि विधि्ितं सोमं वदहिष्पवमानसय विधाय अश्रसति। चिदेव सतोमो भवति तेजसे ब्रह्मव च साय ॥७॥ सिद्ध प्रायमेतत्‌ तेजः शरीरकान्तिः ब्रह्मवचेसं खुताध्यय- नादिजन्यं aATe तेजः अग्निना सशोत्पन्नत्वात्‌ विदत्‌सलोमः तस्योभयस्य कारणं भवतौत्यथेः ॥ ॐ ॥ दूति ताण्डामहाबाद्धश्च एकादशाध्यायस्य प्रथमः खण्डः | ऋ क खथ fata: खण्डः | प्रथमेऽहनि वदष्मवमानख सो तीया; सोमाच्च विहिताः अयाज्यानां विषिद्छुराडइ | उभाभ्यां वे रूपाभ्यां वहिष्पवमान्यो युज्यन्ते यत्सामा स्तोमो भवति;तदाज्येषु ॥ १॥ उभाभ्यां टद्‌ थन्तराभ्यां रूपाभ्यां खल्‌ वदडिष्मवमान्यः स्ोतौयाः युज्यन्ते SEAT पूवं रथन्ततरादिति हि waa शतः प्र्ञवत्यो ATSd रूपं उपवत्यो राथन्तरमिति रूपहययोगः अव्ये अाज्यसतोत्ेष उत्तरस्यैव साम्नोूपं भवति यल्घामा यत्‌ सामण्ढकस्तोमवान्‌ योगो भवति प्रथमेऽहनि होतुः श्टस्तोते waa क्रियते तस्व साम्नोरूपमाज्येष॒ भवति नान्यस्येत्यथः अतएव वच्यति राधन्तरमेव ag पं निर्द्योतयति qtazfa ॥९॥ अथाज्यानि लिङ्गविशेषयुक्तानि विधन्ते। निराहवन्त्याज्यानि भवन्ति युक्तमेव तेराह्- यति॥२॥ निरावन्ति निष्कुष्य wares श्थक्लत्य संबृध्याभिसुखो Rare निराइवस्हन्त्याज्यानि अाज्यस्तोतराणि भवन्ति निरावन्तीत्यतर एकोव कारलोपज्छान्दसः; तैराहानलिङ्द- राज्येबंदिष्मवमान्यो युक्तं योजितमेव प्रथमभहरादयति lei ६९६ तार्डामहाबाद्मण | (ve. ३. १.1 कानि पुनस्लतथाविधानोति तान्या । अग्न Safes Tar आनो मिचावरूणायां्ि सुषरमाह्ित दन्दराग्नो आगत सुतमिति राधन्तर- मेव तदरृषन्तिद्यों तयति सतोमः ॥ ३॥ एते चत्वारस्तु चाञ्चत्ाव्धाज्यसलोत्राशि एष च अकारो इश्यते एटि प्रेल्याश्ुमदिति परिगणितत्वात्तच्च राथन्तरं रूपं तदेकमेव रथन्तर रूपं faqtaafa प्रकाशयति लोम खाव्येष्वपि fasta स्तैकेकद्डिन्नाज्यं (टचस्यावक्तनेन पूरणीय Tae: एवं म्रातःसवनिकेषु पञसु lag लोतीयाणामेव विधानात्‌ Wa गातव्यं साम HAART TA Il ३॥ दति ताण्ड्यमहाबराद्यणे एकादशाध्थायख दितोयः खण्डः | ST अथ ट तोयः Gay: | अथ माध्यन्दिनिपवमानसख सामानि विधास्यन्‌ सोतौरयी- सावदिघधाय सोति । प्रसोमासो विपित दति गायनो भवति Far अभिद्रोणानि वश्व दूलयभिक्रान््े सुता द न्द्राय वायव [११.३. &.] ABARAT HTS | ges इति सटस्कल्ये Tata टेव बोतय ईति Fa भतुद्र- वेति Rai मवा Taare यन्ति ॥ १॥ भरसोमास इति गायत्रोढन्दस्का प्रथमा सलोतीया भवति साच प्रशब्दयोगात्‌ Ha प्रायणाय दशरात्प्रारम््ायोचिता अभिटरोणानि वस्व इत्यस्यां तु अभीत्यपसर्गों दश्यते तेन चा- भिक्रमणं qTeat अतः सा अरभिक्रन्तयै ्रभिक्रमणाय दश- रात्रस्याभितः अक्रमणाय भवति सुता इन्द्राय वायव Tay सुतशब्देनाभिष॒तसोमवा विना अ्रभिषवाख्यः weqrctygyrer- पराप्ते Wa; सा संस्कत्य प्रजतस्य दशरात्र संस्कारयणा- तिशयाधानाय भवति प्रसोम देव वौतये प्रतुदरषेल्यनयोः प्रशब्द योगात्‌ मायं बुद्धिस्थं भवति अतस्तदुभयं Ra प्रायणाय दशरात्रस्यारग्राय योग्यं एतेन तितः स्तोमकेन प्रथमेनाच्ा परयन्ति वे प्रायणमेव कुर्वन्ति यजमानाः अतः प्रायस्य प्रति- पादिका सोतौया योग्बादति भावः ey अथ प्रसोमास इत्यखां सेात्रीयायां गातव्यं साम विधन्त waa भवति ॥ २॥ तञ्चेकचेमित्य ोत्तरग्रन्ये एकस्या ऋच एवाध्ययनाद्व- सोयते॥ = tt अस्व च गायतस्ख खप्रकारविधायकं arew सार्थवाद्‌- पूत्र काज्बातं qarafafenta | nt -प gat ATERAETAT SIS । [११. ३. ६); ASA MAAS ATSTA ॥ ३॥ यदेव प्रक्लतावग्निटोमविहितख्य गायतख ATG इमे वै लोका गायत्रं व्याटदूगेयमित्यादि तदे वाख्ापि विदितखख गायचस्य ATAU प्रकरणमेदाद्राद्मणस्यासम्नन्धशङ्क खात्‌ तद्याटत्यथैमयमतिदे शः ॥ ३ ॥ अथभिदोणानोत्यखाङ्गातन्यं साम fare । qrej भवति॥४॥ qe si एतदणेकषमयैतत्‌ प्रहत्युषन्या सेन प्रजा तिदेतुरिति स्तोति। अष्लो वे भृत्वा प्रजापतिः मजा अजत स प्राजायत बह्रभवत्मजायते बहभवत्या्वन त॒ष्- वानः॥५॥ खरा खल्‌ प्रजापतिः सवेकारणमभूतः खा अश्वः अश्वतरी भूत्वा WAT, PEAT अद्जत ख्षवान्‌ पुनरपि सर प्राजायत ब्धप्रजाङरूपेणोदपद्यत ब्छरनेकवि धोऽमवत्‌ अतः अाण्डेनाष्ठ- सम्बन्धिना ETAT तुष्टवानः स्तुतवान्‌ यजमानः प्रजायते Ya- पौव दि रूपेणोत्म द्यते ततो बह्रनेको भवति ॥ ५ ॥ अयेतस्य निधनविभक्तिमनृद्य सेति | एकान्नरन्तिधनमपयन्ति CAAT SATA AAT STS WEN [११. १. 4] तारडयलहा जाद | ६९६ रा २३२४५ इति एकाक्षर fe अस्य साम्नो निधनं तदुप- यन्ति रथन्तरस्य साम्नोऽनतिवादायातिवादाभावाय मवति असिति fe रथन्तरस्य कमेवाच्रन्िधनं agaifa अनेकमच्लर निधनं खात्‌ रथन्तरस्य तिवादो भवेत्‌ अत उभयोरेकाश्लरत्वेन साम्यात्‌ अतिवाद्ाभावः सिष्यतोत्यथः ॥ ६ | waged प्रशंसति | अनतिवाद्योनं खराटव्यो भवति य एवं बेद्‌ pon य एवमुक्तमयं जानाति एनं वेदितारं area: शत्‌ रनति- वादौ अतीत्य वादौ नभवति एतद्चनस्योपररि लाटव्यवचनश्नो- त्पद्यत इत्यथे; ॥ ॐ ॥ खथ सुता इन्द्राय वायव इत्यखाङ्गातव्यं साम faya | सामसाम भवति ॥ Ty सोमेन Ze साम सोमसाम तदप्यत्रैव aw Ic tt | अथास्य साग्रः सोमसस्वन्धमेवा ख्यानेन प्रदशंयन्‌ राज्या- fesqaad स्तौति | यथावादमाअन्या ्ोपरधयरव८ सोम श्चासो- त्घतपोऽतप्यत स रुतत्सोमसामापग्यत्तेन राज्यमा- धिपत्यमगच्छद्यणोभवद्राज्यमाधिषत्य गच्छति यशो भवति सोमसास्ना तुष्ट्वानः WE ॥ ७० ० तार्डामहाब्राद्धाश | (११. & te] यथा वा यथा खल LAT; LSTA टश्च मानाः अन्या ATT- धयः लता एरमाद्या; एवमेव सोभः पुरा अविशिष्ट areata स सोभस्तपोऽतप्यत ईश्वरस्मरणात्मकं AWA तत देष्वरानुप्र- षात्‌ स सामापश्यत्‌ हष्टवान्‌ ETT. तेन स्तुत्वा राज्यं रान्न कम्मे wfc ओओषधोनामधिपतितच्चागच्छत्‌ प्राप्नोत्‌ ततो यशो यशखो अमवत्‌ अतोऽन्योऽपि Gaal Feats, स्तुता राज्यमाधिपत्यं च गच्छति यशो यशस्वी च मवति ॥२॥ प्रसोम देव बौतय दूति टचे गातव्यस्ञामविधायक wad तेद्राद्यणएं चातिदिशति | यौधाजयं भवति यदेव योधाजयखछ ब्राह्यं ॥१० A देवा वै सत्रमासताग्निरिन्द्रोवायुरत्ुपक्रम्य अन्दर यौधाजयं माटहतेत्यादि यदेव प्राकतसख यौधाजयस त्राद्य- यान्तदेवास्यापि ब्राह्मणं दरष्व्यं तत्रोक्तं सबस्यापि मवती- त्यथ 1 ९०॥ अथ प्रतुद्रवेति टचे गातव्यं साम विधाय पूवषन्तद्राद्यण- aufafenta \ Stara यदोणएनयख स्तोमः॥ ११॥ भवति aTaufafa पद दयमनुषज्यते भ्रोशनं भवति यदेव परज्ञतावौश्नस्य ब्राद्धणमान्नातं अथवा पुरोशनं म्ाटइते- [११. 8. २] तार्डामहाब्राह्मखं | Wot त्यादिना देवस्याण्योशनख्य AAU भवति श्लोतीयाभि्मदध्य- न्दिनख्य पवमानस्य विटत्‌स्तोमो निष्पन्न इत्यथे: ॥ ९९ ॥ इति तार्डयामद्ाब्राह्मणे एकाद शाध्यायख तोयः खण्डः | यी पथ चतुथः खण्डः | होदमेावरुणनद्यणादस्यद्ावाकानां क्रमेण चत्वारि ृष्ठस्तोताणि तेषां सोत्ोयाः सामानि च म्राछतान्येव ततव होतुः शस्य सो त्रयं प्रगाथविधिमनूदय सौति। अभित्वाश्चर नो नम दत्यभोति tracy रूपए राथन्तरट WATE: ॥ १॥ अभित्वा stat fe रथन्तरख योनिः ततोऽभिश्ब्द्सखो- त्पत्तावेव रथन्तरेण सब्बन्धादभिश्ब्दा रथन्तरस्य “Et एत- त्मायणोयमद्च्च रायन्तर रथन्तरश्कं fe यस्मादेवं aaqre- भिशब्दयुक्तः मरगायोऽस्िनहनि सम्बन्धयोग्यदूत्यथ; ॥ ९ ॥ अय fadlagy wey सोतोयं ठचमुपादाय सौति) कयानश्च आभवदिति कवल्यस्तेन प्राजापत्याः कोड प्रजापतिः प्रजापतेरापेप॥२॥ ७०२ तार्डामडहा बराह्मणं | [११. ४. ५.] कयानश्चित्र इत्याद्याः ara: कशब्दोपेतास्िख ऋचो भवन्ति यतः कवत्यस्तेन प्राजापत्याः प्रजाप्रतिदेवताकाः कुत एतत्‌ को हि कशब्दाभिधेयः खल प्रजापतिः एवं कवत्यो भवन्तीति यत्‌ तत्‌ प्रजापतेरा्यं प्राप्तये सम्पद्यते ॥ २॥ अथ Bag we सोत्रीयं ठचमनद्य स्तोति। तं बोदस्मग्तोषडन्धसो मे न्द्‌ानमन्धसोऽभिवत्यन्न qaty धेनव दूत्यभोति रथन्तरख पट राच- न्तर WATE: ॥ २॥ तं negated अभिवत्छमिति अभिशब्देा विद्यते अभोत्येतद्‌ यन्तर ख रूपमित्यादि पृववद्याख्येयं ऋचस्तु उत्तरा qq व्याख्याता इति न पुनव्योख्यायते ॥३॥ afaadq टचे कद्ित्मदमादाय तद्भिप्रायमाडइ। दन्द्रङोभिं हवामह इति वन्त एवेन ॥ ४ ॥ इन्द्र गौभिष्ेवामड इत्यनेन एन मिन्द्र हवन्त एव अाह- यन्त एव ॥ ४॥ अथ चतुथस्य we Mala प्गायमनुदय सौति । तरोभिर्व्योविदहसरुमिति ara तरो यज्ञो [ ११. ४. ७.] ताख्डमहा बाह्म | Woy विददसुः स्तोमेन वे यन्नो यज्यते THO fiat विददसुमित्याह यज्ञमेव तद्य॒नक्ति ॥ ५॥ स्तोमो बे देवेष तरो नामासीदिल्यादिना तरः शब्दस्य स्तेामवाचकत्व विद दसु शब्दस्य यज्वा चकत्वं पृ बेसुक्तं तरत्यनेन यज्ञमिति तरः सोमः वर्ना लम्भकत्वात्‌ यन्नो facza: aa मन्ते यद्यपि शब्द हयमथान्तरपर तथापि शब्दसामान्येन स्तुति; स्तोमेन च fazerfeat यज्ञो युज्यते सम्बध्यत दूति च प्रसिद्धं तथा सति यथा तरोभिर्वोबिदद्वसुभिति तरोभिः करणैः सम्बन्धं विददसुमाइ तत्तेन यज्ञमेव विदृहशुवाच्यन्तरःशब्द्वाच्येन स्तोमेन युनक्ति Tae करोति ज y | अथ प्रथमे सलोतोये प्रलतमेव सामविधिमनद्य सौति, रथन्तर भवति ब्रह्य वे रथन्तर! ब्रह्म प्रायसीय- म्ब्य ण एव तद्‌ ब्रद्मयाक्रम्य प्रयन्ति ॥ ६ ॥ ब्रह्य ब्राद्यमणजातिरेव रथन्तरं प्रजापतिमुखात्घहोत्पन्तेः मयन््यनेनेति प्रायणोयं प्रथममहस्तच्च ay तद्खिव्रहनि रथ- ` न्तरस्य करणात. ब्रह्मण एव सकाशात्‌ ब्रह्भयाक्रम्याधिष्ठाय प्रयन्ति प्रायणमुपक्रम afer ti ६ i प्रकारान्तरेण ए्शसति। द्यं वे रथन्तरमख्यामेव प्रतिष्ठाय सत्रमासते hon ७० & तार्ड्ामडहा बाह्यं | [११. ४.१०. धनत्वादभिश्ब्दयुक्तो यं षण गच्छन्ति अतोऽखाद्कः प्रायणसाधनत्वादभिशब्ददुक्तोयं, चः सङ्गत इत्यथे: 1 २॥ अथाच्छावाकष््टस्य Wala लकं विधाय तख पू्ननोँत्- रयोर दोः सन्धानहेतुता मा । त्वामिदाद्योनर Tag] चेव दाश्च समारभते हि~ राजस्याविखधसाय ॥ ३॥ atfaeta इत्यस्िन्‌ at इद्‌ाद्यश्ेति शब्दहयं गूयते तयोरयमर्थः; इदानीं दयः पृव्द्युरिति एवं कालद्वयवा चिना तेन aaa अद्यतनद्चैव दितीयम्ः हा, पृष्व मह ख समारमते समि- त्येकौभावे एकीञल्योभयं ग्ट्ञातीति fare दिरा तस्याइर्चयस्य अविद्धंसनाय विल्वं सनाभावाथं सन्धानाथैमित्यर्धः ॥ ३ ॥ garg ठचे साम विधाय तख दितीयेना क्राः सङ्गतिमाह । eegata ag वे sequ हितोयमडवेष्म णव तहष््रौ क्रमते ॥ ४॥ यदेतद्‌ बृहत्साम AUG बे ब्रह्मणः शरौरभूतं हितौ वम- SRR ATALTATYS । (tr. ९. @] इच Aga TG शरीरः तन्तथा सति बतो हितीये सम्बन्धात्‌ वद्मंणएव सकाशात्‌ वर्माक्रमते Ba अथ fedtafaa qe साम विधाय तख सन्तानदेतुता- माद | श्येतं मवति साम्नोविवादो AHA VTA ॥५॥ अभिप्रवः सुराधसमित्यस्िन्‌ ठचे श्वेतं ब्रह्मसाम मवति waa fe रथन्तरप्रभवं alee टषत्मभवं अतो राथन्तरेऽषनि श्यैतस्य वारतेऽहनि नौधसस्य प्रयोगे प्राप्ते इमौ वै लोकौ TeT- सलामित्यादिनाऽनयोः areatfaaret विविधं प्रायणं fares भयोग उक्तः स च यज्ञस पूर्वो त्तरयोव्यौ सज्य वत्तमानसख सन्त- त्यै सन्तानाय भवति राथन्तरं हि पृव्वंमषः बाहेतसुत्तर रथ- न्तरपक्ीयस्य Raga प्रयोगात्‌ सन्ततिरिति द्रव्यं ॥ ५ ॥ अय Sala nara साम विधाय षिसब्नन्धप्रतोतेसत्घाम चिरकालं खगौबस्थितिद्ेतुरिति सोति t माधृच्छन्दसं भवति सामाषेयवत्खगौय युज्यते खगोज्ञोकान््र खवते FEAT: UT ॥ सिद्धमेतत्‌ ॥ ६ ॥ ufay साज्नि विद्यमानां ऊङखरषिधिष्टामिडामन्‌या- faqets तत्घङ्गतिमाइ । | 11९. to. 2.1 ACACIA | ७३९ “2 @ ~ (4 अद्ध डं तथा WAMHTSW स्तोमः WO VRVY डा इत्येवं GAT इडा यख ages ala तथा fe तथेव waaay fedlaarg! रूपसुपन्यम्तं cafes प्रयम- स्याद्खो रूपमित्यादिना अव alfa श्ठस्तोत्राखनुक्रान्तानि मेतावरुणण्स्ता वन्तु चोद्क्त एव utd तेनेतेषु चतु लो तेष UYU एव सोमो भवति।॥ © ॥ इति ताश्डयामहाबाद्मखे एकाद्‌ शाध्यायख नवमः Guay: | अथ 1H: खण्डः | अथाभवपवमानस्यैकं Mala ed विदधाति । यस्ते ATCT इति गायनो भवति ॥ १॥ गायवस्तु चो भवतौ त्ययः ॥ ९ ॥ UY ट चस्य ATU युक्तात्वेन ठतोयसवनस्यानुरूप्यं दशयति | मदवहे रसवत्ततीयसवनं मदमेव तद्रसं दषाति॥२ ्रसोमासो मदच्यत इति गायत्र मवतील्स्य वाक्वश्रेषवत्‌ एतदपि व्याख्येयं ॥ २॥ अन्यां Mata विधायास्मिन्रदनि तस्याः सङ्गतिमन्राद्य- हेतुता द्धा | ७१४ ताखट्यमडहाब्राद्धा खं | [११. to a J पवस मधुमत्तम इति पवन्त दूव दे तेनाद्वा मध- मत्तम इत्यन्नं वे मच्वन्न्ाद्यमेव ATTA दधाति ॥३ पवख मधुमत्तम इत्यस्िन्‌ VS Wat LAAT ATA जििष्पन्नस्य पवस्वेति we, शयते एतेन दितौयेनाद्ा च पवन्त Re mie अरभिक्रान्तिराक्रान्तिः शत्रणामभिभवस्तद्य ॥ ५॥ कुतोऽस्य सागम्नसलदुभयदतुतेत्यत चा | एतेन दयग्र उकथान्यभ्यजयन्ेतेनाभ्यक्रामन्‌ UCI एतेन खल्‌ साम्ना अग्रे पुरा देवा उक्थान्यभ्यजयन्‌ एते- नैवाभ्यक्रामञ्तृन्‌ rat अग्निष्टोममभिजित्योक्यानि ना- शाक्तवन्नभिजेतुमित्यादि ब्ाद्मणमनुसन्धेयं ॥ ६ ॥ अथ ब्रह्मण sauna साम विदधाति । अआमड्ोयवं भवति लभिश्चान्ाद्यञ्च समानं वद्‌- न्तोषर क्रियत ददमिल्यमसदिति ॥ ७ ॥ एवाद्यसीति टचे अामष्ोयवं साम काय्यमिदमहरिवम- नेन प्रकारेणासदित्यमवदिति श्रब्दसामान्येन agate प्रति पादयन्तौष स्तुतिः सामथ्यं चान्नाद्यं अत्तमरेमक a क्रियते तदुभयद्धेतुरे तत्घामेत्य थे; ॥ ॐ ॥ -_ Trt. ११. ६] नार्डामहाज श्ण । ७४३ अथ सोमदन्दोभ्यां संहताभ्यां बद्यच्चचयोः we तिभेवती- त्या | Ga वा एतदइरभिनिबदति यत्पञ्चदशं यद्भाय- De ब्रह्मसाम मवति vy चेव तत्त्चज्च wet करोति ब्रह्मेव च्षवस्य पर स्तान्त्िदधाति ब्रह्मणे Wee व्च विश्न्चानगे कैरोति॥ ८ ॥ यत्पञ्चदशं पञ्चदशस्तोमकं WE Wass, aa wwfaa- जातिमेवाभिलच्छ faaeia faafa wad छन्दो ब्राद्मण- जाति; तेन we प्रजापतिरुखादुत्पन्तेः एवं सति गायतौष्चच पञ्च द ्रस्तोमक ब॑ह्मसाम भवतौति aq तत्तेन ब्रा्यंणलाति- मेव च त्तरं चत्ियजातिमेव च सदनी संयुक्तं करोति पिच भायतीणाख्वां साज आधारतया प्रथममावित्वात्‌ Sve च सलोतोयासंवात्क्ययं पञ्चदशस्य पञ्चाद्धावित्वात्‌ wag चतियजातिः Brey पृवेख्छिन्‌ भागे eT बाद्मण्जातिमेव निदधाति न तावत्‌ प्रसाच्िधानमातर aTeuata: अपि तु TEI wwe चतुर्थी ब्रह्मणः way विशच्च चति यजातिं quatre want अनुगं करोति ॥ र ॥ अथास्मिन्रहइनि गायतीष ब्रह्मसामकरणं ब्ाश्यमणजाते- रभिटद्धि्ेतुखेत्याइ | AG वे Tare, चं दितीयं यद्वायलोषु ब्म €8 ost ' ATABATAT ATT । Tee. ११. १4 ara मवति ब्रह्म तद्यशसाद्ेयति त्र्य डि गाथचो ॥२ पे मयोभवे वे ब्राह्मणजातिरेव गायनौ रयन्तर- सम्बन्धात्‌ ala व्राद्चणजातिसोत्यन्त्वात्‌ facta: ad चतियजातितया सहोत्यन्नानां विष्टुभारौनौ अत्र सद्धा बात्‌ अतः त्रसं स्तुते ददितोयेऽप्यष्डनि WAAR ब्रह्मसाम अवतीति यत्‌ तत्तेन ae बाद्यणजातिं यशसा seat अद - यति ey करोति कुत एतत्‌ fe यश्डाद्राहमणनातिरेब गायतीकन्दसां मध्ये WAITS छन्दः 1 ९ 1 अथ टवस्यायद्ारा wufgeqaiate ag समानं cele क्रियते TT ॥ १०॥ तदु तद्रह्मसाम समानं वदेन्तीष एकरूपमेवाथ प्रतिपादय. aire एवाद्यसि एवा आर णवा ते राधमिल्यादिना एवशब्द- जवं श्ब्दपयौयेण सादृश्यार्थस्य॒ तच प्रतिपादनात्‌ तासु क्रियते CAST शब्दस्य भयोऽभ्या सान्तत्घाम wast सश्टद्धाथेभमेव भवतिं Bre Il : a अथ ठतीये उक्थस्तोत्रे विकल्पेन सामनौ विधत्ते । अष्टादएष्टटं भवतः ॥ ११॥ WEISS BQ Ve सामनो Wee" तयोरन्यतरत्‌ धन्द्र विश्वा TAPES अद्धावाकसामत्वेन मातव्यं ॥ \९॥ (tt. १4. ta) ATE ASTAT ELS । , ७४9, तयोः Wala Whit टत्रहननसम्बन्धाविति प्रति पाद्यन्‌ alae’ प्रतिपादयति | Tare इति वा दन्दरो इत्रमडन््ेयादोडोवेति न्यग्रह्णादाले सामनो वीर्यवतो ॥ १९॥ Rarer इति पृव्बेमाष्टा्दषटर विद्यमानसोभः शब्दामुकरण- मेतत्‌ एवं TS FHA खलु पुरा इन्द्रो ठत मसुरमहन्‌ः इतवाम्‌ रेयादो wi वेति द्वितीयस्य सोभः एतदपि शब्टाजुकरणं रेयादोषो वेति शब्दायमानस्रभसुरं न्य्टद्चात्‌ निग्टडोतवान्‌ अत एते Waa वात्रेन्नं टवडहननसाधने ataramt ata: पेते Wea , fa aa ATS | ओ्ओजएवेताभ्यां वोय्येमवसन्धे ॥ १३॥ यस्मा दुक्तप्रकारेण वोर्योपेते तप्मादेताभ्यां सामभ्यां भोजो IGG Nal शल्रुहननसगमथ्ये मवरन्छे TAA ॥ १२ ॥ अथेषामुक्यानां पूव qa स्तोमं विधाय AATAATATS । पञ्चदश एव Gal भवलत्योजष्येव wate uta- तिष्ठत्योजो बयं पञ्चदशः ॥ १४ ॥ परवोक्तः पञ्चदश एवषां सामो भवति तत्तेन wares Sgt ATIPASTAT STS । Cet. ११. 28] शोजोख्पे बलात्मक एव वीर्यौ प्रतितिष्ठति यजमानः मरति feat भवति यतः पञ्चदशः सोमः भ्राजो ata ्ओोजोरूप- Rates: पजापतिना Cea अतः पञ्च दथस्तोमेन tat ufastaataata: ॥ वेदार्थस्य प्रकाशन तमोह निवारयन्‌ । quataqa देयादिद्यातीथेमदेष्ठरः ॥ ९४ ॥ दूति खरोमटराजाचिराजपरमेष्वरवै दिकमागै प्रवत्तकचीवीर- बुकभूपालसास्बाज्यधुरन्वरेण सायणाचाव्ेण विरचिते मादे TN सामवेदार्थप्रकाशे ताख्यमडा ब्राहयणे एकाद्श्ाध्यायखख पकादशः खण्ड; । . ` एकादशाध्याङः समात्निषगमत्‌ | दादशणोऽध्यायः। अथय प्रथमः खण्डः | यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्‌ | निर्ममे तमं वन्दे विद्यातीथेमहेश्वर ॥ अथ टतीये दाशरातिकेऽद्धि बद्िष्मवमानस्य wen स्तोमस्य प्रथम as विदधाति । दविद्युतत्यारूचेति aatrara: प्रतिषद्भवति ॥ १ प्रतिपद्यते अनेनेति प्रतिपरदाद्यस्तुचः टतोयख सप्तद श- स्तो मकस्योक्‌थर्ससस्य ufeaergt बहिष्मवमानस्य efraa- तयेल्याद्यखल चः काव्य :॥ A é wafeanitgigqdag wy: सन्धायकानि रूपाणि द विद्युतव्ेत्यस्यां देयम्‌ तिरातसन्धानं दशयति | दविद्युततो बे गायनो परिष्टोभन्ती चिष्टुबावा- Tisai Whe रूपाणि समारभते चिरानखा- विखधसाय॥ २॥ गायतीतिष्टजगतीत्बेतानि alfa छन्दांसि क्रमेशे तेषां ७५ 9 ATURASTATS] | [१.६ 9] न्रयाणामद्भां रूपाणि wa चदविद्युततोति गायत्यघीयते दविद्युततीत्यथं दीष्यमानेति fe wets; गायतरौ च अग्निना स्ोत्पर्त्ेजो रूपत्वात्‌ दीयमाना भवति अतः शब्द्‌ सामा- न्येन दविद्युततौ शब्देन गायन्येवोपसधाप्यते पररि्टोभन्तों शब्देन: ति टबच्चराधिकेन गायतरपाददेन स्तोभवतौति लि्‌ प परितः सलोमतीति परिष्टोभन्तौ अनेन पादेन व्ि्बेवोपखाण्यते परि्टोभन््ा रूपेति wa दितीयः पादः सोमाः; शएुक्रागवाशिर इति तीयः जगती च wag गोविकारेण पयसा राशिः रा अाखयसाधनेन युक्ता ठतोयसवनं fe जगत्या यतनं aa चवाशिरावनयनं रसवत्ताय क्रियते अतो गवाशिर इति पदेन जगतों सच्रिधा्यते एवमेषां वयाणां छन्दसामस्यागटचि म्रति- पादनात्‌ तानि atfa रूपाणि तयाणामद्कां eufa समा- रमते समृहोलत्य प्रबुद्धे किमथं तिरावसख अनुटितयोरु- छोवमानस्य नयाणामन्भामविदखसाय ख सनाभावाय पर- सम्बन्धाय दाक्छौयेति यावत्‌ ॥ २॥ अथानुरूपाख्यः ae विधत्ते । एते अ्ग्रमिन्द्व Faaaal भवति ॥ ३॥ अनुरूप्राख्यो fe तीयसल चो भवतीत्यर्थः ॥ ३ ॥ एते weafaces इति पदतये देवमनुष्यपिदटर्टिरूपो ऽधः परयवस्राय टता प्रतिपाद्यत इत्याद | [re. १. ७.1 तार्डयमद्ा ब्राह्मं | ७१ ९ एतद्ूति वे प्रजापतिदेवानर्ताख्ग्रमिति मन्‌- ष्यानिन्द्व इति frqoees तद्भिवदति ॥ ४॥ एवं ज्योतिष्टोमप्रकरण एव व्याख्यातं प्रनापतिर््िसमये एतेः पदेब्धदेवाथेरूपं Yea तदेवार्थख्पं तत्‌ पादंतरयमभि- नदति ॥४॥ शरस्य टटवस्य1नुरूपसंश्नान्नित् वन्‌ तदेदटनफलमा'इ । Waa चव तद्रपमपरण ्पेणानवदति qua खपमपर णं रूपेशनवदति तदनरूपय्यान्‌ रूपत्वम- नृरूपरएन Tal जायते य एवं वेद्‌ WYN एतत्‌ पवख वाचो अग्रिय दति fadteate: म्रतिंपद्भव- तीति खण्डे व्याख्यातं । ५॥ अथ विद्हितावेतौ ठचावम्‌द्य फलान्तरहेतुतामाह । स्तोचीयानङ्पो ठचो भवतः माणापानानामव- शुध्ये ॥ ६ ॥ एतदपि ततरषं व्याख्यातं ॥ ६ I अथ लटचान्तर विधत्ते । राजा मेधाभिरोयते पवमानो मनावष्यन्तरिक्षेण यातव दूति ॥ ७ ॥ ७५४६ ताश्डामहहावाश्जणय 4 Ire. १. te] राजा मेधाभिर्ति बद्िष्मवमानखख टनोयसतु चः ॥ ० ॥ हतीयेऽन्यसख ete सङ्गतिं वक्रं अवशिष्टपाददयखानु- वादतामेव सङ्गतिं दशयति | अन्तरित्षटेवत्यस्त चो भवत्यन्तरिच्तदेवत्यमेतद्‌- इ्यत्ततीयं तदेव तदभिवदति ॥ ८ ॥ यत्ततीयमरन्तरिचदेवत्यं अन्तरिचदेवताथं रतो अन्त- frau यातव इति तन्बन््वाक्य तदेबान्तरिच्चदेवत्यत्वमभि- वेदति ॥ ८ ॥ अथ पञ्चच साम बद्िष्यवभानस्य fara | पञ्चर्चों भवति पञ्चपदा Weta: पाडत मन्म- ज्नाद्यसखावरुष्ये ॥ ₹ ॥ तन्त्रा SAMA Aes: WES: अन्न द्घावरुष्ये सम्प द्यते ic ll अथान्यं as fara | ay उत्तमो भवति aaa प्राणेन मयन्ति तम- qT ॥ १०॥ द्वितौयखाङ्को बद्धिष्मवमानविधाबेतदमि व्याख्यातं ॥९०. Cte. २...) , ATAASTAT YS | ७५४ अथाख शोतख पिदिताभिचन्भिः सिद्धां लोमक बन्‌ विशि्टफलष्हेतुतामा़ | VACA स्तोमो भवति प्रतिष्ठये प्रजाले get सप्रदशस्तातौयालक एवास्य सातख सोमो भवति किस प्रतिष्ठाय प्रतिष्ठा" इादश्षमासाः wens दूति संवल्ध॒रालमकः सप्तद शः संवत्धरेणेव च पुरुषस्य प्रतिष्ठानात्‌ सप्तदशस्य was तथा प्रजातये प्रजात्यर्थ' प्रजापति सप्तदश इति खतेः प्रनो- त्यन्तिरपि सप्तदशसोमसाभ्येत्यथेः ॥ ९१९ ॥ इति तार्डामहाबाद्मणे gene प्रथमः खड गडः { ae हितीयः. खण्डः | अव होतुराव्यस्य सो तौयं es दशयति । अम्निनाम्निः समिध्यत दल्याम्नेयमाञ्यं भवति ॥१ अाग्नेयमग्निदेवत्य होतुराज्यं सोतं अग्निनाग्निरिल्यादि- weet मवतीलथेः ॥ १॥ अद्धिसतचे विद्य मानस्याग्निनाग्निरित्यग्निशब्दद यस्य पथ्च- बसितमयथेमाड | पुव एव AEA समिहे ठतीयमडरभिंखभिन्धे je ९५ 84 8 तारण्डाभ्ा नाद्या । [१९. ९. ५] तन्तेनाम्निनाग्निरितिशब्देन समिद्धे सम्यन्दोपे पूवं एवा- इनो अमिलच्छ लतोयमिद महः समिन्धे सन्दौ पयति अयमथः अग्निनेति दतीया तेन पदेन अग्न आयाहि वीतयेऽग्नि दूतं इणीमद् इत्याद्याभ्यां यदलुष्ठितं पूवं महव यं तदेवोपलंच्य तेन ay चुनरग्निशब्दामिभेयमद्ः सर्मिष्यते ॥ २॥ अथ हितीयमाज्यसोत्रीयं aa विधत्ते । मिव Ba पूतद षमिति रायन्तरग्डेवावरूणं ॥२ fad व इति टचा राथन्तरं रथन्तरसम्बन्वि मेलावसङ- णोन यद्‌ान्यस्लोतमन्ुशस्यते तड्धवतीत्यथेः ॥ ३ ॥ कुतोऽख सन्धितेत्यत ATE । > 4 Basia वै रथन्तर ST NBN yiafan राथन्तरे NATE गव्यन्तसख्ला हवाम इति इयतिधातुः wat तेस च रथन्तरसभ्बन्धा नत दरूपत्वं अलापि व दूति शयते तच्चोक्तप्रकारेण राथन्तरमेव रूप ॥ ४॥ मन् ्न्रष्डनि वे रूपसामेव सो वन्न रथन्तरं Tene बनि राथन्तरमा ज्यं विधोवत इति तत्रा । रथन्तरमेतत्मरोल्तं TET राथन्त रमेव तद्रूष- fag tata vy i [ १२. 2. 9] वारडामहा बाह्मण । ७५५ VEU साम एतत्‌ परोक्तं WAS वन्त मानरथन्तर- मेव रथन्तरादस्योत्पत्तेः तथा चेतरेयके Bey ava रथन्तर- च्ासलामित्यपक्रम्य तद्‌ यन्तरग्मेमाधत्ते तदव रूपमङ्जतेतयाग्नातं TAHT रथन्तरमेव वैरूपं तन्तस््माद्र यन्तरमेव Gi निर्द्योतयति प्रकाशयति ॥ ५॥ अथ ब्रह्मण अजञ्यसोत्रं रथंयति। TEU सहि दत्तस Fa ॥ ९ ॥ इन्दरेणेति टच रेन्द्रभिन्द्रदेवत्यं ठतीयमाज्यसतो तरं कार्य मित्यर्थः ॥ ६ ॥ संहि चस «fa शन्दाथंहारेण ` टतीयेऽन्येतसख ZS सङ्गतिमाह | | afar वा TH लोका दटृशिरेऽन्तरि त्तदेवत्यम- इय्येत्ततोयं तदेव तद्भिवदति ॥ ON हशिधातोः कमणि मध्यमेकव चने व्यत्ययेन सेप्रत्यये eae दूति रूपं भवति हि यस्मादतः संहश्यते सम्यग्‌ दशनेन विषयो- क्रियत इति cere: इमे थिव्यादयस्त्रयो लोकाः सन्दहशिर दूववे संहृश्यन्त एव खल तदंन्तवत्तित्वा दन्तरिच्चमपि संदृश्यते एतदेवात deqa दति प्देनोपस्थाष्यते एतदहरान्सरिच्च- Saat अन्तरि चदेवताधं यदेतत्ततीयमहस्तदेवास्या को टेवतम- न्तरि चच तत्‌ सहृच्चस इति परद्मभिवद्ति॥ © ॥ ०१६ AQYTTS ATES | [r&- &. 2] ` खथ चतुःथमाज्यस्तो वं विधत्ते | ता wa ययोरिदभिति राघन्तरमेन्द्राम्नं ॥८॥ ता व इति टचः राथन्तरसम्बन्धि tera इन्द्राग्नि- देवत्यं चतुषंमाज्यस्तो त्रं का व्वेमित्यथेः ॥ ट ॥ प्रथमाज्यस्तो वट्‌ त्रापि प्रथमतो रायन्तरं रूपं Wea जख्पस्य च रथन्तराल्मकत्वमभिषाय. रथन्तरस्य वेष्पेऽनि सङ्गतिमाह । डव दूति वे राथन्तरः ad रथन्तरमेतत्मरोच्तं Er राथन्तरमेव तदरूषन्िरदयो तयति सोमः ॥ <€ ॥ पृवेवद्योज्यं अयेतेष चतुष्वौज्यसतोतेषु चक्तएव सप्तदशः सोमः काय्य इत्यभिप्रायेणोक्तं लोम दति ॥ २. ॥ दति तार्ड्ानहाब्राद्मणे दाद था wae दितोयः खण्डः | चथ eat: खण्डः | agifaqaa aatasefa माध्यन्दिनिख्ाद्यं सातवीोयद्व anata | उच्वाते जातमन्धस इति गायनो भवति ॥१॥ [१२. हः 8.1. ताख्डमहा राद्ध णं । ७१ ७ उञ्चात इत्येषा गायनौ गायचङन्दस्का प्रतिपद्धवति दइद- मादिकः प्रथमटच इत्यथः ॥ ९॥ दतोयेऽन्यस्य aie सङ्तिमाष | उद्दा एतद इव्यत्ततीयं तदेव तदभिवदति ॥ RH यत्त॒तोयम्हः एत दुदद्वं उत्‌ शब्द्‌ वदेव पर्वाभ्यामहोग्यामर्ं मख्य वत्तमानत्वात्‌ उष्ुवाचिन उच्छब्द्स्य तद्रपता युक्ता wa- एव पूवे उद्।च्रवदिग्‌वदिल्यादिना लतौयेऽनि eats परिगणित तदुदत्वलचणं रूपमेव तदुञ्चात दूति वाक्यं वदति यज्चाणद्िन्‌ उदिति ्यक्‌पदख यते तथाणज्चात इत्यत Ne: मपदस्यावयवभूतो य उच्छन्द्‌ः तदपेचयैवेयं स्तुतिर्ठृटव्या | २ ॥ अथेतच्िन्‌ ठचे पदान्तरस्य चवणात्‌ पवमानखारन योग्यश्च इति दशेयति | अन्धखतो मवत्यङव्वौ Tallow आरम्बः ॥ ३॥ WHS अन्धसणन्द्दक्ता SETA जातमन्धस इत्येषा भवति अन्धः इति सकारान्तमन्ननाम अत तु तत्धाधनेऽनि वत्तत इत्या चष्टे अहव अन्ध इति यदिदं दशरात्रस्य ata महः एतदे वान्धःशब्द्सामान्येन स्तुतिः तथां सत्यन्धः शब्द प्रयो- WALT VITA उपक्रमः Hat भवति । ३ | अथान्यं प्रगाथं fara 1 | ७५ द नोरखामश्ानादह्म्ं | (१९. १.६1 अभिसोमास अआयवद्रति॥8॥ स्य्टोऽथः ॥ ४॥ टहदरथन्तरयोः प्रत्येकं असाधारणमन्यत्र सिद्खन्तद्‌ पद्वयं तदख्डिन्रहनि प्रदशंयन्‌ तयोः साम्नोरस्जिन्न इनि सेग्बन्ध माइ | अभोति रथन्तरस्य रूपं बृहदिति Tea उभयोः Qe रूपमपेत्यभो हि वणौबेतदहः ॥५॥ अभिसोमास इत्यत यो salfa शब्दः एतद्‌ थन्तरख aa भित्वा शूरेति तद्योन्यां geatq तथाद्खिन्‌ ware भडन्बान ऋतं बदति seme: चरूयते स च बृहत्धान्नो वाचकतया न्तस्यैव SEM रूपं एवं सत्यभयोब्दर यन्तरयोः ue सहितं संहतं खपमश्िन्‌ टतीयेऽडन्यपेति fe agra एतत्ततौ- VARTA TT बद्र यन्तरयोर्भयोरपि यावाकारौ ताहगा- कारद्वयात्मकमित्यथः रूष्टिसमये execu भिथुनौभुय पखा- द्रधन्तरादवै रूपस्योत्पत्तेः तत्र्छकस्य॒टतीयस्याद्ः जभय- वर्णीलके wa तन्ति रीयकं श्षिप्रतिपादकं नाद्मणं पवेमेवो- दातं yn अथ ठटचान्तर विधत्ते | foal बाच दैरयति vafefcfa हतोयस्याहो aU तेन ठतोयमडहरारभन्ते WT ` [१२. १. 2.1 ताश्ड्यमरहाब्रा्चणड | ७५२ fret वाच दूत्ययमन््यसतु चः ara: aa fae दति ति- शब्दः FAA तच्च AAHAIST RT खूपं प्रत्यभिन्ञापकत्वात्‌ अतएव उदच्चिवदिग्बदित्यादिनः पूवे ति तयोगसख हतीयेऽइनि रूपत्व मुक्तं तेन कारणेन तित्वसंख्यावाचकेन fre इत्यनेन ठतौयमेवा- इरारभन्ते अवलम्बन्ते ॥ ६ ॥ ननु गायतं प्रथममस् ew दितोयं जागतं टंतीय्मिति प्रसिद्धतात्‌ कथमस्य त्रै्टमट चस जागतेऽइनि सङ्गतिरिति तवाद | | चिष्टभः सत्यो जगल्यो KIN जागत दयेत- ZENON ढतीयस्याद्ध इव जागतच्छन्दसोऽपि तित्वं ed छन्दसागाध्ये तस हतीयलात्‌ यस््मादेताख्षटुभः सत्योऽपि रूपेण जगताः सस्बन्धिना वित्वा तज्ञचणन युक्ताः तस्मादेता जगत्यः एत. Sea जागतं अतोऽस्िन्रषहनि योगा इत्यथः ॥ ॐ ॥ अथोञच्चात इति प्रथमे टचे पूवेवद्भायतं साम विधाय प्राल- तिक तद्राद्यमणञ्चातिद्िशति। गायब भवति यदेव MAA ATHTA ॥ ८ ॥ सिद्धमेतत्‌ ॥ ८ ॥ अथ पुनराटन्तेरस्िन्ेव TA सामान्तर विधन्ते \ ७६० ताख्डयनहाबाद्मण । (१९. & ११] a ५ quel भवति we ॥ यत्‌ चुज्ञकबेषटम्भमिति सम्प्रदायप्रसिद्वन्तदद्िन at का्व्यमित्यथेः ॥ २. ॥ अथास्यैतत्‌ संन्नानिवंचनदारेण Geelapsqarare | ~ A EAT एतदवीयत Asal वेटममेव्ये्टस्नुवएस्त- A z + QCA ACA || १० ॥ एतत्ततीयमडः SY पुरा अबीयत अशस्य बीना तिर्िसा- wal शियिलावयवं जातमित्यथैः तत्तदवखमषश्ः देवाः वेष्ट WCQ साग्नोऽवयवे व्य स्बवन्‌ fea’ विगेषेण feat तत्तस्मात्‌ विषटम्भनसाधनत्वादस्य seu wet tea बे्टम्प्ममिति सज्ञासंनाता॥ to अथास्य निधनं दिशां तिहेतुरित्याड | दिश इति निधनमपयन्ति दिशां war ॥१९॥ ES: ॥ ११९ ॥ अभिसोमास अयव इति प्रगाथं atta तताद्यायां पोरुमद्भाख्यं साम गातव्यमिति वि धन्ते । TEAR भवति | १९॥ TET WAR अयेतत्धाम पापचयहेतुरिति प्रतिपिषादयिषुराङ़। fix. ३. १४.] साश््यमहा नादा खं । ७६१ अहव एतद्वोयमानं तद्‌ चाएसखसचन्त तस््मा- हेवाः पोरुमङ्ग न र ्षारस्यपाघ्नन्नपपापमान हते पौ- मदन व॒ष्टुवानः ॥ १२॥ वेषट्ेन विष्टव्धवात्‌ अवीयमानमरिंस्यमानमेतदडहः रचां- खसचन्त समवायं प्राप्नवन्तिल्थेः सच समवाये इति धातुः ततोऽनन्तरं देवाः पौर्मङ्गेनानेन सान्ना सङ्गतानि रक्षांसि तस्म्मादद्धोऽपान्नन्‌ अपद्िसिषः यस्मादेवं तस््मादिदानोमपि पौरमङ्गेनानेन Gear सङ्गतानि रक्षांसि तुष्टवानः स्तुतवान्‌ यजमानः पाञ्मानमपष्डते विनाश्रयति ॥ १३ ॥ अथास्य संन्नानिवेचनद्वारेण पापनिटन्तिपुरःसरं शद्धि- SAATATE | देवाश्च बाखुराश्चास्सदैन्त ते देवा असुराणां पोर मङ्गेन पु रोऽमञ्जयन्यत्‌ पु रोऽमञ्जयप स्तस्मात्मोसमङ्ग पाप्मानमेवेतेन माटव्यम््रज्जयति ॥ १४॥ देवाख्ामुराच्च पुरा Vay स्य ङ्ख मकुव्वेन्‌ तत्र ते ay मानादेवाः पौरमङ्गेनानेन सान्बा साधनेन असुराणां पुरः पुराणि निवासस्थानानि waa अ सुरव्येयोजयब्रित्वर्ः यद्यस््ा दनेन साम्ना पुरोऽमच्जयन्‌ अशोधयन्‌ agree एत्खाम Wand च्रं जातसत्य; यत एवं ततो हेतोरिदटा- ९९ ७६२ तार्डामहा ब्राह्मणं | [tx श. १द.] नीमपि एतेन सान्ना स्तुबन्‌, UW पापरूपमेव Hae Wa मच्जयति शोधयति अपगमयतीत्यथेः ॥ ९९ ॥ अयेतख्छिनेवाभिसोमास दति aa सामान्तरं Aafafa विधन्त | गोतमं भवति ॥ १५ ॥ Bea ॥ १५ ॥ अस सान्न, पवमाग्नातं न्ाद्यमणमप्यतिदिशति । यदेव गौतमस्य ब्राह्मणं ॥ १९ ॥ गौतमं भवति सामाषयवत्‌ स्वर्गाय चुज्यत इत्यादिकं तदेव चात्रापि दूष्व्यभिल्यथेः ॥ ९६ ॥ अथाद्िन्‌ साम्नि पादखाद्यन्तयोः सलोभमान्नायते इावभि- सोमास ्रायवोषाऊ इति तदेतद्द्धिन्रषनि सङ्तिमाइ। उभयतः स्तोभं तथा WAITS रूपं I Si उभयतः पादस्य आद्यन्तयोः सोभो यस्य awata awa VAI तो यस्वाद्भो रूपमुक्तं प्राक्‌ यद्यतः सोभं तन्त- तोयस्येल्यादिना ॥ १९७ -॥ अथाद्िन्नेबाटन्त टचे सामान्तर faqs | [१२. श. २१.] तार्डानहाबाह्मख | ७६१ अन्तरि जतं भवति ॥ १८ ॥ पिवा सुतस्य रसिन इत्यस्या सुत्यं रूामान्तरिच्ं त्तस्मिन्‌ ae गातव्यमित्यथः ॥ १८ ॥ ~ > © qaisga सङ्गतिं द्शयति। अन्तरि त्षदेवत्यमेतट्‌ हय्यत्ततोयमन्तरि न्त एव तदन्तरिज्तेण स्तवते प्रतिष्ठाय ॥ १९ ॥ यदेतत्ततीयम्ः अन्तरिचदेवत्यं अन्तरिचदेवताय' भरन्त रि्लमस्य देवतेत्यथः तत्तथा सति अन्तरि चदेवत्यत्वात्‌ अन्त fra अन्तरि्षाल्कएवेतस्छिनहनि अन्तरिचेण सान्ना स्तुवते स्तुवन्ति निराधारेऽन्तरिक्ते सवनात्‌ ag प्रतिष्ठायै प्रतिषानाय arqeta भवति faery दूति हिपदाभिसोमास अायक दूत्यस्यावसान अाम्नाता प्रह्िन्वान दति tt ye lt पूर्वेण पादेनाभ्यस्तायां तस्यामेकं साम गेयमिति विषते । आष्कारणिधनं काशव भवति ॥ २०॥ छाष्कार ata इति शब्दो निधनं यस्य तथाविधं काण्व खभिर्येमाण इत्यस्यां गातव्यं TART: प्रबुक्तयोबेहद्रयन्तर- aia निधने तद्विलच्एत्वमस्य प्रतौ यते ॥ २० ॥ अतो निधनानां बह्धत्वात्सखटद्धि भवतोत्वाह | ७६७ तार्डामहानाद्धाणयं | [१२. ३. ९.1 असिति वे राथन्तर रूपं हसिति ared ठतोय- मेव तद्रुपमुपयन्ति TT ॥ २१॥ रस दूति रथन्तरसम्बन्धिर्पं सिति area बृहतः सम्ब- fq aataa निधने एतदाष्‌ इति ec टतौ यमेव भयविल- चैणमन्यदेव तिसंख्यपरकमुपयन्ति उपगच्छन्ति प्रयच्छते तथा सति निधनबडछवात्परादमेतत्तेतीयस्य निधनस्य पायनं सख्य यजमानस्य पश्वादिभिः समद्धंनाय afazg, सम्पद्यते ॥ २९॥ अथ fret वाच wafer तरेष्टभेऽन्तिमे टचे एकं साम faeutfa | अङ्किरसाः संक्रोशो भवति॥ २२॥ क्रिरसां सक्रोश इति सान्नःसंन्ना aefea टचे गेय- मित्वथेः ॥ २२ ॥ णतां संज्नाम्थान्ित्ुवन अस्य॒ खगंप्राभ्षिसाधनतामाडइ । एतेन वा अङ्गिरसः संक्रोशमानाः खगं लोकमा- यन्‌ AQIS लोकख्यानुख्यात्ये खगौ्ञोकान्न waa ठष्टवानः सोमः ॥ २३ ॥ अङ्गिरसो नाम केचिहषयः पुरा एतेन खल साम्ना साधः नेन सं क्रोशमानाः संत्य We परस्परा हानरूपं प्रियवाक्य [१२. 8. २1 तार्डाम हा बाह्मण | ७६१५ वदन्तः खें लोकमायन्‌ अपि च qeara; स्तुतवानपि सर्गात्‌ लोकान्न च्यवते नप्रच्यतो भवति सोम पर््वोक्गः सप्तदश एव विदितेष सामसु क्रियमाणेष सम्पद्यत इत्यथः ॥ २३ 1 दति तार्डामद्ाब्राद्यख दाद शाध्यायम्य तोयः खण्डः | ay चतुथः खण्डः | अथष्ोतुः छख सोतोयं टच विधत्ते । यद्याव इन्द्र ते शतमिति शतवत्यो भवन्ति ॥१॥ ` यद्यप्येष प्रगाथस्तथापि प्रग्रथनेन ठचत्वात्‌ शतवत्यः शत- शब्दयुक्ता भवन्तोति TST ॥ ९ ॥ fa तत इत्याद | Wats पशना रूप सड खवत्प ण नामेवेता- भोष्पमवस्न्धे ॥ २॥ wyatt गवादीनां रूपं खरूपं WAIT शतसंख्यायुक्त तथा सं्स्तवत्‌ सहस्रसंख्या युक्तच्च fe भवति पञूनानानाद्परत्वात्‌ एताभिः शतवतोभि ऋग्भिः पश्रुनामेव तद परिमितं qos सन्ध लभते ॥ २॥ ७६६ ताण्डामष्हा बाण | [१२. ४. 9.] थ ब्रह्मणः we mata et विद्धाति। वयङ्कत्वा सुतावन्त दूति सतो Teal वर्षोय- THT आआक्रमतेऽनपम्ब५शाय ॥ २॥ वयं घच्तेतयेतास्तिखः सतो ae: Matar मवन्ति यद्य - येतास्िखो बुहत्यस्ततोयपादख्य दाद शाचरत्वात्‌ WAY बुहत्या- सतु प्रथमतोयौ दादशाच्चरो भथतौ जगताविति fe aq- चरणं तथाप्येतासां सतो बृदतोत्वं तथा सति बृहत्याः सकाशात्‌ वर्षीयो FYI सतो बडत्यात्मकं Gee ्राक्रमते अवषटम्नोति किमथेमनपभ्बंशाय न्यनस्य छन्दस आक्रमणं WIT: सामावय- वस्य भ्र शोऽपगमः स्यात्‌ तदभावाथे ॥ ३ ॥ queasy सोत्रीयं ट चं दशयन्‌ तस्य प्रति - देतुतामाद | acfatciqurara ats ate asa gg परु तन्त्र से गिरोत्यावद ्षरमद्धतभिव वे. ठतीयम- इव्येदेतदावद षर भवत्य रोवे तेन प्रतिष्ठाप्रयति vgn तरशिरिल्िषासतोति प्रगायत चो्तोऽकावाकष््ठस्य स्तो- aaa व अव इन्द्र पुर्हतन्न मे गिरेत्यान्नायते यद्यपि अव इति उपसर्ग बुष्मदादेशच्च weed तथापि aera अवर्च्चर रवति धातुनिष्मन्रं अव इत्येकं प्रदं बद्धौ afa- २. 8. ६] तार्डयामष्ा ब्राह्मया | ७६ waa adage उद्धतं उङ्तवातमिवप्रतिषटितं यदेतत्‌ पर््वोक्तमावदच्चरं भवति एतेनाषरेव प्रतिष्ठापयति अवते रत्तणमथेः तेन च तत्काय्येस्थापनं waa अतोऽनेन मतिष्टा- भ्रतिपाद्नसुपपन्नं। ४॥ अथ प्रयमष्ष्ठस्ोत्रनिवन्तकं सामाहदंशयति | esr ९ @ = पञ्चनिधनं ted ve’ भवति दिशां vat ॥ ५॥ दिशं विशं हस्‌ इत्यादौनि पञ्चनिषधनानि यस्य तत्पञ्च- निधनं Fad यद्याव दूति टचे क्रियमाणं प्रथमं टसाव भवति दिशं विशं हस्‌ श्रश्वाशिश्मतीति देवतावाचकं वाक्च- इयं खवाध्यायपाटे Feu खयोनेरुपरिष्टादान्न्ातं प्रयो समये . उनत्तराद्धं चस्य प्रथमपादात्‌ qa fea fanfafa प्रयोक्तव्यं अष्वा शिश्मतीति ददितोयपादात्‌ पूतं एतत्माददयं देवता- वाक्यहयं मिलित्वा चत्वारिनिधनानि इट्‌ इडेति पञ्चमं acm सव्रता देवतापढं देवतापदमिति वैरूपे निधनानि sfa तानि पद्चनिधनान्यश्खिन्‌ सान्ति प्रयुज्यमानानि दिशां प्राच्यादीनां सध्यदिक्सहितानां पञ्चानां त्ये धारणाय सम्पद्यते ॥ ५॥ अपि चात्राद्यडेतुच्चेतत्घामेत्याह | पञ्चपदा पर्क्तिः पार्क्तमन्रमन्नाद्यस्यावरुध्ये ॥६ पञ्चपदा प्रद्धिः पाङ अनं प्रङ्किसम्बदं पञ्चसह्वयोपेतं भाण्डं ५६ ATARASTAT ETM | [1३. ४. 2] पेयं खाद्यं लेद्यञ्चोष्मिल्यादिभेदेन एवं परम्परया पञ्चसं ख्याद- रेण एतत्घाम अन्नाद्यस्यावरुध्ये अवरोधनाय प्राप्तये wafa wan VHA AT Bra | $ 3 g wa तेनाभि दिशां वा cara यदेरूपं दिशो - wefan ॥ दिशां सम्बन्धि होतत्‌ साम Ag SATS तस्मादेतेन साम्ना दिश एवाभिवद्ति दिशं विशमिति तच्च चरव्णात्‌ ॥ ॐ ॥ एब साम दिक्‌ सम्बन्धेन प्रशस्यं ऋ नु सम्बन्धेनापि प्रशंसति | अथ यत्ञ्चनिधनं तेनतुनां पञ्च Waa: NoN ` श्रयशब्दः प्रकारान्तरद्योतनाथेः यद्यस्ययात्प न्च निधनं पञ्चभि- निधनैरुपेतं वैरूपं तेन कारणेन ऋतूनां सम्बन्धि तद्वति ननु वसन्ताद्याः षड तवः कथं पञ्चसंख्याया ऋतुसम्बन्ध इति तता पञ्चेति हेमन्तशिशिरौ समासेनेति ॥ ट ॥ Ia: फल दशयति | ऋतुभिश्च वा दमे लोकादिग्भिञ्चाहतास्तष्वेवो- भयेषु यजमानं प्रतिष्ठापयति यजमानं वा अन्‌ प्रति- तिष्ठन्त मुङ्गाता प्रतितिष्ठति य एवं विद्वान्‌ बेरूपेणो- द्यति ue y [१२. ४. ११.] ताख्डममहाब्राह्मण | ७६९ भाच्यादिभिदिगभिरिमे लोका ्राटता अरबेटिताः wa ऋतवो दिश प्रा्व्याः तेष्वेवोभयेषु तुषु fea च यज- मानं प्रतिष्ठापयति उद्भाता तेन सान्ना प्रतिष्ठितं करोति प्रति- fed यजमानमनु पञ्ुदुद्भाता खयमपि प्रतितिष्ठति aexrat एवं विद्वान्‌ उक्तप्रकारं ब्राद्मणाथेष्ानन्‌ वेद्पेणोडायति उद्धान करोति।॥॥ दिकशन्द्वत्त्वमनृद्य शोति । दिम्बह्ववति भाढव्यसखापनुत्ये ॥ १०॥ feat दिक्‌शन्दयुक्तमेतत्साम भवति भाट्टव्यख शत्रोरप- qa दिग्भ्यः सकाशादपनोदाथं ॥ १० अथा प्रथमन्िधनमनुवद्न्‌ भाक्‌ प्रदथितं दिग्‌धारण- मनेन लम्यभिलयाड | feu विशमिति निधनमुपयन्ति दिशां vet nee दिशं विश्रमिति प्रथमं निधनमुपयन्ति बुवन्लुद्भातारः दिक्‌ wea सच्िधापितानां सर्वासां दिशां wa धारणायैतज्विषनं सम्पद्यत इत्यथे: ॥ १९ ॥ अथ निधनान्तरं दशयति | इसित्युपरिष्टाहिशान्त्रिषनमपयन्ति तेन aed ॥ ९२ ॥ és 90 AICHE ATES । [१९. ४. १४] दिशासुपरिष्टादिशं fanfaaarge इस्‌ इति निषन- सुपयन्ति तेनैतत्छाम ated sea: सम्बन्धि भवति इस्ति fe तस्य निधनं रथन्तरादुत्पत्ेवे रूपस्य प्राम्दशि तत्वात्‌ राथ- न्तरद्च भवति ॥९२॥ | किमतस्लद्‌ाइ | UIA वा अयं लोको बाहतोऽसावभे एव तदू इद्रधन्तरयो ्पणापराभोति ॥ १२॥ यं र्लोको राथन्तरो वै रथन्तरसच्न्धौ असौ TAM बातो बहतः सम्बन्धौ तन्तथा सति बृडद्रथन्तरयोः सम्बन्वि- ना खूपेणाद्डिन्‌ fe equa उमे एव द्यावाश्थिव्यौ अप्रराघ्नोति जयत्ययं वौत्यस्यार्थे व्यपराश्नोति Maga ससन्दि- ग्धः Waa भवति ॥ ra ॥ SUSARTUY प्रयोजनान्तरमा'इ | अनडाहो at एतो देवयानो यजमानख् यद्‌ ब्दूथन्तरे तावेव वद्युनक्ति खगेख awa सम- घ्रे ॥ १8 ॥ अनङ्गाष्टो अनचाहाविव एतौ वाहइनभूतौ यजमानख देवयानौ देवलोकप्रापिसाधनौ यत्‌ ये.बृड्द्‌ यन्तर तन्तथा सति बद्रथन्तरयो; सम्बन्धिना GUY वेरूप्रगतेन तावेव देव- [१२. 8. t9.] ताण्डभ्टाबराह्मणं | 99१ यानो वादौ युनक्ति योजयति किमथं खर्मस्य wae समणो VTA fey il अथ निषनान्तरमनूद्य स्तोति । AIGA मजाल्ये ॥ १५॥ अश्वा शिश्मतीत्य्वशब्दयुक्तन्िधनं मदति प्रजातये प्रना. तिर्त्पत्तिः पुवादौनासुत्पत्यथं अश्वा शिश्ुमतीति गिश्नि्ब.- लेरश्वेरुपेता वडवा प्रतीयते wa; प्रजातिद्ेतुता zara: ॥९५ नन्वेतस्िन्‌ af बह्छनाज्िधनानां प्रयोगे नौरसत्व स्यादित्याशद्भयाह | यथा मण्डूक आट्‌ करोल्येवन्निधनमुषयन्त्वयात- यामताये ॥ १९ ॥ यथा खल AWA लोके टष्यनन्तरमार्‌ करोति रार्‌ अट्‌ इत्येवं शब्दं खरमेदेन विलच्तणमेव करोति एवन्निधन- aaa विभिन्रखरमेवोपयन्ति उपगच्छेबुः किमथं सयातया- a ति था © मताये नौीरसत्वामावाय रसातिश्यजननाथमिल्यथः ॥ १६॥ अथेतत्धाम TIAL प्रतिष्टासाधनमित्याह | दादश वेरूपाणि भवन्ति हाद श मासाः संवत्यरः संवत्सर एव प्रतितिष्ठति ॥ १७ ॥ ७७४ सार्डामष्ाब्राह्खं | १२. 8: २०. J यद्ाव इत्यस्याटच्येव AQUA तत्र॒ च WIA afafcatfa इादशसंख्यानि बेरूपाणि बेरूप्यापादकानिः ख्पाणि भवन्ति तानिचतुवा हिषे इत्यादीनि geania द्वादशसंख्याकामासाः संहताः संवत्सरो भवति दइादशमासा- am संवत्छरदत्यथः waste साम्नि इादशसंख्यायो गात्‌ दादशमासाल्मकखंवत्धर एव प्रतितिष्ठति यजमानः प्रतिष्ठितो भवति ॥ yo il | अथानेन सं वत्घ॒रव्याप्तिदारेणान्रा य हेतुरण्येतत्‌ PTAA | विरूपः संबत्सरो विङ्पमन्रमन्नाद्यसखावरध्ये ॥१८ खक्तप्रकारान्तरेण संवत्छरो विविधरूपः अन्नमपि विरूपं वरीह्ियवादिमेदेन विविधाकारं अतः संवत्घरान्रयोः साह- श्यात्‌ सं वत्र प्रतिष्ठानेनाद्यसख अत्तु योग्यखाच्रस्थावरुष्ये च्रव- रोधाय भवति ॥ १८ ॥ अथ वयं घत्वेति टचे गातव्यं साम दश्रायति। AAC ब्रह्मसाम भवत्यन्नाद्यखावरुष्ये ॥१९ ACWLATS साम ब्रह्मणः Wear कन्तव्यं तच्चा- च्राद्यस्यावरोधाथं भवति ॥ ee ॥ तत्कथमन्नेनादयुख्यावरोधस्तद्ःर्ड | यद्‌ वे परूपरोऽन्रमत्यथान्तरतो FASTA: ॥ RON [१२. 8. 2g] तार्डामहाब्राद्धण । ७9३ यदा वे यदिन काले fe पुरुषो देहो अन्नमत्ति भक्षयति अथयानन्तरमेव AEA साम्नो विष्म्भहेतुभतस्यान्रखावरोष- कत्व ॥ २० tt अथास्य निधनं प्रदशंयन्‌ ag प्रयोजनमाह | feu धै दिश दरति निधनमुपयन्ति दिशां wet २१॥ दिश दूति निधनदारा दिशां कैटम्मसम्बन्धान्तासां छति- दरणं नेश्चज्येनावसानं Fess aa भवतीति ॥ २९ ॥ तथाख सान्न भ्राधारमृतानाख्चां छन्टोदारेण सौति | सतो बडतोषु स्तुवन्ति पुर्वयोरह्ञाः प्रतयुद्यमाय ॥२२ सतोबृहतीषु wa स्तुवन्ति यस्या; प्रथमटतीयौ पादौ दादशाचरो दावष्टा्चरो सा सतोबृहती सवनं पूर्वयोः म्रथम- तौययोर ङ्कः प्रलय यमाव म्रतिरूपत्वेनोद्यमनाय उच्छयणाय भवति aa fe बृतोषु ब्रह्मसाम भवति अद्िन्रदहनि तु सतो बदतीष्विति श्रधिकारत्वात्‌ ताभ्यामहोभ्यामेतदडरुच्छरितं भवति ॥ २२॥ अथ तरणिरिल्िषासतोति दके गातव्यं साम विधत्ते। रोरवमच्छावाकसाम भवति ॥ २३॥ QUIS साम अच्छावाकष्ठरो त्वेन तर णिरित्‌ सिषा- सतीति टचे काय्यं ॥ २३ ॥ ७७8 तारडयामहाब्राह्यण । [१२.४.२६] ~ a Ce अनेन सान्ना सवनस्य पण्वभिक्रमणद्ेतुत्व framed सोरवेणाग्नेः सम्बन्ध मा । अग्निं ङ्यो सटरोम्नः ॥ २४॥ ` DAA खल्‌ सान्ता पुरा रूरोत्यत्यथं शब्दायमानो सद्र स्तो चणो eta वा अग्निः प्लचणं वीयं प्राप्नोत्‌ अरतण्वाख सेरवमिति संज्ञा अग्नेः पण्वाधिपत्यञ्च जातं ॥ २४॥ एतच्च AAT पशो व्यभजन्त तख्याम्नी योरबं प्राबहतेत्वा- दिना प्रागाग्नातं किमतो भवति तद्द्‌ । अगम्निवौ एतस्य पशुनपक्रमयति यख पशवोऽप- क्रामन््यम्निरोतसख पणुनभिक्रमयति यख पशवोऽभि- ज्रामन्ति ॥ २५॥ ACTA TETRA ALAA साम्ना TY प्रापत्‌ तसश्ब्माद्ग्निरेब एतसय पशुनपक्रमयत्यपगमयति यस्य यजमानस्य पशवोऽपक्रामन्त्य पगच्छन्ति AY च परशवोऽभिक्रामन्ति अभि- मुखं प्राप्नुवन्ति तस्य यजमानख्याग्निरेव पञ्ूनभि क्रमयति अपः क्रमणाभिक्रमणयोरग्निरेव कारयिता इत्यधेः ॥ २१५ ॥ can: पशुखामित्वं जानतो UAW स्तुवतः WAATT| अभ्यभ्येवास्य पशवः क्रामन्ति aud विद्वान्‌ रोखण स्तते ॥ २६ ॥ 1१२. ५.11 तार्डामहाब्राद्यणठ । ७७१ यो रौरवेण ति we पशवोऽभ्यमभ्बेव क्रामन्ति सर्वदा- ऽभिमुखमेव प्राप्नुवन्ति ॥ २९६ ॥ ufaa सान्ति विद्यमानमिडाविशेषं age दतीयेऽनि तस्यानु र्प्यमा इ | ufceaie तथा BATTS पः TNA: VOU परिष्टब्चा परितः लोभयुक्ता इडा Ht xz Ft aT ey इडा इत्येवं QUT यस तत्परिष्व्वेडं ve रौरवं Tailaarst Qi एतेष श््टसोतेष स्तोमः पूर्वोक्त एव सप्तदशः काव्यः ॥२०॥ इति तार्डामहाब्राद्धणे दाद थाध्यायख चतुथः वणः | अथ पञ्चमः See । अथाद्िं लतोयेऽइन्याभेवपवमानस्याद्यलोतोयं वचं दश यित्वा तख ततानुपुव्येमा़् | तिखो वाच Betta दूति द तीययाद्योरूपं तेन ठतोयमहरारभन्ते॥ १॥ तिच्लो वाच इत्ययमा दयं च अ्राभेगपवमानख एतच Se ७६ ताामडहाब्ाद्य । [१२. ५. ४.] न्ट्ति शब्द्‌ योगात्‌ उतोयखाद्खो ei तेन॒ तातो वर्ूपदक्तंन चेन तोयम रा रभन्ते ग्टज्ञन्ति ॥ ९॥ एतदेवोपपाद्यते। Vaal एतत्‌ व्रिवद्‌य्येत्‌ तोयं तदेव तद्मि- वदति ॥ २॥ एतद ह BIE उत्‌ शन्दयुक्तमेव तथा विवत्‌ ति न्दयुक्तं च safaafeafeatfeat टतोयसखा्ो रूपं तथा परिसंख्या- नात्‌ तदेवाह टतीयाषःसम्बह्वं रूपं तन्मन्बवाक्यमभिवदर्‌ति प्रकाशयति Wz Ml अथापरा सोतोयाङचं विदधाति । area परिषिञ्चतेति पररिवत्यो भवन्ति ॥ ३॥ waif” ऋ चः परिवत्यः परि शब्द्‌ युक्ता भवन्ति श्लोमातिरेकपरिडाराय ताखेकस्यामेव यथाभ्यस्यमानं नाचः साम गातव्यं Wa तु विकल्पिते इत्यथे; ॥ २ ॥ तदेव म्रशंसति। अन्तो बे ठतोयमडस्तय्ये ताः TATA ॥ ४॥ ददं ती वमहरन्तो बे अ्ननेनेकस्य तिरावस्य परिसमा- पनान्खा्छ एताः परिवत्य we: परिसमारत्निदचकत्बात्‌ Gal uftaataa भवन्ति ॥ ४॥ te. 4. §] ताख्डामहा बाहा ख | ७9 9. अथापरा सोत्रोयां विद्धाति। सखाय आनिषोदतेल्युहतमिष वे तोयमडय्- दाइ निपोदतेत्यदरोबेतेन प्रतिष्ापयति ॥ ५ ॥ सखाय अनिषोदतेत्येका सोतीया सा च निषीदतेति निषद्नलिङ्गात्‌ ay: प्रतिष्ठाहेतुरित्याोद्धतमिल्यादिना ड्ू- तमिव वा उत्‌खातभिव बे खस्वेतत्‌ टतौयमडनिषीदत fray भवतेति यदुद्धाताह वदति एतेनाषरेव प्रतिष्ठापयति यथा- स्यानं प्रतिष्ठितं करोति ॥ ५॥ अयापरां सोतोयां विधत्ते । सुतासो मधुमत्तमा दूत्यनुष्टभः सत्यो जगत्यो रूपेण जागत WATE: ॥ ६ ॥ सुतासो भपुतत्तमा इति fre ऋचः कायौ; अनष्टभः सत्योऽपि रूपेण जगत्यो भवन्ति तथा हि मधुमत्तमा अति- श्येन agra प्रतिपाद्यते ay टतोवसवनदख ed अाशिराव- नयेन रसातिशयस्य कारणात्‌ टतीयसवनच्च जगत्या; सथानं अतः परम्परया fants aye जगत्या रूपनिति तद्ाचको मश्ुमत्तमशन्दोऽपि जागतं रूपं भवति तयुक्ततात्‌ खभावतो- Ssewisia जगत्यो भवन्ति एतत्ततो यमहख जागतं ` श्रत अासामद्िन्रषनि सङ्तिः॥६॥ € ८ ot तार्डाम्ाब्राह्मशं । [१२. १. ९०] अथ ठचान्तरं विधत्ते | पविल्रन्ते विततं ब्रह्म णस्यत दति।॥ 9 ॥ श्पष्टोऽथे; ॥ ॐ ॥ विततशब्दद्ूचितां ङतीयस्य टतीयेऽनि सङ्ग तिमा | विततमिव वा इदमन्तरि च्तमन्तरोमे अन्तरित्त- देवत्यमेतद इ्यत्ततोयं तदेव तद्भिवदति ॥ ८॥ द्मे द्यावाश्टथिव्यावन्तरा दद्यावाश्चिव्योर्मष्ये इटं दण्य- मानमन्तरिक्तं विततं विसतुतमिव बे अतोऽनेन विततशनब्देनान्त- fraaa खूचितं भवति fae we ॥ ८ I तिखो वाच इति प्रथमे टचे गातव्यं साम विधाय ्रान्बदू- जाह्धाणद्चातिदिशति। | गायचं भवति यदेव MAAS ब्राह्मणं ॥ € ॥ सिद्धमेतत्‌ ॥ ४ ॥ अथ तद्खिन््ेव et पुन रारत्ते सामान्तरं विधत्ते | grate भवति ॥ १० ॥ पषटोडा ऋषिणा Ee पाष्टोहं सामेत्यण प्रत्यये भसंज्ञायां वाड उट्‌ इत्य डभावे एत्येषत्यूट्‌ खिति टिः । yo ॥ fer. ५. taj ATUASTATOTS । ` 9:98. अथेतत्ाम निधनदारेण चतु्थसयाद्कः सम्बन्धडेतुरिति दरश॑यंस्तस्योक्रमेव निव्ये चनमभिपरेत्य पषवाडइसम्बन्धमाइ । SATS एतेनाङ्किरसञ्चतथस्याह्ो वाचं वदन्तो- म॒पाश्टणोत्स॒डोवागिति निधनस्पेत्तदस्यामग्यदितं तद्‌इहरवसत्‌ ॥ ११॥ पष्ठवाहइ नामाङ्किरसः पुरा एतेन साम्नो निधनेन चतुथेख वच्यमाणस्याद्भुः सम्बन्धिनो वाचं स्तुतशस्लाल्मिकां वदन्तीं श्रब्द्‌ यमानां टतीयेऽहनि feat उपाख्णोत्‌ Barats तद्‌- नन्तरं स ऋषिः statfafa तां वाचं सम्बोध्य तदेव शब्दरूपं अस्य साम्नो निधनमुपैत्‌ उपागच्छत्‌ अस्य च पाष्टो्स्य द्यव- साने पुरा प्ठवाडह एतन्बिधनमेव STS aT Bl वा २३४५ इति व्यासेन अन्त्यषणलोपेन चाधोयते तन्निधनं qe ठतोयसख्गकः सम्बन्धि अभ्युदितं चतथस्याद्को वाचमभिलच्योदितं उच्चारितं तच्चतुथं महरव सत्‌ ्ावसूयत्‌ ॥ ११ ॥ Salat परीत्यखां गातव्यं साम विधत्ते । वाचः साम भवति॥ १६॥ वाचो वागृदेवताया; सम्बन्धितया ze साम वाचःसाम तदस्यां गेयं भवति ॥ १५२ ॥ यन्नसबद्धिदेतुतामाद। ७८० तार्डामदहाबाद्ा ख । [१२. ५. ea] aed STRUTS वाच्येव तद्वाचा स्तुवते AWE परभूते ॥ १३ ॥ इादशाडइस्य वागात्मकत्वं प्रागुक्तं तत्तथा सति वाचि वागा त्क UI SUIS AT Teal Walla वाक्‌ वागात्मकेन साग्ना स्तुवते स्तुवन्ति faa यन्नस्यास्य wu म्रभूतिः wate: तद्थोय ४९३ | वाचः WAR उक्तमेव सम्बन्धं प्रद्शंयन्‌ ्राख्यायिका- मुखेनास्य सामो SAATATS | निष्किरोयाः सत्रमासत ते ठतोयमहने प्राजानए MATA A गायमाना ATARI तेन तोयम प्रजान स्तेऽबरवन्ियं वाव नस्त॒तोयमहरदोदण- दिति ठतीयय्ेवेषाह्ो टषटिः॥ १ ॥ निष्किरोया; निष्करो नाम शाखाविशेषो गोत्रविश्ेषो वा Taian यजमानाः पुरा Wa दाद शाख्यं भासतान्वति- टन्‌ ते तवतत्यं टतोयमिद्‌ मने प्राजानन्‌ तान्‌ तथाविधान्‌ यजमानानेतत्घाम गायमानान्‌ ATH कुव्बन्तः वाक्‌ उपाञ्जवत्‌ उपागच्छत्‌ जु गतो भौवादिकः तेन वाचा गौयमानेन सान्ना तौ वभिद्मह स्ते प्राजानन्‌ प्रकपेणानुष्टानक्रममबध्यन्त ज्ञात्वा च ते; प॒नरन्ुबन्‌ दयं खल वाक्‌ नोऽस्मान्‌ ठतीयमडइरदीहशत्‌ Crr. ५. १७] ताण्डयमहाबाद्यण | ७८१ दर्भिंतवती हशेण्यन्तात्‌ लुटि wef छकारादेशस्य fa- कल्पे प्राप्ने नित्यं छन्दसीति निल्य्धकारादेे कते च दिव चना- दिके कार्ये रूपमेतददीहशदिति यस्ब्मादेवमन्र वन ATA तोयस्य एषा efe दशंनसाधनं चचुरिन्दरियं ॥ ९४ ॥ अथ सखाय भ्रानिषोदतेत्यस्यां गातव्यं साम विधत्ते । शोक्तं भवति ॥ ५॥ शक्तिना ge साम शोक्तं ॥ १५॥ इदमेव सम्बन्ध प्रदशंयन्‌ स्य सान्न Ws खगप्रापि- हेतुत्वं दशयति | शुक्ति at एतेनाङ़्िरसोऽच््नसा खगं लोकमप- श्यत्‌ VI लोकस्यानख्यात्ये ख गौज्ञोकान्र च्यवते- ठष्टवानः ॥ १९॥ एक्तिनोमाक्रिरस छष्िरेतेन सान्ता अच्सा कऋल्‌गामिना मागण खगे लोकमपश्यत्‌ अजानात्‌ हाच तं लोकं भराय विरकालमतिष्ठदित्यथः fre we ॥ १६॥ सुतासो मधुमत्तमा द्रति टचे एकं साम विधाय पूव॑मा- ala ततस्तावकं ब्रद्यमणद्चातिदि शति | गोरीवितं भवति यदेव गोरोवितख ब्रह्मणं irs एतदपि fay प्राक्‌ ॥ ९७ ॥ ATR ATBASTAT ETS । [१२. ५. xo] अथास्मिन्नेवारत्ते ca सामान्तरं विधौयते । त्वाष्रो साम भवति ॥ शट ॥ MEQ हितरस्वष्टयः ताभिहं्टं साम AEl साम तत्‌ सुतासो मधुमत्तमा दूति fa गातव्य । १८ ॥ अस्य साग्नख्वाषरो सम्बन्धं प्रतिपादयन्‌ कामप्रार्चिदेतुतां विवचचुराष । TET अच्यामविणं भूतानि नाखापयएस्तमे- तेन ASAT STA तास्तद्येकामयन्त ॥१९॥ अच्यामयिणं अच्णो रामयोव्याधिरस्यास्तीत्यच्यामयी तथा- विधमिन्द्र खल्‌ पुरा अन्यानि भूतजातानि नाखापयन्‌ खापयि- तु्ञाशक्त॒वन्‌ एवं fea त्वाह्यः aesfeat एतेन ater श्सापरयन्‌ यथा खल लोके गानविशरोवैः अधिरोगादिनिमित्त खापरहितान्वालान्‌ खापयन्ति एवमेव त्रयेण तत्घामगानेन अच्यामयं fagqrs खापमकारयन्नित्यथः तस्जिन्नद्धिन्‌ काले तद्वाव तदेव GA OIA Arey, अकामयन्त अकाभमितनञ्च तत्‌ एतेन साम्ना निष्मनं॥ ye ॥ किन्तत इत्या | कामसनि साम त्वाष्री साम कामभेवेतेनाव- सन्धे ॥ २०॥ १२. ५. २२.] ताण्डयमदहा नाद्य | द्र afed aigt साम रतत्कामसनि यद्यत्कामयेत तस्य सर्व्वस्य सनिदाट सकलकाम्यमानफलप्रद साम तस्मादेतेन साम्ना कामं काम्यमानमभिलषितं wat फलजातं waa ल- भते॥ २० ॥ तथेदं सामोत्कं ट वस्तुजन्महेतुरिति faaaare । इन्द्रो टचादिभ्यद्धां पाविशत्तं त्वाष््गोऽन्रवज्ञनया- मेति ada: सामभिरजनयच्छायामद्ा दूति वे सल- मासते जायन्त एव ॥ २१॥ इनदर; खल पुराटवादशुराद्धिभ्यत्‌ ata: सन्‌ गां प्रविष्टवान्‌ तद्धिन्‌ समये त्वाच्छुः ave इतरोऽब्रुवन्‌ तमिन्द्रं जनयास प्राडु- Wa Cag परस्तात्‌ अवसाय ate क्तं करवामेति तमि- द्रमेतेख्ाष्ोसामभिरजनयन्‌ इदमेकं त्वाषटटोसाम अन्यान्यपि विद्यन्ते तदभिप्रायेण वड्धव चनं जायामद्े उत्कषटरूपेण जानाः भ्रादुमृताः प्रशस्ताभवामेति खल्वभिप्रायेण सत्रमासते waara कुव्वेन्ति अतोऽनेन सान्ता प्रयुक्तेन जायन्त एव उक्तप्रकार- विशिष्टरूपा भवन्त्येव ॥ २९ ॥ अथ पवित्र त इत्यान्द्टचे गातव्यं साम विधन्त | अरिष्टं भवति ॥ २२॥ QE ॥ २२। Seg ATUBMSTATSG । [१२. &. २१.] एतसख साम्नः करणमरिसाष्टेतुरिति प्रतिपिपादविषसतद्े तावद्रिषटसन्ञां विवक्षुराह | देवाञ वा असुराश्चाख्द्धन्त यं देवानामन्नन्न स समभवद्यमसराणा स सोऽभवत्ते देवास्तपोऽतप्यन्त तएतदरिष्टमपश्ययः Waist देवानामप्नत स८सोऽभ- वद्यमस राणान््नं ससमभवदनेन नारिष्रामेति तदरि- टस्यारिष्टत्वमरिच्या एवारिष्टमन्ततः क्रियते ॥ २३॥ देवाश्च वा सुराञ्च पुरा ्द्धेमानाः अयुध्यन्त त ॒देवा- ATHA AMAT अन्नन अयुधः प्राहरन्‌ सहतः न सम- मवत्‌ संमतः पुनरुलियितो नाभूत्‌ तथा असुराणाब्डष्येयं देवा SAT स पुनः समभवत्‌ प्रहारं तिरस्कत्य पुन रुत्वितोऽमृत्‌ एवं सिते देवासपोऽतय्यन्त अहिंसासाधनं किमिति यत्पव्योलो चनं ACA तपःशब्द्वाच्यन्तद कुव्बेन्निलय्थैः ए वं तपशप्यमानास्ते देवा एतदरिष्टं साम अङिंसासाधनमपश्यन्त अपश्यन्‌ तत एतदर्थं- नानन्तर देवानां मध्ये यमसुरा अघ्नन्‌ स पुनः समभवत्तथा श्मुराणां मध्ये यं अघ्नन्‌ देवाः स पुन ने समभवत्‌ पुनरुत्मन्ो नाभूत्‌ एतद्खिन्न्तरे अनेन खल देन सान्ना च यन्नारिषा- मारिषा असुरे शिसिता नभवामेत्यमन्वन्त AWA -अरेषण- साधनत्वात्‌ afew सान्नो अरिष्ट्मिति नाम सम्मननं रिष- Cer. ५.२५] ATRARTATHTS । OTH fearafafa धातुः एवञ्चारिष्टा एव अरिष्टिः असा तदथे- मेवारिष्टं साम अन्ततः पवमानस्यान्ते क्रियते ॥ २३ ॥ af we साम निष्मद्यमानस्य प्रथमस्य factagq vfa- तु रित्याद | are भवति facia Fa ॥ २४ ॥ तिखः इडा afqarate ताहशमेव तत्याम भवति अय्य वसाने हो TST Et LST Vt २२४५ Ter इति cea: तिरग्यख्यते ag तिरा ख पूव्यं हे अनी ददमेकमिति aar- Uae शत्य धारणाय भवति ॥ २४ ॥ तबोत्तमायामिडायां विद्यमानं कि्चिदधम््रविशेषमनृद्य तखो त्तरेणाद्ा सन्तानद्ेतुतामा् | दरवन्तोभिडामत्तमामुपयन्ति चतय स्याह: सन्त्ये स्तोमः॥ २५ ॥ ` 3 ताद्धत्तमामन््ामिडां द्रवन्तीं इतमु्ाग्येमाणा सुपयन्ति उपगच्छन्तय्गा तारः किमयं चतुर्थस्य वच्छमाण खाक्ः wee सन्तानाय सम्बन्धा स्तोमः vate: सप्तदश एवैततसामसु क्रियमाणेषु निष्मद्यत cae: ॥ २५ ॥ fa ताण्डयामडहाबाद्मणे gene पञ्चमः खण्डः | ९९ [ sere ] Gy ye: Wa: | wa प्राञतमेवाग्निलोमसाम तत्र न किच्चिहक्तव्यमस्तोत्य- भिप्रायेण तयाणामुक्थानां Giatat टचः प्रदश्चेन्ते aa प्रथमस्योक्यसोतसख सातौयां SIATT | प्रम८ड्हि्ठाय गायतेति ॥ १॥ ETT: ॥ ९॥ तदेतद्रुषं प्रशं सति | यद्भायतेति wee एव az क्रियते ॥ २ ॥ यङ्कायतेति गातृशां TSA तन््हसस्तेजस एव ET क्रियते लोके fe तेजखिनामेव राज्ञां aes गार्यका व्रन्तोति ॥ २॥ अथ ददितोयस्योकथसातीयं ad vee टतौयसवनयो- wat दशयति । तं ते मदङ्णीमसोति मद्बद्वे रसवत्तोयसवनं मदमेव age दधाति ॥३॥ व्याख्यातमेतत्‌ ॥ ३ ॥ अथ टतीयस्योकथख स्तोलौयं et दशं यति | खोडवं facan इति खल्या एव ॥ 8 ॥ [१२. ६. ६। तार्डागहाब्राद्जकं t sre शु खवणे इत्यस्मान्विष्मन्रख खुधीशन्दखख anata wa ay खल्ये खवणायेव वाधिव्यीभावाय सम्पद्यते ॥ ४॥ अथ प्रथमे sae यो विद्हितस्‌ चसलद्खिन गेयं साम दर्शंयति, प्रमधड्ि्टोयं भवति ॥ ५॥ wafesta गायतेति योनाबुत्यन्नं साम प्रमंडिष्टशब्द्‌- योगात्‌ प्रमेदिष्ठीयं aca प्रमंद्िष्टेति टचे ana nyt तदेतत्‌ सोति । मरमएुच्ष्ठोयेन वा इन्द्रो ata वज भरावत्तेय- तमस्तुणुत ASAT प्रमरड्िष्ठोयेनोक्तानि मरण- येत स्तृणुते Aas वसोया आत्मना भवति ॥ द ॥ प्रमंदिष्टोयेनानेन Beat खल पुरा इन्द्रो zara wa ay प्रावन्तयन्तस्यायमभिप्रायः श्ोरातव्यतिरिक्रकालेाऽपि atfa भ्रादशुष्क विलक्षणं साधनमपि नासि afas काले तेन साधनेन मां हन्यादिति एतच्च ते न्तिरीयकेऽतिस्पषटमाननातं इन्दो gd इत्वा असुरान नरुविमसुरन्नालभत तं शव्या Wala. at समलभेतां सोऽस्मादभिखूनतरोःऽ भवत्‌ सोऽत्रवीत्‌ सन्धानं सन्दधावद्छे यत्‌ वाचः सच्छामि नमा शुष्केण नादरण gaa दिवा न नक्तभित्यादिना एवं सन्धानानन्तर- fax: व्युष्टायामुषसि जातायां अ्चादिव्ये चानुदिते उद्धयमप्रापत योऽन्तरालः काल; afar तस्य नमुचेः शिर qui विकारेख ATRATTAT YTS । (१२. ६. ७.] फेनेन वच्वोलतेनाङिनत्‌ दधीलतवान्‌ अवधीदित्यथेः एवं छते पव तस्य सन्धानस्ाविडहतिरुच्यते एतदा इत्यादिना एतः हे एतत्‌ खलु न नक्तं न रातिं न दिवा यद्युष्टायाशुषसि जातायामादित्ये चाचुदिते तच्च ATST न शुष्कः यदपां फेनः एवं पूव्लतसन्धाना विरोधेन नमुचो षते रखतमिन्द्रसुपश्छते तच्नसुचि- इननं पापीयं निछष्टां वाचं वदत्‌ अकथयत्‌ wana कासौ पापौ वाक्‌ उच्यते हे ates aire मिव मृतस्य नमुचेशन्तः अटो दूह इति वौ्यायां ददिवचनं ste छतवानसि इति एव- माङष्यमाणा इन्दः तड चनं ऋगात्मकेन मन्त्रेण इन्त नाशक्रोत्‌ यत्पा्चिपत्‌ तदनन्तरं तं टवमख्णुद्डि हंसोत्‌ ea हिंसायां दूति धातुः अत इदानीमपि भ्राटव्यवान्‌ विद्यमानान्‌ Tat यजमानः प्रमंडिष्टोयेनानेन सान्ना उक्थानि प्रणयेत सामान्या- भिप्रायं TEI प्रथममुक्थसोतरं स्तुवोत ततो wea शव युक्तं नानेन साम्ना MYA हिनस्ति पि च वसोयान्‌ वसुम लमः खेष्ठञ्चात्मना खयमेव भवति ° ॥ ६ i ^ = ~ अथ तंतेमदं म्टणोमसोति विदिते टचे गातव्यं साम दशयति । ारिवणेम्भवति WO ॥ इरिवणन ऋषिणा ze साम हारिणे । ७ ॥ ° Wea Sarat सन्देहो जातः अ्टममनकद्य टीका लिपिकर- प्रमाद्‌ादागता इति। 11.६.21 ATE ASTAT HTS । ote अथास्य साम्नो निधनं शोकाप्डतिद्ेतुरिति frraace- माख्यायिकामाड । इन्द्रश्च वे नम॒चिश्चासुरः समदधातान्न नो नक्त दिवाइनन््रद्रंण न शुष्केति तख व्यष्टायामनुदित आआदित्येऽपां waa facisfareas न नक्तन्रदिवा यत्‌ व्युष्टायामन्‌दित आदित्य रतन्नाटरननशुष्कं यदपां प्रनस्तदेनं पापोयं वाचं बद्‌ दन्ववत्तेत TCT दृ दूति तन््रञ्लौ न सान्नापडन्तुमशक्रोत्‌ ॥ ८ ॥ Tea नसुचिनाोमासुरश्च पुरा समदधातां सन्धानमकु- alat नावावयोरन्यतरोऽपि नक्ते रातौ न हनत्‌ न इन्तव्यः दिवा अन्यपि area तथाद्रंण च न इन्तुं नापि शुष्केण च नीरसेन वजञ्वादिनेति एतत्‌ उक्तं भवति इन्द्रः सव्वानसुरा- चनित्वा सर्ववेभ्योऽसुरेभ्योऽधिकन्नमुच्याख्यमसुरं बलात्‌ जग्राह सचासुरः इन्द्रादधिकबलः सन्‌ तमेव जग्राह ग्टडोत्वा च त्वां विख्जामि यदि त्वं मां अष्ोरावयोः आदरण शुष्केण न न्यादिति णवमात्क सन्धायकं वाक्यमिन्द्र॒प्रल्युक्तवानिति तमिन्द्रो चा तथा सान्ना गानविशिषेन मन्तरेण Wee विनाशयितुन्राशक्रोत्‌ ॥ ८ ॥ afe केनापदतवानिति तदाद | ७९० तार्डामष्हाबाह्ञणं | [te ६. १२.-] cA निधने तद्धारिबणंस्येव निधनेनापादत ॥ ₹ ॥ efcfaai इत्येवं रूपेण हारिवण्येव निधनेनैव तत्या- पौयसां वाच प्रकटयन्नमुकिष्हननं अपात सतेजखी खछोमान- wa ॥ २. ॥ अतोऽद्याप्यनेन निधनेन एतत्‌ फलम्बवतीत्याष्ड । ` अपरशुचथद्ते site निधनेन सियञ्चं ECFA वुष्टवानः ॥ १०॥ अथ तेनापि qeara: स्तुवन हारिवणस्य निधनेन इरि- वियामित्यनेन प्रयुज्यमानेन शचं शोकभपहते इरिश्ियाभिति पददयेनोपस्थापितं धियं सम्पदश्च रस्ते ज्ेत्येतत्‌ इयं उपेति उपगच्छति प्राप्रोति ॥ eo Il अथ Sata fa गेयं साम दशयति | ATA A ॥ १११ EIST: MQ अख्यायिकया अस्य सानः संज्ञां निब्रेवन्‌ पापापडहति- SAAATS | afata: स्वगे लोकं यन्तो रत्ता८स्यन्वसचन्त मध € ey afer cA तान्येतन तिरश्चाङ्गिसस्तिय्यङ्य बेद्यत्तिव्यर्यबेत्त- Tra. ६. १२३. ताख्डमहाबाद्य ख | ७९१ AMATI पाप्मा WAS तानसचत तन्तैरञ्चेगनापा- ननतापपाप्मानएडते ATTA TATA: ॥ १२॥ पुरा कतयागानुष्ठानात्‌ खगे लोकं यन्तो गच्छन्तोऽङ्गि- रसो रच्तासि राचसा अन्वसचन्त अन्वगच्छन्‌ समवेताः संखा अभूवन षच समवाय इति धातुः तानि cafe ्चाङ्किरस- स्तिग्यङ fatisga एतत्‌संज्ञः षिः तिरसा fatisqat तिव्येक्‌ वन्तेमानेनेतेन साम्ना yaa परितोऽगच्छत्‌ यत्‌ यस्मादनेन सान्ना vada परितोऽवगच्छत्‌ vac तिर्सम्बन्धा - दस्य urea: तैरञ्चपमिति नाम सम्पन्न स्तु Waa किमायातं उच्यते पाप्मा AAS पापरमवसः पूर्वीक्रचोखूपेण वन्तेमानः तानाक्किरसोऽसचत समवेतः WRAY पाष्मानं तेर्न साम्ना अपाघ्नत Yea: तस््ादद्यतनोऽपि awa तुष्ट वानः पाष्मानमप्ते ॥ ६२ ॥ wate विष्टपककुपस्तोतरेषु सतोमङ्गपिं प्रदग्धे विशिषटफल- SAATaTS । सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजाये Nez तथाथ॑मेततं ॥ ९३॥ दति तार्डामहाब्राद्धखे दाटशथाध्यायखय षष्ठः खण्ड; | । ७९२ } अथ सप्रमः खण्डः | अथ टशरातस्थ wesw wate tay एकविं शएव Sia: aa afemaaiae एकविंश्रतिसंख्या सोतोयाच्छबः तस्याद्यं Mats दशयति | ya aifsaat: पवमानधेनव इति चतुधय्याह प्रतिपद्भवति ॥ १॥ प्रत आध्विनीरिति ऋचः चतुथस्य द्ाशरातिकखान्खुः प्रतिपद्धवति प्रथमस्तुचो भवति बहष्मवमानस्ाद्यासखत्‌ च इत्यथैः ॥ ९॥ अद्धिन्‌ चतुय, इनि तख Ata सङ्गतिमाड | आप्तं विरले Maat eau प्रयन्ति मेति TWAT SA ॥२॥ दशरात्रे दशममडर्विदहाय तरयस्लिराताः पूवं विभज्य qa: aa प्रथमे fata गायजीविष्टुगतिभिरेव wat ara अतापि पूव्वेवत्‌ कमेणाज्खां कल्पयितव्यत्वात्‌ विितख चस्य जागतत्वात्‌ da समुख्यगायव्यसम्भरवासम्धवात्तत्छद्धावो भाक्तं इत्यभिप्रायेणाह गायत्या रूपेणेति गायत्या गायब्ली- aca खूपगा हितोयं विरावं प्रयन्ति प्रक्रमन्ते fa तद्धा यत्वा रूपं यद्धावादस्य eww naam स्यादिति तदुच्यते [१९. 9. 8 ] नारजामहानाद्मण | 92% प्र इत्ययशुपसगेः खल aaa रूपं एति मरेत्येत्यादिना waa सुमदित्यादिसतदरपस्याजिष्डितत्वात्‌ ॥ २। नन्वेवं Gh WaT: प्रथमं विधेयाः †कमनया प्रबन्ध- प्रयासकल्पनयेत्यत VTS | जगती ufaagafa जागतमेतद ₹ग्धत्ततीयच््- गत्या एव तञ्जगतोमभिसंक्रामन्ति ॥ ३॥ उक्ता anders प्रतिषद्भवति fans जागतं जगती- ङन्दस्कमेतदहय्येत्ततीयमनुष्ठितमडह; तत्तथा सति जगल्यां एव एव्व इनि प्रयुक्ताच्जागतान्‌ छन्दस एव जगतीं जागतमेव छन्दोभिः संक्रामन्ति यथा टश्चमान्‌द्; पुरुषः क खाच्चिच्छाखा- यामवबस्ितः उन्नतत्वेन vent शाखां अभिक्रामति नाधसनौं ऋ्ोपरितनौं एवमेव जगत्याः सकाशाच्जगतोमेवाभिक्रामन्ति॥२ एतदेव व्यतिरेकमुखेन हद्यति | यदतोऽन्या प्रतिपत्‌ स्यात्‌ प्रतिकूलं बानुकुलं वा ख्यात्‌ ॥ 8 ॥ अतोऽन्या जगत्या अन्यन्दस्का गायच्या दिका यत्‌ यत्मति- त्यात्‌ afe परतिङ्गलं वानुकूलं वा स्यात्‌ छन्दोऽन्तरर्सक्रमण- ua प्रातिकूल्यं भवेत्‌ aTaqeafa afaa यथोन्तार्यां ^इशस्याग्रशाखायां अ्वखितः फुमान्‌ अवस्थां दूरे -वत्तमरनां Loe ७९.४ तार्डामदहानाद्ाख \ (१२. ७. & 1 श्नाखां पादेनामुष्टब्धवान्‌ पादविक्लंषात्कद्‌ाचिद्धःपतति कद्‌ चिन्नतरेव तिष्ठति agwqtamaaterg: प्रतिपद्‌ भवितव्य्मित्यथेः ॥ ४ ॥ अथागुरूपाख्यं बद्िष्यवमानस्य हितीयं चं द शेयति । पवमानो AMAA भवति ॥५॥ अयं ठचोऽलुरूपाख्यो चितीय इत्यथः नन्वयं गायत्रस्त चः सोत्ीयसूद्ायतः कथं Aarerqed देवतादारेति बमः अतएबोत्तरताम्बास्यते पर्वस्व तद्रपमिति नतु पुब्योरङ्कोः स्तोत्नौयानुष््प्राण्णां छन्दसामपि wea दष्टं agearfa भवितव्यं सत्यं भवितव्यं यख्य समूढद्ादथाहोऽभिदहितः स्यात्‌ wfaig ब्राह्मणे व्यूढ ए grenrvifafen: भअतखदौयसयैव दशराचस्य शोमङ्गध्तिरत विधौयते तत्र fame facta जागतं भातः सवनं wad माध्यन्दिनं aed ढतोयसवनं गायत्र स्य facta ofa fe प्रागाग्नातं तस्मादवश्यं जगलया भाव्यनित्यमि- अचेष ve जागत चो विहितः एवं दवितीय eve प्रथमेन छन्दसा साङ्प्या सम्भवात्‌ देवताहारेवानुरूणमित्यभिप्रायेण्य अजीजनदिति जनिधातुयोगात्‌ ॥५॥ अयं ट चञतुंऽइनि सङ्गत दत्य ड 1 RAE एतद ये चतुथेमन्न्ाद्यश्जनयति विर- जच््ननयत्येकविं ए" स्तोमच््ननयति ॥ SN [te. ७. ८.1 तारम बाहा । Sey यज्चतुथंमहरेतत्‌ Wage जनिधातुनिषन्शब्द्‌ वुक्तमेव खल राजन्वञ्जनहत्रव्ेवद्धिराखनु तोदबदित्यादिना चतुथस्याद्लो सपत्वेन तसखोपरि गतत्वात्‌ यद्यपि इक्‌ तिपौ धातुनि्दंश इति quia जनिमदित्येव वक्तव्यं तथापि प्रवमानो खजोजन- दिति मन्त्रे दशंनात्तदनुकरणात्‌ जनदिति निदट्‌ेशलस्याद- स्िखतुयःऽहनि त्ञङ्गयुक्तस्त चः सङ्गत wae: किञ्च जननेन जनिधातुयुक्तन eat अन्राद्यमन्रयोग्यञ्च चरुपुरोडाशादिकं बागपयीक्िं जनयति तथा एकविंशं एकर्विशस्तोतीयाल्मकं स्तोमं जनयति तथा विराजं विरारकन्दसं ufgaefa ष्ट- wia चिकोधितं जनयति अयमर्थः पवमानः प्यमानः सोमो अजोजनत्‌ अजनयदिति श्यते तञ्च जननमपेचितं wates- टीनामेवेति अर्थी दष्यवसीयत इति तत्मागवादिष्म देवतासा- खूप्यात्‌ अरस्य सोतरख ewe स्तो त्रोयेणानुरूपभिति ॥ ६ ॥ तत्मदशयन्‌ अखानुरूपसं ज्ञां निक्तं । Wag चेव तद्रुपमपरोण रूपेणान्‌बदति Way रूपमपरण रूपेणानुवदति तदनुर्पय्यानरूपत्बम- ARI एनं पलो जायते ATA FT ॥ ॐ ॥ एतदपि सिद्ध ॥ अ ॥ अन्तिमो aut संयुज्य स्तौति) weg ATEBAETAT YTS । [१२. ७. te] AAA ठचो भवतः प्राणापानानामव- सध्ये ॥ ट ॥ गतमेतत्‌ ॥ ट ॥ अथ HARTA, अश्युरषेति wees विदधाति | ° =" षड्चो भवत ऋतुनां Fe ॥ € । एव्ेपक्ञटचदयानन्तरं एतो द्वौ west भवतः TET यदिन स तथोक्तः BATS, पथामानच्चैततर इत्यच्‌समासान्तः तत॒ इतरेतरसम्बन्धयोगे इन्दः एतच्च fers षट्‌ संख्यायो गात्‌ ऋतूनां वसन्तादौनां wat शत्य धारणाय कल्यते एवं afe- घ्पवमानस्याटादश्सोतौोया गता ॥ z il अ थान््य eu विधन्त | aq उत्तमो भवति येनेव प्राणेन प्रयन्ति तम- गयदान्तेकविपश एव स्तोमो भवति प्रतिष्टाये प्रति- तिष्ठति ॥ १०॥ हिन्वन्ति Gifafa दचसिख ऋचो यद्खिन्‌ erate: ऋचि तेरन्षरप्रदादिलोपच्छन्टसोति ति शब्दस्य सम्प्रसारणं wae एकविं श्राखलोमेऽविधिपञ्चदशाध्यच्गमिति एकविंशतिश are प्रत्येति fanafsaifa तिशन्दलोपः UF स पवमानख [\६.८. &.] ATAASIAT STS | ७८.ॐ सोमो भवति किम प्रतिष्ठायै प्रतिष्टां अतएकविश्सोमो भवति अतो यजमानः प्रतितिष्ठति ॥ १०॥ दूति ताख्डयामद्ाबाद्यण्छ दाद शाध्याय् सप्नमः WA: | चय arq GG: | aq afqaa चतुर्थेऽहनि चत्वाव्धाज्यसोताणि तत्र प्रभमसखयाज्यस्तोत्लोयं चं विदधाति | जनय गोपा अजनिष्ट जागरविरित्याम्नेयमाज्य wate ॥ १॥ as जनस्य मोपा दूति टचे ्राम्नयमग्निरेवत्यं wai प्रथम- भाज्यसोतं भवति ly श्रजनिरेति जनिधातुयोगाच्चतुखऽहनि जनदक्खिङ्गात्‌ अयं ष्वः aya दरति nfautedae विशिष्टफलजननद्ेतुता- माड । HACE एतददय्यच्तुधेमन््राद्यच््ननयति विरा- जच्छननयत्येकवि ८ MAS नयति ॥ २॥ पवेवद्याख्येयं ॥ २॥ EG तारामहा बाणं । [१२. ८. ९] अथ हितीयमाज्यसलोलं दश्चंयति। अयं वाग्म्रिलावर्णेति बाहतग्डेनावरूणं ॥ ३ ॥ wa at भिता वरुणेति टचे ared बृहत्छामसम्बन्वि मैतावरुणं मेत्ावरुणटेवताकं fe टतीयमाज्यसोतरं मवति यदा ज्योतिश्टोमे श्टस्तोते esata कियते तदेवास्य चस प्रातः सवनप्रयो गात्‌ Breas ॥ 2 | नन्वेषमतर वैराजं साम wWMla कथमस्य sway तेन सङ्गतिरिति तन्ना | ~ तत्परोत्तं A & ¢ „| Tee Teed नाह तमेव तद्रूपं निर्हो- तयति ॥ ४ ॥ यद्वेराजं साम एतत् रोच पारोक्तेऽण रूपान्तरेण खितं ब्त्धामेव तथा तेत्तिरोयके बृष्च्च वा इदमग्ने रथन्तरञ्च सोमेति प्रकम्यते दवे भूत्वा रथन्तरञ्च वैरूपञ्च टृहदन्यमन्येतां तृष्द्र्ममाधन्ते तददेराजम तिरटजतेति टतः सकाशाद्वैराज- स्योत्घत्तिः शूयते तन्तस्मै राजस्य वातत्वाहा तं बृदत्सम्ब- aaq रूपद्रिरोतयति प्रकाशयति ॥ ४॥ मय टतोयस्याज्यस्तोतौोय aw विधत्ते | we टथोचो अस्यभिरिति दाघोचस्त्‌ चो भ- वति ॥ ५॥ १२. च. र.) ATOMS बाह्य | 022 इन्द्रो cute दति दाधीचो eds: waa ca: tt तीय आज्यस्तोतीयः काय्यः दध्यङ्‌ शन्दात्तस्येदभित्यथं अणि भसंन्नायां चच इत्यकारलोपे चाविति दोषत्वं ॥ ५॥ sagt sity इति ्रब्दद्चकं साध्यं फलमाइ । दध्यस्वा आङ्किरसो देवानां प्रोधानोय आसो- दनं रे ब्रह्मणः प्रो धान्नाद्यखावरुध्ये ॥ ६ ॥ SATA अआङ्गिवसाङ्किरो Ma कषिटंवानामग्न्ादीनां पुरोधानौयः पुरस्ताद्भारणौोय च्रासोत्‌ अभवत्‌ सचात्र दधीच दूति पश्यन्तेन पदेन मन्त्रे प्रकाशितब्रह्मणो वब्राद्मणजातेः अन्नं वे gaa पुरोधा पुरोधारणीयः तस््मादाधीषच इत्यनेन पुरोधाच स्मरणात्‌ ब्राद्यमण्णानां पुरसाद्वारणोयस्य अत्राद्य स्यात्त योग्यस्या ब्रस्यएव शुध्ये अवरोषनाय aga एतत्तृचकरणं भवति ॥ € il | अथ चतुथमाज्यस्तोत्रं दशयति | दयं WAS मन्मन Tae ॥ ॐ ॥ द्यं वामस्येति छवः रेन्द्राग्न इन्ददेवताकं चतुथंमाज्य- ita भवति ॥ ७ ॥ aad किच्चिक्लिङ्गं मन्बमनूद्य wae seis सङ्गतिं प्रदरभयन्‌ भनाद्यफलमेतदिति लोति। , ८०७ तारड्यमहाब्राह्मणं । [११. = 5] र नद्राम्नो पव्यस्तुतिरण्बाइदिरिवाजनोत्यानुष्ुमी बे इष्टिरानुष्टभमेतदइय्यं्चत॒थे' eaten विराजो SAAATSIA सामः ॥ ट ॥ अद्छिन्‌ et अम्नाहृशटिरिवाजनोति टषटिशब्दः चयते सा च टिरानुष्टभो वागनुष्टुबिति खुतेरनुष्टुब्‌वाग्रूपा मध्यमभिसहाया वाचः सम्बन्धित्वात्‌ टषटरानुष्ट्मत्वव्यपदेशः एतदानुष्टममनु- दणङन्दस्कं चतु सं ख्यापुरकं दाशरातिकं तुरौयमहः अतो टष्टदवारा टचस्यानुष्ुपसम्बन्धान्ततर सङ्गत इत्यथः warefe- रित्यस्यो पल णाय वैन्दराग्नो प्यस्तुतिरित्यादे रबुवादः गायव्री- बिष्टज गतीव्ये तानि बीख्येव छन्दांसि पुरा आसन्‌ तानि षर्‌ संख्यानि ष्टान्यहानि प्राष्ठमसमथौन्यभवन्‌ ततो व्या्युपाय- मालोच्य पुनरन्यानि aifa छन्दांसि अजनयन्‌ waa: सका- शादनुष्टभः fava: पङ्कजिगत्या अतिछन्दः एवं गायन्बाद्याः षट्संख्या भूवा varia षडानि क्रमेण Asay qrayqE- खाद भ्रानुष्टभत्वं ब्राह्मणञ्च भवति गायतं बै प्रथममङस्तेष्टभं दितीयं जागतं टतीयमानुष्टभं चतुथेभिति छन्द सासुत्पत्ति- शेतिरीयके समान्नायते सा गावी गभंमधन्त सानष्टममद्टजत विष्टब्‌ गभमधत्त पङ्किमद्धजत जगती गभेमधत्त "सातिङन्द- ead fa अतएव चतुथस्याद्ख अरानुषटभत्वं wa efewafa- तया अह; सब्बन्धितया च अनुष्टप्‌ इयं प्रतोयते अनुष्टपवत्‌ दाविशदचरा ततान्तिमि द्वे दे wat अशोरात्रस्थानीमे तत [१२. ९ &.] तार्डामडहाब्राद्मण्यं | ८०१ fanzacraa शिष्यते विराट्‌ विंशदश्चरा तथा सति oq टुपदयसंयोजनेन चौ विराजाविव समीच्यौ सङ्गते दधाति अनाद्यं यद्यप्यत्र wget विभागिनं विरार्त्वजोक्तं तथा- UIA शाखान्तरे दाविंशदवता सोतीयाच्तिंगशचि' शद लरा- विराडित्यादोौ विभागः च्यते तत्घामान्यात्‌ अतायेवं विभज्य विराट्त्वं geal एवसुक्तेष चतुष्वौज्यसतोतेष॒ म्बुक्तखत्‌- faq एव स्तोभो भवति साम तु एतमेव गायत्रं नान्यत्‌ ॥ ८ दति तार्डयामहा्राह्यखे दाद थाध्यायख qeq: खण्डः | अथ नवमः Bay? | aaifqaatef माध्यन्द्निपवमानसय प्रथमं टच दशं यति। पवख दत्तसाघन इति गायनी भवति सिध्ये ॥१॥ गाय बलन्दस्का प्रतिपद्भवतोति सच दचसाधन इति सिधि ध1तुनिष्पन्न इति खवणात सिध्ये wants सम्पद्यते ॥ १॥ अस्येवं aay: सङ्गतिरिति तता | यत्‌ पवस्वेति तद्वतो रूपम्‌ away द्ेत- दः ॥ २॥ tet Ter ANT STA ETT | [१२. €. BY “qq वाचो अग्रिय इति हितौयस्याङ्कः प्रतिपद्भवतीति बाद्ेतेऽषश्नि cea पवस दचसाधन रत्यत्र यत्‌ पवख्ेति USMS Tat रूपं एतच्चतु्महञ्च qed बृहत एव बैराजाल्- नावस्थानात्‌ अतोऽस्लिन्नहनि eve सङ्गतिः ॥ २॥ quizes विधत्ते | तबाह सोमरारण wey इन्दो दिवे दिवे Te- fu aeal निचरन्ति मामव परिधींरतिता दहो ति॥३॥ तवादहमित्यादिकस् चोऽन्यस्तातोयः afaat इद्ीति लिङ्क प्रदशेनाथं सर्वानुवादः ॥ ३॥ aes लिङ्गस्य mea लिङ्गान्तर च्च प्रदशेयन्‌ प्रयोजन qty | अति MasAHal दरव पत्तिमेत्यति Brae vel fe aarefa न्‌ चतुऽनि तिरात्रमल्यायन्‌ अत्यक्रामन्‌ तच्छादतिष्ोति ति. पूर्वोँगत्यथे इति धातुः यश्डिसतुचे रोल- सङ्गत इत्यः तथा तद्ंख्चे शकुना दरव पर्षिमेति ema शकुनाः afay दव पर्चिमबयवमुत्मतनं रसतवन्तः ख दूति तस्यार्थः अद्धिंच्ाहनि anata; यजमानः अत्यपतदि विरतरमतिक्रम्य ददमडरगच्छत्‌ सख्ञारणनेनाद्भाख ST: अङ्गच्डेदित्ययः | ४॥ [१९. & ६] ATU ASTATHTS | Tok द्चान्तर विधत्ते। पनानो अक्रमोदभोति॥५। wersa: ॥ ५॥ ननु प्रतौ माध्यन्दिनपबमामस्यान्त्वल्स्तंटभशस्य स्थाने कथमसौ MAA रः समगच्छत इति तवा | गायलाः सत्यख्िष्टभो रूपेण तस्म्राच्िष्ट भा लोके क्रियन्ते | ६ ॥ पुनानो खक्रमोदित्याद्या; waar: सत्योऽपि agia eta योगात. तिष्टुभो भवन्ति किञ्च dewed विश्ठाब्रधो विचषंणिरिति fata: गमदिन्द्रो टषासुत इति टषशब्दखु surg त्वद्‌ यिमदिश्वक्डिति fe वाक्‌ तिट्मो ea परिग- fad तस्माचिष्ट्ुभा eat लोके खाने कियन्ते ॥ fi अथ प्रथमविहिते टचे पुवेवद्भायतरं साम विधाय तदिति कन्तेव्यता बोधकं ब्राह्यणच्चातिदिशति । गायचं भवति यदेव गायलख AWA ॥ ॐ ॥ सिद्धुमेतत्‌ ॥ ॐ ॥ अथ पुनराटृत्ते तस्छिलचे सामान्तरं विधत्ते] ८०४ ताण्डामङ्ा नाद्य | [१२. €. ११] चतुशिधनमाथवे शं भवति चत्‌रालख त्ये ICI चत्वारि निधनानि araq qa: ज्यातिः दे २३४५ इत्येव" मालकानि यस्य तच्चतुिंधनमाथनव्मणा ge साम we दच- साधन दति अद्िनेव ठे गेयं तच्चुतुःसख्यायो गाच्चतूराव्ष sang सङ्ितस्य प्राग्रणादौनाम्कां चतुष्कस् इत्ये धार गाय भवति ॥ ८॥ अथ चतुःसंख्यायोगादेव चतुर्थेऽहनि सङ्गतमेतदित्याड | चतुष्मदानष्टवानष्टभमेतद्‌ TAGS ॥ < ॥ निधनगतचतुष्येन चतुष्पदाच्चतुषटयोपेता अनुष्टुप्‌ समाये एतञ्जतथेमहच्ानु ट भं अनुष्टप्डन्दसकमिति प्राणपपादितं भ्रतो- ऽसि हनि चतुणिधनं ater ॥ २ ॥ एवं छन्टोहारेण प्रशस्य ऋषिद्ारापि प्रशसति | भेषजं वा ्रायवणानि भेषजमेव तत्करोति॥ यव्ये णान्यथर्वं सम्बन्धोनि कर्माणि मन््रजातानि च मेषं वे भेषज्यसाधनानि खलु तन्तस्प्रादथवेसम्बन्विना साम्बा मेषं रोगाद्य पशमनं भेषज्यमेव करोति ॥ १० ॥ अथाख्िन्नेव aa सामान्तर विधत्ते | निधनकामम्भवति ॥ १११ [tx 2 !४.] ताख्डामहा नाद्य । ८९५ स्प्टोऽथेः ॥ १९ ॥ एतत्सव्बेकामावािडेतुरिति सौति | wa a अन्येन निसक्तन निधनेन काम सनो त्ययेतन्निषनकामः सर्वेषाङ्कामानामवरध्ये ॥१२॥ निरुक्तन fae सामर्ूकरनान्येन निधनेन वागिडेत्यादिना रकमेव कामं सनोति सम्धरलते अथशब्द स्तुशब्दाथेः एतत्धाम निधनकामं काम्यमाननिधनं अतएवास्येषा संज्ञा तस््मात्काग्य- माननिधनत्वात्‌ पुरुषोऽयं कामं कामयते सर्वेषां कामानां काम्य- मानानां फलानामवरुध्यै uta भवति ॥ ९२॥ तवां सोमेति विहिते SS गातव्यं साम ewafa | आष्टा एष्ट भवति ॥ १३॥ अष्टादषटरेण षिण दष्टं wareies तच्च qaafe ततो- AC तवां सोममित्यद्खि स्त चे गातव्यं ॥ ९२ ॥ अस्य॒ सान्नसलावकं यद्राद्यणमान्नातं सुत्ये तदवाण- तिदिशति। यदे वाष्टाद दख ब्राह्मणं ॥ १४॥ इन्द्रो टवमहन्नेयादौहोवेति न्यग्टज्ञादित्यादिकं ATE ८०६ तारूडामडहा बाद्मखं | [tz ९. १७ |] णमाशादंद्स्य त्राह्मणमाग्नातं व्याख्यातञ्चु तदवापि gea- fae: ॥ १४ ॥ saree se ay सामान्तर विधत्ते | — र अआभोशवं MARTA धल्ये ॥ १५॥ दयो राभी शवयो मेध्ये यदुत्तरमाभौशवन्तद्श्िन्‌ टचे गेयं ARTSY Ba धारणाय भवति॥ ९१५ ॥ एतदेव लोक्प्रदशनेनोपपादयति । यद्वा अधतमभोशुना तहाधार ॥ १९॥ यत्‌ खल लोके wea wee शिथिलं भवति azatgar TRA दाधार पुरूषोधारयति Canaria अभोश्ुना साना अङ्कः सम्बन्धि यदष्टतमधारितं तद्धारयति ॥ ९९१ ॥ अथास्मिन्‌ सान्तिहश्यसानं गोतिषिगेषममुवदनस्मिन्हनि सङ्गतिमाह | अनुवुन्््गायति AAT WARTS! ST ॥ १७ ॥ नुतुखमनुतोदचुक्तं अनुतोटोनामाभ्यासः सजत्प्रचुक्तस्यैवं ऋ गव यवस्य पुनः पुनरत्पादन सख्य इन्द्रो दा xa fear दूत्यादि तद्युक्त गायति तथा खर्बेतस्याद्धो रूपशब्टोऽनुतो- zafafa fe चतु्स्याक्को रूपं प्रागदशितं । १७ I [ १२. & 20] ताण्डमहानाद्मखं | ट अथाद्खिन्नेव टचे पुनरारत्ते खश्डाख्य साम विधन्े। चतुणिधनमाङ्किरसं भवति चतूराबसख धृतये ॥१८ अरवा२३ण्यौड़ोवाऊ२३४पा ऊ२३४पा = 239 St दूति चत्वारि निधनानि यस्य चतुषिधनमाक्गिरसं अङ्गिरसा दष्टं साम खःष्टाख्यं तवाहइमित्यद्खिंखचे गातर्व्यं तच्च ॒चतुःसंख्यायोगात्‌ चतूरातस्य एतदस्यादच्तुश्यस्य wai धारणाय भवति॥ tc Il अस्लिग्सान्नि विद्यमानं किचचिज्जिङ्मन्‌द्याद्छा ay faare | SUS’ तथा दयेतख्ाह्ञोरूपं ॥ १९ ॥ अदिन्‌ साग्नि surge हश्यते तयोः स्थाने उपास्थानेष्व- न्यानि निधनानीति प्रत्य सखः च ya उत्तर इति गोतमधान- ख्ञप्यावित्यन्यतरस्यो पाख्यान सखरिति खयमादेशो भवति अन्यतरस्य स्थाने त्विति खूत्रकारेणोक्तं aa fe इडानादेभ खःकाशौत दूति उभयमनुवर््तते तख्यादेतत्घाम Ses weasel मध्यवचनः सखरिति eS मध्ये यस्य तत्‌ खः शं खर शब्दस्य ज्यो तिमेयः | मवाची दूदटमड्च्च विराडात्मकेन छन्दसा ज्योतिषा war तद्या ते तत्घङ्गतं एतदेवाह तधादतस्याद्भो रूपमिति । ce अथ पुनानो अक्रमोदित्यन्तिमे ae गेयं साम विधत्ते। सजासाहोयं भवति ॥ २०॥ Cece ताण्डामहाबाद्मख | [१२. ९. २२.] WEI: ॥ २०॥ अस्य साम्नो भाटटव्याभिभवसाधनत्व' विवचचसलदथेमाख्या- विकया सता सादी यसंज्ञां निबक्ति । यहा असुराणामसोटमासोत्तहेवाः सत्रासाहो- येनास हन्त॒ सतेनानसच्छमहोति तत्स चासाषोयख PATA STAG ॥ २१॥ यदौ यत्‌ खल श्रसुराणां सम्बन्धि असोढ परोरनभिमूतं सीत्‌ पुरा AAT: सत्रासाहोयेन साग्ना साधनेनासडहन्त अभ्यभवन्‌ we अभिभवे सोढभित्यस्मादेव धातोनिष्टायां तौष ae लुमेत्यादिनास्य विकल्पिते ङ्गात्‌ यख्य विभाषे ate सहि वद्ोरोदवर्णस्येत्यकस्योकारः तदनन्तरं देवानामसुरान्‌ सता स युगपदेव सर्वान्‌ Tease अभ्यभूमेत्यमन्वन्त AAG सत्रासा यस्यास्य wea; सतासाष़्ोयत्वः warareta- fafa सन्ना संजाता ॥ २९॥ aqied तस्मादद्यतनोऽपि at अनेन नाटव्यमभि- भवतोत्याहइ । । सचा AAS स्ते सलासाहोयेन वेष्टवानः ॥ २२॥ स्तुतबान्‌ यजमान; सत्रा साकं Wal समं सहेति fers ` [९९.९६ ४) ATU हा त्राद्धा खं | toe PAE चुगपदेव यत्तेनेव भ्नाटव्य Wa सहते अभिभवति ॥२२॥ ्थाधारभ तानाखचां छन्दो हारेण स्लोति। गायचोष स्तवन्ति परतिष्ठाये ब्रह्य बच्च॑साय येनेव रणेन प्रयन्ति cae fear ॥ २३॥ सनानो अक्रमीदित्याद्याखु गायतोष सत्रसाहौयेन स्तुव- न्द्रा तारः तिपदाच्च ara: लोके च विपदा: षच्याद्यः प्रति- feat इष्टाः wuaq सवनं प्रतिष्टाये यजमानस्य प्रतिष्ठानाय सम्पद्यते ब्रह्मवचसाय च तेजोविशेषो हि ब्रह्मरूपं गायवी तु तेजोरूपे णणाग्निना wy प्रजापतिखुखादृत्मखा तस््मान्तेजो रूपेति बद्यवचसुदेतुरित्यथेः अपि च प्राणापानव्यानरूपेण टत्तितय- GU: प्राणापानवादुरेव विपदा गायती wa चादयन्तयोशचयो- Magar येन प्राणेन गायत्रीरूपेण प्रयन्ति सलोतं भारभन्ते तमेवाभिलच्छोद्यन्ति समापयन्ति एवं सत्युपक्रमोपसं हा रयोर HEA जायत दूत्यथः | २२ ॥ यदुक्त ATA स्तोतीयाविधानसमये गायत्वुः सत्यच्जिष्टभो- रूपेण तस््नाज्ञोके क्रियन्त दति aca विदणोति। ZUMA गायचयो भवन्ति तदु बेष्टभाद्रपानन- यन्ति स्तोमः ॥ २४ ॥ गमदिन्द्रो टषासुतमिति ठषखच्छैब्द बुक्ता गायत्यो भवन्ति tox ८१० ATERASTAT STS । [tz. to. १.1 तड्‌ तस्मादेव कारणाच्चैटभान्रयन्ति ना प्रगच्छन्ति पवस दच- साधनश्तवां सोमेत्यनयो सुचाटत्तयोः प्रत्येकं WHAT fafea तत्तैकेकस्य weafeafee: सोकीया इत्याद श सम्प दयन्त अन्तिमस्य सत्रा साद्टोयस्य fre इत्येकविंशएव सोमो भवति ॥ as Il ofa AregaeTATYM दादथाध्यायख नक्मः खशडः | 4 ay ट्‌शमः खण्डः १ अथ शृानामायस्य शेवस्य Mala et द यति | पिबा सोममिन्द्रमन्दठ त्वायन्ते सुषावडय्यश्वादिः सोतुव्बीडम्या सुयतोनावंत्यायतमिव बे चतुयेमड- AAI TS ॥ १५ प्रथमण््टश्लो्स्य faat सोमभिन्दरेति वेराजस्तुचः लोलीयः तव च सुयतो बार्केति सुष्टु यमनं प्रतीयते चतुखमहच्चायत मिव बै अनियतमसम्बद्धमिव खल्‌ प्रथमस्य तिरावसख समाप्तत्वात्‌ तेन स सम्बन्धानुपपत्तेः अागामिनञ्चाद्धोयत् नियमनाव अवति॥९॥ [१२. १०. श] ॐ नारदम बाह्मण । crt प्राकृतमेव featd usfafa मन्वानो awa: we alata eu दप्रायति। fag: तना afayacat दत्यतिजगतो TU AT आक्रमतेऽनपभ्रएशाय ॥ २॥ विश्वाः इतना दत्यतिजगतो इापञ्चाशद्च्रा अातिजगत- स्तचो ब्रह्मसामाधारतया काय्य yes: एवं वर्षीयो eyed छन्दचचतु्थम्राक्रमते अवलम्बते किमथं अनपम्नंशाय अप- GM अधःपतनं ay अधःपतन दति धातुः॥२॥ अनधःपाताय एतदेव विदटणोतिः। ACVACY FI वा CH यञ्ज्यायसग्छन्द्सः कनो~ यग्डन्द्‌ उपेति यदेषा चतुधंऽइन्यतिजगती क्रियते ऽनपम्चएशाय ॥ ३ ॥ SHAREM गतं इ ढं चतुथमडहरानुष्टुभं जगती षाष्टा- चत्वारि शदचरत्वात्‌ ज्यायसी तथा सति ज्यायसो टदहतरा- च्छन्दसः ठतोयेऽहनि नियुक्ञात्‌ कनोयोऽल्यी योन्यनतरमानु- ew aaa ऽइन्युपेत्यूपगच्छति Visca दव वे अधःपात इव खलु यथा खलतच्रतात्‌ ष्वजाग्रात्‌ wien पतति तदत्‌ एवं सति चतुथेऽहनि अतिजगती जगत्या अपि चतुर्भिर ८१३ तार्डामष्टा ब्रा । १२. te. €] atufua छन्द; क्रियत इति यत्‌ तद्नपशंशाय अपस्बंशा- भावायं ॥ ३॥ अथ चतुर्थस्य टो वस्य wate ed दशं यति | यो राजा चेणोनामिति॥ 8॥ स्य्टोऽथः ॥ ४॥ अज राजग्रब्टेन Glad फलमा | राज्य Wake वाचोऽगच्छन्‌ राज्यमेवेतया यजमानं गमयन्ति ॥ ५॥ uate एतस्धि चतुर्थ स्याक्रोऽनुष्टानसमये राज्ये जनपदे खल वाचः एतैद्वौदशा्ोऽतुमौयत दति एवं ख्पाणि वाक्यान्य- गच्छन एतया राजशब्द बुक्तया स्तो तीयया तद्राज्यमेव यज- मानं गमयन्ति स्तोतारः Wy il | aa खे राजं विधित्छस्तस्य निधनं यलोके eee rete श्यितिद्ेतुरिति रोति ! | छन्दोभ्वि देवा आदित्य खगं लोकमहरन्‌ सनाधियत तं बे राजस्य निधनेनाद ए स्तस्मात्‌ पराङ चा बीड. चादित्यस्तपति परार च WATT कारः WEN | [१२. १०. ७.] वाखडयामडा ब्राह्यणा | ue छन्टोभिगौयव्यादिभि; खल्‌ पुरा देवाः wifey wa खगं लोकमहरन्‌ प्रापयन्‌ अस्थापयन्‌ स अ्रादित्यसलत्र नाभि यते नावतिछते टञ्‌ अवसान इति धातुः एवमष्टतं तमाद्यं वैराजस्य wet निधनेन इइत्येवं eta अहं हन्‌ इदोठत- वन्तः हं स्थापितवन्त इत्यथः fe यस्ममाद्यमीकारःपराङ्‌ दा- ale च भवति अकारवत्‌ कण्डस्थानोऽपि न भवति उकारव- न्नोच्योऽपि भवति उभयोरन्तयोलंअत्वादुभयोरन्तरां लब्धः सन्‌ saafaed लमत इति पराङत्वमव्वौङत्वं वकारस्य TAT देव कारणादादिल्योऽपि wet पराङ्मुखः खगा दुपरित- नानपि लोकान्‌ TST WITS सन्‌ अधसलनानपि लोकान्‌ तपति प्रकाशयति ॥ ६ ॥ रय तस्मिन साग्नि प्रसावानन्तरं मत्खा हाऊ इत्यादि काये द्शविषटम्भास्ताननृद्य wife | प्रस्तावं प्रस्तुत्य विष्टम्भान्विष्टम्नोति tara तद्‌- न्नायं घतते मुखरः हि साम्नः प्रस्तावः NO ॥ STE AT STE aT Ts aT ३४२ पिव दरति प्रस्तावभागः तं प्रस्तुत्य उच्चाय्य मत्छा इत्यादिकान्‌ faveatfa विष्म्मसंन्न- कानेतान्‌ Faq तन्तथा सति सुखतो सुखप्रदेशे अ्राख्यएव अन्नाद्यं धत्ते धारयति प्रलावभागः खल साम्नोसुखं तत विष्ट aay धारणात्‌ iS ॥ ce ATEAETATHTS । [१२. १०. ge] एतदेव विदृणोति। दणज्लत्वोविष्टभ्ोति टशात्तरा विराड्‌ वेराज- मन्रमन््ाद्यखावरुष्ये ॥ ८ ॥ मत्छा हावोजो हाऊ FRETS बलं हावित्यादिभिदटंश- ज्त्वोदशवारं विष्टम्जोति एतदाटिकान्‌ दशसंख्यान्‌ fears gala विराडदशान्चरा दशेन्द्रियता किं तेन द शविषत्वादन्नद्च वैराजं विराटृसम्बन्धि एवं संख्याद्वारेण द शङत्वोऽवषटम््न- मन्ाद्यस्यावरध्य अवरोधनाय भवति ॥ र ॥ एवसुत्तरयोरपि पादयोः प्रारम््रे एते fara: काव्यः इूत्यभिप्रायेणा | विंशत्छत्वोविष्टभ्नोति भूयसोऽन्नाद्यखावरूष्ये ॥९॥ विरानो fe दशाच्चरास््रयः पादास्तत्र प्रतिपादं द्‌शञत्वो विष्टम्भने सति विं शत्‌ सत्वः तिंशदारं विष्टम्नोति free: खत- वान्‌ भवति तच्च भूयसो बड्तरस्याच्राद्यस्थावरध्ये भवति le एवं गगाविशि्टं साम पिबा सोममिति ea विधायसमु- faa सोति । वे राज साम भवति farsa स्तुवन्ति बेराजा fare: समोचोविराजो दधालन््ाद्याय ॥ १०॥ [१९. १०. १२] तार्डयमहाब्राह्मं । ८१५. वेराजाख्यं साम पिबासोमभित्यस्थिन्‌ टचे weet काव्ये अतः BHAT विराट्‌ तथा विराटखु विराट॒न्दस्का- qa स्तुवन्ति विष्टम्भाखु विराजाः दशसंख्यायो गा दयमष्यन्या- विराट्‌ श्चतएता विराजः समोचोः सङ्गताः समहोकताः दधाति विदधाति अनब्राद्याथं ll yo | aatfaa सान्नि eqart गानविगेषं new सोति। आनुतुन्न ्गयति रोतोघेयायानव॒न्नाद्धि Tay घो- Ta ११॥ अनुतवा भ्रनुतवेत्यादिकोऽभ्यासोऽनतोदसदुकञङ्गायति किमथ रेतोषेवाय रेतसः अपलयदेतोर्वीँव्धस्य अाधानाय निषेका कथमनुतोद्‌ाद्रेतसर अाधानभित्याशद्खय लोकप्रसिद्धिमेव aq प्रमाणयति अनुतुच्राद्धोति अनुतुत्रात्‌ योन्यां रेतसः प्रचेपण- म्रतिच्चेपणरूपादनुतोदनात्‌ पुनः पुनरभ्या सात्‌ खल्‌ लोके रेतो waa शअआधौयते निष्पद्यते अतोऽत्रापि क्रियमाणोऽनुतोदोरे- तोधेयाय भवतीति।॥ १९१९॥ थ वेराजसात्राङ्गमग्निमग्यनं विधत्ते | दच्िण ऊ रावुङ्भातुरग्निम्प्रन्यन्ति efauat हि रतः सिच्यते ॥ १९। उद्गातुः दिशे उरौ अधरारथिं तिरी खाप्रयिता Tig ताण्डामहाबाद्धा णं ! [१२. १०. १५. तत SHUT अग्निंमग्धन्ति दकिणतः शरोरस्य efaarey- Sta: ford तच्ाीग्धवतो दचिणे seed अग्निग्मन्य- नीयः ॥ AR A तस्य कालं विधत्ते । उपाछलते डिङ्कते मन्धन्ति जातमभिडहिङ्करोति ney उपाकते अध्वव्यैणा सेत्ोपाकरणे aa अ्रहिंकते feEre aaa मन्यन्ति जातमग्निरभिलच्छ fegafa एतख्म्नेरुपरि द्कारं कुव्यत्‌ वैराजस्य स्तोत्र उपाछ्ते पयंन्ुरुशकलन्निधाय णे च तस्येपरि तिरश्चोमरणिन्निधायाध्याल्मप्रजननं AAT विः nefauafuaafeafea ख्ूव्रमत्रालुसन्धैयं ॥ ९३ ॥ अस्तु जातस्य तस्योपरि feqre: किन्तत इत्या । तस्माज्जातं Ta पशवोऽभिहिङ्कबेन्ति ॥ १९ ॥ यस्मारे वसुदाता जातमभिड्िङ्तवान्‌ तस्मादेव Magara yanfafegater पशवः ॥ ९४ ॥ qe, कस्मि्नग्नो प्रहरणमिति ब्रह्मवादिभिः कतां मौमांसामादइ | AGT जातायामोमासन्त गाहपल्ये TETIAT ३ AAT ३ आहइवनोयार दूति ॥ १५॥ [१९. to. १७.} तार्डामहा बाह्य | cre TS जातायाम्नये तदये ब्रह्मवादिनोऽ मीमां सन्त पृजित- विचारवचनो मोमांसाशब्दः विचारितवन्त इत्यथैः कथमिति किमेतमग्निं गाष्पत्ये प्रहराम स fe मर्वेषामम्नोनां योनिः किंवा अआाग्नीभरे अाग्नोतीयधिष्णयगतेऽग्नौ प्रहराम प्रिपाम सोमे दयाग्नोप्रीयोखुखयः अाहवनोय sgt तत एवोद्ारात्‌ aaa fe aeresita खद्भायेदाग्नीधादुद्रेदिति अथवा आवनोये प्रहराम सहि watatatsdtararercaar maya इत्येवं ब्रह्मवादिनः संशयापन्राख्चासन्‌ तिष्वपि वाक्चेव्वविचाय्यमाणानाभिति स्तुतिः ey | एवं विदुषां संशयं ट्श यित्वा तत कन्तव्यं awa | Asta प्रइरन्येतदायतनो वे यजमानो यदावनोवः खमेव तदावतनच््नोतिद्मत्करोति yee तमग्निमाहवनोये प्रहरन्ति प्रचिपेयुः अआहवनीयोऽग्नि- रिति यत्‌ एतदायतनो बै एतद्ायनं सथानं यस्य॒ तथाविधः खल यजमानः तत्तथा सति | खकोयमेवायतनं प्रहोयमाणे- नाग्निना ज्योतिष्मत्‌ करोति अतिशयेन ज्योति्ूक्तं विद- धाति lag waged फलवदित्वाष् | ज्योतिष्मान्‌ ARTA भवति य एवं बेद्‌ ॥ १७॥. १०१ mio तार्डामद्हा ब छं | [ta. te. 20] TEI: ॥ १७ ॥ म्रद्तस्याग्नेरुपरि अाज्येन होमं विधत्ते | अभिजडोाति शान्त्या आ्आञ्येनाभिज्‌दोति तजो बा ASAT एब तदात्मन्धत्ते ॥ १८ ॥ म्रहृतमग्निममि भ्राज्येन जोति citar च होग्डन्दसोति awa: Tate ठतौया चाज्यं जु्धयादित्यथः अग्ने लेजसो इ्चिेतुत्वादाज्ये तेज एव तथा च यदा अन्येन जहोति AUA तेज एवालन्धन्ते ॥ ९८ ॥ तद्धिन्‌ शोभे मन्तं विधाय तस्य विशिटफलङ्धेतुर्ता दशयति । मद्धो अग्ने दीदिहि पुरो न इति विराजाभिज- सोत्यन्तं विराडन्त्ाद्यस्यावर्ष्ये ॥ १२ १ मर्धो अग्न दूति विराजा विरार्‌कन्द्सा कचा अभिलदो ति गतमन्यत्‌ ॥ Xe ॥ अथ तोयस्य weutag विश्वाः इतना इति यद्लचो fafeaaa गातव्यं साम विधत्ते । बेशोकं ब्रह्मसाम भवति ॥ २०॥ चिश्रोकेन Ze साम त्रेशोकं तद्र्मसाम ब्रद्मण्टः सोतं शृष्टत्वेन ATA ॥ २० ॥ [१२. १०.२६ ताख्ड महाब्रह्मं । द! अथासयाधारभतानारूचां छन्दोदारेण wifa 1 अतिजगतोषु स्त॒बन््ह्न SAMA उद्वा एते-. ATS! क्रामन्ति ॥ VP tt अतिजगतीष दापञ्चाशदचरासु जगतीमतीत्य THATATY eq विश्वाः तना cafes स्तुवन्ति किमथ weiss चतु- थं स्य उत्क्रान्ते उत्‌क्रान्तिरू्वं गतिः खगस्य प्राप्निरिति यावत्‌ उतक्रान्तिसाधनतया TAS: जगत्या PIF छन्दसा यौगादनेन चतुथ॑नाङ्का उतृकरांमन्ति वे ऊडङ्गच्छन्ति खर्ग- प्राघ्यथं । २९ । अयेतन्निधनद्चारा पापच्चयह्ेतुरिति सोति | दिषेति निधनमपयन्ति प्राप्मनोऽपह्या अरप~ पाप्मान इते AMAA FEAT: ॥ २२॥ al ददौ २३४वा इति ae निधनमुपयन्ति उप्रगच्छ- BATT, पाञ्मनः पापस्यापड्त्ये WIT तचयुक्तशब्दख दीत्निवचनत्वात्तमो विदारकत्वं पापं तेन विनाश्चत इत्यथः TTA AUTTAA AURA साना FATA: स्तुवन्‌ WHTA- auea aueter विनाशयति " २२॥ अथ चतुथस्य wag साम विधत्ते | भरद्राजय एञ्यद्धावाकसाम भवति॥ २३॥ re ` ` ATEASTAT HS | [१२. १०. 4] ACSTHY Talia पददहयसलुदायाल्िका सा Area: सन्ना FHA साम अच्छावाकसाम अच्छावाकस्य ष्टस्तोत्रेण यो राजा चर्षणौनाभिति टचे काव्ये ॥ २३ । | अयेन स्तौति | aad वै देवाः श्रीति वदन्यन्नाद्यसखावरुधे ॥ २8४॥ नानावर्णमन्नमेव देवाः शस्रीति भाक्षवर्णत्वात्‌ zhane fatafafa वदन्ति wa एतत्‌ श्रि कौयमाणं समम अन्राद्ख Wa मवति ॥ २४॥ BY UAB सङ्गतिमाह | इडाभिरेडन्तथा FASTS SAS सो मः | _ इडारदभा ३४३ ओ २२४५ इडा इत्यनेन युक्तमिहाभि- (eam हि ताहशमेव ear चतुथखाद्खो wafer ` रोड्चतुथसयेति एतेष ्टसेतेषु पूर्वोक्त एव एकविंशः शोमः । काय्यः॥ RYN दति तारडामन्हााद्ण्य दाद चाध्यावख् टमः ख ण्डः | ` ¡` tag ] अथ एकादशः खण्डः | अथयाभवपवमानसख प्रथमं sd दर्भयति | परिभियादिवः कविरिति परिवत्यो भवन््न्तो वे तद्मडहस्तखेताः TAT ॥ १॥ परिप्रियादिवः कविरित्याद्यास्िखखः सोत्ीया; परिवत्यः परिशब्दयुक्ता भवन्ति चतुथेमडच्चान्तोा वे चतूरातापेचायान्त एव अतस्तस्यान्बखाद्भुः wate परिसमाप्तं एताः परिवलो- ऽजुयुण इत्यथे; ॥ १ ॥ अथ चितीयं ed दशेयन्‌ अनेनाद्भा सक्गतिमणाड | त्व यङः देव्येति त्वमिति बहतो ay बाहत WATS: ॥ २॥ त्वं छङ्गेत्वयमाभेवस्छ दितीयस्‌ चः sarang: सङ्गति- aaa तच त्वमिति बुष्मच्छ ब्दो इश्यते ARAVA बडत्घाग्नो रूपं तद्योन्यां तलाभिदधि हवामह इति चुद्मच्छब्ददशंनेन तद्रूष- त्वावगते; एतच्चतुयेमहरपि बात geass वैराजेन साम्ना इक्तत्वात्‌ तमिति बु्तो पेण SRY TATU eh सङ्गत vara: I २॥ अथ Sq fare | ८९२ ताख्डामहाब्ाह्मण । [१२. १९. & 1 सोमः पनान ऊभिणा व्यवार विधावत्यग्रे वाचः पवमानः कनिक्रददिति॥३॥ सोमः एनान उग्रं शेत्वयमाभवस्य alae: ॥ ३ ५ qa वाच इति प्ददयद्चितमथसुपादाय wits | >. © [य A अग्र Bite वाचो गच्छन्नग्रमेवेतया यज- मानङ्मयन्ति ॥४॥ ` . wafe एतस्छिन काले चतुथे साद्धोऽनुष्टानसुमये wi WTA वाचो गच्छन्‌ अरत एतया सखोतोयया यज मानमेवाग्रं sey गमयन्ति प्रापयन्ति ॥ ४॥ Vata ws fava | परोजितीवो अन्धसद्ूति विराजौ वैराज दयेत TENN परोजितीवो अन्धस इत्याभवस्य was, afer टचे दे वैराजो भवतः पद्याचाच्चव्या चेति उन्तरव प्रदरं यि्यते एत- दष वैराजं विरारसम्बद्ध अतोऽद्लिनहनि wa टचः सङ्गत sae ॥ ५ ॥ अथानन्तरं Ze विधन्ते। Tar. ९१. 9] तार्डामदहाा्मखं । शश सोमः पवते जनितामतोनाभिति प्रातःसवने घो- उणिनं etd तं ठतोयसबने प्रजनयन्ति ॥ ई ॥ सोमः पवते जनितेति जनिधातुचुक्तसल चः पञ्चमः म्रातः- सवने धाराग्रहाणासुन्तमः षोडशी ग्रहो waa ग्टहीतं षोडशिनं तोयसवने प्रजनयन्ति होमयोग्यं जनिधातुबुक्तना- नेन टतच्नोत्मादयन्ति afe पोडशी टतीयसवने चयते तसख्या- न्लोमायोत्पादयन्तीत्यथेः ॥ ६ ॥ 9 १ Sy नतु जागतं ठतौयसवन अयञ्च र्भ चः कथमसौ तत सङ्गच्छत TAA श्राह | बिष्टभः सत्यो WATT बस्म्माज्जगतीनां लोक क्रियन्ते ॥ ॐ ॥ सोमः पवत इत्याद्यास्तिष्टभः सत्योऽपि जागतेन रूपेण यो गाचज्जगत्यः AMMA स्थाने मयुज्यन्ते किन्तञ्नात- परमित्युच्यते अतिष्ठति cat गोष जानन्ति गो शब्द्‌वच्तं तथाहनि पूवं परिगणितं दिगद्भोमहषभवत्तृतीयस्वाङ्को ख प- मित्यादिना * ॥ ॐ ॥ # अत्र quar weer जनिधातुयागञ्च तथाहि ua परिगणितं राजन्व्जनहतृखग्यव दिराडजतोदवञ्च द्खाह्योरूपमित्यादिना अस्धिंस्तच सव्यस्य जनियोगः wera अन क्रियमाणे agen खणज्नि सत्मादिपदानामदुतोदः मकटणव स्राविहतेत्मादि पाठः प्रामादिक एव | cae ATRRPASTAT ETS 4 [१९. ११. te] अथ प्रिभ्रियेति प्रथमे टचे qaagtad. साम विधाय तत्‌ स्तावकं ब्राह्मणमप्यतिदिशति । waa भवति यदेव MAAS ब्राह्मणं ॥ = ॥ सिद्धमेतत्‌ ॥ ८ ॥ अथाटन्ते ata त॒ चते सामान्तरं विधत्ते । श्रौ णणैयवं मवति ॥ < ॥ ऊणयुना इष्ट साम अौणीयवं aefga परिभ्रियेति टचे गातव्यं ॥ २ ॥ दूटं साम स्वगंप्रािसाधनमिति प्रतिपिपादयिषस्तदयथ- माख्यायिकामाष् | अङ्गिरसो वे सत्रमासत तेषामाप्तः स्यतः खर्गो- लोकं आसोत्मन्धानन्त्‌ SAITAMA प्राजानए स्तेषाङ्क- NY अ्राङ्किरसोऽष्यायमुद वजन्‌ स ऊ णौयुज्गन्धबेम- ETHAN पेह्यमाणमपेत्य दैयामिति यां यामभ्य- दिशत्येनमकामयत तमम्यवदत्कल्थाणा रे TAHT त्रै वः स्यतः खर्गोलोकः पन्धानन्तु देवयानन्न म्रजा- Paz साम ख्यं तेन स्तुत्वा खगं लोकमेष्यथ मा त॒ बोचोहमदशेमिति ॥ १०॥ . Cer. ११. ११. ATRASTATHTS | ८२५ अङ्गिरसः खल्‌ पुरा ऋषयः सत्र यागमन्वतिष्ठन्‌ तेषामङ्किर सान्तद्यागफलमूतः BUTS लोक Aa: Taira: Wa: प्रियहेतुखुसोत्‌ सपुप्रोतिचलनयोरिति धातुः देवयानं देषा यान्त्यनेनेति स देवयानः देवयानन्तु प्यानं खगस्य मागन्न माजानन्‌ A VAM वमजानतां मध्ये कल्याणनामाङ्गि- रसः ध्यायन्‌ ष्ये चिन्तायोमिति अस्मात्‌ Wee Waa: ध्यात्वा ध्यात्वा कोऽसौ देवयानः पन्धा इति विचाय्यं faqs उद्व्रज- दूदंमगच्छत्‌ सक्ल्याण ाङ्किरसः कियन्तं देशं गत्वा अन्त frame Sula wags गने अप्सरसां मध्ये Rata दोलया विहरन्तं उपेत्‌ उपागच्छत्‌ स WTS Tat ्राञुयामिति यां यां स्तियमभ्यदिशत्‌ अभ्यध्यायत्‌ सा सा एनं गन्घव्वेमका- मयत एवमश्यरोभिः सड Mel TAA कल्याणमाक्रिरस- मभिलच्य अवददनवोत्‌ कल्याणा ३ दति डे कल्याणं इति Wars दरूराह्लूते Sa wa: एवं सम्बोध्येदमव्रवीत्‌ बो बुष्माकं यज्ञफलभूतः खगो लोक श्चाप्तो वे प्राप्तः रातः प्रौतिकरच्ामत्‌ देवयानन्तु पन्थानं यूयं न प्रजानौथ तत्रेदं साम GU खर्गाय हितं खगे प्राप्िसाधनं तेन सान्न स्तुता खगे लोकमेष्यथ ATT खथ यदित्वां कञ्िदप्राच्चीत्‌ aq अरहमेवादशेभिति wen अन्नासिषमिति मा वोचः अपितु ऊर्णीयः गन्धव्येः प्रावोच- दितिव्रूहौति।॥९०॥ एवं गन्धव्नेणोक्तः किं छतवानिति तदाद | १०४ ८२६ तागडामहा्राद्भण्ठं । [१२. ११. १.1 RCRA: सोऽबवीदाप्तो वै नः स्य॒ तः खर्गो- लोकः Ad देवयानन््न Wala दरद साम quia स्तुत्वा खगं लोकमेप्याम दति कस्तेऽबोच- दिव्हमेवादशमिति तेन स्तुत्वा खगं लोकमायन्न- होयत कल्याणोऽन्‌ त हि सोऽवदत्य एषः शिलः new एवं गन्धे णोक्तः स कल्याणः रेत्‌ पुनरद्िरसः समीपमा- WY चागत्य च सोऽत्रवीत्‌ नो wars ख्वर्गोलोक are: gre किल देवयानं पन्थानं न प्रजानीमो वयं दमौ णौ यतं -साम Sal खगे साधनं देवयानस्य पथोलम्भकं तेन स्तुत्वा व्यं खगं लोकमेष्यामो गभिश्चाम इति एवं कल्याण्येनोक्तं अङ्गिरसः ‘qq ते तव कः पुरुषोऽवोचदुक्तवानिति न कञ्चिद्‌ वरो चत्‌ -अडमेतेतत्‌ साम सखगसाधनत्वेनादशमन्नासिषमिति कल्याणः WAAR ततशलेनौष्णीयवेन स्तुत्वा खगरोकमायबङ्किरसो- SHA कल्याणस्ाङ्िरसोऽषोयत होनो भूमावेव afters: भत्‌ fe यस्मात्‌ सोऽत वितथमवदत्‌ तस््ादृहौयत स एषोः- सत्यवादी faa: श्वे तकुष्टो दश्छते ॥ ६९ | AQAA AAT स्तवनं -खगे साध नमित्बु पसं हरति | खग्ये' वा VATA खर्गलोकः TARA भव- द्यौणौयवेन TEMA: ॥ १२ ॥ (te. ११. १81 तार्डामहाब्रा द्धा खः। ८२ ॐ. ख.गलोकः Qt लोको AW स तथोक्तः पुण्यः पुगयातक उत्तमः खरगादन्योऽपि लोको यश्य स yates: Walaa तुष्टवानः स्तुवन्॒भयव्रिधेा भवति गतमन्यत्‌ 4 ९२॥ त्वं Ue cafa एवेषिदिते टचे गातव्यं साम विधत्ते । बहत्कम्भव ति ॥ १३ ॥ बृषत्को नाम ऋपिः तत्सष्वन्धि साम ayn azfeas गातव्यं ॥ १३ ॥ तदेतत सोति । सामा्भरयेण प्रशस्तं as डतयन्राद्यखावरुध्य होति वा aa प्ररोयते षोडशिनमः चेवेतेनोद्य-~ च्छति ॥ ४ Wl amaze ऋषिसम्बन्धेन चुक्त साम प्रशस्तमुतलष्ट WT स्तोतोयासु त्वं होति शब्दः Fane: अत्रादयस्यावर्ध्यं अव- रोधनाय भवति कथं लोके होति fe इत्यनेन शब्देन खलु WAT yeaa बालानां भोजयितारः अन्नस्य विदारणाथं हीति श्ब्दसु चारयित्वा खन्रमादयन्ति तत्छामान्यादत्रापि हिश्न्देना- न्रा द्यस्ावरोषा भवति अपि च षोडशिनमेवः ग्रहमेतेनोदयङ्ति Wagga त्वे Uy देव्येलयाभिखुल्य करणात्‌ wal: सवनयोः शयानं अत होमायोद्ोष यतीत्यथः ॥.६४ ॥ दरे ताख्डामहाब्राद्धाश्च । (tz. ११. ta J अथ सोमः पुनान ऊश्रिणोति fa गातव्यं साम विधत्ते अातोषादोयं भवति ॥ १५॥ अतोषादीयाख्यं Bahay as गेयं gy tt qaaetgearea स्तौति | AAA आतीषादीयमाय षोऽवसुध्ये ॥ १५ ॥ तदेतदातीषादीयाख्यं साम तदयु अआयुषोऽभिटदविेतु- त्वादाचुरेव अतणएतत्घाम अादुषोऽवरोधनार्ुमत कायें ॥ ९६॥ यावति काले श्वासनिरोषः ay शक्यते तावन्तं कालं aq साम्नो निधनमावर््तनीयभिति विधाय सौति। आतमितोनिधनमुपयन्लायरोव स्वेमाभ्रवन्ति ॥ १७ ॥ अतभितोः ्रातमनात्‌ शासे निरुष्यमाने यावता कालेन म्लानिभवति तसुन्लान इति धातुः तावत्कालपयन्तं आतीषा- दौयस्य fart mee इत्येवं रूपं पुनः पुन; उपयन्ल पगच्छन्ति तथा च सवे सम्ृंमेव अदुः प्राप्रवन्ति ॥ ९७ a अथ पुरोजितौ दति टचे गातव्यं साम विधत्ते। नानदं भवति ॥ Ve ॥ [१२. ११. Qo] ताण्डामहाब्राद्यण | TRE ५4 atfa ~ Se नानद्ाख्य सामाद्धिस्तचे काय्यं ॥ १८ ॥ अथेतट्‌ हः सन्ततिदेतुरित्याह । ज्यायोऽभ्यारम्ममतिद्ाय पञ्चमम VUES आआरम्भस्तेन प्र्ठमडहरारभन्ते सन्त्ये ॥ १ ॥ अस्य सान्न MUCHA टचे प्रथममानुषटबत्तरे गायव्यौ च गानसमये पूवेमानुष्टभं Weary अनुष्टभौ काय्य एवमेव षष्ठोऽहनि पादमातरसखारम्धः पञ्चमेऽहनि जगत्या टद्धतर पादटात्मकं THAIS छन्दोऽभ्यारभ्यते एतदभिप्रेत्यात स्तुतिः क्रियते ज्यायोऽभ्यारन््ं wae प्रयुज्यमानो विराट्‌ ङन्दसो ज्यायः अभिव्यक्तं शक्र्याख्यं ङन्दोऽभ्यारभ्यते गानाथेमुपादीयते यद्डिसलाहशं पञ्चममहः परिहाय अतिक्रग्य षष्टस्याद्भुः पार- मावाभ्यासयुक्तस् अरम्भोपक्रमो भवति तेन अनुष्टुभः Hay करणेन षाइरेवारभन्ते सन्तत्यै सन्तानार्थाय अविच्छेटाथं ॥ १९. अथास्य साम्बः प्रसावभागस्य परिमाणविभ्रघ् विधाय स्तोति। षोडशात्तरोणं प्रस्तोति षोडशिनम्‌ चेवेतेनोद्य- च्छति ॥२०॥ प्रथमतः षोडशभिरच्षर; प्रोता प्रस्ावभागं ब्रूयात्‌ एतेन प्रस्तावेन षोडश्रनमेव ग्रहं डोमायो द॒च्छति ॥ २०॥ ८३० ताण्डामहा बाह्यं । (ex. tt. ee], अथाद्िं सचे सामान्तर frase । Sanaa भवति ॥ 22 Ik स्य्टोऽथैः 1 २९॥ afaqa विराट्‌ सम्पादयन्‌ अन्राद्यदेतुरेतत्घामेति सलोति। पद्या वा न्या विराडत्तव्यो न्यास्माज्ञोकात्पद्यया विराजान््ाद्यमवसन्धेऽमष्माद त्ष्ययोभयोरनयोर््ञोक- योर न्नाद्यमवरुन्ध आन्धोगवेन FEMA: ॥ २२॥ अतर पुरोजिती इत्याद्याजुष्टबुन्तरे गायन्यो अतो दशपदा भवतीति तेन्निष्छद्यमाना पद्या अन्या विराट्‌ एतासु.विद्यमाना- च्रपरिगणनायामशोतिसङ्खय 7न्यत्षराणि भवन्ति तत दशसंख्या याविभागे अन्ततो द्शाचराण्येव तिष्टन्ति तेरचरे न्निष्यद्य- माना gar विराट्‌ ततः पद्या विराजा अस््माद्‌भूलों कादेव अन्ना द्यमवरन्धं लभते BAYT सखगाज्ञोकाद्चव्यया विराजा अन्नाद्यमवसन्धे तस््ादान्धौगवेन तुष्टवानः स्तुतवान्‌ अनयो- रुभमयोद्यीवाश्थिव्योलँकयोरन्राद्यं अदनीयं प्रशरस्यमन्रमवर्न्धे लभते ॥ २२॥ अथसोमः पवते इति टचे गेय साम दशेयति। {९ . ११.२१५ 1 तार्डामद्ा बाह्मण | ८२१ बात्यपरम्भवति ॥ ९३॥ aqua दष्टं साम aang सोमः पवत इति ze ATS ॥ २३ ॥ वैराजस्य WATT धस्याष्युतो दवत्वात्‌ Beas Sua ufafeafaafusdt a सोति। cafes बे राजं प्रतिष्ठितं प्रतितिष्ठति area व्टवानः WRB I अयमभिप्रायः अनुतोदो नामाभ्यासः सच तित्वविशिष्टो बेराजस्य विष्टपपद्‌न्तेऽष्यधीयते वात्सप्रेऽपि तथाधीयते उभयत चतुष्कत्वोऽभ्यासः तक्षता विकल्पेनोक्तः तख पदन्ता- aq चातुधिंकस्य वात्सप्रस्येति तस्येति wad बे राजं पराग्टश्यते अल च निदानकारेण व्यवस्था दशिता तेन atau सामादद्याद्यदि वैराज agate वात्छ-मपि अनुतो- डं यदि चतुरनुतोदं वात्छप्रमपि चतुरनुतोदमिति qaaar- um समाधिं त्विति वेराजवात्छप्रयोः समाधिं साम्यं qait- दिति aera: एतदेवाभिप्रे cafes खल्‌ AER वेराजं साम प्रतिष्ठितमिति कथनं यस्मादेवं तद्मादाव्छप्रंणानेन स्तुवन्‌ ufafasfa ॥ २४॥ अथास्य we: ऋषिसम्नन्धप्रदशंनपुरस्मरं अहइाफलं wrifa | ८३२ ATEQASTATHTS | [te. ११. २६1 बत्सपरोभौलन्दनःखद्धान्नाविन्दत सतपोऽतप्यत स एतदहात्छप्रमपश्यत् खद्ामविन्दत Bei विन्दामहा दूति a सल्मासते विन्दते घद्धां ॥ २५ ॥ वत्ध॒प्रीभीलन्टनपुतरः षिः agi नाविन्दत अविन्दत्‌ ततः तपस्लप्तवान्‌ तेनच तपसा सषिरेतदहात्सप्र सामापश्यत्‌ तेनं सान्ना साधनेन शखद्रामण्यविन्दत set fates लभाम्ा इति खल्‌ सत्रमासते दाद णाहाख्यं aq कुन्ति ते चेतदवात्सपरं युक्नानाः खद्धामभिरुचिं ऋचं सवेवस्तुगो चरां fat लमते १२५ waaay निधनख wet सङ्गतिं द शंयन्‌ प्रशंसति | दई निधनं तथा दे तखाद्वोरूपन्िघनान्ताः पव- माना MATS! TA स्तोमः ॥ २६॥ द्रति निधनं यस्य॒ तत्तथोक्तं वात्घप्रमपि इकारनिधनं तथादहि तथेव खर्व तस्या क्रो रूपं पुराभिद्ितादिनिधनं aat- यस्येनिधनं चतुर्थस्येति faq पवमानाः पवमानस्ोताशि निधनान्ताः निधनं ऋ गक्तरव्यतिरिक्तं इडावाक्‌ उदत्यादिकं अन्ते येषां ते निधनान्ताः ताहशानि भवन्त्यक्को त्ये पवमान- स्ते7त्रस्यै तस्याद्भोधारगाथं wre fe पुरस्तात्‌ क्रियमाणेन feerty गन्त रव्यतिरिक्तनावसानप्रचुक्तन निधनेन उभयतः परिग्ट्दीत्वाद्तं भवति agra अदरपि अन्यथापिधानस्थानेन निधनेन वियोगात्‌ तमपि सावर प्रशिधिलं खादित्वक्कोऽपि- [१९. १९. ३.1 ताण्ड महानाद खं । ष्ट faa भवेत्‌ णवं सप्तसु सामसु ata क्रियमाणेष एकविंशतिः etatar निष्यद्यन्ते तथापि रकविंश्एवाख Stay सामो भवति i २६॥ इति बाण्ड्ममहाबाद्धाखे दादशाश्यायद्य एकादशः खण्डः | थ दादशः खण्डः | अथोक्तानां प्रथमस्य सेातस्य ट्वं दशेयति । अग्निं वो बघन्तमिति॥ १।॥ अयं टचः प्रथमस्य मेतावरूणययोकथस्य Mary इत्यथः ॥१ अद्धिखुचे बुधन्तमिति बुधि धातुः चयते ततृद्धवितम्थे- ATT । VIE देति यजमानमेवतया Teaver ie uafe uafea काले टतीयसवनावसाने wager fe यद्मादेवाञ्चरुपुरोडाशादिभिवेष्धाः Tey: अभूवन यद्डमादे- तया बृषिधातुयुक्ञयज्खौ यजमानमेव THAT दातारः ॥ २॥ अय हितीवख ब्रह्मण उक्थस्य सो तीयं ed दर्थयति। १०५ CAs -तार्डानष्हा ज कय | f22. 02. ४.} कर्भ) wate | ^] ~ वयम्‌ TAAAIATS WAS प्रजाषतेस्तन्‌- ANA aaa तया यजमानं गमयन्ति ॥ ३॥ वयमुत्वाभिति wa दितीयस्योकथस्य स्तोतियः. कावः तव्सम्बन्विना अपूव शन्देन द्ववितोऽयेः प्रतिपाद्यते एतद्छत- स्न्‌ कले WEeTST अप्वे खल प्रनापतेः सवेकारणामूतख विधातुखचुः शरोर अगच्छन्‌ अभ्रुवन्‌ TTT सुक्तयेतया स्लोतौयया wie wed दिव्यं फलमेव यज मानं गमयन्ति प्रापयन्ति | 3 अथ टतोयबच्छावाकोक्‌यसख Matas विधत्ते | दूममिन्द्र॒ सुतस्मिव ज्ये्ठमममल्येम््दमिति ज्ये- ~ are ssyTaq ९ छाए Wats वाचोगच्छ न ज्येष्ठयमेबेतया यजमानं गमयन्ति ॥ 8 ॥ इममिन्द्र सुतं पिवेति ठतोयसखोक्थस्य Mates: कायः एतद्हातस्छिन्‌ अन्तरे ज्येष्ठमतिशयितं are वाचो गच्छन्‌ स्तुतशस््ररूप्ाणां सर्वासां वाचां प्रचुक्ततादस्यै wey farga- या mala यजमानं ज्येश्चमतिशयितं प्रा्रस्त्यमेव गम्‌- यन्ति ॥४॥ अथाग्निं व इति प्रथमख्योकथस्य विहिते ed गेयं साम- दशंचति | Pte. १२. ॐ) वार्डा मष्टा ब्राह्मण | ३१५ A % सन्धृत्तितं भवति uy i सिन्धचिता दष्टं सेन्धचितं तताम afera® कायं WYN Winefaaal दशंयन्‌ विशिश्फलदेतुतयैतत्‌ सोति । faafas राजन्यर्भिरज्योगपरदवञ्चरन> स एतत्‌ सेन्ध्तितमपगश्यत्‌ सोऽवागच्छत्‌ प्रत्यतिष्ठद्वगच्छति परतितिष्ठति सेन्धृक्तितेन वुष्टवानः ॥ ६ ॥ सिन्ध सिन्राम राजन्यो राजपुत्र ऋषिः ज्योक्‌ चिरकालं ` पर्द्ध अज्ञानेनाटतख्ुरन्‌ सद्धरणशीलच्ासीत्‌ स afatag सेन्धचितं सामापश्यत्‌ तपसोबलात्‌ इष्टवान्‌ तदनन्तरं अनेन GAT साधनेन अवागच्छत्‌ सवं मजानत्‌ तथा प्रत्य तिष्ठत्‌ प्रति- छात्र रोऽभवद्राज्ये रतो अद्यतनोऽपि सेन्धुकितेन स्तुवन्नव- गच्छति प्रतितिष्ठति च ॥ ६ ॥ वयमु त्वामपुव्य॑ति द्दितीयस्यो क्स्य विष्ठिते ठचे गेयं साम द शेयति । | | | सोभरः भवति TEA: ॥ ७ ॥ बतो वा इन्द्रो टताय ASH प्राहरत्तख तेजः परापतत्‌ तत्‌ सोभरमभवदिति ATAU सौभर साम नहत सान्न - स्तेज: एतस्िन्नयभुत्वाजिति ft कायं ॥ ॐ ॥ ८२६ तार्डनहानाद्चख | Cer, १२, १०] अतत्‌ सलोति । wafer वे squared बडतस्तेजसोत्त- भ्नोति Racy ॥ Ta aq अधस्तात्‌ परतितभिव we तत. चतुथमरतीतेष्व- SZ Twas श्टलोतं क्रियते बृहती च षट्‌निशद्च्चरा अदिन्‌ अनि ततोऽन्यनासु षट्‌विशदचचरासु प्रथमं र्टस्तोतं विदितं aqresufaafaa वै ace: एतेन सौभरेण बृइत- ` खेजसा तच्चतुथेमह उत्तमभोति उन्तम्भं उपय्धवसख्थापितं करो- लङ्गाता॥८॥ अथ adage विड्िते इममिन्द्रमिति टचे गेकं साम दगयति। वसिष्ठस्य प्रियं भवति ॥ € ॥ वसिष्ठस्य प्रियमिति सखुदायः are: dat afeae गातव्यं +£ ॥ ° waat संज्ञां नित्रैवन्‌ स्तुवतः फलमाह | एतेन वे वसिष्ठ Tea प्रेमाणमगच्छत्‌ मेमा- शन्देवतानाङ्गच्छति वासिष्ठेन FEAT: सोमः ॥ १० [१२. १२. २ लाख्डामहाबाह्मख | ८३७ रुतेन खल साम्ना पुरा वसिष्ठ षधि czy tary frag अगच्छत्‌ प्राप्नोत्‌ भ्रियशब्दादिमवमिति प्रियश्िरस्िरोरब- लेत्यादिना प्रीश्ादेशः तस्माद साम्नो वसिष्ठस्य प्रियमिति नाम सम्पन्नं तस्माद द्यतनोऽपि वासिष्ठ नानेन स्तुवन्‌ यजमानो देवानां प्र माणं प्रियत्वं गच्छति एषु च विष ata पूर्वोक्त एवैकविंशसोमः ATT । १० ॥ ति तार्डामहा ब्राह्मणे द्वाद शाध्यायसख दादश: खण्डः | अथय Aalst, खण्डः | दूयं पञ्चदशसतोत्ाशि गतानि अथेतस्य waders: षोड- शिमत्वात्‌ तव षोडश्ख सोते erage दिपदासु wiaaifa विधित्छु राड । TEI Tey समभवतां तमिन्द्रं बहदेकया तन्वात्यरिच्यत तखा अविभेट्नया माभिमविष्यतोति सोऽत्रवोत्‌ षोडशो तेऽयं यन्ञक्रतुरस्लिति स पोडश्य- WITS AT ॥ १॥ देवानां मध्ये इन्दर बडइत्धाम च समभवतां प्रजापतेर्रसो ब(इन्यान्च संभूतौ स्त्म ्नावभतां एवं asiaa तमिन्द्र cyt ATUSASTATHTS | (tz. १२. ¥ J बृ्छाम एकया तन्वा एकेन शरोरेणानेनात्यरिच्यत afa- रिक्मभूत्‌ ततः स इन्द्रः तस्या बृषतस्तन्वा अतिरिक्तया अवि- मेत्‌ भोतवान्‌ अनयातिरिक्तया तन्वा माबृइत्घामाभिभविष्यः दिति पराभविष्यति एवं मीतख्छन इन्द्रोऽत्रवीत्‌ हे बुत्‌ ते तव येयमतिरिक्ता तनु: चिद्कितानां पञ्चदशानां सोतारं यत्‌ METI स्तोत्रं तदालना जातेत्यथ श्रयं घोडशो- नाम यन्नक्रतुरम्तीति षोडशस्तोत्राणि पोडशशस्त्राणि यस्यासौ ew षोडशाख्यः सोमयागो भवत्वित्यथेः एवमिन्दरोक्तं तद्न- न्तर MUSA उक्तः से तपञ्चदशकापेच्चया अतिरिक्ताया quae; स षोडशो पोडशस्तो तवान्‌ यज्ञक्रतुरभवत्‌ अय पोडशिनसतदेव जन्ोत्‌पन्तिबेहतः सम्बन्धिव्यतिरिक्ता तन्‌ fafeatat पञ्चदशानां Matai यत्‌ पञ्चदशानां षोडश PAG स्तोत्रं ACHAT HAA: ५ ९॥ तस््ादूबुदहत्साम षोडशितया काखेमिल्याष | अतिखिवा mae रिच्चिते यो गायलोष॒दि- पदासु THAT षोडशिना AAW AW यत॒श्रान्द खरवणान्तच्छब्द्‌ाध्याह्टारः सोऽयं शिया Wiest aia शत्र मतिरिच्छते अधिको भवति योगायवोष द्विषदा- सु बहता षोडशिन घोडशिसान्बा सुते सएवयती त्यथेः ॥ २ ॥ काः पुन साः द्विपदा इत्यत बह | Ter. t2 ४.1 कण्डामहाब्राद्धण | ८१९ डप नो इरिभिः सुतमित्येता बे गायको fare CATH सोतव्यं ॥ २॥ उपनोहरिभिः सुतभित्याद्याः Satta समानता एता एव गायव्यो दिपदाः यद्यपि तास्तिपदा गायत्यः तथा- प्व पनोरिभिः सुतमिति प्रथमं पाद्‌ एतत्ततीयपादात्मना पुनः पुनरम्यस्यते इति तासां हिपदात्व एतासु दिपदासु बहता साम्ना सतो तव्यमित्येकः wa: ॥ ३ ॥ अथ Talat विधित्षु; सामान्तरस्योत्पत्ति माह । इन्द्रः मरजापरतिमपाधावदष्टच इनानोति तस्मा एतामनटभमपडहरसं WAU AWA यद - सखस तोव्यनदन्तन्नानदख ATATS ॥ ४ ॥ इन्द्रः पुरा Sa असुर TY खय अपराद्धः सन्‌ प्रनापतिं खष्टारं सखपितरखुपाधावदुपागच्छत्‌ किं कुव्वेन्‌ ठतरमसुरम नानि इननसमर्थो भवामि यथाऽहं हन्तु" शच्यामि तथा मां कुर्विति Aaa तस्मा उप्रगतायेन्दराय अपडरसं Yana तेलःप्रतिपाद्केन इरःशब्देन विधुरामेतां seat इत्या दिकं ्रनुष्टभगचवं प्रायच्छत्‌ प्रादात्‌ अनया इतं alfa aa इन्द्रां तद्धिन्‌ ea प्राचिपत्‌ तथा स aud alfa शहिसायामिति धातुः सषाखतो अषितः सन्‌ यत्‌ व्यनदत्‌ ८४० तार्डयुलद्ाबाद्भख्य | १२. १३. 9] बिशोष्रशब्दमकरोत्‌ तच्रानद सामामवत्‌ यद्देव. नद्ना- Slat तत्तस्प्राच्लानदसय सान्बो नानदत्वं नानद्मिति नाम सम्पन्नं ॥ ४॥ Ta पक्तान्तरो पयुक्तं साम WEY अय तख्वाधारमूता सतोतौया ऋचो farses | तं पनरुपाधावत्तस्ं TATA TATA रो farqia प्रायच्छत्‌ ॥ ५॥ तं प्रनापतिभिन्द्रः पुनरूपाधावत उपागच्छत तथाबुष्टुभा नासो sated इति व्रुवन्‌ AAS इन्द्राय प्रजापतिः सप्तानां Gata 'होटमैतावरूणादयः सप्त वक्तार; तेषामातविज्यानि हो तरा शब्देनोच्यन्ते सप्तसंख्यानां होटनेतावरूणादि सम्बद्धानां कम्भ णां हर रेज: निन्द्यो योत्पाद्य एकोलत्थ प्रायच्छत्‌ ततस्तेन बरसा तं टतरमटणत तमवधौत्‌ ॥ ५ ॥ एतदेदटनफलमा़ | तमस्तु णुत GUA तं यन्तस्तृषेते यएवं वेद ॥६॥ aud तुखतषेते तनुं हिसितुभिच्छति तं age feafe स पुरुषः यएवं पर्वोक्तमयें वेद जानाति ॥ € ॥ किन्तत इत्याद | तस्माद्धरिवतोष स्तुवन्ति इरितो; qoute (एर. १९१. ८] गाण्डाभरहा नाद्ुश् | wet इरिवतोषु ग्रहो Tea eCreral निम््रौय प्राय- च्छत्‌ ॥ 3 ॥ Tatfegt इरसा प्रनापतिदत्तेन टत्रम॑वधौत्‌ तस्मात्‌ कारणात्‌ eftaite इरिशब्दलुक्तासु एकदे शविछतमनेन्यव- इवतोति न्यायेन हरिशब्देन guys: प्रत्यभिन्नायते अत wary इरिवतोषु अस्ाविसोमड्न्द्रतदल्याद्यासु नानदेन षोड- शिसाग्ना स्तुवन्ति एतत्पत्तान्तरः तथा हरिवत इरिशब्दयुक्ता tq eta शंसन्ति तथा इरिवतौञ्चचुरा दि शत्रं हननमि- MST पच्यमानासु अ्ध्वव्येणा ग्रहः षोडण्याख्यो ग्टाते तद्यादिन्द्राय इरोहरिशब्दवाच्यं खल तेनो faata पुरा भजापतिः प्रायच्छत्‌ दत्तवान्‌ सप्तानां होतराण्णां witfreata भ्रायक्लदिति aga तस्यो पपाद कं लिङ्गः ॥ © Il ufaa षोडशिणोव्रं दशयति | एकनिंशायतनो वा एष यत्‌ षोडशो सप्त डि प्रा- तःसवने डोवा वषट्‌ Halt सप्त माध्यन्दिने सवने सतत दतोयसवने ॥ ८ ॥ यत्‌ यः षोडशो एषः एकविं शायतनो at एकर्गिं शस्लोम- स्यायतनमूत अाश्रयभृतः तत्‌ कुतो हेतोः भरातःखवने सप्तखं- Wat: होत्राः होटमैनावरुणादयः त्विजो वषट Fafa मरखितयाज्याद्याभिवेषट्खत्य यजन्ते AMAT: सवनयोरमी- १०६ “TBR ताख्डामहाबाद्ण्छ । [१९. ta. to] aafaufadet rat मवबन्ति fe aqned त्यात्‌ षोडः भरन एकविश्रायतनत्वं Ta बहन््रानद्‌ाख्य सुामदहयं विकल्पेन घोडभिसाम कत्तव्यमित्यक्तं ॥ ८ o अथ खाभिमतं पच्चान्तरं दशयति t -गोरीवितं भवति॥ ९ ॥ गौरीवितं साम इन्द्र aE प्रवहति sa षोडशि साम कायं ॥ २॥ अथास्य ae: षिसम्बन्वप्रदशनपुरःसरसुत्पत्तिं Twas, स्तौति | गौरीविति् Tama ब्रद्मणोऽतिरिक्तमप- उयत्तद्नो तोवितमभवदतिरिक्तं बा एतदतिरि क्तेन €- afer यद्गोरीषितेन शोडशिनटः wera भव्र- त्यपि मरजाया STAT: ॥ १०॥ तदतिरिक्तं वा एतदित्यन्तं पूर्ववद्याख्येयं॒यद्गौरीवितेन साम्ना षोडशिनं षोडशिसतोलरं प्रणयति अतिरिक्तेनाधिकेनैव नरन स्तुवन्ति तसा ट्‌ाधिक्यवता STAT सवनात्‌ शडसतनवान्‌ vafeqa भवं श्वस्तनं तद्वाम्‌ प्रजायाः पुनः पुवपौ बरूपायाः sw उपकल्पितः उपभोग्य भवति vag साम षोडशिललोव ` सया कामभिदहहितं पच्ात्मचान्तरत्वेन गोरोवितमपमि ॥ ९० ॥ ` [te tg. te] ATRAETATH S| ca श एवं सत्यसतोः षट्‌ त्वादद्भां विकल्पः स्यादिति मन्वानः cafgaa प्रयोगे ठेशभेदेनते सामन व्यवद्धापयितुमाडइ । विशालं लिबल्या भृत्याग्यधादिति होवाचोषो- दिति गेपालेयोऽनुष्टभि नानदमकगेौ रोषितेन षोड- शिनमस्तोष्टाद्रसा वियमपागान््न धिया sary इति ween faqaat लिप उपरे उपदेह उपचयः लेपेन उपचयेन जाता लिबुजया सम्यणया विमूत्या सम्पदा विशालं frac यथा भवति तथः अ्रभ्यधात्‌ अरभिद्ितवानुक्तवानिति खल गौपा- लेयो गोपालपुव sutfefaata ऋषिरुवाच पुरा प्रोक्तवान्‌ सअंभिषानप्रकार उच्यते अनुष्टुभि चतुथे ऽइनि अभवपवमाने पुरोजितोति योध्यं अनुष्टुभर चखलद्धिन्रानटं साम रकः लत- वान्‌ गोरोवितेन टचा साम्य षोडशिनमसलोषश पोडशिखोलरं तवान्‌ एवं सामहयं Atal सत्वा waagr जवेन faa सम्पद्‌ उपागात्‌ उपागच्छत्‌ उपगतया चः तया चया नावपद्युते न कद्ाविद्धोयत इति ber कोऽसावभिदध्यादिति तमाष््ः। एष वे विशालं लिबजया भत्याभिदधाति योऽनु- भि aad छत्वा गोरोवितेन षोडशिना स्ततेऽद्स सियमपेति न विया अरवपद्यते ॥ १२॥ ६४४ तार्ड्यामद्ाराद्धश्य | Cex. tg. १४.] एष वै एष खल विशालं विष्ततं लिबुजया sufear vat Qaay अभिदधाति यो यजमानः अनुष्टुभ urges चे ननद साम लत्वा गौरीवितेन षोडशिना षोडशिसान्ना स्तुते तदनन्तरमख्ञसाजेवेन च्ियसुपगच्छति न च तया धिया विञुज्यते ॥ ९२ ॥ | खविप्रतिखदमन्त्र यषभामः | > वस्त्र प्रतियडहमन््ः | १० वश्रप्रतिखहदितोयमन्वः | ११६ अचेतनवस्तुप्रतिम्े जपमन्त्रः। १२ उष्प्रतिग्हमन्छः। १३२ श्टगप्रतिखद्मन्त्रः। १४ पुरुषहस्िवराहव्रोह्धिप्रतिपखरहमन््ः | १५ तिन्माषप्रतिग्डमन््ः | १६ ऋखश्चतरप्रतिखहमन््रः | १७ भन्त्रात्तरभागावुषञ्जनमन्त्रः | इति qeq: खण्डः | aa: | ४ # क ( ७ ) अथय नवमः खण्ड. | प्रथमस्तोमभागमन्त्ः | दितोयस्तो मभागमन््र : | ठ तोयस्तोमभागमन्ल्ः | SATAN: । TARA AMINA : | षषटस्तोभमभागमन्धः | सप्रमस्तोममागसन्तर : 4 ख्टमस्ताममागमन्न : | ATARI AAMT: | टयमस्तामभागमन्तर : | काद्‌ शस्तोमभागमन्ब : | दादशस्ताजभागमन्छरः । sfa नवमः खण्डः | अथ दशमः खण्डः | योद्‌ शस्तामभागमन््ः | चतह शस्तासभागमन्धः । पञ्चदशस्ताममागमन्ः | षोडशस्तामभागमनः | सप्रदशसोमभागमन्वः | अटाट्‌शस्तोमभागमनग्छः | (a) x) रंकोनविंशस्तामभागमन्ः। > विंशस्तामभागमन््रः | € एकविं शाद्याञ्चत्वारः स्तोमभागमन्त्ाः | १० स्तोलनाचुमन््र णाञ्चत्वारो मन्त्राः | zt सज्धिस्तातखं लेधालुमन््रण मन्तः | १९ चप्रप्रोयामख ase अतिरिक्तस्तोमालुमन्वणमन्धाः | इति दशमः खण्डः । प्रथमाध्याय. Way: | दवितोयाध्याये । BW: ९--९.७ | TMU AW स्तोमगतोद्यत्यादि विष्ट ति farce | अथय प्रथमः GW: | aa: | १ उद्यतो र्‌, तिखद्पमाहं | ४ तन्राधिकारिनिदपखं | 2 तख प्रशसन | ४ नानाबरिधफलसाघनत्व न asada | ५ प्रतिष्ठाफलतया तत्मर्भसणा | दूति प्रथमः खण्डः | अथ द्वितीयः खण्ड; | भन्तः | t परिष्र्तिनीं विष्टुति दथेयति| & ॐ £ @ ४ WM ४: ( € ) वद्छविधफलसाधनत्वेन तद प्रशंसा | तनै को दोषो विद्यत CATE । शषा माह्ञवि शाख्िनां faz | दति हितोयः que: | अथ sila: खण्डः | कलायिनौविष््‌ तिं द्यति | तत्राधिकारिनिङ्पखा | तत्राधिकारिविरेषं दयति | अहोनश्लेष॒ फलसाम्यात तन कुलायिनीविधान | AQ: फलान्तरमाह | तद्या बड्दोषसन्भवः | तन बड्धदौषकषनं | दूति ढतोयः खण्डः | ay eee अथ चतुथः VW: । पञ्चपञ्चिनों frefrare | इुरुषपश्रादिप्रा्िखाधनत्वेन तत्र सा | दति, खतुधः खण्डः | अय qq, Ww: अपरां faefa दशयति । तस्या afwarfcfrera | -3 ee NA 6 ^ ^ @ wy ^ ( go ) तखाः सोमव्रयप्रतिनिधित्व' | तन्न न्नातब्बविषयः | दूति पञ्चलः खण्डः | अथय षषः Tw ' अपरा उद्यतो frefa: | तखाः फलकथन । नद्याः फलान्तरम्‌ | दूति we: शण्डः । अथ TAA, खण्डः | दशसप्राखा faefa: । नद्याः प्रशसा | प्रकारान्तरण ASAT | प्रजापश्युसाधनत्वम AHA | पनरपि प्रकारान्तरेण तद्म शला | बद्धाः Haas | चुत्निवारकत्वेन तत्र शसा | घशुभाधनत्वेन तत्र शसा | ष्ये प्रतिष्ाङ्ेवरिति दभेयति । दूति aya: खण्डः | अद्य अह्नः ET: | Swe विद्ते; प्रकारान्तरकथन | ( ९) २ तखाः प्र पसा | १ Sat विष्टुतिः निखब्बथाख्डिनां नित्या | दति ava: खण्डः । अथय नवमः खण्ड. | aa | £ सप्रास्थिता faefa: । ३ तद्या पध्िकारिणमाह | 2 qwasaaaata एषा प्रयोक्तव्या | 8. रषापि केषाञ्ित्निन्येत्या् | दूति नवमः खण्डः | अथ दशमः SW: t ama: | ? सप्राखिताया व्यहनप्रकारः | > ae खधिकारिनिर्ूपण | 2 eafiaraacale | ४ खअधिकारिविरषं enafa: | ५ च्यधिकाग्यन्तरनिद्पग्यं | दूति टशमः खण्डः } अथय एकाद्श्नः खण्ड. | मन्तः | t सप्रदश्स्यापररा fre fa: | २ स्ोमचतु्टयङ्पेण तां HUTA सा मह्मडस काम्ेत्याङ |. दूति THe: खणड; । ( १२) अथय ददशः GW | aa: | १ अपरा उद्यतो faefa: | 2 तखाः खगौदिसाधनतया प्रशसा | दूति दाटशः खण्डः | अथ त्रयोदशः खण्डः | aa | १ भस्त्रा विष्ट, तिमा | 4 तद्या अखधिकारिणमाड्‌ | ` दूति नयोदशः खण्डः । अथ चतुदंशः GW; | सन्नः | १ एकविं स्तोमस्य चतखोवि्‌, तयः | ३ तासां स्ततिः | 2 पुनरपि ताः सौति | इति चदद्‌शः खण्डः | ~ ooo अथ पञ्चदशः GG: | मन्ध; | t sel दितोया उद्यतो विष्टतिः | ष तस्या वि््‌तेः प्रसा | 2 प्रकारान्तरेण तखाः WUT | 3 एषा anfgfaeaans | दूति प्रज्ुदशथः खण्डः | ( १२) अथ षोडशः Bue: | १ परतिदुतिना तीया faefa: | ३ wear: ख्ङ्पजिरूपणं | 3 तदाः प्रशसा | ४ पो रोहित्यकामसख यजमानद्धषा प्रयोज्छा | ५ एषापि anfgfeaare | sfa षोडशः खण्डः | अथ PAU: WW! | aa: । । want fre तिं द्यति | z afunfca निरूपयति | र wer दोषदयमष्यस्ति | €) असा अधि काय्येन रमाह | इति Gaza: खण्डः | दूति दितौयाध्थायः sary: | FAA Oe een ener नि ठतोयाध्याये । खण्डः (— 13 बिखवादिखलोममतप्रतिषितादिविष्ट तिविवरणां | अथ प्रथमः BW: | aa: | t nfafeat fae fa द्‌श्यति| ( 8 ) २ तखाः WYSE उक्गब्य हनं प्रशसति | 2 विहितपश्चुसंख्याप्रशथसन | दूति प्रथलः खण्डः | थ हितीयः खण्डः + aaa | १ विवद saaren faatat fae तिः । ९ तखाः प्रशसन। दूति feaia: खण्डः । अथ Sita; SW: t मनः | १ खमनंशाख्या विद्‌ तिः | २ तां स्तौति | दूति ठतोयः खण्डः | अथ चतुथे; खण्डः । मनः | १ नेदौयःसंक्रमाख्वा fae fa: | श एषा aaferaa संगता | 2 ufasTeaaa तदाः प्रशसा । दति चतुथः खण्डः | पथ पद्मः खण्ड. । मनः | १ निखवसोन्रद्य उद्ययाख्छा fae fa: | @ At Yo ॐ मन्त्रः ( ५) +> ay . खग कामदखषति AA: प्रशसा | दति waa: खण्डः | अद्य as: खं ण्डः | विखवस्य विष्ट त्यन्तरभाष् | तखाः सदृ्टान्तसुपप्ादन | आयुेतत्वेनाद्याः प्रशसा | एषा केषाञ्चिचधित्येत्याङ 4 दूति षष्ठः Gus: | अथ ATA: GT: | च्छन्त्या fae,fa: | AQT: प्रशसा | ofa सप्रमः खण्डः | अथ ACA, GW | छन्दोखानां प्रथमा fre fa: | AQT: WAST | अथास्याः स्तुतिः | दति अष्टमः खण्डः | अथ नवमः खण्ड. | चतुश्त्वारिशख प्रथमा fae,fa: | ( १६) § तदाः प्रसा र तस्याः पुनः प्रशसनं | 8 तां पुनः प्रशसति | sft नवमः wae: | अथ TMA, खण्डः | सन्तः | १ निमरेध्या fare fa: श तस्याः प्रशसा | दति दशमः खण्डः | अथ एकादशः Ww: | Wa: | १ तोया विष््‌,तिः। २ सवनत्यभटेन तिसा प्रयोगव्यवस्या | 2 प्रकारान्तरणासां प्रयोमब्यवख्या | ४ खक्घव्यवश्या प्रशस॒न | sfa एकाट्‌शः खण्डः | थ द्वादशः खण्डः | मनः । १ अटाचत्वारि शस्तामख प्रयला fre fa: | २ तदाः प्रशसा | 2 तां wifa | दति दार्थः खण्डः | ~~~ ( १७ ) अथ तयोदर्‌शः ख ण्डः 1 भमः | १ अष्टा चत्वारि स्तोमस्य featat frefa: | 2 at atta | z प्रकारान्तरेश्च at स्तौति | दति तयोदशः wae i दति टतोयाध्यायः warn: | AGIA | खण्डः ९--९° शवामयनसतस्य षथ्यधिकति शतविषवस्तुत्या- etfa प्रोक्तानि। अथय प्र्मः GU: | © सननिवचनं गवाभयनना i re दादशमासनिव्वत््यं गवामयन । Sela जानतः फलं | © # . ल्य प्रथमाहविधान | तिरात्रविधान 4 तद प्रशसा | अभिञ्दिकत्य विधानं | नह विवर | ~o ॥ © YH = @ॐ ^ ५ उन्तरनप्रहविधान | YARRA SUTATEATAA | 2 —<« © ( ९८) १५ आद्यस्तोत्ोयाविधान। १६ तखाः प्रशसा। १७ स्वाभिमत पक्षमाह | १८ UIT प्रजननष्ेतुवात्‌ प्रशस्ता | 12 जाद्धाणान्तरसिद्गसामकथयनं | २० ख।भिमते सिद्धान्तमाह | २१९ खस्य. पर्ष प्रशसा | दूति हितीयः खण्डः | क aq ठतोयः Gwe | मगधः । t ए्ठस्तोल्र निवन्तकं साम | र तद्ध नामनिष्वचनेन प्रशंसा | 3 विद्लतनिधनाचवारेनाद् waar |, 3 aguafqura | ५ तयोरूपपाटर्न । ति उभ यप्र शसन | ॐ उभयमन्‌द्य प्रशसति । rc प्रजननद्ेतुत्वनाखय प्रशंसा ।' 2 प्रकारान्तरेणाख प्रशसा | १, द चसाग्न्ामनाटत्तिप्रशसा | tt HAMA FA? प्रयोगे Storage | १९ व्यतिरेकस्खेनाद्य दद्मोकरणं | १९ उक्राथनियमनं। दूति aaa: wae: । | ( २० ) अथ चतुधेः खण्डः | x 3 के ते प्रनाथास्तानीया इत्याह | त्रयोदश AEE कथ प्रगाथलाभः | केते छन्दसी इत्यत ag | are: wart पर्व्वोक्तदोषकथन ॥ शाना * plata दरण | | चतुरुतरप्रायपचप्रशसा | चतुङ्त्तरसख्य स्यानान्याह | अस पचलख निन्द्‌पव्यकं पचान्तरमःह ! o NN @ ^ © © MN ^~ गायत्रि त्यागेनेतरयोखद्ष्ये कार्यमाह } अनयोनि यमानियमयोनिर््परं | ~ @ © + ऋन्यसुप्रप्च्चप्रदट्‌ग्न। "न [ sfa चतुथः wae: । अथय पञ्चमः qa: | a + चअभिजिदिषवन््ध्यगतसखरसामविधानं | स्रं ख्यापू वेकस्तुतिः । एतेषां परसंन्नाप्रशसन | एतजन्नानप्रशसा | सखरसामस्तोमविधान | तद्ध प्रसा । प्रशं सान्तर | न, ~ खरसाम््नामतुषानस्थान ( ९९ ) 2 अतु्टानस्यानप्रशसा | १० प्रकारान्तरप्र शंसा | ११ प्रशसान्रं | १२ खक्रोप सहारः | १३ तद टदोषदटश्ा प्ान्तरोपन्यासः | १४ उक्रदोषाप्ररिहारे पच्चान्तशोषन्यासः | १५ पव्वपच्चनिरसनं । १६ तत्र कन्तेव्यताकथनं । १७ सामसंख्यानिणयाय बद्यवादिविचारः | १८ उवधदरुणनिगेयः | १९ उक्तपत्तख्य दोषप्रदर्थनं | xo दोषप्रदथनान्तरं | २१ SH AMAT | दति पञ्चमः was: | अदय षष्ठः qw: | मन्त्र १ गामयनद्य विषबदहःप्रदथेन | २ तद्य स्तुतिः | 2 afaaeta स्तोमविधानं | 8 आदित्ये तज्ञो कापेलयै कविं शत्वं | ५ एकविं शस्तोमफलं | ६ अख्ित्रहनि वद्िष्मवमानद प्रतिपदः | ७ सव्॑षवहःच अदुष्टुप्विधानं | तस्याः ATTA | ( २२) & तखा खपरगुण विधानं | १० पवमानस्य वायव्योपपत्तिः | ११ aq शान्तिष्धेतुत्वन प्रशसा | 20s a faraefa सामविधान। १९३ दिवाकोन््यंसामत्वनाख्य प्रथसन | १४ दिवाकीच्यंसामभिस्तमोऽपहनन | १५ अन्येषामपि तरयाणां साम्नां तमोटपननत्‌ । १६ अग्निष्टोमेन भासप्रशसन। to भसखय स्तुतिप्रन्नः। १८८ s ANT UTM | १९ सनावसाने क्तानां ufasre | ० स्ोत्रीयद्छय ठचो विषु व््पत्व | ९१९ अतिथिशन्द्नानब्राद्यप्रा्निः | 22 परदप्रयोगफलं 1 ९8 विदह्िताष्ःप्रर्सनं। 8४ प्रकारान्तरेण AUT | afa षष्ठः खण्डः | अध्य AHH: GUT: | aa: | १ प्रगाथकथनपव्यकं अभीवर्ताूवसाम विधानं । ९ खक्ताप्रगाथखद्छ्पकथन | 2 चख प्रगायब्य प्रयोगः प्रजाविदेतोः | ४ afea प्रगाय प्राथ्येभाह | ५ ` तल्मगाथगतदुराध्यपदव्याख्वान । ~ ( २३) प्रगायगरेषखदाद्त्य प्रशसा | SUCV प्रगाथत्रयोपन्याखः | wana fate vat tate विधानं उत्तरपक्ष खष्हःक्तप्रिविधान | TAMU: | दूति सप्रमः Gee: । थ अष्टमः खण्डः | गो आयुषी दं अनो Teas | अनयोदित्वसख्वां प्रशंसति | स्तोतोयासं ख्य दारेणानयोः स्तुतिः | एतौ संयुज् स्तौति | दाद यामध्ये दथरातकन्तेव्यता विधानं 1 तेषां स्तुतिः | विहितद्शाहानामवयोगेन स्तुतिः | दशमेट्नि धभ्यविधानं | खतद्ुपढन्ट्‌प्रयो गविधान | वामदेव्यस्ाथेवादषिधानं | वामदेव्यस्तुत्ययं जह्य वादिनां विचारः | खनरादुलितानां फल प्दशेनं | उक्तप चनि गमनं | MARA ACSA प्रशंसा | वामदेव्यस्य बह्छधाप्रणसनं | दति टमः खण्डः | मनः । ( 28 ) पथ नवम. Gay: | ASTANA स्वा नविधाने | अतिच्छन्दसोपस्यःनस्तुतिः । तदीयनिधनप्रशसन | सानसस्तोत्रविधान | तल्मयसन | प्रतिष्टाहेत॒त्वेन तत्‌प्रशसा । लिकस्तोमसंखखयाख प्रसा | स्तोत्रोपाकरणमध्वव्युना मनसा कं सेव्यं | हिद्धारादिकसङ्गाश््ा मनसव waaay | असमाप्रसम,पन | स्तोतरस्यानपररिख्य्छ | बह्मोच्यविधान | षोतुख तरौ ट मन्भविधानं | प्रजापतिपरिवादख कन्तेव्य ताविधान | ग्टहपतिकर्तं कमौडम्बरोधारणं | सर्वषां वागयमनविधान | तद्य स्तुतिः | प्रकारान्तरेणाख ata: | TAMIA स्तुत यस्तरादेः सण्डद्धिखम्पाद्न | waa स्तौति | पत्मनोऽवदानप्रकार दशयति | ufaaui सशिखवपनविधान। ( २५ ) २९ वपनप्रशसन। sft नवमः खर्डः | अथ CUA, खण्डः | अन्त्रः | TAMIA मद्ात्रताख्यादहवि धानं । [1 तच्नामनिव्वेचनान्तर | fanaa: स्याने इदमहः कत्तेव्यभिति पत्चोपन्यासः | सिद्धान्तपत्चमाद् | SAE: पञ्चुवि शस्तोमत्व | AQ प्रशसा | @ {rm = & .# ४ पञ्चविंशस्तोभस्य चठुवि' येन साम्यकथनं | दति दशमः खण्ड: | चतुर्थाध्धायः VAT: | ere CL पञ्चमाध्याये । Ww: ६--१० | महाव्रतस्य शिरः weal पुच्छ अतेति होतुः पञ्चविधश्स्तोत कथनं | ` अथ प्रथमः खण्डः | मनः | १ वाभदेव्यद्टात्रतकन्तव्यता । थ शिरसस्तिटत्स्तोमविधान | 2 दस्तोमद्य शिरसा सहानरूपत्व' | ४ [ ( २९) afataa शिरसख्छिदन्वकथन | शिरसा स्तोमकेन eafaara | अनाटठत्तसोल् | द्तरेषःमपि द्धिकाश्यप्रदर्थनं । शिरसोगायवमोसाश््नः स्लोनीया विधान | स्तानीयाशाभमकेतवं MWAATZ | avafafaet wat विधन्त | अन्यमतोपन्यासः | अन्यमतदूषणं | दृद्दूथन्तर योहं चिणतः ATA | उक्रपक्तद्छ सिद्धान्तमाह | दक्विणप्ते रथन्नर BTS । एकात्मकं पुच्छं कायं | AQ WUT | यन्नायन्नोय YR काय्यं | THIATHTS | दति waa: खण्डः 1 अथ faata: ow: | ASATaTT: कल्पः | पञ्चुविधवेदनप्रशसा । पञ्चावयवसखर्प कथन | प्वोक्रपच्चनिराधः । निधनत्वमभष्टषत्वं Ba: | ( २७ ) महाव्रत खद््पनिशेयः | तदय प्रशसा | महात्रतकरणफलकथन | WRG, योग्यताकथन | एषस्ताननिव कभेकं साम । स तिच्छन्दोगानस्तुतिः | विह्ितब्ह्यसामप्रशसा | fasaqrty aqua |: दूति द्वितोयः que: | ~------- - - ` अथ sata: GAR: | द्लान्द्‌ मम्मि्ो मत्वेन कर्तव्य । तख प्रशसनं | चां कन्दोविधान | तासां सास्मधारत्वविधानं | अस्य निधननयाणां प्रश्रशा | यन्नायन्नोयकन्तव्य ताविधानं | तद्य स्तुतिः | वारषन्नोयमग्निटोमसाम काय. | तस्य fa: | प्रसङ्गागतमन्यत्‌ किञ्चिदाह | प्रासङ्गिकङ्पविधानं । वास्वन्तोयस्तुतिः | दूति तीयः wae: | ( रट ) अथ चतुथे; GW: | ae | १ DIMA ASIANA | 2 AUTATT AAT । 2 मच्योरूपस्यान । 8 अन्यदुपख्यान | ५ चात्वालस्योपस्यान | ३ अधारभूतानष्डचां विधान | ७ अथधान्यदुपस्यान | ट चतुरच्चरानुवादेन HAGA | Fy प्राखविरामपय्धन्तं निघधनावत्त नं । to हविद्गानयोरुपस्थान | ११ अन्यदुपस्यान | १२ सदस उपस्यान। १३ गाडपव्योपस्यानं । १४ अख स्तुतिः। १५ निधनस्य प्रत्यचपेतव्यत्व | दूति चतुथः wee: | अथ पञ्चमः खण्ड, | wa | १ उद्गातुरुद्भानकाले कञ्चिद्धिशषमाद्ह | २ आसन्द्या agate विधाय प्रथ॑सति | > एतदेव विधाय प्रशसति | 3 तखा रोहण विधाय प्रशसति | ( २९ ) ध Sarat eure | ६ उद्भानविधान | ७ पादावरोहशविधान | > धादयोममौ स्थापनकालविधानं | ट होतरासनविशेषप्रथसा | १० प्र द्कारोहखेन महसोद््प | १९ अष्वर््योराशसनं | १९ अन्येषामासनविधानं | १२ faut प्रशसननिन्द्ने विधीयेते | १४ बाह्मणश्छद्रयोख्विवाद्‌ः | १५ तदय fat: १६ बाद्मणस्य जयप्रश्सा। १७ चम्म्ंणोयुणं विधाय स्ताति। wc इन्द्भिवादनविधान । १< भेभिदुन्दुभिबादनविधानं | २० वाचां प्रयोमविधाने। १९ देवयजनद्य पुरतो राजपुरुषस्य गमनविधानं | दूति पञ्चमः खण्डः | अद्य as; खं ण्ड. ॥ १ युगपद्‌गानविधान | 2 अवयवगानमाह | ३ महाब्रतस्तोनं faxes | ४ विनियोगप्रकारकथनं | ( २० ) nfauraerqufa: | यु गद्‌ गा नपच्चं निरश्य उद्राटगा नविधान | अस्मिन्‌ ua स्तुतिप्रकारमःाह | वोराविरेषे रुपगान विधानं । जाहमणमोजना्' WAT व्यताविधानं) १० तद्य प्र शसन | ११९ Bae परिमादप्र“सा। १२ बवोणाविशेषवाद्नविघान। १३ तन्त्रोखष्याविधान। १४ वाखख्याङ्गखनविधानं। १५ स्त्रोगाख्दकुम्भधारण | दूति we: खण्डः | | अथ सप्तमः खण्डः | मन्त्रः | १ गो रीवितसामविघानं | २. तद्य प्रशसा। 2 तद्वेद नप्रशसनं | 8 वद्याुवादेन प्रशसा | पू मौरोपितव्यद्‌ासखपजोव्य व्यतिरेकोपन्यासेन प्रशमः | € प्रकारान्तरेण प्रशंसन | 3 स॒न्नानाख्यसाम्नो निधनविधान | = तस्य प्र «सन | & तख दोषप{रहारः। ( ३१ ) ¶ ° चछन्नार्नविधान | १ १ अनेन सनिणामपि garanifq 4. दूति aye: खण्डः | अद्य अटनः खण्डः | न्त्रः | १ ग्यावाञ्चनिदवसाम््ोनिधानं | ९ वाचोऽच्रत्वप्रद शन | 3 तेषां प्र सनं | 8 Beas a! काव्यः | ५ लौकिकञ्चवसाग्येनास्य सुतिः | ३ निधनप्रशसनं | ७ ओको निधनाख्वसामकन्ेव्यता | ~ तद्ध स्तिः | & aq प्रन्नातिविषान| sfa अष्टमः खण्डः | अथय नवमः Gu: | aa: | t गबामयनख SAA TCATS | 2 VIQCIATA Star | श afaqa qa टको दोषः खात | 8 afera परो दोषः । ५ afaa gag? सत्रारम्भः | ६ = - Fae | ७ WATT रमाह | ( रेरे ) द AQ गुणकथनेन प्रशसा 1 तत्रापि दोषो विद्यत इत्याद | go सव्धदोषविनिभेक्तो दीचललाकालः । ११९ तद स्तुतिः। १९ तत्र शुके काश्यां दीकतितव्यः | ३ णवं SATS गुणसा । १४ खन्येऽपि गुणाः afer पक्त सन्ति। दूति नवमः खण्डः | अथ दशमः GW: । मन्त्रः | गवामयने मासि मासि एकारे: i AIGA वाधमाह | TAQ प्रशसा | जद्धवादिनां विचारः! पर्व्वपच्तमवलम्बा कथनं | उत्जे नाचुत्घजनप्रकारः | एतद्य WAS दूषणं | अदिन्‌ रक्ते सम्प प्रयोगमाह | 0 Sf G mM = @ ॐ N ^= प्रात!सवनयोगः | माध्यन्द्निसवमख प्रयोगः | ठ तोयसवनलत्य | न, [+ >+ सायंकाले कन्तव्यता । दूति दशमः खण्डः | षञ्चमाध्यायः PATH: | 9 ^ षष्ठाध्याये | WW: १--१० । सव्वे्रसतिभूुतोऽग्नि्टामो नि ष्ष्यते । अथ प्रथमः खण्डः | aa: | १ अग्निष्टोम खद्पकथनं | 4 warefeuarcars | 2 तद्य प्रशसा | 8 प्रसङ्गागत fafgers | ५ दक्षिणा तानंतादिकथनं। § निषद्ायत्यादिशषम्याया @fe: । ७ खक्ञाथे विदुषः फलं | - बिष्टुभादोनां efe: | ट विडुष. फलं | १० सप्रदशादिष्श्िः | ११ रकविशस्तोमाटिष्हिः। १२ तद्य कारणमा | tz वेदित्ुः फलं द्रति प्रथमः खण्डः | अथ दहितोयः quae: | ae: | 2 SUSUATA | @ A eo A @ ^® # ११ १९ ( २४ ) उपदे सख ख्पमाह | निष्णवादौनाषपदे शन | खक्तायविदुषः wa | त्रयस्तिश्ख्योपदेशन \ विदुषः फलं | त्रयस्िणस्तुतिः । पुरुषस्याधिपतित्व | fagu: फल । दति हितोयः खण्डः 1 थ तोयः ख ण्डः | अङ्फलखसाघनत्वनाग्निरोसख् WAST | युनस्तत॒प्रथंसन | तद्य पशुफलसाघनत्वं | प्रकारान्तरेण पशव्यत्व | तस्य WU | AG WATATATS | विदुषः फलं | प्रकारान्तरेष्वाम्निटोमप्रशंसन | पुनः प्रशसन। विदुषः फल | जद्धवादिनां शङ्का | AEA: BIT | तद्यो त्तर मा | ( ३५ } १४ तदध TAT १५ स्तोमप्रथसनं | १६९ प्रतिशासाधनल | दूति तोयः खण्डः | अथ चतुथेः खण्डः । मन्त्‌ः | t च दम्ब त्पत्तिप्रका रकथन | र aga यण विधान | १ उद्गातुरन्वारम्भमन््ः | 3 मन्वगतायुःशन्द्‌ व्याख्यान | ५ मन्वभागविश्षव्याख्थाः | ६ AMAA सदोङ्पताप्रदशेनं bp ॐ मग्वगतवाक्यदयव्याख्यान | = तद्खागमविशेषव्याख्यान | & उद्भातुराविज्खकर णवि वरणं । te तद्छान्यदोयनिन्द्‌ाभावः | ११९ मनबभागविगरेषद तात्मयेकथनं | १२ a न्यटोयनिन्दापू्वकं तद्य उढोकरण । १९ न्ननिधाने प्रजानां टप्रिसाधन। १४ उद्भातृां खखप्रयोगा दिव्यवस्या | १५ उक्तविषये agarfeat aa | दूति चतुथः Gas: | ५ x N G ^~ F @ अ N ^~ ( ३९ ) अथ पञ्चमः GW: | दोशक णश खो त्मत्तिकथन । खक्ताथबेदनप्रशंसा | दरोणकलशप्रोहणविधान | AAA प्रथमभा गव्याख्या | दितीयभागखख तात्य्यमाह | हतीयचतुर्घभागसखय तात्पखकथनं | पञ्चस तात्मथकथनं | विदुषः wae | प्रासङ्िकमाद् | ATH ACTSA GRIT ATS LARTATS । खक्रायविदः फलं | वाचोवनस्यतिप्रवेश्नमःद | वाचञचतुद्खांविभागः | कलशप्रोहणद्‌ शापवि स्थापने च विधोयते । अ च्ास्प थन विधानं | बह्मवादिनः warner | तस्योत्तरमाह | द्रौणकलशेनोह्वा तथां afa: | दरोणकलशख Tee MEG खाश यमा । प्राच्यदिगभिजयाय MASTS WET | SRA UT यन्न॒ योगकथनं | दरति पञ्चमः Saw: | GC Ax ^= ® Aw NW 0 aa: ? ( ३७ ) अथ षष्ठ; खण्डः | खावोपरि दरोणकलशाध्यूहनविधानं । यजमानख पाप कामयमान उद्गाता एब Fara | तख भद्र कामयमान एवं कु््थात्‌ | आत्मनः श्रयःकामयमान BEN | दष्यविषयकप्रयोगान्तर | गायत्रयादिच्छन्द्‌ः ञ्च बेदितव्यतामाद | पावनसाधनमन्त्रानादह | enufaqe gaa विधात॒माख्यायिका | तद्य विधान | तद्य ददोकर णं | पवित्रख URNA तत्पव्ेनिदानं | aarfeame विवरण | उक्ताथेविदुषः फलं | SHU उदढौोकर णं | पविनप्रषारण वक्तव्यतामाद् | धारालुमन््रणे कटेशोपादानं | ऋअतुमन्त्ररमन््रशषभागः | पवमानस्तोत्र | सोमशोधननियमंः | दूति we: que: | अध्य AAA: खण्डः | प्र त्द्ोमसख्य दितोयष्टोमतरिधा त्‌ माख्यायिका | Aa ( ३८ ) होमविधान | HAA तात्मयेमाह | वेदितुः फलमाह | प्रहत्तहोमविधाठमाख्यायिका । समन््रकदोमविधान । वाकसरखतो शब्द्‌ योरेक्यायमाह | HAUSA RATATATS | वहिष्यवमानारध॑प्रसप ण माह | प्रसपये निवमहयमाह | तत्र बाद्नियमविधान | तत्र पञ्चतिजां समारभ्भरणमाह | प्रसपेतां प्रस्तोतविच्छेदे प्रयोगकथनं | उद्वा विच्छद प्रयोगविधान | प्रतिष्डनेविच्छटे प्रयोगविधानं | प्रसपंणे अध्वर्योः प्रस्तरप्र तिहर | प्रस्तरप्रशसा | प्रकारान्तरेण प्रस्तरप्रथसा | पनः प्रकारान्तरेण ANTE | विदुषः फलकथन | प्रस्तर a at स्थापयित्वा गानं | गुण सद्भावेऽपि aware | प्रस्तर भूमावासञ्चयन्नुपायकथनं । बह्टिस्प्रवमानख साथवादं चात्वालसम्बन्धनाह | दूति aya: खण्डः | —— {३९ ) अध्य अष्टनः Gite: | was 1 बहिष्मवमाने नवभिः, डकारे दशमोभिः सोतव्यता | ond २ विराटुप्रदथेनद्वारेण तददिधानं | ३ स्तोबोयाणां STE STAT | g हिङ्कारवियोगेण स्तुतिः | ५ प्रजननसाधनत्वेन बह्ष्मवमानं स्तौति | ६ हिङ्घारपूव्वेकं बह्ष्मवमानस्तोत् | ७ ड्िङ्ारप्रशंसन | c बह्हिष्मवभानं स्तौति | & लोन्रीयानाटक्तिं सतति | १० बद््ष्पवमानखापदन्यभावं प्रशसति | ११ आन्तः श्खनद्वारेण बह्हिष्यवमानप्रशसा | १३२ चच्यस्तोत्रविषयकथन। १९ ऋाज्छस्ोताषटत्तिप्रशंसन | १४ नख परिथितप्रदेशप्रशसा | १५ बहिष्पवमानशखपक्रम्याह | १६९ चआज्येषक्रवपरोत्यं दशयति | १७ उत्तमायामाकार ala | १८ रथन्तरवणशगानख प्रयोजनकधथनं | इति ava: खण्डः | अय नवमः Ew: | मन्त्रः | १ सासकामद्छ प्रतिपद्विधानं | ( go ) एषा यामकामायोचिता | प्रकारान्तरेण तत्कामस्यषोचिता | प्रजाकामदख प्रतिप्रदमाह | तत्र प्रजालिङ्गं दशयति | UMMAH A प्रतिपदमाह । पशुभषजखद्यः wesfaa: | ae fata: पाद्‌: | तख तोयः ale: | ष्टकामख afaqzare | एषा तदधो चितेत्याद् | छखपरिणयने चियां सम्बन्धः | ब हधप्रयोगे प्रतिपदमाह | बहव प्रयोजनयोम्यता | टटिसाधनत्वन प्रतिपदः प्रशस्य | wet पदसङ्गतिमाह | तन वत्तमानभाविकालयोः सम्बन्धः | weufafa qe Hall सङ्गतं | faeeet सङ्गतपद्कथन | कथं तेषां सोमसाग्यं तत्राह | प्रतिपरत्‌करगाख सखद्धिसाधनतं | कच सादयुपादप्रशसन| तस्या न्त्यपाद्प्रश्सनं | समहायप्रतिपदमाङ । उक्रप्रतिपत्बावप्रयोगे सङ्गता Cares | ( ४१ ) २६ रषा सश्डद्धिसाधनत्वेन बातयोग्या | दति नवः खण्डः | > = कि खण्ड; १--१०। बडष्पवमानाद्ोनां सामानि स्तुतिप्रकाखश्च विधोयन्ते । अद्य प्रथमः खण्ड, | मन्त्रः | १ गायनरसाश््ः स्तुिप्रकारकथन । श ्वनदनविधानं | २ शुख्यावनदेतरयकरण्णे STATS | 3 प्रतिहार स्थाने हिडार कथनं | ५ हिड्ारख मानसुलवमाह | & प्रथमादयः खराः AT HEMT! । ७ गायलरगानं कथ भवतोत्याह्‌ | > अनिर्क्रगानविधान। ~ चनवानव्यतिरेके टोषः | १० निः शासिन विना गानसनापनाशक्रद्याष्ह | tt कामभटे निधनकथन | १२ आथेतानजि स्तौति tz afeq: फलकथन | दति प्रथमः खण्डः | ( ४२ ) अथ fzata: खण्ड ¢ a | १ पआज्यस्तोत्राणां देवताक थनं | २ अ ज्यस्तोनाणां टेवताकल्यनं | 2 खक्रविभागस्याहुबादः | ४ षडदेवतात्वप्रशंसन | धू देवतोनानात्वस्ततिः । SMW sanata: | दूति द्वितोयः que: | अथ sata; खण्डः । मन्तः | १ माध्यन्द्िनिपवमानस्ततिः | धु उक्गास्य विषदोकरणं | ३ एतावता किं भवतीत्या | ४ पवमानसवनयोः Bala । ५ पवमानसामघु सवनान्तभावः। ६ Cla: DerelarTaqa Ere: | 9 गायत्रा Aaa fears. | REGINA | £. तद्ध प्रकारान्तरेण प्रशंसनं | सह्ितव्यतिरेके दोषमाह | ed © ११ सामप्रशस॒न | १२ व्य तरेकनिन्द्या स्तौति! १९ १४ १५. १६ १७ १८ १९. 2° ९१ RR २३ २४ २५. २६ 219 Qc २९. co a WN ( ४8४ ) तस्य पुनः प्रशसा | नानः सोभेत्यादिष रौरवविधानं | तख प्र शसन | योधाजयस्तुतिः | agate योधाजयविधानं | तद्य प्रशसन | तद्य पुनः प्रशशन | प्रकारान्तरेषाख्य प्रशसा। उक्तनिधनख प्रतिष्ठा त॒त्व' । अच्चरसख्ययादख्य स्त॒तिः | चौ शननिधनमाह | व्यतिरेके वाधमाडह | अनिधनमौशनखादुवादटः खर प्रशंसति | अादयन्तसामाजुवादः | पुनस्त त॒ स्तुतिः | पुनः प्रशंसनं | sfa तोयः खण्डः । अथ चतुथः खण्डः | बहत्याख्व मध्थम Weg: स्तयते तल्‌ दिखा योज्या इति प्रशसति । प्रकारान्रेण दचिणाप्र५सा। ब हत्या इन्वा | हतौ Wala दशिखायोग्यत्याह | ( ४५ ) बहतोवख प्रथसन | € ब हत्य सित्वविष्ये ब्रह्मवादिन area: | तखोत्तर माह | G माध्न्दिनिसवनल् a ewe | दूति चतुथः wae: | अद्य पञ्चमः खण्ड. | मनः | ? गायनव्यतिरिक्गानि चत्वारि सामानि aaa ततर प्रथमं आमङहयवं स्तौति | २ ate इति निधन प्रशसा | श्‌ विदुषः फलमाह | ४ एनस्तस्य प्रशसा | ५ विदुषः wa | ६ खैरवयौधाजयौशनानि प्रशं सितुमाख्छायिकामाह | ७ रौरवं स्तौति | c तेन fa anlaxfaass | > विदुषः स्तुतिः) to रोौरवद्याम्निसम्बन्धं टशयति। ११ रोरवसन्नां निवत्‌ स्तोति। १२ इन्द्रस्य यौधाजयाख्वसम्बन्धकथनं | १३ विदुषः फलमाह | १४ निनैचनद्वारा ae प्रशंसा | ग ॥ ने * १५ नव्ब चनान्तरप्रदशनेनाख प्रशसा | ( ४९) १६ बायोरौशनसम्बन्धमाह | 9 आौशनस्वीकःरे बीग्यखोकार cast १८ विदुषः स्तुतिः । १९ चअोशनसंत्नां निव्यक्ति | २० उशनसः सम्बन्धादौशनमित्याद। १ विदुषः wafa: | दति पञ्चमः aus: | aq as: खण्डः | मन्तः | re प्रजापतेभ्मनसि बहतः प्राडुभाबमाह । 2 प्रजापतेष्य † नमाह | 3 qTagfeaaa | ४ वाकृसभ्वन्धेन रथन्तर शब्ट्निव्वे चनं । ५ agasaufa तन्निव्येचनच्च दथेयति | § प्रजापतेञ्छेपुब्त्वेन बहतः प्रशंसा । ७ कथ ज्छषटत्वमद्येति तत्राह | = विदुषः फ़ल | ry agafert प्रञ्रमवतारयति। १० ततप्ररिहारमाह । ११ ज्चोगामयाविनः प्रयोगे उभे अपि काय्य | १२ ते उभे बिद्धाति। १३ aq प्रश्नसुल्यापयति | tg विस्ङ्खख्यात्तेपसमाधान। ( ४७ ) १५ जिउनवंषम्धं हेत्वन्तरमाह | १६ निधनसाम्य टौषकथनं | १७ ब द्र थन्तर योम STAIR | इति we: खण्डः | अथ UTA: GW: | १ बहदरधन्नरयोः स्ठतिप्रकारस्टञ्चयः | २ उत्तरयोः कष्वोः प्रस्तावभागः। z रथन्तरद्य प्रतिहारभागः। 8 aga: प्रतिहारभागः | तयोः कङुबुत्तरागानविधानं। बद्ट्‌ गाने विशेषः | ४ ६ ॐ aa तान विभज्य दशयति | c उक्ताथेवेदनयव्वका रोहणफलकथनं | > उद्‌ गातुव्यवधानविधानं | 1० aa fafga विेषकथनं | ११ तत्र वोपायान्तरमाद््‌ | १९ रथन्तरगाने नियसविश्रेषः | १९ पननियमवषिेषमाह। १४ तदय सम्य्यगानपि धानं । १५ तत्रेव fafafaad za: कथयति | १६ तस्वषप्रदख प्रकारान्तरेण प्राठः | १७ जप्रव्यमन्ब्कथन | ( ४८ ) १८ तख खगसाधनत | eo a e ¢ fi १६ सभ्टतमह्िमान wa cata | दूति aya: Gas: | अपथ अष्टमः GW: | wa: | ९ वामदेव्यनिव्यैचनदहारा तत्म रसनं | ९ सव्येटेवतासम्बन्धद्वारेण तत्र ५सा | 2 तत्र प्रजापतेर्भागं दशयति | ४ ऋण्नेभागप्रदशनं | ५ Seq भागं uaa | ६ जिन्ाबरूणयोभा गमा | ॐ UA वश्यदेवत्वकथनं | ८ बामहेवयोनिमूतां गायनीमाह। र रथन्तरङ्रिकथन | १० बे रूपयोः खरिमाह | ११ वराजद्टटिकथनं | १२ साक्कुरर्रिमादह | १२ रेवतोत्मत्तिमाड। १४ उक्तम संखद्ेख दश्रयति। १५ उक्राथेबेदनफलमाड। दति अष्टमः खण्डः | ( gc ) AA नवमः GWU: | १ Wat वामरेव्यपुबत्वन प्रशंसनं | १ तद्योपपादन | २ ततः किभित्याद् | ४ शान्तिः aafafa तना | प वामटेव्यस्यानरोत्तस्था नोयत्वमादह | ६ वामटेव्यस्ततिप्रकारकथनं | ७ वामदेव्यगाननियमः | , afza: फल | & वाक्यद्वयेन उक्गनियमविस्तारः | १० जद्मवादिनां wy तदुत्तरञ्चाह | ११ प्रकारान्तरविशेषप्रदशनं | १२९ नियमान्तरकथन। १३ WARAATS | १४ स्वधरिग्येत्य विवरणं | ५ स्खधूरगानविवरण | १६ स्तोतुकामख्योक्तिकथन । १७ उक्रटोषपरिदारायानिरुक्रताकथनं | १८ खउक्गवेपरीत्ये दोषकथनं | १९. पशुकालख सोल्ियान्तर | bo तासां गोसम्बन्धभादह | ९१ SHAAN दोषकथनं | ॐ २२ ( ५०) खक्रटोषप्ररिदारः | sfa नवमः खण्डे | अथ दशमः खण्ड, | रथन्तरथ्रहे नौधसं बहतष्टे चछतमित्यादह वि्वान्हप्रकारकथम | aa: किमिग्याद््‌ | छक्ताथवेद्‌ नफलकथयन | THATS EAN, प्रयोगे क्ल प्रिमाह \ तयोः प्रयोगे win दयति । उङ्गाथवेदनफलमाह | नौधसेनामु -लोकं Wate लोक दथयति a उक्राथेबेदनप्रयोगप्रशसा | नौधसख ह्मवद्धसफलकथनं | ब्रद्धवञ्चसायतदिषानं \ छतविष्वानप्रविज्ञा। तद्य पशुखम्बन्ध प्रदथनं । चशुकामाय एतदिधान | स्य प्रजाटद्धिसाधनत्व | aq प्रजासग्छद्धिफलत्व 1 तत्रत्यवद्चनिधनप्रशसा 1 दूति दशमः UW! | GHATS: VATA: | => ~ — a BCAA | aw १--९०। afwaTuatate aearafauta | अथ प्रथमः WW: | amy: | १ जह्मसाम खद््पकथन | २ उक्रोभयसामप्रशसा | 2 बे ककुभविधानं | ४ निव्वचनहारा तस्य प्रशंसा | ५ तेषां जोवनकल्वने वक्तव्यता | a तखोपसहारः । ॐ त्ख YATE | 5 दोष्रोगिनः प्रयोगे Heypare > तशय प्रशसा । t खचामन्यतर mie दथेयति। ११ धनादौच्छानिव्व चनं | १२ ऋसङ्गत्वप्रदशेनेनोपरुहारः | १९ निधनम-प उज्ञविषये Gage | दूति प्रयसः खण्डः | (YR ) अथ fadta: खण्डः | 4 a प्रतिष्ठाधिनः प्रयोगे बह्यमसामविधानं t निधनदाराख प्रशसा | अप्रजाध्चिनः प्रयोगे जद्मसामविधान | छस्य प्रजासम्बन्धकथन | स्वर्गाधिन. प्रयोगे बद्धसामविधानं | अस्य Bea! प्रशसा | शतरणासपमाना्ं प्रयोगे ब्रह्मसामवि धानं | तख प्रशसा | jo ॥ © ~® <= @ ॐ NW ~ यन्नविभ्वष्टाय बद्यसामविधानं | © # पाकाथत्वात्‌ खायन्तोयसंन्ना | प्र्तोपसद्धारः | afa हितोयः खण्डः | [ नन अथ Sata: खण्डः । १ कालेय नामनिव्वचनं | विडुषः फलं | एतस्य प्रशसा | पुनव्विडुषः फलं | सन्ततिद्ध्पतवेनाखय प्रशसा | हतोयसवनकालेययोः सम्बन्धः | 6 ^ = «© ७ ५ सव्धष्षस्द्पत्वनासख्य प्रशसा | दूति dala: खण्डः | ( ५२) अथ चतुथः खण्डः | मन्त्रः | १ द तोयसञ्नख गायनौसम्बन्धः | 1 सवनसम्बन्धकथन | 2 गायन्नोप्रा्चिप्रकारः | ४ गायत्राः सब्च्छन्दोव्या्भिः | ५ गायत्रसंहिताधारभूतं खादिष्टयेति टच विद्धाति | ई परख प्रशसा | ७ विदुषः फ़ल | (= संह्ितविधान | ₹ तद प्रशसा | to कालेयेन सहाख स्तुतिः | tt कालेयवदखयापि सव्व्ट्ठत्वं । दूति चतुथः खण्डः | अथ पञ्चम; GU: | मन्त्रः | ‘ सफपौव्कल न्टोविधानं । च तद स्तुतिः |! २ उक्ताथस्य फलकथनं | ४ पुनस्तख प्रशसा | ५ ऋअनयोनियमविशेषकथनं। é सामदहयविधान | ७ तदुभयस्य स्तोत्रीयविधानं | c श्याबाश्चविधान | 3 @ NH G ~ = we ~ ४ ^> ( ५8४ ) Taq प्रशसा | विदुषः wa | स्तोमहयप्रश सनं | आग्धोगवविघानं | निधनप्रशसन | कावविधान | तस्य स्ततिः | खौ शनकामे ae स्तौति | दति पञ्चमः खण्डः ! अध्य ष्ठः GU, ॥ यन्नायन्नोयोत्म्तिवि वरण | यन्ञायन्नोयविधानं | तद्य प्रशसा | AQ सामप्रयक्तप्रशं सन | सव्ययन्नात्मकत्वेनाख प्रशंसा | स्तोत्रोयगतपद्‌वीश्याहारेणशाख प्रशसा | वेदितः फल | अत्तरव्यतिक्रमेण पाठः| का शिशुमारो कथ गरिष्यतोति विवरणं | तद्य परिहारमाह | शब्द्व्यतिक्रमेण qs: | शन्द्परित्यागेन as: | १९ ९४ मन्त्रः { ५५ ) यन्नायन्नौोयनिधनमदख प्रथमाच्चरप्रयोगः | तद्य स्तुतिः । इति we: खण्डः | अथ सप्तमः खण्डः | ढन्दोध्वरोष्टेण सवनप्रशसा | अदुष््पसम्यत्रेनाख प्रशसा । weed Fu प्रशंसति | यन्नायन्नोयगानप्रदथं © a द ल्यसिवेत्यारेव्वि वरणं | शिरः प्रात्य गानविधान | प्रावरणे विशषकथन | गोकटकमपासपसव्दः ©. पलनोकदकमपार्पसच्जनं | aq प्रजननद्ेतुत्वं । aq बिशेषकथनं | ऋंशुकसङ्ोचनं | पत्रोसंख्यापन । पलोखख्वापनान्तर | स ख्यापन बिखारः। दति aya: qa: | eee अध अष्टमः WU: | चअम्निटोभसंस्थाभदस्तोत्राखि | Au co ( ५६ ) उक्यस्तोनोयासु आम्नेयत्वविधान | ATMAAA गायनो च्छन्द्‌ स्वं | साकमश्रसामप्रशसन | साकमशसामविधान। इन्द्रावरूणदेवतवलत्तण्यपर हारः 1 एवमेन्द्रावाहख्घेन्द्रावष्णवयोरपि | तेषामभिप्रायभेदात्‌ पशुकामतव | सौभरसामविधान | रथन्तरष्ट अतिरात्रख स्तुतिः | afatiag सोभरकथन। रथन्तर पत्ते बद्मसामकथयन | स्वगेप्रतिष्ठार्थप्रयोगः | मि तिनिधनेनान्वायेत्व | sme विधान | aq प्रशंसनं | efeqiearaqthy: | WIGS सख्द्धयः । . कामनाभदेन सामव्यवस्था। aa fans टग्रेयति | दतोयोक्छविधान | aq प्रतिष्ठासावनत्व | प्रतिषठा्थिभिरेतत wee | AQ नानाच्छन्द्‌खूष | ष्सष्ो रात्‌ RUS fH: | ( ५७ ) ६ विच्छन्द्ष्छप्रदथन | दति ava: खण्डः | अदय नवमः खश्ड. | मन्त्रः | १ साकमश्वाटौ बह्यमसामकथनं | २. नद्ध प्रशंसनं | 2 afeq: फल | g प्रकारान्तरेणाद्य प्रशसा | प रत्तोपद्हतिसाधनत्वनाद्य प्रशसा | & च्छावाकसाम्नः सामोत्म्तिक्थन | ७ अस्य तेजोद्पतन प्रशस्तत्व | = सजाताप्रयोगनिसित्तमस्य प्रशस्यं | & BQ सव्वर्पत्व' । १० रथन्तरश््पप्रदशनं | ११ बडतोद््पप्रद शनं | १२९ वख्पद््पप्रदशनं । १३ बेराजद््पप्रदशनं। 28 TACT TAMSINTAA | १५ अङंडातिखारयोः स्तुतिः । १६ afzq: ane | १७ प्रकारान्तरेशादख प्रथसा। 1c उक्तायवेदितः प्रशंसा | १९ पणुखाधनत्वेनाद्य प्रशंसा | ० सख्द्धिकामस्य कन्तव्यतावबिधानं | | च २१ २२ mo Ne & <® = ( ५८ ) तद्य प्रशसन | सष्टद्ययभिः प्रवोक्रव्यविधानं | दूति नवमः खण्डः | अथ दशमः खण्डः | ब्र्वञ्चसखकामख्छ उक्थानि \ aa: किमिति तत्राह 4 पशएुकामस्योक्धानि | उग्णिकसम्पत्तेः प्रयोजन । पुरुषकामसोक्धा नि | तत्फलकथन | पन्रादयकामयख्योकथानि 1 तस्य प्रयोजन | ज्छेष्ठत्वकामदखय उक्थानि 1 ayer सम्पत्तः फल | दति दशमः खण्डः | दति अहटमाध्यायः समाप्रः। nm नवमाध्याये | ww: ९-- १०। अतिरात्रादिनिरूपणं 4 खथ प्रथमः खण्डः | रालिप्या वविधान | ददानोन्तनेरभि अयं weet: । 7 9 ee 0१ १० ११ 1X १२ १४ १५ १६ १. ro १९ 20 2% २३९. RR २8 २५ २६ (ye ) प्यायशब्द्‌ निव्वेचनं | प्रसथनप्रकारकथन | देढेः vanglena | प्रस्तावभागकथन | तद्य प्रशसन | WME asaya | प्रतिष्ठा्ेतुत्वनाखय प्रशंसा | च्परोकोनिधनप्रशसा | लोकप्रसिदिवलेन प्रन्नातिष्ेतुलवसमथयन,। मध्यमपय्यां यविधान | SHU फलकथन | fafauafautay क्तस्य प्रशंसन | Malas मध्यमपाद्‌ाटत्तिः |. उत्तमपय्यांयकथन | उक्ताथवेदितुः aaa | aaa दाडस्तिकन्तव्यता | सन्धिस्तोत्रस्य fafa: | असुराणामसषातायाञ्िनकथनः। agfed: फल | तत्‌ प्रशंसन |: खाम्यप्रद्‌ ia | aia सख्िप्रशसन | € > उभयोः साब्यपट्‌्शम | ( ६० ) २७ भज्धिसामप्र सन | र्ट प्रतिष्ठाकामाय सज्धिकथनं | २९ तख ANAT ३० बह्त्स्वगांय सच्धिकथन | ३१ बहत्‌खगेयोः साम्यप्रथेनं | ३९ पशुकामाय वकख्िकसन्धिसामानि ) ३३ तेषां प्रशसा | ३४ ae होत्रद्ुवचन | ३५ व्प्ाञ्धिनविब्ररणं | ३६ आश्िनसम्बन्धप्रटशनं। ७ शस्त्रसम्बन्धप्रद ५नं | देट प्रश्सननियमकथन | द्रति प्रथमः खण्डः | ~ --- -~ अथ हितोयः ख ण्ड: | मन्त्र; । १ HANSA होढसामप्रशसन | २ भेत्ावरुणसामविधानं | ३ तख प्रशसनम्‌ | ४ रािपथोये योग्यताकथनं | ५ नाद्यणाच्छग्चिनः सामविधानं | ६ AQ ALT | ७ अद्ावाकसामप्रशखन | ~ मध्यमे wala sta: सामिधान। é& निघनद्वाराख्य प्रशसन | १० ११ १२ १४ १४ १५ १६ 79 Is १६ ० २१ ९२ २३ € ~ „= ( €१ ) Sida कल्सिकस्तोत्रविधानं | तच प्रशसनं | उक्ताथवेटितुः प्रशंसा | सेत्ावरुणमाम विधानं | तख प्रशंसा | ATU Bay Ta | अच्छावाकसामप्रशंसा | कतोयपर्याये होदसामविधानं | मेलावरुणसामतिधानं । तदध प्रशमन | जाद्मण 'च्छथिसामप्रशंसा | अच्छावाकसाभविधानं | तख प्रशसा | तेन किमित्यत are | दूति द्वितोयः खण्डः | कमह eee gees अथ gata: खण्डः | साम्युल्याने प्रायञ्ित्त | सव्वखटच्तिणा | ~ ©+ Qe: vet पयायाः न समापवेयुः | सजिस्तोनाय सामकथनं | अाञ्िनशसत्रस्य सख्याविधानं | तत्‌ सं ख्यास्तुतिः | स्तुतोनां खद््पप्रदभनं | q° ११ मन्तः (2 ) विद्ितन्द्‌नसस्तवे प्रायञ्जित्त | afaeat niafaa | AQ तावन्त्यकल्पकथन | afaedt सामान्तरं ऋाह | दति Zila: खण्डः | aq चतुथः रण्ड, ! प्रातरल्लवाकोपाकत्णकालवि्रषपिधानं | एवं सति कोलाभस्तदाड | Sa यजमानान्तर!दजनं दशयति | तत्र पक्तान्तरप्रद्‌ «नं | सव्वदेवतापरियहप्रद थेसनं | प्रढनत्तहोमानन्तरखद्‌ गानविधानं | होमे कि प्रयोजन तदा | एषस्तोत्रबृहतोः प्रशसा | सामदर्या घान | आख्यान प्रदशनेन प्रयोगानगुणय साह | अध्वय्येकतंकमभिषव्विधानं | aa: fafaatTs | संसुतसोभे sta: aafaura | इन्द्रस्य शंसनाथमाख्यानप्रदणनं | naga संस्यामेदप्रदशेनं | © + स्वाभिमतपरक्प्र्‌शन | ( € ) ९७ होतुः श्क्गदयविधानं | 1c उभयप्रशंसनं | दति qu: खण्डः | अद्य पञ्चमः GU; | a: | १ सोमाप्रहरणे प्रायञ्चित्तकथनं | श ्रयोत्तरकाले सोमाप्हरणे प्रायि तं । २ सोमप्रतिनिधिकथन | ig पतिकानां खोमप्रतिनिपित्वकथन | -५ पतिकाभिषवयन्नं गव्यसाह्िल्यकथनं | प्रतिषठुगादेः पतिकानाञ्च सोमप्रतिनिधितवः। ॐ BATU: सोभकाय्य ल मत्व | ~ नाहम णच्छशिनः एषस्तोतनिवनच्तकभमेकं साम | > सामदयविधान | qo efaurfauta | ११ तद्य प्रशंसन | १२ सोमेन साङ्गानुखेयविधानं | १३ वत्र दस्िणाबिधान | दति प्रञ्चुमः खण्डः | अथ षष्ठः खं गडः | सन्तः | १ दरोणकलसभद्ने प्रायञ्चित्तं। 2 ततः fafaare | G ^» < ११ co ४ न ( ६8 ) aia यआधारभताः कचः । कलशविटारख इचः प्रयोगाहेता | उक्तपत्तस्य STAI | कलश्विदारणे कत्तव्यमाह | RY Brea: दोषनिवारणसामधप्रद्थेनं | तख फलकथन | वषट्‌कतसलोभे कन्तव्यता माह | अतुष्टणञ्च साम्नः ACTUATE | सामान्तरविधान। दूति षष्ठः खण्डः | अथ सप्तम. GW: | प्रातःसवने सोमातिरेकप्रायञ्चित्त | अतिरिक्रसोमाजुयुणस्तुतिः | afi तरिकगस्तोमकतप्निप्रदथनं । होतरलुशंसनविशषमाह | उभयदेवत्यप्रशसा | माध्यन्दिनि सोमातिरेके प्रायश्चित्त | a Sats मौ रीविताचगुण्यप्रदभनं | स्तो मन्न प्रह तरदशसनविधान | द तीयसउने सोमातिरेङे प्रायश्चित्तं | गौ रीवितस्तोल् ऽति शथकथनं | पन्वान्तरकथन | १२ aa: | hw: | १ ( ६५ ) कुतोबहतोविधान frase | दूति aya: quae: | अथ अष्टमः BU: | सन्मध्ये दील्ितानां acy कर्सव्यं | तत्र उदृगाटकत्यमाद्ह | तेन fafaare | केन साधनेन स्तुतिः | छधारभूतानां ऋचां सख्या | आहत्तिप्रकारकथनं | तासां ऋचां खरू्पमाद ! ज्टतखापनयने अनुकूला CA: | ऋचामनुवचनविधान। कषच्वामलुशसनविधान | तेषाभिन्द्रषायवाखत्व | अग्निप्रावमानोप्रतिपत्‌ विधानं | खवतसरान्ते कर्त॑व्यताकथनं | तत्र स्तोमपरिमाणमाश्ह | तदुभयप्र भसन | प्रातिखि कग्रहायत्वविधानं | दति अष्टमः wag: | aS अथ नवमः GW! | दरो णशकल शस्यसोमच्चये दोषकथन | & ( ईई ) २ शखान्तरोयमतप्रदशेनं | ष्‌ स्वमतप्रद शनं | ¢ प्राणोप्दासपरिद्धारः। ५ नाराशंसोपश्णेषयो दोषमाह | ६ तन्न कन्तव्यत7कथनं | 9 यद्ावनयनप्र शसा | ८ भल्तिताभक्तितयोः tam प्रायचित्त। ३ सोमे केशकीटादिजटे कर्तव्यमाह | to सोसभच्तणमन्वः | ११९ मन्त्रथेषप्रदयेन । Ce ° td चमसभत्तणात्‌ Ta स्लोत्ोपाकरश प्रायञित्त | १९ Oat मेदे कन्तव्यताकथनं | १४ यागं भदे सामसम्बन्धः | १५ सोमामिदाहे प्राय्चित्त | दति नवमः wae: | थ दशमः GW: | मगः | १ प्रवग्भ वर्य मद्ावीरभेदने प्रायञित्त | र निख्ठातयूपस्य विरो इने इहानिप्रदेनं | 2 प्रायविन्तत्वेन पशुया गस्य RA व्यता | दति दशमः खण्डः | दूति नबमाध्यायः समाप्चः। दश माध्याये | ख ण्डः ९--१२ । व्युढदादशाइविधान । 9 ॐ ४ 2 जि भि = क अथ प्रथमः खण्डः | प्रथमनिषतःस्तुतिः । तद्वेदनफल | faza: प्रतिष्टोपपाद्न | पञ्चुट्‌ शस्तो मप्र शं सन | तददनप्रशसा | पञ्चदश WANs | सप्रदशस्तोमप्रशंसा | ASTAVAGA | सप्ररशख प्रजातिद््पतवविधानं | एकविशस्तोमप्रशसा | तहदट्‌नप्रशंसनं | च्छस्य देवताल्यत्वविधान | लिखवस्तोमप्रशसा | तदेदनप्र शसा | fauqe पुटद्पत्वविधान | त्रयद्िशस्तोमप्रशसन | तदहेदनफलं | Cc vil Ww = € ^ < © m FF ( हट ) BY नाकङ््पत्वोपपादन | ढन्दो मन्त्र प्रशखा | तद्देदनप्रथसनं | ङन्दोमानां Gfequat प्रशसा | दति प्रथमः खरण्ड़ः | अथ हितीयः खण्ड. | afaqeraa ज्योतिरोमता माड | अभ्नि्टोमसख ज्योतिष्टोमलनिव्वनं | बेदितुः फल | fazafeatarat गायबाादिच्छन्दसाञ्च defeat ह | VAIS FARA ज्यत । पचाद्भापिनो ऽह उ शेषख Akasa | Smefe जानतः फल | sfa हितोयः खण्डः | थय ठतीयः खण्डः । दा दशादख्य ठद्भिफलत्वला इ | दादश्टोत्तायाः wefenaa | तत्राधिकारिविगेषकथनं | afyaa dau प्रतिषेषति । ग्टहपतित्वादिकाभिनः प्राप्रूपपायकथनं । ग्टहपतिं दौ्चिणख्च भेदेन दगेवति। एतखयो परहार: | ( £ ) ष्ट दादगाहतुष्टवानख खाराज्दप्राप्चिकथनं | ९ हवाद्शाहप्रशंखनं। १० दोत्तादिकख योगेन प्रशसा | ११ aaa इन्द्रियवीयप्राङ्धिः | R00 Semper विराट खम्पत्तिः | १९ षट्विशत्संख्यास्तुतिः | sfa तोयः खण्डः | अथ चतुथः Bw: । मन्त्रः | १ दादाहखाद्य नयोरतिरात्रयोविधानं | 2 तत्र इ अहनो विदधाति | 2 तत्र शयनं न alerfafa विधानं । ४ पत्तान्तर कथनं | अ टाहः कत्तव्यताविधानं | विकल्पेन रघन्तरकन्तेव्यताषिधानं | जाभितादिदोषपरिष्डारः। कथमजामित्वसित्याद् | >» ft & ~® 5s रथन्तरस्य fareuraafrara | दूति चतुधः खण्डः | अय पञ्चमः Ew: | सन्तः | १ नवरात्रख त्रेधाविभागः | १ ततः किभित्यत are । ae ( 90 ) लिरान्ाशां गायतनोसम्बन्धः। तखास्तजश्चाटिकथनं | गायनरपाश््िरात्रनयव्याप्चिः। दाटशाद्स्य वस्तरात्मकत्वन तत्‌ शङुूपगायनोसतुतिः । इ दणादोगायत्रां प्रतिहित इति news | तखातुष्टएष्छपत्वेन स्तुतिः | दाद्‌ गाहविभागकथन | HAUT SATA: । दतोयखाचष्मा aia: | nfafatiaaifaa ल तरदं | RCA व्यहनप्रकारः | TAT AL दथेयति | द्वाद याष्द्य देवानां ras | तस्य ब्टहत्वन प्रशंसा | ag fea: ne । SAA Za फलं । दति पञ्चमः खण्डः | —_————— > अथ षष्ठः WU; ! प्रयमसख्याहसटौयस्तोमादेष खूपप्रटथेनं | इितोयस्याह्ः सोमादेश्च द्पविधान | तोयाः Maes ङ्पविधान | © # SUIS: सोमाटेख इ्पतिधान | ( ७१) ५ UPA: स्तोमारेख Sana | ६ WBE: स्तोमारेख Quen | तेषां Surat नानात्वप्रदशनं | c तद प्रशसन | दूति षष्ठः खश्डः | अद्य TATA: GU: | wa: । १ षे wee अग्निविभक्रिवं चिन्त्य | रे पञ्चमखखाद्लो ऽग्निविभक्रिः । श तद दितःफल | ४ सम्बोधनान्त शषसा कोपं । ५ बिभक्तिनानाव्प्रशसा। दति aya: Way: | दय अष्टमः खण्डः | मगः | १ विभक्तेन नातं प्रदश्य स्तौति | दति qeq: खण्डः अथय नवमः GW, | aw: | १ षडहस्य खराश्रयाखि sufa | २ खरविभक्रनानात्वप्रशंसा | sft नवमः qwagt | मन्तः | मन्त्रः | aA: | NG jw ~ «& fw १० ( 92 ) पथ्य टरशमः खण्डः | निघनविभक्तेनौनालप्रदथनेन स्तुतिः | दति cua: खण्डः | अथ THIS: खण्डः | द्डाविभक्गोनौनात्वप्रदशनेन स्तुतिः | दति एकादशः Gas: | अथ ददादशः GU; । aa षडहस्य विशिष्टफलहतताप्रदश्नं | पः चेप्रदभरितविभक्तेः स्तुतिः | निधनविभक्तोनां अवयुञ्य सोल | इडा विभक्तयदवादेन स्तुतिः | इडानिधनय्यातिशयत्वप्रदशनं | aa: किमिति तत्र कथयति | GWT वाङ््धिननिवन्धनाशीः कथनं | खग्निशनब्द्‌ गतसख्यानुवारेन प्रशंसा | षडह विभह्यन वादेन स्तुतिः | न्यासं देवतानां विभक्गिः कथ नोक्ता इत्याह | दति हादशः खण्डः | दति दशमाध्यायः FATA | एकाद शाध्याये । खण्ड. १--९९। टाशरात्िकस्ोतोयसामविधानं । 6 An ole os 7a al य प्रथमः GU: | प्रथमेऽहनि afemarmae स्तोमक्रमः | अनष्ठानक्रमानु वादेन स्तोत्र | प्रकारान्तरेन पौव्वापय्यस्त॒तिः | पुनःप्रकारान्तरेण स्तुतिः | प्रकारान्तरेण पुनः fa: | सन्ियेभ्यद्ति यदुक्तं तस्योपपादन | बहिष्मवमानस्य सोमप्रशसन | दूति प्रथमः que: | अथ faata: खण्डः | खाज्धानां स्तोत्रोयस्तो विधानं | आज्छविधानं | कानि तथाविधान्याज्छयानि। दूति facta: qaw: | १५ ( ७४ ) थ gata, GW: | aq: | १ माध्यन्द्िनिपवमानद्य स्तोत्रीयाविधान | २ aq मातव्यखामवबिधान | z गायन्नविधायकब्रद्मणातिदेशः | afantaTaaet गा तव्यसासविधानं | ५ प्रजाविद्तुत्वनाद्य स्तुतिः \ & निधनविभक््यनुवारेन स्तुतिः | ७ रशदरितुः प्रशसा | c गातव्यसामविधान | e crsatfegaan स्तुतिः | १० प्रा्तब्रा्मणातिदटेशः | ११ -उनब्रांद्ध्पातिदेशः। ति ठतौयः खण्डः | थ ee, अथ चतुः Ww । १ Fla: स्तोमो यप्रगाथरविध्यनवारेन स्तुतिः । दितोयदटचानुारेन स्तुतिः | कतोयलचानुवादेन स्तुतिः । afaa टच पादविशषाभिप्रायः | चतुथप्रगाथानवादेन स्तुतिः | सासविष्यनवादेन स्तुतिः | प्रकारान्तरेण WTA | A G6 m» = 9 ॐ टढसतोतनि वन्तक साम | ११ सनकः श्च ad ( ७५ ) दतोयषट्टस्तोत्रसामविधानेन स्तुतिः | चतुथे श्यन्तरयोः स्तिः | निधानस्य अहरालुष्ग्यप्रदरेनं | दूति चतुः ख गडः | अद्य पञ्चमः खण्डः | AMAIA स्तोनोयसामालुङ्ष्यप्रटशनं | अग्निटोममान््नः स्तोनीयाप्रदथेनं | गायनब्राद्भयणातिटेशः | ufasTeaaa स्तुतिः | गातव्यसामविधानं | तत्घामकथयन | गातव्यस्ामविधानं | भ्रादटव्यापनोदनद्ेतुतामख प्रतपाद्‌यति | भ्राव्यापनोदनप्रदशेनं । अच्ारसंन्नानि्चनं | aa: किमित्याह) छतिष्ेतुत्वन सफमलाच्तारञ्चोभयं स्तौति | गौ रोवितगानविधानं | azae स.म््ोऽतिरिक्रतामाह। किमतस्तटाड | प्रजाति्ेतत्वनाख स्तुतिः | AVA इचः प्रजाहेतुलं | तहदितः प्रशा | (9€ ) १६ पर्व्वोत्तर्योः साम्नोः सन्धायकत्व | २० उदासद्धयेन खगेलोकाध्यवसान I २१ स्तोत्ीयाविधान | RR au चिरकालख्यिति्ेत॒त्व न स्तुतिः | २९ पूववोक्रब्राह्मण्णातिदेशः | २४ गेयसाभविधान। २५ रएतज्ञोकप्रा्चिद्ेदताबिधान | २६ निधनस्तुतिः | २9 ऋअग्निशोमसामविधान। र्ट अन्ततः स्तुतिः) ne स्तोमक्भ्नि'प्रदश्य स्तोति। दूति पञ्चमः खण्डः | अथ षष्ठः खं ण्डः | १ बह्हिष्यवमानखख प्रतिपत्तचविधान | २ सन्धानद्धेतुत्वनादङ्कीः स्तुतिः | ९ बह्दिष्मव मानद दितीयल चविधानं | अख प्रतिसं्नाजिव्च चनं । ५ तह Awe । = दचातुवादेन ra | 9 दचद्यसयोगेन स्तुतिः। - बद्हिष्पवमानख्यान्त्यट च विधानं | ९. प्रतिपल्घाङ्ष्मेणाख स्तुतिः | मन्त्रः मन्त्रः @ ^ F ey» 5 (99 ) स्तोत्रख स्तामक्लप्नि विधानं । तख प्रतिषटादेत॒ताकथन | दूति षष्ठः wae: 1 अथं aA, खर्डः 1 शाज्यविधान 1 विशिराज्विघान | खाज्यङ्पप्रदशनं | दति aya: खण्डः | अथ टमः खण्डः | माध्यन्दिनिपवमानसखय प्रथमसतात्रोया Za: | गायनमोशां विनियोगकथयनं | ` अपर स्तात्रीयटचविधानं 1 अ यस्तोतोयद्ट च विधानं | ata faaasefa सङ्गतिकथनं | नाद्यणातिटेशः। गातव्यस्षामान्तरप्रदशनं | अस्य कामप्राप्चिष्ेतुताकथनं | दिरम्यस्ते & सालनो। पापनिव्कंतिहेदुताकथनं | पुटेत्‌ ताकथन | अन्रा द्यद्ेतुत्वेनानयोः स्तुतिः | ( ७८ } १ श wala CA गातव्य Sa | 18 वसिष्ठफलष्ेतु ताकथनं | इति अष्टमः Gay: | य नवमः खण्ड. ! aw: | १ Sta: ऽहनि ट चालुगुण्यप्रद यन | र तदाधारभतदचविधान। ४ पर््बोत्तरयोरङछोः सन्वानहेतता | ४ अद्यु च हितोयेनाङ्क। सङ्गतिः | दितोयद् चसाज््नः सन्तान्द्ेतुता | rT € चिरकान्रं खगावस्वितिहेवता | 9 TET सङ्गतिकथन। दति नवमः खण्डः | अथय Wa: खण्डः | मन्ध: | १ छभवपवमानसख स्तोतरीयढचः। श AQ ट तोयसवनस्यादुद्ष्य | ९ अद्याब्रादयडेतुताकयन | 8 सलोत्रीयवीय्यकथनः | ५ स्तोत्रोयव्रतग्रिधान | ६ जागतव्रतख नेषटभेटहनि सङ्गतिः | ७ प्राकतिकनाद्भरशातिदेयः। c सामान्तरविधान। fre ~ @ A PD ( 9é ) शर्द्धिदेतुताकथनं। प्रकारान्रेणाख स्तिः | टेतिद्ेतुत्वकथन | लोकत्रयप्राश्रिष्ेत साम । गातव्यसाभविघान | उभयदूपताकथनं | उभयद््पबभिप्रत्याह | अञ्जसा खम्यप्राप्निसाधनं | एव्यवत्‌ बाह्मणातिरेथः । सामान्तर विधान | तद स्तुतिः | गेयसामविधानं | सखगलोकाधिपत्यताकथनं | स्वगे चिर क्का वस्थि तिद्ेतुताकथनं | दूति ewa: que: | ~> अय एकादश, खण्ड, | मेनावश्णस्यो क्धस्तो नी यविधानं | तद्य arcufaey: | दितौयसखोक्यस्तानीयविधानं | कतोयखोक्धस्तात्रीयख कचविधानं | मत्र'वरूणो क्यसामविधानं | उभयष्ेतुवाकथन | ( Ge ) © AGU उक्यस्तात्रं साम | c SCA बद्भात्तन्र सङ्गतिः | 3 जाद्यमणजातेरभि हद्विष्ेतताकथन | १० दचखाधद्ारा सण्छद्धिेतुताकथनं। ११ विकल्यन सामविधःनं। १२ साम्नोकोग्यवच्ववि्ानं । १३ ततः किमित्याह | १४ सोमसाध्यफलकथन | इति एकादशः खण्डः | एकाद्शाध्यायः समाप्रः | स भि LL किक हादशणाष्याये । ख गडः १-- ९३ | wala टाशरातिके सोमविवरश। अथ प्रथमः खण्डः | aa | १ सप्रदशस्तामखय प्रथमश्चविधान | २ लिरातरशन्ानप्रदणेनं | 2 aqeureaufeata | ४ सखरिद्पाधप्रतिपादनं | ५ चाचुदूपसन्ताभेटनफल | ( ८१) & फलान्तरद्ेतताकथन | ठ चान्तरविधान | ,- पादहयाच्ुवादसङ्तिकथन | पञ्चद्धंसामवि धानं | १० अन्यद च विधानं। ११ विशिरफलद्ेतताकथनं | इति प्रथमः Say: | अथ दहितौीय.ः खण्ड. | मन्त्रः | १ SIUM सानमोयदरचः | २ अग्निशब्द प्वसिता्कथनं | ९ दितीयाज्यस्तात्रीयढचः | ४ तदय सज्िताकथन | ५ राथन्तराज्छविधानप्रख्ः। ६ AGU आअज्धस्तो न | ॐ द तोये ऽन्यस्य सङ्गतिः | = चतु्थाज्यस्तात्रविधानं | & राथन्तरसख Ten सङ्तिः | दूति faata: खण्डः | अथ Sata: खण्डः | भन: । १ माध्यन्द्‌िनिखखाद्यटतीयदट चः | भ द तोये ऽष्नि खख सङ्गतिः | i? ¢ ~ x (TR ) पत्मानसखयारभ्भयोम्यता | ऋअन्यप्रगाथःविधान। बहदूधन्तरयोः सम्बन्धकथन | कचान्तरविधान | जागतेऽहनि सङ्गतिकथन | प्राकतिकब्राह्यणातिदेथः | साभान्तरविवान | अद्रव ठताकथन | fant धतिहतताकथनं | पौौरुमद्‌गसासगातव्यता | पापत्चयद्ेतु ताप्रतिपादन | शुद्धिहतताकथनं | गेयसामान्तरविधान | नाद्मणातिटेगशः । ag: सङ्गति कथन | सामान्तरविधामं | सामाहःमङ्गतिप्रद “नं | एकसामगेयताविधानं | सग्टद्धिदहेतताकथन | एकसामविधान | स्वग प्राप्निखधनताकथन ! ति wala: खण्डः | ( ट्रे) अथ चतुथे: WW: | aa: | ९ Sta षषटढटतोयदचविधान | २ aa: किञित्याद् | स्तोत्ीयदटचविधान ! ४ प्रतिष्ठाहतुतांकथनं | ५ पष्स्तो ननिवत्तकं साम | ६ न्रादयहतता कथनं | ७ प्रकारान्तरेण स्तुतिः, > दिकषम्बन्धेन कऋतुसम्बन्वेन च प्रशसा | & aa: फलकथनं | १० दिकणनब्द्‌चुषादेन eafa: | ११ दिगधारणलाभः | १२ निधनान्तरप्रद्‌यनं ॥ १३ aa: fa तदाह | १8 स्पदयकरयप्रयोजनान्नर | १५ निधनान्तरालुवादेन स्तुतिः | १६ बह्निधनप्रयोगे Aces | १७ aque प्रतिष्ठासाधनं | १८ अन्राद्यहतुतवकथनं | १९ गातव्यसामप्रद्‌ थनं । २० अन्नेनाद्यखावरोधः। १ निधनख प्रयोजनकथयनं | २२९ आधारभूतानां ऋचां ढन्दोदारेण स्तुतिः | jo oN © ^® = @ ॐ भ ( ८8 ) गातव्यसामविधानं | रौरवेनाग्न ; सम्बन्धः । ततः fa खात्तद्‌ | जानतः स्तुवत फलकथनं | द तीयेऽनि इडा विगेषस्थान पत्वं । sfa चतुथः खण्डः | —_——_———— अथ पञ्चमः खण्डः | खर्म वपवमानखाव्यट चस्बालुपूव्वकथनं | पव्वोक्गस्यो प्रपादनं | BUI स्तोतनोया KH | तद्य प्रशसन | अपरस्तो लोयाविधान | पुनरपरस्तोत्रौयाविधानं | कचान्तरविधानं | विततशब्द्रचि तमङ्गतिकथनं | जाद्धयणातिदेशषः | सामान्तरविधानं | प्ठवाह सम्बन्धविधान | गातव्यसामबिधान | यन्नसग्डद्िद्ेत॒ ता कथन | साम््रोद्तताकथन | गातव्यसाजविधान | AAAS SATA | १७ 1c १८ Ro २१ RX 22 28 २५ 0 NHN @ @ ^ ( ८५ ) जाद्यणा तिदेशः | सामान्तरविधान। कामप्राग्रिहेतु ताकथन | aa: किञिल्याद | SIACHASAAHAA | गातव्यसासविधान | अरि्टसन्नाकथनं | धतिदतुताकथन | सन्तानद्तुताकथन | दति पञ्चमः Gus: | अद्य षछ.ः Ww, ॥ प्रथमोक्धस्तोनख स्तोनोयादचः। तद्य प्रशसा | तोयस्वनयोम्यताकथनं | दतोयोक्थख स्तोतोयदचः | गेयसामप्रद्‌ थनं | तद्ध स्तुतिः | गातव्यमामप्रद्‌ थनं | शापापहतिद्ेतु ताकथनं | केनापहत वानिति तदा | फलकथन | गेयसामप्रदशनं | १२ १२ मकः | मन्त्रः | ( TR ) पापा प्ति दुताकथन | {विशिदटफलद्तुताकथन | दति षष्ठः खण्डः | Aq सप्तमः खण्डः | NAAN | aq सङ्कतिकथनं | किमनेन फलत)त्टाह | व्यतिरेकेन तख हदोकरणं । दितोयस्तोनीयप्रदशेनं | तख चतुर्थे ऽहनि सङ्गतिकथन | अतुरूपसंन्नानिव्वेचन | अन्तिमो संख य॒ज्य स्तुतिः | षडकट चद्वयविधानं | अन्त्य वविधान | दृति aya: खण्डः | —— ` पथ सष्टमः BU: प्रथमाज्यस्तोत्रोयविधान | विशि्टफ लहत ताक्यन | दिती याज्यस्तोत्रकथन | तस्य सङ्तिकथन | द तोयाज्घस्तो कथन | ( ८७ ) साध्यफलकथयन | SAU प्रद्‌ थनं | अन्राद्यफलत्वेन स्तुतिः | दति अष्टमः खण्डः | | अथ नवमः GW: | जाध्यन्दिनपवमानख प्रथमटचः | तख मङ्गति कथन | अन्यदचविधानं। प्रयोजनान्तरकथन | दचान्तरविधान । गातन्नदचसङ्कतिकथन | इतिकन्तव्यतावोधकव्राह्मणातिदेशः | सामान्तरविधान। चतुरथेऽब्हनि सङ्गतिमाह | क्टषिहारा aga | सामान्तरविधान | सब्वेका मावा प्रिहेत्त्वन स्तुति; | WABI AAA | नाद्मखातिटेशः | सामान्तरविधानं | लोकप्रदशनेनोपपादनं । तत॒सङ्कतिप्रदथनं | खप्रशाख्यसामविधान | १९. Ro me RR RR २४ G ^ ^= ( ct ) AS सद्गति कथन | गेयसामविधान | सत्नासाहहीयसंन्नानिव्धचन | भ्नादव्याभिभवफलकथन | कन्दोद्ारेण आधारम्‌ तानाख्छचा स्तुतिः | निष््प्रूपत्वधिवरण | दूति नवमः खणड १ | => अथ दशमः खण्डः | प्याद्यस्लोीयशटचप्रदथेनं दि तोयन्तोनोयढ चप्रदशेनं | अनधःपराताय एतस्य विवरण | चतुधस्तोत्तीयढ च प्रद भेनं । राजशब्द्सूचितफलकथन | तख स्तुतिः । विष्टम्भाद्वादटेन स्तुतिः | तद्य विवरण | विषम्भकर्ोयाभिप्रायः | सख्येन स्तुतिः | गानविरेषप्रदशनेन स्तुतिः | सम्निमन्थनविधान | तस्य कालविधान। aa: किमित्याह | जातखाम्नेः afer necufafaare4s | १६ १७ १८ १६. Qo २१ ९ २३ 238 २५ {र} संशये करव्यपन्तमाह | बेदितुः फलकथन | पअज्यद्टोमविषानं | मन्व ख विशिषटफलद्ेतताकथनं | गातव्यसामविधान | RVUs स्तुतिः | पापत्तयद्ेतुत्वन ia: | चतथ ्रस्लो साम वधानं | तख स्तुतिः | अष्टः सङ्गतिकथन | दरति दशमः que: i अथ एकादशः GW: । अभेवपवमानख् प्रथमटचः | दितोयटचस्थाने ayer सङ्गतिः | कचान्तरविधान | तख स्तुतिः | अन्यद च विधान | दचान्तर विदधाति! तख सङ्तिकथनं | जाद्धखातिदेशः | सामान्तरविधान | सग प्राप्निसाधनताप्रतिपादनं | AR ( ९० ) ११९ गन्धवयेष्योक्कः fe aaara were | १२ खग साधनतवेनोपसंडारः । १३ गातव्यञ्चाभविधान | १४ तद्छस्ुतिः। १५ गातव्यसामविधानं | , १६ aq स्तुतिः | १७ निधनस्यावत्तनीयत्वं | १८ गातव्यसाम्िधानं | १2 अद्ःसन्ततिद्ेत॒ताक्धन्‌ | Ro तद्य स्तुतिः | २१ -सामान्तरविधानं | २२९ ऋत्राद्यहतत्वन स्तुतिः | ९९ गेयसामत्रदरनं | २8 तद्य स्तुतिः | ९२५ श्रडाहेतुत्ेन स्तुतिः | २६ सङ्गतिप्रदथेनेन प्रशसा | दति wareq: खण्डः | अथ ETS, खण्ड. | मन्त्रः | | १ प्रथमस्तो नोय दप्रद नं | २ बधिध [त्वि ताये कथनं | ९ दितोयस्तो नो यद चप्रदशेनं | 3 द्रतीवस्तो लीयद चप्रदशनं | 0 ॥1 @ mm = ( € १ ) नेयसाप्रदथनं | विथिष्टफलद्ेत॒त्वेन स्ततिः | गेयसामप्रद्‌थेनं | तख स्तिः | गेयं साम टशेयति। स्वतः फलकथनं | दूति दादट्शः qaw: | अथ तयोद्शः ख ण्डः । बहत्‌सान्न्ना दिप्रदाच्च स्तोतव्यता | बहसाम षोड्शितया कायं । favetat खरुपकथन | सामान्तरखोत्पर्तिकथनं । अधारभूतसामकथनं ! afea: फलकथनं | aa: fafaars । षोड़शिस्तोनप्रद्‌ थेन | स्वाभिमतप्तान्तरप्रद््थनं | उत्म्तिप्रदथनेन स्त॒तिः | देभटेन साम्ोव्यवस्या | कोटसावभिदध्यादिति तन्नाह | कामनाभेदेनेकं पत्चमाह | तखोपप्रादनं | (